॥ दिव्यावदानम्॥ नमः श्रीसर्वबुध्हबोधिसत्त्वेभ्यः। ********** अवदान १ ********** ००१.०००. दिव्१ कोटिकर्णावदानम्। ००१.००१. बुद्धो भगवाञ्श्रावस्त्यां विहरति स्म जेतवनेऽनाथपिण्डदस्याराम् ००१.००१. अस्मात्परान्तके वासवग्रामे बलसेनो नाम गृहपतिः प्रतिवसति आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनप्रतिस्पर्धी। ००१.००३. तेन सदृशात्कुलात्कलत्रमानीतम्। ००१.००३. स तया सार्धं क्रीडति रमते परिचारयति। ००१.००४. सोऽपुत्रः पुत्राभिनन्दी शिववरुणकुबेरशक्रब्रह्मादीनायाचते आरामेदवतां वनदेवतां शृङ्गाटकदेवतां बलिप्रतिग्राहिकां देवताम्। ००१.००५. सहजां सहधर्मिकां नित्यानुबद्धामपि देवतामायाचत् ००१.००६. अस्ति चैष लोके प्रवादो यदायाचनहेतोः पुत्रा जायन्त् ००१.००७. दुहितरश्चेति। ००१.००७. तच्च नैवम्। ००१.००७. यद्येवमभविष्यत्, एकैकस्य पुत्रसहस्रमभविष्यत्तद्यथा राज्ञश्चक्रवर्तिनः। ००१.००८. अपि तु त्रयाणां स्थानानां संमुखीभावात्पुत्राअ जायन्ते दुहितरश्च् ००१.००९. कतमेषां त्रयाणाम्? मातापितरौ रक्तौ भवतः संनिपतितौ, माता कल्या भवति ऋतुमती, गन्धरव्ः प्रत्युपस्थितो भवति। ००१.०१०. एषां त्रयाणां स्थानानां संमुखीभावात्पुत्रा जायन्ते दुहितरश्च् ००१.०११. स चैवमायाचनपरस्तिष्ठति॥ ००१.०१२. अन्यतमश्च सत्त्वश्चरमभविकश्च हितैषी गृहीतमोक्षमार्गान्तोन्मुखो न निर्वाणे बहिर्मुखः संसारादनर्थिकः सर्वभवगतिव्युपपत्तिपरान्मुखोऽन्तिमदेहधारी अन्यतमात्सत्त्वनिकायाच्च्युत्वा तस्य प्रजापत्याः कुक्षिमवक्रान्तः। ००१.०१४. पञ्चावेणिका धर्मा एकत्ये पिण्डतजातीये मातृग्राम् ००१.०१४. कतमे पञ्च? रक्तं पुरुषं जानाति, विरक्तं जानाति। ००१.०१५. कालं जानाति, ऋतुं जानाति। ००१.०१५. गर्भमवक्रान्तं जानाति। ००१.०१६. यस्य सकाशाद्गर्भमवक्रामति तं जानाति। ००१.०१६. दारकं जानाति दारिकां जानाति। ००१.०१७. सचेद्दारको भवति, दक्षिणं कुक्षिं निश्रित्य तिष्ठति। ००१.०१७. सचेद्दारिका भवति, वामं कुक्षिं निश्रित्य तिष्ठति। ००१.०१८. सा आत्तमनात्तमनाः स्वामिन आरोचयति--दिष्ट्या आर्यपुत्र वर्धस्व् ००१.०१८. आपन्नसत्त्वास्मि संवृत्ता। ००१.०१९. यथा च मे दक्षिणं कुक्षिं निश्रित्य तिष्ठति, नियतं दारको भविष्यति। ००१.०१९. सोऽपि आत्तमनात्तमना उदानमुदानयति--अप्येवाहं चिरकालाभिलषितं पुत्रमुखं पश्येयम्। ००१.०२०. जातो मे स्यान्नावजातः। ००१.०२१. कृत्यानि मे कुर्वीत् । ००१.०२१. भृतः प्रतिबिभृयात् । ००१.०२१. दायाद्यं प्रतिपद्येत् ००१.०२१. कुलवंशो मे चिरस्थितिको भविष्यति। ००१.०२२. अस्माकं चाप्यतीतकालगतानामल्पं वा प्रभूतं वा दानानि दत्त्वा पुण्यानि कृत्वा दक्षिणामादेशयिष्यति--इदं तयोर्यत्रतत्रोपपन्नयोर्गच्छतोरनुगच्छत्विति। ००१.०२४. आपन्नसत्त्वां च तां विदित्वा उपरिप्रसादतलगतामयन्त्रितां धारयति शीते शीतोपकरणैरुष्ण उष्णोपकरणैर्वैद्यप्रज्ञप्तैराहारैर्नातितिक्तैर्नात्यम्लैर्नातिलवणैर्नातिमधुरैर्नातिकटुकैर्नातिकषायैस्तिक्ताम्ललवणमधुरकटुकषायविवर्जितैराहारैः, हारार्धहारविभूषितगात्रीमप्सरसमिव नन्दनवनविचारिणीं मञ्चान्मञ्चं पीठात्पीठम्{न}वतरन्तीमुप{मध?}रिमां भूमिम्। ००१.०२७. न <२>चास्य अमनोज्ञशब्दश्रवणं यावदेव गर्भस्य परिपाकाय् ००२.००१. सा अष्टानां वा नवानां वा मासानामत्ययात्प्रसूता। ००२.००२. दारको जातः। ००२.००२. अभिरूपो दर्शनीयः प्रासादिको गौरः कनकवर्णश्छत्राकारशिराः प्रलम्बबाहुर्विस्तीर्णविशालललाटः संगतभ्रूरुत्तुङ्गनासो रत्नप्रत्युप्तिकया कर्णिकया आमुक्तयालंकृतः। ००२.००४. बलसेनेन गृहपतिना रत्नपरीक्षका आहूयोक्ताः। ००२.००४. भवन्तः, रत्नानां मूल्यं कुरुत इति। ००२.००५. न शक्यते रत्नानां मूल्यं कर्तुमिति। ००२.००५. धर्मता यस्य न शक्यते मूल्यं कर्तुं तस्य कोटिमूल्यं क्रियत् ००२.००६. ते कथयन्ति--गृहपते, अस्य रत्नस्य कोटिर्मूल्यमिति। ००२.००७. तस्य ज्ञातयः संगम्य समागम्य त्रीणि सप्तकानि एकविंशतिदिवसानि विस्तरेण जातस्य जातिमहं कृत्वा नामधेयं व्यवस्थापयन्ति--किं भवतु दारकस्य नामेति। ००२.००९. अयं दारकः कोटिमूल्यया रत्नप्रत्युप्तिकया आमुक्तया जातः, श्रवणेषु च नक्षत्रेषु। ००२.००९. भवतु दारकस्य श्रोणः कोटिकर्ण इति नाम् ००२.०१०. यस्मिन्नेव दिवसे श्रोणः कोटिकर्णो जातः, तस्मिन्नेव दिवसे बलसेनस्य गृहपतेर्द्वौ प्रेष्यदारकौ जातौ। ००२.०११. तेनैकस्य दारक इति नामधेयं व्यवस्थापितम्, अपरस्य पालक इति। ००२.०१२. श्रोणः कोटिकर्णोऽष्टाभ्यो धात्रीभ्योऽनुप्रदत्तो द्वाभ्यामंसधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्याम्। ००२.०१३. सोऽष्टाभिर्धात्रीभिरुन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश्चोत्तप्तोत्तप्तैरुपकरणविशेषैः। ००२.०१५. आशु वर्धते ह्रदस्थमिव पङ्कजम्॥ ००२.०१६. स यदा महान् संवृत्तस्तदा लिप्यामुपन्यस्तः, संख्यायां गणनायां मुद्रायामुद्धारे न्यासे निक्षेपे वस्तुपरीक्षायां रत्नपरीक्षायाम्। ००२.०१७. सोऽष्टासु परीक्षासूद्घटको वाचकः पिण्डतः पटुप्रचारः संवृत्तः। ००२.०१८. तस्य पित्रा त्रीणि वासगृहाणि मापितानि हैमन्तिकं ग्रैष्मिकं वार्षिकम्। ००२.०१८. त्रीणि उद्यानानि मापितानि हैमन्तिकं ग्रैष्मिकं वार्षिकम्। ००२.०१९. त्रीणि अन्तःपुराणि प्रत्युपस्थापितानि ज्येष्ठकं मध्यमं कनीयसम्। ००२.०२०. स उपरिप्रासादतलगतो निष्पुरुषेण तूर्येण क्रीडति रमते परिचारयति। ००२.०२१. बलसेनो गृहपतिर्नित्यमेव कृषिकर्मान्ते उद्युक्तः। ००२.०२१. स कोटिकर्णस्तं पितरं पश्यति नित्यं कृषिकर्मान्ते--उद्युक्तम्। ००२.०२२. स कथयति--तात, कस्यार्थे त्वं नित्यमेव कृषिकर्मान्ते उद्युक्तह्? स कथयति--पुत्र, यथा त्वमुपरिप्रासादतलगतो निष्पुरुषेण तूर्येण क्रीडसि रमसि परिचारयसि, यद्यहमपि एवमेव क्रीडेयं रमेयं परिचारयेयम्, नचिरादेवास्माकं भोगास्तनुत्वं परिक्षयं पर्यादायं गच्छेयुः। ००२.०२५. स संलक्षयति--ममैवार्थं चोदना क्रियत् ००२.०२६. स कथयति--तात यद्येवम्, गच्छामि, महासमुद्रमवतरामि। ००२.०२६. पिता कथयति--पुत्र तावन्तं मे रत्नजातमस्ति। ००२.०२७. यदि त्वं तिलतण्डुलकोलकुलत्थन्यायेन रत्नानि परिमोक्ष्यसे, तथापि मे रत्नानां परिक्षयो न स्यात् । ००२.०२८. स कथयति--तात अनुजानीहि माम, पण्यमादाय महासमुद्रमवतरामीति। ००२.०२९. बलसेनेन तस्यावश्यं निर्बन्धं ज्ञात्वानुज्ञातः। ००२.०२९. बलसेनेन गृहपतिना वासवग्रामके घण्टावघोषणं कृतम्--यो युष्माकमुत्सहते श्रोणेन कोटिकर्णेन सार्थवाहेन सार्धमशुल्केनातरपण्येन महासमुद्रमवतर्तुम्, स महासमुद्रगमनीयं पण्यं समुदानयतु। ००२.०३१. पञ्चभिर्वणिक्शतैर्महासमुद्रगमनीयं पण्यं समुदानीतम्। ००२.०३२. बलसेनो नाम गृहपतिः संलक्षयति--<३>कीदृशेन यानेन श्रोणः कोटिकर्णो यास्यति? स संलक्षयति--सचेधस्तिभिः, हस्तिनः सुकुमारा दुर्भराश्च, अश्वा अपि सुकुमारा दुभराश्च, गर्दभाः स्मृतिमन्तः सुकुमाराश्च् ००३.००३. गर्दभयानेन गच्छत्विति। ००३.००३. स पित्रा आहूयोक्तह्--पुत्र न त्वया सार्थस्य पुरस्ताद्गन्तव्यम्, नापि पृष्ठतः। ००३.००४. यदि बलवांश्चौरो भवति, सार्थस्य पुरस्तान्निपतति। ००३.००४. दुर्बलो भवति, पृष्ठतो निपतति। ००३.००५. त्वया सार्थस्य मध्ये गन्तव्यम्। ००३.००५. न च ते सार्थवाहे हते सार्थो वक्तव्यः। ००३.००६. दासकपालकावपि उक्तौ--पुत्रौ, युवाभ्यां न केनचित्प्रकारेण श्रोणः कोटिकर्णो मोक्तव्य इति॥ ००३.००८. अथापरेण समयेन श्रोणः कोटिकर्णः कृतकौतुकमङ्गलस्वस्त्ययनो मातुः सकाशमुपसंक्रम्य पादयोर्निपत्य कथयति--अम्ब गच्छामि, अवलोकिता भव, महासमुद्रमवतरामि। ००३.०१०. सा रुदितुमारब्धा। ००३.०१०. स कथयति--अम्ब कस्माद्रोदसि। ००३.०१०. माता साश्रुदुर्दिनवदना कथयति--पुत्र, कदाचिदहं पुत्रकं पुनरपि जीवन्तं द्रक्ष्यामीति। ००३.०११. स संलक्षयति--अहं मङ्गलैः संप्रस्थितः। ००३.०१२. इयमीदृशममङ्गलमभिधत्त् ००३.०१२. स रुषितः कथयति--अम्ब, अहं कृतकौतूहलमङ्गलस्वस्त्ययनो महासमुद्रं संप्रस्थितः। ००३.०१३. त्वं चेदृशान्यमङ्गलानि करोषि। ००३.०१३. अपायान् किं न पश्यसीति। ००३.०१४. सा कथयति--पुत्र, खरं ते वाक्कर्म निश्चारितम्। ००३.०१३. अत्ययमत्ययतो देशय् ००३.०१५. अप्येवैतत्कर्म तनुत्वं परिक्षयं पर्यादानं गच्छेत् । ००३.०१५. सा तेनात्ययमत्ययतो क्षमापिता। ००३.०१५. अथ श्रोणः कोटिकर्णः कृतकौतूहलमङ्गलस्वस्त्ययनः शकटैर्भारैर्मोटैः पिटकैरुष्ट्रैर्गोभिर्गर्दभैः प्रभूतं समुद्रगमनीयं पण्यमारोप्य महासमुद्रं संप्रस्थितः। ००३.०१७. सोऽनुपूर्वेण ग्रामनगरनिगमपल्लिपत्तनेषु चञ्चूर्यमाणो महासमुद्रतटमनुप्राप्तः। ००३.०१८. निपुणतः सामुद्रं यानपात्रं प्रतिपाद्य महासमुद्रमवतीर्णो धनहारकः। ००३.०१९. सोऽनुगुणेन वायुना रत्नद्वीपमनुप्राप्तः। ००३.०१९. तेन तत्रोपपरीक्ष्योपपरीक्ष्य रत्नानां तद्वहनं पूरितं तद्यथा तिलतण्डुलकोलकुलत्थानाम्। ००३.०२०. सोऽनुगुणेन श्रोणः संसिद्धयानपात्रो जम्बुद्वीपमनुप्राप्तः। ००३.०२१. स सार्थस्तस्मिन्नेव समुद्रतीरे आवासितः। ००३.०२१. सौ श्रोणः कोटिकर्णोऽपि सार्थवाहो दासकपालकावादाय सार्थमध्यादेकान्तेऽपक्रम्य आयं व्ययं च तुलयितुमारब्धः। ००३.०२३. पश्चात्तेनासौ दासकोऽभिहितह्--दासक, पश्य साथः किं करोतीति। ००३.०२३. स गतः। ००३.०२३. यावत्पश्यति स्थोरां लर्दयन्तं सार्थम्। ००३.०२४. सोऽपि स्थोरां लर्दयितुमारब्धः। ००३.०२४. दासकः संलक्षयति--पालकः सार्थवाहं शब्दापयिष्यति। ००३.०२५. पालकोऽपि संलक्षयति--दासकः सार्थवाहः शब्दापयिष्यतीति। ००३.०२६. स सार्थः सरात्रिमेव स्थोरां लर्दयित्वा संप्रस्थितः। ००३.०२६. सोऽपि गाढनिद्रावष्टब्धः शयितः। ००३.०२७. स सार्थस्तावद्गतो यावत्प्रभातम्। ००३.०२७. ते कथयन्ति--भवन्तः, क्व सार्थवाहह्? पुरस्ताद्गच्छति। ००३.०२८. पुरस्ताद्गत्वा पृच्छन्ति--क्व सार्थवाहह्? पृष्ठत आगच्छति। ००३.०२८. पृष्ठतो गत्वा पृच्छन्ति--क्व सार्थवाहह्? मध्ये गच्छति। ००३.०२९. मध्ये गत्वा पृच्छन्ति। ००३.०२९. यावत्तत्रापि नास्ति। ००३.०२९. दासकः कथयति--मम बुद्धिरुत्पन्ना--पालकः सार्थवाहं शब्दापयिष्यति। ००३.०३०. पालकोऽपि कथयति--मम बुद्धिरुत्पन्ना--दासकः सार्थवाहं शब्दापयिष्यति। ००३.०३१. भवन्तः, न शोभनं कृतं यदस्माभिः सार्थवाहश्छोरितः। ००३.०३२. आगच्छत, निवार्तामः। ००३.०३२. ते कथयन्ति--भवन्तः, यदि वयं निवर्तिष्यामः। ००४.००१. <४>सर्व एवानयेन व्यसनमापत्स्यामः। ००४.००१. आगच्छत, क्रियाकारं तावत्कर्मह्--तावन्न केनचिच्छ्रोणस्य कोटिकर्णस्य मातापितृभ्यामारोचयितव्यं यावद्भाण्डं प्रतिशामितं भवति। ००४.००२. ते क्रियाकारं कृत्वा गताः। ००४.००३. श्रोणस्य कोटिकर्णस्य मातापितृभ्यां श्रुतम्--श्रोणः कोटिकर्णोऽभ्यागत इति। ००४.००४. ते कथयन्ति--पृष्ठत आगच्छति। ००४.००५. पृष्ठतो गत्वा पृच्छतह्--क्व सार्थवाहह्? पुरस्ताद्गच्छतीति। ००४.००६. तैस्तावदाकुलीकृतौ यावद्भाण्डं प्रतिशामितम्। ००४.००६. पश्चात्ते कथयन्ति--अम्ब विस्मृतोऽस्माभिः सार्थवाह इति। ००४.००७. ताभ्यामेक आगत्य कथयति--अयं श्रोणः कोटिकर्णोऽभ्यागत इति। ००४.००८. तस्य तावभिसारं दत्त्वा प्रत्युद्गतौ न पश्यतः। ००४.००८. अपर आगत्य कथयति--अम्ब, दिष्ट्या वर्धस्व, अयं श्रोणः कोटिकर्णोऽभ्यागत इति। ००४.००९. तस्य तावभिसारं दत्त्वा प्रत्युद्गतौ न पश्यतः। ००४.०१०. तौ न कस्यचित्पुनरपि श्रद्दधातुमारब्धौ। ००४.०१०. ताभ्यामुद्यानेषु स्वकसभादेवकुलेषु च्छत्राणि व्यजनानि कलशानि उपानहानि चाक्षराणि अभिलिखितानि दत्तानि स्थापितानि--यदि तावच्छ्रोणः कोटिकर्णो जीवति, लघु आगमय, क्षिप्रमागमय् ००४.०१२. अथ च्युतः कालगतः, तस्यैव गत्युपपत्तिस्थानात्स्थानान्तरविशेषतायै। ००४.०१३. तौ शोकेन रुदन्तावन्धीभूतौ॥ ००४.०१४. श्रोणः कोटिकर्णः सार्थवाहोऽपि सूर्यांशुभिः स्पृष्ट आतापितः प्रतिविबुद्धो यावत्सार्थं न पश्यति नान्यत्र गर्दभयानमेव् ००४.०१५. स तं गर्दभयानमभिरुह्य संप्रस्थितः। ००४.०१६. रात्रौ च वातेन प्रवायता वालुकया मार्गो व्यपोढः पिथितः। ००४.०१६. ते च गर्दभाः स्मृतिमन्तो गन्धमाघ्रायाघ्राय शनैर्मन्दमन्दं संप्रस्थिताः। ००४.०१७. सार्थवाहः संलक्षयति--कस्मादेते शनैर्मन्दमन्दं गच्छन्तीति कृत्वा प्रतोदयष्ट्या ताडिताः। ००४.०१८. ते संभ्रान्ता आकुलीभूताः स्मृतिभ्रष्टा उन्मार्गेण संप्रस्थिताः, यावदन्यतमाशाटवीं प्रविष्टाः। ००४.०१९. ते तृषार्ता विह्वलवदना जिह्वां निर्नामय्य गच्छन्ति। ००४.०२०. तान् दृष्ट्वा तस्य कारुण्यमुत्पन्नम्। ००४.०२०. स संलक्षयति--यदि एतान्नोत्स्रक्ष्यामि, अनयेन व्यसनमापत्स्य् ००४.०२१. कोऽसौ निर्घृणहृदयस्त्यक्तपरलोकश्च य एषां प्रतोदयष्टिं काये निपातयिष्यति? तेन त उत्सृष्टाह्--अद्याग्रेण अच्छिन्नाग्राणि तृणानि भक्षयत अनवमर्दितानि, पानीयानि पिबत अनाविलानि, चतुर्दिशं च शीतला वायवो वान्त्विति। ००४.०२४. स तानुत्सृज्य पद्भ्यां संप्रस्थितः। ००४.०२४. यावत्पश्यति आयसं नगरमुच्चं च प्रगृहीतं च् ००४.०२५. तत्र द्वारे पुरुषस्तिष्ठति कालो रौद्राश्चण्डो लोहिताक्ष उद्विद्धपिण्डो लोहलगुडव्यग्रहस्तः। ००४.०२६. स तस्य सकाशमुपसंक्रान्तः। ००४.०२६. उपसंक्रम्य तं पुरुषं पृच्छति--अस्ति अत्र भोः पुरुष पानीयमिति। ००४.०२७. स तूष्णीं व्यवस्थितः। ००४.०२७. भूतस्तेन पृष्टह्--अस्त्यत्र नगरे पानीयमिति। ००४.०२८. भूयोऽपि स तूष्णीं व्यवस्थितः। ००४.०२८. तेन सार्थवाहेन तत्र प्रविश्य पानीयं पानीयमिति शब्दो निश्चारितः। ००४.०२९. यावत्पञ्चमात्रैः प्रेतसहस्रैर्दग्धस्थूणासदृशैरस्थियन्त्रवदुच्छ्रितैः स्वकेशरोमप्रतिच्छन्नैः पर्वतोदरसंनिभैः सूचीछिद्रोपममुखैरनुपरिवारितः श्रोणः कोटिकर्णः। ००४.०३१. ते कथयन्ति--सार्थवाह कारुणिकस्त्वम्। ००४.०३१. अस्माकं तृषार्तानां पानीयमनुप्रयच्छ् ००४.०३१. स कथयति--भवन्तः, अहमपि पानीयमेव मृगयामि। ००४.०३२. कुतोऽहं युष्माकं पानीयमनुप्रयच्छामीति? <५>ते कथयन्ति--सार्थवाह, प्रेतनगरमिदम्, कुतोऽत्र पानीयम्? अद्यास्माभिर्द्वादशभिर्वर्षैस्त्वत्सकाशात्पानीयं पानीयमिति शब्दः श्रुतः। ००५.००२. स कथयति--के यूयं भवन्तः, केन वा कर्मणा इहोपपन्नाह्? श्रोण दुष्कुहका जाम्बूद्वीपका मनुष्याः। ००५.००३. नाभिश्रद्दधास्यसि। ००५.००३. अहं भवन्तः प्रत्यक्षदर्शी, कस्मान्नाभिश्रद्दधास्ये? ते गाथां भाषन्ते-- ००५.००५. आक्रोशका रोषका वयं मत्सरिणः कुटुकुञ्चका वयम्। ००५.००६. दानं च न दत्तमण्वपि येन वयं पितृलोकमागताः॥१॥ ००५.००७. श्रोण गच्छ, पुण्यमहेशाख्यस्त्वम्। ००५.००७. अस्ति कश्चित्त्वया दृष्टः प्रेतनगरं प्रविष्टः स्वस्तिक्षेमाभ्यां निर्गच्छन्? स संप्रस्थितो यावत्तेनासौ पुरुषो दृष्टः। ००५.००८. तेनोक्तह्--भद्रमुख, अहो बत त्वया ममारोचितं स्यात्यथेदं प्रेतनगरमिति, नाहमत्र प्रविष्टः स्याम्। ००५.००९. स तेनोक्तह्--श्रोण गच्छ, पुण्यमहेशाख्यस्त्वम्, येन त्वं प्रेतनगरं प्रविश्य स्वस्तिक्षेमाभ्यां निर्गतः। ००५.०११. स संप्रस्थितः। ००५.०११. यावदपरं पश्यति आयसं नगरमुच्चं च प्रगृहीतं च् ००५.०११. तत्रापि द्वारे पुरुषस्तिष्ठति कालश्चण्डो लोहिताक्ष उद्विद्धपिण्डो लोहलगुडव्यग्रहस्तः। ००५.०१२. स तस्य सकाशमुपसंक्रान्तः। ००५.०१३. उपसंक्रम्यैवमाह--भोः पुरुष, अस्ति अत्र नगरे पानीयम्? स तूष्णीं व्यवस्थितः। ००५.०१४. भूयस्तेन पृष्टह्--भोः पुरुष, अस्ति अत्र नगरे पानीयम्? स तूष्णीं व्यवस्थितः। ००५.०१५. तेन तत्र प्रविश्य पानीयं पानीयमिति शब्दः कृतः। ००५.०१५. अनेकैः प्रेतसहस्रैर्दग्धस्थूणाकृतिभिरस्थियन्त्रवदुच्छ्रितैः स्वकेशरोमप्रतिच्छन्नैः पर्वतोदरसंनिभैः सूचीछिद्रोपममुखैरनुपरिवारितः। ००५.०१७. श्रोण कारुणिकस्त्वम्। ००५.०१७. अस्माकं तृषार्तानां पानीयमनुप्रयच्छ् ००५.०१७. स कथयति--अहमपि भवन्तः पानीयमेव मृगयामि। ००५.०१८. कुतोऽहं युष्माकं पानीयं ददामीति? ते कथयन्ति--श्रोण, प्रेतनगरमिदम्। ००५.०१९. कुतोऽत्र पानीयम्? अद्यास्माभिर्द्वादशभिर्वर्षैस्त्वत्सकाशात्पानीयं पानीयमिति शब्दः श्रुतः। ००५.०२०. स चाह--के यूयं भवन्तः, केन वा कर्मणा इहोपपन्नाह्? त ऊचुह्--श्रोण, दुष्कुहका जाम्बुद्वीपका मनुष्याः। ००५.०२१. नाभिश्रद्दधास्यसि। ००५.०२१. स चाह--अहं भवन्तः प्रत्यक्षदर्शी। ००५.०२२. कस्मान्नाभिश्रद्दधास्ये? ते गाथां भाषन्ते-- ००५.०२३. आरोग्यमदेन मत्तका ये धनमोगमदेन मत्तकाः। ००५.०२४. दानं च न दत्तमण्वपि येन वयं पितृलोकमागताः॥२॥ ००५.०२५. श्रोण गच्छ, पुण्यकर्मा त्वम्। ००५.०२५. अस्ति कश्चित्त्वया दृष्टः श्रुतः स प्रेतनगरं प्रविश्य क्वस्तिक्षेमाभ्यां जीवन्निर्गच्छन्? स संप्रस्थितः। ००५.०२६. यावत्तेनासौ पुरुषो दृष्टः। ००५.०२६. स तेनोक्तह्--भद्रमुख, अहो बत यदि त्वया ममारोचितं स्याद्यथेदं प्रेतनगरमिति, नैवाहमत्र प्रविष्टः स्याम्। ००५.०२८. स कथयति--श्रोण गच्छ, पुण्यमहेशाख्यस्त्वम्। ००५.०२८. अस्ति कश्चित्त्वया दृष्टः श्रुतो वा प्रेतनगरं प्रविश्य स्वस्तिक्षेमाभ्यां जीवन्निर्गच्छन्? स संप्रस्थितः। ००५.०२९. यावत्पश्यति सूर्यस्यास्तगमनकाले विमान, चतस्रोऽप्सरसहभिरूपाः प्रासादिका दर्शनीयाः। ००५.०३०. एकः पुरुषोऽभिरूपो दर्शनीयः प्रासादिकहङ्गदकुण्डलविचित्रमाल्याभरणानुलेपनस्ताभिः सार्धं क्रीडति रमते परिचारयति। ००५.०३२. स तैर्दूरत एव दृष्टः। ००५.०३२. ते तं प्रत्यवभाषितुमारब्धाः। ००५.०३२. स्वागतम् <६>श्रोण, मासि तृषितो बुभुक्षितो वा? स संलक्षयति--नूनं देवोऽयं वा नागो वा यक्षो वा भविष्यति। ००६.००२. आह च--आर्य तृषितोऽस्मि, बुभुक्षितोऽस्मि। ००६.००२. स तैः स्नापितो भोजितः। ००६.००२. स तस्मिन् विमाने तावत्स्थितो यावत्सूर्यस्याभ्युद्गमनकालसमयः। ००६.००३. स तेनोक्तह्--श्रोण अवतरस्व, आदीनवोऽत्र भविष्यति। ००६.००४. सोऽवतीर्य एकान्ते व्यवस्थितः। ००६.००४. ततः पश्चात्सूर्यस्याभ्युद्गमनकालसमये तद्विमानमन्तर्हितम्। ००६.००५. ता अपि अप्सरसोऽन्तर्हिताश्च् ००६.००५. चत्वारः श्यामशबलाः कुर्कुराः प्रादुर्भूताः। ००६.००६. तैस्तं पुरुषमवमूर्धकं पातयित्वा तावत्पृष्टवंशानुत्पाट्योत्पाट्य भिक्षितो यावत्सूर्यस्यास्तगमनकालसमयः। ००६.००७. ततः पश्चात्पुनरपि तद्विमानं प्रादुर्भूतम्, ता अप्सरसः प्रादुर्भूताः। ००६.००८. स च पुरुषस्ताभिः सार्धं क्रीडति रमते परिचारयति। ००६.००८. स तेषां सकाशमुपसंक्रम्य कथयति--के यूयम्, केन च कर्मणा इहोपपन्नाह्? ते प्रोचुह्--श्रोण दुष्कुहका जाम्बुद्वीपका मनुष्याः। ००६.०१०. नाभिश्रद्दधास्यसि। ००६.०१०. स चाह--अहं प्रत्यक्षदर्शी, कथं नाभिश्रद्दधास्ये? श्रोण, अहं वासवग्रामके औरभ्रक आसीत् । ००६.०११. उरभ्रान् प्रघात्य प्रघात्य मांसं विक्रीय जीविकां कल्पयामि। ००६.०१२. आर्यश्च महाकात्यायनो ममानुकम्पया आगत्य कथयति--भद्रमुख, अनिष्टोऽस्य कर्मणः फलविपाकः। ००६.०१३. विरम त्वमस्मात्पापकादसद्धर्मात् । ००६.०१३. नाहं तस्य वचनेन विरमामि। ००६.०१४. भूयो भूयः स मां विच्छन्दयति--भद्रमुख, अनिष्टोऽस्य कर्मणो फलविपाकः। ००६.०१५. विरम त्वमस्मात्पापकादसद्धर्मात् । ००६.०१५. तथापि अहं न प्रतिविरमामि। ००६.०१५. स मां पृच्छति--भद्रमुख, किं त्वमेतानुरभ्रान् दिवा प्रघातयसि आहोस्विदू रात्रौ? मयोक्तह्--आर्य दिवा, प्रघातयामीति। ००६.०१७. स कथयति--भद्रमुख, रात्रौ शीलसमादानं किं न गृह्णासि। ००६.०१७. मया तस्यान्तिकाद्रात्रौ शीलसमादानं गृहीतम्। ००६.०१८. यत्तद्रात्रौ शीलसमादानं गृहीतम्, तस्य कर्मणो विपाकेन रात्रावेवंविधं दिव्यं सुखं प्रत्यनुभवामि। ००६.०१९. यन्मया दिवा उरभ्राः प्रघातिताः, तस्य कर्मणो विपाकेन दिवा एवंविधं दुःखं प्रत्यनुभवामि। ००६.०२०. गाथां च भाषते-- ००६.०२१. दिवसं परप्राणपीडको रात्रौ शीलगुणैः समन्वितः। ००६.०२२. तस्यैतत्कर्मणः फलं ह्यनुभवामि कल्याणपापकम्॥३॥ ००६.०२३. श्रोण, गमिष्यसि त्वं वासवग्रामकम्? गमिष्यामि। ००६.०२३. तत्र मम पुत्रः प्रतिवसति। ००६.०२३. स उरभ्रान् प्रघात्य प्रघात्य जीविकां कल्पयति। ००६.०२४. स त्वया वक्तव्यह्--दृष्टस्ते मया पिता ००६.०२५. कथयति--अनिष्टोऽस्य कर्मणः फलविपाकः। ००६.०२५. विरमास्मात्पापकादसद्धर्मात् । ००६.०२५. भोः पुरुष, त्वमेवं कथयसि--दुष्कुहका जाम्बुद्वीपका मनुष्या इति। ००६.०२६. नाभिश्रद्दधास्यति। ००६.०२६. श्रोण, यदि न श्रद्दधास्यति, वक्तव्यस्तव पिता कथयति--अस्ति सूनाधस्तात्सुवर्णस्य कलशः पूरयित्वा स्थापितः। ००६.०२८. तमुद्धृत्यात्मानं सम्यक्सुखेन प्रीणय् ००६.०२८. आर्यं च महाकात्यायनं कालेन कालं पिण्डकेन प्रतिपादय, अस्माकं च नांना दक्षिणामादेशय् ००६.०२९. अप्येवैतत्कर्म तनुत्वं परिक्षयं पर्यादानं गच्छेत् । ००६.०३०. स संप्रस्थितः। ००६.०३०. यावत्सूर्यस्याभ्युद्गमनकालसमये पश्यति अपरं विमानम्। ००६.०३१. तत्र एका अप्सरा अभिरूपा दर्शनीया प्रासादिका, एकश्च पुरुष अभिरूपो दर्शनीयः प्रासादिकहङ्गदकुण्डलविचित्रमाल्याभरणानुलेपनस्तया सार्धं क्रीडति रमते <७>परिचारयति। ००७.००१. स तं दूरत एव दृष्ट्वा प्रत्यवभाषितुमारब्धः। ००७.००१. स्वागतं श्रोण, मा तृषितोऽसि, मा बुभुक्षितोऽसि वा? स संलक्षयति--नूनमयं देवो वा नागो वा यक्षो वा भविष्यति। ००७.००३. स कथयति--तृषितोऽस्मि बुभुक्षितश्च् ००७.००३. स तेन स्नापितो भोजितः। ००७.००३. स तस्मिन् विमाने तावत्स्थितो यावत्सूर्यस्यास्तंगमनकालसमयः। ००७.००४. स तेनोक्तह्--अवतरस्व, आदीनवोऽत्र भविष्यति। ००७.००५. स दृष्टादीनवोऽवतीर्य एकान्तेऽवस्थितः। ००७.००५. ततः पश्चात्सूर्यस्यास्तगमनकालसमये तद्विमानमन्तर्हितम्। ००७.००६. सापि अप्सरा अन्तर्हिता। ००७.००६. महती शतपदी प्रादुर्भूता। ००७.००६. तया तस्य पुरुषस्य कायेन कायं सप्तकृत्वो वेष्टयित्वा तावदुपरिमस्तिष्कं भक्षयन्ती स्थिता, यावत्स एव सूर्यस्याभ्युद्गमनकालसमयः। ००७.००८. ततः पश्चात्पुनरपि तद्विमानं प्रादुर्भूतम्। ००७.००९. सापि अप्सराः प्रादुर्भूता। ००७.००९. स च पुरुषोऽभिरूपो दर्शनीयः प्रासादिकस्तया सार्धं क्रीडति रमते परिचारयति। ००७.०१०. स तमुपसंक्रम्य पृच्छति--को भवान्, केन कर्मणा इहोपपन्नह्? स एवमाह--श्रोण, दुष्कुहका जाम्बूद्वीपका मनुष्याः, नाभिश्रद्दधास्यसि। ००७.०११. स कथयति--अहं प्रत्यक्षदर्शी, कस्मान्नाभिश्रद्दधास्ये? स कथयति--यदि एवम्, अहं वासवग्रामके ब्राह्मण आसीत्पारदारिकः। ००७.०१३. आर्यश्च महाकात्यायनो ममानुकम्पया आगत्य कथयति--भद्रमुख, अनिष्टोऽस्य कर्मणः फलविपाकः। ००७.०१४. विरम त्वमस्मात्पापकादसद्धर्मात् । ००७.०१४. तस्य वचनादहं न प्रतिविरमामि। ००७.०१५. भूयो भूयः स माम विच्छन्दयति। ००७.०१५. तथैवाहं तस्मात्पापकादसद्धर्मान्न प्रतिविरमामि। ००७.०१६. स मां पृच्छति--भद्रमुख, परदारान् किं त्वं दिवा गच्छसि, आहोस्विद्रात्रौ? स मयाभिहितह्--आर्य रात्रौ। ००७.०१७. स कथयति--भद्रमुख, दिवा किं न शीलसमादानं गृह्णासि? मया तस्यान्तिके दिवा शीलसमादानं गृहीतम्। ००७.०१८. यत्तन्मया आर्यस्य कात्यायनस्यान्तिकाद्दिवा शीलसमादानं गृहीतम्, तस्य कर्मणो विपाकेन दिवा एवंविधं दिव्यसुखं प्रत्यनुभवामि। ००७.०२०. यत्तद्रात्रौ परदाराभिगमनं कृतम्, तस्य कर्मणो विपाकेन रात्रावेवंविधं दुःखं प्रत्यनुभवामि। ००७.०२१. गाथां च भाषते-- ००७.०२२. रात्रौ परदारमूर्च्छितो, दिवसं शीलगुणैः समन्वितः। ००७.०२३. तस्यैतत्कर्मणः फलं ह्यनुभवामि कल्याणपापकम्॥४॥ ००७.०२४. श्रोण, गमिष्यसि त्वं वासवग्रामकम्। ००७.०२४. तत्र मम पुत्रो ब्राह्मणः पारदारिकः। ००७.०२४. स वक्तव्यह्--दृष्टस्ते मया पिता। ००७.०२५. स कथयति--अनिष्टोऽस्य कर्मणः फलविपाकः। ००७.०२५. विरमास्मात्पापकादसद्धर्मात् । ००७.०२६. भोः पुरुष, त्वमेवं कथयसि--दुष्कुहका जाम्बुद्वीपका मनुष्या इति। ००७.०२६. एतन्मे कः श्रद्दधास्यति? श्रोण यन्न श्रद्दधास्यति, वक्तव्यह्--तव पित्रा अग्निष्टोमस्याधस्तात्सुवर्णकलशः पूरयित्वा स्थापितः। ००७.०२८. तमुद्धृत्यात्मानं सम्यक्सुखेन प्रीणय् ००७.०२८. आर्यं च महाकात्यायनं कालेन कालं पिण्डकेन प्रतिपादय् ००७.०२९. अस्माकं च नांना दक्षिणां देशय् ००७.०२९. अप्येवैतत्कर्म तनुत्वं परिक्षयं पर्यादानं गच्छेत् । ००७.०३०. स संप्रस्थितः। ००७.०३०. यावत्पश्यति विमानम्। ००७.०३०. तत्रैका स्त्री अभिरूपा दर्शनीया प्रासादिका अङ्गदकुण्डलविचित्रमाल्याभरणानुलेपना। ००७.०३१. तस्याश्चतुर्षु पर्यङ्कपादकेषु चत्वारः प्रेता बद्धास्तिष्ठन्ति। ००७.०३२. सा तं दूरत एव दृष्ट्वा प्रत्यवभाषितुमारब्धा--<८>श्रोण, स्वागतम्। ००८.००१. मा तृषितोऽसि मा बुभुक्षितोऽसि वा? स संलक्षयति--नूनं देवीयं वा नागी वा यक्षी वा भविष्यति। ००८.००२. स कथयति--आर्ये, तृषितोऽस्मि बुभुक्षितोऽस्मि। ००८.००२. तयासावुद्वर्तितः स्नापित आहारो दत्तः। ००८.००३. उक्तं च--श्रोण, यदि एते किंचिन्मृगयन्ति, मा दास्यसीति उक्त्वा तेषां सत्त्वानां कर्मस्वकटां प्रत्यक्षीकर्तुकामा विमानं प्रविश्यावस्थिता। ००८.००४. ते मृगयितुमारब्धाह्--श्रोण कारुणिकस्त्वम्। ००८.००५. बुभुक्षिता वयम्। ००८.००५. अस्माकमनुप्रयच्छ् ००८.००५. तेनैकस्य क्षिप्तम्--बुसप्लावी प्रादुर्भूता। ००८.००६. अपरस्य क्षिप्तम्--अयोगुडं भक्षयितुमारब्धः। ००८.००६. अपरस्य क्षिप्तम्--स्वमांसं भक्षयितुमारब्धह्--अपरस्य क्षिप्तम्--पूयशोणितं प्रादुर्भूतम्। ००८.००७. सा विस्रगन्धेन निर्गता। ००८.००८. श्रोण निवारितस्त्वं मया। ००८.००८. कस्मात्त्वयैषां दत्तम्? किं कथयति--अयं मे स्वामी, अयं मे पुत्रः, इयं मे स्नुषा, इयं मे दासी। ००८.०१०. स आह--के यूयम्, केन वा कर्मणा इहोपपन्नाह्? तयोक्तम्--श्रोण, दुष्कुहका जाम्बुद्वीपका मनुष्या इति नाभिश्रद्दधास्यसि। ००८.०११. अहं प्रत्यक्षदर्शी कस्मान्नाभिश्रद्दधास्ये? सा कथयति--अहं वासवग्रामके ब्राह्मणी आसीत् । ००८.०१२. मया नक्षत्ररात्र्यां प्रत्युपस्थितायां प्रणीतमाहारं सज्जीकृतम्। ००८.०१३. आर्यमहाकात्यायनो ममानुकम्पया वासवग्रामके पिण्डाय प्राविक्षत् । ००८.०१४. स मया दृष्टः कायप्रासादिकश्चित्तप्रासादिकः। ००८.०१४. चित्तमभिप्रसन्नं दृष्ट्वा स मया प्रसादजातया पिण्डकेन प्रतिपादितः। ००८.०१५. तस्या मम बुद्धिरुत्पन्ना--स्वामिनमनुमोदयामि, प्रामोद्यमुत्पादयिष्यतीति। ००८.०१६. स स्नात्वा आगतः। ००८.०१६. मयोक्तम्--आर्यपुत्र, अनुमोदस्व, मयार्यो महाकात्यायनः पिण्डकेन प्रतिपादितः। ००८.०१७. स रुषितो यावद्ब्राह्मणानां न दीयते, ज्ञातीनां वा ज्ञातिपूजा न क्रियते, तावत्त्वया तस्मै मुण्डकाय श्रमणकायाग्रपिण्डकं दत्तम्? सोऽमर्षजातः कथयति--कस्मात्स मुण्डकः श्रमणको बुसप्लावीं न भक्षयतीति? तस्य कर्मणो विपाकेनायं बुसप्लावीं भक्षयति। ००८.०२०. मम बुद्धिरुत्पन्ना--पुत्रमपि अनुमोदयामि, प्रामोद्यमुत्पादयिष्यतीति। ००८.०२१. सोऽपि मयोक्तह्--पुत्र, अनुमोदस्व, मयार्यो महाकात्यायनः पिण्डकेन प्रतिपादितः। ००८.०२१. सोऽपि रुषितो यावद्ब्राह्मणानां न दीयते, ज्ञातीनां वा ज्ञातिपूजा न क्रियते, तावत्त्वया तस्मै मुण्डकाय श्रमणकायाग्रपिण्डं दत्तम्? सोऽपि अमर्षजातः कथयति--कस्मात्स मुण्डकः श्रमणकोऽयोगुडं न भक्षयतीति? तस्य कर्मणो विपाकेनायमयोगुडं भक्षयति। ००८.०२४. नक्षत्ररात्र्यां प्रत्युपस्थितायां मम ज्ञातयः प्रहेणकानि प्रेषयन्ति। ००८.०२५. तानि अहं स्नुषायाः समर्पयामि। ००८.०२५. सा प्रणीतानि प्रहेणकानि भक्षयित्वा मम लूहानि उपनामयति। ००८.०२६. अहं तेषां ज्ञातीनां संदिशामि--किं नु यूयं दुर्भिक्षे यथा लूहानि प्रहेणकानि प्रेषयत? ते मम संदिशन्ति--न वयं लूहानि प्रेषयामः, अपि तु प्रणीतान्येव प्रहेणकानि प्रेषयामः। ००८.०२९. मया स्नुषाभिहिता--वधूके, मा त्वं प्रणीतानि प्रहेणकानि भक्षयित्वास्मकं लूहानि उपनामयसि? सा कथयति--किं स्वमांसं न भक्षयति या त्वदीयानि प्रहेणकानि भक्षयतीति? इयं तस्य कर्मणो विपाकेन स्वमांसानि भक्षयति। ००८.०३२. नक्षत्ररात्र्यां प्रतुपस्थितायां प्रणीतानि प्रहेणकानि दत्त्वा ज्ञातीनां प्रेषयामि। ००८.०३३. सा दारिका तानि प्रणीतानि प्रहेणकानि मार्गेऽन्तर्भक्षयित्वा तेषां लूहानि उपनामयति। ००९.००१. <९>ते मम संदिशन्ति--किं नु त्वं दुर्भिक्षे यथा लूहानि अस्माकं प्रहेणकानि प्रेषयसि? अहं तेषां संदिशामि--नाहं लूहानि पेर्षयामि, अपि तु प्रणीतान्येवाहं प्रेषयामीति। ००९.००२. मया दारिकाभिहिता--दारिके, मा त्वं प्रणीतानि प्रहेणकानि भक्षयित्वा तेषां लूहानि उपनामयसि। ००९.००४. सा कथयति--किं नु पूयशोणितं न भक्षयति, या त्वदीयानि प्रहेणकानि भक्षयतीति? तस्य कर्मणो विपाकेनेयं पूयशोणितं भक्षयति। ००९.००५. मम बुद्धिरुत्पन्ना--तत्र प्रतिसंधिं गृह्णीयां यत्रैतान् सर्वान् स्वकं स्वकं कर्मफलं परिभुञ्जानान् पश्येयमिति। ००९.००६. यया मयार्यमहाकात्यायनं पिण्डकेन प्रतिपाद्य प्रणीते त्रायस्त्रिंशे देवनिकाये उपपत्तव्यम्, साहं मिथ्याप्रणिधानवशात्प्रेतमहर्द्धिका संवृत्ता। ००९.००८. श्रोण, गमिष्यसि त्वं वासवग्रामकम्? तत्र मम दुहिता वेश्यं वाहयति। ००९.००९. सा त्वया वक्तव्या--दृष्टास्ते मया पिता माता भ्राता भ्रातुर्जाया दासी। ००९.०१०. ते कथयन्ति--अनिष्टोऽस्य कर्मणः फलविपाकः। ००९.०१०. विरमास्मादसद्धर्मात् । ००९.०१०. भगिनि, त्वमेव कथयसि--दुष्कुहका जाम्बुद्वीपका मनुष्याः, नाभिश्रद्दधास्यन्ति। ००९.०११. श्रोण, यदि न श्रद्दधास्यति, वक्तव्या--तव पौराणे पैतृके वासगृहे चत्वारो लोहसंघाटाः सुवर्णस्य पूर्णास्तिष्ठन्ति, मध्ये च सौवर्णदण्डकमण्डलुः। ००९.०१३. ते कथयन्ति--तमुद्धृत्यात्मानं सम्यक्सुखेन प्रीणय, आर्यं च महाकात्यायनं कालेन कालं पिण्डकेन प्रतिपादय, अस्माकं च नांना दक्षिणामादेशय् ००९.०१५. अप्येवैतत्कर्म तनुत्वं परिक्षयं पर्यादानं गच्छेत् । ००९.०१५. तेन तस्याः प्रतिज्ञातम्। ००९.०१६. एवं तस्य परिभ्रमतो द्वादश वर्षा अतिक्रान्ताः॥ ००९.०१७. तयोक्तह्--श्रोण, गमिष्यसि त्वं वासवग्रामकम्? भगिनि, गमिष्यामि। ००९.०१७. स तस्मिन्नेव विमाने उषितः। ००९.०१८. तया तेषामेव प्रेतानामाज्ञा दत्ता--भवन्तो गच्छत, श्रोणं कोटिकर्णं सुप्तमेव वासवग्रामके पैतृके उद्याने स्थापयित्वा आगच्छत् ००९.०१९. स तैर्वासवग्रामके पैतृके उद्याने स्थापितः। ००९.०२०. स प्रतिविबुद्धो यावत्पश्यति घण्टाछत्राणि व्यजनानि, अक्षराणि लिखितानि--यदि तावच्छ्रोणः कोटिकर्णो जीवति, लघ्वागमनाय, क्षिप्रमागमनाय, च्युतः कालगतो गत्युपपत्तिस्थानात्स्थानान्तरविशेषतायै। ००९.०२२. स संलक्षयति--यदि अहं मातापितृभ्यां मृत एव गृहीतः, कस्माद्भूयोऽहं गृहं प्रविशामि? गच्छामि, आर्य महाकात्यायनस्यान्तिकात्प्रव्रजामीति। ००९.०२४. अथ श्रोणः कोटिकर्णो येनायुष्मान्महाकात्यायनस्तेनोपसंक्रान्तः। ००९.०२५. अद्राक्षीदायुष्मान्महाकत्यायनः श्रोणं कोटिकर्णं दूरादेव् ००९.०२५. दृष्ट्वा च पुनः श्रोणं कोटिकर्णमिदमवोचत्--एहि श्रोण, श्वागतं त् ००९.०२६. दृष्टस्ते श्रोण अयं लोकः परश्च लोकह्? स कथयति--दृष्टो भदन्त महकात्यायन् ००९.०२७. लभेयाहं भदन्त महाकात्यायन स्वाख्याते धर्मविनये प्रव्रज्यामुपसम्पदं भिक्षुभावम्। ००९.०२८. चरेयमहं भवतोऽन्तिके ब्रह्मचर्यम्। ००९.०२८. स आर्येणोक्तह्--श्रोण, तां तावत्पूर्विकां प्रतिज्ञां परिपूरय् ००९.०२९. यथागृहीतान् संदेशान् समर्पयेति। ००९.०२९. स तस्यैरभ्रिकस्य सकाशमुपसंक्रान्तः। ००९.०३०. विरमास्मादसद्धर्मात् । ००९.०३१. भोः पुरुष, अद्य मम पितुर्द्वादशवर्षाणि कालगतस्य् ००९.०३२. अस्ति कश्चिद्दृष्टः परलोकात्पुनरागच्छन्? भद्रमुख, एषोऽहमागतः। ००९.०३२. नासौ श्रद्दधाति। ००९.०३३. भद्रमुख, यदि न श्रद्दधासि, स तव पिता कथयति--अस्ति सूनाधस्तात्सुवर्णस्य कलशः। ०१०.००१. <१०>पूर्णस्तिष्ठति। ०१०.००१. तमुद्धृत्यात्मानं सम्यक्सुखेन प्रीणय् ०१०.००१. आर्यं च महाकात्यायनं कालेन कालं पिण्डकेन प्रतिपादय, अस्माकं च नांना दक्षिणामादेशय् ०१०.००२. अप्येवैतत्कर्म तनुत्वं परिक्षयं पर्यादाय गच्छेत् । ०१०.००३. स संलक्षयति--न कदाचिदेवं मया श्रुतपूर्वम्। ०१०.००३. पश्यामि, सचेद्भूतं भविष्यति, सर्वमेतत्सत्यम्। ०१०.००४. तेन गत्वा खनितम्। ०१०.००४. यावत्तत्सर्वं तत्तथैव् ०१०.००४. तेनाभिश्रद्दधातम्। ०१०.००५. ततः पश्चात्स पारदारिकास्य सकाशमुपसंक्रान्तः। ०१०.००५. उपसंक्रम्य कथयति--भद्रमुख, दृष्टस्ते मया पिता। ०१०.००६. स कथयति--अनिष्टोऽस्य कर्मणः फलविपाकः। ०१०.००६. विरमास्मात्पापकादसद्धर्मात् । ०१०.००७. स कथयति--भोः पुरुष, अद्य मम पितुर्द्वादश वर्षाणि कालं गतस्य् ०१०.००७. अस्ति कश्चित्त्वया दृष्टः परलोकं गत्वा पुनरागच्छन्? भद्रमुख, एषोऽहमागतः। ०१०.००८. नासौ श्रद्दधाति। ०१०.००९. स चाअह--भद्रमुख, सचेन्नाभिश्रद्दधासि, तव पित्रा अग्निष्टोमस्याधस्तात्सुवर्णस्य कलशः पूरयित्वा स्थापितः। ०१०.०१०. स कथयति--तमुद्धृत्यात्मानं सम्यक्सुखेन प्रीणय, आर्यं च महाकात्यायनं कालेन कालं पिण्डकेन प्रतिपादय, अस्माकं च नांना दक्षिणामादेशय् ०१०.०११. अप्येवैतत्कर्म तनुत्वं परिक्षयं पर्यादानं गच्छेत् । ०१०.०१२. स संलक्षयति--न कदाचिदेतन्मया श्रुतपूर्वम्। ०१०.०१३. पश्यामि, सचेद्भूतं भविष्यति, सर्वमेतत्सत्यम्। ०१०.०१३. तेन गत्वा खनितम्। ०१०.०१३. यावत्तत्सर्वं तत्तथैव् ०१०.०१४. तेनाभिश्रद्दधातम्। ०१०.०१४. स तस्या वेश्यायाः सकाशमुपसंक्रान्तः। ०१०.०१४. उपसंक्रम्य कथयति--भगिनि, दृष्टास्ते मया माता पिता भ्राता भ्रातुर्जाया दासी। ०१०.०१५. ते कथयन्ति--अनिष्टोऽस्य कर्मणः फलविपाकः। ०१०.०१६. विरमास्मात्पापकादसद्धर्मात् । ०१०.०१६. सा कथयति--भोः पुरुष, मम मातापित्रोर्द्वादश वर्षाणि कालगतयोः। ०१०.०१७. अस्ति कश्चित्त्वया दृष्टः परलोकं गत्वा पुनरागच्छन्? स कथयति--एषोऽहमागतः। ०१०.०१८. सा न श्रद्दधाति। ०१०.०१८. स कथयति--भगिनि, सचेन्नाभिश्रद्दधासि, तव पौराणे पैतृके वासगृहे चतस्रो लोहसंघाटाः सुवर्णपूर्णास्तिष्ठन्ति, मध्ये च सौवर्णदण्डकमण्डलुः। ०१०.०२०. ते कथयन्ति--तमुद्धृत्यात्मानं सम्यक्सुखेन प्रीणय, आर्यं च महाकात्यायनं कालेन कालं पिण्डकेन प्रतिपादय, अस्माकं च नांना दक्षिणामादेशय् ०१०.०२२. अप्येवैतत्कर्म तनुत्वं परिक्षयं पर्यादानं गच्छेत् । ०१०.०२२. सा संलक्षयति--न कदाचिन्मया श्रुतपूर्वम्। ०१०.०२३. पश्यामि, सचेद्भूतं भविष्यति, सर्वमेतत्सत्यम्। ०१०.०२३. तया गत्वा खनितम्। ०१०.०२३. यावत्तत्सर्वं तत्तथैव् ०१०.०२४. तयाभिश्रद्दधातम्। ०१०.०२४. श्रोणः कोटिकर्णः संलक्षयति--सर्वोऽयं लोकः सुवर्णस्य श्रद्दधाति, न तु कश्चिन्मम श्रद्धया गच्छतीति। ०१०.०२५. तेन वैपुष्पितम्। ०१०.०२५. शिशुत्वे सुवर्णेन दशना बद्धाः। ०१०.०२६. तयासौ प्रत्यभिज्ञातः। ०१०.०२६. स्यादार्यः श्रोणः कोटिकर्ण एव ते भगिनीजनः संजानते(?)। ०१०.०२७. तया गत्वा तस्य मातापितृभ्यामारोचितम्। ०१०.०२७. अम्ब तात कोटिकर्णोऽभ्यागत इति। ०१०.०२८. अनेकैस्तेषामारोचितम्। ०१०.०२८. ते न कस्यचित्श्रद्धया गच्छन्ति। ०१०.०२८. ते कथयन्ति--पुत्रि त्वमप्यस्माकमुत्प्रासयसि। ०१०.०२९. यावदसौ स्वयमेव गतः। ०१०.०२९. तेन द्वारकोष्ठके स्थित्वोत्काशनशब्दः कृतः। ०१०.०३०. हिरण्यस्वरोऽसौ महात्मा। ०१०.०३०. तस्य शब्देन सर्वं गृहमापूरितम्। ०१०.०३०. स तैः स्वरेण प्रत्यभिज्ञातः। ०१०.०३१. ते कण्ठे परिष्वज्य रुदितुमारब्धौ। ०१०.०३१. तेषां बाष्पेण पटलानि स्फुटितानि। ०१०.०३२. द्रष्टुमारब्धौ। ०१०.०३२. स कथयति--अम्ब तात अनुजानीध्वम्। ०१०.०३२. प्रव्रजिष्यामि सम्यगेव श्रद्धया <११>अगारादनगारिकाम्। ०११.००१. तौ कथयतह्--पुत्र आवां त्वदीयेन शोकेन रुदन्तावन्धीभूतौ। ०११.००१. इदानीं त्वामेवागम्य चक्षुः प्रतिलब्धम्। ०११.००२. यावदावां जीवामः, तावन्न प्रव्रजितव्यम्। ०११.००२. यदा कालं करिष्यामः, तदा प्रव्रजिष्यसि। ०११.००३. तेनायुष्मतो महाकात्यायनस्यान्तिकाद्धर्मं श्रुत्वा स्रोतापत्तिफलं साक्षात्कृतम्, मातापितरौ च शरणगमनशिक्षापदेषु प्रतिष्ठापितौ। ०११.००४. आगमचतुष्टयमधीतम्, सकृदागामिफलं साक्षात्कृतम्। ०११.००५. मातापितरौ सत्येषु प्रतिष्ठापितौ॥ ०११.००६. अपरेण समयेन तस्य मातापितरौ कालगतौ। ०११.००६. स तं धनजातं दीनानाथकृपणेभ्यो दत्त्वा दरिद्रानदरिद्रान् कृत्वा येनायुष्मान्महाकात्यायनस्तेनोपसंक्रान्तः। ०११.००७. उपसंक्रम्यायुष्मतो महाकात्यायनस्य पादौ शिरसा वन्दित्वा एकान्तेऽस्थात् । ०११.००८. एकान्ते स्थितः श्रोणः कोटिकर्ण आयुष्मन्तं महाकात्यायनमिदमवोचत्--लभेयाहमार्यमहाकात्यायन स्वाख्याते धर्मविनये प्रव्रज्याम्, यावच्चरेयाहं भगवतोऽन्तिके ब्रह्मचर्यम्। ०११.०१०. स आयुष्मता महाकात्यायनेन प्रव्रजितः। ०११.०११. तेन प्रव्रज्य मातृकाधीता, अनागामिफलं साक्षात्कृतम्। ०११.०११. अस्मात्परान्तकेषु जनपदेष्वल्पभिक्षुकम्। ०११.०१२. कृच्छ्रेण देशवर्गो गणः परिपूर्यत् ०११.०१२. स त्रैमासीं श्रामणेरो धारितः। ०११.०१२. धर्मता खलु यथा बुद्धानां भगवतां श्रावकाणां द्वौ संनिपातौ भवतः। ०११.०१३. यच्चाषाढ्यां वर्षोपनायिकायां यच्च कार्तिक्यां पूर्णमास्याम्। ०११.०१४. तत्र ये आषाढ्यां वर्षोपनायिकायां संनिपतन्ति, ते तांस्तानुद्देशयोगमनसिकारानुद्गृह्य पर्यवाप्य तासु ग्रामनगरनिगमराष्ट्रराजधानीषु वर्षामुपगच्छन्ति। ०११.०१५. ये कार्तिक्यां पौर्णमास्यां संनिपतन्ति, ते यथाधिगतमारोचयन्ति, उत्तरे च परिपृच्छन्ति सूत्रस्य विनयस्य मातृकायाः। ०११.०१७. एवमेव महाश्रावकाणामपि। ०११.०१७. अथ ये आयुष्मतो महाकात्यायनस्य सार्धंविहार्यन्तेवासिका भिक्षवस्तांस्तानुद्देशयोगमनसिकारविशेषान् गृह्य पर्यवाप्य तासु तासु ग्रामनगरनिगमराष्ट्रराजधानीषु वर्षामुपगताः, ते त्रयाणां वार्षिकाणां मासानामत्ययात्कृतचीवरा निष्ठितचीवराः समादाय पात्रचीवरं येनायुष्मान्महाकात्यायनस्तेनोपसंक्रान्ताः। ०११.०२१. उपसंक्रम्यायुष्मतो महाकात्यायनस्य पादौ शिरसा वन्दित्वैकान्ते निषण्णाः। ०११.०२१. एकान्ते निषद्य यथाधिगतमारोचयन्ति, उत्तरे च परिपृच्छन्ति। ०११.०२२. देशवर्गो गणः परिपूर्णः। ०११.०२२. स तेनोपसम्पादितः। ०११.०२३. तेन तृतीयपिटकमधीतम्। ०११.०२३. सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। ०११.०२३. अर्हन् संवृत्तस्त्रैधातुकवीतरागो यावदभिवाद्यश्च संवृत्तः॥ ०११.०२५. अथायुष्मतो महाकात्यायनस्य सार्धंविहार्यन्तेवासिका आयुष्मन्तं महाकात्यायनं यावत्तावत्पर्युपास्यायुष्मन्तं महाकात्यायनमिदमवोचन्--दृष्टोऽस्माभिरुपाध्यायः पर्युपासितश्च् ०११.०२७. गच्छामो वयम्, भगवन्तं पर्युपासिष्यामह् ०११.०२७. स चाह--वत्सा एवं कुरुध्वम्। ०११.०२७. द्रष्टव्या एव पर्युपासितव्या एव हि तथागता अर्हन्तः सम्यक्सम्बुद्धाः। ०११.०२७. तेन खलु पुनः समयेन श्रोणः कोटिकर्णस्तस्यामेव पर्षदि संनिषण्णोऽभूत्संनिपतितः। ०११.०२९. अथायुष्माञ्श्रोणः कोटिकर्ण उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येनायुष्मान्महाकात्यायनस्तेनाञ्जलिं कृत्वा प्रणम्यायुष्मन्तं महाकात्यायनमिदमवोचत्--दृष्टो मयोपाध्यायानुभावेन स भगवान् धर्मकायेन, नो तु रूपकायेन् ०११.०३२. गच्छामि उपाध्याय, रूपकायेनापि तं भगवन्तं द्रक्ष्यामि। ०११.०३२. स <१२>आह--एवं वत्स कुरुष्व् ०१२.००१. दुर्लभदर्शना हि वत्स तथागता अर्हन्तः सम्यक्सम्बुद्धास्तद्यथा औदुम्बरपुष्पम्। ०१२.००२. अस्माकं च वचनेन भगवतः पादौ शिरसा वन्दस्व, अल्पाबाधतां च यावत्सुखस्पर्शविहारतां च् ०१२.००३. पञ्च प्रश्नांश्च पृच्छ--अस्मात्परान्तकेषु भदन्त जनपदेषु अल्पभिक्षुकम्। ०१२.००४. कृच्छ्रेण दशवर्गगणः परिपूर्यत् ०१२.००४. तत्रास्माभिः कथं प्रतिपत्तव्यम्? खरा भूमी गोकण्टका धानाः। ०१२.००५. अस्माकमपरान्तकेषु जनपदेषु इदमेवम्रूपमास्तरणं प्रत्यास्तरणं तद्यथा अविचर्म गोचर्म च्छागचर्म् ०१२.००६. तदन्येषु जनपदेषु इदमेवम्रूपमास्तरणं प्रत्यास्तरणं तद्यथा एरको मेरको जन्दुरको मन्दुरकः। ०१२.००७. एवमेवास्मात्परान्तकेषु जनपदेष्विदमेवम्रूपमास्तरणं प्रत्यास्तरणं तद्यथा अविचर्म पूर्ववत् । ०१२.००८. उदकस्तब्धिका मनुष्याः स्नातोपविचाराः। ०१२.००८. भिक्षुर्भिक्षोश्चीवरकानि प्रेषयति इतश्च्युतानि तत्रासम्प्राप्तानि कस्यैतानि नैःसर्गिकानि। ०१२.००९. अधिवासयति आयुष्माञ्छ्रोणः कोटिकर्ण आयुष्मतो महाकात्यायनस्य तूष्णीभावेन् ०१२.०१०. अथायुष्माञ्छ्रोणः कोटिकर्णस्तस्या एव रात्रेरत्ययात्पूर्वाह्णे निवास्य पात्रचीवरमादाय वासवग्रामकं पिण्डाय प्राविक्षत् । ०१२.०१२. यावदनुपूर्वेण श्रावस्तीमनुप्राप्तः। ०१२.०१२. अथायुष्माञ्छ्रोणः कोटिकर्णः पात्रचीवरं प्रतिसामय्य पादौ प्रक्षाल्य येन भगवांस्तेनोपसंक्रान्तः। ०१२.०१३. उपसंक्रम्यैकान्ते निषण्णः। ०१२.०१४. तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते स्म--गच्छ आनन्द तथागतस्य श्रोणस्य च कोटिकर्णस्यैकविहारे मञ्चं प्रज्ञापय् ०१२.०१५. एवं भदन्तेति आयुष्मानानन्दस्तथागतस्य श्रोणस्य च कोटिकर्णस्य यावत्प्रज्ञाप्य येन भगवांस्तेनोपसंक्रान्तः। ०१२.०१६. उपसंक्रम्य भगवन्तमिदमवोचत्--प्रज्ञप्तो भदन्त तथागतस्य श्रोणस्य कोटिकर्णस्य विहारस्तेनोपसंक्रान्तः, यावद्विहारं प्रविश्य निषण्णः। ०१२.०१९. यावत्पश्यति स्मृतिं प्रतिमुखमुपस्थाप्य् ०१२.०१९. अथायुष्मानपि श्रोणः कोटिकर्णो बहिर्विहारस्य पादौ प्रक्षाल्य विहारं प्रविश्य निषण्णः पर्यङ्कमाभुज्य यावत्प्रतिमुखं स्मृतिमुपस्थाप्य् ०१२.०२१. तां खलु रात्रिं भगवानायुष्मांश्च श्रोणः कोटिकर्ण आर्येण तूष्णीभावेनाधिवासितवान्। ०१२.०२२. अथ भगवान् रात्र्याः प्रत्यूषसमये आयुष्मन्तं श्रोणं कोटिकर्णमामन्त्रयते स्म--प्रतिभातु ते श्रोण धर्मो यो मया स्वयमभिज्ञायाभिसम्बुध्याख्यातः। ०१२.०२३. अथायुष्माञ्श्रोणो भगवता कृतावकाशहस्मात्परान्तिकया गुप्तिकया उदानात्पारायणात्सत्यदृष्टः शैलगाथा मुनिगाथा अर्थवर्गीयाणि च सूत्राणि विस्तरेण स्वरेण स्वाध्यायं करोति। ०१२.०२५. अथ भगवाञ्छ्रोणस्य कोटिकर्णस्य कथापर्यवसानं विदित्वा आयुष्मन्तं श्रोणं कोटिकर्णमिदमवोचत्--साधु साधु श्रोण, मधुरस्ते धर्मो भाषितः प्रणीतश्च, यो मया स्वयमभिज्ञायाभिसम्बुध्याख्यातः। ०१२.०२८. अथायुष्मतः श्रोणस्य कोटिकर्णस्यैतदभवत्--अयं मे कालो भगवत उपाध्यायस्य वचसारोचयितुमिति विदित्वोत्थायासनाद्यावद्भगवन्तं प्रणम्येदमवोचत्--अस्मात्परान्तकेषु जनपदेषु वासवग्रामके भदन्तमहाकात्यायनः प्रतिवसति, यो मे उपाध्यायः। ०१२.०३१. स भगवतः पादौ शिरसा वन्दते अल्पाबाधतां च पृच्छति यावत्स्पर्शविहारतां च् ०१२.०३२. पञ्च च प्रश्नान् पृच्छति विस्तरेणोच्चारयितव्यानि। ०१२.०३२. अथ भगवाञ्च्छ्रोणं कोटिकर्णमिदमवोचत्<१३>--अकालं ते श्रोण प्रश्नव्याकरणाय् ०१३.००१. संघमेलकस्तत्र कालो भविष्यति प्रश्नस्य व्याकरणाय् ०१३.००२. अथ भगवान् काल्यमेवोत्थाय पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः। ०१३.००३. अथायुष्माञ्च्छ्रोणः कोटिकर्णो येन भगवांस्तेनोपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्तेऽस्थात् । ०१३.००४. एकान्तस्थितो भगवन्तमिदमवोचत्--अस्मात्परान्तकेषु जनपदेषु वासवग्रामके भदन्तमहाकायायनः प्रतिवसति, यो मे उपाध्यायः। ०१३.००५. स भगवतः पादौ शिरसा वन्दते अल्पाबाधतां च पृच्छति यावत्स्पर्शविहारतां च् ०१३.००६. पञ्च च प्रश्नाति विस्तरेणोच्चारयितव्यानि यथापूर्वमुक्तानि यावत्कस्य नैःसर्गिकानि। ०१३.००७. भगवानाह--तस्मादनुजानामि। ०१३.००८. प्रत्यन्तिमेषु जनपदेषु विनयधरपञ्चमेनोपसम्पदा, सदा स्नातः, एकपलाशिके उपानहे धारयितव्ये न द्विपुटां न त्रिपुटाम्। ०१३.००९. सा चेत्क्षयधर्मिणी भवति, तां त्यक्त्वा पुनर्नवा ग्रहीतव्या। ०१३.०१०. भिक्षुर्भिक्षोश्चीवरकानि प्रेषयति इतश्च्युतानि तत्रासम्प्राप्तानि न कस्यचिन्नैःसर्गिकाणि। ०१३.०११. आयुष्मानुपाली बुद्धं भगवन्तं पृच्छति--यदुक्तं भदन्त भगवता प्रत्यन्तिमेषु जनपदेषु विनयधरपञ्चमेनोपसम्पदम्, तत्र कतमोऽन्तः कतमः प्रत्यन्तह्? पूर्वेणोपालि पुण्डवर्धनं नाम नगरम्, तस्य पूर्वेण पुण्डकक्षो नाम पर्वतः, ततः परेण प्रत्यन्तः। ०१३.०१३. दक्षिणेन शरावती नाम नगरी, तस्याः परेण सरावती नाम नदी, सोऽन्तः, ततः परेण प्रत्यन्तः। ०१३.०१५. पश्चिमेन स्थूणोपस्थूणकौ ब्रामणग्रामकौ, सोऽन्तः, ततः परेण प्रत्यन्तः। ०१३.०१५. उत्तरेण उशीरगिरिः सोऽन्तः, ततः परेण प्रत्यन्तः॥ ०१३.०१७. किं भदन्त आयुष्मता श्रोणेन कोटिकर्णेन कर्म कृतमिति विस्तरः। ०१३.०१७. भगवानाह--भूतपूर्वं यावत्काश्यपो नाम तथागतोऽर्हन् सम्यक्सम्बुद्धो भगवाञ्शास्ता लोक उत्पन्नः। ०१३.०१९. तेन खलु समयेन वाराणस्यां द्वौ जायापतिकौ। ०१३.०१९. ताभ्यां काश्यपस्य सम्यक्सम्बुद्धस्यान्तिके शरणगमनशिक्षापदानि उद्गृहीतानि। ०१३.०२०. यदा काश्यपः सम्यक्सम्बुद्धः सकलं बुद्धकार्यं कृत्वा निरुपधिशेषु निर्वाणधातौ परिनिर्वृतः, तस्य राज्ञा कृकिना चतूरत्नमयं चैत्यं कारितं समन्ताद्योजनमुच्चत्वेन् ०१३.०२२. तेन तत्र खण्डस्फुटप्रतिसंस्करणाय ये पूर्वनगरद्वारे करप्रत्याया उत्तिष्ठन्ते, ते तस्मिन् स्तूपेऽनुप्रदत्ताः। ०१३.०२३. यदा कृकी राजा कालगतः, तस्य पुत्रः सुजातो नांना स राज्ये प्रतिष्ठापितः। ०१३.०२४. तस्यामात्यैः स्तोकाः करप्रत्याया उपनामिताः। ०१३.०२५. सोऽमात्यानामन्त्रयते--किंकारणमस्माकं भवद्भिः स्तोककरप्रत्याया उपनामिताह्? किमस्माकं विजिते करप्रत्याया नोत्तिष्ठन्ते? ते कथयन्ति--देव, कुतः करप्रत्याया प्रज्ञापिताः। ०१३.०२८. यदि देवोऽनुजानीयात्, ते वयं तान् करप्रत्यायान् समुच्छिन्दामः। ०१३.०२८. स कथयति--भवन्तः, यन्मम पित्रा कृतम्, देवकृतं न तु ब्रह्मकृतं तत् । ०१३.०२९. ते संलक्षयन्ति--यदि देवोऽनुजानीते, वयं तथा करिष्यामो यथा स्वयमेव ते करप्रत्याया नोत्थास्यन्ति। ०१३.०३०. तैः स द्वारे बद्ध्वा स्थापितः। ०१३.०३१. न भूयः करप्रत्याया उत्थिष्ठन्त् ०१३.०३१. तस्मिन् स्तूपे चटितकानि प्रादुर्भूतानि। ०१३.०३२. तौ जायापती वृद्धीभूतौ तत्रैव स्तूपे परिकर्म कुर्वाणौ तिष्ठतः। ०१३.०३२. उत्तरापथात्सार्थवाहह्<१४>पण्यमादाय वाराणसीमनुप्राप्तः। ०१४.००१. तेनासौ दृष्टः स्तूपः। ०१४.००१. चटितस्फुटितकः प्रादुर्भूतः। ०१४.००१. स दृष्ट्वा पृच्छति--अम्ब तात कस्यैष स्तूप इति। ०१४.००२. तौ कथयतह्--काश्यपस्य सम्यक्सम्बुद्धस्य् ०१४.००३. केन कारितह्? कृकिना राज्ञा। ०१४.००३. न तेन राज्ञास्मिन् स्तूपे खण्डस्फुटप्रतिसंस्कारकरणाय किंचित्प्रज्ञाप्तम्? तौ कथयतह्--प्रज्ञाप्तम्। ०१४.००४. ये पूर्वनगरद्वारे करप्रत्यायास्तेऽस्मिन् स्तूपे खण्डस्फुटप्रतिसंस्करणाय निर्यातिताः। ०१४.००५. कृकी राजा कालगतः। ०१४.००५. तस्य पुत्रः सुजातो नाम, स राज्ये प्रतिष्ठितः। ०१४.००६. तेन ते करप्रत्यायाः समुच्छिन्नाः। ०१४.००६. तेनास्मिन् स्तूपे चटितस्फुटितकानि प्रादुर्भूतानि। ०१४.००७. तस्य रत्नकर्णिका कर्णे आमुक्तिका। ०१४.००७. तेन सा रत्नकर्णिकावतार्य तयोर्दत्ता। ०१४.००८. अम्ब तात अनया कर्णिकयास्मिन् स्तूपे खण्डस्फुटप्रतिसंस्कारं कुरुतमिति। ०१४.००८. यावदहं पण्यं विसर्जयित्वा आगच्छामि। ०१४.००९. ततः पश्चाद्भूयोऽपि दास्यामि। ०१४.००९. तैस्तां विक्रीय तस्मिन् स्तूपे खण्डस्फुटितप्रतिसंस्कारः कृतः। ०१४.०१०. अपरमुत्सर्पितम्। ०१४.०१०. अथापरेण समयेन सार्थवाहः पण्यं विसर्जयित्वा आगतः। ०१४.०११. तेन स दृष्टः स्तूपोऽसेचनकदर्शनः। ०१४.०११. दृष्ट्वा च भूयस्या मात्रयाभिप्रसन्नः। ०१४.०१२. स प्रसादजातः पृच्छति--अम्ब तात युष्माभिः किंचिदुद्धारिकृतम्। ०१४.०१३. तौ कथयतह्--पुत्र नास्माभिः किंचिदुद्धारिकृतम्। ०१४.०१३. किं त्वपरमुत्सर्पितं तिष्ठति। ०१४.०१४. तेन प्रसादजातेन यत्तत्रावशिष्टमपरं च दत्त्वा महतीं पूजां कृत्वा प्रणिधानं च कृतम्--अनेनाहं कुशलमूलेनाढ्ये महाधने महाभोगे कुले जायेयम्। ०१४.०१५. एवंविधानां च धर्माणां लाभी स्याम्। ०१४.०१६. एवंविधमेव शास्तारमारागयेयं मा विरागयेयमिति। ०१४.०१६. किं मन्यध्वे भिक्षवो योऽसौ सार्थवाहः, एष एवासौ श्रोणः कोटिकर्णः। ०१४.०१७. यदनेन काश्यपस्य सम्यक्सम्बुद्धस्य स्तूपे कारां कृत्वा प्रणिधानं कृतम्, तस्य कर्मणो विपाकेनाढ्ये महाधने महाभोगे कुले जातः। ०१४.०१८. मम शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। ०१४.०१९. अहमनेन काश्यपेन सम्यक्सम्बुद्धेन सार्धं समजवः समबलः समधुरः समसामान्यप्राप्तः शास्ता आरागितो न विरागितः। ०१४.०२०. इति भिक्षव एकान्तकृष्णानामेकान्तकृष्णो विपाकः, एकान्तशुक्लानां धर्माणामेकान्तशुक्लो विपाकः, व्यतिमिश्राणां व्यतिमिश्रः। ०१४.०२२. तस्मात्तर्हि भिक्षव एकान्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्वेव कर्मस्वाभोगः करणीयः। ०१४.०२३. इत्येवं वो भिक्षवः शिक्षितव्यम्॥ ०१४.०२४. भिक्षव ऊचुह्--किं भदन्त आयुष्मता श्रोणेन कोटिकर्णेन कर्म कृतं यस्य कर्मणो विपाकेन दृष्ट एव धर्मे अपाया दृष्टाह्? भगवानाह--यदनेन मातुरन्तिके खरवाक्कर्म निश्चारितम्, तस्य कर्मणो विपाकेन दृष्ट एव धर्मे अपाया दृष्टा इति॥ ०१४.०२७. इदमवोचद्भगवान्। ०१४.०२७. आत्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥ ०१४.०२८. इति श्रीदिव्यावदाने कोटिकर्णावदानं प्रथमम्॥ ********** अवदान २ ********** ०१५.०००. दिव्२ पूर्णावदानम्। ०१५.००१. भगवाञ्श्रावस्त्यां विहरति स्म जेतवनेऽनाथपिण्डदस्याराम् ०१५.००१. तेन खलु समयेन सूर्पारके नगरे नाम गृहपतिः प्रतिवसति आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी। ०१५.००३. तेन सदृशात्कुलात्कुलत्रमानीतम्। ०१५.००४. स तया सार्धं क्रीडति रमते परिचारयति। ०१५.००४. तस्य क्रीडतो रममाणस्य परिचारयतः कालान्तरेण पत्नी आपन्नसत्त्वा संवृत्ता। ०१५.००५. सा अष्टानां नवानां वा मासानामत्ययात्प्रसूता। ०१५.००५. दारको जातः। ०१५.००६. तस्य त्रीणि सप्तकानि एकविंशतिदिवसानि विस्तरेण जातस्य जातमहं कृत्वा नामधेयं व्यवस्थाप्यते--किं भवतु दारकस्य नामेति। ०१५.००७. ज्ञातय ऊचुह्--अयं दारको भवस्य गृहपतेः पुत्रः, तस्माद्भवतु भविलेति नामधेयं व्यवस्थापितम्। ०१५.००८. भूयोऽप्यस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातः। ०१५.००९. तस्य भवत्रातेति नामधेयं व्यवस्थापितम्। ०१५.००९. पुनरप्यस्य पुत्रो जातः। ०१५.०१०. तस्य भवनन्दीति नामधेयं व्यवस्थापितम्। ०१५.०१०. यावदपरेण समयेन भवो गृहपतिर्ग्लानं संवृत्तः। ०१५.०११. सोऽत्यर्थं परुषवचनसमुदाचारी यतः, पत्न्या पुत्रैश्चाप्युपेक्षितः। ०१५.०११. तस्य प्रेष्यदारिका। ०१५.०१२. सा संलक्षयति--मम स्वामिना अनेकैरुपायशतैर्भोगाः समुदानीताः। ०१५.०१३. सेदानीं ग्लानः संवृत्तः। ०१५.०१२. सैष पत्न्या पुत्रैश्चाप्युपेक्षितः। ०१५.०१३. न मम प्रतिरूपं स्याद्यदहं स्वामिनमध्युपेक्षेयमिति। ०१५.०१४. सा वैद्यसकाशं गत्वा कथयति--आर्य जानीषे त्वं भवं गृहपतिम्? जाने, किं तस्य? तस्यैवंविधं ग्लान्यं समुपजातम्। ०१५.०१५. स पत्न्या पुत्रैश्चाप्युपेक्षितः। ०१५.०१५. तस्य भविषज्यम् (भैषज्यम्) व्यपदिशेति। ०१५.०१६. स कथयति--दारिके त्वमेव कथयसि--स पत्न्या पुत्रैश्चाप्युपेक्षित इति। ०१५.०१७. अथ कस्तस्योपस्थानं करोति? सा कथयति--अहमस्योपस्थानं करोमि। ०१५.०१८. किं त्वल्पमूल्यानि भैषज्यानि व्यपदिशेति। ०१५.०१८. तेन व्यपदिष्टम्--इदं तस्य भैषज्यमिति। ०१५.०१८. ततस्तया किंचित्स्वभक्तात्तस्मादेव गृहादपहृत्योपस्थानं कृतम्। ०१५.०१९. स स्वस्थीभूतः संलक्षयति--अहं पत्न्या पुत्रैश्चाध्युपेक्षितः। ०१५.०२०. यदहं जीवितः, तदस्या दारिकायाः प्रभावात् । ०१५.०२०. तदस्याः प्रत्युपपकारः कर्तव्य इति। ०१५.०२१. सा तेनोक्ता--दारिके, अहं पत्न्या पुत्रैश्चाप्युपेक्षितः। ०१५.०२१. यत्किंचिदहं जीवितः, सर्वं तव प्रभावात् । ०१५.०२२. अहं ते वरमनुप्रयच्छामीति। ०१५.०२२. सा कथयति--स्वामिन्, यदि मे परितुष्टोऽसि, भवतु मे त्वया सार्धं समागम इति। ०१५.०२३. स कथयति--आर्यपुत्र, दूरमपि परमपि गत्वा दास्येवाहम्, यदि तु आर्यपुत्रेण सार्धं समागमो भवति, एवमदासी भवामीति। ०१५.०२६. तेनावश्यं निर्बन्धं ज्ञात्वा अभिहिता--यदा संवृत्ता ऋतुमती तदा ममारोचयिष्यसीति। ०१५.०२६. सा अपरेण समयेन कल्या संवृत्ता ऋतुमती। ०१५.०२७. तया तस्यारोचितम्। ०१५.०२७. ततो भवेन गृहपतिना तया सार्धं परिचारितम्। ०१५.०२८. सा आपन्नसत्त्वा संवृत्ता। ०१५.०२८. यमेव दिवसमापन्नसत्त्वा संवृत्ता तमेव दिवसमुपादाय भवस्य गृहपतेः सर्वार्थाः सर्वकर्मान्ताश्च परिपूर्णाः। ०१५.०२९. सा त्वष्टानां वा नवानां मासानामत्ययात्प्रसूता। ०१५.०३०. दारको जातोऽभिरूपो दर्शनीयः प्रासादिको गौरः कनकवर्णश्छत्राकारशीर्षः प्रलम्बबाहुर्विस्तीर्णललाटः संगतभ्रूस्तुङ्गनासः। ०१५.०३१. यस्मिन्नेव दिवसे <१६>दारको जातः, तस्मिन्नेव दिवसे भवस्य गृहपतेर्भूयस्या मात्रया सर्वार्थाः सर्वकर्मान्ताः परिपूर्णाः। ०१६.००२. तस्य ज्ञातयः संगम्य समागम्य त्रीणि सप्तकान्येकविंशतिदिवसानि विस्तरेण जातस्य जातमहं कृत्वा पूर्ववत्यावत्पूर्णेति नामधेयं व्यवस्थापितम्। ०१६.००३. पूर्णो दारकोऽष्टाभ्यो धात्रीभ्यो द्वाभ्यामंसधातीभ्यां दत्तो विस्तरेण यावदाशु वर्धते ह्रदस्थमिव पङ्कजम्। ०१६.००४. यदा महान् संवृत्तः, तदा लिप्यामुपन्यस्तः संख्यायां गणनायां मुद्रायामुद्धारे न्यासे निक्षेपे वस्तुपरीक्षायां रत्नपरीक्षायां हस्तिपरीक्षायामश्वपरीक्षायां कुमारपरीक्षायां कुमारिकापरीक्षायाम्। ०१६.००६. अष्टासु परीक्षासूद्धटको वाचकः पण्डितः पटुप्रचारः संवृत्तः। ०१६.००७. ततो भवेन गृहपतिना भविलादीनां पुत्राणां यथानुपूर्व्या निवेशाः कृताः। ०१६.००८. ते पत्नीभिः सार्धमतीव संरक्ता निवृत्ता मण्डनपरमा व्यवस्थिताः। ०१६.००९. ततो भवो गृहपतिः करे कपोलं दत्त्वा चिन्तापरो व्यवस्थितः। ०१६.००९. स पुत्रैर्दृष्टः पुष्टश्च--तात, कस्मात्त्वं करे कपोलं दत्त्वा चिन्तापरो व्यवस्थित इति। ०१६.०१०. स कथयति--पुत्रकाः, न तावन्मया निवेशः कृतो यावत्सुवर्णलक्षः समुदानीत इति। ०१६.०११. ते यूयं निरस्तव्यापाराः पत्नीष्वत्यर्थं संरक्ता मण्डनपरमा व्यवस्थिताः। ०१६.०१२. ममात्ययात्गृहं शोचनीयं भविष्यति। ०१६.०१२. कथं न चिन्तापरो भविष्यामीति? भविलेन रत्नकर्णिका पिनद्धा। ०१६.०१३. स तामवतार्यदारुकर्णिकां पिनह्य प्रतिज्ञामारूढह्--न तावत्रत्नकर्णिकां पिनह्यामि यावत्सुवर्णलक्षः समुपार्जित इति। ०१६.०१४. अपरेण स्तवकर्णिका। ०१६.०१५. अपरेण त्रपुकर्णिका। ०१६.०१५. तेषां यास्ताः संज्ञा भविलो भवत्रातो भवनन्दीति ता अन्तर्हिताः। ०१६.०१६. दारुकर्णी स्तवकर्णी त्रपुकर्णीति प्रादुर्भूताः। ०१६.०१६. ते पण्यमादाय महासमुद्रं संप्रस्थिताः। ०१६.०१६. पूर्णः कथयति--तात, अहमपि महासमुद्रं गच्छामीति। ०१६.०१७. स कथयति--पुत्र बालस्त्वम्। ०१६.०१७. अत्रैव तिष्ठ, आवार्यां व्यापारं कुरु। ०१६.०१८. स तत्रैवावस्थितः। ०१६.०१८. तेऽपि संसिद्धयानपात्रा आगताः। ०१६.०१८. मार्गश्रमं प्रतिविनोद्य कथयन्ति--तात कल्यतामस्मदीयं पण्यमिति। ०१६.०१९. तेन् कलितम्--एकैकस्य सुवर्णलक्षाः संवृत्ताः। ०१६.०२०. पूर्णेनापि तत्रैव धर्मेण न्यायेन व्यवहारिताः सातिरेकाः सुवर्णलक्षाः समुदानीताअः। ०१६.०२०. पूर्णोऽपि पितुः पादयोर्निपत्य कथयति--तात, ममापि कल्यतामावारीसमुत्थितं द्रव्यमिति। ०१६.०२१. स कथयति--पुत्र त्वमत्रैवावस्थितः। ०१६.०२२. किं तव कल्यते? स कथयति--तात कल्यताम्। ०१६.०२२. तथापि ज्ञातं भविष्यतीति। ०१६.०२३. कलितं यावन्न्यायोपार्जितस्य सुवर्णस्य मूल्यं वर्जयित्वा सातिरिक्ता लक्षाः संवृत्ताः। ०१६.०२४. भवो गृहपतिः प्रीतिसौमनस्यजातः संलक्षयति--पुण्यमहेशाख्योऽयं सत्त्वो येनेहैव स्थितेनेयत्सुवर्णं समुपार्जितमिति। ०१६.०२५. यावदपरेण समयेन भवो गृहपतिर्ग्लानः संवृत्तः। ०१६.०२५. स संलक्षयति--ममात्ययादेते भेदं गमिष्यन्ति। ०१६.०२६. उपायसंविधानं कर्तव्यमिति। ०१६.०२६. तेन तेऽभिहिताह्--पुत्रकाः, काष्ठानि समुदानयतेति। ०१६.०२७. तैः काष्ठानि समुदानीतानि। ०१६.०२७. स कथयति--अग्निं प्रज्वालयतेति। ०१६.०२८. तैरग्निः प्रज्वालितः। ०१६.०२८. भवो गृहपतिः कथयति--एकैकमलातमपनयतेति। ०१६.०२९. तैरपनीतम्। ०१६.०२९. सोऽग्निर्निवार्णः। ०१६.०२९. स कथयति--पुत्रकाः, दृष्टो वह्? तात दृष्टः। ०१६.०२९. स गाथां भाषते-- ०१६.०३०. ज्वलन्ति सहिताङ्गारा भ्रातरः सहितास्तथा। ०१६.०३१. प्रविभक्ता निशाम्यन्ति यथाङ्गारस्तथा नराः॥१॥ ०१७.००१. <१७>पुत्रकाः, न युष्माभिर्ममात्ययात्स्त्रीणां श्रोतव्यम्। ०१७.००२. कुटुम्बं भिद्यते स्त्रीभिर्वाग्भिर्भिद्यन्ति कातराः। ०१७.००३. दुर्न्यस्तो भिद्यते मन्त्रः प्रीतिर्भिद्यते लोभतः॥२॥ इति॥ ०१७.००४. ते निष्क्रान्ताः। ०१७.००४. भविलस्तत्रैवावस्थितः। ०१७.००४. स तेनोक्तह्--पुत्र, न कदाचित्त्वया पूर्णो मोक्तव्यः। ०१७.००५. पुण्यमहेशाख्योऽयं सत्त्वः। ०१७.००५. इत्युक्त्वा-- ०१७.००६. सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः। ०१७.००७. सम्योगा विप्रयोगान्ता मरणान्तं च जीवितम्॥३॥ ०१७.००८. इति कालधर्मेण सम्युक्तः। ०१७.००८. तैर्नीलपीतलोहितावदातैर्वस्त्रैः शिबिकामलंकृत्य महता संस्कारेण श्मशानं नीत्वा ध्मापितः। ०१७.००९. ततस्ते शोकविनोदनं कृत्वा कथयन्ति--यदा अस्माकं पिता जीवति, तदा तदधीनाः प्राणाः। ०१७.०१०. यदिदानीं निरस्तव्यापारास्तिष्ठामः, गृःपमवसादं गमिष्यति। ०१७.०११. न शोभनं भविष्यति। ०१७.०११. यन्नु वयं पण्यमादाय देशान्तरं गच्छाम इति। ०१७.०११. पूर्णः कथयति--यद्येवमहमपि गच्छामीति। ०१७.०१२. ते कथयन्ति--त्वमत्रैवावार्यां व्यापारं कुरु, वयमेव गच्छाम इति। ०१७.०१३. ते पण्यमादाय देशान्तरं गताः। ०१७.०१३. पूर्णो न्यस्तसर्वकार्यस्तत्रैवावस्थितः॥ ०१७.०१४. धर्मता खलु ईश्वरगृहेषु दिवसपरिव्ययो दीयत् ०१७.०१४. तास्तेषां पत्न्यो दारिकाः परिव्ययनिमित्तं प्रेषयन्ति। ०१७.०१५. पूर्णोऽपि धनिभिः श्रेष्ठिभिः सार्थवाहैरन्यैश्चाजीविभिः परिवृतोऽवतिष्ठत् ०१७.०१६. तास्त्ववकाशं न लभन्त् ०१७.०१६. यदा ते उपस्थाय प्रक्रान्ता भवन्ति, तदा तासां दिवसपरिव्ययं ददाति। ०१७.०१६. ता दारिकाश्चिरचिरादागच्छन्तीत्युपालभ्यन्त् ०१७.०१७. ता एवमर्थं विस्तरेणारोचयन्ति। ०१७.०१८. ताः कथयन्ति--एवं हि तेषां भवति, येषां दासीपुत्राः कुलेष्वैश्वचर्यं वशे वर्तयन्तीति। ०१७.०१९. भविलपत्न्या दारिका अभिहिता--त्वया कालं ज्ञात्वा गन्तव्यमिति। ०१७.०१९. सा कालं ज्ञात्वा गच्छति, शीघ्रं लभत् ०१७.०२०. अन्याश्चिरयन्ति। ०१७.०२०. ताभिः सा पृष्ठा--तया समाख्यातम्। ०१७.०२०. ता अपि तया सार्धं गन्तुमारब्धाः। ०१७.०२१. ता अपि शीघ्रं प्रतिलभन्त् ०१७.०२१. ताः स्वाभिनीभिरुक्ताह्--किमत्र कारणमिदानीं शीघ्रमागच्छथेति। ०१७.०२२. ताः कथयन्ति--आरोग्यं ज्येष्ठभविकायाअ भवतु। ०१७.०२२. यदा तस्या दारिका गता भवति, तदा लभ्यत् ०१७.०२३. वयं तया सार्धं गच्छाम इति। ०१७.०२३. ताः संजातामर्षाः कथयन्ति--एवं हि तेषां भवति येषां दासीपुत्राः कुलेस्वैश्चर्यं वशे वर्तयन्तीति। ०१७.०२४. यावदपरेण समयेन भविलो भवत्रातो भवनन्दी च सहिताः समग्राः संमोदमाना महासमुद्रात्संसिद्धयानपात्रा आगताः। ०१७.०२६. भविलेन पत्नी पृष्टा--भद्रे, शोभनं पूर्णेन प्रतिपालिता त्वमिति? सा कथयति--यथा भ्रात्रा पुत्रेण वेति। ०१७.०२७. ते अन्येऽपि स्वामिभ्यां पृष्टे कथयतह्--एवं हि तेषां भवति, येषां दासीपुत्राः कुलेष्वैश्चर्यं वशे वर्तयन्तीति। ०१७.०२८. तौ संलक्षयतह्--सुहृद्भेदकाः स्त्रियो भवन्तीति। ०१७.०२९. यावदपरेण समयेन काशिकवस्त्रावारी उद्घाटिता। ०१७.०२९. तत्समनन्तरं भविलस्य पुत्रो गतः। ०१७.०३०. स पूर्णेन काशिकवस्त्रयुगेनाच्छादितः। ०१७.०३०. अन्याभ्यां दृष्ट्वा स्वपुत्राः प्रेषिता यावत्काशिकवस्त्रावारी घट्टिता, फुट्टकवस्त्रावारी उद्घाटिता। ०१७.०३१. ते च दैवयोगात्संप्राप्ताः। ०१७.०३१. ते पूर्णेन फुट्टकैर्वस्त्रैराच्छादिताः। ०१७.०३२. ते दृष्ट्वा स्वामिनोः कथयतह्--दृष्टं युवाभ्यामपरेषां काशिकवस्त्राणि<१८> दीयन्ते, परेषां फुट्टकानीति। ०१८.००१. ताभ्यामनुसंज्ञप्तिर्दत्ता। ०१८.००१. किमेतदेव भविष्यति? नूनं काशिकवस्त्रावारी घट्टिता, फुट्टकवस्त्रावारी उद्घाटितेति। ०१८.००२. यावदपरेण समयेन शर्करावारी उद्घटिता। ०१८.००३. भविलस्य च पुत्रो गतः। ०१८.००३. तेन शर्कराखो{मो}दको लब्धः। ०१८.००३. तं दृष्ट्वा अन्याभ्यां स्वपुत्राः प्रेषिताः। ०१८.००४. ते दैवयोगाद्गुडावार्यामुद्घाटितायां गताः। ०१८.००४. तैर्गुडो लब्धः। ०१८.००४. ताभिस्तं दृष्ट्वा स्वामिनौ तथा तथा भग्नौ यथा गृहविभागं कर्तुमारब्धौ। ०१८.००५. तौ परस्परं संजल्पं कुरुतह्--सर्वथा विनष्टा वयम्, गृहं भाजयामेति। ०१८.००६. एकः कथयति--ज्येष्ठतरं शब्दयामः। ०१८.००६. एकः कथयति--विचारयामस्तावत्कथं भाजयामेति। ०१८.००७. तौ स्वबुद्ध्या विचारयतः। ०१८.००७. एकस्य गृहगतं क्षेत्रगतं च, एकस्यावारीगतं देशान्तरगतं च, एकस्य पूर्णकः। ०१८.००८. यदि ज्येष्ठतरो गृहगतं क्षेत्रगतं च ग्रहीष्यति, शक्नुमो वयमावारीगतेन देशान्तरगतेन चात्मानं संधारयितुम्। ०१८.०१०. अथावारीगतं देशान्तरगतं च ग्रहीष्यति, तथापि वयं श्क्नुमो गृहगतेन क्षेत्रगतेन चात्मानं संधारयितुम्, पूर्णकस्य च मार्यादाबन्धं कर्तुमिति। ०१८.०११. तावेवं संजल्पं कृत्वा भविलस्य सकाशं गतौ। ०१८.०१२. भ्रातः, विनष्टा वयं भाजयामो गृहमिति। ०१८.०१२. स कथयति--सुपरीक्षितं कर्तव्यम्, गृहभेदिकाः स्त्रियो भवन्तीति। ०१८.०१३. तौ कथयतह्--प्रत्यक्षीकृतमस्माभिः, भाजयामेति। ०१८.०१४. स कथयति--यदेवम्, आहूयन्तां कुलानीति। ०१८.०१४. तौ कथयतह्--पूर्वमेवास्माभिर्भाजितम्। ०१८.०१५. एकस्य गृहगतं क्षेत्रगतं च, एकस्यावारीगतं देशान्तरगतं च, एकस्य पूर्णकः। ०१८.०१६. स कथयति--पूर्णस्य प्रत्यंशं नानुप्रयच्छथ? तौ कथयतह्--दासीपुत्रः सः। ०१८.०१६. कस्तस्य प्रत्यंशं दद्यात्? अपि तु स एवास्माभिर्भाजितः। ०१८.०१७. यदि तवाभिप्रेतं तमेव गृहाणेति। ०१८.०१७. स संलक्षयति--अहं पित्रा अभिहितह्--सर्वस्वमपि ते परित्यज्य पूर्णो ग्रहीतव्य इति। ०१८.०१८. गृह्णामि पूर्णमिति विदित्वा कथयति--एवं भवतु मम पूर्णकेति। ०१८.०१९. यस्य गृहगतं क्षेत्रगतं च, स त्वरमाणो गृहं गत्वा कथयति--ज्येष्ठभविके निर्गच्छ् ०१८.०२०. सा निर्गता। ०१८.०२०. मा भूयः प्रवेक्ष्यसि। ०१८.०२१. कस्यार्थाय? अस्माभिर्भाजितं गृहम्। ०१८.०२१. यस्यावारीगतं देशान्तरगतं च, सोऽपि त्वरमाण आवारीं गत्वा कथयति--पूर्णक अवतरेति। ०१८.०२२. सोऽवतीर्णः। ०१८.०२२. मा भूयोऽभिरोक्ष्यसि। ०१८.०२२. किं कारणम्? अस्माभिर्भाजितम्। ०१८.०२३. यावत्भविलपत्नी पूर्णकेन सार्धं ज्ञातिगृहं संप्रस्थिता। ०१८.०२४. दारका बुभिक्षिता रोदितुमारब्धाः। ०१८.०२४. सा कथयति--पूर्ण, दारकाणां पूर्वभक्षिकामनुप्रयच्छेति। ०१८.०२५. स कथयति--कार्षापणं प्रयच्छ् ०१८.०२५. सा कथयति--त्वया इयतीभिः सुवर्णलक्षाभिर्व्यवहृतम्, दारकाणां पूर्वभिक्षिकापि नास्ति? पूर्णः कथयति--किमहं जाने युष्माकं गृहे ईदृशीयमवस्था भविष्यतीति। ०१८.०२७. यदि मया ज्ञातमभविष्यत्, मया अनेकाः सुवर्णलक्षाः संहारिता अभविष्यन्। ०१८.०२८. धर्मतैषा स्त्रिय आरकूटाकार्षापणान् वस्त्रान्ते बध्नन्ति। ०१८.०२८. तयारकूटमाषको दत्तह्--पूर्वभक्षिकामानयेति। ०१८.०२९. स तमादाय वीथीं संप्रस्थितः। ०१८.०२९. अन्यतमश्च पुरुषः समुद्रवेलाप्रेरितानां काष्ठानां भारमादाय शीतेनाभिद्रुतो वेपमान आगच्छति। ०१८.०३०. स तेन दृष्टः पृष्टश्च--भोः पुरुष, कस्मादेवं वेपसे? स कथयति--अहमपि न जान् ०१८.०३१. मया चायं भारक उत्क्षिप्तो भवति, मम चेदृशी समवस्था। ०१८.०३२. स दारुपरीक्षायां कृतावी। ०१८.०३२. स तत्काष्ठं निरीक्षितुमारब्धः। ०१८.०३२. पश्यति तत्र <१९>गोशीर्षचन्दनम्। ०१९.००१. स तेनाभिहितह्--भो पुरुष, कियता मूल्येन दीयते? पञ्चभिः कार्षापणशतैः। ०१९.००२. तेन तं काष्ठभारं गृहीत्वा तद्गोशीर्षचन्दनमपनीय वीथीं गत्वा करपत्रिकया चतस्रः खण्डिकाः कृताः। ०१९.००३. तच्चूर्णकस्यार्थं कार्षापणसहस्रेण विक्रीतं वर्तत् ०१९.००३. ततस्तस्य पुरुषस्य पञ्चकार्षापणशतानि दत्तानि। ०१९.००४. उक्तं च--एनं काष्ठभारकममुष्मिन् गृहे भविलपत्नी तिष्ठति तत्र नय, वक्तव्या पूर्णेन प्रेषितेति। ०१९.००५. तेनासौ नीतो यथावृत्तं चारोचितम्। ०१९.००५. सा उरसि प्रहारं दत्त्वा कथयति--यद्यसावर्थात्परिभ्रष्टः, किं प्रज्ञयापि परिभ्रष्टह्? पक्वमानयेति पाचनं प्रेषितम्। ०१९.००७. तदेव नास्ति यत्पक्तव्यमिति। ०१९.००७. पूर्णेन शेषकतिपयकार्षापणैर्दासदासीगोमहिषीवस्त्राणि जीवितोपकरणानि पक्वमादायागत्य दम्पत्योरुपनामितवान्। ०१९.००८. तेन कुटुम्बं संतोषितम्॥ ०१९.००९. अत्रान्तरे सौर्पारकीयो राजा दाहज्वरेण विक्लवीभूतः। ०१९.००९. तस्य वैद्यैर्गोशीर्षचन्दनमुपा दिष्टम्। ०१९.०१०. ततोऽमात्या गोशीर्षचन्दनं समन्वेषयितुमारब्धाः। ०१९.०१०. तैर्वीथ्यां पारम्पर्येण श्रुतम्। ०१९.०१०. ते पूर्णस्य सकाशं गत्वा कथयन्ति--तवास्ति गोशीर्षचन्दनम्? स आह--अस्ति। ०१९.०११. ते ऊचुह्--कियता मूल्येन दीयते? स आह--कार्षापणसहस्रेण् ०१९.०१२. तैः कार्षापणसहस्रेण गृहीत्वा राज्ञः प्रलेपो दत्तः, स्वस्थीभूतः। ०१९.०१३. राजा संलक्षयति--कीदृशोऽसौ यस्य गृहे गोशीर्षचन्दनं नास्ति। ०१९.०१३. राजा पृच्छति--कुत एतत्? देव पूर्णात् । ०१९.०१४. आहूयतां पूर्णकः। ०१९.०१४. स दूतेन गत्वा उक्तह्--पूर्ण, देवस्त्वां शब्दापयतीति। ०१९.०१५. स विचारयितुमारब्धह्--किमर्थं मां राजा शब्दापयति? स संलक्षयति--गोशीर्षचन्दनेनासौ राजा स्वस्थीभूतः। ०१९.०१६. तदर्थं मां शब्दायति। ०१९.०१६. सर्वथा गोशीर्षचन्दनमादाय गन्तव्यम्। ०१९.०१७. स गोशीर्षचन्दनस्य तिस्रो गण्डिका वस्त्रेण पिधायैकं पाणिना गृहीत्वा राज्ञः सकाशं गतः। ०१९.०१८. राज्ञा पृष्टह्--पूर्ण, अस्ति किंचिद्गोशीर्षचन्दनम्। ०१९.०१८. स कथयति--देव इदमस्ति। ०१९.०१९. किमस्य मूल्यम्? देव सुवर्णलक्षाः। ०१९.०१९. अपरमस्ति? देव अस्ति। ०१९.०१९. तेन तास्तिस्रो गण्डिका दर्शिताः। ०१९.०२०. राज्ञामात्यानामाज्ञा दत्ता--पूर्णस्य चतस्रः सुवर्णलक्षाः प्रयच्छतेति। ०१९.०२१. पूर्णः कथयति--देव, तिस्रो दीयन्ताम्। ०१९.०२१. एकगण्डिका देवस्य प्राभृतमिति। ०१९.०२१. ततस्तस्य तिस्रो दत्ताः। ०१९.०२२. राजा कथयति--पूर्ण, परितुष्टोऽहम्। ०१९.०२२. वद किं ते वरमनुप्रयच्छामीति। ०१९.०२२. पूर्णः कथयति--यदि मे देवः परितुष्टो देवस्य विजतेऽपरिभूतो वसेयमिति। ०१९.०२३. राज्ञा अमात्यानामाज्ञा दत्ता--भवन्तः, अद्याग्रेण कुमाराणामाज्ञा देया न त्वेवं पूर्णस्येति। ०१९.०२४. यावन्महासमुद्रात्पञ्चमात्राणि वणिक्शतानि संसिद्धयानपात्राणि सूर्पारकं नगरमनुप्राप्तानि। ०१९.०२५. वणिग्ग्रामेण क्रियाकारः कृतह्--न केनचिदस्माकं समस्तानां निर्गत्यैकाकिना वणिजां सकाशमुपसंक्रमितव्यम्। ०१९.०२६. गण एव संभूय भाण्डं ग्रहीष्यतीति। ०१९.०२७. अपरे कथयन्ति--पूर्णमपि शब्दापयामः। ०१९.०२७. अन्ये कथयन्ति--किं तस्य कृपणस्यास्ति यः शब्दायत इति। ०१९.०२८. तेन खलु समयेन पूर्णो बहिर्निर्गतः। ०१९.०२८. तेन श्रुतं महासमुद्रात्पञ्च वणिक्छतानि संसिद्धयानपात्राणि सूर्पारकं नगरमनुप्राप्तानीति। ०१९.०३०. सोऽप्रविश्यैव नगरं तेषां सकाशमुपसंक्रान्तः। ०१९.०३०. पृच्छति--भवतः, किमिदं द्रव्यमिति? ते कथयन्ति--इदं चेदं चेति। ०१९.०३१. किं मूल्यम्? ते कथयन्ति--सार्थवाह, दूरमपि परमपि गत्वा त्वमेव प्रष्टव्यः। ०१९.०३२. यद्यप्येवं तथापि उच्यतां मूल्यम्। ०१९.०३२. तैरष्टादश सुवर्णलक्षा मूल्यमुपदिष्टम्। ०१९.०३२. स <२०>कथयति--भवन्तस्तिस्रो लक्षा अवद्रंगं गृह्णीत, ममैतत् । ०२०.००१. पण्यमवशिष्टं दास्यामि। ०२०.००१. तथा भवतु। ०२०.००२. तेन तिस्रो लक्षा आनाय्य दत्ताः। ०२०.००२. स्वमुद्रालक्षितं च कृत्वा प्रक्रान्तः। ०२०.००२. ततो वणिग्ग्रामेणावचरकाः पुरुषाः प्रेषिताह्--पश्यत किं द्रव्यमिति। ०२०.००३. तैर्गत्वा पृष्टाह्--किं द्रव्यम्? इदं चेदं च् ०२०.००४. अस्माकमपि पूर्णानि कोशकोष्ठागाराणि तिष्ठन्ति। ०२०.००४. पूर्णानि वा भवन्तु मा वा। ०२०.००४. अपि विक्रीतम्। ०२०.००५. कस्यान्तिके? पूर्णस्य् ०२०.००५. प्रभूतमासादयिष्यथ पूर्णस्यान्तिकाद्विक्रीय् ०२०.००५. ते कथयन्ति--यत्तेनावद्रङ्गे दत्तं तद्यूयं मूल्येऽपि न दास्यथ् ०२०.००६. किं तेनावद्रङ्गे दत्तम्? तिस्रः सुवर्णलक्षाः। ०२०.००७. सुमुषितास्तेन भ्रातरः कृताः। ०२०.००७. तैरागत्य वणिग्ग्रामस्यारोचितम्। ०२०.००७. तत्पण्यं विक्रीतम्। ०२०.००८. कस्यान्तिके? पूर्णस्य् ०२०.००८. प्रभूतमासादयिष्यन्ति पूर्णस्यान्तिके विक्रीय् ०२०.००८. यातेनावद्रङ्गे दत्तं तद्यूयं मूल्येऽपि न दास्यथ् ०२०.००९. किं तेनावद्रङ्गे दत्तम्? तिस्रः सुवर्णलक्षाः। ०२०.०१०. सुमुषितास्तेन ते भ्रातरः कृताः। ०२०.०१०. स तैराहूयोक्तह्--पूर्ण वणिग्ग्रामेण क्रियाकारः कृतह्--न केनचिदेकाकिना ग्रहीतव्यम्। ०२०.०११. वणिग्ग्राम एव ग्रहीष्यतीत्येव् ०२०.०११. कस्मात्ते गृहीतम्? स कथयति--भवन्तः, यदा युष्माभिः क्रियाकारः कृतस्तदा किमहं न शब्दितो मम भ्राता वा? युष्माभिरेव क्रियाकारः कृतो यूयमेव पालयत् ०२०.०१३. ततो वणिग्ग्रामेण संजातामर्षेण षष्टेः कार्षापणानामर्थायातपे धारितः। ०२०.०१४. राज्ञः पौरुषेयैर्दृष्टः। ०२०.०१४. तै राज्ञे आरोचितम्। ०२०.०१४. राजा कथयति--भवन्तः, शब्दयतैतान्। ०२०.०१५. तैः शब्दिताः। ०२०.०१५. कथयति राजा--भवन्तः, कस्यार्थे युष्माभिः पूर्ण आतपे विधारितह्? ते कथयन्ति--देव वणिग्ग्रामेण क्रियाकारः कृतो न केनचिदेकाकिना पण्यं ग्रहीतव्यमिति। ०२०.०१७. तदनेनैकाकिना गृहीतम्। ०२०.०१७. पूर्णः कथयति--देव, समनुयुज्यन्तां यदैभिः क्रियाकारः कृतस्तदा किमहमेभिः शब्दितो मम भ्राता वा? ते कथयन्ति--देव नेति। ०२०.०१९. राजा कथयति--भवन्तः, शोभनं पूर्णः कथयति--स तैर्व्रीडितैर्मुक्तः। ०२०.०१९. यावदपरेण समयेन राज्ञस्तेन द्रव्येण प्रयोजनमुत्पन्नम्। ०२०.०२०. तेन वणिग्ग्राम आहूयोक्तह्--भवन्तः, ममामुकेन द्रव्येण प्रयोजनम्। ०२०.०२१. अनुप्रयच्छतेति। ०२०.०२१. ते कथयन्ति--देव पूणस्यास्ति। ०२०.०२१. राजा कथयति--बह्वन्तः, नाहं तस्याज्ञां ददामि। ०२०.०२२. यूयमेव तस्यान्तिकात्क्रीत्वानुप्रयच्छत् ०२०.०२२. तैः पूर्णस्य दूतः प्रेषितह्--वणिग्ग्रामः शब्दयतीति। ०२०.०२३. स कथयति--नाहमागच्छामि। ०२०.०२३. ते वणिग्ग्रामाः सर्व एव संभूय तस्य निवेशनं गत्वा द्वारि स्थित्वा तैर्दूतः प्रेषितः। ०२०.०२४. पूर्ण, निर्गच्छ वणिग्ग्रामो द्वारि तिष्ठतीति। ०२०.०२५. स साहंकारः कामकारमदत्त्वा निर्गतः। ०२०.०२५. वणिग्ग्रामः कथयति--सार्थवाह यथाक्रीतकं पण्यमनुप्रयच्छ् ०२०.०२६. स कथयति--अतिवाणिजकोऽहं यदि यथाकृतं पण्यमनुप्रयच्छामीति। ०२०.०२६. ते कथयन्ति--सार्थवाह, द्विगुणमूल्येन दत्तम्। ०२०.०२७. पञ्चदश लक्षाणि तेषां वणिज्यं दत्तमवशिष्टं स्वगृहं प्रवेशितम्। ०२०.०२८. स संलक्षयति--किं शक्यमवश्यायबिन्दुना कुम्भं पूरयितुम्? महासमुद्रमवतरामीति। ०२०.०२९. तेन सूर्पारके नगरे घण्टावघोषणं कारितम्--शृण्वन्तु भवन्तः सौर्पारकीया वणिजः। ०२०.०३०. पूर्णः सार्थवाहो महासमुद्रमवतरति। ०२०.०३०. यो युष्माकमुत्सहते पूर्णेन सार्थवाहेन सार्धमशुल्केनागुल्मेनातरपण्येन महासमुद्रमवतर्तुं स महासमुद्रगमनीयं पण्यं समुदानयत्विति। ०२०.०३२. पञ्चमात्रैर्वणिक्शतैर्महासमुद्रगमनीयं पण्यं समुदानीतम्। ०२०.०३२. ततः पूर्णः सार्थवाहः कृतकुतूहलमङ्गलस्वस्त्ययनह्<२१> पञ्चवणिक्शतपरिवारो महासमुद्रमवतीर्णः। ०२१.००१. मङ्गलस्वस्त्ययनः पञ्चवणिक्शतपरिवारो महासमुद्रमवतीर्णः। ०२१.००१. स संसिद्धयानपात्रश्च प्रत्यागतः। ०२१.००२. एवं यावत्षट्कृत्वः। ०२१.००२. सामन्तकेन शब्दो विश्रुतः। ०२१.००२. पूर्णः षट्कृत्वो महासमुद्रमवतीर्णः संसिद्धयानपात्रश्च प्रत्यागत इति। ०२१.००३. श्रावस्तेया वणिजः पण्यमादाय सूर्पारकं नगरं गताः। ०२१.००४. ते मार्गश्रमं प्रतिविनोद्य येन पूर्णः सार्थवाहस्तेनोपसंक्रान्ताः। ०२१.००४. उअप्संक्रम्य कथयन्ति--सार्थवाह महासमुद्रमवतरामेति। ०२१.००५. स कथयति--भवन्तः, अस्ति कश्चिद्युष्माभिर्दृष्टः श्रुतो वा षट्कृत्वो महासमुद्रात्संसिद्धयानपात्रागतः सप्तमं वारमवतरन्? ते कथयन्ति--पूर्ण, वयं त्वामुद्दिश्य दूरादागताः। ०२१.००७. यदि नावतरसि, त्वमेव प्रमाणमिति। ०२१.००७. स संलक्षयति--किं चाप्यहं धनेनानर्थी तथाप्येषामर्थायावतरामीति। ०२१.००८. स तैः सार्धं महासमुद्रं संप्रस्थितः। ०२१.००९. ते रात्र्याः प्रत्यूषसमये उदानात्पारायणात्सत्यदृशः स्थविरगाथाः शैलगाथा मुनिगाथा अर्थवर्गीयाणि च सूत्राणि विस्तरेण स्वरेण स्वाध्यायं कुर्वन्ति। ०२१.०१०. तेन ते श्रुताः। ०२१.०१०. स कथयति--भवन्तः, शोभनानि गीतानि गायथ् ०२१.०११. ते कथयन्ति--सार्थवाह, नैतानि? किंतु खल्वेतद्बुद्धवचनम्। ०२१.०१२. स बुद्ध इत्यश्रुतपूर्वं शब्दं श्रुत्वा सर्वरोमकूपानि आहृष्टानि। ०२१.०१२. स आदरजातः पृच्छति--भवन्तः, कोऽयं बुद्धनामेति। ०२१.०१३. ते कथयन्ति--अस्ति श्रमणो गौतमः शाक्यपुत्रः शाक्यकुलात्केशश्मश्रूण्यवतार्य काषायाणि वस्त्राणि आच्छाद्य सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजितः। ०२१.०१५. सोऽनुत्तरां सम्यक्सम्बोधिमभिसम्बुद्धः। ०२१.०१५. स एष सार्थवाह बुद्धो नाम् ०२१.०१६. कुत्र भवन्तः स भगवानेतर्हि विहरति? सार्थवाह, श्राव्स्त्यां जेतवनेऽनाथपिण्डदस्याराम् ०२१.०१७. स तं हृदि कृत्वा तैः सार्धं महासमुद्रमवतीर्णः संसिद्धयानपात्रश्च प्रत्यागतः। ०२१.०१७. भ्रातास्य भविलः संलक्षयति--परिखिन्नोऽयं महासमुद्रगमनेन, निवेशोऽस्य कर्तव्य इति। ०२१.०१८. स तेनोक्तह्--भ्रातः, कथय कतरस्य धनिनः सार्थवाहस्य वा तवार्थाय दुहितरं प्रार्थयामीति। ०२१.०१९. स कथयति--नाहं कामैरर्थी। ०२१.०२०. यद्यनुजानासि, प्रव्रजामीति। ०२१.०२०. स कथयति--यदास्माकं गृहे वार्ता नास्ति, तदा न प्रव्रजितः। ०२१.०२१. इदानीं कामार्थं प्रव्रजसि। ०२१.०२१. पूर्णः कथयति--भ्रातः, तदानीं न शोभते, इदानीं तु युक्तम्। ०२१.०२२. स तेनावश्यं निर्बन्धं ज्ञात्वानुज्ञातः। ०२१.०२२. स कथयति--भ्रातः, महासमुद्रो बह्वादीनवोऽल्पास्वादः। ०२१.०२३. बहवोऽवतरन्ति, अल्पा व्युत्तिष्ठन्ति। ०२१.०२३. सर्वथा न त्वया महासमुद्रमवतर्तव्यम्। ०२१.०२३. न्यायोपार्जितं ते प्रभूतं धनमस्ति, एषां तु तव भ्रातृर्णामन्यायोपर्जितम्। ०२१.०२४. यद्येते कथयन्ति एकध्ये वसामेति, न वस्तव्यम्। ०२१.०२५. इत्युक्त्वोपस्थायकमादाय श्रावस्तीं संप्रस्थितः। ०२१.०२५. अनुपूर्वेण श्रावस्तीमनुप्राप्तः॥ ०२१.०२६. श्रावस्त्यामुद्याने स्थितेन अनाथपिण्डदस्य गृहपतेर्दूतोऽनुप्रेषितः। ०२१.०२६. तेन गत्वा अनाथपिण्डदस्य गृहप्तेरारोचितम्--गृहपते, पूर्णः सार्थवाह उद्याने तिष्ठति गृहपतिं द्रष्टुकाम इति। ०२१.०२८. अनाथपिण्डदो गृहपतिः संलक्षयति--नूनं जलयानेन खिन्न इदानीं स्थलयानेनागतः। ०२१.०२९. ततः पृच्छति--भोः पुरुष, कियत्प्रभूतं पण्यमानीतम्। ०२१.०२९. स कथयति--कुतोऽस्य पण्यम्? उपस्थायकद्वितीयः। ०२१.०३०. स चाहं च् ०२१.०३०. अनाथपिण्डदः संलक्षयति--न मम प्रतिरूपं यदहं प्रधानपुरुषमसत्कारेण प्रवेशयेयमिति। ०२१.०३१. स तेन महता सत्कारेण प्रवेशित उद्वर्तितः स्नापितो भोजितः। ०२१.०३२. स्वैरालापेणावस्थितयोरनाथपिण्डदः पृच्छति--<२२>सार्थवाह, किमागमनप्रयोजनम्? अपूर्वेण गृहपते इच्छामि स्वाख्याते धर्मविनये प्रव्रज्यामुपसम्पदं भिक्षुभावमिति। ०२२.००२. ततोऽनाथपिण्डदो गृहपतिः पूर्वं कायमभ्युन्नमय्य दक्षिणं बाहुं प्रसार्योदानमुदानयति--अहो बुद्धः। ०२२.००३. अहो धर्मः। ०२२.००३. अहो संघस्य स्वाख्यातता। ०२२.००३. यत्रेदानीमीदृशाः प्रधानपुरुषा विस्तीर्णस्वजनबन्धुवर्गमपहाय स्फीतानि च कोशकोष्ठागाराणि आकाङ्क्षन्ति स्वाख्याते धर्मविनये प्रव्रज्यामुपसम्पदं भिक्षुभावमिति। ०२२.००५. ततोऽनाथपिण्डदो गृःपतिः पूर्णं सार्थवाहमादाय येन भगवांस्तेनोपसंक्रान्तः। ०२२.००६. तेन खलु समयेन भगवाननेकशताया भिक्षुपरिषदः पुरस्तान्निषण्णो धर्मं देशयति। ०२२.००७. अद्राक्षीद्भगवाननाथपिण्डदं गृहपतिं सप्राभृतमागच्छन्तम्। ०२२.००८. दृष्ट्वा च पुनर्भिक्षूनामन्त्रयते स्म--एष भिक्षवोऽनाथपिण्डदो गृहपतिः सप्राभृत आगच्छति। ०२२.००९. नास्ति तथागतस्यैवंविधः प्राभृतो यथा वैनेयप्राभृत इति। ०२२.०१०. ततोऽनाथपिण्डदो गृहपतिर्भगवतः पादाभिवन्दनं कृत्वा पूर्णेन सार्थवाहेन सार्धमेकान्ते निषण्णः। ०२२.०११. एकान्तनिषण्णोऽनाथपिण्डदो गृहपतिर्भगवन्तमिदमवोचत्--अयं भदन्त पूर्णः सार्थवाह आकाङ्क्षति स्वाख्याते धर्मविनये प्रव्रज्यामुपसम्पदं भिक्षुभावम्। ०२२.०१२. तं भगवान् प्रव्राजयतु उपसम्पादयेदनुकम्पामुपादायेति। ०२२.०१३. अधिवासयति भगवाननाथपिण्डदस्य गृहपतेस्तूष्णीभावेन् ०२२.०१४. ततो भगवान् पूर्णं सार्थवाहमामन्त्रयते--एहि भिक्षो चर ब्रह्मचर्यमिति। ०२२.०१४. स भगवतो वाचावसाने मुण्डः संवृत्तः संघाटिप्रावृतः पात्रकरकव्यग्रहस्तः सप्ताहावरोपितकेशश्मश्रुर्वर्षशतोपसम्पन्नस्य भिक्षोरीर्यापथेनावास्थितः। ०२२.०१७. एहीति चोक्तः स तथागतेन मुण्डश्च संघाटिपरीतदेहः। ०२२.०१९. सद्यः प्रशान्तेन्द्रिय एव तस्थौ एवं स्थितो बुद्धमनोरथेन् ।४॥ ०२२.०२१. अथापरेण समयेनायुष्मान् पूर्णो येन भगवांस्तेनोपसंक्रान्तः। ०२२.०२१. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्तेऽस्थात् । ०२२.०२२. एकान्ते स्थित आयुष्मान् पूर्णो भगवन्तमिदमवोचत्--साधु मे भगवांस्तथा संक्षिप्तेन धर्मं देशयतु यथाहं भगवतोऽन्तिकात्संक्षिप्तेन धर्मं श्रुत्वैको व्यपकृष्टोऽप्रमत्त आतापी प्रहितात्मा विहरेयम्। ०२२.०२४. यदर्थं कुलपुत्राः केशश्मश्रूणि अवतार्य काषायाणि वस्त्राणि आच्छाद्य सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजन्ति, तदनुत्तरं ब्रह्मचर्यपर्यवसानं दृष्टधर्मे स्वयमभिज्ञाय साक्षात्कृत्वोपसम्पद्य प्रव्रजयेयम्--क्षीणा मे जातिरुषितं ब्रह्मचर्यं कृतं करणीयं नापरमस्माद्भवं प्रजानामीति। ०२२.०२७. एवमुक्ते भगवानायुष्मन्तं पूर्णमिदमवोचत्--साधु पूर्ण, साधु खलु त्वं पूर्ण यस्त्वमेवं वदसि--साधु मे भगवांस्तथा संक्षिप्तेन धर्मं देशयतु पूर्ववद्यावन्नापरमस्माद्भवं प्रजानामीति। ०२२.०२९. तेन हि पूर्ण शृणु, साधु च सुष्ठु च मनसि कुरु, भाषिष्य् । ०२२.०३१. सन्ति पूर्ण चक्षुर्विज्ञेयानि रूपाणीष्टकानि कान्तानि प्रियाणि मनापानि कामोपसंहितानि रञ्जनीयानि। ०२२.०३२. तानि चेद्भिक्षुर्दृष्ट्वाभिनन्दति अभिवदाति अध्यवस्यति अध्यवसाय <२३>तिष्ठति, तानि अभिनन्दतोऽभिवदतोऽध्यवसतोऽध्यवसाय तिष्ठत आनन्दी भवति। ०२३.००१. आनन्द्यानन्दीसौमनस्यं भवति। ०२३.००२. नन्दीसौमनस्ये सति सरागो भवति। ०२३.००२. नन्दीसरागे सति नन्दीसरागसम्योजनं भवति। ०२३.००३. नन्दीसरागसम्योजनसम्युक्तः पूर्ण भिक्षुराअरन्निर्वाणस्योच्यत् ०२३.००३. सन्ति पूर्ण श्रोत्रविज्ञेयाः शब्दाः, घ्राणविज्ञेया गन्धाः, जिह्वाविज्ञेया रसाः, कायविज्ञेयानि स्प्रष्टव्यानि, मनोविज्ञेया धर्मा इष्टाः कान्ताः प्रिया मनापाः कामोपसंहिता रञ्जनीयाः। ०२३.००६. तांश्च भिक्षुर्दृष्ट्वा पूर्ववद्यावदारान्निर्वाणस्येति उच्यत् ०२३.००६. सन्ति तु पूर्ण चक्षुर्विज्ञेयानि रूपाणि इष्टानि कान्तानि प्रियाणि मनापानि पूर्ववद्यवत्शुक्लपक्षेणान्तिके निर्वाणस्येति उच्यत् ०२३.००८. अनेन त्वं पूर्ण मया संक्षिप्तेनाववादेन चोदितः। ०२३.००८. कुत्रेच्छसि वस्तुं कुत्रेच्छसि वासं कल्पयितुम्? अनेनाहं भदन्त भगवता संक्षिप्तेनाववादेन चोदित इच्छामि श्रोणापरान्तकेषु जनपदेषु वस्तुं श्रोणापरान्तकेषु जनपदेषु वासं कल्पयितुम्। ०२३.०१०. चण्डाः पूर्ण श्रोणापरान्तिका मनुष्या रभसाः कर्कशा आक्रोशका रोषकाः परिभाषकाः। ०२३.०११. सचेत्त्वां पूर्ण श्रोणापरान्तका मनुष्या संमुखं पापिकया असत्यया परुषया वाचा आक्रोक्ष्यन्ति रोषयिष्यन्ति परिभाषिष्यन्ते, तस्य ते कथं भविष्यति? सचेन्मां भदन्त श्रोणापरान्तका मनुष्याः संमुखं पापिकया असात्यया परुषया वाचा आक्रोक्ष्यन्ति रोषयिष्यन्ति परिभाषिष्यन्ते, तस्य ममैवं भविष्यति--भद्रका बत श्रोणापरान्तका मनुष्याः, स्निग्धका बत श्रोणापरान्तका मनुष्याः, ये मां संमुखं पापिकया असत्यया परुषया वाचा आक्रोशन्ति रोषयन्ति परिभाषन्त् ०२३.०१७. नो तु पाणिना वा लोष्टेन वा प्रहरन्तीति। ०२३.०१७. चण्डाः पूर्ण श्रोणापरान्तका मनुष्याः पूर्ववत्यावत्परिभाषकाः। ०२३.०१८. सचेत्त्वां पूर्ण श्रोणापरान्तका मनुष्याः पाणिना वा लोष्टेन वा प्रहरिष्यन्ति, तस्य ते कथं भविष्यति? सचेन्मां भदन्त श्रोणापरान्तका मनुष्याः पाणिना वा लोष्टेन वा प्रहरिष्यन्ति, तस्य ममैवं भविष्यति--भद्रका बत श्रोणापरान्तका मनुष्याः, स्नेहका बत श्रोणापरान्तका मनुष्याः, ये मां पाणिना वा लोष्टेन वा प्रहरन्ति, नो तु दण्डेन वा शस्त्रेण वा प्रहरन्तीति। ०२३.०२२. चण्डाः पूर्ण श्रोणापरान्तका मनुष्याः पूर्ववद्यावत्परिभाषकाः। ०२३.०२३. सचेत्त्वां पूर्ण श्रोणापरान्तका मनुष्या दण्डेन वा शस्त्रेण वा प्रहरिष्यन्ति, तस्य ते कथं भविष्यति? सचेन्मां भदन्त श्रोणापरान्तका मनुष्या दण्डेन वा शस्त्रेण वा प्रहरिष्यन्ति, तस्य ममैवं भविष्यति--भद्रका बत श्रोणापरान्तका मनुष्याः, स्नेहका बत श्रोणापरान्तका मनुष्याः, ये मां दण्डेन वा शस्त्रेण वा प्रहरन्ति, नो तु सर्वेण सर्वं जीविताद्व्यपरोपयन्ति। ०२३.०२७. चण्डाः पूर्ण श्रोणापरान्तका मनुष्या यावत्परिभाषकाः। ०२३.०२७. सचेत्त्वां पूर्ण श्रोणापरान्तका मनुष्याः सर्वेण सर्वं जीविताद्व्यपरोपयिष्यन्ति, तस्य ते कथं भविष्यति? सचेन्मां भदन्त श्रोणापरान्तका मनुष्याः सर्वेण सर्वं जीविताद्व्यपरोयिष्यन्ति, तस्य मे एवं भविष्यति--सन्ति भगवतः श्रावका ये अनेन पूतिकायेनार्दीयमाना जेह्रीयन्ते, विजुगुप्समानाः शस्त्रमपि आधारयन्ति, विषमपि भिक्षयन्ति, रज्ज्वा बद्धा अपि म्रियन्ते, प्रपातादपि प्रपतन्त्यपि। ०२३.०३२. भद्रका बत श्रोणापरान्तका मनुष्यकाः, स्नेहका <२४>बत श्रोणापरान्तका मनुष्याः, ये मामस्मात्पूतिकलेवरादल्पकृच्छ्रेण परिमोचयन्तीति। ०२४.००२. साधु साधु पूर्ण, शक्यस्त्वं पूर्ण अनेन क्षान्तिसौरभ्येन समन्वागतः श्रोणापरान्तकेषु जनपदेषु वस्तुं श्रोणापरान्तकेषु वासं कल्पयितुम्। ०२४.००३. गच्छ त्वं पूर्ण, मुक्तो मोचय, तीर्णस्तारय, आश्वस्त आश्वसय, परिनिर्वृतः परिनिर्वापयेति॥ ०२४.००५. अथायुष्मान् पूर्णो भगवतो भाषितमभिनन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात्प्रक्रान्तः। ०२४.००६. अथायुष्मान् पूर्णस्तस्या एव रात्रेरत्ययात्पूर्वाह्णे निवास्य पात्रचीवरमादाय श्रावस्तीं पिण्डाय प्राविक्षत् । ०२४.००७. श्रावस्तीं पिण्डाय चरित्वा कृतभक्तकृत्यः पश्चाद्भक्तपिण्डपात्रः प्रतिक्रान्तः। ०२४.००८. यथापरिभुक्तशयनासनं प्रतिसमय्य समादाय पात्रचीवरं येन श्रोणापरान्तका जनपदास्तेन चारिकां चरञ्श्रोणापरान्तकाञ्जनपदाननुप्राप्तः। ०२४.०१०. अथायुष्मान् पूर्णः पूर्वाह्णे निवास्य पात्रचीवरमादाय श्रोणापरान्तकं पिण्डाय प्राविक्षत् । ०२४.०११. अन्यतमश्च लुब्धको धनुष्पाणिर्मृगयां निर्गच्छति। ०२४.०११. तेन दृष्टः। ०२४.०११. स संलक्षयति--अमङ्गलोऽयं मुण्डकः श्रमणको मया दृष्ट इति विदित्वा आ कर्णाद्धनुः पूरयित्वा येनायुष्मान् पूर्णस्तेन प्रधावितः। ०२४.०१३. स आयुष्मता पूर्णेन दृष्टः। ०२४.०१३. दृष्ट्वा चेत्तरासङ्गं विवर्त्य कथयति--भद्रमुख, अस्य दुष्पूरस्यार्थे प्रविशामि, अत्र प्रहरेति। ०२४.०१४. गाथां च भाषते-- ०२४.०१५. यस्यार्थे गहने चरन्ति विहगा गच्छन्ति बन्धं मृगाः संग्रामे शरशक्ततोमरधरा नश्यन्त्यजस्रं नराः। ०२४.०१७. दीना दुर्दिनचारिणश्च कृपणा मत्स्या ग्रसन्त्यायसमस्यार्थे उदरस्य पापकलिले दूरादिहाभ्यागतः॥५॥ इति॥ ०२४.०१९. स संलक्षयति--अयं प्रव्रजित ईदृशेन क्षान्तिसौरभ्येन समन्वागतः। ०२४.०१९. किमस्य प्रहरामीति मत्वा अभिप्रसन्नः। ०२४.०२०. ततोऽस्यायुष्मता पूर्णेन धर्मो देश्यितः, शरणगमनशिक्षापदेशेषु च प्रतिष्ठापितः। ०२४.०२१. अन्यानि च पञ्चोपासकशतानि कृतानि पञ्चोपासिकाशतानि। ०२४.०२१. पञ्चविहारशतानि कारितानि, अनेकानि च मञ्चपीठवृषिकोच्चकबिम्बोपधानचतुरस्रकशतानि अनुप्रदापितानि। ०२४.०२३. तस्यैव च त्रिमासस्यात्ययात्तिस्रो विद्याः कायेन साक्षात्कृताः। ०२४.०२३. अर्हन् संवृत्तः। ०२४.०२४. त्रैधातुकवीतरागो यावत्सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्योऽभिवाद्यश्च संवृत्तः॥ ०२४.०२५. यावदपरेण समयेन दारुकर्णिभ्रात्रोर्भोगास्तनुत्वं परिक्षयं पर्यादानं गताः। ०२४.०२५. तौ कथयतह्--गतोऽसौ अस्माकं गृहात्कालकर्णिप्रख्यः। ०२४.०२६. आगच्छ, एकध्ये प्रतिवसामः। ०२४.०२६. स कथयति--कतरोऽसौ कालकर्णिप्रख्यह्? तौ कथयतह्--पूर्णकश्रीः। ०२४.०२७. सा मम गृहान्निष्क्रान्ता। ०२४.०२८. नासौ कालकर्णिप्रख्यः। ०२४.०२८. तौ कथयतह्--श्रीर्वा भवतु कालकर्णी वा, आगच्छ एकध्ये प्रतिवसामः। ०२४.०२९. स कथयति--युवयोरन्यायोपार्जितं धनम्, मम न्यायोपार्जितम्। ०२४.०२९. नाहं युवाभ्यां सार्धमेकध्ये वासं कल्पयामीति। ०२४.०३०. तौ कथयतह्--तेन दासीपुत्रेण महासमुद्रमवतीर्यावतीर्य भोगाः समुदानीता येन त्वं भुञ्जानो विकत्थस् ०२४.०३१. कुतस्तव सामर्थ्यं महासमुद्रमवतर्तुमिति। ०२४.०३१. स ताभ्यां मानं ग्राहितः। ०२४.०३२. स संलक्षयति--अहमपि महासमुद्रमवतरामि। ०२४.०३२. पूर्ववत्यावन्महासमुद्रमवतीर्णह्<२५>। ०२५.००१. यावत्तद्वहनं वायुना गोशीर्षचन्दनवनमनुप्रेरितम्। ०२५.००१. कर्णधारः कथयति--भवन्तः, यत्तत्श्रूयते गोशीर्षचन्दनवनमिति, इदं तत् । ०२५.००२. गृह्णन्तु अत्र यत्सारमिति। ०२५.००२. तेन खलु समयेन गोशीर्षचन्दनवनं महेश्वरस्य यक्षस्य परिग्रहोऽभूत् । ०२५.००३. स च यक्षाणां यक्षसमितिं गतः। ०२५.००३. ततो गोशीर्षचन्दनवने पञ्चमात्राणि कुठारशतानि वोढुमारब्धानि। ०२५.००४. अद्राक्षीदप्रियाख्यो यो यक्षो गोशीर्षचन्दनवने पञ्चमात्राणि कुठारशतानि वहतः। ०२५.००५. दृष्ट्वा च येन महेश्वरो यक्षः, तेनोपसंक्रान्तः। ०२५.००६. उपसंक्रम्य महेश्वरं यक्षमिदमवोचत्--यत्खलु ग्रामणीर्जानीया गोशीर्षचन्दनवने पञ्चमात्राणि कुठारशतानि वहन्ति। ०२५.००७. यत्ते कृत्यं वा करणीयं वा तत्कुरुष्वेति। ०२५.००७. अथ महेश्वरो यक्षो यक्षाणां समितिमसमितिं कृत्वा संजातामर्षो महान्तं कालिकावातभयं संजन्य येन गोशीर्षचन्दनवनं तेन संप्रस्थितः। ०२५.००९. कर्णधारेणारोचितम्--शृण्वन्तु भवन्तो जाम्बुद्वीपका वणिजह्--यत्तत्श्रूयते महाकालिकावातभयमिति, इदं तत् । ०२५.०१०. किं मन्यध्वमिति? ततस्ते वणिजो भीतास्त्रस्ताः संविग्ना आहृष्टरोमकूपा देवतायाचनं कर्तुमारब्धाः। ०२५.०१२. शिववरुणकुबेरशक्रब्रह्माद्या सुरमनुजोरगयक्षदानवेन्द्राः। ०२५.०१४. व्यसनमतिभयं वयं प्रपन्ना विगतभया हि भवन्तु नोऽद्य नाथाः॥६॥ ०२५.०१६. केचिन्नमस्यन्ति शचीपतिं नरा ब्रह्माणमन्ये हरिशंकरावपि। ०२५.०१८. भूम्याश्रितान् वृक्षवनाश्रितांश्च त्राणार्थिनो वातपिशाचदस्थाह्(यक्षाह्?)॥७॥ ०२५.०२०. दारुकर्णी अल्पोत्सुकस्तिष्ठति। ०२५.०२०. वणिजः कथयन्ति--सार्थवाह, वयं कृच्छ्रसंकटसम्बाधप्राप्ताः। ०२५.०२१. किमर्थमल्पोत्सुकस्तिष्ठसीति? स कथयति--भवन्तः, अहं भ्रात्रा अभिहितह्--महासमुद्रोऽल्पास्वादो बह्वादीनवः। ०२५.०२२. तृष्णान्धा बहवोऽवतरन्ति, स्वल्पा व्युत्थास्यन्ति। ०२५.०२२. न त्वया केनचित्प्रकारेण महासमुद्रमवतर्तव्यमिति। ०२५.०२३. सोऽहं तस्य वचनमवचनं कृत्वा महासमुद्रमवतीर्णः। ०२५.०२४. किमिदानीं करोमि? कस्तव भ्राअता? पूर्णः। ०२५.०२४. वणिजः कथयन्ति--भवन्तः, स एवार्यपूर्णः पुण्यमहेशाख्यः। ०२५.०२५. तमेव शरणं प्रपद्याम इति। ०२५.०२५. तैरेकस्वरेण सर्वैरेवं नादो मुक्तह्--नमस्तस्मै आर्याय पूर्णाय, नमो नमस्तस्मै आर्याय पूर्णायेति। ०२५.०२६. अथ या देवता आयुष्मती पूर्णेऽभिप्रसन्ना, सा येनायुष्मान् पूर्णस्तेनोपसंक्रान्ता। ०२५.०२७. उपसंक्रम्य आयुष्मन्तं पूर्णमिदमवोचत्--आर्य, भ्राता ते कृच्छ्रसंकटसम्बाधप्राप्तः, समन्वाहरेति। ०२५.०२८. तेन समन्वाहृतम्। ०२५.०२९. तत आयुष्मान् पूर्णस्तद्रूपं समाधिं समापन्नो यथा समाहिते चित्ते श्रोणापरान्तकेऽन्तर्हितो महासमुद्रे वहनसीमायां पर्यङ्कं बद्ध्वा अवस्थितः। ०२५.०३०. ततोऽसौ कालिकावातः सुमेरुप्रत्याहत इव प्रतिनिवृत्तः। ०२५.०३१. अथ महेश्वरो यक्षः संलक्षयति--पूर्वं यत्किंचिद्वहनं कालिकावातेन स्पृश्यते, तत्तूलपिचुवत क्षिप्यते विशीर्यते च् ०२५.०३२. इदानीं को योगो येन कालिकावातह्<२६>सुमेरुप्रत्याहत इव प्रतिनिवृत्तह्? स इतश्चामुतश्च प्रत्यवेक्षितुमारब्धो यावत्पश्यति आयुष्मन्तं पूर्णं वहनसीमायां पर्यङ्कं बद्ध्वावस्थितम्। ०२६.००२. दृष्ट्वा च पुनः कथयति--आर्य पूर्ण, किं विहेठयसीति? आयुष्मान् पूर्णः कथयति--जराधर्मोऽहम्। ०२६.००३. किं मामेव विहेठयसि? यदि मयेदृशा गुणगणा नाधिगताः स्युर्भ्राता मे त्वया नामावशेषः कृतः स्यात् । ०२६.००४. महेश्वरो यक्षः कथयति--आर्य इदं गोशीर्षचन्दनवनं राज्ञश्चकरवर्तिनोऽर्थाय धार्यत् ०२६.००५. किं मन्यसे ग्रामणीः किं वरं राजा चक्रवर्ती उत तथगतोऽर्हन् सम्यक्सम्बुद्ध? किमार्य भगवांल्लोक उत्पन्नह्? उत्पन्नः। ०२६.००७. यदि एवं यदपरिपूर्णं तत्परिपूर्यताम्। ०२६.००७. ततस्ते वणिजो गतप्रत्यागतप्राणा आयुष्मति पूर्णे चित्तमभिप्रसाद्य तद्वहनं गोशीर्षचन्दनस्य पूरयित्वा संप्रस्थिताः। ०२६.००८. अनुपूर्वेण सूर्पारकं नगरमनुप्राप्ताः॥ ०२६.०१०. तत आयुष्मान् पूर्णो भ्रातुः कथयति--यस्य नांना वहनं संसिद्धयानपात्रमागच्छति, तत्तस्य गम्यं भवति। ०२६.०११. त्वमेषां वणिजां रत्नसविभागं कुरु। ०२६.०११. अहमनेन गोशीर्षचन्दनेन भगवतोऽर्थाय चन्दनमालं प्रासादं कारयामीति। ०२६.०१२. तेन तेषां वणिजां रत्नैः संविभागः कृतः। ०२६.०१३. तत आयुष्मान् पूर्णो गोशीर्षचन्दनेन प्रासादं मापयितुमारब्धः। ०२६.०१३. तेन शिल्पानाहूयोक्ताह्--भवन्तः, किं दिवसे दिवसे पञ्च कार्षापणशतानि गृह्णीध्वमाहोस्वित्गोशीर्षचन्दनचूर्णस्य बिडालपदम्? ते कथयन्ति--आर्य गोशीर्षचन्दनचूर्णस्य बिडालपदम्। ०२६.०१५. यावतल्पीयसा कालेन चन्दनमालः प्रासादः कृतः। ०२६.०१६. राजा कथयति--बह्वन्तः, शोभनं प्रासादम्। ०२६.०१६. सर्वजातकृतनिष्ठतः संवृत्तः। ०२६.०१७. यत्तत्र संकलिका चूर्णं चावशिष्टम्, तत्पिष्ट्वा तत्रैव प्रलेपो दत्तः। ०२६.०१८. ते च भ्रातर परस्परं सर्वे क्षमिता उक्ताश्च--बुद्धप्रमुखं भिक्षुसंघमुपनिमन्त्र्य भोजयत् ०२६.०१८. आर्य, कुत्र भगवान्? श्रावस्त्याम्। ०२६.०१९. कियद्दूरमितः श्रावस्ती? सातिरेकं योजनशतम्। ०२६.०१९. राजानं तावदवलोकयामः। ०२६.०२०. एवं कुरुत् ०२६.०२०. ते राज्ञः सकाशमुपसंक्रान्ताः। ०२६.०२०. उपसंक्रम्य शिरसा प्रणामं कृत्वा कथयन्ति--देव, इच्छामो वयं बुद्धप्रमुखं भिक्षुसंघमुपनिमन्त्र्य भोजयितुम्। ०२६.०२१. देवोऽस्माकं साहाय्यं कल्पयतु। ०२६.०२२. राजा कथयति--ततः शोभनम्। ०२६.०२२. तथा भवतु। ०२६.०२२. कल्पयामि। ०२६.०२२. तत आयुष्मान् पूर्णः शरणपृष्ठमभिरुह्य जेतवनाभिमुखं स्थित्वा उभे जानुमण्डले पृथिव्यां प्रतिष्ठाप्य पुष्पाणि क्षिप्त्वा धूपं संचार्य आरामिकेन च सौवर्णभृङ्गारं ग्राहयित्वा आराधितुं प्रवृत्तः। ०२६.०२५. विशुद्धशीलं सुविशुद्धबुद्धे भक्ताभिसारे सततार्थदर्शिन्। ०२६.०२७. अनाथभूतान् प्रसमीक्ष्य साधो कृत्वा कृपामागमनं कुरुष्व् ।८॥ इति। ०२६.०२९. ततस्तानि पुष्पाणि बुद्धानां बुद्धानुभावेन देवतानां च देवतानुभावेनोपरि पुष्पमण्डपं कृत्वा जेतवने गत्वा स्थितानि दूउपोऽभ्रकूटवदुदकं वैदूर्यशलाकावत् । ०२६.०३०. आयुष्मानानन्दो निमित्तकुशलः। ०२६.०३१. स कृतकरपुटो भगवन्तं पप्रच्छ--कुतो भगवन्निमन्त्रणमागतम्? सूर्पारकातानन्द नगरात् । ०२६.०३२. कियद्दूरे भदन्त सूर्पारकं नगरम्? सातिरेकमानन्द <२७>योजनशतम्। ०२७.००१. गच्छामह्? आनन्द, भिक्षूनारोचय--यो युष्माकमुत्सहते श्वः सूर्पारकं नगरं गत्वा भोक्तुम्, स शलाकां गृह्णातु इति। ०२७.००२. एवं भदन्तेति आयुष्मानानन्दो भगवतः प्रतिश्रुत्य शलाकां गृहीत्वा भगवतः पुरस्तात्स्थितः। ०२७.००३. भगवता शलाका गृहीता, स्थविरस्थविरैश्च भिक्षुभिः॥ ०२७.००४. तेन खलु समयेनायुष्मान् पूर्णः कुण्डोपधानीयकः स्थविरः प्रज्ञाविमुक्तस्तस्यामेव परिषदि संनिषण्णोऽभूत् । ०२७.००५. संनिपतितः। ०२७.००५. सोऽपि शलाकां गृहीतुमारब्धः। ०२७.००५. तमायुष्मानानन्दो गाथया प्रत्यभाषत-- ०२७.००७. नैतद्भोक्तव्यमायुष्मन् कोशलाधिपतेर्गृह् ०२७.००८. अगारे वा सुजातस्य मृगारभवनेऽथवा॥९॥ ०२७.००९. साधिकं योजनशतं सूर्पारकमितः पुरम्। ०२७.०१०. ऋद्धिभिर्यत्र गन्तव्यं तूष्णी त्वं भव पूर्णक् ।१०॥ इति॥ ०२७.०११. स प्रज्ञाविमुक्तः। ०२७.०११. तेन ऋद्धिर्नोत्पादिता। ०२७.०११. तस्यैतदभवत्--येन मया सकलं क्लेशगणं वान्तं छर्दितं त्यक्तं प्रतिनिःसृष्टम्, सोऽहं तीर्थिकसाधारणायामृद्ध्यां विषण्णः। ०२७.०१२. तेन वीर्यमास्थाय ऋद्धिमुत्पाद्य यावदायुष्मानानन्दस्तृतीयस्थविरस्य शलाकां न ददाति, तावत्तेन गजभुजसदृशं बाहुमभिप्रसार्य शलाका गृहीता। ०२७.०१४. ततो गाथां भाषते-- ०२७.०१५. वपुष्मत्तया श्रुतेन वा न बलात्कारगुणैश्च गौतम् ०२७.०१६. प्रबलैरपि वान्मनोरथैः षडभिज्ञत्वमिहाधिगम्यत् ।११॥ ०२७.०१७. शमशीलविपश्यनाबलैर्विविधैर्ध्यानबलैः परीक्षिताः। ०२७.०१८. जरया हि निपीडितयौवनाः षडभिज्ञा हि भवन्ति मद्विधाः॥१२॥ इति॥ ०२७.०१९. तत्र भगवान् भिक्षूनामन्त्रयते स्म--एषोऽग्रो मे भिक्षवो भिक्षूणां मम श्रावकाणां चैत्यशलाकाग्रहण् ०२७.०२०. तत्प्रथमतः शलाकां गृह्णतां यदुत पूर्णः कुण्डोपधानीयकः स्थविरः। ०२७.०२०. तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते--गच्छ आनन्द भिक्षूणामारोचय् ०२७.०२१. किं चापि उक्तं मया--प्रतिच्छन्नकल्याणैर्वो भिक्षवो विहर्तव्यं विवृतपापैरिति, अपि तु तीर्थिकावस्तब्धं तन्नगरम्। ०२७.०२३. यो वो यस्या ऋद्धेर्लाभी, तेन तया तत्र सूर्पारकं नगरं गत्वा भोक्तव्यमिति। ०२७.०२३. एवं भदन्तेति आयुष्मानानन्दो भगवतः प्रतिश्रुत्य भिक्षूणामारोचयति--आयुष्मन्तः, भगवानेवमाह--किं चापि उक्तं मया प्रतिच्छन्नकल्याणैर्वो भिक्षवो विहर्तव्यमिति पूर्ववत्यावत्गत्वा भोक्तव्यमिति। ०२७.०२६. ततः सूर्पारकराज्ञा सूर्पारकनगरमपगतपाषाणशर्करकठल्लं व्यवस्थापितं चन्दनवारिपरिषिक्तं नानाविधसुरभिधूपघटिकासमलंकृतमामुक्तपट्टदामकलापं नानापुष्पाभिकीर्णं रमणीयम्। ०२७.०२८. सूर्पारकस्य नगरस्याष्टादश द्वाराणि। ०२७.०२८. तस्यापि राज्ञः सप्तदश पुत्राः। ०२७.०२९. प्रत्येकमेकैकस्मिन् द्वारे परमया विभूत्या राजपुत्रा व्यवस्थिताः। ०२७.०२९. मूलद्वारे च महता राजानुभावेन सूर्पारकाधिपती राजा आयुष्मान् पूर्णो दारुकर्णी स्तवकर्णी त्रपुकर्णी च व्यवस्थितः। ०२७.०३१. यावत्पत्रचारिका ऋद्ध्या हरितचारिका भाजनचारिकाश्चागताः। ०२७.०३१. तान् दृष्ट्वा राजा कथयति--भदन्त पूर्ण, किं भगवानागतह्? आयुष्मान् पूर्णः कथयति--महाराज <२८>पत्रचारिका हरितचारिका भाजनचारिकाश्चैते, न तावत्भगवान्। ०२८.००१. यावत्स्थविरस्थविरा भिक्षवोऽनेकविधाभिर्ध्यानसमापत्तिभिः संप्राप्तः। ०२८.००२. पुनरपि पृच्छति--भदन्त पूर्ण, किं भगवानागतह्? आयुष्मान् पूर्णः कथयति--महाराज न भगवान्, अपि तु खलु स्थविरस्थविरा एव ते भिक्षव इति। ०२८.००४. अथान्यतमोपासकस्तस्यां वेलायां गाथां भाषते-- ०२८.००५. सिंहव्याघ्रगजाश्वनागवृषभानाश्रित्य केचित्शुभान् केचिद्रत्नविमानपर्वततरूंश्चित्रान् रथांश्चोज्ज्वलान्। ०२८.००७. अन्ये तोयधरा इवाम्बरतले विद्युल्लतालंकृता ऋद्ध्या देवपुरीमिव प्रमुदिता गन्तुं समभ्युद्यताः॥१३॥ ०२८.००९. गां भित्त्वा ह्युत्पतन्त्येके पतन्त्यन्त्ये नभस्तलात् । ०२८.०१०. आसने निर्मिताश्चैके पश्य ऋद्धिमतां बलम्॥१४॥ इति॥ ०२८.०११. ततो भगवान् बहिर्विहारस्य पादौ प्रक्षाल्य विहारं प्रविश्य ऋजुं कायं प्रणिधाय प्रतिमुखं स्मृतिमुपस्थाप्य प्रज्ञप्त एवासने निषण्णः। ०२८.०१२. यावद्भगवता गन्धकुट्यां साभिसंस्कारं पादो न्यस्तः, षड्विकारः पृथिवीकम्पो जातह्--इयं महापृथिवी चलति संचलति संप्रचलति। ०२८.०१४. व्यधति प्रव्यधति संप्रव्यधति। ०२८.०१४. पूर्वदिग्भाग उन्नमति, पश्चिमोऽवनमति। ०२८.०१५. पश्चिम उन्नमति, पूर्वोऽवनमति। ०२८.०१५. दक्षिण उन्नमति, उत्तरोऽवनमति। ०२८.०१५. उत्तर उन्नमति, दक्षिणोऽवनमति। ०२८.०१६. अन्त उन्नमति, मध्योऽवनमति। ०२८.०१६. मध्य उन्नमति, अन्तोऽवनमति। ०२८.०१६. राजा आयुष्मन्तं पूर्णं पृच्छति--आर्य पूर्ण, किमेतत्? स कथयति--महाराज, भगवता गन्धकुट्यां साभिसंस्कारः पादो न्यस्तः, तेन षट्विकारः पृथिवीकम्पो जातः। ०२८.०१८. ततो भगवता कनकमरीचिवर्णप्रभा उत्सृष्टा यया जम्बुद्वीपो विलीनकनकावभासः संवृत्तः। ०२८.०१९. पुनरपि राजा विस्मयोत्फुल्ललोचनः पृच्छति--आर्य पूर्ण, इदं किम्? स कथयति--महाराज भगवता कनकमरीचिवर्णप्रभा उत्सृष्टेति॥ ०२८.०२१. ततो भगवान् दान्तो दान्तपरिवारः शान्तः शान्तपरिवारः पञ्चभिरर्हच्छान्तैः सार्धं सूर्पारकाभिमुखः संप्रस्थितः। ०२८.०२२. अथ वा जेतवननिवासिनी देवता, सा बकुलशाखां गृहीत्वा भगवतश्छायां कुर्वन्ती पृष्टतः संप्रस्थिता। ०२८.०२३. तस्या भगवता आशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसम्प्रतिवेधकी धर्मदेशना कृता, यां श्रुत्वा तया देवतया विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा श्रोतापत्तिफलं साक्षात्कृतम्। ०२८.०२५. यावदन्यतमस्मिन् प्रदेशे पञ्चमात्राणि घरिणीशतानि प्रतिवसन्ति। ०२८.०२६. अद्राक्षुस्ता बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतमशीत्यानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समन्ततो भद्रकम्। ०२८.०२८. सहदर्शनाच्च तासां भगवति महाप्रसाद उत्पन्नः। ०२८.०२९. धर्मतैषा--न तथा द्वादशवर्षाभ्यस्तः शमथश्चित्तस्य कल्यतां जनयति अपुत्रस्य च पुत्रलाभो दरिद्रस्य वा निधिदर्शनं राज्याभिनन्दिनो वा राज्याभिषेको यथोपचितकुशलमूलहेतुकस्य सत्त्वस्य तत्प्रथमतो बुद्धदर्शनम्। ०२८.०३१. ततो भगवांस्तासां विनयकालमवेक्ष्य पुरस्ताद्भिक्षुसंघस्य <२९>प्रज्ञप्त एवासने निषण्णः। ०२९.००१. ता अपि भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णाः। ०२९.००१. ततो भगवता तासामाशयानुशयं धातुं प्रकृतिं च ज्ञात्वा यावत्स्रोताअपत्तिफलं साक्षात्कृतम्। ०२९.००३. ता दृष्टसत्यास्त्रिरुदानमुदानयन्ति--इदमस्माकं भदन्त न मात्रा कृतं न पित्रा कृतं न राज्ञा नेष्टस्वजनबन्धुवर्गेण न देवताभिर्न पूर्वप्रेतैर्न श्रमणब्राह्मणैर्यद्भगवतास्माकं तत्कृतम्। ०२९.००५. उच्छोषिता रुधिराश्रुसमुद्राः, लङ्घिता अस्थिपर्वताः, पिहितान्यपायद्वाराणि, प्रतिष्ठापिता वयं देवमनुष्येषु अतिक्रान्तातिक्रान्ताः। ०२९.००६. एता वयं भगवतं शरणं गच्छामो धर्मं च भिक्षुसंघं च् ०२९.००७. उपासिकाश्चास्मान् भगवान् धारयतु। ०२९.००७. तत उत्थायासनात्येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमिदमवोचन्--अहो बत भगवानस्माकं किंचिदत्र प्रयच्छेत्यत्र वयं कारां करिष्यामः। ०२९.००९. ततो भगवता ऋद्ध्या केशनखमुत्सृष्टम्। ०२९.००९. ताभिर्भगवतः केशनखस्तूपः प्रतिष्ठापितः। ०२९.०१०. ततस्तया जेतवननिवासिन्या तस्मिन् स्तूपे यष्ट्यां सा बकुलशाखारोपिता। ०२९.०१०. भगवांश्चोक्तह्--भगवन्, अहमस्मिन् स्तूपे कारां कुर्वन्ती तिष्ठामीति। ०२९.०११. सा तत्रैव आस्थिता। ०२९.०१२. तत्र केचित्घरिणीस्तूप इति संजानते, केचित्बकुलमेधीति, यमद्यापि चैत्यवन्दका भिकवो वन्दन्त् ०२९.०१३. ततो भगवान् संप्रस्थितः॥ ०२९.०१४. यावदन्यस्मिन्नाश्रमपदे पञ्च ऋषिशतानि प्रतिवसन्ति। ०२९.०१४. तत्तेषामाश्रमपदं पुष्पफलसलिलसम्पन्नम्। ०२९.०१५. ते तेन मदेन मत्ता न किंचिन्मन्यन्त् ०२९.०१५. ततो भगवांस्तेषां विनयकालमवेक्ष्य तदाश्रमपदमुपसंक्रान्तः। ०२९.०१६. उपसंक्रम्य तस्मादाश्रमपदात्पुष्पफलमृद्ध्या शामितम्, सलिलं शोषितम्, हरितशाड्वलं कृष्णं स्थण्डिलानि पातितानि। ०२९.०१७. ततस्ते ऋषयः करे कपोलं दत्त्वा चिन्तापरा व्यवस्थिताः। ०२९.०१८. ततो भगवता अभिहिताह्--महर्षयः, किमर्थं चिन्तापरास्तिष्ठतेति। ०२९.०१८. ते कथयन्ति--भगवंस्त्वं द्विपादकं पुण्यक्षेत्रमिह प्रविष्टोऽस्माकं चेदृशी समवस्था। ०२९.०१९. भगवानाह--किम्? ते कथयन्ति--भगवन्, पुष्पफलसलिलसम्पन्नमाश्रमपदं विनष्टं यथापौराणं भवतु। ०२९.०२१. भवतु इत्याह भगवान्। ०२९.०२१. ततो भगवता ऋद्धिः प्रस्रब्धा, यथापौराणं संवृत्तम्। ०२९.०२१. ततस्ते परं विस्मयमुपगता भगवति चित्तमभिप्रसादयामासुः। ०२९.०२२. ततो भगवता तेषामाशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसम्प्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा तैः पञ्चभिरृषिशतैरनागामिफलं साक्षात्कृतम्, ऋद्धिश्चाभिनिर्हृता। ०२९.०२४. ततो येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमिदमवोचन्--लभेम वयं भदन्त स्वाख्याते धर्मविनये प्रव्रज्यामुपसम्पदं भिक्षुभावम्। ०२९.०२६. चरेम वयं भगवतोऽन्तिके ब्रह्मचर्यम्। ०२९.०२६. ततस्ते भगवता एहिभिक्षुकया आभाषिताह्--एत भिक्षवश्चरत ब्रह्मचर्यमिति। ०२९.०२७. भगवतो वाचावसाने मुण्डाः संवृत्ताः संघाटिप्रावृताः पात्रकरव्यग्रहस्ताः सप्ताहावरोपितकेशश्मश्रवो वर्षशतोपसम्पन्नस्य भिक्षोरीर्यापथेन अवस्थिताः। ०२९.०२९. एहीति चोक्ता हि तथागतेन मुण्डाश्च संघाटिपरीतदेहाः। ०२९.०३१. सद्यः प्रशान्तेन्द्रिया एव तस्थुरेवं स्थिता बुद्धमनोरथेन् ।१५॥ ०३०.००१. <३०>तैर्युज्यमानैर्घटमानैर्व्यायच्छमानैरिदमेव पञ्चगण्डकं पूर्ववत्यावदभिवाद्याश्च संवृत्ताः। ०३०.००२. यस्तेषामृषिरववादकः स कथयति--भगवन्, मया अनेन वेषेण महाजनकायो विप्रलब्धः। ०३०.००२. तं यावदभिप्रसादयामि पश्चात्प्रव्रजिष्यामीति। ०३०.००३. ततो भगवान् पञ्चभिरृषिशतैः पूर्वकैश्च पञ्चभिर्भिक्षुःशतैरर्धचन्द्राकारोपगूढस्ततेव ऋद्ध्या उपरि विहायसा प्रक्रान्तोऽनुपूर्वेण मुसलकं पर्वतमनुप्राप्तः। ०३०.००५. तेन खलु समयेन मुसलके पर्वते वक्कली नाम ऋषिः प्रतिवसति। ०३०.००६. अद्राक्षीत्स ऋषिर्भगवन्तं दूरादेव द्वात्रिंशता महापुरुषलक्षणैः समलंकृतं पूर्ववत्यावत्समन्ततो भद्रकम्। ०३०.००७. सहदर्शनाच्चानेन भगवतोऽन्तिके चित्तमभिप्रसादितम्। ०३०.००७. स प्रसादजातश्चिन्तयति--यन्न्वहं पर्वतादवतीर्य भगवन्तं दर्शनायोपसंक्रमिष्यामि। ०३०.००८. भगवान् वैनेयापेक्षया अतिक्रमिष्यति। ०३०.००९. यन्न्वहमात्मानं पर्वतान्मुञ्चेयमिति। ०३०.००९. तेन पर्वतादात्मा मुक्तः। ०३०.००९. असंमोषधर्माणो बुद्धा भगवन्तः। ०३०.०१०. भगवता ऋद्ध्या प्रतीष्टः। ०३०.०१०. ततोऽस्य भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी धर्मदेशना कृता, यां श्रुत्वा वक्कलिना अनागामिफलं साक्षात्कृतम्, ऋद्धिश्चाभिनिर्हृता। ०३०.०१२. ततो भगवन्तमिदमवोचत्--लभेयाहं भदन्त स्वाख्याते धर्मविनये प्रव्रज्यामुपसम्पदं भिक्षुभावं पूर्ववत्यावत्भगवता एहिभिक्षुकया प्रव्राजितो यावदेवं स्थितो बुद्धमनोरथेन् । ०३०.०१४. तत्र भगवान् भिक्षूनामन्त्रयते स्म--एषोऽग्रो मे भिक्षवो भिक्षूणां मम श्रद्धाधिमुक्तानां यदुत वक्कली भिक्षुरिति। ०३०.०१५. ततो भगवान् भिक्षुसहस्रपरिवृतो विचित्राणि प्रातिहार्याणि कुर्वन् सूर्पारकं नगरमनुप्राप्तः। ०३०.०१६. भग्वान् संलक्षयति--यदि एकेन द्वारेण प्रविशामि, अपरेषां भविष्यति अन्यथात्वम्। ०३०.०१७. यन्न्वहमृद्ध्यैव प्रविशेयमिति। ०३०.०१७. तत ऋद्ध्या उपरि विहायसा मध्ये सूर्पारकस्य नगरस्यावतीर्णः। ०३०.०१८. ततः सूर्पारकाधिपती राजा आयुष्मान् पूर्णो दारुकर्णी स्तवकर्णी त्रपुकर्णी ते च सप्तदश पुत्राः स्वकस्वकेन परिवारेण येन भगवांस्तेनोपसंक्रान्ताः, अनेकानि च प्राणिशतसहस्राणि। ०३०.०२०. ततो भगवाननेकैः प्राणिशतसहस्रैरनुगम्यमानो येन चन्दनमालः प्रासादस्तेनोपसंक्रान्तः। ०३०.०२१. उपसंक्रम्य पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः। ०३०.०२२. स जनकायो भगवन्तमपश्यंश्चन्दनमालं प्रासादं भेत्तुमारब्धः। ०३०.०२२. भगवान् संलक्षयति--यदि चन्दनमालः प्रासादो भेत्स्यते, दातृर्णां पुण्यान्तरायो भविष्यति। ०३०.०२३. यन्न्वहमेनं स्फटिकमयं निर्मिनुयामिति। ०३०.०२४. स भगवता स्फटिकमयो निर्मितः। ०३०.०२४. ततो भगवता तस्याः परिषदाशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी धर्मदेशना कृता, यां श्रुत्वा अनेकैः प्राणिशतसहस्रैर्महान् विशेषोऽधिगतः। ०३०.०२६. कैश्चिन्मोक्षभागीयानि कुशलमूलानि उत्पादितानि, कैश्चिन्निर्वेधभागीयानि, कैश्चित्स्रोतापत्तिफलं साक्षात्कृतम्, कैश्चित्सकृदागामिफलम्, कैश्चिदनागामिफलम्, कैश्चित्सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्, कैश्चित्श्रावकबोधौ चित्तान्युत्पादितानि, कैश्चित्प्रत्येकबोधौ, कैश्चिदनुत्तरायां सम्यक्सम्बोधौ चित्तान्युत्पादितानि। ०३०.०३०. यद्भूयसा सा पर्षद्बुद्धनिंना धर्मप्रवणा संघप्राग्भारा व्यवस्थापिता॥ ०३०.०३१. अथ दारुकर्णी स्तवकर्णी त्रपुकर्णी च प्रणीतं खादनीयं भोजनीयं समुदानीय आसनानि प्रज्ञाप्य भगवतो दूतेन कालमारोचयन्ति--समयो भदन्त, सज्जं भक्तं यस्येदानीं भगवान् कालम् <३१>मन्यत इति। ०३१.००१. तेन खलु समयेन कृष्णगौतमकौ नागराजौ महासमुद्रे प्रतिवसतः। ०३१.००१. तौ संलक्षयतह्--भगवान् सूर्पारके नगरे धर्मं देशयति। ०३१.००२. गच्छावः, धर्मं श्रोष्याव इति। ०३१.००२. ततस्तौ पञ्चनागशतपरिवारौ पञ्चनदीशतानि संजन्य सूर्पारकं नगरं संप्रस्थितौ। ०३१.००३. असंमोषधर्माणो बुद्धा भगवन्तः। ०३१.००४. भगवान् संलक्षयति--इमौ कृष्णगौतमौ नागराजौ यदि सूर्पारकं नगरमागमिष्यतः, अगोचरीकरिष्यतः। ०३१.००५. तत्र भगवानायुष्मन्तं महामौद्गल्यायनमामन्त्रयते--प्रतिगृहाण महामौद्गल्यायन तथागतस्यात्ययिकपिण्डपातम्। ०३१.००६. तत्कस्य हेतोह्? पञ्च मे मौद्गल्यायन आत्ययिकपिण्डपाताः। ०३१.००७. कतमे पञ्च? आगन्तुकस्य गमिकस्य ग्लानस्य ग्लानोपस्थायकस्योपधिवारिकस्य च् ०३१.००७. अस्मिंस्त्वर्थे भगवानुपाधौ वर्तत् ०३१.००८. अथ भगवान्मौद्गल्यायनसहायो येन कृष्णगौतमकौ नागराजौ तेनोपसंक्रान्तः। ०३१.००९. तौ कथयतह्--समन्वाहरत नागेन्द्रौ सूर्पारकं नगरमगोचरीभविष्यति। ०३१.०१०. तौ कथयतह्--तादृशेन भदन्त प्रसादेन वयमागता यन्न शक्यमस्माभिः कुन्तपिपीलिकस्यापि प्राणिनः पीडामुत्पादयितुं प्रागेव सूर्पारकनगरनिवासिनो जनकायस्येति। ०३१.०१२. ततो भगवता कृष्णगौतमकयोर्नागराजयोस्तादृशो धर्मो यं श्रुत्वा बुद्धं शरणं गतौ, धर्मं संघं च शरणं गतौ, शिक्षापदानि च गृहीतानि। ०३१.०१३. भगवान् भक्तकृत्यं कर्तुमारब्धः। ०३१.०१४. एकैको नागः संलक्षयति--अहो बत भगवान्मम पानीयं पिबतु इति। ०३१.०१५. भगवान् संलक्षय्ति--यदि एकस्येइव पानीयं पास्यामि, एषां भविष्यति अन्यथात्वम्। ०३१.०१५. उपायसंविधानं कर्तव्यमिति। ०३१.०१६. तत्र भगवानायुष्मन्तं महामौद्गल्यायनमामन्त्रयते--गच्छ मौद्गल्यायन, यत्र पञ्चानां नदीशतानां संभेदः, तस्मादुदकस्य पात्रपूरमानय् ०३१.०१७. एवं भदन्तेति आयुष्मान्महामौद्गल्यायनो भगवतः प्रतिश्रुत्य यत्र पञ्चानां नदीशतानां संभेदस्तत्रोदकस्य पात्रपूरमादाय येन भगवांस्तेनोपसंक्रान्तः। ०३१.०१९. उपसंक्रम्य भगवत उदकस्य पात्रपूरमुपनामयति। ०३१.०२०. भगवता गृहीत्वा परिभुक्तम्। ०३१.०२०. आयुष्मान्महामौद्गल्यायनः संलक्षयति--पूर्वमुक्तं भगवता--दुष्करकारकौ हि भिक्षवः पुत्रस्य मातापितरौ आप्यायकौ पोषकौ संवर्धकौ स्तन्यस्य दातारौ चित्रस्य जम्बुद्वीपस्य दर्शयितारौ। ०३१.०२२. एकेनांशेन पुत्रो मातरं द्वितीयेन पितरं पूर्णवर्षशतं परिचरेत्, यद्वा अस्यां महापृथिव्यां मणयो मुक्ता वैदूर्यशङ्खशिलाप्रवालं रजतं जातरूपमश्मगर्भो मुसारगल्वो लोहितिका दक्षिणावर्त इति, एवम्रूपे वा विविधैश्वर्याधिपत्ये प्रतिष्ठापयत्, नेयता पुत्रेण मातापितरोः कृतं वा स्यादुपकृतं वा। ०३१.०२५. यस्तु असावश्राद्धं मातापितरं श्रद्धासम्पदि समादापयति विनयति निवेशयति प्रतिष्ठापयति, दुःशीलं शीलसम्पदि, मत्सरिणं त्यागसम्पदि, दुष्प्रज्ञं प्रज्ञासम्पदि समादापयति विनयति निवेशयति प्रतिष्ठापयति, इयता पुत्रेण मातापित्रोः कृतं वा स्यादुपकृतं वेति। ०३१.०२८. मया च मातुर्न कश्चिदुपकारः कृतः। ०३१.०२८. यदहं समन्वाहरेयं कुत्र मे माता उपपन्नेति। ०३१.०२९. समन्वाहर्तुं संवृत्तः पश्यति मरीचिके लोकधातौ उपपन्ना। ०३१.०३०. स संलक्षयति--कस्य विनेया? पश्यति भगवतः। ०३१.०३०. तस्यैतदभवत्--दूरं वयमिहागताः। ०३१.०३१. यन्न्वहमेतमर्थं भगवतो निवेदयेयमिति भगवन्तमिदमवोचत्--उक्तं भदन्त भगवता पूर्वम्--दुष्करकारकौ हि भिक्षवः पुत्रस्य मातापितरौ इति। ०३१.०३२. तन्मम माता मरीचिके लोकधातौ उपपन्ना, <३२>सा च भगवतो विनेया। ०३२.००१. तदर्हति भगवांस्तां विनेतुमनुकम्पामुपादायेति। ०३२.००१. भगवान् कथयति--मौद्गल्यायन, कस्य ऋद्ध्या गच्छामह्? भगवन्मदीयया। ०३२.००२. ततो भगवानायुष्मांश्च महामौद्गल्यायनः सुमेरुमूर्ध्नि पादान् स्थापयन्तौ संप्रस्थितौ। ०३२.००३. सप्तमे दिवसे मरीचिकं लोकधातुमनुप्राप्तः। ०३२.००४. अद्राक्षीत्सा भद्रकन्या आयुष्मन्तं महामौद्गल्यायनं दूरादेव् ०३२.००४. दृष्ट्वा च पुनः ससम्भ्रमात्तत्सकाशमुपसंक्रम्य कथयति--चिराद्बत पुत्रकं पश्यामीति। ०३२.००५. ततो जनकायः कथयति--भदन्तोऽयं प्रव्रजितो वृद्धः। ०३२.००६. इयं च कन्या। ०३२.००६. कथमस्य माता भवतीति? आयुष्मान्मौद्गल्यायनः कथयति--भवन्तः, मम इमे स्कन्धा अन्याः संवृद्धाः। ०३२.००७. तेन ममेयं मातेति। ०३२.००८. ततो भगवता तस्या भद्रकन्याया आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसम्प्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा तया भद्रकन्यया विंशतिशिखरसमुद्गतं सत्कायदृष्टिशौलं ज्ञानवज्रेण भित्त्वा स्रोतापत्तिफलं साक्षात्कृतम्। ०३२.०१०. सा दृष्टसत्या त्रिरुदानमुदानयति पूर्ववत्यावत्प्रतिष्ठापिता देवमनुष्येषु। ०३२.०११. आह च-- ०३२.०१२. तवानुभावात्पिहितः सुघोरो ह्यपायमार्गो बहुदोषदुष्टः। ०३२.०१३. अपावृता स्वर्गगतिः सुपुण्या निर्वाणमार्गं च मयोपलब्धम्॥१६॥ ०३२.०१४. त्वदाश्रयाच्चाप्तमपेतदोषं ममाद्य शुद्धं सुविशुद्धचक्षुः। ०३२.०१५. प्राप्तं च कान्तं पदमार्यकान्तं तीर्णा च दुःखार्णवपारमस्मि॥१७॥ ०३२.०१६. जगति दैत्यनरामरपूजित विगतजन्मजरामरणामय् ०३२.०१७. भवसहस्रसुदुर्लभदर्शन सफलमद्य मुने तव दर्शनम्॥१८॥ ०३२.०१८. अतिक्रान्ताहं भदन्त अतिक्रान्ता। ०३२.०१८. एषाहं भगवन्तं शरणं गच्छामि धर्मं च भिक्षुसंघं च् ०३२.०१९. उपासिकां च मां धारय अद्याग्रेण यावज्जीवं प्राणोपेतां शरणं गतामभिप्रसन्नाम्। ०३२.०२०. अधिवासयतु मे भगवानद्य पिण्डपातेन सार्धमार्यमहामौद्गल्यायनेनेति। ०३२.०२०. अधिवासयति भगवांस्तस्या भद्रकन्यायास्तूष्णीभावेन् ०३२.०२१. अथ सा भद्रकन्या भगवन्तमायुष्मन्तं च महामौद्गल्यायनं सुखोपनिषण्णं विदित्वा शुचिना प्रणीतेन खादनीयेन भोजनीयेन स्वहस्तं संतर्प्य संप्रवार्य भगवन्तं भुक्तवन्तं विदित्वा धातहस्तमपनीतपात्रं नीचतरमासनं गृहीत्वा भगवतः पुरस्तान्निषण्णा धर्मश्रवणाय् ०३२.०२४. भगवता तस्या धर्मो देशितः। ०३२.०२४. आयुष्मान्महामौद्गल्यायनो भगवतः पात्रग्राहकः पात्रं निर्यातयति। ०३२.०२५. भगवता अभिहितह्--मौद्गल्यायन गच्छामः। ०३२.०२६. गच्छामो भगवन्। ०३२.०२६. कस्य ऋद्ध्या? तथागतस्य भगवतः। ०३२.०२६. यदि एवम्, समन्वाहर जेतवनम्। ०३२.०२७. आगताः स्मो भगवन्, आगताः। ०३२.०२७. मौद्गल्यायनस्ततो विस्मयावर्जितमतिः कथयति--किं नामेयं भगवन्नृद्धिह्? मनोजवा मौद्गल्यायन् ०३२.०२८. न मया भदन्त विज्ञातमेवं गम्भीरमेवं गम्भीरा बुद्धधर्मा इति। ०३२.०२९. यदि विज्ञातमभविष्यत्, तिलशोऽपि मे संचूर्णितशरीरेणानुत्तरायाः सम्यक्सम्बोधेश्चित्तं व्यावर्तितमभविष्यत् । ०३२.०३०. इदानीं किं करोमि दग्धेन्धन इति॥ ०३२.०३१. ततो भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुह्--किं भदन्त आयुष्मता पूर्णेन कर्म कृतं येनाढ्ये महाधने महाभोगे कुले जातः, किं कर्म कृतं येन <३३>दास्याः कुक्षौ उपपन्नः, प्रव्रज्य च सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्? भगवानाह--पूर्णेन भिक्षवो भिक्षुणा कर्माणि कृतानि उपचितानि लब्धसम्भाराणि परिणतप्रत्ययानि ओघवत्प्रत्युपस्थिताअनि अवश्यम्भावीनि। ०३३.००३. पूर्णेन कर्माणि कृतानि उपचितानि। ०३३.००३. कोऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतानि उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतान्युपचितानि विपच्यन्ते शुभान्यशुभानि च् ०३३.००७. न प्रणश्यन्ति कर्माणि अपि कल्पशतैरपि। ०३३.००८. सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्॥१९॥ ०३३.००९. भूतपूर्वं भिक्षवोऽस्मिन्नेव भद्रकल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्सम्बुद्धो लोक उदपादि विद्याचरणसम्पन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां मनुष्याणां च् ०३३.०११. बुद्धो भगवान् वाराणसीं नगरीमुपनिश्रित्य विहरति। ०३३.०१२. तस्यायं शासने प्रव्रजितः। ०३३.०१२. त्रिपिटकसंघस्य च धर्मवैयावृत्यं करोति। ०३३.०१२. यावदन्यतमस्यार्हत उपधिवारः प्राप्तः। ०३३.०१३. स विहारं संमर्ष्टुमारब्धः। ०३३.०१३. वायुनेतश्चामुतश्च संकारो नीयत् ०३३.०१३. स संलक्षयति--तिष्ठतु तावद्यावद्वायुरुपशमं गच्छतीति। ०३३.०१४. वैयावृत्यकरेणासंमृष्टो विहारो दृष्टः। ०३३.०१५. तेन तीव्रेण पर्यवस्थानेन खरवाक्कर्म निश्चारितम्--कस्य दासीपुत्रस्योपधिवार इति। ०३३.०१५. तेन अर्हता श्रुतम्। ०३३.०१५. स संलक्षयति--पर्यवस्थितोऽयम्। ०३३.०१६. तिष्ठतु तावत् । ०३३.०१६. पश्चात्संज्ञापयिष्यामीति। ०३३.०१७. यदा अस्य पर्यवस्थानं विगतं तदा तस्य सकाशमुपसंक्रम्य कथयति--जानीषे त्वं कोऽहमिति? स कथयति--जाने त्वं काश्यपस्य सम्यक्सम्बुद्धस्य शासने प्रव्रजितोऽहमपीति। ०३३.०१८. स कथयति--यद्यप्येवं तथापि तु यन्मया प्रव्रज्य चरणीयं तत्कृतमहं सकलबन्धनाबद्धः। ०३३.०१९. खरं ते वाक्कर्म निश्चारितम्। ०३३.०२०. अत्ययमत्ययतो देशय् ०३३.०२०. अप्येवैतत्कर्म तनुत्वं परिक्षयं पर्यादानं गच्छेदिति। ०३३.०२१. तेनात्ययमत्ययतो देशितम्। ०३३.०२१. यत्तेन नरक उपपद्य दासीपुत्रेण भवितव्यम्, तन्नरके नोपपन्नः। ०३३.०२२. पञ्च तु जन्मशतानि दास्याः कुक्षौ उपपन्नः। ०३३.०२२. यावदेतर्ह्यपि चरमे भवे दास्या एव कुक्षौ उपपन्नः। ०३३.०२३. यत्संघस्योपस्थानं कृतम्, तेनाढ्ये महाधने महाभोगे कुले जातः। ०३३.०२४. यत्तत्र पठितं स्वाध्यायितं स्कन्धकौशलं च कृतम्, तेन मम शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। ०३३.०२५. इति हि भिक्षव एकान्तकृष्णानां कर्मणामेकान्तकृष्णो विपाकः, एकान्तशुक्लानां कर्मणामेकान्तशुक्लो विपाकः, व्यतिमिश्राणां व्यतिमिश्रः। ०३३.०२७. तस्मात्तर्हि भिक्षव एकान्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्वेव कर्मस्वाभोगः करणीयः। ०३३.०२८. इत्येवं वो भिक्षवः शिक्षितव्यम्॥ ०३३.०२९. इदमवोचद्भगवान्। ०३३.०२९. आत्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्निति॥ ०३३.०३०. इति श्रीदिव्यावदाने पूर्णावदानं द्वितीयम्॥ ********** अवदान ३ ********** ०३४.००१. दिव्३ मैत्रेयावदानम्। ०३४.००२. यदा राज्ञा भागधेन अजातशत्रुणा वैदेहीपुत्रेण नौक्रमो मातापित्रोर्मापितस्तदा वैशालकैर्लिच्छविभिर्भगवतोऽर्थे नौक्रमो मापितः। ०३४.००३. नागाः संलक्षयन्ति--वयं विनिपतितशरीरा यन्नु वयं फणसंक्रमेण भगवन्तं नदी{दीम्} गङ्गामुत्तारयेम इति। ०३४.००४. तैः फणसंक्रमो मापितः। ०३४.००५. तत्र भगवान् भिक्षूनामन्त्रयते स्म--राजगृहात्श्रावस्तीं गन्तुं यो युष्माकं भिक्षव उत्सहते राज्ञो मागधस्याजातशत्रोर्वैदेहीपुत्रस्य नौसंक्रमेण नदीगङ्गामुत्तर्तुम्, स तेन तरतु, यो वा भिक्षवो वैशालकानां लिच्छवीनां नौसंक्रमेण, सोऽपि तेनोत्तररु। ०३४.००७. अहमपि आयुष्मता आनन्देन भिक्षुणा सार्धं नागानां फणसंक्रमेण नदीं गङ्गामुत्तरिष्यामि। ०३४.००८. तत्र केचित्राज्ञो मागधस्याजातशत्रोर्वैदेहीपुत्रस्य नौसंक्रमेणोत्तीर्णाः, केचित्वैशालिकानां लिच्छवीनां नौसंक्रमेण् ०३४.०१०. भगवानपि आयुष्मता आनन्देन सार्धं नागानां फणसंक्रमेणोत्तीर्णः। ०३४.०१०. अथान्यतमोपासकस्तस्यां वेलायां गाथां भाषते-- ०३४.०१२. ये तरन्त्यर्णवं सरः सेतुं कृत्वा विसृज्य पल्वलानि। ०३४.०१३. कोलं हि जनाः प्रबन्धिता उत्तीर्णा मेधाविनो जनाः॥१॥ ०३४.०१४. उत्तीर्णो भगवान् बुद्धो ब्राह्मणस्तिष्ठति स्थल् ०३४.०१५. भिक्षवोऽत्र परिस्नान्ति कोलं बध्नन्ति श्रावकाः॥२॥ ०३४.०१६. किं कुर्यादुदपानेन आपश्चेत्सर्वतो यदि। ०३४.०१७. छित्त्वेह मूलं तृष्णायाः कस्य पर्येषणां चरेत् ॥३॥ इति॥ ०३४.०१८. अद्राक्षीद्भगवानन्यतमस्मिन् भूभागे उन्नतोन्नतं पृथिवीप्रदेशम्। ०३४.०१८. दृष्ट्वा च पुनरायुष्मन्तमामन्त्रयते--इच्छसि त्वमानन्द योऽसौ यूय ऊर्ध्वं व्यामसहस्रं तिर्यक्षोडशप्रवेधो नानारत्नविचित्रो वितः, तं द्रष्टुम्? एतस्य भगवन् कालः, एतस्य सुगतसमयः, योऽयं भगवान् यूपमुच्छ्रापयेत्, भिक्षवः पश्येयुः। ०३४.०२२. ततो भगवता चक्रस्वतिकनन्द्यावर्तेन जालावनद्धेनानेकपुण्यशतनिर्जातेन भीतानामाश्वासनकरेण पृथिवी परामृष्टा। ०३४.०२४. नागाः संलक्षयन्ति--किमर्थं भगवता पृथिवी परामृष्टेति? यावत्पश्यन्ति यूयं द्रष्टुकामाः। ०३४.०२४. ततस्तैरुच्छ्रापितः। ०३४.०२४. भिक्षवो यूपं द्रष्टुमारब्धाः। ०३४.०२५. आयुष्मानपि भद्दाली अल्पोत्सुकः पांसुकूलं सीव्यति। ०३४.०२५. तत्र भगवान् भिक्षूनामन्त्रयते स्म--आरोहपरिणाहं निमित्तं भिक्षवो यूपस्य गृह्णीत, अन्तर्धास्यतीति। ०३४.०२६. अन्तर्हितः। ०३४.०२७. भिक्षवो बुद्धं भगवन्तं पप्रच्छुह्--पश्य भदन्त भिक्षवो यूपं पश्यन्ति। ०३४.०२७. आयुष्मानपि भद्दाली अल्पोत्सुकः पांसुकूलं सीव्यति। ०३४.०२८. किं तावत्वीतररागत्वादाहोस्वित्पर्युपासितपूर्वत्वात्? तद्यदि तावद्वीतरागत्वात्, सन्त्यन्येऽपि वीतरागाः। ०३४.०२९. अथ पर्युपासितपूर्वत्वात्? कुत्र केन पर्युपासितमिति। ०३४.०३०. भगवानाह--अपि भिक्षवो वीतरागत्वादपि पर्युपासितपूर्वत्वात् । ०३४.०३०. कुत्रानेन पर्युपासितम्? ०३५.००१. <३५>भूतपूर्वं भिक्षवो राजाभूत प्रणादो नाम शक्रस्य देवेन्द्रस्य वयस्यकः। ०३५.००१. सोऽपुत्रः पुत्राभिनन्दी करे कपोलं दत्त्वा चिन्तापरो व्यवस्थितह्--अनेकधनसमुदितोऽहमपुत्रश्च् ०३५.००२. ममात्ययाद्राजवंशसमुच्छेदो भविष्यतीति। ०३५.००३. ततः शक्रेण दृष्टः पृष्टश्च--मार्ष, कस्मात्त्वं करे कपोलं दत्त्वा चिन्तापरस्तिष्ठसीति? स कथयति--कौशिल, अनेकधनसमुदितोऽहमपुत्रश्च् ०३५.००५. ममात्ययाद्राजवंशस्योच्छेदो भविष्यति। ०३५.००५. शक्रः कथयति--मार्ष, मा त्वं चिन्तापरस्तिष्ठ् ०३५.००६. यदि कश्चित्च्यवनधर्मा देवपुत्रो भविष्यति, तत्ते पुत्रत्वे समादापयिष्यामीति। ०३५.००७. धर्मता खलु च्यवनधर्मणो देवपुत्रस्य पञ्च पूर्वनिमित्तानि प्रादुर्भवन्ति--अक्लिष्टानि वासांसि संक्लिश्यन्ति, अम्लानानि माल्यानि म्लायन्ते, दौर्गन्धं मुखान्निश्चरति, उभाभ्यां कक्षाभ्यां स्वेदः प्रघरति, स्वे चासने धृतिं न लभत् ०३५.००९. यावदन्यतमस्य देवपुत्रस्य पञ्च पूर्वनिमित्तानि प्रादुर्भूतानि। ०३५.०१०. स शक्रेण देवेन्द्रेणोक्तह्--मार्ष, प्रणादस्य राज्ञोऽग्रामहिष्याः कुक्षौ प्रतिसंधिं गृहाणेति। ०३५.०११. स कथयति--प्रमादस्थानं कौशिकम्। ०३५.०११. बहुकिल्बिष्कारिणो हि कौशिक राजानः। ०३५.०१२. मा अधर्मेण राज्यं कृत्वा नरकपरायणो भविष्यामीति। ०३५.०१२. शक्रः कथयति--मार्ष, अहं ते स्मारयिष्यामि। ०३५.०१३. प्रमत्ताः कौशलिक देवा रतिबहुलाः। ०३५.०१३. एवमेतन्मार्ष् ०३५.०१३. तथापि त्वहं भवन्तं स्मारयामि। ०३५.०१४. तेन प्रणादस्य राज्ञोऽग्रमहिष्याः कुक्षौ प्रतिसंधिर्गृहीता। ०३५.०१४. यस्मिन्नेव दिवसे प्रतिसंधिर्गृहीता, तस्मिन् दिवसे महाजनकायेन प्रणादो मुक्तः। ०३५.०१५. सा अष्टानां वा नवानां वा मासानामत्ययात्प्रसूता। ०३५.०१६. दारको जातोऽभिरूपो दर्शनीयः प्रासादिको गौरः कनकवर्णश्छत्राकारशिराः प्रलम्बबाहुर्विस्तीर्णललाटः संगतभ्रूस्तुङ्गनासः। ०३५.०१७. तस्य ज्ञातयः संगम्य समागम्य नामधेयं व्यवस्थापयन्ति--किं भवतु दारकस्य नामेति। ०३५.०१८. ज्ञातय ऊचुह्--यस्मिन्नेव दिवसेऽयं दारको मातुः कुक्षिमवक्रान्तः, तस्मिन्नेव दिवसे महाजनकायेन नादो मुक्तः। ०३५.०१९. यस्मिन्नेव दिवसे जातस्तस्मिन्नेव दिवसे महाजनकायेन नादो मुक्तः। ०३५.०२०. तस्मात्भवतु दारकस्य महाप्रणाद इति नाम् ०३५.०२१. तस्य महाप्रणाद इति नामधेयं व्यवस्थापितम्। ०३५.०२१. महाप्रणादो दारकोऽष्टाभ्यो धात्रीभ्योऽनुप्रदत्तो द्वाभ्यांसंधात्रीभ्यां द्वाघ्यां मलधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्याम्। ०३५.०२३. सोऽष्टाभिर्धात्रीभिरुन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्ण्पिषा सर्पिमण्डेनान्यैश्चोत्तप्तोत्तप्तैरुपकरणविशेषैः। ०३५.०२४. आशु वर्धते ह्रदस्थामिव पङ्कजम्। ०३५.०२४. यदा महान् संवृत्तस्तदा लिप्यामुपन्यस्तः। ०३५.०२५. संख्यायां गणनायां मुद्रायामुद्धारे न्यासे निक्षेपे वस्तुपरीक्षायां दारुपरीक्षायां रत्नपरीक्षायां हस्तिपरीक्षायामश्वपरीक्षायां कुमारपरीक्षायां कुमारीपरीक्षायाम्। ०३५.०२६. सोऽष्टासु परीक्षासूद्घट्टको वाचकः पटुप्रचारः पण्डितः संवृत्तः। ०३५.०२७. स यानि तानि राअज्ञां क्षत्रियाणां मूर्ध्नाभिषिक्तानां जनपदैश्वर्यस्थामवीर्यमनुप्राप्तानां महान्तं पृथिवीमण्डलमभिनिर्जित्याध्यासतां पृथग्भवन्ति शिल्पस्थानकर्मस्थानानि, तद्यथा--हस्तिशिक्षायामश्वपृष्ठे रथे शरे धनुषि प्रयाणे निर्याणेऽङ्कुशग्रहे पाशग्रहे तोमरग्रहे यष्टिबन्धे पदबन्धे शिखाबन्धे दूरवेधे मर्मवेधेऽक्षुण्णवेधे दृढप्रहारितायां पञ्चसु स्थानेषु कृतावी संवृत्तः॥ ०३५.०३२. धर्मता खलु न तावत्पुत्रस्य नाम प्रज्ञायते यावत्तातो जीवति। ०३५.०३२. अपरेण समयेन <३६>प्रणादो राजा कालगतः। ०३६.००१. महाप्रणादो राज्ये प्रतिष्ठितः। ०३६.००१. स यावत्तावद्धर्मेण राज्यं कारयित्वा अधर्मेण कारयितुं प्रवृत्तः। ०३६.००२. ततः शक्रेण देवेन्द्रेणोक्तह्--मार्ष, मया त्वं प्रणादस्य राज्ञः समादापितः। ०३६.००३. मा अधर्मेण राज्यं कारय, मा नरकपरायणो भविष्यसीति। ०३६.००४. स यावत्तावद्धर्मेण राज्यं कारयित्वा पुनरपि अधर्मेण राज्यं कारयितुं प्रवृत्तः। ०३६.००४. द्विरपि शक्रेणोक्तह्--मार्ष, मया त्वं प्रणादस्य राज्ञः पुत्रत्वे समादापितः। ०३६.००५. मा अधर्मेण राज्यं कारय, मा नरकपरायणो भविष्यसीति। ०३६.००६. स कथयति--कौशिक, वयं राजानः प्रमत्ता इति रतिबहुलाः क्षणाद्विस्मरामः। ०३६.००७. किंचित्त्वमस्माकं चिह्नं स्थापय, यं दृष्ट्वा दानानि दास्यामः, पुण्यानि कारयिष्याम इति। ०३६.००८. न च शक्यते विना निमित्तेन पुण्यं कर्तुम्। ०३६.००८. ततः शक्रेण देवेन्द्रेण विश्वकर्मणो देवपुत्रस्याज्ञा दत्ता--गच्छ त्वं विश्वकर्मन् राज्ञो महाप्रणादस्य निवेशन् ०३६.००९. दिव्यं मण्डलवाटं निर्मिणु, यूपं चोच्छ्रापय् ०३६.०१०. ऊर्ध्वं व्यामसहस्रेण तिर्यक्षोडशप्रवेधं नानारत्नविचित्रं सर्वसौवर्णमिति। ०३६.०११. ततो विश्वकर्मणा देवपुत्रेण महाप्रणादस्य राज्ञो निवेशने दिव्यो मण्डलवाटो निर्मितो यूपश्चोच्छ्रितः। ०३६.०१२. ऊर्ध्वं व्यामसहस्रं नानारत्नविचित्रो दिव्यः सर्वसौवर्णः। ०३६.०१२. ततो महाप्रणादेन राज्ञा दानशाला मापिता। ०३६.०१३. तस्य मातुलोऽशोको नाम यूपस्य परिचारको व्यवस्थितः। ०३६.०१४. ततो यूपदर्शनोद्युक्तः सर्व एव जम्बुद्वीपनिवासी जनकाय आगत्य भुक्त्वा यूपं पश्यति, स्वकर्मानुष्ठानं न करोति। ०३६.०१५. ततः कृषिकर्मान्ताः समुच्छिन्नाः। ०३६.०१५. राज्ञः करप्रत्याया नोत्तिष्ठन्त् ०३६.०१६. अमात्यैः स्तोकाः करप्रत्याया उपनीताः। ०३६.०१६. महाप्रणादो राजा पृच्छति--भवन्तः, कस्मात्स्तोकाः करप्रत्याया उपनीताह्? देव, जम्बुद्वीपनिवासी जनकाय आगत्य भुक्त्वा यूपं पश्यति, स्वकर्मानुष्ठानं न करोति। ०३६.०१८. कृषिकर्मान्ताः समुच्छिन्नाः। ०३६.०१८. राज्ञः करप्रत्याया नोत्तिष्ठन्त इति। ०३६.०१९. राजा कथयति--समुच्छिद्यतां दानशालेति। ०३६.०१९. तैः समुच्छिन्ना। ०३६.०१९. ततोऽप्यसौ जनकायः स्वपथ्यदनमादाय भुक्त्वा यूपं निरीक्षमाणस्तिष्ठति, स्वकर्मानुष्ठानं न करोति। ०३६.०२१. कृषिकर्मान्ताः समुच्छिन्नाः। ०३६.०२१. तथापि करप्रत्याया नोत्तिष्ठन्त् ०३६.०२१. राजा पृच्छति--भवन्तः, दानशलाः समुच्छिन्नाः। ०३६.०२२. इदानीं करप्रत्याया नोत्तिष्ठन्त इति। ०३६.०२२. अमात्याः कथयन्ति--देव, जनकायः स्वपथ्यदनमादाय भुक्त्वा यूपं नीरीक्षमाणस्तिष्ठति, स्वकर्मानुष्ठानं न करोति। ०३६.०२३. कृषिकर्मान्ताः समुच्छिन्नाः, यतः करप्रत्याया नोत्तिष्ठन्त् ०३६.०२४. ततो राज्ञा महाप्रणादेन दानानि दत्त्वा पुण्यानि कृत्वा स यूपो नद्यां गङ्गायामाप्लावितः। ०३६.०२५. किं मन्यध्वे भिक्षवो योऽसौ माप्रणादस्याशोको नाम मातुलः, एष एवासौ भद्दाली भिक्षुः। ०३६.०२६. तत्रानेन पर्युपासितपूर्वः॥ ०३६.०२७. कुत्र भदन्त असौ यूपो विलयं गमिष्यति? भविष्यन्ति भिक्षवोऽनागतेऽध्वनि अशीतिवर्षसहस्रायुषो मनुष्याः। ०३६.०२८. अशीतिवर्षसहस्रायुषां मनुष्याणां शङ्खो नाम राजा भविष्यति सम्यमनी चक्रवर्ती चतुरन्तविजेता धार्मिको धर्मराजा सप्तरत्नसमन्वागतः। ०३६.०२९. तस्येमान्येवं रूपाणि सप्त रत्नानि भविष्यन्ति। ०३६.०३०. तद्यथा--चक्ररत्नं हस्तिरत्नमश्वरत्नं मणिरत्नं स्त्रीरत्नं गृहपतिरत्नं परिणायकरत्नमेव सप्तमम्। ०३६.०३१. पूर्णं चास्य भविष्यति सहस्रं पुत्राणां शूराणां वीराणां वराङ्गरूपिणां परसैन्यप्रमर्दकानाम्। ०३६.०३२. स इमामेव समुद्रपर्यन्तां पृथिवीमखिलामकणटकामनुत्पीडामदण्डेनाशस्रेण धर्मेण <३७>समयेन अभिनिर्जित्याध्यावसिष्यति। ०३७.००१. शङ्खस्य राज्ञो ब्रह्मायुर्नाम ब्राह्मणः पुरोहितो भविष्यति। ०३७.००२. तस्य ब्रह्मवती नाम पत्नी भविष्यति। ०३७.००२. सा मैत्रेयांशेन स्फुरित्वा पुत्रं जनयिष्यति मैत्रेयं नाम् ०३७.००३. ब्रह्मायुर्माणवोऽशीतिमाणवकशतानि ब्राह्मणकान्मन्त्रान् वाचयिष्यति। ०३७.००३. स तान्माणवकान्मैत्रेयाय अनुप्रदास्यति। ०३७.००४. मैत्रेयो माणवोऽशीतिमाणवकसहस्राणि ब्राह्मणकान्मन्त्रान् वाचयिष्यति। ०३७.००५. अथ चत्वारो महाराजाश्चतुर्महानिधिस्थाह्-- ०३७.००६. पिङ्गलश्च कलिङ्गेषु मिथिलायां च पाण्डुकः। ०३७.००७. एलापत्रश्च गान्धारे शङ्खो वाराणसीपुर् ।४॥ ०३७.००८. एनं च यूपमादाय शङ्खस्य राज्ञ उपनामयिष्यन्ति। ०३७.००८. शङ्खोऽपि राजा ब्रह्मायुषे ब्राह्मणायानुप्रदास्यति। ०३७.००९. ब्रह्मायुरपि ब्राह्मणो मैत्रेयाय माणवायानुप्रदास्यति। ०३७.००९. मैत्रेयोऽपि माणवस्तेषां माणवकानामनुप्रदास्यति। ०३७.०१०. ततस्ते माणवकास्तं यूपं खण्डं खण्डं छित्त्वा भाजयिष्यन्ति। ०३७.०११. ततो मैत्रेयो माणवकस्तस्य यूपस्यानित्यतां दृष्ट्वा तेनैव संवेगेन वनं संश्रयिष्यति। ०३७.०११. यस्मिन्नेव दिवसे वनं संश्रयिष्यति, तस्मिन्नेव दिवसे मैत्रेयांशेन स्फुरित्वा अनुत्तरं ज्ञानमधिगमिष्यति। ०३७.०१३. तस्य मैत्रेयः सम्यक्सम्बुद्ध इति संज्ञा भविष्यति। ०३७.०१३. यस्मिन्नेव दिवसे मैत्रेयः सम्यक्सम्बुद्धोऽनुत्तरज्ञानमधिगमिष्यति, तस्मिन्नेव दिवसे शङ्खस्य राज्ञः सप्तरत्नान्यन्तर्धास्यन्त् ०३७.०१४. शङ्खोऽपि राजा अशीतिकोट्टराजसहस्रपरिवारो मैत्रेयं सम्यक्सम्बुद्धं प्रव्रजितमनुप्रव्रजिष्यति। ०३७.०१५. यदप्यस्य स्त्रीरत्नं विशाखा नाम, सापि अशीतिस्त्रीसहस्रपरिवारा मैत्रेयं सम्यक्सम्बुद्धं प्रव्रजितमनुप्रव्रजिष्यति। ०३७.०१७. ततो मैत्रेयः सम्यक्सम्बुद्धोऽशीतिभिक्षुकोटिपरिवारो येन गुरुपादकः पर्वतस्तेनोपसंक्रमिष्यति, यत्र काश्यपस्य भिक्षोरस्थसंघातोऽविकोपितस्तिष्ठति। ०३७.०१८. गुरुपादकपर्वतो मैत्रेयाय सम्यक्सम्बुद्धाय विवरमनुप्रदास्यति। ०३७.०१९. यतो मैत्रेयः सम्यक्सम्बुद्धः काश्यपस्य भिक्षोरविकोपितमस्थिसंघातं दक्षिणेन पाणिना गृहीत्वा वामे पाणौ प्रतिष्ठाप्य एवं श्रावकाणां धर्मं देशयिष्यति--योऽसौ भिक्षवो वर्षशतायुषि प्रजायां शाक्यमुनिर्नाम शास्ता लोक उत्पन्नस्तस्यायं श्रावकः काश्यपो नांना अल्पेच्छानां संतुष्टानां धूतगुणवादिनामग्रो, निर्दिष्टः। ०३७.०२२. शाक्यमुनेः परिनिर्वृतस्यानेन शासनसंगीतिः कृता इति। ०३७.०२३. ते दृष्ट्वा संवेगमापत्स्यन्ते--कथमिदानीमीदृशेनात्मभावेनेदृशा गुणगणा अधिगता इति। ०३७.०२४. ते तेनैव संवेगेनार्हत्त्वं साक्षात्करिष्यन्ति। ०३७.०२५. षण्णवतिकोट्योऽर्हतां भविष्यन्ति धूतगुणसाक्षात्कृताः। ०३७.०२५. यं च संवेगमापत्स्यन्ते, तत्रासौ यूपो विलयं गमिष्यति॥ ०३७.०२७. को भदन्त हेतुः कः प्रत्ययो द्वयो रत्नयोर्युगपल्लोके प्रादुर्भावाय? भगवानाह--प्रणिधानवशात् । ०३७.०२८. कुत्र भगवन् प्रणिधानं कृतम्? ०३७.०२९. भूतपूर्वं भिक्षवोऽतीतेऽध्वनि मध्यदेशे वासवो नाम राजा राज्यं कारयति ऋद्धं स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च् ०३७.०३०. तस्य सदापुष्पफला वृक्षाः। ०३७.०३०. देवः कालेन कालं सम्यग्वारिधारामनुप्रयच्छति। ०३७.०३१. अतीव शस्यसम्पत्तिर्भवति। ०३७.०३१. उत्तरापथे धनसंमतो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च् ०३७.०३३. तस्यापि सदापुष्पफला वृक्षाः। ०३७.०३३. देवः कालेन कालं सम्यग्वारिधारामनुप्रयच्छतीति। ०३७.०३३. अतीव <३८>शस्यसम्पत्तिर्भवति। ०३८.००१. यावदपरेण समयेन वासवस्य राज्ञः पुत्रो जातो रत्नप्रत्युप्तया शिखया। ०३८.००२. तस्य विस्तरेण जातिमहं कृत्वा रत्नशिखीति नामधेयं व्यवस्थापितम्। ०३८.००२. सोऽपरेण समयेन जीर्णातुरमृतंसंदर्शनादुद्विग्नो वनं संश्रितः। ०३८.००३. यस्मिन्नेव दिवसे वनं संश्रितस्तस्मिन्नेव दिवसेऽनुत्तरं ज्ञानमधिगतम्। ०३८.००४. तस्य रत्नशिखी सम्यक्सम्बुद्ध इति संज्ञोदपादि। ०३८.००४. अथापरेण समयेन धनसंमतो राजा उपरिप्रासादतलगतोऽमात्यगणपरिवृतस्तिष्ठति। ०३८.००५. सोऽमात्यानामन्त्रयते--भवतः, कस्यचिदन्यस्यापि राज्ञो राज्यमेवमृद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च् ०३८.००७. सदापुष्पफला वृक्षाः। ०३८.००७. देवः कालेन कालं सम्यग्वारिधारामनुप्रयच्छतीति। ०३८.००८. अतीव शस्यसम्पत्तिर्भवति यथा अस्माकमिति? मध्यदेशाद्वणिजः पण्यमादायोत्तरापथं गताः। ०३८.००९. ते कथयन्ति--अस्ति देव मध्यदेशे वासवो नाम राजा इति। ०३८.००९. सहश्रवणादेव धनसंमतस्य राज्ञोऽमर्ष उत्पन्नः। ०३८.०१०. स संजातामर्षोऽमात्यानामन्त्रयते--संनाहयन्तु भवन्तश्चत्रुअङ्गं बलकायम्। ०३८.०११. राष्ट्रापमर्दनमस्य करिष्याम इति। ०३८.०११. ततो धनसंमतो राजा चतुरङ्गं बलकायं संनाह्य हस्तिकायमश्वकायं रथकायं पत्तिकायं मध्यदेशमागत्य गङ्गाया दक्षिणे कूलेऽवस्थितः। ०३८.०१३. अश्रौषीद्वासवो राजा--धनसंमतो राजा चत्रुअङ्गं बलकायं संनाह्य हस्तिकायमश्वकायं रथकायं पत्तिकायं मध्यदेशमागत्य गङ्गाया दक्षिणे कूलेऽवस्थित इति। ०३८.०१४. श्रुत्वा च पुनः सोऽपि चतुरङ्गं बलकायं संनाह्य हस्तिकायमश्वकायं रथकायं पतिकायं गङ्गाया उत्तरे कूलेऽवस्थितः। ०३८.०१६. अथ रत्नशिखी सम्यक्सम्बुद्धस्तयोर्विनयकालं ज्ञात्वा नद्या गङ्गायास्तीरे रात्रिं वासमुपगतः। ०३८.०१७. रत्नशिखिना सम्यक्सम्बुद्धेन लौकिकं चित्तमुत्पादितम्। ०३८.०१७. धर्मता खलु यदा बुद्धा भगवन्तो लौकिकं चित्तमुत्पादयन्ति, तस्मिन् समये शक्रब्रह्मादयो देवा भगवतश्चेतसा चित्तमाजानन्ति। ०३८.०१९. अथ शक्रब्रह्मादयो देवा येन रत्नशिखी सम्यक्सम्बुद्धस्तेनोपसंक्रान्ताः। ०३८.०२०. उपसंक्रम्य रत्नशिखिनः सम्यक्सम्बुद्धस्य पादौ शिरसा वन्दित्वैकान्ते निषण्णाः। ०३८.०२०. तेषां वर्णानुभावेन महानुदारावभासः संवृत्तः। ०३८.०२१. धनसंमतेन राज्ञा दृष्टः। ०३८.०२१. दृष्ट्वा च पुनरमात्यान् पृच्छति--किमयं भवन्तो वासवस्य राज्ञो विजिते महानुदारावभासह्? ते कथयन्ति--देव, वासवस्य राज्ञो विजिते महानुदारावभासह्? ते कथयन्ति--देव, वासवस्य राज्ञो विजिते रत्नशिखी नाम सम्यक्सम्बुद्धहुत्पन्नः। ०३८.०२३. तस्य शक्रब्रह्मादयो देवा दर्शनायोपसंक्रमन्ति। ०३८.०२४. तेनैवोदारावभासः संवृत्तः। ०३८.०२४. महर्द्धिकोऽसौ महानुभावः। ०३८.०२४. तस्यायमनुभाव इति। ०३८.०२५. धनसंमतो राजा कथयति--भवन्तः, यस्य विजिते ईदृशं द्विपादकं पुण्यक्षेत्रमुत्पन्नम्, यं शक्रब्रह्मादयोऽपि देवा दर्शनायोपसंक्रामन्ति, तस्याहं कीदृशमनर्थं करिष्यामि? तेन तस्य दूतोऽनुप्रेषितः। ०३८.०२७. वयस्य, आगच्छ् ०३८.०२७. न तेऽहं किंचित्कारिष्यामि इति। ०३८.०२७. पुण्यमहेशाख्यस्त्वम्, यस्य विजिते द्विपादकं पुण्यक्षेत्रं रत्नशिखी सम्यक्सम्बुद्धोऽयम्। ०३८.०२८. शक्रब्रह्मादयो देवा दर्शनायोपसंक्रामन्ति। ०३८.०२९. किं तु कण्ठाश्लेषं ते दत्वा गमिष्यामि। ०३८.०२९. एवमावयोः परस्परं चित्तसौमनस्यं भवतीति। ०३८.०३०. वासवो राजा विश्वासं न गच्छति। ०३८.०३०. स येन रत्नशिखी सम्यक्सम्बुद्धस्तेनोपसंक्रान्तः। ०३८.०३१. उपसंक्रम्य रत्नशिखिनः सम्यक्सम्बुद्धस्य पादौ शिरसा वन्दित्वा एकान्ते निषण्णः। ०३८.०३२. एकान्तनिषण्णो वासवो राजा रत्नशिखिनं सम्यक्सम्बुद्धमिदमवोचत्--<३९>मम भदन्त धनसंमतेन राज्ञा संदिष्टम्--प्रियवयसय आगच्छ, न तेऽहं किंचित्करिष्यामि। ०३९.००२. कण्ढा कण्ढाश्लेषं श्लेषं दत्व अगमिष्यामि। ०३९.००२. एवमावयोः परस्परं चित्तसौमनस्यं भवतीति। ०३९.००२. तत्र मया कथं प्रतिपत्तव्यम्? रत्नशिखी सम्यक्सम्बुद्धः कथयति--गच्छ महाराज, शोभनं भविष्यति। ०३९.००४. भगवन्, किं मया तस्य पादयोर्निपतितव्यम्? महाराज, बलश्रेष्ठा हि राजानः। ०३९.००४. निपतितव्यम्। ०३९.००५. अथ वासवो राजा रत्नशिखिनः सम्यक्सम्बुद्धस्य पादौ शिरसा वन्दित्वा उत्थायासनात्प्रक्रान्तः। ०३९.००६. येन धनसंमतो राजा तेनोपसंक्रान्तः। ०३९.००६. उपसंक्रम्य धनसंमतस्य राज्ञः पादयोर्निपतितः। ०३९.००७. ततो धनसंमतेन राज्ञा कण्ढे श्लेषं दत्त्वा विश्वासमुत्पाद्य प्रेषितः॥ ०३९.००८. अथ वासवो राजा येन रत्नशिखी सम्यक्सम्बुद्धस्तेनोपसंक्रान्तः। ०३९.००८. उपसंक्रम्य रत्नशिखिनः सम्यक्सम्बुद्धस्य पादौ शिरसा वन्दित्वा एकान्ते निषण्णः। ०३९.००९. एकान्तनिषण्णो वासवो राजा रत्नशिखिनं सम्यक्सम्बुद्धमिदमवोचत्--कस्य भदन्त सर्वे राजानः पादयोर्निपतन्ति? राज्ञो महाराज चक्रवर्तिनः। ०३९.०११. अथ वासवो राजा उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा येन रत्नशिखी तथागतः सम्यक्सम्बुद्धस्तेनाञ्जलिं प्रणम्य रत्नशिखिनं सम्यक्सम्बुद्धमिदमवोचत्--अधिवासयतु मे भगवाञ्श्वोऽन्तर्गृहे भक्तेन सार्धं भिक्षुसंघेन् ०३९.०१३. अथ वासवो राजा तामेव रात्रिं शुचि प्रणीतं खादनीयं भोजनीयं समुदानीय काल्यमेवोत्थाय आसनानि प्रज्ञाप्य उदकमणीन् प्रतिष्ठाप्य रत्नशिखिनः सम्यक्सम्बुद्धस्य दूतेन कालमारोचयति--समयो भदन्त, सज्जं भक्तम्, यस्येदानीं भगवान् कालं मन्यते इति। ०३९.०१६. अथ रत्नशिखी सम्यक्सम्बुद्धः पूर्वाह्णे निवास्य पात्रचीवरमादाय भिक्षुसंघपरिवृतो भिक्षुसंघपुरस्कृतो येन राज्ञो वासवस्य भक्तभिसारस्तेनोपसंक्रान्तः। ०३९.०१८. उपसंक्रम्य पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः। ०३९.०१८. अथ राजा वासवो रत्नशिखिनं सम्यक्सम्बुद्धं सुखोपनिषण्णं विदित्वा शुचिना प्रणीतेन खादनीयेन भोजनीयेन स्वहस्तं संतर्पयति संप्रवारयति। ०३९.०२०. अनेकपर्यायेण शुचिना खादनीयेन भोजनीयेन स्वहस्तं समतर्प्य संप्रवार्य भगवन्तं रत्नशिखिनं सम्यक्सम्बुद्धं भुक्तवन्तं विदित्वा धौतहस्तमपनीतपात्रं पादयोर्निपत्य प्रणिधानं कर्तुमारब्धह्--अनेनाहं भदन्त कुशलमूलेन राजा स्यां चक्रवर्तीति। ०३९.०२३. तत्समनन्तरं च शङ्ख आपूरितः। ०३९.०२३. ततो रत्नशिखी सम्यक्सम्बुद्धो वासवं राजानमिदमवोचत्--भविष्यसि महाराज अशीतिवर्षसहस्रायुषि प्रजायां शङ्खो नाम राजा चक्रवर्तीति। ०३९.०२४. तत उच्चशब्दो महाशब्दो जातः। ०३९.०२५. धनसंमतो राजा कोलाहलशब्दं श्रुत्वा अमात्यान् पृच्छति--किमेष भवन्तो वासवस्य राज्ञो विजिते कोलाहलशब्दः श्रूयते इति? तैरागम्य निवेदितम्--देव, रत्नशिखिना सम्यक्सम्बुद्धेन वासवो राजा चक्रवर्तिराज्ये व्याकृत इति जनकायो हृष्टतुष्टप्रमुदितः। ०३९.०२८. तेन कोलाहलशब्दो जात इति। ०३९.०२८. अथ धनसंमतो राजा येन रत्नशिखी सम्यक्सम्बुद्धस्तेनोपसंक्रान्तः। ०३९.०२९. उपसंक्रम्य रत्नशिखिनः सम्यक्सम्बुद्धस्य पादौ शिरसा वन्दित्वा एकान्ते निषण्णः। ०३९.०३०. एकान्तनिषण्णो धनसंमतो राजा रत्नशिखिनं सम्यक्सम्बुद्धमिदमवोचत्--कस्य भदन्त सर्वे चक्रवर्तिनः पादयोर्निपतन्ति? तथागतस्य महाराज अर्हतः सम्यक्सम्बुद्धस्य् ०३९.०३२. अथ धनसंमतो राजा उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा येन रत्नशिखी सम्यक्सम्बुद्धस्तेनाञ्जलिम्<४०> प्रणम्य रत्नशिखिनं सम्यक्सम्बुद्धमिदमवोचत्--अधिवासयतु मे भगवाञ्श्वोऽन्तर्गृहे भक्तेन सार्धं भिक्षुसंघेन् ०४०.००२. अधिवासयति रत्नशिखी सम्यक्सम्बुद्धो धनसंमतस्य राज्ञोऽपि तूष्णीभावेन् ०४०.००३. अथ धनसंमतो राजा रत्नशिखिनः सम्यक्सम्बुद्धस्य तूष्णीभावेनाधिवासनं विदित्वा रत्नशिखिनः सम्यक्सम्बुद्धस्य पादौ शिरसा वन्दित्वा रत्नशिखिनः सम्यक्सम्बुद्धस्यान्तिकात्प्रक्रान्तः॥ ०४०.००६. अथ धनसंमतो राजा तामेव रात्रिं शुचि प्रणीतं खादनीयं भोजनीयं समुदानीय काल्यमेवोत्थाय आसनानि प्रज्ञप्य उदकमणीन् प्रतिष्ठाप्य रत्नशिखिनः सम्यक्सम्बुद्धस्य दूतेन कालमारोचयति--समयो भदन्त, सज्जं भक्तम्, यस्येदानीं भगवान् कालं मन्यते इति। ०४०.००९. अथ रत्नशिखी सम्यक्सम्बुद्धः पूर्वाह्णे निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो येन धनसंमतस्य राज्ञो भक्ताभिसारस्तेनोपसंक्रान्तः। ०४०.०१०. उपसंक्रम्य पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः। ०४०.०११. अथ धनसंमतो राजा सुखोपनिषण्णं रत्नशिखिनं सम्यक्सम्बुद्धं तत्प्रमुखं भिक्षुसंघं विदित्वा शुचिना प्रणीतेन खादनीयेन भोजनीयेन स्वहस्तेन संतर्पयति संप्रवारयति। ०४०.०१३. अनेकपर्यायेण शुचिना प्रणीतेन खादनीयेन भोजनीयेन स्वहस्तेन संतर्प्य संप्रवार्य रत्नशिखिनं सम्यक्सम्बुद्धं भुक्तवन्तं विदित्वा धौतहस्तमपनीतपात्रं पादयोर्निपत्य सर्वमिमं लोकं मैत्रेणांशेन स्फुरित्वा प्रणिधानं कर्तुमरब्धह्--अनेनाहं कुशलमूलेन शास्ता लोके भवेयं तथागतोऽर्हन् सम्यक्सम्बुद्ध इति। ०४०.०१६. रत्नशिखी सम्यक्सम्बुद्धः कथयति--भविष्यसि त्वं महाराज अशीतिवर्षसहस्रायुषि प्रजायां मैत्रेयो नाम तथागतोऽर्हन् सम्यकस्म्बुद्ध इति। ०४०.०१८. तत्प्रणिधानवशाद्द्वयो रत्नयोर्लोके प्रादुर्भावो भविष्यति॥ ०४०.०१९. इदमवोचद्भगवान्। ०४०.०१९. आत्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥ ०४०.०२०. इति श्रीदिव्यावदाने मैत्रेयावदानं तृतीयम्॥ ********** अवदान ४ ********** ०४१.००१. दिव्४ ब्राह्मणदारिकावदानम्। ०४१.००२. भगवान्न्यग्रोधिकामनुप्राप्तः। ०४१.००२. अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय न्यग्रोधिकां पिण्डाय प्राविक्षत् । ०४१.००२. कपिलवस्तुनो ब्राह्मणस्य दारिका न्यग्रोधिकायां निविष्टा। ०४१.००३. अद्राक्षीत्सा ब्राह्मणदारिका भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतमशीत्यानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समन्ततो भद्रकम्। ०४१.००५. सहदर्शनादस्या एतदभवत्--अयं स भगवाञ्शाक्यकुलनन्दनश्चक्रवर्तिकुलाद्राज्यमपहाय स्फीतमन्तःपुरं स्फीतानि च कोशकोष्ठागाराणि प्रव्रजित इदानीं भिक्षामटत् ०४१.००६. यदि ममान्तिकात्सक्तुकभिक्षां प्रतिगृह्णीयात्, अहमस्मै दद्यामिति। ०४१.००७. ततो भगवता तस्याश्चेतसा चित्तमाज्ञाय पात्रमुपनामितम्--यदि ते भगिनि परित्यक्तम्, आकीर्यतामस्मिन् पात्र इति। ०४१.००८. ततो भूयस्या मात्रया तस्याः प्रसाद उत्पन्नः। ०४१.००९. जानाति मे भगवांश्चेतसा चित्तमिति विदित्वा तीव्रेण प्रसादेन भगवते सक्तुभिक्षां दत्तवती। ०४१.०१०. ततो भगवता स्मितमुपदर्शितम्। ०४१.०१०. धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं प्राविष्कुर्वन्ति, तस्मिन् समये नीलपीतलोहितावदाताः पुष्परागपद्मरागवज्रवैडूर्यमुसारगल्वार्कलोहितकादक्षिणावर्तशङ्खशिलाप्रवालजातरूपरजतवर्णा अर्चिषो मुखान्निश्चार्य काश्चिदधस्ताद्गच्छन्ति, काश्चिदुपरिष्टाद्गच्छन्ति। ०४१.०१३. या अधस्ताद्गच्छन्ति, ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनमवीचिमर्बुदं निरर्बुदमटटं हहव हुहुवमुत्पलं पद्मं महापद्ममवीचिपर्यन्तान्नरकान् गत्वा ये उष्णनरकास्तेषु शीतीभूत्वा निपतन्ति, ये शीतनरकास्तेषूष्णीभूत्वा निपतन्ति। ०४१.०१६. तेनानुगतास्तेषां सत्त्वानां तस्मिन् क्षणे कारणाविशेषाः, ते प्रतिप्रस्रभ्यन्त् ०४१.०१७. तेषामेवं भवति--किं नु वयं भवन्तमितश्च्युता आहोस्विदन्यत्रोपपन्ना इति। ०४१.०१८. तेषां प्रसादसंजननार्थं भगवान्निर्मितम् {दर्शनम्} विसर्जयति। ०४१.०१९. तेषां निर्मितं दृष्ट्वैवं भवति--न ह्येव वयं भवन्त इतश्च्युताः, नाप्यन्यत्रोपपन्ना इति। ०४१.०२०. ते निर्मिते चित्तमभिप्रसाद्य तन्नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसंधिं गृह्णन्ति, यत्र सत्यानां भाजनभूता भवन्ति। ०४१.०२२. या उपरिष्टाद्गच्छन्ति, ताश्चातुर्महाराजिकान् देवान् गत्वा त्रायस्त्रिंशान् यामांस्तुषितान्निर्माणरतीन् परनिर्मितवशवर्तिनो देवान् ब्रह्मकायिकान् ब्रह्मपुरोहितान्महाब्रह्मणः परीत्ताभानप्रमाणाभानाभास्वरान् परीत्तशुभानप्रमाणशुभाञ्शुभकृत्स्नाननभ्रकान् पुण्यप्रसवान् बृहत्फलानभृहानतपान् सुदृशान् सुदर्शानकनिष्ठपर्यन्तान् देवान् गत्वा अनित्यं दुःखं शून्यमनात्मेत्युद्घोषयन्ति। ०४१.०२६. गाथाद्वयं च भाषन्ते-- ०४१.०२७. आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासन् ०४१.०२८. धुनीत मृत्युनः सैन्यं नडागारमिव कुञ्जरः॥१॥ ०४१.०२९. यो ह्यस्मिन् धर्मविनये अप्रमत्तश्चरिष्यति। ०४१.०३०. प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति॥२॥ ०४२.००१. <४२>अथ ता अर्चिषस्त्रिसाहस्रमहासाहस्रं लोकधातुमन्वाहिण्ड्य भगवन्तमेव पृष्ठतः पृष्ठतः समनुबद्धा गच्छन्ति। ०४२.००२. तद्यदि भगवानतीतं व्याकर्तुकामो भवति, पृष्ठतोऽन्तर्धीयन्त् ०४२.००३. अनागतं व्याकर्तुकामो भवति, पुरस्तादन्तर्धीयन्त् ०४२.००३. नरकोपपत्तिं व्याकर्तुकामो भवति, पादतलेऽन्तर्धीयन्त् ०४२.००४. तिर्यगुपपत्तिं व्याकर्तुकामो भवति, पार्ष्ण्यामन्तर्धीयन्त् ०४२.००४. प्रेतोपपत्तिं व्याकर्तुकामो भवति, पादाङ्गुष्ठेऽन्तर्धीयन्त् ०४२.००५. मनुष्योपपत्तिं व्याकर्तुकामो भवति, जानुनोरन्तर्धीयन्त् ०४२.००६. बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति, वामे करतलेऽन्तर्धीयन्त् ०४२.००६. चक्रवर्तिराज्यं व्याकर्तुकामो भवति, दक्षिणे करतलेऽन्तर्धीयन्त् ०४२.००७. श्रावकबोधिं व्याकर्तुकामो भवति, आस्येऽन्तर्धीयन्त् ०४२.००८. प्रत्येकबोधिं व्याकर्तुकामो भवति, ऊर्णायामन्तर्धीयन्त् ०४२.००८. यदि अनुत्तरां सम्यक्सम्बोधिं व्याकर्तुकामो भवति, उष्णीषेऽन्तर्धीयन्त् । ०४२.०१०. अथ ता अर्चिषो भगवन्तं त्रिः प्रदक्षिणीकृत्योर्णायामन्तर्हिताः। ०४२.०१०. अथायुष्मानानन्दः कृतकरपुटो भगवन्तं पप्रच्छ-- ०४२.०१२. नानाविधो रङ्गसहस्रचित्रो वक्त्रान्तरान्निष्क्रमितः कलापः। ०४२.०१४. अवभासिता येन दिशः समन्तात्दिवाकरेणोदयता यथैव् ।३॥ ०४२.०१६. गाथाद्वयं च भाषते-- ०४२.०१७. विगतोद्भवा दैन्यमदप्रहीणा बुद्धा जगत्युत्तमहेतुभूताः। ०४२.०१९. नाकारणं शङ्खमृणालगौरं स्मितमुपदर्शयन्ति जिना जितारयः॥४॥ ०४२.०२१. तत्कालं स्वयमधिगम्य धीर बुद्ध्या श्रोतृर्णां श्रमण जिनेन्द्र काङ्क्षितानाम्। ०४२.०२३. धीराभिर्मुनिवृष वाग्भिरुत्तमाभिरुत्पन्नं व्यपनय संशयं शुभाभिः॥५॥ ०४२.०२५. नाकस्माल्लवणजलाद्रिराजधैर्याः संबुद्धाः स्मितमुपदर्शयन्ति नाथाः। ०४२.०२७. यस्यार्थे स्मितमुपदर्शयन्ति धीरास्तं श्रोतुं समभिलषन्ति ते जनौघाः॥६॥ इति। ०४२.०२९. भगवानाह--एवमेतदानन्द, एवमेतत् । ०४२.०२९. नाहेतुप्रत्ययमानन्द तथागता अर्हन्तः सम्यक्सम्बुद्धाः स्मितं प्राविष्कुर्वन्ति। ०४२.०३०. सम्यक्सम्बुद्धाः स्मितं प्राविष्कुर्वन्ति। ०४२.०३०. दृष्टा तवैषा सा आनन्द ब्राह्मणदारिका, यया <४३>प्रसादजातया मह्यं सक्तुभिक्षानुप्रदत्ता ? दृष्टा भदन्त् ०४३.००१. असावानन्द ब्राह्मणदारिका अनेन कुशलमूलेन त्रयोदश कल्पान् विनिपातं न गमिष्यति। ०४३.००२. किं तर्हि देवांश्च मनुष्यांश्च संवाच्यसंसृत्य पश्चिमे भवे पश्चिमे निकेते पश्चिमे समुच्छ्रये पश्चिम आत्मभावप्रतिलम्भे सुपर्णिहितो नाम प्रत्येकबुद्धो भविष्यति। ०४३.००४. सामन्तकेन शब्दो विसृतह्--अमुकया ब्राह्मणदारिका प्रसादजातया भगवते सक्तुभिक्षा प्रतिपादिता, सा भगवता प्रत्येकायां बोधौ व्याकृतेति। ०४३.००६. तस्याश्च स्वामी पुष्पसमिधामर्थायारण्यं गतः। ०४३.००६. तेन श्रुतं मम पत्न्या श्रमणाय गौतमाय सक्तुभिक्षा प्रतिपादिता, सा च श्रमणेन गौतमेन प्रत्येकायां बोधौ व्याकृता इति। ०४३.००८. श्रुत्वा पुनः संजातामर्षो येन भगवांस्तेनोपसंक्रान्तः। ०४३.००८. भगवता सार्धं संमुखं संमोदनीं संरञ्जनीं विविधां कथां व्यतिसार्य भगवन्तमिदमवोचत्--अगमद्भवान् गौतमोऽस्माकं निवेशनम्? अगमं ब्राह्मण् ०४३.०१०. सत्यं भवते तया मम पत्न्या सक्तुभिक्षा प्रतिपादिता, सा च त्वया प्रत्येकायां बोधौ व्याकृता इति? सत्यं ब्राह्मण् ०४३.०११. त्वं गौतम चक्रवर्तिराज्यमपहाय प्रव्रजितः। ०४३.०११. कथं नाम त्वमेतर्हि सक्तुभिक्षाहेतोः संप्रजानन्मृषावादं संभाषसे, कस्ते श्रद्धास्यति इयत्प्रमाणस्य बीजस्येतत्फलमिति? तेन हि ब्राह्मण त्वमेव प्रक्ष्यामि, यथा ते क्षमते तथैवं व्याकुरु। ०४३.०१४. किं मन्यसे ब्राह्मण अस्ति कश्चित्त्वया आश्चर्याद्भुतो धर्मो दृष्टह्? तिष्ठन्तु तावत्भो गौतम अन्ये आश्चर्याद्भुता धर्माः। ०४३.०१५. यो मया अस्यामेव न्यग्रोधिकायामाश्चर्याद्भुतो धर्मो दृष्टः, स तावच्छ्रूयताम्। ०४३.०१६. अस्यां भो गौतम न्यग्रोधिकायां पूर्वेण न्यग्रोधो वृक्षो यस्य नांनेयं न्यग्रोधिका, तस्याधस्तात्पञ्च शकटशतानि असंसक्तानि तिष्ठन्ति अन्योन्यासम्बाधमानानि। ०४३.०१८. कियत्प्रमाणं तस्य न्यग्रोधस्य फलम्? कियत्तावत्? केदारमात्रम्। ०४३.०१८. नो भो गौतम किलिञ्जमात्रम्। ०४३.०१९. तैलिकचक्रमात्रम्। ०४३.०१९. शकटचक्रमात्रम्। ०४३.०१९. गोपिटकमात्रम्। ०४३.०१९. बिल्वमात्रम्। ०४३.०२०. कपित्थमात्रम्? नो भो गौतम सर्षपचतुष्टयभागमात्रम्। ०४३.०२०. कस्ते श्रद्धास्यति इयत्प्रमाणस्य बीजस्यायं महावृक्षो निर्वृत्त इति? श्रद्दधातु मे भवान् गौतमो मा वा। ०४३.०२१. नैतत्प्रत्यक्षं क्षेत्रम्। ०४३.०२२. तावद्भो गौतम निरुपहतं स्निग्धमधुरमृत्तिकाप्रदेशं बीजं च नवसारं सुखारोपितम्। ०४३.०२३. कालेन च कालं देवो वृष्यते, तेनायं महान्यग्रोधवृक्षोऽभिनिर्वृत्तः। ०४३.०२३. अथ भगवानस्मिन्नुत्पन्ने गाथां भाषते-- ०४३.०२५. यथा क्षेत्रे च बीजेन प्रत्यक्षस्त्वमिह द्विज् ०४३.०२६. एवं कर्मविपाकेषु प्रत्यक्षा हि तथागताः॥७॥ ०४३.०२७. यथा त्वया ब्राह्मण दृषमेतदल्पं च बीजं सुमहांश्च वृक्षः। ०४३.०२९. एवं मया ब्राह्मण दृष्टमेततल्पं च बीजं महती च संपत् ॥८॥ इति॥ ०४३.०३१. ततो भगवता मुखात्जिह्वां निर्नमय्य सर्वं मुखमण्डलमाच्छादितं यावत्केशपर्यन्तमुपादाय, स च ब्राह्मणोऽभिहितह्--किं मन्यसे ब्राह्मण यस्य मुखात्जिह्वां निश्चार्य सर्वम् <४४>मुखमण्डलमाच्छादयति, अपि त्वसौ चक्रवर्तिराज्यशतसहस्रहेतोरपि संप्रजानन्मृषावदां भाषेत? नो भो गौतम् ०४४.००२. ततोऽन्वेव गाथां भाषते-- ०४४.००३. अप्येव हि स्यादनृताभिधायिनी ममेह जिह्वार्जवसत्यवादिता। ०४४.००५. तदेवमेतन्न यथा हि ब्राह्मण तथागतोऽस्मीत्यवगन्तुमर्हसि॥९॥ ०४४.००७. अथ स ब्राह्मणोऽभिप्रसन्नः। ०४४.००७. ततोऽस्य भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसम्प्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा ब्राह्मणेन विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोतापत्तिफलं साक्षात्कृतम्--अतिक्रान्तोऽहं भदन्त अतिक्रान्तः। ०४४.०१०. एषोऽहं भगवन्तं शरणं गच्छामि धर्मं च भिक्षुसंघं च् ०४४.०१०. उपासकं च मां धारय अद्याग्रेण यावज्जीवं प्राणोपेतं शरणं गतमभिप्रसन्नम्। ०४४.०११. अथ स ब्राह्मणो भगवतो भाषितमभिनन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वा उत्थायासनात्प्रक्रान्तः॥ ०४४.०१३. इदमवोचद्भगवान्। ०४४.०१३. आत्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥ ०४४.०१४. इति श्रीदिव्यावदाने ब्राह्मणदारिकावदानं चतुर्थम्॥ ********** अवदान ५ ********** ०४५.००१. दिव्५ स्तुतिब्राह्मणावदानम्। ०४५.००२. अथ भगवान् हस्तिनापुरमनुप्राप्तः। ०४५.००२. अन्यतमो ब्राह्मणो भगवन्तं दूरादेव द्वात्रिंशता महापुरुषलक्षणैः समलंकृतमशीत्यानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव पर्वतं समन्ततो भद्रकं दृष्ट्वा च पुनर्भगवन्तमभिगम्य गाथाभिः स्तोतुमारब्धह्-- ०४५.००४. सुवर्णवर्णो नयनाभिरामः प्रीत्याकरः सर्वगुणैरुपेतः। ०४५.००६. देवातिदेवो नरदम्यसारथिस्तीर्णोऽसि पारं भवसागरस्य् ।१॥ इति॥ ०४५.००९. ततो भगवता स्मितमुपदर्शितम्। ०४५.००९. धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं प्राविष्कुर्वन्ति, पूर्ववद्यावद्भगवत ऊर्णायामन्तर्हिताः। ०४५.०१०. अथायुष्मानानन्दः कृतकरपुटो भगवन्तं पप्रच्छ-- ०४५.०१२. नानाविधो रङ्गसहस्रचित्रो वक्त्रान्तरान्न्ष्क्रमितः कलापः। ०४५.०१४. अवभासिता येन दिशः समन्ताद्दिवाकरेणोदयता यथैव् ।२॥ ०४५.०१६. गाथां च भाषते-- ०४५.०१७. विगतोद्भवा दैन्यमदप्रहीणा बुद्धा जगत्युत्तमहेतुभूताः। ०४५.०१९. नाकारणं शङ्खमृणालगौरं स्मितमुपदर्शयन्ति जिना जितारयः॥३॥ ०४५.०२१. तत्कालं स्वयमधिगम्य धीर बुद्ध्या श्रोतृर्णां श्रमण जिनेन्द्र काङ्क्षितानाम्। ०४५.०२३. धीराभिर्मुनिवृष वाग्भिरुत्तमाभिरुत्पन्नं व्यपनय संशयं शुभाभिः॥४॥ ०४५.०२५. नाकस्माल्लवणजलाद्रिराजधैर्याः संबुद्धाः स्मितमुपदर्शयन्ति नाथाः। ०४५.०२७. यस्यार्थे स्मितमुपदर्शयन्ति धीरास्तं श्रोतुं समभिलषन्ति ते जनौघाः॥५॥ इति॥ ०४५.०२९. भगवानाह--एवमेतदानन्द, एवमेतत् । ०४५.०२९. नाहेतुप्रत्ययमानन्द तथागता अर्हन्तः सम्यक्सम्बुद्धाः स्मितं प्राविष्कुर्वन्ति। ०४५.०३०. दृष्टस्ते आनन्द ब्राह्मणो येन तथागतो गाथया अभिष्टुतह्?<४६> दृष्टो भदन्त् ०४६.००१. असौ अनेन कुशलमूलेन विंशतिकल्पं विनिपातं न गमिष्यति। ०४६.००२. किं तु देवांश्च मनुष्यांश्च गत्वा संसृत्य पश्चिमे निकेते पश्चिमे समुच्छ्रये पश्चिमे आत्मभावप्रतिलम्भे स्तवार्हो नाम प्रत्येकबुद्धो भविष्यति। ०४६.००३. भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पृच्छन्ति--पश्य भदन्त अनेन ब्राह्मणेन भगवानेकया गाथया स्तुतो भगवता च प्रत्येकायां बोधौ व्याकृत इति। ०४६.००५. भगवानाह--न भिक्षव एतर्हि, यथा अतीतेऽध्वनि अनेनाहमेकया गाथया स्तुतः, मया च पञ्चसु ग्रामवरेषु प्रतिष्ठापितः। ०४६.००६. तच्छृणु{त}, साधु च सुष्ठु च मनसि कुरु{त}, भाषिष्य् । ०४६.००८. भूतपूर्वं भिक्षवोऽतीतेऽध्वनि वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च् ०४६.००९. स चातीव कविप्रियः। ०४६.००९. वाराणस्यामन्यतमो ब्राह्मणः कविः। ०४६.०१०. स ब्राह्मण्योच्यते--ब्राह्मण शीतकालो वर्तत् ०४६.०१०. गच्छ, अस्य राज्ञः कच्चिदनुकूलं भाषितं कृत्वा कदाचित्किंचित्शीतत्राणं संपद्यत इति। ०४६.०११. स संप्रस्थितः। ०४६.०१२. यावद्राजा हस्तिस्कन्धारूढो निर्गच्छति। ०४६.०१२. स ब्राह्मणः संलक्षयति--किं तावद्राजानं स्तुनोमि आहोस्विधस्तिनागमिति। ०४६.०१३. तस्यैतदभवत्--अयं हस्तिनागः सर्वलोकस्य प्रियो मनापश्च् ०४६.०१४. तिष्ठतु तावद्राजा, हस्तिनागं तावदभिष्टौमीति। ०४६.०१४. गाथां च भाषते-- ०४६.०१५. एरावणस्याकृतितुल्यदेहो रूपोपपन्नो वरलक्षणैश्च् ०४६.०१७. लक्षे प्रशस्तोऽसि महागजेन्द्र वर्णप्रमाणेन सुरूपरूप् ।६॥ इति॥ ०४६.०१९. ततो राजा अभिप्रसन्नो गाथां भाषते-- ०४६.०२०. यो मे गजेन्द्रो दयितो मनापः प्रीतिप्रदो दृष्टिहरो नराणाम्। ०४६.०२२. तं भाषसे वर्णपदानि तस्य ददामि ते ग्रामवराणि पञ्च् ।७॥ इति॥ ०४६.०२४. किं मन्यध्वे भिक्षवो योऽसौ हस्तिनागः, अहमेव तेन कालेन तेन समयेन् ०४६.०२५. तदाप्यहमनेनैकया गाथया स्तुतः, मया चायं पञ्चग्रामवरेषु प्रतिष्ठापितः। ०४६.०२५. एतर्हि अनेनैकगाथया स्तुतः, मयापि चायं प्रत्येकबोधौ व्याकृत इति॥ ०४६.०२७. इदमवोचद्भगवान्। ०४६.०२७. आत्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥ ०४६.०२८. इति श्रीदिव्यावदाने स्तुतिब्राह्मणावदानं पञ्चमम्॥ ********** अवदान ६ ********** ०४७.००१. दिव्६ इन्द्रनामब्राह्मणावदानम्। ०४७.००२. भगवाञ्श्रुघ्नामनुप्राप्तः। ०४७.००२. श्रुघ्नायामिन्द्रो नाम ब्राह्मणः प्रतिवसति। ०४७.००२. स च रूपयौवनश्रुतमनुप्राप्तो न ममास्ति कश्चित्तुल्य इत्यतीव विकत्थत् ०४७.००३. भगवांश्चान्यतमस्मिन् प्रदेशे पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णो धर्मं देशयति। ०४७.००४. अश्रौषीदिन्द्रो नाम ब्राह्मणह्--श्रमणो गौतमः श्रुघ्नामनुप्राप्त इति। ०४७.००५. तस्यैतदभवत्--श्रमणो गौतमः श्रूयतेऽभिरूपो दर्शनीयः प्रासादिक इति। ०४७.००६. गच्छामि पश्यामि किं ममान्तिकादभिरूपतर आहोस्विन्नेति। ०४७.००७. स निर्गतो यावत्पश्यति भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतमशीत्या चानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहसरातिरेकप्रभं जङ्गममिव रत्नपर्वतं समन्ततो भद्रकम्। ०४७.००९. दृष्ट्वा च पुनरस्यैतदभवत्--किं चापि श्रमणो गौतमो ममान्तिकादभिरूपतरः, नोच्चतर इति। ०४७.०१०. स भगवतो मूर्धानमवलोकयितुमारब्धो यावन्न पश्यति। ०४७.०१०. स ऊर्ध्वतरं प्रदेशमारूढः। ०४७.०११. तत्र भगवानिन्द्रं ब्राह्मणमामन्त्रयते--अलं ब्राह्मण, खेदमापत्स्यस् ०४७.०११. यदि सुमेरुमूर्धानमपि अभिरुह्य तथागतस्य मूर्धानमवलोकयसि, तथा सुतरां खेदमापत्स्यसे, न च द्रक्ष्यसि। ०४७.०१३. अपि तु न त्वया श्रुतं ससुरासुरजगदनवलोकितमूर्धानो बुद्धा भगवन्त इति? अपि तु यदीप्ससि तथागतस्य शरीरप्रमाणं द्रष्टुम्, तव गृहेऽग्निहोत्रकुण्डं तस्याधस्ताद्गोशीर्षचन्दनमयी यष्टिरुपतिष्ठते, तामुद्धृत्य मापय् ०४७.०१५. तत्तथागतमातापैतृकस्याश्रयस्य प्रमाणमिति। ०४७.०१५. इन्द्रो ब्राह्मणः संलक्षयति--एतदस्याश्चर्यं न कदाचिन्मया श्रुतम्, गच्छामि पश्यामीति। ०४७.०१६. त्वरितत्वरितगतोऽग्निहोत्रकुण्डकस्याधस्तात्खनितुमारब्धः। ०४७.०१७. सर्वं तथैव् ०४७.०१७. सोऽभिप्रसन्नः। ०४७.०१७. स संलक्षयति--नूनं श्रमणो गौतमः सर्वज्ञः। ०४७.०१८. गच्छामि पर्युपासितुमिति। ०४७.०१८. स प्रसादजातो येन भगवांस्तेनोपसंक्रान्तः। ०४७.०१९. उपसंक्रम्य भगवता सार्धं संमुखं संमोदनीं संरञ्जनीं विविधां कथां व्यतिसार्य एकान्ते निषण्णः। ०४७.०२०. ततो भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसम्प्रतिवेधिकी धर्मदेशना कृता, यथैन्द्रेण ब्राह्मणेन विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोताअपत्तिफलं साक्षात्कृतम्। ०४७.०२२. स दृष्टसत्यः कथयति--अतिक्रान्तोऽहं भदन्त, अतिक्रान्तः। ०४७.०२३. एषोऽहं भगवन्तं शरणं गच्छामि धर्मं च भिक्षुसंघं च् ०४७.०२३. उपासकं च मां धारय अद्याग्रेण यावज्जीवं प्राणोपेतं शरणं गतम्। ०४७.०२४. अभिप्रसन्नोऽथेन्द्रो ब्राह्मण उत्थायासनातेकांसमुत्तरासङ्गं कृत्वा येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमिदमवोचत्--यदि भगवाननुजानीयात्, अहं गोशीर्षचन्दनमय्या यष्ट्या महं प्रज्ञपयेयमिति। ०४७.०२६. भगवानाह--गच्छ ब्राह्मण अनुज्ञातं प्रज्ञपयसि। ०४७.०२७. ततस्तेन विविक्तावकाशे महता सत्कारेणासौ यष्टिरुच्छ्रापिता, महश्च प्रज्ञपितः। ०४७.०२८. अन्यैरपि ब्राह्मणगृहपतिभिः कुशलमधिष्ठानाय भवत्विति विदित्वा कुला बद्धा(?)। ०४७.०२९. इन्द्रेण ब्राह्मणेन यष्ट्या महः प्रज्ञपित इति इन्द्रमह इन्द्रमह इति संज्ञा संवृत्ता॥ ०४७.०३०. तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते--आगमय आनन्द येन तोयिका। ०४७.०३०. एवं भदन्तेति आयुष्मानानन्दो भगवतः प्रत्यश्रौषीत् । ०४७.०३१. अथ भगवांस्तोयिकामनुप्राप्तः। ०४७.०३१. तस्मिंश्च प्रदेशे ब्राह्मणो लाङ्गलं वाहयति। ०४७.०३२. अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैह्<४८>समलंकृतमशीत्या चानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समन्ततो भद्रकम्। ०४८.००२. दृष्ट्वा संलक्षयति--यदि भगवन्तं गौतममुपेत्याभिवादयिष्यामि, कर्मपरिहाणिर्मे भविष्यतीति। ०४८.००३. अथ निपेत्याभिवादयिष्यामि, पुण्यपरिहाणिर्भविष्यति। ०४८.००३. तत्कोऽसौ उपायः स्यात्येन मे कर्मपरिहाणिर्न स्यान्नापि पुण्यपरिहाणिरिति। ०४८.००४. तस्य बुद्धिरुत्पन्ना--अत्रस्थ एवाभिवादनं करोमि। ०४८.००५. एवं न कर्मपरिहाणिर्न पुण्यपरिहाणिरिति। ०४८.००६. तेन यथागृहीतयैव प्रतोदयष्ट्या तत्रस्थेनैवाभिवादनं कृतम्--अभिवादये बुद्धं भगवन्तमिति। ०४८.००७. तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते--भवक्षयकरः क्षणम्। ०४८.००७. एष ब्राह्मणः। ०४८.००७. सचेदस्यैवं सम्यक्सम्प्रत्ययज्ञानदर्शनमहमनेनोपक्रमेण वन्दितो भवेयम्, एवमनेन द्वाभ्यां सम्यक्सम्बुद्धाभ्यां वन्दना कृता भवेत् । ०४८.०१०. तत्कस्य हेतोह्? अस्मिन्नानन्द प्रदेशे काश्यपस्य सम्यक्सम्बुद्धस्याविकोपितोऽस्थिसंघातस्तिष्ठति। ०४८.०११. अथायुष्मानानन्दो लघुलध्वेव चतुर्गुणमुत्तरासङ्गं प्रज्ञप्य भगवन्तमिदमवोचत्--निषीदतु भगवान् प्रज्ञप्त एवासन् ०४८.०१२. एवमयं पृथिवीप्रदेशो द्वाभ्यां सम्यक्सम्बुद्धाभ्यां परिभुक्तो भविष्यति, यच्च काश्यपेन सम्यक्सम्बुद्धेन, यच्चैतर्हि भगवता इति। ०४८.०१४. निषण्णो भगवान् प्रज्ञप्त एवासन् ०४८.०१४. निषद्य भिक्षूनामन्त्रयते स्म--इच्छथ कालः, एतस्य सुगत समयः, यं भगवान् भिक्षूणां काश्यपस्य सम्यक्सम्बुद्धस्याविकोपितं शरीरसंघातमुपदर्शयेत् । ०४८.०१७. दृष्ट्वा भिक्षवश्चित्तमभिप्रसादयिष्यन्ति। ०४८.०१७. ततो भगवता लौकिकं चित्तमुत्पादितम्। ०४८.०१७. धर्मता खलु यस्मिन् समये बुद्धा भगवन्तो लौकिकं चित्तमुत्पादयन्ति, तस्मिन् समये कुन्तपिपीलिका अपि प्राणिनो भगवतश्चेतसा चित्तमाजानन्ति। ०४८.०१९. नागाः संलक्षयन्ति--किं कारणं भगवता लौकिकचित्तमुत्पादितमिति? पश्यन्ति--काश्यपस्य सम्यक्सम्बुद्धस्य शरीरसंघातमविकोपितं द्रष्टुकाम इति। ०४८.०२१. ततस्तैः काश्यपस्य सम्यक्सम्बुद्धस्याविकोपितशरीरसंघात उच्छ्रापितः। ०४८.०२१. तत्र भगवान् भिक्षूनामन्त्रयते स्म--उद्गृह्णीत भिक्षवो निमित्तम्। ०४८.०२२. अन्तर्धास्यति। ०४८.०२२. अन्तर्हितः॥ ०४८.०२३. राज्ञा प्रसेनजिता श्रुतं भगवता श्रावकाणां दर्शनायाविकोपितं काश्यपस्य सम्यक्सम्बुद्धस्य शरीरसंघातं समुच्छ्रितमिति। ०४८.०२४. श्रुत्वा च पुनः कुतूहलजातः सहान्तःपुरेण कुमारैरमात्यैर्भटबलाग्रैर्नैगमजानपदैश्च द्रष्टुं संप्रस्थितः। ०४८.०२५. एवं विरूढकः, अनाथपिण्डदो गृहपतिः, ऋषिदत्तः पुराणस्थपितः, विशाखा मृगारमाता, अनेकानि च प्राणिशतसहस्राणि कुतूहलजातानि द्रष्टुं संप्रस्थितानि पूर्वकैश्च कुशलमूलैः संचोद्यमानानि। ०४८.०२७. यावदसौ अनतर्हितः। ०४८.०२७. तैः श्रुतम्--अनतर्हितोऽसौ भगवतः काश्यपस्य सम्यक्सम्बुद्धस्य शरीरसंघातुरविकोपित इति। ०४८.०२९. श्रुत्वा च पुनस्तेषां दुःखदौर्मनस्यमुत्पन्नम्--वृथा अस्माकमागमनं जातमिति। ०४८.०२९. अथान्यतमेन चोपासकेन स प्रदेशः प्रदक्षिणीकृतः। ०४८.०३०. एवं च चेतसा चित्तमभिसंस्कृतम्--अस्मान्मे पदाविहारात्कियत्पुण्यं भविष्यतीति। ०४८.०३१. अथ भगवांस्तस्य महाजनकायस्याविप्रतिसारसंजननार्थं तस्य चोपासकस्य चेतसा चित्तमाज्ञाय गाथां भाषते-- ०४९.००१. <४९>शतंसहस्राणि सुवर्णनिष्का जाम्बूनदा नास्य समा भवन्ति। ०४९.००३. यो बुद्धचैत्येषु प्रसन्नचित्तः पदाविहारं प्रकरोति विद्वान्॥१॥ ०४९.००५. अन्यतमेन उपासकेन तस्मिन् प्रदेशे मृत्तिकापिण्डो दत्तः। ०४९.००५. एवं च चित्तमभिसंस्कृतम्--पदाविहारस्य तावदियत्पुण्यमाख्यातं भगवता अन्यत्र् ०४९.००६. मृत्तिकापिण्डस्य कियत्पुण्यं भविष्यतीति? अथ भगवांस्तस्यापि चेतसा चित्तमाज्ञाय भाषते-- ०४९.००८. शतंसहस्राणि सुवर्णनिष्का जाम्बूनदा नास्य समा भवन्ति। ०४९.०१०. यो बुद्धचैत्येषु प्रसन्नचित्त आरोपयेन्मृत्तिकपिण्डमेकम्॥२॥ ०४९.०१२. ततः श्रुत्वा अनेकैः प्राणिशतसहस्रैर्मृत्तिकापिण्डसमारोपणं कृतम्। ०४९.०१२. अपरैस्तत्र मुक्तपुष्पाण्यवक्षिप्तानि, एवं च चित्तमभिसंस्कृतम्--पदाविहारस्य मृत्तिकापिण्डस्य चेयत्पुण्यमुक्तं भगवता, अस्माकं तु मुक्तपुष्पाणां कियत्पुण्यं भविष्यतीति? अथ भगवांस्तेषामपि चेतसा चित्तमाज्ञाय गाथां भाषते-- ०४९.०१६. शतंसहस्राणि सुवर्णनिष्का जाम्बूनदा नास्य समा भवन्ति। ०४९.०१८. यो बुद्धचैत्येषु प्रसन्नचित्तहारोपयेन्मुक्तसुपुष्पराशिम्॥३॥ ०४९.०२०. अपरैस्तत्र मालाविहारः कृतः, चित्तं चाभिसंस्कृतम्--मुक्तपुष्पाणां भगवता इयत्पुण्यमुक्तम्। ०४९.०२१. अस्माकं मालाविहारस्य कियत्पुण्यं भविष्यतीति? अथ भगवांस्तेषामपि चेतसा चित्तमाज्ञाय गाथां भाषते-- ०४९.०२३. शतंसहस्राणि सुवर्णवाहा जाम्बूनदा नास्य समा भवन्ति। ०४९.०२५. यो बुद्धचैत्येषु प्रसन्नचित्तो मालाविहारं प्रकरोति विद्वान्॥४॥ ०४९.०२७. अपरैस्तत्र प्रदीपमाला दत्ता, चित्तं चाभिसंस्कृतम्--मालाविहारस्य भगवता इयत्पुण्यमुक्तम्। ०४९.०२८. अस्माकं प्रदीपदानस्य कियत्पुण्यं भविष्यतीति? अथ भगवांस्तेषामपि चेतसा चित्तमाज्ञाय गाथां भाषते-- ०५०.००१. <५०>शतंसहस्राणि सुवर्णकोट्यो जाम्बूनदा नास्य समा भवन्ति। ०५०.००३. यो बुद्धचैत्येषु प्रसन्नचित्तः प्रदीपदानं प्रकरोति विद्वान्॥५॥ ०५०.००५. अपरैस्तत्र गन्धाभिषेको दत्तः। ०५०.००५. एवं चेतसा चित्तमभिसंस्कृतम्--प्रदीपस्य भगवता इयत्पुण्यमुक्तम्। ०५०.००६. अस्माकं गन्धाभिषेकस्य कियत्पुण्यं भविष्यतीति? अथ भगवांस्तेषामपि चेतसा चित्तमाज्ञाय गाथां भाषते-- ०५०.००८. शतंसहस्राणि सुवर्णराशयो जाम्बूनदा नास्य समा भवन्ति। ०५०.०१०. यो बुद्धचैत्येषु प्रसन्नचित्तो गन्धाभिषेकं प्रकरोति विद्वान्॥६॥ ०५०.०१२. अपरैस्तत्र च्छत्रध्वजपताकारोपणं कृतम्। ०५०.०१२. एवं च ... चेतसा चित्तमाज्ञाय गाथां भाषते-- ०५०.०१३. तिष्ठन्तं पूजयेद्यञ्च यञ्चापि परिनिर्वृतम्। ०५०.०१४. समं चित्तं प्रसाद्येह नास्ति पुण्यविशेषता॥७॥ ०५०.०१५. एवं ह्यचिन्तिया बुद्धा बुद्धधर्माप्यचिन्तिया। ०५०.०१६. अचिन्तिये प्रसन्नानां विपाकोऽपि अचिन्तियः॥८॥ ०५०.०१७. तेषामचिन्तियानामप्रतिहतधर्मचक्रवर्तिनाम्। ०५०.०१८. सम्यक्सम्बुद्धानां नालं गुणपारमधिगन्तुम्॥९॥ इति॥ ०५०.०१९. ततो भगवता तस्य महाजनकायस्य तथाविधा धर्मदेशना कृता, यां श्रुत्वा अनेकैः प्राणिशतसहस्रैर्महान् विशेषोऽधिगतः। ०५०.०२१. कैश्चिच्छ्रावकबोधौ चित्तान्युत्पादितानि, कैश्चित्प्रत्येकबोधौ, कैश्चिदनुत्तरायां सम्यक्सम्बोधौ, कैश्चिन्मूर्धागतानि, कैश्चिन्मूर्धानः, कैश्चिदुष्णगतान्यासादितानि, कैश्चित्सत्यानुलोमाः क्षान्तयः, कैश्चित्स्रोताअपत्तिफलं साक्षात्कृतम्, कैश्चित्सकृदागमिफलम्, कैश्चित्सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। ०५०.०२३. यद्भूयसा बुद्धनिंना धर्मप्रवणाः संघप्राग्भारा व्यवस्थापिताः॥ ०५०.०२५. अथ अनाथपिण्डदो गृहपतिर्भगवन्तमिदमवोचत्--यदि भगवाननुजानीयात्, अत्र महं प्रज्ञायेयम्। ०५०.०२६. अनुजानामि गृहपते, प्रज्ञापयितव्यम्। ०५०.०२६. ततोऽनाथपिण्डदेन गृहपतिना महः प्रज्ञापितः। ०५०.०२७. तोयिकामह इति संज्ञा संवृत्ता॥ ०५०.०२८. इदमवोचद्भगवान्। ०५०.०२८. आत्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥ ०५०.०२९. इति श्रीदिव्यावदाने इन्द्रनामब्राह्मणावदानं षष्ठम्॥ ********** अवदान ७ ********** ०५१.००१. दिव्७ नगरावलम्बिकावदानम्। ०५१.००२. अथ भगवान् कोशलेषु जनपदेषु चारिकां चरञ्श्रावस्तीमनुप्राप्तः। ०५१.००२. श्रावस्त्यां विहरति जेतवने अनाथपिण्डदस्याराम् ०५१.००३. अश्रौषीदनाथपिण्डदो गृहपतिह्--भगवान् कोशलेषु जनपदेषु चारिकां चरञ्श्रावस्तीमनुप्राप्तः। ०५१.००४. श्रावस्त्यां विहरति जेतवने अनाथपिण्डदस्यारामिति। ०५१.००५. श्रुत्वा च पुनर्येन भगवांस्तेनोपसंक्रान्तः। ०५१.००५. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः। ०५१.००६. एकान्तनिषण्णमनाथपिण्डदं गृहपतिं भगवान् धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति। ०५१.००७. अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्। ०५१.००८. अनाथपिण्डदो गृहपतिहुत्थायासनादेकांसमुत्तरासंगं कृत्वा येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमिदमवोचत्--अधिवासयतु मे भगवाञ्श्वोऽन्तर्गृहे भुक्तेन सार्धं भिक्षुसंघेन इति। ०५१.०१०. अधिवासयति भगवाननाथपिण्डदस्य गृहपतेस्तूष्णीभावेन् ०५१.०११. अनाथपिण्डदो गृहपतिर्भगवतस्तूष्णीभावेनाधिवासनां विदित्वा भगवतो भाषितमभिनन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात्प्रक्रान्तो येन स्वनिवेशनं तेनोपसंक्रान्तः। ०५१.०१३. उपसंक्रम्य दौवारिकं पुरुषमामन्त्रयते--न तावद्भोः पुरुष तीर्थ्यानां प्रवेशो दातव्यो यावद्बुद्धप्रमुखेन भिक्षुसंघेन भुक्तं भवति। ०५१.०१४. ततः पश्चादहं तीर्थ्यानां दास्यामीति। ०५१.०१५. एवमार्येति दौवारिकः पुरुषोऽनाथपिण्डदस्य गृहपतेः प्रत्यश्रौषीत् । ०५१.०१६. अनाथपिण्डदो गृहपतिस्तामेव रात्रिं शुचि प्रणीतं खादनीयभोजनीयं समुदानीयं काल्यमेवोत्थाय आसनानि प्रज्ञप्य उदकमणीन् प्रतिष्ठाप्य भगवतो दूतेन कालमारोचयति--समयो भदन्त, सज्जं भक्तं यस्येदानीं भगवान् कालं मन्यत इति। ०५१.०१८. अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो येन अनाथपिण्डदस्य गृहपतेर्भक्ताभिसारस्तेनोपसंक्रान्तः। ०५१.०२०. उपसंक्रम्य पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः। ०५१.०२०. अथ अनाथपिण्डदो गृहपतिः सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं विदित्वा शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं संतर्पयति संप्रवारयति। ०५१.०२२. अनेकपर्यायेण शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं संतर्प्य संप्रवार्य भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तमपनीतपात्रं नीचतरमासनं गृहीत्वा भगवतः पुरस्तान्निषण्णो धर्मश्रवणाय् । ०५१.०२५. अथायुष्मान्महाकाश्यपोऽन्यतमस्मादारण्यकाच्छयनासनात्दीर्घकेशश्मश्रुर्लूहचीवरो जेतवनं गतः। ०५१.०२६. स पश्यति जेतवनं शून्यम्। ०५१.०२६. तेनोपधिवारिकः पृष्टह्--कुत्र बुद्धप्रमुखो भिक्षुसंघ इति। ०५१.०२७. तेन समाख्यातम्--अनाथपिण्डदेन गृहापतिनोपनिमन्त्रित इति। ०५१.०२७. स संलक्षयति--गच्छामि, तत्रैव पिण्डपातं परिभोक्ष्यामि, बुद्धप्रमुखं च भिक्षुसंघं पर्युपासिष्यामीति। ०५१.०२८. सोऽनाथपिण्डदस्य गृहपतेर्निवेशनं गतः। ०५१.०२९. अतो दौवारिकेन उक्तह्--आर्य तिष्ठ, मा प्रवेक्ष्यसि। ०५१.०३०. कस्यार्थाय? अनाथपिण्डदेन गृहपतिना आज्ञा दत्ता--मा तावत्तीर्थ्यानां प्रवेशं दास्यसि, यावद्बुद्धप्रमुखेन भिक्षुसंघेन भुक्तम्। ०५१.०३१. ततः पश्चात्तीर्थ्यानां दास्यामि इति। ०५१.०३१. अथायुष्मान्महाकाश्यपः संलक्षयति--तस्य मे लाभाः सुलब्धाः, यन्मां श्राद्धा ब्राह्मणगृहपतयः श्रमणशाक्यपुत्रीय<५२> इति न जानन्त् ०५२.००१. गच्छामि, कृपणजनस्यानुग्रहं करोमीति विदित्वा उद्यानं गतः। ०५२.००१. स संलक्षयति--अद्य मया कस्यानुग्रहः कर्तव्य इति। ०५२.००२. यावदन्यतमा नगरावलम्बिका कुष्ठाभिद्रुता सरुजार्ता पक्वगात्रा भिक्षामटति। ०५२.००३. स तस्याः सकाशमुपसंक्रान्तः। ०५२.००३. तस्याश्च भिक्षायामायासः संपन्नः। ०५२.००४. तया आयुष्मान्महाकाश्यपो दृष्टः कायप्रासादिकश्चित्तप्रासादिकः शान्तेन ईर्यापथेन् ०५२.००५. सा संलक्षयति--नूनं मया एवंविधे दक्षिणीये कारा कृता, येन मे इयमेवम्रूपा समवस्था। ०५२.००५. यदि आर्यो महाकाश्यपो ममान्तिकादनुकम्पामुपादाय आचामं प्रतिगृह्णीयात्, अहमस्मै दद्यामिति। ०५२.००७. तत आयुष्मता महाकाश्यपेन तस्याश्चेतसा चित्तमाज्ञाय पात्रमुपनामितम्--यदि ते भगिनि परित्यक्तम्, दीयतामस्मिन् पात्र इति। ०५२.००८. ततस्तया चित्तमभिप्रसाद्य तस्मिन् पात्रे दत्तम्। ०५२.००९. मक्षिका च पतिता। ०५२.००९. सा तामपनेतुमारब्धा। ०५२.००९. तस्यास्तस्मिन्नाचामेऽङ्गुलिः पतिता। ०५२.००९. संलक्षयति--किं चाप्यार्येण मम चित्तानुरक्षया न च्छोरितः, अपि तु न परिभोक्ष्यतीति। ०५२.०१०. अथायुष्मता महाकाश्यपेन तस्याश्चेतसा चित्तमाज्ञाय तस्या एव प्रत्यक्षमन्यतमं कुड्यमूलं निश्रित्य परिभुक्तम्। ०५२.०१२. स संलक्षयति--किं चापि आर्येण मम चित्तानुरक्षया परिभुक्तम्, नानेनाहारेणाहारकृत्यं करिष्यति इति। ०५२.०१३. अथायुष्मान्महाकाश्यपस्तस्याश्चित्तमाज्ञाय तां नगरावलम्बिकामिदमवोचत्--भगिनि प्रामोद्यमुत्पादयसि, अहं त्वदीयेनाहारेण रात्रिंदिवसमतिनामयिष्यामि इति। ०५२.०१४. तस्या अतीव औद्बिल्यमुत्पन्नम्--ममार्येण महाकाश्यपेन पिण्डपातः प्रतिगृहीत इति। ०५२.०१५. तत आयुष्मती महाकाश्यपे चित्तमभिप्रसाद्य कालं गता तुषिते देवनिकाये उपपन्ना। ०५२.०१६. सा शक्रेण देवेन्द्रेण दृष्टा आचामं प्रतिपादयन्ती चित्तमभिप्रसादयन्ती कालं च कुर्वाणा। ०५२.०१७. नो तु दृष्टा कुत्रोपपन्ना इति। ०५२.०१८. स नरकान् व्यवलोकयितुमारब्धो न पश्यति, तिर्यक्च प्रेतं च मनुष्यांश्चातुर्महाराजिकान् देवांस्त्रायस्त्रिंशान् यावन्न पश्यति। ०५२.०१९. तथा ह्यधस्ताद्देवानां ज्ञानदर्शनं प्रवर्तते नो तूपरिष्टात् । ०५२.०२०. अथ शक्रो देवानामिन्द्रो येन भगवांस्तेनोपसंक्रान्तः। ०५२.०२०. उपसंक्रम्य गाथाभिगीतेन प्रश्नं पप्रच्छ-- ०५२.०२२. चरतः पिण्डपातं हि काश्यपस्य महात्मनः। ०५२.०२३. कुत्रासौ मोदये नारी काश्यपाचामदायिका॥१॥ ०५२.०२४. भगवानाह-- ०५२.०२५. तुषिता नाम ते देवाः सर्वकामसमृद्धयः। ०५२.०२६. यत्रासौ मोदते नारी काश्यपाचामदायिका॥२॥ इति॥ ०५२.०२७. अथ शक्रस्य देवानामिन्द्रस्यैतदभवत्--इमे च तावन्मनुष्याः पुण्यापुण्यानामप्रत्यक्षदर्शिनो दानानि ददति, पुण्यानि कुर्वन्ति। ०५२.०२८. अहं प्रत्यक्षदर्शनेन पुण्यानां स्वपुण्यफले व्यवस्थितः कस्मात्दानानि न ददामि, पुण्यानि वा न करोमि? अयमार्यो महाकाश्यपो दीनानाथकृपणवनीपकानुकम्पी। ०५२.०३०. यन्न्वहमेनं पिण्डकेन प्रतिपादयेयम्। ०५२.०३०. इति विदित्वा कृपणवीथ्यां गृहं निर्मितवान्। ०५२.०३१. अवचीरविचीरकं काकाभिलीनकं नातिपरमरूपं कुविन्दं चात्मानमभिनिमार्य उदूढशिरस्कः सणशाटिकानिवासितः स्फटितपाणिपादो वस्त्रं वायितुमारब्धह्<५३>। ०५३.००१. शची अपि देवकन्या कुविन्दनर्या वेशधारिणी तसरिकां कर्तुमारब्धा। ०५३.००१. पार्श्वे चास्या दिव्या सुधा सज्जीकृता तिष्ठति। ०५३.००२. अथायुष्मान्महाकाश्यपः कृपणानाथवनीपकजनानुकम्पकोऽनुपूर्वेण तद्गृहमनुप्राप्तः। ०५३.००३. दुःखितकोऽयमिति कृत्वा द्वारे स्थितेन पात्रं प्रसादितम्। ०५३.००४. शक्रेण देवानामिन्द्रेण दिव्यया सुधया पूरितम्। ०५३.००४. अथायुष्मतो महाकाश्यपस्यैतदभवत्-- ०५३.००६. दिव्यं चास्य सुधाभक्तमयं च गृहविस्तरः। ०५३.००७. सुविरुद्धमिति कृत्वा जातो मे हृदि संशयः॥३॥ इति॥ ०५३.००८. धर्मता ह्येषा--असमन्वाहृत्य अर्हतां ज्ञानदर्शनं न प्रवर्तत् ०५३.००८. स समन्वाहर्तुं प्रवृत्तः। ०५३.००९. यावत्पश्यति शक्रं देवेन्द्रम्। ०५३.००९. स कथयति--कौशिक, किं दुःखितजनस्यान्तरायं करोषि, यस्य ते भगवता दीर्घरात्रानुगतो विचिकित्साकथंकथाशल्यः समूल आरूढो यथापि तत्तथागतेनार्हता सम्यक्सम्बुद्धेन् ०५३.०११. आर्य महाकाश्यप किं दुःखितजनस्यान्तरायं करोमि? इमे तावत्मनुष्याः पुण्यानामप्रत्यक्षदर्शिनो दानानि ददति पुण्यानि कुर्वन्ति। ०५३.०१२. अहं प्रत्यक्षदर्शी एव पुण्यानां कथं दानानि न ददामि? ननु चोक्तं भगवता-- ०५३.०१४. करणीयानि पुण्यानि दुःखा ह्यकृतपुण्यता। ०५३.०१५. कृतपुण्यानि मोदन्ते अस्मिम्ल्लोके परत्र च् ।४॥ ०५३.०१६. ततः प्रभृति आयुष्मान्महाकाश्यपः समन्वाहृत्य कुलानि पिण्डपातं प्रवेष्टुमारब्धः। ०५३.०१७. अथ शक्रो देवेन्द्र आकाशस्थश्चायुष्मतो महाकाश्यपस्य पिण्डपातं चरतो दिव्यया सुधया पात्रं पूरयति। ०५३.०१८. आयुष्मानपि महाकाश्यपः पात्रमधोमुखं करोति। ०५३.०१८. अन्नपानं छोर्यत् ०५३.०१८. एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति। ०५३.०१९. भगवानाह--तस्मादनुजानामि पिण्डोपधानं धारयितव्यमिति॥ ०५३.०२१. सामन्तकेन शब्दो विसृतह्--अमुकया नगरावलम्बिकया आर्यो महाकाश्यप आचामेन प्रतिपादितः, सा च तुषिते देवनिकाये उपपन्ना इति। ०५३.०२२. राज्ञा प्रसेनजिता कौशलेन श्रुतम्--अमुकया नगरावलम्बिकया आर्यो महाकाश्यप आचामेन प्रतिपादितः। ०५३.०२३. सा तुषिते देवे उपपन्ना इति। ०५३.०२४. श्रुत्वा च पुनर्येन भगवांस्तेनोपसंक्रान्तः। ०५३.०२४. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः। ०५३.०२५. एकान्तनिषण्णं राजानं प्रसेनजितं कौशलं भगवान् धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति, अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्। ०५३.०२७. अथ राजा प्रसेनजित्कौशल उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमिदमवोचत्--अधिवासयतु मे भगवानार्यमहाकाश्यपमुद्दिश्य भक्तं सप्ताहेन इति। ०५३.०२९. अधिवासयति भगवान् राज्ञः प्रसेनजितस्तूष्णीभावेन् ०५३.०३०. अथ राजा प्रसेनजित्कौशलो भगवतस्तूष्णीभावेनाधिवासनां विदित्वा भगवतोऽन्तिकात्प्रक्रान्तः। ०५३.०३१. अथ राजा प्रसेनजित्कौशलस्तामेव रात्रिं प्रणीतं खादनीयं भोजनीयं समुदानीयं काल्यमेवोत्थाय आसनानि <५४>प्रज्ञाप्य उदकमणीन् प्रतिष्ठाप्य भगवतो दूतेन कालमारोचयति--समयो भदन्त, सज्जं भक्तं यस्येदानीं भगवान् कालं मन्यत इति। ०५४.००२. अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो येन राज्ञः प्रसेनजितः कौशलस्य भक्ताभिसारस्तेनोपसंक्रान्तः। ०५४.००४. उपसंक्रम्य पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः। ०५४.००४. अथ राजा प्रसेनजित्कौशलः सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं विदित्वा शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं संतर्पयति संप्रवारयति। ०५४.००६. अन्यतमश्च क्रोडमल्लको वृद्धान्ते चित्तमभिप्रसादयंस्तिष्ठति--अयं राजा प्रत्यक्षदर्शीमेव पुण्यानां स्वे पुण्यफले प्रतिष्ठापितोऽतृप्त एव पुण्यैर्दानानि ददाति, पुण्यानि करोति। ०५४.००८. अथ राजा प्रसेनजित्कौशलोऽनेकपर्यायेण बुद्धप्रमुखं भिक्षुसंघं शुचिना प्रणीतेन खादनीयेन भोजनीयेन स्वहस्तं संतर्प्य संप्रवार्य भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तमपनीतपात्रं नीचतरमासनं गृहीत्वा भगवतः पुरस्तात्निषण्णो धर्मश्रवणाय् ०५४.०११. ततो भगवता अभिहितह्--महाराज, कस्य नांना दक्षिणामादिशामि? किं तव, आहोस्विद्येन तवान्तिकात्प्रभूततरं पुण्यं प्रसूतमिति? राजा संलक्षयति--मां भगवान् पिण्डपातं परिभुङ्क्त् ०५४.०१३. कोऽन्यो ममान्तिकात्प्रभूततरं पुण्यं प्रसविष्यतीति विदित्वा कथयति--भगवन् येन ममान्तिकात्प्रभूततरं पुण्यं प्रसूतं तस्य भगवान्नांना दक्षिणामादिशतु इति। ०५४.०१४. ततो भगवता क्रोडमल्लकस्य नांना दक्षिणा आदिष्टा। ०५४.०१५. एवं यावत्षड्दिवसान्। ०५४.०१५. ततोऽन्यदिवसे राजा करे कपोलं दत्त्वा चिन्तापरो व्यवस्थितह्--मम भगवान् पिण्डपातं परिभुङ्क्ते, क्रोडमल्लकस्य नांना दक्षिणामादिशति इति। ०५४.०१७. सोऽमात्यैर्दृष्टः। ०५४.०१७. ते कथयन्ति--किमर्थं करे कपोलं दत्त्वा चिन्तापरो व्यवस्थित इति? राजा कथयति--भवन्तः, कथं न चिन्तापरस्तिष्ठामि, यत्रेदानीं स भगवान्मम पिण्डपातं परिभुङ्क्ते, क्रोडमल्लकस्य नांना दक्षिणामामादिशतीति? तत्रैको वृद्धोऽमात्यः कथयति--अल्पोत्सुको भवतु। ०५४.०२०. वयं तथा करिष्यामो यथा श्वो भगवान् देवस्यैव नांना दक्षिणामादिशतीति। ०५४.०२१. तैः पौरुषेयाणामाज्ञा दत्ता यतः श्वो भवद्भिः प्रणीत आहारः सज्जीकर्तव्यः प्रभूतश्चैव समुदानयितव्यो यथोपार्धं भिक्षूणां पात्रे पतति उपार्धं भूमौ इति। ०५४.०२३. अमात्यैरपरस्मिन् दिवसे प्रभूत आहारः सज्जीकृतः प्रणीतश्च् ०५४.०२३. ततः सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं परिवेषितुमारब्धः। ०५४.०२४. उपार्धं भिक्षूणां पात्रे पतति, उपार्धं भूमौ। ०५४.०२५. ततः क्रोडमल्लकाः प्रधाविताह्--भूमौ निपतितं गृह्णीम इति। ०५४.०२५. ते परिवेषकैर्निवारिताः। ०५४.०२६. ततः क्रोडमल्लकः कथयति--यद्यस्य राज्ञः प्रभूतमन्नम्, स्वापतेयमस्ति, सन्त्यन्येऽपि अस्मद्विधा दुःखितका आकाङ्क्षन्त् ०५४.०२७. किमर्थं न दीयते? किमनेनापरिभोगं छोरितेन इति। ०५४.०२७. तस्य क्रोडमल्लकस्य चित्तविक्षेपो जातह्--न शक्यं तेन तथा चित्तं प्रसादयितुं यथा पूर्वम्। ०५४.०२८. ततो राजा बुद्धप्रमुखं भिक्षुअसंघं भोजयित्वा न मम नांना दक्षिणामादिशतीति विदित्वा दक्षिणामश्रुत्वैव प्रविष्टः। ०५४.०३०. ततो भगवता राज्ञः प्रसेनजितः कौशलस्य नांना दक्षिणा आदिष्टा-- ०५४.०३१. हस्त्यश्वरथपत्तियायिनो भुञ्जानस्य पुरं सनैर्गमम्। ०५४.०३२. पश्यसि(?) फलं हि रूष्किकाया अलवणिकायाः कुल्माषपिण्डिकायाः॥५॥ ०५५.००१. <५५>अथायुष्मानानन्दो भगवन्तमिदमवोचत्--बहुशो बहुशो भदन्त भगवता राज्ञः प्रसेनजितः कौशलस्य निवेशने भुक्त्वा नांना दक्षिणामादिष्टा। ०५५.००२. नाभिजानामि कदाचिदेवम्रूपां दक्षिणामादिष्टपूर्वाम्। ०५५.००३. भगवानाह--इच्छसि त्वमानन्द राज्ञः प्रसेनजितः कौशलस्यालवणिकां कुल्माषपिण्डकामारभ्य कर्मप्लोतिं श्रोतुम्? एतस्य भगवन् कालः, एतस्य सुगत समयः। ०५५.००५. अयं भगवान् राज्ञः प्रसेनजितः कौशलस्यालवणिकां कुल्माषपिण्डकामारभ्य कर्मप्लोतिं वर्णयेत्, भगवतः श्रुत्वा भिक्षवो धारयिष्यन्ति इति। ०५५.००६. तत्र भगवान् भिक्षूनामन्त्रयते स्म-- ०५५.००७. भूतपूर्वं भिक्षवोऽन्यतमस्मिन् कर्पटके गृहपतिः प्रतिवसति। ०५५.००७. तेन सदृशात्कुलात्कलत्रमानीतम्। ०५५.००८. स तया सार्धं क्रीडति रमते परिचारयति। ०५५.००८. तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातः। ०५५.००९. स उन्नीतो वर्धितः पटुः संवृत्तः। ०५५.००९. यावदसौ गृहपतिः पत्नीमामन्त्रयते--भद्र, जातोऽस्माकमृणहारको धनहारकश्च् ०५५.०१०. गच्छामि पण्यमादाय देशान्तरमिति। ०५५.०११. सा कथयति--आर्यपुत्र, एतत्कुरुष्व इति। ०५५.०११. स पण्यमादाय देशान्तरं गतः। ०५५.०११. तत्रैवानयेन व्यसनमापन्नः। ०५५.०१२. अल्पपरिच्छदोऽसौ गृहपतिः। ०५५.०१२. तस्य गृहपतेर्धनजातं परिक्षीणम्। ०५५.०१२. सोऽस्य पुत्रो दुःखितो जातः। ०५५.०१३. तस्य गृहपतेर्वयस्यकः। ०५५.०१३. तेन तस्य दारकस्य माता अभिहिता--अयं तव पुत्रः क्षेत्रं रक्षतु, अहमस्य सुखं भुक्तेन योगोद्वहनं करिष्यामि। ०५५.०१४. एवं भवतु। ०५५.०१५. स तस्य क्षेत्रं रक्षितुमारब्धः। ०५५.०१५. स तस्य सुखं भक्तकेन योगोद्वहनं कर्तुमारब्धः। ०५५.०१५. यावदपरेण समयेन पर्वणी प्रत्युपस्थिता। ०५५.०१६. तस्य दारकस्य माता संलक्षयति--अद्य गृहपतिपत्नी सुहृत्सम्बन्धिबान्धवाः सह श्रमणब्राह्मणभोजनेन व्यग्रा भविष्यति। ०५५.०१७. गच्छामि सानुकालं तस्य दारकस्य भक्तं नयामि इति। ०५५.०१८. सा सानुकालं गत्वा गृहपतिपत्न्या एतमर्थं निवेशयति। ०५५.०१८. सा रुषिता कथयति--न तावच्छ्रमणब्राह्मणेभ्यो ददामि ज्ञातीनां वा, तावत्प्रेष्यमनुष्याय ददामि? अद्य तावत्तिष्ठतु, श्वो द्विगुणं दास्यामीति। ०५५.०२०. ततस्तस्य दारकस्य माता संलक्षयति--मा मे पुत्रो बुभुक्षितकः स्थास्यतीति। ०५५.०२१. तया आत्मनोऽर्थेऽलवणिका कुल्माषपिण्डका संपादिता। ०५५.०२२. सा तामादाय गता। ०५५.०२२. तेन दारकेण दूरत एव दृष्टा। ०५५.०२२. स कथयति--अम्ब, अस्ति किंचिन्मृष्टं मृष्टम्? सा कथयति--पुत्र, यदेव प्रातिदैवसिकं तदप्यद्य नास्ति। ०५५.०२३. मया आत्मनोऽर्थेऽलवणिका कुल्माषपिण्डिका साधिता। ०५५.०२४. तामहं गृहीत्वा आगता। ०५५.०२४. एतां परिभुङ्क्ष्वेति। ०५५.०२५. स कथयति--स्थापयित्वा गच्छस्वेति। ०५५.०२५. सा स्थापयित्वा प्रक्रान्ता॥ ०५५.०२६. असति बुद्धानामुत्पादे प्रत्येकबुद्धा लोके उत्पद्यन्ते हीनदीनानुकम्पकाः प्रन्तशयनासनभक्ता एकदक्षिणीया लोकस्य् ०५५.०२७. यावदन्यतमः प्रत्येकबुद्धस्तत्प्रदेशमनुप्राप्तः। ०५५.०२७. स तेन दृष्टः कायप्रासादिकश्चित्रप्रासादिकश्च शान्तेर्यापथवर्ती। ०५५.०२८. स संलक्षयति--नूनं मया एवंविधे सद्भूते दक्षिणीये कारा न कृता, येन मे ईदृशी समवस्था। ०५५.०२९. यद्ययं ममान्तिकादलवणिकां कुल्माषपिण्डिकां प्रतिगृह्णीयात्, अहमस्मै दद्यामिति। ०५५.०३०. ततोऽसौ प्रत्येकबुद्धस्तस्य दरिद्रपुरुषस्य चेतसा चित्तमाज्ञाय पात्रं प्रसारितवान्--भद्रमुख, सचेत्ते परित्यक्तम्, दीयतामस्मिन् पात्र इति। ०५५.०३२. ततस्तेन तीव्रेण प्रसादेन सा अलवणिका कुल्माषपिण्डका तस्मै प्रत्येकबुद्धाय प्रतिपादिता॥ ०५६.००१. <५६>किं मन्यध्वे भिक्षवो योऽसौ दरिद्रपुरुषः, एष एवासौ राजा प्रसेनजित्कौशलस्तेन कालेन तेन समयेन् ०५६.००२. यदनेन प्रत्येकबुद्धायालवणिका कुल्माषपिण्डका प्रतिपादिता, तेन कर्मणा षट्कृत्वो देवेषु त्रायस्त्रिंशेषु राज्यैश्वर्याधिपत्यं कारितवान्, षट्कृत्वोऽस्यामेव श्रावस्त्यां राजा क्षत्रियो मूर्ध्नाभिषिक्तः, तेनैव च कर्मणा अवशेषेण एतर्हि राजा क्षत्रियो मूर्ध्नाभिषिक्तः संवृत्तः। ०५६.००५. सोऽस्य तमहं संधाय कथयामि-- ०५६.००६. हस्त्यश्वरथपत्तियायिनो भुञ्जानस्य पुरं सनैर्गमनम्। ०५६.००७. पश्यसि फलं हि रूक्षिकाया अलवणिकाया कुल्माषपिण्डकायाः॥ इति। ०५६.००८. सामन्तकेन शब्दो विसृतह्--भगवता राज्ञः प्रसेनजितोऽलवणिकां कुल्माषपिण्डकामारभ्य कर्मप्लोतिर्व्याकृता इति। ०५६.००९. राज्ञापि प्रसेनजिता श्रुतम्। ०५६.००९. स येन भगवांसेतेनोपसंक्रान्तः। ०५६.०१०. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः। ०५६.०१०. एकान्तनिषण्णं राजानं प्रसेनजितं कौशलं भगवान् धर्म्यया कथया संदरश्यति समादापयति समुत्तेजयति संप्रहर्षयति। ०५६.०१२. अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्। ०५६.०१२. अथ राजा प्रसेनजित्कौशल उत्थायासनादेकांसमुत्तेरासङ्गं कृत्वा भगवन्तमिदमवोचत्--अधिवासयतु मे भगवांस्त्रैमासीं चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सार्धं संघेनेति। ०५६.०१५. अधिवासयति भगवान् राज्ञः प्रसेनजितः कौशलस्य तूष्णीभावेन् ०५६.०१५. ततो राज्ञा प्रसेनजिता कौशलेन बुद्धमुखाय भिक्षुसंघाय त्रैमास्यं शतरसं भोजनं दत्तम्। ०५६.०१६. एकैकश्च भिक्षुः शतसहस्रेण वस्त्रेणाच्छादितः। ०५६.०१७. तैलस्य च कुम्भकोटिं समुदानीय दीपमाला अभ्युद्यतो दातुम्। ०५६.०१८. तत्र भक्ते पूजायां च महान् कोलाहलो जातः। ०५६.०१८. यावदन्यतमा नगरावलम्बिका अतीव दुःखिता। ०५६.०१९. तया क्रोडमल्लकेन भिक्षामटन्त्या उच्चशब्धः श्रुतः। ०५६.०१९. श्रुत्वा च पुनः पृच्छति--भवन्तः, किमेष उच्चशब्दो महाशब्द इति। ०५६.०२०. अपरैः समाख्यातम्--राज्ञा प्रसेनजिता कौशलेन बुद्धप्रमुखो भिक्षुअस्ंघस्त्रैमास्यं भोजितः, एकैकश्च भिक्षुः शतसहस्रेण वस्त्रेण आच्छादितः, तैलस्य कुम्भकोटिं च समुदानीय दीपमाला अभ्युद्यतो दातुमिति। ०५६.०२२. ततस्तस्या नगरावलम्बिकाया एतदभवत्--अयं तावद्राजा प्रसेनजित्कौशलः पुण्यैरतृप्तोऽद्यापि दानानि ददाति, पुण्यानि करोति। ०५६.०२४. यन्न्वहमपि कुतश्चित्समुदानीय भगवतः प्रदीपं दद्यामिति। ०५६.०२४. तया खण्डमल्लके तैलस्य स्तोकं याचयित्वा प्रदीपं प्रज्वाल्य भगवतश्चङ्क्रमे दत्तः। ०५६.०२५. पादयोर्निपत्य प्रणिधानं कृतम्--अनेनाहं कुशलमूलेन यथायं भगवाञ्शाक्यमुनिर्वर्षशतायुषि प्रजायां शाक्यमुनिर्नाम शास्ता लोक उत्पन्नः, एवमहमपि वर्षशतायुषि प्रजायां शाक्यमुनिरेव शास्ता भवेयम्। ०५६.०२८. यथा चास्य दारिपुत्रमौद्गल्यायनाग्रयुगं भद्रयुगमानन्दो भिक्षुरुपस्थायकः, शुद्धोदनः पिता, माता महामाया, राहुलभद्रः कुमारः पुत्रः। ०५६.०२९. यथायं भगवान् धातुविभागं कृत्वा परिनिर्वास्यति, एवमहमपि धातुविभागं कृत्वा परिनिर्वापयेयमिति। ०५६.०३०. यावत्सर्वे ते दीपा नैर्वाणाः। ०५६.०३१. स तया प्रज्वलितः प्रदीपः प्रज्वलत्येव् ०५६.०३१. धर्मता खलु बुद्धानां भगवताम्--न तावदुपस्थायकाः प्रतिसम्लीयन्ते न यावद्बुद्धा भगवन्तः प्रतिसम्लीना इति। ०५६.०३२. अथायुष्मानानन्दः संलक्षयति--अस्थानमनवकाशो यद्बुद्धा भगवन्त आलोके शय्यां कल्पयन्ति। ०५६.०३३. यन्न्वहं दीपम् <५७>निर्वापयेयमिति। ०५७.००१. स हस्तेन निर्वापयितुमारब्धो न शक्नोति। ०५७.००१. ततश्चीवरकर्णिकेन, ततो व्यजनेन, तथापि न शक्नोति निर्वापयितुम्। ०५७.००२. तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते--किमेतदानन्देति। ०५७.००३. स कथयति--भगवन्, मम बुद्धिरुत्पना--अस्थानमनवकाशो यद्बुद्धा भगवन्त आलोके शय्यां कल्पयन्ति। ०५७.००४. यन्न्वहं दीपं निर्वापयेयमिति। ०५७.००४. सोऽहं हस्तेन निर्वापयितुमारब्धो न शक्नोमि, ततश्चीवरकर्णिकेन, ततो व्यजनेन, तथापि न शक्नोमीति। ०५७.००५. भगवानाह--खेदमानन्द आपत्स्यस् ०५७.००६. यदि वैरम्भका अपि वायवो वायेयुः, तेऽपि न शक्नुयुर्निर्वापयितुं प्रागेव हस्तगतश्चीवरकर्णिको व्यजनं वा। ०५७.००७. तथा हि--अयं प्रदीपस्तया दारिकया महता चित्ताभिसंस्कारेण प्रज्वलितः। ०५७.००८. अपि तु आनन्द भविष्यत्यसौ दारिका वर्षशतायुषि प्रजायां शाक्यमुनिर्नाम तथागतोऽर्हन् सम्यक्सम्बुद्धः। ०५७.००९. शारिपुत्रमौद्गल्यायनौ तस्याग्रयुगं भद्रयुगम्, आनन्दो भिक्षुरुपासकः, शुद्धोदनः पिता, महामाया माता, कपिलवस्तु नगरम्, राहुलभद्रः कुमारः पुत्रः। ०५७.०११. सापि धातुविभागं कृत्वा परिनिर्वास्यतीति॥ ०५७.०१२. इदमवोचद्भगवान्। ०५७.०१२. आत्तमनसस्ते च भिक्षवो भगवतो भाषितमभ्यनन्दन्॥ ०५७.०१३. इति श्रीदिव्यावदाने नगरावलम्बिकावदानं सप्तमम्॥ ********** अवदान ८ ********** ०५८.००१ दिव्८ सुपिर्यावदान ०५८.००२. बुद्धो भवाञ्श्रावस्त्यां विहरति जेतवने अनाथपिण्डदस्यारामे सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैर्ब्राह्मणैर्गृहपतिभिः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवांल्लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः। ०५८.००५. तत्र खलु वर्षावासं भगवानुपग्तो जेतवने अनाथपिण्डदस्याराम् ०५८.००६. अथ तदैव प्रवारणायां प्रत्युपस्थितायां संबहुलाः श्र्तावस्तीनिवासिनो वणिजो येन भगवांस्तेनोपसंक्रान्ताः। ०५८.००७. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्तो निषण्णाह् ०५८.००८. एकान्तनिषण्णान् संबहुलाञ्श्रावस्तीनिवासिनो वणिजो भगवान् धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति। ०५८.०१०. अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्। ०५८.०११. अथ संबहुलाः। ०५८.०११. श्रावस्तीनिवासिनो वणिजो भगवतो भाषितमभिनन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात्प्रकान्ताः, येनायुष्मानानन्दस्तेनोपसंक्रान्ताः। ०५८.०१२. उपसंक्रम्यायुष्मत आनन्दस्य पादौ शिरसा वन्दित्वा एकान्ते निषण्णाः। ०५८.०१३. संबहुलाञ्श्रावस्तीनिवासिनो वणिज आयुष्मानानन्दो धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति। ०५८.०१५. अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्। ०५८.०१६. अथ ते वणिज उत्थायासनेभ्यहेकांसमुत्तरासङ्गं कृत्वा येनायुष्मानानन्दस्तेनान्ञ्जलिं प्रणम्य आयुष्मन्तमानन्दमिदमवोचन् -- किंचित्ते आर्यानन्द श्रुतं वर्षोषितो भगवान् कतमेषु जनपदेषु चारिकां चरिष्यतीति, यद्वयं तद्यात्रिकं भाण्डं समुदानीमहे ? धर्मता चैषा षण्महानगरनिवासिनो वणिजो यस्यां दिशि बुद्धा भगवन्तो गन्तुकामा भवन्ति, तद्यात्रिकभाण्डं समुदानयन्ति। ०५८.०२०. स कथयति -- बुद्धं भगवन्तं किं न पृच्छथ ? दुरासदा हि बुद्धा भगवन्तो दुष्प्रसहाः। ०५८.०२१. न शक्नुमो वयं भगवन्तं प्रष्टुम्। ०५८.०२१. ममापि भवन्तो दुरासदा हि बुद्धा भगवन्तो दुष्प्रसहाः। ०५८.०२२. अहमपि न शक्नोमि भगवन्तं प्रष्टुम्। ०५८.०२२. यदि भदन्तानन्दस्यापि दुरासदा बुद्धा भगवन्तो दुष्प्रसहाः, कथं भदन्तानन्दो जानीतेऽमुकां दिशं भगवान् गमिष्यतीति ? निमित्तेन वा भवन्तः परिकथया वा। ०५८.०२४. कथं निमित्तेन ? यां दिशं भगवान् गन्तुकामस्ततोऽभिमुखो निषीदति, एवं निमित्तेन् ०५८.०२५. कथं परिकथया ? तेषां जनपदानां वर्णं भाषते, एवं परिकथया। ०५८.०२६. कुतोमुखो भदन्तानन्द भगवान्निषीदति, कतमेषां च जनपदानां वर्णं भाषते ? मगधाभिमुखो भवन्तो भगवान्निषीदति, मागधकानां जनपदानां वर्णं भाषत् ०५८.०२७. अपि तु भवन्तोऽष्टादशानुशंसा बुद्धचारिकायाम्। ०५८.०२८. कतमेऽष्टादश ? नाग्निभ्यं नोदकभ्यं न सिंहभ्यं न व्याघ्रभ्यं न द्वीपितरक्षुपरचक्रभ्यं न चौरभयं न गुल्मतरपण्यातियात्राभ्यं न मनुष्यामनुष्यभयम्। ०५८.०३०. कालेन च कालं दिव्यानि रूपाणि दृश्यन्ते, दिव्याः शब्दाः श्रूयन्ते, उदाराश्चावभासाः प्रज्ञ्न्यायन्ते, आत्मव्याकरणानि च श्रूयन्ते, धर्मसम्भोग आमिषसम्भोगोऽ। ०५८.०३१. पाबाधा च बुद्धचन्द्रिका॥ ०५९.००१. <०५९>अथ संबहुलाः श्रावस्तीनिवासिनो वणिजहायुष्मतहानन्दस्य भाषितमभिनन्द्यानुमोद्य आयुष्मत आनन्दस्य पादौ शिरसा वन्दित्वा उत्थायासनात्प्रक्रान्ताः। ०५९.००३. धर्ता खलु बुद्धा भगवन्तो जीवन्तो ध्रियन्तो यापयन्तो महाकरुणया संचोद्यमानाः परानुग्रहप्रवृत्ताः कालेन कालमरण्यचारिकां चरन्ति, नदीचारिकां पर्वतचारिकां श्मशानचारिकां जनपद चारिकां चरन्ति। ०५९.००५. अस्मिंस्त्वर्थे बुद्धो भगवान्मगधेषु जनपदचारिकां चर्तुकामस्तदेव प्रवारणां प्रवारयित्वा आयुष्मन्तमानदामामन्त्रयते स्म -- गच्छ आनन्द, भिक्षूणामारोचय इतः सप्तमे दिवसे तथागतो मगधेषु जनपदेषु चारिकां चारिष्यति। ०५९.००७. यो युष्माकमुत्सहते तथागतेन सार्धं जनपदचारिकां चर्तुम्, स चीवरकर्म करोतु। ०५९.००८. एवं भदन्तेत्यायुष्मानानन्दो भगवतः प्रतिश्रुत्य भिक्षूणामारोचयति -- भगवानायुष्यन्त इतः सप्तमे दिवसे मगधेषु जनपदेषु चारिकां चरिष्यति। ०५९.००९. यो युष्माकमुत्सहते भगवता सार्धं मगधेषु जनपदेषु चारिकां चर्तुम्, स चीवरकर्म करोतु। ०५९.०११. अथ भगवान् भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतः संबहुलैश्च श्रावस्तीनिवासिभिर्वणिग्ब्राह्मणगृहपतिभिः सार्धं मगधेषु जनपदेषु चारिकां प्रक्रान्तः॥ ०५९.०१३. अथ संबहुलाश्च श्रावस्तीनिवासिनो वणिजो येन भगवांस्तेनोपसंक्रान्ताः। ०५९.०१३. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा भगवन्तमिदमवोचन् -- अधिवासयत्वस्माकं भगवान् यावच्च श्रावस्ती यावच्च राजगृहम्, अत्रान्तरा चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सार्धं भिक्षुसंघेन् ०५९.०१६. अधिवासयति भगवान् संबहुलानां श्रावस्तीनिवासिनां वणिजां तूष्णीभावेन् ०५९.०१७. अथ संबहुलाः श्रावस्तीनिवासिनो वणिजो भगवतस्तूष्णीभावेनाधिवासनां विदित्वा भगवतोऽन्तिकात्प्रक्रान्ताः॥ ०५९.०१९. अथ संप्रस्थिते बुद्धे भगवति अन्तरा च श्रावस्तीमन्तरा च राजगृहम्, अत्रान्तरान्महाटव्यां चौरसहस्रं प्रतिवसति। ०५९.०२०. अद्राक्षीत्तच्चौरसहस्रं भगवन्तं सार्थपरिवृतं भिक्षुसंघपुरस्कृतम्। ०५९.०२१. दृष्ट्वा च पुनः परस्परं कथयन्ति -- गच्चतु भगवान् सश्रावकसंघः। ०५९.०२१. शेषं सार्थं मुषि ष्यामः। ०५९.०२२. इत्यनुविचिन्त्य सर्वे जवेन प्रसृता येन सार्थः। ०५९.०२२. भगवता अभिहितह्-- किमेतद्भवन्तः समारब्धम् ? चौराः कथयन्ति -- वयं स्मो भदन्त चौरा अटवीचराः। ०५९.०२३. नासमाकं कृषिर्न वाणिज्या न गौरक्ष्यम्। ०५९.०२४. अनेनोपक्रमेण जीविकां कल्पयामः। ०५९.०२४. गच्छतु भगवान् सश्रावकसंघः। ०५९.०२४. शेषं सार्थं मुषिष्यामः। ०५९.०२५. भगवानाह -- ममैष सार्थः संनिश्रितः। ०५९.०२५. अपि तु सकलस्य सार्थस्य परिगणय्य सुवर्णं गृह्णीध्वम्। ०५९.०२६. तथा भवत्विति चौरसहस्रेण प्रतिज्ञ्नातम्। ०५९.०२६. अस्मिन् सार्थे ये उपासका विणिजस्तैः कृत्स्नस्य सार्थस्य मूल्यं गणय्य चौराणां निवेदितमियन्ति शतानि सहस्राणि चेति। ०५९.०२८. ततस्तेषां चौराणां सार्थनिष्क्रयार्थं भगवता निधानं दर्शितम्। ०५९.०२९. ततस्तेन चौरसहस्रेण सार्थमूल्यप्रमाणं सुवर्णं गृहीतम्, अवशिष्टं तत्रैवान्तर्हितम्। ०५९.०२९. एवं भगवता सार्थश्चौरसहस्रात्प्रतिमोक्षितः॥ ०५९.०३१. अनुपूर्वेण भगवान् राजगृहमनुप्राप्तः। ०५९.०३१. पुनरपि भगवान् सार्थपरिवृतो भिक्षुसंघ पुरस्कृतो राजगृहात्श्रावस्तीं संप्रस्थितः। ०५९.०३२. तथैव चौरसहस्रसकाशात्सार्थो निष्क्रीतः। ०६०.००१. <६०>एवं द्वित्रिचतुष्पन्ञ्चषड्वारांश्च चैरसहस्रसकाशादागमनगमनेन सार्थः परित्रातो मूल्यं चानुप्रदत्तम्। ०६०.००२. सप्तं तु चारं भगवान् सार्थरहितो भिक्षुसंघपुरस्कृतः शावस्त्या राजगृहं संप्रस्थितः। ०६०.००३. अद्राक्षीच्चौरसहस्रं बुद्धं भगवन्तं सार्थविरहितं भिक्षुसंघपरिवृतम्। ०६०.००३. दृष्ट्वा च पुनः परस्परं संलपन्ति -- भगवान् गच्छतु, भिक्षुसंघं मुषिष्यांः। ०६०.००४. तत्कस्य हेतोह्? एषो हि भगवान् सुवर्णप्रदः। ०६०.००५. इत्युक्त्वा सर्वजवेन प्रधाविता भिक्षून्मुषितुमारब्धाः। ०६०.००५. भगवता चाभिहिताह्-- वत्साः, मम एते श्रावकाः। ०६०.००६. चौराः कथयन्ति -- जानास्येव भगवान् -- वयं चौरा अटवीचराः। ०६०.००७. नास्माकं कृषिर्न वणिज्या न गौरक्ष्यम्। ०६०.००७. अनेन वयं जीविकां कल्पयामः। ०६०.००८. ततो भगवता चौराणां महानिधानं दर्शितम्, एवं चोक्ताह्-- वत्साः, यावदाप्तं धनं गृह्णीथेति। ०६०.००९. ततस्तेन चौरसहस्रेण तस्मान्महानिधानाद्यावदाप्तं सुवर्णमादत्तम्, अवशिष्टं तत्रैवान्तर्हितम्। ०६०.०१०. अथ भगवांस्तच्चौरसहस्रं यावदाप्तं धनेन संतर्पयित्वा ततोऽनुपूर्वेण राजगृहमनुप्राप्तः। ०६०.०११. ततस्तेषां चौराणां बुद्धिरुत्पन्ना -- या काचिदस्माकं श्रीसौभाग्यसम्पत्, सर्वासौ बुद्धं भगवन्तमागम्य् ०६०.०१२. यन्नु वयं भगवन्तं सश्रावकसंघमस्मिन् प्रदेशे भोजयेम इति। ०६०.०१२. अत्रान्तरे नास्ति किंचिद्बुद्धानां भगवतां महाकारुणिकानामेकरक्षाणामेकवीराणामद्वयवादिनां शमथविपश्यनाविहारिणां त्रिविधदमथवस्तुकुशलानां चतुरृद्धिपादचरणतलसुप्रितिष्ठितानां चतुरोघोत्तीर्णानां चतुर्षु संग्रहवस्तुषु दीर्घरात्रकृतपरिचयानां दशबलबलिनां चतुर्वैशारद्यविशारदानामुदारार्षभसम्यक्सिंहनादनादिनां पन्ञ्चाङ्गविप्रहीणानां पन्ञ्चस्कन्ध विमोचकानां पन्ञ्चगतिसमतिक्रान्तानां षडायतनभेदकानां संघातविहारिणां षट्पारमितापरिपूर्णयशसां सप्तबोध्यङ्गकुसुमाढ्यानां सप्तसमाधिपरिष्कारदायकानामार्याष्टाङ्गमार्गदेशिकानामार्यमार्गपुद्गलनायकानां नवानुपूर्वसमापत्तिकुशलानां नवसम्योजनविसम्योजनकानां दशदिक्परिपूर्णयशसां दशशतवशवर्तिप्रतिविशिष्तानां त्रीरात्रेस्त्रिर्दिवसस्य षट्कृत्वो रात्रिंदिवसेन बुद्धचक्षुषा लोकम् व्यवलोकयन्तिकस्यानवरोपितानि कुशलमूलान्यवरोपयामि, कस्यावरोपितानि विवर्धयामि, कः कृच्छ्रप्राप्तः, कः संकटप्राप्तः, कः संबाधप्राप्तः, कः कृच्छ्रसंकटसम्बाधप्राप्तः, कं कृच्छ्रसंकटसम्बाधात्परिमोचयामि, कोऽपायनिंनः, कोऽपायप्रवणः, कोऽपायप्राग्भारः, कमहमपायाद्व्युत्थाप्य स्वर्गे मोक्षफले च प्रतिष्ठापयामि, कस्य कामपङ्कनिमग्नस्य हस्तोद्धारमनुप्रयच्छामि, कस्य बुद्धोत्पादविभूषितं लोकं सफलीकरोमि, कमार्यधनविरहितमार्यधनैश्वर्याधिपत्ये प्रतिष्टापयेयम्, को हीयते को वर्धत् ०६०.०२७. अप्येवातिक्रमेद्वेलां सागरो मकरालयः। ०६०.०२८. न तु वैनेयवत्सानां बुद्धो वेलामतिक्रमेत् ॥१॥ ०६०.०२९. यथा हि माता प्रियमेकपुत्रकं ह्यवेक्षते रक्षति चास्य जीवितम्। ०६०.०३१. तथैव वैनेयजनं तथगतो ह्यवेक्षते रक्षति चास्य संततिम्॥२॥ ०६१.००१. <६१>सर्वज्ञ्नसंताननिवासिनी हि कारुण्यधेनुर्मृगयत्यखिन्ना। ०६१.००३. वैनेयवत्सान् भवदुःखनष्टान् वत्सान् प्रणष्टनिव वत्सला गौः॥३॥ ०६१.००५. ततो भगवांस्तेषां चौराणां वैनेयकालमपेक्ष्य राजगृहादनुपूर्वेण भिक्षुगणपरिवृतो भिक्षुगणपुरस्कृतो दान्तो दान्तपरिवारः शान्तः शान्तपरिवारश्चन्दनश्चन्दनपरिवारो मुक्तो मुक्तपरिवार आश्वस्त आश्वस्तपरिवारः पूर्ववत्यावन्महाकरुणया समन्वागतस्तां सालाटवीमनुप्राप्तः। ०६१.००८. अद्राक्षीत्तच्चौरसहस्रं बुद्धं भगवन्तं सश्रावकसंघं दूरादेवागच्छन्तम्। ०६१.००८. दृष्ट्वा च पुनश्चित्तान्यभिप्रसाद्य येन भगवांस्तेनोपसंक्रान्तः। ०६१.००९. उपसंक्रम्य भगवतः पादयोर्निपत्य भगवन्तमिदमवोद्चन् -- अधिवासयतु अस्माकं भगवाञ्श्वोऽन्तर्गृहे भक्तेन सार्धं भिक्षुसंघेन् ०६१.०११. अधिवासयति भगवांस्तस्य चौरसस्रस्य तूष्णीभावेन् ०६१.०११. अथ चौरसहस्रं भगवतस्तूष्णीभावेनाधिवासनां विदित्वा भगवतोऽन्तिकान् प्रक्रान्तम्॥ ०६१.०१३. अथ तच्चौरसहस्रं तामेव रात्रिं शुचि प्रणीतं खादनीयभोजनीयं समुदानीय काल्यमेवोत्थाय आसनानि प्रज्ञ्नप्य उदकमणीन् प्रतिष्ठाप्य, भगवतो दूतेन कालमारोचयति -- समयो भदन्त, सज्जं भक्तं यस्येदानीं भगवान् कालं मन्यस् ०६१.०१५. अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो येन तस्य चौरसहस्रस्य भक्ताभिसारस्तेनोपसंक्रान्तः। ०६१.०१७. अथ तच्चौरसहस्रं बुद्धप्रमुखस्य भिक्षुसंघस्य चन्दनोदकेन पादौ प्रक्षालयामास् ०६१.०१८. अथ भगवान् प्रक्षालितपाणिपादः पुरस्ताद्भिक्षुसंघस्य प्रज्ञ्नप्त एवासने निषण्णः। ०६१.०१९. निषण्णं बुद्धप्रमुखं भिक्षुसंघं विदित्वा शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं संतर्प्य संप्रवार्य भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तमपनीतपात्रं नीचतराण्यासनानि गृहीत्वा भगवतः पुरस्तान्निषण्णा धर्मश्रवणाय् ०६१.०१९. अथ भगवता तेषामाशयानुशयं विदित्वा धातुं प्रकृतिं च ज्ञ्नात्वा तादृशी धर्मदेशना कृता, यां श्रुत्वा तेन चौरसहस्रेण तस्मिन्नेवासने निषण्णेन विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञ्नानवज्रेण भित्त्वा स्रोतापत्तिफलं साक्षात्कृतम्। ०६१.०२४. दृष्टसत्याश्च कथयन्ति -- इदमस्माकं भदन्त न मात्रा कृतं न पित्रा कृतं न राज्ञ्ना न देवताभिर्न पूर्वप्रेतैर्न श्रमणब्राह्मणैर्नेष्टैर्न स्वजनबन्धुवर्गेण यदस्माभिर्भगवन्तं कल्याणमित्रमागम्य् ०६१.०२५. उद्धृतो नरकतिर्यक्प्रेतेभ्यः पादः, प्रतिष्ठापिता देवमनुष्येषु, पर्यन्तीकृतः संसारः, उच्छोषिता रुधिराश्रुसमुद्राः, उत्तीर्णा अश्रुसागराः, लङ्घिता अस्थिपर्वताः। ०६१.०२७. लभेम वयं भदन्त स्वाख्याते धर्मविनये प्रव्रज्यामुपसम्पदं भिक्षुभावम्। ०६१.०२८. चरेम वयं भगवतोऽन्तिके ब्रह्मचर्यम्। ०६१.०२८. ततो भगवता ब्रह्मेण स्वरेणाभिहिताह्-- एत वत्साः, चरत ब्रह्मचर्यम्। ०६१.०२९. वाचावसाने भगवतो मुण्डाः संवृत्तस्त्रैधातुकवीतरागाः समलोष्टकान्ञ्चना आकाशपाणितलसमचित्ता वासीचन्दनकल्पा विद्याविदारिताण्डकोशा विद्याभिज्ञ्नाप्रतिसंवित्प्राप्ता भवलाभलोभसत्कारपरान्मुखाः। ०६१.०३१. सेन्द्रोपेन्द्राणां देवानां पूज्या मान्या अभिवाद्याश्च संवृत्ताः॥ ०६२.००१. <६२>भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुह्-- पश्य भदन्त भगवता इदं चौरसहस्रं सप्तवारं धनेन संतर्पयित्वा अत्यन्तनिष्ठेऽनुत्तरे योगक्षेमे निर्वाणे प्रतिष्ठापितम्। ०६२.००३. भगवानाह -- न भिक्षव एतर्हि, यथा अतीतेऽप्यध्वनि मया अस्यैव चौरसहस्रस्य सकाशादनेकभाण्डसहस्रः सार्थो निष्क्रीतः, न च शकिताः संतर्पयितुम्। ०६२.००४. ततो मया अनेकैर्दुष्करशतसहस्रैर्देवमनुष्यदुष्प्राप्यां शक्रब्रह्माद्यैरपि दुरधिगमां बदरद्वीपयात्रां वर्षशतेन साधयित्वा एतदेव चौरसहस्रमारभ्य कृत्स्नो जाम्बुद्वीपः सुवर्णरजतवैडूर्यस्फटिकाद्यै रत्नविशेषैर्मनोरथेप्सितैश्चोपकरणविशेषैः संतर्पयित्वा दशभिः कुशलैः कर्मपथैः प्रतिष्ठापितः। ०६२.००७. तच्छ्रुणुत -- भूतपूर्वं भिक्षवोऽतीतेऽध्वनि अस्मिन्नेव जम्बुद्वीपे वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति स्म ऋद्धं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरतस्करदुर्भिक्षरोगापगतम्। ०६२.०१०. प्रियमिवैकपुत्रकमिव राज्यं कारयति। ०६२.०१०. तेन खलु समयेन वाराणस्यां प्रियसेनो नाम सार्थवाहः प्रतिवसति आढ्यो महाधनो महाभोगो वैश्रवणधनप्रतिस्पर्धी। ०६२.०१२. तेन सदृशात्कुलात्कलत्रमानीतम्। ०६२.०१२. स तया सार्धं क्रीडते रमते परिचारयति। ०६२.०१३. अथ अन्यतम उदारपुण्यमहेशाख्यः सत्त्वोऽन्यतमस्मात्प्रणीताद्देवनिकायाच्चयुत्वा तस्याः प्रजापत्याः कुक्षिमवक्रान्तः। ०६२.०१४. पन्ञ्चावेणीया धर्मा इहैकत्ये पण्डितजातीये मातृग्राम् ०६२.०१५. कतमे पन्ञ्च? रक्तं पुरुषं जानाति, कालं जानाति ऋतुं जानाति, गर्भमवक्रान्तं जानाति, यस्याः सकाशाद्गर्भोऽवक्रामति तं जानाति, दारकं जानाति दारिकां जानाति। ०६२.०१७. सचेद्दारको भवति, दक्षिणं कुक्षिं निश्रित्य तिष्ठति। ०६२.०१७. सचेद्दारिका भवति, वामं कुक्षिंनिश्रित्य तिष्ठति। ०६२.०१८. सा आत्तमनाः स्वामिन आरोचयति -- दिष्ट्या आर्यपुत्र वर्धस्व, आपन्नसत्त्वास्मि संवृत्ता। ०६२.०१९. यथा च मे दक्षिणं कुक्षिं निश्रित्य तिष्ठति, नियतं दारको भविष्यति। ०६२.०२०. सोऽप्यात्तमनात्तमना उदानमुदानयति -- अप्येवाहं चिरकालाभिलषितं पुत्रमुखं पश्येयम्। ०६२.०२१. जातो मे स्यान्नावजातः। ०६२.०२१. कृत्यानि मे कुर्यात् । ०६२.०२१. भृतः प्रतिभरेत् । ०६२.०२१. दायाद्यं प्रतिपद्येत् ०६२.०२२. कुलवंशो मे चिरष्ठितिकः स्यात् । ०६२.०२२. अस्माकं चाप्यतीतकालगतानामुद्दिश्य दानानि दत्वा पुण्यानि कृत्वा नांना दक्षिणामादिशेत्-- इदं तयोर्यत्रतत्रोपपन्नयोर्गच्छतोरनुगच्छत्विति। ०६२.०२४. आपन्नसत्त्वां चैनां विदित्वा उपरिप्रासादतलगतामयन्त्रितां धारयति -- उष्ण उष्णोपकरणैः शीते शीतोपकरणैर्वैद्यप्रज्ञ्नप्तैराहारैर्नातिशीतैर्नात्युष्णैर्नातितिक्तैर्नात्यम्लैर्नातिलवणैर्नातिमधुरैर्नातिकटुकैर्नातिकषायैस्तिक्ताम्ललवणमधुरकटुककषायविवर्जितैराहारैः। ०६२.०२६. हारार्धहारविभूषितगात्रीमप्सरसमिव नन्दनवनचारिणीं मन्ञ्चान्मन्ञ्चं पीठात्पीठमनवतरन्तीमधरिमां भूमिम्। ०६२.०२७. न चास्याकिंचिदमनोज्ञ्नशब्दश्रवणं यावदेव गर्भस्य परिपाकाय् ०६२.०२८. सा अष्टानां वा नवानां वा मासानामत्ययात्प्रसूता। ०६२.०२९. दारको जातोऽभिरूपो दर्शनीयः प्रासादिको गौरः कनकवर्णश्छत्राकारशिराः प्रलम्बबाहुर्विस्तीर्णललाटः संगतभ्रूस्तुङ्गनासो दृढकठिनशरीरो महानग्नबलः। ०६२.०३१. तस्य ज्ञ्नातयः संगम्य समागम्य त्रीणि सप्तकान्येकविंशतिरात्रिंदिवसानि तस्य जातस्य जातो महं कृत्वा नामधेयं व्यवस्थापयन्ति -- किं भवतु दारकस्य नाम? अयं दारकः प्रियसेनस्य <६३>सर्थवाहस्य पुत्रः। ०६३.००१. तद्भवतु दारकस्य नाम सुप्रिय इति। ०६३.००१. सुप्रियो दारकोऽष्टाभ्यो धात्रीभ्य उपन्यस्तो द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यामंसधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्। ०६३.००३. सोऽष्टाभिर्धात्रीभुरुन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेन अन्यैष्चोत्तप्तोत्तपैरुपकरणविशेषैः। ०६३.००४. आशु वर्धते ह्रदस्थमिव पङ्कजम्॥ ०६३.००५. यदा महान् संवृत्तस्तदा लिप्यामुपन्यस्तः। ०६३.००५. संख्यायां गणनायां मुद्रायामुद्धारे न्यासे ०६३.००६. निक्षेपे हस्तिपरीक्षायामश्वपरीक्षायां रत्नपरीक्षायां दारुपरीक्षायां वस्त्रपरीक्षायां पुरुषपरीक्षायां स्त्रीपरीक्षायाम्। ०६३.००७. नानापण्यपरीक्षासु पर्यवदातः सर्वशास्त्रज्ञ्नः सरवकलाभिज्ञ्नः सर्वशिल्पज्ञ्नः सर्वभूतरुतज्ञ्नः सर्वगतिगतिज्ञ्नहुद्धट्टको वाचकः पण्डितः पटुप्रचारः परमतीक्ष्णनिशितबुद्धिः संवृत्तोऽग्निकल्प इव ज्ञ्नानेन् ०६३.००९. स यानि तानि राज्ञ्नां क्षत्रियाणां मूर्ध्नाभिषिक्तानां जनपदैश्वर्यस्थामवीर्यमनुप्राप्तानां महान्तं पृथिवीमण्डलमभिनिर्जित्याध्यावसतां पृथग्भवन्ति शिल्पस्थानकर्मस्थानानि, तद्यथा हस्तिग्रीवायामश्वपृष्ठे रथे त्सरुधनुःषु उपयाने निर्याणेऽङ्कुशग्रहे तोमरग्रहे छेद्ये भेद्ये मुष्टिबन्धे पदबन्धे दूरवेधे शब्दवेधेऽक्षुण्णवेधे मर्मवेधे दृढप्रहारितायाम्। ०६३.०१३. पन्ञ्चसु स्थानेषु कृतावी संवृत्तः। ०६३.०१३. धर्मता चैषा -- न तावत्पुत्रस्य नाम निर्गच्छति यावत्पिता ध्रियत् ०६३.०१४. अथापरेण समयेन प्रियसेनः सार्थवाहो ग्लानीभूतः। ०६३.०१४. स मूलगण्डपुत्रपुष्पफलभैषज्यैरुपस्थीयमानो हीयत एव् ०६३.०१६. सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः। ०६३.०१७. सम्योगा विप्रयोगान्ता मरणान्तं च जीवितम्॥४॥ ०६३.०१८. इति स कालधर्मेण सम्युक्तः। ०६३.०१८. कालगते प्रियसेने सार्थवाहे ब्रह्मदत्तेन काशिराज्ञ्ना सुप्रियो महासार्थवाहत्वेऽभिषिक्तः। ०६३.०१९. तेन सार्थवाहभूतेन इयमेवम्रूपा महाप्रतिज्ञ्ना कृता -- सर्वत्त्वा मया धनेन संतर्पयितव्याः। ०६३.०२०. अल्पं च देयं बहवश्च याचकाः। ०६३.०२०. ततोऽल्पैरहोभिस्तद्धनं परिक्षयं पर्यादानं गतम्। ०६३.०२१. अथ सुप्रियो महासार्थवाहः संलक्षयति -- अल्पं च देयं बहवश्च याचकाः। ०६३.०२२. ततोऽल्पैरहोभिस्तद्धनं परिक्षयं पर्यादानं गतम्। ०६३.०२२. यन्न्वहं सामुद्रं यानपात्रं समुदानीय महासमुद्रमवतरेयं धनहारिकः। ०६३.०२३. ततः सुप्रियो महासार्थवाहः सामुद्रयानपात्रं समुदानीय पञ्चमात्रैर्वणिक्शतैः सार्धं महासमुद्रमवतीर्णः। ०६३.०२४. ततोऽनुपूर्वेण रत्नद्वीपं गत्वा रत्नसंग्रहं कृत्वा स्वस्तिक्षेमाभ्यां महासमुद्रादुत्तीर्य स्थलजैर्वहित्रैर्भाण्डमारोप्य वाराणस्यभिमुखः संप्रस्थितः। ०६३.०२६. अटवीकान्तारमध्यगतश्चौरसहस्रेणासादितः। ०६३.०२६. ततस्ते चौरा मुषितुकामाः सर्वजवेन प्रसृताः। ०६३.०२७. सुप्रियेण च सर्वाहेनावलोक्याभिहिताह्-- किमेतद्भवन्तः समारब्धम्? चौराः कथयन्ति -- सार्थवाह, त्वमेकः स्वस्तिक्षेमाभ्यां गच्छ, अवशिष्टं सार्थं भुषिष्यामः। ०६३.०२८. सार्थवाहः कथयति ममैष भवन्तः सार्थः संनिश्रितः। ०६३.०२९. नार्हन्ति भवन्तो मुषितुम् । एवमुक्ताश्चौराः कथयन्ति -- वयं स्मः सार्थवाहचौरा अटवीचराः। ०६३.०३०. नास्माकं कृषिर्न वाणिज्या न गौरक्ष्यम्। ०६३.०३०. अनेन वयं जीविकां कल्पयामः। ०६३.०३१. तेषां सुप्रियः सार्थवाहः कथयति -- सार्थस्य मूल्यं भवन्तो गण्यताम्। ०६३.०३२. अहमेषामर्थे मूल्यं दास्यामीति। ०६३.०३२. ततस्ते वणिजः परस्परं मूल्यं गणयित्वा चौराणां निवेदयन्ति<६४> -- इयन्ति शतानि सहस्राणि चेति। ०६४.००१. ततः सुप्रियेण सार्थवाहेन भाण्डनिष्क्रयार्थे स्वं द्रव्यमनुप्रदत्तम्। ०६४.००२. चौरसकाशात्सार्थः परित्रातः। ०६४.००२. एवं द्विस्त्रिश्चतुःपन्ञ्चषड्वारांस्तस्यैव चौरसहस्रस्य सकाशात्सुप्रियेण सार्थवाहेन सार्थः परित्रातो मूल्यं चानुप्रदत्तम्। ०६४.००३. यावत्सप्तं तु वारं सुप्रियः सार्थवाहो महासमुद्रमवतीर्णः। ०६४.००४. ततः संसिद्धयानपात्रोऽभ्यागतोऽटवीकान्तारमध्यगतस्तेनैव चौरसहस्रेणासादितः। ०६४.००५. ततस्ते चौरा मुषितुकामाः सर्वजवेन प्रसृताः। ०६४.००६. सुप्रियेण च सार्थवाहेनावलोक्याभिहिताह्-- सुप्रियोऽहं भवन्तः सार्थवाहः। ०६४.००६. चौराः कथयन्ति -- जानास्येव महासार्थवाह वयं चौरा अटवीचराः। ०६४.००७. नास्माकं कृषिर्न वाणिज्यं न गौरक्ष्यम्। ०६४.००८. अनेन वयं जीविकां कल्पयामः। ०६४.००८. ततः सुप्रियेण सार्थवाहेन पूर्विकां प्रतिज्ञ्नामनुस्मृत्य दृढप्रतिज्ञ्नेन तस्य चौरसहस्रस्य भाण्डमनुप्रदत्तम्। ०६४.००९. सुप्रियो महासार्थवाहः संलक्षयति -- इमे चौरा लब्धं लब्धमर्थजातसंनिचयं कुर्वन्ति। ०६४.०१०. मया च महती प्रतिज्ञ्ना कृता सर्वसत्त्वा धनेन मया संतर्पयितव्या इति। ०६४.०११. सोऽहमिमं चौरसहस्रं न शक्नोमि धनेन संतर्पयितुम्। ०६४.०११. कथं पुनः सर्वसत्त्वान् धनेन संतर्पयिष्यामीति चिन्तापरो मिद्धमवक्रान्तः॥ ०६४.०१३. अथ तस्य महात्मन उदारपुण्यमहेशाख्यस्योदारचेतसोपपन्नस्य सर्वसत्त्वमनोरथपरिपूरकस्य लोकहितार्थमभ्युद्गतस्य अन्यतरा महेशाख्या देवता उपसंक्रम्य समाश्वासयति -- मा त्वं सार्थवाह खेदमापद्यस्व् ०६४.०१५. ऋद्धिष्यति ते प्रणिधिरिति। ०६४.०१५. अस्ति खलु महासार्थवाह अस्मिन्नेव जम्बुद्वीपे बदरद्वीपो नाम महापत्तनोऽमनुष्यावचरितो महेशाख्यमनुष्याधिष्ठितः। ०६४.०१६. सन्ति तस्मिन् बदरद्वीपे प्रधानानि रत्नानि सर्वसत्त्वविचित्रमनोरथपरिपूरकाणि। ०६४.०१७. यदि महासार्थवाहो बदरद्वीपयात्रां साधयेत्, एवमिमां महतीं प्रतिज्ञ्नां प्रतिनिस्तरेत् ०६४.०१८. इयं हि महाप्रतिज्ञ्ना शक्रब्रह्मादीनामपि दुस्तरा, प्रगेव मनुष्यभूतस्य् ०६४.०१९. इत्युक्तवा सा देवता तत्रैवान्तर्हिता। ०६४.०१९. न च शकिता सुप्रियेण महासार्थवाहेन सा देवता प्रष्टुम् -- कतरस्यां दिशि बदरद्वीइपः कथं वा तत्र गम्यत इति। ०६४.०२१. अथ सुप्रियस्य सात्र्थवाहस्य सुप्तप्रतिबुद्धस्य एतदभवत्-- अहो बत मे सा देवता पुनरपि दर्शयेत्, दिशं चोपायं च व्यपदिशेद्बदरद्वीपमहापत्तनस्य गमनायेति चिन्तापरो मिद्धमवक्रान्तः। ०६४.०२३. अथ सा देवता तस्य महात्मन उदारपुण्यमहेशाख्यस्य दृढोदारप्रतिज्ञ्नस्योदारवीर्यपराक्रमनामनिक्षिप्तोत्साहतां विदित्वा उपसंक्रम्य एवमाह -- मा त्वं सार्थवाह खेदमापद्यस्व् ०६४.०२५. अस्ति खलु महासार्थवाह पश्चिमे दिग्भागे पन्ञ्चान्तरद्वीपशतानि समतिक्रम्य सप्त महापर्वताः, उच्चैश्च प्रगृहीताश्च सप्त च महानद्यः। ०६४.०२६. तान् वीर्यबलेन लङ्घयित्वा अन्तरोद्दानमनुलोमप्रतिलोमद्वयमावर्तः शङ्खनाभः शङ्खनाभी च नीलोदस्तारकाक्षश्च पर्वतौ नीलग्रीव एव च वैरम्भा ताम्राटवी वेम्णुगुल्मः सप्त पर्वताः सकण्टकाः क्षारनदी त्रिशङ्कुहयस्किलमष्टादशवक्रो नदीश्लक्ष्ण एव च धूमनेत्रमुदकं सप्तशीविषपर्वता नदी भवति पश्चिमा। ०६४.०२९. अनुलोमो प्रतिलोमो नाम महासमुद्रः। ०६४.०३०. अनुलोमप्रतिलोमे महासमुद्रे मनुष्यानवचरिते अनुलोमप्रतिलोमा वायवो वान्ति। ०६४.०३१. तत्र योऽसौ पुरुषो भवति महेशाख्यो महेशाख्यदेवतापरिगृहीतः, स महता पुण्यबलेन वीर्यबलेन चित्तबलेन महान्तं प्लवमास्थाय अनुलोमप्रतिलोममहासमुद्रमवतरति<६५>। ०६५.००१. स यन्मासेन गच्छति, तदेकेन दिवसेन प्रत्याह्रियत् ०६५.००१. एवं द्विस्त्रिः। ०६५.००१. ह्रियमाणश्च प्रत्याह्रियमाणश्च यदि मध्यमामुदकधारां प्रतिपद्यते, एवमसौ मैत्रीबलपरिगृहीतो लोकहितार्थमभ्युद्गम्योत्तरति, निस्तरति, अभिनिष्क्रमति। ०६५.००३. अनुलोमप्रतिलोमं महासमुद्रं समतिक्रम्य अनुलोमप्रतिलोमो नाम पर्वतः। ०६५.००४. अनुलोमप्रतिलोमे महापर्वतेऽमनुष्यावचरितेऽनुलोमप्रतिलोमा नाम वायवो वान्ति, यैः पुरुषस्तिमिरीकृतनेत्रो नष्टसंज्ञ्नः संतिष्ठत् ०६५.००५. स वीर्यबलेनात्मानं संधार्य तस्मादेव महापर्वतादमोघां नामौषधीं समन्विष्य गृहीत्वा नेत्रे अन्ञ्जयित्वा शिरसि बद्ध्वा समालभ्य अनुलोमप्रतिलोमं नाम महापर्वतमभिनिष्क्रमितव्यम्। ०६५.००७. सचेदेतं विधिमनुतिष्ठते, नास्य संमोहो भवति, स्वस्तिक्षेमेणातिक्रमत्यनुलोमप्रतिलोमं महापर्वतम्। ०६५.००८. सचेदेवं विधिं वा नानुतिष्ठति औषधीं वा न लभते, लब्ध्वा वा न गृह्णाति, स षण्मासान्मुह्यति, उन्मादमपि प्राप्नोति, उच्छ्रित्य वा कालं करोति। ०६५.०१०. अनुलोमप्रतिलोमं महापर्वतं समतिक्रम्य आवर्तो नाम महासमुद्रः। ०६५.०११. तत्र वैरम्भका वायवो वान्ति यैस्तदुदकं भ्राम्यत् ०६५.०११. तत्र योऽसौ पुरुषो भवत्युदारपुण्यविपाकमहेशाख्यो देवतापरिगृहीतः, स महता पुण्यबलेन वीर्यबलेन चित्तबलेन कायबलेन महान्तं प्लवमास्थाय आवर्तं महासमुद्रमवरति। ०६५.०१३. स एकस्मिन्नावर्ते सप्तकृत्वो भ्रामयित्वा निरुध्यत् ०६५.०१४. योजनं गत्वा द्वितीये आवर्ते उन्मज्जत् ०६५.०१५. स तस्मिन्नप्यावर्ते सप्तकृत्वो भ्रामयित्वा निरुध्यत् ०६५.०१५. एवं द्वितीये तृतीये चतुर्थे पन्ञ्चमे षष्ठे आवर्ते सप्तकृत्वो भ्रामयित्वा निरुध्यते, योजनं गत्वा उन्मज्जत् ०६५.०१६. एवमसौ मैत्रीबलपरिगृहीतो लोकहितार्थमभ्युद्गत उत्तरति निस्तरत्यभिनिष्क्रामति। ०६५.०१७. आवर्तं महासमुद्रमभिनिष्क्रम्य आवर्तो नाम पर्वतोऽमनुष्यावचरितः। ०६५.०१८. तत्र शङ्खो नाम राक्षसः प्रतिवसति रौद्रः परप्राणहरो महाबलो महाकायः। ०६५.०१९. तस्योपरिष्टाद्योजनमात्रे शङ्खनाभी नामौषधी दिवा धूमायते रात्रौ प्रज्वलति। ०६५.०२०. सा नागपरिगृहीता तिष्ठति। ०६५.०२०. स खलु नागो दिवा स्वपिति रात्रौ चरति। ०६५.०२०. तत्र तेन पुरुषेण दिवा सुखसुप्तस्य नागस्य आत्मानं समनुरक्षता नागशरीरमविहेठयता औषधिबलेन मन्त्रबलेन पुण्यबलेन शङ्खनाभी औषधी ग्रहीतव्या। ०६५.०२२. गृहीत्वा नेत्रे अन्ञ्जयित्वा शिरसि बद्ध्वा समालभ्य आवर्तः पर्वतोऽधिरोढव्यः। ०६५.०२३. सचेदेतां विधिमनुतिष्ठति, स्वस्तिक्षेमेणातिक्रामति आवर्तं पर्वतमविहेठितः शङ्खनाभेन राक्षसेन् ०६५.०२४. सचेदेतां विधिं नानुतिष्ठति, औषधीं वा न लभते, लब्धां वा न गृह्णाति, तमेनं शङ्खनाभो राक्षसः पन्ञ्चत्वमापादयति। ०६५.०२५. आवर्तं पर्वतमतिक्रम्य नीलोदो नाम महासमुद्रः। ०६५.०२६. गम्भीरोऽयं गम्भीरावभासः। ०६५.०२६. नीलोदे महासमुद्रे ताराक्षो नाम राक्षसः प्रतिवसति रक्तनेत्रः प्रदीप्तशिरोरुहो विकृतचरणदशननयनः पर्वतायतकुक्षिः। ०६५.०२७. सचेत्स्वपिति, विवृतान्यस्य नेत्राणि भवन्ति, तद्यथा अचिरोदितो भास्करः। ०६५.०२८. औदारिकाश्चास्य आश्वासप्रश्वासा गुरुगुरुकाः प्रवर्तन्ते यथा मेघस्य गर्जतोऽशन्यां च स्फूर्जत्यां शब्दः। ०६५.०३०. यदा जागर्ति, निमीलितान्यस्य भवन्ति नेत्राणि। ०६५.०३०. तत्र तेन पुरुषेण तस्मादेव समुद्रकूलान्महामकरिनामौषधीं समन्विष्य गृह्य नेत्रे अन्ञ्जयित्वा शिरसि बद्ध्वा समालभ्य महानतं प्लवमास्थाय सुप्तं ताराक्षं दकराक्षसं विदित्वा पूर्वबुद्धभाषितामेरण्डां नाम महाविद्यामुच्चारयता <६६>मन्त्रपदां दकराक्षससमीपेन गन्तव्यम् ०६६.००१. सचेदेतां विधिं नानुतिष्ठति, औषधीं वा न लभते, लब्धां वा न गृह्णाति, तमेनं ताराक्षो दकराक्षस ओजं वा घट्टयति, चित्तं वा क्षिपति, सर्वेण वा सर्वं जीविताद्व्यपरोपयति। ०६६.००३. नीलोदं महासमुद्रं समतिक्रम्य नीलोदो नाम महापर्वतः। ०६६.००३. तत्र नीलग्रीवो नाम राक्षसः प्रतिवसति पन्ञ्चशतपरिवार उग्रतेजा रौद्रः परप्राणहरः। ०६६.००४. नीलोदो महापर्वत एकनीलोऽखण्डोऽच्छिद्रोऽसुषिरः संवृत एकघनः। ०६६.००५. अपीदानीमनिमिषं पश्यतो नेत्राणि व्याबाधयते, मूर्च्छां च संजनयति। ०६६.००६. तस्योपरिष्टाद्योजनमात्रेऽमोघा नामौषधी विचित्ररूपा। ०६६.००७. सा नागपरिगृहीता तिष्ठति। ०६६.००७. स खलु नागो दृष्टिविषोऽपि श्वासविषोऽपि स्पर्शविषोऽपि दंष्ट्राविषोऽपि। ०६६.००८. यदा स्वपिति, तदा धूमायत् ०६६.००८. यः खलु तेन धूमेन मृगो वा पक्षी वा स्पृश्यते, स पन्ञ्चत्वमापद्यत् ०६६.००९. तत्र तेन पुरुषेण शिरःस्नातेनोपोषितेन मैत्रायता करुणायता अव्यापन्नेन चित्तेनात्मानं समनुरक्षता नागशरीरमविहेठयता औषधी ग्रहीतव्या। ०६६.०१०. नेत्रे अन्ञ्जयित्वा शिरसि बद्ध्वा समालभ्य अनेन विधिना जानतानुष्ठितेन नीलोदः पर्वतोऽभिरोढव्यः। ०६६.०११. तिमिरं न भविष्यति, मूर्च्छा च न भविष्यति। ०६६.०१२. न चास्य गुह्यकाः शरीरे प्रहरिष्यन्ति। ०६६.०१२. सचेदेतां विधिं नानुतिष्ठति, औषधीं वा न लभते, लब्धां वा न गृह्णाति, तमेनं नीलग्रीवो राक्षसः पन्ञ्चत्वमापादयिष्यति। ०६६.०१४. नीलोदं पर्वतं समतिक्रम्य वैरम्भो नाम महासमुद्रः। ०६६.०१४. वैरम्भे महासमुद्रे वैरम्भा नाम वायवो वान्ति यैस्तदुदकं क्षोभ्यते, यत्रागतिर्मकरकच्छपवल्लकशिशुमारादीनां प्रेतपिशाचकुम्भाण्डकटपूतनादीनां कः पुनर्वादो मनुष्याणाम्। ०६६.०१६. तमुत्सृज्य उत्तरेण वैरम्भस्य महासमुद्रस्य महती ताम्राटवी अनेकयोजनायामविस्तारा। ०६६.०१७. तस्यास्ताम्राटव्या मध्ये महत्सालवनं महच्चोदपानम्। ०६६.०१८. तत्र ताम्राक्षो नाम अजगरः प्रतिवसति रौद्रः परप्राणहरः परमदुर्गन्धः पन्ञ्चयोजनायामः। ०६६.०१९. स षण्मासान् स्वपिति। ०६६.०१९. यदा स्वपिति, तदा अस्य योजनं सामन्तकेन लालास्य स्फरित्वा। ०६६.०२०. तिष्ठति, यदा जागर्ति, अल्पास्य लाला भवति। ०६६.०२०. तस्योपरिष्टान्महान् वेणुगुल्मः। ०६६.०२१. तस्मिन् वेणुगुल्मे महत्यश्मशिला। ०६६.०२१. तां विर्यबलेन उत्पाट्य गुहा। ०६६.०२१. तस्यां गुहायां संमोहनी नामौषधी। ०६६.०२२. सा रात्रिंदिवसं प्रज्वलति। ०६६.०२२. तां गृहीत्वा नेत्रे अन्ञ्जयित्वा शिरसि बद्ध्वा समालभ्य सुप्तं ताम्राक्षमजगरं विदित्वा औषधीबलेन मन्त्रबलेन वा अजगरभवनसमीपेन गन्तव्यम्। ०६६.०२४. सचेदेतां विधिमनुतिष्ठति, स्वस्तिक्षेमाभ्यामतिक्रम्य अविहेठितस्ताम्राक्षेणाजगरेण ततः पश्चान्मूलफलानि भक्षयता गन्तव्यम्। ०६६.०२५. महतीं ताम्राटवीमतिक्रम्य सप्त पर्वताः कण्टकवेणुप्रतिच्छन्नाः। ०६६.०२६. तत्र तेन पुरुषेण ताम्रपट्टैः पादौ बद्ध्वा तान् पर्वतान् वीर्यबलेन लङ्घयित्वा सप्त क्षारनद्यः। ०६६.०२७. तासां तीरे महाशाल्मलीवनम्। ०६६.०२७. ततः शाल्मलीफलकैः प्लवं बद्ध्वा अभिरुह्यातिक्रमितव्या अस्पृशता पानीयम्। ०६६.०२८. सचेत्स्पृशेत्, तदङ्गं शीर्यत् ०६६.०२८. सप्त क्षारनदीः समतिक्रम्य त्रिशङ्कुर्नाम पर्वतः। ०६६.०२९. त्रिशङ्कौ पर्वते त्रिशङ्कवो नाम कण्टकास्तीक्ष्णाः सुतीक्ष्णाः। ०६६.०३०. ततस्तेन पुरुषेण ताम्रपट्टैर्वेत्रपाशैः पादौ बद्ध्वा अतिकरमितव्यम्। ०६६.०३०. त्रिशङ्कुपर्वतमतिक्रम्य त्रिशङ्कुर्नाम नदी। ०६६.०३१. त्रिशङ्कवो नाम कण्टकास्तीक्ष्णा अष्टादशाङ्गुला उदकेऽन्तर्गतास्तिष्ठन्ति। ०६६.०३१. तत्र तेन पुरुषेण शाल्मलीफलकैः प्लवं बद्ध्वा अतिक्रमितव्यमस्पृशता पानीयम्। ०६६.०३२. सचेत्पतति, <६७>तत्रैवानयेन व्यसनमापद्यत् ०६७.००१. यथा त्रिशङ्कुः पर्वतः, एवं त्रिशङ्कुका नाम नदी। ०६७.००१. एवमयस्किलः पर्वतोऽयस्किला नाम नदी। ०६७.००२. अयस्किलानदीमतिकर्म्य अष्टादशवक्रो नाम पर्वतः। ०६७.००३. उच्छ्रितश्च सर्वतः संवृतोऽद्वारकश्च् ०६७.००३. अस्य न किंचित्निस्तरणमन्यत्र वृक्षाग्राद्वृक्षमधिरुह्य गन्तव्यम्। ०६७.००४. अष्टादशवक्रं पर्वतमतिक्रम्य अष्टादशवक्रिका नाम नादी ग्राहमकराकुला संवृता च् ०६७.००५. तत्र वेत्रपाशं बद्ध्वा अतिक्रमितव्यम्। ०६७.००५. सचेत्पतति, अनयेन व्यसनमापद्यत् ०६७.००६. अष्टादशवक्रिकां नदीमतिक्रम्य श्लक्ष्णो नाम पर्वतः। ०६७.००६. श्लक्ष्णः पर्वतो मृदुरुच्छ्रितोऽद्वारकश्च् ०६७.००७. न चास्य किंचिन्निस्तरणम्। ०६७.००७. तत्रायस्कीलानां कोट्यातिक्रमितव्यम्। ०६७.००७. श्लक्ष्णं पर्वतमतिक्रम्य श्लक्ष्णा नाम नदी ग्राहमकराकुला। ०६७.००८. संवृता च सा नदी। ०६७.००८. तत्र वेत्रपाशान् बद्ध्वा अतिकरमितव्यम्। ०६७.००९. सचेत्पतति, अनयेन व्यसनमापद्यत् ०६७.००९. श्लक्ष्णां नदीमतिक्रम्य धूमनेत्रो नाम पर्वतो धूमायते संधूमायत् ०६७.०१०. येन खलु तेन धूमेन मृगा वा पक्षिणो वा स्पृश्यन्ते, पन्ञ्चत्वमापद्यन्त् ०६७.०११. धूमनेत्रः पर्वत उच्छ्रितो महाप्रपातोऽद्वारकश्च् ०६७.०११. तत्र तेन पुरुषेण गुहा पर्येषितव्या। ०६७.०१२. गुहां समन्विष्य तेनात्र गुहाद्वारमौषधिबलेन मन्त्रबलेन च मोक्तव्यम् । ०६७.०१२. सा च खलु गुहा आशीविषपरिपूर्णा तिष्ठति। ०६७.०१३. ते खलु आशीविषा दृष्टिविषा अपि, स्पर्शविषा अपि। ०६७.०१४. धूमनेत्रस्य पर्वतस्योपरिष्टान्महदुदकपल्वलम्। ०६७.०१४. तस्मिन्नुदकपल्वले महत्यश्मशिला। ०६७.०१४. तां वीर्यबलेनओत्पाट्य गुहा। ०६७.०१५. तस्यां गुहायां संजीवनी नामौषधी ज्योतीरसश्च मणिर्दीपप्रभासः। ०६७.०१६. तामौषधीं गृहीत्वा सशीर्षपादं समालभ्य तां चौषधीं गृहीत्वा गुहा प्रवेष्टव्या। ०६७.०१६. औषधीबलेन मन्त्रबलेन औषधीप्रभावाच्चाशीविषाः काये न क्रमिष्यन्ति। ०६७.०१७. एवं हि तस्मात्पर्वतान्निस्तरणं भविष्यति। ०६७.०१८. धूमनेत्रपर्वतमतिक्रम्य सप्ताशीविषपर्वताः। ०६७.०१८. औषधीबलेन मन्त्रबलेन च सप्ताशीविषपर्वता अतिक्रमितव्याः। ०६७.०१९. सप्ताशीविषपर्वतानतिक्रम्य सप्तशीविषनद्यः। ०६७.०१९. तीक्ष्णगन्धा नाम तत्राशीविषाः। ०६७.०२०. तत्र तेन पुरुषेण मांसपेश्यन्वेषितव्या। ०६७.०२०. तासामाशीविषनदीनां तीरे शाल्मलीवनम्। ०६७.०२१. ततः शाल्मलीफलकैः प्लवं बद्ध्वा मांसपेश्या आत्मानमाच्छाद्य अधिरोढव्यम्। ०६७.०२२. ततस्ता आशीविषा मांसगन्धेन पारात्पारं गमिष्यन्ति। ०६७.०२२. सप्ताशीविषमतिक्रम्य महान् सुधावदातः पर्वतः, उच्चश्च प्रगृहीतश्च् ०६७.०२३. सोऽधिरोढव्यस्तत्र द्रक्ष्यसि महान्तं सौवर्णभूमिं पृथिवीप्रदेशं पुष्पफलच्छायावृक्षोपशोभितम्। ०६७.०२४. रोहितकाञ्जनपदानृद्धांश्च क्षेमांश्च सुभिक्षांश्च आकीर्णबहुजनमनुष्यांश्च् ०६७.०२५. रोहितकं च महानगरं द्वादशयोजनायामं सप्तयोजनविस्तृतं सप्तप्राकारपरिक्षिप्तं द्वाषष्टिद्वारोपशोभितं भवनशतसहस्रविराजितं सुविविक्तरथ्यावीथिचत्वरशृङ्गाटकान्तरापणम्। ०६७.०२७. वीणा वल्लिका महती सुघोषकैः श्रोत्राभिरामैश्च गीतध्वनिभिरनुपरतप्रयोगं नानापण्यसंवृद्धं नित्यप्रमुदितजनौघसंकुलं त्रिदशेन्द्रोपेन्द्रसदृशोद्यानसभापुष्करिणीसम्पन्नं कादम्बहंसकारण्डवचक्रवाकोपशोभिततडागं रोहितकं महाराजाध्युषितं महापुरुषवणिग्निसेवितम्। ०६७.०३०. यत्र मघः सार्थवाहः प्रतिवसति अभिरूपो दर्शनीयः प्रासादिकः पण्डितो व्यक्तो मेधावी आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी द्वीपान्तरद्वीपगमनविधिज्ञ्नो महासमुद्रयानपात्रयायी<६८>। ०६८.००१. स ते बदरद्वीपमहापत्तनस्य प्रवृत्तिमाख्यास्यति, निमित्तानि, च दर्शयिष्यति। ०६८.००२. यथोक्तं च विधिमनुष्ठास्यसि, न च खेदमापत्स्यस् ०६८.००२. एवं महासार्थवाह परमदुष्करकारक इमां सुमेरुमलयमन्दरसदृशीं दृढां प्रतिज्ञ्नां निस्तरिष्यसि। ०६८.००३. इयं च महाप्रतिज्ञ्ना शक्रब्रह्मादीनामपि दुष्करा, प्रागेव मनुष्यभूतानाम्॥ ०६८.००५. इत्युक्त्वा सा देवता तत्रैवान्तर्हिता। ०६८.००५. अथ सुप्रियः सार्थवाहः सुप्तप्रतिबुद्धो देवतावचनं श्रुत्वा परमविस्मयमापन्नश्चिन्तयति -- नूनमनया देवतया अनेकैरेवंविधैः परमदुष्करशतसहस्रैर्बदरद्वीपयात्रा साधितपूर्वा भविष्यति। ०६८.००७. यदि तावत्साधिता, दुष्करकारिका इयं देवता। ०६८.००८. अथ साध्यमाना, दृष्टाः परमदुष्करकारकास्ते मनुष्याः, यैरनेकैर्दुष्करशतसहस्रैर्बदरद्वीपयात्रा साधिता। ०६८.००९. अतिदुष्करं चैतदस्माभिः करणीयम्। ०६८.००९. अथवा यद्यप्यहं लोकहितार्थे प्रतिपद्येयम्, सफलो मे परिश्रमः स्यात् । ०६८.०१०. यथा अनेकैर्दुष्करशतसहस्रैर्बदरद्वीपमहापत्तनयात्रां सधयिष्यामि, परं लोकानुग्रहं करिष्यामि। ०६८.०११. तेऽपि मनुष्याः, यैरनेकैर्दुष्करशतसहस्रैर्बदरद्वीपयात्रा साधितपूर्वा। ०६८.०१२. अहमपि मनुष्यः। ०६८.०१२. तैः साधिता। ०६८.०१२. कस्मादहं न साधयिष्यामीत्यनुविचिन्त्य सुप्रियो महासार्थवाहो दृढप्रतिज्ञ्नो दृढवीर्यपराक्रमोऽनिक्षिप्तोत्साह उदारपुण्यविपाकमहेशाख्यो। ०६८.०१४. लोकहितार्थमभ्युद्गतो यथोपदिष्टोद्देशस्मृतिपरिगृहीतो दृढप्रतिज्ञ्नां समनुस्मृत्य महता वीर्यबलेन एकाकी अद्वितीयव्यवसायो यथोपदिष्टानि पन्ञ्चान्तरद्वीपशतानि समतिक्रामति। ०६८.०१६. सप्त महापर्वतान्, सप्त महानद्यो विस्तरेण सर्वाणि संकटानि यथोक्तेन विधिना मूलकन्दफलाहारो गुणवति फलके बद्ध्वा परिपूर्णैर्द्वादशभिर्वर्षै रोहितकं महानगरमनुप्राप्तः। ०६८.०१८. उद्याने स्थित्वा अन्यतमं पुरुषमामन्त्रयते -- कश्चिद्भोः पुरुष अस्मिन् रोहितके महानगरे मघो नाम सार्थवाहः प्ररिवसति? स एवमाह -- अस्ति भोः पुरुष् ०६८.०१९. किं तर्हि महाव्याधिना ग्रस्तः। ०६८.०२०. स्थानमेतद्विद्यते यत्तेनैवाबाधेन कालं करिष्यतीति। ०६८.०२०. अथ सुप्रियस्य महासार्थवाहस्यैतदभवत्-- मा हैव मघो महासार्थवाहोऽदृष्ट एव कालं कुर्यात् । ०६८.०२१. को मे व्यपदेशं करिष्यति तस्य बदरद्वीपमहापत्तनस्य गमनायेति विदित्वा त्वरितत्वरितं येन मघस्य सार्थवाहस्य निवेशनं तेनोपसंक्रान्तः। ०६८.०२३. स द्वारे निवार्यते, न लभते प्रवेशं महासार्थवाहदर्शनाय् ०६८.०२४. धर्मता खलु कुशला बोधिसत्त्वास्तेषु तेषु शिल्पस्थानकर्मस्थानेषु। ०६८.०२४. ततो वैद्यसंज्ञ्नां घोषयित्वा प्रविष्टः। ०६८.०२५. अद्रक्षीत्सुप्रियो महासार्थवाहोऽरिष्टाध्यायेषु विदितवृत्तान्तह्-- मघः सार्थवाहः षड्भिर्मासैः कालं करिष्यतीति विदित्वा सुप्रियो महासार्तह्वाहोऽधीत्य वैद्यमतानि स्वयमेव मूलगण्डपत्रपुष्पफलभैषज्यान्यानुलोमिकानि व्यपदिशति स्म व्याधिव्युपशमार्थम्। ०६८.०२८. परं चैनं तोषयति चित्राक्षरव्यन्ञ्जनपदाभिधानैः, शास्त्रबद्धाभिः, कथाभिः, नानाश्रुतिमनोरथाख्यायिकाभिः संरन्ञ्जयति। ०६८.०२९. दाक्ष्यदाक्षिण्यचातुर्यमाधुर्योपेतमुपस्थानकर्मणि सत्पुत्र इव पितरं भक्त्या गौरवेण शुश्रूषत् ०६८.०३०. ततो मघस्य सार्थवाहस्य क्षेमणीयतरं चाभूद्यापनीयतरं च् ०६८.०३१. संज्ञ्ना अनेन प्रतिलब्धा। ०६८.०३१. अथ मघो महासार्थवाहः प्रतिलब्धसंज्ञ्नः सुप्रियं महासार्थवाहमिदमवोचत्-- कुतो भवाञ्ज्ञ्नानविज्ञ्नानसम्पन्नोऽभिरूपो दर्शनीयः प्रासादिकः पण्डितो व्यक्तो <६९>मेधावी पटुप्रचारः सर्वशास्त्रज्ञ्नः सर्वशास्त्रविशारदः सर्वकलाभिज्ञ्नः सर्वभूतरुतज्ञ्न इङ्गितज्ञ्न? किं जात्या भवान्? किंगोत्रह्? केन वा कारणेन अमनुष्यावचरितं देशमभ्यागतह्? एवमूक्तः सुप्रियः सार्थवाहः कथयति -- साधु साधु महासार्थवाह् ०६९.००३. कालेऽस्मि महासर्थवाहेन जातिकुलगोत्रागमनप्रयोजनं पृष्टः। ०६९.००४. अथ सुप्रियो महासार्थवाहो मघाय सार्थवाहाय जातिकुलगोत्रागमनप्रयोजनं विस्तरेणारोचयति स्म, परं चैनं विज्ञ्नापयति -- सार्वाहानुभावादहं बदरद्वीपमहापत्तनं पश्येयम्। ०६९.००६. एवमहं स्यात्परिपूर्णमनोरथो निस्तीर्णदृढप्रतिज्ञ्नः सर्वसत्त्वमनोरथपरिपूरकः। ०६९.००७. अथ मघो महासार्थवाहः सुप्रियस्य महासार्थवाहस्याश्रुतपूर्वां परहितार्थमभ्युद्यतां दृढप्रतिज्ञ्नां श्रुत्वा परमविस्मयजातोऽनिमिषदृष्टिः सुचिरं निरीक्ष्य सुप्रियं महासार्थवाहमिदमवोचत्-- तरुणश्च भवान् धर्मकामश्च् ०६९.००९. आश्चर्यममानुषपराक्रमं ते पश्यामि, यो नाम भवाञ्जम्बुद्वीपादमनुष्यावचरितं पर्वतसमुद्रनद्योत्तरणं कृत्वा इहागतः, यत्रामनुष्याः प्रलयं गच्छन्ति, प्रागेव मनुष्याः। ०६९.०११. देवं तद्भवन्तं पश्यामि देवान्यतमं वा मनुष्यवेषधारिणम्। ०६९.०१२. न ते किंचिद्दुस्तरमसाध्यं वा। ०६९.०१२. अपि तु अहं महाव्याधिना ग्रस्तो मुमूर्षुः। ०६९.०१२. भवांश्चायातः। ०६९.०१३. अपि तु को भवतोऽर्थे परहितार्थेऽभ्युद्यतस्यात्मपरित्यागमपि न कुर्यात्? तेन हि वत्स क्षिप्रं मङ्गलपोतं समुदानय, संवरं चारोपय, यदावयोर्यात्रायनं भविष्यतीति। ०६९.०१४. एवं सार्थवाहेति सुप्रियो महासार्थवाहो मघाय महासार्थवाहाय प्रतिश्रुत्य मङ्गलपोतं समुदानीय संवरं चारोप्य येन मघो महासार्थवाहस्तेनओपसंक्रान्तः। ०६९.०१६. उपसंक्रम्य मघं सार्थवाहमिदमवोचत्-- देव समुदानीतो मङ्गलपोतः, संवरं चारोपितम्, यस्येदानीं महासार्थवाहः कालं मन्यत् ०६९.०१७. अथ मघो महासार्थवाहो वदरद्वीपमहापत्तनगमनकृतबुद्धिः स्वजनबन्धुवर्गपुत्रदारमित्रामात्यज्ञ्नातिसालोहितैः सभृत्यवर्गेण च रोहितकराज्ञ्ना च निवार्यमाणोऽपि गुणवति फलके बद्ध्वा आशु सुप्रियसार्थवाहसहायो मङ्गलपोतमभिरुह्य महासमुद्रमवतीर्णः। ०६९.०२०. अथ मघो महासार्थवाहः सुप्रियस्य महासार्थवाहस्य कथयति -- अहं बाढग्लानो न शक्यामि स्थियो गन्तुम्। ०६९.०२१. तदर्हसि शय्यां कल्पयितुं यत्राहमपाश्रितो गमिष्यामीति। ०६९.०२२. अपि तु अस्मिन्महासमुद्रे यावदेवंविधानि निमित्तानि भवन्ति उदकस्य वर्णसंस्थानानि च मम निवेदयितव्यानि। ०६९.०२३. यथा अनेकानि योजनशतानि गत्वा अद्राक्षीत्सुप्रियो महासार्थवाह एकपाण्डरं पानीयम्। ०६९.०२४. दृष्ट्वा पुनर्मघाय सार्थवहायारोचयति -- यत्खलु महासार्थवाह जानीयाः, एकपाण्डरं पानीयं पश्यामि। ०६९.०२५. एवमुक्ते मघः सार्थवाहः कथयति -- नैतन्महासार्थवाह एकपाण्डरं पानीयम्। ०६९.०२६. अपि तु पश्यसि त्वं दक्षिणकेन महत्सुधापर्वतं यदिदं तस्यैतदनुभावेन पानीयं रन्ञ्जितम्। ०६९.०२७. यत्रैकविंशतिधातुगोत्राणि, यं पक्त्वा सुवर्णरूप्यवैडूर्यान्यभिनिर्वर्तन्ते, यदेके जाम्बुद्वीपका मनुष्या रत्नान्यादाय प्रतिनिवर्तन्त् ०६९.०२९. इदं बदरद्वीपमहापत्तनस्य प्रथमनिमित्तम्। ०६९.०२९. पुनरपि गच्छन् पश्यति सुप्रियो महासार्थवाहः शस्त्रवर्णं पानीयम्। ०६९.०३०. दृष्ट्वा च पुनर्मघाय सार्थवाहायारोचयति -- यत्खलु महासार्थवाह जानीयाह्-- शस्त्रवर्णं पानीयं दृश्यत् ०६९.०३१. मघः सार्थवाहः कथयति -- नैतच्छस्त्रवण पानीयम्। ०६९.०३२. पश्यसि त्वं दक्षिणकेण महच्छस्त्रपर्वतम्। ०६९.०३२. तस्यैतदनुभावेन पानीयं रन्ञ्जितम्। ०७०.००१. <७०>अत्राप्यनेकानि धातुगोत्राणि, यं पक्त्वा सुवर्णरूप्यवैदूर्यस्फटिकान्यभिनिर्वर्तन्ते, यदेके जाम्बुद्वीपका मनुष्या रत्नान्यादाय प्रतिनिवर्तन्त् ०७०.००२. इदं बदरद्वीपमहापत्तनस्य द्वितीयं निमित्तम्। ०७०.००३. एवं लोहपर्वतास्ताम्रपर्वता रूप्यपर्वताः सुवर्णपर्वताः स्फटिकपर्वता वैदूर्यपर्वताः। ०७०.००४. अद्राक्षीत्सुप्रियो महासार्थवाहो नीलपीतलोहितावदातं पानीयम्, अन्तर्जले च दीपार्चिषः पश्यति दीप्यमानाः। ०७०.००५. दृष्ट्वा च पुनर्मघाय सार्थवाहायारोचयति -- यत्खलु महासार्थवाह जानीयाह्-- नीलपीतलोहितावदातं पानीयं दृश्यते, अन्तर्जले च दीपार्चिषो दीप्यमानाः। ०७०.००७. एवेमुक्ते मघो महासार्थवाहः कथयति -- नैतन्महासार्थवाह नीलपीतलोहितावदातं पानीयम्, नाप्येते दीपा इव दीप्यन्त् ०७०.००८. पश्यसि त्वं दक्षिणकेन चतूरत्नमयं पर्वतम्। ०७०.००९. तस्यैतदनुभावेन पानीयं रन्ञ्जितम्। ०७०.००९. येऽप्येते दीपा इव दीप्यन्ते, एतेऽन्तर्गता औषध्यो दीप्यन्त् ०७०.०१०. अत्राप्यनेकानि धातुगोत्राणि, यं पक्त्वा सुवर्णरूप्यवैदूर्यस्फटिकान्यभिनिर्वर्तन्ते, यत्रैके जाम्बुद्वीपका मनुष्या रत्नान्यादाय प्रतिनिवर्तन्त् ०७०.०११. इदं बदरद्वीपमहापत्तनस्य दशमं निमित्तम्। ०७०.०१२. अपि तु महासार्थवाह इयन्त्येवाहं बदरद्वीपमहापत्तनस्य दश निमित्तानि जाने गमनं प्रति, अतः परेण न जान् ०७०.०१३. एवमुक्ते सुप्रियो महासार्थवाहः कथयति -- कदा बदरद्वीपमहापत्तनस्य गमनायान्तो भविष्यति? एवमुक्ते मघः सार्थवाहः कथयति -- मयापि सुप्रिय बदरद्वीपमहापत्तनं कार्त्स्येन न दृष्टम्। ०७०.०१५. अपि तु मया श्रुतं पौराणानां महासार्थवाहानामन्तिकाज्जीर्णानां वृद्धानां महल्लकानाम् -- इतो जलमपहाय पश्चिमां दिशं स्थलेन गम्यत् ०७०.०१७. तेन चैवमभिहितम्, मरणान्तिकाश्चास्य वेदनाः प्रादुर्भूताः। ०७०.०१७. ततः सुप्रियाय महासार्थवाहाय कथयति -- मरणान्तिका मे वेदनाः प्रादुर्भूताः। ०७०.०१८. एतत्त्वं मङ्गलपोतं तीरमुपनीय वेत्रपाशं बद्ध्वा मच्छरीरे शरीरपूजां कुरुष्व् ०७०.०१९. ततः सुप्रियो महासार्थवाहस्तं मङ्गलपोतं तीरमुपनीय वेत्रपाशं बध्नाति। ०७०.०२०. अत्रान्तरे मघो महासार्थवाहः कालगतः। ०७०.०२१. अथ सुप्रियो महासार्थवाहो मघं सार्थवाहं कालगतं विदित्वा स्थले उत्थाप्य शरीरे शरीरपूजं कृत्वा चिन्तयति -- मङ्गलपोतमारुह्य यास्यामीति। ०७०.०२२. स च पोतो वायुना वेत्रपाशं छित्त्वा अपहृतः। ०७०.०२३. ततः सुप्रियो महासार्थवाहश्चतूरत्नमयस्य पर्वतस्य दक्षिणेन पार्श्वेनाटव्यां स्थलेन संप्रस्थितो मूलफलानि भक्षयमाणः। ०७०.०२४. अनेकानि योजनानि गत्वा अद्राक्षीत्श्लक्ष्णं पर्वतमनुपूर्वप्रवणमनुपूर्वप्राग्भारम्। ०७०.०२५. न शक्यतेऽभिरोढुम्। ०७०.०२५. ततः सुप्रियो महासार्थवाहो मधुना पादौ प्रलिप्याभिरूढश्च, अवतीर्णश्च, अनेकानि योजनानि गत्वा मूलफलाहारो गतः। ०७०.०२७. स तत्र पश्यति महान्तं पर्वतमुच्चं च प्रगृहीतं च् ०७०.०२७. निःसरणं पर्येषमाणो न लभते, न चास्य कश्चिन्निःसरणव्यपदेष्टा। ०७०.०२८. ततश्चिन्तापरः शयितः। ०७०.०२८. तत्र च पर्वते नीलादो नाम यक्षः प्रतिवसति। ०७०.०२९. स संलक्षयति -- अयं बोधिसत्त्वो लोकहितार्थमुद्यतः परिक्लिश्यते, यन्न्वहमस्य साहाय्यं कल्पयेयम्। ०७०.०३०. इदमनुचिन्त्य सुप्रियं महासार्थवाहमिदमवोचत्-- इतो महासार्थवाह पूर्वेण योजनं गत्वा त्रीणि पर्वतशृङ्गाण्यनुपूर्वनिंनान्यनुपूर्वप्रवणान्यनुपूर्वप्राग्भाराणि। ०७०.०३२. तत्र त्वया वेत्रशिटाम्(?) बद्ध्वा अतिक्रमितव्यम्। ०७०.०३२. अथ सुप्रियो महासार्थवाहः सुप्तप्रबुद्धो वेत्रशिटाम् <७१>बद्ध्वा तानि पर्वतशृङ्गाण्यतिक्रान्तः। ०७१.००१. भूयः संप्रस्थितोऽद्राक्षीत्सुप्रियो महासाथवाहः स्फटिकपर्वतं श्लक्ष्णं निरालम्बमगम्यं मनुष्यमात्रस्य् ०७१.००२. न चास्योपायं पश्यति तं पर्वतमभिरोहणायेति विदित्वा चिन्तापरोऽहोरात्रमवस्थितः। ०७१.००३. तस्मिंश्च पर्वते चन्द्रप्रभो नाम यक्षः प्रतिवसति। ०७१.००४. स चिन्तापरं सार्थवाहं विदित्वा लोकहितार्थमभ्युद्यतं महायानसम्प्रस्थितं प्रसन्नचित्तं चोपेत्याश्वासयति -- न खलु महासार्थवहेन विषादः करणीय इति। ०७१.००५. पूर्वेण क्रोशमात्रं गत्वा महच्चन्दनवनम्। ०७१.००६. तस्मिंश्च चन्दनवने महत्यश्मशिला। ०७१.००६. तां वीर्यबलेनोत्पाट्य गुहां द्रक्ष्यसि। ०७१.००७. तस्यां गुहायां प्रभास्वरा नामौषधी पन्ञ्चगुणोपेता। ०७१.००७. तया गृहीतया नास्य काये शस्त्रं क्रमिष्यति, अमनुष्याश्चावतारं न लप्स्यन्ते, बलं च वीर्यं च संजनयति, आलोकं च करोति। ०७१.००९. तेनालोकेन द्रक्ष्यसि चतूरत्नमयं सोपानम्। ०७१.००९. तेन सोपानेन स्फटिकपर्वतमतिक्रमितव्यम्। ०७१.०१०. स्फटिकपर्वतमतिक्रान्तस्य ते प्रभास्वरा औषध्यन्तर्धास्यति। ०७१.०१०. तत्र ते न शोचितव्यं न क्रन्दितव्यं न परिदेवितव्यम्। ०७१.०११. अथ चन्द्रप्रभो यक्षः सुप्रियं महासार्थवाहं समनुशास्य तत्रैवान्तर्हितः। ०७१.०१२. अथ सुप्रियो महासार्थवाहश्चन्द्रप्रभेण महायक्षेण समाश्वास्य आदेशितमार्गो यथोक्तेन विधिना स्फटिकपर्वतमतिक्रान्तः। ०७१.०१३. अतिक्रान्तस्य चास्य प्रभास्वरा औषध्यन्तर्हिता। ०७१.०१४. भूयः संप्रस्थितोऽद्राक्षीत्सुप्रियो महासार्थवाहः सौवर्णं महानगरमारामसम्पन्नं पुष्करिणीसम्पन्नम्। ०७१.०१५. ततः सुप्रियो महासार्थवाहो नगरद्वारं गतः। ०७१.०१५. यावद्बद्धं नगरं पश्यति। ०७१.०१६. दृष्ट्वा च पुनरुद्यानं गत्वा चिन्तयति -- यद्यप्यहं नगरमद्राक्षम्, तदपि शून्यम्। ०७१.०१७. कदा बदरद्वीपस्य महापत्तनस्यागमनायाध्वा भविष्यतीति विदित्वा शयितः। ०७१.०१७. अथ सा पूर्वदेवता सुप्रियं महासार्थवाहं दुर्मनसं विदित्वा रात्र्याः प्रत्यूषसमय उषसंक्रम्य समाश्वास्य उत्कर्षयति -- साधु साधु महासार्थवाह, निस्तीर्णानि ते महासमुद्रपर्वतनदीकान्ताराणि मनुष्यामनुष्यागम्यानि। ०७१.०२०. संप्राप्तोऽसि बदरद्वीपमहापत्तनं मनुष्यामनुष्यानवचरितं महेशाख्य पुरुषाध्युषितम्। ०७१.०२१. किं तर्हि न साम्प्रतमप्रमादः करणीयः। ०७१.०२१. इन्द्रियाणि च गोपयितव्यानि चक्षुरादीनि, कायगता स्मृतिर्भावयितव्या। ०७१.०२२. श्वोभूते नगरद्वारं त्रिकोटयितव्यम्। ०७१.०२२. ततश्चतस्रः किन्नरकन्या निर्गमिष्यन्ति अभिरूपा दर्शनीयाः प्रसादिकाश्चातुर्यमाधुर्यसम्पन्नाः सार्वाङ्गप्रत्यङ्गोपेताः परमरूपाभिजाताः सर्वालंकारविभूषिता हसितरमितपरिचारितनृत्तगीतवादित्रकलास्वभिज्ञ्नाः। ०७१.०२५. तास्त्वामत्यर्थमुपलालयन्ति, एवं च वक्ष्यन्ति -- एतु महासार्थवाहः। ०७१.०२५. स्वागतं महासार्थवाह, अस्माकमस्वामिनीनां स्वामी भव, अपतिकानां पतिरलयनानां लयनोऽद्वीपानां द्वीपोऽत्राणानां त्राणोऽशरणानां शरणमपरायणानां परायणः। ०७१.०२७. इमानि च तेऽन्नगृहाणि पानगृहाणि वस्त्रगृहाणि शयनगृहाण्यारामरमणीयानि, प्रभूतानि च जाम्बुद्वीपकानि रत्नानि, तद्यथा -- मणयो मुक्ता वैदूर्यशङ्खशिलाप्रवालरजतजातरूपमश्मगर्भमुसारगल्वो लोहितिका दक्षिणावर्ताः। ०७१.०२८. एतानि च ते रत्नानि। ०७१.०३०. त्वं चास्माभिः सार्धं क्रीडस्व रमस्व परिचारयस्व् ०७१.०३१. तत्र ते तासु मातृसंज्ञ्ना उपस्थापयितव्या, भगिनीसंज्ञ्ना दुहितृसंज्ञ्ना उपस्थापयितव्या। ०७१.०३२. दशाकुशलाः कर्मपथा विगर्हितव्याः, दश कुशलाः कर्मपथाः संवर्णयितव्याः। ०७१.०३२. सुबह्वपि ते <७२>प्रलोभ्यमानेन रागसंज्ञ्ना नोत्पादयितव्या। ०७२.००१. सचेदुत्पादयिष्यसि तत्रैवानयेन व्यसनमापत्स्यस् ०७२.००२. सूपस्थितस्मृतेस्तव सफलः श्रमो भविष्यति। ०७२.००२. यद्यपि ते सुभाषितस्यार्घमणिं प्रयच्छेयुः, ततस्त्वया निपुणं प्रष्टव्याह्-- अस्य रत्नस्य भगिन्यः कोऽनुभाव इति। ०७२.००३. एवं द्वितीयं किन्नरनगरमनुप्राप्तस्याष्टौ किन्नरकन्या निर्गमिष्यन्ति, तासां पूर्विकानामन्तिकादभिरूपतराश्च् ०७२.००५. तत्रापि ते एषानुपूर्वी करणीया। ०७२.००५. यावच्चतुर्थकिन्नरनगरप्राप्तस्य ते द्वात्रिंशत्किन्नरकन्या निर्गमिष्यन्ति तासां पूर्विकानामन्तिकादभिरूपतराश्च दर्शनीयतराश्च प्रासादिकतराश्चाप्सरसह्-- प्रतिस्पर्धिन्यः। ०७२.००७. शतसहस्रशोभिता भविष्यन्ति। ०७२.००७. तत्रापि ते एषैवानुपूर्वी करणीया। ०७२.००७. इत्युक्त्वा सा देवता तत्रैवान्तर्हिता॥ ०७२.००९. अथ सुप्रियो महासार्थवाहः प्रमुदितमनाः सुखप्रतिबुद्धः काल्यमेवोऽत्थाय सौवर्णं किन्नरनगरमनुप्राप्तः। ०७२.०१०. द्वारमूलमुपसंक्रम्य त्रिकोटयति। ०७२.०१०. ततः सुप्रियेण महासार्थवाहेन त्रिकोटिते द्वारे चतस्रः किन्नरकन्या निर्गता अभिरूपा दर्शनीयाः प्रासादिकाश्चातुर्यमाधुर्यसम्पन्नाः सर्वाङ्गप्रत्यङ्गोपेताः परमरूपाभिजाता हसितरमितपरिचारितनृत्तगीतवादित्रकलास्वभिज्ञ्नाः। ०७२.०१३. ता एवमाहुह्-- एतु महासार्थवाहः। ०७२.०१३. स्वागतं महासार्थवाह् ०७२.०१३. अस्माकमस्वामिनीनां स्वामी भव, अपतीनां पतिरलयनानां लयनोऽद्वीपानां द्वीपोऽशरणानां शरणोऽत्राणानां त्राणोऽपरायणानां परायणः। ०७२.०१५. इमानि च तेऽन्नगृहाणि पानगृहाणि वस्त्रगृहाणि शयनगृहाण्यारामरमणीयानि वनरमणीयानि पुष्करिणीरमणीयानि च् ०७२.०१६. जाम्बुद्वीपकानि रत्नानि, तद्यथामणयो मुक्ता वैदूर्यशङ्खशिलाप्रवालरजतजातरूपमश्मगर्भो मुसारगल्वो लोहितिका दक्षिणावर्ताहेतानि च् ०७२.०१८. त्वं चास्माभिः सार्धं क्रीडस्व रमस्व परिचारयस्व् ०७२.०१८. अथ सुप्रियं महासार्थवाहं सूपस्थितस्मृतिं ताः किन्नरकन्याः सर्वाङ्गैरनुपरिगृह्य सौवर्णं किन्नरनगरं प्रवेश्य प्रासादमभिरोप्य प्रज्ञ्नप्त एवासने निषादयन्ति। ०७२.०२०. निषण्णः सुप्रियो महासार्थवाहो दशाकुशलान् कर्मपथान् विगर्हति, दश कुशलान् कर्मपथान् संवर्णयति, सुबह्वपि प्रलोभ्यमानो न शक्यते स्खलयितुम्। ०७२.०२२. तुष्टाश्च ताः किन्नरकन्याः कथयन्ति -- आश्चर्यं यत्रेदानीं दहरश्च भवान् धर्मकामश्च् ०७२.०२३. न च कामेषु सज्जसे वा बध्यसे वा। ०७२.०२३. प्रभूतैश्च रत्नैश्च प्रवारयन्ति। ०७२.०२३. धर्मदेशनावर्जिताश्च एकं सौभासिनिकं रत्नमनुप्रयच्छन्ति। ०७२.०२४. ततः सुप्रियो महासार्थवाहस्तस्य रत्नस्य प्रभावान्वेषी कथयति -- अस्य रत्नस्य भगिन्यः कोऽनुभाव इति। ०७२.०२५. ताः कथयन्ति -- यत्खलु सार्थवाह जानीयाह्-- तदेव पोषधे पन्ञ्चदश्यां शिरःस्नात उपोषधोषित इदं मणिरत्नं ध्वजाग्रे आरोप्य योजनसहस्रं सामन्तकेन यो येनार्थी भवति हिरण्येन वा सुवर्णेन वा अन्नेन वा वस्त्रेण वा पानेन वा अलंकारविशेषेण वा द्विपादेन वा चतुष्पादेन वा यानेन वा वाहनेन वा धनेन वा धान्येन वा, स चित्तमुत्पादयतु, वाचं च निश्चारयतु। ०७२.०२९. सहचित्तोत्पादाद्वाग्निश्चारणेन यथेप्सिताश्चोपकरणविशेषा आकाशादवतरिष्यन्ति। ०७२.०३०. अयमस्य रत्नस्यानुभावः। ०७२.०३०. अथ सुप्रियो महासार्थवाहस्ताः किन्नरकन्या धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य मातृभगिनीदुहितृवत्प्रतिसंमोद्य सौवर्णात्किन्नरनगरात्प्रतिनिष्क्रान्तः। ०७२.०३२. अद्राक्षीत्सुप्रियो <७३>महासार्थवाहो रूप्यमयं किन्नरनगरमारामसम्पन्नं वनसम्पन्नं पुष्करिणीसम्पन्नम्। ०७३.००१. तत्रापि सुप्रियेण सार्थवाहेन त्रिकोटिते द्वारेऽष्टौ किन्नरकन्या निर्गताः। ०७३.००२. ता अप्येवमाहुह्-- एतु महासार्थवाहः। ०७३.००३. स्वागतं महासार्थवाहाय् ०७३.००३. अस्माकमस्वामिकानां स्वामी भव, पूर्वद्यावत्ताभिरपि धर्मदेशनावर्जिताभिस्तद्विशिष्टतरं द्विसाहस्रयोजनवर्षकं मणिरत्नमनुप्रदत्तम्। ०७३.००४. तत्रापि सुप्रियो महासार्थवाहस्ताः किन्नरकन्या धर्म्यया क्थया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य मातृभगिनीदुहितृवत्प्रतिसंमोद्य रूप्यमयात्किन्नरनगरात्प्रतिनिष्क्रान्तो यावत्तृतीयं वैडूर्यमयं किन्नरनगरमनुप्राप्तः। ०७३.००७. तत्रापि सुप्रियेण सार्थवाहेन त्रिकोटिते द्वारे षोडश किन्नरकन्या निर्गताः, तासां पूर्विकानामन्तिकादभिरूपतराश्च प्रासादिकतराश्च् ०७३.००८. ता अपि धर्मदेशनावर्जितास्तत एव विशिष्टतरं सौभासिनिकं त्रिसाहस्रयोजनिकं रत्नमनुप्रयच्छन्ति। ०७३.००९. ततः सुप्रियो महासार्थवाहस्तस्य रत्नस्य प्रभावान्वेषी कथयति -- अस्य रत्नस्य भगिन्यः कोऽनुभाव इति? किन्नरकन्याः कथयन्ति -- पूर्ववत् । ०७३.०११. सुप्रियो महासार्थवाहस्ताः किन्नरकन्या धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य मातृभगिनीदुहितृवत्प्रतिसंमोद्य तृतीयात्किन्नरनगरात्प्रतिनिष्क्रान्तः। ०७३.०१३. अद्राक्षीत्सुप्रियो महासार्थवाहश्चतुर्थं चतूरत्नमयं किन्नरनगरमारामोद्यानप्रासाददेवकुलपुष्करिणीतडागसुविभक्तरथ्यावीथीचत्वरशृङ्गाटकान्तरापणसुरचितगन्धोज्ज्वलं नानागीतवादितयुवतिमधुरस्वरवज्रवैडूर्यशातकुम्भमयप्राकारतोरणोपशोभितम्। ०७३.०१५. द्वारं त्रिराकोटयति। ०७३.०१५. ततः सुप्रियेण सार्थवाहेन त्रिराकोटिते द्वारे द्वात्रिंशत्किन्नरकन्या निर्गताः, तासां पूर्विकाणामन्तिकादभिरूपतराश्च दर्शनीयतराश्चाप्सरसःप्रतिस्पर्धिन्यः शतसहस्रशोभिताः। ०७३.०१७. ता अप्येवमाहुह्-- एतु महासार्थवाहः। ०७३.०१८. स्वागतं महासार्थवाहाय् ०७३.०१८. असमाकमस्वामिकानां स्वामी भव, अपतीनां पतिरलयनानां लयनोऽद्वीपानां द्वीपोऽशरणानां शरणोऽत्राणानां त्रणोऽपरायणानां परायणः। ०७३.०२०. इमानि च तेऽन्नगृहाणि पानगृहाणि वस्त्रगृहाणि शयनगृहाण्यारामरमणीयानि वनरमणीयानि पुष्करिणीरमणीयानि। ०७३.०२१. प्रभूतानि च जाम्बुद्वीपकानि रत्नानि, तद्यथा -- मणयो मुक्ता वैडूर्यशङ्खशिलाप्रवालरजतं जातरूपमश्मगर्भो मुसारगल्वो लोहितिका दक्षिणावर्ताः। ०७३.०२३. एतानि च ते वयं च् ०७३.०२३. अस्माभिः सार्धं क्रीडस्व रमस्व परिचारयस्व् ०७३.०२३. तत्रापि सुप्रियो महासार्थवाहः सूपस्थितस्मृतिस्ताः किन्नरकन्या विविधैर्धर्मपदव्यन्ञ्जनैः परितोषयामास् ०७३.०२५. तुष्टाश्च ताः किन्नरकन्याः सुप्रियं महासार्थवाहं सर्वाङ्गैरनुपरिगृह्य चतूरत्नमयं किन्नरनगरमनुप्रवेश्य प्रासादमभिरोप्य प्रज्ञ्नप्त एवासने निषादयन्ति। ०७३.०२६. निषण्णः सुप्रियो महासार्थवाहो दशाकुशलान् कर्मपथान् विगर्हति, दश कुशलान् कर्मपथान् संवर्णयति, सुबह्वपि प्रलोभ्यमानो न शक्यते स्खलयितुम्। ०७३.०२८. तुष्टाश्च ताः किन्नरकन्याः कथयन्ति -- आश्चर्यं यत्रेदानीं दहरश्च भवान् धर्मकामश्च् ०७३.०२९. न च कामेषु सज्जसे वा बध्यसे वा। ०७३.०२९. प्रभूतैश्च रत्नैः प्रवारयन्ति। ०७३.०३०. ता अपि धर्मदेशनावर्जिताः सौभासिनिकं जाम्बुद्वीपप्रधानमनर्घ्येयमूल्यमनन्तगुणप्रभावं बदरद्वीपमापत्तने सर्वस्वभूतं रत्नमनुप्रयच्छन्ति। ०७३.०३१. एवं च कथयन्ति -- इदमस्माकं महासार्थवाह मणिरत्नं बदरेण भ्रात्रा किन्नरराज्ञ्ना अनुप्रदत्तम्, अस्मिन् बदरद्वीपमहापत्तने <७४>चिह्नभूतमालक्ष्यभूतं मण्डनभूतं च् ०७४.००१. ततः सुप्रियो महासार्थवाहः कथयति -- अस्य रत्नस्य कोऽनुभाव इति? ताः कथयन्ति -- यत्खलु महासार्थवाह जानीयाह्-- इदं मणिरत्नं तदेव पोषधोषितो ध्वजाग्रे बद्ध्वा आरोप्य कृत्स्ने जम्बुद्वीपे घण्टावघोषणं करणीयम् -- शृण्वन्तु भवन्तो जम्बुद्वीपनिवासिनः स्तीमनुष्याः, युष्माकं यो येनर्थी उपकरणविशेषेण हिरण्येन वा सुबर्णेन वा रत्नेन वा अन्नेन वा पानेन वा वस्त्रेण वा भोजनेन वा अलंकारविशेषेण वा द्विपदेन वा चतुष्पदेन वा वाहनेन वा यानेन वा धनेन वा धान्येन वा स चित्तमुत्पादयतु, वचनं च निश्चारयतु। ०७४.००७. सहचित्तोत्पादाद्वाग्निश्चारणेन च यथेप्सिताश्चोपकरणविशेष अस्य रत्नस्यानुभावादाकाशादवतरिष्यन्ति। ०७४.००८. अयं तु प्रतिविशेषह्-- यानि चास्य लोकस्य भवन्ति महाभयानि, तद्यथा -- राजतो वा चैरतो वा अग्नितो वा उदको वा मनुष्यतो वा अमिष्यतो वा सिंहतो वा व्याघ्रतो वा द्वीपतरक्षुतो वा यक्ष्यराक्षसप्रेतपिशाचकुम्भाण्डपूतनकटपूतनतो वा, ईतयोपद्रवो वा, उपसर्गो वा, अनावृष्टिर्वा दुर्भिक्षभयानि वा, अस्मिन्नुच्छ्रिते रत्नविशेषे इम ईरयोपद्रवा न भविष्यन्ति। ०७४.०१२. इर्युक्त्वा ताः किन्नरकन्याः सुप्रियं महासार्थवाहं संराधयामासुह्--- साधु साधु महासार्थवाह, निस्तीर्णानि महासमुद्रपर्वतनदीकान्ताराणि। ०७४.०१३. पूरिता ते दृढसुप्रतिज्ञा। ०७४.०१४. सफलीकृता ते श्रद्धा। ०७४.०१४. ते गोपितानीन्द्रियाणि। ०७४.०१४. साधिता बदरद्वीपमहापत्तनयात्रा। ०७४.०१५. अधिगतं ते सर्वजनमनोरथसम्पादकं जम्बुद्वीपप्रधानं रत्नविशेषम्। ०७४.०१५. अपि तु येन त्वं पथेनागतः, अमनुष्यास्तावत्, प्रलयं गच्छेयुः प्रागेव मनुष्याः। ०७४.०१६. अन्यदेव वयं सन्मार्गं व्यपदेक्ष्यामः क्षिप्रं वाराणसीगमनाय् ०७४.०१७. तच्छृणु, मनसि कुरु, भाषिष्यामह्-- इतः पश्चिमे दिग्भागे सप्त प्रतानतिक्रम्य महापर्वत उच्चः। ०७४.०१८. तस्मिन् पर्वते लोहिताक्षो नाम राक्षसः प्रतिवसति रौद्रः परप्राणहरः। ०७४.०१९. स च पर्वतोऽमनुष्यवचरितः कृष्णमन्धकारं सविस्फुलिङ्गं वायुं मोक्षयति। ०७४.०२०. तत्र ते एतदेव रत्नं ध्वजाग्रेऽवरोपयित्वा गन्तव्यम्। ०७४.०२०. रत्नप्रभावाच्च ते ईतयो विलयं गमिष्यन्ति। ०७४.०२१. महापर्वतमतिक्रम्य अपरपर्वतः। ०७४.०२१. तस्मिन् पर्वतेऽग्निमुखो नागः प्रतिवसति। ०७४.०२२. स तव गन्धमाघ्राय सप्त रात्रिंदिवसान्यशनिं पातयिष्यति। ०७४.०२२. तत्र रत्नगुहां समन्विष्य प्रवेष्टव्यम्। ०७४.०२३. सप्तरात्रस्य चात्ययाद्दुष्टनागः स्वपिष्यति। ०७४.०२३. शयिते दिष्टनागे पर्वतमधिरोढव्यम्। ०७४.०२३. तत्र द्रक्ष्यसि समं भूमिप्रदेशमकृष्टोप्तं च तण्डुलफलशालिमकणकमतुषं शुचिं निष्फुटिगन्धिकं चतुरङ्गुलपर्यवनद्धम्। ०७४.०२५. यस्तमष्टम्यां पन्ञ्चदश्यां वा बालाहोऽश्वराजः परिभुज्य सुखी अरोगो बलवान् प्रीणितेन्द्रियः पूर्वकायमभ्युन्नमय्योदानमुदानयति -- कः पारगामी, कः पारगामी, कं पारं नयामि, स्वस्तिक्षेमाभ्यां जम्बुद्वीपमनुप्रापयामि, स त्वयोपसंक्रम्य इदं स्याद्वचनीयम् -- अहं पारगामी, मां पारं नय, मां स्वस्तिक्षेमाभ्यां वाराणसीमनुप्रापय् ०७४.०२८. अथ स सुप्रियो महासार्थवाहस्ताः किन्नरकन्या धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य मातृदुहितृवत्प्रतिसमोद्य यथोद्दिष्टेन मार्गेण यथोक्तेन विधिना अनुपूर्वेण तं भूमिप्रदेशमनुप्राप्तः। ०७४.०३०. स च बालाहोऽश्वराजश्चरन्नेवमाह -- कः पारगामी, कः पारगामी, कं पारं नयामि, स्वस्तिक्षेमाभ्यां जम्बुद्वीपमनुप्रापयामि? ततः सुप्रियो महासार्थवानो येन बालाहोऽश्वराजस्तेनोपसंक्रान्तः। ०७५.००१. <७४>उपसंक्रम्य एकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन बालाहोऽश्वराजस्तेनान्ञ्जलिं प्रणम्य बालाहमश्वराजमिदवोचत्-- अहं पारगामी, अहं पारगामी, नय माम्। ०७५.००३. स्वस्तिक्षेमाभ्यां वाराणसीमनुप्रापय् ०७५.००३. एवमुक्ते बालाहोऽश्वराजः सुप्रियं महासार्थवाहमिदमवोचत्-- न ते महासार्थवाह मम पृष्ठाधिरूढेन दिशो नावलोकयितव्याः, निमीलिताक्षेण ते स्थेयम्। ०७५.००५. इत्युक्त्वा बालाहोऽश्वराजः पृष्ठमुपनामयति। ०७५.००५. अथ सुप्रियो महासार्थवाहो बालाहस्याश्वराजस्य पृष्ठमधिरुह्य यथानुशिष्टोऽल्पैश्च क्षणलवमुहूर्तैर्वाराणसीमनुप्राप्तः। ०७५.००६. स्व उय्हानेऽवतरितः। ०७५.००७. अवतीर्य सुप्रियो महासार्थवाहो बालाहाश्वराजपृष्ठाद्बालाहाश्वराजं त्रिप्रदक्षिणीकृत्य पादाभिवन्दनं करोति। ०७५.००८. ततो बालाहोऽश्वराजः सुप्रियं महासार्थवाहं संराधयामास -- साधु साधु महासार्थवाह् ०७५.००९. निस्तीर्णानि ते महासमुद्रपर्वतनदीकान्ताराणि। ०७५.००९. पूरिता ते दृढप्रतिज्ञ्ना। ०७५.०१०. सफलीकृतस्तेऽध्वा। ०७५.०१०. गोपितानीन्द्रयाणि। ०७५.०१०. साधिता ते बदरद्वीपमहापत्तनयात्रा। ०७५.०१०. अधिगतस्ते सर्वजनमनोरथसम्पादको जम्बुद्वीपस्य प्रधानो रत्नविशेषः। ०७५.०११. एवं हि परहितार्थमभ्युद्यताः कुर्वन्ति सत्त्वविशेषाः। ०७५.०१२. इत्युक्त्वा बालाहोऽश्वराजः प्रक्रान्तः। ०७५.०१२. अथाचिरप्रक्रान्ते बालाहेऽश्वराजनि सुप्रियो महासार्थवाहः स्वगृहं प्रविष्टः। ०७५.०१३. अश्रौषुर्वाराणसीनिवासिनः पौरा ब्रह्मदत्तश्च काशिराजह्-- सुप्रियो महासार्थवाहः पूर्णेन वर्षशतेन संसिद्धयात्रः पूर्णमनोरथः स्वगृहमनुप्राप्त इति। ०७५.०१५. श्रुत्वा च पुनर्ब्रह्मदत्तः काशिराज आनन्दितः। ०७५.०१५. पौरवर्गः सुप्रियं सार्थवाहं संराधयामास् ०७५.०१६. अश्रौषीत्तत्पूर्वकं चौरसहस्रमन्यश्च जनो धनार्थी -- सुप्रियो महासार्थवाहः संसिद्धयात्रः परिपूर्णमनोरथ आगत इति। ०७५.०१७. स्रुत्वा च पुनरुपसंक्रम्य सुप्रियं महासार्थवाहमिदमवोचन् -- परिक्षीणधनाः स्म इति। ०७५.०१८. एवमुक्ते महासार्थवाहस्तान् सर्वान्मैत्रेण चक्षुषा व्यवलोक्य विज्ञ्नापयति -- गच्छतु भवन्तः स्वकस्वकेषु विजितेषु। ०७५.०१९. यो येनार्थी उपकरणविशेषेण भवति, स तस्यार्थे चित्तमुत्पादयतु, वाचं च निश्चारयतु। ०७५.०२०. श्रुत्वा च पुनः प्रक्रान्तः। ०७५.०२०. अथ सुप्रियो महासार्थवाहस्तदेव पोषधे पन्ञ्चदश्यां शिरःस्नात उपोषधोषितो यत्तत्प्रथमलब्धं मणिरत्नं ध्वजाग्रे आरोप्य वाचं च निश्चारयति, योजनसहस्रसामन्तकेन यथेप्सितानि सत्त्वानामुपकरणान्युत्पद्यन्ते, सहाभिधानच्च यो येनार्थी तस्य तद्वर्षं भवति। ०७५.०२३. ततः परिपूर्णमनोरथास्ते सत्त्वाः। ०७५.०२४. तच्चौरसहस्रं सुप्रियेण महासार्थवाहेन दशसु कुशलेषु कर्मपथेषु प्रतिष्ठापितः॥ ०७५.०२५. अत्रान्तरात्कालगते ब्रह्मदत्ते काशिराजनि पौरामात्यैः सुप्रियो महासार्थवाहो राजाभिषेकेणाभिषिक्तः। ०७५.०२६. महाभिषिक्तेन सुप्रियेण महाराज्ञ्ना द्वितीयं मणिरत्नं ध्वजाग्रे आरोप्य पूर्वविधिना द्वीयोजनसहस्रसामन्तकेन यथेप्सितानि सत्त्वानामुपकरणान्युत्पद्यन्तामिति सहाभिधानाच्च यो येनार्थी तस्य तद्वर्षति। ०७५.०२८. तृतीयेन मणिरत्नेन यथोक्तेन विधिना ध्वजाग्रोच्छ्रितेन यथेप्सितोपकरणविशेषवर्षणानि संपन्नानि। ०७५.०२९. एवं त्रियोजनसहस्रसामन्तकेनोपकरणैः स्त्रीमनुष्याः संतर्पिताः। ०७५.०३०. ततोऽनुपूर्वेण जम्बुद्वीपैश्वर्यभूतेन सुप्रियेण महाराज्ञ्ना तदेव पोषधे पन्ञ्चदश्यां शिरःस्नातेनोपोषधोषितेन कृत्स्ने जम्बुद्वीपे घण्टावघोषणं कृत्वा उपकरणोत्पन्नाभिलाषिणां स्त्रीमनुष्याणां जम्बुद्वीपनिवासिनां यन्मणिरत्नं बदरद्वीपमहापत्तनसर्वस्वभूतं यथेप्सितम् <७६>सर्वोपकरणवर्षिणं ध्वजाग्रे आरोपयामास् ०७६.००१. समनन्तरं ध्वजाग्रावरोपिते तस्मिञ्जम्बुद्वीपप्रधानमणिरत्ने कृत्स्नो जम्बुद्वीपनिवासी महाजनकायो यथेप्सितैरुपकरणविशेषैः संतर्पितः। ०७६.००३. उपकरणसंतर्पितश्च जम्बुद्वीपनिवासी जनकायः सुप्रियेण राज्ञ्ना दशसु कुशलेषु कर्मपथेषु प्रतिष्ठापितः। ०७६.००४. ततो ज्येष्ठं कुमारं राज्यैश्वर्याधिपत्ये पर्तिष्ठाप्य राजर्षिब्रह्मचर्यं चरित्वा चतुरो ब्रह्मान् विहारान् भावयित्वा कामेषु कामच्छन्दं प्रहाय तद्बहुलविहारी ब्रह्मलोकसभागतायां चोपपन्नो महाब्रह्मा संवृत्तः॥ ०७६.००७. भगवनाह -- किं मन्यध्वे भिक्षवो योऽसौ सुप्रियो नाम महासार्थवाहः, अहमेव तेन कालेन तेन समयेन बोधिसत्त्वचर्यायां वर्तितवान्। ०७६.००८. यत्तच्चौरसहस्रम्, एतदेव भिक्षसहस्रम्। ०७६.००९. या सा पूर्वदेवता, काश्यपः सम्यक्सम्बुद्धो बोधिसत्त्वभूतः स तेन कालेन तेन समयेन् ०७६.०१०. यश्चासौ मघो महासार्थवाहः, एष एव शारिपुत्रो भुक्षुः स तेन का लेन तेन समयेन् ०७६.०११. यश्चासौ नीलादो नाम महायक्षः, एष एवानन्दो भिक्षुस्तेन कालेन तेन समयेन् ०७६.०१२. यश्चासौ चन्द्रप्रभो यक्षः, एष एवानिरुद्धो भिक्षुः स तेन कालेन तेन समयेन् ०७६.०१२. यश्चासौ लोहिताक्षो नाम महायक्षः, स एष एव देवदत्तस्तेन कलेन तेन समयेन् ०७६.०१३. यश्चासौ अग्निमुखो नाम नागः, एष एव मारः पापीयान् स तेन कलेन तेन समयेन् ०७६.०१४. यश्चासौ बालाहोऽश्वराजः, मैत्रेयो बोद्धिसत्त्वस्तेन कालेन तेन समयेन् ०७६.०१५. तदा तावन्मया भिक्षवो दृढप्रतिज्ञ्नेन प्रतिज्ञ्नापूरणार्थं सप्तवारांश्चौरसहस्रात्सार्थः परित्रातः। ०७६.०१६. अपरितुष्टांश्च चौरान् विदित्वा दृढप्रतिज्ञ्ना कृता। ०७६.०१७. कृत्वा चानेकैर्दुष्करशतसहस्रैर्बदरद्वीपमहापत्तनस्य यात्रां साधयित्वा चौरसहस्रप्रमुखं कृत्स्नं जम्बुद्वीपं धनेन संतर्पयित्वा दशसु कुशलेषु कर्मपथेषु प्रतिष्ठापितः। ०७६.०१९. इदानीमपि मया अनेकैर्दुष्करशतसहस्रैरनुत्तरं ज्ञ्नानमधिगम्य मैत्रायता करुणया सप्तकृत्वश्चौरसहस्रसकाशात्सार्थः परित्रातः। ०७६.०२०. अपरितुष्टं च चौरसहस्रं विदित्वा यावदाप्तं धनेन संतर्पयित्वा अत्यन्तनिष्ठेऽनुत्तरे योगक्षेमे निर्वाणे प्रतिष्ठापिताः। ०७६.०२१. अनेकानि च देवमनुष्यशतसहस्राणि यक्षराक्षसप्रेतपिशाचकुम्भाण्डपूतनकटपूतनकोटिशतसहस्राणि शरणगमनशिक्षापदेषु प्रतिष्ठापितानि॥ ०७६.०२४. इदमवोचद्भगवान्। ०७६.०२४. आत्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥ ०७६.०२५. इति श्रीदिव्यावदाने सुप्रियावदानमष्टमम्॥ ********** अवदान ९ ********** ०७७.००१. दिव्९ मेन्धकग्र्हप्तिविभूतिपरिच्छेदः। ०७७.००२. श्रावस्त्यां निदानम्। ०७७.००२. तेन खलु समयेन भद्रंकरे नगरे षड्जना महापुण्याः प्रतिवसन्ति--मेण्ढको गृहपतिर्मेण्ढकपत्नी मेण्ढकपुत्रो मेण्ढकस्नुषा मेण्ढकदासो मेण्ढकदासी। ०७७.००४. कथं मेण्ढको गृहपतिर्ज्ञातो महापुण्यह्? स यदि रिक्तकानि कोशकोष्ठागाराणि पश्यति, सहदर्शनादेव पूर्यन्त् ०७७.००५. एवं मेण्ढको गृहपतिर्ज्ञातो महापुण्यः। ०७७.००५. कथं मेण्ढकपत्नी? सा एकस्यार्थाय स्थालिकां साधयति, शतानि सहस्राणि च भुञ्जत् ०७७.००६. एवं मेण्ढकपत्नी। ०७७.००६. कथं मेण्ढकपुत्रह्? तस्य पञ्चशतिको नकुलको कट्यां बद्धस्तिष्ठति। ०७७.००७. स यदि शतं सहस्रं वा परित्यजति, तदा पूर्ण एव तिष्ठति, न परिक्षीयत् ०७७.००८. एवं मेण्ढकपुत्रः। ०७७.००८. कथं मेण्ढकस्नुषा? सा एकस्यार्थाय गन्धं संपादयति, शतसहस्रस्य पर्याप्तिर्भवति। ०७७.००९. एवं मेण्ढकस्नुषा। ०७७.०१०. कथं मेण्ढकदासह्? स यदैकं हलसीरं कृषति, तदा सप्त सीराः कृष्टा भवन्ति। ०७७.०१०. एवं मेण्ढकदासः। ०७७.०१०. कथं मेण्ढकदासी महापुण्या? सा यदैकं वस्तु रक्षति, तत्सप्तगुणं स्यात् । ०७७.०११. यदा एकमात्रं प्रतिजागर्ति, तदा सप्त मात्राः संपद्यन्त् ०७७.०१२. एवं मण्ढकदासी महापुण्या॥ ०७७.०१३. धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां चतुरोघोत्तीर्णानां चतुरृद्धिपादचरणतलसुप्रतिष्ठितानां चतुर्षु संग्रहवस्तुषु दीर्घरात्रकृतपरिचयानां पञ्चाङ्गविप्रतिहीणानां पञ्चगतिसमतिक्रान्तानां षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानां सप्तबोध्यङ्गकुसुमाढ्यानामष्टाङ्गमार्गदेशिकानां नवानुपूर्वसमापत्तिकुशलानां दशबलबलिनां दशदिक्समापूर्णयशसां दशशतवशवर्तिप्रतिविशिष्टानां त्री रात्रेस्त्रिर्दिवसस्य षट्कृत्वो रात्रिंदिवसस्य बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते--को हीयते, को वर्धते, कः कृच्छ्रप्राप्तः, कः संकटप्राप्तः, कः संबाधप्राप्तः, कः कृच्छ्रसंकटसम्बाधप्राप्तः, कोऽपायनिंनः, कोऽपायप्रवणः, कोऽपायप्राग्भारः, कमहमपायमार्गाद्व्युत्थाप्य स्वर्गफले मोक्षे च प्रतिष्ठापयेयम्, कस्य कामपङ्कनिमग्नस्य हस्तोद्धारमनुप्रदद्याम्, कमार्यधनविरहितमार्यधनैश्वर्याधिपत्ये प्रतिष्ठापयामि, कस्यानवरोपितानि कुशलमूलान्यवरोपयेयम्, कस्यावरोपितानि परिपाचयेयम्, कस्य पक्वानि विमोचयेयम्, कस्याज्ञानतिमिरपटलपर्यवनद्धनेत्रस्य ज्ञानाञ्जनशलाकया चक्षुर्विशोधयेयम्। ०७७.०२५. अप्येवातिक्रमेद्वेलां सागरो मकरालयः। ०७७.०२६. न तु वैनेयवत्सानां बुद्धो वेलामतिक्रमेत् ॥१॥ ०७७.०२७. सर्वज्ञसंताननिवासिनी हि ०७७.०२८. कारुण्यधेनुर्मृगयत्यखिन्ना। ०७७.०२९. वैनेयवत्सान् भवदुर्गनष्टान् ०७७.०३०. वत्सान् प्रणष्टानिव वत्सला गौः॥२॥ ०७७.०३१. भगवान् संलक्षयति--अयं मेण्ढको गृहपतिः सपरिवारो भद्रंकरे नगरे प्रतिवसति। ०७७.०३२. तस्य वैनेयकालं पक्वमिव गण्डं शस्त्राभिनिपातमवेक्षत् ०७७.०३२. यन्न्वहं भद्रंकरेषु जनपदेषु चारिकाम् <७८>चरेयम्। ०७८.००१. तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते--गच्छ त्वमानन्द, भिक्षूणामारोचय--तथागतो भिक्षवो भद्रंकरेषु जनपदेषु चारिकां चरिष्यति। ०७८.००२. यो युष्माकमुत्सहते तथागतेन सार्धं भद्रंकरेषु जनपदेषु चारिकां चर्तुम्, स चीवरकाणि प्रतिगृह्णातु इति। ०७८.००३. एवं भदन्तेत्यायुष्मानानन्दो भगवतः प्रतिश्रुत्य भिक्षूणामारोचयति--तथागत आयुष्मन्तो भद्रंकरेषु जनपदेषु चारिकां चरिष्यति। ०७८.००५. यो युष्माकमुत्सहते तथागतेन सार्धं भद्रंकरेषु जनपदेषु चारिकां चरितुम्, स चीवरकाणि प्रतिगृह्णातु इति। ०७८.००६. एवमायुष्मन्निति ते भिषव आयुष्मत आनन्दस्य प्रतिश्रुत्य पृष्ठतः पृष्ठतः समनुबद्धा गच्छन्ति॥ ०७८.००८. अथ भगवान् दान्तो दान्तपरिवारः शान्तः शान्तपरिवारो मुक्तो मुक्तपरिवार आश्वस्त आश्वस्तपरिवारो विनीतो विनीतपरिवारोऽर्हन्नर्हत्परिवारो वीतरागो वीतरागपरिवारः प्रासादिकः प्रासादिकपरिवारः, वृषभ इव गोगणपरिवृतः, सिंह इव दंष्ट्रगणपरिवारः, हंसराज इव हंसगणपरिवृतः, सुपर्ण इव पक्षिगणपरिवृतः, विप्र इव शिष्यगणपरिवृतः, सुवैद्य इवातुरगणपरिवृतः, शूर इव योधगणपरिवृतः, देशिक इवाध्वगणपरिवृतः, सार्थवाह इव वणिग्गणपरिवृतः, श्रेष्ठीव पौरजनपरिवृतः, कोट्टराज इव मन्त्रिय्गणपरिवृतः, चक्रवर्तीव पुत्रसहस्रपरिवृतः, चन्द्र इव नक्षत्रगणपरिवृतः, सूर्य इव रश्मिसहस्रपरिवृतः, धृतराष्ट्र इव गन्धर्वगणपरिवृतः, विरूढक इव कुम्भाण्डगणपरिवृतो विरूपाक्ष इव नागगणपरिवृतः, धनद इव यक्षगणपरिवृतः, वेमचित्तिरिवासुरगणपरिवृतः, शक्र इव त्रिदशगणपरिवृतः, ब्रह्मेव ब्रह्मकायिकपरिवृतह्, स्तिमित इव जलनिधिः, सजल इव जलनिधिः, विमद इव गजपतिः, सुदान्तैरिन्द्रियैरसंक्षोभितेर्यापथप्रचारो द्वात्रिंशता महापुरुषलक्षणैरशीत्यानुव्यञ्जनैर्विराजतगात्रो दशभिर्बलैश्चतुर्भिर्वैशारद्यैस्त्रिभिः स्मृत्युपस्थानैर्महाकरुणया च् ०७८.०१९. एवमनेकगुणगणसमन्वागतो बुद्धो भगवाञ्जनपदचारिकया भद्रंकरं नगरं संप्रस्थितः। ०७८.०२०. यदा भगवता श्रावस्त्यां महाप्रातिहार्यं विदर्शितम्, निर्भर्त्सिता आनन्दिता देवमनुष्याः, तोषितानि सज्जनहृदयानि, तदा भग्नप्रभावास्तीर्थ्याः प्रत्यन्तान् संश्रिताः। ०७८.०२२. ततः केचिद्भद्रंकरं नगरं गत्वा अवस्थिताः। ०७८.०२३. तैः श्रुतं श्रमण गौतम आगच्छतीति। ०७८.०२३. श्रुत्वा च पुनर्व्यथितास्ते परस्परं कथयन्ति--पूर्वं तावद्वयं श्रमणेन गौतमेन मध्यदेशान्निर्वासिताः। ०७८.०२४. स यदीहागमिष्यति, नियतमितोऽपि निर्वासयिष्यति। ०७८.०२५. तदुपायसंविधानं कर्तव्यमिति। ०७८.०२५. ते कुलोपकरणशाला उपसंक्रम्य कथयन्ति--धर्मलाभो धर्मलाभः। ०७८.०२६. ते कथयन्ति--किमिदम्? अवलोकिता गमिष्यामः। ०७८.०२६. कस्यार्थाय? दृष्टा अस्माभिर्युष्माकं संपत्तिः, यावद्विपत्तिं न पश्यामः। ०७८.०२७. आर्यकाः, अस्माकं विपत्तिर्भविष्यति। ०७८.०२८. भवन्तः, श्रमणो गौतमः क्षुराशनिं पातयन्ननेका अपुत्रिका अपतिकाश्च कुर्वन्नागच्छति। ०७८.०२९. आर्याः, यद्येवम्, यस्मिन्नेव काले स्थातव्यं तस्मिन्नेव कालेऽस्माकं परित्यागस्त्रियत् ०७८.०३०. तिष्ठत, न गन्तव्यम्। ०७८.०३०. ते कथयन्ति--किं वयं न तिष्ठामह्? न यूयमस्माकं श्रोष्यथ् ०७८.०३०. आर्याः कथयत, श्रोष्यामः। ०७८.०३१. ते कथयन्ति--भद्रंकरसामन्तकेन सर्वजनकायमुद्वास्य भद्रंकरं नगरं प्रवासयत् ०७८.०३२. शाद्वलानि कृंषत् ०७८.०३२. स्थण्डिलानि पातयत् ०७८.०३२. पुष्पफलवृक्षं छेदयत् ०७८.०३२. पनीयानि <७९>विषेण दूषयत् ०७९.००१. ते कथयन्ति--आर्याः, तिष्ठत, सर्वमनुतिष्ठाम इति। ०७९.००१. तेऽवस्थिताः। ०७९.००१. ततस्तैर्भद्रंकरनगरसामन्तकेन सर्वो जनकाय उद्वास्य भद्रंकरं नगरं प्रवासितः, शाद्वलानि कृष्टानि, स्थण्डिलानि पातितानि, पुष्पफलवृक्षाश्छिन्नाः, पानीयानि विषदूषितानि। ०७९.००३. ततः शक्रो देवेन्द्रः संलक्षयति--न मम प्रतिरूपं यदहं भगवतोऽसत्कारमध्युपेक्षेयम्। ०७९.००४. येन नाम भगवता त्रिभिः कल्पासंख्येयैरनेकैर्दुष्करशतसहस्रैः षट्पारमिताः परिपूर्यानुत्तरज्ञानमधिगतम्, स नाम भगवान् सर्वलोकप्रतिविशिष्टः सर्ववादविजयी शून्ये जनपदे चारिकं चरिष्यति। ०७९.००७. यन्न्वहं भगवतः सश्रावकसंघस्य सुखस्पर्शार्थाय औत्सुक्यमापद्येयमिति। ०७९.००७. तेन वातबलाहकानां देवपुत्राणामाज्ञा दत्ता--गच्छत भद्रंकरनगरसामन्तकेन, विषपानीयानि शोषयत इति। ०७९.००९. वर्षबलाहकानां देवपुत्राणामाज्ञा दत्ता--आष्टाङ्गोपेतस्य पानीयस्यापूर्यतेति। ०७९.००९. चातुर्महाराजिका देवा उक्ताह्--यूयं भद्रंकराणां जनपदानां वासयतेति। ०७९.०१०. ततो वातबलाहकैर्देवपुत्रैर्विषदूषितानि पानीयानि {शोषितानि}, वर्षबलाहकैस्तान्येव कूपोदपानवापीसरस्तडागान्यष्टाङ्गोपेतस्य पानीयस्य पूरितानि। ०७९.०१२. चातुर्महाराजिकैर्देवैर्भद्रंकरनगरसामन्तकं सर्वमावासितम्। ०७९.०१२. जनपदा ऋद्धाः स्फीताः संवृत्ताः। ०७९.०१३. तीर्थ्यैर्नगरजनकायसमेतैरवचरकाः प्रेषिताह्--गत्वा पश्यत कीदृशा जनपदा इति। ०७९.०१४. ते गताः पश्यन्त्यतिशयेन जनपदानृद्धान् स्फीतान्। ०७९.०१४. तत आगत्य कथयन्ति--भवन्तः, न कदाचिदस्माभिरेवम्रूपा जनपदा ऋद्धाः स्फीता दृष्टपूर्वा इति। ०७९.०१५. तीर्थ्याः कथयन्ति--भवन्तः, वो यस्तावदचेतनान् भावानन्वावर्तयति, स युष्मान्नान्वावर्तयिष्यतीति? कुत एतत्? सर्वथा अवलोकिता भवन्तः, अपश्चिमं वो दर्शनम्, गच्छाम इति। ०७९.०१७. ते कथयन्ति--आर्याः, तिष्ठत, किं युष्माकं श्रमणो गौतमः करोति? सोऽपि प्रव्रजितः, यूयमपि प्रव्रजिता भिक्षाचराः। ०७९.०१९. किमसौ युष्माकं भिक्षां चरिष्यतीति? तीर्थ्याः कथयन्ति--समयेन तिष्ठामो यदि यूयं क्रियाकारं कुरुत--न केनचिच्छ्रमणं गौतमं दर्शनायोपसंक्रमितव्यम्। ०७९.०२०. य उपसंक्रामति, स षष्टिकार्षापणो दण्ड्य इति। ०७९.०२१. तैः प्रतिज्ञातं क्रियाकारश्च कृतः॥ ०७९.०२२. ततो {भगवान्} जनपदचारिकां चरन् भद्रंकरं नगरमनुप्राप्तः। ०७९.०२२. भद्रंकरे नगरे विहरति दक्षिणायतन् ०७९.०२३. तेन् खलु समयेन कपिलवस्तुनो ब्राह्मणदारिका भद्रंकरे नगरे परिणीता। ०७९.०२४. तया प्राकारस्थया भगवानन्धकारे दृष्टः। ०७९.०२४. सा संलक्षयति--अयं भगवाञ्शाक्यकुलनन्दनः शाक्यकुलाद्राज्यमपहाय प्रव्रजितः। ०७९.०२५. स इदानीमन्धकारे तिष्ठति। ०७९.०२५. यद्यत्र सोपानं स्यात्, अहं प्रदीपमादायावतरेयमिति। ०७९.०२६. ततो भगवता तस्याश्चेतसा चित्तमाज्ञाय सोपानं निर्मितम्। ०७९.०२७. ततो हृष्टतुष्टप्रमुदिता प्रदीपमादाय सोपानेनावतीर्य येन भगवांस्तेनोपसंक्रान्ता। ०७९.०२७. उपसंक्रम्य भगवतः पुरस्तात्प्रदीपं स्थापयित्वा पादौ शिरसा वन्दित्वा निषण्णा धर्मश्रवणाय् ०७९.०२८. ततो भगवता तस्या आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चत्रुआर्यसत्यसम्प्रतिवेधिकी पूर्ववद्यावच्छरणगतामभिप्रसन्नामिति। ०७९.०३०. अथ भगवांस्तां दारिकामिदमवोचत्--एहि त्वं दारिके येन मेण्ढको गृहपतिस्तेनोपसंक्रम, उपसंक्रम्यैवं मद्वचनादारोग्यापय, एवं च वद--गृहपते, त्वामुद्दिश्याहमिहागतः, त्वं च द्वारं बद्ध्वा स्थितः। ०७९.०३२. युक्तमेतदेवमतिथेः प्रतिपत्तुं यथा त्वम् <८०>प्रतिपन्न इति? यदि कथयति--गणेन क्रियाकारः कृत इति, वक्तव्यह्--तव पुत्रस्य पञ्चशतिको नकुलकः कट्यां बद्धस्तिष्ठति। ०८०.००२. स यदि शतं वा सहस्रं वा व्ययीकरोति, पूर्यत एव, न परिक्षीयत् ०८०.००३. न शक्नोषि षष्टिकार्षापणं दत्त्वा आगन्तुमिति? एवं भदन्तेति सा दारिका भगवतः प्रतिश्रुत्य संप्रस्थिता। ०८०.००४. यथापरिज्ञातैव केनचिदेव मेण्डकस्य गृहपतेः सकाशं गता। ०८०.००५. गत्वा च कथयति--गृहपते भगवांस्त आरोग्ययति। ०८०.००५. स कथयति--वन्दे बुद्धं भगवन्तम्। ०८०.००६. गृहपते, भगवानेवमाह--त्वामेवाहमुद्दिश्यागतः, त्वं च द्वारं बद्ध्वा अवस्थितः। ०८०.००७. युक्तमेतदेवमतिथेः प्रतिपत्तुं यथा त्वं प्रतिपन्न इति? स कथयति--दारिके, गणेन क्रियाकारः कृतह्--न केनचिच्छ्रमणं गौतमं दर्शनाय उपसंक्रमितव्यम्। ०८०.००८. य उपसंक्रामति, स गणेन षष्टिकार्षापणो दण्ड्य इति। ०८०.००९. गृहपते, भगवान् कथयति--तव पुत्रस्य पञ्चशतिको नकुलकः कट्यां बद्धस्तिष्ठति। ०८०.०१०. स यदि शतं वा सहस्रं वा व्ययीकरोति, पूर्यत एव, न परिक्षीयत् ०८०.०११. न शक्नोषि त्वं षष्टिकार्षापणं दत्वा आगन्तुमिति? स संलक्षयति--न कश्चिदेतज्जानीत् ०८०.०११. नूनं सर्वज्ञः स भगवान्। ०८०.०१२. गच्छामीति। ०८०.०१२. स षष्टिकार्षापणान् द्वारे स्थापयित्वा ब्राह्मणदारिकोपदिष्टेन सोपानेनावतीर्य येन भगवांस्तेनोपसंक्रान्तः। ०८०.०१३. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा भगवतः पुरस्तान्निषण्णो धर्मश्रवणाय् ०८०.०१४. ततो भगवता मेण्ढकस्य गृहपतेराशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसम्प्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा मेण्ढकेन गृहपतिना यावच्छ्रोतापत्तिफलं साक्षात्कृतम्। ०८०.०१६. स दृष्टसत्यः कथयति--भगवन्, किमेषोऽपि भद्रंकरनगरनिवासी जनकाय एवंविधानां धर्माणां लाभीते? भगवानाह--गृहपते, त्वामागम्य भूयसा सर्व एव जनकायो लाभीत् ०८०.०१८. ततो मेण्ढको गृहपतिर्भगवतः पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात्प्रक्रान्तः। ०८०.०१९. स्वगृहं गत्वा नगरमध्ये कार्षापणानां राशिं व्यवस्थाप्य गाथां भाषते-- ०८०.०२१. यो द्रष्टुमिच्छति जिनं जितरागदोषं निर्बन्धमप्रतिसमं करुणावदातम्। ०८०.०२३. सोऽनिश्चरेण हृदयेन सुनिश्चितेन क्षिप्रं प्रयातु धनमस्य मया प्रदेयम्॥३॥ इति॥ ०८०.०२५. जनकायः कथयति--गृहपते, श्रेयः श्रमणस्य गौतमस्य दर्शनम्? स कथयति--श्रेयः। ०८०.०२६. ते कथयन्ति--यद्येवम्, गणेनैवं क्रियाकारः कृतो गण एव उद्घाटयतु। ०८०.०२६. कोऽत्र विरोधह्? ते क्रियाकारमुद्घाट्य निर्गन्तुमारब्धाः। ०८०.०२७. ततः परस्परं संघट्टनेन न शक्नुवन्ति निर्गन्तुमिति वज्रपाणिना यक्षेण विनेयजनानुकम्पया वज्रः क्षिप्तः। ०८०.०२८. प्राकारस्य खण्डः पतितः। ०८०.०२९. अनेकानि प्राणिशतसहस्राणि निर्गतानि, कानिचित्कुतूहलजातानि, कानिचित्पूर्वकैः कुशलमूलैः संचोद्यमानानि। ०८०.०३०. ते गत्वा भगवतः पादाभिवन्दनं कृत्वा पुरतो निषण्णाः। ०८०.०३१. यावद्भगवतः सामन्तकेन पर्षत्संनिपतिता। ०८०.०३१. अथ बघवांस्तां पर्षदमभ्यवगाह्य पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषद्यानेकसत्त्वसंतानकुशलमूलसमारोपिकां धर्मदेशनां कृतवान्, याम् <८१>श्रुत्वा कैश्चिच्छ्रोतापत्तिफलं साक्षात्कृतम्, कैश्चिच्छरणगमनशिक्षापदानि गृहीतानि। ०८१.००२. भगवतोऽचि{तश्चि}रं धर्मं देशयतो भोजनकालोऽतिक्रान्तः। ०८१.००२. मेण्ढको गृहपतिः कथयति--भगवन् भक्तकृत्यं क्रियतामिति। ०८१.००३. भगवानाह--गृहपते, भोजनकालोऽतिक्रान्त इति। ०८१.००३. स कथयति--भगवन्, किमकाले कल्पते? भगवानाह--धृतगुडशर्करापानकानि चेति। ०८१.००४. ततो मेण्ढकेन गृहपतिना शिल्पिन आहूय उक्ताह्--भगवतोऽकालखाद्यकानि शीघ्रं सज्जीकुरुतेति। ०८१.००६. तैरकालकानि सज्जीकृतानि। ०८१.००६. ततो मेण्ढकेन गृहपतिना बुद्धप्रमुखो भिक्षुसंघोऽकालखाद्यकैरकालपानकैश्च संतर्पितः। ०८१.००७. ततो भगवान्मेण्ढकं गृहपतिं सपरिवारं सत्येषु प्रतिष्ठापितं कर्वटनिवासिनं जनकायं यथाभव्यतया विनीय प्रक्रान्तः॥ ०८१.००९. इदमवोचद्भगवान्। ०८१.००९. आत्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥ ०८१.०१०. इति श्रीदिव्यावदाने मेण्ढकगृहपतिविभूतिपरिच्छेदो नवमः॥ ********** अवदान १० ********** ०८२.००१. दिव्१० मेण्ढकावदानम्। ०८२.००२. भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुह्--किं भदन्त मेण्ढकेन मेण्ढकपत्न्या मेण्ढकपुत्रेण मेण्ढकस्नुषया मेण्ढकदासेन मेण्ढकदास्या कर्म कृतं येन षडभिज्ञाता महापुण्याः संवृत्ताः, भगवतोऽन्तिके सत्यानि दृष्टानि, भगवांश्चैभिरारागितो न विरागित इति? भगवानाह--एभिरेव भिक्षवः कर्माणि कृतान्युपचितानि लब्धसम्भाराणि परिणतप्रत्ययानि ओघवत्प्रत्युपस्थितान्यवश्यम्भावीनि। ०८२.००६. एभिः कर्माणि कृतान्युपचितानि। ०८२.००७. कोऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्यशुभानि च् ०८२.०१०. न प्रणश्यन्ति कर्माणि कल्पकोटिशतैरपि। ०८२.०११. सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्॥१॥ ०८२.०१२. भूतपूर्वं भिक्षवोऽतीतेऽध्वनि वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरतस्करोगापगतं शालीक्षुगोमहिषीसम्पन्नमखिलमकण्टकम्। ०८२.०१४. एकपुत्रमिव राज्यं पालयति। ०८२.०१५. तेन खलु समयेन वाराणस्यां नैमित्तिकैर्द्वादशवर्षिका अनावृष्टिर्व्याकृता। ०८२.०१६. त्रिविधं दुर्भिक्षं भविष्यति--चञ्चु श्वेतास्थि शलाकावृत्ति च् ०८२.०१६. तत्र चञ्चु उच्यते--समुद्गके तस्मिन्मनुष्या बीजानि प्रक्षिप्य अनागते सत्त्वापेक्षया सथापयन्ति। ०८२.०१७. मृता नाम अनेन ते बीजकायं करिष्यन्तीति। ०८२.०१८. इदं समुद्गकं बद्ध्वा चञ्चु उच्यत् ०८२.०१८. श्वेतास्थि नाम दुर्भिक्षम्--तस्मिन् काले मनुष्या अस्थीन्युपसंहृत्य तावत्क्वाथयन्ति, यावत्तान्यस्थीनि श्वेतानि संवृत्तानीति। ०८२.०१९. ततस्तत्क्वाथं पिबन्ति। ०८२.०२०. इदं श्वेतास्थि दुर्भिक्षमित्युचयत् ०८२.०२०. शलाकावृत्तिर्नाम--तस्मिन् काले मनुष्याः खलु बिलेभ्यो धान्यगुडकानि शलाकया आकृष्य बहुदकस्थाल्यां क्वाथयित्वा पिबन्ति। ०८२.०२१. इयं शलाकासम्बद्धत्वाच्छलाकावृत्तिरित्युच्यत् ०८२.०२२. ततो राज्ञा ब्रह्मदत्तेन वाराणस्यां घण्टावघोषणं कारितम्--शृण्वन्तु भवन्तो वाराणसीनिवासिनः पौराः। ०८२.०२३. नैमित्तिकैर्द्वादशवर्षिका अनावृष्टिर्व्याकृता शलाकावृत्ति दुर्भिक्षं चञ्चु श्वेतास्थि च् ०८२.०२४. येषां वो द्वादशवर्षिकं भक्तमस्ति, तैः स्थातव्यम्। ०८२.०२५. येषां नास्ति, ते यथेष्टं गच्छन्तु। ०८२.०२५. विगतदुर्भिक्षभयाः सुभिक्षे पुनरप्युपागमिष्यन्ति। ०८२.०२६. तस्मिन्श्च समये वाराणस्यामन्यतमो गृहपतिराढ्यो महाधनो महाभोगो विस्तीर्णपरिवारः। ०८२.०२७. तेन कोष्ठागारिक आहूय उक्तह्--भोः पुरुष, भविष्यति मे सपरिवाराणां मे सपरिवाराणां द्वादश वर्षाणि भक्तमिति? स कथयति--आर्य भविष्यतीति। ०८२.०२८. स तत्रैवावस्थितः। ०८२.०२८. समन्तरानुबद्धं चैतत्दुभिक्षम्। ०८२.०२९. तस्य कोशकोष्ठागाराः परिक्षीणाः। ०८२.०२९. सर्वश्च परिजनः कालगतः। ०८२.०२९. आत्मना षष्ठो व्यवस्थितः। ०८२.०३०. ततस्तेन गृहपतिना कोशकोष्ठागराणि शोधयित्वा धान्यप्रस्थ उपसंहृतः। ०८२.०३१. सोऽस्य पत्न्या स्थाल्यां प्रक्षिप्य साधितः। ०८२.०३१. असति बुद्धानामुत्पादे प्रत्येकबुद्धा लोक उत्पद्यन्ते हीनदीनानुकम्पकाः प्रान्तशयनभक्ता एकदक्षिणीया लोकस्य् ०८२.०३२. यावदन्यतमः प्रत्येकबुद्धो <८३>जनपदचारिकां चरन् वाराणसीमनुप्राप्तः। ०८३.००१. स पूर्वाह्णे निवास्य पात्रचीवरमादाय वाराणसीं पिण्डाय प्रविष्टः। ०८३.००२. स च गृहपतिरात्मना षष्ठोऽवस्थितो भोक्तुम्। ०८३.००२. स च प्रत्येकबुद्धोऽनुपूर्वेण पिण्डपातमटंस्तस्य गृहपतिर्निवेशनमनुप्राप्तः। ०८३.००३. स तेन गृहपतिना दृष्टश्चित्तप्रासादिकः कायप्रासादिकश्च् ०८३.००४. दृष्ट्वा च पुनः संलक्षयति--एतदप्यहं परित्यज्य नियतं प्राणैर्वियोक्ष्य् ०८३.००५. यन्न्वहं स्वप्रत्यंशमस्मै प्रव्रजिताय दद्यामिति। ०८३.००५. तेन भार्या अभिहिता--भद्रे, यो मम प्रत्यंशस्तमहमस्मै प्रव्रजितायानुप्रयच्छामीति। ०८३.००६. स संलक्षयति--मम स्वामी न परिभुङ्क्ते, कथमहं परिभोक्ष्य इति। ०८३.००७. सा कथयति--आर्यपुत्र, अहमपि प्रत्यंशमस्मै प्रयच्छामि। ०८३.००७. एवं पुत्रेण स्नुषया दासेन दास्या च विचार्य स्वस्वप्रत्यंशाः परित्यक्ताः। ०८३.००८. ततस्तैः सर्वैः संभूय प्रत्येकबुद्धः पिण्डकेन प्रतिपादितः। ०८३.००९. कायिकी तेषां महात्मनां धर्मदेशना, न वाचिकी। ०८३.००९. स विततपक्ष इव हंसराज उपरि विहायसमुद्गम्य ज्वलनतपनवर्षणविद्योतनप्रातिहार्याणि कर्तुमारब्धः। ०८३.०१०. आशु पृथग्जनावर्जनकरी ऋद्धिः। ०८३.०११. ते मूलनिकृत्ता इव द्रुमाः पादयोर्निपत्य प्रणिधानं कर्तुमारब्धाः। ०८३.०१२. गृहपतिः प्रणिधानं कर्तुमारब्धह्--यन्मया एवंविधे सद्भूतदक्षिणीये कारः कृतः, अनेनाहं कुशलमूलेन यदि रिक्तकानि कोशकोष्ठागाराणि सहदर्शनान्मे पूर्णानि स्युह्--एवंविधानां च धर्माणां लाभी स्याम्, प्रतिविशिष्टतरं चातः शास्तारमारागयेयं मा विरागयेयमिति। ०८३.०१४. पत्नी प्रणिधानं कर्तुमारब्धा--यन्मया एवंविधे सद्भूतदक्षिणीये कारः कृतः, अनेनाहं कुशलमूलेन यद्येकस्यार्थाय स्थालीं पचेयम्, सा शतेनापि परिभुज्येत, सहस्रेणापि, न परिक्षयं गच्छेत्, यावन्मया प्रयोगोऽप्रतिप्रश्रब्धः, इत्येवंविधानां च धर्माणां लाभिनी स्याम्, प्रतिविशिष्टतरं चातः शास्तारमारागयेयं मा विरागयेयमिति। ०८३.०१८. पुत्रः प्रणिधानं कर्तुमारब्धह्--यन्मया एवंविधे सद्भूतदक्षिणीये कारः कृतः, अनेनाहं कुशलमूलेन पञ्चशतिको नकुलकः कट्यामुपरिबद्धस्तिष्ठेत्, यदि च शतं वा सहस्रं वा ततो व्ययं कुर्यात्, पूर्ण एव तिष्ठेत्, मा परिक्षयं गच्छेत्--एवंविधानां च धर्माणां लाभी स्याम्, प्रतिविशिष्टतरं चातः शास्तारमारागयेयं मा विराअगयेयमिति। ०८३.०२२. स्नुषा प्रणिधानं कर्तुमारब्धा--यन्मया एवंविधे सद्भूतदक्षिणीये कारः कृतः, अनेनाहं कुशलमूलेन यद्येकस्य गन्धं योजयेयम्, शतं वा गन्धं घ्रास्यति, तं न च परिक्षयं गच्छेयुर्यावन्मया अप्रतिप्रश्रब्धम्--एवंविधानां धर्माणां लभिनी स्याम्, प्रतिविशिष्टतरं चातः शास्तारमारागयेयं मा विरागयेयमिति। ०८३.०२५. दासः प्रणिधानं कर्तुमारब्धह्--यन्मया एवंविधे सद्भूतदक्षिणीये कारः कृतः, अनेनाहं कुशलमूलेन यद्येकहलसीरं कृषेयम्, सप्त सीराः कृष्टाः स्युह्--एवंविधानां धर्माणां च लाभी स्याम्, प्रतिविशिष्टतरं चातः शास्तारमारागयेयं मा विरागयेयमिति। ०८३.०२८. दासी प्रणिधानं कर्तुमारब्धा--एवंविधे सद्भूतदक्षिणीये कारः कृतः, अनेनाहं कुशलमूलेन यद्येकां मात्रमारभेयम्, सप्त मात्राः संपद्येरन्--एवंविधानां धर्माणां च लभिनी स्याम्, प्रतिविशिष्टतरं चातः शास्तारमारागयेयं मा विरागयेयमिति। ०८३.०३०. तैश्चैवं प्रणिधानं कृतम्। ०८३.०३१. स च महात्मा प्रत्येकबुद्धस्तेषामनुकम्पया ऋद्ध्या उपरि विहायसा राजकुलस्योपरिष्टात्संप्रस्थितः॥ ०८४.००१. <८४>तेन खलु समयेन राजा ब्रह्मदत्त उपरिप्रासादतलगतस्तिष्ठति। ०८४.००१. तस्य ऋद्ध्या गच्छतो राज्ञो ब्रह्मदत्तस्योपरि च्छाया निपतिता। ०८४.००२. स ऊर्ध्वमुखो निरीक्षितुमारब्धः। ०८४.००२. पश्यति तं प्रत्येकबुद्धम्। ०८४.००३. तस्यैतदभवत्--कस्याप्यनेन महात्मना ऋद्धिमहालाङ्गलैर्दारिद्र्यमूलान्युत्पाटितानि। ०८४.००४. बलवती आशा। ०८४.००४. ततोऽसौ गृहपतिः कोशकोष्ठागाराणि प्रत्यवेक्षितुमारब्धो यावत्पूर्णानि पश्यति। ०८४.००५. स पत्नीमामन्त्रयते--मम तावत्प्रणिधानं पूर्णम्, युष्माकमपीदानीं पश्याम इति। ०८४.००६. ततो दास्या धान्यानामेकां मात्रामारब्धा परिकर्मयितुम्, सप्त मात्राः संपन्नाः। ०८४.००७. प्रातिवेश्यैरनेकैश्च प्राणिशतसहस्रैः परिभुक्तम्, तथैवावस्थिता। ०८४.००८. तथैव पुत्रस्य स्नुषाया दासस्य प्रणिधिः सिद्धा। ०८४.००९. ततो गृहपतिना घण्टावघोषणं कारितं वाराणस्याम्--यो भवन्तोऽन्नेनार्थी, स आगच्छतु इति। ०८४.०१०. वाराणस्यामुच्चशब्धो महाशब्धो जातः। ०८४.०१०. राज्ञा श्रुतम्। ०८४.०१०. कथयति--किमेष भवन्त उच्चशब्दो महाशब्द इति? अमात्यैः समाख्यातम्--देव, अमुकेन गृहपतिना कोशकोष्ठागाराणि उद्धाटितानीति। ०८४.०१२. राजा तमाहूय कथयति--यदा एव लोकः कालगतः, तदा त्वया कोशकोष्ठागाराण्युद्धाटितानीति। ०८४.०१३. देव, कस्य कोशकोष्ठागाराण्युद्धाटितानि? अपि तु अद्यैव मे बीजमुप्तमद्यैव फलदायकमिति। ०८४.०१४. राजा पृच्छति--यथा कथम्? स एतत्प्रकरणं विस्तरेणारोचयति। ०८४.०१५. राजा कथयति--गृहपते, त्वया असौ महात्मा पिण्डकेन प्रतिपादितह्? देव मयैव प्रतिपादितः। ०८४.०१६. सोऽभिप्रसन्नो गाथां भाषते-- ०८४.०१७. अहो गुणमयं क्षेत्रं सर्वदोषविवर्जितम्। ०८४.०१८. यत्रोप्तं बीजमद्यैव अद्यैव फलदायकम्॥२॥ इति। ०८४.०१९. किं मन्यध्वे भिक्षवो योऽसौ गृहपतिर्गृहपतिपत्नी गृहपतिपुत्रो गृहपतिस्नुषा गृहपतिदासो गृहपतिदासी, अयमेव मेण्ढको गृःपतिर्मेण्ढकपत्नी मेण्ढकपुत्रो मेण्ढकस्नुषा मेण्ढकदासो मेण्ढकदासी च् ०८४.०२१. यदेभिः प्रत्येकबुद्धे कारान् कृत्वा प्रणिधानं कृतम्, तस्य कर्मणो विपाकेन षड्महापुण्या जाताः, ममान्तिके दृष्टसत्यानि। ०८४.०२२. अहं चैभिः प्रत्येकबुद्धकोटिशतसहस्रेभ्यः प्रतिविशिष्टः शास्ता आरागितो न विरागितः। ०८४.०२३. इति हि भिक्षव एकान्तकृष्णानां कर्मणामेकान्तकृष्णो विपाकः, एकान्तशुक्लानां कर्मणामेकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः। ०८४.०२५. तस्मात्तर्हि एवं शिक्षितव्यम्, यदेकान्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्वेव कर्मस्वाभोगः करणीयः। ०८४.०२६. इत्येवं वो भिक्षवः शिक्षितव्यम्॥ ०८४.०२७. इदमवोचद्भगवान्। ०८४.०२७. आत्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥ ०८४.०२८. इति श्रीदिव्यावदाने मेण्ढकावदानं दशमम्॥ ********** अवदान ११ ********** ०८५.००१. दिव्११ अशोकवर्नावदानम्। ०८५.००२. एवं मया श्रुतम्। ०८५.००२. एकस्मिन् समये भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैरसुरैर्यक्षैर्गौडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवाञ्ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो वैशाल्यां विहरति स्म मर्कटसहस्रदतीरे कूटागारशालायाम्। ०८५.००६. तेन खलु समयेन वैशालिका लिच्छवय इदमेवम्रूपं क्रियाकारमकार्षुह्--पञ्चदश्यां भवन्तः पक्षस्य अष्टम्याअं चतुर्दश्यां च प्राणिनो हन्तव्या यत्कारणमेयुर्मनुष्या मांसमन्वेषन्त इति। ०८५.००८. तेन खलु समयेन अन्यतमो गोघातको महान्तं वृषभमादाय नगरान्निष्क्रमति प्रघातयितुम्। ०८५.००९. तमेनं महाजनकायः पृष्ठतः पृष्ठतः समनुबद्धो मांसार्थी कथयति--शीघ्रमेनं वृषं घातय, वयं मांसेनार्थिन इति। ०८५.०१०. स कथयति--एवं करिष्यामि, किं तु मुहूर्तमुदीक्षध्वमिति। ०८५.०११. ततो वृष ईदृशमनार्यं वचो दुरुक्तं श्रुत्वा भीतस्त्रस्तः संविग्नहाहृष्टरोमकूप इतश्चामुतश्च संभ्रान्तो निरीक्षते, चिन्तयति च--को मां कृच्छ्रसंकटसम्बाधप्राप्तमत्राणमशरणमिष्टेन जीवितेनाच्छादयेदिति। ०८५.०१३. स चैवं विह्वलवदनस्त्राणान्वेषी तिष्ठति। ०८५.०१४. भगवांश्च पूर्वाह्णे निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो वैशालीं पिण्डाय प्राविशत् । ०८५.०१५. अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतमशीत्यानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समन्ततो भद्रकमम्। ०८५.०१७. सहदर्शनैश्चास्य भगवतोऽन्तिके चित्तमभिप्रसन्नम्। ०८५.०१७. प्रसन्नचित्तश्च संलक्षयति--प्रासादिकोऽयं सत्त्वविशेषः। ०८५.०१८. शक्ष्यत्येषो मम प्राणपरित्राणं कर्तुम्। ०८५.०१९. यन्न्वहमेनमुपसंक्रमेयमिति। ०८५.०१९. अथ स वृषो भगवत्यवेक्षावान् प्रतिबद्धचित्तहेषो मे शरणमिति सहसैव तानि दृढानि वरत्रकाणि बन्धनानि च्छित्त्वा प्रधावन् येन भगवांस्तेनोपसंक्रान्तः। ०८५.०२१. उपसंक्रम्योभाभ्यां जानुभ्यां भगवतः पादयोर्निपत्य पादौ जिह्वया निलेढुमारब्धः। ०८५.०२२. स चास्य रौद्रकर्मा गोघातकः पृष्ठतः पृष्ठतः समनुबद्ध एव शस्त्रव्यग्रहस्तः। ०८५.०२२. ततो भगवांस्तं रौद्रकर्माणं गोघातकमिदमवोचत्--कुरुष्व त्वं भोः पुरुष अनेन गोवृषभेण सार्धं सात्म्यम्। ०८५.०२४. जीवितेनाच्छादयेति। ०८५.०२४. स कथयति--नाहं भदन्त प्रभवाभ्येनं जीवितेनाच्छादयितुम्। ०८५.०२४. तत्कस्य हेतोह्? मया एष बहुना मूल्येन क्रीतः। ०८५.०२५. पुत्रदारं च मे बहु पोषितव्यमिति। ०८५.०२५. भगवानाह---यदि मूल्यं दीयते, प्रतिमुञ्चसीति?। ०८५.०२६. स कथयति--प्रतिमोक्ष्यामि भगवन्निति। ०८५.०२६. अथ भगवाम्ल्लौकिकचित्तमुत्पादयति--अहो बत शक्रो देवेन्द्रस्त्रीणि कार्षापणसहस्राण्यादायागच्छेदिति। ०८५.०२८. सहचित्तोत्पादाद्भगवतः शक्रो देवेन्द्रः कार्षापणसहस्रत्रयमादाय भगवतः पुरस्तादस्थात् । ०८५.०२९. अथ भगवाञ्शक्रं देवेन्द्रमिदमवोचत्--अनुप्रयच्छ कौशिक अस्य गोघातकस्य त्रिगुणं मूल्यम्। ०८५.०३०. अदाच्छक्रो देवेन्द्रस्तस्य गोघातकस्य कार्षापणत्रयसहस्रं वृषमूल्यम्। ०८५.०३०. अथ गोघातकः कार्षापणसहस्रयं वृषमूल्यं गृहीत्वा हृष्टस्तुष्टः प्रमुदितो भगवतः पादौ शिरसा वन्दित्वा तं गोवृषं बन्धनान्मुक्त्वा प्रक्रान्तः। ०८५.०३२. शक्रो देवेन्द्रो भगवतः पादौ शिरसा वन्दित्वा तत्रैवान्तर्हितः॥ ०८६.००१. <८६>अथ गोवृषो गतप्रत्यागतप्राणो भूयस्या मात्रया भगवत्यभिप्रसन्नो भगवन्तं त्रिः प्रदक्षिणीकृत्य पृष्ठतः पृष्ठतः समनुबद्धो भगवतो मुखं व्यवलोकयमानोऽस्थात् । ०८६.००२. अथ भगवान् स्मितमकार्षीत् । ०८६.००३. धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं प्राविष्कुर्वन्ति, तस्मिन् समये नीलपीतलोहितावदाताः पुष्पपरागपद्मरागवज्रवैडूर्यमुअसारगल्वार्कलोहितकादक्षिणावर्तशङ्खशिलाप्रवालजातरूपरजतवर्णा अर्चिषो मुखान्निश्चार्य काश्चिदधस्ताद्गच्छन्ति, काश्चिदुपरिष्टाद्गच्छन्ति। ०८६.००६. या अधस्ताद्गच्छन्ति, ताः संजीवं कालसूत्रं रौरवं महारौरवं तपनं प्रतापनमवीचिमर्बुदं निरर्बुदमटटं हहवं हुहुवमुत्पलं पद्मं महापद्मपर्यन्तान्नरकान् गत्वा ये उष्णनरकास्तेषु शीतीभूत्वा निपतन्ति, ये शीतनरकास्तेषूष्णीभूत्वा निपतन्ति। ०८६.००८. तेन तेषां सत्त्वानां कारणाविशेषाः प्रतिप्रस्रभ्यन्त् ०८६.००९. तेषामेवं भवति--किं नु वयं भवन्त इतश्च्युताः, आहोस्विदन्यत्रोपपन्ना इति। ०८६.००९. तेषां प्रसादसंजननार्थं भगवान्निर्मितं विसर्जयति। ०८६.०१०. तेषां निर्मितं दृष्ट्वा एवं भवति--न ह्येव वयं भवन्त इतश्च्युताः, नाप्यन्यत्रोपपन्ना इति। ०८६.०११. अपि त्वयमपूर्वदर्शनः सत्त्वः, अस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति। ०८६.०१२. ते निर्मिते चित्तमभिप्रसाद्य तन्नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसंधिर्गृह्णन्ति यत्र सत्यानां भाजनभूता भवन्ति। ०८६.०१३. या उपरिष्टाद्गच्छन्ति, ताश्चातुर्महाराजकायिकान् देवांस्त्रायस्त्रिंशान् यामांस्तुषितान्निर्माणरतीन् परनिर्मितवशवर्तिनो ब्रह्मकायिकान् ब्रह्मपुरोहितान्महाब्रह्मणः परीत्ताभानप्रमाणाभानाभास्वरान् परीत्तशुभानप्रमाणशुभाञ्शुभकृत्स्नाननभ्रकान् पुण्यप्रसवान् बृहत्फलानबृहानतपान् सुदृशान् सुदर्शनानकनिष्ठपर्यन्तान् देवान् गत्वा अनित्यं दुःखं शून्यमनात्मेत्युद्धोषयन्ति। ०८६.०१७. गाथाद्वयं भाषन्ते-- ०८६.०१८. आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासन् ०८६.०१९. धुनीत मृत्युनः सैन्यं नडागारमिव कुञ्जरः॥१॥ ०८६.०२०. यो ह्यस्मिन् धर्मविनये अप्रमत्तश्चरिष्यति। ०८६.०२१. प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति॥२॥ इति। ०८६.०२२. अथ ता अर्चिषस्त्रिसाहस्रमहासाहस्रं लोकधातुमन्वाहिण्ड्य भगवन्तमेव पृष्ठतः पृष्ठतः समनुगच्छन्ति। ०८६.०२३. तद्यदि भगवानतीतं कर्म व्याकर्तुकामो भवति, भगवतः पृष्ठतोऽन्तर्धीयन्त् ०८६.०२४. अनागतं व्याकर्तुकामो भवति, पुरस्तादन्तर्धीयन्त् ०८६.०२४. नरकोपपत्तिं व्याकर्तुकामो भवति, पादतले-न्तर्धीयन्त् ०८६.०२५. तिर्यगुपपत्तिं व्याकर्तुकामो भवति, पार्ष्ण्यामन्तर्धीयन्त् ०८६.०२५. प्रेतोपपत्तिं व्याकर्तुकामो भवति, पादाङ्गुष्ठेऽन्तर्धीयन्त् ०८६.०२६. मनुष्योपपत्तिं व्याकर्तुकामो भवति, जानुनोरन्तर्धीयन्त् ०८६.०२७. बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति, वामे करतलेऽन्तर्धीयन्त् ०८६.०२७. चक्रवर्तिराज्यं व्याकर्तुकामो भवति, दक्षिणे करतलेऽन्तर्धीयन्त् ०८६.०२८. देवोपपत्तिं व्याकर्तुकामो भवति, नाभ्यामन्तर्धीयन्त् ०८६.०२९. श्रावकबोधिं व्याकर्तुकामो भवति, आस्येऽन्तर्धीयन्त् ०८६.०२९. प्रत्येकां बोधिं व्याकर्तुकामो भवति, ऊर्णायामन्तर्धीयन्त् ०८६.०३०. अनुत्तरां सम्यक्सम्बोधिं व्याकर्तुकामो भवति, उष्णीषेऽन्तर्धीयन्त् ०८६.०३१. अथ ता अर्चिषो भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवत ऊर्णायामन्तर्हिताः॥ ०८६.०३२. अथायुष्मानानन्दः कृतकरपुटो भगवन्तं पप्रच्छ-- ०८६.०३३. नानाविधो रङ्गसहस्रचित्रो वक्त्रान्तरान्निष्कसितः कलापः। ०८७.००१. <८७>अवभासिता येन दिशः समन्ताद्दिवाकरेणोदयता यथैव् ।३॥ ०८७.००३. गाथां च भाषिते-- ०८७.००४. विगतोद्भवा दैन्यमदप्रहीणा बुद्धा जगत्युत्तमहेतुभूताः। ०८७.००६. नाकारणं शङ्खमृणालगौरं स्मितमुपदर्शयन्ति जिना जितारयः॥४॥ ०८७.००८. तत्कालं स्वयमधिगम्य धीर बुद्ध्या श्रोतृर्णां श्रमण जिनेन्द्र काङ्क्षितानाम्। ०८७.०१०. धीराभिर्मुनिवृष वाग्भिरुत्तमाभिरुत्पन्नं व्यपनय संशयं शुभाभिः॥५॥ ०८७.०१२. नाकस्माल्लवणजलाद्रिराजधैर्याः संबुद्धाः स्मितमुपदर्शयन्ति नाथाः। ०८७.०१४. यस्यार्थे स्मितमुपदर्शयन्ति धीरा स्तं श्रोतुं समभिलषन्ति ते जनौघाः॥६॥ इति॥ ०८७.०१६. भगवानाह--एवमेतदानन्द, एवमेतत् । ०८७.०१६. नाहेत्वप्रत्ययमानन्द तथागता अर्हन्तः सम्यक्सम्बुद्धाः स्मितं प्राविष्कुर्वन्ति। ०८७.०१७. दृष्टस्ते आनन्द अयं गोवृषह्? दृष्टो भदन्त् ०८७.०१७. एष आनन्द गोवृषस्तथागतस्यान्तिके प्रसन्नचित्तः सप्तमे दिवसे कालं कृत्वा चात्रुमहाराजिकेषु देवेषूपपत्स्यत् ०८७.०१९. वैश्रवणस्य महाराजस्य पुत्रो भविष्यति। ०८७.०१९. ततश्च्युत्वा त्रायस्त्रिंशेषु देवेषूपपत्स्यत् ०८७.०२०. शक्रस्य देवेन्द्रस्य पुत्रो भविष्यति। ०८७.०२०. ततश्च्युत्वा यामेषु देवेषूपपत्स्यत् ०८७.०२०. यामस्य देवस्य पुत्रो भविष्यति। ०८७.०२१. ततश्च्युत्वा तुषितेषु देवेषूपपत्स्यत् ०८७.०२१. स तुषितस्य देवस्य पुत्रो भविष्यति। ०८७.०२२. ततश्च्युत्वा निर्माणरतिषु देवेषूपपत्स्यत् ०८७.०२२. सुनिर्मितस्य देवपुत्रस्य पुत्रो भविष्यति। ०८७.०२२. ततश्च्युत्वा परिनिर्मितवशवर्तिषु देवेषूपपत्स्यत् ०८७.०२३. वशवरतिनो देवपुत्रस्य पुत्रो भविष्यति। ०८७.०२३. तदनया संतत्या नवनवतिकल्पसहस्राणि विनिपातं न गमिष्यति। ०८७.०२४. ततः कामावचरेषु देवेषु दिव्यं सुखमनुभूय पश्चिमे भवे पश्चिमे निकेते समुच्छ्रये पश्चिमे आत्मभावप्रतिलम्भे मनुष्यत्वं प्रतिलभ्य राजा भविष्यति अशोकवर्णो नाम चक्रवर्ती चतुरर्णवान्तविजेता धार्मिको धर्मराजः सप्तरत्नसमन्वागतः। ०८७.०२७. तस्येमान्येवम्रूपाणि सप्त रत्नानि भविष्यन्ति। ०८७.०२७. तद्यथा--चक्ररत्नं हस्तिरत्नमश्वरत्नं मणिरत्नं स्त्रीरत्नं गृहपतिरत्नं परिणायकरत्नमेव सप्तमम्। ०८७.०२८. पूर्णं चास्य भविष्यति सहस्रं पुत्राणां शूराणां वीराणां वराङ्गरूपिणा परसैन्यप्रमर्दकानाम्। ०८७.०२९. इमामेव समुद्रपर्यन्तां महापृथिवीमखिलामकण्टकामनुत्पीडामदण्डेनाशस्त्रेण धर्म्येण समयेनाभिनिर्जित्य अध्यावत्स्यति। ०८७.०३१. सोऽपरेण समयेन दानानि दत्वा चक्रवर्तिराज्यमपहाय केशश्मश्रूण्यवतार्य काषायाणि वस्त्राणि ...षम्यगेव श्रद्धया अगारादनगारिकां प्रव्रज्य प्रत्येकां बोधिं साक्षात्करिष्यति, अशोकवर्णो नाम प्रत्येकबुद्धो भविष्यति। ०८७.०३३. अथायुष्मानानन्दः कृतकरपुटो भगवन्तं पप्रच्छ--किं भदन्त अनेन गोवृषेण कर्म कृतं येन तिर्यग्योनावुपपन्नः, किं कर्म कृतं येन दिव्यमानुषसुखमनुभूय <८८>प्रत्येकां बोधिमधिगमिष्यति? भगवानाह--अनेनैव आनन्द गोवृषेण कर्माणि कृतान्युपचितानि लब्धसम्भाराणि परिणतप्रत्ययानि ओघवत्प्रत्युपस्थितान्यवश्यम्भावीनि। ०८८.००२. गोवृषेण कर्माणि कृतान्युपचितानि। ०८८.००३. कोऽन्यः प्रत्यनुभविष्यति? न ह्यानन्द कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभाशुभानि च् ०८८.००६. न प्रणश्यन्ति कर्माणि अपि कल्पशतैरपि। ०८८.००७. सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्॥७॥ ०८८.००८. भूतपूर्वमानन्द अतीतेऽध्वनि एकनवते कल्पे विपश्यी नाम सम्यक्सम्बुद्धो लोक उदपादि विद्याचरणसम्पन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। ०८८.०१०. स बन्धुमतीं राजधानीमुपनिश्रित्य विहरति, अन्यतमस्मिन् वनषण्ड् ०८८.०१०. तस्य नातिदूरे षष्टिभिक्षवः प्रतिवसन्त्यारण्यकाः पिण्डपातिकाः। ०८८.०११. सर्वे च वीतरागा विगतद्वेषा विगतमोहा यावत्पञ्चमात्राणि धूर्तकशतानि तेन तेनाहिण्ड्यमानानि तं प्रदेशमनुप्राप्तानि। ०८८.०१३. तेषामेतदभवत्--एते हि प्रव्रजिता महात्मानहीदृशेषु स्थानेष्वभिरमन्त् ०८८.०१३. यद्येषां जीवितोपच्छेदं न करिष्यामः, न भूय एतस्मिन् प्रदेशे स्वस्थैर्विहर्तव्यं भविष्यति। ०८८.०१४. यद्यप्येते महात्मानः सर्वसत्त्वहितोदयप्रवृत्ता न परेषामारोचयिष्यन्ति, तथाप्येषां प्रधानपुरुषा उपसंक्रमिष्यन्ति। ०८८.०१६. तेऽस्माकं राज्ञः समर्पयिष्यन्ति। ०८८.०१६. तत्रास्माभिश्चारकावरुद्धैर्मर्तव्यं भविष्यति। ०८८.०१७. कथमत्र प्रतिपत्तव्यमिति? एकस्तत्रैव निर्घृणहृदयस्त्यक्तपरलोकः। ०८८.०१७. स कथयति--अघातयित्वा एतान् कुतः क्षेम इति? तैस्ते जीविताद्व्यपरोपिताः। ०८८.०१८. ते चैतत्कर्म कृत्वा पापकमकुशलमेकनवतिकल्पानपायेषूपपन्नाः। ०८८.०१९. यद्भूयसा तु नरकेषु तिर्यग्योनौ उपपन्नाश्च सन्तो नित्यं शस्त्रेण प्रघातिताः। ०८८.०२०. तत्र योऽसौ चौरस्तेषां समादापकः, स एवायं गोवृषः। ०८८.०२०. तस्य कर्मणो विपाकेन इयन्तं कालं न कदाचित्सुगतौ उपपन्नः। ०८८.०२१. यत्पुनरिदानीं ममान्तिके चित्तं प्रसादितम्, तस्य कर्मणो विपाकेन दिव्यं मानुषं सुखमनुभूय प्रत्येकां बोधिमधिगमिष्यति। ०८८.०२३. एवं हि आनन्द तथागतानां चित्तप्रसादोऽप्यचिन्त्यविपाकः, किं पुनः प्रणिधानम्। ०८८.०२४. तस्मात्तर्हि आनन्द एवं शिक्षितव्यं यत्स्तोकस्तोकं मुहूर्तमुहूर्तमन्ततोऽच्छटासंघातमात्रमपि तथागतमाकारतः समनुस्मरिष्यामीत्येवं ते आनन्द शिक्षितव्यम्॥ ०८८.०२६. अथायुष्मानानन्दो भगवतो भाषितमभ्यानन्द्यानुमोद्य भिक्षूणां पुरस्ताद्गाथा भाषते-- ०८८.०२७. अहो नाथस्य कारुण्यं सर्वज्ञस्य हितैषिणः। ०८८.०२८. सुकृतेनैव वात्सल्यं यस्येदृशमहोद्भुतम्॥८॥ ०८८.०२९. आपन्नो हि परं कृच्छ्रं गोवृषो येन मोचितः। ०८८.०३०. व्याकृतश्च भवे दिव्ये प्रत्येकश्च जिनो ह्यसौ॥९॥ इति॥ ०८८.०३१. इदमवोचद्भगवान्। ०८८.०३१. आत्तमनसस्ते भिक्षवो भाषितमभ्यनन्दन्॥ ०८८.०३२. इति श्रीदिव्यावदानेऽशोकवर्णावदानमेकादशमम्॥ ********** अवदान १२ ********** ०८९.००१. दिव्१२ प्रातिहार्यसूत्रम्। ०८९.००२. स भगवान् राजगृहे विहरति वेणुवने कलन्दकनिवापे सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो बगवाञ्ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो दिव्यानां मानुष्याणां च भगवाननुपलिप्तो विहरति पद्मपत्रमिवाम्भसा॥ ०८९.००७. तेन खलु समयेन राजगृहे नगरे षट्पूर्णाद्याः शास्तारोऽसर्वज्ञाः सर्वज्ञमानिनः प्रतिवसन्ति स्म् ०८९.००८. तद्यथा--पूर्णः काश्यपः, मस्करी गोशालीपुत्रः, संजयी वैरट्टीपुत्रः, अजितः केशकम्बलः, ककुदः कात्यायनः, निर्ग्रङ्घो ज्ञातिपुत्रः। ०८९.००९. अथ षण्णां पूर्णादीनां तीर्थ्यानां भवन्तो जानीरन्--यदा श्रमणो गौतमो लोकेऽनुत्पन्नः, तदा वयं सत्कृताश्चाभूवन् गुरुकृताश्च मानिताश्च पूजिताश्च राज्ञां राजमात्राणां ब्राह्मणानां गृहपतीनां नैगमानां जानपदानां श्रेष्ठिनां सार्थवाहानाम्। ०८९.०१३. लाभीनश्चाभूवंश्चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणाम्। ०८९.०१४. यदा तु श्रमणो गौतमो लोके उत्पन्नः, तदा श्रमणो गौतमः सत्कृतो गुरुकृतो मानितः पूजितो राज्ञां राजमात्राणां ब्राह्मणानां गृहपतीनां जनपदानां धनिनां श्रेष्ठिनां सार्थवाहानाम्। ०८९.०१५. लाभी च श्रमणो गौतमः सश्रावकसंघश्चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणाम्। ०८९.०१७. अस्माकं च लाभसत्कारः सर्वेण सर्वमस्मुच्छिन्नः। ०८९.०१७. वयं स्म ऋद्धिमन्तो ज्ञानवादिनः। ०८९.०१८. श्रमणोऽपि गौतमो रिद्धिमाञ्ज्ञावादीत्यात्मानं प्रतिजानीत् ०८९.०१८. अर्हति ज्ञावादी ज्ञानवादिना सार्धमुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयितुम्। ०८९.०१९. यद्येकं श्रमणो गौतमोऽनुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयिष्यति, वयं द्व् ०८९.०२०. द्वे श्रमणो गौतमः, वयं चत्वारि। ०८९.०२०. चत्वारि श्रमणो गौतमः, वयमष्टौ। ०८९.०२१. अष्टौ श्रमणो गौतमः, वयं षोडश् ०८९.०२१. षोडश श्रमणो गौतमः, वयं द्वात्रिंशदिति यावच्छ्रमणो गौतम उत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयिष्यति, वयं तद्द्विगुणं तत्त्रिगुणं विदर्शयिष्यामः। ०८९.०२३. उपार्धं मार्गं श्रमणो गौतम आगच्छतु, वयमप्युपार्धं मार्गं गमिष्यामः। ०८९.०२४. तत्रास्माकं भवतु श्रमणेन गौतमेन सार्धमुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यम्। ०८९.०२४. अथ मारस्य पापीयस एतदभवत्--असकृदसकृन्मया श्रमणस्य गौतमस्य प्राक्रान्तम्, न च कदाचिदवतारो लब्धः। ०८९.०२६. यन्न्वहं तीर्थ्यानां प्रहरेयम्। ०८९.०२६. इति विदित्वा पूरणवदात्मानमभिनिर्माय उपरि विहायसमभ्युद्गम्य ज्वलनतपनवर्षणविद्योतनप्रातिहार्याणि कृत्वा मस्करिणं गोशालीपुत्रमामन्त्रयते--यत्खलु मस्करिञ्जानीयाह्--अहं रिद्धिमाञ्ज्ञानवादी, श्रमणो गौतमो रिद्धिमाञ्ज्ञानवादीत्यात्मानं परिजानीत् ०८९.०२९. अर्हति ज्ञानवादी ज्ञानवादिना सार्धमुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयितुम्। ०८९.०३०. यद्येकं श्रमणो गौतम उत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयिष्यति, अहं द्व् ०८९.०३१. द्वे श्रमणो गौतमः, अहं चत्वारि। ०८९.०३१. चत्वारि श्रमणो गौतमः, अहमष्टौ। ०८९.०३१. अष्टौ श्रमणो गौतमः, अहं षोडश् ०८९.०३२. षोडश श्रमणो गौतमः, अहं द्वात्रिंशदिति यावच्छ्रमणो <९०>गौतम उत्तरे मनुष्यधर्मे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयिष्यति, वयं तद्द्विगुणमुत्तरं मनुष्यधर्मं रिद्धिप्रातिहार्यं विदर्शयिष्यामः। ०९०.००२. उपार्धं मार्गं श्रमणो गौतम आगच्छतु, अहमप्युपार्धं मार्गं गमिष्यामि। ०९०.००३. तत्रास्माकं भवतु श्रमणेन गौतमेन सार्धमुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यम्। ०९०.००४. अथ मारस्य पापीयस एतदभवत्--असकृदसकृन्मया श्रमणस्य गौतमस्य पराक्रान्तम्, न च कदाचिदवतारो लब्धः। ०९०.००५. यन्न्वहं तीर्थ्यानां प्रहरेयम्। ०९०.००५. इति विदित्वा मस्करिवदात्मानमभिनिर्माय उपरि विहायसमभ्युद्गम्य ज्वलनतपनविद्योतनवर्षणप्रातिहार्याणि कृत्वा संजयिनं वैरट्टीपुत्रमामन्त्रयते--यत्खलु संजयिञ्जानीयाह्--अहं रिद्धिमाञ्ज्ञानवादी, श्रमणो गौतमो रिद्धिमाञ्ज्ञानवादीत्यात्मानं प्रतिजानीत् ०९०.००८. अर्हति ज्ञानवादी ज्ञानवादिना सार्धमुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयितुम्। ०९०.००९. यद्येकं श्रमणो गौतम उत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयिष्यति, अहं द्व् ०९०.०१०. द्वे श्रमणो गौतमः, अहं चत्वारि। ०९०.०१०. चत्वारि श्रमणो गौतमः, अहमष्टौ। ०९०.०११. अष्टौ श्रमणो गौतमः, अहं षोडश् ०९०.०११. षोडश श्रमणो गौतमः, अहं द्वात्रिंशदिति यावच्छ्रमणो गौतम उत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयिष्यति, अहं तद्द्विगुणमुत्तरं मनुष्यधर्मप्रातिहार्यं विदर्शयिष्यामि। ०९०.०१३. उपार्धं मार्गं श्रमणो गौतम आगच्छतु, अहमप्युपार्धं मार्गं गमिष्यामि। ०९०.०१४. तत्र मे भवतु श्रमणेन गौतमेन सार्धमुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यम्। ०९०.०१५. एवमन्योन्यं सर्वे विहेठिताः। ०९०.०१५. एकैक एवमाह--रिद्धेर्लाभी नाहमिति॥ ०९०.०१६. पूरणाद्याः षट्शास्तारः सर्वज्ञज्ञानिनो येन राजा मागधः श्रेण्यो बिम्बिसारस्तेनोपसंक्रामन्। ०९०.०१७. उपसंक्रम्य राजानं मागधं श्रेण्यं बिम्बिसारमिदमवोचन्--यत्खलु देव जानीयाह्--वयमृद्धिमन्तो ज्ञानवादिनः। ०९०.०१८. श्रमणोऽपि गौतमो रिद्धिमाञ्ज्ञानवादीत्यात्मानं प्रतिजानीत् ०९०.०१८. अर्हति ज्ञानवादी ज्ञानवादिना सार्धमुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयितुम्। ०९०.०१९. यद्येकं श्रमणो गौतम उत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयिष्यति, वयं द्व् ०९०.०२०. द्वे श्रमणो गौतमः, वयं चत्वारि। ०९०.०२१. चत्वारि श्रमणो गौतम, वयमष्टौ। ०९०.०२१. अष्टौ श्रमणो गौतमः, वयं षोडश् ०९०.०२१. षोडश श्रमणो गौतमः, वयं द्वात्रिंशदिति यावच्छ्रमणो गौतम उत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयिष्यति, वयं तद्द्विगुणं तत्रिगुणं रिद्धिप्रातिहार्यं विदर्शयिष्यामः। ०९०.०२३. उपार्धं मार्गं श्रमणो गौतम आगच्छतु, वयमप्युपार्धं मार्गं गमिष्यामः। ०९०.०२४. तत्रास्माकं भवतु श्रमणेन गौतमेन सार्धमुत्तरे मन्ष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयितुम्। ०९०.०२५. एवमुक्ते राजा मागधः श्रेण्यो बिम्बिसारस्तीर्थ्यानिदमवोचत्--यूयमपि शवा भूत्वा भगवता सार्धं रिद्धिं प्रारभध्वे? अथ पूरणाद्याः षट्शास्तारोऽसर्वज्ञाः सर्वज्ञानज्ञानिनोऽर्धमार्गे राजानं मागधं श्रेण्यं बिम्बिसारं विज्ञापयन्ति--वयं स्मो देव रिद्धिमन्तो ज्ञानवादिनः। ०९०.०२८. श्रमणोऽपि गौतमो रिद्धिमाञ्ज्ञानवादीत्यात्मानं प्रतिजानीत् ०९०.०२९. अर्हति ज्ञानवादी ज्ञानवादिना सार्धमुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयितुम्। ०९०.०३०. यावत्तत्रास्माकं भवतु श्रमणेन गौतमेन सार्धमुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयितुम्। ०९०.०३१. एवमुत्तरे राजा मागधः श्रेण्यो बिम्बिसारस्तांस्तीर्थिकपरिव्राजकानिदमवोचत्--यद्येवं त्रिरप्येतमर्थं विज्ञापयिष्यथ, निर्विषयान् वः करिष्यामि। ०९०.०३२. अथ तीर्थ्यानामेतदभवत्--अयं राजा <९१>मागधः श्रेण्यो बिम्बिसारः श्रमणस्य गौतमस्य श्रावकः। ०९१.००१. बिम्बिसारस्तिष्ठतु। ०९१.००१. राजा प्रसेनजित्कौशलो मध्यस्थः। ०९१.००२. यदा श्रमणो गौतमः श्रावस्तीं गमिष्यति, तत्र वयं गत्वा श्रमणं गौतममुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्ये आह्णयिष्यामः। ०९१.००३. इत्युक्त्वा प्रक्रान्ताः॥ ०९१.००४. अथ राजा मागधः श्रेण्यो बिम्बिसारोऽन्यतमं पुरुषमामन्त्रयते--गच्छ त्वं भोः पुरुष क्षिप्रम्। ०९१.००५. भद्रं यानं योजय, यत्राहमधिरुह्य भगवन्तं दर्शनायोपसंक्रमिष्यामि पर्युपासनायै। ०९१.००६. एवं देवेति स पुरुषो राज्ञो मागधस्य श्रेण्यस्य बिम्बिसारस्य प्रतिश्रुत्य क्षिप्रं भद्रं यानं योजयित्वा येन राजा मागधः श्रेण्यो बिम्बिसारस्तेनोपसंक्रान्तः। ०९१.००७. उपसंक्रम्य राजानं मागधं श्रेण्यं बिम्बिसारमिदमवोचत्--युक्तं देवस्य भद्रं यानं यस्येदानीं देवः कालं मन्यत इति। ०९१.००८. अथ राजा मागधः श्रेण्यो बिम्बिसारो भद्रं यानमभिरुह्य राजगृहान्निर्याति भगवतोऽन्तिकं भगवन्तं दर्शनायोपसंक्रमितुं पर्युपाअस्नाय् ०९१.०१०. तस्य यावती यानस्य भूमिस्तावद्यानेन गत्वा यानादवतीर्य पद्भ्यामेवारामं प्राविक्षत् । ०९१.०११. अन्तरा राजा मागधः श्रेण्यो बिम्बिसारो भगवन्तमद्राक्षीत् । ०९१.०१२. तदन्तरा पञ्च ककुदान्यपनीय तद्यथा--उष्णीषं छत्रं खड्गमणिं वालव्यजनं चित्रे चोपानहौ, स पञ्च ककुदान्यपनीय येन भगवांस्तेनोपसंक्रान्तः। ०९१.०१३. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः। ०९१.०१४. एकान्तनिषण्णं विदित्वा राजानं मागधं श्रेण्यं बिम्बिसारं भगवान् धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति। ०९१.०१५. अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्। ०९१.०१६. अथ राजा मागध श्रेण्यो बिम्बिसारो भगवन्तमभ्यानन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात्प्रक्रान्तः॥ ०९१.०१९. अथ भगवत एतदभवत्--कुत्र पूर्वकैः सम्यक्सम्बुद्धैर्महाप्रातिहार्यं विदर्शितं हिताय प्राणिनाम्? देवता भगवत आरोचयन्ति--श्रुतपूर्वं भदन्त पूर्वकैः सम्यक्सम्बुद्धैर्महाप्रातिहार्यं विदर्शितं हिताय प्राणिनामिति। ०९१.०२१. भगवतो ज्ञानदर्शनं प्रवर्तते--श्रावस्त्यां पूर्वकैः सम्यक्सम्बुद्धैर्महाप्रातिहार्यं विदर्शितं हिताय प्राणिनामिति। ०९१.०२२. तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते--गच्छ त्वमानन्द, भिक्षूणामारोचय् ०९१.०२३. तथागतः कोशलेषु जनपदेषु चारिकां चरिष्यति। ०९१.०२४. यो युष्माकमुत्सहते तथागतेन सार्धं कोशलेषु जनपदेषु चारिकां चर्तुम्, स चीवरकाणि धावतु सीव्यतु रञ्जयतु। ०९१.०२५. एवं भदन्तेत्यायुष्मानानन्दो भगवतः प्रतिश्रुत्य भिक्षूणामारोचयति--भगवानायुष्मन्तः कोशलेषु जनपदेषु चारिकां चरिष्यति। ०९१.०२६. यो युष्माकमुत्सहते तथागतेन सार्धं कोशलेषु जनपदेषु चारिकां चरितुम्, स चीवराणि धावतु सीव्यतु रञ्जयतु इति। ०९१.०२७. ते भिक्षव आयुष्मत आनन्दस्य प्रत्यश्रौषुः। ०९१.०२८. अथ भगवान् दान्तो दान्तपरिवारः शान्तः शान्तपरिवारो मुक्तो मुक्तपरिवार आश्वस्त आश्वस्तपरिवारो विनीतो विनीतपरिवारोऽर्हन्नर्हत्परिवारो वीतरागो वीतरागपरिवारः प्रासादिकः प्रासादिकपरिवारो वृषभ इव गोगणपरिवृतो गज इव कलभगणपरिवृतः सिंह इव दंष्ट्टगणपरिवृतो राजहंस इव हंसगणपरिवृतः सुपर्णीव पक्षिगणपरिवृतो विप्र इव शिष्यगणपरिवृतः सुवैद्य इवातुरगणपरिवृतः शूर इव योधगणपरिवृतो<९२> देशिक इवाध्वगणपरिवृतः सार्थवाह इव वणिग्गणपरिवृतः श्रेष्ठीव पौरगणपरिवृतः कोट्टराज इव मन्त्रिगणपरिवृतश्चक्रवर्तीव पुत्रसहस्रपरिवृतश्चन्द्र इव नक्षत्रगणपरिवृतः सूर्य इव रश्मिसहस्रपरिवृतो विरूढक इव कुम्भाण्डगणपरिवृतो विरूढपाक्ष इव नागगणपरिवृतो धनद इव यक्षगणपरिवृतो धृतराष्ट्र इव गन्धर्वगणपरिवृतो वेमचित्र इवासुरगणपरिवृतः शक्र इव त्रिदशगणपरिवृतो ब्रह्मेव ब्रह्मकायिकगणपरिवृतः स्तिमिव इव जलनिधिः सजल इव जलधरो विमद इव गजपरिः सुदान्तैरिन्द्रियैरसंक्षोभितेर्यापथप्रचारोऽनेकैरावेणिकैर्बुद्धधर्मैर्महता भिक्षुसंघेन च पुरस्कृतो येन श्रावस्ती तेन चारिकां प्रक्रान्तः। ०९२.००७. अनेकैश्च देवताशतसहस्रैरनुगम्यमानोऽनुपूर्वेण चारिकां चरञ्श्रावस्तीमनुप्राप्तः श्रावस्त्यां विहरति जेतवनेऽनाथपिण्डदस्याराम् । ०९२.०१०. अश्रौषुस्तीर्थ्याः श्रमणो गौतमः श्रावस्तीं गत इति। ०९२.०१०. श्रुत्वा च पुनः श्रावस्तीं संप्रस्थिताः। ०९२.०११. ते श्रावस्तीं गत्वा राजानं प्रसेनजित्कौशलमिदमवोचन्--यत्खलु देव जानीथाह्--वयमृद्धिमन्तो ज्ञानवादिनः। ०९२.०१२. श्रमणो गौतमो ऋद्धिमाञ्ज्ञावादीत्यात्मानं प्रतिजानीत् ०९२.०१३. अर्हति ज्ञानवादी ज्ञानवादिना सार्धमुत्तरे मनुष्यधर्मे ऋद्धिप्रातिहार्यं विदर्शयितुम्। ०९२.०१३. यद्येकं श्रमणो गौतम उत्तरे मनुष्यधर्मे ऋद्धिप्रातिहार्यं विदर्शयिष्यति, वयं द्व् ०९२.०१४. द्वे श्रमणो गौतमः, वयं चत्वारि। ०९२.०१५. चत्वारि श्रमणो गौतमः, वयमष्टौ। ०९२.०१५. अष्टौ श्रमणो गौतमः, वयं षोडश् ०९२.०१५. षोडश श्रमणो गौतमः, वयं द्वात्रिंशदिति यावच्छ्रमणो गौतम उत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयिष्यति, वयं तद्द्विगुणं तत्त्रिगुणमुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयिष्यामः। ०९२.०१७. उपार्धं मार्गं श्रमणो गौतम आगच्छतु, वयमप्युपार्धं मार्गं गमिष्यामः। ०९२.०१८. तत्रास्माकं भवतु श्रमणेन गौतमेन सार्धमुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यम्। ०९२.०१९. एवमुक्ते राजा प्रसेनजित्कौशलस्तीर्थ्यानिदमवोचत्--आगमयन्तु तावद्भवन्तो यावदहं भगवन्तमवलोकयामि। ०९२.०२०. अथ राजा प्रसेनजित्कौशलोऽन्यतमं पुरुषमामन्त्रयते--गच्छ त्वं भोः पुरुष् ०९२.०२१. क्षिप्रं भद्रं यानं योजय् ०९२.०२२. अहमभिरुह्य अद्यैव भगवन्तं दर्शनायोपसंक्रमिष्यामि पर्युपासनायै। ०९२.०२२. एवं देवेति स पुरुषो राज्ञः प्रसेनजितः कौशलस्य प्रतिश्रुत्य क्षिप्रं भद्रं यानं योजयित्वा येन राजा प्रसेनजित्कौशलस्तेनोपसंक्रान्तः। ०९२.०२४. उपसंक्रम्य राजानं प्रसेनजितं कौशलमिदमवोचत्--युक्तं देवस्य भद्रं यानं यस्येदानीं देवः कालं मन्यत् ०९२.०२५. अथ राजा प्रसेनजित्कौशलो भद्रं यानमभिरुह्य श्रावस्त्या निर्याति भगवतोऽन्तिकं भगवन्तं दर्शनाय उपसंक्रमितुं पर्युपासनाय् ०९२.०२७. तस्य यावती यानस्य भूमिस्तावद्यानेन गत्वा यानादवतार्य पादाभ्यामेव आरामं प्रविश्य येन भगवांस्तेनोपसंक्रान्तः। ०९२.०२८. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः। ०९२.०२९. एकान्ते निषण्णो राजा प्रसेनजित्कौशलो भगवन्तमिदमवोचत्--इमे भदन्त तीर्थ्या भगवन्तमुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्येणाह्वयन्त् ०९२.०३०. विदर्शयतु भगवानुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं हिताय प्राणिनाम्। ०९२.०३१. निर्भर्त्सयतु भगवांस्तीर्थ्यान्। ०९२.०३१. नन्दयतु देवमनुष्यान्। ०९२.०३१. तोषयतु सज्जनहृदयमनांसि। ०९२.०३२. एवमुक्ते भगवान् राजानं प्रसेनजितं कौशलमिदमवोचत्--नाहं महाराज <९३>एवं श्रावकाणां धर्मं देशयामि एवं यूयं भिक्षव आगतागतानां ब्राह्मणगृहपतीनामुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयतेति। ०९३.००२. अपि तु अहमेवं श्रावकाणां धर्मं देशयामि--प्रतिच्छन्नकल्याणा भिक्षवो विवृतपापा इति। ०९३.००३. द्विरपि त्रिरपि राजा प्रसेनजित्कौशलो भगवन्तमिदमवोचत्--विदर्शयतु भगवानुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं हिताय प्राणिनाम्। ०९३.००४. निर्भर्त्सयतु तीर्थ्यान्। ०९३.००५. नन्दयतु भगवान् देवमनुष्यान्। ०९३.००५. तोषयतु सज्जनहृदयमनांसि। ०९३.००५. धर्मता खलु बुद्धानां भगवतां जीवतां तिष्ठतां ध्रियमाणानां यापयतां यदुत दशावश्यकरिणीयानि भवन्ति। ०९३.००७. न तावद्बुद्धा भगवन्तः परिनिर्वान्ति यावन्न बुद्धो बुद्धं व्याकरोति, यावन्न द्वितीयेन सत्त्वेनापरिवर्त्यमनुत्तरायां सम्यक्सम्बोधौ चित्तमुत्पादितं भवति, सर्वबुद्धवैनेया विनीता भवन्ति, त्रिभाग आयुष उत्सृषो भवति, सीमाबन्धः कृतो भवति, श्रावकयुगमग्रतायां निर्दिष्टं भवति, सांकाश्ये नगरे देवतावतरणं विदर्शितं भवति, अनवतप्ते महासरसि श्रावकैः सार्धं पूर्विका कर्मप्लोतिर्व्याकृता भवति, मातापितरौ सत्येषु प्रतिष्ठापितौ भवतः, श्रावस्त्यां महाप्रातिहार्यं विदर्शितं भवति। ०९३.०१२. अथ भगवत एतदभवत्--अवश्यकरणीयमेतत्तथागतेनेति विदित्वा राजानं प्रसेनजितं कौशलमामन्त्रयते--गच्छ त्वं महाराज् ०९३.०१३. इतः सप्तमे दिवसे तथागतो महाराजनप्रत्यक्षमुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयिष्यति हिताय प्राणिनाम्। ०९३.०१४. अथ राजा प्रसेनजित्कौशलो भगवन्तमिदमवोचत्--यदि भगवाननुजानीयात्, अहं भगवतः प्रातिहार्यमण्डपं कारयेयम्। ०९३.०१६. अथ भगवत एतदभवत्--कतरस्मिन् प्रदेशे पूर्वकैः सम्यक्सम्बुद्धैर्महाप्रातिहार्यं विदर्शितं हिताय प्राणिनामिति? देवता भगवत आरोचयन्ति--अन्तरा भदन्त श्रावस्तीमन्तरा च जेतवनमत्रान्तरात्पूर्वकैः सम्यक्सम्बुद्धेर्महाप्रातिहार्यं विदर्शितं हिताय प्राणिनाम्। ०९३.०१९. भगवतोऽपि ज्ञानदर्शनं प्रवर्तते--अन्तरा च श्रावस्तीमन्तरा च जेतवनमत्रान्तरात्पूर्वकैः सम्यक्सम्बुद्धैर्महाप्रातिहार्यं विदर्शितं हिताय प्राणिनाम्। ०९३.०२०. अधिवासयति भगवान् राज्ञः प्रसेनजितः कौशलस्य तूष्णीभावेन् ०९३.०२१. अथ राजा प्रसेनजित्कौशलो भगवतस्तूष्णीभावेनाधिवासनां विदित्वा भगवन्तमिदमवोचत्--कतमस्मिन् भदन्त प्रदेशे प्रातिहार्यमण्डपं कारयामि? अन्तरा च महाराज श्रावस्तीमन्तरा च जेतवनम्। ०९३.०२३. अथ राजा प्रसेनजित्कौशलो भगवतो भाषितमभिनन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात्प्रक्रान्तः॥ ०९३.०२६. अथ राजा प्रसेनजित्कौशलस्तीर्थ्यानिदमवोचत्--यत्खलु भवन्तो जानीरन्--इतः सप्तमे दिवसे भगवानुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयिष्यति। ०९३.०२७. अथ तीर्थ्यामेतदभवत्--किं पुनः श्रमणो गौतमः सप्तभिर्दिवसैरनधिगतमधिगमिष्यति, अथ वा निष्पलायिष्यति, अथ वा पक्षपर्येषणं कर्तुकामह्? तेषामेतदभवत्--न ह्येव श्रमणो गौतमो निष्पलायिष्यति, नाप्यनधिगतमधिगमिष्यति। ०९३.०३०. नूनं श्रमणो गौतमः पक्षपर्येषणं कर्तुकामः। ०९३.०३१. वयमपि तावत्पक्षपर्येषणं करिष्यामः। ०९३.०३१. इति विदित्वा रक्ताक्षो नाम परिव्राजक इन्द्रजालाभिज्ञः स आहूतः। ०९३.०३२. रक्ताक्षस्य परिव्रजकस्यैतत्प्रकरणं विस्तरेणारोचयन्ति, एवं चाहुह्--<९४>यत्खलु रक्ताष्क जानीयाह्--श्रमणो गौतमोऽस्माभिरिद्ध्या आहूतः। ०९४.००१. स कथयति--इतः सप्तमे दिवसे उत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयिष्यामीति। ०९४.००१. नूनं श्रमणो गतमः पक्षपर्येषणं कर्तुकामः। ०९४.००३. त्वमपि तावत्सब्रह्मचरिणां पक्षपर्येषणं कुरुष्व् ०९४.००३. तेन तथेति प्रतिज्ञातम्। ०९४.००३. अथ रक्ताक्षः परिव्राजको येन नानातीर्थिकश्रमणब्राह्मणचरकपरिव्राजकास्तेनोपसंक्रान्तः। ०९४.००४. उपसंक्रम्य नानातीर्थिकश्रमणब्राह्मणचरकपरिव्राजकानामेतत्प्रकरणं विस्तरेणारोचयति, एवं चाह--यत्खलु भवन्तो जानीरन्--श्रमणो गौतमोऽस्माभिरिद्ध्या आहूतः। ०९४.००६. स कथयति--इतः सप्तमे दिवसे उत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शायिष्यामीति। ०९४.००७. नूनं श्रमणो गौतमः पक्षपर्येषणं कर्तुकामः। ०९४.००८. भवद्भिरपि ब्रह्मचारिणां साहाय्यं करणीयम्। ०९४.००८. सप्तमे दिवसे युष्माभिर्बहिः श्रावस्त्या निर्गन्तव्यम्। ०९४.००९. तैस्तथेति प्रतिज्ञातम्। ०९४.००९. अथान्यतमस्मिन् पर्वते पञ्चमात्राणि ऋषिशतानि प्रतिवसन्ति। ०९४.०१०. अथ रक्ताक्षः परिव्राजको येन ते ऋषयस्तेनोपसंक्रान्तः। ०९४.०११. उपसंक्रम्य तेषामेतत्प्रकरणं विस्तरेणारोचयति, एवं चाह--यत्खलु भवन्तो जानीरन्--श्रमणो गौतम ऋद्ध्या आहूतः। ०९४.०१२. स कथयति--इतः सप्तमे दिवसे उत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयिष्यामीति। ०९४.०१३. नूनं श्रमणो गौतमः पक्षपर्येषणं कर्तुकामः। ०९४.०१३. भवद्भिरपि सब्रह्मचारिणां साहाय्यं करणीयम्। ०९४.०१४. सप्तमे दिवसे युष्माभिः श्रावस्तीमागन्तव्यम्। ०९४.०१४. तैस्तथेति प्रतिज्ञातम्। ०९४.०१५. तेन खलु समयेन सुभद्रो नाम परिव्राजकः पञ्चाभिज्ञः। ०९४.०१५. तस्य कुशिनगर्यामावसथोऽनवतप्ते महासरसि दिवा विहारः। ०९४.०१६. अथ रक्ताक्षः परिव्राजको येन सुभद्रः परिव्राजकस्तेनोपसंक्रान्तः। ०९४.०१७. उपसंक्रम्य एतत्प्रकरणं विस्तरेणारोचयति, एवं चाह--यत्खलु सुभद्र जानीयाह्--श्रमणो गौतमोऽस्माभिहृद्ध्या आहूतः। ०९४.०१८. स कथयति--इतः सप्तमे दिवसे उत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयिष्यामीति। ०९४.०१९. नूनं श्रमणो गौतमः पक्षपर्येषणं कर्तुकामः। ०९४.०१९. त्वया सब्रह्मचारिणां साहाय्यं करणीयम्। ०९४.०२०. सप्तमे दिवसे त्वया श्रावस्तीमागन्तव्यम्। ०९४.०२०. सुभद्रेणाभिहितम्--न शोभनं भवद्भिः कृतं यद्युष्माभिः श्रमणो गौतमो रिद्ध्या आहूतः। ०९४.०२१. तत्कस्य हेतोह्? मम तावत्कुशिनगर्यामावासोऽनवतप्ते महासरसि दिवा विहारः। ०९४.०२२. श्रमणस्य गौतमस्य शारिपुत्रो नाम शिष्यस्तस्य चुन्दो नाम श्रामणेरकस्तस्यापि तत्रैवानवतप्ते महासरसि दिवा विहारः। ०९४.०२४. न तथानवतप्तकायिका देवता अपि कारान् कर्तव्यान्मन्यन्ते यथा तस्य् ०९४.०२५. एकोऽयं समयः। ०९४.०२५. इहाहं कुशिनगरीं पिण्डाय चरित्वा पिण्डपातमादाय अनवतप्तं महासरसं गच्छामि। ०९४.०२६. तस्य ममानवतप्तकायिका देवता अनवतप्तान्महासरसः पानीयमुद्धृत्य एकान्ते न प्रयच्छति। ०९४.०२७. चुन्दः श्रमणोद्देशः पांशुकूलान्यादायानवतप्तं महासरो गच्छति। ०९४.०२७. तस्यानवतप्तकायिका देवता पांशुकूलानि धावयित्वा तेन पानीयेनात्मानं सिञ्चति। ०९४.०२८. यस्य तावद्वयं शिष्यप्रतिशिष्यकयापि न तुल्याः, स युष्माभिरुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्येणाहूतः। ०९४.०२९. न शोभनं भवद्भिः कृतं यच्छ्रमणो गौतमो रिद्धिप्रातिहार्येणाहूतः। ०९४.०३०. एवमहं जाने यथा महर्द्धिकः श्रमणो गौतमो महानुभाव इति। ०९४.०३१. रक्तक्षेणाभिहितम्--त्वं तावच्च्रमणस्य गौतमस्य पक्षं वदसि। ०९४.०३२. त्वया तावन्न गन्तव्यम्। ०९४.०३२. सुभद्रेणाभिहितम्--नैव गमिष्यामीति॥ ०९५.००१. <९५>अथ राज्ञः प्रसेनजितः कौशलस्य कालो नांना भ्राता अभिरूपो दर्शनीयः प्रासादिकः श्राद्धो भद्रः कल्याणाशयः। ०९५.००२. स राज्ञः प्रसेनजितः कौशलस्य निवेशनद्वारेणाभिनिष्क्रामति। ०९५.००३. अन्यतमया चावरुद्धिकया प्रासादतलगतया राजकुमारं दृष्ट्वा स्रग्दामं क्षिप्तम्। ०९५.००४. तत्तस्योपरि निपतितम्। ०९५.००४. मित्रारिमध्यमो लोकः। ०९५.००४. तै राज्ञे निवेदितम्--यत्खलु देव जानीथाह्--कालेन देवस्यान्तःपुरं प्रार्थितम्। ०९५.००५. राजा प्रसेनजित्कौशलश्चण्डो रभसः ककर्शः। ०९५.००६. तेनापरीक्ष्य पौरुषेयाणामाज्ञा दता--गच्छन्तु भवन्तः। ०९५.००६. शीघ्रं कालस्य हस्तपादांश्छिन्दन्तु। ०९५.००७. एवं देवेति पौरुषेयै राज्ञः प्रसेनजितः कौशलस्य प्रतिश्रुत्य कालस्य वीथीमध्ये हस्तपादाश्छिन्नाः। ०९५.००८. स आर्तस्वरं क्रन्दते, दुःखां तीव्रां खरां कटुकाममनापां देवनां वेदयत् ०९५.००८. कालं राजकुमारं दृष्ट्वा महाजनकायो विक्रोष्टुमारब्धः। ०९५.००९. पूरणादायश्च निर्ग्रन्थास्तं प्रदेशमनुप्राप्ताः। ०९५.०१०. कालस्य ज्ञातिभिरभिहितम्--एतमार्याः कालं राजकुमारं सत्याभियाचनया यथापौराणं कुरुध्वमिति। ०९५.०११. पूरणेनाभिहितम्--एष श्रमणस्य गौतमस्य श्रावकः। ०९५.०११. श्रमणधर्मेण गौतमो यथापौराणं करिष्यति। ०९५.०१२. अथ कालस्य राजकुमारस्यैतदभवत्--कृच्छ्रसंकटसम्बाधप्राप्तं मां भगवान्न समन्वाहरतीति विदित्वा गाथां भाषते-- ०९५.०१४. इमामवस्थां मम लोकनाथो न वेत्ति संबाधगतस्य कस्मात् । ०९५.०१६. नमोऽस्तु तस्मै विगतज्वराय सर्वेषु भूतेष्वनुकम्पकाय् ।१॥ ०९५.०१८. असंमोषधर्माणो बुद्धा भगवन्तः। ०९५.०१८. तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते स्म--गच्छ त्वमानन्द संघाटिमादाय अन्यतमेन भिक्षुणा पश्चाच्छ्रमणेन येन कालो राजभ्राता तेनोपसंक्राम् ०९५.०२०. उपसंक्रम्य कालस्य राजकुमारस्य हस्तपादान् यथास्थाने स्थापयित्वा एवं वद--ये केचित्सत्त्वा अपदा वा द्विपदा वा बहुपदा वा अरूपिणो वा रूपिणो वा संज्ञिनो वा असंज्ञिनो वा नैवसंज्ञिनो वा नासंज्ञिनः, तथागतोऽर्हन् सम्यक्सम्बुद्धस्तेषां सत्त्वानामग्र आख्यायत् ०९५.०२३. ये केचिद्धर्मा असंस्कृता वा संस्कृता वा, विरागो धर्मस्तेषामग्र आख्यातः। ०९५.०२५. अनेन सत्येन सत्यवाक्येन तव शरीरं यथापौराणं स्यात् । ०९५.०२५. एवं भदन्तेत्यायुष्मानानन्दो भगवतः प्रतिश्रुत्य संघाटीमादायान्यतमेन भिक्षुणा पश्चाच्छ्रमणेन येन राजभ्राता कालस्तेनोपसंक्रान्तः। ०९५.०२७. उपसंक्रम्य कालस्य राजकुमारस्य हस्तपादान् यथास्थाने स्थापयित्वा एवमाह--ये केचित्सत्त्वा अपदा वा द्विपदा वा चतुष्पदा वा बहुपदा वा यावन्नैवसंज्ञिनो नासंज्ञिनः, तथागतोऽर्हन् सम्यक्सम्बुद्धस्तेषां सत्त्वानामग्र आख्यातः। ०९५.०२९. ये केचिद्धर्माः संकृता वा असंस्कृता वा, विरागो धर्मस्तेषामग्र आख्यातः। ०९५.०३०. ये केचित्संघा वा गणा वा पूगा वा पर्षदो वा, तथागतश्रावकसंघस्तेषामग्र आख्यातः। ०९५.०३१. अनेन सत्येन सत्यवाक्येन तव शरीरं यथापौराणं भवतु। ०९५.०३२. सहाभिधानात्कालस्य राजकुमारस्य शरीरं यथापौराणं संवृत्तम्, <९६>यथापि तत्र बुद्धस्य बुद्धानुभावेन देवतानां च देवतानुभावेन् ०९६.००१. कालेन कुमारेण तेनैव संवेगेन अनागामिफलं साक्षात्कृतमृद्धिश्चापि निर्हृता। ०९६.००२. तेन भगवत आरामो निर्यातितः। ०९६.००२. स भगवत उपस्थानं कर्तुमारब्धः। ०९६.००३. यत्रास्य शरीरं गण्डगण्डं कृतं तस्य गण्डक आरामिक इति संज्ञा संवृत्ता। ०९६.००४. अथ राज्ञा प्रसेनजिता कौशलेन सर्वोपकरणैः स प्रवारितः। ०९६.००४. कालेनाभिहितम्--न मम त्वया प्रयोजनम्। ०९६.००५. भगवत एवोपस्थानं करिष्यामीति॥ ०९६.००६. राज्ञा प्रसेनजिता कौशलेन अन्तरा च श्रावस्तीमन्तरा च जेतवनमत्रान्तराद्भगवतः प्रातिहार्यमण्डपः कारितः शतसहस्रहस्तह्.... चतुर्णां मण्डपो विततः। ०९६.००७. भगवतः सिंहासनं प्रज्ञप्तम्। ०९६.००८. अन्यतीर्थिकश्रावकैरपि पूर्णादीनं निर्ग्रन्थानां प्रयेकप्रत्येकमण्डपः कारितः। ०९६.००९. राज्ञा प्रसेनजिता कौशलेन सप्तमे दिवसे यावज्जेतवनं यावच्च भगवतः प्रातिहार्यमण्डपोऽन्तरात्सर्वोऽसौ प्रदेशोऽपगतपाषाणशर्करकठल्यो व्यवस्थितः। ०९६.०१०. धूपचूर्णान्धकारः कृतः। ०९६.०११. छत्रध्वजपताकागन्धोदकपरिषिक्तो नानापुष्पाभिकीर्णो रमणीयः। ०९६.०११. अन्तरान्तरा च पुष्पमण्डपाः सज्जीकृताः॥ ०९६.०१३. अथ भगवान् सप्तमे दिवसे पूर्वाह्णे निवास्य पात्रचीवरमादाय श्रावस्तीं पिण्डाय प्रविक्षत् । ०९६.०१४. श्रावस्तीं पिण्डाय चरित्वा कृतभक्तकृत्यः पश्चाद्भक्तपिण्डपातप्रतिक्रान्तः पात्रचीवरं प्रतिश्राम्य बहिर्विहारस्य पादौ प्रक्षाल्य विहारं प्रविष्टः प्रतिसम्लयनाय् ०९६.०१५. अथ राजा प्रसेनजित्कौशलोऽनेकशतपरिवारोऽनेकसहस्रपरिवारोऽनेकशतसहस्रपरिवारो येन भगवतः प्रातिहार्यमण्डपस्तेनोपसंक्रान्तः। ०९६.०१७. उपसंक्रम्य प्रज्ञप्त एवासने निषण्णः। ०९६.०१७. तीर्थ्या अपि महाजनकायपरिवृता येन मण्डपस्तेनोपसंक्रान्ताः। ०९६.०१८. उपसंक्रम्य प्रयेकप्रत्येकस्मिन्नासने निषण्णाः। ०९६.०१९. निषद्य राजानं प्रसेनजितं कौशलमिदमवोचत्--यत्खलु देव जानीयाह्--एते वयमागताः। ०९६.०२०. कुत्र एतर्हि श्रमणो गौतमह्? तेन भवन्तो मुहूर्तमागमयत् ०९६.०२०. एष इदानीं भगवानधिगमिष्यति। ०९६.०२१. अथ राजा प्रसेनजित्कौशल उत्तरं माणवमामन्त्रयते--एहि त्वमुत्त्र, येन भगवांस्तेनोपसंक्राम् ०९६.०२३. उपसंक्रम्यास्माकं वचनेन भगवतः पादौ शिरसा वन्दित्वा अल्पाबाधतां च पृच्छ, अल्पातङ्कतां च लघूत्थानतां च यात्रां च बलं च सुखं च अनवद्यतां च स्पर्शविहारतां च् ०९६.०२४. एवं च वद--राजा भदन्त प्रसेनजित्कौशल एवमाह--इमे भदन्त तीर्थ्या आगता यस्येदानीं कालं मन्यत् ०९६.०२५. एवं देवेत्युत्तरो माणवो राज्ञः प्रसेनजितः कौशलस्य प्रतिश्रुत्य येन भगवांस्तेनोपसंक्रान्तः। ०९६.०२६. उपसंक्रम्य भगवता सार्धं संमुखं संमोदनीं संरञ्जनीं विविधां कथां व्यतिसार्य एकान्ते निषण्णः। ०९६.०२७. एकान्तनिषण्ण उत्तरो माणवो भगवन्तमिदमवोचत्--राजा भदन्त प्रसेनजित्कौशलो भगवतः पादौ शिरसा वन्दते, अल्पाबाधतां च पृच्छति अल्पातङ्कतां च लघूत्थानतां च यात्रं च बलं च सुखं च अनवद्यतां च स्पर्शविहारतां च् ०९६.०३०. सुखी भवतु माणव प्रसेनजित्कौशलस्त्वं च् ०९६.०३०. राजा भदन्त प्रसेनजित्कौशल एवमाह--इमे भदन्त तीर्थ्या आगता यस्येदानीं भगवान् कालं मन्यत् ०९६.०३१. एवमुक्ते भगवानुत्तरं माणवमिदमवोचत्--माणव एषोऽहमद्यागच्छामि। ०९६.०३२. भगवता तथाधिष्ठितो यथोत्तरो <९७>माणवस्ततेवोपरिविहायसा प्रक्रान्तः, येन राजा प्रसेनजित्कौशलस्तेनोपसंक्रान्तः। ०९७.००२. अद्राक्षीद्राजा प्रसेनजित्कौशल उत्तरं माणवकमुपरि विहायसा आगच्छतम्। ०९७.००२. दृष्ट्वा च पुनस्तीर्थ्यानिदमवोचत्--विदर्शितं भगवतोत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यम्। ०९७.००३. यूयमपि विदर्शयत् ०९७.००४. तीर्थ्याः कथयन्ति--महाजनकायोऽत्र महाराज संनिपतितः। ०९७.००४. किं त्वं ज्ञास्यसि केनैतद्विदर्शितमस्माभिर्वा श्रमणेन गौतमेन? अथ भगवांस्तद्रूपं समाधिं समापन्नो यथा समाहिते चित्तेऽर्गडच्छिद्रेणार्चिषो निर्गत्य भगवतः प्रातिहार्यमण्डपे निपतिताः, सर्वश्च प्रातिहार्यमण्डपः प्रज्वलितः। ०९७.००७. अद्राक्षुस्तीर्थ्या भगवतः प्रातिहार्यमण्डपं प्रज्वलितम्, दृष्ट्वा च पुनः प्रसेनजितं कौशलमिदमवोचत्--एष इदानीं महाराज श्रमणस्य गौतमस्य प्रातिहार्यमण्डपः प्रज्वलितः। ०९७.००९. गच्छ इदानीं निर्वापय् ०९७.००९. अथ सोऽग्निरस्पृष्ट एव वारिणा सर्वप्रातिहार्यमण्डपमदग्ध्वा स्वयमेव निर्वृतो यथापि तद्बुद्धस्य बुद्धानुभावेन देवतानां च देवतानुभावेन् ०९७.०१०. अथ राजा प्रसेनजित्कौशलस्तीर्थ्यानिदमवोचत्--विदर्शितं भगवतोत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यम्। ०९७.०१२. यूयमपि विदर्शयत् ०९७.०१२. तीर्थ्याः कथयन्ति--महाजनकायोऽत्र महाराज संनिपतितः। ०९७.०१३. किं त्वं ज्ञास्यसि केन एतद्विदर्शितमस्माभिर्वा श्रमणेन गौतमेन? भगवता कनकमरीचिकावभासा उत्सृष्टाः, येन सर्वलोक उदारेणावभासेन स्फुटोऽभूत् । ०९७.०१४. अद्राक्षीद्राजा प्रसेनजित्कौशलः सर्वलोकमुदारेणावभासेन स्फुटम्। ०९७.०१५. दृष्ट्वा च पुनस्तीर्थ्यानामन्त्रयते--विदर्शितं भगवतोत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यम्। ०९७.०१६. यूयमपि विदर्शयत् ०९७.०१६. तीर्थ्याः कथयन्ति--महाजनकायोऽत्र महाराज संनिपतितः। ०९७.०१७. किं त्वं ज्ञास्यसि केन एतद्विदर्शितमस्माभिर्वा श्रमणेन गौतमेन? भगवता कनकमरीचिकावभासा उत्सृष्टा येन सर्वलोक उदारेणावभासेन स्फुटोऽभूत् । ०९७.०१९. अद्राक्षीद्राजा प्रसेनजित्कौशलः सर्वलोकमुदारेणावभासेन स्फुटम्। ०९७.०१९. दृष्ट्वा च पुनस्तीर्थ्यानामन्त्रयते--विदर्शितं भगवतोत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यम्। ०९७.०२०. यूयमपि विदर्शयत् ०९७.०२१. तीर्थ्याः कथयन्ति--महाजनकायोऽत्र महाराज संनिपतितः। ०९७.०२१. किं त्वं ज्ञास्यसि केन एतद्विदर्शितमस्माभिर्वा श्रमणेन वा गौतमेन? गण्डकेनारामिकौरवाद्द्वीपात्कर्णिकारवृक्षमादाय भगवतः प्रातिहार्यमण्डपस्याग्रतः स्थापितः। ०९७.०२३. रत्नकेनाप्यारामिकेन गन्धमादनादशोकवृक्षमानीय बह्गवतः प्रातिहार्यमण्डपस्य पृष्ठतः स्थापितः। ०९७.०२४. अथ राजा प्रसेनजित्कौशलस्तीर्थ्यानिदमवोचत्--विदर्शितं भगवतोत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यम्। ०९७.०२५. यूयमपि विदर्शयत् ०९७.०२६. तीर्थ्याः कथयन्ति--महाजनकायोऽत्र संनिपतितः। ०९७.०२६. किं त्वं ज्ञास्यसि केन एतद्विदर्शितमस्माभिर्वा श्रमणेन गौतमेन? भगवता साभिसंस्कारेण पृथिव्यां पादौ न्यस्तौ। ०९७.०२८. महापृथिवीचालः संवृत्तः। ०९७.०२८. अयं त्रिसमाहस्रमहासाहस्रो लोकधातुरियं महापृथिवी षड्विकारं कम्पति प्रकम्पति संप्रकम्पति। ०९७.०२९. चलति संचलति संप्रचलति। ०९७.०२९. व्यथति संव्यथति संप्रव्यथति। ०९७.०३०. पूर्वावनमति पश्चिमोन्नमति। ०९७.०३०. {पूर्वोन्नमति पश्चिमावनमति।} ०९७.०३१. दक्षिणोन्नमति उत्तरावनमति। ०९७.०३१. उत्तरोन्नमति दक्षिणावनमति। ०९७.०३१. मध्ये उन्नमति अन्तेऽवनमति। ०९७.०३२. मध्येऽवनमति अन्ते उन्नमति। ०९७.०३२. इमौ सूर्यचन्द्रमसौ भासतस्तपतो विरोचतः। ०९८.००१. <९८>विचित्राणि च आश्चर्याद्भुतानि प्रादुर्भूतानि। ०९८.००१. गगनतलस्था देवता भगवत उपरिष्टाद्दिव्यान्युत्पलानि क्षिपन्ति पद्मानि कुमुदानि पुण्डरीकान्यगरुचूर्णानि चन्दनचूर्णानि तगरचूर्णानि तमालपत्राणि, दिव्यानि मान्दारकाणि पुष्पाणि क्षिपन्ति, दिव्यानि च वादित्राणि संप्रवादयन्ति, चैलविक्षेपं चाकार्षुः॥ ०९८.००५. अथ तेषामृषीणामेतदभवत्--किमर्थं महापृथिवीचालः संवृत्त इति। ०९८.००५. तेषामेतदभवत्--नूनमस्माकं सब्रह्मचारिभिः श्रमणो गौतमो रिद्ध्या आहूतो भविष्यतीति विदित्वा पञ्च ऋषिशतानि श्रावस्तीं संप्रस्थितानि। ०९८.००७. तेषामागच्छतां भगवता एकायनो मार्गोऽधिष्ठितः। ०९८.००८. अद्राक्षुस्ते ऋषयो भगवन्तं दूरादेव द्वात्रिंशता महापुरुषलक्षणैः समलंकृतं मूर्तिमन्तमिव धर्मं हव्यावसिक्तमिव हुतवहं काञ्चनभाजनस्थमिव प्रदीपं जङ्गममिव सुवर्णपर्वतं नानारत्नविचित्रमिव सुवर्णरूपं स्फुटपटुमहाविमलविशुद्धबुद्धिं बुद्धं भगवन्तम्। ०९८.०१०. दृष्ट्वा च पुनर्न तथा द्वादशवर्षेऽभ्यस्तशमथो योगाचारस्य चित्तस्य कल्याताम्, जनयति, अपुत्रस्य वा पुत्रः प्रतिलम्भो दरिद्रस्य वा निधिदर्शनं राज्याभिनन्दिनो वा राज्याभिषेको यथा तत्प्रथमतपूर्वबुद्धारोपितकुशलमूलानां तत्प्रथमतो बुद्धदर्शनम्। ०९८.०१३. अथ ते ऋषयो येन भगवांस्तेनोपसंक्रान्ताः। ०९८.०१४. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते स्थिताः। ०९८.०१४. एकान्तस्थितास्ते ऋषयो भगवन्तमिदमवोचत्--लभेमहि वयं भदन्त स्वाख्याते धर्मविनये प्रव्रज्यामुपसम्पदं भिक्षुभावम्। ०९८.०१६. चरेम वयं भगवतोऽन्तिके प्रव्रज्य ब्रह्मचर्यम्। ०९८.०१६. ते भगवता ब्राह्मेण स्वरेणाहूताह्--एत भिक्षवश्चरत ब्रह्मचर्यम्। ०९८.०१७. सहाभिधानान्मुण्डाः संवृत्ताः संघाटीप्रावृताः पात्रकरव्यग्रहस्ताः सप्ताहावरोपितकेशश्मश्रवो वर्षशतोपसम्पन्नस्य भिक्षोरीर्यापथेनावस्थिताः। ०९८.०१९. एहीति चोक्ताश्च तथागतेन मुण्डाश्च संघाटिपरीतदेहाः। ०९८.०२१. सत्य(द्यह्) प्रशान्तेन्द्रिया एव तस्थुरेवं स्थिता बुद्धमनोरथेन् ।२॥ ०९८.०२३. अथ भगवान् दिव्यमानुष्येण पूजासत्कारेण सत्कृतो गुरुकृतो मानिनः पूजितोऽर्हन्नर्हत्परिवारो सप्तभिश्च निकायैः संपुरस्कृतो महता च जनौघेन येन प्रातिहार्यमण्डपस्तेनोपसंक्रान्तः। ०९८.०२५. उपसंक्रम्य पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः। ०९८.०२५. भगवतः कायाद्रश्मयो निर्गत्य सर्वं प्रातिहार्यमण्डपं सुवर्णवर्णावभासं कृतवत्यः। ०९८.०२६. अथ लूहसुदत्तो गृहपतिरुत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमिदमवोचत्--अल्पोत्सुको भगवान् भवतु। ०९८.०२८. अहं तीर्थ्यैः सार्धमुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयिष्यामि। ०९८.०२९. निर्भर्त्सयिष्यामि तीर्थ्यान्। ०९८.०२९. सह धर्मेण नन्दयिष्यामि देवमनुष्यान्। ०९८.०३०. तोषयिष्यामि सज्जनहृदयमनांसि। ०९८.०३०. न त्वं गृहपते एभिहृद्ध्या आहूतः, अपि त्वहं तीर्थ्यई रिद्ध्या आहूतः। ०९८.०३१. अहमुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयिष्यामि। ०९८.०३२. स्थानमेतद्विद्यते यत्तीर्थ्या एवं वदेयुह्--नास्ति श्रमणस्य गौतमस्योत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यम्<९९>। ०९९.००१. श्रावकस्यैषा गृहिणोऽवदातवसनस्य ऋद्धिरिति। ०९९.००१. निषीद त्वं गृहपते यथास्वके आसन् ०९९.००२. निषण्णो लूहसुदत्तो गृहपतिर्यथास्वके आसन् ०९९.००२. यथा लूहसुदत्तो गृहपतिरेवं कालो राजभ्राता, रम्भक आरामिकः, ऋद्धिलमाता उपासिका श्रमणोद्देशिका, चुन्दः श्रमणोद्देशः, उत्पलवर्णा भिक्षुणी। ०९९.००४. अथायुष्मान्महामौद्गल्यायन उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमिदमवोचत्--अल्पोत्सुको भगवान् भवतु। ०९९.००५. अहं तीर्थ्यैः सार्धमुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयिष्यामि। ०९९.००६. तीर्थ्यान्निगृह्णिष्यामि। ०९९.००६. सह धर्मेण नन्दयिष्यामि देवमनुष्यान्। ०९९.००७. तोषयिष्यामि सज्जनगृहृदयमनांसि। ०९९.००७. प्रतिबलस्त्वं मौद्गल्यायन तीर्थ्यान् सहधर्मेण निगृहीतुम्। ०९९.००८. अपि तु न त्वं तीर्थ्यै रिद्ध्या आहूतः। ०९९.००८. अहमेषामुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयिष्यामि हिताय प्राणिनाम्। ०९९.००९. निर्भर्त्सयिष्यामि तीर्थ्यान्। ०९९.००९. नन्दयिष्यामि देवमनुष्यान्। ०९९.०१०. तोषयिष्यामि सज्जनहृदयमनांसि। ०९९.०१०. निषीद त्वं मौद्गल्यायन यथास्वके आसन् ०९९.०११. निषण्ण आयुष्मान्महामौद्गल्यायनो यथास्वके आसन् ०९९.०११. तत्र भगवान् राजानं प्रसेनजितं कौशलमामन्त्रयते--को महाराज तथागतमध्येषते उत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं हिताय प्राणिनाम्? अथ राजा प्रसेनजित्कौशल उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत्--अहं भदन्त भगवन्तमध्येषे उत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयितुम्। ०९९.०१५. भगवानुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यम् {विदर्शयतु} हिताय प्राणिनाम्। ०९९.०१६. निर्भर्त्सयतु तीर्थ्यान्। ०९९.०१७. नन्दयतु देवमनुष्यान्। ०९९.०१७. तोषयतु सज्जनहृदयमनांसि। ०९९.०१७. अथ भगवांस्तद्रूपं समाधिं समापन्नो यथा समाहिते चित्ते स्वस्मिन्नासनेऽन्तर्हितः पूर्वस्यां दिशि उपरिविहायसमभ्युद्गम्य चतुर्विधमीर्यापथं कल्पयति तद्यथा--चंक्रम्यते तिष्ठति निषीदति शय्यां कल्पयति। ०९९.०२०. तेजोधातुमपि संपद्यत् ०९९.०२०. तेजोधातुसमापन्नस्य बुद्धस्य भगवतो विविधान्यर्चीषि कायान्निश्चरन्ति तद्यथा नीलपीतानि लोहितान्यवदातानि मञ्जिष्ठानि स्फटिकवर्णानि। ०९९.०२१. अनेकान्यपि प्रातिहार्याणि विदर्श्यति। ०९९.०२२. अधःकायं प्रज्वालयति, उपरिमात्कायाच्छीतला वारिधाराः स्यन्दन्त् ०९९.०२३. यथा पूर्वस्यां दिशि एवं दक्षिणस्यां दिशीति चतुर्दिशं चतुर्विधमृद्धिप्रातिहार्यं विदर्श्य तानृद्ध्यभिसंस्कारान् प्रतिप्रस्रभ्य प्रज्ञप्त एवासने निषण्णः। ०९९.०२४. निषद्य भगवान् राजानं प्रसेनजितं कौशलमिदमवोचत्--इयं महाराज तथागतस्य सर्वश्रावकसाधारणा ऋद्धिः। ०९९.०२६. तत्र भगवान् द्विरपि राजानं प्रसेनजितं कौशलमामन्त्रयते--को महाराज तथागतमध्येषतेऽसाधारणायामृद्ध्यामुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं हिताय प्राणिनाम्? अथ राजा प्रसेनजित्कौशल उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमिदमवोचत्--अहं भदन्त भगवन्तमध्येषेऽसाधारणायामृद्ध्यामुत्तरे मनुष्यधर्मे ऋद्धिप्रातिहार्यं हिताय प्राणिनाम्। ०९९.०३०. निर्भर्त्सयतु तीर्थ्यान्। ०९९.०३१. नन्दयतु देवमनुष्यान्। ०९९.०३१. तोषयतु सज्जनहृदयमनांसि॥ ०९९.०३२. भगवता लौकिकं चित्तमुत्पादितम्। ०९९.०३२. धर्मता खलु बुद्धानां भगवतां यदि लौकिकं चित्तमुत्पादयन्ति, अन्तशः कुन्तपिपीलिकोऽपि प्राणी भगवतह्चेतसि चित्तमाजानन्ति। १००.००१. <१००>अथ लोकोत्तरचित्तमुत्पादयन्ति, तत्रागतिर्भवति प्रत्येकबुद्धानामपि, कः पुनर्वादः श्रावकाणाम्? अथ शक्रब्रह्मादीनां देवानामेतदभवत्--किमर्थं भगवता लौकिकं चित्तमुत्पादितम्? तेषामेतदभवत्--श्रावस्त्यां महाप्रातिहार्यं विदर्शयितुकामो हिताय प्राणिनाम्। १००.००४. अथ शक्रब्रह्मादयो देवा अनेकानि च देवताशतसहस्राणि भगवतश्चेतसा चित्तमाज्ञाय तद्यथा बलवान् पुरुषः संकुञ्चितं वा बाहुं प्रसारयेत्, प्रसारितं वा संकुञ्चयेत्, एवमेव शक्रब्रह्मादयो देवा अनेकानि च देवताशतसहस्राणि च देवलोकेऽन्तर्हितानि, भगवतः पुरतस्तस्थुः। १००.००६. अथ ब्रह्मादयो देवा भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवतः पादौ शिरसा वन्दित्वा दक्षिणं पार्श्वं निश्रित्य निषण्णाः। १००.००८. शक्रादयो देवा भगवन्तं त्रिः प्रदक्षिणीक्त्य भगवतः पादौ शिरसा वन्दित्वा वामं पार्श्वं निश्रित्य निषण्णाः। १००.००९. नन्दोपनन्दाभ्यां नागराजाभ्यां भगवत उपनामितं निर्मितं सहस्रपत्रं शकटचक्रमात्रं सर्वसौवर्णं रत्नदण्डं पद्मम्। १००.०१०. भगवांश्च पद्मकर्णिकायां निषण्णः पर्यङ्कमाभुज्य ऋजुं कायं प्रणिधाय प्रतिमुखं स्मृतिमुपस्थाप्य् १००.०११. पद्मस्योपरि पद्मं निर्मितम्। १००.०१२. तत्रापि भगवान् पर्यङ्कनिषण्णः। १००.०१२. एवमग्रतः पृष्ठतः पार्श्वतः। १००.०१२. एवं भगवता बुद्धपिण्डी निर्मिता यावदकनिष्ठभवनमुपादाय बुद्धा भगवन्तो पर्षन्निर्मितम्(?)। १००.०१३. केचिद्बुद्धनिर्माणांश्चक्रम्यन्ते, केचित्तिष्ठन्ति, केचिन्निषीदन्ति, केचिच्छायां कल्पयन्ति, तेजोधातुमपि समापद्यन्ते, ज्वलनतपनवर्षणविद्योतनप्रातिहार्याणि कुर्वन्ति। १००.०१५. अन्ये प्रश्नान् पृच्छन्ति, अन्ये विसर्जयन्ति। १००.०१६. गाथाद्वयं भाषन्ते-- १००.०१७. आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासन् १००.०१८. धुनीत मृत्युनः सैन्यं नडागारमिव कुञ्जरः॥३॥ १००.०१९. यो ह्यस्मिन् धर्मविनये अप्रमत्तश्चरिष्यति। १००.०२०. प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति॥४॥ १००.०२१. भगवता तथा अधिष्ठितं यथा सर्वलोकोऽनावृतमद्राक्षीद्बुद्धावतंसकं यावदकनिष्ठभवनमुपादाय अन्ततो बालदारका अपि, यथापि तद्बुद्धस्य बुद्धानुभावेन देवतानां च देवतानुभावेन् । १००.०२४. तत्र भगवान् भिक्षूनामन्त्रयते स्म--तावत्प्रतिगृह्णीत भिक्षवोऽनुपूर्वे स्थिताया बुद्धपिण्ड्या निमित्तम्। १००.०२५. एकपदेऽन्तर्धास्यन्ति। १००.०२५. यावदेकपदेऽन्तर्हिता। १००.०२५. अथ भगवांस्तमृद्ध्याभिसंस्क्रारं प्रतिप्रस्रभ्य प्रज्ञप्त एवासने निषण्णः। १००.०२६. निषद्य भगवांस्तस्यां वेलायां गाथां भाषते-- १००.०२८. तावदभासते कृमिर्यावन्नोदयते दिवाकरः। १००.०२९. विरोचन उद्गते तु वैरव्यार्तो(?) भवति न चावभासत् ।५॥ १००.०३०. तावदवभासितमास तार्किकैर्यावन्नोदितवांस्तथागतः। १००.०३१. संबुद्धावभासिते तु लोके न तार्किको भासते न चास्य श्रावकः॥६॥ १००.०३२. अथ राजा प्रसेनजित्कौशलस्तीर्थ्यानिदमवोचत्--विदर्शितं भगवता उत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यम्। १००.०३३. यूयमपि विदर्शयध्वम्। १००.०३३. एवमुक्ते तीर्थ्यास्तूष्णीम्भूता यावत्<१०१>प्रयाणपरमाः स्थिताः। १०१.००१. द्विरपि प्रसेनजित्कौशलस्तीर्थ्यानिदमवोचत्--विदर्शितं भगवता उत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यम्। १०१.००२. यूयमपि विदर्शयध्वम्। १०१.००२. एवमुक्ते तीर्थ्या अन्योन्यं विघट्टयन्त एवाहुह्--त्वमुत्तिष्ठ त्वमुत्तिष्ठेति। १०१.००३. न कश्चिदप्युत्तिष्ठति॥ १०१.००४. तेन खलु पुनः समयेन पाञ्चिको महासेनापतिस्तस्यामेव पर्षदि संनिपतितोऽभूत्संनिपतितः। १०१.००५. अथ पाञ्चिकस्य यक्षसेनापतेरेतदभवत्--चिरमपि ते इमे मोहपुरुषा भगवन्तं विहेठयिष्यन्ति भिक्षुसंघं चेति विदित्वा तुमुलं वातवर्षं संजनय्य महान्तमुत्सृष्टवान्। १०१.००६. तुमुलेन वातवर्षेण तीर्थ्याणां मण्डपा अदर्शनपथे क्षिप्ताः। १०१.००७. तीर्थ्या ह्यशनिवर्षेण बाध्यमाना दिशो दिग्भ्यो विचलन्ति। १०१.००८. अनेकानि प्राणिशतसहस्राण्यतिवर्षेण बाध्यमानानि येन भगवांस्तेनोपसंक्रान्ताः। १०१.००९. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णानि। १०१.००९. भगवता तथा अधिष्ठितं यथा तस्यां पर्षद्येकवारिबिन्दुर्न पतितः। १०१.०१०. एकान्तनिषण्णान्यनेकानि प्राणिशतसहस्राण्युदानमुदानयन्ति--अहो बुद्धः, अहो धर्मः, अहो संघः। १०१.०११. अहो धर्मस्य स्वाख्यातता। १०१.०१२. पाञ्चिकेन यक्षसेनापतिना तीर्थ्या अभिहिताह्--एते यूयं मोहपुरुषा भगवन्तं शरणं गच्छध्वं धर्मं च भिक्षुसंघं च् १०१.०१३. ते निष्पलायमानाः कथयन्ति--एते वयं पर्वतं शरणं गच्छामः, वृक्षाणां कुड्यानामारामाणां च शरणं गच्छामः॥ १०१.०१५. अथ भगवांस्तस्यां वेलायां गाथां भाषते-- १०१.०१६. बहवः शरणं यान्ति पर्वतांश्च वनानि च् १०१.०१७. आरामांश्चैत्यवृक्षांश्च मनुष्या भयतर्जिताः॥६॥ १०१.०१८. न ह्येतच्छरणं श्रेष्ठं नैतच्छरणमुत्तमम्। १०१.०१९. नैतच्छरणमागम्य सर्वदुःखात्प्रमुच्यत् ।७॥ १०१.०२०. यस्तु बुद्धं च धर्मं च संघं च शरणं गतः। १०१.०२१. आर्यसत्यानि चत्वारि पश्यति प्रज्ञया यदा॥८॥ १०१.०२२. दुःखं दुःखसमुत्पन्नं निरोधं समतिक्रमम्। १०१.०२३. आर्यं चाष्टाङ्गिकं मार्गं क्षेमं निर्वाणगामिनाम्॥९॥ १०१.०२४. एत{द्वै} शरणं श्रेष्ठमेतच्छरणमुत्तमम्। १०१.०२५. एतच्छरणमागम्य सर्वदुःखात्प्रमुच्यत् ।१०॥ १०१.०२६. अथ पूरणस्यैतदभवत्--श्रमणो गौतमो मदीयाञ्श्रावकानन्वावर्तयिष्यति। १०१.०२६. इति विदित्वा निष्पलायन् कथयति--अहं युष्माकं शासनसर्वस्वं कथयिष्यामि। १०१.०२७. यावद्दृष्टिगतान् ग्राहयितुमारब्धः। १०१.०२८. यदुत अन्तवाम्ल्लोकः, अनन्तः, अन्तवांश्चानन्तवांश्च, नैवान्तवान्नानन्तवान्, स जीवस्तच्छरीरमन्यो जीवोऽन्यच्छरीरमिति। १०१.०२९. ते कलहजाता विहरन्ति भण्डनजाता विगृहीता विवादमापन्नाः। १०१.०३०. पूरणोऽपि भीतो निष्पलायितुमारब्धः। १०१.०३०. स निष्पलायन् पण्डकेन प्रतिमार्गे दृष्टः। १०१.०३१. पण्डको दृष्ट्वा गाथां भाषते-- १०२.००१. <१०२>कुतस्त्वमागच्छसि मुक्तपाणि रथकारमेष इव निकृत्तशृङ्गः। १०२.००३. धर्मं ह्यभिज्ञाय जिनप्रसंशस्तमाहिण्डसे कोलिकगर्दभो यथा॥११॥ १०२.००५. पूरणः प्राह-- १०२.००६. गमनाय मे समयः प्रत्युपस्थितः कायस्य मे बलवीर्यम् {न?} किंचित् । १०२.००८. स्पृष्टाश्च भावाः सुखदुःखते मे अनावृतं ज्ञानमिहार्हताम्॥१२॥ १०२.०१०. दूरापगतोऽस्मि .... परितमिरापनुदश्च तृषं पतति। १०२.०१२. आचक्ष्व मे दूषिक एतमर्थं शीतोदका कुत्र सा पुष्किरिणी॥१३॥ १०२.०१४. नपुंसकः प्राह-- १०२.०१५. एषा खलु शीता पुष्किरिणी नलिनी च विराजति तोयधारा। १०२.०१७. श्रमणाधम हीनासत्पुरुष त्वमिमां ननु पश्यसि पुष्करिणीम्॥१४॥ १०२.०१९. पुराणः प्राह-- १०२.०२०. न त्वं नरो नापि च नारिका त्वं श्मश्रूणि च ते नास्ति न च स्तनौ तव् १०२.०२२. भिन्नस्वरोऽसि न च चक्रवाकहेवं भवान् वातहतो निरुच्यत् ।१५॥ १०२.०२४. अथ पूरणो निर्ग्रन्थो वालुकाघटं कण्ठे बद्ध्वा शीतिकायां पुष्किरिण्यां पतितः। १०२.०२४. स तत्रैव कालगतः॥ १०२.०२६. अथ ते निर्ग्रन्थाः पूरणं मृगयमाणाः प्रतिमार्गे गणिकां दृष्ट्वा पृच्छन्ति--भद्रे, कंचित्त्वमद्राक्षीर्गच्छन्तमिह पूरणं धर्मशाटप्रतिच्छन्नं कटच्छव्रतभोजनम्? गणिका प्राह-- १०२.०२८. आपायिको नैरयिको मुक्तहस्तावचारकः। १०२.०२९. श्वेताभ्यां पाणिपादाभ्यामेष ध्वंसति पूरणः॥१६॥ १०२.०३०. भद्रे मैवं वोचस्त्वं नैतत्तव सुभाषितम्। १०२.०३१. धर्मशाटप्रतिच्छन्नो धर्मं संचरते (संश्रयते?) मुनिः॥१७॥ १०२.०३२. गणिका प्राह-- १०२.०३३. कथं स बुद्धिमान् भवति पुरुषो व्यञ्जनान्वितः। १०२.०३४. लोकस्य पश्यतो योऽयं ग्रामे चरति नग्नकः॥१८॥ १०३.००१. <१०३>यस्यायमीदृशो धर्मः पुरस्ताल्लम्बते दशा। १०३.००२. तस्य वै श्रवणौ राजा क्षुरप्रेणावकृन्ततु॥१९॥ १०३.००३. अथ ते निर्ग्रन्था येन शीतिका पुष्किरिणी तेनोपसंक्रान्ताः। १०३.००३. अद्राक्षीस्ते निर्ग्रन्थाः पूरणं काश्यपं पुष्किरिण्यां मृतम्। १०३.००४. कालगतं दृष्ट्वा च पुनः पुष्किरिण्या उद्धृत्य एकान्ते छोरयित्वा प्रक्रान्ताः॥ १०३.००६. भगवता बुद्धनिर्माणो निर्मितो द्वात्रिंशता महापुरुषलक्षणैः समन्वागतो मुण्डः संघाटीप्रावृतः। १०३.००७. धर्मता खलु बुद्धा भगवन्तो निर्मितेन सार्धं निश्चयं कुर्वन्ति। १०३.००७. यं खलु श्रावको निर्मितमभिनिर्मिमीते, यदि श्रावको भाषते, निर्मितोऽपि भाषत् १०३.००८. श्रावके तूष्णीभूते निर्मितोऽपि तूष्णीभवति। १०३.०१०. एकस्य भाषमाणस्य सर्वे भाषन्ते निर्मिताः। १०३.०११. एकस्य तूष्णीभूतस्य सर्वे तूष्णीभवन्ति त् ।२०॥ १०३.०१२. भगवान्निर्मितं प्रश्नं पृच्छति, भगवान् व्याकरोति। १०३.०१२. एषा हि धर्मता तथागतानामर्हतां सम्यक्सम्बुद्धानाम्॥ १०३.०१४. भगवता तस्य महाजनकायस्य तथा अभिप्रसन्नस्य आशयं चानुशयं च धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसम्प्रतिवेधकी धर्मदेशना कृता, यथा अनेकैः प्राणिशतसहस्रैः शरणगमनशिक्षापदानि कैश्चिदुष्म(?)गतान्यधिगतानि मूर्धानः क्षान्तयो लौकिका अग्रधर्माः। १०३.०१७. कैश्चित्स्रोतापत्तिफलं साक्षात्कृतं सकृदागामिफलमनागामिफलम्। १०३.०१७. कैश्चित्प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। १०३.०१८. कैश्चिच्छ्रावकमहाबोधौ बीजान्यवरोपितानि। १०३.०१८. कैश्चित्प्रत्येकायां बोधौ बीजान्यवरोपितानि। १०३.०१९. यद्भूयसा सा पर्षद्बुद्धनिंना धर्मप्रवणा संघप्राग्भारा व्यवस्थिता। १०३.०२०. अथ भगवांस्तां पर्षदं बुद्धनिंनां धर्मप्रवणां संघप्राग्भारां व्यवस्थाप्योत्थायासनात्प्रक्रान्तः॥ १०३.०२२. धन्यास्ते पुरुषा लोके ये बुद्धं शरणं गताः। १०३.०२३. निर्वृतिं ते गमिष्यन्ति बुद्धकारकृतौ जनाः॥२१॥ १०३.०२४. येऽल्पानपि जिने कारान् करिष्यन्ति विनायके । १०३.०२५. विचित्रं स्वर्गमागम्य ते लप्स्यन्तेऽमृतं पदम्॥२२॥ १०३.०२६. इदमवोचद्भगवान्। १०३.०२७. आत्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥ १०३.०२८. इति श्र्रीदिव्यावदाने प्रातिहार्यसूत्रं द्वादशमम्॥ ********** अवदान १३ ********** १०४.००१. दिव्१३ स्वागतावदानम्। १०४.००२. बुद्धो भगवाञ्श्रावस्त्यां विहरति स्म जेतवनेऽनाथपिण्डदस्याराम् १०४.००२. तेन खलु पुनः समयेन शिशुमारगिरौ बोधो नाम गृहपतिः प्रतिवसति आढ्यो महाधानो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी। १०४.००४. तेन सदृशात्कुलात्कलत्रमानीतम्। १०४.००५. स तया सार्धं क्रीडति रमते परिचारयति। १०४.००५. तस्य क्रीडतो रममाणस्य परिचारयतः कालान्तरेण पत्नी आपन्नसत्त्वा संवृत्ता। १०४.००६. सा उपरिप्रासादतलगता अयन्त्रितोपचारा धार्यते, कालर्तुकैश्चोपकरणैरनुविधीयते, वैद्यप्रज्ञप्तैश्चाहारैर्नातितिक्तैर्नात्यम्लैर्नातिलवणैर्नातिमधुरैर्नातिकटुकैर्नातिकषायैस्तिक्ताम्ललवणमधुरकटुककषायविवर्जितैराहारैः। १०४.००८. हारार्धहारभूषितगात्रा अप्सरेव नन्दनवनचारिणी मञ्चान्मञ्चं पीठात्पीठमनवतरन्ती अधरिमां भूमिम्। १०४.०१०. न चास्याः किंचिदमनोज्ञशब्दश्रवणं यावदेव गर्भस्य परिपाकाय् १०४.०१०. सा अष्टानां वा नवानां वा मासानामत्ययात्प्रसूता। १०४.०११. दारिका जाता अभिरूपा दर्शनीया प्रादादिका सर्वाङ्गप्रत्यङ्गोपेता। १०४.०१२. तस्यास्त्रीणि सप्तकान्येकविंशतिदिवसान् विस्तरेण जातिमहं कृत्वा वर्णसंस्थानविशेषानुरूपं नामधेयं व्यपस्थापितम्। १०४.०१३. सा धात्र्यङ्कगता उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सरिपिमण्डेनान्यैश्च चोत्तप्तोत्तप्तैरुपकरणविशेषैः। १०४.०१४. आशु वर्धते ह्रदस्थमिव पङ्कजम्। १०४.०१५. यदा महती संवृत्ता, तदा रूपिणी यौवनानुरूपया आचारविहारचेष्टया देवकन्येव तद्गृहमवभासमाना सुगृत्सम्बन्धिबान्धवानामन्तर्जनस्य च प्रीतिमुत्पादयति। १०४.०१६. तस्यास्तादृशीं विभूतिं श्रुत्वा नानादेशनिवास्राजपुत्रा अमात्यपुत्रा गृहपतिपुत्रा धनिनः श्रेष्ठिपुत्राः सार्थवाहपुत्राश्च भार्यार्थं याचनकान् प्रेषयन्ति। १०४.०१८. यथा यथा चासौ प्राथ्यते, तथा तथा बोधो गृहपतिः सुतरां प्रीतिमुत्पादयति। १०४.०१९. संलक्षयति--मया एषा न कस्यचिद्रूपेण देया, न शिल्पेन, नाप्याधिपत्येन, किं तु यो मम कुलशीलेन वा धनेन वा सदृशो भवति, तस्य मया दातव्येति। १०४.०२०. स चैवं चिन्तयति॥ १०४.०२१. अनाथपिण्डदेन गृहपतिना श्रुतं यथा शिशुमारगिरौ बोधो गृहपतिस्तस्य दुहिता एवं रूपयौवनसमुदिता, सा नानादेशनिवासिनां राजामात्यगृहपतिधनिनां श्रेष्ठिसार्थवाहपुत्राणामर्थाय प्रार्थ्यत इति। १०४.०२३. श्रुत्वा च पुनरस्यैतदभवत्--अहमपि तावत्तां पुत्रस्यार्थाय प्रार्थयामि। १०४.०२४. कदाचिद्बोधो गृहपतिर्दद्यादिति विदित्वा तस्या याचनकाः प्रेषिताः। १०४.०२४. बोधेन गृहपतिना अनाथपिण्डदस्य गृहपतेः समुदाचारधनसम्पदं च विचार्य दत्ता। १०४.०२५. अनाथपिण्डदेन गृहपतिना महता श्रीसमुदयेन पुत्रस्य परिणीता। १०४.०२६. यावत्पुनरपि बोधस्य गृहपतेः पत्न्या सार्धं क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्त्वा संवृत्ता। १०४.०२७. यमेव दिवसमापन्नसत्त्वा संवृत्ता, तमेव दिवसं बोधस्य गृहपतेरनेकान्यनर्थशतानि प्रादुर्भूतानि। १०४.०२८. तेन नैमित्तिका आहूय पृष्टाह्--भवन्तः, पश्यत कस्य प्रभावान्ममानर्थशतानि प्रादुर्भूतानि। १०४.०२९. नैमित्तिका विचार्यैकमतेनाहुह्--गृहपते, य एष तव पत्न्याः कुक्षिमवक्रान्तः, अस्यैष प्रभावः। १०४.०३०. तदस्य परित्यागः क्रियताम्। १०४.०३१. इति श्रुत्वा बोधो गृहपतिः परं विषादमापन्नः। १०४.०३१. कथयति--भवन्तः, स्वागतं न परित्यक्ष्यामीति। १०४.०३२. नैमित्ताः स्वस्तीत्युक्त्वा प्रक्रान्ताः। १०४.०३२. अथ बोधो गृहपतिर्वियोगसंजनितदौर्मनस्योऽपि<१०५> लोकापवादभयादभ्युपेक्ष्यावस्थितः। १०५.००१. यथा यथासौ गर्भो वृद्धिं गच्छति, तथा तथा बोधस्य गृहपतेरुत्तरोत्तरातिशयेनानर्थशतान्युत्पद्यन्त् १०५.००२. स संलक्षयति--क एतानि शृणोति? उद्यानं गत्वा तिष्ठामीति विदित्वा तेन पौरुषेया उक्ताह्--यदि मे कश्चिन्महाननर्थ उत्पद्यते, स श्रावयितव्यो नान्य इत्युक्त्वा उद्यानं गत्वा अवस्थितो यावदस्यासौ पत्नी प्रसूता। १०५.००५. दारको जातः। १०५.००५. अन्यतमः पुरुषस्त्वरितं त्वरितं बोधस्य गृहपतेः सकाशं गतः। १०५.००५. तेनासौ दूरत एव दृष्टः। १०५.००६. स संलक्षयति--यथायं त्वरितत्वरितमागच्छति, नूनं महाननर्थः प्रादुर्भूतः। १०५.००७. इति विदित्वा ससम्भ्रमः पृच्छति--भोः पुरुष, किं त्वरित्वरितमागच्छसीति? स कथयति--गृहप्ते, दिष्ट्या वर्धसे, पुत्रस्ते जात इति। १०५.००८. स कथयति--भोः पुरुष, यद्यपि मे पुत्रोऽनर्हशतान्युत्पाद्य जातः, तथापि स्वागतमस्येति। १०५.००९. तदनन्तरमेव द्वितीयपुरुषस्तथैव त्वरितत्वरितमश्रुपर्याकुलेक्षणो बोधस्य गृहपतेः सकाशं गतः। १०५.०१०. सोऽपि तेनानर्थतया ससम्भ्रमेण पृष्टह्--भोः पुरुष, किं त्वरितत्वरितमागच्छसीति? स बाष्पोपरुध्यमानगद्गदकण्ठः करुणादीनविलम्बिताक्षरं कथयति--गृहपते, गृहेऽग्निरुत्थितः। १०५.०१२. सर्वं स्वापतेयं दग्धमिति। १०५.०१२. स मुहुर्मुहुरनर्थश्रवणदृढीकृतचित्तसंततिः कथयति--भोः पुरुष, प्राप्तव्यमेतत् । १०५.०१३. अलं विषादेन, तूष्णीं तिष्ठेति। १०५.०१४. अथ तस्य ज्ञातयो लोकधर्मानुवृत्त्या अवज्ञापूर्वकेन नामधेयं व्यवस्थापयितुमारब्धाह्--किं भवतु दारक्स्य नामेति। १०५.०१५. तत्रैके कथयन्ति--यत्कुलसदृशं तत्क्रियतामिति। १०५.०१५. अपरे कथयन्ति--येन बोधस्य गृहपतेः कुक्षिगतेनैवानेकधनसमुदितं गृहं निधनमुपनीतम्, तस्य कीदृशं कुलसदृशं नाम व्यवस्थाप्यते? अपि तु अयं पित्रा जातमात्रः स्वागतवादेन समुदाचरितः, तस्मादस्य स्वागत इति नाम भवतु इति। १०५.०१८. तस्य स्वागत इति नामधेयं व्यवस्थापितम्। १०५.०१८. यथा यथा स्वागतो वृद्धिमुपयाति, तथा तथा बोधस्य गृहपतेर्धनधान्यहिरण्यसुवर्णदासीदासकर्मकरपौरुषेयास्तनुत्वं परिक्षयं पर्यादानं गच्छन्ति। १०५.०२०. यावदपरेण समयेन बोधो गृहपतिः कालगतः। १०५.०२१. साप्यस्य पत्नी कालगता। १०५.०२१. तद्गृहं प्रतिसंस्कृतं पुनरग्निना दग्धम्। १०५.०२२. येऽप्यस्य पौरुषेयाः पण्यमादाय देशान्तरगता महासमुद्रं यावत्तीर्णाः, ततः केषांचिद्यानपात्रं विपन्नम्, केषांचित्पण्यमपण्यीजातम्, केचित्तत्रैवानयेन व्यसनमापन्नाः, केषांचित्कान्तारमध्यगतानां चौरैर्द्रव्यमपहृतम्, केषांचिन्नगरसमीपमनुप्राप्तानां शौल्किकशौल्किकैर्द्रव्यं विचारयद्भिः सारो गृहीतः, केषांचित्पत्तनमनुप्राप्तानां राज्ञा विनियुक्तैर्दोषमुत्पाद्य सर्वस्वमपहृतम्। १०५.०२६. केचिद्बोधस्य गृहपतेः प्राणवियोगं श्रुत्वा तत्रैव अवस्थिताः। १०५.०२७. ज्ञातीनामपि केचित्कालगताः, केचिन्निष्पलायिताः, केचित्तत्रैवावस्थिताः स्वागतस्य वाचमपि न प्रयच्छन्ति। १०५.०२८. दासीदासकर्मकरपौरुषेया अपि केचित्कालगताः, केचिन्निष्पलायिताः, केचिदन्याश्रयेण तत्रैवावस्थिताः सन्तः स्वागतस्य नामापि न गृह्णन्ति। १०५.०३०. किं तु बोधस्यैका पुराणवृद्धा दासी कृतज्ञतया स्वागतस्योपस्थानं कुर्वन्ती तिष्ठति। १०५.०३१. तया स लिप्यक्षरचार्यस्याक्षराणि शिक्षयितुमुपन्यस्तः। १०५.०३१. सा संलक्षयति--बोधस्य गृहपतेर्गृहमनेकधनसमुदितं विस्तीर्णस्वजनबन्धुवर्गं प्रभूतदासीदासकर्मकरपौरुषेयम्<१०६> पर्यादानं गतम्। १०६.००१. स्वागतोऽहं चावस्थिताः। १०६.००१. तज्जिज्ञास्यामि तावत्कस्यापुण्येनायमुपप्लवः, किं स्वागतस्य आहोस्विन्ममेति। १०६.००२. तया स्वागतस्य नांना स्थाल्यां तण्डुलान् प्रक्षिप्य भक्तार्थं योजिता विनष्टाः। १०६.००३. तत आत्मनो नांना तथैव योजिताः, शोभनं भक्तं संपन्नम्। १०६.००४. सा संलक्षयति--असौ मन्दभाग्यः। १०६.००४. एतमागम्य बोधस्य गृहपतेर्गृहमनेकधनसमुदितं विस्तीर्णस्वजनबन्धुवर्गं प्रभूतदासीदासकर्मकरपौरुषेयं परिक्षयं पर्यादानं गतम्। १०६.००६. अहं पुनर्न यास्यामीति। १०६.००६. कृतः स्थास्यामीति? अत्र प्राप्तकालं सर्वथा यावत्प्राणवियोगो न भवति तावन्निष्पलायेयेम्। १०६.००७. इति विदित्वा यत्तत्र किंचित्सारमस्ति, तमादाय निष्पलायिता। १०६.००८. तस्मिञ्शून्ये गृहे श्वानः प्रविश्य कलहं कर्तुमारब्धाः। १०६.००८. यावदन्यतमो धूर्तपुरुषस्तेन प्रदेशेनातिक्रामति। १०६.००९. स श्वानकलहं श्रुत्वा संलक्षयति--बोधस्य गृहपतेर्गृहे श्वानः कलिं कुर्वन्ति। १०६.०१०. किं तदन्यं भवेत्? पश्यामि तावदिति। १०६.०१०. स तत्र प्रविष्टो यावत्पश्यति शून्यम्। १०६.०११. सोऽपि तस्माद्यत्किंचिच्छेषावशेषमस्ति, तमादाय प्रक्रान्तः॥ १०६.०१२. ततः स्वागतो भोजनवेलां ज्ञात्वा लेखशालायाः स्वगृहमागतो भोक्तुमिति यावत्पश्यति शून्यम्। १०६.०१३. स भोक्तुकामावर्जितसंततिह्(?) क्षुधासंजनितदौर्मनस्यः शब्दापयितुमारब्धह्--अम्ब अम्बेति। १०६.०१४. न कश्चिद्वचनं ददाति। १०६.०१४. स तद्गृहमतिश्चामुतश्च व्यवलोक्य नैराश्यमापन्नो निष्क्रान्तः। १०६.०१५. तस्य गृहस्य नातिदूरेऽन्यगृहम्। १०६.०१५. तस्मिन् स्वागतस्य ज्ञातस्तिष्ठन्ति। १०६.०१५. स तेषां सकाशं गतो यावत्तत्र कलिः प्रादुर्भूतः। १०६.०१६. ते कलहं कृत्वा व्युपशान्ताः परस्परं कथयन्ति--भवन्तः, पूर्वमस्माकमन्योन्यं दृष्ट्वा स्नेहो भवति, इदानीं तु द्वेषः। १०६.०१७. पश्यध्वं कश्चिदन्य आगतः स्यादिति। १०६.०१८. ते समन्वेषितुमारब्धा यावत्पश्यन्ति स्वागतम्। १०६.०१८. तत्रैके कथयन्ति--भवन्तः, स्वागतः प्रविष्ट इति। १०६.०१९. अपरे कथयन्ति--नायं स्वागताः, किं तु दुरागतः, इममागम्यास्माकं कलिः प्रादुर्भूत इति। १०६.०२०. स तैर्ग्रीवायां गृहीत्वा निष्कासितोऽन्यत्र गतः। १०६.०२१. तस्मादपि निष्कासितो यावत्क्रोडमल्लानां मध्ये प्रविष्टः। १०६.०२१. ते यत्र यत्र भैक्षार्थिकाः प्रविशन्ति, तत्र निर्भर्त्स्यन्ते निष्कास्यन्ते च् १०६.०२२. ते नैराश्यमापन्ना रिक्तहस्तका रिक्तमल्लकाः शून्यदेवकुलमण्डपवृक्षमूलान्यागताः। १०६.०२३. तेऽन्योन्यं पृच्छन्ति--भवन्तः, वयं पूर्वे यत्र यत्र गच्छामस्ततः पूर्णहस्ताः पूर्णमल्लका आगच्छामः। १०६.०२४. इदानीं को योगो येन वयं रिक्तहस्तका रिक्तमल्लका नैराश्यमापन्ना इहागता इति? तत्रैके कथयन्ति--नूनं कोऽपि मन्दभाग्योऽस्माकं मध्ये प्रविष्टो येन वयं रिक्तहस्ता रिक्तमल्लका इहागता इति। १०६.०२७. अपरे कथयन्ति--गतमेतत् । १०६.०२७. द्विधा भूत्वा प्रविशाम इति। १०६.०२७. ते परस्मिन् दिवसे द्विधा प्रविष्टाः। १०६.०२८. तत्र येषां मध्ये स्वागतस्ते तथैव निर्भर्त्सिता निष्कासिताश्च नैराश्यमापन्ना रिक्तहस्ता रिक्तमल्लाश्च यथानिलयमागताः। १०६.०२९. ते त्वन्ये पूर्णहस्ता पूर्णमल्लका आगताः। १०६.०३०. ये ते रिक्तहस्तका रिक्तपात्रा आगतास्ते भूयो द्विधा भूत्वा प्रविष्टाः। १०६.०३०. तत्र तेषामपि येषां मध्ये स्वागतस्ते तथैव रिक्तहस्ता रिक्तमल्लकाश्चागताः। १०६.०३१. ते भूयो द्विधा भूता एवं यावत्स्वागतक्रोडमल्लकौ प्रविष्टौ रिक्तहस्तौ रिक्तमल्लकौ आगतौ। १०६.०३२. ते त्वन्ये पूर्णहस्ताह्<१०७>पूर्णमल्लका आगताः। १०७.००१. ततस्ते क्रोडमल्लकाः सर्वे संभूय संकल्पं कर्तुमारब्धाह्--भवन्तः, अयं मन्दभाग्योऽस्माकं मध्ये प्रविष्ठो येन वयं रिक्तहस्ता रिक्मल्लकाश्चागताः। १०७.००२. निष्कासयाम एनमिति। १०७.००३. स तैः प्रभूतान् प्रहारान् दत्त्वा शिरसि च मल्लकं भङ्क्त्वा निष्कासितः॥ १०७.००४. अत्रान्तरे यावच्छ्रावस्तेयो वणिजो बोधस्य गृहपतेर्वयस्यः पण्यमादाय शिशुमारगिरिमनुप्राप्तः। १०७.००५. तेन स्वागतो मल्लकेन हस्तगतेन पीठीं गतो मुखबिम्बकेन प्रत्यभिज्ञात उक्तश्च--पुत्र त्वं बोधगृहपतेः पुत्र इति? स कथयति--तात, अहं तस्य पुत्रो दुरागत इति। १०७.००६. स मुहूर्तं तूष्णीं स्थित्वा अश्रुपर्याकुलेक्षणः कथयति--पुत्र, तौ तव मातापितरौ कालगतौ? ते ज्ञातयह्? स आह--तेषामपि केचित्कालगताः केचिदिहैव तिष्ठन्तो वाचमपि न प्रयच्छन्ति। १०७.००८. ते दासीदास्कर्मकरपौरुषेयाह्? तेषामपि केचित्कालगताः, केचिन्निष्पलायिताः, केचिदिहैवान्यानाश्रित्यावस्थिता वाचमपि न प्रयच्छन्ति। १०७.०१०. यदवशिष्टं धनं तदपि किंचिदग्निना दग्धम्। १०७.०११. ये वणिक्पौरुषेयाः पण्यं गृहीत्वा धनार्थिनो देशान्तरं महासमुद्रं चावतीर्णाः, तत्रापि केषांचित्पण्यमपण्यीभूतम्, केचित्तत्रैवानयेन व्यसनमापन्नाः, केषांचित्कान्तारमध्यगतानां तस्कैरद्रव्यमपहृतम्, केषांचिन्नगरसमीपमनुप्राप्तानां शौल्किकशौल्किकैर्द्रव्यं विचारयद्भिः सारो गृहीतः, केषांचित्पत्तनमनुप्राप्तानां राज्ञो विनियुक्तैर्दोषमुत्पाद्य सर्वस्वमपहृतम्। १०७.०१५. केचित्तस्य प्राणवियोगं श्रुत्वा तत्रैवावस्थिताः। १०७.०१५. स दीर्घमुष्णं च निश्वस्य कथयति--पुत्र श्रावस्तीं किं न गच्छसि? तात, किं तत्रगतस्य भविष्यति? पुत्र, तत्रानाथपिण्डदो गृहपतिः, तस्य पुत्रेण तव भगिनी परिणीता। १०७.०१७. सा तव योगोद्वहनं करिष्यतीति। १०७.०१७. स कथयति--तात, यद्येवं गच्छामीति। १०७.०१८. तेन तस्य द्वौ कार्षापणौ दत्तौ, उक्तश्च--पुत्र, आभ्यां तावदात्मानं संधारय, यावदहं पण्यं विसर्जयामि। १०७.०१९. मया सार्धं गमिष्यसि। १०७.०१९. तेन तौ कार्षापणौ खुस्तवस्त्रान्ते बद्ध्वा स्थापितौ, कर्मविपाकेन विस्मृतौ। १०७.०२०. तथैवासौ कुतश्चित्किंचिदारागयति किंचिन्नारागायति। १०७.०२१. क्षुधया पीड्यमानोऽवस्थितः। १०७.०२१. यावदसौ वणिक्पण्यं विसर्जयित्वा प्रतिपण्यमादाय स्वागतं वैस्मृत्य संप्रस्थितः। १०७.०२२. स्वागतोऽपि तेन सार्धं संप्रस्थितः। १०७.०२३. यावत्ते सार्थकाः कलिं कर्तुमारब्धाः, बलीवर्दा योद्धुमारब्धाः। १०७.०२३. सार्थिकाः कथयन्ति--भवन्तः, प्रत्यवेक्षत सार्थम्। १०७.०२४. मा असौ दुरागतोऽत्रागतः स्यादिति। १०७.०२४. तैः प्रत्यवेक्षमाणैरसौ दृष्टः। १०७.०२४. ते तं खटुचपेटादिभिस्ताडयित्वा अर्धचन्द्रकारेण ग्रीवायां गृहीत्वा निष्कासितुमारब्धाः। १०७.०२५. स निष्कासितः। १०७.०२६. निष्क्रम्यमाणो विक्रोष्टुमारब्धः। १०७.०२६. सार्थवाहस्तं कोलाहलशब्दं श्रुत्वा निरीक्षितुमारब्धः, यावत्पश्यति तं निष्कास्यमानम्। १०७.०२७. स कथयति--भवन्तः, मा एनं निष्कासयत, ममैष वयस्यपुत्रो भवतीति। १०७.०२८. ते कथयन्ति--सार्थवाह, यमागम्य बोधस्य गृहपतेरनेकधनसमुदितं ससुहृत्सम्बन्धिबान्धवं गृहं विनष्टम्, कथं तेन सार्धं गच्छामह्? सर्वथा त्वं सार्थस्य स्वामी। १०७.०२९. यद्येष गच्छति, वयं न गच्छाम इति। १०७.०३०. सार्थवाहस्तं कथयति--पुत्र, महाजनविरोधोऽत्र भवति। १०७.०३०. सार्थकाः क्षुभिताः। १०७.०३१. त्वं पश्चाद्वासोद्धातिकया गच्छ, अहं तवार्थे आहारं स्थापयामीति। १०७.०३१. स मातापितृवियोगप्रतिस्पर्धिना पूर्वकर्मापराधप्रभावेण दुःखदौर्मनस्येन संतापितमनाः साश्रुकण्ठस्तूष्णीमवस्थितः। १०८.००१. <१०८>सार्थः संप्रस्थितः। १०८.००१. सोऽपि वासोद्धातिकया गन्तुमारब्धः। १०८.००१. स सार्थवाहस्तस्याहारं पत्रपुटके बद्ध्वा किंचिद्भूमौ पांशुना प्रतिच्छाद्य स्थापयति, किंचिद्वृक्षशाखापत्रैरवच्छाद्य् १०८.००२. तत्र यं भूमौ स्थापयति, स शृगालैरन्यैश्चतुष्पादौर्भक्ष्यत् १०८.००३. यं वृक्षशाखासु, स पक्षिभिः शाखामृगैश्च भक्ष्यत् १०८.००४. ततः किंचिदारागयति किंचिन्नारागयति। १०८.००४. अस्थानमनवकाशो यच्चरमभविकः सत्त्वोऽसम्प्राप्ते विशेषाधिगमे सोऽन्तरा कालं कुर्यात् । १०८.००५. स कृच्छ्रेण श्रावस्तीमनुप्राप्तः। १०८.००५. बहिः श्रावस्त्यामुदपानोपकण्ठके विश्रान्तः। १०८.००६. यावत्तस्य भगिन्याः सन्तिका प्रेष्यदारिका उदकार्थिनी कुम्भमादाय गता। १०८.००७. स तया मुखबिम्बकेन प्रत्यभिज्ञातः। १०८.००७. सा चिरं निरीक्ष्य हीनदीनवदना कथयति--दारक, त्वं बोधस्य गृहपतेः शुशुमारगिरीयकस्य पुत्र इति? स कथयति--एवं मां भगिनीजनः संजानीत इति। १०८.००९. सा अश्रुपर्याकुलेक्षणा बाष्पोपरुध्यमानकण्ठा उरसि प्रहारं दत्त्वा करुणादीनविलम्बिताक्षरं प्रष्टुमारब्धा। १०८.०१०. तौ तव मातापितरौ कालगतौ? कालगतौ। १०८.०११. ते ज्ञातयह्? स कथयति--तेषामपि केचित्कालगताः, केचिन्निष्पलायिताः, केचित्तत्रैव तिष्ठन्तो वाचमपि न प्रयच्छन्ति। १०८.०१२. ते दासीदासकर्मकरपौरुषेयाह्? तेषामपि केचित्कालगताः, केचिन्निष्पलायिताः, केचित्तत्रैवान्यानाश्रित्यावस्थिता वाचमपि न प्रयच्छन्ति। १०८.०१४. यदपि धनजातं तदपि किंचिदग्निना दग्धम्, किंचिदन्यपौरुषेया गृहीत्वा धनार्थिनो देशान्तरं महासमुद्रं चावतीर्णाः। १०८.०१५. तत्रापि केषांचिद्यानपात्रं विपन्नम्, केषांचित्पण्यमपण्यीभूतम्, केचित्तत्रैवानयेन व्यसनमापन्नाः, केषांचित्कान्तारमध्यगतानां तस्करैर्द्रव्यमपहृतम्, केषांचिन्नगरसमीपमनुप्राप्तानां शौल्किकशौल्किकैर्द्रव्यं विचारयद्भिः सारो गृहीतः, केषांचित्पत्तनमनुप्राप्तानां राजनियुक्तैर्दोषमुत्पाद्य सर्वस्वमपहृतम्, केचित्तस्य प्राणवियोगं श्रुत्वा तत्रैवावस्थिताः। १०८.०१९. सा दीर्घमुष्णं च निश्वस्य कथयति--इहैव तिष्ठ यावत्ते भगिन्याः कथयामीति। १०८.०२०. तया गत्वा तस्याः प्रयच्छन्नं कथितम्। १०८.०२०. कीदृशेन पण्येनेति? सा कथयति--कुतोऽस्य पण्यम्? दण्डमस्य हस्ते मल्लकश्चेति। १०८.०२१. तया तस्यार्थं महार्हाणि वस्त्राणि दत्तानि। १०८.०२१. कार्षापणांश्च दत्त्वा उक्ता च--स वक्तव्यो यदि ते भागिनेयो वा भागिनेयिका वा उपसंक्रामति, तस्यैव कार्षापणान् दद्याः। १०८.०२३. मा ज्ञातीनां प्रतर्क्यो भविष्यतीति। १०८.०२३. सा वस्त्राण्यादाय कार्षापणांश्च तस्य सकाशं गता कथयति--इमानि ते वस्त्राणि कार्षापणाश्च भगिन्या प्रेषितानि, कथयति च--यदि ते भागिनेयो वा भागिनेयिका वा उपसंक्रामति, तस्यैतत्कार्षापणान् दद्याः। १०८.०२५. मा ज्ञातीनां प्रतर्क्यो भविष्यसि। १०८.०२६. स कथयति--शोभनमेव भवति। १०८.०२६. इत्युक्त्वा तूष्णीमवस्थितः। १०८.०२७. दारिका प्रक्रान्ता। १०८.०२७. स संलक्षयति--अनाथपिण्डदो गृहपतिर्विस्तीर्णस्वजनपरिवारः। १०८.०२७. अस्माकमपि पिता विस्तीर्णपरिवारः। १०८.०२८. तेषाममेकैकशो वार्तां प्रत्यवेक्षत् १०८.०२८. भगिन्या चिरमालापो भविष्यति। १०८.०२९. स च मार्गपरिश्रमखिन्नेन क्षुधार्तेन न शक्यते कर्तुम्। १०८.०२९. पुरोभक्षिकां तावत्करोमि। १०८.०३०. तृप्तः सुखालापमुद्यानं गत्वा शयितः। १०८.०३१. आचरितं श्रावस्त्यामुद्यानमोषकाः पुरुषाः प्रतिदिनमन्वाहिण्ड्यन्त् १०८.०३२. ते यदि सुप्तं पुरुषं पश्यन्ति, पादेन घट्टयन्ति। १०८.०३२. स यदि प्रतिविबुध्यते<१०९>, तमेवं वदन्ति--भोः पुरुष, न त्वया श्रुतं यथा श्रावस्त्यामुद्यानमोषकाः पुरुषाः प्रतिदिनमन्वाहिण्ड्यन्ते? ते यदि सुप्तं पुरुषं पश्यन्ति, वदन्ति--उत्तिष्ठ गच्छेति। १०९.००२. यदि न प्रतिविबुध्यते, मुषित्वा गच्छन्ति। १०९.००३. तैः पादेन घट्टितो न प्रतिविबुध्यत् १०९.००३. मुषित्वा प्रक्रान्ताः। १०९.००३. स विगतमद्यमदः प्रतिबुद्धो यावत्पश्यति तान्येवानन्तकानि(?) प्रावृत्यावस्थितः। १०९.००४. ततोऽस्य भगिनी संलक्षयति--अतिचिरयत्यसौ। १०९.००५. नूनमत्र कारणेन भवितव्यमिति। १०९.००५. तस्यासौ दारिका पुनः प्रेषिता--दारिके गच्छ, चिरयत्यसौ, पश्य किमर्थं नागच्छतीति। १०९.००६. सा गता यावत्पश्यति मुषितकं तेनैव वेषेणावस्थितम्। १०९.००७. सा त्वरितत्वरितं गता तस्याः कथयति--आर्ये, मुषितस्तेनैव वेषेण तिष्ठतीति। १०९.००८. सा संलक्षयति--यमागम्य बोधस्य गृहपतेरनेकधनसमुदितं ससुहृत्सम्बन्धिबान्धवं गृहं विनष्टम्, यदि तमिह प्रवेशयामि, स्थानमेतद्विद्यते यन्मयापि श्वशुरगृहमनयेन व्यसनमापत्स्यत् १०९.०१०. नासाविह प्रवेशयितव्यः। १०९.०१०. इति विदित्वा तयाप्युपेक्षितः॥ १०९.०११. तस्यापि पूर्वकर्मापराधाद्विस्मृतम्। १०९.०११. स क्रोडमल्लकानां मध्ये प्रविष्टः। १०९.०११. ते यत्र यत्र भैक्षार्थिनः प्रविशन्ति, तत्र तत्र निर्भत्स्यन्ते च निष्कास्यन्ते च् १०९.०१२. नैराश्यमापन्ना रिक्तहस्ता रिक्तमल्लकाः शून्यदेवकुलमण्डपवृक्षमूलान्यागताः। १०९.०१३. तेऽन्योन्यं पृच्छन्ति--भवन्तः, वयं पूर्वं यत्र यत्र गच्छामस्ततः पूर्णहस्ताः पूर्णमल्लका गच्छामः। १०९.०१४. इदानीं को योगो येन वयं रिक्तहस्ता रिक्तमल्लका नैराश्यमापन्ना इहागता इति? तत्रैके कथयन्ति--नूनं कोऽपि मन्दभाग्योऽस्माकं मध्ये प्रविष्टो येन वयं रिक्तहस्ता रिक्तमल्लका इहागता इति। १०९.०१६. अपरे कथयन्ति--द्विधा भूत्वा प्रविशाम इति। १०९.०१७. तेऽपरस्मिन् दिवसे द्विधा भूत्वा प्रविष्टाः। १०९.०१७. तत्र येषां मध्ये स्वागतः, ते तथैव निर्भर्त्सिता निष्कासिताश्च नैराश्यमापन्ना रिक्तहस्ता रिक्तमल्लकाश्चागताः। १०९.०१८. ते त्वन्ये पूर्णहस्ताः पूर्णमल्लका आगता। १०९.०१९. ये रिक्तहस्ता रिक्तमल्लका आगताः, ते भूयो द्विधा भूत्वा प्रविष्टाः। १०९.०२०. तेषामपि येषां मध्ये स्वागतः, ते तथैव रिक्तहस्ता रिक्तमल्लकाश्चागताः। १०९.०२०. ते भूयो द्विधा भूता एवं यावत्स्वागतोऽन्यश्च क्रोडमल्लकः प्रविष्टः। १०९.०२१. तौ रिक्तहस्तौ रिक्तमल्लकौ आगतौ, ते त्वन्ये पूर्णहस्ताः पूर्णमल्लका आगताः। १०९.०२२. ते क्रोडमल्लकाः सर्वे संभूय संजल्पं कर्तुमारब्धाह्--भवन्तः, अयं मन्दभाग्यसत्त्वोऽस्माकं मध्ये प्रविष्टो येन वयं रिक्तहस्ता रिक्तमल्लकाश्चागताः। १०९.०२४. निष्कासयाम एनमिति। १०९.०२४. स तैः प्रभूतान् प्रहारान् दत्त्वा शिरसि च मल्लकं भङ्क्त्वा निष्कासितः॥ १०९.०२५. अत्रान्तरेऽनाथपिण्डदेन गृहपतिना बुद्धप्रमुखो भिक्षुसंघोऽन्तर्गृहे भक्तेनोपनिमन्त्रितः। १०९.०२६. तेन दौवारिकाणामाज्ञा दत्ता--न तावत्कस्यचित्क्रोडमल्लकस्य प्रवेशो दातव्यो यावद्बुद्धप्रमुखेन भिक्षुसंघेन भुक्तम्। १०९.०२७. पश्चात्तान् भोजयिष्यामीति। १०९.०२७. क्रोडमल्लका ये तस्य गृहं प्रतिशरणभूतास्ते सर्वे संनिपतिताः प्रवेष्टुमारब्धाः। १०९.०२८. दौवारिकेण विरोधिताः। १०९.०२९. कथयन्ति--भोः पुरुष, अस्माकमेव नांना अयं गृहपतिः प्रज्ञायते अनाथपिण्डदो गृहपतिरिति। १०९.०३०. तत्किमिदमिति कृत्वा अस्मान् विधारयसीति? स कथयति--गृहपतिना आज्ञादत्ता--न तावत्कस्यचित्क्रोडमल्लकस्य प्रवेशो दातव्यो यावद्बुद्धप्रमुखेन भिक्षुसंघेन भुक्तम्। १०९.०३२. पश्चात्तान् भोजयिष्यामीति। १०९.०३२. ते कथयन्ति--भवन्तः, न कदाचिद्वयं विधार्यमाणाह्<११०>। ११०.००१. तं पश्यत मा अत्रार्या दुरागत आगतो भवेदिति। ११०.००१. ते समन्वेष्टितुमारब्धा यावत्पश्यन्त्येकस्मिन् प्रदेशे निलीयावस्थितम्। ११०.००२. ततस्तैः कोलाहलशब्दः कृतह्--अयं भवन्तः स दुरागतो निलीनस्तिष्ठतीति। ११०.००३. स तैः प्रभूतान् प्रहारान् दत्वा निष्कासितस्तीव्रेण च पर्यवस्थानेन शिरसि मल्लकेन प्रहारो दत्तः। ११०.००४. तस्य शिरो भग्नम्। ११०.००४. स निवर्त्य विप्रलपितुमारब्धः। ११०.००५. ततस्तैर्हस्तपादेषु गृहीत्वा संकारकूटे क्षिप्तह्--दुरागत अत्र तिष्ठेति। ११०.००५. स रुधिरेण प्रघरता तस्मिन् संकारकूटेऽवस्थितः। ११०.००६. यावद्भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो येनानाथपिण्डदस्य गृहपतेर्निवेशनं तेनोपसंक्रान्तः। ११०.००८. अद्राक्षीद्भगवान् स्वागतं परुषरूक्षाङ्गुलिदीर्घकेशं रजसावचूर्णितगात्रं कृशमल्पस्थानं मलिनजीर्णवासोनिवसितं शिरसा भग्नेन रुधिरेण प्रघरता अन्यैश्च व्रणैश्चाकीर्णैः, मक्षिकाभिरुपद्रुतैः संकारकूटे निपतितम्। ११०.०१०. दृष्ट्वा च पुनर्भिक्षूनामन्त्रयते स्म--तृप्यत भिक्षवः सर्वभवोपपत्तिभ्यः। ११०.०११. तृप्यत सर्वभवोपपत्त्युपकरणेभ्यः, यत्र नाम चरमभविकस्य सत्त्वस्येयमवस्था। ११०.०११. तत्र भगवांस्तं स्वागतमामन्त्रयते--आकाङ्क्षसे वत्स पात्रशेषम्? भगवन्। ११०.०१२. तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते--स्वागतस्य ते आनन्द पात्रशेषः स्थापयितव्यमिति। ११०.०१३. एवं भदन्तेत्यायुष्मानानन्दो भगवतः प्रत्यश्रौषीत् ॥ ११०.०१५. अथ भगवान् येनानाथपिण्डदस्य गृहपतेर्भक्ताभिसारस्तेनोपसंक्रान्तः। ११०.०१५. उपसंक्रम्य पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः। ११०.०१६. अनाथपिण्डदो गृहपतिः सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं विदित्वा प्रणीतेन खादनीयभोजनीयेन स्वहस्तेन संतर्प्य संप्रवार्य भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तमपनीतपात्रं नीचतरमासनं गृहीत्वा भगवतः पुरस्तान्निषण्णो धर्मश्रवणाय् ११०.०१९. आयुष्मत आनन्दस्य तत्पात्रशेषं स्वागताय विस्मृतम्। ११०.०१९. असंमोषधर्माणो बुद्धा भगवन्तः। ११०.०२०. भगवता उत्थापितम्। ११०.०२०. आयुष्मानानन्दो भगवतः पात्रं गृहीतुमारब्धो यावत्पश्यति तत्र पात्रशेषं न संस्थापितम्। ११०.०२१. दृष्ट्वा च स्मृतिरुत्पन्ना। ११०.०२१. स धर्मतत्त्वो वचसा(?) अथ रोदितुमारब्धः। ११०.०२२. भगवानाह--कस्मात्त्वमानन्द रोदिषीति। ११०.०२२. स कथयति--न मया भदन्त भगवतः कदाचिदाज्ञा प्रत्यूढपूर्वेति। ११०.०२३. किं कृतम्? स्वागतस्य पात्रशेषं न स्थापितमिति। ११०.०२४. भगवानाह--न त्वया आनन्द ममाज्ञा प्रतिस्मृता, अपि तु स्वागतस्यैव तानि कर्माणि लब्धसम्भाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यभावीनि येन तव विस्मृतम्। ११०.०२६. अलं विषादेन् ११०.०२६. गच्छ, तं शब्दापयेति। ११०.०२६. स गत्वा शब्दापयितुमारब्धः। ११०.०२६. अनेकैः प्रतिवचनं दत्तम्। ११०.०२७. स्वागतस्य तदपि विस्मृतं यद्भगवता प्रतिज्ञातम्--तव पात्रशेषं स्थापयिष्यामीति। ११०.०२८. स संलक्षयति--कोऽप्ययं पुण्यकर्मा भगवता त्रैलोक्यगुरुणा समन्वाहृतः शब्दत इति। ११०.०२८. आयुष्मता आनन्देन गत्वा भगवत आरोचितम्। ११०.०२९. भगवन् स्वागत इत्युक्त्वा अनेकैः प्रतिवचनं दत्तम्। ११०.०३०. न जाने कं शब्दापयामीति। ११०.०३०. भगवानाह--गच्छ आनन्द, गत्वा कथय--यो बोधस्य गृहपतेः शुशुमारगिरीयस्य पुत्रः स्वागतः, स आगच्छतु इति। ११०.०३१. आयुष्मता आनन्देन गत्वोच्चैः शब्दैरुक्तह्--यो बोधस्य गृहपतेः शुशुमारगिरीयकस्य पुत्रः स्वागतः, स आगच्छतु इति। ११०.०३२. तेन पुतुर्नामश्रवणादात्मनो नाम स्मृतम्। ११०.०३२. स शनैर्दण्डविष्टम्भनयोगादुत्थाय गाथां भाषते-- १११.००१. <१११>भ्रष्टः स्वागतशब्दोऽयं कुतः पुनरिहागतः। १११.००२. नूनंश्रेयसो नाशः श्रेयसश्च समुद्भवः॥१॥ १११.००३. तेषां सर्वज्ञ नाथोऽसि ये हि त्वां शरणं गताः। १११.००४. तेषां स्वागतमार्याणां ये च ते शासने रताः॥२॥ १११.००५. अहं तु भाग्यरहितः सर्वबन्धुविवर्जितः। १११.००६. शोच्यः कष्टां दशां प्राप्तः शोकशल्यसमर्पितः॥३॥ इति। १११.००७. अथायुष्मानानन्दस्तमादाय येन भगवांस्तेनोपसंक्रान्तः। १११.००७. उपसंक्रम्य भगवन्तमिदमवोचत्--अयं भदन्त स्वागत इति। १११.००८. स भगवता क्षुधासंजनितदौर्मनस्यः समाश्वासितः, उक्तश्च--पुत्र, इमं पात्रशेषं परिभुङ्क्ष्वेति। १११.००९. स तं दृष्ट्वा संलक्षयति--यद्यप्यहं भगवता त्रैलोक्यगुरुणा दैवात्समन्वाहृतः, तदपि स्तोकः पात्रशेषः स्थापितः। १११.०१०. किमत्र भोक्ष्य इति। १११.०११. भगवांस्तस्य चेतसा चित्तमाज्ञाय कथयति--वत्स, यदि त्वं सुमेरुमात्रैः पिण्डैः समुद्रसदृशेन कुष्किणा परिभोक्ष्यसे, तथाप्यव्ययं तन्न परिक्षयं गमिष्यति, यावत्तृप्तः परिभुङ्क्ष्व यथासुखमिति। १११.०१३. तेन तावद्भुक्तं यावत्तृप्त इति। १११.०१३. तत्संतर्पितेन्द्रियो भगवतो मुखं व्यवलोकयितुमारब्धः। १११.०१४. भगवानाह--वत्स स्वागत, तृप्तोऽसि? तृप्तोऽस्मि भगवन्। १११.०१४. वत्स, यद्येवमपश्चिमं कवलं गृहाण, अन्तर्धास्यत्येष पात्र इति। १११.०१५. तेनापश्चिमकवलो गृहीतः, सोऽन्तर्हितः। १११.०१५. भगवान् दक्षिणादेशनां कृत्वा प्रक्रान्तः। १११.०१६. चरमभविकः स सत्त्वो भगवन्तं पृष्टतः पृष्टतः समनुबद्धः। १११.०१७. यावद्भगवान् विहारं गत्वा पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः। १११.०१७. सोऽपि भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः। १११.०१८. भगवान् संलक्षयति--पुष्पाणामेनं प्रेषयामि, कर्मापनयोऽस्य कर्तव्य् १११.०१९. इति विदित्वा स्वागतमामन्त्रयते--वत्स स्बागत, सन्ति ते कार्षापणाह्? न सन्ति भगवन्। १११.०२०. वत्स स्वागत, वस्त्रान्तं निरीक्षस्व् १११.०२०. वस्त्रान्तं निरीक्षितुमारब्धो यावत्पश्यति द्वौ कार्षापणौ। १११.०२१. स कथयति--भगवन्, द्वौ कार्षापणौ। १११.०२१. वत्स गच्छ, गण्डकस्यारामिकस्य सकाशान्नीलोत्पलानि गृहीत्वा आगच्छेति। १११.०२२. स्वागतस्तस्य सकाशं गतः। १११.०२२. स तं दूरादेव दृष्ट्वा पर्यवस्थितः। १११.०२३. स संलक्षयति--आगतोऽयं दूरागतः। १११.०२३. नियतं ममानर्थो भवति। १११.०२३. इति विदित्वा सपरुषं कथयति--दुरागत, किमर्थं र्वमिहागच्छसीति। १११.०२४. स गाथां भाषते-- १११.०२५. नीलोत्पलैरस्ति कार्यं मे तथान्यैर्नापि पङ्कजैः। १११.०२६. मुनीन्द्रस्य तु दूतोऽहं सर्वज्ञस्य यशस्विनः॥४॥ १११.०२७. इत्युक्त्वा प्रतिनिवर्तितुमारब्धः। १११.०२७. सोऽपि गाथां भाषते-- १११.०२८. एह्येहि यदि दूतोऽसि तस्य शान्तात्मनो मुनेः। १११.०२९. पूज्यः स नरदेवानां पूज्यः पूज्यतमैरपि॥५॥ १११.०३०. इत्युक्त्वा स कथयति--बुद्धदूतस्त्वम्? बुद्धदूतः। १११.०३०. किमर्थमागतह्? पुष्पार्थम्। १११.०३०. यदि बुद्धदूतस्त्वम्, गृहाण यथेप्सितम्। १११.०३१. नीलोत्पलानां भारमादाय भगवतः सकाशमागतः। ११२.००१. <११२>भगवानाह--वत्स, भिक्षूणां चारय् ११२.००१. स भिक्षूणां चारयितुमारब्धः। ११२.००१. भिक्षवो न प्रतिगृह्णन्ति। ११२.००२. भगवानाह--गृह्णीध्वं भिक्षवः सर्वसौगन्धम्। ११२.००२. चक्षुर्भ्यां कर्मापनयोऽस्य कर्तव्य इति। ११२.००३. भिक्षुभिर्गृहीतानि। ११२.००३. गृहीत्वा पुष्पितानि। ११२.००३. तेनापूर्वं नीलकृत्स्नमुत्पादितं पूर्वम्। ११२.००३. स वृद्धान्ते स्थित्वा तानि पुष्पाणि दृष्ट्वा सुतरां निरीक्षितुमारब्धः। ११२.००४. तस्य तन्नीलकृत्स्नमामुखीभूतम्। ११२.००५. ततस्तं भगवानाह--वत्स, किं न प्रव्रजसीति? स कथयति--प्रव्रजामि भगवन्निति। ११२.००५. भगवता प्रव्रजित उपसम्पादितो मनसिकारश्च दत्तः। ११२.००६. तेन युज्यमानेन घटमानेन व्यायच्छमानेन इदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। ११२.००८. अर्हन् संवृत्तस्त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपरान्मुखः। ११२.०१०. सेन्द्रोपेन्द्राणां पूज्यो मान्योऽभिवाद्यश्च संवृत्तः। ११२.०११. सोऽर्हत्त्वं प्राप्तो विमुक्तिसुखप्रतिसंवेदी तस्यां वेलायां गाथां भाषते-- ११२.०१२. उपायपाशैर्वीरेण बद्ध्वाहं तत्त्वदर्शिना। ११२.०१३. कारुण्यादुद्धृतो दुःखाज्जीर्णः पङ्कादिव द्विपः॥६॥ ११२.०१४. स्वागतोऽहमभूवं प्राक्ततः पश्चाद्दुरागतः। ११२.०१५. आगतोऽस्मि पुरा नाथ श्रुत्वा वाक्यं तवोत्तमम्॥७॥ ११२.०१६. साम्प्रतं स्वागतो व्यक्तम् {संवृत्तो न दुरागतह्}। ११२.०१७. साम्प्रतं काञ्चनं देहं धारयामि निराश्रवम्॥८॥ ११२.०१८. रत्नानि प्रतिलेभे हि स्वर्गं मोक्षं च काङ्क्षताम्। ११२.०१९. श्रेष्ठा कल्याणमित्राणां सदा सेवा हितैषिणाम्॥९॥ इति। ११२.०२०. यदा आयुष्मान् स्वागतः स्वाख्याते धर्मविनये प्रव्रजितः, तदा सामन्तकेन शब्दो विसृतह्--श्रमणेन गौतमेनासौ दुरागतः क्रोडमल्लकः प्रव्रजितः। ११२.०२१. तीर्थ्यैः श्रुतम्। ११२.०२१. तेऽवध्यायन्ति क्षिपन्ति विवादयन्ति--श्रमणो भवन्तो गौतम एवमाह--सामन्तप्रासादिकं मे शासनमिति। ११२.०२३. अत्र किं सामन्तप्रासादिकमित्यस्य यत्रेदानीं दुरागतप्रभृतयोऽपि क्रोडमल्लकाः प्रव्रजन्तीति? अत्रान्तरे नास्ति किंचिद्बुद्धानां भगवतामज्ञातमदृष्टमविदितमविज्ञातम्। ११२.०२४. भगवान् संलक्षयति--सुमेरुप्रख्यो महाश्रावके महाजनकायः प्रसादं प्रवेदयत् ११२.०२५. तद्गुणोद्भावनमस्य कर्तव्यम्, कुत्र कर्तव्यम्? यत्रैव पतितः। ११२.०२६. इति ज्ञात्वा आनन्दमामन्त्रयते स्म--गच्छ आनन्द भिक्षूणामारोचय--तथागतो भिक्षवो भर्गेषु जनपदेषु चारिकां चरिष्यति। ११२.०२७. यो युष्माकमुत्सहते तथागतेन सार्धं भर्गेषु चारिकां चर्तुम्, स चीवरकाणि गृह्णातु इति। ११२.०२८. एवं भदन्तेत्यायुष्मानानन्दो भगवतः प्रतिश्रुत्य भिक्षूणामारोचयति--भगवानायुष्मन्तो भर्गेषु जनपदेषु चारिकां चरिष्यति। ११२.०२९. यो युष्माकमुत्सहते भगवता सार्धं भर्गेषु जनपदेषु चारिकां चरितुम्, स चीवरकाणि गृह्णातु इति। ११२.०३१. अथ भगवान् दान्तो दान्तपरिवारः शान्तः शान्तपरिवारो मुक्तो मुक्तपरिवार आश्वस्त आश्वस्तपरिवारो विनीतो विनीतपरिवारोऽर्हन्नर्हत्परिवारो वीतरागो वीतरागपरिवारः प्रासादिकह्<११३>प्रसादिकपरिवारो वृषभ इव गोगणपरिवृतो गज इव कलभपरिवृतः सिंह इव दंष्टृगणपरिवृतो हंसराज इव हंसगणपरिवृतः सुपर्णीव पक्षिगणपरिवृतो विप्र इव शिष्यगणपरिवृतः सुवैद्य इवातुरगणपरिवृतः शूर इव योधगणपरिवृतो देशिक इवाध्वगगणपरिवृतः सार्थवाह इव वणिग्गणपरिवृतः श्रेष्ठीव पौरगणपरिवृतः कोट्टराज इव मन्त्रिगणपरिवृतश्चक्रवर्तीव पुत्रसहस्रपरिवृतश्चन्द्र इव नक्षत्रगणपरिवृतः सूर्य इव रश्मिसहस्रपरिवृतो धृतराष्ट्र इव गन्धर्वगणपरिवृतो विरूढक इव कुम्भाण्डगणपरिवृतो विरूपक्ष इव नागगणपरिवृतो धनद इव यक्षगणपरिवृतो वेमचित्रीवासुरगणपरिवृतः शक्र इव त्रिदशगणपरिवृतो ब्रह्मेव ब्रह्मकायिकगणपरिवृतः स्तिमति इव जलनिधिः सजल इव जलधरो विमद इव गजपरिः सुदान्तेन्द्रियैरसंक्षोभितेर्यापथप्रचारो द्वात्रिंशता महापुरुषलक्षणैः समलंकृतोऽशीत्यानुव्यञ्जनैर्विराजितगात्रो व्यामप्रभालंकृतमूर्तिः सूर्यसहस्रातिरेकप्रभो जङ्गम इव रत्नपर्वतः समन्ततो भद्रको दशभिर्बलैश्चतुर्भिर्वैशारद्यैस्त्रिभिरावेणिकैः स्मृत्युपस्थानैर्महाकरुणया च समन्वागत आज्ञातकौण्डिन्यबाष्पमहानामानिरुद्धशारिपुत्रमौद्गल्यायनकाश्यपानन्दरैवतप्रभृतिभिर्महाश्रावकैः परिवृतोऽन्येन च महता भिक्षुसंघेन येन शुशुमारगिरिस्तेनोपसंक्रान्तः। ११३.०१३. अनुपूर्वेण चारिकां चरञ्शुशुमारगिरिमनुप्राप्तः। ११३.०१४. शुशुमारगिरौ विहरति भीषणिकावने मृगदाव् ११३.०१४. अश्रौषुः शुशुमारगिरीयका ब्राह्मणगृहपतयह्--भगवान् भर्गेषु जनपदेषु चारिकां चरञ्शुशुमारगिरिमनुप्राप्तः शुशुमारगिरौ विहरति भीषणिकावने मृगदाव इति। ११३.०१६. श्रुत्वा च पुनः संघात्संघं पूगात्पूगं संगम्य शुशुमारगिरेर्निष्क्रम्य येन भगवांस्तेनोपसंक्रान्ताः। ११३.०१७. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णाः। ११३.०१८. शुशुमारगिरीयकान् ब्राहमणगृहपतीन् धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति। ११३.०१९. अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादापयति समुत्तेजयति संप्रहर्ष्य तूष्णीम्। ११३.०२०. अथ शुशुमारगिरीयका ब्राह्मणगृहपतय उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमिदमवोचन्--अधिवासयत्वस्माकं भगवाञ्श्वोऽन्तर्गृहे भक्तेन सार्धं भिक्षुसंघेन् ११३.०२२. अधिवासयति भगवाञ्शुशुमारगिरीयकानां ब्राह्मणगृहपतीनां तूष्णीभावेन् ११३.०२३. अथ शुशुमारगिरीयका ब्राह्मणगृहपतयो भगवतस्तूष्णीभावेनाधिवासनां विदित्वा भगवतो भाषितमभिनन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात्प्रक्रान्ताः। ११३.०२५. अथ शुशुमारगिरीयका ब्राह्मणगृहपतयस्तामेव रात्रिं शुचि प्रणीतं खादनीयभोजनीयं समुदानीय काल्यमेवोत्थाय आसनकानि प्रज्ञप्य उदकमणीन् प्रतिष्ठाप्य भगवतो दूतेन कालमारोचयन्ति--समयो भदन्त, सज्जं भक्तं यस्येदानीं भगवान् कालं मन्यत इति। ११३.०२८. अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो येन शुशुमारगिरीयकानां ब्राह्मणगृहपतीनां भक्ताभिसारस्तेनोपसंक्रान्तः। ११३.०३०. उपसंक्रम्य प्रज्ञप्त एवासने निषण्णः। ११३.०३०. शुशुमारगिरीयका ब्राह्मणगृहपतयः सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं विदित्वा शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तेन संतर्पयन्ति संप्रवारयन्ति। ११३.०३२. अनेकपर्यायेण शुचिना प्रणीतेन खादनीयेन <११४>भोजनीयेन स्वहस्तं संतर्प्य संप्रवार्य भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तमपनीतपात्रं नीचतरमासनं गृहीत्वा भगवतः पुरस्तान्निषण्णा धर्मश्रवणाय् ११४.००२. अथ भगवाञ्शुशुमारगिरीयकान् ब्राह्मणगृहपतीन् धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति। ११४.००४. अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्॥ ११४.००५. अथ शुशुमारगिरीयका ब्राह्मणगृहपतयो भगवन्तमिदमवोचत्--भगवता भदन्त नानादेशेषु नानाधिष्ठानेषु ते ते दुष्टनागा दुष्टयक्षाश्च विनीताः। ११४.००६. अयं भदन्त अश्वतीर्थिको नागोऽस्माकमवैराणां वैरी असपत्नानां सपत्नोऽद्रुग्धानां द्रुग्धः। ११४.००७. नित्यमस्माकं जातानि जातानि शस्यानि विनाशयति, स्त्रीपुरुषदारकदारिकागोमहिषानजैडकांश्च् ११४.००८. अहो बत भगवांस्तं विनयेदनुकम्पामुपादायेति। ११४.००९. अधिवासयति भगवाञ्शुशुमारगिरीयकानां ब्राह्मणगृहपतीनाम्। ११४.०१०. तूष्णीभावेनाधिवासयति। ११४.०१०. अथ भगवाञ्शुशुमारगिरीयकानां ब्राह्मणगृहपतीनां तूष्णीभावेनाधिवास्य उत्थायासनात्प्रक्रान्तः। ११४.०११. अथ भगवान् विहारं गत्वा पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः। ११४.०१२. निषद्य भगवानायुष्मन्तमानन्दमामन्त्रयते--गच्छ आनन्द, भिक्षूणामेवमारोचय, शलाकां चारय--यो युष्माकमुत्सहते अश्वतीर्थिकं नागं विनेतुम्, स शलाकां गृह्णातु इति। ११४.०१४. एवं भदन्तेत्यायुष्मानानन्दो भगवतः प्रतिश्रुत्य भिक्षुसंघस्यारोचयित्वा बुद्धप्रमुखे भिक्षुसंघे शलाकां चारयितुमारब्धः। ११४.०१५. भगवता शलाका न गृहीता। ११४.०१५. स्थविरा भिक्षवः समन्वाहर्तुं संवृत्ताह्--किमर्थं भगवता शलाका न गृहीता इति? पश्यन्त्यायुष्मतः स्वागतस्य गुणोद्भावनां कर्तुकामः। ११४.०१७. तैरपि न गृहीता। ११४.०१७. आयुष्मान् स्वागतः समन्वाहर्तुं प्रवृत्तह्--किं कारणं भगवता शलाका न गृहीता स्थविरस्थविरैश्च भिक्षुभिरिति? पश्यति मम गुणोद्भावनां कर्तुकामः। ११४.०१९. तच्छास्तुर्मनोरथं पूरयामि, गृह्णामि शलाकामिति। ११४.०१९. तेनार्धासनं मुक्त्वा गजभुजसदृशं बाहुमभिप्रसार्य शलाका गृहीता। ११४.०२०. जानकाः पृच्छका बुद्धा भगवन्तः। ११४.०२१. पृच्छति बुद्धो भगवानायुष्मन्तमानन्दम्--कतरेणानन्द भिक्षुणा शलाका गृहीतेति? स कथयति--स्वागतेन भदन्तेति। ११४.०२२. भगवानाह--गच्छ आनन्द, स्वागतं भिक्षुमेवं वद--दुष्टनागोऽसौ, कायेन्द्रियं ते रक्षितव्यमिति। ११४.०२३. एवं भदन्तेत्यायुष्मानानन्दो भगवतः प्रतिश्रुत्य येनायुष्मान् स्वागतस्तेनोपसंक्रान्तः। ११४.०२४. उपसंक्रम्यायुष्मन्तं स्वागतमिदमवोचत्--आयुष्मन् स्वागत, भगवानेवमाह--दुष्टनागोऽसौ, कायेन्द्रियं ते रक्षितव्यमिति। ११४.०२५. स कथयति--आयुष्मन्नानन्द अकोप्या शास्तुराज्ञा। ११४.०२६. अपि तु यादृशोऽश्वतीर्थिको नागः, ईदृशानां नागानामिक्षुवेणुनडवद्यदि पूर्णो जम्बुद्वीपः स्यात्, तथापि मे ते रोमापि नेञ्जयितुं समर्थाः स्युः, प्रागेवाश्वतीर्थिको नागः कायेन्द्रियस्योपरोधं करिष्यतीति। ११४.०२८. आयुष्मानानन्द आरोग्यमित्युक्त्वा प्रक्रान्तः॥ ११४.०२९. अथायुष्मान् स्वागतस्तस्या एव रात्रेरत्ययात्पूर्वाह्णे निवास्य पात्रचीवरमादाय शुशुमारगिरिं पिण्डाय प्राविक्षत् । ११४.०३०. शुशुमारगिरिं पिण्डाय चरित्वा येनाश्वतीर्थिकस्य नागस्य भवनं तेनोपसंक्रान्तः। ११४.०३१. अद्राक्षीदश्वतीर्थिको नाग आयुष्मन्तं स्वागतं दूरादेव् ११४.०३१. दृष्ट्वा च पुनः संलक्षयति--किमनेने श्रमणकेन मम मृतिप्रवृत्तिर्येन मे भवनमागच्छतीति? पुनः संलक्षयति--<११५>आगन्तुरयम्, आगच्छतु तावदिति। ११५.००१. अथायुष्मान् स्वागतस्तस्य ह्रदं गत्वा पात्रचीवरमेकान्तमुपसंक्षिप्य पादौ प्रक्षाल्य हस्तौ निर्माद्य पानीयं परिस्राव्य जीर्णपर्णकानि समुदानीय निषद्य भक्तकृत्यं कर्तुमारब्धः। ११५.००३. अश्वतीर्थिकेन नागेनासावतिथिरिति कृत्वाध्युपेक्षितः। ११५.००३. आयुष्मान् स्वागतः संलक्षयति--नासंक्षोभिता दुष्टनागा दमथमागच्छन्ति। ११५.००४. संक्षोभयाम्येनमिति। ११५.००४. तेन पात्रं पक्षाल्य तत्पात्रोदकं तस्मिन् ह्रदे प्रक्षिप्तम्। ११५.००५. स संक्षुब्धः। ११५.००५. स संलक्षयति--अयं मया श्रमण आगच्छन्नध्युपेक्षितः, भुञ्जानोऽप्युपेक्षितः, अनेन मम भवने उच्छिष्टोदकं छोरितम्। ११५.००७. नामावशेषमेनं करोमीति तीव्रेण पर्यवस्थानेन पर्यवस्थितः। ११५.००७. उपरिविहायसमभ्युद्गम्य आयुष्मतः स्वागतस्योपरि चक्रकणपपरशुभिन्दिपालादीनि प्रहरणानि क्षेप्तुमारब्धः। ११५.००८. आयुष्मान् स्वागतो मैत्रीसमापन्नः। ११५.००९. तान्यस्य दिव्यान्युत्पलपद्मकुमुदपुण्डरीकमन्दारकाणि पुष्पाणि भूत्वा काये निपतन्ति। ११५.०१०. अश्वतीर्थिको नागोऽङ्गारवर्षमुत्स्रष्टुमारब्धः। ११५.०१०. तदपि दिव्यानि पुष्पाणि मान्दारकाणि भूत्वा काये निपतितुमारब्धम्। ११५.०११. अश्वतीर्थिको नागः पांसु वर्षितुमारब्धः। ११५.०१२. तदपि दिव्यान्यगुरुचूर्णानि तमालपत्रचूर्णानि भूत्वा निपतितुमारब्धम्। ११५.०१३. अश्वतीर्थिको नागः क्रोधपर्यवस्थानानुभावाद्धूमयितुमारब्धः। ११५.०१३. आयुष्मानपि स्वागत ऋद्ध्यनुभावाद्धूमयितुमारब्धः। ११५.०१४. अश्वतीर्थिको नागः क्रोधपर्यवस्थानानुभावात्प्रज्वलितः। ११५.०१५. आयुष्मानपि स्वागतस्तेजोधातुं समापन्नः। ११५.०१५. इति तत्राश्वतीर्थिकस्य नागस्य क्रोधस्यानुभावेनायुष्मतः स्वागतस्य ऋद्ध्यनुभावेन महानवभासः प्रादुर्भूतो यं दृष्ट्वा शुशुमारगिरीयका ब्राह्मणगृहपतयः संभ्रान्ताहितश्चामुतश्च निरीक्षितुमारब्धाः। ११५.०१७. कथयन्ति--एष भवन्तो भगवानश्वतीर्थिकं नागं विनयति, आगच्छत पश्याम इति। ११५.०१८. अनेकानि प्राणशतसहस्राणि निर्गतानि। ११५.०१९. भिक्षवोऽपि तमुदारावभासं तत्रस्था एव निरीक्षितुमारब्धाः। ११५.०१९. तत्र भगवान् भिक्षूनामन्त्रयते स्म--एषोऽग्रो मे भिक्षवो भिक्षूणां मम श्रावकाणामभीक्ष्णं तेजोधातुं समापद्यमानानां यदुत स्वागतो भिक्षुरिति। ११५.०२१. यदाश्वतीर्थिको नागो विगतमददर्पः क्षीणप्रहरणश्च संवृत्तः, तदा निष्पलायितुमारब्धः। ११५.०२२. आयुष्मता स्वागतेन समन्ततोऽग्निर्निर्मितः। ११५.०२२. अश्वतीर्थको नागो यां यां दिशं गच्छति, तां तां दिशमादीप्तां प्रदीप्तां संप्रज्वलितामेकज्वालीभूतां पश्यति। ११५.०२३. स इतश्चामुतश्च नैर्माणिकेनाग्निना पर्याकुलीकृतोऽत्राणः सर्वमशान्तं पश्यति नान्यत्रायुष्मत एव स्वागतस्य समीपं शान्तं शीतिभूतम्। ११५.०२५. स येनायुष्मान् स्वागतस्तेनोपसंक्रान्तः। ११५.०२५. उपसंक्रम्य आयुष्मन्तं स्वागतमिदमवोचत्--अहं भदन्त स्वागत् ११५.०२६. किं मां विहेठयसीति? स कथयति--जराधर्मा नाहं त्वां विहेठयामि, अपि तु त्वमेव मां विहेठयसि। ११५.०२७. यदि मया एवंविधा गुणगणा नाधिगता अभविष्यन्, अद्याहं त्वया नामावशेषः कृतोऽभविष्यमिति। ११५.०२८. स कथयति--भदन्त स्वागत, आज्ञापयतु, किं मया करणीयम्? भद्रमुख, भगवतोऽन्तिकं गत्वा शरणगमनशिक्षापदानि गृहाणेति। ११५.०३०. स कथयति--भदन्त स्वागत, शोभनम्, एवं करोमीति। ११५.०३०. अथायुष्मान् स्वागतोऽश्वतीर्थनागमादाय येन भगवांस्तेनोपसंक्रान्तः। ११५.०३१. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः। ११५.०३२. एकान्तनिषण्ण आयुष्मान् स्वागतो भगवन्तमिदमवोचत्--अयं सोऽश्वतीर्थिको<११६> नाग इति। ११६.००१. तत्र भगवानश्वतीर्थिकं नागमामन्त्रयते--त्वं तावद्भद्रमुख, पूर्वकेण दुश्चरितेन प्रत्यवरायां तिर्यग्योनौ उपपन्नः। ११६.००२. स त्वमेतर्हि हतप्रहतनिविष्टः परप्राणहरः परप्राणोपरोधेन जीविकां कल्पयसि। ११६.००३. इतश्च्युतस्य ते का गतिर्भविष्यति, का उपपत्तिः, कोऽभिसम्परायह्? इति। ११६.००४. स कथयति--भगवन्, आज्ञापय, किं मया करणीयमिति। ११६.००५. भगवानाह--ममान्तिकाच्छरणशिक्षापदानि गृहाण, शुशुमारगिरीयकानां च ब्राह्मणगृहपतीनामभयमनुप्रयच्छेति। ११६.००६. स कथयति--एषोऽहं भगवन्तं शरणं गच्छामि, शिक्षापदानि च गृह्णामि, अद्याग्रेण च शुशुमारगिरीयकानां च ब्राह्मणगृहपतीनामभयमनुप्रयच्छामीति। ११६.००८. अथ शुशुमारगिरीयका ब्राह्मणगृहपतयः प्रभूतमभिसारं गृहीत्वा येन भगवांस्तेनोपसंक्रान्ताः। ११६.००९. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णाः। ११६.००९. एकान्तनिषण्णाः शुशुमारगिरीयका ब्राह्मणगृहपतयो भगवन्तमिदमवोचत्--भगवता भदन्त अश्वतीर्थिको नागो विनीतह्? भगवानाह--न मया ब्राह्मणगृहपतयोऽश्वतीर्थको नागो विनीतः, अपि तु स्वागतेन भिक्षुणा। ११६.०१२. कतमेन भदन्त? इहनिवासिनैव बोधस्य गृहपतेः पुत्रेण् ११६.०१२. संपत्तिकामो लोको विपत्तिप्रतिकूलः। ११६.०१३. तत्रैके कथयन्ति--अस्माकमसौ भ्रातुः पुत्रो भवति। ११६.०१३. अपरे कथयन्ति--अस्माकं भगिनेय इति। ११६.०१४. अपरे कथयन्ति--अस्माकं वयस्यपुत्र इति। ११६.०१४. अथ शुशुमारगिरीयका ब्राह्मणगृहपतय उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमिदमवोचन्--अधिवासयत्वस्माकं भगवान् भदन्तस्वागतमागम्य भक्तं सप्ताहेन सार्धं भिक्षुसंघेनेति। ११६.०१७. अधिवासयति भगवाञ्शुशुमारगिरीयकानां ब्राह्मणगृहपतीनां तूष्णीभावेन् ११६.०१८. अथ शुशुमारगिरीयका ब्राह्मणगृहपतयो भगवतस्तूष्णीभावेनाधिवासनां विदित्वा भगवतः पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात्प्रक्रान्ताः॥ ११६.०२०. शुशुमारगिरौ अन्यतमो ब्राह्मण अहितुण्डिको बोधस्य गृहपतेर्वयस्यः। ११६.०२०. सोऽश्वतीर्थिकस्य नागस्य भयान्निष्पलाय्य श्रावस्तीं गतः। ११६.०२१. स राज्ञा प्रसेनजिता कौशलेन हस्तिमध्यस्योपरि विश्वासिकः स्थापितः। ११६.०२२. स केनचिदेव करणीयेन शुशुमारगिरिमनुप्राप्तः। ११६.०२२. तेन श्रुतं यथा स्वागतेन भिक्षुणा बोधस्य गृहपतेः पुत्रेणाश्वतीर्थिको नागो विनीत इति। ११६.०२३. श्रुत्वा च पुनर्येनायुष्मान् स्वागतस्तेनोपसंक्रान्तः। ११६.०२४. उपसंक्रम्यायुष्मतः स्वागतस्य पादौ शिरसा वन्दित्वा एकान्ते निषण्णः। ११६.०२५. स ब्राह्मण आयुष्मन्तं स्वागतमिदमवोचत्--अधिवासयतु मे आर्यस्वागत श्वोऽन्तर्गृहे भक्तेनेति। ११६.०२६. आयुष्माअन् स्वागतः कथयति--ब्राह्मण, मामागम्य शुशुमारगिरीयकैर्ब्राह्मणगृहपतिभिर्बुद्धप्रमुखो भिक्षुसंघो भक्तेन सप्ताहेनोपनिमन्त्रितः। ११६.०२७. नाहमधिवासयामि। ११६.०२८. ब्राह्मणः कथयति--आर्य, यदि साम्प्रतं नाधिवासयसि, यदा श्रावस्तीगतो भवसि, तदा मम गृहे तत्प्रथमतः पिण्डपातः परिभोक्तव्य इति। ११६.०२९. कथयति--एवमस्तु इति। ११६.०२९. ब्राह्मणः पादाभिवन्दनं कृत्वा प्रक्रान्तः। ११६.०३०. अथ भगवान् यथाभिरम्यं शुशुमारगिरौ विहृत्य येन श्रावस्ती तेन चारिकां प्रक्रान्तः। ११६.०३१. अनुपूर्वेण चारिकां चरञ्श्रावस्तीमनुप्राप्तः। ११६.०३१. श्रावस्त्यां विहरति जेतवनेऽनाथपिण्डदस्याराम् ११६.०३२. अश्रौषीदनाथपिण्डदो गृहपतिर्भगवान् भर्गेषु जनपदचारिकाम्<११७> चरञ्श्रावस्तीमनुप्राप्तः, इहैव विहरत्यस्माकमेवाराम इति। ११७.००१. श्रुत्वा च पुनः श्रावस्त्या निष्क्रम्य येन भगवांस्तेनोपसंक्रान्तः। ११७.००२. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः। ११७.००३. एकान्तनिषण्णमनाथपिण्डदं गृहपतिं भगवान् धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति। ११७.००४. अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्। ११७.००५. अनाथपिण्डदो गृहपतिरुत्थायासनादेकांसमुत्तरासङ्गं कृत्वा येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमिदमवोचत्--अधिवासयतु मे भगवाञ्श्वोऽन्तर्गृहे भक्तेन सार्धं भिक्षुसंघेनेति। ११७.००७. अधिवासयति भगवाननाथपिण्डदस्य गृहपतेस्तूष्णीभावेन् ११७.००८. अथानाथपिण्डदो गृहपतिर्भगवतस्तूष्णीभावेनाधिवासनां विदित्वा भगवतो भाषितमभिनन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात्प्रक्रान्तः। ११७.०१०. अश्रौषीत्स ब्राह्मणो भगवान् भर्गेषु जनपदचारिकां चरन्निहानुप्राप्त इहैव विहरति जेतवनेऽनाथपिण्डदस्याराम इति। ११७.०११. श्रुत्वा च पुनर्येनायुष्मान् स्वागतस्तेनोपसंक्रान्तः। ११७.०११. उपसंक्रम्यायुष्मन्तं स्वागतमिदमवोचत्--अधिवासयतु मे आर्यः श्वोऽन्तर्गृहे भक्तेनेति। ११७.०१२. अधिवासयत्यायुष्मान् स्वागतस्तस्य ब्राह्मणस्य तूष्णीभावेन् ११७.०१३. अथ स ब्राह्मण आयुष्मन्तः स्वागतस्य तूष्णीभावेनाधिवासनां विदित्वा उत्थायासनात्प्रक्रान्तः। ११७.०१४. अथानाथपिण्डदो गृहपतिस्तामेव रात्रिं शुचि प्रणीतं खादनीयभोजनीयं समुदानीय काल्यमेवोत्थाय आसनानि प्रज्ञप्य उदकमणीन् प्रतिष्ठाप्य भगवतो दूतेन कालमारोचयति--समयो भदन्त, सज्जं भक्तं यस्येदानीं भगवान् कालं मन्यत इति। ११७.०१७. अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो येनानाथपिण्डदस्य निवेशनं तेनोपसंक्रान्तः। ११७.०१८. तेनापि ब्राह्मणेनायुष्मतः स्वागतस्य प्रणीत आहारः सज्जीकृतः। ११७.०१९. आयुष्मानपि स्वागतः पूर्वाह्णे निवास्य पात्रचीवरमादाय येन तस्य ब्राह्मणस्य निवेशनं तेनोपसंक्रान्तः। ११७.०२०. उपसंक्रम्य प्रज्ञप्त एवासने निषण्णः। ११७.०२१. एकान्तनिषण्ण आयुष्मान् स्वागतस्तेन ब्राह्मणेन प्रणीतेनाहारेण संतर्पितः। ११७.०२१. स ब्राह्मणः संलक्षयति--आर्येण स्वागतेन प्रणीत आहारः परिभुक्तः, नो जरयिष्यति, पानकमस्मै प्रयच्छामि। ११७.०२३. इति विदित्वा आयुष्मन्तं स्वागतमिदमवोचत्--आर्य, प्रणीतस्ते आहारः परिभुक्तः। ११७.०२४. पानकं पिब् ११७.०२४. पानं जरयिष्यतीति। ११७.०२४. स कथयति--शोभनम्। ११७.०२४. एवं करोमीति। ११७.०२४. तेन पानकं सज्जीकृत्य हस्तिमदादङ्गुलिः प्रक्षिप्ता। ११७.०२५. असमन्वाहृत्यार्हतां ज्ञानदर्शनं न प्रवर्तत् ११७.०२५. आयुष्मता स्वागतेन तत्पानकं पीतम्। ११७.०२६. ततो दक्षिणादेशनां कृत्वा प्रक्रान्तः श्रावस्तीवीथीं किलिञ्जच्छन्नाम्। ११७.०२७. स तामतिक्रान्त आतपेन स्पृष्टो मद्यक्षिप्तः पृथिव्यां निपतितः। ११७.०२७. असंमोषधर्मणो बुद्धा भगवन्तः। ११७.०२८. भगवता सुपर्णिका कुटिर्निर्मिता--मैतं कश्चिद्दृष्ट्वा शासनेऽप्रसादं प्रवेदयिष्यतीति। ११७.०२९. अनाथपिण्डदः सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं विदित्वा शुचिना प्रणीतेन खादनीयेन स्वहस्तेन संतर्पयति संप्रवारयति। ११७.०३०. अनेकपर्यायेण स्वहस्तं संतर्प्य संप्रवार्य भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तमपनीतपात्रं नीचतरमासनं गृहीत्वा भगवतः पुरस्तान्निषण्णो धर्मश्रवणाय् ११७.०३२. अथ भगवाननाथपिण्डदं गृहपतिं धर्म्यया कथया <११८>संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्योत्थायासनात्प्रक्रान्तः। ११८.००१. अनुपूर्वेण तत्प्रदेशनुप्राप्तः। ११८.००२. अथ भगवांस्तानृद्ध्यभिसंस्कारान् प्रतिप्रस्रभ्य भिक्षूनामन्त्रयते स्म--अयं स भिक्षवः स्वागतो भिक्षुर्येनाश्वत्रीर्थिको नागस्तावच्चण्डो विनीतः। ११८.००३. किमिदानीमेष शक्तो दुर्भुक्तस्यापि विषमपनेतुम्? नो भदन्त इति। ११८.००४. भिक्षवः, इमे चान्ये चादीनवा मद्यपान् ११८.००४. तस्मान्न भिक्षुणा मद्यं पातव्यं दातव्यं वा। ११८.००५. अथ भगवानायुष्मन्तं स्वागतं मद्यवशात्सुप्तमुत्थाप्येदमवोचत्--स्वागत, किमिदम्? असमन्वाहारो भगवन्, असमन्वाहारः सुगत् ११८.००६. ततो भगवानायुष्मन्तं स्वागतमादाय विहारं गत्वा पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः। ११८.००७. निषद्य भिक्षूनामन्त्रयते स्म--मां भो भिक्षवः शास्तारमुद्दिश्य भवद्भिर्मद्यमपेयमदेयमन्ततः कुशाग्रेणापि॥ ११८.००९. भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुह्--किं भदन्त आयुष्मता स्वागतेन कर्म कृतं येनाढ्ये कुले महाधने महाभोगे जातह्? किं कर्म कृतं येन क्रोडमल्लको जातः, दुरागत इति च संज्ञा संवृत्ता? किं कर्म कृतं येन भगवतः शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्, तेजोधातुं समापद्यमानानां चाग्रतायां निर्दिष्टह्? भगवानाह--स्वागतेनैव भिक्षवो भिक्षुणा कर्माणि कृतान्युपचितानि लब्धसम्भाराणि परिणतप्रत्ययानि ओघवत्प्रत्युपस्थितान्यवश्यभावीनि। ११८.०१४. स्वागतेन कर्माणि कृतान्युपचितानि। ११८.०१५. कोऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तु उपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतान्युपचितानि विपच्यन्ते शुभान्यशुभानि च् ११८.०१८. न प्रणश्यन्ति कर्माणि कल्पकोटिशतैरपि। ११८.०१९. सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्॥१०॥ ११८.०२०. भूतपूर्वं भिक्षवोऽन्यतमस्मिन् कर्वटके गृहपतिः प्रतिवसति आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनप्रतिस्पर्धी। ११८.०२१. सोऽपरेण समयेन सुहृत्सम्बन्धिबान्धवपरिवृतोऽन्तर्जनपरिवृतश्चोद्यानभूमिं निर्गतः। ११८.०२२. असति बुद्धानामुत्पादे प्रत्येकबुद्धा लोक उत्पद्यन्ते हीनदीनानुकम्पकाः प्रान्तशयनासनभक्ता एकदक्षिणीया लोकस्य् ११८.०२३. यावदन्यतमः प्रत्येकबुद्धो जनपदचारिकां चरंस्तं कर्वटकमनुप्राप्तः। ११८.०२४. सोऽध्वपरिश्रमाद्धातुवैषम्याश्च ग्लानः पिण्डार्थी तदुद्यानं प्रविष्टः। ११८.०२५. स गृहपतिस्तं दृष्ट्वा पर्यवस्थितः। ११८.०२५. तेन पौरुषेयाणामाज्ञा दत्ता--भवन्तः, निष्कासयतैनं प्रव्रजितमिति। ११८.०२६. तेषां न कश्चिदुत्सहते निष्कासयितुम्। ११८.०२७. तेन गृहपतिना भूयसा पर्यवस्थितेन स महात्माअ स्वयमेव ग्रीवायां गृहीत्वा निष्कासितः, उक्तश्च--क्रोडमल्लकानां मध्ये प्रतिवसेति। ११८.०२८. स दुर्बलप्राणो भूमौ निपतितः। ११८.०२८. स संलक्षयति--हतोऽयं तपस्वी गृहपतिरुपहतश्च् ११८.०२९. अभ्युद्धारोऽस्य कर्तव्यः। ११८.०२९. इति विदित्वा उपरिविहायसमभ्युद्गम्य ज्वलनतपनवर्षणविद्योतनप्रातिहार्याणि कर्तुमारब्धः। ११८.०३०. आशु पृथग्जनस्य रिद्धिरावर्जनकरी। ११८.०३१. स मूलनिकृत्त इव द्रुमः पादयोर्निपत्य कथयति--अवतरावतर महादक्षिणीय, मम दुश्चरितपङ्कनिमग्नस्य हस्तोद्धारमनुप्रयच्छेति। ११८.०३२. स तस्यानुग्रहार्थमवतीर्णः। ११८.०३२. तेन तस्य <११९>पूजासत्कारं कृत्वा प्रणिधानं कृतम्--यन्मया एवंविधे सद्भूतदक्षिणीयेऽपकारः कृतः, मा अस्य कर्मणो भागी स्याम्। ११९.००२. यत्तूपकारः कृतः, अनेनाहं कुशलमूलेन आढ्ये महाधने महाभोगे कुले जायेयम्, एवंविधानां च धर्माणां लाभी स्याम्, प्रतिविशिष्टतरं चातः शास्तारमारागयेयं मा विरागयेयमिति॥ ११९.००५. भगवानाह--किं किं मन्यध्वे भिक्षवो योऽसौ गृहपतिरेव, असौ स्वागतो भिक्षुस्तेन कालेन तेन समयेन् ११९.००६. यदनेन प्रत्येकबुद्धे काराः कृताः, तेनाढ्ये महाधने महाभोगे कुले जातः। ११९.००७. यदपकारः कृतः, तेन पञ्चजन्मशतानि क्रोडमल्लको जातः। ११९.००७. यावदेतर्ह्यपि चरमभविकोऽपि तत्क्रोडमल्लक एव जातः। ११९.००८. यत्प्रणिधानं कृतम्, तेन मम शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। ११९.००९. अहमनेन प्रत्येकबुद्धकोटिशतसहस्रेभ्यः प्रतिविशिष्टतरः शास्ता आरागितो न विरागितः। ११९.०१०. भूयोऽपि काश्यपे भगवति सम्यक्सम्बुद्धे प्रव्रजितो बभूव् ११९.०११. यस्य भिक्षोरन्तिके प्रव्रजितः, स भगवता काश्यपेन सम्यक्सम्बुद्धेनाभीक्ष्णं तेजोधातुं समापद्यमानानामग्रो निर्दिष्टः। ११९.०१२. तत्रानेन यावदायुर्ब्रह्मचर्यं चारितम्, न च कश्चिद्गुणगणोऽधिगतः। ११९.०१३. स मरणसमये प्रणिधानं कर्तुमारब्धह्--यन्मया भगवति काश्यपे सम्यक्सम्बुद्धेऽनुत्तरे दक्षिणीये यादवायुर्ब्रह्मचर्यं चरितम्, न च कश्चिद्गुणगुणोऽधिगतः, अनेनाहं कुशलमूलेन योऽसौ भगवता काश्यपेन सम्यक्सम्बुद्धेनोत्तरो माणवो व्याकृतह्--भविष्यसि त्वं माणव वर्षशतायुषि प्रजायां शाक्यमुनिर्नाम तथागतोऽर्हन् सम्यक्सम्बुद्ध इति, तस्याहं शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कुर्याम्। ११९.०१७. यथा मामुपाध्यायो भगवता काश्यपेन सम्यक्सम्बुद्धेनाभीक्ष्णं तेजोधातुं समापद्यमानानामग्रो निर्दिष्टः, एवं मामपि स भगवाञ्शाक्यमुनिः शाक्याधिराजोऽभीक्ष्णं तेजोधातुं समापद्यमानानामग्रं निर्दिशेदिति। ११९.०१९. तत्प्रणिधानवशादेतर्हि तथागतेनाभीक्ष्णं तेजोधातुं समापद्यमानानामग्रो निर्दिष्टः। ११९.०२०. इति हि भिक्षव एकान्तकृष्णानां कर्मणामेकान्तकृष्णो विपाकः, एकान्तशुक्लानामेकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः। ११९.०२२. तस्मात्तर्हि भिक्षव एकान्तकृष्णानि कर्मण्यपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्वेव कर्मस्वाभोगः करणीयः। ११९.०२३. इत्येवं भो भिक्षवः शिक्षितव्यम्॥ ११९.०२४. इत्यवोचद्भगवान्। ११९.०२४. आत्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥ ११९.०२५. इति श्रीदिव्यावदाने स्वागावदानं नाम त्रयोदशमम्॥ ********** अवदान १४ ********** १२०.००१. दिव्१४ सूकरिकावदानम्। १२०.००२. धर्मता खलु च्यवनधर्मणो देवपुत्रय्स पञ्च पूर्वनिमित्तानि प्रादुर्भवन्ति--अक्लिष्टानि वासांसि क्लिश्यन्ति, अम्लानानि माल्यानि म्लायन्ति, दौर्गन्धं कायेन निष्क्रामति, उभाभ्यां कक्षाभ्यां स्वेदः प्रादुर्भवन्ति, च्यवनधर्मा देवपुत्रः स्व आसने धृतिं न लभत् १२०.००३. अथान्यतमश्च्यवनधर्मा देवपुत्रः पृथिव्यामावर्तते, संपरिवर्त्यैवं चाह--हा मन्दाकिनी, हा पुष्करिणी, हा वापी, हा चैत्ररथ, हा पारुष्यक, हा नन्दनवन, हा मिश्रकावन, हा पारियात्रक, हा पुण्डुकम्बलशिला, हा देवसभा, हा सुदर्शन, इति करुणकरुणं परिदेवते स्म् १२०.००७. अद्राक्षीच्छक्रो देवानामिन्द्रस्तं देवपुत्रमत्यर्थं पृथिव्यामावर्तन्तं परिवर्तन्तम्। १२०.००८. दृष्ट्वा पुनर्येन स देवपुत्रस्तेनोपसंक्रान्तः। १२०.००९. उपसंक्रम्य तं देवपुत्रमिदमवोचत्--हा कस्मात्त्वं मार्ष अत्यर्थं पृथिव्यामावर्तसे, संपरिवर्तसे, करुणकरुणं परिदेवसे--हा मन्दाकिनी, हा पुष्किरिणी, हा वापी, हा चैत्ररथ, हा पारुष्यक, हा नन्दनवन, हा मिश्रकावन, हा पारियात्रक, हा पाण्डुकम्बलशिला, हा देवसभा, हा सुदर्शन इति करुणकरुणं परिदेवसे? एवमुक्ते देवपुत्रः शक्रं देवानामिन्द्रमिदमवोचत्--एषोऽहं कौशिक दिव्यं सुखमनुभूय इतः सप्तमे दिवसे राजगृहे नगरे सूकर्याः कुक्षौ उपपत्स्यामि। १२०.०१४. तत्र मया बहूनि वर्षाण्युच्चारप्रस्रावः परिभोक्तव्य इति। १२०.०१४. अथ शक्रो देवानामिन्द्रः कारुण्यतया तं देवपुत्रमिदमवोचत्--एहि त्वं मार्ष, बुद्धं शरणं गच्छ द्विपदानामग्र्यम्, धर्मं शरणं गच्छ विरागाणामग्र्यम्, संघं शरणं गच्छ गणानामग्र्यमिति। १२०.०१६. अथ स देवपुत्रस्तिर्यग्योन्युपपत्तिभयभीतो मरणभयभीतश्च शक्रं देवानामिन्द्रमिदमवोचत्--एषोऽहं कौशिक बुद्धं शरणं गच्छामि द्विपदानामग्र्यम्, धर्मं शरणं गच्छामि विरागाणामग्र्यम्, संघं शरणं गच्छामि गणानामग्र्यम्। १२०.०१९. अथ स देवपुत्रस्त्रिशरणपरिगृहीतो भूत्वा च्युतः कालगतस्तुषिते देवनिकाये उपपन्नः॥ १२०.०२१. धर्मता खलु अधस्ताद्देवानां ज्ञानदर्शनं प्रवर्तते नोर्ध्वम्। १२०.०२१. अथ शक्रो देवानामिन्द्रस्तं देवपुत्रमवलोकयति--किमसौ देवपुत्रः सूकरिकायाः कुक्षौ उपपन्नो न वेति। १२०.०२२. यावत्पश्यति--नोपपन्नस्तिर्यक्प्रेतेषु। १२०.०२३. नरकेषूपपन्न इति पश्यति। १२०.०२३. नोपपन्नः। १२०.०२३. मनुष्याणां सभागतायामुपपन्न इति पश्यति। १२०.०२४. नोपपन्नः। १२०.०२४. चातुर्महाराजकायिकान् देवांस्त्रायस्त्रिंशांश्चावलोकयितुमारब्धः। १२०.०२५. तत्रापि नाद्राक्षीत् । १२०.०२५. अथ शक्रो देवानामिन्द्रः कुतूहलजातो येन भगवांस्तेनोपसंक्रान्तः। १२०.०२६. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः। १२०.०२६. एकान्तनिषण्णः शक्रो देवानामिन्द्रो भगवन्तमिदमवोचत्--इहाहं भदन्त अद्राक्षमन्यतमं देवपुत्रं च्यवनधर्माणं पृथिव्यामावर्तमानं करुणकरुणं च परिदेवमानम्--हा मन्दाकिनि, हा पुष्किरिणि, हा वापि, हा चैत्ररथ, हा पारुष्यक, हा नन्दनवन, हा मिश्रकावन, हा पारियात्रक, हा पाण्डुकम्बलाशिला, हा देवसभा, हा सुदर्शन इति। १२०.०२९. तमेनमेवं वदामि--कस्मात्त्वं मार्ष अत्यर्थं शोचसि परिदेवसे क्रन्दसि उरसि ताडयसि संमोहापद्यस इति? स एवमाह--एषोऽहं कौशिक दिव्यं सुखमपहाय इतः सप्तमे दिवसे राजगृहे नगरे सूकरिकायाः कुक्षौ उपपत्स्यामि। १२०.०३१. तत्र मया <१२१>बहूनि वर्षाणि उच्चारप्रस्रावः परिभोक्तव्यं भविष्यति। १२१.००१. तमेनमेवं वदामि--एहि त्वं मार्ष बुद्धं शरणं गच्छ द्विपदानामग्र्यम्, धर्मं शरणं गच्छ विरागाणामग्र्यम्, संघं शरणं गच्छ गणानामग्र्यमिति। १२१.००३. स एवमाह--एषोऽहं कौशिक बुद्धं शरणं गच्छामि द्विपदानामग्र्यम्, धर्मं शरणं गच्छामि विरागाणामग्र्यम्, संघं शरणं गच्छामि गणानामग्र्यम्। १२१.००४. इत्युक्त्वा स देवपुत्रः कालगतः। १२१.००५. कुत्रासौ भदन्त देवपुत्र उपपन्नह्? भगवानाह--तुषिता नाम कौशिक देवाः सर्वकामसमृद्धयः। १२१.००६. तत्रासौ मोदते देवो गत्वेह शरणत्रयम्। १२१.००६. अथ शक्रो देवानामिन्द्र आत्तमानास्तस्यां वेलायामिमां गाथां गाथां भाषते-- १२१.००८. ये बुद्धं शरणं यान्ति न ते गच्छन्ति दुर्गतिम्। १२१.००९. प्रहाय मानुषान् कायान् दिव्यान् कायानुपासत् ।१॥ १२१.०१०. ये धर्मं शरणं यान्ति न ते गच्छन्ति दुर्गतिम्। १२१.०११. प्रहाय मानुषान् कायान् दिव्यान् कायानुपासत् ।२॥ १२१.०१२. ये संघं शरणं यान्ति न ते गच्छन्ति दुर्गतिम्। १२१.०१३. प्रहाय मानुषान् कायान् दिव्यान् कायानुपासत् ।३॥ १२१.०१४. अथ भगवाञ्शक्रस्य देवानामिन्द्रस्य भाषितमनुसंवर्णयन्नेवमाह--एवमेतत्कौशिक, एवमेतत् । १२१.०१६. ये बुद्धं शरणं यान्ति न ते गच्छन्ति दुर्गतिम्। १२१.०१७. प्रहाय मानुषान् कायान् दिव्यान् कायानुपासत् ।४॥ १२१.०१८. ये धर्मं शरणं यान्ति न ते गच्छन्ति दुर्गतिम्। १२१.०१९. प्रहाय मानुषान् कायान् दिव्यान् कायानुपासत् ।५॥ १२१.०२०. ये संघं शरणं यान्ति न ते गच्छन्ति दुर्गतिम्। १२१.०२१. प्रहाय मानुषान् कायान् दिव्यान् कायानुपासत् ।६॥ १२१.०२२. अथ शक्रो देवानामिन्द्रो भगवतो भाषितमभिनन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वा भगवन्तं त्रिः प्रदक्षिणीकृत्य प्राञ्जलिकृतसम्पुटो भगवन्तं नमस्यमानस्तत्रैवान्तर्हितः॥ १२१.०२४. इदमवोचद्भगवान्। १२१.०२४. आत्तमनसस्ते भिक्षवोऽभ्यनन्दन्॥ १२१.०२५. इति श्रीदिव्यावदाने सूकरिकावदानं चतुर्दशमम्॥ ********** अवदान १५ ********** १२२.००१. दिव्१५ चक्रवर्तिव्याकृतावदानम्। १२२.००२. बुद्धो भगवाञ्श्रावस्त्यां विहरति जेतवनेऽनाथपिण्डदस्याराम् १२२.००२. धर्मता खलु बुद्धानां भगवतां जीवतां ध्रियमाणानां यापयतां केशनखस्तूपा भवन्ति। १२२.००२. यदा बुद्धा भगवन्तः प्रतिसम्लीना भवन्ति, तदा भिक्षवः केशनखस्तूपे पुजां कृत्वा केचित्पुण्डाय प्रविशन्ति, केचिद्ध्यानविमोक्षसमाधिसमापत्तिसुखान्यनुभवन्ति। १२२.००५. तेन खलु समयेन बुद्धो भगवांस्तथागतमाकारतः समनुस्मरंश्चित्तमभिप्रसादयति--इत्यपि स भगवांस्तथागतोऽर्हन् सम्यक्सम्बुद्धो विद्याचरणसम्पन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारिथः शास्ता देवमनुष्याणां बुद्धो भगवानिति। १२२.००९. अथ भगवान् सायाह्णे प्रतिसम्लयनाद्व्युत्थाय पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः। १२२.०१०. अद्राक्षीद्भगवांस्तं भिक्षुं केशनखस्तूपे सर्वशरीरेण प्रणिपत्य चित्तमभिप्रसादयन्तम्। १२२.०११. दृष्ट्वा च पुनर्भिक्षूनामन्त्रयते स्म--पश्यत यूयं भिक्षव एतं भिक्षुं केशनखस्तूपे सर्वशरीरेण प्रणिपत्य चित्तमभिप्रसादयन्तम्? एवं भदन्त् १२२.०१२. अनेन भिक्षुणा यावती भूमिराक्रान्ता अधोऽशीतियोजनसहस्राणि यावत्काञ्चनचक्रमित्यत्रान्तरा यावत्यो वालुकास्तावन्त्यनेन भिक्षुणा चक्रवर्तिराज्यसहस्राणि परिभोक्तव्यानि। १२२.०१४. अथ तेषां भिक्षूणामेतदभवत्--पुरुषमात्रायां यावद्गर्तायां न शक्यते वालुका गणयितुम्, कृतः पुनरशीतियोजनसहस्राणि यावत्काञ्चनचक्रमिति। १२२.०१६. कः शक्यते इयत्कालं संसारे संसरितुमिति। १२२.०१६. अथ ते भिक्षवो न भूयः केशनखस्तूपे कारां कर्तुमारब्धाः। १२२.०१७. अथ भगवांस्तेषां भिक्षूणां चेतसा चित्तमाज्ञाय भिक्षूनामन्त्रयते स्म--अनवराग्रो भिक्षवः संसारोऽविद्यानीवरणानां सत्त्वानां तुष्णासम्योजनानां तृष्णार्गलबद्धानां दीर्घमध्वानं संधावतां संसरताम्। १२२.०१९. पूर्वा कोट्तिर्न प्रज्ञायते दुःखस्य् १२२.०२०. आयुष्मानुपाली बुद्धं भगवन्तं पप्रच्छ--यदुक्तं भगवता अस्य भिक्षोरियत्पुण्यस्कन्ध इति, कुत्र भदन्त इयत्पुण्यस्कन्धस्तनुत्वं परिक्षयं पर्यादानं गमिष्यति? नाहमुपालिन्नितो बहिः समनुपश्याम्येव क्षतिं चोपहतिं च यथा सब्रह्मचारी सब्रह्मचारिणोऽन्तिक् १२२.०२३. तत्रोपालिन्निमानि महान्ति कुशलमूलानि तनुत्वं परिक्षयं पर्यादानं गच्छन्ति। १२२.०२३. तस्मात्तर्हि ते उपालिन्नेवं शिक्षितव्यम्, यद्दग्धस्थूणाया अपि चित्तं न प्रदूषयिष्यामः, प्रागेव सविज्ञानके काय् । १२२.०२६. इदमवोचद्भगवान्। १२२.०२६. आत्तमनसस्ते भिक्षवोऽभ्यनन्दन्॥ १२२.०२७. इति श्रीदिव्यावदाने अन्यतमभिक्षुश्चक्रवर्तिव्याकृतः पञ्चदशमम्॥ ********** अवदान १६ ********** १२३.००१. दिव्१६ शुकपोतकावदानम्। १२३.००२. श्रावस्त्यां निदानम्। १२३.००२. तेन खलु समयेन अनाथपिण्डदेन गृहप्तिना द्वौ शुकशावकौ प्रतिलब्धौ। १२३.००३. तेन निवेशनं नीत्वा आलापितौ पोषितौ संवर्धितौ मानुषालापं च शिक्षापितौ। १२३.००४. तयोश्चायुष्मानानन्दोऽभीक्ष्णमागत्य चतुरार्यसत्यसम्प्रतिवेधिकीं धर्मदेशनां करोति--यदुत इदं दुःखम्, अयं दुःखसमुदयः, अयं दुःखनिरोधः, इयं दुःखनिरोधगामिनी प्रतिपदिति। १२३.००५. स्थविरस्थविरा अपि भिक्षवोऽनाथपिण्डदस्य गृहपतेर्निवेशनमुपसंक्रामन्ति शारिपुत्रमौद्गल्यायनकाश्यपानन्दरैवतप्रभृतयः। १२३.००७. तेषां कालानुकालमुपसंक्रामतां ताभ्यां शुकशावकाभ्यां नामानि परिज्ञातानि। १२३.००८. यावदपरेण समयेनायुष्माञ्शारिपुत्रोऽनाथपिण्डदस्य गृहपतेर्निवेशनमनुप्राप्तः। १२३.०११. अद्राष्टां तौ शुकशावकौ आयुष्मन्तं शारिपुत्रम्। १२३.००९. दृष्ट्वा अन्तर्जनमामन्त्रयतह्--एष भदन्तः स्थविरः शारिपुत्र आगच्छति, आसनमस्य प्रज्ञापयतेति। १२३.०१०. एवमायुष्मन्तं महामौद्गल्यायनं काश्यपं रैवतमायुष्मन्तमानन्दं दृष्ट्वा कथयतह्--एषोऽस्माकमाचार्यानन्द आगच्छति, आसनमस्य प्रज्ञापयतेति। १२३.०१२. यावदपरेण समयेन भगवाननाथपिण्डदस्य गृहपतेर्निवेशनमनुप्राप्तः। १२३.०१२. अद्राष्टां तौ शुकशावकौ भगवन्तं दूरादेवागच्छन्तं प्रासादिकं प्रसादनीयं शान्तेन्द्रियं शान्तमानसं परमेण चित्तमत्युपशमेन समन्वागतं सुवर्णयूपमिव श्रिया ज्वलन्तम्। १२३.०१४. दृष्ट्वा च पुनस्त्वरितत्वरितमन्तर्जनमामन्त्रयतह्--एष भदन्तो भगवानागच्छति, आसनमस्य प्रज्ञापयतेति हृष्टमधुरस्वरेण निकूजतः। १२३.०१६. अथ भगवांस्तयोरनुग्रहार्थं प्रविश्य प्रज्ञप्त एवासने निषण्णः। १२३.०१६. निषद्य भगवता शुकशावकौ चतुरार्यसत्यसम्प्रतिवेधिकया धर्मदेशनया शरणगमनशिक्षापदेषु प्रतिष्ठापितौ। १२३.०१८. अथ भगवाञ्शुकशावकौ अन्तर्जनं च धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्योत्थायासनात्प्रक्रान्तः। १२३.०१९. तौ चान्तर्जनस्य विहरतः प्रमादविहारिणौ बिडालेन प्राणिना गृहीतौ। १२३.०२०. विह्वलवदनौ च्छिद्यमानेषु मर्मसु मुच्यमानेषु संधिषु नमो बुद्धाय, नमो धर्माय, नमः संघायेत्युक्त्वा कालगतौ चातुर्महाराजकायिकेषु देवेषूपपन्नौ॥ १२३.०२२. अथ भगवानन्यतमस्मिन् प्रदेशे स्मितमकार्षीत् । १२३.०२२. अद्राक्षीदायुष्मानानन्दो भगवन्तं स्मितं प्राविष्कुर्वन्तम्। १२३.०२३. दृष्ट्वा च पुनर्भगवन्तमिदमवोचत्--नाहेतुप्रत्ययं भदन्त तथागता अर्हन्तः सम्यक्सम्बुद्धाः स्मितं प्राविष्कुर्वन्ति। १२३.०२४. को भदन्त हेतुः कः प्रत्ययः स्मितस्य प्राविष्करणे? एवमेतदानन्द, एवमेतत् । १२३.०२५. नाहेतुप्रत्ययं तथागता अर्हन्तः सम्यक्सम्बुद्धाः स्मितं प्राविष्कुर्वन्ति। १२३.०२६. दृष्टौ त्वया आनन्द तौ शुकशावकौ? दृष्टौ भदन्त् १२३.०२६. तौ आनन्द शुकशावकौ मम समनन्तरप्रक्रान्तस्य बिडालेन प्राणिना जीविताद्व्यपरोपितौ। १२३.०२७. तौ बुद्धधर्मसंघावलम्बनया स्मृत्या कालगतौ चातुर्महाराजकायिकेषु देवेषूपपन्नौ॥ १२३.०२९. अथ संबहुला भिक्षवः पूर्वाह्णे निवास्य पात्रचीवरमादाय श्रावस्तीं पिण्डाय प्राविक्षन्। १२३.०३०. अश्रौषुः संबहुला भिक्षवः श्रावस्तीं पिण्डाय प्रचरन्तोऽनाथपिण्डदस्य गृहपतेर्निवेशने शुकशावकौ--नमो बुद्धाय, नमो धर्माय, नमः संघायेति बिडालेन प्राणिना व्यपरोपितौ<१२४> इति। १२४.००१. श्रुत्वा च पुनः श्रावस्तीं पिण्डाय चरित्वा कृतभक्तकृत्याः पश्चाद्भक्तपिण्डपातप्रतिक्रान्ताः पात्रचीवरं प्रतिसामय्य पादौ प्रक्षाल्य येन भगवांस्तेनोपसंक्रान्ताः। १२४.००२. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णाः। १२४.००३. एकान्तनिषण्णाः संबहुला भिक्षवो भगवन्तमिदमवोचन्--इह वयं भदन्त संबहुला भिक्षवः पूर्ववद्यावदनाथपिण्डदस्य गृहपतेर्निवेशने द्वौ शुकशावकौ--नमो बुद्धाय, नमो धर्माय, नमः संघायेति कुर्वाणौ बिडालेन प्राणिना जीविताद्व्यपरोपितौ इति। १२४.००६. तयोर्भदन्त का गतिः, कोपपत्तिः, कोऽभिसम्परायह्? भगवानाह--तौ भिक्षवः शुकशावकौ तस्य शरणगमनस्य विपाकेन षट्त्रिंशत्कृत्वश्चातुर्महाराजकायिकेषु देवेषूपपत्स्येते, षट्त्रिंशत्कृत्वस्त्रायस्त्रिंशेषु, यामेषु, तुषितेषु, निर्माणरतिषु, परनिर्मितवशवर्तिषु देवेषूपपस्त्येत् १२४.००९ ततस्तावत्षट्सु कामावचरेषु देवेषु सत्त्वा व्यपसंसृत्य पश्चिमे भवे पश्चिमे निकेते पश्चिमे आत्मभावप्रतिलम्भे मनुष्यप्रतिलाभं लब्ध्वा प्रत्येकां बोधिमभिसम्भोत्स्येते, धर्मश्च सुधर्मश्च प्रत्येकबुद्धौ भविष्यतः। १२४.०११. एवं हि भिक्षवो महाफलं धर्मश्रवणं महानुशंसकम्, कः पुनर्वादो धर्मदेशना धर्माभिसमयो वा। १२४.०१२. तस्मात्तर्हि भिक्षव एवं शिक्षितव्यं यन्नो धर्मश्रवणाभिरता भविष्यामः। १२४.०१३. इत्येवं वो भिक्षवः शिक्षितव्यम्॥ १२४.०१४. इदमवोचद्भगवान्। १२४.०१४. आतमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥ १२४.०१५. इति श्रीदिव्यावदाने शुकपोतकावदानं षोडशम्॥ ********** अवदान १७ ********** १२५.००१. दिव्१७ मान्धातावदानम्। १२५.००२. एवं मया श्रुतम्। १२५.००२. एकस्मिन् समये भगवान् वैशाल्यां विहरति मर्कटह्रदतीरे कूटागारशालायाम्। १२५.००३. अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय वैशालीं पिण्डाय प्राविक्षत् । १२५.००४. वैशालीं पिण्डाय चरित्वा कृतभक्तकृत्यः पश्चाद्भक्तपिण्डपातप्रतिक्रान्तः पात्रचीवरं प्रतिसमय्य येन चापालचैत्यं तेनोपसंक्रान्तः। १२५.००५. उपसंक्रम्यान्यतमं वृक्षमूलं निश्रित्य निषण्णो दिवाविहाराय् १२५.००६. तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते--रमणीया आनन्द वैशाली वृजिभूमिश्चापालचैत्यं सप्ताम्रकम् {बहुपत्रकम्} गौतमन्यग्रोधः शालवनं धुरानिक्षेपनं मल्लानां मकुटबन्धनं चैत्यम्। १२५.००८. चित्रो जम्बुद्वीपः, मधुरं जीवितं मनुष्याणाम्। १२५.००८. यस्य कस्यचिदानन्द चत्वार ऋद्धिपादा आसेविता भाविता बहुलीकृताः, आकाङ्क्षन् स कल्पं वा तिष्ठेत्कल्पावशेषं वा। १२५.०१०. तथागतस्य आनन्द चत्वार ऋद्धिपादा आसेविता भाविता बहुलीकृताः। १२५.०११. आकाङ्क्षमाणस्तथागतः कल्पं वा तिष्ठेत्कल्पावशेषं वा। १२५.०११. एवमुक्ते आयुष्मानानन्दस्तूष्णीम्। १२५.०१२. द्विरपि त्रिरपि भगवानायुष्मन्तमानन्दमामन्त्रयते--रमणीया आनन्द वैशाली वृजिभूमिश्चापालं चैत्यं सप्ताम्रकं बहुपत्रकं गौतमन्यग्रोधः शालवनं धुरनिक्षेपनं मल्लानां मकुटबन्धनं चैत्यम्। १२५.०१४. चित्रो जम्बुद्वीपः, मधुरं जीवितं मनुष्याणाम्। १२५.०१४. यस्य कस्यचिदानन्द चत्वार ऋद्धिपादा आसेविता भाविता बहुलीकृताः, आकाङ्क्षन् स कल्पं वा तिष्ठेत्कल्पावशेषं वा। १२५.०१६. तथागतस्य आनन्द चत्वार ऋद्धिपादा आसेविता भाविता बहुलीकृताः। १२५.०१६. आकाङ्क्षमाणस्तथागतः कल्पं वा तिष्ठेत्कल्पावशेषं वा। १२५.०१७. द्विरपि त्रिरपि आयुष्मानानन्दस्तूष्णीम्। १२५.०१७. अथ भगवत एतदभवत्--स्फूटोऽभवदानन्दो भिक्षुर्मारेण पापीयसा यत्रेदानीं यावत्त्रिरपि औदारिके अवभासनिमित्ते प्राविष्क्रियमाणे न शक्नोति तन्निमित्तमाज्ञातुं यथापि ततः स्फुटो मारेण पापीयसा। १२५.०२०. तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते--गच्छ त्वमानन्द, अन्यतरवृक्षमूलं निश्रित्य विहर, मा उभावपि आकीर्णविहारिणौ भविष्यावः। १२५.०२१. एवं भदन्तेत्यायुष्मानानन्दो भग्वतः प्रतिश्रुत्य अन्यतमवृक्षमूलं निश्रित्य निषण्णो दिवाविहाराय् १२५.०२२. स मारः पापीयान् येन भगवांस्तेनोपसंक्रान्तः। १२५.०२३. उअप्संक्रम्य भगवन्तमिदमवोचत्--परिनिर्वातु भगवान्। १२५.०२३. परिनिर्वाणकालस्मयः सुगतस्य् १२५.०२४. कस्मात्त्वं पापीयन्नेवं वदसि--परिनिर्वातु भगवान्, परिनिर्वाणकालसमयः सुगतस्य? एकोऽयं भदन्त समयह्--भगवानुरुबिल्वायां विहरति नद्या नैरञ्जनायास्तीरे बोधिमूलेऽचिराभिसम्बुद्धः। १२५.०२६. सोऽहं येन भगवांस्तेनोपसंक्रान्तः। १२५.०२६. उपसंक्रम्य भगवन्तमेवं वदामि--परिनिर्वातु भगवान्, परिनिर्वाणकालसमयः सुगतस्य् १२५.०२७. भगवानेवमाह--न तावत्पापीयन् परिनिर्वास्यामि, यावन्न मे श्रावकाः पिण्डता भविष्यन्ति व्यक्ता विनीता विशारदाः, अलमुत्पन्नोत्पन्नानां परप्रवादिनां सहधर्मेण निग्रहीतारः, अलं स्वस्य वादस्य पर्यवदापयितारो भिक्षवो भिक्षुण्य उपासका उअपासिकाः। १२५.०३०. वैस्तारिकं च ते ब्रह्मचर्यं चरिष्यन्ति बाहुजन्यं पृथुभूतं यावद्देवमनुष्येभ्यः सम्यक्सम्प्रकाशितम्। १२५.०३१. एतर्हि भदन्त भगवतः श्रावकाः पण्डिता व्यक्ता विनीता विशारदा अलमुत्पन्नोत्पन्नानां परप्रवादितां सहधर्मेण <१२६>निग्रहीतारः, स्वस्य वादस्य पर्यवदापयितारो भिक्षवो भिक्षुण्य उपासका उपासिकाः। १२६.००२. वैस्तारिकं च ते ब्रह्मचर्यं बाहुजन्यं पृथुभूतं यावद्देवमनुष्येभ्यः सम्यक्सम्प्रकाशितम्। १२६.००३. तस्मादहमेवं वदामि--परिनिर्वातु भगवान्, परिनिर्वाणकालसमयः सुगतस्य् १२६.००४. अल्पोत्सुकस्त्वं पापीयन् भव् १२६.००४. निचिरस्येदानीं तथागतस्य त्रयाणां वर्षिकाणां मासानामत्ययान्निरुपधिशेषे निर्वाणधातौ परिनिर्वाणं भविष्यति। १२६.००५. अथ मारस्य पापीयस एतदभवत्--परिनिर्वास्यते बत श्रमणो गौतमः॥ १२६.००६. इति विदित्वा हृष्टस्तुष्टः प्रमुदित उदग्रः प्रीतिसौमनस्यजातस्तत्रैवान्तर्हितः॥ १२६.००७. अथ भगवत एतदभवत्--कस्तथागतस्य संमुखं वैनेयह्? सुप्रियो गन्धर्वराजा सुभद्रश्च परिव्राजकः। १२६.००८. तयोस्त्रयाणां वर्षिकाणां मासानामत्ययादिन्द्रियपरिपाको भविष्यति सुखाधिष्ठानं वा। १२६.००९. शक्यं श्रावकवैनेयस्तथागतेन विनयितुं न तु तथागतवैनेयः श्रावकेण् । १२६.०१०. अथ भगवत एतदभवत्--यन्न्वहं तद्रूपं समाधिं समापद्येयं यथा समाहिते चित्ते जीवितसंस्कारानधिष्ठाय आयुःसंस्कारानुत्सृजेयम्। १२६.०११. अथ भगवांस्तद्रूपं समाधिं समापन्नो यथा समाहिते चित्ते जीवितसंस्कारानधिष्ठाय आयुःसंस्कारानुत्स्रष्टुमारब्धः। १२६.०१२. समनन्तराधिष्ठितेषु जीवितसंस्कारेषु महापृथिवीचालोऽभूदुल्कापाता दिशोदाहाः। १२६.०१३. अन्तरिक्षे देवदुन्दुभयोऽभिनदन्ति। १२६.०१४. समनन्तरोत्सृष्टेष्वायुःसंस्कारेषु कामावचरेषु देवेषु षण्निमित्तानि प्रादुर्भूतानिपुष्पवृक्षः शीर्णाः, रत्नवृक्षाः शीर्णाः, आभरणवृक्षाः शीर्णाः, भवनसहस्राणि प्रकम्पितानि, सुमेरुशृङ्गानि विशीर्णानि, दैवतानि वादित्रभाण्डानि पराहतानि। १२६.०१६. अथ भगवांस्तस्मात्समाधेर्व्युत्थाय तस्या वेलायां गाथां भाषते-- १२६.०१८. तुल्यमतुल्यं च संभवं बवसंस्कारमपोत्सृजन्मुनिः। १२६.०१९. अध्यात्मरतः समाहितो ह्यभिनित्कोशमिवाण्डसम्भवः॥१॥ १२६.०२०. समनन्तरोत्सृष्टेष्वायुःसंस्कारेषु षट्कामावचरा देवाः क्रियाकारं कृत्वा भगवतोऽन्तिकं प्रक्रान्ता दर्शनाय वन्दनाय् १२६.०२१. भगवता तादृशी धर्मदेशना कृता यदनेकैर्देवताशतसहस्रैः सत्यानि दृष्टानि, दृष्टसत्याः स्वभवनमनुप्राप्ताः। १२६.०२२. समनन्तरोत्सृष्टेष्वायुःसंस्कारेष्वनेकानि पर्वतकन्दरगिरिगुहाभ्योऽनेकानि ऋषिशतसहस्राण्यागतानि। १२६.०२३. ते भगवताऽएत भिक्षवश्चरत ब्रह्मचर्यम्ऽ प्रव्रजिताः। १२६.०२४. तैर्योजयद्भिर्घटद्भिः सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। १२६.०२४. समनन्तरोत्सृष्टेष्वायुःसंस्कारोष्वनेका नागयक्षगन्धर्वकिन्नरमहोरगा भगवतः सकाशमुपसंक्रान्ता भगवतो दर्शनाय् १२६.०२६. भगवता तेषामेवंविधा धर्मदेशना कृता यदनेकैर्नागयक्षगन्धर्वकिन्नरैर्महोरगैः शरणगमनशिक्षापदानि गृहीतानि यावत्स्वभवनमनुप्राप्ताः॥ १२६.०२८. अथायुष्मानानन्दः सायाह्णेऽभिसम्लयनाद्व्युत्थाय येन भगवांस्तेनोपसंक्रान्तः। १२६.०२८. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्तेऽस्था १२६.०२९. एकान्तस्थित आयुष्मानानन्दो भगवन्तमिदमवोचत्--को भदन्त हेतुः कः प्रत्ययो महतः पृथिवीचालस्य? अष्टौ इमे आनन्द अष्टौ प्रत्यया महतः पृथिवीचालस्य् १२६.०३१. कतमेऽष्टौ? इयमानन्द महापृथिवी अप्सु प्रतिष्ठिता, आपो वायौ प्रतिष्ठिताः, वायुराकाशे प्रतिष्ठितः। १२६.०३२. भवत्यानन्द समयो यदाकाशे यदाकाशे विषमा <१२७>वायवो वान्ति, आपः क्षोभयन्ति, आपः क्षुब्धाः पृथिवीं चालयन्ति। १२७.००१. अयमानन्द प्रथमो हेतुः प्रथमः प्रत्ययो महतः पृथिवीचालस्य् १२७.००२. पुनरपरमानन्द भिक्षुर्महर्द्धिको भवति महानुभावः। १२७.००३. स आकाङ्क्षमाणः पृथिवीं चालयति। १२७.००४. देवता महर्द्धिका भवति महानुभावा। १२७.००४. सापि परित्तां पृथिवीसंज्ञामधितिष्ठति अप्रमाणां चाप्संज्ञम्। १२७.००५. साप्याकाङ्क्षमाणा पृथिवीं चालयति। १२७.००५. अयं द्वितीयो हेतुर्द्वितीयः प्रत्ययो महतः पृथिवीचालस्य् १२७.००६. पुनरपरमानन्द् १२७.००६. यस्मिन् समये बोधिसत्त्वस्तुषिताद्देवनिकायाच्च्युत्त्वा मातुः कुक्षिमवक्रामति, अथ तस्मिन् समये महापृथिवीचालो भवति, सर्वश्चायं लोक उदारेणावभासेन स्फुटो भवति। १२७.००८. या लोकस्य लोकान्तरिका अन्धास्तमसोऽन्धकारतमिस्रा यत्रामू सूर्याचन्द्रमसौ एवंमहर्द्धिकौ एवंमहानुभावौ आभया आभां न प्रत्यनुभवतः, ता अपि तस्मिन् समये उदारेणावभासेन स्फुटा भवन्ति। १२७.०१०. तत्र ये सत्त्वा उपपन्नाः, ते तया अन्योन्यं सत्त्वं दृष्ट्वा संजानन्ते--अन्येऽपीह भवन्तः सत्त्वा उपपन्नाः, अन्येऽपीह भवन्तः सत्त्वा उपपन्ना इति। १२७.०१२. अयमानन्द तृतीयो हेतुस्तृतीयः प्रत्ययो महतः पृथिवीचालस्य् १२७.०१३. पुनरपरमानन्द यस्मिन् समये बोधिसत्त्वो मातुः कुक्षेर्निष्क्रामति, अथ तस्मिन् समये महापृथिवीचालो भवति सर्वश्चायं लोक उदारेणावभासेन स्फुटो भवति। १२७.०१४. या अपि ता लोकस्य लोकान्तरिका अन्धास्तमसोऽन्धकारतमिस्रा यत्रेमौ सूर्याचन्द्रमसौ एवंमहानुभावौ आभया आभां न प्रत्यनुभवतः, ता अपि तस्मिन् समये उदारेणावभासेन स्फुटा भवन्ति। १२७.०१६. तत्र ये सत्त्वा उपपन्नाः, ते तया आभया अन्योन्यं सत्त्वं दृष्ट्वा संजानन्ति--अन्येऽपीह भवन्तः सत्त्वा उपपन्नाः, अन्येऽपीह भवन्तः सत्त्वा उपपन्ना इति। १२७.०१८. अयमानन्द चतुर्थो हेतुश्चतुर्थः प्रत्ययो महतः पृथिवीचालस्य् १२७.०१९. पुनरपरमानन्द यस्मिन् समये बोधिसत्त्वोऽनुत्तरं ज्ञानमधिगच्छति, अथ तस्मिन् समये महापृथिवीचालो भवति, सर्वश्चायं लोक उदारेणावभासेन स्फुटो भवति। १२७.०२०. या अपि ता लोकस्य लोकान्तरिका अन्धास्तमसोऽन्धकारतमिस्रा यत्रेमौ सूर्याचन्द्रमसौ एवंमहर्द्धिकौ एवंमहानुभावौ आभया आभां न प्रत्यनुभवतः, ता पि तस्मिन् समये उदारेणावभासेन स्फुटा भवन्ति। १२७.०२३. तत्र ये सत्त्वा उपपन्नाः, ते तयाभया अन्योन्यं सत्त्वं दृष्ट्वा संजानन्ति--अन्येऽपीह भवन्तः सत्त्वा उपपन्नाः, अन्येऽपीह भवन्तः सत्त्वा उपपन्ना इति। १२७.०२४. अयमानन्द पञ्चमो हेतुः पञ्चमः प्रत्ययो महतः पृथिवीचालस्य् १२७.०२५. पुनरपरमानन्द यस्मिन् समये तथागतस्त्रिपरिवर्तद्वादशाकारं धर्मचक्रं परिवर्तयति, अत्यर्थं तस्मिन् समये महापृथिवीचालो भवति, सर्वश्चायं लोक उदारेणावभासेन स्फुटो भवति। १२७.०२७. या अपि ता लोकस्य लोकान्तरिका अन्धास्तमसोऽन्धकारतमिस्रा यत्रेमौ सूर्याचन्द्रमसौ एवंमहर्द्धिकौ एवंमहानुभावौ आभया आभां न प्रत्यनुभवतः, ता अपि तस्मिन् समये उदारेणावभासेन स्फुटा भवन्ति। १२७.०२९. तत्र ये सत्त्वा उपपन्नाः, ते तयाभया अन्योन्यं सत्त्वं दृष्ट्वा संजानन्ति--अन्येऽपीह भवन्तः सत्त्वा उपपन्नाः, अन्येऽपीह भवन्तः सत्त्वा उपपन्ना इति। १२७.०३१. अयमानन्द षष्ठो हेतुः षष्ठः प्रत्ययो महतः पृथिवीचालस्य् १२७.०३२. पुनरपरमानन्द यस्मिन् समये तथागतो जीवितसंस्कारानधिष्ठाय <१२८>आयुःसंस्कारनुत्सृजति, अत्यर्थं तस्मिन् समये महापृथिवीचालो भवति उल्कापाता दिशोदाहाः, अन्तरिक्षे देवदुन्दुभयोऽभिनदन्ति, सर्वश्चायं लोक उदारेणावभासेन स्फुटो भवति। १२८.००३. या अपि ता लोकस्य लोकान्तरिका अन्धास्तमसोऽन्धकारतमिस्रा यत्रेमौ सूर्याचन्द्रमसौ एवंमहर्द्धिकौ एवंमहानुभावौ आभयाअ आभां न प्रत्यनुभवतः, ता अपि तस्मिन् समये उदारेणावभासेन स्फुटा भवन्ति। १२८.००५. तत्र ये सत्त्वा उपपन्नाः, ते तयाभया अन्योन्यं सत्त्वं दृष्ट्वा संजानन्ति--अन्येऽपीह भवन्तः सत्त्वा उपपन्नाः, अन्येऽपीह भवन्तः सत्त्वा उपपन्ना इति। १२८.००६. अयमानन्द सप्तमो हेतुः सप्तमः प्रत्ययो महतः पृथिवीचालस्य् १२८.००७. पुनरपरमानन्द नचिरस्येदानीं तथागतस्य निरुपधिशेषे निर्वाणधातौ परिनिर्वाणं भविष्यति। १२८.००८. अथ तस्मिन् समये महापृथिवीचालो भवति उल्कापाता दिशोदाहाः, अन्तरिक्षे देवदुन्दुभयोऽभिनन्दन्ति, सर्वश्चायं लोक उदारेणावभासेन यत्रेमौ सूर्यचन्द्रमसौ एवंमहर्द्धिकौ एवंमहानुभावौ आभया आभां न प्रत्यनुभवतः, ता अपि तस्मिन् समये उदारेणावभासेन स्फुटा भवन्ति। १२८.०१२. तत्र ये सत्त्वा, उपपन्नाः, ते तया आभया अन्योन्यं सत्त्वं दृष्ट्वा संजानन्ति--अन्येऽपीह भवन्तः सत्त्वा उपपन्नाः, अन्येऽपीह भवन्तः सत्त्वा उपपन्ना इति। १२८.०१४. अयमानन्द अष्टमो हेतुरष्टमः प्रत्ययो महतः पृथिवीचालस्य् । १२८.०१५. अथायुष्मानानन्दो भगवन्तमिदमवोचत्--यथा खल्वहं भदन्त भगवता भासितस्यार्थमाजानामि, इहैव भगवता जीवितसंस्कारानधिष्ठाय आयुहसंस्कारा उत्सृष्टा भविष्यन्ति। १२८.०१७. भगवानाह--एवमेतदानन्द, एवमेतत् । १२८.०१७. एतर्हि आनन्द तथागतेन जीवितसंस्कारानधिष्ठाय आयुःसंस्कारा उत्सृष्टाः। १२८.०१८. संमुखं मे भदन्त भगवतोऽन्तिकाच्छ्रुतं संमुखमुद्गृहीतम्--यस्य कस्यचिच्चत्वार ऋद्धिपादा आसेविता भाविता बहुलीकृताः, आकाङ्क्षमाणस्तथागतः कल्पं वा तिष्ठत्, कल्पावशेषं वा। १२८.०२०. भगवता भदन्त चत्वार ऋद्धिपादा आसेविता भाविता बहुलीकृताः। १२८.०२१. आकाङ्क्षमाणस्तथागतः कल्पं वा तिष्ठेत्कल्पावशेषं वा। १२८.०२१. तिष्ठतु भगवान् कल्पम्, तिष्ठतु सुगतः कल्पावशेषं वा। १२८.०२२. तवैवानन्द अपराधस्तवैव दुष्कृतं यस्त्वं तथायतस्य यावत्त्रिरप्यौदारे अवभासनिमित्ते प्राविष्कृते न शक्नोषि तन्निमित्तं प्रतिश्रावयितुम्, अपि ततः स्फुटो मारेण पापीयसा। १२८.०२४. किमन्यस्य आनन्द भाषेत तथागतस्तां वाचं या स्याद्द्विधा? नो भदन्त् १२८.०२५. साधु साधु आनन्द, अस्थानमेतदानन्द अनवकाशो यत्तथागतस्तां वाचं भाषेत या स्याद्द्विधा। १२८.०२६. गच्छ त्वमानन्द, यावन्तो भिक्षवश्चापालं चैत्यमुपनिश्रित्य विहरन्ति, तान् सर्वानुपस्थानशालायां संनिपातय् १२८.०२७. एवं भदन्त् १२८.०२७. आयुष्मानानन्दो भगवतः प्रतिश्रुत्य यावन्तो भिक्षवश्चापालं चैत्यमुपनिश्रित्य विहरन्ति, तान् सर्वानुपस्थानशालायां संनिपात्य येन भगवांस्तेनोपसंक्रान्तः। १२८.०२९. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्तेऽस्थात् । १२८.०३०. एकान्तस्थित आयुष्मानानन्दो भगवन्तमिदमवोचत्--यावन्तो भदन्त भिक्षवश्चापालं चैत्यमुपनिश्रित्य विहरन्ति, सर्वे ते उपस्थानशालायां निषण्णाः संनिपतिताः, यस्येदानीं भगवान् कालं मन्यत् १२८.०३२. अथ भगवान् येनोपस्थानशाला तेनोपसंक्रान्तः। १२९.००१. <१२९>उपसंक्रम्य पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने न्यषीदत् । १२९.००१. निषद्य भगवान् भिक्षूनामन्त्रयते स्म--अनित्या भिक्षवः सर्वसंस्कारा अध्रुवा अनाश्वासिका विपरिणामधर्माणो यावदलमेव भिक्षवः सर्वसंस्कारान् संस्करितुमलम्। १२९.००३. विरमन्तु तस्मात्तर्हि भिक्षवः। १२९.००३. एतर्हि वा मेऽत्ययाद्ये ते धर्मा दृष्टधर्महिताय संवर्तन्ते दृष्टधर्मसुखाय, संपरायहिताय संपरायसुखाय, ते भिक्षुभिरुद्गृह्य पर्यवाप्य तथा तथा धारयितव्या वाचयितव्या ग्राहयितव्या यथैव तत्र ब्रह्मचर्यं विरस्थितिकं स्याद्बहुजन्यं पृथुभूतं यावद्देवमनुष्येभ्यः सम्यक्सम्प्रकाशितम्। १२९.००६. एतर्हि भिक्षवो धर्मा दृष्टधर्महिताय संवर्तन्ते दृष्टधर्मसुखाय, संपरायहिताय संपरायसुखाय, ये भिक्षुभिरुद्गृह्य पर्यवापय्तथा तथा धारयितव्या ग्राहयितव्या वाचयितव्या यथैतद्ब्रह्मचर्यं चिरस्थितिकं स्याद्बहुजन्यं पृथुभूतं यावद्देवमनुष्येभ्यः सम्यक्सम्प्रकाशितम्। १२९.००९. यदुत चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, आर्याष्टाङ्गो मार्गः। १२९.०११. इमे ते भिक्षवो धर्मा दृष्टधर्महिताय संवर्तन्ते दृष्टधर्मसुखाय, संपरायहिताय संपरायसुखाय, भिक्षुभिरुद्गृह्य पर्यवाप्य तथा तथा धारयितव्या ग्राहयितव्या वाचयितव्या यथैतद्ब्रह्मचर्यं चिरस्थितिकं स्याद्बहुजन्यं पृथुभूतं यावद्देवमनुष्येभ्यः सम्यक्सम्प्रकाशितम्। १२९.०१३. आगमय आनन्द येन कुशिग्रामकम्। १२९.०१४. एवं भदन्तेत्यायुष्मानानन्दो भगवतः प्रत्यश्रौषीत् । १२९.०१४. भगवान् वैशालीवनमभिसरन् दक्षिणेन सर्वकायेन नागावलोकितेन व्यवलोकयति। १२९.०१५. अथायुष्मानानन्दो भगवन्तमिदमवोचत्--नाहेत्वप्रत्ययं भदन्त तथागता अर्हन्तः सम्यक्सम्बुद्धा दक्षिणेन नागावलोकितमवलोकयन्ति। १२९.०१७. को भदन्त हेतुः, कः प्रत्ययो नागावलोकितस्य? एवमेतदानन्द, एवमेतत् । १२९.०१८. नाहेत्वप्रत्ययं तथागता अर्हन्तः सम्यक्सम्बुद्धा दक्षिणेन सर्वकायेन नागावलोकितेन व्यवलोकयन्ति। १२९.०१९. इदमानन्द तथागतस्यापश्चिमं वैशालीदर्शनम्। १२९.०१९. न भूय आनन्द तथागतो वैशालीमागमिष्यति। १२९.०२०. परिनिर्वाणाय गमिष्यति मल्लानामुपवर्तनं यमकशालवनम्। १२९.०२१. अथान्यतरो भिक्षुस्तस्यां वेलायां गाथां भाषते-- १२९.०२२. इदमपश्चिमकं नाथ वैशाल्यास्तव दर्शनम्। १२९.०२३. न भूयः सुगतो बुद्धो वैशालीमागमिष्यति॥२॥ १२९.०२४. निर्वाणाय गमिष्यति मल्लानामुपवर्तनं यमकशालवनम्। १२९.०२४. यदा ह भगवता वाग्भाषिता इदमपश्चिमकं वैशाल्या दर्शनम्, तदा अनेकाभिर्वैशालीवननिवासिनीभिर्देवतैरश्रुपातः कृतः। १२९.०२६. स्थविरानन्दः कथयति--न भगवन्नमेघेनैव वर्षासु प्रवृष्टह्? भगवानाह--वैशालिवननिवासिनीभिर्दैवतैर्मम वियोगादश्रुपातः कृतः। १२९.०२७. ता अपि देवता(?) वैशाल्यां शब्दो निश्चारितह्--भगवान् परिनिर्वाणाय गच्छति, न भूयो भगवान् वैशालीमागमिष्यति। १२९.०२९. देवतानां शब्दं श्रुत्वा अनेकानि वैशालिकानि प्राणिशतसहस्राणि भगवत्सकाशमुपसंक्रान्तानि। १२९.०३०. भगवता तेषामाशयानुशयं धातुं प्रकृतिं च ज्ञात्वा एवंविधा धर्मदेशना कृता, यथा अनेकैः प्राणिशतसहस्रैः शरणगमनशिक्षापदानि गृहीतानि। १२९.०३१. कैश्चिच्छ्रोतापत्तिफलं कैश्चित्सकृदागमिफलं कैश्चिदनागामिफलं प्राप्तम्। १२९.०३२. कैश्चित्प्रव्रजित्वा अर्हत्त्वं प्राप्तम्। १२९.०३२. कैश्चिच्छ्रावकबोधौ<१३०> चित्तमुत्पादितम्। १३०.००१. कैश्चित्प्रत्येकायां बोधौ चित्तमुत्पादितम्। १३०.००१. कैश्चिदनुत्तरायां सम्यक्सम्बोधौ चित्तमुत्पादितम्। १३०.००२. कैश्चिच्छरणगमनशिक्षापदानि गृहीतानि। १३०.००२. यद्भूयसा सा पर्षद्बुद्धनिंना धर्मप्रवणा संघप्राग्भारा व्यवस्थिता। १३०.००३. स्थविरानन्दः कृताञ्जलिपुटो भगवन्तमिदमवोचत्--पश्य भदन्त यावत्त्वम्। १३०.००४. भगवता परिनिर्वाणाय प्रस्थितेनानेकानि देवताशतसहस्राणि सत्येषु प्रतिष्ठापितानि। १३०.००५. अनेकाभ्यः पर्वतकन्दरगिरिगुहाभ्योऽनेकानि ऋषिशतसहस्राण्यागतानि। १३०.००६. भगवता एते भिक्षवः प्रव्रजिताः। १३०.००६. तैर्युज्यद्भिर्घटद्भिर्व्यायच्छमानैः सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। १३०.००७. अनेकैर्देवनागयक्षगन्धर्वकिन्नरमहोरगैः शरणगमनशिक्षापदानि गृहीतानि। १३०.००८. अनेकानि वैशालकानि प्राणिशतसहस्राणि स्रोताअपत्तिफले प्रतिष्ठापितानि। १३०.००९. केचित्सकृदागमिफले, केचिदनागामिफले, केचित्प्रव्राजितः। १३०.०१०. प्रव्रजित्वा अर्हत्त्वं प्राप्तम्। १३०.०१०. केचिच्छरणगमनशिक्षापदेषु प्रतिष्ठापिताः। १३०.०१०. अत्र आनन्द किमाश्चर्यं मया एतर्हि सर्वज्ञेन सर्वाकारज्ञेनानुत्तरज्ञानज्ञेयवशिप्राप्तेन अस्ततृष्णेन निरुपादानेन सर्वाहंकारममकारास्मिमानाभिनिवेशानुशयप्रहीणेन एवंविधं वैनेयकार्यं कृतम्। १३०.०१२. यन्मया अतीतेऽप्यध्वनि सरागेण सद्वेषेण समोहेनापरिमुक्तेन जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासधर्मेण यन्मया मरणान्तिकया वेदनया स्पृष्टेन एवंविधा परिकर्मकथा कृता, यदनेकानि प्राणिशतसहस्राणि गृहाश्रममपहाय, ऋषयः प्रव्रजित्वा चत्वारो ब्रह्मविहारान् भावयित्वा कल्पवृन्दं प्रहाय तद्बहुलविहारिणो ब्रह्मलोकसभागतायामुपपन्नाः। १३०.०१६. तच्छ्रुणु-- १३०.०१७. भूतपूर्वमानन्द उपोषधो नाम राजा बभूव् १३०.०१७. उपोषधस्य राज्ञो मूर्ध्नि पिट्टको जातो मृदुः सुमृदुः, तद्यथा तूलपिचुर्वा कर्पासपिचुर्वा। १३०.०१८. न कंचिदाबाधं जनयति। १३०.०१८. पक्वः स्फुटितः। १३०.०१९. कुमारो जातोऽभिरूपो दर्शनीयः प्रासादिको द्वात्रिंशन्महापुरुषलक्षणैः समन्वागतः। १३०.०१९. उपोषधस्य राज्ञः षष्टिस्त्रीसहस्राणि। १३०.०२०. सर्वासां स्तनाः प्रसृताः। १३०.०२०. एकैका कथयति--मां धय मां धय् १३०.०२०. मूर्धतो जातो मूर्धात इति संज्ञा संवृत्ता। १३०.०२१. मां धय मां धय मान्धात इति संज्ञा संवृत्ता। १३०.०२१. अन्ये कथयन्ति--केचिन्माधात इति संजानीत् १३०.०२२. मान्धातस्य कुमारस्य कुमारक्रीडायां क्रीडतः षट्चक्राश्च्युताः। १३०.०२३. यौवराज्ये प्रतिष्ठितस्य षट्चक्राश्च्युताः। १३०.०२३. मान्धाता जनपदान् गतः। १३०.०२३. जनपदान् गतस्य पिता ग्लानीभूतः। १३०.०२४. स मूलपत्रगण्डपुष्पभैषज्यैरुपस्थीयमानो हीयत एव् १३०.०२४. ततस्तैरमात्यैः संदेशो विसर्जितह्--पिता ते ग्लानीभूतः। १३०.०२५. आगच्छतु। १३०.०२५. देवराज्यं प्रतीच्छ् १३०.०२५. तस्यानागच्छतस्तस्यानागच्छतः पिता कालगतः। १३०.०२६. तैरमात्यैः पुनः संदेशो विसर्जितह्--पिता ते कालधर्मणा सम्युक्तः। १३०.०२६. आगच्छ, देवराज्यं प्रतीच्छस्व् १३०.०२७. ततोऽसौ संलक्षयति--यदि मम पिता कालगतः, किं भूयोऽहं गच्छामीति? ततो भूयः संदेशोऽभ्यागतः। १३०.०२८. आगच्छ, देवराज्यं प्रतीच्छ् १३०.०२८. स कथयति--यदि मम धर्मेण राज्यं प्राप्स्यते, इहैव राज्याभिषेक आगच्छतु। १३०.०२९. ततस्ते अमात्यैः कथयन्ति--रत्नशिलया देव प्रयोजनं भवति। १३०.०३०. तस्य च दिवौकसो नाम यक्षः पुरोजवः। १३०.०३०. तेन रत्नशिला आनीता। १३०.०३१. यदा रत्नशिला आनीता, ततस्ते अमात्या भूयः कथयन्ति--देव श्रीपर्यङ्केनात्र प्रयोजनं भवति। १३०.०३२. ततस्तेनैव दिवौकसेन श्रीपर्यङ्क आनीतः। १३०.०३२. ततस्ते अमात्या भूयः कथयन्ति--<१३१>देवाधिष्ठानमध्येऽभिषेकः क्रियत् १३१.००१. स कथयति--यदि मम धर्मेण राज्यं प्राप्स्यते, इहैवाधिष्ठानमागच्छतु। १३१.००२. ततोऽधिष्ठानं स्वयमेव तत्प्रदेशं गतम्। १३१.००२. स्वयमागतं स्वयमागतं साकेतसाकेतमिति संज्ञा संवृत्ता। १३१.००३. पश्चात्तेऽमात्या भटबलाग्रनैगमजनपदाश्चाभिषेकं गृहीत्वा आगताः। १३१.००४. ते कथयन्ति--अभिषेकं देव प्रतीच्छस्व् १३१.००४. स कथयति--मम मनुष्याः पट्टं बन्धिष्यन्ति? यदि धर्मेण राज्यं प्राप्स्यते, अमनुष्याः पट्टं बन्धन्तु। १३१.००५. ततोऽमनुष्यैः पट्टो बद्धः। १३१.००५. तस्य सप्त रत्नानि प्रादुर्भूतानि, तद्यथा--चक्ररत्नं हस्तिरत्नमश्वरत्नं मणिरत्नं परिणायकरत्नं स्त्रीरत्नं गृहपतिरत्नमेव सप्तमम्। १३१.००७. पूर्णं चास्य सहस्रं पुत्राणां शूराणां वीराणां वीराणां वराङ्गरुपिणां परसैन्यप्रमर्दकानाम्। १३१.००८. वैशालीसामन्तकेन रमणीयं वनखण्डम्। १३१.००८. तत्र पञ्च ऋषिशतानि पञ्चाभिज्ञानि ध्यायन्ति। १३१.००९. तत्र वनखण्डे प्रभूताः पक्षिणो मृगाश्च प्रतिवसन्ति। १३१.००९. शब्दकण्टकानि च ध्यानानि। १३१.०१०. ते च पक्षिणोऽवतीर्यमाणा अवतीर्यमाणाः शब्दं कुर्वन्ति। १३१.०१०. दुर्मुखो नाम ऋषिः। १३१.०१०. स कुपितः। १३१.०११. तेनोक्तम्--बकानां पक्षाणि शीर्यन्ताम्। १३१.०११. यदा तेषामृषिकोपेन पक्षाणि शीर्णानि, ततस्ते पादोद्धारकेण प्रस्थिताः। १३१.०१२. स च राजा जनपदाननुसंसार्य पश्यति पादोद्धारकेण गच्छतः। १३१.०१३. यतस्तेऽमात्याः पृष्टाह्--कस्मात्पादोद्धारकेण गच्छन्ति? पश्चात्तेऽमात्याः कथयन्ति--देव, शब्दकण्टकानि ध्यानानीति एतेषामृषिकोपेन पक्षाणि शीर्णानि। १३१.०१४. ततो राज्ञा अभिहितम्--एवंविधा अपि ऋषयो भवन्ति, येषां सत्त्वानामन्तिके नास्त्यनुकम्पा? ततो राज्ञा अमात्याः संदिष्टाह्--गच्छन्तु भवन्तः, ऋषीणामेवं वदन्तु--तत्र गच्छत यत्राहं न वसया(सा?)मीति। १३१.०१७. यतस्तैरमात्यैहृषयोऽभिहिताः। १३१.०१७. राजा समादिशति--न मम राज्ये वस्तव्यम्। १३१.०१८. गच्छन्तु भवन्तो यत्राहं न वसया(सा?)मीति। १३१.०१८. ततस्ते संलक्षयन्ति--एषोऽयं चतुर्द्वीपेश्वरः। १३१.०१९. गच्छामो वयं सुमेरुपरिखण्डम्। १३१.०१९. ते तत्र गत्वा अवस्थिताः॥ १३१.०२०. राज्ञो मूर्धातस्यामात्याश्चिन्तकास्तुलका उपपरीषकाः। १३१.०२०. चिन्तयित्वा तुलयित्वोपपरीक्ष्य पृथक्पृथगुत्काः शिल्पस्थानकर्मस्थानानि मापयितुम्। १३१.०२१. चिन्तका इमे तुलका उपपरीक्षका इति मन्त्रजा मन्त्रजा इति संज्ञा। १३१.०२२. तैरारब्धानि कर्षणकर्माणि कर्तुम्। १३१.०२२. यतः स राजा पश्यति जनपदाननुसंसार्याकृष्यान् कर्मान्तान् कुर्वतः। १३१.०२३. यतो राज्ञा अभिहितम्--किमेते मनुष्याः कुर्वन्ति? ततस्तैरमात्यै राजा अभिहितह्--एते देव मनुष्याः शास्यादीनि कृषन्ति, ततो ओषधयो भविष्यन्ति। १३१.०२५. यतश्च स राजा कथयति--मम राज्ये मनुष्याः कृषिष्यन्ति? ततस्तेनोक्तम्--अप्ताविंशतिबीजजातीनां देवो वर्षतु। १३१.०२६. सहचित्तोत्पादादेव राज्ञो मूर्धातस्य सप्ताविंशतिबीजजातिर्देवो वृष्टः। १३१.०२७. राज्ञा मूर्धातेन जनपदाः पृष्टाह्--कस्यैतानि पुण्यानि? तैरभिहितम्--देवस्य चास्माकं च् १३१.०२८. यतस्ते मनुष्याः कर्पासवातानारब्धा मापयितुम्, भूयोऽपि च राज्ञा मूर्धातेन जनपदाननुसंसार्य तेन पृष्टाः। १३१.०२९. ततो राज्ञा अभिहितम्--किमेते मनुष्याः कुर्वन्ति? तैरमात्यैरभिहितम्--देव, मनुष्याः कर्पासवातान्मापयन्ति। १३१.०३०. पश्चात्राज्ञा अभिहितम्--कस्यार्थे? तैरमात्यैरभिहितम्--देव, वस्त्राणामर्ह् १३१.०३१. ततो राज्ञा तेनोक्तम्--मम राज्ये मनुष्याः कर्पासवातान्मापयिष्यन्तीति कर्पासमेव देवो वर्षतु। १३१.०३२. सहचित्तोत्पादादेव<१३२> राज्ञो मूर्धातस्य कर्पासानेव देवो वृष्टः। १३२.००१. स च राजा जनपदान् पृच्छति। १३२.००१. कस्यैतानि पुण्यानि? ते कथयन्ति--देवस्य चास्माकं च् १३२.००२. पश्चात्तेन जनेन तत्कर्पासं कर्तितुमारब्धम्। १३२.००३. स राजा कथयति--किमेते मनुष्याः कर्वन्ति? तैरमात्यैरभिहितम्--देव सूत्रेण प्रयोजनम्। १३२.००४. ततो राज्ञा अभिहितम्--मम राज्ये मनुष्याः कर्तिष्यन्ति? सूत्रमेव देवो वर्षतु। १३२.००४. सहचित्तोत्पादादेव राज्ञो मान्धातस्य सूत्रमेव देवो वृष्टः। १३२.००५. स च राजा कथयति--कस्यैतानि पुण्यानि? यतस्ते कथयन्ति--देवस्य चास्माकं च् १३२.००६. यतस्तैरनुपूर्वेण वस्त्राण्यारब्धानि वापयितुम्। १३२.००६. स राजा कथयति--किमेते मनुष्याः कुर्वन्ति? तैरमात्यैरभिहितम्--देव, वस्त्राणि वापयन्ति, वस्त्रैः प्रयोजनम्। १३२.००८. यतो राजा संलक्षयति--मम राज्ये मनुष्या वस्त्राणि वापयिष्यन्ते? वस्त्राण्येव देवो वर्षतु। १३२.००९. सहचित्तोत्पादादेव राज्ञो मान्धातस्य वस्त्राण्येव देवो वृष्टः। १३२.००९. स राजा कथयति--कस्यैतानि पुण्यानि? ते कथयन्ति--देवस्य चास्माकं च् १३२.०१०. यतः स राजा संलक्षयति--मनुष्या मम पुण्यानां प्रभावं न जानन्ति। १३२.०११. अथ राज्ञो मान्धातस्यैतदभवत् । १३२.०११. अस्ति मे जम्बुद्वीप ऋद्धश्च स्फीतश्च क्षेमश्च सुभिक्षश्च आकीर्णबहुजनमनुष्यश्च् १३२.०१२. सन्ति मे सप्त रत्नानि, तद्यथा चक्ररत्नं हस्तिरत्नमश्वरत्नं मणिरत्नं गृहपतिरत्नं स्त्रीरत्नं परिणायकरत्नमेव सप्तमम्। १३२.०१४. पूर्णं च मे सहस्रं पुत्राणां शूराणां वीराणां वराङ्गरूपिणां परसैन्यप्रमर्दकानाम्। १३२.०१५. अहो बत मेऽन्तःपुरे सप्ताहं हिरण्यवर्षं पतेत्, एककार्षापणोऽपि बहिर्न निपतेत् । १३२.०१५. सहचित्तोत्पादादेव राज्ञो मान्धातस्यान्तःपुरे सप्ताहं हिरण्यवर्षं वृष्टम्। १३२.०१६. एककार्षापणोऽपि बहिर्न निपतितो यथापि तन्महर्द्धिकस्य सत्त्वस्य महानुभावस्य कृतपुण्यस्य कृतकुशलस्य स्वकं पुण्यफलं प्रत्यनुभवतः। १३२.०१८. यतः स राजा कथयति--कस्यैतानि पुण्यानि? ते कथयन्ति--देवस्य चास्माकं च् १३२.०१९. यतो राजा स राजा कथयति--क्षुण्णा भवन्तो यदि युष्माभिः पूर्वमेवाभिहितमभविष्यद्देवस्य पुण्यानीति, मया सकलं जम्बुद्वीपं रत्नैरभिवृष्टमभविष्यत् । १३२.०२०. अपि तु यो युष्माकं रत्नैरर्थी, स यावदीप्सितानि रत्नानि गृह्णातु॥ १३२.०२२. तस्य तत्र मूर्धातस्य राज्ञो महाराज्यं कारयतः षट्चक्राश्च्युताः। १३२.०२२. राज्ञो मूर्धातस्य दिवौकसो यक्षः पुरोजवः। १३२.०२३. स राज्ञा मूर्धातेनोक्तह्--अस्ति किंचिदन्यद्वीपे नाज्ञापितं यद्वयमाज्ञापयेम? यतः पश्चाद्दिवौकसेनाभिहितह्--अस्ति देव पूर्वविदेहो नाम द्वीपः, ऋद्धश्च स्फीतश्च क्षेमश्च सुभिक्षश्च आकीर्णबहुजनमनुष्यः। १३२.०२५. स्वयं नु देवो गत्वा तमप्याज्ञापयेत् । १३२.०२५. अथ राज्ञो मूर्धातस्यैतदभवत्--अस्ति मे जम्बुद्वीप ऋद्धश्च स्फीतश्च क्षेमश्च सुभिक्षश्च आकीर्णबहुजनमनुष्यश्च् १३२.०२७. अस्ति मे सप्त रत्नानि तद्यथा चक्ररत्नं हस्तिरत्नमश्वरत्नं मणिरत्नं स्त्रीरत्नं गृहपतिरत्नं परिणायकरत्नमेव सप्तमम्। १३२.०२८. पूर्णं च मे सहस्रं पुत्राणां शूराणां वीराणां वराङ्गरूपिणां परसैन्यप्रमर्दकानाम्। १३२.०२९. वृष्टं मे सप्ताहमन्तःपुरे हिरण्यवर्षम्। १३२.०२९. श्रूयते अथ खलु पूर्वविदेहो नाम द्वीपः। १३२.०३०. यन्न्वहं तमपि गत्वा समनुशासेयम्। १३२.०३०. सहचित्तोत्पादादेव राजा मान्धात उपरिविहायसमभ्युद्गतः सार्धमष्टादशभिर्भटबलाग्रकोटिभिः पुत्रसहस्रपरिवृतः सप्तरत्नपुरोजवः। १३२.०३१. अगमद्राजा मान्धातः पूर्वविदेहद्वीपम्। १३२.०३२. प्रत्यष्ठाद्राजा मान्धाता पूर्वविदेहद्वीप् १३२.०३२. समनुविष्टवान् <१३३>राजा मूर्धातः पूर्वविदेहं द्वीपम्। १३३.००१. तस्य तत्र समनुशासतः षट्चक्राश्च्युताः। १३३.००१. भूयः स राजा दिवौकसं यक्षमामन्त्रयति--अस्ति दिवौकसं किंचिदन्यद्वीपे नाज्ञापितम्? दिवौकस आह--अस्ति देव अपरगोदानीयं नाम द्वीपमृद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च् १३३.००४. यन्नु देवस्तमपि गत्वा समनुशासेत् । १३३.००४. अथ राज्ञो मूर्धातस्यैतदभवत्--अस्ति मे जम्बुदीप ऋद्धश्च स्फीतश्च क्षेमश्च सुभिक्षश्च आकीर्णबहुजनमनुष्यश्च् १३३.००५. सन्ति च मे सप्त रत्नानि। १३३.००५. पूर्णं च मे सहस्रं पुत्राणां शूराणां वीराणां वराङ्गरूपिणां परसैन्यप्रमर्दकानाम्। १३३.००६. वृष्टं मे सप्ताहमन्तःपुरे हिरण्यवर्षं यथापि तन्महर्द्धिकस्य सत्त्वस्य महानुभावस्य कृतकुशलस्य स्वपुण्यफलं प्रत्यनुभवतः। १३३.००८. श्रूयते अपरगोदानीयं नाम द्वीपमृद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च् १३३.००९. यन्न्वहं तमपि गत्वा समनुशासेयम्। १३३.००९. सहचित्तोपादादेव राजा मान्धाता उपरिविहायसमभ्युद्गतः सार्धमष्टादशभिर्भटबलाग्रकोटिभिः पुत्रसहस्रपरिवृतः सप्तरत्नपुरोजवः। १३३.०११. अगमद्राजा मान्धाता अपरगोदानीयं द्वीपम्। १३३.०११. अनुशास्ति राजा मान्धाता अपरगोदानीयम्। १३३.०१२. तस्य समनुशासतः षट्चक्राश्च्युताः। १३३.०१२. यतः स राजा मान्धाता दिवौकसं यक्षं पृच्छति--अस्ति कश्चिदन्यद्वीपो नाज्ञापितह्? आगतोऽस्मि पूर्वान्। १३३.०१३. अस्ति देव उत्तरकुरुर्नाम द्वीपः। १३३.०१४. किं चापि ते मनुष्या अममा अपरिग्रहाः। १३३.०१४. यन्नु देवो गत्वा स्वकं भटबलाग्रं समनुशासेत् । १३३.०१५. अथ राज्ञो मान्धातस्यैतदभवत्--अस्ति मे जम्बुद्वीपमृद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च् १३३.०१६. सन्ति मे सप्त रत्नानि। १३३.०१६. पूर्णं च मे सहस्रं पुत्राणां शूराणां वीराणां वराङ्गरूपिणां परसैन्यप्रमर्दकानाम्। १३३.०१७. वृष्टमेव सप्ताहमन्तःपुरे हिरण्यवर्षम्। १३३.०१८. श्रूयते उत्तरकुरुर्नाम द्वीपः। १३३.०१८. किंचापि ते मनुष्या अममा अपरिग्रहाः। १३३.०१८. यन्न्वहं तत्रापि गत्वा स्वं भटबलाग्रं समनुशासेयम्। १३३.०१९. सहचित्तोत्पादादेव राजा मान्धाता सार्धमष्टादशभिर्भटबलाग्रकोटिभिः पुत्रसहस्रपरिवृतः सप्तरत्नपुरोजव उपरिविहायसेनाभ्युद्गतः। १३३.०२०. अद्राक्षिद्राजा मान्धातः सुमेरुपार्श्वेनानुयायंश्चित्रोपचित्रान् वृक्षानापीडकजातान्। १३३.०२१. दृष्ट्वा च पुनर्दिवौकसं यक्षमामन्त्रयते स्म--किमेतद्दिवौकस चित्रोपचित्रान् वृक्षानापीडकजातान्। १३३.०२२. एते देव उत्तरकौरवाणां मनुष्याणां कल्पदूष्यवृक्षाः, यत उत्तरकौरवा मनुष्याः कल्पदूष्याणि प्रावृण्वन्ति। १३३.०२४. देवोऽप्यत्रैव गत्वा कल्पदूष्यानि प्रावरीतु। १३३.०२४. श्रुत्वा च पुना राजा मान्धाता अमात्यानामन्त्रयते--पश्यथ यूयं ग्रामण्यश्चित्रोपचित्रान् वृक्षानापीडकजातान्? एवं देव् १३३.०२६. एते ग्रामण्य उत्तरकौरवाणां मानुष्याणां कल्पदूष्यवृक्षा यत उत्तरकौरवा मनुष्याः कल्पदूष्याणि प्रावरन्ति। १३३.०२७. यूयमप्यत्र गत्वा कल्पदूष्ययुगानि प्रावरध्वम्। १३३.०२७. अद्राक्षीद्राजा मान्धाता सुमेरुपार्श्वेनानुयायञ्श्वेतश्वेतं पृथिवीप्रदेशम्? एतद्देव उत्तरकौरवकाणां मनुष्याणामकृष्टोप्तं तण्डुलफलशालिं यत उत्तरकौरवका मनुष्या अकृष्टोप्तं तण्डुलफलशालिं परिभुञ्जन्ति। १३३.०३०. देवोऽप्यत्र गत्वा अकृष्टोप्तं तण्डुलफलशालिं परिभुञ्जतु। १३३.०३१. अगमद्राजा मान्धाता उत्तरकुरुद्वीपम्। १३३.०३२. प्रत्यष्टाद्राजा मान्धाता उत्तरकुरौ द्वीप् १३३.०३२. समनुशास्ति राजा मान्धाता उत्तरकुरौ द्वीपे स्वकम् <१३४>भटबलाग्रम्। १३४.००१. तस्य तत्र स्वकं भटबलाग्रं समनुशासतः षट्चक्राश्च्युताः। १३४.००१. अथ राजा मान्धाता दिवौकसं यक्षमामन्त्रयते--अस्ति किंचिदन्यद्वीपमनाज्ञापितमिति? नास्ति देव् १३४.००२. श्रूयन्ते देवास्त्रायस्त्रिंशा दीर्घायुषो वर्णवन्तः सुखबहुला उच्चेषु विमानेषु चिरस्थितिकाः। १३४.००३. यन्नु देवो देवांस्त्रायस्त्रिंशान् दर्शनायोपसंक्रमेत् । १३४.००४. अथ राज्ञो मूर्धातस्यैतदभवत्--अस्ति मे जम्बुद्वीपम्, ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च् १३४.००५. अस्ति मे सप्त रत्नानि। १३४.००६. पूर्णं च मे सहस्रं पुत्राणां शूराणां वीराणां वराङ्गरूपिणां परसैन्यप्रमर्दकानाम्। १३४.००६. वृष्टं मे सप्ताहमन्तःपुरे हिरण्यवर्षम्। १३४.००७. समनुशिष्टो मे अपरगोदानीयो द्वीपः। १३४.००८. समनुशिष्टं मे उत्तरकुरुद्वीपे स्वकं भटबलाग्रम्। १३४.००८. श्रूयन्ते देवास्त्रायंस्त्रिशा दीर्घायुषो वर्णवन्तः सुखबहुला उच्चेषु विमानेषु चिरस्थितिकाः। १३४.००९. यन्न्वहं देवांस्त्रायास्त्रिंशान् दर्शनायोपसंक्रमेयम्। १३४.०१०. सहचित्तोत्पादादेव राजा मान्धाता उपरिविहायसमभ्युद्गतः सार्धमष्टादशभिर्भटबलाग्रकोटिभिः सप्तरत्नपुरोजवः पुत्रसहस्रपरिवृतः। १३४.०११. सुमेरुः पर्वतराजा सप्तकाञ्चनपर्वतपरिवृतः। १३४.०१२. अथ राजा निमिंधरे पर्वते प्रत्यष्ठात्काञ्चनमय् १३४.०१२. तस्य तत्र स्वकं भटबलाग्रं समनुशासतः षट्चक्राश्च्युताः। १३४.०१३. निमिंधरात्पर्वतात्विनतके पर्वते प्रत्यष्ठात्काञ्चनमय् १३४.०१३. तस्य तत्र स्वकं भटबलाग्रं समनुशासतः षट्चक्राश्च्युताः। १३४.०१४. विनतकात्पर्वतादश्वकर्णगिरौ पर्वते प्रत्यष्ठात्काञ्चनमय् १३४.०१५. तस्य तत्र स्वकं भटबलाग्रं समनुशासतः षट्चक्राश्च्युताः। १३४.०१५. अश्वकर्णगिरेरपि पर्वतात्सुदर्शने पर्वते प्रत्यष्ठात्काञ्चनमय् १३४.०१६. तस्य तत्र स्वकं भटबलाग्रं समनुशासतः षट्चक्राश्च्युताः। १३४.०१७. सुदर्शनात्पर्वतात्खदिरके पर्वते प्रत्यष्ठात्काञ्चनमय् १३४.०१७. तस्य तत्र स्वकं भटबलाग्रं समनुशासतः षट्चक्राश्च्युताः। १३४.०१८. खदिरकात्पर्वतादीषाधारे पर्वते प्रत्यष्ठात्काञ्चनमय् १३४.०१८. तस्य तत्र स्वकं भटबलाग्रं समनुशासतः षट्चक्राश्च्युताः। १३४.०१९. ईषाअधारात्पर्वताद्युगंधरे पर्वते प्रत्यष्ठात्काञ्चनमय् १३४.०२०. तस्य तत्र स्वकं भटबलाग्रं समनुशासतः षट्चक्राश्च्युताः। १३४.०२१. युगंधरात्पर्वतादुपरिविहायसमभ्युद्गतः। १३४.०२१. तत्र सुमेरुपरिषण्डायां पञ्च ऋषिशतानि ध्यापयन्ति। १३४.०२१. तैः स राजा दृष्ट आगच्छन्। १३४.०२२. ते कथयन्ति--अयमसौ भवन्तः कलिराजा आगच्छति। १३४.०२२. तत्र दुर्मुखो नाम ऋषिः। १३४.०२३. तेन गृह्योदकस्याञ्जलिः क्षिप्तः। १३४.०२३. विष्कम्भितं भटबलाग्रम्। १३४.०२३. तस्य चाग्रतः परिणायकरत्नमनुयाति। १३४.०२४. तेन ऋषयोऽभिहिताह्-- १३४.०२५. गच्छथ ब्राह्मण्यकोऽयं नैतत्सर्वत्र सिध्यति। १३४.०२६. मूर्धाता नृपतिर्ह्येषो नैते वैशालिका बकाः॥३॥ १३४.०२७. अथ राजा तस्मिञ्शासनेऽभ्यागतः कथयति--केनैतद्विष्कम्भितं भटबलाग्रम्? तेनोक्तम्--ऋषिभिर्देव तं भटबलाग्रं विष्कम्भितम्। १३४.०२८. पश्चाद्राज्ञा अभिहितम्--किमेषामृषीणां सर्वं प्रियमिति? परिणायकरत्नेनोक्तम्--जटा ऋषीणां सर्वेष्टाः। १३४.०२९. ततो राज्ञा अभिहितम्--ऋषीणां जटाः शीर्यन्ताम्, मम च भटबलाग्रं विहायसा गच्छतु। १३४.०३०. तेषामृषीणां जटाः शीर्णाः, राज्ञश्च मूर्धातस्य भटबलाग्रं विहायसेन प्रस्थितम्। १३४.०३१. सुमेरुः पर्वतराजा अशीतियोजनसहस्राण्यधस्तात्काञ्चनमय्यां भूमौ प्रतिष्ठितोऽशीतियोजनसहस्राण्युदकादभ्युद्गत<१३५> ऊर्ध्वमधश्च षष्टियोजनशतसहस्रं पार्श्वं पार्श्वमषीतियोजनसहसराणि तद्भवति समन्तपरिक्षेपेण विंशत्यधिकानि त्रीणि योजनशतसहस्राणि। १३५.००२. अभिरूपो दर्शनीयः प्रासादिकश्चतूरत्नमयः। १३५.००३. तस्य मूर्ध्नि देवानां त्रायस्त्रिंशानां सुदर्शनं नाम नगरम्। १३५.००३. देवानां त्रायस्त्रिंशानां पञ्च रक्षाः स्थापिताह्--उदकनिश्रिता नागाः, करोटपाणयो देवाः, मालाधारा देवाः, सदामत्ता देवाः, चत्वारश्च महाराजानः। १३५.००५. तस्य राज्ञो मूर्धातस्योदकनिश्रितैर्नागैर्बलकायो विष्कम्भितः। १३५.००६. राजा च मूर्धातस्तत्स्थानमागतः। १३५.००६. तेनोक्तम्--केनैतद्भटबलाग्रं विष्कम्भितम्? ते कथयन्ति--देव, उदकनिश्रितैर्नागैः। १३५.००७. राजा कथयति--तिर्यञ्चो मम युध्यन्ति? तेन ह्युदकनिश्रिता एव मे नागाः पुरोजवा भवन्तु। १३५.००८. ततस्ते नागा राज्ञो मूर्धातस्याग्रतोऽनुयायिनो जाताः। १३५.००९. तेषां नागानामनुसम्यायतां करोटपाणयो देवाः संप्राप्ताः। १३५.००९. यतो नागैस्तैः करोटपाणिभिर्देवैः सार्धं मिश्रिभावं गत्वा पुनस्तद्बलाग्रं स्तम्भितम्। १३५.०१०. राज्ञा मूर्धातेनोक्तम्--केनैतद्भटबलाग्रं स्तम्भितम्? ते कथयन्ति--देव, एते करोटपाणयो देवाः। १३५.०११. एतैर्भटबलाग्रं स्तम्भितम्। १३५.०१२. राजा मूधातः कथयति--एतेऽप्येव मे करोटपाणयो देवाः पुरोजवा भवन्तु। १३५.०१२. यतस्तेऽग्रतः प्रधाविताः। १३५.०१३. पश्चात्तेषां नागैः सार्धं धावतां मालाधारा देवाः संप्राप्ताः। १३५.०१३. मालाधारैर्देवैस्ते पृष्टाह्--किं भवन्तो धावतह्? ते कथयन्ति--एष मनुष्यराजा आगच्छति। १३५.०१४. यतस्तैः स्मभूय नागैर्देवैश्च पुनस्तद्बलाग्रं स्तम्भितम्। १३५.०१५. राजा च मान्धातस्तत्स्थानमनुप्राप्तः। १३५.०१५. तेनोक्तम्--किमेतद्भवन्तह्? ते कथयन्ति--देव, मालाधारैर्देवैः। १३५.०१६. राजा कथयति--मालाधारा देवाः पुरोजवा मे भवन्तु। १३५.०१७. यतो मालाधारा देवास्तैर्नागैर्देवैश्च सार्धं मूर्धातस्याग्रतः प्रधाविताः। १३५.०१८. तेषां धावतां सदामत्तका देवाः संप्राप्ताः। १३५.०१८. सदामत्तैर्देवैः पृष्टाह्--किं भवन्तो धावतह्? तैर्नागैः करोटपाण्यादिभिश्च देवैरभिहिताह्--एष मनुष्यराजा आगच्छति। १३५.०१९. यतो भूयः सदामत्तैर्देवैः करोटपाण्यादिभिश्च देवैर्नागैः सार्धं मिश्रीभावं कृत्वा भटबलाग्रं विष्कम्भितम्। १३५.०२०. राजा च मूर्धातस्तत्स्थानमनुप्राप्तः। १३५.०२१. तेनोक्तम्--किमेतद्भटबलाग्रं विष्कम्भितम्? ते कथयन्ति--एते देव सदामत्ता देवाः। १३५.०२२. राज्ञा अभिहितम्--सदामत्ता एव मे देवाः पुरोजवा भवन्तु। १३५.०२२. यतः सदामत्ता देवास्तैः सार्धं देवैर्नागैश्चाग्रतः प्रधाविताः। १३५.०२३. तेषां धावतां चात्रुमहाराजिका देवाः संप्राप्ताः। १३५.०२४. तैरुक्तम्--किमेतद्भवन्तो धावतह्? यतो नागादिभिर्देवैरग्रतोऽनुयायिभिरभिहिताह्--एष मनुष्यराजा आगच्छति। १३५.०२५. चत्वारो महाराजानः संलक्षयन्ति। १३५.०२५. पुण्यमहेशाख्योऽयं सत्त्वः। १३५.०२६. नास्य शक्यं विरोद्धुमिति। १३५.०२६. ततस्तैश्चतुर्भिर्महाराजैस्त्रायस्त्रिंशानामारोचितम्--एष भवन्तो मनुष्यराजा मूर्धात आगच्छति। १३५.०२७. त्रायस्त्रिंशा देवाः संलक्षयन्ति--पुण्यविपाअकमहेशाख्योऽअयं सत्त्वः। १३५.०२७. नास्य विरोद्धव्यम्। १३५.०२८. अर्घेणास्य प्रत्युद्गच्छामः। १३५.०२८. ततस्ते त्रायस्त्रिंशा देवा अर्घेण प्रत्युद्गताः। १३५.०२८. अद्राक्षीद्राजा मूर्धातः सुमेरुमूर्धन्यभिरुहन्नीलनीलां वनराजिं मेधराजिमिवोन्नताम्। १३५.०२९. दृष्ट्वा च पुनर्दिवौकसं यक्षमामन्त्रयते--किमेतद्दिवौकस नीलनीला वनराजिर्मेघराजिरिवोन्नता? एषा देव देवानां पारिजातको नाम कोविदारो यत्र देवास्त्रायस्त्रिंशाश्चतुरो वार्षिकान्मासान् दिव्यैः पञ्चभिः कामगुणैः समर्पिताः समन्वङ्गीभूतास्त्रीडन्ति रमन्ते परिचारयन्ति। १३५.०३२. देवोऽप्यत्र गत्वा दिव्यैह्<१३६>पञ्चभिः कामगुणैः समर्पितः समन्वङ्गीभूतस्त्रीडतु रमतां परिचारयतु। १३६.००१. श्रुत्वा च पुना राजा मूर्धातोऽमात्यानामन्त्रयते--पश्यथ यूयं नीलनीलां वनराजिं मेघराजिमिवोन्नताम्? एवं देव् १३६.००३. एष देवानां त्रायस्त्रिंशानां पारिजातकः कोविदारो यत्र देवास्त्रायस्त्रिंशाश्चतुरो वार्षिकान्मासान् दिव्यैः पञ्चभिः कामगुणैः समर्पिताः समन्वङ्गीभूताः क्रीडन्ति रमन्ते परिचारयन्ति। १३६.००५. यूयमपि ग्रामण्योऽत्र गत्वा दिव्यैः पञ्चभिः कामगुणैः समर्पिताः समन्वङ्गीभूताः क्रीडत रमत परिचारयत् १३६.००६. अद्राक्षीद्राजा मूर्धातः सुमेरुमूर्धन्यभिरुहञ्श्वेतश्वेतमभ्रकूटमिवोन्नतम्। १३६.००७. दृष्ट्वा च पुनर्दिवौकसं यक्षमामन्त्रयते--किमेतद्दिवौकस श्वेतश्वेतमभ्रकूटमिवोन्नतम्? एषा देव देवानां त्रायस्त्रिंशानां सुधर्मा नाम देवसभा, यत्र देवास्त्रायस्त्रिंशाश्चत्वारश्च महाराजानः संनिषण्णाः संनिपतिता देवानां मनुष्याणां चार्थं च धर्मं च चिन्तयन्ति तुलयन्ति उपपरीक्ष्यन्ति। १३६.०१०. देवोऽप्यत्र गमिष्यतु। १३६.०१०. श्रुत्वा च पुनरमात्यानामन्त्रयते--पश्यथ यूयं ग्रामण्यः श्वेतश्वेतमभ्रकूटमिवोन्नतम्? एवं देव् १३६.०११. एषा त्रायस्त्रिंशानां सुधर्मा नाम देवसभा यत्र देवास्त्रायस्त्रिंशाश्चत्वारश्च महाराजानः संनिषण्णाः संनिपतिता देवानां मनुष्याणां चार्थं च धर्मं च चिन्तयन्ति तुलयन्ति उपपरीक्ष्यन्ति। १३६.०१३. यूयमपि ग्रामण्योऽत्र गमिष्यथ् १३६.०१४. देवानां त्रायस्त्रिंशानां सुदर्शनं नाम नगरमर्धतृतीयानि योजनसहस्राण्यायामेन अर्धतृतीयानि योजनसहस्राणि विस्तरेण समन्ततः परिक्षेपेण दशयोजनसहस्राणि सप्तभिः काञ्चनमयैः प्राकारैः परिक्षिप्तम्। १३६.०१६. ते प्राकारा अर्धतृतीयानि योजनान्युच्छ्रयेण् १३६.०१६. तेषु प्राकारेषु चतुर्विधाः षो(खो)डका मापिताः सुवर्णमया रूप्यमया वैडूर्यमया स्फटिकमयाः। १३६.०१८. ऊर्ध्वी एका निबद्धा संक्रमणका। १३६.०१८. सुदर्शननगरेऽभ्यन्तरे भूमिभागोऽभिरूपो दर्शनीयः प्रासादिकश्चित्रः सुचित्र एकैकचित्रधातुशतेन मृदुः सुमृदुस्तद्यथा तुलपिचुर्वा। १३६.०२०. कर्पासपिचुर्वा। १३६.०२०. प्रक्षिप्ते पादे अवनमत्युत्क्षिप्ते पादे उन्नमति दिव्यैर्मन्दारवैः पुष्पैर्जानुमात्रेण ओघेन संस्तीर्णः। १३६.०२१. वायुसम्योगाश्च पौराणान्यवकीर्यन्ते, नवानि पुष्पाणि समाकीर्यन्त् १३६.०२२. सुदर्शने नगरे एकोनद्वारसहस्रम्। १३६.०२२. द्वारे द्वारे पञ्चशतानि नीलवाससां यक्षाणां स्थापितानि संनद्धानि सन्ति चित्रकलापानि यावदेव देवानां त्रायस्त्रिंशानामारक्षणार्थमत्यर्थं शोभनार्थम्। १३६.०२४. सुदर्शनस्य नगरस्य वीथ्यहर्धतृतीयानि योजनसहस्राण्यायामेन विस्तरेण द्वादश योजनान्यभिरूपा दर्शनीयाः प्रासादिकाः कनकवालुकास्तीर्णाश्चन्दनवारिपरिषिक्ता हेमजालावनद्धाः। १३६.०२६. सामन्तकेन विविधाः पुष्किरिण्यो मापिताः। १३६.०२६. ता पुष्करिण्यश्चतुर्विधैरिष्टकैश्चिताः सुवर्णमयै रूप्यमयैः स्फटिकमयैर्वैडूर्यमयैः। १३६.०२७. वेदिकायाः स्फटिकमया सूची आलम्बनमधिष्ठानम्। १३६.०२८. स्फटिकमय्या वैडूर्यमयी सूची आलम्बनमधिष्ठानम्। १३६.०२८. ताः पुष्किरिण्यः पूर्णाः शीतलेन वारिणा क्षौद्रकल्पेनाम्बुना उत्पलपद्मकुमुदपुण्डरीकसंछन्ना विविधैर्जलजैः शकुनकैर्वल्गुस्वरैर्मनोज्ञस्वरैः कामरूपिभिर्निकूजताः। १३६.०३०. सामन्तके विविधाः पुष्पवृक्षाः फलवृक्षाः सुजाताः सुसंस्थिता आपीडकजाताः, तद्यथा दक्षेण मालाकारेण वा मालाकारान्तेवासिना वा माला वा अग्रस्थितावतंसकानि वा सुरचितानि। १३६.०३२. विविधैः स्थलजैः शकुनकैर्वल्गुस्वरैर्मनोज्ञस्वरैह्<१३७>कामरूपिभिरभिनिकूजिताः। १३७.००१. सुदर्शने नगरे चतुर्विधाः कल्पदूष्यवृक्षा नीलाः पीता लोहिता अवदाताः। १३७.००२. कल्पदूष्यवृक्षैश्चतुर्विधानि तुण्डिचेलानि। १३७.००२. तैस्तुण्डिचेलैश्चत्रुविधानि कल्पदूष्यानि नीलानि पीतानि लोहितान्यवदातानि। १३७.००३. यादृशमाकाङ्क्षति देवो वा देवकन्या वा, सहचित्तोत्पादाद्धस्ते प्रादुर्भवन्ति। १३७.००४. चतुर्विधा आभरणवृक्षा हस्तोपगाः पादोपगा गुह्याः प्रकाशिताः। १३७.००५. यादृशमाकाङ्क्षति देवो वा देवकन्या वा, सहचित्तोत्पादाधस्ते प्रादुर्भवन्ति। १३७.००६. चतुर्विधा वाद्यभाण्डवृक्षा वेणुवल्लरिसुघोषकाः। १३७.००६. यादृशमाकाङ्क्षति देवो वा देवकन्या वा, सहचित्तोत्पादाधस्ते प्रादुर्भवन्ति। १३७.००७. चतुर्विधापि च सुधा, नीला पीता लोहिता अवदाता। १३७.००८. यादृशमाकाङ्क्षति देवो वा देवकन्या वा, सहचित्तोत्पादाद्धस्ते प्रादुर्भवन्ति। १३७.००८. मधु माधवः कादम्बरी पारिपानम्। १३७.००९. गृहाः कूटागारा हर्म्याः प्रासादा स्वासनका अवलोकनका संक्रमणकाः। १३७.०१०. नारीगणविराजितमप्सरःसहस्रसंघनिषेवितं तूर्यनादाभिनादितमुपेतमन्नपानम्। १३७.०१०. यत्र त्रायस्त्रिंशाः क्रीडन्ति रमन्ते परिचारयन्ति, स्वकं पुण्यफलं प्रत्यनुभवन्ति। १३७.०११. देवानां त्रायस्त्रिंशानां सुधर्मा देवसभा त्रीणि योजनशतान्यायामेन त्रीणि योजनशतानि विस्तरेण समन्तपरिक्षेपेण नवयोजनशतानि अभिरूपा दर्शनीया प्रासादिका स्फटिकमयी, अर्धपञ्चमानि योजनानि तस्मान्नगरीतोऽभ्युद्गता। १३७.०१४. तत्र देवानां त्रायस्त्रिंशानामासनानि प्रज्ञप्तानि, यत्र पृथक्द्वात्रिंशतीनामुपेन्द्राणामासनानि, त्रयस्त्रिंशतिमं शक्रस्य देवानामिन्द्रस्य् १३७.०१५. तेषामेव देवानां सर्वान्ते मूर्धातस्य राज्ञ आसनं प्रज्ञप्तम्। १३७.०१६. पश्चादेवास्त्रायस्त्रिंशा मूर्धातस्य राज्ञोऽर्घं गृह्य प्रत्युद्गताः। १३७.०१७. तत्र ये पुण्यमहेशाख्याः सत्त्वा अनुपूर्वेण प्रविष्टाहवशिष्टा बहिः स्थिताः। १३७.०१७. यतः स राजा मूर्धातः संलक्षयति--यान्येतान्यासनानि प्रज्ञप्तकानि, एतेभ्यो यदन्तिममासनम्, एतन्मम भविष्यति। १३७.०१९. अथ राज्ञो मूर्धातस्यैतदभवत्--अहो बत मे शक्रो देवानामिन्द्रोऽर्धासनेनोपनिमन्त्रयत् १३७.०२०. सहचित्तोत्पदादेव शक्रो देवानामिन्द्रो राज्ञो मान्धातुरर्धासनमदात् । १३७.०२१. प्रविष्टो राजा मूर्धातः शक्रस्य देवानामिन्द्रस्यार्धासन् १३७.०२१. न खलु राज्ञो मूर्धातस्य शक्रस्य देवानामिन्द्रस्यैकासने निषण्णयोः कश्चिद्विशेषो वा, अभिप्रायो वा नानाकरणं वा, यदुत आरोहपरिणाहौ वर्णपुष्कलता स्वरगुप्त्या स्वरगुप्तेः, नान्यत्र शक्रस्य देवानामिन्द्रस्यानिमिषतेन् १३७.०२४. राज्ञो मूर्धातस्य देवेषु त्रायस्त्रिंशेषु तिष्ठतः षट्त्रिंशाश्चक्राश्च्युताः। १३७.०२४. तत्र च तेषां देवानां देवासुरसंग्रामं भवति। १३७.०२५. तत्र यद्यसुराः पराजयन्ते, पश्चादसुरपुर्यां द्वाराणि बध्नन्ति। १३७.०२५. देवानामपि पञ्च रक्षाः पराजयन्त् १३७.०२६. तेऽपि देवपुर्यां द्वाराणि बध्नन्ति। १३७.०२६. तेषामेवं देवासुराणां परस्परतः संभ्रम उत्पन्नः। १३७.०२७. यतो राज्ञा मूर्धातेन त्रायस्त्रिंशानामुक्तम्--किमेतद्भवन्तोऽतीव संभ्रमजाता देवाह्? त्रायस्त्रिंशैरुक्तम्--एतैरसुरैरस्माकं पञ्च रक्षा भग्नाः, यतोऽस्माभिर्द्वाराणि बद्धानि। १३७.०२९. यतो मूर्धातेन राज्ञा उक्तम्--आत्मपुरुषाः, आनयन्तु भवन्तो धनुः। १३७.०२९. यतस्तस्य धनुरानीतम्। १३७.०३०. तेन पश्चाद्द्धनुर्गृह्य गुणशब्दः कृतः। १३७.०३०. तस्य च धनुषो गुणशब्दः कृतः। १३७.०३१. असुरैः श्रुतः। १३७.०३१. तं श्रुत्वा असुरा कथयन्ति--कस्यैष गुणशब्दह्? तैः श्रुतम्--राज्ञो मूर्धातस्यैष गुणशब्दः। १३७.०३२. ते तं शब्दं श्रुत्वा विस्मयमापन्नाः। १३७.०३२. पश्चाद्राजा मूर्धातो निर्गतस्तस्मादेवनगरात्<१३८>तेषां देवानामसुरैर्भग्नकानां स्वं च कायं संनह्य् १३८.००१. धर्मता च पुनरेषां देवासुराणां युध्यतां रथा वैहायसेन तिष्ठन्ति। १३८.००२. तेषामन्योन्यं न कस्यचिदधिको वा हीनो वा। १३८.००२. राज्ञो मूर्धातस्य सर्वेषामप्यसुराणां वैहायसमभ्युद्गम्योपरिस्थितः। १३८.००३. पश्चात्तेऽसुराः कथयन्ति--क एषोऽस्माकमुपरिविहायसमभ्युद्गतह्? यतस्तैः श्रुतम्--मनुष्यराजा एष मूर्धातो नाम् १३८.००४. पश्चात्ते संलक्षयन्ति--पुण्यविपाकमहेशाख्योऽयं सत्त्वो यस्यास्माकमुपरिवैहायसं रथो गच्छति। १३८.००५. जिता भग्नाः पराजिताः परापृष्ठीकृता आसुरीं पुरीं प्रविष्टाः। १३८.००६. पश्चाद्राजा मूर्धातः कथयति--कस्य जयह्? यतोऽमात्याः कथयन्ति देवस्य जयः। १३८.००७. स राजा संलक्षयति--अहमेव देवानां त्रायस्त्रिंशानां सकाशादभ्यधिकः। १३८.००८. तस्य राज्ञो मूर्धातस्यैतदभवति--एतदस्ति मे जम्बुद्वीपः, अस्ति मे सप्त रत्नानि, अस्ति मे सहस्रं पुत्राणाम्, वृष्टं मेऽन्तःपुरे सप्ताहं हिरण्यवर्षम्, समनुशिष्टं मे पूर्वहिदेहम्, समनुशिष्टं मेऽपरगोदानीयं द्वीपम्, समनुशिष्टं मे उत्तरकुरुषु स्वकं भटबलाग्रम्, अधिष्ठितं मेऽस्ति देवांस्त्रायस्त्रिंशान्, प्रविष्टोऽस्मि सुधर्मां देवसभाम्, दत्तं मे शक्रेण देवेन्द्रेणार्धसनम्। १३८.०१२. अहो बताहं शक्रं देवानामिन्द्रमस्मात्स्थानाच्च्यावयित्वा स्वयमेव देवानां च मनुष्याणां च राज्यैश्वर्याधिपत्यं कारयेयम्। १३८.०१३. सहचित्तोत्पादाद्राजा मूर्धातस्तस्मातृद्धितः परिभ्रष्टो जम्बुद्वीपेषु प्रत्यष्ठात् । १३८.०१४. स्वरमाबाधं स्पृष्टवान्। १३८.०१४. प्रगाढां देवानां मरणान्तिकीम्। १३८.०१४. अथ राज्ञो मूर्धातस्यामात्यगणमहामात्या राज्यकर्तारो मन्त्रसहजीविनो येन राजा मूर्धातस्तेनोपसंक्रान्ताः। १३८.०१६. उपसंक्रम्य राजानं मूर्धातमिदमवोचन्--भविष्यन्ति खलु देवस्यात्ययात्पश्चिमा जनपदाह्? परिपृष्टवन्तह्--राज्ञा मूर्धातेन मरणसमये किं व्याकृतम्? सचेद्वो ग्राम्ण्यो ममात्ययात्कश्चिदुपसंक्रम्यैवं पृच्छेत्--किं भवन्तो राज्ञा मूर्धातेन मरणसमये व्याकृतम्, तेषामिदं स्याद्वचनीयाम्--राजा भवन्तो मूर्धातो रत्नैः समन्वागतोऽभूत् । १३८.०१९. चतसृभिश्च मानुषिकाभी ऋद्धिभिश्चतुर्षु द्वीपेषु राज्यैश्वर्याधिपत्यं कारयित्वा देवांस्त्रायस्त्रिंशानधिरूढः। १३८.०२१. अतृप्त एव पञ्चानां कामगुणानां कालगतः। १३८.०२२. न कार्षापणवर्षेण तृप्तिः कामेषु विद्यत् १३८.०२३. अल्पास्वादान् बहुदुःखान् कामान् विज्ञाय पिण्डतः॥४॥ १३८.०२४. अपि दिव्येषु कामेषु रतिं नैवाधिगच्छति। १३८.०२५. तृष्णाक्षये रतो भवति सम्यक्सम्बुद्धश्रावकः॥५॥ १३८.०२६. पर्वतोऽपि सुवर्णस्य समो हिमवता भवेत् । १३८.०२७. नालमेकस्य तद्वित्तमिति विद्वान् समाचरेत् ॥६॥ १३८.०२८. यः प्रेक्षति दुःखमितोनिदानं कामेषु जातु स कथं रमत् १३८.०३०. लोके हि शल्यमुपाधिं विदित्वा तस्यैव धीरो विनयाय शिक्षेत् ॥७॥ १३९.००१. <१३९>यदा च पुनस्तेन जनकायेन श्रुतं राजा मूर्धातो ग्लानो मरणावस्थित इति, ततस्तेऽमात्या जनपदाश्चानेकानि प्राणिशतसहस्राणि राजानं मूर्धातमुपसंक्रम्य दर्शनाय् १३९.००२. यतस्तेन राज्ञा तस्य जनस्य तावदेवंविधा धर्मदेशना कृता--कामेष्वादीनवकथा गृहाश्रमपदस्यादीनवो भाषितः, तथा कामो जुगुप्सितो यथा अनेकानि प्राणिशतसहस्राणि ऋषीणामन्तिके प्रव्रज्य गृहाश्रमपदान्यपहाय वनं संश्रिताः, ऋषिभिः प्रव्रजित्वा चत्वारि ब्रह्मविहारान् भावयित्वा कामेषु कामच्छन्दं प्रहाय तद्बहुलविहारिणो ब्रह्मलोकसभागतायामुपपन्नाः। १३९.००६. यावच्च जम्बुद्वीपे यावच्च पूर्वविदेहे द्वीपे यावच्चापरगोदानीये द्वीपे यावच्चोत्तरकुरुषु यावच्च सप्तसु काञ्चनमयेषु पर्वतेषु यावच्च देवांस्त्रायस्त्रिंशानधिरूडः, अत्रान्तरे चतुर्दशोत्तरं शक्रशतं च्युतम्। १३९.००९. शक्रस्य भिक्षवो देवानामिन्द्रस्यायुषः प्रामाणं यन्मनुष्याणां वर्षमेकं देवानां त्रायस्त्रिंशानामेकरात्रिंदिवसम्। १३९.०११टेन रात्रिंदिवसेन त्रिंशद्रात्रकेन मासेन द्वादशमासेन संवत्सरेण दिव्यं वर्षसहस्रं देवानां त्रायस्त्रिंशानामायुषः प्रमाणम्। १३९.०१२. तद्भवति मानुषिकया गणनया तिस्रो वर्षलक्षाः षष्टिश्च वर्षसहस्राणि॥ १३९.०१४. यस्मिन्नानन्द समये राजा मूर्धातो देवांस्त्रायस्त्रिंशानधिरूढः, एवंविधं चित्तमुत्पादितम्--अहो बत मे शक्रो देवानामिन्द्रोऽर्धासनेनोपनिमन्त्रयते, काश्यपो भिक्षुस्तेन कालेन तेन समयेन शक्रो देवानामिन्द्रो बभूव् १३९.०१६. यस्मिन् खल्वानन्द समये राज्ञो मूर्धातस्यैवंविधं चित्तमुत्पन्नम्--यन्न्वहं शक्रं देवानामिन्द्रमस्मात्स्थानाच्च्यावयित्वा स्वयमेव देवानां च मनुष्याणां च राज्यैश्वर्याधिपत्यं कारयेयम्, काश्यपः सम्यक्सम्बुद्धस्तेन कालेन तेन समयेन शक्रो देवानामिन्द्रो बभूव् १३९.०१९. महेशाख्ये सत्त्वे चित्तं प्रदूषितम्, तस्मादृद्धेः परिभ्रष्टो जम्बुद्वीपे प्रत्यष्ठात्, खरमाबाधं स्पृष्टवान्, प्रागाढां वेदनां मरणान्तिकीम्। १३९.०२०. योऽसौ राजा मूर्धातः, अहमेवानन्द तेन कालेन तेन समयेन् १३९.०२१. तत्र तावन्मया आनन्द सरागेण सद्वेषेण समोहेन अपरिमुक्तेन जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासधर्मेण मरणकालसमये तावदेवंविधा परिकथा कृता यदनेकानि प्राणिशतसहस्राणि गृहाश्रममपहाय ऋषिभ्यः प्रव्रजित्वा कामेषु कामच्छन्दं व्यपहाय तद्बहुलविहारिणो ब्रह्मलोकमुपपादिताः। १३९.०२४. इदानीं सर्वज्ञेनानुत्तरज्ञानज्ञेयवशिप्राप्तेन निर्वाणाय संप्रस्थितेन तावदेवंविधा धर्मदेशना कृता, यदनेकानि देवता शतसहस्राणि सत्येषु प्रतिष्ठापितानि। १३९.०२६. अनेकानि ऋषिशतसहस्राणि एतभिक्षव इति प्रव्रजितानि। १३९.०२७. तैर्युज्यद्भिर्घटद्भिर्व्यायच्छद्भिः सर्वक्लेशप्रहाणादर्हत्त्वं प्राप्तम्। १३९.०२७. अनेकदेवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगाः शरणगमनशिक्षापदेषु व्यवस्थापिताः। १३९.०२८. अनेकानि वैशालिकानि प्राणिशतसहस्राणि येषां केचित्स्रोतापत्तिफले व्यवस्थापिताः, केचित्सकृदागामिफले, केचिदनागामिफले, कैश्चित्प्रव्रजित्वार्हत्त्वं प्राप्तम्, कैश्चित्श्रावकबोधौ, कैश्चित्प्रत्येकबोधौ, कैश्चिदनुत्तरायां सम्यक्सम्बोधौ चित्तमुत्पादितानि, कैश्चिच्छरणगमनशिक्षापदानि गृहीतानि॥ १४०.००१. <१४०>भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पृच्छन्ति--कानि भदन्त कर्माणि कृतानि राज्ञा मूर्धातेन येषां कर्मणां विपाकेन सहचित्तोत्पादादेव सप्ताहमन्तःपुरे हिरण्यवर्षं वृष्टम्? भगवानाह-- १४०.००४. भूतपूर्वं भिक्षवोऽतीतेऽध्वनि सर्वाभिभूर्नाम तथागतोऽर्हंल्लोके उत्पन्नो विद्याचरणसम्पन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। १४०.००६. तेन खलु समयेन अन्यतरः श्रेष्ठिदारकोऽचिरप्रतिष्ठितः। १४०.००६. तत्र विषये धर्मता--या अचिरोढा दारिका भर्तरि प्रवहणकेन प्रतिप्रदीयते, सा चतूरत्नमयैः पुष्पैरवकीर्य बद्धका स्वामिने प्रदीयत् १४०.००८. सा च भर्तारमादाय स्वगृहं गच्छति। १४०.००८. स च श्रेष्ठिदारकश्चतूरत्नमयानि पुष्पाणि प्रतिगृह्य यानमधिरुह्य श्वशुरगृहमनुप्रस्थितः। १४०.००९. तस्य गच्छतोऽभिमुखं सर्वाभिभूः सम्यक्सम्बुद्धो जनपदेषु चर्यां चरन्ननुपूर्वेणाभ्यागतः। १४०.०१०. तं दृष्ट्वा द्वात्रिंशल्लक्षणालंकृतमसेचनकदर्शनमतीव प्रसाद उत्पन्नः। १४०.०११. यतोऽसौ प्रसादीकृतचेता यानादवतीर्य तं भगवन्तं तैश्चतूरत्नमयैः पुष्पैरवकिरिति। १४०.०१२. तानि सर्वाभिभुवा सम्यक्सम्बुद्धेनाधिष्ठितानि तथा यथा शकटचक्रमात्राण्यभिनिर्वृत्तानि। १४०.०१३. तानि वितानं बद्ध्वा गच्छतोऽनुगच्छन्ति, तिष्ठतस्तिष्ठन्ति। १४०.०१३. स प्रसादजातो गाथां भाषते-- १४०.०१५. अनेन दानेन महद्गतेन बुद्धो भवेयं सुगतः स्वयम्भूः। १४०.०१७. तीर्णश्च तारयेयं महाजनौघानतारिता ये पूर्वकैर्जिनेन्द्रैः॥८॥ १४०.०१९. सर्वाभिभूर्मे भगवान्महर्षिरवकीर्णः पुष्पैः सुमनोरमैश्च् १४०.०२१. प्रणिधिश्च मे तत्र कृता उदारा आकाङ्क्षता वा इदमग्रबोधिम्॥९॥ १४०.०२३. तस्यैव कर्मणो विपाकतो मे प्राप्त हि मे बोधिः शिवा अनुत्तरा। १४०.०२५. वृष्टं च सप्ताहहिरण्यवर्षं मूर्धातस्य राज्ञो महाबलस्य् ।१०॥ १४०.०२७. तस्यैव कर्मणो विपाकतो मे नगरमपि सौवर्णकाञ्चनं बभूव महासुदर्शनस्य रमणीया कुशावती नाम पुरी बभूव् । १४०.०२९. भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पृच्छन्ति--कीदृशं भदन्त राज्ञा मूर्धातेन कर्म कृतं यस्य कर्मणो विपाकेन चतुर्षु द्वीपेषु राज्यैश्वर्याधिपत्यं कारितम्, देवांस्त्रायस्त्रिंशानधिरूढह्? भगवानाह-- १४१.००१. <१४१>भूतपूर्वं भिक्षवोऽतीतेऽध्वनि विपश्यी नाम तथागतोऽर्हन् सम्यक्सम्बुद्धो लोके उत्पन्नः। १४१.००२. अथ स विपश्यी सम्यक्सबुद्धो जनपदेषु चर्यां चरमाणोऽनुपूर्वेण बन्धुमतीं राजधानीमनुप्राप्तः। १४१.००३. अथ विपश्यी सम्यक्सम्बुद्धः पूर्वाह्णे निवास्य पात्रचीवरमादाय बन्धुमतीं पिण्डाय प्राविशात् । १४१.००४. तत्रान्यतरश्चौत्करिको नाम वणिक् । १४१.००४. भगवन्तं विपश्यिनमसेचनकदर्शनरूपं दृष्ट्वा अधिकः प्रसाद उत्पन्नः। १४१.००५. प्रसादजातेन तस्य मुद्गानां मुष्टिं गृहीत्वा पात्रे प्रक्षिप्ता। १४१.००६. ततो मुद्गाश्चत्वारः पात्रे पतिताः, एकः कण्टकमाहत्य भूमौ पतितः। १४१.००६. अवशिष्टं नैवं संप्राप्तं पात्रम्, असम्प्राप्ता एव भूमौ पतिताः। १४१.००७. ततो वणिक्प्रसादजातः प्रणिधिं करोति-- १४१.००९. अनेन दानेन महद्गतेन बुद्धो भवेयं सुगतः स्वयम्भूः। १४१.०११. तीर्णश्च तारयेयं महाजनौघान्न तारिता ये पूर्वकैर्जिनेन्द्रैः॥११। १४१.०१३. भगवानाह--योऽसौ ओत्करिको वणिक्, अहमेव तेन कालेन तेन समयेन् १४१.०१३. यन्मया विपश्यिनः सम्यक्सम्बुद्धस्य प्रसादजातेन मुद्गानां मुष्टिः पात्रे पक्षिप्ता, तस्माच्चत्वारो मुद्गाः पात्रे पतिता अवशिष्टा भूमौ पतिताः, तस्य कर्मणो विपाकेन चतुर्षु द्वीपेषु राज्यैश्वर्याधिपत्यं कारितम्। १४१.०१६. यश्चासौ मुद्गः पात्रकण्टकमाहत्य भूमौ पतितः, तस्य कर्मणो विपाकेन त्रायस्त्रिंशान् देवानधिरूडः। १४१.०१७. सचेद्भिक्षवः स मुद्गः पात्रे पतितोऽभविष्यन्न भूमौ, स्थाअनमेतद्विद्यते यद्देवेषु च मनुष्येषु च राज्यैश्वर्याधिपत्यं कारितमभविष्यत् । १४१.०१८. योऽसौ ओत्करिको वणिक्तेन कालेन तेन समयेन, स एष राजा मूर्धातः। १४१.०१९. यो मूर्धातो राजा, अहमेव स तेन कालेन तेन समयेन् १४१.०२०. यस्मादेवं बुद्धे भगवति महाकारुणिके काराः कृता अत्यर्थं महाफला भवन्ति महानुशंशा महाद्युतयो महावैस्तारिका इति, तस्माद्भवबोधिः। १४१.०२१. किं करणीयम्? बुद्धे धर्मे संघे काराः करणीयाः सम्यक्प्रणिधानानि च करणीयानीति॥ १४१.०२३. इदमवोचद्भगवान्। १४१.०२३. आत्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥ १४१.०२४. इति श्रीदिव्यावदाने मान्धातावदानं सप्तदशमम्॥ ********** अवदान १८ ********** १४२.००१. दिव्१८ धर्मरुच्यवदानम्। १४२.००३. एवं मया श्रुतम्। १४२.००३. एकस्मिन् समये भगवाञ्श्रावस्त्यां विहरति स्म जेतवनेऽनाथपिण्डदस्याराम् १४२.००४. तेन खलु समयेन पञ्चमात्राणि वणिक्शतानि भाण्डं समुदानीय अनुपूर्वेण ग्रामनिगमपल्लीपत्तनराजधानीषु चञ्चूर्यमाणानि महासमुद्रतटमनुप्राप्तानि। १४२.००५. तैर्निपुणतः सामुद्रं यानपात्रं प्रतिपादितम्। १४२.००६. यतो वणिजस्तं महासमुद्रं दृष्ट्वा संभिन्नमनसो न प्रसहन्ते समवतरितुम्। १४२.००७. पश्चात्तेर्वणिग्भिः कर्णधार उक्तह्--उद्धोषय नः पुरुषो महासमुद्रस्य भूतं वर्णम्। १४२.००८. यतो वर्णधार उद्धोषयितुं प्रवृत्तह्--शृण्वन्तु भवन्तो जम्बुद्वीपका मनुष्याः, सन्त्यस्मिन्महासमुद्रे एवंविधानि रत्नानि, तद्यथा--मणयो मुक्ता वैडूर्यशङ्खशिला प्रवालो रजतं जातरूपमश्मगर्भो मुसारगल्वो लोहितिका दक्षिणावर्ताः। १४२.०१०. य इच्छति एवम्रूपै रत्नैरात्मानं सम्यक्सुखेन प्रीणयितुं मातापितरौ पुत्रदारं दासीदासकर्मकरपौरुषेयं मित्रामात्यज्ञातिसालोहितम्, कालेन च कालं दक्षिणीयेभ्यः श्रमणब्राह्मणेभ्यो दक्षिणां प्रतिष्ठापयितुमूर्ध्वगामिनीं सौभाग्यकरीं सुखविपाकामायत्यां स्वर्गसंवर्तनीम्, सोऽस्मिन्महासमुद्रे अवतरतु धनहेतोः। १४२.०१४. एवमुक्ते च पुनः सर्व एव सत्त्वाः संपत्तिकामा विपत्तिप्रतिकूलास्तं श्रुत्वा तस्मिन्महासमुद्रे व्यवसिताः समवतरितुम्। १४२.०१५. यतस्तद्वहनमतिप्रभूतैर्मनुष्यैरतिभारेण च आक्रान्तत्वात्तत्रैवावसीदति। १४२.०१६. ततः कर्णधारेणोक्तम्--असह्यं वहनम्। १४२.०१६. यतो वणिजः कथयन्ति--कस्येदानीं वक्ष्यामो वहनात्प्रत्यवतरस्वेति। १४२.०१७. तैर्वणिग्भिः कर्णधारस्योक्तम्--महासमुद्रस्य भूतं वर्णमुद्घोषयत् १४२.०१८. ततः स उद्घोषयितुं प्रवृत्तह्--शृण्वन्तु भवन्तो जम्बुद्वीपका मनुष्याः, सन्त्यस्मिन्महासमुद्रे इमानि एवम्रूपाणि महान्ति महाभयानि, तद्यथा तिमिभयं तिमिंगिलभयमूर्मिभयं कूर्मभयं स्थले उत्सीदनभयं जले संसीदनभयमन्तर्जलगतानां पर्वतानामाघट्टनभयं कालिकावातभयम्। १४२.०२१. चौरा अपि आगच्छन्ति नीलवाससो धनहारिणः। १४२.०२१. येन चात्मनो जीवितपरित्यागो व्यवास्थितो मातापितरौ पुत्रदारं दासीदासकर्मकरपौरुषेयं मित्रामात्यज्ञातिसालोहितं चित्रं च जम्बुद्वीपं परित्यक्तुम्, स महासमुद्रमवतरतु। १४२.०२३. अल्पाः शूरा बहवः कातराः। १४२.०२३. तं श्रुत्वा तथोद्घुष्य तु तस्माद्यानपात्रादवतीर्णा बहवः, केचिदवशिष्टाः। १४२.०२४. ततस्तैर्वणिग्भिर्वहनस्यैकं वरत्रं छिन्नम्। १४२.०२५. पश्चाद्द्वौ त्रयो यावदनुपूर्वेण सर्वे वरत्राश्छिन्नाः। १४२.०२५. तासु च्छिन्नासु तद्वहनं महाकर्णधारसम्प्रेरितं गगने महावातसम्प्रेरितो मेघ इव बलवद्वायुसम्प्रेरितं क्षिप्रमेव संप्रस्थितम्। १४२.०२७. यावद्रत्नद्वीपमनुप्राप्तः। १४२.०२७. स तं प्रदेशमनुप्राप्तानां कर्णधारः कथयति--सन्त्यस्मिन् रत्नद्वीपे काचमणयो रत्नसदृशाः, ते भवद्भिरुपपरीक्ष्योपपरीक्ष्य गृहीतव्याः। १४२.०२८. मा वः पश्चाज्जम्बुद्वीपगतानां ताप्यं भविष्यति। १४२.०२९. तत्रैव च क्रोञ्चकुमारिका नाम स्त्रियो भवन्ति। १४२.०२९. ताः पुरुषं लब्ध्वा तथोपलांस्ताडयन्ति, यथा अत्रैवानयेन व्यसनमापद्यत् १४२.०३०. अत्रैव च मदनीयानि फलानि भवन्ति। १४२.०३१. तानि यो भक्षयति, स सप्त रात्रिंदिवसान् सुप्तस्तिष्ठति। १४२.०३१. अस्मिन्नेव च रत्नद्वीपे सप्ताहात्परेण अमनुष्या न सहन्ते, तावद्विधान् विपरीतान् वायूनुत्पादयन्ति यैर्वहनमपह्रियते यथापि तदकृतकार्याणाम्। १४२.०३३. तानि भवद्भिर्लब्धानि न भक्षयितव्यानि। १४३.००१. <१४३>तच्छ्रुत्वा वणिजोऽवहितमनसोऽप्रमादेनावस्थिताः। १४३.००१. प्राप्य च तं रत्नद्वीपं प्रयत्नमास्थाय रत्नान्वेषणं कृत्वा अनुपूर्वेणोपपरीक्ष्य रत्नानां तद्वहनं पूरितं तद्यथा यवानां वा यवसस्यानां वा मुद्गानां वा भाषाणां वा। १४३.००३. वहनं पूर्यित्वा तेऽनुकूलं जम्बुद्वीपाभिमुखेन वायुना संप्रस्थिताः। १४३.००४. महासमुद्रे च त्रिभिः स्कन्धैः प्राणिनः संमिश्रिताः। १४३.००४. प्रथमे योजनशतिका आत्मभावाः, द्विस्त्रियोजनशतिका आत्मभावः। १४३.००५. द्वितीये स्कन्धेऽष्टयोजनशतिका आत्मभावा नवदशयावच्चतुर्दशयोजनशतिका आत्मभावाः। १४३.००६. तृतीये स्कन्धे पञ्चदशयोजनशतिका आत्मभावाः, षोडशयोजनशतिका यावदेकविंशतिका आत्मभावाः। १४३.००७. तत्र च महासमुद्रे ता मत्स्यजातयः परस्परान्योन्यभक्षणपराः। १४३.००८. ये प्रथमायां भूमौ अवस्थिताः, ते द्वितीयभूमिस्थैर्भक्ष्यन्त् १४३.००८. ये द्वितीयभूमिस्थाः, ते तृतीयभूमिस्थैर्भक्ष्यन्त् १४३.००९. तत्र तिमिंगिलो नाम मत्स्यास्तृतीयादुदकस्कन्दधादभ्युद्गम्य उपरिमन्दकस्कन्धमादाय चरति। १४३.०१०. स यस्यां वेलायां मुखमावृणोति, तस्यां वेलायां महासमुद्रात्पानीयं महता वेगेनाक्षिप्तं मुखद्वारं यतो धावति। १४३.०११. तेनैवोदकस्कन्धेनाक्षिप्ता मत्स्यकच्छपवल्लभकशुशुमारमकराद्या मत्स्यजातयो मुखद्वारेणोदरे पतन्ति। १४३.०१२. तस्यैवं चरत आत्मभावाच्छिर एवं लक्ष्यते दूरत एव, तद्यथा--पर्वतो नभःप्रमाणः। १४३.०१३. अक्षीणि चास्य दुरत एव संलक्ष्यन्ते नभसीवादित्यौ। १४३.०१४. यतस्तैर्वणिग्भिर्दूरत एवोपधारितम्। १४३.०१४. तन्महार्णवरूपमुपधार्य चिन्तयितुं प्रवृत्ताह्--किमेतद्भवन्त आदित्यद्वयस्योदयनम्? तेषामेवं चिन्तयतां तद्वहनं तस्य मुखद्वारं यतो वेगेनोपहर्तुमारब्धम्। १४३.०१६. तेषां वहनं वेगेनापह्रियमाणं दृष्ट्वा आदोतुअद्वयोत्पादनं च संलक्ष्य संवेग उत्पन्नह्--किं भवन्तो यत्तच्छ्रूयते सप्तादित्याः कल्पसंवर्तन्यां समुदागमिष्यन्तीति, तदेवेदानीं प्रोदिताः स्युः। १४३.०१८. यतः कर्णधारेण तेषां विमर्शजातानामुक्तम्--यत्तद्भवन्तः श्रूयते तिमितिमिंगिल इति, तिमितिमिंगिलभयमिदम्। १४३.०१९. तत्पश्यन्तु भवन्तः। १४३.०२०. पानीयादभ्युद्गतपर्वतवदालोक्यते एतत्तस्य शिरः। १४३.०२०. पश्यथ चैषा तस्य परा दन्तमाला। १४३.०२२. पश्यथ एतौ दूरत एव सूर्यवदवलोक्येते एतौ अक्षितारकौ। १४३.०२२. पुनससौ कर्णधारो वणिजां कथयति--शृण्वन्तु भवन्तः, नास्माकमिदानीं जीवितोपायः कश्चिद्येन वयमस्माद्भयात्मुच्येम् १४३.०२४. सर्वोषामेवास्माकं मरणं प्रत्युपस्थितम्। १४३.०२४. तदिदानीं भवद्भिः किं करणीयम्? यस्य वो यस्मिन् देवे भक्तिः स तमायाचतु। १४३.०२५. यदि तेनापि तावदायाचनेन काचिद्देवता अस्माकमस्मान्महाभयाद्विमोष्कणं कुर्यात् । १४३.०२६. न चान्योऽस्ति कश्चिदुपायो जीवितस्य् १४३.०२७. यतस्तैर्वणिग्भिर्मरणभयभीतैः शिववरुणकुबेरमहेन्द्रोपेन्द्रादयो देवा जीवितपरित्राणार्थमायाचितुमारब्धाः। १४३.०२८. नैव च तेषामायाचतां तस्मान्मरणभयात्जीवितपरित्राणविशेषः कश्चित् । १४३.०२९. तथैव तद्वहनं सलिलवेगात्भिक्षिप्तं तिमिंगिलमुखद्वारं यतोऽपह्रियत् १४३.०२९. तत्र चोपासकोऽभिरूढः। १४३.०३०. तेनोक्तम्--भवन्तः, नास्माकमस्मान्मरणभयान्मोक्षः कश्चित् । १४३.०३०. सर्वैरेवास्माभिर्मर्तव्यम्। १४३.०३१. किं तु सर्व एवैकरवेण नमो बुद्धायेति वदामः। १४३.०३१. सति मरणे बुद्धावलम्बनया स्मृत्या कालं करिष्यामः। १४३.०३२. सुगतिगमनं भविष्यति। १४३.०३२. यतस्तैर्वणिग्भिरेकरवेण नमो बुद्धायेति <१४४>प्रणामः कृतः सर्वैरेव् १४४.००१. भगवता च जेतवनस्थेन स वादः श्रुतो दिव्येन श्रोत्रेण विशुद्धेन अतिक्रान्तमानुषेण् १४४.००२. श्रुत्वा च पुनर्भगवता स नादस्तथा अधिष्ठितो यथा तेन तिमिंगिलेन श्रुतम्। १४४.००३. तस्य तं नमो बुद्धायेति रावं श्रुत्वा मनसोऽमर्ष उत्पन्नो विक्लवीभूतश्च--बुद्धो बत लोक उत्पन्नः। १४४.००४. न मम प्रतिरूपं स्यात्यदहं बुद्धस्य भगवतो नामोद्घोषं श्रुत्वा आहारमाहरेयम्। १४४.००५. स चिन्तयितुं प्रवृत्तह्--यद्यहमिदनीं सहसैव मुखद्वारं पिधास्यामि, सलिलवेगप्रत्याहतस्य वहनस्य विनाशो भविष्यति, एतेषां चानेकानां जीवितविनाशः। १४४.००६. यन्न्वहं मृदुनोपक्रमेण स्वैरं स्वैरं मुखद्वारं संपिदध्याम्। १४४.००७. ततस्तेन तिमिंगिलेनात्मीयं मुखद्वारं मृदुनोपक्रमेण स्वैरं स्वैरं पिहितम्। १४४.००८. पश्चात्तद्वहनं तस्मान्महाग्राहमुखाद्विनिर्मुक्तमनुगुणं वायुमासाद्य तीरमनुप्राप्तम्। १४४.००९. अथ ते वणिजस्तीरमासाद्य तद्भाण्डं शकटोष्ट्रगोगर्दभादिभिः पुरयित्वा अनुपूर्वेण ग्रामनिगमपल्लीपत्तनादिषु चञ्चूर्यमाणाः श्रावस्तीमनुप्राप्ताः। १४४.०१०. ते तत्र गत्वा संलक्षयन्ति--धर्मतैषा यस्य नांना वहनं संसिद्धयानपात्रमागच्छति, तस्यैव तानि रत्नानि गम्यानि भवन्ति। १४४.०१२. यन्नु वयमेतानि रत्नानि बुद्धस्य भगवतो दद्यामः। १४४.०१२. ते तानि रत्नानि संगृह्य भगवतः सकाशमुपगताः। १४४.०१३. अनुपूर्वेण भगवतः पादौ शिरसा वन्दित्वा भगवतः कथयन्ति--भगवन्, अस्माकं समुद्रे यानपात्रेणावतीर्णानां तिमिंगिलग्राहेण तस्मिन् यानपारेऽपह्रियमाणे जीवितविनाशे प्रत्युपस्थिते भगवतः स्मरणपरायणानां नामग्रहणं तस्मात्महाग्राहमुखाद्विनिर्मुक्तम्, ततो वयं भगवन् संसिद्धयानपाराः क्षेमस्वस्तिना इहागताः। १४४.०१६. धर्मता चैषा यस्य नांना वहनं संसिद्धयानपात्रा आगच्छन्ति, तस्य तद्गम्यं भवति। १४४.०१७. तद्वयं भगवतो नामग्रहणेन मरणभयादूत्तीर्णाः। १४४.०१८. तदस्माकमेतानि रत्नानि भगवान् गृह्णातु। १४४.०१८. भगवानाह--येन मयेन्द्राय(?) बलबोध्यङ्गरत्नान्यधिगतानि, किं तथागतस्य भूयः प्राकृतरत्नैः करणीयम्? यदि चेच्छत अस्मच्छासने वत्साः प्रव्रजितुम्, आगच्छथ् १४४.०२०. यतस्ते संलक्षयन्ति वणिजह्--यदस्माकं किंचित्जीवितम्, तत्सर्वं बुद्धस्य भगवतस्तेजसा। १४४.०२१. यद्वयमेतानि रत्नानि त्यक्त्वा भगवतोऽन्तिके प्रव्रजेम इति। १४४.०२२. पश्चात्ते तानि रत्नानि मातापितृभ्यः पुत्रदारदासीदासकर्मकरमित्रामात्यज्ञातिसालोहितेभ्यो यथान्यायतः संविभज्य प्रव्रजिताः। १४४.०२३. प्रव्रज्य तैर्युज्यद्भिर्घटद्भिर्व्यायच्छद्भिर्यावदर्हत्त्वं साक्षात्कृतम्॥ १४४.०२४. यतो भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पृच्छन्ति--कीदृशानि कर्माणि भगवन्, एभिर्वणिग्भिः कृतान्युपचितानि, येषां कर्मणां विपाकेन भगवानारागितो न विरागितह्? भगवानाह-- १४४.०२७. भूतपूर्वं भिक्षवः काश्यपः सम्यक्सम्बुद्धो लोक उत्पन्नोऽभूत् । १४४.०२७. तस्य च शासने एत एव च प्रव्रजिता अभूवन्। १४४.०२८. तत्र प्रव्रज्य च न कश्चित्तद्रूपो गुणगणोऽधिगतो नान्यत्र सब्रह्मचारिणामुद्दिष्टमधीतं स्वाध्यायितं च् १४४.०२९. मरणकालसमये प्रणिधानं कृतवन्तह्--यदस्माभिः काश्यपं सम्यक्सम्बुद्धमासाद्योद्दिष्टमधीतं स्वाध्यायितं च, न कश्चित्गुणगणोऽधिगतोऽस्ति, अस्य कर्मणो विपाकेन वयं योऽसौ अनागतोऽध्वनि काश्यपेन सम्यक्सम्बुद्धेन शाक्यमुनिनर्मा सम्यक्सम्बुद्धो व्याकृतः, तं वयमारागयेमो न विरागयेमः॥ १४५.००१. <१४५>भगवानाह--किं मन्यध्वे भिक्षवो यानि तानि पञ्चभिक्षुशतान्यतीतेऽध्वन्यासन् काश्यपस्य सम्यक्सम्बुद्धस्य शासने प्रव्रजितानि, एतावन्त्येतानि पञ्चभिक्षुशतानि। १४५.००२. तदा चैषामिन्द्रियाणि परिपाचितानि, एतर्हि अर्हत्त्वं साक्षात्कृतम्। १४५.००३. यश्चासौ महासमुद्रे तिमिस्तिमिंगिलो नाम मत्स्यो बुद्धशब्दं श्रुत्वा अनाहारतायां व्यवस्थितः, स स्वभावेनैव तीक्ष्णाग्नितया क्षुद्दुःखस्यासहत्वाच्च्युतः कालगतः। १४५.००५. तेन श्रावस्त्यां षट्कर्मनिरते ब्राह्मणकुले प्रतिसंघिर्गृहीतः। १४५.००६. तस्य तच्छरीरं कलेवरं महासमुद्रे उत्प्लुतम्। १४५.००६. नागैश्च तस्य स्वभवनसमीपस्थस्य गन्धमसहद्भिरन्यतो विक्षिप्तम्। १४५.००७. यत्र च विक्षिप्तं तत्रापि समीपे नागस्यैव भवनम्। १४५.००८. तेनापि गन्धमसहता अन्यतः क्षिप्तम्। १४५.००८. एवं क्षिप्तेन पारम्पर्येण तत्कलेवरं महासमुद्रतटं समुदानीतम्। १४५.००९. यतोऽनन्तरं स्मुद्रवेलयोत्सार्य स्थले प्रक्षिप्तम्। १४५.००९. तच्चानेकैः काकगृध्रश्वशृगालश्वापदाद्यैः पक्षिभिस्तत्समुच्छ्रितैश्च कृमिभिर्भक्ष्यमाणमस्थिकरङ्कजीर्णमासं श्वेतं श्वेतं व्यवस्थितम्। १४५.०११. अस्यां च श्रावस्त्यां तस्य ब्राह्मणस्य यदा पत्नी अन्तर्वर्तिनी संवृत्ता, तदेव तस्या गर्भोत्पादादतीव क्षुद्दुःखेन पीड्यमानया गृहस्वाम्यभिहितह्--आर्यपुत्र, क्षुद्दुखेनातीव बाध्य् १४५.०१३. तस्या एवं वदन्त्या गृहस्वामिनोक्तम्--भद्रे, यदस्मद्गृहेऽन्नपानं तत्सर्वमभ्यवहरस्व् १४५.०१४. तया अभ्यवहर्तुमारब्धम्। १४५.०१४. सा च तदन्नपानं सर्वमभ्यवहृत्य नैव तृप्तिमुपयाति। १४५.०१५. पुनरपि गृहस्वामिन् विज्ञापयति--आर्यपुत्र, नैव तृप्तिमुपगच्छामि। १४५.०१५. यतस्तेन तिरःप्रातिवेश्यसुहृत्स्वजनादिभ्योऽन्तिकदन्नपानमन्विष्य तस्या अनुप्रदत्तम्। १४५.०१६. सा तमप्यवहृत्य नैव तृप्तिं गच्छति। १४५.०१७. भूयो गृहस्वामिनः कथयति--आर्यपुत्र, नैव तृप्तिमुपगच्छामि। १४५.०१७. यतोऽसौ ब्राह्मणः संविग्नमनाः खेदमापन्नः। १४५.०१८. किमेतद्भवन्तः स्यात्--अस्याः सत्त्वमुदरे उत्पन्नं यस्योत्पादान्नैव तृप्तिमुपयाति? यतः स ब्राह्मणो नैमित्तकानां दर्शयित्वा संशयनिर्णयनार्थं वैद्यादीन् भूततन्त्रविदश्च--पश्यन्तु भवन्तः, इयं ब्राह्मणी किं महता रोगेणाभिभूता स्यादथ भूतग्रहाविष्टा स्यादन्यद्वा स्याद्रूपं मरणलिङ्गमनेनोपसंक्रमेण प्रत्युपस्थिता स्यात् । १४५.०२१. तैः श्रुत्वा तथाविध उपक्रमः कृतः। १४५.०२२. तस्या ब्राह्मण्यास्ते इन्द्रियाणामन्यथात्वमुपलक्षयन्ति। १४५.०२२. यदा अस्या इन्द्रियाणामन्यथात्वं नोपलक्षयन्ति, तदा तैर्वैद्यनैमित्तकभूततन्त्रविद्भिश्चिकित्सकैः सा ब्राह्मणीपर्यनुयुक्ता--कस्मात्कालादारभ्य तवैवंविधा दीप्ताग्निता समुत्पन्ना? तया अभिहितम्--गर्भलम्भसमकालमेव स एवंविध उपक्रमः कृतः। १४५.०२५. यतो नैमित्तकवैद्यचिकित्सकैरभिहितम्--नास्याः कश्चिदन्यस्तद्रूपो रोगो नापि भूतग्रहावेशो बाधाकर उत्पन्नः। १४५.०२७. अस्यैवैषा गर्भस्यानुभावेनैवंविधा दीप्ताग्निता। १४५.०२७. यतोऽसौ ब्राह्मण उपलब्धवृत्तान्तः स्वस्थीभूतः। १४५.०२८. सापि ब्राह्मणी नैव कदाचिदन्नपानस्य तृप्ता। १४५.०२८. अनुपूर्वेण समकालमेव पुत्रो जातः। १४५.०२९. तस्य दारकस्य जातमात्रस्य सा ब्राह्मणी विनीतक्षुद्दुःखा संवृत्ता। १४५.०२९. स दारको जातमात्र एव अत्यर्थं बुभुक्षयोपपीड्यत् १४५.०३०. तस्य बुभुक्षया पीड्यमानस्य माता स्तनं दातुं प्रवृत्ता। १४५.०३१. स च दारकः स्तनं पीत्वापि सर्वं नैव तृप्तिमुपयाति। १४५.०३१. पश्चात्तेन ब्राह्मणेन तया च ब्राह्मण्या तिरस्कृतप्रातिवेश्यस्वजनयुवत्यश्चाभ्यर्थ्य स्तनं तस्य दारकस्य दापयितुं प्रवृत्ताः। १४६.००१. <१४६>स च दारकः सर्वासामपि स्तनं पीत्वा नैव तृप्तिमभ्युपगच्छत् १४६.००१. पश्चात्तेन ब्राह्मणेन तयार्थे छगलिका कृत्वा। १४६.००२. स दारकस्तस्या अपि च्छगलिकायाः क्षीरं पीत्वा जनिकायाश्च स्तनं नैव तृप्यत् १४६.००३. तत्र कालेन कालं भिक्षवो भिक्षुण्यश्च पिण्डपातं प्रविष्य परिकथां कुर्वन्ति। १४६.००४. स दारकस्तां परिकथां श्रुत्वा तस्यां वेलायां न रोदिति, अवहितश्रोत्रस्तूष्णीभूत्वा तां धर्मश्रवणकथां शृणोति। १४६.००५. प्रत्यवासृतेषु भिक्षुभिक्षुणीषु च पुनः पिपासादुःखं प्रतिसंवेदयमानो रोहितुं प्रवृत्तः। १४६.००६. तैः संलक्षितम्--धर्मे वत्साय रुचिरिति। १४६.००६. तस्य धर्मरुचीति नाम प्रतिष्ठापितम्। १४६.००७. स च दारकोऽनुपूर्वेण मासार्धर्मासादीनामत्ययाद्भुञ्जानो नैव कदाचिदन्नपानस्य तृप्यति। १४६.००८. यदा च विशिष्टे वससि स्थितः, तदा तस्य मातापितृभ्यां भक्षभाजनं दत्तम्। १४६.००९. गच्छ वत्स, इदं ते भैक्षभाजनम्। १४६.००९. गृहीत्वा श्रावस्त्यां भिक्षां पर्यटित्वा आहारकृत्यं कुरु। १४६.०१०. यतः स दारको भैक्षभाजनं गृहीत्वा श्रावस्त्यां भैक्षं पर्यटति। १४६.०१०. पर्यटन्नेव च भुक्त्वा भुक्त्वा अतृप्यमान एव गृहमागच्छति। १४६.०११. यतोऽसौ संलक्षयति--किं मया कर्म कृतं यस्य कर्मणो विपाकेन न कदाचित्वितृप्यमान आहारमारागयामि? स विषण्णचेताश्चिन्तयितुं प्रवृत्तह्--किं तावदग्निप्रवेशं करोमि, उत जलप्रवेशमथ तटप्रपातं करोमि? स एवं चिन्तया स्थितः। १४६.०१४. उपासकेनोपलक्षितः। १४६.०१४. तस्य तेनोक्तम्--किं चिन्तापर एवं तिष्ठसि? गच्छ त्वम्। १४६.०१५. महान्तं बुद्धशासनं महर्द्धिकं महानुभावम्। १४६.०१५. तत्र प्रव्रज् १४६.०१५. तत्र च त्वं प्रव्रजितः कुशलानां धर्माणां संचयं करिष्यसि। १४६.०१६. अकुशलाश्च ते धर्मा येऽस्मिन्नपि जन्मनि संचिता भविष्यन्ति, ते तन्वीभविष्यन्ति। १४६.०१७. यदि तावद्गुणगणानधिगमिष्यसि, पर्यतीकृतस्ते संसारो भविष्यति। १४६.०१८. अथ स महात्मा उपासकेन चोदितो जेतवनं गतः। १४६.०१८. जेतवनं गत्वा तत्र भिक्षून् पाठस्वाध्यायमनसिकारोद्युक्तान् दृष्ट्वा अतीव प्रसादजातः। १४६.०१९. भिक्षुमुपसंक्रम्यैवं वदति--अर्य, प्रव्रजितुमिच्छामि। १४६.०२०. यतो भिक्षुभिरुक्तह्--मातापितृभ्यामनुज्ञातोऽसि? स कथयति--नाहं मातापितृभ्यामनुज्ञातः। १४६.०२१. तैरुक्तह्--गच्छ वत्स, मातापितृभ्यामनुज्ञां मार्गस्व् १४६.०२१. यतः स मातापितृभ्यां सकाशादनुज्ञां मार्गितुं प्रवृत्तः। १४६.०२२. स मातापितृभ्यामभिहितह्--गच्छ वत्स, यथाभिप्रेतं कुरु। १४६.०२३. स लब्धानुज्ञो भिक्षुसकाशं गतः। १४६.०२३. पश्चाद्भिक्षुणा प्रव्राजितः। १४६.०२४. तत्र च भिक्षूणां कदाचित्पिण्डपातो भवति, कदाचित्निमन्त्रणं भवति। १४६.०२४. स च यस्मिन् दिवसे पिण्डपातो भवति, तत्रोपाध्यायेनोच्यते--वत्स, किं तृप्तोऽसि उत न? स उपाध्यायस्य कथयति--नास्ति तृप्तिः। १४६.०२६. यत उपाध्यायेनास्य संलक्षितह्--तरुणवयसा प्रव्रजितो दीप्ताग्नितया न तृप्तिमुपयाति। १४६.०२७. स आत्मीयादपि पिण्डपतात्तस्य संविभागं प्रारब्धः कर्तुम्। १४६.०२८. पुनश्च पृच्छति--वत्स, किमिदानीं तृप्तोऽसि? अथ स तमुपाध्यायं वदति--न तृप्तोऽस्मि। १४६.०२९. यत उपाध्यायस्तं श्रुत्वा सप्रेमान् भिक्षूनन्यांश्च सार्धविहारिणः प्रारब्धो वक्तुम्। १४६.०३०. यतः समानोपाध्यायैः समानाचार्यैरन्यैश्च सप्रेमकैर्भिक्षुभिरुपसंहार आरब्धः कर्तुम्। १४६.०३१. तेषामन्तिकाल्लभमानो नैव तृप्तिमुपयाति। १४६.०३१. यदा च निमन्त्रणं भवति, तदापि ते तथैव तस्योपसंहारं कुर्वन्ति। १४६.०३२. दानपतिरपि विदित्वा यद्यदधिकं तत्तदस्मै दत्वा आगच्छति। १४७.००१. <१४७>अथ पानकं भवति तदपि तथैव यदधिकं भवति तत्तस्यानुप्रदीयत् १४७.००१. तस्य च यतः प्रव्रजितस्य न कदाचिदन्नपानेन कुक्षिः पूणः। १४७.००२. तेन खलु समयेन अन्यतमेन गृहपतिना बुद्धप्रमुखो भिक्षुसंघ उपनिमन्त्रितः। १४७.००३. भगवान् भिक्षुसंघेन सार्धमन्तर्गृहं प्रविष्टः पूर्वाह्णे निवास्य पात्रचीवरमादाय् १४७.००४. धर्मरुचिर्विहारे उपधिवारिको व्यवस्थापितः॥ १४७.००५. तत्र च श्रावस्त्यामन्यतमो गृहपतिः प्रतिवसति। १४७.००५. तेन चैवमुपलब्धं योऽसंविदितमेव बुद्धप्रमुखं भिक्षुसंघं भोजयति स सहसैव भोगैरभ्युद्गच्छति। १४७.००६. यतस्तेन पञ्चमात्राणां भिक्षुशतानामाहारः समुदानीतः। १४७.००७. स तस्याहारस्य शकटं पूरयित्वा प्रणीतप्रणीतस्य शुचिनः सार्धं सर्वरूपैर्मित्रस्वजनसहायो बुद्धप्रमुखं भिक्षुसंघं भोजयिष्यामीति विहारं निर्गतः। १४७.००९. स पश्यति तस्मिञ्जेतवने भिक्षव एव न सन्ति। १४७.००९. तेन तत्रान्वाहिण्डता उपधिवारिको धर्मरुषिर्दृष्टः। १४७.०१०. तस्य तेन गृहपतिनोक्तम्--आर्य, क्व गता भिक्षवह्? स कथयति--अन्तर्गृहे उपनिमन्त्रिताः प्रविष्टाः। १४७.०११. स गृहपतिस्तच्छुत्वा दुर्मना व्यवस्थितह्--कष्टम्, एवमस्माकं विफलः परिश्रमो जातः। १४७.०१२. संचिन्त्य च तस्य धर्मरुचेः कथयति--आर्य, भक्ष त्वमपि तावत् । १४७.०१२. स कथयति--यदि ते महात्मन् परित्यक्तं भवति। १४७.०१३. ततस्तेन गृहपतिना संलक्षयित्वा येनाहारेणैकस्य भिक्षोः पर्याप्तं भवति, तावदन्नपानं शकटं गृहीत्वा तं धर्मरुचिं परिवेषयितुं प्रवृत्तः। १४७.०१४. तेन धर्मरुचिना भोक्तुमारब्धं तन्निरवशिष्टम्। १४७.०१५. नैव तृप्तः। १४७.०१५. गृहपतिः संलक्सयति--नायं तृप्तः। १४७.०१६. तेन उच्यते--आर्य, पुनर्भोक्ष्यसे? स कथयति--महात्मन्, यदि ते परित्यक्तम्। १४७.०१६. ततस्तेन गृहपतिना भूयस्तस्मात्शकटाद्येन भिक्षुद्वयस्याहारेण पर्याप्तं स्यात्, तावदन्नपानं शकटं गृहीत्वा भोजयितुं प्रवृत्तः। १४७.०१८. यतो धर्मरुचिस्तदपि भुक्त्वा नैव तृप्तः। १४७.०१८. गृहप्तिना भूयः संलक्षितम्--नायं तृप्तः। १४७.०१९. तेनोक्तम्--आर्य, पुनर्भोक्ष्यसे? स कथयति--महात्मन्, यदि ते परित्यक्तम्। १४७.०२०. यतस्तस्माच्छकटादन्नपानं गृहीत्वा त्रयाणां भिक्षूणां पर्याप्तं स्यादिति पुनर्भोजयितुं प्रवृत्तः। १४७.०२१. स धर्मरुचिस्तदपि भुक्त्वा नैव तृप्तः। १४७.०२१. पृष्टह्--आर्य, पुनर्भोक्ष्यसे? स कथयति--यदि ते परित्यक्तम्। १४७.०२२. यतः स गृहपतिस्तस्मादन्नपानं गृहीत्वा येन चतुर्णां भिक्षूणां पर्याप्तं स्यादिति पुनर्भोजयितुं प्रवृत्तः। १४७.०२३. स धर्मरुचिस्तदपि भुक्त्वा नैव तृप्तः। १४७.०२३. पृष्टह्--आर्य, पुनर्भोक्ष्यसे? भूयः स कथयति--यदि ते परित्यक्तम्। १४७.०२४. यतः पुनस्तस्माच्छकटाद्येन पञ्चभिक्षूणामन्नपानैस्तृप्तिः स्यात्, तावद्गृहीत्वा पुनर्भोजयितुं प्रवृत्तः। १४७.०२५. तदपि चाभ्यवहृतम्। १४७.०२५. नैव तृप्तः। १४७.०२६. विस्तरेण यावद्दशानां भिक्षूणामन्नपानेन पर्याप्तं स्यात्, तावद्भुक्त्वा नैव तृप्यत् १४७.०२६. यतस्तेन संलक्षितम्--नायं मनुष्यो मनुष्यविकारः। १४७.०२७. यतः श्रूयते पञ्चभिर्नीलवाससो यक्षशतैर्जेतवनमशून्यमिति तेषां भविष्यत्येव अन्यतमः। १४७.०२८. इति संचिन्त्य गर्भरूपाणि गृहेऽनुप्रवेशयितुं प्रवृत्तह्--गच्छथ यूयं शीघ्रं गृहमेव, अहमेवैको यदि जीवामि म्रिये वेति। १४७.०२९. स गृहजनं विसर्ज्य मरणभयभीतस्तस्मात्शकटादन्नपानं गृहीत्वा परिवेषयितुमारब्धः। १४७.०३०. स च स्वैरं भुञ्जति। १४७.०३१. गृहपतिना उक्तम्--आर्य, त्वरितत्वरितं प्रतीच्छस्व् १४७.०३१. यतस्तेन धर्मरुचिना क्षिप्रं प्रतिगृहीत्वा भिक्तुमारब्धम्। १४७.०३२. स गृहपतिस्त्वरितत्वरितं परिवेषयित्वा निरवशेषतस्तदन्नपानं शकटं दत्त्वा <१४८>दक्षिणादेशनामपि भयगृहीतोऽश्रुत्वा त्वरितत्वरितं वन्दाम्यार्येति पृष्ठमनवलोकयमानो नगरं प्रस्थितः। १४८.००२. तस्मान्नगरात्पिण्डपातनिर्हारको भिक्षु तस्यैव पिण्डपातं गृहीत्वा गतः। १४८.००३. तेन तदपि भुक्तम्। १४८.००३. तस्य धर्मरुचेर्न कदाचिद्यतो जातस्य कुष्किं पूर्णः। १४८.००३. तद्दिवसं चास्य तेनाहारेण तृप्तिर्जाता। १४८.००४. तस्य च गृहपतेर्नगरं प्रविशतोऽभिमुखं भगवान् भिक्षुसंघपरिवृतः संप्राप्तः। १४८.००५. स गृहपतिर्भगवतः कथयति--भगवन्, अहं बुद्धप्रमुखं भिक्षुसंघमुद्दिश्य पञ्चानां भिक्षुशतानां तृप्तितः शकटमन्नपानस्य पूरयित्वा जेतवनं गतो बुद्धप्रम्युखं भिक्षुसंघं भोजयिष्यामीति। १४८.००७. न च मे तत्र भिक्षवो लब्धाः। १४८.००७. एको मे भिक्षुर्दृष्टः। १४८.००७. तेन समाख्यातं बुद्धप्रमुखं भिक्षुसंघमन्तर्गृहमुपनिमन्त्रणं प्रविष्टम्। १४८.००८. तस्य ममैवं चित्तमुत्पन्नम्--एषोऽपि तावदेको भुङ्क्तामिति। १४८.००९. यतस्तस्य ममानुपूर्वेण सर्वं तदन्नपानं शकटं दत्तम्। १४८.००९. तेन सर्वं निपुणतोऽभ्यवहृतम्। १४८.०१०. किं भगवन्मनुष्योऽथ वा अमनुष्यह्? भगवताभिहितम्--गृहपते, भिक्षुः स धर्मरुचिर्नांना। १४८.०११. प्रामोद्यमुत्पादय, अद्य स त्वदीयेनान्नपान्नेन तृप्तोऽर्हत्त्वं साक्षात्करिष्यति॥ १४८.०१२. अथ भगवाञ्जेतवनमभ्यागतः। १४८.०१२. भगवान् संलक्षयति--कोऽसौ दानपतिर्भविष्यति योऽसौ धर्मरुचेरेतावता आहारेण प्रतिदिवसं योगोद्वहनं करिष्यति? यतोऽस्य भगवता अभिहितम्--दृष्टस्त्वया धर्मरुचे महासमुद्रः। १४८.०१४. स कथयति--नो भगवन्। १४८.०१४. यतो भगवानाह--गृहाण मदीयं चीवरकर्णिकम्, पश्चात्तेऽहं महासमुद्रं दर्शयामि। १४८.०१५. यतो धर्मरुचिना भगवतश्चीवरकर्णिकोऽवलम्बितः, पश्चाद्भगवान् विततपक्ष इव हंसराजः सहचित्तोत्पादातृद्ध्या धर्मरुचिं गृहीत्वा समुद्रतटमनुप्राप्तः। १४८.०१७. यस्मिंश्चास्य स्थाने तिमितिमिंगिलभूतस्यास्थशकला तिष्ठति, तत्र नीत्वा स्थापितः। १४८.०१८. उक्तं चास्य--गच्छ वत्स, मनसिकारं चिन्तय् १४८.०१८. यतोऽसौ ध्रमरुचिस्तां समीक्षितुमारब्धः। १४८.०१९. किमेतत्काष्ठं स्यादथास्थिशकला, अथ फलकिनी स्यात् । १४८.०२०. स तस्माद्व्यक्तिमलभमानः पर्यन्तमन्वेषितुं प्रवृत्तः। १४८.०२०. व्यक्तिं चोपलब्धम्। १४८.०२०. स इतश्चामुतश्च तस्या अनुपार्श्वनं तां पर्येषमाणः श्रममुपगतः। १४८.०२१. न चास्य पर्यन्तमासादयति। १४८.०२२. तस्यैतदभवत्--नाहमस्य व्यक्तिं ज्ञास्यामि किमेतदिति, न च पर्यन्तमासादयिष्य् १४८.०२२. गच्छामि, अस्मिन्नर्थे भगवन्तमेव पृच्छामि। १४८.०२३. यतोऽसौ भगवतोऽन्तिकं गत्वा भगवन्तं पृच्छति--किं तद्भगवन्? नाहं तस्य व्यक्तिमुपलभामि। १४८.०२४. यतोऽस्य भगवानाह--वत्स, अस्थिशकलैषा। १४८.०२५. स कथयति--भगवन्, एवंविधोऽसौ सत्त्वो यस्येदृशी अस्थिशकला? भगवतोक्तम्--तृप्यस्व धर्मरुचे भवेभ्यः, तृप्यस्व भवोपकरणेभ्यः। १४८.०२६. तवैषा अस्थिशकला। १४८.०२६. धर्मरुचिस्तं श्रुत्वा भगवद्वचो व्याकुलितचेताः कथयति--ममैषेदृशी अस्थिशकला? तस्योक्तम्--एषा धर्मरुचे तवास्थिशकला। १४८.०२८. तथाविधमुपश्रुत्य अतीव संविग्नः। १४८.०२८. यतोऽस्य भगवता अववादो दत्तह्--धर्मरुचे, इदं चेदं मनसिकुरु। १४८.०२९. इत्युक्त्वा भगवान् विततपक्ष इव राजहंस ऋद्ध्या जेतवनमनुप्राप्तः। १४८.०३०. अथ धर्मरुचिना चिन्तयता मनसिकारमनुतिष्ठता उष्मगतान्युत्पादितानि मुर्धानः क्षान्तयो लौकिका अग्रधर्मा दर्शनमार्गो भावनामार्गः। १४८.०३१. स्रोतापत्तिफलं प्राप्तम्। १४८.०३२. सकृदागमिफलमनागमिफलमर्हत्त्वं प्राप्तम्। १४८.०३२. अर्हन् संवृत्तस्त्रैधातुकवीतरागः समलोष्टकाञ्चन <१४९>आकाशपाणितलसमचित्तोऽनुनयप्रतिघप्रहीणो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपरान्मुखो वासीचन्दनकल्पः। १४९.००२. सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्योऽभिवाद्यश्च संवृत्तः। १४९.००३. समन्वाहर्तुमात्मनः पूर्वजातिं प्रवृत्तह्--कुतो ह्यहं च्युतः, कुत्रोपपन्न इति। १४९.०१४. यतः पश्यति अनेकानि जातिशतानि नरकतिर्यक्प्रेतच्युतश्चोपपन्नश्च् १४९.०१४. तस्यैतदभवत्--यदहं भगवता न समन्वाहृतोऽभविष्यम्, अनागतास्वपि जातिषु उपसृतोऽभविष्यम्। १४९.००५. यतः संलक्षयति--अनागताप्यात्मनो जातिसंततिर्निरन्तरमनुपरतप्रबन्धेन नरकप्रेतोपपत्तिः। १४९.००६. स एवं संलक्ष्य दुष्करकारको बत मे भगवान्। १४९.००७. यदि च भगवता ममैवैकस्यार्थेऽनुत्तरा सम्यक्सम्बोधिरधिगता स्यात्, तन्महद्धि उपकृतं स्यात्, प्रागेवानेकेषां सत्त्वसहस्राणामपायगतिगमनमपनयति। १४९.००९. ततोऽसौ धर्मरुचिरृद्ध्या जेतवनमनुप्राप्तो भगवन्तं दर्शनाय् १४९.००९. तेन खलु समयेन भगवाननेकशताया भिक्षुपर्षदः पुरस्तान्निषण्णोऽभूत् । १४९.०१०. धर्मं देशयति। १४९.०१०. अथासौ धर्मरुचिर्येन भगवांस्तेनोपसंक्रान्तः। १४९.०११. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते न्यषीदत् । १४९.०१२. एकान्तनिषण्णो भगवता अभिहितह्--चिरस्य धर्मरुचे? धर्मरिचिराह--चिरस्य भगवन्। १४९.०१३. भगवानाह--सुचिरस्य धर्मरुचे? धर्मरुचिराह--सुचिरस्य भगवन्। १४९.०१३. भगवानाह--सुचिरचिरस्य ध्रमरुचे? धर्मरुचिरस्य भगवन्॥ १४९.०१५. यतो भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पृच्छन्ति--भगवन् धर्मरुचिरिहैव श्रावस्त्यां जातोऽस्मिन्नेव जेतवने प्रव्रजितो न कुतश्चिदागतो न कुत्रचिद्गतः। १४९.०१७. इहैव तिष्ठन् भगवता धर्मरुचिरेवमुच्यते--चिरस्य धर्मरुचे, सुचिरस्य धर्मरुचे, सुचिरचिरस्य धर्मरुच् १४९.०१८. किं संधाय भगवान् कथयति? एवमुक्ते भगवान् भिक्षूनामन्त्रयते स्म--न भिक्षवः प्रत्युत्पन्नं संधाय कथयामि। १४९.०१९. अतीतं संधाय कथयामि। १४९.०१९. अतीतं संधाय मयैवमुक्तम्। १४९.०१९. इच्छथ भिक्षवोऽस्य धर्मरुचेः पूर्विकां कर्मप्लोतिमारभ्य धार्मिकथां श्रोतुम्? एतस्य भगवन् कालः, एतस्य सुगत समयो यद्भगवान् धर्मरुचिमारभ्य भिक्षूणां धार्मिकथां कुर्यात् । १४९.०२१. भगवतः श्रुत्वा भिक्षवो धारयिष्यन्ति॥ १४९.०२३. भूतपूर्वं भिक्षवोऽतीतेऽध्वनि प्रथमेऽसंख्येये क्षेमंकरो नाम तथागतो लोक उत्पन्नो विद्याचरणसम्पन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां च बुद्धो भगवान्। १४९.०२५. स च क्षेमावतीं राजधानीमुपनिश्रित्य विहरति। १४९.०२५. तस्यां च क्षेमावत्यां क्षेमो नाम राजा राज्यं कारयति। १४९.०२६. तस्यां च क्षेमावत्यां राजधान्यामन्यतमो वणिक्श्रेष्ठी प्रतिवसति। १४९.०२७. तेनासौ क्षेमंकरः सम्यक्सम्बुद्धः षष्टिं त्रैमासान् सार्धं भिक्षुसंघेन सर्वोपकरणैरुपस्थितः। १४९.०२८. यतोऽसौ श्रेष्ठी संलक्षयति--गच्छामि महासमुद्रम्। १४९.०२८. भाण्डं समुदानीय तस्माच्च रत्नान्यानीय संघे पञ्चवार्षिकं करिष्यामीति। १४९.०२९. एवं संचिन्त्य भाण्डं समुदानीय ग्रामनिगमपल्लीपत्तनराजधानीष्वनुपूर्वेण चञ्चूर्यमाणः समुद्रमनुप्राप्तः। १४९.०३०. घण्टावघोषणं कृत्वा सामुद्रेण यानपात्रेण महासमुद्रमवतीर्णः। १४९.०३१. अस्य तस्मिन्महासमुद्रेऽवतीर्णस्य क्षेमंकरः सम्यक्सम्बुद्धः सकलम्बुद्धकार्यं कृत्वा निरुपधिशेषे निर्वाणधातौ परिनिर्वृतः। १४९.०३२. तस्य परिनिर्वृतस्य वशिनो भिक्षवह्<१५०>परिनिर्वृताः। १५०.००१. सप्ताहपरिनिर्वृतस्य शासनमन्तर्हितम्। १५०.००१. स च श्रेष्ठी संसिद्धयानपात्रेण देवतामानुष्यपरिगृहीतेन तस्मान्महासमुद्रात्तीर्णः। १५०.००२. उत्तीर्य च तं भाण्डं शकटैरुष्ट्रैर्गोभिर्गर्दभैश्च चोत्क्षिप्य अनुपूर्वेण संप्रस्थितः। १५०.००३. स च पन्थानं गच्छन् प्रातिपथिकान् पृच्छति--किं भवन्तो जानीध्वं क्षेमावत्यां राजधान्यां प्रवृत्तिह्? तैरुक्तम्--जानीमः। १५०.००४. स कथयति--अस्ति कश्चित्क्षेमावत्यां राजधान्यां क्षेमंकरो नाम सम्यक्सम्बुद्धह्? ते कथयन्ति--परिनिर्वृतः स भगवान् क्षेमंकरः सम्यक्सम्बुद्धः। १५०.००६. स च तच्छ्रुत्वा परं खेदमुपगतः। १५०.००६. संमूर्छितश्च भूमौ पतितः। १५०.००७. तस्माच्च जलाभिषेकेण प्रत्यागतप्राणो जीवित उत्थाय भूयः पृच्छति--किं भवन्तो जानीध्वं श्रावका अपि तावत्तस्य भगवतस्तिष्ठन्ति? तैरुक्तह्--तेऽपि वशिनो भिक्षवः परिनिर्वृताः। १५०.००९. सप्ताहपरिनिर्वृतस्य च बुद्धस्य भगवतः क्षेमंकरस्य सम्यक्सम्बुद्धस्य क्षेमेण राज्ञा चैत्यमल्पेशाख्यं प्रतिष्ठापितम्। १५०.०१०. तेन च गत्वा श्रेष्ठिना जनपदाः पृष्टाः। १५०.०१०. अस्ति भवन्तस्तस्य भगवतो बुद्धस्य किंचित्स्तूपं प्रतिष्ठापितम्। १५०.०११. तैरुक्तम्--अस्ति, क्षेमेण राज्ञा अल्पेशाख्यं चैत्यं प्रतिष्ठपितम्। १५०.०१२. तस्य एतदभवत्--एतं मया सुवर्णं क्षेमंकरं सम्यक्सम्बुद्धमुद्दिश्यानीतम्। १५०.०१३. स च परिनिर्वृतः। १५०.०१३. यन्न्वहमेतेनैव सुवर्णेन तस्यैव भगवतश्चैत्यं महेशाख्यतरं कारयेयम्। १५०.०१४. एवं विचिन्त्य क्षेमं राजानं विज्ञापयति--महाराज, इदं मया सुवर्णं क्षेमंकरं सम्यक्सम्बुद्धमुद्दिश्यानीतम्। १५०.०१५. स च भगवान् परिनिर्वृतः। १५०.०१५. इदानीं महाराज यदि त्वमनुजानीयात्, अहमेतेनैव सुवर्णेनैतत्तस्य भगवतश्चैत्यं महेशाख्यतरं कारयेयम्। १५०.०१६. स राज्ञा अभिहितह्--यथाभिप्रेतं कुरु। १५०.०१७. ततो ब्राह्मणा नगरं प्रति निवासिनः संभूय सर्वे तस्य महाश्रेष्ठिनः सकाशं गत्वा कथयन्ति--भो महाश्रेष्ठिन्, यदा क्षेमंकरो बुद्धो लोकेऽनुत्पन्न आसीत्, तदा वयं लोकस्य दक्षिणीया आसन्। १५०.०१९. यदा तूत्पन्नः, तदा दक्षिणीयो जातः। १५०.०१९. इदानीं तु तस्य परिनिर्वृतस्य वयमेव दक्षिणीयाः। १५०.०२०. एतत्सुवर्णमस्माकं गम्यम्। १५०.०२०. स तेषां कथयति--नाहं युष्माकमेतत्सुवर्णं दास्यामि। १५०.०२१. ते कथयन्ति--यद्यस्माकं न दास्यसि, न वयं तव कामकारं दास्यामः। १५०.०२२. ते ब्राह्मणा बहवः, श्रेष्ठी चाल्पपरिवारः। १५०.०२२. तेषां तथा व्युत्पद्यतां न लेभे तच्चैत्यं यथेप्सितं तेन सुवर्णेन कारयितुम्। १५०.०२३. अथ स श्रेष्ठी राज्ञः सकाशं गत्वा कथयति--महाराज, तच्चैत्यं न लभे ब्राह्मणानां सकाशाद्यथाभिप्रेतं कारयितुम्। १५०.०२४. यतोऽस्य राज्ञा स्वपुरुषो दत्तः सहस्रयोधी। १५०.०२५. एवं च राज्ञा स्वपुरुष आज्ञप्तह्--यद्यस्य महाश्रेष्ठिनः स्तूपमभिसंस्कुर्वतः कश्चिदपनयं करोति, स त्वया महता दण्डेन शासयितव्यः। १५०.०२६. एवं देवेति सहस्रयोधी पुरुषो राज्ञः प्रतिश्रुत्य निर्गतः। १५०.०२७. निर्गम्य च तान् ब्राह्मणानेवं वदति--शृण्वन्तु भवन्तः, अहं राज्ञास्य महाश्रेष्ठिनः स्वपुरुषो दत्तह्--यद्यस्य स्तूपमभिसंस्कुर्वतः कश्चिद्विघातं कुर्यात्, स त्वया महता दण्डेन शासयितव्य इति। १५०.०२९. यदि यूयमत्र किंचिद्विघ्नं करिष्यथ, अहं वो महता दण्डेनानुशासयिष्यामि। १५०.०३०. ते ब्राह्मणाः सहस्रयोधिनः पुरुषस्यैवं श्रुत्वा भीताः। १५०.०३०. यतस्तेन महाश्रेष्ठिना संचिन्त्य यथैतत्सुवर्णं तत्रैव गर्भसंस्थं स्यात्तथा कर्तव्यमिति तस्य स्तूपस्य सर्वैरेव चतुर्भिः पार्श्वैः प्रतिकण्ठुकया चत्वारि सोपानानि आरब्धानि कारयितुम्। १५०.०३२. यावदनुपूर्वेण<१५१> प्रथमा मेढी ततोऽनुपूर्वेण द्वितीया ततस्तृतीया मेढी यावदनुपूर्वेणाण्डम्। १५१.००१. तथाविधं च स्तूपस्याण्डं कृतं यत्र सा यूपयष्टिरभ्यन्तरे प्रतिपादिता। १५१.००२. पश्चात्तस्यातिनवाण्डस्योपरि हर्मिका कृता। १५१.००३. अनुपूर्वेण यष्ट्यारोपणं कृतम्। १५१.००३. वर्षस्थाले महामणिरत्नानि तान्यारोपितानि। १५१.००४. तत्र च क्रियमाणे सहस्रयोधिनः पुरुषस्यैवमुत्पन्नम्--नात्र कश्चिदिदानीं प्रहरिष्यति। १५१.००५. विश्वस्तमनाः केनचित्कार्येण जनपदेषु गतः। १५१.००५. तेन च महाश्रेष्ठिना तस्य स्तूपस्य चतुर्भिः पार्श्वैश्चत्वारो द्वारकोष्ठका मापिताः, चतुर्भिः पार्श्वैश्चत्वारि महाचैत्यानि कारितानि, तद्यथा जातिरभिसम्बोधिर्धर्मचक्रप्रवर्तनं परिनिर्वाणम्। १५१.००७. तच्च स्तूपाङ्गणं रत्नशिलाभिश्चितम्। १५१.००८. चत्वारश्चोपाङ्गाश्चतुर्दिशं मापिताः। १५१.००८. पुष्करिण्यश्चतुर्दिशमनुपार्श्वेन मापिताः। १५१.००८. तत्र च विविधानि जलजानि माल्यानि रोपितानि तद्यथा उत्पलं पद्मं कुमुदं पुण्डरीकं सुगन्धिकं मृदुगन्धिकम्। १५१.०१०. विविधानि च पुष्करिणीतीरेषु स्थलजानि माल्यानि रोपितानि, तद्यथा अतिमुक्तकं चम्पकपाटलावार्षिकामल्लिकासुमनायूथिका धातुष्कारी। १५१.०१२. सर्वर्तुकालिकाः पुष्पफलाः स्तूपपूजार्थम्। १५१.०१२. स्थावरा वृत्तिः प्रज्ञप्ताः। १५१.०१२. स्तूपदासा दत्ताः। १५१.०१३. शङ्खपटहवाद्यानि तूर्याणि दत्तानि। १५१.०१३. ये तस्मिंश्चैत्ये गन्धैर्धूपैर्माल्यैश्च चूर्णैः काराः कुर्वन्ति। १५१.०१४. तस्माच्चाधिष्ठानाद्विषयाच्चागम्य जनपदा गन्धैर्माल्यैर्धूपैश्चूर्णैस्तस्मिंश्चैत्ये कारं कुर्वन्ति। १५१.०१४. यदि च दक्षिणो वायुर्वाति, दक्षिणेन वायुना सर्वपुष्पजातीनां गन्धेन तच्चैत्यमङ्गणं चास्य स्फुटं भवत्यनुभावितम्। १५१.०१६. एवं पश्चिमेन वायुना, अनुपूर्वेणापि च वायुना। १५१.०१६. वायता वायता तच्चैत्याङ्गणं च तेन विविधेन गन्धमाल्येन स्फुटं भवत्यनुभावितम्। १५१.०१७. तस्मिंश्च स्तूपे सर्वजातकृतनिष्टिते सहस्रयोधी अभ्यागतः। १५१.०१८. स तं स्तूपं दृष्ट्वा सर्वजातकृतनिष्ठितं कथयति--अस्मिंश्चैत्ये कारां कृत्वा किमवाप्यते? यतोऽसौ श्रेष्ठी बुद्धोदाहरणं प्रवृत्तः कर्तुम्--एवं त्रिभिरसंख्येयैर्वीर्येण व्यायमता अनुत्तरा बोधिरवाप्यत् १५१.०२०. स तं श्रुत्वा विषादमापन्नो हीनोत्साहतया कथयति--नाहं शक्ष्यामि अनुत्तरां सम्यक्सम्बोधिं समुदानयितुम्। १५१.०२१. ततोऽसौ श्रेष्ठी प्रत्येकबुद्धोदाहरणं प्रवृत्तः कर्तुम्--एवं सहस्रयोधी तस्यापि वर्णोदाहरणं श्रुत्वा विषण्णचेताः कथयति--एतामप्यहं प्रत्येकबोधिं न शक्तः समुदानयितुम्। १५१.०२३. ततः स महाश्रेष्ठी श्रावकवर्णोदाहरणं कृत्वा कथयति--अस्मिन्नपि तावत्प्रणिधत्स्व चित्तम्। १५१.०२४. यतः सहस्रयोध्याह--त्वया पुनर्महाश्रेष्ठिन् कतमस्यां बोधौ प्रणिधानं कृतम्? तेन महाश्रेष्ठिनोक्तम्--अनुत्तरस्यां बोधौ चित्तमुत्पादितम्। १५१.०२६. सहस्रयोध्याह--यदि त्वया अनुत्तरस्यां बोधौ चित्तमुत्पादितम्, अहं तवैव श्रावकः स्याम्। १५१.०२७. त्वयाहं समन्वाहर्तव्यः। १५१.०२७. यतोऽस्य श्रेष्ठी आहबहुकिल्बिषकारी बत भवान्। १५१.०२८. किं तु लोके यदा त्वं बुद्धोत्पादशब्दं श्रुत्वा स्मृतिं प्रतिलभेथाः। १५१.०२९. स च श्रेष्ठी तं चैत्यं कृत्वा निरीक्ष्य पादयोर्निपत्य प्रणिधानं करोति-- १५१.०३०. अनेन दानेन महद्गतेन बुद्धो भवेयं सुगतः स्वयम्भूः। १५१.०३२. तीर्णोऽहं तारयेयं जनौघानतारिता ये पौर्वकैर्जिनेन्द्रैः॥१॥ १५२.००१. <१५२>भगवानाह--योऽसौ अतीतेऽध्वनि श्रेष्ठी अभूत्, अहमेव स तस्मिन् समये बोधिसत्त्वचर्यां वर्तामि। १५२.००२. योऽसौ सहस्रयोधी, एष एव धर्मरुचिस्तेन कालेन तेन समयेन् १५२.००३. इदं मम प्रथमेऽसंख्येये एतस्य धर्मरुचेर्दर्शनम्। १५२.००३. तत्संधाय कथयामि--चिरस्य धर्मरुच् १५२.००४. यतो धर्मरुचिराज्ञायाह--चिरस्य भगवन्॥ १५२.००५. द्वितीये दीपंकरो नाम सम्यक्सम्बुद्धो लोक उत्पन्नो विद्याचरणसम्यक्सम्बुद्धः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान्। १५२.००६. अथ दीपमकरः सम्यक्सम्बुद्धो जनपदेषु चारिकां चरन् द्वीपावतीं राजधानीमनुप्राप्तः। १५२.००७. द्वीपावत्यां राजधान्यां द्वीपो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च् १५२.००९. तत्र दीपेन राज्ञा दीपंकरः सम्यक्सम्बुद्धः साभिसंस्कारेण नगरप्रवेशेनोपनिमन्त्रितः। १५२.०१०. तस्य च दीपस्य राज्ञो वासवो नाम सामन्तराजोऽभूत् । १५२.०१०. तेन तस्य दूतोऽनुप्रेषितह्--आगच्छ, इह मया दीपंकरः सम्यक्सम्बुद्धः साभिसंस्कारेण नगरप्रवेशेनोपनिमन्त्रितः। १५२.०११. तस्य पूजां करिष्याम इति। १५२.०१२. तदा च वासवेन राज्ञा द्वादशवर्षाणि यज्ञमिष्ट्वा यज्ञावसाने राज्ञा पञ्च महाप्रदानानि व्यवस्थापितानि, तद्यथा--सौवर्णकं दण्डकमण्डलु, सौवर्णा सपात्री, चतूरत्नमयी शय्या, पञ्च कार्षापणशतानि, कन्या च सर्वालंकारविभूषिता। १५२.०१४. तेन खलु समयेन अन्येषु जनपदेषु द्वौ माणवकौ प्रतिवसतः। १५२.०१५. ताभ्यां चोपध्यायसकाशाद्वेदाध्ययनं कृतम्। १५२.०१६. धर्मता आचार्यस्याचार्यधनमुपाध्यायस्योपाध्यायधनं प्रदेयमिति ज्ञात्वा चिन्तयतः। १५२.०१७. ताभ्यां च श्रुतं वासवेन राज्ञा पञ्च महाप्रदानानि यज्ञावसाने समुदानीतानि, यो ब्राह्मणः स्वाध्यायसम्पन्नो भविष्यति स लप्स्यतीति। १५२.०१८. तयोरेतदभवत्--गच्छवस्तत्र, तं प्रदानं प्रतिगृह्णीवः। १५२.०१९. कोऽस्माकं तत्र बहुश्रुततमो वा स्वाध्यायतमो भविष्यतीति संचिन्त्य येन वासवस्य राज्ञो महानगरं तेन संप्रस्थितौ। १५२.०२०. तस्य च राज्ञो देवतया आरोचितम्। १५२.०२०. यौ एतौ द्वौ माणवकौ आगच्छतः सुमतिश्च मतिश्च, अनयोर्द्वयोः सुमतेरेतत्प्रदानं दद् १५२.०२१. यदेवं द्वौ माणककौ आगच्छतः सुमितश्च मतिश्च, अनयोर्द्वयोः सुमतेरेतत्प्रदानं दद् १५२.०२१.यदेवं महाराज त्वया द्वादश वर्षाणि यज्ञ इष्टः, अस्मात्पुण्यफलान्महत्तमपदस्य सुमतेर्माणवकस्य महाप्रदानं दास्यसि। १५२.०२३. स राजा संलक्षयति--नूनमेतौ महात्मानौ येषामामर्थाय देवता अप्यारोचयन्ति। १५२.०२४. यतोऽसौ राजा पश्यति माणवकौ दूरत एवागच्छन्तौ अग्रसनमीभिरुह्यवस्थितौ। १५२.०२५. यतो राजा वासवस्त्यौ सुमतिं माणवं पृच्छति--भवान् सुमति? तेनोक्तम्--अहम्। १५२.०२८. यतो राजा वासवः सुमतिं माणवमग्रासने भोजयित्वा पञ्च प्रदानानि प्रयच्छति। १५२.०२९. सुमतिर्माणवश्चत्वारि महाप्रदानानि गृह्णाति दण्डकमण्डलुप्रभृतीनि, एकं कन्याप्रदानं न प्रतिगृह्णाति। १५२.०३०. स कथयति--अहं ब्रह्मचारी। १५२.०३०. यतः सा कन्या सुमतिं माणवं प्रासादिकमभिरूपं दृष्ट्वा लुब्धा स्नेहोत्पन्ना, तं सुमतिं माणवमेवमाह--प्रतिगृह्ण मां ब्राह्मण् १५२.०३२. स कथयति--न शक्यं प्रतिगृहीतुम्। १५२.०३२. यतः सा कन्या राज्ञा प्रदानबुद्ध्या परित्यक्ता <१५३>न पुनर्गृहीता, सुमतिनापि माणवेनाप्रतिगृह्यमाणा राज्ञो दीपस्य दीपावतीं नगरीं गता। १५३.००२. सा तत्र गत्वा तदात्मीयमलंकारं शरीरादवतार्य मालाकारायानुप्रयच्छति--अस्यालंकारस्य मूल्यं मे प्रतिदिवसं देवस्यार्थे नीलोत्पलानि ददस्व् १५३.००३. सा तेनोपक्रमेण तदलंकारिकं सुवर्णं दत्वा देवशुश्रऊषिका संवृत्ता। १५३.००४. स च माणवकः सुमतिस्तानि चत्वारि महाप्रदानानि गृह्य उपाध्यायसकाशं गतः। १५३.००५. गत्वा चोपाध्यायाय तानि चत्वारि महाप्रदानान्यनुप्रयच्छति। १५३.००६. तेभ्यश्चोपाध्यायस्त्रीणि प्रतिगृह्णाति, कार्षापणानां तु पञ्च शतानि तस्यैव सुमतेर्ददाति। १५३.००६. स च सुमतिस्तस्यामेव रात्रौ दश स्वप्नानद्राक्षीत्--महासमुद्रं पिबामि, वैहायसेन गच्छामि, इमौ चन्द्रादित्यौ एवंमहर्द्धिकौ एवंमहानुभावौ पाणिना आमार्ष्टि परिमार्ष्टि, राज्ञो रथे योजयामि ऋषीन्, श्वेतान् हस्तिनः, हंसान्, सिंहान्, महाशैलं पर्वतानिति। १५३.००९. स तान् दृष्ट्वा प्रतिबुद्धः। १५३.०१०. प्रतिबुद्धस्यैतदभवत्--क एषां स्वप्नानां मम व्याकरणं करिष्यति? तत्र पञ्चाभिज्ञ ऋषिर्नातिदूरे प्रतिवसति। १५३.०११. अथ सुमतिर्माणवः संशयनिर्णयनार्थमृषेः सकाशं गतः। १५३.०१२. सुमतिस्तस्य ऋषेः प्रतिसंमोदनं कृत्वा स्वप्नानाख्यायाह--कुरुष्व मे एषां स्वप्नानां निर्णयम्। १५३.०१३. स ऋषिराह--नाहमेषां स्वप्नानां व्याकरणं करिष्यामि। १५३.०१३. गच्छ दीपावतीं राजधानीम्। १५३.०१३. तत्र दीपेन राज्ञा दीपंकरो नाम सम्यक्सम्बुद्धः साभिसंस्कारेण नगरप्रवेशेनोपनिमन्त्रितः। १५३.०१४. स एषां स्वप्नानां व्याकरणं करिष्यति। १५३.०१५. अथ वासवो राजा तस्य दीपस्य राज्ञः प्रतिश्रुत्य अशीत्यमात्यसहस्रपरिवृतो दीपावतीं राजधानीमनुप्राप्तः। १५३.०१६. तेन च दीपेन राज्ञा सप्तमाद्दिवसाद्दीपंकरस्य सम्यक्सम्बुद्धस्य साभिसंस्कारेण नगरप्रवेशं करिष्यामीति सर्वविषयाधिष्ठानाञ्च सर्वपुष्पाणां संग्रहं कर्तुमारब्धः। १५३.०१८. तत्र च यस्मिन् दिवसे राज्ञा दीपेन तस्य दीपंकरस्य सम्यक्सम्बुद्धस्य साभिसंस्कारेण नगरप्रवेश आरब्धः कर्तुम्, तस्मिन्नेव दिवसे सुमतिरपि तत्रैवागतः। १५३.०२०. तत्र राज्ञा सर्वपुष्पाणां संग्रहः कारितः। १५३.०२०. सा च देवोपस्थायिका दारिका मालाकारसकाशं गता--प्रयच्छ मे नीलोत्पलानि, देवार्चनं करिष्यामीति। १५३.०२२. मालाकार आह--अद्य राज्ञा सर्वपुष्पाणि गृहीतानि दीपंकरनगरप्रवेशस्यार्थ् १५३.०२२. सा कथयति--गच्छत, पुनरपि तत्र पुष्किरिण्यां यदि मत्पुण्यैर्नीलोत्पलपद्ममनुद्धृतमासाद्येत् १५३.०२३. तत्र पुष्किरिण्यां सुमतेः पुण्यानुभावात्सप्त नीलपद्मानि प्रादुर्भूतानि। १५३.०२४. यतः स मालाकारो गतः, स तानि पश्यति। १५३.०२५. दृष्ट्वा च दारिकया मालाकारस्योक्तम्--उद्धरैतानि पद्मानि। १५३.०२५. मालाकारः कथयति--नाहमुद्धरिष्यामि। १५३.०२६. राजकुलान्ममोपालम्भो भविष्यति। १५३.०२६. यतः सा कथयति--न् १५३.०२७. त्वया सर्वपुष्पाण्युद्धृत्य राज्ञः पूर्वं दत्तान्येव् १५३.०२७. मालाकार आह--दतानि। १५३.०२७. यतः सा दारिका कथयति--मदीयैः पुण्यैरेतानि प्रादुर्भूतानि, प्रयच्छोद्धृतानि मम् १५३.०२८. मालाकारः कथयति--कथमेतानि प्रवेशकानि भविष्यन्त्यसंविदितं राजकुलस्य? दारिका आह--उद्धरतु भवान्। १५३.०३०. अहमुदककुम्भे प्रक्षिप्तं प्रवेशयिष्यामि। १५३.०३०. तेन मालाकारेणैवं श्रुत्वा तस्या दारिकयास्तान्युद्धृत्य अनुप्रदत्तानि। १५३.०३१. सा तानि गृहीत्वा उदककुम्भे प्रक्षिप्य तत्कुम्भमुदकस्य पूरयित्वा अधिष्ठानं गता प्रस्थिता। १५३.०३२. स च सुमतिस्तत्स्थानमनुसम्प्राप्तः। १५३.०३२. तस्यैतदभवत्--कथमहं बुद्धं भगवन्तम् <१५४>दृष्ट्वा न पूजयामि? स मालाकारगृहाण्यन्वाहिण्डति सर्वपुष्पान्वेषणपरः, न च किंचिदेकपुष्पमासादयति। १५४.००२. पश्चाद्बाह्येनाधिष्ठानान्निर्गम्य आरामेणारामं पुष्पाणि पर्येषमाणः पर्यटति, न चैकपुष्पमासादयति। १५४.००३. अथ पर्यटमानस्तदुद्यानं संप्राप्तः। १५४.००३. सा च दारिका तस्मादुद्यानात्तस्य सुमतेर्माणवस्याभिमुखमागता। १५४.००४. यतः पुण्यानुभावेन तानि नीलपद्मानि तस्मादुदककुम्भादभ्युद्गतानि। १५४.००५. यतस्तानि सुमतिर्दृष्ट्वा तस्या दारिकायाः कथयति--प्रयच्छ ममैतानि पद्मानि। १५४.००६. मत्सकाशादेषां निष्क्रयं पञ्चकार्षापणशतं गृहाण् १५४.००६. सा दारिका तस्य सुमतेः कथयति--तदा नेच्छसि मां प्रतिगृहीतुम्। १५४.००७. इदानीं मां पद्मानि याचस् १५४.००७. नाहं दास्यामि। १५४.००८. एवमुक्त्वा तं सुमतिं माणवमुवाच--किमेभिः करिष्यसि? सुमतिराह--बुद्धं भगवन्तमर्चयिष्यामि। १५४.००९. पश्चाद्दारिका कथयति--किं मम कार्षापणैः कृत्यम्? एवमहं बुद्धाय दास्ये, यदि त्वमेषां पद्मानां प्रदानफलेन ममापि जात्यां जात्यां पत्नीमिच्छसि, अस्य दानस्य प्रदानकाले यद्येवं प्रणिधानं करोषि--जात्यां जात्यां मम भार्या स्यादिति। १५४.०११. सुमतिराह--वयं दानाभिरताः स्वगर्भरूपपरित्यागं स्वमांसपरित्यागं च कुर्मः। १५४.०१२. ततः सा दारिका सुमतेः कथयति--त्वमेवं प्रणिधानं कुरु, पश्चाद्येनाभ्यर्थीयसे, तस्य मामनुप्रयच्छेथाः। १५४.०१३. एवमुक्ते तया दारिकया तस्य सुमतेः पञ्च पद्मान्यनुप्रदत्तानि, आत्मना द्वे गृहीत् १५४.०१४. गाथां च भाषते-- १५४.०१५. प्रणिधां यत्र कुर्यास्त्वं बुद्धमासाद्य नायकम्। १५४.०१६. तत्र तेऽहं भवेत्पत्नी नित्यं सहधर्मचारिणी॥२॥ १५४.०१७. तेन राज्ञा तत्र सर्वमपगतपाषाणशर्करकपालं कारितमुच्छ्रितध्वजपताकातोरणमामुक्तपट्टदामं गन्धोदकचूर्णपरिषिक्तम्। १५४.०१८. नगरद्वारादारभ्य यावच्च विहारो यावच्च नगरमेतदन्तरमपगतपाषाणशर्करकपालं कारितमुच्छ्रितध्वजपताकतोरणमामुक्तपट्टदाम गन्धोदकचूर्णपरिषिक्तम्। १५४.०२०. स च राजा शतशलाकं छत्रं गृहीत्वा दीपंकरस्य सम्यक्सम्बुद्धस्य प्रत्युद्गतः। १५४.०२१. एवमेवामात्याः। १५४.०२१. एवमेव वासवो राजा अमात्यैः सह प्रत्युद्गतः। १५४.०२१. दीपो राजा भगवतो बुद्धस्य पादयोर्निपत्य विज्ञापयति--भगवन्, अधिष्ठानं प्रविश् १५४.०२२. यतः स भगवान् भिक्षुसंघपुरस्कृतोऽधिष्ठानप्रवेशाभिमुखः संप्रस्थितः। १५४.०२३. स च राजा दीपः शतशलाकं छत्रं दीपंकरस्य सम्यक्सम्बुद्धस्य धारयति। १५४.०२४. तथैवामात्याः, वासवो राजा अमात्यसहायः। १५४.०२४. भगवता ऋद्ध्या तथा अधिष्ठितं यथा एकैकः संलक्षयति--अहं भगवतश्छत्रं धारयामीति। १५४.०२५. अथ भगवांस्तथाविधया शोभया जनमध्यमनुप्राप्तः। १५४.०२६. तत्र भगवता साभिसंस्कार इन्द्रकीले पादो व्यवस्थापितः। १५४.०२७. यदैव भगवता इन्द्रकीले पादो व्यवथापितः, तदैव समनन्तरकालं पृथिवी षड्विकारं प्रकम्पिता--चलिता प्रचलिता संप्रचलिता, वेधिता प्रवेधिता संप्रवेथिता। १५४.०२८. धर्मता च बुद्धानां भगवतां यदेन्द्रकीले साभिसंस्कारेण पादौ व्यवस्थापयन्ति, चित्राण्याश्चर्यण्यद्भुतधर्माः प्रादुर्भवन्ति--उन्मत्ताः स्वचित्तं प्रतिलभन्ते, अन्धाश्चक्षूंषि प्रतिलभन्ते, बधिराः श्रोत्रश्रवणसमर्था भवन्ति, मूकाः प्रव्याहरणसमर्था भवन्ति, पङ्गवो गमनसमर्था भवन्ति, मूढा गर्भिणीनां स्त्रीणां गर्भा अनुलोमीभवन्ति, हिडिनिगडबद्धानां च सत्त्वानां बन्धनानि <१५५>शिथिलीभवन्ति, जन्मजन्मवैरानुबद्धास्तदनन्तरं मैत्रचित्ततां प्रतिलभन्ते, वत्सा दामानि च्छित्त्वा मातृभिः संगच्छन्ति, क्रोशन्ति, अश्वा ह्रेषन्ते, ऋषभा गर्जन्ति, शुकसारिकाकोकिलजीवंजीवका मधुरं निकूजन्ति, अनेरितानि वादित्रभाण्डानि मधुरशब्दान्निश्चारयन्ति, पेडाकृता अलंकारा मधुरशब्दान्निश्चरन्ति, उन्नताः पृथिवीप्रदेशा अवनमन्ति, अवनताश्चोन्नमन्ति, अपगतपाषाणशर्करकपालास्तिष्ठन्ति, अन्तरिक्षाद्देवता दिव्यान्युत्पलानि क्षिपन्ति, पद्मानि कुमुदानि पुण्डरीकान्यगुरुचूर्णानि चन्दनचूर्णानि तगरचूर्णानि तमालपत्राणि दिव्यानि मन्दारवाणि पुष्पाणि क्षिपन्ति, पूर्वो दिग्भाग उन्नमति पश्चिमोऽवनमति, पश्चिम उन्नमति पूर्वोऽवनमति, दिक्षिण उन्नमत्युत्तरोऽवनमति, उत्तर उन्नमति दक्षिणोऽवनमति, मध्य उन्नमत्यन्तोऽवनमति, अन्त उन्नमति मध्योऽवनमति। १५५.००९. तत्र च दीपावत्यां राजधान्यामनेकानि प्राणिशतसहस्राणि पुष्पैर्धूपैर्गन्धैश्च कारां कुर्वन्ति। १५५.०१०. तेऽपि च सुमतिश्च दारिका च येन दीपंकरः सम्यक्सम्बुद्धस्तेनानुगच्छन्ति पद्मानि गृह्य् १५५.०११. ते च तत्र महाजनकायेन पूजार्थं संपरिवृतस्य भगवत उपश्लेषं न लभन्त् १५५.०१२. भगवान् संलक्षयति--बहुतरं सुमतिर्माणवोऽस्मान्महाजनकायात्पुण्यप्रसवं करिष्यति इति। १५५.०१३. मत्वा महतीं तुमुलां वातवृष्टिमभिनिर्मिणोति। १५५.०१४. यतस्तेन जनकायेनावकाशो दत्तः। १५५.०१४. लब्धावकाशश्च सुमतिर्माणवो भगवन्तमसेचनकदर्शनं दृष्ट्वा अतीव प्रसादजातः। १५५.०१५. प्रसादजातेन च तानि पञ्च पद्मानि भगवतः क्षिप्तानि। १५५.०१६. तानि च भगवता दीपंकरेण सम्यक्सम्बुद्धेन तथा अधिष्ठितानि, यथा शकटीचक्रमात्राणि वितानं बुद्ध्वा व्यवस्थितानि। १५५.०१७. गच्छतोऽनुगच्छन्ति, तिष्ठतोऽनुतिष्ठन्ति। १५५.०१८. तथा दृष्ट्वा तया दारिकया प्रसादजातया द्वौ पद्मौ भगवतः क्षिप्तौ। १५५.०१८. तौ चापि भगवता तथा अधिष्ठितौ यथा शकटीचक्रमात्रौ कर्णसमीपे वितानं बद्ध्वा व्यवस्थितौ। १५५.०१९. तत्र च प्रदेशे तुमुलेन वातवर्षेण कर्दमो जातः। १५५.०२०. पश्चात्सुमतिर्माणवो बुद्धं भगवन्तं सकर्दमं पृथिवीप्रदेशमुपगतः। १५५.०२१. तस्मिन् सकर्दमे पृथिवीप्रदेशे जातं संतीर्य भगवतो भगवतः पुरतो गाथां भाषते-- १५५.०२२. यदि बुद्धो भविष्यामि बोधाय बुद्धवोधन् १५५.०२३. आक्रमिष्यसि मे पद्भ्यां जटां जन्मजरान्तकाम्॥३॥ १५५.०२४. ततस्तेन दीपंकरेण सम्यक्सम्बुद्धेन सम्यक्सम्बुद्धेन तस्य सुमतेर्माणवस्य जटासु पादौ व्यवस्थापितौ। १५५.०२५. तस्य च सुमतेः पृष्ठतोऽनुबुद्ध एव मतिर्माणवस्तिष्ठति। १५५.०२५. तेन कुपितेनाभिहितं भगवतो दीपंकरस्य--पश्य तावद्भोः, अनेन दीपंकरेण सम्यक्सम्बुद्धेनास्य सुमतेर्माणवस्य तिरश्चां यथा पद्भ्यां जटा अवष्टब्धाः। १५५.०२७. पश्चात्दीपंकरेण सम्यक्सम्बुद्धेन सुमतिर्माणवो व्याकृतह्--भविष्यसि त्वं नृभवाद्विमुक्तो मुक्तो विमुर्लोकहिताय शास्ता। १५५.०३०. शाक्यात्मजः शाक्यमुनीति नांना त्रिलोकसारो जगतः प्रदीपः॥४॥ १५६.००१. <१५६>यदा च स सुमतिर्माणवो दीपंकरेण सम्यक्सम्बुद्धेन व्याकृतः, तत्समकालमेव वैहायसं सप्ततालानभ्युद्गतः। १५६.००२. ताश्चास्य जटाः शीर्णाः, अन्याः प्रविशिष्टतरा जटाः प्रादुर्भूताः। १५६.००३. स वैहायसस्थो महता जनकायेन दृष्टः। १५६.००३. दृष्ट्वा च प्रणिधानं कृतम्--यदा अनेनानुत्तरज्ञानमधिगतं तदास्य वयं श्रावका भवेम् १५६.००४. सापि च दारिका प्रणिधानं करोति-- १५६.००५. प्रणिधानं यत्र कुर्यास्त्वं बुद्धमासाद्य नायकम्। १५६.००६. तत्र तेऽहं भवेत्पत्नी नित्यं सहधर्मचारिणी॥५॥ १५६.००७. यदा भवसि संबुद्धो लोके ज्येष्ठविनायकः। १५६.००८. श्राविका ते भविष्यामि तस्मिन् काल उपस्थित् ।६॥ १५६.००९. खगस्थं माणवं दृष्ट्वा सहस्राणि शतानि च् १५६.०१०. श्रावकत्वं प्रार्थयन्ते सर्वे तत्र ह्यनागत् ।७॥ १५६.०११. यदा भवसि संबुद्धो लोके ज्येष्ठविनायकः। १५६.०१२. श्रावकास्ते भविष्यामस्तस्मिन् काले ह्युपस्थित् ।८॥ १५६.०१३. यदा च सुमतिर्माणवो दीपंकरेण सम्यक्सम्बुद्धेन व्याकृतः, तदास्य दीपेन राज्ञा जटा गृहीताः। १५६.०१४. वासवो राजा कथयति--ममैता जटा अनुप्रयच्छ् १५६.०१४. ततस्तस्य दीपेन राज्ञा अनुप्रदत्ताः। १५६.०१५. तेन गृहीत्वा गणिताहशीतिर्वालसहस्राणि। १५६.०१५. तस्य राज्ञोऽमात्याः कथयन्ति--देव, अस्माकमेकैकं वालमनुप्रयच्छ् १५६.०१६. वयमेषां चैत्यानि करिष्यामः। १५६.०१६. तेन राज्ञा तेषां भृत्यानामेकैको वालो दत्तः। १५६.०१७. तैरमात्यैः स्वके विजिते गत्वा चैत्यानि प्रतिष्ठापितानि। १५६.०१७. यदा सुमतिर्माणवोऽनुत्तरायां सम्यक्सम्बुद्धौ व्याकृतः, तदा दीपेन राज्ञा वासवेन च राज्ञा तैरनेकैश्च नैगमजानपदैः सर्वोपकरणैः प्रवारितोऽनागतगुणावेक्षतया। १५६.०१९. ततः स मतिर्माणव उच्यते--अहमनुत्तरस्यां सम्यक्सम्बोधौ व्याकृतह्--त्वया कुत्र चित्तमुत्पादितम्? स कथयति--क्षतोऽहं सुमते माणव् १५६.०२१. स कथयति--कथं कृत्वा क्षतोऽसि? ततः स कथयति--यदा तव दीपंकरेण सम्यक्सम्बुद्धेन पद्भ्यां जटा अवष्टब्धाः, तदा कुपितेन वाग्निश्चारिता--दीपंकरेण सम्यक्सम्बुद्धेन श्रोत्रियस्य जटा तिरश्चां यथा पद्भ्यामवष्टब्धाः। १५६.०२३. यतस्तस्य सुमतिः कथयति--आगच्छस्व, बुद्धस्य भगवतोऽन्तिके प्रव्रजावः। १५६.०२४. ततस्तौ सुमतिर्मतिश्च दीपंकरस्य सम्यक्सम्बुद्धस्य प्रवचने प्रव्रजितौ। १५६.०२५. सुमतिना च प्रव्रज्य त्रीपि पिटकान्यधीतानि, धर्मेण पर्षत्संगृहीता। १५६.०२६. स च सुमतिर्माणवश्च्युतः कालगतस्तुषिते देवनिकाये उपपन्नः। १५६.०२६. मतिर्माणवश्च्युतः कालगतो नरकेषूपपन्नः॥ १५६.०२८. भगवानाह--योऽसौ वासवो राजाभूत्तेन कालेन तेन समयेन, स राजा बिम्बिसारः। १५६.०२९. यानि तान्यशीतिरमात्यसहस्राणि तेन कालेन तेन समयेन, तान्येतर्ह्यशीतिर्देवतासहस्राणि। १५६.०३०. योऽसौ दीपावतीयको जनकायः, यासौ दारिका, एषैव सा यशोधरा। १५६.०३०. योऽसौ सुमतिः, अहमेव तस्मिन् समये बोधिसत्त्वचर्यायां वर्तामि। १५६.०३१. योऽसौ मतिः, एष एव स धर्मरुचिः। १५७.००१. <१५७>एतद्द्वितीयेऽसंख्येये अस्य च धर्मरुचेर्मम च दर्शनं यदहं संधाय कथयामि--चिरस्य धर्मरुचे, सुचिरस्स्य धर्मरुच् । १५७.००३. तस्मादप्यार्वाक्तृतीयेऽसंख्येये क्रकुच्छन्दो नाम सम्यक्सम्बुद्धो लोक उत्पन्नो विद्याचरणसम्पन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। १५७.००५. तस्यां च राजधान्यामन्यतरो महाश्रेष्ठी प्रतिवसति। १५७.००५. तेन च सदृशात्कुलात्कलत्रमानीतम्। १५७.००६. स च कलत्रसहायः क्रीडति रमते परिचारयति। १५७.००६. तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातः। १५७.००७. स च गृहपतिः श्राद्धः। १५७.००७. तस्य चार्हन् भिक्षुः कुलाववादकोऽस्ति। १५७.००७. स च गृहपतिस्तां पत्नीमेवमाह--जातोऽस्माकमृणधरो धनहरः। १५७.००८. गच्छाम्यहमिदानीं भद्रे वणिग्धर्माणां देशान्तरं भाण्डमादाय् १५७.००९. स च वणिग्लोकेनावृतो दूरतरं गतो भाण्डमादाय् १५७.००९. यतोऽस्य न भूयश्चिरमप्यागच्छति। १५७.०१०. स च दारकः कालान्तरेण महान् संवृत्तोऽभिरूपो दर्शनीयः प्रासादिकः। १५७.०११. ततोऽसौ मातरं पृच्छति--अम्ब, किमस्माकं कुलार्थागतं कर्म? सा कथयति--वत्स, पिता तव आपणं वाहयन्नासीत् । १५७.०१२. ततः स दारक आपणमारब्धो वाहयितुम्। १५७.०१२. सा च माता अस्य क्लेशैर्बाध्यमाना चिन्तयितुं प्रवृत्ता--क उपायः स्यात्यदहं क्लेशान् विनोदयेयम्, न च मे कश्चिज्जानीयात्? तया संचिन्त्यैवमध्यवसितम्--एवमेव पुत्रकामहेतोस्तथा परिचरामि, यथा अनेनैव मे सार्धं रोगविनोदकं भवति, नैव स्वजनस्य शङ्का भविष्यति। १५७.०१६. ततस्तया वृद्धयुवती आहूय भोजयित्वा द्विस्त्रिः पश्चान्नवेन पटेनाच्छादिता। १५७.०१६. तस्याः सा वृद्धा कथयति--केन कार्येणैव ममानुप्रसादादिना उपक्रमेणानुप्रवृत्तिं करोषि? सा तस्या वृद्धाया विश्वस्ता भूत्वा एवमाह--अम्ब, शृणु विज्ञाप्यम्। १५७.०१८. क्लेशैरतीव बाध्ये, प्रियतां ममोत्पाद्य मनुष्यान्वेषणं कुरु, योऽभ्यन्तर एव स्यान्न च शङ्कनीयो जनस्य् १५७.०१९. वृद्धा कथयति--नेह गृहे तथाविधो मनुष्यः संविद्यते, नापि प्रणयवान् कश्चित्प्रविशति, यो जनस्याशङ्कनीयो भवेत् । १५७.०२१. कतमः स मनुष्यो भविष्यति यस्याहं वक्ष्यामि? ततः सा वणिक्पत्नी तस्या वृद्धायाः कथयति--यद्यन्यो मनुष्य एवंविधोपक्रमयुक्तो नास्ति, एष एव मे पुत्रो भवति, नैष लोकस्य शङ्कनीयो भविष्यति। १५७.०२३. तस्यास्तया वृद्धया अभिहितम्--कथं नु पुत्रेण सार्धं रतिक्रीडां गमिष्यसि? युक्तं स्यादन्येन मनुष्येण सार्धं रतिक्रीडामनुभवितुम्। १५७.०२४. ततः सा वणिक्पत्नी कथयति--यद्यन्योऽभ्यन्तरो मनुष्यो न संविद्यते, भवतु एष एव मे पुत्रः। १५७.०२५. तया वृद्धया अभिहितम्--यथेप्सितं कुरु। १५७.०२६. ततः सा वृद्धयुवती तस्य वणिजः पुत्रस्यैवागम्य पृच्छति--वत्स, तरुणोऽसि रूपवांश्च् १५७.०२७. किं प्रतिष्ठितोऽस्यार्थेन? तेन तस्या अभिहितम्--किमेतत्? ततः सा वृद्धा कथयति--भवानेवमभिरूपश्च युवा च अस्मिन् वयसि तरुणयुवत्या सार्धं शोभेथाः क्रीडन् रमन् परिचारयन्। किमेव कामभोगपरिहीनस्तिष्ठसि? वणिग्दारकस्तं श्रुत्वा लज्जाव्यपत्राप्यसम्लीनचेतास्तस्या वृद्धायास्तद्वचनं नाधिवासयति। १५७.०३०. ततः सा वृद्धा एवं द्विरपि त्रिरपि तस्य दारकस्य कथयति--तरुणयुवतिस्तवार्थे क्लेशैर्बाध्यत् १५७.०३१. स वणिग्दारको द्विरपि त्रिरप्युच्यमानस्तस्या वृद्धायाः कथयति--अम्ब, किं तस्यास्तरुणयुवत्याः संनिमित्ते किंचिदभिहितम्? ततह्<१५८>सा वृद्धा कथयति--उक्तं तस्या मया तन्निमित्तम्। १५८.००१. तया मम निमित्ते न प्रतिज्ञातम्। १५८.००१. सा च दारिका हीव्यपत्राप्यगृहीता न किंचिद्वक्ष्यति। १५८.००२. न च शरीरमावृतं करिष्यति। १५८.००२. न त्वया तस्या वा अन्वेषणे यत्नः करणीयः। १५८.००३. ततस्तेन वणिग्दारकेण तस्या वृद्धाया अभिहितम्--कुत्रास्माकं संगतं भविष्यति? तया अभिहितम्--मदीये गृह् १५८.००४. तेनोक्तम्--कुत्रावकाशे तव गृहम्? ततोऽस्य तया वृद्धया गृहं व्यपदिष्टम्। १५८.००५. सा च वृद्धा तस्या वणिक्पत्न्याः सकाशं गत्वा कथयति--इच्छापितः स वोऽयं दारकः। १५८.००६. सा कथयति--कुत्रावकाशे संगतं भविष्यति? मदीये गृह् १५८.००७. स च दारकः कार्याणि कृत्वा गतः। १५८.००७. अनुपूर्वेण भुक्त्वा तस्या मातुः कथयति--गच्छाम्यहम्। १५८.००८. वयस्यगृहे स्वप्स्य् १५८.००८. ततोऽस्य मात्राप्यनुज्ञातम्--गच्छ् १५८.००८. स दारको लब्धानुज्ञस्तस्या वृद्धाया गृहं गतः। १५८.००९. तस्य दारकस्य तस्मिन् गृहे गतस्य रतिक्रीडाकालमागमयमानस्य तिष्ठतो निशिकालमप्रत्यभिज्ञातम्। १५८.०१०. रूपे काले सा माता अस्य वणिग्दारकस्य तस्मिन्नेव गृहे रतिक्रीडामनुभवनार्थं तत्रैव गता। १५८.०११. गत्वा च तस्मिन् गृहे विकालमव्यक्तिं विभाव्यमाने रूपाकृतौ निर्गूढेनोपचारक्रमेण रतिक्रीडां पुत्रेण सार्धमनुभवितुं प्रवृत्ता पापकेनासद्धर्मेण् १५८.०१३. सा च परिक्षीणायां रात्रौ अनुभूतरतिक्रीडा सतमोन्धकारे कालायामेव रजन्यामविभाव्यमानरूपाकृतौ स्वगृहं गच्छति। १५८.०१४. स चापि वणिग्दारको रतिक्रीडामनुभूय प्रभातायां रजन्यां भाण्डावारिं गत्वा कुटुम्बकार्याणि करोति। १५८.०१५. एवं द्विरपि त्रिरपि। १५८.०१५. तत्र वृद्धाया गृहे रतिक्रीडामनुभवंश्च चिरकालमेवं वर्तमानेन रतिक्रीडाक्रमेण तस्य दारकस्य सा माता चिन्तयितुं प्रवृत्ता--कियत्कालमब्यद्गृहमहमेवमविभाव्यमानरूपा रतिक्रीडामनुभविष्यामि? यन्न्वहमस्यैतत्रतिक्रीडाक्रमं तथाविधं क्रमेण संवेदयेयम्, यथा इहैव गृहे रतिक्रीडा भवेत् । १५८.०१९. इति संचिन्त्य तत्रैव वृद्धागृहे गत्वा रतिक्रीडां पुत्रेण सार्धमनुभूय रजन्याः क्षये सतमोन्धकारकाले तस्य दारकस्योपरिमं प्रावरणं निवस्यात्मनीयां च शिरोत्तरपट्टिकां त्यक्त्वा स्वगृहं गता। १५८.०२१. स च दारकः प्रभाअकाले तां पट्टिकां शिरसि मञ्चस्यावतिष्ठन्तीं संपश्यति। १५८.०२२. आत्मीयामेवोपरिप्रावरणपोत्रीमलभमानस्तत्रैव तां पट्टिकां संलक्ष्य त्यक्त्वा भाण्डावारीं गत्वा युगलमन्यं प्रावृत्य स्वगृहं गतः। १५८.०२३. तत्र च गतः संपश्यति तमेवात्मीयं प्रवरणं तस्या मातुः शिरसि प्रावृतम्। १५८.०२४. दृष्ट्वा च तां मातरं पृच्छति--अम्ब, कुतोऽयं शिरसि प्रावरणोऽभ्यागतह्? यतस्तया अभिहितम्--अद्याप्यहं तवाम्बा? एवं चिरकालं तव मया सार्धं कामान् परिभुञ्जतोऽद्याप्यहं तव सैवाम्बा? यतः स वणिग्दारकस्तथाविधं मातृवचनमुपश्रुत्य संमूढो विह्वलचेता भूमौ निपतितः। १५८.०२७. ततस्तया स मात्रा घटजलपरिषेकेणावसिक्तः। १५८.०२७. स जलपरिषेकावसिक्तो दारकश्चिरेण कालेन प्रत्यागतप्राणस्तया मात्रा समाश्वास्यते--किमेवं खेदमुपागतस्त्वम्? अस्मदीयं वचनमुपश्रुत्य धीरमना भवस्व् १५८.०२९. न ते विषादः करणीयः। १५८.०२९. स दारकस्तस्याः कथयति--कथमहं खेदं न करिष्यामि संमोहं वा, येन मया एवंविधं पापकं कर्म कृतम्? ततः स तयाभिहितह्--न ते मनःशूकंस्द्मिन्नर्थे उत्पादयितव्यम्। १५८.०३१. पन्थासमो मातृग्रामः। १५८.०३१. येनैवं हि यथा पिता गच्छति, पुत्रोऽपि तेनैव गच्छति। १५८.०३२. न चासौ पन्था पुत्रस्यानुगच्छतो दोषकारको <१५९>भवति, एवमेव मातृग्रामः। १५९.००१. तीर्यसमोऽपि च मातृग्रामः। १५९.००१. यत्रैव हि तीर्ये पिता स्नाति, पुत्रोऽपि तस्मिन् स्नाति, न च तीर्यं पुत्रस्य स्नायतो दोषकारकं भवति। १५९.००२. एवमेव मातृग्रामः। १५९.००२. अपि च प्रत्यन्तेषु जनपदेषु धर्मतैवैषा यस्यामेव पिता असद्धर्मेणाभिगच्छति, तामेव पुत्रोऽप्यधिगच्छति। १५९.००४. एवमसौ वणिग्दारको मात्रा बहुविधैरनुनयवचनैर्विनीतशोकस्तया मात्रा तस्मिन् पातकेऽसद्धर्मे पुनः पुनरतीव संजातरागः प्रवृत्तः। १५९.००५. तेन च श्रेष्ठिना गृहे लेख्योऽनुप्रेषितः। १५९.००५. भद्रे, धीरोर्जितमहोत्साहा भवस्व् १५९.००६. अहमपि लेखानुपदमेवागमिष्य् १५९.००६. सा वणिक्पत्नी तथाविधं लेखार्थं श्रुत्वा वैमनस्यजाता चिन्तयितुं प्रवृत्ता--महान्तं कालं मम तस्यागमनमुदीक्षमाणायाः। १५९.००७. तदा नागतः। १५९.००८. इदानीं मया एवंविधेनोपक्रमेण पुत्रं च परिचरित्वा स चागमिष्यति। १५९.००८. क उपायः स्यात्यदहं तमिहासम्प्राप्तमेव जीवितात्व्यपरोपयेयम्? इति संचिन्त्य तं पुत्रमाहूय कथयति--पित्रा ते लेख्योऽनुप्रेषितहागमिष्यतीति। १५९.०१०. जाजसेऽस्माभिरिदानीं किं करणीयमिति? गच्छस्व, पितरमसम्प्राप्तमेव घातय् १५९.०११. स कथयति--कथमहं पितरं घातयिष्ये? यदा असौ न प्रसहते पितृवधं कर्तुम्, तदा तया मात्रा भूयोऽनुवृत्तिवचनैरभिहितह्--तस्यानुवृत्तिवचनैरुच्यमानस्य कामेषु संरक्तस्याध्यवसायो जातः पितृवधं प्रति। १५९.०१३. कामान् खलु प्रतिसेवतो न हि किंचित्पापकं कर्माकरणीयमिति वदामि। १५९.०१४. ततस्तेनोक्तम्--केनोपायेन घातयामि? तया अभिहितम्--अहमेवोपायं संविधास्य् १५९.०१५. इत्युक्त्वा विषमादाय समितायां मिश्रयित्वा मण्डिलकान् पक्त्वा अन्येऽपि च निर्विषाः पक्ताः। १५९.०१६. यतस्तं दारकमाहूय कथयति--गच्छस्व् १५९.०१७. अमी सविषा मण्डिलका निर्विषाश्च् १५९.०१७. गृह्य पितृसकाशं गत्वा च तस्य विश्वस्तस्यैकत्र भुञ्जत एतान् सविषान्मण्डिलकान् प्रयच्छस्व, आत्मना च निर्विषान् भक्षय् १५९.०१८. ततः स दारकस्तेन लेखवाहिकमनुष्येण सार्धं तान्मण्डिलकान् गृह्य गतः पितृसकाशम्। १५९.०१९. आगम्य पिता अस्य अतीव तं पुत्रं दृष्ट्वा अभिरूपप्रासादिकं महेशाख्यं प्रामोद्यं प्राप्तः। १५९.०२०. सह्यासह्यं पृष्ट्वा तेषां तेषां वणिजामाख्याति--अयं भवन्तोऽस्माकं पुत्रः। १५९.०२१. यदा तेन दारकेण संलक्षितं सर्वत्र अहमनेन पित्रा प्रतिसंवेदित इति, ततस्तं पितरमाह--तात, अम्बया मण्डिलकाः प्रहेणकमनुप्रेषितम्। १५९.०२३. तत्तातः परिभुञ्जतु। १५९.०२३. पश्चात्तेन पित्रा सार्धमेकफलायां भुञ्जता तस्य पितुः सविषा मण्डिलका दत्ताः, आत्मना निर्विषाः प्रभक्षिताः। १५९.०२४. यतोऽस्य पिता तान् सविषान्मण्डिलकान् भक्षयित्वा भृतः। १५९.०२५. तस्य च पितुः कालधर्मणा युक्तस्य च दारको न केनचित्पापकं कर्म कुर्वाणोऽभिशङ्कितो वा प्रतिसंवेदितो वा। १५९.०२६. पश्चात्तैरिष्टस्निग्धसुहृद्भिर्वणिग्भिः शोचयित्वा यत्तत्तु किंचित्तस्य वणिजो भण्डमासीद्धिरण्यसुवर्णं वा, तत्तस्य दारकस्य दत्तम्। १५९.०२८. स दारकस्तं भाण्डं हिरण्यसुवर्णं पैतृकं गृह्य स्वगृहमनुप्राप्तः। १५९.०२९. तस्य च गतस्य स्वगृहं सा माता प्रच्छन्नासद्धर्मेण तं पुत्रं परिचरमाणा रतिं नाधिगच्छति, अनभिरतरूपा च तं पुत्रं वदति--कियत्कालं वयमेवं प्रच्छन्नेन क्रमेण रतिक्रीडामनुभविष्यामह्? यन्नु वयमस्माद्देशादन्यदेशान्तरं गत्वा प्रकाशक्रमेण निःशङ्का भूत्वा जायापतीति विख्यातधर्माणः सुखं प्रतिवसेम् १५९.०३२. ततस्तौ गृहं त्यक्त्वा <१६०>मित्रस्वजनसम्बन्धिवर्गानपहाय पुराणदासीदासकर्मकरांस्त्यक्त्वा यावदर्थजातं हिरण्यसुवर्णं च गृह्य अन्यविषयान्तरं गतौ। १६०.००२. तत्र गत्वा जनपदेषु विख्यापयमानौ जायापतिकमिति रतिक्रीडामनुभवमानौ व्यवस्थितौ। १६०.००३. यावदर्हन् भिक्षुः केनचित्कालान्तरेण जनपदचारिकां चरंस्तमधिष्ठानमनुप्राप्तः। १६०.००४. तेन तत्र पिण्डपातमन्वाहिण्डता वीथ्यां निषद्य अयं वणिग्धर्मणा संव्यवहारमाणः स दारको दृष्टः। १६०.००५. दृष्ट्वा चारोग्ययित्वा चाभिभाष्योक्तह्--मातुस्ते कुशलम्? स च दारकस्तमर्हन्तं तथा अभिवदमानमुपश्रुत्य संभिन्नचेताः स्वेन दुश्चरितेन कर्मणा शङ्कितमनाश्चिन्तयितुं प्रवृत्तः। १६०.००७. स विचिन्त्य मातृसकाशं गत्वा संवेदयति--यतिरभ्यागतः, योऽसौ अस्मद्गृहमुपसंक्रामति, एष स इहाधिष्ठाने प्रतिसंवेदयिष्यति एषा अस्य दारकस्य मातेति। १६०.००९. वयं चेहं जायापतिकमिति ख्यातौ। १६०.००९. कथमेष शक्यं घातयितुम्? ततस्तयोः संचिन्त्य तं गृहमेनमुपनिमन्त्रयित्वा भुञ्जानं घातयामः। १६०.०१०. ततस्तयोरेवं संचिन्त्य सोऽर्हन् भिक्षुरन्तर्गृहमुपनिमन्त्रयित्वा भोजयितुमारब्धः। १६०.०११. स दारको गूढशस्त्रो भूत्वा अर्हन्तं भोजयितुं मात्रा सह निर्जनं गृहं कृत्वा स चार्हद्भिक्षुभुक्त्वा तस्माद्गृहाद्विश्रब्धचारक्रमेण प्रतिनिर्गतः। १६०.०१३. ततस्तेन जीविताद्व्यपरोपयति। १६०.०१४. कामाश्च लवणोदकसदृशाः। १६०.०१४. यथा यथा सेव्यन्ति, तथा तथा तृष्णा वृद्धिमुपयाति। १६०.०१५. तस्य दारकस्य सा माता तं पुत्रमसद्धर्मेणानुवर्तमाना तस्मिन्नेवाधिष्ठाने श्रेष्ठिपुत्रेण सार्धं प्रच्छन्नकामा असद्धर्मेषु सक्तचित्ता जाता। १६०.०१६. तस्य दारकस्य तथाविध उपक्रमः प्रतिसंविदितः। १६०.०१७. तस्य दारकस्य तथाविध उपक्रमः प्रतिसंविदितः। १६०.०१७. ततस्तेन तस्य मातुरुक्तम्--अम्ब निवर्तस्वेदृशाद्दोषात् । १६०.०१८. सा च तस्मिञ्श्रेष्ठिपुत्रे संरक्तचित्ता द्विरपि त्रिरप्युच्यमाना न निर्वर्तत् १६०.०१८. ततस्तेन निष्कोषमासिं कृत्वा सा माता जीविताद्व्यपरोपिता। १६०.०१९. यदा तस्य त्रीण्यानन्तर्याणि परिपूर्णानि, तदा देवताभिर्जनपदेष्वारोचितम्--पाप एष पितृघातकोऽर्हद्धातको मातृघातकश्च् १६०.०२१. त्रीण्यनेनानन्तर्याणि नरककर्मसंवर्तनीयानि कर्माणि कृतान्युपचितानि। १६०.०२१. ततस्तेनाधिष्ठानजनेन तच्छ्रुत्वा तदधिष्ठानान्निर्वासितः। १६०.०२२. स यदा निर्वासितस्तस्मादधिष्ठानात्तदा चिन्तयितुं प्रवृत्तह्--अस्ति चास्य बुद्धशासने कश्चिदेवानुनयह्? एवं मनसि कृतम्--गच्छामि, इदानीं प्रव्रजामीति। १६०.०२४. स च विहारं गत्वा भिक्षुसकाशमुपसंक्रम्य एवं कथयति--आर्य, प्रव्रजेयम्। १६०.०२५. ततस्तेन भिक्षुणा उक्तम्--मा तावत्पितृघातकोऽसि? तेन भिक्षुरभिहितह्--अस्ति मया घातितः पिता। १६०.०२६. ततः पुनः पृष्टह्--मा तावन्मातृघातकोऽसि? तेनोक्तम्--आर्य, घातिता मया माता। १६०.०२७. स भूयः पृष्टह्--मा तावदर्हद्वधस्ते कृतह्? ततः स कथयति--अर्हन्नपि घातितः। १६०.०२८. ततस्तेन भिक्षुणा अभिहितह्--एकैकेन एषां कर्माणामाचरणान्न प्रव्रज्यार्हो भवसि, प्रागेव समस्तानाम्। १६०.०२९. गच्छ वत्स, नाहं प्रव्राजयिष्य् १६०.०३०. ततः स पुरुषोऽन्यस्य भिक्षोः सकाशमुपसंक्रम्य कथयति--आर्य प्रव्रजेयम्। १६०.०३१. ततस्तेनापि भिक्षुणा अनुपूर्वेण पृष्ट्वा प्रत्याख्यातः। १६०.०३१. ततः पश्चादन्यस्य भिक्षोः सकाशं गतः। १६०.०३२. तमपि तथैव प्रव्रज्यामायाचत् १६०.०३२. तेनापि तथा अनुपूर्वक्रमेण पृष्ट्वा प्रत्याख्यातः। १६०.०३२. स यदा <१६१>द्विरपि त्रिरपि प्रव्रज्यामायाचमानोऽपि भिक्षुभिर्न प्रव्राजितः, तदा अमर्षजातश्चिन्तयितुं प्रवृत्तह्--या अपि सर्वसाधारणा प्रव्रज्या, तामहमप्यायाचन्न लभामि। १६१.००२. ततस्तेन तस्मिन् विहारे शयितानां भिक्षूणामग्निर्दत्तः। १६१.००३. तस्मिन् विहारेऽग्निं दत्वा अन्यत्र विहारं गतः। १६१.००३. तत्रापि गत्वा भिक्षूणामुपसंक्रम्य प्रव्रज्यामायाचत् १६१.००४. तैरपि तथैवानुपूर्वेण पृष्ट्वा प्रत्याख्यातः। १६१.००४. तत्रापि तेन तथैव प्रतिहतचेतसा अग्निर्दत्तः। १६१.००५. तत्रापि विहारे बहवो भिक्षवः शैक्षाशैक्षाश्च दग्धाः। १६१.००६. एवं तस्यानेकान् विहारान् दहतः सर्वत्र शब्दो विसृतह्--एवंविधश्चैवंविधश्च पापकर्मकारी पुरुषो भिक्षुभ्यः प्रव्रज्यामलभन् विहारान् भिक्षूंश्च दहतीति। १६१.००७. स च पुरुषोऽन्यविहारं प्रस्थितः। १६१.००८. तत्र च विहारे बोधिसत्त्वजातीयो भिक्षुः प्रतिवसति तृपितः। १६१.००८. तेन श्रुतं स एवं दुष्करकर्मकारी पुरुष इहागच्छतीति। १६१.००९. यतः स भिक्षुस्तस्य पुरुषस्यासम्प्राप्तस्यैव तस्मिन् विहारे प्रत्युद्गतः। १६१.०१०. स तं पुरुषं समेत्य कथयति--भद्रमुख, किमेतत्? यतोऽस्य पुरुषेणोक्तम्--आर्य, प्रव्रज्यां न लभामि। १६१.०११. ततस्तेन भिक्षुणामुक्तम्--आगच्छ वत्स, अहं ते प्रव्राजयामीति। १६१.०१२. पश्चात्तेन भिक्षुणा तस्य पुरुषस्य शिरो मुण्डापयित्वा काषायाणि वस्त्राणि दत्तानि। १६१.०१३. पश्चात्स पुरुषः कथयति--आर्य, शिक्षापदानि मेऽनुप्रयच्छ् १६१.०१३. ततस्तेन भिक्षुणा उक्तह्--किं ते शिक्षापदैः प्रयोजनम्? एवं सर्वकालं वदस्व--नमो बुद्धाय, नमो धर्माय, नमः संघायेति। १६१.०१५. पश्चात्स भिक्षुस्तस्य पुरुषस्य धर्मदेशनामारब्धः कर्तुम्--त्वमेवंविधश्चैवंविधश्च पापकर्मकारी सत्त्वो यदि कदाचिद्बुद्धशब्दं शृणोषि, स्मृतिं प्रतिलभेथाः। १६१.०१६. अथासौ त्रिपिटो भिक्षुश्च्युतः कालगतो देवेषुपपन्नः। १६१.०१७. स चापि पुरुषश्च्युतः कालगतो नरकेषूपपन्नः॥ १६१.०१८. यतो भगवानाह--किं मन्यध्वे भिक्षवह्? योऽसौ अतीतेऽध्वनि भिक्षुस्त्रिपिटहास, अहमेव स तेन कालेन तेन समयेन् १६१.०१९. योऽसौ पापकर्मकारी सत्त्वो मातापित्रर्हद्धातकः, एष एव धर्मरुचिः। १६१.०२०. इदं मम तृतीयेऽसंख्येयेऽस्य धर्मरुचेर्दर्शनम्। १६१.०२०. तदहं संधाय कथयामि--चिरस्य धर्मरुचे, सुचिरस्य धर्मरुचे, सुचिरचिरस्य धर्मरुच् १६१.०२१. यावच्च मया भिक्षवस्त्रिभिरसंख्येयैः षड्भिः पारमिताभिरन्यैश्च दुष्करशतसहस्रैरनुत्तरा सम्यक्सम्बोधिः समुदानीता, तावदनेन धर्मरुचिना यद्भूयसा नरकतिर्यक्षु क्षिपितम्॥ १६१.०२४. इदमवोचद्भगवान्। आत्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥ १६१.०२५. धर्मरुच्यवदानमष्टादशम्॥ ********** अवदान १९ ********** १६२.००१. दिव्१९ ज्योतिष्कावदानम्। १६२.००२. बुद्धो भगवान् राजगृहे विहरति वेणुवने कलन्दकनिवाप् १६२.००२. राजगृहे नगरे सुभद्रो नाम गृहपतिः प्रतिवसति आढ्यो महाधनो महाभोगः। १६२.००३. सोऽत्यर्थं निर्ग्रन्थेष्वभिप्रसन्नः। १६२.००३. तेन सदृशात्कुलात्कलत्रमानीतम्। १६२.००४. स तया सार्धं क्रीडति रमते परिचारयति। १६२.००४. तस्य क्रीडतो रममाणस्य परिचारयतः कालान्तरेण कालान्तरेण पत्नी आपन्नसत्त्वा संवृत्ता। १६२.००५. भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय राजगृहं पिण्डाय प्राविक्षत् । १६२.००६. राजगृहं पिण्डाय चरन् येन सुभद्रस्य गृहपतेर्निवेशनं तेनोपसंक्रान्तः। १६२.००७. अद्राक्षीत्सुभद्रो गृहपतिर्भगवन्तं दूरादेव् १६२.००७. दृष्ट्वा च पुनः पत्नीमादाय येन भगवांस्तेनोपसंक्रान्तः। १६२.००८. उपसंक्रम्य भगवन्तमिदमवोचत्--भगवन्, इयं मे पत्नी आपन्नसत्त्वा संवृत्ता। १६२.००९. किं जनयिष्यतीति। १६२.००९. भगवानाह--गृहपते, पुत्रं जनयिष्यति, कुलमुद्द्योतयिष्यति, दिव्यमानुषीं श्रियं प्रत्यनुभविष्यति, मम शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्करिष्यति। १६२.०११. तेन भगवतः शुचिनः प्रणीतस्य खादनीयभोजनीयस्य पात्रपूरो दत्तः। १६२.०१२. भगवानारोग्य इत्युक्त्वा पिण्डपातमादाय प्रक्रान्तः। १६२.०१२. तस्य नातिदूरे भूरिकस्तिष्ठति। १६२.०१३. स संलक्षयति--यदप्यस्माकमेकं भिक्षकुलम्, तदपि श्रमणो गौतमोऽन्वावर्तयति। १६२.०१३. गच्छामि, पश्यामि किं श्रमणेन गौतमेन व्याकृतमिति। १६२.०१४. स तत्र गत्वा कथयति--गृहपते, श्रमणो गौतम आगत आसीत्? आगतः। १६२.०१५. किं तेन व्याकृतम्? आर्य, मया तस्य पत्नी दर्शिता--किं जनयिष्यति? स कथयति--पुत्रं जनयिष्यति, कुलमुद्द्योतयिष्यति, दिव्यमानुषीं श्रियं प्रत्यनुभविष्यति, मम शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्करिष्यतीति। १६२.०१७. स भूरिको गणित्रे कृतावी श्वेतवर्णां गृहीत्वा गणयितुमारब्धह्--पश्यति यथा भगवता व्याकृतं तत्सर्वं तथैव् १६२.०१९. स संलक्षयति--यदि अनुसंवर्ण्यिष्याम्यहम्, गृहपतिर्भूयस्या मात्रया श्रमणस्य गौतमस्याभिप्रशंस्यति। १६२.०२०. तदत्र किंचिद्संवर्णयितव्यं किंचित्विवर्णयितव्यमिति विदित्वा हस्तौ संपरिवर्तयति, मुखं च विभण्डयति। १६२.०२१. सुभद्रो गृहपतिः कथयति--आर्य, किं हस्तौसम्परिवर्तयसि मुखं च विभण्डयसीति? स कथयति--गृहपते, अत्र किंचित्सत्यं किंचिन्मृषा। १६२.०२३. आर्य, किं सत्यं किं वा मृषा? गृहपते, यदनेनोक्तं पुत्रं जनयिष्यतीति, इदं सत्यं कथयति। १६२.०२४. कुलमुद्द्योतयिष्यतीतीदमपि सत्यम्। १६२.०२४. अग्रज्योतिरिति संज्ञा। १६२.०२४. मन्दभाग्यः स सत्त्वो जातमात्र एवाग्निना कुलं धक्ष्यति। १६२.०२५. यत्कथयति--दिव्यमानुषीं श्रियं प्रत्यनुभविष्यतीति, इदं मृषा। १६२.०२६. गेहपते, अस्ति कश्चित्त्वया दृष्टो मनुष्यभूतो दिव्यमानुषीं श्रियं प्रत्यनुभवन्? यत्कथयति--मम शासने प्रव्रजिष्यतीति, इदं सत्यम्। १६२.०२७. यदा अस्य न भक्तं न वस्त्रम्, तदा निश्चयेन श्रमणस्य गौतमस्यान्तिके प्रव्रजिष्यति। १६२.०२८. सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्करिष्यतीति, इदं मृषा। १६२.०२९. श्रमणस्यैव तावद्गौतमस्य सर्वक्लेशप्रहाणादर्हत्त्वं नास्ति, प्रागेवास्य भविष्यतीति। १६२.०२९. सुभद्रो विषादमापन्नः कथयति--आर्य, अत्र मया कथं प्रतिपत्तव्यमिति? भूरिकः कथयति--गृहपते, वयं प्रव्रजिताः शमानुशिक्षाः। १६२.०३१. त्वमेव जानीष् १६२.०३१. इयुक्त्वा प्रक्रान्तः। १६२.०३१. सुभद्रः संलक्षयति--सर्वथा परित्याज्योऽसौ इति विदित्वा स भैषज्यं दातुमारब्धः। १६२.०३२. चरमभविकोऽसौ <१६३>सत्त्वः। १६३.००१. तदस्य भैषज्यार्थाय स्यादिति। १६३.००१. स तस्या वामकुक्षिं मर्दितुमारब्धः। १६३.००१. स गर्भो दक्षिणं कुक्षिं गतः। १६३.००२. सुभद्रो दक्षिणकुक्षिं मर्दितुमारब्धः। १६३.००२. स वामं कुक्षिं गतः। १६३.००२. अस्थानमेतदनवकाशो यच्चरमभविकः सत्त्वोऽन्तरादुच्छिद्य कालं करिष्यति अप्राप्ते आश्रवक्षय् १६३.००४. सा गृहपतिपत्नी कुक्षिणा मृद्यमानेन विक्रोष्टुमारब्धा। १६३.००४. प्रातिवेश्यैः श्रुतम्। १६३.००४. ते त्वरितत्वरितं गताः पृच्छन्ति--भवन्तः, किमियं गृहपतिपत्नी विरौति? सुभद्रः कथयति--कुक्षिमत्येषा। १६३.००६. नूनमस्याः प्रसवकाल इति। १६३.००६. ते प्रक्रान्तः। १६३.००६. सुभद्रः संलक्षयति--न शक्यमस्या अत्रोपसंक्रमं कर्तुम्। १६३.००७. अरण्यं नयामीति। १६३.००७. सा तेनारण्यं नीत्वा तथोपक्रान्ता यथा कालगता। १६३.००७. स तां प्रच्छन्नं गृहमानीय सुहृत्सम्बन्धिबान्धवानां प्रातिवेशकानां च कथयति--भवन्तः, पत्नी मे कालगतेति। १६३.००९. ते विक्रोष्टमारब्धाः। १६३.००९. सा तैर्विक्रोशद्भिर्नीलपीतलोहितावदातैर्वस्त्रैः शिबिकामलंकृत्य शीतवनं श्मशानमभिनिर्हृता। १६३.०१०. निर्ग्रन्थैः श्रुतम्--ते हृष्टतुष्टप्रमुदिताश्छत्रपताका उच्छ्रयित्वा राजगृहस्य नगरस्य रथ्यावीथीचत्वरशृङ्गाटके उपाहिण्डमाना आरोचयन्ति--शृण्वन्तु भवन्तः। १६३.०१२. श्रमणेन गौतमेन सुभद्रस्य गृहपतेः पत्नी व्याकृता--पुत्रं जनयिष्यति, कुलमुद्द्योतयिष्यति, दिव्यमानुषीं श्रियं प्रत्यनुभविष्यति, मम शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्करिष्यति। १६३.०१४. सा च कालगता शीतवनश्मशानमभिनिर्हृता। १६३.०१४. यस्य तावद्वृक्षमूलमेव नास्ति, कुतस्तस्य शाखापत्रफलं भविष्यतीति? अत्रान्तरे किंचिद्बुद्धानां भगवतामज्ञातमदृष्टमविदितमविज्ञातम्। १६३.०१६. धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां लोकानुग्रहप्रवृत्तानामेकारक्षाणां शमथविपश्यनाविहारिणां चतुर्षु संग्रहवस्तुषु दीर्घरात्रकृतपरिचयानाम् {चतुर्}ऋद्धिपादचरणतलसुप्रतिष्ठितानां चतुर्षु संग्रहवस्तुषु दीर्घरात्रकृतपरिचयानां चतुर्वैशारद्यविशारद्यविशारदानां पञ्चाङ्गविप्रहीणानां पञ्चगतिसमतिक्रान्तानां षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानामसंहतविहारिणां सप्तबोध्यङ्गकुसुमाढ्यानामष्टाङ्गमार्गदेशिकानां नवानुपूर्वविहारसमापत्तिकुशलानां दशबलबलिनां दशदिक्समापूर्णयशसां दशशतवशवर्तिप्रतिविशिष्टानां त्री रात्रेस्त्रिर्दिवसस्य बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते--को हीयते, को वर्धते, कः कृच्छ्रप्राप्तः, कः संकटप्राप्तः, कः संबाधप्राप्तः, कः कृच्छ्रसंकटसम्बाधप्राप्तः, कोऽपायनिंनः, कोऽपायप्रवणह्, कोऽपायप्राग्भारः, कमहमपायादुद्धृत्य स्वर्गे मोक्षे च प्रतिष्ठापयेयम्, कस्यानवरोपितानि कुशलमूलान्यवरोपयेयम्, कस्यावरोपितानि परिपाचयेयम्, कस्य परिपक्कानि विमोचयेयम्। १६३.०२६. आह च-- १६३.०२७. अप्येवातिक्रमेद्वेलां सागरो मकरालयः। १६३.०२८. न तु वैनेयवत्सानां बुद्धो वेलामतिक्रमेत् ॥१॥िति। १६३.०२९. अथ भगवानन्यतरस्मिन् प्रदेशे स्मितमकार्षीत् । १६३.०२९. धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं प्राविष्कुर्वन्ति, तस्मिन् समये नीलपीतलोहितावदाता अर्चिषो मुखान्निश्चार्य काश्चिदधस्ताद्गच्छन्ति, काश्चिदुपरिष्टाद्गच्छन्ति। १६३.०३१. या अधस्ताद्गच्छन्ति, ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनमवीचिमर्बुदं निरर्बुदमटटं हहवं हुहवमुत्पलं पद्म <१६४>महापद्मं नरकं गत्वा ये उष्णनरकास्तेषु शीतीभूता निपतन्ति। १६४.००१. तेन तेषां सत्त्वानां कारणाविशेषाः प्रतिप्रस्रब्धाः। १६४.००२. तेषामेवं भवति--किं नु वयं भवन्त इतश्च्युताः, आहोस्विदन्यत्रोपपन्ना इति। १६४.००३. तेषां प्रसादसंजननार्थं भगवान्निर्मितं विसर्जयति। १६४.००३. तेषां निर्मितं दृष्ट्वा एवं भवति--न ह्येव वयं भवन्त इतश्च्युताः, नाप्यन्यत्रोपपन्नाः। १६४.००४. अपि त्वयमपूर्वदर्शनः सत्त्वः, अस्यानुभावादस्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति। १६४.००५. ते निर्मिते चित्तमभिप्रसाद्य तन्नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसंधिं गृह्णन्ति यत्र सत्यानां भाजनभूता भवन्ति। १६४.००७. या उपरिष्टागच्छन्ति, ताश्चातुर्महाराजकायिकान् देवांस्त्रायस्त्रिंशां यामांस्तुषितान्निर्माणरतीन् परनिर्मितवशवर्तिनो ब्रह्मकायिकान् ब्रह्मपुरोहितान्महाब्राह्मणः परीत्ताभानप्रमाणाभानाभास्वरान् परीत्तशुभानप्रमाणशुभाञ्शुभकृत्स्नाननभ्रकान् पुण्यप्रसवान् बृहत्फलानतपान् सुदृशान् सुदर्शनानकनिष्ठान् देवान् गत्वा दुःखं शून्यमनात्मेत्युद्धोषयन्ति। १६४.०११. गाथाद्वयं च भाषन्ते-- १६४.०१२. आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासन् १६४.०१३. धूनीत मृत्युनः सैन्यं नडागारमिव कुञ्जरः॥२॥ १६४.०१४. यो ह्यस्मिन् धर्मविनये अप्रमत्तश्चरिष्यति। १६४.०१५. प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति॥३॥ १६४.०१६. अथ ता अर्चिषस्त्रिसाहस्रमहासाहस्रं लोकधातुमन्वाहिण्ड्य भगवन्तमेव पृष्ठतः पृष्ठतः समनुगच्छन्ति। १६४.०१७. भगवत आस्येऽन्तर्हिताः। १६४.०१७. अथायुष्मानानन्दः कृतकरपुटो भगवन्तं पप्रच्छ-- १६४.०१८. नानाविधो रङ्गसहस्रचित्रो वक्त्रान्तरान्निष्कसितः कलापः। १६४.०२०. अवभासिता येन दिशः समन्ताद्दिवाकरेणोदयता यथैव् ।४॥ १६४.०२२. गाथाश्च भाषते-- १६४.०२३. विगतोद्भवा दैन्यमदप्रहीणा बुद्धा जगत्युत्तमहेतुभूताः। १६४.०२६. नाकारणं शङ्खमृणालगौरं स्मितमुपदर्शयन्ति जिना जितारयः॥५॥ १६४.०२८. तत्कालं स्वयमधिगम्य धीर बुद्ध्या श्रोतृर्णां श्रमण जिनेन्द्र काङ्क्षितानाम्। १६४.०३०. धीराभिर्मुनिवृष वाग्भिरुत्तमाभिरुत्पन्नं व्यपनय संशयं शुभाभिः॥६॥ १६५.००१. <१६५>नाकस्माल्लवणजलाद्रिराजधैर्याः संबुद्धाः स्मितमुपदर्शयन्ति धीराः। १६५.००३. यस्यार्थे स्मितमुपदर्शयन्ति नाथास्तं श्रोतुं समभिलषन्ति ते जनौघाः॥७॥िति। १६५.००५. भगवानाह--एवमेतदानन्द, एवमेतत् । १६५.००५. नाहेतुप्रत्ययमानन्द तथागता अर्हन्तः सम्यक्सम्बुद्धाः स्मितं प्राविष्कुर्वन्ति। १६५.००६. गच्छ आनन्द, भिक्षूणामारोचय--तथागतो भिक्षवः श्मशानचारिकां गन्तुकामः। १६५.००७. यो युष्माकमुत्सहते तथागतेन सार्धं श्मशानचारिकां गन्तुम्, स चीवरकाणि गृह्णातु। १६५.००८. एवं भदन्तेत्यायुष्मानानन्दो भगवतः प्रतिश्रुत्य भिक्षूणामारोचयति--तथागत आयुष्मन्तः श्मशानचारिकां गन्तुकामः। १६५.००९. यो युष्माकमुत्सहते तथागतेन सार्धं श्मशानचारिकं गन्तुम्, स चीवरकाणि गृह्णातु। १६५.०१०. एवमायुष्मन्निति ते भिक्षवः सर्वे संश्रुत्य भगवत्सकाशमुपगताः। १६५.०११. अथ भगवान् दान्तो दान्तपरिवारः शान्तः शान्तपरिवारो मुक्तो मुक्तपरिवार आश्वस्त आश्वास्तपरिवारो विनीतो विनीतपरिवारोऽर्हन्नर्हत्परिवारो वीतरागो वीतरागपरिवारः प्रासादिकः प्रासादिकपरिवारो वृषभ इव गोगणपरिवृतो गजराज इव कलभगणपरिवृतः सिंह इव दंष्टगणपरिवृतो हंसराज इव हंसगणपरिवृतः सुपर्णीव परिक्षगणपरिवृतो विप्र इव शिष्यगणपरिवृतः सुवैद्य इवातुरगणपरिवृतः शूर इव योधगणपरिवृतो देशिक इवाध्वगणपरिवृतः सार्थवाह इव वणिग्गणपरिवृतः श्रेष्ठीव पौरजनपरिवृतः कोट्टराज इव मन्त्रिगणपरिवृतश्चक्रवर्तीव पुत्रसहस्रपरिवृतश्चन्द्र इव नक्षत्रगणपरिवृतः सूर्य इव रश्मिसहस्रपरिवृतो धृतराष्ट्र इव गन्धर्वगणपरिवृतो विरूढक इव कुम्भाण्डगणपरिवृतो ब्रह्मेव ब्रह्मकायिकपरिवृतः स्तिमित इव जलनिधिः सजल इव जलधरो विमद इव गजपतिः सुदान्तैरिन्द्रयैरसंक्षोभितेर्यापथप्रचारो द्वात्रिंशता महापुरुषलक्षणैः समलंकृतोऽशीत्या चानुव्यञ्जनैर्विराजितगात्रो व्यामप्रभालंकृतमूर्तिः सूर्यसहस्रातिरेकप्रभो जङ्गम इव रत्नपर्वतः समन्ततो भद्रको दशभिर्बलैश्चतुर्भिर्वैशारद्यैस्त्रिभिरावेणिकैः स्मृत्युपस्थानैर्महाकरुणया च समन्वागत आज्ञातकौण्डिन्याश्वजिद्बाष्पमहानामभद्रिकशारिपुत्रमौद्गल्यायनकाश्यपयशःपूर्णप्रभृतिमहाश्रावकैः परिवृतोऽन्येन च महता भिक्षुसंघेन अनेकैश्च प्राणिशतसहस्रैः शीतवनं महाश्मशानं संप्रस्थितः। १६५.०२६. अष्टादशानुशंसा बुद्धचारिकायामित्यनेकानि देवताशतसहस्राणि भगवतः पृष्ठतः पृष्ठतोऽनुबद्धानि। १६५.०२७. शीतवनानुगुणाश्च वायवो वायितुमारब्धाः॥ १६५.०२८. राजगृहात्द्वौ बालदारकौ ब्राह्मणदारकः क्षत्रियदारकश्च बहिर्निर्गत्य क्रीडतः। १६५.०२९. तयोः क्षत्रियदारकोऽवगाढश्राद्धो ब्राह्मणदारको न तथा। १६५.०२९. स ब्राह्मणदारकः क्षत्रियदारकस्य कथयति--वयस्य, भगवता सुभद्रस्य गृहपतेः पत्नी व्याकृता--पुत्रं जनयिष्यति, कुलमुद्द्योतयिष्यति, दिव्यमानुषीं श्रियं प्रत्यनुभविष्यति, मम शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्करिष्यतीति। १६५.०३२. सा च मृता कालगता शीतवनं श्मशानं निर्हृता--मा हैव भगवता भाषितं वितथं स्यादिति। १६५.०३३. स क्षत्रियदारको गाथां भाषते-- १६६.००१. <१६६>सचन्द्रतारं प्रपतेदिहाम्बरं मही सशैला सवना नभो व्रजेत् । १६६.००३. महोदधीनामुदकं क्षयं व्रजेन्महर्षयः स्यूर्न मृषाभिधायिनः॥८॥िति १६६.००५. स च ब्राह्मणदारकः कथयति--वयस्य, यद्येवम्, गच्छामः शीतवनं महाश्मशानं पश्यामह्? वयस्य, गच्छामः। १६६.००६. तौ स्म्प्रस्थितौ। १६६.००६. भगवांश्च राजगृहान्निर्गतः। १६६.००६. अद्राक्षीत्स क्षत्रियदारको भगवन्तं दूरादेव् १६६.००७. दृष्ट्वा च पुनर्गाथां भाषते-- १६६.००८. अनुद्धतो विगतकुतूहलो मुनिर्यथा व्रजत्येष जनौघसंवृतः। १६६.०१०. निःसंशयं परगणवादिमर्दनो नदस्यते मृगपतिनादमुत्तमम्॥९॥ १६६.०१२. यथा ह्यमी शीतवनोन्मुखोत्सुकाः प्रवान्ति वाता हिमपङ्कशीतलाः। १६६.०१४. प्रयान्ति नूनं बहवो दिवौकसो निरीक्षितुं शाक्यमुनेर्विकुर्वितम्॥१०॥िति। १६६.०१६. राज्ञा बिम्बिसारेण श्रुतम्--भगवता सुभद्रस्य गृहपतेः पत्नी व्याकृता--पुत्रं जनयिष्यति, कुलमुद्द्योतयिष्यति, दिव्यमानुषीं श्रियं प्रत्यनुभविष्यति, मम शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्करिष्यति। १६६.०१८. सा च मृता कालगता शीतवनं श्मशानमभिनिर्हृता। १६६.०१८. भगवांश्च सश्रावकसंघः शीतवनं संप्रस्थित इति। १६६.०१९. श्रुत्वा च पुनरस्यैतदभवत्--न भगवान्निरर्थकं शीतवनं गच्छति। १६६.०२०. नूनं भगवान् सुभद्रस्य गृहपतेः पत्नीमागम्य महद्विनेयकार्यं कर्तुकामो भविष्यति। १६६.०२१. पश्यामीति। १६६.०२१. सोऽप्यन्तःपुरकुमारामात्यपौरजानपदपरिवृतो राजगृहान्निर्गन्तुमारब्धः। १६६.०२२. अद्राक्षीत्स क्षत्रियकुमारको राजानं मागधश्रेण्यं बिम्बिसारं दूरादेव् १६६.०२२. दृष्ट्वा च पुनर्गाथां भाषते-- १६६.०२४. यथा हि श्रेण्यो मगधाधिपो ह्ययं विनिर्ययौ राजगृहात्सबान्धवः। १६६.०२६. प्रवर्तते मे हृदि निश्चिता मतिर्महाजनस्याभ्युदयो भविष्यति॥११॥िति। १६६.०२८. जनकायेन भगवन्तं दृष्ट्वा विवरमनुप्रदत्तम्। १६६.०२८. भगवान् स्मितोन्मुखो महाजनमध्यं प्रविष्टः। १६६.०२९. निर्ग्रन्थ भगवन्तं स्मितोन्मुखं दृष्ट्वा संलक्षयन्ति--यथा श्रमणो गौतमः स्मितोन्मुखो महाजनमध्यं प्रविष्टः, नूनमयं बोधिसत्त्वो न कालगतः। १६६.०३०. तैः सुभद्रो गृहपतिरुक्तह्--गृहपते, नन्वयं सत्त्वो मन्दभाग्यो न कालगत इति। १६६.०३१. स कथयति--आर्य यद्येवम्, <१६७>कथमत्र प्रतिपत्तव्यमिति? ते कथयन्ति--गृहपते, वयं शमात्तशिक्षाः, त्वमेव ज्ञास्यसीति। १६७.००२. स तां पत्नीं चितायामारोप्य ध्मापयितुमारब्धः। १६७.००२. तस्याः सर्वः कायो दग्धः स्थापयित्वा कुक्षिसामन्तकम्। १६७.००३. तथासौ कुक्षिः स्फुटितः, पद्मं प्रादुर्भूतम्। १६७.००३. तस्य चोपरिपद्मकर्णिकायां कुमारो निषण्णोऽभिरूपो दर्शनीयः प्रासादिकः। १६७.००४. तं दृष्ट्वा अनेकानि प्राणिशतसहस्राणि परं विस्मयमुपगतानि। १६७.००५. निर्ग्रन्था निपातमदमाना नच(नष्ट?)प्रभावाः संवृत्ताः। १६७.००६. तत्र भगवान् सुभद्रं गृहपतिमामन्त्रयते--गृहपते, गृहाण कुमारम्। १६७.००६. स निर्ग्रन्थानां मुखमवलोकितुमारब्धः। १६७.००७. ते कथयन्ति--गृहपते, यदि प्रज्वलितामेतां चितां प्रवेक्ष्यसि, सर्वेण सर्वं न भविष्यसीति। १६७.००८. स न प्रतिगृह्णाति। १६७.००८. तत्र भगवाञ्जीवकं कुमारभूतमामन्त्रयते--गृहाण जीवक कुमारकमिति। १६७.००९. स संलक्षयति--अस्थानमनवकाशो भगवान्मामस्थाने नियोक्ष्यति। १६७.०१०. गृह्णामीति। १६७.०१०. तेन निर्विशङ्केन चितां विगाह्य गृहीतः। १६७.०११. विगाहतस्तस्य जिनाज्ञया चितां प्रतिगृह्णतश्चाग्निगतं कुमारकम्। १६७.०१३. जिनप्रभावान्महतो हुताशनः क्षणेन जातो हिमपङ्कशीतलः॥१२॥ १६७.०१५. ततो जीवकं कुमारभूतमिदमवोचत्--जीवक, मासि क्षत उपहतो वेति? स कथयति--राजकुलेऽहं भदन्त जातो राजकुले वृद्धः। १६७.०१६. नाभिजानामि गोशीर्षचन्दनस्यापीदृशं शैत्यं यद्भगवता अधिष्ठितायाश्चितायाः। १६७.०१७. तत्र भगवान् सुभद्रं गृहपतिमामन्त्रयते--गृहाणेदानीं गृहपते कुमारमिति। १६७.०१८. स मिथ्यादर्शनविहतः। १६७.०१८. तथापि न संप्रतिपद्यत् १६७.०१८. निर्ग्रन्थानामेव मुखं व्यवलोकयति। १६७.०१९. ते कथयन्ति--गृहपते, अयं सत्त्वोऽतीव मन्दभाग्यो यो हि नाम सर्वभक्षेणाप्यग्निना न दग्धः। १६७.०२०. किं बहुना? यद्येवं गृहं प्रवेशयसि, नीयताम्। १६७.०२०. ते गृहमुत्सादयद्भविष्यसि, त्वं च प्राणैर्वियुज्यस इति। १६७.०२१. नास्ति आत्मसमं प्रेमेति। १६७.०२१. तेनासौ न प्रतिगृहीतः। १६७.०२२. तत्र भगवान् राजानं बिम्बिसारमामन्तयते--गृहाण महाराज कुमारमिति। १६७.०२२. तेन ससम्भ्रमेण हस्तौ प्रसार्य गृहीतः। १६७.०२३. ततः समन्ततो निरीक्ष्य कथयति--भगवन्, किं भवतु अस्य दारकस्य ज्योतिष्क इति नामेति। १६७.०२५. तस्य ज्योतिष्क इति नांधेयं व्यवस्थापितम्। १६७.०२५. ततो भगवता तस्य जनकायस्याशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी धर्मदेशना कृता, यां श्रुत्वा बहुभिः सत्त्वशतैर्महान् विशेषोऽधिगतः। १६७.०२७. कैश्चिच्छ्रोतापत्तिफलं साक्षात्कृतम्, कैश्चित्सकृदागामिफलम्, कैश्चिदनागामिफलम्, कैचित्सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्, कैश्चिदुष्मगतानि कुशलमूलान्युत्पादितानि, कैश्चिन्मूर्धानः, कैश्चित्मृदुमध्याः क्षान्तयः, कैश्चिच्छ्रावकबोधौ चित्तान्युत्पादितानि, कैश्चित्प्रत्येकबोधौ, कैश्चिदनुत्तरायां सम्यक्सम्बोधौ, कैश्चिच्छरणगमनानि, कैश्चिच्छिक्षापदानि। १६७.०३१. यद्भूयसा सा पर्षद्बुद्धनिंना धर्मप्रवणा संघप्राग्भारा व्यवस्थिता। १६७.०३२. ज्योतिष्को दारको राज्ञा बिम्बिसारेण अष्टाभ्यो धात्रीभ्योऽनुप्रदत्तो <१६८>द्वाभ्यासंसधात्रीभ्यां द्वाभ्यां क्षीरधाग्त्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्। १६८.००२. सोऽष्ठाभिर्धात्रीभिरुन्नीयते वर्धते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेन अन्यैश्चोत्तप्तोत्तप्तैरुपकरणविशेषैः। १६८.००३. आशु वर्धते ह्रदस्थमिव पङ्कजम्॥ १६८.००४. तस्य मातुलः पण्यमादाय देशान्तरं गतः। १६८.००४. तेन श्रुतं यथा मम भगिनी सत्त्ववती संवृत्ता। १६८.००५. सा भगवता व्याकृता--पुत्रं जनयिष्यति, कुलमुद्द्योयिष्यति, दिव्यामानुषीं श्रियं प्रत्यनुभविष्यति, मम शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्करिष्यतीति। १६८.००६. स पण्यं विसर्जयित्वा प्रतिपण्यमादाय राजगृहमागतः। १६८.००७. तेन श्रुतं यथा सा अस्माकं भगिनी कालगतेति। १६८.००८. श्रुत्वा च पुनः संलक्षयति--भगवता असौ व्याकृता पुत्रं जनयिष्यति, कुलमुद्द्योतयिष्यति, दिव्यां मानुषीं श्रियं प्रत्यनुभविष्यति, मम शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्करिष्यतीति। १६८.०१०. मा हैव तभगवतो भाषितं वितथं स्यात् । १६८.०१०. तेन तिरःप्रातिवेश्याः पृष्टाह्--श्रुतं मया अस्माकं भगिनी सत्त्ववती संवृत्ता। १६८.०११. सा भगवता व्याकृता पुत्रं जनयिष्यति, कुलमुद्द्योतयिष्यति, दिव्यमानुषीं श्रियं प्रत्यनुभविष्यति, मम शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्करिष्यतीति। १६८.०१३. श्रुत्वा वयं परितुष्टाः। १६८.०१३. सा च श्रूयते मृता कालगतेति। १६८.०१४. मा हैव भगवतो भाषितं वितथं स्यादिति। १६८.०१४. ते गाथां भाषन्ते-- १६८.०१५. सचन्द्रतारं प्रपतेदिहाम्बरं मही सशैला सवना नभो व्रजेत् । १६८.०१७. महोदधीनामुदकं क्षयं व्रजेन्महर्षयः स्यूर्न मृषाभिधायिनः॥१३॥ १६८.०१९. न भगवतो भाषितं वितथम्। १६८.०१९. कथं भगवतो भाषितं वितथं भविष्यति? किं तु तेन स्वामिनापि असौ तथा तथा उपक्रान्ता, यथा कालगता। १६८.०२०. स दारको महर्द्धिको महानुभावः। १६८.०२१. अग्निना न दग्धः। १६८.०२१. अद्यापि राजकुले संवर्धत इति। १६८.०२१. स सुभद्रस्य गृहपतेः सकाशं गत्वा कथयति--न युक्तं गृहपते त्वया कृतम्। १६८.०२२. किं कृतम्? अस्माकं सत्त्ववती भगिनी त्वया निर्ग्रन्थविग्राहितेन तथा तथा उपक्रान्ता, यथा कालगता। १६८.०२३. स दारको महर्द्धिको महानुभावः। १६८.०२३. अग्निनापि न दग्धः। १६८.०२४. अद्यापि राजकुले संवर्धत् १६८.०२४. तद्गतमेतत् । १६८.०२४. यदि तावत्कुमारभानयसि, इत्येवं कुशलम्। १६८.०२५. नो चेद्वयं त्वां ज्ञातिमध्यादुत्क्षिपामः। १६८.०२५. सलोकानाम् {सालोहितानाम्?} संकारं पातयामः, रथ्यावीथीचत्वरशृङ्गाटकेषु चावरणं निश्चारयामह्--अस्माकं भगिनी सुभद्रेण गृहपतिना प्रघातिता। १६८.०२७. स्त्रीघातकोऽयम्। १६८.०२७. न केनचिदाभाषितव्यमिति। १६८.०२७. राजकुले च तेऽनर्थं कारयाम इति। १६८.०२८. स श्रुत्वा व्यथितः। १६८.०२८. यथैष परिभाषते, नूनमेवं करोमीति विदित्वा राज्ञः पादयोर्निपत्य कथयति--देव, मम ज्ञातय एवं परिभाषन्ते--यदि तावत्कुमारमानयसीत्येवं कुशलम्, नो चेदानयसि, वयं त्वां ज्ञातिमध्यादुत्क्षिपामः, संकारं पातयामः, रथ्यावीथीचत्वरशृङ्गाटकेषु चावरणं निश्चारयामह्--अस्माकं भगिनी सुभद्रेण गृहपतिना प्रघातिता। १६८.०३२. स्त्रीघातकोऽयम्। १६८.०३२. न केनचिदाभाषितव्यमिति। १६८.०३२. राजकुले च तेऽनर्थं कारयाम इति। १६९.००१. <१६९>तदर्हसि ज्योतिष्कं कुमारं दातुमिति। १६९.००१. राजा कथयति--गृहपते, न मया त्वत्सकाशात्ज्योतिष्कः कुमारो गृहीतः, किं तु भगवता मम न्यस्तः। १६९.००२. यदि त्वं कुमारेणार्थी, भगवत्सकाशं गच्छेति। १६९.००२. स भगवत्सकाशं गतः। १६९.००३. पादयोर्निपत्य कथयति--भगवन्, मम ज्ञातय एवं परिभाषन्ते--यदि तावत्कुमारमानयसीत्येवं कुशलम्। १६९.००४. नो चेदानयसि, वयं त्वां ज्ञातिमध्यादुत्क्षिपामः, संकारं पातयामः, रथ्यावीथीचत्वरशृङ्गाटकेषु चावरणं निश्चारयामः। १६९.००५. अस्माकं भगिनी सुभद्रेण गृहपतिना प्रघातिता। १६९.००६. स्त्रीघातकोऽयम्। १६९.००६. न केनचिदाभाषितव्य इति। १६९.००६. राजकुले चानर्थं कारयाम इति। १६९.००७. तदर्हसि ज्योतिष्कं कुमारं दापयितुमिति। १६९.००७. भगवान् संलक्षयति--यदि सुभद्रो ज्योतिष्कं कुमारं न लभते, स्थानमेतद्विद्यते यदुष्णं रुधिरं छर्दयित्वा कालं करिष्यति। १६९.००८. इति विदित्वा आयुष्मन्तमानन्दमामन्त्रयते--गच्छ आनन्द, राजानं बिम्बिसारं मद्वचनेनारोग्यय, एवं च वद--अनुप्रयच्छ महाराज सुभद्रस्य गृहपतेर्ज्योतिष्कं कुमारम्। १६९.०१०. यदि सुभद्रो गृहपतिर्ज्योतिष्कं कुमारं न लभते, स्थानमेतद्विद्यते यदुष्णं शोणितं छर्दयित्वा कालं करिष्यतीति। १६९.०१२. एवं भदन्तेत्यायुष्मानानन्दो भगवतः प्रतिश्रुत्य येन राजा बिम्बिसारस्तेनोपसंस्क्रान्तः। १६९.०१३. उपसंक्रम्य राजानं बिम्बिसारमेतदवोचत्--भगवांस्ते महाराज आरोग्ययति, कथयति च--अनुप्रयच्छ महाराज सुभद्रस्य गृहपतेर्ज्योतिष्कं कुमारम्। १६९.०१४. यदि सुभद्रो गृहपतिर्ज्योतिष्कं कुमारं न लभते, स्थानमेतद्विद्यते यत्सुभद्रो गृहपतिरुष्णं शोणितं छर्दयित्वा कालं करिष्य् १६९.०१६. राजा कथयति--वन्दे भदन्तानन्द बुद्धं भगवन्तम्। १६९.०१६. यथा भगवानाज्ञापयति तथा करिष्य् १६९.०१७. आरोग्यमित्युक्ता आयुष्मानानन्दः प्रक्रान्तः। १६९.०१७. राजा बिम्बिसारः कथयति--गृहपते, मया अयं कुमारः संवर्धितः। १६९.०१८. प्रियश्च मे मनापश्च् १६९.०१८. समयतोऽहं मुञ्चामि, यदि मां दिवसे दिवसे त्रिष्कालं दर्शनायोपसंक्रामतीति। १६९.०१९. स कथयति--देव उपसंक्रमिष्यति। १६९.०२०. कोऽन्य उपसंक्रमितव्य इति? स राज्ञा सर्वालंकारविभूषितं कृत्वा हस्तिस्कन्ध आरोप्य विसर्जितः॥ १६९.०२२. आचरितमेतल्लोकस्य--न तावत्पुत्रस्य नाम प्रज्ञायते यावत्पिता जीवति। १६९.०२२. यावदपरेण समयेन सुभद्रो गृहपतिः कालगतः। १६९.०२३. ज्योतिष्कः कुमारः स्वगृहे प्रतिष्ठितः। १६९.०२३. स बुद्धेऽभिप्रसन्नो धर्मे संघेऽभिप्रसन्नः। १६९.०२४. बुद्धं शरणं गतो धर्मं संघं शरणं गतः। १६९.०२४. तेन यस्मिन् प्रदेशे तेन सुभद्रेण पत्नी आघातिता, तस्मिन् प्रदेशे विहारं कारयित्वा सर्वापकरणसम्पूर्णश्चातुर्दिशार्यभिक्षुसंघाय निर्यातितः। १६९.०२६. तथा स्थविरैरपि सूत्रान्त उपनिबद्धम्--भगवान् राजगृहे विहरति मृदितकुक्षिके दाव इति॥ १६९.०२८. सुभद्रस्य गृहपतेः पौरुषेया ये पण्यमादाय देशान्तरं गताः, तैः श्रुतम्--सुभद्रो गृहपतिः कालगतः। १६९.०२९. ज्योतिष्कः कुमारः स्वगृहे प्रतिष्ठितः। १६९.०२९. स बुद्धेऽभिप्रसन्नो धर्मे संघेऽभिप्रसन्नो बुद्धं शरणं गतो धर्मं संघं शरणं गत इति। १६९.०३०. तेषां च गोशीर्षचननमयं पात्रं संपन्नम्। १६९.०३१. तैस्तद्रत्नानां पूरयित्वा ज्योतिष्कस्य गृहपतेः प्राभृतमनुप्रेषितम्। १६९.०३१. तेन तद्दीर्घे स्तम्भे आरोप्य स्थापितम्। १६९.०३२. घण्डावघोषणं कारितम्--नेदं केनचित्विष्टया वा <१७०>शीतया वा कर्कटकेन वा गृहीतव्यम्। १७०.००१. य एतच्छ्रमणो वा ब्राह्मणो वा महर्द्धिको वा महानुभावहृद्ध्या गृह्णाति, तस्येदं यथासुखमिति। १७०.००२. तीर्थ्याः कल्यमेवोत्थाय तीर्थ्यस्पर्शनं गच्छन्ति। १७०.००३. तैस्तद्दृष्टम्। १७०.००३. दृष्ट्वा च पुनर्ज्योतिष्कस्य गृहपतेः कथयन्ति--गृहपते, किमेतदिति? तेन तेषां विस्तरेणारोचितम्। १७०.००४. ते कथयन्ति--गृहपते, त्वं श्रमणशाक्यपुत्रेष्वभिप्रसन्नः। १७०.००५. ते एवं ग्रहीष्यन्तीत्युक्त्वा प्रक्रान्ताः। १७०.००५. यावत्स्थविरस्थविरा भिक्षवो राजगृहं पिण्डाय प्रविष्टाः। १७०.००६. तैर्दृष्ट्वा तैरपि ज्योतिष्को गृहपतिः पृष्टह्--किमेतदिति? तेन तथैव विस्तरेण समाख्यातम्। १७०.००७. ते कथयन्ति--गृहपते, किं पात्रमात्रस्यार्थायात्मानं संप्रकाशयामह्? उक्तं भगवता--प्रच्छन्नकल्याणैर्वो भिक्षवो विहर्तव्यं धूतपापैरित्युक्त्वा प्रक्रान्ताः। १७०.००८. यावदायुष्मान् दशबलः काश्यपस्तमनुप्राप्तः। १७०.००९. स पृच्छति--गृहपते, किमेतदिति? तेन यथावृत्तमारोचितम्। १७०.०१०. आयुष्मान् दशबलकाश्यपः संलक्षयति--येन मया अनादिकालोपचितं क्लेशगणं वान्तं त्यक्तं छर्दितं प्रतिनिसृष्टम्, तं मां गृहपतिस्तीर्थिकसाधारणया ऋद्ध्या आह्वयति। १७०.०१२. तदस्य मनोरथं पूरयामीति। १७०.०१२. तेन गजभुजसदृशं बाहुमभिप्रसार्य तत्पात्रं गृहीतम्। १७०.०१२. स तद्गृहीत्वा विहारं गतो भिक्षुभिरुच्यते--स्थविर, कुतस्तव गोशीर्षचन्दनमयं पात्रमिति? तेन यथावृत्तमारोचितम्। १७०.०१४. भिक्षवः कथयन्ति--स्थविर, कल्पते तव पात्रमात्रस्यार्थाय ऋद्धिं विदर्शयितुमिति? कथयति--आयुष्मन्तः, कल्पतु वा मा वा। १७०.०१५. कृतमिदानीम्। १७०.०१५. किं क्रियतामिति? एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति। १७०.०१६. भगवानाह--न भिक्षुणा आगारिकस्य पुरस्तातृद्धिर्विदर्शयितव्या। १७०.०१७. दर्शयति, सातिसारो भवति। १७०.०१७. अपि तु चत्वारि पात्राणि सुवर्णमयं रूप्यमयं वर्डूर्यमयं स्फटिकमयम्। १७०.०१८. अपराण्यपि चत्वारि पात्राणि रीतिमयं ताम्रमयं कंसमयमभ्रमयं च् १७०.०१९. तत्र यानि पूर्वकाणि चत्वारि पात्राणि, एतान्यनुपस्थापितानि नोपस्थापयितव्यानि, उपस्थापितानि विसर्जयितव्यानि। १७०.०२०. यानि पश्चिमानि चत्वारि पात्राणि, एतान्यनुपस्थापितानि नोपस्थापयितव्यानि, उअप्स्थापितानि तु भैषज्यशरवपरिभोगेन परिभोक्तव्यानि। १७०.०२२. अपि त्वधीष्टानि ते द्वे पात्रे आयसं मृण्मयम्। १७०.०२२. यावदपरेण समयेन ज्योतिष्कस्य गृहपतेर्दिव्यमानुषी श्रीः प्रादुर्भूता। १७०.०२३. अन्तरा च राजगृहमन्तरा च चम्पामत्रान्तरे शुल्कशाला। १७०.०२४. तस्यां शुल्कशालिकः कालगतः। १७०.०२४. स व्यालयक्षेषूपपन्नः। १७०.०२४. तेन पुत्राणां स्वप्नदर्शनं दत्तम्--यः कश्चित्पण्यमशुल्कयित्वा गमिष्यति, सा घण्टा तावद्विरविष्यति यावदसौ निवर्त्य शुल्कं दापयितव्यमिति (यिष्यतीति?)। १७०.०२७. तैस्तं स्वप्नं संबन्धिबान्धवानां निवेद्य दिवसतिथिमुहूर्तेन तस्मिन् प्रदेशे यक्षस्थानं कारितम्। १७०.०२८. तत्र च घण्टा बद्ध्वा लम्बिता॥ १७०.०३०. चम्पायामन्यतमो ब्राह्मणः। १७०.०३०. तेन सदृशात्कुलात्कलत्रमानीतम्। १७०.०३०. सा ब्राह्मणी संलक्षयति--अयं ब्राह्मणो यैस्तैरुपायैर्धनोपार्जनं करोति। १७०.०३१. अहं भक्षयामि। १७०.०३१. न मम प्रतिरूपं यदहमकर्मिका तिष्ठेयमिति। १७०.०३२. तया वीथीं गत्वा कर्पासः क्रीतः। १७०.०३२. तं परिकर्मयित्वा श्लक्ष्णम् <१७१>सूत्रं कर्तितम्। १७१.००१. शोभनेन कुविन्देन कार्षापणसहस्रमूल्या यमली वायिता। १७१.००१. तया ब्राह्मण उक्तह्--ब्राह्मण, अस्या यमल्याः कार्षापणसहस्रं मूल्यम्। १७१.००२. गृहीत्वा वीथीं गच्छ् १७१.००२. यदि कश्चित्याचति, कार्षापणसहस्रेण दातव्या, नो चेदपत्तनं घोषयित्वा अन्यत्र गन्तव्यमिति। १७१.००३. स तां गृहीत्वा वीथीं गतः। १७१.००४. न कश्चित्कार्षापणसहस्रेण गृहणाति। १७१.००४. सोऽपत्तनं घोषयित्वा तां यमलीं छत्रदण्डे प्रक्षिप्य सार्थेन सार्धं राजगृहं संप्रस्थितो यावदनुपूर्वेण शुल्कशालामनुप्राप्तः। १७१.००६. शुल्काशालिकेन सार्थः शुल्कितः। १७१.००६. स शुल्कं दत्त्वा संप्रस्थितः। १७१.००६. घण्टा रटितुमारब्धा। १७१.००७. शैल्किकाः कथयन्ति--भवन्तः, यथेयं घण्टा रणति, नूनं सार्थो न निपुणं शुल्कितः। १७१.००८. भूयः शुल्कयाम इति। १७१.००८. तैरसौ सार्थः पुनः प्रतिनिवर्त्य शुल्कितः। १७१.००८. नास्ति किंचिदशुल्कितम्। १७१.००९. घण्टा रटत्येव् १७१.००९. तैरसौ सार्थो भूयः प्रतिनिवर्त्य प्रत्यवेक्षितः। १७१.००९. नास्त्येवकिंचित् । १७१.०१०. सार्थिका अवध्यातुमारब्धाह्--किं यूयमसमान् भूषितुकामा येन भूयो भूयः प्रतिनिवर्तयध्वमिति? तैरसौ द्विधा कृत्वा मुक्तः। १७१.०११. येषां मध्ये स ब्राह्मणो नास्ति, तेऽतिक्रान्ताः। १७१.०१२. अन्येषां गच्छतां सा घण्टा तथैव रटितुमारब्धा। १७१.०१२. तैस्ते पुनः प्रत्यवेक्षिताः। १७१.०१३. एवं तावत्द्विधाकृताः, यावत्स चैको ब्राह्मणोऽवस्थित इति। १७१.०१३. स तैर्गृहीतः। १७१.०१४. स कथयति--प्रत्यवेक्षत यदि मम किंचिदस्तीति। १७१.०१४. तैः सर्वतः प्रत्यवेक्ष्य मुक्तः। १७१.०१४. सा घण्टा रटत्येव् १७१.०१५. तैरसौ ब्राह्मणः प्रतिनिवर्त्योक्तह्--भो ब्राह्मण कथय, नैव शुल्कं दापयामः। १७१.०१६. किं तु देवस्यैव सान्निध्यं ज्ञातं भवतीति। १७१.०१६. कथयति--सत्यं न दापयथ? न दापयामः। १७१.०१७. तेन च्छत्रदण्डादपनीय सा यमली दर्शिता। १७१.०१७. ते परं विस्मयमापन्नाह्--भवन्तः, ईदृशमपि देवस्य सान्निध्यमिति। १७१.०१८. तैस्ततेकं वस्त्रमुद्धाट्य देवः प्रावृतः। १७१.०१८. ब्राह्मणः कथयति--यूयं कथयथ शुल्कं न दापयाम इति। १७१.०१९. इदानीं सर्वस्वमपहरथ इति। १७१.०१९. ते कथयन्ति--ब्राह्मण, नास्माभिर्गृहीतम्। १७१.०२०. अपि देवस्यैतत्सान्निध्यमिति कृत्वा अस्माभिः प्रावृतः। १७१.०२०. गृहीत्वा गच्छेति। १७१.०२१. स तं पुनर्गृहीत्वा पुनश्छत्रनाडिकायां प्रक्षिप्य प्रक्रान्तः। १७१.०२१. अनुपूर्वेण राजगृहमनुप्राप्तः। १७१.०२२. स वीथ्यां प्रसार्यावस्थितः। १७१.०२२. तत्रापि तां न कश्चित्कार्षापणसहस्रेण याचत् १७१.०२३. स राजगृहमप्यपत्तनं घोषयितुमारब्धः। १७१.०२३. ज्योतिष्कश्च कुमारो राजकुलान्निष्क्रम्य हस्तिस्कन्धाभिरूढो वीथीमध्येन स्वगृहं गच्छति। १७१.०२४. तेन श्रुतम्। १७१.०२४. स तैः शब्दितः। १७१.०२५. ज्योतिष्केणोक्तह्--भो ब्राह्मण, किमर्थं त्वमपत्तनं घोषयसि? गृहपते, अस्या यमल्याः कार्षापणसहस्रं मूल्यम्। १७१.०२६. न च कश्चिद्याचत इति। १७१.०२७. स कथयति--आनय, पश्यामः। १७१.०२७. तेनोपदर्शिता। १७१.०२७. ज्योतिष्कः कथयति--अस्त्येतदेव् १७१.०२८. किं तु अत्रैकं वस्त्रं परिभुक्तकम्। १७१.०२८. एकमपरिभुक्तकम्। १७१.०२८. यदपरिभुक्तम्, अस्य पञ्चकार्षापणशतानि मूल्यम्। १७१.०२९. यत्तु परिभुक्तकम्, अस्यार्धतृतीयानि। १७१.०२९. ब्राह्मणः कथयति--किमेतदेवं भविष्यति? ज्योतिष्कः कथयति--ब्राह्मण, तव प्रत्यक्षीकरोमि। १७१.०३०. पश्येति। १७१.०३०. तेनासौ अपरिभुक्त उपरिविहायसा क्षिप्तः। १७१.०३१. वितानं कृत्वा अवस्थितः। १७१.०३१. परिभुक्तः क्षिप्तः। १७१.०३१. क्षिप्तमात्रक एव पतितः। १७१.०३२. ब्राह्मणो दृष्ट्वा परं विस्मयमापन्नः। १७१.०३२. कथयति--गृहपते, महर्द्धिकस्त्वम् <१७२>महानुभाव इति। १७२.००१. ज्योतिष्कः कथयति--ब्राह्मण, पुनः पश्यैनं योऽसौ अपरिभुक्तक इति, स कण्टकवाटस्योपरिष्टात्क्षिप्तोऽसज्जमानो गतः। १७२.००२. सोऽन्यः क्षिप्तः कण्टके लग्नः। १७२.००२. स ब्राह्मणो भूयस्या मात्रया अभिप्रसन्नः कथयति--गृहपते, महर्द्धिकस्त्वं ंहानुभावः। १७२.००३. यत्तवाभिप्रेतं तत्प्रयच्छेति। १७२.००४. स कथयति--ब्राह्मण, अतिथिस्त्वम्। १७२.००४. तवैव पूजा कृता भवति। १७२.००४. सहस्रमेव पर्यच्छामीति। १७२.००५. तेन तस्य कार्षापणसहस्रं दत्तम्। १७२.००५. ब्राह्मणस्तमादाय प्रक्रान्तः। १७२.००५. ज्योतिष्केण ततो यः परिभुक्तकः स दारकाय दत्तः, अपरिभुक्तकस्तु स्नानशाटकः कृतः। १७२.००६. यावदपरेण समयेन राजा बिम्बिसार उपरिप्रासादतलगतोऽमात्यगणपरिवृतस्तिष्ठति। १७२.००७. ज्योतिष्कस्य स स्नानशाटक उपरि गृहस्याभ्यवकाशे शोषितो वायुना ह्रियमाणो राज्ञो बिम्बिसारस्योपरि पतितः। १७२.००९. राजा कथयति--भवन्तः, राजार्हमिदं वस्त्रम्। १७२.००९. कुत एतदिति?। १७२.००९. ते कथयन्ति--देव, श्रूयते राज्ञो मान्धातुः सप्ताहं हिरण्यवर्षं पतितम्। १७२.०१०. देवस्यापि वस्त्रवर्षः पतितुमारब्धम्। १७२.०११. नचिराद्धिरण्यवर्षः पतिष्यतीति। १७२.०११. राजा कथयति--भवन्तः, ज्योतिष्को गृहपतिर्भगवता व्याकृतो दिव्यमानुषीं श्रियं प्रत्यनुभविष्यतीति। १७२.०१२. इदं च दिव्यं वस्त्रमाकाशात्पतितम्। १७२.०१३. स्थापयत् १७२.०१३. तस्यैवागतस्य दास्यामीति। १७२.०१३. ते चैवमालापं कुर्वन्ति, ज्योतिष्कश्चागतः। १७२.०१४. राजा कथयति--कुमार, त्वं भगवता व्याकृतो दिव्यमानुषीं श्रियं प्रत्यनुभविष्यतीति। १७२.०१४. मम चेदं दिव्यं वस्त्रमाकाशात्पतितम्। १७२.०१५. गृहाणेति। १७२.०१५. तेन हस्तः प्रसारितः। १७२.०१५. देव आनय, पश्यामीति। १७२.०१६. स निरीक्षितुमारब्धो यावत्पश्यत्यात्मीयं स्नानशाटकम्। १७२.०१६. स विस्मृत्य कथयति--देव, मदीयोऽयं स्नानशाटको वायुनोपक्षिप्त इहागत इति। १७२.०१७. कुमार, तव दिव्यमानुष्यकी श्रीः प्रादुर्भूता? देव, प्रादुर्भूता। १७२.०१८. कुमार, यद्येवम्, किमर्थं न निमन्त्रयसि? देव, निमन्त्रितो भव् १७२.०१९. गच्छ, भक्तं सज्जीकुरु। १७२.०१९. देव, यस्य दिव्यमानुषी श्रीः प्रादुर्भूता, किं तेन सज्जीकर्तव्यम्? ननु सज्जीकृतमेव, गच्छेति। १७२.०२०. स ज्योतिष्कस्य गृहं गतः। १७२.०२०. राजा बाह्यं परिजनं दृष्ट्वा इन्द्रियाण्युत्क्षिपति। १७२.०२१. देव, किमर्थमिन्द्रियाण्युत्क्षिपसि। १७२.०२१. स कथयति--कुमार, वधूजनोऽयमिति कृत्वा। १७२.०२२. देव नायं वधूजनः, बाह्योऽयं परिजनः। १७२.०२२. स परं विस्मयमापन्नः। १७२.०२२. पुनर्मध्यं जनं दृष्ट्वा इन्द्रियाण्युत्क्षिप्तुमारब्धः। १७२.०२३. तथैव पृच्छति। १७२.०२३. राजा अपि तथैव कथयति। १७२.०२३. ज्योतिष्कः कथयति--देव, अयमपि न वधूजनः, किं तु मध्योऽयं जनः। १७२.०२४. स भूयस्या मात्रया परं विस्मयमापन्नः। १७२.०२४. तस्य मध्यमायां द्वारशालायां मणिभूमिरुपरचिता। १७२.०२५. तस्यां मत्स्या उदकपूर्णायामिव यन्त्रयोगोपरिभ्रमन्तो दृश्यन्त् १७२.०२६. राजा प्रवेष्टुकामो वापीति कृत्वोपानहौ मोक्तुमारब्धः। १७२.०२६. ज्योतिष्कः कथयति--देव कस्यार्थे उपानहौ अपनयसीति? स कथयति--कुमार, पानीयमुत्तर्त्तव्यमिति। १७२.०२७. ज्योतिष्कः कथयति--देव नेदं पानीयम्, मणिभूमिरेषा। १७२.०२८. स कथयति--कुमार, इमे मत्स्या उपरि भ्रमन्तः पश्यन्ति। १७२.०२९. देव यन्त्रयोगेनैते परिभ्रमन्ति। १७२.०२९. स न श्रद्धत्त् १७२.०२९. तेनाङ्गुलिमुद्रा क्षिप्ता। १७२.०२९. सा रणरणाशब्देन भूमौ पतिता। १७२.०३०. ततो विस्मयमापन्नः प्रविश्य सिंहासने निषण्णः। १७२.०३०. वधूजनः पादाभिवन्दन उपसंक्रान्तः। १७२.०३१. तासामश्रुपातो जातः। १७२.०३१. राजा कथयति--कुमार, कस्मादयं वधूजनो रोदिति? देव नायं रोदिति, किं तु देवस्य काष्ठधूमेन वस्त्राणि धूपितानि, तेन <१७३>आसामश्रुपतो जात इति। १७३.००१. राजा तत्र दिव्यमानुष्या श्रिया उपचर्यमाणः प्रमत्तो न निष्क्रांति। १७३.००२. राजकृत्यानि राजकरिणीयानि परिहातुमारब्धानि। १७३.००२. अमात्यैरजातशत्रुः कुमारोऽभिभूतह्--कुमार, देवो ज्योतिष्कस्य गृहं प्रविश्य प्रमत्तः। १७३.००३. गच्छ, निवेदयेति। १७३.००३. तेन गत्वा उक्तह्--देव, किमत्र प्रविश्यावस्थितह्? अमात्याः कथयन्ति--राजकृत्यानि राजकरणीयानि परिहीयन्त इति। १७३.००५. स कथयति--कुमार, न शक्नोषि त्वमेकं दिवसं राज्यं कारयितुम्? किं देवो जानीते--ममैको दिवसः प्रविष्टसय? अद्य देवस्य सप्तमो दिवसो वर्तत् १७३.००६. राजा ज्योतिष्कस्य मुखं निरीक्ष्य कथयति--कुमार सत्यम्? देव सत्यम्। १७३.००७. सप्तमेव दिवसो वर्तत् १७३.००७. कुमार, कथं रात्रिज्ञायते दिवसो वा? देव, पुष्पाणां संकोचविकासान्मणीनां ज्वलनाज्वलनयोगाच्छकुनीनां च कूजनाकूजनात् । १७३.००९. सन्ति तानि पुष्पाणि यानि रात्रौ विकसन्ति, दिवा म्लायन्ति? सन्ति यानि दिवा विकसन्ति रात्रौ म्लायन्ति? सन्ति ते मणयो ये रात्रौ ज्वालन्ति, न दिवा? सन्ति ये दिवा ज्वलन्ति, न रात्रौ? सन्ति ते शकुनयो ये रात्रौ कूजन्ति, न दिवा? सन्ति ये दिवा कूज्ञति, न रात्रौ? राजा विस्मयमापन्नः कथयति--कुमार, अवितथवादी भगवान्। १७३.०१३. यथा त्वं भगवता व्याकृतस्तथैव नान्यथेत्युक्त्वा ज्योतिष्कगृहात्निष्क्रान्तः। १७३.०१४. अजातशत्रुकुमारेण ज्योतिष्कसन्तको मणिरपहृत्य दारकस्य हस्ते दत्तः। १७३.०१४. तेन् यत एव गृहीतस्तत्रैव गत्वावस्थितः। १७३.०१५. अजातशत्रुः कथयति--दारक, आनय तं मणिं पश्यामीति। १७३.०१५. स मुष्ठिं विघाट्य कथयति--कुमार, न जाने कुत्र गत इति। १७३.०१६. स तं ताडयितुमारब्धः। १७३.०१६. ज्योतिष्कः कथयति--कुमार, किमर्थमेनं ताडयसि? घपते, अहं चौरः, एष महाचौरः। १७३.०१७. मया त्वदीयो मणिरपहृतः, सोऽप्यनेनापहृत इति। १७३.०१८. स कथयति--कुमार, न त्वया अपहृतो नाप्यनेन, अपि तु यत एव त्वया गृहीतस्तत्रैव गत्वा अवस्थितः। १७३.०१९. अपि तु कुमार, स्वकं ते गृहम्। १७३.०२०. यावद्भिर्मणिभिरन्येन वा प्रयोजनं तावद्गृहाण यथासुखमिति। १७३.०२०. स प्रतिभिन्नकः संलक्षयते--यदा पितुरत्ययाद्राजा भविष्यामि, तदा ग्रहीष्यामीति। १७३.०२१. यदा अजातशत्रुणा देवदत्तविग्राहितेन पिता धार्मिको धर्मराजो जीविताद्व्यपरोपितः, स्वयमेव च पट्टं बद्ध्वा प्रतितिष्ठितः, तदा तेन ज्योतिष्कोऽभिहितह्--गृहपते, त्वं मम भ्राता भवसि। १७३.०२३. गृहं भाजयाम इति। १७३.०२४. स संलक्षयति--येन पिता धार्मिको धर्मराजः प्रघातितः, स मां मर्षयतीति कुत एतत्? नूनमयं मद्गृहमागच्छतु, कामं प्रयच्छामीति विदित्वा कथयति--देव, विभक्तमेव, किमत्र विभक्तव्यम्? मदीयं गृहमागच्छ, अहं त्वदीयं गृहमागच्छामीति। १७३.०२६. अजातशत्रुः कथयति--शोभनम्। १७३.०२७. एवं कुरु। १७३.०२७. स तस्य गृहं गतः। १७३.०२७. ज्योतिष्कोऽप्यजातशत्रोर्गृहं गतः। १७३.०२८. सा श्रीस्तस्माद्गृहादन्तर्हिता, यत्र ज्योतिष्कस्तत्रैव गता। १७३.०२८. एवं यावत्सप्तवारानन्तर्हिता प्रादुर्भूता च् १७३.०२९. अजातशत्रुः संलक्षयते--एवमपि मया न शकितं ज्योतिष्कस्य मणीनपहर्तुम्। १७३.०३०. अन्यदुपायं करोमि। १७३.०३०. तेन धूर्तपुरुषाः प्रयुक्ताह्--गच्छत, ज्योतिष्कस्य गृहान्मणीनपहरतेति। १७३.०३१. ते हि शीटाकर्कटकप्रयोगेनाभिरोढुमारब्धाः। १७३.०३१. तेऽन्तःपुरिकया उपरिप्रासादतलगतया दृष्टाः। १७३.०३२. तया धूर्तधूर्तका इति नादो मुक्तः। १७३.०३२. ज्योतिष्केण श्रुतम्। १७३.०३२. तेनाशयतो वाग्निश्चारिता--तिष्ठन्तु <१७४>धूर्तका इति। १७४.००१. तेषां यो यत्राभिरूढः स तत्रैवास्थितो यावत्प्रभाता रजनी संवृत्ता। १७४.००२. महाजनकायेन दृष्टाः। १७४.००२. ते कथयन्ति--भवन्तः, अनेन कलिराजेन पिता धार्मिको धर्मराजो जीविताद्व्यपरोपितः॥ १७४.००३. इदानीं गृहाण्यपि मोषयति। १७४.००३. तत्किं न मे मोषिष्यत इति? पुरक्षोभो जातः। १७४.००४. अजातशत्रुणा ज्योतिष्कसय्दूतोऽनुप्रेषितह्--मुञ्चत ममायं खलीकार संलक्षयते--येन नाम पिता जीविताद्व्यपरोपितः, स मां न प्रघातयित्ष्यतीति कुत एतत्? सर्वथा अहं भगवता व्याकृतह्--मम शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्थत्त्वं साक्षात्करिष्यतीति। १७४.००८. गच्छामि, प्रव्रजामीति। १७४.००८. तेन सर्वं घनजातं दीनानाथकृपणेभ्यो दत्तम्। १७४.००८. अधनाः सधना व्यवस्थापिताः। १७४.००९. अथ ज्योतिष्को गृहपतिः सुहृत्सम्बन्धिबान्धवानवलोक्य येन भगवांस्तेनोपसंक्रान्तः। १७४.०१०. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः। १७४.०१०. एकान्तनिषण्णो ज्योतिष्को गृहपतिर्भगवन्तमिदमवोचत्--लभेयाहां भदन्त स्वाख्याते धर्मविनये प्रव्रज्यामुपसम्पदं भिक्षुभावम्। १७४.०१२. चरेयमहं भगवतोऽन्तिके ब्रह्मचर्यमिति। १७४.०१२. स भगवता एहिभिक्षुकया आभाषितह्--एहि भिक्षो, चर ब्रह्मचर्यमिति। १७४.०१३. भगवतो वाचावसानमेव मुण्डः संवृत्तः। १७४.०१४. संघाटीप्रावृतः पात्रकरव्यग्रहस्तः सप्ताहावरोपितकेशश्मश्रुर्वर्षशतोपसम्पन्नस्य भिक्षुरीर्यापथेनावस्थितः। १७४.०१६. एहीति चोक्तः स तथागतेन मुण्डश्च संघाटिपरीतदेहः। १७४.०१८. सद्यः प्रशान्तेन्द्रिय एव तस्थावुपस्थितो बुद्धमनोरथेन् ।१४॥ १७४.०२०. तस्य भगवता अववादो दत्तः। १७४.०२०. तेनोद्यच्छमानेन व्यायच्छमानेन इदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्यसर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। १७४.०२३. अर्हन् संवृत्तस्त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपरान्मुखः। १७४.०२४. सेन्द्रोपेणां देवानां पूज्यो मान्योऽभिवाद्यश्च संवृत्तः॥ १७४.०२५. भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुह्--किं भदन्त आयुष्मता ज्योतिष्केण कर्म कृतं येन चितामारोपितः, दिव्यमानुषी श्रीः प्रादुर्भूता, भगवतः शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतमिति? भगवानाह--ज्योतिष्केणैव भिक्षवः कर्माणि कृतान्युपचितानि लब्धसंहाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यम्भावीनि। १७४.०२८. ज्योतिष्केण कर्माणि कृतान्युपचितानि। १७४.०२९. कोऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कार्माणि कृतान्युपचितानि पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतान्युपचितानि विपच्यन्ते शुभान्यशुभानि च् १७५.००१. <१७५>न प्रणश्यन्ति कर्माणि कल्पकोटिशतैरपि। १७५.००२. सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्॥१५॥ १७५.००३. भूतपूर्वं भिक्षव एकनवतिकल्पे विपश्यी नाम शास्ता लोक उदपादि तथागतोऽर्हन् सम्यक्सम्बुद्धो विद्याचरणसम्पन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। १७५.००५. द्वाषष्टिभिक्षुसहस्रपरिवारो जनपदचारिकां चरन् बन्धुमतीं राजधानीमनुप्राप्तो बन्धुमत्यां विहरति स्म बन्धुमतीयके दाव् १७५.००६. तेन खलु समयेन बन्धुमत्यां राजधान्यां बन्धुमान्नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसम्पन्नम्। १७५.००८. धार्मिको धर्मराजा धर्मेण राज्यं कारयति। १७५.००९. तस्यानङ्गणो नाम गृहपतिराढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी। १७५.०१०. स संलक्षयते--बहुशो मया विपश्यी सम्यक्सम्बुद्धोऽन्तर्गृहे उपनिमन्त्रय भोजितः। १७५.०११. न तु कदाचित्त्रैमासीं सर्वोपकरणैः प्रवारितः। १७५.०१२. यन्न्वहं विपश्यिनं सम्यक्सम्बुद्धं त्रैमासीं सर्वोपकरणैः प्रवारयेयम्। १७५.०१२. इति विदित्वा येन विपश्यी सम्यक्सम्बुद्धस्तेनोपसंक्रान्तः। १७५.०१३. उपसंक्रम्य विपश्यिनः सम्यक्सम्बुद्धस्य पादौ शिरसा वन्दित्वा एकान्ते निषण्णः। १७५.०१४. एकान्तनिषण्णमनङ्गणं गृहपतिं विपश्यी सम्यकस्म्बुद्धो धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति। १७५.०१५. अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्। १७५.०१६. अथानङ्गणो गृहपतिरुत्थायासनादेकांसमुत्तरासङ्गं कृत्वा येन विपश्यी सम्यक्सम्बुद्धस्तेनाञ्जलिं प्रणम्य विपश्यिनं सम्यक्सम्बुद्धमिदवोचत्--अधिवासयतु मे भगवांस्त्रैमासीं चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सार्धं भिक्षुसंघेनेति। १७५.०१९. अधिवासयति विपश्यी सम्यक्सम्बुद्धोऽनङ्गणस्य गृहपतेस्तूष्णीम्भावेन् १७५.०१९. अथानङ्गणो गृहपतिर्भगवतस्तूष्णीभावेनाधिवासनां विदित्वा विपश्यिनः सम्यक्सम्बुद्धस्य पादौ शिरसा वन्दित्वा उत्थायासनात्प्रक्रान्तः। १७५.०२१. अश्रौषीद्बन्धुमान् राजा--विपश्यी सम्यक्सम्बुद्धो द्वाषष्टिभिक्षुसहस्रपरिवारो जनपदचारिकां चरन् बन्धुमतीमनुप्राप्तो बन्धुमत्यां विहरति बन्धुमतीये दावे इति। १७५.०२३. श्रुत्वा च पुनरस्यैतदभवत्--बहुशो मया भगवानन्तर्गृहे उपनिमन्त्र्य भोजितः। १७५.०२३. न तु कदाचित्त्रैमासीं सर्वोपकरणैः प्रवारितः। १७५.०२४. यन्न्वहं विपश्यिनं सम्यक्सम्बुद्धं सर्वोपकरणैः प्रवारयेयम्। १७५.०२५. इति विदित्वा येन विपश्यी सम्यक्सम्बुद्धस्तेनोपसंक्रान्तः। १७५.०२५. उपसंक्रम्य विपश्यिनः सम्यक्सम्बुद्धस्य पादौ शिरसा वन्दित्वा एकान्ते निषण्णः। १७५.०२६. एकान्तनिषण्णं बन्धुमन्तं राजानं भगवान् धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति। १७५.०२७. अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्। १७५.०२८. अथ बन्धुमान् राजा उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा येन विपश्यी सम्यक्सम्बुद्धस्तेनाञ्जलिं प्रणम्य विपश्यिनं सम्यक्सम्बुद्धमिदमवोचत्--अधिवासयतु मे भगवांस्त्रैमासीं चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सार्धं भिक्षुसंघेन् १७५.०३१. उपनिमन्त्रितोऽस्मि महाराज त्वत्प्रथमतोऽनङ्गणेन गृहपतिना। १७५.०३१. अधिवासयतु भगवान्, अहं तथा करिष्ये यथा अनङ्गणो गृहपतिराज्ञास्यति। १७५.०३२. सचेत्ते महाराज अनङ्गणो <१७६>गृहपतिरनुजानीते, एवं तेऽहमधिवासयामि। १७६.००१. अथ बन्धुमान् राजा विपश्यिनः सम्यक्सम्बुद्धस्य पादौ शिरसा वन्दित्वा उत्थायासनात्प्रक्रान्तो येन स्वं निर्वेशनं तेनोपसंक्रान्तः। १७६.००३. बन्धुमान् राजा अनङ्गणं गृहपतिं दूतेन प्रक्रोश्येदमवोचत्--यत्खलु गृहपते जानीयात्--अहं त्वत्प्रथमतो विपश्यिनं सम्यकस्म्बुद्धं भोजयामि, ततः पश्चात्तवापि न दुष्करं भविष्यति विपश्यिनं सम्यक्सम्बुद्धं भोजयितुमिति। १७६.००५. स कथयति--देव, मया विपश्यी सम्यक्सम्बुद्धस्त्वत्प्रथमत उपनिमन्त्रितः। १७६.००६. अहमेव भोजयामि। १७६.००६. राजा कथयति--गृहपते, यद्यप्येवम्, तथापि त्वं मम विषयनिवासी। १७६.००७. नार्हाम्यहं त्वत्प्रथमतो भोजयितुम्? देव, यद्यप्यहं तव विषयनिवासी, तथापि येन पूर्वनिमन्त्रितः स एव भोजयति। १७६.००८. नात्र देवस्य निर्बन्धो युक्तः। १७६.००८. न ते गृहपते कामकारं ददामि। १७६.००९. अपि तु यो भक्तोत्तरिकया जेष्यति, सोऽवशिष्टं कालं भोजयिष्यति। १७६.०१०. तथा भवतु इत्यनङ्गणो गृहपतिः प्रत्यश्रौषीत् । १७६.०१०. तथा अनङ्गणो गृहपतिस्तामेव रात्रिं शुचिं प्रणीतं खादनीयं भोजनीयं समुदानीय काल्यमेवोत्थायोदकमणीन् प्रतिष्ठाप्य भगवतो दूतेन कालमारोचयति--समयो भदन्त, सज्जं भक्तं यस्येदानीं भगवान् कालं मन्यत् १७६.०१२. अथ विपश्यी सम्यक्सम्बुद्धः पूर्वाह्णे निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो येनानङ्गणस्य गृहपतेर्भक्ताभिसारस्तेनोपसंक्रान्तः। १७६.०१४. उपसंक्रम्य पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः। १७६.०१५. अथानङ्गणो गृहपतिः सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं विदित्वा शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं संतर्पयति संप्रवारयति। १७६.०१६. अनेकपर्यायेण शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं संतर्प्य संप्रवार्य भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तमपनीतपात्रं नीचतरमासनं गृहीत्वा भगवतः पुरस्तान्निषण्णो धर्मश्रवणाय् १७६.०१८. अथ विपश्यी सम्यक्सम्बुद्धोऽनङ्गणं गृहपतिं धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति। १७६.०२०. अनेकपर्यायेण धर्म्यया कथया संदर्श्य समुत्तेज्य संप्रहर्ष्य प्रक्रान्तः। १७६.०२०. एवं बन्धुमता राज्ञा भोजितः। १७६.०२१. एष एव ग्रन्थो विस्तरेण कर्तव्यः। १७६.०२१. म क्वचिद्भक्रोत्तरिकया पराजयति। १७६.०२२. ततो बन्धुमान् राजा करे कपोलं दत्त्वा चिन्तापरो व्यवस्थितः। १७६.०२२. अमात्याः कथयन्ति--देव, कस्मात्त्वं करे कपोलं दत्त्वा चिन्तापरस्तिष्ठसीति? स कथयति--भवन्तः, कथमहं न चिन्तापरस्तिष्ठामि योऽहं मम विषयनिवासिनं कुटुम्बिनं न शक्नोमि भक्तोत्तरिकया पराजयितुम्? ते कथयन्ति, देव, तस्य गृहपतेः काष्ठं नास्ति। १७६.०२५. काष्ठविक्रयो विधार्यतामीति। १७६.०२६. राज्ञा घण्टावघोषणं कारितम्। १७६.०२६. भवन्तः, न केनचित्मद्विषयनिवासिना काष्ठं विक्रेतव्यम्। १७६.०२७. यो विक्रीणीते, तेन मद्विषये न वस्तव्यमिति। १७६.०२७. अनङ्गणो गृहपतिर्गन्धकाष्ठैर्भक्तं साधयितुमारब्धः। १७६.०२८. सुगन्धतैलेन च वस्त्राणि तीमयित्वा खाद्यकान्युल्लाडयितुम्। १७६.०२८. सुरभिणा गन्धेन सर्वा बन्धुमती नगरी स्फुटा संवृत्ता। १७६.०२९. बन्धुमान् राजा पृच्छति--भवन्तः, कुत एष मनोज्ञगन्ध इति? तैर्विस्तरेण समाख्यातम्। १७६.०३०. स कथयति--अहमप्येवं करोमि। १७६.०३०. किं मम विभवो नास्तीति? अमात्याः कथयन्ति--देव, कस्यार्थे एवं क्रियते? अयं गृहपतिरपुत्रो नचिरात्कालं करिष्यति। १७६.०३२. देवस्यैव सर्वं सन्तस्वापतेयं भविष्यति। १७६.०३२. काष्ठविक्रयोऽनुज्ञास्यतामिति<१७७>। १७७.००१. तेन काष्ठविक्रयोऽनुज्ञातः। १७७.००१. अनङ्गणेन गृहपतिना श्रुतम्--राज्ञा काष्ठविक्रयोऽनुज्ञात इति। १७७.००२. तेन चित्तं प्रदूष्य खरा वाग्निश्चारित--तावन्मे भक्तकाष्ठमस्ति, येनाहमेनं सहामात्यं चितामारोप्य ध्मापयामीति। १७७.००३. राजा करे कपोलं दत्त्वा चिन्तापरो व्यवस्थितः। १७७.००४. अमात्याः कथयन्ति--देव, किमर्थं करे कपोलं दत्त्वा चिन्तापरिस्तिष्ठसीति? तेन विस्तरेण समाख्यातम्। १७७.००५. ते कथयन्ति--देव, अलं विषादेन् १७७.००५. वयं तथा करिष्यामो यथा देवश्चानङ्गणं गृहपतिं पराजयतीति। १७७.००६. तैरपरस्मिन् दिवसे बन्धुमती राजधानी अपगतपाषाणशर्करकठल्या व्यवस्थापिता चन्दनवारिपरिषिक्ता सुरभिधूपघटिकोपनिबन्द्धा आमुक्तपट्टदामकलापा उच्छ्रितध्वजपताका नानापुष्पावकीर्णा नन्दनवनोद्यानसदृशा। १७७.००८. तत्प्रतिस्पर्धशोभाविभूषितो मण्डवाटः कारितः। १७७.००९. तस्मिन्नानारत्नविभूषितासनवसनसम्पन्नशोभासनप्रज्ञप्तिः कारिता। १७७.०१०. मृदुविशदसुरभिगन्धसम्पन्नो विविधभक्तव्यञ्जनसहितो दिव्यसुधामनोज्ञसंकाशस्रैलोक्यगुरोरनुरूप आहार उपसमन्वाहृतः। १७७.०११. ततो बन्धुमान् राजा दृष्ट्वा परं विस्मयमापन्नः। १७७.०१२. ततो विस्मयावर्जितचित्तसंततिर्विपश्यिनः सम्यक्सम्बुद्धस्य दूतेन कालमारोचयति--समये भदन्त, सज्जं भक्तं यस्येदानीं भगवान् कालं मन्यत इति। १७७.०१४. अथ विपश्यी सम्यक्सम्बुद्धः पूर्वाह्णे निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो येन बन्धुमतो राज्ञो भक्ताभिसारस्तेनोपसंक्रान्तः। १७७.०१६. उपसंक्रम्य पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः। १७७.०१७. बन्धुमतो राज्ञो मङ्गल्याभिषेको हस्तिनागो विपश्यिनः सम्यक्सम्बुद्धस्य शतशलाकं छत्रमुपरि मूर्ध्नो धारयति, अवशिष्टा हस्तिनाहा भिक्षूणाम्। १७७.०१८. बन्धुमतो राज्ञोऽग्रमहिषी विपश्यिनं सम्यक्सम्बुद्धं सौवर्णेन मणिवालव्यजनेन वीजयति, अवशिष्टा अन्तःपुरिका अवशिष्टानां भिक्षूणाम्। १७७.०२०. अनङ्गणेन गृहपतिना अवचरकः पुरुषः प्रेषितह्--गच्छ भोः पुरुष, पश्य कीदृशेनाहारेण बन्धुमान् राजा बुद्धप्रमुखं भिक्षुसंघं भोजयतीति। १७७.०२१. स गतस्तां विभूतिं दृष्ट्वा विस्मयावर्जितमनास्तत्रैवावस्थितः। १७७.०२२. एवं द्वितीयः, तृतीयः प्रेषितः। १७७.०२३. सोऽपि तत्रैव गत्वा अवस्थितः। १७७.०२३. ततोऽनङ्गणो गृहपतिः स्वयमेव गतः। १७७.०२३. सोऽपि तां विभूतिं दृष्ट्वा परं विषादमापन्नः संलक्षयति--शक्यमन्यत्संपादयितुम्। १७७.०२४. किं तु हस्तिनामन्तःपुरस्य च कुतो मम विभवह्? इति विदित्वा निवेशनं गतो दौवारिकं पुरुषमामन्त्रयते--भोः पुरुष, यदि कश्चिद्याचनक आगच्छति, स यत्प्रार्थयते तद्दातव्यम्, नो तु प्रवेशः। १७७.०२६. इत्युक्त्वा शोकागारं प्रविश्य अवस्थितः। १७७.०२७. शक्रस्य देवेन्द्रस्याधस्तात्ज्ञानदर्शनं प्रवर्तत् १७७.०२७. स संलक्षयति--ये केचिल्लोके दक्षिणीयाः, विपश्यी सम्यक्सम्बुद्धस्तेषामग्रः, दानपतीनामप्यनङ्गणो गृहपतिः। १७७.०२९. साहाय्यमस्य कल्पयितव्यम्। १७७.०२९. इति विदित्वा कौशिको ब्राह्मणवेषमभिनिर्माय येनानङ्गणस्य गृहपतेर्निवेशनं तेनोपसंक्रान्तः। १७७.०३०. उपसंक्रम्य दौवारिकं पुरुषमामन्त्रयते--गच्छ भोः पुरुष, अनङ्गणस्य गृहपतेः कथय--कौशिकगोत्रो ब्राह्मणो द्वारे तिष्ठति भवन्तं द्रष्टुकाम इति। १७७.०३१. स कथयति--ब्राह्मण, गृहपतिना अहं स्थापितह्--यः कश्चिद्याचनक आगच्छति, स यत्प्राथयते<१७८>, तद्दातव्यं न तु प्रवेश इति। १७८.००१. येन ते प्रयोजनं तद्गृहीत्वा गच्छ् १७८.००१. किं ते गृहपतिना दृष्टेनेति? स कथयति--भोः पुरुष, न मम केनचित्प्रयोजनम्। १७८.००२. अहं गृहपतिमेव द्रष्टुकामः। १७८.००३. गच्छेति। १७८.००३. तेनानङ्गणस्य गृहपतेर्गत्वा निवेदितम्--आर्य, कौशिकसगोत्रो ब्राह्मणो द्वारे तिष्ठति आर्यं द्रष्टुकाम इति। १७८.००४. स कथयति--गच्छ भोः पुरुष, येन तय्स प्रयोजनं तत्प्रयच्छ--किं तेनात्र प्रविष्टेनेति? स कथयति--आर्य, उक्तो मया एवं कथयति--नाहं किंचित्प्रार्थयामि, अपि तु गृहपतिमेव द्रष्टुकाम इति। १७८.००६. स कथयति--भोः पुरुष यद्येवम्, प्रवेशय् १७८.००६. स तेन प्रवेशितः। १७८.००७. ब्राह्मणः कथयति--कस्मात्त्वं गृहपते करे कपोलं चिन्तापरस्तिष्ठसीति? स गृहपतिर्गाथां भाषते-- १७८.००९. न तस्य कथयेच्छोकं यः शोकान्न प्रमोचयेत् । १७८.०१०. तस्मै तु कथयेच्छोकं यः शोकात्सम्प्रमोचयेत् ॥१६॥िति। १७८.०११. शक्रः कथयति--गृहपते, कस्तव शोकह्? कथय, अहं ते शोकात्प्रमोचयामीति। १७८.०११. तेन विस्तरेण समाख्यातम्। १७८.०१२. अथ शक्रो देवेन्द्रः कौशिकब्राह्मणरूपमन्तर्धाप्य्स्वरूपेण स्थित्वा कथयति--गृहपते, विश्वकर्मा ते देवपुत्रः साहाय्यं कल्पयिष्यतीत्युक्त्वा प्रक्रान्तः। १७८.०१३. अथ शक्रो देवेन्द्रो देवांस्त्रायस्त्रिंशान् गत्वा विश्वकर्माणं देवपुत्रमामन्त्रयते--गच्छ, विश्वकर्मन्, अनङ्गणस्य गृहपतेः साहाय्यं कल्पय् १७८.०१५. परं भद्रं तव कौशिकेति विश्वकर्मणा देवपुत्रेण शक्रस्य देवेन्द्रस्य प्रतिश्रुत्य आगतः। १७८.०१६. प्रतिविशिष्टतरा नगरशोभा निर्मिता, दिव्यो मण्डलवाटो दिव्यासनप्रज्ञप्तिर्दिव्य आहारः समन्वाहृतः। १७८.०१७. ऐरावणो नागराजो विपश्यिनः सम्यक्सम्बुद्धस्य शतशलाकं छत्रमुपरि मूर्ध्नो धारयति, अवशिष्टा नागा अवशिष्टानां भिक्षूणाम्। १७८.०१८. शची देवकन्या विपश्यिनं सम्यक्सम्बुद्धं सौवर्णेन मणिवालव्यजनेन वीजयति, अवशिष्टा अप्सरसो भिक्षून्। १७८.०१९. बन्धुमता राज्ञा अवचरकः पुरुषः प्रेषितह्--गच्छ भोः पुरुष, कीदृशेनाहारेणानङ्गणो गृहपतिर्बुद्धप्रमुखं भिक्षुसंघं तर्पयतीति? स पुरुषस्तत्र गतस्तां विभूतिं दृष्ट्वा तत्रैव अवस्थितः। १७८.०२१. तेनामात्यः प्रेषितः। १७८.०२२. सोऽपि तत्रैवावस्थितः। १७८.०२२. कुमारः प्रेषितः। १७८.०२२. सोऽपि तत्रैवास्थितः। १७८.०२२. ततो बन्धुमान् राजा स्वयमेव तद्द्वारं गत्वा अवस्थितः। १७८.०२३. विपश्यी सम्यक्सम्बुद्धः कथयति--गृहपते, बन्धुमान् राजा दृष्टसत्यः। १७८.०२४. तस्यान्तिके त्वया खरवाक्कर्म निश्चारितम्। १७८.०२४. स एव द्वारे तिष्ठति। १७८.०२५. गच्छ क्षमयेति। १७८.०२५. तेनासौ निर्गत्य क्षमित उक्तश्च--महाराज, प्रविश स्वहस्तेन परिवेषणं कुरु। १७८.०२६. स प्रविष्टः। १७८.०२६. पश्यति दिव्या विभूतिम्। १७८.०२६. दृष्ट्वा च परं विस्मयमापन्नः कथयति--गृहपते, त्वमेवैकोऽर्हसि दिने दिने बुद्धप्रमुखं भिक्षुसंघं भोजयितुं न वयंती। १७८.०२७. अथानङ्गणो गृहपतिर्विपश्यिनं सम्यक्सम्बुद्धमनया विभूत्या त्रैमास्यं प्रणीतेनाहारेण संतर्प्य पादयोर्निपत्य प्रणिधानं कर्तुमारब्धह्--यन्मया एवंविधे सद्भूतदक्षिणीये कारा कृता, अनेनाहं कुशलमूलेन आढ्ये महाधने महाभोगे कुले जायेयम्, दिव्यमानुषीं श्रियं प्रत्यनुभवेयम्, एवंविधानां धर्माणां लाभी स्याम्, एवंविधमेव शास्तारमारागयेयं मा विरागयेयमिति॥ १७९.००१. <१७९>किं मन्यध्वे भिक्षवो योऽसौ अनङ्गणो नाम गृहपतिः, एष एवासौ ज्योतिष्कः कुलपुत्रस्तेन कालेन तेन समयेन् १७९.००२. यदनेन बन्धुमतो राज्ञो दृष्टसत्यस्यान्तिके खरा वाग्निश्चारिता, तस्य कर्मणो विपाकेन पञ्चशतानि समातृकश्चितायामारोप्य ध्मापितः। १७९.००३. यावदेतर्हि अपि चितामारोप्य ध्मापितः। १७९.००४. यद्विपश्यिनि तथागते कारां कृत्वा प्रणिधानं कृतम्, तस्य कर्मणो विपाकेन आढ्ये महाधने महाभोगे कुले जातः। १७९.००५. दिव्यमानुषी श्रीः प्रादुर्भूता। १७९.००५. मम शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। १७९.००६. अहमनेन विपश्यिना सम्यक्सम्बुद्धेन सार्धं समजवः समबलः समधुरः समसामान्यप्राप्तः शास्ता आरागितो न विरागितः। १७९.००७. इति हि भिक्षवहेकान्तकृष्णानां कर्मणामेकान्तकृष्णो विपाकः, एकान्तशुक्लानामेकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः। १७९.००९. तस्मात्तर्हि भिक्षव एकान्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्वेव कर्मस्वाभोगः करणीयः। १७९.०१०. इत्येवं वो भिक्षवः शिक्षितव्यम्॥ १७९.०११. इदमवोचद्भगवान्। १७९.०११. आत्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥ १७९.०१२. इति दिव्यावदाने ज्योतिष्कावदानमूनविंशतिमम्॥ ********** अवदान २० ********** १८०.००१. दिव्२० कनकवर्णावदानम्। १८०.००१. एवं मया श्रुतम्। १८०.००१. एकस्मिन् समये भगवाञ्श्रावस्त्यां विहरति स्म जेतवनेऽनाथपिण्डददस्यारामे महता भिक्षुसंघेन सार्धमर्धत्रयोदशभिर्भिक्षुशतैः। १८०.००२. सत्कृतो भगवान् गुरुकृतो मानितः पूजितो भिक्षुभिर्भिक्षुणीभिरुपासकैरुपासिकाभी राजभी राजमात्रैर्नानातीर्थिकश्रमणब्राहमणचरकपरिब्राजकैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैर्गन्धर्वैः किन्नरैर्महोरहैः। १८०.००४. लाभी भगवान् प्रभूतानां प्रणीतानां चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां दिव्यानां मानुषाणां च् १८०.००७. तैश्च भगवाननुपलिप्तः पद्ममिव वारिणा। १८०.००७. भगवतश्चायमेवम्रूपो दिग्विदिक्षु उदारकल्याणकीर्तिशब्दश्लोकोऽभ्युद्गतह्--इत्यपि स भगवांस्तथागतोऽर्हन् सम्यक्सम्बुद्धो विद्याचरणसम्पन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। १८०.००९. स इमं सदेवकं लोकं समारकं सब्रह्मकं सश्रमणब्राह्मणीं प्रजां सदेवमानुषीं दृष्ट एव धर्मे स्वयमभिज्ञाय साक्षात्कृत्वोपसम्पद्य प्रवेदयत् १८०.०११. स धर्मं देशयति आदौ कल्याणं मध्ये पर्यवसाने कल्याणम्। १८०.०१२. स्वर्थं सुव्यञ्जनं केवलं परिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं संप्रकाशयति। १८०.०१३. तत्र भगवान् भिक्षूनामन्त्रयते स्म--सचेद्भिक्षवः सत्त्वा जानीयुर्दानस्य फलं दानसंविभागस्य च फलविपाकं यथाहं जानामि दानस्य फलं दानसंविभागस्य च फलविपाकम्, अपीदानीं योऽसौ अपश्चिमः कवलश्चरम आलोपः, ततोऽप्यदत्वा असंविभज्य न परिभुञ्जीरन्, सचेल्लभेरन् दक्षिणीयं प्रतिग्राहकम्। १८०.०१६. न चैषामुत्पन्नं मात्सर्यं चित्तं पर्यादाय तिष्ठेत् । १८०.०१७. यस्मात्तर्हि भिक्षवः सत्त्वा न जानन्ते दानस्य फलं दानसंविभागस्य च फलविपाकं यथाहं जानामि दानस्य फलं दानसंविभागस्य च फलविपाकम्, तस्माद्धेतोरदत्त्वा असंविभज्य परिभुज्यन्ते आगृहीतेंश्चेतसा। १८०.०१९. उत्पन्नं चैषां मात्सर्यं चित्तं पर्यादाय तिष्ठति। १८०.०२०. तत्कस्य हेतोह्? १८०.०२१. भूतपूर्वं भिक्षवोऽतीतेऽध्वनि राजाभूत्कनकवर्णो नाम अभिरूपो दर्शनीयः प्रासादिकः परमया सुवर्णपुष्कलतया समन्वागतः। १८०.०२२. राजा भिक्षवः कनकवर्ण आढ्यो महाधनो महाभोगः। १८०.०२३. प्रभूतसत्त्वस्वापतेयः प्रभूवित्तोपकरणः प्रभूतधनधान्यहिरण्यसुवर्णमणिमुक्तावैडूर्यशङ्खशिलाप्रवालरजतजातरूपः प्रभूतहस्त्यश्वगवेडकः परिपूणकोशकोष्ठागारः। १८०.०२४. राज्ञः कनकवर्णस्य खलु भिक्षवः कनकावती नाम राजधानी बभूव पूर्वेण पश्चिमेन च द्वादश योजयान्यामेन, दक्षिणेनोत्तरेण च सप्त योजनानि च विस्तारेण् १८०.०२६. ऋद्धा च स्फीता च क्षेमा च सुभिक्षा च आकीर्णबहुजनमनुष्या च रमणीया च् १८०.०२७. राज्ञः कनकवर्णस्याशीतिर्नगरसहस्राण्यभूवन्। १८०.०२८. अष्टादश कुलकोटी ऋद्धानि स्फीतानि क्षेमाणि सुभिक्षाण्याकीर्णबहुजनमनुष्याणि। १८०.०२९. सप्तपञ्चाशद्ग्रामकोट्य ऋद्धाः स्फीताः क्षेमाः सुभिक्षा रमणीया महाजनाकीर्णमनुष्याः। १८०.०३०. षष्टिः कर्वटसहस्राण्यभूवन्नृद्धानि स्फीतानि क्षेमाणि सुभिक्षाण्याकीर्णबहुजनमनुष्याणि। १८०.०३१. राज्ञः कनकवर्णस्याष्टादशामात्यसहस्राण्यभूवन्। १८०.०३१. विंशतिस्त्रीसहस्राण्यन्तःपुरमभूत् । १८०.०३२. राजा भिक्षवः कनकवर्णो धार्मिको बभूव् १८०.०३२. धर्मेण राज्यं कारयति॥ १८१.००१. <१८१>अथापरेण समयेन राज्ञः कनकवर्णस्य एकाकिनो रहोगतस्य प्रतिसम्लीनस्य एवं चेतसि चेतःपरिवितर्कमुदपादि--यन्न्वहं सर्ववणिजोऽशुल्कानगुल्मान्मुञ्चेयम्। १८१.००२. सर्वजाम्बुद्वीपकान्मनुष्यानकारानगुल्मान्मुञ्चेयमिति। १८१.००३. अथ राजा कनकवर्णो गणकमहामात्रामात्यदौवारिकपरिषद्यानामन्त्रयते--अद्याग्रेण वो ग्रामण्यः सर्ववणिजोऽशुल्कान्मुञ्चामि, सर्वजाम्बुद्वीपकान्मनुष्यानकारानशुल्कान्मुञ्चामि। १८१.००५. तस्यानेनोपायेन बहूनि वर्षाणि राज्यं कारयतोऽपरेण समयेन नक्षत्रं विषमीभूतम्, द्वादश वर्षाणि देवो न वर्षति। १८१.००६. अथ ब्राह्मणा लक्षणज्ञा नैमित्तिका भूम्यन्तरिक्षमन्त्रकुशला नक्षत्रशुक्रग्रहचरितेषु तत्संलक्षयित्वा येन राजा कनकवर्णः, तेनोपसंक्रान्ताः। १८१.००८. अपसंक्रम्य राजानं कनकवर्णमिदमवोचन्--यत्खलु देवो जानीयात्--नक्षत्रं विषमीभूतम्, द्वादश वर्षाणि देवो न वर्षिष्यति। १८१.००९. अथ राजा कनकवर्ण इदमेवम्रूपं निर्घोषं श्रुत्वा अश्रूणि प्रवर्तयति--अहो बत मे जाम्बुद्वीपका मनुष्याः, अहो बत मे जम्बुद्वीपहृद्धः स्फीतः क्षेमः सुभिक्षो रमणीयो बहुजनाकीर्णमनुष्यो नचिरादेव शून्यो भविष्यति रहितमनुष्यः। १८१.०१२. अथ राज्ञः कनकवर्णस्य मुहूर्तं शोचित्वा एतदभवत्--य इमे आढ्या महाधना महाभोगाः, ते शक्ष्यन्ति यापयितुम्। १८१.०१३. य इमे दरिद्रा अल्पधना अल्पान्नपानभोगाः, ते कथं यापयिष्यन्ति? तस्यैतदभवत्--यन्न्वहं जम्बुद्वीपादन्नाद्यं संहरेयम्, सर्वजाम्बुद्वीपान् सत्त्वान् गणयेयम्। १८१.०१५. अथ गणयित्वा मापयेयम्, मापयित्वा सर्वग्रामनगरनिगमकर्वटराजधानीष्वेकं कोष्ठागारं कारयेयम्। १८१.०१६. एकं कोष्ठागारं कारयित्वा सर्वजाम्बुद्वीपकानां मनुष्याणां समं भक्तं प्रत्यर्पयेयमिति। १८१.०१७. अथ कनकवर्णो राजा गणकमहामात्रामात्यदौवारिकपारिषद्यानामन्त्रयते--गच्छत यूयं ग्रामण्यः, सर्वजम्बुद्वीपादन्नाद्यं संहृत्य गणयत, गणयित्वा मापयत, मापयित्वा सर्वग्रामनगरनिगमकर्वटराजधानीष्वेकं कोष्ठागारं स्थापयत् १८१.०१९. परं देवेति गणकमहामात्रामात्यदौवारिकपारिषद्या राज्ञः कनकवर्णस्य प्रतिश्रुत्य सर्वजम्बुद्वीपादन्नाद्यं गणयन्ति, गणयित्वा मापयन्ति, मापयित्वा सर्वद्रामनगरनिगमकर्वटराजधानीष्वेकस्मिन् कोष्ठागारे स्थापयन्ति। १८१.०२१. एकस्मिन् कोष्ठागारे स्थापयित्वा येन राजा कनकवर्णः, तेनोपसंक्रान्ताः। १८१.०२२. उपसंक्रम्य राजानं कनकवर्णमिदमवोचत्--यत्खलु देव जानीयाह्--सर्वग्रामनगरनिगमकर्वटराजधानीष्वन्नाद्यं संहृतम्, संहृत्य गणितम्, गणयित्वा मापितम्, मापयित्वा सर्वग्रामनगरनिगमराजधानीष्वेकस्मिन् कोष्ठागारे सथापितं यस्येदानीं देवः कालं मन्यत् १८१.०२५. अथ राजा कनकवर्णः संख्यागणकलिपिकपौरुषेयानामन्त्रयित्वा एतदवोचत्--गच्छत यूयं ग्रामण्यः, सर्वजाम्बुद्वीपकान्मनुष्यान् गणयत, गणयित्वा ग्रामण्यः सर्वजाम्बुद्वीपकानां मनुष्याणां समं भक्तं प्रयच्छत् १८१.०२७. परं देवेति संख्यागणकलिपिकपौरुषेया राज्ञः कनकवर्णस्य प्रतिश्रुत्य सर्वजाम्बुद्वीपकान्मनुष्यान् गणयन्ति, संगण्य राजानं कनकवर्णमादौ कृत्वा सर्वजाम्बुद्वीपकानां मनुष्याणां समं भक्तं प्रज्ञपयन्ति। १८१.०३०. ते यापयन्त्येकादशवर्षाणि, द्वादशवर्षं न यापयन्ति। १८१.०३०. निर्गतो द्वादशस्य वर्षस्यैको मासो यावद्बहवः स्त्रीपुरुषदारकदारिका जिघत्सिताः पिपासिताः कालं कुर्वन्ति। १८१.०३१. तेन् खलु पुनः समयेन सर्वजम्बुद्वीपादन्नाद्यं परिक्षीणमन्यत्र राज्ञः कनकवर्णस्यैका मानिका भक्तस्यावशिष्टा॥ १८२.००१. <१८२>तेन खलु समयेन अन्यतमश्चत्वारिंशत्कल्पसम्प्रस्थितो बोधिसत्त्व इमां सहालोकधातुमनुप्राप्तो बभूव् १८२.००२. अद्राक्षीद्बोधिसत्त्वोऽन्यतरस्मिन् बनषण्डे पुत्रं मात्रा सार्धं विप्रतिपद्यमनम्। १८२.००३. दृष्ट्वा च पुनरस्यैतदभवत्--क्लिश्यन्ति बतेमे सत्त्वाः, संक्लिश्यन्ति बतेमे सत्त्वाः, यत्र हि नाम अस्यामेव नव मासान् कुक्षौ उषित्वा, अस्या एव स्तनौ पीत्वा, अत्रैव कालं करिष्यति इति। १८२.००५. अलं मे ईदृशैः सत्त्वैरधार्मिकैरधर्मरागरक्तैर्मिथ्यादृष्टकैर्विषमलोभाभिभूतैरमातृरज्ञैश्रामण्यरैब्राह्मण्यैरकुले ज्येष्ठापचायकैः। १८२.००६. क उत्सहत ईदृशानां सत्त्वानामर्थाय बोधिसत्त्वचर्यां चरितुम्? यन्न्वहं स्वके कार्ये प्रतिपद्येयम्। १८२.००७. अथ बोहिसत्त्वो येनान्यतरद्वृक्षमूलं तेनोपसंक्रान्तः। १८२.००८. उपसंक्रम्य तस्मिन् वृक्षमूले निषण्णः। १८२.००८. पर्यङ्कमाभुज्य ऋजुकायं प्रणिधाय प्रतिमुखं स्मृतिमुपस्थाप्य पञ्चसूपादानस्कन्धेषूदयव्ययानुदर्शी विहरति यदुतेदं रूपम्, अयं रूपसमुदयः, अयं रूपस्यास्तंगमः, इयं वेदना, इयं संज्ञा, इमे संक्राराः, इदं विज्ञानम्, अयं विज्ञानसमुदयः, अयं विज्ञानस्यास्तंगम इति। १८२.०११. स एवं पञ्चसूपादानस्कन्धेषूदयव्ययानुदर्शी विहरन्नचिरादेव यत्किंचित्समुदयधर्मकं तत्सर्वं निरोधधर्मकमिति विदित्वा तत्रैव प्रत्येकां बोधिमधिगतवान्। १८२.०१३. अथ भगवान् प्रत्येकबुद्धो यथाप्राप्तानवलोक्य तस्यां वेलायां गाथां भाषते-- १८२.०१४. संसेवमानस्य भवन्ति स्नेहाः स्नेहान्वयं संभवतीह दुःखम्। १८२.०१६. आदीनवं स्नेहगतं विदित्वा एकश्चरेत्खङ्गविषाणकल्पः॥१॥िति। १८२.०१८. अथ तस्य भगवतः प्रत्येकबुद्धस्यैतदभवत्--बहूनां मे सत्त्वानामर्थाय दुष्कराणि चीर्णानि, न च कस्यचित्सत्त्वस्य हितं कृतम्। १८२.०१९. कमद्याहमनुकम्पेयम्, कस्याहमद्य पिण्डपातमाहृत्य परिभुञ्जीय? अथ भगवान् प्रत्येकबुद्धो दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुषेण सर्वावन्तमिमं जम्बुद्वीपं समन्तादनुविलोकयन्नद्राक्षीत्स भगवान् प्रत्येकबुद्धः सर्वजम्बुद्वीपादन्नाद्यं परिक्षीणम्, अन्यत्र राज्ञः कनकवर्णस्यैका मानिका भक्तस्यावशिष्टा। १८२.०२२. तस्यैतदभवत्--यन्न्वहं राजानं कनकवर्णमनुकम्पेयम्। १८२.०२३. यन्न्वहं राज्ञः कनकवर्णस्य निवेशनात्पिण्डपातमहृत्य परिभुञ्जीय् १८२.०२४. अथ भगवान् प्रत्येकबुद्धस्ततेव ऋद्ध्या विहायसमभ्युद्गम्य दृश्यता कायेन शकुनिरिव ऋद्ध्या येन कनकावती राजधानी तेनोपसंक्रान्तः। १८२.०२५. तेन खलु समयेन राजा कनकवर्ण उपरिप्रासादतलगतोऽभूत्पञ्चमात्रैरमात्यसहस्रैः परिवृतः। १८२.०२६. अद्राक्षीदन्यतमो महामात्रस्तं भगवन्तं प्रत्येकबुद्धं दूरत एवागच्छन्तम्। १८२.०२७. दृष्ट्वा च पुनर्महामात्रानामन्त्रयते--पश्यत पश्यत ग्रामण्यः। १८२.०२८. दूरत एव लोहितपक्षः शकुन्त इहागच्छति। १८२.०२८. द्वितीयो महामात्र एवमाह--नैष ग्रामण्यो लोहितपक्षः शकुन्तः, राक्षस एव ओजोहार इहागच्छति। १८२.०२९. एषोऽस्माकं भक्षयिष्यति। १८२.०३०. अथ राजा कनकवर्ण उभाभ्यां पाणिभ्यां मुखं संपरिमार्ज्य महामात्रानामन्त्रयते--नैष ग्रामण्यो लोहितपक्षः शकुन्तः, न च राक्षस ओजोहारः। १८२.०३१. ऋषिरेषोऽस्माकमनुकम्पयेहागच्छति। १८२.०३२. अथ स भगवान् प्रत्येकबुद्धो राज्ञः कनकवर्णस्य प्रासादे प्रत्यष्ठात् ॥ १८३.००१. <१८३>अथ राजा कनकवर्णस्तं भगवन्तं प्रत्येकबुद्धमुत्थायासनात्प्रत्युद्गम्य पादौ शिरसा वन्दित्वा प्रज्ञप्त एवासने निषीदयति। १८३.००२. अथ राजा कनकवर्णस्तं भगवन्तं प्रत्येकबुद्धमिदमवोचत्--किमर्थमृषे इहाभ्यागमनम्? भोजनार्थं महाराज् १८३.००३. एवमुक्ते राजा कनकवर्णः प्रारोदीत् । १८३.००४. अश्रूणि प्रवर्तयन्नेवमाह--अहो मे दारिद्र्यम्, अहो दारिद्र्यम्, यत्र हि नाम जम्बुद्वीपैश्वर्याधिपत्यं कारयित्वा एकस्यापि ऋषेरसमर्थः पिण्डपातं प्रतिपादयितुम्। १८३.००५. अथ या कनकावत्यां राजधान्यामध्युषिता देवता, सा राज्ञः कनकवर्णस्य पुरस्ताद्गाथां भाषते-- १८३.००७. किं दुःखं दारिद्र्यं किं दुःखतरं तदेव दारिद्र्यम्। १८३.००८. मरणसमं दारिद्र्यम्॥२॥ १८३.००९. अथ राजा कनकवर्णः कोष्ठागारिकं पुरुषमामन्त्रयते--अस्ति भोः पुरुष, मम निवेशने किंचिद्भक्तम्, यदहमस्य ऋषेः प्रदास्यामि? स एवमाह--यत्खलु देव जानीयाह्--सर्वजम्बुद्वीपादन्नाद्यं परिक्षीणम्, अन्यत्र देवस्यैका मानिका भक्तस्यावशिष्टा। १८३.०११. अथ राज्ञः कनकवर्णस्यैतदभवत्--सचेत्परिभुञ्जे, जीविष्य् १८३.०१२. अथ न परिभोक्ष्ये, मरिष्य् १८३.०१२. तस्यैतदभवत्--यदि परिभोक्ष्ये, यदि वा न परिभोक्ष्ये, अवश्यं मया कालः कर्तव्यः। १८३.०१३. अलं मे जीवितेन् १८३.०१३. कथं नामेहेदृश ऋषिः शीलवान् कल्याणधर्मा मम निवेशनेऽद्य यथाधौतेन पात्रेण निर्गमिष्यति? अथ राजा कनकवर्णो गणकमहामात्रामात्यदौवारिकपारिषद्यान् संनिपात्यैवमवोचत्--अनुमोदत यूयं ग्रामण्यः, अयं राज्ञः कनकवर्णस्यापश्चिम ओदनातिसर्गः। १८३.०१६. अनेन कुशलमूलेन सर्वजाम्बुद्वीपकानां मनुष्याणां दारिद्र्यसमुच्छेदः स्यात् । १८३.०१७. अथ राजा कनकवर्णस्तस्य महर्षेस्तत्पात्रं गृहीत्वा एकां मानिकां भक्तस्य पात्रे प्रक्षिप्य उभाभ्यां पाणिभ्यां पात्रं गृहीत्वा जानुभ्यां निपत्य तस्य भगवतः प्रत्येकबुद्धस्य दक्षिणे पाणौ पात्रं प्रतिष्ठापयति। १८३.०१९. धर्मता पुनर्भगवतां प्रत्येकबुद्धानां कायिकी धर्मदेशना न वाचिकी। १८३.०२०. अथ भगवान् प्रत्येकबुद्धो राज्ञः कनकवर्णस्यान्तिकात्पिण्डपात्रमादाय ततेव ऋद्ध्या उपरिविहायसा प्रक्रान्तः। १८३.०२२. अथ राजा कनकवर्णः प्राञ्जलिर्भूत्वा तावदनिमिषं प्रेक्षमाणोऽस्थात्, यावच्चक्षुष्पथादतिक्रान्त इति। १८३.०२३. अथ राजा कनकवर्णो गणकमहामात्रामात्यदौवारिकपारिषद्यानामन्त्रयते--गच्छत ग्रामण्यः स्वकस्वकानि निवेशनानि। १८३.०२४. मा इहैव प्रासादे जिघत्सापिपासाभ्यां सर्व एव कालं करिष्यथ् १८३.०२५. त एवमाहुह्--यदा देवस्य श्रीसौभाग्यसम्पदासीत्, तदा वयं देवेन सार्धं क्रीडता रमता कथं पुनर्वयमिदानीं देवं पश्चिमे काले पश्चिमे समये परित्यक्ष्याम इति। १८३.०२६. अथ राजा कनकवर्णः प्रारोदीत् । १८३.०२७. अश्रूणि प्रवर्तयति। १८३.०२७. अश्रूणि संपरिमार्ज्य गणकमहामात्रामात्यदौवारिकपारिषद्यानिदमवोचत्--गच्छत ग्रामण्यो यथास्वकस्वकानि निवेशनानि। १८३.०२८. मा इहैव प्रासादे जिघत्सापिपासाभ्यां सर्व एव कालं करिष्यथ् १८३.०२९. एवमुक्ता गणकमहामात्रामात्यदौवारिकपारिषद्याः प्ररुदन्तोऽश्रूणि प्रवर्तयन्तोऽश्रूणि संपरिमार्ज्य येन राजा कनकवर्णस्तेनोपसंक्रान्ताः। १८३.०३०. उपसंक्रम्य राज्ञः कनकवर्णस्य पादौ शिरसा वन्दित्वा अञ्जलिं कृत्वा राज्ञः कनकवर्णस्यैतदूचुह्--क्षन्तव्यं ते यदस्माभिः किंचिदपराद्धम्। १८३.०३२. अद्यास्माकं देवस्यापश्चिमं दर्शनम्॥ १८४.००१. <१८४>तद्यथा तेन भगवता प्रत्येकबुद्धेन स पिण्डपात्रः परिभुक्तः, अथ तस्मिन्नेव क्षणे समन्ताच्चतसृषु दिक्षु चत्वार्यभ्रपटलानि व्युत्थितानि, शीतलाश्च वायवो वातुमारब्धाः, ये जम्बुद्वीपादशुचिं व्यपनयन्ति, मेघाश्च प्रवर्षयन्तः पांशूञ्शमयन्ति। १८४.००३. अथ तस्मिन्नेव दिवसे द्वितीयेऽर्धभागे विविधस्य खादनीयभोजनीयस्य वर्षं प्रवर्षति। १८४.००४. इदमेवम्रूपं भोजनमोदनसक्तवः कुल्माषमत्स्यमांसम्, इदमेवम्रूपं खादनीयं मूलखादनीयं स्कन्धखादनीयं पत्रखादनीयं पुष्पखादनीयं फलखादनीयं तिलखादनीयं खण्डशर्करगुडखादनीयं पिष्टखादनीयम्। १८४.००६. अथ राजा कनकवर्णो हृष्टतुष्टहुदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातो गणकमहामात्रामात्यदौवारिकपार्षद्यानामन्त्रयते--पश्यथ यूयं ग्रामण्यः, अद्यैव तस्यैकपिण्डपातदानस्याङ्कुरः प्रादुर्भूतः। १८४.००९. फलमन्यद्भविष्यति॥ १८४.०१०. अथ द्वितीये दिवसे सप्ताहं धान्यवर्षं प्रवर्षन्ति, तद्यथा--तिलतण्डुला मुद्गमाषा यवा गोधूममसूराः शालयः। १८४.०११. सप्ताहं सर्पिवर्षं प्रवर्षन्ति, सप्ताहं कर्पासवर्षं प्रवर्षन्ति, सप्ताहं नानाविधदूष्यवर्षं प्रवर्षन्ति, सप्ताहं सप्तरत्नानां वर्षं प्रवर्षन्ति, सुवर्णस्य रूप्यस्य वैडूर्यस्य स्फटिकस्य लोहितमुक्तेरश्मगर्भस्य मुसारगल्वस्य् १८४.०१३. सर्वस्य राज्ञः कनकवर्णस्यानुभावेन जाम्बुद्वीपकानां मनुष्याणां दारिद्र्यसमुच्छेदो बभूव् । १८४.०१५. स्यात्खलु भिक्षवो युष्माकं काङ्क्षा विमतिर्वा अन्यः स तेन कालेन तेन समयेन राजा कनकवर्णो बभूव् १८४.०१६. न खल्वेवं द्रष्टव्यम्। १८४.०१६. अहं स तेन कालेन तेन समयेन राजा कनकवर्णो बभूव् १८४.०१७. तदनेन भिक्षवः पर्यायेण वेदितव्यम्। १८४.०१७. सचेद्भिक्षवः सत्त्वा जानीयुर्दानस्य फलं दानसंविभागस्य च फलविपाकम्--अपीदानीं योऽसौ अपश्चिमकः कवलश्चरम आलोपः, ततोऽप्यदत्त्वा असंविभज्य न परिभुञ्जीरन्, सचेल्लभेरन् दक्षिणीयं प्रतिग्राहकम्। १८४.०१९. न चैषामुत्पन्नं मात्सर्यं चित्तं पर्यादाय तिष्ठति। १८४.०२०. यस्मात्तर्हि भिक्षवः सत्त्वा न जानते दानस्य फलं दानसंविभागस्य च फलविपाकम्--यथा अहं जाने दानस्य फलं दानसंविभागस्य च फलविपाकम्, तस्मात्तेऽदत्त्वा असंविभज्य परिभुञ्जते आगृहीतेन चेतसा, उत्पन्नं चैषां मात्सर्यं चित्तं पर्यादत्तं तिष्ठति। १८४.०२४. न नश्यते पूर्वकृतं शुभाशुभं न नश्यते सेवनं पिण्डतानाम्। १८४.०२६. न नश्यते आर्यजनेषु भाषितं कृतं कृतज्ञेषु न जातु नश्यति॥३॥ १८४.०२८. सुकृतं शोभनं कर्म दुष्कृतं वाप्यशोभनम्। १८४.०२९. अस्ति चैतस्य विपाको अवश्य दास्यते फलम्॥४॥ १८४.०३०. इदमवोचद्भगवान्। १८४.०३०. आत्तमनसस्ते भिक्षवो भिक्षुण्युपासकोपासिकादेवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगादयः सर्वावती च पर्षद्भगवतो भाषितमभ्यनन्दन्॥ १८४.०३२. इति श्रीदिव्यावदाने कनकवर्णावदानं विंशतिमम्। ********** अवदान २१ ********** १८५.००१. दिव्२१ सहसोद्गतावदानम्। १८५.००२. बुद्धो भगवान् राजगृहे विहरति वेणुवने कलन्दकनिवाप् १८५.००२. आचरितमायुष्मतो महामौद्गल्यायनस्य कालेन कालं नरकचारिकां चरितुं तिर्यक्चारिकां चरितुं प्रेतचारिकां देवचारिकां मनुष्यचारिकां चरितुम्। १८५.००४. स यानि तानि नारकाणां सत्त्वानामुत्पाटानुपाटनच्छेदनभेदनादीनि दुःखानि, तिरश्चामन्योन्यभक्षणादीनि, प्रेतानां क्षुत्तृषादीनि, देवानां च्यवनपतनविकिरणविध्वंसनादीनि, मनुष्याणां पर्येष्टिच्यसनादीनि दुःखानि, तानि दृष्ट्वा जम्बुद्वीपमागत्य चतसृणां पर्षदामारोचयति। १८५.००७. यस्य कस्यचित्सार्धंविहारी अन्तेवासी वा अनभिरतो ब्रह्मचर्यं चरति, स तमादाय येनायुष्मान्महामौद्गल्यायनस्तेनोपसंक्रामति, आयुष्मान्महामौद्गल्यायन एनं सम्यगववदिष्यति, अनुशासिष्यतीति। १८५.००९. तमायुष्मान्महामौद्गल्यायनः सम्यगववदति सम्यगनुशास्ति। १८५.०१०. एवमपरमपरं ते आयुष्मता महामौद्गल्यायनेन सम्यगववादिताः सम्यगनुशिष्टा अभिरता ब्रह्मचर्यं चरन्ति, उत्तरे च विशेषमधिगच्छन्ति। १८५.०११. तेन खलु समयेनाउष्मान्महामौद्गल्यायनश्चतसृभिः पर्षद्भिराकीर्णो विहरति भिक्षुभिर्भिक्षुणीभिरुपासकैरुपासिकाभिश्च् १८५.०१३. जानकाः पृच्छका बुद्धा भगवन्तः। १८५.०१३. पृच्छति बुद्धो भगवानायुष्मन्तमानन्दम्। १८५.०१४. स कथयति--आचरितं भदन्त आयुष्मतो महामौद्गल्यायनस्य कालेन कालं नरकचारिकां चरितुं तिर्यक्चरिकां प्रेतचारिकां देवचारिकां मनुष्यचारिकां चरितुम्। १८५.०१५. स यानि तानि नारकाणां सत्त्वानामुत्पाटानुपाटनच्छेदनभेदनादीनि दुःखानि, तिर्यश्चामन्योन्यभक्षणादीनि, प्रेतानां क्षुत्तृषादीनि, देवानां च्यवनपतनविकिरणविध्वंसनादीनि, मनुष्याणां पर्येष्टिव्यसनादीनि दुःखानि, तानि दृष्ट्वा जम्बुद्वीपमागत्य चतसृणां पर्षदामारोचयति। १८५.०१८. यस्य कस्यचित्सार्धंविहारी अन्तेवासी वा अनभिरतो ब्रह्मचर्यं चरति, स तमादाय येनायुष्मान्महामौद्गल्यायनस्तेनोपसंक्रामति, आयुष्मान्महामौद्गल्यायन एव सम्यगववदिष्यति सम्यगनुशासिष्यतीति, तमायुष्मान्महामौद्गल्यायनः सम्यगववदति सम्यगनुशास्ति। १८५.०२१. एवमपरमपरं ते आयुष्मता महामौद्गल्यायनेन सम्यगववादिताः सम्यगवुशिष्टा अभिरता ब्रह्मचर्यं चरन्ति, उत्तरे च विशेषमधिगच्छन्ति। १८५.०२३. अयं भदन्त हेतुरयं प्रत्ययो येनायुष्मान्महामौद्गल्यायनश्चतसृभिः पर्षद्भिराकीर्णो विहरति भिक्षुभिक्षुण्युपासकोपासिकाभिः। १८५.०२४. न सर्वत्र आनन्द मौद्गल्यायनो भिक्षुर्भविष्यति मौद्गल्यायनसदृशो वा। १८५.०२५. तस्माद्द्वारकोष्ठके पञ्चगण्डकं चक्रं कारयितव्यम्। १८५.०२६. उक्तं भगवता द्वारकोष्ठके पञ्चगण्डकं चक्रं कारयितव्यमिति। १८५.०२६. भिक्षवो न जानते कीदृशं कारयितव्यमिति। १८५.०२७. भगवानाह--पञ्च गतयः कर्तव्या नरकास्तिर्यञ्चः प्रेता देवा मनुष्याश्च् १८५.०२८. तत्राधस्तात्नरकाः कर्तव्याः, तिर्यञ्चः प्रेताश्च, उपरिष्टात्देवा मनुष्याश्च् १८५.०२९. चत्वारो द्वीपाः कर्तव्याः पूर्वविदेहोऽपरगोदानीय उत्तरकुरुर्जम्बुद्वीपश्च् १८५.०२९. मध्ये रागद्वेषमोहाः कर्तव्याः, रागः पारावताकारेण, द्वेषो भुजङ्गाकारेण, मोहः सूकराकारेण् १८५.०३०. बुद्धप्रतिमाश्चैतन्निर्वाणमण्डलमुपदर्शयन्त्यः कर्तव्याः। १८५.०३१. अनुपपादुकाः सत्त्वा घटीयन्त्रप्रयोगेण च्यवमाना उपपद्यमानाश्च कर्तव्याः। १८५.०३२. सामन्तकेन द्वादशाङ्गः प्रतीत्यसमुत्पादोऽनुलोमप्रतिलोमः कर्तव्यः। १८५.०३३. सर्वमनित्यतया ग्रस्तं कर्तव्यम्, गाथाद्वयं च लेखयितव्यम्-- १८६.००१. <१८६>आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासन् १८६.००२. धुनीत मृत्युनः सैन्यं नडागारमिव कुञ्जरः॥१॥ १८६.००३. यो ह्यस्मिन् धर्मविनये अप्रमत्तश्चरिष्यति। १८६.००४. प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति॥२॥िति। १८६.००५. उक्तं भगवता द्वारकोष्ठके पञ्चगण्डकं चक्रं कारयितव्यमिति भिक्षुभिः कारितम्। १८६.००६. ब्राह्मणगृहपतय आगत्य पृच्छन्ति--आर्य, किमिदं लिखितमिति? ते कथयन्ति--भद्रमुखाः, वयमपि न जानीम इति। १८६.००७. भगवानाह--द्वारकोष्ठके भिक्षुरुद्देष्टव्यो य आगतागतानां ब्राह्मणगृहपतीनां दर्शयति। १८६.००८. उक्तं भगवता भिक्षुरुद्देष्टव्य इति। १८६.००८. ते अविशेषेणोद्दिशन्ति बालानपि मूढानपि अव्यक्तानपि अकुशलानपि। १८६.००९. ते आत्मना न जानते, कुतः पुनरागतानां ब्राह्मणगृहपतीनां दर्शयिष्यन्ति? भगवानाह--प्रतिबलो भिक्षुरुद्देष्टव्य इति॥ १८६.०११. राजगृहेऽन्यतमो गृहपतिः प्रतिवसति। १८६.०११. तेन सदृशात्कुलात्कलत्रमानीतम्। १८६.०१२. स तया सार्धं क्रीडति रमते परिचारयति। १८६.०१२. तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातः। १८६.०१३. तस्य त्रीणि सप्तकान्येकविंशतिदिवसान् विस्तरेण जातस्य जातिमहं कृत्वा कुलसदृशं नामधेयं व्यवस्थापितम्। १८६.०१४. स पत्नीमामन्त्रयते--भद्रे, जातोऽस्माकमृणहरो धनहरः। १८६.०१४. तद्गच्छामि, पण्यमादाय महासमुद्रमवतरामीति। १८६.०१५. सा कथयति--आर्यपुत्र, एवं कुरुष्वेति। १८६.०१५. स सुहृत्सम्बन्धिबान्धवानामन्त्रयित्वा अन्तर्जनं च समाश्वास्य महासमुद्रगमनीयं पण्यमादाय दिवसतिथिमुहूर्तेन महासमुद्रमवतीर्णः। १८६.०१७. तत्रैव च निधनमुपयातः। १८६.०१७. तस्य पत्न्या स दारको ज्ञातिबलेन हस्तबलेन पालितः पोषितः संवर्धितो लिप्यामुपन्यस्तो लिप्यक्षरेषु च कृतावी संवृत्तः। १८६.०१८. स वयस्करेण सार्धं वेणुवनं गतो विहारं प्रविष्टः पश्यति द्वारकोष्ठके पञ्चगण्डकं चक्रमभिलिखितम्। १८६.०१९. स पृच्छति--आर्य, किमिदमभिलिखितमिति? भिक्षुः कथयति--भद्रमुख, एताः पञ्च गतयो नरकास्तिर्यञ्चः प्रेता देवा मनुष्याश्च् १८६.०२१. आर्य, किमेभिः कर्म कृतं येनैवंविधानि दुःखानि प्रर्यनुभवन्तीति? स कथयति--एते प्राणातिपातिका अदत्तादायिकाः काममिथ्याचारिका मृषावादिकाः पैशुनिकाः पारुषिकाः संभिन्नप्रलापिका अभिध्यालवो व्यापन्नचित्ता मिथ्यादृष्टिकाः। १८६.०२४. तदेभिरेते दशाकुशलाः कर्मपथा अत्यर्थमासेविता भाविता बहुलीकृताः, येन एवंविधानि दुःखान्युत्पाटानुपाटच्छेदनभेदनादीनि प्रत्यनुभवन्ति। १८६.०२५. आर्य, गतमेतत् । १८६.०२६. एभिरन्यैः किं कर्म कृतं येन एवंविधानि दुःखानि प्रत्यनुभवन्ति? दुःखान्यन्योन्यभक्षणादीनि प्रत्यनुभवन्ति। १८६.०२८. आर्य, एतदपि गतम्। १८६.०२८. एभिरन्यैः किं कर्म कृतं येन एवंविधानि दुःखानि प्रत्यनुभवन्ति? भद्रमुख, एतेऽपि मत्सरिण आसन् कुटुकुञ्चका आगृहीतपरिष्काराः। १८६.०३०. तत्तेन मात्सर्येणासेवितेन भावितेन बहुलीकृतेन एवंविधानि दुःखानि क्षुत्तृषादीनि दुःखानि प्रत्यनुभवन्ति। १८६.०३१. आर्य, एतदपि गतम्। १८६.०३१. एभिरन्यैः किं कर्म कृतं येन एवंविधानि सुखानि प्रत्यनुभवन्ति? भद्रमुख, एते प्राणातिपातात्प्रतिविरता अदत्तादानात्<१८७>काममिथ्याचारान्मृषावादात्पैशुन्यात्पारुष्यात्संभिन्नप्रलापादनभिध्यापन्नचित्ताः सम्यग्दृष्टयः। १८७.००२. तदेभिरेते दश कुशलाः कर्मपथा अत्यर्थमासेविता भाविता बहुलीकृताः, येन एवंविधानि दिव्यस्त्रीललितविमानोद्यानसुखानि प्रत्यनुभवन्ति। १८७.००३. आर्य, एतदपि गतम्। १८७.००४. एभिरन्यैः किं कर्म कृतं येन सुखानि प्रत्यनुभवन्ति? भद्रमुख, एभिरपि दश कुशलाः कर्मपथास्तनुतरा मृदुतराश्चासेविता भाविता बहुलीकृताः, येन एवंविधानि हस्त्यश्वरथान्नपानशयनासनस्त्रीललितोद्यानसुखानि प्रत्यनुभवन्ति। १८७.००६. आर्य, आसां पञ्चानां गतीनां या एतास्तिस्रो गतयो नरकास्तिर्यञ्चः प्रेताश्च, एता मह्यं न रोचन्त् १८७.००७. ये तु एते देवा मनुष्याश्च एते रोचेत् १८७.००८. तत्कथमेते दश कुशलाः कर्मपथाः समादाय वर्तयितव्याह्? भद्रमुख, स्वाख्याते धर्मविनये प्रव्रज्य सचेद्दृष्ट एव धर्मे आज्ञामारागयिष्यसि, एष एव तेऽन्तो दुःखस्य् १८७.०१०. अथ सावशेषसम्योजनः कालं करिष्यसि, देवेषूपपत्स्यस् १८७.०१०. उक्तं हि भगवता--पञ्चानुशंसान् समनुपश्यता पिण्डतेनालमेव प्रव्रज्याधिमुक्तेन भवितुम्। १८७.०११. कतमानि पञ्च? आवेणिका इमे स्वार्था अनुप्राप्तो भविष्यामीति संपश्यता पिण्डतेनालमेव प्रव्रज्याधिमुक्तेन भवितुम्। १८७.०१२. येषामहं दासः प्रेष्यो निर्देश्यो भुजिष्यो नयेन कामंगमः, तेषां पूज्यश्च भविष्यामि प्रशंस्यश्चेति संपश्यता पिण्डतेन अलमेव प्रव्रज्याधिमुक्तेन भवितुम्। १८७.०१४. अनुत्तरं योगक्षेमं निर्वाणमनुप्राप्स्यामीति संपश्यता पिण्डतेन अलमेव प्रव्रज्याधिमुक्तेन भवितुम्। १८७.०१५. अनुत्तरं वा योगक्षेमं निर्वाणमनुप्राप्नुवतोऽनापत्तिकस्य सतो देएवेषूपपत्तिर्भविष्यतीति संपश्यता पिण्डतेन अलमेव प्रव्रज्याधिमुक्तेन भवितुम्। १८७.०१६. अनेकपर्यायेण प्रव्रज्या वर्णिता बुद्धैश्च बुद्धश्रावकैश्च् १८७.०१७. आर्य, शोभनम्। १८७.०१७. किं तत्र प्रव्रज्यायां क्रियते? भद्रमुख, यावज्जीवं ब्रह्मचर्यं चर्यत् १८७.०१८. आर्य, न शक्यमेतत् । १८७.०१८. अन्योऽस्ति उपायह्? भद्रमुख, अस्ति, उपासको भव् १८७.०१९. आर्य, किं तत्र क्रियते? भद्रंख, यावज्जीवं प्राणातिपातात्प्रतिविरतिः संरक्ष्या, अदत्तादानात्काममिथ्याचारात्सुरामैरेयमद्यप्रमादस्थानात्प्रतिविरतिः संरक्ष्या। १८७.०२१. आर्य, एतदपि न शक्यत् १८७.०२१. अन्यमुपायं कथयेति। १८७.०२१. भद्रमुख, बुद्धप्रमुखं भिक्षुसंघं भोजय् १८७.०२२. आर्य, कियद्भिः कार्षापणैर्बुद्धप्रमुखो भिक्षुसंघो भोज्यते? भद्रमुख, पञ्चभिः कार्षापणशतैः। १८७.०२३. आर्य, शक्यमेतत् । १८७.०२३. स तस्य पादभिवन्दनं कृत्वा प्रक्रान्तः। १८७.०२३. येन स्वं निवेशनं तेनोपसंक्रान्तः। १८७.०२४. उपसंक्रम्य मातरमिदमवोचत्--अम्ब, अद्याहं वेणुवनं गतः। १८७.०२४. तत्र मया द्वारकोष्ठके पञ्चगण्डकं चक्रमभिलिखितं दृष्टम्। १८७.०२५. तत्र पञ्च गतयो नरकास्तिर्यञ्चः प्रेता देवा मनुष्याश्च् १८७.०२६. तत्र नारका उत्पाटनुपाटनच्छेदभेदनादीनि दुःखानि प्रत्यनुभवन्ति। १८७.०२७. तिर्यञ्चश्चान्योन्यभक्षणादीनि। १८७.०२७. प्रेताः क्षुत्तृषादीनि। १८७.०२७. देवा दिव्यस्त्रीललितोद्यानविमानसुखानि प्रत्यनुभवन्ति। १८७.०२८. मनुष्या हस्त्यश्वरथान्नपानशयनासनस्त्रीललितोद्यानानि प्रत्यनुभवन्ति। १८७.०२८. आसां मम तिस्रो गतयो नाभिप्रेताः, द्वे अभिप्रेत् १८७.०२९. तत्किमिच्छसि त्वं मां देवेषूपपद्यमानम्? पुत्र, सर्वसत्त्वानिच्छामि देवेषूपपद्यमानान् प्रागेव त्वाम्। १८७.०३०. अम्ब, यद्येवम्, प्रयच्छ पञ्च कार्षापणशतानि। १८७.०३१. बुद्धप्रमुखं भिक्षुसंघं भोजयामि। १८७.०३१. पुत्र, मया त्वं ज्ञातिबलेन हस्तबलेन चाप्यायितः पोषितः संवर्धितः। १८७.०३२. कुतो मे पञ्चानां कार्षापणशतानां विभवह्? अम्ब, यदि <१८८>नास्ति, भृतिकया कर्म करोमि। १८८.००१. पुत्र, त्वं सुकुमारः। १८८.००१. न शक्यसि भृतिकया कर्म कर्तुम्। १८८.००२. अम्ब गच्छामि, शक्यामि। १८८.००२. पुत्र, यदि शक्योऽसि, गच्छ् १८८.००२. स तया अनुज्ञातो भृतकवीथीं गत्वा अवस्थितः। १८८.००३. ब्राह्मणगृहपतयोऽन्यान् भृतकपुरुषान् गृह्णन्ति, तं न कश्चित्पृच्छति। १८८.००४. स तत्र दिवसमतिनाम्य विकाले गृहं गतः। १८८.००४. स मात्रा पृष्टह्--पुत्र, कृतं ते भृतिकया कर्म? अम्ब, किं करोमि? न मां कश्चित्पृच्छति। १८८.००५. पुत्र, न एवंविधा भृतकपुरुषा भवन्ति। १८८.००५. पुत्र, स्फटितपरुषा रूक्षकेशा मलिनवस्त्रनिवसनाः। १८८.००६. यद्यवश्यं त्वया भृतिकया कर्म कर्तव्यम्, ईदृशं वेषमास्थाय भृतकवीथीं गत्वा तिष्ठ् १८८.००७. अम्ब, शोभनम्। १८८.००७. एवं करोमि। १८८.००७. सोऽपरस्मिन् दिवसे तादृशं वेषमास्थाय भृतकवीथीं गत्वा अवस्थितः। १८८.००८. यावदन्यतरस्य गृहपतेर्गृहमुत्तिष्ठत् १८८.००९. स भृतकानामर्थे वीथीं गतः। १८८.००९. तेन तं प्रत्याख्याय अन्ये भृतकपुरुषा गृहीताः। १८८.०१०. स कथयति--गृहपते, अहमपि भृतिकया कर्म करोमीति। १८८.०१०. गृहपतिः कथयति--पुत्र, त्वं सुकुमारः, न शक्ष्यसि भृतिकया कर्म कर्तुम्। १८८.०११. तात्, किं त्वं पूर्वं भृतिं ददासि, आहोस्वित्पश्चात्?। १८८.०१२. तात्, अद्य तात्वत्कर्म करोमि। १८८.०१२. यदि तोषयिष्यामि, दास्यसि भृतिमिति। १८८.०१३. स संलक्षयति--शोभनमेष कथयति। १८८.०१३. अद्य तावत्जिज्ञास्यामि यदि शक्ष्यति कर्म कर्तुम्, दास्यामि। १८८.०१४. न शक्ष्यति, न दास्यामीति विदित्वा कथयति--पुत्र आगच्छ, गच्छाम इति। १८८.०१५. स तेन गृहं नीतः। १८८.०१५. तेऽन्यभृतकाः शाठ्येन कर्म कुर्वन्ति। १८८.०१५. स त्वरितत्वरितं कर्म करोति। १८८.०१६. तांश्च भृतकान् समनुशास्ति। १८८.०१६. वयं तावत्पूर्वकेण दुश्चरितेन दरिद्रगृहेषूपपन्नाः। १८८.०१७. तद्यदि शाठ्येन कर्म करिष्यामः, इतश्च्युतानां का गतिभविष्यति? ते कथयन्ति--भागिनेय, त्वं नवदान्तः। १८८.०१८. स्थानमेतद्विद्यते यदस्माकं पृष्ठतो गमिष्यसि। १८८.०१८. आगच्छ पश्यामः। १८८.०१९. स लोकाख्यायिकायां कुशलः। १८८.०१९. तेंस्तेषां तादृशी लोकाख्यानकथा प्रस्तुता, यां श्रुत्वा ते भृतकपुरुषा आक्षिप्ताः। १८८.०२०. तस्यातिस्वरेण गच्छतोऽनुपदं गच्छन्ति, मा लोकाख्यायिकां न श्रोष्याम इति। १८८.०२१. तस्मिन् दिवसे तैर्भृतकपुरुषैस्तद्द्विगुणं कर्म कृतम्। १८८.०२२. सोऽधिष्ठायकपुरुषं पृच्छति--भोः पुरुष, किं त्वया अपरे भृतका गृहीताह्? आर्य, न गृहीताः। १८८.०२३. अथ कस्मादद्य द्विगुणं कर्म कृतम्? तेन यथावृत्तमारोचितम्। १८८.०२४. श्रुत्वा गृहपतिस्तस्य दारकस्य द्विगुणां भृतिं दातुमारब्धः। १८८.०२५. स कथयति--तात्, किं द्विदैवसिकां भृतिं ददासीति? स कथयति--पुत्र, न द्विदैवसिकां ददामि, अपि तु प्रसन्नोऽहं प्रसन्नाधिकारं करोमीति। १८८.०२६. स कथयति--तात्, यदि त्वं ममाभिप्रसन्नः, यावत्तव गृहे कर्म कर्तव्यं तावत्तवैव हस्ते तिष्ठतु। १८८.०२८. पुत्र एवं भवतु। १८८.०२८. यदा तस्य गृहपतेस्तद्गृहं परिसमाप्तम्, तदा असौ दारको भृतिं गणयितुमारब्धो यावत्पञ्च कार्षापणशतानि न परिपूर्यन्त् १८८.०२९. स रोदितुमारब्धः। १८८.०२९. स गृहपतिः कथयति--पुत्र, किं रोदिषि? मासि मया किंचित्व्यंसितः। १८८.०३०. तात्, महात्मा त्वम्, किं मां व्यंसयिष्यसि? अपि तु अहमेव मन्दभाग्यः। १८८.०३१. मया पञ्चानां कार्षापणशतानामर्थाय भृतिकया कर्म प्रारब्धं बुद्धप्रमुखं भिक्षुसंघं भोजयिष्यामि, ततो देवेषूपपत्स्यामीति। १८८.०३२. तानि <१८९>न परिपूर्णानि। १८९.००१. पुनरपि मया अन्यत्र भृतिकया कर्म कर्तव्यमिति। १८९.००१. स गृहपतिर्भूयसा मात्रया अतिप्रसन्नः। १८९.००२. स कथयति--पुत्र, यद्येवम्, अहं पूरयामि। १८९.००२. तात्, मा देवेषूपपत्स्य् १८९.००२. पुत्र, अभिश्रद्दधासि त्वं भगवतह्? तातभिश्रद्दध् १८९.००३. पुत्र गच्छ, भगवन्तं पृच्छ् १८९.००३. येन भगवांस्तेनोपसंक्रान्तः। १८९.००४. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः। १८९.००४. स गृहपतिपुत्रो भगवन्तमिदमवोचत्--भगवन्, मया पञ्चानां कार्षापणशतानामर्थाय भगवन्तं सश्रावकसंघं भोजयिष्यामीत्यमुकस्य गृहपतेर्भृतिकया कर्म कृतम्। १८९.००६. तानि मम न परिपूर्णानि। १८९.००७. स गृहपतिः परिपूरयति। १८९.००७. भगवन् किम्? आह--वत्स गृहाण, श्राद्धः स गृहपतिः। १८९.००७. भगवन्, मा देवेषु नोपपत्स्ये? वत्स उपपत्स्यसे, गृहाण् १८९.००८. स परितुष्टो भगवतः पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात्प्रक्रान्तो येन स गृहपतिस्तेनोपसंक्रान्तः। १८९.००९. उपसंक्रम्य गृहपतेरन्तिकात्पञ्च कार्षापणशतानि गृहीत्वा मातुः सकाशं गतः। १८९.०१०. कथयति--अम्ब, एतानि पञ्च कार्षापणशतानि। १८९.०११. भक्तं सज्जीकुरु। १८९.०११. बुद्धप्रमुखं भिक्षुसंघं भोजयिष्यामीति। १८९.०११. सा कथयति--पुत्र, न मम भाण्डोपस्करो न शयनासनम्। १८९.०१२. स एव गृहपतिर्विस्तीर्णभाण्डोपस्करः श्राद्धश्च् १८९.०१३. तमेव गत्वा प्रार्थय् १८९.०१३. शक्नोत्यसौ संपादयितुमिति। १८९.०१३. स तस्य सकाशं गतः शिरःप्रणामं कृत्वा कथयति--त्वयैव एतानि पञ्च कार्षापणशतानि दत्ताअनि। १८९.०१४. अस्माकं गृहे न भाण्डोपस्करो नापि शयनासनम्। १८९.०१५. तदर्हसि ममानुकम्पया भक्तं सज्जीकर्तुम्। १८९.०१५. अहमागत्य स्वहस्तेन बुद्धप्रमुखं भिक्षुसंघं भोजयिष्यामीति। १८९.०१६. गृहपतिः संलक्षयति--ममेदं गृहमचिरोत्थितं बुद्धप्रमुखेन भिक्षुसंघेन परिभुक्तं भविष्यति, प्रतिजागर्मि। १८९.०१७. इति विदित्वा कथयति--पुत्र, शोभनम्। १८९.०१८. स्थापयित्वा कार्षापणान् गच्छ, श्वो बुद्धप्रमुखं भिक्षुसंघमुपनिमन्त्रय् १८९.०१८. अहमाहारं सज्जीकरोमीति। १८९.०१९. स संजातसौमनस्यः शिरःप्रणामं कृत्वा प्रक्रान्तो येन भगवांस्तेनोपसंक्रान्तः। १८९.०२०. उपसंक्रम्य वृद्धान्ते स्थित्वा कथयति--सोऽहं बुद्धप्रमुखं भिक्षुसंघमुपनिमन्त्रयामीति। १८९.०२१. अधिवासयति भगवांस्तस्य गृहपतिपुत्रस्य तूष्णीभावेन् १८९.०२१. अथ स गृहपतिपुत्रो भगवतस्तूष्णीभावेनाधिवासनां विदित्वा भगवतोऽन्तिकात्प्रक्रान्तः॥ १८९.०२३. तेनापि गृहपतिना तामेव रात्रिं शुचिं प्रणीतं खादनीयं भोजनीयं समुदानीय काल्यमेवोत्थाय गृहं संमार्जितम्। १८९.०२४. सुकुमारी गोमयकार्षी दत्ता, आसनप्रज्ञप्तिः कारिता, उदकमणयः प्रतिष्ठापिताः। १८९.०२५. तेनापि गृहपतिपुत्रेण गत्वा भगवत आरोचितम्--समयो भदन्त, सज्जं भक्तं यस्येदानीं भगवान् कालं मन्यते इति। १८९.०२६. अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो येन तस्य गृहपतेर्निवेशनं तेनोपसंक्रान्तः। १८९.०२७. षड्वर्गीयाः पृच्छन्ति--केनाअयं बुद्धप्रमुखो भिक्षुसंघ उपनिमन्त्रित इति? अपरे कथयन्ति--अमुकेन गृहपतिपुत्रेणेति। १८९.०२९. ते परस्परं संजल्पं कुर्वन्ति--नन्दोपनन्द, भृतकपुरुषः सः। १८९.०२९. किमसौ दास्यति? गच्छाम कुलोपकगृहेषु गत्वा पुरोभक्तकां कर्म इति। १८९.०३०. ते कुलोपकगृहाण्युपसंक्रान्ताः। १८९.०३०. तैरुक्ताह्--आर्य, पुरोभक्तकां कुरुतेति। १८९.०३१. ते कथयन्ति--एवं कुर्म इति। १८९.०३१. तैः पुरोभक्तका कृता। १८९.०३१. भगवांस्तस्य गृहपतेर्निवेशने पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः। १८९.०३२. षड्वर्गीया अपि पुरोभक्तकां कृत्वा <१९०>संघमध्ये निषण्णः। १९०.००१. अथ स गृहपतिपुर्तः सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं विदित्वा शुचिना प्रणीतेन खादनीयभिजनीयेन स्वहस्तं संतर्पयति संप्रवारयति। १९०.००२. सततपरिवेषणं कुर्वाणः पश्य्ति षड्वर्गीयान्न सत्कृत्य परिमुञ्जानान्। १९०.००३. दृष्ट्वा च पुनर्भगवन्तं विदित्वा धौतहस्तमपनीतपात्रं भगवतः पुरस्तात्स्थित्वा कथयति--भगवन्, कैश्चिदत्रार्यकैर्न सत्कृत्य परिभुक्तमाहारम्। १९०.००५. देवेषु नोपपत्स्ये इति? भगवानाह--वत्स, शयनासनपरिभोगेन तावत्त्वं देवेषूपपद्येथाः प्रागेवान्नपानपरिभोगेनेति। १९०.००६. अथ भगवांस्तं गृहपतिपुत्रं च धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्योत्थायासनात्प्रक्रान्तः॥ १९०.००८. अत्रान्तरे पञ्चमात्राणि वणिक्शतानि महासमुद्रात्संसिद्धयानपात्राण्नि राजगृहमनुप्राप्तानि। १९०.००९. राजगृहे च पर्व प्रत्युपस्थितमिति न किंचित्क्रयेणापि लभ्यत् १९०.००९. तत्रैको वणिग्भिक्षुगोचरिकः। १९०.०१०. स कथयति--भवन्तः, आगमयत कस्याद्य गृहे बुद्धप्रमुखेन भिक्षुसंघेन भक्तम्, तत्रावश्यं किंचिदुत्सदनधर्मकं भवतीति। १९०.०११. ते श्रवणपरम्परया चान्वेषमाणास्तस्य गृहपतेः सकाशमुपसंक्रान्ताः। १९०.०१२. कथयन्ति--गृहपते, तवाद्य बुद्धप्रमुखेन भिक्षुसंघेन भुक्ते इह पर्व प्रत्युपस्थितमिति न किंचित्क्रयेणापि लभ्यत् १९०.०१३. यदि किंचिदुत्सदनधर्मकमस्ति, मूल्येन दीयतामिति। १९०.०१४. न ममैतद्भक्तम्, अपि तु तस्यैतद्गृहपतिपुत्रस्य भक्तम्। १९०.०१४. एनं याचध्वमिति। १९०.०१४. ते तस्य सकाशमुपसंक्रम्य कथयन्ति--गृहपतिपुत्र, दीयतामस्माकं भुक्तशेषं यदस्ति। १९०.०१५. मूल्यं प्रयच्छाम इति। १९०.०१६. स कथयति--नाहं मूल्येनानुप्रयच्छामि। १९०.०१६. अपि तु एवमेव प्रयच्छामीति। १९०.०१६. ते तेनान्नपानेन संतर्पिता गृहपतेर्गत्वा कथयन्ति--तस्य ते गृहपते लाभाः सुलब्धा यस्य ते निवेशने बुद्धप्रमुखो भिक्षुसंघोऽन्नपानेन संतर्पितः, इमानि च पञ्च वणिक्शतानीति। १९०.०१८. स कथयति--अनेन गृहपतिपुत्रेण लाभाः सुलब्धाः। १९०.०१९. अनेन बुद्धप्रमुखो भिक्षुसंघोऽन्नपानेन संतर्पितो न मयेति। १९०.०२०. ते पृच्छन्ति--कतरस्यायं गृहपतेः पुत्रह्? अमुकस्य सार्थवाहस्य् १९०.०२०. सार्थवाहः कथयति--भवन्तः, ममैष वयस्यपुत्रो भवति। १९०.०२१. तस्य पिता महासमुद्रमवतीर्णोऽनयेन व्यसनमापन्नः। १९०.०२१. शक्यं बहुभिरेकः समुद्धर्तुम्, न त्वेव एकेन बहवः। १९०.०२२. तदयं पटकं प्रज्ञप्तो येन वो यत्परित्यक्तम्, सोऽस्मिन् पटकेऽनुप्रयच्छत्विति। १९०.०२३. ते पूर्वमेवाभिप्रसन्नाः सार्थवाहेन च प्रोत्साहिता इति तैर्यथासम्भाव्येन मणिमुक्तादीनि रत्नानि दत्तानि। १९०.०२४. महान् राशिः संपन्नः। १९०.०२४. सार्थवाहः कथयति--पुत्र, गृहाणेति। १९०.०२५. स कथयति--तात्, न मया मूल्येन दत्तमिति। १९०.०२५. सार्थवाहः कथयति--पुत्र, न वयं तव मूल्यं प्रयछामः। १९०.०२६. यदि च मूल्यं गण्यते, एकेन रत्नेनेदृशानां भक्तानामनेकानि शतानि संविद्यन्त् १९०.०२७. किं तु वयं तवाभिप्रसन्नाः प्रसन्नाधिकारं कुर्मः, गृहाणेति। १९०.०२७. स कथयति--तात्, मया बुद्धप्रमुखो भिक्षुसंघो भोजितो देवेषूपपत्स्ये इति। १९०.०२८. तस्मादवशिष्टं युष्मभ्यं दत्तम्। १९०.०२९. यदि ग्रहीष्यामि, स्थानमेतद्विद्यते यद्देवेषु नोपपत्स्ये? सार्थवाहह्--पुत्र, अभिश्रद्दधासि त्वं भगवतह्? तात्, अभिश्रद्दध् १९०.०३०. गच्छ, भगवन्तं पृच्छ् १९०.०३०. स येन भगवांस्तेनोपसंक्रान्तः। १९०.०३१. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः। १९०.०३१. स गृहपतिपुत्रो भगवन्तमिदमवोचत्--भगवन्, मया बुद्धप्रमुखं भिक्षुसंघं भोजयित्वा यदन्नपानमवशिष्टम् <१९१>तद्विणिजां दत्तम्। १९१.००१. ते मम प्रसन्नः प्रसन्नाधिकारं कुर्वन्ति। १९१.००१. किं कल्पते तन्मम ग्रहीतुमाहोस्विन्न कल्पत इति? भगवानाह--यदि प्रसन्नाः प्रसन्नाधिकारं कुर्वन्ति, गृहाण् १९१.००२. भगवन्, मा देवेषु नोत्पपत्स्ये? भगवानाह--वत्स, पुष्पमेतत्, फलमन्यद्भविष्यति। १९१.००३. तेन भगवद्वचनाभिसम्प्रत्ययात्परितुष्टेन गत्वा रत्नानि गृहीतानि॥ १९१.००५. अत्रान्तरे राजगृहेऽपुत्रः श्रेष्ठी कालगतः। १९१.००५. ततो राजगृहनिवासिनः पौराः संनिपत्य संजल्पं कुर्वन्ति--भवन्तः, श्रेष्ठी कालगतः। १९१.००६. कं श्रेष्ठिनमभिषञ्चाम इति? तत्रैके कथयन्ति--यः पुण्यमहेशाख्य इति। १९१.००७. अपरे कथयन्ति--कथमस्माभिर्ज्ञातव्यमिति? ते कथयन्ति--नानावर्णानि बीजानि पक्ककुम्भे प्रक्षिपामः, य एकवर्णान्युद्धरिष्यति, तं श्रेष्ठिनमभिषिञ्चाम इति। १९१.००९. तैर्नानावर्णानि बीजानि पक्ककुम्भे प्रक्षिप्तानि। १९१.००९. आरोचितं च--भवन्तः, य एकवर्णानि बीजानि एतस्मात्कुम्भादुद्धरेत्, स श्रेष्ठ्यभिषिच्यत् १९१.०१०. यस्य वः श्रेष्ठित्वमभिप्रेतं च, उद्धरतु इति। १९१.०११. त उद्धर्तुमारब्धाः। १९१.०११. सर्वैर्नानावर्णान्युद्धृतानि। १९१.०११. तेन तु गृहपतिपुत्रेणैकवर्णान्युद्धृतानि १९१.०१२. पौरजानपदाः कथयन्ति--भवन्तः, अयं पुण्यमहेशाख्यः। १९१.०१२. सर्व एनं श्रेष्ठिनमभिषिञ्चामः। १९१.०१३. तत्रैके कथयन्ति--भवन्तः, अयं भृतकपुरुषः। १९१.०१३. कथमेनं श्रेष्ठिनमभिषिञ्चाम इति? अपरे कथयन्ति--पुनरपि तावत्जिज्ञासामः। १९१.०१४. तेन यावत्त्रिरप्येकवर्णान्युद्धृतानि। १९१.०१४. ते कथयन्ति--भवन्तः, मनुष्यका अप्यस्य साक्षेपमनुप्रयच्छन्ति। १९१.०१५. आगच्छत, एनमेवाभिषिञ्चाम इति। १९१.०१६. स तैः श्रेष्ठी अभिषिक्तः। १९१.०१६. स गृहपतिः संलक्षयति--यदप्यनेन मम भृतिकया कर्म कृतम्, तथाप्ययं पुण्यमहेशाख्यः सत्त्वः। १९१.०१७. संग्रहोस्य कर्तव्य इति। १९१.०१७. तेन तस्य सर्वालंकारविभूषिता दुहिता भार्यार्थं दत्ता। १९१.०१८. तच्च गृहम्, प्रभूतं स्वापतेयम्। १९१.०१८. सहसैवं भोगैरभ्युद्गत इति तस्य सहसोद्गतो गृहपतिः सहसोद्गतो गृहपतिरिति संज्ञा संवृत्ता॥ १९१.०२०. स संलक्षयति--या काचिदस्माकं श्रीसौभाग्यसम्पत्, सर्वासौ बुद्धं भगवन्तमागम्य् १९१.०२१. यन्न्वहं पुनरपि बुद्धप्रमुखं भिक्षुसंघमन्तर्गृहे उपनिमन्त्र्य भोजयेयम्। १९१.०२१. इति विदित्वा येन भगवांस्तेनोपसंक्रान्तः। १९१.०२२. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः। १९१.०२२. एकान्तनिषण्णं सहसोद्गतं गृहपतिं भगवान् धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति। १९१.०२४. अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्। १९१.०२५. अथ सहसोद्गतो गृहपतिरुत्थायासनादेकांसमुत्तरासङ्गं कृत्वा येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमिदमवोचत्--अधिवासयतु भगवाञ्श्वोऽन्तर्गृहे भक्तेन सार्धं भिक्षुसंघेनेति। १९१.०२६. अधिवासयति भगवान् सहसोद्गतस्य गृहपतेस्तूष्णीभावेन् १९१.०२७. अथ सहसोद्गतो गृहपतिर्भगवतस्तूष्णीभावेनाधिवासनां विदित्वा भगवतः पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात्प्रक्रान्तः। १९१.०२८. अथ सहसोद्गतो गृहपतिस्तामेव रात्रिं शुचिं प्रणीतं खादनीयं भोजनीयं समुदानीय काल्यमेवोत्थाय आसनानि प्रज्ञप्योदकमणीन् प्रतिष्ठाप्य भगवतो दूतेन कालमारोचयति--समयो भदन्त, सज्जं भक्तं यस्येदानीं भगवान् कालं मन्यत इति। १९१.०३१. अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो येन सहसोद्गतस्य गृहपतेर्निवेशनं तेनोपसंक्रान्तः। १९१.०३२. उपसंक्रम्य पुरस्ताद्भिक्षुसंघस्य<१९२> प्रज्ञप्त एवासने निषण्णः। १९२.००१. अथ सहसोद्गतो गृहपतिः सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं विदित्वा शुचिना प्रणीतेन खादनीयेन भोजनीयेन स्वहस्तं संतर्पयति संप्रवारयति। १९२.००२. अनेकपर्यायेण शुचिना प्रणीतेन खादनीयेन भोजनीयेन स्वहस्तं संतर्प्य संप्रवार्य भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तमपनीतपात्रं नीचतरमासनं गृहीत्वा भगवतः पुरस्तात्निषण्णो धर्मश्रवणाय् १९२.००५. तस्य भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरायसत्यसम्प्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा सहसोद्गतेन गृहपतिना विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोतापत्तिफलं साक्षात्कृतम्। १९२.००७. स दृष्टसत्यस्त्रिरुदानमुदानयति--इदमस्माकं भदन्त न मात्रा कृतं न पित्रा नेष्टेन न स्वजनबन्धुवर्गेण न राज्ञा न देवताभिर्न पूर्वप्रेतैर्न श्रमणब्राह्मणैर्यद्भगवता अस्माकं कृतम्। १९२.००९. उच्छोषिता रुधिराश्रसमुद्राः, लङ्घिता अस्थिपर्वताः, पिहितान्यपायद्वाराणि, विवृतानि स्वर्गमोक्षद्वाराणि, प्रतिष्ठापिताः, स्मो देवमनुष्येषु। १९२.०११. अभिक्रान्तोऽहं भदन्त अभिक्रान्तः। १९२.०११. एषोऽहं बुद्धं भगवन्तं शरणं गच्छामि धर्मं च भिक्षुसंघं च् १९२.०१२. उपासकं च मां धारय अद्याग्रेण यावज्जीवं प्राणोपेतमभिप्रसन्नमिति। १९२.०१२. अथ भगवान् सहसोद्गतं गृहपतिं धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्योत्थायासनात्प्रक्रान्तः॥ १९२.०१५. भिक्षवः संशयजाताअः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुह्--किं भदन्त सहसोद्गतेन गृहपतिना कर्म कृतं येन भृतिकया कर्म कृतम्, येन सहसा भोगैरभिवृद्धः, सत्यदर्शनं च कृतमिति? भगवानाह--सहसोद्गतेनैव भिक्षवो गृहपतिना कर्माणि कृतान्युपचितानि लब्धसम्भाराणि परिणतप्रत्ययानि ओघवत्प्रत्युपस्थितान्यवश्यभावीनि। १९२.०१८. सहसोद्गतेन गृहपतिना कर्माणि कृतान्युपचितानि। १९२.०१९. कोऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपष्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तु उपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतान्युपचितानि विपच्यन्ते शुभान्यशुभानि च् १९२.०२३. न प्रणश्यन्ति कर्माणि कल्पकोटिशतैरपि। १९२.०२४. सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्॥३॥ १९२.०२५. भूतपूर्वं भिक्षवोऽन्यतरस्मिन् कर्वटके गृहपतिः प्रतिवसति आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी। १९२.०२६. तेन सदृशात्कुलात्कलत्रमानीतम्। १९२.०२७. स तया सार्धं क्रीडति रमते परिचारयति। १९२.०२७. तस्य क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्त्वा संवृत्ता। १९२.०२८. सा अष्टानां वा नवानां वा मासानामत्ययात्प्रसूता। १९२.०२९. दारको जातः। १९२.०२९. तस्य त्रीणि सप्तकान्येकविंशतिदिवसानि विस्तरेण जातस्य जातिमहं कृत्वा कुलसदृशं नामधेयं व्यवस्थापितम्। १९२.०३०. स उन्नीतो वर्धितो महान् संवृत्तः। १९२.०३१. यावदपरेण समयेन स गृहपतिः संप्राप्ते वसन्तकालसमये संपुष्पितेषु पादपेषु हंसक्रौञ्चमयूरशुकशारिकाकोकिलजीवंजीवकोन्नादितम्<१९३> वनखण्डमन्तर्जनसहाय उद्यानभूमिं निर्गतः। १९३.००१. असति बुद्धानामुत्पादे प्रत्येकबुद्धा लोक उत्पद्यन्ते हीनदीनानुकम्पकाः प्रान्तशयनासनभक्ता एकदक्षिणीया लोकस्या। यावदन्यतमः प्रत्येकबुद्धो जनपदचारिकां चरंस्तं कर्वटकमनुप्राप्तः। १९३.००४. प्रान्तशयनासनसेविनस्ते न् १९३.००४. सोऽप्रविश्यैव कर्वटकं येन तदुद्यानं तेनोपसंक्रान्तः। १९३.००४. अद्राक्षीत्स गृहपतिस्तं प्रत्येकबुद्धं कायप्रासादिकं च शान्तेनेर्यापथेनोद्यानं प्रविशन्तम्। १९३.००५. दृष्ट्वा च पुनः प्रीतिप्रामोद्यजातस्त्वरितत्वरितं प्रत्युद्गतः। १९३.००६. प्रत्येकबुद्धः संलक्षयति--आकीर्णमिदमुद्यानम्। १९३.००७. अन्यत्र गच्छ् १९३.००७. इति विदित्वा प्रतिनिवर्तितुमारब्धः। १९३.००७. स गृहपतिः पादयोर्निपत्य कथयति--आर्य, किं निवर्तसे त्वम्? पिण्डकेनार्थी। १९३.००८. अहमपि पुण्येन् १९३.००८. अस्मिन्नेवोद्याने विहर, पिण्डकेनाविघातं करोमीति। १९३.००९. परानुग्रहप्रवृत्तास्ते महात्मानः। १९३.००९. स तस्यानुकम्पाचित्तमुपस्थाप्य तस्मिन्नेवोद्याने विहर्तुमारब्धः। १९३.०१०. सोऽपि तस्य पिण्डकेन योगोद्वहनं कर्तुं प्रवृत्तः। १९३.०११. यावदपरेण समयेन तस्य गृहपतेरन्यतरकर्वटके किंचित्करणीयमुत्पन्नम्। १९३.०११. स पत्नीमामन्त्रयते--भद्रे, ममामुष्मिन् कर्वटके किंचित्करणीयमुत्पन्नम्। १९३.०१२. तत्राहं गच्छामि। १९३.०१२. त्वया तस्य महात्मनः प्रव्रजितस्यान्नपानेनाविघातः कर्तव्यः। १९३.०१३. इत्युक्त्वा प्रक्रान्तः। १९३.०१३. अपरस्मिन् दिवसे सा गृहपत्नी काल्यमेवोत्थाय तदर्थमन्नपानं साधयितुमारब्धा। १९३.०१४. सा पुत्रेणोच्यते--अम्ब, कस्यार्थेऽन्नपानं साध्यत इति? सा कथयति--पुत्र, योऽसौ उद्याने शान्तात्म प्रव्रजितस्तिष्ठति, तस्यार्थे साध्यत इति। १९३.०१६. स रुषितः कथयति--अम्ब, किमर्थं भृतिकया कर्म कृत्वा न भुङ्क्त इति? सा कथयति--पुत्र, मा एवं वोचः। १९३.०१७. अनिष्टोऽस्य कर्मणो विपाक इति। १९३.०१८. स निवार्यमाणोऽपि नावतिष्ठत् १९३.०१८. यावदसौ गृहपतिरागतः। १९३.०१८. पत्नीमामन्त्रयते--भद्रे, कृतस्ते तस्य पिण्डकेनाविघातह्? आर्यपुत्र कृतः। १९३.०१९. किं तु अनेन दारकेण तस्यान्तिके खरावाग्निश्चारिता। १९३.०२०. स कथयति--भद्रे, किं कथयति? तया विस्तरेण समाख्यातम्। १९३.०२०. स संलक्षयति--क्षमोऽयं तपस्वी। १९३.०२१. गच्छामि, तं महात्मानं क्षमापयामि--मा अत्यन्तमेव क्षतो भविष्यति। १९३.०२२. इति विदित्वा तं दारकमादाय येन प्रत्येकबुद्धस्तेनोपसंक्रान्तः। १९३.०२२. अद्राक्षीत्स प्रत्येकबुद्धस्तं गृहपतिमात्मना द्वितीयमागच्छन्तम्। १९३.०२३. स संलक्षयति--न कदाचिदयं गृहपतिरात्मना द्वितीयमागच्छति। १९३.०२४. तत्किमत्र कारणमिति? असमन्वाहृत्य श्रावकप्रत्येकबुद्धानां ज्ञानदर्शनं न प्रवर्तत् १९३.०२५. स समन्वाहर्तुं प्रवृत्तः। १९३.०२५. तेन् समन्वाहृत्य विज्ञातम्। १९३.०२५. कायिकी तेषां महात्मनां धर्मदेशना न वाचिकी। १९३.०२६. स तस्यानुकम्पार्थं विततपक्ष हव हंसराज उपरिविहायसमभ्युद्गम्य ज्वलनतपनवर्षणविद्योतनप्रातिहार्याणि कर्तुमारब्धः। १९३.०२७. आशु पृथग्जनस्य ऋद्धिरावर्जनकरी। १९३.०२८. स मूलनिकृत्त इव द्रुमः सपुत्रः पादयोर्निपतितः। १९३.०२८. ततः स दारक आहृष्टरोमकूपः कथयति--अवतर अवतर सद्भूतदक्षिणीय, मम कामपङ्कनिमग्नस्य हस्तोद्धारमनुप्रयच्छेति। १९३.०३०. स तस्यानुकम्पार्थमवतीर्णः। १९३.०३०. स गृहपतिपुत्रस्तीव्रेणाशयेन पादयोर्निपत्य प्रणिधानं कर्तुमारब्धह्--यन्मया एवंविधे सद्भूतदक्षिणीये खरा वाग्निश्चारिता, मा तस्य कर्मणो भागी स्याम्। १९३.०३२. यत्तु इदानीं चित्तमभिप्रसादितम्, अनेनाहं कुशलमूलेनाढ्ये महाधने <१९४>महाभोगे कुले जायेयम्, एवंविधानां च धर्माणां लाभी स्याम्, प्रतिविशिष्टतरं चातः शास्तारमारागयेयं मा विरागयेयमिति॥ १९४.००३. किं मन्यध्वे भिक्षवह्? योऽसौ गृहपतिपुत्रः, एष एवासौ सहसोद्गतो गृहपतिः। १९४.००४. यदनेन प्रत्येकबुद्धस्यान्तिके खरा वाग्निश्चारिता, तेन पञ्च जन्मशतानि भृतकपुरुषो जातः। १९४.००५. यावदेतर्ह्यपि भृतिकया कर्म कृतम्। १९४.००५. यत्पुनस्तस्यैवान्तिके चित्तमभिप्रसाद्य प्रणिधानं कृतम्, तेन सहसैव भोगैरभिवृद्धः। १९४.००६. ममान्तिके सत्यदर्शनं कृतम्। १९४.००६. अहं चानेन प्रत्येकबुद्धकोटिशतसहस्रेभ्यः प्रतिविशिष्टतरः शास्ता आरागितो न विरागितः। १९४.००७. इति हि भिक्षव एकान्तकृष्णानां कर्मणामेकान्तकृष्णो विपाकः, एकान्तशुक्लानामेकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः। १९४.००९. तस्मात्तर्हि एकान्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्वेव कर्मस्वाभोगः करणीयः। १९४.०१०. इत्येवं वो भिकवः शिक्षितव्यम्॥ १९४.०१०. (इयं तावदुत्पत्तिर्न तावत्बुद्धो भगवाञ्श्रावकाणां विनये शिक्षापदम्।?) १९४.०१२. इदमवोचद्भगवान्। आत्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥ १९४.०१३. सहसोद्गतस्य प्रकरणावदानमेकविंशतिमम्॥ ********** अवदान २२ ********** १९५.००१. दिव्२२ चन्द्रप्रभबोधिसत्त्वचर्यावदानम्। १९५.००२. एवं मया श्रुतम्। १९५.००२. एकस्मिन् समये भगवान् भगवान् राजगृहे विहरति स्म गृध्रकूटे पर्वते महता भिक्षुसंघेन सार्धमर्धत्रयोदशाभिर्भिक्षुशतैः। १९५.००३. तत्र भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुह्--पश्य भदन्त, यावदायुष्मन्तौ शारिपुत्रमौद्गल्यायनौ तत्प्रथमतरं निरुपधिशेषे निर्वाणधातौ परिनिर्वृतौ, न त्वेव पितृमरणमागमितवन्तौ। १९५.००५. अत्रेदानीं भिक्षवः किमाश्चर्यं यदेतर्हि शारिपुत्रमौद्गल्यायनौ भिक्षू विगतरागौ विगतद्वेषौ विगतमोहौ परिमुक्तौ जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासौर्निस्तृष्णौ निरुपादानौ प्रहीणसर्वाहंकारममकारास्मिमानाभिनिवेशानुशयौ तिष्ठति बुद्धप्रमुखे भिक्षुसंघे तत्प्रथमतरं निरुपधिशेषे निर्वाणधातौ परिनिर्वृतौ, न त्वेव पितृमरणमागमितवन्तौ। १९५.००९. यत्त्वतीतेऽध्वनि शारिपुत्रमौद्गल्यायनौ सरागौ सद्वेषौ समोहावपरिमुक्तौ जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैर्ममान्तिके चित्तमभिप्रसाद्य कालं कृत्वा कामधातुमतिक्रम्य ब्रह्मलोक उपपन्नौ, न त्वेव पितृमरणमागमितवन्तौ, तच्छ्रूयताम्॥ १९५.०१३. भूतपूर्वं भिक्षवोऽतीतेऽध्वन्युत्तरापथे भद्रशिला नाम नगरी राजधानी अभूत्, ऋद्धा च स्फीता च क्षेमा च सुभिक्षा च आकीर्णबहुजनमनुष्या च् १९५.०१४. द्वादशयोजनान्यायामेन द्वादशयोजनानि विस्तरेण चतुरस्रा चतुर्द्वारा सुविभक्ता उच्चैस्तोरणगवाक्षवातायनवेदिकाप्रतिमण्डिता नानारत्नसम्पूर्णा सुसमृद्धसर्वद्रव्यवणिग्जननिकेता पार्थिवामात्यगृहपतिश्रेष्ठिराष्ट्रिकनीति(?)मौलिधराणामावासो वीणावेणुपणवसुघोषकवल्लरीमृदङ्गभेरीपटहशङ्खनिर्नादिता। १९५.०१८. तस्यां च राजधान्यामगुरुगन्धाश्चन्दनगन्धाश्चूर्णगन्धाः सर्वकालिकाश्च कुसुमगन्धा नानावातसमीरिता अतिरमणीया वीथीचत्वरशृङ्गाटकेषु वायवो वायन्ति स्म् १९५.०१९. हस्त्यश्वरथपत्तिबलकायसम्पन्ना युग्ययानोपशोभिता विस्तीर्णातिरमणीयवीथीमहापथा उच्छ्रितविचित्रध्वजपताका तोरणगवाक्षार्धचन्द्रावनद्धा अमरालय इव शोभत् १९५.०२१. उत्पलपद्मकुमुदपुण्डरीकानि सुरभिजलजकुसुमपरिमण्डितानि स्वादुस्वच्छशीतलजलपरिपूर्णपुष्किरिणीतडागोदपानप्रस्रवणोपशोभिता शालतालतमालसूत्र(?)कर्णिकाराशोकतिलकपुंनागनागकेशरचम्पकबकुलातिमुक्तकपाटलापुष्पसंछन्ना कलविङ्कशुकशारिकाकोकिलबर्हिगणजीवंजीवकोन्नादितवनषण्डोद्यानपरिमण्डिता। १९५.०२५. भद्रशिलायां च राजधान्यामन्यतरं मणिगर्भं नाम राजोद्यानं नानापुष्पफलवृक्षविटपोपशोभितं सोदपानं हंसक्रौञ्चमयूरशुकशारिकाकोकिलजीवंजीवकशकुनिमनोज्ञरवनिर्नादितमतिरमणीयम्। १९५.०२७. एवं सुरमणीया भद्रशिला राजधानी बभूव् १९५.०२७. भद्रशिलायां राजाधान्यां राजाभूच्चन्द्रप्रभो नाम अभिरूपो दर्शनीयः प्रासादिको दिव्यचक्षुश्चतुर्भागचक्रवर्ती धार्मिको धर्मराजा जम्बुद्वीपे राज्यैश्वर्याधिपत्यं कारितवान् स्वयम्प्रभुः। १९५.०२९. न खलु राज्ञश्चन्द्रप्रभस्य गच्छतोऽन्धकारं भवति, न च मणिर्वा प्रदीपो वा उल्का वा पुरस्तात्नीयते, अपि तु स्वकात्कायात्राज्ञश्चन्द्रप्रभस्य प्रभा निश्चरन्ति तद्यथा चन्द्रमण्डलाद्रश्मयः। १९५.०३२. अनेन कारणेन राज्ञश्चन्द्रप्रभस्य चन्द्रप्रभ इति संज्ञा बभूव् । १९६.००१. <१९६>तेन खलु समयेनास्मिञ्जम्बुद्वीपेऽष्डषष्टिनगरसहस्राणि बभूवुर्भद्रशिलाराजधानीप्रभुखानि ऋद्धानि स्फीतानि क्षेमाणि सुभिक्षाण्याकीर्णबहुजनमनुष्याणि। १९६.००२. अपीदानीं जम्बुद्वीपका अकरा अभूवन्नशुल्का अतरपण्याः। १९६.००३. कृषिसम्पन्नाः सौम्या जनपदा बभूवुः। १९६.००३. कुक्कुटसम्पातमात्राश्च ग्रामनिगमराष्ट्रराजधान्यो बभूवुः। १९६.००४. तेन खलु समयेन चतुश्चत्वारिंशद्वर्षसहस्राणि जम्बुद्वीपे मनुष्याणामायुषः प्रमाणमभूत् । १९६.००५. राजा चन्द्रप्रभो बोधिसत्त्वोऽभूत्सर्वंददः सर्वपरित्यागी निःसङ्गपरित्यागी च् १९६.००६. महति त्यागे वर्तत् १९६.००६. तेन भद्रशिलायां राजधान्यां निर्गत्य बहिर्धा नगरस्य चतुर्षु नगरद्वारेषु चत्वारो चत्वारो महायज्ञवाटा मापिताश्छत्रध्वजयूपपताकात्युच्छ्रिताः। १९६.००७. ततः सुवर्णभेरीः संताड्य दानानि दीयन्ते, पुण्यानि क्रियन्ते, तद्यथा--अन्नमन्नार्थिभ्यः, पानं पानार्थिभ्यः, स्वाद्यभोज्यमाल्यविलेपनवस्त्रशयनासनापाश्रयावासप्रदीपच्छत्राणि रथा आभरणान्यलंकाराः, सुवर्णपात्र्यो रूप्यचूर्णपरिपूर्णाः, रूप्यपात्र्यः सुवर्णपरिपूर्णाः, सुवर्णशृङ्गाश्च गावः कामदोहिन्यः। १९६.०११. कुमाराः कुमारिकाश्च सर्वालंकारविभूषिताः कृत्वा प्रदानानि दीयन्त् १९६.०११. वस्त्राणि नानारङ्गानि नानादेशसमुच्छ्रितानि नानाविचित्राणि, तस्यथा--पट्टांशुकचीनकौशेयधौतपट्टवस्त्राण्यूर्णादुकूलमयशोभनवस्त्राण्यपरान्तकफलकहर्यणिकम्बलरत्नसुवर्णप्रावरकाकाशिकांशुक्षोमकाद्याः। १९६.०१४. राज्ञा चन्द्रप्रभेण तावन्तं दानमनुदत्तम्, येन सर्वे जम्बुद्वीपका मनुष्या आढ्या महाधना महाभोगाः संवृत्ताः। १९६.०१५. राज्ञा चन्द्रप्रभेण तावन्ति हस्त्यश्वरथच्छत्राणि प्रदानमनुप्रदत्तानि, यथा अस्मिञ्जम्बुद्वीपे एकमनुष्योऽपि पद्भ्यां न गच्छति। १९६.०१६. सर्वे जम्बुद्वीपका मनुष्या हस्तिपृष्ठैश्च चतुरश्वयुक्तैश्च रथैरुपरिसुवर्णमयै रूप्यमयैश्चातपत्रैरुद्यानेनोद्यानं ग्रामेण ग्राममनुविचरन्ति स्म् १९६.०१८. ततो राज्ञश्चन्द्रप्रभस्यैतदभवत्--किं पुनर्मे इत्वरेण दानेन प्रदत्तेन? यन्न्वहं यादृशान्येव मम वस्त्रालंकाराण्याभरणानि, तादृशान्येव दानमनुप्रयच्छेयम्, यत्सर्वे जम्बुद्वीपका मनुष्या राजक्रीडया क्रीडेयुः। १९६.०२०. अथ राजा चन्द्रप्रभो जम्बुद्वीपकेभ्यो मनुष्येभ्यो मौलिपट्टवस्त्रालंकाराभरणाण्यनुप्रयच्छति, तद्यथा--हर्षकटककेयूराहारार्धहारादीन् प्रदानमनुप्रयच्छति स्म् १९६.०२२. राज्ञा चन्द्रप्रभेण तावन्ति राजार्हाणि वस्त्राण्यलंकाराणि मौलयः पट्टाश्चानुप्रदत्ताः, येन सर्वे जम्बुद्वीपका मनुष्या मौलिधराः पट्टधराश्च संवृत्ताः। १९६.०२३. या राज्ञश्चन्द्रप्रभस्याकृतिस्तादृशा एव सर्वे जम्बुद्वीपका मनुष्याः संवृत्ताः। १९६.०२४. ततो राज्ञा चन्द्रप्रभेणाष्टषष्टिषु नगरसहस्रेषु घण्टावघोषणं कारितम्--सर्वे भवन्तो जम्बुद्वीपका मनुष्या राजक्रीडया, क्रीडन्तु, यावदहं जीवामीति। १९६.०२६. अथ जम्बुद्वीपका मनुष्या राज्ञश्चन्द्रप्रभस्य घण्टावघोषणां श्रुत्वा सर्व एव राजक्रीडया क्रीडितुमारब्धाः। १९६.०२७. वीणावेणुपणवसुघोषकवल्लरीभेरीपटहमृदङ्गतालशङ्खसहस्रैस्तूर्यशब्दशतैश्च वाद्यमानैः केयूरहारमणिमुक्ताभरणकुण्डलधराः सर्वालंकारविभूषितप्रमदागणपरिवृता राजश्रियमनुभवन्ति स्म् १९६.०२९. तेन खलु समयेन जम्बुद्वीपकानां मनुष्याणां राजलीलया क्रीडतां यश्च वीणावेणुपणवसुघोषकवल्लरीभेरीमृदङ्गपटहशब्दो यश्चाष्टषष्टिषु तालवंशनिर्घोषो यश्चन्द्रप्रभस्य चतुर्षु महायज्ञवाटेषु सुवर्णभेरीणां ताड्यमानानां वर्णमनोज्ञशब्दो निश्चरति, तेन सर्वो जम्बुद्वीपो मनोज्ञशब्दनादितोऽभूत्तद्यथा देवानां त्रायस्त्रिंशानामभ्यन्तरं देवपुतम् <१९७>नृत्तगीतवादितशब्देन निर्नादितम्। १९७.००१. एवमेव तस्मिन् काले तस्मिन् समये सर्वो जम्बुद्वीपवासिनां जनकायस्तेन गीतवादितशब्देन एकान्तसुखसमर्पितोऽत्यर्थं रमत् १९७.००२. तेन खलु समयेन भद्रशिलायां राजधान्यां द्वासप्ततिरयुतकोटीशतानि मनुष्याणां प्रतिवसन्ति स्म् १९७.००४. तेषां राजा चन्द्रप्रभ ऋष्टो बभूव प्रियो मनापश्च् १९७.००४. अपीदानीं वर्णाकृतिलिङ्गस्थैर्यमस्य निरीक्षमाणा न तृप्तिमुपयान्ति स्म् १९७.००५. यस्मिंश्च समये राजा चन्द्रप्रभो महायज्ञवाटं गच्छति, तस्मिन् समये प्राणिकोटीनियुतशतसहस्राण्यवलोकयन्ति, एवं चाहुह्--देवगर्भो बतायं राजा चन्द्रप्तभ इह जमुद्वीपे राज्यं कारयति। १९७.००७. न खलु मनुष्या ईदृग्वर्णसंस्थाना यादृशा देवस्य चन्द्रप्रभस्येति। १९७.००८. राजा चन्द्रप्रभो येन येनावलोकयति, तेन तेन स्त्रीसहस्राण्यवलोकयन्ति--धन्यास्ताः स्त्रियो यासामेष भर्तेति। १९७.००९. तच्च शुद्धैर्मनोभिर्नान्यथाभावात् । १९७.००९. एवं दर्शनीयो राजा चन्द्रप्रभो बभूव् १९७.०१०. चन्द्रप्रभस्य राज्ञोऽर्धत्रयोदशामात्यसहस्राणि। १९७.०१०. तेषां द्वौ अग्रामात्यौ महाचन्द्रो महीधरश्च् १९७.०११. व्यक्तौ पण्डितौ मेधाविनौ गुणैश्च सर्वामात्यमण्डलप्रतिविशिष्टौ सर्वाधिकृतौ राजपरिकर्षकौ राजपरिपालकौ। १९७.०१२. अल्पोत्सुको राजा सर्वकर्मान्तेषु। १९७.०१३. महाचन्द्रश्चाग्रामात्योऽभीक्ष्णं जम्बुद्वीपकान्मनुष्यान् दशसु कुशलेषु कर्मपथेषु नियोजयति--इमान् भवन्तो जम्बुद्वीपका मनुष्या दश कुशलान् कर्मपथान् समादाय वर्तथेति। १९७.०१४. यादृशी च राज्ञश्चक्रवर्तिनोऽववादानुशासनी, तादृशी महाचन्द्रस्यामात्यस्याववादानुशासनी बभूव् १९७.०१६. महाचन्द्रस्याग्रामात्यस्य राजा चन्द्रप्रभ इष्टश्चाभूत्प्रियश्च मनाअपश्च् १९७.०१६. अपीदानीं वर्णाकृतिलिङ्गसंस्थानमस्य निरीक्षमाणो न तृप्तिमुपयाति॥ १९७.०१८. यावदपरेण समयेन महाचन्द्रेणाग्रामात्येन स्वप्नो दृष्टह्--राज्ञश्चन्द्रप्रभस्य धूमवर्णैः पिशाचैर्मौलिरपनीतः। १९७.०१९. प्रतिविबुद्धस्य चाभूद्भयम्, अभूच्छङ्कितत्वम्, अभूद्रोमहर्षह्--मा हैव देवस्य चन्द्रप्रभस्य शिरोयाचनक आगच्छेत् । १९७.०२०. देवश्च सर्वंददः। १९७.०२०. सर्वपरित्यागे नास्त्यस्य किंचिदपरित्यक्तं दीनानाथकृपणवनीपकयाचनकेभ्य इति। १९७.०२१. तस्य बुद्धिरुत्पन्ना--न मया राज्ञश्चन्द्रप्रभस्य स्वप्नो निवेदयितव्यः। १९७.०२२. अपि तु रत्नमयानि शिरांसि कारयित्वा कोषकोष्ठागारं प्रवेश्य स्थापयितव्यानि। १९७.०२३. यदि नाम कश्चिद्देवस्य शिरोयाचनक आगच्छेत्, तमेनमेभी रत्नमयैः शिरोभिः प्रलोभयिष्यामि। १९७.०२४. इति विदित्वा रत्नमयानि शिरांसि कारयित्वा कोषकोष्ठागरेषु प्रक्षिप्य स्थापितवान्। १९७.०२५. अपरेण समयेन महीधरेणाग्रामात्येन स्वप्नो दृष्टह्--सर्वरत्नमयः पोतश्चन्द्रप्रभस्य कुलस्थः शतशो विशीर्णः। १९७.०२६. दृष्ट्वा च पुनर्भीतस्त्रस्तः संविग्नह्--मा हैव राज्ञश्चन्द्रप्रभस्य राज्यच्युतिर्भविष्यति जीवितस्य चान्तरस्य चान्तराय इति। १९७.०२७. तेन ब्राह्मणा ये नैमित्तिका विपश्चिकाश्चाहूय उक्ताह्--भवन्तः, मयेदृशः स्वप्नो दृष्टः, निर्दोषं कुरुतेति। १९७.०२८. ततस्तैर्ब्राह्मणैर्नैमित्तिकैर्विपश्चिकैश्च समाख्यातम्--यादृशोऽयं त्वया स्वप्नो दृष्टः, नचिरादेव राज्ञश्चन्द्रप्रभस्य शिरोयाचनक आगमिष्यति। १९७.०३०. स चास्यामेव भद्रशिलायां राजधान्यामवतरिष्यतीति। १९७.०३०. ततो महीधरोऽग्रामात्यः स्वप्ननिर्देशं श्रुत्वा करे कपोलं दत्त्वा चिन्तापरो व्यवस्थितह्--अतिक्षिप्रं राज्ञश्चन्द्रप्रभस्य मैत्रात्मकस्य कारुणिकस्य सत्त्ववत्सलस्यानित्यताबलं प्रत्युपस्थितमिति। १९७.०३२. अथापरेण समयेनार्धत्रयोदशाभिरमात्यसहस्रैह्<१९८> स्वप्नो दृष्टह्--राज्ञश्चन्द्रप्रभस्य चतुर्षु यज्ञवाटेषु करोटपाणिभिर्यक्षैश्चछत्रध्वजपताकाः पातिताः, सुवर्णभेर्यश्च भिन्नाः। १९८.००२. दृष्ट्वा च पुनर्भीतास्त्रस्ताः संविग्नाह्--मा हैव राज्ञश्चन्द्रप्रभस्य महापृथिवीपालस्य मैत्रात्मकस्य कारुणिकस्य सत्त्ववत्सलस्यानित्यताबलमागच्छेत्, मा हैव अस्माकं देवेन सार्धं नानाभावो भविष्यति विनाभावो विप्रयोगः, मा हैव अत्राणोऽपरित्राणो जम्बुद्वीपो भविष्यतीति। १९८.००५. राज्ञा चन्द्रप्रभेण श्रुतम्। १९८.००५. तेन श्रुत्वा अष्टषष्टिनगरसहस्रेषु घण्टावघोषणं कारितम्--राजलीलया भवन्तः सर्वे जम्बुद्वीपका मानुष्याः क्रीडन्तु यावदहं जीवामि। १९८.००७. किं युष्माकं मायोपमैः स्वप्नोपमैश्चिन्तितैह्? राज्ञश्चन्द्रप्रभस्य घण्टावघोषणं श्रुत्वा सर्व एव जम्बुद्वीपका मनुष्या राजलीलया क्रीडितुमारब्धाः, वीणावोणुपणवसुघोषकवल्लरीभेरीमृदङ्गतालशङ्खसहस्रैस्तूर्यशब्दशतैश्च वाद्यमानैः केयूरहारमणिमुक्ताभरणकुण्डलधराः सर्वालंकारविभूषितप्रमदागणपरिवृताअ राजश्रियमनुभवन्ति स्म् १९८.०१०. तेन खलु समयेन जम्बुद्वीपकानां मनुष्याणां राजक्रीडया क्रीडतां यश्च राज्ञश्चन्द्रप्रभस्य चतुर्षु महायज्ञवाटेषु सुवर्णभेरीणां ताड्यमानानां वल्गुर्मनोज्ञः शब्दो निश्चरति, तेन सर्वो जम्बुद्वीपो मनोज्ञशब्दनिर्नादितोऽभूत् । १९८.०१३. तद्यथा देवानां त्रायस्त्रिंशानामन्यतरं देवपुरं नृत्तगीतवादितम्, एवमेव तस्मिन् काले तस्मिन् समये सर्वो जम्बुद्वीपनिवासी जनकायस्तेन गीतशब्देनैकान्तसुखसमर्पितोऽत्यर्थं रमत् । १९८.०१६. तेन खलु समयेन गन्धमादने पर्वते रौद्राक्षो नाम ब्राह्मणः प्रतिवसति स्म इन्द्रजालविधिज्ञः। १९८.०१७. अश्रौषीद्रौद्राक्षो ब्राह्मणो भद्रशिलायां राजधान्यां चन्द्रप्रभो नाम राजा सर्वंददोऽस्मीत्यात्मानं प्रतिजानीत् १९८.०१८. यन्न्वहं गत्वा शिरो याचेयमिति। १९८.०१८. तस्यैतदभवत्--यदि तावत्सर्वददो भविष्यति, मम शिरो दास्यति। १९८.०१९. अपि तु दुष्करमेतदस्थानमनवकाशो यदेवमिष्टं कान्तं प्रियं मनापमुत्तमाङ्गं परित्यक्ष्यति यदुत शीर्षम्, नेदं स्थानं विद्यत् १९८.०२१. इति विदित्वा गन्धमादनात्पर्वतादवतीर्णः। १९८.०२१. अथ गन्धमादननिवासिनी देवता विक्रोष्टुमारब्धा--हा कष्टं रज्ञश्चन्द्रप्रभस्य मैत्रात्मकस्य महाकारुणिकस्य सत्त्ववत्सलस्यानित्यताबलं प्रत्युपस्थितमिति। १९८.०२३. तेन खलु समयेन सर्वजम्बुद्वीप आकुलाकुलः, धूमान्धकारः, उपकापाताः, दिशोदाहाः, अन्तरीक्षे देवदुन्दुभयोऽभिनदन्ति। १९८.०२४. भद्रशिलायां च राजधान्यां नातिदूरे पञ्चाभिज्ञो ऋषिः प्रैवसति विश्वामित्रो नांना पञ्चशतपरिवारो मैत्रात्मकः कारुणिकः सत्त्ववत्सलः। १९८.०२६. अथ स ऋषिः सर्वजम्बुद्वीपमाकुलं दृष्ट्वा माणवकानामन्त्रयते--यत्खलु माणवका जानीत सर्वजम्बुद्वीप एतर्ह्याकुलाकुलो धूमान्धकारः। १९८.०२७. सूर्याचन्द्रमसौ एवमहानुभावौ न भासतो न तपतो न विरोचतः। १९८.०२८. नूनं कस्यचिन्महापुरुषस्य निरोधो भविष्यति। १९८.०२८. तथा हि-- १९८.०२९. रोदन्ति किन्नरगणा वनदेवताश्च धिक्कारमुत्सृजन्ति देवगणा पि न स्थुः। १९८.०३१. चन्द्रो न भाति न विभाति सहस्ररश्मिर्नैव वाद्यवादितरवोऽपि निशाम्यतेऽत्र् ।१॥ १९९.००१. <१९९>एते हि पादपगणाः फलपुष्पनद्धा भूमौ पतन्ति पवनैरपि चालितानि। १९९.००३. संश्रूयते ध्वनिरयं च यथातिभीमो व्यक्तो भविष्यति पुरे व्यसनं महान्तम्॥२॥ १९९.००५. एते भद्रशिलानिवासनिरताः सर्वे सदुःखा जना अत्यन्तप्रतिशोकशल्यविहताः प्रस्पन्दकण्ठाननाः। १९९.००७. एताश्चन्द्रनिभानना युवतयो रोदन्ति वेश्मोत्तमे सर्वे च प्ररुदन्ति तीव्रकरुणाः सन्तः श्मशाने यथा॥३॥ १९९.००९. किं कारणं पुरनिवासिजनाः समग्राः संपिण्डितं मनसि दुःखमिदं वहन्ति। १९९.०११. उत्क्रोशतामनिशमर्धकृताग्रहस्तैरैश्वर्यमप्रतिसमं निरुणद्धि वाचम्॥४॥ १९९.०१३. एते पयोदा विनदन्त्यतोया जलाश्रयाः शोकममी व्रजन्ति। १९९.०१५. भुवोरिवाम्भसि च बालसमीरणास्ता वाताः प्रवान्ति च खरा रजसा विमिश्राः॥५॥ १९९.०१७. अशिवानि निमित्तानि प्रवरणि हि साम्प्रतम्। १९९.०१८. क्षेमां दिशमतोऽस्माकमितो गन्तुं क्षमो भवेत् ॥६॥ १९९.०१९. अपि तु खलु माणवका राज्ञश्चन्द्रप्रभस्य चतुर्षु महायज्ञवाटेषु सुवर्णभेरीणां ताड्यमानानां न भूयो मनोज्ञः स्वरो निश्चरति। १९९.०२०. नूनं बत भद्रशिलायां महानुपद्रवो भविष्यतीति॥ १९९.०२१. अथ रौद्रक्षो ब्राह्मणो भद्रशिलायां राजधान्यामनुप्राप्तः। १९९.०२१. ततो नगरविवासिनी देवता रौद्राक्षं ब्रह्मणं दूरादेव दृष्ट्वा येन राजा चन्द्रप्रभास्तेनोपसंक्रान्ता। १९९.०२२. उपसंक्रम्य राजानं चन्द्रप्रभमिदमवोचत्--यत्खलु देव जानीयाह्--अद्य देवस्य याचनक आगमिष्यति हिंसको विहेठकोऽवतारप्रेक्षी अवतारगवेषी। १९९.०२४. स देवस्य शिरो याचिष्यतीति। १९९.०२४. तद्देवेन सत्त्वानामर्थायात्मानं परिपालयितव्यमिति। १९९.०२५. अथ राजा चन्द्रप्रभः शिरोयाचनकमुपश्रुत्य प्रमुदितमना विस्मयोत्फल्लदृष्टिर्देवतामुवाच--गच्छ देवते, यद्यागमिष्यति, अहमस्य दीर्घकालाभिलषितं मनोरथं परिपूरयिष्यमीति। १९९.०२७. अथ सा देवता राज्ञश्चन्द्रप्रभस्य इदमेवम्रूपं व्यवसायं विदित्वा दुःखिनी दुर्मनस्का विप्रतिसारिणी तत्रैवान्तर्हिता। १९९.०२८. अथ राज्ञश्चन्द्रप्रभस्यैतदभवत्--किमत्राश्चर्यं यदहमन्नमन्नार्थिभ्योऽनुप्रयच्छामि, पानं पानार्थिभ्यो वस्त्रहिरण्यसुवर्णमणिमुक्तादींस्तदर्थिभ्यः। १९९.०३०. यन्न्वहं याचनकेभ्यः स्वशरीरमपि परित्यजेयमिति। १९९.०३०. ततो रौद्राक्षो ब्राह्मणो दक्षिणेन नगरद्वारेण प्रविशन् देवतया निवारितह्--गच्छ पापब्राह्मण, मा प्रविश् १९९.०३१. कथमिदानीं त्वम् <२००>मोहपुरुष राज्ञश्चन्द्रप्रभस्य मैत्रात्मकस्य कारुणिकस्य सत्त्ववत्सलस्यानेकगुणसम्पन्नस्य जम्बुद्वीपपरिपालकस्यादूषिणोऽनपकारिणः शिरश्छेत्स्यसि? रौद्रचित्त पापब्राह्मण, मा प्रविशेति। २००.००३. यावदेतत्प्रकरणं राज्ञा चन्द्रप्रभेण श्रुतम्--याचनको मे नगरद्वारे देवतया विधार्यते इति। २००.००४. श्रुत्वा च पुनर्महाचन्द्रमग्रामात्यमामन्त्रयते--यत्खलु महाचन्द्र जानीयाह्--याचनको मे नगरद्वारि देवतया विधार्यत् २००.००५. गच्छ, शीघ्रं मत्सकाशमानयेति। २००.००५. एवं देवेति महाचन्द्रोऽग्रामात्यो राज्ञश्चन्द्रप्रभस्य प्रतिश्रुत्य नगरद्वारं गत्वा तां देवतामुवाच--यत्खलु देवते जानीयाह्--प्रविशत्वेष ब्राह्मण, राजा चन्द्रप्रभ एनमाह्वापयत इति। २००.००७. ततो नगरनिवासिनी देवता महाचन्द्रमग्रामात्यमिदमवोचत्--यत्खलु महाचन्द्र जानीयाह्--एष ब्राह्मणो रौद्रचित्तो निष्कारुणिको राज्ञश्चन्द्रप्रभस्य विनाशार्थं भद्रशिलामनुप्राप्तः। २००.००९. किमनेन दुरात्मना प्रवेशितेन? एष मया देवते उपायश्चिन्तितो येनायं ब्राह्मणो न प्रभविष्यति देवस्य शिरो ग्रहीतुमिति। २००.०११. अथ महाचन्द्रोऽग्रामात्यो रौद्राक्षं ब्राह्मणमादाय नगरं प्रविश्य रत्नधरानाज्ञापयति--आनीयन्तां भवन्तो रत्नमयानि शिरांसि। २००.०१३. अस्मै ब्राह्मणाय दास्यामीति। २००.०१३. भाण्डागारिकै रत्नमयानां शीर्षाणां राजद्वारे राशिः कृतः। २००.०१४. महाचन्द्रेणाग्रामात्येन रौद्राक्षस्य रत्नमयानि शीर्षाण्युपदर्शितानि--प्रतिगृह्ण त्वं महाब्राह्मण प्रभूतानि रत्नमयानि शीर्षाणि। २००.०१५. यावदाप्तं च ते हिरण्यसुवर्णमनुप्रयच्छामि, येन ते पुत्रपौत्राणां जीविका भविष्यति। २००.०१६. किं ते देवस्य शीर्षेण मज्जाशिङ्घाणकवसादिपूर्णेनेति? एवमुक्ते रौद्राक्षो ब्राह्मणो महाचन्द्रमग्रामात्यमिदमवोचत्--न रत्नमयैर्मे शिरोभिः प्रयोजनम्। २००.०१८. नापि हिरण्यसुवर्णेन् २००.०१८. अपि त्वहमस्य महापृथिवीपालस्य सर्वंददस्य सकाशमागतः शिरसोऽर्थाय् २००.०१९. एवमुक्ते महाचन्द्रमहीधरौ अग्रामात्यौ करे कपोलं दत्त्वा चिन्तापरौ व्यवस्थितौ--किमिदानीं प्राप्तकालमिति। २००.०२०. अथैतद्वृत्तान्तमुपश्रुत्य राजा चन्द्रप्रभो महाचन्द्रमहीधरौ अग्रामात्यौ दूरेण प्रक्रोश्यैतदवोचत्--आनीयतामेष मत्समीपम्। २००.०२१. अहमस्यैवं मनोरथं पूरयिष्यामीति। २००.०२२. एवमुक्ते महाचन्द्रमहीधरौ अग्रामात्यौ साश्रुदुर्दिनवदनौ करुणकरुणं परिदेवमानौ अभिरुद्य देवस्य मैत्रात्मकस्य कारुणिकस्य सत्त्ववत्सलास्यानेकगुणसमुदितस्य ज्ञानकुशलस्य दिव्यचक्षुषोऽनित्यताबलं प्रत्युपस्थितम्, अद्यास्माकं देवेन सार्धं नानाभावो भविष्यति विनाभावो विप्रयोगो विसम्योगः। २००.०२५. इति विदित्वा राज्ञः पादयोर्निपत्य एकान्ते निषण्णौ। २००.०२५. अथ राजा चन्द्रप्रभः परमत्यागप्रतिविशिष्टं त्यागं परित्यकुकामो दूरत एव तं ब्राह्मणमामन्त्रयते--एहि त्वं ब्राह्मण, यच्छतां यत्प्रार्थयसे तद्गृहाणेति। २००.०२७. अथ रौद्राक्षो ब्राह्मणो येन राजा चन्द्रप्रभस्तेनोपसंक्रान्तः। २००.०२८. उपसंक्रम्य राजानं चन्द्रप्रभं जयेनायुषा च वर्धयित्वा राजानं चन्द्रप्रभमिदमवोचत्-- २००.०२९. धर्मे स्थितोऽसि विमले शुभबुद्धिसत्त्व सर्वज्ञतामभिलषन् हृदयेन साधो। २००.०३१. मह्यं शिरः सृज महाकरुणाग्रचेता मह्यं ददस्व मम तोषकरो भवाद्य् ।७॥ २०१.००१. <२०१>अथ राजा चन्द्रप्रभो ब्राह्मणस्यान्तिकादिदमेवम्रूपं वाक्प्रव्याहारं श्रुत्वा प्रमुदितमनाः प्रीतिविस्फारिताक्षो रौद्राक्षं ब्राह्मणमुवाच--हन्तेदं ब्राह्मण शिरोऽविघ्नतः साधु प्रगृह्यतामुत्तमाङ्गमिति। २०१.००३. आह च-- २०१.००४. प्रियो यथा यद्यपि चैकपुत्रकस्तथापि मे खर्पमिदं गृहाण् २०१.००६. त्वच्चिन्तितानां फलमस्तु शीघ्रं शिरःप्रदानाद्धि लभेय बोधिम्॥८॥ २०१.००८. इत्युक्त्वा स्वयमेव स्वशिरसो मौलिमपनीतवान्। २०१.००८. यदा च राजा चन्द्रप्रभेण शिरसो मौलिरपनीतः, तत्समनन्तरमेव सर्वेषां जम्बुद्वीपकानां मनुष्याणां मौलयः पतिताः। २०१.०१०. भद्रशिलायां च राजधान्यां चतुर्दिशमुल्कापाता दिशोदाहाश्च प्रादुर्भूताः। २०१.०१०. नगरदेवताभिश्च शब्दो निश्चारितह्--अस्य राज्ञश्चन्द्रप्रभस्य पापब्राह्मणो शिरश्छेत्स्यतीति। २०१.०११. तच्छ्रुत्वा महाचन्द्रमहीधरौ अग्रामात्यौ राज्ञश्चन्द्रप्रभस्येदमेवम्रूपं शरीरपरित्यागं विदित्वा साश्रुदुर्दिदवदनौ राज्ञश्चन्द्रप्रभस्य पादौ परिष्वज्याहतुह्--धन्यास्ते पुरुषा देव य एवमत्यद्भुतरूपदर्शनं वा द्रक्ष्यन्तीरि। २०१.०१४. तौ अभिमुखमुद्वीक्ष्यमाणौ राजनि चन्द्रप्रभे चित्तमभिप्रसाद्य रौद्राक्षे च ब्राह्मणे मैत्र्यचित्तमुत्पाद्य नावां शक्ष्यामो निरुपमगुणाधारास्य देवस्यानित्यतां द्रष्टुमिति तस्मिन्नेव मुहूर्ते कालगतौ। २०१.०१६. कामधातुमतिक्रम्य ब्राह्मलोकमुपपन्नौ। २०१.०१६. राज्ञश्चन्द्रप्रभस्येदमेवम्रूपं व्यवसायं बुद्ध्वा तां च नगरनिवासिनीनां देवतानामार्तध्वनिमुपश्रुत्य भौमा यक्षा अन्तरिक्षचराश्च यक्षाः क्रिन्दितुमारब्धाह्--हा कष्टमिदानीं राज्ञश्चन्द्रप्रभस्य शरीरनिक्षेपो भविष्यतीति॥ २०१.०१९. अत्रान्तरे च राजकुलद्वारेऽनेकानि प्रणिशतसहस्राणि संनिपतितान्यभूवन्। २०१.०१९. ततो रौद्राक्षो ब्राह्मणस्तं महाजनकायमवेक्ष्य शिरो ग्रहीतुम्। २०१.०२१. यदि च ते शिरः परित्यक्तम्, एकान्तं गच्छाव इति। २०१.०२२. एवमुक्ते राजा चन्द्रप्रभो रौद्राक्षं ब्राह्मणमवोचत्--एवं महाब्राह्मण क्रियताम्। २०१.०२३. ऋद्ध्यन्तां तव संकल्पाः, परिपूर्यन्तां मनोरथा इति। २०१.०२३. अथ राजा चन्द्रप्रभो राजा आसनादुत्थाय तीक्षणमसिमादाय येन मणिरत्नगर्भमुद्यानं तेनोपसंक्रान्तः। २०१.०२४. अथ राजा चन्द्रप्रभस्य इदमेवम्रूपं व्यवसायं दृष्ट्वा भद्रशिलायां राजधान्यामनेकानि प्राणिशतसहस्राणि विक्रोशमानानि पृष्ठतः पृष्ठतः समनुबद्धानि। २०१.०२६. सोऽद्राक्षीद्राजा चन्द्रप्रभो महाजनसंनिपातं विक्रोशान्तम्। २०१.०२६. दृष्ट्वा च पुनः समाश्वासयन्नाह--अप्रमादः करणीयः कुशलेषु धर्मोष्विति। २०१.०२७. संक्षेपेण धर्मदेशनां कृत्वा रौद्राक्षं ब्राह्मणमादाय मणिरत्नगर्भमुद्यानं प्रविष्टः। २०१.०२८. समनन्तरप्रविष्टस्य राज्ञश्चन्द्रप्रभस्य मणिरत्नगर्भ उद्याने भद्रशिलायां छत्राणि ध्वजपताकाश्च येन मणिरत्नगर्भमुद्यानं तेनावनामिताः। २०१.०२९. ततो राजा चन्द्रप्रभो मणिरत्नगर्भस्योद्यानस्य द्वारं पिधाय तं तं रौद्राक्षं ब्राह्मणमामन्त्रयते--प्रतिगृह्यतां ब्राह्मण ममोत्तमाङ्गमिति। २०१.०३१. एवमुक्ते रौद्राक्षो ब्राह्मणो राजानं चन्द्रप्रभमुवाच--नाहं शक्ष्यामि देवस्य शिरश्छेत्तुमिति। २०१.०३२. मणिरत्नगर्भस्य चोद्यानस्य मध्ये कुरबकः। २०१.०३२. तत्र सर्वकालिकश्चम्पकवृक्षो<२०२> जातः। २०२.००१. ततो राजा चन्द्रप्रभस्तीक्ष्णमसिं गृहीत्वा येन सर्वकालिकश्चम्पकवृक्षस्तेनोपसंक्रान्तः। २०२.००२. अथ या देवतास्तस्मिन्नुद्यानेऽध्यवसिताः, ता राज्ञश्चन्द्रप्रभस्येदमेवम्रूपं स्वशरीरपरित्यागं विदित्वा विक्रोष्टुमारब्धाः। २०२.००३. एवं चाहुह्--कथमिदानीं त्वं पापब्राह्मण राज्ञश्चन्द्रप्रभस्यादूषिणोऽनपकारिणो महाजनवत्सलस्यानेकगुणसम्पन्नस्य शिरश्छेत्स्यसीति? ततो राजा चन्द्रप्रभ उद्यानदेवता निवारयति--मा देवता मम शिरोयाचनकस्यान्तरायं कुरुत् २०२.००६. तत्कस्य हेतोह्? भूतपूर्वं देवता ममोत्तमाङ्गं याचनकस्य देवताया अन्तरायः कृतः। २०२.००७. तया देवतया बहु अपुण्यं प्रसूतम्। २०२.००७. तत्कस्य देतोह्? यदि तया देवतया अन्तरायो न कृतोऽभविष्यत्, मया लघु लघ्वेवानुत्तरज्ञानमधिगतमभविष्यत् । २०२.००८. अतश्च त्वामहमेवं ब्रवीमि--मा मे त्वमुत्तमाङ्गयाचनकस्यान्तरायं कुरुष्वेति। २०२.००९. अस्मिन्नेव ते मणिरत्नगर्भ उद्याने मया सहस्रशः शिरःपरित्यागः कृतः, न च मे केनचिदन्तरायः कृतः। २०२.०१०. तस्मात्त्वं देवते ममोत्तमाङ्गयाचनकस्यान्तरायं मा कुरु। २०२.०११. एष एव देवते स पृष्ठीभूतो मैत्रेयो यो व्याघ्र्या आत्मानं परित्यज्य चत्वारिंशत्कल्पसम्प्रस्थितो मैत्रेयो बोधिसत्त्व एकेन शिरःपरित्यागेनावपृष्ठीकृतः। २०२.०१३. अथ सा देवता राज्ञश्चन्द्रप्रभस्य महर्द्धितामवेत्य तस्मिन् राजनि परं प्रसादं प्रवेदयन्ती तूष्णीमवस्थिता। २०२.०१४. अथ राजा चन्द्रप्रभः सम्यक्प्रणिधानं कर्तुमारब्धह्--शृण्वन्तु भवन्तः, ये दशादिक्षु स्थिता देवतासुरगरुडगन्धर्वकिन्नरा अध्युषिताः, इहाहमुद्याने त्यागं करिष्यामि, अस्मिंस्त्यागं स्वशिरःपरित्यागं येन चाहं सत्येन स्वशिरः परित्यजामि, न राज्यार्थाय न स्वर्गार्थाय न भोगार्थाय न शक्रत्वाय न ब्रह्मत्वाय न चक्रवर्तिविजयाय नान्यत्र कथमहमनुत्तरां सम्यक्सम्बोधिमभिसम्बुद्ध्य अदान्तान् सत्त्वान् दमयेयम्, अशान्ताञ्शमयेयम्, अतीर्णांस्तारयेयम्, अमुक्तान्मोचयेयम्, अनाश्वस्तानाश्वासयेयम्, अपरिनिर्वृतान् परिनिर्वापयेयम्। २०२.०२०. अनेन सत्येन सत्यवचनेन सफलः परिश्रमः स्यात्, परिनिर्वृतास्य च सर्षपफलप्रमाणधातवो भवेयुः, अस्य च मणिरत्नगर्भस्योद्यानस्य मध्ये महान् स्तूपः स्यात्सर्वस्तूपप्रतिविशिष्टः। २०२.०२२. ये च सत्त्वाः शान्तकाया महाचैत्यं वन्दितुकामा गच्छेयुः, ते तं सर्वस्तूपप्रतिविशिष्टं धातुपरं दृष्ट्वा विश्रान्ता भवेयुः। २०२.०२३. परिनिर्वृतस्यापि मम चैत्येषु, जनकाया आगत्य कारां कृत्वा स्वर्गमोक्षपरायाणा भवेयुरिति। २०२.०२४. एवं सम्यक्प्रणिधानं कृत्वा तस्मिंश्चम्पकवृक्षे शिखां बद्ध्वा रौद्राक्षं ब्राह्मणमुवाच--आगच्छ महाब्राह्मण, प्रतिगृह्यताम्। २०२.०२६. मा मे विघ्नं कुरुष्वेति। २०२.०२७. ततो राजा चन्द्रप्रभ आत्मनः कायस्य स्थाम च बलं च संजन्य तस्मिंश्च ब्राह्मणे करुणासहगतं मैत्रचित्तमुत्पाद्य शिरशिछत्त्वा रौद्राक्षाय ब्राह्मणाय निर्यातितवान्। २०२.०२८. कालं च कृत्वा अतिक्रम्य ब्रह्मलोकं प्रणीतत्वाच्छुभकृत्स्ने देवनिकाये उपपन्नः। २०२.०२९. समनन्तरपरित्यक्ते राज्ञा चन्द्रप्रभेण शिरसि अयं त्रिसाहस्रमहासाहस्रो लोकधातुस्त्रिः कम्पितः संकम्पितः संप्रकम्पितः, चलितः संचलितः संप्रचलितः, व्यधितः प्रव्याधितः संप्रव्याधितः। २०२.०३१. गगनतलस्थाश्च देवता दिव्यान्युत्पलानि क्षेप्तुमारब्धाः, पद्मानि कुमुदानि पुण्डरीकान्यगरुचूर्णानि तगरचूर्णानि चन्दनचूर्णानि तमालपत्राणि दिव्यानि <२०३>मान्दारवाणि पुष्पाणि, दिव्यानि च वाद्यानि प्रवादयित्मारब्धाः, चैलविक्षेपांश्च चाकर्षुः। २०३.००२. ततो रौद्राक्षो ब्राह्मणः शिरोग्रहायोद्यानान्निर्गतः। २०३.००२. अथास्मिन्नन्तरेऽनेकैः प्राणिशतसहस्रैर्नादो मुक्तह्--हा कष्टम्। २०३.००३. प्रघातितो देवः सर्वजनमनोरथपरिपूरक इति। २०३.००३. तत एकत्याः पृथिव्यामावर्तन्ते परिवर्तन्ते, एके बाहुभिः प्रक्रोशन्ति, काश्चित्प्रकीर्णकेश्यो रुदन्ति। २०३.००४. अनेकानि च प्राणिशतसहस्राणि संनिपतितानि। २०३.००५. तत एकत्यास्तस्मिन्नेव प्रदेशे स्थित्वा ध्यानान्युत्पाद्य तत्रैव कालं कृत्वा शुभकृत्स्ने देवनिकाये उपपन्ना राज्ञश्चन्द्रप्रभस्य सभागतायाम्। २०३.००६. अपरे ध्यानान्युत्पाद्य तत्रैव कालं कृत्वा भास्वरे देवनिकाये उपपन्नाः। २०३.००७. अपरे प्रथमध्यानमुत्पाद्य कालं कृत्वा ब्रह्मलोकसभागतायामुपपन्नाः। २०३.००८. अपरैः संनिपात्य राज्ञश्चन्द्रप्रभस्य शरीरं सर्वगन्धकाष्ठैश्चितां चित्वा, ध्मापितानि च अस्थीनि सौवर्णकुम्भे प्रक्षिप्य, चतुर्महापथे शरीरस्तूपः प्रतिष्टापितः। २०३.०१०. छत्रध्वजपताकाश्चारोपिताः। २०३.०१०. गन्धैर्माल्यैर्धूपैर्दीपैः पुष्पैः पूजां कृत्वा चन्द्रप्रभे राजनि स्वचित्तमभिप्रसाद्य कालगताः षट्सु देवनिकायेषु कामावचरेषु देवेषूपपन्नाः। २०३.०१२. यैश्च तत्र काराः कृताः, सर्वे ते स्वर्गमोक्षपरायणाः संवृत्ता इति॥ २०३.०१३. स्यात्खलु युष्माकं भिक्षवः काङ्क्षा वा विमतिर्वा अन्या सा तेन कालेन समयेनोत्तरापथे भद्रशिला नाम राजधान्यभूदिति। २०३.०१४. न खलु एवं द्रष्ट्व्यम्। २०३.०१४. तत्कस्य हेतोह्? एषैव सा तक्षशिला तेन कालेन तेन समयेन भद्रशिला नाम राजधानी बभूव् २०३.०१५. स्यात्खलु युष्माकं भिक्षवः काङ्क्षा वा विमतिर्वा अन्यः स तेन कालेन तेन समयेनोत्तरापथे भद्रशिला नाम राजधान्यभूदिति। २०३.०१४. न खलु एवं द्रष्टव्यम्। २०३.०१४. तत्कस्य हेतोह्? एषैव सा तक्षशिला तेन कालेन तेन समयेन भद्रशिला नाम राजधानी बभूव् २०३.०१५. स्यात्खलु युष्माकं भिक्षुवः काङ्क्षा वा विमतिर्वा अन्यः स तेन कालेन तेन समयेन चन्द्रप्रभो नाम राजाभूदिति। २०३.०१७. न खलु एवं द्रष्टव्यम्। २०३.०१७. तत्कस्य हेतोह्? अहमेव तेन कालेन तेन समयेन राजा चन्द्रप्रभो बभूव् २०३.०१८. स्यात्खलु युष्माकं भिक्षवः काङ्क्षा वा विमतिर्वा--अन्यः स तेन कालेन तेन समयेन रौद्राक्षो नाम ब्राह्मणोऽभूदिति। २०३.०१९. न खल्वेवं द्रष्टव्यम्। २०३.०१९. तत्कस्य हेतोह्? एष एव स तेन कालेन तेन समयेन देवदत्तो बभूव् २०३.०२०. स्यात्खलु युष्माकं भिक्षवः काङ्क्षा वा विमतिर्वा--अन्यौ तौ तेन समयेन महाचन्द्रमहीधरौ अग्रामात्यौ बभूवतुरिति। २०३.०२०. न खल्वेवं द्रष्टव्यम्। २०३.०२२. तत्कस्य हेतोह्? एतावेव महाचन्द्रमहीधरौ अग्रामात्यौ शारिपुत्रमौद्गल्यायनौ बभूवतुः। २०३.०२३. तदाप्येतौ तत्प्रथमतः कालगतौ, न त्वेव पुतृमरणमारागितवन्तौ इति॥ २०३.०२४. इदमवोचद्भगवान्। २०३.०२४. आत्तमनसस्ते भिक्षवोऽन्ये च देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगादयो भगवतो भाषितमभ्यनन्दन्॥ २०३.०२६. चन्द्रप्रभबोधिसत्त्वचर्यावदानं नाम द्वाविंशतिमम्। अfतेर्थिस्, ंस्स्. अद्द्: तथा च चन्द्रप्रभभूपतिर्भूते मणिकनकरजतवैड्र्रुयेन्द्रनीलादिद्रविणवसनयानभोजनालांकारग्रामनगरनिगमविषयराज्यादयो राज्यरथसुतकलत्रमांसरुधिरकरचरणशिरोक्षिग्रीवादिसर्वपरित्यागमन्तरेण दुर्गतिजननमरणजराकरचरणकरणविकलताप्रियवियोगादितरदुःखोपनिपातभयाभिहतजनपरित्राणकरणसमर्था सकलभुवनाधिपत्याभिषेकमहती गाथाधुनी गुणसमृद्धिर्न शक्यतेऽधिगन्तुमिति कारुण्यादशेषजगद्दुःखोपशमकृतनिश्चयह् प्रणतसकलसामन्तचूडामणिमयूखाविच्छुरितपादपीठह् तुरगगजरथवस्त्रालंकारादिपरित्यागेन परीपूरितनिरवशेषजाम्बूद्वीपकजनमनोरथह् सकलजनमनोनयनहारी शिरः परित्यक्तवान्। कथमित्येवमनुश्रूयते इति॥ ********** अवदान २३ ********** २०४.००१. दिव्२३ सङ्घरक्सितावदानम्। २०४.००२. किं महाल्लेनाधिगतम्? एकोत्तरिका। २०४.००२. अयं तावत्खुस्तिकया एकोत्तरिकया धर्मं देशयति--अमी भिक्षवो धर्मकथिका युंक्तमुत्कमुक्तप्रतिभानाः। २०४.००३. कस्मान्नैतानध्येषयसि? स तैरभिहितह्--महल्ल, किं त्वया अधिगतम्? स कथयति--एकोत्तरिका। २०४.००४. ते कथयन्ति--त्वं तावन्महल्ल खुस्तिकया एकोत्तरिकया धर्मं देशयसि। २०४.००५. अमी भिक्षवस्तृपिता धर्मकथिका युक्तमुक्तप्रतिभानाः। २०४.००६. कस्मान्नैतानध्येषयसि? स कथयति--आर्याः, यूयं कस्यार्थे न देशयत? किमहं निवारयामीति? ते कथयन्ति--नन्दोपनन्द, प्रतिवदत्येषोऽस्माकं महल्लः। २०४.००७. कुरुत अस्योत्क्षेपणीयं कर्म् २०४.००८. स संलक्षयति--यदि मे उत्क्षेपणीयं कर्म करिष्यन्ति, नागभवनेऽप्यहमवकाशं न लप्स्य् २०४.००९. स तेषां शयितकानां तं विहारमन्तर्हापयित्वा महासमुद्रं प्रविष्टः। २०४.००९. ते वालुकास्थले शयितकास्तिष्ठन्ति। २०४.०१०. नन्दोपनन्द, उत्तिष्ठ सिंहासनं प्रज्ञापय, धर्मं देशयामः। २०४.०१०. ते कथयन्ति--कोऽप्यसौ देवो वा नागो वा यक्षो वा भगवत्यभिप्रसन्नो बुद्धे धर्मे संघे कारान् कुर्वन्, सोऽस्माभिर्विहेठितः। २०४.०१२. एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति। २०४.०१२. भगवानाह--योऽसौ भिक्षवो निर्मितो यदि षड्वर्गिकैर्भिक्षुभिर्न विहेठितोऽभविष्यत्, यावच्छासनकोटिमुद्धाटको बुद्धे धर्मे संघे कारानकरिष्यत् । २०४.०१४. भगवान् संलक्षयति--यः कश्चिदादीनवो भिक्षवः, अनधीष्टो धर्मं देशयति, तस्मान्न भिक्षुणानधीष्टेन धर्मो देशयितव्यः। २०४.०१५. भिक्षुरनधीष्टो धर्मं देशयति, सातिसारो भवति। २०४.०१६. अनापत्तयस्तन्मुखिकया निर्गता भवन्ति॥ २०४.०१७. श्रावस्त्यां बुद्धरक्षितो नाम गृहपतिः प्रतिवसति आढ्यो महाधनो महाभोगः। २०४.०१७. तेन सदृशात्कुलात्कलत्रमानीतम्। २०४.०१८. स तया सार्धं क्रीडते रमते परिचारयति। २०४.०१८. तस्य क्रीडतो रमतः परिचारयतः पत्नी आपन्नसत्त्वा संवृत्ता। २०४.०१९. आयुष्माञ्शारिपुत्रो वैनेयापेक्षया तत्कुलमुपसंक्रान्तः। २०४.०२०. तेन स गृहपतिः सपत्नीकः शरणगमनशिक्षापदेषु प्रतिक्ष्ठापितः। २०४.०२०. अपरेण समयेन सा तस्य पत्नी आपन्नसत्त्वा सवृत्ता। २०४.०२१. आयुष्माञ्शारिपुत्रस्तस्य च वैनेयकालं ज्ञात्वा एकाक्येव तत्कुलमुपसंक्रान्तः। २०४.०२२. स गृहपतिः कथयति--नास्त्यार्यशारिपुत्रस्य कश्चित्पश्चाच्छ्रमणह्? स कथयति--गृहपते, किमस्माकं काशधानाद्वा कुशधानाद्वा पश्चाच्छ्रमणा भवन्ति? अपि तु ये भवद्विधानां सकाशाल्लभ्यन्ते, अस्माकं ते पश्चाच्छ्रमणा भवन्ति। २०४.०२५. बुद्धरक्षितो गृहपतिह्--आर्य, मम पत्नी आपन्नसत्त्वा संवृत्ता। २०४.०२५. यदि पुत्रं जनयिष्यति, तमहमार्यस्य पश्चाच्छ्रमणं दास्यामि। २०४.०२६. स कथयति--गृहपते, औपयिकम्॥ २०४.०२७. सा अष्टानां वा नवानां वा मासानाम् {अत्ययात्} प्रसूता। २०४.०२७. दारको जातोऽभिरूपो दर्शनीयः प्रासादिको गौरः कनकवर्णश्छत्राकारशिराः प्रलम्बबाहुर्विस्तीर्णललाटः संगतभ्रूस्तुङ्गनासः। २०४.०२९. तस्य ज्ञातयः संगम्य त्रीणि सप्तकान्येकविंशतिदिवसानि विस्तरेण जातस्य जातिमहं कृत्वा नामधेयं व्यवस्थापयन्ति--किं भवतु दारकस्य नाम? अयं दारको बुद्धरक्षितस्य गृहपतेः पुत्रः। २०४.०३१. भवतु दारकस्य संघरक्षितो नाम् २०४.०३१. यस्मिन्नेव दिवसे संघरक्षितो जातः, तस्मिन्नेव दिवसे पञ्चानां वणिक्शतानां पञ्च पुत्रशतानि जातानि। २०४.०३२. तेषामपि कुलसदृशानि <२०५>नामधेयानि व्यवस्थापितानि। २०५.००१. संघरक्षितो दारक उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेन अन्यैश्चोत्तप्तोत्तप्तैरुपकरणविशेषैः। २०५.००२. आशु वर्धते ह्रदस्थमिव पङ्कजम्। २०५.००३. यदा महान् समृत्तः, तदा आयुष्माञ्शारिपुत्रस्तस्य वैनेयकालं ज्ञात्वा एकाक्येव तत्कुलमुपसंक्रम्य निमित्तमुपदर्शयितुमारब्धः। २०५.००४. बुद्धरक्षितेन गृहपतिना संघरक्षितोऽभिहितह्--पुत्र, अजात एव त्वं मया आर्यशारिपुत्रस्य पश्चाच्छ्रमणो दत्त इति। २०५.००६. चरमभविकः स आयुष्मता शारिपुत्रेण प्रव्राजित उपसम्पादित आगमचतुष्टयं च ग्राहितः॥ २०५.००७. अथापरेण समयेन तानि पञ्च वणिक्शतानि महासमुद्रगमनीयं पण्यं समुदानीय महासमुद्रमवतर्तुकामानि कथयन्ति--किंचिद्वयं भवन्त आर्यकमवतारयाम योऽस्माकं महासौद्रमध्यगतानां धर्मं देशयिष्यति। २०५.००९. ते कथयति--भवन्तः, अयमस्माकमार्यसंघरक्षितो वयस्यकः सहजन्मिकः सहपांशुक्रीडनकः। २०५.०१०. एतमेवावतारयामः। २०५.०१०. ते तस्य सकाशमुपसंक्रान्ताः। २०५.०१०. आर्य संघरक्षित, त्वमस्माकं वयस्यकः सहजन्मिकः सहपांशुक्रीडनकः। २०५.०११. वयं च महासमुद्रं संप्रस्थिताः। २०५.०१२. त्वमप्यस्माभिः सार्धमवतर, समुद्रमध्यगतानां धर्मं देशयिष्यसि। २०५.०१२. स कथयति--नाहं स्वाधीनः। २०५.०१३. उपाध्यायमवलोकयत् २०५.०१३. ते येनायुष्माञ्शारिपुत्रस्तेनोपसंक्रान्ताः। २०५.०१३. उपसंक्रम्य कथयन्ति--आर्य शारिपुत्र, अयमस्माकमार्यसंघरक्षितो वयस्यकः सहजन्मिकः सहपांशुक्रीडनकः। २०५.०१४. वयं महासमुद्रं संप्रस्थिताः। २०५.०१५. एषोऽप्यस्माभिः सार्धमवतरतु, अस्माकं महासमुद्रमध्यगतानां धर्मं देशयिष्यति। २०५.०१६. स कथयति--भगवन्तमवलोकयत् २०५.०१६. ते भगवतः सकाशमुपसंक्रान्ताः। २०५.०१६. भगवन्, वयं महासमुद्रं संप्रस्थिताः। २०५.०१७. अयमस्माकमार्यसंघरक्षितो वयस्यकः सहजन्मिकः सहपांशुक्रीडनकः। २०५.०१८. एषोऽप्यस्माभिः सार्धं महासमुद्रमवतरतु। २०५.०१८. अस्माकं महासमुद्रमध्यगतानां धर्मं देशयिष्यति। २०५.०१९. भगवान् संलक्षयति--अस्त्येषां कानिचित्कुशलमूलानि? अस्ति। २०५.०१९. कस्यान्तिके प्रतिबुद्धानि? संघरक्षितस्य भिक्षोः। २०५.०२०. तत्र भगवान् संघरक्षितमामन्त्रयते--गच्छ संघरक्षित, भयभैरवसहिष्णुना भवितव्यम्। २०५.०२१. अधिवासयत्यायुष्मान् संघरक्षितो भगवतस्तूष्णीभावेण् । २०५.०२३. अथ तानि पञ्च वणिक्शतानि कृतकौतुकमङ्गलस्वस्त्ययनानि शक्टैर्भारैर्मूढैः पिटकैरुष्ट्रैर्गोभिर्गर्दभैः प्रभूतं पण्यमारोप्य महासमुद्रं संप्रस्थितानि। २०५.०२५. ते निपुणतः समुद्रयानपात्रं प्रतिपद्य महासमुद्रमवतीर्णा धनहारकाः। २०५.०२६. तेषां महासमुद्रमध्यगतानां नागैर्वहनं विधारितम्। २०५.०२७. ते देवतायाचनं कर्तुमारब्धाह्--योऽस्मिन्महासमुद्रे देवो वा नागो वा यक्षो वा प्रतिवसति, स आचक्षतु किं मृगयतीति। २०५.०२८. महासमुद्राच्छब्दो निश्चरति--आर्यसंघरक्षितमस्माकमनुप्रयच्छथेति। २०५.०२९. ते कथयति--आर्यसंघरक्षितोऽस्माकं वयस्यकः सहजन्मिकः सहपांशुक्रीडनको भदन्तशारिपुत्रेणानुप्रदत्तको भगवतानुपरीतकः। २०५.०३०. श्रेयोऽस्माकमनेनैव सार्धं कालत्रिया, न त्वेन वयं संघरक्षितं परित्यक्ष्यामः। २०५.०३१. ते मन्त्रयन्ते आयुष्मता संघरक्षितेन श्रुताः। २०५.०३२. स कथयति--भवन्तः, किं कथयन्ते? कथयन्ति--आर्य संघरक्षित महासमुद्राच्छब्दो <२०६>निश्चरितह्--आर्यसंघरक्षितमस्माकमनुप्रयच्छथेति। २०६.००१. स कथयति--कस्मान्नानुप्रयच्छध्वम्? ते कथयन्ति--आर्य, त्वमस्माकं वयस्यकः सहजन्मिकः सहपांशुक्रीडनकः। २०६.००२. भदन्तशारिपुत्रेणानुप्रदत्तको भगवतानुप्रदत्तकः। २०६.००३. श्रेयोऽस्माकं त्वयैव सार्धं कालक्रिया। २०६.००३. न त्वेव वयमार्य संघरक्षित त्वां परित्यक्ष्यामः। २०६.००४. आयुष्मान् संघरक्षितः संलक्षयति--यदुक्तं भगवता भयभैरवसहिष्णुना ते भवितव्यमितीदं तत् । २०६.००५. स पात्रचीवरं गृहीत्वा आत्मानं महासमुद्रे प्रक्षेप्तुमारब्धः। २०६.००६. स तैर्दृष्टः। २०६.००६. ते कथयन्ति--आर्यसंघरक्षित किं करोषि, आर्यसंघरक्षित किं करोषीति। २०६.००६. स तेष विक्रोशतां महासमुद्रे प्रपतितः। २०६.००७. मुक्तं तद्वहनम्। २०६.००७. स नागैर्गृहीत्वा नागभवनं प्रवेशितः॥ २०६.००८. आर्य संघरक्षित, इयं विपश्यितः सम्यक्सम्बुद्धस्य गन्धकुटी। २०६.००८. इयं शिखिनो विश्वभुवः क्रकुच्छन्दस्य कनकमुनेः काश्यपस्येयं भगवतो गन्धकुटी। २०६.००९. आर्य संघरक्षित, भगवतः सूत्रं मातृका च देवमनुष्येषु प्रतिष्ठितम्। २०६.०१०. वयं नागा विनिपतितशरीराः। २०६.०१०. अहो बत, आर्यः संघां रक्षित इहाप्यागमचतुष्टयं प्रतिष्ठापयेत् । २०६.०११. स कथयति--एवं भवतु। २०६.०११. तेन त्रयो नाग्कुमारा उत्साहिताः। २०६.०१२. एकोऽभिहितह्--त्वं तावत्सम्युक्तकमधीष्व् २०६.०१२. द्वितीयोऽभिहितह्--त्वमपि मध्यमम्। २०६.०१३. तृतीयोऽभिहितह्--त्वमपि दीर्घममधीष्व् २०६.०१३. स कथयति--अहमपि तामेवैकोत्तरिकां विमृष्टरूपां प्रज्वालयामि। २०६.०१४. तेऽध्येतुमारब्धाः। २०६.०१४. तत्रैकश्चक्षुषी निमीलियत्वोद्वेशं गृह्णाति, द्वितीयः पृष्ठतोमुख उद्देशं गृह्णाति, तृतीयो दूरतः स्थित्वोद्देशं गृह्णाति। २०६.०१५. स एव तेषामेकः सगौरवः सप्रतीश इति करणीयैश्च सर्वत्र पूर्वंगमः। २०६.०१६. आर्य उत्तिष्ठ, दन्तकाष्ठ, दन्तकाष्ठं विसर्जय, भगवतो मण्डलकमामार्जय, चैत्याभिवन्दनं कुरु, भुङ्क्ष्व, शय्यां कल्पयेति। २०६.०१७. सर्वैस्तैरागमान्यधीतानि। २०६.०१८. स कथयति--आर्य, अधीतान्येभिरागमानि। २०६.०१८. किं धारयिष्यन्ति आहोस्विन्नधारयिष्यन्ति? स कथयति--स्मृतिमत्तका ह्येते धारयिष्यन्ति, अपि तु दोषोऽस्त्येषाम्। २०६.०१९. स कथयति--आर्य, को दोषह्? सर्वे ह्येतेऽगौरवा अप्रतीशाः। २०६.०२०. एकस्तावच्चक्षुषी निमीलयित्वोद्वेशं गृह्णाति, द्वितीयः पृष्टतोमुख उद्देशं गृह्णाति, तृतीयो दूरतः स्थित्वोद्देशं गृह्णाति। २०६.०२१. त्वमेवैकः सगौरवः सप्रतीश इति करणीयैश्च सर्वत्र पूर्वंगमः। २०६.०२२. स कथयति--आर्य, न ह्येतेऽगौरवा अप्रतीशाः। २०६.०२३. यस्तावदयं चक्षुषी निमीलयित्वोद्देशं गृह्णाति, अयं दृष्टिविषः। २०६.०२३. योऽप्ययं पृष्ष्ठतोमुख उद्देशं गृह्णाति, एषोऽपि श्वासविषः। २०६.०२४. योऽप्येष दूरतः स्थित्वोद्देशं गृह्णाति, एषोऽपि स्पर्शविषः। २०६.०२५. अहमेको दंष्ट्राविषः। २०६.०२५. स भीत उत्पाण्डूत्पाण्डुकः कृशालुको दुर्बलको म्लानकोऽप्राप्तकायः संवृत्तः। २०६.०२६. स कथयति--आर्य, कस्मात्त्वमुत्पाण्डूत्पाण्डुकः कृशालुको दुर्बलको म्लानकोऽप्राप्तकायः संवृत्तह्? स कथयति--भद्रमुख, अमित्रमध्येऽहं वासं कल्पयामि। २०६.०२८. सचेत्युष्माकमन्यतमोऽन्यतमं प्रकुप्येत, मां नामावशेषं कुर्यात् । २०६.०२८. स कथयति--आर्यास्य वयं न प्रहरामः। २०६.०२९. अपि तु इच्छसि त्वं जम्बुद्वीपं गन्तुम्? भद्रमुख, इच्छामि। २०६.०३०. तच्च वहनमागतम्। २०६.०३०. स तैरुत्क्षिप्तः॥ २०६.०३१. विणिग्भिर्दृष्टः। २०६.०३१. ते कथयन्ति--स्वागतमार्यसंघरक्षिताय् २०६.०३१. स कथयति--अनुमोदन्तां भवन्तः। २०६.०३२. मया नागोष्वागमचतुष्टयं प्रतिष्ठापितम्। २०६.०३२. ते कथयन्ति--आर्य संघरक्षित, अनुमोदयामह्<२०७>। २०७.००१. ते तं वहने प्रक्षिप्य संप्रस्थिताः। २०७.००१. तेऽनुपूर्वेण समुद्रतीरं गत्वा सर्वे ते वणिजः शयिताः। २०७.००२. आयुष्मान् संघरक्षितो महासमुद्रं द्रष्टुमारब्धः। २०७.००२.उक्तं भगवता--पञ्चसेचनका दर्शनेन् २०७.००४. हस्तिनागश्च राजा च सागरश्च शिलोच्चयः। २०७.००५. असेचनका दर्शनेन बुद्धश्च भगवतां वरः॥१॥ इति। २०७.००६. चिरं महासमुद्रं पश्यञ्जागरितः। २०७.००६. सोऽपश्चिमे यामे गढनिद्रावष्टब्धः शयितः। २०७.००७. तेऽपि वणिजः सरात्रमेवोत्थाय स्थोराम्ल्लर्दयित्वा संप्रस्थिताः। २०७.००७. ते कथयन्ति प्रभातायां रजन्याम्--कुत्रायं संघरक्षितह्? तत्रैक एवमाहुह्--पुरस्ताद्गच्छति। २०७.००९. अपर एवमाहुह्--पृष्ठत आगच्छति। २०७.००९. ते कथयन्ति--आर्यसंघरक्षितोऽस्माभिश्छोरितः। २०७.०१०. न शोभनमस्माभिः कृतम्। २०७.०१०. प्रतिनिवर्तयामः। २०७.०१०. आर्यसंघरक्षितो भवन्तो महर्द्धिको महानुभावो यः समुद्रमध्ये न कालगतः। २०७.०११. स इदानीं कालं करिष्यति? स्थानमेतद्विद्यते यदसौ अग्रत एव यास्यति। २०७.०१२. आगच्छत, गमिष्यामः। २०७.०१२. ते संप्रस्थिताः॥ २०७.०१३. आयुष्मानपि संघरक्षितः सूर्यस्याभ्युद्गमनसमये सूर्यांशुभिस्ताडितः प्रतिबुद्धो यावन्न किंचित्पश्यति। २०७.०१४. प्रक्रान्ता वणिजः। २०७.०१४. सोऽपि पन्थलिकां गृहीत्वा संप्रस्थितः। २०७.०१४. यावदन्यतमस्यां सालाटव्यां विहारं पश्यत्युद्गतं मञ्चपीठवेदिकाजालवातायनगवाक्षपरिमण्डितम्, भिक्षूंश्च संप्रावृतान् संप्रच्छन्नाञ्शान्तेनेर्यापथेनावस्थितान्। २०७.०१६. स तेषां सकाशमुपसंक्रान्तः। २०७.०१६. स तैरुक्तह्--स्वागतं भदन्तसंघरक्षिताय् २०७.०१७. स तैर्विश्रामितः। २०७.०१७. विश्रामयित्वा विहारं प्रवेशितो यावत्पश्यति शोभनां शयनासनप्रज्ञप्तिं कृतां प्रणीतं चाहारमुपहृतम्। २०७.०१८. स तैरुक्तह्--भदन्त संघरक्षित, मा तृषितोऽसि, मा बुभुक्षितोऽसि? कथयति--आर्याः, तृषितोऽस्मि, बुभुक्षितोऽस्मि। २०७.०१९. भदन्त संघरक्षित भुङ्क्ष्व् २०७.०२०. स कथयति--संघमध्ये मोक्ष्यामि। २०७.०२०. ते कथयन्ति--भदन्त संघरक्षित, मुङ्क्ष्व, आदीनवोऽत्र भविष्यति। २०७.०२१. तेन मुक्तम्। २०७.०२१. स भुक्त्वा एकान्तेऽपक्रम्यावस्थितः। २०७.०२१. यावत्तेषां गण्डराकोटिता। २०७.०२२. ते स्वकास्वकानि पात्राण्यादाय यथागत्य निषण्णः। २०७.०२२. स च तेषां विहारोऽन्तर्हितः। २०७.०२३. अयोमुद्गताः प्रादुर्भूतम्। २०७.०२३. तैस्तावदयोमुद्गरैः परस्परमार्तस्वरं क्रन्दद्भिः शिरांसि भग्नानि, यावत्कालादकालीभूतम्। २०७.०२४. ततः पश्चात्पुनरपि तेषां विहारः प्रादुर्भूतः, ते च भिक्षवः शान्तेनेर्यापथेनावस्थिताः। २०७.०२५. आयुष्मान् संघरक्षितस्तेषां सकाशमुपसंक्रान्तः। २०७.०२६. के यूयमायुष्मन्तः, केन वा कर्मणा इहोपपन्नाह्? भदन्त संघरक्षित, दुष्कुहका जम्बुद्वीपका मनुष्याः। २०७.०२७. नाभिश्रद्दधास्यसि। २०७.०२७. स कथयति--अहं प्रत्यक्षदर्शी, कस्मान्नाभिश्रद्दधास्ये? ते कथयन्ति--भदन्त संघरक्षित, वयं काश्यपस्य सम्यक्सम्बुद्धस्य श्रावका आसन्। २०७.०२८. तैरस्माकं भक्ताग्रे रणमुत्पादितम्। २०७.०२९. ते वयं भक्ताग्रे रणमुत्पादयित्वा इह प्रत्येकनरकेषूपपन्नाः। २०७.० थानमेतद्विद्यते यदस्माभिरितश्च्युतैर्नरकृषूपपत्तव्यं भविष्यति। २०७.०३०. साधु संघरक्षित, जम्बुद्वीपं गत्वा सब्रह्मचारिणामारोचय--मा आयुष्मन्तः संघमध्ये रणमुत्पादयिष्यथ् २०७.०३१. मा अस्यैवम्रूपस्य दुःखदौर्मनस्यस्य भागिनो भविष्यथ तद्यथा श्रमणाः काश्यपीयाः॥ २०८.००१. <२०८>स संप्रस्थितः। २०८.००१. यावत्पश्यति द्वितीयं विहारमुद्गतं मञ्चपीठवेदिकाजालवातायनपरिक्षिप्तं गवक्षपरिमण्डितं भिक्षूंश्च सुप्रावृतान् सुप्रतिच्छन्नाञ्शान्ताञ्शान्तेर्यापथे व्यवस्थितान्। २०८.००३. तेषामुपसंक्रान्तः। २०८.००३. स तैरुक्तह्--स्वागतं भदन्तसंघरक्षिताय् २०८.००३. स तैर्विश्रामितः। २०८.००४. विश्रामयित्वा विहारं प्रवेशितो यावत्पश्यति। २०८.००४. शोभनां शयनासनप्रज्ञप्तिः कृत्वा प्रणीतं चाहारं समन्वाहृत्य स तैरुक्तह्--भदन्त संघरक्षित मुङ्क्ष्व् २०८.००५. तेन दृष्टादीनवेन भुक्तम्। २०८.००५. मुक्त्वा एकान्तेऽपक्रम्यास्थितः। २०८.००६. तेषां गण्ड्याकोटिता। २०८.००६. ते स्वकस्वकानि पात्राण्यादाय यथागत्य निषण्णाः। २०८.००७. स च विहारोऽन्तर्हितः, तदन्नपानमयोरसं प्रादुर्भूतम्। २०८.००७. तैरातस्वरं क्रन्दद्भिस्तावदयोरसेन परस्परमात्मा सिक्तो यावत्कालदकालीभूतम्। २०८.००८. ततः पश्चात्पुनरपि स तेषां विहारः प्रादुर्भूतः। २०८.००९. ते च भिक्षवः पुनरपि शान्ताः शान्तेर्यापथेनावस्थिताः। २०८.००९. स तेषां सकाशमुपसंक्रान्तह्--के यूयमायुष्मन्तः, केन वा कर्मणा इहोपपन्नाह्? दुष्कुहका भदन्त संघरक्षित जम्बुद्वीपका मनुष्याः, नाभिश्रद्दद्धास्यन्ति। २०८.०११. स कथयति--अहं प्रत्यक्षदर्शी, कस्मान्नाभिश्रद्दधास्ये? ते कथयन्ति--भदन्त संघरक्षित, वयं काश्यपस्य सम्यक्सम्बुद्धस्य श्रावका आसन्। २०८.०१३. संघस्य च स्नेहलाभे संपन्ने आगन्तुका भिक्षव आगताः। २०८.०१३. तैरस्माभिरनार्यपरिगृहीतैरेवं चित्तमुत्पादितम्--न तावद्भोजयिष्यामो यावदेते आगन्तुका भिक्षवो न प्रक्रान्ता भविष्यन्तीति। २०८.०१५. तैरस्माभिस्तत्तथैव कृतम्। २०८.०१५. सप्ताहिकं चाकालदुर्दिनं प्रादुर्भूतम्। २०८.०१५. तेन तदन्नपानं क्लेदं गतम्। २०८.०१६. वयं श्रद्धादेयं विनिपातयित्वा इह प्रत्येकनरकेषूपपन्नाः। २०८.०१६. स्थानमेतद्विद्यते यदस्माभिरिह च्युतैर्नरकेषूपपत्तव्यं भविष्यति। २०८.०१७. साधु भदन्त संघरक्षित, जम्बुद्वीपं गत्वा सब्रह्मचारिणामारओचय--मा आयुष्मन्तः श्रद्धादेयं विनिपातयिष्यथ, मा अस्य एवम्रूपस्य दुःखदौर्मनस्यस्य भागिनो भविष्यथ, तद्यथा ब्राह्मणाः काश्यपीयाः॥ २०८.०२०. स संप्रस्थितो यावत्पश्यति तृतीयं विहारमुद्गतं मञ्चपीठविदिकाजालवातायनगवाक्षपरिमण्डितं पूर्ववद्यावदायुष्मान् संघरक्षितो संघरक्षितो भुक्त्वा एकान्तेऽपक्रम्याव्स्थितः। २०८.०२१. गण्ड्याकोटिता। २०८.०२२. स तेन विहार आदीप्तः प्रदीप्तः संप्रज्वलित एकज्वालीभूतो ध्मायितुमारब्धः। २०८.०२२. तेऽपि तस्मिन्नार्तस्वरं क्रन्दतस्तावद्दग्धा यावत्कालादकालीभूतम्। २०८.०२३. ततः पश्चात्पुनरपि तेषां विहारः प्रादुर्भूतः, ते च भिक्षवः शान्तशान्तेनेर्यापथेनावस्थिताः। २०८.०२४. स तेषां सकाशमुपसंक्रान्तह्--के यूयमायुष्मन्तः, केन वा कर्मणा इहोपपन्नाह्? दुष्कुहका भदन्त संघरक्षित जम्बुद्वीपका मनुष्याः, नाभिश्रद्दधास्यसि। २०८.०२६. स कथयति--अहं प्रत्यक्षदर्शी, कस्मान्नाभिश्रद्दधास्ये? ते कथयन्ति--भदन्त संघरक्षित वयं काश्यपस्य सम्यक्सम्बुद्धस्य श्रावका आसन्। २०८.०२७. दुःशीलास्ते वयं शीलवद्भिर्भिक्षुभिर्निष्कासिताः। २०८.०२८. तैरस्माभिरेकः शून्यविहार आवासितः। २०८.०२८. यावत्तत्रैकः शीलवान् भिक्षुरागतः। २०८.०२९. अस्माकं बुद्धिरुत्पन्ना--तिष्ठतु अयं भिक्षुः। २०८.०२९. अयमप्येकोऽस्माकं दक्षिणां शोधयिष्यति। २०८.०३०. स तत्रैव स्थितो यावत्तस्यानिसङ्गेन(?) पुनरपि बहवः शीलवन्तो भिक्षव आगताः। २०८.०३१. ते वयं तत्रापि निर्वासिताः। २०८.०३१. तैरस्माभिरमर्षजातैः शुष्कानि काष्ठानि शुष्कानि तृणानि शुष्कानि गोमयानि उपसंहृत्य तस्मिन् विहारोऽग्निर्दग्धः। २०८.०३२. तत्र प्रभूताह्<२०९>शैक्षाशैक्षाः पुद्गला दग्धाः। २०९.००१. <२०९>ते वयं शैक्षाशैक्षान् पुद्गलान् दग्ध्वा इह प्रत्येकनरकेषूपपन्नाः। २०९.००२. स्थानमेतद्विद्यते यदस्माभिरिह च्युतैर्नरकेषूपपत्तव्यं भविष्यति। २०९.००२. साधु भदन्त संघरक्षित, जम्बुद्वीपं गत्वा सब्रह्मचारिणामारोचय--मा आयुष्मन्तः सब्रह्मचारिणामन्तिके प्रदुष्टचित्तमुत्पादयिष्यथ, मा अस्यैवम्रूपस्य दुःखदौर्मनस्यस्य भगिनो भविनो भविष्यथ तद्यथा श्रमणः काश्यपीयाः॥ २०९.००६. आयुष्मान् संघरक्षितः संप्रस्थितो यावत्सत्त्वानद्रक्षीत्स्तम्भाकारान् कुड्याकारान् वृक्षाकारान् पत्राकारान् पुष्पाकारान् फलाकारान् रज्ज्वाकारान् संमार्जन्याकारानुदूखलाकारान् खट्वाकारान् स्थालिकाकारान्॥ २०९.००९. आयुष्मान् संघरक्षितो जनपदान् गतः। २०९.००९. अन्यतमस्मिन्नाश्रमपदे पञ्चमात्राणि ऋषिशतानि प्रतिवसन्ति। २०९.०१०. तैरायुष्मान् संघरक्षितो दूरत एव दृष्टः। २०९.०१०. ते कथयन्ति--भवन्तः, क्रियाकारं तावत्कुर्मह्--बहुबोल्लकाः श्रमणाः शाक्यपुत्रीया भवन्ति। २०९.०११. नास्य केनचिद्वचनं दातव्यम्। २०९.०१२. ते क्रियाकारं कृत्वा अवस्थिताः। २०९.०१२. आयुष्मांश्च संघरक्षितस्तेषां सकाशमुपसंक्रान्तः। २०९.०१३. उपसंक्रम्य प्रतिश्रयं याचितुमारब्धः। २०९.०१३. न कश्चिद्वाचमनुप्रयच्छति। २०९.०१३. तत्रैक ऋषिः स शुक्लधर्मः। २०९.०१४. कथयति--किं युष्माकं प्रतिश्रयं न दीयते? अपि तु युष्माकं दोषोऽस्ति। २०९.०१४. बहुबोल्लका यूयम्। २०९.०१५. समयेनाहं भवतः प्रतिश्रयं दास्ये, सचेत्किंचिन्न मन्त्रयसि। २०९.०१५. आयुष्मान् संघरक्षितः कथयति--ऋषे, एवं भवतु। २०९.०१६. तत्रैक ऋषिर्जनपदचारिकां गतः। २०९.०१६. तस्य कुटिः शून्यावतिष्ठति। २०९.०१७. स कथयति--अस्यां कुटिकायां शाय्यां कल्पय् २०९.०१७. आयुष्मता संघरक्षितेन सा कुटिका सिक्ता संमृष्टा संमार्जिता सुकुमारीं गोमयकासिं चानुप्रदत्ता। २०९.०१८. तैर्दृष्टः। २०९.०१८. ते कथयति--भदन्त, शुच्यपि मार्जन्त्येते श्रमणाः शाक्यपुत्रीयाः। २०९.०१९. आयुष्मान् संघरक्षितो बहिः कुटिकायाः पादौ प्रक्षाल्य कुटिकां प्रविश्य निषण्णः पर्यङ्कमाभुज्य ऋजुकायं प्रणिधाय प्रतिमुखं स्मृतिमुपस्ह्ताप्य् २०९.०२१. य तस्मिन्नाश्रमपदे देवता प्रतिवसति, सा रात्र्याः प्रथमे यामे येनायुष्मान् संघरक्षितस्तेनोपसंक्रान्ता। २०९.०२२. उपसंक्रम्य कथयति--आर्य संघरक्षित, धर्मं देशय् २०९.०२२. आयुष्मान् संघरक्षितः कथयति--सुखिता त्वम्। २०९.०२३. न पश्यसि मया त्रियाकारेण प्रतिश्रयं लब्धम्, किं निष्कासापयितुमिच्छसि? सा संलक्षयति--श्रान्तकायोऽयम्, स्वपितु। २०९.०२४. मध्यमे यामे उपसंक्रमिष्यामि। २०९.०२५. सा मध्यमे याम उपसंक्रान्ता। २०९.०२५. उपसंक्रम्य कथयति--आर्य संघरक्षित, धर्मं देशय् २०९.०२५. आयुष्मान् संघरक्षितः कथयति--सुखिता त्वम्। २०९.०२६. न पश्यसि मया क्रियाकारेण प्रतिश्रयं लब्धम्? किं निष्कासापयितुमिच्छसि? सा संलक्षयति--श्रान्तकायोऽयम्, स्वपितु। २०९.०२७. पश्चिमे यामे उपसंक्रमिष्यामि। २०९.०२८. सा पश्चिमे यामे उपसंक्रान्ता। २०९.०२८. उपसंक्रम्य कथयति--आर्य संघरक्षित, धर्मं देशय् २०९.०२९. आयुष्मान् संघरक्षितः कथयति--सुखिता त्वम्। २०९.०२९. न पश्यसि मया क्रियाकारेण प्रतिश्रयं लब्धम्? किं निष्कासापयितुमिच्छसि? सा कथयति--आर्य संघरक्षित, प्रभातमिदानीम्। २०९.०३१. सचिन्निष्कासयिष्यन्ति, गमिष्यसि। २०९.०३१. अपि तु ननूक्तं भगवता भयभैरवसहिष्णुना ते भवितव्यमिति। २०९.०३२. आयुष्मान् संघरक्षितः संलक्षयति--शोभनं कथयति--सचेत्स निष्कासयिष्यति, <२१०>गमिष्यामि। २१०.००१. स संलक्षयति--ब्राह्मणा ह्येत् २१०.००१. ब्राह्मणप्रतिसम्युक्तं भाषयामीत्यायुष्मान् संघरक्षितो ब्राह्मणवर्गं स्वाध्यायितुमारब्धह्-- २१०.००३. न नग्नचर्या न जटा न पङ्को नानाशनं स्थण्डलशायिका वा। २१०.००५. न रजोमलं नोत्कुटुकप्रहाणं विशोधयेन्मोहमविशीर्णकाङ्क्षम्॥२॥ २१०.००७. अलंकृतश्चापि चरेत धर्मं दान्तेन्द्रयः शान्तः सम्यतो ब्रह्मचारी। २१०.००९. सर्वेषु भूतेषु निधाय दण्डं स ब्राह्मणः स श्रमण स भिक्षुः॥३॥ २१०.०११. तैः श्रुतम्। २१०.०११. ते संलक्षयन्ति--ब्राह्मणप्रतिसम्युक्तम्। २१०.०११. इत्येक उपसंक्रान्तो द्वितीयस्तृतीयो यावत्सर्वे उपसंक्रान्ताः। २१०.०१२. तथा तया देवतया अधिष्ठितम्, यथा परस्परं न पश्यन्ति। २१०.०१३. ततः पश्चादायुष्मता संघरक्षितेन नगरोपमं सूत्रमुपनिक्षिप्तम्। २१०.०१३. गाथां च भाषते-- २१०.०१४. यानीह भूतानि समागतानि स्थितानि भूम्यामथवान्तरिक्ष् २१०.०१६. कुर्वन्तु मैत्रीं सततं प्रजासु दिवा च रात्रौ च चरन्तु धर्मम्॥४॥ इति। २१०.०१८. अस्मिन् खलु धर्मपर्याये भाष्यमाणे सर्वैस्तैः सहसत्याभिसमयादनागामिफलमनुप्राप्तम्। २१०.०१९. ऋद्धिश्चापि निर्हृता। २१०.०१९. सर्वैस्तैः सुभाषितं भदन्तसंघरक्षितायेत्येकनादो मुक्तः। २१०.०१९. तया देवतया ऋद्ध्यभिसंस्काराः प्रतिप्रस्रब्धः। २१०.०२०. परस्परं द्रष्टुमारब्धाः। २१०.०२०. तेऽन्योन्यं कथयन्ति--त्वमप्यागतह्? २१०.०२१. आगतोऽहम्। २१०.०२१. शोभनम्। २१०.०२१. ते दृष्टसत्याः कथयन्ति--लभेमो वयं भदन्त संघरक्षित स्वाख्याते धर्मविनये प्रव्रज्यामुपसम्पदं भिक्षुभावम्। २१०.०२२. चरेमो वयं भगवतोऽन्तिके ब्रह्मचर्यम्। २१०.०२२. आयुष्मान् संघरक्षितः कथयति--किं मत्सकाशे प्रव्रजथ, आहोस्विद्भगवतह्? ते कथयन्ति--भगवतः। २१०.०२४. आयुष्मान् संघरक्षितः कथयति--यद्येवम्, आगच्छथ, भगवतः सकाशं गच्छामः। २१०.०२४. ते कथयन्ति--भदन्त संघरक्षित, किमस्मदीयया ऋद्ध्या गच्छामः, आहोस्वित्त्वदीयया? आयुष्मान् संघरक्षितः संलक्षयति--एभिर्मदीयेनाववादेनैवंविधा गुणगणा अघिगताः, अहं लङ्घनकोपमः संवृत्तः। २१०.०२७. स कथयति--तिष्ठन्तु तावद्भवन्तो मुहूर्तम्। २१०.०२७. आयुष्मान् संघरक्षितोऽन्यतमं वृक्षमूलं निश्रित्य निषण्णः पर्यङ्कमाभुज्य ऋजुं कायं प्रणिधाय प्रतिमुखं स्मृतिमुपस्थाप्य् २१०.०२८. उक्तं भगवता--पञ्चानुशंसा बाहुश्रुत्य् २१०.०२९. धातुकुशलो भवति, प्रतीत्यसमुत्पादकुशलो भवति, स्थानास्थानकुशलो भवति, अपरप्रतिबद्धा चास्य भवति अववादानुशासनीति। २१०.०३०. तेनोद्यच्छता घटता व्यायच्छता सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। २१०.०३१. अर्हन् संवृत्तस्त्रैधातुकवीतरागह्<२११>पूर्ववद्यावन्मान्यः पूज्यश्चाभिवाद्यश्च संवृत्तः। २११.००१. ते आयुष्मता संघरक्षितेनाभिहिताह्--भवन्तः, गृह्णीध्वं मदीयं चीवरकर्णिकम्, यास्यामः। २११.००२. आयुष्मतः संघरक्षितस्य चीवरकर्णिके लग्नाः। २११.००३. अथायुष्मान् संघरक्षितो विततपक्ष इव हंसराजस्तत एव ऋद्ध्या उपरिविहायसा प्रक्रान्तः॥ २११.००४. यावत्तानि पञ्च वणिक्शतानि भाण्डं प्रतिसामयन्ति। २११.००४. तेषामुपरि च्छाया निपतिता। २११.००५. स तैर्दृष्टः। २११.००५. ते कथयन्ति--आर्य संघरक्षित, आगतस्त्वम्? आगतोऽहम्। २११.००५. कुत्र गच्छसि? स कथयति--इमानि पञ्च कुलपुत्रशतान्याकाङ्क्षन्ति स्वाख्याते धर्मविनये प्रव्रज्यामुपसम्पदं भिक्षुभावम्। २११.००७. ते कथयन्ति--आर्य संघरक्षित, वयमपि प्रव्रजिष्यामः। २११.००७. अवारस्व यावद्भाण्डं प्रतिसामयाम इति। २११.००८. आयुष्मान् संघरक्षितोऽवतीर्णः। २११.००८. तैर्भाण्डं प्रतिसामितम्। २११.००८. अथायुष्मान् संघरक्षितस्तत्कुलपुत्रसहस्रमादाय येन भगवांस्तेनोअसंक्रान्तः॥ २११.०१०. तेन खलु समयेन भगवाननेकशताया भिक्षुपर्षदः पुरस्तान्निषण्णो धर्मं देशयति। २११.०११. अद्राक्षीद्भगवानायुष्मन्तं संघरक्षितं दूरादेव् २११.०११. दृष्ट्वा च पुनर्भिक्षूनामन्त्रयते स्म--एष भिक्षुवः संघरक्षितो भिक्षुः सप्राभृत आगच्छति। २११.०१२. नास्ति तथागतस्यैवंविधं प्राभृतं यथा वैनेयप्राभृतम्। २११.०१३. आयुष्मान् संघरक्षितो येन भगवांस्तेनोपसंक्रान्तः। २११.०१३. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः। २११.०१४. एकान्तनिषण्ण आयुष्मान् संघरक्षितो भगवन्तमिदमवोचत्--इदं भदन्त कुलपुत्रसहस्रमाकाङ्क्षति स्वाख्याते धर्मविनये प्रव्रज्यामुपसम्पदं भिक्षुभावम्। २११.०१६. तं भगवान् प्रव्राजयति उपसम्पादयत्यनुकाम्पामुपादाय् २११.०१६. ते भगवता एहिभिक्षुकया आभाषिताह्--एत भिक्षुवश्चरत ब्रह्मचर्यम्। २११.०१७. भगवतो वाचावसाने मुण्डाः संवृत्ताः संघाटीप्रावृताः सप्ताहावरोपितकेशश्मश्रवः पात्रकरकव्यग्रहस्ता वर्षशतोपसम्पन्नस्य भिक्षोरीर्यापथेनावस्थिताः॥ २११.०२०. एहीति चओक्ता हि तथागतेन मुण्डाश्च संघाटिपरीतदेहाः। २११.०२२. सद्यः प्रशान्तेन्द्रिया एव तस्थुरेवं स्थिता बुद्धमनोरथेन् ।५॥ २११.०२४. भगवता तेषामववादो दत्तः। २११.०२४. तैरुद्यच्छमानैर्घटमानैर्व्यायच्छद्भिः सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। २११.०२५. अर्हन्तः संवृत्तास्त्रैधातुकवीतरागाः पूर्ववद्यावत्पूज्याश्च अभिवाद्याश्च संवृत्ताः॥ २११.०२७. आयुष्मान् संघरक्षितो बुद्धं भगवन्तं पृच्छति--इहाहं भदन्त सत्त्वानद्राक्षं कुड्याकारान् स्तम्भाकारान् वृक्षाकारान् पत्राकारान् पुष्पाकारान् फलाकाराअन् रज्ज्वाकारान् संमार्जन्याकारान् खट्वाकारानुदूखलाकारान् स्थालिकाकारान्। २११.०२९. मध्येऽवच्छिन्नं तन्तुना धार्यमाणं गच्छति। २११.०३०. कस्य कर्मणो विपाकेन? भगवानाह--यांस्त्वं संघरक्षित सत्त्वानद्राक्षीः कुड्याकारांस्ते काश्यपस्य सम्यक्सम्बुद्धस्य श्रावका आसन्। २११.०३१. तैः सांघिकं कुड्यं श्लेष्माणा सिंहाणकेन <२१२>विनाशितम्। २१२.००१. ते तस्य कर्मणो विपाकेन कुड्याकाराः संवृत्ताः। २१२.००१. यथा कुट्याकाराः, एवं स्तम्भाकाराः सत्त्वाः। २१२.००२. यान् संघरक्षित सत्त्वानाद्राक्षीर्वृक्षाकारांस्ते काश्यपस्य सम्यक्सम्बुद्धस्य श्रावका आसन्। २१२.००३. तैः सांघिकाः पुष्पवृक्षाः फलवृक्षाः पौद्गलिकपरिभोगेन भुक्ताः। २१२.००४. ते तस्य कर्मणो विपाकेन वृक्षाकाराः संवृत्ताः। २१२.००४. यथा वृक्षाकाराः, एवं पत्राकाराअः फलाकाराः पुष्पाकाराः। २१२.००५. यं त्वं संघरक्षित सत्त्वमद्राक्षी रज्ज्वाकारम्, स काश्यपस्य सम्यक्सम्बुद्धस्य श्रावक आसीत् । २१२.००६. तेन संघिका रज्जुः पौद्गलिकपरिभोगेन परिभुक्ता। २१२.००७. स तस्य्कर्मणो संघरक्षित सत्त्वमद्राक्षीस्तप्वाकारम् (?) काश्यपस्य सम्यक्सम्बुद्धस्य श्रावक आसीत्श्रामणेरकः। २१२.००९. सोऽपरेण समयेन पानकवारमुद्दिष्टस्तद्वारकं निर्मादयति। २१२.०१०. आगन्तुकाश्च भिक्षुव आगताः। २१२.०१०. स तैः पृष्टह्--श्रामणेरक, किं संघस्य पानकं भविष्यति? स कथयति--नास्तीति। २१२.०११. ते निराशीभूताः प्रक्रान्ताः। २१२.०११. संघस्य च पानकं संपन्नम्। २१२.०११. स तस्य कर्मणो विपाकेन तप्वाकारः संवृत्तः। २१२.०१२. यं त्वं संघरक्षित सत्त्वमद्राक्षीरुदूखलाकारम्, स काश्यपस्य सम्यक्सम्बुद्धस्य श्रावक आसीत् । २१२.०१३. तस्य पात्रकर्म प्रत्युपस्थितम्। २१२.०१३. तत्रैकः श्रामणेरकोऽर्हन्। २१२.०१४. स तेनोक्तह्--श्रामणेरक, ददस्व मे खलस्तोकं कुट्टयित्वा। २१२.०१४. स कथयति--स्थविर, तिष्ठ तावन्मुहूर्तम्। २१२.०१५. व्यग्रोऽहम्। २१२.०१५. पश्चाद्दास्यामीति। २१२.०१५. सोऽमर्षजातः कथयति--श्रामणेरक, यदि रोचते, त्वामेवाहमस्मिन्नुदूखले प्रक्षिप्य कुट्टये प्रागेव खलस्तोकम्। २१२.०१६. यत्तदर्हतोऽन्तिके खरं वाक्कर्म निश्चारितम्, स तस्य कर्मणो विपाकेन उदूखलाकारः संवृत्तः। २१२.०१७. यांस्त्वं संघरक्षित सत्त्वानद्राक्षीः स्थाल्याकारांस्ते काश्यपस्य सम्यक्सम्ब्बुद्धस्य कल्पिकारका आसन्। २१२.०१८. ते भिक्षूणां भैषज्यानि क्वाथयमानाः स्थालिकां भञ्जत् २१२.०१९. तेषां भिक्षूणां विघातो भवति। २१२.०१९. ते तस्य कर्मणो विपाकेन स्थाल्याकाराः संवृत्ताः। २१२.०२०. यं त्वं संघरक्षित सत्त्वमद्राक्षीर्मध्ये छिन्नस्तन्तुना धार्यमाणो गच्छति, स काश्यपस्य सम्यक्सम्बुद्धस्य प्रवचने प्रव्रजित आसील्लाभग्राहिकः। २१२.०२१. तेन यद्वार्षिकं लाभं तद्धैमन्तिकं परिणामितम्, यद्धैमन्तिकं तद्वार्षिकम्। २१२.०२२. तस्य कर्मणो विपाकेन मध्ये छिन्नस्तन्तुना धार्यमाणो गच्छति॥ २१२.०२४. संघरक्षितावदानं त्रयोविंशतिमम्॥ ********** अवदान २४ ********** २१३.००१. दिव्२४ नागकुमारावदानम्। २१३.००२. भिक्षुवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पृच्छन्ति--कुतो भदन्त तेन नागकुमारेण तत्प्रथमतः श्रद्धा प्रतिलब्धा? भगवानाह--भूतपूर्वं भिक्षुवोऽस्मिन्नेव भद्रकल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम शास्ता लोकमुत्पन्नस्तथागतोऽर्हन् सम्यक्सम्बुद्धो विद्याचरणसम्पन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। २१३.००५. स एवं श्रावकाणां धर्मं देशयति--एतानि भिक्षवोऽरण्यानि शून्यागाराणि पर्वतकन्दरगिरिगुहापलालपुञ्जाभ्यवकाशश्मशानवनप्रस्थानि प्रान्तानि शयनासनानि ध्यायत् २१३.००६. भिक्षवो मा प्रमादत् २१३.००७. मा पश्चाद्विप्रतिसारिणो भूत् २१३.००७. इदमस्माकमनुशासनम्। २१३.००७. तत्र केचिद्भिक्षवः सुमेरुपरिषण्डायां गत्वा ध्यायन्ति, केचिन्मन्दाकिन्याः पुष्करिण्यास्तीरे, केचिदनवतप्ते महासरसि, केचित्सप्तसु काञ्चनमयेषु पर्वतेषु, केचित्तासु तासु ग्रामनिगमराजराष्ट्रधानीषु गत्वा ध्यायन्ति॥ २१३.०११. अन्यतमश्च चिरजातको नागकुमारः सुपर्णिना पक्षिराजेन सुमेरुपरिषण्डायामुपरिष्टादपह्रियत् २१३.०१२. यावत्तेन भिक्षवो ध्यानाध्ययनयोगमनसिकारयुक्ता विहरन्तो दृष्टाः। २१३.०१२. दृष्ट्वा चास्य चित्तमभिप्रसन्नम्। २१३.०१३. प्रसादजातः संलक्षयति--मुक्ता ह्येते आर्यका एवंविधाद्दुःखात् । २१३.०१४. च्युतः कालगतो वाराणस्यां षट्कर्मनिरते ब्राह्मणकुले जातः। २१३.०१४. उन्नीतो वर्धितो महान् संवृत्तः। २१३.०१५. सोऽपरेण समयेन काश्यपस्य सम्यक्सम्बुद्धस्य शासने प्रव्रजितः। २१३.०१५. तेनोद्यता घटता व्यायच्छता सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। २१३.०१६. अर्हन् संवृत्तः पूर्ववद्यावन्मान्यश्च पूज्यश्चाभिवन्द्यश्च संवृत्तः। २१३.०१७. स संलक्षयति--कुतोऽहं च्युतह्? तिर्यक्षु। २१३.०१७. कुत्रोपपन्नह्? मनुष्येषु। २१३.०१७. कुत्र मम मातापितरौ? यावत्पश्यति नागभवने रुदन्तौ तिष्ठतः। २१३.०१८. स तत्र गतः। २१३.०१८. गत्वा पृच्छितुमारब्धह्--अम्ब तात कस्यार्थे रुदितह्? तौ कथयतह्--आर्य, सुचिरजातकोऽस्माकं नागकुमारः सुपर्णिना पक्षिराजेनापहृतः। २१३.०२०. स कथयति--अहमेवासौ। २१३.०२०. आर्य, तादृशः स दुष्टानागो यद्वयं सुगतिगमनमपि न संभावयामः, प्रागेवेदृशानां धर्माणां लाभी भविष्यति। २१३.०२१. तेन तौ स्मारितौ। २१३.०२१. पादयोर्निपत्य कथयतह्--आर्य, एवंविधास्त्वया गुणगणा अधिगताः। २१३.०२२. आर्य त्वं पिण्डकेनार्थी, वयं पुण्येनार्थिकाः। २१३.०२३. इहैव त्वमागम्य दिवसे दिवसे भक्तकृत्यं कृत्वा गच्छ् २१३.०२३. स नागभवने दिव्यां सुधां परिभुक्त्वा आगच्छति। २१३.०२४. तस्य श्रामणेरकः सार्धविहारी। २१३.०२४. स भिक्षुभिरुक्तह्--श्रामणेरक, अयं ते उपाध्यायः कुत्र भुक्त्वा आगच्छति? स कथयति--नाहं जान् २१३.०२५. ते कथयन्ति--नागभवने दिव्यां सुधां परिभुज्य पारिभुज्यागच्छति। २१३.०२६. त्वं कस्यार्थे न गच्छति? स कथयति--अयं महर्द्धिको महानुभावो येन गच्छति। २१३.०२७. कथमहं गच्छामि? ते कथयन्ति--यदा अयमृद्ध्या गच्छति, तदा त्वमस्य चीवरकर्णिकं गृहाण् २१३.०२८. स कथयति--मा पतेयम्। २१३.०२८. ते कथयन्ति--भद्रमुख, यदि सुमेरुः पर्वतराजा चीवरकर्णिकमवलम्बते, नासौ पतेत्, प्रागेव त्वं पतिष्यसीति। २१३.०३०. यो यस्मिन् स्थानेऽन्तर्धास्यति, तेन तत्र निमित्तमुद्गृहीतम्। २१३.०३०. स तत्प्रदेशं पूर्वमेव गत्वा अवस्थितः। २१३.०३१. स चान्तर्धास्यतीति तेन चीवरकर्णिकं गृहीतम्। २१३.०३१. तौ उपरि विहायसा <२१४>प्रक्रान्तौ यावत्तौ नागैर्दृष्टौ। २१४.००१. तयोर्द्वे ते आसनप्रज्ञप्तिकृतौ। २१४.००१. द्वौ मण्डलकौ आमार्जितौ। २१४.००१. स संलक्षयति--कस्यार्थेऽयमपर आसनः प्रज्ञप्तह्? स प्रतिनिवर्त्य पश्यति यावत्श्रामणेरकम्। २१४.००३. स कथयति--भद्रमुख, त्वमप्यागतह्? उपाद्याय, आगतोऽहम्। २१४.००३. शोभनम्। २१४.००३. नागाः संलक्षयन्ति--अयमार्यो महर्द्धिको महानुभावः। २१४.००४. शक्यते दिव्यां सुधां कारयितुम्। २१४.००४. अयमन्यो न शक्यत् २१४.००५. तैस्तस्य दिव्या सुधा दत्ता, तस्यापि प्राकृत आहारः। २१४.००५. स तस्य पात्रग्राहकः। २१४.००५. तेन तस्य पात्रं गृहीतं यावत्तत्रैका ओदनमिज्य(?) वतिष्ठत् २१४.००६. सा तेनास्ये प्रक्षिप्ता यावद्दिव्यमास्वादनम्। २१४.००७. स संलक्षयति--ईदृशा अपि मत्सरिणो नागाः। २१४.००७. एकध्ये निषण्णयोरस्य दिव्या सुधा दत्ता, ममापि प्राकृत आहारः। २१४.००८. स प्रणिधानं कर्तुमारब्धह्--यन्मया भगवति काश्यपे सम्यक्सम्बुद्धेऽनुत्तरे महादक्षिणीये ब्रह्मचर्यं चीर्णम्, अनेनाहं कुशलमूलेनैतं नागमस्माद्भवनाच्च्यावयित्वा अत्रैवोपपद्येयमिति। २१४.०१०. तस्य दृष्ट एव धर्मे उभाभ्यां पाणिभ्यां जलं स्यन्दितुमारब्धम्। २१४.०११. नागस्यापि शिरोर्तिर्बाधितुमारब्धा। २१४.०११. स कथयति--आर्य, अनेन श्रामणेरकेनाशोभनचित्तमुत्पादितम्। २१४.०१२. प्रतिनिवर्तापयतु एनम्। २१४.०१२. स कथयति--भद्रमुख, अपाया ह्येते, निवर्तय चित्तम्। २१४.०१३. स गाथां भाषते-- २१४.०१४. प्रवणीभूउतमिदं चित्तं न शक्नोमि निवारयितुम्। २१४.०१५. इहस्थस्यैव मे भदन्त पाणिभ्यां स्यन्दते जलम्॥१॥ २१४.०१६. स तं नागं तस्माद्भवनाच्च्यावयित्वा तत्रैवोपपन्नः। २१४.०१६. तत्र भिक्षवस्तेन नागकुमारेण तत्प्रथमतः श्रद्धा प्रतिलब्धा॥ २१४.०१८. इति श्रीदिव्यावदाने नागकुमारावदानम्॥ ********** अवदान २५ ********** २१५.००१. दिव्२५ स घरक्सितावदानम् (२)। २१५.००२. भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पृच्छन्ति--किं भदन्त आयुष्मता संघरक्षितेन कर्म कृतम्, यस्य कर्मणो विपाकेनाढ्ये महाभोगे कुले जातो भगवतोऽन्तिके प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्? एवं तं च वैनेयकार्यं कृतम्? भगवानाह--संघरक्षितेनैव भिक्षवः कर्मानि कृतानि उपचितानि पूर्ववत् । २१५.००५. भूतपूर्वं भिक्षवोऽस्मिन्नेव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां नाम शास्ता पूर्ववत् । २१५.००६. तस्यायं शासने प्रव्रजित आसीद्वैयावृत्यकरः। २१५.००७. अस्य तत्र पञ्च सार्धंविहारिशतानि। २१५.००७. यद्भूयसा एककर्वटनिवासी जनकायः, अस्यैवाभिप्रसन्नः। २१५.००८. अनेन तत्र यावदायुःपर्यन्तं ब्रह्मचर्यं चीर्णम्, न कश्चिद्गुणोऽधिगतः। २१५.००९. अपरेण समयेन ग्लानीभूतः। २१५.००९. मूलगण्डपत्रपुष्पफलभैषज्यैरुपस्थीयमानो हीयत एव् २१५.०१०. मरणसमये प्रणिधानं कर्तुमारब्धह्--यन्मया काश्यपे भगवति सम्यक्सम्बुद्धेऽनुत्तरे महादक्षिणीये यावदायुर्ब्रह्मचर्यं चीर्णम्, न काश्चिद्गुणगणोऽधिगतः, अनेनाहं कुशलमूलेन योऽसौ भगवता काश्यपेन सम्यक्सम्बुद्धेनोत्तरो नाम माणवो वर्षशतायुषि प्रजायामवश्यभागीयकस्य भाव्यतायां बुद्धो, व्याकृतः, तस्य शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कुर्याम्। २१५.०१४. ततः पश्चात्सार्धंविहारिण उपसंक्रान्ताः। २१५.०१४. ते कथयन्ति--उपाध्याय, अस्ति किंचित्त्वया गुणगणमधिगतम्? स कथयति--नास्ति। २१५.०१५. किं प्रणिधानं कृतम्? इदं चेदं च् २१५.०१६. ते कथयन्ति--वयमप्युपाध्यायमेव कल्याणमित्रमागम्य तस्यैव भगवतोऽन्तिके सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कुर्युः। २१५.०१७. कर्वटनिवासिना जनकायेन श्रुतं ग्लान आर्यक इति। २१५.०१८. तेऽप्युपसंक्रान्ताः। २१५.०१८. अस्ति किंचिदार्येण गुणगणमधिगतम्? नास्ति। २१५.०१९. किं प्रणिधानं कृतम्? इदं चेदं च् २१५.०१९. ते कथयन्ति--वयमप्यार्यमेव कल्याणमित्रमागम्य तस्यैव भगवतोऽन्तिके सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कुर्युः॥ २१५.०२१. किं मन्यध्वे भिक्षवह्? योऽसौ वैयावृत्यकरः, एष एवासौ संघरक्षितो भिक्षुः। २१५.०२२. यानि तानि पञ्च सार्धंविहारिशतानि, एतान्येव तानि पञ्चभिक्षुशतानि। २१५.०२२. योऽसौ कर्वटनिवासी जनकायः, एतान्येव तानि पञ्च वणिक्शतानि। २१५.०२३. यदनेन तर धर्मवैयावृत्यं कृतम्, तस्य कर्मणो विपाकेनाढ्ये महाधने महाभोगे कुले उपपन्नः। २१५.०२४. यत्तन्मरणसमये प्रणिधानं कृतम्, तस्य कर्मणो विपाकेन ममान्तिके प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतमेवं च वैनेयकार्यं कृतम्॥ २१५.०२७. इति हि भिक्षव एकान्तकृष्णानां कर्मणामेकान्तकृष्णो विपाकह्...पूर्ववत् ॥ ********** अवदान २६ ********** २१६.००१. दिव्२६ पांशुप्रदानावदानम्। २१६.००२. योऽसौ स्वमांसतनुभिर्यजनानि कृत्वा तावच्चिरं करुणया जगतो हिताय् २१६.००३. तस्य श्रमस्य सफलीकरणाय सन्तः संमार्जितं शृणुत साम्प्रतभाष्यमाणम्॥१॥ २१६.००६. एवं मया श्रुतम्। २१६.००६. एकस्मिन् समये भगवाञ्श्रावस्त्यां विहरतीति सूत्रं वक्तव्यम्। २१६.००७. अत्र तावद्भगवत्तथागतवदनांमोधरविवरप्रत्युद्गतवचनसरत्सलिलधारासम्पातापनीतरागद्वेषमोहमदमानमायाशाठ्यपङ्कपटलानां शब्दन्यायादितर्कशास्त्रार्थावलोकनोत्पन्नप्रज्ञाप्रदीपप्रोत्सारितकुशास्त्रदर्शनान्धकाराणां संसारतृष्णाछेदिप्रवरसद्धर्मपयःपानशौण्डानां गुरूणां संनिधौ सर्वाववादकं महात्मानमतिमाहर्द्धिकं स्थविरोपगुप्तमारभ्य कांचिदेव विबुद्धजनमनःप्रसादकरीं धर्म्यां कथां समनुस्मरिष्यामः। २१६.०१२. तत्र तावद्गुरुभिरवहितश्रोत्रैर्भवितव्यम्॥ २१६.०१३. एवमनुश्रूयते--यदा भगवान् परिनिर्वाणकालसमये पलालनागं विनीय कुम्भकारीं चण्डालीं गोपालीं च, तेषां मथुरामनुप्राप्तः, तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते स्म--अस्यामानन्द मथुरायां मम वर्षशतपरिनिर्वृतस्य गुप्तो नाम गान्धिको भविष्यति। २१६.०१५. तस्य पुत्रो भविष्यत्युपगुप्तो नाम अलक्षणको बुद्धो यो मम वर्षशतपतिनिर्वृतस्य बुद्धकार्यं भवि(करि)ष्यति। २१६.०१७. तस्याववादेन बहवो भिक्षवः सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्करिष्यन्ति। २१६.०१७. तेऽष्टादशहस्तामायामेन द्वादशहस्तां विस्तारेण चतुरङ्गलमात्राभिः शणकाभिः पूजयिष्यन्ति। २१६.०१८. एषोऽग्रो मे आनन्द श्रावकाणां भविष्यत्यववादकानां यदुत उपगुप्तो भिक्षुः। २१६.०१९. पश्यसि त्वमानन्द दूरत एव नीलनीलाम्बरराजिम्? एवं भदन्त् २१६.०२०. एष आनन्द रुरुमुण्डो नाम पर्वतः। २१६.०२०. अत्र वर्षशतपरिनिर्वृतस्य तथागतस्य शाणकवासी नाम भिक्षुर्भविष्यति। २१६.०२१. सोऽत्र रुरुमुण्डपर्वते विहारं प्रतिष्ठापयिष्यति, उपगुप्तं च प्रव्राजयिष्यति। २१६.०२२. मथुरायामानन्द नटो भटश्च द्वौ भ्रातरौ श्रेष्ठिनौ भविष्यतः। २१६.०२३. तस्य नटभटिकेति संज्ञा भविष्यति। २१६.०२४. एतदग्रं मे आनन्द भविष्यति शमथानुकूलानां शय्यासनानां यदिदं नटभटिकारण्यायतनम्। २१६.०२५. अथायुष्मानानन्दो भगवन्तमिदमवोचत्--आश्चर्यं भदन्त यदीदृशमायुष्मानुपगुप्तो बहुजनहितं करिष्यति। २१६.०२६. भगवानाह--न आनन्द एतर्हि, यथा अतीतेऽप्यध्वनि तेन विनिपतितशरीरेणाप्यत्रैव उरुमुण्डपर्वते त्रयः पार्श्वाः। २१६.०२७. एकत्र प्रदेशे पञ्च प्रत्येकबुद्धशतानि प्रतिवसन्ति। २१६.०२८. द्वितीये पञ्चऋषिशतानि। २१६.०२८. तृतीये पञ्चमर्कटशतानि। २१६.०२८. तत्र योऽसौ पञ्चानां मर्कटशतानां यूथपतिः, स तं यूथमपहाय यत्र पार्श्वे पञ्च प्रत्येकबुद्धशतानि प्रतिवसन्ति, तत्र गतः। २१६.०३०. तस्य तान् प्रत्येकबुद्धान् दृष्ट्वा प्रसादो जातः। २१६.०३०. स तेषां प्रत्येकबुद्धानां शीर्णपर्णानि मूलफलानि चोपनामयति। २१६.०३१. यदा च ते पर्यङ्केनोपविष्टा भवन्ति, स वृद्धान्ते प्रणामं कृत्वा यावन्नवान्तं गत्वा पर्यङ्केनोपविशति, यावत्ते प्रत्येकबुद्धाः परिनिर्वृताः। २१७.००१. <२१७>स तेषां शीर्णपर्णानि मूलफलानि चोपनामयति, ते न प्रतिगृह्णन्ति। २१७.००१. स तेषां चीवरकर्णिकान्याकर्षयति, पादौ गृह्णाति। २१७.००२. यावत्स मर्कटश्चिन्तयति--नियतमेते कालगता भविष्यन्ति। २१७.००३. ततः स मर्कटः शोचित्वा परिदेवित्वा च द्वितीयं पार्श्वं गतो यत्र पञ्च ऋषिशतानि प्रतिवसन्ति। २१७.००४. ते च ऋषयः केचित्कण्डकापाश्रयाः, केचिद्भस्मापाश्रयाः, केचिदूर्ध्वहस्ताः, केचित्पञ्चातपावस्थिताः। २१७.००५. स तेषां तेषामीर्यापथान् विकोपयितुमारब्धः। २१७.००५. ये कण्डकापाश्रयास्तेषां कण्डकानुद्धरति। २१७.००६. भस्मापाश्रयाणां भस्म विधुनोति। २१७.००६. ऊर्ध्वहस्तानामधो हस्तं पातयति। २१७.००७. पाञ्चातपावस्थितानामग्निमवकिरति। २१७.००७. यदा च तैरीर्यापथो विकोपितो भवति, तदा स तेषामग्रतः पर्यङ्कं बध्नाति। २१७.००८. यावत्तैरृषिभिराचार्याय निवेदितम्। २१७.००८. तेनापि चोक्तम्--पर्यङ्केन तावन्निषीदथ, यावत्तानि पञ्च ऋषिशतानि पर्यङ्केनोपविष्टानि। २१७.००९. तेऽनाचार्यका अनुपदेशकाः सप्तत्रिंशद्बोधिपक्षान् धर्मानामुखीकृत्य प्रत्येकां बोधिं साक्षात्कृतवन्तः। २१७.०११. अथ तेषां प्रत्येकबुद्धानामेतदभवत्--यत्किंचिदस्माभिः श्रेयोऽवाप्तम्, तत्सर्वमिमं मर्कटमागम्य् २१७.०१२. तैर्यावत्स मर्कटः फलमूलैः परिपालितः, कालगतस्य च तच्छरीरं गन्धकाष्ठैर्ध्मापितम्॥ २१७.०१४. तत्किं मन्यसे आनन्द? योऽसौ पञ्चानां मर्कटशतानां यूथपतिः, स एष उपगुप्तः। २१७.०१५. तदापि तेन विनिपतितशरीरेणाप्यत्रैवोरुमुण्डे पर्वते बहुजनहितं कृतम्। २१७.०१५. अनागतेऽप्यध्वनि वर्षशतपरिनिर्वृतस्य मम अत्रैवोरुमुण्डे पर्वते बहुजनहितं करिष्यति। २१७.०१६. तच्च यथैवं तथोपदर्शयिष्यामह्--यदा स्थविरेण शाणकवासिना उरुमुण्डे पर्वते विहारः प्रतिष्ठापितः, समन्वाहरति--किमसौ गान्धिक उत्पन्नः, अथाद्यापि नोत्पद्यते इति? पश्यत्युत्पन्नम्। २१७.०१८. स यावत्समन्वाहरति--योऽसौ तस्य पुत्र उपगुप्तो नांना अलक्ष.ङ्को बुद्धो निर्दिष्टः, यो मम वर्षशतपरिनिर्वृतस्य बुद्धकार्यं करिष्यतीति, किमसौ उत्पन्नोऽद्यापि नोत्पद्यते? तेन यावदुपायेन गुप्तो गान्धिको भगवच्छासनेऽभिप्रसादितः। २१७.०२१. स यदा अभिप्रसन्नस्तदा स्थविरः संबहुलैर्भिक्षुभिः सार्धमेकदिवसं तस्य गृहं प्रविष्टः। २१७.०२२. अपरस्मिन्नहन्यात्मद्वितीयः। २१७.०२२. अन्यस्मिन्नहन्येकाकी। २१७.०२३. यावद्गुप्तो गन्धिकः स्थविरं शाणकवासिनमेकाकिनं दृष्ट्वा कथयति--न खलु आर्यस्य कश्चित्पश्चाच्च्छ्रमणह्? स्थविर उवाच--जराधर्माणां कुतोऽस्माकं पश्चाच्छ्रमणो भवति? यदि केचित्श्रद्धापुरोगेन प्रव्रजन्ति, तेऽस्माकं पश्चाच्छ्रमणा भवन्ति। २१७.०२५. गुप्तो गान्धिक उवाच--आर्य, अहं तावद्गृहवासे परिगृद्धो विषयाभिरतश्च् २१७.०२६. न मया शक्यं प्रव्रजितुम्। २१७.०२६. अपि तु योऽस्माकं पुत्रो भवति, तं वयमार्यस्य पश्चाच्छ्रमणं दास्यामः। २१७.०२७. स्थविर उवाच--वत्स, एवमस्तु। २१७.०२७. अपि तु दृढप्रतिज्ञां स्मरेथास्त्वमिति। २१७.०२८. यावद्गुप्तस्य गान्धिकस्य पुत्रो जातः। २१७.०२८. तस्याश्वगुप्त इति नामधेयं कृतम्। २१७.०२९. स यदा महान् संवृत्तस्तदा स्थविरः शाणकवासी गुप्तं गान्धिकमधिगम्योवाच--वत्स, त्वया प्रतिज्ञातम्--योऽस्माकं पुत्रो भविष्यति, तं वयमार्यस्य पश्चाच्छ्रमणं दास्यामः। २१७.०३१. अनुजानीहि, प्रव्रजयिष्यामीति। २१७.०३१. गान्धिक उवाच--आर्य, अयमस्माकमेकपुत्रः। २१७.०३१. मर्षय नः। २१७.०३२. योऽस्माकं द्वितीयः पुत्रो भविष्यति, तं वयमार्यस्य पश्चाच्छ्रमणं दास्यामः। २१७.०३२. यावत्स्थविरह्<२१८>शाणकवासी समन्वाहरति--किमयं स उपगुप्तह्? पश्यति नेति। २१८.००१. तेन स्थविरेणाभिहितह्--एवमस्तु इति। २१८.००२. तस्य यावद्द्वितीयः पुत्रो जातः। २१८.००२. तस्य धनगुप्त इति नाम कृतम्। २१८.००२. सोऽपि यदा महान् संवृत्तः, तदा स्थविरः शाणकवासी गुप्तं गान्धिकमुवाच--वत्स, त्वया प्रतिज्ञातम्--योऽस्माकं पुत्रो भविष्यति, तं वयमार्यस्य पश्चाच्छ्रमणं दास्यामः। २१८.००४. अयं च ते पुत्रो जातः। २१८.००५. अनुजानीहि, प्रव्रजयिष्यामीति। २१८.००५. गान्धिक उवाच--आर्य मर्षय, एकोऽस्माकं द्रव्यं संशयिष्यति, स आर्यस्य दत्तः। २१८.००७. यावत्स्थविरः शाणकवासी समन्वाहरति--किमयं स उपगुप्तह्? पश्यति नेति। २१८.००८. ततः स्थविर उवाच--एवमस्तु इति। २१८.००८. यावद्गुप्तस्य गान्धिकस्य तृतीयः पुत्रो जातोऽभिरूपो दर्शनीयः प्रसादिकोऽतिक्रान्तो मानुषवर्णमसम्प्राप्तश्च दिव्यवर्णम्। २१८.००९. तस्य विस्तरेण जातौ जातिमहं कृत्वा उपगुप्त इति नाम कृतम्। २१८.०१०. सोऽपि यदा महान् संवृत्तः, यावत्स्थविरशाणकवासी गुप्तं गान्धिकमभिगम्योवाच--वत्स, त्वया प्रतिज्ञातम्--योऽस्माकं तृतीयः पुत्रो भविष्यति, बयमार्यस्य दास्यामः पश्चाच्छ्रमणार्थ् २१८.०१२. अयं ते तृतीयः पुत्र उत्पन्नः। २१८.०१३. अनुजानीहि, प्रव्राजयिष्यामीति। २१८.०१३. गुप्तो गान्धिक उवाच--आर्य, समयतः। २१८.०१३. यदा लाभोऽनुच्छेदो भविष्यतीति, तदा अनुज्ञास्यामि। २१८.०१४. यदा तेन समयः कृतः, तदा मारेण सर्वावती मथुरा गन्धाविष्टा। २१८.०१५. ते सर्वे उपगुप्तसकाशाद्गन्धान् क्रीणन्ति। २१८.०१५. स प्रभूतानि दास्यति। २१८.०१५. यावत्स्थविरशाणकवासी उपगुप्तसकाशं गतः। २१८.०१६. उपगुप्तश्च गन्धापणे स्थितः। २१८.०१६. स धर्मेण व्यवहारं करोति, गन्धान् विक्रीणीत् २१८.०१७. स स्थविरेण शाणकवासिना अभिहितह्--वत्स, कीदृशास्ते चित्तचेतसिकाः प्रवर्तन्ते क्लिष्टा वा अक्लिष्टा वेति? उपगुप्त उवाच--आर्य, नैव जानामि कीदृशाः क्लिष्टाश्चित्तचेतसिकाः, कीदृशा अक्लिष्टा इति। २१८.०१९. स्थविरः शाणकवासी उवाच--वत्स, यदि केवलं चित्तं परिज्ञातुं न शक्यसि, प्रतिपक्षं मोचयितुम्। २१८.०२०. तेन तस्य कृष्णिकपट्टिका दत्ता पाण्डुरिका च् २१८.०२१. यदि क्लिष्टं चित्तमुत्पद्यते, कृष्णिकां पट्टिकां स्थापय् २१८.०२१. अथाक्लिष्टं चित्तमुत्पद्यते, पाण्डुरां पट्टिकां स्थापय् २१८.०२२. शुभां मनसि कुरु, बुद्धानुस्मृतिं च भावयस्वेति तेनास्य व्यपदिष्टम्। २१८.०२३. तस्य यावदारब्धा आक्लिष्टाश्चित्तचेतसिकाः प्रवर्तितुम्, स द्वौ भागौ कृष्णिकानां स्थापयति, एकं पाण्डुरिकाणाम्। २१८.०२४. यावदर्धं कुष्णिकानां स्थापयति अर्धं पाण्डुरिकाणाम्। २१८.०२५. यावत्द्वौ भागौ पाण्डुरिकाणां स्थापयति, एकं कृष्णिकानाम्। २१८.०२५. यावदनुपूर्वेण सर्वाण्येव शुक्लानि चित्तान्युत्पद्यन्ते, स पाण्डुरिकाणामेव पट्टिकां स्थापयति। २१८.०२६. धर्मेण व्यवहारं करोति॥ २१८.०२८. मथुरायां वासवदत्ता नाम गणिका। २१८.०२८. तस्या दासी उपगुप्तसकाशं गत्वा गन्धान् क्रीणाति। २१८.०२९. सो वासवदत्तया चोच्यते--दारिके, मुष्यते स गान्धिकस्त्वया। २१८.०२९. बहून् गन्धानानयसीति। २१८.०३०. दारिकोवाच--आर्यदुहिते, उपगुप्तो गान्धिकदारको रूपसम्पन्नश्चातुर्यमाधुर्यसम्पन्नश्च धर्मेण व्यवहारं करोरि। २१८.०३१. श्रुत्वा च वासवदत्ताया उपगुप्तसकाशे सानुरागं चित्तमुत्पन्नम्। २१८.०३१. तया यावद्दासी उपगुप्तसकाशं प्रेषिता--त्वत्सकाशमागमिष्यामि। २१८.०३२. इच्छामि त्वया सार्धं रतिमनुभवितुम्। २१८.०३२. यावद्दास्या <२१९>उपगुतस्य निवेदितम्। २१९.००१. उपगुप्त उवाच अकालस्ते भगिनि मद्दर्शनायेति। २१९.००१. वासवदत्ता पञ्चभिः पुराणशतैः परिचारयत् २१९.००२. तस्या बुद्धिरुत्पन्ना--नियतं पञ्च पुराणशतानि नोत्सहते दातुम्। २१९.००२. तया यावद्दासी उपगुप्तसकाशं प्रेषिता--न ममार्यपुत्रसकाशात्कार्षापणेनापि प्रयोजनम्। २१९.००३. केवलमार्यपुत्रेण सह रतिमनुभवेयम्। २१९.००४. दास्या तथा निवेदितम्। २१९.००४. उपगुप्त उवाच--अकालस्ते भगिनि मद्दर्शनायेति। २१९.००५. यावदन्यतरः श्रेष्ठिपुत्रो वासवदत्तायाः सकाशं प्रविष्टः। २१९.००५. अन्यतरश्च सार्थवाह उत्तरापथात्पञ्चशतमश्वपण्यं गृहीत्वा मथुरामनुप्राप्तः। २१९.००६. तेनाभिहितम्--कतरा वेश्या सर्वप्रधाना? तेन श्रुतम्--वासवदत्तेति। २१९.००७. स पञ्च पुरणशतानि गृहीत्वा बहूंश्च प्राभृतान् वासवदत्तायाः सकाशामभिगतः। २१९.००८. ततो वासवदत्तया लोभाकृष्टेन तं श्रेष्ठिपुत्रं प्रघातयित्वावस्करे प्रक्षिप्य सार्थवाहेन सह रतिमनुभुता। २१९.००९. यावत्स श्रेष्ठिपुत्रो बन्धुभिरवस्करादुद्धृत्य(तह्)। २१९.००९. राज्ञो निवेदितम्। २१९.०१०. ततो राज्ञा अभिहितम्--गच्छन्तु भवन्तः, वासवदत्तां हस्तपादौ कर्णनासं च च्छित्त्वा श्मशाने छोरयन्तु। २१९.०११. यावत्तैर्वासवदत्ता हस्तपादौ कर्णनासं च च्छित्त्वा श्मशाने छोरिता। २१९.०१२. यावदुपगुप्तेन श्रुतम्--वासवदत्ता हस्तपादौ कर्णनासं च च्छित्त्वा श्मशाने छोरिता। २१९.०१३. तस्य बुद्धिरुत्पन्ना--पूर्वं तया मम विषयनिमित्तं दर्शनमाकाङ्क्षितम्। २१९.०१३. इदानीं तु तस्या हस्तपादौ कर्णनासं च विकार्तितौ, इदानीं तु तस्या दर्शनकाल इति। २१९.०१४. आह च-- २१९.०१५. यदा प्रशस्ताम्बरसंवृताङ्गी अभूद्विचित्राभरणैर्विभूषिता। २१९.०१७. मोक्षार्थिनां जन्मपरान्मुखानां श्रेयस्तदास्यास्तु न दर्शनं स्यात् ॥२॥ २१९.०१९. इदानीं तु तस्याः कालेऽयं द्रष्टुं गतमानरागहर्षायाः। २१९.०२०. निशितासिविक्षतायाः स्वभावनियतस्य रूपस्य् ।३॥ २१९.०२१. यावदेकेन दारकेनोपस्थायकेन च्छत्रमादाय प्रशान्तेनेर्यापथेन श्मशानमनुप्राप्तः। २१९.०२२. तस्याश्च प्रेषिका पूर्वगुणानुरागात्समीपेऽवस्थिता काकादीन्निवारयति। २१९.०२२. तया च वासवदत्ताया निवेदितम्--आर्यदुहितः, यस्य त्वया अहं सकाशं पुनः पुनरनुप्रेषिता, अयं स उपगुप्तोऽभ्यगतः। २१९.०२४. नियतमेष कामरागार्त आगतो भविष्यति। २१९.०२४. श्रुत्वा च वासवदत्ता कथयति-- २१९.०२६. प्रनष्टशोभां दुःखार्तां भूमौ रुधिरपिञ्जराम्। २१९.०२७. मां दृष्ट्वा कथमेतस्य कामरागो भविष्यति॥४॥ २१९.०२८. ततः प्रेषिकामुवाच--यौ हस्तपादौ कर्णनासं च मच्छरीराद्विकर्तितौ, तौ श्लेषयेति। २१९.०२९. तया यावत्श्लेषयित्वा पट्टकेन प्रच्छादिता। २१९.०२९. उपगुप्तश्चागत्य वासवदत्ताया अग्रतः स्थितः। २१९.०२९. ततो वासवदत्ता उपगुप्तमग्रतः स्थितं दृष्ट्वा कथयति--आर्यपुत्र, यदा मच्छरीरं स्वस्थभूतं विषयरत्यनुकूलं तदा मया आर्यपुत्रस्य पुनः पुनर्दूती विसर्जिता। २१९.०३१. आर्यपुत्रेणाभिहितम्-- २२०.००१. <२२०>अकालस्ते भगिनि मां दर्शनायेति। २२०.००१. इदानीं मम हस्तपादौ कर्णनासौ च विकर्तितौ, स्वरुधिरकर्दम एवावस्थिता। २२०.००२. इदानीं किमागतोऽसि? आह च-- २२०.००३. इदं यदा पङ्कजगर्भकोमलं महार्हवस्त्राभरणैर्विभूषितम्। २२०.००५. बभूव गात्रं मम दर्शनक्षमं तदा न दृष्टोऽसि मयाल्पभाग्यया॥५॥ २२०.००७. एतर्हि किं द्रष्टुमिहागतोऽसि यदा शरीरं मम दर्शनाक्षमम्। २२०.००९. निवृत्तलीलारतिहर्षविस्मयं भयावहं शोणितपङ्कलेपनम्॥६॥ २२०.०११. उपगुप्त उवाच-- २२०.०१२. नाहं भगिनि कामार्तः संनिधावागतस्तव् २२०.०१३. कामानामशुभानां तु स्वभावं द्रष्टुमागतः॥७॥ २२०.०१४. प्रच्छादिता वस्त्रविभूषणाद्यैर्बाह्यैर्विचित्रैर्मदनानुकूलैः। २२०.०१६. निरीक्ष्यमाणा अपि यत्नवद्भिर्नाप्यत्र दृष्टासि भवेद्यथावत् ॥८॥ २२०.०१८. इदं तु रूपं तव दृश्यमेतत्स्थितं स्वभावे रचनाद्वियुक्तम्। २२०.०२०. तेऽपण्डितास्ते च विगर्हणीया ये प्राकृतेऽस्मिन् कुणपे रमन्त् ।९॥ २२०.०२२. त्वचावनद्धे रुधिरावसक्ते चर्मावृते मांसघनावलिप्त् २२०.०२४. शिरासहस्रैश्च वृते समन्तात्को नाम रज्येत इतः शरीर् ।१०॥ २२०.०२६. अपि च भगिनि। २२०.०२७. बहिर्भद्राणि रूपाणि दृष्ट्वा बालोऽभिरज्यत् २२०.०२८. अभ्यन्तरविदुष्टानि ज्ञात्वा धीरो विरज्यत् ।११॥ २२०.०२९. अवकृष्टावकृष्टस्य कुणपस्य ह्यमेध्यता। २२०.०३०. मेध्याः कामोपसंहाराः कामिनः शुभसंज्ञिनः॥१२॥ २२१.००१. <२२१>इह हि-- २२१.००२. दौर्गन्ध्यं प्रतिवार्यते बहुविधैर्गन्धैरमेध्याकरैर्वैकृत्यं बहिराध्रियेत विविधैर्वस्त्रादिभिर्भूषणैः। २२१.००४. स्वेदक्लेदमलादयोऽप्यशुचयस्तान्निर्हरत्यम्भसा येनामेध्यकरङ्कमेतदशुभं कामात्मभिः सेव्यत् ।१३॥ २२१.००६. संबुद्धस्य तु ये वचः सुवचसः शृण्वन्ति कुर्वन्त्यपि ते कामाञ्श्रमशोकदुःखजननान् सद्भिः सदा गर्हितान्। २२१.००८. त्यक्त्वा कामनिमित्तमुक्तमनसः शान्ते वने निर्गताः पारं यान्ति भवार्णवस्य महतः संश्रित्य मार्गप्लवम्॥१४॥ २२१.०१०. श्रुत्वा वासवदत्ता संसारादुद्विग्ना। २२१.०१०. बुद्धगुणानुस्मरणाच्चावर्जितहृदयोवाच-- २२१.०११. एवमेतत्तथा सर्वं यथा वदसि पण्डित् २२१.०१२. मे त्वां साधुं समासाद्य बुद्धस्य वचनं श्रुतम्॥१५॥ २२१.०१३. यावदुपगुप्तेन वासवदत्ताया अनुपूर्विकां कथां कृत्वा सत्यानि संप्रकाशितानि। २२१.०१४. उपगुप्तश्च वासवदत्तायाः शरीरस्वभावमवगम्य कामधातुवैराग्यं गतः। २२१.०१४. तेनात्मीयया धर्मदेशनया सहसत्याभिसमयादनागामिफलं वासवदत्तया च स्रोतापत्तिफलं प्राप्तम्। २२१.०१५. ततो वासवदत्ता दृष्टसत्या उपगुप्तं संरागयन्त्युवाच-- २२१.०१७. तवानुभावात्पिहितः सुघोरो ह्यपायमार्गो बहुदोषयुक्तः। २२१.०१९. अपावृता स्वर्गगतिः सुपुण्या निर्वाणमार्गश्च मयोपलब्धः॥१६॥ २२१.०२१. अपि च् २२१.०२१. एषाहं तं भगवन्तं तथागतमर्हन्तं सम्यक्सम्बुद्धं शरणं गच्छामि धर्म च भिक्षुसंघं चेत्याह-- २२१.०२३. एषा व्रजामि शरणं विबुद्धनवकमलविमलधवलनेत्रम्। २२१.०२४. तममरबुधजनमहितं जिनं विरागं च संघं च् ।१७॥ इति॥ २२१.०२५. यावदुपगुप्तो वासवदत्तां धर्म्यया कथया संदर्श्य प्रक्रान्तः। २२१.०२५. अचिरप्रक्रान्ते चोपगुप्ते वासवदत्ता कालगता देवेषूपपन्ना। २२१.०२६. देवतैश्च मथुरायामारोचितम्--वासवदत्तया उपगुप्तसकाशाद्धर्मदेशनां श्रुत्वा आर्यसत्यानि दृष्टानि, देवेषूपपन्नेति। २२१.०२७. श्रुत्वा च मथुरावासतव्येन जनकायेन वासवदत्तायाः शरीरे पूजा कृता॥ २२१.०२९. यावत्स्थविरः शाणकवासी गुप्तं गान्धिकमभिगम्योवाच--अनुजानीहि उपगुप्तं प्रव्राजयिष्यामीति। २२१.०३०. गुप्तो गान्धिक उवाच--आर्य, एष समयः। २२१.०३०. यदा न लाभो न च्छेदो भविष्यति, तदा अनुज्ञास्यामीति। २२१.०३१. यावत्स्थविरशाणकवासिना ऋद्ध्या तथा अधिष्ठितं यथा <२२२> २२२.००१. न लाभो न च्छेदः। २२२.००१. ततो गुप्तो गान्धिको गणयति, तुलयति, मापयति, पश्यति--न लाभो न च्छेदः। २२२.००२. ततः स्थविरः शाणकवासी गुप्तं गान्धिकमुवाच--अयं हि भगवता बुद्धेन निर्दिष्टो मम वर्षशतपरिनिर्वृतस्य बुद्धकार्यं करिष्यतीति। २२२.००३. अनुजानीहि, प्रव्राजयिष्यामीति। २२२.००३. यावद्गुप्तेन गान्धिकेनाभ्यनुज्ञातः। २२२.००४. ततः स्थविरेण शाणकवासिना उपगुप्तो नटभटिकारण्यायतनं नीतः, उपसम्पादितश्च् २२२.००५. ज्ञप्तिचतुर्थं च कर्म व्यवसितम्। २२२.००५. उपगुप्तेन च सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। २२२.००६. ततः स्थविरेण शाणकवासिनाभिहितम्--वत्स उपगुप्त, त्वं भगवता निर्दिष्टो वैषशतपरिनिर्वृतस्य ममोपगुप्तो नाम भिक्षुर्भविष्यत्यलक्षणको बुद्धः, यो मम वर्षशतपरिनिर्वृतस्य बुद्धकार्यं करिष्यतीति। २२२.००८. एषोऽग्रो मे आनन्द श्रावकाणामववादकानां यदुत उपगुप्तो भिक्षुः। २२२.००९. इदानीं वत्स शासनहितं कुरुष्वेति। २२२.००९. उपगुप्त उवाच--एवमस्तु इति। २२२.०१०. ततः स धर्मश्रवणेऽधीष्टः। २२२.०१०. मथुरायां च शब्दो विसृतह्--उपगुप्तो नामालक्षणको बुद्धोऽद्य धर्मं देशयिष्यतीति। २२२.०११. श्रुत्वा चानेकानि प्राणिशतसहस्राणि निर्गतानि। २२२.०११. यावत्स्थविरोपगुप्तः समापद्यावलोकयति--कथं तथागतेन परिषण्णा? पश्यति चार्धचन्द्राकारेण पर्षदवस्थिता। २२२.०१३. यावदवलोकयति--कथं तथागतेन धर्मदेशना कृता? पश्यति पूर्वकालकरणीयां कथां कृत्वा सत्यसम्प्रकाशना कृता। २२२.०१४. सोऽपि पूर्वकालकरणीयां कथां कृत्वा सत्यसम्प्रकाशनां कर्तुमारब्धः। २२२.०१५. मारेण च तस्यां पर्षदि मुक्ताहारवर्षमुत्सृष्टम्, वैनेयानां मनांसि व्याकुलीकृतानि, एकेनापि सत्यदर्शनं न कृतम्। २२२.०१६. यावत्स्थविरोपगुप्तो व्यवलोकयति--केनायं व्याक्षेपः कृतह्? पश्यति मारेण् २२२.०१७. यावद्द्वितीये दिवसे बहुतरको जनकायो निर्गतः। २२२.०१७. उपगुप्तो धर्मं देशयति, मुक्ताहारं च वर्षोपवर्षितमिति। २२२.०१८. यावत्द्वितीयेऽपि दिवसे स्थविरोपगुप्तेन पूर्वकालकरणीयां कथां कृत्वा सत्यसम्प्रकाशनायामारब्धायां मारेण चास्यां पर्षदि सुवर्णवर्षमुत्सृष्टम्, वैनेयानां मनांसि संलक्षोभितानि, एकेनापि सत्यदर्शनं न कृतम्। २२२.०२०. यावत्स्थविरोपगुप्तो व्यवलोकयति--केनायं व्याक्षेपः कृतह्? पश्यति मारेण पापीयसेति। २२२.०२१. यावत्तृतीये शिवसे बहुतरको जनकायो निर्गतः। २२२.०२२. उपगुप्तो धर्मं देशयति, मुक्तावर्षं सुवर्णवर्षं च पततीति। २२२.०२३. यावत्तृतीयेऽपि दिवसे स्थविरोपगुप्तः पूर्वकालकरणीयां कथां कृत्वा सत्या न्यारब्धः संप्रकाशयितुम्। २२२.०२४. मारेण च नातिदूरे नाटकमारब्धम्। २२२.०२४. दिव्यानि च वाद्यानि संप्रवादितानि, दिव्याश्चाप्सरसो नाटयितुं प्रवृत्ताः। २२२.०२५. यावद्वीतरागो जनकायो दिव्यानि रूपाणि दृष्ट्वा दिव्यांश्च शब्दाञ्श्रुत्वा मारेणाकृष्टः। २२२.०२६. अतो मारेणोपगुप्तस्य पर्षदाकृष्टा। २२२.०२६. प्रईतिमनसा मारेण स्थविरोपगुप्तस्य शिरसि माला बुद्धा। २२२.०२७. यावत्स्थविरोपगुप्तः समन्वाहरितुमारब्धह्--कोऽयम्? पश्यति मारः। २२२.०२८. तस्य बुद्धिरुत्पन्ना--अयं मारो भगवच्छासने महान्तं व्याक्षेपं करोति। २२२.०२९. किमर्थमयं भगवता न विनीतह्? पश्यति ममायं विनेयः। २२२.०२९. तस्य च विनयात्सत्त्वानुग्रहादहं भगवता अलक्षणको बुद्धो निर्दिष्टः। २२२.०३०. यावत्स्थविरोपगुप्तः समन्वाहरति--किमस्य विनयकाल उपस्थित आहोस्विन्नेति? पश्यति--विनयकाल उपस्थितः। २२२.०३१. ततः स्थविरोपगुप्तेन त्रयः कुणपा गृहीताह्--अहिकृणपं कुर्कुरकुणपं मनुष्यकुणपम्। २२२.०३२. ऋद्ध्या च <२२३>पुष्पमालामभिनिर्माय मारसकाशमभिगतः। २२३.००१. दृष्ट्वा च मारस्य प्रीतिरुत्पन्ना--उपगुप्तोऽपि मया आकृष्ट इति। २२३.००२. ततो मारेण स्वशरीरमुपनामितम्। २२३.००२. स्थविरोपगुप्तः स्वयमेव बध्नाति। २२३.००२. ततः स्थविरोपगुप्तेनाहिकुणपं मारस्य बद्धम्, कुर्कुरकुणपं ग्रीवायाम्, कर्णवसक्तं मनुष्यकुणपं च् २२३.००४. ततः समालभ्योवाच-- २२३.००५. भिक्षुजनप्रतिकूला माला बद्धा यथैव मे भवता। २२३.००६. कामिजनप्रतिकूलं तव कुणपमिदं मया बद्धम्॥१८॥ २२३.००७. यत्ते बलं भवति तत्प्रतिदर्शयस्व बुद्धात्मजेन हि सहाद्य समागतोऽसि। २२३.००९. उद्वृत्तमप्यनिलभिन्नतरंगवक्रं व्यावर्तने मलयकुक्षिषु सागराम्भः॥१९॥ २२३.०११. अथ मारस्तं कुणपमपनेतुमारब्धः। २२३.०११. परमपि च स्वयमनुप्रविश्य पिपीलिक इवाद्रिराजमपनयितुं न शशाक् २२३.०१२. असमर्थो वैहायसमुत्पत्योवाच-- २२३.०१३. यदि मोक्तुं न शक्यामि कण्ठात्श्वकुणपं स्वयम्। २२३.०१४. अन्ये देवापि मोक्ष्यन्ते मत्तोऽभ्यधिकतेजसः॥२०॥ २२३.०१५. स्थविर उवाच-- २२३.०१६. ब्रह्माणं शरणं शतक्रतुं वा दीप्तं वा प्रविश हुताशमर्णवं वा। २२३.०१८. न क्लेदं न च परिशोषणं न भेदं कण्ठस्थं कुणपमिदं तु यास्यतीह् ।२१॥ २२३.०२०. समहेन्द्ररुद्रोपेन्द्रद्रविणेश्वरयमवरुणकुबेरवासवदीनां देवानामभिगम्य अकृतार्थ एव ब्रह्माणमभिगतः। २२३.०२१. तेन चोक्तह्--मर्षय वत्स, २२३.०२२. शिष्येण दशबलस्य स्वयमृद्ध्या कृतान्तमर्यादा। २२३.०२३. कस्तां भेत्तुं शक्तो वेलां वरुणालयस्येव् ।२२॥ २२३.०२४. अपि पद्मनालसूत्रैएबद्ध्वा हिमवन्तमुच्छरेत्कश्चित् । २२३.०२५. न तु तव कण्ठासक्तं श्वकुणपमिदमुद्धरेयमहम्॥२३॥ २२३.०२६. कामं ममापि महदस्ति बलं तथापि नाहं तथागतसुतस्य बलेन तुल्यः। २२३.०२८. तेजस्विनां न खलु न ज्वलनेऽस्ति किं तु नासौ द्युतिर्हुतवहे रविमण्डले या॥२४॥ २२४.००१. <२२४>मारोऽब्रवीत्--किमिदानीमाज्ञापयसि? कं शरणं व्रजामीति? ब्रह्माब्रवीत्-- २२४.००२. शघ्रीं तमेव शरणं व्रज यं समेत्य भ्रष्टो हि यः क्षितितले भवतीह जन्तुरुत्तिष्ठति क्षितिमसाववलम्ब्य भूयः॥२५॥ २२४.००६. अथ मारस्तथागतशिष्यसामर्थ्यमुपलभ्य चिन्तयामास-- २२४.००७. ब्रह्मणा पूज्यते यस्य शिष्याणामपि शासनम्। २२४.००८. तस्य बुद्धस्य सामर्थ्य प्रमातुं को नु शक्नुयात् ॥२६॥ २२४.००९. कर्तुकामोऽभविष्यत्कां शिष्टिं स मम सुव्रतः। २२४.०१०. यां नाकरिष्यत्क्षान्त्या तु तेनाहमनुरक्षितः॥२७॥ २२४.०११. किं बहुना? २२४.०१२. अद्यावैमि मुनेर्महाकरुणतां तस्यातिमैत्र्यात्मनः सर्वोपद्रवविप्रमुक्तमनसश्चामीकराद्रिद्युतेः। २२४.०१४. मोहान्धेन हि तत्र तत्र स मया तैस्तैर्नयैः खेदितस्तेनाहं च तथापि नाम बलिना नैवाप्रियं श्रावितः॥२८॥ २२४.०१६. अथ कामधात्वधिपतिर्मारो नास्त्यन्या गतिरन्यत्रोपगुप्तकादेवेति ज्ञात्वा सर्वमुत्सृज्य स्थविरोपगुप्तसमीपमुपेत्य पादयोर्निपत्योवाच--भदन्त, किमविदितमेतद्भदन्तस्य यथा बोधिमूलमुपादाय मया भगवतो विप्रियशतानि कृतानि? कुतह्? २२४.०१९. शालायां ब्राह्मणग्रामे मामासाद्य स गौतमः। २२४.०२०. भक्तच्छेदमपि प्राप्य नाकार्षान्मम विप्रियम्॥२९॥ २२४.०२१. गौर्भूत्वा सर्पवत्स्थित्वा कृत्वा शाकटिकाकृतिम्। २२४.०२२. स मयायासितो नाथो न चाहं तेन हिंसितः॥३०॥ २२४.०२३. त्वया पुनरहं वीर त्यक्त्वा (तु) सहजां दायाम्। २२४.०२४. सदेवासुरमध्येषु लोकेष्वद्य विडम्बितः॥३१॥ २२४.०२५. स्थविरोऽब्रवीत्--पापीयन्, कथमपरीक्ष्यैव तथागतमाहात्म्येष्यु श्रावकमुपसंहरसि-- २२४.०२६. किं सर्षपेण समतां नयसीह मेरुं खद्योतकेन रविं मण्डलिना समुद्रम्। २२४.०२८. अन्या हि सा दशबलस्य कृपा प्रजासु न श्रावकस्य हि महाकरुणास्ति सौम्य् ।३२॥ २२४.०३०. अपि च-- २२४.०३१. यदर्थेन भगवता सापरोधोऽपि मर्षितः। २२४.०३२. इदं तत्कारणं साक्षादस्माभिरुपलक्षितम्॥३३॥ २२५.००१. <२२५>मार उवाच-- २२५.००२. ब्रूहि ब्रूहि श्रीमतस्तस्य भावं सङ्गं छेत्तुं क्षान्तिगुप्तव्रतस्य् २२५.००४. योऽसौ मोहान्नित्यमायासितो मे तेनाहं च प्रेक्षितो मैत्र्येणैव् ।३४॥ २२५.००६. स्थविर उवाच--शृणु सौम्य, त्वं हि भगवत्यसकृदसकृदवस्खलितः। २२५.००६. न च बुद्धाव्रोपितानामकुशलानां धर्माणामन्यत्प्रक्षालनमन्यत्र तथागतप्रसादादेव् २२५.००८. तदेतत्कारणं तेन पश्यता दीर्घदर्शिना। २२५.००९. त्वं नाप्रियमिह प्रोक्तः प्रियाण्येव तु लम्भितः॥३५॥ २२५.०१०. न्यायेनानेन भक्तिस्तव हृदि जनिता तेनाग्रमतिना स्वल्पापि ह्यत्र भक्तिर्भवति मतिमतां निर्वाणफलदा। २२५.०१२. संक्षेपाद्यत्कृतं ते वृजिनमिह मुने मोहान्धमनसा सर्वं प्रक्षालितं तत्तव हृदयगतैः श्रद्धाम्बुविसरैः॥३६॥ २२५.०१४. अथ मारः कदम्बपुष्पवदाहृष्टरोमकूपः सर्वाङ्गेन प्रणिपत्योवाच-- २२५.०१५. स्थाने मया बहुविधं परिखेदितोऽसौ प्राक्सिद्धितश्च भुवि सिद्धमनोरथेन् २२५.०१७. सर्वं च मर्षितमृषिप्रवरेण तेन पुत्रापराध इव सानुनयेन पित्रा॥३७॥ २२५.०१९. स बुद्धप्रसादाप्यायितमनाः सुचिरं बुद्धगुणाननुस्मृत्य स्थविरस्य पदयोर्निपत्योवाच-- २२५.०२०. अनुग्रहो परः कृतस्त्वया निवेशितं यन्मयि बुद्धगौरवम्। २२५.०२२. इदं तु कण्ठव्यवलम्बि मैत्र्या महर्षिकोपाभरणं विसर्जय् ।३८॥ २२५.०२४. स्थविर उवाच--समयतो विमोक्ष्यामीति। २२५.०२४. मार उवाच--कः समय इति? स्थविर उवाच--अद्यप्रभृति भिक्षवो न विहेठयितव्या इति। २२५.०२५. मारोऽब्रवीत्--न विहेठयिष्य् २२५.०२५. कमपरमाज्ञापयसीति? स्थविर उवाच--एवं तावच्छासनकार्यं प्रति ममाज्ञा। २२५.०२६. स्वकार्यं प्रति विज्ञापयिष्यामि भवन्तम्। २२५.०२७. ततो मारः ससम्भ्रम उवाच--प्रसीद स्थविर, किमाज्ञापयसि? स्थविरोऽब्रवीत्--स्वयमवगच्छसि--यदहं वर्षशतपरिनिर्वृते भगवति प्रव्रजितः, तद्धर्मकायो मया तस्य दृष्टः। २२५.०२९. त्रैलोक्यनाथस्य काञ्चनाद्रिनिभस्तस्य न दृष्टो रूपकायो म् २२६.००१. <२२६>तदनु त्वमनुग्रहमप्रतिमिमिह विदर्शय बुद्धविग्रहम्। २२६.००३, प्रियमधिकमतो हि नास्तिं मे दशबलरूपकुतूहलो ह्याहम्॥३९॥ २२६.००५. मार उवाच--तेन हि ममापि समयः श्रूयताम्। २२६.००६. सहसा तमिहोद्वीक्ष्य बुद्धनेपथ्यधारिणम्। २२६.००७. न प्रणामस्त्वया कार्यः सर्वज्ञगुणगौरवात् ॥४०॥ २२६.००८. बुद्धानुस्मृतिपेशलेन मनसा पूजां यदि त्वं मयि स्वल्पामप्युपदर्शयिष्यसि विभो दग्धो भविष्याम्यहम्। २२६.०१०. का शक्तिर्मम वीतरागविहितां सोढुं प्रणामक्रियां हस्तन्यासमिवोद्वहन्ति न गजस्यैरण्डवृक्षाङ्कुराः॥४१॥ २२६.०१२. स्थविरोऽप्याह--एवमस्तु। २२६.०१२. न भवन्तं प्रणमिष्यामीति। २२६.०१२. मारोऽब्रवीत्--तेन हि मुहूर्तमागमय, यावदहं वनगहनमनुप्रविश्य-- २२६.०१४. शूरं वञ्चयितुं पुरा व्यवसितेनोत्तप्तहेमप्रभं बौद्धं रूपमचिन्त्यबुद्धिविभवादासीन्मया यत्कृतम्। २२६.०१६. कृत्वा रूपमहं तदेव नयनप्रह्लादिकं देहिनामेषोऽप्यर्कमयूखजालममलं भामण्डलेनाक्षिपन्॥४२॥ २२६.०१८. अथ स्थविरहेवमस्तु इत्युक्त्वा तं कुणपमपनीय तथागतरूपदर्शनोत्सुकोऽवस्थितः। २२६.०१९. मारश्च वनगहनमनुप्रविश्य बुद्धरूपं कृत्वा नट इव सुरुचिरनेपथ्यस्तस्माद्वनगहनादारब्धो निक्ष्रमितुम्। २२६.०२०. वक्ष्यते हि-- २२६.०२१. तथागतं वपुरथोत्तमलक्षणाढ्यमादर्शयन्नयनशान्तिकरं नराणाम्। २२६.०२३. प्रत्यग्ररङ्गमिव चित्रपटं महार्हमुद्धाटयन् वनमसौ तदलंचकार् ।४३॥। २२६.०२५. अथ व्यामप्रभामण्डलमण्डितमसेचनकदर्शनं भगवतो रूपमभिनिर्माय दक्षिणे पार्श्वे स्थविरशारद्वतीपुत्रं वामपार्श्वे स्थविरमहामौद्गल्यायनं पृष्ठतश्चायुष्मन्तमानन्दं बुद्धपात्रव्यग्रहस्तं स्थविरमहाकश्यपानिरुद्धसुभूतिप्रमृतीनां च महाश्रावकाणां रूपाण्यभिनिर्माय अर्धत्रयोदशभिर्भिक्षुशतैरर्धचन्द्रेणानुपरिवृतं बुद्धवेषमादर्शयित्वा मारः स्थविरोपगुप्तस्यान्तिकमाजगाम् २२६.०२९. स्थविरोपगुप्तस्य च भगवतो रूपमिदमीदृशमिति प्रामोद्यमुत्पन्नम्। २२६.०२९. स प्रमुदितमनास्त्वरितमासनादुत्थाय निरीक्षमाण उवाच-- २२७.००१. <२२७>धिगस्तु तां निष्करुणामनित्यतां भिनत्ति रूपाणि यदीदृशान्यपि। २२७.००३. शरीरमीदृक्किल तन्महामुनेरनित्यतां प्राप्य विनाशमागतम्॥४४॥ २२७.००५. स बुद्धावलम्बनया स्मृत्या तथाप्यासक्तमनाः संवृत्तो यथा बुद्धं भगवन्तमहं पश्यामीति व्यक्तमुपागतः। २२७.००६. स पद्ममुकुलप्रतिममञ्जलिं कृत्वोवाच--अहो रूपशोभा भगवतः। २२७.००७. किं बहुना? २२७.००८. वक्त्रेणाभिभवत्ययं हि कमलं नीलोत्पलं चक्षुषा कान्त्या पुष्पवनं घनं प्रियतया चन्द्रं समाप्तद्युतिम्। २२७.०१०. गाम्भीर्येण महोदधिं स्थिरतया मेरुं रविं तेजसा गत्या सिंहमवेक्षितेन वृषभं वर्णेन चामीकरम्॥४५॥ २२७.०१२. स भूयस्या मात्रया हर्षणापूर्यमाणहृदयो व्यापिना स्वरेणोवाच-- २२७.०१३. अहो भावविशुद्धानां कर्मणो मधुरं फलम्। २२७.०१४. कर्मणेदं कृतं रूपं नैश्वर्येण यदृच्छया॥४६॥ २२७.०१५. यत्तत्कल्पसहस्रकोटिनियुतैर्वाक्कायचित्तोद्भवं दानक्षान्तिसमाधिबुद्धिनियमैस्तेनार्हता शोधितम्। २२७.०१७. तेनेदं जननेत्रकान्तममलं रूपं समुत्थापितं यं दृष्ट्वा रिपुरप्यभिप्रमुदितः स्यात्किं पुनर्मद्विधः॥४७॥ २२७.०१९. संबुद्धालम्बनैः संज्ञां विस्मृत्य बुद्धसंज्ञामधिष्ठाय मूलनिकृत्त इव द्रुमः सर्वशरीरेण मारस्य पादयोर्निपतितः। २२७.०२०. अथ मारः ससम्भ्रमोऽब्रवीत्--एवं तं भदन्त नार्हसि समयं व्यतिक्रमितुम्। २२७.०२१. स्थविर उवाच--कः समय इति? मार उवाच--ननु प्रतिज्ञातं भदन्तेन--नाहं भवन्तं प्रणमिष्यामीति। २२७.०२२. ततः स्थविरोपगुप्तः पृथिवीतलादुत्थाय सगद्गदकण्ठोऽब्रवीत्--पापीयन्, २२७.०२४. न खलु न विदितं मे यस्य वादिप्रधानो जलविहत इवाग्निर्निर्वृतिं संप्रयातः। २२७.०२६. अपि तु नयनकान्तामाकृतिं तस्य दृष्ट्वा तमृषिमभिनतोऽहं त्वां तु नाभ्यर्चयामि॥४८॥ २२७.०२८. मार उवाच--कथमिहाहं नार्चितो भवामि, यदेवं मां प्रणमसीति। २२७.०२८. स्थविरोऽब्रवीत्--श्रूयताम्, यथा त्वं नैव मया अभ्यर्चितो भवसि, न च मया समयातिक्रमः कृत इति। २२८.००१. <२२८>मृण्मयेषु प्रतिकृतिष्वमराणां यथा जनः। २२८.००२. मृतसंज्ञामनादृत्य नमत्यमरसंज्ञया॥४९॥ २२८.००३. तथाहं त्वामिहोद्वीक्ष्य लोकनाथवपुर्धरम्। २२८.००४. मारसंज्ञामनादृत्य नतः सुगतसंज्ञया॥५०॥ २२८.००५. अथ मारो बुद्धवेषमन्तर्धापयित्वा स्थविरोपगुप्तमभ्यर्च्य प्रक्रान्तः। २२८.००५. यावच्चतुर्थे दिवसे मारः स्वयमेव मथुरायां घण्टावघोषितुमारब्धह्--यो युष्माकं स्वर्गापवर्गसुखं प्रार्थयते, स स्थविरोअगुप्तसकाशाद्धर्मं शृणोतु, यैश्च युष्माभिस्तथागतो न दृष्टस्ते स्थविरोपगुप्तं पश्यन्तु इति। २२८.००८. आह च-- २२८.००९. उत्सृज्य दारिद्र्यमनर्थमूलं यः स्फीतशोभां श्रियमिच्छतीह् २२८.०११. स्वर्गापवर्गाय च यस्य वाञ्छा स श्रद्धया धर्ममतः शृणोतु॥५१॥ २२८.०१३. दृष्टो न यैर्वा द्विपदप्रधानः शास्ता महाकारुणिकः स्वयम्भूः। २२८.०१५. ते शास्तृकल्पं स्थविरोपगुप्तं पश्यन्तु भास्वत्रिभवप्रदीपम्॥५२॥ २२८.०१७. यावन्मथुरायां शब्दो विसृतह्--स्थविरोपगुप्तेन मारो विनीत इति। २२८.०१७. श्रुत्वा च यद्भूयसा मथुरावास्तव्यो जनकायः स्थविरोपगुप्तसकाशं निर्गतः। २२८.०१८. ततः स्थविरोपगुप्तोऽनेकेषु ब्राहमणशतसहस्रेषु संनिपतितेषु सिंह इव निर्भीः सिंहासनमभिरूढः। २२८.०१९. वक्ष्यति च-- २२८.०२०. मां प्रति न ते शक्यं सिंहासनमविदुषा समभिरोढुम्। २२८.०२१. यः स सिंहासनस्थो मृग इव स हि याति संकोचम्॥५३॥ २२८.०२२. सिंह इव यस्तु निर्भीर्निनदति प्रवरारिदर्पनाशार्थम्। २२८.०२३. सिंहासनमभिरोढुं स कथिकसिंहो भवति योग्यः॥५४॥ २२८.०२४. यावत्स्थविरोपगुप्तेन पूर्वकालकरणीयां कथां कृत्वा सत्यानि संप्रकाशितानि। २२८.०२५. श्रुत्वा चानेकैः प्राणिशतसहस्रैर्मोक्षभागीयानि कुशलमूलान्याक्षिप्तानि। २२८.०२५. कैश्चिदनागामिफलं प्राप्तम्, कैश्चित्सकृदागामिफलम्, कैश्चित्स्रोताअपत्तिफलम्, यावदष्टादशसहस्राणि प्रव्रजितानि। २२८.०२७. सर्वैश्च युज्यमानैर्यावदर्हत्त्वं प्राप्रम्॥ २२८.०२८. तत्र चोरुमुण्डपर्वते गुहा अष्टदशहस्ता दैर्ध्येण द्वादशहस्ता विस्तारेण् २२८.०२८. यदा ते कृतकरणीयाः संवृत्तास्तदा स्थविरोपगुप्तेनाभिहितम्--यो मदीयेनाववादेन सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्करिष्यति, तेन चतुरङ्गुलमात्रा शलाका गुहायां प्रक्षेप्तव्या। २२८.०३०. यावदेकस्मिन् दिवसे दशभिरर्हत्सहस्रैः शलाकाः प्रक्षिप्ताः। २२८.०३१. तस्य यावदासमुद्रायाम् {पृथिव्याम्} शब्दो विसृतह्--मथुरायामुपगुप्तनामा<२२९> अववादकानामग्रो निर्दिष्टो भगवता। २२९.००१. तद्यथा हि विनीतकामधात्वीश्वरे द्वितीयशास्तृकल्पे महात्मनि स्थविरोपगुप्ते सुरमनुजमहोरगासुरगरुडयक्षगन्धर्वविद्याधरार्चितपादयुग्मे पूर्वबुद्धक्षोत्रावरोपितकुशलबीजसंततीनामनेकेषां सत्त्वशतसहस्राणां सद्धर्मसलिलवर्षधारानिपातेन मोक्षाङ्कुरानभिवर्धयन्नुरुमुण्डे शैल् । २२९.००५. कार्यानुरोधात्प्रणतसकलसामन्तचूडामणिमयूखोद्भासितपादपीठस्याशोकस्य राज्ञः पूर्वं पांशुप्रदानं समनुस्मरिष्यामः। २२९.००६. इत्येवमनुश्रूयते-- २२९.००७. भगवान् राजगृहे विहरति वेणुवने कलिन्दकनिवाप् २२९.००७. अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो राजगृहं पिण्डाय प्राविक्षत् । २२९.००९. वक्ष्यति च-- २२९.०१०. कनकाचलसंनिभाग्रदेहो द्विरदेन्द्रप्रतिमः सलीलगामी। २२९.०१२. पारिपूर्णशशाङ्कसौम्यवक्त्रो भगवान् भिक्षुगणैर्वृतो जगाम् ।५५॥ २२९.०१४. यावद्भगवता साभिसंस्कारं नगरद्वारे पादं प्रतिष्ठापितम्। २२९.०१४. धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः साभिसंस्कारं नगरद्वारमिन्द्रकीले पादौ व्यवस्थापयन्ति, तदा चित्राण्यद्भुतानि प्रादुर्भवन्ति। २२९.०१६. अन्धाश्चक्षूंषि प्रतिलभन्त् २२९.०१६. बधिराः श्रोत्रग्रहणसमर्था भवन्ति। २२९.०१७. पङ्गवो गमनसमर्था भवन्ति। २२९.०१६. हडिनिगडचारकावबद्धानां सत्त्वानां बन्धनानि शिथिलीभवन्ति। २२९.०१८. जन्मजन्मवैरानुबद्धाः सत्त्वास्तदनन्तरं मैत्रचित्रतां लभन्त् २२९.०१८. वत्सा दामानि च्छित्त्वा मातृभिः सार्धं समागच्छन्ति। २२९.०१९. हस्तिनस्त्रोशन्ति, अश्वा हेषन्ते, ऋषभा गर्जन्ति, शुकशारिककोकिलजीवंजीवकबर्हिणो मधुरान् {शब्दान्} निकूजन्ति। २२९.०२०. पेडागता अलंकारा मधुरशब्दं निश्चारयन्ति। २२९.०२१. अपराहतानि च वादित्रभाण्डानि मधुरं शब्दं निश्चारयन्ति। २२९.०२१. उन्नतोन्नताः पृथिवीप्रदेशा अवनमन्ति। २२९.०२२. अवनताश्चोन्नमन्ति, अपगतपाषाणशर्करकपालाश्चावतिष्ठन्त् २२९.०२२. इयं च तस्मिन् समये पृथिवी षडनिकारं प्रकम्पत् २२९.०२३. तद्यथा--पूर्वो दिग्भाग उन्नमति पश्चिमोऽवनमति, अन्तोऽवनमति मध्य उन्नमति, चलितः प्रचलितो वेधितः प्रवेधितः। २२९.०२४. इतीमे चान्ये चाद्भुतधर्माः प्रादुर्भवन्ति भगवतो नगरप्रवेश् २२९.०२५. वक्ष्यति च-- २२९.०२६. लवणजलनिवासिनी ततो वा नगरनिगममण्डिता सशैला। २२९.०२८. मुनिचरणनिपीडिता च भूमी पवनबलाभिहतेव यावपात्रम्॥५६॥ २२९.०३०. अथ बुद्धप्रवेशकालनियतैः प्रातिहार्यैरावर्ह्जिताः स्त्रीमनुष्यास्तन्नगरमनिलबलचलितभिन्नवीचीतरङ्गक्षुभितमिव महासमुद्रं विमुक्तोच्चनादं बभूव् २२९.०३१. न हि बुद्धप्रवेशतुल्यं नाम जगत्यद्भुतमुपलभ्यत् २२९.०३२. पुरप्रवेशसमये हि भगवतश्चित्राण्यद्भुतानि दृश्यन्त् २२९.०३२. वक्ष्यति च-- २३०.००१. <२३०>निंना चोन्नमते नतावनमते बुद्धानुभावान्मही स्थाणुः शर्करकण्डकव्यपगतो निर्दोषतां याति च् २३०.००२. अन्धा मूकजडेन्द्रियाश्च पुरुषा व्यक्तेन्द्रियास्तत्क्षणं संवाद्यन्त्यनिघट्टिताश्च नगरे नन्दन्ति तूर्यखनाः॥५७॥ २३०.००५. सर्वं च तन्नगरं सूर्यसहस्रातिरेकया कनकमरीचिवर्णया बुद्धप्रभया स्फुटं बभूव् २३०.००६. आह च-- २३०.००७. सूर्यप्रभामवभर्त्स्य हि तस्य भाभिर्व्याप्तं जगत्सकलमेव सकाननस्थम्। २३०.००९. संप्राप्य च प्रवरधर्मकथाभिरामो लोकं सुरासुरनरं हि समुक्तभावम्॥५८॥ २३०.०११. यावद्भगवान् राजमार्गं प्रतिपन्नः। २३०.०११. तत्र द्वौ बालदारकौ। २३०.०११. एकोऽग्रकुलिकपुत्रो द्वितीयः कुलिकपुत्रश्च पांश्वागारैस्त्रीडतः। २३०.०१२. एकस्य जयो नाम, द्वितीयस्य विजयः। २३०.०१२. ताभ्यां भगवान् दृष्टो द्वात्रिंशन्महापुरुषलक्षणालंकृतशरीरहसेचनकदर्शनश्च् २३०.०१३. यावज्जयेन दारकेन सक्तुं दास्यामीति पांश्वञ्जलिर्भगवतः पात्रे प्रक्षिप्तः, विजयेन च कृताञ्जलिनाभ्यनुमोदितम्। २३०.०१५. वक्ष्यति च-- २३०.०१६. दृष्ट्वा महाकारुणिकं स्वयम्भवं व्यामप्रभोद्द्योतितसर्वगात्रम्। २३०.०१८. धीरेण वक्त्रेण कृतप्रसादः पांशुं ददौ जातिजरान्तकाय् ।५९॥ २३०.०२०. स भगवते प्रतिपादयित्वा प्रणिधानं कर्तुमारब्धह्--अनेनाहं कुशलमूलेन एकच्छत्रायां पृथिव्यां राजा स्याम्, अत्रैव च बुद्धे कारां कुर्यामिति। २३०.०२२. ततो मुनिस्तस्य निशाभ्य भावं बालस्य सम्यक्प्रणिधिं च बुद्ध्वा। २३०.०२४. इष्टं फलं क्षृत्रवशेन दृष्ट्वा जग्राह पांशुं करुणायमानः॥६०॥ २३०.०२६. तेन यावद्राज्यविपाक्यं कुशलमाक्षिप्तम्। २३०.०२६. ततो भवता स्मितं विदर्शितम्। २३०.०२६. धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं विदर्शयन्ति, तस्मिन् समये नीलपीतलोहितावदातमञ्जिष्ठस्फटिकरजतवर्णा अर्चिषो मुखान्निश्चरन्ति। २३०.०२८. केचिदूर्ध्वतो गच्छन्ति, केचिदधस्ताद्गच्छन्ति। २३०.०२९. येऽधो गच्छन्ति, ते संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनमवीचिपर्यन्तेषु गत्वा ये शीतनरकास्तेषूष्णीभूत्वा निपतन्ति, ये उष्णनरकास्तेषु शीतीभूत्वा निपतन्ति। २३०.०३१. तेन तेषां सत्त्वानां कारणाविशेषाः प्रतिप्रस्रभ्यन्त् २३०.०३१. तेषामेवं भवति--किं नु <२३१>भवन्तो वयमितश्च्युताः, आहोस्विदन्यत्रोपपन्ना इति, येनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धाः। २३१.००२. तेषां भगवान् प्रसादसंजननार्थं निर्मितं विसर्जयति। २३१.००२. तेषामेवं भवति--न वयमितश्च्युताः, नाप्यन्यत्रोपपन्नाः। २३१.००३. अपि त्वयमपूर्वदर्शनह्{सत्त्वह्}। २३१.००३. अस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति। २३१.००४. ते निर्मिते चित्तानि प्रसादयित्वा नरकवेदनीयानि कर्माणि क्षपयित्वा देवमनुष्येषु प्रतिसंधिं गृह्णन्ति यत्र सत्यानां भाजनभूता भवन्ति। २३१.००५. ये ऊर्द्ध्वतो गच्छन्ति, ते चातुर्महाराजिकान् देवांस्त्रायस्त्रिंशान् यामांस्तुषितान्निर्माणरतीन् परनिर्मितवशवर्तिनो ब्रह्मकायिकान् ब्रह्मपुरोहितान्महाब्रह्मान् परीत्ताभानप्रमाणाभानाभास्वरान् परीत्तशुभानप्रमाणशुभाञ्शुभकृत्स्नाननभ्रकान् पुण्यप्रसवान् बृहत्फलानबृहानतपान् सुदृशान् सुदर्शनानकनिष्ठपर्यन्तेषु देवेषु गत्वा अनित्यं दुःखं शून्यमनात्मेत्युद्धोषयन्ति। २३१.००९. गाथाद्वयं च भाषन्ते-- २३१.०१०. आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासन् २३१.०११. धुनीत मृत्युनः सैन्यं नडागारमिव कुञ्जरः॥६१॥ २३१.०१२. यो ह्यस्मिन् धर्मविनये अप्रमत्तश्चरिष्यति। २३१.०१३. प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति॥६२॥ २३१.०१४. अथ ता अर्चिषस्त्रिसाहस्रमहासाहस्रं लोकधातुमन्वाहिण्ड्य भगवन्तमेवानुगच्छन्ति। २३१.०१५. यदि भगवानतीतं कर्म व्याकर्तुकामो भवति, पृष्ठतोऽन्तर्धीयन्त् २३१.०१५. अनागतं व्याकर्तुकामो भवति, पुरतोऽन्तर्धीयन्त् २३१.०१६. नरकोपपत्तिं व्याकर्तुकामो भवति, पादतलेऽन्तर्धीयन्त् २३१.०१६. तिर्यगुपपत्तिं व्याकर्तुकामो भवति, पार्ष्ण्यामन्तर्धीयन्त् २३१.०१७. प्रेतोपपत्तिं व्याकर्तुकामो भवति, पादाङ्गुष्ठेऽन्तर्धीयन्त् २३१.०१८. मनुष्योपपत्तिं व्याकर्तुकामो भवति, जानुनोऽन्तर्धीयन्त् २३१.०१८. बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति, वामे करतलेऽन्तर्धीयन्त् २३१.०१९. चक्रवर्तिराज्यं व्याकर्तुकामो भवति, दक्षिणे करतलेऽन्तर्धीयन्त् २३१.०२०. देवोपपत्तिं व्याकर्तुकामो भवति, नाभ्यामन्तर्धीयन्त् २३१.०२०. श्रावकबोधिं व्याकर्तुकामो भवति, आस्येऽन्तर्धीयन्त् २३१.०२१. प्रत्येकां बोधिं व्याकर्तुकामो भवति, ऊर्णायामन्तर्धीयन्त् २३१.०२२. अनुत्तरां सम्यक्सम्बोधिं व्याकर्तुकामो भवति, उष्णीषेऽन्तर्धीयन्त् २३१.०२२. अथ ता अर्चिषो भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवतो वामे करतलेऽन्तर्हिताः। २३१.०२३. अथायुष्मानानन्दः कृताञ्जलिपुटो गाथां भासते-- २३१.०२५. विगतोद्भवा दैन्यमदप्रहीणा बुद्धा जगत्युत्तमहेतुभूताः। २३१.०२७. नाकारणं शङ्खमृणालगौरं स्मितं विदर्शयन्ति जिना जितारयः॥३६॥ २३१.०२९. तत्कालं स्वयमधिगम्य वीर बुद्ध्या श्रोतृर्णां श्रमण जिनेन्द्र काङ्क्षितानाम्। २३१.०३१. धीराभिर्मुनिवृष वाग्भिरुत्तमाभिरुत्पन्नं व्यपनय संशयं शुभाभिः॥६४॥ २३२.००१. मेघस्तनितनिर्घोष गोवृषेन्द्रनिभेक्षण् २३२.००२. फलं पांशुप्रदानस्य व्याकुरुष्व नरोत्तम्॥६५॥ २३२.००३. भगवानाह--एवमेतदानन्द एवमेतदानन्द् २३२.००३. नाहेत्वप्रत्ययं तथागता अर्हन्तः सम्यक्सम्बुद्धाः स्मितमुपदर्शयन्ति। २३२.००४. अपि तु सहेतु सप्रत्ययं तथागता अर्हन्तः सम्यक्सम्बुद्धाः स्मितमुपदर्शयन्ति। २३२.००५. पश्यसि त्वमानन्द दारकं येन तथागतस्य पात्रे पांश्वञ्जलिः प्रक्षिप्तह्? एवं भदन्त् २३२.००६. अयमानन्द दारकोऽनेन कुशलमूलेन वर्षशतपरिनिर्वृतस्य तथागतस्य पाटलिपुत्रे नगरे अशोको नांना राजा भविष्यति चतुर्भागचक्रवर्ती धार्मिको धर्मराजा, यो मे शरीरधातून् वैस्तारिकान् करिष्यति। २३२.००८. चतुरशीतिं धर्मराजिकासहस्रं प्रतिष्ठापयिष्यति। २३२.००९. बहुजनहिताय प्रतिपत्स्यत इति। २३२.००९. आह च-- २३२.०१०. अस्तंगते मयि भविष्यति एकराजा योऽसौ ह्यशोक इति नाम विशालकीर्तिः। २३२.०१२. मद्धातुगर्भपरिमण्डितजम्बुखण्डमेतत्करिष्यति नरामरपूजितानाम्॥६६॥ २३२.०१४. अयमस्य देयधर्मो यत्तथागतस्य पांश्वञ्जलिः पात्रे पक्षिप्तः। २३२.०१४. यावद्भगवता तेषां सर्व आयुष्मते आनन्दाय दत्ताः। २३२.०१५. गोमयेन मिश्रयित्वा यत्र चंक्रमे तथागतश्चंक्रम्यते, तत्र गोमयकार्षीं प्रयच्छति। २३२.०१६. यावदायुष्मता आनन्देन तेषां सगोमयेन मिश्रयित्वा यत्र चंक्रमति भगवान्, तत्र गोमयकार्षी दत्ता॥ २३२.०१८. तेन खलु पुनः समयेन राजगृहे बिम्बिसारो राजा राज्यं कारयति। २३२.०१८. राज्ञो बिम्बिसारस्य अजातशत्रुः पुत्रः। २३२.०१९. अजातशत्रोरुदायी। २३२.०१९. उदायिभद्रस्य मुण्डः। २३२.०१९. मुण्डस्य काकवर्णी। २३२.०२०. काकवर्णिनः सहली। २३२.०२०. सहलिनस्तुलकुची। २३२.०२०. तुलकुचेर्महामण्डलः। २३२.०२०. महामण्डलस्य प्रसेनजित् । २३२.०२१. प्रसेनजितो नन्दः। २३२.०२१. नन्दस्य बिन्दुसारः। २३२.०२१. पाटलिपुत्रे नगरे बिंदुसारो नाम राजा राज्यं कारयति। २३२.०२२. बिन्दुसारस्य राज्ञः पुत्रो जातः। २३२.०२२. तस्य सुसीम इति नामधेयं कृतम्। २३२.०२३. तेन च समयेन चम्पायां नगर्यामन्यतमो ब्राह्मणः। २३२.०२३. तस्य दुहिता जाता अभिरूपा दर्शनीया प्रासादिका जनपदकल्याणी। २३२.०२४. सा नैमित्तिकैर्व्याकृता--आस्या दारिकाया राजा भर्ता भविष्यति। २३२.०२५. द्वे पुत्ररत्ने जनयिष्यति, एकश्चतुर्भागचक्रवर्ती भविष्यति। २३२.०२५. द्वितीयः प्रव्रजित्वा सिद्धव्रतो भविष्यति। २३२.०२६. श्रुत्वा च ब्राहमणस्य रोमहर्षो जातः। २३२.०२६. संपत्तिकामो लोकः। २३२.०२६. स तां दुहितरं ग्रहाय पाटलिपुत्रं गतः। २३२.०२७. तेन सा सर्वालंकारैर्विभूषयित्वा राज्ञो बिन्दुसारस्य भार्यार्थमनुप्रदत्ता--इयं हि देवकन्या धन्या प्रशस्ता चेति। २३२.०२८. यावद्राज्ञा बिन्दुसारेणान्तःपुरं प्रवेशिता। २३२.०२९. अन्तःपुरिकाणां बुद्धिरुत्पन्ना--इयमभिरूपा प्रासादिका जनपदकल्याणी। २३२.०२९. यदि राजा अनया सार्धं परिचारयिष्यति, अस्माकं भूयश्चक्षुःसम्प्रेषणमपि न करिष्यति। २३२.०३०. ताभिः सा नापिताकर्म शिक्षापिता। २३२.०३१. सा राज्ञः कृशश्मश्रुं प्रसाधयति यावत्सुशिक्षिता संवृत्ता। २३२.०३१. यदा <२३३>आरभते राज्ञः केशश्मश्रुम्, तदा राजा शेत् २३३.००१. यावत्राज्ञा प्रीतेन वरेण प्रवारिता--किं त्वं वरमिच्छसीति? तया अभिहितम्--देवेन मे सह समागमः स्यात् । २३३.००२. राजा आह--त्वं नापिनी, अहं राजा क्षत्रियो मूर्धाभिषिक्तः। २३३.००३. कथं मया सार्धं समागमो भविष्यति? सा कथयति--देव नाहं नापिनी, अपि तु ब्राह्मणस्याहं दुहिता। २३३.००४. तेन देवस्य पत्न्यर्थं दत्ता। २३३.००५. राजा कथयति--केन त्वं नापितकर्म शिक्षापिता? सा कथयति--अन्तःपुरिकाभिः। २३३.००५. राजा आह--न भूयस्त्वया नापितकर्म कर्तव्यम्। २३३.००६. यावद्राज्ञा अग्रमहिषी स्थापिता। २३३.००६. तया सार्धं त्रीडति रमते परिचारयति। २३३.००७. सा आपन्नसत्त्वा संवृत्ता। २३३.००७. यावदष्टानां नवानां वा मासानामत्ययात्प्रसूता। २३३.००८. तस्याः पुत्रो जातः। २३३.००८. तस्य विस्तरेण जातिमहं कृत्वा किं कुमारस्य भवतु नाम? सा कथयति--अस्य दारकस्य अशोकास्मि संवृत्ता। २३३.००९. तस्य अशोक इति नाम कृतम्। २३३.०१०. यावद्द्वितीयः पुत्रो जातः। २३३.०१०. तस्य विगतशोक इति नाम कृतम्। २३३.०११. अशोको दुःस्पर्शगात्रः। २३३.०११. राज्ञो बिन्दुसारस्यानभिप्रेतः। २३३.०११. अथ राजा बिन्दुसारह कुमारं परीक्षितुकामः पिङ्गलवत्साजीवं परिव्राजकमामन्त्रयते--उपाध्याय, कुमारांस्तावत्परीक्षामह्--कः शक्यते शक्यते ममात्ययाद्राज्यं कारयितुम्? पिङ्गलवत्साजीवः परिव्राजकः कथयति--तेन हि देव कुमारानादाय सुवर्णमण्डपमुद्यानं निर्गच्छ, परीक्षामः। २३३.०१४. यावद्राजा कुमारानादाय सुवर्णमण्डपमुद्यानं निर्गतः। २३३.०१५. यावदशोकः कुमारो मात्रा चोच्यते--वत्स, राजा कुमारान् परीक्षितुकामः सुवर्णमण्डपमुद्यानं गतः, त्वमपि तत्र गच्छेति। २३३.०१६. अशोकः कथयति--राज्ञोऽहमनभिप्रेतो दर्शनेनापि, किमहं तत्र गामिष्यामि? सा कथयति--तथापि गच्छेति। २३३.०१८. अशोक उवाच--आहारं प्रेषय् २३३.०१८. यावदशोकः पाटलिपुत्रान्निर्गच्छति, राधगुप्तेन चाग्रामात्यपुत्रेणोक्तह्--अशोक, क्व गमिष्यसीति? अशोकः कथयति--राजा अद्य सुवर्णमण्डपे उद्याने कुमारान् परीक्षयति। २३३.०२०. तत्र राज्ञो महल्लको हस्तिनागस्तिष्ठति। २३३.०२०. यावदशोकस्तस्मिन्महल्लकेऽभिरुह्य सुवर्णमण्डपमुद्यानं गत्वा कुमाराणां मध्येऽत्र पृथिव्यां प्रस्तीर्य निषसाद् २३३.०२२. यावत्कुमाराणामाहार उपनामितः। २३३.०२२. अशोकस्यापि शाल्योदनं दधिसमिश्रं मृद्भाजने प्रेषितम्। २३३.०२३. ततो राज्ञा बिन्दुसारेण पिङ्गलवत्साजीवः परिव्राजकोऽभिहितह्--उपाध्याय, परीक्ष कुमारान्--कः शक्यते ममात्ययाद्राज्यं कर्तुमिति? पश्यति पिङ्गलवत्साजीवः परिव्राजकः, चिन्तयति च--अशोको राजा भविष्यति। २३३.०२५. अयं च राज्ञो नाभिप्रेतः। २३३.०२५. यदि कथयिष्यामि अशोको राजा भविष्यतीति, नास्ति मे जीवितम्। २३३.०२६. स कथयति--देव अभेदेन व्याकरिष्यामि। २३३.०२७. राजा आह--अभेदेन व्याकुरुष्व् २३३.०२७. आह--यस्य यानं शोभनं स राजा भविष्यति। २३३.०२७. तेषामेकैकस्य बुद्धिरुत्पन्ना--मम यानं शोभनम्। २३३.०२८. आह राजा भविष्यामि। २३३.०२८. अशोकश्चिन्तयति--अहं हस्तिस्कन्धेनागतः। २३३.०२९. मम यानं शोभनम्, अहं राजा भविष्यामीति। २३३.०२९. राजा आह--भूयस्तावदुपाध्याय परीक्षस्व् २३३.०३०. पिङ्गलवत्साजीवः परिव्राजकः कथयति--देव, यस्यासनमग्रम्, स राजा भविष्यति। २३३.०३१. तेषामेकैकस्य बुद्धिरुत्पन्ना--ममासनमग्रम्। २३३.०३१. अशोकश्चिन्तयति--मम पृथिव्यासनम्, अहं राजा भविष्यामि। २३३.०३२. एवं भाजनं भोजनं पानम्। २३३.०३२. विस्तरेण कुमारान् परीक्ष्य प्रविष्टः। २३४.००१. <२३४>यावदशोको मात्रोच्यते--को व्याकृतो राजा भविष्यतीति? अशोकः कथयति--अभेदेन व्याकृतम्--यस्य यानमग्रमासनं पानं भाजनं चेति, स राजा भविष्यतीति। २३४.००२. यथा पश्यमि--अहं राजा भविष्यामि। २३४.००३. मम हस्तिस्कन्धं यानं पृथिवी आसनं मृण्मयं भाजनं शाल्योदनं दधिव्यञ्जनं पानीयं पानमिति॥ २३४.००५. ततः पिङ्गलवत्साजीवः परिव्राजकहशोको राजा भविष्यतीति तस्य मातरमारब्धः सेवितुम्। २३४.००६. यावत्तयोच्यते--उपाध्याय, कतरः कुमारो राज्ञो बिन्दुसारस्यात्ययाद्राजा भविष्यतीति? आह--अशोकः। २३४.००७. तयोच्यते--कदाचित्त्वां राजा निर्बन्धेन पृच्छेत् । २३४.००७. गच्छ त्वम्। २३४.००८. प्रत्यन्तं समाश्रय् २३४.००८. यदा शृणोषि अशोको राजा संवृत्ताः, तदा आगन्तव्यम्। २३४.००८. यावत्स प्रत्यन्तेषु जनपदेषु संश्रितः॥ २३४.०१०. अथ राज्ञो बिन्दुसारस्य तक्षशिला नाम नगरं विरुद्धम्। २३४.०१०. तत्र राज्ञा बिन्दुसारेण अशोको विसर्जितह्--गच्छ कुमार, तक्षशिलानगरं संनाहय् २३४.०११. चतुरङ्गं बलकायं दत्तम्, यानं प्रहरणं च प्रतिषिद्धम्। २३४.०१२. यावदशोकः कुमारः पाटलिपुत्रान्निर्गच्छन् भृत्यैर्विज्ञप्तह्--कुमार, नैवास्माकं सैन्यप्रहरणम्--केन वयं कं युध्यामह्? ततहशोकेनाभिहितम्--यदि नाम राज्यविपाक्यं कुशलमस्ति, सैन्यं प्रहरणं च प्रादुर्भवतु। २३४.०१४. एवमुक्ते कुमारेण पृथिव्यामवकाशो दत्तः। २३४.०१५. देवताभिः सैन्यप्रहरणानि चोपनीतानि। २३४.०१५. यावत्कुमारश्चतुरङ्गेन बलकायेन तक्षशिलां गतः। २३४.०१६. श्रुत्वा तक्षशिलानिवासिनः पौरा अर्धतृतीयानि योजनानि मार्गे शोभां कृत्वा पूर्णघटमादाय प्रत्युद्गताः। २३४.०१७. प्रत्युद्गम्य च कथयन्ति--न वयं कुमारस्य विरुद्धाः, नापि राज्ञो बिन्दुसारस्य, अपि तु दुष्टामात्या अस्माकं परिभवं कुर्वन्ति। २३४.०१८. महता च सत्कारेण तक्षशिलां प्रवेशितः। २३४.०१९. एवं विस्तरेणाशोकः खशराज्यं प्रवेशितः। २३४.०१९. तस्य द्वौ महानग्नौ संश्रितौ। २३४.०१९. तेन तौ वृत्त्या संविभक्तौ तस्याग्रतः पर्वतान् संछिन्दन्तौ संप्रस्थितौ। २३४.०२०. देवताभिश्चोक्तम्--अशोकश्चतुर्भागचक्रवर्ती भविष्यति, न केनचिद्विरोधितव्यमिति। २३४.०२१. विस्तरेण यावदासमुद्रा पृथिवी आज्ञापिता॥ २३४.०२३. यावत्सुसीमः कुमार उद्यानात्पाटलिपुत्रं प्रविशति। २३४.०२३. राज्ञो बिन्दुसारस्याग्रामात्यः खल्लाटकः पाटलिपुत्रान्निर्गच्छति। २३४.०२४. तस्य सुसीमेन कुमारेण त्रीडाभिप्रायतया खटका पातिता। २३४.०२५. यावदमात्यश्चिन्तयति--इदानीं खटकां निपातयति। २३४.०२५. यदा राजा भविष्यति, तदा शस्त्रं पातयिष्यति। २३४.०२६. तथा करिष्यामि यथा राजैव न भविष्यति। २३४.०२६. तेन पञ्चामात्यशतानि भिन्नानि। २३४.०२७. अशोकश्चतुर्भागचक्रवर्ती निर्दिष्ट एव, राज्ये प्रतिष्ठापयिष्यामः। २३४.०२७. तक्ष्शिलाश्च विरोधिताः। २३४.०२८. यावद्राज्ञा सुसीमः कुमारस्तक्षशिलामनुप्रेषितः। २३४.०२८. न च शक्यते संनामयितुम्। २३४.०२८. बिन्दुसारश्च राजा ग्लानीभूतः। २३४.०२९. तेनाभिहितम्--सुसीमं कुमारमानयथ, राज्ये प्रतिष्ठापयिष्यामीति। २३४.०२९. अशोकं तक्षशिलां प्रवेशयथ् २३४.०३०. यावदमात्यैरशोकः कुमारो हरिद्रया प्रलिप्तो लक्षां च लोहपात्रे क्वाथयित्वा क्वथितेन रसेन लोहपात्राणि म्रक्षयित्वा छोरयन्ति--अशोकः कुमारो ग्लानीभूत इति। २३४.०३२. यदा बिन्दुसारः स्वल्पावशेषप्राणः संवृत्तः, तदा अमात्यैरशोकः कुमारः सर्वालंकारैर्भूषयित्वा<२३५> राज्ञो बिन्दुसारस्योपनीतह्--इमं तावद्राज्ये प्रतिष्ठापय् २३५.००१. यदा सुसीम आगतो भविष्यति, तदा तं राज्ये प्रतिष्ठापयिष्यामः। २३५.००२. ततो राजा रुषितः। २३५.००२. अशोकेन चाभिहितम्--यदि मम धर्मेण राज्यं भवति, देवता मम पट्टं बन्धन्तु। २३५.००३. यावद्देवताभिः पट्टो बद्धः। २३५.००३. तं दृष्ट्वा बिन्दुसारस्य राज्ञ उष्णं शोणितं मुखादागतं यावत्कालगतः। २३५.००४. यदा अशोको राज्ये प्रतिष्ठितः, तस्योर्ध्वं योजनं यक्षाः शृण्वन्ति, अधो योजनं नागाः। २३५.००५. तेन राधगुप्तोऽग्रामात्यः स्थापितः। २३५.००६. सुसीमेनापि श्रुतम्--बिन्दुसारो राजा कालगतः, अशोको राज्ये प्रतिष्ठितः। २३५.००६. इति श्रुत्वा च रुषितोऽभ्यागतः। २३५.००७. त्वरितं च तस्माद्देशादागतः। २३५.००७. अशोकेनापि पाटलिपुत्रे नगरे एकस्मिन् द्वारे एको नग्नः स्थापितः, द्वितीये द्वितीयः, तृतीये राधगुप्तः, पूर्वद्वारे स्वयमेव राजा अशोकोऽवस्थितः। २३५.००९. राधगुप्तेन च पूर्वस्मिन् द्वारे यन्त्रमयो हस्ती स्थापितः। २३५.००९. अशोकस्य च प्रतिमां परिखां खनयित्वा खदिराङ्गारैश्च पूरयित्वा तृणेनाच्छाद्य पांशुनाकीर्णा। २३५.०१०. सुसीमश्चाभिहितह्--यदि शक्यसेऽशोकं घातयितुं राजेति(?)। २३५.०११. स यावत्पूर्वद्वारं गतह्--अशोकेन सह योत्स्यामीति। २३५.०१२. अङ्गारपूर्णायां परिखायां पतितः। २३५.०१२. तत्रैव चानयेन व्यसनमापन्नः। २३५.०१२. यदा च सुसीमः प्रघातितः, तस्यापि महानग्नो भद्रायुधो नांना अनेकसहस्रपरिवारः, स भगवच्छासने प्रव्रजितोऽर्हन् संवृत्तः॥ २३५.०१४. यदा अशोको राज्ये प्रतिष्ठितः स तैरमात्यैरवज्ञया दृश्यत् २३५.०१४. तेनामात्यानामभिहितम्--भवन्तः, पुष्पवृक्षान् फलवृक्षांश्च च्छित्त्वा कण्टकवृक्षान् परिपालयथ् २३५.०१५. अमात्या आहुह्--देवेन कुत्र दृष्टम्? अपि तु कण्टकवृक्षांश्छित्त्वा पुष्पवृक्षान् फलवृक्षांश्च परिपालयितव्यम्। २३५.०१७. तैर्यावत्त्रिरपि राज्ञ आज्ञा प्रतिकूलिता, ततो राज्ञा रुषितेन असिं निष्कोशं कृत्वा पञ्चानाममात्यशतानां शिरंसि च्छिन्नानि। २३५.०१८. यावद्राजा अशोकोऽपरेण समयेनान्तःपुरपरिवृतो वसन्तकालसमये पुष्पितफलितेषु पादपेषु पूर्वनगरस्योद्यानं गतः। २३५.०१९. तत्र च परिभ्रमता अशोकवृक्षः सुपुष्पितो दृष्टः। २३५.०२०. ततो राज्ञो ममापि सहनामा इत्यनुनयो जातः। २३५.०२०. स च राजा अशोको दुःस्पर्शगात्रः। २३५.०२१. ता युवतयस्तं नेच्छन्ति स्प्रष्टुम्। २३५.०२१. यावद्राजा शयितः, तस्यान्तःपुरेण रोषेण तस्मादशोकवृक्षात्पुष्पाणि शाखाश्च च्छिन्नाः। २३५.०२२. यावद्राज्ञा प्रतिबुद्धेन सोऽशोकवृक्षो दृष्टः, पृष्टश्च--केन तच्छिन्नम्? ते कथयन्ति--देव, अन्तःपुरिकाभिरिति। २३५.०२३. श्रुत्वा च राज्ञा अमर्षजातेन पञ्च स्त्रीशतानि किटिकैः संवेष्ट्य दग्धानि। २३५.०२४. तस्येमान्यशुभान्यालोक्य चण्डो राजा चण्डाशोक इति व्यवस्थापितः। २३५.०२५. यावद्राधगुप्तेनाग्रामात्येनाभिहितह्--देव, न सदृशं स्वयमेवेदृशमकार्यं कर्तुम्। २३५.०२६. अपि तु देवस्य वध्यघातकाः पुरुषाः स्थापयितव्याः, ये देवस्य वध्यकरणीयं शोधयिष्यन्ति। २३५.०२७. यावद्राज्ञा राजपुरुषाः प्रयुक्ताह्--वध्यघातं मे मार्गध्वेति। २३५.०२८. यावत्तत्र नातिदूरे पूर्वतपादमूले कर्वटकम्। २३५.०२८. तत्र तन्त्रवायः प्रतिवसति। २३५.०२८. तस्य पुत्रो जातः। २३५.०२८. गिरिक इति नामधेयं कृतम्। २३५.०२९. चण्डो दुष्टात्मा मातरं पितरं च परिभाषते, दारकदारिकाश्च ताडयति, पिपीलिकान्मक्षिकान्मूषिकान्मत्स्यांश्च जालेन बडिशेन प्रघातयति। २३५.०३१. चण्डो दारकस्तस्य चण्डगिरिक इति नामधेयं कृतम्। २३५.०३१. यावद्राजपुरुषैर्दृष्टः पापे कर्मणि प्रवृत्तः। २३५.०३२. स तैरभिहितह्--शक्यसे राज्ञोऽशोकस्य वध्यकरणीयं कर्तुम्? स <२३६>आह--कृत्स्नस्य जम्बुद्वीपस्य वध्यकरणीयं साधयिष्यामीति। २३६.००१. यावद्राज्ञो निवेदितम्। २३६.००१. राज्ञा अभिहितम्--आनीयतामिति। २३६.००२. स च राजपुरुषैरभिहितह्--आगच्छ, राजा त्वामाह्वयतीति। २३६.००३. तेनाभिहितम्--आगमयत, यावदहं मातपितरौ अवलोकयामीति। २३६.००३. यावन्मातापितरौ उवाच--अम्ब तात, अनुजानीध्वम्। २३६.००४. यास्याम्यहं राज्ञोऽशोकस्य वध्यकरणीयं साधयितुम्। २३६.००४. ताभ्यां च स निवारितः। २३६.००५. तेन तौ जीविताद्व्यपरोपितौ। २३६.००५. एवं यावद्राजपुरुषैरभिहितह्--किमर्थं चिरेणाभ्यागतोऽसि? तेन चैतत्प्रकरणं विस्तरेणारोचितम्। २३६.००६. स तैर्यावद्राज्ञोऽशोकस्योपनामितः। २३६.००७. तेन राज्ञोऽभिहितम्--ममार्थाय गृहं कारयस्वेति। २३६.००७. यावद्राज्ञा गृहं कारपितं परमशोभनं द्वारमात्ररमणीयम्। २३६.००८. तस्य रमणीयकं बन्धनमिति संज्ञा व्यवस्थापिता। २३६.००८. स आह--देव, वरं मे प्रयच्छ, यस्तत्र प्रविशेत्तस्य न भूयो निर्गम इति। २३६.००९. यावद्राज्ञाभिहितम्--एवमस्तु इति। २३६.०११. ततः स चण्डगिरिकः कुर्कुटारामं गतः। २३६.०११. भिक्षुश्च बालपण्डितः सूत्रं पठति। २३६.०१२. सत्त्वा नरकेषूपपन्नाः। २३६.०१२. यावन्नरकपाला गृहीत्वा अयोमय्यां भूमौ आदीप्तायां संप्रज्वलितायामेकज्वालिभूतायामुत्तानकान् प्रतिष्ठाप्य अयोमयेन विष्कम्भकेन मुखद्वारं विष्कम्भ्य अयोगुडानादीप्तान् प्रदीप्तान् संप्रज्वलितानेकज्वालीभूतानास्ये प्रक्षिपान्ति, ये तेषां सत्त्वानामोष्ठौ अपि दहन्ति, जह्वामपि कण्ठमपि कण्ठमपि हृदयमपि हृदयसामन्तमपि अन्त्राण्यन्त्रगुणानपि दग्ध्वा अधः प्रघरति। २३६.०१६. एवं दुःखा हि भिक्षवो नारकाः सत्त्वा नरकेषूपपन्नाः। २३६.०१७. यावन्नरकपाला गृहीत्वा अयोमय्यां भूमौ आदीप्तायां प्रदीप्तायां संप्रज्वलितायामेकज्वालिभूतायामुत्तानकान् प्रतिष्ठाप्य अयोमयेन विष्कम्भकेन मुखद्वारं विष्कम्भ्य क्वथितं ताम्रमास्ये प्रक्षिपन्ति, यत्तेषां सत्त्वानामोष्ठावपि दहति, जिह्वामपि ताल्वपि कण्ठमपि कण्ठनालमपि, अन्त्राण्यन्त्रगुणानपि दग्ध्वा अधः प्रघरति। २३६.०२०. एवं दुःखा हि भिक्षवो नरकाः। २३६.०२०. सन्ति सत्त्वा नरकेषूपपन्ना यान्नरकपाला गृहीत्वा अयोमय्यां भूमौ आदीप्तायां संप्रज्वलितायामेकज्वालीभूतायामवान्मुखान् प्रतिष्ठाप्य अयोमयेन सूत्रेणादीप्तेन संप्रज्वलितेनैकज्वालीभूतेनास्क्फाट्य अयोमयेन कुठारेणादीप्तेन संप्रदीप्तेन संप्रज्वलितेनैकज्वालीभूतेन तक्षणुवन्ति संतक्ष्णुवन्ति संप्रतक्ष्णुवन्ति अष्टांशमपि षडंशमपि षडंशमपि चतुरस्नमपि वृत्तमपि मण्डलमपि उन्नतमपि अवनतमपि शान्तमपि विशान्तमपि तक्ष्णुवन्ति। २३६.०२५. एवं दुःखा हि भिक्षवो नरकाः। २३६.०२५. सन्ति सत्त्वा नरकेषूपपन्ना यान्नरकपाला गृहीत्वा अयोमय्यां भूमौ आदीप्तायां प्रदीप्तायां संप्रज्वलितायामेकज्वलीभूतायामवन्मुखान् प्रतिष्ठाप्य अयोमयेन अयोमयेन सूत्रेणादीप्तेन प्रदीप्तेन संप्रज्वलितेनैकज्वालीभूतेनास्फाट्य अयोमय्यां भूम्यामाअदीप्तायां प्रदीप्तायां संप्रज्वलितायामेकज्वालीभूतायां तक्ष्णुवन्ति संतक्ष्णुवन्ति संपरितक्ष्णुवन्ति, अष्टांशमपि षडंशमपि चतुरस्नमपि मण्डलमपि उन्नतमपि अवनतमपि शान्तमपि विशान्तमपि तक्ष्णुवन्ति। २३६.०३०. एवं दुःखा हि भिक्षवो नरकाः। २३६.०३१. सन्ति सत्त्वा नरकेषूपपन्ना यान्नरकपाला गृहीत्वा अयोमय्यां भूमावादीप्तायां प्रदीप्तायां संप्रज्वलितायामेकज्वलीभूतायामुत्तानकान् प्रतिष्ठाप्य पञ्चविषटबन्धनां कारणां कारयन्ति, उभयोर्हस्तयोरायसौ<२३७> कीलौ त्रामन्ति, उभयोः पादयोरायसे कीले त्रामन्ति, मध्ये हृदयस्यायसं कीलं क्रामन्ति। २३७.००२. {एवम्} सुदुःखा हि भिषवो नरकाः। २३७.००२. एवं पञ्च वेदना इति कुरुते सदृशाश्च कारणाः सत्त्वानामारब्धाः कारयितुम्॥ २३७.००४. यावत्श्रावस्त्यामन्यतमः सार्थवाहः पत्न्या सह महासमुद्रमवतीर्णः। २३७.००४. तस्य सा पत्नी महासमुद्रे प्रसूता। २३७.००५. दारको जातः। २३७.००५. तस्य समुद्र इति नामधेयं कृतम्। २३७.००५. यावद्विस्तरेण द्वादशभिर्वर्षैर्महासमुद्रादुत्तीर्णः। २३७.००६. स च सार्थवाहः पञ्चभिर्धूर्तशतैर्मुषितः। २३७.००६. सार्थवाहः स प्रघातितः। २३७.००७. स च समुद्रः सार्थवाहपुत्रो भगवच्छासने प्रव्रजितः। २३७.००७. स जनपदचारिकां चरन् पाटलिपुत्रमनुप्राप्तः। २३७.००८. स पूर्वाह्णे निवास्य पात्रचीवरमादाय पाटलिपुत्रं पिण्डाय प्रविष्टः। २३७.००९. सोऽनभिज्ञतया च रमणीयकं भवनं प्रविष्टः। २३७.००९. तच्च द्वारमात्ररमणीयमभ्यन्तरं नरकभवनसदृशं प्रतिभयम्। २३७.०१०. दृष्ट्वा च पुनर्निर्गन्तुकामश्चण्डैरिकेनावलोकितः। २३७.०१०. गृहीत्वा चोक्तह्--इह ते निधनभुपगन्तव्यमिति। २३७.०११. विस्तरेण कार्यम्। २३७.०११. ततो भिक्षुः शोकार्तो बाष्पकण्टः संवृत्तः। २३७.०१२. तेनोच्यते--किमिदं बालदारक इव रुदसीति? स भिक्षुः प्राह-- २३७.०१३. न शरीरविनाशं हि शोचामि सर्वशः। २३७.०१४. मोक्षधर्मान्तरायं तु शोचामि भृशमात्मनः॥६७॥ २३७.०१५. दुर्लभं प्राप्य मानुष्यं प्रव्रज्यां च सुखोदयाम्। २३७.०१६. शाक्यसिंहं च शास्तारं पुनस्त्यक्ष्यामि दुर्मतिः॥६८॥ २३७.०१७. तेनोच्यते--दत्तवरोऽहं नृपतिना। २३७.०१७. धीरो भव् २३७.०१७. नास्ति ते मोक्ष इति। २३७.०१७. ततः सकरुणैर्वचनैस्तं भिक्षुः क्रमं याचति स्म मासं यावत् । २३७.०१८. सप्तरात्रमनुज्ञातः। २३७.०१८. स खलु मरणभयोद्विग्नहृदयः सप्तरात्रेण मे न भवितव्यमिति व्यायतमतिः संवृत्तः॥ २३७.०२०. अथ सप्तमे दिवसेऽशोकस्य राज्ञोऽन्तःपुरिकां कुमारेण सह संरक्तां निरीक्षमाणां संलपन्तीं च दृष्ट्वा सहदर्शनादेव रुषितेन राज्ञा तौ द्वावपि तं चारकमनुप्रेषितौ। २३७.०२१. तत्र मुसलैरयोद्रोण्यामस्थ्यवशेषौ कृतौ। २३७.०२२. ततो भिक्षुस्तौ दृष्ट्वा संविग्नः प्राह-- २३७.०२३. अहो कारुणिकः शास्ता सम्यगाह महामुनिः। २३७.०२४. फेनपिण्डोपमं रूपमसारमनवस्थितम्॥६९॥ २३७.०२५. क्व तद्वदनकान्तित्वं गात्रशोभा क्व सा गता। २३७.०२६. धिगस्त्वयं संसारो रमन्ते यत्र बालिशाः॥७०॥ २३७.०२७. इदमालम्बनं प्राप्तं चारके वसता मया। २३७.०२८. यमाश्रित्य तरिष्यामि पारमद्य भवोदधेः॥७१॥ २३७.०२९. तेन तां रजनीं कृत्स्नाअं युज्यता बुद्धशासन् २३७.०३०. सर्वसम्योजनं छित्त्वा प्राप्तमर्हत्त्वमुत्तमम्॥७२॥ २३८.००१. <२३८>ततस्तस्मिन्नजनीक्षये स भिक्षुश्चण्डगिरिकेनोच्यते--भिक्षो, निर्गता रात्रिः। २३८.००१. उदित आदित्यः। २३८.००२. कारणाकालस्तवेति। २३८.००२. ततो भिक्षुराह--दीर्घायुः, ममापि निर्गता रात्रिः, उदित आदित्यः। २३८.००३. परानुग्रहकाल इति। २३८.००३. यथेष्टं वर्ततामिति। २३८.००३. चण्डगिरिकः प्राह--नावगच्छामि। २३८.००४. विस्तीर्यतां वचनमेतदिति। २३८.००४. ततो भिक्षुराह-- २३८.००५. ममापि हृदयाद्धोरा निर्गता मोहशर्वती। २३८.००६. पञ्चावरणसंछन्ना क्लेशतस्करसेविता॥७३॥ २३८.००७. उदितो ज्ञानसूर्यश्च मनोनभसि मे शुभः। २३८.००८. प्रभया यस्य पश्यामि त्रैलोक्यमिह तत्त्वतः॥७४॥ २३८.००९. परानुग्रहकालो मे शास्तुर्वृत्तानुवरिनः। २३८.०१०. इदं शरीरं दीर्घायुर्यथेष्टं त्रियतामिति॥७५॥ २३८.०११. ततस्तेन निर्घृणेन दारुणहृदयेन परलोकनिरपेक्षेण रोषाविष्टेन बहूदकायां स्थाल्यां नररुधिरवसामूत्रपुरीषसंकुलायां महालोह्यां प्रक्षिप्तः। २३८.०१२. प्रभूतेन्धनैश्चाग्निः प्रज्वालितः। २३८.०१२. स च बहुनापीन्धनक्षयेन न संतप्यत् २३८.०१३. ततः प्रज्वालयितुम् (प्रारब्धः।) यदा तदापि न प्रज्वलति, ततो विचार्य तां लोहीम्, पश्यति तं भिक्षुं पाद्मस्योपरि पर्यङ्केनोपविष्टम्। २३८.०१४. दृष्ट्वा च ततो राज्ञे निवेदयामास् २३८.०१५. अथ राजनि समागते प्राणिसहस्रेषु संनिपतितेषु स भिक्षुर्वैनेयकालमवेक्षमाणह्-- २३८.०१५. रिद्धिं समुत्पाद्य स तन्मुहूर्तं लोह्यनतरस्थः सलिलार्द्रगात्रः। २३८.०१८. निरीक्षमाणस्य जनस्य मध्ये नभस्तलं हंस इवोत्पपात् ॥७६॥ २३८.०२०. विचित्राणि च प्रतिहार्याणि दर्शयितुमारब्धः। २३८.०२०. वक्ष्यति हि-- २३८.०२१. अर्धेन गात्रेण ववर्ष तोयमर्धेन जज्वाल हुताशनश्च् २३८.०२३. वर्षञ्ज्वलंश्चैव रराज यः खे दीप्तौचधिप्रस्रवणेव शैलः॥७७॥ २३८.०२५. तमुद्गतं व्योंनि नशाम्य राजा कृताञ्जलिर्विस्मयफुल्लवक्त्रः। २३८.०२७. उद्वीकमाणस्तमुवाच धीरं कौतूहलात्किंचिदहं विवक्षुः॥७८॥ २३८.०२९. मनुष्यतुल्यं तव सौम्य रूपमृद्धिप्रभावस्तु नरानतीत्य् २३८.०३१. न निश्चयं तेन विभो व्रजामि को नाम भावस्तव शुद्धभाव् ।७९॥ २३९.००१. <२३९>तत्साम्प्रतं ब्रूहि ममेदमर्थं यथा प्रजानामि तव प्रभावम्। २३९.००३. ज्ञात्वा च ते धर्मगुणप्रभावान् यथाबलं शिष्यवदाचरेयम्॥८०॥ २३९.००५. ततो भिक्षुः प्रवचनपरिग्राहकोऽयं भविष्यति, भगवद्धातुं च विस्तरीं करिष्यति, महाजनहितार्थं च प्रतिपत्स्यत इति मत्वा स्वगुणमुद्भावयंस्तमुवाच-- २३९.००७. अहं महाकारुणिकस्य राजन् प्रहीणसर्वाश्रवबन्धनस्य् २३९.००९. बुद्धस्य पुत्रो वदतां वरस्य धर्मान्वयः सर्वभवेष्वसक्तः॥८१॥ २३९.०११. दान्तेन दान्तः पुरुषर्षभेण शान्तिं गतेनापि शमं प्रणीतः। २३९.००३. मुक्तेन संसारमहाभयेभ्यो निर्मोक्षितोऽहं भवबन्धनेभ्यः॥८२॥ २३९.०१५. अपि च् २३९.०१५. महाराज, त्वं भगवता व्याकृतह्--वर्षशतपरिनिर्वृतस्य मम पाटलिपुत्रे नगरेऽशोको नाम राजा भविष्यति चतुर्भागचक्रवर्ती धर्मराजः, यो मे शरीरधातून् वैस्तारिकान् करिष्यति, चतुरशीतिं धर्मराजिकासहस्रं प्रतिष्ठापयिष्यति। २३९.०१७. इदं च देवेन नरकसदृशं स्थानमेव स्थापितं यत्र प्राणिसहस्राणि निपात्यन्त् २३९.०१८. तदर्हसि देव सर्वसत्त्वेभ्योऽभयप्रदानं दातुम्, भगवतश्च मनोरथं परिपूरयितुम्। २३९.०१९. आह च-- २३९.०२०. तस्मान्नरेन्द्र अभयं प्रयच्छ सत्त्वेषु कारुण्यपुरोजवेषु। २३९.०२२. नाथस्य संपूर्य मनोरथं च विस्तारिकान् धर्मधरान् कुरुष्व् ।८३॥ २३९.०२४. अथ स राजा बुद्धे समुपजातप्रसादः कृतकरसम्पुटस्तं भिक्षुं क्षमयन्नुवाच-- २३९.०२५. दशबलसुत क्षन्तुमर्हसीमं च तवाद्य देशयामि। २३९.०२७. शरणमृषिमुपैमि तं च बुद्धं गणवरमार्यनिवेदितं च धर्मम्॥८४॥ २३९.०२९. अपि च-- २३९.०३०. करोमि चैष व्यवसायमद्य तं तद्गौरवत्तात्प्रवणप्रसादात् । २४०.००१. <२४०>गां मण्डयिष्यामि जनेन्द्रचैत्यैर्हंसांशशङ्खेन्दुबलाककल्पैः॥८५॥ २४०.००३. यावत्स भिक्षुस्तदेव ऋद्ध्या प्रक्रान्तः। २४०.००३. अथ राजा आरब्धो निष्क्रामितुम्। २४०.००४. ततश्चण्डगिरिकः कृताञ्जलिरुवाच--देव, लब्धवरोऽहम्। २४०.००४. नैकस्य विनिर्गम इति। २४०.००४. राजा आह--मा तावन्ममापीच्छसि घातयितुम्। २४०.००५. स उवाच--एवमेव् २४०.००५. राजा आह--कोऽस्माकं प्रथमतरं प्रविष्टह्? चण्डगिरिक उवाच--अहम्। २४०.००६. ततो राज्ञा अभिहितम्। २४०.००६. कोऽत्रेति? यावद्वध्यघातैर्गृहीतः। २४०.००७. गृहीत्वा च यन्त्रगृहं प्रवेशितः। २४०.००७. प्रवेशयित्वा दग्धः। २४०.००७. तच्च रमणीयकं बन्धनमपनीतं सर्वसत्त्वेभ्यश्चाभयप्रदानमनुप्रदत्तम्। २४०.००८. ततो राजा भगवच्छरीरधातुं विस्तरीष्यामीति चतुरङ्गेन बलकायेन गत्वा अजातशत्रुप्रतिष्ठापितं द्रोणस्तूपमुत्पाट्य शरीरधातुं गृहीतवान्। २४०.०१०. यत्रोद्धारणं च विस्तरेण कृत्वा धातुप्रत्यंशं दत्वा स्तूपं प्रतिष्ठाप्य एवं द्वितीयं स्तूपं वितरेण भक्तिमतो यावत्सप्तद्रोणाद्ग्रहाय स्तूपांश्च प्रतिष्ठाप्य रामग्रामं गतः। २४०.०११. ततो राजा नागैर्नागभवनमवतारितः, विज्ञप्तश्च--वयमस्यात्रैव पूजां करिष्याम इति। २४०.०१२. यावद्राज्ञा अभ्यनुज्ञातम्। २४०.०१३. ततो नागराजा पुनरपि नागभवनादुत्तारितः। २४०.०१३. वक्ष्यति हि-- २४०.०१४. रामग्रामे त्वष्टमं स्तूपमद्य नागास्तत्कालं भक्तिमन्तो ररक्षुः। २४०.०१६. धातून्येतस्मान्नोपलेभे स राजा श्रद्धाभू(?) राजा चिन्तयति यस्त्वेतत्कृत्वा जगाम् ।८६॥ २४०.०१८. यावद्राजा चतुरशीतिकरण्डसहस्रं कारयित्वा सौवर्णरूप्यस्फटिकवैडूर्यमयानां तेषु धातवः प्रक्षिप्तः। २४०.०१९. एवं विस्तरेण चतुरशीतिकुम्भसहस्रं पट्टसहस्रं च यक्षाणां हस्ते दत्वा विसर्जितम्--आसमुद्रायां पृथिव्यां हीनोत्कृष्टमध्यमेषु नगरेषु यत्र कोटिः परिपूर्यते, तत्र धर्मराजिकां प्रतिष्ठापयितव्यम्॥ २४०.०२२. तस्मिन् समये तक्षशिलायां षट्त्रिंशत्कोटयः। २४०.०२२. तैरभिहितम्--षट्त्रिंशत्करण्डकाननुप्रयच्छेति। २४०.०२३. राजा चिन्तयति--न यदि वैस्तारिका धातवो भविष्यन्ति। २४०.०२३. उपायज्ञो राजा। २४०.०२४. तेनाभिहितम्--पञ्चत्रिंशत्कोटयः शोधयितव्याः। २४०.०२४. विस्तरेण यावद्राज्ञा अभिहितम्--यत्राधिकतरा भवन्ति, यत्र च न्यूनतराः, तत्र न दातव्यम्॥ २४०.०२६. यावद्राजा कुर्कुटारामं गत्वा स्थविरयशसमभिगम्योवाच--अयं मे मनोरथह्--एकस्मिन् दिवसे एकस्मिन्मुहूर्ते चतुरशीतिधर्मराजिकासहस्रं प्रतिष्ठापयेयमिति। २४०.०२७. स्थविरेणाभिहितम्--एवमस्तु। २४०.०२८. अहं तस्मिन् समये पाणिना सूर्यमण्डलं प्रतिच्छादयिष्यामीति। २४०.०२८. यावत्तस्मिन् दिवसे स्थविरयशसा पाणिना सूर्यमण्डलं प्रतिच्छादितम्। २४०.०२९. एकस्मिन् दिवसे एकमुहूर्ते चतुरशीतिधर्मराजिकासहस्रं प्रतिष्ठापितम्। २४०.०३०. वक्ष्यति च-- २४१.००१. <२४१>ताभ्यः सप्तभ्यः पूर्विकाभ्यः कृतिभ्यो धातुं तस्य ऋषेः स ह्युपादाय मौर्यः। २४१.००३. चक्रे स्तूपानां शारदाभ्रप्रभानां लोके साशीति शासदह्ना सहस्रम्॥८७॥ २४१.००५. यावच्च राज्ञा अशोकेन चतुरशीतिधर्मराजिकासहस्रं प्रतिष्ठापितम्, धार्मिको धर्मराजा संवृत्तः। २४१.००६. तस्य धर्माशोक इति संज्ञा जाता। २४१.००६. वक्ष्यति च-- २४१.००७. आर्यमौर्यश्रीः स प्रजानां हितार्थं कृत्स्नं स्तूपान् कारयामास लोकम्। २४१.००९. चण्डाशोकत्वं प्राप्य पूर्वं पृथिव्यां धर्माशोकत्वं कर्मणा तेन लेभ् ।८८॥ २४१.०११. पांशुप्रदानावदानं षड्विंशतिमम्॥ ********** अवदान २७ ********** २४२.००१. दिव्२७ कुणालावदानम्। २४२.००२. स इदानीमचिरजातप्रसादो बुद्धशासने यत्र शाक्यपुत्रीयान् ददर्श आकीर्णे रहसि वा, तत्र शिरसा पादयोर्निपत्य वन्दते स्म् २४२.००३. तस्य च यशो नामामात्यः परमश्राद्धो भगवति। २४२.००४. स तं राजानमुवाच--देव, नार्हसि सर्ववर्णप्रव्रजितानां प्रणिपातं कर्तुम्। २४२.००४. सन्ति हि शाक्यश्रामणेरकाश्चतुर्भ्यो वर्णेभ्यः प्रव्रजिता इति। २४२.००५. तस्य राजा न किंचिदवोचत् । २४२.००५. अथ स राजा केनचित्कालान्तरेण सर्वसचिवानुवाच--विविधानां प्राणिनां शिरोभिः कर्यम्। २४२.००७. तत्त्वममुकस्य प्राणिनः शीर्षमानय, त्वममुकस्येति। २४२.००७. यशामात्यः पुनराज्ञप्तह्--त्वं मानुषं शीर्षमानयेति। २४२.००८. समानीतेषु च शिरःसु अभिहिताह्--गच्छत, इमानि शिरंसि मूल्येन विक्रीणीध्वमिति। २४२.००९. अथ सर्वशिरांसि विक्रीतानि। २४२.००९. तदेव मानुष्यं शिरो न कश्चिज्जग्राह् २४२.००९. ततो राज्ञाभिहितह्--विनापि मूल्येन कस्मैचिदेतच्छिरो देहीतै। २४२.०१०. न चास्यं कश्चित्प्रतिग्राहको बभूव् २४२.०११. ततो यशामात्यस्तस्यः शिरसः प्रतिग्राहकमनासाद्य सव्रीडो राजानमुपेत्येदमर्थमुवाच-- २४२.०१३. गोगर्दभोरभ्रमृगद्विजानां मूल्यैर्गृहीतानि शिरांसि पुम्भिः। २४२.०१५. शिरस्त्विदं मानुषमप्रशस्तं न गृह्यते मूल्यमृतेऽपि राजन्॥१॥ २४२.०१७. अथ स राजा तममात्यमुवाच--किमिदमितीदं मानुषशिरो न कश्चिद्गृह्णातीति? अमात्य उवाच--जुगुप्सितत्वादिति। २४२.०१८. राजाब्रवीत्--किमेतदेव शिरो जुगुप्सितमाहोस्वित्सर्वमानुषशिरांसीति? अमात्य उवाच--सर्वमानुषशिरांसीति। २४२.०१९. राजाब्रवीत्--किमिदं मदीयमपि शिरो जुगुप्सितमिति? स च भयान्नेच्छति तस्माद्भूतार्थमभिधातुम्। २४२.०२०. स राज्ञाभिहितह्--अमात्यः, सत्यमुच्यतमिति। २४२.०२१. स उवाच--एवमिति। २४२.०२१. ततः स राजा तममात्यं प्रतिज्ञायां प्रतिष्ठाप्य प्रत्यादिशन्निममर्थमुवाच--हं भोः, रूपैश्वर्यजनितमदविस्मित, युक्तमिदं भवतः, यस्मात्त्वं भिक्षुचरणप्रणामं माअं विच्छन्दयितुमिच्छसि? २४२.०२४. विनापि मूल्यैर्विजुगुप्सितत्वात्प्रतिग्रहीता भुवि यस्य नास्ति। २४२.०२६. शिरस्तदासाद्य ममेह पुण्यं यद्यर्जितं किं विपरीतमत्र् ।२॥ २४२.०२८. जातिं भवान् पश्यति शाक्यभिक्षुष्वन्तर्गतांस्तेषु गुणान्न चेति। २४२.०३०. अतो भवाञ्जातिमदावलेपादात्मानमन्यांश्च हिनस्ति मोहात् ॥३॥ २४३.००१. <२४३>आवाहकालेऽथ विवाहकाले जातेः परीक्षा न तु धर्मकाल् २४३.००३. धर्मक्रियाया हि गुणा निमित्ता गुणाश्च जातिं न विचारयन्ति॥४॥ २४३.००५. यद्युच्छकुलीनगता दोषा गर्हां प्रयान्ति लोकेऽस्मिन्। २४३.००६. कथमिव नीचजनगता गुणा न सत्कारमर्हन्ति॥५॥ २४३.००७. चित्तवशेन हि पुंसां कलेवरं निन्द्यतेऽथ सत्क्रियत् २४३.००८. शाक्यश्रमणमनांसि च शुद्धान्यर्च्यान्यतः शाक्याः॥६॥ २४३.००९. यदि गुणपरिवर्जितो द्विजातिः पतित इति प्रथितोऽपि यात्यवज्ञाम्। २४३.०११. न तु निधनकुलोद्गतोऽपि जन्तुः शुभगुणयुक्त इति प्रणम्य पूज्यः॥७॥ २४३.०१३. अपि च् २४३.०१४. किं ते कारुणिकस्य शाक्यवृषभस्यैतद्वचो न श्रुतं प्राज्ञैः सारमसारकेभ्य इह यन्नृभ्यो ग्रहीतुं क्षमम्। २४३.०१६. तस्यानन्यथवादिनो यदि च तामाज्ञां चिकीर्षाम्यहं व्याहन्तुं च भवान् यदि प्रयतते नैतत्सुहृल्लक्षणम्॥८॥ २४३.०१८. इक्षुक्षोदवदुजिज्ञतो भुवि यदा कायो मम स्वप्स्यति प्रत्युत्थाननमस्कृताञ्जलिपुटक्लेशक्रियास्वक्षमः। २४३.०२०. कायेनाहमनेन किं नु कुशलं शक्ष्यामि कर्तुं तदा तस्मान्नार्यमतः श्मशाननिधनात्सारं ग्रहीतुं मया॥९॥ २४३.०२२. भवनादिव प्रदीप्तान्निमज्जमानादिवाप्सु रत्ननिधेः। २४३.०२३. कायाद्विधाननिधनाद्ये सारं नाधिगच्छन्ति॥१०॥ २४३.०२४. ते सारमपश्यन्तः सारासारेष्वकोविदा प्राज्ञाः। २४३.०२५. ते मरणमकरवदनप्रवेशसमये विषीदन्ति॥११॥ २४३.०२६. दधिधृतनवनीतक्षीरतक्रोपयोगाद्वरमपहृतसारो मण्डकुम्भोऽवभग्नः। २४३.०२८. न भवति बहु शोच्यं यद्वदेवं शरीरे सुचरितहृतसारे नैति शोकोऽन्तकाल् ।१२॥ २४४.००१. <२४४>सुचरितविमुखानां गर्वितानां यदा तु प्रसभमिह हि मृत्युः कायकुम्भं भिनत्ति। २४४.००३. दहति हृदयमेषां शोकवह्निस्तदानीं दधिघट इव भग्ने सर्वशोऽप्राप्तसार् ।१३॥ २४४.००५. कर्तुं विघ्नमतो न मेऽर्हति भवान् कायप्रणामं प्रति श्रेष्ठोऽस्मीत्यपरीक्षको हि गणयन्मोहान्धकारावृतः। २४४.००७. कायं यस्तु परीक्षते दशबलव्याहारदीपैर्बुधो नासौ पार्थिवभृत्ययोर्विषमतां कायस्य संपश्यति॥१४॥ २४४.००९. त्वग्मांसास्थिशिरायकृत्प्रभृतयो भावा हि तुल्या नृणामाहार्यैस्तु विभूषणैरधिकता कायस्य निष्पद्यत् २४४.०११. एतत्सारमिहेष्यते तु यदिमं निश्रित्य कायाधमं प्रत्युत्थाननमस्कृतादिकुशलं प्राज्ञैः समुत्थाप्यत् ।१५॥ इति। २४४.०१३. अथाशोको राजाहिरोदकसिकतापिण्डैरण्डकाष्ठेभ्योऽपि असारतरत्वं कायस्यावेत्य प्रणामादिभ्यः समुत्थस्य फलस्य बहुकल्पशः स्थापयित्वा सुमेरुवन्महापृथिवीभ्यः समुत्थस्य फलस्य बहुकल्पशः स्थापयित्वा सुमेरुवन्महापृथिवीभ्यः सारतरतामवेक्ष्य भगवतः स्तूपवन्दनायामात्मानमलंकर्तुकामोऽमात्यगणपरिवृतः कुर्कुटारामं गत्वा तत्र वृद्धान्ते स्थित्वा कृताञ्जलिरुवाच--अस्ति-- २४४.०१८. कश्चिदन्योऽपि निर्दिष्टो द्वितीयः सर्वदर्शना। २४४.०१९. यथाहं तेन निर्दिष्टः पांशुदानेन धीमता॥१६॥ २४४.०२०. तत्र यशो नांना संघस्थविर उवाच--अस्ति महाराज् २४४.०२०. यदा भगवतः परिनिर्वाणकालसमये तदा अपलालं नागं दमयित्वा कुम्भकालं चण्डालीगोपालीं च नागं मथुरामनुप्राप्तः, तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते--अस्यामानन्द मथुतायां वर्षशतपरिनिर्वृतस्य तथागतस्य गुप्तो नांना गान्धिको भविष्यति। २४४.०२३. तस्य पुत्रो भविष्यत्युपगुप्तो नांना अववादकानामग्रोऽलक्षणको बुद्धः, यो मम वर्षशतपरिनिर्वृतस्य बुद्धकार्यं करिष्यति। २४४.०२४. पश्यसि त्वमानन्द दूरत एव नीलनीलाम्बरराजिम्? एवं भदन्त् २४४.०२५. एष आनन्द उरुमुण्डो नाम पर्वतः। २४४.०२५. अत्र वर्षशतपरिनिर्वृतस्य तथागतस्य नटभटिका नामारण्यायतनं भविष्यति। २४४.०२६. एतदग्रं मे आनन्द भविष्यति शमथानुकूलानां शय्यासनानां यदुत नटभटिका नामारण्यायतनम्। २४४.०२७. आह च-- २४४.०२८. अववादकानां प्रवर उपगुप्तो महायशाः। २४४.०२९. व्याकृतो लोकनाथेन बुद्धकार्यं करिष्यति॥१७॥ २२४.०३०. राजा आह--किं पुनः स शुद्धसत्त्व उत्पन्नः, अथाद्यापि नोत्पद्यत इति? स्थविर उवाच--उत्पन्नः स महात्मा। २४४.०३१. उरुमुण्डे पर्वते जितक्लेशोऽर्हद्गणैः परिवृतस्तिष्ठति लोकानुकम्पार्थम्। २४४.०३२. अपि च देव-- २४५.००१. <२४५>सर्वज्ञलीलो हि स शुद्धसत्त्वो धर्मं प्रणीतं वदते गणाग्र् २४५.००३. देवासुरेन्द्रोरगमानुषांश्च सहस्रशो मोक्षपुरं प्रणेता॥१८॥ २४५.००५. तेन खलु समयेन आयुष्मानुपगुप्तोऽष्टादशभिरर्हत्सहस्रैः परिवृतो नटभटिकारण्यायतने प्रतिवसति। २४५.००६. श्रुत्वा च राजा अमात्यगणानाहूय कथयति-- २४५.००७. संनाह्यतां हस्तिरथाश्वकायः शीघ्रं प्रयास्याम्युरुमुण्डशैलम्। २४५.००९. द्रक्ष्यामि सर्वाश्रवविप्रमुक्तं साक्षादर्हन्तं ह्युपगुप्तं नाम् ।१९॥ २४५.०११. ततोऽमात्यैरभिहितह्--देव दूतः प्रेषयितव्यो विषयनिवासी, स देवस्य स्वयमेवागमिष्यति। २४५.०१२. राजा आह--नासौ अस्माकमर्हत्यभिगन्तुम्, किं तु वयमेवार्हामस्तस्याभिगन्तुम्। २४५.०१३. अपि च-- २४५.०१४. मन्ये वज्रमयं तस्य देहं शैलोपमाधिकम्। २४५.०१५. शास्तृतुल्योपगुप्तस्य यो ह्याज्ञामाक्षिपेन्नरः॥२०॥ २४५.०१६. यावद्राज्ञा स्थविरोपगुप्तस्य सकाशं दूतो न प्रेषितः स्थविरदर्शनायागमिष्यामीति। २४५.०१७. स्थविरोपगुप्तश्चिन्तयति--यदि राजा आगमिष्यति, महाजनकायस्य पीडा भविष्यति गोचरस्य च् २४५.०१८. ततः स्थविरेणाभिहितम्--स्वयमेवाभिगमिष्यामीति। २४५.०१८. ततो राज्ञा स्थविरोपगुप्तस्यार्थे नौयानेनागमिष्यतीति यावच्च मथुरां यावच्च पाटलिपुत्रमन्तरान्नौसंक्रमोऽवस्थापितः। २४५.०१९. अथ स्थविरोपगुप्तो राज्ञोऽशोकस्यानुग्रहार्थमष्टादशभिरर्हत्सहस्रैः परिवृतो नावमभिरुह्य पाटलिपुत्रमनुप्राप्तः। २४५.०२१. ततो राजपुरुषै राज्ञोऽशोकस्य निवेदितम्--देव, दिष्ट्या वर्धस्व् २४५.०२२. अनुग्रहार्थं तव सोपगुप्तश्चित्तेश्वरः शासनकर्णधारः। २४५.०२४. पुरस्कृतस्तीर्णभवौघपारैः सार्धं समभ्यागत एष पद्म्याम्॥२१॥ २४५.०२६. श्रुत्वा च राज्ञा प्रीतमनसा शतसहस्रमूल्यो मुक्ताहारः स्वशरीरादपनीय प्रियाख्यायिनो दत्तः। २४५.०२७. घाण्टिकं चाहूय कथयति--घुष्यन्तां पाटलिपुत्रे घण्टाः। २४५.०२७. स्थविरोपगुप्तस्यागमनं निवेद्यताम्। २४५.०२८. वक्तव्यम्-- २४५.०२९. उत्सृज्य दारिद्र्यमनर्थमूलं यः स्फीतशोभां श्रियमिच्छतीह् २४५.०३१. स्वर्गापवर्गाय च हेतुभूतं स पश्यतां कारुणिकोपगुप्तम्॥२२॥ २४६.००१. <२४६>येभिर्न दृष्टो द्विपदप्रधानः शास्ता महाकारुणिकः स्वयम्भूः। २४६.००३. ते शास्तृकल्पं स्थविरोपगुप्तं पश्यन्त्युदारं त्रिभवप्रदीपम्॥२३॥ २४६.००५. यावद्राज्ञा पाटलिपुर्रे घण्टां घोषयित्वा नगरशोभां च कारयित्वा अर्धतृतीयानि योजनानि गत्वा सर्ववाद्येन सर्वपुष्पगन्धमाल्येन सर्वपौरैः सर्वामात्यैः सह स्थविरोपगुप्तं प्रत्युद्गतः। २४६.००७. ददर्श राजा स्थविरोपगुप्तं दूरत एवाष्टादशभिरर्हत्सहस्रैरर्धचन्द्रेणोपगुप्तम्। २४६.००८. यदन्तरं च राजा स्थविरोपगुप्तमद्राक्षीत्, तदन्तरं हस्तिस्कन्धादवतीर्य पद्म्यां नदीतीरमभिगम्य एकं पादं नदीतीरे स्थाप्य द्वितीयं नौफलके स्थविरोपगुप्तं सर्वाङ्गेनानुपरिगृह्य नौ{संक्रमाद्} उत्तारितवान्। २४६.०१०. उत्तार्य च मूलनिकृत्त इव द्रुमः सर्वशरीरेणोपगुप्तस्य पादयोर्निपतितो मुखतुण्डकेन च पादौ अनुपरिमार्ज्य उत्थाय द्वौ जानुमण्डलौ पृथिवीतले निक्षिप्य कृताञ्जलिः स्थविरोपगुप्तं निरीक्षमाण उवाच-- २४६.०१३. यदा मया शत्रुगणान्निहत्य प्राप्ता समुद्राभरणा सशैला। २४६.०१५. एकातपत्रा पृथिवी तदा मे प्रीतिर्न सा या स्थविरं निरीक्ष्य् ।२४॥ २४६.०१७. त्वद्वर्शनान्मे द्विगुणः प्रसादः संजायतेऽस्मिन् वरशासनाग्र् २४६.०१९. त्वद्वर्शनाच्चैव परेऽपि शुद्ध्या दृष्टो मयाद्याप्रतिमः स्वयम्भूः॥२५॥ २४६.०२१. अपि च् २४६.०२२. शान्तिं गते कारुणिके जिनेन्द्रे त्वं बुद्धकार्यं कुरुषे त्रिलोक् २४६.०२४. नष्टे जगन्मोहनिमीलिताक्षे त्वमर्कवज्ज्ञानवभासकर्ता॥२६॥ २४६.०२६. त्वं शास्तृकल्पो जगदेकचक्षुरववादकानां प्रवरः शरण्यम्। २४६.०२८. विभो ममाज्ञां वद शीघ्रमद्य कर्तास्मि वाक्यं शुद्धसत्त्वा॥२७॥ २४७.००१. <२४७>अथ स्थविरोपगुप्तो दक्षिणेन पाणिना राजानं शिरसि परिमार्जयन्नुवाच-- २४७.००२. अप्रमादेन संपाद्य राज्यैश्वर्यं प्रवर्तताम्। २४७.००३. दुर्लभं त्रीणि रत्नानि नित्यं पूजय पार्थिव् ।२८॥ २४७.००४. अपि च महाराज तेन तेन भगवता तथागतेनार्हता सम्यक्सम्बुद्धेन तव च मम {च} शासनमुपन्यस्तं सत्त्वसारथिवरेण गणमध्ये परीत्तं परिपाल्यं यत्नतोऽस्माभिः। २४७.००५. राजा आह--स्थविर, यथा अहं निर्दिष्टो भगवता, तदेवानुष्ठीयत् २४७.००६. कृतह्? २४७.००७. स्तूपैर्विचित्रैर्गिरिशृङ्गकल्पैश्छत्रध्वजैश्चोच्छ्रितरत्नचित्रैः। २४७.००९. संशोभिता मे पृथिवी समन्ताद्वैस्तारिका धातुधराः कृताश्च् ।२९॥ २४७.०११. अपि च् २४७.०१२. आत्मा पुत्रं गृहं दारान् पृथिवी कोशमेव च् २४७.०१३. न किंचिदपरित्यक्तं धर्मराजस्य शासन् ।३०॥ २४७.०१४. स्थविरोपगुप्त आह--साधु साधु महाराज, एतदेवानुष्ठेयम्। २४७.०१४. कृतह्? २४७.०१५. ये सारमुपजीवन्ति कायाद्भोगैश्च जीविकाम्। २४७.०१६. गते काले न शोचन्ति इष्टं यान्ति सुरालयम्॥३१॥ २४७.०१७. यावद्राजा महता श्रीसमुदयेन स्थविरोपगुप्तं राजकुले प्रवेशयित्वा सर्वाङ्गेनानुपरिगृह्य प्रज्ञप्त एवासने निषादयामास् २४७.०१८. स्थविरोपगुप्तस्य शरीरं मृदु सुमृदु, तद्यथा तूलपिचुर्वा कर्पासपिचुर्वा। २४७.०१९. अथ राजा स्थविरोपगुप्तस्य शरीरसंस्पर्शमवगम्य कृताञ्जलिरुवाच-- २४७.०२०. मृदूनि तेऽङ्गानि उदारसत्त्वा तूलोपमाः काशिसमोपमाश्च् २४७.०२२. अहं त्वधन्यः खरकर्कशाङ्गो निःस्पर्शगात्रः परुषाश्रयश्च् ।३२॥ २४७.०२४. स्थविर उवाच-- २४७.०२५. दानं मनापं सुशुभं प्रणीतं दत्तं मया ह्यप्रतिपुद्गलस्य् २४७.०२७. न पांशुदानं हि मया प्रदत्तं यथा त्वयादायि तथागतस्य् ।३३॥ २४७.०२९. राजा आह--स्थविर, २४७.०३०. बालभावादहं पूर्वं क्षेत्रं प्राप्य ह्यनुत्तरम्। २४७.०३१. पांशून् रोपितवांस्तत्र फलं यस्येदृशं मम् ।३४॥ २४८.००१. <२४८>अथ स्थविरो राजानं संहर्षयन्नुवाच--महाराज, २४८.००२. पश्य क्षेत्रस्य महात्मयं पांशुर्यत्र विरुह्यत् २४८.००३. राजश्रीर्येन ते प्राप्ता आधिपत्यमनुत्तरम्॥३५॥ २४८.००४. श्रुत्वा च राजा विस्मयोत्कुल्लनेत्रोऽमात्यानाहूयोवाच-- २४८.००५. बलचक्रवर्तिराज्यं प्राप्तं मे पांशुदानमात्रेण् २४८.००६. केन भगवान् भवन्तो नार्चयितव्यः प्रयत्नेन् ।३६॥ २४८.००७. अथ राजा स्थविरोपगुप्तस्य पादयोर्निपत्योवाच--स्थविर, अयं मे मनोरथो ये भगवता बुद्धेन प्रदेशा अध्युषितास्तानर्चेयम्, चिह्नानि च कुर्यां पश्चिमस्यां जनतायामनुग्रहार्थम्। २४८.००९. आह च--ये बुद्धेन भगवता प्रदेशा अध्युषिताः, तानर्चयन्नहं गत्वा चिह्नानि चैव कुर्यां पश्चिमां जनतामनुकम्पार्थम्। २४८.०१०. स्थविर उवाच--साधु साधु महाराज, शोभनस्ते चित्तोत्पादः। २४८.०११. अहं प्रदर्शयिष्याम्यधुना। २४८.०१२. ये तेनाध्युषिता देशास्तान्नमस्ये कृताञ्जलिः। २४८.०१३. गत्वा चिह्नानि तेष्वेव करिष्यामि न संशयः॥३७॥ २४८.०१४. अथ राजा चतुरङ्गबलकायं संनाह्य गन्धमाल्यपुष्पमादाय स्थविरोपगुप्तसहायः संप्रस्थितः। २४८.०१५. अथ स्थविरोपगुप्तो राजानमशोकं सर्वप्रथमेन लुम्बिनीवनं प्रवेशयित्वा दक्षिणं हस्तमभिप्रसार्योवाच--अस्मिन्महाराज प्रदेशे भगवाञ्जातः। २४८.०१६. आह च-- २४८.०१७. इदं हि प्रथमं चैत्यं बुद्धस्योत्तमचक्षुषः। २४८.०१८. जातमात्रेह स मुनिः प्रक्रान्तः सप्तपदं भुवि॥३८॥ २४८.०१९. चतुर्दिशमबलोक्य वाचं भाषितवान् पुरा। २४८.०२०. इयं मे पश्चिमा जातिर्गर्भावासश्च पश्चिमः॥३९॥ २४८.०२१. अथ राजा सर्वशरीरेण तत्र पादयोर्निपत्य उत्थाय कृताञ्जलिः प्ररुदन्नुवाच-- २४८.०२२. धन्यास्ते कृतपुण्यै(ण्या)श्च यैर्दृष्टः स महामुनिः। २४८.०२३. प्रजातः संश्रुता यैश्च वाचस्तस्य मनोरमाः॥४०॥ २४८.०२४. अथ स्थविरो राज्ञः प्रसादवृद्ध्यर्थमुवाच--महाराज, किं द्रक्ष्यसि तां देवताम्? २४८.०२५. यया दृष्टः प्रजायन्स वनेऽस्मिन् वदतां वरः। २४८.०२६. त्रममाणः पदान् सप्त श्रुता वाचो यया मुनेः॥४१॥ २४८.०२७. राजा आह--परं स्थविर द्रक्ष्यामि। २४८.०२७. अथ स्थविरोपगुप्तो यस्य वृक्षस्य शाखमवलम्ब्य देवी महामाया प्रसूता, तेन दक्षिणहस्तमभिप्रसार्योवाच-- २४८.०२९. नैवासिका या इहाशोकवृक्षे संबुद्धदर्शिनी या देवकन्या। २४८.०३१. साक्षादसौ दर्शयतु स्वदेहं राज्ञो ह्यशोकस्य {मनह्}प्रसादवृद्ध्यै॥४२॥ २४९.००१. <२४९>यावत्सा देवता स्वरूपेण स्थविरोपगुप्तसमीपे स्थित्वा कृताञ्जलिरुवाच--स्थविर, किमाज्ञापयसि? अथ स्थविरो राजानामशोकमुवाच--महाराज, इयं सा देवता, यया दृष्टो भगवाञ्जायमानः। २४९.००३. अथ राजा कृताञ्जलिस्तां देवतामुवाच-- २४९.००४. दृष्टस्त्वया लक्षणभूषिताङ्गः प्रजायमानः कमलायताक्षः। २४९.००६. श्रुत्वास्त्वया तस्य नरर्षभस्य वाचो मनोज्ञाः प्रथमा वनेऽस्मिन्॥४३॥ २४९.००८. देवता प्राह--मया हि दृष्टः कनकावदातः प्रजायमानो द्विपदप्रधानः। २४९.०११. पदानि सप्त क्रमाण एव श्रुता च वाचमपि तस्य शास्तुः॥४४॥ २४९.०१३. राजा आह--कथय देवते, कीदृशी भगवतो जायमानस्य श्रीर्बभूवेति। २४९.०१३. देवता प्राह--न शक्यं मया वाग्भिः संप्रकाशयितुम्। २४९.०१४. अपि तु संक्षेपतः शृणु-- २४९.०१५. विनिर्मिताभा कनकावदाता सेन्द्रे त्रिलोके नयनाभिरामा। २४९.०१७. ससागरान्ता च मही सशैला महार्णवस्था इव नौश्चाल् ।४५॥ २४९.०१९. यावद्राज्ञा जात्यां शतसहस्रं दत्तम्। २४९.०१९. चैत्यं च प्रतिष्ठाप्य राजा प्रक्रान्तः॥ २४९.०२०. अथ स्थविरोपगुप्तो राजानं कपिलवस्तु निवेदयित्वा दक्षिणहस्तमभिप्रसार्योवाच--अस्मिन् प्रदेशे महाराज बोधिसत्त्वो राज्ञः शुद्धोदनस्योपनामितः। २४९.०२१. तं द्वात्रिंशता महापुरुषलक्षणालंकृतशरीरमसेचनकदर्शनं च दृष्ट्वा राजा सर्वशरीरेण बोधिसत्त्वस्य पादयोर्निपतितः। २४९.०२३. इदं महाराज शाक्यवर्धं नाम देवकुलम्। २४९.०२३. अत्र बोधिसत्त्वो जातमात्र उपनीतो देवमर्चयिष्यतीति। २४९.०२४. सर्वदेवताश्च बोधिसत्त्वस्य पादयोर्निपतिताः। २४९.०२४. ततो राज्ञा शुद्धोदनेन बोधिसत्त्वो देवतानामप्ययं देव इति तेन बोधिसत्त्वस्य देवातिदेव इति नामधेयं कृतम्। २४९.०२५. अस्मिन् प्रदेशे महाराज बोधिसत्त्वो ब्राह्मणानां नैमित्तिकानां विपश्चिकानामुपदर्शितः। २४९.०२६. अस्मिन् प्रदेशे असितेन ऋषिणा निर्दिष्टो बुद्धो लोके भविष्यतीति। २४९.०२७. अस्मिन् प्रदेशे महाराज महाप्रजापत्या संवर्धितः। २४९.०२८. अस्मिन् प्रदेशे लिपिज्ञानं शिक्षापितः। २४९.०२८. अस्मिन् प्रदेशे हस्तिग्रीवायामश्वपृष्ठे रथे शरधनुर्ग्रहे तोमरग्रहेऽङ्कुशग्रहे कुलानुरूपासु विद्यासु पारगः संवृत्तः। २४९.०३०. इयं बोधिसत्त्वस्य व्यायामशाला बभूव् २४९.०३०. अस्मिन् प्रदेशे महाराज बोधिसत्त्वो देवताशतसहस्रैः परिवृतः षष्टिभिः स्त्रीसहस्रैः सार्धं रतिमनुभूतवान्। २४९.०३१. अस्मिन् प्रदेशे बोधिसत्त्वो जीर्णातुरमृतसंदर्शनोद्विग्नो वनं संश्रितः। २४९.०३२. अस्मिन् प्रदेशे जम्बुच्छायायां निषद्य विविक्तम् <२५०>पापकैरकुशलैर्धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखमनाश्रवसदृशं प्रथमध्यानं समापन्नः। २५०.००२. अथ परिणते मध्याह्ने अतिक्रान्ते भक्तकालसमये भक्तकालसमये अन्येषां वृक्षाणां छाया प्राचीननिंना प्राचीनप्रवणा प्राचीनप्राग्भारा, जमुच्छाया बोधिसत्त्वस्य कायं न जहाति। २५०.००३. दृष्ट्वा च पुना राजा शुद्धोदनः सर्वशरीरेण बोधिसत्त्वस्य पादयोर्निपतितः। २५०.००४. अनेन द्वारेण बोधिसत्त्वो देवताशतसहस्रैः परिवृतोऽर्धरातेः कपिलवस्तुनो निर्गतः। २५०.००५. अस्मिन् प्रदेशे बोधिसत्त्वेन च्छन्दकस्याश्वमाभरणानि च दत्वा प्रतिनिवर्तितः। २५०.००६. आह च-- २५०.००७. छन्दाभरणान्यश्वं च अस्मिन् प्रतिनिवर्तितः। २५०.००८. निरुपस्थायिको वीरः प्रविष्ठैकस्तपोवनम्॥४६॥ २५०.००९. अस्मिन् प्रदेशे बोधिसत्त्वो लुब्धकसकाशात्काशिकैर्वस्त्रैः काषायाणि वस्त्राणि ग्रहाय प्रव्रजितः। २५०.०१०. अस्मिन् प्रदेशे भार्गवेणाश्रमेणोपनिमन्त्रितः। २५०.०१०. अस्मिन् प्रदेशे बोधिसत्त्वो राज्ञा बिम्बिसारेणार्घराज्येनोपनिमन्त्रितः। २५०.०११. अस्मिन् प्रदेशे आराडोद्रकमभिगतः। २५०.०११. आह च-- २५०.०१२. उद्रकाराडका नाम ऋषयोऽस्मिंस्तपोवन् २५०.०१३. अधिगताचार्यसत्त्वेन पुरुषेन्द्रेण तापिता॥४७॥ २५०.०१४. अस्मिन् प्रदेशे बोधिसत्त्वेन षड्वर्षाणि दुष्करं चीर्णम्। २५०.०१४. आह च-- २५०.०१५. षड्वर्षाणि हि कटुकं तपस्तप्त्वा महामुनिः। २५०.०१६. नायं मार्गो ह्यभिज्ञाय इति ज्ञात्वा समुत्सृजेत् ॥४८॥ २५०.०१७. अस्मिन् प्रदेशे बोधिसत्त्वेन नन्दाया नन्दबलायाश्च ग्रामिकदुहित्र्योः सकाशात्षोडशगुणितं मधुपायसं परिमुक्तम्। २५०.०१८. आह च-- २५०.०१९. अस्मिन् प्रदेशे नन्दाया भुक्त्वा च मधुपायसम्। २५०.०२०. बोधिमूलं महावीरो जगाम वदतां वरः॥४९॥ २५०.०२१. अस्मिन् प्रदेशे बोधिसत्त्वः कालिकेन नागराजेन बोधिसमूलमभिगच्छन् संस्तुतः। २५०.०२२. आह च-- २५०.०२३. कालिकभुजगेन्द्रेण संस्तुतो वदतां वरः। २५०.०२४. प्रयातोऽनेन मार्गेण बोधिमण्डेऽमृतार्थिनः॥५०॥ २५०.०२५. अथ राजा स्थविरस्य पादयोर्निपत्य कृताञ्जलिरुवाच-- २५०.०२६. अपि पश्येम नागेन्द्रं येन दृष्टस्तथागतः। २५०.०२७. व्रजानोऽनेन मार्गेण मत्तनागेन्द्रविक्रमः॥५१॥ २५०.०२८. अथ कालिको नागराजः स्थविरसमीपे स्थित्वा कृताञ्जलिरुवाच--स्थविर, किमाज्ञापयसीति। २५०.०२९. अथ स्थविरो राजानमुवाच--अयं स महाराज कालिको नागराजा येन भगवाननेन मार्गेण बोधिमूलं निर्गच्छन् संस्तुतः। २५०.०३०. अथ राजा कृताञ्जलिः कालिकं नागराजमुवाच-- २५१.००१. <२५१>दृष्टस्त्वा ज्वलितकाञ्चनतुल्यवर्णः शास्ता ममाप्रतिसमः शरदेन्दुवक्त्रः। २५१.००३. आख्याहि मे दशबलस्य गुणैकदेशं तत्कीदृशी वद भवन् सुगते तदानीम्॥५२॥ २५१.००५. कालिक उवाच--न शक्यं विग्भिः संप्रकाशयितुम्। २५१.००५. अपि तु संक्षेपं शृणु-- २५१.००६. चरणतलपराहता सशैला अवनिस्तदा प्रचचाल षट्विकारम्। २५१.००८. रविकिरणप्रभाधिका नृलोके सुगतशशिद्युतिसंनिभा मनोज्ञा॥५३॥ २५१.०१०. यावद्राजा चैत्यं प्रतिष्ठाप्य प्रक्रान्तः। २५१.०१०. अथ स्थविरोपगुप्तो राजानं बोधिमूलमुपनामयित्वा दक्षिणं करमभिप्रसार्योवाच--अस्मिन् प्रदेशे महाराज बोधिसत्त्वेन महामैत्रीसहायेन सकलं मारबलं जित्वा अनुत्तरा सम्यक्सम्बोधिरभिसम्बुद्धा। २५१.०१२. आह च-- २५१.०१३. इह मुनिवृषभेण बोधिमूले नमुचिबलं विकृतं निरस्तमाशु। २५१.०१५. इदममृतमुदारमग्र्यबोधिं ह्यधिगतमप्रतिपुद्गलेन तेन् ।५४॥ २५१.०१७. यावद्राज्ञा बोधौ शतसहस्रं दत्तम्। २५१.०१७. चैत्यं च प्रतिष्ठाप्य राजा प्रक्रान्तः। २५१.०१७. अथ स्थविरोपगुप्तो राजानमशोकमुवाच--अस्मिन् प्रदेशे भगवांश्चतुर्णां महाराजानां सकाशाच्चत्वारि शैलमयानि पात्राणि ग्रहायैकं पात्रमधिमुक्तम्। २५१.०१९. अस्मिन् प्रदेशे त्रपुषभिल्लिकयोर्वणिजोरपि पिण्डपात्रः प्रतिगृहीतः। २५१.०२०. अस्मिन् प्रदेशे भगवान् वारणसीमभिगच्छन्नुपगेनाजीविकेन संस्तुतः। २५१.०२१. यावत्स्थविरो राजानमृषिवदन(पतन?)मुपनीय दक्षिणं हस्तमभिप्रसार्योवाच--अस्मिन् प्रदेशे महाराज भगवता त्रिपरिवर्तं द्वादशाकारं धर्म्यं धर्मचक्रं प्रवर्जिततम्। २५१.०२३. आह च-- २५१.०२४. शुभं धर्ममयं चक्रं संसारविनिवर्तय् २५१.०२५. अस्मिन् प्रदेशे नाथेन प्रवर्जितमनुत्तरम्॥५५॥ २५१.०२६. अस्मिन् प्रदेशे जटिलसहस्रं प्रव्रजितम्। २५१.०२६. अस्मिन् प्रदेशे राज्ञो बिम्बिसारस्य धर्मं देशितम्। २५१.०२७. राज्ञा च बिम्बिसारेण सत्यानि दृष्टानि, अशीतिभिश्च देवतासहस्रैरनेकैश्च मागधकैर्ब्राह्मणगृहपतिसहस्रैः। २५१.०२८. अस्मिन् प्रदेशे भगवता शक्रस्य देवेन्द्रस्य धर्मो देशितः, शक्रेण च सत्यानि दृष्टान्यशीतिभिश्च देवतासहस्रैः। २५१.०२९. अस्मिन् प्रदेशे महाप्रातिहार्यं विदर्शितम्। २५१.०३०. अस्मिन् प्रदेशे भगवान् देवेषु त्रायस्त्रिंशोषु वर्षा मातुर्जनयित्र्या धर्मम् <२५२>देशयित्वा देवगणपरिवृतोऽवतीर्णः। २५२.००१. विस्तरेण यावत्स्थविरो राजानमशोकं कुशिनगरीमुपनामयित्वा दक्षिणं करतलमभिप्रसार्योवाच--अस्मिन् प्रदेशे महाराज भगवान् सकलं बुद्धकार्यं कृत्वा निरुपधिशेषे निर्वाणधातौ परिनिवृतः। २५२.००३. आह च-- २५२.००४. लोकं सदेवमनुजासुरयक्षनागमक्षय्यधर्मविनये मतिमान् विनीय् २५२.००५. वैनेयसत्त्वविरहानुपशान्तबुद्धिः शान्तिं गतः परमकारुणिको महर्षिः॥५६॥ २५२.००८. श्रुत्वा च राजा मूर्छितः पतितः। २५२.००८. यावज्जलपरिषेकं कृत्वोत्थापितः। २५२.००८. अथ राजा कथंचित्संज्ञामुपलभ्य परिविर्वाणे शतसहस्रं दत्वा चैत्यं प्रतिष्ठाप्य पादयोर्निपत्योवाच--स्थविर, अयं मे मनो रथह्--ये च भगवता श्रावका अग्रतायां निर्दिष्टाः, तेषां शरीरपूजां करिष्यामीति। २५२.०११. स्थविर उवाच--साधु साधु महाराज् २५२.०११. शोभनस्ते चित्तोत्पादः। २५२.०११. स्थविरो राजानमशोकं जेतवनं प्रवेशयित्वा दक्षिणं करमभिप्रसार्योवाच--अयं महाराज स्थविरशारिपुत्रस्य स्तूपः। २५२.०१३. त्रियतामस्यार्चनामिति। २५२.०१३. राजा आह--के तस्य तस्य गुणा बभूवह्? स्थविर उवाच--स हि द्वितीयशास्ता धर्मसेनाधिपतिर्धर्मचक्रपरवर्तनः प्रज्ञावतामग्रो निर्दिष्टो भगवता। २५२.०१६. सर्वलोकस्य या प्रज्ञा स्थापयित्वा तथागतम्। २५२.०१७. शारिपुत्रस्य प्रज्ञायाः कलां नार्हति षोडशीम्॥५७॥ २५२.०१८. आह च-- २५२.०१९. सद्धर्मचक्रमतुलं यज्जिनेन प्रवर्तितम्। २५२.०२०. अनुवृत्तं हि तत्तेन शारिपुत्रेण धीमता॥५८॥ २५२.०२१. कस्तस्य साधु बुद्धान्यः पुरुषः शारद्वतस्येह् २५२.०२२. ज्ञात्वा गुणगणनिधिं वक्तुं शक्नोति निरवशेषात् ॥५९॥ २५२.०२३. ततो राजा प्रीतमनाः स्थविरशारद्वतीपुत्रस्तूपे शतसहस्रं दत्वा कृताज्ञलिरुवाच-- २५२.०२४. शारद्वतीपुत्रमहं भक्त्या वन्दे विमुक्तभवसङ्गम्। २५२.०२५. लोकप्रकाशकीर्ति ज्ञानवतामुत्तमं वीरम्॥६०॥ २५२.०२६. यावत्स्थविरोपगुप्तः स्थविरमहामौद्गल्यायनस्य स्तूपमुपदर्शन्नुवाच--इदं महाराज स्थविरमहामौद्गल्यायनस्य स्तूपम्। २५२.०२७. त्रियतामस्यार्चनमिति। २५२.०२७. राजा आह--के तस्य गुणा बभूवुरिति? स्थविर उवाच--स हि ऋद्धिमतामग्रो निर्दिष्टो भगवता, येन दक्षिणेन पादाङ्गुष्ठेन शक्रस्य देवेन्द्रस्य वैजयन्तः प्रासादः प्रकम्पितः, नन्दोपनन्दौ नागराजानौ विनीतौ। २५२.०३०. आह च-- २५३.००१. <२५३>शक्रस्य येन भवनं पादाङ्गुष्ठेन कम्पितम्। २५३.००२. पूजनीयः प्रयत्नेन कोलितः स द्विजोत्तम्॥६१॥ २५३.००३. भुजगेश्वरौ प्रतिभयौ दान्तौ तौ यनातिदुर्गमौ। २५३.००४. लोके कस्तस्य शुद्धबुद्धेः पारं गच्छेद्गुणार्णवस्य् ।६२॥ २५३.००५. यावद्राजा महामौद्गल्यायनस्य स्तूपे शतसहस्रं दत्वा कृताञ्जलिरुवाच-- २५३.००६. ऋद्धिमतामग्रो यो जन्मजराशोकदुःखनिर्मुक्तः। २५३.००७. मौद्गल्यायनमहं वन्दे मूर्ध्ना प्रणिपत्य विख्यातम्॥६३॥ २५३.००८. यावत्स्थविरोपगुप्तः स्थविरमहाकाश्यपस्य स्तूपम्....। २५३.००८. त्रियतामस्यार्चनमिति। २५३.००८. राजा आह--के तस्य गुणा बभूवह्? स्थविर उवाच--स हि महात्मा अल्पेच्छानां संतुष्टानां धुतगुणवादितामग्रो निर्दिष्टो भगवता, अर्धासनेनोपनिमन्त्रितः, श्वेतचीवरेणाच्छादितः, दीनातुरग्राहकः शास्तनसंधारकश्चेति। २५३.०११. आह च-- २५३.०१२. पुण्यक्षेत्रमुदारं चीनातुरग्राहको निरायासः। २५३.०१३. सर्वज्ञचीवरधरः शासनसंधारको मतिमान्॥६४॥ २५३.०१४. कस्तस्य गुरोर्मनुजो वक्तुं शक्तो गुणान्निरवशेषान्। २५३.०१५. आसनवरस्य सुमतिर्यस्य जनो दत्तवानर्धम्॥६५॥ २५३.०१६. ततो राजा अशोकः स्थविरमहाकाश्यपस्य स्तूपे दत्वा कृताञ्जलिरुवाच-- २५३.०१७. पर्वतगुहानिलायं वैरपरान्मुखं प्रशमयुक्तम्। २५३.०१८. संतोषगुणविवृद्धं वन्दे खलु काश्यपं स्थविरम्॥६६॥ २५३.०१९. यावत्स्थविरोपगुप्तः स्थविरवत्कुलस्य स्तूपं दर्शयन्नुवाच--इदं महाराज स्थविरबत्कुलस्य स्तूपम्। २५३.०२०. त्रियतामर्चनमिति। २५३.०२०. राजा आह--के तस्य गुणा बभूवुरिति? स्थविर उवाच--स महात्मा अल्पाबाधानामग्रो निर्दिष्टो भगवता। २५३.०२१. अपि च् २५३.०२१. न तेन कस्यचिद्द्वीपदिका गाथा श्रावती। २५३.०२२. राजा आह--दीयतामत्र काकणिः। २५३.०२२. यावदमात्यैरभिहितह्--देव, किमर्थं तुल्येष्ववस्थितेष्वत्र काकाणी दीयत इति? राजा आह--श्रूयतामत्राभिप्रायो मम-- २५३.०२४. आज्ञाप्रदीपेन मनोगृहस्थं हतं तमो यद्यपि कृतं हि तेन यथा कृतं सत्त्वहितं तदन्यैः॥६७॥ २५३.०२८. सा प्रत्याहता तस्यैव राज्ञः पादमूले निपतिता। २५३.०२८. यावदमात्या विस्मिता ऊचुह्--अहो तस्य महात्मनोऽल्पेच्छता बभूव् २५३.०२९. अनयाप्यनर्थी। २५३.०२९. यावत्स्थविरोपगुप्तः स्थविरानन्दस्य स्तूपमुपदर्शयन्नुवाच--इदं स्थविरानन्दस्य स्तूपम्। २५३.०३०. त्रियतामस्यार्चनमिति। २५३.०३०. राजा आह--के तस्य गुणा बभूवुरिति। २५३.०३१. स्थविर उवाच--स हि भगवत उपस्थायको बभुव, बहुश्रुतानामग्र्यः प्रवचनग्राहकश्चेति। २५३.०३२. आह च-- २५४.००१. <२५४>मुनिपत्ररक्षणपटुः स्मृतिधृतिमतिनिश्चितः श्रुतसमुद्रः। २५४.००२. विस्पष्टमधुरवचनः सुरनरमहितः सदानन्दः॥६८॥ २५४.००३. संबुद्धचित्तकुशलः सर्वत्र विचक्षणो गुणकरण्डः। २५४.००४. जिनसंस्तुतो जितरणो सुरनरमहितः सदानन्दः॥६९॥ २५४.००५. यावद्राज्ञा तस्य स्तूपे कोटिर्दत्ता। २५४.००५. यावदमात्यैरभिहितह्--किमर्थमयं देव सर्वेषां सकाशादधिकतरं पूज्यते? राजा आह--श्रूयतामभिप्रायह्-- २५४.००७. यत्तच्छरीरं वदतां वरस्य धर्मात्मनो धर्ममयं विशुद्धम्। २५४.००९. तद्धारितं तेन विशोकनांना तस्माद्विशेषेण स पूजनीयः॥७०॥ २५४.०११. धर्मप्रदीपो ज्वलति प्रजासु क्लेशान्धकारान्तकरो यदद्य् २५४.०१३. तत्तत्प्रभावात्सुगतेन्द्रसूनोस्तस्माद्विशेषेण स पूजनीयः॥७१॥ २५४.०१५. यदा समुद्रं सलिलं समुद्रे कुर्वीत कश्चिन्न हि गोष्पदेन् २५४.०१७. नाथेन तद्धर्ममवेक्ष्य भावं सूत्रान्तकोऽयं स्थविरेऽभिषिक्तः॥७२॥ २५४.०१९. अथ राजा स्थविराणां स्तूपार्चनं कृत्वा स्थविरोपगुप्तस्य पादयोर्निपत्य प्रीतिमना उवाच-- २५४.०२१. मानुष्यं सफलीकृतं क्रतुशतैरिष्टेन संप्राप्यते राज्यैश्वर्यगुणैश्चलैश्च विभवैः सारं गृहीतं परम्। २५४.०२३. लोकं चैत्यशतैरलंकृतमिदं श्वेताभ्रकूटप्रभैरस्याद्याप्रतिमस्य शासनमिदं किं नः कृतं दुष्करम्॥७३॥ इति। २५४.०२५. यावद्राजा स्थविरोपगुप्तस्य प्राणामं कृत्वा प्रक्रान्तः॥ २५४.०२६. यावद्राज्ञा अशोकेन जातौ बोधौ धर्मचक्रे परिनिर्वाणे एकैकशतसहस्रं दत्तम्, तस्य बोधौ विशेषतः प्रसादो जातह्--इह भगवतानुत्तरा सम्यक्सम्बोधिरभिसम्बुद्धेति। २५४.०२७. स यानि विशेषयुक्तानि रत्नानि, तानि बोधिं प्रेषयति। २५४.०२८. अथ राज्ञोऽशोकस्य तिष्यरक्षिता नाम अग्रमहिषी। २५४.०२९. तस्या बुद्धिरुत्पन्ना--अयं राजा मया सार्धं रतिमनुभवति, विशेषयुक्तांश्च(क्रानि च) रत्नानि बोधौ प्रेषयति। २५४.०३०. तया मातङ्गी व्याहरिता--शक्यसि त्वं बोधिं मम सपत्नीं प्रघातितुम्? तयाभिहितम्--शक्ष्यामि, किं तु कार्षापणान् देहीति। २५४.०३१. यावन्मातङ्ग्या बोधिवृक्षो मन्त्रैः परिजप्तः, सूत्रं च बुद्धम्। २५४.०३२. यावद्बोधिमृक्षः शुष्कितुमारब्धः। २५४.०३२. ततो राजपुरुषै राज्ञे निवेदितम्--देव, बोधिवृक्षः शुष्यत इति। २५४.०३३. आह च-- २५५.००१. <२५५>यत्रोपविष्टेन तथागतेन कृत्स्नं जगद्बुद्धमिदं यथावत् । २५५.००३. सर्वज्ञता चाधिगता नरेन्द्र बोधिद्रुमोऽसौ निधनं प्रयाति॥७४॥ २५५.००५. श्रुत्वा च राजा मूर्च्छितो भूमौ पतितः। २५५.००५. यावज्जलसेकं दत्त्वोत्थापितः। २५५.००५. अथ राजा कथंचित्संज्ञामुपलभ्य प्ररुदन्नुवाच-- २५५.००७. दृष्ट्वान्वहं तं द्रुमराजमूलं जानामि दृष्टोऽद्य मया स्वयम्भूः। २५५.००९. नाथद्रुमे चैव गते प्रणाशं प्राणाः प्रयास्यन्ति ममापि नाशम्॥५९॥ २५५.०११. अथ तिष्यरक्षिता राजानं शोकार्तमवेक्ष्योवाच--देव, यदि बोधिर्न भविष्यति, अहं देवस्य रतिमुत्पादयिष्यामि। २५५.०१२. राजा आह--न सा स्त्री, अपि तु बोधिवृक्षः सः। २५५.०१२. तत्र भगवता अनुत्तरा सम्यक्सम्बोधिरधिगता। २५५.०१३. तिष्यरक्षिता मातङ्गीमुवाच--शक्यसि त्वं बोधिवृक्षं यथापौराणमवस्थापितुम्? मातङ्गी आह--यदि तावत्प्राणान्तिकावशिष्टा भविष्यति, यथापौराणमवस्थापयिष्यामीति। २५५.०१५. विस्तरेण यावतया सूत्रं मुक्त्वा वृक्षसामन्तेन खनित्वा दिवसे क्षीरकुम्भसहस्रेण पाययति। २५५.०१६. यावदल्पैरहोभिर्यथापौराणः संवृत्तः। २५५.०१६. ततो राजपुरुषै राज्ञे निवेदितम्--देव, दिष्ट्या वर्धस्व, यथापौराणः संवृत्तः। २५५.०१७. श्रुत्वा च प्रीतमना बोधिवृक्षं निरीक्षमाण उवाच-- २५५.०१९. बिम्बिसारप्रभृतिभिः पार्थिवेन्द्रैर्द्युतिंधरैः। २५५.०२०. न कृतं तत्करिष्यामि सत्कारद्वयमुत्तमम्॥७६॥ २५५.०२१. बोधिं च स्नापयिष्यामि कुम्भैर्गन्धोदकाकुलैः। २५५.०२२. आर्यसंघस्य च करिष्यामि सत्कारं पञ्चवार्षिकम्॥७७॥ २५५.०२३. अथ राजा सौवर्णरूप्यवैडूर्यस्फटिकमयानां कुम्भानां सहस्रं गन्धोदकेन पूरयित्वा प्रभूतं चान्नपानं समुद्रानीय गन्धमाल्यपुष्पसंचयं कृत्वा स्नात्वा आहतानि वासांसि नवानि दीर्घदशानि प्रावृत्य अष्टाङ्गसमन्वागतमुपवासमुपोष्य धूपकटच्छुकमादाय शरणतलमभिरुह्य चतुर्दिशमायाचितुमारब्धह्--ये भगवतो बुद्धस्य श्रावकास्ते ममानुग्रहायागच्छन्तु। २५५.०२६. अपि च-- २५५.०२७. सम्यग्गता ये सुगतस्य शिष्याः शान्तेन्द्रिया निर्जितकामदोषाः। २५५.०२९. संमाननार्हा नरदेवपूजिता आयान्तु तेऽस्मिन्ननुकम्पया मम् ।७८॥ २५६.००१. <२५६>प्रशमदमरता विभुक्तसंगाः प्रवरसुताः सुगतस्य धर्मराज्ञः। २५६.००३. असुरसुरनरार्चितार्यवृत्तास्त्विह मदनुग्रहणात्समभ्युपैन्तु॥७९॥ २५६.००५. वसन्ति काश्मीरपुरे सुरम्ये ये चापि धीरास्तमसावनेऽस्मिन्। २५६.००७. महावने रेवतके रयेऽर्या अनुग्रहार्यं मम तेऽभ्युपेयुः॥८०॥ २५६.००९. अनवतप्तहृदे निवसन्ति ये गिरिनदीषु सपर्वतकन्दरेषु। २५६.०११. जिनसुताः खलु ध्यानरताः सदा समुदयान्त्विह तेऽद्य कृपाबलाः॥८१॥ २५६.०१३. शैरीषके ये प्रवरे विमाने वसन्ति पुत्रा वदतां वरस्य् २५६.०१५. अनुग्रहार्थं मम ते विशोका ह्यायन्तु कारुण्यनिविष्टभावाः॥८२॥ २५६.०१७. गन्धमादनशैले च ये वसन्ति महौजसः। २५६.०१८. इहायान्तु कारुण्यमुत्पाद्योपनिमन्त्रिताः॥८३॥ २५६.०१९. एवमुक्ते च राज्ञा त्रीणि शतसहस्राणि भिक्षूणां संनिपतितानि। २५६.०१९. तत्रैकं शतसहस्राणामर्हतां शैक्षाणां पृथग्जनकल्याणकानां च् २५६.०२०. न काश्चिद्वृद्धासनमाक्रम्यते स्म् २५६.०२०. राजा आह--किमर्थं वृद्धासनं तन्नाक्रम्यते? तत्र यशो नांना वृद्धः षडभिज्ञः। २५६.०२२. स उवाच--महाराज, वृद्धस्य तदासनमिति। २५६.०२२. राजा आह--अस्ति स्थविर त्वत्सकाशादन्यो वृद्धतर इति? स्थविर उवाच--अस्ति महाराज-- २५६.०२४. वदतां वरेण वशिना निर्दिष्टः सिंहनादिनामग्र्यः। २५६.०२५. पिण्डोलभरद्वाजस्यैतदग्रासनं नृपत् ।८४॥ २५६.०२६. अथ राजा कदम्बपुष्पवदाहृष्टरोमकूपः कथयति--अस्ति कश्चिद्बुद्धदर्शी भिक्षुर्ध्रियत इति? स्थविर उआच--अस्ति महाराज पिण्डोलभरद्वाजो नांना बुद्धदर्शी तिष्ठत इति। २५६.०२८. राजा कथयति--स्थविर, शक्यः सोऽस्माभिर्द्रष्टुमिति? स्थविर उवाच--महाराज, इदानीं द्रक्ष्यसि। २५६.०२९. अयं तस्यागमनकाल इति। २५६.०२९. अथ राजा प्रीतमना उवाच-- २५७.००१. <२५७>लाभः परः स्यादतुलो ममेह महासुखश्चायमनुत्तमश्च् २५७.००३. पश्याम्यहं यत्तमुदारसत्त्वं साक्षाद्भरद्वाजसगोत्रनामम्॥८५॥ २५७.००५. ततो राजा कृतकरपुटो गगनतलावसक्तदृष्टिरवस्थितः। २५७.००५. अथ स्थविरपिण्डोलभरद्वाजोऽनेकैरर्हत्सहस्रैरर्धचन्द्राकारेणोपगूढो राजहंस इव गगनतलादवतीर्य वृद्धान्ते निषसाद् २५७.००७. स्थविरपिण्डोलभरद्वाजं दृष्ट्वा नान्यनेकानि भिक्षुशतसहस्राणि प्रत्युपस्थितानि। २५७.००८. अद्राक्षीद्राजा पिण्डोलभरद्वाजं श्वेतपलितशिरसं प्रलम्बभ्रूललाटं निगूढाक्षितारकं प्रत्येकबुद्धाश्रयम्। २५७.००९. दृष्ट्वा च राजा मूलनिकृत्त इव द्रुमः सर्वशरीरेण स्थविरपिण्डोलभरद्वाजस्य पादयोः पतितः। २५७.०१०. मुखतुण्डकेन च पादावनुपरिमार्ज्य उत्थाय तौ जानुमण्डलौ पृथिवीतले प्रतिष्ठाप्य कृताञ्जलिः स्थविरपिण्डोलभरद्वाजं निरीक्षमाणः प्ररुदन्नुवाच-- २५७.०१२. यदा मया शत्रुगणान्निहत्य प्राप्ता समुद्राभरणा सशैला। २५७.०१४. एकातपुत्रा पृथैवी तदा मे प्रीतिर्न या मे स्थविरं निरीक्ष्य् ।८६॥ २५७.०१६. त्वद्दर्शनाद्भवति। २५७.०१६. दृष्टोऽद्य तथागतः। २५७.०१६. करुणालाभात्र्वद्दर्शनाच्च द्विगुणप्रसादो ममोत्पन्नः। २५७.०१७. अपि च स्थविर दृष्टस्ते त्रैलोक्यनाथो गुरुर्मे भगवान् बुद्ध इति? ततः स्थविरपिण्डोलभरद्वाज उभाभ्यां पाणिभ्यां भ्रुवमुन्नाम्य राजानमशोकमुवाच-- २५७.०१९. दृष्टो मया ह्यसकृदप्रतिमो महर्षिः संतप्तकाञ्चनसमोपमतुल्यतेजाः। २५७.०२१. द्वात्रिशल्लक्षणधरः शरदिन्दुवक्त्रो ब्राह्मस्वराधिकरणो ह्यरणाविहारी॥८७॥ २५७.०२३. राजा आह--स्थविर, कुत्र ते भगवान् दृष्टः, कथं चेति? स्थविर उवाच--यदा महाराज भगवान् विजितमारपरिवारः पञ्चभिरर्हच्छतैः सार्धं प्रथमतो राजगृहे वर्षामुपगतः, अहं तत्कालं तत्रैवासम्। २५७.०२५. मया स दक्षिणीयः सम्यग्दृष्ट इति। २५७.०२५. आह च-- २५७.०२६. वीतरागैः परिवृतो वीतरागओ महामुनिः। २५७.०२७. यदा राजगृहे वर्षा उषितः स तथागतः॥८८॥ २५७.०२८. तत्कालमासं तत्राहं संबुद्धस्य तदन्तिक् २५७.०२९. यथा पश्यसि मां साक्षादेवं दृष्टो मया मिनिः॥८९॥ २५७.०३०. यदापि महाराज भगवता श्रावस्त्यां तीर्थ्यान् बिजयार्थं विजयार्थं महाप्रातिहार्यं कृतम्, बुद्धावतंसकं यावदकनिष्ठभवनं निर्मितं महन्, तत्कालं तैत्रैवाहमासम्। २५७.०३१. मया तद्बुद्धविक्रीडितं दृष्टमिति। २५७.०३२. आह च-- २५८.००१. तीर्थ्या यदा भगवता कुपथप्रयाता ऋद्धिप्रभावविधिना खलु निर्गृहीताः। २५८.००३. विक्रीडितं दशबलस्य तदां ह्युदारं दृष्टं मया तु नृप हर्षकरं प्रजानाम्॥१०॥ २५८.००५. यदापि महाराज भगवता देवेषु त्रायस्त्रिंशेषु वर्षा उषित्वा मातुर्जनयित्र्या धर्मं देशयित्वा देवगणपरिवृतः सांकाश्ये नगरेऽवतीर्णः, अहं तत्कालं तत्रैवासम्। मया सा देवमनुष्यसम्पदा दृष्टा, उत्पलवर्णया च निर्मिता चक्रवर्तिसम्पदा इति। २५८.००७. आह च-- २५८.००८. यदावतीर्णो वदतां वरिष्ठो वर्षामुषित्वा खलु देवलोक् २५८.०१०. तत्राप्यहं संनिहितो बभूव दृष्टो मयासौ मुनिरग्रसत्त्वः॥९१॥ २५८.०१२. यदा महाराज सुमागधया अनाथपिण्डददुहित्र्या उपनिमन्त्रितः पञ्चभिरर्हच्छतैः सार्धमृद्ध्या पुण्ड्रवर्धनं गतः, तदाहं पर्वतशैलं ग्रहाय गगनतलमाक्रम्य पुण्ड्रवर्धनं गतः। २५८.०१४. तन्निमित्तं च मे भगवता आज्ञाक्षिप्ता--न तावत्ते परिनिर्वातव्यं यावद्धर्मो नान्तर्हित इति। २५८.०१५. आह च-- २५८.०१६. यदा जगामर्द्धिबलेन नायकः सुमागधयोपनिमन्त्रितो गुरुः। २५८.०१८. तदा गृहीत्वार्धबलेन शैलं जगाम तूर्णं खलु पुण्ड्रवर्धनम्॥९२॥ २५८.०२०. आज्ञा तदा शाक्यकुलोदितेन दत्ता च मे कारुणिकेन तेन् २५८.०२२. तावन्न ते निर्वृतिरभ्युपेया अन्तर्हितो यावदयं न धर्मः॥९३॥ २५८.०२४. यदापि महाराज त्वया पूर्वं बालभावाद्भगवतो राजगृहं पिण्डाय प्रविष्टस्य सक्तुं दास्यामीति पांश्वञ्जलिर्भगवतः पात्रे प्रक्षिप्तः, राधगुप्तेन चानुमोदितम्, त्वं न भगवता निर्दिष्टह्--अयं दारको वर्षशतपरिनिर्वृतस्य मम पाटलिपुत्रे नगरे अशोको नाम राजा भविष्यति चतुर्भागचक्रवर्ती धार्मिको धर्मराजा, यो मे शरीरधातुकं वैस्तारिकां करिष्यति, चतुरशीतिधर्मराजिकासहस्रं प्रतिष्ठापयिष्यति, अहं तत्कालं तत्रैवासीत् । २५८.०२८. आह च-- २५८.०२९. यदा पांश्वञ्जलिर्दत्तस्त्वया बुद्धस्य भाजन् २५८.०३०. बालभावात्प्रसादित्वा तत्रैवाहं तदाभवम्॥९४॥ २५९.००१. <२५९>राजा आह--स्थविर, कुत्रेदानीमुष्यत इति? स्थविर उवाच-- २५९.००२. उत्तरे सरराजस्य पर्वते गन्धमादन् २५९.००३. वसामि नृपते तत्र सार्धं सब्रह्मचारिभिः॥९५॥ २५९.००४. राजा आह--कियन्तः स्थविरस्य परिवाराह्? स्थविर उवाच-- २५९.००५. षष्ट्यर्हन्तः सहस्राणि परिवारो नृणां वर् २५९.००६. वसामि यैरहं सार्धं निस्पृहैर्जितकल्मषैः॥९६॥ २५९.००७. अपि च महाराज, किमनेन संदेहेन कृतेन? परिविष्यतां भिक्षुसंघः। २५९.००७. भुक्तवतो भिक्षुसंघस्य प्रतिसंमोदनां करिष्यामि। २५९.००८. राजा आह--एवमस्तु, यथा स्थविर आज्ञापयति। २५९.००९. किं तु बुद्धस्मृतिप्रतिबोधितोऽहं बोधिस्नपनं तावत्करिष्यामि। २५९.००९. समनन्तरं च मनापेन चाहारेण भिक्षुसंघमुपस्थास्यामीति। २५९.०१०. अथ राजा सर्वमित्रमुद्धोषकमामन्त्रयति--अहमार्यसंघस्य शतसहस्रं दास्यामि, कुम्भसहस्रेण च बोधिं स्नापयिष्यामि, मम नांना धुष्यतां पञ्चवार्षिकमिति। २५९.०१२. तत्कालं च कुणालस्य नयनद्वयमविपन्नमासीत् । २५९.०१२. स राज्ञो दक्षिणे पार्श्वे स्थितः। २५९.०१३. तेनाङ्गुलिद्वयमुत्क्षिप्तम्, न तु वाग्भाषिता। २५९.०१३. द्विगुणं त्वहं प्रसादयिष्यामीत्याकारयति। २५९.०१४. पाणिना वर्धितमात्रे च कुणालेन सर्वजनकायेन हास्यं मुक्तम्। २५९.०१४. ततो राजा हास्यं मुक्त्वा कथयति--अहो राधगुप्त, केनैतद्वर्धितमिति? राधगुप्तः कथयति--देव, बहवः पुण्यार्थिनः प्राणिनः। २५९.०१६. यः पुण्यार्थी, तेन वर्धितमिति। २५९.०१६. राजा आह--शतसहस्रत्र्यं दास्यामीत्यार्यसंघे कुम्भसहस्रेण च बोधिं स्नपयिष्यामि, मम नांना घुष्यतां पञ्चवार्षिकमिति। २५९.०१७. यावत्कुणालेन चतस्रोऽङ्गुल्य उत्क्षिप्ताः। २५९.०१८. ततो राजा रुषितः। २५९.०१८. राधगुप्त्मुवाच--अहो राधगुप्त, कोऽयमस्माभिः सार्धं प्रतिद्वन्द्वयत्यलोकज्ञह्? रुषितं च राजानमवेक्ष्य राधगुप्तो राज्ञः पादयोर्निपत्योवाच--देव, कस्य शक्तिर्नरेन्द्रेण सार्धं विस्पर्धितुं भवेत्? कुणालो गुणवान्, पित्रा सार्धं विकुर्वत् २५९.०२१. अथ राजा दक्षिणेन परिवृत्य कुणालमवलोक्योवाच--स्थविरोऽहम्। २५९.०२१. कोशं स्थापयित्वा राज्यमन्तःपुरममात्यगणमात्मानं च कुणालं सुवर्णरूप्यस्फटिकवैडूर्यमयानां पञ्चकुम्भसहस्राणि नानागन्धपूर्णानि क्षीरचन्दनकुङ्कुमकर्पूर्वासित्रैर्महाबोधिं स्नपयिष्यामि, पुष्पशतसहस्राणि च बोधिप्रमुखे चार्यसंघे ददामि, मम नांना घुष्यतां पञ्चवार्षिकमिति। २५९.०२४. आह च-- २५९.०२५. राज्यं समृद्धं संस्थाप्य कोशमन्तःपुराणि चामात्यगणं च सर्वम्। २५९.०२७. ददामि संघे गुणपात्रभूते आत्मा कुणालं च गुणोपपन्नम्॥९७॥ २५९.०२९. ततो राजा पिण्डोलभरद्वाजप्रमुखे भिक्षुसंघे निर्यातयित्वा बोधिवृक्षस्य च चतुर्दिशं वारं बद्ध्वा स्वयमेव च वारमभिरुह्य चतुर्भिः कुम्भसहस्रैर्बोधिसनपनं कृतवान्। २५९.०३०. कृतमात्रे च बोधिस्नपने बोधिवृक्षो यथापौराणः संवृत्तः। २५९.०३१. वक्ष्यति हि-- २६०.००१. <२६०>कृतमात्रे नृपतिना बोधिस्नपनमुत्तमम्। २६०.००२. बोधिवृक्षस्तदा जातो हरित्पल्लवकोमलः॥९८॥ २६०.००३. दृष्ट्वा हरितपत्राढ्यं पल्लवाङ्कुरकोमलम्। २६०.००४. राजा हर्षं परं जगाम सामात्यगणनैगमः॥९९॥ २६०.००५. अथ राजा बोधिस्नपनं कृत्वा भिक्षुसंघं परिवेष्टुमारब्धः। २६०.००५. तत्र यशो नांना स्थविरः। २६०.००६. तेनाभिहितम्--महाराज, महानयं परमदक्षिणीय आर्यसंघः संनिपतितः, तथा ते परिवेष्टव्यं यथा ते क्षतिर्न स्यादिति। २६०.००७. ततो राजा स्वहस्तेन परिवेषणं यावन्नवकान्तं गतः। २६०.००७. तत्र द्वौ श्रामणेरौ संरञ्जनीयं धर्मं समादाय वर्ततः। २६०.००८. एकेनापि सक्तवो दत्ताः, द्वितीयेनापि सक्तवः। २६०.००९. एकेन खाद्यकाः, द्वितीयेनापि खाद्यका एव् २६०.००९. एकेन मोदिकाः, द्वितीयेनापि मोदिकाः। २६०.००९. तौ दृष्ट्वा राजा हसितः। २६०.०१०. इमौ श्रामणेरौ बालक्रीडया क्रीडतः। २६०.०१०. यावद्राज्ञा भिक्षुसंघं परिवेष्य वृद्धान्तमारूढः। २६०.०११. स्थविरेण चानुयुक्तह्--मा देवेन कुत्रचिदप्रसादमुत्पादित इति। २६०.०११. राजा आह--न इति। २६०.०१२. अपि तु अस्ति द्वौ श्रामणेरौ बालक्रीडया क्रीडतः। २६०.०१३. स्थविर उवाच--अलं महाराज, उभौ हि तौ उभयतोभागविमुक्तौ अर्हन्तौ। २६०.०१४. श्रुत्वा च राज्ञः प्रीतिमनसो बुद्धिरुत्पन्ना--तौ श्रामणेरौ आगम्य भिक्षुसंघं पटेनाच्छादयिष्यामि। २६०.०१५. ततस्तौ श्रामणेरौ राज्ञोऽभिप्रायमवगम्य भूयोऽन्येऽस्माभिः स्वगुणा उद्भवयितव्या इति, तयोरेकेन कटाहका उपस्थापिता, द्वितीयेन रङ्गः समुदानीतः। २६०.०१७. राज्ञा दृष्टौ श्रामणेरकौ। २६०.०१७. किमिदमारब्धम्? तयोरभिहितम्--देवोऽस्माकमवगम्य भिक्षुसंघं पटेनाच्छादयितुकामः। २६०.०१८. तान् पटान् रञ्जयिष्यामः। २६०.०१९. श्रुत्वा च राज्ञो बुद्धिरुत्पन्ना--मया केवलं चिन्तितम्, न तु वाग्निश्चारिता। २६०.०१९. परचित्तवादौ एतौ महात्मानौ। २६०.०२०. ततः सर्वशरीरेण पादयोर्निपत्य कृताञ्जलिरुवाच-- २६०.०२१. मौर्यः समृत्यः सजनः सपौरः सुलब्धलाभार्थसुयष्टयज्ञः। २६०.०२३. यस्येदृशः साधुजने प्रसादः काले तथोत्साहि कृतं च दानम्॥१००॥ २६०.०२५. यावद्राज्ञा अभिहितम्--युष्माकमागम्य त्रिचीवरेण भिक्षुसंघमाच्छादयिष्यामीति। २६०.०२६. ततो राजा अशोकः पञ्चवार्षिके पर्यवसिते सर्वभिक्षूंस्त्रिचीवरेणाच्छाद्य चत्वारि शतसहस्राणि संघस्याच्छादनं दत्वा पृथिवीमन्तःपुरममात्यगणमात्मानं च कुणालं च निष्क्रीतवान्। २६०.०२८. भूयसा भगवच्छासने श्रद्धा प्रतिलब्धा चतुरशीतिधर्मराजिकासहस्रं प्रतिष्ठापितमिति॥ २६०.०२९. यस्मिन्नेव दिवसे राज्ञा अशोकेन चतुरशीतिधर्मराजिकासहस्रं प्रतिष्ठापितम्, तस्मिन्नेव दिवसे राज्ञोऽशोकस्य पद्मावती नांना देवी प्रसूता। २६०.०३०. पुत्रो जातोऽभिरूपो दर्शनीयः प्रासादिकः। २६०.०३१. नयनानि चास्य परमशोभनानि। २६०.०३१. यावद्राज्ञोऽशोकस्य निवेदितम्--देव, दिष्ट्या वृद्धिः। २६०.०३२. देवस्य पुत्रो जातः। २६०.०३२. श्रुत्वा राजा आत्तमनाः कथयति-- २६१.००१. <२६१>प्रीतिः परा मे विपुला ह्यवाप्ता मौर्यस्य वंशस्य परा विभूतिः। २६१.००३. धर्मेण राज्यं मम कुर्वतो हि जातो धर्मविवर्धनोऽस्तु॥१०१॥ २६१.००५. तस्य धर्मविवर्धन इति नाम कृतम्। २६१.००५. यावत्कुमारो राज्ञोऽशोकस्योपनामितः। २६१.००५. अथ राजा कुमारं निरीक्ष्य प्रीतमनाः कथयति-- २६१.००७. सुतस्य मे नेत्रवराः सुपुण्याः सुजातनीलोत्पलसंनिकाशाः। २६१.००९. अलंकृतं शोभति यस्य वक्त्रं संपूर्णचन्द्रप्रतिमं विभाति॥१०२॥ २६१.०११. यावद्राजा अमात्यानुवाच--दृष्टानि भवद्भिः कस्येदृशानि नयनानि? अमात्या ऊचुह्--देव, मनुष्यभूतस्य न दृष्टानि, अपि तु देव, अस्ति हिमवति पर्वतराजे कुणाले नाम पक्षी प्रतिवसति, तस्य सदृशानि नयनानि। २६१.०१३. आह च-- २६१.०१४. हिमेन्द्रराजे गिरिशैलशृङ्गे प्रवालपुष्पप्रसवे जलाढ्य् २६१.०१६. कुणालनांनेति निवासपक्षी नेत्राणि तेनास्य समान्यमूनि॥१०३॥ २६१.०१८. ततो राज्ञा अभिहितम्--कुणालः पक्षी आनीयतामीति। २६१.०१८. तस्योर्ध्वतो योजनं यक्षाः शृण्वन्त्यधो योजनं नागाः। २६१.०१९. ततो यक्षैस्तत्क्षणेन कुणालः पक्षी आनीतः। २६१.०१९. अथ राजा कुणालस्य नेत्राणि सुचिरं निरीक्ष्य न किंचिद्विशेषं पश्यति। २६१.०२०. ततो राज्ञाभिहितम्--कुमारस्य कुणालसदृशानि नयनानि। २६१.०२१. भवतु कुमारस्य कुणाल इति नाम् २६१.०२१. वक्ष्यति हि-- २६१.०२२. नेत्रानुरागेण स पार्थिवेन्द्रः सुतः कुणालेति तदा बभाष् २६१.०२४. ततोऽस्य नाम प्रथितं पृथिव्यां तस्यार्यसत्त्वस्य नृपात्मजस्य् ।१०४॥ २६१.०२६. विस्तरेण यावत्कुमारो महान् संवृत्तः। २६१.०२६. तस्य काञ्चनमाला नाम दारिका पत्न्यर्थे आनीता। २६१.०२७. यावद्राजा अशोकः कुणालेन सह कुर्कुटारामं गतः। २६१.०२७. तत्र यशो नांना संघस्थविरोऽर्हन् षडभिज्ञः। २६१.०२८. स पश्यति--कुणालस्य नचिरान्नयनविनाशो भविष्यति। २६१.०२८. तेन राज्ञोऽभिहितम्--किमर्थं कुणालः स्वकर्मणि न नियुज्यते? ततो राज्ञा अभिहितह्--कुणाल, संघस्थविरो यदाज्ञापयति तत्परिपालयितव्यम्। २६१.०३०. ततः कुणालः स्थविरस्य पादयोर्निपत्य कथयति--स्थविर, किमाज्ञापयसि? स्थविर उवाच--चक्षुः कुणाल अनित्यमिति कुरु। २६१.०३१. आह-- २६२.००१. <२६२>चक्षुः कुमारं सततं परीक्ष्यं चलात्मकं दुःखसहस्रयुक्तम्। २६२.००३. यत्रानुरक्ता बहवः पृथग्जनाः कुर्वन्ति कर्माण्यहितावहानि॥१०५॥ २६२.००५. स च तथा अभ्यासं करोति मनसिकारप्रयुक्तः। २६२.००५. एकाभिरामहेकामिराभिरामः प्रशमारामश्च संवृत्तः। २६२.००६. स राजकुले विविक्ते स्थानेऽवस्थितश्चक्षुरादीन्यायतनान्यनित्यादिभिराकारैः परीक्षत् २६२.००६. तिष्यरक्षिता च नांना अशोकस्याग्रमहिषा तं प्रदेशमभिगता। २६२.००७. सा तं कुणालमेकाकिनं दृष्ट्वा नयनानुरागेण गात्रेषु परिष्वज्य कथयति-- २६२.००९. दृष्ट्वा तवेदं नयनाभिरामं श्रीमद्वपुर्नेत्रयुगं च कान्तम्। २६२.०११. दंदग्यते मे हृदयं समन्ताद्दावाग्निना प्रज्वलतेव कक्षम्॥१०६॥ २६२.०१३. श्रुत्वा कुणाल उभाभ्यां पाणिभ्यां कर्णौ पिधाय कथयति-- २६२.०१४. वाक्यं न युक्तं तव वक्तुमेतत्सूनोः पुरस्ताज्जननी ममासि। २६२.०१६. अधर्मरागं परिवर्जयस्व अपायमार्गस्य हि एष हेतुः॥१०७॥ २६२.०१८. ततस्तिष्यरक्षिता तत्कालमलभमाना क्रुद्धा कथयति-- २६२.०१९. अभिकामामभिगतां यत्त्वं नेच्छसि मामिह् २६२.०२०. नचिरादेव दुर्बुद्धे सर्वथा न भविष्यसि॥१०८॥ २६२.०२१. कुणाल उवाच-- २६२.०२२. मम भवतु मरणं मा तु स्थितस्य धर्मे विशुद्धभावस्य् २६२.०२३. न तु जीवितेन कार्यं सज्जनधिक्कृतेन मम् ।१०९॥ २६२.०२४. स्वर्गस्य धर्मलोपो यतो भवति जीवितेन किं तेन् २६२.०२५. मम मरणहेतुना वै बुधपरिभूतेन धिक्कृतेन् ।११०॥ २६२.०२६. यावत्तिष्यरक्षिता कुणालस्य च्छिद्रान्वेषिणी अवस्थिता। २६२.०२६. राज्ञोऽशोकस्योत्तरापथे तक्षशिला नगरं विरुद्धम्। २६२.०२७. श्रुत्वा च राजा स्वयमेवाभिप्रस्थितः। २६२.०२७. ततोऽमात्यैरभिहितह्--देव, कुमारः प्रेष्यतम्। २६२.०२८. स संतामयिष्यति। २६२.०२८. अथ राजा कुणालमाहूय कथयति--वत्स कुणाल, गमिष्यसि तक्षशिलानगरं संनामयितुम्? कुणाल उवाच--परं देव गमिष्यामि। २६३.००१. <२६३>ततो नृपस्तस्य निशाम्य भावं पुत्राभिधानस्य मनोरथस्य् २६३.००३. स्नेहाच्च योग्यं मनसा च बुद्ध्वा आज्ञापयामास विधाय यात्राम्॥१११॥ २६३.००५. अथ राजा अशोको नगरशोभां मार्गशोभां च कृत्वा जीर्णातुरकृपणानाथांश्च मार्गादपनीय एकरथेऽभिरुह्य कुमारेण सह पाटलिपुत्रान्निर्गतः। २६३.००६. अनुव्रजित्वा निवर्तमानः कुणालं कण्ठे परिष्वज्य नयनं निरीक्षमाणः प्ररुदन्नुवाच-- २६३.००८. धन्यानि तस्य चक्षूंषि चक्षुष्मन्तश्च ते जनाः। २६३.००९. सततं ये कुमारस्य द्रक्ष्यन्ति मुखपङ्कजम्॥११२॥ २६३.०१०. यावन्नैमित्तिको ब्राह्मणह्--कुमारस्य नचिरान्नयनविनाशो भविष्यति। २६३.०१०. स च राजा अशोकस्तस्य नयनेष्वत्यर्थमनुषक्तः। २६३.०११. दृष्ट्वा च कथयति-- २६३.०१२. नृपात्मजस्य नयने विशुद्धे महीपतिश्चाप्यनुरक्तमस्य् २६३.०१४. श्रिया विवृद्धे हि सुखानुकूले पश्यामि नेत्रेऽद्य विनश्यमान् ।११३॥ २६३.०१६. इदं पुरं स्वर्गामिव प्रहृष्टं कुमारसंदर्शनजातहर्षम्। २६३.०१८. पुरं विपन्ने नयने तु तस्य भविष्यति शोकपरीतचेताः॥११४॥ २६३.०२०. अनुपूर्वेण तक्षशिलामनुप्राप्तः। २६३.०२०. श्रुत्वा च तक्षशिलापौरा अर्धत्रिकाणि योजनानि मार्गशोभां नगरशोभां च कृत्वा पूर्णकुम्भैः प्रत्युद्गताः। २६३.०२१. वक्ष्यति च-- २६३.०२२. श्रुत्वा तक्षशिलापौरो रत्नपूर्णघटादिकान्। २६३.०२३. गृह्य प्रत्युज्जगामाशु बहुमान्यो नृपात्मजम्॥११५॥ २६३.०२४. प्रत्युद्गम्य कृताञ्जलिरुवाच--न वयं कुमारस्य विरुद्धाः, न राज्ञोऽशोकस्य, अपि तु दुष्टात्मानोऽमात्या आगत्यास्माकमपमानं कुर्वन्ति। २६३.०२५. यावत्कुणालो महता संमानेन तक्षशिलां प्रवेशितः॥ २६३.०२७. राज्ञश्चाशोकस्य महान् व्याधिरुत्पन्नः। २६३.०२७. तस्य मुखादुच्चारो निर्गन्त्मारब्धः। २६३.०२८. सर्वरोमकूपेभ्यश्चाशुचि प्रघरति। २६३.०२८. न च शक्यते चिकित्सितुम्। २६३.०२८. ततो राज्ञा अभिहितम्--कुणालमानयत, राज्ये प्रतिष्ठापयिष्यामीति। २६३.०२९. किं ममेदृशेन जीवितेन प्रयोजनम्? श्रुत्वा च तिष्यरक्षिता चिन्तयति--यदि कुणालं राज्ये प्रतिष्ठास्यति, नास्ति मम जीवितम्। २६३.०३१. तया अभिहितम्--अहं ते स्वस्थं करिष्यामि। २६३.०३१. किं तु वैद्यानां प्रवेशः प्रतिषिध्यताम्। २६३.०३२. यावद्राज्ञा वैद्यानां प्रवेशः प्रतिषिद्धः। २६३.०३२. ततस्तिष्यरक्षितया वैद्यानामभिहितम्--यदि कश्चिदीदृशेन<२६४> व्याधिना स्पृष्टः स्त्री वा पुरुषो वा आगच्छति, मम दर्शयितव्यः। २६४.००१. अन्यतमश्चाभीरस्तादृशेनैव व्याधिना स्पृष्टः। २६४.००२. तस्य पत्न्या वैद्याय व्याधिर्निवेदितः। २६४.००२. वैद्येनाभिहितम्--स एवागच्छतु आतुरः। २६४.००३. व्याधिं दृष्ट्वा भैषज्यमुपदेक्ष्यामि। २६४.००३. यावदाभीरो वैद्यसकाशामभिगतः। २६४.००४. वैद्येन च तिष्यरक्षितायाः समीपमुपनीतः। २६४.००४. ततस्तिष्यरक्षितया प्रतिगुप्ते प्रदेशे जीविताद्व्यपरोपितः। २६४.००५. जीविताद्व्यपरोप्य कुक्षिं पाटयित्वा पश्यति च तस्य पक्वाशयस्थाने अन्त्रायां कृमिर्महान् प्रादुर्भूतः। २६४.० अ यद्यूर्ध्वं गच्छति तेनाशुचीनि प्रघरति, अथाधो गच्छति, अधः प्रघरति। २६४.००७. यावत्तत्र मरिचान् पेषयित्वा दत्तं न च म्रियत् २६४.००७. एवं पिप्पली शृङ्गवेरं च् २६४.००८. विस्तरेण यावत्पलाण्डुर्दत्तः। २६४.००८. स्पृष्टश्च मृत उच्चारमार्गेण निर्गतः। २६४.००८. एतच्च प्रकरणं तया रज्ञे निवेदितम्--देव पालाण्डुं परिमुङ्क्ष्व, स्वास्थ्यं भविष्यति। २६४.००९. राजा आह--देवि, अहं क्षत्रियः। २६४.०१०. कथं पलाण्डुं परिभक्षयामि? देव्युवाच--देव, परिभोक्तव्यं जीवितस्यार्थे, भैषज्यमेतत् । २६४.०११. राज्ञा परिभुक्तम्। २६४.०११. स च कृमिर्मृतमुच्चारमार्गेण निर्गतः। २६४.०११. स्वस्थीभूतश्च राजा। २६४.०१२. तेन परितुष्टेन तिष्यरक्षिता वरेण प्रवारिता--किं ते वरं प्रयच्छामि? तया अभिहितम्--सप्ताहं देवो राज्यं प्रयच्छतु। २६४.०१३. राजा आह--अहं को भविष्यामि? देव्युवाच--सप्ताहस्यात्ययाद्देव एव राजा भविष्यति। २६४.०१४. यावद्राज्ञा तिष्यरक्षितायाः सप्ताहं राज्यं दत्तम्। २६४.०१४. तस्या बुद्धिरुत्पन्ना--इदानीं मया अस्य कुणालस्य वैरं निर्यातितव्यम्। २६४.०१५. तया कपटलेखो लिखितस्तक्षशिलकानां पौराणाम्--कुणालस्य नयनं विनाशयितव्यमिति। २६४.०१६. आह च-- २६४.०१७. राजा ह्यशोको बलवान् प्रचण्ड आज्ञापयत्तक्षशिलाजनं हि। २६४.०१९. उद्धार्यतां लोचनमस्य शत्रोर्मौर्यस्य वंशस्य कलङ्क एषः॥११६॥ २६४.०२१. राज्ञोऽशोक्स्य यत्र कार्यमाशु परिप्राप्यं भवति, दन्तमुद्रया मुद्रयति। २६४.०२१. यावत्तिष्यरक्षिता शयितस्य राज्ञस्तं लेखं दन्तमुद्रया मुद्रयिष्यामीति राज्ञः सकाशमभिगता। २६४.०२२. राजा च भीतः प्रतिबुद्धः। २६४.०२३. देवी कथयति--किमिदमिति? राजा कथयति--देवि, स्वप्नं मेऽशोभनं दृष्टम्। २६४.०२४. पश्यामि द्वौ गृध्रौ कुणालस्य नयनमुत्पाटयितुमिच्छतः। २६४.०२४. देवी कथयति--स्वास्थ्यं कुमारस्येति। २६४.०२५. एवं द्विरपि राजा भीतः प्रतिबुद्धः कथयति--देवि, स्वप्नो मे न शोभनो दृष्ट इति। २६४.०२६. तिष्यरक्षिता कथयति--कीदृशः स्वप्न इति। २६४.०२६. राजा आह--पश्यामि कुणालम्--दीर्घकेशनखश्मश्रुः पुरं प्रविष्टः। २६४.०२७. देव्याह--स्वास्थ्यं कुमारस्येति। २६४.०२७. यावत्तिष्यरक्षितया राज्ञः शयितस्य स लेखो दन्तमुद्रया मुद्रयित्वा तक्षशिलां प्रेषितः। २६४.०२८. यावद्राज्ञा शयितेन स्वप्ने दृष्टं दन्ता विशीर्णाः। २६४.०२९. ततो राजा तस्या एव रात्रेरत्यये नैमित्तिकानाहूय कथयति--कीदृश एषां स्वप्नानां विपाक इति? नैमित्तिकाः कथयति--देव, य ईदृशस्वप्नानि पश्यति। २६४.०३०. आह च-- २६४.०३१. दन्ता यस्य विशीर्यन्ते स्वप्नान्ते प्रपतन्ति च् २६४.०३२. चक्षुर्भेदं च पुत्रस्य पुत्रनाशं च पश्यति॥११७॥ २६५.००१. <२६५>श्रुत्वा च अशोकस्त्वरितंमुत्थायासनात्कृतञ्जलिश्चतुर्दिशं देवतां याचयितुमारब्धः। २६५.००२. आह च-- २६५.००३. या देवता शास्तुरभिप्रसन्ना धर्मे च संघे च गणप्रधान् २६५.००५. ये चापि लोके ऋषयो वरिष्ठा रक्षन्तु तेऽस्मत्तनयं कुणालम्॥११८॥ २६५.००७. स च लेखोऽनुपूर्वेण तक्षशिलामुपनीतः। २६५.००७. अथ तक्षशिलाः पौरजानपदा लेखदर्शनात्कुणालस्य गुणविस्तरतुष्टा नोत्सहन्ते तदप्तियं निवेदितुम्। २६५.००८. चिरं विचारयित्वा राजा दुष्टशीलः स्वपुत्रस्य न मर्षयति, प्रागेवास्माकं मर्षयति। २६५.००९. आह च-- २६५.०१०. मुनिवृत्तस्य शान्तस्य सर्वभूतहितैषिणः। २६५.०११. यस्य द्वेषः कुमारस्य कस्यान्यस्य भविष्यति॥११९॥ २६५.०१२. तैर्यावत्कुणालस्य निवेदितम्, लेखश्चोपनीतः। २६५.०१२. ततः कुणालो वाचयित्वा कथयति--विश्रब्धं यथात्मप्रयोजनं क्रियतामिति। २६५.०१३. यावच्चण्डाला उपनीताह्--कुणालस्य नयनमुत्पाटयथेति। २६५.०१४. ते च कृताञ्जलिपुटा ऊचुह्--नोत्साहयामः। २६५.०१४. कृतह्? २६५.०१५. यो हि चन्द्रमसः कान्तिं मोहादभ्युद्धरेन्नरः। २६५.०१६. स चन्द्रसदृशाद्वक्त्रात्तव नेत्रे समुद्धरेत् ॥१२०॥ २६५.०१७. ततः कुमारेण मकुटं दत्तम्। २६५.०१७. अनया दक्षिणयोत्पाटयथेति। २६५.०१७. तस्य तु कर्मणोऽवश्यं विपत्तव्यम्। २६५.०१८. पुरुषो हि विकृतरूपोऽष्टादशाभिर्दौर्वर्णिकैः समन्वागतोऽभ्यागतः। २६५.०१८. स कथयति--अहमुत्पाटयिष्यामीति। २६५.०१९. यावत्कुणालस्य समीपं नीतः। २६५.०१९. तस्मिंश्च समये कुणालस्य स्थविराणां वचनमामुखीभूतम्। २६५.०२०. स तद्वचनमनुस्मृत्योवाच-- २६५.०२१. इमां विपत्तिं विज्ञाय तैरुक्तं तत्त्ववादिभिः। २६५.०२२. पश्यानित्यमिदं सर्वं नास्ति कश्चिद्ध्रुवे स्थितः॥१२१॥ २६५.०२३. कल्याणमित्रास्ते मह्यं सुखकामा हितैषिणः। २६५.०२४. यैरयं देशितो धर्मो वीतक्लेशैर्महात्मभिः॥१२२॥ २६५.०२५. अनित्यतां संपरिपश्यतो मे गुरूपदेशान्मनसि प्रकुर्वतः। २६५.०२७. उत्पाटनेऽहं न बिभेमि सौम्य नेत्रद्वयस्यास्थिरतां हि पश्य् ।१२३॥ २६५.०२९. उत्पाटे वा न वा नेत्रे यथा वा मन्यते नृपः। २६५.०३०. गृहीतसारं चक्षुर्मे ह्यनित्यादिभिराश्रयैः॥१२४॥ २६५.०३१. ततः कुणालस्तं पुरुषमुवाच--तेन हि भोः पुरुष, एकं तावन्नयनमुत्पाट्य मम हस्तेऽनुप्रयच्छ् २६५.०३२. यावत्स पुरुषः कुणालस्य नयनमुत्पाटयितुं प्रवृत्तः। २६५.०३२. ततोऽनेकानि प्राणिशतसहस्राणि विक्रोष्टुमारब्धानि--कष्टं भोः। २६६.००१. <२६६>एषा हि निर्मला ज्योत्स्ना गगनात्पतते शशी। २६६.००२. पुण्डरीकवनाच्चापि श्रीमन्नुत्पट्यतेऽम्बुजम्॥१२५॥ २६६.००३. तेषु प्राणिशतसहस्रेषु रुदत्सु कुणालस्यैव नयनमुत्पाट्य हस्ते दत्तम्। २६६.००३. ततः कुणालस्तन्नयनं गृह्योवाच-- २६६.००५. रूपाणि कस्मान्न निरीक्षसे त्वं यथापुरा प्राकृत मांसपिण्ड् २६६.००७. ते वञ्चितास्ते च विगर्हणीया आत्मेति ये त्वामबुधाः॥१२६॥ २६६.००९. सामग्रजं बुद्बदसंनिकाशं सुदुर्लभं निर्विषमस्वतन्त्रम्। २६६.०११. एवं प्रवीक्षन्ति सदाप्रमत्ता ये त्वां न ते दुःखमनुप्रयान्ति॥१२७॥ २६६.०१३. एवमनुविचिन्तयता तेन सर्वभावेष्वनित्यताम्। २६६.०१४. स्रोतापत्तिफलं प्राप्तं जनकायस्य पश्यतः॥१२८॥ २६६.०१५. ततः कुणालो दृष्टसत्यस्तं पुरुषमुवाच--इदानीं द्वितीयं विश्रब्धं नयनमुत्पाट्य हस्ते दत्त् २६६.०१६. अथ कुणालो मांसचक्षुष्युद्धृते प्रज्ञाचक्षुषि च विशुद्धे कथयति-- २६६.०१७. उद्धृतं मांसचक्षुर्मे यद्यप्येतत्सुदुर्लभम्। २६६.०१८. प्रज्ञाचक्षुर्विशुद्धं मे प्रतिलब्धमनिन्दितम्॥१२९॥ २६६.०१९. परित्यक्तोऽहं नृपतिना यद्यहं पुत्रसंज्ञया। २६६.०२०. धर्मराजस्य पुत्रत्वमुपेतोऽस्मि महात्मनः॥१३०॥ २६६.०२१. एश्वर्याद्यद्यहं भ्रष्टं शोकदुःखनिबन्धनात् । २६६.०२२. धर्मैश्वर्यमवाप्तं मे दुःखशोकविनाशनम्॥१३१॥ २६६.०२३. यावत्कुणालेन श्रुतम्--नायं तातस्याशोकस्य कर्म, अपि तु तिष्यरक्षिताया अयं प्रयोग इति। २६६.०२४. श्रुत्वा च कुणालः कथयति-- २६६.०२५. चिरं सुखं चैव सा तिष्यनांनी आयुर्बलं पालयते च देवी। २६६.०२७. संप्रेषितोऽयं हि यया प्रयोगो यस्यानुभावेन कृतः स्वकार्थम्॥१३२॥ २६६.०२९. ततः काञ्चनमालया श्रुतम्--कुणालस्य नयनान्युत्पाटितानीति। २६६.०२९. श्रुत्वा च भर्तृतया कुणालसमीपमुपसंक्रम्य पर्षदमवगाह्य कुणालमुद्धृतनयनं रुधिरावसिक्तगात्रं दृष्ट्वा सूर्च्छिता भूमौ पतिता। २६६.०३१. यावज्जलसेकं कृत्वोत्थापिता। २६६.०३१. ततः कथंचित्संज्ञामुपलभ्य सस्वरं प्ररुदन्त्युवाच-- २६७.००१. <२६७>नेत्राणि कान्तानि मनोहराणि ये मां निरीक्षञ्जनयन्ति तुष्टिम्। २६७.००३. ते मे विपन्ना ह्यनिरीक्षणीयास्त्यजन्ति मे प्राणसमाः शरीरम्॥१३३॥ २६७.००५. ततः कुणालो भार्यामनुनयन्नुवाच--अलं रुदितेन् २६७.००५. नार्हसि शोकमाश्रयितुम्। २६७.००६. स्वयंकृतानामिह कर्मणां फलमुपस्थितम्। २६७.००६. आह च-- २६७.००७. कर्मात्मकं लोकमिदं विदित्वा दुःखात्मकं चापि जनं हि मत्वा। २६७.००९. मत्वा च लोकं प्रियविप्रयोगं कर्तुं प्रिये नार्हसि बाष्पमोक्षम्॥१३४॥ २६७.०११. ततः कुणालो भार्यया सह तक्षशिलाया निष्कासितः। २६७.०११. स गर्भादानमुपादाय परमसुकुमारशरीरः। २६७.०१२. न किंचिदुत्सहते कर्म कर्तुम्। २६७.०१२. केवलं वीणां वादयति, गायति च् २६७.०१३. ततो भैक्ष्यं लभत् २६७.०१३. कुणालः पत्न्या सह भुङ्क्त् २६७.०१३. ततः काञ्चनमाला येन मार्गेण पाटलिपुत्रादानीता, तमेव मार्गमनुस्मरन्ती भर्तृद्वितीया पाटलिपुत्रं गता। २६७.०१४. यावदशोकस्य गृहमारब्धा प्रवेष्टुम्। २६७.०१५. द्वारपालेन च निवारितौ। २६७.०१५. यावद्राज्ञोऽशोकस्य यानशालायामवस्थितौ। २६७.०१६. ततः कुणालो रात्र्याः प्रत्यूषसमये वीणां वादयितुमारब्धः। २६७.०१६. यथा नयनान्युत्पाटितानि, सत्यदर्शनं च कृतम्, तदनुरूपं हितं च गीतं प्रारब्धम्। २६७.०१७. आह च-- २६७.०१८. चक्षुरादीनि यः प्राज्ञः पश्यत्यायतनानि च् २६७.०१९. ज्ञानदीपेन शुद्धेन स संसाराद्विमुच्यत् ।१३५॥ २६७.०२०. यदि तव भवदुःखपीडिता भवति दोषविनिश्रिता मतिः। २६७.०२२. सुखमिह च यदीच्छसि ध्रुवं त्वरितमिहायतनानि संत्यजस्व् ।१३६॥ २६७.०२४. तस्य गीतशब्दो राज्ञा अशोकेन श्रुतः। २६७.०२४. श्रुत्वा च राजा प्रीतमना उवाच-- २६७.०२५. गीतं कुणालेन मयि प्रसक्तं वीणास्वरं चैव श्रुतिश्चिरेण् २६७.०२७. अभ्यागतोऽपीह गृहं नु कंचिन्न चेच्छति द्रष्टुमयं कुमारः॥१३७॥ २६७.०२९. अथ राजा अशोकोऽन्यतमपुरुषमाहूयोवाच--पुरुष, लक्ष्यते-- २६७.०३०. न खल्वेष किं गीतस्य कुणालसदृशो ध्वनिः। २६७.०३१. कर्मण्यधैर्यतां चैव सूचयन्निव लक्ष्यत् ।१३८॥ २६७.०३२. तदनेनास्मि शब्देन धैर्यादाकम्पितो भृशम्। २६७.०३३. कलभस्येव नष्टस्य प्रनष्टकलभः करी॥१३९॥ २६८.००१. <२६८>गच्छ, कुणालमानयस्वेति। २६८.००१. यावत्पुरुषो यानशालां गतः। २६८.००१. पश्यति कुणालमुद्धृतनयनं वातातपपरिदग्धगात्रम्। २६८.००२. अप्रत्यभिज्ञाय च राजानमशोकमभिगम्योवाच--देव, न ह्येष कुणालः। २६८.००३. अन्धक एष वनीपकः पत्न्या सह देवस्य यानशालायमवस्थितः। २६८.००३. श्रुत्वा च राजा संविग्नश्चिन्तयामास--यथा मया स्वप्नान्यशोभनानि दृष्टानि, नियतं कुणालस्य नयनानि विनष्टानि भविष्यन्ति। २६८.००५. आह च-- २६८.००६. स्वप्नान्तरे निमित्तानि यथा दृष्टानि मे पुरा। २६८.००७. निःसंशयं कुणालस्य नेत्रे वै निधनं गत् ।१४०॥ २६८.००८. ततो राजा प्ररुदन्नुवाच-- २६८.००९. शीघ्रमानीयतामेष मत्समीपं वनीपकम्। २६८.०१०. न हि मे शाम्यते चेतः सुतव्यसनचिन्तया॥१४१॥ २६८.०११. यावत्पुरुषो यानशालां गत्वा कुणालमुवाच--कस्य त्वं पुत्रः, किं च नाम? कुणालः प्राह-- २६८.०१३. अशोको नां राजासौ मौर्याणां कुलवर्धनः। २६८.०१४. कृत्स्नेयं पृथिवी यस्य वशे वर्तनि किंकर् ।१४२॥ २६८.०१५. तस्य राज्ञस्त्वहं पुत्रः कुणाल इति विश्रुतः। २६८.०१६. धार्मिकस्य तु पुत्रोऽहं बुद्धस्यादित्यबान्धवः॥१४३॥ २६८.०१७. ततः कुणालः पत्न्या सह राज्ञोऽशोकस्य समीपमानीतः। २६८.०१७. अथ राजा अशोकह्{पश्यति} कुणालमुद्धृतनयनं वातातपपरिदग्धगात्रं रथ्याचोलकसंघातप्रत्यवरेण वाससा लक्ष्यालक्ष्यप्रच्छादितकौपीनम्। २६८.०१९. स तमप्रत्याभिज्ञाय आकृतिमात्रकं दृष्ट्वा राजा कथयति--त्वं कुणाल इति? कुणालः प्राह--एवं देव, कुणालोऽस्मीति। २६८.०२०. श्रुत्वा मूर्च्छितो भूमौ पतितः। २६८.०२०. वक्ष्यति हि-- २६८.०२१. ततः कुणालस्य मुखं निरीक्ष्य नेत्रोद्धृतं शोकपरीतचेताः। २६८.०२३. राजा ह्यशोकः पतितो धरण्यां हा पुत्रशोकेन हि दह्यमानः॥१४४॥ २६८.०२५. यावज्जलपरिषेकं कृत्वा राजानमुत्थापयित्वा आसने निषादितः। २६८.०२५. अथ राजा कथंचित्संज्ञामुपलभ्य कुणालमुत्सङ्गे स्थापयामास् २६८.०२६. वक्ष्यति हि-- २६८.०२७. ततो मुहूर्तं नृप आश्वसित्वा कण्ठे परिष्वज्य रसाश्रुकण्ठः। २६८.०२८. मुहुः कुणालस्य मुखं प्रमृज्य बहूनि राजा विललाप तत्र् ।१४५॥ २६८.०३०. नेत्रे कुणालप्रतिमे विलोक्य सुतं कुणालेति पुरा बभाष् २६९.००१. <२६९>तदस्य नेत्रे निधनं गते ते पुत्रं कुणालेति कथं च वक्ष्य् ।१४६॥ २६९.००३. आह च-- २६९.००४. कथय कथय साधु पुत्र तावद्वदनमिदं तव चारुनेत्रम्। २६९.००६. गगनमिव विपन्नचन्द्रतारव्यपगतशोभमनीक्षकं कृतं त् ।१४७॥ २६९.००८. अकरुणहृदयेन तेन तात मुनिसदृशस्य न साधु साधुबुद्धेः। २६९.०१०. नरवरनयनेष्ववैरवैरं प्रकृतमिदं मम भूरि शोकमूलम्॥१४८॥ २६९.०१२. वद सुवदन क्षिप्रमेतदर्थं व्रजति शरीरमिदं पुरा विनाशम्। २६९.०१४. तव नयनविनाशशोकदग्धं वनमिव नागविमुक्तवज्रदग्धम्॥१४९॥ २६९.०१६. ततः कुणालः पितरं प्रणिपत्योवाच-- २६९.०१७. राजन्नतीतं खलु नैव शोच्यं किं न श्रुतं ते मुनिवाक्यमेतत् । २६९.०१९. यत्कर्मभिस्तेऽपि जिना न मुक्ताः प्रत्येकबुद्धाः सुदृढैस्तथैव् ।२५०॥ २६९.०२१. लब्धाः फलस्थाश्च पृथग्जनाश्च कृतानि कामान्यशुभानि देहिनाम्। २६९.०२३. स्वयंकृतानामिह कर्माणां फलं कथं तु वक्ष्यामि परैरिदं कृतम्॥१५१॥ २६९.०२५. अहमेव महाराज कृतापराधश्च सापराधश्च् २६९.०२६. विनिवर्तयामि योऽहं विनयामि विपत्तिजननानि॥१५२॥ २६९.०२७. न शस्त्रवज्राग्निविषाणि पन्नगाः कुर्वन्ति पीडां नभसोऽविकारिणः। २६९.०२९. शरीरलक्ष्येण धृतेन पार्थिव पतन्ति दुःखान्यशिवानि देहिनाम्॥१५३॥ २६९.०३१. अथ राजा शोकाग्निना संतापितहृदय उवाच-- २६९.०३२. केनोद्धृतानि नयनानि सुतस्य मह्यं को जीवितं सुमधुरं त्यजितुं व्यवस्तः। २७०.००१. <२७०>शोकानलो निपतितो हृदये प्रचण्डहाचक्ष्व पुत्र कस्य हरामि दण्डम्॥१५४॥ २७०.००३. यावद्राज्ञा अशोकेन श्रुतम्--तिष्यरक्षिताया अयं प्रयोग इति। २७०.००३. श्रुत्वा राजा तिष्यरक्षितामाहूयोवाच-- २७०.००५. कथं हि धन्ये न निमज्जसे क्षितौ च्छिन्दामि शीर्षं परशुप्रहारैः। २७०.००७. त्यजाम्यहं त्वामतिपापकारिणीमधर्मयुक्तां श्रियमात्मवानिव् ।१५५॥ २७०.००९. ततो राजा क्रोधाग्निना प्रज्वलितस्तिष्यरक्षितां निरीक्ष्योवाच-- २७०.०१०. उत्पाट्य नेत्रे परिपातयामि गात्रं किमस्या नखरैः सुतीक्ष्णैः। २७०.०१२. जीवन्तिशूलामथ कारयामि च्छिन्दामि नासां क्रकचेन वास्याः॥१५६॥ २७०.०१४. क्षुरेण जिह्वामथ कर्तयामि विषेण पूर्णामथ घातयिष्य् २७०.०१६. स इत्येवमादिवधप्रयोगं बहुप्रकारं ह्यवदन्नरेन्द्रः॥१५७॥ २७०.०१८. विज्ञापयामास गुरुं महात्मा। २७०.०२०. अनार्यकर्मा यदि तिष्यरक्षिता त्वमार्यकर्मा भव मा वध स्त्रियम्॥१५८॥ २७०.०२२. फलं हि मैत्र्या सदृशं न विद्यते प्रभोस्तितक्षा सुगतेन वर्णिता। २७०.०२४. पुनः प्रणस्य पितरं कुमारः कृताञ्जलिः सूनृतवाग्जगाद् ।१५९॥ २७०.०२६. राजन्न मे दुःखमलोऽस्ति कश्चित्तीव्रापलारेऽपि न मन्युतापः। २७०.०२८. मनः प्रसन्नं यदि मे जनन्यां येनोद्धृते मे नयने स्वयं हि। २७०.०३०. तत्तेन सत्येन ममास्तु तावन्नेत्रद्वयं प्राक्तनमेव सद्यः॥१६०॥ २७०.०३२. इत्युक्तमात्रे पूर्वाधिकप्रशोभिते नेत्रयुग्मे प्रादुर्बभूवतुः। २७०.०३२. यावद्राज्ञा अशोकेन तिष्यरक्षिता अमर्षितेन जतुगृहं प्रवेशयित्वा दग्धा, तक्षशिलाश्च पौराः प्रघातिताः॥ २७१.००१. <२७१>भिक्षवः संशयजाताः सर्वसशयच्छेत्तारमायुष्मन्तं स्थविरोपगुप्तं पृच्छन्ति--किं कुणालेन कर्म कृतं यस्य कर्मणो विपाकेन नयनान्युत्पाटितानि? स्थविर उवाच--तेन ह्यायुष्मन्तः श्रूयताम्-- २७१.००३. भूतपूर्वमतीतेऽध्वनि वाराणस्यामन्यतमो लुब्धकः। २७१.००४. स हिमवन्तं गत्वा मृगान् प्रघातयति। २७१.००५. सोऽपरेण समयेन हिमवन्तं गतः। २७१.००५. तत्र पाशनिपतितान्येकस्यां गुहायां प्रविष्टान्यासादितानि। २७१.००६. तेन वागुरया सर्वे गृहीताः। २७१.००६. तस्य बुद्धिरुत्पन्ना--यदि प्रघातयिष्यामि, मांसः क्लेदंमुपयास्यति। २७१.००७. तेन पञ्चानां मृगशतानां नयनात्युत्पाटितानि॥ २७१.००८. किं मन्यध्वमायुष्मन्तह्? योऽसौ लुब्धकः, स एष कुणालः। २७१.००८. यत्तत्रानेन बहूनां मृगशतानां नयनान्युत्पाटितानि, तस्य कर्मणो विपाकेन बहूनि वर्षशतसहस्राणि नरकेषु दुःखमनुभूय ततः कर्मावशेषेण पञ्च जन्मशतानि तस्य नयनान्युत्पाटितानि॥ २७१.०११. किं कर्म कृतं यस्य कर्मणो विपाकेनोच्चे कुले उपपन्नः, प्रसादिकश्च संवृत्तः, सत्यदर्शनं च कृतम्? २७१.०१३. तेन ह्यायुच्मन्तः श्रूयताम्--भूतपूर्वमतीतेऽध्वनि चत्वारिंशद्वर्षसहस्रायुषि प्रजायां क्रकुच्छन्दो नाम सम्यक्सम्बुद्धो लोक उदपादि। २७१.०१४. यदा क्रकुच्छन्दः सम्यक्सम्बुद्धः सकलं बुद्धकार्यं कृत्वा निरुपधिशेषे निर्वाणधातौ परिनिर्वृतः, तस्य अशोकेन राज्ञा चतूरत्नमयं स्तूपं कारितम्। २७१.०१६. यदा राजा अशोकः कालगतः, अश्राद्धो राजा राज्यं प्रतिष्ठितः। २७१.०१६. तानि रत्नान्यदत्तादायिकैर्हृतानि। २७१.०१७. पांशुकाष्टं चावशिष्टम्। २७१.०१७. अत्र जनकायो गत्वा विशीर्णं दृष्ट्वा शोचितुमारब्धः। २७१.०१८. तस्मिंश्च समयेऽन्यतमश्च श्रेष्ठिपुत्रः। २७१.०१८. तेनोक्रह्--किमर्थं रुद्यत इति? तैरभिहितम्--क्रकुच्छन्दस्य सम्यक्सम्बुद्धस्य स्तूपं चतूरत्नमयमासीत्, स इदानीं विशीर्ण इति। २७१.०२०. ततस्तेन च तत्र क्रकुच्छन्दस्य सम्यक्सम्बुद्धस्य कायप्रमाणिका प्रतिमा बभूव विशीर्णा, सा अभिसंस्कृता, सम्यक्प्रणिधानं च कृतम्--यादृशः क्रकुच्छन्दः शास्ता, ईदृशमेव शास्तारमारागयेयं मा विरागयेयमिति॥ २७१.०२३. किं मन्यध्वमायुष्मन्तह्? योऽसौ श्रेष्ठिपुत्रः, स एष कुणालः। २७१.०२३. यत्रानेन क्रकुच्छन्दस्य स्तूपमभिसंस्कृतम्, तस्य कर्मणो विपाकेनोच्चकुले उपपन्नः। २७१.०२४. यत्प्रतिमा अभिसंस्कृता, तेन कर्मणो विपाकेन कुणाकः प्रासादिकः समृत्तः। २७१.०२५. यत्प्रणिधानं कृतम्, तस्य कर्मणो विपाकेन कुणालेन शाक्यमुनिः सम्यक्सम्बुद्धस्तादृश एव शास्ता समारागितो न विरागितः, सत्यदर्शनं च कृतम्॥ २७१.०२८. इति श्रीदिव्यावदाने कुणालावदानं सप्तविंशतिमं समाप्तम्॥ ********** अवदान २८ ********** २७२.००१. दिव्२८ वीतशोकावदानम्। २७२.००२. यदा राज्ञा अशोकेन भगवच्छासने श्रद्धा प्रतिलब्धा, तेन चतुरशीतिधर्मराजिकासहस्रं प्रतिष्ठापितं पञ्चवार्षिकं च कृतम्। २७२.००३. त्रीणि शतसहस्ताणि भिक्षूणां भोजितानि यत्रैकोऽर्हतां द्वौ शैक्षाणां पृथग्जनकल्याणकानां च् २७२.००४. (स)समुद्रायां पृथिव्यां जनकाया यद्भूयसा भगवच्छासनेऽभिप्रसन्नाः। २७२.००५. तस्य भ्राता वीतशोको नाम तीर्थ्याभिप्रसन्नः। २७२.००५. स तीर्थ्यैर्विग्राहितह्--नास्ति श्रमणशाक्यपुत्रीयाणां मोक्ष इति। २७२.००६. एते हि सुखाभिरताः परिखेदभीरवश्चेति। २७२.००७. यावद्राज्ञा अशोकेनोच्यते--वीतशोक, मा त्वमनायतनेऽप्रसादमुत्पादय, अपि तु बुद्धधर्मसंघे प्रसादमुत्पादय् २७२.००८. एष आयतनगतः प्रसाद इति। २७२.००८. अथ राजा अशोकोऽपरेण समयेन मृगवधाय निर्गतः। २७२.००९. तत्र वीतशोकेनारण्ये ऋषिर्दृष्टः पञ्चातपेनावस्थितः। २७२.०१०. स च कष्टतपः सारसंज्ञी। २७२.०१०. तेनाभिगम्य पादाभिवन्दनं कृत्वा स ऋषिः पृष्टह्--भगवन्, कियच्चित्रं ते इहारण्ये प्रतिवसतह्? स उवाच--द्वादश वर्षाणीति। २७२.०११. वीतशोकः कथयति--कस्तवाहारह्? स ऋषिरुवाच--फलमूलानि। २७२.०१२. किं प्रावरणम्? दर्भचीवराणि। २७२.०१२. का शय्या? तृणसंस्तरणम्। २७२.०१३. वीतशोक उवाच--भगवन्, किं दुःखं बाधते? ऋषिरुवाच--इमे मृगा ऋतुकाले संवसन्ति। २७२.०१४. यदा मृगानां संवासो दृष्टो भवति, तस्मिन् समये रागेण परिदह्यामि। २७२.०१५. वीतशोक उवाच--अस्य कष्टेन तपसा रागोऽद्यापि न बाध्यते, प्रागेव श्रमणाः शाक्यपुत्रीयाः स्वास्तीर्णासनशयनोपसेविनः। २७२.०१६. कुत एषां रागप्रहाणं भविष्यति? आह च-- २७२.०१७. कष्टेऽस्मिन् विजने वने निवसतां वाय्वम्बुमूलाशिनां रागो नैव जितो यदीह ऋषिणा कालप्रकर्षेण हि। २७२.०१९. भुक्तवान्नं सधृतं प्रभूतपिशितं दध्युत्तमालंकृतं शाक्येष्विन्द्रियनिग्रहो यदि भवेद्विन्ध्यः प्लवेत्सागर् ।१॥ २७२.०२१. सर्वथा वञ्जितो राजा अशोको यच्छ्रमणेषु शाक्यपुत्रीयेषु कारां करोति। २७२.०२१. एतच्च वचनं श्रुत्वा राजा उपायज्ञोऽमात्यानुवाच--अयं वीतशोकस्तीर्थ्याभिप्रसन्नः। २७२.०२२. उपायेन भगवच्छासनेऽभिप्रसादयितव्यः। २७२.०२३. अमात्या आहुह्--देव, किमाज्ञापयसि? राजा आह--यदा अहं राजा अलंकारं मौलिं पट्टं चापनयित्वा स्नानशालां प्रविष्टो भवामि, तदा यूयं वीतशोकस्योपायेन मौलिं पट्टं च बद्ध्वा सिंहासने निषादयिष्यथ् २७२.०२५. एवमस्तु इति। २७२.०२५. यावद्राजा राजालंकारं मौलिं पट्टं चापनयित्वा स्नानशालायां प्रविष्टः, ततोऽमात्यैर्वीतशोक उच्यते--राज्ञोऽशोकस्यात्ययात्त्वं राजा भविष्यसि। २७२.०२७. इमं तावद्राजालंकारं प्रवरमौलिं पट्टं च बद्ध्वा सिंहासने निषीदयिष्यामह्--किं शोभसे न वेति। २७२.०२८. तैस्तदाभरणमौलिं पट्टं च बद्ध्वा सिंहासने निषादितो राज्ञश्च निवेदितम्। २७२.०२९. ततो राजा अशोको वीतशोकं राजालंकारं मौलिपट्टबद्धं च सिंहासनोपविष्टं दृष्ट्वा कथयति--अध्याप्यहं जीवामि। २७२.०३०. त्वं राजा संवृत्तः। २७२.०३०. ततो राज्ञा अभिहितम्--कोऽत्र? ततो यावद्वध्यघातका नीलाम्बरवसनाः प्रलम्बकेशा घण्टाशब्दपाणयो राज्ञः पादयोर्निपत्योवाच--देव, किमाज्ञापयसि? राजा आह--वीतशोको मया परित्यक्त इति। २७३.००१. <२७३>यावद्वीतशोक उच्यते--सशस्त्रैर्वध्यघातैरस्माभिः परिवृतोऽसीति। २७३.००१. ततोऽमात्या राज्ञः पादयोर्निपल्योवाच--देव, मर्षय वीतशोकम्। २७३.००२. देवस्यैष भ्राता। २७३.००२. ततो राज्ञा अभिहितम्--सप्ताहमस्य मर्षयामि। २७३.००३. भ्राता चैषः। २७३.००३. मम भ्रातुः स्नेहादस्य सप्ताहं राज्यं प्रयच्छामि। २७३.००३. यावत्तूर्यशतानि संप्रवादितानि, जयशब्दैश्चानन्दितम्, प्राणिशतसहस्रैश्चाञ्जलिः कृतः, स्त्रीशतैश्च परिवृतः। २७३.००५. वध्यघातकाश्च द्वारि तिष्ठन्ति। २७३.००५. दिवसे गते वीतशोकस्याग्रतः स्थित्वा आरोचयन्ति--निर्गतं वीतशोक एकं दिवसम्। २७३.००६. षडहान्यवशिष्टानि। २७३.००६. एवं द्वितीये दिवस् २७३.००६. विस्तरेण यावत्सप्ताहदिवसे वीतशोको राजालंकारविभूषितो राज्ञोऽशोकस्य समीपमुपनीतः। २७३.००७. ततो राज्ञा अशोकेनाभिहितम्--वीतशोक, कञ्चित्सुगीतं सुनृत्यं सुवादितमिति ? वीतशोक उवाच--न मे दृष्टं वा स्याच्छ्रुतं वेति। २७३.००९. आह च-- २७३.०१०. येन श्रुतं भवेद्गीतं नृत्यं चापि निरीक्षितम्। २७३.०११. रसाश्चास्वादिता येन स भूयात्तव निर्णयम्॥२॥ २७३.०१२. राजा आह--वीतशोक, इदं मया राज्यं सप्ताहं तव दत्तम्, तूर्यशतानि संप्रवादितानि, जयशब्दैश्चानन्दितम्, अञ्जलिशतानि प्रगृहीतानि, स्त्रीशतैश्च परिचीर्णः। २७३.०१३. कथं त्वं कथयसि--नैव मे दृष्टं न श्रुतमिति? वीतशोक उवाच-- २७३.०१५. न मे दृष्टं नृत्यं न च नृप श्रुतो गीतनिनदो न मे गन्धा घ्राता न खलु रसा मेऽद्य विदिताः। २७३.०१७. न मे स्पृष्टः स्पर्शः कनकमणिहाराङ्गजनितः समूहो नारीणां मरणपरिबद्धेन मनसा॥३॥ २७३.०१९. स्त्रियो नृत्तं गीतं भवशयनान्यासनविधिर्वयो रूपं लक्ष्मीर्बहुविविधरत्ना च वसुधा। २७३.०२१. निरानन्दा शून्या मम नृप वरशय्या गतसुखा स्थितान् दृष्ट्वा द्वारे वधकपुरुषान्नीलवसनान्॥४॥ २७३.०२३. श्रुत्वा घण्टारवं घोरं नीलाम्बरधरस्य हि। २७३.०२४. भयं मे मरणाज्जातं पार्थिवेन्द्र सुदारुणम्॥५॥ २७३.०२५. मृत्युशल्यपरीतोऽहं नाश्रौषीद्गीतमुत्तमम्। २७३.०२६. नाद्राक्षं नृपते नृत्तं न च भोक्तुं मनःस्पृहा॥६॥ २७३.०२७. मृत्युज्वरगृहीतस्य न मे स्वप्नोऽपि विद्यत् २७३.०२८. कृत्स्ना मे रजनी याता मृत्युमेवानुचिन्तयन्॥७॥ २७३.०२९. राजा आह--वीतशोक, मा तावत्तवैकजन्मिकस्य मरणभयात्तव राजश्रियं प्राप्य हर्षो नोत्पन्नः। २७३.०३०. किं पुनर्भिक्षवो जन्मशतमरणभयभीताः सर्वाण्युपपत्त्यायतनानि दुःखान्यनुसृतानि पश्यन्ति। २७३.०३१. नरके तावच्छरीरसंतापकृतमग्निदाहदुःखं च, तिर्यक्षु अन्योन्यभक्षणपरित्रासदुःखम्, प्रेतेषु क्षुत्तर्षदुःखम्, पर्येष्टिसमुदाचारदुःखं मनुष्येषु, च्यवनपतनभ्रंशदुःखम्<२७४> देवेषु। २७४.००१. एभिः पञ्चभिर्दुःखैस्त्रैलोक्यमनुषक्तम्। २७४.००१. शारीरमानसैर्दुःखैरुत्पीडिता वधकभूतान् स्कन्धान् पश्यन्ति, शून्यग्रामभूतान्यायतनानि, चौरिभूतानि विषयाणि, कृत्स्नं च त्रैधातुकमनित्यताग्निना प्रदीप्तं पश्यन्ति। २७४.००३. तेषां रागाः कथमुत्पद्यते? आह च-- २७४.००४. मा तावदेकजन्मिकस्य मरणभयात्तव न जायते हर्षः। २७४.००५. मनसि विषयैर्मनोज्ञैः सततं खलु पश्यमानस्य् ।८॥ २७४.००६. किं पुनर्जन्मशतानां मरणभयमनागतं विचिन्तयताम्। २७४.००७. मनसि भविष्यति हर्षो भिक्षूणां भोजनाद्येषु ॥९॥ २७४.००८. तेषां तु वस्त्रशयनासनभोजनादि मोक्षोऽभियुक्तमनसां जनयेत सङ्गम्। २७४.०१०. पश्यन्ति ये वधकशत्रुनिभं शरीरमादीप्तवेश्मसदृशांश्च भवाननित्यान् ॥१०॥ २७४.०१२. कथं च तेषां न भवेद्विमोक्षो मोक्षार्थिनां जन्मपरान्मुखानाम्। २७४.०१४. येषां मनः सर्वसुखाश्रयेषु व्यावर्तते पद्मदलादिवाम्भः॥११॥ २७४.०१६. यदा वीतशोको राज्ञा अशोकेनोपायेन भगवच्छासनेऽभिप्रसादितः, स कृतकरपुट उवाच--देव, एषोऽहं तं भगवन्तं तथागतमर्हन्तं सम्यक्सम्बुद्धं शरणं गच्छामि धर्मं च भिक्षुसंघं चेति। आह च-- २७४.०१९. एष व्रजामि शरणं विबुद्धनवकमलविमलनिभनेत्रम्। २७४.०२०. बुधविबुधमनुजमहितं जिनं विरागं च संघं च् ।१२॥िति। २७४.०२१. अथ राजा अशोको वीतशोकं कण्ठे परिष्वज्योवाच--न त्वं मया परित्यक्तः, अपि तु बुद्धशासनाभिप्रसादार्थं तव मया एष उपायः प्रदर्शितः। २७४.०२२. ततो वीतशोको गन्धपुष्पमाल्यादिवादित्रसमुदयेन भगवतश्चैत्यानर्चयति, सद्धर्मं च शृणोति, संघे च कारां कुरुत् २७४.०२४. स कुर्कुटारामं गतः। २७४.०२४. तत्र यशो नां स्थविरोऽर्हन् षडभिज्ञः। २७४.०२४. स तस्य पुरतो निषण्णो धर्मश्रवणाय् २७४.०२५. स्थविरश्च तमवलोलयितुमारब्धः। २७४.०२५. स पश्यति वीतशोकमुपचितहेतुकं चरमभविकम्। २७४.०२६. तेनैवाश्रयेनार्हत्त्वं प्राप्तव्यम्। २७४.०२६. तेन तस्य प्रव्रज्याया वर्णो भाषितः। २७४.०२७. तस्य श्रुत्वा स्पृहा जाता--प्रव्रजेयं भगवच्छासन् २७४.०२७. तत उत्थाय कृताञ्जलिः स्थवितमुवाच--लभेयाहं स्वख्याते धर्मविनये प्रव्रज्यामुपसम्पदं भिक्षुभावम्। २७४.०२८. चरेयमहं भवतोऽन्तिके ब्रह्मचर्यम्। २७४.०२९. स्थविर उवाच--वत्स, राजानमशोकमनुज्ञापयस्वेति। २७४.०२९. ततो वीतशोको येन राजा अशोकस्तेनोपसंक्रम्य कृताञ्जलिरुवाच--देव, अनुजानीहि माम्। २७४.०३०. प्रव्रजिष्यामि स्वाख्याते धर्मविनये सम्यगेव श्रद्धया अगारादनगारिकाम्। २७४.०३१. आह च-- २७५.००१. <२७५>उद्भ्रान्तोऽस्मि निरङ्कुशो राजा इव व्यावर्तितो विभ्रमात्त्वद्बुद्धिप्रभवाङ्कुशेन विधिवद्बुद्धोपदेशैरहम्। २७५.००१. एकं त्वमर्हसि मे वरं प्रदर्शितुं त्वं पार्थिवानां पते लोकालोकवरस्य शासनवरे लिङ्गं शिभं धारयेत् ॥१३॥ २७५.००५. श्रुत्वा च राजा साश्रुकण्ठो वीतशोकं कण्ठे परिष्वज्योवाच--वीतशोक, अलमनेन व्यवसायेन् २७५.००६. प्रव्रज्य खलु वैवर्णिकाभ्युपगतावसः, पांशुकूलं प्रवरणं परिजनोज्ज्ञितम्, आहारो भैष्यं परकुले, शयनासनं वृक्षमूले तृणसंस्तरः पर्णसंस्तरः, व्याबाधे खल्वपि भैषज्यमसुलभं पूतिमूत्रं च भोजनम्। २७५.००८. त्वं च सुकुमारः शीतोष्णक्षुत्पिपासानां दुःखानामसहिष्णुः। २७५.००९. प्रसीद, निवर्तय मानसम्। २७५.००९. वीतशोक उवाच--देव, २७५.०१०. नैव हि जाने तं नूनं विषयतृषितोऽनायासविहतः प्रव्रज्यां प्राप्तुकामो न रिपुहृतबलो नैवार्थकृपणः। २७५.०१२. दुःखार्तं मृत्युनेष्टं व्यसनपरिगतं दृष्ट्वा जगदिदं पन्थानं जन्मभीरुः शिवमभयमहं गन्तुं व्यवसितः॥१४॥ २७५.०१४. श्रुत्वा च राजा अशोकः सत्वरं प्ररुदितुमारब्धः। २७५.०१४. अथ वीतशोको राजानमनुनयन्नुवाच--देव, २७५.०१६. संसारदोलामभिरुह्य लोलं यदा निपातो नियतः प्रजानाम्। २७५.०१८. किमर्थमागच्छति विक्रिया ते सर्वेण सर्वस्य यदा वियोगः॥१५॥ २७५.०२०. राजा आह--वीतशोक, भैक्षे तावदभ्यासः क्रियताम्। २७५.०२०. राजकुले वृक्षवाटिकायां तस्य तृणसंस्तरः संस्तृतः, भोजनं चास्य दत्तम्। २७५.०२१. सोऽन्तःपुरं पर्यटति, महार्हं चाहारं न लभत् २७५.०२२. ततो राज्ञा अन्तःपुरिका अभिहिता--प्रव्रजितसारूप्यमस्याहारमनुप्रयच्छतेति। २७५.०२२. तेन यावदभिदूषिता पूतिकुल्माषा लब्धाः। २७५.०२३. तांश्च परिभोक्तुमारब्धः। २७५.०२३. दृष्ट्वा राज्ञा अशोकेन निवारितः। २७५.०२४. तस्य बुद्धिरुत्पन्ना--यदीह प्रव्रजिष्यामि, आकीर्णो भविष्यामि। २७५.०२५. ततो विदेहेषु जनपदेषु गत्वा प्रव्रजितः। २७५.०२६. ततस्तेन युज्यता यावदर्हत्त्वं प्राप्तम्। २७५.०२६. अथायुष्मतो वीतशोकस्यार्हत्त्वं प्राप्तस्य विमुक्तिप्रीतिसुखसंवेदिन एतदभवत्--अस्ति खलु मे--पूर्वं राज्ञोऽशोकस्य गृहद्वारमनुप्राप्तः। २७५.०२८. ततो दौवारिकमुवाच--गच्छ, राज्ञोऽशोकस्य निवेदय--वीतशोको द्वारि तिष्ठति देवं द्रष्टुकाम इति। २७५.०२९. ततो दौवारिको राजानमशोकमभिगम्योवाच--देव, दिष्ट्या वृद्धिः। २७५.०३०. वीतशोकोऽभ्यागतो द्वारि तिष्ठति देवं द्रष्टुकामः। २७५.०३०. ततो राज्ञा अभिहितम्--गच्छ, शीघ्रं प्रवेशयेति। २७५.०३१. यावद्वीतशोको राजकुलं प्रविष्टः। २७५.०३१. दृष्ट्वा च रजा अशोकः संहासनादुत्थाय मूलनिकृत्त इव द्रुमः सर्वशरीरेणायुष्मन्तं वीतशोकं निरीक्षमानः प्ररुदन्नुवाच-- २७६.००१. <२७६>भूतेषु संसर्गगतेषु नित्यं दृष्ट्वापि मां नैति यथा विकारम्। २७६.००३. विवेकवेगाधिगतस्य शङ्के प्रज्ञारसस्यातिरसस्य तृप्तः॥१६॥ २७६.००५. अथ राज्ञोऽशोकस्य राधगुप्तो नामाग्रामात्यः। २७६.००५. स पश्यति--आयुष्मतो वीतशोकस्य पांशुकूलं च चीवरं मृण्मयं पात्रं यावदन्नं भैक्ष्यं लूहप्रणीतम्। २७६.००६. दृष्ट्वा च राज्ञः पादयोर्निपत्य कृताञ्जलिरुवाच--देव, यथा अयमल्पेच्छः संतुष्टश्च, नियतमयं कृतकरणीयो भविष्यति, प्रीतिरुत्पाद्येत् २७६.००८. कृतह्? २७६.००९. भैक्षान्नभोजनं यस्य पांशुकूलं च चीवरम्। २७६.०१०. निवासो वृक्षमूलं च तस्यानियतं कथम्॥१७॥ २७६.०११. निराश्रवं यस्य मनो विशालं निरामयं चोपचितं शरीरम्। २७६.०१३. स्वच्छन्दतो जीवितसाधनं च नित्योत्सवं तस्य मनुष्यलोक् ।१८॥ २७६.०१५. श्रुत्वा ततो राजा प्रीतमना उवाच-- २७६.०१६. अपहाय मौर्यवंशं मगधपुरं सर्वरत्ननिचयं च् २७६.०१७. दृष्ट्वा वंशानिवहं प्रहीणमदमानमोहसारम्भम्॥१९॥ २७६.०१८. अत्युद्धृतमिव मन्ये यशसा पूतं पुरमिव महं च् २७६.०१९. प्रतिपद्यतां त्वया दशबलधरशासनमुदारेण् ।२०॥ २७६.०२०. अथ राजा अशोकः सर्वाङ्गेन परिगृह्य प्रज्ञप्त एवासने निषादयामास, प्रणीतेन चाहारेण स्वहस्तं संतर्पयति। २७६.०२१. भुक्तवन्तं विदित्वा धौतहस्तमपनीतपात्रमायुष्मतो वीतशोकस्य पुरतो निषण्णो धर्मश्रवणाय् २७६.०२२. अथायुष्मान् वीतशोको राजानमशोकं धर्म्यया कथया संदर्शयन्नुवाच-- २७६.०२४. अप्रमादेन संपाद्य राज्यैश्वर्यं प्रवर्तताम्। २७६.०२५. दुर्लभा त्रीणि रत्नानि नित्यं पूजय पार्थिव् ।२१॥ २७६.०२६. स यावधर्म्यया कथया संहर्षयित्वा संप्रस्थितः॥ २७६.०२७. अथ राजा अशोकः कृतकरपुटः पञ्चभिरमात्यशतैः परिवृतोऽनेकैश्च पौरजनपदसहस्रैः परिवृतः पुरस्कृत आयुष्मन्तं वीतशोकमनुव्रजितुमारब्धः। २७६.०२८. वक्ष्यति हि-- २७६.०२९. भ्राता ज्येष्ठेन राज्ञा तु गौरवेणानुगम्यत् २७६.०३०. प्रव्रज्यायाः खलु श्लाध्यं संदृष्टिकमिदं फलम्॥२२॥ २७७.००१. <२७७>तत आयुष्मान् वीतशोकः स्वगुणानुद्भावयन् पश्यतः सर्वजनकायस्य ऋद्ध्या वैहायसमुत्पत्य प्रक्रान्तः। २७७.००२. अथ राजा अशोकः कृतकरपुटः प्राणिशतसहस्रैः परिवृतः पुरस्कृतो गगनतलावसक्तदृष्टिरायुष्मन्तं वीतशोकं निरीक्षमाण उवाच-- २७७.००४. स्वजनस्नेहनिःसङ्गो विहंग इव गच्छसि। २७७.००५. श्रीरागनिगदैर्बद्धानस्मान् प्रत्यादिशान्निव् ।२३॥ २७७.००६. आत्मायत्तस्य शान्तस्य महःसंकेतचारिणः। २७७.००७. ध्यानस्य फलमेतच्च रागान्धैर्यन्न दृश्यत् ।२४॥ २७७.००८. अपि च् २७७.००९. ऋद्ध्या खल्ववभर्त्सताः परमया श्रीगर्वितास्ते वयं बुद्ध्या खल्वपि नामिताः शिरसिताः प्रज्ञाभिमानोदयम्। २७७.०११. प्राप्तार्थेन फलान्धबुद्धिमनसः संवेजितास्ते वयं संक्षेपेण सबाष्पदुर्दिनमुखाः स्थाने विमुक्ता वयम्॥२५॥ २७७.०१३. तत्रायुष्मान् वीतशोकः प्रत्यन्तिमेषु जनपदेषु शय्यासनाय निर्गतः। २७७.०१३. तस्य च महान् व्याधिरुत्पन्नः। २७७.०१४. श्रुत्वा च राज्ञा अशोकेन भैषज्यमुपस्थायिकाश्च विसर्जिताः। २७७.०१४. तस्य तेन व्याधिना स्पृष्टस्य शिरः खुस्तमभवत् । २७७.०१५. यदा च व्याधिर्विगतः, तस्य विरूटानि शिरसि रोमाणि। २७७.०१६. तेन वैद्योपस्थायकाश्च विसर्जिताः। २७७.०१६. तस्य च गोरसप्राय आहारोऽनुसेव्यत् २७७.०१६. स घोषं गत्वा भैक्ष्यं पर्यटति। २७७.०१७. तस्मिंश्च समये पुण्ड्रवर्धननगरे निर्ग्रन्थोपासकेन बुद्धप्रतिमा निर्ग्रन्थस्य पादयोर्निपातिता चित्रार्पिता। २७७.०१८. उपासकेनाशोकस्य राज्ञो निवेदितम्। २७७.०१८. श्रुत्वा च राज्ञा अभिहितम्--शीघ्रमानीयताम्। २७७.०१९. तस्योर्ध्वं योजनं यक्षाः शृण्वन्ति, अधो योजनं नागाः। २७७.०१९. यावत्तं तत्क्षणेन यक्षैरुपनीतम्। २७७.०२०. दृष्ट्वा च राज्ञा रुषितेनाभिहितम्--पुण्ड्रवर्धने सर्वे आजीविकाः प्रघातयितव्याः। २७७.०२१. यावदेकदिवसेऽष्टादशसहस्राण्याजीविकानां प्रघातितानि। २७७.०२१. ततः पाटलिपुत्रे भूयोऽन्येन निर्ग्रन्थोपासकेन बुद्धप्रतिमा निर्ग्रन्थस्य पादयोर्निपातिता चित्रार्पिता। २७७.०२२. श्रुत्वा च राज्ञा अमर्षितेन स निर्ग्रन्थोपासकः सबन्धुवर्गो गृहं प्रवेशायित्वा अग्निना दग्धः। २७७.०२३. आज्ञप्तं च--यो मे निर्ग्रन्थस्य शिरो दास्यति, तस्य दीनारं दास्यामीति। २७७.०२४. घोषितम्। २७७.०२४. स चायुष्मान् वीतशोक आभीरस्य गृहे रात्रिं वासमुपगतः। २७७.०२५. तस्य च व्याधिना क्लिष्टस्य लूहानि चीवराणि, दीर्घकेशनखश्मश्रुः। २७७.०२६. आभीर्या बुद्धिरुत्पन्ना--निर्ग्रन्थोऽयमस्माकं गृहे रात्रिं वासमुपगतः। २७७.०२७. स्वामिनमुवाच--आर्यपुत्र, संपन्नोऽयमस्माकं दीनारः। २७७.०२७. इमं निर्ग्रन्थं प्रघातयित्वा शिरो राज्ञोऽशोकस्योपनामयेयमिति। २७७.०२८. ततः स आभीरोऽसिं निष्कोषं कृत्वा आयुष्मन्तं वीतशोकमभिगतः। २७७.०२९. आयुष्मता च वीतशोकेन पूर्वान्ते ज्ञानं क्षिप्तम्। २७७.०२९. पश्यति स्वयंकृतानां कर्मणां फलमिदमुपस्थितम्। २७७.०३०. ततः कर्मप्रतिशरणो भूत्वा अवस्थितः। २७७.०३०. तेन तथास्याभीरेण शिरश्छिन्नम्। २७७.०३१. राज्ञोऽशोकस्योपनीतम्--दीनारं प्रयच्छेति। २७७.०३१. दृष्ट्वा च राज्ञा अशोकेन परिज्ञातम्--विरलानि चास्य शिरसि रोमाणि न व्यक्तिमुपगच्छन्ति। २७७.०३२. ततो वैद्या उपस्थायका आनीताः। २७७.०३२. तैर्दृष्ट्वा <२७८>अभिहितम्--देव, वीतशोकस्यैतच्छिरः। २७८.००१. श्रुत्वा राजा मूर्च्छितो भूमौ पतितः। २७८.००१. यावज्जलसेकं दत्वा स्थापितः। २७८.००२. अमात्यैश्चाभिहितम्--देव, वीतरागाणामप्यत्र पीडा। २७८.००२. दीयतां सर्वसत्त्वेष्वभयप्रदानम्। २७८.००३. यावद्राज्ञा अभयप्रदानं दत्तम्--न भूयः कश्चित्प्रघातयितव्यः॥ २७८.००४. ततो भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारमायुष्मन्तमुपगुप्तं पृच्छन्ति--किं कर्म कृतमायुष्मता वीतशोकेन यस्य कर्मणो विपाकेन शस्त्रेण प्रघातितह्? स्थविर उवाच--तेन ह्यायुष्मन्तः कर्माणि कृतानि पूर्वमन्यासु जातिषु। २७८.००६. श्रूयताम्-- २७८.००७. भुतपूर्वं भिक्षवोऽतीतेऽध्वनि अन्यतमो लुब्धो मृगान् प्रघातयित्वा जीविकां कल्पयति। २७८.००८. अटव्यामुदपानम्। २७८.००८. स तत्र लुब्धो गत्वा पाशान् यन्त्रांश्च स्थापयित्वा मृगान् प्रघातयति। २७८.००९. अस्ति बुद्धानामुत्पादे प्रत्येकबुद्धा लोके उत्पद्यन्त् २७८.००९. विस्तरः। २७८.००९. अन्यतरः प्रत्येकबुद्धस्तस्मिन्नुदपाने आहारकृत्यं कृत्वा उदपानादुत्तीर्य वृक्षमूले पर्यङ्केन निषण्णः। २७८.०१०. तस्य गन्धेन मृगास्तस्मिन्नुदपाने नाभ्यागताः। २७८.०११. स लुब्ध आगत्य पश्यति--नेइव मृगा उदपानमभ्यागताः। २७८.०१२. पदानुसारेण च तं प्रत्येकबुद्धमभिगतः। २७८.०१२. दृष्ट्वा चास्य बुद्धिरुत्पन्ना--अनेनैष आदीनव उत्पादितः। २७८.०१३. तेनासिं निष्कोषं कृत्वा स प्रत्येकबुद्धः प्रघातितः॥ २७८.०१४. किं मन्यध्वे आयुष्मन्तह्? योऽसौ लुब्धः स एष वीतशोकः। २७८.०१४. यत्रानेन मेगाः प्रघातिताः, तस्य कर्मणो विपाकेन महान् व्याधिरुत्पन्नः। २७८.०१५. यत्प्रत्येकबुद्धः शस्त्रेण प्रघातितः, तस्य कर्मणो विपाकेन बहूनि वर्षसहस्राणि नरकेषु दुःखमनुभूय पञ्च जन्मशतानि मनुष्येषूपपन्नः शस्त्रेण प्रघातितः। २७८.०१७. तत्कर्मावशेषेणैतर्हि अर्हत्प्राप्तोऽपि शस्त्रेण प्रघातितः॥ २७८.०१८. किं कर्म कृतं येनोच्चकुले उपपन्नः, अर्हत्त्वं च प्राप्तम्? स्थविर उवाच--काश्यपे सम्यक्सम्बुद्धे प्रव्रजितोऽभूत्प्रदानरुचिः। २७८.०१९. तेन दायकदानपतयः संघभक्तं कारापितास्तर्पणानि यवागूपानानि निमन्त्रणकानि। २७८.०२०. स्तूपेषु च च्छत्राण्यवरोपितानि, ध्वजाः पताकाः। २७८.०२१. गन्धमाल्यपुष्पवादित्रसमुदयेन पूजाः कृताः। २७८.०२१. तस्य कर्मणो विपाकेनोच्चकुले उपपन्नः। २७८.०२२. यावद्दशवर्षसहस्राणि ब्रह्मचर्यं चरित्वा सम्यक्प्रणिधानं कृतम्, तस्य कर्मणो विपाकेनार्हत्त्वं प्राप्तमिति॥ २७८.०२४. इति श्रीदिव्यावदाने वीतशोकावदानमष्टाविंशतिमम्॥ ********** अवदान २९ ********** २७९.००१. दिव्२९ अशोकावदानम्। २७९.००२. यदा राज्ञा अशोकेन अर्धामलकदानेन भगवच्छासने श्रद्धा प्रतिलब्धा, स भिक्षूनुवाच--केन भगवच्छासने प्रभूतं दानं दत्तम्? भिक्षव ऊचुह्--अनाथपिण्डदेन गृहपतिना। २७९.००४. राजा आह--कियत्तेन भगवच्छासने दानं दत्तम्? भिक्षव ऊचुह्--कोटिशतं तेन भगवच्छासने दानं दत्तम्। २७९.००५. श्रुत्वा च राजा अशोकश्चिन्तयति--तेन गृहपतिना भूत्वा कोटिशतं भगवछासने दानं दत्तम्। २७९.००६. तेनाभिहितम्--अहमपि कोटिशतं भगवच्छासने दानं दास्यामि। २७९.००७. तेन यावच्चतुरशीतिधर्मराजिकासहस्रं प्रतिष्ठापितम्, सर्वत्र च शतसहस्राणि दत्तानि--जातौ, बोधौ, धर्मचक्रे, परिनिर्वाणे च, सर्वत्र शतसहस्रं दत्तम्। २७९.००८. पञ्चवार्षिकं कृतम्। २७९.००९. तत्र च चत्वारि शतसहस्राणि दत्तानि, त्रीणि शतसहस्राणि भिक्षूणां भोजितानि यत्रेकर्महतां द्वौ शैक्षाणां पृथग्जनकल्याणकानां च् २७९.०१०. कोशं स्थापयित्वा महापृथिवीमन्तःपुरामात्यगणमात्मानं कुणालं च आर्यसंघे निर्यातयित्वा चत्वारि शतसहस्राणि दत्त्वा निष्क्रीतवान्। २७९.०१२. षण्णवतिकोट्यो भगवच्छासने दानं दत्तम्। २७९.०१२. स यावद्ग्लानीभूतः। २७९.०१२. अथ राजा इदानीं न भविष्यामीति विक्लवीभूतः। २७९.०१३. तस्य राधगुप्तो नामामात्यो येन सह पांशुदानं दत्तम्। २७९.०१४. तदा स राजानमशोकं विक्लवीभूतमवेक्ष्य पादयोर्निपत्य कृताञ्जलिरुवाच-- २७९.०१५. यच्छत्रुसंघैः प्रबलैः समेत्य नोद्वीक्षितं चण्डदिवाकराभम्। २७९.०१७. पद्माननश्रीशतसम्प्रपीतं कस्मात्सबाष्पं तव देव वक्त्रम्॥१॥ २७९.०१९. राजा आह--राधगुप्त, नाहं द्रव्यविनाशं न राज्यनाशनं न चाश्रयवियोगं शोचामि, किं तु शोचामि--आर्यैर्यद्विप्रयुक्ष्यामि। २७९.०२१. नाहं पुनः सर्वगुणोपपन्नं संघं समक्षं नरदेवपूजितम्। २७९.०२३. संपूजयिष्यामि वरान्नपानैरेतं विचिन्त्याश्रुविमोक्षणम्॥२॥ २७९.०२५. अपि च राधगुप्त, अयं मे मनोरथो बभूव--कोटिशतं भगवच्छासने दानं दास्यामीति, स च मेऽभिप्रायो न परिपूर्णः। २७९.०२६. ततो राज्ञा अशोकेन चत्वारः कोट्यः परिपूरयिष्यामीति हिरण्यसुवर्णं कुर्कुटारामं प्रषयितुमारब्धः॥ २७९.०२८. तस्मिंश्च समये कुणालस्य संपदिर्नाम पुत्रो युवराज्ये प्रवर्तत् २७९.०२८. तस्यामात्यैरभिहितम्--कुमार, अशोको राजा स्वल्पकालावस्थायी। २७९.०२९. इदं च द्रव्यं कुर्कुटारामं प्रेष्यत् २७९.०२९. कोशबलिनश्च राजानः। २७९.०३०. निवारयितव्यः। २७९.०३०. यावत्कुमारेण भाण्डागारिकः प्रतिषिद्धः। २७९.०३०. यदा राज्ञोऽशोकस्याप्रतिषिद्धा (तस्य) सुवर्णभाजने आहारमुपनाम्यत् २७९.०३१. भुक्त्वा तानि सुवर्णभाजनानि <२८०>कुर्कुटारामं प्रेषयति। २८०.००१. तस्य सुवर्णभाजनं प्रतिषिद्धम्। २८०.००१. रूप्यभाजने आहारमुपनाम्यते, तान्यपि कुर्कुटारामं प्रेषयति। २८०.००२. ततो रूप्यभाजनमपि प्रतिषिद्धम्, यावल्लोहभाजन आहारमुपनाम्यत् २८०.००३. तान्यपि राजा अशोकः कुर्कुटारामं प्रेषयति। २८०.००३. तस्य यावन्मृद्भाजन आहारमुपनाम्यत् २८०.००४. तस्मिंश्च समये राज्ञोऽशोकस्य अर्धामलकं करान्तरगतम्। २८०.००४. अथ राजा अशोकः संविग्नोऽमात्यान् पौरांश्च संनिपात्य कथयति--कः साम्प्रतं पृथिव्यामीश्वरह्? ततोऽमात्य उत्थायासनाद्येन राजा अशोकस्तेनाञ्जलिं प्रणम्योवाच--देव, पृथिव्यामीश्वरः। २८०.००६. अथ राजा अशोकः साश्रुदुर्दिननयनवदनोऽमात्यानुवाच-- २८०.००८. दाक्षिण्यादनृतं हि किं कथयत भ्रष्टाधिराज्या वयं शेषं त्वामलकार्धमित्यवसितं यत्र प्रभुत्वं मम् २८०.०१०. एश्वर्यं धिग्नार्यमुद्धतनदीतोयप्रवेशोपमं मर्त्येन्द्रस्य ममापि यत्प्रतिभयं दारिद्र्यमभ्यागतम्॥३॥ २८०.०१२. अथवा को भगवतो वाक्यमन्यथा करिष्यति? संपत्तयो हि सर्वा विपत्तिनिधना इति प्रतिज्ञातं यदवितथवादिना गौतमेन, न हि तद्विसंवदति॥ २८०.०१४. प्रतिशिष्यतेऽस्मन्ने चिरादाज्ञा मम यावती यथा मनसा। २८०.०१५. साद्यैव महाद्रिशिलातलविहतनदीवत्प्रतिनिवृत्ता ॥४॥ २८०.०१६. आज्ञाप्य व्यवधूतडिम्बडमरामेकातपत्रां महीमुत्पाट्य प्रतिगर्वितानरिगणानाश्वास्य दीनातुरान्। २८०.०१८. भ्रष्टस्वायतनो न भाति कृपणः संप्रत्यशोको नृपह्छिन्नाम्लानविशीर्णपत्रकुसुमः शुष्यत्यशोको यथा॥५॥ २८०.०२०. ततो राजा अशोकः समीपो गतं पुरुषमाहूयोवाच--भद्रमुख, पूर्वगुणानुरागाद्भ्रष्टैश्वर्यस्यापि मम इमं तावदपश्चिमं व्यापारं कुरु। २८०.०२१. इदं ममार्धामलकं ग्रहाय कुर्कुटारामं गत्वा संघे निर्यातय् २८०.०२२. मद्वचनाच्च संघस्य पादाभिवन्दनं कृत्वा वक्तव्यम्--जम्बुद्वीपैश्वर्यस्य राज्ञ एष साम्प्रतं विभव इति। २८०.०२३. इदं तावदपश्चिमं दानं तथा परिभोक्तव्यं यथा मे संघगता दक्षिणा विस्तीर्णा स्यादिति। २८०.०२४. आह च-- २८०.०२५. इदं प्रदानं चरमं ममाद्य राज्यं च तं चैव गतं स्वभावम्। २८०.०२७. आरोग्यवैद्योषधिवर्जितस्य त्राता न मेऽस्त्यार्यगणाद्बहिर्धा॥६॥ २८०.०२९. ततथा भुज्यतां येन प्रदानं मम पश्चिमम्। २८०.०३०. यथा संघगता मेऽद्य विस्तीर्णा दक्षिणा भवेत् ॥७॥ २८०.०३१. एवं देवेति स्पुरुषो राज्ञोऽशोकस्य प्रतिश्रुत्य तदर्धामलकं कुरुकुटारामं गत्वा वृद्धान्ते स्थित्वा कृताञ्जलिस्तदर्धामलकं संघे निर्यातयन्नुवाच-- २८१.००१. <२८१>एकच्छत्रसमुच्छ्रयां वसुमतीमाज्ञापयन् यः पुरा लोकं तापयति स्म मध्यदिवसप्राप्तो दिवा भास्करः। २८१.००३. भाग्यच्छिद्रमवेक्ष्य सोऽद्य नृपतिः स्वैः कर्माभिर्वञ्चितः संप्राप्ते दिवसक्षये रविरिव भ्रष्टप्रभावः स्थितः॥८॥ २८१.००५. भक्त्यवनतेन शिरसा प्रणम्य संघाय तेन खलु दत्तमिदमामलकस्यार्धं लक्ष्मीचापल्यचिह्नितम्। २८१.००६. ततः संघस्थविरो भिक्षूनुवाच--भदन्ता भवन्तः, शक्यमिदानीं संवेगमुत्पादयितुम्। २८१.००७. कुतह्? एवं ह्युक्तं भगवता--परविपत्तिः संवेजनीयं स्थानमिति। २८१.००७. कस्येदानीं सहृदयस्य संवेगो नोत्पद्यते? कुतह्? २८१.००९. त्यागशूरो नरेन्द्रोऽसावशोको मौर्यकुञ्जरः। २८१.०१०. जम्बुद्वीपेश्वरो भूत्वा जातोऽर्धामलकेश्वरः॥९॥ २८१.०११. मृत्यैः स भूमिपतिरद्य हृताधिकारो दानं प्रयच्छति किलामलकार्धमेतत् । २८१.०१३. श्रीभोगाविस्तरमदैरतिगर्वितानां प्रत्यादिशन्निव मनांसि पृथग्जनानाम्॥१०॥ २८१.०१५. यावत्तदर्धामलकं चूर्णयित्वा यूषे प्रक्षिप्य संघे चारितम्। २८१.०१५. ततो राजा अशोको राधगुप्तमुवाच--कथय राधगुप्त, कः साम्प्रतं पृथिव्यामीश्वरह्? अथ राधगुप्तोऽशोकस्य पादयोर्निपत्य कृताञ्जलिरुवाच--देवः पृथिव्यामीश्वरः। २८१.०१७. अथ राजा अशोकः कथंचिदुत्थाय चतुर्दिशमवलोक्य संघाय अञ्जलिं कृत्वोवाच--एष इदानीं महत्कोशं स्थापयित्वा इमां समुद्रपर्यन्तां महापृथिवीं भगवच्छ्रावकसंघे निर्यातयामि। २८१.०१९. आह च-- २८१.०२०. इमां समुद्रोत्तमनीलकञ्चुकामनेकरत्नाकरभूषिताननाम्। २८१.०२२. ददाम्यहं भूतधरां समन्दरां संघाय तस्मिन्नुपभुज्यते फलम्॥११॥ २८१.०२४. अपि च् २८१.०२५. दानेनाहमनेन नेन्द्रभवनं न ब्रह्मलोके फलं काङ्क्षामि द्रुतवारिवेगचपलं प्रागेव राजश्रियम्। २८१.०२७. दानस्यास्य फलं तु भक्तिमहतो यन्मेऽस्ति तेनाप्नुयां चित्तैश्वर्यमहार्यमार्यमहितं नायाति यद्विक्रियाम्॥१२॥ २८१.०२९. यावत्पत्राभिलिखितं कृत्वा दन्तमुद्रया मुद्रितम्। २८१.०२९. ततो राजा महापृथिवीं संघे दत्वा कालगतः। २८१.०३०. यावदमात्यैर्नीलपीताभिः शिबिकाभिर्निर्हारित्वा शरीरपूजां कृत्वा राजानं प्रतिष्ठापयिष्याम इति, यावद्राधगुप्तेनाभिहितम्। २८१.०३१. राज्ञा अशोकेन महापृथिवी संघे निर्यातिता <२८२>इति। २८२.००१. ततोऽमात्यैरभिहितम्--किमर्थमिति? राधगुप्त उवाच--एष राज्ञोऽशोकस्य मनोरथे बभूव--कोटिशतं भगवच्छासेन दानं दास्यामीति। २८२.००२. तेन षण्णवितिकोट्यो दत्ता यावद्राज्ञ्या प्रतिषिद्धा। २८२.००३. तदभिप्रायेण राज्ञा महापृथिवी संघे दत्ता। २८२.००३. यावदमात्यैश्चतस्रः कोट्यो भगवच्छासने दत्त्वा पृथिवीं निष्क्रीय संपदी राज्ये प्रतिष्ठापितः। २८२.००४. संपदेर्बृहस्पतिः पुत्रः, बृहस्पतेर्वृषसेनः, वृषसेनस्य पुष्यधर्मा, पुष्यधर्मणः पुष्यमित्रः। २८२.००५. सोऽमात्यानामन्त्रयते--क उअपायः स्याद्यदस्माकं नाम चिरं तिष्ठेत्? नैरभिहितम्--देवस्य च वंशादशोको नांना राजा बभूवेति। २८२.००६. तेन चतुरशीतिधर्मराजिकासहस्रं प्रतिष्ठापितम्। २८२.००७. यावद्भगवच्छासनं प्राप्यते, तावत्तस्य यशः स्थास्यति। २८२.००८. देवोऽपि चतुरशीतिधर्मराजिकासहस्रं प्रतिष्ठापयतु। २८२.००८. राजा आह--महेशाख्यो राजा अशोको बभूव् २८२.००९. अन्यः कश्चिदुपाय इति? तस्य ब्राह्मणपुरोहितः पृथग्जनोऽश्राद्धः। २८२.०१०. तेनाभिहितम्--देव, द्वाभ्यां कारणाभ्यां नाम चिरं स्थास्यति। २८२.०१०. यावद्राजा पुष्यमित्रश्चतुरङ्गबलकायं संनाहयित्वा भगवच्छासनं विनाशयिष्यामीति कुक्कुटारामं निर्गतः। २८२.०११. द्वारे च सिंहनादो मुक्तः। २८२.०१२. यावत्स राजा भीतः पाटलिपुत्रं प्रविष्टः। २८२.०१२. एवं द्विरपि त्रिरपि। २८२.०१२. यावद्भिक्षूंश्च संघमाहूय कथयति--भगवच्छासनं नाशायिष्यामीति। २८२.०१३. किमिच्छथ स्तूपं संघारामान् वा? भिक्षुभिः परिगृहीताः। २८२.०१४. यावत्पुष्यमित्रो यावत्संघारामं भिक्षूंश्च प्रघातयन् प्रस्थितः। २८२.०१५. स यावच्छाकलमनुप्राप्तः। २८२.०१५. तेनाभिहितम्--यो मे श्रमणशिरो दास्यति, तस्याहं दीनारशतं दास्यामि। २८२.०१६. धर्मराजिकावार्हद्बुद्ध्या(?) शिरो दातुमारब्धम्। २८२.०१६. श्रुत्वा च राजा अर्हत्प्रघातयितुमारब्धः। २८२.०१७. स च निरोधं समापन्नः। २८२.०१७. तस्य परोपकर्मो न क्रमत् २८२.०१७. स यत्नमुत्सृज्य यावत्कोष्ठकं गतः। २८२.०१८. दंष्ठ्रानिवासी यक्षश्चिन्तयति--इदं भगवच्छासनं विनश्यति। २८२.०१८. अहं च शिक्षां धारयामि। २८२.०१९. न मया शक्यं कस्यचिदप्रियं कर्तुम्। २८२.०१९. तस्य दुहिता कृमिशेन यक्षेण याच्यते, न चानुप्रयच्छति--त्वं पापकर्मकारीति। २८२.०२०. यावत्सा दुहिता तेन कृमिशस्य दत्ता भगवच्छासनपरित्राणार्यं परिग्रहपरिपालनार्थं च् २८२.०२१. पुष्यमित्रस्य राज्ञः पृष्ठतो यक्षो महान् प्रमाणे यूयम्(?)। २८२.०२२. तस्यानुभावात्स राजा न प्रतिहन्यत् २८२.०२२. यावद्दंष्ट्रानिवासी यक्षस्तं पुष्यमित्रानुबन्धयक्षं ग्रहाय पर्वतचर्येऽचरत् । २८२.०२३. यावद्दक्षिणा महासमुद्रं गतः। २८२.०२३. कृमिशेन च यक्षेण महान्तं पर्वतमानयित्वा पुष्यमित्रो राजा सबलवाहनोऽवष्टब्धः। २८२.०२४. तस्य मुनिहत इति संज्ञा व्यवस्थापिता। २८२.०२४. यदा पुष्यमित्रो राजा प्रघातितस्तदा मौर्यवंशः समुच्छिन्नः॥ २८२.०२६. इति श्रीदिव्यावदाने अशोकावदानं समाप्तम्॥ ********** अवदान ३० ********** २८३.००१. दिव्३० सुधनकुमारावदानम्। २८३.००२. पुनरपि महाराज यन्मया अनुत्तरसम्यक्सम्बोधिप्राप्तये दानानि दत्तानि, पुण्यानि कृतानि, वीर्यपारमिता च परिरिपूता, अनुत्तरा सम्यक्सम्बोधिर्नाराधिता, तच्छ्रूयताम्॥ २८३.००३. भूतपूर्वं महारज पञ्चालविषये राजनौ बभूवतुः, उत्तरपाञ्चालो दक्षिणपाञ्चालश्च् २८३.००५. तत्रोत्तरपाञ्चालो महाधनो नांना दस्तिनापुरे राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च शान्तकलिकलहडिम्बड्मरतस्करदुर्भिक्षरोगापगतं शलीक्षुगोमहिषीसम्पन्नम्। २८३.००७. धार्मिको धर्मराजो धर्मेण राज्यं कारयति। २८३.००७. तस्मिंश्च नगरे महाह्रद उत्पलकुमुदपुण्ड्रीकसम्पन्नो हंसकारण्डवचक्रवाकोपशोभितो रमणीयः। २८३.००८. तत्र च ह्रदे जन्मचित्रको नां नागपोतः प्रतिवसति। २८३.००९. स कालेन कालं सम्यग्वारिधारामनुप्रयच्छति। २८३.०१०. अतीव शस्यसम्पत्तिर्भवति। २८३.०१०. शस्यवती वसुमती। २८३.०१०. सुभिक्षान्नपानो देशः। २८३.०११. दानमानसत्कारवांश्च लोकः श्रमणब्राह्मणकृपणवनीपकोपभोज्यः। २८३.०११. दक्षिणपाञ्चालस्तु राजा अधर्मभूयिष्ठश्चण्डो रभसः कर्कशोऽधर्मेण राज्यं कारयति, नित्यं दण्डेन घातनधारणबन्धनहिडिनिगडोपरोधन राष्ट्रनिवासिनां त्रासयति। २८३.०१३. अधर्मभूयिष्ठतया चास्य देवो न कालेन कालं सम्यग्वारिधारमुत्सृजति। २८३.०१४. ततोऽसौ महाजनकायः संत्रस्तः स्वत्रस्तः स्वजीवितापेक्षया राष्ट्रपरित्यागं कृत्वा उत्तरपाञ्चालस्यैव राज्ञो विषयं गत्वा प्रतिवसति। २८३.०१५. यावदपरेण समयेन दक्षिणपाञ्चालो राजा मृगयाव्यपदेशेन जनपदान् व्यवलोकनाय निर्गतः। २८३.०१६. यावत्पश्यति ग्रामनगराणि शून्यानि, उद्यानदेवकुलानि भिन्नप्रभग्नानि। २८३.०१७. स जनकायः क्व गत इति कथयति। २८३.०१८. अमात्याः कथयत्न्ति--देव, उत्तरपाञ्चालस्य राज्ञो विषयं गतः। २८३.०१८. किमर्थम्? देव, अभयं प्रयच्छ, कथयामः। २८३.०१९. दत्तं भवतु। २८३.०१९. ततस्ते कथयन्ति--देव, उत्तरपाञ्चालो राजा धर्मेण राज्यं कारयति। २८३.०२०. तस्य जनपदा ऋद्धाश्च स्फीताश्च क्षेमाश्च सुभिक्षाश्च आकीर्णबहुजनमनुष्याश्च प्रशान्तकलिकलहडिम्बडमरतस्करदुर्भिक्षरोगापगताः शालीक्षुगोमहिषीसम्पन्नाः। २८३.०२२. दानमानसत्कारवांश्च लोकः श्रमणब्राह्मणवनीपकोपभोज्यः। २८३.०२२. देवस्तु चण्डो रभसः कर्कशो नित्यं ताडनघातनधारणबन्धननिगडोपरोध(न) राष्ट्रं त्रासयति। २८३.०२३. यतोऽसौ जनकायः संत्रस्तः संवेगमापन्न उत्तरपाञ्चालस्य राज्ञो विषयं गतः। २८३.०२४. दक्षिणपाञ्चालो राजा कथयति--भवन्तः, कोऽसावुपायः स्यादेनासौ जनकायः पुनरागत्य एषु ग्रामनगरेषु प्रतिवसेत्? अमात्या आहुह्--यदि देव उत्तरपाञ्चालवद्धर्मेण राज्यं कारयसि, मैत्रचित्तोऽनुकम्पाचित्तश्च राष्ट्रं पालयसि, नचिरादसौ जनकायः पुनरागत्य एषु ग्रामनगरेषु प्रतिवसेत् । २८३.०२७. दक्षिणपाञ्चालो राजा कथयति--भवन्तः, यद्येवम्, अहमप्युत्तरपाञ्चालवद्धर्मेण राज्यं कारयामि, मैत्रचित्तो हितचित्तोऽनुकम्पाचित्तश्च राष्ट्रं पालयामि। २८३.०२९. यूयं तथा कुरुत, यथा असौ जनकायः पुनरागत्य एषु ग्रामनगरेषु प्रतिवसतीति। २८३.०३०. अमात्या आहुह्--देव, अपरोऽपि तत्रानुशंसोऽस्ति। २८३.०३१. तस्मिन्नगरे महाग्रद उत्पलकुमुदपुण्डरीकसंछन्नो हंसकारण्डवचक्रवाकोपशोभितह्<२८४>। २८४.००१. तत्र जन्मचित्रको नाम नागपोतकः प्रतिवसति। २८४.००१. स कालेन कालं सम्यग्वारिधारमनुप्रयच्छति। २८४.००२. अतीव शस्यसम्पत्तिर्भवति। २८४.००२. तेंस्तस्य शस्यवती वसुमती, सुभिक्षान्नपानश्च देशः। २८४.००३. राजा आह--कोऽसौ उपायः स्याद्येनासौ नागपोत इहानीयेत? अमात्या आहुह्--देव, विद्यामन्त्रधारिण्ः, तानानयेति। २८४.००४. ते समन्विष्यन्ताम्। २८४.००४. ततो राज्ञा सुवर्णपिटकं ध्वजाग्रे बद्ध्वा स्वविजिते घण्टावघोषणं कारितम्--य उत्तरपाञ्चालराजविषयाज्जन्मचित्रकं नाम नागपोतकमानयति, तस्येमं सुवर्णपिटकं दास्यामि, महता च सत्कारेण सत्करिष्यामीति। २८४.००७. यावदन्यतमोऽहितुण्डिकोऽमात्यानां सकाशं गत्वा कथयति--ममेदं सुवर्णपिटकमनुप्रयच्छत् २८४.००८. अहं जन्मचित्रं नाम नागपितकमपहृत्यानयामीति। २८४.००९. अमात्याः कथयन्ति--एष गृहाण् २८४.००९. स कथयति--यो युष्माकं श्रद्धयितः प्रत्ययितश्च, तस्य हस्ते तिष्ठतु। २८४.०१०. आनीते जन्मचित्रे नागपोतके ग्रहीष्यामीति। २८४.०१०. एवं कुरुष्वेति। २८४.०१०. ततोऽसौ अहितुण्डिकः प्रत्ययितस्य पुरुषस्य हस्ते सुवर्णपिटकं स्थापयित्वा हस्तिनापुरं गतः। २८४.०१२. तेनासौ ह्रदः समन्ततो व्यवलोकितः। २८४.०१२. निमित्तीकृतह्--असौ ज्ञ्मचित्रो नागपोतक एतस्मिन् प्रदेशे तिष्ठतीति। २८४.०१३. ततो बल्युपहारनिमित्तं पुनः प्रत्यागतः। २८४.०१३. अमात्यानां कथयति--बल्युपहारमेनं प्रयच्छत् २८४.०१४. सप्तमे दिवसे तं नागपोतकमपहृत्य आनयामीति। २८४.०१४. स चाहितुण्डिकस्तेन संलक्षितह्--ममासावपहरणायागतः। २८४.०१५. सप्तमे दिवसे मामपहरिष्यति। २८४.०१५. मातापितृवियोगजं मे दुःखं भविष्यतीति। २८४.०१६. किं करोमि, किं शरणं प्रपद्येयमिति। २८४.०१६. तस्य ह्रदस्य नातिदूरे द्वौ लुब्धकौ प्रतिवसतः, सारको हलकः। २८४.०१७. तौ ह्रदमाश्रित्य जीविकां कल्पयतः। २८४.०१७. ये स्थलगताः प्राणिनो मृगशरभसूकरादयस्तं ह्रदमुपसर्पन्ति, तान् प्रघातयतः, येऽपि जलगता मत्स्यकच्छपमण्डूकादयः। २८४.०१९. तत्र सारकः कालगतः, हलको जीवति। २८४.०१९. जन्मचित्रो नागपोतः संलक्षयति--कोऽन्योऽस्ति मम शरणमृते हलकात्लुब्धकात्? ततो मनुष्यवेषमास्थाय हलकस्य लुब्धकस्य सकाशं गतः। २८४.०२१. गत्वा कथयति--भोः पुरुष, किं त्वं जानीषे कस्यानुभावाद्धनस्य राज्ञो जनपदा ऋद्धाश्च स्फीताश्च सुभिक्षाकीर्णबहुजनमनुष्याश्च प्रशान्तकलिकलहडिम्बडमरतस्करदुर्भिक्षरोगापगताः शालीक्षुगोमहिषीसम्पन्ना इति? स कथयति--जाने स राजा धार्मिको धर्मेण राज्यं कारयति, मैत्रचित्तो हितचित्तोऽनुक्म्पाचित्तश्च राष्ट्रं पालयतीति। २८४.०२५. अस्मिन् प्रदेशे जन्मचित्रको नाम नागपितकः प्रतिवसति। २८४.०२६. स कालेन कालं सम्यग्वारिधारामनुप्रयच्छति। २८४.०२७. अतीव शस्यसम्पत्तिर्भवति। २८४.०२७. शस्यवती वसुमती, सुभिक्षान्नपानश्च देश इति। २८४.०२८. जन्मचित्रः कथयति--तं नागपोतकमितो विषयादपहरेत्, तस्य नागपोतकस्य किं स्यात्? न शोभनं स्यात्, मातापितृवियोगजं दुःखं स्याद्राज्ञो राष्ट्रस्य च् २८४.०३०. योऽपहरति, तस्य किं त्वं कुर्याह्? स आह--जीविताद्व्यपरोपयेयम्। २८४.०३०. जानीषे त्वं कतरोऽसौ नागपोतक इति? न जान् २८४.०३१. अहमेवासौ नागः। २८४.०३१. दक्षिणपाञ्चालवैषयिकेनाहितुण्डिकेनापहृत्य नीयेत् २८४.०३२. स बल्युपहारविधानार्थं गतः। २८४.०३२. सप्तमे दिवसे आगमिष्यति। २८५.००१. <२८५>आगत्य अस्य ह्रदस्य चतसृषु दिक्षु खदिरशलाकान्निखन्य नानारङ्गैः सूत्रैर्वेष्टयित्वा मन्त्रानावर्तयिष्यति। २८५.००२. तत्र त्वया प्रच्छन्ने संनिकृष्टे स्थातव्यम्। २८५.००२. यदा तेनायमेवम्रूपः प्रयोगः कृतो भवति, तदा ह्रदमध्यात्क्वथमानं पानीयमुत्थास्यति अहं चोत्थास्यामि। २८५.००३. तदा त्वयासौ अहितुण्डिकः शरेण मर्मणि ताडयितव्यः, आशु चोपसंक्रम्य वक्तव्यह्--मन्त्रानुपसंहर् २८५.००४. मा ते उत्कृत्तमूलं शिरः कृत्वा पृथिव्यां निपातयिष्यामीति। २८५.००५. यद्यसौ मन्त्राननुपसंहृत्य प्राणैर्वियोक्ष्यते, मृतं तेऽहं यावज्जीवं मन्त्रपाशब्द्धः स्यामिति। २८५.००६. लुब्धकः प्राह--यदि तवैकस्यैवं गुणः स्यात्, तथाप्यहमेवं कुर्याम्, प्रागेव सराजकस्य राष्ट्रस्य् २८५.००७. गच्छ, अहं ते त्रातेति। २८५.००८. ततस्तेन नागपोतकेन तस्यैकपार्श्वे गुप्तस्थानमुपदर्शितम्। २८५.००८. यावदसौ लुब्धकः सप्तमे दिवसे प्रतिगुप्ते प्रदेशे आत्मानं गोपयित्वा अवस्थितः। २८५.००९. स चाहितुण्डिक आगत्य बल्युपहारं कर्तुमारब्धः। २८५.०१०. तेन चतसृषु दिक्षु चत्वारः खदिरकीलका निखाताः। २८५.०१०. नानारङ्गैः सूत्रैर्वेष्टयित्वा मन्त्रा आवर्तिताः। २८५.० अतस्तस्मात्पानीयं क्वथितुमारब्धम्। २८५.०११. लुब्धकेन च शरेण मर्मणि ताडितः। २८५.०१२. निष्कोशं चासिं कृत्वा अभिहितह्--त्वमस्मद्विषयनिवासिनं नागपोतमपहरसि। २८५.०१३. मा ते उत्कृत्तमूलं शिरः कृत्वा पृथिव्यां निपातयामीति। २८५.०१३. ततोऽहितुण्डिकेन दुःखवेदनाभिभूतेन मरणभयभीतेन मन्त्रा व्यावर्तिताः। २८५.०१४. तत्समनन्तरं च लुब्धकेन जीविताद्व्यपरोपितः। २८५.०१५. ततो नागो मन्त्रपाशविनिर्मुक्तो ह्रदादभ्युद्गम्य लुब्धकं परिष्वक्तवान्, एवं चाह--त्वं मे माता, त्वं मे पिता, यन्मया त्वामागम्य मातापितृवियोगजं दुःखं नोत्पन्नम्। २८५.०१७. आगच्छ, भवनं गच्छामः। २८५.०१७. तेनासौ भवनं नीतः, नानाविधेन चान्नपानेन संतर्पितः, रत्नानि चोपदर्शितानि, मातापित्रोश्च निवेदितः। २८५.०१८. अम्ब तात--एष मे सुहृच्छरणं बान्धवः। २८५.०१९. अस्यानुभावाद्युष्माभिः सह वियोगो न जात इति। २८५.०१९. ताभ्यामसौ वरेण प्रवारितो विविधानि च रत्नानि दत्तानि। २८५.०२०. स तान्यादाय तस्माध्रदाद्व्युथितः। २८५.०२०. तस्य च ह्रदस्य नातिदूरे पुष्पफलसलिलसम्पन्ने नानाशकुनिकूजिते ऋषेरग्रमाश्रमपदम्। २८५.०२१. तत्र च नागपोतकेन सार्धं वृत्तकं तत्सर्वं विस्तरेण समाख्यातम्। २८५.०२२. तत ऋषिः कथयति--किं रत्नैः किं वा ते सुवर्णेन? तस्य भवनेऽमोघो नां पाशस्तिष्ठति, तं याचस्व् २८५.०२३. ततो लुब्धकोऽमोघपाशे संजाततृष्णहृषिवचनमुपश्रुत्य पुनरपि नागभवनं गतः। २८५.०२४. यावत्पश्यति भवनद्वारे तममोघपाशम्। २८५.०२५. तस्यैतदभवत्--एष स पाशो यो मया प्रार्थनीयः। २८५.०२५. इति विदित्वा नागभवनं प्रविष्टः। २८५.०२५. ततो जन्मचित्रेण नागपोतकेन अन्यैश्च नागैः ससम्भ्रमैः प्रतिसंमोदितो रत्नैश्च प्रवारितः। २८५.०२६. स कथयति--अलं मम रत्नैः। २८५.०२७. किं तु एतममोघपाशं प्रयच्छथेति। २८५.०२७. स नाग आह--तवानेन किं प्रयोजनम्? यदा गरुत्मतोपद्रुता भवामः, तदा अनेनात्मानं रक्षामः। २८५.०२८. लुब्धक आह--युष्माकमेष कदाचित्कर्हिचित्गरुत्मतोपद्रुतानामुपयोगं गच्छति। २८५.०२९. मम तु अनेन सततमेव प्रयोजनम्। २८५.०३०. यदस्ति कृतमुपकृतं च, अनुप्रयच्छेति। २८५.०३०. जन्मचित्रस्य नागपोतकस्यैतदभवत्--ममानेन बहूपकृतम्। २८५.०३१. मातापितरौ अवलोक्य ददामीति। २८५.०३१. तेन्मातापितरौ अवलोक्य स पाशो दत्तः। २८५.०३२. ततोऽसौ लुब्धकः पृथिवीलब्धप्रख्येन सुखसौमनस्येनाप्यायितमना अमोघपाशमादाय नागभवनादभ्युद्गम्य स्वगृहं गतः॥ २८६.००१. <२८६>यावदपरेण समयेन धनो राजा देव्या सार्धं क्रीडति रमते परिचारयति। २८६.००१. तस्य क्रीडतो रममाणस्य परिचारयतो न पुत्रो न दुहिता। २८६.००२. स करे कपोलं दत्त्वा चिन्तापरो व्यवस्थितह्--अनेकधनसमुदितं मे गृहम्। २८६.००३. न मे पुत्रो न दुहिता। २८६.००३. ममात्ययात्स्वकुलवंशच्छेदे राष्ट्रापहारः सर्वसन्तस्वापतेयमपुत्रमिति कृत्वा अन्यराजविधेयो भविष्यतीति। २८६.००४. स श्रमणब्राह्मणसुहृत्सम्बन्धिबान्धवैरुच्यते--देव, किमसि चिन्तापरह्? स एतत्प्रकरणं विस्तरेणारोचयति। २८६.००६. ते कथयति--देवताराधनं कुरु, पुत्रस्ते भविष्यतीति। २८६.००६. सोऽपुत्रः पुत्राभिनन्दी शिववरुणकुबेरवासवादीनन्यांश्च देवताविशेषानायाचते, तद्यथा--आरामदेवता वनदेवता चत्वरदेवता शृङ्गाटकदेवता बलिप्रतिग्राहिकाः। २८६.००८. सहजाः सहधर्मिका नित्यावुबद्धा अपि देवता आयाचत् २८६.००९. अस्ति चैष लोके प्रवादो यदायाचनहेतोः पुत्रा जायन्ते दुहितरश्चेति। २८६.००९. तच्च नेइवम्। २८६.०१०. यद्येवमभविष्यत्, एकैकस्य पुत्रसहस्रमभविष्यत्, तद्यथा राज्ञश्चक्रवर्तिनः। २८६.०१०. अपि तु त्रयाणां स्थानानां संमुखीभावात्पुत्रा जायन्ते दुहितरश्च् २८६.०११. कतमेषां त्रयाणाम्? मातापितरौ रक्तौ भवतः संनिपतितौ। २८६.०१२. माता चास्य कल्या भवति ऋतुमती च् २८६.०१२. गन्धर्वः प्रत्युपस्थितो भवति। २८६.०१३. एषा त्रयाणां स्थानानां संमुखीभावात्पुत्रा जायन्ते दुहितरश्च् २८६.०१३. स चैवमायाचनपरस्तिष्ठति। २८६.०१४. अन्यतमश्च भद्रकल्पिको बोधिसत्त्वस्तस्याग्रमहिष्या अवक्रान्तः। २८६.०१५. पञ्चावेणीया धर्मा एकत्ये पण्डितजातीये मातृग्राम् २८६.०१५. कतमे पञ्च? रक्तं पुरुषं जानाति विरक्तं जानाति। २८६.०१६. कालं जानाति क्रतुं जानाति। २८६.०१६. गर्भमवक्रान्तं जानाति। २८६.०१६. यस्य सकाशाद्गर्भमवक्रामति तमपि जानाति। २८६.०१७. दारकं जानाति, दारिकां जानाति। २८६.०१७. सचेद्दारको भवति, दक्षिणं कुक्षिं निश्रित्य तिष्ठति। २८६.०१८. सचेद्दारिका भवति, वामं कुक्षिं निश्रित्य तिष्ठति। २८६.०१८. सा आत्तमनाः स्वामिन्नारोचयति--दिष्ट्या वर्धस्व आर्यपुत्र् २८६.०१९. आपन्नसत्त्वास्मि संवृत्ता। २८६.०१९. यथा च मे दक्षिणं कुक्षिं निश्रित्य तिष्ठति, नियतं दारको भविष्यतीति। २८६.०२०. सोऽप्यात्तमनात्तमनाः पूर्वं कायमुन्नमय्य दक्षिणं बाहुमभिप्रसार्य उदानमुदानयति--अप्येवाहं चिरकालाभिलषितं पुत्रमुखं पश्येयम्। २८६.०२२. जातो मे स्यान्नावजातः। २८६.०२२. कृत्यानि मे कुर्वीत् । २८६.०२२. प्रतिभरेत् । २८६.०२२. दायाद्यं मे प्रतिपद्येत् २८६.०२३. कुलवंशो मे चिरस्थितिकः स्यात् । २८६.०२३. अस्माकं चाप्यतीतकालगतानामल्पं वा प्रभूतं वा दानानि दत्वा पुण्यानि कृत्वा अस्माकं नांना दक्षिणामादेक्ष्यति--इदं तयोर्यत्रतत्रोपपन्नयोर्गच्छतोरनुगच्छतु इति। २८६.०२५. आपन्नसत्त्वां विदित्वा उपरिप्रासादतलगतामयन्त्रितां धारयति तिक्ताम्ललवणमधुर्कटुकषायविवर्जितैराहारैः। २८६.०२६. हारार्धहारविभूषितगात्रीमप्सरसमिव नन्दनवनचारिणीं मञ्चान्मञ्चं पीठात्पीठमनवतरन्तीमधरिमां भूमिम्। २८६.०२७. न चास्याः किंचिदमनोज्ञशब्दश्रवणं यावदेव गर्भस्य परिपाकाय् २८६.०२८. सा अष्टानां वा नवानां वा मासानामत्ययात्प्रसूता। २८६.०२९. दारको जातोऽभिरूपो दर्शनीयः प्रासादिको गौरः कनकवर्णश्छत्राकारशिराः प्रलम्बबाहुर्विस्तीर्णललाट उच्चघोणः संगतभ्रूस्तुङ्गनासः सर्वाङ्गप्रत्यङ्गोपेतः। २८६.०३०. तस्य जातौ आनन्दभेर्यस्ताडिताः। २८६.०३१. श्रुत्वा राजा कथयति--किमेतदिति। २८६.०३१. अन्तःपुरिकाभी राज्ञे निवेदितम्--देव, दिष्ट्या वर्धस्व् २८६.०३२. पुत्रस्ते जात इति। २८६.०३२. ततो राज्ञा तं सर्वं नगरमपगतपाषाणशर्करकठल्लम् <२८७>व्यवस्थितम्, चन्दनवारिसिक्तमुच्छ्रतध्वजपताकं सुरभिधूपघटिकोपनिबुद्धं नानापुष्पाभिकीर्णरमणीयम्। २८७.००२. आज्ञा च दत्ता--श्रमणब्राह्मणकृपणवनीपकेभ्यो दानं प्रयच्छत, सर्वबन्धनमोक्षं च कुरुतेति। २८७.००३. तस्यैवं त्रीणि सप्तकान्येकविंशतिदिवसान् विस्तरेण जातकर्म करोति। २८७.००४. तस्य जातिमहं कृत्वा नामधेयं व्यवस्थापितुमारब्धम्--किं भवतु दारक्स्य नामेति? अमात्याः कथयन्ति--अयं दारको धनस्य राज्ञः पुत्रः, भवतु दारकस्य सुधनो नामेति। २८७.००५. तस्य सुधन इति नामधेयं व्यवस्ह्तापितम्। २८७.००६. सुधनो दारकोऽष्टाभ्यो धात्रीभ्योऽनुदत्तो द्वाभ्यामंसधात्रीभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्। २८७.००७. सोऽष्टाभिर्धात्रीभिरुन्नीयते वर्ध्यते क्षीरेण दध्ना नवतीतेन सर्पिषा सर्पिमण्डैर्वा अन्यैश्चोत्तप्तोत्तप्तैरुपकरणविशेषैः। २८७.००९. आशु वर्धते ह्रदस्थमिव पङ्कजम्॥ २८७.०१०. स यदा महान् संवृत्तस्तदा लिप्यामुपन्यस्तः संख्यायां गणनायां मुद्रायामुद्धारे न्यासे निक्षेपे वस्तुपरीक्षायां कुमारपरीक्षायां कुमारिकापरीक्षायां दारुपरीक्षायां रत्नपरीक्षायां वस्त्रपरीक्षायाम्। २८७.०१२. सोऽष्टासु परीक्षासु घटको वाचकः पण्डितः पटुप्रचारः संवृत्तः। २८७.०१२. स यानि तानि भवन्ति राज्ञां क्षत्रियाणां मूर्धाभिषिक्तानां जनपदैश्वर्यमनुप्राप्तानां महान्तं पृथिवीमण्डलमभिनिर्जित्याध्यावसतां पृथग्भवन्ति शिल्पस्थानकर्मस्थानानि, तस्यथा--हस्तिग्रीवायामश्वपृष्ठे रथे त्सरौ धनुषि अपयाने निर्याणेऽङ्कुशग्रहे पाशग्रहे छेद्ये भेद्ये मुष्टिबन्धे पदबन्धे दूरवेधे शब्दवेधे मर्मवेधेऽक्षुण्णवेधे दृढप्रहारितायाम्। २८७.०१६. पञ्चस्थानेषु कृतावी संवृत्तः। २८७.०१७. तस्य पित्रा त्रीण्यन्तःपुराणि व्यवस्थापितानि ज्येष्ठं मध्यं कनीयसम्। २८७.०१७. त्रीणि वासगृहाणि मापितानि, हैमन्तिकं ग्रैष्मिकं वार्षिकम्। २८७.०१८. त्रीण्युद्यानानि मापितानि, हैमन्तिकं ग्रैष्मिकं वार्षिकम्। २८७.०१९. ततः सुधनकुमार उपरिप्रासादतलगतो निष्पुरुषेण तूर्येण क्रीडति रमते परिचारयति॥ २८७.०२१. यावदपरेण समयेन हलको लुब्धको मृगयामन्वेषमाणस्तेन तेनानुविचरन्नन्यतमं पर्वतमनुप्राप्तः। २८७.०२२. तस्य च पर्वतस्याधस्तादृषेराश्रमपदं पश्यति पुष्पफलसम्पन्नं नानापक्षिगणविचारितम्। २८७.०२३. महान्तं च ह्रदमुत्पलकुमुदपुण्डरीकसंछन्नं हंसकारण्डवचक्रवाकोपशोभितम्। २८७.०२४. स तमाश्रमपदं परिभ्रमितुमारब्धः। २८७.०२४. यावत्तमृषिं पश्यति दीर्घकेशश्मश्रुनखरोमाणं वातापकर्षितशरीरं चीवरवल्कलधारिणमन्यतमवृक्षमूलाश्रयतृणकुटिकाकृतनिलयम्। २८७.०२५. दृष्ट्वा च पुनः पादाभिवन्दनं कृत्वा कृताञ्जलिपुटः पप्रच्छ--भगवन्, कियच्चिरमस्मिन् प्रदेशे तव प्रतिवसतह्? चत्वारिंशद्वर्षाणि। २८७.०२७. अस्ति त्वया इयता कालेनास्मिन् प्रदेशे कश्चिदाश्चर्याद्भुतधर्मो दृष्टः श्रुतो वा? प्रशान्तात्मा ऋषिर्मन्दं मन्दमुवाच--भद्रमुख, दृष्टस्तेऽयं ह्रदह्? दृष्टो भगवन्। २८७.०२९. एषा ब्रह्मसभा नाम पुष्किरिणी उत्पलपद्मकुमुदपुण्डरीकसंछन्ना नानापक्षिगणनिषेविता हिमरजततुषारगौराम्बुसम्पूर्णा सुरभिकुसुमपूर्णतोया। २८७.०३०. अस्यां पुष्किरिण्यां पञ्चदशम्यां मनोहरा नाम द्रुमस्य किन्नरराजस्य दुहिता पञ्चकिन्नरीशतपरिवारा नानाविधस्नानोद्वर्तनैरागत्य स्नाति। २८७.०३२. स्नानकाले चास्या मधुरगीतवादितशब्देन मृगपक्षिणोऽवह्रियन्त् २८८.००१. अहमपि तं शब्दं श्रुत्वा महता प्रीतिसौमनस्येन सप्ताहमतिनामयामि। २८८.००१. एतदाश्चर्यं भद्रमुख मया दृष्टमिति। २८८.००२. अथ हलकस्य लुब्धकस्यैतदभवत्--शोभनोऽयं मया अमोघः पाशो नागाल्लब्धो मनोहरायाः किन्नर्याः क्षेप्स्यामीति। २८८.००३. सोऽपरेण समयेन पूर्णपञ्चदश्याममोघं पाशमादाय ह्रदतीरसमीपे पुष्पफलविटपगहनमाश्रित्य अवधानतत्परोऽवस्ह्तितः। २८८.००४. यावन्मनोहरा किन्नरी पञ्चशतपरिवारिता तादृश्यैव विभूत्या ब्रह्मसभां पुष्किरिणीमवतीर्णा स्नातुम्। २८८.००५. तत्समन्तरं च हलकेन लुब्धकेन अमोघः पाशः क्षिप्तः, येन मनोहरा किन्नरी बद्धा। २८८.००६. तया अमोघपाशश्रितया ह्रदे महाहतनादः कृतो भीषणश्च शब्दो निश्चारितः, यं श्रुत्वा परिशिष्टः किन्नरिगण इतश्चामुतश्च संभ्रान्तो मनोहरां निरीक्षितुमारब्धः। २८८.००८. पश्यन्ति बद्धाम्। २८८.००८. दृष्ट्वा च पुनर्भीता निष्पलायिताः। २८८.००९. अद्राक्षीत्स लुब्धकस्तां परमरूपदर्शनीयाम्। २८८.००९. दृष्ट्वा च पुनरुपश्लिष्टो ग्रहीष्यामीति। २८८.०१०. सा आह--हा हतास्मि, हा मन्दभाग्या, ममोदृशीमवस्थामाप्ताम्। २८८.०११. मा नैषीस्त्वं हि मा स्प्राक्षीर्नैतत्त्व सुचेष्टितम्। २८८.०१२. राजभोग्या सुरूपाहं न साधु ग्रहणं तव् ।१॥ इति। २८८.०१३. लुब्धकः प्राह--यदि त्वां न गृह्णामि, निष्पलायस् २८८.०१३. सा कथयति--नाहं निष्पलाय् २८८.०१४. यदि न श्रद्दधासि, इमं चूडामणिं गृहाण् २८८.०१४. अस्यानुभावेनाहमुपरिविहायसा गच्छामीति। २८८.०१५. लुब्धकः कथयति--कथं जाने? तया शिरस्थश्चूडामणिर्दत्त उक्तश्च--एष चूडामणिर्यस्य हस्ते, तस्याहं वशा भवामि। २८८.०१६. ततो लुब्धकेनासौ चूडामणिर्गृहीतः, पाशबद्धां चैनां संप्रस्ह्तितः॥ २८८.०१७. तेन खलु समयेन सुधनराजकुमारो मृगयानिर्गतः। २८८.०१७. अद्राक्षीत्स लुब्धकः सुधनं राजकुमारमभिरूपं दर्शनीयं प्रासादिकम्। २८८.०१८. दृष्ट्वा च पुनरस्यैतदभवत्--अयं च राजकुमारः, इयं च परमदर्शनीया। २८८.०१९. यद्येनां द्रक्ष्यति, बलाद्ग्रहीष्यति। २८८.०१९. यन्न्वहमेनां प्राभृतन्यायेन स्वयमेवोपनयेयम्। २८८.०२०. ततस्तां पाशब्द्धामादाय येन राजकुमारस्तेनोपसंक्रान्तः। २८८.०२०. उपसंक्रम्य पादयोर्निपत्य कथयति--इदं मम देवस्य स्त्रीरत्नं प्राभृतमानीतम्, प्रतिगृह्यतामिति। २८८.०२१. अद्राक्षीत्सुधनकुमारो मनोहरां किन्नरीमभिरूपां दर्शनीयां प्रासादिकां परमशुभवर्णपुष्कलतया समन्वागतां सर्वगुणसमुदितामष्टादशाभिः स्त्रीलक्षणैः समलंकृतां जनपदकल्याणां काञ्चनकलशकूर्मपीनोन्नतकठिनसहितसुजातवृत्तप्रगल्भमानस्तनीमभिनीलरक्तांशुकविसृतायतनवकमलसदृशनयनां सुभ्रुवमायततुङ्गनासां विद्रूममणिरत्नविंवफलसंस्थानसदृशाधरोष्ठीं सुदृढपरिपूर्णगण्डपार्श्वामत्यर्थरतिकरकपोलतिलकानुपूर्वचरितां संगतभ्रुवारविन्दविकचसदृशपरिपूर्णविमलशशिवपुषं प्रलम्बबाहुं गम्भीरतिवलिकसंततमध्यां स्तनभारावनाम्यमानपूर्वार्धां रथाङ्गसंस्थितसुजातजघनां कदलीगर्भसदृशकरानुपूर्वावस्थितसुजातकरभोरुं सुनिगूढसुरचितसर्वाङ्गसुन्दरशिरां सहितमणिपीडासम्रक्तकरतलप्रहर्षनूपुरवलयाम् हारर्धहारनिर्घोषविमलशितगतिमायतनीलसूक्ष्मकेशीं सचीवरप्रभ्रष्टकाञ्चीगुणां नूपुरावच्छादितपादां क्षामोदरीम्। २८८.०३०. तां प्रतिकीर्णहारामुत्तप्तजाम्बूनदचारुपूर्णां दृष्ट्वा कुमारः सहसा पपात विद्धो दृढरागशरेण् २८८.०३१. तत्र स रागवराहदवदहनपतङ्गसदृशेन जलचन्द्रचञ्चलविमलोज्ज्वलस्वभावेन दुर्ग्राह्यतरेण नदीतरङ्गज्ञषमकरसुरभिगमनेन <२८९>गरुडपवनजवसमगतिना तूलपरिवर्तनलघुतरेण वानरावस्थितचपलोद्भ्रान्ततरेण सतताभ्यासक्लेशनिषेवणरागसुखास्वादलोभेन सर्वक्लेशविषमदुर्गप्रपातनिःसङ्गेन परमसलीलेन चित्तेन तद्भूतानुगतया अयोनिशोमनस्कारधनुर्विसृतैः सम्योगाभिलषितपरमरहस्यशब्देन कामशरेण हृदये विद्ध् २८९.००४. आह च-- २८९.००५. दृष्ट्वा च तां सुधन इन्दुसमान्वक्त्रां प्रावृडघनान्तरविनिश्चरितेव विद्युत् २८९.००७. तत्स्नेहमन्मथविलाससमुद्भवेन सद्यः स चेतसि नु रागशरेण विद्धः॥२॥ २८९.००९. स तामतिमनोहरां गृहीत्वा हस्तिनापुरं गतः। २८९.००९. स च लुब्धः पञ्चग्रामवरेणाच्छादितः। २८९.०१०. ततः सुधनो राजकुमारो मनोहरया रूपयौवनगुणेन सुघनः कुमारोनेकैश्चोपचारशतैस्तथा अपहृतो यथा मुहूर्तमपि तां न जहाति। २८९.०११. यावदपरेण समयेन जेतवनाद्द्वौ ब्राह्मणौ अभ्यागतौ। २८९.०१२. तत्रैको राजानां संश्रितः, द्वितीयः सुधनं कुमारम्। २८९.०१२. यो राजानं संश्रितः, स राज्ञा पुरोहितः स्थापितो भोगैश्च संविभक्तः। २८९.०१३. यस्तु सुधनं कुमारम्, स भोगमात्रेण संविभक्तः। २८९.०१४. स कथयति--यथा तव सहायो ब्राह्मणो मम पित्रा पौरोहित्येऽवस्थापितः, एवमहं त्वामपि पौरोहित्ये स्थापयामीति। २८९.०१६. एष च वृत्तान्तस्तेन ब्राह्मणेन कर्णपरम्परया श्रुतः। २८९.०१६. तस्यैतदभवत्--अहं तथा करिष्ये, यथा कुमारो राज्यमेव नासादयिष्यति, कुतस्तं पुरोहितं स्थापयिष्यतीति? यावदपरेण समयेन तस्य राज्ञो विजितेऽन्यतमः कार्वटिकः प्रतिविरुद्धः, तस्य समुच्छित्तये एको दण्डः प्रेषितः। २८९.०१९. स हतविहतविध्वस्तः प्रत्यागतः। २८९.०१९. एवं यावत्सप्त, ये दण्डाः प्रेषिताः, तेऽपि हस्तविध्वस्ताः प्रत्यागताः। २८९.०२०. अमात्यै राजा विज्ञापितः सर्वोऽसौ आहूयतामिति। २८९.०२२. ब्राह्मण पुरोहितः संलक्षयति--अयं स कुमारस्य वधोपायकाल इति। २८९.०२२. तेन राजा विज्ञप्तह्--देव, नैवमसौ शक्यः संनामयितुम्। २८९.०२३. राजा कथयति--किं मया स्वयं गन्तव्यम्? पुरोहितः कथयति--किमर्थं देवः स्वयं गच्छति? अयं सुधनः कुमारो युवा बलदर्पयुक्तः। २८९.०२५. एष दण्डसहायः प्रेष्यतामिति। २८९.०२५. राजा कथयति--एवमस्त्विति। २८९.०२५. ततो राजा कुमारमाहूय कथयति--गच्छ कुमार, दण्डसहायः कार्वटिकं संनामय् २८९.०२६. एवं देवेति सुधनः कुमारो राज्ञः प्रतिश्रुत्य अन्तःपुरं प्रविष्टः। २८९.०२७. मनोहरादर्शनाच्चास्य सर्वं विस्मृतम्। २८९.०२७. पुनरपि राज्ञा अभिहितह्--पुनरपि तद्दर्शनात्सर्वं विस्मृतम्। २८९.०२८. पुरोहितेन चाभिहितह्--देव, सुधनः कुमारो मनोहरया अतीव सक्तो न शक्यते प्रेषयितुम्। २८९.०२९. राजा कथयति--साधनं सज्जं क्रियताम्। २८९.०२९. निर्गतः कुमारोऽन्तःपुरात्प्रेषयितव्यो यथा मनोहरायाः सकाशं न प्रतिवसतीति। २८९.०३०. एवं देवेति अमात्यै राज्ञः प्रतिश्रुत्य बलौघो हस्त्यश्वरथपदातिसम्पन्नोऽनकप्रहरणोपकरणयुक्तः सज्जीकृतः। २८९.०३२. ततः कुमारो निर्गतहुक्तह्--गच्छ कुमार, सज्जो बलौघ इति। २८९.०३२. स कथयति--देव, गमिष्यामि <२९०>मनोहरां दृष्ट्वा। २९०.००१. राजा कथयति--कुमार न द्रष्टव्या, कालोऽतिवर्तत् २९०.००१. स कथयति--तावद्यदि एवम्, मातरं दृष्ट्वा गच्छामि। २९०.००२. गच्छ कुमारो अवलोक्य जननीम्। २९०.००२. स मनोहरसन्तकं चूडामणिमादाय मातुःसकाशमुपसंक्रान्तः। २९०.००३. पादयोर्निपत्य कथयति--अम्ब, अहं कार्वटिकं संनामनाय गच्छामि। २९०.००५. दुहिता शक्रकल्पस्य किन्नरेन्द्रस्य मानिनी। २९०.००६. पाल्या विरहशोकार्ता मद्वात्सल्यधिया॥३॥ २९०.००७. अयं चूडामणि सुगुप्तं स्थापयितव्यः। २९०.००७. न कदाचिन्मनोहराया दातव्योऽन्यत्र प्राणवियोगादिति। २९०.००८. स एवं मातरं पितरं संदिश्य अभिवाद्य च नानायोधबलौघतूर्यनिर्नादितैः संप्रस्थितः। २९०.००९. अनुपूर्वेण जनपदानतिक्रम्य तस्य कार्वटिकस्य नातिदूरेऽन्यतं वृक्षमूलं निश्रित्य वासमुपगतः। २९०.०१०. तेन खलु समयेन वैश्रवणो महाराजोऽनेकयक्षपरिवारोऽनेकयक्षशतसहस्रपरिवारः। २९०.०११. तेन यक्षाणां यक्षसमितिं संप्रस्थितः। २९०.०११. तस्य तेन पथा गच्छतः खगपथेन यानमवस्थितम्। २९०.०१२. तस्यैतदभवत्--बहुशोऽहमनेन पथा समतिक्रान्तः। २९०.०१२. न च मे कदाचिद्यानं प्रतिहतम्। २९०.०१३. कोऽत्र हेतुर्येनेदानीं प्रतिहत इति? पश्यति सुधनं कुमारम्। २९०.०१३. तस्यैतदभवत्--अयं भद्रकल्पिको बोधिसत्त्वः खेदमापत्स्यति युद्धायाभिप्रस्थितः। २९०.०१४. साहाय्यमस्य करणीयम्। २९०.०१५. कार्वटिकः संनामयितव्यः। २९०.०१५. न च कस्यचित्प्राणिनः पीडा करणीयेति विदित्वा पाञ्चिकं महायक्षसेनापतिमामन्त्रयते--एहि त्वं पाञ्चिक, सुधनस्य कुमारस्य कार्वटिकमयुद्धेन संनामय् २९०.०१७. न च ते कस्यचित्प्राणिनः पीडा कर्तव्येति। २९०.०१७. तथेति पाञ्चिकेन यक्षसेनापतिना वैश्रवणस्य महाराजस्य प्रतिश्रुत्य दिव्यश्चतुरङ्गो बलकायो निर्मितह्--तालमात्रप्रमाणाः पुरुषः, पर्वतप्रमाणा हस्तिनः, हस्तिप्रमाणा अश्वाः। २९०.०१९. ततो नानाविधखङ्गमुशलतोमरपाशचक्रशरपरश्वधादिशस्त्रविशेषेण नानावादित्रसंक्षोभेण च महाभयमुपदर्शयन्महता बलौधेन पाञ्चिकोऽनुप्राप्तः। २९०.०२१. हस्त्यश्वरथनिर्घोषान्नानावादित्रनिद्वनात् । २९०.०२२. यक्षाणां स्वप्रभावाच्च प्राकारः प्रपपात वै॥४॥ २९०.०२३. ततस्ते कर्वटनिवासिनस्तं बलौघं दृष्ट्वा तच्च प्राकारपतनं परं विषादमापन्नाः पप्रच्छुह्--कुत एष बलौघ आगच्छतीति? ते कथयन्ति--शीघ्रं द्वाराणि मुञ्चत् २९०.०२४. एष पृष्ठतः कुमार आगच्छति। २९०.०२५. तस्य च बलौघो यदि चिरं विधारयिष्यथ, सर्वथा न भविष्यथेति। २९०.०२६. ते कथयन्ति-- २९०.०२७. व्युत्पन्ना न वयं राज्ञो न कुमारस्य धीमतः। २९०.०२८. नृपपौरुषकेभ्यो स्म भीताः संत्रासमागताः॥५॥ २९०.०२९. तैर्द्वाराणि मुक्तानि। २९०.०२९. तत उच्छ्रितध्वजपताकापूर्णकलशा नानाविधतूर्यनिर्नादितैः सुधनं कुमारं प्रत्युद्गताः। २९०.०३०. तेन च समाश्वासिताः, तदभिप्रायश्च राजभटः स्थापितः। २९०.०३०. निपकाश्च निगृहीताः। २९०.०३१. करप्रत्यायाश्च निबद्धाः। २९०.०३१. ततस्तं कर्वटकं स्फीतीकृत्य सुधनकुमारह्<२९१>प्रतिनिवृत्तः। २९१.००१. धनेन च राज्ञा तामेव रात्रिं स्वप्नो दृष्टह्--गृध्रेणागत्य राज्ञ उदरं स्फोटयित्वा अन्त्राण्याकृष्य सर्वं तन्नगरमन्त्रैर्वेष्टितम्, सप्त रत्नानि गृहं प्रवेश्यमानानि दृष्टानि। २९१.००२. ततो राजा भीतस्त्रस्तः संविग्न आहृष्टरोमकूपो लघुकध्वेवोत्थाय महाशयने निषद्य करे कपोकं दत्त्वा चिन्तापरो व्यवस्थितह्--मा हैव मे अतोनिदानं राज्यच्च्युतिर्भविष्यति, जीवितस्य वा अन्तराय इति। २९१.००५. स प्रभातायां रजन्यां स्वप्नं ब्राह्मणाय पुरोहिताय निवेदयामास् २९१.००५. स संलक्षयति--यादृशो देवेन स्वप्नो दृष्टः, नियतं कुमारेण कर्वटको निर्जितः। २९१.००६. वितथनिर्देशः करणीयः। २९१.००७. इति कृत्वा कथयति--देव, न शोभनः स्वप्नः। २९१.००७. नियतमतोनिदानं राज्याच्च्युतिर्भविष्यति, जीवितस्यान्तराय इति। २९१.००८. केवलं तु अत्रास्ति प्रतिकारः, स च ब्राह्मणकमन्त्रेषु दृष्टः। २९१.००८. कोऽसौ प्रतिकारह्? देव, उद्याने पुष्करिणी पुरुषप्रमाणिका कर्तव्या। २९१.००९. तत सुधया प्रलेप्तव्या। २९१.०१०. सुसंमृष्टां कृत्वा क्षुद्रमृगाणां रुधिरेण पूरयितव्या। २९१.०१०. ततो देवेन स्नानप्रयतेन तां पुष्करिणीमेकेन सोऽआनेनावतरितव्यम्, एकेनावतीर्य द्वितीयेनोत्तरितव्यम्, द्वितीयेनोत्तीर्य तृतीयेनावतरितव्यम्, तृतीयेनावतीर्य चतुर्थेनोत्तरितव्यम्। २९१.०१२. ततश्चतुर्भिर्ब्राह्मणैर्वेदवेदाङ्गपारगैर्देवस्य पादयोर्जिह्वया निर्लेढव्यम्, किन्नरवसया च धूपो देयः। २९१.०१३. एवं देवो विधूतपापश्चिरं राज्यं पालयिष्यतीति। २९१.०१४. राजा कथयति--सर्वमेतच्छक्यं यदिदं किन्नरमेदमतीव दुर्लभम्। २९१.०१४. पुरोहितः कथयति--देव, यदेव दुर्लभं तदेव सुलभम्। २९१.०१५. राजा कथयति--यथा कथम्? पुरोहितः कथयति--देव, नन्वियं मनोहरा किन्नरी। २९१.०१६. राजा कथयति--पुरोहित, मा मैवं वद् २९१.०१६. कुमारस्यात्र प्राणाः प्रतिष्ठिताः। २९१.०१७. स कथयति--ननु देवेन श्रुतम्-- २९१.०१८. त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् । २९१.०१९. ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥६॥ २९१.०२०. दृढेनाद्ध्यात्मना(?) राज्यं कुमारस्यास्य धीमतः। २९१.०२१. शक्ष्यसि ह्यपरां कर्तुं घातयैनां मनोहराम्॥७॥ इति। २९१.०२२. आत्माभिनन्दिनो न किंचिन्न प्रतिपद्यन्त इति तेनाधिवासितम्। २९१.०२२. ततो यथोपदिष्टं पुरोहितेन कारयितुमारब्धम्। २९१.०२३. पुष्करिणी खाता सुधयोपलिप्ता क्षुद्रमृगरुधिरमुपावर्तायितुमारब्धम्। २९१.०२४. स च प्रयोगः सुधनस्यान्तःपुरजनेनोपलब्धः। २९१.०२४. ताः प्रीतिमनसः संवृत्ताह्--वयं रूपयौवनसम्पन्नाः। २९१.०२५. इदानीमस्माकं सुधनः कुमारः परिचारयिष्यतीति। २९१.०२६. ताः प्रमुदिता दृष्ट्वा मनोहरा पृच्छति--किं यूयमतीव प्रहर्षिता इव? यावदपरया स वृत्तान्तो विस्तरेण मनोहराया निवेदितः। २९१.०२७. ततो मनोहरा संजातदुःखदौर्मनस्या येन सुधनस्य कुमारस्य जननी तेनोपसंक्रान्ता। २९१.०२८. उपसंक्रम्य पादयोर्निपत्य करुणदीनविलम्बितैरक्षरैरेतमर्थं निवेदयामास् २९१.०२९. सा कथयति--यद्येवं स्वागतमिदं कुरु विचारयिष्यामीति। २९१.०२९. मनोहरया आगम्य पुनरपि समाख्यातम्। २९१.०३०. तया अपि विचारितम्। २९१.०३०. पश्यति भूतम्। २९१.०३०. ततस्तया स चूडामणिर्वस्त्राणि च मनोहरायै दत्तानि, उक्ता च--पुत्रिके, प्राप्ते काले आगन्तव्यम्। २९१.०३१. एवं ममोपालम्भो न भवतीति। २९१.०३२. ततो राजा यथादिष्टेन क्रमेण स्नानप्रयतो रुधिरपूर्णां पुष्किरिणिमवतीर्योत्तीर्णह्<२९२>। २९२.००१. ततोऽस्य ब्राह्मणैर्जिह्वया पादौ निलीढौ, अवस्थितह्--आनीयतां किन्नरीति च समादिष्टम्। २९२.००२. तत्समनन्तरमेव मनोहरा गगनतलमुत्प्लुत्य गाथां भाषते-- २९२.००३. स्पर्शसंगमनं मह्यं रमितं च म् २९२.००४. नागीव बन्धनान्मुक्ता एषा गच्छामि साम्प्रतम्॥८॥ इति। २९२.००५. राज्ञा दृष्टा वायुपथेन गच्छन्ती। २९२.००५. स भीतः पुरोहितमामन्त्रयते--यदर्थं कृतो यत्नः, स न संपन्नः, मनोहरा किन्नरी निष्पलायितेति। २९२.००६. पुरोहितः कथयति--देव, सिद्धार्थोऽपगतपापो देवः साम्प्रतमिति। २९२.००७. ततो मनोहरायाः खगपथेन गच्छन्त्या एतदभवत्--यदहमेतामवस्थां प्राप्ता, तत्तस्य ऋषेर्ब्यपदेशात् । २९२.००८. यदि तेन नाख्यातमभविष्यत्, नाहं ग्रहण गता अभविष्यत् । २९२.००९. तेन हि यस्यामि तावदस्यैव ऋषेः सकाशामिति। २९२.००९. सा तस्याश्रमपदं गता। २९२.००९. पादाभिवन्दनं कृत्वा तमृषिमुवाच--महर्षे, तव व्यपदेशादहं ग्रहणं गता, मनुष्यस्य संस्पर्शश्च संप्राप्तः। २९२.०११. जीवितान्तरायश्चैतत्संवृत्तः। २९२.०११. तद्विज्ञापयामि--यदि यदा कदाचित्सुधनः कुमार आगच्छति मां समन्वेषमाणः, तस्येमामङ्गुलिमुद्रां दातुर्महसि। २९२.०१२. एवं च वक्तव्यम्--कुमार, विषमाः पन्थानो दुर्गमाः, खेदमापत्स्यसे, निर्वतस्वेति। २९२.०१३. यदि निर्वायमाणो न रिष्ठेत्, तस्य मार्गं व्यपदेष्टुमर्हसि--कुमार, मनोहरया समाख्यातम्--उत्तरे दिग्भागे त्रयः कालपर्वताः, तानतिक्रम्य अपरे त्रयः, तानप्यतिक्रम्य अपरे त्रयः, तानतिक्रम्य हिमवान् पर्वतराजः, तस्योत्तरेणोत्कलकपर्वतः, तत उत्कूलको जलपथ एकधारको वज्रकः कामरूपी। २९२.०१७. तत्र खदिरके पर्वते गुहा, प्रवेश एकधारके तु कीलकाः, वज्रके पक्षिराजेन प्रवेशः। २९२.०१८. एभिरुपायैस्ते पर्वता अतिक्रमणीयाः, यन्त्राणि च भुङ्क्तव्यानि। २९२.०१९. अजवक्त्रमेण्ढकः पुरुषो राक्षसरूपी पिङ्गलागुहायां लालास्रोतसा महानजगरो वेगेन प्रधावति। २९२.०२०. स ते विक्रमेण हन्तव्यः। २९२.०२०. अरान्तरगतां नाभीं यत्र पश्येत्तत्र किटिभकश्च् २९२.०२२. अयं भुक्तेन बाणेन हन्तव्यो मम कारणात् । २९२.०२३. यत्र पश्येद्द्वौ मेषौ संघट्टन्तौ परस्परम्। २९२.०२४. तयोः शृङ्गमेकं भङ्क्त्वा मार्गं प्रतिलप्स्यस्।९॥ २९२.०२५. आयसौ पुरुशौ दृष्ट्वा शस्त्रपाणी महाभयौ। २९२.०२६. तयोरेकं पादयित्वा मार्गं प्रतिलप्स्यस्।१०॥ २९२.०२७. संकोचयन्तीं प्रसारयन्तीं राक्षसीमायसं मुखम्। २९२.०२८. यदा पश्येत्तत्र कीलकं ललाटे तस्या निखानयेत् ॥११॥ २९२.०२९. शूलावर्तस्तदा कूपो विलङ्घ्यस्ते षष्टिहस्तकः। २९२.०३०. हरिपिङ्गलकेशाक्षो दारुणो यत्र राक्षसः॥१२॥ २९२.०३१. कार्मुकं मण्डलं कृत्वा हन्तव्यश्च दुरासदः। २९२.०३२. नद्यश्च बहवस्तार्या नक्रग्रहसमाकुलाः॥१३॥ २९३.००१. <२९३>रङ्गा पतङ्गा तपनी चित्रा रुदन्ती हसन्ती आशीविषा वेत्रनदी च् २९३.००२. रङ्गायां राक्षसीकोपः पतङ्गायाममनुष्यकाः। २९३.००३. तपन्त्यां ग्राहबहुलत्वं चित्रायां कामरूपिणः॥१४॥ २९३.००४. रुदन्त्यां किन्नरीचेट्यो हसन्त्यां किन्नरस्नुषा। २९३.००५. आशीविषायां नानाविधाः सर्पा वेत्रनद्यां तु शाल्मलिः॥१५॥ २९३.००६. रङ्गायां धैर्यकरणं पतङ्गायां पराक्रमः। २९३.००७. तपन्त्यां ग्राहमुखबन्धं चित्रायां विविधगीतम्॥१६॥ २९३.००८. रुदन्त्यां सौमनस्ये समुत्तारम्, हसन्त्यां तूष्णीभावयोगेन, अशीविषायां सर्पविषमन्त्रयोगेन, वेत्रनद्यां तीक्ष्णशस्त्रसम्पातयोगेन समुत्तारः। २९३.००९. नदीः समतिक्रम्य पञ्च यक्षशतानि गुल्मकम्। २९३.०१०. तद्धैर्यमास्थाय विद्राब्यम्। २९३.०१०. ततो द्रुमस्य किन्नरराजस्य भवनमिति। २९३.०१०. ततो मनोहरा तमृषिमेवमुक्त्वा पादाभिवन्दनं कृत्वा प्रक्रान्ता॥ २९३.०१२. यावत्सुधनः कुमारस्तं कर्वटकं संनाम्य गृहीतप्राभृतो हस्तिनापुरमनुप्राप्तः। २९३.०१२. श्रुत्वा च राजा परां प्रीतिमुपगतः। २९३.०१३. ततः कुमारो मार्गश्रमं प्रतिविनोद्य पितुः सकाशं गतः। २९३.०१३. प्रणामं कृत्वा पुरस्तान्निषण्णः। २९३.०१४. राज्ञा परमया संतोषणया संभाषितः, उक्तश्च--कुमार, शिवेन त्वमागतह्? देव, तव प्रसादात्कर्वटकः संनामितः, निपका गृहीताः, चिन्तकः स्थापितः। २९३.०१५. इमे तु करप्रत्ययाः। २९३.०१६. पण्यागारश्च स्थाप्यतामिति। २९३.०१७. राजा कथयति--कुमार तिष्ठ, प्राभृतं सहिता एव भोक्ष्यामः। २९३.०१८. देव गच्छामि, चिरं दृष्टा मे मनोहरा। २९३.०१८. अलं कुमार अद्य गमनेन् २९३.०१८. तिष्ठ, श्वो गामिष्यसीति। २९३.०१९. सोऽनवबुध्यमान एवमाह--तात, अद्यैव मया अवश्यं गन्तव्यम्। २९३.०१९. राजा तूष्णीमवस्थितः। २९३.०२०. ततः कुमारः स्वगृहं गतः। २९३.०२०. यावत्पश्यति श्रिया वर्जितमन्तःपुरद्वारम्। २९३.०२०. स चिन्तापरः प्रविश्य मनोहरां न पश्यति। २९३.०२१. इतश्चामुतश्च संभ्रान्तः शून्यहृदयः शब्दं कर्तुमारब्धह्--मनोहरे मनोहरे इति। २९३.०२२. यावदन्तःपुरं संनिपतितम्। २९३.०२२. ताः स्त्रियः क्षेपं कर्तुमारब्धाः। २९३.०२२. विद्धोऽसौ हृदयशल्येन सुतरां प्रष्टुमारब्धः। २९३.०२३. ताभिर्यथाभूतं समाख्यातम्। २९३.०२३. स शोकेन संप्रमुह्यत् २९३.०२३. ताः स्त्रियः कथयन्ति--देव, अस्मिन्नन्तःपुरे तत्प्रविशिष्टतराः स्त्रियः सन्ति, किमर्थं शोकः क्रियते? स पितुर्नैर्गुण्यमुपश्रुत्य कृतघ्नतां च, मातुः सकाशमुपसंक्रान्तः। २९३.०२५. पादयोर्निपत्य कथयति--अम्ब, २९३.०२६. मनोहरां न पश्यामि मनोरथगुणैर्युताम्। २९३.०२७. साधुरूपसमायुक्ता क्व गता मे मनोहरा॥१७॥ २९३.०२८. मनसा संप्रधावामि मनो मे संप्रमुह्यत् २९३.०२९. हृदयं दह्यते चैव रहितस्य तया भृशम्॥१८॥ २९३.०३०. मनोभिरामा च मनोहरा च मनोनुकूला च मनोरतिश्च् २९४.००१. <२९४>संतप्तदेहोऽस्मि मनोहरां विना कुतो ममेदं व्यसनं समागतम्॥१९॥ इति। २९४.००३. सा कथयति--पुत्र, कृच्छ्रसंकटसम्बाधप्राप्ता मनोहरेति मया प्रतिमुक्ता। २९४.००३. अम्ब, यथा कथम्? तया यथावृत्तं विस्तरेण समाख्यातम्। २९४.००४. स पितुर्नैर्गुण्यमकृतज्ञतां च ज्ञात्वा कथयति--कुत्र गता कतरेण वा पथेति? सा कथयति-- २९४.००६. एषोऽसौ पर्वतशैल ऋषिसंघनिषेवितः। २९४.००७. उषितो धर्मराजेन यत्र याता मनोहरा॥२०॥ इति। २९४.००८. स मनोहरावियोगदुःखार्तः कृच्छ्रं विललाप, करुणं परिदेवते-- २९४.००९. मनोहरां न पश्यामि मनोरथगुणैर्युताम्। २९४.०१०. साधुरूपसमायुक्ता क्व गता मे मनोहरा॥२१॥ २९४.०११. मनसा संप्रधावामि मनो मे संप्रमुह्यत् २९४.०१२. हृदयं दह्यते चैव रहितस्य तया भृशम्॥२२॥ २९४.०१३. मनोभिरामा च मनोहरा च मनोनुकूला च मनोरतिश्च् २९४.०१५. संतप्तदेहोऽस्मि मनोहरां विना कुतो ममेदं व्यसनं समागतम्॥२३॥ इति। २९४.०१७. ततो मात्रा अभिहितह्--पुत्र, सन्त्यस्मिन्नन्तःपुरे तद्विशिष्टतराः स्त्रियः। २९४.०१७. किमर्थं शोकस्त्रियत इति? कुमारः कथयति--कुतो मे रतिरनुप्राप्यतामिति? स तया समाश्वास्यमानोऽपि शोकसंतापसंतप्तस्तस्याः प्रवृत्तिं समन्वेषमाण इतश्चामुतश्च परिभ्रमितुमारब्धः। २९४.०१९. तस्य बुद्धिरुत्पन्ना--यत एव लब्धस्तमेव तावत्पृच्छामि। २९४.०२०. स हलकस्य सकाशं गतः पृच्छति--मनोहरा कुतस्त्वया लब्धेति? स कथयति--अमुष्मिन् प्रदेशे ऋषिः प्रतिवसति। २९४.०२१. तस्याश्रमपदे ब्रह्मसभा नाम पुष्किरिणी। २९४.०२२. तस्यां स्नातुमवतीर्णा ऋषिव्यपदेशेन लब्धेति। २९४.०२२. स संलक्षयति--ऋषिरिदानीमभिगन्तव्यः, तस्मात्प्रवृत्तिर्भविष्यतीति। २९४.०२३. एष च वृत्तान्तो राज्ञा श्रुतह्--मनोहरावियोगात्कुमारोऽतीव विक्लव इति। २९४.०२४. ततो राज्ञा अभिहितह्--कुमार, किमसि विक्लवह्? इदानीं तद्विशिष्टतरमन्तःपुरं व्यवस्थापयिष्यामीति। २९४.०२५. स कथयति--तात, न शक्यं मया तामनानीय अन्तःपुरस्थेन भवितुम्। २९४.०२६. स राज्ञा बह्वप्युच्यमानो न निवर्तत् २९४.०२६. ततो राज्ञा नगरप्राकारशृङ्गेष्वारक्षकाः पुरुषाः स्थापिताः, यथा कुमारो न निष्कासतीति। २९४.०२७. कुमारः कृत्स्नां रात्रिं जागर्तुकामः। २९४.०२८. उक्तं च--पञ्चेमे रात्र्या अल्पं स्वपन्ति बहु जागार्ति। २९४.०२८. कतमे पञ्च पुरुषाह्? स्त्रियामवेक्ष्य(पेक्षा?)वान् प्रतिबद्धचित्तः। २९४.०२९. स्त्रीपुरुष उत्कोशः, ऋणी, चौरसेनापतिः, भिक्षुश्चालब्धवीर्य इति। २९४.०३०. अथ कुमारस्यैतदभवत्--यदि द्वारेण यास्यामि, राजा द्वारपालकान् रक्षकांश्च दण्डेनोत्सादयिष्यति। २९४.०३१. यन्न्वहमरक्षितेन पथा गच्छेयमिति। २९४.०३१. स रात्र्या व्युत्थाय नीलोत्पलमालाबद्धशिरा<२९५> येन रक्षिणः पुरुषा न सन्ति, तेन तां मालां ध्वजे बद्ध्वा अवतीर्णः। २९५.००१. चन्द्रश्चोदितः। २९५.००२. ततोऽसौ चन्द्रमवेक्ष्य मनोहराविरहित एवं विललाप-- २९५.००३. भोः पूर्णचन्द्र रजनीकर तारराज त्वं रोहिणीनयनकान्त सुसार्थवाह् २९५.००५. कच्चित्प्रिया मम मनोहरणैकदक्षा दृष्टा त्वया भुवि मनोहरनामधेया॥२४॥ इति। २९५.००७. अनुभूतपूर्वरतिमनुस्मरञ्जगाम् २९५.००७. ददर्श मृगीम्। २९५.००७. तामप्युवाच-- २९५.००८. हे त्वं कुरङ्गि तृणवारिपलाशभक्षे स्वस्त्यस्तु ते चर सुखं न मृगारिरस्मि। २९५.०१०. दीर्घेक्षणा मृगवधूकमनीयरूपा दृष्टा त्वया मम मनोहरनामधेया॥२५॥ २९५.०१२. स तामतिक्रम्य अन्यतमं प्रदेशं गतो ददर्श वनं नानापुष्पफलोपशोभितं भ्रमरैरुपभुज्यमानसारम्। २९५.०१३. ततोऽन्यतमं भ्रमरमुवाच-- २९५.०१४. नीलाञ्जनाचलसुवर्ण मधुद्विरेफ वंशान्तराम्बुरुहमध्यकृताधिवास् २९५.०१६. वर्णाधिमात्रसदृशायतकेशहस्ता दृष्टा त्वया मम मनोहरनामधेया॥२६॥ २९५.०१८. तस्मादपि प्रदेशादतिक्रान्तः पश्यत्याशीविषम्। २९५.०१८. दृष्ट्वा चाह-- २९५.०१९. भोः कृष्णसर्प तनुपल्लवलोलजिह्व वक्त्रान्तरोत्पतितधूमकलापवक्त्र् २९५.०२१. रागाग्निना तव समो न विषाग्निरुग्रो दृष्टा त्वया मम मनोहरनामधेया॥२७॥ २९५.०२३. तमपि प्रदेशं समतिक्रान्तो ददर्शापरं कोकिलाभिनादितम्। २९५.०२३. दृष्ट्वा च पुनस्तं कोकिलमुवाच-- २९५.०२५. भोः कोकिलोत्तम वनान्तरवृक्षवासिन्नारी मनोहर पतत्रिगणस्य राजन्। २९५.०२७. नीलोत्पलामकसमायतचारुनेत्रा दृष्टा त्वया मम मनोहरनामधेया॥२८॥ २९५.०२९. तमपि प्रदेशं समतिक्रान्तो ददर्शाशोकवृक्षं सर्वपरिफुल्लम्। २९५.०३०. मङ्गल्यनामान्तरनामयुक्त सर्वद्रुमाणामधिराजतुल्य् २९६.००१. <२९६>मनोहराशोक विभूर्च्छितं मामेषोऽञ्जलिस्ते कुरु वीतशोकम्॥२९॥ २९६.००३. स एवं विक्लवोऽनुपूर्वेण तस्य ऋषेराश्रमपदमनुप्राप्तः। २९६.००३. स तमृषिं सविनयं प्रणिपत्योवाच-- २९६.००५. चीराजिनाम्बरधर क्षमया विशिष्ट मूलाङ्कुरामलकबिल्वकपित्थभक्त् २९६.००७. वन्दे ऋषे नतशिरा वद मे लघु त्वं दृष्टा त्वया मम मनोहरनामधेया॥३०॥ २९६.००९. ततः स ऋषिः सुधनं कुमारं स्वागतवचनासनदानक्रियादिपुरःसरः प्रतिसंमोद्य उवाच-- २९६.०११. दृष्टा सा परिपूर्णचन्द्रवदना नीलोत्पलाभास्वरा रूपेण प्रियदर्शना सुबदना नीलञ्चतभ्रूलता। २९६.०१३. त्वं स्वस्थो भुवि भुज्यतां हि विविधं मूलं फलं च प्रभो पञ्चात्स्वस्ति गमिष्यसीति मनसा नात्रास्ति मे संशयः॥३१॥ २९६.०१५. इदं ह्यवोचद्वचनं च सुभ्रूः कुमार तृष्णा त्वयि बाधते म् २९६.०१७. महच्च दुःखं वसतां वनेषु यातां रमां द्रक्ष्यसि निष्चयेन् ।३२॥ इति। २९६.०१९. इयं च तया अङ्गुलिमुद्रिका दत्ता। २९६.०१९. कथयति च-- कुमार, विषमाः पन्थानो दुर्गमाः। २९६.०२०. खेदमापत्स्यसे, निवर्तस्वेति। २९६.०२०. यदि च निवार्यमाणो न तिष्ठेत्, तस्य मार्गमुपदेष्टुमर्हसि। २९६.०२१. कुमार, इदं च तया समाख्यातम्--उत्तरे दिग्भागे त्रयः कालपर्वताः, तानतिक्रम्य अपरे त्रयः, तानप्यतिक्रम्य हिमवान् पर्वतराजः। २९६.०२२. तत्प्रदेशेन त्वया इमानि भैषज्यानि समुदानेतव्यानि--तद्यथा सूदया नामौषधिस्तया घृतं पक्त्वा पातव्यम्। २९६.०२३. तेन च ते न तृषा न बुभुक्षा, स्मृतिबलं च वर्धयति। २९६.०२४. वानरः समुदानेतव्यः, मन्त्रमध्येतव्यम्, सशरं धनुर्ग्रहीतव्यम्, मणयोऽवभासात्मकाहगदो विषघातकोऽयस्कीलास्त्रयो वीणा च् २९६.०२६. हिमवतः पर्वराजस्योत्तरेणोत्कीलकः पर्वतः। २९६.०२६. ततः कूलको जलपथः खदिरक एकधारको वज्रकः कामरूपी। २९६.०२७. उत्कीलक एरावतकोऽधोबाणः प्रमोक्षक एते पर्वताः। २९६.०२७. सर्वे ते समतिक्रमणीयाः। २९६.०२८. तत्र खदिरके पर्वते गुहा, प्रवेश एकधारके तु कोलकाः, वज्रके पक्षिराजेन प्रवेशः। २९६.०२९. एभिरुपायैस्ते सर्वे पर्वताः समतिक्रमणीयाः, यन्त्राणि च भङ्क्तव्यानि। २९६.०२९. अजवक्त्रो मेण्ढकः पुरुषो राक्षसीरूपी पिङ्गलायां गुहायां लालास्रोतसा महता अजगरो वेगेन प्रधावति। २९६.०३१. स ते विक्रमेण हन्तव्यः। २९६.०३१. अरान्तरगतां नाभीं यत्र पश्येत्तत्र किटिभकश्च् २९७.००१. <२९७>अयं मुक्तेन बाणेन हन्तव्यो मम कारणात् । २९७.००२. यत्र पश्येद्द्वौ मेषौ संघट्टन्तौ परस्परम्। २९७.००३. तयोः शृङ्गमेकं भङ्क्त्वा भार्गं प्रतिलप्स्यस्।३३॥ २९७.००४. आयसौ पुरुषौ दृष्ट्वा शस्त्रपाणी महाभयौ। २९७.००५. तयोरेकं ताडयित्वा मार्गं प्रतिलप्स्यस्।३४॥ २९७.००६. संकोचयन्तीं प्रसारयन्तीं राक्षसीमायसं सुखम्। २९७.००७. यदा पश्येत्तदा कीलं ललाटो तस्या निखानयेत् ॥३५॥ २९७.००८. शूलावर्तस्तदा कूपो विलङ्घ्यस्ते षष्टिहस्तकः। २९७.००९. हरिपिङ्गलकेशाक्षो दारुणो यक्षराक्षसः॥३६॥ २९७.०१०. कार्मुकं मण्डलं कृत्वा हन्तव्यश्च दुरासदः। २९७.०११. नद्यश्च बहवस्तार्या नक्रग्रहसमाकुलाः॥३७॥ २९७.०१२. रङ्गा पतङ्गा तपनी चित्रा रुदन्ती हसन्ती आशीविषा वेत्रनदी च् २९७.०१३. रङ्गायां राक्षसीकोपः पतङ्गायाममानुषाः। २९७.०१४. तपन्त्यां ग्राहबहुत्वं चित्रायां कामरूपिणः॥३८॥ २९७.०१५. रुदन्त्यां किन्नरीचेट्यो हसन्त्यां किन्नरीस्नुषा। २९७.०१६. आशीविषायां नानाविधाः सर्पा वेत्रनद्यां तु शाल्मलिः॥३९॥ २९७.०१७. रङ्गायां धैर्यकरणं पतङ्गायां पराक्रमः। २९७.०१८. तपन्त्यां ग्राहमुखबन्धश्चित्रायां विविधं गीतम्॥४०॥ २९७.०१९. रुदन्त्यां सौमनस्येन समुत्तारः। २९७.०१९. हसन्त्यां तूष्णीभावेन, आशीविषायां सर्वविषमन्त्रप्रयोगेण समुत्तारः, वेत्रनद्यां तीक्ष्णशस्त्रसम्पातयोगेन समुत्तारः। २९७.०२०. नदीमतिक्रम्य पञ्च यक्षशतानि गुल्मकस्थानम्। २९७.०२१. तद्धैर्यमास्थाय विद्राव्यम्। २९७.०२१. ततो द्रुमस्य किन्नरराजस्य भवनमिति॥ २९७.०२२. ततः सुधनः कुमारो यथोपदिष्टानौषधिमन्त्रागदप्रयोगान् समुदानीय तस्य ऋषेः पादाभिवन्दनं कृत्वा प्रक्रान्तः। २९७.०२३. ततस्तेन यथोपदिष्टाः सर्वे समुदानीताः स्थापवित्वा वानरम्। २९७.०२४. ततस्तानादाय पुनरपि तस्य ऋषेः सकाशमुपसंक्रान्तः। २९७.०२४. उक्तश्च--अलं कुमार, किमनेन व्यवसायेन? किं मनोहरया? त्वमेकाकी असहायः शिरीरसंशयमवप्स्यसीति। २९७.०२५. कुमारः प्राह--महर्षे, अवश्यमेवाहं प्रयास्यामीति। २९७.०२६. कुतह्? २९७.०२७. चन्द्रस्य खे विचरतः क्व सहायभावो दंष्ट्राबलेन बलिनश्च मृगाधिपस्य् २९७.०२९. अग्नेश्च दावदहने क्व सहायभावहस्मद्विधस्य च सहायबलेन किं स्यात् ॥४१॥ २९८.००१. <२९८>किं भो महार्णवजलं न विगाहितव्यं किं सर्पदष्ट इति नैव चिकित्सनीयः॥ २९८.००३. वीर्यं भजेत्सुमहदूर्जितसत्त्वदृष्टं यत्ने कृते यदि न सिद्ध्यति कोऽत्र दोषः॥४२॥ इति। २९८.००५. ततः सुधनः कुमारो मनोहरोपदिष्टेन संप्रस्थितः। २९८.००५. अनुपूर्वेण पर्वतनदीगुहाप्रपातादीनि भैषज्यमन्त्रागदप्रयोगेण विनिर्जित्य द्रुमस्य किन्नरराजस्य भवनसमीपं गतः। २९८.००७. कुमारोऽपश्यन्नगरमदूरं श्रीमदुद्यानोपशोभितं नानापुष्पफलोपेतं नानाविहगसेवितं तडागदीर्घिकावापिकिन्नरैः समुपावृतम्। २९८.००८. किन्नरीस्तत्र चापश्यत्पानीयार्थमुपगताः। २९८.००८. ततस्ताः सुधनकुमारेणाभिहिताह्--किमनेन बहुना पानीयेन क्रियत इति? ताः कथयन्ति--अस्ति द्रुमस्य किन्नरराजस्य दुहिता मनोहरा नाम् २९८.०१०. सा मनुष्यहस्तगता बभूव् २९८.०१०. तस्याः स मनुष्यगन्धो नश्यति। २९८.०११. सुधनः कुमारः पृच्छति--किमेते घटाः समस्ताः सर्वे तस्या उपरि निपात्यन्ते, आहोस्विदनुपूर्वेणेति? ताः कथयन्ति--अनुपूर्व्या। २९८.०१२. स संलक्षयति--शोभनोऽयमुपायः। २९८.०१३. इमामङ्गुलिमुद्रामेकस्मिन् घटे प्रक्षिपामीति। २९८.०१३. तेनैकस्याः किन्नर्या घटेऽनालक्षितं प्रक्षिप्ता। २९८.०१४. सा च किन्नरी अभिहिता--अनेन त्वया घटेन मनोहरा तत्प्रथमतरं स्नापयितव्या। २९८.०१४. सा संलक्षयति--नूनमत्र कार्येण भवितव्यम्। २९८.०१५. ततस्तयासौ घटः प्रथमतरं मनोहराया मूर्ध्नि निपातितो यावदङ्गुलिमुद्रा उत्सङ्गे निपतिता। २९८.०१६. सा मनोहरया प्रत्यभिज्ञाता। २९८.०१६. ततः किन्नरीं पृच्छति--मा तत्र कश्चिन्मनुष्योऽभ्यागतह्? सा आह--उभ्याग्तः। २९८.०१७. गच्छ, एनं प्रच्छन्नं प्रवेशय् २९८.०१८. तया प्रवेशितः, सुगुप्ते प्रदेशे स्थापितः। २९८.०१८. ततो मनोहरा पितुः पादयोर्निपत्य कथयति--तात, यद्यसौ सुधनः कुमार आगच्छेत्, येनाहं हृता, तस्य त्वं किं कुर्याह्? स कथयति--तमहं खण्डशतं कृत्वा चतसृषु शिक्षु क्षिपेयम्। २९८.०२०. मनुष्योऽसौ, किं तेनेति। २९८.०२०. मनोहरा कथयति--तात, मनुष्यभूतस्य कुत इहागमनम्? अहमेवं ब्रवीमीति। २९८.०२१. ततो द्रुमस्य किन्नरराजस्य पर्यवस्थानो विगतः। २९८.०२२. ततो विगतपर्यवस्थानः कथयति--यद्यसौ कुमार आगच्छेत्, तस्याहं त्वां सर्वालंकारविभूषितां प्रभूतचित्रोपकरणैः किन्नरीसहस्रपरिवृतां भार्यार्थं दद्यामिति। २९८.०२४. ततो मनोहरया हृष्टतुष्टप्रमुदितया सुधनं कुमारो दिव्यालंकारविभूषितो द्रुमस्य किन्नरराजस्योपदर्शितः। २९८.०२५. ततो द्रुमः किन्न्नरराजः सुधनं कुमारं ददर्श अभिरूपं दर्शनीयं प्रसादिकं परमया शुभवर्णपुष्कलतया समन्वागतम्। २९८.०२६. दृष्ट्वा च पुनः परं विस्मयमुपगतः। २९८.०२७. ततस्तस्य जिज्ञासां कर्तुकामेन सौवर्णाः स्तम्भा उच्छ्रिताः, सप्त तालाः, सप्त भेर्यः, सप्त सूकराः। २९८.०२८. आह च-- २९८.०२९. त्वया कान्त्या जितास्तावदेते किन्नरदारकाः। २९८.०३०. संदर्शितप्रभावस्तु दिव्यसम्बन्धमर्हसि॥४३॥ २९८.०३१. अत्यायतं शरवणं कृत्वोद्धृत्य शरं क्षणात् । २९८.०३२. व्युप्तमन्यूनमुच्चित्य पुनर्देहि तिलाटकम्॥४४॥ २९९.००१. <२९९>संदर्शय धनुर्वेदे दृटलक्षादिकौशलम्। २९९.००२. ततः कीर्तिपताकेयं तवायत्ता मनोहरा॥४५॥ २९९.००३. सुधनकुमारो बोधिसत्त्वः। २९९.००३. कुशलाश्च भवन्ति बोधिसत्त्वास्तेषु शिल्पस्थानकर्मस्थानेषु। २९९.००४. देवताश्चैषामौत्सुक्यमापत्स्यन्ते अविघ्नभावाय् २९९.००४. ततो बोधिसत्त्वो नृत्तगीतवीणापणवसुघोषकवल्लरीमृदङ्गादिनानाविधेन दैवतोपसंहृतेन वादित्रविशेषेण समन्तादापूर्यमाणेऽनेकैः किन्नरसहस्रैः पतिवृतः। २९९.००७. शतक्रतुसमादिष्टैर्यक्षैः सूकररूपिभिः। २९९.००८. उत्पाटिते शरवने समे व्युप्तं तिलाडकम्॥४६॥ २९९.००९. एकीकृतं समुच्चित्य शक्रसृष्टैः पिपीलकैः। २९९.०१०. कुमारः किन्नरेन्द्राय विस्मिताय न्यवेदयत् ॥४७॥ २९९.०११. नीलोत्पलदलाभेनासिना गृहीतेन पश्यतो द्रुमस्य किन्नरराजस्य सौवर्णस्तम्भसमीपं गत्वा तान् स्तम्भान् कदलीच्छेदेन खण्डखण्डं छेत्तुमारब्धः। २९९.०१२. ततस्तांस्तिलशोऽवकीर्य सप्त तालान् सप्त भेरीः सप्त च सूकरान् बाणेन विध्य सुमेरुवदकम्प्योऽवस्थितः। २९९.०१३. ततो गगनतलस्थाभिर्देवताभिश्च किन्नरशतसहस्रैर्हाहाकारकिलिकिलाप्रक्ष्वेडोच्चैर्नादो मुक्तः, यं दृष्ट्वा च किन्नरराजः परं विस्मयमुपगतः। २९९.०१५. ततः किन्नरीसहस्रस्य मनोहरासमानरूपस्य मध्ये मनोहरां स्थापयित्वा सुधनः कुमारोऽभिहितह्--एहि कुमार, प्रत्यभिजानासि मनोहरामिति? ततः सुधनः कुमारस्तां प्रत्यभिज्ञाय गाथाभिगीतेनोक्तवान्-- २९९.०१८. यथा द्रुमस्य दुहिता ममेह त्वं मनोहरा। २९९.०१९. शीघ्रमेतेन सत्येन पदं व्रज मनोहर् ।४८॥ २९९.०२०. ततः सा द्रुतपदमभिक्रान्ता। २९९.०२०. किन्नराः कथयन्ति--देव, अयं सुधनः कुमारो बलवीर्यपराक्रमसमन्वितो मनोहरायाः प्रतिरूपः। २९९.०२१. किमर्थं विप्रलभ्य? दीयतामस्य मनोहरेति। २९९.०२२. ततो द्रुमः किन्नरराजः किन्नरगणेन संवर्णितः सुधनं किन्नराभिमेतेन महता सत्कारेण पुरस्कृत्य मनोहरां दिव्यालंकारविभूषितां वामेन पाणिना गृहीत्वा दक्षिणेन सौवर्णभृङ्गारं सुधनं कुमारमभिहितह्--कुमार, एषा ते मनोहरा किन्नरीपतिवृता भार्यार्थाय दत्ता। २९९.०२४. अपरिचिता मानुषाः, यथैनां न परित्यक्षसीति। २९९.०२५. परं तातेति सुधनः कुमारो द्रुमस्य किन्नरराजस्य प्रतिश्रुत्य किन्नरभवनस्थो मनोहरया सार्धं निष्पुरुषेण तूर्येण क्रीडते रमते परिचारयति। २९९.०२७. सोऽपरेण समयेन स्वदेशमनुस्मृत्य मातापितृवियोगजेन दुःखेनात्याहतो मनोहराया निवेदयति--मातापितृवियोगजं मे दुःखं बाधत इति। २९९.०२८. ततो मनोहरया एष वृत्तान्तो विस्तरेण पितुर्निवेदितः। २९९.०२९. स कथयति--गच्छ कुमारेण सार्धम्। २९९.०२९. अपक्रान्तया ते भवितव्यम्। २९९.०२९. विप्रलम्भका मनुष्याः। २९९.०३०. ततो द्रुमेण किन्नरराजेन प्रभूतं मणिमुक्तासुवर्णादीन् दत्त्वा अनुप्रेषितः। २९९.०३०. स मनोहरया सार्धमुपरिविहायसा किन्नरखगपथेन संप्रस्थितः। २९९.०३१. अनुपूर्वेण हस्तिनापुरनगरमनुप्राप्तह्<३००>। ३००.००१. ततो हस्तिनापुरं नगरं नानामनोहरेण सुरभिना गन्धविशेषेण सर्वा दिगामोदितम्। ३००.००२. श्रुत्वा धनेन राज्ञा आनन्दभेर्यस्ताडिताः, सर्वं च तन्नगरमपगतपाषाणशर्करकठल्लं कारितम्। ३००.००३. चन्दनवारिषिक्तमामुक्तपट्टदामकलापसमुच्छ्रितध्वजपताकं सुरभिधूपघटिकोपनिबद्धं नानापुष्पावकीर्णरमणीयम्। ३००.००४. ततः कुमारोऽनेकनरवरसहस्रपरिवृतो मनोहरया सार्धं हस्तिनापुरं नगरं प्रविष्टः। ३००.००५. ततो मार्गश्रमं प्रतिविनोद्य विविधानि रत्नान्यादाय पितुः सकाशमुपसंक्रान्तः। ३००.००६. पित्रा कण्ठे परिष्वक्तः। ३००.००६. पार्श्वे राजासने निषण्णः। ३००.००६. किन्नरनगरगमनागमनं च विस्तरेण समाख्यातम्। ३००.००७. ततो धनेन राज्ञा अतिबलवीर्यपराक्रम इति विदित्वा राज्याभिषेकेणाभिषिक्तः। ३००.००८. सुधनः कुमारः संलक्षयति--यन्मम मनोहरया सार्धं समागमः संवृत्तो राज्याभिषेकश्चानुप्राप्तः, तत्पूर्वकृतहेतुविशेषात् । ३००.००९. यन्न्वहमिदानीं दानानि दद्याम्, पुण्यानि कुर्यामिति। ३००.०१०. तेन हस्तिनापुरे नगरे द्वादश वर्षाणि निर्गटो यज्ञ इष्टः॥ ३००.०११. स्यात्खलु ते महाराज अन्यः स तेन कालेन समयेन सुधनः कुमारो वेति? न खल्वेवं द्रष्टव्यम्। ३००.०१२. अपि त्वहमेव तेन कालेन तेन समयेन बोधिसत्त्वचर्यायां वर्तमानः सुधनो नाम राजा बभूव् ३००.०१३. यन्मया मनोहरानिमित्तं बलवीर्यपराक्रमो दर्शितः, द्वादश वर्षाणि निरर्गटो यज्ञ इष्टः, न तेन मया अनुत्तरा सम्यक्सम्बोधिरधिगता, किं तु तद्दानं तच्च वीर्यमनुत्तरायाः सम्यक्सम्बोदेर्हेतुमात्रकं प्रत्ययमात्रकं संभारमात्रकम्॥ ३००.०१६. इत्यवोचद्भगवान्। ३००.०१६. आत्तमनसस्ते च सर्वे लोका भगवतो भाषितमभ्यनन्दन्॥ ३००.०१७. इति सुधनकुमारावदानं समाप्तम्॥ ********** अवदान ३१ ********** ३०१.००१. दिव्३१ तोयिकामहावदानम्। ३०१.००२. तत्र भगव्बानायुष्मन्तमामन्त्रयते--स्म आगमय आनन्द येन श्राअवस्तीति। ३०१.००२. एवं भदन्तेत्यायुच्मानानन्दो भगवतः प्रत्यश्रौषीत् । ३०१.००३. अथ भगवान् येन श्रावस्ती तेन चारिकां प्रक्रान्तः। ३०१.००४. यावदन्यतमस्मिन् प्रदेशे ब्राह्मणश्छिन्नभक्तो हलं वाहयति, तस्यार्थाय दारिका पेयामादाय गता। ३०१.००५. भगवांश्च प्रदेशमनुप्राप्तः। ३०१.००५. ददर्श स ब्राह्मणो बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्चणैः समलंकृतमशीत्यानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समन्ततो भद्रकम्। ३०१.००७. सहदर्शनाच्चास्य भगवति प्रसाद उत्पन्नः। ३०१.००८. न तथा द्वादशवर्षाभ्यस्तः शमथश्चत्तस्य कल्यतां जनयति, अपुत्रस्य वा पुत्रप्रतिलम्भः, दरिद्रस्य वा निधिदर्शनम्, राज्याभिनन्दनो वा राज्याभिषेकः, यथोपचितकुशलमूलस्य सत्त्वस्य तत्प्रथमतो बुद्धदर्शनम्। ३०१.०१०. स तां पेयामादाय लघुलध्वेव येन भगवांस्तेनोपसंक्रान्तः। ३०१.०११. उपसंक्रम्य भगवन्तमेतदवोचत्--इयं भो गौतम पेया। ३०१.०११. यद्यस्ति ममान्तिकेऽनुकम्पा, पिबेद्भगवान् गौतमः पेयामिति। ३०१.०१२. ततो भगवता ब्राह्मणस्य जीर्णकूपो दर्शितह्--सचेत्ते ब्राह्मण परित्यक्ता, अस्मिञ्जीर्णकूपे प्रक्षिपेति। ३०१.०१३. तेन तस्मिञ्जीर्णकूपे प्रक्षिप्ता। ३०१.०१३. स जीर्णकूपो वाप्यायमानः पेयापूर्णः, यथापि तद्बुद्धानां बुद्धानुभावेन देवतानां च देवतानुभावेन् ३०१.०१४. ततो भगवता स ब्राह्मणोऽभिहितह्--चारय महाब्राह्मण पेयामिति। ३०१.०१५. स चारयितुमारब्धः। ३०१.०१५. भगवता तथा अधिष्ठिता यथा सर्वसंघेन पीता। ३०१.०१६. स च जीर्णकूपो वाप्यायमानस्तथैव पेयापूर्णोऽवस्थितः। ३०१.०१७. ततोऽसौ ब्राह्मणो भूयस्या मात्रया अभिप्रसन्नो भगवतः पादाभिवन्दनं कृत्वा पुरस्तान्निषण्णो धर्मश्रवणाय् ३०१.०१८. तस्य भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरायसत्यसम्प्रतिवेधिकी धर्मदेशना कृता, पूर्ववद्यावदनादिकालोपचितं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोताअपत्तिफलं साक्षात्कृतम्। ३०१.०२०. अतिक्रान्तोऽहं भदन्त, अतिक्रान्तः। ३०१.०२०. एषोऽहं भगवन्तं बुद्धं शरणं गच्छामि धर्मं च भिक्षुसंघं च् ३०१.०२१. उपासकं च मां धारय अद्याग्रेण यावज्जीवं प्राणोपेतं शरणं गतमभिप्रसन्नम्। ३०१.०२२. अथासौ ब्राह्मणो वणिगिव लब्धलाभः शस्यसम्पन्न इव कृषीवलः शूर इव विजितसंग्रामः सर्वरोगनिर्मुक्त इवातुरो भगवतो भाषितमभ्यानन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात्प्रक्रान्तो यावत्क्षेत्रं गतः। ३०१.०२५. पश्यति तस्मिन् क्षेत्रे सौवर्णान् यवान् संपन्नान्। ३०१.०२५. दृष्ट्वा च पुनर्विस्मयोत्फुल्ललोचनो गाथां भाषते-- ३०१.०२७. अहो गुणमयं क्षेत्रं सर्वदोषविवर्जितम्। ३०१.०२८. अद्यैव वापितं बीजमद्यैव फलदायकम्॥१॥ ३०१.०२९. ततोऽसौ ब्राह्मणस्त्वरितत्वरितं राज्ञः सकाशमुपसंक्रान्तः। ३०१.०२९. उपसंक्रम्य जयेनायुषा वर्धयित्वा राजानमुवाच--देव, मया यवाः प्रकीर्णाः, ते सौवर्णाः संवृत्ताः। ३०१.०३०. तस्याधिष्ठायकेन प्रसादः क्रियतामिति। ३०१.०३१. राज्ञा अधिष्ठायकोऽनुप्रेषितः। ३०१.०३१. ब्राह्मणेन राशीकृत्य भाजितः। ३०१.०३१. राजभागः स्वाभाविका यवाः संवृत्ताः। ३०१.०३२. अधिष्ठायकेन राज्ञे निवेदितम्। ३०१.०३२. राज्ञा समादिष्टम्--<३०२>पुनर्भाजयतेति। ३०२.००१. तैः पुनर्भाजितम्। ३०२.००१. तथैव राजभागः स्वाभाविका यवाः संवृत्ताः। ३०२.००१. एवं यावत्सप्तकृत्वो भाजितम्। ३०२.००२. तथैव् ३०२.००२. राजा कुतूहलजातः स्वयमेव पश्यति--तथैव् ३०२.००३. तेनासौ ब्राह्मणोऽभिहितह्--ब्राह्मण, तवैतत्पुण्यनिर्जातम्। ३०२.००३. अलं राजभागेन, यथाभिप्रेतं तन्ममानुप्रयच्छेति। ३०२.००४. ततस्तेन ब्राह्मणेन परितुष्टेन यद्दत्तम्, तत्सौवर्णाः संवृत्ताः॥ ३०२.००५. ततो भगवान् संप्रस्थितः। ३०२.००५. यावदन्यतमस्मिन् प्रदेशे पञ्चकार्षशतान्युत्पाडूत्पाण्डुकानि स्फुटितपाणिपादानि शणशाटीनिवासितानि लङ्गलानि वाहयन्ति। ३०२.००६. तेऽपि बलीवर्दा बद्धैः प्रयोक्त्रैः प्रतोदयष्टिभिः क्षतविक्षतगात्रा मुहुर्मुहुर्निश्वसन्तो वहन्ति। ३०२.००७. तदृशुस्ते कार्षाका बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतं पूर्ववद्यावदुपचितकुशलमूलसत्त्वस्य तत्प्रथमतो बुद्धदर्शनम्। ३०२.००९. ततो येन भगवांस्तेनोपसंक्रान्ताः। ३०२.००९. अद्राक्षीद्भगवांस्तान् कार्षकान् दूरादेव् ३०२.०१०. दृष्ट्वा च पुनर्विनेयापेक्षया मार्गादपक्रम्य पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः। ३०२.०१०. एत कार्षका भगवतः पादौ शिरसा वन्दित्वा एकान्तनिषण्णाः। ३०२.०११. ततो भगवता तेषां कार्षकाणामाशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसम्प्रतिवेधिकी धर्मदेशना कृता, पूर्ववद्यावदनादिकालोपचितं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोताअपत्तिफलं साक्षात्कृतम्। ३०२.०१४. ते दृष्टसत्या येन भगवांस्तेनोपसंक्रान्तः। ३०२.०१४. प्रणमय्य भगवन्तमिदमवोचत्--देशय भदन्त, स्वाख्याते धर्मविनये प्रव्रज्यामुपसम्पदं भिक्षुभावम्। ३०२.०१५. चरेम भगवतोऽन्तिके ब्रह्मचर्यमिति। ३०२.०१६. ते भगवता एहिभिक्षुकया प्रव्राजिताः पूर्ववद्यावत्तेऽवस्थिता बुद्धमनोरथेन् ३०२.०१७. तेषां भगवता अववादो दत्तः। ३०२.०१७. तैर्युज्यमानैः पूर्ववदभिवाद्याश्च संवृत्ताः। ३०२.०१७. तेऽपि बलीवर्दा योक्त्राणि वरत्राणि च च्छित्त्वा येन भगवांस्तेनोपसंक्रान्ताः। ३०२.०१८. उपसंक्रम्य भगवन्तं सामन्तकेन अनुपरिवार्यावस्थिताः। ३०२.०१९. तेषां भगवता त्रिभिः पदार्थैर्धर्मो देशितः पूर्ववद्यावद्यथा गङ्गावतारे हंसमत्स्यकूर्माणां यावद्दृष्टसत्याः स्वर्भवनं गताः॥ ३०२.०२१. भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुह्--किं नु तैः कार्षकपूर्वकैर्भिक्षुभिः कर्म कृतं येन कार्षकाः संवृत्ताः, भगवतश्च शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्? तैर्बलीवर्दपूर्वकैर्देवपुत्रैः किं कर्म कृतम्, यन बलीवर्देषूपपन्नाः, सत्यदर्शनं च कृतमिति? भगवानाह--एभिरेव भिक्षवः कर्माणि कृतान्युपचितानि लब्धसम्भाराणि पूर्ववद्यावत्फलन्ति खलु देहिनाम्॥ ३०२.०२६. भूतपूर्वं भिक्षवोऽस्मिन्नेव भद्रकल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम शास्ता लोक उदपादि। ३०२.०२७. पूर्ववत् । ३०२.०२७. स वाराणसीनगरीमुपनिश्रित्य विहरति ऋषिवदने(पतने) मृगदाव् ३०२.०२८. तस्य शासने एतानि पञ्च कर्षकशतानि प्रव्रजितान्यभूवन्। ३०२.०२८. तत्रैभिर्न पठितं न स्वाध्यायितं नापि मनसिकारो विहितः। ३०२.०२९. किं तु श्रद्धादेयं भुक्त्वा भुक्त्वा संगणिकाभिरतैः कौसीद्येनाभिनामितम्॥ ३०३.००१. <३०३>किं मन्यध्वे भिक्षवो यानि तानि पञ्च भिक्षुशतानि, एतान्येव तानि पञ्च कर्षकशतानि। ३०३.००२. योऽसौ विहारस्वामी, स एवासौ गृहपतिर्यस्यैते कार्षहाः। ३०३.००२. यदेभिर्विहारस्वामिसन्तकं श्रद्धादेयं परिभुज्य न पठितं न स्वाध्यायितं नापि मनसिकारो विहितः, किं तु संगणिकाभिरतैः कौसीद्येनाभिनामितम्, तेन कर्मणा पञ्च जन्मशतानि तस्य विहारस्वामिनः कार्षकाः संवृत्ताः। ३०३.००५. यावदेतर्ह्यपि तस्यैव कार्षका जाताः। ३०३.००५. यदेभिः काशयपस्य सम्यक्सम्बुद्धास्य शासने प्रव्रज्य ब्रह्मचर्यं चरितम्, तेनैतर्हि मम शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। ३०३.००७. ते च बलीवर्दपूर्विणो देवपुत्राः काश्यपस्य सम्यक्सम्बुद्धस्य शासने प्रव्रजिता आसन्। ३०३.००८. तत्रैभिः क्षुद्रानुक्षुद्राणि शिक्षापदानि खण्डितानि। ३०३.००८. तेन कर्मणा बलीवर्देषूपपन्नाः। ३०३.००९. यन्ममान्तिके चित्तमभिप्रसादितम्, तेन देवेषूपपन्नाः। ३०३.००९. यत्काश्यपे सम्यक्सम्बुद्धे ब्रह्मचर्यं वासितम्, तेनेदानीं देवपुत्रभूतैः सत्यदर्शनं कृतम्। ३०३.०१०. इति भिक्षव एकान्तकृष्णानां कर्मणामेकान्तकृष्णो विपाकः, पूर्ववद्यावदाभोगः करणीयः। ३०३.०११. इत्येवं वो भिक्षवः शिक्षितव्यम्॥ ३०३.०१३. तत्र भगवानायुच्मन्तमामन्त्रयते स्म--आगमय आनन्द येन तोयिका। ३०३.०१३. एवं भदन्तेत्यायुष्मानानन्दो भगवतोऽश्रौषीत् । ३०३.०१४. भगवांस्तोयिकामनुप्राप्तः। ३०३.०१४. तस्मिंश्च प्रदेशे ब्राह्मणो लाङ्गलं वाहयति। ३०३.०१५. अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतगात्रं पूर्ववद्यावत्समन्ततो भद्रकम्। ३०३.०१६. दृष्ट्वा संलक्षयति--यदि भगवन्तं गौतममुपेत्य अभिवादयिष्यामि, कर्मपरिहाणिर्मे भविष्यति। ३०३.०१७. अथ नोपेत्याभिवादयिष्यामि, पुण्यपरिहाणिः। ३०३.०१८. तत्कोऽसावुपायः स्याद्येन मे न कर्मपरिहाणि स्यान्नापि पुण्यपरिहाणिरिति? तस्य बुद्धिरुत्पन्ना--अत्रस्थ एवाभिवादनं करोमि। ३०३.०१९. एवं न कर्मपरिहाणिर्भवति नापि पुण्यपरिहाणिरिति। ३०३.०२०. तेन यथागृहीतयैव प्रतोदयष्ट्या तत्रस्थेनाभिवादनं कृतम्--अभिवादये बुद्धं भगवन्तम्। ३०३.०२१. तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते--क्षण आनन्द एष ब्राह्मणः। ३०३.०२२. सचेदस्यैवं सम्यक्प्रत्यात्मज्ञानदर्शनं प्रवर्तत् ३०३.०२२. एतस्मिन् प्रदेशे काश्यपस्य सम्यक्सम्बुद्धस्याविकोपितोऽस्ह्तिसंघातस्तिष्ठतीति। ३०३.०२३. अथानेनोपसंक्रम्य वन्दितो भवेयम्। ३०३.०२३. एवमनेन द्वाभ्यां सम्यक्सम्बुद्धाभ्यां वन्दना कृता भवेत् । ३०३.०२४. तत्कस्य हेतोह्? अस्मिन्नानन्द प्रदेशे काश्यपस्य सम्यक्सम्बुद्धस्याविकोपितोऽस्थिसंघातस्तिष्ठतीति। ३०३.०२५. अथायुष्मानानन्दो लघुलघ्वेव चतुर्गुणमुत्तरासङ्गं प्रज्ञप्य भगवन्तमिदमवोचत्--निषीदतु भगवान् प्रज्ञप्त एवासन् ३०३.०२७. एवमयं पृथिवीप्रदेशो द्वाभ्यां सम्यक्सम्बुद्धाभ्यां परिभुक्तो भविष्यति, यच्च काश्यपेन सम्यक्सम्बुद्धेन, यच्चैतर्हि भगवतेति। ३०३.०२८. निषण्णो भगवान् प्रज्ञप्त एवासन् ३०३.०२८. निषद्य भगवान् भिक्षूनामन्त्रयते स्म--इच्छथ यूयं भिक्षवः काश्यपस्य सम्यक्सम्बुद्धस्य शरीरसंघातमविकोपितं द्रष्टुम्? एतस्य भगवन् कालः, एतस्य सुगत समयोऽयम्। ३०३.०३०. भगवान् भिक्षूणां काश्यपस्य सम्यक्सम्बुद्धस्याविकोपितं शरीरसंघातमुपदर्शयतु, दृष्ट्वा भिक्षवश्चित्तमभिप्रसादयिष्यन्ति। ३०३.०३२. भगवता लौकिकं चित्तमुत्पादितम्। ३०३.०३२. धर्मता खलु यस्मिन् समये बुद्धा भगवन्तो लौकिकम् <३०४> ३०४.००१. <३०४>चित्तमुत्पादयन्ति, तस्मिन् समये कुन्तपिपीलिकादयोऽपि प्राणिनो भगवतश्चेतसा चित्तमाजानन्ति। ३०४.००२. नागाः संलक्षयन्ति--किं कारणं भगवता लौकिकं चित्तमुत्पादितम्? भगवान् काश्यपस्य सम्यक्सम्बुद्धस्य शरीरसंघातमविकोपितं द्रष्टुकामः। ३०४.००३. ततस्तैः काश्यपस्य सम्यक्सम्बुद्धस्याविकोपितः शरीरसंघात उच्छ्रापितः। ३०४.००४. तत्र भगवान् भिक्षूनामन्त्रयते स्म--गृह्णीत भिक्षवो निमित्तम्। ३०४.००५. अन्तर्धास्यतीति। ३०४.००५. अन्तर्हितः॥ ३०४.००६. राज्ञा प्रसेनजिता श्रुतम्--भगवता श्रावकाणां दर्शनाय अविकोपितः कश्यपस्य सम्यक्सम्बुद्धस्य शरीरसंघात उच्छ्रापित इति। ३०४.००७. श्रुत्वा च पुनः कुतूहलजातः सार्धमन्तह्--पुरेण कुमारौरमात्यैर्भटबलाग्रैर्नैगमजनपदैश्च द्रष्टुं संप्रस्थितः। ३०४.००८. एवं विरूढकोऽनाथपिण्डदो गृहपतिः, ऋषिदत्तः पुराणस्थपतिः, विशाखा मृगरमाता, अनेकानि च प्राणिशतसहस्राणि कुतूहलजातानि द्रष्टुं संप्रस्थितानि पूर्वकैश्च कुशलमूलैः संचोद्यमानानि। ३०४.०१०. यावदसौ अन्तर्हितः। ३०४.०११. तैः श्रुतम्--अन्तर्हितोऽसौ भगवतः काश्यपस्य सम्यक्सम्बुद्धस्य शीररसंघात इति। ३०४.०१२. श्रुत्वा च पुनस्तेषां दुःखदौर्मनस्यमुत्पन्नम्--वृथा अस्माकमागमनं जातमिति॥ ३०४.०१३. अथान्यतमेन चोपासकेन स प्रदेशः प्रदक्षिणीकृतः। ३०४.०१३. एवं चेतसा चित्तमभिसंस्कृतम्--अस्मान्मे पदाविहारात्कियत्पुण्यं भविष्यतीति? अथ भगवांस्तस्य महाजनकायस्याविप्रतिसारसंजननार्थं तस्य चोपासकस्य चेतसा चित्तमाज्ञाय गाथां भाषिते-- ३०४.०१६. शतंसहस्राणि सुवर्णनिष्का जाम्बूनदा नास्य समा भवन्ति। ३०४.०१८. यो बुद्धचैत्येषु प्रसन्नचित्तः पदाविहारं प्रकरोति विद्वान्॥२॥ ३०४.०२०. अन्यतमेनाप्युपासकेन तस्मिन् प्रदेशे मृत्तिकापिण्डो दत्तः। ३०४.०२०. एवं चित्तमभिसंस्कृतम्--पदाविहारस्य तावदियत्पुण्यमाख्यातं भगवता। ३०४.०२१. अस्य तु मृत्तिकापिण्डस्य कियत्पुण्यं भविष्यतीति? अथ भगवांस्तस्यापि चित्तमाज्ञाय गाथां भाषते-- ३०४.०२३. शतंसहस्राणि सुवर्णपिण्डं जाम्बूनदा नास्य समा भवन्ति। ३०४.०२५. यो बुद्धचैत्येषु प्रसन्नचित्त आरोपयेन्मेत्तिकपिण्डमेकम्॥३॥ इति। ३०४.०२८. तच्छ्रुत्वा अनेकैः प्राणिशतसहस्रैर्मृत्पिण्डसमारोपणं कृतम्। ३०४.०२८. अपरैस्तत्र मुक्तपुष्पाणि क्षिप्तानि, एवं चित्तमभिसंस्कृतम्--पदाविहारस्य मृत्तिकापिण्डस्य चेयत्पुण्यमुक्तं भगवता, अस्माकं तु मुक्तपुष्पाणां कियत्पुण्यं भविष्यतीति? अथ भगवांस्तेषामपि चित्तमाज्ञाय गाथां भाषते-- ३०५.००१. <३०५>शतंसहस्राणि सुवर्णमूढं जाम्बूनदा नास्य समा भवन्ति। ३०५.००३. यो बुद्धचैत्येषु प्रसन्नचित्त आरोपयेन्मुक्तकपुष्पराशिम्॥४॥ इति। ३०५.००५. अपरैस्तत्र मालाविहारः कृतः, चित्तं चाभिसंस्कृतम्--मुक्तपुष्पाणां भगवता इयत्पुण्यमुक्तम्। ३०५.००६. अस्माकं मालाविहारस्य कियत्पुण्यं भविष्यतीति? अथ भगवांस्तेषामपि चित्तमाज्ञाय गाथां भाषते-- ३०५.००८. शतसहस्राणि सुवर्णवाहा जाम्बूनदा नास्य समा भवन्ति। ३०५.०१०. यो बुद्धचैत्येषु प्रसन्नचित्तो मालाविहारं प्रकरोति विद्वान्॥५॥ इति। ३०५.०१२. अपरैस्तत्र दीपमाला दत्ता, चित्तं चाभिसंस्कृतम्--मालाविहारस्य भगवता इयत्पुण्यमुक्तम्। ३०५.०१३. अस्माकं प्रदीपदानस्य कियत्पुण्यं भविष्यतीति? अथ भगवांस्तेषामपि चेतसा चित्तमाज्ञाय गाथां भाषते-- ३०५.०१५. शतंसहस्राणि सुवर्णकोट्यो जाम्बूनदा नास्य्भवन्ति। ३०५.०१७. यो बुद्धचैत्येषु प्रसन्नचित्तः प्रदीपदानं प्रकरोति विद्वान्॥६॥ इति। ३०५.०१९. अपरैस्तत्र गन्धाभिषेको दत्तः, चित्तं चाभिसंस्कृतम्--प्रदीपदानस्य भगवता इयत्पुण्यमुक्तम्। ३०५.०२०. अस्माकं गन्धाभिषेकस्य कियत्पुण्यं भविष्यतीति? अथ भगवांस्तेषां चेतसा चित्तमाज्ञाय गाथां भाषते-- ३०५.०२२. शतसहस्राणि सुवर्णाशयो जाम्बूनदा नास्य समा भवन्ति। ३०५.०२४. यो बुद्धचैत्येषु प्रसन्नचित्तो गन्धाभिषेकं प्रकरोति विद्वान्॥७॥ इति। ३०५.०२६. अपरैस्तत्र ध्वजपताकारोपणं कृतम्, चित्तं चाभिसंस्कृतम्--पदविहारस्य मृत्पिण्डदानस्य, मुक्तपुष्पाणां मालविहारस्य प्रदीपदानस्य गन्धाभिषेकस्य च इयत्पुण्यमुक्तं भगवता, आस्माकं छत्रध्वजपताकारोपणस्य कियत्पुण्यं भविष्यतीति? अथ भगवांस्तेषां चित्तमाज्ञाय गाथां भाषते-- ३०६.००१. <३०६>शतसहस्राणि सुवर्णपर्वता मेरोः समा नास्य भवन्ति। ३०६.००३. यो बुद्धचैत्येषु प्रसन्नचित्त आरोपयेच्छत्रध्वजपताकम्॥८॥ ३०६.००५. एषां हि दक्षिणा प्रोक्ता अप्रमेये तथागत् ३०६.००६. समुद्रकल्पे संबुद्धे सार्थवाहे अनुत्तर् ।९॥ इति। ३०६.००७. तेषामेतदभवत्--परिनिर्वृतस्य तावद्भगवतः पूजाकरणादि यत्पुण्यमुक्तं भगवता, तिष्ठतः कियत्पुण्यं भविष्यतीति। ३०६.००८. अथ भगवांस्तेषामपि चेतसा चित्तमाज्ञाय गाथां भाषते-- ३०६.००९. तिष्ठन्तं पूजयेद्यच्च यच्चापि परिनिर्वृतम्। ३०६.०१०. समं चित्तप्रसादेन नास्ति पुण्यविशेषता। ३०६.०११. एवं ह्यचिन्तिया बुद्धा बुद्धधर्माप्यचिन्तिया॥१०॥ ३०६.०१२. अचिन्तियैः प्रसन्नानामप्रतिहतधर्मचक्रप्रवर्तिनाम्। ३०६.०१३. सम्यक्सम्बुद्धानां नालं गुणपारमधिगन्तुम्॥११॥ इति। ३०६.०१४. ततो भगवता तस्य महाजनकायस्य तथाविधा धर्मदेशना कृता, यामनेकैः प्राणिशतसहस्रैर्महान् विशेषोऽधिगतः। ३०६.०१५. कैश्चिच्छ्रावकबोधौ चित्तान्युत्पादितानि, कैश्चित्प्रत्येकबोधौ, कैश्चिदुष्मगतानि प्रतिलब्धानि, कैश्चिद्मूर्धानः, कैश्चित्सत्यानुलोमः क्षान्त्यः, कैश्चिच्छ्रोताअपत्तिफलं साक्षात्कृतम्, कैश्चित्सकृदागामिफलम्, कैश्चिदनागामिफलम्, कैश्चित्सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। ३०६.०१८. यद्भूयसा सा पर्षद्बुद्धनिंना धर्मप्रवणा संघप्राग्भारा व्यवस्थिता। ३०६.०१९. सार्धं तत्र ब्राह्मणगृहपतिभिस्तस्मिन् प्रदेशे महः स्थापितह्--तोयिकामहस्तोयिकामह इति संज्ञा संवृत्ता॥ ३०६.०२१. इति तोयिकामहावदानमेकत्रिंशत्तमम्॥ ********** अवदान ३२ ********** ३०७.००१. दिव्३२ रूपावत्यवदानम्। ३०७.००२. एवं मया श्रुतम्। ३०७.००२. एकस्मिन् समये भगवाञ्श्रावस्त्यां विहरति स्म जेतवनेऽनाथपिण्डदस्यारामे महता भिक्षुसंघेन सार्धमर्धत्रयोदशभिर्भिक्षुशतैः। ३०७.००३. सत्कृतो भगवान् गुरुकृतो मानितः पूजितो भिक्षुभिभिक्ण्युपासकोपासिकै राज्ञा राजमात्रैर्नानावणिक्छ्रमणब्राह्मणपरिव्राजकनैगमजनपदैर्नागैर्यक्षैर्गन्धर्वैरसुरगतुडकिन्नरमहोरगैः। ३०७.००५. लाभी च भगवान् प्रभुतानां प्रणीतानां चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां दिव्यानां च मनुष्याणां च, तैश्च भगवाननुपलिप्तः पद्ममिव वारिणा। ३०७.००७. तेन खलु पुनः समयेन अयमेव भगवतोऽनुरूप उदारः कल्याणकीर्तिशब्द श्लोकोऽभ्युद्गतह्--इत्यपि स भगवांस्तथागतोऽर्हन् सम्यक्सम्बुद्धो विद्याचरणसम्पन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च बुद्धो भगवान्। ३०७.०१०. स इमां सदेवकं समारकं सब्रह्मकं सश्रमणब्राह्मणीं प्रजां सदेवमनुषीं स्वयमभिज्ञाय साक्षात्कृत्वोपसम्पद्य विहरति। ३०७.०११. स धर्मं देशयत्यादौ कल्याणं मध्ये कल्याणां पर्यवसाने कल्याणम्। ३०७.०१२. स्वर्थं सुव्यञ्जनं केवलं परिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं संप्रकाशयति स्म् ३०७.०१३. तत्र भगवान् भिक्षूनामन्त्रयते स्म--एवं च भिक्षवः सत्त्वा जानीयुह्--दानं दानफलं दानसंविभागस्य च विपाकम्, अपीदानीं योऽसौ चरमः कवलः पश्चिम आलोपः, तमपि नासंविभज्य परिष्वात्मना वा परिभुञ्जीरन्, न चोत्पन्नं मात्सर्यं चित्तं पर्यादाय तिष्ठेयुः। ३०७.०१६. यस्मात्तर्हि भिक्षवः सत्त्वा न जानन्ति दानस्य फलं दानसंविभागस्य च फलविपाकं यथाहं जाने दानस्य फलं दानसंविभागस्य च फलविपाकम्, तस्मात्सत्त्वा योऽसौ चरमः कवलः पश्चिम आलोपः, तमेवादत्त्वा इममसंविभज्य परेष्वात्मना वा परिभुञ्जते, उत्पन्नं चौषां मात्सर्यमलं चित्तं पर्यादाय तिष्ठति॥ ३०७.०२०. भिक्षवः सर्वसंशयजाताः सर्वसंशयानां छेत्तारं बुद्धं भगवन्तमपृच्छन्--आश्चर्यं भदन्त यावच्च भगवत एतर्हि याचकाः प्रियाः। ३०७.०२१. न भिक्षव एतर्हि मम, यथा अतीतेऽप्यध्वनि याचनकाः प्रियाः। ३०७.०२२. तच्च्रूयताम्॥ ३०७.०२३. भूतपूर्वं भिक्षवोऽतीतेऽध्वन्युत्तरापथेषु जनपदेषु उत्पलावती नां नगरी राजधानी बभूव ऋद्धा च स्फईता च क्षेमा च आकीर्णबहुजनमनुष्या च् ३०७.०२४. अथापरेण समयेन उत्पलावत्यां नगरराजधान्यां दुर्भिक्षमभूद्दुर्जीवं दुर्लभपिण्डं नसुकरमपताने प्रग्रहणे यापयितुम्। ३०७.०२६. तेन खलु समयेनोत्पलावत्यां राजधान्यां रूपावती नाम स्त्री बभूव अभिरूपा दर्शनीया प्रासादिका शुभवर्णपुष्कलनया समन्वागता। ३०७.०२७. अथ रूपावती स्त्री स्वान्निवेशनान्निष्क्रम्य उत्पलावत्यां राजधान्यां जङ्घाविहारमनुक्रामति। ३०७.०२८. अन्यतरदपवरकं प्राविशत् । ३०७.०२८. तस्मिन् खलु समये तस्मिन्नपवरके स्त्री प्रसूता, दारकं प्रजाता अभिरूपं प्रासादिकं शुभवर्णपुष्कलतया समन्वागतम्। ३०७.०३०. तं सा स्त्री क्षुत्क्षामपरीता रैक्षचित्ता दारकं गृह्णाति, इच्छति च स्वानि पुत्रमांसानि भिक्षयितुम्। ३०७.०३१. तां दृष्ट्वा रूपावती स्त्री एतदवोवत्--किमिदं भगिनि कर्तुकामासि? सा आह--जिघत्सितास्मि भगिनि। ३०७.०३२. इच्छामि स्वकानि पुत्रमांसानि <३०८>भक्षयितुम्। ३०८.००१. रूपावती आह--तेनभगिनि निवेशने किंचित्संविद्यतेऽन्नं वा पानं वा भोजनं वा स्वादनीयं वा? दुर्लभः पुत्रशब्दो लोकस्य् ३०८.००२. न मे भगिनि किंचित्संविद्यते निवेशने अन्नं वा पानं वा खाद्यं वा भोजनं वा स्वादनीयं वा लेह्यं वा। ३०८.००३. दुर्लभं जीवितं लोकस्य् ३०८.००४. रूपावत्याह--तेन हि भगिनि मुहूर्तमागमय, यावदहं निवेशनं गत्वा तवार्थाय भोजनमानयिष्यामि। ३०८.००५. सा आह--यत्खलु भगिनि जानीयाह्--कुक्षिर्मे लुप्यति, पृथिवी मे स्फुटति, हृदयं मे धूमायति, दिशो मे न प्रतिभान्ति। ३०८.००६. न तावत्त्वं द्वारशालाया निर्गता भविष्यसि यावन्मे वायव आक्रमिष्यन्ति। ३०८.००७. यथा रूपावत्या एतदभवत्--यदि दारकं गृहीत्वा गमिष्यामि, एषा स्त्री क्षुत्क्षामपरीता कालं करिष्यति। ३०८.००८. अथ दारकमपहाय यास्यामि, नियतं दारकं भक्षयिष्यति। ३०८.००९. यथाकथं पुनर्मम कुर्वन्त्या द्वयोर्जीवितलाभः स्यात्? तस्या एतदभवत्--अनपराध्याशयवति संसारे बहूनि दुःखान्यनुभूतानि असकृ न्नरकेष्वसकृत्तिर्यक्ष्वसकृद्यमलोकेऽसकृ न्मनुष्यलोकेषु हस्तच्छेदाः पादच्छेदाः कर्णच्छेदा कर्णनासाच्छेदा अङ्गप्रत्यङ्गच्छेदास्तथान्यानि विविधानि बहूनि दुःखन्यनुभूतानि। ३०८.०१२. को मया तेनार्थोऽनुप्राप्तो यदा आहमात्मनः स्थामं च बलं च वीर्यं च संजनयित्वा इमां स्त्रियं स्वेन रुधिरेण मांसेन संतर्प्य इमं दारकं परिमोचयेयम्। ३०८.०१४. रूपावती पृच्छति--अस्ति ते भगिनि निवेशने शस्त्रम्? सा स्त्री आह--अस्तीति। ३०८.०१५. तेन हि यत्र भवति, तदुपदर्शय् ३०८.०१५. सा तं प्रदेशमुपदर्शयामास् ३०८.०१६. ततो रूपावत्या स्वयमेव शस्त्रं तीक्ष्णं गृहीत्वा तौ स्तनौ च्छित्त्वा तां स्त्रियं स्वकेन मांसरुधिरेण संतर्पयति स्म् ३०८.०१७. संतर्प्य च तां स्त्रियमेतदवोचत्--यत्खलु भगिनि जानीयाह्--अयं दारको मया स्वकेन मांसरुधिरेण क्रीतः। ३०८.०१८. साहं तव निक्षेपमनुप्रयच्छामि--मा भूयो दारकं भक्षयिष्यसि, यावदहं निवेशनं गत्वा तवार्थाय भोजनमानयिष्यामि। ३०८.०१९. सा आह--अद्य तावन् भूयः। ३०८.०२०. अथ रूपावती स्त्री रुधिरेणोद्धरता येन स्वं निवेशनं तेनोपसंक्रान्ता। ३०८.०२१. अद्राक्षीद्रूपावत्याः स्त्रियाः स्वामी रूपावतीम्, स्त्रीं रुधिरेणोद्धरता प्रधरता दूरत एव अगच्छन्तीम्। ३०८.०२२. दृष्ट्वा च पुना रूपावतीमेतदवोचत्--केनेदमेवम्रूपं रूपावति विप्रकारं कृतम्? सौतां प्रकृतिं विस्तरेणारोचयति स्म् ३०८.०२३. आरोचयित्वा एतदवोचत्--प्रज्ञपय आर्यपुत्र तस्या स्त्रिया भक्तम्। ३०८.०२४. स आह--प्रज्ञपय आर्यदुहितस्तस्या भक्तम्। ३०८.०२४. अपि तु सत्यवचनं तावत्करिष्यामि। ३०८.०२४. येनार्यदुहितः सत्येन सत्यवचनेन अयमेवम्रूप आश्चर्याद्भुतो धर्मो न कदाचिद्दृष्टो वा श्रुतो वा, तेन सत्येन सत्यवचनेन उभौ तव स्तनौ यथापौराणौ प्रादुर्भवेताम्। ३०८.०२६. सहकृतेनास्मिन्नेवम्रूपे सत्यवचने तस्या अस्मिन्नेव क्षणे उभौ स्तनौ यथापौराणौ प्रादुर्भूतौ॥ ३०८.०२८. अथ शक्रस्य देवानामिन्द्रस्यैतदभवत्--अतित्यागोऽतित्यागगौरवता या रूपावत्या स्त्रिया कृतः। ३०८.०२९. मा हैव सा रूपावती स्त्री अतः शक्रभवनाच्च्यावयेत् । ३०८.०२९. यन्न्वहमेनां मीमांसेयम्। ३०८.०३०. अथ शक्रो देवेन्द्र उदारब्राह्मणरूपमात्मानमभिनिर्माय सौवर्णदण्डकमण्डलुमादाय सुवर्णदण्डेन मणिवालव्यजनेन वीज्यमानस्तद्यथा बलवान् पुरुषः संमिञ्जितं बाहुं प्रसारयेत्प्रसारितं संमिञ्जयेत्, एवमेव शक्रो देवानामिन्द्रो देवेषु त्रायस्त्रिंशेष्वन्तर्हित उत्पलावत्याम् <३०९>राजधान्यां प्रत्यस्थात् । ३०९.००१. अथ शक्रो देवानामिन्द्र उत्पलावत्यां राजधान्यां भैक्ष्यमन्वाहिण्डन् यन रूपावत्याः स्त्रिया निवेशनं तेनोपसंक्रम्य द्वारि स्थित्वा भैक्ष्यमुत्क्रोशत् ३०९.००२. ततो रूपावती स्त्री भैक्षमादाय येन स ब्राह्मणवेषधरः शक्रः, तेनोपसंक्रम्य भैक्षमुपनामयत् ३०९.००३. अथ स शक्रो देवानामिन्द्रो रूपावतीं स्त्रियमेतद्वोचत्--सत्यं ते रूपावरि दारकस्यार्थायोभौ स्तनौ परित्यक्तौ? सा आह--आर्य ब्राह्मण सत्यम्। ३०९.००५. स तामाह्--एवं ते रूपावती उभौ स्तनौ परित्यजामीति परित्यजन्त्याः परित्यज्य वा अभूच्चित्तस्य विप्रतिसारह्? सा आह--न मे उभौ स्तनौ परित्यजन्त्या अभूच्चित्तस्य विप्रतिसारः। ३०९.००७. शक्र अह--अत्र कः श्रद्धास्यति? रूपावत्याह--तेन हि ब्राह्मण सत्यवचनं करिष्यामि। ३०९.००८. येन सत्येन ब्रह्मन् सत्यवचनेनोभौ स्तनौ परित्यजामीति परित्यजन्त्याः परित्यज्य वा नाभूच्चित्तस्यान्यथात्वम्, नाभूच्चित्तस्य विप्रतिसारः, अपि च ब्रह्मन् येन सत्येन मया दारकस्यार्थायोभौ स्तनौ परित्यक्तौ, न राज्यार्थं न भोगार्थं न शक्रार्थं न राज्ञां चक्रवर्तिनां विषयार्थं नान्यत्राहमनुत्तरां सम्यक्सम्बोधिमभिसम्बुध्य अदान्तान् दमयेयम्, अमुक्तान्मोचयेयम्, अनाश्वस्तानाश्वासयेयम्, अपरिनिर्वृतान् परिनिर्वापयेयम्, तेन सत्येन सत्यवचनेन मम स्त्रीन्द्रियमन्तर्धाय पुरुषेन्द्रियं प्रादुर्भवेत् । ३०९.०१४. तस्यास्तस्मिन्नेव क्षणे स्त्रीन्द्रियमन्तर्हितम्, पुरुषेन्द्रियं प्रादुर्भूतम्। ३०९.०१४. अथ खलु शक्रो देवेन्द्रस्तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातस्तत एव ऋद्ध्या वैहायसमभ्युद्गम्योदानमुदानयति--रूपावत्याः स्त्रीन्द्रियमन्तर्हितम्, पुरुषेन्द्रियं प्रादुर्भूतम्। ३०९.०१६. रूपावत्याः स्त्रियो रूपावतः कुमार इति संज्ञा उत्पादिता॥ ३०९.०१८. अथापरेण समयेनोपलावत्यां राजधान्यां नगर्यां राजा अपुत्रः कालगतः। ३०९.०१८. तत्र पिण्डतजातीयानां महामात्राणामेतदभूत्--यन्नु वयमुत्पलावत्यां राहधान्यां राहानं स्थापयेम् ३०९.०२०. तेषामेतदभूत्--नान्यत्र रूपावतकुमारात्कृतपुण्यात्कृतकुशलात् । ३०९.०२०. ते रूपावतं कुमारमुत्पलावत्यां राजधान्यां राजानं स्थापयन्ति। ३०९.०२१. अथ स षष्टिवर्षाणि राज्यं कारयति। ३०९.०२१. धर्मेण राज्यं कारयित्वा कालमकार्षीत् । ३०९.०२२. कायस्य भेदात्तस्यामेवोत्पलावत्यां राजधान्यामन्यतमस्य श्रोष्ठिनो गृहपतेरग्रमहिष्याः कुक्षावुपपन्नः। ३०९.०२३. सा पूर्णानामष्टानां वा नवानां वा मासानामत्ययाद्दारकं जनयति अभिरूपं दर्शनीयं प्रासादिकं शुभवर्णपुष्कलतया समन्वागतम्। ३०९.०२४. तस्य जातमात्रस्य तादृशी कायात्प्रभा मुक्ता, यया प्रभया चन्द्रस्य प्रभा निष्प्रभीकृता। ३०९.०२५. अथान्यतरा स्त्री येन स श्रेष्ठी गृहपतिस्तेनोपसंक्रान्ता। ३०९.०२६. उपसंक्रम्य श्रेष्ठिनं गृहपतिमेतदवोचत्--यत्खलु गृहपते जानीयाह्--ते दारको जातोऽभिरूपो दर्शनीयः प्रासादिकः शुभया वर्णपुष्कलतया समन्वागतः। ३०९.०२७. तस्य जातमात्रस्य तादृशी कायात्प्रभा प्रमुक्ता, यया चन्द्रस्य प्रभा निष्प्रभीकृता। ३०९.०२८. अथ स श्रेष्ठी गृहपतिस्तुष्ट उदग्र आत्तमनाः प्रीतसौमनस्यजातस्तस्या एव रात्र्या अत्ययाद्ये जानन्ति ब्रह्मणा लक्षण्या नैभित्तिका वैपञ्चिका भूम्यन्तरिक्षमन्त्रकुशला नक्षत्रशुक्रग्रहचरितज्ञाः, स तान् संनिपात्य दारकमुपदर्शयति--यत्खलु ब्राह्मणा जानीध्वम्--अयमग्रमहिष्या दारको जातोऽभिरूपो दर्शनीयः प्रसादिकाः शुभया वर्णपुष्कलतया समन्वागतः। ३०९.०३२. एतस्य जातमात्रस्य तादृशी कायात्प्रभा मुक्ता, यया चन्द्रस्य प्रभा निष्प्रभीकृता। ३०९.०३३. तदस्य ब्राह्मणा दारकस्य लक्षणानि प्रेक्ष्य <३१०>नाम अवस्थापयति। ३१०.००१. तस्ये त ब्राह्मणा लक्षणनैमित्तिका विपञ्चिका भूम्यन्तरीक्षमन्त्रकुशला नक्षत्रशुक्रग्रहचतितेषु कोविदा दारकमुपगताः। ३१०.००२टे संलक्ष्य वदन्ति--ते गृहपते दारको जातोऽभिरूपो दर्शनीयः प्रसादिकः शुभया वर्णपुष्कलतया समन्वागरः। ३१०.००३. अस्य जातमात्रस्य तादृशी कायात्प्रभा मुक्ता यया चन्द्रप्रभा निष्प्रभीकृता। ३१०.००४. तद्भवत्वस्य चन्द्रप्रभ इति नाम् ३१०.००५. अथ श्रेष्ठी गृहपतिस्तान् ब्राह्मणान् भोजयित्वा विसर्ज्य चन्द्रप्रभस्य दारकस्य चतस्रो धात्रीरनुप्रयच्छति अङ्कधात्री मलधात्री स्तनधात्री करीडापणिला धात्री। ३१०.००६. अङ्कधात्रीत्युच्यते या दारकमङ्केन परिकर्षयति, अङ्कप्रत्यङ्गानि च संस्थापयति। ३१०.००७. मलधात्रीत्युच्यते या दारकं स्नाअपयति, चीवरकान्मलं प्रपातयति। ३१०.००८. स्तन्यधात्र्युच्यते या दारकं स्तन्यं पाययति। ३१०.००९. क्रूडापनिका धात्र्युच्यते यानि तानि दारकाणां दक्षकाणां तरुणकानां क्तीडापनिकानि भवन्ति, यद्यथा--अकायिका सकायिका वित्कोडिका(?) स्यपेटारिका वंशघटिका संधावणिका हस्तिविग्रहा अश्वविग्रहा बलीवर्दविग्रहाः कथयन्ति धनुर्ग्रहाः काण्डकटच्छुपूरकूर्चभैषज्यस्थविकाश्च पुरतः पतिकृष्यन्त् ३१०.०१२. स आभिश्चतसृभिरुन्नीयते वर्ध्यते महता श्रीसौभाग्येन् ३१०.०१२. यदा चन्द्रप्रभो दारकोऽष्टवर्षो जात्या संवृत्तः, तदैनं मातापितरौ सुस्नातं सुविलिप्तं सर्वालंकारविभूषितं कृत्वा संबहुलैर्दारकैः परिवृत्तं लिपिं प्रापयन्त् ३१०.०१४. तेन खलु समयेन तस्यां लिपिशालायां पञ्चमात्रकदारकशतानि लिपिं शिक्षन्ति। ३१०.०१५. अथ चन्द्रप्रभो दारकस्तान् दारकानेतदवोचत्--एतद्दारका वयं सर्वेऽनुत्तरां सम्यक्सम्बोधिमभिसम्बोधौ चित्तमुत्पादयेम् ३१०.०१६. ते आहुह्--किं चन्द्रप्रभ बोधिसत्त्वेन करणीयम्? स आह--षट्पारमिताः परिपूरयितव्याः। ३१०.०१७. कतमाः षट्? तद्यथा--दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता। ३१०.०१८. तदहं दानं ददामि, यन्न्वहं तिर्यग्योनिगतेभ्योऽपि दानं दद्याम्।३१०.१९. स तीक्ष्णं शस्त्रमादाय मधुसर्पिश्च येनान्यतरं महाश्मशानं तेनोपसंक्रान्तः। ३१०.०२०. शस्त्रेणात्मनः कायं क्षणित्वा मधुसर्पिषा म्रक्षयित्वा तस्मिन् स महाश्मशाने आत्मानं वधायोत्सृजति। ३१०.०२१. तेन च समयेन तस्मिन्महाश्मशाने उच्चंगमः पक्षी प्रतिवसति। ३१०.०२२. स चन्द्रप्रभस्य दारकस्याङ्गे स्थित्वा दक्षिणं नयनं गृहीत्वा उत्पाटयति, पुनर्मुञ्चति। ३१०.०२३. द्विरपि त्रिरपि उच्चंगमः प्राणी चन्द्रप्रभस्य दारकस्य दक्षिणं नयनं गृहीत्वा उत्पाटयित्वा पुनर्मुञ्चति। ३१०.०२४. अथ चन्द्रप्रभो दारक उच्चंगमं पक्षिणमिदमवोचत्--किमिदं पक्षि मम नयनं गृहीत्वा उत्पाटयित्वा उत्पाटयित्वा पुनः प्रमुञ्चसि? स आह--न मम चन्द्रप्रभ किंचिदेवामिष्ये(?) यथा मनुष्याक्षि। ३१०.०२६. तं मन्ये चन्द्रप्रभ वारयिष्यसि? चन्द्रप्रभ आह--सचेन्मम पक्षी सहस्रकृत्वो नयनं गृहीत्वा उत्पाटयतु, पुनर्मुञ्च (तु), न त्वेवाहं वारयेयम्। ३१०.०२८. इत्युक्त्वा तावन्तः पक्षिणः संनिपतिताः। ३१०.०२८. येन चन्द्रप्रभो निर्मांसोऽस्थिशकलीकृतः। ३१०.०२९. स कालमकार्षीत् । ३१०.०२९. तस्यामेवोत्पलावत्यां राजधान्यामन्यतरस्य ब्राह्मणमहाशालस्याग्रमहिष्याः कुक्षौ उपपन्नः। ३१०.०३०. सा पूर्णानां नवानां मासानामत्ययाद्दारकं जनयति, अभिरूपं दर्शनीयं प्रासादिकां शुभया वर्णपुष्कलतया समन्वागतम्। ३१०.०३२. तस्य मातापितरौ ब्राह्मप्रभ इति नाम स्थापितवन्तौ। ३१०.०३३. यदा ब्राह्मप्रभो नाम माणवकोऽष्टवर्षजातीयः संवृत्तः, तेन सर्वे ब्राह्मणका <३११>मन्त्रा अधीताः। ३११.००१. यदा ब्रह्मप्रभो माणवको द्वादशवर्षजातीयः संवृत्तः, स पञ्चमात्राणि माणवकानि स्वयमेव मन्त्रान् वाचयति। ३११.००२. यदा ब्रह्मप्रभो माणवकः षोडशवर्षो जात्या संवृत्तः, तदैनं मातापितरौ आहतुह्--ब्रह्मप्रभ, तवार्थाय निवेशनं करिष्यावः। ३११.००३. स आह--अम्ब तात, न तावन्मम निवेशनेन प्रयोजनम्। ३११.००४. तौ आहतुह्--किं पुनस्त्वं ब्रह्मप्रभ करिष्यसि? स आह--इच्छाम्यहं सत्त्वानामर्थाय तपस्तप्तुं दुष्करं चरितुम्। ३११.००५. तौ आहतुह्--यस्येदानीं ब्रह्मप्रभ कालं मन्यस् ३११.००६. ब्रह्मप्रभमाणवको मातापित्रोः पादौ शिरसा वन्दित्वा त्रिष्कृत्वः प्रदक्षिणीकृत्य उत्पलावत्या राजधान्या निष्क्रम्य येनान्यतरद्वनषण्डं तेनोपसंक्रान्तः। ३११.००७. तेन खलु समयेन तस्मिन् वनषण्डे द्वौ ब्राह्मणर्षी प्रतिवसतः। ३११.००८. अपश्यतां ब्राह्मणर्षीं ब्रह्मप्रभं माणवकं दूरत एवागच्छन्तम्। ३११.००९. दृष्ट्वा च ब्रह्मप्रभं माणवकमेतदवोचत्--एहि ब्रह्मप्रभ, स्वागतम्, मा श्रान्तोऽसि, मा क्लान्तः। ३११.०१०. किमर्थमिदं वनषण्टमभ्यागतह्? स आह--इच्छाम्यहं सर्वसत्त्वानामर्थाय तपस्तप्तुं दुष्करं चरितुम्। ३११.०११. तौ आहतुह्--एवमस्तु, भवतु, ऋद्ध्यन्तां संकल्पाः, परिपूर्यन्तां मनोरथाः॥ ३११.०१२. अथ ब्रह्मप्रभो माणवकोऽन्यतरस्मिन् प्रदेशे कुटीं कारयित्वा चंक्रमं प्रतिष्ठाप्य सत्त्वानामर्थाय तपस्तप्तवान्। ३११.०१३. अथापरेण समयेन ब्रह्मप्रभस्य कुट्या नातिदूरे व्याघ्री गुर्विणी वासमुपगता। तां ब्रह्मप्रभो माणवकोऽद्राक्षीत् । ३११.०१४. तां दृष्ट्वा च येन पुनस्तौ द्वौ ब्रह्मर्षी तेनोपसंक्रान्तः। ३११.०१४. उपसंक्रम्य तौ च ब्रह्मर्षी एतदवोचत्--यत्खलु ऋषी जानीताम्--इह मे कुट्या नातिदूरे व्याघ्री गुर्विणी वासमुपगता। ३११.०१६. तस्याः क उत्सहते भक्तं दातुम्? तौ आहतुह्--आवां तस्या भक्तं दास्यावः। ३११.०१७. अथापरेण समयेन व्याघ्री प्रसूता क्षुत्क्षामपरीता इच्छति स्वकौ पोतकौ भक्षयितुम्। ३११.०१७. एकं पोतकं गृह्णाति द्वितीयं मुञ्चति, न भक्षयति। ३११.०१८. तां ब्रह्मप्रभो माणवकोऽपश्यत् । ३११.०१८. दृष्ट्वा च पुनर्येन तौ ब्रह्मर्षी तेनोपसंक्रान्तः। ३११.०१९. उपसंक्रम्य पुनर्येन तौ द्वौ ब्रह्मर्षी तेनोपसंक्रान्तः। ३११.०२०. उपसंक्रम्य द्वौ ब्रह्मर्षी एतदवोचत्--यत्खलु ब्राह्मणौ जानीताम्--सा व्याघ्री प्रसूता क्षुत्क्षामपरीता स्वकौ पोतकौ भक्षयितुमिच्छति। ३११.०२१. एकं पोतकं गृहीत्वा द्वितीयं मुञ्चति न भक्षयति। ३११.०२२. तस्याः क उत्सहते भक्तं दातुम्? तौ आहतुह्--आवां तस्या भक्तं दास्यावः। ३११.०२२. अथ तौ ब्रह्मर्षी येन सा व्याघ्री तेनोपसंक्रान्तौ। ३११.०२३. अपश्यत्सा व्याघ्री ब्रह्मर्षी दूरत एवागच्छन्तौ। ३११.०२४. दृष्ट्वा च क्षुत्क्षामपरीता अभिद्रवितुकामा। ३११.०२४. तयोरेतदभूत्--क उत्सहते तिर्यग्योनिगरस्यार्थाय जीवितं परित्यक्तुमिति? तौ तत एव ऋद्ध्या वैहायसमभिनिर्गतौ। ३११.०२५. ब्रह्मप्रभो माणवकोऽद्राक्षीत् । ३११.०२६. दृष्ट्वा च पुनस्तौ ब्रह्मर्षी एतदवोचत्--ननु ब्राह्मणौ, युवाभ्यामेतदुक्तम्--आवामस्या भक्तं दास्याव इति। ३११.०२७. एतत्खलु ब्राह्मणौ युवयोर्ब्राह्मणजात्योः सत्यम्? तौ आहतुह्--क उत्सहते तिर्यग्योनिगतस्यार्थाय जीवितं परित्यक्तुम्? ब्रह्मप्रभो माणवक आह--अहमुत्सहेतिर्यग्योनिगतस्यार्थाय जीवितं परित्यक्तुम्। ३११.०२९. अथ स ब्रह्मप्रभो माणवको येन सा व्याघ्री तेनोपसंक्रान्तः। ३११.०३०. तस्या व्याघ्र्याः पुरत आत्मानमवसृजति स्म् ३११.०३०. ब्रह्मप्रभो माणवो भैत्रीविहारी बभूव् ३११.०३१. सा तं न शक्ताभिद्रोतु(ग्धु)म्। ३११.०३१. अथ ब्रह्मप्रभस्य माणवस्यैतदभवत्--इयं मम व्याघ्री साविज्ञानकं कायं न भक्षयति। ३११.०३२. स इतश्चेतश्च विलोकितवान्। ३११.०३२. ततस्तीक्ष्णं च वेणुपेशीं तीक्ष्णां गृहीत्वा इदमेवं रूपं सत्यवचनमकरोत्--समन्वाहरन्तु मे येऽस्मिन् वनषण्डेऽध्युषिता <३१२>उदारा देवा नागा यक्षा असुरा गरुडाः किन्नरा महोरगाः, तेऽपि सर्वे समन्वाहरन्तु। ३१२.००२. अयमहं त्यागं करिष्यामि, अतित्यागं त्यागातित्यागं स्वयं गलपरित्यागम्। ३१२.००२. अपि तु येनाहं सत्येन सत्यवचनेन परित्यजामि, न राज्यार्थं न भोगार्थं न शक्राथं न राजचक्रवर्तिविषयार्थम्, अन्यत्र कथमहमनुत्तरां सम्यक्सम्बोधिधिमभिसम्बुध्य अदान्तान् दमयेयम्, अतिर्णांस्तारयेयम्, अमुक्तान्मोचयेयम्, अनाश्वस्तानाश्वासयेयम्, अपरिनिर्वृतान् परिनिर्वापयेयम्, तेन सत्येन सत्यवचनेन मा मे परित्यागो निष्फलो भूदिति कृत्वा स्वयमेव गलं छित्त्वा तस्या व्याघ्र्या पुरत उपनिक्षिपति। ३१२.००८. व्याघ्रीनखावलिविलासविलुप्यमाना वक्षःस्थली क्षणमलक्ष्यत वीक्षयारा(?)। ३१२.०१०. रोमाञ्चचर्चिततनोस्तुहिनांशुशुभ्रसत्त्वा प्रकाशकिरणाङ्कुरपूरितेव् ।१॥ ३१२.०१२टस्यामिषाहरणशोणितपानमत्तां व्याघ्रीं सहस्रमवलोकयतश्चकार् दीर्घप्रवाससमयाकुलिता मुहूर्तं कण्ठावलम्बनधृतिं निजजीववृत्तिः॥२॥ ३१२.०१६. सहपरित्यक्ते खलु भिक्षवो ब्रह्मप्रभेण माणवेन स्वके गले, अयं र्तिसाहस्रमहासाहस्रो लोकधातुः कम्पति संकम्पति संप्रकम्पति, चलति संचलति, वेधति संवेधति संप्रवेधति, पूर्वा दिगुन्नमति पश्चिमा अवनमति, पश्चिमा दिगुन्नमति पूर्वा दिगुन्नमति, दक्षिणा दिगुन्नमति उत्तरा दिगवनमति, उत्तरा दिगुन्नमति दक्षिणा दिगवनमति, मध्यमुन्नमति, अन्तोऽवनमति, अन्त उन्नमति, मध्यमवनमति, सूर्यचन्द्रमसौ न तपतो न भासतो न विराजतः॥ ३१२.०२१. स्याद्युष्माकं भिक्षवोऽन्या सा तेन समयेनोत्तरापथेषु जनपदेषूत्पलावतीनां नगरीराजधानी बभूव् ३१२.०२२. न ह्येवं द्रष्टव्यम्। ३१२.०२२. पुष्कलावतं तेन कालेन तेन समयेनोत्पलावतं नाम नगरं राजधानी बभूव् ३१२.०२३. स्याद्भिक्षवो युष्माकं काङ्क्षा विमतिर्वा--अन्यः स तेन कालेन तेन समयेनोत्पलावते नगरे राजधान्यां रूपावती स्त्री बभूव् ३१२.०२४. न ह्येवं द्रष्टव्यम्। ३१२.०२४. अहं स तेन कालेन तेन समयेन रूपावती नाम स्त्री बभूव् ३१२.०२५. स्याद्भिक्षवो युष्माकं काङ्क्षा वा विमतिर्वा--अन्या सा तेन कालेन तेन समयेनापवरके स्त्री प्रसूता। ३१२.०२६. न चैवं द्रष्टव्यम्। ३१२.०२६. चन्द्रप्रभमाणविका तेन कालेन तेन समयेनापवरके स्त्री प्रसूता। ३१२.०२७. स्याद्युष्माकं भिक्षवः काङ्क्षा वा विमतिर्वा--अन्यस्तेन कालेन तेन समयेन दारको बभूव् ३१२.०२८. न ह्येवं द्रष्टव्यम्। ३१२.०२८. राहुलः कुमारः स तेन कालेन तेन समयेन दारकोऽभूत् । ३१२.०२९. स्याद्युष्माकं भिक्षवः काङ्क्षा वा विमतिर्वा--अन्यः स तेन कालेन तेन समयेन चन्द्रप्रभो नाम दारको बभूव् ३१२.०३०. न ह्येवं द्रष्टव्यम्। ३१२.०३०. अहमेव स तेन कालेन तेन समयेन चन्द्रप्रभो नाम दारको बभूव् ३१२.०३१. स्याद्युष्माकं भिक्षवः काङ्क्षा वा विमतिर्वा--अन्यः स तेन कालेन तेन समयेन पञ्चमात्राणि दारकशतान्यभूवन्। ३१२.०३२. न ह्येवं द्रष्टव्यम्। ३१२.०३३. इमानि तानि पञ्च एतद्भद्रिकशतानि तेन कालेन तेन समयेन पञ्चमात्राणि दारकशतानि <३१३>अभूवन्। ३१३.००१. स्याद्युष्माकं भिक्षवः काङ्क्षा वा विमतिर्वा--अन्यः स तेन कालेन तेन समयेन तस्मिन्महाश्मशाने उच्चंगमो नाम पक्षी बभूव् ३१३.००२. न ह्येवं द्रष्टव्यम्। ३१३.००२. कौण्डिन्यो भिक्षुस्तेन कालेन तेन समयेनोञ्चंगमो नाम पक्षी बभूव् ३१३.००३. स्याद्युष्माकं भिक्षवः काङ्क्षा वा विमतिर्वा--अन्यः स तेन कालेन तेन समयेन ब्रह्मप्रभो नाम माणवोऽभूत् । ३१३.००४. न हैवं द्रष्टव्यम्। ३१३.००५. अहमेव स तेन कालेन तेन समयेन ब्रह्मप्रभो नाम माणवोऽभूत् । ३१३.००५. स्याद्युष्माकं भिक्षवः काङ्क्षा वा विमतिर्वा--अन्यौ तौ तेन कालेन तेन समयेन ब्रह्मप्रभस्य माणवस्य मातापितरौ अभूताम्। ३१३.००७. न हैवं द्रष्टव्यम्। ३१३.००७. राजा शुद्धोदनो मायादेवी तेन कालेन तेन समयेन ब्रह्मप्रभस्य माणवस्य मातापितरौ अभूवताम्। ३१३.००८. स्याद्युष्माकं भिक्षवः काङ्क्षा वा विमतिर्वा--अन्यः स तेन कालेन तेन समयेन वनमभूत् । ३१३.००९. .... स्याद्भिक्षवो युष्माकं काङ्क्षा वा विमतिर्वा--अन्यौ तौ तेन कालेन तेन समयेन द्वौ ब्रह्मर्षी अभूताम्। ३१३.०१०. न हैवं द्रष्टव्यम्। ३१३.०१०. मैत्रेयो बोधिसत्त्वः सुप्रभश्च बुद्धस्तेन कालेन तेन समयेन तस्मिन् वनषण्डे द्वौ ब्रह्मर्षी अभूताम्। ३१३.०११. स्याद्युष्माकं भिक्षवः काङ्क्षा वा विमतिर्वा--अन्यः स तेन कालेन तेन समयेन व्याघ्री बभूव् ३१३.०१२. न हैवं द्रष्टव्यम्। ३१३.०१२. कौण्डिन्यो भिक्षुः स तेन कालेन तेन समयेन द्वौ व्याघ्रपोतौ बभूवतुः। ३१३.०१५. न हैवं द्रषव्यम्। ३१३.०१५. नन्दो भिक्षू राहुलश्च तेन कालेन तेन समयेन व्याघ्रपोतकौ अभूताम्। ३१३.०१६. तदा मे भिक्षवश्चत्वारिंशत्कल्पसम्प्रस्थितो मैत्रेयो बोधिसत्त्व एकेन गलपरित्यागेन पश्चान्मुखीकृतः। ३१३.०१७. तदनेन भिक्षवः पर्यायेण वेदितव्यम्। ३१३.०१७. एवं सचेत्सर्वे सत्त्वा जानीयुह्--दानस्य फलं दानसंविभागस्य च विपाकं यथा अहं जानाभि दानस्य फलं दानसंविभागस्य च विपाकम्, योऽसौ चरमः कवलः पश्चिम आलोपः, तमापि नादत्त्वा नासंविभज्यापरेष्वात्मना नोपभुञ्जीरन्, नाप्युत्पन्नं मात्सर्यं चित्तं पर्यादाय तिष्ठेत् । ३१३.०२०. यस्मात्तर्हि भिक्षवः सत्त्वा न जानन्ति दानस्य फलं दानसंविभागस्य च विपाकम्, तस्मात्सत्त्वा योऽसौ चरमः कवलः पश्चिम आलोपः, तमप्यदत्त्वा असंविभज्य अपरेषामात्मना परिभुञ्जते, उत्पन्नश्चैषां मात्सर्यमलश्चित्तं पर्यादाय तिष्ठति॥ ३१३.०२३. पुनाकृतं न पश्यति नो शुभाशुभं न सेवितम्। ३१३.०२४. न पश्यति पण्डिते जने न नाशमेत्यार्यगण् ।३॥ ३१३.०२५. शुभाशुभं कृतं कृतज्ञेषु न जातु नश्यति। ३१३.०२६. सुकृतं शोभनं कर्म दुष्कृतं चाप्यशोभनम्। ३१३.०२७. उभयस्य विपाकोऽस्ति ह्यवश्यं दास्यते फलम्॥४॥ ३१३.०२८. इदमवोचद्भगवान्। ३१३.०२८. आत्तमनसो भिक्षवो भिक्षुण्य उपासका उपासिका देवनागयक्षासुरगरुडकिन्नरमहोरगाः सर्वावती च परिषद्भगवतो भाषितमभ्यनन्दन्॥ ३१३.०३०. रूपावत्यवदानं द्वात्रिंशत्तमम्॥ ********** अवदान ३३ ********** ३१४.००१. दिव्३३ शार्दूलकर्णावदानम्। ३१४.००२. एवं मया श्रुतम्। ३१४.००२. एकस्मिन् समये भगवाञ्श्रावस्त्यां विहरति स्म जेतवनेऽनाथपिण्डदस्याराम् ३१४.००३. अथायुष्मानानन्दः पूर्वाह्णे निवास्य पात्रचीवरमादाय श्रावस्तीं महानगरीं पिण्डाय प्राविक्षत् । ३१४.००४. अथायुष्मानानन्दः श्रावस्तीं पिण्डाय चरित्वा कृतभक्तकृत्यो येनान्यतममुदपानं तेनोपसंक्रान्तः। ३१४.००५. तेन खलु समयेन तस्मिन्नुदपाने प्रकृतिर्नाम मातङ्गदारिका उदकमुद्धरते स्म् ३१४.००६. अथायुष्मानानन्दः प्रकृतिं मातङ्गदारिकामेतदवोचत्--देहि मे भगिनि पानीयम्, पास्यामि। ३१४.००७. एवमुक्ते प्रकृतिर्मातङ्गदारिका आयुष्मन्तमानन्दमिदमवोचत्--मातङ्गदारिकाहमस्मि भदन्त आनन्द् ३१४.००८. नाहं ते भगिनि कुलं वा जातिं वा पृच्छामि। ३१४.००८. अपि तु सचेत्ते परित्यक्तं पानीयम्, देहि, पास्यामि। ३१४.००९. अथ प्रकृतिर्मातङ्गदारिका आयुष्मत आनन्दाअय पानीयमदात् । ३१४.०१०. अथायुष्मानानन्दः पानीयं पीत्वा प्रक्रान्तः॥ ३१४.०११. अथ प्रकृतिर्मातङ्गदारिका अथायुष्मत आनन्दस्य शरीरे मुखे स्वरे च साधु च सुष्ठु च निमित्तमुद्गृहीत्वा योनिशोमनसिकारेणाविष्टा संरागचित्तमुत्पादयति स्म--आर्यो मे आनन्दः स्वामी स्यादिति। ३१४.०१३. माता च मे महाविद्याधरी। ३१४.०१३. सा शक्ष्यत्यार्यमानन्दमानयितुम्। ३१४.०१३. अथ प्रकृतिर्मातङ्गदारिका पानीयघटमादाय येन चण्डालगृहं तेनोपसंक्रम्य पानीयघटमेकान्ते निक्षिप्य स्वां जननीमिदमवोचत्--यत्खलु एवमम्ब जानीयाह्--आनन्दो नाम श्रमणो महाश्रमणगौतमस्य श्रावक उपस्थायकः। ३१४.०१६. तमहं स्वामिनमिच्छामि। ३१४.०१६. शक्ष्यसि तमम्ब आनयितुम्? सा तामवोचत्--शक्ताहं पुत्रि आनन्दमानयितुं स्थापयित्वा यो मृतः स्याद्यो वा वीतरागः। ३१४.०१८. अपि च् ३१४.०१८. राजा प्रसेनजित्कौशलः श्रमणगौतममतीव सेवते भजते पर्युपासन् ३१४.०१८. यदि जानीयात्, सोऽयं चण्डालकुलस्यानर्थाय प्रतिपद्येत् ३१४.०१९. श्रमणश्च गौतमो वीतरागः श्रूयत् ३१४.०२०. वीतरागस्य {मन्त्राह्} पुनः सर्वमन्त्रानभिभवन्ति। ३१४.०२०. एवमुक्ता प्रकृतिर्मातङ्गदारिका मातरमिदमवोचत्--सचेददम्ब श्रमणो गौतमो वीतरागः, तस्यान्तिकाच्छ्रमणमानन्दं न प्रतिलप्स्ये, जीवितं परित्यजेयम्। ३१४.०२२. सचेत्प्रतिलप्स्ये, जीवामि। ३१४.०२२. मा ते पुत्रि जीवितं परित्यजसि। ३१४.०२२. आनयामि श्रमणमानन्दम्॥ ३१४.०२४. अथ प्रकृतेर्मातङ्गदारिका माता मध्ये गृहाङ्गनस्य गोमयेनोपलेपनं कृत्वा वेदीमालिप्य दर्भान् संस्तीर्य अग्निं पज्वाल्य अष्टशतमर्कपुष्पाणां गृहीत्वा मन्त्रानावर्तयमाना एकैकमर्कपुष्पं परिजप्य अग्नौ प्रतिक्षिपति स्म् ३१४.०२६. तत्रेयं विद्या भवति-- ३१४.०२७. अमले विमले कुङ्कुमे सुमन् ३१४.०२७. येन बद्धासि विद्युत् । ३१४.०२७. इच्छया देवो वर्षति विद्योतति गर्जति। ३१४.०२८. विस्मयं महाराजस्य समभिवर्धयितुं देवेभ्यो मनुष्येभ्यो गन्धर्वेभ्यः शिखिग्रहा देवा विशिखिग्रहा देवा आनन्दस्यागमनाय संगमनाय क्रमणाय ग्राणाय जुहोमि स्वाहा॥ ३१५.००१. <३१५>अथायुष्मत आनन्दस्य चित्तमक्षिप्तम्। ३१५.००१. स विहारान्निष्क्रम्य येन चण्डालगृहं तेनोपसंक्रामति स्म् ३१५.००२. अद्राक्षीच्चण्डाली आयुष्मन्तमानन्दं दूरादेवागच्छन्तम्। ३१५.००२. दृष्ट्वा च पुनः प्रकृतिं दुहितरमिदमवोचत्--अयमसौ पुत्रि श्रमण आनन्द आगच्छति। ३१५.००३. शयनं प्रज्ञपय् ३१५.००४. अथ प्रकृतिर्मातङ्गदारिका हृष्टतुष्टा प्रमुदितमना आयुष्मत आनन्दस्य शय्यां प्रज्ञपयति स्म् । ३१५.००५. अथायुष्मानान्दो येन चण्डालगृहं तेनोपसंक्रान्तः। ३१५.००५. उपसंक्रम्य वेदीमुपनिश्रित्यास्थात् । ३१५.००५. एकान्तस्थितः स पुनरायुष्मानान्दः प्रारोदीत् । ३१५.००६. अश्रूणि प्रवर्तयमान एवमाह--व्यसनप्राप्तोऽहमस्मि। ३१५.००७. न च मे भगवान् समन्वाहरति। ३१५.००७. अथ भगवानायुष्मन्तमानन्दं समन्वाहरति स्म् ३१५.००८. समन्वाहृत्य संबुद्धमन्त्रैश्चण्डालमन्त्रान् प्रतिहन्ति स्म् ३१५.००८. तत्रेयं विद्या-- ३१५.००९. स्थितिरच्युतिः सुनीतिः। स्वस्ति सर्वप्राणिभ्यः॥ ३१५.०१०. सरः प्रसन्नं निर्देषं प्रशान्तं सर्वतोऽभयम्। ३१५.०११. ईतयो यत्र शाम्यन्ति भयानि चलितानि च् ।१॥ ३१५.०१२. तद्वै देवा नमस्यन्ति सर्वसिद्धाश्च योगिनः। ३१५.०१३. एतेन सत्यवाक्येन स्वस्त्यानन्दास्य भिक्षव् ।२॥ ३१५.०१४. अथायुष्मानान्दः प्रतिहतचण्डालमन्त्रश्चण्डालगृहान्निष्क्रम्य येन स्वको विहारस्तेनोपसंक्रमितुमारब्धः॥ ३१५.०१६. अद्राक्षीत्प्रकृतिर्मातङ्गदारिका आनन्दमायुष्मन्तं प्रतिगच्छन्तम्। ३१५.०१६. दृष्ट्वा च पुनः स्वां जननीमिदमवोचत्--अयमसौ मातः श्रमण आनन्दः प्रतिगच्छति। ३१५.०१७. तामाह माता--नियतं पुत्रि श्रमणेन गौतमेन समन्वाहृतो भविष्यति। ३१५.०१८. तेन मम मन्त्राः प्रतिहता भविष्यन्ति। ३१५.०१८. प्रकृतिराह--किं पुनरम्ब बलवत्तराः श्रमणस्य गौतमस्य मन्त्रा नास्माकम्? तामाह माता--बलवत्तराः श्रमणस्य गौतमस्य मन्त्रा नास्माकम्। ३१५.०२०. ये पुत्रि मन्त्राः सर्वलोकस्य प्रभवन्ति, तान्मन्त्राञ्श्रमणो गौतम आकाङ्क्षमाणः प्रतिहन्ति। ३१५.०२१. न पुनर्लोकः प्रभवति श्रमणस्य गौतमस्य मन्त्रान् प्रतिहन्तुम्। ३१५.०२२. एवं बलवत्तराः श्रमणस्य गौतमस्य मन्त्राः॥ ३१५.०२३. अथायुष्मानानन्दो येन भगवांस्तेनोपसंक्रान्तः। ३१५.०२३. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्तेऽस्थात् । ३१५.०२४. एकान्तस्थितमायुष्मन्तमानन्दं भगवानिदमवोचत्--उद्गृह्ण र्वमानन्द इमां षडक्षरीविद्याम्। ३१५.०२५. धारय वाचय पर्यवाप्नुहि आत्मनो हिताय सुखाय भिक्षूणां भिक्षुणीनामुपासकानामुपासिकानां हिताय सुखाय् ३१५.०२६. इयमानन्द षडक्षरीविद्या षड्भिः सम्यक्सम्बुद्धैर्भाषिता, चतुर्भिश्च महाराजैः, शक्रेण देवानामिन्द्रेण, ब्रह्मणा च सहापतिना। ३१५.०२७. मया चैतर्हि शाक्यमुनिना सम्यक्सम्बुद्धेन भाषिता। ३१५.०२८. त्वमप्येतर्हि आनन्द तां धारस्य वाचय पर्यवाप्नुहि। ३१५.०२९. यदुत तद्यथा-- ३१५.०३०. अण्डरे पाण्डरे कारण्डे केयूरेऽर्चिहस्ते खरग्रीवे बन्धुमति वीरमति धर विध चिलिमिले विलो:अय विषाणि लोक् ३१५.०३१. विष चल चल् ३१५.०३१. गोलमति गण्डविले चिलिमिले सातिनिंने यथासंविभक्ते गोलमति गण्डविलायै स्वाहा॥ ३१६.००१. <३१६>यः कश्चिदानन्द षडक्षर्या विद्यया परित्राणं स्वस्त्ययनं कुर्यात्, स यदि वधार्हो भवेत्, दण्डेन मुच्यते, दण्डार्हः प्रहारेण, प्रहारार्हः, परिभाषणया, परिभाषणार्हो रोमहर्षणेन, रोमहर्षणार्हः पुनरेव मुच्यत् ३१६.००३. नाहमानन्द तं समनुपश्यामि सदेवलोके समारलोके सब्रह्मलोके सश्रमणब्राह्मणिकायां प्रजायां सदेवमानुषिकायां सासुरायां यस्त्वनया षड्क्षर्या विद्यया रक्षायां कृतायां रक्षासूत्रे बाहौ बद्धे स्वस्त्ययने कृते अभिभवितुं शक्नोति वर्जयित्वा पौराणं कर्मविपाकम्॥ ३१६.००७. अथ प्रकृतिर्मारङ्गदारिका तस्या एव रात्र्या अत्ययात्शिरःस्नाता अनाहतदूष्यप्रावृता मुक्तामाल्याभरणा येन श्रावस्ती नगरी तेनोपसंक्रम्य नगरद्वारे कपाटमूले निश्रित्यास्थादायुष्मन्तमानन्दमागमयमाना--नियतमनेन मार्गेण आनन्दो आनन्दो भिक्षुरागमिष्यतीति। ३१६.००९. ददर्शायुष्मानानन्दः प्रकृतिं मातङ्गदारिकां पृष्ठतः पृष्ठतः समनुबद्धाम्। ३१६.०१०. दृष्ट्वा च पुनर्जेह्रीयमाणरूपोऽप्रगल्भायमानरूपो दुःखी दुर्मनाः शीघ्रं शीघ्रं श्रावस्त्या विनिर्गम्य येन जेतवनं तेनोपसंक्रान्तः। ३१६.०१२. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्तेऽस्थात् । ३१६.०१२. एकान्तस्थित आयुच्मानानन्दो भगवन्तमिदमवोचत्--इयं मे भगवन् प्रकृतिर्मातङ्गदारिका पृष्ठतः पृष्ठतः समनुबद्धा गच्छन्तमनु गच्छति, तिष्ठन्तमनु तिष्ठति। ३१६.०१४. यद्यदेव कुलं पिन्ण्डाय प्रविशामि, तस्य तस्यैव द्वारे तूष्णीभूता तिष्ठति। ३१६.०१५. त्राहि मे भगवन्, त्राहि मे सुगत् ३१६.०१५. एवमुक्ते भगवानायुष्मन्तमानन्दमिदमवोचत्--किं ते प्रकृते मातङ्गदारिके आनन्देन भिक्षुणा? प्रकृतिराह--स्वामिनं भदन्त आनन्दमिच्छामि। ३१६.०१७. भगवानाह--अनुज्ञातासि प्रकृते मातापितृभ्यामानन्दाय? अनुज्ञातास्मि भगवन्, अनुज्ञातास्मि सुगत् ३१६.०१८. भगवानाह--तेन हि संमुखं ममानुज्ञापय त्वम्। ३१६.०१९. अथ प्रकृतिर्मातङ्गदारिका भगवतः प्रतिश्रुत्य भगवतः पादौ शिरसा वन्दित्वा भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवतोऽन्तिकात्प्रक्रान्ता। ३१६.०२०. येन स्वकौ मातापितरौ तेनोपसंक्रान्ता। ३१६.०२१. उपसंक्रम्य मातापित्रोः पादाञ्शिरसा वन्दित्वा एकान्तेऽस्थात् । ३१६.०२१. एकान्तस्थिता स्वकौ मातापितराविदमवोचत्--संमुखं मे अम्ब तात श्रमणस्य गौतमस्य आनन्दाय उत्सृजतम्। ३१६.०२३. अथ प्रकृतेर्मातङ्गदारिकाया मातापितरौ प्रकृतिमादाया येन भगवांस्तेनोपसंक्रान्तौ। ३१६.०२४. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्तेऽस्थात् । ३१६.०२५. एकान्तस्थिता भगवन्तमेतदवोचत्--इमौ तौ भगवन्मातापितरावागतौ। ३१६.०२६. अथ भगवान् प्रकृतेर्मातङ्गदारिकाया मातापितराविदमवोचत्--अनुज्ञाता युवाभ्यां प्रकृतिर्मातङ्गदारिका आनन्दायेति? तावाहतुह्--अनुज्ञाता भगवन्, अनुज्ञाता सुगत् ३१६.०२८. तेन हि यूयं प्रकृतिमपहाय गच्छत स्वगृहम्। ३१६.०२८. अथ प्रकृतेर्मातङ्गदारिकाया मातापितरौ भगवतः पादौ शिरसा वन्दित्वा भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवतोऽन्तिकात्प्रक्रान्तौ॥ ३१६.०३१. अथ प्रकृतेर्मातङ्गदारिकाया मातापितरावचिरप्रक्रान्तौ विदित्वा भगवान् प्रकृतिं मातङ्गदारिकामिदमवोचत्--अर्थिकासि प्रकृते आनन्देन भिक्षूणा? प्रकृतिराह--अर्थिकास्मि भगवन्, <३१७>अर्थिकास्मि सुगत् ३१७.००१. तेन हि प्रकृते य आनन्दस्य वेषः, स त्वया धारयितव्यः। ३१७.००१. सा आह--धारयामि भगवन्, धारयामि सुगत् ३१७.००२. प्रव्रजयतु मां सुगत, प्रव्रजयतु मां भगवान्। ३१७.००२. अथ भगवान् प्रकृतिं मातङ्गदारिकामिदमवोचत्--एहि त्वं भिक्षुणी, चर ब्रह्मचर्यम्। ३१७.००३. एवमुक्ते प्रकृतिर्मातङ्गदारिका भगवता मुण्डा काषायप्रवृता। ३१७.००४. अथ भगवान् प्रकृतिं मातङ्गदारिकामेहिभिक्षुणीवादेन प्रव्राजयित्वा धर्म्यया कथया संदर्शयति स्म, समादापयति स्म, स्मुत्तेजयति स्म, संप्रहर्षयति स्म् ३१७.००६. येयं कथा दीर्घरात्रं संसारसमापन्नानां प्रतिकूला श्रवणीया, तद्यथा--दानकथा शीलकथा स्वर्गकथा कामेष्वादीनवं निःसरणं भयं संक्लेशव्यवदानम्, बोधिपक्षांस्तान् धर्मान् भगवान् प्रकृत्यै भिक्षुण्यै संप्रकाशयति स्म् ३१७.००८. अथ प्रकृतिर्भिक्षुणी भगवता धर्म्यया कथया संदर्शिता समादापिता समुत्तेजिता संप्रहर्षिता हृष्टचित्ता कल्याणचित्ताअ मुदितचित्ता विनीवरणचित्ता ऋजुचित्ताखिलचित्ता भव्या धर्मदेशितमाज्ञातुम्। ३१७.०१०. यदा च भगवाञ्ज्ञातः प्रकृतिं भिक्षुणीं हृष्टचित्तां कल्याणचित्तां मुदितचित्तां विनीवरणचित्तां भव्यां प्रतिबलां सामुत्कर्षिकीं धर्मदेशनामाज्ञातुम्, तदा येयं भगवतां बुद्धानां चतुरायसत्यप्रतिवेधिकी ध्र्मदेशना, यदुत दुःखं समुदयो निरोधो मार्गः, तां भगवान् प्रकृतेर्भिक्षुण्या विस्तरेण संप्रकाशयति स्म् ३१७.०१४. अथ प्रकृतिर्भिक्षुणी तस्मिन्नेवासने निषण्णा चतुरायसत्यान्यभिज्ञातासीत्, दुःखं समुदयं निरोधं मार्गम्। ३१७.०१५. तद्यथा वस्त्रमपगतकालकं रजनोपगतं रङ्गोदके प्रक्षिप्तं सम्यगेव रङ्गं प्रतिगृह्णीयात्, एवमेव प्रकृतिर्भिक्षुणी तस्मिन्नेवासने निषण्णा चतुरायसत्यानि अभिसमयति स्म, तद्यथा--दुःखं समुदयं निरोधं मार्गम्॥ ३१७.०१८. अथ प्रऋतिर्भिक्षुणी दृष्टधर्मा प्राप्तधर्मा विदितधर्मा अकोप्यधर्मा पर्यवसितधर्मा अधिगतार्थलाभसंवृत्ता तीर्णकाङ्क्षाविचिकित्सा विगतकथंकथा वैशारद्यप्राप्ता अपरप्रत्यया अनन्यनेया शास्तुः शासने अनुधर्मचारिणी आजानेयमाना धर्मेषु भगवतः पादयोः शिरसा निपत्य भगवन्तमिदमवोचत्--अत्ययो मे भग्वन्, अत्ययो मे सुगत् ३१७.०२१. यथा बाला यथा मूढा यथा अव्यक्ता यथा अकुशला दुष्ट्रज्ञजातीया, याहमानन्दं भिक्षुं स्वामिवादेन समुदाचार्षम्। ३१७.०२३. साहं भदन्त अत्ययमत्ययतः पश्यामि। ३१७.०२३. अत्ययमत्ययतो दृष्ट्वा देशयामि। ३१७.०२३. अत्ययमत्ययत आविष्करोमि। ३१७.०२४. आयत्यां संवरमापद्य् ३१७.०२४. अतस्तस्या मम भगवन्नत्ययमत्ययतो जानातु प्रतिगृह्णातु अनुकम्पामुपादाय् ३१७.०२५. भगवानाह--आयत्यां संवराय स्थित्वा त्वं प्रकृते अत्ययमत्ययतोऽध्यागमः। ३१७.०२६. यथा बाला यथा मूढा यथा अव्यक्ता यथा अकुशला दुष्प्रज्ञजातीया त्वमानन्दं भिक्षुं स्वामिवादेन समुदाचरसीति। ३१७.०२७. यतश्च त्वं प्रकृते अत्ययं जानासि, अत्ययं पश्यसि, आयत्यां च संवरमापद्यसे, अहमपि तेऽत्ययमत्ययतो गृह्णामि। ३१७.०२८. वृद्धिरेव ते प्रकृते प्रतिकाङ्क्षितव्या कुशलानां धर्माणाम्, न हानिः। ३१७.०२९. अथ प्रकृतिर्भिक्षुणी भगवताभिनन्दितानुशिष्टा एका व्यपकृष्टा अप्रमत्ता आतापिनी स्मृतिमती संप्रजाना प्रहितानि विविक्तानि विहरति स्म् ३१७.०३१. यदर्थं कुलदुहितरः केशानवतार्य काषायाणि वस्त्राण्याच्छाद्य सम्यगेव श्रद्धया अगारादनागारिकां प्रव्रजन्ति, तदनुत्तरब्रह्मचर्यपर्यवसानं दृष्ट एव धर्मे स्वयमभिज्ञाय साक्षाकृत्योपसम्पद्य<३१८> प्रवेदयते स्म--क्षीणा मे जातिः, उषितं ब्रह्मचर्यम्, कृतं करणीयम्, नापरमस्माद्भवं प्रजानामीति॥ ३१८.००२. अश्रौषुः श्रावस्तेयका ब्राह्मणगृहपतयह्--भगवता किल चण्डालदारिका प्रव्राजितेति। ३१८.००४. श्रुत्वा च पुनरवध्यायन्ति--कथं हि नाम चण्डालदारिका भिक्षूणां सम्यक्चर्यां चरिष्यति? भिक्षुणीनामुपासकानामुपासिकानां सम्यक्चर्यां चरिष्यति? कथं हि नाम चण्डालदारिका ब्रह्मक्षत्रियगृहपतिमहाशालकुलेषु प्रवेक्ष्यति? ३१८.००७. अश्रौषीद्राजा प्रसेनजित्कौशलह्--भगवता चण्डालदारिका प्रव्रजितेति। ३१८.००८. श्रुत्वा च पुनरवध्यायति--कथं हि नाम चण्डालदारिका भिक्षूणां सम्यक्चर्यां चरिष्यति? भिक्षुणीनामुपासकानामुपादिकानां सम्यक्चर्यां चरिष्यति? कथं ब्राह्मणक्षत्रियगृहपतिमहाशालकुलेषु प्रवेक्ष्यति? विमृश्य च भद्रं यानं योजयित्वा भद्रं यानमभिरुह्य संबहुलैश्च श्रावस्तेयैर्ब्राह्मणगृहपतिभिः परिवृतः पुरस्कृतः श्रावस्त्या निर्याति स्म् ३१८.०११. येन जेतवनमनाथपिण्डदस्यारामः, तेनोपसंक्रान्तः। ३१८.०१२. तस्य खलु यावती यानस्य भूमिः, तावद्यानेन गत्वां स यानादवतीर्य पत्तिकायपरिवृतः पत्तिकायपुरस्कृतः पद्भ्यामेवारामं प्रविक्षत् । ३१८.०१३. प्रविश्य येन भगवांस्तेनोपस्ंक्रान्तः। ३१८.०१४. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः। ३१८.०१४. तेऽपि संबहुलाः श्रावस्तेयका ब्राह्मणक्षत्रियगृहपतयो भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णाः। ३१८.०१६. अप्यैकत्या भगवता सार्धं संमुखं संरञ्जनीं संमोदिनीं विविधां कथां व्यतिसार्य एकान्ते निषण्णाः। ३१८.०१७. अप्यैकत्या भगवतः पुरतः स्वकस्वकानि मातापैतृकाणि नामगोत्राणि नामगोत्राणि अनुश्राव्य एकान्ते निषण्णाः। ३१८.०१८. अप्यैकत्या येन भगवांस्तेनाञ्जलिं प्रणम्य एकान्ते निषण्णाः। ३१८.०१९. अप्यैकत्यास्तूष्णीम्भूता एकान्ते निषण्णाः॥ ३१८.०२०. अथ भगवान् राजानं प्रसेनजितं कौशलमारभ्य तेषां च संबहुलानां श्रावस्तेयकानां ब्राह्मणक्षत्रियगृहपतीनां चेतसा चित्तमाज्ञाय प्रकृतेर्भिक्षुण्याः पूर्वनिवासमारभ्य भिक्षूनामन्त्रयते स्म--इच्छथ यूयं भिक्षवस्तथागतस्य संमुखं प्रकृतेर्भिक्षुण्याः पूर्वनिवासमारभ्य धर्मकथां श्रोतुम्? भिक्षवो भगवन्तमाहुह्--एतस्य भगवन् कालः, एतस्य सुगत समयः, यद्भगवान् प्रकृतेर्भिक्षुण्याः पूर्वनिवासमारभ्य धर्मकथां कथयेत्, यद्भगवतः श्रुत्वा भिक्षवो धारयिष्यन्ति। ३१८.०२५. भगवानाह--तेन हि भिक्षवः शृणुत, साधु च सुष्ठु च मनसिकुरुत, भाषिष्य् ३१८.०२५. एवं साधु भगवन्निति ते भिक्षवो भगवतः प्रत्यश्रौषुः। ३१८.०२६. भगवांस्तानिदमवोचत्-- ३१८.०२७. भूतपूर्वं भिक्षवोऽतीतेऽध्वनि गङ्गातटे अतिमुक्तकदलीपाटलकामलकीवनगहनप्रदेशे तत्र त्रिशङ्कुर्नाम मातङ्गराजाः प्रतिवसति स्म संबहुलैश्च मातङ्गसहस्रैः सार्धम्। ३१८.०२८. स पुनरिभिक्षवस्त्रिशङ्कुर्मातङ्गराजः पूर्वजन्माधीतान् वेदान् स्मनुस्मरति स्म साङ्गोपाङ्गान् सरहस्यान् सनिघण्टकैटभान् साक्षरप्रभेदानितिहासपञ्चमान्, अन्यानि च शास्त्राणि पदको{शो?} वैयाकरणो लोकायते यज्ञमन्त्रे महापुरुषलक्षणे निष्णातो निष्काङ्क्षः। ३१८.०३१. भाष्यं च यथाधर्मं वेदव्रतपदान्यनुश्रुतं च भाषते स्म् ३१८.०३२. तस्य त्रिशङ्कोर्मातङ्गराजस्य शार्दूलकर्णो नाम कुमारोऽभूदुत्पन्नः। <३१९>रूपतश्च कुलतश्च शीलतश्च गुणतश्च सर्वगुणैश्चोपेतोऽभिरूपो दर्शनीयः प्रासादिकः परमया शुभवर्णपुष्कलतया समन्वागतः। ३१९.००२. अथ त्रिशङ्कुर्मातङ्गराजः शार्दूलकर्णं कुमारं पूर्वजन्माधीतान् वेदानध्यापयति स्म यदुत साङ्गोपाङ्गान् सरहस्यान् सनिघण्टकैटभान् साक्षरप्रभेदानितिहासपञ्चमान्म्, अन्यानि च शास्त्राणि, भाष्यं च यथाधर्मं वेदव्रतपदानि॥ ३१९.००५. अथ त्रिशङ्कोर्मातङ्गराजस्यैतदभवत्--अयं मम पुत्रः शार्दूलकर्णो नाम कुमारहुपेतो रूपतश्च कुलतश्च शीलतश्च गुणतश्च, सर्वगुणोपेत्प्भिरूपो दर्शनीयः प्रासादिकः, परमया च वर्णपुष्कलतया समन्वागतः। ३१९.००७. चीर्णव्रतोऽधीतमन्त्रो वेदपारगः। ३१९.००७. समयोऽयं यन्न्वहमस्य निवेशनधर्मं करिष्य् ३१९.००८. तत्कुतो न्वहं शार्दूलकर्णस्य पुत्रस्य शीलवतीं गुणवतीं रूपवतीं प्रतिरूपां प्रजावतीं लभेयमिति? ३१९.०१०. तस्मिन् खलु समये पुष्करसारी नाम ब्राह्मण उत्कूटं नाम द्रोणमुखं परिभुङ्क्ते स्म ससप्तोत्सदं स्तृणकाष्ठोदकं धान्यसहगतं राज्ञाग्निदत्तेन ब्रह्मदेयं दत्तम्। ३१९.०११. पुष्करसारी पुनर्ब्राह्मण उपेतो मातृतः पितृतः संशुद्धो गृहिण्यामना {कुले जात्यां वा} क्षिप्तो जातिवादेन गोत्रवादेन यावदासप्तममातामहपितामहम्। ३१९.०१३. युगपदुपाध्यायोऽध्यापको मन्त्रधरस्त्रयाणां वेदानां पारगः साङ्गोपाङ्गानां सरहस्यानां सनिघण्टकेइटभानां साक्षरप्रभेदानामितिहासपञ्चमानां पदको{शो} वैयाकरणः। ३१९.०१५. लोकायतयज्ञमन्त्रमहापुरुषलक्षणेषु पारगः। ३१९.०१५. स्फीतमुत्कूटं नाम द्रोणमुखं परिभुङ्क्त् ३१९.०१६. पुष्करसारिणो ब्राह्मणस्य प्रकृतिर्नाम माणविका दुहिता भूता। ३१९.०१६. उपेता रूपतश्च कुलतश्च शीलतश्च गुणतश्च, सर्वगुणोपेता अभिरूपा दर्शनीया प्रासादिका परमया वर्णपुष्कलतया समन्वागता शीलवती गुणवती॥ ३१९.०१९. अथ त्रिशङ्कोर्मातङ्गराजस्यैतदभवत्--अस्त्युत्तरपूर्वेणोत्कूटो नाम द्रोणमुखः। ३१९.०१९. तत्र पुष्करसारो नाम ब्राह्मणः प्रतिवसति। ३१९.०२०. उपेतो मातृतः पितृतो यावत्त्रैवेदिके प्रवचने विस्तरेण् ३१९.०२१. स चोत्कूटं द्रोणमुखं परिभुङ्क्ते ससप्तोत्सदं सतृणकाष्ठोदकं धान्यभोगैः सहगतं राज्ञाग्निदत्तेन ब्रह्मदेयं दत्तम्। ३१९.०२२. तस्य पुष्करसारिणो ब्राह्मणस्य प्रकृतिर्नाम माणविका दुहिता उपेता रूपतश्च कुलतश्च शीलतश्च स्र्वगुणोपेता अभिरूपा दर्शनीया प्रासादिका परमया वर्णपुष्कलतया समन्वागता शीलवती गुणवती पुत्रस्य मे शार्दूलकर्णस्य प्रतिरूपा पत्नी भविष्यतीति। ३१९.०२५. अथ त्रिशङ्कुर्मातङ्गराज एतमेवार्थं बहुलं रात्रौ चिन्तयित्वा वितर्क्य तस्या एव रात्र्या अत्ययात्प्रत्यूषकालसमये स्र्वश्वेतं वडवारथमभिरुह्य महता श्वपाकगणेन अमात्यगणेन परिवृतश्चण्डालनगरान्निष्क्रम्योत्तरेण प्रागच्छद्येनोत्कूटं द्रोणमुखम्। ३१९.०२७. अथ त्रिशङ्कुर्मातङ्गराज उत्कूटस्योत्तरपूर्वेण सुमनस्कं नामोद्यानं नानावृक्षसंछन्नं नानावृक्षकुसुमितं नानाद्विजनिकूजितं नन्दनमिव देवानां तदुपसंक्रान्तः। ३१९.०२९. उपसंक्रम्य ब्राह्मणं पुष्करसारिणमागमयमानोऽस्थात्--ब्राह्मणः पुष्करसारी माणवकान्मन्त्रान् वाचयितुमिहागमिष्यतीति॥ ३१९.०३१. अथ ब्राह्मणः पुष्करसारी तस्या र्व रात्र्या अत्ययात्स्र्वश्वेतं वडवारथमभिरुह्य शिष्यगणपरिवृतः पञ्चमत्रैर्माणवकशतैः पुरस्कृत उत्कूटान्निर्याति स्म ब्राह्मणान्मन्त्रान् <३२०>वाचयितुम्। ३२०.००१. अद्राक्षीत्त्रिशङ्कुर्मातङ्गराजो ब्राह्मणं पुष्करसारिणं सूर्यमिवोदयन्तं तेजसा, ज्वलन्तमिव हुतवहम्, यज्ञमिव ब्राह्मणपरिवृतम्, शक्रमिव देवगणपरिवृतम्, हैमवन्तमिवौषधिभिः, समुद्रमिव रत्नैः, चन्द्रमिव नक्षत्रैः, वैश्रवणमिव यक्षगणैः, ब्रह्माणमिव देवर्षिगणैः परिवृतं शोभमानम्। ३२०.००४. दूरत एवागच्छन्तं दृष्ट्वा च एनं प्रत्युद्गम्य यथाधर्मं कृत्वेदमवोचत्--हं भोः पुष्करसारिन्, स्वागतम्, आयाहि। ३२०.००५. कार्यं च ते वक्ष्यामि, तच्छ्रूयताम्। ३२०.००६. एवमुक्ते ब्राह्मणः पुष्करसारी त्रिशङ्कुं मातङ्गराजमिदमवोचत्--न हि भोस्त्रिशङ्को शक्यं ब्राह्मणेन सह भोःकारं कर्तुम्। ३२०.००७. अहं भोः पुष्करसारिञ्शक्नोमि भोःकारं कर्तुम्। ३२०.००७. यच्छक्यं मे कर्तुं भवति, नैव तच्छक्यं ते कर्तुम्। ३२०.००८. अपि तु चत्वारो भोः पुष्करसारिन् पुरुषस्य कार्यमानम्भाः पूर्वसमारब्धा भवन्ति यदुत आत्मार्थं वा परार्थं वा आत्मीयार्थं वा सर्वभूतसंग्रहार्थं वा। ३२०.०१०. इदं चात्र महत्तरं कार्यम्। ३२०.०१०. यत्ते व्याख्यास्यामि, तच्छ्रूयताअम्। ३२०.०१०. पुत्राय मे शार्दूलकर्णाय प्रकृतिं दुहितरमुत्सृज भार्यार्थाय् ३२०.०११. यावन्तं कुलशुल्कं मन्यसे, तावन्तं दास्यामि॥ ३२०.०१३. इदं च खलु पुनर्वचनं श्रुत्वा त्रिशङ्कोर्मातङ्गराजस्य भृशं ब्राह्मणः पुष्करसारी अभिषिक्तः कुपितश्चण्डीभूतोऽनात्तमनाः कोपं च द्वेषं च म्रक्षं च तत्प्रत्ययात्संजनित्वा ललाटे त्रिशिखां भृकुटीं कृत्वा कण्ठं धमयित्वा अक्षिणी परिवर्त्य नकुलपिङ्गलां दृष्टिमुत्पाद्य त्रिशङ्कुं मातङ्गराजमिदमवोचत्--धिग्ग्राम्यविषय चण्डाल, नेदं श्वपाकवचनं युक्तम्, यस्त्वं ब्राह्मणं वेदपारगं हीनश्चण्डालयोनिजो भूत्वा इच्छस्यवमर्दितुम्। ३२०.०१७. भो दुर्मते-- ३२०.०१८. प्रकृतिं त्वं न जानासि आत्मानं चाभिमन्यस् ३२०.०१९. बालाग्रे सर्षपं मा भोः स्थापय {मा} क्लेशमागमः। ३२०.०२०. मा प्रार्थयाप्रार्थनीयां वायुं पाशेन बन्धय् ।३॥ ३२०.०२१. न हि चामीकरं मूढ भवेद्भस्म कदाचन् ३२०.०२२. प्रकाशे वान्धकारे किं विशेषो नोपलभ्यत् ।४॥ ३२०.०२३. चण्डालयोनिजस्त्वं हि द्विजातिः पुनरप्यहम्। ३२०.०२४. हीनः श्रेष्ठेन संबन्धं मूढ प्रार्थयसे कथम्॥५॥ ३२०.०२५. चण्डालयोनिभूतस्त्वमहमस्मि द्विजातिजः। ३२०.०२६. न हि श्रेष्ठः प्रहीनेन संबन्धं कर्तुमिच्छति। ३२०.०२७. श्रेष्ठाः श्रेष्ठैर्हि संबन्धं कुर्वन्तीह द्विजातयः॥६॥ ३२०.०२८. विद्यया ये तु संपन्नाः संशुद्धाश्चरणेन च् ३२०.०२९. जात्या चैवानभिक्षिप्ता मन्त्रैः परमतां गताः॥७॥ ३२०.०३०. अध्यापका मन्त्रधरास्त्रिषु वेदेषु पारगाः। ३२०.०३१. निघण्टकैटभान् वेदान् ब्राह्मणा ये ह्यधीयत् ३२०.०३२. तैस्तादृषैर्हि संबन्धं कुर्वन्तीह द्विजातयः॥८॥ ३२१.००१. <३२१>न हि श्रेष्ठो हि हीनेन संबन्धं कर्तुमिच्छति। ३२१.००२. प्रार्थयसेऽप्रार्थनीयां वायुं पाशेन बन्धितुम्। ३२१.००३. यदस्माभिश्च संबन्धमिह त्वं कर्तुमिच्छसि॥९॥ ३२१.००४. जुगुप्सितः सर्वलोके कृपणः पुरुषाधमः। ३२१.००५. गच्छ त्वं वृषल क्षिप्रं किमस्मानवमन्यस्।१०॥ ३२१.००६. चण्डालाः सह चण्डालैः पुक्कसाः सह पुक्कसैः। ३२१.००७. कुर्वन्तीहैव संबन्धं जातिभिर्जातिरेव च् ।११॥ ३२१.००८. ब्राह्मणा ब्राह्मणैः सार्धं क्षत्रियाः क्षत्रियैः सह् ३२१.००९. सार्धं वैश्यास्तथा वैश्यैः शूद्राः शूद्रैस्तथा सह् ।१२॥ ३२१.०१०. सदृशाः सदृशैः सार्धमावहन्ति परस्परम्। ३२१.०११. न हि कुर्वन्ति चण्डालाः संबन्धं ब्राह्मणैः सह् ।१३॥ ३२१.०१२. सर्वजातिविहीनोऽसि सर्ववर्णजुगुप्सितः। ३२१.०१३. कथं हीनश्च श्रेष्ठेन संबन्धं कर्तुमिच्छसि॥१४॥ ३२१.०१४. इदं पुनर्वचनं श्रुत्वा ब्राह्मणस्य पुष्करसारिणस्त्रिशङ्कुर्मातङ्गराज इदमवोचत्-- ३२१.०१५. यथा भस्मनि सौवर्णे विशेष उपलभ्यत् ३२१.०१६. ब्राह्मणे वान्यजातौ वा न विशेषोऽस्ति वै तथा॥१५॥ ३२१.०१७. यथा प्रकाशतमसोर्विशेष उपलभ्यत् ३२१.०१८. ब्राह्मणे वान्यजातौ वा न विशेषोऽस्ति वै तथा॥१६॥ ३२१.०१९. न हि ब्राह्मण आकाशान्मरुतो वा समुत्थितः। ३२१.०२०. भित्त्वा वा पृथिवीं जातो जातवेदा यथारणेः॥१७॥ ३२१.०२१. ब्राह्मणा योनितो जाताश्चण्डाला अपि योनितः। ३२१.०२२. श्रेष्ठत्वे वृषलत्वे च किं वा पश्यसि कारणम्॥१८॥ ३२१.०२३. ब्राह्मणेऽपि मृतोत्सृष्टो जुगुप्स्योऽशुचिरुच्यत् ३२१.०२४. वर्णास्तथैव चाप्यन्ये का नु तत्र विशेषता॥१९॥ ३२१.०२५. यत्किंचित्पापकं कर्म किल्बिषं कलिरेव च् ३२१.०२६. सत्त्वानामुपघाताय ब्राह्मणैस्तत्प्रकाशितम्॥२०॥ ३२१.०२७. इति कर्माणि चैतानि प्रकाशितानि ब्राह्मणैः। ३२१.०२८. कर्मभिर्दारुणैश्चापि "पुण्योऽहम्" ब्रुवते द्विजाः॥२१॥ ३२१.०२९. मांसं खादितुकामैस्तु ब्राह्मणैरुपकल्पितम्। ३२१.०३०. मन्त्रैर्हि प्रोक्षिताः सन्तः स्वर्गं गच्छन्त्यजैडकाः॥२२॥ ३२२.००१. <३२२>यदेष मार्गः स्वगार्य कस्मान्न ब्राह्मणा ह्यमी। ३२२.००२. आत्मानमथवा बन्धून्मन्त्रैः संप्रोक्षयन्ति वै॥२३॥ ३२२.००३. मातरं पितरं चैव भ्रातरं भगिनीं तथा। ३२२.००४. पुत्र दुहितरं भार्यां द्विजा न प्रोक्षयन्त्यमी॥२४॥ ३२२.००५. मित्रं ज्ञातिं सखीं वापि ये वा विषयवासिनः। ३२२.००६. प्रोक्षितास्तेऽपि वा मन्त्रैः सर्वे यास्यन्ति सद्गतिम्॥२५॥ ३२२.००७. सर्वे यज्ञैः समाहूता गमिष्यन्ति सतां गतिम्। ३२२.००८. पशुभिः किं नु भो यष्टैरात्मानं किं न यक्ष्यस्।२६॥ ३२२.००९. न प्रोक्षणैर्न मन्त्रैश्च स्वर्गं गच्छन्त्यजैटकाः। ३२२.०१०. न ह्येष मार्गः स्वर्गाय मिथ्याप्रोक्षणमुच्यत् ।२७॥ ३२२.०११. ब्राह्मणै रौद्रचित्तैस्तु पर्यायो ह्येष चिन्तितः। ३२२.०१२. मांसं खादितुकामैस्तु प्रोक्षणं कल्पितं पशोः॥२८॥ ३२२.०१३. अन्यच्चाहं प्रवक्ष्यामि ब्राह्मणैर्यत्प्रकल्पितम्। ३२२.०१४. पातका हि समाख्याता ब्राह्मणेषु चतुर्विधाः॥२९॥ ३२२.०१५. सुवर्णचौर्यं मद्यं गुरुदाराभिमर्दनम्। ३२२.०१६. ब्रह्मघ्नता च चत्वारः पातका ब्राह्मणेष्वमी॥३०॥ ३२२.०१७. सुवर्णहरणं वर्ज्यं स्तेयमन्यन्न विद्यत् ३२२.०१८. सुवर्णं यो हरेद्विप्रः स तेनाब्राह्मणो भवेत् ॥३१॥ ३२२.०१९. सुरापानं न पातव्यमन्नपानं यथेष्टतः। ३२२.०२०. सुरां तु यः पिबेद्विप्रः स तेनाब्राह्मणो भवेत् ॥३२॥ ३२२.०२१. गुरुदारा न गन्तव्या अन्यदारा यथेष्टतः। ३२२.०२२. गुरुदारां तु यो गच्छेत्स तेनाब्राह्मणो भवेत् ॥३३॥ ३२२.०२३. न हन्याद्ब्राह्मणं ह्यकं हन्यादन्याननेकशः। ३२२.०२४. हन्यात्तु ब्राह्मणं यो वै स तेनाब्राह्मणो भवेत् ॥३४॥ ३२२.०२५. इत्येते पातका ह्युक्ता ब्राह्मणेषु चतुर्विधाः। ३२२.०२६. भवत्यब्राह्मणा येन ततोऽन्येऽपातकाः स्मृताः॥३५॥ ३२२.०२७. कृत्वा चतुर्णामेकैकं भवेदब्राह्मणस्तु सः। ३२२.०२८. लभते न च सामीचीं ब्राह्मणानां समागम् ३२२.०२९. आसनं चोदकं चैव व्युत्थानं स न चार्हति॥३६॥ ३२२.०३०. तस्य्निःसरणं दृष्टं ब्राह्मणैः पतितस्य तु। ३२२.०३१. व्रतं वै स समादाय पुनर्ब्राह्मणतां व्रजेत् ॥३७॥ ३२३.००१. <३२३>असौ द्वादशवर्षाणि धारयित्वा खराजिनम्। ३२३.००२. खट्वाङ्गमुच्छ्रितं कृत्वा मृतशीर्षे च भिजनम्॥३८॥ ३२३.००३. एतद्व्रतं समादाय निश्चयेन निरन्तरम्। ३२३.००४. पूर्णे द्वादशमे वर्षे पुनर्ब्राह्मणतां व्रजेत् ॥३९॥ ३२३.००५. इति निःसरणं दृष्टं ब्राह्मणैस्तु तपस्विभिः। ३२३.००६. कुमार्गगामिभिर्मूढैरनिःसरणदर्शाभिः॥४०॥ ३२३.००७. तदित्दं ब्राह्मण ते ब्रवीमि--संज्ञामात्रकमिदं लोकस्य यदिदमुच्यते ब्राह्मण इति वा क्षत्रिय इति वा वैश्य इति वा शूद्र इति वा। ३२३.००८. सर्वमिदमेकमेवेति विज्ञाय पुत्राय मे शार्दूलकर्णाय प्रकृतिं माणविकामनुप्रयच्छ भार्यार्थाय् ३२३.००९. यावन्तं कुलशुल्कं मन्यसे तावन्तमनुप्रदास्यामि॥ ३२३.०१०. इदं च खलु पुनर्वचनं श्रुत्वा त्रिशङ्कोर्मातङ्गराजस्य ब्राह्मणः पुष्करसारी अभिषक्तः कुपितश्चण्डीभूतोऽनात्तमनाः कोपं च द्वेषं च तत्प्रत्ययं जनयित्वा ललाटे त्रिशिखां भृकुटिं कृत्वा कण्ठं धमयित्वा अक्षिणी परिवर्त्य नकुलपिङ्गलां दृष्टिमुत्पाद्य त्रिशङ्कुं मातङ्गराजमिदमवोचत्-- ३२३.०१३. असमीक्ष्यैतत्त्वया हि कृता संज्ञेयमीदृशी। ३२३.०१४. एकैव जातिर्लोकेऽस्मिन् सामान्या न पृथग्विधा॥४१॥ ३२३.०१५. कथं श्वपाकजातीयो ब्राह्मणं वेदपारगम्। ३२३.०१६. निहीनयोनिजो भूत्वा विमर्दितुमिहेच्छसि॥४२॥ ३२३.०१७. राजानः खलु वृषल प्रति{वि}भागज्ञा भवन्ति। ३२३.०१७. तद्यथा देशधर्मे वा नगरधर्मे वा ग्रामधर्मे वा निगमधर्मे वा शुल्कधर्मे वा आवाहधर्मे वा विवाहधर्मे वा पूर्वकर्मसु वा। ३२३.०१९. चत्वार इमे वृषल वर्णाः। ३२३.०१९. यदुत ब्राह्मणः क्षत्रियो वैश्यः शूद्र इति। ३२३.०१९. तेषां विवाहधर्मेषु चतस्रो भार्या ब्राह्मणस्य भवन्ति। ३२३.०२०. तद्यथा ब्राह्मणी क्षत्रिया वैश्या शूद्री चेति। ३२३.०२०. तिस्रः क्षत्रियस्य भार्या भवन्ति। ३२३.०२१. क्षत्रिया वैश्या शूद्री चेति। ३२३.०२१. वैश्यस्य द्वे भार्ये भवतः। ३२३.०२१. वैश्या शूद्री चेति। ३२३.०२२. शूद्रस्य त्वेका भार्या भवति शूद्री एव् ३२३.०२२. एवं ब्राह्मणस्य वृषल चत्वारः पुत्रा भवन्ति। ३२३.०२३. तद्यथा ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्चेति। ३२३.०२३. क्षत्रियस्य त्रयः पुत्राः, क्षत्रियो वैश्यः शूद्र इति। ३२३.०२४. वैश्यस्य्द्वौ पुत्रौ, वैश्यः शूद्र इति। ३२३.०२४. शूद्रस्य त्वेक एव पुत्रो भवति यदुत शूद्र एव् ३२३.०२४. ते ब्राह्मणाः पुनर्वृषल ब्राह्मणः पुत्राः। ३२३.०२५. औरसा मुखतो जाताः। ३२३.०२५. उरस्तो बाहुतः क्षत्रियाः। ३२३.०२६. नाभितो वैश्याः। ३२३.०२६. पद्भ्यां शूद्राः। ३२३.०२६. ब्रह्मणायं खलु वृषल लोकः सर्वभूतानि निर्मितानि। ३२३.०२७. तस्य ज्येष्ठा वयं पुत्राः क्षत्रियास्तदनन्तरम्। ३२३.०२८. वैश्यास्तृतीयका वर्णाः शूद्रनांना चतुर्थकः॥४३॥ इति॥ ३२३.०२९. स त्वं वृषल चतुर्थेऽपि वर्णे न संदृशस् ३२३.०२९. अहं चाग्रे वर्णे श्रेष्ठे वर्णे परमे वर्णे प्रवरे वर्ण् ३२३.०३०. परमार्थं च सम्योगमाकाङ्क्षसि। ३२३.०३०. प्रणश्य त्वं वृषल क्षिप्रम्। ३२३.०३०. मा चास्माकमवमंस्थाः॥ ३२३.०३१. इदं पुनर्वचनं श्रुत्वा ब्राह्मणस्य पुष्करसारिणस्त्रिशङ्कुर्मातङ्गराज इदमवोचत्--इदमत्र ब्राह्मण शृणु यद्ब्रवीमि। ३२३.०३२. ब्रह्मणायं लोकः, सर्वभूतानि निर्मितानि। ३२४.००१. <३२४>तस्य ज्येष्ठो वयं पुत्राः क्षत्रियास्तदनन्तरम्। ३२४.००२. वैश्यास्तृतीयका वर्णाः शूद्रनांना चत्रुथकः॥४४॥ इति॥ ३२४.००३. सपादजङ्घाः सनखाः समांसाः सपार्श्वपऋष्ठाश्च नरा भवन्ति। ३२४.००५. एकांशतो नास्ति यतो विशेषो वर्णाश्च चत्वार इतो न सन्ति॥४५॥ ३२४.००७. अथो विशेषः प्रवरोऽस्ति कश्चित्तद्ब्रूहि यच्चानुमतं यथा त् ३२४.००९. अथो विशेषः प्रवरो हि नास्ति वर्णाश्च चत्वार इतो न सन्ति॥४६॥ ३२४.०११. यथा हि दारका बालाः क्रीडमाना महापथ् ३२४.०१२. पांशुपुञ्जानि संपण्ड्य स्वयं नामानि कुर्वत् ।४७॥ ३२४.०१३. इदं क्षीरमिदं दधि इदं मांसमिदं घृतम्। ३२४.०१४. न च बालस्य वचनात्पांशवोऽन्नं भवन्ति हि॥४८॥ ३२४.०१५. वर्णास्तथैव चत्वारो यथा ब्राह्मण भाषस् ३२४.०१६. पांशुपुञ्जाभिधानेन योगोऽ{यः को}प्येष न विद्यत् ।४९॥ ३२४.०१७. न केशेन न कर्णाभ्यां न शीर्षेण न चक्षुषा। ३२४.०१८. न मुखेन न नासया न ग्रीवया न बाहुना॥५०॥ ३२४.०१९. नोरसाप्यथ पार्श्वाभ्यां न पृष्ठेनोदरेण च् ३२४.०२०. नोरुभ्यामथ जङ्घाभ्यां पाणिपादनखेन च् ।५१॥ ३२४.०२१. न स्वरेण न वर्णेन न सर्वांशैर्न मैथुनैः। ३२४.०२२. नानाविशेषः सर्वेषु मनुष्येषु हि विद्यत् ।५२॥ ३२४.०२३. यथा हि जातिष्वन्यासु लिङ्गं योनिः पृथक्पृथक् । ३२४.०२४. सामान्यं कारणं तत्र किं वा जातिषु मन्यस्।५३॥ ३२४.०२५. सशीर्षकाश्चाथ नरास्थियुक्ताः सचर्मकाः सेन्द्रियसोदराश्च् ३२४.०२७. वर्णा न युक्ताश्चतुरोऽभिधातुम्॥५४॥ ३२४.०२९. दोषो ह्ययं चात्र भवेदयुक्तो यद्यत्त्वया चाभिहितं निदान् ३२४.०३१. श्रुत्वा तु मत्तः प्रतिपद्य सौम्य यच्चात्र मन्ये शृणु चोद्यमानम्॥५५॥ ३२५.००१. <३२५>यच्चात्र युक्तं विषमं समं वा तत्ते प्रवक्ष्यामि नियुज्यमानः। ३२५.००३. दोषो हि यश्चापि भवेदयुक्तो वक्ष्यामि ते ह्युत्तरतोत्तरं च् ३२५.००५. श्रुत्वा तु मत्तः प्रतिपद्य सौम्य कर्माधिपत्यप्रभवा मनुष्याः॥५६॥ ३२५.००७. अनुमानमपि ते ब्राह्मण यदि प्रमाणम्, तत्र यद्ब्रवीषि--ब्रह्मा एक इति तस्मात्प्रजा अपि एकजात्या एव् ३२५.००८. वयमप्येकजात्या भवामः। ३२५.००८. यच्च ब्रवीषि--ब्रह्मणायं लोकः सर्वभूतानि च निर्मितानीति। ३२५.००९. सचेत्ते ब्राह्मण इदं प्रमणम्, तदिदं ते ब्राह्मण अयुक्तं यद्ब्रवीषि चत्वारो वर्णाह्--ब्राह्मणाः क्षत्रिया वैश्या शूद्राश्चेति। ३२५.०१०. अपि तु ब्राह्मण मिथ्या मम वचो भवेत्, यदि ब्राह्मण संवादेन मनुष्यजातेर्नानाकरणं प्रज्ञायत् ३२५.०११. यदुत शीर्षतो वा मुखतो वा कर्णतो वा नासिकातो वा भ्रूतो वा रूपतो वा संस्थानतो वा वर्णतो वा आकारतो वा योनितो वा आहारतो वा संभवतो वा नानाकरणं प्रज्ञायत् । ३२५.०१४. तद्यथापि भोः पुष्करसारिन् गवाश्वगर्दभोष्ट्रमृगपक्ष्यजैडकानामण्डजजरायुजसंस्वेदजौपपादुकानां नानाकरणं प्रज्ञायत् ३२५.०१५. यदुत पादतोऽपि मुखतोऽपि वर्णतोऽपि संस्थानतोऽपि आहारतोऽपि योनिसम्भवतोऽपि नानाकरणं प्रज्ञायत् ३२५.०१६. न चैवं तेषां चतुर्णां वर्णानां नानाकरणं प्रज्ञायत् ३२५.०१७. तत्तस्मात्सर्वमिदमेकमिति॥ ३२५.०१८. अपि च ब्राह्मण अमीषां फल्गुवृक्षाणामाम्रातकजम्बुखर्जूरपनसदालावनतिन्दुकमृद्वीकबीजपूरककपित्थाक्षोडनारिकेलतिनिशकरञ्जादीनां नानाकरणं प्रज्ञायत् ३२५.०१९. यदुत मूलतश्च स्कन्धतश्च त्वग्भागतश्च सारतश्च पत्रतश्च पुष्पतश्च फलतश्च नानाकरणं प्रज्ञायत् ३२५.०२०. न चैवं चतुर्णां वर्णानां नानाकरणं प्रज्ञायत् । ३२५.०२२. तद्यथा ब्राह्मण अमीषां स्थलजानां वृक्षाणां सारतमालनक्तमालकर्णिकारसप्तपर्णशिरीषकोविदारस्यन्दनचन्दनशिंशपैरण्डखदिरादीनां नानाकरणं प्रज्ञायत् ३२५.०२३. यदुत मूलतश्च स्कन्धतश्च त्वग्भागतश्च गुल्मतश्च सारतश्च पत्रतश्च फलतश्च विशेष उपलभ्यत् ३२५.०२४. न चैवं चतुर्णां वर्णानां नानाकरणं प्रज्ञायत् । ३२५.०२६. तद्यथा भोः पुष्करसारिन्, अमीषां क्षीरवृक्षाणामुदुम्बरप्लक्षाश्वत्थनयग्रोधवल्गुकेत्येवमादीनां नानाकरणं प्रज्ञायत् ३२५.०२७. यदुत मूलतश्च स्कन्धतश्च त्वग्भागतश्च सारतश्च पत्रतश्च पुष्पतश्च फलतश्च नानाकरणं प्रज्ञायत् ३२५.०२८. न त्वेन चतुर्णां वर्णानां नानाकरणं प्रज्ञायत् । ३२५.०२९. तद्यथा पुष्करसारिन्, अमीषामपि फलभैषज्यवृक्षाणामामलकीहरीतकीविभीतकीफरसकादीनामन्यासामपि विविधानामोषधीनां ग्रामजानां पार्वतीयानां तृणवनस्पतीनां नानाकरणं प्रज्ञायत् ३२५.०३१. यदुत मूलतश्च स्कन्धतश्च गुल्मतश्च सारतश्च पत्रतश्च पुष्पतश्च फलतश्च नानाकरणं प्रजायत् ३२५.०३२. न त्वेव चतुर्णां वर्णानां नानाकरणं प्रज्ञायत् । ३२६.००१. <३२६>तद्यथा स्थलजानां पुष्पवृक्षाणामतिमुक्तकचम्पकपाटलानां सुमनावार्षिकाधनुष्कारिकादीनां नानाकरणं प्रज्ञायत् ३२६.००२. यदुत रूपतोऽपि वर्णतोऽपि गन्धतोऽपि संस्थानतोऽपि नानाकरणं प्रज्ञायत् ३२६.००३. न त्वेव चतुर्णां वर्णानां नानाकरणं प्रज्ञायत् । ३२६.००४. तद्यथा ब्राह्मण अमीषामपि जलजानां पुष्पाणां पद्मोत्पलसौगन्धकमृदुगन्धिकादीनां नानाकरणं प्रज्ञायत् ३२६.००५. यदुत रूपतश्च गन्धतश्च संस्थानतश्च वर्णतश्च नानाकरणं पर्ज्ञायत् ३२६.००६. न त्वेव चतुर्णां वर्णानां नानाकरणं प्रज्ञायत् ३२६.००६. तद्यथा पुष्करसारिन्नमी ब्राह्मणा इति क्षत्रिया इति वैश्या इति शूद्रा इति। ३२६.००७. तस्मादेकमेवेदं सर्वमिति॥ ३२६.००८. अप्यन्यत्ते प्रवक्ष्यामि ब्राह्मणैः कल्पितं यथा। ३२६.००९. शिरः सतारं गगनमाकाशमुदरं तथा॥५७॥ ३२६.०१०. पर्वताश्चाप्युभावूरू पादौ च धरणीतलम्। ३२६.०११. सूर्याचन्द्रमसौ नेत्रे रोम तृणवनस्पती॥५८॥ ३२६.०१२. अश्रूण्यवोचद्वर्षास्य नद्यः प्रस्रावमेव च् ३२६.०१३. सागराश्चाप्यमेध्यं वै एवं ब्रंहा प्रजापतिः॥५९॥ ३२६.०१४. परीक्षस्व त्वं ब्रह्मणः स्वलक्षणम्। ३२६.०१४. यस्माद्ब्रह्मणो ब्राह्मणा उत्पन्नाः, तस्मात्क्षत्रिया अपि वैश्या अपि शूद्रा अप्युत्पन्नाः॥ ३२६.०१६. एवं प्रसूतिर्यदि तत्त्वतः स्यात्ततो हि स्याद्वर्णकृतो विशेषः। ३२६.०१८. यदि ब्राह्मणा ब्रह्मलोकं व्रजेयुस्त्रयश्च वर्णा न व्रजेयुः स्वर्गम्। ३२६.०२०. एवं भवेद्वर्णकृतो विशेषो न चेन्न चत्वारो भवन्ति वर्णाः॥६०॥ ३२६.०२२. यस्माद्धि वर्णश्चतुर्थ एवं प्रयाति स्वर्गं स्वकृतेन कर्मणा। ३२६.०२४. यतस्तपश्चार्षमिह प्रशस्तं तस्माद्द्विजातेर्न विशेषणं स्या ।६१॥ ३२६.०२६. यदि ब्राह्मणः स्यादिहैक एव द्विजिह्वश्चतुःश्रवणस्तथैव् ३२६.०२८. चतुर्विषाणो बहुपाद्द्विशीर्ष एवं कृते वर्णकृतो विशेषः॥६२॥ ३२७.००१. <३२७>रागैश्च नाम परघातनं च एवम्प्रकारं च विहेठनं च् ३२७.००३. सत्त्वस्य वै कर्मणो ध्वंसनं च एतान्यकल्याणकृतानि विप्रैः॥६३॥ ३२७.००५. युद्धं विवादं कलहान्यभीक्ष्णं गोप्रोक्षणं चिन्तितं ब्राह्मणैर्हि। ३२७.००७. अथर्वणं कर्मणा त्रासनं च एतानि मन्त्राणि कृतानि विप्रैः॥६४॥ ३२७.००९. पापेच्छता बहुजनवञ्चनं च शाठ्यं च धौर्यं च तथैव कल्पम्। ३२७.०११. एवं परेषामहितं विचिन्त्य कदा च ते स्वर्गमितो व्रजेयुः॥६५॥ ३२७.०१३. ये ब्राह्मणा उग्रतपा विनीता व्रतेन शीलेन सदा ह्युपेताः। ३२७.०१५. अहिंसका ये दमसम्यमे रतास्ते ब्राह्मणा ब्रह्मपुरं व्रजन्ति॥६६॥ ३२७.०१७. सहास्थिमांसः सनखः सचर्मा दुःखं सुखं मूत्रपुरीषमेकम्। ३२७.०१९. पञ्चेन्द्रियैर्नास्ति यतो विशेषस्तस्मान्न वै वर्णचतुष्क एषः॥६७॥ ३२७.०२१. तद्यथा नाम ब्राह्मण कस्यचित्पुरुषस्य चत्वारः पुत्रा भवेयुः। ३२७.०२१. स तेषां नामानि कुर्यात्--नन्दक इति वा जीवक इति वा अशोक इति वा शतायुरिति वा। ३२७.०२२. इष्टाश्च पुनर्भो एतस्य पुरुषस्य पुत्रा भवेयुः। ३२७.०२३. तत्र यो नन्दकः स नन्देत् । ३२७.०२३. यो जीवकः स जीवेत् । ३२७.०२४. योऽशोकः स न शोचेत् । ३२७.०२४. यः शतायुः स वर्षशतं जीवेत् ॥ ३२७.०२५. नामतः पुनर्ब्राह्मण तेषां नानाकरणं प्रज्ञायते न जातितः। ३२७.०२५. तत्कस्य हेतोह्? इह खलु पुनर्ब्रह्मण पितृतः पुत्रो जायत् ३२७.०२६. तस्माच्च तत्रेदं व्याकरणं भवति-- ३२७.०२७. माता भस्त्रा पितुः पुत्रो येन जातः स एव सः। ३२७.०२८. यद्येवं भो विजानासि न ते (पुत्रा) परभूताः क्वचित् ॥६८॥ ३२७.०२९. परीक्षस्व ब्राह्मण सम्यगेव--कोऽत्र ब्राह्मणः क्षत्रियो वैश्यः शूद्र इति। ३२७.०३०. सर्वे काणाश्च कुब्जाश्च सर्वेऽपस्मारिणोऽपि वा। ३२७.०३१. किलासिनः कुष्ठिनश्च गौराः कृष्णाः पृथक्पृथक् ॥६९॥ ३२८.००१. <३२८>प्रतिष्ठिताः॥ ३२८.००२. सममज्जानखत्वचपार्श्चोदरवक्त्राः प्रजा हि ताः स्वकर्मणा। ३२८.००३. एवं गते ब्राह्मण नैव भवति विशेषः को जातिकृतो विशेषः। ३२८.००४. यस्मान्न जातेर्विशेषणोऽस्ति तस्मान्न वै वर्णचतुष्क एव् ।६९॥(अ) ३२८.००५. तस्मात्ते ब्राह्मण ब्रवीमि--संज्ञामात्रमिदं लोकस्य यदिदं ब्रांहण इति वा क्षत्रिय इति वा वैश्य इति वा शूद्र इति वा चण्डाक इति वा। ३२८.००६. एकमिदं सर्वमिदमेकम्। ३२८.००६. पुत्राय मे शार्दूलकर्णाय प्रकृतिं दुहितरमुत्सृज भार्यार्थाय् ३२८.००७. यावन्तं कुलशुल्कं मन्यसे तावन्तमनुप्रदास्यामि॥ ३२८.००८. इदं पुनर्वचनं श्रुत्वा त्रिशङ्कोर्मातङ्गराजास्य ब्राह्मणः पुष्करसारी इदमवोचत्--किं पुनर्भवता ऋग्वेदोऽधीतः, यजुर्वेदोऽधीतः, सामवेदोऽधीतः, अर्थववेदोऽधीतः, आयुर्वेदोऽधीतः, कल्पाध्यायोऽपि, अध्यात्ममपि, मृगचक्रं वा, नक्षत्रगणो वा, तिथिक्रमगणो वा त्वयाधीतह्? कर्मचक्रं वा त्वयाधिगतम्? अथवा अङ्गविद्या वा वस्त्रविद्या वा शिवाविद्या शकुनिविद्या वा त्वयाधीता? अथवा राहुचरितं वा शुक्रचरितं वा ग्रहचरितं त्वयाधीतम्? अथवा लोकायतं भवता भाष्यप्रवचनं वा पक्षाध्यायो वा न्यायो वा त्वयाधीतह्? ३२८.०१४. एवमुक्ते त्रिशङ्कुर्मातङ्गराजः पुष्करसारिणं ब्राह्मणमेतदवोचत्--एतच्च मया ब्राह्मणा अधीतं भूयश्चोत्तरम्। ३२८.०१५. भूयश्चोत्तरम्। ३२८.०१५. यदपि ते ब्राह्मण एवं स्यात्--अहमस्मि मन्त्रेषु पारं प्राप्त इति, तत्र ते ब्राह्मण सह धर्मेणानुमानं प्रवक्ष्यामि। ३२८.०१६. न खल्वेवं ब्राह्मण प्राथमकल्पिकानां सत्त्वानामेतदभवत्--यदुत ब्राह्मण इति वा क्षत्रिय इति वा वैश्य इति वा शूद्र इति वा। ३२८.०१७. एकमिदं सर्वमिदमेकम्॥ ३२८.०१९. अथ ब्राह्मण सत्त्वानामसदृशानां चोभयथा सदृशानां ततोऽन्ये सत्त्वाः शालिक्षेत्राणि केलायन्ति गोपायन्ति वापयन्ति वा, तेऽमी क्षत्रिया इति संज्ञा उदपादि। ३२८.०२०. अथात्र ब्राह्मण तदन्यतमानां सत्त्वानामेतदभवत्--परिग्रहो रोगः परिग्रहो गण्डः परिग्रहः शल्यः। ३२८.०२१. यन्नु वयं स्वपरिग्रहमपहाय अरण्यायतनं गत्वा तृणकाष्ठशाखापर्णपलाशकानुपसंहृत्य तृणकुटिकां वा पर्णकुटिकां वा कृत्वा प्रविश्य ध्यायेम इति। ३२८.०२३. अथ ते सत्त्वास्तं परिग्रहमपहाया अरण्यायतनं गत्वा तृणकाष्ठशाखापत्रपर्णपालाशकैस्तृणकुटिं वा पर्णकुटिकां वा कृत्वा तत्रैव प्रविश्य ध्यायन्ति स्म् ३२८.०२५. ते तत्र सायमासनहेतोः प्रान्तवाटिकां प्रातरशनहेतोश्च ग्रामं पिण्डाय प्रविशन्ति स्म् । ३२८.०२७. अथ तेषां ग्रामवासिनां सत्वानामेतदभवत्--दुष्करकारका बत भोः सत्त्वा ये स्वकं परिग्रहमुत्सृज्य ग्रामनिगमजनपदेभ्यो बहिर्निर्गताः। ३२८.०२८. तेषां बहिर्मनस्का ब्राह्मणा इति संज्ञा उदपादि। ३२८.०२९. ते च पुनर्ग्रामवासिनः सत्त्वास्तानतीव सत्कुर्वन्ति स्म् ३२८.०२९. तेषां च दातव्यं मन्यन्ते स्म् । ३२९.००१. <३२९>अथ एत्षामेव सत्त्वानामन्यतमे सत्त्वास्तानि ध्यानान्यसम्भावयन्तो ग्रामेष्ववतीर्य मन्त्रपदान् स्वाध्यायन्ति स्म् ३२९.००२. तांस्ते ग्रामनिवासिन आहुह्--न केवलमिमे सत्त्वाः, इमेऽध्यापकाः, तेषामध्यापका इति लोके संज्ञा उदपादि। ३२९.००३. अयं हेतुरयं प्रत्ययो ब्राह्मणानां लोके प्रादुर्भावाय् । ३२९.००५. अथान्यतमे सत्त्वा विवेककालप्रतिसम्युक्तान् कार्मान्तान् विविधानर्थप्रतिसम्युक्तान् कुर्वन्ति स्म् ३२९.००६. तेषां वैश्या इति संज्ञा उदपादि॥ ३२९.००७. अथान्यतमे सत्त्वाः क्षुद्रेण कर्मणा जीविकां कल्पयन्ति स्म् ३२९.००७. तेषां शूद्रा इति संज्ञा उदपादि॥ ३२९.००९. भूतपूर्वं ब्राह्मण अन्यतमः सत्त्वो वधूमादाय रथमारुह्य अन्यतमस्मिन्नरण्यप्रदेशे गतः। ३२९.०१०. तत्र च रथो भग्नः। ३२९.०१०. तस्मान्मातङ्गम् {मा त्वं गामह्} इति संज्ञा उदपादि॥ ३२९.०११. क्षेत्रं कर्षन्ति ये तेषां कर्षका इति संज्ञा प्रवृत्ता॥ ३२९.०१२. भाष्येण च पर्षदं रञ्जयति धर्मेण शीलव्रतसमाचारेण सम्यक्, तस्य राजा इति संज्ञाभूत् ॥ ३२९.०१४. ततोऽन्ये सत्त्वा वाणिज्यया जीविकां कल्पयन्ति, तेषां वणिज इति संज्ञा उदपादि॥ ३२९.०१५. ततश्चान्ये सत्त्वाः प्रव्रजन्ति स्म् ३२९.०१५. प्रव्रजित्वा पराञ्जयन्ति क्लेशाञ्जयन्तीति तेषां प्रव्रजिता इति लोके संज्ञा उदपादि॥ ३२९.०१७. अपि तु ब्राह्मण एकैव संज्ञा लोक उदपादि। ३२९.०१७. तां ते प्रवक्ष्यामि-- ३२९.०१८. ब्रह्मा लोकेऽस्मिन्निमान् वेदान् वाचयति। ३२९.०१८. ब्रह्मा देवानां परमतापसः। ३२९.०१८. इन्द्रस्य कौशिकस्य वेदान् वाचयति स्म् ३२९.०१९. इन्द्रः कौशिकोऽरणेमि--गौतमं वेदान् वाचयति। ३२९.०१९. अरणेमि--गौतमः श्वेतकेतुं वेदान् वाचयति। ३२९.०२०. श्वेतकेतुः शुकं पण्डितं वाचयति। ३२९.०२०. शुकः पण्डितश्च वेदान् विभजति स्म् ३२९.०२१. तद्यथा पुष्यो बह्वृचानां पङ्क्तिश्छन्दोगानामेकविंशतिरध्वर्यवः। ३२९.०२२. क्रतुरथर्वाणिकानाम्। ३२९.०२२. ब ऋ??? चानामेते ब्राह्मण् ३२९.०२२. सर्वे ते व्याख्यायन्त् ३२९.०२२. पुष्य एको भूत्वा पञ्चविंशतिधा भिन्नः। ३२९.०२३. तद्यथा शुक्ला वल्कला माण्डव्या इति। ३२९.०२३. तत्र दश शुक्लाः। ३२९.०२३. अष्टौ वल्कलाः। ३२९.०२४. सप्त माण्डव्याः। ३२९.०२४. इतीयं ब्राह्मण बह्वृचानां शाखा। ३२९.०२४. पुष्य एको भूत्वा पञ्चविंशतिधा भिन्नः॥ ३२९.०२६. अनुमानमपि ब्राह्मण प्रमाणं छन्दोगानाम्। ३२९.०२६. ब्राह्मणाः सर्व एते छन्दोगाः। ३२९.०२६. पङ्क्तिरित्येका भूत्वा साशीतिसहस्रधा भिन्ना। ३२९.०२७. तद्यथा शीलवल्का अरणेमिका लौकाक्षाः कौथुमा ब्रह्मसमा महासमा महायागिकाः सात्यमुग्राः समन्तवेदाः॥ ३२९.०२९. तत्र शीलवल्का विंशतिः। ३२९.०२९. अरणेमिका विंशतिः। ३२९.०२९. लौकाक्षाश्चत्वारिंशत् । ३२९.०२९. कौथुमानां शतम्। ३२९.०३०. ब्रह्मसमानां शतम्। ३२९.०३०. सात्यमुग्राणां शतम्। ३२९.०३१. समन्तवेदानां शतम्। ३२९.०३१. इतीयं ब्राह्मण च्छन्दोगनां शाखा। ३२९.०३१. पङ्क्तिरित्येका भूत्वा साशीतिसहस्रधा भिन्ना॥ ३३०.००१. <३३०>अनुमानमपि प्रमाणमध्वर्यूणाम्। ३३०.००१. एते ब्राह्मणा एकविंशत्यध्वर्यवो भूत्वा एकोत्तरशतधा भिन्नाः। ३३०.००२. तद्यथा कठाः कणिमा वाजसनेयिनो जातुकर्णाः प्रष्ठपदा ऋषयः। ३३०.००२. तत्र दश कठाः। ३३०.००३. दश कणिमाः। ३३०.००३. एकादश वाजसनेयिनः। ३३०.००३. त्रयोदश जातुकर्णाः। ३३०.००३. षोडश षोष्ठपदाः। ३३०.००४. एकचत्वारिंशदृषयः। ३३०.००४. इतीयं ब्राह्मण अध्वर्यूणां शाखा। ३३०.००४. एकविंशत्यध्वर्यवो भूत्वा एकोत्तरशतधा भिन्नाः॥ ३३०.००६. अनुमानमपि ब्राह्मण प्रमाणमथर्वणिकानाम्। ३३०.००६. एते मन्त्राः सर्वे तेऽथर्वणिकाः। ३३०.००७. क्रतुरेको भूत्वा द्विधा भिन्नः। ३३०.००७. चतुर्धा भूत्वा अष्टधा भिन्नः। ३३०.००८. अष्टधा भूत्वा {नव}दशधा भिन्नः। ३३०.००८. इतीयं ब्रह्मण अर्हर्वणिकानां शाखा। ३३०.००८. क्रतुरेकः षोडशोत्तरद्वादशशतधा भिन्नः॥ ३३०.०१०. अनुमानमपि ब्राह्मण प्रमाणं प्रतीत्य एतानि द्वादशभेदशतानि षोडशभेदाश्च ये ब्राह्मणैः पौरणैः सम्यग्दृष्टाः। ३३०.०११. छन्दसि वा व्याकरणे वा लोकयते वा पदमीमांसायां वा। ३३०.०१२. न चैषामूहापोहः प्रज्ञायत् ३३०.०१२. यदुत एकजात्यो नामेति विदित्वा बन्धुर्भवितुमर्हति। ३३०.०१२. तत्ते ब्राह्मण ब्रवीमि--संज्ञामात्रकमेतल्लोकस्य यदुत ब्राह्मण इति वा क्षत्रिय इति वा वश्य इति वा शूद्र इति वा। ३३०.०१४. एकमिदं सर्वमिदमेकम्। ३३०.०१४. पुत्राय मे शार्दूलकर्णाय प्रकृतिं दुहितमुत्सृज भार्यार्थाय् ३३०.०१५. यावन्तं कुलशुल्कं मन्यसे तावन्तमनुप्रदास्यामि॥ ३३०.०१६. इदं पुनर्वचनं श्रुत्वा त्रिशङ्कोर्मातङ्गराजस्य ब्राह्मणः पुष्करसारी तूष्णीम्भूतो मद्गुभूतः स्रस्तस्कन्धोऽधोमुखो निष्प्रतिभः प्रध्यानपरोऽस्थात् ॥ ३३०.०१८. ददर्श त्रिशङ्कुर्मातङ्गराजो ब्राह्मणं पुष्करसारिणं तूष्णीम्भूतं मद्गुभूतं स्रस्तस्कन्धमधोमुखं निष्प्रतिभं प्रध्यानपरं स्थितम्। ३३०.०१९. दृष्ट्वा च पुनरिदमब्रवीत्--यदपि ते ब्राह्मण एवं स्यादसदृशेन सह संबन्धो भविष्यतीति। ३३०.०२०. न पुनस्त्वया ब्राह्मण एवं द्रष्टव्यम्। ३३०.०२०. तत्कस्य हेतोह्? ये प्रमाणश्रुतिशीलप्रज्ञादयो गुणा अग्र्या लोकस्य ते मम पुत्रस्य शार्दूलकर्णस्य संविद्यन्त् ३३०.०२२. यदपि ते ब्राह्मण एवं स्यात्--ये वाजपेयं यज्ञं यजन्ति, अश्वमेधं पुरुषमेधं शाम्यप्राशं निरर्गडं यज्ञं यजन्ति, सर्वे ते कायस्य भेदात्सुगतौ स्वर्गलोके देवेषूपपद्यन्त इति। ३३०.०२४. न पुनर्ब्राह्मण त्वयैवं द्रष्टव्यम्। ३३०.०२४. तत्कस्य हेतोह्? वाजपेयं ब्राह्मण यज्ञं यजमाना अश्वमेधं पुरुषमेधं शाम्यप्राशं निरर्गडं यज्ञ च यजमाना बहुधा मन्त्रान् प्रवर्तयन्तः प्राणिहिंसां च प्रवर्तयन्ति। ३३०.०२६. तस्मात्ते ब्राह्मण ब्रवीमि--न ह्येष मार्गः स्वर्गाय् ३३०.०२६. अहं ते ब्राह्मण मार्गं स्वर्गाय व्याख्यामि। ३३०.०२७. तच्छृणु-- ३३०.०२८. शीलं रक्षेत मेधावी प्रार्थयानः सुखत्रयम्। ३३०.०२९. प्रशंसां वित्तलाभं च प्रत्य स्वर्गे च मोदनम्॥७०॥ ३३०.०३०. यैर्ब्राह्मण इतः पूर्वं वाजपेयो यज्ञ इष्टः, यैरश्वमेधो यैः पुरुषमेधो यैः शाम्यप्राशो यैर्निरर्गडो यज्ञ इष्टः, परिगृहीतस्तैर्निरर्गलं च कामैः कामः। ३३०.०३१. इतो नाकः पर्येष्यत् ३३०.०३१. ये <३३१>ब्राह्मण इतः पश्चाद्वाजपेयं यज्ञं यक्ष्यन्ति, येऽश्वमेधं ये शाम्यप्राशं निरर्गडं यज्ञं यक्ष्यन्ति, ते निरर्थकं महाविघातं सम्योक्ष्यन्ति। ३३१.००२. तस्मात्ते ब्राह्मण ब्रवीमि--एहि त्वं मया सार्धं संबन्धं योजनयस्व् ३३१.००३. तत्कस्य हेतोह्? धर्मेण हि चण्डाला अजुगुप्सनीया भवन्ति। ३३१.००४. अपि च् ३३१.००५. श्रद्धा शीलं तपस्त्यागः श्रुतिर्ज्ञानं दयैव च् । ३३१.००६. दर्शनं सर्ववेदानां स्वर्गव्रतपदानि वै॥७१॥ ३३१.००७. प्रमाणमष्टप्रकारं स्वर्गाय् ३३१.००८. तदेभिरष्टाभिः प्रकारैर्द्वर्गगमनमिष्यत् ३३१.००८. ये प्रायेण जानन्ति विशेषेण खल्वप्यनेकैर्विविधैर्यज्ञैः। ३३१.००८. अष्टौ चेमा ब्राह्मण निर्दिष्टा मातृतुल्या भगिन्यो लोके प्रवर्तन्त् ३३१.००९. तद्यथा--अदितिर्देवानां माता। ३३१.००९. दुतुर्दानवानाम्। ३३१.००९. मनुर्मानवानाम्। ३३१.०१०. सुरभिः सौरभेयानाम्। ३३१.०१०. विनता सुपर्णानाम्। ३३१.०१०. कद्रुनागानाम्। ३३१.०१०. पृथिवी भूतानां माता सर्वबीजानाम्। ३३१.०११. मरुतां महामह् ३३१.०११. महाकाश्यपं मनसा विदन्ति ऋषयः॥ ३३१.०१२. अथ खलु भोः पुष्करसारिन् ब्राह्मणानां सप्त गौत्राणि स्वाख्यास्यामि, तानि श्रूयन्ताम्--तद्यथा गौतमा वात्स्याः कौत्साः काश्यपा वासिष्ठा माण्डव्या इत्येतानि ब्राह्मण सप्त गोत्राणि। ३३१.०१४. एषामेकैकं गोत्रं सप्तधा भिन्नम्। ३३१.०१४. अत्र ये गौतमास्ते कौथुमास्ते गगर्स्ते भारद्वाजास्त आर्ष्टिषेणास्ते वैखानसास्ते वज्रपादाः। ३३१.०१५. तत्र ये वात्स्यास्त आत्रेयास्ते मैत्रेयास्ते भार्गवास्ते सावर्ण्यास्ते बहुजाताः। ३३१.०१६. तत्र ये वात्स्यास्त आत्रेयास्त मैत्रेयास्ते भार्गवास्ते सावर्ण्यास्ते सलीलास्ते बहुजाताः। ३३१.०१६. तत्र ये कौत्सास्ते मौद्गल्यायनास्ते गौणायनास्ते लाङ्गलास्ते लग्नास्ते दण्डलग्नास्ते सोमभुवाह्{वह्}। ३३१.०१७. तत्र ये कौशिकास्ते कात्यायनास्ते दर्भकात्यायनास्ते वल्कलिनस्ते पक्षिणस्ते लौकाक्षास्ते लोहितायनाह्(लोहित्यायनाः।)। ३३१.०१८. तत्र ये काश्यपास्ते मण्डनास्त इष्टास्ते शौण्डायनास्ते रोचनेयास्तेऽनपेक्षास्तेऽग्निवेश्याः। ३३१.०१९. तत्र ये काश्यपास्ते जातुकर्ण्यास्ते धान्यायनास्ते पाराशरास्ते व्याघ्रनखास्ते आण्डायनास्त औपमन्यवाः। ३३१.०२१. तत्र ये माण्डव्यास्ते भाण्डायनास्ते धोम्रायणास्ते कात्यायनास्ते खल्ववाअहनास्ते सुगन्धारायणास्ते कापिष्ठलायनाः। ३३१.०२२. इत्येतानि ब्राह्मण एवमेकोनपञ्चाशद्गोत्राणि ब्राह्मणैः पौराणैः सम्यग्दृष्टानि च्छन्दसि व्याकरणे पदमीमांसायाम्। ३३१.०२३. अन्यानि च गोत्राणि विस्तरतो मया वाचितानि। ३३१.०२४. तानि अन्यैर्न ज्ञायन्त् । ३३१.०२५. यदुतैकत्वमिति विदित्वा भवान् बन्धुर्भवितुमर्हति। ३३१.०२५. तस्मात्ते ब्राह्मण ब्रवीमि सामान्यं संज्ञामात्रकमिदं लोकस्य यदुत ब्राह्मण इति वा क्षत्रिय इति वा वैश्य इति वा शूद्र इति वा। ३३१.०२७. एकमिदं सर्वमिदमेकम्। ३३१.०२७. पुत्राय मे शार्दूलकर्णाय प्रकृतिं दुहितरमुत्सृज भार्यार्थाय् ३३१.०२८. यावन्तं कुलशुल्कं मन्यसे तावन्तमनुप्रदास्यामि॥ ३३१.०२९. इदं पुनर्वचनं श्रुत्वा त्रिशङ्कोर्मातङ्गराजस्य ब्राह्मणः पुष्करसारी तूष्णीम्भूतो मद्गुभूतः स्रस्तस्कन्धोऽधोमुखो निष्प्रतिभः प्रध्यानपरः स्थितोऽभूत् । ३३१.०३०. अद्राक्षीत्त्रिशङ्कुर्मातङ्गराजह्<३३२>पुस्करसारिणं ब्राह्मणं तूष्णीम्भूतं मद्गुभूतं स्रस्तस्कन्धमधोमुखं निष्प्रतिभं प्रध्यानपरं स्थितम्। दृष्ट्वा च पुनरिदमवोचत्-- ३३२.००३. यादृशं वाप्यते बीजं तादृशं लभ्यते फलम्। ३३२.००४. प्रजापतेर्हि चैकत्वे निर्विशेषो भवत्यतः॥७२॥ ३३२.००५. न चेन्द्रियाणां नानात्वं क्रियाभेदश्च दृश्यत् ३३२.००६. ब्राह्मणे वान्यजातौ वा नैषां किंचिद्विशिष्यत् ।७३॥ ३३२.००७. न ह्यात्मनः समुत्लर्षः श्रेष्ठत्वमिह युज्यत् ३३२.००८. शुक्रशोणितसम्भूतं योनितो ह्युभयं समम्॥७४॥ ३३२.००९. चातुर्वर्ण्यं प्रवक्ष्यामि पशुधर्मकथां तव् ३३२.०१०. भवेत्ते भविनी भार्या नैतद्ब्राह्मण युज्यत् ।७५॥ ३३२.०११. यदि तावदयं लोको ब्रह्मणा जनितः स्वयम्। ३३२.०१२. ब्राह्मणी ब्राह्मणस्वसा क्षत्रिया क्षत्रियस्वसा ।७६॥ ३३२.०१३. अथ वैश्यस्य वैश्या वै शूद्रा वा पुनः। ३३२.०१४. न भार्या भगिनी युक्ता ब्रह्मणा जनिता यदि॥७७॥ ३३२.०१५. न सत्त्वा ब्रह्मणो जाताः क्लेशजाः कर्मजास्त्वमी। ३३२.०१६. नीचैश्चोच्चैश्च दृश्यन्ते सत्त्वा नानाश्रयाः पृथक् ॥७८॥ ३३२.०१७. तेषां च जातिसामान्याद्ब्राह्मणे क्षत्रिये तथा। ३३२.०१८. अथ वैश्ये च शूद्रे च समं ज्ञानं प्रवर्तत् ।७९॥ ३३२.०१९. ऋग्वेदोऽथ यजुर्वेदः सामवेदोऽप्यथर्वणम्। ३३२.०२०. इतिहासो निघण्टश्च कुतश्छन्दो निरर्थकम्॥८०॥ ३३२.०२१. अस्माकमप्यध्ययने मैत्री विद्या तथा शिखी। ३३२.०२२. संक्रामणी प्रक्रामणी स्तम्भनी कामरूपिणी॥८१॥ ३३२.०२३. मनोजवा च गान्धारी घोरी विद्या वशंकरी। ३३२.०२४. काकवाणी च मन्त्रं च इन्द्रजालं च भञ्जनी॥८२॥ ३३२.०२५. अस्माकमासीत्पुरुषा विद्यास्वाख्यातपण्डिताः। ३३२.०२६. मणिपुष्पाश्च ऋषयो भास्वराश्च महर्षयः॥८३॥ ३३२.०२७. संल्प्राप्ता देवताऋद्धिं किं चिकित्ससि विद्यया। ३३२.०२८. अशिक्षिताश्च चण्डाला ब्राह्मणा वेदपारगाः॥८४॥ ३३२.०२९. किपिंजलाद्यो जनितो मन्त्राणां पारमिं गतः। ३३२.०३०. न ह्यसौ ब्राह्मणीपुत्रः किं वा ब्राह्मण मन्यस्।८५॥ ३३३.००१. <३३३>निषद्यजनयत्काली पुत्रं द्वैपायनं मुनिम्। ३३३.००२. उग्रं तेजस्विनं भीष्मं पञ्चाभिज्ञं महातपम्। ३३३.००३. न ह्यसौ ब्राह्मणीपुत्रः किं वा ब्राह्मण वक्ष्यसि॥८६॥ ३३३.००४. क्षत्रिया रेणुका नाम जज्ञे रामं महामुनिम्। ३३३.००५. पण्डितं च विनीतं च सर्वशास्त्रविशारदम्। ३३३.००६. न ह्यसौ ब्राह्मणीपुत्रः किं वा ब्राह्मण वक्ष्यसि॥८७॥ ३३३.००७. ये च ते मनुजा आसंस्तेजसा तपसा युताः। ३३३.००८. पण्डिताश्च विनीताश्च लोके च ऋषिसंमताः। ३३३.००९. न हि ते ब्राह्मणीपुत्राः किं वा ब्राह्मण वक्ष्यसि॥८८॥ ३३३.०१०. संज्ञा कृतेयं लोकस्य ब्राह्मणाः क्षत्रियास्तथा। ३३३.०११. वैश्याश्चैव तथा शूद्राः संज्ञेयं संप्रकीर्तिता॥८९॥ ३३३.०१२. तस्मात्ते ब्राह्मण ब्रवीमि संज्ञामात्रकमिदं लोकस्य यदुत ब्राह्मण इति वा क्षत्रिय इति वा वैश्य इति वा शूद्र इति वा। ३३३.०१३. एकमिदं सर्वमिदमेकम्। ३३३.०१३. पुत्राय मे शार्दूलकर्णाय प्रकृतिं दुहितरमनुप्रयच्छ भार्यार्थाय् ३३३.०१४. यावन्तं कुलशुल्कं मन्यसे तावन्तमनुप्रदास्यामि॥ ३३३.०१५. इदं च पुनर्वचनं श्रुत्वा त्रिशङ्कोर्मातङ्गराजस्य ब्राह्मणः पुष्करसारी त्रिशङ्कुं मातङ्गराजमिदमवोचत्--किंगोत्रो भवान्? आह--आत्रेयगोत्रोऽस्मि। ३३३.०१६. किम्पूर्वह्? आह--आत्रेयः। ३३३.०१७. किंचरणम्? आह--कालेय--मैत्रायणीयः। ३३३.०१७. कति प्रवराह्? आह--त्रयः प्रवराः। ३३३.०१७. तद्यथा वात्स्याः कौत्स्या भरद्वाजाश्च् ३३३.०१८. के भवन्तः सब्रह्मचारिणह्? छन्दोगाः। ३३३.०१८. कति च्छन्दोगानां भेदाह्? षट् । ३३३.०१९. ते कतमे? आह--तद्यथा। ३३३.०१९. कौथुमाः। ३३३.०१९. चारायणीयाः। ३३३.०१९. लाङ्गलाः। ३३३.०१९. सौवर्चसाः। ३३३.०२०. कापिंजलेयाः। ३३३.०२०. आर्ष्टिषेणा इति॥ ३३३.०२१. किं भवतो मातृजं गोत्रम्? आह--पाराशरीयम्। ३३३.०२१. पठतु भवान् सावित्रीम्। ३३३.०२१. कथं भवति? कत्यक्षरा सावित्री? कतिगण्डा? कतिपदा? ३३३.०२३. चतुर्विंशत्यक्षरा सावित्री। ३३३.०२३. त्रिगण्डा। ३३३.०२३. अष्टाक्षरपदा। ३३३.०२३. उच्चारयतु भवान् सावित्रीम्। ३३३.०२४. अथ खलु भोः पुष्करसारिन्, सोत्पत्तिकां सावित्रीं प्रवक्ष्यामि। ३३३.०२४. तच्छ्रूयताम्। ३३३.०२४. कथयतु भवान्। ३३३.०२५. भूतपूर्वं ब्राह्मण अतीतेऽध्वनि वसुर्नाम ऋषिर्बभूव् ३३३.०२६. पञ्चाभिज्ञ उग्रतेजा महानुभावो ध्यानानां लाभी। ३३३.०२६. तेन तत्र तक्षकदुहिता कपिला नाम आसदिता भार्यार्थम्। ३३३.०२६. स तत्र संरक्तचित्तस्तया कन्यया सार्धं मैथुनमगच्छत् । ३३३.०२७. स ऋषिरृद्ध्या भ्रष्टो ध्यानेभ्यो वञ्चितः। ३३३.०२८. ऋद्धिपरिहीनः स विप्रतिसारी आत्मनो दुश्चरितं विगर्हाणस्तस्यां वेलायां सावित्रीं भाषते स्म् ३३३.०२९. तद्यथा-- ३३३.०३०. भूर्भुवः स्वः। ३३३.०३०. तत्सवितुर्विरेण्यं भर्गो देवस्य धीमहि। ३३३.०३०. धियो यो नः प्रचोदयात् । ३३३.०३१. इति हि ब्राह्मण अज्ञानशोधनार्थमिममेव मन्त्रं स ब्राह्मणो दिवारात्रं जपति स्म् ३३३.०३२. इयं ब्राह्मणानां सावित्री। ३३३.०३२. पूर्वजः प्रजापतिह्-- ३३४.००१. <३३४>जटिलस्तापसो भूत्वा गहनं वनमाश्रितः। ३३४.००२. गम्भीरावभासे तत्र ह्यात्मस्तपोरतः॥९०॥ ३३४.००३. देवस्य श्रेष्टकं भोजनमुपनाम्योपविष्ट इमं मन्त्रमजपत् । ३३४.००३. इयं क्षत्रियाणां सावित्री। ३३४.००४. चित्रं हि वैश्यकन्यका। ३३४.००४. अथ सा कन्या अर्थतः प्रवीणा। ३३४.००४. इयं वैश्यानां सावित्री। ३३४.००५. अतपः सुतपः। ३३४.००५. जीवेम शरदां शतम्। ३३४.००५. पश्येम शरदां शतम्। ३३४.००५. इयं शूद्राणां सावित्री। ३३४.००६. भूर्भुवः स्वः। ३३४.००७. कामा हि लोके परमाः प्रजानां क्लेशप्रहाणे भूता अन्तरायाः। ३३४.००९. तस्माद्भवन्तः प्रजहन्तु कामांस्ततोऽतुलं प्राप्स्यथ ब्रह्मलोकम्॥९१॥ ३३४.०११. इतीयं ब्राह्मण ब्रह्मणा सहापतिना सावित्री भाषिता, पूर्वकैश्च सम्यक्सम्बुद्धैरभ्यनुमोदिता॥ ३३४.०१३. पठ भोस्त्रिशङ्को नक्षत्रवंशम्। ३३४.०१३. अथ किम्? भोः कथयतु भवान्। ३३४.०१३. श्रूयताम्। ३३४.०१४. भोः पुष्करसारिन्, नक्षत्रवंशं कथयिष्यामि। ३३४.०१४. तद्यथा-- ३३४.०१५. कृत्तिका रोहिणी मृगशिरा आर्द्रा पुनर्वसुः पुष्यहाश्लेषा मघा पूर्वफल्गुनी उत्तरफल्गुनी हस्ता चित्रा स्वाती विशाखा अनुराधा अनुराधा ज्येष्टा मूला पूर्वाषाढा उत्तराषाढा अभिजित्श्रवणा धनिष्ठा शतभिषा पूर्वभाद्रपदा उत्तरभाद्रपदा रेवती अश्विनी भरणी। ३३४.०१७. इत्येतानि भोः पुष्करसारिन्नष्टाविंशतिनक्षत्राणि॥ ३३४.०१९. कतितारकाणि कतिसंस्थानानि कतिमुहूर्तयोगानि किमाहाराणि किंदैवतानि किंगोत्राणि? ३३४.०२१. कृत्तिका भोः पुष्करसारिन्नक्षत्रं षट्तारं क्षुरसंस्थानं त्रिंशन्मुहूर्तयोगं दध्याहारमग्निदैवतं वैश्यायनीयं गोत्रेण् ३३४.०२२. रोहिणीनक्षत्रं पञ्चतारकं शकटाकृतिसंस्थानं पञ्चचत्वारिंशन्मुहूर्तयोगं मृगमांसाहारं प्रजापतिदैवतं भारद्वाजं गोत्रेण् ३३४.०२३. मृगाशिरानक्षत्रं त्रितारं मृगशीर्षसंस्थानं त्रिंशन्मुहूर्तयोगं फलमूलाहारं सोमदैवतं मृगायणीयं गोत्रेण् ३३४.०२४. आर्द्रानक्षत्रमेकतारं तिलकसंस्थानं पञ्चदशमुहूर्तयोगं सर्पिर्मण्डाहारं सूर्यदैवतं हारीतायनीयं गोत्रेण् ३३४.०२६. पुनर्वसुनक्षत्रं द्वितारं पदसंस्थानं पञ्चचत्वारिंशन्मुहूर्तयोगं मध्याहारमदितिदैवतं वासिष्ठं गोत्रेण् ३३४.०२७. पुष्यनक्षत्रं त्रितारं वर्धमानसंस्थानं त्रिंशन्मुहूर्तयोगं मधुमण्डाहारं बृहस्पतिदैवतमौपमन्यवीयं गोत्रेण् ३३४.०२८. आश्लेषानक्षत्रमेकतारं तिलकसंस्थानं पञ्चदशमुहूर्तयोगं पायसभोजनं सर्पदैवतं मैत्रायणीयं गोत्रेण् ३३४.०२९. इतीमानि भोः पुष्करसारिन् सप्त नक्षत्राणि पूर्वद्वारकाणि॥ ३३४.०३१. मघानक्षत्रं पञ्चतारं नदीकुब्जसंस्थानं त्रिंशन्मुहूर्तयोगं तिलकृसराहारं तितृदैवतम् <३३५>पिङ्गलायनीयं गोत्रेण् ३३५.००१. पूर्वफल्गुनीनक्षत्रं द्वितारं पदकसंस्थानं त्रिंशन्मुहूर्तयोगं बिल्वभोजनं भवदैवतं गौतमीयं गोत्रेण् ३३५.००२. उत्तरफल्गुनीनक्षत्रं द्वितारं पदकसंस्थानं पञ्चचत्वारिंशन्मुहूर्तयोगं गोधूममत्स्याहारमर्यमादैवतं कौशिकं गोत्रेण् ३३५.००३. हस्तनक्षत्रं पञ्चतारं हस्तसंस्थानं त्रिंशन्मुहूर्तयोगं श्यामाकभोजनं सूर्यदैवतं काश्यपं गोत्रेण् ३३५.००४. चित्रानक्षत्रमेकतारं तिलकसंस्थानं त्रिंशन्मुहूर्तयोगं मुद्गकृसरघृतपूपाहारं त्वष्टृदैवतं कात्यायनीयं गोत्रेण् ३३५.००५. स्वातीनक्षत्रमेकतारं तिलकसंस्थानं पञ्चदशमुहूर्तयोगं मुद्गकृसरफलाहारं वायुदैवतं कात्यायनीयं गोत्रेण् ३३५.००७. विशाखानक्षत्रं द्वितारं विषाणसंस्थानं पञ्चचत्वारिंशन्मुहूर्तयोगं तिलपुष्पाहारमिन्द्राग्निदैवतं शाखायनीयं गोत्रेण् ३३५.००८. इत्येतानि भोः पुष्करसारिन् सप्तनक्षत्राणि दक्षिणद्वारकाणि॥ ३३५.००९. अनुराधानक्षत्रं चतुस्तारं रत्नावलीसंस्थानं त्रिंशन्मुहूर्तयोगं सुरामांसाहारं मित्रदैवतमालम्बायनीयं गोत्रेण् ३३५.०१०. ज्येष्ठानक्षत्रं त्रितारं यवमध्यसंस्थानं पञ्चदशमुहूर्तयोगं शालियवागूभोजनमिन्द्रदैवतं दीर्घकात्यायनीयं गोत्रेण् ३३५.०११. मूलनक्षत्रं सप्ततारं वृश्चिकसंस्थानं त्रिंशन्मुहूर्तयोगं मूलफलाहारं नैरृतिदैवतं कात्यायनीयं गोत्रेण् ३३५.०१२. पूर्वाषाढानक्षत्रं चतुस्तारं गोविक्रमसंस्थानं त्रिंशन्मुहूर्तयोगं न्यग्रोधकषायाहारं तोयदैवतं दर्भकात्यायनीयं गोत्रेण् ३३५.०१३. उत्तराषाढानक्षत्रं चतुस्तारं गजविक्रमसंस्थानं पञ्चचत्वारिंशन्मुहूर्तयोगं मधुलाजाहारं विश्वदैवतं मौद्गलायनीयं गोत्रेण् ३३५.०१५. अभिजिन्नक्षत्रं त्रितारं गोशीर्षसंस्थानं षण्मुहूर्तयोगं वाय्वाहारं ब्रह्मदैवतं ब्रह्मावतीयं गोत्रेण् ३३५.०१६. श्रवणानक्षत्रं त्रितारं यवमध्यसंस्थानं त्रिंशन्मुहूर्तयोगं पक्षिमांसाहारं विष्णुदैवतं कात्यायनीयं गोत्रेण् ३३५.०१७. इत्येतानि भोः पुष्करसारिन् सप्त नक्षत्राणि पश्चिमद्वारकाणि॥ ३३५.०१९. धनिष्ठानक्षत्रं चतुस्तारं शकुनसंस्थानं त्रिंशन्मुहूर्तयोगं कुलत्थपूपाहारं वसुदैवतं कौण्डिन्यायनीयं गोत्रेण् ३३५.०२०. शतभिषानक्षत्रमेकतारं तिलकसंस्थानं पञ्चदशमुहूर्तयोगं यवागुभोजनं वरुणदैवतं ताण्ड्यायनीयं गोत्रेण् ३३५.०२१. पूर्वभाद्रपदानक्षत्रं द्वितारं पदकसंस्थानं त्रिंशन्मुहूर्तयोगं मांसरुधिराहारमहिर्बुध्न्यदैवतं जातूकर्ण्यं गोत्रेण् ३३५.०२२. उत्तरभाद्रपदानक्षत्रं द्वितारं पदकसंस्थानं पञ्चचत्वारिंशन्मुहूर्तयोगं मांसाहारमर्यमादैवतं ध्यानद्राह्यायणीयं गोत्रेण् ३३५.०२४. रेवतीनक्षत्रमेकतारं तिलकसंस्थानं त्रिंशन्मुहूर्तयोगं मधुपायसभोजनं गन्धर्वदैवतं मैत्रायणीयं गोत्रेण् ३३५.०२६. भरणीनक्षत्रं त्रितारं भगसंस्थानं त्रिंशन्मुहूर्तयोगं तिलतण्डुलाहारं यमदैवतं भार्गवीयं गोत्रेण् ३३५.०२७. इत्येतानि भोः पुष्करसारिन् सप्त नक्षत्राणि उत्तरद्वारकाणि॥ ३३५.०२८. अमीषां भोः पुष्करसारिन्नष्टविंशतीनां नक्षत्राणां षण्नक्षत्राणि पञ्चचत्वारिंशन्मुहूर्तयोगानि। ३३५.०२९. तद्यथा--रोहिणी पुनर्वसु उत्तरफल्गुनी विशाखा उत्तराषाढा उत्तरभाद्रपदा चेति। ३३५.०३०. पञ्चनक्षत्राणि पञ्चदशमुहूर्तयोगानि। ३३५.०३०. तद्यथा--आर्द्रा आश्लेषा स्वाती ज्येष्ठा शतभिषा चेति। ३३५.०३१. एकोऽभिजित्षण्मुहूर्तयोगम्। ३३५.०३१. अवशिष्टानि त्रिंशन्मुहूर्तयोगानि॥ ३३६.००१. <३३६>अमीषां भोः पुष्करसारिन् सप्तानां नक्षत्राणां पूर्वद्वारिकाणां कृत्तिका प्रथमा नामा, आश्लेषा पश्चिमा नाम् ३३६.००२. अमीषां सप्तानां नक्षत्राणां दक्षिणद्वारीकाणां मघा प्रथमा नाम, विशाखा पश्चिमाअ नाम् ३३६.००३. अमीषां पश्चिमद्वारिकाणां सप्तानां नक्षत्राणामनुराधा प्रथमा नाम, श्रवणा पश्चिमा नाम् ३३६.००४. अमीषां सप्तानां नक्षत्राणामुत्तरद्वारिकाणां धनिष्ठा प्रथमा नाम, भरणी पश्चिमा नाम् । ३३६.००६. अमीषां भोः पुष्करसारिन्नष्टाविंशतीनां नक्षत्राणां सप्त बलानि। ३३६.००६. कतमानि सप्त? यदुत त्रीणि पूर्वाणि विशाखानुराधा पुनर्वसुः पुनर्वसुः स्वातिश्च् ३३६.००७. त्रिणि दारुणानि। ३३६.००७. आर्द्रा आश्लेषा भरणी चेति। ३३६.००८. चत्वारि संमाननीयानि। ३३६.००८. यदुत त्रीणि उत्तराणि रोहिणी चेति। ३३६.००८. पञ्च मृदुकानि। ३३६.००९. श्रवणा धनिष्ठा शतभिषा ज्येष्ठा मूला इति। ३३६.००९. पञ्च धारणीयानि। ३३६.००९. हस्ता चित्रा आश्लेषा मघा अभिजिच्चेति। ३३६.०१०. चत्वारि क्षिप्रकरणीयानि। ३३६.०१०. यदुत कृत्तिका मृगशिरा पुष्या अश्विनी चेति॥ ३३६.०११. अमीषां भोः पुष्करसारिन्नष्ठाविंशतीनां नक्षत्राणां त्रयो योगा भवन्ति--ऋषभानुसारी योगः। ३३६.०१२. वत्सानुसारी योगः। ३३६.०१२. युगनद्धो योगः। ३३६.०१२. तत्र नक्षत्रं यदि पुरस्ताद्गच्छति चन्द्रश्च पृष्ठतः, अयमुच्यते ऋषभानुसारी योग इति। ३३६.०१३. यदुत चन्द्रः पुरस्ताद्गच्छति नक्षत्रं च पृष्ठतः, तदा भवति वत्सानुसारी योगः। ३३६.०१४. यदि पुनश्चन्द्रो नक्षत्रं चोभौ समौ युगपद्गच्छतः, तदायमुच्यते योग इति॥ ३३६.०१६. अथ खलु भोः पुष्करसारिन् ग्रहान् प्रवक्ष्यामि। ३३६.०१६. तच्छ्रूयताम्। ३३६.०१६. तद्यथा शुक्रो बृहस्पतिः शनैश्चरो बुधोऽङ्गारकः सूर्यस्ताराधिपतिश्चेति॥ ३३६.०१८. एवं विपरिवर्तमाने लोके नक्षत्रेषु प्रविभक्तेषु कथं रात्रिदिवसानां ह्रासो वृद्धिश्च भवति? तदुच्यत् ३३६.०१९. हेमन्तानां द्वितीये मासि रोहिण्यामष्टभ्यां द्वादशमुहूर्तो दिवसो भवति। ३३६.०२०. अष्टादशमुहूर्ता रात्रिः। ३३६.०२०. ग्रीष्माणां पश्चिमे मासे रोहिण्यामष्टभ्यामष्टादशमुहूर्तो दिवसो भवति। ३३६.०२१. द्वादशमुहूर्तो रात्रिः। ३३६.०२१. वर्षाणां पश्चिमे मासे रोहिण्यामष्टभ्यां चतुर्दशमुहूर्तो दिवसे भवति। ३३६.०२२. षोडशमुहूर्ता रात्रिः॥ ३३६.०२३. किं भोस्त्रिशङ्को रात्रिदिवसानां प्रस्थानम्? दिवसानुदिवसम्। ३३६.०२३. किं पक्षस्य प्रस्थानम्? प्रतिप ३३६.०२४. किं संवत्सरस्य प्रस्थानम्? पौषः। ३३६.०२४. किमृतूनां प्रस्थानम्? प्रावृट् ॥ ३३६.०२५. किं भोस्त्रिशङ्को क्षणस्य परिमाणम्? किं लवास्य? किं मुहूर्तस्य? तद्यथा भोः पुष्करसारिन् स्त्रिया नातिदीर्घह्रस्वः कर्तिन्याः सूत्रोद्यामः। ३३६.०२६. एवं दीर्घस्तत्क्षणम्। ३३६.०२६. विंशत्यधिकं तत्क्षणशतमेकः क्षणः। ३३६.०२७. त्रिंशल्लवा एको मुहूर्तः। ३३६.०२७. एतेन क्रमसम्बन्धेन त्रिंशन्मुहूर्तमेकं रात्रिदिवसमनुमीयत् ३३६.०२८. तेषां मुहूर्तानामिमानि नामानि भवन्ति-- ३३६.०२९. आदित्य उदयति षण्णवतिपौरुषायां छायायां चतुरोजा नाम मुहूर्तो भवति। ३३६.०२९. षष्टिपौरुषायां छायायां श्वेतो नाम मुहूर्तो भवति। ३३६.०३०. द्वादशपौरुषायां छायायां समृद्धो नाम मुहूर्तो भवति। ३३६.०३१. षट्पौरुषायां छायायां शरपथे नाम मुहूर्तो भवति। ३३६.०३१. पञ्चपौरुषायां छायायामतिसमृद्धो<३३७> नाम मुहूर्तो भवति। ३३७.००१. चतुःपौरुषायां छायायामुद्गतो नाम मुहूर्तो भवति। ३३७.००२. त्रिपौरुषायां छायायां सुमुखो नाम मुहूर्तो भवति। ३३७.००२. स्थिते मध्याह्ने वज्रको नाम मुहूर्तो भवति। ३३७.००३. परिवृतो मध्याह्ने त्रिपुरुषायां छायायां रोहितो नाम मुहूर्तो भवति। ३३७.००३. चतुःपौरुषायां छायायां बलो मुहूर्तः। ३३७.००४. पञ्चपौरुषायां छायायां विजयो नाम मुहूर्तः। ३३७.००४. षट्पौरुषायां छायायां सर्वरसो नाम मुहूर्तः। ३३७.००५. द्वादशपौरुषायां छायायां वसुर्नाम मुहूर्तः। ३३७.००५. षष्टिपौरुषायां छायायां सुन्दरो नाम मुहूर्तः। ३३७.००६. अवतरमाण आदित्ये षण्णवतिपौरुषायां छायायां परभयो नाम मुहूर्तो भवति। ३३७.००७. इत्येतानि दिवसस्य मुहूर्तानि॥ ३३७.००८. अथ खलु भोः पुष्करसारिन् रात्र्या मुहूर्तानि व्याख्यास्यामि। ३३७.००८. अस्तंगत आदित्ये रौद्रो नाम मुहूर्तः। ३३७.००९. ततस्तारावचरो नाम मुहूर्तः। ३३७.००९. सम्यमो नाम मुहूर्तः। ३३७.००९. साम्प्रैयको नाम मुहूर्तः। ३३७.०१०. अनन्तो नाम मुहूर्तः। ३३७.०१०. गर्दभो नाम मुहूर्तः। ३३७.०१०. राक्षसो नाम मुहूर्तः। ३३७.०१०. स्थितेऽर्धरात्रेऽवयवो नाम मुहूर्तः। ३३७.०११. अतिक्रान्तेऽर्धरात्रे ब्रह्मा नाम मुहूर्तः। ३३७.०११. दितिर्नाम मुहूर्तः। ३३७.०११. अर्को नाम मुहूर्तः। ३३७.०१२. विधमनो नाम मुहूर्तः। ३३७.०१२. आग्नेयो नाम मुहूर्तः। ३३७.०१२. आतपाग्निर्नाम मुहूर्तः। ३३७.०१३. अभिजिन्नाम मुहूर्तः। ३३७.०१३. इत्येतानि रात्रेर्मुहूर्तनामानि। ३३७.०१३. इति भोः पुष्करसारिन्निमानि त्रिंशन्मुहूर्तानि यैरहोरात्रं प्रज्ञायत् । ३३७.०१५. तत्क्षणः क्षणो लवो मुहूर्तः। ३३७.०१५. तत्र त्रिंशतितमो भागो मुहूर्तस्य लवः। ३३७.०१५. षष्टितमो भागो लवस्य क्षणः। ३३७.०१६. विंशत्युत्तरभागशतं क्षणस्य तत्क्षणः। ३३७.०१६. तद्यथा स्त्रिया नातिदीर्घह्रस्वः कर्तिन्याः सूत्रोद्यामः। ३३७.०१७. एवं दीर्घस्तत्क्षणः। ३३७.०१७. विंशत्युत्तरक्षणशतं तत्क्षणस्यैकः क्षणः। ३३७.०१७. षष्टिः क्षणा एको लवः। ३३७.०१८. त्रिंशल्लवा एको मुहूर्तः। ३३७.०१८. एतेन क्रमयोगेन त्रिंशन्मुहूर्तमेकमहोरात्रम्। ३३७.०१९. त्रिंशदहोरात्राण्येको मासः। ३३७.०१९. द्वादश मासाः संवत्सरः। ३३७.०१९. चतुरोजाः श्वेतः समृद्धः शरपथोऽतिसमृद्ध उद्गतः सुमुखो वज्रको रोहितो बलो विजयः सर्वरसो वसुः सुन्दरः परभयः। ३३७.०२०. रौद्रस्तारावचरः सम्यमः साम्प्रैयकोऽनन्तो गर्दभो राक्षसोऽवयवो ब्रह्मा दितिरर्को विधमनो आग्नेय आतपाग्निरभिजित् । ३३७.०२२. इतीमानि मुहूर्तानां नामानि॥ ३३७.०२३. कालोत्पत्तिमपि ते ब्राह्मण वक्ष्यामि, शृणु-- ३३७.०२४. कालस्य किं प्रमाणमिति तदुच्यत् ३३७.०२४. द्वावक्षिनिमेषावेको लवः। ३३७.०२४. अष्टौ लवा एका काष्ठा। ३३७.०२५. षोडश काष्ठा एका कला। ३३७.०२५. कलानां त्रिंशदेका नाडिका। ३३७.०२५. तत्र द्वे नाडिके एको मुहूर्तः॥ ३३७.०२६. नाडिकायाः पुनः किं प्रमाणम्? तदुच्यते-- ३३७.०२७. द्रोणं सलिलस्यैकम्। ३३७.०२७. तद्वरणतो द्वे पलशते भवतः। ३३७.०२७. नालिकाछिद्रस्य किं प्रमाणम्? सुवर्णमात्रम्। ३३७.०२८. उपरि चतुरङ्गला सुवर्णशलाका कर्तव्या। ३३७.०२८. वृत्तपरिमण्डला समन्ताच्चतुरस्रा आयता। ३३७.०२९. यदा चैवं शीर्येत तत्तोयं घटस्य तदैका नाडिका। ३३७.०२९. एतेन नाडिकाप्रमाणेन विभक्ते द्वे नाडिके एको मुहूर्तः। ३३७.०३०. एतेन भो ब्राह्मण त्रिंशन्ंहूर्ताः, यै रात्रिदिवसा अनुमीयन्त इति॥ ३३८.००१. <३३८>ततः षोडश निमेषा एका काष्ठा। ३३८.००१. षोडश काष्ठा एका कला। ३३८.००१. षष्टिः कला एको मुहूर्तः। ३३८.००२. त्रिंशन्मुहूर्ता एकमहोरात्रम्। ३३८.००२. त्रिंशदहोरात्राण्येको मासः। ३३८.००२. द्वादश मासाः संवत्सरः॥ ३३८.००३. एतेन पुनरक्षिनिमेषेण षोडशकोट्योऽष्टपञ्चाशञ्च शतसहस्राणि अष्टाशीतिसहस्राणि स एवं मापितः। ३३८.००४. तच्च ब्राह्मण कालोत्पत्तिर्व्याख्याता॥ ३३८.००५. शृणु ब्राह्मण त्रोशयोजनानामुत्पत्तिम्। ३३८.००६. वातायनरजांसि सप्त, शशक्रजः। ३३८.००६. सप्त शशकरजांसि एडकरजः। ३३८.००७. सप्त एडकरजांसि एकं गोरजः। ३३८.००७. सप्त गोरजांसि एका यूका। ३३८.००७. सप्त यूका एका लिक्षा। ३३८.००८. सप्त लिक्षा एको यवः। ३३८.००८. सप्त यवा एकाङ्गुलिः। ३३८.००८. द्वादशाङ्गुलयो वितस्तिः। ३३८.००८. द्वे वितस्ती एको हस्तः। ३३८.००९. चत्वारो हस्ता एकं धनुः। ३३८.००९. धनुःसहस्रमेकः क्रोशः। ३३८.००९. चत्वारः क्रोशा एको मागधयोजनः। ३३८.०१०. योजनस्य प्रमाणं पिण्डितम्। ३३८.०१०. परमाणूनां कोटिशतसहस्राणि चतुर्विंशतिश्चैकोनत्रिंशत्कोटिसहस्राणि द्वादश च शतसहस्राणि। ३३८.०११. एवं मापितं योजनमिति॥ ३३८.०१२. शृणु ब्राह्मण सुवर्णस्य परिमाणोत्पत्तिम्। ३३८.०१२. तत्कथयतु भवान्-- ३३८.०१३. द्वादश यवा माषकः। ३३८.०१३. षोडश माषका एकः कर्षः। ३३८.०१३. सुवर्णस्य परिमाणं पिण्डितमिति। ३३८.०१४. द्वे कोटी पञ्चविंशतिश्च सहस्राणि पञ्चशतान्यष्टौ च परमाणवः। ३३८.०१४. एवं मापिता ब्राह्मण सुवर्णस्य परिमाणोत्पत्तिः॥ ३३८.०१६. शृणु ब्राह्मण पलप्रमाणम्। ३३८.०१६. चतुःषष्टिमाषकाः पलं मागधकम्। ३३८.०१६. मागधकया तुलया पलस्य परिमाणं पिण्डितम्। ३३८.०१७. परमाणूनामष्टकोटयः सप्तचत्वारिंशच्च शतसहस्राणि सप्त च सहस्राणि द्वे शते अशीतिश्च परमाणवः। ३३८.०१८. एवं मापितं ब्राह्मण पलस्य परिमाणमिति। ३३८.०१९. शृणु ब्राह्मण रसपरिमाणस्योत्पत्तिम्। ३३८.०१९. चतुर्विंशतिपलानि मागधकः प्रस्थः। ३३८.०१९. तत्रसपरिमाणम्। ३३८.०२०. मागधकया तुलया प्रस्थस्य परिमाणं पिण्डितम्। ३३८.०२०. द्वे कोटिशते तिस्रश्च कोटय एकोनत्रिंशच्च शतसहस्राणि चतुःसप्ततिसहस्राणि सप्त च शतानि विंशतिश्च परमाणवः। ३३८.०२२. एवं मापिता ब्राह्मण रसमानस्योत्पत्तिरिति॥ ३३८.०२३. शृणु ब्राह्मण धान्यपरिमाणस्योत्पत्तिम्। ३३८.०२३. एकोनत्रिंशतिपलान्येककर्षेणोनानि मागधः प्रस्थः। ३३८.०२४. मापितं धान्यपरिमाणम्। ३३८.०२४. मागधकया तुलया प्रस्थस्य परिमाणं पिण्डितम्। ३३८.०२४. कोटिशतमष्टपञ्चाशच्च कोटयो द्विरशीतिश्च शतास्हस्राणि एकषष्टिश्च सहस्राणि पञ्चशतानि त्रिंशच्च परमाणवः। ३३८.०२६. एवं मापितं ब्राह्मण धान्यस्य परिमाणमिति॥ ३३८.०२७. पठ भोस्त्रिशङ्को नक्षत्रव्याकरणं नामाध्यायम्। ३३८.०२७. अथ खलु भो ब्राह्मण नक्षत्रव्याकरणं नामाध्यायं व्याख्यास्यामि तच्छ्रूयताम्। ३३८.०२८. कथयतु भवान्-- ३३८.०२९. कृत्तिकासु जातो मानवो यशस्वी भवति। ३३८.०२९. रोहिण्यां जातः सुभगो भवति भोगवांश्च् ३३८.०३०. मृगशिरसि जातो युद्धार्थी भवति। ३३८.०३०. आर्द्रायां जात उत्सोऽन्नपानानां भवति। ३३८.०३१. पुनर्वसौ जातो भवति गोरक्षश्च् ३३८.०३१. पुष्ये जातः शीलवान् भवति। ३३८.०३१. आश्लेषायाम् <३३९>जातः कामुको भवति। ३३९.००१. मघायां जातो मतिमान् भवति, महात्मा च् ३३९.००१. पूर्वफल्गुन्यां जातोऽल्पायुष्को भवति। ३३९.००२. उत्तरफल्गुन्यां जात उपवासशीलो भवति, स्वर्गपरायणश्च् ३३९.००३. हस्ते जातश्चौरो भवति। ३३९.००३. चित्रायां जातो नृत्यगीतकुशलो भवति, आभरणविधिज्ञश्च् ३३९.००४. स्वात्यां जातो गणको भवति, गणकमहामात्रो वा। ३३९.००४. विशाखायां जातो राजभटो भवति। ३३९.००५. अनुराधायां जातो वाणिजको भवति सार्थिकः। ३३९.००५. ज्येष्ठायां जातोऽल्पायुष्को भवति, अल्पभोगश्च् ३३९.००६. मूले जातः पुत्रवान् भवति, यशस्वी च् ३३९.००६. पूर्वाषाढायां जातो योगाचारो भवति। ३३९.००७. उत्तराषाढायां जातो भक्तेश्वरः कुलीनश्च भवति। ३३९.००७. अभिजिति जातः कीर्तिमान् पुरुषो भवति। ३३९.००८. श्रवणे जातो राजपूर्जितो भवति। ३३९.००८. धनिष्ठायां जातो धनाढ्यो भवति। ३३९.००८. शतभिषायां जातो मूलिको भवति। ३३९.००९. पूर्वभाद्रपदायां जातश्चौरसेनापतिर्भवति। ३३९.००९. उत्तरभाद्रपदायां जातो गन्धिको भवति, गन्धर्वश्च् ३३९.०१०. रेवत्यां जातो नाविको भवति। ३३९.०१०. अश्विन्यां जातोऽश्ववाणिजको भवति। ३३९.०११. भरण्यां जातो वध्यघातको भवति। ३३९.०११. अयं भोः पुष्करसारिन्नक्षत्रव्याकरणो नाम् । ३३९.०१२. पठ भोस्त्रिशङ्को नक्षत्रनिर्देशं नामाध्यायम्। ३३९.०१२. अथ भोः पुष्करसारिन्नक्षत्रनिर्देशं नामाध्यायं व्याख्यास्यामि। ३३९.०१३. तच्छ्रूयताम्। ३३९.०१३. कथयतु भवान्-- ३३९.०१४. कृत्तिकासु निविष्टं वै नगरं ज्वलति श्रिया। ३३९.०१५. प्रभूतरत्नोज्ज्वलं चैवं तन्नगरं विनिर्दिशेत् ॥९२॥ ३३९.०१६. रोहिण्यां तु निविष्टं वै नगरं तद्विनिर्दिशेत् । ३३९.०१७. धार्मिकोऽत्र जनो भूयात्प्रभूतधनसंचयः। ३३९.०१८. विद्याप्रकृतिसम्पन्नः स्वदाराभिरतोऽपि च् ।९३॥ ३३९.०१९. मृगशीर्षे निविष्टं तु स्त्रीभिर्गोभिर्धनैस्तथा। ३३९.०२०. माल्यभोगैश्च संकीर्णमद्भुतैश्च पुरस्कृतम्॥९४॥ ३३९.०२१. आर्द्रायां मत्स्यमांसानि भक्ष्यभोज्यधनानि च् ३३९.०२२. भवन्ति क्रूरपुरुषा मूर्खप्रकृतयः पुर् ।९५॥ ३३९.०२३. पुनर्वसौ निविष्डे तु नगरं दीप्यते श्रिया। ३३९.०२४. प्रभूतधनधान्यं च भूत्वा चापि विनिश्यति॥९६॥ ३३९.०२५. श्रीमत्पुष्ये निविष्टे तु प्रजा दुष्टा प्रसीदति। ३३९.०२६. युक्ताः श्रिया च धर्मिष्ढास्तथैव चिरजीविनः॥९७॥ ३३९.०२७. तेजस्विनश्च दीर्घायुर्धनधान्यरसान्विताः। ३३९.०२८. वनस्पतिस्तथा क्षिप्रं पुष्येत्तत्र पुनः पुनः॥९८॥ ३३९.०२९. आश्लेषायां निविष्टे तु दुर्भगाः कलहप्रियाः। ३३९.०३०. दुःशीला दुःखभाजश्च निवसन्ति नराधमाः॥९९॥ ३३९.०३१. मघायां च निविष्टे तु विद्यावन्तो महाधनाः। ३३९.०३२. स्वदाराभिरता मर्त्या जायन्ते सुपराक्रमाः॥१००॥ ३४०.००१. <३४०>फाल्गुन्यां तु स्त्रियो माल्यं भोजनाच्छादनं शुभम्। ३४०.००२. गन्धोपेतानि धान्यानि निविष्टे नगरे भवेत् ॥१०१॥ ३४०.००३. उत्तरायां तु फल्गुन्यां धान्यानि च धनानि च् ३४०.००४. मूर्खा जना स्त्रीभिर्निविष्टे नगरे भवेत् ॥१०२॥ ३४०.००५. हस्ते च विनिविष्टे तु विद्यावन्तो महाधनाः। ३४०.००६. परस्परं च रुचितं शयनं नगरे भवेत् ॥१०३॥ ३४०.००७. चित्रायां च निविष्टे तु स्त्रीजिताः सर्वमानवाः। ३४०.००८. श्रीमत्कान्तं च नगरं ज्वलन्तं तद्विनिर्दिशेत् ॥१०४॥ ३४०.००९. स्वात्यां पुरे निविष्टे तु प्रभूतधनसंचयाः। ३४०.०१०. लुब्धाः क्रूराश्च मूर्खाश्च प्रभूता नगरे भवेत् ॥१०५॥ ३४०.०११. विशाखायां निविष्टं तु नगरं ज्वलति श्रिया। ३४०.०१२. यायजूकजनाकीर्णं शस्त्रान्तं च विनिर्दिशेत् ॥१०६॥ ३४०.०१३. अनुराधानिविष्टे तु धर्मशीला जितेन्द्रियाः। ३४०.०१४. स्वदारनिरताः पुण्या जपहोमपरायणाः॥१०७॥ ३४०.०१५. ज्येष्ठायां संनिविष्टं तु बहुरत्नधनान्वितैः। ३४०.०१६. सत्त्वैर्वेदविदैः पूर्णं शश्वत्समभिवर्धत् ।१०८॥ ३४०.०१७. मूलेन संनिविष्टं तु पुरं धान्यधनान्वितम्। ३४०.०१८. दुःशीलजनसंकीर्णं पांसुना च विनश्यति॥१०९॥ ३४०.०१९. पूर्वाषाढानिविष्टं तु पुरं स्याद्धनधान्यभाक् । ३४०.०२०. लुब्धाः क्रूराश्च मूर्खाश्च निवसन्ति नराधमाः॥११०॥ ३४०.०२१. निविष्टे तूत्तरायां च धनधान्यसमुच्चयः। ३४०.०२२. विद्याप्रकृतिसम्पन्नो जनश्च कलहप्रियः॥१११॥ ३४०.०२३. अभिजिति निविष्टे तु नगरे तत्र मोदिताः। ३४०.०२४. नराः सर्वे सदा हृष्टाः परस्परानुरागिणः॥११२॥ ३४०.०२५. श्रवणायां निविष्टं तु परं धान्यधनान्वितम्। ३४०.०२६. अरोगिजनभूयिष्ठसहितं तद्विनिर्दिशेत् ॥११३॥ ३४०.०२७. धनिष्ठायां निविष्टं तु स्त्रीजितं पुरमादिशेत् । ३४०.०२८. प्रभूतवस्त्रमाल्यं च कामभोगविवर्जितम्॥११४॥ ३४०.०२९. पुरे शतभिषायुक्ते मूर्खशाठ्यप्रिया जनाः। ३४०.०३०. स्त्रीषु पानेषु संसक्ताः सलिलेन विनश्यति॥११५॥ ३४१.००१. <३४१>पुरे प्रोष्ठपदाध्यक्षे नरास्तत्र सुखप्रियाः। ३४१.००२. परोपतापिनो मूर्खा मानकामविवर्जिताः॥११६॥ ३४१.००३. उत्तरायां निविष्टे तु शश्वद्वृद्धिरनुत्तरा। ३४१.००४. पूर्णं च धनधान्याभ्यां रत्नाढ्यं च विनिर्दिशेत् ॥११७॥ ३४१.००५. पुरे निविष्टे रेवत्यां सुन्दरी जनता भवेत् । ३४१.००६. खरोष्ट्रं चैव गावश्च प्रभूतधनधान्यता॥११८॥ ३४१.००७. अश्विन्यां विनिविष्टं तु नगरं शिवमादिशेत् । ३४१.००८. अरोगिजनसम्पूर्णं दर्शनीयजनाकुलम्॥११९॥ ३४१.००९. भरण्यां संनिविष्टे तु दुर्भगाः कलहप्रियाः। ३४१.०१०. दुःशीला दुःखभाजश्च वसन्ति पुरुषाधमाः॥१२०॥ ३४१.०११. पुराणि राष्ट्राणि तथा गृहाणि नक्षत्रयोगं प्रसमीक्ष्य विद्वान्। ३४१.०१३. इष्टे प्रशस्ते च निवेशयेत्तु पूर्वे च जन्मेऽधिगतं मयेदम्॥१२१॥ ३४१.०१५. अयं भोः पुष्करसारिन्नक्षत्रनिर्देशो नामाध्यायः॥ ३४१.०१६. अथ खलु भोः पुष्करसारिन्नष्टाविंशतीनां नक्षत्राणां स्थाननिर्देशं नामाध्यायं प्रवक्ष्यामि। ३४१.०१७. तच्छ्रूयताम्। ३४१.०१७. कथयतु भगवान्-- ३४१.०१८. कृत्तिका भोः पुष्करसारिन्नक्षत्रं कलिङ्गमगधानाम्। ३४१.०१८. रोहिणी सर्वप्रजायाः। ३४१.०१९. मृगशिरा विदेहानां राजोपसेवकानां च् ३४१.०१९. एवमार्द्रा क्षत्रियाणां ब्राह्मणानां च् ३४१.०१९. पुनर्वसुः सौपर्णानाम्। ३४१.०२०. पुष्यनक्षत्रं सर्वेषामवदातवसनानां राजपदसेवकानां च् ३४१.०२०. आश्लेषा नागानां हैमवतानां च् ३४१.०२१. मघानक्षत्रं गौडिकानाम्। ३४१.०२१. पूर्वफल्गुनी चौराणाम्। ३४१.०२१. उत्तरफल्गुनी अवन्तीनाम्। ३४१.०२२. हस्ता सौराष्ट्रिकाणाम्। ३४१.०२२. चित्रा पक्षिणां द्विपदानाम्। ३४१.०२२. स्वाती सर्वेषां प्रवरज्यासमापन्नानाम्। ३४१.०२३. विशाखा औदकानाम्। ३४१.०२३. अनुराधा वाणिजकानां शाकटिकानां च् ३४१.०२३. ज्येष्ठा दौवालिकानाम्। ३४१.०२४. मूला पथिकानाम्। ३४१.०२४. पूर्वाषाढा बाह्लीकानां च् ३४१.०२४. उत्तराषाढा काम्बोजानाम्। ३४१.०२५. अभिजित्सर्वेषां दक्षिणापथिकानां ताम्रपर्णिकानां च् ३४१.०२५. श्रवणा घातकानां चौराणां च् ३४१.०२५. धनिष्ठा कुरुपाञ्चालानाम्। ३४१.०२६. शतभिषा मौलिकानामाथर्वणिकानां च् ३४१.०२६. पूर्वभाद्रपदा गन्धिकानां यवनकाम्बोजानां च् ३४१.०२७. उत्तरभाद्रपदा गन्धर्वाणाम्। ३४१.०२७. रेवती नाविकानां च् ३४१.०२७. अश्विनी अश्ववाणिजानां च् ३४१.०२८. भरणी भद्रपदकर्मणां भद्रकायकानां च् । ३४१.०२८. अयं भोः पुष्करसारिन्नक्षत्राणां स्थाननिर्देशव्याकरणो नामाध्यायः॥ ३४१.०३०. पठ भोस्त्रिशङ्को ऋतुवष नामाध्यायम्। ३४१.०३०. तदहं वक्ष्ये श्रूयताम्। ३४१.०३०. कथयतु भगवान्-- ३४२.००१. <३४२>कृत्तिकासु ग्रीष्माणां पश्चिमे मासे यद्यत्र देवः प्रवर्षति, चतुःषष्ट्याढकानि प्रवर्षति। ३४२.००२. वर्षो दशरात्रिकः। ३४२.००२. श्रवणायुक्तप्रोष्ठपदायामग्रोदको वर्षारात्रो भवति। ३४२.००३. अग्निभयं शस्त्रभयं चोदकभयं च भवति। ३४२.००४. उक्तं कृत्तिकासु॥ ३४२.००५. रोहिण्यां ग्रीष्माणां पश्चिमे मासे यद्यत्र देवः प्रवर्षति, एकविंशत्याढकानि प्रवर्षति। ३४२.००६. तत्र निंनानि कृषिकर्तव्यानि। ३४२.००६. स्थलानि परिवर्जयितव्यानि। ३४२.००६. एष च वर्षारात्रः सारोपरोधः सस्यं च संपादयति। ३४२.००७. द्वौ चात्र रोगौ प्रबलौ भवतः। ३४२.००७. कुक्षिरोगश्चक्षूरोगश्च् ३४२.००७. चौरबहुलाश्चात्र दिशो भवन्ति। ३४२.००८. उक्तं च रोहिण्याम्॥ ३४२.००९. मृगशीर्षे ग्रीष्माणां पश्चिमे मासे देवः प्रवर्षति, चतुःषष्ट्याढकानि प्रवर्षति। ३४२.०१०. सारोपरोधो वर्षारात्रः। ३४२.०१०. पश्चाद्वर्षं संजनयति। ३४२.०१०. निक्षिप्तशस्त्राश्चात्र राजानो भवन्ति। ३४२.०१०. क्षेमिणः सुनीतिकाश्च दिशो भवन्ति। ३४२.०११. मुदिताश्चात्र जनपदा भवन्ति। ३४२.०११. उक्तं मृगशिरसि॥ ३४२.०१२. आर्द्रायां ग्रीष्माणां पश्चिमे मासे यद्यत्र देवः प्रवर्षति, अष्टादशाढकानि प्रवर्षति। ३४२.०१३. तत्र निंनानि कृषिकर्तव्यानि। ३४२.०१३. स्थलानि परिवर्जयितव्यानि। ३४२.०१३. निधयश्च रक्षयितव्याः। ३४२.०१४. चौरबहुलाश्चात्र दिशो भवन्ति। ३४२.०१४. निक्षिप्तशस्त्राश्च रजानो भवन्ति। ३४२.०१४. त्रयश्चात्र रोगाः प्रबला भवन्ति--ज्वरः श्वासो गलग्रहश्च् ३४२.०१५. बालानां दारकदारिकाणां च मरणं भवति। ३४२.०१५. इत्युक्तमार्द्रायाम्॥ ३४२.०१६. पुनर्वसौ ग्रीष्माणां पश्चिमे मासे यद्यत्र देवः प्रवर्षति, नवत्याढकानि प्रवर्षति। ३४२.०१७. महामेघानुत्पादयति। ३४२.०१७. आषाढायां प्रविष्टायां मृदूनि प्रवर्षति। ३४२.०१७. अनन्तरं च निरन्तरेण प्रवर्षति। ३४२.०१८. निक्षिप्तशस्त्राश्चात्र राजानो भवन्ति। ३४२.०१८. उक्तं पुनर्वसौ॥ ३४२.०१९. पुष्ये ग्रीष्माणां पश्चिमे मासे यद्यत्र देवः प्रवर्षति, द्वात्रिंशदाढकानि प्रवर्षति। ३४२.०१९. अत्र निंनानि कृषिकर्तव्यानि। ३४२.०२०. स्थलानि परिवर्जयितव्यानि। ३४२.०२०. व्यक्तं प्रधानवर्षाणि भवन्ति। ३४२.०२०. सस्यं च निष्पादयति। ३४२.०२१. ब्राह्मणक्षत्रियाणां च विरोधो भवति। ३४२.०२१. दंष्ट्रिणश्चात्र प्रबला भवन्ति। ३४२.०२१. तत्र त्रयो रोगाश्च भवन्ति--गाण्डाः पिटकाः पामानि च् ३४२.०२२. इत्युक्तं पुष्य् । ३४२.०२३. आश्लेषायां ग्रीष्माणां पश्चिमे मासे यद्यत्र देवः प्रवर्षति, एकविंशत्याढकानि प्रवर्षति। ३४२.०२४. तत्र निंनानि कृषिकर्तव्यानि। ३४२.०२४. स्थलानि परिवर्जयितव्यानि। ३४२.०२४. विषमाश्च वायवो वान्ति। ३४२.०२५. संविग्नाश्चात्र ज्ञानिनो राजानश्च भवन्ति। ३४२.०२५. एषो वर्षः सर्वसस्यानि संपादयति। ३४२.०२५. जायापतिकानां राजामात्यानां च विरोधो भवति। ३४२.०२६. उक्तमाश्लेषायाम्॥ ३४२.०२७. मघायां ग्रीष्माणां पश्चिमे मासे यद्यत्र देवः प्रवर्षति चतुःषष्ट्याढकानि प्रवर्षति। ३४२.०२८. एषो वर्षः सर्वसस्यानि संपादयति। ३४२.०२८. मृगपक्षिपशुमनुष्याणां चात्र गर्भा विनश्यन्ति। ३४२.०२९. जनमरणं चात्र भविष्यतीति। ३४२.०२९. उक्तं मघायाम्॥ ३४२.०३०. पूर्वफल्गुन्यां ग्रीष्माणां पश्चिमे मासे यद्यत्र देवः प्रवर्षति, चतुःषष्ट्याढकानि प्रवर्षति। ३४२.०३१. एषो वर्षः सर्वसस्यानि संपादयति। ३४२.०३१. तच्च सस्यं जनयित्वा परचक्रपीडिता मनुष्या न सुखेनोपभुञ्जत् ३४२.०३२. पशूनां मनुष्याणां चात्र गर्भाः सुखिनो भवन्ति। ३४२.०३२. उक्तं पूर्वफल्गुन्याम्॥ ३४३.००१. <३४३>उत्तरफल्गुन्यां ग्रीष्माणां पश्चिमे मासे यद्यत्र देवः प्रवर्षति, अशीत्याडकानि प्रवर्षति। ३४३.००२. एको वर्षः सर्वस्यानि च संपादयति। ३४३.००२. निक्षिप्तशस्त्राश्चात्र राजानो भवन्ति। ३४३.००३. ब्रह्मक्षत्रिययोश्च विरोधो भवति। ३४३.००३. क्षिप्रं च अनीतिकाः प्रजा विनश्यन्ति। ३४३.००३. उक्तमुत्तरफल्गुन्याम्॥ ३४३.००५. हस्ते ग्रीष्माणां पश्चिमे मासे देवः प्रवर्षति, एकोनपञ्चाशदाडकानि प्रवर्षति। ३४३.००६. देवश्च तद्यथा परिक्षिप्ति। ३४३.००६. पतितानि च सस्यारसाग्राणि अनुदग्राणि अल्पसारण्यल्पोदकानि। ३४३.००७. दुर्भिक्षश्चात्र भविष्यति। ३४३.००७. उक्तं हस्त् । ३४३.००८. चित्रायां ग्रीष्माणां पश्चिमे मासे यद्यत्र देवः प्रवर्षति, चतुःषष्ट्याडकानि प्रवर्षति। ३४३.००९. सारोपरोधास्ततः पश्चाद्वर्षं संजनयति। ३४३.००९. निक्षिप्तशस्त्राश्च राजानो भवन्ति। ३४३.००९. मुदिताश्चात्र जनपदा भवन्ति। ३४३.०१०. उक्तं चित्रायाम्॥ ३४३.०११. स्वात्यां ग्रीष्माणां पश्चिमे मासे यद्यत्र देवः प्रवर्षति, एकविंशत्याडकानि प्रवर्षति। ३४३.०१२. निक्षिप्तशस्त्राश्च राजानो भवन्ति। ३४३.०१२. चौराश्चात्र बलवत्तरा भवन्ति। ३४३.०१२. उक्तं स्वात्याम्॥ ३४३.०१३. विशाखायां ग्रीष्माणां पश्चिमे मासे यद्यत्र देवः प्रवर्षति, अशीत्याडकानि प्रवर्षति। ३४३.०१४. एको वर्षः सर्वस्यानि संपादयति। ३४३.०१४. राजानश्चात्र च्छिद्रयुक्ता भवन्ति। ३४३.०१४. अग्निदाहाश्चात्र प्रबला भवन्ति। ३४३.०१५. दंष्ट्रिणश्चात्र बलवन्तोऽपि क्षयं गच्छन्ति। ३४३.०१५. उक्तं विशाखायाम्॥ ३४३.०१६. अनुराधायां ग्रीष्माणां पश्चिमे मासे यद्यत्र देवः प्रवर्षति, षष्ट्याडकानि प्रवर्षति। ३४३.०१७. ज्येष्ठायां ग्रीष्माणां पश्चिमे मासे चात्र दृडानि भवन्ति। ३४३.०१७. उक्तमनुराधायाम्॥ ३४३.०१८. ज्येष्ठायां ग्रीष्माणां पश्चिमे मासे यद्यत्र देवः प्रवर्षति, षोडशाढकानि प्रवर्षति। ३४३.०१९. तत्र कृषिकर्मान्तानि प्रतिसंहर्तव्यानि। ३४३.०१९. युगवरत्राणि वर्जयितव्यानि। ३४३.०१९. स्वधान्यानि उपसंहर्तव्यानि। ३४३.०२०. अग्नयः प्रतिसंहर्तव्याः। ३४३.०२०. ला.ङ्गलानि प्रतिसंहर्तव्यानि। ३४३.०२०. अवश्यमनेन जनपदेन विनष्टव्यं भवति। ३४३.०२१. परचक्रपीडितो भवति। ३४३.०२१. उक्तं ज्येष्ठायाम्॥ ३४३.०२२. मूले ग्रीष्माणां पश्चिमे मासे यद्यत्र देवः प्रवर्षति, चतुःषष्ट्याढकानि प्रवर्षति। ३४३.०२२. एकः सस्यं संपादयति। ३४३.०२२. चौरबहुलाश्चात्र दिशो भवन्ति। ३४३.०२३. त्रयश्चात्र व्याधयो बलवन्तो भवन्ति--वातगण्डः पार्श्वशूलमक्षिरोगश्च् ३४३.०२४. पुष्पफलानि चात्र समृद्धानि भवन्ति। ३४३.०२४. निक्षिप्तशस्त्राश्चात्र राजानो भवन्ति। ३४३.०२५. उक्तं मूल् । ३४३.०२६. पूर्वस्यामाषाढायां ग्रीष्माणां पश्चिमे मासे यद्यत्र देवः प्रवर्षति, षष्ट्याढकानि प्रवर्षति। ३४३.०२७. द्वौ चात्र ग्राहौ भवतः। ३४३.०२७. प्रोष्ठपदे वा आश्वयुजौ वा पक्ष् ३४३.०२७. एको वर्षः सर्वसस्यानि संपादयति। ३४३.०२८. द्वौ चात्र रोगौ प्रबलौ भवतह्--कुक्षिरोगोऽक्षिरोगश्च् ३४३.०२८. उक्तं पूर्वाषाढायाम्॥ ३४३.०२९. उत्तरस्यामाषाढायां ग्रीष्माणां पश्चिमे मासे यद्यत्र देवः प्रवर्षति, पूर्णमाढकशतं प्रवर्षति। ३४३.०३०. तत्र स्थलानि कृषिकर्तव्यानि। ३४३.०३०. निंनानि परिवर्जयितव्यानि। ३४३.०३०. महास्रोतांसि चात्र प्रवहन्ति। ३४३.०३१. अग्रोदका चात्र भवन्ति। ३४३.०३१. सर्वसस्यानि निष्पादयति। ३४३.०३१. त्रयश्चात्र रोगाः प्रबला भवन्ति--गण्डः कच्छः कण्ठरोग इति। ३४३.०३२. उक्तमुत्तराषाढायाम्॥ ३४४.००१. <३४४>अभिजिति ग्रीष्माणां पश्चिमे मासे यद्यत्र देवः प्रवर्षति, चतुःषष्ट्याढकनि प्रवर्षति। ३४४.००२. मण्डलवर्षं च देवः प्रवर्षति। ३४४.००२. पश्चाद्वर्षः सस्यं जनयति। ३४४.००२. औदकानां भूतानामुत्सर्गो भवति। ३४४.००३. उक्तमभिजिति॥ ३४४.००४. श्रवणे तु ग्रीष्माणां पश्चिमे मासे यद्यत्र देवः प्रवर्षति, चतुःषष्ट्याढकानि प्रवर्षति। ३४४.००५. मण्डलवर्षं च देवो वर्षति। ३४४.००५. पश्चाद्वर्षा सस्यं संपादयति। ३४४.००५. औदकानां भूतानामुत्सर्गो भवति। ३४४.००६. व्याधिबहुलाश्च नरा भवन्ति। ३४४.००६. राजानश्च तीव्रदण्डा भवन्ति। ३४४.००६. उक्तं श्रवण् । ३४४.००७. धनिष्ठायां ग्रीष्माणां पश्चिमे मासे यद्यत्र देवः प्रवर्षति, एकपञ्चादाढकानि प्रवर्षति। ३४४.००८. विभक्ताश्चात्र वर्षा भवन्ति। ३४४.००८. तत्र निंनानि कृषिकर्तव्यानि। ३४४.००८. स्थलानि परिवर्जयितव्यानि। ३४४.००९. दुर्मुखो रात्रौ वर्षो भवति। ३४४.००९. सस्यानि संपादयति। ३४४.००९. एकश्चात्र रोगो भवति--गण्डविकारः। ३४४.०१०. शस्त्रसमादानाश्च राजानो भवन्ति। ३४४.०१०. उक्तं धनिष्ठायाम्॥ ३४४.०११. शतभिषायां ग्रीष्माणां पश्चिमे मासे यद्यत्र प्रवर्षति, षोडशाढकानि प्रवर्षति। ३४४.०१२. तत्र निंनानि कृषिकर्तव्यानि। ३४४.०१२. स्थलानि परिवर्जयितव्यानि। ३४४.०१२. एको वर्षः सर्वसस्यानि संपादयति। ३४४.०१३. चक्रसमारूढा जनपदा भवन्ति। ३४४.०१३. मनुष्या दारकदारिकाश्च स्कन्धे कृत्वा देशान्तरं गच्छन्ति। ३४४.०१४. उक्तं शतभिषायाम्॥ ३४४.०१५. पूर्वस्यां भाद्रपदायां ग्रीष्माणां पश्चिमे मासे यद्यत्र देवः प्रवर्षति, चतुःषष्ट्याढकानि प्रवर्षति। ३४४.०१६. वर्षामुखे चात्र एकोनविंशतिरात्रिकोऽवग्रहो भवति। ३४४.०१६. पुष्पसस्यं च नाशयति। ३४४.०१७. एताश्चाद्वर्षा बहुचौरा भवन्ति। ३४४.०१७. द्वौ चात्र महाव्याधी भवतह्--प्रथमं पित्ततापज्वरो भवति, पश्चाद्बलवान्महाग्रहो भवति। ३४४.०१८. मर्त्यानां नारीणां च मरणं भवति। ३४४.०१९. उक्तं पूर्वभाद्रपदायाम्॥ ३४४.०२०. उत्तरस्यां भाद्रपदायां ग्रीष्माणां पश्चिमे यद्यत्र देवः प्रवर्षति, पूर्णमाढकशतं प्रवर्षति। ३४४.०२१. महास्रोतांसि प्रवहन्ति। ३४४.०२१. ग्रामनगरनिगमाः स्रोतसा उह्यन्त् ३४४.०२१. चत्वारश्चात्र व्याधयः प्रबला भवन्ति। ३४४.०२२. तद्यथा--कुक्षिरोगोऽक्षिरोगः कासो ज्वरश्चेति। ३४४.०२२. बालानां दारकदारिकाणां मरणं भवति। ३४४.०२३. अत्र स्थलानि कृषिकर्तव्यानि। ३४४.०२३. निंनानि परिवर्जयितव्यानि। ३४४.०२४. एताश्च वर्षाः पुष्पाणि फलानि च संपादयन्ति। ३४४.०२४. उक्तमुत्तरभाद्रपदायाम्॥ ३४४.०२५. रेवत्यां ग्रीष्माणां पश्चिमे मासे यद्यत्र देवो प्रवर्षति, एकषष्ट्याढकानि प्रवर्षति। ३४४.०२६. तत्र निंनानि कृषिकर्तव्यानि। ३४४.०२६. स्थलानि परिवर्जयितव्यानि। ३४४.०२६. एका च वर्षा सर्वसस्यानि संपादयति। ३४४.०२७. तच्च सस्यं मित्रबान्धवा मनुष्याश्च परिभुञ्जत् ३४४.०२७. निक्षिप्तशस्त्रदण्डाश्च राजानो भवन्ति। ३४४.०२८. अनुद्विग्नाश्च जनपदा भवन्ति। ३४४.०२८. उद्विग्नाश्च भवन्ति। ३४४.०२८. उक्तं रेवत्याम्॥ ३४४.०३०. अश्विन्यां ग्रीष्माणां पश्चिमे मासे यद्यत्र देवः प्रवर्षति, अष्टचत्वारिंशदाढकानि प्रवर्षति। ३४४.०३१. यच्च मध्ये वर्षा भवति, तत्र निंनानि कृषिकर्तव्यानि। ३४४.०३१. स्थलानि परिवर्जयितव्यानि। ३४४.०३२. एका वर्षा सर्वसस्यानि संपादयति। ३४४.०३२. भयसमायुक्ताश्च जनपदा भवन्ति। ३४४.०३२. चौराश्च प्रबला भवन्ति। ३४४.०३३. उक्तमश्विन्याम्॥ ३४५.००१. <३४५>भरण्यां ग्रीष्माणां पश्चिमे यद्यत्र देवः प्रवर्षति, पूर्णमाढकशतं प्रवर्षति। ३४५.००१. तत्र स्थलानि कृषिकर्तव्यानि। ३४५.००२. निंनानि परिवर्जयितव्यानि। ३४५.००२. दुर्भिक्षश्चात्र भवति। ३४५.००२. जरामरणं जनानां भवति। ३४५.००३. राजानश्चात्र अन्योन्यघातका भवन्ति। ३४५.००३. पुत्रपौत्राणां च कलहो भवति। ३४५.००४. उक्तं भरण्याम्॥ ३४५.००५. अयं भोः पुष्करसारिन्नक्षत्रर्तुवर्षाध्यायः॥ ३४५.००६. अमीषां भोः पुष्करसारिन्नष्टाविंशतीनां नक्षत्राणां राहुग्रहे फलविपाकं व्याख्यास्यामि। ३४५.००७. कृत्तिकासु भोः पुष्करसारिन् यदि चन्द्रग्रहो भवति, कलिङ्गमगधानामुपपीडा भवति। ३४५.००८. यदि रोहिण्यां चन्द्रग्रहो भवति, प्रजानामुपपीडा भवति। ३४५.००८. यदि मृगशिरसि चन्द्रग्रहो भवति, विदेहानां जनपदानामुपपीडा भवति राजोपसेवकानां च् ३४५.००९. एवमार्द्रायां पुनर्वसौ पुष्ये च वक्तव्यम्। ३४५.०१०. आश्लेषायां यदि चन्द्रग्रहो भवति, नागानां हैमवतानां च पीडा भवति। ३४५.०११. यदि मधासु चन्द्रग्रहो भवति, गौडिकानामुपपीडा भवति। ३४५.०११. यदि पूर्वफल्गुन्यां सोमो गृह्यते, चौराणामुपपीडा भवति। ३४५.०१२. यद्युत्तरफल्गुन्यां सोमो गृह्यते, अवन्तीनामुपपीडा भवति। ३४५.०१३. यदि हस्तेषु सोमो गृह्यते, सौराष्ट्रिकाणामुपपीडा भवति। ३४५.०१३. यदि चित्रायां सोमो गृह्यते, पक्षिणां द्विपदानां च पीडा भवति। ३४५.०१४. यदि स्वात्यां सोमो गृह्यते, सर्वेषां प्रव्रज्यासमापन्नानामुपपीडा भवति। ३४५.०१५. यदि विशाखायां सोमो गृह्यते, औदकानां सत्त्वानामुपपीडा भवति। ३४५.०१६. यद्यनुराधासु सोमो गृह्यते, वणिजानामुपपीडा भवति शाकटिकानां च् ३४५.०१७. यदि ज्येष्ठायां सोमो गृह्यते, दौवालिकानां पीडा भवति। ३४५.०१७. यदि मूले सोमो गृह्यते, अध्वगानां पीडा भवति। ३४५.०१८. यदि पूर्वाषाढायां सोमो गृह्यते, अवन्तीनां पीडा भवति। ३४५.०१९. यद्युत्तराषाढायां सोमो गृह्यते, काम्बोजकानां पीडा भवति वाह्लीकानां च् ३४५.०१९. यद्यभिजिति सोमो गृह्यते, दक्षिणापथिकानां पीडा भवति ताम्रपर्णिकानां च् ३४५.०२०. यदि श्रवणेषु सोमो गृह्यते, चौराणां घातकानां चोपपीडा भवति। ३४५.०२१. यदि धनिष्ठायां सोमो गृह्यते, कुरुपाञ्चालानां पीडा भवति। ३४५.०२२. यदि शतभिषायां सोमो गृह्यते, मौलिकानामाथर्वणिकानां च पीडा भवति। ३४५.०२३. यदि पूर्वभाद्रपदायां सोमो गृह्यते, गान्धिकानां यवनकाम्बोजकानां च पीडा भवति। ३४५.०२४. यद्युत्तरभाद्रपदायां सोमो गृह्यते, गन्धर्वाणां पीडा भवति। ३४५.०२४. यदि रेवत्यां सोमो गृह्यते, नाविकानां पीडा भवति। ३४५.०२५. यद्यश्विन्यां सोमो गृह्यते, अश्ववणिजानां पीडा भवति। ३४५.०२५. यदि भरण्यां सोमो गृह्यते, भरुकच्छानां पीडा भवति॥ ३४५.०२७. एवं भोः पुष्करसारिन् यस्मिन्नक्षत्रे चन्द्रग्रहो भवति तस्य तस्य देशस्य पीडा भवति। ३४५.०२८. इत्युक्तो राहुग्रहफलविपाकाध्यायः॥ ३४५.०२९. प्रतिनक्षत्रवंशशास्त्रे यथोक्तं कर्म तच्छृणु। ३४५.०३०. उच्यमानमिदं विप्र ऋषीणां वचनं यथा॥१२२॥ ३४५.०३१. षट्तारां कृत्तिकां विद्यादाश्रयं तासु कारयेत् । ३४५.०३२. अग्न्याधानं पाकयज्ञः समृद्धिप्रसवश्च यः॥१२२ । ३४६.००१. <३४६>सर्पिर्विलोडयेत्तत्र गवां वेश्म च कारयेत् । ३४६.००२. अजैडकाश्च क्रेतव्या गवां च वृषमुत्सृजेत् ॥१२३॥ ३४६.००३. अश्मसारमयं भाण्डं सर्वमत्र तु कारयेत् । ३४६.००४. हिरण्यकारकर्मान्तमिष्वस्त्रं चोपकारयेत् ॥१२४॥ ३४६.००५. मेतृको मापयेदत्र कुटिकाग्निनिवेशनम्। ३४६.००६. पीतलोहितपुष्पाणां बीजान्यत्र तु वापयेत् ॥१२५॥ ३४६.००७. गृहं च मापयेदत्र तथावासं प्रकल्पयेत् । ३४६.००८. नवं च च्छादयेद्वस्त्रं क्रयणं नात्र कारयेत् ॥१२६॥ ३४६.००९. क्रूरकर्माणि सिध्यन्ति युद्धसम्रोधबन्धनम्। ३४६.०१०. परपीडामथात्रैव विद्वान्नैव प्रयोजयेत् ॥१२७॥ ३४६.०११. शस्त्राणि क्षुरकर्माणि सर्वाण्यत्र तु कारयेत् । ३४६.०१२. तैजसानि च भाण्डानि कारयेच्च क्रीणीत च् ।१२८॥ ३४६.०१३. आयुष्यं च शिरःस्नानं स्त्रीणां विष्कम्भणानि च् ३४६.०१४. प्रवर्षणं चेद्देवस्य नात्र वैरं प्रशाम्यति॥१२९॥ ३४६.०१५. क्रोधनो हर्षणः शूरस्तेजस्वी साहसप्रियः। ३४६.०१६. आयुष्मांश्च यशस्वी च यज्ञशीलोऽत्र जायत् ।१३०॥ कृत्तिकासु॥ ३४६.०१७. सर्वं कृषिपदं कर्म रोहिण्यां संप्रयोजयेत् । ३४६.०१८. क्षेत्रवस्तुविहारांश्च नवं वेश्म च कारयेत् ॥१३१॥ ३४६.०१९. प्रयोजयेच्चक्रान् वारान् दासांश्चैव गृहे पशून्। ३४६.०२०. वापयेत्सर्वबीजानि ध्रुवं वासांसि कारयेत् ॥१३२॥ ३४६.०२१. ऋणं न दद्यात्तत्रैव वैरमत्र तु वर्धत् ३४६.०२२. संग्रामं च सुरायोगं द्वयमेव विवर्जयेत् ॥१३३॥ ३४६.०२३. प्रवर्षणं च देवस्य जन्म चात्र प्रशस्यत् ३४६.०२४. सानुक्रोशः क्षमायुक्तः स्त्रीकामो भक्षलोलुपः। ३४६.०२५. आयुष्मान् पशुमान् धन्यो महाभोगोऽत्र जायत् ।१३४॥ रोहिण्याम्॥ ३४६.०२६. सौम्यं मृगशिरो विद्यादृजु तिस्रश्च तारकाः। ३४६.०२७. मृदूनि यानि कर्माणि तानि सर्वाणि कारयेत् । ३४६.०२८. यानि कर्माणि रोहिण्यां तानि सर्वाणि कारयेत् ॥१३५॥ ३४६.०२९. सक्षीरान् वापयेद्वृक्षान् बीजानि क्षीरवन्ति च् ३४६.०३०. राजप्रासादवलभीछत्राण्यपि च कारयेत् ॥१३६॥ ३४६.०३१. सर्वकर्मकथाः कुर्यात्चर्यावासान्न कारयेत् । ३४६.०३२. अष्ट्रांश्च बलीवर्दांश्च दमयेदपि कृष्टय् ।१३७॥ ३४७.००१. <३४७>आच्छादयेन्नवं वासश्चालंकारं च कारयेत् । ३४७.००२. द्विजातीनां तु कर्माणि सर्वाण्येवात्र कारयेत् ॥१३८॥ ३४७.००३. प्रवर्षणं च देवस्य सुवृष्टिं चात्र निर्दिशेत् । ३४७.००४. स्वप्नशीलस्तथा त्रासी मेधावी स च जायत् ।१३९॥ मृगशिरसि॥ ३४७.००५. आर्द्रायां मृगयेदर्थान् भद्रं कर्म च कारयेत् । ३४७.००६. क्रूरकर्माणि सिध्यन्ति तानि विद्वान् विवर्जयेत् ॥१४०॥ ३४७.००७. उदपानपरीखांश्च तडागान्यत्र कारयेत् । ३४७.००८. ऊहेत (उहयेत्) प्रथमां वृष्टिं विक्रीणीयाच्च नात्र गाम्। ३४७.००९. तिलपीडानि कर्माणि शौण्डिकानां तथापणम्॥१४१॥ ३४७.०१०. पीडयेदिक्षुदण्डानि इक्षुबीजानि वापयेत् । ३४७.०११. प्रवर्षणं च देवस्य विद्याद्बहुपरिस्रवम्। ३४७.०१२. क्रोधनो मृगयाशीलो मांसकामोऽत्र जायत् ।१४२॥ आर्द्रायाम्॥ ३४७.०१३. पुनर्वसौ तु युक्तेऽत्र कुर्याद्वै व्रतधारणम्। ३४७.०१४. गोदानं चोपनायनं सर्वमत्र प्रसिध्यति॥१४३॥ ३४७.०१५. प्रजायमानां प्रमदां गृहीत्वा गृहमानयेत् । ३४७.०१६. पुनः पुनर्यदीच्छेत तत्र कर्माणि कारयेत् ॥१४४॥ ३४७.०१७. चिकित्सनं न कुर्वीत यदीच्छेन्न पराभवम्। ३४७.०१८. प्रवर्षणं च देवस्य जन्म चात्र प्रशस्यत् ।१४५॥ ३४७.०१९. अलोलश्चात्र जायेत स्त्रीलोलश्चापि मानवः। ३४७.०२०. चित्रशीलश्च नैकत्रार्पितचित्तः स उच्यत् ।१४६॥ पुनर्वसौ॥ ३४७.०२१. धन्यं यशस्यमायुष्यं पुष्ये नित्यं प्रयोजयेत् । ३४७.०२२. सर्वेषां च द्विजातीनां सर्वकर्माणि कारयेत् ॥१४७॥ ३४७.०२३. राजामात्यं प्रयुञ्जीत शुश्रूषां विनयं चरेत् । ३४७.०२४. राजानमभिषिञ्चेच्च अलंकुर्यात्स्वकां तनुम्॥१४८॥ ३४७.०२५. श्मश्रुकर्माणि कुर्याच्च वपनं नखलोमतः। ३४७.०२६. पुरोहितं च कुर्वीत ध्वजाग्रं च प्रकारयेत् ॥१४९॥ ३४७.०२७. प्रवर्षणं च देवस्य मन्दवर्षं समादिशेत् । ३४७.०२८. न च रोगो न चौरश्च क्षेमं चात्र सदा भवेत् ॥१५०॥ ३४७.०२९. पुष्येण नित्ययुक्तः सन् सर्वकर्माणि साधयेत् । ३४७.०३०. वैरेणात्रोपनाहैश्च ये जनास्तान् विवर्जयेत् । ३४७.०३१. आयुष्मांश्च यशस्वी च महाभोगः प्रजायत् ।१५१॥ पुष्य् । ३४८.००१. <३४८>सिध्यते दारुणं कर्म आश्लेषायां च कारयेत् । ३४८.००२. दुर्यादाभरणान्यत्र प्राकारमुपकल्पयेत् ॥१५२॥ ३४८.००३. देहबन्धं नदीबन्धं संधिकर्म च कारयेत् । ३४८.००४. प्रभूतदंशमशकं वर्षं मन्दं च वर्षति। ३४८.००५. क्रोधनः स्वप्नशीलश्च कुहकश्चात्र जायत् ।१५३॥ आश्लेषायाम्॥ ३४८.००६. मघासु सर्वधान्यानि वापयेत्संहरेदपि। ३४८.००७. संघातकर्म कुर्वीत सुमुखं चात्र कारयेत् ॥१५४॥ ३४८.००८. कोष्ठागाराणि कुर्वीत फलं चात्र निवेशयेत् । ३४८.००९. सर्वदा पितृदेवेभ्यः श्राद्धं चैवात्र कारयेत् ॥१५५॥ ३४८.०१०. सस्यानां बहुलीभावो यदि देवोऽत्र वर्षति। ३४८.०११. सुहृच्च द्वारिकश्चैव रसकामश्च जायत् ३४८.०१२. आयुष्मान् बहुपुत्रश्च स्त्रीकामो भक्तलोलुपः॥१५६॥ ३४८.०१३. संग्रामं जीयते तत्र यदि पूर्वं प्रवर्तत् ३४८.०१४. दारुणानि च कर्माणि तानि विद्वान् विवर्जयेत् ॥१५७॥ मघासु॥ ३४८.०१५. फल्गुनीषु च पूर्वासु सौभाग्यार्थानि कारयेत् । ३४८.०१६. विशेषादामलक्यादिफलानामुपकारयेत् ॥१५८॥ ३४८.०१७. कुमारीमङ्गलार्थानि स्नापनानि च कारयेत् । ३४८.०१८. कन्याप्रवहनार्थाय विहारं चैव कारयेत् ॥१५९॥ ३४८.०१९. वेश्मानि कारयेत्तत्र वैश्यमत्र प्रयोजयेत् । ३४८.०२०. भागं ये चोपजीवन्ति तेषां कर्म प्रयोजयेत् ॥१६०॥ ३४८.०२१. अव्यक्तकेशोऽकेशः सुभगश्चात्र जायत् ३४८.०२२. प्रवर्षणं च देवस्य सुवृष्टिमभिनिर्दिशेत् । ३४८.०२३. नष्टं विद्धं कृतं चापि न तदस्तीति निर्दिशेत् ॥१६१॥ पूर्वफल्गुन्याम्॥ ३४८.०२४. उत्तरायां तु फल्गुन्यां सर्वकर्माणि कारयेत् । ३४८.०२५. मेधावी दर्शनीयश्च यशस्वी चात्र जायत् ।१६२॥ ३४८.०२६. अथात्र नष्टं दग्धं वा सर्वमस्तीति निर्दिशेत् । ३४८.०२७. प्रवर्षणं च देवस्य विद्यात्सम्पदनुत्तमाम्॥१६३॥ उत्तरफल्गुन्याम्॥ ३४८.०२८. हस्तेन लघुकर्माणि सर्वाण्येव प्रयोजयेत् । ३४८.०२९. सर्वेषां च द्विजातीनां सर्वकर्माणि कारयेत् ॥१६४॥ ३४८.०३०. हस्त्यारोहं महामात्रं पुष्करिणीं च कारयेत् । ३४८.०३१. चौर्यं च सिध्यते तत्र तच्च विद्वान् विवर्जयेत् ॥१६५॥ ३४९.००१. <३४९>प्रवर्षणं च देवस्य वर्षा विश्रावणी भवेत् । ३४९.००२. अथात्र जातं जानीयाच्छूरं चौरं विचक्षणम्। ३४९.००३. कुशलं सर्वविद्यासु अरोगं चिरजीविनम्॥१६६॥ हस्त् । ३४९.००४. चित्रायामहतं वस्त्रं भूषणानि च कारयेत् । ३४९.००५. राजानं भूषितं पश्येत्सेनाव्यूहं च दर्शयेत् ॥१६७॥ ३४९.००६. हिरण्यं रजतं द्रव्यं नगराणि च मापयेत् । ३४९.००७. अलंकुर्यात्तथात्मानं गन्धमाल्यविलेपनैः॥१६८॥ ३४९.००८. गणकानां च विद्यां च वाद्यं नर्तनगायनम्। ३४९.००९. पूर्विकां रूपकारांश्च रथकारांश्च शिक्षयेत् । ३४९.०१०. चित्रकारांश्च लेखकान् पुस्तकर्म च कारयेत् ॥१६९॥ ३४९.०११. प्रवर्षणं च देवस्य चित्रवर्षं विनिर्दिशेत् । ३४९.०१२. मेधावी दर्शनीयश्च चित्राक्षो भक्तलोलुपः॥१७०॥ ३४९.०१३. मृदुशीलश्च भीरुश्च चलचित्तः कुतूहली। ३४९.०१४. आयुष्मान् सुभगश्चैव स्त्रीलोलश्चात्र जायत् ।१७१॥ चित्रायाम्॥ ३४९.०१५. स्वात्यां प्रयोजयेद्योधानश्वानश्वतरीं खरान्। ३४९.०१६. क्षिप्रं गमनीयं भक्ष्यं लङ्घकानध्वमानिकान्॥१७२॥ ३४९.०१७. भेरीमृदङ्गपणवान्मुरजांश्चोपनाहयेत् । ३४९.०१८. आवांहाश्च विवाहांश्च सौहृद्यं चात्र कारयेत् ॥१७३॥ ३४९.०१९. निर्वासनममित्राणां स्वयं न प्रवसेद्गृहात् । ३४९.०२०. प्रवर्षणं च देवस्य वातवृष्टिरभीक्ष्णशः। ३४९.०२१. मेधावी रोगबहुलश्चलचित्तश्च जायत् ।१७४॥ स्वातौ॥ ३४९.०२२. लाङ्गलानि विशाखासु कर्षणं च प्रयोजयेत् । ३४९.०२३. यवगोधूमकर्मान्ताञ्शमीधान्यं च वर्जयेत् ॥१७५॥ ३४९.०२४. शालयस्तिलमाषाश्च ये च वृक्षाः सुशाखिनः। ३४९.०२५. रोपयेत्तान् विशाखासु गृहकर्म च कारयेत् । ३४९.०२६. शिरःस्नानानि कुर्वीत मेध्यं प्रायश्च कारयेत् ॥१७६॥ ३४९.०२७. प्रवर्षणं च देवस्य विद्यात्कल्पपरिस्रवम्। ३४९.०२८. मनस्वी दर्शनीयश्च मेधावी चात्र जायत् ३४९.०२९. क्रोधनोऽल्पसुतश्चैव दुर्भगो भक्तलोलुपः॥१७७॥ विशाखासु॥ ३४९.०३०. अनुराधासु कुर्वीत मित्रैः सद्भिश्च संगतिम्। ३४९.०३१. सर्वाणि मृदुकर्माणि माधुर्यं चात्र कारयेत् ॥१७८॥ ३५०.००१. <३५०>क्षौरं च कारयेदत्र शस्त्रकर्माणि कारयेत् । ३५०.००२. सम्युक्तान्तप्रयोगांश्च संधिं कुर्याच्च नित्यशः। ३५०.००३. नष्टं पर्युपतप्तं वा स्वल्पायासेन निर्दिशेत् ॥१७९॥ ३५०.००४. सुहृन्मित्रकृतश्चात्र धर्मशीलश्च जायत् ३५०.००५. प्रवर्षणं च देवस्य सुवृष्टिमभिनिर्दिशेत् ॥१८०॥ अनुराधायाम्॥ ३५०.००६. ज्येष्ठायां पूर्वकारी स्याद्राजानं चाभिषिञ्चयेत् । ३५०.००७. नगरं निगमं ग्रामं मापयेदारभेत च् ३५०.००८. क्षत्रियाणां च राज्ञां च सर्वकर्माणि कारयेत् ॥१८१॥ ३५०.००९. भ्रातृर्णां भवति ज्येष्ठो ज्येष्ठायां योऽभिजायत् ३५०.०१०. आयुष्मांश्च यशस्वी च विद्वत्सु च कुतूहली॥१८२॥ ३५०.०११. प्रासादमारोहेच्चात्र गजमश्वं रथं तथा। ३५०.०१२. ग्रामनिगमराष्ट्रेषु स्थापयेच्छ्रेष्ठिना बलम्॥१८३॥ ३५०.०१३. नष्टं पर्युपतप्तं वा क्लेशेनैवेति निर्दिशेत् । ३५०.०१४. दारुणान्यत्र सिध्यन्ति तानि विद्वान् विवर्जयेत् । ३५०.०१५. प्रवर्षणं च देवस्य सुवृष्टिमभिनिर्दिशेत् ॥१८४॥ ज्येष्ठायाम्॥ ३५०.०१६. मूले तु मूलजातानि मूलकन्दालुकान्यपि। ३५०.०१७. मूलाद्यानि च सर्वाणि बीजान्यत्र प्रयोजयेत् ॥१८५॥ ३५०.०१८. ऋणं वै यत्पुराणं स्यादर्थो वास्याग्रतः स्थितः। ३५०.०१९. मूले सिद्ध्यर्थमारभ्यं तथा सर्वं बराङ्गकम्॥१८६॥ ३५०.०२०. चिकित्सितानि यानीह स्त्रीणां दारककन्ययोः। ३५०.०२१. नदीषु स्नपनं चैव मूले सर्वान् प्रयोजयेत् ॥१८७॥ ३५०.०२२. दारुणान्यत्र सिध्यन्ति मङ्गलानि च कारयेत् । ३५०.०२३. किण्वयोगान् सुरायोगान्न कुर्याच्छत्रुभिः सह् ।१८८॥ ३५०.०२४. धनवान् बहुपुत्रश्च मूलवानत्र जायत् ३५०.०२५. अथात्र नष्टं दग्धं वा नैतदस्तीति निर्दिशेत् । ३५०.०२६. प्रवर्षणं च देवस्य सुवृष्टिमभिनिर्दिशेत् ॥१८९॥ मूल् । ३५०.०२७. आषाढायां च पूर्वस्यां सरितश्च सरांसि च् ३५०.०२८. वापीकूपप्रपाश्चैव तडागानि च कारयेत् ॥१९०॥ ३५०.०२९. उत्पाद्यानि च पुष्पाणि तथा मूलफलानि च् ३५०.०३०. आरामांश्च प्रकुर्वीत भैक्षकांश्च प्रयोजयेत् । ३५०.०३१. यानि चोग्राणि कर्माणि सिध्यन्त्यत्र तु तानि च् ।१९१॥ ३५१.००१. <३५१>नष्टं पर्युपताप्तं वा नैतदस्तीति निर्दिशेत् । ३५१.००२. आयुष्मान् पुण्यशीलश्च दर्शनीयोऽत्र जायत् ।१९२॥ पूर्वाषाढायाम्॥ ३५१.००३. उत्तरस्यामाषाढायां वैराणि न समाचरेत् । ३५१.००४. वाययेत्सर्ववासांसि नवं नाच्छादयेदिति॥१९३॥ ३५१.००५. न संहरेद्भेदयेद्वा वास्तुकर्म न सिध्यति। ३५१.००६. शालाकर्म गवादीनां ग्रामे ग्रामणिनस्तथा। ३५१.००७. श्रेणीबन्धं च राजा तु समयं चात्र कारयेत् ॥१९४॥ ३५१.००८. प्रगल्भश्च सभाशीलः कृती चात्र प्रजायत् ३५१.००९. सुहृदामभियोगी च मन्त्रभाष्ये विचक्षणः॥१९५॥ ३५१.०१०. नष्टं वाप्युपतप्तं वा अस्तीत्येवं विनिर्दिशेत् । ३५१.०११. प्रवर्षणं च देवस्य सुवृष्टिमभिनिर्दिशेत् ॥१९६॥ उत्तराषाढायाम्॥ ३५१.०१२. अभिजिति न कुर्वीत ब्रह्मदेवस्य ह्यर्चनम्॥१९७॥ अभिजिति॥ ३५१.०१३. श्रवणे न च कुर्वीत सर्वाः संग्रामिकाः क्रियाः। ३५१.०१४. गीतशिक्षाध्ययनं च न चिरेण हि सिध्यति॥१९८॥ ३५१.०१५. कर्णयोर्वेधनं कुर्याद्राजानं चाभिषिञ्चयेत् । ३५१.०१६. द्विजातीनां तु कर्माणि सर्वाण्येव प्रयोजयेत् ॥१९९॥ ३५१.०१७. बलिकृत्यानि कुर्वीत दर्शयेच्च बलान्यपि। ३५१.०१८. मेधाव्यरोगी बलवान् यज्ञशीलोऽत्र जायत् ।२००॥ ३५१.०१९. प्रवर्षणं च देवस्य सुवृष्टिमभिनिर्दिशेत् । ३५१.०२०. नष्टं च लभ्यते तत्र श्रवणस्थे निशाकर् ।२०१॥ श्रवण् । ३५१.०२१. धनिष्ठा लघुनक्षत्रं सर्वकर्मसु पूजितम्। ३५१.०२२. अधीत्य ब्राह्मणः स्नायाद्राजान्मभिषिञ्चयेत् ॥२०२॥ ३५१.०२३. सर्वेषां च द्विजातीनां सर्वकर्माणि कारयेत् । ३५१.०२४. श्रेष्ठिनं स्थापयेद्देशे गणाध्यक्षं गणेष्वपि॥२०३॥ ३५१.०२५. मेधावी च यशस्वी च महाभोगी महाधनः। ३५१.०२६. बह्वपत्यो मृदुर्दान्तो महात्मा चात्र जायत् ।२०४॥ ३५१.०२७. नष्टं दग्धं प्रविद्धं वा क्लेशेनैवात्र लभ्यत् ३५१.०२८. प्रवर्षणं च देवस्य विद्याच्चात्र सुवृष्टिताम्॥२०५॥ धनिष्ठायाम्॥ ३५१.०२९. नित्यं शतभिषायोगे भैषज्यानि प्रयोजयेत् । ३५१.०३०. कीर्तिकर्म च कुर्वीत सिध्यन्त्याथर्वणानि च् ।२०६॥ ३५२.००१. <३५२>प्रसारयेच्च पण्यानि शौण्डिकं च प्रयोजयेत् । ३५२.००२. उदधिं खानयेत्तत्र तिलमाषांश्च वापयेत् ॥२०७॥ ३५२.००३. सामुद्रिकाणि पण्यानि नाविनश्च प्रयोजयेत् । ३५२.००४. आदेयं च तदादद्याद्व्ययं चात्र न कारयेत् ॥२०८॥ ३५२.००५. सांधिपालान् द्वारपालाम्ल्लेखकांश्च प्रयोजयेत् । ३५२.००६. भिषक्कर्म च कुर्वीत्भैषज्यानि च संहरेत् ॥२०९॥ ३५२.००७. निधिं वा खानयेत्तत्र निदध्यादपि वा निधिम्। ३५२.००८. धनं चात्र प्रयुञ्जीत्भिषक्कर्म च शिक्षयेत् ॥२१०॥ ३५२.००९. अथात्र मृगयेन्नष्टं लभ्यते तच्चिरादपि। ३५२.०१०. अरोगी क्रोधनश्चात्र स्वप्नशीलश्च जायत् ३५२.०११. प्रवर्षणं च देवस्य सुवृष्टिमभिनिर्दिशेत् ॥२११॥ शतभिषायाम्॥ ३५२.०१२. पूर्वभाद्रपदायोगे क्रूराणां सिद्धिरुच्यत् ३५२.०१३. नष्टविद्धोपतप्तं वा नैतदस्तीति निर्दिशेत् ॥२१२॥ ३५२.०१४. दीर्घश्रोत्रो महाभोगो ज्ञातीनां च सदा प्रियः। ३५२.०१५. महाधनोऽक्रूरकर्मा निःक्रोधश्चात्र जायत् ३५२.०१६. प्रवर्षणं च देवस्य चण्डां वृष्टिं समादिशेत् ॥२१३॥ पूर्वभाद्रपद् । ३५२.०१७. उत्तरस्यां तु कुर्वीतायुष्यं पुष्टिकर्म च् ३५२.०१८. न च दक्षिणतो गच्छेत्पुरं चात्र प्रदापयेत् ॥२१४॥ ३५२.०१९. आयुष्मांश्च यशस्वी च धनवांश्चात्र जायत् ३५२.०२०. अत्रापि त्रिगुणं विन्देदादानं यदि वा व्ययम्। ३५२.०२१. प्रवर्षणं च देवस्य सुवृष्टिमभिनिर्दिशेत् ॥२१५॥ उत्तरभाद्रपद् । ३५२.०२२. रेवत्यां रत्नरजतं धनधान्यं प्रयोजयेत् । ३५२.०२३. कोष्ठागाराणि कुर्वीत्किण्वं चात्र न कारयेत् ॥२१६॥ ३५२.०२४. सुराकर्म च कुर्वीद्धिरण्यं गोव्रजानि च् ३५२.०२५. गोसंघं स्थापयेच्चात्र गोशालां चात्र कारयेत् । ३५२.०२६. आच्छादयेन्नवं वस्त्रं हिरण्यमपि धारयेत् ॥२१७॥ ३५२.०२७. भिक्षुको दानशीलश्च दरिद्रश्चानसूयकः। ३५२.०२८. ज्ञातीनां सेवको नित्यं धर्मज्ञश्चात्र जायत् ३५२.०२९. सुवृष्टिं नष्टलाभं च रेवत्यामभिनिर्दिशेत् ॥२१८॥ रेवत्याम्॥ ३५२.०३०. स्त्रीपुंसमश्विना युञ्जादश्वशालां च कारयेत् । ३५२.०३१. अश्वान् प्रयोजयेदत्र रथं चात्र प्रयोजयेत् ॥२१९॥ ३५३.००१. <३५३>ऋणप्रयोगः कर्तव्यो बीजान्यत्र प्रवापयेत् । ३५३.००२. यानानि च हयान् दम्यान् दन्तिनश्च प्रयोजयेत् ॥२२०॥ ३५३.००३. भैषज्यं भोजयोदत्र भिषक्कर्म च कारयेत् । ३५३.००४. मधावी दर्शनीयश्च राजयोग्यश्च संपदा॥२२१॥ ३५३.००५. आरोगी बलवांच्छूरः सुभगो ह्यत्र जायत् ३५३.००६. सुवृष्टिं नष्टलाभं च अश्विन्यामभिनिर्दिशेत् ॥२२२॥ अश्विन्याम्॥ ३५३.००७. त्रितारां भरणीं विद्यात्क्रूरकर्माणि साधयेत् । ३५३.००८. भृत्यांश्च भृतकांश्चापि वृणुयाद्दर्शयेत्तथा॥२२३॥ ३५३.००९. भृतिं चोपनयेदत्र भार्यां च न विवाहयेत् । ३५३.०१०. उत्कुटुको वञ्चनकः कूटसाक्षी च तन्द्रिजः॥२२४॥ ३५३.०११. विधिज्ञः पापचारित्रः कदर्यश्चात्र जायत् ३५३.०१२. जायते चात्र दुःशीलो गुरूणामभ्यसूयकः। ३५३.०१३. परोपतापी लुब्धश्च परव्याहारगोचरः॥२२५॥ भरण्याम्॥ ३५३.०१४. सप्तवींशतिनक्षत्रे कृत्तिकादि यदा भवेत् । ३५३.०१५. भरण्यन्तानि ऋक्षाणीमां प्रतिपादयेत्क्रियाम्॥२२६॥ ३५३.०१६. तेषां मध्ये यदा सर्वे शस्यान्योषधयोऽपि च् ३५३.०१७. वनस्पतयश्च पीड्यन्ते यत्रासौ तिष्ठते ग्रहः। ३५३.०१८. सर्वं प्रतिपादयितव्यमुक्तनक्षत्रकर्मसु॥२२७॥ ३५३.०१९. उक्तो नक्षत्रकर्मनिर्देशो नामाध्यायः॥ ३५३.०२०. चत्वारि भोः पुष्करसारिन्नक्षत्राणि ध्रुवानि भवन्ति। ३५३.०२०. तानि व्याख्यास्यामि। ३५३.०२०. तच्छृणु। ३५३.०२१. तद्यथा--त्रीणि उत्तराणि रोहिणी च् ३५३.०२१. क्षेमेऽध्यावसेत् । ३५३.०२१. बीजानि चात्र रोपयेत् । ३५३.०२१. निवेशनं चात्र कल्पयेत् । ३५३.०२२. राजानं चाभिषिञ्चयेत् । ३५३.०२२. यानि चान्यानि उक्तानि कर्माणि तानि कारयेत् । ३५३.०२३. अथ नष्टं दग्धं वा विद्धं चापि हृतं च वा। ३५३.०२४. एवमभिनिर्दिष्टं वा स्वस्ति क्षिप्रं भविष्यति॥२२८॥ ३५३.०२५. अथात्र जातो धन्योऽसौ विद्यात्मा च यशस्वी च् ३५३.०२६. मङ्गलीयो महाभोगी महायोगी भविष्यति॥२२९॥ ३५३.०२७. चत्वारि भोः पुष्करसारिन्नक्षत्राणि क्षिप्राणि भवन्ति। ३५३.०२७. तद्यथा--पुष्यो हस्ताभिजिदश्विनी चेति। ३५३.०२८. एषु क्षिप्राणि कर्माणि कारयेच्च विचक्षणः। ३५३.०२८. स्वाध्यायं मन्त्रसमारम्भं प्रवासप्रस्थानं गाश्च तुरङ्गानप्यत्र योजयेत् । ३५३.०२९. धूर्याणि युक्तकर्माणि चोषधीकर्माणि च् ३५३.०३०. भैषज्यानि सर्वाण्यत्र प्रयोजयेत् ॥ ३५३.०३१. तत्र यज्ञसमारम्भं चातुर्मास्यं च कारयेत् । ३५३.०३१. अथात्र नष्टं दग्धं वा विद्धं वा, स्वस्ति भविष्यतीति वक्तव्यम्॥ ३५४.००१. <३५४>अथात्र जातकं विद्यान्मङ्गलीयं यशस्विनम्। ३५४.००२. महाभोगं च राजानं महायोगिनमीश्वरम्॥२३०॥ ३५४.००३. महाधनं महाभोगं तथा च महदुत्तमम्। ३५४.००४. क्षत्रियं दानशीलं च ब्राह्मणं च पुरोहितम्॥२३१॥ इति॥ ३५४.००५. पञ्च खलु भोः पुष्करसारिन्नक्षत्राणि दारुणानि भवन्ति। ३५४.००५. तद्यथा-- ३५४.००६. मघा त्रीणि च पूर्वाणि भरणी चेति पञ्चमी। ३५४.००७. अथात्र दग्धं नष्टं वा विद्धं वा न भविष्यति॥२३२॥ ३५४.००८. इति वक्तव्यम्। ३५४.००८. अर्धरात्रिकाणि षट् । ३५४.००८. तद्यथा--आर्द्रा आश्लेषा स्वाती ज्येष्ठा शतभिषा भरणी चेति। ३५४.००९. नवांशाः षड्ग्रासा द्विक्षेत्राणि। ३५४.००९. रोहिणी पुनर्वसुर्विशाखा च् ३५४.०१०. त्रीणि उत्तराणि चेति उभयतोविभागानि। ३५४.०१०. पञ्चदश क्षेत्राणि। ३५४.०१०. कृत्तिका च मघा मूला त्रीणि पूर्वाणि। ३५४.०११. इमानि षट्पूर्वभागिकानि। ३५४.०११. मृगशिरा पुष्या हस्ता चित्रा अनुराधा श्रवणा धनिष्ठा रेवती अश्विनी चेति इमानि नव नक्षत्राणि पञ्चाद्भागीयानि त्रिंशन्मुहूर्तयोगानि क्षेत्राणि च् । ३५४.०१४. अपि च ब्राह्मण शुभाश्च मुहूर्ता भवन्ति, अशुभाश्च मुहूर्ता भवन्ति, शुभाशुभाश्च मुहूर्ता भवन्ति। ३५४.०१५. संप्रयुक्तनक्षत्रेषु सर्वेषु यदा शुभमुहूर्तसमापत्तयो भवन्ति, तदा शोभना भवन्ति। ३५४.०१६. यदा अशुभमुहूर्तसमापत्तयो भवन्ति, तदा न शोभना भवन्ति। ३५४.०१६. यदा तु पुनः शुभाश्चाशुभाश्च समापत्तयो, तदा साधारणा भवन्ति॥ ३५४.०१८. अथात्र कथं रात्रिदिवसानां ह्रासो वृद्धिर्वा भवतीति तदुच्यत् ३५४.०१८. वर्षाणां प्रथमे मासे पुष्यनक्षत्रममावास्यां भवति, श्रवणा पूर्णमास्याम्। ३५४.०१९. अष्टादशमुहूर्तो दिवसो भवति। ३५४.०२०. द्वादशमुहूर्ता रात्रिः। ३५४.०२०. षोडशाङ्गुलकाष्ठस्य मध्याह्नेऽर्धाङ्गुलायां छायायामादित्यः परिवर्तत् ३५४.०२१. आषाढा रात्रिं नयति। ३५४.०२१. मृगशिरसि आदित्यो गतो भवति। ३५४.०२१. वर्षाणां द्वितीये मासे मघा अमावास्यायां भवति, भाद्रपदा पूर्णमास्याम्। ३५४.०२२. सप्तदशमुहूर्तो दिवसो भवति। ३५४.०२२. त्रयोदशमुहूर्ता रात्रिः। ३५४.०२३. द्व्यङ्गुलायां छायायामादित्यः परिवर्तत् ३५४.०२३. श्रवणा रात्रिं नयति। ३५४.०२३. पुष्य आदित्यो गतो भवति। ३५४.०२४. वर्षाणां तृतीये मासे फल्गुन्यमावास्यायां भवति, अश्विनी पूर्णमास्याम्। ३५४.०२५. षोडशमुहूर्तो दिवसो भवति। ३५४.०२५. चतुर्दशमुहूर्ता रात्रिः। ३५४.०२५. चौरङ्गुलायां छायायामादित्यः परिवर्तत् ३५४.०२६. पूर्वभाद्रपदा रात्रिं नयति। ३५४.०२७. मघायामादित्यो गतो भवति। ३५४.०२७. वर्षाणां चतुर्थे मासे चित्रा अमावास्यायां भवति, कृत्तिका पूर्णमास्याम्। ३५४.०२७. पञ्चदशमुहूर्तो भवति दिवसः। ३५४.०२७. पञ्चदशमुहूर्ता रात्रिः। ३५४.०२८. षडङ्गुलायां छायायामादित्यः परिवर्तत् ३५४.०२८. अश्विनी रात्रिं नयति। ३५४.०२८. फल्गुन्यामादित्यो गतो भवति॥ ३५४.०३०. हेमन्तानां प्रथमे मासेऽनुराधा अमावास्यायां भवति, मृगशिरा पूर्णमास्याम्। ३५४.०३०. चतुर्दशमुहूर्तो दिवसो भवति। ३५४.०३१. षोडशमुहूर्ता रात्रिः। ३५४.०३१. अष्टाङ्गुलायां छायायामादित्यः परिवर्तत् ३५५.००१. <३५५>कृत्तिका रात्रिं नयति। ३५५.००१. चित्रायामादित्यो गतो भवति। ३५५.००१. हेमन्तानां द्वितीये मासे अमावास्यायां ज्येष्ठा भवति, पुष्यः पूर्णमास्याम्। ३५५.००२. त्रयोदशमुहूर्तो दिवसो भवति। ३५५.००२. सप्तदशमुहूर्ता रात्रिः। ३५५.००३. दशाङ्गुलायां छायायामादित्यः परिवर्तत् ३५५.००३. मृगशिरा रात्रिं नयति। ३५५.००३. विशाखायामादित्यो गतो भवति। ३५५.००४. हेमन्तानां तृतीये मासे पूर्वाषाढा अमावास्यायां भवति, मघा पूर्णमास्याम्। ३५५.००४. द्वादशमुहूर्तो दिवसे भवति। ३५५.००५. अष्टादशमुहूर्ता रात्रिः। ३५५.००५. द्वादशाङ्गुलायां छायायामादित्यः परिवर्तत् ३५५.००६. पुष्यो रात्रिं नयति। ३५५.००६. ज्येष्ठायामादित्यो गतो भवति। ३५५.००६. हेमन्तानां चतुर्थे मासे श्रवणा अमावास्यायां भवति। ३५५.००७. फल्गुनी पूर्णमास्याम्। ३५५.००७. त्रयोदशमुहूर्तो दिवसे भवति। ३५५.००७. सप्तदशमुहूर्ता रात्रिः। ३५५.००८. दशाङ्गुलायां छायायामादित्यः परिवर्तत् ३५५.००८. मघा रात्रिं नयति। ३५५.००८. आषाढायामादित्यो गतो भवति॥ ३५५.०१०. ग्रीष्माणां प्रथमे मासे उत्तरभाद्रपदा अमावास्यायां भवति, चित्रा पूर्णमास्याम्। ३५५.०११. चतुर्दशमुहूर्तो दिवसो भवति। ३५५.०११. षोडशमुहूर्ता रात्रिः। ३५५.०११. अष्टाङ्गुलायां छायायामादित्यः परिवर्तत् ३५५.०१२. फल्गुनी रात्रिं नयति। ३५५.०१२. श्रवणायामादित्यो गतो भवति। ३५५.०१२. ग्रीष्माणां दिवितीये मासेऽश्विनी अमावास्यायां भवति। ३५५.०१३. विशाखा पूर्णमास्याम्। ३५५.०१३. पञ्चदशमुहूर्तो दिवसो भवति। ३५५.०१४. पञ्चदशमुहूर्ता रात्रिः। ३५५.०१४. षडङ्गुलायां छायायामादित्यः परिवर्तत् ३५५.०१४. चित्रा रात्रिं नयति। ३५५.०१५. उत्तरायां भाद्रपदायामादित्यो गतो भवति। ३५५.०१५. ग्रीष्माणां तृतीये मासे कृत्तिका अमावास्यायां भवति, ज्येष्ठा पूर्णमास्याम्। ३५५.०१६. षोडशमुहूर्तो दिवसो भवति। ३५५.०१६. चतुर्दशमुहूता रात्रिः। ३५५.०१७. चतुरङ्गुलायां छायायामादित्यः परिवर्तत् ३५५.०१७. विशाखा रात्रिं नयति। ३५५.०१७. कृत्तिकायामादित्यो गतो भवति। ३५५.०१८. ग्रीष्माणां चतुर्थे मासे मृगशिरा अमावास्यायां भवति, उत्तराषाढा पूर्णमास्याम्। ३५५.०१८. सप्तदशमुहूर्तो दिवसे भवति। ३५५.०१९. त्रयोदशमुहूर्ता रात्रिः। ३५५.०१९. मध्याह्ने द्व्यङ्गुलायां छायायामादित्यः परिवर्तत् ३५५.०२०. ज्येष्ठा रात्रिं नयति। ३५५.०२०. पुष्य आदित्यो गतो भवति॥ ३५५.०२१. संवत्सरमन्वेषणतो मुहूर्तविशेषणैः सर्वाणि चैतानि (नक्षत्राणि) भागानुभागेन अमावास्यायां पूर्णमास्यां च जुज्यन्त् ३५५.०२२. ऊनरात्रस्य पूर्णरात्रस्य च ग्रहीतव्यम्। ३५५.०२२. तत्र तृतीये वर्षेऽधिको मासो युज्यत् ३५५.०२३. षण्णां मासानामहोरात्राणि समानि भवन्ति। ३५५.०२३. अतः षण्मासाद्दिवसो वर्धत् ३५५.०२४. षण्मासाद्रात्रिर्वर्धत् ३५५.०२४. षण्मासाद्दिवसो मासे मासे सममेव हीयत् ३५५.०२४. षण्मासाद्रात्रिर्मासे मासे परिहीयत् । ३५५.०२६. षण्मासादादित्यः परिवर्तत् ३५५.०२६. उत्तरां दिशं संचरति। ३५५.०२६. षण्मासाद्दक्षिणां दिशम्। ३५५.०२७. षण्मासात्समुद्रे उदकपरिमाणस्य ह्रासो वृद्धिश्च भवति। ३५५.०२७. सूर्यगत्या चन्द्रगत्या च समुद्रोदकवेलाभिवृद्धिर्भवति। ३५५.०२८. अत्र गणनाप्रतिजागरणास्मरमित्येवम्। ३५५.०२८. एष संवत्सरो व्याख्यातो भवति। ३५५.०२९. चन्द्र आदित्यः शुक्रो बृहस्पतिः शनैश्चरोऽङ्गारको बुधश्च इमे ग्रहाः। ३५५.०२९. एषां ग्रहणां बृहस्पतिः संवत्सरस्थायी। ३५५.०३०. एवं शनैश्चरो बुधोऽङ्गारकः शुक्रश्चेमे मण्डलचारिणः॥ ३५५.०३१. भरणी कृत्तिका रोहिणी मृगशिरा एतत्साधारणं प्रथमं मण्डलम्। ३५५.०३१. आर्द्रा पुनर्वसुः पुष्योऽश्लेषा एतत्साधारणं द्वितीयं मण्डलम्। ३५५.०३२. मघा अथ फल्गुनद्वयं हस्ता चित्रा एतत्साधारणम् <३५६>तृतीयं मण्डलम्। ३५६.००१. स्वाती विशाखा अनुराधा एतत्साधारणं चतुर्थं मण्डलम्। ३५६.००१. ज्येष्ठा मूलाषाढा द्वयमत्र सर्वाणि महाभयानि भवन्ति। ३५६.००२. इदं पञ्चमं मण्डलम्। ३५६.००२. अभिजिच्छ्रवणा धनिष्ठा शतभिषा उभे भाद्रपदे चैतत्साधारणं षष्ठं मण्डलम्। ३५६.००३. रेवती अश्विनी चैतत्साधारणं सप्तमं मण्डलम्। ३५६.००४. संवत्सरमेतेषु यद्यन्नक्षत्रमण्डलं पीडयति, तस्य तस्य जनपदस्य सत्त्वस्य वा पीडा निर्देष्टव्या॥ ३५६.००६. द्वादश मुहूर्तानि दिवसे ध्रुवाणि, द्वादश रात्रौ। ३५६.००६. षण्मुहूर्ताः संचारिणः। ३५६.००६. कतमे षट्? नैरृतो वरुणो वायवो भर्गोदेवो रौद्रो विचारी च् ३५६.००७. इतीमे संचारिणः षट् ॥ ३५६.००८. अथात्र श्रावणे मासे पूर्णेऽष्टादशमुहूर्ते दिवसे सूर्योदये च चतुरोजा नाम मुहूर्तो भवति। ३५६.००९. रोहितस्य च मुहूर्तस्य बलस्य चान्तरे मध्याह्नो भवति। ३५६.००९. सूर्यावतारे तु विचारी नाम मुहूर्तो भवति। ३५६.०१०. द्वादशमुहूर्तायां रात्राववतीर्णे सूर्ये षष्ठे मुहूर्ते नयमनो नाम मुहूर्तो भवति। ३५६.०११. आतपाग्निरेवं नाम मुहूर्तो रात्र्यवसाने भवति। ३५६.०११. भाद्रपदे मासे पूर्णे सप्तदशमुहूर्ते दिवसे सूर्योदये च चतुरोजा एवं नाम मुहूर्तो भवति। ३५६.०१२. मध्याह्नेऽभिजितो नाम मुहूर्तो भवति। ३५६.०१३. सूर्यावतारे रौद्रो नाम मुहूर्तो भवति। ३५६.०१३. त्रयोदशमुहूर्तायां रात्राववतीर्णे सूर्ये विचारी नाम मुहूर्तो भवति। ३५६.०१४. अर्धरात्रे महाभयो वायवो नाम मुहूर्तो भवति॥ ३५६.०१५. रात्र्यवसाने आतपाग्निरेवं नाम मुहूर्तो भवति। ३५६.०१५. आश्वयुजे मासे पूर्णे षोडशमुहूर्तो दिवसो भवति। ३५६.०१६. सूर्योदये चतुरोजा नाम मुहूर्तो भवति। ३५६.०१६. समुद्गतस्य च मुहूर्तस्य अभिजितस्य त्वन्तरे मध्याह्नो भवति। ३५६.०१७. सूर्यावतारे भर्गोदेवो नाम मुहूर्तो भवति॥ ३५६.०१८. चतुर्दशमुहूर्तायां रात्राववतीर्णे सूर्ये रौद्रो नाम मुहूर्तो भवति। ३५६.०१८. अभिजितस्य च मुहूर्तस्य भीषमाणस्य च मुहूर्तस्य अन्तरेणार्धरात्रं भवति। ३५६.०१९. रात्र्यवसाने आतपाग्निरेवं नाम मुहूर्तो भवति॥ ३५६.०२१. कार्तिके मासे पूर्णे दिवसः समरात्रिर्भवति। ३५६.०२१. पञ्चदशमुहूर्तो दिवसो भवति, पञ्चदशमुहूर्ता रात्रिः। ३५६.०२२. समानेऽहोरात्रे सूर्योदये चतुरोजा एवं नाम मुहूर्तो भवति। ३५६.०२२. संमुखो नाम मुहूर्तो भवति मध्याह्न् ३५६.०२३. संततो नाम मुहूर्तः सूर्यावतार् ३५६.०२३. रात्राववतीर्णमात्रे सूर्ये भर्गोदेवो नाम मुहूर्तो भवति। ३५६.०२४. आर्धरात्रेऽभिजिन्मुहूर्तो भवति। ३५६.०२४. रात्र्यवसाने आतपाग्निरेवं नाम मुहूर्तो भवति॥ ३५६.०२६. मार्गशीर्षे मासे च पूर्णे चतुर्दशमुहूर्ते दिवसे सूर्योदये चतुरोजा एवं नां मुहूर्तो भवति। ३५६.०२७. विरतस्य संमुखस्य च मुहूर्तस्यान्तरे मध्याह्नो भवति। ३५६.०२७. सूर्यावतारे वरुणो नाम मुहूर्तो भवति। ३५६.०२८. षोडशमुहूर्तायां रात्राववतीर्णमात्रे सूर्ये संतापनः सम्यमो नाम मुहूर्तो भवति। ३५६.०२९. राक्षसस्याभिजितस्य च मुहूर्तस्यान्तरेऽर्धरात्रं भवति। ३५६.०२९. रात्र्यवसाने आतपाग्निरेवं नाम मुहूर्तो भवति॥ ३५७.००१. <३५७>पौषमासे पूर्णे त्रयोदशमुहूर्ते दिवसे सूर्योदये चतुरोजा एवं नाम मुहूर्तो भवति। ३५७.००२. मध्याह्ने विरतो नाम मुहूर्तो भवति। ३५७.००२. सूर्यावतारे नैरृतो नाम मुहूर्तो भवति। ३५७.००२. सप्तदशमुहूर्तायां रात्राववतीर्णमात्रे सूर्ये वरुणो नाम मुहूर्तो भवति। ३५७.००३. अर्धरात्रे राक्षसो नाम मुहूर्तो भवति। ३५७.००४. रात्र्यवसाने आतपाग्निरेवं नाम मुहूर्तो भवति॥ ३५७.००५. माघमासे पूर्णे द्वादशमुहूर्ते दिवसे सूर्योदये चतुरोजा नाम मुहूर्तो भवति। ३५७.००५. सावित्रस्य च विरतस्य च मुहूर्तस्यान्तरेण मध्याह्नो भवति। ३५७.००६. सूर्यावतारे विजयो नाम मुहूर्तो भवति। ३५७.००७. अष्टादशमुहूर्तायां रात्राववतीर्णमात्रे सूर्ये नैरृतो नाम मुहूर्तो भवति। ३५७.००७. गर्दभस्य मुहूर्तस्य च राक्षसस्य चान्तरमर्धरात्रं भवति। ३५७.००८. रात्र्यवसाने आतपाग्निरेवं नाम मुहूर्तो भवति॥ ३५७.००८. यथा श्रावणे तथा माघ् ३५७.००९. यथा भाद्रपदे तथा फाल्गुन् ३५७.००९. यथा आश्वयुजे तथा चैत्र् ३५७.०१०. यथा कार्तिके तथा वैशाख् ३५७.०१०. यथा मार्गशीर्षे तथा ज्येष्ठ् ३५७.०१०. यथा पौषे तथा आषाढ् ३५७.०१०. एवमेतेषां नक्षत्राणां मुहूर्तानां चरितं विचरितं च ज्ञातव्यम्॥ ३५७.०११. नक्षत्रविचरणं नाम प्रथमोऽध्यायः॥ ३५७.०१२. यथामध्यं नक्षत्राणां रात्रिवशेन दिवसवशेन चोत्कर्षापकर्षौ कर्तव्यौ। ३५७.०१२. हीयमाने वर्धमाने वा दिवसे वा मासे वा पूर्णेऽर्धमासे वा। ३५७.०१३. द्वितीया षष्ठी नवमी द्वादशी चतुर्दशी अत्रान्तरे दिवसे कला वर्धते, रात्रौ कला हीयत् । ३५७.०१५. चत्वारो महाराजानो ध्रियते यैर्वसुंधरा। ३५७.०१६. अतिवृद्धिर्विशुद्धश्च वर्धमानः पृथक्श्रवाः॥२३३॥ ३५७.०१७. महाभूतानि चत्वारि कम्पयन्ति वसुंधराम्। ३५७.०१८. आप इन्द्रश्च वायुश्च तथाग्निर्भगवानपि॥२३४॥ ३५७.०१९. त्रयस्तु ते यत्र भवन्ति पक्षे षडेकमासे तु भवन्ति वेगाः। ३५७.०२१. परस्य चक्रस्य निदर्शनं स्यात्प्रकम्पते यत्र मही त्वभीक्ष्णम्॥२३५॥ ३५७.०२३. विशाखा दशरात्री स्याज्जेष्ठा द्वादशरात्रिका। ३५७.०२४. पञ्चविंशतिराषाढा श्रवणा पञ्चसप्ततिः॥२३६॥ ३५७.०२५. रात्रिशतं भाद्रपदे क्रतुरश्वयुजे स्मृतः। ३५७.०२६. अध्यर्धं कार्तिके मासे क्रतुर्मार्गशिरे स्मृतः॥२३७॥ ३५७.०२७. पौषे तु पञ्चपञ्चाशन्माघे रात्रिशतं स्मृतम्। ३५७.०२८. अध्यर्धं फल्गुने मासे चैत्रे त्रिंशत्तु रात्रयः। ३५७.०२९. विपाको भूमिवेगानामतः कम्पः प्रवर्तत् ।२३८॥ ३५७.०३०. यदा सर्वेषु मासेषु सततं कम्पते मही। ३५७.०३१. वृक्षास्तथा चलन्ति स्म जलं यदि कम्पत् ३५७.०३२. पर्वतः पर्णवत्कम्पेद्भयमत्र विनिर्दिशेत् ॥२३९॥ ३५८.००१. <३५८>नगराण्यथ वा ग्रामा घोषा ये चात्र संश्रिताः। ३५८.००२. शीघ्रं भवन्ति विजनारण्यभूता मृगाश्रयाः॥२४०॥ ३५८.००३. अटव्यः संप्रवर्तन्ते दश वर्षाणि पञ्च च् ३५८.००४. अनावासा दिशो विद्याद्भूमिचालविचालिताः॥२४१॥ ३५८.००५. कृत्तिकासु चलेद्भूमिर्ग्रामेषु नगरेषु वा। ३५८.००६. अभीष्क्णं मुच्यते ह्यग्निर्दहते स तृणालयान्॥२४२॥ ३५८.००७. कृष्णाग्निरशनेः पातः कर्मारा आहिताश्रयाः। ३५८.००८. अगाराश्च निवर्तन्ते संवर्तेनेव धातवः॥२४३॥ ३५८.००९. ये जाता ये च संवृद्धा ये च तं ग्राममाश्रिताः। ३५८.०१०. एते व्यसनमर्च्छन्ति भूमिचालविचालिताः॥२४४॥ ३५८.०११. रोहिण्यां चलिता भूमिः सर्वबीजविनाशनम्। ३५८.०१२. प्रोप्तं शस्यं न रोहेत भवेत्फलस्य कृच्छ्रता॥२४५॥ ३५८.०१३. गुर्विणीनां च नारीणां गर्भो निपीड्यते भृशम्। ३५८.०१४. दुर्भिक्षव्यसनाक्रान्ता त्रिभागे तिष्ठति प्रजा॥२४६॥ ३५८.०१५. महात्मानश्च राजानः श्रीमन्तश्च नरोत्तमाः। ३५८.०१६. एते व्यसनमर्च्छन्ति भूमिचालविचालिताः॥२४७॥ ३५८.०१७. मृगशीर्षे चलेद्भूमिरोषधीनां विनाशनम्। ३५८.०१८. चिकित्सकाः श्रोत्रियाश्च घटकाः सोमयाजकाः॥२४८॥ ३५८.०१९. सोमपीताश्च ये विप्रा वानप्रस्थाश्च तापसाः। ३५८.०२०. एते व्यसनमर्च्छन्ति भूमिचालविचालिताः॥२४९॥ ३५८.०२१. आर्द्रायां चलिता भूमिर्वृक्षा नश्यन्ति क्षीरिणः। ३५८.०२२. अन्नपानानि नश्यन्ति पथिका दंष्ट्रिपालिकाः॥२५०॥ ३५८.०२३. कूपखाः परिखाखाश्च पापका ये च तस्कराः। ३५८.०२४. एते व्यसनमर्च्छन्ति भूमिचालविचालिताः॥२५१॥ ३५८.०२५. पुनर्वसौ चलेद्भूमिर्मण्डलं कुण्डिकापि च् ३५८.०२६. वागुरिकाः कारण्डवाश्चक्रिणः शुकसारिकाः॥२५२॥ ३५८.०२७. अर्भका भ्रमकाराश्च मांसिकाः शङ्खवाणिजाः। ३५८.०२८. एते व्यसनमर्च्छन्ति भूमिचालविचालिताः॥२५३॥ ३५८.०२९. पुष्येण च चलेद्भूमिर्ब्राह्मणा नायकास्तथा। ३५८.०३०. दूरंगमा वाणिजकाः सार्थवाहाश्च ये नराः॥२५४॥ ३५९.००१. <३५९>पार्थिवाः पार्वतीयाश्च ये च तद्भक्तिगोचराः। ३५९.००२. एते व्यसनमर्च्छन्ति भूमिचालविचालिताः। ३५९.००३. शिलावर्षं प्रवर्षन्ति शस्यानामनयो महान्॥२५५॥ ३५९.००४. आश्लेषायां चलेद्भूमिर्नागाः सर्वे सरीसृपाः। ३५९.००५. कीटाः पिपीलिकाः श्वाना एकखुराश्च ये मृगाः॥२५६॥ ३५९.००६. वैद्या विषकराश्चापि ये च सत्त्वा दरीश्रयाः। ३५९.००७. एते व्यसनमर्च्छन्ति भूमिचालविचालिताः॥२५७॥ ३५९.००८. मघासु चलिता भूमिर्महाराजोऽत्र तप्यत् ३५९.००९. ये च श्राद्धा निवर्तन्ते समाजा उत्सवास्तथा। ३५९.०१०. यज्ञाश्च देवकृत्यं च सर्वमत्र निवर्तत् ।२५८॥ ३५९.०११. ये जाता ये च संवृद्धा ये चान्येऽप्यग्रपण्डिताः। ३५९.०१२. गन्धर्वाश्च विनश्यन्ति नरा ये च महाकुलाः। ३५९.०१३. एते व्यसनमर्च्छन्ति भूमिचालविचालिताः॥२५९॥ ३५९.०१४. फल्गुन्यां चलिता भूमिरृतुर्व्यावर्तते तदा। ३५९.०१५. तिर्यग्वातश्चैव वाति कृतं नश्यति शाश्वतम्। ३५९.०१६. पथिकाश्चोपतप्यन्ति माषयाच्योपजीविकाः॥२६०॥ ३५९.०१७. धर्मे रता आसनिका ये च शुल्कोपजीविनः। ३५९.०१८. एते व्यसनमर्च्छन्ति भूमिचालविचालिताः॥२६१॥ ३५९.०१९. चलत्युत्तरफल्गुन्यां वणिजा द्वीपयात्रिकाः। ३५९.०२०. सार्थवाहा आसनिका ये च शिल्पोपजीविनः॥२६२॥ ३५९.०२१. अङ्गा विदेहमगधा नैरृताः स्त्रीपरिग्रहाः। ३५९.०२२. एते व्यसनमर्च्छन्ति भूमिचालविचालिताः॥२६३॥ ३५९.०२३. हस्तेन चलिता भूमिः कुम्भकारचिकित्सकाः। ३५९.०२४. गणमुख्या महामात्राः सेनाध्यक्षाश्च ये नराः॥२६४॥ ३५९.०२५. तारमका(?) नारपटा(?) विप्सरह्(?) कौटिका अपि। ३५९.०२६. एते व्यसनमर्च्छन्ति भूमिचालविचालिताः॥२६५॥ ३५९.०२७. चित्रायां चलिता भूमिः कारुका उपकल्पकाः। ३५९.०२८. कुमार्यः सर्वरत्नं च सस्यानां बीजकैः सह् ।२६६॥ ३५९.०२९. वङ्गा दशार्णकुरवश्चेदिमाहिषकास्तथा। ३५९.०३०. एते व्यसनमर्च्छन्ति भूमिचालविचालिताः॥२६७॥ ३६०.००१. <३६०>स्वातौ प्रचलिता भूमिश्चौरा ये च कुशीलकाः। ३६०.००२. हिंसका ये च तत्कर्मरताभ्यर्थितमूषकाः॥२६८॥ ३६०.००३. हिमवत उत्तरेण वायुभक्षास्तपस्विनः। ३६०.००४. एते व्यसनमर्च्छन्ति भूमिचालविचालिताः॥२६९॥ ३६०.००५. विशाखायां चलेद्भूमिर्महाशैलक्षयो भवेत् । ३६०.००६. उग्रा वाताः प्रवान्त्यत्र अश्मकैरकुशलिनः॥२७०॥ ३६०.००७. अनुराधे चलेद्भूमिर्दस्यूनामनयो महान्। ३६०.००८. विटा द्यूतकराश्चैव ग्रन्थिभेदाश्च ये नराः॥२७१॥ ३६०.००९. अन्ध्राः पुण्ड्राः पुलिन्दाश्च भये तिष्ठन्त्यनाश्रिताः। ३६०.०१०. मित्रभेदश्च बलवांस्तदा जगति जायत् ।२७२॥ ३६०.०११. ज्येष्ठायां चलिता भूमिर्महाराज प्रतप्यत् ३६०.०१२. वायसा वृषभा व्याडास्तथा चण्डमृगाश्च य् ।२७३॥ ३६०.०१३. कुरवः शूरसेनाश्च मल्ला बाह्लीकनिग्रहाः। ३६०.०१४. प्रत्यर्थिकेन शीघ्रेण ये च तद्भक्तिभाजनाः। ३६०.०१५. एते व्यसनमर्च्छन्ति भूमिचालविचालिताः॥२७४॥ ३६०.०१६. मूलेन चलिता भूमिश्चतुष्पद्द्विपदास्तथा। ३६०.०१७. ग्रहाश्रयाः पिशाचाश्च ये च सत्त्वा दरीश्रयाः। ३६०.०१८. एते व्यसनमर्च्छन्ति भूमिचालविचालिताः॥२७५॥ ३६०.०१९. दुर्भिक्षं च करोत्याशु धान्यमल्पोदकं भवेत् । ३६०.०२०. दरीपर्वतमूलानि गच्छन्ति च तदा भुवि॥२७६॥ ३६०.०२१. पूर्वाषाढे चलेद्भूमिर्जलजा मत्स्यशुक्तिकाः। ३६०.०२२. शिशुमारा उद्रकाश्च नक्रा मकरकच्छपाः॥२७७॥ ३६०.०२३. जातिगोत्रप्रधानाश्च धनिनोऽथ विचक्षणाः। ३६०.०२४. द्वितीयाभिजाताश्च महाविद्याकराश्च य् ३६०.०२५. एते व्यसनमर्च्छन्ति भूमिचालविचालिताः॥२७८॥ ३६०.०२६. उत्तरस्यां चलेद्भूमिः शिल्पिनामनयो महान्। ३६०.०२७. अयस्काराः स्थपतयस्त्रपुकाराश्च तक्षकाः॥२७९॥ ३६०.०२८. दरिद्रा धनिनश्चापि शिल्पिनो विविधा अपि। ३६०.०२९. एते व्यसनमर्च्छन्ति भूमिचालविचालिताः। ३६०.०३०. ग्रामकूटानि च घ्नन्ति सचलस्थावराणि च् ।२८०॥ ३६१.००१. <३६१>वैष्णवे चलिता भूमिस्तदेति यदनीप्सितम्। ३६१.००२. अध्यापकाः शास्त्रविदः कवयो मन्त्रपारगाः। ३६१.००३. युगंधराः शूरसेना अभिराजाः पटच्चराः॥२८१॥ ३६१.००४. कुशण्डाः शरदण्डाश्च ये नरा राजपूजिताः। ३६१.००५. एते व्यसनमर्च्छन्ति भूमिचालविचालिताः॥२८२॥ ३६१.००६. धनिष्ठायां चलेद्भूमिर्धनिनामनयो महान्। ३६१.००७. महेश्वरास्तथा महानागराः श्रेष्ठिनस्तथा॥२८३॥ ३६१.००८. प्रचण्डाः स्वस्तिमन्तश्च भद्रकारा युगंधराः। ३६१.००९. पारिकूलाश्च भोज्याश्च ह्यन्ये सन्नागरा अपि। ३६१.०१०. एते व्यसनमर्च्छन्ति भूमिचालविचालिताः॥२८४॥ ३६१.०११. वारुण्ये चलिता भूमिरौदकेष्वनयो महान्। ३६१.०१२. हस्तिनोऽश्वखरोष्ट्राश्च स्पर्शमर्च्छन्ति दारुणम्॥२८५॥ ३६१.०१३. तदासौ वीरकान्मद्रान् बाह्लीकान् केकयानपि। ३६१.०१४. अनाश्रयांश्चक्रवाकाञ्जनस्थानपि पीडयेत् ॥२८६॥ ३६१.०१५. साजेन चलिता भूमी राक्षसान् घातकांस्तथा। ३६१.०१६. औरभ्रिकान् सौकरिकान् सौवीरांश्च निपातयेत् ॥२८७॥ ३६१.०१७. वणिज्यजीविनो वैश्याञ्शूद्रांश्च करीतीनपि। ३६१.०१८. यवनान्मालवाद्यांश्च गन्थिभेदांश्च नाशयेत् ॥२८८॥ ३६१.०१९. अहिर्बुध्न्ये चलेद्भूमिर्वणिजामनयो महान्। ३६१.०२०. धर्मे रताश्च ये सिद्धा ये च शौक्तिककर्मिणः॥२८९॥ ३६१.०२१. शिबीन् वत्साअंस्तथा वात्स्यान् क्षत्रियानार्जुनायनान्। ३६१.०२२. सिन्धुराजधनुष्पाणीन् सर्वानर्दयतेऽचिरात् ॥२९०॥ ३६१.०२३. रेवत्यां चलिता भूमिः संग्रामः स्यात्सुदारुणः। ३६१.०२४. ग्रामघाताश्च वर्तन्ते ग्रामो ग्रामं च हिंसति॥२९१॥ ३६१.०२५. नौचरानुदकाजीवान् रमठान् भरुकच्छकान्। ३६१.०२६. सुधन्वानभिसारांश्च सर्वसेनांश्च निर्दहेत् ॥२९२॥ ३६१.०२७. अश्विन्यां चलिता भूमिरश्वानामनयो महान्। ३६१.०२८. ग्रामघातश्च वर्तन्ते भ्राता भ्रातृञ्जिघांसति॥२९३॥ ३६१.०२९. या चात्र गर्भमाधत्ते ये च जाताश्च तानिह् ३६१.०३०. त्रीणि वर्षाण्यतो दुःखमुपैति च निरन्तरम्॥२९४॥ ३६२.००१. <३६२>सहिताश्चित्रगर्भाश्च ये ह्यन्ये चाङ्गनाजनाः। ३६२.००२. आर्जुनायना राजन्याः सुष्ठु त्रींश्चापि हिंसति॥२९५॥ ३६२.००३. भरण्यां चलिता भूमिश्चौराणामनयो महान्। ३६२.००४. विटा द्यूतकराश्चैव ग्रन्थिभेदाश्च ये नराः॥२९६॥ ३६२.००५. आदर्शचक्राटा धूर्तास्तथा बन्धनरक्षकाः। ३६२.००६. अन्तावशायिनः पापाश्चरन्ति ये तु दुर्जनाः। ३६२.००७. तेऽपि तत्र विपद्यन्ते भूमिचालविचालिताः॥२९७॥ ३६२.००८. वेपितायां तु मेदिन्यां भवेद्रूपमनन्तरम्। ३६२.००९. सप्ताहाभ्यन्तरात्तत्र मेघो भवति प्रार्थितः॥२९८॥ ३६२.०१०. स्निग्धो ह्यञ्जनसंकाशो महापर्वतसन्निभः। ३६२.०११. इन्द्रश्च वषते तत्र महर्षेर्वचनं यथा। ३६२.०१२. {एव निगदितं नाथैरिन्द्रश्चात्र प्रवर्षति॥२९९॥} ३६२.०१३. स्वस्तिकाकारसंकाशा इन्द्रवज्रध्वजोपमाः। ३६२.०१४. दृश्यन्तेऽभ्रा हि संध्यायां ग्रस्त्वा चन्द्रदिवाकरौ॥३००॥ ३६२.०१५. तदा नभसि जायन्ते मेघा दाडिमसंनिभाः। ३६२.०१६. लक्षणं तादृशं दृष्ट्वा विद्यात्तानिन्द्रकम्पितान्। ३६२.०१७. स निर्देशो भवेत्तत्र महर्षेर्वचनं यथा॥३०१॥ ३६२.०१८. अतीव तत्र विश्वस्तः सर्वबीजानि वापयेत् । ३६२.०१९. व्यवहारांश्च कुर्वीरन्निर्भयास्तत्र वाणिजाः। ३६२.०२०. सर्वेषां भूमिकम्पानां प्रशस्ता इन्द्रकम्पिताः॥३०२॥ ३६२.०२१. वेपितायां तु मेदिन्यां भवेद्रूपमनन्तरम्। ३६२.०२२. सप्ताहाभ्यन्तरे तत्र मेघाः संछादयेन्नभः॥३०३॥ ३६२.०२३. ततोऽनुबद्धा जायन्ते अभ्राः कौशेयसंनिभाः। ३६२.०२४. अनुलोमं च सम्यान्ति चरन्तः पश्चिमां दिशम्॥३०४॥ ३६२.०२५. शिशुमारोद्रकाणां मत्स्यमकरसन्निभाः। ३६२.०२६. दृश्यन्तेऽभ्राश्च संध्यायां ग्रस्त्वा चन्द्रदिवाकरौ॥३०५॥ ३६२.०२७. लक्षणं तादृशं दृष्ट्वा विद्यात्ताञ्जलकम्पितान्। ३६२.०२८. स निर्देशो भवेत्तत्र महर्षेर्वचनं यथा॥३०६॥ ३६२.०२९. स्थलेषु गिरिकूटेषु क्षेत्रेषूपवनेषु च् ३६२.०३०. स्थाप्यन्ते तत्र बीजानि निंने नश्यन्ति वै तदा॥३०७॥ ३६३.००१. <३६३>पङ्केनापि जलेनापि नश्येयू रजसापि वा। ३६३.००२. एतेषां भूमिकम्पानां प्रशस्ता जलकम्पिताः॥३०८॥ ३६३.००३. वेपितायां तु मेदिन्यां भवेद्रूपमनन्तरम्। ३६३.००४. सप्ताहाभ्यन्तरे तत्र वाता वान्ति सुदारुणाः॥३०९॥ ३६३.००५. दृश्यते कपिला संध्या चन्द्रसूर्यौ तु लोहितौ। ३६३.००६. लक्षणं तादृशं दृष्ट्वा जानीयाद्वायुकम्पितान्॥३१०॥ ३६३.००७. ततो भवति निर्देशो महर्षेर्वचनं यथा। ३६३.००८. न तत्र प्रवसेत्प्राज्ञ आत्मानं चात्र गोपयेत् ॥३११॥ ३६३.००९. गुह्यमावरणं कुर्यात्प्राकारपरिखां खनेत् । ३६३.०१०. प्रातिसीमा विरुध्यन्ते नराणां जायते भयम्॥३१२॥ ३६३.०११. एतेषां भूमिकम्पानां सर्वेषां कीर्तिता गुणाः। ३६३.०१२. विशेषेण मनुष्याणां निर्मिता वायुकम्पिताः॥३१३॥ ३६३.०१३. कम्पितायां तु मेदिन्यां भवेद्रूपमनन्तरम्। ३६३.०१४. सप्ताहाभ्यन्तरात्तत्र उल्कापाताः सुदारुणाः॥३१४॥ ३६३.०१५. संध्या च लोहिता भाति चन्द्रसूर्यौ तु लोहितौ। ३६३.०१६. लक्षणं तादृशं दृष्ट्वा विज्ञेया अग्निकम्पिताः॥३१५॥ ३६३.०१७. अग्निर्दहति काष्ठानि रक्षितानि धनानि च् ३६३.०१८. दृश्यन्ते धूमशिखराः शस्त्रं च स्विद्यते भृशम्॥३१६॥ ३६३.०१९. वीणाश्च दिवि दृश्यन्ते नव मासान्न वर्षति। ३६३.०२०. एतेषां भूमिकम्पानां जघन्या अग्निकम्पिताः॥३१७॥ ३६३.०२१. जयति अहनि पूर्वे क्षत्रियान् पार्थिवांश्च हयगजरथमुख्यान्मन्त्रिणो मध्यमाह्न् ३६३.०२३. व्यथयति अपराह्णे गोपशून् वैश्यशूद्रान् प्रदहति निशिसंध्या तस्करानन्तवासान्॥३१८॥ ३६३.०२५. रजनिमिह प्रदोषे हिंसते म्लेच्छसंघान् स्त्रियमपि च नपुंसश्चार्धरात्रेष्वनन्तान्। ३६३.०२७. कृषिवणिगुपजीव्यान् हन्ति यामे तृतीये व्यथयति सुरपक्षं रौद्रकर्मान्तकृष्ण् ।३१९॥ ३६३.०२९. प्रदहति शशिपक्षे याज्ञिकं ब्रह्मक्षत्र श्रपयति शुचिवृत्तानेव धर्मे प्रधानान्। ३६३.०३१. विदुषि च मृदुभावं विन्दते यो ह्यधीते स भवति नृपपूज्यो ब्राह्मणो वेददर्शी॥३२०॥ ३६४.००१. <३६४>बृहस्पतेश्च चत्वारि समानि शुभकर्मणा। ३६४.००२. चत्वारि सूर्यकर्माणि तुल्यानि शुक्रकर्मणा। ३६४.००३. सोमकर्माणि चत्वारि ब्रह्मकर्म च तत्समम्॥३२१॥ ३६४.००४. अयं भोः पुष्करसारिन् भूमिकम्पनिर्देशो नामाध्यायः॥ ३६४.००५. अथ भोः पुष्करसारिन्नभिषामष्टाविंशतीनां नक्षत्राणां रोगोत्पत्तिं नामाध्यायं व्याख्यामि। ३६४.००६. तच्छ्रूयताम्। ३६४.००६. कथयतु भगवान्-- ३६४.००७. कृत्तिकासूत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा। ३६४.००८. चतूरात्रं भवेद्व्याधिस्ततश्चोर्ध्वं विमुच्यत् ।३२२॥ ३६४.००९. अग्निर्हि देवता तत्र दध्ना ह्यस्य बलिं हरेत् । ३६४.०१०. अनेन बलिकर्मेण तस्माद्रोगाद्विमुच्यत् ।३२३॥ ३६४.०११. रोहिण्यामुत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा। ३६४.०१२. पञ्चरात्रं भवेद्व्याधिस्ततश्चोर्ध्वं विमुच्यत् ।३२४॥ ३६४.०१३. देवः प्रजापतिस्तत्र शुद्धमाल्यैर्बलिं हरेत् । ३६४.०१४. अनेन बलिकर्मेण तस्माद्रोगाद्विमुच्यत् ।३२५॥ ३६४.०१५. व्याधिर्मृगशिरोभूतः स्त्रिया वा पुरुषस्य वा। ३६४.०१६. अष्टरात्रं भवेद्व्याधिस्ततश्चोर्ध्वं विमुच्यत् ।३२६॥ ३६४.०१७. सोमो हि देवता तत्र मण्डेन तु बलिं हरेत् । ३६४.०१८. अनेन बलिदानेन तस्माद्रोगाद्विमुच्यत् ।३२७॥ ३६४.०१९. आर्द्रायामुत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा। ३६४.०२०. दशरात्रं भवेद्व्याधिस्ततश्चोर्ध्वं विमुच्यत् ।३२८॥ ३६४.०२१. रुद्रो हि देवता तत्र पायसेन बलिं हरेत् । ३६४.०२२. अनेन बलिकर्मेण तस्माद्रोगाद्विमुच्यत् ।३२९॥ ३६४.०२३. पुनर्वसौ भवेद्व्याधिः स्त्रिया वा पुरुषस्य वा। ३६४.०२४. अष्टरात्रं भवेद्व्याधिस्ततश्चोर्ध्वं विमुच्यत् ।३३०॥ ३६४.०२५. आदित्यो देवता तत्र गन्धमाल्यैर्बलिं हरेत् । ३६४.०२६. अनेन बलिकर्मेण तस्माद्रोगाद्विमुच्यत् ।३३१॥ ३६४.०२७. पुष्ये समुत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा। ३६४.०२८. स्तोककालं भवेत्तस्य पञ्चरात्राद्विमुच्यत् ।३३२॥ ३६४.०२९. देवो बृहस्पतिस्तत्र गन्धमाल्यैर्बलिं हरेत् । ३६४.०३०. अनेन बलिकर्मेण तस्माद्रोगाद्विमुच्यत् ।३३३॥ ३६५.००१. <३६५>आश्लेषायां भवेद्व्याधिः स्त्रिया वा पुरुषस्य वा। ३६५.००२. न तं वैद्याश्चिकित्सन्तु सर्पस्तत्र तु दैवतः॥३३४॥ ३६५.००३. मघासमुत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा। ३६५.००४. अष्टरात्रं भवेद्व्याधिस्ततश्चोर्ध्वं विमुच्यत् ।३३५॥ ३६५.००५. पितरो देवतास्तत्र कृसरेण बलिं हरेत् । ३६५.००६. अनेन बलिकर्मेण तस्माद्रोगाद्विमुच्यत् ।३३६॥ ३६५.००७. पूर्वफाल्गुनिजो व्याधिः स्त्रिया वा पुरुषस्य वा। ३६५.००८. सप्तरात्रं भवेद्व्याधिस्ततश्चोर्ध्वं विमुच्यत् ।३३७॥ ३६५.००९. अर्यमा देवता तत्र गन्धमाल्यैर्बलिं हरेत् । ३६५.०१०. अनेन बलिकर्मेण तस्माद्रोगाद्विमुचय्त् ।३३८॥ ३६५.०११. उत्तरायां भवेद्व्याधिः स्त्रिया वा पुरुषस्य वा। ३६५.०१२. न तं वैद्याश्चिकित्सन्तु भगोऽप्यत्र तु देवता॥३३९॥ ३६५.०१३. हस्तेनाप्युत्थितो व्याधिः स्त्रिया वा पुरुषस्य व् ३६५.०१४. पञ्चरात्रं भवेद्व्याधिस्ततश्चोर्ध्वं विमुच्यत् ।३४०॥ ३६५.०१५. रविर्हि देवता तत्र गन्धपुष्पैर्बलिं हरेत् । ३६५.०१६. अनेन बलिकर्मेण तस्माद्रोगाद्विमुच्यत् ।३४१॥ ३६५.०१७. चित्रायामुत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा। ३६५.०१८. अष्टरात्रं भवेद्व्याधिस्ततश्चोर्ध्वं विमुच्यत् ।३४२॥ ३६५.०१९. त्वष्टा हि देवता तत्र घृतमुद्गैर्बलिं हरेत् । ३६५.०२०. अनेन बलिकर्मेण तस्माद्रोगाद्विमुच्यत् ।३४३॥ ३६५.०२१. स्वात्यां समुत्थितो व्याधिः स्त्रिया वा पुरुषस्य् ३६५.०२२. क्लेशितो हि भवेद्व्याधिः पञ्चविंशतिरात्रिकः॥३४४॥ ३६५.०२३. देवतात्र भवेद्वायुश्चित्रमाल्यैर्बलिं हरेत् । ३६५.०२४. अनेन बलिकर्मेण तस्माद्रोगाद्विमुच्यत् ।३४५॥ ३६५.०२५. विशाखायां भवेद्व्याधिः स्त्रिया वा पुरुषस्य वा। ३६५.०२६. गुरुकोऽसौ भवेद्व्याधिरहान्येकोनविंशतिः॥३४६॥ ३६५.०२७. इन्द्राग्नी देवता तत्र गन्धमाल्यैर्बलिं हरेत् । ३६५.०२८. अनेन बलिकर्मेण तस्माद्रोगाद्विमुचय्त् ।३४७॥ ३६५.०२९. अनुराधोत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा। ३६५.०३०. अर्धमासं भवेद्व्याधिस्ततश्चोर्ध्वं विमुच्यत् ।३४८॥ ३६६.००१. <३६६>मित्रो हि देवता तत्र घृतपात्रं बलिं हरेत् । ३६६.००२. अनेन बलिकर्मेण तस्माद्रोगाद्विमुच्यत् ।३४९॥ ३६६.००३. ज्येष्ठायामुत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा। ३६६.००४. क्लेशिको हि भवेद्व्याधिरहोरात्रत्रयोदश् ।३५०॥ ३६६.००५. इन्द्रो हि देवता तत्र गन्धमाल्यैर्बलिं हरेत् । ३६६.००६. अनेन बलिकर्मेण तस्माद्रोगाद्विमुच्यत् ।३५१॥ ३६६.००७. मूले समुत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा। ३६६.००८. मासिको हि भवेद्व्याधिस्ततश्चोर्ध्वं विमुच्यत् ।३५२॥ ३६६.००९. नैऋतिर्देवता तत्र मद्यमांसैर्बलिं हरेत् । ३६६.०१०. अनेन बलिकर्मेण तस्माद्रोगाद्विमुच्यत् ।३५३॥ ३६६.०११. पूर्वाषाढे भवेद्व्याधिः स्त्रिया वा पुरुषस्य वा। ३६६.०१२. सांक्लेशिको भवेद्व्याधिरष्टौ मासान्न संशयः॥३५४॥ ३६६.०१३. आपो हि देवतास्तत्र कृसरेण बलिं हरेत् । ३६६.०१४. अनेन बलिकर्मेण तस्माद्रोगाद्विमुच्यत् ।३५५॥ ३६६.०१५. उत्तरायां भवेद्व्याधिः स्त्रिया वा पुरुषस्य वा। ३६६.०१६. सप्तरात्रं भवेत्व्याधिस्ततश्चोर्ध्वं विमुच्यत् ।३५६॥ ३६६.०१७. विश्वो हि देवता तत्र पायसेन बलिं हरेत् । ३६६.०१८. अनेन बलिकर्मेण तस्माद्रोगाद्विमुच्यत् ।३५७॥ ३६६.०१९. अभिजिदुत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा। ३६६.०२०. षण्मासान् संभवेद्व्याधिस्ततश्चोर्ध्वं विमुच्यत् ।३५८॥ ३६६.०२१. विष्णुश्च देवता तत्र दधिमण्डं बलिं हरेत् । ३६६.०२२. अनेन बलिकर्मेण तस्माद्रोगाद्विमुच्यत् ।३५९॥ ३६६.०२३. श्रवणेनोत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा। ३६६.०२४. गुरुको हि भवेद्व्याधिः पूर्णं द्वादशमासिकम्॥३६०॥ ३६६.०२५. विष्णुर्हि देवता तत्र गन्धमाल्यैर्बलिं हरेत् । ३६६.०२६. अनेन बलिकर्मेण तस्माद्रोगाद्विमुच्यत् ।३६१॥ ३६६.०२७. धनिष्ठायां भवेद्व्याधिः स्त्रिया वा पुरुषस्य वा। ३६६.०२८. त्रयोदशदिवस्तत्र ततश्चोर्ध्वं विमुच्यत् ।३६२॥ ३६६.०२९. वरुणो देवता तत्र पायसेन बलिं हरेत् । ३६६.०३०. अनेन बलिकर्मेण तस्माद्रोगाद्विमुच्यत् ।३६३॥ ३६७.००१. <३६७>पूर्वभद्रोत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा। ३६७.००२. न तं वैद्याश्चिकित्सन्तु अहिर्बुध्न्योऽत्र दैवतः॥३६४॥ ३६७.००३. उत्तराभाद्रजो व्याधिः स्त्रिया वा पुरुषस्य वा। ३६७.००४. सप्तरात्रं भवेद्व्याधिस्ततश्चोर्ध्वं विमुच्यत् ।३६५॥ ३६७.००५. अर्यमा देवता तत्र गन्धमाल्यैर्बलिं हरेत् । ३६७.००६. अनेन बलिकर्मेण तस्माद्रोगाद्विमुच्यत् ।३६६॥ ३६७.००७. रेवत्यामुत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा। ३६७.००८. मृदुको हि भवेद्व्याधिरष्टाविंशतिरात्रिकः॥३६७॥ ३६७.००९. पूषा हि देवता तत्र गन्धमाल्यैर्बलिं हरेत् । ३६७.०१०. अनेन बलिकर्मेण तस्माद्रोगाद्विमुच्यत् ।३६८॥ ३६७.०११. अश्विन्यामुत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा। ३६७.०१२. सांक्लेशिको भवेद्व्याधिः पञ्चविंशतिरात्रिकः॥३६९॥ ३६७.०१३. गन्धर्वो देवता तत्र यावकेन बलिं हरेत् । ३६७.०१४. अनेन बलिकर्मेण तस्माद्रोगाद्विमुच्यत् ।३७०॥ ३६७.०१५. भरण्यामुत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा। ३६७.०१६. न तं वैद्याश्चिकित्सन्तु यमस्तत्र तु दैवतः। ३६७.०१७. शीलं रक्षतु मेधावी ततः स्वर्गं गमिष्यति॥३७०॥ ३६७.०१८. अयं भोः पुष्करसारिन् व्याधिसमुत्थानो नामाध्यायः॥ ३६७.०१९. अयं खलु भोः पुष्करसारिन् बन्धननिर्मोक्षं नामाध्यायं व्याख्यास्यामि। ३६७.०१९. तच्छ्रूयताम्। ३६७.०२०. कथयतु भगवान्-- ३६७.०२१. कृत्तिकासु भोः पुष्करसारिन् बद्धो वा रुद्धो वा त्रिरात्रेण मोक्ष्यतीति वक्तव्यः। ३६७.०२१. रोहिण्यां बद्धो वा रुद्धो वा त्रिरात्रेण मोक्ष्यतीति। ३६७.०२२. मृगशिरसि बद्धो वा रुद्धो वा एकविंशतिरात्रेण मोक्ष्यतीति। ३६७.०२३. आर्द्रायां बद्धो वा रुद्धो वा अर्धमासेन मोक्ष्यतीति। ३६७.०२३. पुनर्वस्सौ रुद्धो वा बद्धो वा सप्तरात्रेण् ३६७.०२४. पुष्ये त्रिरात्रेण् ३६७.०२४. आश्लेषायां त्रिंशद्रात्रेण् ३६७.०२४. मघासु षोडशरात्रेण् ३६७.०२४. पूर्वफाल्गुनीषु दशरात्रेण् ३६७.०२५. विशाखायां षड्विंशद्रात्रेण् ३६७.०२६. अनुराधायामेकत्रिंशद्रात्रेण् ३६७.०२६. ज्येष्ठायामष्टादशरात्रेण् ३६७.०२७. अभिजिति षड्रात्रेण् ३६७.०२७. पूर्वाषाढायां चतुर्दशरात्रेण् ३६७.०२७. उत्तराषाढायां चतुर्दशरात्रेण् ३६७.०२८. अभिजिति षड्रात्रेण् ३६७.०२८. श्रवणे धनिष्ठायां शतभिषायां पूर्वभाद्रपदे उत्तरभाद्रपदे रेवत्यां चतुर्दशरात्रेण् ३६७.०२९. अश्विन्यां त्रिरात्रेण् ३६७.०२९. भरण्यां बद्धो वा रुद्धो वा परिक्लेशमावाप्स्यतीति वक्तव्यः॥ ३६७.०३१. अयं भोः पुष्करसारिन् बन्धननिर्मोक्षो नामाध्यायः॥ ३६७.०३२. अथ भोः पुष्करसारिंस्तिलकाध्यायं व्याख्यास्यामि। ३६७.०३२. तच्छ्रूयताम्। ३६७.०३२. कथयतु भगवान्-- ३६८.००१. <३६८>मूर्ध्नि तु यस्यास्तिलकोऽस्ति सूक्ष्मः क्निग्धो भवेत्पद्मसमानवर्णः। ३६८.००३. राजा तु तस्या भवतीह भर्ता स्तनोपरिष्टात्प्रतिबिम्बमाहुः॥३७२॥ ३६८.००५. शीर्षे तु यस्यास्तिलकालकः स्यात्सूक्ष्मो भवेदञ्जनचूर्णवर्णः। ३६८.००७. सेनापतिस्तस्या भवेद्धि भर्ता स्तनान्तरेऽस्याः प्रतिबिम्बकं स्यात् ॥३७३॥ ३६८.००९. भ्रुवोन्तरेऽस्यास्तिलकालकः स्याद्दुश्चारिणीं तां प्रमदां वदन्ति। ३६८.०११. पञ्चैव तस्याः पतयो भवन्ति बह्वन्नपानं लभते नारी॥३७४॥ ३६८.०१३. गण्डस्य नासादिकमध्यदेशे भवेच्च बिम्बं तिलकस्य यस्याः। ३६८.०१५. तां शोकभाजं प्रमदां वदन्ति रोमप्रदेशे प्रतिबिम्बमाहुः॥३७५॥ ३६८.०१७. कर्णे तु यस्यास्तिलकालकः स्याद्बहुश्रुतां तां प्रमदां वदन्ति। ३६८.०१९. बहुश्रुतां तां श्रुतिधारिणीं च त्रिके तु यस्याः प्रतिबिम्बकं स्यात् ॥३७६॥ ३६८.०२१. यस्योत्तरोष्ठे तिलकालकः स्यात्तां भिन्नसत्यां प्रमदां वदन्ति। ३६८.०२३. कृच्छ्रेण सा वै लभते हि वृत्तिमूरौ तु तस्यास्तिलबिम्बमाहुः॥३७७॥ ३६८.०२५. यस्याधरोष्ठे तिलकालकः स्याद्दुश्चारिणीं तां प्रमदां वदन्ति। ३६८.०२७. मिष्टान्नपानं बहु ऋच्छते सा तथा हि गुह्ये प्रतिबिम्बकं स्यात् ॥३७८॥ ३६८.०२९. चिबुके तु यस्यास्तिलकालकः स्याद्दुश्चारिणीं तां प्रमदां वदन्ति। ३६८.०३१. मिष्टान्नपानं बहु सा लभेत गुह्ये द्वितीयं प्रतिबिम्बकं स्यात् ॥३७९॥ ३६८.०३३. अयं भो पुष्करसारिंस्तिलकाध्यायो नामाध्यायः॥ ३६९.००१. <३६९>अथ खलु भोः पुष्करसारिन्नक्षत्रजन्मगुणं नामाध्यायं व्याख्यास्यामि। ३६९.००१. तच्छ्रूयताम्। ३६९.००२. कथयतु भवांस्त्रिशङ्को-- ३६९.००३. कृत्तिकासु नरो जातस्तेजस्वी प्रियसाहसः। ३६९.००४. भवेच्छूरस्तथा चण्डः प्रियवादी च मानवः॥३८०॥ ३६९.००५. रोहिण्यां पुरुषो जातो धनवान् धार्मिकस्तथा। ३६९.००६. व्यवसायी स्थिरः शूरो ध्रुवं चास्य सदा सुखम्॥३८१॥ ३६९.००७. जातो मृगशिरे यस्तु मृदुः सौम्यस्तु मानवः। ३६९.००८. दर्शनीयो भवेच्चासौ स्त्रीकान्तस्तु विशेषतः॥३८२॥ ३६९.००९. आर्द्राजातस्तु हिंसात्मा चण्डः परमजल्पकः। ३६९.०१०. रौद्रकर्मा भवेच्चासावीश्वरश्च शतैर्महान्॥३८३॥ ३६९.०११. जातः पुनर्वसौ यस्तु ह्यलोलो बुद्धिमान्नरः। ३६९.०१२. धर्मशीलो भवेच्चासौ जातक्रोधश्च मानवः॥३८४॥ ३६९.०१३. पुष्येण पुरुषो जातस्तेजस्वी ब्राह्मणो भवेत् । ३६९.०१४. क्षत्रियश्च भवेद्राजा वैश्यशूद्रौ च पूजितौ॥३८५॥ ३६९.०१५. श्वसनः क्रोधनः क्रूतो ह्याश्लेषासम्भवो नरः। ३६९.०१६. दुर्मनुष्यश्च चण्डश्च इति सर्वमिहादिशेत् ॥३८६॥ ३६९.०१७. बहुप्रज्ञः श्राद्धकरो बहुभाग्यस्तथैव च् ३६९.०१८. धनवान् धान्यवान् भोगी मघासु पुरुषो भवेत् ॥३८७॥ ३६९.०१९. पूर्वफाल्गुनीजातस्तु यः कश्चित्पुरुषो भवेत् । ३६९.०२०. अधर्मबुद्धिशीलश्च गुरुदाराभिमर्दकः॥३८८॥ ३६९.०२१. उत्तरायां तु फाल्गुन्यां जातो भवति भोगवान्। ३६९.०२२. दिव्यज्ञानश्च विज्ञाने पुरुषः सुभगो भवेत् ॥३८९॥ ३६९.०२३. हस्ते जातश्च शुद्धात्मा विक्रान्तो मृदुभोजनः। ३६९.०२४. सेनापत्यं च कुरुतेऽस्तेयकर्मा भवेदसौ॥३९०॥ ३६९.०२५. चत्रासु जातश्चित्राक्षस्तथा चित्रकथाकरः। ३६९.०२६. दर्शनीयो बहुस्त्रीकश्चित्रशीलो भवेन्नरः॥३९१॥ ३६९.०२७. स्वात्यां च पुरुषो जातो बन्धुश्लाघी विचक्षणः। ३६९.०२८. मृदुकः पानशौण्डश्च मित्रकारी विचारवान्॥३९२॥ ३६९.०२९. विशाखासु नरो जातस्तेजस्वी द्रव्यवान्महान्। ३६९.०३०. शूरो विक्रमवान् दक्षः सुभगश्च भवेदसौ॥३९३॥ ३६९.०३१. अनुराधोद्भवो मर्त्यो मित्रवान् संग्रही नरः। ३६९.०३२. शुचिश्चैव कृतज्ञश्च धर्मात्मा च भवेच्च सः॥३९४॥ ३७०.००१. <३७०>ज्येष्ठासु पुरुषो जातो मित्रवानभिजायत् ३७०.००२. धनुर्वेदाभिरामश्च नारीषु कुरुते मनः॥३९५॥ ३७०.००३. मूलेषु पुरुषो जातोऽकृतज्ञः स्यादधार्मिकः। ३७०.००४. दृढो वीरो भवेच्चासौ किल्बिषी च स मानवः॥३९६॥ ३७०.००५. आषाढासु च पूर्वासु मत्सरी चलितेन्द्रियः। ३७०.००६. मत्स्यमांसप्रियश्चापि घातकः स्यात्स मानवः॥३९७॥ ३७०.००७. सानुक्रोशश्च दाता च विद्यानिष्ठः सुहृज्जनः। ३७०.००८. विश्वदैवे नरो जातो भवेदपि च निश्चितः॥३९८॥ ३७०.००९. आचार्यः शास्त्रकर्ता च विश्च्वासी च क्रियापरः। ३७०.०१०. श्रवणे जात आयुष्माञ्श्रीमांश्च पुरुषो भवेत् ॥३९९॥ ३७०.०११. अनवस्थितचित्तश्च चित्रद्रव्यश्च मानवः। ३७०.०१२. धनिष्ठासु भवेज्जातः पुरुषः सर्वशङ्कितः॥४००॥ ३७०.०१३. वारुणे यदि नक्षत्रे जातो भवति मानवः। ३७०.०१४. पुरुषो द्वेषशीलश्च परिवादी च सर्वशः॥४०१॥ ३७०.०१५. जातो भाद्रपदायां तु पूर्वस्यामिह मानवः। ३७०.०१६. चारित्रगुणयुक्तश्च कृतज्ञो मुखरस्तथा॥४०२॥ ३७०.०१७. उत्तरस्यां नरो जातो भविष्यति विचक्षणः। ३७०.०१८. मेधावी बह्वपत्यश्च धर्मशीलो महाधनः॥४०३॥ ३७०.०१९. रेवत्यां पुरुषो जातो धर्मात्मा ज्ञातिसेवकः। ३७०.०२०. दरिद्रोऽल्पधनो नित्यं दायको नानसूयकः॥४०४॥ ३७०.०२१. अश्विन्यां पुरुषो जातो भवत्यतिविचक्षणः। ३७०.०२२. महाजनप्रियश्चापि शूरश्च सुभगश्च सः॥४०५॥ ३७०.०२३. भरण्यां पुरुषो जातः पापाचारोऽविचक्षणः। ३७०.०२४. कन्दर्पे दातुकामश्च परतश्चोपजीवकः॥४०६॥ ३७०.०२५. अयं भोः पुष्करसारिन्नक्षत्रजन्मगुणो नामाध्यायः॥ ३७१.००१. <३७१>पठ भोस्त्रिशङ्को उत्पातचक्रं नामाध्यायम्। ३७१.००१. कथयति च-- उत्पातचक्रनिर्देशः। ३७१.००२. अष्टाविंशतिपर्यन्तकृत्स्ने नक्षत्रमण्डल् ३७१.००३. दिव्या विकारा दृश्यन्ते सूर्यचन्द्रग्रहादिषु॥४०७॥ ३७१.००४. माघस्य प्रथमे पक्षे शैलो वा पार्थिवो यदि। ३७१.००५. धूमवृष्टिर्हि आदित्ये उदयति प्रदृश्यत् ३७१.००६. विद्युतो वाथ दृश्यन्ते तदा विद्याज्जनक्षयम्॥४०८॥ ३७१.००७. अश्विन्याअमर्कतो धूमो निर्गच्छन्नपि च्छादयेत् । ३७१.००८. अनावृष्टिं तदा विद्यात्पूर्णवर्षाणि द्वादश् ।४०९॥ ३७१.००९. भरण्यां माघमासे तु पीतसूर्योऽथ दृश्यत् ३७१.०१०. समन्ताद्वध्यते राष्ट्रं मध्ये दुर्भिक्षमादिशेत् ॥४१०॥ ३७१.०११. फाल्गुने कृत्तिकायां तु आदित्ये परिखो यदि। ३७१.०१२. नश्यन्ति कर्वटास्तत्र यदि देवो न वर्षति॥४११॥ ३७१.०१३. चैत्रमासे यदा पुष्ये सूर्ये कृष्णं प्रदृश्यत् ३७१.०१४. अचिरोदयकाले तु क्षितिपालोऽवरुध्यत् ।४१२॥ ३७१.०१५. वैशाखमासे चार्द्रायामादित्यः प्रतिसूर्यकः। ३७१.०१६. संग्रामं तत्र जानीयादुभौ घात्येते पार्थिवौ॥४१३॥ ३७१.०१७. गृह्येतां चन्द्रसूर्यौ वा ज्यैष्टे भरणिज्येष्ठयोः। ३७१.०१८. सामात्यो वध्यते राजा राष्ट्रे दुर्भिक्षमादिशेत् ॥४१४॥ ३७१.०१९. आषाढे च यदादित्ये पूर्वभाद्रपदे स्थित् ३७१.०२०. सायाह्ने दृश्यतेऽत्यर्थं लोहितो मण्डले व्रणः॥४१५॥ ३७१.०२१. परचक्रेण तद्राष्ट्रं षण्मासान् पीड्यते तदा। ३७१.०२२. क्षितिपालश्च सामात्यः पुत्रदारेण वध्यत् ।४१६॥ ३७१.०२३. पूर्वायां चोत्तराषाढायामाषाढे गृह्यते शशी। ३७१.०२४. विद्याद्दुर्भिक्षकलहरोगांश्चात्र विनिर्दिशेत् ॥४१७॥ ३७१.०२५. मासेऽथ श्रावणे मूले चन्द्रसूर्यौ न भासतः। ३७१.०२६. स्फुलिङ्गाश्चात्र दृश्यन्ते विद्याद्रोगभयं महत् ॥४१८॥ ३७१.०२७. मासेऽश्वयुजि गृह्येतामेकपक्षेन्दुभास्करौ। ३७१.०२८. राजपुत्रसहस्राणां तदा जायेत्संक्षयः॥४१९॥ ३७१.०२९. अलक्षणो निःप्रकाशः पूर्णमास्यां तु कार्तिक् ३७१.०३०. चन्द्रसूर्यावग्निवर्णौ रक्तवर्णे नभस्तल् ।४२०॥ ३७२.००१. <३७२>रविवद्भाति तद्राष्ट्रं विनश्येत पुनः पुनः। ३७२.००२. राज्ञां विद्याद्धतानां वै भूमिः पास्यति शोणितम्॥४२१॥ ३७२.००३. भरण्यं माघमासे तु कृष्णो वायुः समुत्थितः। ३७२.००४. छादयेच्चन्द्रसूर्यौ तु शीघ्रं राष्ट्रं विनश्यति॥४२२॥ ३७२.००५. मासे तु फाल्गुने वायुः पांशुवर्षं सविद्युतम्। ३७२.००६. वध्यन्ते पूर्वराजानः प्रतिष्ठन्ते तथापर् ।४२३॥ ३७२.००७. सहादित्येन चन्द्रेऽथ यदा कश्चिद्ग्रहश्चरेत् । ३७२.००८. वायुर्वा विषमो वाति विद्याद्राजवधं तदा॥४२४॥ ३७२.००९. अशन्युल्के तु वैशाखे आदित्येन सहोत्थित् ३७२.०१०. षण्मासाभ्यन्तरेणाथ राष्ट्रे व्यसनमादिशेत् ॥४२५॥ ३७२.०११. ज्येष्ठमासे यदादित्यो ग्रहतो निर्गतो भवेत् । ३७२.०१२. आदित्यस्योपघातेन ग्रहाः सर्वेऽथ पीडिताः॥४२६॥ ३७२.०१३. ज्येष्ठे च पांशुवर्षेत आदित्यः परिविष्यत् ३७२.०१४. क्षितिपालसहस्राणामेक एकस्तु वध्यत् ।४२७॥ ३७२.०१५. आषाढे वायवो वान्ति गच्छन्तो भरणीस्थिताः। ३७२.०१६. उदपानाति शुष्यन्ते सर्वशस्यं च पुष्यति॥४२८॥ ३७२.०१७. श्रावणे वायवः पीताः सदा कृष्णं नभस्तलम्। ३७२.०१८. भयं तत्र विजानीयात्समन्तात्समुपस्थितम्॥४२९॥ ३७२.०१९. श्रावणे वर्षते ह्यग्निः पूर्वभाद्रपदे दिवा। ३७२.०२०. मेघाः शब्दमुत्कुर्वन्ति रोगदुर्भिक्षमादिशेत् ॥४३०॥ ३७२.०२१. यदा भाद्रपदे मासे नभः स्याच्छन्नगर्जितम्। ३७२.०२२. परचक्रं तदा राष्ट्रे हरते धनसंचयम्॥४३१॥ ३७२.०२३. अश्वयुजि वातवृष्टिः स्यादागत्योत्तरां दिशम्। ३७२.०२४. पातयेच्चैवमाघातं कृत्स्नं राष्ट्रं विनश्यति॥४३२॥ ३७२.०२५. कार्तिके शुक्लत्रयोदश्यां यदा चन्द्रे धनुर्भवेत् । ३७२.०२६. समन्तान्नश्यते राष्ट्रं मध्ये दुर्भिक्षमादिशेत् ॥४३३॥ ३७२.०२७. उल्कापाता ह्यशनयो माघमासे भवन्ति वा। ३७२.०२८. अश्विन्यां विषये तत्र प्रजा श्वासेन वध्यत् ।४३४॥ ३७२.०२९. मासे तु फाल्गुने यत्र अग्निवर्षं नभस्तलात् । ३७२.०३०. भवेच्छब्दस्तदाकाशे तद्राष्ट्रं नश्यते लघु॥४३५॥ ३७२.०३१. स्वात्यां चैत्रे यदा वर्षं निरुद्धं वातवर्षितम्। ३७२.०३२. दृश्यतेन्द्रधनुः क्षिप्रं नगरं तद्विनश्यति॥४३६॥ ३७३.००१. <३७३>भरण्यां ज्येष्ठमासे तु शब्द उत्तरतो भवेत् । ३७३.००२. पीतवर्णं तदाकाशं परचक्रभयं भवेत् ॥४३७॥ ३७३.००३. आषाढे मासि पुण्येऽथ दृश्यन्ते व्योंनि विद्युतः। ३७३.००४. सतृणोदकवृष्टिभिस्त्रिभागं मुच्यते प्रजा॥४३८॥ ३७३.००५. श्रावणे तु यदा मूले बहु देवः प्रवर्षति। ३७३.००६. दृश्यतेन्द्रधनुस्तत्र क्षत्रियाणां महद्भयम्॥४३९॥ ३७३.००७. मासे भाद्रपदे यत्र निर्घातः पतति क्षितौ। ३७३.००८. सुकृच्छ्रा वायवो वान्ति महद्रोगभयं तदा॥४४०॥ ३७३.००९. मासे भाद्रपदे पुष्ये विदिग्भ्यो निश्चरेद्ध्वनिः। ३७३.०१०. क्षत्रियः कुप्यते क्षिप्रं विपक्षा तु तदा प्रजा॥४४१॥ ३७३.०११. भरण्यामश्वयुजे शब्द उपरिष्टाद्भवेद्यदि। ३७३.०१२. सतृणं चोत्सृजेत्पांशु तापसानां महद्भयम्॥४४२॥ ३७३.०१३. कार्तिके तु यदार्द्रायां शब्दः श्रूयेत भैरवः। ३७३.०१४. चतुष्पदः कार्षकाणां मृत्युं तत्र विनिर्दिशेत् ॥४४३॥ ३७३.०१५. मार्गशीर्षे धनिष्ठायां तूर्यशब्दोऽम्बरे भवेत् । ३७३.०१६. वातातुरस्तदा राष्ट्रे व्याधिर्भवति दारुणः॥४४४॥ ३७३.०१७. पौषमासे यदा स्वात्यां शब्दो भवति भैरवः। ३७३.०१८. अभीक्ष्णं विंद्युदाकाशे पण्डितानां महद्भयम्॥४४५॥ ३७३.०१९. माघे शुक्ले तु निर्घातो नित्यं शाम्येद्वसुंधराम्। ३७३.०२०. जानीयात्तृतीये वर्षे सकलं राष्ट्रविभ्रमम्॥४४६॥ ३७३.०२१. ज्येष्ठायां फाल्गुने मासे कृष्णवायुः समाकुलः। ३७३.०२२. अभीक्ष्णं कम्पते भूमिर्ब्रह्मचारिभयं तदा॥४४७॥ ३७३.०२३. पूर्वभाद्रपदायां तु चैत्रे कम्पेत्क्षितिर्दिवा। ३७३.०२४. तस्मिन् वर्षे च तद्राष्ट्रे परसैन्यान्महद्भयम्॥४४८॥ ३७३.०२५. पूर्वायां चेदाषाढायां रात्रौ चैत्रे च निश्चलेत् । ३७३.०२६. असिभिर्हन्यते राजा हन्यते च महाजनः॥४४९॥ ३७३.०२७. वैशाखे कम्पिता भूमिः कृष्णपक्षे ह्यभीक्ष्णशः। ३७३.०२८. अनावृष्ट्या तु दुर्भिक्षं मासान् षट्तत्र निर्दिशेत् ॥४५०॥ ३७३.०२९. ज्येष्ठे मासे भरण्यां तु दिवा कम्पेद्वसुंधरा। ३७३.०३०. विद्याद्योधसहस्राणां मही पास्यति शोणितम्॥४५१॥ ३७३.०३१. ज्येष्ठे मासे यदा मूले रात्रौ भूमिः प्रकम्पत् ३७३.०३२. प्रत्यन्तो वध्यते राजा राष्ट्रे बलिं समादिशेत् ॥४५२॥ ३७४.००१. <३७४>आषाढे कम्पते भूमिः पुष्यनक्षत्रसंस्थित् ३७४.००२. शस्यं विनश्यते तत्र कलिकर्म च जायत् ।४५३॥ ३७४.००३. प्रकम्पन्ते यदा चैत्या आर्द्रायां वा मघासु वा। ३७४.००४. ज्वलेयुः प्रपतेयुर्वा नश्येद्राष्ट्रं तदा लघु॥४५४॥ ३७४.००५. चैत्या यत्र प्रकम्पन्ते हसन्ति च नमन्ति च् ३७४.००६. सराष्ट्रः क्षितिपस्तत्र नचिरान्नाशमर्च्छति॥४५५॥ ३७४.००७. श्रावणे कम्पते भूमिः पूर्वभाद्रपदास्थित् ३७४.००८. सदा पराजितो राजा चौरै राष्ट्रे च वध्यत् ।४५६॥ ३७४.००९. कार्तिके क्षितिकम्पेन यदा चैत्यं विशीर्यत् ३७४.०१०. द्वारं वा नगरस्याथ भूयिष्ठं नश्यते प्रजा॥४५७॥ ३७४.०११. वामे वा दक्षिणे चेन्दोः शृङ्गे तिष्ठेद्बृहस्पतिः। ३७४.०१२. महाभोगा विनश्येयुः प्रकाशाः पृथिवीश्वराः॥४५८॥ ३७४.०१३. सूर्याचन्द्रमसोः शृङ्गे लोहिताङ्गो यदारुहेत् । ३७४.०१४. श्रूराक्षमन्त्रिकात्पीडां प्रत्यन्तानां विनिर्दिशेत् ॥४५९॥ ३७४.०१५. शनैश्चरो यदा शृङ्गे सोमस्याभिरुहेत्तदा। ३७४.०१६. ज्ञेयं रोगभयं घोरं दुर्भिक्षं चात्र निर्दिशेत् ॥४६०॥ ३७४.०१७. राहुणा निगृहीतस्तु चोल्कया हन्यते शशी। ३७४.०१८. षण्मासाभ्यन्तरात्तत्र राज्ञो व्यसनमादिशेत् ॥४६१॥ ३७४.०१९. यस्य चैवाथ नक्षरे शशी सूर्यो विगृह्यत् ३७४.०२०. राहुणा क्षितिपो राज्यैः सह पीडामवाप्नुयात् ॥४६२॥ ३७४.०२१. राज्ञो वै चाथ नक्षत्रे चन्द्रं केतुर्यदा विशेत् । ३७४.०२२. प्रत्यन्तराजभिः सार्धं शस्त्रमूर्च्छां विनिर्दिशेत् ॥४६३॥ ३७४.०२३. चन्द्रमध्यगतः शुक्रः फाल्गुन्याथ मघा यदा। ३७४.०२४. सर्वधान्यानि शुष्येयुस्तदा रोगं विनिर्दिशेत् ॥४६४॥ ३७४.०२५. बृहस्पतिश्च शुक्रश्च लोहिताङ्गः शनैश्चरः। ३७४.०२६. लिख्यन्ति सोमशृङ्गस्य तदा विद्यान्महद्भयम्॥४६५॥ ३७४.०२७. धूमकेतुर्महाभागः पुष्यमारुह्य तिष्ठति। ३७४.०२८. चतुर्दिशं तदा विद्यात्परचक्रैः प्राभवम्॥४६६॥ ३७४.०२९. मघायां लोहिताङ्गो वा श्रवणे वा बृहस्पतिः। ३७४.०३०. तिष्ठेत्संवत्सरस्त्रीणि भयं विद्यात्समागतम्॥४६७॥ ३७४.०३१. तिष्ठेच्छुक्रोऽथ रोहिण्यां ज्येष्ठे मासे कथंचन् ३७४.०३२. व्याकुर्यान्नियतमत्र क्षत्रियाणां महद्भयम्॥४६८॥ ३७५.००१. <३७५>विशाखायां समीपस्थौ बृहस्पतिशनैश्चरौ। ३७५.००२. सोमो वा रविणा सार्धं परचक्रभयं तदा॥४६९॥ ३७५.००३. काकाः श्येनाश्च गृध्राश्च वसेयुः सहिता मुदा। ३७५.००४. मैथुनं वारितं वेयुः परैः सह रणस्तदा॥४७०॥ ३७५.००५. श्येनो हस्तिनिवासे वा अभिरोहेत्पुनः पुनः। ३७५.००६. परचक्रेण युद्धं तु भवेच्चापि पुनः पुनः॥४७१॥ ३७५.००७. कन्या प्रसूयते यत्र चतुर्हस्ता चतुःस्तनी। ३७५.००८. स्त्रीणामेव भवेत्तत्र मरणं ह्यतिदारुणम्॥४७२॥ ३७५.००९. गर्भस्था दारका यत्र हसन्ति च वदन्ति च् ३७५.०१०. तस्य देशस्य जानीयाद्विनाशं समुपस्थितम्॥४७३॥ ३७५.०११. एकपादांस्त्रिपादांश्च चतुरङ्गांस्तथैव च् ३७५.०१२. नार्यो यत्र प्रसूयन्ते राज्ञो व्यसनमादिशेत् ॥४७४॥ ३७५.०१३. सूयन्ते विकृतान् गर्भान् संतानान् भयव्यञ्जनान्। ३७५.०१४. प्रमदा यत्र देशे तु राजा तत्र विनश्यति॥४७५॥ ३७५.०१५. लघुहस्तशीर्षमुखान्मानुषं कायमाश्रितान्। ३७५.०१६. प्रमदा यत्र सूयन्ते राष्ट्रं तत्र विनश्यति॥४७६॥ ३७५.०१७. खराश्च महिषाश्चापि पशवोऽथ तथाविधाः। ३७५.०१८. द्वित्रिशीर्षाः प्रसूयन्ते देशे यत्र स नश्यति॥४७७॥ ३७५.०१९. शृगालश्वानमकरहयरूपाश्च मानवाः। ३७५.०२०. जायन्ते यत्र देशे तु स देशो लघु नश्यति॥४७८॥ ३७५.०२१. पादावुभौ यदा वैश्या गुर्विणी संप्रसूयत् ३७५.०२२. देशस्य विलयं ब्रूयात्परचक्रेण दारुणम्॥४७९॥ ३७५.०२३. पूर्वार्धः पक्षिनरयोर्गर्भो यत्र प्रसूयत् ३७५.०२४. राजा वा राजामात्यो वा सह देशेन नश्यति॥४८०॥ ३७५.०२५. कुम्भाण्डो जायते यत्र द्विमुखोऽथ चतुर्मुखः। ३७५.०२६. त्रिनेत्रस्त्रिमुखो वापि विद्यात्तत्र महद्भयम्॥४८१॥ ३७५.०२७. सौकरेण तु वक्त्रेण शरीरं मानुषं यदि। ३७५.०२८. सूतं चतुर्दिशं राष्ट्रं हन्यात्तत्र न संशयः॥४८२॥ ३७५.०२९. आदित्यस्य तु रूपेण मानुषो यत्र जायत् ३७५.०३०. विभ्रमात्सकलं राष्ट्रं विनाशमुपगच्छति॥४८३॥ ३७६.००१. <३७६>उत्तानशायी बालस्तु देशे यत्र द्विजोत्तमः। ३७६.००२. दृष्टः प्रव्याहरन् वेदान् क्षिप्रं देशो विनश्यति॥४८४॥ ३७६.००३. कुक्षिं भित्त्वा यदा बालो गर्भान्निष्क्रमते स्वयम्। ३७६.००४. अत्राणां मातरं कृत्वा स देशो नश्यते लघु॥४८५॥ ३७६.००५. गर्भस्थाः सूकरा उष्ट्राः सर्पाश्च शकुनिस्तथा। ३७६.००६. स्त्रीणां गर्भात्प्रसूयन्ते देशे तु भयमादिशेत् ॥४८६॥ ३७६.००७. पौरुषं गार्दभं चाथ सौकरं चार्थविग्रहम्। ३७६.००८. गावो यत्र प्रसूयन्ते निर्दिशेद्भयमागतम्॥४८७॥ ३७६.००९. नारी गृह्णाति गर्भं वा अदृष्टस्तनरूपिणी। ३७६.०१०. विनाशं तस्य देशस्य सनृपस्य विनिर्दिशेत् ॥४८८॥ ३७६.०११. जटी दीर्घनखो यत्र सुकृष्णः परुषच्छविः। ३७६.०१२. स जनो जायते यत्र राष्ट्रं साधिपतिं दहेत् ॥४८९॥ ३७६.०१३. अग्रीवा दन्तसहिता जायन्ते यत्र बालकाः। ३७६.०१४. शुष्येत सकलं शस्यं जनश्च विलयं व्रजेत् ॥४९०॥ ३७६.०१५. एकबाहुरशीर्षोऽथ गर्भो यत्र प्रसूयत् ३७६.०१६. स्वयं क्षुभ्येत तद्राष्ट्रं विनश्येत न संशयः॥४९१॥ ३७६.०१७. फले फलं यदा पश्येत्पुष्पे वा पुष्पमाश्रितम्। ३७६.०१८. गर्भाः स्रवेयुर्नारीणां युवराजश्च वध्यत् ।४९२॥ ३७६.०१९. अकाले पादपा यत्र पुष्प्यन्ति च फलन्ति च् ३७६.०२०. लता गुल्मोऽथ वल्ली वा देशे तत्र भयं भवेत् ॥४९३॥ ३७६.०२१. वृक्षोपरिष्टात्पश्येद्वा स्रवन्तमात्मशोणितम्। ३७६.०२२. कूजमानं पतङ्गं वा तदा विद्यान्महद्भयम्॥४९४॥ ३७६.०२३. वृक्षाणां मण्डपानां वा छाया न परिवर्तत् ३७६.०२४. चतुर्वर्णभयं तत्र कलिकर्म च जायत् ।४९५॥ ३७६.०२५. पुष्प्येयुः पादपा यत्र विविधाः पुष्पजातयः। ३७६.०२६. कल्पवृक्षप्रकृतयस्ततो विद्यान्महद्भयम्॥४९६॥ ३७६.०२७. अनावर्तं यदा पुष्पं फलं चापि प्रदृश्यत् ३७६.०२८. विनाशं तस्य देशस्य दुर्भिक्षं कलहं वदेत् ॥४९७॥ ३७६.०२९. स्थानास्थानं गता वृक्षा दृश्येयुर्यत्र कुत्रचित् । ३७६.०३०. पूर्वप्रतिष्ठितो राजा नचिरेण विचाल्यत् ।४९८॥ ३७७.००१. <३७७>दैवासुरं च संग्रामं पश्येदद्भुतदर्शनम्। ३७७.००२. शस्त्रं मूर्च्छयते तत्र तस्करैश्चापि पूर्ववत् ॥४९९॥ ३७७.००३. कम्पते रुदते शास्ता गच्छन् वा यत्र दृश्यत् ३७७.००४. परचक्रात्तदा विद्यादत्यर्थं तत्पराजयम्॥५००॥ ३७७.००५. देवता यत्र देशे तु नृत्यन्ति च हसन्ति च् ३७७.००६. अश्रूणि पातयेयुर्वा तदा विद्यान्महद्भयम्॥५०१॥ ३७७.००७. देवता यत्र क्रीडन्ति ज्वलन्ति निमिषन्ति वा। ३७७.००८. चलेयुरथवा यत्र क्षितिपोऽन्यो भवेत्तदा॥५०२॥ ३७७.००९. शिवलिङ्गं यदा कम्पेद्गगने वाथ दृश्यत् ३७७.०१०. निमज्जते धरण्यां वा ध्रुवं राजवधो भवेत् ॥५०३॥ ३७७.०११. प्रतिमाः परिवर्तन्ते धूमायन्ते रुदन्ति च् ३७७.०१२. प्रस्विद्येयुः प्रधावेयुरन्यो राजा भविष्यति॥५०४॥ ३७७.०१३. अचलो वा चलेत्स्थानाच्चलं वाप्यचलं भवेत् । ३७७.०१४. अमात्यो हन्ति राजानं कलहं चात्र निर्दिशेत् ॥५०५॥ ३७७.०१५. वमन्ति रुधिरं कन्या नमन्ते वा दिशो दश् ३७७.०१६. अयुक्ता वा प्रवर्तन्ते क्षत्रियाणां महद्भयम्॥५०६॥ ३७७.०१७. वर्षते कुसुमं यत्र रक्तबिन्दुमथापि वा। ३७७.०१८. प्राणिनो विविधान् वापि विद्याच्चौरभयं तदा॥५०७॥ ३७७.०१९. यूपाः पुराणा निगमा देवागाराणि चेतियाः। ३७७.०२०. नगराण्यथ धूम्यन्ते क्षिप्रं राजा विनश्यति॥५०८॥ ३७७.०२१. इन्दुर्वा दीपवृक्षो वा दीपो यत्र न दीप्यत् ३७७.०२२. राज्यकामः कुमारो वा क्षुभ्येद्विटपकोऽपि वा॥५०९॥ ३७७.०२३. अन्तःपुरे यदा नीडं कुर्वते मधुमक्षिकाः। ३७७.०२४. अस्त्रं वापि गृहं दह्याद्राज्ञो व्यसनमादिशेत् ॥५१०॥ ३७७.०२५. पतेदन्तःपुरे विद्युद्वृक्षो वाप्याश्रमे तथा। ३७७.०२६. पुरि चैत्यच्छायायां वा राजार्थे पतिता हि सा॥५११॥ ३७७.०२७. प्राकारे वायुधागारे गोपुरास्थानकेषु वा। ३७७.०२८. वायसः कुरुते नीडं सामात्यो ध्वंसते नृपः॥५१२॥ ३७७.०२९. अनाहतेभ्यस्तूर्येभ्यः स्वयं शब्दो विनिश्चरेत् । ३७७.०३०. स्वचक्रक्षोभदोषेण सर्वं राष्ट्रं विलुप्यत् ।५१३॥ ३७८.००१. <३७८>मासशोणितवर्षं वा पत्रपुष्पफलानि वा। ३७८.००२. यदाभिवर्षेत्तद्वर्षं चक्रै राष्ट्रं विलुप्यत् ।५१४॥ ३७८.००३. मधुफाणितपुष्पाणि गन्धवर्षाण्यथापि वा। ३७८.००४. दिशो दाहाश्च दृश्येयुर्मारदुर्भिक्षलक्षणम्॥५१५॥ ३७८.००५. मेघः समन्ततो गर्जेदुपवर्षेत्सचातकम्। ३७८.००६. शोणितं सकरकं स्यात्तदा विद्यात्पराद्भयम्॥५१६॥ ३७८.००७. विद्युच्च पतते घोरा करकाणां च वर्षणम्। ३७८.००८. गन्धर्वनगरं चाथ दृष्ट्वा विद्यान्महद्भयम्॥५१७॥ ३७८.००९. शशी शोणितसंकाशो मध्ये कृष्णो विवर्णवान्। ३७८.०१०. सामन्तकेन पीड्यते विद्याद्राष्ट्रे महद्भयम्॥५१८॥ ३७८.०११. प्रदीपिताग्निसंकाशो यदा दृश्येत चन्द्रमाः। ३७८.०१२. गगनं दह्यते तत्र लोकपीडा ज्वरेण च् ।५१९॥ ३७८.०१३. यदा गैरिकसंकाशः क्षिप्रमेवोपशाम्यति। ३७८.०१४. वर्षणस्यागमो विद्याद्यदि वायुः प्रवायत् ।५२०॥ ३७८.०१५. संध्यायां धूम्रवार्णायां दृश्येतेन्दुश्च भास्करः। ३७८.०१६. विच्छिन्नो ब्रह्मरूपेण वर्षं तत्र विनिर्दिशेत् ॥५२१॥ ३७८.०१७. नाप्सु मज्जति नाप्यग्नौ पूर्ववच्च न दृश्यत् ३७८.०१८. अग्निरुत्पत्स्यते तत्र कोष्ठागारं दहेत सः॥५२२॥ ३७८.०१९. ध्वजाग्रे वायसो यत्र लम्बपक्षो विधावत् ३७८.०२०. उदकं संहरेत्क्षिप्रमग्नितः सुमहद्भयम्॥५२३॥ ३७८.०२१. जलं जाज्वल्यमानं तु मत्स्यो निर्दहति स्वयम्। ३७८.०२२. अनावृष्टिं तदा ब्रूयाद्दुर्भिक्षं च महद्भयम्॥५२४॥ ३७८.०२३. पुरद्वारे यदागच्छेत्स्वयमारण्यको मृगः। ३७८.०२४. चक्रद्वयेऽपि दुर्भिक्षं राष्ट्रे रोगं च निर्दिशेत् ॥५२५॥ ३७८.०२५. त्रिशीर्षः पञ्चशीर्षो वा यदा सर्पोऽथ दृश्यत् ३७८.०२६. अनावृष्ट्या तदा विद्यात्सर्वशस्यं विनश्यति॥५२६॥ ३७८.०२७. कुशूलो यत्र दृश्येत कम्पयस्तु वसुंधराम्। ३७८.०२८. कोष्ठागाराणि नश्येयुर्ये चान्ये धनसंचयाः॥५२७॥ ३७८.०२९. सर्प उद्यतशीर्षस्तु युध्यते पुरुषैः सह् ३७८.०३०. चक्रद्वयाद्रोगतश्च विद्यात्तत्र महद्भयम्॥५२८॥ ३७९.००१. <३७९>बिल एकत्र बहवः सर्पाः सुपरिवेष्टिताः। ३७९.००२. शस्त्रमृत्युं तदा विद्यात्क्षत्रियाणां महद्भयम्॥५२९॥ ३७९.००३. निश्चरन्त्यवधानेन खड्गाः प्रज्वलिता यदा। ३७९.००४. ततस्तं नचिरात्पश्येत्संग्रामं प्रत्युपस्थितम्॥५३०॥ ३७९.००५. काकः श्येनश्च गृध्रो वा यस्य नीयेत मूर्धनि। ३७९.००६. षण्मासाभ्यन्तरे राजा म्रियते सपुरोहितः॥५३१॥ ३७९.००७. प्रासादाश्च प्रकम्पन्ते शरणानि गृहाणि च् ३७९.००८. महाबलं च वध्येत राष्ट्रस्य राजपालकः॥५३२॥ ३७९.००९. वज्रोद्धृता दिशः सर्वाः कृष्णपक्षे चतुर्दिशम्। ३७९.०१०. वर्षेयुः शोणितं यत्र क्षितिपालोऽत्र वध्यत् ।५३३॥ ३७९.०११. सूर्यस्योदयकाले तु महोल्का निपतेद्यदा। ३७९.०१२. राजपुत्रास्हस्राणां भूमिः पास्यति शोणितम्॥५३४॥ ३७९.०१३. वृक्षाः सर्पाः प्रकम्पेयुर्मुच्येयुस्त्वचो वा तथा। ३७९.०१४. सर्वस्मिन्नेव राष्ट्रे तु विद्याच्छत्रुभयं महत् ॥५३५॥ ३७९.०१५. दिने ह्युल्काप्रयुक्तिर्वा ज्वलन्ती यदि दृश्यत् ३७९.०१६. रक्तोत्पादं तदा विद्यात्संग्रामं भीमदर्शनम्॥५३६॥ ३७९.०१७. असिं प्रज्वलितं प्रश्येत्तोमरं चक्रमेव च् ३७९.०१८. विद्यात्पश्यन्ति शस्त्राणि संग्रामं भीमदर्शनम्॥५३७॥ ३७९.०१९. दीर्घमुच्छ्वसते वाश्वहश्रूणि च निपातयेत् । ३७९.०२०. पादेन कर्षते शीघ्रं युद्धे राजवधो ध्रुवम्॥५३८॥ ३७९.०२१. काकश्चेद्गृहमारुह्य हा पुत्र इति वाशति। ३७९.०२२. सर्वः प्रणश्यते देशो नगरग्रामकर्वटः॥५३९॥ ३७९.०२३. अनग्नौ जायते धूमः स्थले पद्मानि वा यदा। ३७९.०२४. विनाशं तस्य देशस्य नियमाच्छीघ्रमादिशेत् ॥५४०॥ ३७९.०२५. आरवन्ति यदा घोरं मेघा वृकमृगास्तथा। ३७९.०२६. विनाशं तस्य देशस्य विद्याच्छीघ्रमुपस्थितम्॥५४१॥ ३७९.०२७. छिन्नस्रोता भवेन्नद्यश्चिरकालवहा अपि। ३७९.०२८. गृहाः शून्योदकेनापि शुष्कास्तत्र भयं भवेत् ॥५४२॥ ३७९.०२९. प्रतिस्रोता यदा नद्यो वहन्त्यप्रतिवारिताः। ३७९.०३०. नित्योद्विग्ना जनपदा निर्दिशेच्च जनक्षयम्॥५४३॥ ३८०.००१. <३८०>धनूंष्याकृष्यमाणानि धूमायन्ति ज्वलन्ति च् ३८०.००२. अन्यद्वापि प्रहरणं परेभ्यो जायते भयम्॥५४४॥ ३८०.००३. मयूरग्रीवसंकाशः परिवेशो निशाकर् ३८०.००४. विद्याद्राजसहस्राणां मही पास्यति शोणितम्॥५४५॥ ३८०.००५. नराणां प्रमदानां च रतिहर्षो न जायत् ३८०.००६. सर्वत्र शोकचिन्ता वा महत्तत्र भयं भवेत् ॥५४६॥ ३८०.००७. निर्ग्रन्था ऋषयः सन्तो देशात्प्रक्रमेयुर्यतः। ३८०.००८. नदीं भित्त्वा निकुञ्जान् वा स देशो नश्यतेऽचिरात् ॥५४७॥ ३८०.००९. यत्रौषध्यश्च विरसा जलं च परिहीयत् ३८०.०१०. विद्याद्देशं तमुत्सृष्टं देवतर्षिसाधुभिः॥५४८॥ ३८०.०११. मत्स्याः कूर्माश्च सर्पाश्च म्रियन्ते यत्र जाङ्गलाः। ३८०.०१२. धनस्कन्धः स्त्रियास्तत्र सपत्नैर्विप्रलोप्स्यत् ।५४९॥ ३८०.०१३. अपूर्वाः पक्षिणो यत्र स्थले वारिणि एव वा। ३८०.०१४. दृश्येयुः परचक्रेण धनस्कन्धो विलोप्स्यत् ।५५०॥ ३८०.०१५. महापथो यदा कक्षैः प्रसृतैरपथो भवेत् । ३८०.०१६. सग्रामकर्वटं राष्ट्रं पुत्रेण सह नश्यति॥५५१॥ ३८०.०१७. नानोत्पातचक्रनिर्देशो नामाध्यायः। ३८०.०१८. पठ भोस्त्रिशङ्को पुरुषपिन्याध्यायम्। ३८०.०१८. अथ किम्। ३८०.०१८. कथयतु भगवान्--अथ खलु भोः पुष्करसारिन् पुरुषपिन्याध्यायं व्याख्यामि। ३८०.०१९. तच्छ्रूयताम्। ३८०.०१९. कथयतु भगवान्-- ३८०.०२०. अष्टाविंशतिः पुष्करसारिन्नक्षत्राणि प्रकीर्तितानि, यानि चन्द्रसूर्यनिःसृतान्यनुवहन्ति। ३८०.०२१. तत्र सुकुगृष्ट्या अष्टाङ्गलप्रमाणया द्वादशाक्षगृष्टयः स्वशरीरं दैर्ध्येण ज्ञातव्यम्॥ ३८०.०२२. एकाक्षगृष्टिः शीर्षमूर्ध्नि एकपादतलं भवेत् । ३८०.०२२. चतुर्दशगृष्टयो नक्षत्राणां पदं यत्र संदृश्यन्ते, तदन्यथा न भवति। ३८०.०२३. नक्षत्रे यत्र यो जातस्तत्र तत्र संदृश्यत् । ३८०.०२४. पुरुषपिन्यः। ३८०.०२५. कृत्तिकायां हि जातस्य मुखे वै चतुरङ्गलः। ३८०.०२६. पिन्यो दक्षिणतो यस्य लोमशः कृष्णलोहितः॥५५२॥ ३८०.०२७. भोगवान् यशसा युक्तः पिण्डतो ज्वलति श्रिया। ३८०.०२८. कृत्तिकास्वथ जातस्य भवत्येतद्धि लक्षणम्॥५५३॥ ३८०.०२९. दृश्यते व्रण एवायं यस्य वै चतुरङ्गलः। ३८०.०३०. रोहिण्यां जातकः सोऽपि विद्वान् धर्मरतः सदा॥५५४॥ ३८०.०३१. मण्डितो भोगसम्पन्नो ह्रीयुक्तश्चापि सर्वतः। ३८०.०३२. शूरो विजयसम्पन्नो नित्यं शत्रुप्रमर्दकः॥५५५॥ ३८१.००१. <३८१>ग्रीवायामर्धगृष्ट्या तु दाहो यस्य प्रदृश्यत् ३८१.००२. मृगशीर्षे ह्यसौ जातः शूरो भोगसमर्पितः॥५५६॥ ३८१.००३. अर्धद्वितीयगृष्ट्या तु पिन्यो वामे हि यस्य तु। ३८१.००४. आर्द्रायां क्रोधनो जातो मूर्खो गोपतिकश्च सः॥५५७॥ ३८१.००५. वामे कक्षे व्रणो यस्य कृष्णश्चैव पुनर्वसौ। ३८१.००६. धनधान्यसमृद्धो हि जायते स्वल्पमेधसः॥५५८॥ ३८१.००७. तथैव पुष्ये जातोऽसौ दृश्यते वरलकणः। ३८१.००८. चक्रमध्ये च हस्ते च सूर्यश्चन्द्रो विराजत् ।५५९॥ ३८१.००९. अर्धप्रदक्षिणावर्ताः केशाः सर्वे हि संस्थिताः। ३८१.०१०. परिमण्डलश्च कायेन जितक्लेशोऽपि नायकः॥५६०॥ ३८१.०११. हृदये यस्य दाहः स्यादाश्लेषायां कलिप्रियः। ३८१.०१२. दुःशीलो दुःखसंवासो मैथुनाभिरतश्च सः॥५६१॥ ३८१.०१३. अध उरसि पृष्ठे वा यस्य व्रणः प्रदृश्यत् ३८१.०१४. मघायां धनवाञ्जातो महात्मा धारिमिको नरः॥५६२॥ ३८१.०१५. नाभ्यां दक्षिणवामाभ्यां व्रणो यस्य प्रदृश्यत् ३८१.०१६. पूर्वफाल्गुनीजातेऽसौ मत्सरी चाल्पजीवितः॥५६३॥ ३८१.०१७. चतुरङ्गुलतो नाभ्या यस्य पिन्यः प्रदृश्यत् ३८१.०१८. उत्तरफाल्गुनीजातो भोगशीलः श्रुतोद्यतः॥५६४॥ ३८१.०१९. श्रोण्यामलोहितः पिन्यो हस्ते जातस्य दृश्यत् ३८१.०२०. चौरः शठश्च मायावी मन्दपुण्योऽल्पमेधसः॥५६५॥ ३८१.०२१. व्यञ्जने यस्य पिन्यस्तु दृश्यते नियमेन हि। ३८१.०२२. चित्राजातः स चेद्रोगी नृत्यगीतरतस्तथा॥५६६॥ ३८१.०२३. व्यञ्जनेऽपि च ऊर्ध्वे वा पीतः पिन्यः प्रदृश्यत् ३८१.०२४. जातः स्वात्यामसौ लुब्धो गुणद्विष्टो ह्यपण्डितः॥५६७॥ ३८१.०२५. कुगृष्ट्या यस्य ऊरुभ्यां पिन्यो लोहित एव हि। ३८१.०२६. आकीर्णो नरनारीभिर्विशाखायां भटोऽग्रणीः॥५६८॥ ३८१.०२७. विद्वाञ्शूरो जितामित्रो नित्यं सौख्यपरायणः। ३८१.०२८. श्रिया धृत्या च संपन्नोऽच्युतः स्वरुपपद्यत् ।५६९॥ ३८१.०२९. द्वितीयगृष्ट्यामूरुभ्यामङ्गे यस्य प्रदृश्यत् ३८१.०३०. शीलवाननुराधायां धर्मभोगसमन्वितः॥५७०॥ ३८२.००१. <३८२>अधो यस्येह चोरुभ्यां पिन्यो ज्येष्ठे स जायत् ३८२.००२. अल्पायुरप्रियो दुःखी दुःशीलः कृपणस्तथा॥५७१॥ ३८२.००३. जानुभ्यामूर्ध्वतः सूक्ष्मो व्रणो यस्येह दृश्यत् ३८२.००४. मूलेन भाग्यवाञ्जातः स्वगृहं नाशयेल्लघु॥५७२॥ ३८२.००५. पूर्वाषाढासु जातस्य पिन्यः स्याज्जानुमण्डल् ३८२.००६. दायको धर्म आसङ्ग्यच्युतः स्वर्गपरायणः॥५७३॥ ३८२.००७. उत्तरायामाषाढायां जातस्य तिलकस्त्रिक् ३८२.००८. यदि दृश्येत्स मेधावी भोगवान्स्याज्जनप्रियः॥५७४॥ ३८२.००९. द्वितीयः पिन्यो दृश्येत धनवान् भोगवान् सदा। ३८२.०१०. सत्यप्रियस्तथारोगोऽच्युतः स्वर्गं च गच्छति॥५७५॥ ३८२.०११. धनिष्ठायां च जङ्घायां यस्य पिन्यः प्रदृश्यत् ३८२.०१२. क्रोधनो मन्दरागश्च प्राज्ञो भोगविवर्जितः॥५७६॥ ३८२.०१३. द्विकुगृष्ट्या च जङ्घायां कृष्णः पिन्यः प्रदृश्यत् ३८२.०१४. मूर्खः शतभिषायां तु म्रियते ह्युदकेन सः॥५७७॥ ३८२.०१५. अधो जङ्घां कुगृष्ट्या तु पूर्वभाद्रपदे व्रणः। ३८२.०१६. परोपतापको मूर्खो दरिद्रश्चौर इत्यपि॥५७८॥ ३८२.०१७. कुगृष्ट्या यस्य पिन्यः स्याज्जातो भाद्रपदोत्तर् ३८२.०१८. दानशीलः स्मृतिप्राप्तो दयापन्नो विशारदः॥५७९॥ ३८२.०१९. उभयोः पादयोः सूक्ष्मः पिन्यो यस्य प्रदृश्यत् ३८२.०२०. रेवत्यां जायते नीचो नापितः स भवत्यपि॥५८०॥ ३८२.०२१. अङ्गुष्ठविवरे पिन्यो नीलो यस्य प्रदृश्यत् ३८२.०२२. अरोगो बलवान्नित्यमश्विन्यां जात एव सः॥५८१॥ ३८२.०२३. अथ पाणितले पिन्यो भरण्यामक्षयः स्मृतः। ३८२.०२४. वध्यघातश्च दुःशीलः स्यान्नरकपरायणः॥५८२॥ ३८२.०२५. नक्षत्राणां पदं ह्येतद्येन चर्या प्रजायत् ३८२.०२६. एतद्धि लोकप्रज्ञानं लोको यत्र समाश्रितः॥५८३॥ ३८२.०२७. इति पिन्याध्यायः॥ ३८२.०२८. अथ खलु भोः पुष्करसारिन् पिटकाध्यायं नामाध्यायं व्याख्यास्यामि। ३८२.०२८. तच्छ्रूयताम्। ३८२.०२९. कथयतु भगवांस्त्रिशङ्कुह्-- ३८२.०३०. पिटकाध्यायः। ३८२.०३१. अत ऊर्ध्वं प्रवक्ष्यामि सर्वस्थानगतं पुनः। ३८२.०३२. स्त्रीणां च पुरुषाणां च पिटकं सर्वकर्मकम्॥५८४॥ ३८३.००१. <३८३>लाभालाभं सुखं दुःखं जीवितं मरणं तथा। ३८३.००२. प्राज्ञा येनाभिजानन्ति तं च सर्वं निबोधताम्॥५८५॥ ३८३.००३. तत्राभिघातदग्धा वा तिलास्तद्रूपका अपि। ३८३.००४. विस्फोटवर्णभेदाश्च पिटकाभिहिताः स्मृताः॥५८६॥ ३८३.००५. श्वेतवर्णेन पिटको विप्राणां पूजितो भवेत् । ३८३.००६. क्षतोपमः क्षत्रियाणां वैश्यानां पीतकः स्मृतः॥५८७॥ ३८३.००७. शूद्राणामसितः श्रेष्ठो विवर्णो म्लेच्छजातिषु। ३८३.००८. यदा सवर्णपिटको मूर्ध्नि राजा महान् स्मृतः॥५८८॥ ३८३.००९. शीर्षे तु धनधान्याभ्यां कान्तये सुभगाय च् ३८३.०१०. उपघातं भ्रुवोर्विद्यात्स्त्रीलाभो भ्रुवसंगम् ।५८९॥ ३८३.०११. अक्षिस्थाने तु पिटकः करोति प्रियदर्शनम्। ३८३.०१२. अक्षिभ्रूभागे शोकाय गण्डे पुत्रवधो ध्रुवम्॥५९०॥ ३८३.०१३. अश्रुपातो ध्रुवं शोकः श्रवणे गोषु नाशकः। ३८३.०१४. कर्णपीठे विभूषाय नासावंशे तु जातय् ।५९१॥ ३८३.०१५. नासागण्डे पुत्रलाभं वस्त्रलाभं ध्रुवं वदेत् । ३८३.०१६. नासाग्रे जाते नाप्नोति गन्धभोगानभीप्सितान्॥५९२॥ ३८३.०१७. उत्तरोष्ठे तथाधरे चान्नपानं शुभाशुभम्। ३८३.०१८. चिबुके हनुदेशे च धनं गावः सतां श्रियः॥५९३॥ ३८३.०१९. गले तु दानमाप्नोति पानमाभरणानि च् ३८३.०२०. शिरःसंधौ च ग्रीवायां शिरश्छेदनमादिशेत् ॥५९४॥ ३८३.०२१. जातोऽयं शिरसो मूले हनुनि च धनक्षयः। ३८३.०२२. भैक्षचर्या भवेत्संधौ हृदये प्रियसंगमः॥५९५॥ ३८३.०२३. पृष्ठे तु दुःखशय्यायै अन्नपानक्षयाय च् ३८३.०२४. पार्श्वे तु सुखशय्यायै स्तने तु सुतजन्यता॥५९६॥ ३८३.०२५. जातेन शिवमाप्नोति न चाप्रियसमागमः। ३८३.०२६. बाह्वोः शत्रुविनाशाय युक्तं स्त्रीलाभ एव च् ।५९७॥ ३८३.०२७. ददात्याभरणं जातः प्रबाह्वोः कूर्परे क्षुधा। ३८३.०२८. मणिबन्धे नियमनमंसाभ्यां हर्ष एव च् ।५९८॥ ३८३.०२९. सौभगं धनलाभं च जातः पाणौ ददाति च् ३८३.०३०. पुष्पितो ह्येकदेशे तु दशनेषु नखेषु च् ।५९९॥ ३८४.००१. <३८४>जातेन हृदि जानीयाद्भ्रातृपुत्रसमागमम्। ३८४.००२. जठरे सोमदानाय नाभ्यां स्त्रीलाभमादिशेत् ॥६००॥ ३८४.००३. जघने व्यसनं विद्यान्नार्या दौःशील्यमेव च् ३८४.००४. पुत्रोत्पत्तिस्तु वृषणे लिङ्गे भार्या तु शोभना॥६०१॥ ३८४.००५. पृष्ठान्ते सुखभागित्वं स्फिचि चापि धनक्षयः। ३८४.००६. ऊरुजाताश्च पिटका धनसौभाग्यदायकाः॥६०२॥ ३८४.००७. जानौ शत्रुभयं विद्यात्तथैव च धनक्षयम्। ३८४.००८. जानुसंधौ विजानीयान्मेढ्रके ह्यथ जातकैः। ३८४.००९. विजयं ज्ञानलाभं च पुत्रजन्म विनिर्दिशेत् ॥६०३॥ ३८४.०१०. स्त्रीलाभं वक्षसि चैव भवेदन्यो निरर्थकः। ३८४.०११. जङ्घायां परसेवा तु परदेशात्तु भुज्यत् ।६०४॥ ३८४.०१२. मणिबन्धे तु पिटको बन्धनं निर्दिशेद्ध्रुवम्। ३८४.०१३. परिबाधं स लभते बन्धनं च न संशयः॥६०५॥ ३८४.०१४. पार्श्वे गुल्फे च जानीयाच्छस्त्रेण मरणं ध्रुवम्। ३८४.०१५. अङ्गुलीषु ध्रुवं शोको व्याधिश्चाङ्गुलिपर्वसु। ३८४.०१६. प्रवासं प्रवसेन्नित्यं तथैवोत्तरपादक् ।६०६॥ ३८४.०१७. यस्य पादतले जातस्तथा हस्तलेऽपि च् ३८४.०१८. धनं धान्यं सुता गावः स्त्रियो यानानि चाप्नुयात् ॥६०७॥ ३८४.०१९. स्निग्धं स्निग्धेषु विज्ञेयं चलेषु च चलं फलम्। ३८४.०२०. स्थानस्थे विपुलं दद्यात्फलं नृणां शुभोदयम्॥६०८॥ ३८४.०२१. विवर्णो विपरीतश्च फलं सर्वं प्रयच्छति। ३८४.०२२. पुंसां मध्ये ये स्निग्धाश्च देशे दक्षिणतश्च य् ३८४.०२३. तथा चाभ्यन्तरे चैव स्थाने तु प्रतिपूजिताः॥६०९॥ ३८४.०२४. स्त्रीणां मृदुषु देशेषु वक्त्रान्तेषु च पर्वतः। ३८४.०२५. तत्त्वं विज्ञाय पिन्यानां स्थानं वर्णं च जन्म च् ।६१०॥ ३८४.०२६. स्थानास्थानं च मतिमान् विकारं गतिमेव च् ३८४.०२७. आदिशेत्तु नरः पश्चाद्यथैवं समुदाहृतम्॥६११॥ ३८४.०२८. वामभागे तु नारीणां विज्ञेयाः पिटकाः शुभाः। ३८४.०२९. दक्षिणे तु मनुष्याणां भवन्ति ह्यर्थसाधकाः॥६१२॥ ३८४.०३०. विपरीतास्तु पिटका मोघास्तु बहवः स्मृताः। ३८४.०३१. यथोक्तानां च संधिस्थाः सर्वे विफलदाः स्मृताः॥६१३॥ ३८५.००१. <३८५>सिद्धा ध्रुवा व्रणा भिद्यास्तथा सद्यःकृताश्च य् ३८५.००२. धर्मकीलसमाश्चैव सर्वे ते पिटकाः स्मृताः॥६१४॥ ३८५.००३. गुणदोषाश्च सर्वेषां तथाप्यन्ये प्रकीर्तिताः। ३८५.००४. इत्याह भगवांस्त्रिशङ्कुः शिष्येभ्यो नित्यदर्शनम्॥६१५॥ ३८५.००५. न नखेन न शस्त्रेण नायसेन कथंचन् ३८५.००६. काञ्चनेन सुवर्णेन दहेद्विप्रांश्च भोजयेत् ॥६१६॥ ३८५.००७. अयं भोः पुष्करसारिन् पिटकाध्यायनामाध्यायः॥ ३८५.००८. अथ खलु भोः पुष्करसारिन् स्वप्नाध्यायं व्याख्यास्यामि। ३८५.००८. तच्छ्रूयताम्। ३८५.००८. अथ किम्। ३८५.००९. कथयतु भगवान्-- ३८५.०१०. स्वप्नाध्यायः। ३८५.०११. शुभाशुभं च स्वप्नानां यत्फलं समुदाहृतम्। ३८५.०१२. देवताब्राह्मणौ गावौ वह्निं प्रज्वलितं तथा। ३८५.०१३. यस्तु पश्यति स्वप्नान्ते कुटुम्बं तस्य वर्धत् ।६१७॥ ३८५.०१४. यस्तु पश्यति स्वप्नान्ते राजानं कुञ्जरं हयम्। ३८५.०१५. सुवर्णं वृषभं चैव कुटुम्बं तस्य वर्धत् ।६१८॥ ३८५.०१६. सारसांश्च शुकान् हंसान् क्रौञ्जाञ्श्वेतांश्च पक्षिणः। ३८५.०१७. यस्तु पश्यति स्वप्ने वै कुटुम्बं तस्य वर्धत् ।६१९॥ ३८५.०१८. समृद्धानि च शस्यानि नवानि सुरभीणि च् ३८५.०१९. पद्मिनीं पुष्पितां चापि पूर्णकुम्भांस्तथैव च् ।६२०॥ ३८५.०२०. प्रसन्नमुदकं चैव पुष्पाणि विविधानि च् ३८५.०२१. यस्तु पश्यति स्वप्नान्ते कुटुम्बं तस्य वर्धत् ।६२१॥ ३८५.०२२. पाणौ पादेऽथ वा जानौ शस्त्रेण धनुषापि वा। ३८५.०२३. प्रहारा यस्य दीयन्ते तस्याम्बरोऽभिवर्धत् ।६२२॥ ३८५.०२४. ताराचन्द्रमसौ सूर्यं नक्षत्राणि ग्रहांस्तथा। ३८५.०२५. यस्तु पश्यति स्वप्नान्ते कुटुम्बं तस्य वर्धत् ।६२३॥ ३८५.०२६. अश्वपृष्ठं गजस्कन्धं यानानि शयनानि च् ३८५.०२७. योऽभिरोहति स्वप्नान्ते महदैश्वर्यमाप्नुयात् ॥६२४॥ ३८५.०२८. पतितश्चारुहेद्भूयस्तत्रस्थश्च विबुध्यत् ३८५.०२९. एश्वर्यधनलाभाय नष्टलाभाय निर्दिशेत् ॥६२५॥ ३८५.०३०. गोयुतं च रथं स्वप्ने हयं वा योऽभिरोहति। ३८५.०३१. तत्रस्थश्च विबुध्येत एश्वर्यमधिगच्छति॥६२६॥ ३८६.००१. <३८६>प्रपातं पर्वतं चैव योऽभिरोहति मानवः। ३८६.००२. तत्रस्थश्च विबुध्येत एश्वर्यमधिगच्छति॥६२७॥ ३८६.००३. आसने शयने याने तेषामारोहणात्क्षयः। ३८६.००४. येषामारोहणं शस्तं तेषामारोहणात्क्षयः॥६२८॥ ३८६.००५. येषामारोहणाद्दोषास्तेषामारोहणाद्गुणाः। ३८६.००६. त्रिसाहस्रं भवेत्कण्ठे दश शीर्षस्य च्छेदन् ३८६.००७. राज्यं शतसहस्रं वा लभते शीर्षभक्षण् ।६२९॥ ३८६.००८. शुष्कां नदीं ह्रदं वापि शून्यागारप्रवेशनम्। ३८६.००९. शुष्कोदपानं तु लभते स्वप्ने दृष्ट्वा ध्रुवं भयम्॥६३०॥ ३८६.०१०. शृगालं मानुषं नग्नं गोधावृश्चिकसूकरम्। ३८६.०११. अजां वा पश्यतः स्वप्ने व्याधिक्लेशं विनिर्दिशेत् ॥६३१॥ ३८६.०१२. काकं श्येनमुलूकं वा गृध्रं वाप्यथ वर्तकम्। ३८६.०१३. मयूरं पश्यतः स्वप्ने तस्य व्यसनमादिशेत् ॥६३२॥ ३८६.०१४. नग्नं पश्यति ह्यात्मानं पांशुना ध्वस्तमेव वा। ३८६.०१५. कर्दमेनोपलिप्तं वा व्याधिक्लेशमवाप्नुयात् ॥६३३॥ ३८६.०१६. कुष्ठाः स्त्रियोऽथ संलोक्य चौरान् द्यूतकरांस्तथा। ३८६.०१७. कुशीलांश्चारणान् धूर्तान् स्वप्ने दृष्ट्वा ध्रुवं भयम्॥६३४॥ ३८६.०१८. वमिमूत्रपुरीषाणि विरेकं वसानो जनः। ३८६.०१९. उद्वर्तनं वा कुर्वाणः स्वप्नान्ते रोगमर्च्छति॥६३५॥ ३८६.०२०. ध्वजं छत्रं वितानं वा स्वप्नान्ते यस्य धार्यत् ३८६.०२१. तत्रस्थोऽपि विबुध्येत महदैश्वर्यमादिशेत् ॥६३६॥ ३८६.०२२. अन्त्रैस्तु यस्य नगरं समन्तात्परिवार्यत् ३८६.०२३. ग्रसते चन्द्रसूर्यौ तु महदैश्वर्यमादिशेत् ॥६३७॥ ३८६.०२४. मनुष्यं भूमिभागं वा स्वप्नान्ते ग्रसते यदि। ३८६.०२५. ह्रदश्च वा समुद्रोऽयं महदैश्वर्यमाप्नुयात् ॥६३८॥ ३८६.०२६. धनुः प्रहरणं शस्त्रं रक्तमाभरणं ध्वजम्। ३८६.०२७. कवचं वा लभेत्स्वप्ने धनलाभं विनिर्दिशेत् ॥६३९॥ ३८६.०२८. प्रपातं पर्वतं तालं वृषभं कुञ्जरं हयम्। ३८६.०२९. तोरणं नगरं द्वारं चन्द्रादित्यौ सतारकौ। ३८६.०३०. स्वप्ने प्रपतितौ दृष्ट्वा राज्ञां व्यसनमादिशेत् ॥६४०॥ ३८६.०३१. उदयं चन्द्रसूर्याणां स्वप्ने दृष्टं प्रशस्यत् ३८६.०३२. तयोरस्तं गतं दृष्ट्वा राज्ञो व्यसनमादिशेत् ॥६४१॥ ३८७.००१. <३८७>श्मशानवृक्षयूपं वा नरो यद्यभिरोहति। ३८७.००२. वल्मीकं भस्मराशिं वा स्वप्ने व्यसनमादिशेत् ॥६४२॥ ३८७.००३. कृष्णवस्त्रा तु या नारी काली कामयते नरम्। ३८७.००४. करवीरस्रजा स्वप्ने तदन्तं तस्य जीवितम्॥६४३॥ ३८७.००५. तमसि प्रविशेत्स्वप्ने शम्भोर्वा चामरं तथा। ३८७.००६. वृक्षाद्वा प्रपतेत्स्वप्ने मरणं तस्य निर्दिशेत् ॥६४४॥ ३८७.००७. वृक्षं काष्ठं तृणं वापि विरुचं यस्तु पश्यति। ३८७.००८. स्वप्ने शीर्षं शरीरं वा मरणं तस्य निर्दिशेत् ॥६४५॥ ३८७.००९. देवो वा वर्षते यत्र यत्र चैवाशनिः पतेत् । ३८७.०१०. भूमिर्वा कम्पते यत्र स्वप्ने व्यसनमादिशेत् ॥६४६॥ ३८७.०११. चन्द्रदित्यौ यदि स्वप्ने खण्डौ भिन्नौ च पश्यति। ३८७.०१२. पतितौ पतमानौ वा चक्षुस्तस्य विनश्यति॥६४७॥ ३८७.०१३. काषायप्रावृतां मुण्डां नारीं मलिनवाससम्। ३८७.०१४. नीलरक्ताम्बरां दृष्ट्वा आयासमधिगच्छति॥६४८॥ ३८७.०१५. त्रपुसीसे अयस्ताम्रलोहरजतमञ्जनम्। ३८७.०१६. लब्ध्वा तु पुरुषः स्वप्ने धननाशं समर्च्छति॥६४९॥ ३८७.०१७. गायन्ती वा हसन्ती वा नृत्यन्ती वा विबुध्यत् ३८७.०१८. वादित्रवाद्यमानैर्वा आयासं तत्र निर्दिशेत् ॥६५०॥ ३८७.०१९. कर्दमे यदि वा पङ्के सिकतास्ववसीदति। ३८७.०२०. तत्रस्थो वा विबुध्येत व्याधिं समधिगच्छति॥६५१॥ ३८७.०२१. अष्टापदैरथान्यैर्वा क्रीडेज्जयपराजय् ३८७.०२२. क्रीडेदकुशलाङ्कैर्वा स्वप्ने दृष्ट्वा ध्रुवं कलिः॥६५२॥ ३८७.०२३. आसने शयने याने वस्त्रे साभरणे गृह् ३८७.०२४. नष्टे भ्रष्टे विशीर्णे वा आयासमधिगच्छति॥६५३॥ ३८७.०२५. सुरामैरेयपानानि शार्करमासवं मधु। ३८७.०२६. पिबते पुरुषः स्वप्ने आयासमधिगच्छति॥६५४॥ ३८७.०२७. प्रसन्नेऽम्भसि चादर्शे छायां पश्यति नात्मनः। ३८७.०२८. उत्पद्यते ध्रुवं तस्य स्कन्धन्यासो न संशयः॥६५५॥ ३८७.०२९. अभीक्ष्णं वर्षते देवो जलं पांशुमथापि वा। ३८७.०३०. अङ्गारं वापि वर्षेत मरणं तत्र निर्दिशेत् ॥६५६॥ ३८७.०३१. जनघातं विजानीयात्तत्र देशे महाभयम्। ३८७.०३२. रज्जुजालेन वा स्वप्ने परचक्राद्विनिर्दिशेत् ॥६५७॥ ३८८.००१. <३८८>उदकेन समन्ताद्वै नगरं परिवार्यत् ३८८.००२. जालेनान्येन वा स्वप्ने परचक्रोद्गमो भवेत् ॥६५८॥ ३८८.००३. तैलकर्दमलिप्ताङ्गो रक्तकण्ठगुणो नरः। ३८८.००४. गायते हसते चैव प्रहारं तस्य निर्दिशेत् ॥६५९॥ ३८८.००५. यं कृष्णवसना नारी आर्द्रा वा मलिनाथ वा। ३८८.००६. परिष्वजेन्नरं स्वप्ने बन्धनं तस्य निर्दिशेत् ॥६६०॥ ३८८.००७. कृष्णसार्पो यदि स्वप्ने ह्यभिरोहति यं नरम्। ३८८.००८. गात्राणि वेष्टयेद्वापि बन्धनं तस्य निर्दिशेत् ॥६६१॥ ३८८.००९. लताभिः स्थाणुवृन्दैर्वा यन्त्रैर्वा परिवार्यत् ३८८.०१०. स्वप्नान्ते पुरुषो यस्तु बन्धनं तस्य निर्दिशेत् ॥६६२॥ ३८८.०११. यन्त्राणि यदि सर्वाणि वागुराबन्धनानि वा। ३८८.०१२. यस्य च्छिद्येरन् स्वप्नान्ते बन्धनात्स विमुच्यत् ।६६३॥ ३८८.०१३. विषमाणि च निंनानि पर्वतान्नगराणि च् ३८८.०१४. यस्तु पश्यति स्वप्नान्ते क्षिप्रं क्लेशाद्विमुच्यत् ।६६४॥ ३८८.०१५. पूतना वा पिशाचा वा दुश्चला मलिनाथ वा। ३८८.०१६. एवम्रूपाणि रूपाणि दृष्ट्वा स्वप्ने ध्रुवं कलिः॥६६५॥ ३८८.०१७. सुस्नातं च सुवेशं च सुगन्धं शुक्लवाससम्। ३८८.०१८. पुरुषं वाथ नारीं वा दृष्ट्वा स्वप्ने महत्सुखम्। ३८८.०१९. तृणं वृक्षमथो काष्ठं विरूढं यत्र दृश्यत् ३८८.०२०. गृहे वा यदि वा क्षेत्रे क्षिप्रं द्रव्यक्षयो भवेत् ॥६६७॥ ३८८.०२१. भद्रासने वाभ्यासीनो शयने वा सुसंस्कृत् ३८८.०२२. नरो वा लभते नारीं नारी वा लभते नरम्॥६६८॥ ३८८.०२३. नरः शुक्लमथो वस्त्रं शुक्लगन्धानुलेपितम्। ३८८.०२४. स्वप्नान्ते यस्तु पश्येत स्त्रीलाभं तस्य निर्दिशेत् ॥६६९॥ ३८८.०२५. यस्तु ह्यन्नानि पश्येत भूषणं निगडैस्तथा। ३८८.०२६. नरस्तु लभते भार्यां नारी वा लभते पतिम्॥६७०॥ ३८८.०२७. मेखलां कर्णिकां मालां स्त्रीणामाभरणानि च् ३८८.०२८. लब्ध्वा नरो लभेद्भार्यां नारी च लभते पतिम्॥६७१॥ ३८८.०२९. कुञ्जरं वृषभं नागं चन्द्रादित्यौ सतारकौ। ३८८.०३०. अभिवन्देत या नारी पतिं सा लभतेऽचिरात् ॥६७२॥ ३८८.०३१. एषामन्यतमः कुक्षौ प्रविशेच्च यदि स्त्रियाः। ३८८.०३२. सा काले सर्वपूर्णाङ्गं श्रीमत्पुत्रं प्रसूयत् ।६७३॥ ३८९.००१. <३८९>फलानि च समग्राणि वनानि हरितानि च् ३८९.००२. स्वप्नान्ते लभते नारी श्रीमत्पुत्रं प्रसूयत् ।६७४॥ ३८९.००३. उत्पलं कुमुदं पद्मं पुण्डरीकं सकुड्मलम्। ३८९.००४. लब्ध्वा नारी तु स्वप्नान्ते श्रीमत्पुत्रं प्रसूयत् ।६७५॥ ३८९.००५. उपायनसूत्रयोरन्तः सज्जं तत्र तु पिण्डकम्। ३८९.००६. स्वप्ने या लभते नारी सापि पुत्रं प्रसूयत् ३८९.००७. यमं तु भाजनं चापि यमं तु सा प्रसूयत् ॥६७६॥ ३८९.००८. म्लायन्तीमथ ग्रीष्मान्ते तरुणीमात्मिकामपि। ३८९.००९. शुष्कां दृष्ट्वा तथा स्वप्ने स्वपक्षमरणं भवेत् ॥६७७॥ ३८९.०१०. बाहवो यस्य वर्धन्ते चक्षुरङ्गुलयोपि वा। ३८९.०११. ज्ञातयस्तस्य वर्धन्ते शत्रूणां मरणं भवेत् ॥६७८॥ ३८९.०१२. बध्यन्ते बाहवो यस्य चक्षुश्च व्याकुलं भवेत् । ३८९.०१३. बाहुर्वा प्रपतेद्यस्य स्वपक्षमरणं भवेत् ॥६७९॥ ३८९.०१४. देवो वा यदि वा प्रेतो नार्या वस्त्रं फलानि वा। ३८९.०१५. स्वप्ने प्रयच्छते यस्याः पुत्रस्तस्याः प्रजायत् ।६८०॥ ३८९.०१६. अपकृष्टो रुदन् यो वा नग्नोऽथ मलिनः कृशः। ३८९.०१७. क्रोधं वा .................. विनिर्दिशेत् ॥६८१॥ ३८९.०१८. चर्म यन्त्रं गणितं वा कीलं वाथ किलाटकम्। ३८९.०१९. स्वप्ने लब्ध्वा च प्राप्नु{जानी}याद्ध्रुवं वस्त्रागमो भवेत् ॥६८२॥ ३८९.०२०. अमानुषोऽथ राजा वा देवः प्रेतोऽथ ब्राह्मणः। ३८९.०२१. स्वप्ने यथा ते जल्पन्ते स तथार्थो भविष्यति॥६८३॥ ३८९.०२२. .................. पूर्वविचिन्तितम्। ३८९.०२३. यच्चानुस्मरते दृष्ट्वा यच्चापि बहु पश्यति॥६८४॥ ३८९.०२४. अभ्युत्थितो यथा मार्गे स्वप्नान्ते प्रतिबुध्यत् ३८९.०२५. विषमं वा तथाध्वानं छिद्रं वा प्रतिपद्यत् ।६८५॥ ३८९.०२६. अग्निं प्रज्वलितं तप्तं शमित्वा तु प्रशस्यत् ३८९.०२७. गृहाणां करणं शस्तं भेदनं न प्रशस्यत् ।६८६॥ ३८९.०२८. निर्मलं गगनं शस्तं समेधं न प्रशस्यत् ३८९.०२९. प्रसन्नमुदकं शस्तं कलुषं न प्रशस्यत् ।६८७॥ ३८९.०३०. अध्वानं गमनं शस्तं न क्वचित्संनिवर्तनम्। ३८९.०३१. सुवर्णदर्शनं शस्तं धारणं न प्रशस्यत् ।६८८॥ ३९०.००१. <३९०>मांसस्य दर्शनं साधु भक्षणं न प्रशस्यत् ३९०.००२. मद्यस्य दर्शनं शस्तं पानं तु न प्रशस्यत् ।६८९॥ ३९०.००३. पृथिवी हरिता शस्ता विवर्णा न प्रशस्यत् ३९०.००४. यानस्यारोहणं शास्तं पतनं न प्रशस्यत् ।६९०॥ ३९०.००५. स्वप्नेषु रुदितं शस्तं हसितं न प्रशस्यत् ३९०.००६. प्रच्छन्नदर्शनं शस्तं नग्नं नैव प्रशस्यत् ।६९१॥ ३९०.००७. माल्यस्य दर्शनं शस्तं धारणं न प्रशस्यत् ३९०.००८. गात्रं विकर्तितं साधु प्रोक्षितं न प्रशस्यत् ।६९२॥ ३९०.००९. मृदुः प्रशस्यते वातो नातिवातः प्रशस्यत् ३९०.०१०. व्याधितो मलिनः शस्तो भूषितो न प्रशस्यत् ३९०.०११. पर्वतारोहणं शस्तं न तु तत्रावतारणम्॥६९३॥ ३९०.०१२. धूम्रा घना दुन्दुभिशङ्खशब्दो वातोऽभ्रवृष्टिश्च तथा समन्तात् । ३९०.०१४. सर्वस्थिराणां च चलश्च यः स्याद्ये चान्तरे दोषकृता विकाराः॥६९४॥ ३९०.०१६. पूर्वेषु रूपेषु यथावदिष्टा राजर्षयो देवगणाश्च सर्व् ३९०.०१८. यद्ब्राह्मण गात्रविकर्तनं च एतानि सर्वाण्यपि शोभनानि॥६९५॥ ३९०.०२०. यत्पूर्वरूपेषु भवेत्प्रशस्तं दुःस्वप्नमेतानि शमं नयन्ति। ३९०.०२२. गावः प्रदानं द्विजपूजनं च दुःस्वप्नमेतेन पराजितं स्यात् ॥६९६॥ ३९०.०२४. देवं च यं भक्तिगतो मनुष्यस्तं तु परांश्चार्चयितुं यतेन् ३९०.०२६. स्वप्नं तु दृष्ट्वा प्रथमे प्रदोषे संवत्सरान्तेऽस्य विपाकमाहुः॥६९७॥ ३९०.०२८. षण्मासिकं यच्च भवेद्द्वितीये षट्पाक्षिकं यत्तु भवेत्तृतीय् ३९०.०३०. अध्यर्धमासेतरमेव यत्स्यात्फलेच्चतुर्थे रजनीप्रभात् ।६९८॥ ३९१.००१. <३९१>द्विजोत्तमे वा तिलपात्रदानं शान्तिक्रियाः स्वस्त्ययनप्रयोगाः। ३९१.००३. पूजा गुरूणां परिमिष्टमन्नं दुःस्वप्नमेतानि विनाशयन्ति॥६९९॥ ३९१.००५. अयं भोः पुष्करसारिन् स्वप्नाध्यायनामाध्यायः। ३९१.००६. अथ खलु भो पुष्करसारिन्नपरमपि स्वप्नाध्यायं व्याख्यास्यामि। ३९१.००६. तच्छ्रूयताम्। ३९१.००७. अथ किम्। ३९१.००७. कथयतु भगवांस्त्रिशङ्कुह्-- ३९१.००८. अपरः स्वप्नाध्यायः। ३९१.००९. शुभाशुभानां स्वप्नानां यत्फलं समुदाहृतम्। ३९१.०१०. निमित्तं यादृशं यस्य शृणु वक्ष्यामि तत्त्वतः॥७००॥ ३९१.०११. जाग्रतो यदि वा त्रस्तो दिवा स्वप्नानि पश्यति। ३९१.०१२. न तु भयं भवेत्तस्य जानीयादेव बुद्धिमान्॥७०१॥ ३९१.०१३. यस्य तु यो भवेच्छत्रुर्यस्य विधेयमिच्छति। ३९१.०१४. स्वप्ने तु कलहं दृष्ट्वा क्षिप्रं प्रीतिर्भविष्यति॥७०२॥ ३९१.०१५. रजन्यां पुरिमे यामे योऽद्राक्षीत्सुखदुःखदम्। ३९१.०१६. अध्वानं चिरकालेन तथा ह्येष निवर्तत् ।७०३॥ ३९१.०१७. मध्यमे भवते नैव क्षिप्रं भवति पश्चिम् ३९१.०१८. वैमार्गं त्वरितं दृष्ट्वा स्त्रीलाभमभिनिर्दिशेत् ॥७०४॥ ३९१.०१९. दृष्ट्वा जलचरान्मत्स्यानेवं जानीत बुद्धिमान्। ३९१.०२०. यत्किंचिदारभिष्यामि क्षिप्रमेव भविष्यति॥७०५॥ ३९१.०२१. चम्पायां वृषणं हस्ते घृषेत्स्वप्नान्तरेषु वा। ३९१.०२२. प्रतिबुद्धो विजानीयाद्वर्णमेवं भविष्यति॥७०६॥ ३९१.०२३. सर्वाणि खलु पानानि मधुराणि सुखानि च् ३९१.०२४. यस्तु पिबति स्वप्नान्ते स च लाभैः प्रयुज्यत् ।७०७॥ ३९१.०२५. श्वशृगालैर्भक्ष्यतेऽत्र स्वप्ने संपरिवार्यत् ३९१.०२६. प्रतिबुद्धस्तु जानीयात्शत्रुरेव प्रमूर्च्छति॥७०८॥ ३९१.०२७. उपरि काका गृध्राश्च धावन्त्युपरि यान्ति च् ३९१.०२८. प्रतिबुद्धो विजानीयाच्छत्रुर्मा वधयिष्यति॥७०९॥ ३९१.०२९. यस्य परगृहश्वानो द्वारे मूत्रं प्रकुर्वत् ३९१.०३०. प्रतिबुद्धो विजानीयाद्भार्या मे जारमिच्छति॥७१०॥ ३९१.०३१. एकश्च धरणौ पादो द्वितीयः शिरसि स्थितः। ३९१.०३२. प्रतिबुद्धो विजानीयाद्राज्यलाभो भविष्यति॥७११॥ ३९२.००१. <३९२>समुद्रं यदि पश्येद्वा पातुमिच्छति तज्जलम्। ३९२.००२. प्रतिबुद्धो विजानीयाद्राज्यलाभो भविष्यति॥७१२॥ ३९२.००३. वृक्षं पर्वतमारुह्य नागं च तुरगं तथा। ३९२.००४. प्रतिबुद्धो विजानीयाद्राज्यलाभो भविष्यति॥७१३॥ ३९२.००५. यस्तु स्वप्नान्तरे पश्येत्पितृर्न् यानिह चान्यथा। ३९२.००६. तथा माता पिता चैव तस्य जीवन्ति ते चिरम्॥७१४॥ ३९२.००७. यस्तु स्वप्नान्तरे पश्येत्केशश्मश्रु विकर्तितम्। ३९२.००८. प्रतिबुद्धो विजानीयादर्थसिद्धिर्भविष्यति॥७१५॥ ३९२.००९. अनानं चोदके दृष्ट्वा मध्येऽग्नौ च विधावितम्। ३९२.०१०. प्रतिबुद्धो विजानीयात्कुलवृद्धिर्भविष्यति॥७१६॥ ३९२.०११. धावनं लङ्घनं चैव ग्रामाणां परिवर्तनम्। ३९२.०१२. प्रतिबुद्धो विजानीयादात्मानं शातितमिति॥७१७॥ ३९२.०१३. चौराणामपि सामग्रीं स्वप्नान्ते यस्तु पश्यति। ३९२.०१४. प्रतिबुद्धो विजानीयादात्मानं शातितमिति॥७१८॥ ३९२.०१५. कृष्णसर्पगृहीतं तु स्वप्नान्ते यस्तु पश्यति। ३९२.०१६. प्रतिबुद्धो विजानीयाच्छत्रुपीडा भविष्यति॥७१९॥ ३९२.०१७. कटकान् कर्णिकाश्चैव हंसकेयूरकुण्डलम्। ३९२.०१८. यस्तु चाभरणं पश्येद्बन्धुवर्गो भविष्यति॥७२०॥ ३९२.०१९. कुड्ये च गृहप्राकारे धावतीह परस्परम्। ३९२.०२०. नाविके धनसम्योगे अङ्गते क्षणयम्(?) खजः॥७२१॥ ३९२.०२१. यस्तु स्वप्नान्तरे पश्येच्चात्मानमग्नितापितम्। ३९२.०२२. प्रतिबुद्धो विजानीयाज्ज्वरं क्षिप्रं भविष्यति॥७२२॥ ३९२.०२३. राजानं कुपितं दृष्ट्वा आत्मानं मलिनीकृतम्। ३९२.०२४. प्रतिबुद्धो विजानीयात्कुटुम्बं तस्य नश्यति॥७२३॥ ३९२.०२५. काष्ठभारं तृणं चैव बहुभारमभीक्ष्णशः। ३९२.०२६. आत्मनः शिरसो दृष्ट्वा गुरुव्याधिर्भविष्यति॥७२४॥ ३९२.०२७. यस्तु वानरयुक्तेन गच्छते पुरिमां दिशम्। ३९२.०२८. प्रतिबुद्धो विजानीयाद्रात्रिरेषा ह्यपश्चिमा॥७२५॥ ३९२.०२९. चन्द्रसूर्यौ च संगृह्य पाणिना परिमार्जति। ३९२.०३०. प्रतिबुद्धो विजानीयादायधर्मागमो हि सः॥७२६॥ ३९२.०३१. सुमनां वार्षिकम् {कीम्} चैव कुमुदान्युत्पलानि च् ३९२.०३२. यस्तु पश्यति स्वप्नान्ते दक्षिणीयसमागमः॥७२७॥ ३९३.००१. <३९३>ब्राह्मणं श्रमणं दृष्ट्वा क्षपणं सुरनायकम्। ३९३.००२. प्रतिबुद्धो विजानीयाद्यक्षा मे ह्यनुकम्पकाः॥७२८॥ ३९३.००३. रुधिरेण विलुप्तस्य स्नात्वा चैवात्मलोहितैः। ३९३.००४. प्रतिबुद्धो विजानीयादैश्वर्याधिसमागमः॥७२९॥ ३९३.००५. मुद्गमाषयवांश्चैव धान्यं ज्वलनदर्शनम्। ३९३.००६. यस्तु स्वप्नानतरे पश्येत्सुभिक्षं तत्र निर्दिशेत् ॥७३०॥ ३९३.००७. सुवर्णं च तथा रूप्यं मुक्ताहारं तथैव च् ३९३.००८. यस्तु स्वप्नान्तरे पश्येन्निधिं तत्र विनिर्दिशेत् ॥७३१॥ ३९३.००९. बन्धनं बहु दृष्ट्वा तु च्छेदनं कुट्टनं तथा। ३९३.०१०. प्रतिबुद्धो विजानीयादर्थसिद्धिर्भविष्यति॥७३२॥ ३९३.०११. अयं भोः पुष्करसारिन्नपरः स्वप्नाध्यायः॥ ३९३.०१२. अथ खलु पुष्करसारिन्मासपरीक्षानामाध्यायं व्याख्यास्यामि। ३९३.०१२. तच्छ्रूयताम्। ३९३.०१३. कथयतु भगवांस्त्रिशङ्कुह्-- ३९३.०१४. मासपरीक्षा। ३९३.०१५. यदि फाल्गुने मासे निर्घोष उपरि भवेत्, मनुष्याणां मरणं चोदयति। ३९३.०१५. नवचन्द्रो लोहिताभासो दृश्यते, सर्वसस्यानुत्पत्तिं चोदयति। ३९३.०१६. यदि देवो गर्जति, प्रथमं महासस्यानि भवन्ति। ३९३.०१७. पश्चिमसस्यं न भवेत् । ३९३.०१७. कलहं चोदयति॥ ३९३.०१८. यदि चैत्रे मासे देवो गर्जति, तदा सर्वसस्यमुत्पत्तिं चोदयति। ३९३.०१८. यदि चन्द्रग्रहो भवति, महान् संनिपातो भवति। ३९३.०१९. शून्यानि ग्रामक्षेत्राणि भविष्यन्ति। ३९३.०१९. यदि नीहारं भूमिं छादयति, सुभिक्षं चोदयति॥ ३९३.०२१. यदि वैशाखे माअसे देवो गर्जति, सुभिक्षं चोदयति। ३९३.०२१. यदि पूर्वे पश्चिमे शङ्खे चन्द्रग्रहो भवति, क्षेमं चोदयति। ३९३.०२२. यदि चोल्कापातो भवति, यस्मिंश्च जनपदे निपतति, तत्र देशे प्रधानपुरुषस्य विनाशो भवति। ३९३.०२३. यदि भूमिचालो भवति, सुभिक्षं चोदयति॥ ३९३.०२४. यदि ज्येष्ठे मासे देवो गर्जति, रोगं चोदयति। ३९३.०२४. यदि सूर्यग्रहो भवति, मनुष्याणां विनाशं चोदयति। ३९३.०२५. पूर्वे पश्चिमे वा शङ्खे यदि चन्द्रस्य सूर्यस्य किंचिन्निमित्तं लक्ष्यते, तदा क्षेमं चोदयति। ३९३.०२६. यदि मध्यरात्रौ चन्द्रग्रहो भवति, मनुष्याणामन्योन्यघातं चोदयति। ३९३.०२६. यदि चोपरि निर्घोषो भवति, अध्यक्षपुरुषस्य पीडां चोदयति, परचक्रागमं चेति॥ ३९३.०२८. आषाढे मासे यदि सूर्यग्रहो रुचिराभासो भवति, सुभिक्षं चोदयति॥ ३९३.०२८. यदि चन्द्रग्रहो भवति, रोगं चोदयति। ३९३.०२९. यदि विद्युन्निश्चरति, कल्याणं चोदयति। ३९३.०२९. यदि नीहारं भूमिं छादयति, सुभिक्षं चोदयति॥ ३९३.०३१. श्रावणमासे यदि सूर्यग्रहो भवति, राज्यं परिवर्तत् ३९३.०३१. यदि चन्द्रग्रहो भवति, प्रथमे मासे दुर्भिक्षं चोदयति। ३९३.०३२. शरभैः शोभनशस्यनाशो भविष्यति। ३९३.०३२. यदि तारका यत्र देशे पतन्ति, <३९४>तत्र युद्धं चोदयति। ३९४.००१. यदि चातिशयं भूमिचालो भवति, रोगं चोदयति। ३९४.००१. यदि निर्घोषो भवति, तत्र गृहे यो गृहस्वामी भवति तस्य विनाशं चोदयति। ३९४.००२. अत्र च मासेऽभिनवं प्रावरणं न प्रावरितव्यम्। ३९४.००३. आवाहो विवाहो न कर्तव्यः। ३९४.००३. परिभूतो भवति॥ ३९४.००४. यद्याश्वयुजे मासे देवो गर्जति, मनुष्याणां विनाशं चोदयति। ३९४.००४. यदि सूर्योपरागो भवति, महापुरुषविनाशं चोदयति। ३९४.००५. यदि पूर्वे यामे चन्द्रस्य निमित्तं दृश्यते, सुभिक्षं चोदयति। ३९४.००६. यदि भूमिचालो भवति, आकुलं चोदयति। ३९४.००६. परराजा देशं हनिष्यति। ३९४.००६. तत्र च मनुष्या अन्योन्यं वधयिष्यन्तीति चोदयति॥ ३९४.००८. यदि कार्तिके मासे देवो वर्षति, महदाकुलं चोदयति। ३९४.००८. प्राणकाश्च धान्यं खादिष्यन्ति। ३९४.००९. यद्येकान्तरूपं वातो वाति, तत्र च मनुष्या जलेन विभ्रमिष्यन्ति। ३९४.००९. महात्मनः पुरुषस्य विनाशं चोदयति। ३९४.०१०. यदि पूर्वे यामे उत्पातो भवति, महावर्षं भवति। ३९४.०१०. महापुरुषस्य च मरणं भवति। ३९४.०११. यदि निर्घोषो भवति रोगं चोदयति॥ ३९४.०१२. यदि मार्गशीर्षे मासि देवो गर्जति, शस्यविनाशो भवति। ३९४.०१२. अन्यश्च तत्र स्वामी भवति। ३९४.०१३. यदि चाकाशे निर्घोषो भवति, यत्पूर्वभागीया मनुष्यास्तेषामामयं चोदयति। ३९४.०१३. यदि भूमिचालो भवति, यस्तत्र जनपदे प्रधानपुरुषः स वधान्मोक्ष्यति॥ ३९४.०१५. यदि पौषे मासे देवो गर्जति, प्रथमे जनपदनाशो भवति। ३९४.०१५. द्वितीये महात्मनः पुरुषस्य बन्धनं चोदयति। ३९४.०१६. प्रथमे यामे च यदि चन्द्रोपरागो भवति लोहितवर्णश्च दृश्यते, उदकागमं चोदयति। ३९४.०१७. महात्ममनुष्यं चोदय्ति। ३९४.०१७. यदि सूर्यग्रहो भवति, शुद्धपुरुषाणां रणम्। ३९४.०१८. यदि तारकाः पतन्त्यो विदृश्यन्ते, तत्र जनपदे आकुलं चोदयति। ३९४.०१८. यद्याकाशे निर्घोषो भवति, मनुष्याणां मरणं चोदयति। ३९४.०१९. यदि द्वितीये निर्घोषो भवति, मनुष्याश्चौरैर्हन्यन्त् ३९४.०२०. यद्यत्रैव मासे तारका उत्सृष्टा न चन्द्रो दृश्यते, सस्यं संचोदयति। ३९४.०२०. यदि भूमिचालो भवति, महामनुष्यस्य मरणं भवति। ३९४.०२१. अत्रैव मासे देवस्थानं कर्तव्यम्। ३९४.०२१. वृक्षा रोपयितव्याः। ३९४.०२२. मूलवास्तु प्रतिष्ठापयितव्यम्। ३९४.०२३. अयं भोः पुष्करसारिन्मासपरीक्षानामाध्यायः॥ ३९४.०२४. अथ खलु भोः पुष्करसारिन् खञ्जरीटकज्ञानं नामाध्यायं व्याख्यास्यामि। ३९४.०२४. तच्छ्रूयताम्। ३९४.०२५. अथ किम्। ३९४.०२५. कथयतु भगवांस्त्रिशङ्कुह्-- ३९४.०२६. खञ्जरीटकज्ञानम्। ३९४.०२७. खञ्जरीटकशास्त्रं वै पर्वते गन्धमादन् ३९४.०२८. कुचरैर्दृश्यते सौम्य कुचरस्य महाभयम्॥७३३॥ ३९४.०२९. यानि तानि निमित्तानि दर्शयेत्खञ्जरीटकः। ३९४.०३०. प्रचरतो भवेद्दृष्ट्वा पञ्चोत्तरपदो द्विजः॥७३४॥ ३९५.००१. <३९५>तत्र सर्वे प्रवर्तेयुर्यत्र येषु भवेद्भवेत् । ३९५.००२. शाद्वले बहुचेलत्वं गोमयेषु प्रबन्धता॥७३५॥ ३९५.००३. कञ्चारे बहुचेलत्वं कर्दमे बहुभक्षता। ३९५.००४. कृकरे स्वल्पचेलत्वं पुरीषे तु कृशं श्रवः॥७३६॥ ३९५.००५. भस्मे विवादमफलं वालुकायां तु संभ्रमः। ३९५.००६. देवद्वारे तु संमानं पद्मेषु बहुवित्तता। ३९५.००७. फलेऽर्थानुगुणं प्रोक्तं पुष्पेषु प्रियसंगमः॥७३७॥ ३९५.००८. भयं प्राकारशृङ्गेषु कटकेष्वरिदर्शनम्। ३९५.००९. पक्षया चरते व्याधिः पतितो मृत्युमादिशेत् ॥७३८॥ ३९५.०१०. सुगन्धतैलभूतानि मैथुने निधिदर्शनम्। ३९५.०११. वृक्षाग्रे विद्यते पानं गृहेष्वथ ........ लसः॥७३९॥ ३९५.०१२. देशभङ्गप्रवादे च बन्धनं विग्रहीकृत् ३९५.०१३. अमृतं च स्थितं दृष्ट्वा ओदनं नात्र संशयः॥७४०॥ ३९५.०१४. गवां पृष्ठे ध्रुवं सिद्धिरश्वपृष्ठे ध्रुवं जयः। ३९५.०१५. अविकानामजानां च पृष्ठे सर्वत्र शस्यत् ।७४१॥ ३९५.०१६. उष्ट्रपृष्ठे ध्रुवं क्लेशः श्वानपृष्ठे च विद्रवः। ३९५.०१७. पृष्ठे च गर्दभस्येह मरणं नात्र संशयः॥७४२॥ ३९५.०१८. कीले तु मरणं विद्याद्यूपाग्रे च न संशयः। ३९५.०१९. कुम्भस्थाने श्मशाने वा मृतो वा यत्र दृश्यत् ।७४३॥ ३९५.०२०. अन्तरीक्षे प्रडीनं तु अफलं तु विनिर्दिशेत् । ३९५.०२१. दृष्ट्वा समागतं वासं प्रहृष्टं खञ्जरीटकम्॥७४४॥ ३९५.०२२. यथास्थानं यथावर्णं मनुष्याणां विनिर्दिशेत् । ३९५.०२३. विषमे स्वल्पकक्षेषु प्रसक्तः कलहो भवेत् । ३९५.०२४. समेषु समके क्षेत्रे समान् वर्णान् विनिर्दिशेत् । ३९५.०२५. नद्यां तु शैलवाहिन्यां प्रवासमभिनिर्दिशेत् ॥७४५॥ ३९५.०२६. काष्ठेषु नातिका चिन्ता तथास्थिषु धनक्षयः। ३९५.०२७. यां दिशं समुदागच्छत्पञ्चोत्तरपदः खगः। ३९५.०२८. तां दिशं गमनं विद्याद्यथा तस्य तथा पुनः॥७४६॥ ३९५.०२९. कीटा वाथ पतङ्गा वा भयं यदिह दृश्यत् ३९५.०३०. प्रचुरापि यदाज्ञेया नरस्यास्थीनि निर्दिशेत् ॥७४७॥ ३९६.००१. <३९६>अपां समीपे गजमस्तके वा सूर्योदये ब्राह्मणसंनिधौ वा। ३९६.००३. मुख्यप्रकाशेऽप्यहिमस्तके वा यः पश्यते खञ्जनकं स धन्यः॥७४८॥ ३९६.००५. मातङ्गराजो मतिमांस्त्रिशङ्कः प्रोवाच तत्त्वं खञ्जनं च शास्त्रम्। ३९६.००७. स्निग्धे सरूक्षे विषमे समे च ओदेशयेद्दोषगुणैर्यथोक्तैः। ३९६.००९. तमादिशेत्तत्र समीक्ष्य विद्वाञ्शुभाशुभं तत्फलमादिशेच्च् ।७४९॥ ३९६.०११. अयं भोः पुष्करसारिन् खञ्जरीटकज्ञानं नामाध्यायः॥ ३९६.०११. अथ खलु भोः पुष्करसारिञ्शिवारुतं नामाध्यायं व्याख्यास्यामि। ३९६.०१२. तच्छ्रूयता। ३९६.०१२. अथ किम्। ३९६.०१३. कथयतु भगवांस्त्रिशङ्कुह्-- ३९६.०१४. शिवारुतम्। ३९६.०१५. नमः सर्वेषामार्याणाम्। ३९६.०१५. नमः सर्वेषां सत्यवादिनाम्। ३९६.०१५. तेषां सर्वेषां तपसा वीर्येण च इमं शिवारुतं नामाध्यायं व्याख्यास्यामि। ३९६.०१६. इत्याह भगवांस्त्रिशङ्कुः। ३९६.०१६. शाण्डिल्यमिदमब्रवीत् । ३९६.०१७. यादृशं च यथा वाशेत्तेषां सर्वेषां वाशाञ्शृणोथ म् ३९६.०१७. पूर्वस्यां दिशि यदि वाशेत्, शिवा पूर्वमुखं स्थित्वा त्रीन् वारान् वाशेत्, वृद्धिं निवेदयति। ३९६.०१८. चतुरो वारान् यदि वाशेत्, अत्र मङ्गलं निवेदयति। ३९६.०१९. पञ्च वारान् वाशेत्, वर्षां निवेदयति। ३९६.०१९. षड्वारान् वाशेत्, परचक्रभयं निवेदयति। ३९६.०२०. सप्तवारान् वाशेत्, बन्धनं निवेदयति। ३९६.०२०. अष्ट वारान् वाशेत्, प्रियसमागमं निवेदयति। ३९६.०२१. अभीक्ष्णं वाशेत्, परचक्रभयं निवेदयति। ३९६.०२१. इत्याह भगवांस्त्रिशङ्कुः॥ ३९६.०२२. दक्षिणायां दक्षिणमुखं स्थित्वा त्रिवारान् वाशेत्,ऽअतृ अतृऽ कुरुते मरणं तत्र निवेदयति। ३९६.०२३. चतुरो वारान् वाशति, दक्षिणमुखं स्थित्वा दक्षिणाया एव दिशायाः प्रियसमागमं निवेदयति। ३९६.०२४. अर्थलाभं च निवेदयति। ३९६.०२४. पञ्चवारान् वाशेत्, अर्थं निवेदयति। ३९६.०२४. षड्वारान् वाशेत्, सिद्धिं निवेदयति। ३९६.०२५. सप्तवारान् वाशेत्विवादकलहं निवेदयति। ३९६.०२५. अष्टवारान् वाशेत्, भयं निवेदयति। ३९६.०२६. अभीक्ष्णं वाशेत्, आकुलं निवेदयति। ३९६.०२६. इत्याह भगवांस्त्रिशङ्कुः॥ ३९६.०२७. पश्चिमायां पश्चिमाभिमुखं स्थित्वा शिवा त्रिवारान् वाशति, मरणं निवदयति। ३९६.०२८. चतुर्वारान् वाशति, बन्धनं निवेदयति। ३९६.०२८. पञ्चवारान् वाशति, वर्षं निवेदयति। ३९६.०२८. षड्वारान् वाशति, अन्नपानं निवेदयति। ३९६.०२९. सप्तवारान् वाशति, मैथुनं निवेदयति। ३९६.०२९. अष्टवारान् वाशति, अर्थसिद्धिं निवेदयति। ३९६.०३०. अभीक्ष्णं वाशति, महामेघं निवेदयति। ३९६.०३०. इत्याह भगवांस्त्रिशङ्कुः॥ ३९७.००१. <३९७>उत्तरस्यां दिशि उत्तराभिमुखं स्थित्वा त्रिवारान् वाशति, पुरुषस्य प्रस्थितस्य निरर्थकं गमनं भवति। ३९७.००२. चतुर्वारान् वाशति, राजप्रतिभयं निवेदयति। ३९७.००२. पञ्चवारान् वाशति, विवादं निवेदयति। ३९७.००३. षड्वारान् वाशति, कुशलं निवेदयति। ३९७.००३. सप्तवारान् वाशति, वर्षां निवेदयति। ३९७.००४. अष्टवारान् वाशति, राजकुलदण्डं निवेदयति। ३९७.००४. अभीक्ष्णं वाशति, यक्षराक्षसपिशाचकुम्भाण्डभयं निवेदयति। ३९७.००५. इत्याह भगवांस्त्रिशङ्कुः॥ ३९७.००६. दिशि विदिशि चैव गिरिप्राग्भारेषु शिखरेषु निर्देशं तं च शृणोथ म् ३९७.००६. "अमूं तुष्येत्पिपासार्तां विद्यासिद्ध्यै तथैव च"। ३९७.००८. विद्यालम्भं धनलम्भं निर्दिशेच्च विचक्षणः। ३९७.००९. तीर्थाकारवृक्षमूले वाशती यदि दृश्यत् ।७५०॥ ३९७.०१०. सर्वत्र सिद्धिं निर्दिशेत् । ३९७.०१०. न च शृगालभये शिवा (वा)मे समेति अप्रमत्तेन स्मृतिमता पूजयितव्या शिवा नित्यम्। ३९७.०११. गन्धपुष्पोपहारेण शुश्रूषा कर्तव्या। ३९७.०११. एवमर्च्यमाना सर्वसिद्धिं निवेदयिष्यति। ३९७.०१२. एवम् "सर्वेऽर्थास्तस्य सिध्यन्ति त्रिशङ्कोर्वचनं यथा"। ३९७.०१२. क्रौष्ट्रिको यदि वाशति, अर्थलम्भं निवेदयति। ३९७.०१३. अधोमुखो यदि वाशति, निधानं तत्र निवेदयति। ३९७.०१३. ऊर्ध्वमुखो यदि वाशति, वर्षां तत्र निवेदयति। ३९७.०१४. द्विपथे यदि वाशति, पूर्वमुखं स्थित्वा अर्थलाभं निवेदयति। ३९७.०१५. दक्षिणाभिमुखो यदि वाशति, यथाप्रियसमागमनं निवेदयति। ३९७.०१५. द्विपथे पञ्चिमाभिमुखो यदि वाशति, कलहं विवादं विग्रहं मरणं च न्विएदयति। ३९७.०१६. कूपकणठके यदि वाशति, अर्थं तत्र निवेदयति। ३९७.०१७. शाद्वले यदि वाशति, अर्थसिद्धिं निवेदयति। ३९७.०१७. अतिमृदुकं यदि वाशति, व्याधिकं तत्र निवेदयति। ३९७.०१८. गीतहारेण यदि वाशति, अर्थमनर्थं च निवेदयति। ३९७.०१९. त्रिभिर्वारैरर्थं चतुर्भिरनर्थं पञ्चभिः प्रियसमागमं षड्भिर्भोजनं सप्तभिर्भयमष्टभिर्विग्रहं विवादं च् ३९७.०२०. इत्याह भगवांस्त्रिशङ्कुः॥ ३९७.०२१. "अथ भूयः प्रवक्ष्यामि अनुपूर्वं शृणोथ मे"। ३९७.०२१. नानाहारे यदि वाशति, मार्गे संस्थितस्यापि सर्वं वक्ष्यामि तं शृणोथ म् ३९७.०२२. संप्रस्थितस्य पुरुषस्य शिवा वाशति वा, या पूर्वमुखं स्थित्वा क्षिप्रगमनमर्थसिद्धिं निवेदयति। ३९७.०२३. अथ दक्षिणमुखं वाशति, या अर्थसिद्धिं निवेदयति। ३९७.०२४. पश्चान्मुखं वाशति, भयं निवेदयति। ३९७.०२४. अथोत्तरमुखं वाशति, अर्थलाभं निवेदयति। ३९७.०२५. अथ संप्रस्थितस्य वाशति, या पुरतः स्थित्वा उपक्लेशं निवेदयति। ३९७.०२५. अथ दक्षिणे वाशति, यदि दक्षिणामुखा एव दिशः कर्मसिद्धिं च निवेदयति। ३९७.०२६. पश्चिमतो यदि वाशति, चौरतोऽहितमस्य दुःखदौर्मनस्यं निवेदयति। ३९७.०२७. अथ मार्गे व्रजतो दक्षिणतो वाशति, महाव्याधिमनर्थं चौरा मुषन्ति तन्निवेदयति। ३९७.०२८. ग्लानस्य यदि वाशति, दक्षिणमुखम्, "न स चिकित्सितुं शक्यो मृत्युदूतेन चोदितह्"। ३९७.०२९. ग्लानस्य यदि वाशति, उत्तरमुखं स्थित्वा आरोग्यधनलाभं च निवेदयति। ३९७.०३०. अथ मूर्ध्ना वाशति, या उपक्लेशं निवेदयति। ३९७.०३०. अथ पश्चिममुखं स्थित्वा या अन्योन्यं व्याहरते, यमशासनम् {निवेदयति}। ३९७.०३१. नानाहारे यदि वाशति, या संक्षोभं निवेदयति। ३९७.०३२. इत्याह भगवांस्त्रिशङ्कुः॥ ३९८.००१. <३९८>शिवा पुरतः पुरुषस्य मार्गप्रयातस्य यदि वाशति, या अग्रतः क्षेममार्गं विज्ञापयति। ३९८.००२. अर्थसिद्धिं निवेदयति। ३९८.००२. मार्गं व्रजतोऽस्य शिवा वामेनागत्य गच्छते, दक्षिणमुखं क्षेममार्गं विजानीयादर्थसिद्धिं च निवेदयति। ३९८.००३. मार्गे व्रजतः पुरुषस्य शिवा वामेनागत्य पुरतो वाशति, या तथा सभयं मार्गं विज्ञापयति। ३९८.००४. निवर्तेत विचक्षणः। ३९८.००४. दक्षिणां दिशं वामं गत्वा वामतः परिवर्तेत "न तन्मार्गेण गन्तव्यं त्रिशङ्कुवचनं यथा"। ३९८.००५. पुरतः शिवा गत्वा अग्रतश्च निषीदति, सभयं मार्गं विजानीयात् । ३९८.००६. निवर्तेत विचक्षणः। ३९८.००६. शिवा पुरत आगत्य वामेन परिवर्तते,ऽभयमेतीहऽ तेनापि भयं जानीयाद्विचक्षणः। ३९८.००७. सेनायामावाहितायां शिवा वाशति, पश्चिमं निवर्तनं निवेदयति। ३९८.००८. यदि गच्छेत्पराजयः। ३९८.००८. सेना न गच्छेत् । ३९८.००८. सेनायां व्रजमानायां शिवा आगच्छेदग्रतः सेनाजयं निवेदयति। ३९८.००९. परचक्रपराजयं च निवेदयति। ३९८.००९. सार्थस्य व्रजमानस्य शिवा गच्छत्यग्रतः क्षेममार्गं निवेदयति। ३९८.०१०. अर्थसिद्धिं तथैव च् ३९८.०११. पुरुषस्य पथि व्रजतो वामतो वाशति, मार्गं निवेदयति। ३९८.०११. "तन्मागेण {हि} गन्तव्यं त्रिशङ्कुवचनं यथा"॥ ३९८.०१२. "ग्रामस्य नगरस्यापि चैत्यस्थाने तथैव च"। ३९८.०१२. पूर्वेणोत्तरेणापि शिवा वाशति, क्षेमं तत्र निवेदयति। ३९८.०१३. दक्षिणे पश्चिमे यदि वाशति, या भयं तत्र निवेदयति। ३९८.०१४. वामतो न प्रशंसन्ति तथैव विदिशासु च् ३९८.०१५. अतिदीर्घातिरूक्षा वा काले मासान्तिके तथा। ३९८.०१६. अधरां तु भयं वक्ष्ये त्रिशङ्कुवचनं यथा॥७५१॥ ३९८.०१७. मधुस्वरां शिवां ज्ञात्वा काले वेले उपस्थित् ३९८.०१८. क्षेमं चैवार्थसिद्धिश्च चिन्तितव्यं विचक्षणैः॥७५२॥ ३९८.०१९. व्याधिरुपद्रवाश्च, "सर्वं तु प्रशमं यान्ति त्रिशङ्कुवचनं यथा"। ३९८.०२०. शिवारुतस्योपचारो दिग्विदिशासु निमित्ता ग्रहीतव्याः। ३९८.०२०. यः शिवाया दिवसो भवति, स दिवसो ज्ञातव्यः। ३९८.०२१. पुष्पगन्धमाल्योपहारस्तद्दिवसे उपपादयितव्यः। ३९८.०२१. नित्यं देवतागुरुकेण भवितव्यम्। ३९८.०२१. देव्या गुरुकेण भवितव्यम्। ३९८.०२२. देव्यै शुश्रूषा कर्तव्या। ३९८.०२२. सर्वार्थान् संपादयिष्यति। ३९८.०२२. सर्वकार्याणि निवेदयति॥ ३९८.०२४. यत्किंचित्कार्यमारभिष्यति, तत्सर्वं निवेदयति। ३९८.०२४. देव्यै सर्जरसो गुग्गुलु च धूपयितव्यम्। ३९८.०२५. पुष्पबलिश्च यथाकाले दापयितव्यः। ३९८.०२५. इत्याह भगवांस्त्रिशङ्कुः॥ ३९८.०२६. शिवारुतकथनेऽत्र विद्यां वक्ष्यामि यथासत्यं भविष्यति। ३९८.०२७. नम आरण्यायै। ३९८.०२७. चीरिण्यै स्वाहा सर्जरसधूपम्। ३९८.०२८. अयं भोः पुष्करसारिञ्शिवारुतनामाध्यायः॥ ३९९.००१. <३९९>अथातः पुष्करसारिन् पाणिलेखानामाध्यायं व्याख्यास्यामि। ३९९.००१. तच्छ्रूयताम्। ३९९.००१. अथ किम्। ३९९.००२. कथयतु भगवांस्त्रिशङ्कुह्-- ३९९.००३. पाणिलेखा। ३९९.००४. अथातः संप्रवक्ष्यामि नराणां करसांस्थितम्। ३९९.००५. लक्षणं सुखदुःखानां जीवितं मरणं तथा॥७५३॥ ३९९.००६. अङ्गुष्ठमूलमाश्रित्य ऊर्ध्वरेखा प्रवर्तत् ३९९.००७. तत्र जातं सुखतरं द्वितीया ज्ञानमन्तर् ।७५४॥ ३९९.००८. तृतीय सा लेखा यत्र प्रदेशिन्या प्रवर्तत् ३९९.००९. तत्रोक्ता हेतवः शास्त्रे समासेन चतुर्विधाः॥७५५॥ ३९९.०१०. अपर्वसु च पर्वाणि नक्षत्राणामुपद्रवः। ३९९.०११. द्विनिःसृतो विशुद्धात्मा जीवेद्वर्षशतं हि सः॥७५६॥ ३९९.०१२. त्रिंशत्ग्त्रिभागेन जानीयादर्धे पञ्चाशदायुषः। ३९९.०१३. सप्ततिस्त्र्यंशभागेषु अत्यन्तानुगते शतम्॥७५७॥ ३९९.०१४. आयुर्लेखा प्रदृश्यैव व्यन्तरायः प्रकाश्यत् ३९९.०१५. नक्षत्रसंज्ञया ज्ञेया मनुजैरर्थशस्तथा॥७५८॥ ३९९.०१६. अङ्गुष्ठोदरमार्गे तु यावत्यो यस्य राजयः। ३९९.०१७. तस्यापत्यानि जानीयात्तावन्ति नात्र संशयः॥७५९॥ ३९९.०१८. दीर्घायुषं विजानीयाद्दीर्घलेखा तु या भवेत् । ३९९.०१९. ह्रस्वायुषं विजानीयाद्ध्रस्वलेखा तु या भवेत् ॥७६०॥ ३९९.०२०. अङ्गुष्ठमूले यवको रात्रौ जन्माभिनिर्दिशेत् । ३९९.०२१. दिवा तु जन्म निर्दिष्टमङ्गुष्ठयवके ध्रुवम्॥७६१॥ ३९९.०२२. अव्यक्तो यवको यत्र तत्र लग्नं विनिर्दिशेत् । ३९९.०२३. लग्नं पुंसंज्ञको ज्ञेयोऽहोरात्रं विनिर्दिशेत् ॥७६२॥ ३९९.०२४. दिवसं जन्म निर्दिशेद्रात्रौ स्त्रीसंज्ञको भवेत् । ३९९.०२५. रात्रिः संध्या समाख्याता भागैरन्यैर्न संशयः। ३९९.०२६. पुंसंज्ञादुदयं तेषामहोरात्रान्तिकं वदेत् ॥७६३॥ ३९९.०२७. अङ्गुष्ढमूले यवके शले सौख्यं विधीयत् ३९९.०२८. अश्वाद्भद्रं विजानीयादङ्गुष्ठयवकेष्विह् ।७६४॥ ३९९.०२९. यवमाला च मत्स्यः स्यादङ्गुष्ठयवको रतौ। ३९९.०३०. बालयौवनमध्यान्ते सुखं तस्याभिनिर्दिशेत् ॥७६५॥ ३९९.०३१. यस्य स्याद्यवकश्चापि चापो वा स्वस्तिकस्तथा। ३९९.०३२. तलेषु येषु दृश्यन्ते धन्यन्ते धन्यास्ते पुरुषा ह्यमी॥७६६॥ ४००.००१. <४००>मत्स्यो धान्यं भवेद्भोगायामिषादौ यवे धनम्। ४००.००२. भोगसौभाग्यं जानीयान्मीनादौ नात्र संशयः॥७६७॥ ४००.००३. पताकाभिर्ध्वजैर्वापि शक्तिभिस्तोमरैस्तथा। ४००.००४. तलस्थैरङ्कुशैश्चापि विज्ञेयः पृथिवीपतिः। ४००.००५. राजवंशप्रसूतं च राजमात्रं विनिर्दिशेत् ॥७६८॥ ४००.००६. प्रेष्क्यन्ते शाखया पञ्च हस्ते चत्वार एव च् ४००.००७. क्षत्रियो वा भवेद्भोगी राजभिश्चापि सत्कृतः॥७६९॥ ४००.००८. वैश्योऽथ क्षत्रियो वाग्मी धनधान्यं न संशयः। ४००.००९. शूद्रो विपुलभागी स्यात्पर्वशीलोऽथ नैष्ठिकः॥७७०॥ ४००.०१०. सततमभिपूज्यः स्यात्सर्वेषां च प्रियंवदः। ४००.०११. विशीलः शीलकुञ्चो वा बहुभिर्न बहुस्तथा॥७७१॥ ४००.०१२. श्यामवर्णाथ भिन्ना वा सा लेखा दुःखभागिनी। ४००.०१३. त्रिलेखा यस्य दृश्यन्ते यस्य पूर्णाः करस्थिताः। ४००.०१४. महाभोगो महाविद्वाञ्जीवेद्वर्षशतं च सः॥७७२॥ ४००.०१५. अजपदं राजच्छत्रं शङ्खचक्रपुरस्कृतम्। ४००.०१६. तलेषु यस्य दृश्यन्ते तं विद्यात्पृथिवीपतिम्॥७७३॥ ४००.०१७. भगस्तु भाग्याय ध्वजैः पताकैर्हस्त्यश्वमालाङ्कुशतश्च राजा। ४००.०१९. मत्स्यो नु पानाय यवो धनाय वेदिस्तु यज्ञाय गवां च गोष्ठः॥७७४॥ ४००.०२१. अनामिकापर्व अतिक्रमेद्यदि कनिष्ठिका वर्षशतं स जीवति। ४००.०२३. समे त्वशीतिर्वर्षाणि सप्तभिर्यथा नदीनां भरिताय निर्दिशे ।७७५॥ ४००.०२५. शरीरवर्णप्रभवां तु लेखां सवैशिखां वर्णविहीनकां च् ४००.०२७. समीक्ष्य नीचोत्तममध्यमानां दारिद्र्यमध्ये चरतां विजानताम्॥७७६॥ ४००.०२९. अभ्यञ्जनोद्वर्तनसत्करी{षै}रध्यक्षचुर्णैश्च विमृज्य पाणिम्। ४००.०३१. प्रक्षाल्य चैकान्तरघृष्टलेखामेकाग्रचित्तस्तु करं परीक्षेत् ॥७७७॥ ४०१.००१. <४०१>वलयसमनराधिपं भजन्त्यः समनुगता मणिबन्धने तु तिस्रः। ४०१.००३. द्विरपि च {स} भवान्तरे महात्मा विपुलधनश्रिय आह वस्त्रलाभः॥७७८॥ ४०१.००५. ददति सततमुन्नतस्तु पाणिर्भवति चिराय तु दीर्घपीनपाणिः। ४०१.००७. परिपतति शिराविरुद्धपाणिर्धनमधिगच्छति मांसगूढपाणिः॥७७९॥ ४०१.००९. सुदृश {करतलैश्च} साधवस्ते कुटिलकृतैर्विनिमीलितैश्च धूर्ताः। ४०१.०११. भवति रुधिरसंनिभः सुरक्तश्चिरमिह पिण्डितपाणिरीश्वरः स्यात् ॥७८०॥ ४०१.०१३. धृतरुचिरमनाः शिलारविन्दैर्ज्वलनकषायसुवर्णपाणिरा{जिह्}। ४०१.०१५. भवति बहुधनो निगूढपाणिश्चिरमिह जीवति पानभोगभोगी॥७८१॥ ४०१.०१७. सुभग इह तथोष्णदीर्घपाणिर्ध्रुवमिह शीतलपाणिकस्तु षण्ढः। ४०१.०१९. इह हि बहुधनो बलेन युक्तः सुतनुसुसंचितपाणिरेखको यः॥७८२॥ ४०१.०२१. धनमुपनयतीह पाणिलेखा कृतजनिता जलवच्च या सुदीर्घा। ४०१.०२३. जलवदनुगता सुवर्णवर्णा धनमधिगच्छति निंनशोन्नता या॥७८३॥ ४०१.०२५. धनमुपलभते सुरक्तपाणिर्विपुलमथो च निरन्तराङ्गुलिः स्यात् । ४०१.०२७. बलिपुरुषमपि त्यजेद्धि वित्तं दितविवशा (?) च विशीर्णवर्णलेखा॥७८४॥ ४०१.०२९. अपगतघृतवर्णपाणिलेखो भवति नरो धनवान् बलेन युक्तः। ४०१.०३१. असुभृतिसदृशा भवेत्तथा भूषणवृत {रूपवती सुभा} एकभार्या॥७८५॥ ४०२.००१. <४०२>भवति बहुधनो धनैर्विहीनः श्रुतमधिगम्य विशालपाणिलेखः। ४०२.००३. {सु}ऋजुभिरहिनीलनिर्मला{भिह्} करतलराजि {भिरीश्वरः स धन्यह्}॥७८६॥ ४०२.००५. अयं भोः पुष्करसारिन् करतललेखानामाध्यायः॥ ४०२.००६. अथ खलु भोः पुष्करसारिन् वायसरुतं नामाध्यायं व्याख्यास्यामि। ४०२.००६. तच्छ्रूयताम्। ४०२.००७. अथ किम्। ४०२.००७. कथयतु भगवांस्त्रिशङ्कुः। ४०२.००७. नमोऽर्हताम्। ४०२.००७. तेषां नमस्कृत्वा-- ४०२.००८. वायसरुतम्। ४०२.००९. इदं शास्त्रं प्रवक्ष्यामि वायसानां शुभाशुभम्। ४०२.०१०. जयं पराजयं चैव लाभालाभं तथैव च् ।७८७॥ ४०२.०११. सुखदुःखं प्रियाप्रियं जीवितं मरणं तथा। ४०२.०१२. वायसानां वचःसिद्धिं प्रवक्ष्यामि यथाविधि॥७८८॥ ४०२.०१३. देवाः प्रवदन्ति श्रेष्ठा वायसानां नमो नमः। ४०२.०१४. आगता मानुषं लोकं वायसा बलिभोजनाः॥७८९॥ ४०२.०१५. प्रस्थितस्य यदाध्वानमग्रतो वायसो भवेत् । ४०२.०१६. व्याहरन् क्षीरिवृक्षस्थो निर्दिशेदर्थसिद्धिताम्॥७९०॥ ४०२.०१७. स्वरेण परितुष्टेन फलवृक्षसमाश्रितः। ४०२.०१८. पुनरागमनं चैव सिद्धमर्थनिवेदितम्॥७८१॥ ४०२.०१९. विवृद्धवृक्षपत्राणि मधुरं चानुवासति। ४०२.०२०. असूपं निर्दिशेद्भोज्यं गुडमिश्रं तु गोरसम्॥७८२॥ ४०२.०२१. दृष्टस्तु तुण्डपादेन आत्मनः परिमार्जति। ४०२.०२२. पायसं सर्पिषा मिश्रं तत्र विद्यान्न संशयः॥७८३॥ ४०२.०२३. रूक्षं निर्घर्षते तुण्डं शिरश्च परिमार्जति। ४०२.०२४. सफलं वृक्षमास्थाय ध्रुवं मांसेन भोजनम्॥७८४॥ ४०२.०२५. लोचयति व्याहरति फलवृक्षसमाश्रितः। ४०२.०२६. व्याधेन च हतं मांसं निवेदयति भोजनम्॥७८५॥ ४०२.०२७. घोरं व्याहरते कार्यं वायसो वृक्षमाश्रितः। ४०२.०२८. कलहं संग्रामभयं तत्र विद्यान्न संशयः॥७८६॥ ४०२.०२९. शुष्कवृक्षे निषीदित्वा क्षामं दीनं च व्याहरेत् । ४०२.०३०. कलहं सुमहत्कृत्वा न चार्थं तत्र सिध्यति॥७८७॥ ४०२.०३१. क्षीरिवृक्षे निषीदित्वा क्षामं दीनं च व्याहरेत् । ४०२.०३२. क्रमेण युगमात्रेण न चार्थं तत्र सिध्यत् ।७८८॥ ४०३.००१. <४०३>शुष्कवृक्षे निषीदित्वाऽकामुकाकम्ऽ प्रवाशति। ४०३.००२. तत्क्षणं संनिवेदेति तत्र चौरभयं भवेत् ॥७९९॥ ४०३.००३. शुष्कवृक्षे निषीदित्वाऽकामुकाकम्ऽ प्रवाशति। ४०३.००४. पृष्ठेन दर्शयेद्भारं क्षुधापीडां च निर्दिशेत् ॥८००॥ ४०३.००५. पक्षं विधूयमानो यः पश्यन् पथस्य वाशति। ४०३.००६. न तत्र गमनं कुर्याच्चौरैः पथमुपद्रुतम्॥८०१॥ ४०३.००७. रज्जुं वा फलकं वापि यदि कर्षति वायसः। ४०३.००८. न तत्र गमनं श्रेयश्चौरैः पथमुपद्रुतम्॥८०२॥ ४०३.००९. गोमये शुष्ककाष्ठे वा यदि वाशति वायसः। ४०३.०१०. कलहः कुवचो व्याधिर्न चार्थं तत्र सिध्यति॥८०३॥ ४०३.०११. तृणं वा यदि वा काष्ठं दर्शयेच्च सदा खगः। ४०३.०१२. पुरतः शुष्कपाणिस्तु तत्र चौरभयं भवेत् ॥८०४॥ ४०३.०१३. सार्थोपरि निषीदित्वा क्षामं दीनं च व्याहरेत् । ४०३.०१४. निपतेत्सार्थमध्येऽस्मिंश्चौरसैन्यं न संशयः॥८०५॥ ४०३.०१५. यदा प्रदक्षिणं त्रस्तं वाशन्ति विविधं खगाः। ४०३.०१६. शुष्कवृक्षे निषीदित्वा तत्र विद्यान्महाभयम्॥८०६॥ ४०३.०१७. भीतस्त्रस्तः परीतश्च यस्तु व्याहरते खगः। ४०३.०१८. परिबाधन् दिशः सर्वास्तत्र भयमुपस्थितम्॥८०७॥ ४०३.०१९. गच्छन्तं समनुगच्छेत्पुरः स्थित्वा तु व्याहरेत् । ४०३.०२०. न तत्र गमनं कुर्यान्मार्गमत्र प्रशातनम्॥८०८॥ ४०३.०२१. वास्तुमध्ये प्रतिस्थाने क्षामं दीनं च व्याहरेत् । ४०३.०२२. व्याधिं तत्र विजानीयाद्वासे वा गृहस्वामिनाम्॥८०९॥ ४०३.०२३. शकटस्य यथा शब्दं विश्रब्धं वाशति वायसः। ४०३.०२४. दूरादभ्यागतं ज्ञात्वा प्रसिद्धिं चाभिनिर्दिशेत् ॥८१०॥ ४०३.०२५. गर्गरे घटके चैव स्थालिकपिठरेषु वा। ४०३.०२६. निषण्णो वाशति काकः प्रसिद्धं गमनं ध्रुवम्॥८११॥ ४०३.०२७. आसने शयने वापि स्थितो वाशति वायसः। ४०३.०२८. प्रसिद्धं गमनं ब्रूयात्प्रोषितेन समागमः॥८१२॥ ४०३.०२९. ब्रह्मस्थाने निषीदित्वा ध्रुवं वाशति वायसः। ४०३.०३०. अर्थलाभं विजानीयाद्धनलाभं च आकरेत् ॥८१३॥ ४०३.०३१. ब्रह्मस्थाने निषीदित्वा क्षामं दीनं वाशति। ४०३.०३२. संधिस्थाने हरेच्चौरस्तत्र वै नास्ति संशयः॥८१४॥ ४०४.००१. <४०४>देवतादेवतानां च देवस्योपवनानि च् ४०४.००२. यस्य वाचं वदेत्तस्य अर्थलाभं विनिर्दिशेत् ॥८१५॥ ४०४.००३. लाक्षाहरिद्रामञ्जिष्ठाहरितालमनःशिलाः। ४०४.००४. यस्याहरेत्पुरस्तस्य स्वर्णलाभं विनिर्दिशेत् ॥८१६॥ ४०४.००५. पात्रं च पात्रकं चैव मृत्तिकावरभाजनम्। ४०४.००६. यस्य यस्य हरेत्तस्य द्रव्यलाभं विनिर्दिशेत् ॥८१७॥ ४०४.००७. संघीभूत्वा युगमात्रं शुभं तिष्ठति वायसः। ४०४.००८. काष्ठं वा वायसा यत्र गृहमारोपयन्ति च् ४०४.००९. निगदन्त्यत्र विजानीयाद्याचकात्तु महाभयम्॥८१८॥ ४०४.०१०. नीलं पीतं लोहितं च प्रतिसंहरणानि च् ४०४.०११. निगृह्णन्ति यत्र काका व्याधिं तत्र विनिर्दिशेत् ॥८१९॥ ४०४.०१२. ग्रामान्ते भयमाख्याति काको वा वाशति ध्रुवम्। ४०४.०१३. प्रत्येकतो वा वाशति विद्यात्तत्र महाभयम्॥८२०॥ ४०४.०१४. वायसोऽस्थ गृहीत्वा वै प्रगच्छेदनुदक्षिणम्। ४०४.०१५. निषीदन् सफले वृक्षे स वदेन्मांसभोजनम्॥८२१॥ ४०४.०१६. यस्य शीर्षे निषीदित्वा कर्णं कर्षति वायसः। ४०४.०१७. अभ्यन्तरे सप्तरात्रान्मरणं तस्य निर्दिशेत् ॥८२२॥ ४०४.०१८. करके चोदके चैव स्निग्धदेशेषु वाशति। ४०४.०१९. ऊर्ध्वमुखं निरीक्षंस्तु जगद्वृष्टिं विनिर्दिशेत् ॥८२३॥ ४०४.०२०. स्वरेण परितुष्टेन तीर्थवृक्षेषु वाशति। ४०४.०२१. ऊर्ध्वमुखं तथा वक्ति वातवृष्टिं विनिर्दिशेत् ॥८२४॥ ४०४.०२२. कायं किलकिलायंस्तु स्निग्धदेशेषु वाशति। ४०४.०२३. वक्षो विधुन्वन् वायसः सद्यो वृष्टिं विनिर्दिशेत् ॥८२५॥ ४०४.०२४. स्वरेण परितुष्टेन स्निग्धं मधुरं वाशति। ४०४.०२५. सक्षरसद्रवं भागं वाशति भोजनं भवेत् ॥८२६॥ ४०४.०२६. प्रकारे तोरणाग्रे वा यदि वाशति वायसः। ४०४.०२७. अभीक्ष्णं घर्षते तुण्डं संग्रामं तत्र निर्दिशेत् ॥८२७॥ ४०४.०२८. मण्डलानि वावर्तानि बहिर्वा नगरस्य च् ४०४.०२९. वैरं च विग्रहं घोरं तत्र चैव विनिर्दिशेत् ॥८२८॥ ४०४.०३०. ग्रामे वा नगरे वापि कुर्वते यत्र मण्डलम्। ४०४.०३१. ऊर्ध्वमुखं वाशन्तो वै विषण्णत्वं समुत्थितम्॥८२९॥ ४०५.००१. <४०५>पूर्वेण चैव ग्रामस्य यदा सूयति वायसी। ४०५.००२. अल्पोदकेनोत्प्लवन्ति वनानि नगराणि च् ।८३०॥ ४०५.००३. पुरस्ताद्दक्षिणे पार्श्वे यदि सूयति वायसी। ४०५.००४. वर्षति प्रथमे मासे पश्चाद्देवो न वर्षति। ४०५.००५. कृष्टधान्यानि वर्धन्ते माषधान्यं विनश्यति॥८३१॥ ४०५.००६. दक्षिणे वृक्षशिखरे यदा सूयति वायसी। ४०५.००७. मण्डूककीटकमक्षा चौरश्च बहुलीभवेत् ॥८३२॥ ४०५.००८. पश्चिमोत्तरपाश्व तु यदा सूयति वायसी। ४०५.००९. अशनिर्निपतेत्तत्र भयं च मृगपक्षिणाम्॥८३३॥ ४०५.०१०. उत्तरे वृक्षशिखरे यदा सूयति वायसी। ४०५.०११. पूर्वमुप्तं विजानीयाच्छस्यं समुपजायत् ।८३४॥ ४०५.०१२. उपरि वृक्षशिखरे यदा सूयति वायसी। ४०५.०१३. अल्पोदकं विजानीयात्स्थले बीजानि रोपयेत् ॥८३५॥ ४०५.०१४. यदा तु मध्ये वृक्षस्य निलयं करोति वायसी। ४०५.०१५. मध्यं वर्षते वर्षं मध्यशस्यं प्रजायत् ।८३६॥ ४०५.०१६. स्कन्धमूले तु वृक्षस्य यदा सूयति वायसी। ४०५.०१७. अनावृष्टिर्भवेद्घोरा दुर्भिक्षं तत्र निर्दिशेत् ॥८३७॥ ४०५.०१८. चतुरः पञ्च वा पोतान् यदा सूयति वायसी। ४०५.०१९. सुभिक्षं च भवेत्तत्र फलानामुदितं भवेत् ॥८३८॥ ४०५.०२०. अयं भोः पुष्करसारिन् वायसरुतं नामाध्यायः॥ ४०५.०२१. अथ खलु भोः पुष्करसारिन् द्वारलक्षणं नामाध्यायं व्याख्यास्यामि। ४०५.०२१. तच्छ्रूयताम्। ४०५.०२२. अथ किम्। ४०५.०२२. कथयतु भगवांस्त्रिशङ्कुह्-- ४०५.०२३. द्वारलक्षणम्। ४०५.०२४. मोहेन्द्रमथ दिव्यं च माङ्गल्यं पूर्वतः स्मृतम्। ४०५.०२५. दक्षिणे तु दिशो भागे पूषा च पित्र्यमेव च् ।८३९॥ ४०५.०२६. सुग्रीवं पुष्पदन्तं च पश्चिमेनात्र निर्दिशेत् । ४०५.०२७. भल्लातकं राजयक्ष्मं विद्यादुत्तरतः शुभम्॥८४०॥ ४०५.०२८. जन्मसम्पद्विपत्क्षेत्रक्षेमप्रत्यरिसाधनम्। ४०५.०२९. अथ वै धनमित्रं च परमं मैरमेव च् ।८४१॥ ४०५.०३०. उवाच विधिवत्प्राज्ञो विश्वकर्मा महामतिः। ४०५.०३१. वास्तूनां गुणदोषौ च प्रवक्ष्याम्यनुपूर्वशः॥८४२॥ ४०६.००१. <४०६>समं स्याच्चतुरस्रं च विस्तीर्णा चैव मृत्तिका। ४०६.००२. क्षीरिवृक्षाकुलं धन्यं ब्राह्मणस्य प्रशस्यत् ।८४३॥ ४०६.००३. पूर्वायतनतया वास्तु रथचक्राकृति च यत् । ४०६.००४. रक्तपांशुर्भवेद्यत्र राज्ञां तत्तु प्रशस्यत् ।८४४॥ ४०६.००५. त्रिकोणं कुशसंस्त्रीर्णमुत्तानं मधुरं च यत् । ४०६.००६. व्यायमतो जलं चैव वास्तु तस्य धनौषधी॥८४५॥ ४०६.००७. अङ्गाराकारसंस्थानं गोमुखं शकटाकृति। ४०६.००८. अनावास्यं च तत्प्रोक्तं यच्च पुत्रक्षयावहम्॥८४६॥ ४०६.००९. यत्तु कञ्जरकक्षैस्तत्त्यक्तं वर्षोदकेन च् ४०६.०१०. अपसव्योदकं चैव दूरतः परिवर्जयेत् ॥८४७॥ ४०६.०११. विप्रस्य चतुरस्रं तु क्षात्रियं परिमण्डलम्। ४०६.०१२. दशद्वादशकं वैश्ये शूद्रस्य तत्र लेखनम्॥८४८॥ ४०६.०१३. वास्तुपूर्वोत्तरे देशे गोकुलं तत्र कारयेत् । ४०६.०१४. तथैव चाग्निशालां तु पूर्वदक्षिणतो दिशि॥८४९॥ ४०६.०१५. वर्षवृष्यायुधागारान् दक्षिणेन निवेशयेत् । ४०६.०१६. पश्चिमोत्तरतश्चात्र वणिग्भाण्डं निवेशयेत् ॥८५०॥ ४०६.०१७. उत्तरायां तु कर्तव्यं वर्चःस्थानमनुत्तरम्। ४०६.०१८. एशान्यामेव सर्वाणि प्रासादश्च पुरोमुखः॥८५१॥ ४०६.०१९. अविधिपरिवर्तेत तत्र वैरं वधो भवेत् । ४०६.०२०. रचितसर्वद्वाराणामायामो द्विगुणो मतः॥८५२॥ ४०६.०२१. कुर्यात्सुरभवनानां यथेष्टं द्वारकाण्यपि। ४०६.०२२. तद्द्वारबाहुपर्यन्ते स्त्रियो दृष्टा दोषावहाः॥८५३॥ ४०६.०२३. विद्विषस्य सलोकस्य द्वारे स्यान्नु करग्रह् ४०६.०२४. महेन्द्रे पुरे वा राज्यं सूर्ये सूरप्रभावता॥८५४॥ ४०६.०२५. सत्ये मृदुर्मृगो शूरोऽन्तरीक्षे धनक्षयः। ४०६.०२६. वायव्ये तु बहुव्याधिर्भगे भाग्यविपर्ययः॥८५५॥ ४०६.०२७. पुष्पे तु सुभगो नित्यं वितथेऽप्यशुभो भवेत् । ४०६.०२८. शोके भूतविकारः स्यात्शोषे तस्य विषण्णता॥८५६॥ ४०६.०२९. भल्लातके गृहे वासो राजयक्ष्मे समावृतिः। ४०६.०३०. ह्रदे रेणुपरिश्राव आदित्ये तु कलिर्ध्रुवम्॥८५७॥ ४०६.०३१. नागराजे नागभयं महश्चेद्दीर्घमायुषम्। ४०६.०३२. भवेदस्य च यद्द्वारं तत्राग्निभयमादिशेत् ॥८५८॥ ४०७.००१. <४०७>क्षयं विद्यात्तस्य तस्य धनस्य कुलस्य च् ४०७.००२. यमे मृत्युं विजानीयात्कुले श्रेष्ठोत्तमस्य च् ४०७.००३. भृङ्गिराजे तु मतिमान् गन्धर्वे गन्धमाल्यता॥८५९॥ ४०७.००४. भृङ्गे क्रोधः कलिश्चैव पितरि भोगसम्पदः। ४०७.००५. दौवारिके स्वल्पधनं सुग्रीवे राजपूजितः॥८६०॥ ४०७.००६. पुष्पदन्ते धनावाप्तिर्वरुणे जलचित्रता। ४०७.००७. असुरे मरणं घोरं रोगे तु बहुदोषता॥८६१॥ ४०७.००८. बलिंश्च उपहारांश्च प्रवक्ष्यामि यथागृहम्। ४०७.००९. विचित्रैर्विदिशैर्गन्धैः परिपूज्य बलिं हरेत् ॥८६२॥ ४०७.०१०. कलत्रे हेतुबीजानि मध्यमेऽर्जितमेव तु। ४०७.०११. महेन्द्रे मुक्तपुष्पाणि पावके च पयो दधि॥८६३॥ ४०७.०१२. आदित्ये परिदेयं तु भक्तं चैव प्रियङ्गवः। ४०७.०१३. अन्तरीक्षे जलं दिव्यं पुष्पाणि जलजानि च् ।८६४॥ ४०७.०१४. नन्दा प्रतिपदा ज्ञेया षष्ठी त्रयोदशी जया। ४०७.०१५. तासु तासु ध्रुवं कुर्यात्प्राज्ञो ह्येवं विचक्षणः॥८६५॥ ४०७.०१६. अयं भोः पुष्करसारिन् द्वारलक्षणं नामाध्यायः॥ ४०७.०१७. अथ खलु भोः पुष्करसारिन् द्वादशराशिकं नामाध्यायं व्याख्यास्यामि। ४०७.०१७. तच्छ्रूयताम्। ४०७.०१८. अथ किम्। ४०७.०१८. कथयतु भगवांस्त्रिशङ्कुह्-- ४०७.०१९. द्वादशराशिकः। ४०७.०२०. अतः परं प्रवक्ष्यामि चित्तविज्ञानकाण्डकम्। ४०७.०२१. यथादृष्टान्तेनैवेनं नराणां समुदाहृतम्॥८६६॥ ४०७.०२२. तदहं संप्रवक्ष्यामि चित्तविज्ञानमुत्तमम्। ४०७.०२३. द्वादशैव तु चित्तास्ते ये लोके प्रचरन्ति वै॥८६७॥ ४०७.०२४. तानहं संप्रवक्ष्यामि शृणु तत्त्वेन मे ततः। ४०७.०२५. द्वादशैव तु कुर्याच्च मण्डलानि विचक्षणः॥८६८॥ ४०७.०२६. प्रथमं मेषो नाम स्याद्द्वितीयं तु वृषः स्मृतः। ४०७.०२७. तृतीयं मिथुनं नाम चतुर्थं चापि कर्कटः॥८६९॥ ४०७.०२८. पञ्चमं चापि सिंहस्तु षष्ठं कन्या इति स्मृतम्। ४०७.०२९. तुला तु सप्तमं ज्ञेया वृश्चिकस्तु तथाष्टमम्॥८७०॥ ४०७.०३०. धन्वी तु नवमं ज्ञेया दशमं मकरः स्मृतः। ४०७.०३१. कुम्भश्चैकादशं ज्ञेयो द्वादशं मीन उच्यत् ।८७१॥ ४०८.००१. <४०८>होरा शरीरं जातस्य द्वितीये चिन्तितं धनम्। ४०८.००२. तृतीये भ्रातरश्चैव चतुर्थे स्वजनस्तथा॥८७२॥ ४०८.००३. चिन्त्यते पञ्चमे पुत्रः षष्ठे मण्डले शत्रुता। ४०८.००४. सप्तमे दारसम्योगो ह्यष्टमे नैधनं स्मृतम्॥८७३॥ ४०८.००५. नवमे चिन्त्यते धर्मो दशमे कर्मजं फलम्। ४०८.००६. एकादशे चार्थलाभो द्वादशे व्यर्थसम्भवः॥८७४॥ ४०८.००७. एते द्वादश चित्तास्तु यथा दृष्टा महर्षिभिः। ४०८.००८. सर्वभूतात्मभूताश्च यथाज्ञेयास्त देहिनाम्॥८७५॥ ४०८.००९. आगत्य पृच्छते कश्चित्प्रथमं मण्डलं स्पृशेत् । ४०८.०१०. शिरस्तु स्पृशते यश्च शब्दश्च उपलक्ष्यत् ।८७६॥ ४०८.०११. व्याधितं चैव ह्यात्मानमाग्नेयाश्च विनष्टयः। ४०८.०१२. यदि ब्रूयात्तदा तस्य आत्मार्थं चिन्तितं भवेत् ॥८७७॥ ४०८.०१३. काञ्चनं रजतं ताम्रं लोहं चैव भृशं भवेत् । ४०८.०१४. स च सर्वगतश्चैव अग्निरश्नाति निश्चितम्॥८७८॥ ४०८.०१५. एतादृशं दृष्ट्वोत्पातमाग्नेयं तस्य निर्दिशेत् । ४०८.०१६. यादृशश्च भवेच्छब्दस्तादृशं तेन चिन्तितम्॥८७९॥ ४०८.०१७. पुरुषः कश्चिदागत्य द्वितीयं मण्डलं स्पृशेत् । ४०८.०१८. ग्रीवां वा परिमार्जयेद्गलं च चिबुकं पुनः॥८८०॥ ४०८.०१९. यदि शब्दश्च श्रूयेत दृष्टा गावस्तथैव च् ४०८.०२०. ईदृशं च दृष्ट्वोत्पातं गोशब्दं तत्र निर्दिशेत् । ४०८.०२१. अथ वा यादृशः शब्दस्तादृशं तेन चिन्तितम्॥८८१॥ ४०८.०२२. पुरुषः कश्चिदागत्य तृतीयं मण्डलं स्पृशेत् । ४०८.०२३. मार्जयेन्मुखदेशं तु स्त्रीचित्तं तस्य निर्दिशेत् ॥८८२॥ ४०८.०२४. अथ शब्दो भवेत्तत्र श्रूयन्तां तादृशास्तु त् ४०८.०२५. जातं प्रजातमुपजातं तथा जातो भविष्यति॥८८३॥ ४०८.०२६. एतादृशं दृष्ट्वोत्पातं गर्भं तस्य विनिर्दिशेत् । ४०८.०२७. अथ वा यादृशः शब्दस्तादृशं तेन चिन्तितम्॥८८४॥ ४०८.०२८. पुरुषः कश्चिदागत्य चतुर्थं मण्डलं स्पृशेत् । ४०८.०२९. कच्छपं स्पृशते यस्तु कलहं तत्र निर्दिशेत् । ४०८.०३०. स्वजनव्यवहारस्तु सति कलह न संशयः॥८८५॥ ४०८.०३१. आकट्टा कट्टेति शब्दा भवन्ति च निरन्तरम्। ४०८.०३२. एतादृशं दृष्ट्वोत्पातं कलहं तत्र निर्दिशेत् ॥८८६॥ ४०९.००१. <४०९>पुरुषः कश्चिदागत्य पञ्चमं मण्डलं स्पृशेत् । ४०९.००२. हृदयं स्पृशते यस्तु अपत्यं तत्र चिन्तितम्॥८८७॥ ४०९.००३. प्रवासकश्च विज्ञेयः परग्रामगतो मृतः। ४०९.००४. शस्त्रद्रव्यं च यत्तस्य ब्राह्मणानां कुले स्थितम्॥८८८॥ ४०९.००५. अथ शब्दो भवेत्तत्र यं दृष्ट्वा तु महर्षिभिः। ४०९.००६. पुत्रपुत्रेति यच्छब्दो यद्गतं गतमेव च् ४०९.००७. एतादृशं दृष्ट्वोत्पातं मरणं तत्र निर्दिशेत् ॥८८९॥ ४०९.००८. पुरुषः कश्चिदागत्य षष्ठं तु मण्डलं स्पृशेत् । ४०९.००९. स्पृशते चापि पार्श्वानि गात्रचिन्ता तु चिन्तिता॥८९०॥ ४०९.०१०. विग्रहस्तु महाघोरः शत्रुश्चापि प्रवध्यत् ४०९.०११. अथ वा तत्र ये शब्दाः श्रोतव्यास्ते न संशयः॥८९१॥ ४०९.०१२. अयं तु प्रक्षरश्चैवं हतश्च विहतस्तथा। ४०९.०१३. एतादृशं दृष्ट्वोत्पातमरिविग्रहमादिशेत् । ४०९.०१४. अथ वा यादृशः शब्दस्तादृशं तेन चिन्तितम्॥८९२॥ ४०९.०१५. पुरुषः कश्चिदागत्य सप्तमं मण्डलं स्पृशेत् । ४०९.०१६. हस्तेन मर्दयेधस्तं तथा नाडीं च मर्दयेत् ॥८९३॥ ४०९.०१७. निवेशचिन्ता विज्ञेया अन्यग्रामगता भवेत् । ४०९.०१८. तत्रेमे भवन्ति शब्दाः श्रोतव्या भूमिमिच्छता॥८९४॥ ४०९.०१९. स्थितं निविष्टं वर्तं च कृतं हस्तगतं तथा। ४०९.०२०. एतादृशं दृष्ट्वोत्पातं निवेशं तस्य निर्दिशेत् । ४०९.०२१. यादृशो वा श्रुतः शब्दस्तादृशं तेन चिन्तितम्॥८९५॥ ४०९.०२२. पुरुषः कश्चिदागत्य अष्टमं मण्डलं स्पृशेत् । ४०९.०२३. उदरं चैव फिचकं द्वे इमे परिमार्जयेत् ॥८९६॥ ४०९.०२४. निधनं दृश्यते तस्य मरणं चापि दृश्यत् ४०९.०२५. यदि भवेद्भवेन्मृत्युर्यश्चान्यप्रियसंगमः॥८९७॥ ४०९.०२६. तत्रेमे शब्दाः श्रोतव्या मृत एव भविष्यति। ४०९.०२७. एतादृशं दृष्ट्वोत्पातं व्यापत्तिं तस्य निर्दिशेत् ॥८९८॥ ४०९.०२८. पुरुषः कश्चिदागत्य नवमं मण्डलं स्पृशेत् । ४०९.०२९. ऊरुं च स्पृशते भूयो धर्मचिन्ता च चिन्तिता॥८९९॥ ४०९.०३०. तत्र शब्दाश्च श्रोतव्या भवन्ति हि न संशयः। ४०९.०३१. यजन् हि याजकश्चैव यजमानस्तथैव च् ४०९.०३२. शब्दानेवंविधाञ्श्रुत्वा यज्ञचिन्तां तु निर्दिशेत् ॥९००॥ ४१०.००१. <४१०>पुरुषः कश्चिदागत्य दशमं मण्डलं स्पृशेत् । ४१०.००२. कर्मचिन्ता विचिन्त्येति गृहकर्म न संशयः॥९०१॥ ४१०.००३. स्पृशते जानुनी चैव कर्मचिन्तां तु निर्दिशेत् । ४१०.००४. तत्र शब्दा भवन्तीमे श्रोतव्याश्च न संशयः॥९०२॥ ४१०.००५. भूमिकर्म च क्षेत्रं च क्षेत्रकर्म तथैव च् ४१०.००६. एतादृशं दृष्ट्वोत्पातं कर्मचिन्तां विनिर्दिशेत् ॥९०३॥ ४१०.००७. पुरुषः कश्चिदागत्य एकादशं तु संस्पृशेत् । ४१०.००८. जङ्घे तु स्पृशते भूयो ह्यर्थलाभं विनिर्दिशेत् ॥९०४॥ ४१०.००९. तत्रेमे शब्दाः श्रोतव्या भवन्तीह न संशयः। ४१०.०१०. पणसुवर्णचेलानि धान्यं समणिकुण्डलम्॥९०५॥ ४१०.०११. एतादृशं रवं श्रुत्वा हिरण्यं तस्य निर्दिशेत् । ४१०.०१२. अथ वा यादृशः शब्दस्तादृशं फलमादिशेत् ॥९०६॥ ४१०.०१३. पुरुषः कश्चिदागत्य द्वादशं मण्डलं स्पृशेत् । ४१०.०१४. पादौ च स्पृशते पृच्छंश्चित्तं चाप्यनर्थिकम्॥९०७॥ ४१०.०१५. यस्तु तच्चिन्तितो ह्यर्थ आशा आगन्तुका च या। ४१०.०१६. अथ वा शब्दाः श्रोतव्या निमित्तज्ञानपारगैः॥९०८॥ ४१०.०१७. निराशश्चैव घोषश्च निराशं तस्य निर्दिशेत् । ४१०.०१८. अथ वा यादृशः शब्दस्तादृशं तेन चिन्तितम्॥९०९॥ ४१०.०१९. अय भोः पुष्करसारिन् द्वादशराशिको नामाध्यायः॥ ४१०.०२०. अथ खलु भोः पुष्करसारिन् कन्यालक्षणं नामाध्यायं व्याख्यास्यामि। ४१०.०२०. तच्छ्रूयताम्। ४१०.०२१. अथ किम्। ४१०.०२१. कथयतु भगवांस्त्रिशङ्कुह्-- ४१०.०२२. कन्यालक्षणम्। ४१०.०२३. तत्त्वं विज्ञायते येन येन शुभमुपस्थितम्। ४१०.०२४. निन्दितं च प्रशस्तं च स्त्रीणां वक्ष्यामि लक्षणम्॥९१०॥ ४१०.०२५. पितरं मातरं चैव मातुलं भ्रातरं तथा। ४१०.०२६. विम्बाद्विम्बं परीक्ष्येत त्रिशङ्कुवचनं यथा॥९११॥ ४१०.०२७. मुहूर्ते तिथिसम्पन्ने नक्षत्रे चापि पूजित् ४१०.०२८. तद्विज्ञैः सह संगम्य कन्यां पश्येत शास्त्रवित् ॥९१२॥ ४१०.०२९. हस्तौ पादौ निरीक्षत नखानि ह्यङ्गुलीस्तथा। ४१०.०३०. पाणिलेखाश्च जङ्घे च कटि नाभ्यूरुमेव च् ।९१३॥ ४११.००१. <४११>ओष्ठौ जिह्वां च दन्तांश्च कपोलौ नासिकां तथा। ४११.००२. अक्षिभ्रुवौ ललाटं च कर्णौ केशांस्तथैव च् ।९१४॥ ४११.००३. रोमराजीं स्वरं वर्णं मन्त्रितं गीतमेव च् ४११.००४. मतिं सत्त्वं समीक्षेत कन्यानां शास्त्रकोविदः। ४११.००५. तत्र पूर्वं परीक्षेत स्वयमेव विचक्षणः॥९१५॥ ४११.००६. हंसस्वरा मेघवर्णा नारी मधुरलोचना। ४११.००७. अष्टौ पुत्रान् प्रसूयेत दासीदासैः समावृता॥९१६॥ ४११.००८. व्यावर्ताश्चत्वारो यस्याः सर्वे चैव प्रदक्षिणाः। ४११.००९. समगात्रविभक्ताङ्गी पुत्रानष्टौ प्रसूयत् ।९१७॥ ४११.०१०. मण्डूककुक्षिर्या नारी सैश्वर्यमधिगच्छति। ४११.०११. धन्यान् सा जनयेत्पुत्रांस्तेषां प्रीतिं च भुञ्जत् ।९१८॥ ४११.०१२. यस्याः पाणितले व्यक्तः कच्छपः स्वस्तिको ध्वजः। ४११.०१३. अङ्कुशं कुण्डलं माला दृश्यन्ते सुप्रतिष्ठिताः। ४११.०१४. एकं सा जनयेत्पुत्रं तं च राजानमादिशेत् ॥९१९॥ ४११.०१५. यस्याः पाणौ प्रदृश्येत कोष्ठागारं सतोरणम्। ४११.०१६. अपि दासकुले जाता राजपत्नी भविष्यति॥९२०॥ ४११.०१७. द्वात्रिंशद्दशना यस्याः सर्वे गोक्षीरपाण्डराः। ४११.०१८. समशिखरिस्निग्धाभा राजानं सा प्रसूयत् ।९२१॥ ४११.०१९. स्निग्धा कारण्डवप्रेक्षा हरिणाक्षी तनुत्वचा। ४११.०२०. रक्तोष्ठजिह्वा सुमुखी राजानमुपतिष्ठति॥९२२॥ ४११.०२१. सूक्ष्मा च तुङ्गनासा च मुक्तमारक्तिमोदरी। ४११.०२२. सुभ्रूः सुवरकेशान्ता सा तु कन्या बहुप्रजा॥९२३॥ ४११.०२३. अङ्गुल्यः संहिताः कान्ता नखाः कमलसंनिभाः। ४११.०२४. सुऋजुरक्तचरणा सा कन्या सुखमेधत् ।९२४॥ ४११.०२५. यस्यावर्तौ समौ स्निग्धौ उभौ पार्श्वौ सुसंस्थितौ। ४११.०२६. ...............ऋआजपत्नी तु सा भवेत् ॥९२५॥ ४११.०२७. प्रदक्षिणं प्रक्रमेत प्रेक्षते च प्रदक्षिणम्। ४११.०२८. प्रदक्षिणसमाचारां कन्यां भार्यर्थमावहेत् ॥९२६॥ ४११.०२९. ऊरू जङ्घे च पार्श्वे च तथा विक्रमः संस्थितः। ४११.०३०. रक्तान्ते विपुले नेत्रे सा कन्या सुखमेधत् ।९२७॥ ४११.०३१. मृगाक्षी मृगजङ्घा च मृगग्रीवा मृगोदरी। ४११.०३२. युक्तनामा तु या नारी राजानमुपतिष्ठत् ।९२८॥ ४१२.००१. <४१२>यस्याग्रललिताः केशा मुखं च परिमण्डलम्। ४१२.००२. नाभिः प्रदक्षिणावर्ता सा कन्या कुलवर्धिनी॥९२९॥ ४१२.००३. नातिदीर्घा नातिह्रस्वा सुप्रतिष्ठतनुत्वचा। ४१२.००४. सुखसंस्पर्शकेशाग्रा सौभाग्यं नातिवर्तत् ।९३०॥ ४१२.००५. कान्तजिह्वा तु या नारी रक्तोष्ठी प्रियभाषिणी। ४१२.००६. तादृशीं वरयेत्प्राज्ञो गृहार्थं सुखमेधिनीम्॥९३१॥ ४१२.००७. नीलोत्पलसुवर्णाभा दीर्घाङ्गुलितला तु या। ४१२.००८. सहस्राणां बहूनां तु स्वामिनी सा भविष्यति॥९३२॥ ४१२.००९. धनधान्यैः समायुक्तामायुषा यशसा श्रिया। ४१२.०१०. कन्यां लक्षणसम्पन्नां प्राप्य वर्धति मानवः॥९३३॥ ४१२.०११. कीर्तितास्तु मया धन्या मङ्गल्यक्षणाः स्त्रियः। ४१२.०१२. अप्रशस्तं प्रवक्ष्यामि यथोद्देशेन लक्षणम्॥९३४॥ ४१२.०१३. ऊर्ध्वप्रेक्षी अधःप्रेक्षी या च तिर्यक्च प्रेक्षिणी। ४१२.०१४. उद्भ्रान्ता विपुलाक्षी च वर्जनीया विचक्षणैः॥९३५॥ ४१२.०१५. भिन्नाग्रशतिका रूक्षाः केशा यस्याः प्रलम्बिकाः। ४१२.०१६. चित्रावली चित्रगात्रा भवति कामचारिणी॥९३६॥ ४१२.०१७. कामुका पिङ्गला चैव गौरी चैवातिकालिका। ४१२.०१८. अतिदीर्घा अतिह्रस्वा वर्जनीया विचक्षणैः॥९३७॥ ४१२.०१९. यस्यास्त्रीणि प्रलम्बन्ति ललाटमुदरं स्फिचौ। ४१२.०२०. त्रींश्च सा पुरुषान् हन्ति देवरं श्वशुरं पतिम्॥९३८॥ ४१२.०२१. पार्श्वतो रोमराजी तु विनता च कटिर्भवेत् । ४१२.०२२. दीर्घमायुरवाप्नोति दीर्घकालं च दुःखिता॥९३९॥ ४१२.०२३. काकजङ्घा च या नारी रक्ताक्षी घर्घरस्वरा। ४१२.०२४. निःसुखा च निराशा च वर्जिता नष्टबान्धवा॥९४०॥ ४१२.०२५. अतिस्थूलोदरं यस्याः प्रलम्बो निंनसंनिभः। ४१२.०२६. अत्यन्तमवशा नारी बहुपुत्रा सुदुःखिता॥९४१॥ ४१२.०२७. या तु सर्वसमाचारा मृद्वङ्गी समतां गता। ४१२.०२८. सर्वैः समैर्गुणैर्युक्ता विज्ञेया कामचारिणी॥९४२॥ ४१२.०२९. यस्या रोमचिते जङ्घेमुखं च परिमण्डलम्। ४१२.०३०. पुत्रं वा भ्रातरं वापि जारमिच्छति तादृशी॥९४३॥ ४१२.०३१. यस्या बाहुप्रकोष्ठौ द्वौ रोमराजीसमावृतौ। ४१२.०३२. उत्तरोष्ठे च रोमाणि सा तु भक्षयते पतिम्॥९४४॥ ४१३.००१. <४१३>यस्या हस्तौ च पादौ च च्छिद्रौ दन्तान्तराणि च् ४१३.००२. पतिनोपार्जितं द्रव्यं न तस्या रमते गृह् ।९४५॥ ४१३.००३. यस्यास्तु व्रजमानायाः स्फुटन्ते पर्वसंधयः। ४१३.००४. सा ज्ञेया दुःखबहुला सुखं नैवाधिगच्छति॥९४६॥ ४१३.००५. यस्या कनिष्ठिका पादे भूमिं न स्पृशतेऽङ्गुलिः। ४१३.००६. कौमारं सा पतिं त्यक्त्वा आत्मनः कुरुते प्रियम्॥९४७॥ ४१३.००७. अनामाङ्गुलिः पादस्य महीं न स्पृशतेऽङ्गुलिः। ४१३.००८. न सा रमति कौमारं बन्धकीत्वेन जीवति॥९४८॥ ४१३.००९. यस्याः प्रदेशिनी पादेऽङ्गुष्ठं समतिक्रमेत् । ४१३.०१०. कुमारी कुरुते जारं यौवनस्था विशेषतः॥९४९॥ ४१३.०११. आवर्तः पृष्ठतो यस्या नाभी सा चानुबन्धति। ४१३.०१२. न सा रमति कौमारं द्वितीयं लभते पतिम्॥९५०॥ ४१३.०१३. विकृता स्थिरजाला च रूक्षगण्डशिरोरुहा। ४१३.०१४. अपि राजकुले जाता दासीत्वमधिगच्छति॥९५१॥ ४१३.०१५. यस्यास्तु हसमानाया गण्डे जायति कूपकम्। ४१३.०१६. अग्निकार्येऽपि सा गत्वा क्षिप्रं दोषं करिष्यति॥९५२॥ ४१३.०१७. समासमगता सुभ्रूर्गण्डावर्ता च या भवेत् । ४१३.०१८. प्रलम्बोष्ठी तु या नारी नैकत्र रमते चिरम्॥९५३॥ ४१३.०१९. लम्बोदरी स्थूलशिरा रक्तक्षी पिङ्गलानना। ४१३.०२०. अष्टौ भक्षयते वीरान्नवमे तिष्ठते चिरम्॥९५४॥ ४१३.०२१. न देविका न नदिका न च दैवतनामिका। ४१३.०२२. वृक्षगुल्मसनामा च वर्जनीया विचक्षणैः॥९५५॥ ४१३.०२३. नक्षत्रनामा या नारी या च गोत्रसनामिका। ४१३.०२४. सुगुप्ता रक्षिता वापि मनसा पापमाचरेत् ॥९५६॥ ४१३.०२५. दारान् विवर्जयेदेतान् या मया परिकीर्तिताः। ४१३.०२६. प्रशस्ता यास्तु पूर्वोक्तास्तादृशीयान्नरह्(?) सदा॥९५७॥ ४१३.०२७. पद्माङ्कुशस्वस्तिकवर्धमानैश्चक्रध्वजाभ्यां कलशेन पाणौ। ४१३.०२९. शङ्खातपत्रोत्तमलक्षणैश्च संपत्तये साधु भवन्ति कन्याः॥९५८॥ ४१३.०३१. अयं भोः पुष्करसारिन् कन्यालक्षणं नामाध्यायः॥ ४१४.००१. <४१४>अथ खलु भोः पुष्करसारिन् वस्त्राध्यायं व्याख्यास्यामि। ४१४.००१. तच्छ्रूयताम्। ४१४.००१. अथ किम्। ४१४.००२. कथयतु भगवांस्त्रिशङ्कुह्-- ४१४.००३. वस्त्राध्यायः। ४१४.००४. कृत्तिकासु दहत्यग्निरर्थलाभाय रोहिणी। ४१४.००५. मृगशिरा मूषीदंशा आर्द्रा प्राणविनाशिनी॥९५९॥ ४१४.००६. पुनर्वसुश्च धन्या स्यात्पुष्ये वै वस्त्रवान् भवेत् । ४१४.००७. आश्लेषासु भवेन्मोषः श्मशानं मघया व्रजेत् ॥९६०॥ ४१४.००८. फाल्गुनीषु भवेद्विद्या उत्तरासु च वस्त्रवान्। ४१४.००९. हस्तासु हस्तकर्माणि चित्रायां गमनं ध्रुवम्॥९६१॥ ४१४.०१०. स्वात्यां च शोभनं वस्त्रं विशाखा प्रियदर्शनम्। ४१४.०११. बहुवस्त्रा चानुराधा ज्येष्ठा वस्त्रविनाशिनी॥९६२॥ ४१४.०१२. मूलेन क्लेदयेद्वास आषाढा रोगसम्भवा। ४१४.०१३. उत्तरा मृष्टभोजी स्याच्छ्रवणे चक्षुषो रुजम्॥९६३॥ ४१४.०१४. धनिष्ठा धान्यबहुला विद्याच्छतभिषे भयम्। ४१४.०१५. पूर्वभाद्रपदे तोयं पुत्रलाभाय चोत्तरा॥९६४॥ ४१४.०१६. रेवती धनलाभाय अश्विनी वस्त्रलाभदा। ४१४.०१७. भरणी च भयाकीर्णा चौरगम्या च सा भवेत् ॥९६५॥ ४१४.०१८. अयं भोः पुष्करसारिन् वस्त्राध्यायः॥ ४१४.०१९. अथ खलु भोः पुष्करसारिंल्लुङ्गाध्यायं प्रवक्ष्यामि। ४१४.०१९. तच्छ्रूयताम्। ४१४.०१९. अथ किम्। ४१४.०२०. कथयतु भगवांस्त्रिशङ्कुह्-- ४१४.०२१. लुङ्गाध्यायः। ४१४.०२२. कुत्रोत्पन्ना इमे बीजाह्(?) शस्यानां च यवादयः। ४१४.०२३. यैरिदं ध्रियते विश्वं कृत्स्नं स्थावरजङ्गमम्॥९६६॥ ४१४.०२४. वापयेत्तु कथं बीजं लाङ्गलं योजयेत्कथम्। ४१४.०२५. केषु नक्षत्रयोगेषु तिथियोगेषु केषु च् ।९६७॥ ४१४.०२६. शारदं वाथ ग्रैष्मं तु कस्मिन्मासे तु वापयेत् । ४१४.०२७. निमित्तं कति शस्यन्ते कानि वा परिवर्जयेत् । ४१४.०२८. कस्य वा दापयेद्धूपं केन मन्त्रेण दापयेत् ॥९६८॥ ४१४.०२९. प्रदक्षिणसमावृत्ता यदि लुङ्गा प्रजायत् ४१४.०३०. तदा नागमुखी लुङ्गा दहति चित्रमुख्यपि॥९६९॥ ४१५.००१. <४१५>दर्भसूचीमुखी वापि कारणं तत्र को भवेत् । ४१५.००२. कति सौभिक्षिको लुङ्गाः कति दौर्भिक्षिकाः स्मृताः। ४१५.००३. कतिवर्णाः समाख्याताः कतिवर्णा निदर्शिताः॥९७०॥ ४१५.००४. नष्टापनष्टबीजस्य वर्षति यदि वासवः। ४१५.००५. निर्घातो वा भवेत्तीव्रोऽथवापि मेदिनी चलेत् ॥९७१॥ ४१५.००६. शस्यं फलस्य किं तत्र निमित्तमुपलक्षयेत् । ४१५.००७. सर्वमेतत्समासेन श्रोतुमिच्छामि तत्त्वतः॥९७२॥ ४१५.००८. पुष्करसारिणो ब्राह्मणस्य वचनं श्रुत्वा त्रिशङ्कुर्मातङ्गाधिपतिरिदं वचनमब्रवीत्-- ४१५.००९. पुरा देवासुरैर्नागैर्यक्षराक्षसकिन्नरैः। ४१५.०१०. सागरादमृतं दृष्टं मन्थिते तु समुद्भवम्॥९७३॥ ४१५.०११. अमृते भक्ष्यमाणे तु भागं प्रार्थितवान् द्विजः। ४१५.०१२. ततो दत्ताः सुरैर्भागा अमृताद्दशबिन्दवह् ॥९७४॥ ४१५.०१३. तत उत्पन्ना इमे बीजा भुवि लोकसुखावहाः। ४१५.०१४. यवव्रीहितिलाश्चैव गोधूमा मुद्गमाषकाः॥९७५॥ ४१५.०१५. श्यामकं सप्तमं विद्यादिक्षुश्चाष्टमकः स्मृतः। ४१५.०१६. शेषास्तु संगता जाता बहवः शस्यजातयः॥९७६॥ ४१५.०१७. हरितकेषु सर्वेषु ये चान्ये सत्त्वजातयः। ४१५.०१८. परितो नवमो बिन्दुः सर्वदेहेऽमृतोऽभवत् । ४१५.०१९. मूलेषु चैव सर्वेषु बिन्दुरेकः प्रपातितः॥९७७॥ ४१५.०२०. आषाढे शुक्लपक्षेऽस्य व्रीहिधान्यानि वापयेत् । ४१५.०२१. शारदादीनि सर्वाणि मासे भाद्रपदे तथा॥९७८॥ ४१५.०२२. कार्तिके मार्गशीर्षे वा ग्रीष्मधान्यानि वापयेत् । ४१५.०२३. पञ्चम्यां शुक्लसप्तम्यां षष्ठ्यामेकादशीषु च् ।९७९॥ ४१५.०२४. त्रयोदश्यां द्वितीयायां तथा हि नवमीषु च् ४१५.०२५. विशेषतस्तु निंनेषु सर्वबीजानि ह्युत्सृजेत् ॥९८०॥ ४१५.०२६. भरणीपुष्यमूलेषु हस्ताश्विनीमघासु च् ४१५.०२७. कृत्तिकासु विशाखासु विशेषेण तु शारदम्॥९८१॥ ४१५.०२८. सौम्ये मैत्रेऽनुराधे च धनिष्ठाश्रवणासु च् ४१५.०२९. उत्सर्गः सर्वबीजानामुत्तरेषु प्रशस्यत् ४१५.०३०. वर्जयेज्जन्मनक्षत्रं संग्रहं च विवर्जयेत् ॥९८२॥ ४१५.०३१. ग्रामक्षेत्रे च यद्बीजं गृहे च गृहदेवता। ४१५.०३२. निमित्तमुपलक्षेत मङ्गलानि शुभानि च् ।९८३॥ ४१६.००१. <४१६>ब्राह्मणं क्षत्रियं कन्यामर्चिष्मन्तं च पावकम्। ४१६.००२. वारणेन्द्रं वृषं चैव हयं वा स्वभ्यलंकृतम्॥९८४॥ ४१६.००३. पूर्णकुम्भं ध्वजं छत्रमाममांसं सुरां तथा। ४१६.००४. उद्धृतां धारणीं चैव बद्धमेकपशुं दधि॥९८५॥ ४१६.००५. चक्रारूढं च शकटं काकारूढां च सूकरीम्। ४१६.००६. परस्यारोपणं दृष्ट्वा सस्यसम्पत्तिमादिशेत् ॥९८६॥ ४१६.००७. सर्वे दक्षिणतो धन्याः पुरश्च मृगपक्षिणः। ४१६.००८. दर्शनं शुक्लपुष्पाणां फलानां चैव शस्यत् ।९८७॥ ४१६.००९. अजो वा वामतः शस्यो जम्बुकश्च प्रशस्यत् ४१६.०१०. विकृतं कुब्जकुष्ठिं च मुखं श्मश्रुधरं तथा॥९८८॥ ४१६.०११. नरं निर्भर्त्सितं दीनं शोकार्तं व्याधिपीडितम्। ४१६.०१२. वराहवृन्दं सर्पं च गर्दभं भारहीनकम्। ४१६.०१३. दृष्ट्वा निवर्तयेद्बीजं पुनर्ग्रामं प्रवेशयेत् ॥९८९॥ ४१६.०१४. तिलस्य बहुपूर्णस्य भाण्स्याद्वपनं तथा। ४१६.०१५. श्रुत्वा ह्येतानि व्रजतां सस्यसम्पत्तिमादिशेत् ॥९९०॥ ४१६.०१६. राशिस्थं ग्रथितं धौतं स्वस्थमङ्कुरितं तथा। ४१६.०१७. श्रुत्वा संमार्जितं चैव इत्याशुकृतिनं विदुः॥९९१॥ ४१६.०१८. श्रुत्वा म्लानं च शुष्कं च मन्दवृष्टिं च निर्दिशेत् । ४१६.०१९. श्रुत्वा निवर्तयेद्बीजं पुनर्ग्रामं प्रवेशयेत् ॥९९२॥ ४१६.०२०. नीयमानं च यद्बीजं वर्षते यदि वासवः। ४१६.०२१. स्वयमेव तु तच्छस्यं कामं कालेन भुज्यत् ।९९३॥ ४१६.०२२. नीयमानं च यद्बीजं कम्पते यदि मेदिनी। ४१६.०२३. भ्रम्यते कर्षकः स्थानान्न तच्छक्यं तु वापितुम्॥९९४॥ ४१६.०२४. नीयमानस्य बीजस्य निर्घातो दारुणो भवेत् । ४१६.०२५. स्वामिनो मरणं क्षिप्रं शस्यपालस्य निर्दिशेत् ॥९९५॥ ४१६.०२६. अथ वा व्याकुलं कर्याद्राजदण्डं निकृन्तति। ४१६.०२७. दृष्ट्वा निवर्तयेद्बीजं पुनर्ग्रामं निवेशयेत् ॥९९६॥ ४१६.०२८. ब्राह्मणेभ्यो यथाशक्ति दत्वा तु संप्रयोजयेत् । ४१६.०२९. कृत्वा सुविपुलां वेदीं दर्भानास्तीर्य सर्वतः॥९९७॥ ४१६.०३०. समिद्भिरग्निं प्रज्वाल्य जुहुयाद्घृतसर्षपम्। ४१६.०३१. वेदशान्तिं जपेत्पूर्वं शस्यशान्तिमतः परम्॥९९८॥ ४१७.००१. <४१७>जपेत्पाराशरं पूर्वं प्रियतां वाचयेद्द्विजैः। ४१७.००२. प्रथमं प्रान्मुखं बीजं प्रक्षिपेदुत्तरेऽथ वा॥९९९॥ ४१७.००३. पिपीलिका यदा क्षेत्रे बीजं कुर्वन्ति संचयम्। ४१७.००४. सुवृष्टिं च सुभिक्षं च सर्वसस्येषु संपदा॥१०००॥ ४१७.००५. हरन्ति चेत्तृणाद्बीजं तृणे शस्यापहा अपि। ४१७.००५. परस्परं च हिंसन्ति धान्यं च निधनं व्रजेत् ॥१००१॥ ४१७.००६. स्थलेषु संचयं दृष्ट्वा महावृष्टिं विनिर्दिशेत् । ४१७.००७. दृष्ट्वा तु संचयं निंनेऽनावृष्टिं च निर्दिशेत् ॥१००२॥ ४१७.००८. यदा तु प्रेषितं बीजं सप्तरात्रेण जायत् ४१७.००९. सुवृष्टिं च सुभिक्षं च सर्वशस्येषु संपदा॥१००३॥ ४१७.०१०. यदा तु प्रोषितं बीजमर्धमासेन जायत् ४१७.०११. अल्पं निष्पद्यते शस्यं दुर्भिक्षं चात्र जायत् ।१००४॥ ४१७.०१२. त्रिरात्राच्चतूरात्राद्वा यदि लुङ्गः प्रजायत् ४१७.०१३. अतिवृष्टिर्भवेत्तत्र परचक्रभयं विदुः॥१००५॥ ४१७.०१४. लुङ्गस्य तु ये पादाः पञ्च सप्त नव तथा। ४१७.०१५. सुवृष्टिं च सुभिक्षं च सर्वसस्येषु संपदा॥१००६॥ ४१७.०१६. स्याल्लुङ्गस्य तु ये पादाश्चत्वारोऽष्टपदाथ वा। ४१७.०१७. अल्पं निष्पद्यते शस्यं दुर्भिक्षं चात्र निर्दिशेत् ॥१००७॥ ४१७.०१८. लुङ्गस्य यदि पादास्तु दृश्यन्ते द्वादश क्वचित् । ४१७.०१९. क्वचिन्निष्पद्यते शस्यं दुभिक्षं क्वचिदादिशेत् । ४१७.०२०. वामावर्ताः प्रदृश्यन्ते दुर्भिक्षं तत्र निर्दिशेत् ॥१००८॥ ४१७.०२१. यदा पूर्वमुखी लुङ्गा क्षेमं वृष्टिं च निर्दिशेत् । ४१७.०२२. यदा पश्चान्मुखी लुङ्गा अतिवृष्टिं च निर्दिशेत् ॥१००९॥ ४१७.०२३. क्षेमं सुभिक्षं चैवात्र यदा लुङ्गोत्तरामुखी। ४१७.०२४. हरितालसुवर्णाभा भद्रशोचिरिवोत्थिता॥१०१०॥ ४१७.०२५. दर्भसूचीमुखी चापि दृश्यते यत्र कुत्रचित् । ४१७.०२६. क्वचिन्निष्पद्यते शस्यं दुर्भिक्षं तत्र निर्दिशेत् ॥१०११॥ ४१७.०२७. यदा नागमुखी लुङ्गा दृश्यते यत्र वा क्वचित् । ४१७.०२८. क्वचिन्निष्पद्यते शस्यं दुर्भिक्षं चात्र निर्दिशेत् । ४१७.०२९. तत्राशनिभयं चापि भयं मेघान्न संशयः॥१०१२॥ ४१७.०३०. कृषिमूलमिदं सर्वं त्रैलोक्यं सचराचरम्। ४१७.०३१. नास्ति कृषिसमावृत्तिः स्वयमुक्तं स्वयम्भुवा॥१०१३॥ ४१८.००१. <४१८>नाकृषेर्धर्ममाप्नोति नाकृषेः सुखमाप्नुयात् । ४१८.००२. धर्ममर्थं तथा कामं सर्वं प्राप्नोति कर्षकः॥१०१४॥ ४१८.००३. इति लुङ्गाध्यायः॥ ४१८.००४. पुनरपि पुष्करसारी ब्राह्मणस्त्रिशङ्कुर्मातङ्गाधिपतिमेतदवोचत्-- ४१८.००५. कथं पृथिव्यां नागाश्च केन वा विनिवारिताः। ४१८.००६. कुतो मूलसमुत्थानं निर्घातः कुत्र जायत् ।१०१५॥ ४१८.००७. कुतश्चाभ्राणि जायन्ते नानावर्णा दिशो दश् ४१८.००८. कस्यैष महतः शब्दः श्रूयते दुन्दुभिस्वरः॥१०१६॥ ४१८.००९. को हि सृजति दुर्भिक्षं सुभिक्षं चैव प्राणिनाम्। ४१८.०१०. कस्तत्र स मुनिश्रेष्ठो नाम गोत्रं ब्रवीहि म् ।१०१७॥ ४१८.०११. दैवतानि च मे ब्रूहि विधानानि स्वयम्भुवः। ४१८.०१२. यज्ञं च यज्ञभागं च होतव्यश्च यथा बलिः॥१०१८॥ ४१८.०१३. पृथिव्यां दैवतं ब्रूहि आश्रमे दैवतं ब्रूहि। ४१८.०१४. देवे तु दैवतं ब्रूहि केन देवी सा कल्पिता॥१०१९॥ ४१८.०१५. पात्रस्य दैवतं ब्रूहि पूर्णकुम्भस्य दैवतम्। ४१८.०१६. करके दैवतं ब्रूहि तथा स्थाल्यां च दैवतम्॥१०२०॥ ४१८.०१७. शस्यस्य दैवतं ब्रूहि शस्यपालस्य दैवतम्। ४१८.०१८. वायुस्कन्धैश्च कतिभिः शुक्रो वेगं प्रमुञ्चति॥१०२१॥ ४१८.०१९. अथ त्रिशङ्कुर्मातङ्गाधिपतिर्ब्राह्मणं पुष्करसारिणमेतदवोचत्-- ४१८.०२०. पृथ्वी वा वायुराकाशमापो ज्योतिश्च पञ्चमम्। ४१८.०२१. तत्र संवर्तते पिण्डं ततो मेघः प्रवर्तत् ।१०२२॥ ४१८.०२२. एष व्याप्नोति चाकाशं वायुना जन्यते घनः। ४१८.०२३. आदित्यरश्मयो वारि समुद्रस्य नभस्तल् ।१०२३॥ ४१८.०२४. तज्जलं नागसंक्षिप्तं ततो वरुणसंक्षयः। ४१८.०२५. वायुर्नभो गर्जयते अग्निर्विद्योतते दिशः॥१०२४॥ ४१८.०२६. मरुता क्षिप्यते पिण्डं संनिपातश्च गर्जत् ४१८.०२७. विरोधनं तु वायोश्च अग्नेश्च अनिलस्य च् ।१०२५॥ ४१८.०२८. आकाशे वर्तते पिण्डं पश्चात्पतति मेदिनीम्। ४१८.०२९. यद्ग्रहाणामधिपतिर्नक्षत्रज्योतिषामपि। ४१८.०३०. ततो मारुतसंसर्गात्पर्जन्यमपि वर्ष्षति॥१०२६॥ ४१८.०३१. वर्षते शैलशिखरे यत्र संप्रस्थितो जनः। ४१८.०३२. यत्र सत्यं च धर्मश्च हविर्मेघश्च वर्तत् ।१०२७॥ ४१९.००१. <४१९>तत्र बीजानि रोहन्ति अन्नपानं समृध्यति। ४१९.००२. एवं पिण्डाशनिराद्या ततो वाताशनी स्मृता। ४१९.००३. दन्ताशनी तृतीया तु अशनिस्तु चतुर्थिका॥१०२८॥ ४१९.००४. पञ्चमी क्रिमयः प्रोक्ताः षष्ठी तु शलभास्तथा। ४१९.००५. सप्तमी स्यादनावृष्टिरतिवृष्टिस्तस्तथाष्टमी॥१०२९॥ ४१९.००६. नवमी संबरः प्रोक्ता इत्याह भगवांस्त्रिशङ्कुः। ४१९.००७. एतास्त्वशन्यो व्याख्यातास्तासां वै देवताः शृणु। ४१९.००८. पिण्डाशनी ब्रह्मसृष्टा एषा ज्येष्ठाद्यदेवता॥१०३०॥ ४१९.००९. दन्ताशनी तु सैन्यानां ग्रहा वाताशनी स्मृता। ४१९.०१०. अदेश.......................डेवताः॥१०३१॥ ४१९.०११. शलभाः केतुदैवत्या आदित्या दितिदेवताः। ४१९.०१२. शंसकामतिवर्षस्य अनावृष्टेस्तु ज्योति{षह्}॥१०३२॥ ४१९.०१३. {सम्ब}रस्य तु पर्जन्यमाख्याता नव देवताः। ४१९.०१३. अशन्या देवताः प्रोक्ता आकाशगमनार्थं बोधत् ४१९.०१५. पूर्वमधीन्द्रदैवत्यं दक्षिणे यमदैवतम्। ४१९.०१६. वरुणं पश्चिमे विद्यादुत्तरे धनदः स्मृतः। ४१९.०१७. ..ट्या दैवतं विष्णुराश्रमं विश्वदैवतम्॥१०३३॥ ४१९.०१८. समिधादैवता देवास्तेभ्यो देवी प्रकल्पिता। ४१९.०१९. समिधादैवता...........टोग्निहुताशनम्॥१०३४॥ ४१९.०२०. वेद्यां तु दैवतम् ............कारादित्यदैवतम्। ४१९.०२१. पात्रस्य देवता धर्मः पूर्णकुम्भे जनार्दनः॥१०३५॥ ४१९.०२२. चरुं चेति.....ढूपस्थानस्य ज्योतिषः। ४१९.०२३. शस्य......शस्यपालो महामतिः। ४१९.०२४. वायुस्कन्धैश्चतुर्भिस्तु शुक्रो वेगं प्रमुञ्चति॥१०३६॥ ४१९.०२५. अत्र मध्ये पृथिव्याप आश्रमो विश्वदैवतः। ४१९.०२६. तस्मिन् देशे......यस्मिन् प्रीतो वृषध्वजः॥१०३७॥ ४१९.०२७. इत्याह भगवांस्त्रिशङ्कुः। ४१९.०२७. पुनरपि पुष्करसारी ब्राह्मणस्त्रिशङ्कुमेवमाह-- ४१९.०२८. किमर्थमाश्रमे नित्यं हूयते हव्यवाहनः। ४१९.०२९. तृणकाष्ठानि संहृत्य मेघं दृष्ट्वा समुत्थितम्॥१०३८॥ ४१९.०३०. अति.....ण्यते अग्निं सुदारुणम्। ४१९.०३१. सर्वलोकहितार्थाय ध्यात्वा दिव्येत चक्षुषा। ४१९.०३२. प्रशमेच्च समासेन तद्भवार्थं तु ......॥१०३९॥ ४२०.००१. <४२०>एवमुक्ते त्रिशङ्कुर्मातङ्गाधिपतिर्ब्राह्मणं पुष्करसारिणमेतदवोचत्-- ४२०.००२. धूमिकाध्यायः। ४२०.००३. पुरा हि खाण्डवद्वीपमर्जुनेन महात्मना। ४२०.००४. .........ज्वलितं जातवेदसा॥१०४०॥ ४२०.००५. .........प्रसन्नमानान्निधिगतम्। ४२०.००६. तत्र दग्धा अनेका हि नागाः कोटिसहस्रशः॥१०४१॥ ४२०.००७. पुरा महोरगगणा यक्षराक्षसपन्नगाः। ४२०.००८. पादहीनाः कृताः केचिद्बाहुहीनाः कृतापर् ।१०४२॥ ४२०.००९. वैकल्यं कर्णनासाभ्यां कृतं चैवाक्षिपातनम्। ४२०.०१०. तदाप्रभृति भूतानां दृष्टं वै त्रासितं मनः॥१०४३॥ ४२०.०११. अग्निना तापिताः केचिद्बाणैरन्ये च सूदिताः। ४२०.०१२. वाचाटकेनापि पुरा काद्रवेयाः प्रपातिताः॥१०४४॥ ४२०.०१३. अर्चिषा हविगन्धेन मुह्यमाना नभोन्तर् ४२०.०१४. तद्विहीनाः पतन्त्यन्ये गुह्यका धरणीतल् ।१०४५॥ ४२०.०१५. सहाम्पतिस्तु नांना स शस्यकाले तदाश्रम् ४२०.०१६. शस्यपालैस्तु सततं होतव्यो हव्यवाहनः॥१०४६॥ ४२०.०१७. गृहमेधी ज्वालयेदग्निं निर्मलेऽपि नभोन्तर् ४२०.०१८. दिग्भागेषु च भूतानां तेषामर्थं दिने दिन् ।१०४७॥ ४२०.०१९. जाग्रतं सततं वह्निमाश्रमस्थोऽपि धारयेत् । ४२०.०२०. मेघं दृष्ट्वा विशेषेण ज्वालितव्यो हुताशनः॥१०४८॥ ४२०.०२१. सधूमं ज्वलितं दृष्ट्वा दीप्यमानं तु पावकम्। ४२०.०२२. भयमापतते तेषां नागसैन्यं विमुह्यत् ।१०४९॥ ४२०.०२३. अग्निं परिचरतोऽस्य शस्यपालस्य चाश्रम् ४२०.०२४. अग्निना हूयमानेन सिध्यते सर्वकर्म च् ।१०५०॥ ४२०.०२५. अयं भोः पुष्करसारिन् धूमिकाध्यायः॥ ४२०.०२६. अथ खलु भोः पुष्करसारिंस्तिथिकर्मनिर्देशं नामाध्यायं व्याख्यास्यामि। ४२०.०२६. तच्छ्रूयताम्। ४२०.०२७. अथ किम्। ४२०.०२७. कथयतु भगवांस्त्रिशङ्कुह्-- ४२०.०२८. तिथिकर्मनिर्देशः। ४२०.०२९. नन्दां प्रतिपदामाहुः प्रशस्तां सर्वकर्मसु। ४२०.०३०. विज्ञानस्य समारम्भे प्रवासे च विगर्हिता॥१०५१॥ ४२०.०३१. द्वितीया कथिता भद्रा शस्ता भूषणकर्मसु। ४२०.०३२. जया तृतीया व्याख्याता प्रशस्ता जयकर्मसु॥१०५२॥ ४२१.००१. <४२१>चतुर्थी कथिता रिक्ता ग्रामसैन्यवधे हिता। ४२१.००२. चौर्याभिचारकूटाग्निदाहगोरससाधन् ।१०५३॥ ४२१.००३. पूर्णा तु पञ्चमी ज्ञेया चिकित्सागमनाध्वसु। ४२१.००४. दानाध्ययनशिल्पेषु व्यायामे च प्रशस्यत् ।१०५४॥ ४२१.००५. जयेति संज्ञिता षष्ठी गर्हिताध्वसु शस्यत् ४२१.००६. गृहे क्षेत्रे विवाहे वा आवाहकर्मसु मित्रेति॥१०५५॥ ४२१.००७. भद्रा च सप्तमी ख्याता श्रेष्ठा सा सौकृतेऽध्वनि। ४२१.००८. नृपाणां शासने छत्रे शय्यानां करणेषु च् ।१०५६॥ ४२१.००९. महाबलाष्टमी सा च प्रयोज्या परिरक्षण् ४२१.०१०. भयमन्दरबद्धेषु योगेषु हरणेषु च् ।१०५७॥ ४२१.०११. उग्रसेना तु नवमी तस्यां कुर्याद्रिपुक्षयम्। ४२१.०१२. तथा विषध्नावस्कन्दविद्याबन्धवधक्रियाः॥१०५८॥ ४२१.०१३. सुधर्मा दशमी शस्ता शास्त्रारम्भे धनोद्यत् ४२१.०१४. शान्तिस्वस्त्ययनारम्भे दानयज्ञोद्यतेषु च् ।१०५९॥ ४२१.०१५. एकादशी पुनर्मान्या स्त्रीषु च मांसमद्ययोः। ४२१.०१६. कारयेन्नगरं गुप्तं विवाहं शास्त्रकर्म च् ।१०६०॥ ४२१.०१७. यशेति द्वादशीमाहुर्वैरेऽध्वनि च गर्हिता। ४२१.०१८. विवाहे च गिरौ क्षेत्रे गृहकर्मसु पूजिता॥१०६१॥ ४२१.०१९. जया त्रयोदशी साध्वी मण्डलेषु च योषिताम्। ४२१.०२०. कन्यावरणवाणिज्यविवाहादिषु चेष्यत् ।१०६२॥ ४२१.०२१. उग्रा चतुर्दशी तु स्यात्कारयेदभिचारिकम्। ४२१.०२२. वधबन्धप्रयोगांश्च पूर्वं च प्रहरेदपि॥१०६३॥ ४२१.०२३. सिद्धा पञ्चदशी साध्वी देवताग्निविधौ हिता। ४२१.०२४. गोसंग्रहवृषोत्सर्गबलिजप्यव्रतेषु च् ।१०६४॥ ४२१.०२५. नन्दादीनां क्रिया पूर्वे षष्ठ्यादीनां तु मध्यम् ४२१.०२६. सुनन्दायाश्च संध्याभिर्दिनरात्र्योः प्रसिध्यति॥१०६५॥ ४२१.०२७. अयं भोः पुष्करसारिंस्तिथिकर्मनिर्देशो नामाध्यायः॥ ४२१.०२८. अपि च महाब्राह्मण इदं पूर्वनिवासानुस्मृतिज्ञानसाक्षात्क्रियायां विद्यायां चित्तमभिनिर्णयामि निवर्तयामि, अनेकविधपूर्वनिवासं समनुस्मरामि॥ ४२१.०३०. स्यात्ते ब्राह्मण काङ्क्षा वा विमतिर्वा अन्यः स तेन कालेन तेन समयेन ब्रह्मा देवानां प्रवरोऽभूत् । ४२१.०३१. नह्येवं द्रष्टव्यम्। ४२१.०३१. अहमेव स तेन कालेन तेन समयेन ब्रह्मा देवानां प्रवरोऽभूवम्। ४२१.०३२. सोऽहं ततश्च्युतः समान इन्द्रः कौशिकोऽभूवम्। ४२१.०३२. ततश्च्युतः समानोऽरणेमिर्गौतमोऽभूवम्<४२२>। ४२२.००१. ततश्च्युतः समानः श्वेतकेतुर्नाम महर्षिरभूवम्। ४२२.००१. ततश्च्युतः समानः शुकपण्डितोऽभूवम्। ४२२.००२. मया ते तदा ब्राह्मण चत्वारो वेदा विभक्ताः। ४२२.००२. तद्यथा पुष्यो बह्वृचानां पङ्क्तिश्छन्दोगानाम्। ४२२.००३. एकविंशतिचरणा अध्वर्यवः। ४२२.००३. क्रतुरथर्वणिकानाम्॥ ४२२.००४. स्यात्तव ब्राह्मण काङ्क्षा वा विमतिर्वा अन्यः स तेन कालेन तेन समयेन वसुर्नाम महर्षिरभूत् । ४२२.००५. न ह्येवं द्रष्टव्यम्। ४२२.००५. अहमेव स तेन कालेन तेन समयेन वसुर्नाम महर्षिरभूवम्। ४२२.००६. मया सा तक्षकवधूकायाः कपिला नाम माणविका दुहिता आसादिता भार्यार्थाय् ४२२.००७. सोऽहं तत्र संरक्तचित्त ऋद्ध्या भ्रष्टो ध्यानेभ्यो वञ्चितः परिहीनः। ४२२.००७. सोऽहमात्मानं जुगुप्समानस्तस्यां वेलायामिमां गाथां बभाषे--ओं भूर्भुवः स्वः। ४२२.००८. तत्सवितुवरेण्यं भर्गो देवस्य धीमहि। ४२२.००९. धियो यो नः प्रचोदयात् ॥ ४२२.०१०. सोऽहं ब्राह्मण त्वां ब्रवीमि--सामान्यसंज्ञामात्रकमिदं लोकस्य ब्राह्मण इति वा क्षत्रिय इति वा वैश्य इति वा शूद्र इति वा। ४२२.०११. एकमेवेदं सर्वं सर्वमिदमेकम्। ४२२.०११. पुत्राय मे शार्दूलकर्णाय प्रकृतिं दुहितरमनुप्रयच्छ भार्यार्थाय् ४२२.०१२. यावतकं कुलशुल्कं मन्यसे तावतकमनुप्रदास्यामि। ४२२.०१३. इदं च वचनं पुनः श्रुत्वा त्रिशङ्कोर्मातङ्गराजस्य ब्राह्मणः पुष्करसारी इदमवोचत्-- ४२२.०१४. भगवाञ्श्रोत्रियः श्रेष्ठस्त्वत्तो भूयान्न विद्यत् ४२२.०१५. सदेवकेषु लोकेषु महाब्रह्मसमो भवान्॥१०६६॥ ४२२.०१६. पुत्राय ते भोः प्रकृतिं ददामि शीलेन रूपेण गुणैरुपेतः। ४२२.०१८. शार्दूलकर्णः प्रकृतिस्तु भद्रा उभौ रमेतां रुचितं ममेदम्॥१०६७॥ ४२२.०२०. तत्र तानि पञ्चमात्राणि माणवकशतानि उच्चैःशब्दानि प्रोचुर्महाशब्दानि--मा त्वं भो उपाध्याय विद्यमानेषु ब्राह्मणेषु चाण्डालेन सार्धं संबन्धं रोचय् ४२२.०२१. नार्हसि भो उपाध्याय विद्यमानेषु ब्राह्मणेषु चाण्डालेन सार्धं संबन्धं कर्तुम्॥ ४२२.०२३. अथ ब्राह्मणः पुष्करसारी तेषां निदानं निदाय शब्दं संस्थाप्य निपत्य श्लोकेनैतानर्थानभाषत-- ४२२.०२५. एवमेतद्यथा ह्येष त्रिशङ्कुर्भाषते गिरम्। ४२२.०२६. तत्त्वं ह्यवितथं भूतं सत्यं नित्यं तथा ध्रुवम्॥१०६८॥ ४२२.०२७. अथ ब्राह्मणः पुष्करसारी तेषां माणवकानां तं महान्तं शब्दं संस्थाप्य त्रिशङ्कुं मातङ्गराजमिदमवोचत्--अयं भोस्त्रिशङ्को ब्रह्मणा सहापतिना चात्रुमहाभैतिको महापुरुषः प्रज्ञप्तः। ४२२.०२९. यस्य ४२२.०३०. शिरः सतारं गगनमाकाशमुदरं तथा। ४२२.०३१. पर्वताश्चाप्युभावूरू पादौ च धरणीतलम्॥१०६९॥ ४२३.००१. <४२३>सूर्याचन्द्रमसौ नेत्रे रोम तृणवनस्पती। ४२३.००२. सागराश्चाप्यमेध्यं वै नद्यो मूत्रस्रवोऽस्य तु॥१०७०॥ ४२३.००३. अश्रूणि वर्षणं चास्य एष ब्रह्मा सहापतिः। ४२३.००४. भवांस्तु परमज्ञोऽसि तन्मे ब्रूहि यथा तथा॥१०७१॥ ४२३.००५. इह भोस्त्रिशङ्को किमाह स्वलक्षणं ब्रह्मणः प्रत्यवेक्षस्व् ४२३.००५. पित्रा च मात्रा च कृतानि कर्माणि भवन्ति। ४२३.००६. अश्वस्तनास्तेन वञ्चिताः। ४२३.००७. गच्छन्ति सत्त्वा बहुगर्भयोनिं न चैव कश्चिन्मनुजो ह्ययोनिः। ४२३.००९. समस्तजातौ प्रचरन्ति सत्त्वा न मारुताज्जायते कश्चिदेव् ।१०७२॥ ४२३.०१०. स्वभावभाव्यं ह्यवगच्छ लोके के ब्राह्मणक्षत्रियवैश्यशूद्राः। ४२३.०१३. सर्वत्र काणाः कुणिनश्च खञ्जाः कुष्ठी किलासी ह्यपस्मारिणोऽपि॥१०७३॥ ४२३.०१५. कृष्णाश्च गौराश्च तथैव श्यामाः सत्त्वाः प्रजा ह्यन्यतमे विशिष्टाः। ४२३.०१७. सहास्थिचर्माः सनखाः समांसा दुःखी सुखी मूत्रपुरीषयुक्ताः। ४२३.०१९. न चेन्द्रियाणां प्रविविक्तिरस्ति तस्मान्न वर्णाश्चतुरो भवन्ति॥१०७४॥ ४२३.०२१. मन्त्रैर्हि यदि लभ्येत स्वर्गं तु गमनं द्विजः। ४२३.०२२. कृष्णशुक्लानि कर्माणि भवेयुर्निष्फलानि हि॥१०७५॥ ४२३.०२३. यस्मात्कृष्णानि शुक्लानि कर्माणि सफलानि हि। ४२३.०२४. पच्यमानानि दृश्यन्ते गतिष्वेतानि पञ्चसु॥१०७६॥ ४२३.०२५. माणवकशतेषु स तत्र विनिहतो महायशसा त्रिशङ्कुना पुष्करसारी ब्राह्मणोऽब्रवीत्--ब्राह्मणोऽसौ मातङ्गराजो हि त्रिशङ्कुर्नाम् ४२३.०२६. भवान् हि ब्रह्मा इन्द्रश्च कौशिकः। ४२३.०२६. त्वमरणेमिश्च गौतमः। ४२३.०२७. त्वं श्वेतकेतुश्च शुकपण्डितः। ४२३.०२७. वेदः समाख्यातस्त्वया चतुर्धा। ४२३.०२७. भगवान्वसू राजर्षिर्महायशा भगवान्। ४२३.०२९. ज्ञानेन हि त्वं परमेण युक्तः सर्वेषु शास्त्रेषु भवान् कृतार्थः। ४२४.००१. <४२४>श्रेष्ठो विशिष्टो परमोऽसि लोके भवान् हि विद्याचरणेन युक्तः॥१०७७॥ ४२४.००३. ददामि तेऽहं प्रकृतिं ममामलां शीलेन रूपेण गुणैरुपेतः। ४२४.००५. शार्दूलकर्णः प्रकृतिश्च भद्रा उभौ रमेतां रुचितं ममेदम्॥१०७८॥ ४२४.००७. प्रगृह्य भृङ्गारमुदकप्रपूर्णमावर्जितो ब्राह्मणो हृष्टचित्तः। ४२४.००८. अनुप्रदासीदुदकेन कन्यकां शार्दूलकर्णस्य इयमस्तु भार्या॥१०७९॥ ४२४.०११. उदग्रचित्त आसीन्मातङ्गराजः। ४२४.०१२. कृत्वा निवेशं स तदात्मजस्य गत्वाश्रमेऽसौ नगरं यशस्वी। ४२४.०१४. धर्मेण वै कारयति स्वराज्यं क्षेमं सुभिक्षं च सदोत्सवाढ्यम्॥१०८०॥ इति। ४२४.०१६. स्याद्भिक्षवो युष्माकं काङ्क्षा वा विमतिर्वा विचिकित्सा वा--अन्यः स तेन कालेन तेन समयेन त्रिशङ्कुर्नाम मातङ्गराजोऽभूत्? नैवं द्रष्टव्यम्। ४२४.०१७. अहमेव स तेन कालेन तेन समयेन त्रिशङ्कुर्नाम मातङ्गराजोऽभूवम्। ४२४.०१८. स्यादेवं च भिक्षवो युष्माकम्--अन्यः स तेन कालेन तेन समयेन शादूलकर्णो नाम मातङ्गराजकुमारोऽभूत् । ४२४.०१९. नैवं द्रष्टव्यम्। ४२४.०१९. एष स आनन्दो भिक्षुः स तेन कालेन तेन समयेन शार्दूलकर्णो नाम मातङ्गराजकुमारोऽभूत् । ४२४.०२१. स्यादेवं युष्माकम्--अन्यः स तेन कालेन तेन समयेन पुष्करसारी नाम ब्राह्मणोऽभूत् । ४२४.०२१. नैवं द्रष्टव्यम्। ४२४.०२२. एष शारद्वतीपुत्रो भिक्षुः स तेन कालेन तेन समयेन पुष्करसारी नाम ब्राह्मणोऽभूत् । ४२४.०२३. नान्या सा तेन कालेन तेन समयेन पुष्करसारिणो ब्राह्मणस्य प्रकृतिर्नाम माणविका दुहिताभूत् । ४२४.०२४. नैवं द्रष्टव्यम्। ४२४.०२४. एषा सा प्रकृतिर्भिक्षुणी तेन कालेन तेन समयेन पुष्करसारिणो ब्राह्मणस्य प्रकृतिर्नाम माणविका दुहिताभूत् । ४२४.०२५. सा एतर्हि तेनैव स्नेहेन तेनैव प्रेम्णा आनन्दं भिक्षुं गच्छन्तमनुगच्छति तिष्ठन्तमनुतिष्ठति। ४२४.०२६. यद्यदेव कुलं पिण्डाय प्रविशति, तत्र तत्रैव द्वारे तूष्णीम्भूता अस्थात् ॥ ४२४.०२८. अथ खलु भगवानेतस्मिन्निदाने एतस्मिन् प्रकरणे तस्यां वेलायामिमां गाथामभाषत-- ४२४.०२९. पर्वकेण निवासेन प्रत्युत्पन्नेन तेन च् ४२४.०३०. एतेन जायते प्रेम चन्द्रस्य कुमुदे यथा॥१०८१॥ ४२५.००१. <४२५>तस्मात्तर्हि भिक्षवोऽनभिसमितानां चतुर्णामार्यसत्यानामभिसमयाय, अधिमात्रं वीर्यं तीव्रच्छन्दो वीर्यं शब्दापयामि। ४२५.००२. उत्साह उन्नतिरप्रतिवाणिः। ४२५.००२. स्मृत्या संप्रजन्येन अप्रमादतो योगः करणीयः। ४२५.००३. द्रुतमेषां चतुर्णां दुःखस्यार्यसत्यस्य दुःखसमुदयस्य निरोधस्य निरोधगामिन्याः प्रतिपद आर्यसत्यस्य अमीषां चतुर्णामार्यसत्यानामनभिसमितानामभिसमयाय अधिमात्रं तीव्रच्छन्दो वीर्यं व्यायाम उत्साह उन्नतिरप्रतिवाणिः स्मृत्या संप्रजन्येनाप्रमादतो योगः करणीयः॥ ४२५.००७. अस्मिंश्च खलु पुनर्धर्मपर्याये भाष्यमाणे भिक्षूणां षष्टिमात्राणामनुपादाय आस्रवेभ्यश्चित्ताअनि विमुक्तानि। ४२५.००८. संबहुलानां श्रावकाणां ब्रह्मणां गृहपतीनां च विरजस्कं विगतमलं धर्मचक्षुरुदपादि विशुद्धम्॥ ४२५.०१०. इदमवोचद्भगवान्। ४२५.०१०. आत्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥ ४२५.०११. इति श्रीदिव्यावदाने शार्दूलकर्णावदानम्॥ ********** अवदान ३४ ********** ४२६.००१. दिव्३४ दानाधिकरणमहायानसूत्रम्। ४२६.००१. एवं मया श्रुतम्। ४२६.००२. एकस्मिन् समये भगवाञ्छ्रावस्त्यां विअह्रति जेतवनेऽनाथपिण्डदस्यारामे महता भिक्षुसंघेन सार्धम्। ४२६.००३. तत्र {भगवान्} भिक्षूनामन्त्रयते स्म--सप्तग्त्रिंशता भिक्षव आकारैः पण्डितो दानं ददाति। ४२६.००४. काले दानं ददाति तथागतानुज्ञातम्। ४२६.००५. कल्पितं दानं ददाति त्रिवस्तुपरिशुद्धम्। ४२६.००५. सत्कुत्य दानं ददाति सर्वदोषविक्षेपविगमार्थम्। ४२६.००६. स्वहस्तेन दानं ददात्यसारात्कायात्सारसंग्रहार्थम्। ४२६.००६. स्कन्धं दानं ददाति महात्यागभोगविपाकप्रतिलाभसंवर्तनीयम्। ४२६.००७. वर्णसम्पन्नं दानं ददाति प्रासादिकविपाकप्रतिसंवर्तनीयम्। ४२६.००७. गन्धसम्पन्नं दानं ददाति गन्धविपाकप्रतिलाभसंवर्तनीयम्। ४२६.००८. रससम्पन्नं दानं ददाति रसरसाग्रव्यञ्जनविपाकप्रतिलाभसंवर्तनीयम्। ४२६.००९. प्रणीतं दानं ददाति प्रणीतभोगविपाकप्रतिलाभसंवर्तनीयम्। ४२६.०१०. विपुलं दानं ददाति विपुलभोगविपाकप्रतिलाभसंवर्तनीयम्। ४२६.०१०. अन्नदानं ददाति क्षुत्तर्षविच्छेदविपाकप्रतिलाभसंवर्तनीयम्। ४२६.०११. पानदानं ददाति सर्वत्र जातिषु तृड्विच्छेदविपाकप्रतिलाभसंवर्तनीयम्। ४२६.०१२. वस्त्रदानं ददाति प्रणीतवस्त्रभोगविपाकप्रतिलाभसंवर्तनीयम्। ४२६.०१२. प्रतिश्रयं दानं ददाति हर्म्यकूटागारप्रासादभवनविमानोद्यानारामविशेषविपाकप्रतिलाभसंवर्तनीयम्। ४२६.०१४. शय्यादानं ददात्युच्चकुलभोगविपाकप्रतिलाभसंवर्तनीयम्। ४२६.०१४. यानं दानं ददाति ऋद्धिपादविपाकप्रतिलाभसंवर्तनीयम्। ४२६.०१५. भैषज्यदानं ददाति अजरामरणविशोकसंक्लिष्टनिरोधनिवाणविपाकप्रतिलाभसंवर्तनीयम्। ४२६.०१६. धर्मदानं ददाति जातिस्मरप्रतिलाभसंवर्तनीयम्। ४२६.०१६. पुष्पदानं ददाति बोध्यङ्गपुष्पविपाकप्रतिलाभसंवर्तनीयम्। ४२६.०१७. माल्यदानं ददाति रागद्वेषमोहविशुद्धविपाकप्रतिलाभसंवर्तनीयम्। ४२६.०१८. गन्धदानं ददाति दिव्यगन्धसुखोपपत्तिविपाकप्रतिलाभसंवर्तनीयम्। ४२६.०१९. धूपदानं ददाति संक्लेशदौर्गन्धप्रहाणविपाकप्रतिलाभसंवर्तनीयम्। ४२६.०१९. छत्रदानं ददाति धर्मैश्वर्याधिपत्यविपाकप्रतिलाभसंवर्तनीयम्। ४२६.०२०. घण्टादानं ददाति मनोज्ञस्वरविपाकप्रतिलाभसंवर्तनीयम्। ४२६.०२१. वाद्यदानं ददाति ब्रह्मस्वरनिर्घोषविपाकप्रतिलाभसंवर्तनीयम्। ४२६.०२१. पट्टदानं ददाति देवमनुष्याभिषेकपट्टबन्धविपाकप्रतिलाभसंवर्तनीयम्। ४२६.०२२. तथाअगतचैत्येषु तथागतबिम्बेषु च सुगन्धोदकस्नानं दानं ददाति द्वात्रिंशन्महापुरुषलक्षणाशीत्यनुव्यञ्जनविपाकप्रतिलाभसंवर्तनीयम्। ४२६.०२३. सूत्रदानं ददाति सर्वत्र जातिषूत्पस्यता ग्राह्यकुलेषूपपद्य समन्तप्रासादिकविपाकप्रतिलाभसंवर्तनीयम्। ४२६.०२५. पञ्चसारदानं ददाति सर्वत्र जातिषु महाबलविपाकप्रतिलाभसंवर्तनीयम्। ४२६.०२५. मैत्र्यात्मकदानं ददाति व्यापादप्रहाणविपाकप्रतिलाभसंवर्तनीयम्। ४२६.०२६. करुणाश्रितदानं ददाति महासुखविपाकप्रतिलाभसंवर्तनीयम्। ४२६.०२७. मुदिताश्रितदानं ददाति सर्वथा मुदितानन्दविपाकप्रतिलाभसंवर्तनीयम्। ४२६.०२८. उपेक्षाश्रितं दानं ददाति अरतिप्रहाणविपाकप्रतिलाभसंवर्तनीयम्। ४२६.०२८. विचित्रोपचित्रं दानं ददाति नानाबहुविधविचित्रोपभोगविपाकप्रतिलाभसंवर्तनीयम्। ४२६.०२९. सर्वार्थपरित्यागं दानं ददाति अनुत्तरसम्यक्सम्बोधिविपाकप्रतिलाभसंवर्तनीयम्। ४२६.०३०. एभिर्भिक्षवः सप्तत्रिंशत्प्रकारैः पण्डितो दानं ददाति॥ ४२६.०३१. इदमवोचद्भगवान्। ४२६.०३१. आत्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥ ४२६.०३२. इति श्रीदिव्यावदाने दानाधिकरणमहायानसूत्रं समाप्तम्॥ ********** अवदान ३५ ********** ४२७.००१. दिव्३५ चूडापक्षावदानम् । ४२७.००२. बुद्धो भगवाञ्श्रावस्त्यां विहरति स्म जेतवनेऽनाथपिण्डदस्याराम् ४२७.००२. श्रावस्त्यामन्यतमो ब्राह्मणः प्रतिवसति। ४२७.००३. तेन सदृशात्कुलात्कलत्रमानीतम्। ४२७.००३. स तया सार्धं क्रीडति तमते परिचारयति। ४२७.००४. तस्यापत्यं जातं जातं कालं करोति। ४२७.००४. अथापरेण समयेन तस्य पत्नी आपन्नसत्त्वा। ४२७.००५. स करे कपोलं दत्त्वा चिन्तापरो व्यवस्थितः। ४२७.००५. तस्य नातिदूरे वृद्धयुवतिः प्रतिवसति। ४२७.००६. तया दृष्टः। ४२७.००६. सा कथयति--कस्मात्त्वं ब्राह्मण करे कपोलं दत्वा चिन्तापरो व्यवस्थितह्? स कथयति--ममापत्यं जातं जातं कालं करोति। ४२७.००७. मम चेदानीं पत्नी आपन्नसत्त्वा संवृत्ता। ४२७.००८. यदप्यन्यदपत्यं जनयिष्यति, तदपि कालं करिष्यति। ४२७.००८. स कथयति--यदा तव पत्व्याः प्रसवकालः स्यात्, तदा मां शब्दापयेथा इति। ४२७.००९. अथापरेण समयेन तस्य पत्न्याः प्रसवकाले जातः। ४२७.०१०. तेन सा वृद्धयुवतिः शब्दापिता। ४२७.०१०. तया सा प्रसवापिता। ४२७.०१०. पुत्रो जातः। ४२७.०११. तया स दारकः स्नापयित्वा शुक्लेन वेष्टयित्वा नवनीतेनास्यं पूरयित्वा दारिकाया हस्तेऽनुप्रदत्तः। ४२७.०१२. सा दारिकोक्ता--इमं दारकं चतुर्महापथे धारय् ४२७.०१२. यं कंचित्पश्यसि ब्राह्मणं वा, स वक्तव्यह्--अयं दारकः पादाभिवन्दनं करोतीति। ४२७.०१३. अस्तं गते आदित्ये यदि जीवति, गृहीत्वा आगच्छ् ४२७.०१४. अथ कालं करोति, तत्रैवारोपयितव्यः। ४२७.०१४. सा तमादाय चतुर्महापथे गत्वा स्थिता। ४२७.०१५. आचरितं तीर्थ्यानां कल्यमेवोत्थाय तीर्थोपस्पर्शनाय गच्छन्ति। ४२७.०१६. सा दारिका सगौरवा सप्रतीशा पादभिवन्दनं कृत्वा कथयति--अयं दारक आर्याणां पादाभिवन्दनं करोति। ४२७.०१७. ते कथयन्ति--चिरं जीव, दीर्घमायुः पालयतु, मातापित्रोर्मनोरथं पूरयतु। ४२७.०१८. स्थविरस्थ्विरा भिक्षवः पूर्वाह्णकालसमये निवास्य पात्रचीवरमादाय श्रावस्त्यां पिण्डाय प्रविशन्ति। ४२७.०१९. सा दारिका सगौरवा सप्रतीशा पादाभिवन्दनं कृत्वा कथयति--अयं दारक आर्याणां पादाभिवन्दनं करोतीति। ४२७.०२०. स्थविराः कथयन्ति--सुचिरं जीवतु, दीर्घमायुः पालयतु, मातापित्रोमनोरथं पूरयतु। ४२७.०२१. भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय श्रावस्तीं पिण्डाय प्रविशति स्म् ४२७.०२२. सा दारिका सगौरवा सप्रतीशा पादाभिवन्दनं कृत्वा कथयति--भगवान्, अयं दारको भगवतः पादाभिवन्दनं करोतीति। ४२७.०२३. भगवानाह--चिरं जीवतु, दीर्घमायुः पालयतु, मातापित्रोमनोरथं पूरयतु। ४२७.०२४. विकालीभूते पश्यति--यावज्जीवति। ४२७.०२५. सा तं गृहीत्वा गृहमागता। ४२७.०२५. सा तैः पृष्टा--जीवति दारकह्? सा कथयति--जीवति। ४२७.०२६. ते कथयन्ति--कुत्र धारितह्? अस्मिन्महापथ् ४२७.०२६. ते कथयन्ति--किं भवतु दारकस्य नाम? अयं दारको महापथे धारितः। ४२७.०२७. भवतु दारक्स्य महापन्थक इति नाम् ४२७.०२७. महापन्थको दारक उन्नीतो वर्धितो महान् संवृत्तः। ४२७.०२८. स यदा महान् संवृत्तस्तदा लिप्यामुपन्यस्तः, संख्यायां गणनायां मुद्रायां ब्राह्मणिकायामीर्यायां शौचे समुदाचारे भस्मग्रहे औत्करे भोस्कारे ऋग्वेदे यजुर्वेदे सामवेदेऽथर्ववेदे यजने याजनेऽध्ययनेऽध्यापने दाने प्रतिग्रह् ४२७.०३०. षट्कर्मनिरतो ब्राह्मणः संवृत्तः। ४२७.०३१. स पञ्चशतगणं ब्राह्मणकर्म ओं वाचयितुमारब्धः। ४२७.०३१. तस्य भूयः क्रीडतो रमतः परिचारयतः पत्नी आपन्नसत्त्वा संवृत्ता। ४२७.०३२. तस्याः प्रसवकालो जातः। ४२७.०३२. तेन सा वृद्धयुवतिह्<४२८> शब्दापिता। ४२८.००१. तया प्रसविता। ४२८.००१. तस्याः पुत्रो जातः। ४२८.००१. तया स दारकः स्नापयित्वा शुक्लेन वस्त्रेण वेष्टयित्वा नवनीतेनास्यं पूरयित्वा दारिकाया हस्ते दत्तः। ४२८.००२. सा दारिकोक्ता--इमं त्वं दारकं चतुर्महापथे धारय् ४२८.००३. यदि कंचित्पश्यसि श्रमणं ब्राह्मणं वा, स वक्तव्यह्--अयं दारक आर्यस्य पादाभिवन्दनं करोति। ४२८.००४. अस्तं गत आदित्ये यदि जीवति, गृहीत्वा आगच्छ् ४२८.००५. अथ कालं करोति, तत्रैवारोपयित्वा आगच्छ् ४२८.००५. सा दारिका अलसजातीया तं दारकमादाय पन्थलिकायां स्थिता। ४२८.००६. आचरितं तीर्थ्यानां कल्यमेवोत्थाय तीर्थोपस्पर्शका गच्छन्ति। ४२८.००६. सा दारिका सगौरवा सप्रतीशा पादभिवन्दनं कृत्वा कथयति--आर्य, अयं दरक आर्याणां पादाभिवन्दनं करोति। ४२८.००८. ते कथयन्ति--चिरं जीवतु, दीर्घमायुः पालयतु, मातापित्रोमनोरथं पूरयतु। ४२८.००९. सा तं विकालीभूते पश्यति--यावज्जीवति। ४२८.००९. सा तं गृहीत्वा गृहमागता। ४२८.००९. सा तैः पृष्टा--जीवति दारकह्? सा कथयति--जीवतीति। ४२८.०१०. ते कथयन्ति--कुत्र त्वयैष धारितह्? सा कथयति--अमुष्यां पन्थलिकायाम्। ४२८.०११. ते कथयन्ति--किं भवतु दारकस्य नाम? अयं दारकः पन्थलिकायां धारितः। ४२८.०१२. भवतु दारकस्य नामधेयं पन्थक इति। ४२८.०१२. पन्थको दारक उन्नीतो वर्धितो महान् संवृत्तिः। ४२८.०१३. स यदा महान् संवृत्तस्तदा लिप्यमुपन्यस्तः। ४२८.०१३. तस्य सीत्युक्ते धमिति विस्मरति। ४२८.०१४. अथ तस्याचार्यः कथयति--ब्राह्मण, मया प्रभूतदारकाः पाठयितव्याः। ४२८.०१५. न शक्ष्याम्यहं पन्थकं पाठयितुम्। ४२८.०१५. महापन्थकस्याल्पमुच्यते प्रभूतं गृह्णाति, अस्य तु पन्थकस्य सीत्युक्ते धमिति विस्मरति। ४२८.०१६. ब्राह्मणः संलक्षयति--सर्वे ब्राह्मणा लिप्यक्षरकुशला भवन्ति, वेदब्राह्मण एष भविष्यति। ४२८.०१७. स तेनाध्यापकस्य वेदं पाठयितुं समर्पितः। ४२८.०१७. तस्य ओमित्युक्ते भूरिति विस्मरति, भूरित्युक्त ओमिति विस्मरति। ४२८.०१८. अध्यापकः कथयति--प्रभूता माणवकाः पाठयितव्या मया। ४२८.०१९. न शक्याम्यहं पन्थकं पाठयितुम्। ४२८.०१९. अस्य ओमित्युक्ते भूरिति विस्मरति, भूरित्युक्त ओमिति विस्मरति। ४२८.०२०. ब्राह्मणः संलक्षयति--न सर्वे ब्राह्मणा वेदपारगा भवन्ति। ४२८.०२१. जातिब्राह्मण एवायं भविष्यतीति। ४२८.०२१. स यत्र क्वचिन्निमन्त्रितको गच्छति, तमेव पन्थकमादाय गच्छति। ४२८.०२२. अथ तेन समयेन स ब्राह्मणो ग्लानीभूतः। ४२८.०२२. स मूलगण्डपत्रफलभैषज्यैरुपस्थीयमानो हीयत एव् ४२८.०२३. स तेन महापन्थक उक्तह्--पुत्र, त्वं ममात्ययादशोच्योऽसि। ४२८.०२४. अपि तु त्वया पन्थकस्य योगोद्वहनं कर्तव्यमिति। ४२८.०२४. इत्युक्त्वा-- ४२८.०२५. सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः। ४२८.०२६. सम्योगा विप्रयोगान्ता मरणान्तं च जीवितम्॥१॥ ४२८.०२७. इति स कालधर्मेण सम्युक्तः। ४२८.०२७. ते तं नीलपीतलोहितावदातैर्वस्त्रैः शिबिकामलंकृत्य महता सत्कारेण श्मशाने ध्मापयित्वा शोकविनोदं कृत्वा अवस्थिताः॥ ४२८.०२९. आयुष्मन्तौ शारिपुत्रमौद्गल्यायनौ पञ्चशतपरिवारौ कोसलेषु जानपदेषु चारिकां चरन्तौ श्रावस्तीमनुप्राप्तौ। ४२८.०३०. श्रावस्त्यां जनकायेन श्रुतम्--आयुष्मन्तौ शारिपुत्रमौद्गल्यायनौ पञ्चशतपरिवारौ कोसलेषु जानपदेषु चारिकां चरन्तौ श्रावस्तीमनुप्राप्तौ। ४२८.०३१. श्रुत्वा च पुनः स जनकायो बहिर्निर्गन्तुमारब्धः। ४२८.०३२. महापन्थकोऽपि बहिः श्रावस्त्यामन्यतमस्मिन् वृक्षमूले <४२९>पञ्चमात्राणि माणवकशतानि ब्राह्मणकान्मन्त्रान् वाचयति। ४२९.००१. तेन स जनकायः श्रावस्त्या निर्गच्छन् दृष्टः। ४२९.००२. स तान्माणवकान् पृच्छति--भवन्तः, क एष महाजनकायो निर्गच्छति? ते तस्य कथयन्ति--उपाध्याय, भदन्तौ शारिपुत्रमौद्गल्यायनौ पञ्चशतपरिवारौ कोसलेषु जनपदेषु चारिकां चरित्वा इह श्रावस्तीमनुप्राप्तौ, तद्दर्शनायोपसंक्रान्तः। ४२९.००४. किं नु तौ द्रष्टव्यौ? यत्रेदानीं तदग्रं वर्णमपहाय द्वितीयवर्णस्य श्रमणस्य गौतमस्यान्तिके प्रव्रजितौ। ४२९.००५. एकस्तत्र माणवकः श्राद्धः। ४२९.००६. स कथयति--उपाध्याय, मैवं वोचः। ४२९.००६. महानुभावौ तौ। ४२९.००६. यद्युपाध्यायस्तेषां धर्मं शृणुयात्, स्थानमेतद्विद्यते यदुपाध्यायस्यापि रोचत् ४२९.००७. आचरितं तेषां माणवकानां यदा अपाठा भवन्ति, ते कदाचिन्नगरावलोकनया गच्छन्ति। ४२९.००८. कदाचित्तीर्थोपस्पर्शका गच्छन्ति। ४२९.००९. कदाचित्समिधाहारका गच्छन्ति। ४२९.००९. अपरेण समयेन ते सर्वे अपाठाः संवृत्ताः। ४२९.००९. ते समिधाहारकाः संप्रस्थिताः। ४२९.०१०. सोऽपि महापन्थकोऽन्यतमवृक्षमूले चंक्रम्य स्थितः। ४२९.०१०. तत्रैकं भिक्षुमद्राक्षीत् । ४२९.०११. स तमुपसंक्रम्यैवमाह--भो भिक्षो, उच्यतां तावत्किंचिद्बुद्धवचनम्। ४२९.०११. तेन तस्य दश कुशलाः कर्मपथा विस्तरेण संप्रकाशिताः। ४२९.०१२. सोऽभिप्रसन्नः कथयति--भो भिक्षो, पुनरप्याख्याहि विस्तरम्। ४२९.०१३. इत्युक्त्वा प्रक्रान्तः। ४२९.०१३. अपरेण समयेन भूयस्ते अपाठाः संवृताः। ४२९.०१४. ते समिधाहातकाः संप्रस्थिताः। ४२९.०१४. महापन्थकोऽपि भिक्षुसकाशमुपसंक्रान्तः। ४२९.०१४. तेन तस्य द्वादशाङ्गः प्रतीत्यसमुत्पादोऽनुलोमप्रतिलोमो विस्तरेण प्रकाशितः। ४२९.०१५. सोऽभिप्रसन्नः कथयति--भो भिक्षु, लभेयाहं स्वाख्याते धर्मविनये प्रव्रज्यामुपसम्पदं भिक्षुभावम्। ४२९.०१६. चरेयमहं श्रमणस्य गौतमस्यान्तिके ब्रह्मचर्यम्। ४२९.०१७. स भिक्षुः संलक्षयति--प्रव्राजयामि शासने, धुरमुन्नामयतीति। ४२९.०१८. स तेनोक्तह्--ब्राह्मण, एवं कुरुष्व् ४२९.०१८. महापन्थकः कथयति--भिक्षो, वयं प्रज्ञाता ब्राह्मणाः। ४२९.०१९. न शक्ष्यामिहैव प्रव्रजितुम्। ४२९.०१९. जनपदं गत्वा प्रव्रजामः। ४२९.०१९. स तेन जनपदं नीत्वा प्रव्रजितहुपसम्पादितः, उक्तश्च् ४२९.०२०. द्वे भिक्षुकर्मणी ध्यानमध्ययनं च् ४२९.०२०. किं करिष्यसि? उभयं करिष्यामि। ४२९.०२१. तेन दिवा उद्दिशता योनिशो भावयता त्रीणि पिटकानि, रात्रौ चिन्तयता तुलयता उपपरीक्षमाणेन सर्वक्लेशप्रहाणादर्हत्वं साक्षात्कृतम्। ४२९.०२२. अर्हन् संवृत्तस्त्रैधतुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराड्भुखः। ४२९.०२४. सेन्द्रोपेन्द्राणां देवानां मान्यः पूज्योऽभिवाद्यश्च संवृत्तः॥ ४२९.०२६. यदा पन्थकस्य भोगास्तनुत्वं परिक्षयं पर्यादानं गताः, स कृच्छ्रेण जीविकां कल्पयितुमारब्धः। ४२९.०२७. अथ पन्थकस्यैतदभवत्--यत्तावन्मे श्रुतेन प्राप्तव्यं तन्मया...। ४२९.०२७. यन्न्वहं श्रावस्तीं गत्वा भगवन्तं पर्युपाआस्यामि। ४२९.०२८. अथायुष्मान्महापन्थकः पञ्चशतपरिवारो येन श्रावस्ती तेन चारिकां प्रक्रान्तः। ४२९.०२९. अनुपूर्वेण चारिकां चरञ्श्रावस्तीमनुप्राप्तः। ४२९.०२९. श्रावस्त्यां जनकायेन श्रुतम्--आर्यो महापन्थकः पञ्चशतपरिवारः कोसलेषु जनपदेषु चारिकां चरञ्श्रावस्तीमनुप्राप्तः। ४२९.०३१. श्रुत्वा च पुनर्निर्गन्तुमारब्धः। ४२९.०३१. पन्थकेन दृष्टः। ४२९.०३१. स पृच्छति--भवन्तः, कुत्रेषु महाजनकायो गच्छति? ते कथयन्ति--आर्यो महापन्थकः पञ्चशतपरिवातः कोसलेषु <४३०>जनपदेषु चारिकां चरञ्श्रावस्तीमनुप्राप्तः। ४३०.००१. तमेषु महाजनकायो दर्शनायोपसंक्रामति। ४३०.००२. पन्थकः संलक्षयति--एषामसौ न भ्राता न ज्ञातिः। ४३०.००२. ममासौ भ्राता भवति। ४३०.००२. अहं कस्मात्तं न दर्शनायोपसंक्रामामि? सोऽपि तद्दर्शनायोपसंक्रान्तः। ४३०.००३. स तेन दृष्टः पृष्टश्च--पन्थक, कथं यापयसि? कृच्छ्रेण यापयामि? किं न प्रव्रजसि? स कथयति--अहं चूडः परमचूडो धन्वः परमधन्वः। ४३०.००५. को मां प्रव्राजयिष्यतीति? आयुष्मान्महापन्थकः संलक्षयति--सन्त्यस्य कानिचित्कुशलमूलानि? सन्ति। ४३०.००६. केनायं न योग्यह्? आगच्छ, अहं त्वां प्रव्राजयिष्यामि। ४३०.००७. तेन प्रव्राजित उपसम्पादितः। ४३०.००७. तेन तस्योद्देशो दत्तह्-- ४३०.००८. पापं न कुर्यान्मनसा न वाचा कायेन वा किंचन सर्वलोक् ४३०.०१०. रिक्तः कामैः स्मृतिमान् संप्रजानन् दुःखं न स विद्यादनर्थोपसंहितम्॥१॥ ४३०.०१२. तस्यैषा गाथा त्रैमास्येनापि न वृत्ता जाता। ४३०.०१२. अन्येषां गोपालकानां पशुपालकानां श्रुत्वा प्रवृत्ता जाता। ४३०.०१३. सगौरवः सप्रतीश उपसंक्रम्य प्रष्टुं प्रवृत्तः। ४३०.०१३. ते उपसंहरन्ति। ४३०.०१३. धर्मता खलु यथा बुद्धानां भगवतां द्वौ श्रावकाणां संनिपातौ भवतः, आषाढ्यां वर्षोपनायिकायां कार्तिकपूर्णमास्याम्। ४३०.०१५. एवं महाश्राव्काणामपि। ४३०.०१५. तत्र ये आषाढीवर्षोपनायिकायामुपसंक्रामन्ति, ते तांस्तान्मनसिकारविशेषानादाय तासु तासु ग्रामनिगमराष्ट्रराजधानीषु वर्षा उपगच्छन्ति। ४३०.०१७. ये कार्तिक्यां च पूर्णमास्यामुपसंक्रमन्ति, ते स्वाध्यायनिकां परिपृच्छनिकां च याचन्ति, यथाधिगतं चारोचयन्ति। ४३०.०१८. आयुष्मतो महापन्थकस्य सार्धंविहार्यन्तेवासिका भिक्षवो जनपदे वर्षोषिताः, तेऽप्येव कार्तिक्यां पूर्णमास्यां येनायुष्मान्महापन्थकस्तेनोपसंक्रान्ताः। ४३०.०१९. तत्र केचित्स्वाध्यायिनिकां याचन्ति, केचित्परिपृच्छन्ति, केचिद्यथाधिगतमारोचयन्ति। ४३०.०२०. तत्र ये चूडा भवन्ति परमचूडा धन्वाः परमधन्वाः, ते षड्वर्गीयान् सेवन्ते भजन्ते पर्युपासन्त् ४३०.०२२. आयुष्मान् पन्थकः षड्वर्गीयान् सेवते भजते पर्युपासत् ४३०.०२२. स षड्वर्गीयैरुच्यते--आयुष्मन् पन्थक, तव समानोपाध्याया उपाध्यायस्यान्तिकात्स्वध्यायिनिकां परिपृच्छिनिकां याचन्ति। ४३०.०२४. गच्छ, त्वमपि त्वदुपाध्यायस्यान्तिकात्स्वाध्यायिनिकां परिपृच्छनिकां याचस्व् ४३०.०२४. स कथयति--मया न किंचित्पठितं त्रैमास्ये, न त्वेका गाथा मम वृत्ता जाता, किमहं स्वाध्यायिनिकां याचेयमिति? ते कथयन्ति--ननूक्तं भगवता--अस्वाध्यायमाना मत्ता इति। ४३०.०२६. किं तवास्वाध्यायमानस्य गाथा अनुप्रवृत्ता भविष्यति? गच्छ, याचाहि। ४३०.०२७. स गत्वा कथयति--उपाध्याय, स्वाध्यायिनिकां तावन्मे देहि। ४३०.०२८. आयुष्मान्महापन्थकः संलक्षयति--किमस्येदं स्वं प्रतिभानमाहोस्वित्केनचित्प्रयुक्तह्? स पश्यति--यावत्प्रयुक्तः। ४३०.०२९. आयुष्मान्महापन्थकः संलक्षयति--किं न्वयमुत्सहनाविनेय आहोस्विदवसाअदनाविनेयह्? स पश्यति--यावदवसादनाविनेयः। ४३०.०३१. स तेन ग्रीवाअयां गृहीत्वा बहिर्विहारस्य निष्कासितः। ४३०.०३१. त्वं तावच्चूडः परमचूडो धन्वः परमधन्वः। ४३०.०३२. किं त्वमस्मिञ्शासने करिष्यसि? स रोदितुमारब्धः। ४३०.०३२. इदानीमहं न <४३१>गृही न प्रव्रजितः। ४३१.००१. अद्राक्षीद्भगवानायुष्मन्तं पथकं बहिर्विहारस्य भ्रमन्तम्। ४३१.००१. दृष्ट्वा च पुनरागच्छन्तमिदमवोचत्--कस्मात्त्वं पथक वहिर्विहारस्य रोदिष्यसि, अश्रूणि वर्तयसि? अहमस्मि भदन्त उपाध्यायेन निष्कासितः। ४३१.००३. इदानीमहं न गृही न प्रव्रजितः। ४३१.००४. भगवानाह--नेदं वत्स मौनीन्द्रं वचनं तवोपाध्यायेन त्रिभिः कल्पासंख्येयैरनेइकैर्दुष्करशतसहस्रैः षट्पारमिताः परिपूर्य समुदानीतम्, अपि तु मयेदं मौनीन्द्रं प्रवचनं त्रिभिः कल्पासंख्येयैरनैकैर्दुष्करशतसहस्रैः षट्पारमिताः परिपूर्य समुदानीतम्। ४३१.००६. न शक्यसि त्वं तथागतस्यान्तिकात्पठितुम्? अहमस्मि भदन्त चूडः परमचूडो धन्वः परमधन्वः। ४३१.००७. अथ भगवानस्यामुत्पत्तौ गाथां भाषते-- ४३१.००९. यो बालो बालभावेन पण्डितस्तत्र तेन सः। ४३१.०१०. बालः पण्डितमानी तु स वै बाल इहोच्यत् ।२॥ ४३१.०११. अस्थानमनवकाशो यद्बुद्धा भगवन्तः पदशो धर्मं वाचयिष्यन्ति नेदं स्थानं विद्यत् ४३१.०१२. तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते स्म--इमं पाठय त्वमानन्द पन्थकम्। ४३१.०१२. आयुष्मानानन्दस्तं पाठयितुमारब्धः। ४३१.०१३. स न शक्नोति पाठयितुम्। ४३१.०१३. आयुष्मानानन्दो भगवन्तमिदमवोचत्--मया तावद्भदन्त शास्तुरुपस्थानं करणीयम्, श्रुतमुद्ग्रहीतव्यम्, गणो वाचयितव्यः। ४३१.०१४. आगतगतानां ब्राह्मणगृहपतीनां धर्मो देशयितव्यम्। ४३१.०१५. नाहं शक्ष्यामि पन्थकं पाठयितुम्। ४३१.०१५. भगवता तस्य द्वे पदे दत्ते--रजो हरामि, मलं हरामीति। ४३१.०१६. तस्यैतत्पदद्वयं न लेभ् ४३१.०१६. भगवान् संलक्षयति। ४३१.०१७. कर्मापनयोऽस्य कर्तव्यमिति। ४३१.०१७. तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते--शक्ष्यसि त्वं पन्थक भिक्षूणामुपानहान्मूलाच्च प्रोञ्छितुम्। ४३१.०१८. परं भदन्त शक्ष्यामि। ४३१.०१८. गच्छ प्रोञ्छस्व् ४३१.०१९. स भिक्षूणामुपानहान्मूलाच्च प्रोञ्छितुमारधः। ४३१.०१९. तस्य ते भिक्षवो नानुप्रयच्छन्ति। ४३१.०१९. भगवानाह--अनुप्रयच्छत, कर्मापनयोऽस्य कर्तव्य इति। ४३१.०२०. पदद्वयस्य दास्ये स्वाध्यायनिकाम्, अनुप्रयच्छत् ४३१.०२१. स भिक्षूणामुपानहान्मूलं क्रमतश्च प्रोञ्छत् ४३१.०२१. तस्य ते भिक्षवः पदद्वय्स्य स्वाध्यायनिकामनुप्रयच्छन्ति। ४३१.०२२. तस्यैतत्पदद्वयं स्वाध्यायतः कालान्तरेण प्रवृत्तं जातम्। ४३१.०२३. अथायुष्मतः पन्थकस्य रात्र्याः प्रत्यूषसमये एतदभवत्--भगवानेवमाह--रजो हरामि, मलं हरामीति। ४३१.०२४. किं नु भगवानाध्यात्मिकं रजः संधायाह आहोस्विद्बाह्यम्? तस्यैवं चिन्तयतस्तस्यां वेलायामष्रुतपूर्वास्तिस्रो गाथा आमुखीप्रवृत्ता जाताह्-- ४३१.०२६. रजोऽत्र रागो न हि रेणुरेष रजो रागस्याधिवचनं न रेणोः। ४३१.०२८. एतद्रजः प्रतिविनुदन्ति पण्डिता न ये प्रमत्ताः सुगतस्य शासन् ।३॥ ४३१.०३०. रजोऽत्र द्वेषो न हि रेणुरेष रजो द्वेषस्याधिवचनं न रेणोः। ४३२.००१. <४३२>एतद्रजः प्रतिविनुदन्ति पण्डिता न ये प्रमत्ताः सुगतस्य शासन् ।४॥ ४३२.००३. रजोऽत्र मोहो न हि रेणुरेष रजो मोहस्याधिवचनं न रेणोः। ४३२.००५. एतद्रजः प्रतिविनुदन्ति पण्डिता न ये प्रमत्ताअः सुगतस्य शासन् ।५॥ ४३२.००७. तेनोद्यच्छमानेन घटमानेन व्यायच्छमानेन सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। ४३२.००८. अर्हन् संवृत्तस्त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपरान्मुखः। ४३२.०१०. सेन्द्रोपेन्द्राणां देवानां मान्यश्च पूज्यश्चाभिवाद्यश्च संवृत्तः। ४३२.०१०. ध्याने निषण्ण आयुष्मता महापन्थकेन दृष्टः। ४३२.०११. असमन्वाहृत्यार्हतां ज्ञानदर्शनं न प्रवर्तत् ४३२.०११. स तेन बाहौ गृहीत्वोक्तह्--आगच्छ स्वाध्यायिनिकां तावत्कुरु, ततः पश्चाद्ध्यायिष्यसीति। ४३२.०१२. अथायुष्मता पन्थकेन सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्, गजभुजसदृशो बाहुरुत्सृष्टः। ४३२.०१३. आयुष्मता महापन्थकेन पृष्टतो मुखं व्यवलोकयता दृष्टः। ४३२.०१४. स कथयति--आयुष्मन् पन्थक, एवं ते त्वया गुणगणा अधिगताह्? अधिगताः॥ ४३२.०१६. यदा आयुष्मता पन्थकेन सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्, अन्यतीर्थिका अवध्यायन्ति ध्रियन्ति विवाचयन्ति। ४३२.०१७. श्रमणो गौतम एवमाह--गम्भीरो मे धर्मो गम्भीरावभासो दुर्दृशो दुर्नुबोधोऽतर्कोऽतर्कावचरः, सूक्षुमो निपुणपण्डितविज्ञवेदनीयः। ४३२.०१८. अत्रेदानीं किं गम्भीरोऽस्य, यस्येदानीं पन्थकप्रभृतयश्चूडाः परमचूडा धन्वाः परमधन्वाः प्रव्रजन्ति। ४३२.०२०. भगवान् संलक्षयति--सुमेरुप्रख्ये महाश्रावके महाजनकायः क्षान्तिं गृह्णाति। ४३२.०२०. गुणोद्भावना अस्य कर्तव्या। ४३२.०२१. तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते--गच्छ आनन्द, पन्थकस्य कथय--भिक्षुण्यस्ते अववदितव्या इति। ४३२.०२२. एवं भदन्तेत्यायुष्मानानन्दो भगवतः प्रतिश्रुत्य येनायुष्मान् पन्थकस्तेनोपसंक्रान्तः। ४३२.०२३. उपसंक्रम्यायुष्मन्तं पन्थकमिदमवोचत्--शास्ता त्वामायुष्मन् पन्थक एवमाह--भिक्षुण्यस्ते अववदितव्या इति। ४३२.०२४. आयुष्मान् पन्थकः कथयति--किमर्थं स्थविरस्थविरान् भिक्षूनपहाय मां भगवान् भिक्षुण्यववादकमाज्ञापयति? ममैव गुणोद्भावना कर्तव्येति शास्तुर्मनोरथं परिपूरयिष्यामीति। ४३२.०२६. भिक्षुण्यश्छन्दहानिसह्(?) जेतवनमागताः। ४३२.०२७. ता भिक्षून् पृच्छन्ति--भगवता कोऽस्माकमववादक आज्ञप्तह्? ते कथयन्ति--आयुष्मान् पन्थकः। ४३२.०२८. ताः कथयन्ति--भगिन्यः, पश्यत कथं मातृग्रामः परिभूतः। ४३२.०२८. येन त्रिभिर्मासैरेका गाथा पठिता, सापि न प्रवृत्ता। ४३२.०२९. भिक्षुण्यस्त्रिपिटा धार्मकथिका युक्तमुक्तप्रतिभानाः। ४३२.०३०. स किल भिक्षुणीरववदिष्यतीति। ४३२.०३०. ताः पर्षदमागता भिक्षुणीभिः पृष्टाह्--भगिन्यः, कोऽस्माकमववदितुमागमिष्यति? ताः कथयन्ति--आर्यपन्थकः। ४३२.०३१. किमार्यो महापन्थकह्? न ह्ययम्, स त्वन्यश्चूडापन्थकः। ४३२.०३२. द्वादशवर्गीयाभिः श्रुतम्। ४३२.०३२. तावदवध्यायन्ति। ४३३.००१. <४३३>भगिन्यः पश्यत, कथं मातृग्रामः परिभूतह्? येन त्रिभिर्मासैरेका गाथा पठिता, सापि न प्रवृत्ता। ४३३.००२. इमा भिक्षुण्यस्त्रिपिटा धर्मकथिका युक्तमुक्तप्रतिभानाः, स किल किमासामववदिष्यतीति? ताः कथयन्ति--भगिन्यः, षड्जन्यो द्वादशहस्तिकाभिर्लताभिः सिंहासनं प्रज्ञपयन्तु। ४३३.००४. षड्जन्यः श्रावस्त्यां प्रविश्य रथ्य रथ्यावीथिचत्वरशृङ्गाटकेष्वारोचयन्तु--सोऽस्माकं तादृशोऽववादक आगमिष्यति, योऽस्माकं तनुसत्यानि न द्रक्ष्यति। ४३३.००५. तेन संसारे चिरं वस्तव्यं भविष्यतीति। ४३३.००६. येन न कश्चित्पुत्रमोटिकापुत्रोऽल्पश्रुत उत्सहते भिक्षुणीरववदितुम्। ४३३.००७. तासां षड्भिर्जनीभिर्द्वादशहस्तिकाभिर्लताभिः संहासनं प्रज्ञप्तम्, षड्भिक्षुणीभिः श्रावस्तीं प्रविश्य रथ्यावीथिचत्वरशृङ्गाटकेष्वारोचितम्--सोऽस्माकं तादृशोऽववादक आगमिष्यति, योऽस्माकं तनुसत्यानि न द्रक्ष्यति। ४३३.००९. तेन संसारे चिरं वस्तव्यं भविष्यतीति। ४३३.०१०. आयुष्मान् पन्थकः पूर्वाह्णे निवास्य पात्रचीवरमादाय श्रावस्तीं पिण्डाय प्राविक्षत् । ४३३.०११. कृतभक्तकृत्यः पश्चाद्भक्तापिण्डपात्रप्रतिक्रान्तः पात्रचीवरं प्रतिसमय्य पादौ प्रक्षाल्य विहारं प्रविष्टः प्रतिसम्लयनाय् ४३३.०१२. अथायुष्मान् पन्थकः सायाह्ने प्रतिसम्लयनाय व्युत्थाय संघाटीमादाय अन्यतमेन भिक्षुणा पश्चाच्च्रमणेन संप्रस्थितः। ४३३.०१३. अनेकानि प्राणिशतसहस्राणि--कानि च कुतूहलजातानि, कानिचित्पूर्वकैः कुशलमूलैः संचोद्यमानानि। ४३३.०१४. अद्राक्षीत्सा परिषतायुष्मन्तं पन्थकं दूरादेव् ४३३.०१५. दृष्ट्वा च पुनः परस्परं पृच्छति--कतरोऽत्र भिक्षुण्यववादकह्? किं पुरःश्रमणः, आहोस्वित्पश्चाच्छ्रमणह्? तत्रैके कथयन्ति--पुरःश्रमणः। ४३३.०१६. तेऽवध्यायितुमारब्धाह्--पश्यत भदन्त, संचिन्त्य वयं भिक्षुणीभिर्विहेठिताः। ४३३.०१७. येन त्रिभिर्मासैरेका गाथा पठिता, सापि न प्रवृत्ता, स किं भिक्षुणीरववदिष्यति, धर्मं वा वाचयिष्यति? गच्छामः। ४३३.०१९. अपरे कथयन्ति--तिष्ठामो यदि धर्मं देशयिष्यति, श्रोष्यामः। ४३३.०१९. अथ न, गच्छामः। ४३३.०१९. इति सा पर्षत्समवस्थिता। ४३३.०२०. आयुष्मता पन्थकेन सिंहासनं दृष्टं प्रज्ञप्तकं दृष्ट्वा संलक्षयति--किं तावत्प्रसादजाताभिः प्रज्ञप्तमाहोस्वित्विहेठनाभिप्रायाभिह्? पश्यति--यावत्विहेठनाभिप्रयाभिः। ४३३.०२०. दृष्ट्वा संलक्षयति--किं तावत्प्रसादजाताभिः प्रज्ञप्तमाहोस्वित्विहेठनाभिप्रसायाभिह्? पश्यति--यावत्विहेठनाभिप्रायाभिः। ४३३.०२२. आयुष्मता पन्थकेन गजभुजसदृशं बाहुमभिप्रसार्य तं सिंहासनं यथास्थाने स्थापितम्। ४३३.०२३. आयुष्मान् पन्थकस्तत्र निषण्णः। ४३३.०२३. स निषीदन् कैश्चित्दृष्टह्. कैश्चित्न दृष्टः। ४३३.०२४. अथात्रस्थ आयुष्मान् पन्थकस्तद्रूपं समाधिं समापन्नो यथा समाहिते चित्ते स्वे आसनेऽन्तर्हितः, पूर्वस्यां दिशि उपरिविहायसमभ्युद्गम्य पूर्ववत्यावतृद्धिप्रातिहार्याणि विदर्श्य तानृद्ध्यभिसंस्कारान् प्रतिप्रस्रभ्य प्रज्ञप्त एवासने निषण्णः। ४३३.०२६. निषद्य आयुष्मान् पन्थकस्ता भिक्षुणीरामन्त्रयते--मया भगिन्यस्त्रिभिर्मासैरेका गाथा पठिता। ४३३.०२७. उत्सहेतव्यानि(?) श्रोतुमेकगाथायाः सप्तरात्रिंदिवसान्यन्यैः पदैर्व्यञ्जनैरर्थं विभक्तुम्? ४३३.०२९. पापं न कुर्यान्मनसा न वाचा कायेन वा किंचन सर्वलोक् ४३३.०३१. रिक्तः कामेइः स्मृतिमान् संप्रजानन् दुःखं न स विद्यादनर्थोपसंहितम्॥६॥िति। ४३४.००१. <४३४>सर्वपापस्य भगवान् कारणमाह--यावद्गाथार्थस्यार्थमधीतं याति, तावद्द्वादशभिः प्राणिसहस्रैः सत्यानि दृष्टानि। ४३४.००२. कैश्चिच्छ्रोतापत्तिफलं साक्षात्कृतम्, कैश्चित्सकृदागामिफलम्, कैश्चिदनागामिफलम्, कैश्चित्प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्, कैश्चिच्छ्रावकबोधौ चित्तान्युत्पादितानि, कैश्चित्प्रत्येकायां बोधौ, कैश्चिदनुत्तरायां सम्यक्सम्बोधौ चित्तान्युत्पादितानि। ४३४.००५. यद्भूयसा सा परिषद्बुद्धनिंनाधर्मप्रवणा संघप्राग्भारा व्यवस्थिता। ४३४.००६. अथायुष्मान् पन्थकस्तां परिषदं धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्योत्थायासनात्प्रक्रान्तः। ४३४.००७. स भिक्षुभिरागच्छन् दृष्टः। ४३४.००७. ते संलक्षयन्ति--अद्यायुष्मता पन्थकेन महाजनकायः प्रसादितो भविष्यति। ४३४.००८. ते न षक्नुवन्त्यायुष्मन्तं पन्थकं संमुखमप्रियं प्रष्टुम्। ४३४.००८. तैः पश्चाच्छ्रमणः पृष्टः। ४३४.००९. आयुष्मन्, अद्य आयुष्मता पन्थकेन किं महाजनकायो न प्रसादितो वा प्रसादितह्? आयुष्मता न कश्चितप्रसादितः। ४३४.०१०. भगवता वाराणस्यामृषिवदने मृगदावे त्रिपरिवर्तं द्वादशाकारं धर्म्यं चक्रं प्रवर्तितम्, तदद्यायुष्मता पन्थकेनानुप्रवर्तितम्। ४३४.०११. यावद्गाथार्थं न विभजति, तावद्द्वादशभिः प्रणिसहस्रैः सत्यानि दृष्टानि॥ ४३४.०१३. तत्र भगवाअन् भिक्षूनामन्त्रयते स्म--एषोऽग्रो मे भिक्षवो भिक्चूणां मम श्रावकाणां चेतोविवर्तकुशलानां यदुत पन्थको भिक्षुः। ४३४.०१४. भिक्षवो बुद्धं भगवन्तं पृच्छन्ति--पश्य भदन्त द्वादशवर्गीयाभिरायुष्मतः पन्थकस्यानर्थं करिष्यामि इत्यथ एव कृतः। ४३४.०१५. भगवानाह--न भिक्षव एतर्हि यथा अतीतेऽप्यध्वनि आभिरनर्थं करिष्याम इत्यर्थ एव कृतः। ४३४.०१६. तच्छ्रूयताम्॥ ४३४.०१७. भूतपूर्वमेवं भिक्षवोऽन्यतमस्मिन् कर्वटके ब्राह्मणः प्रतिवसति। ४३४.०१७. तेन सदृशात्कुलात्कलत्रमानीतम्। ४३४.०१८. स तया सर्धं क्रीडति रमते परिचारयति। ४३४.०१८. तस्य क्रीडतो रममाणस्य परिचारयतो भूयः क्रीडति रमते परिचारयति यावर्द्वादश पुत्रा जाताः। ४३४.०१९. तेन तेषां निवेशः कृतः। ४३४.०२०. अपरेण समयेन तस्य पत्नी कालगता। ४३४.०२०. सोऽपि ब्राह्मणो वृद्धावस्थायां जातः। ४३४.०२०. अन्धीभूतस्य स्नषा दुश्चारिण्यः। ४३४.०२१. यदा तासां स्वामिनो बहिर्निर्गता भवन्ति, तदा ताः परपुरुषैः सार्धं परिचारयन्ति। ४३४.०२२. स ब्राह्मणः शब्दे कृतावी। ४३४.०२२. स जानाति--अयं मम पुत्रस्य शब्दः, अयं परपुरुषयेति। ४३४.०२३. स पुरुषाणां पदशब्दाञ्श्रुत्वा ताः स्नुषा गर्जयति. ४३४.०२३. ताः संलक्षयन्ति--अयं ब्राह्मण्प्स्माकमनर्थाय प्रतिपन्नः। ४३४.०२४. तास्तस्य चकट्योदनं काञ्जितकच्छिटिं चानुप्रयच्छन्ति। ४३४.०२६. तैस्ता उक्ताह्--किं कारणं यूयं तातस्य चकट्योदनं काञ्जिकच्छिटिं चानुप्रयच्छत? ताः कथयन्ति--तस्य पुण्यानि परिक्षीणानि, अस्यार्थे पिपरीकायां त:डुलाः प्रक्षिप्ता भवन्ति, चकट्योदनं परिवर्तते, दधि प्रक्षिप्तं काञ्जिकं परिवर्तत् ४३४.०२८. ते कथयन्ति--किमेतदेवं भविष्यति? ताः कथयन्ति--वयं युष्माकं प्रत्यक्षीकरिष्यामः। ४३४.०२९. ताः कथयन्ति--अस्माभिः प्रतिज्ञातमिदानीं निर्वोढव्यम्। ४३४.०३०. ताभिः कुम्भकाअर उक्तह्--शक्ष्यसि त्वं भद्रमुखमेकमुखिके द्वे स्थाल्यौ कर्तुम्? स कथयति--शक्ष्यामि। ४३४.०३१. तेनैकमुखिके द्वे स्थाल्यौ कृत् ४३४.०३१. ताभिरेकस्यां स्थाल्यां चकटितण्डुलाः प्रक्षिप्ताः, द्वितीयायां काञ्जिकम्। ४३४.०३२. ताभिः स्वामिनां पुरस्तादेकस्य <४३५>स्थाल्यां तण्डुलाः प्रक्षिप्ता एकस्यां दधि। ४३५.००१. ताभिः साधितम्। ४३५.००१. कथयन्ति--आर्यपुत्रस्य किं तावत्तातस्तत्प्रथमतः परिभुक्तामाहोस्वित्यूयम्। ४३५.००२. ते कथयन्ति--तातस्तावत्परिभुक्ताम्। ४३५.००३. ताभिस्तेषां पुरस्तात्तस्यौकस्याः स्थाल्या उद्धृत्य चकट्योदनं दत्तं द्वितीयायाः कञ्जिकम्। ४३५.००४. तत एवं ताभिस्तेषामेकस्याः स्थाल्या उद्धृत्य शाल्योदनं दत्तं द्वितीयाया दधि उद्धृतम्। ४३५.००४. ते तस्य कथयन्ति--तात, तव पुण्यानि परिक्षीणानि। ४३५.००५. यत एकस्यां स्थाल्यां शालितण्डुलाः प्रक्षिप्ताः, द्वितीयस्यां दधि, तच्चकट्योदनं काञ्जिकं च परिवृत्तम्। ४३५.००६. ब्राह्मणः संलक्षयति--मया हस्तोच्छ्रयशतैर्भोगाः समुदानीताः। ४३५.००७. किं कारणं मम पुण्यानि परिक्षीणानि? तेन तासामप्रत्यक्षं महानसं प्रविश्य पर्येषमाणेन हस्तसंस्पत्शेनैकमुखे द्वे स्थाल्यौ लब्ध् ४३५.००८. तेन गोपायित् ४३५.००९. तेन एत्षां पुत्राणामागतानां ते प्रदर्शिते--पश्यत, मम पुण्यानि परिक्षीणानि। ४३५.०१०. गत्वा पश्यध्वमस्माकं गृह एव एकमुखी स्थाली। ४३५.०१०. पुत्रक, अन्येषु गेहेषु न स्हालीद्वयं त्वकमुखमस्माकं मन्दभाग्यानाम्। ४३५.०११. तैस्ताः पत्न्यः सुताडिताः। ४३५.०११. ताः संलक्षयन्ति--अयं ब्राह्मणोऽस्माकमनर्थाय प्रतिपन्नकः॥ ४३५.०१२. प्रघातयाम इति। ४३५.०१२. तेन च प्रदेशेनाहितुण्डिक आगतः। ४३५.०१३. ताः पृच्छन्ति--अस्ति सर्प इति? स कथयति--कीदृशं सर्पं मृगयथ जीवन्तमाहोस्वित्मृतकमिति? ताः कथयन्ति--मृतकम्। ४३५.०१४. स संलक्षयति--केमेता मृतकेन सर्पेण करिष्यन्ति? नूनमेता एतं वृद्धं मारयितुकामा भविष्यन्ति। ४३५.०१५. धर्मता खलु सर्पस्य रुषितस्य द्वयोः स्थानयोर्विषं संक्रामति--शिरसि पुच्छे च् ४३५.०१६. तेन रोषित्वा शिरः पुच्छं स्वयं छित्त्वा तासां मध्ये सर्पा दत्तः। ४३५.०१७. ताभिर्जोमां साधयित्वा स ब्राह्मण उक्तह्--तात, हिलिमां जोम पास्यसि? स ब्राह्मणः संलक्षयति--किमेता मे हिलिमां जोमां दास्यन्ति? नूनं किंचितभैषज्यं दत्तं भविष्यति। ४३५.०१९. स संलक्षयति--पिबामि, यथा च तथा मरामि। ४३५.०१९. ताभिस्तस्य हिलिमा जोमा दत्ता। ४३५.०२०. तेन पीता। ४३५.०२०. तस्य बाष्पेण पटले स्फुटित् ४३५.०२०. स द्रष्टुमारब्धः। ४३५.०२०. स निपत्यावस्थितः। ४३५.०२१. कथयति च--मरामि मरामीति। ४३५.०२१. ताः कथयन्ति--शीघ्रं मा पातु। ४३५.०२१. ताः कथयन्ति--तात, भूयः पास्यसि? स कथयति--पास्यामीति। ४३५.०२२. ताभिस्तस्य भूयो हिलिमा जोमा दत्ता। ४३५.०२३. तेन भूयः पीता। ४३५.०२३. तस्य तेन बाष्पेण भूयस्या मात्रया पटले स्फुटित् ४३५.०२३. स स्पष्टतरं द्रष्टुमारब्धः। ४३५.०२४. ताः पूर्वं यथा तस्यान्धस्य ततो विश्वस्ता विहृतवन्त्यस्तथैव विहर्तुमारब्धाः। ४३५.०२५. स दण्डं गृहीत्वा उत्थितः। ४३५.०२५. कथयति च--किं यूयं जानीथ इदानीमप्यहं न पश्यामि? पश्याम्यहमिदानीमिति। ४३५.०२६. ताः सलज्जा निष्पलायिताः॥ ४३५.०२७. किं मन्यध्वे भिक्षवः। ४३५.०२७. योऽसौ ब्राह्मणः, एष एवासौ पन्थकस्तेन कालेन तेन समयेन् ४३५.०२८. यास्तास्तस्य द्वादश स्नुषाः, एता एव ता द्वादशवर्गीयाः। ४३५.०२८. तदाप्याभिरस्यानर्थं करिष्याम इत्यर्थ एव कृतः। ४३५.०२९. एतर्ह्यपि आभिरस्यानर्थं करिष्याम इत्यर्थमेव कृतः॥ ४३५.०३०. भिक्षवो बुद्धं भगवन्तं पृच्छन्ति--पश्य भदन्त भगवता आयुष्मान् पन्थकः परीत्तेनाववादेनाचोद्य संसारकान्तारादुत्तार्य अत्यन्तनिष्ठे अनुत्तरे योगक्षेमे निर्वाणे प्रतिष्टापितः। ४३५.०३२. भगवानाह--न भिक्षव एतर्हि यथा अतीतेऽप्यध्वन्येषो मया परीत्तेनाववादेनाचोद्य महत्यैश्वर्याधिपत्ये प्रतिष्ठापिताः। ४३५.०३३. तच्छ्रयताम्॥ ४३६.००१. <४३६>भूतभूतं भिक्षवोऽन्यतमस्मिन् कर्तवटके गृहपरिः प्रतिवसति आड्यो सहाधनो महाभोगः। ४३६.००२. तेन सदृशात्कुलात्कलत्रमानीतम्। ४३६.००२. स तया सार्धं त्रीटति रमते पतिचारयति। ४३६.००२. तस्य पुत्रो जातः। ४३६.००३. स पर्नीमामन्त्रयते--भद्रे, जातोऽस्माकमृणहरः। ४३६.००३. गच्छामि, अहं पण्यमादाय महासमुद्रमवतरामि। ४३६.००४. सा आह--एवं कुरुष्व् ४३६.००४. स गृहपतिः संलक्षयति--यदहमस्यै प्रभूतानं कार्षापणान् दास्यामि, परपुरुषैः सार्धं विहरिष्यति। ४३६.००५. तेन तस्याः कार्षापणा न दत्ताः। ४३६.००६. तस्मिन् कर्पटके श्रेष्ठी प्रतिवसति तस्य गृहपतेर्वयस्यः। ४३६.००६. तस्य हस्ते प्रभूताः कार्षापणाः स्थापिताह्--यदि मम पत्न्या भक्ताच्छादेन योगोद्वहनं कुर्याः। ४३६.००७. स पण्यमादाय महासमुद्रमवतीर्णः। ४३६.००८. तर्रैवानयेन व्यसनमापन्नह्. ४३६.००८. तया स दारको ज्ञातिबकेन स्वहस्तबलेन वा आयापिता(पयित्वा) पालितो वर्धितः। ४३६.००९. स मातरं पृच्छति--अम्ब, किमस्माकं पिता पितामहाश्च कर्माकार्षुह्? सा संलक्षयति--यद्यस्य वक्ष्यामि महासमुद्रे पोतसंव्यवहारिण आसन्निति, स्थानमेतद्विद्यते यदेषोऽपि महासमुद्रमवतरिष्यतीति, तत्रैव अनयेन व्यसनमापत्स्यत् ४३६.०११. श्रुतमाहितस्तव पुता च पितामहाश्च इहैव वाणिज्यमकार्षुः। ४३६.०१२. स कथयति--कार्षापणान्ममानुप्रयच्छ, यैरिहैव वाणिज्यं करिष्यामि। ४३६.०१३. माता कथयति--कुतो मम कार्षापणाह्? त्वं मया कथंचित्ज्ञातिबलेन स्वहस्तबकेन आयापितः पोषितः संवर्धितः। ४३६.०१४. कुतो मे कार्षापणानां विभवह्? अपि त्वयं श्रोष्टी तव पितृवयस्यो भवति। ४३६.०१५. अस्य सकाशात्कार्षापणान् गृहीत्वा कर्म कुरु। ४३६.०१६. स तस्य गृहं गतः। ४३६.०१६. तस्यान्यतमेन पुरुषेण यावत्द्विरपि विनाशितः। ४३६.०१७. स तमवसादयति। ४३६.०१७. तस्य च गृहात्प्रेष्यदारिकायाः संकारतलस्योपरि मृतमूषिकां दृष्ट्वा प्रयच्छति च्छोरयितुम्। ४३६.०१८. स श्रेष्ठी तस्य पुरुषस्य कथयति--यः पुरुषः स्यात्, शक्यते अनया मृतमूषिकया आत्मानमुद्धर्तुम्। ४३६.०१९. तेन दारकेण श्रुतम्। ४३६.०१९. स संलक्षयति--महात्मैषः। ४३६.०१९. न शक्यमनेन यद्वा तद्वा वक्तुम्। ४३६.०२०. नूनं शक्यमनया मृतमूषिकया आत्मानमुद्धर्तुम्। ४३६.०२०. स तस्या दारिकायाः पृष्ठतो निर्गतः। ४३६.०२१. तया दातिकया संकारे छोरिता। ४३६.०२१. स तां मृतमूषिकामादाय वीथीं गतः। ४३६.०२२. तत्र वाणिजको बिडाकेन क्रीडित्वा स्थितः। ४३६.०२२. तेन तस्य बिडालस्य मृतमूषिका दर्शिता। ४३६.०२३. स तांदृष्ट्वा उत्पतितुमारब्धः। ४३६.०२३. तेन वाणिजकेन दारक उच्यते--अनुप्रयच्छ अस्य बिडालस्य मृतमूषिकाम्। ४३६.०२४. स कथयति--किमयं कलिकया दीयते? मूल्यमनुप्रयच्छ् ४३६.०२५. तेन तस्य कलायानामञ्जलिपूरोओ दत्तः। ४३६.०२५. स संलक्षयति--यद्येतान् भक्षयिष्यामि, मूलमेव ब्भिक्षितं भविष्यति। ४३६.०२६. स तान् भ्राष्ट्रे भर्जयित्वा शीतलस्य पानीयस्य वर्धनीयस्य पूर्णं कृत्वा तद्गृह्य तस्मात्स्थानकान्निष्क्रम्य यस्मिन् प्रदेशे काष्ठहारका विश्राम्यन्ति, तस्मिन् प्रदेशे गत्वावस्थितः। ४३६.०२८. काष्ठहारका आगताः। ४३६.०२८. तेनोक्ताह्--मातुलाः, अर्पयत काष्ठभारकाः, मुहूर्तं विश्राम्यताम्। ४३६.०२९. तैः काष्ठभाराः स्थिपिताः। ४३६.०२९. तेन तेषां कलायानां स्तोक्तं दत्तं शीतलं च पानीयं पातम्। ४३६.०३०. ते कथयन्ति--भागिनेय, क्व यास्यसि? काष्ठानाम्। ४३६.०३०. भागिनेय, वयं तावत्कल्यमेवोत्थाय गत्वा इदानीमागच्छामः। ४३६.०३१. त्वमिदानीं गच्छन् कियता आगमिष्यसि? तैस्तस्यैकैकं काष्ठमनुप्रदत्तम्। ४३६.०३२. तस्य काष्ठमूलिका संपन्ना। ४३६.०३२. स तां गृहीत्वा प्रतिनिवृत्तः। ४३६.०३२. स तां विक्रीय <४३७>कलायानां गृहीत्वा भर्जयित्वा उदकस्य कुम्भं पूरयित्वा तस्मिन्नेव प्रवेशे गत्वावस्थितः। ४३७.००२. ते काष्ठहारकास्तथैव तेन कलायैः संविभक्ताः, शीतलेन पानीयेन संतर्पिताः। ४३७.००२. ते तस्य कथयति--भागिनेय, दिवसे दिवसे त्वं कलायान् पानीयं च गृहीत्वा आगम्य अत्रैव तिष्ठम्। ४३७.००४. वयं तवोपरि काष्ठमूलिकामानयिष्यामः। ४३७.००४. स दिवसे दिवसे तयैव कर्तुमारब्धः। ४३७.००४. स तेषां कथयति--मातुल, मा यूयं काष्ठभारान् वीर्थां नयथ् ४३७.००५. मम गृहे स्थापयत् ४३७.००५. युष्माकमेवं पिण्डितमूल्यं दास्यामि। ४३७.००६. तैस्तस्य गृहे काष्ठभारकाणि स्थापिताः। ४३७.००६. अपरेण समयेन सप्ताहवर्दलिका जाताः। ४३७.००७. तेन तानि काष्ठभारकाणि विक्रीतानि। ४३७.००७. तस्य प्रभूतो लाभः संपन्नः। ४३७.००८. स संलक्षयति--एतत्प्रतिक्रुष्टतरं वाणिज्यानां यदुत काष्ठवाणिज्यम्। ४३७.००८. स संलक्षयति--अपि चन्दनकाष्ठेन काष्ठवाणिज्यमेव् ४३७.००९. यन्न्वहमुक्करिकापणं प्रसारयेयम्। ४३७.००९. तेन उक्करिकापणः प्रसारितः। ४३७.०१०. स धर्मेण व्यवहरति। ४३७.०१०. तस्य तत्प्रभूतो लाभः स संलक्षयति--एतत्प्रतिक्रुष्टतरं वाणिज्यानां यदुत उक्करिकापणः। ४३७.०११. यन्न्वहं गान्धिकापणं प्रसारयेयम्। ४३७.०१२. तेन गान्धिकापणः प्रसारितः। ४३७.०१२. तस्य प्रभूतो लाभः संपन्नः। ४३७.०१२. स संलक्षयति--एतदपि प्रतिक्रष्टतरं च तद्वाणिज्यानां पूर्ववत् । ४३७.०१३. तेन सर्वे हैरण्यका अभिभूताः। ४३७.०१३. तस्य मूषिकाहैरण्यको मूषिकाहैरण्यक इति संज्ञा संवृत्ता। ४३७.०१४. ते हैरण्यकाः कथयन्ति--भवन्तः, सर्वे वयमनेन मूषिकाहैरण्यकेनाभिभूताः। ४३७.०१५. वयमेनं मानं प्राहयामः, यथा महासमुद्रमवतरेत्तत्रैवानयेन व्यसनमापत्स्यते तथा करिष्याम इति। ४३७.०१६. ते तस्य नातिदूरे स्थित्वा स्वैः कथासम्लापेन तिष्ठन्ति--यथापि नाम भवन्तः पुरुषो हस्तिग्रीवायां गत्वा अश्वपृष्ठेन गच्छेत्, अश्वपृठेन गत्वा शिबिकायां गच्छेत्, शिबिकायां गत्वा पद्भ्यां गच्छेत्, एवमेवास्य मूष्किकाहैरण्यिकस्य पिता च पितामहाश्च समुद्रे पोतसंव्यवहातिण आसन्। ४३७.०१९. एष इदानीं कुऋच्छ्रेण जीविकां कल्पयति हैरण्यिकापणं वाहयतीति। ४३७.०२०. श्रुत्वा स कथयति--किं कथयत? ते कथयन्ति--तव पिता च पितामहाश्च पोतसंव्यवहारिण आसन्। ४३७.०२१. स त्वमिदानीं कृच्छ्रेण जीविकां कल्पयसि, हैरण्यिकापणं वाहयसि? स गृहं गत्वा मातरं पृच्छति--अम्ब, सत्यमस्माकं पिता च पितामहाश्च महासमुद्रे पेतसंव्यवहारिण आसन्? सा संलक्षयति--नूनमनेन किंचित्कुतश्चित्श्रुतं स्यात् । ४३७.०२४. तदप्रतिरूपं स्यात्, यदहं मृषावादेन वञ्चयेयम्। ४३७.०२४. सत्यं पुत्र् ४३७.०२४. स कथयति--अनुजानीष्व, अहमपि महासमुद्रमवतरिष्यामि। ४३७.०२५. सा कथयति--पुत्र, इहैव तिष्ठ् ४३७.०२५. स भूयो भूयः कथयति--गच्छामि। ४३७.०२६. तस्य निर्बन्धं ज्ञात्वा अनुज्ञातः। ४३७.०२६. तेन घण्टावधोषणं कृतम्--यो युष्माकमुत्सहते मूषिकाहैरण्येन सार्धमशुल्केनागुल्मेनातरपण्येन महासमुद्रमवतरितुम्, स महासमुद्रगमनीयं पण्यं समुदानयतु। ४३७.०२८. पञ्चमात्रैर्वणिक्शतैर्महासमुद्रगमनीयं पण्यं समुदानीतम्। ४३७.०२८. अथ मूषिलाहैरण्यिकः कृतमङ्गलकैतूहलस्वस्त्ययनः शकटैर्भारैर्मूटैः पिटकैरुष्ट्रैर्गोभिर्गर्दभैः पण्यमारोप्य महासमुद्रं संप्रस्थितः। ४३७.०३०. सोऽनुपूर्वेण महासमुद्रमवतरन्ननुप्राप्तः। ४३७.०३०. ते वणिजो महासमुद्रं दृष्ट्वा भईतः। ४३७.०३१. नोत्सहन्ते वहनमभिरोडुम्। ४३७.०३१. सार्थवाहः कर्णधारस्य कथयति--कथय कथय भोः पुरुष यथाभूतं महासमुद्रस्य वर्णम्। ४३७.०३२टतः कर्णधार उद्धोषयितुमारब्धह्--सन्त्येतस्मिन् <४३८>महासमुद्रे इमान्येवम्रूपाणि रत्नानि तद्यथा--मणयो मुक्ता वैडूर्यशङ्खशिलाप्रवाल रजतजातरूपमश्मगर्भो मुसारगल्वो लोहितका दक्षिणावर्तः। ४३८.००२. यो युष्माकमुत्सहते एवम्रूपै रत्नैरात्मानं सम्यक्सुखेन प्रतिणयितुम्, मातापितरौ पुत्रदारान् दासीदासकर्मकरपौरुषेयं मोत्रामात्यज्ञातिसालोहितं कालेन कालं श्रमणब्राह्मणेभ्यो दक्षिणां प्रतिष्ठापयितुम्, मूर्धगामिनीं सौभासिकीं सुखविपाकामायत्यां स्वर्गसंवर्तनीम्, स महासमुद्रमवतरतु। सम्पत्तिकामो लोकः। ४३८.००६. महाजनकायोऽभिरूढो यतस्तद्वहनमसह्यं जातम्। ४३८.००६. सार्थवाहः संलक्षयति--किमिदानीं वक्ष्यामि अवतरतेति? स कर्णधारस्य कथयति--घोषय भोः पुरुष महासमुद्रस्य यथाभूतं वर्णम्। ४३८.००८. ततः कर्णधार उद्धोषितुमारव्धह्--शृण्वन्तु भवन्तो जम्बुद्वीपका वणिजः। ४३८.००९. सन्त्यस्मिन्महासमुद्रे इमान्येवंतूपाणि महान्ति महाभयानि, तद्यधा तिमिभयं तिमिंगलभयं तिमितिमिंगलभयमावर्तभयं कुम्भीरभयं शिशुमारभयमन्तर्जलगतानां पर्वतानामाघातभयम्। ४३८.०११. चौरा अप्यत्रागव्व्हन्ति नीलैः सितैर्वनचारिणः, अस्माकं सर्वेण सर्वं जीविताद्व्यवरोपयिष्यन्ति। ४३८.०१२. येन युष्माकं प्रियमात्मानं परित्यक्त्वा मातापितरौ पुत्रदारं दासीदासकर्मकरपौरुषेयं मित्रामात्यञ्जातिसालोहितं महासमुद्रमवतरतु। ४३८.०१३. अल्पाः शूरा बहवः कातराः। ४३८.०१३. महाजनकायोऽवतीर्णः, यतस्तद्वहनं सह्यं संवृतम्। ४३८.०१४. ततः कर्णधारस्त्रिरुद्द्ःप्षणावघोषणं कृत्वा ततः पश्चादेकां वस्त्रां मुञ्चति, द्वित्रिवस्त्रां मुञ्जति, यतस्तद्वहनं महाकर्णधारसंधानबलवद्वायुसम्प्रेरितं महामेघ इव संप्रस्थितोऽनुगुणेन वायुना यावद्रत्नद्वीपमनुप्राप्तम्। ४३८.०१६. ततः कर्णधार उद्धोषयितुमारब्धह्--शृण्वन्तु भवन्तो जम्बुद्वीपका वणिजः, सन्त्यस्मिन् रत्नद्वीपे काचमणयो रत्नसदृशाः। ४३८.०१८. ते भवद्भिरुपपरीक्ष्योपपरिक्ष्य ग्रहीतव्याः। ४३८.०१८. मा वः पश्चाज्जम्बुद्वीपप्राप्तानां पश्चात्तापो भविष्यति। ४३८.०१९. अस्मिन्नेव च रत्नद्वीपे क्रोञ्जकुमारिका नाम राक्षस्यः प्रतिवसन्ति। ४३८.०२०. ताः पुरुषं तथा उपलालयन्ति यथा तत्रैवानयेन व्यसनमापद्यन्त् ४३८.०२०. अस्मिन्नेव रत्नद्वीपे मदनीयानि फणानि सन्ति। ४३८.०२१. तानि यः परिभुङ्क्ते, स सप्तरात्रं मूर्च्छितस्तिष्ठति। ४३८.०२१. तानि भवद्भिर्न परिभोक्तव्यानि। ४३८.०२२. अस्मिन्नेव च रत्नद्वीपेऽमनुष्याः प्रतिवसन्ति। ४३८.०२२. ते मुष्याणां सप्ताहं मर्षयन्ति। ४३८.०२३. सप्ताअहस्यात्ययात्तादृशं वायुमुत्सृजन्ति येन वहनमपह्रियते यथापि तद्कृतकार्याणाम्। ४३८.०२४. यं श्रुत्वा ते वणिजोऽवहिता अप्रमत्ता अवस्थिताः। ४३८.०२४. तैस्तद्वहनं रत्नानमुपपरीक्ष्योपपरीक्ष्य पूरितं तद्यथा तिलतण्डुलकोलकुलत्थानाम्। ४३८.०२५. ते अनुगुणेन वायुना जम्बुद्वीपमनुप्राप्ताअः। ४३८.०२६. एवं यावत्सप्तकृत्वः संसिद्धयाअनपात्र आगतः। ४३८.०२६. स मात्राभिहितह्--पुत्र, अत्र निवेशस्त्रियतामिति। ४३८.०२७. स कथयति--अग्रधनिकं तावच्छिनद्भि, ततः पश्चान्निवेशं करिष्यामि। ४३८.०२८. स तथा उक्तह्--पुत्र न तव पुता न पुतामहो धनिकः कृतः, कुतस्तव धनिको जातह्? स कथयति--अम्ब, अहमेव जानामि। ४३८.०२९. तेन चातुरत्नमय्यश्चतस्रो मूषिकाः कारिताः। ४३८.०३०. तेन सुवर्णस्य फेलां पूरयित्वा चतस्नो मूषिकाश्चतुर्षु पार्श्वेषु स्थापयित्वा श्रोष्ठिगृहं गतः। ४३८.०३१. स श्रेष्ठी तदा तस्यैव तद्वर्णं भाषमाणस्तिष्ठति--पश्यत भवन्तो मूषिकाहैरण्यिकः कथं पुण्यमहेशाख्यो यं यमेव गृह्णाति तृणं वा लोष्टं वा सर्वं तत्सुवर्णं संपद्यत् ४३८.०३२. स च <४३९>तथा कथासम्लापेन तिष्ठति। ४३९.००१. दैवारिकेण चास्य गत्वा आरोचितम्--मूषिकाहैरण्यिको द्वारितिष्ठति। ४३९.००२. स कथयति--प्रविशतु, मूषिकाहैरण्यकं वा आनयेति। ४३९.००२. स प्रविश्य कथयति--इदं ते मूलम्, अयं लाभः। ४३९.००३. प्रतिगृह्यताम्। ४३९.००३. स आह--विस्मरामि, सत्यं यत्त्व किंचिद्दत्तकमिति। ४३९.००३. अहं ते स्मारयिष्यामि। ४३९.००४. तेन स्मारितम्। ४३९.००४. स पृच्छति--कस्य त्वं पुत्र इति। ४३९.००४. अमुकस्य गृहपतेः। ४३९.००४. श्रेष्ठी कथयति--त्वं मम वयस्यपुत्रो भवसि। ४३९.००५. मयैव तव दातव्यम्। ४३९.००५. तव पित्रा गच्छता मम हस्तो कार्षापणाः स्थापिताः। ४३९.००६. तेन श्रेष्ठिना दुहिता सर्व्लम्लारविभूषिता तस्य भार्यार्थमनुप्रदत्ता॥ ४३९.००७. किं मन्यध्वे भिक्षवो योऽसौ श्रेष्ठी, अहमेव तेन कालेन तेन समयेन् ४३९.००७. योऽसौ मूषिकाहैरण्यकः, एष एव पन्थकस्तेन कालेन तेन समयेन् ४३९.००८. तदाप्येष मया परीत्तेनाववादेनाचोद्य महत्यैश्वर्ये प्रतिष्ठपितः। ४३९.००९. एतर्ह्यप्येष मया परित्तेनाववादेनाववाद्य संसारकान्तारादुत्तार्य अत्यन्तनिष्ठेऽनुत्तरे योगक्षेमे निर्वाणे प्रतिष्ठापिताः॥ ४३९.०११. भिक्षवो बुद्धं भगवन्तं पृच्छन्ति--किं भदन्त पन्थकेन कर्म कृतं यस्य कर्मणो विपाकेन धन्वः परमधन्वश्चूडः परमचूडो जातह्? पन्थकेनैव भिक्षवः कर्माणि कृतानि। ४३९.०१२. न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु विपच्यन्ते शुभान्यशुभानि च् ४३९.०१५. न प्रणश्यन्ति कर्मणि कल्पकोटिशतैरपि। ४३९.०१६. सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्॥७॥ ४३९.०१७. भूतपूर्वं भिक्षवो विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम शस्ता लोक उत्पन्नस्तथागतोऽर्हन् सम्यक्सम्बुद्धो विद्याचिरणसम्पन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान्। ४३९.०१९. स विंशतिभिर्भिक्षुसहस्रैः परिवारो वाराणसीमुपनिश्रित्य विहरति स्म् ४३९.०२०. तस्यैव प्रवचने भिक्षुरासीत्त्रिपिटः। ४३९.०२०. अनेन तत्र मात्सर्येण न कस्यचिच्चतुष्पदिकापि गाथा उद्दिष्टो। ४३९.०२१. भूयोऽन्यस्मिन् कर्पटके सौकरिक आसीत् । ४३९.०२२. तस्मात्कर्पटकान्नदीपारे द्वितीयं कर्पटकम्। ४३९.०२२. तत्र पर्वणी प्रत्युपस्थिता। ४३९.०२२. स संलक्षयति--यदि सूकरान् प्रघात्य नयिष्यामि, मांसस्य क्रयिको न भविष्यति, क्लेदं गमिष्यति। ४३९.०२३. जीवन्तमेव गृहीत्वा गच्छामि। ४३९.०२४. तत्र तत्र प्रघात्य नेष्यामि, यत्र यत्र क्रायिकोऽस्ति। ४३९.०२५. स प्रभूतान् सूकराञ्जानुषु बुद्ध्वा नावमारोप्य संप्रस्थितः। ४३९.०२५. सा नैस्तैः परिस्पन्दमानैर्बाडिता। ४३९.०२५. तत्रैवानयेन व्यसनमापन्नः। ४३९.०२६. सोऽपि सौकरिकोऽत्र स्नोतेनोह्यमानः। ४३९.०२६. तस्या नद्यास्तीरे पञ्चप्रत्येकबुद्धशतानि प्रतिवसन्ति। ४३९.०२७. तेषामेकः प्रत्येकबुद्धः पानीयस्यार्थे नदीं गतः। ४३९.०२७. तेन स दृष्टः। ४३९.०२८. स संलक्षयति--किं तावदयं मृतहाहोस्विज्जीवतीति? पश्यति यावज्जीवति। ४३९.०२८. स तेन गजमुजसदृशं बाहुमभिप्रसार्य उद्धृत्य वालुकायाः स्हलं कृत्वा तत्रावमूर्धकः स्थापिताः। ४३९.०३०. तस्य कायात्पानीयं निःसृतम्। ४३९.०३०. स व्युत्थितः। ४३९.०३०. मनुष्यपदानि पश्यति। ४३९.०३०. स तेन पादानुसारेण गतो यावत्पश्यति पञ्चमात्राणि प्रत्येकबुद्धशतानि। ४३९.०३१. स तेषां पत्रेण पुष्पेण फलेन दन्तकाष्ठेन चोपस्थानं कर्तुमारब्धः। ४३९.०३२. ते तस्य पात्रशोषमनुप्रयच्छन्ति। ४३९.०३२. तेन भुक्तम्। ४३९.०३२. अथ <४४०>ते प्रत्येकबुद्धाः पर्यङ्क बुद्ध्वा ध्यायन्ति। ४४०.००१. तदा सोऽप्येकान्ते स्थित्वा पर्यङ्कं बुद्ध्चा ध्यायति। ४४०.००२. स तत्रासंज्ञिकमुत्पाद्य असंज्ञिसत्त्वेषु देवेषूपपन्नः॥ ४४०.००३. किं मन्यध्वे भिक्षवः। ४४०.००३. योऽसौ काश्यपस्य सम्यक्सम्बुद्धस्य प्रवचने भिक्षस्त्रिपिटहासीत्, पश्चादसौ सौकरिकः, एष एव पन्थको भिक्षुः। ४४०.००४. यदनेन मात्सर्येण न कस्यचिच्चतुष्पदिका गाथा उद्दिष्टा, यच्च सूकरान् प्रघात्य यच्चासंज्ञिसत्त्वेभ्य इहोपपन्नः, तस्य कर्मणो विपाकेन चूडः परमचूडो धन्वः परमधन्वः संवृत्तः॥ ४४०.००७. यदा आयुष्मान् पन्थकः स्वाख्याते धर्मविनये प्रव्रजितः, जीवकेन श्रुतम्--पन्थकः स्वाख्याते धर्मविनये प्रव्रजित इति। ४४०.००८. स संलक्षयति--यदि भगवान् राजगृहमागमिष्यति, अहं बुद्धप्रमुखं भिक्षुसंघं भोजयिष्यामि स्थापयित्वा भदन्तं पन्थकम्। ४४०.००९. भगवान् यथाभिरम्यं श्रावस्तीं विहृत्य येन राजगृहे तेन चारिकां प्रक्रान्तः। ४४०.०१०. अनुपूर्वेण चारिकां चरन् राजगृहमनुप्राप्तः। ४४०.०११. राजगृहे विहरति वेणुवने कलन्दकनिवाप् ४४०.०११. अश्रौषीज्जीवकः कुमारभूतह्--भगवान्मगधेषु जनपदचारिकां चरन् राजगृहे विहरति वेणुवने कलन्दकनिवाप् ४४०.०१२. श्रुत्वा पुनर्येन भगवांस्तेनोपसंक्रान्तः। ४४०.०१३. अपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्तो निषण्णः। ४४०.०१३. एकान्तनिषण्णं जीवकं कुमारभूतं भगवान् धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति। ४४०.०१५. अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्। ४४०.०१५. अथ जीवकः कुमारभूतहुत्थायासनादेकांसमुत्तरासङ्गं कृत्वा येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतद्वोचत्--अधिवासयतु मे भगवाञ्छ्वोऽन्तर्गृहे भक्तेन सार्धं भिक्षुसंघेन् ४४०.०१७. दूरासदा बुद्धा भगवन्तो दुष्प्रसहाः। ४४०.०१८. स न शक्नोति भगवन्तं वक्तुं स्थापयित्वा भदन्तं पन्थकम्। ४४०.०१८. अथ जीवकः कुमारभूतो भगवतो भाषितमभिनन्द्यानुमोद्य भगवतोऽन्तिकात्प्रक्रान्तो येनायुष्मानान्दस्तेनोपसंक्रान्तः। ४४०.०२०. उपसंक्रम्यायुष्मत आनन्दस्य पादौ शिरसा विन्दित्वा एकान्ते निषण्णः। ४४०.०२१. एकान्तनिषण्णो जीवकः कुमारभूत आयुच्मन्तमानन्दिमदमवोचत्--यत्खलु भदन्त आनन्द जानीयाह्--मया बुद्धप्रमुखो भिक्षुसंघः श्वोऽन्तर्गेहे भक्तेनोपनिमन्त्रितः स्थापयित्वा भदन्तं पन्थकम्। ४४०.०२३. यथा ते जीवक कुशलानां धर्माणां वृद्धिर्भवति। ४४०.०२३. अथ जीवकः कुमारभूत आयुष्मत आनन्दस्य भाषितमभिनन्द्यानुमोद्य आयुष्मत आनन्दस्य पादौ शिरसा वन्दित्वा प्रक्रान्तः। ४४०.०२५. अथायुष्मानानन्दोऽचिरप्रक्रान्तं जीवकं कुमारभूतं विदित्वा येनायुष्मान् पथकस्तेनोपसंक्रान्तः। ४४०.०२६. उपसंक्रम्यायुष्मन्तं पन्थकमिदमवोचत्--यत्खल्वायुष्मन् पन्थक जानीयाह्--जीवकेन कुमारभूतेन बुद्धप्रमुखो भिक्षुसंघः श्वोऽन्तर्गृहे भक्तेनोपपनिमन्त्रितः स्हाप्यित्वा आयुष्मन्तं पन्थकम्। ४४०.०२८. यथास्य भ्दन्तानन्द कुशलानां धर्माणां वृद्धिर्भवति। ४४०.०२८. स जीवकः कुमारभूतस्तामेव रात्रिं शुचिं प्रणीतं खादनीयं भोजनीयं समुदानीय कल्यमेवोत्थाय आसनानि प्रज्ञप्य उदकमणीन् प्रतिष्ठाप्य भगवतो दूतेन कालमारोचयति--समये भदन्त, सज्जं भक्तं यस्येदानीं भगवान् कालं मन्यत् ४४०.०३१. अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो येन जीवकस्य कुमारभूतस्य निवेशनं तेनोपसंक्रान्तः। ४४१.००१. <४४१>उपसंक्रम्य पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः। ४४१.००१. निषद्य भगवानायुष्मन्तमानन्दमामन्त्रयते--पन्थकस्यानुगन्ती मोक्तव्या। ४४१.००२. जीवकः कुमारभूतः सौवर्णभृङ्गारं गृहीत्वा वृद्धान्ते तिष्ठति। ४४१.००३. भगवान् वारिधारां न प्रतिगृह्णाति। ४४१.००३. जीविकः कुमारभूतः कथयति--किं कारणं भगवन् वारिधारां न प्रतिगृह्णाति। ४४१.००४. भगवानाह--न तावद्भिक्षुसंघमिति समग्र इति। ४४१.००५. जीवकः कथयति--भगवान्, कोऽनागत इति। ४४१.००५. भगवानाह--न पन्थको भिक्षुः संघः। ४४१.००६. जीवकः कथयति--भगवन्, नासौ मया निमन्त्रित इति। ४४१.००६. भगवानाह--न त्वया जीवक बुद्धप्रमुखो भिक्षुसंघो निमन्त्रितह्? भगवन्, निमन्त्रितः। ४४१.००७. किमसौ भिक्षुसंघाद्बहिर्न वा? भगवान् कथयति जीवकम्--गच्छ त्वं शब्दापय् ४४१.००८. जीवकः कुमारभूतः संलक्षयति--किं चाप्यहं भगवतो गौरवेण शब्दापयामि, न सत्कृत्य परिवेषयिष्यामि। ४४१.००९. तेन दूतोऽनुप्रेषितह्--गच्छ, शब्दापयस्व् ४४१.०१०. आयुष्मानपि पन्थकश्च त्रयोदशभिक्षुशतानि निर्मायावस्थितः। ४४१.०१०. तेन दूतेन गत्वा पन्थक इति शब्दो मुक्तः। ४४१.०११. अनुकैर्भिक्षुभिः प्रतिवचनं दत्तम्। ४४१.०११. स दूत आगत्य जीवकस्य कथयति--तथैव वेणुवनं कलन्दकनिवापो भिक्षूणां पूर्णस्तिष्ठति। ४४१.०१२. भगवानाह--गच्छ त्वं कथय यो भूतपन्थकः स आगच्छतु। ४४१.०१३. स गत्वा कथयति--यो भूतपन्थकः स आगच्छतु। ४४१.०१४. आयुष्मान् पन्थकस्तत्र गत्वा स्वस्यां गत्यां निषण्णाः। ४४१.०१४. जीवकः कुमारभूतो बुद्धप्रमुखं भिक्षुसंघं परिवेषयितुमारब्धः। ४४१.०१५. आयुष्मन्तं पन्थकं न सत्कृत्य पतिवेषयति। ४४१.०१५. भगवान् संलक्षयति--सुमेरुप्रख्ये महाश्रावके जीवकः कुमारभूतः क्षान्तिं गृह्णाति। ४४१.०१६. गुणोद्भावना अस्य कर्तव्या। ४४१.०१६. भगवता आयुष्मतानन्दस्य पात्रं नानुप्रदत्तम्। ४४१.०१७. धर्मता खलु न तावत्स्थबिरस्ह्तविराणां भिक्षूणां पात्राणि प्रतिगृह्यन्ते, यावद्भगवतः पात्रप्रतिग्रही न भविष्यति। ४४१.०१८. आयुष्मान् पन्थकः संलक्षयति--किं कारणं भगवतः स्थविरस्थविराणां भिक्षूणां पात्राणि न गृह्यन्ते? मया अत्र गुणोद्भावना कर्तव्या। ४४१.०२०. आयुष्मता पन्थकेनाधर्मासनं कृत्वा गजभुजसदृशं बाहुमभिप्रसार्य भगवतः पात्रं गृहीतम्। ४४१.०२१. कुमारभूतेन जीवकेन वृद्धान्ते स्थितेन दृष्ठम्। ४४१.०२१. स संलक्षयति--कोऽप्ययं स्थविरो भिक्षुः। ४४१.०२२. ऋद्धिप्रातिहार्यं विदर्शयति। ४४१.०२२. स पात्रानुसारेण गतो यावत्पश्यत्यायुष्मतं पन्थकम्। ४४१.०२३. स दृष्ट्वा मूर्छितकस्तिष्ठति। ४४१.०२३. स जलपरिषेकप्रत्यागतप्राण आयुष्मतः पन्थकस्य पादयोर्निपत्य क्षमापयति, गाथां च भाषते-- ४४१.०२५. नित्यं चैत्यगुणो हि चन्दनरसो नित्यं सुगन्धयुत्पलं नित्यं भासति काञ्चनस्य विमलं वैडूर्यशुद्धम्। ४४१.०२७. नित्यं पापजने हि क्रोधमतुलं पाषाणरेखोपमं नित्यं चार्यजनेषु प्रातिर्वसते क्षान्तिर्ध्रुवा ह्यर्हताम्॥८॥ ४४१.०२९. आयुष्मान् पन्थकः कथयति--क्षान्तं जीवक् । ४४१.०३०. भिक्षवो बुद्धं भगवन्तं पृच्छन्ति--पश्य भदन्त, यदा जीवकः कुमारभूत आयुष्मतः पन्थकस्य गुणानामनभिज्ञस्तदा असत्कारः प्रयुक्तः, यदा गुणानामभिज्ञस्तदा पादयोर्निपत्य <४४२>क्षमापयति। ४४२.००१. भगवानाह्--न भिक्षव एतर्हि यथातीतेऽध्वन्येषोऽस्य गुणानामनभिज्ञह्,तदा असत्कारं प्रयुक्तवान्। ४४२.००२. यदा गुणानामभिज्ञस्तदा पादयोर्निपत्य क्षमापितवान्। ४४२.००२. तच्छ्रूयताम्॥ ४४२.००३. भूतपूर्वं भिक्षव उत्तरापथात्सार्थवाः पञ्चशतमश्वपण्यमादाय मध्यदेशमागतः। ४४२.००४. तस्य च वडवायाः कुक्षावश्वाजानेयोऽवक्रान्तः। ४४२.००४. स यमेव दिवसमवक्रान्तस्तमेव दिवसमुपादाय तेऽश्वा न भूयो हेषन्त् ४४२.००५. सार्थवहः संलक्षयति--किं च ममाश्वानां कश्चिद्रोगः प्रादुर्भूतो भविष्यति येन ते न हेषन्ते? अपरेण समयेनाश्वा वडवा प्रसूता। ४४२.००६. तस्याः किशोरको जातः। ४४२.००७. स यमेव दिवसमुपादाय तेऽश्वाः संचर्तुमपि नारब्धाः। ४४२.००७. सार्थवाहः संलक्षयति--नूनमयं दौर्भाग्यसत्त्वो जातहस्य दोषण ममाश्वानां रोगः प्रादुर्भूतः। ४४२.००८. स तां वटवां नित्यमेव वाहयति। ४४२.००९. तस्या नवयवसम्पन्नयोग्याशनमनुप्रयच्छति। ४४२.००९. सोऽनुपूर्वेण पूजितं नामाधिष्ठानमनुप्राप्तः। ४४२.०१०. तस्य तत्र वार्षारत्र्यः प्रत्युपस्थिताः। ४४२.०१०. स संलक्षयति--यदि गमिष्यामि, अश्वानां खुराः क्लेदं गमिष्यन्ति, अपण्योओभविष्यन्ति। ४४२.०११. इहैव वर्षां तिष्ठामि। ४४२.०११. स तस्यैव वर्षामुषितस्य तद्वासिनो यो शिल्पिनस्ते स्वेन शिल्पेनोपस्थानं कुर्वान्ति। ४४२.०१२. तस्य गमनकाले शिल्पिन्नुपसंक्रान्ताः। ४४२.०१३. तेषां तेन संविभागः कृतः। ४४२.०१३. तत्रैकः कुम्भकारः प्रतिवसति। ४४२.०१३. तेनापि तस्य स्वेन शिल्पेनोपस्थानं कृतम्। ४४२.०१४. स पत्न्याभिहितह्--आर्यपुत्र, स सार्थवाहो गच्छति। ४४२.०१४. गच्छ, त्वं गत्वा किंचिद्याचस्व् ४४२.०१५. तस्माच्चलितस्य मृत्पिण्डं गृहीत्वोपस्थितः। ४४२.०१५. स तेन सार्थवाहेन दृष्टः। ४४२.०१५. स तस्य कथयति--भोः पुरुष, अतिचिरेण त्वमागतः। ४४२.०१६. मम किंचिद्दातव्यम्। ४४२.०१६. स आह--सर्वं गतम्। ४४२.०१७. तस्यापि सार्थवाहस्य तस्य किशोरस्यान्तिकेऽमङ्गलबुद्धिः। ४४२.०१७. स कथयति--अपि त्वयमेकः किशोरस्तिष्ठति, यदि प्रयोऽसि, गृहीत्वा गच्छ् ४४२.०१८. कुम्भकारः कथयति--शोभनम्। ४४२.०१८. अहं भाण्डानि करिष्यामि, एष भेत्स्यत् ४४२.०१९. स किशोरकस्तस्य पादौ जिह्वया लेढुमारब्धः। ४४२.०२०. तस्याश्वस्यान्तिकेऽनुनय उत्पन्नः। ४४२.०२०. स तं गृहीत्वा गतः। ४४२.०२०. स पत्न्या उक्तह्--अस्ति किंचित्त्वया तस्य सकाशाल्लब्धम्? लब्धम्। ४४२.०२१. अयं किशोरकः। ४४२.०२१. त्वं भाण्डानि करिष्यसि, एष भेत्स्यत् ४४२.०२१. स किशोरकोऽस्याः पादानि लेढुमारब्धः। ४४२.०२२. तस्या अपि तस्यान्तिकेऽनुनय उत्पन्नः। ४४२.०२३. स पक्कमानानां भाण्डानां मध्ये परिसर्पन्न किंचिद्भाण्डं भिनत्ति। ४४२.०२३. सा तस्य पत्नी कथयति--शोभनम्। ४४२.०२४. अयं किशोरकः संप्रजानन् परिसर्पति। ४४२.०२४. अपरेण समयेन कुम्भकारो मृत्तिकार्थमागतः। ४४२.०२५. स किशोरकस्तस्य पृष्ठतोऽनुसरन्ननुबद्धः। ४४२.०२५. तेन कुम्भकारेण मृत्तिकाप्रसेवकः पूरितः। ४४२.०२६. तेन किशोरकेन पृष्ठमवनामितम्। ४४२.०२६. तेन तस्य मृत्तिकायाः प्रसेवकः पृष्ठमारोपितः। ४४२.०२७. स तं गृहीत्वा गृहमागतः। ४४२.०२७. तेन कुम्भकारेण पत्नी उक्ता--भद्रे, शोभनः किशोरकः। ४४२.०२८. न भूयो मया मृत्तिका वोढव्या भविष्यति। ४४२.०२८. अहमस्य तत्रारोपयिष्यामि, त्वमिहावतारयिष्यसि। ४४२.०२९. स तस्य तुषान् कुटिं चानुप्रयच्छति॥ ४४२.०३०. तेन कालेन तेन समयेन वाराणस्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च बहुजनमनुष्यं च् ४४२.०३१. तस्याश्वाजानेयः कालगतः। ४४२.०३१. सामन्तराज्यैः श्रुतम्--ब्रह्मदत्तस्य राज्ञोऽश्वाजानेयः कालगत इति। ४४२.०३२. तैस्तस्य संदिष्टम्--करप्रत्यायान् वा अनुप्रयच्छ उद्यानम् <४४३>वा। ४४३.००१. ते निर्गतकण्टकेऽनुवरोध्य आनयिष्यामः। ४४३.००१. स तेषां करप्रत्यायान्नानुप्रयच्छति, नापि तं स उद्यानं समागतः। ४४३.००२. सार्थवाहोऽश्वपण्यमादाय वाराणसीमनुप्राप्त् ४४३.००२. ब्रह्मदत्तेन राज्ञा श्रुतम्--उत्तरापथात्सार्थवाहोऽश्वपण्यमादाय वाराणसीमनुप्राप्त इति। ४४३.००३. सोऽमात्यानामन्त्रयते स्म--भवन्तः, कियच्चिरं मयेहं प्रविष्टेन स्थातव्यम्? गच्छत, अश्वाजानेयं पर्येषध्वम्। ४४३.००५. ते सार्थवाहस्य सकाशं गताः। ४४३.००६. तैस्तेऽश्वाः। ४४३.००६. न चात्र कश्चिदश्वाजानेयो विद्यत् ४४३.००६. सार्थवाहं दृष्ट्वा ते कथयन्ति--भवन्तोऽश्वावडवाया अश्वाजानेयो जातः। ४४३.००७. स च न दृश्यत् ४४३.००७. सार्थवाहमुपसंक्रम्य पृच्छन्ति--अस्ति कश्चिदश्वस्त्वया विक्रीतः कस्यचिद्वा दत्त इति? स कथयति--नास्ति कश्चिद्विक्रीतः। ४४३.००८. अपि त्वस्ति मया पूजितकेऽधिष्ठानेऽमङ्गलकः किशोरकः कुम्भकारस्य दत्त इति। ४४३.००९. तेऽन्योन्यं कथयन्ति--भवन्तः, महामूर्खोऽयं सार्थवाहः, योऽयं मङ्गलमपहायामङ्गलानेवादायागत इति। ४४३.०१०. ते राजानमवलोक्य पूजितकं गताः। ४४३.०११. ते तं कुम्भकारमुपसंक्रान्ताः। ४४३.०११. उपसंक्रम्य कथयन्ति--किमनेन किशोरकेन करोषि? स आह--एष मम मृत्तिकां वहति। ४४३.०१२. ते कथयति--वयं ते तथा गर्दभमनुप्रयच्छामः, त्वमस्माकममुमनुप्रयच्छस्व् ४४३.०१३. कथयति--एष मे शोभन इति। ४४३.०१३. चतुर्गवयुक्तं शकटमनुप्रयच्छामः। ४४३.०१४. स कथयति--एष मम शोभन इति। ४४३.०१४. ते कथयन्ति--एवं चेत्संप्रधारय वयं श्वो भूय आगमिष्यामः। ४४३.०१५. इत्युक्त्वा प्रक्रान्ताः। ४४३.०१५. स किशोरकः कथयति--किमर्थं नानुप्रयच्छसि? किं त्वं जानासि मया मृत्तिका वोढव्या तुषाश्च कुटिसकण्टं भक्षितव्यम्। ४४३.०१७. मया राजा क्षत्रियो मूर्धाभिषिक्तो वाढव्यः, सौवर्णस्थाले मधुम्राक्षितका मूलका भक्षितव्याः। ४४३.०१८. ते यदि संकथयन्ति केशोरक इति, वक्तव्याह्--किं लज्जध्वं वक्तुमश्वाजानेय इति? श्वः पुनरागत्वा ते कथयिष्यन्ति मूल्येनानुप्रयच्छेति। ४४३.०२०. वक्तव्याह्--सुवर्णलक्षं वानुप्रयच्छथ यावद्वा दक्षिणेन सक्थ्ना करिष्यति तावदनुप्रयच्छति। ४४३.०२१. तेऽपरस्मिन् दिवसे उपसंक्रम्य पृच्छन्ति--भोः पुरुष, संप्रधारितं त्वया? संप्रधारितम्--किं लज्जध्वं वक्तुमश्वाजानेय इति? ते कथयन्ति--मूर्खः स एषः। ४४३.०२२. किमेष ज्ञास्यति? एष अश्वाजानेयो धारयति। ४४३.०२३. एतदेव तेन सार्थवाहेनास्यारोचितं भविष्यति। ४४३.०२३. ते कथयन्ति--अश्वाजानेयो भवतु। ४४३.०२४. मूल्येनानुप्रयच्छ् ४४३.०२४. स कथयति--सुवर्णलक्षं वानुप्रयच्च्ः, यावद्वा सुवर्णलक्षं दक्षिणेन सक्थ्ना करिष्यति। ४४३.०२५. ते संलक्षयन्ति--बलवानेषः। ४४३.०२५. स्थानमेतद्विद्यते यत्प्रभूततरमाकर्षयति। ४४३.०२६. सुवर्णलक्षमनुप्रयच्छामः। ४४३.०२६. तैर्ब्रह्मदत्तस्य राज्ञः संदिष्टं सुवर्णलक्षेण अश्वाजानेयो लभ्यत् ४४३.०२७. राज्ञापि संदिष्टम्--यूयं यावता मूल्येन तावता गृह्णीत् ४४३.०२७. तैः सुवर्णलक्षेण गृहीतः। ४४३.०२८. ते तमादाय वारणसीमागताः। ४४३.०२८. स तैश्च मन्दुरायां प्रतिष्ठापितः। ४४३.०२८. तस्य परमयोग्याशनं दीयत् ४४३.०२९. स तं न परिभुङ्क्त् ४४३.०२९. किं सरोगो भवद्भिरश्वाजानेय आनीतह्? अपि तु समनुयुञ्ज्यामहे तावदेनम्। ४४३.०३०. अथ सूतो गाथां भाषते-- ४४३.०३२. स्मरसि तुरग घटिकरस्य शालां किमिह विधैर्य विप्रयुक्रः। ४४४.००१. <४४४>परिशिथिलशिरास्थिचर्मगात्रः स्वदशानचूर्णितघासस्य चारी॥९॥ ४४४.००३. न चरसि बहुमतस्तदर्थे मासिदिह हि चर यानसहस्रपूर्णयायी। ४४४.००५. ह्यवसनमिदं तृषापनीतं न चरसि किं वद मेऽद्य साधु पृष्टः॥१०॥ ४४४.००७. तमकथयदमर्षितः सकोपं परमयवार्जवधैर्यसम्प्रयुक्तः। ४४४.००९. उपशममथ संप्रचिन्त्य तस्मात्तुरगवरो नरसूतमैत्रबुद्धिः॥११॥ ४४४.०११. त्वमिह विधिहितप्रदाभिमानी न च विहितो भवतो यथावदस्मि। ४४४.०१३. निधनमहमिह प्रयायमाशु न च बिदुषाय तरय पूर्व्याम्॥१२॥ ४४४.०१५. सुचिरमपि हि न सज्जनावमानो यदि गुणवानसि सौम्य नावमानः। ४४४.०१७. क्षणमापि खलु सज्जनावमानो यदि गुणवानसि नावमानः॥१३॥ ४४४.०१९. सूतो राज्ञः कथयति--देवस्यानुपूर्वी न कृता यनैष यवसयोग्याशनं न गृह्णाति। ४४४.०२०. कास्यानुपूर्वी कृता? अस्यायमुपचारः। ४४४.०२०. सार्धतृतीयानि योजनानि मार्गशोभा कर्तव्या। ४४४.०२०. राजाभिषिक्तश्चतुरङ्गेन बलकायेन सार्धं प्रत्युद्गच्छति। ४४४.०२१. यस्मिन् प्रदेशे स्थाप्यते, स प्रदेशस्ताम्रपट्टैर्बध्यत् ४४४.०२२. राज्ञो ज्येष्ठपुत्रः। ४४४.०२२. स तस्य शतशलाकं छत्रं मूर्ध्नि धारयति। ४४४.०२२. राज्ञो ज्येष्ठा दुहिता सौवर्णेन मणिव्यजनेन मक्षिकान् वारयति। ४४४.०२३. राज्ञोऽग्रमहिषी सौवर्गस्थाले मधुम्रक्षितकान्मूलान् भक्षयतो धारयति। ४४४.०२४. राज्ञोऽग्रामात्यः सौवर्णेन लक्षणेन लड्डीश्छोरयति। ४४४.०२४. राजा कथयति--एष नाम राजा, नाहं स राजेति। ४४४.०२५. सूतः कथयति--देव, नास्य सर्वकालमेष उपचारः क्रियत् ४४४.०२६. अपि तु सप्ताहस्यात्ययाद्विधेयो भवति। ४४४.०२६. राजा कथयति--यत्तावदतीतं न शक्यं तत्पुनः कर्तुम्, यदवशिष्टं तत्क्रियताम्। ४४४.०२७. यस्मिन् प्रदेशे ताम्रपड्डैर्बद्धः, तस्य राज्ञो ज्येष्ठः पुत्रः शतशलाकां धारयति, राज्ञो ज्येष्ठा दुहिता सौवर्णमणिमयवालव्यजनेन मक्षिकान् वारयति, राज्ञोऽग्रमाहिषी सौवर्णेन स्थालेन मधुम्रक्षितकान्मूलान् भक्षयतो धारयति, राज्ञोऽमात्यः सौवर्णेन लक्षणेन लड्डीश्छोरयति। ४४४.०३०. तमनुनयति पार्थिवः। ४४४.०३०. ससृतपरमसुगन्धिविलेपनानुधारी मधुरमधुरकृतान्तरानुरागा नृपमहिषी तुरगोत्तमाय दत्ता राज्ञा। ४४४.०३१. उद्यानभूमिं निर्गन्तुकामोऽस्याश्चाजानेय उपगम्य पृष्ठमुन्नामयति। ४४४.०३१. राजा सूतं पृच्छति--राजा अस्य पृष्ठं दुःखयति। ४४४.०३१. स कथयति--किं तु राजा <४४५>दुःखमधिरोक्ष्यतीति। ४४५.००१. यतोऽनेनावनामितं स राजा तमभिरुह्य संप्रस्थितः। ४४५.००१. तस्य गच्छतः पानीयमागतम्। ४४५.००२. स तत्र नावतरति। ४४५.००२. राजा सूतं पृच्छति--एषो बिभेति? देव, नैष बिभेति। ४४५.००२. अपि तु मा राजानं पुच्छोदकेन सेक्ष्यामीति। ४४५.००३. तस्य तत्पुच्छं सौवर्णायां नालिकायां प्रक्षिप्तम्। ४४५.००३. स तं पानीयमुत्तीर्णः। ४४५.००४. स उद्यानं गत्वा प्रमत्तोऽवस्थितः। ४४५.००४. सामन्तराजैः श्रुतम्--यथा राजा ब्रह्मदत्त उद्यानं गत इति। ४४५.००५. तैरागत्य नगरस्य द्वाराणि बन्धयन्ति। ४४५.००५. राज्ञा ब्रह्मदत्तेन श्रुतं सामन्तराजैर्नगरद्वाराणि निगृहीतानीति। ४४५.००६. सोऽश्वाजानेयमभिरूढः। ४४५.००६. अन्तरा च वाराणस्यन्तरा चोद्यानमत्रान्तरा ब्रह्मवती नाम पुष्किरिण्युत्पलकुंदपुण्डरीकसंछन्ना। ४४५.००७. सोऽश्वाजानेयः पद्मोपरि सरन् वाराणसीं प्रविष्टः। ४४५.००८. राजा तुष्टोऽमत्यानां कथयति--भवन्तः, योराज्ञः क्षत्रियस्य मूर्ध्नाभिषिक्तस्य जीवितमनुप्रयच्छति, किं तस्य कर्तव्यम्? देव, उपार्धराज्यं दातव्यम्। ४४५.००९. राजा कथयति--तिर्यगेषः। ४४५.०१०. किमस्योपार्धराज्येन? अपि त्वेनमागम्य सप्ताहं दानानि दीयन्ताम्, पुण्यानि क्रियन्ताम्, अकालकौमुदी च क्रियताम्। ४४५.०११. अमात्यैः सप्ताअहं दानानि दातुमारब्धानि, पुण्यानि कर्तुमारब्धानि, सप्ताहमकालकौमुदी प्रस्थापिता। ४४५.०१२. सार्थवाहः पुरुषान् पृच्छति--भवन्तः, किमकालकौमुदी वर्तते? तेऽस्य कथयन्ति--पूजितं नामाधिष्ठानम्। ४४५.०१३. ततः कुम्भकारस्य सकाशात्सुवर्णलक्षेणाश्वाजानेयं गृहीत्वा इहानीतम्। ४४५.०१४. तेनाद्य राज्ञो जीवितं दत्तम्। ४४५.०१४. तमागम्य सप्ताहं दानानि दातुमारब्धानि, पुण्यानि क्रियन्ते, अकालकौमुदी च प्रस्थापिता। ४४५.०१५. सार्थवाहः संलक्षयति--यो मया छोरितो नाम, स एष किशोरकोऽश्वाजानेयः स्यात्? तत्तावद्गत्वा पश्यामि। ४४५.०१७. स तस्य सकाशं गतः। ४४५.०१७. स तेनाश्वाजानेयेनोक्तह्--भोः पुरुष, किं त्वया तेषामश्वानां सकाशाल्लब्धम्? मयैकाकिनैव तस्य कुम्भकारस्य सुवर्णलक्षं दत्तम्। ४४५.०१८. स मूर्छितकः पृथिव्यां निपतितः। ४४५.०१९. जलपरिषेकेन प्रत्यागतप्राणः पादयोर्निपत्य क्षमापितवान्॥ ४४५.०२०. किं मन्यध्वे ब्ःक्षवो योऽसौ सार्थवाहः, एष एव जीवकस्तेन कालेन तेन समयेन् ४४५.०२१. योऽश्वाजानेयः, एष एव पन्थकस्तेन कालेन तेन समयेन् ४४५.०२१. तदापि यदा अस्यैष गुणानामनभिज्ञः, तदास्यासत्कारं प्रयुक्तवान्। ४४५.०२२. यदा तु गुणानामभिज्ञः, तदा पादयोर्निपत्य क्षमापितवान्। ४४५.०२३. एतर्ह्यप्येष यदा गुणानामनभिज्ञः, तदा असत्कारं प्रयुक्तवान्। ४४५.०२३. यदा गुणानामभिज्ञः, तदा पादयोर्निपत्य क्षमपयति॥ ४४५.०२५. इति श्रीदिव्यावदाने चूडापक्षावदानं समाप्तम्॥ ********** अवदान ३६ ********** ४४६.००१. दिव्३६ माकन्दिकावदानम्। ४४६.००२. बुद्धो भगवान् कुरुषु जनपदचारिकां चरत्कल्माषदम्यमनुप्राप्तः। ४४६.००२. तेन खलु पुनः समयेन कल्माषदम्ये माकन्दिको नाम परिव्राजकः प्रतिवसति। ४४६.००३. तस्य साकलिर्नाम पत्नी। ४४६.००४. तस्य दुहिता जाता अभिरूपा दर्शनीया प्रासादिका सर्वाङ्गप्रत्यङ्गोपेता। ४४६.००४. तस्या अस्थीनि सूक्ष्माणि सुसूक्ष्माणि, न शक्यत उपमा कर्तुम्। ४४६.००५. तस्यास्त्रीणि सप्ताहान्येकविंशतिं दिवसान् विस्तरेण जातिमही संवृत्ता यावज्जातमहं कृत्वा नामधेयं व्यवस्थाप्यते--किं भवतु दारिकाया नामेति? ज्ञातय ऊचुह्--इयं दारिका अभिरूपा दर्शनीया प्रासादिका सर्वाङ्गप्रत्यङ्गोपेता। ४४६.००८. तस्या अस्थीनि सूक्ष्माणि सुसूक्ष्माणि, न शक्यते उपमा कर्तुम्। ४४६.००८. भवतु दारिकाया अनुपमेति नाम् ४४६.००९. तस्या अनुपमेति नामधेयं व्यवस्थापितम्। ४४६.००९. सोन्नीता वर्धिता। ४४६.००९. माकन्दिकः संलक्षयति--इयं दारिका न मया कस्यचित्कुलेन दातव्या न धनेन नापि श्रुतेन, किं तु योऽस्या रूपेण समो वाप्यधिको वा, तस्य मया दातव्येति॥ ४४६.०१२. अत्रान्तरे भगवान् कुरुषु जनपदेषु चारिकां चरन् कल्माषदम्यमनुप्राप्तः। ४४६.०१२. कल्माषदम्ये विहरति कुरूणां निगमे विहरति। ४४६.०१३. अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय कल्माषदम्यं पिण्डाय प्राविक्षत् । ४४६.०१४. कल्माषदम्यं पिण्डाय चरित्वा कृतभक्तकृत्यः पश्चाद्भक्तपिण्डपात्रः प्रतिक्रान्तः। ४४६.०१५. पात्रचीवरं प्रतिशाम्य पादौ प्रक्षाम्य अन्यतमवृक्षमूलं निश्रित्य निषण्णः सुप्तोरगराजभोगपरिपिण्डीकृतं पर्यङ्कं बद्ध्वा। ४४६.०१६. तेन खलु समयेन माकन्दिकः परिव्रजकः पुष्पसमिधस्यार्थे निर्गतोऽभुत् । ४४६.०१७. अद्राक्षीन्माकन्दिकः परिव्राजको भगवन्तं दूरदेवान्यतरवृक्षमूलं निश्रित्य सुप्तोरगराजभोगपरिपिण्डीकृतं पर्यङ्क बद्ध्वा निषण्णं भगवन्तं दूरादेवान्यतरवृक्षमूलं निश्रित्य सुप्तोरगराजभोगपरिपिण्डीलृतं पर्यङ्कं बद्ध्वा निषण्णं प्रासादिकं प्रदर्शनीयं शान्तेन्द्रियं शान्तमानसं परमेण चित्तव्युपशमेन समन्वागतं सुवर्णयूपमिव श्रिया ज्वलन्तम्। ४४६.०२०. दृष्ट्वा च पुनः प्रीतिप्रामोद्यजातः। ४४६.०२०. स संलक्षयति--यादृशोऽयं श्रमणः प्रासादिकः प्रदर्शनीयः सकलजनमनोहारी, दुर्लभस्तु सर्वस्त्रीजनस्य पतिः प्रतिरूपः प्रागेव अनुपमायाः। ४४६.०२२. लब्धो मे जामातेति। ४४६.०२२. येन स्वं निवेशनं तेनोपसंक्रान्तः। ४४६.०२२. उपसंक्रम्य पत्नीमामन्त्रयते--यत्खलु भद्रे जानीयाह्--लब्धो मे दुहितुर्जामाता। ४४६.०२३. अलंकुरुष्व, अनुपमां ददामीति। ४४६.०२४. सा कथ्यति--कस्य प्रयच्छसीति? स कथयति--श्रमणस्य गौतमस्येति। ४४६.०२४. सा कथयति--गच्छावस्तावत्पश्याव इति। ४४६.०२५. माकन्दिकस्तया सार्धं गतः। ४४६.०२५. दूरात्तया दृष्टः। ४४६.०२५. तस्या अन्तर्मार्गे स्मृतिरुपपन्ना। ४४६.०२६. गाथां भाषते-- ४४६.०२७. दृष्टो मया विप्र स पिण्डहेतोः कल्माषदम्ये विचरन्महर्षिः। ४४६.०२९. भूरत्नभा सन्ति तस्य प्रगच्छतोऽत्युन्नमते न चैव(?)॥१॥ ४४६.०३१. नासौ भक्तां भजते कुमारिकाम्। ४४६.०३१. निवर्त, यास्यामः स्वकं निवेशनम्। ४४६.०३१. सोऽपि गाथां भासते-- ४४७.००१. <४४७>अमङ्गले साकलिके त्वं मांगलयकाले वदसे ह्यमङ्गलम्। ४४७.००३. सचेद्द्रुत समधिकृतं भविष्यति पुनरप्यसौ कामगुण्येषु रंस्यत् ।२॥ इति। ४४७.००५. सा आनुपमां वस्त्राम्लकारैरलंकृत्य संप्रस्थिता। ४४७.००५. भगवानपि तस्नाद्वनषण्डादन्यवनषण्डं संप्रस्ह्तितः। ४४७.००६. अद्राक्षीन्माकन्दिकः परिव्राजको भगवन्तं तृणसंस्तरणकम्। ४४७.००६. दृष्ट्वा च पुनः पत्नीमामन्त्रयते--यत्खलु भवति जानीयाह्--एष ते दुहितुस्तृणसंस्तरक इति। ४४७.००७. सा गाथां भाषते-- ४४७.००९. रक्तस्य शय्या भवततिविकोपिता द्विष्टस्य शय्या सहसा निपीडिता। ४४७.०११. सूढस्य शय्या खलु पादतो गता सुवीतरागेण निसेविता न्वियम्। ४४७.०१३. नासौ भर्ता भजते कुमारिकां निर्वत, यास्यामः स्वं निवेशनम्॥३॥ ४४७.०१५. अमङ्गले साकलिके त्वं मङ्गल्यकाले वदसे ह्यमङ्गलम्। ४४७.०१७. साचेद्द्रुतं समधिकृतं भविष्यति पुनरप्यसौ कामगुणेषु रंस्यत् ।४॥ ४४७.०१९. अद्राक्षीन्माकन्दिकः परिव्राजकः। ४४७.०१९. भगवतः पदानि दृष्ट्वा पुनः पत्नीमामन्त्रयते--इमानि ते भवन्ति भद्रे दुहितुर्जामातुः पदानि। ४४७.०२०. गाथां भाषते-- ४४७.०२१. रक्तस्य पुंसः पदमुत्पटं स्यान्निपीडितं द्वेषवतः पदं च् ४४७.०२३. पदं हि मूढस्य विसृष्टदेहं सुवीतरागस्य पदं त्विहेदृशम्। ४४७.०२५. नासौ भर्ता भजते कुमारिकाम्। ४४७.०२६. निवर्त, यास्यामः स्वकं निवेशनम्॥५॥ ४४७.०२७. अमङ्गले साकलिके पूर्ववत् । ४४७.०२८. भगवतोत्कशशब्दः कृतः। ४४७.०२८. अश्रौषीन्माकन्दिकः परिव्राजको भगवत उत्काशनशब्दं शुश्राव् ४४७.०२९. श्रुत्वा च पुनः पुनः पत्नीमामन्त्रयते--एष ते भवति हुहितुर्जामातुरुत्काशनशब्द इति। ४४७.०३०. सा गाथां भाषते-- ४४७.०३१. रक्तो नरो भवति हि गददस्वरो द्विष्टो नरो भवति हि खक्खटास्वरः। ४४८.००१. <४४८>मूढो नरो हि भवति समाकुलस्वरो बुद्धो ह्ययं ब्राह्मणदुन्दुभिस्वरः। ४४८.००३. नासौ भर्ता भजते कुमारिकां निवर्त यास्यामः स्वकं निवेशनम्॥३॥ ४४८.००५. अमङ्गले साकलिके पूर्ववत् । ४४८.००६. भगवता माकन्दिकः परिव्राजको दूरादिवलोकितः। ४४८.००६. अद्राक्षीन्माकन्दिकः परिव्राजको भगवन्तमवलोकयन्तम्। ४४८.००७. दृष्ट्वा च पुनः पत्नीमामन्त्रयते स्म--एष ते भवति दुहितुर्जामाता निरीक्षत इति। ४४८.००८. स गाथां भाषते-- ४४८.००९. रक्तो नरो भवति हि चञ्चलेक्षणो द्विष्टो भुजगघोरविषो यथेक्षत् ४४८.०११. मूडो नरः संतमसीव पश्यति द्विजवीतरागो युगमात्रदर्शी। ४४८.०१३. न एष भर्ता भजते कुमारिकां निवर्त यास्यामः स्वकं निवेशनम्॥७॥ ४४८.०१५. अमङ्गले साकलिके पूर्ववत् । ४४८.०१६. भगवांश्चक्रम्यत् ४४८.०१६. अद्राक्षीन्माकन्दिकः परिव्राजको भगवन्तं चंक्रम्यमाणम्। ४४८.०१७. दृष्ट्वा च पुनः पत्नीमामन्त्रयते--एष दुहितुर्जामाता चंक्रम्यत इति। ४४८.०१७. सा गाथां भाषते-- ४४८.०१८. यथास्य तेत्रे च यथावलेकितं यथास्य काले स्थित एव गच्छतः। ४४८.०२०. यथैव पद्मं स्तिमिते जलेऽस्य नेत्रं विशिष्टे वदने विराजत् ४४८.०२२. न एष भर्ता भजते कुमारिकां निवर्त यास्यामः स्वकं निवेशनम्॥८॥ ४४८.०२४. अमङ्गले साकलिके त्वं मङ्गलकाले वदसे ह्यमङ्गलम्। ४४८.०२६. सचेद्द्रुतं समधिकृतं भविष्यति पुनरप्ययं कामगुणेषु रंस्यत् ।९॥ ४४८.०२८. वशिष्ठोशीरमौनलायना(?) अपत्यहेतोरतत्काममोहिताः। ४४८.०३०. धर्मो मुनीनां हि सनातनो ह्ययमपत्यमुत्पादितवान् सनातनः॥१०॥ ४४९.००१. अथ माकन्दिकः परिव्राजको येन भगवांस्तेनोपसंक्रान्तः। ४४९.००१. उपसंक्रम्य भगवन्तमिदमवोचत्-- ४४९.००३. इमां भगवान् पश्यतु मे सूतां सतीं रूपोपपन्नां प्रमदामलंकृताम्। ४४९.००५. कामार्थिनीं यद्भवते प्रदीयते सहानया साधुरिवाचरतां भवान्। ४४९.००७. समेत्य चन्द्रो नभसीव रोहिणीम्॥११॥ ४४९.००८. भगवान् संलक्षयति--यद्यहमनुपमाया अनुनयवचनं ब्रूयाम्, स्थानमेतद्विद्यते यदनुपमा रागेण स्विन्ना कालं कुर्वाणा भविष्यति। ४४९.००९. तत्तस्याः प्रतिघवचनं ब्रूयामिति विदित्वा गाथां भाषते-- ४४९.०११. दृष्टा मया मारसुता हि विप्र तृष्णा न मे नापि तथा रतिश्च् ४४९.०१३. छन्दो न मे कामगुणेषु कश्चित् । ४४९.०१४. तस्मादिमां मूत्रपुरीषपूर्णां प्रष्टुं हि यत्तामपि नोत्सहेयम्॥१२॥ ४४९.०१६. माकन्दिको गाथां भाषते-- ४४९.०१७. सुतामिमां पश्यसि किं मदीयां हीनाङ्गिनीं रूपगुणैर्वियुक्ताम्। ४४९.०१९. छन्दं न येनात्र करोषि चारौ विविक्तभावेष्विव कामभोगी॥१३॥ इति। ४४९.०२१. भगवानपि गाथां भाषते-- ४४९.०२२. यस्मादिहार्थी विषयेषु मूटः स प्रार्थयेद्विप्र सुतां तवेमाम्। ४४९.०२४. रूपोपपन्नां विषयेषु सक्तामवीतरागोऽत्र जनः प्रमूडः॥१४॥ ४४९.०२६. अहं तु बुद्धो मुनिसत्तमः कृती प्राप्ता मया बोधिरनुत्तरा शिवा। ४४९.०२८. पद्मं यथा वारिकणैरलिप्तं चरामि लोकेऽनुपलिप्त एव् ।१५॥ ४४९.०३०. नीलाम्बुजं कर्दमवारिमध्ये यथा च पङ्केन व नोपलिप्तम्। ४४९.०३२. तथा ह्यहं ब्राह्मण लोकमध्ये चरामि कामेषु विविक्तह्{एव}॥१६॥ इति। ४५०.००१. अथानुपमा भगवता मूत्रपुरीषवादेन समुदाचरिता वीतहर्षा दुर्मनाः संवृत्ता। ४५०.००१. तस्या यद्रागपर्यवस्थानं तद्विगतम्, द्वेषपर्यवस्थानमुत्पन्नम्, स्थूलीभूतार्यस्थीतिकावरीभूतेक्षिणी(?)। ४५०.००३. तेन स खलु समयेनान्यतमो महल्लो, भगवतः पृष्ठतः स्थितोऽभूत् । ४५०.००३. अथ महल्लो भगवन्तमिदमवोचत्-- ४५०.००५. समन्तदृष्टे प्रतिगृह्य नारीमस्मत्समेतां भगवन् प्रयच्छ् ४५०.००७. रता वयं हि प्रमदामलंकृतां भोक्ष्यामहे घीर यथानुलोमम्॥१७॥ इति। ४५०.००९. एवमुक्ते भगनांस्तं महल्लमिदमवोचत्--अपेहि पुरुष, मा मे पुरतस्तिष्ठेति। ४५०.००९. स रुषितो गाथां भाषते-- ४५०.०११. इदं च ते पात्रमिदं च चीवरं यष्टिश्च कुण्डी च व्रजन्तु निष्ठाम्। ४५०.०१३. इमां च शिक्षां स्वयमेव धारय धात्री यथा ह्यङ्कगतं कुमारकम्॥१८॥ इति। ४५०.०१५. एवमुक्ते स महल्लः शिक्षां प्रत्याख्याय महाननार्योऽयमिति मत्वा येन माकन्दिकः परिव्राजकस्तेनोपसंक्रान्तः। ४५०.०१६. उपसंक्रम्य माकन्दिकं परिव्राजकमिदमवोचत्--अनुप्रयच्छममान्तिकेऽनुपमामिति। ४५०.०१७. स पर्यवस्थितः कथयति--महल्ल, द्रष्टमपि ते न प्रयच्छामि, प्रागेव स्पर्च्टुमिति। ४५०.०१८. एवमुक्तस्य माकन्दिकस्य परिव्राजकस्यान्तिके तादृशं पर्यवस्थानमुपन्नं येनोष्णं शोणितं छर्दयित्वा कालगतो नरकेषूपपन्नः॥ ४५०.०२०. ततो भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुह्--पश्य भदन्त, भगवता अनुपमा लभ्यमाना न प्रतिगृहीतेति। ४५०.०२१. भगवानाह--न भिक्षव एतर्हि, यथा अतीतेऽप्यध्वन्येषा मया लभ्यमाना न प्रतिगृहीता। ४५०.०२२. तच्छ्रूयताम्॥ ४५०.०२३. भूतपूर्वं भिक्षवोऽन्यतमस्मिङ्कर्वटकेऽयस्कारः प्रतिवसति। ४५०.०२३. तेन सदृशात्कुलात्कलत्रमानीतम्। ४५०.०२४. पूर्ववद्यावद्दुहिता जाता अभिरूपा दर्शनीया प्रासादिका। ४५०.०२४. उन्नीता वर्धिता महानीतं संवृत्ता। ४५०.०२५. अयस्कारः संलक्षयति--मयैषा दुहिता न कस्यचित्कुलेन दातव्या, न रूपेण न धनेन, अपि तु यो मम शिल्पेन समोऽभ्यधिको वा, तस्याहमेनां दास्यामीति। ४५०.०२७. याअवदन्यतमो माणवो भिक्षार्थी तस्य गृहं प्रविष्टः। ४५०.०२७. सा दारिका भैक्षमादाय निर्गता। ४५०.०२७. स माणवस्तां दृष्ट्वा कथयति--दारिके, त्वं कस्यचिद्दत्ता आहोस्विन्न दत्तेति? सा कथयति--यदा जाताहं तदैव मत्पितैवाङ्गीकृत्य वदति--दुष्करमसौ मां कस्यचिद्दास्यति। ४५०.०२९. किं तव पिता वदति? यो मम शिल्पेन समोऽभ्यधिको वा, अस्याहमेनां दास्यामीति। ४५०.०३०. तव पिता कीदृशं शिल्पं जानीते? सूचीमीदृशां करोति यावदुदके प्लवत् ४५०.०३१. स माणवः संलक्षयति--किं चाप्यहमनयानर्थी, मदापनयोऽस्य कर्तव्य इति। ४५०.०३२. कुशलोऽसौ तेषु तेषु शिल्पस्थानकर्मस्थानेषु। ४५१.००१. <४५१>तेनायस्कारभाण्डिकां याचित्वा अन्यत्र गृहे सुसूक्ष्माः सूच्यो घटिताः, या उदके प्लवन्त् ४५१.००२. एका च महती घटिता यस्यां सप्त सूच्यः प्रतिक्षिप्ताः सह तया प्लवन्त् ४५१.००२. स ताः कृत्वा तस्यायस्कारस्य गृहमागतः। ४५१.००३. स कथयति--सूच्यः सूच्य इति। ४५१.००३. तया दारिकया दृष्टाः। ४५१.००३. सा गाथां भाषते-- ४५१.००५. उन्मत्तकस्त्वं कटुकोऽथ वासि अचेतनः। ४५१.००६. अयस्कारगृहे यस्त्वं सूचीं विक्त्रेतुमागतः॥१९॥ इति। ४५१.००७. सोऽपि गाथां भाषते-- ४५१.००८. नाहमुन्मत्तको वास्मि कटुकोऽहमचेतनः। ४५१.००९. मानावतारणार्थं तु मया शिल्पं प्रदृश्यत् ।२०॥ ४५१.०१०. सचेत्पिता ते जानीयाच्छिल्पं मम हि यादृशम्। ४५१.०११. त्वां चैवानुप्रयच्छेत अन्यच्च विप्रतम् (विपुलम्?) धनम्॥२१॥ इति। ४५१.०१२. सा कथयति--कीदृशं त्वं शिल्पं जानीषे? ईदृषीं सूचीं करोमि योदके प्लवत् ४५१.०१३. तया मातुर्निवेदितम्--अम्ब, शिल्पकर्मात्रागत इति। ४५१.०१३. सा कथयति--प्रवेशयेति। ४५१.०१३. तया प्रवेशितः। ४५१.०१४. अयस्कारभार्या कथयति--कीदृशं त्वं शिल्पं जानीषे? तेन समाख्यातम्। ४५१.०१४. तया स्वामिने निवेदितः। ४५१.०१५. आर्यपुत्र, अयं शिल्पदारकः। ४५१.०१५. ईदृशं जानीत इति। ४५१.०१५. स कथयति--यद्येवमानय पानीयम्, पश्यामीति। ४५१.०१६. तया पानीयस्य भाजनं पूरयित्वोपनामितम्। ४५१.०१६. तेनैका सूची प्रक्षिप्ता। ४५१.०१७. सा प्लोतुमारब्धा। ४५१.०१७. एवं द्वितीया, तृतीया। ४५१.०१७. ततः सा महती सूची प्रक्षिप्ता। ४५१.०१७. सापि प्लोतुमारब्धा। ४५१.०१८. पुनस्तस्यामेका सूची प्रक्षिप्ता। ४५१.०१८. तथापि प्लोतुमारब्धा। ४५१.०१८. एवं द्वितीयां तृतीयां यावत्सप्तसूचीं प्रक्षिप्य प्रक्षिप्तास्तथापि प्लोतुमारब्धाः। ४५१.०१९. अयस्कारः संलक्षयति--ममैषोऽधिकतरः शिल्पेन् ४५१.०२०. अस्मै दुहितरमनुप्रयच्छाम्। ४५१.०२०. इति विदित्वा तां दारिकां सर्वालंकारविभूषितां कृत्वा वामेन पाणिना गृहीत्वा दक्षिणेन पाणिना भृङ्गारकमादाय माणवस्य पुरतः स्थित्वा कथयति--इमां तेऽहं माणवक दुहितरमनुप्रयच्छामि भार्यार्थायेति। ४५१.०२२. स कथयति--नाहमनयार्थी, किं तु तवैव मदापनयः कर्तव्य इति मया शिल्पमुपदर्शितमिति॥ ४५१.०२४. भगवानाह--किं मन्यध्वे भिक्षवो योऽसौ माणवः, अहमेव स तेन कालेन तेन समयेन् ४५१.०२५. योऽसावयस्कारः, एष एव माकन्दिकस्तेन कालेन तेन समयेन् ४५१.०२५. यासावयस्कारभार्या, एषैवासौ माकन्दिकभार्या तेन कालेन तेन समयेन् ४५१.०२६. यासावयस्कारदुहिता, एषैवासावनुपमा तेन कालेन तेन समयेन् ४५१.०२७. तदाप्येषा मया लभ्यमाना न प्रतिगृहीता। ४५१.०२८. एतर्ह्यप्येषा मया लभ्यमाना न प्रतिगृहीता॥ ४५१.०२९. पुनरपि भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुह्--पश्य भदन्त अयं महल्लकोऽनुपमामागम्यानयेन व्यसनमापन्न इति। ४५१.०३०. भगवानाह--भिक्षव एतर्हि यथातीतेऽप्यध्वन्येष अनुपमामागम्य सान्तःपुरोऽनयेन व्यसनमापन्नः। ४५१.०३१. तच्छ्रूयताम्॥ ४५२.००१. <४५२>भूतपूर्वं भिक्षवः सिंहकल्पायां सिंहकेसरी नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनं पूर्ववद्यावद्धर्मेण राज्यं कारयति। ४५२.००२. तेन खलु समयेन सिंहकल्पायां सिंहको नाम सार्थवाहः प्रतिवसति आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहः पूर्ववद्यावत्तेन कलत्रमानीतम्। ४५२.००४. सा आपन्नसत्त्वा संवृत्ता। ४५२.००४. न चास्याः किंचिदमनोऽज्ञशब्दश्रवणं यावद्गर्भस्य परिपाकाय् ४५२.००५. सा अष्टानां वा नवानां वा मासानामत्ययात्प्रसूता। ४५२.००५. दारको जातहभिरूपो दर्शनीयः प्रासादिको गौरः कनकवर्णह्छत्राकारशिराः प्रलम्बबाहुर्विद्तीर्णललाट उच्चघोण संगतभ्रूस्तुङ्गनासः सर्वाङ्गप्रत्यङ्गोपेतः। ४५२.००७. तस्य त्रीणि सप्तकान्येकविंशतिं दिवसान् विस्तरेण तस्य जातस्य जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते--किं भवतु दारकस्य नामेति? ज्ञातय ऊचुह्--अयं दारकः सिंहस्य सार्थवहस्य पुत्रः। ४५२.००९. भवतु सिंहल इति नाम् ४५२.००९. तस्य सिंहल इति नामधेयं व्यवस्थापितम्। ४५२.०१०. सिंहलो दारकोऽष्टाभ्यो धात्रीभ्यो दत्तः पूर्ववद्यावदष्टासु परीक्षासु घटको वाचकः पिण्डितः पटुप्रचारः संवृत्तः। ४५२.०११. तस्य पित्रा त्रीणि वासगृहाणि मापितानि हैमन्तिकं ग्रैष्मिकं वार्षिकम्। ४५२.०१२. त्रीण्यन्तःपुराणि व्यवस्थापितानि ज्येष्ठं मध्यं कनीयसम्। ४५२.०१३. सोऽपरेण समयेन पितरमाह्वयते--तात, अनुजानीहि, महासमुद्रमवतरामीति। ४५२.०१४. स कथयति--पुत्र, तावत्प्रभूतं मे धनजातमस्ति यदि त्वं तिलतण्डुलकुलत्थादिपरिभोगेन रत्नानि मे परिभोक्ष्यसे, तथापि मे भोगा न तनुत्वं परिक्षयं पर्यादानं गमिष्यन्ति। ४५२.०१५. तद्यावदहं जीवामि, तावत्क्रीड रमस्व परिचारय् ४५२.०१६. ममात्ययाद्धनेनोपार्जितं करिष्यसीति। ४५२.०१६. स भूयो भूयः कथयति--तात, अनुजानीहि, महासमुद्रमवतरामीति। ४५२.०१७. स तेनावश्यनिर्बन्धं ज्ञात्वा उक्तह्--पुत्र, एवं कुरु। ४५२.०१८. किं तु भयभैरवसहिष्णुना ते भवितव्यमिति। ४५२.०१८. तेन सिंहकल्पायां राजधान्यां घण्टावघोषणं कारितम्--शृण्वन्तु भवन्तः सिंहकल्पनिवासिनो वणिजो नानादेशाभ्यागताश्च् ४५२.०२०. सिंहलसार्थवाहो महासमुद्रमवतरिष्यतीति। ४५२.०२०. यो युष्माकमुत्सहते सिंहलेन सार्थवाहेन सार्धमशुल्केनातरपण्येन महासमुद्रमवतर्तुम्, स महासमुद्रगमनीयं पण्यं समुदानयत्विति। ४५२.०२२. ततः पञ्चभिर्वणिक्शतैर्महासमुद्रगमनीयं पण्यं समुदानीतम्। ४५२.०२२. मातापितरौ भृत्यांश्च सुहृत्सम्बन्धिबान्धवानवलोक्य दिवसतिथिमुहूर्तप्रयोगेण कृतकौतुकम.ङ्गलस्वस्त्ययनः शकटैर्भारैः पिटकैर्मूटैरुष्ट्रैर्गोभिर्गर्दभैः प्रभूतं महासमुद्रगमनीयं पण्यमादाय पञ्चभिर्वणिक्शतैः सपरिवारः संप्रस्थितः। ४५२.०२५. सोऽनुपूर्वेण ग्रामनगरनिगमराष्ट्राजधानीषु चञ्चूर्यमाणः पत्तनान्यवलोकयन् समुद्रतीरमनुप्राप्तः। ४५२.०२६. विस्तरेण राक्षसीसूत्रं सर्वं वाच्यम्। ४५२.०२६. सर्वे ते वणिजो बालहाश्वराजात्पतिताः, ताभिश्च राक्षसीभिर्भक्षिताः। ४५२.०२७. सिंहलक एकः स्वस्तिक्षेमाभ्यां जम्बुद्वीपमनुप्राप्तः। ४५२.०२८. सिंहलभार्या या राक्षसी सा राक्षसीभिरुच्यते--भगिनि, अस्माभिः स्वकस्वकाः स्वामिनो भिक्षिताः, त्वया स्वामी निर्वाहितः। ४५२.०२९. यदि तावत्तमानयिष्यसीत्येवं कुशलम्, नो चेत्वां भक्षयामिति। ४५२.०३०. सा संत्रस्ता कथयति--यदि युष्माकमेष निर्बन्धो मां धरिष्यथ आनयामीति। ४५२.०३१. ताः कथयन्ति--शोभनम्। ४५२.०३१. एवं कुरुष्वेति। ४५२.०३१. सा परमभीषणरूपमभिनिर्माय लघुलध्वेव गत्वा सिंहलस्य सार्थवाहस्य पुरतो गत्वा स्थिता। ४५२.०३२. सिंहलेन सार्थवहेन निष्कोषमसिं कृत्वा <४५३>संत्रासिता अपक्रान्ता। ४५३.००१. यावन्मध्यदेशात्सार्थ आगतः। ४५३.००१. सा राक्षसी सार्थवाहस्य पादयोर्निपत्याह--सार्थवाह, अहं ताम्रद्वीपकस्य राज्ञो दुहिता। ४५३.००२. तेनाहं सिंहलसार्थवाहस्य भार्यार्थं दत्ता। ४५३.००३. तस्य महासमुद्रमध्यगतस्य मकरेण मत्स्यजातेन यानपात्रं भग्नम्। ४५३.००३. तेनाहममङ्गलेति कृत्वा छोरिता। ४५३.००४. तदर्हसि तं ममोपसंवरयितुमिति। ४५३.००४. तेनाधिवासितं क्षमापयामीति। ४५३.००४. स तस्य सकाशं गतः। ४५३.००५. विश्रम्भकथालापेन मुहूर्तं स्थित्वा कथयति--वयस्य, राजदुहितासौ त्वया परिणिता। ४५३.००६. मा तामस्थाने परित्यज, क्षमस्वेति। ४५३.००६. स कथयति--वयस्य, नासौ राजदुहिता, ताम्रद्वीपादसौ राक्षसी। ४५३.००७. अथ कथमिहागता? तेन वृत्तमारोचितम्। ४५३.००७. स तूष्णीमवस्थितः। ४५३.००८. सिंहलः सार्थवाहोऽनुक्रमतः स्वगृहमनुप्राप्तः। ४५३.००८. सापि राक्षसी स्वयमतीवरूपयौवनसम्पन्नमहासुन्दरीमानुषीरूपमास्थाय सिंहलसदृशनिर्विशेषसुन्दरं पुत्रं निर्माय तं पुत्रमादाय सिंहकल्पां राजधानीमनुप्राप्ता। ४५३.०१०. सिंहलस्य सार्थवाहस्य स्वगृहद्वारमूलेऽवस्थिता। ४५३.०१०. जनकायेनासौ मुखबिम्बकेन प्रत्यभिज्ञातः। ४५३.०११. ते कथयन्ति--भवन्तः, ज्ञायन्तामयं दारकः सिंहलस्य सार्थवाहस्य पुत्र इति। ४५३.०१२. राक्षसी कथयति--भवन्तः, परिज्ञातो युष्माभिः। ४५३.०१२. तस्यैवायं पुत्र इति। ४५३.०१३. ते कथयन्ति--भगिनि, कुत आगता, कस्य वा दुहिता त्वमिति? सा कथयति--भवन्तः, अहं ताम्रद्वीपराजस्य दुहिता सिंहलस्य सार्थवाहस्य भार्यार्थं दत्ता। ४५३.०१४. महासमुद्रमध्यगतस्य सार्थवाहस्य मत्स्यजातेन यानपात्रं भग्नम्। ४५३.०१५. तेनाहममङ्गलेति कृत्वा अस्थाने छोतिता, कथंचिदिह संप्राप्ता। ४५३.०१६. क्षुद्रपुत्राहम्। ४५३.०१६. अर्हथ सिंहलं सार्थवाहं क्षमयितुमिति। ४५३.०१६. तैस्तस्य मातापित्रोर्निवेदितम्। ४५३.०१७. स ताभ्यामुक्तह्--पुत्र, मैनाम् {त्यज}दुहितरं राज्ञः, क्षुद्रपुत्रेयं तपस्विनी, क्षमेति। ४५३.०१८. स कथयति--तात, नैषा राजदुहिता, राक्षस्येषा ताम्रद्वीपादिहागतेति। ४५३.०१८. तौ कथयतह्--पुत्र, सर्वा एव स्त्रियो राक्षस्यः। ४५३.०१९. क्षमेति। ४५३.०१९. तात, यद्येषा युष्माकमभिप्रेता, एतां गृहे धारयत् ४५३.०२०. अहमप्यन्यत्र गच्छामीति। ४५३.०२०. तौ कथयतह्--पुत्र, सुतरां वयमेनां तवैवार्थाय धारयामः। ४५३.०२०. यद्येषा तव नाभिप्रेता, किमस्माकमनया? न धारयाम इति। ४५३.०२१. ताभ्यां निष्कासिता। ४५३.०२१. सा सिंहकेसैणो राज्ञः सकाशं गता। ४५३.०२२. अमात्यै राज्ञो निवेदितम्--देव, ईदृशी रूपयौवनसम्पन्ना स्त्री राजद्वारे तिष्ठतीति। ४५३.०२३. राजा कथयति--प्रवेशयेति। ४५३.०२३. पश्याम इति। ४५३.०२३. सा तैः प्रवेशिता। ४५३.०२३. हारिणीन्द्रियाणि। ४५३.०२४. राजा तां दृष्ट्वा रागेनोत्क्षिप्तः। ४५३.०२४. स्वागतवादसमुदाचारेण तां समुदाचर्य कथयति--कुतः कथमत्रागता, कस्य वा त्वमिति। ४५३.०२५. सा पादयोर्निपत्य कथयति--देव, अहं ताम्रद्वीपकस्य राज्ञो दुहिता सिंहलस्य सार्थवाहस्य भार्वार्थं दत्ता। ४५३.०२६. तस्य महासमुद्रमध्यगतस्य मकरेण मत्स्यजातेन यानपात्रं भग्नम्। ४५३.०२७. तेनाहममङ्गलेति श्रुत्वा अस्थाने छोतिता, कथंचिदिह संप्राप्ता। ४५३.०२८. क्षुद्रपुत्राहम्। ४५३.०२८. तदर्हसि देव तमेव सिंहलं सार्थवाहं क्षमापयितुमर्हसि। ४५३.०२८. तेन राज्ञा समाश्वासिता। ४५३.०२९. अमात्यानामाज्ञा दत्ता--गच्छन्तु भवन्तः, सिंहलं सार्थवाहं शब्दयतेति। ४५३.०२९. तैरसौ शब्दितः। ४५३.०३०. राजा कथयति--सिंहल, एनां राजादुहितरं धारय, क्षमस्वेति। ४५३.०३०. स कथयति--देव, नैषा राजदुहिता, राक्षस्येषा ताम्रद्वीपादिहागतेति। ४५३.०३१. राजा कथयति--सार्थवाह, सर्वा एव स्त्रियो राक्षस्यः, क्षमस्व् ४५३.०३२. अथ तव नाभिप्रेता, ममानुप्रयच्छेति। ४५३.०३२. सार्थवाहः कथयति--देव, <४५४>राक्षस्येषा। ४५४.००१. नाहं ददामि, न वरयामीति। ४५४.००१. सा राज्ञा अन्तःपुरं प्रवेशिता। ४५४.००१. तया राजा वशीकृतः। ४५४.००२. यावदपरेण समयेन राज्ञः सान्तःपुरस्यास्वापनं दत्वा तासां राक्षसीनां सकाशं गत्वा कथयति--भगिन्यः, किं युष्माकं सिंहलेन सार्थवाहेन? मया सिंहकेसरिणो राज्ञः सान्तःपुरस्यास्वापनं दत्तम्। ४५४.००४. आगच्च्छत, तं भक्षयाम इति। ४५४.००४. ता विकृतकरचरणनासाः परमभैरवमात्मानमभिनिर्माय रात्रौ सिंहकल्पमागताः। ४५४.००५. ताभिरसौ राजा सान्तःपुरपरिवारो भक्षितः। ४५४.००६. प्रभातायां राजन्यां राजद्वारं न मुच्यत् ४५४.००६. राजगृहस्योपरिष्टात्कुणपखादकाः पक्षिणः परिभ्रामितुमारब्धाः। ४५४.००७. अमात्या भटबलाग्रनैगमजनपदाश्च राजद्वारे तिष्ठन्ति। ४५४.००७. एष शब्दः सिंहकल्पायां राजधान्यां समन्ततो विसृतह्--राजद्वारं न मुच्यत् ४५४.००८. राजगृहस्योपरिष्टात्कुणपखादकाः पक्षिणः परिभ्रमन्ति। ४५४.००९. अमात्या भटबलग्रं नैगमजनपदाश्च राजद्वारे तिष्ठन्तीति। ४५४.०१०. सिंहलेन सार्थवाहेन श्रुतम्। ४५४.०१०. स त्वरितत्वरितं खङ्गमादाय गतः। ४५४.०१०. स कथयति--भवन्तः, क्षमं चिन्तयत् ४५४.०११. तया राक्षस्या राजा खादित इति। ४५४.०११. अमात्याः कथयन्ति--कथमत्र प्रतिपत्तव्यमिति? स कथयति--निश्रयणीमानयत, पश्यामीति। ४५४.०१२. तैरानीता। ४५४.०१२. सिंहलः सार्थवाहः खङ्गमादाय निरूठः। ४५४.०१३. तेन ताः संत्रासिताः। ४५४.०१३. तासां काश्चिद्धस्तपादानादाय निष्पलायिताः, काश्चिच्छिरः। ४५४.०१४. ततः सिंहलेन सार्थवाहेन राजकुलद्वाराणि भुक्तानि। ४५४.०१४. अमात्यै राजकुलं शोधितम्। ४५४.०१५. पौरामात्यजनपदाः संनिपत्य कथयन्ति--भवन्तः, राजा सान्तःपुरपरिवारो राक्षसीभिर्भक्षितः। ४५४.०१६. कुमारो नास्य, कमत्राभिषिञ्चाम इति? तत्रैके कथयन्ति--यः सात्त्विकः प्रज्ञश्चेति। ४५४.०१७. अपरे कथयन्ति--सिंहलात्सार्थवाहात्कोऽन्यः सात्त्विकः प्रज्ञश्च? सिंहलं सार्थवाहमभिषिञ्चाम इति। ४५४.०१८. एवं कुर्मः। ४५४.०१८. तैः सिंहलः सार्थवाह उक्तह्--सार्थवाह, राज्यं प्रतीच्छेति। ४५४.०१९. स कथयति--अहं वणिक्संव्यवहारोपजीवी। ४५४.०१९. किं मम राज्येनेति? ते कथयन्ति--सार्थवाह, नान्यः शक्नोति राज्यं धारयितुम्। ४५४.०२०. प्रतीच्छेति। ४५४.०२०. स कथयति--समयेन प्रतीच्छामि यदि मम वचनानुसारिणो भवथ् ४५४.०२१. प्रतीच्छ, भवामः, शोभनं त् ४५४.०२१. तौरसौ नगरशोभां कृत्वा महता सत्कारेण राज्येऽभिषिक्तः। ४५४.०२२. तेन नानादेशनिवासिनो विद्यावादिका आहूय भूयस्या मात्रया विद्या शिक्षिता, एवमिष्वस्त्राचार्या इष्वस्त्राणि। ४५४.०२३. अमात्यानां चाज्ञा दत्ता--सज्जीक्रियतां भवन्तश्चतुरङ्गबलकायं संनाहितम्। ४५४.०२५. सिंहलो राजा चतुरङ्गाद्बलकायाद्वरवराङ्गान् हस्तिनोऽश्वान् रथान्मनुष्याश्च वहनेष्वरोप्य ताम्रद्वीपं संप्रस्थितः। ४५४.०२६. स्नुपूर्वेण समुद्रतीरमनुप्राप्तः। ४५४.०२६. तासां रक्षसीनामापणस्थानीयो ध्वजः कम्पितुमारब्धः। ४५४.०२७. ताः संजल्पं कर्तुमारब्धाह्--भवत्यः, आपणस्थानीयो ध्वजः कम्पत् ४५४.०२८. नूनं जाम्बुद्वीपका मनुष्या युद्धभिनन्दिन आगताः। ४५४.०२९. समन्वेषाम इति। ४५४.०२९. ताः समुद्रतीरं गताः। ४५४.०२९. यावत्पश्यन्ति अनेकशतानि यानपात्राणि समुद्रतीरमनुप्राप्तानि। ४५४.०३०. दृष्ट्वा च पुनस्ता अर्धेन प्रत्युद्गताः। ४५४.०३०. ततो विद्याधारिभिराविष्टा इष्वस्त्राचार्यैः संप्रघातिताः। ४५४.०३१. अवशिष्टाः सिंहलस्य राज्ञः पादयोर्निपत्य कथयन्ति--देव, क्षमस्वेति। ४५४.०३२. स कथयति--समयेन क्षमे, यदि यूयमेतन्नगरमुत्कीलयित्वा अन्यत्र गच्छथ, न च मद्विजिते <४५५>कस्यचिदपराध्यथेति। ४५५.००१. ताः कथयन्ति--देव, एवं कुर्मः। ४५५.००१. शोभनम्। ४५५.००१. तं नगरमुत्कीलयित्वा अन्यत्र गत्वावस्थिताः। ४५५.००२. सिंहलेनापि राज्ञा आवासितमिति सिंहलद्वीपः सिंहलद्वीप इति संज्ञा संवृत्ता॥ ४५५.००४. किं मन्यध्वे भिक्षवो योऽसौ सिमिहलः, अहमेव स तेन कालेन तेन समयेन् ४५५.००४. योऽसौ सिंहकेसरी राजा, एष एव स महल्लस्तेन कालेन तेन समयेन् ४५५.००५. या सा राक्षसी, एषैवानुपमा तेन कालेन तेन समयेन् ४५५.००६. तदाप्येच अनुपमाया अर्थे अनयेन व्यवसनमापन्नः। ४५५.००६. एतर्ह्यप्येष अनुपमाया अर्थे अनयेन व्यसनमापन्नः॥ ४५५.००८. माकन्दिकः परिव्राजकोऽनुपमामादाय कौशाम्बीं गतः। ४५५.००८. अन्यतमस्मिन्नुद्यानेऽवस्थितः। ४५५.००९. उद्यानपालकपुरुषेण राज्ञ उदयनस्य वत्सराजस्य निवेदितम्--देव, स्त्री अभिरूपा दर्शनीया प्रासादिका उद्याने तिष्ठति। ४५५.०१०. देवस्यैषा योग्येति श्रुत्वा राजा तदुद्यानं गतः। ४५५.०११. तेनासौ दृष्टा। ४५५.०११. हारीणीन्द्रियाणि। ४५५.०११. सहदर्शनादेवाक्षिप्तहृदयः। ४५५.०११. तेन माकन्दिकः परिव्राजक उक्तह्--कस्येयं दारिका? स आह--देव, मद्दुहिता देव, न कस्यचि ४५५.०१२. मम कस्मान्न दीयते? देव, दत्ता भवतु राज्ञः। ४५५.०१३. शोभनम्। ४५५.०१३. महाराजस्य बहवः पण्यपरिणीताः। ४५५.०१३. तस्य पुष्पदन्तस्य परिणीता। ४५५.०१४. तस्याः पुष्पदन्तस्य प्रासादस्यार्थं दत्तम्, पञ्चोपस्थायिकाशतानि दत्तानि, पञ्च च कार्षापणशतानि दिने दिने गन्धमाल्यनिमित्तम्। ४५५.०१५. माकन्दिकः परिव्राजकोऽग्रामात्यः स्थापितः। ४५५.०१६. तेन खलु पुनः समयेनोदयनस्य राज्ञस्त्रयोऽग्रामात्या योगन्धरायणो घोषिलो माकन्दिक इति। ४५५.०१७. यावदपरेण समयेन उदयनस्य राज्ञः पुरुष उपसंक्रान्तः। ४५५.०१७. राज्ञा पृष्टह्--कस्त्वमिति? स कथयति--देव प्रियाख्यायीति। ४५५.०१८. अमात्यानामाज्ञा दत्ता--भवन्तः, प्रयच्छत प्रियाख्यायिनो वृत्तिमिति। ४५५.०१९. तैस्तस्य वृत्तिर्दत्ता। ४५५.०१९. यावदपरः पुरुष उपसंक्रान्तः। ४५५.०१९. सोऽपि राज्ञा पृष्टह्--कस्त्वमिति? स कथयति--देव अप्रियाख्यायीति। ४५५.०२०. राज्ञा अमात्यानामाज्ञा दत्ता--भवन्तः, प्रयच्छताअस्याप्यप्रियाख्यायिनो वृत्तिमिति। ४५५.०२१. ते कथयन्ति--मा कदाचिद्देवोऽप्रियं शृणुयात् । ४५५.०२१. स कथयति--भवन्तः, विस्तीर्णानि राजकार्याणि। ४५५.०२२. प्रियच्छतेति। ४५५.०२२. तैस्तस्यापि वृत्तिर्दत्ता। ४५५.०२२. यावदपरेण समयेन राजा उदयनः श्यामावती अनुपमा चैकस्मिन् स्थाने तिष्ठन्ति। ४५५.०२३. तदा राज्ञा क्षुतं कृतम्। ४५५.०२४. श्यामावत्योक्तम्--नमो बुद्धायेति। ४५५.०२४. अनुपमया नमो देवस्येति। ४५५.०२४. अनुपमा कथयति--महाराज, श्यामाअवती देवस्य सन्तकं भक्तं भुङ्क्ते, श्रमणस्य गौतमस्य नमस्कारं करोतीति। ४५५.०२६. राजा कथयति--अनुपमे, नात्र ह्येवम्। ४५५.०२६. श्यामावत्युपासिका। ४५५.०२६. अवश्यं श्रमणस्य गौतमस्य नमस्कारं करोतीति। ४५५.०२७. सा तूष्णीमवस्थिता। ४५५.०२७. तस्याः प्रेष्यदारिका उक्ता--दारिके, यदा देवः श्यामावती अहं च रहसि तिष्ठेम, तदा त्वं सोपानके कांसिकां पातयिष्यसीति। ४५५.०२९. एवमस्त्विति। ४५५.०२९. तया तेषां रहस्यवस्थितानां सोपानके कांसिका पातिता। ४५५.०२९. श्यामावत्योक्तम्--नमो बुद्धायेति। ४५५.०३०. अनुपमा नमो देवस्येत्युक्त्वा कथयति--देवस्य सन्तकं भवती भुङ्क्ते, श्रमणस्य गौतमस्य नमस्कारं करोतीति। ४५५.०३१. राजा कथयति--अनुपमे, अत्र मा संरम्भं कुरु, उपासिकैषा, नात्र दोष इति। ४५५.०३२. राजा उदयन एकस्मिन् दिवसे श्यामावत्या सकाशम् <४५६>भुङ्क्ते, द्वितीयदिवसेऽनुपमायाः। ४५६.००१. राज्ञा शाकुनिकस्याज्ञा दत्ता--यस्मिन् दिवसे श्यामावत्या भोजनवारः, तस्मिन् दिवसे जीवन्तः कपिंजला आनेतव्या इति। ४५६.००२. शाकुनिकेन जीवन्तः कपिंजला राज्ञ उपनीताः। ४५६.००३. राजा कथयति--अनुपमायाः समर्पयेति। ४५६.००३. अनुपमया श्रुतम्। ४५६.००४. सा कथयति--देव, न मम वारः। ४५६.००४. श्यामावत्या वार इति। ४५६.००४. राजा कथयति--गच्छ भोः पुरुष, श्यामावत्याः समर्पयेति। ४५६.००५. तेन श्यामावत्याः सकाशमुपनीतह्--देवस्यार्थाय साधयेति। ४५६.००५. सा कथयति--किमहं शाकुनिकायिनी? न मम प्राणातिपातः कल्पत् ४५६.००६. गच्छेति। ४५६.००६. तेन राज्ञे गत्वा निवेदितम्--देव, श्यामावती कथयति--किमहं शाकुनिकायिनी? न मम प्राणातिपातः कल्पत् ४५६.००८. गच्छेति। ४५६.००८. अनुपमा श्रुत्वा कथयति--देव, यद्यसावुच्यते श्रमणस्य गौतमस्यार्थाय साधयेति साम्प्रतं सपरिवारा साधयेत् । ४५६.००९. राजा संलक्षयति--स्यादेवम्। ४५६.००९. तेनासौ पुरुष उक्तह्--गच्छ भोः पुरुष, एवं वद--भगवतोऽर्थाय साधयेति। ४५६.०१०. संप्रस्थितोऽनुपमया प्रच्छन्नमुक्तह्--प्रघातयित्वानयेति। ४५६.०११. तेन प्रघातयित्वा श्यामावत्या उपनीताः। ४५६.०११. देव कथयति--भगवतोऽर्थाय साधयेति। ४५६.०१२. सा सपरिवारा उद्युक्ता। ४५६.०१२. शाकुनिकेन गत्वा राज्ञे निवेदितम्--सा देव सपरिवारा उद्युक्तेति। ४५६.०१३. अनुपमा कथयति--श्रुतं देवेन? यदि तावत्प्राणातिपातो न कल्पते, श्रमणस्यार्थाय न कल्पते, देवस्यापि कल्पते? देवस्य न कल्पते इति कुत एतत्? राजा पर्यवस्थितो धनुः पूरयित्वा संप्रथितः। ४५६.०१५. मितामित्रमध्यमो लोकः। ४५६.०१५. अपरया श्यामावत्या निवेदितम्--देवोऽत्यर्थं पर्यवस्थितो धनुः पूरयित्वा आगच्छति, क्षमयेति। ४५६.०१६. तया स्वोपनिषदुक्ता--भगिन्यः, सर्वा यूयं मैत्रीं समापद्यध्वमिति। ४५६.०१७. ताः सर्वा मैत्रीसमापन्नाः। ४५६.०१८. राज्ञा आ कर्णाद्धनुः पूरयित्वा शरः क्षिप्तः। ४५६.०१८. सोऽर्धमार्गे पतितः। ४५६.०१८. द्वितीयः क्षिप्तः। ४५६.०१८. स निवर्त्य राज्ञः समीपे पतितः। ४५६.०१९. तृतीयं क्षेप्तुमारब्धः। ४५६.०१९. श्यामावती कथयति--देव, मा क्षेप्स्यसि। ४५६.०१९. मा सर्वेण सर्वं न भविष्यतीति। ४५६.०२०. राजा विनीतः कथयति--त्वं देवी नागी यक्षिणी गन्धर्वी किन्नरी महोरगीति? सा कथयति--न् ४५६.०२१. अथ का त्वम्? भगवतः श्राविका अनागामिनी। ४५६.०२१. मय भगवतोऽन्तिकेऽनागामिफलं साक्षात्कृतम्, एभिश्च पञ्चभिः स्त्रीशतैः सत्यानि दृष्टानीति। ४५६.०२२. राजा अभिप्रसन्नः कथयति--वरं तेऽनुप्रयच्छामीति। ४५६.०२३. सा कथयति--यदि देवोऽभिप्रसन्नः, यदा देवोऽन्तःपुरं प्रविशति, तदा ममान्तिके धर्मान्वयमुपस्थापयेदिति। ४५६.०२४. राजा कथयति--शोभनम्। ४५६.०२५. एवं भवत्विति। ४५६.०२५. सोऽनुपमायाः श्यामावत्या अन्तिके धर्मान्वयं प्रसादयति। ४५६.०२५. यान्यस्य नवसस्यानि नवफलानि नवर्तुकानि समापद्यन्ते, तानि तत्प्रथमतः श्यामावत्याः प्रयच्छति। ४५६.०२७. ईष्र्याप्रकृतिर्मातृग्रामः। ४५६.०२७. अनुपमा संलक्षयति--अयं राजा मय सार्थं रतिक्रीडां प्रत्यनुभवति। ४५६.०२८. श्यामावत्या नवैः फलैर्नवैः सस्यकैर्नवर्तुकैः कारां करोति। ४५६.०२८. तदुपायसंविधानं कर्तव्यं येनैषा प्रघात्यत इति। ४५६.०२९. सा च तस्याः प्रघातनाय रन्ध्रान्वेषणतत्परा अवस्थिता। ४५६.०२९. राज्ञश्चान्यतमः कार्वटिको विरुद्धः। ४५६.०३०. तेनैकं दण्डस्थानं प्रेषितम्। ४५६.०३०. तद्धतुप्रहतमागतम्। ४५६.०३१. एवं द्वितीयं तृतीयम्। ४५६.०३१. अमात्याः कथयन्ति--देवस्य बलं हीयते, कार्वटिकस्य बलं वर्थत् ४५६.०३२. यदि देवः स्वयमेव न गच्छति, स्थानमेतद्विद्यते यत्सर्वथासौ दुर्दम्यो <४५७>भविष्यति। ४५७.००१. तेन कौशाम्ब्यां घण्टावघोषणं कारितम्--यो मम विजिते कश्चिच्छस्त्रोपजीवी प्रतिवसति, तेन सर्वेण गन्तव्यमिति। ४५७.००२. तेन संप्रस्थितेन योगन्धरायण उक्तह्--त्वमिह तिष्ठेति। ४५७.००३. स न संप्रतिपद्यत् ४५७.००३. स कथयति--देवेनैव सार्धं गच्छामीति। ४५७.००३. घोषिलोऽप्युक्त एवमेव कथयति। ४५७.००४. राज्ञा माकन्दिकः स्थापित उक्तश्च--श्यामावत्या योगोद्वहनं कर्तव्यमिति। ४५७.००५. संप्रस्थितेनाप्यनुव्रजन् स एवमेवोक्तः। ४५७.००५. निवर्तमानेनापि तेन संप्रतिपन्नम्। ४५७.००५. सोऽनुपमायाः सकाशं गतः। ४५७.००६. तया पृष्टह्--तात, क इह देवेन स्थापितह्? अहम्। ४५७.००६. सा संलक्षयति--शोभनम्। ४५७.००७. शक्यमनेन सहायेन वैरनिर्यातनं कर्तुमिति विदित्वा कथयति--नानुजानीषे श्यामावती का मम भवतीति। ४५७.००८. पुत्रि, जाने सपत्नीति। ४५७.००८. तात सत्यमेवम्। ४५७.००८. नानुजानीषे कतरो धर्मोऽत्यर्थं बाधत इति? पुत्रि, जाने ईर्ष्या मात्सर्यं च् ४५७.००९. तात यद्येवम्, श्यामावतीं प्रघातय् ४५७.०१०. स कथयति--किं मे द्वे शिरसी? यावत्त्रिरप्यहं राज्ञा सिंदिष्टह्--श्यामावत्या योगोद्वाहनं करिष्यसीति। ४५७.०११. भवतु नामापि न गृहीतुमिति। ४५७.०११. सा कथयति--तात, ईदृशोऽपि त्वं मूर्खह्? अस्ति कश्चित्पिता दुहितुरर्थे विमुखः, यः सपत्न्याः सकाशे अतीव स्नेहं करोति? प्रघातयसीत्येवं कुशलम्। ४५७.०१३. नो चेदहं पौराणे स्थाने स्थापयामीति। ४५७.०१३. स भीतः संलक्षयति--स्त्रीवशगा राजानः। ४५७.०१४. स्यादेवमिति। ४५७.०१५. सा कथयति--शोभनम्। ४५७.०१५. एवं कुरु। ४५७.०१५. स श्यामावत्याः सकाशं गतः। ४५७.०१६. स कथयति--देवि, किं ते करणीयमस्ति? सा कथयति--माकन्दिक, न किंचित्करणीयमस्ति। ४५७.०१७. अपि त्वेता दारिका रात्रौ प्रदीपेन बुद्धवचनं पठन्ति, अत्र भूर्जेन प्रयोजनं तैलेन मसिना कलमया तुलेन् ४५७.०१८. स कथयति--देवि, शोभनम्। ४५७.०१८. उपावर्तयामीति। ४५७.०१८. तेन प्रभूतमुपावर्त्य प्रवेशितम्, द्वारकोष्ठके राशिर्व्यवस्थापितः। ४५७.०१९. श्यामावती कथयति--माकन्दिक, अलं पर्याप्तंती। ४५७.०२०. माकन्दिकः कथयति--देवि प्रवेशयामि, न भूयो भूयः प्रवेशितव्यम्। ४५७.०२१. तेनपश्चिमे भूर्जभारकेऽग्निं प्रक्षिप्य शरः प्रवेशितः। ४५७.०२१. एत्न संधुक्षितेन द्वारकोष्ठकः प्रज्वालितः। ४५७.०२२. कौशाम्बीनिवासी जनकायः प्रधावितो निर्वापयितुम्। ४५७.०२२. माकन्दिको निष्कोषमसिं कृत्वा जनकायं निर्वासयितुमारब्धः। ४५७.०२३. तिष्ठत, किं यूयं राज्ञोऽन्तःपुरं द्रष्टुम्? कौशाम्ब्यां यन्त्रकराचार्यः कथयति--अहमेनं द्वारकोष्ठकं ज्वलन्तं यन्त्रेणान्यस्थानं संक्रमयामीति। ४५७.०२४. सोऽपि माकन्दिकेनैवमेवोक्तो निवर्तितः। ४५७.०२५. श्यामावती ऋद्ध्या आकाशमुत्प्लुत्य कथयति--भगिन्यः, अस्माभिरेवैतानि कर्माणि कृतान्युपचितानि लब्धसम्भाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यम्भावीनि। ४५७.०२७. अस्माभिरेव कृत्यान्युपचितानि। ४५७.०२७. कोऽन्यः प्रत्यनुभविष्यति? उक्तं च भगवता-- ४५७.०२९. नैवान्तरिक्षे न समुद्रमध्ये न पर्वतानां विवरं प्रविश्य् ४५७.०३१. न विद्यते पृथिवीप्रदेशो यत्र स्थितं न प्रसहेत कर्म् ।२२॥ इति। ४५८.००१. <४५८>तत्कर्मपरायणैर्वो भवितव्यमित्युक्त्वा गाथां भाषते-- ४५८.००२. दृष्टो मया स भगवांस्तिर्यक्प्राकारसंनिभः। ४५८.००३. आज्ञातानि च सत्यानि कृतं बुद्धस्य शासनम्॥२३॥ इति। ४५८.००४. श्यामावतीप्रमुखास्ताः स्त्रियः पतङ्ग इवोत्प्लुत्याग्नौ निपतिताः। ४५८.००४. इति तत्र श्यामावतीप्रमुखानि पञ्च स्त्रीशतानि दग्धानि। ४५८.००५. कुब्जोत्तरा ससम्भ्रमेण निष्पलायिता। ४५८.००५. माकन्दिकेन तेषां पञ्चानां स्त्रीशतानां कलेवराणि श्मशाने छोरितानि। ४५८.००६. राजकुलं सान्तर्बहिः शोधितम्। ४५८.००७. कौशाम्बीनिवासी जनकायो नानादेशाभ्यागतश्च विक्रोशन्निवारितः॥ ४५८.००८. अथ संबहुला भिक्षवः पूर्वाह्णे निवास्य पात्रचीवरमादाय कौशाम्बीं पिण्डाय प्राविक्षन्। ४५८.००९. अश्रौषुः संबहुला भिक्षवः कौशाम्बीनगरे उदयनस्य वत्सराजस्य जनपदान् गतस्य अन्तःपुरमग्निना दग्धं पञ्चमात्राणि स्त्रीशतानि श्यामावतीप्रमुखानि। ४५८.०१०. श्रुत्वा च पुनः कौशाम्बीं पिण्डाय प्रविश्या चरित्वा प्रतिक्रम्य पुनर्येन भगवांस्तेनोपसंक्रान्ता एतदूचुह्--अश्रौष्म वयं भदन्त संबहुला भिक्षवो कौशाम्बीं पिण्डाय चरन्त उदयनस्य वत्सराजस्यान्तःपुरमग्निना दग्धं पञ्चमात्राणि स्त्रीशतानि श्यामावतीप्रमुखानि दग्धानि॥ ४५८.०१४. भगवानाह--बहु भिक्षवस्तेन मोहपुरुषेणापुण्यं प्रसूतं येनोदयनस्य वत्सराजस्य जनपदगतस्यान्तःपुरमग्निना दग्धं पञ्चमात्राणि स्त्रीशतानि श्यामावतीप्रमुखानि। ४५८.०१५. किं चापि भिक्षवस्तेन मोहपुरुषेण बह्वपुण्यं प्रसूतम्, अपि तु न ता दुर्गतिं गताः। ४५८.०१६. सर्वाः शुद्धपुद्गलाः कालगताः। ४५८.०१७. तत्कस्य हेतोह्? सन्ति तस्मिन्नन्तःपुरे स्त्रियो याः पञ्चानामवरभागीयानां सम्योजनानां प्रहाणादुपपादुकाः। ४५८.०१८. तत्र परिनिर्वायिण्योऽनागामिन्योऽनावृत्तिकधर्मिण्यः पुनरिमं लोकम्। ४५८.०१९. एवम्रूपास्तस्मिन्नन्तःपुरे स्त्रियः सन्ति। ४५८.०१९. सन्ति तस्मिन्नन्तःपुरे स्त्रियो यास्त्रयाणां सम्योजनानां प्रहाणाद्रागद्वेषमोहानां कालं कृत्वा सकृदागामिन्यः, सकृदिमं लोकमागम्य दुःखस्यान्तं करिष्यन्ति। ४५८.०२१. एवम्रूपास्तस्मिन्नन्तःपुरे स्त्रियः सन्ति। ४५८.०२१. सन्ति तस्मिन्नन्तःपुरे स्त्रियो यास्त्रयाणां सम्योजनानां प्रहाणाच्छ्रोतापन्ना अविनिपातधर्मिण्यो नियतसमाधिपरायणाः सप्तकृत्वो भवपरमाः सप्तकृत्वो देवांश्च मनुष्यांश्च संधाव्य संसृत्य दुःखस्यान्तं करिष्यन्ति। ४५८.०२४. एवम्रूपास्तस्मिन्नन्तःपुरे स्त्रियः सन्ति। ४५८.०२४. सन्ति तस्मिन्नन्तःपुरे स्त्रियो याः स्वजीवितहेतोरपि शिक्षां न व्यतिक्रान्ताः। ४५८.०२५. इत्येवम्रूपास्तस्मिन्नन्तःपुरे स्त्रियः सन्ति। ४५८.०२५. सन्ति तस्मिन्नन्तःपुरे स्त्रियो या ममान्तिके प्रसन्नचित्तालंकारं कृत्वा कायस्य भेदात्सुगतौ स्वर्गलोके देवेषूपपन्नाः। ४५८.०२७. एवम्रूपास्तस्मिन्नन्तःपुरे स्त्रियः सन्ति। ४५८.०२७. आगम्यत भिक्षवो येन श्यामावतीप्रमुखानां पञ्चस्त्रीशतानां कलेवराणि। ४५८.०२८. एवं भदन्तेति भिक्षवो भगवतः प्रत्यश्रौषुः। ४५८.०२८. अथ खलु भगवान् संबहुलैर्भिक्षुभिः सार्धं येन तासां पञ्चानां स्त्रीशताणां कलेवराणि तेनोपसंक्रान्तः। ४५८.०३०. उपसंक्रम्य भिक्षूनामन्त्रयते स्म--एतानि भिक्षवस्तानि पञ्चशतकलेवराणि यत्र उदयनो वत्सराजो रक्तः सक्तो गृद्धो ग्रथितो मूर्च्छितोऽध्यवसायमापन्नः। ४५८.०३१. तत्र नैव प्राज्ञधीः पादेनापि स्पृशेत् । ४५८.०३२. गाथां च भाषते-- ४५९.००१. <४५९>मोहसंवर्धनो लोको भव्यरूप इव दृश्यत् ४५९.००२. उपधिबन्धना बलास्तमसा परिवारिताः। ४५९.००३. असत्सदिति पश्यन्ति पश्यतां नास्ति किंचन् ।२४॥ इति। ४५९.००४. एवं चाह--तस्मात्तर्हि भिक्षव एवं शिक्षितव्यम्, यद्दग्धस्थूणायामपि चित्तं न प्रदूषयिष्यामः प्रागेव सविज्ञानके काय् ४५९.००५. इत्येवं वो भिक्षवः शिक्षितव्यम्॥ ४५९.००६. अथ कौशाम्बीनिवासिनः पौराः संनिपत्य संजल्पितुमारब्धाह्--भवन्तः, राज्ञ ईदृशोऽनर्थः संवृत्त् ४५९.००७. तत्को न्वस्माकं राज्ञ आरोचयिष्यतीति? तत्रेकै कथयन्ति--योऽसावप्रियाख्यायी स आरोचयिष्यति। ४५९.००८. तं शब्दयाम इति। ४५९.००८. अपरे कथयन्ति--एवं कुर्मः। ४५९.००८. तैरसावाहूयोक्तह्--देवस्येदमीदृशमप्रियमनुपूर्व्या निवेदयेति। ४५९.००९. वृत्तिर्दियताम्। ४५९.००९. किमप्रियाख्यायिनो वृत्तिर्दीयत इत्ययं स कालः। ४५९.०१०. यूयमेव निवेदयत् ४५९.०१०. ते कथयन्ति--अतोर्थमेव तव वृत्तिर्दत्ता। ४५९.०१०. कार्यं निवेदयेति। ४५९.०११. समयतो निवेदयामि यदहं ब्रवीमि तत्कुरुध्वम्? ब्रूहि, करिष्यामः। ४५९.०११. एवमनुपूर्वेणास्य निवेदयितव्यम्--पञ्चहस्तिशतानि प्रयच्छत, पञ्चहस्तिनीशतानि पञ्चाश्वशतानि पञ्चवडवाशतानि पञ्चकुमारशतानि पञ्चकुमारिकाशतानि सुवर्णलक्षं कौशाम्ब्यधिष्ठानम्। ४५९.०१३ पटे लेखयत पुष्पदन्तप्रासादं यथा माकन्दिकेन भूर्जं कलमा तैलं तूलमसिरपश्चिमे च भूर्जभागेऽग्निः प्रक्षिप्तः। ४५९.०१५. यथा द्वारकोष्ठकः प्रज्वालितः, यथा कौशाम्बीनिवासी जनकायो निर्वापयितुं प्रधावितः, यथा माकन्दिकेन निष्कोषमसिं कृत्वा निवारितः। ४५९.०१६. यथा यन्त्रकलाचार्य आगत्य कथयति--द्वारकोष्ठकं ज्वलन्तमन्यत्स्थानं संक्रमयामीति। ४५९.०१७. सोऽपि माकन्दिकेन निवारितः। ४५९.०१७. यथा श्यमावतीप्रमुखानि पञ्चस्त्रीशतान्युत्प्लुत्य निपतितानि। ४५९.०१८. ते कथयति--एवं कुर्मः। ४५९.०१८. तैः पञ्चहस्तिशतान्युपस्थापितानि पञ्चहस्तिनीशतानि पञ्चाश्वशतानि पञ्चवडवाशतानि पञ्चकुमारशतानि पञ्चकुमारिकाशतानि सुवर्णस्य लक्षं कौशाम्ब्यधिष्ठानं पटे लिखितं पुष्पदन्तप्रासादः। ४५९.०२०. यथा माकन्दिकेन भूर्जं कलमा तैलं तूलमसिरपश्चिमे भूर्जभारकेऽग्निः प्रक्षिप्तो यथा द्वारकोऽष्ठके प्रज्वालितः। ४५९.०२२. यथा कौशाम्बीनिवासी जनकायो निवार्पयितुं प्रधावितः। ४५९.०२२. यथा माकन्दिकेन निष्कोषमसिं कृत्वा निवारितः। ४५९.०२३. यथा यन्त्रकलाचार्य आगतह्--अहमेनं द्वारकोष्ठकं ज्वलन्तमन्यत्स्थानं संक्रमयामीति, सोऽपि माकन्दिकेन निवारितः। ४५९.०२४. यथा श्यामावतीप्रमुखानि पञ्चस्त्रीशतान्यग्नावुत्प्लुत्य निपतितानि, तत्सर्वं पटे लिखितम्। ४५९.०२५. ततोऽप्रियाख्यायिनोऽमात्यानां लेखोऽनुप्रेषितो राज्ञ ईदृशोऽनर्थ उत्पन्नोऽहमस्यानेनोपायेन निवेदयिष्यामि। ४५९.०२६. युष्माभिः साहाय्यं कल्पयितव्यमिति। ४५९.०२७. स तेषां लेखां लेखयित्वा चतुरङ्गबलकाययुक्तोऽन्यतमस्मिन् प्रदेशे गत्वावस्थितः। ४५९.०२८. उदयनस्य च लेखोऽनुप्रेषितह्--देव, अहमनुष्मिन् प्रदेशे राजा। ४५९.०२८. मम च पुत्रो मृत्युनापहृतः। ४५९.०२९. तदहं तेन सार्थं संग्रामं संग्रामयिष्यामि। ४५९.०२९. यदि तावत्त्वं शक्नोषि युद्धेन नियोक्तुमित्येवं कुशलम्, नो चेत्पञ्चहस्तिनीशतानि पञ्चाश्वशतानि पञ्चवडवाशतानि पञ्चकुमारशतानि पञ्चकुमारिकाशतानि सुवर्णस्य लक्षं दत्वा तमानेष्यामीति। ४५९.०३२. राज्ञ उदयनस्य स कार्वटिको बलवान् संनामं न गच्छति। ४५९.०३२. सोऽमात्यानां कथयति-- ४६०.००१. <४६०>भवन्तः, ईदृशोऽपि राजा मूर्खह्? अस्ति कश्षिन्मृत्युनापहृतः शक्यत आनेतुम्? तद्गतम्। ४६०.००२. एतत्तस्यैवं लिखितम्--ममैवंनामा कार्वटिकः संनामं न गच्छति। ४६०.००२. स त्वमस्माकं तावत्साहाय्यं कल्पय, पश्चात्तवापि साहय्यं करोमीति। ४६०.००३. सोऽमात्यैस्तस्यैवं लेखोऽनुप्रेषितः। ४६०.००३. स लेखश्रवणादेवागत्य कार्वटिकस्य नातिदूरे व्यवस्थापितः। ४६०.००४. कार्वटिकेन श्रुतम्। ४६०.००४. स संलक्षयति--एकेन तावदहं राज्ञा दश दिशो विश्रान्तः, अयं च द्वितीयः। ४६०.००५. सर्वथा पुनरपि विषयान्न तु प्राणान्निर्गच्छामीति। ४६०.००६. स कण्ठेऽसिं बद्ध्वा निर्गत्य राज्ञ उदयनस्य पादयोर्निपतितः। ४६०.००६. स राज्ञा उदयनेन करदो व्यवस्थापितः। ४६०.००७. अथसावप्रियाख्यायी राजलीलया राज्ञ उदयनस्य सकाशं गत्वा कथयति--देव, मम पुत्रो मृत्युना अपहृतः। ४६०.००८. त्वं मम देवः साहाय्यं कल्पयतु। ४६०.००९. अहं तेन सार्धं संग्रामं संग्रामयिष्यामीति। ४६०.००९. यदि तावत्त्वं शक्नोषि युद्धेन निर्जेतुमियेवं कुशलम्, नो चेत्पञ्चहस्तिशतानि पञ्चहस्तिनीशतानि पञ्चवडवाशतानि पञ्चकुमारशतानि पञ्चकुमारिकाशतानि सुवर्णस्य लक्षं दत्वा तमानेष्यामीति। ४६०.०११. उदयनो राजा कथयति--प्रियवयस्य, मूर्खस्त्वम्। ४६०.०१२. अस्ति कश्चिच्छक्यते मृत्योः सकाशादानेतुमिति? स कथयति--देव, न शक्यत् ४६०.०१३. यद्येवम्, इमं पटं पश्येति। ४६०.०१३. तेन पटः प्रसातितः। ४६०.०१३. राजा पटं निरीक्ष्य मर्मवेधविद्ध इव रुष्यमाणः कथयति--भोः किम्? कथयति--भोः पुरुष, किं कथयसि श्यामावतीप्रमुखानि पञ्च स्त्रीशतान्यग्निना दग्धानीति? स पट्टं मौलिं चापनीय गाथां भाषते-- ४६०.०१६. नाहं नरेन्द्रो न नरेन्द्रपुत्रः पादोपजीवी तव देव मृत्यः। ४६०.०१८. अथाप्रियस्येव निवेदनार्थमिहागतोऽहं तव पादमूलम्॥२५॥ इति। ४६०.०२०. राजा सुतरां निरीक्ष्य विचारयति। ४६०.०२०. इयं कौशाम्बी नगरी, इदं राजकुलम्, अयं माकन्दिकः पुष्पदन्तं प्रासादं भूर्जादिना प्रयोगेण दहति, इमानि श्यामावतीप्रमुखानि पञ्च स्त्रीशतान्यग्निना दह्यमानान्युत्प्लुत्य निपतितानीति। ४६०.०२२. विचार्य कथयति--भोः पुरुष, किं कथयसि श्यामावती दग्धेति? देव, नाहं कथयामि अपि तु देव एव कथयति। ४६०.०२३. भोः पुरुष, उपायेन मे त्वया निवेदितम्, अन्यथा ते मयासिना निकृन्तितमूलं शिरः कृत्वा पृथिव्यां निपातितमन्वभविस्यदित्युत्क्वा मूर्च्छितः पृथिव्यां निपतितः। ४६०.०२५. ततो जलपरिषेकेण प्रत्यागतप्राणः कथयति--संनाहयत भवन्तश्चतुरङ्गबलकायम्। ४६०.०२६. कौशाम्बीं गच्छाम इति। ४६०.०२६. अमात्यैश्चतुरङ्गबलकायं संनाहितम्। ४६०.०२७. राजा कौशाम्बीं संप्रस्थितः। ४६०.०२७. अनुपूर्वेण संप्राप्तः। ४६०.०२७. तेन पौराणां सकाशात्सर्वं श्रुतम्। ४६०.०२८. तैरमर्षितम्। ४६०.०२८. तमारागितम्। ४६०.०२८. ततो योगन्धरायणस्याज्ञा दत्ता--गच्छ माकन्दिकमनुपमया सह यन्त्रगृहे प्रक्षिप्य दह्यताम्। ४६०.०२९. ततो योगन्धरायणेन सुगुप्तं भूमिगृहे प्रक्षिप्य स्थापितः। ४६०.०३०. राज्ञः सप्तमे दिवसे शोको विगतः। ४६०.०३०. स विगतशोकः। ४६०.०३०. स कथयति--योगन्धरायण, कुत्रानुपमेति? तेन यथावृत्तं निवेदितम्। ४६०.०३१. राजा कथयति--शोभनम्। ४६०.०३१. माकन्दिकेन श्यामावती प्रघातिता, त्वयाप्यनुपमया सपरिवारया सार्धं मया प्रव्रजितव्यं जातमिति। ४६०.०३२. योगन्धरायणः कथयति--देव, इत्यर्थमेव मया असौ भूमिगृहे प्रक्षिप्य स्थापिता। ४६०.०३२. पश्यामि तावद्यदि जीवतीति। ४६१.००१. <४६१>तेनासौ भूमिगृहादानीता तदवस्थानाक्लिष्टा अम्लानशरीरा। ४६१.००१. राजा दृष्ट्वा संलक्षयति--यथेयमम्लाना, नेइषा निराहारा। ४६१.००२. नूनमनया परपुरुषेण सार्धं परिचारितमिति विदित्वा कथयति--अनुपमे, अन्येन परिचारितमिति? सा कथयति--शान्तं पापम्, नाहमेवंकारिणी। ४६१.००३. कथं जाने? अभिश्रद्दधसि त्वं भगवतह्? अभिश्रद्दधे गौतम् ४६१.००४. तत्त्तदा श्रमणो गौतमः, इदानीं भगवान्। ४६१.००४. अपि तु किं नवशवाया अर्थे भगवन्तं प्रवक्ष्यामि, श्यामावत्या अर्थे प्रवक्ष्यामीति विदित्वा येन भगवांस्तेनोपसंक्रान्तः। ४६१.००६. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णः। ४६१.००६. उदयनो वत्सराजो भगवन्तमिदमवोचत्--किं भदन्त श्यामावतीप्रमुखैः पञ्चभिः स्त्रीशतैः कर्म कृतं येनाग्निना दग्धानि? कुब्जोत्तरा अनुक्रमेण निष्पलायितेति। ४६१.००८. भगवानाह--आभिरेव महाराट्कर्माणि कृतान्युपचितानि लब्धसम्भाराणि परिणतप्रत्ययानि पूर्ववद्यावत्फलन्ति खलु देहिनाम्॥ ४६१.०१०. भूतपूर्वं महाराज वाराणस्यां नगर्या ब्रह्मदत्तो राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च पूर्ववद्यावद्धर्मेण राज्यं कारयति। ४६१.०११. असति बुद्धानामुत्पादे प्रत्येकबुद्धा लोक उत्पद्यन्ते हीनदीनानुकम्पकाः प्रान्तशयनासनभक्ता एकदक्षिणीया लोकस्य् ४६१.०१२. यावदन्यतमः प्रत्येकबुद्धो जनपदचारिकां चरन् वाराणसीमनुप्राप्तः। ४६१.०१३. सोऽन्यतमस्मिन्नुद्याने कुटिकायामवस्थितः। ४६१.०१४. राजा च ब्रह्मदत्तः सान्तःपुरपरिवारस्तदुद्यानं निर्गतः। ४६१.०१४. ता अन्तःपुरिकास्त्रीडापुष्किरिण्यां स्नात्वा शीतेनानुबद्धाः। ४६१.०१५. ततोऽग्रमाहिष्या प्रेष्यदारिकोक्ता--दारिके, शीतेनातीव बाध्यामह् ४६१.०१६. गच्छ, एतस्याअं कुटिकायामग्निं प्रज्वलयेति। ४६१.०१६. सा उल्कां प्रज्वल्य गता। ४६१.०१६. पश्यति तं प्रत्येकबुद्धम्। ४६१.०१७. तया तस्या निवेदितम्--देवि, प्रव्रजितोऽस्यां तिष्ठतीति। ४६१.०१७. सा कथयति--प्रव्रजितो वा तिष्ठतु, अग्निं दत्वा तां प्रज्वलयेति। ४६१.०१८. तया न दत्तम्। ४६१.०१८. ततस्तया कुपितया स्वयमेव दत्तम्। ४६१.०१९. स प्रत्येकबुद्धो निर्गतः। ४६१.०१९. आभिः सर्वाभिरन्तःपुरिकाभिरनुमोदितम्। ४६१.०१९. देवि, शोभनं त्वया यदग्निर्दत्तः। ४६१.०२०. सर्वा वयं प्रतप्ता इति। ४६१.०२०. स प्रत्येकबुद्धः संलक्षयति--क्षता एतास्तपस्विन्य उपहताश्च् ४६१.०२१. मा अत्यन्तक्षता एता भविष्यन्ति। ४६१.०२१. अनुग्रहमासां करोमीति। ४६१.०२१. स तासामनुकम्पार्थं तत एवाकाशमुत्प्लुत्य तपनवर्षणविद्योतनप्रातिहार्याणि कर्तुमारब्धः। ४६१.०२२. आशु पृथग्जनस्य ऋद्धिरावर्जनकरी। ४६१.०२३. ता मूलनिकृन्तित इव द्रुमः पादयोर्निपत्य क्षमयितुमारब्धाः। ४६१.०२३. अवतरावतर सद्भूतदक्षिणीय, अस्माकं कामपङ्कनिमग्नानां हस्तोद्धारमनुप्रयच्छेति। ४६१.०२४. स तासामनुकम्पार्थमवतीर्णः। ४६१.०२५. तानि तस्मिन् कारां कृत्वा प्रणिधानं कार्तुमारब्धाह्--यदस्माभिरेवं सद्भूतदक्षिणीयेऽपकारः कृतः, मा अस्य कर्मणो विपाकमनुभवेम् ४६१.०२६. यत्तु काराः कृताः, अनेन वयं कुशलमूलेनैवंविधानां धर्माणां लाभिन्यो, भवेम, प्रतिविशिष्टतरं चातः शास्तारमारगयेम इति॥ ४६१.०२८. किं मन्यसे महाराज तदा सासौ राज्ञो ब्रह्मदत्तस्याग्रमहिषी, एषैव सा श्यामावती तेन कालेन तेन समयेन् ४६१.०२९. यानि पञ्च स्त्रीशतानि, एतान्येव तानि पञ्च स्त्रीशतानि तानि तेन कालेन तेन समयेन् ४६१.०३०. या सा प्रेष्यदारिका, एषैवासौ कुब्जोत्तरा तेन कालेन तेन समयेन् ४६१.०३१. यदाभिः प्रत्येकबुद्धस्य कुटिकां दग्ध्वा अनुमोदितम्, तस्य कर्मणो विपाकेन बहूनि वर्षाणि नरकेषु पत्का यावदेतर्ह्यपि दृष्टसत्या अग्निना दग्धाः। ४६१.०३२. कुब्जोत्तरा अनुक्रमेण <४६२>निष्पलायिता। ४६२.००१. यत्प्रणिधानं कृतं ममान्तिके सत्यदर्शनं कृतम्। ४६२.००१. इति हि महाराज एकान्तकृष्णानां कर्माणां पूर्ववद्यावदेवमाभोगः करणीयः। ४६२.००२. इत्येवं ते महाराज शिक्षितव्यम्। ४६२.००३. अत्रोदयनो वत्सराजो भगवतो भाषितमभिनिन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात्प्रक्रान्तः। ४६२.००५. भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुह्--किं भदन्त कुब्जोत्तरया कर्म कृतं येन कुब्जा संवृत्ता? भगवानाह--कुब्जोत्तरयैव भिक्षवः कर्माणि कृतान्युपचितानि पूर्ववद्यावद्फलन्ति खलु देहिनाम्। ४६२.००८. भूतपूर्वं भिक्षवो वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति पूर्ववद्यावद्धर्मेण राज्यं कारयति। ४६२.००९. नैमित्तिकैर्द्वादशवार्षिका अनावृष्टिरादिष्टा। ४६२.००९. राज्ञा वाराणस्यामेवं घण्टावघोषणं कारितम्--यस्य द्वादशवार्षिकं भक्तमस्ति, तेन स्थातव्यम्। ४६२.०१०. यस्य नास्ति तेनान्यत्र गन्तव्यमिति यतः कोलेनागन्तव्यमिति। ४६२.०११. तेन खलु समयेन वाराणस्यां संधानो नाम गृहपतिः प्रतिवसति आढ्यो महाधनो महाभोग इति विस्तरः पूर्ववद्यावद्वैश्रवणधनप्रतिस्पर्धी। ४६२.०१३. तेन कोष्ठागारिक आहूयोक्तह्--भोः पुरुष, भविष्यति मम सपरिवारस्य द्वादश वर्षाणि भक्तमिति? स कथयति--आर्य, भविष्यतीति। ४६२.०१४. असति बुद्धानामुत्पादे प्रत्येकबुद्धा लोक उत्पद्यन्ते पूर्ववद्यावद्भोः पुरुष, विन्यस्य प्रव्रजितसहस्रस्य मम द्वादश वर्षाणि भक्तमिति। ४६२.०१६. स कथयति--आर्य, भबिष्यतीति। ४६२.०१६. तेन तेषां प्रतिज्ञातम्। ४६२.०१६. दानशाला मापिताः। ४६२.०१७. पूर्ववत्तत्र दिने दिने प्रत्येकबुद्धसहस्रं भुङ्क्त् ४६२.०१७. तत्रैकः प्रत्येकबुद्धो ग्लानः। ४६२.०१८. सोऽन्यतमस्मिन् दिने नागच्छति। ४६२.०१८. सन्धानस्य दुहिता कथयति--तात, एकोऽद्य प्रव्रजितो नागत इति। ४६२.०१९. स कथयति--पुत्रि, कीदृश इति। ४६२.०१९. सा पृष्ठं विनामयित्वा कथयति--तात, ईदृश इति। ४६२.०२०. यदनया प्रत्येकबुद्धो विनाडितः, तस्य कर्मणो विपाकेन कुब्जा संवृत्ता। ४६२.०२१. पुनरपि भिक्षवो बुद्धं भगवन्तं पप्रच्छुह्--किं भदन्त, कुब्जोत्तरया कर्म कृतं येन श्रुतधराअ जातेति? भगवानाह--तेन कालेन तेन समयेन प्रत्येकबुद्धानां यः संघस्थविरः स वाय्वाधिकः। ४६२.०२३. तस्य मुञ्जानस्य पात्रं कम्पत् ४६२.०२३. तस्य संधानदुहित्रा हस्तात्कटानवतार्य स प्रत्येकबुद्ध उक्तह्--आर्य, तैस्तत्पात्रं स्थापयेति। ४६२.०२४. तेन तत्र स्थापितम्। ४६२.०२४. निष्कम्पमवस्थितम्। ४६२.०२५. तया पादयोर्निपत्य प्रणिधानं कृतम्। ४६२.०२५. यथैव तत्पात्रं निष्कम्पमवस्थितम्, एवमेव ममापि संताने ये धर्माः प्रविशेयुः, ते निष्क्रम्पं तिष्ठन्त्वति। ४६२.०२६. यत्तया प्रणिधानं कृतं तस्य कर्मणो विपाकेन श्रुतधरा संवृता॥ ४६२.०२८. पुनरपि भिक्षवो भगवन्तं पप्रच्छुह्--किं भदन्त कुब्जोत्तरया कर्म कृतं येन दासीसंवृत्तेति? भगवानाह--अनया भिक्षवस्तत्रैश्वर्यमदमत्तया परिजनो दासीवादेन समुदाचरितः। ४६२.०३०. तस्य कर्मविपाकेन दासी संवृत्ता॥ ४६२.०३१. पुनरपि भिक्षवो भगवन्तं पप्रच्छुह्--किं भदन्त अनुपमया कर्म यदेषा निराहारा भूमिगृहे स्थापिता अम्लानगात्री चोत्थिता। ४६२.०३२. भगवानाह--अनुपमयैव भिक्षवः कर्माणि कृतान्युपचितानि पूर्ववद्यावत्फलन्ति खलु देहिनाम्॥ ४६३.००१. <४६३>भूतपूर्वं भिक्षवोऽन्यतमस्मिन् कर्वटके द्वे दारिके अन्योन्यसंस्तुतिके क्षत्रियदारिका ब्राह्मणदारिका च् ४६३.००२. अस्ति बुद्धानामुत्पादे प्रत्येकबुद्धा लोके उत्पद्यन्ते हीनदीनानुकम्पकाः प्रान्तशयनासनभक्ता एकदक्षिणीया लोकस्य् ४६३.००३. यावदन्यतमः प्रत्येकबुद्धोऽन्यतमस्मिञ्छान्ते प्रदेशे रात्रिं वासमुपगतः। ४६३.००४. अपरस्मिन् दिवसे पूर्वाह्णे निवास्य पिण्डार्थी प्रचलितः। ४६३.००४. तं दृष्ट्वा ते दारिके प्रसादिते, अस्मै प्रणीतान्नपूर्णं पात्रं प्रयच्छतः। ४६३.००५. तत्कर्मणो विपालेनानुपमा जाता, एका घोषिलस्य गृहपतेर्दुहिता जाता महासुन्दरी श्रीमती नाम् ४६३.००६. एकस्मिन् समये राज्ञा दृष्टा पृष्टा च--कस्येयं कन्या? मान्त्रिभिः कथियम्--घोषिलस्य गृहपतेः। ४६३.००७. ततो घोषिलो गृहपतिः समाहूयोक्तह्--गृहपते, तव दुहितेयं कन्या? स प्राह--मम देव् ४६३.००८. कस्मान्मम न दीयते? दीयतां मह्यम्। ४६३.००९. स प्राह--देव, दत्ता भवतु। ४६३.००९. घोषिलेन गृहपतिना दत्ता। ४६३.००९. उदयनेन वत्सराजेनान्तःपुरं प्रवेश्य महता श्रीसमुदयेन परिणीता। ४६३.०१०. अपरेण समयेन राजा उक्तह्--देव, भिक्षुदर्शनमभिकाङ्क्षामीति। ४६३.०११. स कथयति--आकाङ्क्षसे किं तु भिक्षवो राजकुलं प्रविशान्ति। ४६३.०१२. देव, अहं नाम दारकं प्रवेशिता। ४६३.०१२. सर्वथा यदि भिक्षुदर्शनं न लभे, अद्याग्रेण न भोक्ष्ये न पास्य इति। ४६३.०१३. सा अनाहारतां प्रतिपन्ना। ४६३.०१३. राज्ञा घोषिलो गृहपतिरुक्तह्--गृहपते, न त्वं दुहितरं प्रत्यवेक्षसे? देव, किम्? अनाहारतां प्रतिपन्ना। ४६३.०१४. किमर्थम्? भिक्षुदर्शनमाकाङ्क्षत् ४६३.०१५. तदात्मनो गृहे भक्तं साधित्वा कायाम्(?) भिक्षुसंघमुपनिमन्त्र्य भोजय, अन्तरेण च द्वारं छेदयेति। ४६३.०१६. राज्ञो घोषिलस्य च संसक्तसीमं गृहम्। ४६३.०१६. घोषिलेन गृहपतिना द्वारं छिन्नम्। ४६३.०१७. ततो भूरि कर्म कारयित्वा येन भगवांस्तेनोपसंक्रान्तः। ४६३.०१७. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णः। ४६३.०१८. एकान्तनिषण्णं घोषिलं गृहपतिं भगवान् धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति। ४६३.०१९. अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तुष्णीम्। ४६३.०२०. अथ घोषिलो गृहपतिरुत्थायासनाद्येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमिदमवोचत्--अधिवासयतु मे भगवाञ्छ्वोऽन्तर्गृहे भक्तेन मम निमन्त्रितं सार्धं भिक्षुसंघेन् ४६३.०२२. पूर्ववद्यावद्भगवतो दूतेन कालमारोचयति--समयो भदन्त, सज्जं भक्तं यस्येदानीं भगवान् कालां मन्यत इति। ४६३.० हगवानौपधिके स्थितः। ४६३.०२३. शारिपुत्रप्रमुखो भिषुसंघः संप्रस्थितः। ४६३.०२४. पञ्चभिः कारणैर्बुद्धा भगवन्त औपधिके तिष्ठन्ति--अभिनिर्हृतं मन्र्तयते स्म् ४६३.०२५. चतुर्णामायुष्मन्त आज्ञा अकोप्या तथागतस्यार्हतः सम्यक्सम्बुद्धस्य, अरहतो भिक्षोः क्षीणाश्रवस्य उपधिवारकस्य, राज्ञश्च क्षत्रियस्य मूर्ध्नाभिषिक्तस्य् ४६३.०२६. स्मृतिमुपस्थापयति--प्रविशामेति। ४६३.०२७. स प्रविश्य पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः। ४६३.०२७. अथ श्रीमती देवी सुखोपनिषण्णं शारिपुत्रप्रमुखं भिक्षुसंघं विदित्वा पूर्ववद्यावन्नीचतरमासनं गृहीत्वा पुरस्तान्निषण्णा धर्मश्रवणाय् ४६३.०२९. अथायुष्माञ्छारिपुत्रः श्रीमतीं देवीं धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति। ४६३.०३०. सा सत्यानि न पश्यति। ४६३.०३०. आयुष्माञ्छारिपुत्रः संलक्षयति--किमास्याः सन्ति कानिचित्कुशलमूलानि? न सन्तीति पश्यति। ४६३.०३१. सन्ति कस्यान्तिके प्रतिबद्धानि? पश्यत्यात्मनः। ४६३.०३२. तस्य धर्मं देशयतो विचारयतश्च सूर्यास्तंगमनसमयो <४६४>जातः। ४६४.००१. भिक्षव उत्थायासनात्प्रक्रान्ताः। ४६४.००१. आयुष्माञ्छारिपुत्रः संलक्षयति--किं चापि भगवता नानुज्ञातम्, स्थानमेतद्विद्यते यदेतदेव प्रत्यक्षं कृत्वा अनुज्ञास्यतीति। ४६४.००२. स विनेयापेक्षया तत्रैवावस्थितः। ४६४.००३. तेन तस्या आशयानुशयं धातुं च प्रकृतिं च ज्ञात्वा तादृशी धर्मदेशना कृता, यां श्रुत्वा श्रीमत्या विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं पूर्ववद्यावत्सर्वं वाद्यं त्रिशरणगमभिप्रसन्नम्। ४६४.००५. अथायुष्माञ्छारिपुत्रः श्रीमतीं सत्येषु प्रतिष्ठाप्य प्रक्रान्तो येन भगवांस्तेनोपसंक्रान्तः। ४६४.००६. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णः। ४६४.००६. एकान्ते निषण्ण आयुष्माञ्छारिपुत्र एतत्प्रकरणं भिक्षवो भगवते विस्तरणारोचयति। ४६४.००७. भगवानाह--साधु साधु शारिपुत्र, सप्तानामाज्ञा अकोप्या--तथागतस्यार्हतः सम्यक्सम्बुद्धस्य, अर्हतो भिक्षोः क्षीणाश्रवस्य, राज्ञः क्षत्रियस्य मूर्ध्नाभिषिक्तस्य, संघस्थविरस्य, उपधिवारिकस्य, आचार्यस्य, उपाध्यायस्य् ४६४.०१०. अथ भगवाञ्छिक्षाकामतया वर्णं भाषित्वा पूर्ववद्यावत्पूर्विका प्रज्ञप्तः। ४६४.०११. इयं चाभ्यनुज्ञाता--एवं च मे श्रावकैर्विनयशिक्षापदमुपदेष्टव्यम्। ४६४.०११. यः पुनर्भिक्षुरनिर्गतायां रजन्यामनुद्गतेऽरुणे अनिर्हृतेषु रत्नेषु रत्नसंमतेषु वा राज्ञः क्षत्रियस्य मूर्ध्नाभिषिक्तस्य इन्द्रकीलं वा इद्रकीलसामन्तं वा समतिक्रामेदन्यत्र तद्रूपात्प्रत्ययात्पापान्तिकेति। ४६४.०१३. यः पुनर्भिक्षुरित्युदायी इति, सो वा पुनरन्योऽप्येवंजातीयहनिर्गतायां रजन्यामित्यप्रभातायाम्, अनुद्गत इत्यनुदिते अरुणे इति, अरुणो नीलारुणः पीतारुणस्ताम्रारुणः। ४६४.०१६. तत्र नीलारुणो नीलाभासः, पीतारुणः पीताभासः, ताम्रारुणस्ताम्राभासः। ४६४.०१६. इह तु ताम्रारुणोऽभिप्रेतः। ४६४.०१७. रत्नेषु वेति रत्नान्युच्यन्ते मणयो मुक्ता वैडूर्यं पूर्ववद्यावद्दक्षिणावर्तः। ४६४.०१८. रत्नसंमतेषु वेति रत्नसंमतमुच्यते सर्वं संग्रामावचरशस्त्रं सर्वं च गन्धर्वावचरं भाण्डम्। ४६४.०१९. राज्ञः क्षत्रियस्य मूर्धाभिषिक्तस्येति वा राज्ये स्त्र्यपि राज्याभिषिकेणाभिषिक्ता भवति, राजा सा क्षत्रियो मूर्ध्नाभिषिक्तः। ४६४.०२०. क्षत्रियोऽपि ब्राह्मणोऽपि वैश्योऽपि शूद्रोऽपि राज्याभिषेकेणाभिषिक्तो भवति राजा क्षत्रियो मूर्ध्नाभिषिक्तः। ४६४.०२१. इन्द्रकीलं वेति त्रय इन्द्रकीलः। ४६४.०२१. नगरे इन्द्रकीलो राजकुले इन्द्रकीलोऽन्तःपुर इन्द्रकीलश्च् ४६४.०२२. इन्द्रकीलसामन्तं वेति तत्समीपम्। ४६४.०२३. समतिक्रमेदपि विगच्छेत् । ४६४.०२३. अन्यत्र तद्रूपात्प्रत्ययादिति तद्रूपं प्रत्ययं स्थापयित्वा। ४६४.०२४. पापान्तिकेति दहति पचति यातयति पूर्ववत् । ४६४.०२४. तत्रापत्तिः कथं भवति? भिक्षुरप्रभाते प्रभातसंज्ञी नगरेन्द्रकीलं समतिक्रामति, आपद्यते दुष्कृताम्। ४६४.०२५. अप्रभाते वैमतिकः, आपद्यते दुष्कृतम्। ४६४.०२६. प्रभाते अप्रभातसंज्ञी, अथापद्यते दुष्कृतम्। ४६४.०२६. प्रभाते वैमतिकः, आपद्यते दुष्कृतम्। ४६४.०२७. भिक्षुरप्रभाते अप्रभातसंज्ञी अन्तःपुरेन्द्रकीलमस्मतिक्रामति आपद्यते पापान्तिकम्। ४६४.०२८. प्रभातेऽप्रभातसंज्ञी आपद्यते दुष्कृतम्। ४६४.०२८. प्रभाते वैमतिकः, आपद्यते दुष्कृतम्। ४६४.०२८. अनापत्तिह्--राजा शब्दयति--देव्यः कुमारा आमात्या अष्टानामन्तरायाणामन्त्यतमान्यतममुपथितं भवति राजा चौरमनुष्यामनुष्यव्यालाग्न्युदकानाम्। ४६४.०३०. अनापत्तिरादिकर्मिकस्येति पूर्ववत् ॥ ४६४.०३१. इति श्रीदिव्यावदाने माकन्दिकावदानं समाप्तम्॥ ********** अवदान ३७ ********** ४६५.००१. दिव्३७ रुद्रायणावदानम्। ४६५.००२. बुद्धो भगवान् राजगृहे विहरति वेणुवने कलन्दकनिवाप् ४६५.००२. द्वे महानगरे पाटलिपुत्रं रोरुकं च् ४६५.००३. यदा पाटलिपुत्रं संवर्तते, तदा रोरुकं विवर्तत् ४६५.००३. रोरुके महानगरे रुद्रायणो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च् ४६५.००५. सदापुष्पफलवृक्षाः। ४६५.००५. देवः कालेन कालं सम्यग्वारिधारामनुप्रयच्छति। ४६५.००५. अतीव शस्यसम्पत्तिर्भवति। ४६५.००६. तस्य चन्द्रप्रभा नाम देवी, शिखण्डी पुत्रः कुमारः, हिरुभिरुस्तस्याग्रामात्यौ। ४६५.००७. राजगृहे राजा बिम्बिसारो राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च् ४६५.००८. तस्य वैदेही महादेवी, अजातशत्रुः पुत्रः कुमारः, वर्षकारो ब्राह्मणो मगधमहामात्योऽग्रामात्यः। ४६५.००९. सदापुष्पफलवृक्षाः। ४६५.००९. देवः कालेन कालं सम्यग्वारिधारामनुप्रयच्छति। ४६५.०१०. अतीव शस्यसम्पत्तिर्भवति। राजगृहाद्वणिजः पण्यमादाय रोरुकमनुप्राप्ताः। ४६५.०१०. अथ राजा रुद्रायणोऽमात्यगणपरिवृतोऽमात्यानामन्त्रयते--भवन्तः, अस्ति कस्यचिदन्यस्यापि राज्ञ एवमविधा जनपदा ऋद्धाश्च स्फीताश्च क्षेमाष्च आकीर्णबहुजनमनुष्याश्च? सदापुष्पफलवृक्षाह्? देवः कालेन कालं सम्यग्वारिधारामनुप्रयच्छति? अतीव शस्यसम्पत्तिर्भवति? ते वणिजः कथयन्ति--अस्ति देव पूर्वदेशे राजगृहं नगरम्। ४६५.०१४. तत्र राजा बिम्बिसारो राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च् ४६५.०१५. तस्यापि सदापुष्पफलवृक्षाः। ४६५.०१६. देवः कालेन कालं सम्यग्वारिधारामनुप्रयच्छति। ४६५.०१६. अतीव शस्यसम्पत्तिर्भवति। ४६५.०१७. तस्य महश्रवणादेव तस्यान्तिकेऽनुनय उत्पन्नः। ४६५.०१७. सोऽमात्यानामन्त्रयते--किं भवन्तस्तस्य राज्ञो दुर्लभम्? ते कथयन्ति--देवो रत्नाधिपतिः, स राजा वस्त्राधिपतिः। ४६५.०१८. तस्य रत्नानि दुर्लभानि। ४६५.०१९. तेन तस्य रत्नानां पेटां पूरयित्वा प्राभृतमनुप्रेषितं लेखश्च दत्तह्--प्रियवयस्य, त्वं ममादृष्टसखा। ४६५.०२०. यदा तव किंचिद्रोरुके नगरे करणीयं भवति, मम लेखो दातव्यः। ४६५.०२१. सर्वं तत्परिप्रापयिष्यामि। ४६५.०२१. ते तं प्राभृतमादाय येन राजगृहं तेन प्रक्रान्ताः। ४६५.०२२. अनुपूर्वेण राजगृहमनुप्राप्ताः। ४६५.०२२. तैः सा रत्नपेटा राज्ञो बिम्बिसारस्योपनामिता लेखश्च् ४६५.०२२. राजा बिम्बिसारो लेखं वाचयित्वा अमात्यानामन्त्रयते--किं भवन्तस्तद्राज्ञो दुर्लभम्? अमात्याः कथयन्ति--देवो वस्त्राधिपतिः, स राजा रत्नाधिपतिः। ४६५.०२४. तस्य वस्त्राणि दुर्लभानि। ४६५.०२४. तेन तस्य महार्हाणां वस्त्राणां वस्त्राणां पेटां पूरयित्वा प्राभृतमनुप्रेषितं लेखश्च दत्तह्--प्रियवयस्य, त्वं ममादृष्टसखा। ४६५.०२६. यत्किंचित्तव राजगृहे प्रयोजनं भवति, मम लेखो दातव्यः। ४६५.०२६. तत्सर्वं परिप्रापयिष्यामि। ४६५.०२७. ते तं प्राभृतमादाय येन रोरुकं तेन प्रक्रान्ताः। ४६५.०२७. अनुपूर्वेण रोरुकमनुप्राप्ताः। ४६५.०२८. तैः सा वस्त्रपेटा राज्ञो रुद्तायणस्योपनामिता लेखष्च् ४६५.०२८. स दूतः प्रत्यागतः। ४६५.०२८. अथापरेण समयेन राजा रुद्रायणोऽमात्यगणपरिवृतः। ४६५.०२९. सोऽमात्यानामन्त्रयते--भवन्तः, कीदृशस्तस्य राज्ञो आनाहपरिणाहह्? ते कथयन्ति--यादृश एव देवस्य, अपि तु स राजा स्वयं प्रहर्ता। ४६५.०३० प्रातिसीमैः कीदृशं रजभिः सार्धं संग्रामयति? रुद्रायणस्य राज्ञो मणिवर्म पञ्चाङ्गेपेतोशीतमुष्णसंस्पर्शमुष्णे शोओतसंस्पर्शं दुश्छेदं दुर्भेदं विषघ्नमवभासात्मकं च् ४६५.०३२. तेन तस्य तं प्राभृतमनुप्रेषितम् <४६६>लेखश्च दत्तह्--प्रियवयस्य, इदं मया च तव मणिवर्म प्राभृतमनुप्रेषितं पञ्चाङ्गोपेतं शीते उष्णसंस्पर्शमुष्णे शीतसंस्पर्शं दुश्छेदं दुर्भेदं विषघ्नमवभासात्मकम्। ४६६.००२. न त्वयैतत्कस्यचिद्दातव्यम्। ४६६.००३. स दूतस्तन्मणिवर्म आदाय लेखं च, येन राजगृहं तेन प्रक्रान्तः। ४६६.००३. अनुपूर्वेण राजगृहमनुप्राप्तः। ४६६.००४. तेन तन्मणिवर्म राज्ञो बिम्बिसारस्योपनीतं लेखश्च् ४६६.००४. राजा बिम्बिसारस्तं दृष्ट्वा विस्मयमापन्नः। ४६६.००५. तेन रत्नपरीक्षका आहूताह्--मूल्यमस्य कुरुत् ४६६.००५. ते कथयन्ति--देव, एकैकरत्नमनर्धोऽयम्। ४६६.००६. धर्मता खलु यस्य न शक्यते मूल्यं कर्तुम्, तस्यैकैकस्य कोटिमूल्यं क्रियत् ४६६.००७. राजा बिम्बिसारो व्यथितः कथयति--किं मया तस्य प्राभृतमनुप्रेषितव्यं भविष्यति? स संलक्षयति--अयं बुद्धो भगवान्। ४६६.००८. स राज्ञः सर्वदस्यानुत्तरज्ञानज्ञो वशिप्राप्तः। ४६६.००९. गच्छामि, बुद्धं भगवन्तं पृच्छामि। ४६६.००९. स तमादाय येन भगवांस्तेनोपसंक्रान्तः। ४६६.००९. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः। ४६६.०१०. राजा बिम्बिसारो भगवन्तमिदमवोचत्--रोरुके भदन्त नगरे राजा रुद्रायणो नाम प्रतिवसति ममादृष्टसखा। ४६६.०११. तेन मम पञ्चाङ्गोपतमणिवर्म प्राभृतमनुप्रेषितम्। ४६६.०१२. अहं तस्य किं प्राभृतमनुप्रषेयामि? भगवानाह--तथागतप्रतिमां पटे लिखापयित्वा प्राभृतमनुप्रेषय् ४६६.०१३. तेन चित्रकरा आहूयोत्काह्--तथागतप्रतिमां पेटे चित्रयथ् ४६६.०१४. दुरासदा बुद्धा भगवन्तः। ४६६.०१४. ते न शक्नुवन्ति भगवतो निमित्तमुद्ग्रहीतुम्। ४६६.०१५. ते कथयन्ति--यदि देवो भगवन्तमन्तर्गृहे भोजयेत्, एवं स्वयं संज्ञापय भगवतो निमित्तमुद्ग्रहीतुम्। ४६६.०१६. राज्ञा बिम्बिसारेण भगवानन्तर्गृहे उपनिमन्त्र्य भोजितः। ४६६.०१६. असेचनकदर्शना बुद्धा भगवन्तः। ४६६.०१७. ते यमेवावयवं भगवतः पश्यन्ति, तमेव पश्यन्तो न तृप्तिं गच्छन्ति। ४६६.०१८. ते न शक्नुवन्ति भगवतो निमित्तमुद्ग्रहीतुम्। ४६६.०१९. भगवानाह--महाराज, खेदमापत्स्यन्ते, न शक्यते तथागतस्य निमित्तमुद्ग्रहीतुम्। ४६६.०१९. अपि तु पटकमानय् ४६६.०१९. तेन पटक आनीतः। ४६६.०२०. तत्र भगवता छाया उत्सृष्टा, उक्ताश्च--रङ्गैः पूरयत् ४६६.०२०. तस्याधस्ताच्छरणगमनशिक्षापदानि लखितव्यानि। ४६६.०२१. अनुलोमप्रतिलोमद्वादशाङ्गः प्रतीत्यसमुत्पादो लिखितव्यः। ४६६.०२१. गाथाद्वयं च लिकितव्यम्-- ४६६.०२३. आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासन् ४६६.०२४. धुनीत मृत्युनः सैन्यं नडागारमिव कुञ्जरः॥१॥ ४६६.०२५. अस्मिन् यो धर्मविनये ह्यप्रमत्तश्चरिष्यति। ४६६.०२६. प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति॥२॥ ४६६.०२७. यदि कथयति--किमिदम्? वक्तव्यम्--इयमभ्युपपत्तिरियं शिक्षा इयं लोकसंवृतिरियमत्युत्साहता। ४६६.०२८. तैर्यथासंदिष्टं सर्वमभिलिखितम्। ४६६.०२८. भगवता राजा बिम्बिसार उक्तह्--महाराज, रुद्रायणस्य लेखमनुप्रयच्छ--प्रियवय्स्य, इदं ते मया त्रैलोक्यप्रतिविशिष्टं प्राभृतमनुप्रेषितम्। ४६६.०२९. अस्य त्वया अर्धतृतीयानि योजनानि मार्गशोभा कर्तव्यम्। ४६६.०३०. स्वयमेव चतुरङ्गेन बलकायेन प्रत्युद्गन्तव्यम्। ४६६.०३१. विस्तीर्णावकाशे प्रदेशे स्थापयित्वा महतीं पूजां सत्कारं कृत्वोद्घाटयितव्यम्। ४६६.०३१. ततस्ते महतः पुण्यस्यावाप्तिर्भविष्यतीति। ४६६.०३२. राज्ञा बिम्बिसारेण यथासंदिष्टं लेखो लिखित्वा संप्रेषितः। ४६६.०३२. राज्ञो <४६७>रुद्रायणस्य लेख उपनामितः। ४६७.००१. तेन वाचितः। ४६७.००१. तस्यामर्षः। ४६७.००१. सोऽमात्यानां कथयति--भवन्तः, कीदृशं मम तेन प्रभृतमनुप्रेषितं यस्य सत्कारः कर्तव्यो भविष्यति? संनाहयत चतुरङ्गबलकायम्। ४६७.००३. राष्ट्रापमर्दनमस्य करिष्यामः। ४६७.००३. अमात्याः कथयन्ति--देव, महात्मासौ राजा श्रूयत् ४६७.००४. न शक्यं तेन यद्वा तद्वा प्रतिप्राभृतमनुप्रेषयितुम्। ४६७.००४. आनुपूर्वी तावत्क्रियताम्। ४६७.००५. यदि देवस्य न चित्तपरितोषो भविष्यति, तत्र कालज्ञा भविष्यामः। ४६७.००५. एवं क्रियताम्। ४६७.००६. तेनार्धतृतीयानि योजनानि मार्गशोभा कृता। ४६७.००६. स्वयमेव चतुरङ्गबलकायेन प्रत्युद्गम्य प्रवेशितः। ४६७.००७. विस्तीर्णावकाशे प्रदेशे स्थापयित्वा महतीं पूजां कृत्वोद्धाटिता। ४६७.००७. मध्यदेशाद्वणिजः पण्यमादाय तत्रानुप्राप्तः। ४६७.००८. तैर्बुद्धप्रतिमां दृष्ट्वा एकरवेण नादो मुक्तह्--नमो बुद्धायेति। ४६७.००९. तस्य बुद्ध इत्यश्रुतपूर्वं घोषं श्रुत्वा सर्वरोमकूपाण्याहृष्टानि। ४६७.००९. स कथयति--क एष भवन्तो बुद्धो नाम? ते कथयन्ति--देव, शाक्यानां कुमार उत्पन्नोऽस्ति हिमवत्पार्श्वे नद्या भागीरथ्यास्तीरे कपिलस्य ऋषेराश्रमपदस्य नातिदूर् ४६७.०११. स ब्राहमणैर्नैमित्तिकैर्विपश्चिकैर्व्याकृतः। ४६७.०१२. सचेद्गृही अगारमध्यावसिष्यति, राजा भविष्यति चक्रवर्ती चतुरङ्गैर्विजेता धार्मिको धर्मराजः सप्तरत्नसमन्वागतः। ४६७.०१३. तस्येमान्येवम्रूपाणि सप्तरत्नानि भवन्ति, तद्यथा--चक्ररत्नं हस्तिरत्नमश्वरत्नं मणिरत्नं स्त्रीरत्नं गृहपतिरत्नं परिणायकरत्नमेव सप्तमम्। ४६७.०१४. पूर्णं चास्य भविष्यति सहस्रं पुत्राणां शूराणां वीराणां वराङ्गरूपिणां परसैन्यप्रमर्दकानाम्। ४६७.०१५. स इमामेव समुद्रपर्यन्तां महापृथ्वींखिलामलण्टकामनुत्पीडामदण्डेनाशस्त्रेण धर्मेण शमेनाभिनिर्जित्य अध्यावसिष्यति। ४६७.०१६. सचेत्केशश्मश्रूण्यवतार्य काषायाणि वस्त्राण्याच्छाद्य सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजिष्यति, तथागतो भविष्यत्यर्हन् सम्यक्सम्बुद्धो विघुष्टशब्दो लोक् ४६७.०१८. स एष बुद्धो नाम् ४६७.०१८. तस्यैषा प्रतिभा। ४६७.०१९. इदं किम्? अभ्युपपत्तिः। ४६७.०१९. इदं किम्? शिक्षापदम्। ४६७.०१९. इदं किम्? लोकस्य प्रवृत्तिनिवृत्ती। ४६७.०२०. इदं किम्? अत्युत्साहना। ४६७.०२०. तेन प्रतीत्यसमुत्पादोऽनुलोमप्रतिलोमः सुगृहीतः कृतः॥ ४६७.०२१. अथ रुद्रायणो राजा सामात्यः प्रत्यूषसमये सर्वार्थान् सर्वकर्मान्तान् प्रतिप्रस्रभ्य निषण्णः पर्यङ्कमाभुज्य ऋजुकायं प्रणिधाय प्रतिमुखां स्मृतिमुपस्थाप्य् ४६७.०२२. स इममेव द्वादशाङ्गं प्रतीत्यसमुत्पादमनुलोमप्रतिलोमं व्यवलोकयति, यदुत अस्मिन् सतीदं भवति, अस्योत्पादादिदमुत्पद्यते यदुत अविद्याप्रत्ययाः संस्कारा यावत्समुदयो निरोधश्च भवति। ४६७.०२४. तेनेमं द्वादशाङ्गं प्रतीत्यसमुत्पादमनुलोमप्रतिलोमं व्यवलोकयता विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोतापत्तिफलं साक्षात्कृतम्। ४६७.०२६. स दृष्टसत्यो गाथां भाषते-- ४६७.०२७. भूरत्नेन हि बुद्धेन प्रज्ञाचक्षुर्विशोधितम्। ४६७.०२८. नमस्तस्मै सुवैद्याय चिकित्सा यस्य हीदृशी॥३॥ ४६७.०२९. तेन राज्ञो बिम्बिसारस्य संदिष्टम्--प्रियवयस्य, त्वामागम्य मयोद्द्धृतो नरकतिर्यक्प्रेतेभ्यः पादः, प्रतिष्ठापितो देवमनुष्येषु। ४६७.०३०. उच्छोषिता रुधिराश्रुसमुद्राः, लङ्घिता अस्थिपर्वताः, अनादिकालोपचितं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोतापत्तिफलं साक्षात्कृतम्। ४६७.०३२. भिक्षुदर्शनमाकाङ्क्षामि। ४६७.०३२. तदर्हसि भिक्षुं प्रेषयितुम्। ४६७.०३२. अथ स राजा बिम्बिसारो येन भगवांस्तेनोपसंक्रान्तः। ४६८.००१. <४६८>उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः। ४६८.००१. एकान्तनिषण्णो भगवन्तमिदमवोचत्--रुद्रायणेन भदन्त राज्ञा सत्यानि दृष्टानि। ४६८.००२. तेन मम संदिष्टम्--भिक्षुदर्शनमाकाङ्क्षामीति। ४६८.००३. भगवान् संलक्षयति--कतमस्य भिक्षो रुद्रायणो राजा सपरिवारो विनेयो रैरुकनिवासी च जनकायह्? कात्यायनस्य भिक्षोः। ४६८.००४. तत्र भ्गवानायुष्मन्तं महाकात्यायनमामन्त्रयते--समन्वाहर कात्यायन रौरुके नगरे रुद्रायणं राजानं सपरिवारं रौरुकनिवासिनं च जनकायम्। ४६८.००६. अधिवासयत्यायुष्मान्महाकात्यायनः। ४६८.००६. भगवतः पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात्प्रक्रान्तः। ४६८.००७. अथायुष्मान्महाकात्यायनस्तस्या एव रात्र्या अत्ययात्पूर्वाह्णे निवास्य पात्रचीवरमादाय राजगृहं पिण्डाय प्राविक्षत् । ४६८.००८. राजगृहं पिण्डाय चरित्वा कृतभक्तकृत्यः पश्चाद्भक्तपिण्डपातप्रतिक्रान्तः परिभुक्तं शयनं प्रतिशाम्य समादाय पात्रचीवरं पञ्चशतपरिवारो येन रौरुकं तेन चारिकां प्रक्रान्तः। ४६८.०१०. राज्ञा बिम्बिसारेण रुद्रायणस्य राज्ञो लेखोऽनुप्रेषितः। ४६८.०११. प्रियवयस्य, एष ते भिक्षुर्मया शास्तृकल्पो महाश्रावकोऽनुप्रेषितः। ४६८.०१२. अस्य त्वयार्धतृतीयानि योजनानि मार्गशोभा कर्तव्या नगरशोभा च् ४६८.०१२. स्वयमेव चतुरङ्गेन बलकायेन प्रत्युद्गन्तव्यः। ४६८.०१३. पञ्च विहारशतानि कर्तव्यानि। ४६८.०१३. पञ्च मञ्चपीठवृषिकोच्चकबिम्बोपधानचतुरस्रकशतानि दातव्यानि। ४६८.०१४. पञ्च पिण्डशतानि प्रज्ञापयितव्यानि। ४६८.०१५. अतस्ते महतः पुण्यस्यावाप्तिर्भविष्यति। ४६८.०१५. तेनार्धतृतीयानि योजनानि मार्गशोभा कृता, नगरशोभा कृता, पञ्च विहारशतानि, येन एकजनसहस्रपरिवारेण च स्वयमेव प्रत्युद्गम्य महता सत्कारेण रोरुकं नगरं प्रवेशितः। ४६८.०१७. बहिर्नगरस्य पञ्च विहारशतानि कारितानि, पञ्च मञ्चपीठवृषिकोच्चकबिम्बोपधानचतुरस्रकशतानि दापितानि, पञ्च पिण्डपातशतानि प्रज्ञप्तानि, विस्तीर्णावकाशे च पृथिवीप्रदेशे आसनप्रज्ञप्तिः कारिता। ४६८.०१९. अयुष्मान्महाकात्यायनः पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः। ४६८.०२०. अनेकानि प्रणिशतसहस्राणि संनिपतितानि। ४६८.०२१. कानिचित्कुतूहलजातानि, कानिचित्पूर्वकैः कुशलमूलैः संचोद्यमानानि। ४६८.०२१. तत आयुष्मता महाकात्यायनेन तस्याः परिषद आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी धर्मदेशना कृता, यां श्रुत्वा अनेकैः प्राणिशतसहस्रैर्महाविशेषोऽधिगतः। ४६८.०२३. कैश्चिच्छ्रोतापत्तिफलम्, कैश्चिद्नागामिफलम्, कैश्चित्प्रव्रह्य सर्वल्केशप्रहाणादर्हत्त्वं साक्षात्कृतम्, कैश्चिच्छ्रावकबोधौ चित्तान्युत्पादितानि, कैश्चित्प्रत्येकायां बोधौ, कैश्चिदनुत्तरायां सम्यक्सम्बोधौ। ४६८.०२६. यद्भूयसा सा परिषद्बुद्धनिंना धर्मप्रवणा संघप्राग्भारा व्यवस्थापिता॥ ४६८.०२७. रौरुके नगरे तिष्यः पुष्यश्च गृहपती वसतः। ४६८.०२७. तौ येनायुष्मान्महाकात्यायनस्तेनोपसंक्रान्तौ। ४६८.०२८. उपसंक्रम्य आयुष्मतो महाकात्यायनस्य पादौ शिरसा वन्दित्वा एकान्ते निषण्णौ। ४६८.०२९. तिष्यपुष्यौ गृहपती आयुष्मन्तं महाकात्यायनमिदमवोचताम्--लभेवहि आर्यमहाकात्यायन स्वाख्याते धर्मविनये प्रव्रज्यामुपसम्पदं भिक्षुभावम्। ४६८.०३०. चरेव आर्यमहाकात्यायन भवतोऽन्तिके ब्रह्मचर्यमिति। ४६८.०३१. तावयुष्मता कात्यायनेन प्रव्रजितावुपसम्पादितौ, अववादो दत्तः। ४६८.०३१. ताभ्यां युज्यमानाभ्यां व्यायच्छमानाभ्यां घटमानाभ्यामिदमेव पञ्चगण्डकं संसारचक्रं चलाचलम् <४६९>विदित्वा सर्वसंस्कारगतीः शतशः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। ४६९.००२. अर्हन्तौ संवृत्तौ त्रैधातुकवीरागौ समलोष्टकाञ्चनावाकाशपाणिसमचित्तौ वासीचन्दनकल्पौ विद्याविदारिताण्डकोशौ विद्याभिज्ञाप्रतिसंवित्प्राप्तौ भ्वलाभलोभसत्कारपरान्मुखौ। ४६९.००४. सेन्द्रोपेन्द्राणां देवानां पूज्यौ मान्यवभिवाद्यौ च संवृत्तौ। ४६९.००४. तौ ज्वलनतपनवर्षणविद्योतनप्रातिहार्याणि कृत्वा निरुपधिशेषे निर्वाणधातौ परिनिर्वृतौ। ४६९.००६. तयोर्ज्ञातृभिः शरीरपूजां कृर्त्वा द्वौ स्तूपौ कारितौ--एकस्तिष्यस्य, द्वितीयः पुण्यस्य् । ४६९.००७. रुद्रायणो राजा दिने दिने आयुष्मतो महाकात्यायनस्यान्तिकाद्धर्मं श्रुत्वा अन्तःपुरस्यारोचयति--आर्यो महाकात्यायनो मधुरमधुरं धर्मं देशयति क्षौद्रमिव मधुरं प्रप्रीणयतीति। ४६९.००९. ताः कथयन्ति--देवस्य सफलो बुद्धोत्पादः। ४६९.००९. कथम्? येन त्वं धर्मं शृणोषि। ४६९.०१०. यद्येवम्, यूयं कस्माञ्शृणुथ? देव, वयं ह्रीमन्त्यः। ४६९.०१०. कथं वयं तत्र गत्वा धर्मं शृणुमह्? यद्यार्यो महाकात्यायन इहैवागत्य धर्मं देशयेत्, एवं वयमपि शृणुयामिति। ४६९.०११. रुद्रायणेन राज्ञा आयुष्मान्महाकात्यायन उक्तह्--मम आर्य सान्तःपुरमिच्छति श्रोतुम्। ४६९.०१२. स कथयति--महाराज, न भिक्षवोऽन्तःपुरं प्रविश्य धर्मं देशयन्ति। ४६९.०१३. प्रतिक्षिप्तो भगवता अन्तःपुरप्रवेशः। ४६९.०१४. आर्य, अत्र कोऽन्तःपुरस्य धर्मं देशयति? महाराज, भिक्षुण्यः। ४६९.०१४. रुद्रायणराज्ञा बिम्बिसारस्य राज्ञो लेखोऽनुप्रेषितह्--प्रियवयस्य, अन्तःपुरमिच्छति धर्मं श्रोतुम्। ४६९.०१५. तदर्हसि कांचिद्भिक्षुणीं प्रेषयितुम्। ४६९.०१६. बिम्बिसारो राजा तं लेखं वाचयित्वा येन भग्वांस्तेनोपसंक्रान्तः। ४६९.०१६. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णः। ४६९.०१७. एकान्तनिषण्णो राजा बिम्बिसारो भगवन्तमिदमवोचत्--रुद्रायणेन भगवन् राज्ञा लेखोऽनुप्रेषितह्--अन्तःपुरमिच्छति धर्मं श्रोतुम्। तदर्हसि कांचिद्भिक्षुणीं प्रेषयितुमिति। ४६९.०१९. तदत्र कथं प्रतिपत्तव्यमिति? भगवान् संलक्षयति--कतरस्या भिक्षुण्या रुद्रायणस्य राज्ञो अन्तःपुरपरिजनो विनेयो रौरुकनिवासी च स्त्रीजन इति? पश्यति शैलाया भिक्षुण्याः। ४६९.०२१. तत्र भगवाञ्छैलां भिक्षुणीमामन्त्रयते--समन्वाहर शैले रौरुके नगरे रुद्रायणस्य राज्ञोऽन्तःपुरजनं रौरुकनिवासिनं स्त्रीजनमिति। ४६९.०२२. एवं भदन्तेति शैला भिक्षुणी भगवतः प्रतिश्रुत्य पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात्प्रक्रान्ता। ४६९.०२४. अथ शैला भिक्षुणी तस्या एव रात्रेर्त्ययात्पूर्वाह्णे निवास्य पात्रचीवरमादाय राजगृहं पिण्डाय चरित्वा कृतभक्रकृत्या पञ्चाद्भक्तपिण्डपातप्रतिक्रान्ता यथापरिभुक्तं शयनासनं प्रतिसमय्य समादाय पात्रचीवरं पञ्चशतपरिवारा येन रौरुकं नगरं तेन चारिकां प्रक्रान्ता। ४६९.०२७. बिम्बिसारेण च राज्ञा रुद्रायणस्य राज्ञो लेखोऽनुप्रेषितह्--प्रियवयस्य, एषा ते मया महाश्राविका शास्त्रानुगता पञ्चशतपरिवारा प्रेषिता। ४६९.०२८. अस्यां त्वयार्धरृतीयानि योजनानि मार्गशोभा कर्तव्या नगरशोभा च् ४६९.०२९. स्वयमेव च चतुरङ्गेन बलकायेन प्रत्युद्गन्तव्यम्। ४६९.०२९. अभ्यन्तरे च नगरस्य पञ्च विहारशतानि कारयितव्यानि, पञ्च मञ्चपीठशतानि, वृषिकोच्चबिम्बोपधानचतुरस्रकशतानि दातव्यानि, पञ्च पिण्डपातशतानि प्रज्ञापयितव्यानि। ४६९.०३१. अतस्ते पुण्यस्यावाप्तिर्भविष्यतीति। ४६९.०३२. रुद्रायणेन राज्ञा लेखं वाचयित्वा प्रामोद्यजातेनार्धतृतीयानि योजनानि मार्गशोभा कारिता। ४७०.००१. अनेकजनसहस्रपरिवारेण च स्वयमेव प्रत्युद्गम्य महता सत्कारेण रौरुकं नगरं प्रवेशिता। ४७०.००२. अभ्यन्तरे च नगरस्य पञ्च विहारशतानि कारितानि, पञ्च मञ्चपीठवृषिकोषबिम्बोपधानचतुरस्रकशतानि दापितानि, पञ्च पिण्डपातशतानि प्रज्ञप्तानि। ४७०.००३. शैला भिक्षुणी रुद्रायणस्य राज्ञोऽन्तःपुरं प्रविश्य दिने दिनै धर्मं देशयति। ४७०.००४. रुद्रायणो राजा वीणायां कृतावी, चन्द्रप्रभा देवी नृत्य् ४७०.००५. यावदपरेण समयेन रुद्रायणो राजा वीणां वादयति, चन्द्रप्रभा देवी नृत्यति। ४७०.००५. तेन तस्या नृत्यन्त्या बिनाशलक्षणं दृष्टम्। ४७०.००६. स तामितश्चामुतश्च निरीक्ष्य संलक्षयति--सप्ताहस्यात्ययात्कालं करिष्यति। ४७०.००७. तस्य हस्ताद्वीणा स्रस्ता, भूमौ निपतिता। ४७०.००७. चन्द्रप्रभा देवी कथयति--देव, मा मया दुर्नृत्यम्? देवि, न त्वया दुनृत्यम्। ४७०.००८. अपि तु मया तव नृत्यन्त्या विनाशलक्षणं दृष्टम्--सप्तमे दिवसे तव कालत्रिया भवतीति। ४७०.००९. चन्द्रप्रभा देवी पादयोर्निपत्य कथयति--देव यद्येवम्, कृतोपस्थानाहं देवस्य् ४७०.०१०. यदि देवोऽनुजानीयात्, अहं प्रव्रजेयमिति। ४७०.०१०. स कथयति--चन्द्रप्रभे, समयतोऽनुजानामि। ४७०.०११. यदि तावत्प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्करोषि, एष एव ते दुःखान्तः। ४७०.०१२. अथ सावशेषसम्योजना कालं कृत्वा देवेषूपपद्यसे, देवभूतया ते ममोपदर्शयितव्यमिति। ४७०.०१३. सा कथयति--देव, एवं भवत्विति। ४७०.०१३. सा रुद्रायणेन राज्ञा शैलाया भिक्षुण्याः समर्पिता--आर्यचन्द्रप्तभा देवी आकाङ्क्षति स्वाख्याते धर्मविनये प्रव्रज्यामुपसम्पदं भिक्चुणीभावम्। ४७०.०१५. तदर्हसि तां प्रव्राजयितुमुपसम्पादयितुमिति। ४७०.०१५. शैला भिक्षुणी कथयति--एवं भवतु, प्रब्राजयामीति। ४७०.०१६. तयासौ प्रव्राजिता उपसम्पादिता च् ४७०.०१६. समन्वाहृत्य चाववादो दत्तह्--मरणसंज्ञां भावयेति। ४७०.०१७. चन्द्रप्रभा देवी मरणसंज्ञां भावयितुमारब्धा। ४७०.०१७. सा सप्तमे दिवसे कालगता चातुर्महाराजिकेषु देवेषूपपन्ना। ४७०.०१८. धर्मता खलु देवपुत्रस्य वा देवकन्याया वा अचिरोपपन्नस्य, त्रीणि चित्तान्युत्पद्यन्ते--कुतश्च्युतः, कुत्रोपपन्नः, केन कर्मणेति। ४७०.०१९. चन्द्रप्रभा देवकन्या संलक्षयति--कृतोऽहं च्युता? मनुष्येभ्यः। ४७०.०२०. कुत्रोपपन्ना? चातुर्महाराजिकेषु देवेषु। ४७०.०२१. केन कर्मणा? भगवतः शासने ब्राह्मचर्यं चरित्वेति। ४७०.०२१. तस्या एतदभवत्--तदप्रतिरूपं स्याद्यदहं पर्युषितपरिवासा भगवन्तं दर्शनायोपसंक्रमितुम्। ४७०.०२२. यन्न्वहमपर्युषितपरिवासैव भगवन्तं दर्शनायोपसंक्रामेयमिति। ४७०.०२३. अथ चन्द्रप्रभा देवकन्या चलविमलकुण्डलधरा हारार्धहारविभूषितगात्री तामेव रात्रीं दिव्यानामुत्पलकुमुदपुण्डरीकमान्दारवाणामुत्सङ्गं पूरयित्वा सर्वं वेणुवनं कलन्दककनिवापमुदारेणावभासेनावभास्य भगवन्तं पुष्पैरवकीर्य भगवतः पुरस्तान्निषण्णा धर्मश्रवणाय् ४७०.०२६. भगवता तस्या आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसम्प्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा चन्द्रप्रभया देवकन्यया विंशतिशिखरसमुद्गतंसत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा श्रोतापत्तिफलं साक्षात्कृतम्। ४७०.०२८. सा दृष्टसत्या त्रिरुदानमुदानयति--इदमस्माकं भदन्त, न मात्रा कृतं न पित्रा कृतं न राज्ञा न देवताभिर्नेष्टैर्नस्वजनबन्धुवर्गैर्न पूर्वप्रेतैर्न श्रमणब्राह्मणैर्यद्भगवतास्माकं कृतम्। ४७०.०३०. उच्छोषिता रुधिराश्रुसमुद्राः, लङ्घिता अस्थिपर्वताः, पिहितान्यपायद्वाराणि, विवृतानि स्वर्गमोक्षद्वाराणि, प्रतिष्टापिता देवमनुष्येषु। ४७०.०३२. आह च-- ४७१.००१. तवानुभावात्पिहितः सुघोरो ह्यपायमार्गो बहुदुःखयुक्तः। ४७१.००३. अपावृता स्वर्गगतिः सुपुण्या निर्वाणमार्गश्च मयोपलब्धः॥४॥ ४७१.००५. त्वदाश्रयादाप्तमपेतदोषं ममाद्य शुद्धं सुविशुद्धचक्षुः। ४७१.००७. प्राप्तं च शान्तं पदमार्यकान्तं तीर्णश्च दुःखार्णवपारमस्मि॥५॥ ४७१.००९. जगति दैत्यनरामरपूजित विगतजन्मजरामरणामय् ४७१.०११. भवसहस्रसुदुर्लभदर्शन स्फलमद्य मुने तव दर्शनम्॥६॥ ४७१.०१३. अवनम्य ततः प्रलम्बहारा चरणौ द्वावभिवन्द्य जारहर्षा। ४७१.०१५. परिगम्य प्रदक्षिणं जितारिं सुरलोकाभिमुखी दिवं जगाम् ।७॥ ४७१.०१७. अथ चन्द्रप्रभा देवकन्या वणिगिव लब्धलाभः, सस्यसम्पन्न इव कर्षकः, शूर इव विजितसंग्रामः, सर्वरोगपरिमुक्त इवातुरः, यया विभूत्या भगवत्सकाशामागता तयैव विभूत्या स्वर्भवनं संप्रस्थिता। ४७१.०१९. तस्या एतदभवत्--मया रुद्रायणस्य राज्ञः प्रतिज्ञातमुपदर्शयिष्यामीति। ४७१.०२०. अथ चन्द्रप्रभा देवकन्या येन राजा रुद्रायणस्तेनोपसंक्रान्ता। ४७१.०२०. तेन खलु समयेन रुद्रायणो राजा एकाकी गृहस्योपरितलके शयितः। ४७१.०२१. स तया उदारावभासं कृत्वा अच्छटाशब्देन प्रतिबोधितः। ४७१.०२२. स मिद्धावस्थलोचनापरिस्फुटोऽविज्ञातः कथयति--का त्वमिति? सा कथयति--अहं चन्द्रप्रभेति। ४७१.०२३. राजा कथयति--आगच्छ, परिचारयाम इति। ४७१.०२३. सा कथयति--देव, च्युताहं कालगता चातुर्महाराजिकेषु देवेषूपपन्ना। ४७१.०२४. यदीच्छसि मया सार्धं समागमम्, भगवतोऽन्तिके प्रव्रज् ४७१.०२५. यदि तावद्दृष्टधर्मा सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्करिष्यसे, स एव तेऽन्तो दुखस्य् ४७१.०२६. अथ सावशेषसम्योजनः, कालं कृत्वा चार्तुर्महाराजिकेषु देवेषूपपत्स्यस् ४७१.०२६. तत्र ते मया सार्धं समागमो भविष्यति। ४७१.०२७. इत्युक्त्वा तत्रैवान्तर्हिता। ४७१.०२७. रुद्रायणो राजा कृत्स्नां रात्रिं प्रव्रज्यामनुविचिन्तयन् काल्यमेवोत्थाय अमात्यानामन्त्रयते--पश्यत भवन्तः, चन्द्रप्रभा देवी क्व तिष्ठतीति? ते कथयन्ति--देव, कालगतेति। ४७१.०२९. रुद्रायणः संलक्षयति--न मम प्रतिरूपं स्याद्यदहं देवताचोदितोऽहमगारमध्यावसेयम्। ४७१.०३०. संनिधानी कालपरिभोगेन वा कामान् परिभुञ्जीयम्। ४७१.०३१. यन्न्वहं शिखण्डिनं कुमारं राज्येऽभिषिच्य केशश्मश्रूण्यवतार्य काषायाणि वस्त्राण्याच्छाद्य सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजेयमिति। ४७१.०३२. तेन हिरुभिरुकावग्रामात्यौ द्दुतनाहूतोक्तौ <४७२>भवन्तौ, यादृश एव मम शिखण्डी कुमारः पुत्रः, तादृश एव युवयोः। ४७२.००१. स एष युवाभ्यामहितान्निवारयितव्यो हिते च संनियोजयितव्यः। ४७२.००२. अहं प्रव्रजामि स्वाख्याते धर्मविनये इति। ४७२.००२. एतौ साश्रुकण्ठौ ब्यवस्थितौ। ४७२.००३. शिखण्ड्यपि कुमारोऽभिहितह्--पुत्र, यथैव त्वं मम वचनं श्रोतव्यं कर्तव्यं मन्यसे, तथा अनयोरपि हिरुभिरुकयोरग्रामात्ययोर्वचनं श्रोतव्यं कर्तव्यं मन्यथाः। ४७२.००४. अहं प्रव्रजामि स्वाख्याते धर्मविनय् ४७२.००५. इति श्रुत्वा सोऽपि साश्रुकण्ठो व्यवस्थितः। ४७२.००५. ततो रुद्रायणेन राज्ञा रौरुके नगरे घण्टावधोषणं कारितम्--शृण्वन्तु भवन्तो रौरुकनिवासिनः पौरा नानादेशाभ्यागतश्च जनकायः। ४७२.००७. अहं केशश्मश्रूण्यवतार्य काषायाणि वस्त्राण्याच्छाद्य सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजिष्यामि। ४७२.००८. भूयशः पुत्रमाह--पुत्र, त्वया राज्यं कारयता कस्यचिदपराध्यं न क्षन्तव्यमिति। ४७२.००९. अनुरक्तपौरजनपदोऽसौ राजा। ४७२.००९. श्रुत्वा सर्व एव रौरुकनिवासी जनकायोऽन्यश्च नानादेशाभ्यागातः साश्रुकण्ठो व्यवस्थितः। ४७२.०१०. ततो रुद्रायणो राजा शिखण्डिनं कुमारं राज्ये प्रतिष्ठाप्य बन्धुजनं क्षमापयित्वा श्रमणब्राह्मणकृपणवनीपकेभ्यो दानानि दत्वा पण्यानि कृत्वा एकेन पुरुषेणोपस्थायकेन राजगृहाभिमुखह्{सम्प्रस्थितह्}। ४७२.०१२. ततः शिखण्डी राजा सान्तःपुरामात्यपौरजनपदोऽन्यश्च नानादेशाभ्यागतो जनकायः पृष्ठतः पृष्ठतः समनुबद्धः। ४७२.०१३. सोऽनेकैः प्रणिशतसहस्रैरनुगम्यमानो रौरुकान्नगरान्निष्क्रम्य अन्यतमास्मिन्नुद्याने विविधतरुषण्डमण्डिते नानापुष्पसलिलसम्पन्ने हंसक्रोञ्चमयूरशुकसारिकाकोकिलजीवंजीवकनिर्घोषिते मुहूर्तमास्थाय रौरुकं नगरमवलोक्य शिखण्डिनं राजानमामन्त्रयते--पुत्र, मया धर्मेण राज्यं कारितम्, येन मे इयन्ति प्रणिशतसहस्राणि पृष्ठतोऽनुवद्धानि। ४७२.०१७. तत्त्वयापि धर्मेण राज्यं कारयितव्यमिति। ४७२.०१७. सोऽपि जनकायः समाश्वास्योक्तह्--भवन्तः, एष युष्माकं राजा समनुयुक्तो मया। ४७२.०१८. निवर्तते, सुखं प्रतिवत्स्यथ, इत्युक्त्वा संप्रस्थितः। ४७२.०१९. राजा शिखण्डी सान्तःपुरकुमारामात्यपौरजनपदोऽश्रुपरुयाकुलेक्षणो मुहूर्मुहूर्निवर्त्य निरीक्षमाणो रौरुकं नगरं प्रतिनिवृत्तः। ४७२.०२०. ततो रुद्रायणो राजा अनुपूर्वेण राजगृहं नगरमनुप्राप्तः। ४७२.०२१. तेनोद्याने स्थित्वा स पुरुष उक्तह्--गच्छ भोः पुरुष, राज्ञो बिम्बिसारस्य गत्वा निवेदय--रुद्रायणो नाम उद्याने तिष्ठतीति। ४७२.०२२. तेन पुरुषेण गत्वा राज्ञो बिम्बिसारस्य निवेदितम्--देव, रुद्रायणो राजा उद्याअने तिष्ठतीति, स राजा श्रुत्वा सहसैवोत्थितः पौरुषानामन्त्रयते--भवन्तः, महासाधनो राजा अप्रतिसंविदित एवागतः। ४७२.०२४. न युष्माकं केनचिद्विज्ञातिति? स कथयति--देव, कुतोऽस्य साधनम्? आत्मना द्वितीय आगत इति। ४७२.०२५. राजा बिम्बिसारः संलक्षयति--न मम प्रतिरूपं स्याद्यदहं राहानं क्षत्रियं मूर्ध्नामिषिक्तमेवमेव प्रवेशयेयम्। ४७२.०२७. महता सत्कारेण प्रवेशयामीति विदित्वा मार्गशोभां बगरशोभां च कारयित्वा चतुरङ्गेन बलकायेन प्रत्युद्गतः। ४७२.०२८. कण्ठे परिष्वज्य हस्तिस्कन्धे आरोप्य राजगृहं महानगरं प्रवेशितः। ४७२.०२९. नानागन्धपरिभावितेनोदकेन स्नापितः। ४७२.०२९. राजार्हैवस्त्रैर्गन्धमाल्यविलेपनैश्च समलंकृत्य भोजितः। ४७२.०३०. मार्गश्रमे प्रतिविनोदिते उक्तह्--प्रियवयस्य, स्फीतं राज्यमपास्य अन्तःपुरं कुमारानामात्यान् पौरजनपदान् किमिहागमनप्रयोजनम्? मा केनचिद्भूम्यन्तरेण राज्ञा राष्ट्रावमर्दनः कृतह्? कुमारेण वा केनचिद्दुष्टामात्यविग्राहितेन राज्याभिनन्दिना पराक्रान्तमिति? स कथयति--वयस्य, <४७३>आकङ्क्षामि स्वाख्याते धर्मविनये प्रव्रज्यामुपसम्पदं भिक्षुभावम्। ४७३.००१. इति श्रुत्वा राजा बिम्बिसार आत्तमनाः पूर्वकायमभ्युन्नमय्य दक्षिणबाहुमाभिप्रसार्योदानमुदानयति--अहो बुद्धः, अहो धर्मः, अहो संघहहो धर्मस्य स्वाख्यातता, यत्रेदानीमेवंविधाः पुरुषाः स्फीतं राज्यमपहाय स्फीतमन्तःपुरं विस्तीर्णस्वजनबन्धुवर्गं स्फीतानि च कोशकोष्ठागाराण्यपहाय आकाङ्क्षन्ते स्वाख्याते धर्मविनये प्रव्रज्यामुपसम्पदं भिक्षुभावम्। ४७३.००५. इत्युक्त्वा राजानं रुद्रायणं समादाय येन भगवांसेत्नोपसंक्रान्तः। ४७३.००६. तेन खलु समयेन भगवाननेकशताया भिक्षुपर्षदः पुरस्तान्निषण्णो धर्मं देशयति। ४७३.००७. अद्राक्षीद्भगवान् राजानं मागधं श्रेण्यं बिम्बिसारं दूरादेव् ४७३.००७. दृष्ट्वा च पुनर्भिक्षूनामन्त्रयते स्म--एष भिक्षवो राजा बिम्बिसारः सप्राभृत आगच्छति। ४७३.००८. नास्तितथागतस्यैवंविधः प्राभृतो यथा विनेयप्राभृतः। ४७३.००९. इत्युक्त्वा तूष्णीमवस्थितः। ४७३.००९. राजा बिम्बिसारो भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णः। ४७३.०१०. एकान्तनिषण्णो राजा बिंविसारो भगवन्तमिदमवोचत्--अयं भदन्त राजा रुद्रायण आकाङ्क्षते स्वाख्याते धर्मविनये प्रव्रज्यामुपसम्पदं भिक्षुभावम्। ४७३.०११. तं भगवान् प्रव्राजयतु, उपसम्पादयतु अनुकम्पामुपादायेति। ४७३.०१२. स भगवता एहिभिक्षुकया आभाषितह्--एहि भिक्षो, चर ब्राह्मचर्यमिति। ४७३.०१३. स भगवतो वाचावसाने एव मुण्डः संवृत्तः संघाटीप्रावृतः पात्रकरव्यग्रहस्तो वर्षशतोपसम्पन्नस्य भिक्षोरीर्यापथेनावस्थितः॥ ४७३.०१५. एहीति चोक्तः स तथागतेन मुण्डश्च संघाटिपरिवृतदेहः। ४७३.०१७. सद्यः प्रशान्तेन्द्रय एव तस्थौ एवं स्थितो बुद्धो मनोरथेन् ।८॥ ४७३.०१९. आयुष्मान् रुद्रायणः पूर्वाह्ने निवास्य पात्रचीवरमादाय राजगृहं पिण्टाय प्राविक्षत् । ४७३.०२०. स महाजनकायेन दृष्टः। ४७३.०२०. एष च शब्दो राजगृहे नगरे समन्ततो विसृतह्--रुद्रायणो राजा भगवता प्रव्रजितः, स राजगृहं भिक्षार्थी प्रविष्टः। ४७३.०२१. इति श्रुत्वा अनेकानि प्राणिशतसहस्राणि संनिपतितानि। ४७३.०२२. अन्तर्भवनविचारिण्योऽपि योषितो वातायनगवाक्षवेदिकास्ववस्थिता निरीक्षितुमारब्धाः। ४७३.०२३. अमात्यै राज्ञो बिम्बिसारस्य निवेदितम्--देव, रुद्रायणो राजा राजगृहं पिण्डाय प्रविष्टोऽनेकैः प्राणिशतसहस्रैः परिवृतस्तिष्ठतीति। ४७३.०२४. श्रुत्वा च पुना राजा बिम्बिसारो येन रुद्रायणो भिक्षुस्तेनोपसंक्रान्तः। ४७३.०२५. उपसंक्रम्य रुद्रायणं भिक्षुमिदमवोचत्-- ४७३.०२६. भुक्त्वा ग्रामसहस्राणि रौरुकं च नराधिप् ४७३.०२७. उत्सृष्टं पिण्डमेषाणः कच्चिन्न परितप्यस्।९॥ ४७३.०२८. भुक्त्वा शतपले पात्रे सौवर्णे राजतेऽथ वा। ४७३.०२९. भुञ्जानो मृन्मये पात्रे कच्चिन्न परितप्यस्।१०॥ ४७३.०३०. शालीनामोदनं भुक्त्वा शुचि मांसोपसेवितम्। ४७३.०३१. भुञ्जानः शुष्ककुल्माषान् कच्चिन्न परितप्यस्।११॥ ४७४.००१. <४७४>हित्वा कौशेयकर्पासान् क्षौमं कौटुम्बकाशिकान्। ४७४.००२. धारयन् पांशुकूलानि कच्चिन्न परितप्यस्।१२॥ ४७४.००३. कूटागारे शायित्वा त्वं निर्वाते स्पर्शितागत् । ४७४.००४. आसीनो वृक्षमूलेषु कच्चिन्न परितप्यस्।१३॥ ४७४.००५. पर्यङ्केऽवशयित्वा त्वं मृदुके तूलसंनिभ् ४७४.००६. तृणसंस्तरे शयानः कच्चिन्न परितप्यस्।१४॥ ४७४.००७. भार्यां सदृशिकां गृद्यामाश्रवां वै प्रियंवदाम्। ४७४.००८. रुदन्तीं विप्रहाय त्वं कच्चिन्न परितप्यस्।१५॥ ४७४.००९. यानैस्त्वं हस्तिग्रीवाभिरश्वैरपि रथैरपि। ४७४.०१०. पद्भ्यां परिभ्रमन् भूमौ कच्चिन्न परितप्यस्।१६॥ ४७४.०११. कोष्ठागाराणि कोशं च बहुवित्तं प्रहाय वै। ४७४.०१२. आकिंचन्यमनुप्राप्तः कच्चिन्न परितप्यस्।१७॥ इति। ४७४.०१३. रुद्रायणः प्राह-- ४७४.०१४. अनृद्धिर्दमयत्येनं सचेद्भवति दुर्दमः। ४७४.०१५. परभोजनभुञ्जानः कथं दमयते युगम्॥१८॥ इति। ४७४.०१६. राजा बिम्बिसारः प्राह-- ४७४.०१७. किं नु त्वं दुर्मना राजन् किं दीन इव भाषस् ४७४.०१८. ददाम्युपार्धराज्यं ते भुङ्क्ष्व भोगपरायण् ।१९॥ ४७४.०१९. किं नु त्वं दुर्मना राहन् किं दीन इव भाषस् ४७४.०२०. ददामि प्रवरान् भोगान् यान् कांश्चिन्मनसेच्छसि॥२०॥ इति। ४७४.०२१. रुद्रायण प्राह-- ४७४.०२२. न राजन् कृपणो लोके धर्मकायेन संस्पृशेत् । ४७४.०२३. देव त्रिपथनिराशी(?) ध्रुवं तस्य विधीयत् ।२१॥ ४७४.०२४. यस्तु धर्मविरागार्थमधर्मे निरतो नृपः। ४७४.०२५. स राजन् कृपणो ज्ञेयस्तमस्तमःपरायणः॥२२॥ ४७४.०२६. शृणु मे त्वं महाराज धर्मता देशयाम्यहम्। ४७४.०२७. श्रुत्वा धर्मं ततो ज्ञेयो यदि त्वं प्रीतिमेष्यसि॥२३॥ ४७४.०२८. निर्गुणस्य शरीरस्य एक एव महागुणः। ४७४.०२९. यथा यथा विधार्यं ते तत्तथैवानुवर्तत् ।२४॥ ४७४.०३०. दशेमे वर्षदशाः पुरुषस्यासु निरुच्यत् ४७४.०३१. त्रीटा तत्र रतिः का वा पुत्रपरधनेषु वा॥२५॥ ४७५.००१. <४७५>पुत्राद्वेषिणीयामाहुर्भार्यया कृतिरुच्यत् ४७५.००२. शौरा धनं प्रार्थयन्ते राजन्मुक्तोऽस्मि बन्धनात् ॥२६॥ ४७५.००३. न भैषज्यानि त्रायन्ते न धनं ज्ञातयो न च् ४७५.००४. न सर्वविद्या न बलं न शौर्यं त्रायतेऽन्तकात् ॥२७। ४७५.००५. देवापि सन्तीह महानुभावाः स्थानेच्विहोच्चेषु चिरायुषोऽपि। ४७५.००७. आयुःक्षयान्तेऽपि ततश्च्यवन्ते मुच्येत को नेह शरीरभेदात् ॥२८॥ ४७५.००९. राज्यानि कृत्वापि महानुभावा वृष्ण्यन्धकाः कुरवश्च पाण्डवाश्च् ४७५.०११. संपन्नचित्ता यशसा ज्वलन्तस्ते न शक्ता मरणं नोपगन्तुम्॥२९॥ ४७५.०१३. न सम्यमेन तपसा न राजन्न कर्मणा न राजन्न कर्मणा वीर्यपराक्रमेण वा। ४७५.०१५. न वित्तपूगैर्न धनैरुदारैः शक्यं कदाचिन्मरणाद्विमोक्तम्॥३०॥ ४७५.०१७. नैवान्तरीक्षे न समुद्रमध्ये न पर्वतानां विवरं प्रविश्य् ४७५.०१९. न विद्यते स पृथिवीप्रदेशो यत्र स्थितं न प्रसहेत मृत्युः॥३१॥ ४७५.०२१. नैवान्तरीक्षे न समुद्रमध्ये न पर्वतानां विवरं प्रचिश्य् ४७५.०२३. न विद्यते स पृथिवीप्रदेशो यत्र स्थितं न प्रसहेत कर्म् ।३२॥ ४७५.०२५. यानीमान्यपविद्धानि विक्षिप्तानि दिशो दिश् ४७५.०२६. कपोतवर्णान्यस्थीनि तानि दृष्ट्वेह का रतिः॥३३॥ ४७५.०२७. इमानि यान्युपस्थानानि अलाबुरिव सेरभ् ४७५.०२८. शङ्खवर्णानि शीर्षाणि तानि दृष्ट्वेह का रतिः॥३४॥ ४७५.०२९. यमातपे छादयसे शीते यमुपगूहस् ४७५.०३०. एवं ते प्रियमात्मानं राजन्मृत्युर्हनिष्यति॥३५॥ ४७६.००१. <४७६>यावन्मृत्योर्वशं भुङ्क्ते परिधत्ते ददाति वा। ४७६.००२. तद्धि तस्य स्वकं ज्ञेयमन्यन्नित्यं विगच्छति॥३६॥ ४७६.००३. असाधारणमन्येषामशौराहरणं निधिम्। ४७६.००४. मर्त्यो निदह्याद्दानेन अन्येन सुकृतेन वा॥३७॥ ४७६.००५. पुरा हि त्वां व्याघ्र इव मृगं निहत्य व्याधिर्जरा कर्षति अन्तकश्च् ४७६.००७. न ते मित्राण्यपनेष्यन्ति रोगं संगम्य सोदर्यगणाश्च सर्व् ।३८॥ ४७६.००९. यदेव लब्धाधिकमस्य भवति धनं धान्यं रजतं जातरूपम्। ४७६.०११. दायाद्यमेवानुविचिन्तयन्ति पुत्राः सदारा अनुजीविनश्च् ।३९॥ ४७६.०१३. सचेदृणं भ्वति पितुर्मृतस्य प्रियाः सुता नास्य वह्णिं विशन्ति मृत्यौ न वाप्यश्रुमुखा रुदन्ति राहुः पिता मम कार्यतेति(?)॥४०॥ ४७६.०१७. आयान्तु सत्त्वाः पिता ममेति प्रकीर्णकेशाश्रुमुखा रुदन्ति। ४७६.०१९. ज्योतिश्चास्य पुरतो हरन्ति ह्यहो बतायममरो भवेदिति॥४१॥ ४७६.०२१. दूष्यैरेनं प्रावृतं निर्हरन्ति ज्योतिः समादाय {च तम्} दहन्ति। ४७६.०२३. स दह्यते ज्ञातिभी रुद्यमान एकेन वस्त्रेण विहाय भोगम्॥४२॥ ४७६.०२५. एको ह्ययं जायते जायमानस्तथा म्रियते म्रियमाणोऽयमेकः। ४७६.०२७. एको दुःखाननुभवतीह जन्तुर्न विद्यते संसरतः सहायः॥४३॥ ४७६.०२९. एतच्च दृष्ट्वेह परिव्रजन्ति कुलायकास्ते न भवन्ति सन्तः। ४७६.०३१. ते सर्वसंगानभिसम्प्रहाय न गर्भशय्यां पुनरावसान्ति॥३३॥ इति। ४७७.००१. <४७७>अथ बिम्बिसारो राजा रुद्रायणेन भिक्षुणा उत्तरोत्तरेण प्रतिभानेन निराकृतस्तूष्णीं निष्प्रतिभः प्रक्रान्तः॥ ४७७.००३. अथ शिखण्डी राजा यावत्कंचिद्धर्मेण राज्यं कारयित्वा अधर्मेण राज्यं कारयितुमारब्धः। ४७७.००४. स हिरुभिरुकाभ्यामुक्तह्--देव, धर्मेण राज्यं कारय, मा अधर्मेण् ४७७.००४. तत्कस्य हेतोह्? पुष्पफलवृक्षसदृशा देव जनपदाः। ४७७.००५. तद्यथा देव पुष्पवृक्षाः फलवृक्षाश्च कालेन कालं सम्यक्परिपाल्यमाना अनुपरतप्रयोगेण यथाकालं पुष्पाणि फलानि चानुप्रयच्छन्ति, एवमेव जनपदाः प्रितिपाल्यमाना अनुपरतप्रयोगेण यथाकालं करप्रत्यायाननुप्रयच्छन्तीति। ४७७.००७. स ताभ्यां निवारितो यावत्तावद्धर्मेण राज्यं कारयित्वा पुनरप्यधर्मेण राज्यं कारयितुमारब्धः। ४७७.००९. स ताभ्यां यावत्त्रिरप्युक्तः। ४७७.००९. विसारिणी कृ(तृ?)ष्णा। ४७७.००९. निवार्यमाणा नावतिष्ठत् ४७७.००९. रुषितोऽमात्यानामन्त्रयते--यो भवन्तो राज्ञः क्षत्रियस्य मूर्धाभिषिक्तस्य यावत्त्रिरप्याज्ञां प्रतिवहति, तस्य कीदृशो दण्ड इति। ४७७.०११. तत्र केचिद्दुष्टामात्याः कथयन्ति--देव, किमत्र ज्ञातव्यम्? तस्य वधो दण्ड इति। ४७७.०१२. गाथे च भाषन्ते-- ४७७.०१३. अमात्यस्य च दुष्टस्य दन्तस्य चलितस्य च् ४७७.०१४. भोजनस्य च {अजीर्णस्य} नान्यत्रोद्धरणात्सुखम्॥४५॥ ४७७.०१५. अमात्यं बुद्धिसम्पत्तिप्रज्ञाविनयकोविदम्। ४७७.०१६. कोशस्थं च बलस्थं च यो न हन्यात्स घात्यत् ।४३॥ इति। ४७७.०१७. शिखण्डी राजा कथयति--भवन्तः, ममैतौ पित्रा संन्यस्तौ। ४७७.०१७. नाहमेतौ प्रघातयामि। ४७७.०१८. किं त्वाभ्यां मम दर्शनपथे न स्थातव्यमिति। ४७७.०१८. तयोर्द्वारं निवारितम्। ४७७.०१८. अन्यौ द्वौ दुष्टामात्यौ स्थापितौ। ४७७.०१९. तौ कथयतह्--देव, नाक्रन्दिता नालुञ्चिता नातप्ता नोत्पीडितास्तिलास्तैलं प्रयच्छन्ति, तद्वन्नरपते जनपदा इति। ४७७.०२०. राजा कथयति--यदेताभ्यां कृतम्, तत्परं प्रमाणमिति। ४७७.०२१. तौ जनपदान् पीडयितुमारब्धौ। ४७७.०२१. यावदन्यतमो वणिक्पण्यमादाय रौरुकान्नगराद्राजगृहमनुप्राप्तः। ४७७.०२२. स आयुष्मता रुद्रायणेन दृष्टः। ४७७.०२३. कच्चिच्छिखण्डी खलु रौरुकेषु सभ्त्यवर्गो बलवानरोगः। ४७७.०२५. धर्मेण वा कारयति स्वराज्यं न चास्य कश्चित्परतोपसर्गः॥४७॥ इति। ४७७.०२७. स कथयति-- ४७७.०२८. तथ्यं शिखण्डी खलु रौरुकेषु सभृत्यवर्गो बलवानरोगः। ४७७.०३०. न चास्य कश्चित्परतोपसर्गो अधर्मेण तु राज्यं करोति नित्यम्॥४८॥ ४७८.००१. <४७८>अथायुष्मान् रुद्रायणोऽनुपूर्व्या प्रष्टुमारब्धह्--कस्तत्रामात्यप्रधानह्? कस्य शिखण्डी वशेन जनपदान् पीडयतीति? स कथयति--देव, हिरुभिरुकयोरमात्ययोर्द्वारं निवार्य अन्यौ दुष्टामात्यौ स्थापितौ। ४७८.००३. तद्वशेन शिखण्डी जनपदान् पीडयतीति। ४७८.००३. रुद्रायणः कथयति--गच्छ त्वं भोः पुरुष, रौरुकनिवासिनं जनकायं समाश्चासय् ४७८.००४. अहमपि तत्र प्रचारिते गमिष्यामि। ४७८.००५. अहमेनं शिखण्डिनमहितान्निवारयिष्यामि, हिते च संनियोजयिष्यामीति। ४७८.००६. स वणिक्पण्यं विसर्जयित्वा प्रतिपण्यमादाय संप्रस्थितोऽनुपूर्वेण रौरुकमनुप्राप्तः। ४७८.००७. तेन ज्ञातीनां रहसि निवेदितम्--भवन्तः, अहं पण्यमादाय राजगृहं गतः। ४७८.००७. तत्र मया वृद्धराजो दृष्टः। ४७८.००८. स कथयति--अहं प्रचारितं रौरुकं गमिष्यामि, शिखण्डिनं चाहितान्निवारयिष्यामि, हिते च संनियोजयिष्यामि यथा जनपदान्न पीडयतीति। ४७८.००९. तैरपरेषामारोचितम्, तैरप्यपरेषाम्। ४७८.०१०. एवं कर्णपरम्परया स शब्दस्तयोर्दुष्टामात्ययोः कर्णं गतः। ४७८.०१०. तौ संलक्षयतह्--यदि वृद्धराजा आगमिष्यति, नियतमसौ भूयो हिरुभिरुकावग्रामात्यौ स्थापयिष्यति, आवयोश्चानर्थं कारयिष्यति। ४७८.०१२. तदुपायसंविधानं च कर्तव्यं येनासवन्तर्मार्ग एव प्रघात्यत इति। ४७८.०१३. ताभ्यां राज्ञः शिखण्डिन आरोचितम्--देव, श्रूयते वृद्धराजा आगच्छतीति। ४७८.०१३. स कथयति--प्रव्रजितोऽसौ। ४७८.०१४. किमर्थं तस्यागमनप्रयोजनमिति? तौ कथयतह्--देव, येनैकदिवसमपि राज्यं कारितम्, स विना राज्येनाभिरंस्यत इति कृत एतत्? पुनरप्यसौ राज्यं कारयितुकाम इति। ४७८.०१६. शिखण्डी कथयति--यद्यसौ राजा भविष्यति, अहं स एव कुमारः। ४७८.०१६. को नु विरोध इति? तौ कथयतह्--देव, अप्रतिरूपमेतत् । ४७८.०१७. कथं नाम कुमारामात्यपौरजनपदैरञ्जलिसहस्रैर्नमस्यमानेन राज्यं कारयित्वा पुनरपि कुमारवासेन वस्तव्यम्? वरं देशपरित्यागो न तु कुमारवासेन वासम्। ४७८.०१९. तद्यथापि नाम पुरुषो हस्तिग्रीवायां गत्वा अश्वपृष्ठेन गच्छेत्,अश्वपृष्ठेन गत्वा रथेन गच्छेत्, रथेन गत्वा पादाभ्यामेव गच्छेत्, एवमेव राज्यं कारयित्वा पुनः कुमारवासेन वास इति। ४७८.०२१. स ताभ्यां विप्रलब्धः कथयति--किमत्र युक्तम्? कथं प्रतिपत्तव्यमिति? तौ कथयतह्--देव, प्रघातयितव्योऽसौ। ४७८.०२२. यदि न प्रघात्यते, नियतं दुष्टामात्यविग्राहितो देवं प्रघातयतीति। ४७८.०२३. स एवमुक्ते हीनदीनवदनो मूहूर्तं तूष्णीं स्थित्वा बाष्पोपरुध्यमानहृदयः करुणदीनविलम्बितैरक्षरैः स कथयति--भवन्तौ, कथं पितरं प्रघातयामीति? तौ कह्तयतह्--न देवेन श्रुतम्? ४७८.०२६. पिता वा यदि वा भ्राता पुत्रो वा स्वाङ्गनिःसृतः। ४७८.०२७. प्रत्यनीकेषु वर्तेत कर्तव्या भूमिवर्धना(?)॥४९॥ इति। ४७८.०२८. पुनरप्याह-- ४७८.०२९. यस्य पुत्रसहस्रं स्यादेकनावाधिरूढकम्। ४७८.०३०. एकश्च तत्र शत्रुः स्यात्तदर्थे तान्निमज्जयेत् ॥५०॥ इति। ४७८.०३१. अन्यत्राप्युक्तम्-- ४७८.०३२. त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् । ४७८.०३३. ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥५१॥ इति। ४७९.००१. <४७९>देव, नात्र किंचित्तपनीयम्। ४७९.००१. वधार्होऽसौ प्रघातयितव्यः। ४७९.००१. यदि देवोऽत्र विलम्बते, यद्देवस्यानुरक्ताः कुमारामात्यपौरजनपदास्ते क्षोभमापन्ना नियतमनर्थं कुर्वन्तीति। ४७९.००२. कामान् खलु प्रतिसेवमानस्य नास्ति किंचित्पापं कर्माकरणीयमिति तेनाधिवासितम्--एवं क्रियतामिति। ४७९.००४. तौ दुष्टामात्यौ हृष्टतुष्टौ प्रमुदितौ वधकपुरुषानुत्साहयतह्--भवन्तः, गच्छत, वृद्धराजं प्रघातयत् ४७९.००५. भोगैर्वः संविभागं करिष्याम इति। ४७९.००५. अनुरक्तपौरजानपदः स राजा। ४७९.००५. न कश्चिदुत्सहते प्रघातयितुम्। ४७९.००६. ताभ्यां ते हिरण्यसुवर्णग्रामप्रदानादिना प्रोत्साहिता न प्रतिपद्यन्त् ४७९.००७. ततस्ताभ्यां क्रोधपर्यवस्थिताभ्यां चारपालानामाज्ञा दत्ता--गच्छन्तु, भवन्तहेतान् पुरुषान् सपुत्रदारान् ससुहृत्सम्बन्धिबान्धवांश्चारके बद्ध्वा स्थापयतेति। ४७९.००८. ते श्रुत्वा भीताः संप्रतिपन्नाः कथयन्ति--देव, अलं क्रोधेन् ४७९.००९. भृत्या वयमाज्ञाकराः। ४७९.००९. गच्छाम इति। ४७९.००९. ते तीक्ष्णानसीन् कक्षेणादाय संप्रस्थिताः। ४७९.०१०. आयुष्मानपि रुद्रायणस्त्रयाणां मासानामत्ययात्कृतचीवरो निष्ठितचीवरः समादाय पात्रचीवरं येन भगवांस्तेनोपसंक्रान्तः। ४७९.०११. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा भगवन्तमिदमवोचत्--इच्छाम्यहं भदन्त रौरुकं नगरं जनपदचारिकां चरितुमिति। ४७९.०१३. भगवानाह--गच्छ रुद्रायण, कर्मस्वकता ते मनसिकर्तव्येति। ४७९.०१३. अथायुष्मान् रुद्रायणो भगवतः पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात्प्रक्रान्तः। ४७९.०१४. आयुष्मान् रुद्रायणस्तस्या एव रात्रेरत्ययात्पूर्वाह्ने निवास्य पात्रचीवरमादाय राजगृहं पिण्डाय प्राविक्षत् । ४७९.०१५. राजगृहं पिण्डाय चरित्वा कृतभक्तकृत्यः पश्चाद्भक्तपिण्डपात्रः प्रतिक्रान्तो यथापरिभुक्तं शयनासनं प्रतिसामय्य समादाय पात्रचीवरं कर्मबलप्रेरितम्-- ४७९.०१८. दूरं हि कर्षते कर्म दूरात्कर्म प्रकर्षत् ४७९.०१९. तत्र प्रकर्षते जन्तुं यत्र कर्म विपच्यत् ।५२॥ ४७९.०२०. इति येन रौरुकं तेन चारिकां प्रक्रान्तः। ४७९.०२०. अनुपूर्वेण चारिकां चरन्नन्तर्मार्गेऽन्यतमं कर्वटकं पिण्डाय प्रविष्टः। ४७९.०२१. स च तस्मात्पिण्डपातमटित्वा निष्क्रामति। ४७९.०२१. ते च वधकपुरुषाः संप्राप्ताः। ४७९.०२२. स तैर्दृष्टः। ४७९.०२२. तेनापि ते प्रत्यभिज्ञाताः। ४७९.०२२. स तैः पुरुषैः सार्धमेकस्मिन्नेवोद्याने रात्रिंदेवा समुपगतः। ४७९.०२३. स तान् प्रष्टुमारब्धह्-- ४७९.०२४. कच्चिच्छिखण्डी खलु रौरुकेषु सभृत्यवर्गो बलवानरोगः। ४७९.०२६. धर्मेण वा कारयति स्वकं राज्यं न चास्य कच्चित्परतोपसर्गः॥५३॥ इति। ४७९.०२८. ते कथयन्ति-- ४७९.०२९. देव, तथ्यं शिखण्डी खलु रौरुकेषु सभृत्यवर्गो बकवानरोगः। ४७९.०३१. न चास्य कश्चित्परतोपसर्गहधर्मराज्यं तु करोति नित्यम्॥५४॥ ४८०.००१. <४८०>नरवर यत्तव सदृशं कृतं त्वया आर्यपराभवचिह्नकरम्। ४८०.००२. तस्यापि तु यत्सदृशं तदद्य उपलप्स्यसे सौभ्येति॥५५॥ ४८०.००३. आयुष्मान् रुद्रायणः कथयति--भवन्तः, किमसौ मम तत्र गमनं नाभिनन्दतीति? ते कथयति--देव, नाभिनन्दतीति। ४८०.००४. स कथयति--भवन्तः, यदेवं न गच्छामि, प्रतिनिवर्तामीति। ४८०.००५. ते गाथां भाषन्ते-- ४८०.००६. क्व यास्यसि त्वं नरवीर भूयो न ते सुतो नन्दति जीवितेन् ४८०.००८. वयं ह्यधन्या नृपसम्प्रयुक्ता इहाभ्युपेतास्तव घातनाय ॥५६॥ इति॥ ४८०.०१०. आयुष्मान् रुद्रायणः कथयति--भवन्तः, यूयं नाम मम वधकपुरुषाह्? देव, वधकपुरुषाः। ४८०.०११. स संलक्षयति--यत्तदुक्तं भगवता कर्मस्वकता ते रुद्रायण मनसिकर्तव्येति, इदं तत् । ४८०.०१२. सर्वथा धिक्संसारभङ्गुरमिति विदित्वा तेषां कथयति--भद्रमुखाः, अहमस्मि यदर्थं प्रवजितः, सोऽर्थो मया न संप्राप्तः। ४८०.०१३. तिष्ठत तावन्मुहूर्तं यावत्खकार्यमनुरूपं गच्छामीति। ४८०.०१४. ते परस्परं संजल्पं कृत्वा कथयन्ति--देव, एवं कुरु। ४८०.०१४. अथायुष्मान् रुद्रायणोऽन्यतमं वृक्षमूलं निश्रित्य सुप्तोरगराजभोगपरिपिण्डतं पर्यङ्कं बद्ध्वा शान्तेनेर्यापथेनावस्थितः। ४८०.०१५. उक्तं भगवता--पञ्चानुशंसा बाहुश्रुत्ये--स्कन्धकुशलो भवति धातुकुशल आयतनकुशलः प्रतीत्यसमुत्पादकुशलः, अपरप्रतिबद्धा चास्य भवत्यववादानुशासनीति। ४८०.०१७. तेन वीर्यमारभ्य इदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। ४८०.०१९. अर्हन् संवृत्तस्त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसवित्प्राप्तो भवलाभलोभसत्कारपरान्मुखः। ४८०.०२१. सेन्द्रोपैन्द्राणां देवानां पूज्यो मान्योऽभिवाद्यश्च संवृत्तः। ४८०.०२२. अथायुष्मान् रुद्रायणोऽर्हत्त्वप्राप्तो विमुक्तिप्रीतिसुखप्रतिसंवेदी तस्या वेलायां गाथां भाषते-- ४८०.०२४. मुक्तो ग्रन्थैश्च योगौश्च शल्यैर्नीवरणैस्तथा। ४८०.०२५. अद्याप्युद्रायणो भिक्षू राजधर्मैर्न मुच्यत् ।५७॥ इति। ४८०.०२६. इत्युक्त्वा तान् वधकपुरुषानुवाच--भद्रमुखाः, यं मया प्राप्तव्यं तत्प्राप्तम्। ४८०.०२६. इदानीं यदर्थं यूयमागतास्तदर्थं संप्रापयतेति। ४८०.०२७. ते कथयति--देव, यदि शिखण्डी राजा अस्मान् पृच्छति--किं वृद्धराजेन मरणसमये व्याकृतमिति, किमस्माभिर्वक्तव्यम्? भद्रमुखाः, स वक्तव्यह्-- ४८०.०३०. बह्वपुण्यं प्रसवसे राज्यहेतोः पितुर्वधात् । ४८०.०३१. अहं च परिनिर्वास्ये त्वं चावीचिं गमिष्यसि॥५८॥ इति। ४८१.००१. <४८१>इदं चापरं वक्तव्यह्--द्वे आनन्तर्ये कर्मणी कृते--यच्च पिता जीविताद्व्यपरोपितः, यच्चार्हन् भिक्षुः क्षीणाश्रवः। ४८१.००२. तेऽवीचौ महानरके वस्तव्यम्। ४८१.००२. अत्ययमत्ययतो देशय, अप्येतत्कर्म तनुत्वं परिक्षयं पर्यादानं गच्छेदिति। ४८१.००३. पुनरायुष्मान् रुद्रायणः संलक्षयति--ऋद्ध्या गच्छामि। ४८१.००४. ममासौ सत्त्वो नरकपरायणो भविष्यतीति। ४८१.००४. यं यमृद्ध्युपायं प्रारभते, तस्य धर्मविनष्टत्वादृकरोऽपि न प्रतिभाति प्रागेव ऋद्धिः। ४८१.००५. ततस्तेषामेकेन पुरुषेण निर्घृणहृदयेन त्यक्तपरलोकेन कक्षादसिं निष्कृष्य उत्कृत्तमूलं शिरः कृत्वा पृथिव्यां निपातितः॥ ४८१.००८. अथ भववान् स्मितमकार्षीत् । ४८१.००८. धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं प्राविष्कुर्वन्ति, तस्मिन् समये नीलपीतकोहितावदाता अर्चिषो मुखान्निश्चार्य काश्चिदधस्ताद्गच्छन्ति, काश्चिदुपरिष्टाद्गच्छन्ति। ४८१.०१०. या अधस्ताद्गच्छन्ति, ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनमवीचिमर्बुदं निरर्बुदमटटं हहवं हुहुवमुत्पलं पद्मन्महापद्मं नरकं गत्वा ये उष्णनरकास्तेषु शीतीभूत्वा निपतन्ति, ये शीतनरकास्तेषूष्पीभूत्वा निपतन्ति। ४८१.०१३. तेन तेषां सत्त्वानां कारणाविशेषाः प्रतिप्रस्रभ्यन्त् ४८१.०१३. तेषामेवं भवति--किं नु वयं भवन्त इतश्च्युताः, आहोस्विदन्यत्रोपपन्ना इति। ४८१.०१४. तेषां प्रसादसंजननार्थं भगवान्निर्मितं विसर्जयति। ४८१.०१५. तेषां निर्मितं दृष्ट्वैवं भवति--न ह्येव वयं भवन्त इतश्च्युताः, नाप्यन्यत्रोपपन्नाः। ४८१.०१६. अपि त्वयमपूर्वदर्शनः सत्त्वः। ४८१.०१६. अस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति। ४८१.०१६. ते निर्मिते चित्तमभिप्रसाद्य तं नरकनिवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसंधिं गृह्णन्ति यत्र सत्यानां भाजनभूता भवन्ति। ४८१.०१८. या उपरिष्टाद्गच्छन्ति, ताश्चातुर्महाराजिकांस्त्रायस्त्रिंशान् यामांस्तुषितान्निर्माणरतीन् परिनिर्मितवशवर्तिनो ब्रह्मकायिकान् ब्रह्मपुरोहितान् ब्रह्मपार्षद्यान्महब्रह्मणः परीत्ताभानप्रमाणाभानाभास्वरान् परीत्तशुभानप्रमाणशुभाञ्छुभकृत्स्नाननभ्रकान् पुण्यप्रसवान् बृहत्फलानबृहानतपान् सुदृशान् सुदर्शनानकनिष्ठान् देवान् गत्वा अनित्यं दुःखं शून्यमनात्मेत्युद्धोषयन्ति। ४८१.०२२. गाथाद्वयं च भाषन्ते-- ४८१.०२३. आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासन् ४८१.०२४. धुनीत मृत्युनः सौन्यं नडागारमिव कुञ्जरः॥५९॥ ४८१.०२५. यो ह्यस्मिन् धर्मविनये अप्रमत्तश्चरिष्यति। ४८१.०२६. प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति॥६०॥ ४८१.०२७. अथ ता अर्चिषस्त्रिसाहस्रमहासाहस्रं लोकघातुमन्वाहिण्ड्य भगवन्तमेव पृष्ठतः पृष्ठतः समनुगच्छन्ति। ४८१.०२८. तद्यदि भगवानतीतं कर्म व्याकर्तुकामो भवति, भगवतः पृष्ठतोऽन्तर्धीयन्त् ४८१.०२९. अनागतं चेत्पुरस्तात् । ४८१.०२९. नरकोपपत्तिं चेत्पादतल् ४८१.०२९. तिर्यगुपपत्तिं चेत्पार्ष्ण्याम्। ४८१.०३०. प्रेतोपपत्तिं चेत्पादाङ्गुष्ठ् ४८१.०३०. मनुष्योपपत्तिं चेज्जानुनोः। ४८१.०३०. बलचक्रवर्तिराज्यं चेद्वामे करतल् ४८१.०३१. चक्रवर्तिराज्यं चेद्दक्षिणे करतल् ४८१.०३१. देवोपपत्तिं चेन्नाभ्याम्। ४८१.०३१. श्रावकबोधिं चेदास्य् ४८१.०३२. प्रत्येकां बोधिं चेदूर्णायाम्। ४८१.०३२. यद्यनुत्तरां सम्यक्सम्बोधिं व्याकर्तुकामो भवति <४८२>उष्णीषेऽन्तर्धीयन्त् ४८२.००१. अथ ता अर्चिषो भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवतः पादतलेऽन्तर्हिताः। ४८२.००२. अथायुष्मानानन्दः कृतकरपुटो भगवन्तं पप्रच्छ-- ४८२.००३. नानाविधो रङ्गसहस्रचित्रो वक्त्रान्तरान्निष्कसितः कलापः। ४८२.००५. अवभासिता येन दिशः समन्ताद्दिवाकरेणोदयता यथैव् ।६१॥ ४८२.००७. गाथां च भाषते-- ४८२.००८. विगतोद्भवा दैन्यमदप्रहीणा बुद्धाजगत्युत्तमहेतुभूताः। ४८२.०१०. नाकरणं शङ्खमृणालगौरं स्मितमुपदर्शयन्ति जिवा जितारयः॥६२॥ ४८२.०१३. तत्कालं स्वयमधिगम्य धीर बुद्द्या श्रोतृर्णां श्रमण जिनेन्द्र काङ्क्षितानाम्। ४८२.०१४. धीरभिर्मुनिवृष वाग्मिरुत्तमाभिरुत्पन्नं व्यपनय संशयं शुभाभिः॥६३॥ ४८२.०१६. नाकस्माल्लवणजलाद्रिताजधैर्याः संबुद्धाः स्मितमुपदर्शयन्ति नाथाः। ४८२.०१८. यस्यार्थे स्मितमुपदर्शयन्ति धीरास्तं श्रोतुं समभिलषन्ति ते जनौघाः॥६४॥ इति। ४८२.०२०. भगवानाह--एवमेतदानन्द, एवमेत ४८२.०२०. नाहेत्वप्रत्ययमानन्द तथागता अर्हन्तः सम्यक्सम्बुद्धाः स्मितं प्राविष्कुर्वन्ति। ४८२.०२१. अपि त्वानन्द, ४८२.०२२. मुक्तो ग्रन्थैश्च योगैश्च शल्यैर्नीवरणैस्तथा। ४८२.०२३. अथापि रुद्रायणो भिक्षुर्जीविताद्व्यपरोपितः॥६५॥ ४८२.०२४. रुद्रायण आनन्द अर्हत्त्वं प्राप्तो जीविताद्व्यपरोपितः। ४८२.०२४. श्रुत्वा आयुष्मानान्दः साश्रुकण्ठो व्यवस्थितः। ४८२.०२५. अथ ते वधकपुरुषा आयुष्मतो रुद्रायणस्य पात्रचीवरं खिक्खितं चादाय रौरुकमनुप्राप्ताः। ४८२.०२६. तैस्तयोर्दुष्टमात्ययोर्निवेदितम्--वृद्धराजः प्रघातित इति। ४८२.०२६. तौ श्रुत्वा प्रीतिप्रामोद्यजातौ येन शिखण्डी राजा तेनोपसंक्रान्तौ। ४८२.०२७. कथयतह्--देव, दिष्ट्या वर्धस् ४८२.०२८. इदानीं देवस्याकण्टकं राज्यम्। ४८२.०२८. कथं कृत्वा? यो देवस्य शत्रुः, स प्रघातितः। ४८२.०२९. को नाम शत्रुह्? देव, वृद्धराजः। ४८२.०२९. कथं ज्ञायतेऽसौ? प्रघातित इति? ताभ्यां ते वधकपुरुषा दर्शिताह्--देव, इमे ते बधकपुरुषा यौरसौ प्रघातितः। ४८२.०३०. शोखण्डना राज्ञा ते पृष्टाह्--भवन्तः, कियद्वृद्धराजस्य बलम्। ४८२.०३१. देव, कुतस्तस्य बलम्? इदं पात्रचीवरं खिक्खिरं चेति। ४८२.०३१. शिखण्डी <४८३>राजा मूर्च्छितः पृथिव्यां निपतितो जलपरिषेकप्रत्यागतप्राणः कथयति--भवन्तः, किं वृद्धराजेन मरणकाले व्याकृतम्? देव, वृद्धराजः प्राणवियोगः कथयति-- ४८३.००३. बह्वपुण्यं प्रसवसे राज्यहेतोः पितुर्वधात् । ४८३.००४. अहं च परिनिर्वास्ये त्वं चावीचिं गमिष्यस्।६६॥ इति। ४८३.००५. इदं चापरं वक्तव्यह्--द्वे त्वया आनन्तर्ये कर्मणी कृते--यच्च पिता जीविताद्व्यपरोपितः, यच्चार्हन् भिक्षुः क्षीणाश्रवश्च् ४८३.००६. चिरं तेऽवीचौ महानरके वस्तव्यम्। ४८३.००६. अत्ययमत्ययतो देशय् ४८३.००७. अप्येवैतत्कर्म तनुत्वं परिक्षयं पर्यादानं गच्छेदिति। ४८३.००७. मनःशोकशल्येनाभ्याहतो हरितलून उव न:ओ म्लायितुमारब्धः। ४८३.००८. तेन हिरुभिरुकावग्रामात्यावाहूतोक्तौभवन्तौ, न युवाभ्यामहमीदृशकर्म कुर्वाणो निवारित इति? तौ कथयतह्--वयं देवेनादर्शनपथे व्यवस्थापिताः। ४८३.०१०. कथं निवारयाम इति? तेन तौ दुष्टामात्यौ अदर्शनपथे व्यवस्थापितौ। ४८३.०११. भूयो हिरुभिरुकावग्रामात्यौ स्थापितौ। ४८३.०११. ताभ्यामपि दुष्टामात्याभ्यां प्रच्छन्नं तिष्यपुष्यस्तूपयोर्द्वे बले कृत्वा द्वौ बिडालपोतकौ स्थापितौ। ४८३.०१२. तयोर्दिने दिने मांसपेशीर्दत्त्वा शिक्षयतह्--तिष्यपुष्यौ,येन सत्येन सत्यवचनेन युवाभ्यां मायया लोकं वञ्चयित्वा श्रद्धादेयं विनिपात्य प्रत्यवरायां बिडालयोनावुपपन्नौ, तेन सत्येन सत्यवचनेन मांसपेशीं कृत्वा स्वकस्वकं स्तूपं प्रदक्षिणीकृत्य स्वकस्वकं बलं प्रविशतामिति। ४८३.०१५. तौ यदा सुशिक्षितौ संवृत्तौ, तदा ताभ्यां दुष्टामात्याभ्यां रुद्रायणस्य राज्ञो देवी उक्ता--देवि, पुत्रस्ते कृशालुको दुर्बलको म्लानोऽप्राप्तकायः। ४८३.०१७. किमध्युपेक्षस इति? सा कथयति--किमहं करोमीति? युवाभ्यामेवासावीदृशकर्म कारित इति। ४८३.०१८. तौ कथयति--देवि, यत्र घ{अः पतितः, किं तत्र रज्जुरपि पातयितव्या? सा कथयति--सत्यमेतत्पितुर्वधम्। ४८३.०१९. तदहं तस्य प्रतिविनोदयामि इति। ४८३.०२०. सा कथयति--यद्येवम्, शोभनम्। ४८३.०२१. सा तस्य सकाशं गत्वा कथयति--पुत्र, कस्मात्वमुत्पाण्डूत्पाडुः कृशालुको दुर्बलको म्लानोऽप्राप्तकाय इति? स कथयति--अम्ब, त्वमप्येवं कथयसि--कस्मात्त्वमुत्पाडूत्पाण्डुः कृशालुको दुर्बको म्लानोऽप्राप्तकाय इति, कथमहं नोत्पाण्डूत्पाण्डुको भवामि कृशालुको दुबलको म्लानोऽप्राप्तकाय इति, येन मया दुष्टामात्यविग्राहितेन द्वे आनन्तर्ये कर्मणी कृते--यच्च पिता जीविताद्व्यपरोपितो यच्चार्हन् भिक्षुः क्षीणाश्रवह्? चिरमवीचौ महानरके वस्तव्यमिति। ४८३.०२६. सा कथयति--पुत्र, अभयं तावत्प्रयच्छ, यत्सत्यं तत्कथयामीति। ४८३.०२६. स कथयति--दत्तं भवतु। ४८३.०२७. सा कथयति--यथाभूतं पुत्र, नासौ तव पिता, किं तु मया ऋतुस्नातया अन्येन पुरुषेण सार्थं परिचरितम्, ततस्त्वं जात इति। ४८३.०२८. स संलक्षयति--पितृवधस्तावन्न जातः। ४८३.०२९. इति विदित्वा कथयति--अम्ब, यद्येवं पितृवधो नास्ति, अथद्वधोऽस्ति। ४८३.०२९. स कथं निस्तार्य इति? सा कथयति--पुत्र, ज्ञानकोचिदाः प्रष्टव्याः। ४८३.०३०. ते एतदेकान्तीकरिष्यन्तीति उक्त्वा प्रक्रान्ता। ४८३.०३१. तया तौ दुष्टामात्यौ आहूयोक्तौ--मया अस्य पितृवधो विनोदितः। ४८३.०३१. युवामिदानीमर्हद्वधं प्रतिविनोदयतामिति। ४८३.०३२. शिखण्डिना राज्ञा अमात्यानामाज्ञा दत्ता, सर्वामात्यान् <४८४>संनिपातयत ये च केचिज्ज्ञानकोविदा इति। ४८४.००१. तैः सर्वामात्याः संनिपातिताः, ये च केचिज्ज्ञानकोविदाः। ४८४.००२. तावपि सुष्टामात्यौ तत्रैव संनिपतितौ। ४८४.००२. सर्व एव जाजोपजीवी लोकोऽनुकूलं वक्तुमारब्धः। ४८४.००३. तत्र केचित्कथयन्ति--देव, केनासौ दृष्टोऽर्हत्त्वमिति? अपरे कथयन्ति--देव, अर्हन्तः सर्वज्ञानकल्पा आकाशगामिन इति। ४८४.००४. तौ दुष्टामात्यौ कथयतह्--देव, किमत्र शोकः क्रियते? स कथयति--युवामप्येवं कथयथ--किमर्थं शोकः क्रियते इति, ननु युवाभ्यामेवाहमर्हद्वधं कातितः। ४८४.००६. देव, न सन्त्यर्हन्तः। ४८४.००६. कुतोऽर्हद्वधह्? स कथयति--मया प्रत्यक्षदृष्टौ तिष्यपुष्यौ अर्हन्तौ ज्वलनतपनवर्षणविद्योतनप्रातिहार्याणि कृत्वा निरुपधिशेषे निर्वाणधातौ निर्वातौ। ४८४.००८. युवामेवं कथयथ--न सन्त्यर्हनतः, कुतोऽर्हद्वध इति? तौ कथयतह्--वयं देवस्य प्रत्यक्षीकुर्मो यथा मायया लोकं वञ्चयित्वा श्रद्धादेयं विनिपात्य प्रत्यवरायां बिडालयोनावुपपन्नौ अद्यत्वेऽपि स्तूपे तिष्ठत इति। ४८४.०१०. राजा अमात्यानामन्त्रयते--भवन्तः, यद्येवमागच्छत गच्छामः, पश्यामः किं भूतमभूतं वेति। ४८४.०११. एष च शब्दो रौरुके नगरे समन्ततो विसृतः। ४८४.०१२. ततस्ते सर्वे जनपदनिवासिनो लोकास्तद्द्रष्टुं निष्क्रान्ताः। ४८४.०१२. ततस्तौ दुष्टामात्यौ कथयतह्--यथा तिष्यपुष्यौ येन सत्येन सत्यवचनेन युवां मायया लोकं वञ्चयित्वा श्रद्धादेयं विनिपात्य प्रत्यवरायां बिडालयोनावुपपन्नौ स्वकस्वके स्तूपे तिष्ठतः। ४८४.०१४. अनेन सत्येन सत्यवचनेन इमां मांसपेशीमादाय स्वकस्वकं स्तूपं प्रदक्षिणीकृत्य स्वकस्वकं बिलं प्रविशतामिति। ४८४.०१५. तावेवमुक्तौ स्वकस्वकात्स्तूपान्निर्गतौ। ४८४.०१६. तावेवानेकैः प्राणिशतसहस्रैर्दृष्टौ। ४८४.०१६. तौ मांसपेशीमादाय स्वकस्वकस्तूपं प्रदक्षिणीकृत्य स्वकस्वकबिलं प्रविष्टौ। ४८४.०१७. तौ दुष्टामात्यौ कथयत--दृष्टं देवेनेति? स कथयति--दृष्टम्। ४८४.०१८. देव, न सन्ति लोकेऽर्हन्तः। ४८४.०१८. केवलं त्वयं जनप्रवाद इति। ४८४.०१८. तस्य यासौ दृष्टिह्--सन्ति लोकेऽर्हन्त इति, सा प्रतिविगता। ४८४.०१९. तत्र येऽश्रद्धास्तेषामसद्दर्शनमुत्पन्नम्, ये मध्यस्थास्तेषां काङ्क्षा, ये श्रद्धास्तेषामद्भुतं संवृत्तम्। ४८४.०२०. अनुभावोदग्रा अविशारदाः। ४८४.०२०. शिखण्डी राजा संलक्षयति--यदि न सन्त्येव लोकेऽर्हन्तः, किमर्ह्तमार्यकाश्यपस्य कात्यायनस्य पञ्चशतपरिवारस्य शौलाया भिक्षुण्याः प्लञ्चशतपरिवारायाः पिण्डकमनुप्रयच्छामीति? तेन भिक्षूणां भिक्षुणीनां च पिण्डपातः समुच्छिन्नः। ४८४.०२३. भिक्षवो भिक्षुण्यश्च रौरुकात्प्रक्रान्ताः। ४८४.०२३. अथायुष्मान्महाकात्यायनः शौला च भिक्षुणी विनयापेक्षया तत्रैवावस्थतौ। ४८४.०२४. यावदपरेण समयेन राजा शिखण्डी रौरुकान्नगरान्निर्गच्छति। ४८४.०२५. आयुष्मांश्च महाकात्यायनो रौरुकं नगरं पिण्डाय प्रविशति। ४८४.०२६. स राजानं दृष्ट्वैकान्तेऽपक्रम्यावस्थितह्--मा अयमप्रसादं प्रवेदयिष्यतीति। ४८४.०२७. स राज्ञा शिखण्डिना एकान्तेऽवस्थितो दृष्टः। ४८४.०२७. दृष्ट्वा च पुनरामन्त्रयते--भवन्तः, किमर्थमयमार्यो महाकात्यायनो मां दृष्ट्वा एकान्तेऽपक्रम्यावस्थित इति। ४८४.०२८. तस्य पृष्ठतो हिरुभिरुकावग्रामात्यौ गच्छतः। ४८४.०२९. तौ कथयतह्--देव, आर्यो महाकात्यायनः संलक्षयति--देवः कृतकौतुकमङ्गलो गच्छति, मा अप्रसादं वेदयिष्यति, दुःखं चरद्गच्छति, कर्म क्रियते, पात्रचीवराणि पांशुना अवतरिष्यतीति। ४८४.०३१. राजा तूष्णीमवस्थित इति। ४८४.०३१. आयुष्मान्महाकात्यायनो रौरुकं नगरं पिण्डाय चरित्वा निर्गच्छति, राजा च शिखण्डी प्रविशति। ४८५.००१. <४८५>आयुष्मान्महाकात्यायनस्तथैव एकान्तेऽपक्रम्यावस्थितः। ४८५.००१. शिखण्डी राजा कथयति--भवन्तः, पूर्वमप्ययमार्यो महाकात्यायनो मां दृष्ट्वा एकान्तेऽपक्रम्यावस्थितः, साम्प्रतिमपि। ४८५.००३. कोऽत्र हेतुरिति? तस्य पृष्ठतस्तौ दुष्टामात्यौ गच्छतः। ४८५.००३. तौ कथयतह्--देव, एष कथयति--मा अहमस्य पितृमारकस्य रजसा प्रव्रज्यामीति। ४८५.००४. अपरीक्षकोऽसौ। ४८५.००४. श्रुत्वा पर्यवस्थितः। ४८५.००५. स कथयति--भवन्तः, यस्याहं प्रियः, सोऽस्य मुण्डकस्य श्रमणकस्योपर्येकैकं पांशुमुस्टिं क्षिपत्विति। ४८५.००६. सर्वेण जनकायेनैकैका पांशुमुष्टिः क्षिप्ता। ४८५.००६. महासाधनोऽसौ राजा। ४८५.००६. एकैकया पांशुमुष्ट्या आयुष्मतो महाकात्यायनस्योपरि महान् पांशुराशिर्व्यवस्थितः। ४८५.००७. सोऽपि ऋद्ध्या पर्णिकां कुटिमभिनिर्मायावस्हितः। ४८५.००८. स गोपालकैः पशुपालकैश्चावष्टभ्यमानो दृष्टः। ४५८.००८. ते बुद्ध्यायमानाह्(?) परिवार्यावस्थिताः। ४८५.००९. हिरुभिरुकावग्रामात्यौ पृष्ठतोऽनुहिण्ड्य तं प्रदेशमनुप्राप्तौ। ४८५.०१०. तौ पृच्छतह्--भवन्तः, किमिदमिति? ते कथयन्ति--तेन कलिराजेन पितृमारकेण आर्यो महाकात्यायनोऽदुष्यनयकारी पांशुना अवष्टब्ध इति। ४८५.०११. तौ साश्रुकण्ठौ रुदन्मुखौ गोपालकपशुपालकैः सार्धं पांशूनपनेतुमारब्धौ। ४८५.०११. आयुष्मान्महाकात्यायनो निर्गतः। ४८५.०१२. तौ पादयोर्निपत्य पृच्छतह्--आर्य, किमिदमिति? स कथयति--किमन्यद्भविष्यतीति? तौ कथयतह्--आर्य, यदिदं शिखण्डिना महाकात्यायने जनकायसहायेन कर्म कृतम्। ४८५.०१४. अस्य को भविष्यतीति। ४८५.०१५. इतः सप्तमे दिवसे रौरुकं नगरं पांशुना अवष्टप्स्यत् ४८५.०१५. आर्य, का आवुपूर्वी भविष्यतीति? आयुष्मन्तौ, प्रथमे दिवसे महावायुरागत्य रौरुकं नगरमपगतपाषाणशर्करकपालं व्यवस्थापयिष्यति। ४८५.०१७. द्वितीये दिवसे पुष्पवर्षं पतिष्यति। ४८५.०१७. तृतीये वस्त्रवर्षम्, चतुर्थे हिरण्यवर्षम्, पञ्चमे सुवर्णवर्षम्, पश्चाद्यै रौरुकसामान्तनिवासिभिः सामवायिकं कर्म कृतम्, ते रौरुकं नगरं प्रेवक्ष्यन्ति। ४८५.०१९. तेषु प्रविष्टेषु षष्ठे दिवसे रत्ववर्षं पतिष्यति, सप्तमे दिवसे पांशुवर्षमिति। ४८५.०१९. तौ कथयतह्--आर्य, किमावामस्य कर्मणो भाविनौ? भद्रमुखौ, न युवामस्य कर्मणो भागिनौ। ४८५.०२१. आर्य, यदेवं कथमस्माभिरस्मान्नगरान्निष्क्रमितव्यमिति? स कथयति--युवां यावच्च गृहं यावच्च नदी अत्रान्तरे सुरुङ्गां खानयित्वा गृहसमीपे नावं स्थापयित्वा तिष्ठत् ४८५.०२३. यदा रत्नवर्षं पतेत्, तदा रत्नानां नावं पूरयित्वा निष्पलायितव्यमिति। ४८५.०२३. तौ तस्य पादयोर्निपत्य रौरुकं प्रविष्टौ। ४८५.०२४. राज्ञः सकाशं प्रविष्टौ कथयतह्--किं देवेनार्यो महाकात्यायनः किंचिदुक्तः पांशुनावष्टब्धह्? स कथयति--भवन्तः, जीवत्यसौ? देव, जीवति। ४८५.०२५. किं कथयति--देव, एवं कथयति--इतः सप्तमे दिवसे रौरुकं नगरं पांशुना अवष्टप्स्यत इति। ४८५.०२६. कानुपूर्वी? कथयति--देव, स एवं कथयति, प्रथमे तावद्दिवसे महवायुरागत्य रौरुकं नगरमपगतपाषाणशर्करकपालं व्यवस्थापयिष्यति, द्वितीये दिवसे पुष्पवर्षं पतिष्यति, तृतीये दिवसे वस्त्रवर्षम्, चतुर्थे हिरण्यवर्षम्, पञ्चमे सुवर्णवर्षम्, पश्चाद्यै रौरुकसामन्तकनिवासिभिः सामवायिकं कर्म कृतं ते रौरुकं नगरं प्रवेक्ष्यन्ति, तेषु प्रविष्टेषु षष्ठे दिवसे रत्नवर्षं पतिष्यति, सप्तमे दिवसे पांशुवर्षमिति। ४८५.०३१. तौ कथयतह्--आर्य, किमावामप्यस्य कर्मणो भागिनौ? भद्रमुखौ, न युवामस्य कर्मणो भागिनौ। ४८५.०३२. आर्य, यद्येवं कथमस्मान्नाग्रान्निष्क्रमितव्यमिति? स कथयति--<४८६>युवां यावच्च गृहं यावच्च नदी अत्रान्तरे सुरुङ्गां खानयित्वा गृहसमीपे नावं स्थापयित्वा तिष्ठत् ४८६.००२. यदा रत्नवर्षं पतेत्, तदा रत्नानां नावं पूरयित्वा निष्पलयितव्यमिति। ४८६.००२. तौ दुष्टामात्यौ कथयतह्--समुच्छिन्नपिण्डपातः पांशुवर्षेणावष्टबधः स किमन्यद्वदतु? ईदृशं वा वदते, देवतो वा पापनरमिति(?)। ४८६.००४. राजा शिखण्डी संलक्षयति--स्यादेवमिति। ४८६.००४. हिरुभिरुकावग्रामात्यौ मुखं विभण्ड्य हस्तान् संपरिवर्त्य प्रक्रान्तौ। ४८६.००५. तत्र हितुकस्य श्यामाको दारकः पुत्रः। ४८६.००६. भिरुकस्य श्यामावती नाम दारिका दुहिता। ४८६.००६. हितुकेन श्यामाको दारक आयुष्मते महाकात्यायनाय दत्तह्--आर्य, यद्यस्य कानिचित्कुशलमूलानि स्युः, प्रव्राजयेथाः। ४८६.००७. नो चेत्तवैवायमुपस्थायक इति। ४८६.००८. भिरुकेनापि श्यामावती दारिका शैलाया भिक्षुण्या दत्ता--आर्ये, यद्यस्याः कानिचित्कुशलमूलानि स्युः, प्रव्राजयेथाः। ४८६.००९. नो चेत्कौशाम्ब्यां घोषिलो नाम गृहपतिर्मम वयस्यस्तस्य समर्पयिष्यसीति। ४८६.०१०. तयाधिवासितम्। ४८६.०१०. अथ शैला भिक्षुणी श्यामावतीमादाय ऋद्ध्या रौरुकान्नगरात्प्रक्रान्ता। ४८६.०११. तदा कौशाम्ब्यां घोषिलस्य गृहपतेर्दत्ता। ४८६.०१२. यथा च संदिष्टं समाख्यातम्। ४८६.०१२. आयुष्मान्महाकात्यायनस्तत्रैवावस्थितः। ४८६.०१२. हिरुभिरुकाभ्यामग्रामात्याभ्यां यावच्च गृहं यावच्च नदी अत्रान्तरे सुरुङ्गां खानयित्वा गृहसमीपे च नौः स्थापिता। ४८६.०१४. यावदन्यतमस्मिन् दिवसे महावायुरागतः, येन तं रौरुकं नगरमपगतपाषाणशर्करकपालं व्यवस्थापितम्। ४८६.०१५. द्वितीये दिवसे पुष्पवर्षं पतितम्। ४८६.०१५. तौ दुष्टामात्यौ कथयतह्--देव, श्रूयते राज्ञो मान्धातुः सप्ताहं हिरण्यवर्षं पतितमिति। ४८६.०१६. देवस्येदं पुष्पवर्षं पतितम्, नचिराद्वस्त्रवर्षं पतिष्यति। ४८६.०१७. तृतीये दिवसे वस्त्रवर्षं पतिअम्। ४८६.०१७. तौ दुष्टामात्यौ कथयतह्--देवस्येदं वस्त्रवर्षं पतितम्, नचिराद्विराद्धिरण्यवर्षं पतिष्यतीति। ४८६.०१८. चतुर्थे दिवसे हिरण्यवर्षं पतितम्। ४८६.०१९. तौ दुष्टामात्यौ कथयतह्--देवस्येदं हिरण्यवर्षं पतितम्, नचिरादेव सुवर्णवर्षं पतिष्यतीति। ४८६.०२०. पञ्चमे दिवसे सुवर्णवर्षं पतितम्। ४८६.०२०. तौ दुष्टामात्यौ कथयतह्--देवस्येदं सुवर्षं प्ततितम्, नचिरादेव रत्नवर्षं पतिष्यतीति। ४८६.०२१. यौ रौरुकसामन्तकनिवासिभिः सामवायिकं कर्म कृतम्, ते रौरुकं नगरं प्रविष्टाः। ४८६.०२२. तेषु प्रविष्टेषु षष्ठे दिवसे रत्नवर्षं पतितम्। ४८६.०२२. हिरुभिरुकावग्रामात्यौ रत्नानां नावं पूरयित्वा निष्पलायितौ। ४८६.०२३. तत्र हिरुकेणान्यतमस्मिन् प्रदेशे हिरुकं नाम नगरं मापितम्। ४८६.०२४. तस्य हिरुकं हिरुकमिति संज्ञा संवृत्ता। ४८६.०२४. भिरुकेणान्यतमस्मिन् प्रदेशे भिरुकं नाम नगरं मापितम्। ४८६.०२५. तस्यापि भिरुकच्छं भिरुकच्छमिति संज्ञा संवृत्ता। ४८६.०२५. सप्तमे दिवसे पांशुवर्षं पतितुमारब्धम्। ४८६.०२६. अमनुष्यकैर्द्वाराण्यवष्टब्धानि। ४८६.०२६. श्यामाकः कथयति--आर्य, किमेष उच्चशब्दो महाशब्द इति। ४८६.०२७. आयुष्मान्महाकात्यायनः कथयति--पुत्र, वातायनेन काशिकां निष्कासयेति। ४८६.०२८. तेन वातायनेन काशिका निष्कासिता। ४८६.०२८. पांशुभिरनवीकृता। ४८६.०२८. आयुष्मान्महाकात्यायनः संलक्षयति--सावशेषागोचर इति। ४८६.०२९. यावद्भूयो निष्कासिता, पूर्णा चूडिकाबद्धा संवृत्ता। ४८६.०३०. आयुष्मान्महाकात्यायनः संलक्षयति--अगोचरीभूतम्। ४८६.०३०. इदानीं गच्छमीति। ४८६.०३०. अथ या रौरुकनिवासिनी देवता सा येनायुष्मान्महाकात्यायनस्तेनोपसंक्रान्ता। ४८६.०३१. उपसंक्रम्य पादाभिवन्दनं कृत्वा कथयति--आर्य, अहमप्यागछामि। ४८६.०३२. आर्यस्योपस्थानं करिष्यामीति। ४८७.००१. <४८७>तेनाधिवासितम्। ४८७.००१. आय्ष्मता महाकात्यायनेन श्यामाक उक्तह्--पुत्र, गृहाण चीवरकर्णिकम्। ४८७.००२. गच्छाम इति। ४८७.००२. तेन चीवरकर्णिको गृहीतः। ४८७.००२. स ऋद्ध्या उपरिविहायसा श्यामाकं दारकमादाय संप्रस्थितः। ४८७.००३. रौरुकनिवासिन्यपि देवता स्वर्द्ध्या तस्य पृष्ठतोऽनुबद्धा। ४८७.००४. रौरुकमपि नगरं पांशुनावष्टबद्धम्। ४८७.००४. तेऽनुपूर्वेण खरं मम कर्वटकमनुप्राप्ताः। ४८७.००४. तेन तत्र खलाभिधानेऽवस्थिताः। ४८७.००५. आयुष्मान्महाकात्यायनः श्यामाकं दारकं खलभिधाने स्थापयित्वा पिन्ण्डपात्रं प्रविष्टः। ४८७.००६. देवतानुभावात्तस्मिन् खलाभिधाने धान्यं वर्धितुमारब्धम्। ४८७.००७. यस्तत्र पुरुषोऽवस्थितः, स तं दारकं दृष्ट्वा तस्य सकाशमुपसंक्रम्य कथयति--भो दारक, तव प्रभावात्खलाभिधाने धान्यं वर्धत इति। ४८७.००८. स कथयति--न मम प्रभावात्खलभिधाने धान्यं वर्धत इति, अपि तु रौरुकनिवासिनी देवता इहागता अमुष्मिन् प्रदेशे तिष्ठति, तस्याः प्रभावात्खलाभिधाने धान्यं वर्धत इति। ४८७.०१०. स तस्याः सकाशं गत्वा पादयोर्निपत्य कथयति--देवते, ताडकं कुञ्चिकां च तावद्धारय, यावद्ग्रामम् {गत्वा} आगच्छामि। ४८७.०११. न च त्वया मां मुक्त्वा अन्यस्य कस्यचिद्दातव्यमिति। ४८७.०१२. तेनापि कर्वटकं गत्वा कर्वटकनिवासी जनकायः संनिपातितः। ४८७.०१३. उक्तश्च--भवन्तः, रौरुकनिवासिनी देवता इहागता खलाभिधाने तिष्ठति। ४८७.०१४. तत्प्रभावात्खलभिधाने धान्यं वर्धत् ४८७.०१४. तस्या हस्ते मया ताडकं कुञ्चिका च दत्ता। ४८७.०१५. {उक्तम्} च--देवते, ताडकं कुञ्चिकां च तावद्धारय यावद्ग्रामं गत्वा आगच्छामि। ४८७.०१६. न च त्वया मां मुक्त्वा अन्यस्य कस्यचिद्दातव्यमिति। ४८७.०१६. तदधिष्ठानं विज्ञापयामि--यदि मम पुत्रं श्रेष्ठिनमभिषिञ्चथ, अहमात्मानं जीविताद्व्यपरोपयामीति। ४८७.०१७. देवता अस्मादधिष्ठानान्न क्वचिद्गमिष्यति, युष्माकं भोगाभिवृद्धिर्भविष्यति, सर्वाश्च ईतयो व्युपशमं गमिष्यन्तीति। ४८७.०१९. तौस्तस्य पुत्रः श्रेष्ठी तेनात्मा जीविताद्व्यपरोपितः। ४८७.०१९. ततः सर्वं तदधिष्ठानं गन्धपुष्पोशोभितं छत्रध्वजपताकाशोभितं च बलिमादाय येन देवता तेनोपसंक्रान्ताः। ४८७.०२१. उपसंक्रम्य पादयोर्निपत्य कथयति--देवते, अधिष्ठा भव, इहैव तिष्ठेति। ४८७.०२२. नास्ति ममेहावस्थानम्। ४८७.०२२. आर्यस्याहं महाकात्यायनस्योपस्थायिकेति। ४८७.०२२. आयुष्मान्महाकात्यायन इति कथयति--देवते, समन्वाहर अस्य यस्य सकाशात्ताडकः कुञ्चिका च गृहीतेति। ४८७.०२४. सा समन्वाहर्तुं प्रवृत्ता पश्यति, यावत्कालगतः। ४८७.०२४. तयासावधिष्ठाननिवासी जनकायोऽभिहितह्--भवन्तः, समयतोऽहं तिष्ठामि। ४८७.०२५. तौर्यादृशमेव तस्या देवतायाः स्थण्डिलं कारितं तादृशमेवायुष्मतो महाकात्यायनस्य् ४८७.०२७. तस्या देवताया योऽधिष्ठाने प्रदीपः प्रज्ञप्तः, तमसौ गृहीत्वा आयुष्मतो महाकात्यायनस्य स्थण्डिले स्थापयति। ४८७.०२८. सा अन्यतमेन पुरुषेण प्राकारकण्टके स्थितेन प्रदीपं गृहीत्वा गच्छन्ती दृष्टा। ४८७.०२९. स संलक्षयति--एषा देवता आर्यस्य महाकात्यायनस्याभिसातिका गच्छतीति। ४८७.०३०. तया तस्य चित्तमुपलक्षितम्। ४८७.०३०. सा रुषिता--पापचित्तसमुदाचारोऽयं कर्वटकनिवासी जनकायः। ४८७.०३१. आर्यस्य महाकात्यायनस्य निरामगन्धस्यातृप्तपुण्यस्यापवादमनुप्रयच्छतीति। ४८७.०३२. तस्मात्तस्मिन् कर्वटके मारिरुत्सृष्टा। ४८७.०३२. महाजनमरको जातः। ४८७.०३२. मृतजने <४८८>निष्कास्यमाने मञ्चकामञ्चके सड्त्कुमारब्धाः। ४८८.००१. अधिष्ठाननिवासिना जनकायेन नैमित्तिका आहूय पृष्टाह्--किमेतदिति? ते कथयन्ति देवताप्रकोप इति। ४८८.००२. ते तां क्षमयितुमारब्धाः। ४८८.००२. साकथयति--यूयमार्यस्य महाकात्यायनस्य निरामगन्धस्यासत्कारमनुप्रयच्छथेति? ते भूयः कथयन्ति--क्षमख देवते, न कश्चिदसत्कारं करिष्यतीति। ४८८.००४. सा कथयति--यदि यूयं यादृशमेवार्यस्य महाकात्यायनस्येति। ४८८.००५. ते कथयन्ति--देवते क्षमख, प्रतिविशिष्टतरं कुर्म इति। ४८८.००६. तया तेषां क्षान्तम्। ४८८.००६. तैरप्यायुष्मतो महाकात्यायनस्य प्रतिविशिष्टतरः सत्कारः कृतः। ४८८.००६. आयुष्मान्महाकात्यायनस्तत्र वर्षोषितः श्यामाकं दारकमादाय देवतामुपामन्त्र्य संप्रस्थितः। ४८८.००७. सा कथयति--आर्य, मम किचिच्चिह्नमनुप्रयच्छ, यत्राहं कारां कृत्वा तिष्ठामीति। ४८८.००८. तेन तस्यां काशिका दत्ता। ४८८.००९. तयात्र प्रक्षिप्य स्तूपः प्रतिष्ठापितो महश्च प्रस्थापितह्--काशीमह काशीमह इति संज्ञा संवृत्ता। ४८८.०१०. अद्यापि चैत्यवन्दका भिक्षवो वन्दन्त् ४८८.०१०. श्यामाको दारकश्चीवरकर्णिके लग्नः प्रलम्बमानो गोपालकपशुपालकैर्दृष्टः। ४८८.०११. तैर्लम्बते लम्बत इति उच्चैर्नादो मुक्तः। ४८८.०११. तस्मिञ्जनपदे मनुष्याणां लम्बकपाल इति संज्ञा संवृत्ता। ४८८.०१२. आयुष्मान्महाकात्यायनोऽन्यतमं कर्वटकमनुप्राप्तः। ४८८.०१३. तत्र श्यामाकं दारकं वृक्षमूले स्थापयित्वा पिण्डाय प्रविष्टः। ४८८.०१३. तस्मिंश्च कर्वटकेऽपुत्रो राजा कालगतः। ४८८.०१४. पौरजानपदाः संनिपत्य कथयन्ति--भवन्तः, कं राजानमभिषिञ्चाम इति? तत्रैके कथयन्ति--यः पुण्यमहेशाख्य इति। ४८८.०१५. अपरे कथयन्ति--कथमसौ प्रज्ञायत इति? अन्ये कथयन्ति--परीक्षकाः प्रयुज्यन्तामिति। ४८८.०१६. तैः परीक्षकाः प्रयुक्ताः। ४८८.०१६. ते इतश्चामुतश्च पर्याटितुमारब्धाः। ४८८.०१७. तैरसौ वृक्षस्याधस्तान्मिद्धमवक्रान्तो दृष्टः। ४८८.०१७. ते तस्य निमित्तमुद्गृहीतुमारब्धा यावत्पश्यन्ति। ४८८.०१८. अन्येषां वृक्षाणां छाया प्राचीनप्रवणा प्राचीनप्राग्भारा। ४८८.०१८. तस्य वृक्षस्य च्छाया अस्य श्यामाकस्य दारक्स्य कायं न विजहातीति। ४८८.०१९. दृष्ट्वा च पुनः संजल्पितुमारब्धाह्--भवन्तः, अयं पुण्यमहेशाख्यः सत्त्वः, एतमभिषिञ्चाम इति। ४८८.०२०. स तैः प्रबोध्योक्तह्--दारक, राज्यं प्रतीच्छेति। ४८८.०२१. स कथयति--नाहं राज्येनार्थी। ४८८.०२१. अहमार्यस्य महाकात्यायनस्योपस्थापक इति। ४८८.०२२. आयुष्मता महाकात्यायनेन श्रुतम्। ४८८.०२२. समन्वाहर्तुं प्रवृत्तः। ४८८.०२२. किमस्य दारकस्य राज्ञः संवर्तनीयानि कर्माणि न वेति। ४८८.०२३. पश्यति, सन्ति। ४८८.०२३. स कथयति--पुत्र, प्रतीच्छ राज्यम्, किं तु धर्मेण ते कारयितव्यमिति। ४८८.०२४. तेन तं प्रतीष्टम्। ४८८.०२४. स तै राज्येऽभिषिक्रः। ४८८.०२४. श्यामाकेन दारकेण तस्मिन् राज्यं कारितमिति। ४८८.०२५. श्यामाकराज्यं श्यामाकराज्यमिति संज्ञा संवृत्ता॥ ४८८.०२६. आयुष्मान्महाकात्यायनो वोक्काणमनुप्राप्तः। ४८८.०२६. वोक्काणे आयुष्मतो महाकात्यायनस्य माता उपपन्ना। ४८८.०२७. सा आयुष्मन्तं महाकात्यायनं दृष्ट्वा कथयति--दृष्ट्वा चिरस्य बर पुत्रकं पश्यामि, चिरस्य बत पुत्रकं पश्यामीति। ४८८.०२८. स्तनाभ्यां चास्याः क्षीरधाराः प्रसृताः। ४८८.०२८. आयुष्मता महाकात्यायनेन अम्ब अम्बेति समाश्वासिता। ४८८.०२९. तया आयुष्मान्महाकात्यायनो भोजितः। ४८८.०२९. तस्या आयुष्मता महाकात्यायनेनाशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसम्प्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोतापत्तिफलं साक्षात्कृतम्। ४८८.०३२. सा दृष्टसत्या त्रिरुदानमुदानयति स्म--इदमस्माकं भदनत न मात्रा <४८९>कृतं न पित्रा न राज्ञा न देवताभिर्नेष्टेन स्वजनबन्धुवर्गेण न पूर्वप्रेतैर्न श्रमणब्राह्मणैर्यद्भवता अस्माकं कृतम्। ४८९.००२. स्मुच्छोषिता रुधिराश्रुसमुद्राः, लङ्घिता अस्थिपर्वताः, पिहितान्यपायद्वाराणि, विवृतानि स्वर्गमोक्षद्वाराणि, प्रतिष्ठापिताः स्मो देवमौष्येषु। ४८९.००३. आह च-- ४८९.००४. यत्कर्तव्यं सुपुत्रेण मानुर्दुष्करकारिणा। ४८९.००५. तत्कृतं भवता मह्यं चित्तं मोक्षपरायणम्॥६७॥ ४८९.००६. दुर्गतिभ्यः समुद्धृत्य स्वर्गे च ते अहम्। ४८९.००७. स्थापिता पुत्र यत्नेन साधु ते दुष्कृतं कृतम्॥६८॥ ४८९.००८. अथायुष्मान्महाकात्यायनस्तां भद्रकन्यां सत्येषु प्रतिष्ठाप्य कथयति--अम्ब, अवलोकिता भव, गच्छामीति। ४८९.००९. सा कथयति--पुत्र, यद्येवं मम किंचिदनुप्रयच्छ, यत्राहं पूजां कृत्वा तिष्ठामीति। ४८९.०१०. तेन तस्या यष्टिर्दत्ता। ४८९.०१०. तया स्तूपं प्रतिष्ठाप्य सा तस्मिन् प्रतिमारोपिता। ४८९.०११. यष्टिस्तूप इति संज्ञा संवृत्ता। ४८९.०११. अद्यापि चैत्यवन्दका भिक्षवो वन्दन्त् । ४८९.०१२. अथायुष्मान्महाकात्यायनो मध्यदेशमागन्तुकामः सिन्धुमनुप्राप्तः। ४८९.०१२. अथ या उत्तरापथनिवासिनी देवता, सा आयुष्मन्तं महाकात्यायनमिदमवोचत्--आर्य, ममापि किंचिच्चिह्नमनुप्रयच्छ, यत्राहं पूजां कृत्वा तिष्ठामीति। ४८९.०१४. स संलक्षयति--उक्तं भगवता मध्यदेशे पुले न धारयितव्ये इति। ४८९.०१५. तदेते अनुप्रयच्छामीति। ४८९.०१५. तेन तस्यैते दत्त् ४८९.०१५. तया स्थण्डिले कारयित्वा ते प्रतिष्ठापिते इतश्चरसन्तिसंज्ञा संवृत्ता। ४८९.०१६. आयुष्मान्महाकात्यायनोऽनुपूर्वेण श्रावस्तीमनुप्राप्तः। ४८९.०१७. भिक्षुभिर्दृष्ट उक्तश्च--स्वागतं स्वागतमायुष्मन्। ४८९.०१७. किच्चित्कुशलचर्येति? स कथयति--आयुष्मन्तः, किंचित्सुखचर्या किंचिद्दुःखचर्येति। ४८९.०१८. भिक्षवः कथयन्ति--किं सुखचर्या किं दुःखचर्येति? स कथयति--यत्सत्त्वकार्यं कृतम्, इयं सुखचर्या। ४८९.०१९. यद्राजा शिखण्डी रौरुकनिवासी च जनकाय अहं च पांशुनावच्टब्धः, हिरुभिरुकौ चाग्रामात्यौ कृच्छ्रेण पलायितौ, इयं दुःखचर्येति। ४८९.०२१. अथ पाथाभिक्षवोऽवध्यायन्तः कथयन्ति--पितृमारकोऽसौ। ४८९.०२२. तेनायुष्मान् रुद्रायणोऽर्हत्त्वं प्राप्तः। ४८९.०२२. अदुष्यनयकारी प्रघतित इति। ४८९.०२२. इदं तस्य पुष्पमात्रम्। ४८९.०२३. अन्यत्फलं भविष्यतीति॥ ४८९.०२४. भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुह्--किं भदन्त आयुष्मता रुद्रायणेन कर्म कृतं येनाढ्ये महाधने महाभोगे कुले प्रत्याजातह्? भगवतः शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्? अर्हत्त्वप्राप्तश्च शस्त्रेण प्रघातित इति? भगवानाह--रुद्रायणेन भिक्षुणा कर्माणि कृतान्युपचित्तानि लब्धसम्भाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यम्भावीनि। ४८९.०२८. रुद्रायणेन कर्माणि कृतान्युपचितानि। ४८९.०२८. कोऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतान्युपचितानि विपच्यन्ते शुभान्यशुभानि च् ४९०.००१. <४९०>न प्रणश्यन्ति कर्माणि कल्पकोटिशतैरपि। ४९०.००२. सामगरीं प्राप्य कालं च फलन्ति खलु देहिनाम्॥६९॥ इति। ४९०.००३. भूतपूर्वं भिक्षवोऽतीतिध्वनि अस्ति बुद्धानां भगवतामुत्पादे प्रत्येकबुद्धा लोल उत्पद्यन्ते हीनदीनानुकम्पकाः प्रान्तशयनासनभक्ताः खङ्गविषाणकल्पा एकदक्षिणीया लोकस्य् ४९०.००५. यावदन्यतमस्मिन् कर्वटके लब्धुः प्रतिवसति। ४९०.००५. तस्य कर्वटकस्य च नातिदूरे उदपानं प्रभूतानां मृगाणामावासः। ४९०.००६. तत्रासौ लुब्धकः प्रतिदिनं प्रभूतान् कूटान् पाशालेपांश्च प्रतिक्षिपति प्रभूतानां मृगानामुत्सादाय विनाशाय अनयेन व्यसनाय् ४९०.००७. तस्य चामोघास्ते कूटाः पाशालेपाश्च् ४९०.००८. यावदन्यतरः प्रत्येकबुद्धो जनपदचारिकाअं चरंस्तं कर्वटकमनुप्राप्तो देवतायतने रातिंदिवा समुपागतः। ४९०.००९. स पूर्वाह्णे निवास्य पात्रचीवरमादाय तं कर्वटकमनुप्राप्तः। ४९०.००९. तन् कर्वटकं पिण्डाय प्राविक्षत् । ४९०.०१०. ततः पिण्डपातमटित्वा संलक्षयति--इदं देवायतनं दिवा आकीर्णम्। ४९०.०११. बहिः कर्वटकस्य शान्ते स्थाने पिण्डपातं वेलां करोमीति। ४९०.०११. स कर्वटकान्निष्क्रम्येदं शान्तमिदं शान्तमिति येन तदुदपानं तेनोपसंक्रान्तः। ४९०.०१२. उपसंक्रम्य पात्रस्नावणमेकान्त उपनिक्षिप्य पादौ प्रक्षाल्य हस्तौ निर्माद्य पानीयं परिस्राव्य शीर्णपर्णकानि समुदानीय निषद्य भक्तकेत्यं कृत्वा हस्तौ निर्माद्य मुखं पात्रं च पात्रपरिस्रावणं यथास्थाने स्थाप्य पादौ प्रक्षाल्य अन्यतमवृक्षमूलं निश्रित्य सुप्तोरगराजभोगपरिपिण्डीकृतं पर्यङ्कं बद्ध्वा शान्तेनेर्यापथेन निषण्णः। ४९०.०१६. तस्मिन् दिवसे मानुषगन्धेनैकमृगोऽपि न ग्रहणानुगतः। ४९०.०१६. अथ स लुब्धकः काल्यमेवोत्थाय येन तदुदपानं तेनोपसंक्रान्तः। ४९०.०१७. स तान् कूटान् पाशांश्च प्रत्येवेक्षितुमारब्धः। ४९०.०१८. एकमृगमपि नाद्रक्षीत् । ४९०.०१८. तस्यैतदभवत्--ममामी कूटाः पाशालेपाश्चावन्ध्याः। ४९०.०१८. किमत्र कारणं येनाद्य एकमृगोऽपि न बद्ध इति?। ४९०.०१९. तदुदपानं सामन्तकेन पर्यटितुमारब्धः। ४९०.०१९. पश्यति मनुष्यपदम्। ४९०.०२०. स तेन पदानुसारेण गतः। ४९०.०२०. पश्यति तं प्रत्येकबुद्धं शान्तेनेर्यापथेन निषण्णम्। ४९०.०२१. स संलक्षयति--एते प्रव्रजिताः शान्तात्मान ईदृशेषु स्थानेष्वभिरमन्त् ४९०.०२१. यद्यद्याहमस्य जीवितापच्छेदं न करोमि, नियतमेष मम वृत्तिसमुच्छेदं करोति। ४९०.०२२. सर्वथा प्रघात्योऽयमिति। ४९०.०२३. तेनासौ निर्घृणहृदयेन त्यक्तपरलोकेन कराकारसदृशं धनुराकर्णं पूरयित्वा सविषेण शरेण मर्मणि ताडितः। ४९०.०२४. स महात्मा प्रत्येकबुद्धः संलक्षयति--मा अयं तपस्वी लुब्धोऽत्यन्तक्षतश्च भविष्यति, उपहतश्च् ४९०.०२५. हस्तोद्धारमस्य ददामीति। ४९०.०२५. स विततपक्ष इव हंसराज उपरिविहायसमभ्युद्गम्य ज्वलनतपनवर्षणविद्योतनप्रातिहार्याणि कर्तुमारब्धः। ४९०.०२६. आशु पृथग्जनस्य ऋद्धिरावर्जनकरी। ४९०.०२७. स मूलनिकृत्त इव द्रुमः पादयोर्निपत्य कथयति--अवतरावतर सद्भूतदक्षिणीय, मम क्लेशपङ्कनिमग्नस्य हस्तोद्धारमनुप्रयच्छेति। ४९०.०२८. स तस्यानुकम्पार्थमवतीर्णः। ४९०.०२८. ततस्तेन विशल्यी कृतः। ४९०.०२९. उपनाहो दत्तः। ४९०.०२९. उक्तश्च--आर्य, निवेशनं गच्छमः। ४९०.०२९. यद्यत्र सुवर्णपणोऽपि दातव्यः, अहं परिप्रापयामीति। ४९०.०३०. स संलक्षयति--यन्मया अनेन पूतिकायेन प्राप्तव्यं तदिदानीं शान्तं निरुपधिशेषं निर्वाणधातुं प्रविशामीति। ४९०.०३१. स तस्यैव पुरस्तात्पुनर्गगनतलमभ्युद्गम्य विचित्राणि प्रतिहार्याणि विदर्श्य निरुपधिशेषे निर्वाणधातौ परिनिर्वृतः। ४९०.०३२. धनवानसौ <४९१>लब्धः। ४९१.००१. तेन सर्वगन्धकाष्ठैश्चितां चित्वा ध्मापितः। ४९१.००१. सा चिता क्षीरेण निर्वापिता। ४९१.००१. तान्यस्थीनि नवे कुम्भे प्रक्षिप्य शारीरस्तूपः प्रतिष्ठापितः। ४९१.००२. छत्रध्वजपताकाश्चारोपिताः। ४९१.००२. गन्धैर्माल्यैर्धूपश्च कुम्भे कृत्वा पादयोर्निपत्य प्रणिधानं कृतम्--यन्मयैवंविधे सद्भूतदक्षिणीयेऽपकारो कृतः, मा अहमस्य कर्मनो भागी स्याम्। ४९१.००४. यत्तु कारा कृता, अनेनाहं कुशलमूलेनाढ्ये महाधने महाभोगे कुले जायेयम्, एवंविधानां च गुणानां लाभी स्याम्, प्रतिविशिष्टतरं चातुः शास्तारमारागयेयं न विरागयोयमिति॥ ४९१.००७. किं मन्यध्वे भिक्षवो योऽसौ तेन कालेन तेन समयेन लुब्धकः, एष एवासौ रुद्रायणो भिक्षुः। ४९१.००८. यदनेन प्रत्येकबुद्धः सविषेण शरेण मर्मणि ताडितः, तस्य कर्मणो विपाकेन बहूनि वर्षशतानि बहूनि वर्षसहस्राणि नरकेषु पक्तः, तस्मिन्नपि चोदपाने सविषेण शरेण मर्मणि ताडितः, तेनैव च कर्मावशेषेणैतर्ह्यप्यर्हत्त्वप्राप्तः शस्त्रेण प्रघातितः॥ ४९१.०११. पुनरपि भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुह्--किं भदन्त शिखण्डिना रौरुकनिवासिना जनकायेनायुच्मता महाकात्यायनेन च कर्म कृतं येन पांशुनावष्टब्धाः, हिरुभिरुकौ त्वग्रामात्यौ निष्पलयिताविति? भगवानाह--एभिरेव भिक्षवः कर्माणि कृतान्युपचितानि लब्धसम्भाराणि प्ररिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यम्भावीनि। ४९१.०१४. एभिः कर्माणि कृतान्युपचितानि। ४९१.०१५. केऽन्यः प्रत्यनुभविष्यति? न ब्ःक्षवः कर्मणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्वेव स्कन्धधात्वाअयतनेषु कर्मणि कृतानि विपच्यन्ते शुभान्यशुभानि च् ४९१.०१८. न प्रणश्यन्ति कर्माणि कल्पकोटिशतैरपि। ४९१.०१९. समग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्॥७०॥ ४९१.०२०. भूतपूर्वं भिक्षवोऽन्यतरस्मिन् कर्वटके गृहपतिः प्रतिवसति। ४९१.०२०. तेन सदृशात्कुलात्कलत्रमानीतम्। ४९१.०२१. स तया सह क्रीडते रमते परिचारयति। ४९१.०२१. तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातः। ४९१.०२२. पुनरस्य क्रीडतो रममाणस्य परिचारयतो दारिका जाता। ४९१.०२२. यावदन्यतमः प्रत्येकबुद्धो जनपदचारिकां चरंस्तं कर्वटकमनुप्राप्तः। ४९१.०२३. या जन्मिका दारिकाः, तासां याचनका आगच्छन्ति। ४९१.०२४. तस्या न कश्चिदागच्छति। ४९१.०२४. असति बुद्धानामुत्पादे प्रत्येकबुद्धा लोके उत्पद्यन्ते हीनदीनानुकम्पकाः प्रान्तशयनसनभक्ता एकदक्षिणीया लोकस्य् ४९१.०२५. यावदन्यतमः प्रत्येकबुद्धो जनपदचारिकां चरंस्तं कर्वटकमनुप्राप्तः। ४९१.०२६. यावत्तया दारिकया गृहं संमृज्य वाटस्योपरिष्टात्संकारश्छोरितः। ४९१.०२७. तस्य प्रत्येकबुद्धस्य पिण्डपातमटतः शिरसि पतितः। ४९१.०२८. तयासौ दारिकया पतन् दृष्टः। ४९१.०२८. न चास्य विप्रतिसारचित्तमुत्पन्नम्। ४९१.०२८. नेइवम्। ४९१.०२९. तस्यास्तमेव दिवसं याचनक आगतः। ४९१.०२९. सा भ्रात्रा पृष्टा--किं त्वयाद्य कृतं येन ते याचनका नागता इति। ४९१.०३०. तया समाख्यातम्--मया तस्योपरि संस्कारशछोरितः। ४९१.०३०. तेन विपुष्पितम्। ४९१.०३१. तदा दारिकया अन्यस्या दारिकाया निवेदितम्। ४९१.०३१. तयाप्यस्या लोकस्येदं पापकं दृष्टिगतमुत्पन्नम्। ४९१.०३२. यस्या यस्या याचनका आगच्छन्ति, सा सा तस्य प्रत्येकबुद्धस्योपरि संकारम् <४९२>छोरयत्विति। ४९२.००१. असत्कारभीतवस्ते महात्मानः सर्वे प्रत्येकबुद्धाः। ४९२.००१. स तस्मात्कर्वटकात्प्रक्रान्तः। ४९२.००२. पञ्चाभिज्ञामृषीणामुपरि क्षेप्तुमारब्धाः। ४९२.००२. तेऽपि प्रक्रान्ताः। ४९२.००२. ततो मातापित्रोरुपरि क्षेप्तुमारब्धाः। ४९२.००३. तस्मिन् कर्वटके द्वौ गृहपती समकौ प्रतिवसतः। ४९२.००३. सा आभ्यामुक्ता--भवन्तः, असद्धर्मोऽयं वर्धते, विरमतेति। ४९२.००४. ताभ्यां निवारिताः प्रतिविरताः॥ ४९२.००५. किं मन्यध्वे भिक्षवो यासौ दारिका यया प्रत्येकबुद्धस्योपरि संकारश्छोरितः, एष एवासु शिखण्डी। ४९२.००६. योऽसौ कर्वटकनिवासी जनकायः, एष एवासौ रौरुकनिवासी जनकायः। ४९२.००७. यदेभिः प्रत्येकबुद्धानामुपरि पापकं दृष्टिगरमुत्पन्नं कृतम्, अस्य कर्मणो विपाकेन पांशुनावष्टब्धाः। ४९२.००८. योऽसौ गृहपती याभ्यां निवारितम्, एतावेतौ हिरुभिरुकावग्रामात्यौ। ४९२.००९. तस्य कर्मणो विपाकेन निष्पलायितौ। ४९२.००९. योऽसौ दारिकाया भ्राता येन विपुष्पितम्, एष एवासौ कात्यायनो भिक्षुः। ४९२.०१०. यदनेन बिपुष्पितं तस्य कर्मणो विपाकेन पांशुनावष्टब्धः। ४९२.०११. यदि तेन न विपुष्पितम् (चित्तम्) न पांशुनावष्टब्धोऽभविष्यदिति। ४९२.०११. यदि तस्य पापकं दृष्टिगतमुत्पन्नमभविष्यत्, कात्यायनोऽपि भिक्षुः पांशुनावष्टब्धोऽनयेन व्यसनमापन्नोऽभविष्यदिति। ४९२.०१३. इति हि भिक्षव एकान्तकृष्णानां कर्मणामेकान्तकृष्णो विपाकः, एकान्तशुक्लानामेकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः। ४९२.०१४. तस्मात्तर्हि भिक्षव एकान्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि च, एकान्तशुलेष्वेव कर्मस्वाभोगः करणीयः। ४९२.०१५. इत्येवं वो भिक्षवः शिक्षितव्यमिति। ४९२.०१६. भिक्षवो भगवतो भाषितमभ्यनन्दन्निति॥ ४९२.०१७. इति श्रीदिव्यावदाने रुद्रायणावदानं समाप्तम्॥ ********** अवदान ३८ ********** ४९३.००१. दिव्३८ मैत्रकन्यकावदानम्। ४९३.००२. मातर्यपकारिणः प्राणिन इहैव व्यसनप्रपातपातालावलम्बिनो भवन्तीति सततसमुपजायमानप्रेमप्रसादबहुमानमानसैः सत्पुरुषैर्मातरः शुश्रूषणीयाः। ४९३.००३. तद्यथानुश्रूयते--विकसितसितकुमुदेन्दुकुन्दकुसुमावलीगुणगणविभूषितः पूर्वजन्मान्तरोपात्ताप्रमेयानवद्यविपुलसकलसम्भारो धनदसमानरत्नाश्रयः स्वजनकृपणवनीपकभुज्यमानोदारविभवसारनिचयो मित्रो नाम सार्थवाहो बभूव् ४९३.००७. परोपकारैकरसाभिरामा विभूतयः स्फीततरा बभूवुः। ४९३.००९. तस्यार्यसत्त्वस्य नभस्यरात्रे करा नवेन्दोः कुमुदावदाताः॥१॥ ४९३.०११. तृष्णानिलैः शोकशिखाप्रचण्डैश्चित्तानि दग्धानि बहुप्रकारम्। ४९३.०१३. आशावतां सप्रणयाभिरामैर्दानाम्बुषेकैः शमयाम्बभूव् ।२॥ ४९३.०१५. दृष्ट्वा लोकमिमं धनक्षयभयात्संत्यक्तदानोत्सवं लोकक्लेशपिशाचिकावशतया संदूषिताध्याशयम्। ४९३.०१७. कारुण्यात्स ददावनाथकृपणक्लीबातुरेभ्यो धनं मत्वा च प्रहतार्णवोर्मिचपलं स्वं जीवितं भूयसा॥३॥ ४९३.०१९. येषु व्यासज्जचेता भुजगवरवधूभोगभीमेषु लब्धा गाहन्ते पापगर्तं स्फुटदहनशिखाभीमपर्यन्तरन्ध्रम्। ४९३.०२१. वाताघातप्रनृत्तप्रवरनरवधूनेत्रपक्ष्माग्रलोलांस्तानर्थानर्थिदुःखव्युपशमपटुभिः प्रोत्ससर्ज प्रदानैः॥४॥ ४९३.०२३. तस्मात्पुत्रधनत्वात्पुत्राभिलाषिणो यदा मनोरथशतैरसकृदुन्मिषितोन्मिषिताः पुत्रश्रियः प्रसह्य स्फीततरवैरभारेन्धनवह्निनैव विगतनिखिलप्रतीकारदारुणप्रभावमहता सुकृतान्तलयईकपरायणाः क्रियन्ते स्म, यदासौ लोकप्रवादमात्रयापि पन्थानं समवतीर्य धनदवरुणकुबेरशंकरजनार्दनपितामहादीन् देवताविशेषान् पुत्रार्थं याचितुमारेभ् ४९३.०२७. यस्मिन् यस्मिंस्तनयसरसि स्वच्छपूर्णाम्बुपूर्णे वने(जाते)वृद्धिः समुदितमहावंशलक्ष्म्यम्बुजस्य् ४९३.०२९. तत्तत्तस्य प्रबलविरसं याति तीक्ष्णांशुमालैः शोषं मन्ये रविरिव जलं भागधेयार्कबिम्बम्॥५॥ ४९४.००१. <४९४>रुद्रं नैककपालशेखरधरं चक्रायुधं वज्रिणं स्रष्टारं मकरध्वजं गिरिसुतापुत्रं मयूरासनम्। ४९४.००३. गङ्गाशङ्खदलावदातसलिलांस्तांस्तांश्च देवानसौ पुत्रार्थी शरणं ययौ बहु पुनर्दानं द्विजेभ्यो ददौ॥६॥ ४९४.००५. यद्यज्जनो मङ्गलदेशनाभिर्व्रतोपवासाधिगतैश्च दुःखैः। ४९४.००७. पुत्रार्थसंसिद्धिनिमग्नबुद्धिर्विक्षिप्य खेदं स चकार तांस्तान्॥७॥ ४९४.००९. एवमनेकप्रकारकायचेतसोरायासकारिभिरपि व्रतोपवासमङ्गलैर्यदा नैव कदाचित्कालेऽस्य पुत्रा जीविनो बभूवुः, तदैनमतिविपुले प्रगाढशोकापगाम्भसि निमज्जन्तं कश्चित्साधुपुरुषोऽब्रवीत्-- ४९४.०१२. कर्माण्येवावलम्बन्ति देहिनां सर्वसम्पदः। ४९४.०१३. भूतानां तुङ्गशृङ्गाद्वा विनिपातो न भूतय् ।८॥ ४९४.०१४. संक्लेशं बहवः प्राप्ताः पुत्रतृष्णार्तबुद्धिना। ४९४.०१५. न च तेऽद्यापि जीवन्ति तत्र किं परिखिद्यस्।९॥ ४९४.०१६. कर्माणि निर्मुच्य कथं भवेभ्यः स्वर्गौकसस्तुष्टिवशादिहेयुः। ४९४.०१८. ये यैर्विना नात्मभवं लभन्ते ते तैर्विना जन्म कथं भजेरन्॥१०॥ ४९४.०२०. ये सांसारिकनैकदुःखदहनज्वालालतालिङ्गितास्ते वाञ्छन्ति नरामरोरगसुखं प्रायेण दानादिभिः। ४९४.०२२. त्वं केनापि विडम्बसे जडमतिः पुत्राशयोन्मत्तको यस्त्वं द्यामधिगन्तुमिच्छसि बृहत्सोपानमालाश्रयात् ॥१२॥ ४९४.०२४. विधिमपरमहं ते बोधयामि प्रसिद्ध्यै त्वमपि च कुरु तावत्संप्रसिद्ध्यै कदाचित् । ४९४.०२६. यदि भवति सुतस्ते कन्यकानाम तस्य सकलजनपदेऽस्मिन् ख्यापयस्व प्रसिद्ध्या॥१३॥ ४९४.०२८. अथ तस्य कालान्तरे गगनतलमंशुमालीव स्वकिरणनिकरैर्विराजमानं स्ववंशलक्ष्मीः पुत्रं जनयाम्बभूव् ४९४.०२९. स च-- ४९४.०३०. निर्वान्तामलहेमशैलशिरसः प्रच्छेदगौरद्युतिः संपूर्णामलचन्द्रमण्डलसमच्छत्रोरुभास्वच्छिराः। ४९५.००१. <४९५>मत्तैरावणचारुपुष्करकरव्यालम्बबाहुद्वयो भिन्नेन्दीवरफुल्लपत्रनिचयश्यामारुणान्तेक्षणः॥१४॥ ४९५.००३. भूयः कल्पसहस्रसंचितमहापुण्यप्रभावोद्भवैः प्रव्यक्तस्फुरितेन्द्रचापरुचिरैः प्रह्लादिभिर्लक्षणैः। ४९५.००५. मूर्तिस्तस्य रराज चारुशिखराद्धेमं यथा भूच्युतं प्रोद्गीर्णस्वमयूखजालजटिलै रत्नाङ्कुरैर्वेष्टितम्॥१५॥ ४९५.००७. भ्रमरचमरपङ्क्तिश्यामकेशाभिरामं समविपुलललाटं श्रीमदुत्तुङ्गनासम्। ४९५.००९. तनयमुदितचेता मैत्रकन्याभिधानं दशदिवसपरेण ख्यापयामास लोक् ।१६॥ ४९५.०११. शरीरिणां वृद्धिकरैः समृद्धैर्विशेषयुक्तैर्विविधान्नपानैः। ४९५.०१३. सुधावदातैः स्फुटचन्द्रपादैः पयोधिवेलेव ययौ समृद्धिम्॥१७॥ ४९५.०१५. धात्रीभिः स समुन्नीतः क्षीरैश्च सर्पिमण्डकैः। ४९५.०१६. पुपोष सुन्दरं देहं ह्रदस्थमिव पङ्कजम्॥१८॥ ४९५.०१७. अथ तस्य पिता मित्रः सार्थवाहो वणिग्जनैः। ४९५.०१८. द्रव्यैर्वहनमारोप्य जगाहे चोदधिं मुदा॥१९॥ ४९५.०१९. तिमिंगिलक्षोभविवर्धितोर्मिपयोदधौ मीनविपन्नपात्र् ४९५.०२१. पितर्यतीते जननीं जगाद चकार किं कर्म पिता ममेति॥२०॥ ४९५.०२३. ततोऽस्य जननी पतिवियोगशोकग्लपितहृदया चिन्तामापेद् ४९५.०२४. आशापाशशताकृष्टो वारणस्येव मृत्यं न पश्यति। ४९५.०२५. विषयास्वादकृपणो वारणस्येव बन्धनम्॥२१॥ ४९५.०२६. यद्यपि कथयिष्यामि पितरं यानपात्रिकम्। ४९५.०२७. एषोऽपि मम मन्दाया नाशमेष्यति तोयधौ॥२२॥ ४९५.०२८. यावच्चायं जनपदमिमं तस्य वृत्तिं न भूतां पृच्छत्यस्मै कथयति न वा सर्व एवैष लोकः। ४९५.०३०. तावद्युक्तं मम सुतमिमं मृत्युवक्त्रान्तरालं नानादुःखव्यसनगहनं व्याधिषक्तं निषेद्धुम्॥२३॥ ४९६.००१. <४९६>परोऽपि यः साधुजनानुजुष्टं विहाय मार्गं श्रयते विमार्गम्। ४९६.००३. निवारणीयः स स्वमताज्जनेन प्रयत्नतः किं पुनरेव पुत्रः॥२४॥ ४९६.००५. ततो जननी कथयांचक्रे-- ४९६.००६. पुत्र औकरिकत्वेन पिता ते मामपूपुषत् । ४९६.००७. यद्यहं सुखिता कार्या कार्षीरौकारिभूषणम्॥२५॥ ४९६.००८. अथ मैत्रकन्यको बोधिसत्त्वो मातुर्वचनं कुसुममालामिव शिरसा समभिवन्द्य अन्यस्मिन्नहनि औकरिकापणं प्रससार् ४९६.०१०. पुण्यसम्भारमहतस्तस्य सत्त्वदयावतः। ४९६.०११. प्रथमेऽहनि संपन्नं चतुःकार्षापणं धनम्॥२६॥ ४९६.०१२. स्वगर्भसंधारणदुःखितायै ददौ स तस्यै मुदितो जनन्यै। ४९६.०१४. दारिद्र्यदुःखव्यसनच्छिदायै धनं महाभोगफलप्रसूत्यै॥२७॥ ४९६.०१६. अथ ये तस्मिन् पुरवरे चिरंतना औकरिकाः, ते तस्य तामभिवर्धमानां क्रियविक्रयलोकमविषमव्यवहारनीत्या प्रकृतिप्रेमपेशलतया चावर्जितमनसस्तस्मिन्महासत्त्वे व्यवहारार्थमापतन्तमवलोक्य तं तस्मात्कर्मणो विनिवर्तनार्थमाहुह्-- ४९६.०१९. गान्धिकापणिकः श्रेष्ठी पितैतस्मिन् पुरे पुरा। ४९६.०२०. स त्वं तां वृत्तिमुज्झत्वा श्रयसेऽन्यां कया धिया॥२८॥ ४९६.०२१. अथ बोधिसत्त्वस्तामापि जीविकामपहाय गान्धिकापणं चकार-- ४९६.०२२. यस्मिन्नेव दिने चक्रे स साधुर्गान्धिकापणम्। ४९६.०२३. कार्षापणाष्टकं तस्य तस्मिन्नेवोपपद्यत् ।२९॥ ४९६.०२४. तमपि मात्रे प्रतिपादितवान्। ४९६.०२४. अथ गान्धिकापणिकाः पुरुषाः समेत्यागत्य च तं महासत्त्वं विच्छन्दयामासुह्-- ४९६.०२६. गान्धापणं क्लीबजनाभिपन्नं पिता न वै माद्य पुरे(?) चकार् ४९६.०२८. तत्रैव हैरण्यिकतां स कृत्वा धनानि भूयांसि समाप साधो॥३०॥ ४९६.०३०. अथ मैत्रकन्यको बोधिसत्त्वस्तामपि जीविकामपहाय हैरण्यिकापणं चक्रार् ४९६.०३१. तयापि तस्मिन् व्यवहारनीत्या हैरण्यिकांस्तानभिभूय सर्वान्। ४९७.००१. <४९७>लेभे दिने स प्रथमे महार्हः कार्षापणान् षोडश तान् ददौ च् ।३१॥ ४९७.००३. दिने द्वितीये द्वात्रिंशत्कार्षापणमुपार्ज्य सः। ४९७.००४. दक्षिणीयविशेषायै मात्रे तानपि दत्तवान्॥३२॥ ४९७.००५. अथ हैरण्यिकापणिकाः पुरुषा समेत्यागत्य च तं तस्मात्कर्मणो विनिवर्तनार्थमाहुह्-- ४९७.००६. शरच्चन्द्रांशुधवले लब्ध्वा जन्म कुले कथम्। ४९७.००७. कृपणां जीविकाहेतोर्वृत्तिमाश्रयते भवान्॥३३॥ ४९७.००८. प्रभञ्जनोद्धूतशिखाकराले हुताशने विस्फुरितस्फुलिङ्ग् ४९७.०१०. विवर्तितं श्लाघ्यमतीव पुंसां न तु स्ववृत्तेश्च्यवनं प्रवृत्तम्॥३४॥ ४९७.०१२. महोरगाश्वासविघूर्णितोग्रैस्तरंगभङ्गैर्विषमं पयोधिम्। ४९७.०१४. अगाधपातालविलग्नमूलं पिता विगाह्यार्जितवान् धनं त् ।३५॥ ४९७.०१६. यदाश्रितं कर्म जनानुवर्जिना त्वया विदग्धेन धनेप्सुनाधुना। ४९७.०१८. कथं न संप्राप्स्यसि भाग्यसम्पदं पितुर्व्यतीतेऽपि विशालिनीं श्रियम्॥३६॥ ४९७.०२०. वित्तेश्वरोऽप्यर्थविभूतिविस्तरैर्नाशां सदर्थां विबभार यस्य् ४९७.०२२. तस्या महेन्द्रामलतुल्यकीर्तेः सूनुः कथं त्वं न बिभर्षि लज्जाम्॥३७॥ ४९७.०२४. ये मृत्युं गणयन्ति नैव विपदि ग्रासं भजन्तेऽनघ गेहे बन्धुषु सूनुषु व्यपगतस्नेहात्मनोद्योगिनः। ४९७.०२६. ये नीत्वा जलधीनगाधसलिलानावर्तभीमान् बुधाः प्राप्यार्थान् गजदन्तभङ्गसितयासिन्वन्त कीर्त्या जगत् ॥३८॥ ४९७.०२८. अथ मैत्रकन्यको बोधिसत्त्वस्तेभ्योऽपि तथानुगुणिनीं कथामवधार्य समुद्रावतरणकृतव्यवसायो मातरमुपसृत्योवाच--अम्ब, सार्थवाहः किलास्माकं पिता पुरा। ४९७.०२९. तदनुज्ञां प्रयच्छ, यदहमपि महासमुद्रमवतरिष्यामीति। ४९७.०३०. सा पूर्वमेव भर्तृमरणदुःखेन विगतजीविताशा स्वस्य तनयस्य तेनासम्लक्षितदारुणेन वियोगशोकशस्त्रेण भृशतरं प्रविदार्यमाणहृदयेव स्वतनयमाह-- ४९७.०३२. वत्स केन तवाख्यातं विनाकारणशत्रुना। ४९७.०३३. जीवितं कस्य तेऽनिष्टं त्वया क्रीडां करोति कः॥३९॥ ४९८.००१. <४९८>दैवात्कथंचित्सम्प्राप्तं चक्षुरेकं त्वमद्य म् ४९८.००२. पुत्रक्लेशाभागिन्या मृत्युना ह्रियसेऽधुना॥४०॥ ४९८.००३. न यावदेवं मम दुःखशल्यं प्रयाति नाशं प्रविदार्य शोकम्। ४९८.००५. कथं नु तस्योपरि मे द्वितीयं निपात्यते पापमयैरमित्रैः॥४१॥ ४९८.००७. येषां चेतो विविधविरसायासदुःखाप्रकम्प्यं यैः संत्यक्तं कृपणहृदयैर्जीवितं भोगलुब्धैः। ४९८.००९. ते संत्यक्त्वा नयनगलिताश्रुप्रवाहार्द्रवक्त्रान् बन्धूनज्ञा मकरनिलये मृत्यवे यान्ति नाशम्॥४२॥ ४९८.०११. तन्मामनाथां प्रतिपालनीयां त्वज्जीविताशैकनिबन्धजीवाम्। ४९८.०१३. संत्यज्य यातुं कथमुद्यमस्ते मा सा कथा मा नु वचो मदीयम्(?)॥४३॥ ४९८.०१५. स्वप्राणसंदेहकरीमवस्थां प्रविश्य नैकान्तसुखं प्रसाध्यम्। ४९८.०१७. संपत्तयो येन वणिग्जनस्य ततोऽहमेवं सुत वारयामि॥४४॥ ४९८.०१९. स तस्या हितार्थं मधुराण्यपि वचनकुसुमानि तृणमिवावधूय सप्रगल्भतया समवलम्बितविकत्थाशोभं किंचिदीदृशं प्रत्याह-- ४९८.०२१. वरं नैव तु जायेरन् ये जाता निर्धना जनाः। ४९८.०२२. जातस्य यदि दुःखानि वरं मृत्युर्न जीवितम्॥४५॥ ४९८.०२३. आशया गृहमागत्य दीनदीनास्तपस्विनः। ४९८.०२४. अर्थिनो मम पापस्य यान्ति निःश्वस्य दुर्मनाः॥४६॥ ४९८.०२५. ये शक्तिहीना विभवार्जनादौ ते देहिनो दुःखशतं सहन्त् ४९८.०२७. लोकं पुनर्दुःखशतोपतप्तं द्रष्टं न शक्नोमि चिरायमाणः॥४७॥ ४९८.०२९. तस्माद्विलङ्घामि वचस्त्वदीयं यास्यामि तं त्वं प्रजहीहि शोकम्। ४९८.०३१. तत्रैव यायां निधनं समुद्रे छिन्नं मया वा व्यसनं जनस्य् ।४८॥ ४९९.००१. <४९९>अथ मैत्रकन्यको बोधिसत्त्वो मातरमप्रमाणीकृत्य निर्गत्य गृहाद्वाराणस्यां पुर्यामात्मानं सार्थवाहमित्युद्धोषयामास् ४९९.००३. अस्यामेव पुरा पुरंदरपुरीप्रतिस्पर्धिपुर्यां वणिक्मित्रो नाम बभूव यत्सुरनरप्रख्यातकीर्तिध्वजः। ४९९.००५. पुत्रस्तस्य महासमुद्रमचिराद्यास्यत्यमुष्मिन्दिने यातुं ये वणिजः कृतोपकरणास्ते सन्तु सज्जा इति॥४९॥ ४९९.००७. अथ मैत्रकन्यको बोधिसत्त्वो विविधोपकरणसम्भारसाधनानां समागृहीतपुण्याहप्रस्थानभद्राणामुपहृतमङ्गलविविधानां वणिजां पञ्चभिः शतैः कृतपरिवारः प्रससार् ४९९.००८. माता चैनं गच्छतीति श्रुत्वाह--ममैकपुत्रक, क्व यास्यसीति करुणकरुणाक्रन्दितमात्रपरायाणा कोमलविमलकमलदलविलासालसाभ्यां पाणिकमलाभ्यां रुचिरकनकघटितघटविकटपयोधरवरोरुभासुरमुरः प्रगाढमभिताडयति। ४९९.०११. बाष्पसलिलधारापरम्परोद्भवोपरुध्यमानकण्ठी अनिलबलाकुलितगलितसजलजलदपटलावलीमलिनकेशपाशा सत्वरत्वरमभिगम्य मैत्रकन्यकस्य बोधिसत्त्वस्य पादयोः परिष्वज्यैवमाह--मा मां पुत्रक परित्यजय यासीति। ४९९.०१४. अनर्थरागग्रहमूढबुद्धयो नरा हि पश्यन्ति न केवलं हितम्। ४९९.०१६. सतां हिताधानविधानचेतसां गिरोऽपि शृण्वन्ति न भूतवादिनाम्॥५०॥ ४९९.०१८. मैत्रकन्यकोऽपि धरणि{तल}निंनां मातरं शोकवश्यां शिरसि कुपितचित्तः पादवज्रेण हत्वा। ४९९.०२१. मुहुरुपचितशोकः कर्मणा प्रेर्यमाणस्त्वरितमतिरभूत्संप्रयातुं वणिग्भिः॥५१॥ ४९९.०२३. ततः सा माता समुत्थायाह--पुत्रक, ४९९.०२४. मयि गमननिवृत्तिं कर्तुमत्युद्यतायां यदुपचितमपुण्यं मच्छिरस्ताडनात्त् ४९९.०२६. व्यसनफलमनन्तं मा तु भूत्कर्मणोऽस्य पुनरपि गुरुवाक्यं मातिगाः स्वप्नतोऽपि॥५२॥ ४९९.०२८. अथ मैत्रकन्यको बोधिसत्त्वो विविधविहारायतनपर्वतोपवनगह्वरसरित्तडागारामरमणीयतराननेकनगरनिगमर्कटग्रामादीननुविचरन् क्रमेण समुद्रतीरं संप्राप्य सज्जीकृतयानपात्रो भुजगपतिवदनविसृतश्वसनचपलबलविलुलितविपुलविमलसलिलमरुणतरुणकिरणनिकररुचिरपद्मरागपुञ्जप्रभारागरञ्जितोर्मिमालाजलमसुरस्वरसमसुरपरसुरेश्वरकरोदरस्फुरितहुतवहशिखावलीकरालवज्रपतनभयनिलीनधरणीधरशिखरपराहतजलोद्धतोत्तुङ्गतरंगभङ्गरौद्रं समुद्रमवततार् ५००.००१. <५००>महाअनिलोत्क्षिप्ततरंगभङ्गैः समुल्लसद्भिः खमिवोत्पतन्तम्। ५००.००३. सरित्सहस्राम्बुरयप्रवाहैर्भुजैर्विलासैरिव गृह्यमाणम्॥५३॥ ५००.००५. प्रक्षुब्धशीर्षोरगभीमभोगव्यावर्तितोद्वर्तिततोयराशिम्। ५००.००७. तन्मूर्ध्नि रत्नोद्गतरश्मिपुञ्जं ज्वालाकलापोच्छ्रुरितोर्मिचक्रम्॥५४॥ ५००.००९. अहिपतिवदनाद्विमुक्ततीव्रज्वलितविषानलदाहभीमशङ्खम्। ५००.०११. तिमिनखकुलिशाग्रदारिताद्रिं तदचलपादहताम्बुमीनवृन्दम्॥५५॥ ५००.०१३. तुङ्गतरंगसमुद्गततीरं तीरनिलीनकलस्वनहंसम्। ५००.०१५. हंसनखक्षतदारुणमीनं मीनविवर्तितकम्पितवेलम्॥५६॥ ५००.०१७. रत्नलतावृतभासुरशङ्खं शङ्खसितेन्दुगभस्तिविवृद्धम्। ५००.०१९. वृद्धभुजंगमहाभवरौद्रं रौद्रमहामकराहतचक्रम्॥५७॥ ५००.०२१. खगपतिसविलासपाणिवज्रं प्रहतविपाटितदृष्टिमूलरन्ध्रम्। ५००.०२३. प्रमुदितजलदन्तिदन्तकोटिप्रमथितनैकविलासकल्पवृक्षम्॥५८॥ ५००.०२५. तदेव स संलक्ष्य तीरपर्यन्तरेखं प्रकटविकटार्तगर्तोदरभ्रमद्भ्रमितझषभुजगकुलमण्डलं नैकविचित्राद्भुताश्चर्यमतिशयमम्भसामालयमतिक्रामतस्तस्य धरणीधरशिखरविपुलात्मभावस्य मकरकरिपतेर्विवर्तमानस्य समुत्थितैरुर्वीधराकारदारुणैः प्रमुक्तकलकलारावरौद्रैर्महद्भिः सलिलनिवहैरुत्पीड्यमानं तद्यानपात्रं मरणभयविषादभ्रश्यमानगात्रैर्दीनरुदिताक्रन्दितमात्रपरायणैः सम्यानपात्रकैः सह सहैव सलिलनिधेरधः प्रवेष्टुमारब्धम्। ५००.०३०. उर्वीधराकारतरंगतुङ्गैरुग्रैर्युगान्तानिलचण्डवेगैः। ५००.०३२. तद्यानपात्रं जलधेर्जलौघैरास्फाल्यमानं विददार मध्य् ।५९॥ ५०१.००१. <५०१>दंष्ट्राकराले झषववक्त्ररन्ध्रे कश्चिन्ममारार्तरवस्तपस्वी। ५०१.००३. केचिज्जलोद्गारनिरुद्धकण्ठा जग्मुर्निरुच्छ्वासगिरा व्यसुत्वम्॥६०॥ ५०१.००५. गत्वापि केचित्फलकैर्महद्भिरम्भोनिधेस्तीरमवेक्षमाणाः। ५०१.००७. दूराम्बुसंतानपरिश्रमार्तास्त्रासाकुला नेदुरुदीर्णनादाः॥६१॥ ५०१.००९. अथ मैत्रकन्यको बोधिसत्त्वस्तेन महता व्यसनोपनिपातेनाप्यनापतितभयविषाददैन्यायासमनाः समवलम्ब्य महद्धैर्यपराक्रमं ससम्भ्रमं फलकमादाय प्रससार् ५०१.०१०. ततोऽसौ समपवनगमनजवजनितसविलासगतिभिः सलिलप्लवैरितस्ततः समाक्षिप्यमाणो निराहारतया च परिम्लायमाननयनवदनकमलश्चान्यैर्बहुभिरहोरात्रैर्यथाकथंचित्तस्य दुर्वगाहसलिलस्य महार्णवस्य दक्षिणं तीरदेशमाससाद् ५०१.०१४. तीर्त्वा तमम्भोनिधिमप्रगाधमासाद्य तीरं फलकं मुमोच् ५०१.०१६. संस्मृत्य मातुर्वचनं स पाणा व्यासज्य मूर्धानमिदं जगाद् ।६२॥ ५०१.०१८. शृण्वन्ति ये नात्महितं गुरूणां वाक्यं हितार्थोदयकार्यभद्रम्। ५०१.०२०. तेषामिमानि व्यसनानि पुंसामावाहयन्ति प्रभवन्ति मूर्ध्नि॥६३॥ ५०१.०२२. तैरेव नैकव्यसनप्रदस्य तोयेन्दुबिम्बस्थितभङ्गुरस्य् ५०१.०२४. प्राप्तं फलं जन्मतरोः सुधीभिर्ये मानयन्तीह गिरो गुरूणाम्॥६४॥ ५०१.०२६. मातुर्हितायैव सदोद्यतायाः प्रोल्लङ्घ्य वाक्यं मम दुष्कृतस्य् ५०१.०२८. पुष्पं यदीदृग्भरपापदारुणं प्रान्तं गमिष्यामि कदा फलस्य् ।६५॥ ५०१.०३०. हुतवहहतलेखात्यन्तपर्यन्तरौद्रं गमनपतितमुग्रं विस्मयात्यन्तवज्रम्। ५०१.०३२. गुरुशिरसि दधानः पादवज्रं खलोऽहं कथमवनिविदार्यश्वभ्ररन्ध्रे न लग्नः॥६६॥ ५०२.००१. <५०२>ये सन्तो हितवादिनां स्फुटधियां संपादयन्ते गिरिः श्रेयस्ते समवाप्नुवन्ति नियतं क्रव्यादपुर्यां यथा। ५०२.००३. ये तूत्सृज्य महार्थसारदयितां वाचं श्रयन्तेऽन्यथा दुस्तारे व्यसनोदधौ निपतिन्ताः शोचन्ति तेऽहं यथा॥६७॥ ५०२.००५. ततोऽसौ क्रमेण खदिरवरसरलनिचुलबकुलतमालतालनालिकेरद्रुमवनगहनं प्रवरवारणवराहचमरशरभशम्बरमहिषविषाणकर्षणपतितमथितविविधमालुलताजालदुःसंचरं क्वचित्क्षुभितकेसरिनिनादभयचकितवनचरकुलाकीर्णचरणं कथंचिदपि शबरमनुजजनचरणाक्षुण्णपर्यन्तमनुचरन् क्वचित्स्थित्वैवमाह-- ५०२.००९. एते दाडिमपुष्पलोहितमुखाः प्रोन्मुक्तकोलाहला हासादर्शितदन्तपङ्क्तिविरसाः शाखामृगा निर्भयाः। ५०२.०११. सर्पान् भीमविषानलस्फुरदुरुज्वालाकरालस्फुटान् हत्वा पाणितलैः प्रयान्ति विवशाः फूत्कारभीता नुनः॥६८॥ ५०२.०१३. रम्ये कुङ्कुमशाखिनामविरलच्छायाकुथाशीतले मूले कोमलनीलशाद्वलवति प्रव्यक्तपुष्पोत्कर् ५०२.०१५. वंशैस्तालरवैः सगीतमधुरैः प्रच्छेदसम्पादिभिः संगीताहितचतसः प्रमुदिता गायन्त्यमी किन्नराः॥६९॥ ५०२.०१७. ततो नातिदूरमतिसृत्य महीधरवराकारं पर्वतं ददर्श् ५०२.०१८. क्वचिदुग्रतरचारुमणिप्रभया सुरभीकृतभीमगुहाविचरम्। ५०२.०२०. क्वचिदुद्धतकिन्नरगीतरवं प्रतिबुद्धससम्भ्रमनागकुलम्॥७०॥ ५०२.०२२. चपलानिलवेल्लितपुष्पतरुं ततुमन्दिरमूर्ध्नि चलद्भ्रमरम्। ५०२.०२४. भ्रमरध्वनिपूर्णगुहाकुहरं कुहरस्थितरौद्रभुजंगकुलम्॥७१॥ ५०२.०२६. पक्षिविराजितपर्वतशृङ्गं शृङ्गशिलातलसंस्थितसिद्धम्। ५०२.०२८. सिद्धवधूजनरम्यनिकुञ्जं कुञ्जनिसेवितमत्तशकुन्तम्॥७२॥ ५०२.०३०. मत्तशिखण्डिकलस्वररम्यं रम्यगुहामुखनिर्गतसिंह् ५०२.०३२. सिंहनिनादभयाकुलनागं नागमदाम्बुसुगन्धिसमीरम्॥७३॥ ५०३.००१. <५०३>क्वचिदुपचितवारणदन्तशिखाशनिदारितशिखरततं प्रविरूढविलासशिखागरुवृक्षवनम्। ५०३.००२. क्वचिदुपरिपयोधरभारतरलध्वनिरञ्जितशिखिकुलाविष्कृतपिच्छकलापविचित्रितचारुतटम्। ५०३.००३. क्वचिदनिलविकम्पितपुष्पतरुं स्खलितोज्ज्वलसुरभिबलं कुसुमप्रबलप्रतिवासितसानुशिखम्॥७४॥ ५०३.००४. तथापरं ददर्श-- ५०३.००५. लिखन्तं करालैर्नभः शृङ्गजालैः क्षिपन्तं मयूखैस्तमः सागराणाम्। ५०३.००७. वहन्तं समभ्राम्बरामद्रिगुर्वीं क्षरन्तं क्वचित्काञ्चनाम्भःप्रवाहम्॥७५॥ ५०३.००९. फलितामलकासनकल्पतरुं तरुखण्डविराजितसानुशिखम्। ५०३.०११. शिखरस्थितदेववधूमिथुनं मिथुनैर्दहतां वयसा मधुरम्॥७६॥ ५०३.०१३. क्वचिदर्कमहारथचक्रनिपातविखण्डितमयूखकलापकरालितनैकमहामणिपल्लवसंचयं मौलिभरावनतोन्नतभासुरवज्रधरम्। ५०३.०१५. क्वचिदिन्द्रकरीन्द्रविमर्दतरंगनयभ्रमितप्रचलत्कलहंसकुलावलिहारनभस्सरिदम्बुविधौतशिलम्। ५०३.०१७. क्वचिदण्डजराजविलाससमुच्छ्रितयक्षमहाभुजवज्रविपाटितसागरवारितलोद्धृतपन्नगभोगधरम्। ५०३.०१९. क्वचिदेव सुरासुरसम्युगशस्त्रविपन्नमहासुरविद्रुतशोणितरङ्गमहावलयम्॥७७॥ ५०३.०२१. दृष्ट्वैवमाह-- ५०३.०२२. एते पर्वतशृङ्गवन्दनतरुच्छायास्थलं संसृताः कर्णप्रावरणं नवारुणकरच्छायासमानश्रियः। ५०३.०२४. प्रेक्षन्ते मदवारिलोलमधुलिट्प्रोल्लीढगण्डस्थलं दर्पात्केसरिणो बलेन महता प्रोन्मथ्यमाना गजम्॥७८॥ ५०३.०२६. इत्येवमसावतिकान्तारदुर्गं सलिलफलाहारमात्रपरायणः परिभ्रन्नज्ञानतमःपटलावगुण्ठितमिव जगत्संसारपङ्के त्रिभुवनस्वामीवोदयद्रमणकं नाम नगरं ददर्श् ५०३.०२८. समुच्छ्रितोत्तुङ्गचलत्पताकैः पतत्पतत्रिस्वनवावदूकैः। ५०३.०३०. सुवर्णसालैर्मणिहेमशृङ्गैर्महीधराकारगृहैः सुगुप्तैः॥७९॥ ५०३.०३१. निलीनपद्मालिकुलालिपद्मैः समुन्मिषत्पद्मरजःपिशङ्गैः। ५०४.००१. <५०४>कलप्रलापाण्डजरावरम्यैर्मन्दानिलैरावस्थीकृतं सदा॥८०॥ ५०४.००३. सुरकरिकरजध्नकल्पवृक्षैर्मरकतरत्नतृणैः शुकांशुनीलैः। ५०४.००५. मणिकनकलतानिबद्धशाखैः क्वचिदुरुभिस्तरुभिः प्रकामहारि॥८१॥ ५०४.००७. विकसितनवकर्णिकारगौरैः कनकगृहैर्बहुरत्नशृङ्गचित्रैः। ५०४.००९. स्वकिरणरुचिरोरुरत्नसानोरचलपतेः सकलश्रियं दधानम्॥८२॥ ५०४.०११. क्वचिदमरविलासिनीकराग्रप्रहतमहामुरजस्वनाभिरामम्। ५०४.०१३. क्वचिदुपरिपयोदतूर्यनादप्रमुदितमत्तशिखण्डिवृन्दकीर्णम्॥८३॥ ५०४.०१५. ततस्तद्दर्शनात्समुत्पन्नजीविताशोऽसौ रमणं नगरमुपससर्प् ५०४.०१५. तस्मान्नगराद्विनिःसृत्य चतस्रोऽप्सरसो द्रवितनवकनकरसरागावदातमूर्तयः प्रविकसिताम्बुजकुसुमरुचकरुचिनयनयुगलोत्पलविलासाः क्वणद्रुचिरविविधमणिमेखलापभा(प्राग्भा)रमन्दविलासगतयः कनककलशाकारपृथुतरपओधरभरावनमिततनुमध्या दिवसकरकरस्पर्शविबोधिताम्लानकमलपलाशभासुराधरकिसलया विविधविभूषणशता निरामयदर्शनाः शिरसि विरचितोभयकमलाञ्जलयो मैत्रकन्यस्य बोधिसत्त्वस्य पादयोर्विन्यसितशिरसः प्राहुह्-- ५०४.०२१. सुस्वागतं चन्द्रसमाननाय नारीजनप्रीतिविवर्धनाय् ५०४.०२३. कृपामृताह्लादितमानसाय बोधौ चिराबद्धविनिश्च्ययाय् ।८४॥ ५०४.०२५. अद्यैव दुःखानि शमं गतानि अद्यैव नो जीवितमात्तसारम्। ५०४.०२७. निरत्ययप्रेमविशेषभद्राण्यद्यैव सौख्यानि पुरः स्थितानि॥८५॥ ५०४.०२९. इमानि दुःखाङ्कुशखण्डितानि मनांसि नः शोकपरिक्षतानि। ५०४.०३१. भवन्तमासाद्य वसन्तकाले वनान्तराणीव विजृम्भितानि॥८६॥ ५०५.००१. <५०५>यान्यर्जितान्यन्यभवान्तरेषु कर्माणि शुक्लानि शुभोदयानि। ५०५.००३. तेषां फलं वीक्षणमेव तेऽलं सङ्गस्त्वया किं पुनरेव दीघ्यम् (र्घ?) ॥८७॥ ५०५.००५. अद्यैव मा बन्धुसुहृद्वियोगशोकंकथाः कस्य न सन्त्यपायाः। ५०५.००७. दास्यो वयं तेऽप्सरसश्चतस्रह्छाया न ते लङ्घयितुं समर्थाः॥८८॥ ५०५.००९. रत्नानि वासांसि समुज्ज्वलानि शय्याश्रयाश्चारुतरा वयं च् ५०५.०११. संत्यभर्ताः सुरराजयोग्या शक्तिर्विधेनेह(?) सुखं भजस्व् ।८९॥ ५०५.०१३. अपि च् ५०५.०१४. दुःखे महत्यप्रतिकारघोरे ये वर्तमानाश्चिरमुद्वहन्ति। ५०५.०१६. ते दुःखभारोपनिपातमूढास्तत्रैव शीघ्रं निधनं प्रयान्ति॥९०॥ ५०५.०१८. नित्ये वियोगे मरणात्पुरःस्थिते शोचन्ति ते देशकृते वियोग् ५०५.०२०. संस्मृत्य रोगोपनिपातमूढाः कामप्रहाराद्विषमं प्रपन्नाः॥९१॥ ५०५.०२२. शब्दायमानवरनूपुरमेखलाभिरादिश्यमानभवनं प्रवराप्सरोभिः। ५०५.०२४. हैमाद्रिशृङ्गमिव तत्पुरमाविशन्तं नेमुः कृताञ्जलिपुटा बहवोऽपि तत्र् ।९२॥ ५०५.०२६. अन्यैश्च पुनह्-- ५०५.०२७. किं दीप्तरश्मिर्विनिगूढरश्मिः किं पुष्पकेतुः सहसावतीर्णः। ५०५.०२९. हा किं विनिक्षिप्य खराग्रवज्रो नाथः सुराणामिति तर्कितोऽभूत् ॥९३॥ ५०५.०३१. तिमिरनिकरलेख्याः श्यामलोपक्ष्मलेख्याह्(?) स्फुटितकनकहारा न्यस्तरत्नोज्वलाङ्गाः। ५०६.००१. <५०६>विपुलभवनमालाजालवातायनस्थाः प्रमुदितमनसोऽन्याश्चिक्षिपुः स्रस्तकाञ्चयः॥९४॥ ५०६.००३. रत्नप्रदीपप्रहतान्धकारं मुक्ताफलप्ररुचिरोरुहर्म्यम्। ५०६.००५. चलत्पताकाग्रविभिन्नमेघं गेहं विवेशाप्सरसां हि तासाम्॥९५॥ ५०६.००७. तासां विलासैर्गमनैः सलीलैर्हासैः कटाक्षैर्मधुरैः प्रलापैः। ५०६.००९. क्रीडन् स कालं न विवेद यातं सर्वात्मना रागपरीतचेताः॥९६॥ ५०६.०११. प्रत्यहं च दक्षिणेन गमनं वारयन्ति स्म् ५०६.०११. सोऽपि यथा यथा निवार्यते, तथा तथा तया दिशा गमनायौत्सुक्यमना बभूव् ५०६.०१३. यत्रायं वार्यते लोको जनेन हितबुद्धिना। ५०६.०१४. विपर्यस्तमतिस्तत्र जनः स परिधावति॥९७॥ ५०६.०१५. यदि कुर्यादयं लोके सुहृदां वचनं हितम्। ५०६.०१६. परैति स्वर्गं पाताले श्वभ्रे वा स्वप्नतोऽपि न् ।९८॥ ५०६.०१७. अथ मैत्रकन्यको बोधिसत्त्वस्तासामप्सरसामपरिज्ञातगमनप्रयोजनो दक्षिणस्यां दिशि पदवीमारुह्य व्रजन् सदामत्तकं नाम नगरं ददर्श् ५०६.०१८. तस्मादपि नगरादष्टाप्सरसः ससम्भ्रमं निःसृत्य तं महासत्त्वं प्रवेशयामासुः। ५०६.०१९. तत्राप्यतिचिरं रतिमनुभूय प्रतिषिद्धमानगमनक्रियस्तेनैव दक्षिणेन पथा गच्छन्नन्दनं नाम नगरं ददर्श् ५०६.०२०. तस्मादपि षोडशाप्सरोभिरभिगम्य सत्कृत्य प्रवेशयामास् ५०६.०२१. तत्रापि चिरं क्रीडां सेवित्वा तस्मादपि ब्रह्मोत्तरं नाम नगरं प्रययौ। ५०६.०२१. तत्रापि द्वात्रिंशताप्सरोभिः प्रभूतसत्कारं विषयसुखं भुक्त्वा ताः प्राह-- ५०६.०२३. इच्छामि गन्तुं तदहं भवन्त्यो मा मत्कृते शोकह्रदे शयीध्वम्। ५०६.०२५. संपातभद्राणि हि कस्य नाम विश्लेषदुःखानि न सन्ति लोक् ।९९॥ ५०६.०२७. स्थित्वापि येनैव चिरं वियोगः शत्रोः कृतान्ताद्भवितान्तकाल् ५०६.०२९. तेनैव नेत्राश्रुजलार्द्रगण्डान् युष्मान् विहायाद्य यियासुरस्मि॥१००॥ ५०६.०३१. वाताहताम्भोधितरंगलोले ये जीवलोके बहुदुःखभीम् ५०७.००१. <५०७>विश्लेषदुःखाय रतिं प्रयान्ति तेषां परो नास्ति विमूढचेताः॥१०१॥ ५०७.००३. अथाप्सरसस्ताः समस्तास्तद्गमनवियोगशोकरोपितहृदयाः ससम्भ्रमाः कमलकुवलयकुन्मलविलासा नलिन्य इव शिरसि विरचितोभयकमलाञ्जलयः प्राहुह्-- ५०७.००५. अस्मासु ते कर्तुमनिष्टमिष्टं कथं हि भक्तिप्रणयार्पितासु। ५०७.००७. सोऽन्येन एकग्रहणीयरूपः शरीरदानेन वयोऽग्रहीत्त् ।१०२॥ ५०७.००९. गत्वा तन्नगरत्रयं यदपि हे स्वामिन्निहाप्यागतः संप्राप्ता विषयोपभोगमधुराः संपत्तयस्ते चिरम्। ५०७.०११. गन्तव्यं न पुनस्त्वया सुबहुना प्रोक्तेन किं यासि चेत्संस्मर्तासि विपत्समुद्रपतितो वाक्यं हि नो दुःखितः॥१०३॥ ५०७.०१३. बोधिसत्त्वः प्राह-- ५०७.०१४. यदभ्यासवशान्नृर्णामुदयः संपदस्थिरा। ५०७.०१५. कथं तेषु निवार्येरन्निवर्तेरन् कथं नु वा॥१०४॥ ५०७.०१६. नियोजनीयाः सुहृदोऽसुहृद्भिर्यस्मिन् हिते कर्मणि नित्यकालम्। ५०७.०१८. निवारणं तत्र तु ये प्रकुर्वते ते शत्रवो मित्रतया भवन्ति॥१०५॥ ५०७.०२०. दिव्यं प्राप्य सुखं पुरे रमणके संचोदितः कर्मणा आयातोऽस्मि निषेवणाय परं सौख्यं सदामत्तकम्। ५०७.०२२. संप्राप्तोऽस्मि ततः स्वकर्मकुशलेनेष्टं पुरं नन्दनं तस्मादागतकस्य यूयमधुना प्रोन्मूलिता भूमयः॥१०६॥ ५०७.०२४. तस्मादतो मे गमनं भवन्त्यो मा वारयध्वं न हि नोऽस्त्यपायः। ५०७.०२६. अस्माद्विशेषाणि सुखानि मन्ये लप्स्येऽहमित्युच्चलितोऽहमद्य् ।१०७॥ इति। ५०७.०२८. अथ मैत्रकन्यको बोधिसत्त्वस्तासामप्सरसां हितमपि वाक्यमहितमिवावज्ञया तिरस्कृत्य तेनैव दक्षिणेन पथा गच्छन् ददर्श महार्गलप्रघटितप्रकटपुटचतुर्द्वारदारुणं सुरेश्वरेणाप्यभेद्योत्तुङ्गायसविशालप्राकारपरिवेष्टितमन्तर्भ्रमच्चक्रमण्डलालोकप्रमुक्तदमदमाशब्दगम्भीरभैरवमायसं नगरम्। ५०७.०३१. तस्य च द्वारदेशमुपचक्राम् ५०८.००१. <५०८>सम्प्राप्तमात्रस्य तु तत्क्षणेन द्वारं च पुस्फोट कपाटभारम्। ५०८.००३. वज्राग्रधारोपरिभिन्नसानोर्विन्ध्याचलस्येव नितम्बकुक्षिः॥१०८॥ ५०८.००५. ततो मैत्रकन्यको बोधिसत्त्वोऽत्र विवेश् ५०८.००६. प्रविष्टमात्रस्य तु तत्क्षणेन द्वारं परिक्षिप्तकपाटयन्त्रम्। ५०८.००८. तत्कर्मवायुप्रभवैर्महद्भिः क्षणाद्भुजाग्रैरिव संजघाट् ।१०९॥ ५०८.०१०. अश्रौषीच्च प्रगाढवेदनाविक्लवहृदयपुरुषस्यान्तःप्राकारान्तरतिरस्कृतपरमभीषणनिर्नादं सकलजनोत्त्रासनमुच्चरन्तम्। ५०८.०११. श्रुत्वा च द्वारदेशं त्वरितमतिर्ललङ्घ् ५०८.०१२. प्रविष्टमात्रस्य ततो द्वितीयमास्फालितं द्वारमिवापरुद्धम्। ५०८.०१४. पर्यन्तकालानिलवेगविद्धं द्वारं सुराणामिव वज्रकल्पम्॥११०॥ ५०८.०१६. ततो मैत्रकन्यको बोधिसत्त्वः प्रविवेश् ५०८.०१७. प्रविष्टमात्रस्य पुनस्तृतीयं द्वारं परिक्षिप्तकपाटयन्त्रम्। ५०८.०१९. क्षणादभूत्तन्नगरं च सर्वं भ्रान्तं च कृत्स्नं स ददर्श भीतः॥१११॥ ५०८.०२१. ततो मैत्रकन्यको बोधिसत्त्वः पश्यति स्म तमतिदारुणाकारप्रमाणं क्रूराज्वलनमालालिङ्गितमुदारेण पटुपवनविकीर्यमाणधूमपटलान्धकारदुर्दिनेन स्फुरत्क्फुलिङ्गावलिकरालदर्शनेनायसेन महता भ्रमता चक्रेण दार्विव प्रविदार्यमाणमूर्धानं स्वशिरःप्रविगलितशोणितवसारसाहारमात्रविधृतप्राणशेषम्। ५०८.०२४. समीपं चोपगम्यैनं पर्यपृच्छत्-- ५०८.०२५. किं नागोऽसि सुरोऽसि किन्नरवरो यक्षोऽसि किं मानुषः किं विद्याधरसैनिकः किमसि वा दैत्यः पिशाचोऽसि वा। ५०८.०२७. किं वाकारि भवान्तरेषु भवता कर्मातिरौद्रं स्वयं यास्यामि व्यसनं दुरुत्तरमिदं भुज्यं फलं क्रन्दयत् ॥११२॥ ५०८.०२९. पुरुषः प्राह-- ५०८.०३०. नाहं नागो नैव यक्षो न देवो दैत्यो नाहं नापि गन्धर्वराजः। ५०९.००१. <५०९>रक्षो नाहं नापि विद्याधरोऽपि जातिस्तुल्या संप्रतीहि त्वया नः॥११३॥ ५०९.००३. बोधिसत्त्वः प्राह-- ५०९.००४. किं कर्म भ्रमता त्वया कुमतिना संसारदुर्गे कृतं येनेदं ज्वलितानलं शिरसि चक्रं भ्रमत्यायसम्। ५०९.००६. पुरुषः प्राह-- ५०९.००७. नानादुष्करकारिका भगवती संसारसंदर्शिका तत्र श्रेयःसुखोपपादनपरा मत्स्नेहबद्धाशया॥११४॥ ५०९.००९. यां लोके प्रवदन्ति साधुमतयः क्षेत्रं परं प्राणिनां दैवावेशवशादकार्यगुरुकस्तस्या जनन्या महत् । ५०९.०११. साधो प्रास्खलयं शिरःप्रहरणं पादेन पापाशयस्तेनेदं ज्वलितानलं शिरसि मे चक्रं भ्रमत्यायसम्॥११५॥ ५०९.०१३. अथ बोधिसत्त्वस्तस्य पुरुषस्य प्रवचनप्रतोदेन संचोदितहृदयस्तां परजुगुप्सामात्मन्यनुपश्यन्नाह-- ५०९.०१५. अन्यं जुगुप्साम्यहमल्पबुद्धिरात्मानमेवाद्य निनिन्द अज्ञः। ५०९.०१७. येषु स्वयं दोषगुणेषु मग्नस्तैरेव लोकं कथमङ्कयामि॥११६॥ ५०९.०१९. मयापि यन्मातरि दक्षिणीयैह्(णायाम्?) कृतोऽपराधः पुरुषाधमेन् ५०९.०२१. तस्यैव पापस्य फलानि भोक्तुमुल्लङ्घ्य तोयावलिमागतोऽस्मि॥११७॥ ५०९.०२३. अथ तस्य वचनानन्तरमेव प्रभिन्ननवकुवलयदलनिर्मलान्नभस्तलात्सजलजलदनिनादगम्भीरधीरो ध्वनिरुच्चचार-- ५०९.०२५. किं न पश्यति कर्माणि बलवन्ति शरीरिणाम्। ५०९.०२६. लोकालोकान्तरस्थायी पाशेनेव विकृष्यत् ।११८॥ ५०९.०२७. ये बद्धा विषयेण दुःखनिगडेनायासकर्मोत्कटे ये त्यक्त्वा गुरुवाक्यमन्धमतयः पापाश्रयं कुर्वत् ५०९.०२९. मुक्ताः कर्मभिरेव दुःखनिगडप्रच्छेदशूरैः शुभैर्मानुष्यं यदवाप्य मूढमतयो दूरे स्थिता जर्मिणह्(जन्मिनह्?) ॥११९॥ ५०९.०३१. अथ तस्य वचनानन्तरमेव कर्मानिलावेगोत्क्षिप्तमिव तच्चक्रं चिटिचिटायमानदहनकणचयोद्गाररौद्रं तस्य मूर्ध्नः समभ्युद्गम्य मैत्रकन्यकस्य बोधिसत्त्वस्य शिरः प्रविदारयद्भ्रमितुमारब्धम्। ५०९.०३४. क्षणात्स रेजे रुधिरप्रवाहैर्मूर्ध्ना च्युतैः स्नातसमस्तमूर्तिः। ५१०.००१. <५१०>प्रभिन्नचक्राग्रविभिन्नमूर्ध्ना ऐरावणस्येव तनुः पतन्ती॥१२०॥ ५१०.००३. ततः स पुरुषो हा हेति मूर्ध्ना प्रविदाहजेन तीव्रेण दुःखेन समाक्रम्यमाणशरीरकं मैत्रकन्यकं बोधिसत्त्वमाह-- ५१०.००५. दिव्याङ्गनागीतमनोहराणि चित्तप्रमोदोदयसाधनानि। ५१०.००७. संत्यज्य कर्माद पराणि तानि प्राप्तस्त्विदं स्थानमनन्तदुःखम्॥१२१॥ ५१०.००९. देवालयं दिव्यसुखोपभोगं को नाम संप्राप्य शुभैरतुल्यैः। ५१०.०११. नित्यं ज्वलद्वह्निशिखाकरेण संप्रार्थयेद्भीममपायगर्तम्॥१२२॥ ५१०.०१३. बोधिसत्त्वः प्राह-- ५१०.०१४. सत्तालिकोलाहलसंकुलानि वनानि पुष्पोज्ज्वलमस्तकानि। ५१०.०१६. संत्यज्य नागा व्यसनं सहन्ते यया तयेच्छालतया गतोऽहम्॥१२३॥ ५१०.०१८. राज्यानि विस्तीर्णधनोज्ज्वलानि विहाय नारीमुखपङ्कजानि। ५१०.०२०. युद्धे म्रियन्ते बहवो नरेन्द्रा यया तयेच्छालतया गतोऽहम्॥१२४॥ ५१०.०२२. समुत्पतत्तुङ्गतरंगरोद्रौ भ्रमज्जलावर्तविमुक्तनाद् ५१०.०२४. महोदधौ यान्ति नराः प्रणाशं यया तयेच्छालतया गतोऽहम्॥१२५॥ ५१०.०२६. निरत्ययात्यन्तिकसौख्यसाधनं नरामरश्रीसुखसिद्धिमार्गम्। ५१०.०२८. मुनीश्वराणां व्रतमुत्सृजन्ति यया तयेच्छालतया गतोऽहम्॥१२६॥ ५१०.०३०. तेषां मुनीनां विगतव्यथानां देयं कथं पादरजेन मूर्ध्नि। ५१०.०३२. यैर्लङ्घितास्तीव्रविषप्रचण्डा आशाप्रपाता बहुदुःखभीमाः॥१२७॥ ५११.००१. <५११>किं तद्भवेद्दुःखमतीव तीव्रं का वा विपत्तिर्बहुदुःखयोनिः। ५११.००३. तृष्णाविषाग्निक्षतचित्तवृत्तेर्या दूरतः संपरिवर्तिनी स्यात् ॥१२८॥ ५११.००५. अपि च हे साधो, ५११.००६. कर्मणा परिकृष्टोऽस्मि वर्तमानोऽपि दूरतः। ५११.००७. कर्षति प्राणिनस्तत्र फलं यत्र प्रयच्छति॥१२९॥ ५११.००८. अपि च-- ५११.००९. कति वर्षसहस्राणि कति वर्षशतानि च् ५११.०१०. प्रदीप्तमायसं चक्रं मम मूर्ध्नि भ्रमिष्यति॥१३०॥ ५११.०११. पुरुषः प्राह-- ५११.०१२. षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च् ५११.०१३. प्रदीप्तमायसं चक्रं तव मूर्ध्नि भ्रमिष्यति॥१३१॥ ५११.०१४. बोधिसत्त्वः प्राह-- ५११.०१५. एतद्भासुरवह्निपिङ्गलशिखाज्वालाकलापोज्ज्वलं कोऽन्योऽवभ्रमितं प्रयास्यति समं छित्त्वा परश्चैष्यति। ५११.०१७. पुरुषः प्राह-- ५११.०१८. यो मातर्यपकारकर्तुमनसः कृत्वा समायास्यति तस्येदं शिरसि भ्रमिष्यति पुनर्मूर्ध्ना तव प्रच्युतम्॥१३२॥ ५११.०२०. अथ बोधिसत्त्वस्तेन मूर्ध्ना प्रविदाहजेन तीव्रेण दुःखेन समाकुलहृदयोऽपि सत्त्वेष्वनन्तेषु समुत्पादिततीव्रकारुण्याशयस्तं पुरुषमाबभाषे-- ५११.०२२. क्षपितसकलरागक्लेशजालान्धकारा गगनतलनिलीना योगिनो ये नमस्याः। ५११.०२४. स्फुरितकटकहाराः प्रज्वलन्मौलयो ये पुनरमरसमूहास्तेऽपि शेण्वन्तु सन्तः॥१३३॥ ५११.०२६. कृत्वा दुश्चरितं स्वमातरि जगत्कृत्स्नं यदि प्रोद्वहेदेतत्प्रज्वलिताग्निरागकपिलं चक्रं बृहन्मूर्धनि। ५११.०२८. कल्पं कल्पसमैरहोभिरयुतान् वोढुं चिरायोत्सहे सत्त्वार्थं प्रतिपद्यमानमस्य हि मे चित्तं न संखिद्यत् ।१३४॥ ५११.०३०. अथ तस्य सर्वसत्त्वप्रियस्य मैत्रकन्यकस्य बोधिसत्त्वस्य वचनानन्तरमेव मूर्ध्ना समुत्पाट्योत्क्षिप्तमिव तच्चक्रं सप्ततालोच्छ्रयाच्चक्रं नभस्तलं समुत्पत्यावतस्थ् ५११.०३२. रेजे तच्चपलानिलाहतचलज्ज्वालाकलापोज्ज्वलं चक्रं खे परिवर्तमानमसकृत्प्रोन्मुक्तभीमस्वनम्। ५११.०३४. उद्यद्बिम्बमिवारुणस्य सकलप्रोन्मुक्तरश्म्युत्करं रत्नाद्यैः प्रविलम्बमानममलैर्वैडूर्यभित्त्याश्रयैः॥१३५॥ ५१२.००१. <५१२>ततः स्रवन्निर्झरवारिचारिणः समीरणोल्लासितपुष्पशाखिनः। ५१२.००३. नभो विचुम्ब्यायतशृङ्गबाहवश्चकम्पिरे भूमिभृतो हता इव् ।१३६॥ ५१२.००५. भुजंगविक्षोभसमुद्गतोर्मयः पयोधरध्वानगभीरनादिनः। ५१२.००७. जलालया रत्नशिखानिवासिनस्तदातिवेलासलिलैर्ललङ्घिर् ।१३७॥ ५१२.००९. प्रमुक्तनिःशेषमयूखभासुरं रराज खे मण्डलमंशुमालिनः। ५१२.०११. रवेर्मयूखाङ्कुरदन्तुरान्तराद्दिशः समन्ताद्ददृशुः स्फुटश्रियः॥१३८॥ ५१२.०१३. स्फुरत्तडिद्दामविराजितोरसः सुरेन्द्रचापप्रतिबद्धकङ्कणाः। ५१२.०१५. पयोमुचः किंचिदवास्रुताम्भसो वितानवद्व्योमनि ते विरेजिर् ।१३९॥ ५१२.०१७. स्रजो विचित्रा विनिपेतुरम्बरात्वितुष्टुवुर्हृष्टतरा दिवौकसः। ५१२.०१९. चिरप्रगाढव्यसना हतार्तयः क्षणादभूवन् बहवो निरामयाः॥१४०॥ ५१२.०२१. ज्वलति विषमचक्रे प्रान्तदीर्णोर्ध्वकायो गलितरुधिरधारासिक्तसर्वाङ्गकायः। ५१२.०२३. भगवति गुणराशौ संप्रसाद्य स्वचित्तं स्वगृहमिव स साधुर्द्यामयात्तत्क्षणेन् ।१४१॥ ५१२.०२५. दानोदकमहत्तीर्थे शीलशौचसुनिर्मल् ५१२.०२६. क्षमासुरभिशीताच्छे वीर्यागाधप्रवाहक् ।१४२॥ ५१२.०२७. ध्यानस्तिमितगम्भीरे प्रज्ञापद्मप्रबोधक् ५१२.०२८. तस्मिन् बोधिमहातीर्थे स्थित्वा बोधिपुरोत्सुकः॥१४३॥ ५१२.०२९. प्रक्षालयेच्छेषपापं तुषितेऽसौ ययौ मुदा। ५१२.०३०. तत्रस्थोऽप्यचिरं रेमे दृष्ट्वा लोकं कृपान्वितः॥१४४॥ ५१२.०३१. तत्किमिदमुपनीतम्? एवं हि मातर्यपकारिणः प्राणिनहिहैव व्यसनप्रपातपातालावलम्बिनो भवन्तीति सततसमुपजायमानप्रेमप्रसादबहुमानसानसैः सत्पुरुषैर्मातरः शुश्रूषणीया इति॥ ५१२.०३३. इति श्रीदिव्यावदाने मैत्रकन्यकावदानं समाप्तम्॥ == एन्दोf थे दिव्यवदन ==