भैषज्यवस्तु <भैषज्यवस्तुनि> पिण्डोद्दानम्* । भैषज्यं महासेनो राजगृहं वेणुवनषण्डः । इच्छानङ्गला च कम्पिल्ल आदिराज्यं कुमारवर्धनम्* । ग्लानकाश्च कैनेयो वर्गो भवति समुद्यतः ॥ उद्दानम्* । भैषज्यमनुज्ञातं वसा कच्छुश्च अञ्जनम्* । उन्मत्तकः पिलिन्दश्च रेवतः सौवीरकेण च ॥ बुद्धो भगवान् श्रावस्त्यां विहरति जेतवने अनाथपिण्डदस्यारामे । तेन खलु समयेन भिक्षवः शारदकेन रोगेण बाध्यन्ते । ते शारदकेन रोगेण बाध्यमाना उत्पाण्डूत्पाण्डुका भवन्ति कृषालुका दुर्बलका म्लाना अप्राप्तकायाः । जानकाः पृच्छका बुद्धा भगवन्तः । {म्सद्द्स्<जानन्तः पृच्छन्ति अजानन्तो न पृच्छन्ति ।>} यावत्पृच्छति बुद्धो भगवानायुष्मन्तमानन्दम्* । कस्मादानन्द एतर्हि भिक्षवः उत्पाण्डूत्पाण्डुकाः कृषालुका दुर्बलका म्लाना अप्राप्तकाया इति । (म्स्वि इइ) आयुष्मानानन्दः कथयति । एतर्हि भदन्त भिक्षवः शारदकेन रोगेण बाध्यन्ते । एतर्हि शारदकेन रोगेण बाध्यमाना उत्पाण्डूत्पाण्डुका भवन्ति कृषालुका दुर्बलका म्लाना अप्राप्तकायाः । <भगवानाह> । तस्मादानन्द अनुजानामि भिक्षुभिर्भैषज्यं सेवितव्यमिति । <उक्तं भगवता भिक्षुभिर्भैषज्यं प्रतिसेवितव्यमिति> । भिक्षवः काले सेवन्ति कालातिक्रान्तं न सेवन्ति । ते भवन्ति उत्पाण्डूत्पाण्डुकाः कृषालुका दुर्बलका म्लाना अप्राप्तकायाः । जानकाः पृच्छका बुद्धा भगवन्तः । पृच्छति बुद्धो भगवानायुष्मन्तमानन्दम्* । उक्तं मया भिक्षुभिर्भैषज्यं सेवितव्यमिति । अथ च पुनर्भिक्षवः उत्पाण्डूत्पाण्डुकाः कृषालुका दुर्बलका म्लाना अप्राप्तकायाः । उक्तं भदन्त भगवता भिक्षुभिर्भैषज्यं प्रतिसेवितव्यमिति । त एते कालभोजिनो वयमिति काले सेवन्ते कालातिक्रान्तं न सेवन्ते । तेनोत्पाण्डूत्पाण्डुकाः कृषालुका दुर्बलका म्लाना अप्राप्तकायाः । तस्मात्तर्ह्यानन्द अनुजानामि भिक्षुभिश्चतुर्विधानि भैषज्यानि प्रतिसेवितव्यानि । कालिकानि यामिकानि साप्ताहिकानि यावज्जीविकानि । तत्र कालिकानि मण्डः ओदनं कुल्माषो मांसमपूपाश्च । यामिकमष्टौ पानानि । चोचपानं मोचपानं कोलपानम् (fओल्. ९२ १ = ग्ब्म् ६.७६६) अश्वत्थपानमुदुम्बरपानं पारुषिकपानं {म्स्<परूषक->} मृद्वीकापानं खर्जूरपानं च । (म्स्वि इइइ) अन्तरोद्दानम्* । चोचं मोचं च कोलं च अश्वत्थोदुम्बरेण च । पारुषिकं च मृद्वीका खर्जूरं चाष्टमं मतम्* ॥ साप्ताहिकं सर्पिस्तथा तैलं फाणितं मधु शर्करा । यावज्जीविकं मूलभैषज्यं गण्डभैषज्यं <पत्रभैषज्यं> पुष्पभैषज्यं फलभैषज्यं पंच जतूनि पञ्च क्षाराः पञ्च लवणानि पञ्च कषायाः । तत्र मूलभैषज्यं मुस्तं वचो हरिद्रार्द्रकमतिविषा इति । यद्वा पुनरन्यदपि मूलभैषज्यार्थाय स्फरति नामिषार्थाय । गण्डभैषज्यम्* । चन्दनं चविका पद्मका देवदारु गुडूची दारुहरिद्रा इति । यद्वा पुनरन्यदपि गण्डभैषज्यार्थाय स्फरति नामिषार्थाय । पत्रभैषज्यम्* । पटोलपत्रं वाशिकपत्रं निम्बपत्रं कोशातकीपत्रं सप्तपर्णपत्रमिति । यद्वा पुनरन्यदपि पत्रभैषज्यार्थाय स्फरति नामिषार्थाय । पुष्पभैषज्यम्* । पञ्च पुष्पाणि । वाशिकपुष्पं निम्बपुष्पं धातुकीपुष्पं शटिपुष्पं {म्स्<शिकपुष्पं नागापुष्पम् ।>} पद्मकेसरमिति । यद्वा पुनरन्यदपि <पुष्प>भैषज्यार्थाय स्फरति नामिषार्थाय । फलभैषज्यम्* । हरीतकीमामलकं विभीतकं मरिचं पिप्पली इति । यद्वा पुनरन्यदपि फलभैषज्यार्थाय स्फरति नामिषार्थाय । पञ्च जतूनि । हिङ्गुः सर्जरसः तकस्{म्स्<तप>} तककर्णी तदागतश्च । तत्र हिङ्गुः हिङ्गुवृक्षस्य (म्स्वि इव्) निर्यासः । सर्जरसः सालवृक्षस्य निर्यासः । तको लाक्षास्तककर्णी सिक्थं तदागतस्तदन्येषां वृक्षाणां निर्यासः । पञ्च क्षाराः कतमे । यवक्षारः यावशूकक्षारः सर्जिकाक्षारस्तिलक्षारो वासकाक्षारश्च । पञ्च लवणानि कतमानि । सैन्धवं विडं सौवर्चलं रोमकं सामुद्रकम्* । पञ्च कषायाः कतमे । आम्रकषायो निम्बकषायो जम्बूकषायः <शिरीषकषायः> कोशम्बकषायश्च । तत्र यच्च कालिकं यच्च यामिकं यच्च साप्ताहिकं यच्च यावज्जीविकं तच्चेत्कालिकं संसृष्टं भवति काले परिभोक्तव्यं कालातिक्रान्तं न परिभोक्तव्यम्* । यच्च यामिकं यच्च साप्ताहिकं यच्च यावज्जीविकं तच्चेद्यामिकं संसृष्टं भवति यामे परिभोक्तवं यामातिक्रान्तं न परिभोक्तव्यम्* । यच्च साप्ताहिकं यच्च यावज्जीविकं तच्चेत्साप्ताहिकं संसृष्टं भवति सप्ताहे परिभोक्तव्यं सप्ताहातिक्रान्तं न परिभोक्तव्यम्* । यावज्जीविकं यावज्जीविकमधिष्ठाय परिभोक्तव्यम्* । एवं च पुनरधिष्ठेयम्* । हस्तौ प्रक्षाल्य प्रतिग्राहयित्वा भिक्षूणां पुरतः स्थित्वा इदं स्याद्वचनीयम्* । (म्स्वि व्) समन्वाहरायुष्मन्* । अहमेवंनामा इदं भैषज्यं यावज्जीविकमधिति<ष्ठामि । तेषामर्था>य सब्रह्मचारिणां च एवं द्विरपि त्रिरपि । यथा यावज्जीविकमधिष्ठितमेवं यामिकं साप्ताहिकं वाधिष्ठेयम्* । श्रावस्त्यां निदानम्* । अथान्यतमस्य भिक्षोर्वाय्वाबाधिकं ग्लान्यमुत्पन्नम्* । स वैद्यसकाशमुपसंक्रान्तः । <उपसंक्रम्य कथयति । वाय्वाबाधिकं> (९२ १ = ग्ब्म् ६.७६७) ग्लान्यमुत्पन्नं भैषज्यं व्यपदिशेति । स कथयति । आर्य वसां सेवस्व स्वास्थ्यं ते भविष्यतीति । भिक्षुराह । भद्रमुख किमहं पुरुषादः । स कथयति । भिक्षो । इदं ते भैषज्यं न शक्यमन्यथा स्वस्थेन भवितुमिति । एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवानाह । यदि वैद्यः कथयति । इदं ते भिक्षोर्भैषज्यं न शक्यमन्यथा स्वस्थेन भवितुमिति सेवितव्या वसेति । भिक्षवो न जानते । तैर्वैद्यः पृष्टः । स कथयति । आर्य युष्माकमेव शास्ता सर्वज्ञस्तमेव गत्वा पृच्छेति । एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवानाह । पञ्च वसाः प्रसेवितव्याः । कतमाः पञ्च । मत्स्यवसा शुशुकावसा शुशुमारवसा रिक्षवसा सूकरवसा च । इतीमाः पञ्च वसाः । अकाले पक्वा अकाले परिस्रुता अकाले प्रतिग्राहिता अकालेऽधिष्ठिता न परिभोक्तव्याः । काले पक्वा अकाले परिस्रुता अकाले प्रतिग्राहिता अकालेऽधिष्ठिता न परिभोक्तव्याः । काले पक्वाः काले परिस्रुता अकाले प्रतिग्राहिता अकालेऽधिष्ठिता न परिभोक्तव्याः । काले पक्वाः काले परिस्रुताः काले प्रतिग्राहिताः कालेऽधिष्ठितास्तैलपरिभोगेन सप्ताहं परिभोक्तव्या इति । ततस्तेन भिक्षुणा वसा परिभुक्ता । स्वस्थः संवृत्तः । (म्स्वि वि) तेन स्वस्थीभूतोऽस्मीत्यन्यावशिष्टा वसा छोरिता । यावदपरस्य भिक्षोस्तादृशमेव ग्लान्यमुत्पन्नम्* । सोऽपि वैद्यसकाशं गत्वा कथयति । भद्रमुख ममैवंविधं ग्लान्यमुत्पन्नं भैषज्यं व्यपदिशेति । तस्यापि तेन वसा समादिष्टा । स तस्य भिक्षोः सकाशं गतः । स कथयति । आयुष्मंस्त्वया वसोपयुक्ता ममापि वैद्येन वसा व्यपदिष्टा । अस्ति काचिदवशिष्टा वसेति । स कथयति । आसीत्सा तु मया छोरिता । न शोभनं कृतम्* । एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवानाह । न हि भिक्षुणोपयुक्तशेषा वसा छोरयितव्या । वसाधारकस्याहं भिक्षोरासमुदाचारिकान् धर्मान् प्रज्ञपयिष्यामि । वसाधारकेण भिक्षुणोपयुक्तशेषा वसा याचितान्यस्य भिक्षोर्दातव्या । नोचेद्ग्लानकल्पिकशालायां स्थापयितव्या । योऽर्थी भविष्यति स ग्रहीष्यतीति । वसाधारको भिक्षुर्यथाप्रज्ञप्तानासमुदाचारिकान् धर्मान्न समादाय वर्तते सातिसारो भवति । भगवान् श्रावस्त्यां विहरति जेतवनेऽनाथपिण्डदस्यारामे । तेन खलु समयेनान्यतमस्य भिक्षोः कच्छूरोगः समुत्पन्नः । स वैद्यसकाशमुपसंक्रान्तः । भद्रमुख मे कच्छूरोगः समुत्पन्नो भैषज्यं व्यपदिशेति । स कथयति । आर्य कषायं सेवस्व । स्वास्थ्यं ते भविष्यति । भद्रमुख किमहं कामभोगी । स कथयति । इदं ते भिक्षोर्भैषज्यम्* । न शक्यमन्यथा स्वस्थेन भवितुम्* । एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति । पूर्ववद्यावच्छास्ता ते (म्स्वि विइ) <सर्वज्ञः । तमेव गत्वा पृच्छेति । एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवानाह । पञ्च> (fओल्. ९३ १ = ग्ब्म् ६.१०५५) कषायाः । आम्रकषायाः पूर्ववत्* । तेन भिक्षुणा कषायं कल्पीकृत्य गात्रं घृष्टम्* । एकधनीभूतम्* । भगवानाह । चूर्णः कर्तव्यः । भिक्षवः आर्द्रमेव चूर्णयन्ति । पिण्डी<भूतः । भगवानाह । शोषयितव्यः । ते आतपे शोषयन्ति । निर्वीर्यं भवति । भगवानाह ।> नातपे शोषयितव्यः । ते छायायां शोषयन्ति । तथापि पूय्यति । भगवानाह । छायातपे शोषयितव्य इति । भिक्षवः कषायेण गात्रं म्रक्षयित्वा स्नान्ति । कषायकृत्यं न <कुर्वन्ति । भगवानाह । यावधस्तपरामर्शं शोधयितव्यम्* । अथ> कषायं दत्वा स्नातव्यम्* । कषायकृत्यं करोतीति {म्स्<नाकरिष्यतीति>} । भिक्षोः कषायेण रोगो व्युपशान्तः । तेनावशिष्टः कषायः छोरितः । यावदपरस्य भिक्षोस्तादृश एव रोगः प्रादु<र्भूतः । स वैद्यसकाशं गतः । पूर्ववत्*> । स मया छोरितः । न शोभनं कृतम्* । एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवानाह । कषायधारकस्याहं भिक्षोरासमुदाचारिकान् धर्मान् प्रज्ञपयिष्यामि । <कषायधारकेण भिक्षुणा> (म्स्वि विइइ)< उपयुक्तशेषः कषायो यो> भिक्षुरर्थी तस्य दातव्यः । ग्लानकल्पिकशालायां वा स्थापयितव्यः । कषायधारको भिक्षुर्यथाप्रज्ञप्तानासमुदाचारिकान् धर्मान्न समादाय वर्तते सातिसारो <भवति । श्रावस्त्यां निदानम्* । तेन खलु समयेनान्यतम>स्य भिक्षोरक्षिरोगः प्रादुर्भूतः । स वैद्यसकाशमुपसंक्रान्तः । भद्रमुख अक्षिरोगो मे प्रादुर्भूतः । भैषज्यं व्यपदिशेति । स कथयति । आर्य अञ्जनं प्रतिसेवस्व । स्वास्थ्यं ते भ<विष्यति । भद्रमुख किं वयं कामभोगिनः । आर्य इदं ते भैषज्यम्* । न शक्यमन्यथा स्वस्थे>न भवितुम्* । एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवानाह । वैद्योपदेशेनाञ्जनं सेवितव्यम्* । ते न जानन्ति । तैर्वैद्यः पृष्टः । स कथ<यति । आर्य शास्ता ते सर्वज्ञः । तमेव गत्वा पृच्छेति । एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवानाह ।> पञ्चाञ्जनानि । पुष्पाञ्जनं रसाञ्जनं चूर्णाञ्जनं गुटिकाञ्जनं सौवीरकाञ्जनम्* । तेन सेवितम्* । स्वस्थीभूतः । तेनावशिष्टमञ्जनं यत्र तत्र वा <स्थापितं विनष्टम्* । यावदपरस्य भिक्षोरक्षिरोगः प्रादुर्भूतः । स तत्>सकाशमुपसंक्रान्तः । आयुष्मन्ममाप्यक्षिरोगः प्रादुर्भूतः । अस्ति तव किञ्चिदञ्जनमवशिष्टम्* । स समन्वेष<यति । न लभते । स कथयति । आयुष्मनञ्जनम्> (म्स्वि इx) <आसीत्* । इदानीं तु न लभ्यते । एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति> । भगवानाह । न भिक्षुणा अञ्जनं यत्र वा तत्र वा स्थापयितव्यम्* । अञ्जनधारकस्याहं भिक्षोरासमुदाचारिकान् <धर्मान् प्रज्ञपयिष्यामि । अञ्जनधारकैर्भिक्षुभिरञ्जनानि एवमेवं स्थापयितव्यानि । पुष्पाञ्जनं पात्रे> (fओल्. ९३ १ = ग्ब्म् ६.१०५६) रसाञ्जनं समुद्गके स्थापयितव्यम्* । चूर्णाञ्जनं गुटिकाञ्जनं सौवीरकं च पुटिकां बद्ध्वा नागदन्तके स्थाप<यितव्यम्* । अञ्जनधारकस्य भिक्षोरासमुदाचारिका धर्मा मया प्रज्ञप्ताः । एतान्न समादाय> स्थापयति सातिसारो भवति । श्रावस्त्यां निदानम्* । आयुष्मान् सैकत उन्मत्तः क्षिप्तचित्तस्तेन तेनाहिण्डते । स ब्राह्मणगृह<पतिस्तं दृष्ट्वा आह । एष आयुष्मान् कस्य पुत्रः । अपरे आहुः । अमुकस्य गृहपतेः । ते कथयन्ति । शाक्यपुत्रीयश्रमणा अनाथा अ>पृष्ठयप्रव्रजिताः । यदि न प्रव्रजितोऽभविष्यत्* ज्ञातिभिरस्य चिकित्सा कृताभविष्यत्* । एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति । भग<वानाह । एवं सति भिक्षवः सैकतस्य भिक्षोर्ग्लान्यनिरूपणाय प्रष्टव्यम्* । अथ ते वैद्यसकाशमुपसंक्रान्ताः । भद्रमुख अस्यैवमेवं> च ग्लान्यम्* । भैषज्यं व्यपदिश । आर्य आममांसं परिभुञ्जतु । स्वस्थो भविष्यति । भद्रमुख किमसौ पुरुषादः । आर्य न शक्यमन्यथा स्वस्थेन भवितुम्* । एतत्प्रकर<णं भिक्षवो भगवत आरोचयन्ति ।> (म्स्वि x) <भगवानाह । यद्येवं भैषज्यं सेवितव्यम्* । न शक्यमन्यथा स्वस्थेन भवितुम्* । मांसं दातव्यम्* । भिक्षवस्तथा> एवानुप्रयच्छन्ति । न खादति । भगवानाह । अक्षिणी पट्टकेन बद्ध्वा दातव्यम्* । तैर्दत्तम्* । अतिशीघ्रं पट्टको मुक्तः । तेन हस्तौ लिप्तौ दृष्टौ । तेन वान्तम्* । भगवानाह । <सद्यो न मोक्तव्यः । अथ चेत्* सद्यो मोक्तव्यस्तदा तस्य हस्तौ तदग्रतः सुशुद्धे पा>नीये स्थापयित्वा पश्चात्* पट्टको मोक्तव्यः । स स्वस्थीभूतः । तस्य स एव दोहदः संवृत्तः । एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवानाह । यदा स्वस्थी<भूतस्तदा एवं शिक्षां समादाय> तत्समवस्थानमाचरितव्यम्* । अध्याचरति सातिसारो भवति । राजगृहे निदानम्* । आयुष्मान् पिलिन्दवत्सो यतः प्रव्रजितो बह्वाबाधः । स भिक्षुभिरुच्यते । <स्थविर एवं ते आबाधः । स कथयति । आयुष्मन्तः सततमहं बह्वाबाधः । निर्याणप्रकरणं नास्ति । ते कथयन्ति । स्थविर पुरा किं धृतम्* । स कथयति ।> भैषज्यं कच्छपुटम्* । इदानीं किं न धारयसि । भगवता नानुज्ञातम्* । एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवानाह । <एवं सत्यनुज्ञातम्*> । भिक्षूणां भैषज्यं कच्छपुटं धारयितव्यम्* । <भिक्षूणां मूलपुष्पगण्डफलभैषज्यानि धारयितव्यानि । ते सर्व>त्र भैषज्यानि कच्छपुटे न दापयन्ति । भगवानाह । फलभैषज्यानि कच्छपुटे स्थापयितव्यानि । मूलपुष्पगण्डभैषज्यानि (म्स्वि xइ) वरण्डिकां बद्ध्वा नागदन्तके स्था<पयितव्यानि । भगवानाह । काले काले शोषयित>व्यानि । ते आतपे शोषयन्ति । निर्वीर्यं भवति । भगवानाह । नातपे शोषयितव्यम्* । छायायां शोषयन्ति । तथापि पूय्यति । भगवानाह <। छायातपे शोष>यितव्यम्* । {थे fओल्लोwइन्ग्fइर्स्त्त्wओ लिनेसोf fओल्. ९४ हवे नोत्बेएन् त्रन्स्लितेरतेद्ब्य्दुत्त्} ते प्रविषजित्वा गच्छन्ति । वातवर्षमागच्छति न प्रवेशयन्ति । भगवानाह ॥ प्रवेशयितव्यम् । उक्तं भगवता प्रवेशयितव्यमिति । ते न जानन्ति केन प्रवेशयितव्यमिति । भगवानाह । आ .. .. .. .. .. .. .. .. .. + + + + + + + + न भवति । श्रामणेरकेन । श्रामणेरको न भवति स्वयमेव प्रवेशयितव्यम् । मिश्रीभवन्ति । भिक्षवः संपृष्टा इति कृत्वा न परिभुंजन्ति । भगवानाह । विचीय विचीय परिभोक्तव्यं नात्र कौकृत्यं करणीयम्* ॥ श्राव<स्त्यां निदानम्* । यस्मादायुष्म्>आन् (fओल्. ९४ ३ = ग्ब्म् ६.७६९) रेवतो यत्र क्वचन कांक्षी तस्य कांक्षारेवतः कांक्षारेवत इति संज्ञा संवृत्ता । स पूर्वाह्णे निवास्य पात्रचीवरमादाय श्रावस्तीं पिण्डाय प्रविष्टः । सोऽनुपूर्वेण गुडशालां गतो यावत्पश्यति कणेन गुडं बध्यमानम्* । स कथयति । <भवन्तो मा कणेन गुडं> बन्धत । आर्य अस्ति किंचिदन्यं बन्धं जानासि । नाहमन्यं बन्धं जानामि । अपि तु वयमकाले परिभुंजामः । आर्य काले वाकाले वा परिभुञ्ज । एषोऽस्य बन्धोऽन्यथा बन्धं न गच्छति । अपरेण समयेन सं<घस्य गुडखादनीयं> संपन्नम्* । स न खादति । तस्य सार्धंविहार्यन्तेवासिकाः कथयन्ति । आर्य संघस्य गुडखादनीयं संपन्नं परिभुञ्ज । स कथयति । भद्रमुखाः सामिषमेतत्* । तेऽपि न भुञ्जते । अन्यैर्भिक्षुभिरुच्यन्ते । आयुष्मन्तः <संघस्य गुडखादनी>यं संपन्नं किं न परिभुञ्जत । ते कथयन्ति । उपाध्यायः कथयति सामिषमेतत्* । तैरपि न परिभुक्तम्* । महापरिवारः सः । <तैर्न परिभुक्तमिति> यद्भूयसा सर्वसंघेन न परिभुक्तम्* । एतत्प्रकरणं भिक्षवो भगवत (म्स्वि xइइ) आरो<चयन्ति भगवानाह> । न लभ्यन्ते नामिषेणामिषकृत्यं कर्तुम्* । आगारपरिशुद्धमिति कृत्वा परिभोक्तव्यं नात्र कौकृत्यं करणीयम्* । श्रावस्त्यां निदानम्* । अथायुष्मान् रेवतः पूर्वाह्णे निवास्य पात्रचीवरमादाय श्राव<स्त्यां पिण्डाय प्रविष्टः । सोऽनुपूर्वेण वीथीं> गतः । तेन गांधिको दृष्टः सक्तुं स्पृष्ट्वा गुडं स्पृशति । स कथयति । भद्रमुख मा सक्तुं स्पृष्ट्वा गुडं स्पृश । अस्माभिरकाले परिभोक्तव्यम्* । स कथयति । आर्य को मम मुहुर्मुहुर्हस्तशौचं ददाति । अपरेण समये<न संघस्य गुडखादनीयं> संपन्नम्* । स न परिभुञ्जति । सार्धंविहार्यन्तेवासिनः कथयन्ति । आर्य संघस्य गुडखादनीयं संपन्नं किं न खादसि । स कथयति । भद्रमुखाः सामिषमेतत्* । तैरपि न परिभुक्तम्* । ते भिक्षुभिरुच्यन्ते । आयुष्मन्तः संघस्य गुड<खादनीयं संपन्नम्* । किं न परिभुञ्जत> । ते कथयन्ति । उपाध्यायः <कथय>ति सामिषमेतत्* । तैरपि न परिभुक्तम्* । महापरिवारः सः । तैर्न परिभुक्तमिति यद्भूयसा सर्वसंघेन न परिभुक्तम्* । एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवानाह । न लभ्यन्ते <नामिषेणामिषकृत्यं कर्तुम्* । आगार>पृष्ठअरिशुद्धम् (fओल्. ९४ १ = ग्ब्म् ६.७६८) इति कृत्वा परिभोक्तव्यम्* । नात्र कौकृत्यं करणीयम्* । (म्स्वि xइइइ) श्रावस्त्यां निदानम्* । आयुष्मतः शारिपुत्रस्य वाय्वाबाधिकं ग्लान्यमुत्पन्नम्* । आयुष्मान्महामौद्गल्यायनः संलक्षयति । बहुशो मया आयुष्मतः <शारिपुत्रस्य परिचर्या> कृता न तु कदाचिद्वैद्यः पृष्टः । यन्वहमिदानीं वैद्यं पृच्छेयम्* । स वैद्यसकाशमुपसंक्रान्तः । भद्रमुख आयुष्मतः शारिपुत्रस्येदं चेदं च ग्लान्यमुत्पन्नं तस्यानुलोमिकभैषज्यमुपदिशेति । स कथयति । आर्य <लवणं सौवीरकं भैषज्यं> भविष्यतीति । तेन सौवीरकं समुदानीतम्* । लवणं नास्ति । स लवणं पर्येषितुमारब्धः । आयुष्मता पिलिन्दवत्सेनोक्तः । अस्ति आयुष्मन्मम शृङ्गापुटं लवणं यावज्जीवमधिष्ठितम्* । यदि भगवाननुजानीते ददामीति शारिपुत्रेण श्रुतम्* । स कथयति । मम मानस आयुष्मान्महामौद्गल्यायन एवं भवति । न लभ्यं कालिकेन यावज्जीविकं परिभोक्तुम्* । एतत्प्रकरणमायुष्मान्महामौद्गल्यायनो भगवत आरोचयति । भगवानाह । न लभ्यं मौद्ग<ल्यायन> यच्च कालिकं यच्च यामिकं यच्च साप्ताहिकं यच्च यावज्जीविकमधिष्ठितम्* । तत्र मौद्गल्यायन यच्च यामिकं यच्च साप्ताहिकं यच्च यावज्जीविकं तच्चेत्कालिकेन संसृष्टं भवति कालिकसंसृष्टमिति कृत्वा काले परिभोक्तव्यं कालातिक्रान्तं न परिभोक्तव्यम्* । यच्च <यामिकं यच्च साप्ताहिकं> यच्च यावज्जीविकं तच्च यामिकेन संसृष्टमिति कृत्वा यामं परिभोक्तव्यं यामातिक्रान्तं (म्स्वि xइव्) न परिभोक्तव्यम्* । यच्च साप्ताहिकं यच्च यावज्जीविकं तच्चेत्साप्ताहिकेन संसृष्टं भवति साप्ताहिकसंसृष्टमिति कृत्वा साप्ता<हं परिभोक्तव्यं सप्ताहाति>क्रान्तं न परिभोक्तव्यम्* {म्सद्द्स्<सप्ताहस्यात्ययान्न परिभोक्तव्यम्*>} । यन्नु यावज्जीविकं तद्यावज्जीविकं परिभोक्तव्यम्* । अन्यथा परिभुञ्जति सातिसारो भवति । उद्दानम्* । महासेनो मांसमर्शो वातव्याधिश्च पूर्णकः । ..... ॥ बुद्धो भगवान् काशीषु जनपदेषु चारिकां चरन् वाराणसीमनुप्राप्तः । वाराणस्यां विहरति ऋषिवदने मृगदावे । वाराणस्यां महासेनो नाम गृहपतिः प्रतिवसति आढ्यो महाधनो महाभोगः । तस्य <पत्नी महासेना नाम । स> सपत्नीकः श्राद्धो भद्रः कल्याणाशयः । तेन स्रुतम्* । भगवान् काशीषु जनपदेषु चारिकां चरन् वाराणसीमनुप्राप्तः । वाराणस्यां विहरति ऋषिवदने मृगदावे इति । श्रुत्वा च पुनरप्येतदभवत्* । बहुशो मया भगवानन्तर्गृहे <उपनिमन्त्रितो न> त्वेव सर्वोपकरणैः प्रवारितः । यन्वहमेतर्हि भगवन्तं त्रैमासीं सर्वोपकरणैः प्रवारयेयमिति विदित्वा येन भगवांस्तेनोपसंक्रान्तः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः । [fओलिओस्९५ तो १४० अरे मिस्सिन्ग्] (fओल्. १४१ ३ = ग्ब्म् ६.९५०; म्स्वि अ) अद्राक्षीद्भगवान् दूरादेव नीलनीलां वनराजिम्* । दृष्ट्वा च पुनर्वज्रपाणिं यक्षमामन्त्रयते । पश्यसि <त्वं वज्रपाणे नीलनीलामेतां वनराजिम्* । पश्यामि भदन्त । एष वज्रपाणे काश्मीरम>ण्डलम्* । मम वर्षशतपरिनिर्वृतस्य माध्यन्दिनो नाम भिक्षुर्भविष्यत्यानन्दस्य भिक्षोः सार्धंविहारी । स हुलुटं दुष्टनागं वि<नेष्यति । अथ पर्यङ्कं बद्ध्वा समग्रे काश्मी>रमण्डले शासनं प्रवेशयिष्यति । विपश्यनानुकूलानां शयनासनं यदुत काश्मीरमण्डलम्* । षष्टिग्रामसहस्रा<णि षष्टिग्रामशतानि च । षष्टिर्ग्रामास्त्रयो ग्रामा ह्येतत्का>श्मीरमण्डलम्* । भ्रष्टालायामृषिर्विनीतः आपन्नकश्च यक्षः सपरिवारः । कन्थायां यक्षिणी सपरिवारा विनीता । धान्यपु<रमनुप्राप्तः । धान्यपुरे सेनराजः परमसत्येषु प्रति>ष्ठापितः । नैतरीमनुप्राप्तः । नैतर्यामन्यतमः कुम्भकारः । सोऽतीव शिल्पमदमत्तः । शुष्काणि भाजनानि चक्रादवतारयति । <भगवांस्तस्य विनयकालं ज्ञात्वा कुम्भकारवेषं गृहीत्वा तेन सार्धं> जल्पं कर्तुमारब्धः । त्वं कीदृशानि भाजनानि चक्रादवतारयसि । स कथयति । शुष्काणि । अहमपि शुष्काण्यवतारयामि । समस्त्वं मया । किमे<तद्भङ्गुरेण । अहं दन्तमयान्यपि अवतारयामि । त्वं मत्तः कुशलतरोऽसि । न केवलं दन्तमयानि सुवर्णरौप्यवैडू>र्यस्फटिकमयान्यपि । सोऽभिप्रसन्नः । ततो भगवता कुम्भकारवेषम् (म्स्वि ब्) अन्तर्धाप्य स्ववेषेण स्थित्वा सपरिजनः सत्येषु प्रतिष्ठापितः । शाद्वला<मनुप्राप्तः । शाद्वलायां महायक्षपरिवारः शरणगमनशिक्षापदेषु प्र>तिष्ठापितः पालितकोटो नागपालकश्च । <नन्दि>वर्धनमनुप्राप्तः । नन्दिवर्धने भवदेवो राजा सपरिवारः सत्येषु प्रति<ष्ठापितः ससप्तमातङ्गपुत्रो भूपयक्षश्च । तत्राश्वकपुनर्वसुकौ> (fओल्. १४१ १ = ग्ब्म् ६.९५१) नागयोनावुपपन्नौ । द्वादशानां वर्षाणाम<त्ययात्क्षुब्धौ> । तावेवमाहतुः । नावयोर्भगवता धर्मो देशितो येनावां विनिपतितौ नागयो<नौ जातौ । कथं वयमस्य देशनां ज्ञास्यामः । भगवत एतदभवत्* । तयोर्महा>नुभावः । स्थानमेतद्विद्यते यत्परिनिर्वृतस्य मे शासनं भस्म करिष्यत इति विदित्वा येनाश्वकपुनर्वसुकयोर्भवनं तेनोपसंक्रान्तः । उपसंक्रम्या<श्वकपुनर्वसुकाभ्यां चतुष्पदिको धर्मपर्यायो देशितः । एतस्य> व्याख्यां ज्ञास्यथ । के वयं सद्धर्मस्य ज्ञातार इति विदित्वा तत्रैव निमग्नौ । तयोरेतदभवत्* । देशितोऽस्माकं भगवता धर्मः । अस्माभिस्तु न विज्ञात इ<ति । भगवता तस्मिन्नेव प्रदेशो प्रतिमैका दत्ता । अश्वकपुनर्वसुकौ तत्र> पुनर्निमज्जतः । अद्यापि भगवांस्तिष्ठतीति तस्मिन्नेव प्रदेशे । भगवता नाली उदर्या च यक्षिणी विनीता । कुन्तीनगरमनुप्राप्तः । कुन्तीनगरे <कुन्ती यक्षिणी इति ख्याता क्रोधान्विता चण्डा च प्रतिवसति । कुन्तीनगरस्य ब्राह्मण>गृहपतीनां जातानि जातान्य<पत्यानि भ>क्षयति । अश्रौषुः कौन्तीनागरा ब्राह्मणगृहपतयो भगवान् कुन्तीनगरमनुप्राप्तः । <तस्मिन्> प्रदेशे तिष्ठती<ति श्रुत्वा ते सन्निपतिताः कुन्तीनगरान्निर्गताः ।> (म्स्वि १)< येन भगवां>स्तेनोपसंक्रान्ताः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णाः । एकान्तनिषण्णानां कौन्तीनागराणां ब्राह्मणगृहपतीनां भगवान्* धर्म्यया <कथया पूर्ववद्यावत्संप्रहर्ष्य तूष्णीम्* । अथ श्राद्धा ब्राह्मणगृहपतय उ>त्थायासनादेकांसमुत्तरासंगं कृत्वा येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमिदमवोचन्* । अधिवासयत्वस्माकं भगवान्* श्वोऽन्तर्गृहे भक्तेन <सार्धं भिक्षुसंघेनेति । अथ भगवन्तं भुक्तवन्तं धौतहस्तमपनीतपात्रं निषण्णं विदित्वा> सौवर्णं भृङ्गारं गृहीत्वा भगवतः पुरतः स्थित्वा याचमान एवं चाह । भगवता ते ते दुष्टनागा दुष्टयक्षा <विनीताः । इयं भदन्त कुन्ती यक्षिणी अस्माकं दीर्घरात्रमसपत्नानां सपत्नी अद्रुग्धानां> द्रोग्ध्री जातानि जातान्यपत्यानि हरति । अहो वत भगवान् कुन्तीं यक्षिणीं विनयेदनुकम्पामुपादायेति । तेन खलु सम<येन कुन्ती यक्षिणी तस्यामेव पर्षदि सन्निषण्णाभूत्* सन्निपतिता । तत्र भगवान् यक्षीणीमामन्त्रयते> । श्रुतं ते कुन्ति । श्रुतं मे भगवन्* । श्रुतं ते कुन्ति । श्रुतं मे सुगत । विरम त्वमस्मात्पापकादसद्धर्मात्* । समयेनाहं भदन्त (fओल्. १४२ १ = ग्ब्म् ६.९५२) विरंस्यामि यद्येते ममार्थाय विहारं कारयन्ति । तत्र भगवान् कौन्तीनागरान् ब्राह्मणगृहपतीनामन्त्रयते । <श्रुतं> वो ब्राःमणगृहपतयः । श्रुतं भगवन्* । कथं वोऽत्र भवति । करिष्यामो भगवन्* । अथ भगवान् कुन्तीं यक्षीणीं सपरिवारां विनीय प्रक्रान्तः । भगवान् खर्जूरिकामनुप्राप्तः । खजूरिकायां बालदारकान् पांसुस्तूपकैः क्रीडतोऽद्राक्षीत्* । <भगवान्> बालदारकान् पांसुस्तूपकैः क्रीडतो दृष्ट्वा च (म्स्वि २) पुनर्वज्रपाणिं यक्षमामन्त्रयते । पश्यसि त्वं वज्रपाणे बालदारकान् पांसुस्तूपकैः क्रीडतः । एवं भदन्त । एष चतुर्वर्षशतपरिनिर्वृतस्य मम वज्रपाणे <कुशनवंश्यः> कनिष्को नाम राजा भविष्यति । सोऽस्मिन् प्रदेशे स्तूपं प्रतिष्ठापयति । तस्य कनिष्कस्तूप इति संज्ञा भविष्यति । मयि च परिनिर्वृते बुद्धकार्यं करिष्यति । ततो भगवान् यावच्चापलालस्य भवनं यावच्च रोहितकमत्रान्तरे सप्तसप्ततिप्राणिशतसहस्राणि विनीय रोहितकमागत्य विहारं प्रविश्य प्रतिसंलीनः । भगवान् सायाह्ने प्रतिसंलयनाद्व्युत्थायायुष्मन्तमानन्दमामन्त्रयते । आगमयानन्द येनादिराज्यमिति । अथायुष्मानानन्दो भगवन्तमिदमवोचत्* । पूर्वं भदन्त भगवानेवमाह । उत्तरापथे <नागराजमपलालं वि>नेष्यामः । पञ्चानुशंसा उत्तरापथेनेति । अथ च पुनर्भगवानाह । आगमयानन्द येनादिराज्यमिति । तत्कथम्* । भगवानाह । गतोऽहमानन्द वज्रपाणिसहीय उत्तरापथम्* । व्याकृतं तमसावनं यावद्* । व्याकृतं वालुकास्तूपम्* । गतोऽहमानन्द यावच्च रोहितकं यावच्चापलालस्य नागराजस्य भुवनम्* । अत्रान्तरे तथागतेन राज्ञा सप्तसप्ततिप्राणिशतसहस्राणि विनीतानि । पञ्चादीनवा उत्तरापथे स्थाणुकण्टकद्रुमपाषाणशर्करश्चण्डकुक्कुरो दुष्ठुलसमुदाचारो मातृग्रामः । (म्स्वि ३) उद्दानम्* । आदिराज्यं च भद्राश्वो मथुरा ओतला च । आरामवैरंभ्य अयोध्या च नदी गङ्गा प्रेता वेलामो भवति पश्चिमः ॥ अथ भगवाञ्छूरसेनेषु जनपदेषु चारिकां चरन्नादिराज्यमनुप्राप्तः । तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते । अस्मिन्नानन्द <प्रदेशे> महासम्मतो राजा प्रथमतो राज्याभिषेकेनाभिषिक्तः । अभिषिक्तोऽयं च राज्ञामादिरतोऽस्यादिराज्यः आदिराज्य इति संज्ञा संवृत्ता । भद्राश्वमनुप्राप्तः । तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते । अस्मिन्नानन्द प्रदेशे राज्ञो महासम्मतस्य भद्रमश्वरत्नं प्रादुर्भूतं यतोऽस्य भद्राश्वो भद्राश्व इति संज्ञा संवृत्ता । तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते । आगमयानन्द येन मथुरा इति (fओल्. १४२ १ = ग्ब्म् ६.९५३) । एवं भदन्त इत्यायुष्मानानन्दो भगवतः प्रत्यश्रौषीत्* । अथ भगवान्मथुरां संप्रस्थितः । दूरादेव नीलनीलां <भगवान्> वनराजिं दृष्ट्वा पुन<रायुष्मन्तमानन्द>मामन्त्रयते । पश्यसि त्वमानन्द एतां नीलनीलां वनराजिम्* । एवं भदन्त । एष आनन्द उरमुण्डो नाम पर्वतः । अत्र मथुरायां नटो भटश्च द्वौ भ्रातरौ मम वर्ष<शतपरिनिर्वृत>स्य विहारं प्रतिष्ठापयतः । ततस्तस्य नटभटिक इति संज्ञा भविष्यति । अग्रं च भविष्यति (म्स्वि ४) शमथविपश्यनानुकूलानां शयना<स>नानाम्* । अद्यानन्द मथुरायां गुप्तो नाम गान्धिकदारको भविष्यति । तस्य पुत्रः उपगुप्तो नाम भविष्यति <अलक्षण>को बुद्धः । स मम वर्षोषितस्य परिनिर्वृतस्य शासने प्रव्रज्य बुद्धकार्यं करिष्यति । माध्यन्दिनो नाम्ना आनन्दस्य भिक्षोः सार्धंविहारी । स उपगुप्तं प्रव्राजयिष्यति । उपगुप्तः पश्चिमको भविष्यति <अववादकानाम्* । वृक्ष>वाटिकायां गुहा भविष्यति । दैर्घ्येणाष्टादशहस्ता । विस्तारेण द्वादश । उच्छ्रायेण सप्त । ये ये तस्याववादे अर्हत्वं साक्षात्करिष्यन्ति ते ते चतुरङ्गुलमात्रां कटिकां तस्यां गुहायां प्रक्षेप्स्यन्ते । <यदा सा गुहा पुर्णा> भविष्यति अर्हत्कटिकाभिस्तदा उपगुप्तः परिनिर्वास्यति । परिनिर्वृतं चैनं ताभिरेवार्हत्कटिकाभिः समेत्य ते ध्मापयिष्यन्ति । भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं परिपप्रच्छुः । भदन्त भगवता आयुष्मानुपगुप्तोऽनागत एव बहुजनानुकम्पी व्याकृत इति । भगवानाह । न भिक्षव एतर्हि यथासावतीतेऽप्यध्वनि बहुजनहिताय प्रतिपन्नस्तच्छृणुत साधु च सुष्ठु च मनसि कुरुत भाषिष्ये । भूतपूर्वं भिक्षवः अस्यैव उरुमुण्डस्य पर्वतस्य त्रिषु पार्श्वेषु प्रत्येकबुद्धा ऋषयो मर्कटाश्च प्रतिवसन्ति । एकस्मिन् पार्श्वे पञ्च (म्स्वि ५) प्रत्येकबुद्धशतानि द्वितीये पञ्च ऋषिशतानि तृतीये पञ्च मर्कटशतानि । आचरितं मर्कटयूथपतेर्जातं जातं मर्कटशावकं प्रघातयति । ततस्ता मर्कट्यः शावकशोकाभिभूताः परस्परं संजल्पं कर्तुमारब्धाः । शृण्वन्तु भवन्त्यो मर्कट्यः । अयमस्माकं यूथपतिर्जातं जातं शावकं प्रघातयति । तदुपायसंविधानं कर्तव्यम्* । या अस्माकं मर्कटी आपन्नसत्वा भवति तया यूथपतेर्नारोचयितव्यमिति । यावदपरेण समयेनान्यतमा मर्कटी आपन्नसत्वा संवृत्ता । सा ताभिः प्रतिगुप्ते प्रदेशे गोपायित्वा मूलफलैरुपस्थापिता । मर्कटशावको जातः । सोऽपि ताभिः प्रतिगुप्ते प्रदेशे स्थापितः पोषितः संवर्धितः । स यदा महान् संवृत्तस्तदा तेनासौ यूथपतिः स्वयूथात्प्रच्यावितः । उरुमुण्डपर्वते इतश्चामुतश्च (fओल्. १४३ १ = ग्ब्म् ६.९५४) परिभ्रमितुमारब्धः । तेन परिभ्रमता प्रत्येकबुद्धानां शब्दः श्रुतः । स तेषां सकाशं गतः । यदा विश्वस्तसंवासः संवृत्तस्{म्स्<स्मृतः>} तदा तेषां मूलपत्रपुष्पफलदन्तकाष्ठैरुपसंहारं करोति । तेऽपि तस्य पात्रशेषं छोरयन्ति । आचरितं तेषां प्रत्येकबुद्धानां भुक्त्वा भुक्त्वा पर्यङ्के निषीदन्ति । सोऽपि मर्कटस्तेषामीर्यापथं दृष्ट्वा पर्यङ्केन निषीदति । यावदपरेण समयेन तेषां प्रत्येकबुद्धानामेतदभवत्* । यदस्माभिरनेन क्वाथकायेन प्राप्तव्यम्* । प्राप्तं तद्यन्नु वयं शान्तं निर्वाणधातुं प्रविशेम इति । ततस्ते ज्वलनतपनवर्षणविद्योतनप्रातिहार्याणि कृत्वा निरुपधिशेषे निर्वाणधातौ परिनिर्वृताः । तेषां व्युत्थानकालः । तस्मिन् (म्स्वि ६) नोत्तिष्ठन्ति इति । स मर्कटस्तानपश्यन् धृतिं न लभते । यावदसौ मर्कटो गुहां प्रविश्य तेषां प्रत्येकबुद्धानां चीवराणि विकोपयितुमारब्धः । या देवता तस्यां गुहायामध्युषिता तस्या एतदभवत्* । मा हैवायं शाखामृगः प्रत्येकबुद्धचीवराणि विकोपयिष्यतीति द्वारं महत्या शिलया पिधायावस्थिता । ततोऽसौ मर्कटः शोचित्वा क्लमित्वा परिदेवित्वा प्रक्रान्तः । उरुमुण्डपर्वते समन्तात्परिक्रामति । <अन>भिरतित्वाद्धृतिं न लभमानोऽवहितश्रोत्रो मनुष्यशब्दमाकांक्षति । तेन तेषामृषीणां वाक्प्रव्याहारशब्दः श्रुतः । स मार्गप्रनष्ट इवाध्वगस्त्वरितत्वरितं तेषां सकाशमुपसंक्रान्तः । तेन ऋषयः कष्टानि तपांसि तप्यन्ते । केचिदूर्ध्वहस्तकास्तिष्ठन्ति । केचिदेकेन पादेन । केचित्पञ्चतपस्तप्यन्ते । यदासौ मर्कटस्तैः सार्धं विश्वस्तसंवासः संवृत्तस्तदा तेषामृषीणां मूलपत्रपुष्पफलदन्तकाष्ठैरुपसंहारं करोति । तेऽपि तस्य भैक्षशेषं छोरयन्ति । स तेषामीर्यापथं व्याकोप्य प्रत्येकबुद्धेर्यापथं देशयति । तत्र ये ऊर्ध्वहस्तकास्तेषां हस्तानधः कृत्वा रिच्छटाशब्दं च कृत्वा पुरस्तात्पर्यङ्कं बद्ध्वावतिष्ठते । ये पञ्चतपस्तप्यन्ते तेषामग्निं निर्वाप्य रिच्छटाशब्दं कृत्वा पुरस्तात्पर्यङ्केनावतिष्ठते । ततस्तैः ऋषिभिरववादकस्यारोचितम्* । उपाध्याय एष शाखामृगोऽस्माकं तपोविघ्नं करोति । तैस्तस्य विस्तरेणारोचितम्* । स कथयति । भवन्तः स्मृतिमन्तो ह्येते शाखामृगा भवन्ति । नूनमनेन ईर्यापथेन के (म्स्वि ७) ऋषयोऽनेन दृष्टा भविष्यन्ति । यूयमपि यथास्थापितं पर्यङ्कं बद्ध्वा निषीदथ । ते तथैव पर्यङ्कं बद्ध्वा निषण्णाः । तेषां पूर्वकानि कुशलमूलान्यामुखीभूतानि । तैरना<चा>र्यकैरनुपाध्यायकैर्ज्ञानेन सप्तत्रिंशद्बोधिपक्षधर्मानुत्पाद्य प्रत्येकबोधिः <साक्षात्कृत>स्तेषां मर्कटस्यान्तिके धर्मान्वयः प्रसाद उत्पन्नः । ते यानि नवशस्यानि (fओल्. १४३ १ = ग्ब्म् ६.९५५) नवफलानि नवर्तुकानि जनपदात्पिण्डपातं प्रतिलभते तानि तस्मै प्रथमतो दत्वा तत आत्मनः परिभुञ्जते । तावदपरेण समयेन <स मर्कटः> कालगतः । ततस्तैः प्रत्येकबुद्धैर्नानादिग्देशाधिष्ठानेषु गन्धकाष्ठानि समादाप्य सर्वगन्धकाष्ठैश्चितां चित्वा ध्मापितः । किं मन्यध्वे भिक्षवः । योऽसौ प्रत्येकबुद्धैः संपोषितो मर्कटः स एवासावुपगुप्तः । तदाप्यसौ बहुजनहिताय प्रतिपन्नः एतर्ह्यप्यसौ मया बहुजनहितानुकम्पी व्याकृत इति । अथ भगवाञ्छूरसेनेषु जनपदेषु चारिकां चरन्मथुरामनुप्राप्तः । अश्रौषुर्माथुरा ब्राह्मणाः श्रमणो गौतमो मथुरामनुप्राप्तः । सोऽत्यर्थं चातुर्वर्णविशुद्धिं रोचयति दीपयति प्रज्ञपयति प्रस्थापयति विरुजति विवृणोति उत्तानीकरोति देशयति । यद्यसौ मथुरां प्रवेक्ष्यति अस्माकं लाभान्तरायो भविष्यति । स चासत्कारभीतः श्रूयते । यदि तस्य कश्चिदसत्कारं कुर्यादेवमसौ मथुरां न प्रविशेत्* इति चास्य नीचपुरुषोऽसत्कारं <कुर्यात्*> (म्स्वि ८) प्रवेक्ष्यति न चित्रीकरिष्यति । यद्यस्य प्रधानपुरुषः कश्चिदसत्कारं कुर्याच्छोभनं स्यात्* । तत्कोऽस्माकं प्रधानपुरुषः । तेन खलु समयेन मथुरायां नीलभूतिर्नाम ब्राह्मणो वेदवेदाङ्गपारगः स्ववादोद्द्योतकः परवादनिग्रहसमर्थः । तस्य वाक्सत्यानुपरिवर्तिनी । ततो माथुरा ब्राह्मणाः सङ्गम्य समागम्य नीलभूतेः सकाशमुपसंक्रान्ताः । उपाध्याय श्रूयते श्रमणो गौतमो इहागत इति । सोऽत्यर्थं चातुर्वर्णविशुद्धिं पूर्ववद्यावत्संप्रकाशयति । स चासत्कारभीतः श्रूयते । यदि तस्य कश्चिदसत्कारं कुर्यादेवमसौ मथुरां न प्रवेक्ष्यति । यदि चास्य नीचपुरुषोऽसत्कारं करिष्यति न चित्रीकरिष्यति । यद्यस्य प्रधानपुरुषः कश्चिदसत्कारं कुर्याच्छोभनं स्यात्* । ततोऽस्माकं <कः> प्रधानपुरुषः ऋते उपाध्यायात्* । त्वमस्यासत्कारं कुरु वाग्दण्डैराक्रोशय । नीलभूतिः कथयति । भवन्तो ममेयं जिह्वा सत्यानुप्रवर्तिनी । यद्याक्रोशार्हो भविष्यति आक्रोक्ष्यामि । अथ स्तवार्हस्तोष्यामीति । ततो नीलभूतिर्ब्राह्मणो वृद्धवृद्धैर्मथुरानिवासिभिर्ब्राह्मणैः संपुरस्कृतो येन भगवांस्तेनोपसंक्रान्तः । अद्राक्षीन्नीलभूतिर्ब्राह्मणो भगवन्तं दूरादेव द्वात्रिंशता महापुरुषलक्षणैः समलंकृतमशीत्या चानुव्यञ्जनैर्विराजितगात्रं व्योमप्रभालङ्कृतं सूर्यसहस्रातिरेकप्रभं (म्स्वि ९) जंगममिव रत्नपर्वतं समन्ततो भद्रकमन्यतरं वृक्षमूलं निश्रित्य शान्तेन ईर्यापथेन निषण्णम्* । दृष्ट्वा च विस्मयोत्फुल्लदृष्टिः स्तोतुमारब्धः । प्रणिधाय मनः सहेन्द्रियैर्विधिवद्* (fओल्. १४४ १ = ग्ब्म् ६.९५६) वाक्* च शरीरमेव च । गुणभूत महागुणोदधेस्तव वक्ष्यामि गुणैकदेशताम्* ॥ १ परमप्रवरोऽसि वादिनामनवद्यः सुसमाहितेन्द्रियः । परमार्थविदप्रकम्पितः प्रयतैः सर्वपरप्रवादिभिः ॥ २ चरणं सुसमाप्तमेव ते सुसमाप्तव्रत साधितव्रतः । बलवांश्च समाधिरव्ययस्तव नारायणशैलराजवत्* ॥ ३ पुरुषर्षभ नास्ति ते व्यथा न विषादो न भयं न च क्लमः । न च ते व्यसनं कुतः कलिर्न च भूतेषु कदाचिदक्षमा ॥ ४ न च धावसि नातिलीयसे न च सन्तप्यसि नापि हृष्यसे । सततं शुभमेव ते मनः सततं मेरुरिवाचलाधिपः ॥ ५ मुनिपुङ्गव सर्वधातुभिर्विपुलं ज्ञानमपावृतं तव । अपराहतमक्षयव्ययं विविधेष्वायतनेषु वर्तसे ॥ ६ न च तेऽस्ति मुने कथंकथा विमतिर्नास्ति न संशयः क्वचित्* । स्वयमेव न ते परापरं विदितं सर्वमवेदि विद्यया ॥ ७ (म्स्वि १०) प्रियदर्शनसाधुदर्शनप्रियसाधुप्रियपण्डितप्रियः । सममेव हि ते प्रियाप्रियं सततं प्रीतिकरस्तथेर्यसे ॥ ८ मधुरप्रतिभानवानसि स्मितवाक्यः स्मृतिमान् विशारदः । विविदानुमतं प्रभाषसे त्रिषु लोकेषु च ते स्तृतं यशः । ९ नृसुरासुरयक्षराक्षसा बहवस्त्वामिहलोकपण्डिताः । उपगम्य मुने पुनः पुनः परिपृच्छन्ति न चाभिषूयसे ॥ १० स्ववचःपरितोषितास्त्वया नरदेवाः सुरयक्षराक्षसाः । प्रतियान्ति विनीतसंशयाश्चरणौ वन्द्य च ते महामुने ॥ ११ स्थितमासितमागतं गतं शयितं मौनमथाभ्युदीरितम्* । अथ चीवरपात्रधारणं रुचिरं गौतम सर्वमेव ते ॥ १२ अविलम्बितमद्रुतं समं स्वरमाधुर्यगुणैः समन्वितम्* । वचनं पुनरुक्तवर्जितं समये व्याहरसे नरोत्तम ॥ १३ बलवानसि लोकविश्रुतः पुरुषज्ञः पुरुषर्षभः प्रभुः । न च मन्यसि नावमन्यसे सकलं लोकमिमं सदैवतम्* ॥ १४ न च विस्मयसे कदाचन प्रकृतिस्थेषु चलाचलेषु च । सुहृदेषु <च> दुर्हृदेषु च प्रतिकूलेष्वनुलोमवत्सु च ॥ १५ (म्स्वि ११) परिदेव्यमदीननिस्वनं स्रुतलालार्पितसन्निनादितम्* । परिदाहविदाहसंयुतं भयरोगज्वरशोककर्षितम्* ॥ १६ प्रसमीक्ष्य जगत्समाकुलं विविधैर्दुःखशतैरुपद्रुतम्* । चिररात्रमनाथमुत्सुकं भवतृष्णाप्रसृतं तमोवृतम्* ॥ १७ अवतार्य मुनेर्महाकृपां विविधां चात्मगतां प्रभावताम्* । स्वयमेव हि शाक्यपुङ्गव व्यथितान्मोचयितुं त्वमुद्यतः ॥ १८ भवदुःखमिदं सहेतुकं भवदुःखस्य च यः परिक्षयः । भवदुःखनिरोधगामिनी प्रतिपच्चाप्रतिमं त्वयोच्यते ॥ १९ अतिवीर्य महाविनायकप्रवराणामनुवादिनां वर । न च ते सदृशः कुतोऽधिकस्त्रिषु लोकेष्वपि नैव विद्यते ॥ २० प्रतिघानुनया (fओल्. १४४ १ = ग्ब्म् ६.९५७) न सन्ति ते न च ते सन्ति मुने परिस्रवाः । अनुरोधविरोधविग्रहाः सततं सुव्रत नैव नैव ते ॥ २१ अपहाय मुने प्रियाप्रिये सुखदुःखे वि<षमं समं तथा> । अरतिं च रतिं विपर्ययन्नुपशान्तश्चरसीह संयतः ॥ २२ व्यसने न च नाम निर्मना न च नामोन्नमसे प्रशंसया । अयशश्च यशश्च ते समं सममाक्रुष्टमथापि वन्दितम्* ॥ २३ अतिवाक्यमथो तितिक्षसे पुरुषं पापजनैरुदीरितम्* । समराग्रगतो विषाणवान् भृशमुक्तानिव कुञ्जरः शरान्* ॥ २४ (म्स्वि १२) सुवचस्त्वमृषे वचःक्षमः सुदुरुक्तेष्वपि नाभिषूयसे । सममेव च वर्तसे मुने परिभाषासु शुभासु वाक्षु च ॥ २५ सततं च वरार्ह पूज्यसे नरदेवासुरयक्षराक्षसैः । ऋषिभिश्च सदा महात्मभिर्न च ते विक्रियते स्थिरं मनः ॥ २६ प्रवरोऽहमितो न मन्यसेऽत्यवरोऽहमितो न मन्यसे । सदृशोऽहमितो न मन्यसे त्रिविधा मानविधा न सन्ति ते ॥ २७ धृतिमान् समलोष्टकाञ्चनः समवैडूर्यकठल्लशर्करः । तृणकाष्ठसमं महामुने चरसीदं हि सदेवकं जगत्* ॥ २८ हिमभास्कररश्मिसंगमाच्छिशिरोष्णं पवनं समुद्वहन्* । अधिवासयसे नगेन्द्रवन्न च ते प्रव्यथते स्थिरं मनः ॥ २९ शयनासनपानभोजनं विविधं चीवरमुत्तराधरम्* । इदमर्थिकतो निदेशसे प्रतिसंख्याय मुने निरास्रवम्* ॥ ३० न च शोचसि नाथ नास्ति मे न च ते सन्ति मुने परिग्रहाः । असितोऽसि सुवाक्यनिर्ममः परिमुक्तो विविधैरुपद्रवैः ॥ ३१ न च लाभमवाप्य हृष्यसे तदलाभाच्च लयं न गच्छसि । अवमानमथो तितिक्षसे न च संमानमिहाभिनन्दसि ॥ ३२ (म्स्वि १३) क्षतजोपममग्रचन्दनं सुरभूमन्दरसानुसम्भवम्* । असयो निशिताः शराश्च ते न विकुर्वन्ति मनः कदाचन ॥ ३३ न कथां कथयस्यनर्थिकां न च या दुर्जनसेविता कथा । न <च लाभकथा न> सामिषा न च या नानुमता महात्मभिः ॥ ३४ प्रविवेककथाः सुखावहाः प्रशमं याः प्रवदन्ति केवलम्* । कथयस्यतिदेवताः कथाः कथिता या विनयन्ति किल्विषम्* ॥ ३५ मधुराणि च सङ्गतानि च स्वभिनीतानि च सारवन्ति च । वचनानि मुने प्रभाषसे जगदर्थाय विनिश्चितानि च ॥ ३६ अबुधा विपरीतदर्शनाश्चपलाः साहसिकाः प्रियान्विताः । पिशुनाः परुषाः शठाश्च ये भगवंस्तैः सह सङ्गतं न ते ॥ ३७ अशठा ऋजवश्च ये नराः शुचयः सत्यरता जितेन्द्रियाः । सततं च समीक्ष्यकारिणो भगवंस्तैः सह सङ्गतं तव ॥ ३८ धर्मज्ञ नयज्ञ पुद्गलज्ञ त्वां वन्दे षडभिज्ञ सर्वदैव । क्षेत्रज्ञ मुने परापरज्ञ त्वां वन्दे शिरसा नयानयज्ञ ॥ ३९ पृथुमपि समीक्षते गुणं <तव> परिकथितो हि मया गुणैकदेशः । (fओल्. १४५ १ = ग्ब्म् ६.९५८) न तव गुणमहार्णवस्य पारं जगति पुमानधिगन्तुमार्य शक्तः ॥ ४० (म्स्वि १४) इत्येवमादिभिः पञ्चभिः स्तोत्रशतैर्भगवानभिष्टुतः {म्स्<अभितुष्टः>} । तथाभिप्रसन्नस्य च भगवता नीलभूतेर्धर्मो देशितः । यथा यथा तस्मिन्नेवासने निषण्णेन सत्यदर्शनं कृतम्* । अथ नीलभूतिर्ब्राह्मणो भगवन्तं स्तुत्वा प्रक्रान्तः । सोऽध्वप्रतिपन्नो माथुर्यैर्ब्राह्मणैः संचम्परीकृतः । उपाध्याय त्वमस्माभिरभिहितः । श्रमणस्य गौतमस्यासत्कारं कुरुष्वेति । स त्वमेतर्हि स्तुत्वा आगतः । भवन्तो न त्वहं पूर्वमवोचम्* । मम जिह्वा सत्याभिधायिनी । यद्याक्रोशार्हो भविष्यति । आक्रोशे । स्तवार्हो भविष्यति । स्तोष्य इति । स्तवार्हः श्रमणो गौतमो मया स्तुतः । अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय मथुरां पिण्डाय प्राविक्षत्* । तेन खलु समयेन मथुरायां नक्षत्ररात्रः प्रत्युपस्थितः । अथ या देवता मथुरायामध्युषिता तस्या एतदभवत्* । यदि श्रमणो गौतमो मथुरां प्रवेक्ष्यति । मम नक्षत्ररात्रेरन्तरायं करिष्यतीति विदित्वा भगवतः पुरस्ताद्विनग्नोऽस्थात्* । भगवानाह । अप्रतिच्छन्नस्तावद्देवते मातृग्रामो न शोभते प्रागेव विनग्न इति । अथ सा देवता जिह्रीय नग्नरूपा एकान्तेऽपक्रान्ता । ततो भगवान्मार्गादपक्रम्य पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः । निषद्य भगवान् भिक्षूनामन्त्रयते स्म । पञ्चेमे भिक्षव आदीनवा मथुरायाम्* । कतमे पञ्च । उत्कूलनिकूलाः स्थाणुकण्टकप्रधाना (म्स्वि १५) बहुपाषाणशर्करकठल्ला उच्चन्द्रभक्ताः प्रचुरमातृग्रामा इति । अथ बहगवान्न प्रविशन्नेव मथुरां येन गर्दभस्य यक्षस्य भवनं तेनोपसंक्रान्तः । उपसंक्रम्य गर्दभस्य यक्षस्य भवनमभ्यवगाह्यान्यतरद्वृक्षमूलं निश्रित्य निषण्णो दिवाविहाराय । अश्रौषुर्माथुरा ब्राह्मणगृहपतयो भगवान् पिण्डाय प्राविशत्* देवतया विहेठितः । अप्रविशन्नेव मथुरां गर्दभस्य यक्षस्य भवनं गत इति श्रुत्वा च पुनः शुचिनः प्रणीतस्य खादनीयभोजनीयस्य प्रत्येकं प्रत्येकं स्थालीपाकं समुदानीय शकटे आरोप्य येन भगवांस्तेनोपसंक्रान्तः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णः । एकान्तनिषण्णान्* श्राद्धान्माथुरान् ब्राह्मणगृहपतीन् भगवान् धर्म्यया कथया पूर्ववद्यावत्संप्रहर्ष्य तूष्णीम्* । अथ श्राद्धा ब्राह्मणगृहपतय उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमिदमवोचत्* । इहास्माभिर्भदन्त भगवन्तमुद्दिश्य शुचिनः प्रणीतस्य खादनीयभोजनीयस्य शकटं पूर्णमानीतम्* । तद्भगवान् प्रतिगृह्णातु अनुकम्पामुपादाय इति । तत्र भगवानानन्दमायुष्मन्तमामन्त्रयते । गच्छानन्द यावन्तो भिक्षवो गर्दभस्य यक्षस्य भवनम् (fओल्. १४५ १ = ग्ब्म् ६.९५९) उपनिश्रित्य (म्स्वि १६) विहरन्ति तान् सर्वानुपस्थानशालायां सन्निपातय । परिभोक्ष्यन्ते पिण्डपातमिति । एवं भदन्त इत्यायुष्मानानन्दो भगवतः प्रतिश्रुत्य यावन्तो भिक्षवो गर्दभस्य यक्षस्य भवनमुपनिश्रित्य विहरन्ति तान् सर्वानुपस्थानशालायां सन्निपात्य येन भगवांस्तेनोपसंक्रान्तः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्तेऽस्थात्* । एकान्तस्थित आयुष्मानानन्दो भगवन्तमिदमवोचत्* । यावन्तो भदन्त भिक्षवो गर्दभस्य यक्षस्य भवनमुपनिश्रित्य विहरन्ति सर्वे ते उपस्थानशालायां सन्निषण्णाः सन्निपतिताः । यस्येदानीं भगवान् कालं मन्यत इति । अथ भगवान् येनोपस्थानशाला तेनोपसंक्रान्तः । उपसंक्रम्य पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः । अथ माथुराः श्राद्धा ब्राह्मणगृहपतयः सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं विदित्वा पूर्ववद्यावद्धौतहस्तमपनीतपात्रं भगवतः पुरस्तात्तस्थुरायाचमानं चाहुः । भगवता भदन्त ते ते दुष्टनागा दुष्टयक्षाश्च विनीताः । अयं भदन्त गर्दभको यक्षोऽस्माकं दीर्घरात्रमवैरिणां वैरी । असपत्नानां सपत्नः । अद्रुग्धानां द्रोग्धा । जातानि जातान्यपत्यान्यपहरति । अहो वत भगवान् गर्दभकं यक्षं विनयेदनुकम्पामुपादायेति । तेन खलु समयेन गर्दभको यक्षस्तस्यामेव पर्षदि सन्निषण्णोऽभूत्सन्निपतितः । तत्र भगवान् गर्दभकं यक्षमामन्त्रयते । श्रुतं ते गर्दभक । श्रुतं मे भगवन्* । श्रुतं ते गर्दभक (म्स्वि १७) । श्रुतं मे सुगत । विरमास्मात्पापकादसद्धर्मात्* । भगवन् समयतोऽहं विरमामि । यदि मामुद्दिश्य चातुर्दिशाय भिक्षुसंघाय विहारं कारयन्तीति । तत्र भगवान्माथुरान् श्राद्धान् ब्रह्मणगृहपतीनामन्त्रयते । श्रुतं वो ब्राह्मणगृहपतयः । श्रुतं भगवन्* । कारयिष्यामः । तत्र भगवता गर्दभको यक्षः पञ्चशतपरिवारो विनीतः । श्राद्धैर्ब्राह्मणगृहपतिभिस्तानुद्दिश्य पञ्च विहारशतानि कारितानि । एवं शरो यक्षो वनो यक्षः आलिकावेन्दा मघा यक्षिणी विनीता । अथ भगवता ऋद्ध्या मथुरां प्रविश्य तिमिसिका {म्स्<भगवतो भगवानृद्ध्या विनीता>} यक्षिणी पञ्चशतपरिवारा विनीता । तामप्युद्दिश्य पञ्चविहारशतानि कारितानीति । तत्र भगवता सान्तर्बहिर्मथुरायामर्धतृतीयानि यक्षसहस्राणि विनीतानि । तान्युद्दिश्य श्राद्धैर्ब्राह्मणगृहपतिभिरर्धतृतीयानि विहारसहस्राणि कारितानि । अथ भगवानोतलामनुप्राप्तः । ओतलायां विहरति । ओतलीये वनषण्डे । तत्र ओतलायनो नाम ब्राह्मणमहाशालः प्रतिवसति आढ्यो महाधनो महाभोग इति विस्तरः । अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय ओतलायां पिण्डाय प्राविक्षत्* । अन्यतमस्मिन् प्रदेशे पञ्चमात्राणि कार्षिकशतानि (म्स्वि १८) उद्रजःशिरस्कानि शणशाटीनिवस्तानि हलं वाहयन्ति । अद्राक्षुस्ते कार्षिका बुद्धं भगवन्तं द्वात्रिं<शन्महापुरुषलक्षणा>लंकृतं (fओल्. १४६ १ = ग्ब्म् ६.९६०) द्योतितमूर्तिमिति विस्तरः । भगवता तेषां धर्मो देशितः । यावन्मान्याश्चाभिवाद्याश्च संवृत्ताः । अथ तद्बलीवर्दसहस्रं योक्त्राणि वरत्राणि च्छित्वा येन भगवांस्तेनोपसंक्रान्तम्* । उपसंक्रम्य भगवतः <पादौ शिरसा वन्दित्वा> संपरिवार्यावतस्थुः । भगवता तेषां त्रिभिः पदैर्धर्मो देशितो यावच्चातुर्महाराजिकेषु देवेषूपपन्नाः । यावद्दृष्टसत्याः स्वभवनं गताः । भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः । किं भदन्त एभिः पञ्चभिः कार्षिकशतैरेभिश्च बलीवर्दैः कर्म कृतं यस्य कर्मणो विपाकेन कार्षिकाः संवृत्ता दरिद्रगृहेषूपपन्नाः । इमे च बलीवर्दाः संवृत्ताः । भगवानाह । एभिरेवं भिक्षवः कर्माणि कृतानीति विस्तरः । एते काश्यपस्य सम्यक्संबुद्धस्य शासने प्रव्रजिताः । एभिस्तत्र कौसीद्येनाभिनामितम्* । तस्य कर्मणो विपाकेन कार्षिकाः संवृत्ताः । एभिश्च बलीवर्दैस्तत्रैव प्रव्रजितैः क्षुद्रानुक्षुद्रैः शिक्षापदैरनादरं कृतम्* । तस्य कर्मणो विपाकेन तिर्यक्षूपपन्नाः । यत्ते काश्यपस्य सम्यक्संबुद्धस्य शासने प्रव्रजितास्तस्य कर्मणो विपाकेन ममान्तिकात्सत्यदर्शनं कृतमिति हि भिक्षवः एकान्तकृष्णानामिति विस्तरः । (म्स्वि १९) अश्रौषीदोतलायनो ब्राह्मणः श्रमणो गौतमो ओतलामनुप्राप्तः । ओतलायां विहरति ओतलीयके वनषण्ड इति । ओतलायनसूत्रं विस्तरेण संयुक्तागमे मार्गवर्गनिपाते ।{म्स्ग्ब्म् ९६०.६: <संयुक्तकागमे मार्गवर्गनिपाते>} अथ ओतलायनस्य ब्राह्मणस्यैतदभवत्* । किं पुनरस्यानर्थं करिष्यामः । तेन च पूर्वं श्रुतं श्रमणो गौतमः सश्रावकं संघं भोजयित्वा प्रणिधानं करोति । स यच्चिन्तयति यत्प्रार्थयते तत्सर्वं प्रतिलभते इति । अथ ओतलायनो ब्राह्मणः उत्थायासनादेकांसमुत्तरासंगं कृत्वा येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमिदमवोचत्* । अधिवासयतु मे भगवन् गौतम श्वोऽन्तर्गृहे भक्तेन सार्धं भिक्षुसंघेन । पूर्ववद्यावद्भुक्तवन्तं विदित्वा धौतहस्तमपनीतपात्रं नीचतरमासनं गृहीत्वा भगवतः पुरस्तान्मिथ्याप्रणिधानं चिन्तयितुमारब्धः । यावन्त इमे श्रमणाः शाक्यपुत्रीया मया भोजिताः सर्व एते मम बलीवर्दाः स्युरिति । अथ भगवानोतलायनस्य ब्राह्मणस्य चेतसा चित्तमाज्ञाय ओतलायनं ब्राह्मणमिदमवोचत्* । अप्रतिरूपं ते ब्राह्मण चित्तमुत्पादितम्* । नैतत्समृध्यति । तथा ह्येते सर्वे भिक्षवः क्षीणपुनर्भवाः । अन्यच्चित्तमुत्पादयेत्युक्त्वा भगवान् दक्षिणादेशनां कृत्वा प्रक्रान्तः । अथ भगवान् विहारं गतः पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः । निषद्य भगवान् भिक्षूनामन्त्रयते स्म । ओतलायनेन भिक्षवो ब्राह्मणेन मिथ्याप्रणिधानसमुत्थं (म्स्वि २०) पापकं चित्तमुत्पादितम्* । युष्माभिर्(fओल्. १४६ १ = ग्ब्म् ६.९६१) भुक्त्वा आर्षा गाथा वक्तव्या । मिथ्याप्रणिधानं न समर्द्धिष्यति । अथ भगवांस्तस्या एव रात्रेरत्ययादोतलां पिण्डाय प्राविक्षदायुष्मता आनन्देन पश्चाच्छ्रमणेन । तदा ओतलायां कचंगला नाम वृद्धा । सा उदकार्थिनी कूलमपसृता । भगवांस्तस्य विनयकालमवेक्ष्यायुष्मन्तमानन्दमामन्त्रयते । गच्छानन्द एतस्या वृद्धायाः कथय । भगवांस्तृषितः पानीयमनुप्रयच्छेति । एवं भदन्तेत्यायुष्मानानन्दो भगवतः प्रतिश्रुत्य येन कचंगला वृद्धा तेनोपसंक्रान्तः । उपसंक्रम्य कचंगलां वृद्धामिदमवोचत्* । कचंगले भगवांस्तृषितः पानीयमनुप्रयच्छेति । सा कथयति । आर्य अहं स्वयमेवानेष्यामीति । ततः कचंगला उदकघटं पूरयित्वा त्वरितत्वरिता येन भगवांस्तेनोपसंक्रान्ता । ददर्श कचंगला बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतमशीत्या चानुव्यंजनैर्विराजितगात्रं व्योमप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समन्ततो भद्रकम्* । कचंगलासहदर्शनादस्याः पुत्रस्नेहमुत्पन्नम्* । सा ऊर्ध्वबाहुः पुत्र पुत्रेति भगवन्तं परिष्वङ्क्तुमारब्धा । भिक्षवस्तां वारयन्ति । भगवानाह । मा यूयं भिक्षवः एतां वृद्धां वारयत । तत्कस्य हेतोः । पञ्च जन्मशतान्येषा मे माताभून्निरन्तरम्* । सा चेदेषा निवारिता मम गात्रस्य श्लेषणात्* ॥ (म्स्वि २१) इदानीं रुधिरं ह्युष्णं कण्ठादेषा वमेत्क्षणात्* । कृतज्ञतामनुस्मृत्य दृष्ट्वेमां पुत्रलालसाम्* । कारुण्याद्गात्रसंश्लेषं प्रददाम्यनुकम्पया ॥ इति ॥ भगवता तस्याः कण्ठाश्लेषो दत्तः । पुत्रस्नेहं विनोद्य भगवतः पुरस्तान्निषण्णा धर्मश्रवणाय । ततो भगवता तस्या आशयानुशयं धातुं प्रकृतिं च ज्ञत्वा तादृशी चातुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता यां <श्रुत्वा> कचंगलया विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतापत्तिफलं साक्षात्कृतम्* । सा दृष्टसत्या त्रिरुदानमुदानयति । इदमस्माकं भदन्त न मात्रा कृतं न पित्रा । पूर्ववद्यावत्* । अनाद्यकालोपचितं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतापत्तिफलं साक्षात्कृतम्* । गाथां च भाषते । यत्कर्तव्यं सुपुत्रेण मातानुग्रहकारिणा । तत्कृतं भवता मेऽद्य चित्तं मोक्षपरायणम्* ॥ दुर्गतिभ्यः समुद्धृत्य स्वर्गे मोक्षे च ते अहम्* । स्थापिता सुप्रयत्नेन साधु ते दुष्करं कृतम्* ॥ (म्स्वि २२) इत्युक्त्वा भगवतः पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात्प्रक्रान्ता । अथ कचंगला अपरेण समयेन स्वामिनमनुज्ञाप्य येन भगवांस्तेनोपसंक्रान्ता । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णा । एकान्तनिषण्णा कचंगला भगवन्तमिदमवोचत्* । लभेयाहं भदन्त स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुणीभावं चरेयमहं भगवतो (fओल्. १४७ १ = ग्ब्म् ६.९६२)ऽन्तिके ब्रह्मचर्यमिति । भगवता महाप्रजापत्ये संन्यस्ता । ततस्तया प्रव्राजिता उपसंपादिता अववादो दत्तः । तया युज्यमानया घटमानया व्यायच्छमानया सर्वक्लेशप्रहाणादर्हत्वं साक्षात्कृतम्* । अर्हन्तिनी च बभूव । त्रैधातुकवीतरागा पूर्ववन्मान्या च संवृत्ता । यदा भगवान् भिक्षुणीनां संक्षेपेणोद्दिश्य विहारं प्रविशति प्रतिसंलयनाय तदा तं कचंगला विस्तरेण व्याकरोति । तत्र भगवान् भिक्षूनामन्त्रयते स्म । एषाग्रा मे भिक्षवो भिक्षुणीनां मम श्राविकाणां सूत्रान्तविभागकर्त्रीणां यदुत कचंगला भिक्षुणी इति । भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः । किं भदन्त कचंगलायाः कर्म कृतं येन वृद्धा प्रव्रजिता । किं च कर्म कृतं येन दरिद्रा दासी च संवृत्ता भगवांश्च पश्चिमेन गर्भवासेन धारितः । प्रव्रज्यार्हत्वं च साक्षात्कृतम्* । भगवता च सूत्रान्तविभागकर्त्रीणामग्रा निर्दिष्टेति । भगवानाह । कचंगलयैव (म्स्वि २३) भिक्षवो भिक्षुण्या कर्मा<णि> कृतान्युपचितानि लब्धसंभाराणि पूर्ववद्यावत्फलन्ति खलु देहिनाम्* । भूतपूर्वं भिक्षवो बोधिसत्वचर्यायां वर्तमानस्य एषा मम माता बभूव । यदाहं प्रव्रजितुमिच्छामि तदा मामेव वारयति । तस्य कर्मणो विपाकेन वृद्धा प्रव्रजिता । दानं ददतो मेऽनया दानान्तरायः कृतः । तेन दरिद्रा संवृत्ता । न चानया पुण्यमहेशाख्यसंवर्तनीयानि कर्माणि कृतानि यथा महामायया येनाहमनया पश्चिमे गर्भवासेन धारितः । काश्यपे च सम्यक्संबुद्धे प्रव्रजिता याः शैक्षाशैक्षा भिक्षुण्यो दासीवादेन समुदाचरिताः । तेन दासी संवृत्ता । यत्तत्रानया पठितं स्वाध्यायितं स्कन्धकौशलं धातुकौशलमायतनकौशलं प्रतीत्यसमुत्पादकौशलं स्थानास्थानकौशलं च कृतं तेन मम शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्वं साक्षात्कृतम्* । यस्याश्चोपाध्यायिकायाः सकाशे प्रव्रजिता सा भगवता काश्यपेन सम्यक्संबुद्धेन सूत्रान्तविभागकर्त्रीणामग्रा निर्दिष्टा । तत्रानया मरणकालसमये प्रणिधानं कृतं यन्मया भगवति काश्यपे सम्यक्संबुद्धे अनुत्तरे दक्षिणीये यावदायुर्ब्रह्मचर्यं चरितं न च कश्चिद्गुणगणोऽधिगतः । अनेन कुशलमूलेन योऽसौ भगवता काश्यपेनोत्तरो नाम माणवो व्याकृतो भविष्यति । त्वं माणव वर्षशतायुषि प्रजायां शाक्यमुनिर्नाम तथागतोऽर्हत्सम्यक्संबुद्ध इति । तस्याहं शासने प्रव्रजेयम्* । (म्स्वि २४) यथैषा मे उपाध्यायिका भगवता काश्यपेन सम्यक्संबुद्धेन सूत्रान्तविभागकर्त्रीणामग्रा निर्दिष्टा । (fओल्. १४७ १ = ग्ब्म् ६.९६३) एवं मामप्यसौ भगवान् शाक्यमुनिः सूत्रविभागकर्त्रीणामग्रां निर्दिशेदिति । तत्प्रणिधानवशादेतर्हि मया सूत्रान्तविभागकर्त्रीणामग्रा निर्दिष्टा । इति हि भिक्षव एकान्तकृष्णानां कर्मणामेकान्तकृष्णो विपाकः । पूर्ववद्यावत्* । आभोगः करणीयः । इत्येवं वो भिक्षवः शिक्षितव्यमिदमवोचत्* । तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते । आगमयानन्द येन वैरंभ्यमिति । एवं भदन्तेत्यायुष्मानानन्दो भगवतः प्रत्यश्रौषीत्* । अथ भगवान् संप्रस्थितो यावदन्यतमस्मिन्नारामे । ब्राह्मणः कूपात्पानीयमुद्धरति । आरामं सेक्तुमारब्धः । अद्राक्षीत्स ब्राह्मणो भगवन्तं दूरादेव । दृष्ट्वा च पुनः संलक्षयति । यदि श्रमणो गौतम आरामं प्रवेक्ष्यति । आरामामुदपानं स दूषयतीति । ततो रज्जुं तिप्यकं च गोपायित्वा स्थितः । अथ भगवानृद्ध्यारामं प्रविष्टः । पांचिकेन च महायक्षसेनापतिना तदुदपानं प्लावीकृतम्* । सर्वोऽसावाराम उदकेन प्लावितः । ततोऽसौ ब्राह्मणो महर्धिकोऽयं श्रमणो गौतमो महानुभाव इति विदित्वातिप्रसन्नः कथयति । (म्स्वि २५) आगच्छतु भगवन् गौतम । इयं रज्जुरिदं तिप्यकम्* । गृह्णातु पानीयं यथासुखमिति । अथ भगवांस्तस्यां वेलायां गाथां भाषते । किं कुर्यादुदपानेन आपश्चेत्सर्वतो यदि । छित्वेह मूलं तृष्णायाः कस्य पर्येषणां चरेत्* ॥ इति ॥ अथासौ ब्राह्मणो भगवन्तमिदमवोचत्* । लभेयाहं भदन्त स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुभावं पूर्ववद्यावत्* । एहिभिक्षुकया प्रव्राजितः । एहीति चोक्तः स तथागतेन मुण्डश्च संघाटीपरीतदेहः । सद्यः प्रशान्तेन्द्रिय एव तस्थौ नैव स्थितो बुद्धमनोरथेन ॥ {म्स्: <तस्थुर्नेपच्छिता>; च्f. नेपच्छिता -> प्रव्र्-विइइ, fओल्.४७ ६} तेनोद्यच्छमानेन घटमानेन व्यायच्छमानेन सर्वक्लेशप्रहाणादर्हत्वं साक्षात्कृतम्* । अर्हन् संवृत्तः । त्रैधातुकवीतरागः पूर्ववद्यावदभिवाद्यश्च संवृत्तः । अथ भगवाञ्छूरसेनेषु जनपदेषु चारिकां चरन् वैरंभ्यमनुप्राप्तो वैरंभ्ये विहरति नडेरपिचुमन्दमूले । तेन खलु समयेन वैरंभ्येष्वग्निदत्तो नाम ब्राह्मणराजो राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च । अश्रौषीदग्निदत्तो ब्राह्मणराजः श्रमणो गौतमः शूरसेनेषु जनपदेषु चारिकां चरन् वैरंभ्यमनुप्राप्तो वैरंभ्ये विहरति नडेरपिचुमन्दमूले (म्स्वि २६) इति । श्रुत्वा च पुनरस्यैतदभवत्* । श्रमणो गौतमः सर्वसामन्तराजानां सत्कृतो गुरुकृतो मानितः पूजितोऽर्हत्संमतः । सचेदहं श्रमनं गौतमं <न> सत्करिष्यामि प्रातिसीमानां कोट्टराजानां गर्ह्यो भविष्यामि । बालो वत भवन्तोऽग्निदत्तो ब्राह्मणराजो यस्य ग्रामक्षेत्रमुपनिश्रित्य श्रमणो गौतमो विहरति न च सत्करोति । (fओल्. १४८ १ = ग्ब्म् ६.९६४) यन्वहं श्रमणं गौतमं सश्रावकसंघं सर्वोपकरणैः प्रवारयेयमिति विदित्वा महत्या राजर्द्ध्या महता राजानुभावेन वैरंभ्यान्निष्क्रम्य येन भगवांस्तेनोपसंक्रान्तः । उपसंक्रम्य भगवता सार्धं संमुखं संमोदनीं संरञ्जनीं विविधां कथां व्यतिसार्य एकान्ते निषण्णः । एकान्तनिषण्णमग्निदत्तं ब्राह्मणराजं भगवान् धर्म्यया कथया संदर्शयति समादापयति पूर्ववद्यावत्संप्रहर्ष्य तूष्णीम्* । अथाग्निदत्तो ब्राह्मणराज उत्थायासनादेकांसमुत्तरासंगं कृत्वा येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमिदमवोचत्* । अधिवासयतु मे भगवान् गौतमस्त्रैमासीं चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सार्धं भिक्षुसंघेन इति । अधिवासयति भगवानग्निदत्तस्य ब्राह्मणराजस्य तूष्णींभावेन । अथाग्निदत्तो ब्राह्मणराजो भगवतस्तूष्णींभावेनाधिवासनां विदित्वा भगवतो भाषितमभिनन्द्यानुमोद्य भगवतोऽन्तिकात्प्रक्रान्तः । तेन निवेशनं गत्वा अमात्यानामाज्ञा दत्ता । प्रतिदिवसमष्टादशप्रकारं खाद्यकं पचत नानासूपिकरसव्यंजनोपेतं च प्रभूतं भक्तम्* । वैरंभ्ये च घण्टावघोषणं कारितम्* । नान्येन श्रमणो गौतमस्त्रैमासीं भोजयितव्यः । यो भोजयति तस्य वधो दण्ड इति । स एवं घण्टावघोषणं कृत्वा (म्स्वि २७) रात्रौ शयितः स्वप्नमद्राक्षीत्* । आत्मीयैरन्त्रैः {म्स्<आत्मदीयैरन्त्रैः>} सर्वं वैरंभ्यं नगरं वेष्टितम्* । दृष्ट्वा च पुनर्भीतः संतप्तः आहृष्टरोमकूपो लघु लघ्वेव महार्हशयनादुत्थाय करे कपोलं दत्वा चिन्तापरो व्यवस्थितः । मा हैव मे अतोनिदानं राज्याच्च्युतिर्भविष्यति जीवितस्य वान्तराय इति । स प्रभातायां रजन्यां ब्राह्मणाय पुरोहिताय निवेदयामास । उपाध्याय मया ईदृशः स्वप्नो दृष्टः । कथमत्र प्रतिपत्तव्यमिति । ब्राह्मणः पुरोहितः संलक्षयति । किं चापि देवेनाशोभनः स्वप्नो दृष्टः । यद्यहमेनमनुसंवर्णयेयं भूयस्या मात्रया श्रमणो गौतमः प्रसादमुत्पादयिष्यति । यन्वहमेनं विवर्णयेयेअमिति विदित्वा कथयति । देवेन शोभनः स्वप्नो न दृष्टः । उपाध्याय किंविपाकोऽयं भविष्यति । नियतं देवस्य राज्यच्युतिर्भविष्यति जीवितस्य वान्तरायः । राजा संलक्षयति । अहो वत मे न राज्यच्युतिः स्याद्<वा> जीवितस्यान्तराय इति विदित्वा ब्राह्मणं पुरोहितमिदमवोचत्* । उपाध्याय कोऽसावुपायः स्याद्येन मे न राज्यच्युतिर्भवेन्नापि जीवितस्यान्तराय इति । स कथयति । यदि देवस्त्रैमासीमदर्शनपथे तिष्ठति एवं देवस्य न राज्यच्युतिर्भवति नापि जीवितस्यान्तरायः । अग्निदत्तो ब्राह्मणराजः संलक्षयति । यद्येवं सुकरम्* । एवं कारयामि घण्टावघोषणमिति । तेन सर्वविजिते घण्टावघोषणं कारितम्* । न (fओल्. १४८ १ = ग्ब्म् ६.९६५) मम केनचित्त्रैमासीं दर्शनायोपसंक्रमितव्यम्* । य उपसंक्रामति तस्य वधो दण्ड इति । स घण्टावघोषणं कृत्वा (म्स्वि २८) त्रैमासीमदर्शनपथे स्थितः । आयुष्मानानन्दः काल्यमेवोत्थाय येनाग्निदत्तस्य ब्राह्मणराजस्य निवेशनं तेनोपसंक्रान्तः । यावत्पश्यत्यग्निदत्तस्य ब्राह्मणराजस्य पौरुषेया अल्पोत्सुकान् कृत्वा तिष्ठन्ति । दृष्ट्वा च पुनः कथयति । भवन्तः किमल्पोत्सुकास्तिष्ठथ । ते कथयन्ति । आर्य किं कुर्मः । न त्वग्निदत्तेन ब्राह्मणराजेन बुद्धप्रमुखो भिक्षुसंघस्त्रैमासीं सर्वोपकरणैः प्रवारितः । ते यूयमल्पोत्सुकास्तिष्ठथ नाहारं सज्जीकुरुथ नासनप्रज्ञप्तिम्* । किं बुद्धप्रमुखो भिक्षुसंघो भक्तच्छेदं करिष्यतीति । ते कथयन्ति । आर्यानन्द देवेनाज्ञा दत्ता । पंचानां शतानामाहारं सज्जीकुरुत प्रणीतं प्रभूतं चेति । न तूक्तममुकस्यार्थायेति । भवन्तो गत्वा आरोचयत । आर्य देवेन घण्टावघोषणं कारितम्* । न मम केनचिद्दर्शनायोपसंक्रमितव्यम्* । य उपसंक्रामति तस्य वधो दण्ड इति । तत्किमस्माकं शिरोद्वयम्* । न वयमारोचयाम इति । अथायुष्मानानन्दो येन भगवांस्तेनोपसंक्रान्तः । उपसंक्रम्य एतत्प्रकरणं भगवतो विस्तरेणारोचयति । तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते । गच्छानन्द संघाटीमादाय पश्चाच्छ्रमणं च वैरंभ्ये रथ्यावीथीचत्वरशृङ्गाटकेष्वारोचय । यो युष्माकं भवन्तः उत्सहते बुद्धप्रमुखं भिक्षुसंघं च त्रैमासीं भोजयितुं भोजयत्विति । एवं भदन्तेत्यायुष्मानानन्दो भगवतः प्रतिश्रुत्य संघाटीमादाय पश्चाच्छ्रमणं च रथ्यावीथीचत्वरशृङ्गाटकेष्वारोचयति । यो युष्माकं भवन्तः उत्सहते बुद्धप्रमुखं भिक्षुसंघं त्रैमासीं भोजयितुं स भोजयत्विति । वैरंभ्या ब्राह्मणगृहपतयः (म्स्वि २९) कथयन्ति । आर्यानन्द एकैकोऽस्माकमुत्सहते त्रैमासीं भोजयितुम्* । अपि तु अनेन कलिराजेन घण्टावघोषणं कारितम्* । नान्येन केनचित्त्रैमासीमुपनिमंत्र्य बुद्धप्रमुको भिक्षुसंघो भोजयितव्यम्* । यो भोजयति तस्य वधो दण्ड इति । यावदुत्तरापथात्सार्थवाहः पंचाश्वशतानि पण्यमादाय वैरंभ्यमनुप्राप्तः । स संलक्षयति । यदिदानीं गमिष्यामि अश्वानां खुरः क्लेदमापत्स्यते । अपर्णा भविष्यन्ति । इहैव तिष्ठामीति । स तत्रैवावस्थितः । तेनाश्वाजानेयस्य द्वौ यवप्रस्थौ प्रज्ञप्तौ । अवशिष्टानामश्वानामेकैकः । श्रुतं चानेन राज्ञा अयं चायं च क्रियाकारः कृतः । आयुष्मतानन्देन एवमारोचितमिति । स संलक्षयति । नाहमस्य राज्ञो विषये निवासी । किं मम राजा (fओल्. १४९ १ = ग्ब्म् ६.९६६) करिष्यति । इति विदित्वायुष्मन्तमानन्दमिदमवोचत्* । आर्यानन्द मया अश्वाजानेयस्य द्वौ यवप्रस्थौ प्रज्ञप्तौ । अवशिष्टानामश्वानामेकैकः । यदि भगवानुत्सहते यवान् परिभोक्तुमहं भगवतः प्रस्थद्वयमनुप्रयच्छामि । अन्येषां च भिक्षूणामेकैकमिति । अथायुष्मानानन्दो येन भगवांस्तेनोपसंक्रान्तः । उपसंक्रम्य एतत्प्रकरणं भगवतो विस्तरेणारोचयति । अथ भगवत एतदभवत्* । मयैवैतानि कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत्प्रत्युपस्थितानि । अवश्यंभावीनि मयैवैतानि कर्माणि कृतान्युपचितानि कोऽन्यः प्रत्यनुभविष्यति । न हि कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते । (म्स्वि ३०) नाब्धातौ । न तेजोधातौ । न वायुधातावपि । पूर्ववद्यावत्फलन्ति खलु देहिनामिति । आयुष्मन्तमानन्दमामन्त्रयते । गच्छानन्द भिक्षूणां शलाकां {दुत्त्थ्रोउघोउत्<शिलाकां>} चारय । यो युष्माकमुत्सहते तथागतेन सार्धं वैरंभ्ये त्रैमासीं यवान् परिभोक्तुं स शलाकां गृह्णात्विति । एवं भदन्तेत्यायुष्मानानन्दो भगवतः प्रतिश्रुत्य शलाकां चारयितुमारब्धः । यावद्भगवता शलाकां गृहीत्वा भिक्षुद्वयोनैश्च पांचभिर्भिक्षुशतैः । आयुष्मांस्तु शारिपुत्रः कथयति । भगवन्नहं वाय्वाबाधिको नोत्सहे त्रैमासीं यवान् परिभोक्तुमिति । आयुष्मान्महामौद्गल्यायनः कथयति । अहमस्योपस्थायिक इति । ततो भगवान् भिक्षुद्वयौनैः पंचभिर्भिक्षुशतैः सार्धं वैरंभ्ये वर्षा उपगतः । आयुष्मन्तौ शारिपुत्रमौद्गल्यायनौ त्रिशङ्कुं पर्वतं गत्वा वर्षा उपगतौ । ततः शक्रेण देवेन्द्रेण दिव्यया सुधया प्रवारितौ । ततः सार्थवाहो भगवतो द्वौ यवप्रस्थावनुप्रयच्छति । अन्येषां च भिक्षूणामेकैकम्* । तत्र भगवानायुष्मन्तमानन्दमिदमवोचत्* । गच्छानन्द तथागतस्यार्थाय यवान् परिकर्मयेति । एवं भदन्तेति आयुष्मानानन्दो भगवतः प्रत्यंशमादाय येनान्यतमा वृद्धा स्त्री तेनोपसंक्रान्तः । उपसंक्रम्य (म्स्वि ३१) तां स्त्रियमिदमवोचत्* । भगिनि तथागतस्यार्थाय यवान् परिकर्मीकुरु । सा कथयति । आर्य अहं वृद्धा न शक्नोमि । अपि त्वेषा तरुणिका दारिका । अस्या अनुप्रयच्छ । एषा परिकर्मयतीति । आयुष्मानानन्दस्तस्याः सकाशमुपसंक्रान्तः । भगिनि शक्ष्यसि त्वं तथागतस्यार्थाय यवान् परिकर्मीकर्तुमिति । सा कथयति । आर्य समयेनाहं परिकर्मयामि । यदि मे आलापमनुप्रच्छसीति । स कथयति । परिकर्मय दास्यामीति । सा परिकर्मयितुमारब्धा । पृच्छति च । आर्यक एष बुद्धो नाम इति । आयुष्मानानन्दः संलक्षयति । यद्यहमस्या बुद्धवर्णोदाहरणं करिष्ये (fओल्. १४९ १ = ग्ब्म् ६.९६७) गम्भीरा बुद्धधर्माः स्थानमेतद्विद्यते <यदसौ न विज्ञास्यतीति> यन्वहमस्याश्च<क्ररत्न>वर्णोदाहरणमुदाहरेयमिति विदित्वा कथयति । राज्ञो भगिनि चक्रवर्तिनो लोके प्रादुर्भावात्सप्तानां रत्नानां लोके प्रादुर्भावो भवति । कतमेषां सप्तानाम्* । तद्यथा । चक्ररत्नस्य हस्तिरत्नस्याश्वरत्नस्य मणिरत्नस्य स्त्रीरत्नस्य गृहपतिरत्नस्य परिणायकरत्नस्य सप्तमस्य । राज्ञो भगिनि चक्रवर्तिनो लोके प्रादुर्भावात्कथंरूपस्य चक्ररत्नस्य लोके प्रादुर्भावो भवति । इह भगिनि राज्ञः क्षत्रियस्य मूर्धाभिषिक्तस्य तदेव पोषधे पंचदश्यां शिरःस्नातोपवासैरलंकृतस्य उपरि प्रासादतलगतस्यामात्यगणपरिवृतस्य पूर्वस्यां दिशि चक्ररत्नं प्रादुर्भवति सहस्रारं सनाभिकं सनेमिकं सर्वाकारपरिपूर्णं (म्स्वि ३२) शुभमकर्मारकृतं दिव्यं <सर्व>सौवर्णम्* । शुभं चानेन भवति । यस्य राज्ञः क्षत्रियस्य मूर्धाभिषिक्तस्य तदेव पोषधे पंचदश्यां पूर्ववद्यावत्सर्वसौवर्णम्* । भवति स राजा चक्रवर्तीति । अद्धाहमस्मि राजा चक्रवर्तीति चक्ररत्नं मीमांसितुकाम उत्थायासनादेकांसमुत्तरासंगं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य तच्चक्ररत्नमुभाभ्यां पाणिभ्यां प्रतिगृह्य वामे पाणौ प्रतिष्ठाप्य दक्षिणेन पाणिना अनुवर्तयति । जयस्व भो चक्ररत्न येनार्यः पुराणश्चक्रवर्तिपथ इति । अथ चक्र<र>त्नं राज्ञा चक्रवर्तिना अनुप्रवर्तितमुपरिविहाय<सम>भ्युद्गम्य पूर्वेण प्रायासीद्येनार्यः पुराणश्चक्रवर्तिपथः । अन्वेति राजा चक्रवर्ती तच्चक्ररत्नं सार्धं चतुरङ्गेण बलकायेन । यस्मिंश्च प्रदेशे तच्चक्ररत्नं प्रतितिष्ठति तत्र राजा चक्रवर्ती वासं कल्पयति सार्धं चतु<रङ्गेण ब>लकायेन । <ये खलु> पूर्वस्यां दिशि कोट्टराजानस्ते येन राजा चक्रवर्ती तेनोपसंक्रामन्ति । उपसंक्रम्य राजानं चक्रवर्तिनमेवं वदन्ति । एतु देवः । स्वागतं देवस्य । इमे देवस्य जनपदा ऋद्धाश्च स्फीताश्च क्षेमाश्च <सुभिक्षा>श्चाकीर्णबहुजन<मनुष्या>श्च तान् देवः समनुशास्तु । वयं देवस्यानुयात्रिका भविष्यामः । तेन हि यूयं ग्रामण्यः स्वकस्वकानि विजितानि समनुशासथ (म्स्वि ३३) धर्मेण माधर्मेण । मा च वः कस्यचिदधर्मचारिणो वि<प>च्चारिणो राष्ट्रे वासो रोचताम्* । ए<तत्प्रकार>मानुयात्रिका भविष्यथ । अथ तच्चक्ररत्नं पूर्वां दिशमभिनिर्जित्य पूर्व<व>न्महासमुद्रं प्रत्युत्तीर्य दक्षिणेन पश्चिमेनोत्तरेण प्रायासीद्येनार्यः पुराणश्चक्रवर्तिपथः । अथ <चक्ररत्नं> राज्ञा चक्रवर्तिनानुप्रवर्तितमुपरि विहाय<समभ्युद्गम्य> उत्तरेणान्वावृतं येनार्यः पुराणश्चक्रवर्तिपथः । अन्वेति राजा चक्रवर्ती तच्चक्ररत्नं सार्धं चतुरङ्गेण बलकायेन (fओल्. १५० १ = ग्ब्म् ६.९६८) । यस्मिन् प्रदेशे तच्चक्ररत्नं प्रतितिष्ठति तत्र राजा चक्रवर्ती <वासं कल्पयति> सार्धं चतुरङ्गेण बलकायेन । ये खलूत्तर<स्यां दिशि कोट्टराजानः> ते येन राजा चक्रवर्ती तेनोपसंक्रामन्ति । उपसंक्रम्य राजानं चक्रवर्तिनमेवं वदन्ति । एहि देव । स्वागतं देवस्य । इमे देवस्य जनपदा ऋद्धाश्च स्फीताश्च क्षेमाश्च सुभिक्षाश्चाकीर्णबहुजनमनुष्याश्च । तान् देवः समनुशास्तु । वयं देवस्या<नुयात्रिका भ>विष्यामः । तेन हि यूयं ग्रामण्यः स्वकस्वकानि विजितानि समनुशासथ धर्मेण माधर्मेण । मा च वः कस्यचिदधर्मचारिणो राष्ट्रे वासो रोचतामिति । अथ चक्ररत्नमुत्तरां दिशमभिनिर्जित्योत्तरमहासमुद्रं प्रत्युत्तीर्य तामेव राजधानीमागत्योपर्यस्याधिकरणस्योच्छ्रापितमिवास्थात्* । राज्ञो भगिनि चक्रवर्तिनो (म्स्वि ३४) लोके प्रादुर्भावादस्यैवंरूपस्य चक्ररत्नस्य लोके प्रादुर्भावो भवति । राज्ञो भगिनि चक्रवर्तिनो लोके प्रादुर्भावात्कथंरूपस्य हस्तिरत्नस्य लोके प्रादुर्भावो भवति । इह भगिनि राज्ञश्चक्रवर्तिनो हस्ती भवति सर्वश्वेतः कुमुदवर्णः सप्ताङ्गः सुप्रतिष्ठितोऽभिरूपो दर्शनीयः प्रासादिकः । यं दृष्ट्वा राज्ञश्चक्रवर्तिनश्चित्तमभिप्रसीदति । भद्रकं वरहस्तिरत्नं स<कृद्द>मथम् (fओल्. १५० १ = ग्ब्म् ६.९६९) एष्यतीति । अथ राजा चक्रवर्ती संख्यातं हस्तिदमकं दूतेन प्रक्रोष्येदमवोचत्* । इदं त्वया सौम्य संख्यातं हस्तिरत्नं क्षिप्रमेव सुदान्तं कृत्वास्माकमुपनयितव्यमिति । एवं देव इति संख्यातो हस्तिदमको राज्ञश्चक्रवर्तिनः प्रतिश्रुत्य हस्तिरत्नमेकाह्ना सर्वचारणेभिरुपसंक्रामति । तदेकाह्ना सर्वचारणेभिरुपसंक्रम्यमानमेकाह्ना सर्वचारणैः प्रतिगृह्णाति । तद्यथान्ये हस्तिनोऽनेकवार्षिका अनेकवर्षगणदान्ताः सर्वचारणेभिरुपसंक्रम्यमानं प्रतिगृह्णन्ति । एवमेतद्धस्तिरत्नमेकाह्ना सर्वचारणैः प्रतिगृह्णाति । दान्तं चैनं विदित्वा राज्ञश्चक्रवर्तिनः उपनामयति । दान्तं देव भद्रं हस्तिरत्नम्* । यस्येदानीं देवः कालं मन्यत इति । अथ राजा चक्रवर्ती तद्धस्तिरत्नं मीमांसितुकामः सूर्यस्याभ्युद्गमनकालसमये तद्धि <हस्ति>रत्नमभि<रु>ह्येमामेव समुद्रपर्यन्तां महापृथिवीमन्वाहिण्ड्य तामेव राजधानीम् (म्स्वि ३५) आगत्य प्रातराशिकमकार्षीत्* । राज्ञो भगिनि चक्रवर्तिनो लोके प्रादुर्भावादस्यैवंरूपस्य हस्तिरत्नस्य प्रादुर्भावो भवति । राज्ञो भगिनि चक्रवर्तिनो लोके प्रादुर्भावात्कथंरूपस्याश्वरत्नस्य लोके प्रादुर्भावो भवति । इह भगिनि राज्ञश्चक्रवर्तिनः अश्वो भवति सर्वनीलः कृष्णशिरा मनोज्ञो जवनोऽभिरूपो दर्शनीयः प्रासादिकः । यं दृष्ट्वा राज्ञश्चक्रवर्तिनश्चित्तमभिप्रसीदति । भद्रकं वताश्वरत्नं सकृद्<दमथ>मेष्यतीति । अथ राजा चक्रवर्ती संख्यातमश्वदमकं दूतेन प्रक्रोष्येदमवोचत्* । इदं त्वया सौम्य संख्यातमश्वरत्नं क्षिप्रमेव सुदान्तं कृत्वास्माकमुपनयितव्यमिति । एवं देवेति संख्यातोऽश्वदमको राज्ञश्चक्रवर्तिनः प्रतिश्रुत्य तदश्वरत्नमेकाह्ना सर्वचारणैरुपसंक्रामति । तदेकाह्ना सर्वचारणेभिरुपसंक्रम्यमानमेकाह्ना सर्वचारणैः प्रतिगृह्णाति । तद्यथान्ये अश्वा अनेकवार्षिका अनेकवर्षगणदान्ताः सर्वचारणेभिरुपसंक्रम्यमानाः सर्वचारणैः प्रतिगृह्णन्ति । एवमेव तदश्वरत्नमेकाह्ना सर्वचारणेभिरुपसंक्रम्यमानमेकाह्ना सर्वचारणैः प्रतिगृह्णाति । दान्तं चैनं विदित्वा राज्ञश्चक्रवर्तिन उपनामयति । दान्तं देव भद्रमश्वरत्नं यस्येदानीं देवः कालं मन्यते । अथ राजा चक्रवर्ती अश्वरत्नं मीमांसितुकामः सूर्यस्याभ्युद्गमनकालसमये तदश्वरत्नमभिरुह्येमामेव समुद्रपर्यन्तां महापृथिवी<मन्वाहिण्ड्य> तामेव राजधानीमागत्य (म्स्वि ३६) प्रातराशमकार्षीत्* । राज्ञो भगिनि चक्रवर्तिनो लोके प्रादुर्भावादस्यैवंरूपस्याश्वरत्नस्य लोके प्रादुर्भावो भवति । राज्ञो भगिनि चक्रवर्तिनो लोके प्रादुर्भावात्कथंरूपस्य <मणिरत्नस्य> लोके प्रादुर्भावो भवति । इह भगिनि राज्ञश्चक्रवर्तिनो मणिर्भवति अष्टांशो वैडूर्यः शुभो जातिमानच्छो विप्रसन्नः अनाविलः । यावद्राज्ञश्चक्रवर्तिनोऽन्तःपुरे दीपकृत्यं सर्वं तन्मणेराभया । अथ राजा चक्र<वर्ती तन्मणि>रत्नं मीमांसितुकामोऽन्धकारतमिस्रायां रात्र्यां शनैर्मन्दं मन्दं देवे वृष्टायमाने विद्युत्सु निश्चरन्तीषु मणिरत्नं ध्वजाग्रे आरोप्योद्यानभूमिं निर्याति सार्धं चतुरङ्गेण बलकायेन । यावत्खलु राज्ञश्चक्रव<र्तिनो चतुरङ्गो> बलकायः सर्वः स्फुटो <म>णेराभया । अर्धयोजनं च सामन्तकेन । राज्ञो भगिनि चक्रवर्तिनो लोके प्रादुर्भावादस्यैवंरूपस्य मणिरत्नस्य लोके प्रादुर्भावो भवति । राज्ञो भगिनि चक्रवर्तिनो लोके प्रादुर्भावात्कथंरूप<स्य स्त्रीर>त्नस्य लोके प्रादुर्भावो भवति । इह भगिनि राज्ञश्चक्रवर्तिनः स्त्री भवति अभिरूपा दर्शनीया प्रासादिकी नातिगौरी नातिश्यामा मद्गुरुच्छविर्नातिदीर्घा नातिह्रस्वा सुप्रतिष्ठिता नातिकृशा नातिस्थूला नात्युत्सदमांसा <तनुगा>त्री । तस्याः खलु भगिनि शीते उष्ण<स>ंस्पर्शानि गात्राणि उष्णे शीतसंस्पर्शानि गात्राणि कालिङ्गप्रावारमृदुसंस्पर्शानि । तस्याः खलु भगिनि सर्वरोमकूपेभ्यश्चन्दनगन्धो वाति मुखाच्च <उत्पलगन्धः> । (म्स्वि ३७) यावदा<युष्मा>नानन्दः स्त्रीरत्नं विभजति तावत्तया दारिकया ते यावः परिकर्मिताः । सा पादयोर्निपत्य प्रणिधानं कर्तुमारब्धा (fओल्. १५१ १ = ग्ब्म् ६.९७०) । आर्य अनेनाहं कुशलमूलेन राज्ञश्चक्रवर्तिनः स्त्रीरत्नं स्यामिति । अथायुष्मानानन्दो यवान् परिकर्मितानादाय येन भगवांस्तेनोपसंक्रान्तः । उपसंक्रम्य भगवतो यवानुपनामयति । जानकाः पृच्छका बुद्धा भगवन्तः । पृच्छति बुद्धो भगवानायुष्मन्तमानन्दम्* । केनैते आनन्द यवाः परिकर्मिताः । अमुकया भदन्त <ब्राह्मणदारिकया । किम>भूत्ते आनन्द तया ब्राह्मणदारिकया सार्धमन्तराकथासमुदाहारः । तेन ह्यानन्द यावांस्तेऽभूत्तया ब्राह्मणदारिकया सार्धमन्तराकथासमुदाहारस्तत्सर्वमस्माकं विस्तरेणारोचय । अथायुष्मानानन्दो <यत्त्>अस्याभूत्तया ब्राह्मणदारिकया सार्धमन्तराकथासमुदाहारस्तत्सर्वं भगवतो विस्तरेणारोचयति । एवमुक्ते भगवानायुष्मन्तमानन्दमिदमवोचत्* । कस्मात्त्वयानन्द तया दारिकया बुद्धवर्णोदाहरणं न कृतम्* । मम भदन्त एवं भवति । गम्भीरा बुद्धधर्माः स्थानमेतद्विद्यते यदसौ दारिका न विज्ञास्यतीति । मया तस्याश्चक्रवर्तिवर्णोदाहरणं कृतम्* । क्षीणस्त्वमानन्द । सचेत्त्वया तस्या बुद्धवर्णोदाहरणं कृतमभविष्यत्स्थानमेतद्विद्यते यत्तु यामनुत्तरायां सम्यक्संबोधौ अवैवर्तिकं चित्तमुत्पादितमभविष्यत्* । अपि त्वानन्द भविष्यत्यसौ दारिका राज्ञश्चक्रवर्तिनः स्त्रीरत्नम्* । {म्स्(ग्ब्म् ९७०.५ .) अद्द्स्<भगवान् संलक्षयति । यः कश्चिदादीनवो भिक्षवः पटप्लोतिकं प्रावृत्यान्तर्गृहं गच्छति । तस्मान्न भिक्षुणा पटप्लोतिं प्रावृत्यान्तर्गृहं गन्तव्यम्* । गच्छति सातिसारो भवति ।>} (म्स्वि ३८) सामन्तकेन शब्दो विस्तृतः । अमुकया ब्राह्मणदारिकया भगवतोऽर्थाय यवाः परिकर्मिताः । सा भगवता राज्ञश्चक्रवर्तिनः स्त्रीरत्नं व्याकृता । इति श्रुत्वा यैः पंचभिर्दारिकाशतैर्द्व्यूनैर्भिक्षुद्वयोनानां पंचानां भिक्षुशतानां यवाः परिकर्मिताः । ताभिरपि प्रणिधानं कृतम्* । वयमस्याः परिवाराः स्याम इति । यावद्भगवान् यवान् परिभोक्तुमारब्धाः आयुष्मानानन्दो विक्लवः अश्रूणि प्रमोक्तुमारब्धः । भगवता तेषु जन्मपरिवर्तेषु करचरणशिरश्छेदादीनि दानानि दत्वा त्रिभिः कल्पासंख्येयैः सर्वज्ञत्वमवाप्य इदानीं कोटरयवान् भक्षयतीति । तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते । कस्मात्त्वमानन्द विक्लवः अश्रूणि प्रमुंचसि । भगवान् भदन्त चक्रवर्तिकुले जातो राज्यमपहाय प्रव्रजितः करचरणशिरादीनि दानानि दत्वा त्रिभिः कल्पासंख्येयैः सर्वज्ञत्वमवाप्य इदानीं कोटरयवान् भक्षयतीति । भगवानाह । आकांक्षसि त्वमानन्द तथागतस्य दंष्ट्रान्तरविनिर्गतान् यवान् परिभोक्तुम्* । आकांक्षामि भगवन्* । ततो भगवता आयुष्मत आनन्दाय दंष्ट्रान्तरविनिर्गतानां (fओल्. १५१ १ = ग्ब्म् ६.९७१) यवाना<मेको दत्तः> । तथा ह्यानन्द तथागतस्य (म्स्वि ३९) रसाग्र<ग>तानां रसहरणी सुपरिशुद्धा । यदि तथागतः प्राकृतमप्याहारं परिभुंक्ते तदपि तथागतस्यान्नशतरसं संपरिवर्तते । तैः सामन्तकैः शब्दो विस्तृतः । अग्निदत्तो ब्राह्मणराजो बुद्धप्रमुखं भिक्षुसंघमुपनिमंत्र्यादर्शनपथे स्थितो भगवान् वैरंभ्ये यवान् परिभुंक्ते इति । सामन्तराजैरपि श्रुतं तैरग्निदत्तस्य ब्राह्मणराजस्य दूतसंप्रेषणं कृतम्* । ते प्रवेशं न लभन्ते द्वारि स्थिताः । अनाथपिण्डदेन गृहपतिना श्रुतं तेन पंचमात्राणि शकटशतानि पर्णोपगूठस्य शालेः प्रेषितानि । अथ मारस्य पापीयस एतदभवत्* । बहुशो मया श्रमणो गौतमो विहेठितो न कदाचिदवतारो लब्धः । अत्रापि तावदस्य प्रहरामि इति विदित्वा आयुष्मन्तमानन्दमात्मानं विनिर्माय तेषां पंचानां शकटशतानां पुरतः स्थित्वा कथयति । भवन्तः कुत्र गम्यते । ते कथयन्ति । <आर्य> आनन्द अग्निदत्तो ब्राह्मणराजो भगवन्तं सश्रावकसंघमुपनिमंत्र्यादर्शनपथे स्थितो भगवान् वैरंभ्ये यवान् परिभुंक्ते इति । अनाथपिण्डदेन गृहपतिना श्रुत्वैतानि पर्णोपगूठस्य शालेर्भगवतोऽर्थाय पंच शकटशतानि प्रेषितानि इति । स कथयति । भवन्तो देवो अभिप्रसन्ना नागा यक्षाः । यदि भगवानाकाशे पात्रं प्रसारयति तदपि देवास्त्रयस्त्रिंशा दिव्यायाः सुधायाः पूरयन्ति । किमर्थं भगवान् यवान् परिभुंक्ते । निवर्तयथ (म्स्वि ४०) इति । ते कथयन्ति । आर्यानन्द संप्रस्थिता वयं किमिदानीं निवर्तामः । गच्छाम इति । मारः संलक्षयति । न शक्यमेते निवर्तयितुम्* । उपायसंविधानं कर्तव्यमिति । स उपरिविहायसमभ्युद्गम्य अक्षमात्राभिर्वारिधाराभिर्वर्षितुमारब्धः । तेन तावद्दृष्टं यावत्तानि शकटानि नाभिं यावन्निमग्नानि । ततस्ते शाकटिका बलीवर्दान्मुक्त्वा प्रक्रान्ता इति । तत्र भगवता वैरंभ्ये यवाः परिभुक्ताः सार्धं द्वयोनैः पंचभिर्भिक्षुशतैः । आयुष्मद्भ्यां शारिपुत्रमौद्गल्यायनाभ्यां त्रिशंकुके पर्वते वर्षोपगताभ्यां दिव्या सुधा परिभुक्ता । ततस्तेन सार्थवाहेन त्रैमासस्यात्ययाद्भगवान् सश्रावकसंघो भक्तेनोपनिमंत्रितः । अधिवासितं च भगवता तूष्णींभावेन । स सार्थवाहस्तामेव रात्रिं शुचिं प्रणीतं खादनीयभोजनीयं समुदानीय पूर्ववद्यावद्भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तमपनीतपात्रं भगवतः पादयोर्निपत्य प्रणिधानं कर्तुमारब्धः । अनेनाहं कुशलमूलेन राजा भवेयं चक्रवर्ती अश्वाजानेयः पुत्रो युवराजस्तान्यपि पंचाश्वशतानि पंच पुत्रशतानि । (fओल्. १५२ १ = ग्ब्म् ६.९७२) या सा दारिका भगवता स्त्रीरत्नं यानि पंच दारिकाशतानि तस्याः परिचारिका इति । ततो भगवांस्तस्य सार्थवाहस्य चेतसा चित्तमाज्ञाय तं सार्थवाहमिदमवोचत्* । भविष्यसि त्वं सार्थवाह राजा चक्रवर्ती अश्वाजानेयस्ते पुत्रो युवराजस्तान्यपि पंचाश्वशतानि पंच पुत्रशतानि । सा दारिका (म्स्वि ४१) स्त्रीरत्नम्* । तान्यपि द्व्यूनानि पंच दारिकाशतानि तस्याः परिचारिका इति । अथ भगवान् त्रैमासस्यात्ययात्कृतचीवरो निष्ठितचीवरः आयुष्मन्तमानन्दमामन्त्रयते । गच्छानन्द अग्निदत्तं ब्राह्मणराजमारोचय । एवं च वद । उषिताः स्मो महाराज तव विजिते । अवलोकितो भव । गच्छाम इति । एवं भदन्त इति । आयुष्मानानन्दो भगवतः प्रतिश्रुत्य येनाग्निदत्तस्य ब्राह्मणराजस्य निवेशनं तेनोपसंक्रान्तः । तेन खलु समयेनाग्निदत्तो ब्राह्मणराजः पुण्याहमागमयंस्तिष्ठति । अथायुष्मानानन्दो दौवारिकं पुरुषमामन्त्रयते । एहि त्वं भोः पुरुष येनाग्निदत्तो ब्राह्मणराजस्तेनोपसंक्रम । उपसंक्रम्याग्निदत्तं ब्राह्मणराजमेवं वद । आनन्दो भिक्षुर्द्वारे तिष्ठति देवं द्रष्टुकाम इति । एवमार्य इति दौवारिकपुरुषः आयुष्मत आनन्दस्य प्रतिश्रुत्य येनाग्निदत्तो ब्राह्मणराजस्तेनोपसंक्रान्तः । उपसंक्रम्याग्निदत्तं ब्राह्मणराजमिदमवोचत्* । देवार्यानन्दो भिक्षुर्द्वारे तिष्ठति देवं द्रष्टुकामः । स कथयति । अहं भोः पुरुष पुण्याहमागमयंस्तिष्ठामि । आनन्दो भिक्षुः पुण्यमहेशाख्यः । स एव पुण्याहो भवतु । पंचकल्याणश्चायम्* । नामकल्याणो रूपकल्याणो वर्णकल्याणः प्रतिभानकल्याणः प्रतिपत्तिकल्याणश्च । प्रविशतु । को भवन्तमानन्दं वारयतीति । दौवारिकेणायुष्मत आनन्दायैवमारोचितम्* आयुष्मानानन्दः प्रविष्टः । तेऽपि सामन्तराजानां दूतास्तेनैव सार्धं प्रविष्टाः । (म्स्वि ४२) अथायुष्मानानन्दोऽग्निदत्तं ब्राहमणराजमारोग्ययित्वा एकान्ते निषण्णः । एकान्तनिषण्णः आयुष्मानानन्दोऽग्निदत्तं ब्राह्मणराजमिदमवोचत्* । भगवांस्ते महाराज आरोग्ययति कथयति च । उषिताः स्मो महाराज तव विजिते त्रैमासीम्* । अवलोकितो भव । गच्छाम इति । वन्दे आर्यानन्द बुद्धं भगवन्तम्* । कच्चिदार्यानन्द भगवान् वैरंभ्येषु जनपदेषु सुखं वर्षोषितः । न च पिण्डकेन क्लान्त इति । तैः सामन्तराजदूतैरुक्तः । देवोऽप्रत्यक्षितराज्यस्त्वं यो भगवन्तं सश्रावकसंघं त्रैमासीमुपनिमंत्र्यादर्शनपथे व्यवस्थितः । त्रैमासीं कोटरयवाः परिभुक्ता इति । स कथयति । सत्यमार्यानन्द भगवता त्रैमासीं यवाः परिभुक्ताः । सत्यं महाराज । स संमूर्छितः (fओल्. १५२ १ = ग्ब्म् ६.९७३) पृथिव्यां निपतितो महता जलपरिषेकेण प्रत्यागतप्राणः अमात्यानाहूय पृच्छति । भवन्तो न मया युष्माकमाज्ञा दत्ता । प्रतिदिवसं पंचानां शतानामाहारं सज्जीकुरु । प्रणीतं प्रभूतं चेति । ते कथयन्ति । अस्ति देवेनैवमाज्ञप्तम्* । न त्वाज्ञा दत्ता अमुकस्य दातव्यमिति । अपि तु अद्याप्याहारः सज्जीकृत एव । अथाग्निदत्तो ब्राह्मणराजो येन भगवांस्तेनोपसंक्रान्तः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः । एकान्तनिषण्णमग्निदत्तं ब्राह्मणराजं भगवान् धर्म्यया कथया संदर्शयति पूर्ववद्यावत्संप्रहर्ष्य तूष्णीम्* । अथाग्निदत्तो ब्राह्मणराजो भगवतः पादयोर्निपत्य भगवन्तमिदमवोचत्* । (म्स्वि ४३) अत्ययो भगवन्नत्ययः सुगत यथा बालो यथा मूढो यथाव्यक्तो यथाकुशलो योऽहं भगवन्तं सश्रावकसंघं त्रैमासीमुपनिमंत्र्यादर्शनपथे व्यवस्थितः । तस्य मम भगवन्नत्ययं जानतोऽत्ययं पश्यतः अत्ययमत्ययतः प्रतिगृह्णीष्वानुकम्पामुपादाय । तथ्यं ते महाराज अत्ययमत्ययत आगमा यथा बालो यथा मूढो यथाव्यक्तो यथाकुशलो यस्त्वं तथागतं त्रैमासीमुपनिमंत्र्यादर्शनपथे व्यवस्थितः । यतस्त्वं महाराज अत्ययं जानास्यत्ययं पश्यसि तं च दृष्ट्वादेशयसि वृद्धिरेव ते प्रतिकांक्षितव्या कुशलानां धर्माणां न हानिः । अथाग्निदत्तो ब्राह्मणराजो भगवन्तमिदमवोचत्* । अधिवासयतु मे भगवान् यावज्जीवं चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सार्धं भिक्षुसंघेनेति । भगवानाह । तथागतो महाराज अल्पायुष्के काले जातः प्रभूतं च कार्यं करणीयम्* । निर्वाणकालसमयश्चेति । नाधिवासयति । यद्येवमधिवासयतु मे भगवान् सप्तवर्षाणि सप्तमासान् सप्तदिवसान्* । तथापि भगवान्नाधिवासयति । अग्निदत्तो ब्राह्मणराजो भगवन्तमिदमवोचत्* । अधिवासयतु मे भगवान् श्वोऽन्तर्गृहे भक्तेन सार्धं भिक्षुसंघेनेति । भगवान् संलक्षयति । यद्यहमस्यैकभक्तकमपि नाधिवासयामि स्थानमेतद्विद्यते यद्यग्निदत्तो ब्राह्मणराज उष्णं (म्स्वि ४४) शोणितं छर्दयित्वा कालं करिष्यतीति विदित्वा अधिवासितं भगवता तूष्णींभावेन । अथाग्निदत्तो ब्राह्मणराजो भगवतस्तूष्णींभावेनाधिवासनां विदित्वा भगवतोऽन्तिकात्प्रक्रान्तो येन स्वं निवेशनं तेनोपसंक्रान्तः । उपसंक्रम्यामात्यानामंत्रयते भवन्तः कोऽसौ उपायः स्याद्येन सर्वोऽयमाहारो बुद्धप्रमुखेन भिक्षुसंघेन परिभुक्तो भवेदिति । ते कथयन्ति । देव सर्वोऽयं पृथिव्यामाहारस्तीर्यताम्* । भिक्षवः पद्भ्यामाक्रमिष्यन्ति । एवं परिभुक्तो भविष्यतीति । तेन (fओल्. १५३ १ = ग्ब्म् ६.९७४) पौरुषेयाणामाज्ञा दत्ता । भवन्तो यावानयमाहारः सर्वमेतत्समन्तात्पृथिव्यामाकिरत इति । तैः सर्वं समन्तादाकीर्णम्* । अथाग्निदत्तो ब्राह्मणराजस्तामेव रात्रिं शुचि प्रणीतं खादनीयभोजनीयं समुदानीय पूर्ववद्यावद्भगवान् पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः । यावदन्यतमेन महल्लेन संजातामर्षेणास्माभिस्त्रैमासीं कोटरयवाः परिभुक्ताः । इदानीमयं कलिराजो विभवं दर्शयतीति विदित्वा खादनीयभोजनीयस्य पृथिव्यामाकीर्णस्योपरि पार्ष्णिप्रहारो दत्तः । ब्राह्मणगृहपतयोऽवध्यायन्ति क्षिपन्ति विवाचयन्ति । आर्य खादनीयभोजनीयं मुखाभ्यवहार्यं पादेन स्पृशन्ति । एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् संलक्ष<य>ति । यः कश्चिदादीनवो भिक्षवः खादनीयभोजनीयं (म्स्वि ४५) मुखाभ्यवहार्यं पादेन स्पृशन्तीति विदित्वा भिक्षूनामन्त्रयते स्म । अमुकेन भिक्षवो महल्लभिक्षुणा संजातामर्षेण खादनीयभोजनीयस्य मुखाभ्यवहार्यस्य पृथिव्यामाकीर्णस्योपरि पार्ष्णिप्रहारो दत्त इति । ब्राह्मणगृहपतयोऽवध्यायन्ति क्षिपन्ति <वि>वाचयन्ति । तस्मान्न भिक्षुणा खादनीयभोजनीयं मुखाभ्यवहार्यं पादेनाक्रमितव्यम्* । आक्रामति सातिसारो भवतीति । अथाग्निदत्तो ब्राह्मणराजः सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं विदित्वा शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं सन्तर्पयति पूर्ववद्यावद्धौतहस्तमपनीतपात्रं नीचतरमासनं गृहीत्वा भगवतः पुरस्तान्निषण्णो धर्मश्रवणाय । अथ भगवानग्निदत्तं ब्राह्मणराजं <धर्म्य>या कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति । अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य उत्थायासनात्प्रक्रान्तः । अथ संबहुला भिक्षवस्त्रयाणां वार्षिकाणां मासानामत्ययात्कृतचीवरा निष्ठितचीवराः समादाय पात्रचीवरं येन भगवांस्तेनोपसंक्रान्ताः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्तेऽस्थ्<उर्> । एकान्तस्थिताः संबहुला भिक्षवो भगवन्तमिदमवोचन्* । उषिताः स्मो भदन्त वैरंभ्ये त्रैमासीम्* । {तिब्. इन्सेर्त्स्थे wहोले वैरम्भसूत्र; च्f. अनिइ ५४-५७} विस्तरेण वैरंभ्यसूत्रमेकोत्तरिकागमे चतुष्कनिपाते । भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं (म्स्वि ४६) पप्रच्छुः । किं भदन्त भगवता कर्म कृतं येन करचरणशिरश्छेदादिना दानसंभारेण यावद्दीनजनं संतर्प्य कल्पासंख्येयं यत्त्रयं सत्वार्थे आत्मानं परिखेद्यापगतसर्वकार्यो वैरंभ्ये कोटरयवान् परिभुक्तवान् सार्धं भिक्षुद्व्यूनैः पंचभिर्भिक्षुशतैः । आयुष्मन्तौ शारिपुत्रमौद्गल्यायनौ (fओल्. १५३ १ = ग्ब्म् ६.९७५) दिव्यां सुधामिति । भगवानाह । तथागतेनैव एतानि भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि पूर्ववद्यावत्फलन्ति खलु देहिनाम्* । भूतपूर्वं भिक्षवः अशीतिवर्षसहस्रायुषि प्रजायां विपश्यी नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* । सः अशीतिभिक्षुसहस्रपरिवारो बन्धुमतीं राजधानीमुपनिश्रित्य विहरति । तेन खलु समयेन बन्धुमत्यां राजधान्यामन्यतमो गणवाचको ब्राह्मणः पाञ्चशतिकं गणं ब्राह्मणकान्मंत्रान् पाठयति । सर्वलोकस्य चात्यर्थं सत्कृतो गुरुकृतो मानितः पूजितोऽर्हत्संमतः । यत एव विपश्यी सम्यक्संबुद्धो बन्धुमतीं राजधानीमनुप्राप्तस्तत एव तं न कश्चित्सत्करोति न गुरुकरोति न मानयति न पूजयति । स विपश्यति । तथागते सश्रावकसंघेऽत्यर्थमीर्ष्यावान् संवृत्तः । यावत्संबहुलाः शैक्षाशैक्षा भिक्षवः पूर्वाह्णे निवास्य पात्रचीवरमादाय बन्धुमतीं (म्स्वि ४७) राजधानीमनुप्राप्ताः । ततो नानासूपिकरसोपेतस्य भक्तस्य पात्राणि पूरयित्वा निर्गच्छन्ति । तेन च ब्राह्मणेन दृष्टाः पृष्टाश्च । भो भिक्षवः पश्यामि कीदृशः पिण्डपातो लब्ध इति । तैः ऋजुकोऽयं दर्शितः । तत ईर्ष्याप्रकृत्या संजातामर्षेण माणवका अभिहिताः । नार्हन्तीमे मुण्डकाः श्रमणका नानासूपिकरसव्यंजनोपेतं शाल्योदनं परिभोक्तुम्* । अर्हन्ति तु कोटरयवान् परिभोक्तुमिति । तैरप्यनुसंवर्णितम्* । एवमेतदुपाध्याय एवमेतत्* । नार्हन्त्येव इमे मुण्डकाः श्रमणका नानासूपिकरसव्यंजनोपेतं शाल्योदनं परिभोक्तुम्* । अर्हन्ति तु कोटरयवान् परिभोक्तुमिति । तत्र च द्वौ माणवकौ श्राद्धौ भद्रौ कल्याणाशयौ । तौ कथयतः । उपाध्याय मैवं वोचुः । महात्मान एतेऽर्हन्त्येव दिव्यां सुधां परिभोक्तुं न कोटरयवानिति । किं मन्यध्वे भिक्षवः । योऽसौ विपश्यितथागतेन गणवाचको ब्राह्मणः अहमेव स तेन कालेन तेन समयेन । यानि तानि <द्व्>यूनानि पंच माणवकशतानि एतान्येव पंच भिक्षुशतानि । यौ तौ द्वौ माणवकौ श्राद्धौ भद्रौ कल्याणाशयौ एतावेव तौ शारिपुत्रमौद्गल्यायनौ भिक्षू । यन्मया विपश्यिनः सम्यक्संबुद्धस्य शैक्षाशैक्षाणां श्रावकाणामन्तिके चित्तं प्रदूष्य खरं वाक्कर्म निश्चारितं द्व्यूनैश्च पंचभिर्माणवकशतैरनुमोदितं द्वाभ्यां तु नानुमोदितं तस्य कर्मणो विपाकेनैतर्हि तथागतेन वैरंभ्ये कोटरयवाः परिभुक्ताः (म्स्वि ४८) सार्धं भिक्षुद्व्यूनैः पंचभिर्भिक्षुशतैः । शारिपुत्रमौद्गल्यायनाभ्यां तु दिव्या सुधा परिभुक्ता । इति हि भिक्षवः एकान्तकृष्णानां (fओल्. १५४ १ = ग्ब्म् ६.९७६) कर्मणामेकान्तकृष्णो विपाकः पूर्ववद्यावदेकान्तशुक्लेष्वेव कर्मस्वाभोगः करणीयः । इत्येवं वो भिक्षवः शिक्षितव्यम्* । {मर्कल्लोन् २००३: परल्लेल्सेए स्निव्१७९-१८१} तत्र भगवानायुष्मन्तमानन्दमामंत्रयते स्म । आगमयानन्द येनायोध्येति । एवं भदन्तेत्यायुष्मानानन्दो भगवतः प्रत्यश्रौषीत्* । अथ भगवान् दक्षिणपंचाले जनपदचारिकां चरन्नयोध्यामनुप्राप्तः अयोध्यायां विहरति नद्या गंगायास्तीरे । अथान्यतमो भिक्षुर्येन भगवांस्तेनोपसंक्रान्तः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्तेऽस्थात्* । एकान्तस्थितः स भिक्षुर्भगवन्तमिदमवोचत्* । साधु मे भगवंस्तथा संक्षिप्तेन धर्मं देशयतु यथाहं भगवतोऽन्तिके संक्षिप्तेन धर्मं श्रुत्वा एको व्यपकृष्टोऽप्रमत्तः आतापी प्रहितात्मा विहरेयम्* । एको व्यपकृष्टोऽप्रमत्तः आतापी प्रहितात्मा <विहरन्> यदर्थं कुलपुत्राः केशश्मश्र्ववतार्य काषायाणि वस्त्राण्याच्छाद्य सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजन्ति तदनुत्तरं ब्रह्मचर्यपर्यवसानं दृष्ट एव धर्मे स्वयमभिज्ञाय साक्षात्कृत्वोपसंपद्य प्रवेदयेयम्* । क्षीणा मे जातिरुषितं ब्रह्मचर्यं कृतं करणीयं नापरमस्माद्भवं प्रजानामीति । एवमुक्ते भगवान् येन गंगा नदी तेन व्यवलोकयन् व्यवलोकयति । अद्राक्षीद्भगवान्नद्या गंगायाः स्रोतसा महान्तं दारुस्कन्धमुह्यमानम्* । दृष्ट्वा च पुनस्तं भिक्षुमामन्त्रयते । पश्यसि त्वं भिक्षो नद्या गंगायाः स्रोतसा महान्तं दारुस्कन्धमुह्यमानम्* (म्स्वि ४९) । एवं भदन्त सचेदेष न पारिमे तीरे संस्रक्ष्यति । नापारिमे तीरे संस्रक्ष्यति । न मध्ये संस्रक्ष्यति । न स्थले उत्पत्स्यति । न मनुष्यग्राह्यो भविष्यति । नामनुष्यग्राह्यः । नावर्तग्राह्यः । नान्तःपूतीभावं गमिष्यति । एवमेष भिक्षो दारुस्कन्धोऽनुपूर्वेण समुद्रनिम्नो भविष्यति समुद्रप्रवणः समुद्रप्राग्भारः । एवमेव सचेत्त्वं भिक्षो न पारिमे तीरे संस्रक्ष्यसि । पूर्ववद्यावत्* । नान्तःपूतीभावं गमिष्यसि । एवं हि त्वं भिक्षो अनुपूर्वेण निर्वाणनिम्नो भविष्यसि निर्वाणप्रवणो निर्वाणप्राग्भारः । नाहं भदन्त जाने किमपारिमं तीरं किं पारिमं तीरम्* । किं मध्ये <सं>सदनम्* । किं स्थले उत्सदनम्* । को मनुष्यग्राहः । कः अमनुष्यग्राहः । <कः आवर्तग्राहः ।> कोऽन्तःपूतीभाव इति । साधु मे भगवांस्तथा संक्षिप्तेन धर्मं देशयतु यथाहं भगवतोऽन्तिकात्संक्षिप्तेन धर्मं श्रुत्वा पूर्ववद्यावन्नापरमस्माद्भवं प्रजानामीति । अपारिमं तीरमिति भिक्षो षण्णामाध्यात्मिकानामायतनानामेतदधिवचनम्* । पारिमं तीरमिति षण्णां बाह्यानामायतनानामेतदधिवचनम्* । मध्ये संसदनमिति नन्दीरागस्यैतदधिवचनम्* । स्थले उत्सदनमिति अस्मिमानस्यैतदधिवचनम्* । मनुष्यग्राह इति यथापीहैकः संसृष्टो (fओल्. १५४ १ = ग्ब्म् ६.९७७) विहरति गृहस्थप्रव्रजितैः (म्स्वि ५०) सहनन्दी सहशोकः । स सुखितेषु सुखितो दुःखितेषु दुखितः उत्पन्नोत्पन्नेषु किं करणीयेषु समादाय पर्यवसानानुवर्ती भविष्यति । अमनुष्यग्राह इति यथापीहैक इति प्रणिधाय ब्रह्मचर्यं चरतीत्यनेनाहं शीलेन वा व्रतेन वा <तपेन वा> ब्रह्मचर्यवासेन वा स्यां <देवो> देवान्यतमो वेति । आवर्तग्राह इति यथापीहैकः शिक्षां प्रत्याख्याय हानायावर्तते । अन्तःपूतीभाव इति यथापीहैको दुःशीलो भवति पापधर्मा अन्तःपूतिरवस्रुतः कषंवकजातः शंखस्वरसमाचारः । अश्रमणः श्रमणप्रतिज्ञोऽब्रह्मचारी ब्रह्मचारिप्रतिज्ञः । एवं हि सचेत्त्वं भिक्षो नापारिमे तीरे संस्रक्ष्यसि पूर्ववद्यावन्निर्वाणप्राग्भारः । अथ स भिक्षुर्भगवतो भाषितमभिनन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात्प्रक्रान्तः । अथ स भिक्षुर्भगवता अनेन दारुस्कन्धोपमेनाववादेनाववादितः । एको व्यपकृष्टोऽप्रमत्तः आतापी प्रहितात्मा विहरन् यदर्थं कुलपुत्राः केशश्मश्रूण्यवतार्य काषायाणि वस्त्राण्याच्छद्य सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजन्ति तदनुत्तरं ब्रह्मचर्यपर्यवसानं दृष्ट एव धर्मे स्वयमभिज्ञाय साक्षात्कृत्वोपसंपद्य प्रवेदयते क्षीणा मे जातिरुषितं ब्रह्मचर्यं कृतं करणीयं नापरमस्माद्भवं प्रजानामीत्याज्ञातवान्* । स आयुष्मानर्हन् बभूव सुविमुक्तचित्तः । (म्स्वि ५१) तेन खलु समयेन नन्दो गोपालको भगवतो नातिदूरे स्थितोऽभूत्* । दण्डमवष्टभ्य गाश्चारयति । तेन दण्डेनावष्टब्धो मण्डूकः संछिद्यमानेषु चर्मसु मुच्यमानेषु सन्धिषु चित्तमुत्पादयति यद्यहं कायं वा चालयेयं वाचं वा निश्चारयेयं स्यादतोनिदानं नन्दस्य गोपालस्य कथाव्याक्षेपमिति विदित्वा भगवतोऽन्तिके चित्तमभिप्रसाद्य कालगतश्चातुर्महाराजिकेषु देवेषूपपन्नः । अथ नन्दो गोपालको दण्डमेकान्ते उपनिक्षिप्य येन भगवांस्तेनोपसंक्रान्तः । उप्ससंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्तेऽस्थात्* । एकान्तस्थितो नन्दो गोपालको भगवन्तमिदमवोचत्* । अहं भदन्त नापारिमे तीरे संस्रक्ष्यामि । न पारिमे तीरे संस्रक्ष्यामि । <न मध्ये संस्रक्ष्यामि> । न स्थले उत्स्रक्ष्यामि । न मनुष्यग्राहो भविष्यामि । नामनुष्यग्राहो नावर्तग्राहो नान्तःपूतीभावं गमिष्यामि । लभेयाहं भदन्त स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुभावं चरेयमहं भगवतोऽन्तिके ब्रह्मचर्यमिति । तेन हि न<न्देन> स्वामिनां गावो दत्ताः । नो भदन्त । तत्कस्य हेतोः । भदन्त गावस्तरुणवत्सा ज्ञास्यन्ति स्वकस्वकानि गोकुलानि । गमिष्यन्ति स्वकस्वकानि निवेशनानि । लभेयाहं भदन्त स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं (fओल्. १५५ १ = ग्ब्म् ६.९७८) भिक्षुभावं चरेयमहं भगवतोऽन्तिके ब्रह्मचर्यम् । किं चापि नन्द दहरा गावस्तरुणवत्सा ज्ञास्यन्ति स्वकस्वकानि गोकुलानि । गमिष्यन्ति स्वकस्वकानि निवेशनानि । अपि तु करणीयमेतद्गोपालकेन यथापि तत्स्वामिना भक्ताच्छादनं स्वीकुर्वता । (म्स्वि ५२) अथ नन्दो गोपालको भगवतः पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात्प्रक्रान्तः । ततो भयं भयमित्युच्चैः शब्दं कुर्वाणः प्रधावितुमारब्धः । अन्तर्मार्गे आत्मीयैः पंचभिर्गोपालकशतैर्दृष्टः । ते कथयन्ति । कस्य भयमिति । जातिभयं जराभयं व्याधिभयं मरणभयमिति । तेऽपि तस्य पृष्ठतः प्रधावितुमारब्धाः । तान् दृष्ट्वा अन्येऽपि गोपालका अश्वपालकास्तृणहारकाः काष्ट्ःहारकाः पथाजीवा उत्पथाजीवाश्च मनुष्याः प्रधावितुमारब्धाः । आनुपथिकैर्दृष्टास्तथा विक्रोशन्तः पृष्टाः । किमेतद्भवन्तः । ते कथयन्ति । भयम्* । कस्य भयम्* । जातिभयं जराभयं व्याधिभयं मरणभयम्* । श्रुत्वा तेऽपि निवृत्ताः । यावत्कर्वटकसमीपं संप्राप्ताः । ततश्चासौ कर्वटकनिवासी जनकायस्तं महान्तं जनकायं दृष्ट्वा इतश्चामुतश्च सन्त्रस्ताः । केचिन्निष्पलायिताः । केचिद्भाण्डं गोपायन्ति । केचित्सन्नह्यावस्थिताः । अपरे वीरपुरुषास्तैः प्रत्युद्गम्य पृष्टाः । भवन्तः किमेतदिति । ते कथयन्ति । भयम्* । कस्य भयम्* । जातिभयं जराभयं व्याधिभयं मरणभयमिति । ततोऽसौ कर्वटकनिवासी जनकायः समाश्वस्तः । तेन खलु समयेनायुष्मान् शारिपुत्रस्तस्यामेव पर्षदि सन्निषण्णोऽभूत्सन्निपतितः । अथायुष्मान् शारिपुत्रश्चिरप्रक्रान्तं नन्दं गोपालकं विदित्वा भगवन्तमिदमवोचत्* । कस्माद्भदन्त भगवता नन्दो गोपालकः स्वाख्याते धर्मविनये प्रव्रजितुकामः पुनरप्यगारायोद्योजितः । अस्थानमेतच्छारिपुत्रानवकाशो यन्नन्दो गोपालकः पुनरपि गृही अगारमध्यावत्स्यति सन्निधिकारपरिभोगे (म्स्वि ५३) कामान् परिभोक्ष्यते । नेदं स्थानं विद्यते । इदानीं नन्दो गोपालकः स्वामिनां गा अर्पयित्वा आगमिष्यति । स यदर्थं कुलपुत्राः केशश्मश्र्ववतार्य काषायाणि वस्त्राण्याच्छाद्य सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजन्ति तदनुत्तरं ब्रह्मचर्यपर्यवसानं दृष्ट एव धर्मे स्वयमभिज्ञाय साक्षात्कृत्वोपसंपद्य प्रवेदयिष्यते क्षीणा मे जातिरुषितं ब्रह्मचर्यं कृतं करणीयं नापरमस्माद्भवं प्रजानामीति । अथापरेण समयेन नन्दो गोपालकः स्वामिनां गा अर्पयित्वा पंचशतपरिवारो येन भगवांस्तेनोपसंक्रान्तः । उप्संक्रम्य भगवन्तमिदमवोचत्* । अर्पिता मे भदन्त स्वामिनां गावः । लभेयाहं भदन्त स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुभावं चरेयम् (fओल्. १५५ १ = ग्ब्म् ६.९७९) अहं भगवतोऽन्तिके ब्रह्मचर्यमिति । लब्धवान्नन्दो गोपालकः पंचशतपरिवारः स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुभावम्* । एवं प्रव्रजितः स आयुष्मान् पूर्ववद्यावत्सुविमुक्तचित्तः । धर्मता अचिरोपपन्नस्य देवपुत्रस्य देवकन्याया वा त्रीणि चित्तान्युत्पद्यन्ते । कुतश्च्युतः । कुत्रोपपन्नः । केन कर्मणेति । मण्डूकपूर्वी देवपुत्रः पश्यति । तिर्यग्भ्यश्च्युतश्चातुर्महाराजिकेषु देवेषूपपन्नो भगवतोऽन्तिके चित्तमभिप्रसाद्येति । तस्यैतदभवत्* । न मम प्रतिरूपं स्याद्यदहं पर्युषितपरिवासो भगवन्तं दर्शनायोपसंक्रमेयम्* । यन्वहमपर्युषितपरिवास एव भगवन्तं दर्शनायोपसंक्रमेयमिति । अथ मण्डूकपूर्वी देवपुत्रश्चलविमलकुण्डलधरः पूर्ववद्यावत्सर्वं गंगातीरमुदारेणावभासेनावभास्य भगवन्तं पुष्पैर्(म्स्वि ५४) अवकीर्य भगवतः पुरस्तान्निषण्णो धर्मश्रवणाय । अथ भगवान्मण्डूकपूर्विणो देवपुत्रस्याशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशीं चतुरार्यसत्यसंप्रतिवेधिकीं धर्मदेशनां कृतवान्* । यां श्रुत्वा पूर्ववद्यावदनादिकालोपचितं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतापत्तिफलं साक्षात्कृतम्* । अभिक्रान्तोऽहं भदन्ताभिक्रान्तः । एषोऽहं भगवन्तं शरणं गच्छामि धर्मं च भिक्षुसंघं च । उपासकं च मां धारयाद्याग्रेण यावज्जीवं प्राणोपेतं शरणगतमभिप्रसन्नम्* । अथ मण्डूकपूर्वी देवपुत्रो वणिगिव लब्धलाभः शस्यसम्पन्न इव कार्षकः शूर इव विजितसंग्रामः सर्वरोगपरिमुक्त इवातुरो यया विभूत्या भगवत्सकाशमागतस्तयैव विभूत्या स्वभवनं गतः । भिक्षवः पूर्वापररात्रं जागरिकायोगमनुयुक्ता विहरन्ति । तैर्दृष्टो भगवतोऽन्तिके उदारोऽवभासः । यं दृष्ट्वा संदिग्धा भगवन्तं पप्रच्छुः । किं भगवन्निमां रात्रिं भगवन्तं दर्शनाय ब्रह्मा सहांपतिः शक्रो देवेन्द्रश्चत्वारो लोकपाला उपसंक्रान्ताः । न भिक्षवो ब्रह्मा सहांपतिर्न शक्रो देवेन्द्रो न चत्वारो लोकपाला मां दर्शनायोपसंक्रान्ताः । अपि तु नन्देन गोपालेन दण्डेन वावष्टब्धो मण्डूकः स च्छिद्यमानेषु चर्मसु मुच्यमानेषु सन्धिषु मा नन्दस्य गोपालकस्य धर्मविक्षेपो भविष्यतीति निश्चलस्तूष्णीमवस्थितो ममान्तिके चित्तमभिप्रसाद्य कालगतश्चातुर्महाराजिकेषु देवेषूपपन्नः । स इमां रात्रिं मत्सकाशमुपसंक्रान्तः । तस्य मया धर्मो देशितः । दृष्टसत्यश्च स्वभवनं गत इति । (म्स्वि ५५) भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः । किं भदन्त नन्देन गोपालेन पंचशतपरिवारेण कर्म कृतं येन गोपालकेषूपपन्नो भगवतश्च शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्वं (fओल्. १५६ १ = ग्ब्म् ६.९८०) साक्षात्कृतम्* । मण्डूकपूर्विणा देवपुत्रेण किं कर्म कृतं येन मण्डूकेषूपपन्नः सत्यदर्शनं च कृतमिति । भगवानाह । तेनैव भिक्षवः कर्माणि कृतान्युपचितानि लब्धसंभाराणि पूर्ववद्यावत्फलन्ति खलु देहिनाम्* । भूतपूर्वं भिक्षवः अस्मिन्नेव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोके उदपादि । पूर्ववद्यावत्स वाराणसीं नगरीमुपनिसृत्य विहरति ऋषिवदने मृगदावे । तस्य प्रवचने नन्दो गोपालकः प्रव्रजितः । त्रिपिटो धार्मकथिको युक्तमुक्तप्रतिभानः पंचशतपरिवारः अधिकरणकुशलः । स उत्पन्नोत्पन्नानि संघस्याधिकरणानि व्युपशमयति । तत्र द्वौ भिक्षू स्तब्धौ मानिनौ । न कदाचित्तस्य सकाशमुपसंक्रामतः । तयोरपरेण समयेन परस्परमधिकरणमुत्पन्नम्* । तावर्थार्थिनौ तस्य सकाशमुपसंक्रान्तौ पादाभिवन्दनं कृत्वा कथयतः । इदं चेदं चावयोरधिकरणमुत्पन्नं व्युपशमयेति । स संलक्षयति । यद्यहमनयोरद्यैवाधिकरणं व्युपशमयिष्यामि अर्थार्थिनावेतौ न भूय उपसंक्रमिष्यतः । तेन सर्वसंघं संनिपात्य तदधिकरणं संघमध्ये उपनिक्षिप्य न एकान्तीकृतम्* । अतः परस्मिन्नपि दिवसे तस्य कर्वटके करणीयमुत्पन्नम्* । स (म्स्वि ५६) तत्र गतः । ततस्ताभ्यां चिरयतीति संघं संनिपात्य तदधिकरणमुपनिक्षिप्तम्* । ततः संघेन व्युपशमितम्* । यावदसौ त्रिपिटो भिक्षुस्तस्मात्कर्वटकादागतः । मार्गश्रमे प्रतिविनोदिते सार्धंविहार्यन्तेवासिकान् पृच्छति । न तावर्थप्रत्यर्थिकावागच्छत इति । ते कथयन्ति । उपाध्याय व्युपशान्तं तयोस्तदधिकरणम्* । केन व्युपशमितम्* । संघेन । यथाकथं तैर्विस्तरेण समाख्यातम्* । तेन खरं वाक्कर्म निश्चारितम्* । ज्ञायते आयुष्मन्तो गोपालकैर्यथा तदधिकरणं व्युपशमितमिति । तैरप्यनुसंवर्णितमेव मे तदुपाध्याय गोपालकैर्यथा तदधिकरणं व्युपशमितमिति । किं मन्यध्वे भिक्षवो योऽसौ त्रिपिटो भिक्षुरेष एवासौ नन्दो गोपालकस्तेन कालेन तेन समयेन । यान्यस्य तानि पंच सार्धंविहार्यन्तेवासिकानां शतानि एतान्येव पंच गोपालकशतानि । यदनेन काश्यपस्य सम्यक्संबुद्धस्य श्रावकसंघो गोपालकवादेन समुदाचरितः सार्धंविहार्यन्तेवासिकैश्चानुसंवर्णितं तस्य कर्मणो विपाकेन पंच जन्मशतानि पंचशतपरिवारो गोपालकेषूपपन्नः । यावदेतर्ह्यपि पंचशतपरिवारो गोपालकेष्वेवोपपन्नः । यदनेन पठितं स्वाध्यायितं स्कन्धकौशलं धातुकौशलमायतनकौशलं स्थानास्थानकौशलं च कृतं तेनैतर्हि पंचशतपरिवारेण मम शासने प्रव्रज्य (fओल्. १५६ १ = ग्ब्म् ६.९८१) सर्वक्लेशप्रहाणादर्हत्वं साक्षात्कृतम्* । मण्डूकपूर्व्यपि देवपुत्रः काश्यपस्य सम्यक्संबुद्धस्य प्रवचने भिक्षुरासीत्* । प्राहाणिकः स जनपदचारिकां चरनन्यतमस्मिन् कर्वटके विहारमनुप्राप्तः । स रात्र्याः प्रथमे यामे पर्यङ्कं बद्ध्वा (म्स्वि ५७) मनसिकारं वाहयितुमारब्धः । यावत्स्वाध्यायकारका भिक्षवः स्वाध्यायन्ति । शब्दकण्टकानि ध्यानानि । स शब्देन चित्तैकाग्रतां नासादयति । स संलक्षयति स्वाध्यायन्ति एते । मध्यमे यामे निषत्स्यामीति । स मध्यमे यामे उत्थाय निषण्णो यावदन्ये भिक्षवः स्वाध्यायं कुर्वन्ति । स संलक्षयति पश्चिमे यामे निषत्स्यामीति । स पश्चिमे यामे उत्थाय निषण्णो यावदपरे स्वाध्यायं कुर्वन्ति । तस्यावीतरागत्वात्तीव्रं पर्यवस्थानमुत्पन्नम्* । स कथयति । इमे श्रमणाः काश्यपीया मण्डूका इव कृत्स्नां रात्रिं रटिता इति । किं मन्यध्वे भिक्षवो योऽसौ प्राहाणिको भिक्षुरेष एवासौ मण्डूकपूर्वी देवपुत्रः । यदनेन काश्यपस्य सम्यक्संबुद्धस्य श्रावका मण्डूकवादेन समुदाचरिताः । तस्य कर्मणो विपाकेन पंच जन्मशतानि मण्डूकेषूपपन्नो यावदेतर्ह्यपि मण्डूकेष्वेवोपपन्नः । यन्ममान्तिके चित्तं प्रसादितं तेन चातुर्महाराजिकेषु देवेषूपपन्नः । यत्काश्यपे सम्यक्संबुद्धे ब्रह्मचर्यं चरितं तेनेदानीं सत्यदर्शनं कृतम्* । इति हि भिक्षव एकान्तकृष्णानां कर्मणामेकान्तकृष्णो विपाकः पूर्ववद्यावदाभोगः करणीयः । इत्येवं वो भिक्षवः शिक्षितव्यमिदमवोचत्* । अथ भगवान्नदीं गंगामवतीर्णस्तत्र पंचभिर्हंसमत्स्यकूर्मशतैः परिवृतः प्रदक्षिणीकृतश्च । तेषां भगवता त्रिभिः पदैर्धर्मः (म्स्वि ५८) देशितः । इति हि भद्रमुखाः सर्वसंस्कारा अनित्याः । सर्वधर्मा अनात्मानः । शान्तं निर्वाणम्* । ममान्तिके चित्तमभिप्रसादयत । अप्येवं तिर्यग्योनिं विरागयिष्यथेति । तेषामेतदभवत्* । नास्माकं प्रतिरूपं स्याद्यद्वयं भगवतोऽन्तिकात्त्रिभिः पदैर्धर्मं श्रुत्वा आहारमाहरेम इति । ते नाहरणां प्रतिपन्नाः । तीक्ष्णस्तिर्ययोनिगतानामग्निश्च्युतः । कालगताश्चातुर्महाराजिकेषु देवेषूपपन्नाः । धर्मता खल्वचिरोपपन्नस्य देवपुत्रस्य वा देवकन्याया वा त्रीणि चित्तान्युत्पद्यन्ते । कुतश्च्युतः । कुत्रोपपन्नः । केन कर्मणा इति । ते पश्यन्ति । तिर्यग्भ्यश्च्युताः । चातुर्महाराजिकेषु देवेषूपपन्नाः । पूर्ववद्यावन्मन्दारकाणां पुष्पाणामुत्संगं पूरयित्वा भगवत्सामन्तकेन नदीं गंगामवभास्य भगवन्तं पुष्पैराकीर्य भगवत्सामन्तकेनानुपरिवार्यावस्थिताः । भगवता तेषामाशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता पूर्ववद्(fओल्. १५७ १ = ग्ब्म् ६.९८२) यावदनादिकालोपचितं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतापत्तिफलं साक्षात्कृतम्* । ते दृष्टसत्याः कथयन्ति । अभिक्रान्ता वयं भदन्ताभिक्रान्ताः । एते वयं बुद्धं शरणं गच्छामो धर्मं च भिक्षुसंघं च । उपासकांश्चास्मान् धारय । अद्याग्रेण यावज्जीवं प्राणोपेतं शरणगतानभिप्रसन्नान्* । अथ ते (म्स्वि ५९) मत्स्यकच्छपहंसपूर्विणो देवपुत्रा वणिज इव लब्धलाभाः पूर्ववद्यावत्स्वभवनं गताः । भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः । किं भदन्त एभिर्हंसकच्छपमत्स्यैः कर्म कृतं येन हंसकच्छपमत्स्येषूपपन्नाः सत्यदर्शनं च कृतमिति । भगवानाह । एभिरेव भिक्षवो हंसमत्स्यकच्छपैः कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययानि पूर्ववद्यावत्फलन्ति खलु देहिनाम्* । भूतपूर्वं भिक्षवः अस्मिन्नेव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां कश्यपो नाम शास्ता लोके उदपादि पूर्ववद्यावत्स वाराणसीं नगरीमुपनिशृत्य विहरति ऋषिवदने मृगदावे । तस्यैते शासने प्रव्रजिता अभूवन्* । तत्रैतेभिर्भिक्षुभिः क्षुद्रानुक्षुद्राणि शिक्षापदानि खण्डितानि । तस्य कर्मणो विपाकेन हंसमत्स्यकूर्मेषूपपन्नाः । यन्ममान्तिके चित्तमभिप्रसादितं तेन देवेषूपपन्नाः । यत्काश्यपे सम्यक्संबुद्धे ब्रह्मचर्यं चरितं तेन सत्यदर्शनं कृतम्* । इति हि भिक्षवः एकाण्तकृष्णानां कर्मणामेकान्तकृष्णो विपाकः पूर्ववद्यावदाभोगः करणीयः । इत्येवं वो भिक्षवः शिक्षितव्यमिदमवोचत्* । अथ भगवान्नदीं गंगामुत्तीर्णः पंचमात्रैः प्रेतशतैः परिवृतो दग्धस्थूणाकृतिभिरस्थियन्त्रवदुच्छ्रितैः स्वकेशसंछन्नैः पर्वतोपमकुक्षिभिः सूचीच्छिद्रोपममुखैरादीप्तैः प्रदीप्तैः संप्रज्वलितैः (म्स्वि ६०) एकज्वालीभूतैः । ते कृतकरपुटा भगवन्तमूचुः । वयं भदन्त प्रेता विनिपतितशरीराः पूर्वकर्मापबाधेन पानीयं नासादयामः । कुतो भक्तस्य दर्शनम्* । त्वं महाकारुणिकोऽस्मभ्यं पानीयमनुप्रयच्छेति । भगवता तेषां गंगोपदर्शिता । एषा हि शीतलजला सुसमृद्धतोया भागीरथी वहति सर्वजनोपभोग्या । ग्रामांश्च राष्ट्रनगराणि च तर्पयन्ती केदारशालिकुमुदोत्पलपंकजानि ॥ प्रेता कथयन्ति । एषास्माकं वहति हि शुष्कतोया भागीरथी <वहति> सर्वजनोपभोग्या । पश्याम एतां रुधिरमलेन पूर्नां रक्षन्ति चैनां सपरशुदण्डहस्ताः ॥ इति । भगवान् गंगादेवतामाह । त्वं ग्रामराष्ट्रनगराण्यनुतर्पयन्ती केदारशालिकुमुदोत्पलपंकजानि । कस्मान्न तर्पयसि तीव्रतृषाभिभूतान् कृपा न तव बालजनस्य दुःखैः ॥ इति । गंगादेवता प्राह । नाहं भयान्न पुरुषादपि वा जनस्य शाठ्येन वापि विषयं जलम् (fओल्. १५७ १ = ग्ब्म् ६.९८३) उत्सृजामि । (म्स्वि ६१) एषा तु दुष्कृतमहावरणावृतानां शोषं जलं व्रजति कोऽत्र ममापराधः ॥ इति । तत्र भगवानायुष्मन्तं महामौद्गल्यायनमामंत्रयते । संतर्पय मौद्गल्यायन प्रेतानिति । एवं भदन्त इति आयुष्मान्महामौद्गल्यायनो भगवतः प्रतिश्रुत्य प्रेतान् सन्तर्पयितुमारब्धः । तत्र प्रेताः सूचीमुखत्वान्न शक्नुवन्ति मुखं विवर्तयितुम्* । ततो भगवता तेषामृद्ध्या मुखं विवृतम्* । आयुष्मता महामौद्गल्यायनेन पानीयं दत्तम्* । तैस्तृषातुरैः प्रभूतं पीतम्* । उदराणि स्फुटितानि । ततो भगवतोऽन्तिके चित्तमभिप्रसाद्य कालगताः । पूर्ववद्दृष्टसत्याः स्वभवनं गताः । भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः । किं भदन्त एभिः प्रेतैः कर्म कृतं येन प्रेतेषूपपन्नाः । किं कर्म कृतं येन देवेषूपपन्नाः । सत्यदर्शनं च कृतमिति । भगवानाह । एभिरेव भिक्षवः कर्माणि कृतान्युपचितानि लब्धसंभाराणि पूर्ववद्यावत्फलन्ति देहिनां* । भूतपूर्वं भिक्षवः अस्मिन्नेव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां कश्यपो नाम शास्ता लोके उदपादि पूर्ववद्यावत्स वाराणसीं नगरीमुपनिशृत्य विहरति ऋषिवदने मृगदावे । तस्य श्रावकाच्छन्दकभिक्षणं कृत्वा बुद्धधर्मसंघेषु कारान् कुर्वन्ति । यदा भगवतः काश्यपस्य सम्यक्संबुद्धस्य शासनं न वैस्तारिकं (म्स्वि ६२) तदाल्पाश्छन्दयाचका भिक्षवः । यदा तु वैस्तारिकं तदा बहवश्छन्दयाचका भिक्षवः संवृत्ताः । यावदन्यतमस्मिन् संस्थागारे पंचोपासकशतानि संनिषण्णानि संनिपतितानि केनचिदेव करणीयेन । संबहुलाश्च भिक्षवश्छन्दयाचकास्तेषां सकाशमुपसंक्रान्ताः समादापयितुकामाः । ते तीव्रेण पर्यवस्थानेन खरं वाक्कर्म निष्चारितम्* । इमे श्रमणाः काश्यपीयाः प्रेतोपपन्ना इव नित्यं प्रसारितकरा इति । किं मन्यध्वे भिक्षवो यानि तानि पंचोपासकशतानि एतान्येव तानि पंच प्रेतशतानि । यदेभिः काश्यपस्य सम्यक्संबुद्धस्य श्रावकाः प्रेतवादेन समुदाचरितास्तस्य कर्मणो विपाकेन पंच जन्मशतानि प्रेतेषूपपन्नाः । यावदेतर्ह्यपि प्रेतेष्वेवोपपन्नाः । यन्ममान्तिके चित्तं प्रसादितं तेन देवेषूपपन्नाः । यत्काश्यपे सम्यक्संबुद्धे शरणागमनशिक्षापदानि गृहीतानि तेन सत्यदर्शनं कृतम्* । इति हि भिक्षवः एकान्तकृष्णानां कर्मणामेकान्तकृष्णो विपाकः पूर्ववद्यावदाभोगः करणीयः । इत्येवं वो भिक्षवः शिक्षितव्यमिदमवोचत्* । अथ भगवान्नदीं गंगामुत्तीर्य दक्षिणेन नागावलोकितेन नदीं गंगां निरीक्षते । भिक्षवो बुद्धं भगवन्तं पप्रच्छुः । किमर्थं भदन्त (fओल्. १५८ १ = ग्ब्म् ६.९८४) भगवान् परावृत्य नदीं गंगां निरीक्षत इति । भगवानाह । (म्स्वि ६३) इच्छथ भिक्षवो नद्या गंगाया उत्पत्तिं श्रोतुम्* । एतस्य भगवन् काल एतस्य सुगत समयो यद्भगवान्नद्या गंगाया उत्पत्तिं देशयेद्भिक्षवः श्रोष्यन्ति । भूतपूर्वं भिक्षवः पिण्डवंशो नाम राजा बभूव । धार्मिको धर्मराजो धर्मेण राज्यं कारयति । तस्य जनपदा ऋद्धाश्च स्फीताश्च क्षेमाश्च सुभिक्षाश्चाकीर्णबहुजनमनुष्याश्च सदा पुष्पफलवृक्षाः देवः कालवर्षी । शस्यवती वसुमती प्रशान्तकलिकलहडिम्बडमरतस्कररोगापगता । मनुष्या नित्यं धर्मपरायणाः । यावदसौ राजा संप्राप्ते वसन्तकालसमये संपुष्पितेषु पादपेषु हंसक्रौंचमयूरशुकशारिकाकोकिलजीवंजीवकनिर्घोषिते वनषण्डे अन्तःपुरपरिवृत उद्यानभूमिं संप्रस्थितः । यावदन्यतमः पुरुषो वलीपलितोत्तमांगः {म्स्<वलीपलितचितांगः>} परिजीर्णशरीरावयवः परिणतेन्द्रियः कृशोऽल्पस्थामो मन्दमन्दचारतया दण्डमवष्टभ्य गच्छति । ततस्तेन राज्ञा अमात्याः पृष्टाः । क एष भवन्तः पुरुषो वलीपलितोत्तमाङ्गः {म्स्<वलीपलितचितांगः>} पूर्ववद्यावद्दण्डमवष्टभ्य गच्छतीति । तैः समाख्यातम्* । देव संस्कारपरिक्षयादेष जीर्णो वृद्ध इत्युच्यत इति । राजा कथयति । अहमपि भवन्त एवंधर्मो भविष्यामीति । ते कथयन्ति । देव साधारण एष धर्म इति । ततो राजा दुर्मनाः संप्रस्थितः । पुनरपि पुरुषं पश्यत्युत्पाण्डोत्पाण्डुकं स्फुटितपरुषगात्रं पर्वतोपमकुक्षिं व्रणपूयोत्कीर्णैरङ्गप्रत्यङ्गावधारिभिः पट्टकोपनिबद्धैः दीर्घदीर्घैः प्रश्वसन्तन् दण्डमवष्टभ्य खंजमानगतिं संप्रस्थितं दृष्ट्वा (म्स्वि ६४) च पुनरमात्यानामंत्रयते । क एष भवन्तः पुरुष उत्पाण्डोत्पाण्डुकः पूर्ववद्यावत्खंजमानोऽभिसंप्रस्थित इति । ते कथयन्ति । देव एष व्याधितो नाम । राजा कथयति । अहमपि भवन्तः एवंधर्मो भविष्यामीति । अमात्याः कथयन्ति । देव साधारण एष एव धर्मो दुष्कृतकर्मकारिणां पूर्वकर्मापराधाद्भवतीति । राजा संलक्षयति । सर्वथा पापं न कर्तव्यमिति विदित्वा संप्रस्थितः । पुनरपि पश्यति । नीलपीतलोहितावदातैर्वस्त्रैः शिविकामलंकृतां छत्रध्वजपताकाशंखपटहस्त्रीपुरुषदारकदारिकाभिराकीर्णां चतुर्भिः पुरुषैरुत्क्षिप्तामुल्कां च पुरस्तान्नीयमानां काष्ठव्यग्रहस्तैः पुरुषैः पृष्ठतोऽनुबद्धां हा तात हा भ्रातः हा पितः हा स्वामिन्निति च समन्तादारोदनशब्दं श्रुत्वा च पुनरमात्यानामंत्रयते । किमेषा भवन्तः शिविका नीलपीतलोहितावदातैर्वस्त्रैः पूर्ववद्यावदारोदनशब्द इति । अमात्याः कथयन्ति । एष देव मृतो नाम इति । राजा कथयति । अहमपि भवन्तः एवंधर्मो भविष्यामीति (fओल्. १५८ १ = ग्ब्म् ६.९८५) । ते कथयन्ति देव एषोऽपि साधारणो धर्म इति । ततो जीर्णातुरमृतसंदर्शनात्संविग्नमना एवंरूपाभोगाः परित्यक्तव्या इति प्रतिनिवृत्य शोकागारं प्रविश्यावस्थित इति । तस्य विजिते वेलामो नाम ब्राह्मण आढ्यो महाधनो महाभोगो वेदवेदांगपारगः । तेन श्रुतं यथा राजा जीर्णातुरमृतसंदर्शनादुद्विग्नः शोकागारं प्रविश्यावस्थित इति । श्रुत्वा च पुनरनेकैर्ब्राह्मणशतसहस्रैः परिवृतः सर्वश्वेतं वडवारथम् (म्स्वि ६५) अभिरुह्य सौवर्णेन दण्डकमण्डलुना धार्यमाणेन येन राजा पिण्डवंशस्तेनोपसंक्रान्तः । अमात्यैः राज्ञे निवेदितम्* । देव वेलामो ब्राह्मणो द्वारे तिष्ठति । ततो राजा निर्गत्य अथाधिकरणे निषण्णः । ब्राह्मणो वेलामो जयेनायुषा च वर्धयित्वा निषण्णः कथयति । किमर्थं देवः शोकागारे प्रविश्यावस्थित इति । राज्ञा यथावृत्तं सर्वं वेलामाय ब्राह्मणाय विस्तरेणारोचितम्* । स कथयति । देवः स्वकर्मफलभोगी । नात्र शोकः करणीयः । सन्ति सत्वाः सुकृतकर्मकारिणः सन्ति दुष्कृतकर्मकारिणः <सन्ति चोभयकर्मकारिणः> । चक्रवर्तिनस्तु नित्यं सुकृतकर्मकारिणः सन्तो देवेषूपपद्यन्ते । देवोऽपि चक्रवर्ती । मनुष्यप्रतिविषिष्टं सुखमनुभूय दिव्यं सुखमनुभविष्यतीति । अपि तु देव यज्ञ इष्टव्यः स्वर्गसोपानभूत इति । ततो राज्ञा अमात्यानामाज्ञा दत्ता । भवन्तः सर्वविजिते घण्टावघोषणं कारयत । राजा निरर्ग<ल>ं यज्ञं यजति । भवद्भिरागत्य परिभोक्तव्यमिति । ततो दानशाला प्रज्ञप्ता । अन्नमन्नार्थिभ्यो दीयतां पानं पानार्थिभ्यः । तत्राचामेन परिस्रवमाणेन गर्तः कृतः । यत्रासौ तप्तः शीतीभवति । अनवतप्तः अनवतप्त इति सज्ञा संवृत्ता । तस्याचामेन तण्डुलाम्बुना च द्वादशवार्षिकेण संपूर्यमाणस्य वृद्धिः संवृत्ता । तत इयं मुखेन नदी प्रसृता । आचामनदीति संज्ञा संवृत्ता इति । (म्स्वि ६६) उद्दानम्* । कुमारवर्धनं क्रौंचानमङ्गदिका मणिवती । सालबला सालिबला सुवर्णप्रस्थश्च साकेता ॥ पेया तोयिका च श्रावस्ती अनवतप्तः । नगरबिन्दुश्च वैशाली भवति पश्चिमा ॥ अथ भगवान् कुमारवर्धनमनुप्राप्तः । कुमारवर्धने आयुष्मन्तमानन्दमामन्त्रयते । अस्मिन्नेवानन्द प्रदेशे उपोषधो नाम राजा जातः । अत्रैव चाभिवृद्धः । तेनास्य नगरस्य कुमारवर्धनं कुमारवर्धनमिति संज्ञा संवृत्ता । क्रौंचानमनुप्राप्तः । तत्र भगवानायुष्मन्तमानन्दमामंत्रयते । अस्मिन्नानन्द क्रौंचाने उपोषधस्य राज्ञो हस्तिनागेन क्रौंचयता शब्धः कृतः क्रौंचानं क्रौंचानमिति (fओल्. १५९ १ = ग्ब्म् ६.९८६) संज्ञा संवृत्ता । अङ्गदिकामनुप्राप्तः । अङ्गदिकायामन्यतमस्मिन् प्रदेशे स्मितमकार्षीत्* । विस्तरेण चतुर्बुद्धासनं पूर्ववत्* । मणिवतीमनुप्राप्तः । मणिवत्यामायुष्मन्तमानन्दमामंत्रयते । अस्यामानन्द मणिवत्यां बोधिसत्वेन बहुभिर्मणिभिर्यज्ञो यष्टः । मणिवती मणिवतीति संज्ञा संवृत्ता । सालबलामनुप्राप्तः । सालबलायामन्यतमस्मिन् प्रदेशे स्मितमकार्षीत्* । विस्तरेण चतुर्बुद्धासनं पूर्ववत्* । सालिबलामनुप्राप्तः । सालिबलायामन्यतमस्मिन् प्रदेशे स्मितमकार्षीत्* । विस्तरेण चतुर्बुद्धासनं पूर्ववत्* । (म्स्वि ६७) सुवर्णप्रस्थमनुप्राप्तः । अस्मिन्नानन्द सुवर्णप्रस्थे बोधिसत्वेन बहुसुवर्णको यज्ञो यष्टः । अपीदानीं ब्राह्मनैः प्रस्थेन सुवर्णो भाजितः । सुवर्णप्रस्थः सुवर्नप्रस्थ इति संज्ञा संवृत्ता । साकेतामनुप्राप्तः । साकेतायामायुष्मन्तमानन्दमामंत्रयते । अस्यामानन्द साकेतायामुपोषधो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च । तस्यापरेण समयेन मूर्ध्नि पिटको जातो मृदुः सुमृदुः तद्यथा तूलपिचुर्वा कर्पासपिचुर्वा न च किंचिदाबाधं जनयति । स परिपाकत्वात्स्फुटितः । कुमारो जातः । अभिरूपो दर्शनीयः प्रासादिको गौरः कनकवर्णः पूर्ववत्यावत्सर्वाङ्गप्रत्यङ्गोपेतः । मूर्ध्नि जातो मूर्ध्नि जात इति मूर्धातो मूर्धात इति संज्ञा संवृत्ता । उपोषधस्य राज्ञः षाष्टिः स्त्रीसहस्राणि । जातः कुमारोऽन्तःपुरं प्रवेशितः । सहदर्शनादेव सर्वासां स्त्रीणां स्तनाः प्रस्रुताः । एकैका कथयति मां धायतु मां धायत्विति मान्धाता मान्धातेति च संज्ञा संवृत्ता । तत्र केचिन्मूर्धात इति संजानते केचिन्मान्धातेति । मान्धातुः कुमारस्य जनपदगतस्य उपोषधो राजा ग्लानः संवृत्तः । स मूलगण्डपत्रपुष्पफलभैषज्यैरुपस्थीयते । तथाप्यसौ हीयत एव । तेनामात्यानामाज्ञा दत्ता । भवन्तः शीघ्रं कुमारं राज्याभिषेकेणाभिषिंचत । एवं देव इति अमात्यैर्दूतसंप्रेषणं कृतम्* । उपोषधो राजा ग्लानः । तेनाज्ञा दत्ता कुमारं शब्दयत राज्याभिषेकं (म्स्वि ६८) प्रत्यनुभवत्विति । तदर्हति कुमारः शीघ्रमागन्तुमिति । स संप्रस्थित उपोषधश्च राजा कालगतः । ततोऽमात्यैः पुनरपि तस्य दूतसंप्रेषणं कृतम्* । कुमार पिता ते कालगतः । आगच्छ राज्यं प्रतीच्छेति । मान्धाता कुमारः संलक्षयति । यदि मम पिता कालगतः किं तत्र गच्छामीति विदित्वा तत्रैवावस्थितः । अमात्यैः पुनरपि संभूय अग्रामात्यः प्रेषितः । तेन गत्वाभिहितः । कुमार आगच्छ राज्यं प्रतीच्छ इति । स कथयति । मम (fओल्. १५९ १ = ग्ब्म् ६.९८७) धर्मेण राज्यं प्राप्तम्* । इहैव राज्याभिषेक आगच्छत्विति । अमात्यैः संदिष्टम्* । देव राज्याभिषेके प्रभूतेन प्रयोजनम्* । रत्नशिलया सिंहासनेन च्छत्रेण पट्टेन मुकुटेन । अधिष्ठानमध्ये च राज्याभिषेकः क्रियते । तदर्हति कुमारः इहैवागन्तुमिति । स कथयति । यदि मम धर्मेण राज्यं प्राप्तम्* । इहैव सर्वमागच्छत्विति । मान्धातुः कुमारस्य दिवौकसो नाम यक्ष पुरोजवः । तेन रत्नशिला सिंहासनं तत्रैवानीतम्* । आधिष्ठानिकाश्च च्छत्रं पट्टं मुकुटं चादाय स्वयमेवागताः । अधिष्ठानं स्वयमागतं स्वयमागतमिति साकेता साकेता इति संज्ञा संवृत्ता । तत्र भगवानायुष्मन्तमानन्दमामंत्रयते । आगमयानन्द येन श्रावस्ती इति । एवं भदन्त इति आयुष्मानानन्दो भगवतः प्रत्यश्रौषीत्* । अथ भगवान् येन श्रावस्ती तेन चारिकां चरन् प्रक्रान्तो यावदन्यतमस्मिन् प्रदेशे ब्राह्मणश्छिन्नभक्तको हलं वाहयति । तस्यार्थाय दारिका पेयामादायागता । भगवांश्च तं प्रदेशम् (म्स्वि ६९) अनुप्राप्तः । ददर्श स ब्राह्मणो बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतमशीत्या चानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जंगममिव रत्नपर्वतं समन्ततो भद्रकम्* । सहदर्शनात्तस्य भगवति प्रसाद उत्पन्नः । न तथा द्वादशवर्षाभ्यस्तः शमथश्चित्तस्य कल्पतां जनयति । अपुत्रस्य वा पुत्रप्रतिलाभो दरिद्रस्य वा निधिदर्शनं राज्याभिनन्दिनो वा राज्याभिषेको यथोपचितकुशलमूलस्य सत्वस्य तत्प्रथमतो बुद्धदर्शनम्* । स तां पेयामादाय लघु लघ्वेव येन भगवांस्तेनोपसंक्रान्तः । उपसंक्रम्य भगवन्तमिदमवोचत्* । इयं भो गौतम पेया इयमस्ति ममान्तिके । {म्स्<पेयायमस्ति>} अनुकम्पं पिब एतद्भगवन् गौतमः पेयाम्* ॥ इति {म्स्<ऽनुकंपान् पिबेद्भगवाङ्> = दिव्य्४६१} ततो भगवता तस्य ब्राह्मणस्य कूपो दर्शितः । सचेत्ते ब्राह्मण परित्याज्याः अस्मिन् जीर्णकूपो प्रक्षिप इति । तेन तस्मिन् जीर्णकूपे प्रक्षिप्ताः । स जीर्णकूपो वाष्पायमानः पेयापूर्णो यथापि तद्बुद्धानां बुद्धानुभावेन देवतानां च देवतानुभावेन । ततो भगवता स ब्राह्मणोऽभिहितः । चारय ब्राह्मण पेयामिति । स चारयितुमारब्धः । भगवता तथाधिष्ठिता यथा सर्वसंघेन पेया । जीर्णकूपो वाष्पायमानस्तथैव पेयापूर्णोऽवस्थितः । ततोऽसौ ब्राह्मणो भूयस्या मात्रयाभिप्रसन्नो भगवतः पादाभिवन्दनं कृत्वा पुरस्तान्निषण्णो धर्मश्रवणाय । तस्य भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा (म्स्वि ७०) तादृशी चातुरार्यासत्यसंप्रतिवेधिकी धर्मदेशना कृता पूर्ववद्यावदनाद्यकालोपचितं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतापत्तिफलं (fओल्. १६० १ = ग्ब्म् ६.९८८) साक्षात्कृतम्* । अभिक्रान्तोऽहं भदन्ताभिक्रान्तः । एषोऽहं भगवन्तं शरणं गच्छामि धर्मं च भिक्षुसंघं च । उपासकं च मां धारय अद्याग्रेण यावज्जीवं प्राणोपेतं शरणगतमभिप्रसन्नम्* । अथासौ ब्राह्मणो वणिगिव लब्धलाभः शस्यसंपन्न इव कार्षिकः शूर इव विजितसंग्रामः सर्वरोगपरिमुक्त इवातुरो भगवतो भाषितमभिनन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात्प्रक्रान्तो यावत्क्षेत्रं गतः । पश्यति तस्मिन् क्षेत्रे सौवर्णान् यवान् संपन्नान्* । दृष्ट्वा च पुनर्विस्मयोत्फुल्ललोचनो गाथां भाषते । अहो गुणमयं क्षेत्रं सर्वदोषविवर्जितम्* । अद्यैवोप्तं मया बीजमद्यैव फलदायिकम्* ॥ इति । ततोऽसौ ब्राह्मणस्त्वरितं राज्ञः सकाशमुपसंक्रान्तः । उपसंक्रम्य जयेनायुषा च वर्धयित्वा राजानमुवाच । देव मया यवाः प्रकीर्णास्ते सौवर्णाः संवृत्ताः । तत्राधिष्ठायिकेन प्रसादः क्रियतामिति । राज्ञा अधिष्ठायिकोऽनुप्रेषितः । ब्राह्मणेन राशीकृत्वा भाजिताः । राजभागः स्वाभाविका यवाः संवृत्ताः । अधिष्ठायिकेन राज्ञे निवेदितम्* । राज्ञा समादिष्टम्* । पुनर्भाजयत इति । पुनर्भाजितम्* । तथैव राजभागः स्वाभाविका यवाः संवृत्ताः । एवं यावत्सप्तकृत्वो भाजितम्* । तथैव राजा कुतूहलजातः स्वयमेव गतः पश्यति । तथैव तेनासौ ब्राह्मणोऽभिहितः । ब्राह्मण तवैतत्पुण्यनिर्जातम्* । अलं राजभागे<न> । यत्तवाभिप्रेतं तन्ममानुप्रयच्छेति (म्स्वि ७१) । ततस्तेन ब्राह्मणेन परितुष्टेन यद्दत्तं ते सौवर्णयवाः संवृत्ताः । ततो भगवान् संप्रस्थितो यावदन्यतमस्मिन् प्रदेशे पंच कार्षिकशतान्युत्पाण्डोत्पाण्डुकानि स्फुटितपाणिपादानि शणशाटीनिवासितानि लाङ्गलानि वाहयन्ति । तेऽपि बलीवर्दा व्रणपूयोत्कीर्णैः प्रतोदयष्टिभिः क्षतविक्षतगात्रा मुहुर्मुर्हुर्विश्वसन्तो वहन्ति । ददृशुस्ते कार्षिका बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः पूर्ववद्यावदुपचितकुशलमूलय सत्वस्य तत्प्रथमतो बुद्धदर्शनम्* । ततो येन भगवांस्तेनोपसंक्रान्ताः । अद्राक्षीद्भगवांस्तान् कार्षिकान्* । दूरादेव दृष्ट्वा च पुनर्विनयापेक्षया मार्गादपक्रम्य पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः । अथ ते कार्षिका भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णाः । ततो भगवता तेषां कार्षिकाणामाशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चातुरार्यासत्यसंप्रतिवेधिकी धर्मदेशना कृता पूर्ववद्यावदनाद्यकालोपचितं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतापत्तिफलं साक्षात्कृतम्* । ते दृष्टिसत्या येन भगवांस्तेनाञ्जलिं (fओल्. १६० १ = ग्ब्म् ६.९८९) प्रणम्य भगवन्तमिदमवोचत्* । लभेम वयं भदन्त स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुभावं चरेम वयं भगवतोऽन्तिके ब्रह्मचर्यमिति । ते भगवता एहिभिक्षुकया प्रव्राजिताः पूर्ववद्यावन्नैव स्थिता {म्स्: <यावन्नेपछिता>; च्f. नेपच्छिता -> प्रव्र्-विइइ, fओल्. ४७ ६} बुद्धमनोरथेन । तेषां भगवता अववादो दत्तः । ते व्यायच्छमानैः पूर्ववद्यावदभिवाद्याश्च संवृत्ताः । (म्स्वि ७२) ते बलीवर्दा योक्त्राणि वरत्राणि च्छित्वा येन भगवांस्तेनोपसंक्रान्ताः । उपसंक्रम्य भगवतः <पादौ शिरसा वन्दित्वा> समन्तकेन परिवार्यावस्थिताः । तेषां भगवता त्रिभिः पदैर्धर्मो देशितः । पूर्ववद्यावद्यथा गंगावतारे हंसमत्स्यकूर्माणां यावद्दृष्टसत्याः स्वभवनं गताः । भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः । किं भदन्त एभिः कार्षिकपूर्वकैः भिक्षुभिः कर्म कृतं येन कार्षिकाः संवृत्ता भगवतश्च शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्वं साक्षात्कृतम्* । तैर्बलीवर्दपूर्वकैर्देवपुत्रैः किं कर्म कृतं येन बलीवर्देषूपपन्नाः सत्यदर्शनं च कृतमिति । भगवानाह । एभिरेव भिक्षवः कर्माणि कृतान्युपचितानि लब्धसंभाराणि पूर्ववद्यावत्फलन्ति देहिनां* । भूतपूर्वं भिक्षवोऽस्मिन्नेव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां कश्यपो नाम शास्ता लोके उदपादि । पूर्ववद्यावत्स वाराणसीं नगरीमुपनिशृत्य विहरति ऋषिवदने मृगदावे । तस्य शासने एतानि पंच कार्षिकशतानि प्रव्रजितान्यभूवन्* । तत्र एभिर्न पठितं न स्वाध्यायितं न मनसिकारो वाहितः किन् तु श्रद्धादेयं भुक्त्वा भुक्त्वा संगणिकाभिरतैः कौसीद्येनातिनामितम्* । किं मन्यध्वे भिक्षवो यानि तानि पंच भिक्षुशतानि एतानि पंच कार्षिकशतानि । योऽसौ विहारस्वामी स एवासौ (म्स्वि ७३) गृहपतिः । यदेते कार्षिका यदेभिर्विहारस्वामिसन्तकं श्रद्धादेयं परिभुज्य न पठितं न स्वाध्यायितं नापि मनसिकारो वाहितः किन् तु संगणिकाभिरतैः कौसीद्येनातिनामितं तेन कर्मणा पंच जन्मशतानि तस्य विहारस्वामिनः कार्षिकाः संवृत्ताः । यावदेतर्ह्यपि तस्यैव कार्षिका जाताः । यदेभिः काश्यपस्य सम्यक्संबुद्धस्य शासने प्रव्रज्य ब्रह्मचर्यं चरितं तेनैतर्हि मम शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्वं साक्षात्कृतम्* । तेऽपि बलीवर्दपूर्विणो देवपुत्राः काश्यपस्यैव सम्यक्संबुद्धस्य शासने प्रव्रजिता आसंस्तत्रैव क्षुद्रानुक्षुद्राणि शिक्षापदानि खण्डितानि । तेन कर्मणो विपाकेन बलीवर्देषूपपन्नाः । यन्ममान्तिके चित्तमभिप्रसादितं तेन देवेषूपपन्नाः । यत्कास्यपे सम्यक्संबुद्दे ब्रह्मचर्यं चीर्णं प्रतिपालितं तेनेदानीं देवपुत्रभूतैः (fओल्. १६१ १ = ग्ब्म् ६.९९०) सत्यदर्शनं कृतम्* । इति हि भिक्षवः एकान्तकृष्णानां कर्मणामेकान्तकृष्णो विपाकः पूर्ववद्यावदाभोगः करणीयः । इत्येवं वो भिक्षवः शिक्षितव्यमिदमवोचत्* । तत्र भगवानायुष्मन्तमानन्दमामंत्रयते । आगमयानन्द येन तोयिका । एवं भदन्तेत्यायुष्मानानन्दो भगवतः प्रत्यश्रौषीत्* । अथ भगवांस्तोयिकामनुप्राप्तः । तस्मिंश्च प्रदेशे ब्राह्मणो लाङ्गलं वाहयति । अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता पुरुषलक्षणैः समलंकृतमशीत्या चानुव्यंजनैर्विराजितगात्रं व्यामप्रभालंकृतं (म्स्वि ७४) सूर्यसहस्रातिरेकप्रभं जंगममिव रत्नपर्वतं समन्ततो भद्रकम्* । स संलक्षयति । यदि भगवन्तं गौतममुपेत्याभिवादयिष्यामि कर्मपरिहानिर्मे भविष्यति । अथ नोपेत्याभिवादयिष्यामि पुण्यपरिहानिर्मे भविष्यति । कोऽसावुपायः स्याद्येन मे न कर्मपरिहानिः स्यान्नापि पुण्यपरिहानिरिति । तस्य बुद्धिरुत्पन्ना । अत्रस्थ एवाभिवादनं करोमि । एवं न कर्मपरिहानिर्भविष्यति नापि पुण्यपरिहानिरिति । तेन यथागृहीतयैव प्रतोदयष्ट्या तत्रस्थेनैवाभिवादनं कृतम्* । अभिवादये बुद्धं भगवन्तमिति । तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते । क्षूण आनन्द एष ब्राह्मणः । <अनेनोपक्रम्यास्मिन् प्रदेशे अभिवादने कृते> सति प्रत्यात्मं ज्ञानदर्शनं प्रवर्तते । एतस्मिण्प्रदेशे काश्यपस्य सम्यक्संबुद्धस्याविकोपितोऽस्थिसंघातस्तिष्ठतीति । अहमनेनोपक्रम्य वन्दितो भवेयम्* । एवमनेन द्वाभ्यां सम्यक्संबुद्धाभ्यां वन्दना कृता भवेत्* । तत्कस्य हेतोः । अस्मिन्नानन्द प्रदेशे काश्यपस्य सम्यक्संबुद्धस्याविकोपितोऽस्थिसंघातस्तिष्ठति । अथायुष्मानानन्दो लघु लघ्वेव चतुर्गुणमुत्तरासंगं प्रज्ञप्य भगवन्तमिदमवोचत्* । निषीदतु भगवान् प्रज्ञप्त एवासने । एवमयं पृथिवीप्रदेशो द्वाभ्यां सम्यक्संबुद्धाभ्यां परिभुक्तो भविष्यति यच्च काश्यपेन सम्यक्संबुद्धेन यच्चैतर्हि भगवतेति । निषण्णो भगवान् प्रज्ञप्त एवासने (म्स्वि ७५) । निषद्य भगवान् भिक्षूनामन्त्रयते स्म । इच्छथ यूयं भिक्षवः काश्यपस्य सम्यक्संबुद्धस्य शरीरसंघातमविकोपितं द्रष्टुम्* । एतस्य भगवन् काल एतस्य सुगत समयो यद्भगवान् भिक्षूणां काश्यपस्य सम्यक्संबुद्धस्याविकोपितं शरीरसंघातमुपदर्शयेत्* । दृष्ट्वा भिक्षवश्चित्तमभिप्रसादयिष्यन्ति । भगवता लौकिकं चित्तमुत्पादितमिति । पश्यन्ति भगवतः काश्यपस्य सम्यक्संबुद्धस्य शरीरसंघातमविकोपितं द्रष्टुकामाः {तिब्. अद्द्स्<धर्मता खलु >एत्च्., च्f. दिव्य्६३.११.} । ततस्तेन काश्यपस्य सम्यक्संबुद्धस्याविकोपितः शरीरसंघात उच्छ्रापितः । तत्र भगवान् भिक्षूनामन्त्रयते स्म । उद्गृह्णीत भिक्षवो निमित्तम्* । अन्तर्धास्यतीत्यन्तर्हितम्* । राज्ञा प्रसेनजिता श्रुतम्* । भगवता श्रावकाणां दर्शनायाविकोपितः काश्यपस्य सम्य<क्संबुद्धस्य> (fओल्. १६१ १ = ग्ब्म् ६.९९१) शरीरसंघात उच्छ्रापित इति । श्रुत्वा च पुनः कुतूहलजातः सार्धमन्तःपुरकुमारैरमात्यैर्भटबलाग्रेण नैगमजानपदैश्च संप्रस्थितः । एवं विरूढकोऽनाथपिण्डदो गृहपतिः उषिदत्तः पुराणस्थपतिर्विशाखा मृगारमाता अनेकानि प्राणिशतसहस्राणि कुतूहलजातानि संप्रस्थितानि कैश्चित्पूर्वकैः कुशलमूलैः संचोद्यमानानि । यावदसावन्तर्हितः । तैः श्रुतमन्तर्हितोऽसौ भगवतः काश्यपस्य सम्यक्संबुद्धस्य शरीरसंघात इति । श्रुत्वा च पुनस्तेषां दुःखदौर्मनस्यमुत्पन्नं वृथास्माकमागमनमिति । अन्यतमेन चोपासकेन स प्रदेशः प्रदक्षिणीकृतः । एवं च चेतसा चित्तमभिसंस्कृतम्* । अस्मान्मे पदाविहारात्कियत्पुण्यं (म्स्वि ७६) भविष्यतीति । अथ भगवांस्तस्य महाजनकायस्याविप्रतिसारसंजननार्थं तस्य चोपासकस्य चेतसा चित्तमाज्ञाय गाथां भाषते । शतं सहस्राणि सुवर्णनिष्का जाम्बूनदा नास्य समा भवन्ति । यो बुद्धचैत्येषु प्रसन्नचित्तः पदाविहारं प्रकरोति विद्वान् ॥ इति । अन्यतमेनाप्युपासकेन तस्मिन् प्रदेशे मृत्तिकापिण्डो दत्तः । एवं चित्तमभिसंस्कृतम्* । पदाविहारस्य तावदियत्पुण्यमाख्यातं भगवता । अस्य तु मृत्तिकापिण्डस्य कियत्पुण्यं भविष्यतीति । अथ भगवांस्तस्य चेतसा चित्तमाज्ञाय गाथां भाषते । शतं सहस्राणि सुवर्णपिण्डा जाम्बूनदा नास्य समा भवन्ति । यो बुद्धचैत्येषु प्रसन्नचित्तः आरोपयेन्मृत्तिकापिण्डमेकम्* ॥ इति । तच्छ्रुत्वानेकैः प्राणिशतसहस्रैर्मृत्तिकापिण्डसमारोपणं कृतम्* । अपरैस्तत्र मुक्तपुष्पाण्यभिक्षिप्तानि । एवं च चित्तमभिसंस्कृतम्* । पदाविहारस्य च मृत्तिकापिण्डस्य च इयत्पुण्यम् <उक्तं> भगवता । अस्माकं तु मुक्तपुष्पाणां कियत्पुण्यं भविष्यतीति । अथ भगवांस्तेषामपि चेतसा चित्तमाज्ञाय गाथां भाषते । शतं सहस्राणि सुवर्णपेटा जाम्बूनदा नास्य समा भवन्ति । यो बुद्धचैत्येषु प्रसन्नचित्त आरोपयेन्मुक्तपुष्पस्य राशिम्* ॥ इति । अपरैस्तत्र मालाविहारः कृतः । चित्तं चाभिसंस्कृतम्* । मुक्तपुष्पाणां भगवता इयत्पुण्य<मुक्तम्*> । अस्माकं मालाविहारस्य (म्स्वि ७७) कियत्पुण्यं भविष्यतीति । अथ भगवांस्तेषामपि चेतसा चित्तमाज्ञाय गाथां भाषते । शतं सहस्राणि सुवर्णवाहा जाम्बूनदा नास्य समा भवन्ति । यो बुद्धचैत्येषु प्रसन्नचित्तो मालाविहारं प्रकरोति विद्वान्* ॥ इति । अपरैस्तत्र दीपमाला दत्ता । चित्तं चाभिसंस्कृतम्* । मालाविहारस्य भगवता इयत्पुण्यमुक्तम्* । अस्माकं दीपदानस्य कियत्पुण्यं भविष्यतीति । अथ भगवांस्तेषामपि चेतसा चित्तमाज्ञाय गाथां भाषते । शतं सहस्राणि सुवर्णवाहा जाम्बूनदा नास्य समा भवन्ति । यो बुद्धचैत्येषु प्रसन्नचित्तः प्रदीपदानं प्रकरोति विद्वान्* ॥ इति । अपरैस्तत्र गन्धाभिषेको दत्तः । चित्तं चाभिसंस्कृतम्* (fओल्. १६२ १ = ग्ब्म् ६.९९२) । प्रदीपदानस्य भगवता इयत्पुण्यमुक्तम्* । अस्माकं गन्धाभिषेकस्य कियत्पुण्यं भविष्यतीति । अथ भगवांस्तेषामपि चेतसा चित्तमाज्ञाय गाथां भाषते । शतं सहस्राणि सुवर्णराशयो जाम्बूनदा नास्य समा भवन्ति । यो बुद्धचैत्येषु प्रसन्नचित्तो गन्धाभिषेकं प्रकरोति विद्वान्* ॥ इति । अपरैस्तत्र च्छत्रध्वजपताकारोपणं दत्तः । चित्तं चाभिसंस्कृतम्* । पदाविहारस्य मृत्पिण्डदानस्य मुक्तपुष्पाणां मालाविहारस्य प्रदीपदानस्य गन्धाभिषेकस्य चेयत्पुण्यमुक्तं भगवता । अस्माकं छत्रध्वजपताकारोपणे कियत्पुण्यं भविष्यतीति । अथ भगवांस्तेषा<मपि चेतसा> चित्तमाज्ञाय गाथां भाषते । (म्स्वि ७८) शतं सहस्राणि सुवर्णपर्वता मेरोः समा नास्य समा भवन्ति । यो बुद्धचैत्येषु प्रसन्नचित्त आरोपयेच्छत्रध्वजापताकाः ॥ एषा हि दक्षिणा प्रोक्ता अप्रमेये तथागते । समुद्रकल्पे संबोधौ सार्थवाहे अनुत्तरे ॥ इति । तेषामेतदभवत्* परिनिर्वृतस्य तावद्भगवतः कारणमियत्पुण्य<मुक्तं> भगवता । तिष्ठतः कियत्पुण्यं भविष्यतीति । अथ भगवांस्तेषामपि चेतसा चित्तमाज्ञाय गाथां भाषते । तिष्ठन्तं पूजयेद्यश्च यश्चापि परिनिर्वृतम्* । समं चित्तं प्रसाद्येह नास्ति पुण्यविशेषता ॥ एवं ह्यचिन्तिया बुद्धा बुद्धधर्मोऽप्यचिन्तियः । अचिन्तिये प्रसन्नानां विपाकोऽपि अचिन्तियः ॥ तेषामचिन्तियानामप्रतिहतधर्मचक्रवर्तिनाम्* । सम्यक्संबुद्धानां नालं गुणपारमधिगन्तुम्* ॥ इति । ततो भगवता तस्य महाजनकायस्य तथाविधा धर्मदेशना कृता यां श्रुत्वा अनेकैः प्राणिशतसहस्रैर्महान् विशेषोऽधिगतः । कैश्चिच्छ्रावकबोधौ चित्तान्युत्पादितानि कैश्चित्प्रत्येकायां बोधौ कैश्चिदनुत्तरायां सम्यक्संबोधौ । कैश्चिदुष्मगतानि प्रतिलब्धानि कैश्चिन्मूर्धानः कैश्चित्सत्यानुलोम कैश्चित्क्षान्तयः । कैश्चित्स्रोतापत्तिफलं साक्षात्कृतं कैश्चित्सकृदागामिफलं कैश्चिदनागामिफलम्* । कैश्चित्प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्वं साक्षात्कृतम्* । यद्भूयसा सा पर्षद्बुद्धनिम्ना धर्मप्रवणा संघप्राग्भारा व्यवस्थापिता (म्स्वि ७९) । तत्र श्राद्धैर्ब्राह्मणगृहपतिभिस्तस्मिन् प्रदेशे महः स्थापितः । तोयिकामहस्तोयिकामह इति संज्ञा संवृत्ता । अथ भगवान् कोसलेषु जनपदे<षु> चारिकां चरन् श्रावस्तीमनुप्राप्तः । श्रावस्त्यां विहरति जेतवने अनाथपिण्डदस्यारामे । अश्रौषीदनाथपिण्डदो गृहपतिः भगवान् कोसलेषु जनपदेषु चारिकां चरन् श्रावस्तीमनुप्राप्तः श्रावस्त्यां विहरति जेतवने अस्माकमेवारामे इति । श्रुत्वा च पुनर्येन भगवांस्तेनोपसंक्रान्तः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णः । एकान्तनिषण्णमनाथपिण्डदं गृहपतिं भगवान् धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति (fओल्. १६२ १ = ग्ब्म् ६.९९३) पूर्ववद्यावत्संप्रहर्ष्य तूष्णीम्* । अथानाथपिण्डदो गृहपतिरुत्थायासनात्पूर्ववद्येन भगवांस्तेनांजलिं प्रणम्य भगवन्तमिदमवोचत्* । अधिवासयतु मे भगवान् श्वोऽन्तर्गृहे भक्तेन सार्धं भिक्षुसंघेन इति । पूर्ववत्शुचि प्रणीतं खादनीयभोजनीयं समुदानीय काल्यमेवोत्थायासनकानि प्रज्ञप्योदकमणीन् प्रतिष्ठाप्य भगवतो दूतेन कालमारोचयति । समयो भदन्त सज्जं भक्तं यस्येदानीं भगवान् कालं मन्यते इति । दौवारिकपुरुषमामंत्रयते । न तावद्भोः पुरुषान्यतीर्थ्यकानां प्रवेशो देयो यावद्बुद्धप्रमुखेन भिक्षुसंघेन न भुक्तम्* । ततः पश्चात्तीर्थ्यकेभ्यो दास्यामीति । एवमार्य इति दौवारिकः <पुरुष अनाथपिण्ड>दस्य गृहपतेः प्रत्यश्रौषीत्* । अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो (म्स्वि ८०) भिक्षुसंघपुरस्कृतः पूर्ववद्यावद्धौतहस्तमपनीतपात्रं नीचतरमासनं गृहीत्वा भगवतः पुरस्तान्निषण्णो धर्मश्रवणाय । अथायुष्मान्महाकाश्यपोऽन्यतमस्मादारण्यकाच्छयनासनाद्दीर्घकेशश्मश्रुलूहचीवरो जेतवनं गतः । स पश्यति जेतवनं शून्यम्* । तेनोपधिवारिकः पृष्टः । कुत्र बुद्धप्रमुखो भिक्षुसंघ इति । तेन समाख्यातम्* । अनाथपिण्डदेन गृहपतिनोपनिमंत्रित इति । स संलक्षयति । तत्रैव पिण्डपातं परिभोक्ष्यामि बुद्धप्रमुखं भिक्षुसंघं च पर्युपासिष्ये इति । सः अनाथपिण्डदस्य गृहपतेर्निवेशनं गतः । दौवारिकेणोक्तः । आर्य मा प्रवेक्ष्यसि । कस्यार्थाय । अनाथपिण्डदेन गृहपतिना आज्ञा दत्ता । मा तावत्तीर्थ्यानां प्रवेशं दास्यसि यावद्बुद्धप्रमुखेन भिक्षुसंघेन परिभुक्तम्* । ततः पश्चात्तीर्थ्यानां दास्यामीति । आयुष्मान्महाकाश्यपः संलक्षयति तस्य मे लाभाः सुलब्धा ये मां ब्राह्मणगृहपतयः श्रमणशाक्यपुत्रीय इति न जानते । गच्छामि कृपणजनस्यानुकम्पां करोमीति विदित्वा उद्यानं गतः । स संलक्षयति । अद्य मया कस्यानुग्रहः कर्तव्यः । यावदन्यतरा नगरावलम्बिका कुष्ठाभिभूता सरुजार्ता पक्वगात्रा भिक्षामटति । स तस्याः सकाशमुपसंक्रान्तः । तस्याश्च भिक्षायामाचामः संपन्नः । तया आयुष्मान्महाकाश्यपो दृष्टः कायप्रासादिकश्चित्तप्रासादिकश्च शान्तेनेर्यापथेन । सा संलक्षयति । नूनं मयैवंविधे दक्षिणीये कारा न कृता येन मे इयं समवस्था । यद्यार्यो महाकाश्यपो ममान्तिकादनुकम्पा<म्> (म्स्वि ८१) <उपा>दायाचामं प्रतिगृह्णीयादहमस्मै दद्यामिति । तत आयुष्मता महाकाश्यपेन तस्याश्चेतसा चित्तमाज्ञाय पात्रमुपनामितम्* । यदि ते भगिनि परित्यक्तं तद्दीयतामस्मिन् पात्रे इति । ततस्तया चित्तमभिप्रसाद्य तस्मिन् पात्रे <दत्तं> मक्षिका <च> पतिता । सा तामपनेतुमारब्धा । तस्यास्तस्मिन्नाचामे अंगुलिः पतिता । सा संलक्षयति । किं चाप्यार्येण मम चित्तानुरक्षणया (fओल्. १६३ १ = ग्ब्म् ६.९९४) न च्छोरितम्* । अपि तु न परिभोक्ष्यतीति । आयुष्मता महाकाश्यपेन तस्याश्चेतसा चित्तमाज्ञाय तस्या एव समक्षमन्यतमं कुड्यमूलं निश्रित्य परिभुक्तम्* । सा संलक्षयति । किं चाप्यार्येण मम चित्तानुरक्षणया परिभुक्तं नानेनाहारेणाहारकृत्यं करिष्यतीति । अथायुष्मान्महाकाश्यपस्तस्याश्चेतसा चित्तमाज्ञाय तां नगरावलम्बिकामिदमवोचत्* । भगिनि प्रामोद्यमुत्पादयाम्यहं त्वदीयेनाहारेण रात्रिंदिवसमतिनामयिष्यामीति । तस्या अतीवौद्विल्यमुत्पन्नम्* । ममार्येण महाकाश्यपेन पिण्डपातः प्रतिपादितः प्रगृहीत इति आयुष्मति महाकाश्यपे चित्तमभिप्रसाद्य कालगता । तुषिते देवनिकाये उपपन्ना । सा शक्रेण देवेन्द्रेण दृष्टा आचामं प्रतिपादयन्ती कालं च कुर्वाणा नो तु दृष्टा कुत्रोपपन्ना इति । <स> नगरान् व्यवलोकयितुमारब्धो न पश्यति तिरश्चः प्रेतान्मनुष्यांश्च चातुर्महाराजिकान् देवान् त्रयस्त्रिंशान्न पश्यति । तथा ह्यधस्ताद्देवानां ज्ञानदर्शनं प्रवर्तते नोपरिष्टात्* । अथ शक्रो देवानामिन्द्रो येन भगवांस्तेनोपसंक्रान्तः । उपसंक्रम्य भगवन्तं गाथाभिगीतेन प्रश्नं पप्रच्छ । (म्स्वि ८२) चरतः पिण्डपातं हि काश्यपस्य महात्मनः । कुत्रासौ मोदते नारी काश्यपस्याचामदायिका ॥ भगवानाह । तुषिता नाम ते देवाः सर्वकामसमृद्धयः । तत्रासौ मोदते नारी काश्यपस्याचामदायिका ॥ इति । अथ शक्रस्य देवेन्द्रस्यैतदभवत्* । इमे तावन्मनुष्याः पुण्यानामप्रत्यक्षदर्शिनो दानानि ददति पुण्यानि कुर्वन्ति अहं प्रत्यक्षदर्श्येव पुण्यानां स्वे पुण्यफले व्यवस्थितः । तस्माद्दानानि वा ददामि पुण्यानि वा करोमि । अयमार्यो महाकाश्यपो दीनानाथकृपणवनीपकानुकम्पी । यन्वहमेनं पिण्डकेन प्रतिपादयेयमिति विदित्वा कृपणवीथ्यां गृहं निर्मितवान्* । चीरचीरचीवरकं काकाभिनिलीनकं नातिपरमरूपं कुविन्दं चात्मानमभिनिर्माय उद्धूतशिरस्कः शणशाटीनिवासितः स्फुटितपाणिपादो वस्त्रं वयितुमारब्धः । शच्यपि देवकन्या कुविन्दभाववेषधारिणी तसरिकां कर्तुमारब्धा । पार्श्वे चास्य दिव्या सुधा सज्जीकृता तिष्ठति । अथायुष्मान्महाकाश्यपः कृपणानाथवनीपकजनानुकंपकोऽनुपूर्वेण तद्गृहमनुप्राप्तः । दुःखितकोऽयमिति कृत्वा द्वारे स्थितेन पात्रं प्रसारितम्* । शक्रेण देवेन्द्रेण (म्स्वि ८३) दिव्यायाः सुधायाः पात्रं पूरितम्* । अथायुष्मतो महाकाश्यपस्यैतदभवत्* । दिव्यं चास्य सुधाभक्तमयं च गृहविस्तरः । सुविरुद्धमिति ज्ञात्वा जातो <मे> ह्रदि संशयः ॥ इति । धर्मता ह्येषा । असमन्वाहृत्यार्हतां ज्ञानदर्शनं न प्रवर्तते । स समन्वाहर्तुं प्रवृत्तो यावत्पश्यति शक्रं देवेन्द्रम्* । स कथयति । कौशिक किं दुःखितजनस्यान्तरायं (fओल्. १६३ १ = ग्ब्म् ६.९९५) करोषि । यस्य भगवता दीर्घरात्रानुगतो विचिकित्साकथंकथाशल्यः स<मू>ल आवृढो यथापि तत्तथागतेनार्हता सम्यक्संबुद्धेन । आर्य महाकाश्यप किं दुःखितजनस्या<न्तरायं> करोमि । इमे तावन्मनुष्या अप्रत्यक्षदर्शिनः पुण्यानां दानानि ददति पुण्यानि कुर्वन्ति । अहं प्रत्यक्षदर्श्येव पुण्यानि कथं दानानि <न> ददामि पुण्यानि वा न करोमि । ननु चोक्तं भगवता । करणीयानि पुण्यानि दुःखं ह्यकृतपुण्यतः । कृतपुण्या हि मोदन्ते अस्मिंल्लोके परत्र च ॥ इति । ततः प्रभृति आयुष्मान्महाकाश्यपः समन्वाहृत्य कुलानि पिण्डपातं प्रवेष्टुमारब्धः । अथ शक्रो देवेन्द्रो आकाशस्थ एवायुष्मतो महाकाश्यपस्य दिव्यायाः सुधायाः पात्रं पूरयति । आयुष्मानपि महाकाश्यपः पात्रमवाङ्मुखं करोत्यन्नं पानं (म्स्वि ८४) छोर्यते । एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवानाह । तस्मादनुजानामि पिण्डोपधानं धारयितव्यमिति । सामन्तकेन शब्दो विसृतः । अमुकया नगरावलम्बिकया आर्यो महाकाश्यपः आचामेन प्रतिपादितः । सा च तुषिते देवनिकाये उपपन्ना । इति राज्ञा प्रसेनजिता कोसलेन श्रुतम्* । श्रुत्वा च पुनर्येन भगवांस्तेनोपसंक्रान्तः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णः । स एकान्तनिषण्णं राजानं प्रसेनजितं कोसलं भगवान् धर्म्यया कथया संदर्शयति । पूर्ववद्यावत्संप्रहर्ष्य तूष्णीम्* । अथ राजा प्रसेनजित्कोसलः उत्थायासनादेकांसमुत्तरासंगं कृत्वा येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमिदमवोचत्* । अधिवासयतु मे भगवानार्यमहाकाश्यपमुद्दिश्य भक्तं सप्ताहेनेति । अधिवासयति भगवान् राज्ञः प्रसेनजितः कोसलस्य तूष्णींभावेन । अथ राजा प्रसेनजित्कोसलो भगवतस्तूष्णींभावेनाधिवासनां विदित्वा भगवतः पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात्प्रक्रान्तः । अथ राजा प्रसेनजित्कोसलस्तामेव रात्रिं शुचि प्रणीतं खादनीयभोजनीयं समुदानीय काल्यमेवोत्थायासनकानि प्रज्ञप्योदकमणीन् प्रतिष्ठाप्य भगवतो दूतेन कालमारोचयति । पूर्ववद्यावत्स्वहस्तं सन्तर्पयति संप्रवारयति । अन्यतमश्च कोट्टमल्लको वृद्धान्ते चित्तमभिप्रसादयंस्तिष्ठति । अयं राजा प्रत्यक्षदर्श्येव पुण्यानां स्वे पुण्यफले प्रतितिष्ठोऽतृप्त एव पुण्यैर्दानानि ददान्ति पुण्यानि करोति । (म्स्वि ८५) अथ राजा प्रसेनजित्कोसलोऽनेकपर्यायेण बुद्धप्रमुखं भिक्षुसंघं शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं सन्तर्प्य संप्रवार्य भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तमपनीतपात्रं नीचतरमासनं गृहीत्वा भगवतः पुरस्तान्निषण्णो धर्मश्रवणाय । ततो भगवताभिहितः । राजन् कस्य नाम्ना दक्षिणामादिशामि (fओल्. १६४ १ = ग्ब्म् ६.९९६) । किं तवाहोस्विद्येन तवान्तिकात्प्रभूततरं पुण्यं प्रसूतमिति । राजा संलक्षयति । मम भगवान् पिण्डपातं परिभुंक्ते । कोऽन्यो ममान्तिकात्प्रभूततरं पुण्यं प्रसविष्यतीति विदित्वा कथयति । भगवन् येन ममान्तिकात्प्रभूततरं पुण्यं प्रसूतं तस्य भगवान्नाम्ना दक्षिणामादिशत्विति । ततो भगवता कोट्टमल्लकस्य नाम्ना दक्शिणा आदिष्टा । एवं यावत्षड्दिवसान्* । षष्ठे दिवसे राजा करे कपोलं दत्वा चिन्तापरो व्यवस्थितः । मम भगवान् पिण्डपातं परिभुंक्ते । कोट्टमल्लस्य नाम्ना दक्षिणामादिशतीति । सोऽमात्यैर्दृष्टः । ते कथयन्ति । किमर्थं देव करे कपोलं दत्वा चिन्तापरो व्य्वस्थित इति । राजा कथयति । भवन्तः कथं न चिन्तापरस्तिष्ठामि । यत्रेदानीं भगवान्मम पिण्डपातं परिभुंक्ते कोट्टमल्लस्य नाम्ना दक्षिणामादिशतीति । तत्रैको वृद्धामात्यः कथयति । अल्पोत्सुखो देव भवतु । वयं तथा करिष्यामो यथा श्वो भगवान् देवस्यैव नाम्ना दक्षिणामादिशतीति । तेन पौरुषेयाणामाज्ञा दत्ता । श्वो भवद्भिः प्रणीततर आहारः कर्तव्यः प्रभूतश्च । एवं चारयितव्यः । उपार्धो भिक्षूणां पात्रे पतत्यर्धो भूमाविति । अमात्यैरपरस्मिन् दिवसे प्रभूतः आहारः सज्जितः प्रणीतश्च । ततः सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं परिवेषितुमारब्धाः । (म्स्वि ८६) उपार्धं भिक्षूणां पात्रे पातयन्त्युपार्धं भूमौ । ततः कोट्टमल्लकाः प्रधाविता भूमौ निपतितं गृह्णीम इति । ते परिवेषकैर्निवारिताः । ततः स कोट्टमल्लकः कथयति । यद्यस्य राज्ञः प्रभूतं संपत्स्वापतेयमस्ति । सन्त्यन्येऽप्यस्मद्विधा दुःखितका ये आकांक्षन्ते । तेषां किमर्थं न दीयते । किमनेनापरिभोगं छोरितेनेति । तस्य कोट्टमल्लकस्य चित्तविक्षेपो जातः । न शक्तं तेन तथा चित्तं प्रसादयितुं यथा पूर्वम्* । ततो राजा बुद्धप्रमुखं भिक्षुसंघं भोजयित्वा न मम भगवान्नाम्ना दक्षिणामादिसतीति विदित्वा दक्षिणामश्रुत्वैव प्रदिष्टः । ततो भगवता राज्ञः प्रसेनजितः कोसलस्य नाम्ना एवं दक्षिणादिष्टा । हस्त्यश्वरथपत्तियायिनो भुंजानस्य पुरं सनैगमं पश्यसि । बलं हि रूक्षिकाया अलवणिकायाः कुल्मासपिण्डिकायाः ॥ इति । अथायुष्मानानन्दो भगवन्तमवोचत्* । बहुशो भदन्त भगवता राज्ञः प्रसेनजितः कोसलस्य निवेशने भुक्त्वा नाम्ना दक्षिणा आदिष्टा । नाभिजानामि कदाचिदेवंविधां दक्षिणामादिष्टपूर्वाम्* । भगवानाह । इच्छसि त्वमानन्द राज्ञः प्रसेनजित्कोसलस्यालवणिकां कुल्मासपिण्डिकामारभ्य कर्मप्लोतिं श्रोतुम्* । एतस्य भगवन् कालः एतस्य सुगत समयो यद्भगवान् राज्ञः प्रसेनजितः कोसलस्यालवणिकां कुल्मासपिण्डिकामारभ्य कर्मप्लोतिं वर्णयेत्* । भगवतः श्रुत्वा भिक्षवो धारयिष्यन्तीति । तत्र भगवान् (fओल्. १६४ १ = ग्ब्म् ६.९९७) भिक्षूनामन्त्रयते स्म । (म्स्वि ८७) भूतपूर्वं भिक्षवोऽन्यतस्मिन् कर्वटके गृहपतिः प्रतिवसति । तेन सदृशात्कुलात्कलत्रमानीतम्* । स तया सार्धं क्रीडति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातः । पूर्ववद्यावदुन्नीतो वर्धितो महान् संवृत्तः । यावदसौ गृहपतिः पत्नीमामन्त्रयते । भद्रे जातोऽस्माकमृणहरो धनहरश्चेति । गच्छामि पण्यमादाय देशान्तरमिति । सा कथयत्यार्य एवं कुरुष्वेति । स पण्यमादाय देशान्तरं गतः । तत्रैव चानयेन व्यसनमापन्नोऽल्पपरिच्छेदः सः । तस्य गृहे धनजातं परिक्षीणम्* । सोऽस्य पुत्रो दुःखितो जातः । तस्य गृहपतेर्वयस्यकः । स तेनोक्तः । ममापि त्वं पुत्रः । मम क्षेत्रं प्रतिपालय । अहं तव भक्तेन योगोद्वहनं करोमीति । स तस्य क्षेत्रव्यापारं कर्तुमारब्धः । सोऽप्य अस्य भक्तेन योगोद्वहनं करोति । यावदपरेण समयेन पर्व प्रत्युपस्थितम्* । तस्य दारकस्य माता संलक्षयति । अद्य गृहपतिपत्नी सुहृत्संबन्धिबान्धवश्रमणभोजने व्यग्रा भविष्यति । गच्छामि सानुकालं तस्य दारकस्य भक्तं नयामीति । सा सानुकालं गत्वा गृहपतिपत्न्या एतमर्थं निवेदयति । सा रुषिता कथयति । न तावच्छ्रमणब्राह्मणेभ्यो ददामि । ज्ञातीनां वा तावत्प्रेष्यस्य ददामि । अद्य तावत्तिष्ठतु । श्वो द्विगुणं दास्यामीति । ततस्तस्य दारकस्य माता संलक्षयति । मा दारको बुभुक्षितो भविष्यति । एतामात्मीयामलवणिकां कुल्मासपिण्डिकां नयामीति । सा तामादाय क्षेत्रं गता । पुत्रस्य विस्तरेण यद्गृहपत्न्याभिहितं तत्सर्वमाख्याय कथयति । इयं मया आत्मीया अलवणिका कुल्मासपिण्डिका आनीता । (म्स्वि ८८) एतां परिभुंक्ष्वेति । स कथयति । स्थापयित्वा गच्छेति । सा स्थापित्वा प्रक्रान्ता । असति बुद्धानामुत्पादे प्रत्येकबुद्धा लोके उत्पद्यन्ते हीनदीनानुकंपकाः प्रान्तशयनासनभक्ता एकदक्षिणीया लोकस्य । यावदन्यतमः प्रत्येकबुद्धस्तं प्रदेशमनुप्राप्तः । स तेन दृष्टः । कायप्रासादिकश्चित्तप्रासादिकश्च शान्तेर्यापथवर्ती । स संलक्षयति । नूनं मयैवंविधे सद्भूतदक्षिणीये कारा न कृता । येन मे ईदृशी समवस्था । यद्ययं ममान्तिकादलवणिकां कुल्मासपिण्डिकां गृह्णीयादहमस्मै दद्यामिति । ततः प्रत्येकबुद्धस्तस्य दरिद्रपुरुषस्य चेतसा चित्तमाज्ञाय पात्रं प्रसारितवान्* । सचेत्तव परित्यक्तं दीयतामस्मिन् पात्रे इति । ततस्तीव्रेण प्रसादेन सा अलवणिका कुल्मासपिण्डिका प्रत्येकबुद्धाय प्रतिपादिता । किं मन्यध्वे भिक्षवो योऽसौ दरिद्रपुरुषः एष एवासौ राजा प्रसेनजित्कोसलस्तेन कालेन तेन समयेन । यदनेन प्रत्येकबुद्धायालवणिका कुल्मासपिण्डिका प्रतिपादिता । तेन कर्मणा षट्कृत्वो देवेषु त्रयस्त्रिंशेषु राजैश्वर्याधिपत्यं (fओल्. १६५ १ = ग्ब्म् ६.९९८) कारितवान्* । षट्कृत्वोऽस्यामेव श्रावस्त्यां राजा क्षत्रियो मूर्धाभिषिक्तस्तेनैव कर्मावशेषेण । एतर्ह्यपि राजा क्षत्रियो मूर्धाभिषिक्तः संवृत्तः । सोऽस्य पिण्डको विपक्वः । विपाकं तमहं सन्धाय कथयामि । हस्त्यश्वरथपत्तियायिनो भुञ्जानस्य पुरं सनैगमं पश्यसि । बलं हि रूक्षिकाया अलवणिकायाः कुल्मासपिण्डिकायाः ॥ इति । सामन्तकेन शब्दो विसृतः । भगवता राज्ञः प्रसेनजितः कोसलस्यालवणिका कुल्मासपिण्डिकामारभ्य कर्मप्लोतिर्व्याकृतेति (म्स्वि ८९) राज्ञा प्रसेनजित्कोसलेन श्रुतम्* । स येन भगवांस्तेनोपसंक्रान्तः । उप्संक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णः । एकान्तनिषण्णं राजानं प्रसेनजितं कोसलं भगवान् धर्म्यया कथया पूर्ववद्यावत्संप्रहर्ष्य तूष्णीम्* । अथ राजा प्रसेनजित्कोसल उत्थायासनादेकांसमुत्तरासंगं कृत्वा भगवन्तमिदमवोचत्* । अधिवासयतु मे भगवांस्त्रैमासीं चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सार्धं भिक्षुसंघेनेति । अधिवासयति भगवान् राज्ञः प्रसेनजित्कोसलस्य तूष्णींभावेन । ततो राज्ञा प्रसेनजिता कोसलेन बुद्धप्रमुखाय भिक्षुसंघाय त्रैमासीं शतरसं भोजनं दत्तम्* । एकैकश्च भिक्षुः शतसाहस्रकेण वस्त्रेणाच्छादितः । तैलस्य च कुम्भकोटिं समुदानीय दीपमालामभ्युद्यतो दातुम्* । तत्र भक्ते पूजायां च महाकोलाहलो जातः । यावदन्यतमा नगरावलम्बिका अतीव दुःखिता । तया खण्डमल्लकेन भिक्षामटन्त्या स उच्चशब्दो महाशब्दः श्रुतः । श्रुत्वा च पुनः पृच्छति । भवन्तः किमेष उच्चशब्दो महाशब्द इति । अपरैः समाख्यातम्* । राज्ञा प्रसेनजिता कोसलेन बुद्धप्रमुखो भिक्षुसंघस्त्रैमासीं भोजितः । एकैकश्च भिक्षुः शतसहस्रमूल्येन वस्त्रेणाच्छादितः । तैलकुम्भकोटिं च समुदानीय दीपमालामभ्युद्यतो दातुमिति । ततस्तस्या नगरावलम्बिकाया एतदभवत्* । अयं राजा प्रसेनजित्कोसलः पुण्यैरतृप्तः अद्यत्वेन दानानि ददाति पुण्यानि (म्स्वि ९०) करोति । यन्वहमपि कुतश्चित्समुदानीय भगवतः प्रदीपं दद्यामिति तया खण्डमल्लकेन तैलस्य स्तोकं याचित्वा प्रदीपः प्रज्वाल्य भगवतश्चंक्रमे दत्तः । पादयोश्च निपत्य प्रणिधानं कृतम्* । अनेनाहं कुशलमूलेन यथायं भगवान् शाक्यमुनिर्वर्षशतायुषि प्रजायां शास्ता लोके उत्पन्नः एवमहमपि वर्षशतायुषि शाक्यमुनिरेव शास्ता भवेयम्* । यथा चास्य शारिपुत्रमौद्गल्यायनावग्रयुगं भद्रयुगमानन्दो भिक्षुरुपस्थायिकः शुद्धोदनः पिता महामाया माता कपिलवस्तु नगरं राहुलभद्रः कुमारः एवं ममापि शारिपुत्रमौद्गल्यायनावग्रयुगं भद्रयुगं स्यादानन्दो भिक्षुरुपस्थायिकः (fओल्. १६५ १ = ग्ब्म् ६.९९९) शुद्धोदनः पिता माता महामाया कपिलवस्तु नगरं राहुलभद्रः कुमारः पुत्रः । यथा चायं भगवान् धातुविभागं कृत्वा परिनिर्वास्यति एवमहमपि धातुविभागं कृत्वा परिनिर्वापयेयमिति । यावत्सर्वे ते दीपाः परिनिर्वाणाः स तया प्रज्वालितो दीपो ज्वलत्येव । धर्मता खलु बुद्धानां भगवतां न तावदुपस्था<पकः प्रतिसंलीयति> यावन्न बुद्धा भगवन्तः प्रतिसंलीना इति । आयुष्मानानन्दः संलक्षयति । अस्थानमनवकाशो यद्बुद्धा भगवन्तः आलोकशय्यां कल्पयिष्यन्ति यन्वहं प्रदीपं निर्वापयेयं ति । स हस्तेन निर्वापयितुमारब्धो न शक्नोति तत<श्चीवरकर्णिकेन> ततो व्यजनेन तथापि न शक्नोतीति । भगवानाह । मा खेदमानन्दापत्स्यसे । यदि वैरंभा अपि वायवो वायेयुस्तेऽपि न शक्नुयुर्निर्वापयितुं प्रागेव हस्तचीवरकर्णिको व्यजनं वा । तथा (म्स्वि ९१) ह्ययं प्रदीपस्तया दारिकया महता चित्ताभिसंस्कारेण प्रज्वालितः । अपि त्वानन्द भविष्यत्यसौ दारिका वर्षशतायुषि प्रजायां शाक्यमुनिर्नाम तथागतोऽर्हत्सम्यक्संबुद्धः । शारिपुत्रमौद्गल्यायनौ तस्याग्रयुगं भद्रयुगमानन्दो भिक्षुरुपस्थायिकः शुद्धोदनः पिता माता महामाया कपिलवस्तु नगरं राहुलभद्रः कुमारः पुत्रः । सापि धातुविभागं कृत्वा परिनिर्वास्यतीति । सामन्तकेन शब्दो विसृतः । अमुकया नगरावलम्बिकया भगवतश्चंक्रमे शिरसा प्रदीपो दत्तः । सा भगवतानुत्तरायां सम्यक्संबोधौ व्याकृता । इति श्रुत्वा श्राद्धैर्ब्राह्मणगृहपतिभिरसावनागतगुणापेक्षया सर्वोपकरणैः प्रवारिता । तथा रज्ञा प्रसेनजिता कोसलेन श्रुतम्* । ततो विस्मयजातस्तैलकुम्भसहस्रमादाय चित्रां प्रदीपमालां कृतवान्* । चतूरत्नमयं च प्रदीपं चंक्रमशिरसि प्रतिष्ठितवान्* । ततो भगवतः सकाशं गत्वा भगवन्तमिदमवोचत्* । मया च भदन्त भगवानार्यमहाकाश्यपस्य पूजाधिकारेण भक्तसप्ताहेनोपनिमंत्रितः । तस्य मम भगवता अलवणिकां कुल्मासपिण्डिकामारभ्य पूर्विका कर्मप्लोतिर्व्याकृता । पुनश्च मया भगवांस्त्रैमासीं सश्रावकसंघो भोजितः । एकैकश्च भिक्षुः शतसहस्रेण मूल्येन वस्त्रयुगेनाच्छादितस्तैलकुम्भकोटिं च समुदानीय प्रदीपमाला दत्ता । न चाहं भगवतानुत्तरायां सम्यक्संबोधौ व्याकृतः । साधु भगवान्ममाप्यनुत्तरायां सम्यक्संबोधौ व्याकुर्यात्* । कदास्विदहं लोकज्येष्ठः स्यां विनायक इति । भगवान् (म्स्वि ९२) आह । गम्भीरा महाराज अनुत्तरा सम्यक्संबोधिः । गम्भीरावभासा दुर्दृशा दुरवबोधा अतर्क्या अतर्क्यावचरा सूक्ष्मा निपुणा पण्डितविज्ञवेदनीया । सा न सुकरा त्वयैकेन दानेन समुपदानेतुं (fओल्. १६६ १ = ग्ब्म् ६.१०००) न दानशतेन न दानसहस्रेण न दानशतसहस्रेणापि तु महाराज त्वया अनुत्तरां सम्यक्संबोधिमभिप्रार्थयिता दातव्यान्येव दानानि कर्तव्यान्येव पुण्यानि सेवितव्यानि कल्याणमित्राणि भजितव्यानि पर्युपासितव्यानि । एवं त्वं भविष्यसि कदाचिल्लोकज्येष्ठो विनायक इति । एवमुक्तो राजा प्रसेनजित्कोसलः प्रारोदीदश्रूणि वर्षयन्* । अथ राजा प्रसेनजित्कोशलश्चीवरकर्णकेनाश्रूण्युन्मृज्य भगवन्तमिदमवोचत्* । अनुत्तरां भदन्त भगवता सम्यक्संबोधिं प्रार्हयिता कियन्ति दानानि दत्तानि पुण्यानि वा कृतानीति । भगवानाह । तिष्ठन्तु तावन्महाराज येऽतीताः कल्पाः । यन्मयास्मिन्नेव भद्रके कल्पे अनुत्तरां सम्यक्संबोधिं प्रार्थयिता दानानि दत्तानि पुण्यानि चानेकप्रकाराणि कृतानि तच्छृणुत साधु च सुष्ठु च मनसिकुरुत भाषिष्ये । भूतपुर्वं महाराजामितायुषि प्रजायामुपोषधो नाम राज बभूव । तस्य मूर्ध्नि पिटको जातः । मृदुः सुमृदुस्तद्यथा तूलपिचुर्वा कर्पासपिचुर्(म्स्वि ९३) वा परिपाकत्वात्स्फुटितः । कुमारो जातः । अभिरूपो दर्शनीयः प्रासादिको गौरः कनकवर्णश्छत्राकारशिराः प्रलम्बबाहुर्विस्तीर्णललाटः उच्चघोषः संगतभ्रुस्तुङ्गनासो द्वात्रिंशता महापुरुषलक्षणैः समलंकृतगात्रः । जातमात्रः कुमारोऽन्तःपुरं प्रवेशितः । उपोषधस्य राज्ञोऽशीतिः स्त्रीसहस्राणि कुमारं दृष्ट्वा प्रस्रुतानि । एकैका स्त्री कथयति मान्धाय मान्धाय इति । तस्य मान्धाता मान्धातेति संज्ञा संवृत्ता । अन्ये कथयन्ति । मूर्ध्ना जातस्तस्माद्भवतु कुमारस्य मूर्धात इति नाम । तत्र केचिन्मान्धातेति जानते केचिन्मूर्धात इति । विस्तरेण मान्धातृसूत्रं मध्यमागमे राजसंयुक्तकनिपाते । मान्धातुः कुमारस्य कुमारक्रीडायां क्रीडतः षट्शक्राश्च्युताः । एवं यौवराज्यं कारयतः षड्महाराज्यं कारयतः षड्जाम्बूद्वीपकान् जनपदान् समनुशासतः षट्* । सहचित्तोत्पादाच्चास्य रत्नवर्षं पतितं वस्त्रवर्षम्* । अन्तःपुरे हिरण्यवर्षम्* । तेन खलु समयेन वैशाल्यां दुर्मुखो नाम ऋषिः पंचाभिज्ञः । तस्याश्रमपदे नित्यं पक्षिणोऽभिनिकूजन्ति । शब्दकण्टकानि ध्यानानि । स चित्तैकाग्रतां नासादयति । इति तेन पक्षिणां शापो दत्तः । शीर्यन्तामेषां पक्षा इति । ततो राज्ञा मान्धात्रा (म्स्वि ९४) श्रुतम्* । श्रुत्वा निष्कारुणिकोऽयमृषिरिति कृत्वा उक्तः । न तेन मद्विषये वस्तव्यमिति । स संलक्षयति । अयं राजा चतुर्द्वीपेश्वरः क्व मया गन्तव्यमिति । स <सुमेरु>पृष्ठअरिषण्डं गत्वावस्थितः । एवमवरगोदानीयं समनुशासतः षट्शक्राश्च्युताः । पूर्वविदेहे षट्* । उत्तरकुरौ षट्* । निमिन्धरगिरौ स्थितस्य षट्* । एवं विनतकेऽश्वकर्णे सुदर्शने खदिरके ईषाधारे युगन्धरे च । अन्तरोद्दानम्* । निमिंधर (fओल्. १६६ १ = ग्ब्म् ६.१००१) इति विनतकः अश्वकर्णगिरिस्तथा । सुदर्शनः खदिरकः ईषाधारो युगन्धरः ॥ ततः सुमेरुमूर्धन्यभिरोहता तेन ऋशीणा भटबलाग्रं स्तम्भितम्* । दिवौकसो यक्षः पुरोजवो दृष्ट्वा गाथां भाषते । नियच्छ ब्राह्मण क्रोधं नैतत्सर्वत्र सिध्यति । मान्धाता नृपतिर्ह्येवं नैते वैशालका वकाः ॥ इति । राजा मान्धाता पृच्छति । केनैतद्भटबलाग्रं स्तम्भितम्* । देवर्षिणा । राजा पृच्छति । किं तेषामृषीणां प्रियम्* । देव जटाः । शीर्यन्तामेषां जटाः । मम च पुरोजवाः सन्तु । त<त>स्तेषां जटाः शीर्णाः । धनुर्बाणपाणयश्चाग्रतो धावितुमारब्धाः । स्त्रीरत्नेनाभिहितम्* (म्स्वि ९५) । देव ऋषयः एते तपस्विनः । किमेभिः । मुच्यन्तामिति । राज्ञा मुक्ताः । तैः पुनरपि वीर्यमास्थाय पंचाभिज्ञाः साक्षात्कृताः । तथा नन्दोपनन्दो नागराजो मान्धातृबलं दृष्ट्वा असुरा ह्येते इति चतुरङ्गेन बलकायेन प्रत्युद्गतः । सैन्यदर्शनादेव भग्नः । देव करोटपाणयो यक्षा मायाधराः सदामत्ताश्च । सर्वे च नन्दोपनन्दादयो भग्ना येन चातुर्महाराजिका देवास्तेनोपसंक्रान्ताः । उपसंक्रम्य चातुर्महाराजिकान् देवानिदमवोचत्* । यत्खलु मार्षा जानीध्वं महासैन्यं प्रत्युपस्थितम्* । सन्नह्यतां चतुरंगो बलकायः । वयं सर्वे भग्ना इति । तैः परिज्ञातम्* । ते कथयन्ति । भवन्तः अयं मान्धाता राजा चक्रवर्ती शक्रं देवेन्द्रं दर्शनाय गच्छति । पुण्यमहेशाख्यश्चायम्* । का शक्तिरस्माकमनेन सार्धं संग्रामयितुम्* । किन् तु अर्धं पाद्यं च गृहीत्वा प्रत्युद्गन्तव्यमिति । ततश्चातुर्महाराजिका देवा अर्धं पाद्यं च गृहीत्वा च्छत्रध्वजपताकाभिर्विविधैश्च वाद्यैः प्रत्युद्गताः । ततो राजा मान्धाता चातुर्महाराजिकान् देवान् प्रतिसंमोद्य देवैः परिवृतो देवांस्त्रयस्त्रिंशान् गतः । शक्रेण च देवेन्द्रेणार्धासनेनोपनिमन्त्रितः । ततोऽसुराश्चतुरङ्गं बलकायं सन्नह्य शक्रं देवेन्द्रमभिगताः । यक्षैः शक्रस्य देवेन्द्रस्यारोचितम्* । यत्खलु कौशिक जानीया असुराः पंच गुल्मकान् भङ्क्त्वा प्रत्युपस्थिताः । यत्ते कृत्यं करणीयं वा तत्कुरुष्वेति । ततः शक्रो देवेन्द्रः संप्रस्थितः । (म्स्वि ९६) राज्ञा मान्धात्राभिहितः । तिष्ठ अहमेव गच्छामीति । शक्रः कथयति । एवं कुरुष्वेति । ततो राजा मान्धाता अष्टादशभिर्भटबलाग्रकोटीभिरुपरि विहायसमभ्युद्गम्य गुणास्फालनं कृतवान्* । असुरा अष्टादश भटबलाग्रकोटीभिर्दृष्ट्वा अतिविभीषणं च शब्दं श्रुत्वा कर्णौ पिधाय निष्पलायिताः । ततो राज्ञो मान्धातुरेतदभवत्* । अस्ति मे जम्बुद्वीपे द्वीपः ऋद्धश्च स्फीतश्च क्षेमश्च सुभिक्षश्चाकीर्णबहुजनमनुष्यश्च पूर्वविदेहः अवरगोदानीयः उत्तरकुरुश्च । यन्वहं देवानां च मनुष्याणां च राज्यैश्वर्याधिपत्यं कारयेयमिति । सहचित्तोपादाद्राजा मान्धाता तस्य ऋद्धे परिहीने जम्बुद्वीपम् (fओल्. १६७ १ = ग्ब्म् ६.१००२) आगत्य खरमाबाधितं प्रवेदितवान् गाथां च भाषते । न कार्षापणवर्षेण तृप्तिः कामेषु विद्यते । अल्पास्वादान् बहुदुःखान् कामान् विज्ञाय पण्डितः । अपि दिव्येषु कामेषु रतिं नैवाधिगच्छति ॥ तृष्णाक्षये रतो भवति सम्यक्संबुद्धश्रावकः । पर्वतोऽपि सुवर्णस्य समो हिमवता भवेत्* । नालमेकस्य तद्वित्तमिति विद्वान् समाचरेत्* ॥ यः प्रेक्षते दुःखमितो निदानं कामेषु जातु स कथं रमेत । लोके हि शल्यमुपधिं विदित्वा तस्यैव धीरो विनयाय शिक्षते ॥ ततः <स राजा मान्धाता निरर्गलं> यज्ञमिष्ट्वा गाथां भाषते । (म्स्वि ९७) अल्पकं जीवितं ज्ञात्वा सुकृच्छ्रं सांपरायिकम्* । करणीयानि पुण्यानि दुःखं ह्यकृतपुण्यतः ॥ तस्माद्धि पुण्यकामेन देयं दानं यथाविधि । कृतपुण्या हि मोदन्ते लोकेऽस्मिंश्च परत्र च ॥ इति । बगवानाह । किं मन्यसे महाराज योऽसौ राजा मान्धाता अहमेव स तेन कालेन तेन समयेन । यन्मया इत्थं सत्वहितं कृतं तेन नानुत्तरं ज्ञानमधिगतम्* । किं त्वेतद्दानमनुत्तरायाः सम्यक्संबोधेर्हेतुमात्रकं संभारमात्रकम्* । पुनरपि महाराज यन्मया अनुत्तरां सम्यक्संबोधिं प्रार्थयिता सर्वहितं कृतं तच्छ्रूयताम्* । भूतपूर्वं महाराज महासुदर्शनो नाम राजाभूच्चक्रवर्ती सप्ततिरत्नैः समन्वागतश्चतसृभिश्च मानुषिकाभि रिद्धिभिः । विस्तरेण महासुदर्शनसूत्रे दीर्घागमे षट्सूत्रिकनिपाते । अथ महासुदर्शनो राजा धर्मप्रासादे पञ्च प्रत्येकबुद्धशतानि भोजयित्वा प्रत्येकं च दूष्ययुगेनाच्छादयित्वा गाथां भाषते । लब्ध्वा हि विपुलं भोगं न प्रमाद्येद्विचक्षणः । दद्यात्संपन्नशीलेभ्यो यत्र रिध्यन्ति दक्षिणाः ॥ एवं दत्वेह मेधावी श्राद्धो मुक्तेन चेतसा । अव्यावादसुखे लोके उपपद्येत पण्डितः ॥ इति । (म्स्वि ९८) स्यात्खलु ते महाराज अन्यः स तेन कालेन तेन समयेन महासुदर्शनो नाम राजा चक्रवर्ती चतुर्द्वीपेश्वरः सप्ततिरत्नैः समन्वागतश्चतसृभिश्च मानुषिकाभि रिद्धिभिरिति न खल्वेवं द्रष्टव्यम्* । अपि त्वहमेव स तेन कालेन तेन समयेन महासुदर्शनो नाम राजा चक्रवर्ती चतुर्द्वीपेश्वरः सप्ततिरत्नैः समन्वागतश्चतसृभिश्च मानुषिकाभि रिद्धिभिः । स्यात्खलु ते महाराज तेन मया दानेन वा दानसंविभागेनानुत्तरा सम्यक्संबोधिरधिगता इति न खल्वेवं द्रष्टव्यम्* । अपि तु तद्दानमनुत्तरायाः सम्यक्संबोधेर्हेतुमात्रकं प्रत्ययमात्रकं संभारमात्रकम्* । पुनरपि महाराज यन्मया अनुत्तरां सम्यक्संबोधिं प्रार्थयता दानानि दत्तानि पुण्यानि च कृतानि तच्छ्रूयताम्* । भूतपूर्वं महाराज वेलामो नाम ब्राह्मणमहासालोऽभूत्* । स इदमेवंरूपं ब्राह्मणेभ्यो दानमदाच्(fओल्. १६७ १ = ग्ब्म् ६.१००३) चतुरशीतिनागसहस्राणां सुवर्णालंकाराणां सुवर्णध्वजानां हेमजालप्रतिच्छन्नानाम्* । विस्तरेण वेलामसूत्रे मध्यमागमे ब्राह्मणनिपाते । स एवं दानानि दत्वा गाथां भाषते । दानं दत्वा सुखी हि स्याद्दानं दत्वा विशारदः । दानेन पूज्यते साधु देवेषु मनुजेषु च ॥ तस्मात्संपत्तिकामेन दानं देयं विशारदैः । मोक्षमाकांक्षता नित्यमैश्वर्यं च सुरालयम्* ॥ (म्स्वि ९९) स्यात्खलु ते महाराज अन्यः स तेन कालेन तेन समयेन वेलामो नाम ब्राह्मणमहासालोऽभूत्* । न खल्वेवं द्रष्टव्यम्* । अहमेव स तेन कालेन तेन समयेन वेलामो नाम ब्राह्मणमहासालोऽभूवम्* । मया तदेवंविधं ब्राह्मणेभ्यो दानं दत्तम्* । स्यात्खलु ते महाराज तेन मया दानेन वा दानसंविभागेनानुत्तरा सम्यक्संबोधि<रधि>गतेति न खल्वेवं द्रष्टव्यम्* । अपि तु तद्दानमनुत्तरायाः सम्यक्संबोधेर्हेतुमात्रकं प्रत्ययमात्रकं संभारमात्रकम्* । पुनरपि महाराज यन्मया अनुत्तरां सम्यक्संबोधिं प्रार्थयता दानानि दत्तानि पुण्यानि च कृतानि तच्छ्रूयताम्* । भूतपूर्वं महाराज शकुनो नाम राजाभूच्चक्रवर्ती चतुर्द्वीपेश्वरः सप्ततिरत्नैः समन्वागतश्चतसृभिश्च मानुषिकाभि रिद्धिभिः । शक्रस्य देवेन्द्रस्य सुहृद्वयस्यकः । तस्य राज्ञी न पुत्रो न दुहिता । स करे कपोलं दत्वा चिन्तापरो व्यवस्थितः । ईदृशे मम भोगैश्वर्ये न पुत्रो न दुहिता । ममात्ययादुद्दायादं कुलं भविष्यति । स शक्रेण देवेन्द्रेण दृष्टः । स कथयति । मार्ष कस्मात्त्वं करे कपोलं दत्वा चिन्तापरस्तिष्ठति । स कथयति । कौशिक ईदृशे मम महाभोगैश्वर्ये न पुत्रो न दुहिता । ममात्ययादुद्दायादं कुलं भविष्यति । स कथयति । मार्ष अहं ते ओषधिं प्रेषयिष्यामि । देव्यः पास्यन्ति । ततस्ते पुत्रा भविष्यन्ति दुहितरश्च । शक्रेण गन्धमादनात्पर्वतादोषधिरादाय तस्य राज्ञः प्रेषिता । राज्ञा अन्तःपुरस्यार्पिता । इमामोषधीं पास्यथ । तस्य राज्ञः अग्रमहिषी शयितिका । ताभिस्(म्स्वि १००) तामनुत्थाप्यौषधिः पीता । सर्वास्ता आपन्नसत्वाः संवृत्ताः । ततः पश्चात्सा अग्रमहिषी व्युत्थिता । तया ता दृष्टा आपन्नसत्वाः । सा कथयति । किं युष्माभिः कृतं येनापन्नसत्वाः संवृत्ताः । ताः कथयन्ति । देवेनास्मभ्यमोषध्यः पानाय दत्ताः । किमर्थं <यु>ष्माभिरहं नोत्थापिता । अपि तु कतरेण भाजनेन ओषध्यः पीताः । कुशमोटकं बद्ध्वा । कुत्र ते कुशाः । इमे तिष्ठन्ति । तया कुशाः प्रक्ष्याल्य पीताः । साप्यापन्नसत्वा संवृत्ता । ता अष्टानां वा नवानां वा मासानामत्ययात्प्रसूताः । सर्वासां पुत्रा जाताः । तस्या अप्यग्रमहिष्याः पुत्रो जातोऽष्टादशभिरवलक्षणैः समन्वागतः । सिंहवक्त्राकृतिमुखो महानग्नबलः । (fओल्. १६८ १ = ग्ब्म् ६.१००४) तस्य विस्तरेण जातस्य जातिमहं कृत्वा कुश इति नामधेयं व्यवस्थापितम्* । स राजा <तं दृष्ट्वा विकोपं जनयते> तानन्यांश्च पुत्रान् दृष्ट्वा प्रसादं प्रवेदयते । प्रातिसीमकोट्टराजानः कथयन्ति । भवन्तो वयमनेन महाशकुनिराज्ञा सर्वे <अभि>भूता गच्छामः । तं राज्यात्च्यवयामः । ते आगत्य चतुरंगबलकायेन तस्य नगरं वेष्टयित्वावस्थिताः । राजा महाशकुनिर्न शक्नोति तैः सार्धं संग्रामयितुम्* । स द्वाराणि बद्ध्वा प्राकाराणि मापयित्वावस्थितः । कुशो मातुः सकाशं गत्वा कथयति । अम्ब कस्यार्थे द्वाराणि बद्धानि । एष तव पिता कोट्टराजभिः सार्धं न शक्नोति संग्रामयितुम्* । स एष द्वाराणि बद्ध्वावस्थितः । अम्ब अहमेभिः सार्धं संग्रामं संग्रामयामि । मम राजा रथमनुप्रयच्छ<तु> । पुत्र त्वमस्यानिष्टो (म्स्वि १०१) द्वेष्यश्च । स एष तव किं रथं दास्यति । अम्ब गच्छ । गत्वा कथय । कुशः कुमार एभिः सार्धं संग्रामयिष्यति । रथमनुप्रयच्छ । तया गत्वा राजाभिहितः । देव कुमारः कथयति । अहमेभिः सार्धं संग्रामयामि । रथमनुप्रयच्छ । तेन तस्य रथोऽनुप्रदत्तः । स द्वौ तूणौ बद्ध्वा रथमधिरुह्य निर्गन्तुमारब्धः । शक्रो देवेन्द्रः संलक्षयति । इमे कोट्टराजानो बलवन्तः । कोऽयं कुशः कुमारो भद्रकल्पीयो बोधिसत्वः खेदमापत्स्यते । साहाय्यमस्य कल्पयितव्यम्* । तेन तस्य शंखचक्रगदानुप्रदत्ता । बोधिसत्व एभिस्त्वं जीविकां कल्पय । स द्वाराण्युद्धाट्य निर्गतः । स शंखमापूरयति । तदा शंखशब्देन सेना विद्रावयति । केचित्तेन शब्देन बधिरीभूताः । निष्पलायन्ति केचित्कर्णौ पिधाय । यदि चक्रं गदां क्षिपन्ति तद्रसातलं प्रविशति । ते<न> रणमध्यं गत्वा शंखमापूरितम्* । सर्वेषां कर्णानि स्फुटितानि । ते पुरुषराक्षसोऽयमिति कृत्वा निष्पलायिताः । स सर्वसामन्तविजयं कृत्वा पितुः सकाशमागतः । देव मया देशः प्रसाधितः । सर्वराजानो निर्जिताः । इति श्रुत्वा राजा महाशकुनिस्तुष्टः । स संलक्षयति । कुशः कुमारो बलवान् वीर्यसंपन्नः । कथमहमस्यान्तिके अप्रसादं प्रवेदयामि । स तस्यान्तिके प्रसादं प्रवेदयितुमारब्धः । तेन ते पुत्रा निवेशिताः । कुशस्यापि दारिकां याचितुमारब्धः । सर्वे ते कथयन्ति । दास्यामो दारिकां कुशवर्जम्* । अन्यतमेन राज्ञान्यतमस्य राज्ञो दुहिता याचिता । न तावदुद्वाहः क्रियते । यावन्महाशकुनिराज्ञान्यस्य पुत्रस्यार्थे व्याजान्तरेण (म्स्वि १०२) सा दारिका कुशस्यानुप्रदत्ता । नक्षत्रदिवसमुहूर्तदिवसं दृष्ट्वा च कुशः कुमारो निवेशितः । राजा कथयति । भवन्तो न के<न>चित्कुशस्यादर्शः समर्पयितव्यो नाप्यभिषेकपात्रेण स्नापयितव्यः । न च दिवान्तःपुरे प्रवेशे दातव्यः । कुशः कुमारो मातृभिः सार्धं क्रीडति । तया पत्न्या दृष्टः । सा कथयति । क एष पिशाचः कुमाराणां मध्ये (fओल्. १६८ १ = ग्ब्म् ६.१००५) क्रीडति । एष तव स्वामी भविष्यति । भूयोऽपि तया कुमारैः सार्धं जलक्रीडनया क्रीडन् दृष्टः । यावत्तवैव स्वामी । कीदृशो मम स्वामी भविष्यति । सा संलक्षयति । प्रत्यक्षीकरिष्यामि । तया प्रदीपं प्रज्वाल्य कुण्डीरकेण प्रच्छाद्य स्थापितः । स चान्तःपुरं प्रविष्टः । तया च प्रदीपः प्रदर्शितः । यावत्पश्यति अष्टादशभिरवलक्षणैः समन्वागतो सिंहवक्त्राकृतिमुखश्च । सा कथयति पिशाचः पिशाच इति कृत्वा निष्पलायिता । राज्ञो महाशकुनिनोऽन्यतमं कार्वटिकं व्युत्थितम्* । तेन कुशः कुमारः प्रेषितः । गच्छ का<र्व>टिकं सन्नामय । स तत्र गतः । कुशपत्न्या मातापित्रोः संदिष्टम्* । किं युष्माकं पृथिव्यां पुरुषा न सन्ति याहं युष्माभिः पिशाचस्यानुप्रदत्ता । यदि मम नयथेति एवं कुशलम्* । नोचेदहमात्मानं प्रघातयिष्ये । सा तैर्नीता । कुशोऽपि कुमारस्तं कार्वटिकं निर्जित्यागतः । स मातरं पृच्छति । अम्ब कुत्र सा मम पत्नी । सा कथयति । मातापितृभ्यां नीता । कस्यार्थम्* । त्वं पिशाच इति कृत्वा । अम्ब गच्छामि तामानयामि । पुत्रैवं कुरुष्व । स शंखचक्रगदामादाय संप्रस्थितः । यावदन्यतमस्मिन् कर्वटके सिंहभयेन महाजनकाया द्वाराणि बद्ध्वा दिशोऽनुव्यवलोकयन्तस्तिष्ठन्ति । (म्स्वि १०३) कुशः कुमारः कथयति । किमेव तिष्ठथ । सिंहभयात्* । किं ना प्रघातय<थ> । न शक्नुमः । यद्यहं प्रघातयामि किं ममानुप्रयच्छथ । चतुरंगस्य बलकायस्यार्धम्* । कुशेन कुमारेण सिंहसमीपं गत्वा शंखः आपूरितः । तस्य कर्णौ स्फुटितौ । कालं गतः । स तं गृहीत्वा कर्वटकं गतः । भवन्तः अयं स सिंहः । गृह्णन्तु चतुरंगस्य बलकायस्यार्धम्* । स कथयति । युष्माकमेव हस्ते तिष्ठतु । प्रतिनिवृत्ततो दास्यथ । तस्य यस्मिन् कर्वटके सा पत्नी तं च कर्वटकं गतः । मालाकारसकाशमुपसंक्रान्तः । कस्त्वमीदृशः । स कथयति । मालिकपुत्रः । किं तव नाम । वृजिक इति । कुशला भवन्ति बोधिसत्वास्तेषु तेषु शिल्पस्थानकर्मस्थानेषु । स शोभनां मालां ग्रथ्नाति । स मालिकस्तस्या दारिकायास्तां माला<म>नुप्रयच्छति । सा कथयति । न त्वं कदाचिदीदृशीं मालां ग्रथितपूर्वः । किमत्र कारणम्* । ममान्तेवासिना ग्रथितम्* । पश्यामि तवान्तेवासिनम्* । तेन स तत्र नीतस्तया दृष्टः । सा संलक्षयति । कोऽयं पिशाच आगतः । तया शाब्दः कृतः । पिशाचः पिशाच इति निष्कासितः । सूपकारसकाशं गतः । स कथयति । कस्त्वमिति । अहं सूपकारपुत्रः । किंनामा त्वम्* । स्थालीसुगन्धो नाम । <स> शोभनं साधनपचनं करोति । स सूपकारस्तस्या दारिकायास्तं साधनपचनं समर्पयति । सा दारिका कथयति । भोः पुरुष शोभनसाधनपचनस्य को योगः । ममान्तेवासिना साधितम्* । (म्स्वि १०४) पश्यामि (fओल्. १६९ १ = ग्ब्म् ६.१००६) तवान्तेवासिनम्* । यावत्तत्रापि स निष्कासितः । वद्यसकाशं गतः । स कथयति । कस्त्वम्* । वैद्यपुत्रः । किंनामा त्वम्* । आत्रेयो नाम । तस्या दारिकायाः शिरोर्तिः प्रादुर्भूता । तां वैद्या न शक्नुवन्ति स्वस्थीकर्तुम्* । स वैद्यश्चिन्तापरो व्यवस्थितः । स कथयति । उपाध्याय किं चिन्तापरो भवसि । राजदुहित्र्या शिरोर्तिः । न शक्नुमः स्वस्थीकर्तुम्* । गच्छाम्यहं स्वस्थीकरोमि । स गतस्तया दृष्टः । सा संलक्षयति । कोऽयं पिशाच आगतः । भूयः संलक्षयति । यदि किंचिद्वक्ष्यामि न मे स्वस्थीकरिष्यति । यदाहं स्वस्थीभवेयं तदा निष्कासयिष्ये । सा तेन स्वस्थीकृता । तदा शब्दः कृतः पिशाचः पिशाच इति । स तया निष्कासितः । अमात्यसकाशं गतः । कस्त्वम्* । अहं सहस्रयोधी । तैस्तस्य संग्रहः कृतः । सा राजदुहिता येन लब्धपूर्वा तेन श्रुतम्* । या सा मम राजदुहिता लब्धपूर्वा सा कुशं कुमारं परित्यज्य स्वगृहं गता । तेन तस्य राज्ञः संदिष्टम्* । यदि तावन्मे दारिकामनुप्रयच्छसीति एवं कुशलम्* । नो चेद्राज्याच्च्यावयिष्ये । स कथयति । एषा मम दुहिता राज्ञो महाशकुनेः पुत्रस्य कुशस्य कुमारस्य प्रदत्तिका । किमिदानीमन्यस्मै दास्ये । स चतुरंगेण बलकायेनागत्य तस्य राजधानीं वेष्टयित्वावस्थितः । स राजा तेन सार्धं न शक्नोति संग्रामं संग्रामयितुम्* । स द्वाराणि बद्ध्वावस्थितः । कुशः कुमारोऽमात्यानामंत्रयते । कस्माद्भवन्तो द्वाराणि बद्धानि । तैस्तस्य विस्तरेणारोचितम्* । कुशः कुमारः कथयति । यदि मम राजा दुहितरमनुप्रयच्छति अहं तेन सार्धं संग्रामं संग्रामयिष्ये । तैः राज्ञ आरोचितम्* । स कथयति । एषा मया (म्स्वि १०५) दुहिता महाशकुनेः पुत्रस्य दत्तिका । कथमहमस्य दास्ये । अपि च दारिकार्थेऽयं संरम्भः । अमात्याः कथयन्ति । देव ए<ष> ताव<द>नेन सार्धं संग्रामं संग्रामयतु । न ज्ञायते कस्य जयो भविष्यति । तत्र वयं कालज्ञा भविष्यामः । कुशः कुमारः पंचशतिके द्वौ तूणौ बद्ध्वा शंखचक्रगदां च गृहीत्वा निर्गतः । तेन शंखमापूरितम्* । तेषां कर्णानि स्फुटितानि । निष्पलायिताः । सा राजदुहिता संलक्षयति । अयं कुशः कुमारो महावीर्यपराक्रमः । कथमहमस्यान्तिके अप्रसादं प्रवेदयिष्ये । सा तस्य प्रसादं प्रवेदितवती । राजानमिदमवोचत्* । यथा प्रतिज्ञातं तत्कुरु । पुत्रि त्वं मया कुशस्यानुप्रदत्तिका । तात स एवायं कुशः कुमारः । पुत्रि यद्येवं गच्छ । तेन तस्य चतुरंगो बलकायोऽनुप्रदत्तो महता सत्कारेण सानुप्रेषिता । स तं कर्वटकं गतः । स तेषां कथयति । भवन्तः अनुप्रयच्छत अस्माकं चतुरंगस्य बलकायस्यार्धम्* । ते कथयन्ति । कुमार <चतुरंगो बलकायः> उदकस्यौघसदृशं गतः । येन चतुरंगो बलकाय ऊढस्तत्र नातिदूरे एढकाश्चरन्ति । कुशः (fओल्. १६९ १ = ग्ब्म् ६.१००७) कुमारो गाथां भाषते । हस्तिनो यत्र उह्यन्ते कुंजराः षष्टिहायनाः । उपमानेन विज्ञेया ऊढास्तत्र गवेडकाः ॥ यदि तावदनुप्रयच्छथ इत्येवं कुशलम्* । नो चेदनुप्रयच्छथ महामर्यादाबन्धं करिष्यामि । तैस्तस्यानुप्रदत्तम्* । (म्स्वि १०६) स नद्यास्तीरे वासमुपगतः । स श्रान्तकायो नदीमवतीर्णः स्नानाय । तत्र स्वमुखबिम्बो दृष्टः । स संलक्षयति । अष्टादशाभिरवलक्षणैः समन्वागतः सिंहवक्त्राकृतिमुखश्च । अत एव इयं राजदुहिता ममान्तिके अप्रसादं प्रवेदयति । किमीदृशेन मम जीवितेन प्रयोजनम्* । गच्छाम्यात्मानं प्रघातयामि । सोऽन्यतमं गहनं प्रविश्यात्मानमुद्बन्धितुमारब्धः । शक्रो देवेन्द्रः संलक्षयति । अयं भद्रकल्पीयो बोधिसत्वो रूपशोभाविरहादात्मानं प्रघातयति । पूरयितव्योऽस्य मनोरथः । शक्र कथय्ति । कुमार मा खेदमापत्स्यसे मा आत्मानं प्रघातय । इमं चूडामणिं शिरसि धारय पूर्णमनोरथो भविष्यसि । इत्युक्त्वा प्रक्रान्तः । कुशः कुमारोऽन्तःपुरं प्रविशितुमारब्धः । दौवारिकेण पुरुषेण निवार्यते । कुशकुमारस्यायमन्तःपुरं मा प्रविश । स कथयति । स एवाहं कुशः । ते न श्रद्धधति । तेन चूडामणिरपनीतः । यथा पौराणः संवृत्तः । ते श्रद्धिताः । कुशः कुमारः संलक्षयति । इहैव तिष्ठामि । तेन पितुः संदिष्टम्* । तात अनुजानिष्व माम्* । इहैव तिष्ठामि । शक्रेण देवेन्द्रेणास्य चत्वारो धातुगोत्राः प्रदर्शिताः । तेन सा पुरी चतूरत्नमयीं कृत्वा प्रतिष्ठापिता । कुशेन कुमारेण वासितमिति कुशावती कुशावतीति संज्ञा संवृत्ता । स राजा संवृत्तः । कुशो नाम बलचक्रवर्ती तेषु षष्टिषु नगरसहस्रेषु यज्ञवाटानि मापयित्वा बहूनि वर्षाणि बहूनि वर्षशतानि बहूनि वर्षसहस्राणि (म्स्वि १०७) बहूनि वर्षशतसहस्राणि ब्राह्मणेभ्यो दानमदात्* । स आत्मनो यज्ञसंपदं दृष्ट्वा गाथां भाषते । समृद्धिमात्मनो दृष्ट्वा देवेषु मनुजेषु च । को दानं न प्रयच्छेत संपत्तिर्येन लभ्यते ॥ प्रत्यूह्य योऽयं शतानि पुंसां मात्सर्यमाक्रम्य सपत्नभूतम्* । ददाति दानं परलोकभीरुः शूरेष्वसौ शूरतरो मतो मे ॥ न तं हि शूरं मुनयो वदन्ति यः शस्त्रपाणिर्विचरत्यनीके । दानं प्रयच्छन्ति विशारदा ये शूरांस्तु तान् सर्वविदो वदन्ति ॥ स्यात्खलु ते महाराजान्यः स तेन कालेन तेन समयेन कुशो नाम राजा बभूव बलचक्रवर्ती येन तत्षष्टिषु नगरसहस्रेषु दानानि दत्तानि पुण्यानि कृतानि । न खल्वेवं द्रष्टव्यम्* । अपि त्वहमेव तेन कालेन तेन समयेन कुशो नाम राजाभूवं बलचक्रवर्ती । मयैव तत्षष्टिषु नगरसहस्रेषु यज्ञवाटानि मापयित्वा दानानि दत्तानि पुण्यानि कृतानि । स्यात्खलु ते महाराज तेन मया दानेन वा (fओल्. १७० १ = ग्ब्म् ६.१००८) दानसंविभागेन वानुत्तरा सम्यक्संबोधिरभिसंबुद्धेति । न खल्वेवं द्रष्टव्यम्* । अपि त्वभून्मे तद्दानमनुत्तरायां सम्यक्संबोधौ हेतुमात्रकं प्रत्ययमात्रकं वा संभारमात्रकं वा । भिक्षवो बुद्धं भगवन्तं पृच्छन्ति । किं भदन्त कुशेन राज्ञा कर्म कृतं यस्य कर्मणो विपाकेनाष्टादशभिरवलक्षणैः समन्वागतः (म्स्वि १०८) आढ्ये महाधने महाभोगे कुले जातः । भगवानाह । कुशेनैव भिक्षवः कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितानि अवश्यंभावीनि । कुशेनैव भिक्षवः कर्माणि कृतान्युपचितानि कोऽन्यः प्रत्यनुभविष्यति । न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते नाब्धातौ न तेजोधातौ न वायुधातौ । अपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्यशुभानि च । न प्रणश्यन्ति कर्माणि अपि कल्पशतैरपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ भूतपूर्वं भिक्षवोऽन्यतमस्मिन् कर्वटके गृहपतिः प्रतिवसति । स प्रभूतं खादनीयभोजनीयं गृहीत्वोद्यानं गतः । असति बुद्धानां भगवतामुत्पादे प्रत्येकबुद्धा लोके उत्पद्यन्ते हीनदीनानुकंपकाः प्रान्तशयनासनभक्ता एकदक्षिणीया लोकस्य । अथान्यतमः प्रत्येकबुद्धो जनपदचारिकां चरंस्तदुद्यानमनुप्राप्तः । तेन गृहपतिना दृष्टः । तेन पौरुषेयाणामाज्ञा दत्ता । भवन्तो निष्कासयतैनं प्रव्रजितम्* । ते नोत्सहन्ते निष्कासयितुम्* । तेन गृहपतिना स्वयमेवोत्थाय गृहीत्वा निष्कासितः उक्तश्च । सिंहमुखाष्टादशभिरवलक्षणैः समन्वागतः कुत्र त्वं प्रविशसि । प्रत्येकबुद्धः संलक्षयति । मा हैवायं तप्येत अत्यन्तक्षतश्चोपहतश्चेति विदित्वोपरि विहायसमिति विस्तरः । यावत्तेन सत्कृतो यावत्पादयोर्निपत्य प्रणिधानं कर्तुमारब्धः । यन्मया एवंविधे सद्भूतदक्षिणीये खरं वाक्कर्म निश्चारितं नाहमस्य (म्स्वि १०९) कर्मणो भागी स्याम्* । यत्तु काराः कृता अनेनाहं कुशलमूलेनाढ्ये महाधने महाभोगे कुले जायेय । किं मन्यध्वे भिक्षवो योऽसौ गृहपतिरेष एवासौ कुशः । यदनेन प्रत्येकबुद्धस्यान्तिके खरं वाक्कर्म निश्चारितं तस्य कर्मणो विपाकेनाष्टादशभिरवलक्षणैः समन्वागतः सिंहवक्त्राकृतिमुखश्च संवृत्तः । यत्तु काराः कृतास्तस्य कर्मणो विपाकेन राजा संवृत्तो बलचक्रवर्ती । इति हि भिक्षवः एकान्तकृष्णानां कर्मणामेकान्तकृष्णो विपाकः । व्यतिमिश्राणां व्यतिमिश्रः । एकान्तशुक्लानामेकान्तशुक्लः । तस्मात्तर्हि भिक्षव एवं शिक्षितव्यम्* । एकान्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि च एकान्तशुक्लेष्वेव कर्मस्वाभोगाः करणीयः । पुनरपि महाराज यन्मयानुत्तरां सम्यक्संबोधिं प्रार्थयता दानानि दत्तानि पुण्यानि (fओल्. १७० १ = ग्ब्म् ६.१००९) च कृतानि तच्छ्रूयताम्* । भूतपूर्वं महाराज कलिंगेषु त्रिशंकुर्नाम मतंगराजोऽभूत्* । अनेकमतंगशतपरिवारोऽनेकमतंगसहस्रपरिवारोऽनेकमतंगशतसहस्रपरिवारो मैत्र्यात्मकः कारुणिकः सर्वसत्वहितानुकंपी । तस्य विषये यदा दुर्भिक्षं भवति तदा सत्योपयाचनेन देवो वऋषति । न कदाचिद्दुर्भिक्षं भवति । स ऋषिमध्ये प्रव्रजितः । तेन पंचाभिज्ञाः साक्षात्कृताः । तेन खलु समयेन वाराणस्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च । यावदपरेण समयेन नैमित्तिकैर्द्वादशवार्षिकी अनावृष्टिर्व्याकृता । ततो राज्ञा ब्रह्मदत्तेन वाराणस्यां नगर्यां घण्टावघोषणं (म्स्वि ११०) कारितम्* । शृण्वन्तु भवन्तो वाराणसीनिवासिनः पौराः । नैमित्तिकैर्द्वादशवार्षिकी अनावृष्टिर्व्याकृता । यस्य युष्माकमियन्तं कालमन्नमस्ति स तिष्ठतु । यस्य नास्ति स गच्छत्विति । ततः स जनकायो दुर्भिक्षकालमृत्युभयभीतः संजल्पं कर्तुमारब्धः । भवन्तो राज्ञा एवं विजितेऽयं घण्टावघोषणं कारितम्* । कथं प्रतिपत्तव्यं कुत्र गच्छाम इति । तैः श्रुतं मतंगविषये मतंगजातीयः ऋषिः । अस्य सत्योपयाचनेन देवो वर्षतीति । ततो येषां द्वादशवार्षिकं भक्तं नास्ति ते मतंगविषयं गताः । मतंगजातीयः ऋषेः पुत्रो मतंगराजः । तेन तस्य जनकायस्य द्वादशवर्षाण्यन्नपानेन योगोद्वहनं कृतम्* । समनुबद्ध एव दुर्भिक्षः प्रादुर्भूतः । राज्ञा ब्रह्मदत्तेन अमात्याः पृष्टाः । कुत्रासौ जनकायो गत इति । अमात्याः कथयन्ति । देव कलिंगविषये त्रिशंकुर्नाम मतंगराजो मैत्र्यात्मकः कारुणिको महात्मा सर्वसत्वहितवत्सलः । तस्य सत्योपयाचनेन देवो वर्षति । तत्र महाजनकायो गतः । राजा कथयति । भवन्तो महादुर्भिक्षोऽयं दुर्भिक्षान्तरकल्पसदृशः । कथमत्र प्रतिपत्तव्यमिति । ते कथयन्ति । देव श्रूयते योऽसौ मतंगविषये राजा ऋषिषु प्रव्रजितः सोऽध्येषितव्य इति । ततो राजा ब्रह्मदत्तो मतंगविषयं गत्वा तमृषिमध्येषितुमारब्धः । महर्षे मम विजिते महादुर्भिक्षं दुर्भिक्षान्तरकल्पसदृशम्* । तदर्हसि सत्योपयाचनं कर्तुमिति । स सत्योपयाचनं कर्तुमारब्धः । श्वपाकानां कुले जातो मतंगो दुष्टहिंसकः । त्रिशंकुरिति विख्यातो देवेषु मनुजेषु च ॥ (म्स्वि १११) येन मे सत्यवाक्येन मैत्रं चित्<तं> (fओल्. १७१ १ = ग्ब्म् ६.१०१०) सुभावितम्* । अखिलं सर्वसत्वेषु नागेमास्तर्पय प्रजाः । जन्मप्रभृति यस्मान्मे मैत्रं चित्तं सुभावितम्* । अनेन सत्यवाक्येन नागेमास्तर्पय प्रजाः ॥ ततः सत्योपयाचनेन वाराणस्यां देवो वृष्टः । दुर्भिक्षं निवृत्तं सुभिक्षं प्रादुर्भूतम्* । ततो वाराणसीनिवासी जनकायो मतंगविषयाद्वाराणसीमागतः । स्यात्खलु ते महाराजान्यः स तेन कालेन तेन समयेन त्रिशंकुर्नाम मतंगराजोऽभूत्मैत्र्यात्मकः कारुणिकः सर्वसत्वहितानुकंपी यस्य सत्योपयाचनेन देवो वृष्टः दुर्भिक्षं निवृत्तं सुभिक्षं प्रादुर्भूतमिति । न खल्वेवं द्रष्टव्यम्* । अपि त्वहमेव स तेन कालेन तेन समयेन त्रिशंकुर्नाम मतंगराजो बभूव मैत्र्यात्मकः कारुणिकः सर्वसत्वहितानुकंपी यस्य सत्योपयाचनेन देवो वृष्टः । स्यात्खलु ते महाराज मया दानेन वा दानसंविभागेन वा अनुत्तरा सम्यक्संबोधिरधिगता । न खल्वेवं द्रष्टव्यम्* । अपि त्वभूत्तद्दानमनुत्तरायां सम्यक्संबोधौ हेतुमात्रकं वा संभारमात्रकं वा । पुनरपि महाराज यन्मया अनुत्तरां सम्यकसंबोधिं प्रार्थयिता दानानि दत्तानि पुण्यानि कृतानि तच्छ्रूयताम्* । भूतपूर्वं महाराज मिथिलायां महादेवो नाम राजाभूच्चक्रवर्ती । विस्तरेण महादेवसूत्रे मध्यमागमे राजसंयुक्तकनिपाते । स आत्मनो यज्ञसंपदं द्र्ष्ट्वा गाथां भाषते च । (म्स्वि ११२) ऐश्वर्यं प्रार्थमानेन देवेषु मनुजेषु वा । दानं देयं यथाशक्त्या दारिद्र्यभयभीरुणा ॥ लोके संपूज्यते दाता दाता देवेषु पूज्यते । शरण्यः सर्वभूतानां पक्षिणां वा फलद्रुमः ॥ इति । स्यात्खलु ते महाराजान्यः स तेन कालेन तेन समयेन महादेवो नाम राजा चक्रवर्ती येन तं नियतं कल्याणं धर्मं प्रवर्तितम्* । यन्नियतं कल्याणं वर्त्म प्रवृत्तमागम्य चतुरशीतिर्महादेवसहस्राणि राजर्षयो ब्रह्मचर्यमचार्षुरिति । न खल्वेवं द्रष्टव्यम्* । अहमेव तेन कालेन तेन समयेन महादेवो नाम राजाभूवं चक्रवर्ती । मयैव तन्नियतं कल्याणं धर्मं प्रवर्तितम्* । यन्नियतं कल्याणं वर्त्म प्रवृत्तमागम्य चतुरशीतिर्महादेवसहस्राणि राजर्षयो ब्रह्मचर्यमचार्षुः । स्यात्खलु ते महाराज तेन मया दानेन वा दानसंविभागेन वा अनुत्तरा सम्यक्संबोधिरधिगतेति । न खल्वेवं द्रष्टव्यम्* । अपि तु तद्दानमनुत्तरायाः सम्यक्संबोधेर्हेतुमात्रकं प्रत्ययमात्रकं संभारमात्रकम्* । पुनरपरं महाराज यन्मयानुत्तरां सम्यक्संबोधिमभिप्रार्थयिता दानानि दत्तानि पुण्यानि कृतानि तच्छ्रूयताम्* । भूतपूर्वं महाराज अस्यामेव मिथिलायां तेषामपश्चिमको निमिर्नाम राजाभूच्चक्रवर्ती । विस्तरेण निमिसूत्रे <मध्यमागमे> राजसंयुक्तकनिपाते । सोऽप्यात्मनो यज्ञसंपदं दृष्ट्वा भाषते <च> । (fओल्. १७१ १ = ग्ब्म् ६.१०११) शुभकर्मकृतो दृष्ट्वा तथाप्यशुभकर्मणः । ये प्रमाद्यन्ति मनुजाः शोच्यास्ते पुरुषाधमाः ॥ इति । (म्स्वि ११३) अथ शक्रो देवानामिन्द्रो निमिं राजानमिदमवोचत्* । वस निमे रमस्व निमे इहैव पंचभिः कामगुणैः समन्वितः समन्वङ्गीभूतः क्रीड रम परिचारयेति । स गाथां भाषते । यथा याचितकं भाण्डं तावत्कालं रथी यथा । तथोपममिदं स्थानं परेषां वशवर्ति यत्* ॥ यतोऽहं मिथिलां गत्वा करिष्ये कुशलं बहु । आगमिष्ये ततः स्वर्गं कृतपुण्यः कृतोदयः ॥ इति । स मिथिलामागत्य दानानि दत्वा पुण्यानि कृत्वा गाथां भाषते । सन्तो दानं प्रशंसन्ति यदापत्सु प्रदीयते । क्षत्रिये ब्राह्मणे वैश्ये शूद्रे चण्डालपुक्कसे ॥ दानं दत्वा च दुर्भिक्षे तर्पयित्वा च सज्जनान्* । अपायान् वर्जयित्वेह स्वर्गलोके महीयते ॥ आनुशंसमिमं ज्ञात्वा दानं देयं मनीषिभिः । दानात्संपद्यते मोक्षश्चैश्वर्यं च शुरालयः ॥ इति । स्यात्कलु ते महाराजान्यः स तेन कालेन तेन समयेन निमिर्नाम राजाभूच्चक्रवर्ती यो देवांस्त्रयस्त्रिंशान् गतः शक्रेण देवेन्द्रेणार्धासनेनोपनिमन्त्रितो दिव्यैश्च पंचभिः कामगुणैः समन्वितः (म्स्वि ११४) समन्वङ्गीभूतः क्रीडितवान्* । <न खल्वेवं द्रष्टव्यम्* ।> अहमेव स तेन कालेन तेन समयेन । मयैव तानि मिथिलामागत्य चतुर्षु नगरद्वारेषु यज्ञवाटानि मापयित्वा दानानि दत्तानि पुण्यानि कृतानि । स्यात्खलु ते महाराज तेन दानेन वा दानसंविभागेन वानुत्तरा सम्यक्संबोधिरधिगतेति । न खल्वेवं द्रष्टव्यम्* । अपि तु तद्दानमनुत्तरायाः सम्यक्संबोधिर्हेतुमात्रकं प्रत्ययमात्रकं संभारमात्रकम्* । ततोऽर्वागानन्दो नाम राजाभूत्प्राभाव्यः । विस्तरेण यावत्तस्यैको द्वौ यावत्पंच पुत्रा जाताः । योऽसौ तस्य पश्चिमकः पुत्रस्तस्यादर्शप्रख्यं मुखम्* । तस्यादर्शमुख इति संज्ञा संवृत्ता । स उन्नीतो वर्धितो महान् संवृत्तः । आदर्शमुखः कुमारः सुरतः सुदान्तः । तदन्ये ते चण्डा रभसाः कर्कशाः । सर्वे ते पितुरर्थकरणे निषण्णा न किंचित्प्रज्ञया प्रतिविध्यन्ति । आदर्शमुखः कुमारो गम्भीरगम्भीरान् प्रश्नान् स्वप्रज्ञया नितीरयति । आनन्दो राजा ग्लानः संवृत्तः । स संलक्षयति । कं राजत्वे प्रतिष्ठापयामि । सचेदहं पूर्वकाणां चतुर्णां भ्रातॄणामन्यतमान्यतमं राजत्वे प्रतिष्ठापयिष्यामि एते चण्डा रभसाः ककर्शा जनपदाननयेन व्यसनमापादयिष्यन्ति । सचेदादर्शमुखं कुमारं राज्ये प्रतिष्ठापयिष्यामि ज्ञातीनां गर्ह्यो भविष्यामि । कथमिदानीमयं राजा ज्येष्ठपुत्रानपास्य कनीयांसं राज्ये प्रतिष्ठापयतीति । अपि तूपायसंविधानं कर्तव्यम्* । सोऽमात्यानामन्त्रयते । हंत ग्रामण्यो ममात्ययाद्युष्माभिरेकैकः कुमारः परीक्षितव्यः । यस्य मणिपादुकायुगं प्रावृतं (fओल्. १७२ १ = ग्ब्म् ६.१०१२) तुल्यं भवति । (म्स्वि ११५) सिंहासनं निषण्णस्य निष्कम्पं तिष्ठते । मुकुटं च मूर्ध्नि उपनिबद्धं निश्चलं भवति । अन्तःपुरश्चाभ्युत्थानं कुरुते । षट्प्रज्ञाप्रतिवेदनीयानि ज्ञातव्यानि अन्तर्निधिर्बहि<र्निधि>रन्तर्बहिर्निधिः वृक्षाग्रे निधिः <पर्वताग्रे निधि>रुदकान्ते निधिः । यस्य सर्वाण्येतानि समाभवन्ति स युष्माभिर्ममात्ययाद्राज्ये प्रतिष्ठापयितव्य इत्युक्त्वा सर्वक्षयान्ता निचयाः पतनान्ताः समुच्छ्रया इति यावत्कालगतः । तैरमात्यैर्ज्येष्ठस्य कुमारस्य मणिपादुकायुगं समर्पितम्* । समत्वं न कारयति । निषण्णस्य सिंहासनं प्रकम्पितम्* । मुकुटमाबद्धं चलति । अन्तःपुरेणाप्यस्याभ्युत्थानं न कृतम्* । षट्प्रज्ञाप्रतिसंवेदनीयान्यारोचितानि । न जानाति न विजानाति । एवं त्रयाणां भ्रातॄणाम्* । आदर्शमुखस्य कुमारस्य मणिपादुकायुगं समर्पितम्* । समं स्थितम्* । निषण्णस्य च सिंहासनं निष्कम्पं व्यवस्थितम्* । मुकुटमाबद्धं मूर्ध्नि पूरयित्वा स्थितम्* । अन्तःपुरेण चास्याभ्युत्थानं कृतम्* । अमात्याः कथयन्ति । अस्यापि षट्प्रज्ञाप्रतिवेदनीयानि ज्ञातव्यानि अन्तर्निधिर्बहिर्निधिरन्तर्बहिर्निधिर्वृक्षाग्रे निधिः पर्वताग्रे निधिरुदकान्ते निधिः । आदर्शमुखः संलक्षयति । अन्तर्निधिरिति किम्* । अन्तर्निधिर्देहल्या अभ्यन्तरनिधिः । बहिर्निधिरिति किम्* । बहिर्निधिर्देहल्या बहिर्निधिः । अन्तर्बहिर्निधिरिति किम्* । अन्तर्बहिर्निधिर्देहल्या मध्ये निधिः । वृक्षाग्रे निधिरिति किम्* । वृक्षस्याग्रे निधिः । तस्य राज्ञः संस्थानवृक्षस्तस्य मध्याह्ने यत्र छाया स्फुरित्वा तिष्ठति तत्र निधिः । पर्वताग्रे निधिः । तस्य राज्ञः क्रीडापुष्करिणी तत्र स्नानशिला तस्याधस्तान्निधिः । उदकस्यान्ते (म्स्वि ११६) निधिरिति । यत्र गृहस्योदकं निर्गच्छति ग्रामान्ते निधिः । तैरमात्यैः सर्वाणि प्रत्यवेक्ष्याहृतानि । स तै राज्येऽभिषिक्तः । राजा संवृत्तः । आदर्शमुखो नाम राजा प्राभाव्यः । अन्यतमस्मिन् कर्वटके दण्डी नाम ब्राह्मणः प्रतिवसति । तेन गृहपतिसकाशाद्बलीवर्दान् याचित्वा दिवा वाहयित्वा तान् बलीवर्दानादाय तस्य गृहपतेर्निवेशनं गतः । यावत्स गृहपतिर्भुंक्ते । दण्डिना ते बलीवर्दाः प्रवेशिताः । अन्येन द्वारेण प्रक्रान्ताः । स गृहपतिर्भुक्त्वा व्युत्थितः । यावद्बलीवर्दान्न पश्यति । तेन दण्डी गृहीतः । कुत्र बलीवर्दाः । स कथयति । गृहं प्रवेशिताः । त्वया मम बलीवर्दा हारिताः । अनुप्रयच्छ मे बलीवर्दान्* । स कथयति नाहं हारयिष्ये । स कथयति । अयमादर्शमुखो राजा प्राज्ञस्तस्य सकाशं गच्छावः । स एतमर्थं नितीरयित्वा अस्माकं युक्तमयुक्तं वक्ष्यति । तौ संप्रस्थितौ । अन्यतमस्य पुरुषस्य निष्पलायते बडवा । तेन दण्डी उच्यते धारय मे एतां बडवाम्* । कथं धारयामि । यथा शक्नोषि । तेन पाषाणं गृहीत्वा शिरसि प्रहारो दत्तः । सा कालगता । स पुरुषः कथयति । त्वया मे बडवा प्रघातिता । प्रयच्छ मां बडवाम्* । (fओल्. १७२ १ = ग्ब्म् ६.१०१३) कस्यार्थं बडवां ददामि । स कथयति । आगच्छादर्शमुखस्य राज्ञः सकाशं गच्छावः । सोऽस्माकं व्यवहारं गोपयिष्यति । ते तत्र संप्रस्थिताः । स दण्डी निष्पलायितुमारब्धः । तेन प्राकारस्योपरिष्टादात्मा मुक्तः । तस्याधस्तात्कुविन्दो वस्त्रं सूयमानस्तस्योपरि (म्स्वि ११७) पतितः । कुविन्दः प्रघातितः । दण्डी कुविन्दपत्न्या गृहीतः । त्वया मम स्वामी प्रघातितः । अनुप्रयच्छ मे स्वामिनम्* । कुतोऽहं तव स्वामिनं ददामि । आगच्छादर्शमुखस्य राज्ञः सकाशं गच्छामः । सोऽस्माकं संशयं छेत्स्यते । ते संप्रस्थिताः । अन्तर्मार्गे नदी गम्भीरा । तत्र तक्षाणो मुखेन वासीमादाय पारात्पारमागच्छति । स दण्डिना उच्यते । कियत्प्रभूतं पानीयम्* । स वासीं मुक्त्वा कथयति । गम्भीरमुदकम्* । वासी उदके निपतिता । तेन स दण्डी गृहीतः । त्वया मम वासी उदके परिहारिता । नाहं हारयिष्ये । आगच्छादर्शमुखस्य सकाशं गच्छामः । सोऽस्माकं संशयं छेत्स्यति । ते श्रान्तकायाः कल्लपाल्यापणं {दुत्त्<कलपाल्यापणं>; च्f. <कल्यपाल्या> प्. १२०.४} दण्डिनमादाय प्रविष्टाः । तस्याः कल्लपाल्याः {दुत्त्<कलपाल्याः>} पुत्रो जातः । स तया दारको वस्त्रेण प्रच्छाद्य शायापितकोऽभूत्* । दण्डी तत्र निषण्णः । स कथयति । दारको दारक इति । यावत्पश्यति प्रघातितः । स तया दण्डी गृहीतः । त्वया मम पुत्रः प्रघातितः । अनुप्रयच्छ मे पुत्रम्* । स कथयति । कुतोऽहं तव पुत्रं दास्ये । नाहं प्रघातयिष्ये । सा कथयति । आगच्छादर्शमुखस्य राज्ञः सकाशं गच्छामः । ते संप्रस्थिताः । यावदन्यतस्मिन् प्रदेशे शाखोटकवृक्षे वायसस्तिष्ठति । तेन दण्डी दृष्ट उक्तश्च । क्व यास्यसि । नाहं यास्ये । एते मां नयन्ति । कुत्र । आदर्शमुखस्य सकाशम्* । मदीयमपि सन्देशं नय । वक्तव्यस्ते आदर्शमुखो राजा । अमुष्मिन् प्रदेशे शाखोटकवृक्षः । (म्स्वि ११८) तत्र वायसस्तिष्ठति । स कथयति । सन्त्यन्ये वृक्षा हरितस्निग्धपलाशाः । तत्राहं धृतिं न लभे । अत्र स्थितस्य मे स्वास्थ्यम्* । को योगः । ते संप्रस्थिताः । अद्राक्षीन्मृगो दण्डिनम्* । स कथयति । दण्डिन् क्व गच्छसि । नाहं गच्छामि । एते मां नयन्ति आदर्शमुखसकाशम्* । मदीयमपि सन्देशं नय । सन्त्यन्येषु स्थानेषु हरितशाद्वलानि तृणानि । ते मम न रोचन्ते । किं कारणम्* । ते संप्रस्थिताः । यावत्तित्तिरेण दृष्ट उक्तश्च । क्व यास्यसि । पूर्ववत्* । मदीयमपि सन्देशं नय । अहमेकस्मिन् प्रदेशे तित्तिरेति वाशितं करोमि । अपरस्मिनुतित्तिरेति । किमत्र कारणम्* । अपरस्मिन् प्रदेशे सर्पेण दृष्टः । पूर्ववन्ममापि सन्देशं नय । अहमाशयात्सुखेन निर्गच्छामि दुःखेन प्रविशामि । किमत्र कारणम्* । अन्यस्मिन् प्रदेशे अहिनकुलौ परस्परविरुद्धौ कलिं कुर्वतः । पूर्ववद्यावदस्माकमपि सन्देशं नय । आवां दिवान्योन्यं कलिं कुर्वाणौ धृतिं न लभावः । किमत्र कारणम्* । अन्यतमा वधूकुमारी पूर्ववद्यावत्सा कथयति । ममापि सन्देशं नय । (fओल्. १७३ १ = ग्ब्म् ६.१०१४) यदाहं पैतृके गृहे तिष्ठामि तदाहं श्वशुरगृहस्यार्थे उत्कण्ठामि । यदा श्वशुरगृहे तिष्ठामि तदा पैतृगृहे उत्कण्ठामि । किमत्र कारणम्* । ते संप्रस्थिताः । (म्स्वि ११९) जयेन येनादर्शमुखो राजा तेनोपसंक्रान्ताः । उपसंक्रम्य दण्डी राजानं जयेनायुषा च वर्धयित्वा एकान्ते निषण्णः । तेऽप्यमी पादौ शिरसा वन्दित्वैकान्ते निषण्णाः । राजा दण्डिनं पृच्छति । किमागतोऽसि । देवानीतोऽस्मीति । केन कारणेन । दण्डिना गृहपतिना सह विवादस्तत्सर्वमारोचितम्* । राजा गृहपतिं पृच्छति । दृष्टस्त्वया बलीवदः । दृष्टः । दण्डिन् त्वया बलीवर्दा प्रवेशिताः । देव प्रवेशिताः । राजा कथयति । अस्य दण्डिनो जिह्वां छिन्दत येन नारोचितम्* । अस्यापि नेत्रोद्धरणं कुरुत येन बलीवर्दा नोपनिबद्धाः । गृहपतिः कथयति । एकदा मे बलीवर्दा हृता अपरं नेत्रोद्धरणं क्रियते । दण्डिना जितं भवतु । स पुरुषः कथयति । देव अनेन दण्डिना मम बडवा प्रघातिता । यथाकथं तेन विस्तरेणारोचितम्* । राजा कथयति । अस्य पुरुषस्य जिह्वां छिन्दत येनोक्तं यथा शक्नोषि तथा वारयेति । अस्यापि दण्डिनो हस्तौ अर्धापयत येनान्येन शक्यं तां धारयितुं नान्यत्र शिलाप्रहारया । स पुरुषः कथयति । एकदा मे बडवा प्रघातिता द्वितीयं ये जिह्वाच्छेदः । दण्डिना जितं भवतु । कुविन्दपत्न्या विस्तरेणारोचितम्* । राजा कथयति । गच्छ एष एव ते भर्ता भवतु । सा कथयति । एकदा अनेन मम भर्ता प्रघातितोऽपर एष मे स्वामी भविष्यति । दण्डिना जितं भवतु । वर्धकिना विस्तरेणारोचितम्* । राजा कथयति । अस्य तक्षाणस्य जिह्वां छिन्दत यो वासीं मुक्त्वोदकमध्ये वाचं निश्चारयति । (म्स्वि १२०) अस्यापि दण्डिनो नेत्रोद्धरणं कुरुत पश्यन्नपि गम्भीरमुदकं तक्षाणं पृच्छति । तक्षाणः कथयति । एकदा मे वास्यपहृता द्वितीयो मे जिह्वाच्छेदः । दण्डिना जितं भवतु । कल्यपाल्या विस्तरेणारोचितम्* । राजा कथयति । अस्याः कल्यपाल्या हस्तावर्धापयत यदन्या दारकः सर्वेण सर्वं प्रच्छाद्य शायितः । दण्डिनोऽपि नेत्रोद्धरणं कुरुत योऽप्रत्यवेक्ष्य परकीये आसने निषेत्स्यति । सा कथयति । एकदा मे पुत्रः प्रघातितो द्वितीयो मे हस्तच्छेदः । दण्डिना जितं भवतु । दण्डिना <काक>सन्देशमारोचितम्* । राजा कथयति । दण्डिन् स काको वक्तव्यः । त्वमासीर्ग्रामराट्* । अत्र प्रदेशे शाखोटक आसीत्* । अस्मिंश्च शाखोटकवृक्षे निधानस्तिष्ठति । तं कस्यचिद्दत्वा गच्छा । स्वस्थो भविष्यसि । मृगसन्देशमारोचितम्* । स कथयति । मृगस्त्वया वक्तव्यः । अत्र वृक्षस्योपरिष्टान्मधुबिन्द्या निपतंत्या तृणशाद्वलानि मधुरीकृतानि तानि त्वया भक्षितानि । स च मधु प्रक्रान्तः । रसगृध्यां त्यज । मानयेन व्यसनमापत्स्यसे इति । तित्तिरिसन्देशम् (fओल्. १७३ १ = ग्ब्म् ६.१०१५) आरोचितम्* । राजा कथयति । यत्र स तित्तिरि तित्तिरि वाशितं करोति स प्रदेशो निष्कांचनः । यत्रोतित्तिरेति तत्र निधानस्तिष्ठति । स तं निधानं कस्यचिदारोचयित्वान्यत्र गच्छ । मानयेन व्यसनमापत्स्यसि । (म्स्वि १२१) अहिनकुलसन्देशमारोचितम्* । राजा कथयति । तौ वक्तव्यौ । युवां मनुष्यभूतौ द्वौ भ्रातरौ । तत्रैकः कथयति स्वापतेयं भाजयावः । द्वितीयेन मात्सर्याभिभूतेन न भाजितम्* । तत्रैकोऽध्यवसानं कृत्वा आशीविषेषूपपन्नः । द्वितीयोऽपि स्वापतेयमवष्टभ्याध्यवसानं कृत्वा नकुलः संवृत्तः । तेन यूयमेतत्स्वापतेयं श्रमणब्राह्मणेभ्यो दत्वा तस्मात्स्थानादपक्रमत । स्वस्था भविष्यथ । सर्पस्य सन्देशमारोचितम्* । राजा कथयति । वक्तव्यस्ते स सर्पः । त्वं जिघत्सादौर्बल्यपरीत आशयान्निर्गच्छसि । मुखेन प्रभूतमाहारं भुक्त्वा दुःखेनाशयं प्रविशसि । स त्वमाहारे मात्रां जानीयाः । यथेष्टचारी सुखं विहरिष्यसि । वधूकुमार्याः सन्देशमारोचितम्* । राजा कथयति । वक्तव्या वधूकुमारी त्वया । तव पैतृके गृहे सप्रेमकस्तिष्ठति । सा त्वं यदा श्वशुरगृहे तिष्ठसि तदा सप्रेमकस्यार्थे उत्कण्ठयसि । यदा पैतृकगृहे तिष्ठसि तदा स्वामिनोऽर्थे उत्कण्ठयसि । सा त्वमेकं स्थानं परित्यज्य एकं सुगृहीतं कुरु । मानयेन व्यसनमापत्स्यसे । वधूकुमारी आशीविषश्च यथानुशिष्टः प्रतिपन्नः । अहिनकुलौ दण्डिनः स्वापतेयमनुप्रदत्तः । काकेनापि अवशिष्टा यथानुशिष्टाः प्रतिपन्नाः । अमात्याः कथयन्ति । अहो देवस्य ईदृशोऽपि प्रतिभानः । राजा आत्तमनसा चतुर्षु नगरद्वारेषु दानशाला मापिता । दानाधिष्ठायिकाः पुरुषाः स्थापिताः । (म्स्वि १२२) तेन खलु समयेन दुर्भिक्षमत्र द्वादशवार्षिकम्* । तेन द्वादशवार्षिके दुर्भिक्षे वर्तमाने अनेकेषां प्राणिशतसहस्राणां पिण्डकेन योगोद्वहनं कृतम्* । स आत्मनो यज्ञसम्पदं दृष्ट्वा गाथां भाषते । धनं हि लब्ध्वा धर्मेण न कुर्यात्संचयं बुधः । दद्यात्संपन्नशीलेषु दक्षिणीये<षु> दक्षिणाम्* ॥ श्रमणान् ब्राह्मणान् साधून् तर्पयित्वा वनीपकान्* । कायस्य भेदात्स तदा प्राज्ञो देवेषूपपद्यते ॥ एवं ज्ञात्वा तु मेधावी श्राद्धो मुक्तेन चेतसा । दानशूरान् प्रशंसन्ति दक्षिणीयेष्वमत्सराः ॥ स्यात्खलु ते महाराजान्यः स तेन कालेन तेन समयेनादर्शमुखो नाम राजा प्राभाव्यः । येन तद्द्वादशवार्षिके दुर्भिक्षे वर्तमाने अनेकेषां प्राणिशतसहस्राणां पिण्डकेन योगोद्वहनं कृतम्* । न खल्वेवं द्रष्टव्यम्* । अपि त्वहमेव तेन कालेन तेन समयेनादर्शमुखो नाम राजाभूवं प्राभाव्यः । मयैव द्वादशवार्षिके दुर्भिक्षे वर्तमाने अनेकेषां प्राणिशतसहस्राणां पिण्डकेन योगोद्वहनं कृतम्* । स्यात्खलु ते महाराज तेन मया दानेन वा दानसंविभागेन वानुत्तरा सम्यक्संबोधिरभिसंबुद्धेति । न खल्वेवं द्रष्टव्यम्* । अपि तु मे तद्दानं हेतुमात्रकं प्रत्ययमात्रकं (fओल्. १७४ १ = ग्ब्म् ६.१०१६) संभारमात्रकम्* । पुनरपि महाराज यन्मयानुत्तरां सम्यक्संबोधिं प्रार्थयिता दानानि दत्तानि पुण्यानि कृतानि तच्छ्रूयताम्* । भूतपूर्वं महाराज सुधनो नाम राजाभुच्चक्रवर्ती । तेन चतुरशीतिषु नगरसहस्रेषु यज्ञवाटानि मापयित्वा बहूनि वर्षाणि बहूनि वर्षशतानि बहूनि (म्स्वि १२३) वर्षसहस्राणि बहूनि वर्षशतसहस्राणि दानानि दत्तानि पुण्यानि कृतानि । स आत्मनो यज्ञसम्पदं दृष्ट्वा गाथां भाषते । समृद्धिमात्मनो दृष्ट्वा देवेषु मनुजेषु च । न प्रयच्छेद्धि को दानं संपत्तिर्येन लभ्यते ॥ प्रत्यूह्य योऽयं शतानि पुंसां मात्सर्यमाक्रम्य सपत्नभूतम्* । ददाति दानं परलोकभीरुः शूरेष्वसौ शूरतरो मतो मे ॥ न तं हि शूरं मुनयो वदन्ति यः शस्त्रपाणिर्विचरत्यनीके । दानं प्रयच्छन्ति विशारदा ये शूरांस्तु तान् सर्वविदो वदन्ति ॥ स्यात्खलु ते महाराजान्यः स तेन कालेन तेन समयेन राजाभूच्चक्रवर्ती येन तच्चतुरशीतिषु नगरसहस्रेषु यज्ञवाटं मापयित्वा बहूनि वर्षाणि बहूनि वर्षशतानि बहूनि वर्षशतसहस्राणि दानानि दत्तानि पुण्यानि कृतानि । न खल्वेवं द्रष्टव्यम्* । अपि तु तद्दानं संबोधेर्हेतुमात्रकं प्रत्ययमात्रकं संभारमात्रकम्* । पुनरपि महाराज यन्मयानुत्तरां सम्यक्संबोधिं प्रार्थयिता दानानि दत्तानि पुण्यानि कृतानि वीर्यपारमिता च परिपूरिता न चानुत्तरा सम्यक्संबोधिरधिगतेति तच्छ्रूयताम्* । भूतपूर्वं महाराज पंचालविषये द्वौ राजानौ बभूवतुः । उत्तरपंचालो दक्षिणपंचालश्च । तत्रोत्तरपंचालो धनो नाम्ना हस्तिनापुरे नगरे राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं (म्स्वि १२४) च । प्रशान्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नम्* । धार्मिको धर्मराजा धर्मेण राज्यं कारयति । तस्मिंश्च नगरे महान् ह्रद उत्पलपद्मकुमुदपुण्डरीकसंच्छन्नो हंसकारण्डवचक्रवाकोपशोभितो रमणीयः । तत्र ह्रदे जन्मचित्रो नाम नागपोतः प्रतिवसति । स कालेन कालं सम्यग्वारिधारामनुप्रयच्छतीति अतीव शस्यसंपत्तिर्भवति । शस्यवती वसुमती सुभिक्षान्नपानो देशः । दानमानसत्कारवांश्च लोकः श्रमणब्राह्मणकृपणवनीपकोपभोज्यः । दक्षिणपंचालस्तु राजा अधर्मभूयिष्ठश्चण्डो रभसः कर्कशः अधर्मेण राज्यं कारयति । नित्यं दण्डनताडनघातनधारणबन्धनहडिनिगडोपरोधैः राष्ट्रनिवासिनं त्रासयति । अधर्मभूयिष्ठतया चास्य देवो न कालेन कालं सम्यग्वारिधारामनुप्रयच्छति । ततोऽसौ जनकायः संत्रस्तः संवेगमापन्नः स्वजीवितापेक्षया राष्ट्रपरित्यागं कृत्वोत्तरपंचालस्य राज्ञो विषयं गत्वा प्रतिवसति । यावद्(fओल्. १७४ १ = ग्ब्म् ६.१०१७) अपरेण समयेन दक्षिणपंचालो राजा मृगयाव्यपदेशेन जनपदान् व्यवलोकनाय निर्गतो यावत्पश्यति ग्रामनगराणि शून्यानि उद्यानदेवकुलानि भिन्नप्रभग्नानि । दृष्ट्वा च पुनरमात्यानामन्त्रयते । कस्माद्भवन्त इमानि ग्रामनगराणि शून्यानि उद्यानदेवकुलानि च भिन्नप्रभग्नानि । स जनकायः क्व गत इति । अमात्याः कथयन्ति । देव उत्तरपंचालस्य (म्स्वि १२५) राज्ञो धनस्य विषयं गताः । किमर्थम्* । देवाभयं प्रयच्छ कथयामः । दत्तं भवतु । ततस्ते कथयन्ति । देव उत्तरपंचालो राजा धर्मेण राज्यं कारयति । तस्य जनपदा ऋद्धाश्च स्फीताश्च क्षेमाश्च सुभिक्षाश्चाकीर्णबहुजनमनुष्याश्च प्रशान्तकलिकलहडिम्बडमरास्तस्कररोगापगताः । शालीक्षुगोमहिषीसंपन्नो दानमानसत्कारवांश्च लोकः । श्रमणब्राह्मणकृपणवनीपकोपभोज्यः । देवस्तु चण्डो रभसः कर्कशो नित्यं दण्डनताडनघातनधारणबन्धनहडिनिगडोपरोधैः राष्ट्रं त्रासयति यतोऽसौ जनकायः संत्रस्तः संवेगमापन्नः उत्तरपंचालस्य राज्ञो विषयं गतः । दक्षिणपंचालो राज कथयति । भवन्तः कोऽसावुपायः स्याद्येनासौ जनकायः पुनरागत्यैषु ग्रामनगरेषु प्रतिवसेत्* । अमात्याः कथयन्ति । यदि देवः उत्तरपंचालराजवद्धर्मेण राज्यं कारयति मैत्रचित्तो हितचित्तोऽनुकंपाचित्तः स्वराष्ट्रं पालयति नचिरादसौ जनकायः पुनरागत्यैषु ग्रामनगरेषु प्रतिवसेत्* । दक्षिणपंचालो राजा कथयति । भवन्तो यद्येवमहमप्युत्तरपंचालवद्धर्मेण राज्यं कारयामि मैत्रचित्तो हितचित्तोऽनुकम्पाचित्तः राष्ट्रं परिपालयामि । यूयं तथा कुरुत यथासौ जनकायः पुनरागत्यैषु ग्रामनगरेषु प्रतिवसतीति । देवापरोऽपि तत्रानुशंसोऽस्ति । तस्मिन्नगरे महान् ह्रदः उत्पलकुमुदपुण्डरीकसंच्छन्नो हंसकारण्डवचक्रवाकोपशोभितः । तत्र जन्मचित्रो नागपोतः प्रतिवसति । स कलेन कालं सम्यग्वारिधारामनुप्रयच्छति । अतीव शस्यसंपत्तिर्भवति । तेन तत्र शस्यवती वसुमती सुभिक्षान्नपानश्च देशः । कोऽसावुपायः स्याद्येनासौ (म्स्वि १२६) नागपोत इहानीयेत । देव विद्यामन्त्रधारिणस्तमानयन्ति । ते समन्विष्यन्ताम्* । ततो राज्ञा सुवर्णपिटकं ध्वजाग्रे बद्ध्वा सर्वविजिते घण्टावघोषणं कारितम्* । य उत्तरपंचालविषयाज्जन्मचित्रं नागपोतमानयेत्तस्येमं सुवर्णपिटकं दास्यामि महता च सत्कारेण सत्करिष्यामीति । यावदन्यतम आहितुण्डिकः अमात्यानां सकाशं गत्वा कथयति । ममैतत्सुवर्णपिटकमनुप्रयच्छत अहं जन्मचित्रं नागपोतमपहृत्यानयामीति । (fओल्. १७५ १ = ग्ब्म् ६.१०१८) अमात्याः कथयन्ति । एष गृहाण । स कथयति । यो युष्माकं श्रद्धितः प्रत्ययितश्च तस्य हस्ते तिष्ठतु । आनीते जन्मचित्रे नागपोते ग्रहीष्यामीति । एवं कुरुष्वेति । ततोऽसावाहितुण्डिकः प्रत्ययितस्य पुरुषस्य हस्ते सुवर्णपिटकं स्थापयित्वा हस्तिनापुरं नगरं गतः । ततस्तेनासौ ह्रदः समन्ततो व्यवलोकितः । निमित्तीकृतं चासौ जन्मचित्रो नागपोत एतस्मिन् देशे प्रतिष्ठतीति । ततो बल्युपहारनिमित्तं <ततः> पुनः प्रत्यागतः । अमात्यानां कथयति बल्युपहारं मे प्रयच्छत सप्तमे दिवसे तं नागपोतमपहृत्यानयामीति । स चाहितुण्डिकस्तेन संलक्षितो ममासावपहरणायागतः । सप्तमे दिवसे मामपहरिष्यति । मातापितृवियोगजं महद्दुःखं भविष्यति । किं करोमि कं शरणं प्रपद्ये इति । तस्य च ह्रदस्य नातिदूरे द्वौ लुब्धकौ प्रतिवसतः सारकः फलकश्च । तौ तं ह्रदमाश्रित्य जीविकां कल्पयतः । यः स्थलगतः प्राणिनो मृगशशशरभसूकरादयस्तध्रदमुपसर्पन्ति तान् प्रघातयति येऽपि जलगता मत्स्यकच्छपमण्डूकादयः । तत्र च सारकः कालगतः । (म्स्वि १२७) फलको जीवति । जन्मचित्रो नागपोतः संलक्षयति । नान्योऽस्ति मम शरणमृते फलकाल्लुब्धकात्* । ततो मनुष्यवेशमास्थाय फलकस्य सकाशं गतः । गत्वा कथयति । भोः पुरुष किं त्वं जानीषे कस्यानुभावाद्धनस्य राज्ञो जनपदा ऋद्धाश्च स्फीताश्च क्षेमाश्च सुभिक्षाश्चाकीर्णबहुजनमनुष्याश्च पूर्ववद्यावच्छालीक्षुगोमहिषीसंपन्ना इति । स कथयति । जाने । स राजा धार्मिको धर्मेण राज्यं कारयति मैत्रचित्तो हितचित्तोऽनुकम्पाचित्तश्च राष्ट्रं पालयतीति । स कथयति । किमेतदेवास्ति । अन्यदपीति । लुब्धकः कथयति । अस्त्यन्योऽप्यनुशंसः । यः अस्मिन् ह्रदे जन्मचित्रो नाम नागपोतः प्रतिवसति स कालेन कालं सम्यग्वारिधारामनुप्रयच्छति । अतीव शस्यसंपत्तिर्भवति शस्यवती वसुमती सुभिक्षान्नपानश्च <देशः> इति । जन्मचित्रः कथयति । यदि कश्चित्तं नागपोतमितो विषयादपहरेत्तस्य नागपोतस्य किं स्यान्मातापितृवियोगजमस्य दुःखं स्याद्राज्ञो राष्ट्रस्य च । योऽपहरति तस्य त्वं किं कुर्याः । जीविताद्व्यवरोपयेयम्* । जानीषे त्वं कतरोऽसौ नागपोत इति । न जाने । अहमसौ दक्षिणपंचालविषयिकेनापह्रिये । स बल्युपहारविधानार्थं गतः सप्तमे दिवसे आगमिष्यति । आगत्यास्य ह्रदस्य चतसृषु दिक्षु खदिरकीलकान्निखन्य नानारंगैः सूत्रैर्वेष्टयित्वा मन्त्रानावर्तयिष्यति । तत्र त्वया प्रच्छन्नं संनिकृष्टे स्थाने स्थातव्यम्* । यदा तेनायमेवंरूपः (म्स्वि १२८) प्रयोगः कृतो भवति तदा ह्रदमध्यात्क्वथमानं पानीयमुत्थास्यति । अहं चोत्थास्यामि । (fओल्. १७५ १ = ग्ब्म् ६.१०१९) तदा त्वयासावाहितुण्डिकः शरेण मर्मणि ताडयितव्यः । आशु चोपसंक्रम्य वक्तव्यो मन्त्रानुपसंहर । मा ते उत्कृत्तमूलं शिरः कृत्वा पृथिव्यां निपातयिष्यामीति । यद्यसौ मन्त्राननुपसंहृत्य प्राणैर्वियोक्ष्यते मृतेऽहं यावज्जीवमेव मन्त्रपाशबद्धः स्यामिति । लुब्धकः प्राह । यदि तवैकस्यैवं गुणः स्यात्तथाप्यहमेवं कुर्यां प्रागेव सकलस्य राष्ट्रस्य । गच्छाम्यहं तत्र स्थान इति । ततस्तेन नागपोतेन तस्यैकपार्श्वे गुप्तं स्थानमुपदर्शितम्* । यावदसौ लुब्धकः सप्तमे दिवसे प्रतिगुप्ते प्रदेशे आत्मानं गोपयित्वावस्थितः । स चाहितुण्डिक आगत्य बल्युपहारं कर्तुमारब्धः । तेन चतसृषु दिक्षु चत्वारः खदिरकीलकाः निखाताः । नानारंगैः सूत्रकैर्वेष्टयित्वा मन्त्रैरावर्तितः । ततस्तत्पानीयमुत्क्वथितुमारब्धम्* । लुब्धकेन शरेण मर्मणि ताडितो निष्कोशं चासिं कृत्वाभिहितः । त्वमस्मिन् विषयनिवासिनं नागपोतकं मन्त्रेणापहरसि । मन्त्रानुपसंहर । मा ते उत्कृत्तमूलं शिरः कृत्वा पृथिव्यां निपातयिष्यामीति । तत अहितुण्डिकेन दुःखवेदनाभिभूतेन मन्त्रा व्यावर्तिताः । तेन च समनन्तरं लुब्धकेन जीविताद्व्यवरोपितः । ततो नागपोतो मन्त्रपाशबन्धनाद्विनिर्मुक्तो ह्रदादभ्युद्गत्य तं लुब्धकं परिष्वक्तवानेवं चाह । त्वं मे माता त्वं पिता यन्मम त्वमागम्य मातापितृवियोगजं दुःखं नोत्पन्नम्* । आगच्छ भुवनं गच्छावः । तेनासौ स्वभुवनं नीतो नानाविधेन चान्नपानेन संतर्पितो रत्नानि चोपदर्शितानि । मातापित्रोश्च निवेदितम्* । अम्ब तात एष मे सुहृच्छरण्यं (म्स्वि १२९) बान्धवोऽस्यानुभावान्मम युष्माभिः सह वियोगो न जात इति । ताभ्यामप्यसौ वरेण प्रवारितो विविधानि रत्नानि दत्तानि । स तान्यादाय तस्माध्रदाद्व्युत्थितः । तस्य ह्रदस्य नातिदूरे पुष्पफलसम्पन्नं नानाशकुनिभिर्निकूजितमाश्रमपदम्* । तत्र ऋषिः प्रतिवसति मैत्र्यात्मकः कारुणिकः सत्ववत्सलः । ततोऽसौ लुब्धकस्तस्य ऋषेस्त्रिष्कालमुपसंक्रमितुमारब्धः । यच्चास्य जन्मचित्रेण नागपोतेन सार्धं वृत्तं तत्सर्वं विस्तरेण समाख्यातम्* । ततोऽसावृषिः कथयति । किं रत्नैः किं वा ते सुवर्णेन तस्य भुवने अमोघो नाम पाशस्तिष्ठति तं याचस्वेति । ततो लुब्धकोऽमोघपाशे जाततृष्णः ऋषिवचनमुपश्रुत्य पुनरपि नागभुवनं गतो यावत्पश्यति नागभुवनद्वारे तममोघं पाशम्* । तस्यैतदभवत्* । एष स पाशो यो मया प्रार्थनीय इति विदित्वा नागभुवनं प्रविष्टः । ततो जन्मचित्रेण नागपोतेनान्यैश्च नागपोतैः ससंभ्रमं प्रतिसंमोदितो रत्नैश्च प्रवारितः कथयति । अलं मे रत्नैः किं त्वेतदमोघं पाशं ममानुप्रयच्छेति । जन्मचित्रः कथयति । तवानेन किं प्रयोजनम्* । अस्माकं (fओल्. १७६ १ = ग्ब्म् ६.१०२०) तु महत्प्रयोजनम्* । यदा गरुडभयोपद्रुता भवामस्तदानेनात्मानं रक्षामः । लुब्धकः कथयति । युष्माकमेष गरुडभयोपद्रुतानामुपयोगं गच्छति मम त्वनेन सततमेव प्रयोजनम्* । यद्यस्ति कृतमुपकृतं वा प्रयच्छेति । जन्मचित्रस्य नागपोतस्यैतदभवत्* । ममानेन बहूपकृतं मातापितराववलोक्य ददामीति । तेन मातापितराव्(म्स्वि १३०) अवलोक्य स पाशो दत्तः । ततोऽसौ लुब्धकः पृथिवीलब्धप्रख्येन सुखसौमनस्येनाप्यायितमना अमोघं पाशमादाय नागभुवनादभ्युद्गम्य स्वगृहं गतः । यावदपरेण समयेन धनो राजा देव्या सार्धं क्रीडति रमते परिचार्यति । तस्य क्रीडतो रममाणस्य परिचारयतो न पुत्रो न दुहिता । स करे कपोलं दत्वा चिन्तापरो व्यवस्थितः । अनेकधनसमुदितं मे गृहं न मे पुत्रो न दुहिता । ममात्ययात्स्वकुलवंशच्छेदे राष्ट्रापहारः । सर्वं च स्वापतेयमपुत्रकमिति कृत्वा राजविधेयं भविष्यतीति । स श्रमणब्राह्मणसुहृत्संबन्धिबान्धवैरुच्यते । देव किमसि चिन्तापर इति । स एतत्प्रकरणं तेषां विस्तरेणारोचयति । ते कथयन्ति । देवताराधनं कुरु पुत्रस्ते भविष्यतीति । सोऽपुत्रः पुत्राभिनन्दी शिववरुणकुबेरशक्रब्रह्मादीनन्यांश्च देवताविशेषानायाचते तद्यथा आरामदेवता वनदेवताश्चत्वरदेवताः शृङ्गाटकदेवता बलिप्रतिग्राहिका देवताः सहजाः सहधर्मिका नित्यानुबद्धा अपि देवता आयाचते । अस्ति चैष लोके प्रवादो यदायाचनहेतोः पुत्रा जायन्ते दुहितरश्च । तच्च नैवम्* । यद्येवमभविष्यदेकैकस्य पुत्रसहस्रमभविष्यत्तद्यथा राज्ञश्चक्रवर्तिनः । अपि तु त्रयाणां स्थानानां संमुखीभावात्पुत्रा जायन्ते दुहितरश्च । कतमेषां त्रयाणाम्* । मातापितरौ रक्तौ भवतः । संनिपतितौ । माता च कल्या भवति रितुमती । गन्धर्वश्च प्रत्युपस्थितो भवति । एषां त्रयाणां स्थानानां संमुखीभावात्पुत्रा जायन्ते दुहितरश्च । स चैवमायाचनपरस्तिष्ठति । अन्यतमश्च भद्रकल्पिको (म्स्वि १३१) बोधिसत्वस्तस्या अग्रमहिष्याः कुक्षिमवक्रान्तः । पंचावेणिका धर्माः एकतः पण्डितजातीये मातृग्रामे । कतमे पंच । रक्तं पुरुषं जानाति । कालं जानाति । ऋतुं जानाति । गर्भमवक्रान्तं जानाति । यस्य सकाशाद्गर्भोऽवक्रामति तं जानाति । दारकं जानाति । दारिकां जानाति । सचेद्दारको भवति दक्षिणं कुक्षिं निश्रित्य तिष्ठति । सचेद्दारिका भवति वामं कुक्षिं निश्रित्य तिष्ठति । सा आत्तमनात्तमनाः स्वामिनारोचयति । दिष्ट्या आर्यपुत्र वर्धसे । आपन्नसत्वास्मि संवृत्ता । यथा च मे दक्षिणकुक्षिं निश्रित्य तिष्ठति नियतं दारको भविष्यतीति (fओल्. १७६ १ = ग्ब्म् ६.१०२१) । सोऽप्यात्तमनात्तमनाः पूर्वं कायमभ्युन्नमय्य दक्षिणबाहुमभिप्रसार्योदानमुदानयति । अप्येवाहं चिरकालाभिलषितं पुत्रमुखं पश्येयम्* । <सम>जातो मे स्यान्नावजातः । कृत्यानि मे कुर्वीत । भृतः प्रतिबिभृयात्* । दायाद्यं प्रतिपद्येत । कुलवंशो मे चिरस्थितिकः स्यात्* । अस्माकं चाप्यतीतकालगतानामल्पं वा प्रभूतं वा दानानि दत्वा पुण्यानि कृत्वा <अस्माकं नाम्ना> दक्षिणामादेक्ष्यते । इदं तयोर्यत्र तत्रोपपन्नयोर्गच्छतोरनुगच्छत्विति । आपन्नसत्वां चैनां विदित्वा उपरि प्रासादतलगतामयन्त्रितां धारयति शीते शीतोपकरणैरुष्णे उष्णोपकरणैर्वैद्यप्रज्ञप्तैर्(म्स्वि १३२) आहारैर्नातितिक्तैर्नात्यम्लैर्नातिलवणैर्नातिमधुरकैर्नातिकटुकैर्नातिकषायैस्तिक्ताम्ललवणमधुरकटुककषायविवर्जितैराहारैर्हारार्धहारविभूषितगात्रीमप्सरसमिव नन्दनवनविहारिणीं मञ्चान्मञ्चं पीठात्पीठमवतरन्तीमधरिमां भूमिम्* । न चास्याः किंचिदमनोज्ञशब्दश्रवणं यावदेव गर्भस्य परिपाकाय । सा अष्टानां वा नवानां वा मासानामत्ययात्प्रसूता । दारको जातः । अभिरूपो दर्शनीयः प्रासादिको गौरः कनकवर्णश्छत्राकारशिराः प्रलम्बबाहुर्विस्तीर्णललाटः उच्चघोषः संगतब्रूस्तुङ्गनासः सर्वाङ्गप्रत्यङ्गोपेतः । तस्य जातावानन्दभेर्यस्ताडिताः । श्रुत्वा राजा कथयति । किमेतदिति । अन्तःपुरिकाभिः राज्ञे निवेदितम्* । देव दिष्ट्या वर्धसे पुत्रस्ते जात इति । ततो राज्ञा सर्वं तन्नगरमपगतपाषाणशर्करकठल्लं व्यवस्थापितम्* । चन्दनवारिपरिषिक्तमुच्छ्रितध्वजपताकं सुरभिधूपघटिकोपनिबद्धं नानापुष्पावकीर्णं रमणीयम्* । आज्ञा च दत्ता । श्रमणब्राह्मणकृपणवनीपकेभ्यो दानं प्रयच्छत । सर्वबन्धनमोक्षं कुरुतेति । तस्यैवं त्रीणि सप्तकान्येकविंशतिदिवसान् विस्तरेण जातस्य जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते । किं भवतु दारकस्य नामेति । अमात्याः कथयन्ति । अयं दारको धनस्य राज्ञः पुत्रः । भवतु दारकस्य सुधन इति नामेति । तस्य सुधन इति नामधेयं व्यवस्थापितम्* । सुधनो दारकः अष्टाभ्यो धात्रीभ्योऽनुप्रदत्तः । द्वाभ्यामंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्* । सोऽष्टाभिर्धात्रीभिरुन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा (म्स्वि १३३) सर्पिर्मण्डेनान्यैश्चोत्तप्तैरुपकरणविशेषैराशु वर्धते ह्रदस्थमिव पङ्कजम्* । स यदा महान् संवृत्तस्तदा लिप्यामुपन्यस्तः । पूर्ववद्यावदष्टासु परीक्षासूद्धाटको वाचकः पण्डितः पटुप्रचारः संवृत्तः । स यानि तानि भवन्ति मूर्धाभिषिक्तानां जनपदैश्वर्यस्थामवीर्यमनुप्राप्तानां महान्तं (fओल्. १७७ १ = ग्ब्म् ६.१०२२) पृथिवीमण्डलमभिनिर्जित्याध्यावसतां पूर्ववद्यावत्पंचसु स्थानेषु कृतावी संवृत्तः । तस्य पित्रा त्रीण्यन्तःपुराणि व्यवस्थापितानि ज्येष्ठं मध्यं कनीयः । त्रीणि वासगृहाणि मापितानि हैमन्तिकं ग्रैष्मिकं वार्षिकम्* । त्रीण्युद्यानानि मापितानि हैमन्तिकं ग्रैष्मिकं वार्षिकम्* । ततः सुधनः कुमारः उपरि प्रासादतलगतो निष्पुरुषेण तूर्येण क्रीडति रमते परिचारयति । यावदपरेण समयेन फलको लुब्धको मृगानन्वेषमाणस्तेन तेनानुविचरन्नन्यतमं पर्वतमनुप्राप्तः । तस्य च पर्वतस्याधस्ताद्रिषेराश्रमपदं पश्यति पुष्पफलसंपन्नं नानापक्षिगणविचरितम्* । महान्तं च ह्रदमुत्पलकुमुदपुण्डरीकसंछन्नं हंसकारण्डवचक्रवाकोपशोभितम्* (म्स्वि १३४) । तदाश्रमपदं परिभ्रमितुमारब्धः । यावत्तमृषिं पश्यति दीर्घकेशश्मश्रुनखरोमाणं वातातपकर्षितशरीरं चीवरवल्कलधारिणमन्यतमद्वृक्षमूलाश्रयं तृणकुटिकाकृतनिलयम्* । दृष्ट्वा च पुनः पादाभिवन्दनं कृत्वा कृतांजलिपुटः पप्रच्छ । भगवन् कियच्चिरमस्मिन् प्रदेशे तव प्रतिवसतः । चत्वारिंशद्वर्षाणि । अस्ति त्वया इयता कालेनास्मिन् प्रदेशे कश्चिदाश्चर्याद्भुतो धर्मो दृष्टः श्रुतो वा कस्यचित्सकाशात्* । स ऋषिर्मन्दमन्दमुवाच । भद्रमुख दृष्टस्ते अयं ह्रदः । दृष्टो भगवन्* । एषा ब्रह्मसभा नाम पुष्करि<णी उत्पलपद्मकुमुदपुण्>डरीकसंछन्ना नानापक्षिगणनिषेविता हिमरजततुषारगौराम्बुपूर्णा सुरभिकुसुमपरिवासिततोया । अस्यां पुष्करिण्यां पंचदश्यां पंचदश्यां मनोहरा नाम द्रुमकिन्नरराजस्य दुहि<ता पंचकिन्नरीशतपरिवृता नाना>विधशिरःस्नानोद्वर्तनैरागत्य स्नाति । स्नानकाले चास्य मधुरनृत्यगीतवादितशब्देन मृगपक्षिणोऽपह्रियन्ते । अहमपि तं शब्दं श्रुत्वा महता प्रीतिसौमनस्येन सप्ताहमधिनामयामि । एतदाश्चर्यं भद्रमुख मया दृष्टमिति । अथ फलकस्य लुब्धकस्यैतदभवत्* । शोभनो मया अमोघः पाशो नागाल्लब्धः । तं मनोहराया किन्नर्याः क्षेप्स्यामीति । सोऽपरेण समयेन पूर्णपंचदश्यां पाशमादाय ह्रदतीर्थसमीपे पुष्पफलविटपवृक्षगहनमाश्रित्यावधानतत्परोऽवस्थितः । यावन्मनोहरा किन्नरी पंचकिन्नरीशतपरिवृता महत्या विभूत्या ब्रह्मसभां पुष्करिणीमवतीर्णा स्नातुं तत्समनन्तरं च फलकेन (म्स्वि १३५) लुब्धकेनामोघः पाशः क्षिप्तो येन मनोहरा किन्नरी बद्धा । तया अमोघपाशपाशितया ह्रदे महानुपमर्दः कृतो विभीषणश्च शब्दो निश्चारितः । यं श्रुत्वा परिशिष्टः किन्नरीगणः इतश्चामुतश्च संभ्रान्तो म<नो>हरां (fओल्. १७७ १ = ग्ब्म् ६.१०२३) किन्नरीं निरीक्षितुमारब्धः । पश्यति बद्धाम्* । दृष्ट्वा च पुनर्भीतो निष्पलायितः । अद्राक्षीत्स लुधकस्तां परमरूपदर्शनीयाम्* । दृष्ट्वा च पुनरुपश्लिष्टो ग्रहीष्यामीति । सा कथयति । मा नैषीस्त्वं हि मा स्प्राक्षीर्नैतत्तव सुचेष्टितम्* । राजभोग्या सुरूपाहं न साधु ग्रहणं तव ॥ इति । लुब्धकः प्राह । यदि त्वां ना गृह्णामि निष्पलायसे । सा कथयति । नाहं निष्पलाये । यदि न श्रद्दधासि अयं चूडामणिं गृह्ण । अस्यानुभावेनाहमुपरि विहायसा गच्छामीति । लुब्धकः कथयति । कथं जाने । तया शिरस्तश्चूडामणिर्दत्तः उक्तश्च । एतच्चूडामणिर्यस्य हस्तस्थस्तस्याहं वशा भवामि । ततो लुब्धकेनासौ मणिर्गृहीतः । पाशबद्धां चैनां गृहीत्वा संप्रस्थितः । तेन खलु समयेन सुधनः कुमारो मृगयानिर्गतः । अद्राक्षीत्स लुब्धकः सुधनं कुमारमभिरूपं दर्शनीयं प्रासादिकम्* । दृष्ट्वा च पुनरस्यैतदभवत्* । अयं च राजकुमार इयं च परमरूपदर्शनीया । यद्येतां द्रक्ष्यति बलाद्ग्रहीष्यतीति । यन्वहमेतां प्राभृतन्यायेन स्वयमेवोपनयेयम्* । ततस्तं पाशमादाय येन सुधनो राजकुमारस्तेनोपसंक्रान्तः । उपसंक्रम्य पादयोर्निपत्य कथयति । इदं मया (म्स्वि १३६) देवस्य स्त्रीरत्नं प्राभृतमानीतं प्रतिगृह्यतामिति । अद्राक्षीत्सुधनो राजकुमारीं मनोहरां किन्नरीमभिरूपां दर्शनीयां प्रासादिकां परमया वर्णपुष्कलतया समन्वागतां सर्वगुणसमुदितामष्टादशभिः स्त्रीलक्षणैः समलंकृतां जनपदकल्याणीं कांचनकलशकूर्मपीनोन्नतकठिनसंहतसुजातवृत्तप्रगलमानस्तनीमभिनीलरक्तांशुकविसृतायतनवकमलसदृशनयनां सुभ्रुवमायततुंगनासां विद्रुममणिरत्नबिम्बफलसंस्थानसदृशाधरोष्ठीमादृढपरिपूर्णगण्डपार्श्वामत्यर्थरतिकरविशोषकरकपोलतिलकामनुपूर्वरचितसंहतभ्रुवमरविन्दविकचसदृशपरिपूर्णविमलशशिवपुषीं प्रलम्बबाहुं गम्भीरत्रिवलीकसन्नतमध्यांस्तनभारावनाम्यमानपूर्वार्धं रथांगसंस्थितसुजातजघनां कदलीगर्भसदृशकरां पूर्वानुवर्तितसंहतसुजातकरभोरुं सुनिगूढसुरचितसर्वांगसुन्दरसिरां संहितमणिचूडामारक्तकरतलां प्रहर्षनूपुरवलयहारार्धहारनिर्घोषविलसितगतिमायतनीलसूक्ष्मकेशीं शचीमिव भ्रष्टकांचीं नूपुरावच्छादितपादां छातोदरीं तां प्रकीर्णहारामुत्तप्तजाम्बूनदचारुवर्णां दृष्ट्वा कुमारः सहसा पपात बद्धो दृढं (म्स्वि १३७) रागपाशेन । तत्र स रागवह्णौ दहनपतंगसदृशेन जलचंचलचन्द्रविमलोज्ज्वलस्वभावेन दुर्ग्राह्यतरेण नदीतरंगझषमकरदुरधिगमेन गरुडपवनजवसमगतिना तुलपरिवर्तनलघुवानरावस्थितचपलोद्भ्रान्ततरेण (fओल्. १७८ १ = ग्ब्म् ६.१०२४) सतताभ्यासक्लेशशनिषेवणरागसुखास्वादलोलेन सर्वक्लेशविषमदुर्गप्रपातनिःसंगेन परमलीनेन चित्तेन सद्भूतानुरागतया अयोनिशोमनस्कारधनुर्विसृतेन संयोगाभिलषितपरमरहस्यशब्देन कामशरेण हृदये विद्धः आह च । दृष्ट्वाथ तां स सुधन इन्दुसमानवक्त्रां प्रावृङ्घनान्तरविनिश्चरतीव विद्युत्* । तत्स्नेहमन्मथविलाससमुद्भवेन सद्यः स चेतसि तु रागशरेण विद्धः ॥ स तामतिमनोहरां मनोहरां गृहीत्वा हस्तिनापुरं गतः । स च लुब्धको ग्रामवरेणाच्छादितः । ततः सुधनः कुमारो मनोहरया सार्धमुपरि प्रासादतलगतः क्रीडति रमते परिचारयति । मनोहरया रूपयौवनगुणेन सुधनः कुमारोऽनेकैश्चोपचारशतैस्तथापहृतो यथा सुधनः कुमारो मुहूर्तमपि तां न जहाति । यावदपरेण समयेन जनपदाद्द्वौ ब्राह्मणावभ्यागतौ । तत्रैको राजानं संश्रितो द्वितीयः सुधनं कुमारम्* । यो राजानं संश्रितः स राज्ञा पुरोहितः स्थापितो भोगैश्च संविभक्तः । यस्तु सुधनं कुमारं स भोगमात्रेण संविभक्तः । (म्स्वि १३८) <स> कथयति । कुमार यदा त्वं पितुरत्ययाद्राज्ये प्रतिष्ठास्यसि तदा मे किं करिष्यसीति । सुधनः कुमारः कथयति । यथा तव सहायो ब्राह्मणो मम पित्रा पौरोहित्ये स्थापितः एवमहं त्वामपि पौरोहित्ये स्थापयामीति । एष च वृत्तान्तस्तेन ब्राह्मणेन कर्णपरंपरया श्रुतः । तस्यैतदभवत्* । अहं तथा करिष्यामि यथा कुमारो राज्यमेव नासादयिष्यति । कुतस्तं पुरोहितं स्थापयिष्यतीति । यावदपरेण समयेन तस्य राज्ञो विजिते अन्यतमः कार्वटिको विरुद्धः । तस्य समुच्छित्तये राज्ञा एको दण्डः प्रेषितः । स हतविहतविध्वस्तः {एद्. १९८४: <-विद्धस्तः>} प्रत्यागतः । एवं यावत्सप्त दण्डाः प्रेषिताः । तेऽपि हतविह<तविध्वस्ताः> {एद्. १९८४: <-विद्धस्तः>} प्रत्यागताः । अमात्यैः राजा विज्ञप्तः । देव किमर्थं स्वबलं हाप्यते परबलं वर्ध्यते । यावत्कश्चिद्देवविजिते शस्त्रबलोपजीवी सर्वोऽसावाहूयतामिति । ब्राह्मणः पुरोहितः संलक्षयति । अयं कुमारस्य वधोपायकाल इति । तेन राजा विज्ञप्तः । देव नैवमसौ शक्यः सन्नामयितुम्* । राजा कथयति । किं मया स्वयं गन्तव्यम्* । पुरोहितः कथयति । किमर्थं देवः स्वयं गच्छति । अयं सुधनः कुमारो बलदर्पयुक्तः । एष दण्डसहीयः प्रेष्यतामिति । राजा कथयति । एवमस्त्विति । ततो राजा कुमारमाहूय कथयति । गच्छ कुमार दण्डसहीयः कार्वटिकं सन्नामय । एवं देवेति सुधनः कुमारो राज्ञः प्रतिश्रुत्यान्तःपुरं प्रविष्टः । मनोहरादर्शनाच्चास्य सर्वं विस्मृतम्* । पुनरपि राज्ञाभिहितः । (fओल्. १७८ १ = ग्ब्म् ६.१०२५) पुनरपि तद्दर्शनात्सर्वं विस्मृतम्* । ततः पुरोहितेन (म्स्वि १३९) राजाभिहितः । देव सुधनः कुमारो मनोहरया अतीव सक्तो न शक्यते प्रेषयितुम्* । साधनं सज्जीक्रियताम्* । निर्गतः कुमारोऽन्तःपुरात्प्रेषयितव्यो यया मनोहरायाः सकाशं न प्रविशतीति । राज्ञा अमात्यानामाज्ञा दत्ता । भवन्तः एवं कुरुध्वमिति । अमात्यैः राज्ञः प्रतिश्रुत्य बलौघो हस्त्यश्वरथपदातिसंपन्नोऽनेकप्रहरणोपकरणयुक्तः सज्जीकृतः । ततः कुमारो निर्गतः उक्तो गच्छ कुमार सज्जो बलौघ इति । स कथयति । देव गमिष्यामीति मनोहरां दृष्ट्वा । राजा कथयति । कुमार न द्रष्टव्या कालोऽतिवर्तते । तात यद्येवं मातारं दृष्ट्वा गच्छामि । <गच्छ> कुमारावलोकय जननीम्* । स मनोहरासन्तकं चूडामणिमादाय मातुः सकाशमुपसंक्रान्तः पादयोर्निपत्य कथयति । अम्ब अहं कार्वटिकं सन्नामनाय गच्छामि । अयं चूडामणिः सुगुप्तः स्थापयितव्यो न कथंचिन्मनोहराया देयोऽन्यत्र प्राणवियोगादिति । स एवं मातरं सन्दिश्याभिवाद्य च नानायोधबलौधतूर्यनिनादैः संप्रस्थितः । अनुपूर्वेण जनपदानतिक्रम्य तस्य कर्वटकस्य नातिदूरेऽन्यतमद्वृक्षमूकं निश्रित्य वासमुपगतः । तेन खलु समयेन वैश्रवणो महाराजोऽनेकयक्षपरिवारोऽनेकयक्षशतपरिवारोऽनेकयक्षसहस्रपरिवारोऽनेकयक्षशतसहस्रपरिवारस्तेन पथा यक्षाणां यक्षसमितं संप्रस्थितः । तेन तस्य पथा (म्स्वि १४०) गच्छथ खगपथे यानमवस्थितम्* । तस्यैतदभवत्* । बहुशोऽहमनेन पथा समतिक्रान्तो न च मे कदाचिद्यानं प्रतिहतम्* । कोऽत्र हेतुर्येन यानं प्रतिहतमिति । स पश्यति सुधनं कुमारम्* । तस्यैतदभवत्* । अयं भद्रकल्पिको बोधिसत्वः खेदमापद्यते युद्धायाभिसंप्रस्थितः । साहाय्यमस्य करणीयम्* । अयं कर्वटकः सन्नामयितव्यः । न च कस्यचित्प्राणिनः पीडा कर्तव्येति विदित्वा पांचिकं महायक्षसेनापतिमामन्त्रयते । एहि त्वं पांचिक सुधनस्य कुमारस्य कर्वटकमयुद्धेन सन्नामय । न च ते कस्यचित्प्राणिनः पीडा कर्तव्येति । तथेति पांचिकेन महायक्षसेनापतिना वैश्रवणस्य महाराजस्य प्रतिश्रुत्य दिव्यश्चतुरंगो बलकायो निर्मितः । तालमात्रप्रमाणाः पुरुषाः पर्वतप्रमाणा हस्तिनो {एद्. १९८४: <हस्तिनः>} हस्तिप्रमाणा अश्वाः । ततो नानाखड्गमुसलतोमरप्रासचक्रशक्तिशरपरश्वधः शस्त्रविशेषेण नानावादित्रसंक्षोभेण च महाभयमुपदर्शयन्महता बलौघेन पांचिकः कर्वटकमनुप्राप्तः । हस्त्यश्वरथनिर्घोष<नाना>वादित्र<नि>स्वनात्* । यक्षाणां स्वप्रभावाच्च प्राकारः प्रपपात वै ॥ ततस्तेन कर्वटकनिवासिनं (fओल्. १७९ १ = ग्ब्म् ६.१०२६) बलौघं दृष्ट्वा तच्च प्राकारपतनं परं विषादमापन्नाः पप्रच्छुः । कुत एष बलौघ आगच्छतीति । ते कथयन्ति । शीघ्रं द्वाराणि मुंचत । एष पृष्ठतः सुधनः कुमार आगच्छति । तस्यैष बलौघः । यदि चिरं धारयिष्यथ । सर्वथा <स्वस्था> न भविष्यथेति । ते कथयन्ति । (म्स्वि १४१) व्युत्पन्ना न वयं राज्ञो न कुमारस्य धीमतः । नृपपौरुषकेभ्योऽस्मि भीताः सन्त्रासमागताः ॥ तैर्द्वाराणि मुक्तानि । ततः उच्छ्रितध्वजपताकाः पूर्णकलशैर्नानाविधतूर्यनिनादैः सुधनं कुमारं प्रत्युद्गताः । तेन च समाश्वासितास्तदभिप्रायाश्च राजभटाः स्थापिता निपकाश्च गृहीताः करप्रत्ययाश्च निबद्धाः । ततस्तं कर्वटकं स्फीतीकृत्य सुधनः कुमारो निवृत्तः । धनेन च राज्ञा तामेव रात्रिं स्वप्नो दृष्टः । गृध्रेणागत्य राज्ञ उदरं स्फोटयित्वा अन्त्राण्याकृष्य सर्वं तन्नगरमन्त्रैर्वेष्टितं सप्त च रत्नानि गृहं प्रवेश्यमानानि दृष्टानि । ततो राजा भीतस्त्रस्तः आहृष्टरोमकूपो लघु लघ्वेवोत्थाय महा<र्ह>शयने निषद्य करे कपोलं दत्वा चिन्तापरो व्यवस्थितः । मा हैव मे अतोनिदानं राज्याच्च्युतिर्भविष्यति जीवितस्य वा अन्तराय इति । स प्रभातायां रजन्यां तं स्वप्नं ब्राह्मणाय पुरोहिताय निवेदयामास । स संलक्षयति । यादृशो देवेन स्वप्नो दृष्टो नियतं कुमारेण कर्वटको निर्जितः । वितथनिर्देशः करणीय इति विदित्वा कथयति । देव न शोभनः स्वप्नः । नियतमतोनिदानं देवस्य राज्याच्च्युतिर्भविष्यति जीवितस्य वान्तरायः । केवलं त्वत्रास्ति प्रतीकारः । स च ब्राह्मणकेषु मन्त्रेषु दृष्टः । कोऽसौ प्रतीकारः । देव उद्याने पुष्करिणी (म्स्वि १४२) सुरूपा प्रामाणिका कर्तव्या । ततः सुधया प्रलेप्तव्या । सुसंमृष्टां कृत्वा क्षुद्रमृगाणां रुधिरेण पूरयितव्या । ततो देवेन स्नानप्रयतेन तां पुष्करिणीमेकेन सोपानेनावतरितव्यम्* । एकेनावतीर्य द्वितीयेनोत्तरितव्यम्* । द्वितीयेनोत्तीर्य तृतीयेनावतरितव्यम्* । तृतीयेनावतीर्य चतुर्थेनोत्तरितव्यम्* । ततश्चतुर्भिर्ब्राह्मणैर्वेदवेदाङ्गपारगैर्देवस्य पादौ जिह्वया निर्लेढव्यौ । किन्नरमेदसा स धूपो देयः । एवं देवो विधूतपापश्चिरं राज्यं पालयिष्यतीति । राजा कथयति । सर्वमेतच्छक्यम्* । यदिदं किन्नरमेदमतीव दुर्लभम्* । पुरोहितः कथयति । देव यदेव सुलभं तदेव दुर्लभम्* । राजा कथयति । यथा कथम्* । पुरोहितः कथयति । देव नन्वियं मनोहरा किन्नरी । राजा कथयति । पुरोहित मैव वद । कुमारस्यात्र प्राणाः प्रतिष्ठिताः । स कथयति । ननु देवेन श्रुतम्* । त्यजेदेकं कुलस्यार्थे ग्रामस्याथ {एद्. १९८४: <ग्रामस्यार्थे>} कुलं त्यजेत्* । ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत्* ॥ दृढेन ह्यात्मना राजन् कुमारस्यास्य धीमतः । शक्यसि ह्यपरां कर्तुं धातयैनां मनोहराम्* ॥ इति । (fओल्. १७९ १ = ग्ब्म् ६.१०२७; म्स्वि १४३) आत्माभिनन्दिनो न किंचिन्न प्रतिपद्यन्ते । इति तेनाधिवासितम्* । ततो यथादिष्टं पुरोहितेन कारयितुमारब्धम्* । पुष्करिणी स्नाता सुधया लिप्ता संमृष्टा क्षुद्रमृगाणां च रुधिरमुपावर्तितम्* । सुधनस्यान्तःपुरजनेनोपलब्धम्* {एद्. १९८४: <-लब्धः>} । ताः प्रीतमनसः संवृत्ताः । वयं रूपयौवनसंपन्ना इदानीमस्माकं सुधनः कुमारः परिचारयिष्यतीति । ताः प्रमुदिता दृष्ट्वा मनोहरा पृच्छति । किं यूयमतीव प्रहर्षिता इति । यावदपरया स वृत्तान्तो मनोहरायै निवेदितः । ततो मनोहरा सञ्जातदुःखदौर्मनस्या येन सुधनस्य कुमारस्य जननी तेनोपसंक्रान्ता । पादयोर्निपत्य करुणदीनविलम्बितैरक्षरैर्{एद्. १९८४: <-विलम्बितरक्षरैर्>} एतमर्थं निवेदयामास । सा कथयति । यद्येवं स्वागमितं कुरु । विचारयिष्यामीति । मनोहरया आगमय्य पुनरपि समाख्यातम्* । तयापि विचारितम्* । पश्यति भूतम्* । ततस्तया स चूडामणिर्वस्त्राणि च मनोहरायै दत्तानि उक्ता च । पुत्रिके प्राप्ते ते काले आगन्तव्यमेव ममोपालम्भो न भविष्यतीति । ततो राजा यथानिर्दिष्टेन क्रमेण स्नानप्रयतो रुधिरपूर्णां पुष्करिणीमवतीर्णोत्तीर्णः । ततोऽस्य ब्राह्मणैर्जिह्वया पादौ लीढौ । अचिरमानीयतां किन्नरीति च समादिष्टः । तत्समनन्तरमेव मनोहरा गगनतलमुत्प्लुत्य गाथां भाषते । स्पर्शसंगमने मह्यं हसितं रमितं च मे । नागीव बन्धनान्मुक्ता एषा गच्छामि सांप्रतम्* ॥ इति । राज्ञा च दृष्टा वायुपथेन गच्छन्ती । स भीतः पुरोहितमामन्त्रयते । यदर्थं कृतो यत्नः स न संपन्नो मनोहरा किन्नरी पलायत (म्स्वि १४४) इति । पुरोहितः कथयति । देव सिद्धोऽर्थः अपगतपापो देवः सांप्रतमिति । {एद्. १९८४: <देवः संवृत्तः सांप्रतम्>} ततो मनोहरायाः खगपथेन गच्छन्त्या एतदभवत्* । यदहमेतामवस्थां प्राप्ता तत्तस्य ऋषेर्व्यपदेशात्* । यदि तेन नाख्यातमभविष्यन्नाहं ग्रहणं गताभविष्यम्* । तेन हि यास्यामि तावत्तस्य ऋषेः सकाशमिति । सा तस्याश्रमपदं गता । पादाभिवन्दनं कृत्वा तमृषिमुवाच । महर्षे त्वद्व्यपदेशादहं ग्रहणं गता मनु<ष्य>संस्पर्शञ्च संप्राप्ता । जीवितान्तरायश्च मे संवृत्तः । {एद्. १९८४: <मे नास्ति संवृत्तः ।>} तद्विज्ञापयामि । यदि कदाचित्सुधनः कुमार आगच्छेन्मां समन्वेषमाणस्तस्येमामङ्गुलिमुद्रां दातुमर्हसि । एवं च वक्तुम्* । कुमार विषमाः पन्थानो दुर्गमाः । खेदमापत्स्यसे निवर्तस्वेति । यदि च निवार्यमाणो नो तिष्ठेत्तस्य मार्गं व्यपदेष्टुमर्हसि । कुमार मनोहरया समाख्यातम्* । उत्तरे दिग्भागे त्रयः कालपर्वतास्तानतिक्रम्य अपरे त्रयस्तानतिक्रम्य अपरे त्रयस्तानतिक्रम्य अपरे त्रयस्तानतिक्रम्य हिमवान् पर्वतराजः । तस्योत्तरेणोत्कीलकपर्वतः । ततः कूजको जलपथः खदिरक (fओल्. १८० १ = ग्ब्म् ६.१०२८) एकधारको वज्रकः कामरूपी उत्कीलकः ऐरावतकः अधुनानः प्रमोक्षणः । एते ते पर्वताः समतिक्रमणीयाः । तत्र खदिरके पर्वते गुहाप्रवेशः एकधारके च (म्स्वि १४५) उत्कीलके । वज्रके तु पक्षिराजेन प्रवेशः । एभिरुपायैस्ते पर्वता अतिक्रमणीयाः । यन्त्राणि च भंक्तव्यानि । अजवक्त्रो मेण्ढकः पुरुषो राक्षसरूपी पिङ्गलो <हन्तव्यः ।> गुहायां लालास्रोतसा महता अजगरो वेगेन प्रधावति । स ते विक्रमेण हन्तव्यः । अर्धान्तरगतं नागं यत्र पश्येत्किरीटकम्* ।{म्स्: <अरान्तरगतां नाभी यत्र पश्येत तत्र किरीटः>} चापमुक्तेन बाणेन हन्तव्यो मम कारणात्* ॥ यत्र पश्येत द्वौ मेषौ संघट्टन्तु परस्परम्* । तयोः शृङ्गमेकं भंक्त्वा मार्गं प्रतिलप्स्यसे ॥ आयसौ पुरुषौ दृष्ट्वा शस्त्रपाणी महाभयौ । तयोरेकं ताडयित्वा मार्गं प्रतिलप्स्यसे ॥ संकोचयन्तीं प्रसारयन्तीं राक्षसीमायसं मुखम्* । यदा पश्येत्तदा कीलं ललाटे तस्या निखानयेत्* ॥ शिलावर्तस्तथा कूपो विलंघ्यस्ते षष्टिहस्तकः । हरिपिङ्गलकेशाक्षो दारुणो यक्षराकसः ॥ (म्स्वि १४६) कार्मुकं मण्डलं कृत्वा हन्तव्यश्च दुरासदः । नद्यश्च बलतस्तार्या नक्रग्राहसमाकुलाः ॥ नङ्गा पतङ्गा तपनी चित्रा रुदनी हसनी आशीविषा वेत्रवती च । नङ्गायां राक्षसीकोपा पतङ्गायाममनुष्यकाः । तपन्यां ग्राहबहुलत्वं चित्रायां कामरूपिणः ॥ रुदन्यां किन्नरीचेट्यो हसन्यां किन्नरीस्नुषा । आशीविषायां नानाविधाः सर्पा वेत्रनद्यां तु शाल्मलिः ॥ नङ्गायां धैर्यकरणं पतङ्गायां पराक्रमः । तपन्यां ग्राहमुखबन्धश्चित्रायां विविधं गीतम् ॥ रुदन्यां सौमनस्येन समुत्तारः । हसन्यां तूष्णींभावयोगेन । आशीविषायां सर्पविषमंत्रप्रयोगेन । वेत्रवत्यां तीक्ष्णशस्त्रसंपातयोगेन समुत्तारः । नदीः समतिक्रम्य पंचयक्षशतानां गुल्मकस्थानम्* । तद्धैर्यमास्थाय विद्राव्यम्* । ततः किन्नरराजस्य भवनमिति । ततो मनोहरा तमृषिमेवमुक्त्वा पादाभिवन्दनं कृत्वा प्रक्रान्ता । यावत्सुधनः कुमारस्तं कर्वटकं सन्नाम्य गृहीतप्राभृतो हस्तिनापुरमनुप्राप्तः । श्रुत्वा राजा परां प्रीतिमुपगतः । ततः कुमारो मार्गश्रमं प्रतिविनोद्य पितुः सकाशं गतः । प्रणामं कृत्वा पुरस्तान्निषण्णः । राज्ञा परया संभाषणया संभाषितः । उक्तश्च । कुमार शिवेन (म्स्वि १४७) त्वमागतः । देव तव प्रसादात्कर्वटकः संनामितः । नीपका गृहीताः । चित्रकः स्थापितः । इमे तु करप्रत्ययाः । पण्यागारश्च स्थापित इति । राजा कथयति । पुत्र शोभनं प्रतिगृहीतम्* । ततः पितुः प्रणामं कृत्वा संप्रस्थितः । राजा कथयति । कुमार तिष्ठ प्राभृतं सहितावेव भोक्ष्यामः । देव गच्छामि चिरदृष्टा मे मनोहरा । अलं कुमार अद्य गमनेन । तिष्ठ श्वो गमिष्यसीति । सोऽनुरुध्यमान <एवमाह । तात अद्यैव मयावश्यं गन्तव्यम्* । राजा तूष्णीमवस्थितः । ततः> (fओल्. १८० १ = ग्ब्म् ६.१०२९) कुमारः स्वगृहं गतः । पश्यति श्रीविवर्जितमन्तःपुरद्वारम्* । स चिन्तापरः प्रविष्टो मनोहरां न पश्यति । इतश्चामुतश्च संभ्रान्तः शून्यहृदयः शब्दं कर्तुमारब्धः <मनोहरा> मनोहरेति । यावदन्तःपुरं सन्निपतितम्* । भोः स्त्रियः क्षेपं कर्तुमारब्धः । विद्धोऽसौ हृदयशल्येन सुतरां प्रष्टुमारब्धः । ताभिर्यथाभूतं समाख्यातम्* । स शोकेन संमुह्यते । ता स्त्रियः कथयन्ति । देव अन्तःपुरे तत्प्रतिविशिष्टतराः स्त्रियः सन्ति । किमर्थं शोकः क्रियते । स पितुर्नैर्गुण्यमुपश्रुत्य कृतघ्नतां च मातुः सकाशमुपसंक्रान्तः । पादयोर्निपत्य कथयति । अम्ब मनोहरां न पश्यामि मनोरथगुणैर्युताम्* । साधुरूपसमायुक्ता क्व गता मे मनोहरा ॥ मनसा संप्रधावामि मनो मे संप्रमुह्यति । हृदयं दह्यते चैव रहितस्य तया भृशम्* ॥ (म्स्वि १४८) मनोऽभिरामा च मनोहरा च सा मनोऽनुकूला च मनोरतिश्च मे । सन्तप्तदेहोऽस्मि मनोहरां विना कुतो ममेदं व्यसनं समागतम् ॥ इति । सा कथयति । पुत्र कृच्छ्रसंकटसंबाधप्राप्ता मनोहरा इति मया प्रमुक्ता । अम्ब यथाकथम्* । तया यथावृत्तं सर्वं विस्तरेण समाख्यातम्* । स पितुर्नैर्गुण्यमकृतज्ञतां चोक्ता कथयति । अम्ब कुत्र गता कतरेण पथेनेति । सा कथयति । पुत्र एषः असौ पथा शैल ऋषिसंघनिषेवितः । उषितो धर्मराजेन यत्र याता मनोहरा ॥ इति । स मनोहरावियोगदुःखार्तः कृच्छ्रं विललाप करुणं परिदेवमानः । मनोहरां न पश्यामि मनोरथगुणैर्युताम्* । पूर्ववद्यावत्* । कुतो ममेदं व्यसनं समागतम् ॥ इति । ततो मात्राभिहितः । पुत्र सन्त्यस्मिन्नन्तःपुरे तत्प्रतिविशिष्टतराः स्त्रियः । किमर्थं शोकः क्रियते इति । कुमारः कथयति । अम्ब कुतो मे रतिः प्राप्यतामिति । स तया समाश्वास्यमानोऽपि शोकसन्तप्तस्तस्याः प्रवृत्तिं समन्वेषमाण इतश्चामुतश्च परिभ्रमितुमारब्धः । तस्य बुद्धिरुत्पन्ना । यत एव लब्धा तमेव तावत्पृच्छामीति । स फलकस्य लुब्धकस्य सकाशं गतः । पृच्छति । मनोहरा कुतस्त्वया लब्धा इति । अमुष्मिन् पर्वतपार्श्वे ऋषिः प्रतिवसति । तस्याश्रमपदे ब्रह्मसभा नाम पुष्करिणी । तस्यां स्नातुमवतीर्णा । ऋषिव्यपदेशेन (म्स्वि १४९) लब्धा इति । स संलक्ष्यति । ऋषिरिदानीमभिगन्तव्यः । तस्मात्प्रवृत्तिर्भविष्यतीति । एष च वृत्तान्तो राज्ञा श्रुतः । मनोहरावियोगात्कुमारोऽतीव विक्लव इति । ततो राज्ञाभिहितः । कुमार किमसि विक्लवः । इदानीं तत्प्रतिविशिष्टमन्तःपुरं व्यवस्थापयामीति । स कथयति । तात न शक्यं मया तामनानीयान्तःपुरस्थेन भवितुम्* । स राज्ञा बह्वप्युच्यमानो [fओलिओस्१८१-१९८ अरे मिस्सिन्ग्; थे रेमैनिन्ग्पोर्तिओन् हस्बेएन् तकेन् fरों दिव्य्४५३-४६१] <न निवर्तते । ततो राज्ञा नगरप्राकारशृङ्गाटकेष्वारक्षकाः पुरुषाः स्थापिता यथा कुमारो न निष्कासतीति । कुमारः कृत्स्नां रात्रिं जागर्तुकामः । उक्तं च । पंचेमे रात्र्यामल्पं स्वपन्ति बहु जाग्रति । कतमे पंच । पुरुषाः स्त्रियमपेक्षमाणाः । प्रतिबद्धचित्तः स्त्रीपुरुषः । उत्क्रुशप्राणी । चौरसेनापतिः । भिक्षुश्चालब्धवीर्य इति । अथ कुमारस्यैतदभवत्* । यदि द्वारेण यास्यामि राजा द्वारपालकान् रक्षकांश्च दण्डेनोत्सादयिष्यति यन्वहमरक्षितेन पथा गच्छेयमिति । स रात्र्यां व्युत्थाय नीलोत्पलमालाबद्धशिरा येन रक्षिणः पुरुषा न सन्ति तेन तां मालां ध्वजे बद्ध्वावतीर्णः । चन्द्रश्च चोदितः । ततोऽसौ चन्द्रमवेक्ष्य मनोहराविरहित एवं विललाप । भोः पूर्णचन्द्र रजनीकर तारराज त्वं रोहिणीनयनकान्त सुसार्थवाह । >(दिव्य्४५४) <कच्चित्प्रिया मम मनोहरणैकदक्षा दृष्टा त्वया भुवि मनोहरनामधेया ॥ इति । >(म्स्वि १५०)< अनुभूतपूर्वरतिमनुस्मरन् जगाम । ददर्श मृगीम्* । तामप्युवाचा । हे त्वं कुरङ्गि तृणवारिपलाशभक्षे स्वस्त्यस्तु ते चर सुखं न मृगारिरस्मि । दीर्घेक्षणा मृगवधूकमनीयरूपा दृष्टा त्वया मम मनोहरनामधेया ॥ स तामतिक्रम्यान्यतमं प्रदेशं गतो ददर्श वनं नानापुष्पफलोपशोभितं भ्रमरैरुपभुज्यमानसारम्* । ततोऽन्यतमं भ्रमरमुवाच । नीलाञ्जनाचलसुवर्ण मधुद्विरेफ वंशान्तराम्बुरुहमध्यकृताधिवास । वर्णाधिमात्रसदृशायतकेशहस्ता दृष्टा त्वया मम मनोहरनामधेया ॥ तस्मादपि प्रदेशादतिक्रान्तः पश्यत्याशीविषम्* । दृष्ट्वा चाह ॥ भोः कृष्णसर्प तनुपल्लवलोलजिह्वा वक्त्रान्तरोत्पतितधूमकलापवक्त्र । रागाग्निना तव समो न विषाग्निरुग्रो द्र्ष्टा त्वया मम मनोहरनामधेया ॥ तमपि प्रदेशं समतिक्रान्तो ददर्शापरं कोकिलाभिनादितम्* । द्र्ष्ट्वा च पुनस्तं कोकिलमुवाच । भोः कोकिलोत्तम वनान्तरवृक्षवासिन्नारीमनोहर पतत्त्रिगणस्य राजन् । >(म्स्वि १५१)< नीलोत्पलामलसमायतचारूनेत्रा दृष्टा त्वया मम मनोहरनामधेया ॥ तमपि प्रदेशं समतिक्रान्तो ददर्शाशोकवृक्षं सर्वपरिफुल्लम्* । मङ्गल्यनामान्तरनामयुक्तः सर्वद्रुमाणामधिराजतुल्यः । मनोहराशोकविमूर्च्छितं माम्* एषोऽञ्जलिस्ते कुरु वीतशोकम्* ॥ >(दिव्य्४५५)< स एवं विक्लवोऽनुपूर्वेण तस्य ऋषेराश्रमपदमनुप्राप्तः । स तमृषिं सविनयं प्रणिपत्योवाच । चीराजिनाम्बरधर क्षमया विशिष्ट मूलाङ्कुरामलकविल्वकपित्थभक्तः । वन्दे ऋषे नतशिरा वद मे लघु त्वं दृष्टा त्वया मम मनोहरनामधेया ॥ ततः स ऋषिः सुधनं कुमारं स्वागतवचनासनदानक्रियादिपुरःसरः प्रतिसंमोद्योवाच । दृष्टा सा परिपूर्णचन्द्रवदना नीलोत्पलाभास्वरा रूपेण प्रियदर्शना सुवदना नीलाञ्चितभ्रूलता । त्वं स्वस्थो भुवि भुज्यतां हि विविधं मूलं फलं च प्रभो पश्चात्स्वस्ति गमिष्यसीति मनसा नात्रास्ति मे संशयः ॥ इदं ह्यवोचद्वचनं च सुभ्रूः कुमार तृष्णा त्वयि बाधते मे । >(म्स्वि १५२)< महच्च दुःखं वसतां वनेषु यातां च मां {>दिव्य्: <रमां} द्रक्ष्यसि निश्चयेन ॥ इति । इयं च तयांगुलिमुद्रिका दत्ता । कथयति च । कुमार विषमाः पन्थानो दुर्गमाः खेदमापत्स्यसे निवर्तस्वेति । यदि च निवार्यमाणो न तिष्ठेत्तस्य मार्गमुपदेष्टुमर्हसि । कुमार इदं च तया समाख्यातम्* । उत्तरे दिग्भागे त्रयः कालपर्वतास्तानतिक्रम्यापरे त्रयस्तानप्यतिक्रम्य हिमवान् पर्वतराजः । तत्प्रवेशेन त्वया इमानि भैषज्यानि समुदानेतव्यानि । तद्यथा सुधा {>दिव्य्: <सूदया} नामौषधिस्तया घृतं पक्त्वा पातव्यं तेन च ते न तृषा न बुभुक्षा स्मृतिबलं च वर्धयति । वानरः समुदानेतव्यो मन्त्रमध्येतव्यं सशरं धनुर्ग्रहीतव्यं मणयोऽवभासात्मकाः अगदो विषघातकोऽयस्कीलास्त्रयो वीणा च । हिमवतः पर्वतराजस्योत्तरेणोत्कीलकः पर्वतः । ततः कूजको {>दिव्य्: <कूलको} जलपथः खदिरकः एकधारको वज्रकः कामरूपी उत्कीलक ऐरावतकोऽधुनानः {>दिव्य्:<ऽधोवाणः}> <प्रमोक्षण {>दिव्य्:< -क} एते पर्वताः । सर्वे ते समतिक्रमणीयाः । >(दिव्य्४५६)< तत्र खदिरके पर्वते गुहाप्रवेश एकधारके च उत्कीलके । वज्रके तु पक्षिराजेन प्रवेशः । एभिरुपायैस्ते सर्वे पर्वताः समतिक्रमणीयाः । यन्त्राणि च भंक्तव्यानि । अजवक्त्रो मेण्ढकः पुरुषो राक्षसरूपी पिङ्गलो हन्तव्यः । गुहायां लालास्रोतसा महताजगरो वेगेन प्रधावति । स ते विक्रमेण हन्तव्यः । >(म्स्वि १५३)< अर्धान्तरगतं नागं यत्र पश्येत्किरीटकम्* ।{>दिव्य्: <किटिभकश्च} चापमुक्तेन बाणेन हन्तव्यो मम कारणात्* ॥ यत्र पश्येत द्वौ मेषौ संघट्टन्तौ परस्परम्* । तयोः शृङ्गमेकं भंक्त्वा मार्गं प्रतिलप्स्यसे ॥ आयसौ पुरुषौ दृष्ट्वा शस्त्रपाणी महाभयौ । तयोरेकं ताडयित्वा मार्गं प्रतिलप्स्यसे ॥ सङ्कोचयन्तीं प्रसारयन्तीं राक्षसीमायसं मुखम्* । यदा पश्येत्तदा कीलं ललाटे तस्या निखानयेत्* ॥ शिलावर्तस्तथा कूपो विलंघ्यस्ते षष्टिहस्तकः । हरिपिङ्गलकेशाक्षो दारुणो यक्षराक्षसः ॥ कार्मुकं मण्डलं कृत्वा हन्तव्यश्च दुरासदः । नद्यश्च बलतस्तार्या नक्रग्राहसमाकुलाः ॥ नङ्गा पतङ्गा तपनी चित्रा रुदनी हसनी आशीविषा वेत्रवती च । नान्गायां राक्षसीकोपः पतङ्गायाममनुष्यकाः । तपन्यां ग्राहबहुलत्वं चित्रायां कामरूपिणः ॥ रुदन्यां किन्नरीचेट्यो हसन्यां किन्नरीस्नुषा । आशीविषायां नानाविधाः सर्पा वेत्रनद्यां तु शाल्मलिः । नङ्गायां धैर्यकरणं पतङ्गायां पराक्रमः । तपन्यां ग्राहमुखबन्धश्चित्रायां विविधं गीतम्* ॥ >(म्स्वि १५४)< रुदन्यां सौमनस्येन समुत्तारः । हसन्यां तूष्णींभावेन । आशीविषायां सर्पविषमन्त्रप्रयोगेन समुत्तारो वेत्रनद्यां >(दिव्य्४५७)< तीक्ष्णशस्त्रसंपातयोगेन समुत्तारः । नदीमतिक्रम्य पञ्चयक्षशतानां गुल्मकस्थानम्* । तद्धैर्यमास्थाय विद्राव्यम्* । ततो द्रुमस्य किन्नरराजस्य भवनमिति । ततः सुधनः कुमारो यथोपदिष्टानोषधमन्त्रागदप्रयोगान् समुदानीय तस्य ऋषेः पादाभिवन्दनं कृत्वा प्रक्रान्तः । ततस्तेन यथोपदिष्टाः सर्वे समुदानीताः स्थापयित्वा वानरम्* । ततस्तानादाय पुनरपि तस्य ऋषेः सकाशमुपसंक्रान्तः । उक्तश्च । अलं कुमार किमनेन व्यवसायेन किं मनोहरया । त्वमेकाकी असहायः शारीरसंशयमवाप्स्यसीति । कुमारः प्राह । महर्षेऽवश्यमेवाहं प्रयास्यामीति । कुतः चन्द्रस्य खे विचरतः क्व सहायभावः दंष्ट्राबलेन बलिनश्च मृगाधिपस्य । अग्नेश्च दावदहेन क्व सहायभावः अस्मद्विधस्य च सहायबलेन किं स्यात्* ॥ किं भो महार्णवजलं न विगाहितव्यं किं सर्पदुष्ट इति नैव चिकित्सनीयः । वीर्यं भजेत सुमहदूर्जितसत्वदृष्टं यत्ने कृतो यदि न सिध्यति कोऽत्र दोषः ॥ इति । ततः सुधनः कुमारो मनोहरोपदिष्टेन विधिना संप्रस्थितोऽनुपूर्वेण पर्वतनदीगुहाप्रपातादीनि भैषज्यमन्त्रागदप्रयोगेन विनिर्जित्य >(म्स्वि १५५)< द्रुमस्य किन्नरराजस्य भवनसमीपं गतः । कुमारोऽपस्यत् तन्नगरमदूरं श्रीमदुद्यानोपशोभितम्* । नानापुष्पफलोपेतं नानाविहगसेवितम्* ॥ तडागदीर्घिकावापीकिन्नरैः समुपावृतम्* । किन्नरीस्तत्र चापश्यत्पानीयार्थमुपागताः ॥ ततस्ताः सुधनकुमारेणाभिहिताः । किमनेन बहुना पानीयेन क्रियत इति । ताः कथयति । अस्ति द्रुमस्य किन्नरराजस्य दुहिता मनोहरा नाम । सा मनुष्यहस्तगता बभूव । तस्याः स मनुष्यगन्धो नश्यति । सुधनः कुमारः पृच्छति । किमेते घटाः समस्ताः सर्वे तस्या उपरि निपात्यन्ते आहोस्विदानुपूर्वेणेति । ताः कथयन्ति । आनुपूर्व्या । स संलक्षयति । शोभनोऽयम्> (दिव्य्४५८) <उपाय इमामंगुलिमुद्रामेकस्मिन् घटे प्रक्षिपामीति । तेनैकस्याः किन्नर्या घटेऽनालक्षितं प्रक्षिप्ता । सा च किन्नरी अभिहिता । अनेन त्वया घटेन मनोहरा तत्प्रथमतरं स्नापयितव्या । सा संलक्षयति । नूनमत्र कार्येण भवितव्यम्* । ततस्तयासौ घटः प्रथमतरं मनोहराया मूर्ध्नि निपातितो यावदंगुलिमुद्रा उत्सङ्गे निपतिता । सा मनोहरया प्रत्यभिज्ञाता । ततः किन्नरीं पृच्छति । मा तत्र कश्चिन्मनुष्योऽभ्यागतः । साह । अभ्यागतः । गच्छैनं प्रच्छन्नं प्रवेशय । तया प्रवेशितः सुगुप्ते प्रदेशे स्थापितः । ततो मनोहरा पितुः पादयोर्निपत्य कथयति । तात यद्यसौ सुधनः कुमार आगच्छेद्येनाहं हृता तस्य त्वं किं कुर्याः । स कथयति । तमहं खण्डशतं कृत्वा चतसृषु दिक्षु क्षिपेयं मनुष्यः >(म्स्वि १५६) <असौ किं तेनेति । मनोहरा कथयति । तात मनुष्यभूतस्य कुत इहागमनम्* । अहमेव ब्रवीमीति । ततो द्रुमस्य किन्नरराजस्य पर्यवस्थानो विगतः । ततो विगतपर्यवस्थानः कथयति । यद्यसौ कुमार आगच्छेत्तस्य हि त्वां सर्वालङ्कारविभूषितां प्रभूतचित्तोपकरणैः किन्नरीसहस्रपरिवृतां भार्यारत्नं दद्यामिति । ततो मनोहरया हृष्टतुष्टप्रमुदितया सुधनः कुमारो दिव्यालङ्कारविभूषितो द्रुमस्य किन्नरराजस्योपदर्शितः । ततो द्रुमः किन्नरराजः सुधनं कुमारं ददर्शाभिरूपं दर्शनीयं प्रासादिकं परमया शुभवर्णपुष्कलतया समन्वागतम्* । दृष्ट्वा च पुनः परं विस्मयमुपगतः । ततस्तस्य विज्ञासां कर्तुकामेन सौवर्णास्तम्भा उच्छ्रिताः सप्त तालाः सप्त भेर्यः सप्त शूकराः । आह च । च्f. कव्क्६४.३१३-३१६ त्वया कान्त्या जितास्तावदेते किन्नरदारकाः । संदर्शितप्रभावस्तु दिव्यसंबन्धमर्हसि ॥ अत्यायतं शरवणं कृत्वोद्धृत्य शरं क्षणात्* । व्युप्तमन्यूनमुच्चित्य पुनर्देहि तिलाढकम्* । संदर्शय धनुर्वेदे दृढलक्ष्यादिकौशलम्* । ततः कीर्तिपताकेयं तवायत्ता मनोहरा ॥ >(दिव्य्४५९)< सुधनः कुमारो बोधिसत्वः । कुशलाश्च भवन्ति बोधिसत्वास्तेषु तेषु शिल्पस्थानकर्मस्थानेषु देवताश्चैषामौत्सुक्यमापत्स्यन्ते अविघ्नभावाय । ततो बोधिसत्वो नृत्यगीतवीणापणवसुघोषकवल्लरीमृदङ्गादिनानाविधेन >(म्स्वि १५७)< दैवत्योपसंहतेन वादित्रविशेषेण समन्तादापूर्यमाणोऽनेकैः किन्नरसहस्रैः परिवृताः । च्f. कव्क्६४.३२०-३२१ शतक्रतुसमादिष्टैर्यक्षैः शूकररूपिभिः । उत्पाटिते शरवणे समे व्युप्तं तिलाढकम्* ॥ एकीकृतं समुच्चित्य शक्रसृष्टैः पिपीलकैः । कुमारः किन्नरेन्द्राय विस्मिताय न्यवेदयत्* ॥ नीलोत्पलदलाभेनासिना गृहीतेन पश्यतो द्रुमस्य किन्नरराजस्य सौवर्णस्तम्भसमीपं गत्वा तान् स्तम्भान् कदलीच्छेदेन खण्डखण्डं छेत्तुमारब्धः । ततस्तान् तिलशोऽवकीर्य सप्त तालान् सप्त भेरीः सप्त च शूकरान् बाणेन विध्य सुमेरुवदकम्प्योऽवस्थितः । ततो गगनतलस्थाभिर्देवताभिश्च किन्नरशतसहस्रैर्हाहाकारकिलिकिलाप्रक्ष्वेडोच्चैर्नादो मुक्तो यं दृष्ट्वा च किन्नरराजः परं विस्मयमुपगतः । ततः किन्नरीसहस्रस्य मनोहरासमानरूपस्य मध्ये मनोहरां स्थापयित्वा सुधनः कुमारोऽभिहितः । एहि कुमार प्रत्यभिजानासि मनोहरामिति । ततः सुधनः कुमारस्तां प्रत्यभिज्ञाय गाथाभिगीतेनोक्तवान्* । यथा द्रुमस्य दुहिता ममेह त्वं मनोहरा । शीघ्रमेतेन सत्येन पदं व्रज मनोहरे ॥ ततः सा द्रुतपदमभिक्रान्ता । किन्नराः कथयन्ति । देवायं सुधनः कुमारो बलवीर्यपराक्रमसमन्वितो मनोहरायाः प्रतिरूपः । किमर्थं विप्रलभ्य । दीयतामस्य मनोहरेति । ततो द्रुमः किन्नरराजः किन्नरगणेन संवर्णितः सुधनं किन्नराभिमतेन महता >(म्स्वि १५८)< सत्कारेण पुरस्कृत्य मनोहरां दिव्यालङ्कारविभूषितां वामेन पाणिना गृहीत्वा दक्षिणेन सौवर्णभृङ्गारं >(दिव्य्४६०)< सुधनः कुमारोऽभिहितः । कुमार एषा ते मनोहरा किन्नरीपरिवृता भार्यार्थाय दत्ता । अपरिचिता मानुषाः । यथैनां न परित्यक्ष्यसीति । परं तातेति सुधनः कुमारो द्रुमस्य किन्नरराजस्य प्रतिश्रुत्य किन्नरभवनस्थो मनोहरया सार्धं निष्पुरुषेण तूर्येण कृईडते रमते परिचारयति । सोऽपरेण समयेन स्वदेशमनुस्मृत्य मातापितृवियोगजेन दुःखेनात्याहतो मनोहराया निवेदयति । मातापितृवियोगजं मे दुःखं बाधत इति । ततो मनोहरया एष वृत्तान्तो विस्तरेण पितुर्निवेदितः । स कथयति । गच्छ कुमारेण सार्धमपक्रान्तया ते भवितव्यं विप्रलम्भका मनुष्याः । ततो द्रुमेण किन्नरराजेन प्रभूतं मणिमुक्तासुवर्णादीन् दत्वानुप्रेषितः । स मनोहरया सार्धमुपरिविहायसा किन्नरखगपथेन संप्रस्थितोऽनुपूर्वेण हस्तिनापुरनगरमनुप्राप्तः । ततो हस्तिनापुरं नगरं नानामनोहरेण सुरभिणा गन्धविशेषेण सर्वदिगामोदितम्* । श्रुत्वा धनेन राज्ञानन्दभेर्यश्च ताडिताः । सर्वं च तन्नगरमपगतपाषाणशर्करकठल्लं कारितं चन्दनवारिसिक्तमामुक्तपट्टदामकलापसमुच्छ्रितध्वजपताकं सुरभिधूपघटिकोपनिबद्धं नानापुष्पावकीर्णरमणीयम्* । ततः कुमारोऽनेकनरवरसहस्रपरिवृतो मनोहरया सार्धं हस्तिनापुरं >(म्स्वि १५९)< नगरं प्रविष्टः । ततो मार्गश्रमं प्रतिविनोद्य विविधानि रत्नान्यादाय पितुः सकाशमुपसंक्रान्तः । पित्रा कण्ठे परिष्वक्तः पार्श्वे राजासने निषण्णः । किन्नरनगरगमनागमनं च विस्तरेण समाख्यातम्* । ततो धनेन राज्ञातिबलवीर्यपराक्रम इति विदित्वा राज्याभिषेकेणाभिषिक्तः । सुधनः कुमारः संलक्षयति । यन्मम मनोहरया सार्धं समागमः संवृत्तो राज्याभिषेकश्चानुप्राप्तस्तत्पूर्वकृतहेतुविशेषाद्यन्वहमिदानीं दानानि दद्यां पुण्यानि कुर्यामिति । तेन हस्तिनापुरे नगरे द्वादशवर्षाणि निरर्गलो यज्ञ इष्टः । स्यात्कलु ते महाराजान्यः स तेन कालेन तेन समयेन सुधनः कुमारो वेति । न खल्वेवं द्रष्टव्यम्* । अपि त्वहमेव तेन >(दिव्य्४६१)< कालेन तेन समयेन बोधिसत्वचर्यायां वर्तमानः सुधनो नाम राजा बभूव । यन्मया मनोहरानिमित्तं बलवीर्यपराक्रमो दर्शितो द्वादशवर्षाणि निरर्गलो यज्ञ इष्टो न तेन मयानुत्तरा सम्यक्संबोधिरधिगता किन् तु तद्दानं तच्च वीर्यमनुत्तरायाः सम्यक्संबोधेर्हेतुमात्रकं प्रत्ययमात्रकं संभारमात्रकम्* ।> [fओलिओस्१८१-१९८ अरे मिस्सिन्ग्] (fओल्. १९९ १; म्स्व्,wइ ६९; म्स्वि १६१) दर्शनीया प्रासादिका । चंचा माणविका । तां प्रोत्साहयामः सा तैर्दूतैराहूयोक्ता । यत्खलु भगि<न्>इ <पूर्वं नो लाभसत्कार एवमेवासीत्* इदानीं लोकाः श्रमणस्य गौतमस्य सकाशं गच्छन्ति । तस्य सत्कारं कुर्वन्ति । अ>स्माकं लाभसत्कारः सर्वेण सर्वं समुच्छिन्नः सा त्वमध्युपेक्षसे । चंचा माणविका कथयति <। आर्यका मया किं करणीयम्* भगिनि तव ज्ञातीनां कृते श्रमणेन गौतमेन सह अब्रह्मचर्यं चरितव्यम्* । अपवादश्च तस्य दातव्यः । एतेन नः पूर्ववत्*> लाभसत्कारो भवेदित्येवमुक्ते चंचा माणविका परिव्राजिका संबहुलानामन्यतीर्थिकपरिव्राजकानाम् <एवमाह । आर्यकाः श्रमणस्य गौतमस्यापवादमहं न उत्सहे । भगिनि यावत्त्वं श्रमणस्य गौतमस्यापवादं नोत्सहसे तावद्वयं त्वया सह नाल>पृष्ठैष्यामो न संलपिष्यामो नालोकयिष्यामो न व्यवलोकयिष्यामो न च ते सर्वावासेषु प्रज्ञ<पयिष्यसि आसनानि । अथानुशोचन्ती त्वं नरकगतिमवाप्स्यसि । अल्पप्रज्ञाः स्त्रियः । सा भीता> कथयत्येषाहमार्यका यन्मया करणीयमेहि त्वं भगिनि जेतवनमभीक्ष्णं गच्छ कंचित्कालं गत्वा श्रमणस्य गौ<तमस्य अपवादं दापय । सा प्रत्यहमुत्थाय जेतवनं गता । यावत्सा भाजनमेकं बद्ध्वा येन भग>वांस्तेनोपसंक्रान्ता । तेन खलु समयेन भगवाननेकशतानां पुरस्तान्निषण्णो धर्मं देशयति । अद्रक्षीड्भगव्<आन् दूरतश्चंचा माणविकाम्* । दृष्ट्वा तस्यैतदभवत्* । अद्य मम कर्माणि कृतान्युपचिता>नि (म्स्वि १६२) लब्धसंभाराणी परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यभावीनि कोऽन्यः प्रत्यनुभविष्यतीति । ततश्चंचा माणविका परिव्रा<जिका भगवतः पुरतः स्थित्वाह । अहमापन्नसत्वास्मि त्वया कामोपसेवनात्* । रतिर्लब्धा यशो घुष्टं> धर्मं वदसि साम्प्रतमिति । भगवानाह ॥ अभूतवादी न<र>कानुपैति । चंचा माणविका प्राह । यश्चापि कृत्वा न करोमीति चाह ॥ भगवा<नाह । हीनो हि धर्मैरुभयत्र लोके तुल्यामवस्थां समुपैति मर्त्यः ॥ अथ शक्रो देवेन्द्रः अहो> वतेयं चंचा माणविका भगवन्तं विहेठयिष्यति । भिक्षुसंघं चेति विदित्वा तद्भाजनमृद्ध्या पृथिव्यां निपातितवान्* ॥ ततश्चंचा मा<णविका लज्जिता दूरमपसृता । अथ स्थविरस्थविरा भिक्षवो भगवन्तमेवमाहुः ।> कृता (म्स्व्,wइ ७०) भदन्त राज्ञः प्रसेनजितस्य धर्माधिकारिकी कथा व्याकृतं तं च यत्रानुत्तरायां सम्यक्संबोधौ तत्प्रथमतरं चित्तमुत्पादितं याव्<अत्सम्यक्संबुद्धानां लाभसत्कारकथा । वयमनवतप्ते महासरसि भगवतः पुरस्तात्स्वक>स्वकानां (fओल्. १९९ १) कर्मणां (म्स्वि १६३) प्लोत्<इ>ं व्याकुर्याम इत्यधिवासयति भगवां स्थविरस्थविराणां भिक्षूणां तूष्णींभावेन । धर्मता खलु बुद्धानां भगवतां जी<वता>ं <तिष्ठतां ध्रियमाणानां यापयतां यदुत दशावश्यकरणीयानि भवन्ति । न तावद्बुद्धा भग>वन्तः परिनिर्वान्ति यावद्बुद्धो न व्याकृतो भवति । सत्वेनावैवर्त्यमनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितं भवति सर्वबुद्धविनेया विनी<ता भवन्ति । त्रिभाग आयुषः उत्सृष्टो भवति । सीमाबन्धः कृतो भवति । श्रावकयुगमग्रतायामुत्सृ>ष्टो भवति । श्रावस्त्यां महाप्रातिहार्यं विदर्शितं भवति । सांकाश्ये नगरे देवावतारणं विदर्शितं भवति । मातापितरौ सत्येषु प्रति<ष्ठापितौ भवतः । अनवतप्ते महासरसि श्रावकसंघेन सार्धं पूर्विका कर्मप्लोतिदेशना व्याकृता भवति । अथ बुद्धो> भगवां श्रावकसंघेन सार्धमनवतप्ते महासरसि पूर्विकां कर्मप्लोतिं व्याकर्तुकामो भिक्षूनामन्त्रयते स्म । आगम्<अयत भिक्षवो येनानवतप्तं महासरस्तेन स्वकस्वकानां पूर्विकां कर्मप्लोतिं व्याकुर्याम । भिक्षवः एवं भदन्त इति> भगवतः प्रत्यश्रौषुः अथ भगवानेकोनैः पञ्चभिरर्हच्छतैः सार्धं श्रावस्त्यामन्तर्हितः अनवतप्ते महासरसि <चण्डयक्षराक्षसनिषेविते नानापुष्पवृक्षोपशोभिते प्रादुर्भूतः । यं व्याडयक्षाचरितं मनोरमं विचित्रपुष्पैस्तरुभिः सुशोभितम् । इतो यतो जलवहसागरंग>मा नद्यश्चतस्रः प्रसृताश्चतुर्दिशम् ॥ (म्स्वि १६४; म्स्व्,wइ ७१) गङ्गा च सिन्धुश्च तथैव वक्षुः सीता च यन्न प्रतरन्ति मानुषाः नान्यत्र ये रि<द्धिबलस्य लाभी हन्तेह गच्छामि सरो महोदधिम्* ॥ धर्मता खलु य>स्मिन् समये बुद्धा भगवन्तो लौकिकं चित्तमुत्पादयन्ति तस्मिन् समये कुन्तपिपीलकादयोऽपि प्राणिनो <भगवतश्चेतसा चित्तमाजानन्ति । अथ नन्दोपनन्दयोर्नागराजयोरेतदभवत्* । किमर्थं भगवता लौकिकं चित्तमुत्पादितम्* । प>श्यतोऽनवतप्ते महासरसि कर्मप्लोतिं व्याकर्तुकामः ततस्तस्यानवतप्तस्य महासरसो मध्ये <सर्वसुवर्णखचितरत्नमयकाण्डकिञ्जल्ककर्मकृतरथचक्रोपमसहस्रदलकमलपरिवृतो भगवान् भिक्षुसंघेन सह पद्म>कर्णिकायां निषण्णः स्थविरस्थविरा अपि भिक्षवोऽन्यासु पद्मकर्णिकासु निषण्णाः तेन खलु <समयेन शारिपुत्रो गृध्रकूटपर्वते संघाटिकां सीव्यति स्म । अथ भगवानायुष्मन्तं महामौद्गल्यायनमाह । गच्छ मौद्गल्यायन प्रव्रज्यास>हायकमानयेत्येवं भदन्तेत्यायुष्मां महामौद्गल्यायन<ः> अनवतप्ते महासरस्यन्तर्हितो गृध्र<कूटे पर्वते आयुष्मतः शारिपुत्रस्य पुरतः स्थित्वा एवमाह । आयुष्मन् शारिपुत्र पञ्चशतार्हद्भिः सह शास्ता एकैकशः> (fओल्. २०० १) पूर्विकां कर्मप्लोतिं व्याकर्तुकाम<स्> त्वत्प्रतीक्षणपरः आगच्छ गच्छामः स कथयत्यायुष्मन्महा<मौद्गल्या>यन संघाटी ता<वत्सीव्यामि । पश्चादागमिष्यामीति । स कथयति । तथास्तु सहाय । अथ >(म्स्वि १६५)< महामौद्गल्यायन ऋद्ध्या पञ्चभिर>ङ्गुलीभिः सीवितुमारब्धः आयुष्माञ्च्छारिपुत्रः कथयति आयुष्मं महामौद्गल्यायन स्यूता भ्<अ>व्<अ>तु । स कथयत्यायुष्मञ्च्छारि<पुत्र सचेत्त्वं न गच्छेर्बलात्त्वां ग्रहीष्यामि । अथायुष्मान् शारिपुत्रस्तस्य काञ्चीमाकृष्य कथयति ।> महामौद्गल्यायन ननु त्वं भगवता ऋद्धिमतामग्रो निर्दिष्टः स त्वमेतत्ताव<न्> नय पश्चान्मां नेष्यसीति । तत आयुष्मता महामौ<द्गल्यायनेन ते तत्र नीताः । अथ आयुष्मान् शारिपुत्रः संलक्षयति । अयं महर्द्धिकः । सचेत्स्थानमिदं सर्वं> नेष्यतीति । स तेन गृध्रकूटे पर्वते उपनिबद्ध आयुष्मता महामौद्गल्यायनेनाकृष्टो गृध्रकूतः पर्वत<ः कम्प्>इ<तुमारब्धः । अथायुष्मान् शारिपुत्रः संलक्षयति । अनेन गृध्रकूटपर्वतश्चालित इति ... यन्वहं सुमेरौ उपनिबध्नीया>म् (म्स्व्,wइ ७२) इति स तेन सुमेरौ पर्वतराजे उपनिबद्धः पुनरायुष्मता महामौद्गल्यायनेनाकृष्टः सुमेरुः <पर्वतो नन्दोपनन्दौ नागराजौ च चालितौ । अनवतप्तं महासरश्च । सर्वं क्षुब्धम्* । अथ स्थविरस्थ>विरा भिक्षवश्चलितुमारब्धाः पद्मकर्णिकेषु निषण्णास्ते भगवन्तं पप्रच्छुः किमर्थं भगवं नन्दोप<नन्दौ नागराजौ चालितौ । भगवानाह । भिक्षवः नन्दोपनन्दयोर्नागराजयोर्नास्ति कम्पनमिति श्रुत्वा तौ ऋद्धिविकु>र्वितं कुरुत इति आयुष्माञ्च्छारिपुत्रः संलक्षयति यन्वहं भगवतः पद्मनाडे उपनिबद्ध्नीयामिति । तेन भगवतः प<द्मनाडे उपनिबद्धो निष्कम्पं स्थितः । यदा तस्य ऋद्धि ऋद्ध्या पराभूता तदा >(म्स्वि १६६)< आयुष्मन्तं शारिपुत्रमेवमाह । गच्छ आयु>ष्मञ्च्छारिपुत्र रिद्धिविकुर्वितमागच्छ गच्छावः गच्छायुष्मन्महामौद्गल्यायन एषोऽहमागत एव यावदायुष्मान्महाम्<औद्गल्यायनो न प्रत्यागतस्तावदार्यायुष्मान् शारिपुत्रो गतः । भगवतः पादौ शिरसा वन्दित्वा एकान्ते पद्मकर्णिकायां> निषण्णः ततः पश्चादायुष्मान्महमौद्गल्यायनो गतः पश्यत्यायुष्मन्तं शारिपुत्रं स कथयत्यागतोऽसि आयुष्मं शारिपुत्र्<अ आवामागतौ । संशयजाता भिक्षवः सर्वसंशयच्छेत्तारं भगवन्तं पप्रच्छुः । भदन्त भगवता> आयुष्मां महामौद्गल्यायन<ः> रि<द्धिमताम>ग्रो निर्दिष्टोऽथ च पुनरायुष्मता शारिपुत्रेण रिद्ध्या पराजित इति । भगवानाह ॥ न <भ्>इ<क्षव एतर्हि अतीतेऽध्वन्यपि शिल्पकुशलेन पराजितः । भूतपूर्वं >(fओल्. २०० १)< मध्य>देशेऽन्यतरश्चित्रकराचार्योऽभूत्स क्<एन>च्<इ>द्<अर्>थ्<अ>करणीयेन मध्यदेशाद्यवनविषयं गतः स तत्र यन्त्राचार्यस्य निवेशनेऽवतीर्णः तेन तस्य यन्त्र्<अपुट्टलिकां कृत्वा प्रवेशिता । सा तस्य पादौ धावित्वा स्थिता । अथ स तस्या गमनसमये कथयति । सा> तूष्णीमवस्थिता । स संलक्षयति नूनं ममैषा परिचारिका प्रेषिता स तां हस्ते गृहीत्वा आक्रष्टुमारब्धः यावच्छङ्कलिकापुंजो <व्यवस्थितः । स लज्जितः संलक्षयति । अहमनेन लज्जापितः । अहमप्येनं सराजपरिजनं >(म्स्वि १६७)< लज्ज>यिष्यामीति तेन द्वाराभिमुखमात्मप्रतिबिम्बकमुद्बन्धकं लिखितं कवाटसन्धौ च निलीयावस्थितः तस्य यो व्युत्थानकाल<ः> सोऽ<त्>इ<क्रान्तः । अथ यन्त्राचार्यः संलक्षयति । दूरागत एषः । कस्माद्द्वारमिदमनवरुद्धम्* । स प्रविश्य पश्यति यावदु>द्बध्य मृतं स संलक्षयति किंकारणमनेनात्मा जीविताद्व्यवरोपितः पश्यति तां दारुपुत्रिकां शं<कलिकां पुञ्जीभूताम्* । स संलक्षयति । एष लज्जापितः । समयोचितमाचारमनुष्ठाय> (म्स्व्,wइ ७३)< अतिथि>ः कालं करोति स तं तावन्न सत्करोति यावद्रज्ञे निवेदितमिति । ततस्तेन राज्ञ्<अः सकाशं> गत्वा निवेदितम्* दे<व आसीद्यवनविषये चित्राचार्यः । स मत्सकाशमागतः । तस्य परिचर्यार्थाय मया दारुपुत्रिका प्रवेशिता । तेन तस्या हस्तौ> गृहीत्वा आकृष्टा शंकलिकापुञ्जोऽवस्थितः तेन प्रभिन्नेनात्मा उद्बद्धः तदर्हति देवस्तं प्रत्यवेक्षितुं ततो <ऽहं सत्करोमि । अथ राज्ञा राजपुरुषाः प्रेषिताः । भवन्तो यूयमद्य प्राक्प्रत्यवेक्षध्वम्* । अथ ते तत्र गत्वा प्रत्यवेक्षन्ते । तेषामेतदभवत्* । अस्माभिः क>थमस्मान्नागदन्तकादवतारयितव्यमिति । अपरे कथयन्ति पाशश्छेत्तव्य इति ते कुठारं <ग्>ऋ<हीत्वा छेत्तुमारब्धाः । यावत्पश्यन्ति चित्राचार्यम्* । अथ चित्रकलाचार्यः> कवाटान्तरिकाया निर्गत्य कथयति । भोः पुरुष त्वयाहमेकाकी प्रभिन्नस्त्वं पुनः सरा<जिकायां> पर्षदो मध्ये (म्स्वि १६८) मया प्रभे<द्>इ<त । किं मन्यध्वे भिक्षवस्तेन कालेन तेन समयेन योऽसौ यन्त्र>कलाचार्य एष एव्<आसौ> मौद्गल्यायनो भिक्षुस्तेन कालेन तेन समयेन <योऽसौ चित्रकराचार्य एष एवासौ शारिपुत्रो भिक्षुस्तेन कालेन तेन समयेन> तदाप्यनेनैष शि<ल्पेन प>राजितः एतर्ह्यप्यनेनैष <ऋद्ध्या पराजितः । भूयोऽपि योऽनेन शिल्पकुशलेन पराजितस्तच्छ्रूयताम्* । भूतपूर्वं भिक्षवो द्वयोश्चित्रकलाचा>र्ययोर्विवादोऽभूत्* एकः कथयत्यहं शोभनं शिल्पं जानामीति द्वितीयोऽपि कथयत्यहं शोभनतरं जान्<आमीत्>इ परस्परं स्पर्धया <राजसकाशं गतौ । तस्य पादयोर्निपतितौ । एकः कथयति । अहं शोभनं शिल्पं दर्शयिष्यामि । द्वितीयोऽपि कथयति । अहं शोभनतरं शिल्पं दर्शयिष्यामि । अथ> (fओल्. २०१ १) राज्ञा तयोर्द्वारकोष्ठको दर्शितः भवन्तो नाहं जाने को युवयोः शोभनतरं शिल्पं जानीत इत्य<पि त्वेक ए>कां भित्तिं चित्रयतु द्वि<तीयो अपरां* । >+ + + + + + + + + + + + + + + + + + + + + + + (ग्ब्म् ६.१०६६ ) च्<इ>त्रयितुमारब्धौ । तत्रैकेन षड्भिर्मासै<श्चित्र>कर्म कृतं द्वितीयेन षड्भिर्मासैर्भित्तिः परिकर्मिता । यस्य चित्रकर्म परिसमाप्तं स राज्ञः सका<शम्> उप्<असं>क्रान्तः उपसंक्रम्य कथ<यति देव मम चित्र>कर्म परिसम्<आप्तं द्रष्टुमर्हसि । अथ >(म्स्वि १६९)< राजा सहा>येन निर्गत्य दृष्टं परितुष्टः शोभनं चि<त्रक>र्मेति । द्वितीयः पादयोर्निपत्य कथयति इदानीं मदीयं चित्रकर्म द्रष्टुमर्हसि । तेन यवनिकापनीता च्छाया तत्र निपतिता (म्स्व्,wइ ७४) रा<ज्ञा तद्दृष्ट्वा विस्म>य्<अ>मापन्न इदं शोभ्<अनतरं चित्रकर्मेति यवनिका>माकृष्य पादयोर्निपत्य कथयति <देव नै>तच्चित्रकर्मापि तु भित्तीपरिकर्मैवमिति । ततो राज्ञा भूयस्या मात्रया परं विस्मयमापन्नः कथयति अयं शोभनतरः शिल्पिक इति । कि<ं> मन्यध्वे भिक्षवो येना + + <षड्भिर्मासैर्भित्तिपरिकर्म कृतं> एष एवासौ शारिपुत्रो भिक्षुः येन तु ष्<अड्भिर्मासै>श्चित्रकर्म कृतमेष एवासौ मौद्गल्यायनो भिक्षुस्तेन कालेन तेन समयेन तदाप्येषोऽनेन शिल्पेन पराजितः एतर्ह्यप्यनेनैष रि<द्>ध्या पराजितः ॥ भूयोऽप्य्. + + + <ऋद्ध्>य्<आ परा>ज्<इ>तः तच्छ्रूयतां <।> भूतपूर्वं भिक्षवो वाराणसीं नगरं <उपनि>शृत्य द्वौ ऋषी प्रतिवसतः शंखाश्च लिखितश्च । यावदपरेण समयेन देवो वृष्टः कर्दमो जातः शंखः स्खलितः कर्दमे पतितः कुण्डिका भग्ना तत<स्तेन> शापो दत्तः तस्मात्त्वया दुराचार न वर्षितव्यमिति । राज्ञा ब्रह्मद्<अत्तेन वारा>णसीनिवासिना च जनकायेन श्रुतं ततस्तैरसौ गत्वा विज्ञप्तः महर्षे मैवं क्रियतामिति । स कथयति न शक्यं मया दुराचारस्य क्षमितुं द्वादश वर्षाण्यनेन प<राभू>तेन न वर्षितव्यमिति । ततो राज्ञा ब्रह्मदत्तेन तेन च जनक्<आयेन लि>खितो विज्ञप्तस्तेनायाचनं (म्स्वि १७०) कृतं देवो वृष्टः किं मन्यध्वे भिक्षवो योऽसौ तेन कालेन तेन समयेन ऋषिः शंखः एष एवासौ मौद्गल्याय<नो> यस्त्वसौ लिखित एष एवासौ शारि<पु>त्रो भिक्षुस्तेन कालेन तेन समय्<ए>न तदाप्यनेन रिद्ध्या पराजितः ॥ पुनरपि यथैषोऽनेन रिद्ध्या पराजितस्तच्छ्रूयताम् । लिखितः शंखस्य कस्मिंश्चित्प्रयोजने पादयोर्निपतितः शंखेन पद्भ्यां ज<टा> + .. लिखितेनाभिहितः सूर्यस्याभ्युद्गमनकालसमये तव मूर्धा स्फलिष्यतीति । शंखः कथयति । तस्मात्सूर्<यो नाभ्युदेष्य>तीति । अन्धकारं लोके प्रादुर्भूतम् । ततो राज्ञा ब्राह्मणगृहपतिभिश्च शंखो विज्ञप्तः महर्षे मैवं क्रियतामिति । स कथय्<अति> (म्स्व्,wइ ७५) सूर्योऽभ्युदेष्यति नियतं मम शिरः स्फलिष्यति । स लिखितेनाभिहितः (fओल्. २०१ १) यद्येवं मृन्मयं शिरः क्रियताम् । या + + + + <मृ>न्मयं शिरः कृतं सूर्यस्याभ्युदयेन स्फुटितम्* किं मन्यध्वे भिक्षवो योऽसौ शंखः (ग्ब्म् ६.१०६६ ) एष एवासौ मौद्गल्यायनो भिक्षुः योऽसौ लि<खित ए>ष एवासौ शारिपुत्रो भिक्षुः ॥ यथा पुनरप्यनेन शिल्पेन पराजितस्तच्छ्रूयताम् । मध्यदेशाद्दन्तकलाचार्यो दन्ततण्डुलानां प्रस्थमादाय यवनविषयं गतः स चित्रकराचार्यगृहेऽवतीर्णः स च शून्यः स तस्य भार्यामुवाच । वयस्यभार्ये त<ण्>डु<लप्र>स्था .. (म्स्वि १७१) साधयित्वानुप्रयच्छेति । स स्थापयित्वा प्रक्रान्तः सा साधयितुमारब्धा । काष्ठक्षयः संवृत्तो न च सिद्धास्ततोऽस्या<ः> स्वामी आगतः कथयति भद्रे किमेतत्* तया विस्तरेण समाख्यातं स व्यवलोकयितुमारब्धः <।> पश्यति दन्ततण्डुलां स तां विप्र<लंभयं> कथयति भद्रे क्षारमेतत्पानीयमन्यद्घटमानय तेनैते तण्डुल्<आः साधयि>ष्यन्तीति । तयासौ दन्तकलाचार्योऽभिहितः मृष्टं पानीयमानयेति <।> तेन तामुक्त्वा अन्यतमस्मिन् प्रदेशे वापी लिखिता तस्यां च कुक्कुरो व्याध्मात<को> लिखितः <।> त<तो द>न्तकराचार्यो घटं गृहीत्वा तं प्रदेशमनुप्राप्तः <।> पश्यति कुक्कुरं मृ<तं व्याध्मा>तकं <।> स घ्राणं पिधाय निरीक्षितुमारब्धो यावत्तस्य तदुदकभाजनं भग्नं + दन्तकराचार्यः प्रतिभिन्नः <।> किं मन्यध्वे भिक्षवो योऽसौ दन्तकराचार्य एष एवासौ मौद्गल्यायनो भिक्षुः योऽसौ चित्रकराच्<आर्य ए>ष एवासौ शारिपुत्रो भिक्षुः <।> अपि तु यासां ध्यानविमोक्षसमाधिस<माप>त्तीनां लाभी तथागतस्तासां प्रत्येकबुद्धा नामापि न जानन्ति । यासां प्रत्येकब्<उद्धा लाभिनस्तासां शारि>पृष्ठ<उ>त्रो भिक्षुर्नामापि न जानीते । यासां लाभी श्<आरिपु>त्रो भिक्षुस्तासां मौद्गल्यायनो भिक्षुर्नामापि न जानीते । यासां मौद्गल्या<यनो> भ्<इ>क्षुर्लाभी तासां तदन्ये श्रावका नामापि न जानते । महर्<द्>धिकः शारि<पुत्रो महामौद्गल्याय>नात्* किन् तु तद्बहुलविहारितां सन्धाय <म>या ऋद्धिमतामग्रो निर्दिष्टः ॥ ॥ शारिपुत्रमौद्गल्यायनवर्गः ॥ ॥ (म्स्व्,wइ ७६) अथायुष्मान्म्<अहाका>श्यपः स्वां कर्मप्लोतिं व्या<करोति । कथयति स तत्र ग>त्वा गिरमभ्युदीरय्. <पूर्वंनिवासाचरितानुलोमिकाम्* । त>द्द्रुतमेकं स्मरति परीत्तं यत्कृत्वानुभ<व>ति फलं महत्* <१> सिंहो यथा पर्वतशैलधारी विशारदो गच्छति गोचराय । स काश्यपो .. + + + + + कः पूर्वेनिवा + + + + + + + <२> श्यामाकप्<र>स्<थ> + + + + + + + + + + + + + + + + <दक्>ष्<इ>णम्* विमुक्तचित्ते अखिले अना<स्>र्<अवे>ऽरणे विहारिण्यनवद्यमानसे । <३> (म्स्व्,wइ ७७) तस्मिंश्च संभावयेद्धर्ममुत्तमं तस्मिन् धर्मे प्रणिधाय मा<नसम्*> + + + + + .. श्च समाग .. + + + + + + + + + + + + <४> + + + + + + + + + + + + <सहस्र>कृत्वः कुरुषूपपन्नवां दीर्घायुष्केष्वममे<षु> + + + (fओल्. २०२ १) विशेषगामिष्वनिहीनवृत्तिषु <५> तस्यैव चैकस्य फलेन कर्मणः सहस्रकृत्वस्त्रिदशानुपा<गमम्* विचित्र>माल्याभरणानुलेप्<अ>नः प्रणीतकायो .. .. + + + + + <६> + + + + + + + + + + + (ग्ब्म् ६.१०६१ ) .* पुनश्च देवेषु शुभेषु नन्दने पु<नर्मनु>ष्येषु शुभेष्वहं पुनः उपसंपन्नश्चेतसः प्रणिधानकारणात्* <७> तस्यैव चैकस्य फलेन कर्मण्<ओ> जातो महाशालकुले द्विजो ह्यहम्* प्रभूतवित्तो नरनारिसंम्<अतः> + + + + + + + + + + + + <८> (म्स्व्,wइ ७८) + + + + + + <म>या कदाचिन्नैवापश्यं ह्यप्रतिमन्य्<अश्रावकान्*> कृत्वा पटप्लोतिककन्थिकामहं लोकेऽर्हद्भ्यः प्रणिपत्य प्राव्रजम्* <९> सोऽहं तथा प्रव्रजितो ह्यपश्यं जिनं निषण्णं बहुपुत्रचैत्ये । प्रणम्य पादौ च मुनेरवोचं शास्ता मे भगवां श्र्<आवकस्तेऽहं १०> + + + + + + + + + + .. शास्ता तेऽहं त्वं पुनः श्रावको मे । शृणु<त्वं ध>र्मं मधुरं प्रणीतं यदीच्छसे सर्वदुःखाद्विमोक्तुम् । <११> ये चापि मे पुरुषवरेण तायिना धर्मा महाकारुणिकेन देशिता<ः> ध्यानानि चत्वारि बलेन्द्रियाण्य + + + + + + + + + + <१२> + + + .आ धर्मनिकामलाभी क्षीणास्रवो ह्यन्तिमदे<हधारी> एभिश्च मे पश्चिमदेहधारिभिः समागमोऽयं रिजुभिर्नीरजस्कैः <१३> संपन्नवादी हि जिनस्तथागतः संपद्यते शीलवतो यदीच्छसि । (म्स्व्,wइ ७९) यथा यथा मे मनसा + + + + + + + + + + + . अन्तिमो भवः <१४> क्षीणा च मे जातिरथापि तृष्णा + + + ता बन्धनमेव च्छिन्नम् । पुत्रोऽहमस्म्योरसो धर्मराज्ञो निर्वास्यामि क्लेशगणक्षयाच्च । <१५> धूतवासानामहमग्रो निर्दिष्टः सर्वदर्शिना । क्षीणास्रवो वान्तदोषः प्र्<आप्तो> + + + + <प>द्<अ>म्* <१६> एवं हि काश्यपः स्थविरो भिक्षुसंघाग्रतस्थितः व्<याकरोति> स्वकं कर्म अनवतप्ते महाह्रदे ॥ ॥ काश्यपवर्गः प्रथमः ॥ ॥ अथ स्थविरस्थविरा भिक्षवः आयुष्मन्तं शारिपुत्रमिदमवोचन्* किमायुष्मता शारिपुत्रेण कर्म कृतं यस्य्<अ> क्<अर्>म्<अ>णो विपाकेन महाप्रज्ञो महाप्रतिभानश्च संवृत्तः । स कथ्<अयत्य् अरण्ये>ऽहमृषिं शान्तमपश्यं श्रमणं तदा । प्रत्येकबुद्धं भगवन्तं लूहचीवरधारिणम्* <१८> तस्मिंश्चित्तं प्रसाद्याहं धावयित्वा च चीवरम्* स्यूत्वा रंक्त्वा च तथा वन्द्य चैनं पुनः पुनः <१९> ततो मम्<आ>नुकंपार्थं सोऽन्तरिक्षं समुद्गतः प्रज्वलंस्तेजसा स्वेन ततो वैह्<आयसं> + + <२०> अञ्जलिं संप्रगृह्याहमकार्षं प्रणि<ध्>इं <तत>ः तीक्ष्णेन्द्रियो महाप्रज्ञ ईदृशः स्यामहं यथा । <२१> (म्स्व्,wइ ८०) नाढ्ये कुलेऽभिजायेयं मा चाहं नीचवृत्तिषु । मध्ये कुलेऽभिजायेयं प्रव्रज्याबहुलः सदा । <२२> तेनाहं कुशलमूलेन पंच जातिशतान्यहम् । मनुष्यलाभं लब्ध्व्<आ> च्<अ> प्र्<आ>व्र्<अ>जं चानगारिकाम्* <२३> इयं मे पश्चि<मा जातिर्लब्धो> मे मानुषो भवः आराधितः सार्थ<वा>हः संबुद्धोऽयमनुत्तरः <२४> प्रव्रज्या च मया लब्धा शाक्यसिंहस्य शासने । अर्हत्वं च मया प्राप्तं शीतीभूतोऽस्मि निर्वृतः अर्धमासाद्भदन्ताहं गतिपारमितां गतः <२५> (fओल्. २०२ १) संमुखं चैव शास्ता मां भिक्षुसंघ्. + + + + व्याकरोति प्रज्ञया श्रेष्ठं धर्मचक्रानुवर्तकम्* <२६> शारिपुत्रो महाप्रज्ञो भिक्षुसंघाग्रतः स्थितः व्याकरोति स्वकं कर्म अनवतप्ते (ग्ब्म् ६.१०६१ ) महाह्रदे ॥ ॥ <२७> शारिपुत्रवर्गो द्वितीयः ॥ ॥ अथ स्थविरस्थविरा भिक्षवः आयुष्मन्तं महामौद्ग<ल्या>य्<अनमिद>म् <अ>वोचन्* व्याकृता आयुष्मं महामौद्गल्यायन आयुष्मता शारिपुत्रेण स्वककर्मप्लोतिरिदानीं त्वमपि स्वकां कर्मप्लोतिं व्याकुरु । एवमुक्त आयुष्मान्महामौद्गल्यायनः स्थविरस्थविरान् भिक्षूनिदमवोचत्* .. .. .. हमृषिः पूर्वं वनप्रस्थमुपाशृतः पुरुषस्तत्र चागम्य प्रव्रज्या<ं> मामयाचत । <२८> केशांस्तस्यावरोप्याहं धावयित्वा च चीवरम्* रञ्जयित्वा ततः प्रादात्सोऽभूदात्तमना<ः> तदा । <२९> (म्स्व्,wइ ८१) एकान्तमुपसंक्रम्य पर्यङ्केन निषण्णवान्* प्रत्येकबोधिं स्पृष्ट्वा स स्त .. + + + संगतः <३०> प्रामोद्यमुपगम्याहं संप्रगृह्याञ्जलिं ततः अकार्षं प्रणिधिं तत्र प्रार्थयं रिद्धिमुत्तमा<ं> । ईदृशा मम रिद्धिः स्याद्यथैवास्य महाऋषेः <३१> तेनाहं कुशलमूलेन यत्र यत्रोपपन्नवान्* देवभूतो मनुष्यश्च कृतपुण्यो व्य<रोचयम्* ३२> इयं मे पश्चिमा जातिर्लब्धो मे मानुषो भवः आराधितः सार्थवाहः संबुद्धोऽयमनुत्तरः <३३> प्रव्रज्या च मया लब्धा शाक्यसिंहस्य शासने । अर्हत्वं च मया प्राप्<त्>अं शी<तीभूतोऽस्मि निर्>वृतः <३४> अहमृद्धिमतामग्र्यो निर्दिष्टः सर्वदर्शिना .. + <परी>त्तं कुशलमनुभूतं सुखं बहु । <३५> यच्चाप्यकुशलं कर्म शृणुत व्याकरोम्यहम्* पुरोत्तमे राजगृहे चाभूवं श्रेष्ठिदारकः <३६> बहिर्गृहस्य क्रीडित्वा प्रविशं भ<क्तकराणात्*> + + + <मात्>आपितरावुभौ तत्र रहोगतौ । <३७> दृष्ट्वा त्. .. .. .. + +ऽवध्यायन्ते च लज्जिताः मनःप्रदोषं चाकार्षं पितुर्मातुरथान्तिके । यदा पुमां भविष्यामि हंम्येव्<अ>ं नडघात्यया । <३८> मनःप्रदोषं कृत्वाहं कायेन न परा<कृतं> + + + + + + + + + + + <दु>ःखमुत्तमम्* <३९> ततः कर्मावशेषेण .. .. + <प>श्चिमे भवे । नडघात्यया हनिष्यन्ति श्रमणा अन्यतीर्थिकाः <४०> स एव हि ममाबाधो भविता मरणान्तिकः कर्मावशेषं चरमं ततः क्षीणं भविष्यति । <४१> तस्मात्प्रसाद्य + + + + + + + + + + + + + + + + <हेतो>र्हि सत्वा गच्छन्ति सद्गतिम्* <४२> इत्येवं क्<ओलितः> स्थविरो भिक्षुसंघाग्रतस्थितः व्याकरोति स्व<कं क>र्म अनवतप्ते महाह्रदे ॥ ॥ <४३> कोलितवर्<ग्>अस्<तृ>तीयः ॥ ॥ (म्स्व्,wइ ८२) अथ स्थविरस्थविरा भिक्षवः आयुष्मन्तं शो<भितम्> + + + + + + + + + + + + .. कोलितेन स्वका कर्मप्लोतिरिदानी<मायु>ष्मानपि शोभितः स्वकां कर्मप्लोतिं व्याकरोतु । अथायुष्माञ्च्<छ्>ओभित<ः> भिक्षुसंघस्य पुरस्तात्स्वकां कर्म<प्लोतिं व्या>करोतु । संघाराममहं गत्<व्>आ दृष्ट्वाचोक्षं तदङ्ग<णं> + + + + + + + + + + + + + + + + <४४> <तत>श्<चि>त्तं प्रसाद्याहं चोक्षं दृष्ट्वा तदङ्ग<णम्*> निष्क्लेश<ः> स्यामित्यवोचं यथेदं चोक्षमङ्गणम् । <४५> (fओल्. २०३ १) तेन कुशलमूलेन यत्र यत्रोपपन्नवान्* प्रा<सादि>को दर्शनीयश्चाभिरूपो भवाम्यहम्* <४६> ततः कर्मावशे<षेण> + + + + + + + + + + + + + + + + + + (ग्ब्म् ६.१०६२ ) शोभितमेव मे । <४७> शोभमानो ह्यहं जातो <ज्ञाति>संघाग्रतस्तदा । प्रियो मनापः सर्वेषां ज्ञातीनां सत्कृतः सदा । <४८> आराधितः सार्थवाहः संबुद्धोऽय<मन्>उ<त्>त्<अरः> । अर्हत्वं <च> मया प्राप्तं शीतीभूतोऽस्मि निर्वृतः <४९> यो मे च प्र<णिधिः> + + + + + + + + + + + + + + + + + कृतकृत्यो निरास्रवः <५०> सर्वं जम्<बुद्वीपम>पृष्ठै काशिवस्त्रेण शोधयेत्* वीतरागस्य यश्चैकं चंक्रमं शोधयेदृषेः <५१> जम्बुद्वीपे च सर्वस्मिं शोधयेदृषिचंक्रमाम् । यश्च चातुर्दिशे संघे कटामात्रं विशोधयेत्* <५२> जम्बुद्व्<ईपे> + + + + + + + + + + + <य>श्चाप्येकं पाणिमात्रं जिन .. .. .. + + + <५३> एतां विशेषितं ज्ञात्वा या मया वेदिता स्वयम् । संमार्ज्य सुगतस्तूपं प्रसादयत मानसम् । <५४> तस्मात्प्रजानता<ं> सम्यक्संबुद्धस्य गुणान् बहून्* कार्यः स्तूपेषु सत्क्<आरो> + + + + + + + + <५५> <एतद्भदन्ता>ः स्मरामि यन्मया कुशलं कृतम्* .. .. + + <फ>लं तस्य कान्तमिष्टं मनोरमम्* <५६> (म्स्व्,wइ ८३) तस्माज्जिनस्य स्तूपेषु पूजां कुर्वीत शोभनाम्* एतद्भदन्ता<ः> परमं पुण्यक्षेत्रमनुत्तमम्* <५७> न हि चित्तप्रसादस्य भवत्यल्पा + + + + + + + + + <संब्>उद्ध्<ए> बुद्धानां श्रावकेषु वा । <५८> शोभितः स्थविर<श्> + <भि>क्षुसंघाग्रतः स्थितः व्याकरोति स्वकं कर्म अनवतप्ते महाह्रदे ॥ ॥ <५९> शोभितवर्गश्चतुर्थः ॥ ॥ अथ स्थविरस्थविरा भिक्षवः आयुष्मन्तं सुमन्<असमिदमवोच>न्* व्याकृतमायुष्मं सुमन आयुष्मता शोभि<तेन> + + + + इदानीमायुष्मानपि स्वकं कर्म व्याकरोतु ॥ कर्णे सुमनसं कृत्वा कृत्वा माला<ं> च मूर्धनि । उद्यानभूमिं निर्यामि वयस्यैः परिवारितः <६०> विपश्यिनः स्तूपमहं तत्रापश्यं महामुनेः स<ं>पृष्ठऊज्यमान<ं> महता जनकायेन सर्वतः <६१> वयस्यका गृही<त्>व्<आ> + + + <मा>लां स्वकां स्वकाम् । तस्मिन्नारोपयं स्तूपे सुप्रसन्नेन चेतसा । <६२> तानहं तत्र दृष्ट्वाथ जनमन्यं तथा बहु । कर्णाद्गृहीत्वा कुसुमं स्तूपे आरोपये तदा । <६३> तेनाहं कुशलमूलेन यत्र यत्रोपपन्नवान्* देवभूतो मनुष्यश्च कृतपुण्यो विरोचित्<अः ६४> <आराधित>ः सार्थवाहः संबुद्धोऽयमनुत्तरः अर्<हत्व>ं <च म>या प्राप्तं शीतीभूतोऽस्मि निर्वृतः <६५> एकपुष्पं परित्यज्य वर्षकोटिशतान्यहम्* देवेषु परिचर्य्ऽ एव शेषेण परिनिर्वृतः <६६> सचेद्भदन्त आज्ञास्ये संबुद्धस्य गुणान् बहून्* भूयोऽकरिष्ये सत्कारां सुप्र<सन्>न्<ए>न चेतसा । <६७> तस्मात्प्रजानतामस्य + + + + <गुण्>आन् बहून्* कार्यः स्तूपेषु सत्कारो भविष्यति महाफलः <६८> न हि चित्तप्रसादस्य स्वल्पा भवति दक्षिणा तथागते वा संबुद्धे बुद्धानां श्रावकेषु वा । <६९> एतद्भदन्ताः स्मरामि यन्मया कुशलं कृतं* अनुभूतं फलं तस्य (fओल्. २०३ १) कान्तमिष्टं मनोरमं <७०> (म्स्व्,wइ ८४) तेन कर्म्. + + + + + + जातिः पुनर्भवः अर्हन्नस्मि हतक्लेशः शीतीभूतोऽस्मि निर्वृतः <७१> नाहं पुनर्भवशय्यां संसारे शयितः क्वचित्* इयं मे भविता जातिर्(ग्ब्म् ६.१०६२ ) अनुपादाय पश्चिमा : <७२> तेनैव हेतुना चेदं नाम मे सुमना इति । मुक्तोऽस्मि सर्वदुःखेभ्य उत्तीर्णो भवसाग<रात्* ७३> <इ>त्य्<ए>वं सुमना स्थविरो भिक्षुसंघाग्रतः स्थितः व्याकरोति स्वकं कर्म अनवतप्ते महाह्रदे ॥ ॥ <७४> सुमनोवर्गः पञ्चमः ॥ ॥ अथ स्थविरस्थविरा भिक्षवः आयुष्मन्तं कोटीविंशमिदमवोचन्* व्<याकृ>तमायुष्मं कोटीविंस आयुष्मता सुमनसा स्वका कर्मप्लोतिरिदानीमायुष्मानपि स्वकां कर्मप्लोतिं <व्याकरोतु> किमायुष्मता कोटीविंशेन कर्म कृतं यस्य कर्मणो विपाकेन भगवता आरब्धवीर्याणामग्रो निर्दिष्टः स कथयति चातु<र्दिशस्य सं>घस्य मयैकं लयनं कृतम्* बन्धुमत्यां प्रवचने राजधान्यां विपश्यिनः <७५> संस्तीर्य लयनस्याहं द्<ऊ>ष्यैर्भुवमवासृजम्* प्रहृष्टचित्तः सुमना अकार्षं प्रणिधिं तदा <७६> आराधयेयं संबुद्धं लभेयमुपसम्पदम्* परां शान्तिं च निर्वाणं + + + <अ>जरं पदम्* <७७> अहमेतेन पुण्येन कल्पां नवति संसृतः देवभूतो मनुष्यश्च कृतपुण्यो विरोचितः <७८> ततः कर्मावशेषेण पश्चिमेऽस्मिं समुच्छ्रये । श्रेष्ठिनोऽग्रस्य + + + + + + + .. पुत्रकः <७९> जातमात्रं च मां श्रुत्वा छन्दः पितु<रभ्>ऊद्<अ>य्<अम्*> + + <अ>हं कुमारस्य कोटीद्रव्यस्य विंशतिं <८०> रोमाभूत्पादतलयोर्जाताभूच्चतुरङ्गुलाः सुसूक्ष्मा मृदुसंस्पर्शा<ः> शुभास्तूलपिचूपमाः <८१> अतीता नवतिः कल्पाः कल्पो चै<क्.> + + + + + + + + <अ>संस्तीर्णे पादं न्यस्तं महीतले । <८२> आराधितः सार्थ<वा>हः संबुद्धोऽयमनुत्तरः अर्हत्वं च मया प्राप्तं शीतीभूतोऽस्मि निर्वृतः <८३> (म्स्व्,wइ ८५) अग्र्योऽस्म्यारब्धवीर्याणां निर्दिष्टः सर्वदर्शिना । क्षीणास्रवो वान्तदोषः प्राप्तोऽहमच<लं> + + <८४> + + + + + + + + <भिक्षु>संघाग्रतस्थितः व्याकरोति स्वकं कर्म अनवतप्ते महाह्रदे ॥ ॥ <८५> कोटीविंशवर्गष्षष्ठः ॥ ॥ अथ स्थविरस्थविरा भिक्षवः आयुष्मन्तं वागीशमिदमवोचन्* व्याकृता आयुष्मं वागीश आयुष्म<ता> + + + + + + + + + + + <इदानी>मायुष्मानपि व्याकरोतु स्वकां कर्म्<अप्लोतिं> । स कथयति नवत्यतीताः कल्पा मे नाभिजानामि दुर्गतिम्* देवभूतो मनुष्यश्च कृतपुण्यो वि<रोच्>इ<त>ः <८६> अजानानः कुशलमहं केवलान्योन्यदर्शनात्* त<त्>ओ <व्>इ<पश्य्>इ<नः> + + + + + + + + + + <८७> + + + <का>किनीनां वै गन्धमाल्यविलेपनैः .. + + त्वा स्तूपे च न विनिपातमहं गतः <८८> कृत्वाल्पकं तु कुशलमनुभूतं सुखं बहु । अर्हत्वं च मया + + <शी>तीभुतोऽस्मि निर्वृतः <८९> सचेद्धि नाम सम्बुद्धं ज्ञत्वा मा .. + + + + + + + + + + + + + + + + + + <भ>व्<ए>त्* <९०> तस्मात्प्रजानता<ं> सम्यक्संबुद्धस्य .. + + + (fओल्. २०४ १) स्तूपेषु कार्यः सत्कारो भविष्यति महाफलः <९१> अग्रोऽस्मि गाथाकाराणां निर्दिष्टः सर्वदर्शिना । बहु<श्रुतश्च वागी>शः कल्याणप्रतिभानवा<न्*> <९२> + + + + + + + + + + + + + + + + + + + + + + + + + + + + + (ग्ब्म् ६.१०६३ ) <म>ह्<आ>ह्रदे ॥ ॥ <९३> वागीशवर्गः सप्<तमः ॥ ॥> अथ स्थविरस्थविरा भिक्षवः आयुष्मन्तं पिण्डोलभरद्वाजमिदमवोचन्* व्याकृतमायुष्मन् भर<द्>व्<आज> आयुष्मता वागीशेन स्वका क<र्>म्<अप्लोतिर्> + + + + + + + + + + + + + + + + + <पिण्डो>लभरद्वाजः कथयति (म्स्व्,wइ ८६) अभूवं श्रेष्ठि<पुत्रो>ऽहमीश्वरः पैतृके गृहे । अनुरक्षया पितुरहं मिथ्या मातर्यवर्त्तिषम्* <९४> पितरं भगिनी<ं> भ्रातॄं दासकर्मकरानपि । तर्पयाम्यन्नपानेन मातर<ं> पर्यभाषिषम्* <९५> मात्सर्येन्<आ> + + + + + + + + + + + + + + + उ<क्>त्<अ>वां वाचमुपलां भुंक्ष्व भोजनम्* <९६> <तेन क>र्मविपाकेन नरके क्षेपितं बहु । प्रतापने कालसूत्रे दुःखं प्राप्तमनल्पकम्* <९७> नरकेभ्यस्ततश्च्युत्वा लब्ध्वा वै मानुषं भवम्* तेन कर्मविपाकेन पाषाणं भु .. + + + <९८> + + + + + + + + <तासु तसू>पृष्ठअपत्तिषु । तथा च क्षुत्पिपासाभ्य्<आ>ं + + <का>लं करोम्यहम्* <९९> इयं मे पश्चिमा जातिर्लब्धो मे मानुषो भवः आराधितः सार्थवाहः संबुद्धोऽयमनुत्तरः <१००> प्रव्रज्या च मया लब्धा शाक्यसिंहस्य शासने । अ<र्हत्वं> + + + + + + + + + <ऽस्>म्<इ> न्<इ>र्वृतः <१०१> सिंहनादिनामग्रश्च निर्दिष्टः स<र्वदर्शि>ना । सर्वे मे वाहिता<ः> क्लेशा वीतक्लेशोऽस्म्यनास्रवः <१०२> इदानीमपि भदन्ताहमेवमृद्धिमतः सतः भविष्य<न्>त्युपला एव गुहायां मम भोजनम्* <१०३> एतद्भदन्ता<ः> + + + + + + + + क्<ऋ>त<ं> मया । अनुभूतं फलं तस्य न हि कर्म प्रणश्य<ति १०४> <पिण्डो>लभरद्वाज<ः> स्थविरो भिक्षुसंघाग्रतस्थितः व्याकरोति स्वकं कर्म अनवतप्ते महाह्रदे ॥ ॥ <१०५> पिण्डोलभरद्वाजवर्गोऽष्टमः ॥ ॥ अथ स्थविरस्थविरा भिक्षवः आयुष्<मन्तं स्>व्<आ>ग्<अ>त्<अ>मिदमवोचन्* व्याकृतमायुष्मं स्वागत आयुष्मता <पिण्डोलभ>रद्वाजेन स्वका कर्मप्लोतिरिदानीमाय्<उ>ष्मानपि स्वागतः स्वका<ं> कर्मप्लोतिं व्याकरोतु । अथायुष्मां स्वागतस्तस्यां वेलायां स्वकां कर्मप्लोतिं व्याकरोति । बन्धु<म>त्यां राजधान्यामभूवं श्रेष्ठिदारकः प्रभूतधनधान्योऽहं जनकायस्य संमतः <१०६> (म्स्व्,wइ ८७) + + + <सत्कृ>तोऽभूवमथ नैगममन्त्रिणाम्* .. + + + <द>र्शनीयो रूपदर्शनमूर्च्छितः <१०७> {<रूपयौवनमूर्च्छितः>: ज्.w. दे जोन्ग्; <इइज्> ७ (१९६४), प्प्. २३२-२३५} ततोऽहं रथमारुह्य जनकायपुरस्कृतः उद्यानभूमिं निर्यामि सर्वकामसमर्पितः <१०८> तत्र चापश्यमुद्याने श्रमणं संवृतेन्द्रियम्* शान्तेन्द्रियसमाचारं लूहचीव्<अरधारिणम्>* <१०९> तं चाहं श्रमणं दृष्ट्वा दौर्मन<स्>य्<अ> + + + + <निर्>द्<ओ>षकं वाङ्मनस्तं जुगुप्सन्नवसादये : <११०> अयं प्रव्रजितः कस्य दुर्वर्णो घोरदर्शनः कुष्ठी गात्रेष्वरुर्गात्रः कृशो धमनिसन्ततः <१११> तेन कर्मविपाकेन वचोदुश्चरितेन च । ततश्च्युतः कालगतो नरकेषूपपन्नवान्* <११२> (fओल्. २०४ १) दुर्वर्णो दुःखितोऽहं <च> भवामि नरक्. + + + + <गात्रेष्>व्<अ>रुर्गात्रः कृशो धमनिसन्ततः <११३> कपालपाणिर्व्याहारं शणशाटीनिवासितः संकारकूटशयनोऽलयनोऽथापरायणः <११४> येन (ग्ब्म् ६.१०६३ ) येन च गच्छामि भिक्षामाहारकारणात्* दण्डिनो वारयन्ते मां भवामि च जुगुप्सितः <११५> पंच जातिशतान्येवं यत्र्<अ य>त्र्<ओ>पृष्ठ<अ>पृष्ठअन्नवान्* तत्रैव च क्षुत्पिपासाभ्यां दुःखी कालं करोम्यहम्* <११६> (म्स्व्,wइ ८८) दुरागतश्च मे नाम सर्वनामजुगुप्सितः अमनापश्च सर्वेषां तदैवासं जुगुप्सितः <११७> सोऽहं संबुद्धमद्राक्षं भिक्षुसंघपुरस्कृतम्* महतो जनक्<आयस्य दे>शयन्तं परं पदम्* <११८> दृष्ट्वा च जनकायं तं प्रधावं त्वरितं गतः अप्येवान्नस्य पानस्य लभेयं यावदर्थिकम् । <११९> दृष्ट्वा च जनकायं तं धर्मार्थाय निषण्णकम्* निराशः प्रत्यपक्रामं नास्ति भक्तस्य दायकः <१२०> प्रत्यभाषे ततो नाथो महाकारुणिको मुनिः + + <स्वाग>त भद्रं ते निषीदेदं तवासनम्* <१२१> सोऽहं प्रामोद्यमागम्य संप्रगृह्याञ्जलिं ततः शास्तुः पादौ नमस्याहमेकान्ते सन्निषण्णवान्* <१२२> ततः कारुणिकः शास्ता गौतमो ह्यनुकम्पया । कथ + + <आ>न्<उ>पृष्ठऊर्वा सोऽहं सत्यानि दृष्टवान्* <१२३> याचेत्ततोऽहं प्रव्रज्यां दृष्ट्<असत्यो महा>मुनिम्* प्रव्राजयत्कारुणिको गौतमो मेऽनुकंपया <१२४> स्वागतश्चेति मे नाम कृतवान् लोकनायकः तेजोधातुसमापत्त्यामग्र्यं मामभ्यनिर्दिशेत्* <१२५> इत्येवं स्वा<गतस्थविरो भिक्षुसं>घाग्रतस्थितः व्याकरोति स्वकं कर्म अनवतप्ते महाह्रदे ॥ ॥ <१२६> स्वागतवर्गो नवमः ॥ ॥ अथ स्थविरस्थविरा भिक्षव आयुष्मन्तं नन्दिकमिदमवोचन्* व्याकृतमायुष्मन्नन्दिक आयुष्मता स्वा<गतेन स्वका कर्मप्लोतिरि>दानीं त्वमपि नन्दिक स्वकां कर्मप्लोतिं व्याकरो<तु अथा>युष्मान्नन्दिकस्तस्यां वेलायां स्वकां कर्मप्लोतिं व्याकरोति (म्स्व्,wइ ८९) पुरोत्तमे राजगृहे श्रेष्ठ्यभूवं महाधनः दुर्भिक्षे वर्तमाने च ऋषयस्तत्र भोजित्<आः १२७> + + + + + + + + + + + <ऋषिराग>त्<अ>ः प्रत्येकबुद्धो भगवां वशीभूतो + + स्रवः <१२८> चिन्तामात्सर्यदोषेण पापिकां चिन्तयाम्यहम्* कोऽधुनेमं श्रमणकं सप्त वर्षाणि भोजयेत्* <१२९> क्वाथयित्वाश्वमूत्रेण ततो भक्तमपाचयेत्* अभोजयमृषिं त .. + + + + + + + <१३०> + + + + + + + + <न>रकपक्ववांश्चिरम्* संघाते रौर<वे> + + तपनेऽथ प्रतापने । <१३१> नरकात्प्रच्युतश्चाहं लब्ध्वा वै मानुषं भवम्* ग्लानकः परवश्यश्च दुःखी <काल>ं <क>रोम्यहम्* <१३२> पञ्च जातिशतान्ये<वं> + + + + + + + + + + + + + + + + + + + + + + + + <१३३> <इयं> म्<ए> पश्चिमा जातिर्लब्धो मे मानुषो <भवः> आराधितः सार्थवाहः संबुद्धोऽयमनुत्तरः <१३४> प्रव्रज्या च मया लब्धा शाक्यसिंहस्य शासने <अर्हत्वं> च मया प्राप्तं शीतीभूतोऽ<स्म्>इ <निर्वृतः १३५> + + + + + + + + + + + + + + + + + + + + + + + + <ग्ल्>आनकः परिवर्तकः <१३६> इत्येवं न<न्द्>इ<कः स्थवि>रो (fओल्. २०५ १) भिक्षुसंघाग्रतस्थितः व्याकरोति स्वकं कर्म अनवतप्ते महाह्रदे ॥ ॥ <१३७> नन्दिकस्यानिर्<उद्ध> + + <वर्ग्>ओ दशमः ॥ ॥ उ<द्दानम्* ॥> + (<२७ अक्षरस्लोस्त्>) (ग्ब्म् ६.१०६४ ) <पिण्डो>लस्वागतनन्दिकाः ॥ ॥ <अथ स्थ>विरस्थविरा भिक्षवः आयुष्मन्तं यशसमिदमवोचन्* व्याकृतमायुष्मं यश आयुष्मता <नन्>द्<इ>क्<ए>न स्वका कर्मप्लोतिरिदानीमायु<ष्मान्> + <स्वकां> क्<अर्>म्<अप्लोतिं> + + + + + + + + + + + + + + + + + <क>र्मप्लोतिं व्याकरोति । (म्स्व्,wइ ९०) पुरारण्ये मु<नि> + + ग्रामं पिण्डार्थमाव्रजम्* नारीकुणपमद्राक्षं व्याध्मातकविनीलकम्* <१३८> योनिशः प्रत्यवेक्ष्याहं पर्यङ्केन निषण्णवान्* अशुभां तत्र भावयाम्येकाग्रः सुसमाहितः <१३९> + + + + + + + + + + + + + + + + + + + भीषणं शब्दं समाधेरहमु<त्थ्>इ<तः १४०> तस्या<ः> कुक्षिस्थमद्राक्षं पुरीषमथ शोणित<ं> । तं पूतिगन्धमशुचि<ं> प्रघरन्तं समन्ततः <१४१> आन्त्रमन्त्रगुणा वृक्का हृदयं क्लोमकं तथा । खाद्यमानं कृमिशतैः पु<नश्> + + + + + <१४२> + + + + + + <दृष्>ट्वा स्वे शरीरे निबद्धवान्* यथैवेदं + + + + यथैवैतदिदं तथा <१४३> ततः समाधेर्व्युत्थाय प्रक्रान्तोऽस्म्याश्रमं प्रति । न पिण्डाय तदाचार्षं भुक्तवान्नैव भोजनम्* <१४४> यदा चाहं पुनर्ग्रामं प्रविषं भोजना<र्>थ्<इकः> + + + + + + + + + + + तत्र भावयम्* <१४५> सर्वमिदं रूपगतं य + + <कुण>पृष्ठअं तथा । अन्तः पूर्णममेध्यस्य सर्वमेव जुगुप्सितम्* <१४६> एवं भावयतोऽभीक्ष्णं प्राप्त मे वीतरागता । ब्राह्मान् विहारांश्चत्वार अप्रमाणाः सुभाविताः <१४७> {ब्राह्मा विहाराश्} त + + + + + + + <ब्रह्म>ल्<ओ>कपरायणः ब्रह्मलोकादहं च्युत्वा जातो <वाराण>सीपुरे ॥ <१४८> जातोऽग्रश्रेष्ठिनः श्रीमामहं तत्रैकपुत्रकः प्रियो मनापः सर्वेषां निष्ठाप्राप्तश्च सम्पदाम्* <१४९> दिवा सम्परिचर्याहं रात्रौ शय्यामकल्पयम्* लघ्वेव तत उत्थाय तत्रा<पश्>य्<अं> बहू<ः> स्त्रियः <१५०> (म्स्व्,wइ ९१) कृत्वा म्र्दङ्गां शिरसि भेरीपणववल्लरी<ः> + + + <प्र>लपन्त्<ई>स्ताः सुप्ता विक्षिप्तबाहवः <१५१> ततो मे पुर्वको हेतुरुदपादि महार्थिकः श्मशानसंज्ञाशुभत्<आ> आसीदन्तःपुरे मम । <१५२> ततः संवेगमापन्नो विस्वरं कृतवानहम्* उपद्र्<उ>तोऽस्मि मार्षा उपसृष्टः समन्ततः <१५३> {मारिषा} शयनात्तत उत्थाय प्रासाद्<आत्> + + + + विवृण्वन्ति मम द्वारं देवता अ<नुकम्पया १५४> नगरादभिनिष्क्रम्य नदीतीरमुपागतः अपश्यं पारिमे तीरे श्रमणं संवृतेन्द्रियम्* <१५५> तं चाहं श्रमणं दृष्ट्वा शब्दमुच्चमुदीरयन्* उपद्रुतोऽस्मि श्रमण उपसृष्टोऽस्मि मार्ष । <१५६> {मारिष} आलप्त + + + + .. मां वाचामृतया तदा । एहि <कुमार निर्भीत>मिदं ते निरुपद्रुतम्* <१५७> (म्स्व्,wइ ९२) नदीपारमहं तीर्ण उत्सृज्य मणिपादुके । उपसंक्रान्तः कारुणिकं बुद्धमप्रतिपुद्गलम्* <१५८> ततो मां तृषितं ज्ञात्वा स शास्ताप्रतिपुद्गलः धर्मं मधुरमाचष्टे तं चाह<ं> प्रत्<इ>बुद्धवान्* <१५९> (fओल्. २०५ १) यचेत्ततोऽहं प्रव्रज्यां दृष्टसत्यो म<हामुनिं प्राव्रा>ज्<अ>यत्कारुणिको गौतमो मेऽनुकम्पया । <१६०> रात्रीनिवासेन तत उदितेऽस्मिन् दिवाकरे । सर्वे ममाश्रवाः क्षीना<ः> शीतीभूतोऽस्मि निर्वृतः इत्येवं (ग्ब्म् ६.१०६४ ) यशाःस्थविरो भिक्षुसंघाग्रतः स्थित<ः> । व्याकरोति स्वकं कर्ममनवतप्ते महाह्रदे ॥ ॥ <१६२> यशाःस्थविरस्य वर्ग <एकादशः ॥> ॥ अथ स्थविरस्थविरा भिक्षवः आयुष्मन्तं शैवलमिदमवोचन्* व्याकृतमायुष्मं शैवल आयुष्मता यशसा स्वका कर्मप्लोतिरिदानीमायुष्मां शैवलो व्याकरोतु स्वकां कर्मप्लोतिम् । अथायुष्मान् शैव्<अलस्तस्यां वे>लायां स्वकां कर्मप्लोतिं व्याकरोति वाराणस्यां नगर्यां वै निर्वृते काश्यपे जिने । महत्स्तूपं कारितवां राजा <रत्न>मयं कृकिः <१६३> *{महास्तूपं} अभूवं ज्येष्ठपुत्रोऽहं कृके राज्ञो यशस्विनः प्रथमं च मया च्छत्रं जिनस्तूपे प्रतिष्ठितम्* <१६४> (म्स्व्,wइ ९३) तत्कर्म कुशलं कृत्वा यत्र यत्रोप<पन्नवान्* दे>वभूतो मनुष्यश्च कृतपुण्यो विरोचितः <१६५> भवाम्याढ्यो महाभोगस्तासु तासूपपत्तिषु । महादानपतिश्चाहं भवामि धनधान्यवान्* <१६६> दत्तं दानमनल्पं च पंच जातिशतानि मे । <सन्त>र्पिता याचनका<ः> श्रमणब्राह्मणाः पृथक्* <१६७> प्रत्येकबुद्धा अखिल्<आ> + + + <अ>नास्रवाः सन्तर्पिताः पञ्चशता<ः> सुप्रसन्नेन चेतसा । <१६८> तत्कर्म कृत्वा कुशलमिह पश्चिमके भवे । आढ्ये शाक्यकुले जातमात्रो वाचमभाषि यत्* <१६९> कच्चिद्धनं वा धान्य्<अं> + + + + + + .इ .. मः दानं यतोऽहं दास्यामि तर्पयिष्ये वनीपका<न्*> <१७०> + + <तृ>पृष्ठतिं न गच्छामि तर्पयिष्ये वनीपकान्* साधु मे क्षिप्रमाख्यातुं कच्चिदस्तीह वो धनम्* <१७१> संविग्नमनसोऽभूवं<स्> ते श्रुत्वा मम भाषितम्* दिशो दिशं विधावन्ति स्थापयित्वा च + + + <१७२> + + + + + + + + <ल>पृष्ठअनमालपते तदा । देवो मनुष्यो यक्षो + + + त्वं ब्रूहि मे लघु । <१७३> तव पुत्रोऽहमस्म्यम्ब मानुषोऽस्मि न राक्षसः जातिस्मरो दानपतिर्दानं दातुं सदोत्सहे । <१७४> अभूदात्तमना माता श्रुत्वा तद्वचनं मम । सा स्मा<श्व्> + + + + + + + + + + + + <१७५> परिवारेण जनेत्री मामपोषय्<अत्> + + + + <म>नापः सर्वेषां नातृप्यं दर्शनेन मे । <१७६> जातमात्रस्य मे नित्यमभ्यवर्धत तत्कुलम्* धनधान्यसुवर्णेन दासकर्मकरैरपि । <१७७> (म्स्व्,wइ ९४) शैवलो दार<को> जातो जातमात्रोऽभ्यभाषत । शैवल्<ओ> + + + + + + + + + + + + + <१७८> + + <त>तोऽहं दानानि तर्पयित्वा वनीपका<न्* आराध>यित्वा सम्बुद्धं प्र्<अ>व्रजित्वानगारिकाम्* <१७९> नाहमृणात्प्रव्रजितो नापि चाजीविकाभयात्* षडभिज्ञा मया प्राप्ता<ः> प्रव्रज्य श्रद्धया तदा । <१८०> .. .. .. राजभिश्चा .. .. + + + + + + + + + + + + + + + + + + + + नस्य च । <१८१> इत्येवं शैवलः स्थविरो भि<क्षुसंघा>ग्रतस्थितः व्याकरोति स्वकं कर्म अनवतप्ते महाह्रदे ॥ ॥ <१८२> शैवलवर्ग्<ओ> द्वादशः ॥ ॥ अ<थ स्थविर>स्थविरा भिक्षवः आयुष्मन्तं <बक्कुलमिदमवोचन्* व्याकृतमायुष्मं बक्कुल आयुष्मता शैवलेन स्वका कर्मप्ल्>ओतिरिदानीमायुष्मानपि बक्<कुलः स्वकां> (fओल्. २०६ १) कर्मप्लोतिं व्याकरोतु । <अथायुष्मान् बक्कुलस्तस्यां वेलायां स्वकां कर्मप्लोतिं व्याकरोति> बन्धुमत्यां राजधान्यां गान्धिकोऽहं पुराभवम्* विपश्यिनः प्रवचने भि<क्षुसंघं न्य>मन्त्रय<म्* १८३> ददामि ग्लानभै<षज्यं> + + + + + + + + + + + + + + + + + + + + + + + + <१८४> + + (ग्ब्म् ६.१०६५ ) <निमन्त्रित>ः संघो न च कश्चिदयाचत । + + + श्रमणो त्वेक एकामेव हरीतकी<ं> । <१८५> कल्पानि त्वेकनवति<ं> विनिपातो न मेऽभवत्* पश्य भैष<ज्यदानस्>य्<अ> व्<इ>पृष्ठआकोऽयं महार्थिकः <१८६> अनु<भ्>ऊ<तं> + + + + + + + + + + + + + + + + + + + + + + + + + <मो>दितम्* <१८७> ततः कर्मावशेषेण लब्धो <मे मानु>षो भवः नाभिजानाम्यशैक्षो हि ग्रहितुं राष्ट्रपिण्डकम्* <१८८> त्रिरात्रेणैव तिस्रोऽपि विद्या<ः> साक्षात्कृता मया । यापयेल्लूहलूहेन पांसुकूलं च चीवरम्* <१८९> अस<ंकीर्णो> + + + + + + + + + + + + + + + + <व>र्षशतमायुरस्मिं भवे मम । <१९०> (म्स्व्,wइ ९५) न ग्ल्<आनम>भिजानामि तावत्कालिकमप्यहम्* एतद्भदन्ता<ः> स्मरामि परीत्तं कुशलं कृतम्* अनुभूतं फलन् तस्य कान्तमिष्टं सुखोदयम्* <१९१> इत्येवं बक्कुलः स्थ<विरो भिक्षुसंघाग्रतस्थितः व्याकरोति स्वकं कर्म अ>नवतप्ते महाह्रदे ॥ ॥ <१९२> बक्कुल्<अवर्ग>स्त्रयोदशः ॥ ॥ अथ स्थविरस्थविरा भिक्षवः आयुष्मन्तं स्थविरं स्थविरनामानमिदमवोचन्* व्याकृतमायुष्मं स्थविर आयुष्मता बक्कु<लेन स्वका कर्मप्लोतिरिदानीमायुष्मानपि> स्थ्<अ>विरो व्याकरोतु स्वकां कर्मप्लोति<ं> । अथ स्थविर<ः> स्थविरनामा तस्यां वेलायां स्वकां कर्मप्लोतिं <व्याकरोति> । चर्मकारोऽहमभवं पूर्वमन्यासु जातिषु । दुर्भिक्षे चर्मखण्डानि ततः स्वे + + + + + <१९३> + + + + + + + + आहारस्यैव कारणात्* पिण्डाय श्रमणश्चान्य्<अ> + + + भोजनार्थिकः <१९४> तस्मै चित्तं प्रसाद्याहं दत्तवांश्चर्ममिश्रिकाम्* श्रमणः परिभुज्यासौ तत आकाशमुत्थितः <१९५> प्रामोद्यमुपगम्याहं संप्रगृह्याञ्जलिं ततः .. + + + + + + + + + + + + + + .. .. । <१९६> प्रीतिं च लब्ध्वा विपुलामकार्षं प्रणिधिं + + <स्थविरै>रीदृशैरेव भवेन्मम समागमः <१९७> भिक्ष्<उ>णानेन यो धर्मः स्पृष्टः कायेन निर्मलः स्पृशेयं तमहं धर्मं प्रणिधिर्मे तदाभवत्* <१९८> अनुपेतं च वर्णेन गन्धेन च्<अ> + + + + + + + + <र>सापन्न्<अं> दत्तं दानं तदा मया । <१९९> अनुभूतं बहु सुखं कृत्वा कुशल्<अम्> + + <देव>भूतो मनुष्यश्च कृतपुण्यो विरोच्<इतः २००> <इय>ं म्<ए> पश्चिमा जातिर्लब्धो मे मानुषो भवः आराधितः सार्थवाहः संबुद्धोऽयमनुत्तरः <२०१> यश्च प्रणिधिरुत्तमा स + + + + + + + + + + + + + + + शीतीभूतोऽस्मि निर्वृतः <२०२> इति तत्र महास्थविर<ः> स्थविरनामा + + + + <व्याक>रोति स्वकं कर्म अनवतप्ते महाह्रदे ॥ ॥ <२०३> स्थविरनामा स्थविरवर्गश्चतुर्दशमः ॥ ॥ (म्स्व्,wइ ९६) अथ स्थविरस्थविरा भिक्षवः आयुष्मन्तमुरुविल्वाकाश्यप्<अमिदमवोचन्* व्याकृ>तमायुष्मन् काश्यप स्थविरेण स्थविरनाम्ना स्वका कर्मप्लोतिर्<इ>दानीं (fओल्. २०६ १) आयुष्मन्तोऽपि व्याकुर्वन्तु स्वकां क<र्मप्लोतिं> + + + व्याकर्तुमारब्धाः आसं<स्> त्रयः सार्थवा<हा> भ्रातरः सहिता वयम्* दृष्ट्वा स्तूपं काश्यपस्य विभग्नं शकलीकृतम्* <२०४> सार्थ .. + + + + + (ग्ब्म् ६.१०६५ ) <तत्राका>र्षीत्पुनर्नवम्* भ्रातरः सहितास्त्रीणि च्छत्राण्यारोपयामहे <२०५> तत्कर्म कुशलं कृत्वा चिरं स्वर्गेषु मोदिताः मा<नुष्यं> + + <आग>म्य <आढ्ये> जाता महाकुले । <२०६> अपश्यन्तश्च सम्बुद्धं प्रव्रजामोऽन्यतीर्थिकाः अकार्षीत्प्रातिहार्याणि नदीं नैरञ्जनां प्रति <२०७> + + + + + + + .. मुनिं याचामहे वयम्* प्रव्राजये कारुणिकस्ततोऽस्मान् <अनुकम्पया २०८> <ग>यशीर्षं वयं गत्वा गौतमं शासन्<अं> त्<अ>त्<अ>ः आरब्धवीर्यैरस्माभिः प्राप्तं निर्वाणमुत्तमम्* <२०९> कृत्वेह शास्तुः सत्कारं स्तूपं तदभिवन्द्य च । सर्वे वयं प्रव्रजिताः शीतिभ्<ऊताश्च निर्वृताः २१०> <उरुवि>ल्वानदीगयाकाश्यपा<ः> स्थविरास्त्रयः व्याकुर्वंति स्वकं कर्म अन<वतप्ते महा>ह्रदे ॥ ॥ <२११> उरुविल्वानदीगयाकाश्यपानां वर्गः पंचदशमः ॥ ॥ अथ स्थविरस्थविरा भिक्षवः आयुष्मन्तं यशसमिदमवोचन्* व्याकृतमायुष्मन् + + + + + + + <उरुविल्वानद्>ई<ग>याकाश्<य्>अपैः स्वका कर्मप्लोतिरिदानीमायुष्मानपि य्<अशाः स्वकां क>र्मप्लोतिं व्याकरोतु । गान्धिकोऽहं पुराभूवं गन्धपण्येषु कोविदः कुमार्यश्च स्त्रियस्तत्र तदा पण्यार्थमागताः <२१२> (म्स्व्,wइ ९७) दृष्ट्वा च रूपधारिण्य<ः> स्त्रियस्तत्र्<आ> .. + + + + + + + + + + + <रागचि>त्<त्>आश्च दृष्टवान्* <२१३> न चोत्सहे वितरितुं संहसं सं .. + + + कृतवान् पाणिसंस्पर्श<ं> परस्त्रीष्वपरीक्षकः <२१४> तेन कर्मविपाकेन नरकेषूपपन्नवान्* मानुष्यं पुनरागम्य पाणिः शुष्यत्<इ> दक्षिणः <२१५> पंच जाति<शतान्य्> + + + + + + + + + + + + + + + पाणिः संम्लायति विशुष्यति । <२१६> आराधितो + + + + प्राव्रजं चानगारिकाम्* अर्हत्वं च मया प्राप्तं शीतीभूतोऽस्मि निर्वृतः <२१७> एतद्भदन्ताः स्मरामि यन्मयाकुशलं कृतम्* अनुभूतं फलं तस्य न हि कर्म प्र<णश्यति २१८> + + + + + + + + + + + + + + + + + + <द>क्<ष्>इणकः पाणिर्न यथा वामकस्तथा <२१९> + + + + + + + + + + + + + + + + + + + पुरुषो वापि दुःखां विन्दति वेदनाम्* <२२०> विसर्जयेत्पारदारमग्निं प्रज्वलितं यथा । स्वेषु दारेषु सन्तुष्येद्बुद्धिमान् पण्डितो नरः <२२१> पश्यतः परदारेषु यः पुमान् + + + + + + + + + + + + + + + + + + + + <२२२> + + <कृ>त्<अं> मया पापं पूर्वमन्यासु जातिषु <अनुभू>तं फलं तस्य अनल्पं नरके चिरम्* <२२३> इयं मे पश्चिमा जातिः प्राप्तं पदमनुत्तरम्* मुक्तोऽस्मि सर्वदुःखेभ्<य>ः <श्>ईतीभूतोऽस्मि निर्वृतः <२२४> तस्माद्विमुखक्. .. .. .. ..ं .ई .. .. .इ + + + + + + + + + + + + + + + + + + <२२५> + + + + यथा स्थविरो भिक्षुसंघाग्रतस्थित्<अः व्याक>रोति स्वकं कर्म अनवतप्ते महाह्रदे ॥ ॥ <२२६> स्थविरयशसो वर्गः षोडशः ॥ ॥ (म्स्व्,wइ ९८) अथ <स्थविरस्थ>विरा भिक्षवः आयुष्मन्तं ज्यो<तिष्कमिदमवोचन्* व्याकृतमायुष्मं ज्योतिष्क आयुष्मता यशसा स्वका कर्मप्लोति>रिदानीमायुष्मानपि ज्योतिष्क्<अः व्याकरोतु> (fओल्. २०७ १) स्वकां कर्मप्लोतिम् । अथायुष्मान् ज्योतिष्कस्तस्यां वेलायां स्वकां कर्मप्लोतिं व्याकरोति बन्धुमत्यां राज<धान्यां> + + + + + + + + + + + + + + + + + + + + + + + + <२२७> + + + + महीपालो नरर्षभमहं तदा । उत्तरोत्तरभक्तेन सगणं तर्पयामहे । <२२८> त्रैमास्यं भोजितो बुद्धो + + + + + + + + + + + + + + + + + + + + + + + + <२२९> + + + + + <सह>स्रं भोजनाच्छादनं तथा । एकैकस्य तदा भिक्षोर्दानं दत्तमनल्पकम्* <२३०> हेमजालप्रतिच्छन्ना हस्तिन्<अ>श्च्<अ स्>व्<अलंक्>ऋ<ताः> + + + + + + + + + + + + .. .. + + ॥। <२३१> + + + + + + + + + + + + + + + + + + + + + + + + + + + ः पश्चिमः कृतः <२३३> संतर्पितो महाराज्ञा ऋषिश्रेष्ठो विनायकः ततोऽस्मि चिन्तामापन्नो दृष्ट्वा आसनसंपदः <२३४> स्यान्मे खाद्य्<अं> च्<अ भोज्>य्<अं च न> त्व्<ए>तादृशमा<सनम्*> + + + + + + + + + + + + + + + + <२३५> + + + + + + + + + + + + + + + + + + <मा>मब्रवीच्छक्रः सहायस्ते भवाम्यहम्* <२३६> तेन निर्मितमुद्यानं शुभं दिव्यं मनोरमम्* प्रज्ञप्तमासनं दिव्यं दिव्यान्याच्छादनानि च । <२३७> ततो विपश्यी .. म्या + + + + + + + + + + + + + + + + + + + + + + + + <२३८> + + + + + + + + + + + + स्वलंकृताः भिक्षोश्छत्रं धारयन्ति तदैकैकस्य मूर्ध्ननि । <२३९> ततो दिव्येन भक्तेन तर्पितः स विनायकः दिव्यैराच्छादितो वस्त्रैर्मुनिः सश्रावक्<ओ> + + ॥। <२४०> (म्स्व्,wइ ९९) <कृ>तपुण्यो विरोचेयं देवेषु मनुजेषु च । <२४१> कृत्वा महर्षेः सत्कारं श्रीमतो वै विपश्यिनः <२४२> इयं मे पश्चिमा जातिर्जाता राजगृहे वयम्* बिंबिसार्<अस्>य्<अ> + + + + + + + + + + + <२४३> + + + + + + + + + + + + + + + + + + + + <अमात्या>नां नैगमानां च सर्वशः <२४४> दिव्यैः कामैरहं नित्यमस्मिं संतर्पितोऽभवत्* मनुष्यभूतोऽन्वभवं दिव्यान् कामान्मनोरमान्* <२४५> अनुत्तरः सार्थवाहस्ततो बुद्धो महामुनिः वि<नायकः> + + + + + + + + + + + + <२४६> + + + + + + + + + + + + + + + + + + + + + सः प्रायां येनासौ भगवान्मुनिः <२४७> + + + + + + द्योतमुल्काधारं प्रभाकरम्* अवतीर्य रथात्पद्भ्यामुपसंक्रान्तवान्मुनिम्* <२४८> वन्दित्वा शिरसा पादौ मुदितोऽहं मह्<आमुनेः> + + + + + + + + + + + + + + + + <२४९> + + + + + + + + + + + + + + + + <सार्थ>वाहं नरादित्यं छिन्नं मारस्य ब<न्धनम्* २५०> <लोकस्या>न्<उ>त्तरः शास्ता ममासावनुकम्पया । आर्यसत्यान्युपदिशे प्रत्यविध्यमहं तदा । <२५१> अहं तदा कारुणिकं संबु<द्धम्> + + + + + + + + + + + + + + + + + + + + <२५२> + + + + + + + + + + (fओल्. २०७ १) <ऽप्रति>पृष्ठौद्गलः एहि भिक्षो इत्यवद्. + + + उपसंपदा । <२५३> तेनाप्रमत्तमनसा दृढवीर्यसमाधिना । शिवं निर्वाणममृतं स्पृष्टं स्थानमनुत्तरम्* <२५४> आराधि<तः> + + + + + + + + + + + + + + + + + + + + + + + + + + + + <२५५> (म्स्व्,wइ १००) + + + + + + + राज्जात्या च मरणेन च । शोकै .. + + + + + + + मुक्तोऽस्मि सर्वतः <२५६> ज्योतिष्क एवं स्थविरः भिक्षुसंघाग्रतस्थितः व्याकरोति स्वकं कर्म अनवतप्ते महाह्रदे ॥ ॥ <२५७> ॥। <इद>मवोचन्* व्याकृतमायुष्मं राष्ट्रपाल आयुष्मता ज्योतिष्केण स्वका कर्मप्लोतिरिदानीमायुष्मानपि राष्ट्रपालो व्याकरोतु स्वकां कर्मप्लोतिम् । अथायुष्मान् राष्ट्रपालस्<तस्यां वेलायां स्वकां कर्मप्लोतिं व्याकरोति> + + + + + + + + + + + + + <व>र्धनः राज्ञः कृकेरहं पुत्रः कनीयानभवं तदा । <२५८> अकारयन्महत्स्तूपं श्रीमतः काश्यपस्य वै । {<महास्तूपं>} तस्यैव च पितुश्छत्रं खुड्डाकमनुरक्<ष्.> + ॥। <२५९> <त>त्कर्म कृत्वा कुशलं यत्र यत्रोपपन्नवान्* देवभूतो मनुष्य<श्च> कृतपुण्यो विरोचिषम्* । <२६१> इयं मे पश्चिमा जातिर्जातोऽहं स्थूलकोष्ठके । श्रे<ष्ठि> + + + + + + + + + + + + + + <२६२> + + + + + + + + + + + + + + + + + + + + + पक्षोऽहं तथा जनपदेष्वपि । <२६३> प्रसादिको दर्शनीयः स्वभिरूपः सुसंस्थितः मानुष्यकाभी रिद्धीभिः सर्वकामसमर्पितः <२६४> प्रियं म<नापः शास्ता स> + + + + + + + + + + + + + + + + + + + + + + + + <२६५> <स>र्वाशयानां कुशलः शास्ता मेऽप्रतिपुद्गलः प्रत्यक्षिपं मे प्रव्रज्यां स विदित्वाशयं मम । <२६६> न बुद्धा अनन्<उ>ज्<ञ्>आ<त्>अं मात्रा पित्रा च + + + + + + + + + + + + + + + + + + + <२६७> + + + + + + + + <मातापि>त्रोरथाब्रुवं ताताम्बावनुजानीत प्रव्रजिष्येऽनगारिकाम्* <२६८> माता पिता च मे श्रुत्वा जातौ .. .. .. .औ .. + + + +ं + + + + .. मरण्. + + + + + <२६९ >(म्स्व्,wइ १०१) + + + + + + + + + + + + + + + + + + + + + + + + <ना>नुज्ञास्यथ्<अ> मां यदि । <२७०> षड्रात्रं मुक्तिमाकांक्षमनाहारः स्थितोऽभवन्* .. + + + + + + + + + + + + + + + <२७१> + + + + + + + + + + + + + + + + + + + + + + + + + मृतेन करिष्यथ । <२७२> सचेदभिरमेतायं प्रव्रज्यायां हि वः सुतः एवं द्र्<अक्ष्यथ जीवितं> + + + + + + + + <२७३> + + + + + + + + + + + + + + + + (fओल्. २०८ १) नान्यत्र मातापितरौ कान्यस्यान्या गतिर्भवेत्* <२७४> माता पिता च मे प्राह वयस्याः प्रिय्<अ> + + + + + + + + + + + + + + + + + + + ॥। <२७५> <माता पि>ता च मे प्राह सचेत्प्रव्रजितो भवान्* करोति दर्शनं भूयो गच्छ प्रव्रज पुत्रक : <२७७> साध्वित्यहं + + + + + + + + + + + + + + + + + + + + + + + + + + + + ॥। <२७८> ततोऽहं प्रव्रजित्वेह व्याहारं शास्तृशासने । सर्वसंयोजनं क्षीणमास्रवा निहता <ह्>इ <मे> <२८०> + + + + + + + + + + <अ>नुभूत्<अं> + + + + + + + + + + + + + + + + + + <२८१> + + + + + + + + + + + + + + + + + + + + + + प्राप्तं शीतीभूतोऽस्मि निर्वृतः <२८२> प्रसाद्य मानसं तस्मान्महाकारुणिके जिने । स्तूपे कुरुत सत्कार<ं> विमोक्ष्यथ महाभय्<अं> ॥। <२८३> (म्स्व्,wइ १०२) राष्ट्रपालवर्गोऽष्टादशमः । ॥ ॥ अथ स्थविरस्थविरा भिक्षवः आयुष्मन्तं स्वातिमिदमवोचन्* व्याकृतमायुष्म्<अन्> ॥। <आयुष्मता राष्ट्रपालेन स्वका कर्मप्लोतिरिदानीमायुष्मानपि स्वातिर्व्याकरोतु स्वकां> कर्मप्लोतिमथायुष्मान् स्वातिस्तस्यां वेलायां स्वकां कर्मप्लोतिं व्याकरोति अहं राजगृहेऽभूवमग्र<ः> श्रेष्ठी मह्<आधनः> + + + + + + + + + + + + + + + + <२८५> + + + + + + + + + + + + + + + + ऋषीनभोजयन् सर्वे ह्येकैकं च कुले कुले । <२८६> यादृशं च स्वयं भक्तमात्मार्थे पच्यते सदा । देयन् तादृशमेवैषामेकै<कस्य> + + + + <२८७> + + + + + + + + + + + + + + + + + + + + + + + + + + + <प्र>तिरूपक<म्*> । <२८८> भक्तपंचशत्<अ>ं यादृक्<करण्डान्म>म साध्यते । भक्तं तादृशमेवाहं तस्य भिक्षो<ः> प्रदत्तवां <२८९> ततो मे तत्र मात्सर्यमुदपादि सुदारु<णम्*> + + + + + + + + + + + + + + + + ॥। <२९०> कुतः पुनर्भिक्षुमिमं त्रैमा<स्.> + + + + +म्* भविष्यत्यतिमात्रोऽयं व्यय<ः> पंच शतानि मे <२९२> यन्वहं श्रमणस्यास्य मरणाय पराक्रमम्* कु + + + + + + + + + + + + + + + <२९३> + + + + + + + + + + + + + + + + भोजनेन सह प्रादामा .. + + + + + + <२९४> तस्मिंश्च भुक्तमात्रेऽस्य व्याधिर्दारुणमुत्थितः अन्त्राण्यान्त्रगुणा वृक्का अधोभागेन निर्गतः <२९५> क्. + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + <२९६> + + + + + + (fओल्. २०८ १) श्रेष्ठी अवधीद्य इमं मुनिं प्रत्य्<एकबुद्धम्> + + <शीतीभूत>मनास्रवम् । <२९७> समन्ताज्<ज्>ञातयः क्रुद्धा अवध्यायन्ति मां ततः बह्वपुण्यं प्रसूतं ते यदयं घाति<तो> + + <२९८> (म्स्व्,wइ १०३) + + + + + + + + + + + + + + + + + + + + + + + + <प्रकाशि>तोऽत्ययं ततः <२९९> क्षमयित्वा पु<नः सर्वं प्रतिदे>श्यात्ययं ततः सहस्रार्धेन भक्तेन तर्पयामि सभक्तितं <३००> तत्पापं देशयित्वाहं क्षमयित्वा च तानृषी<न्*> + + + + + + + + + + + + + + + + <३०१> + + + + + + + + + + + + + + + + <य>था मुक्ता इमे सर्वे तथा मुच्येय बन्ध्<अनात्* ३०२> मा दरिद्रेषु गेहेषु जन्म मेऽभूत्कदाचन : मा भूत्कदाचिन्मात्सर्यं समुत्पद्येत चेतसि । <३०३> प्रत्येकबुद्धं हत्<अवान्> + + + + + + + + + + + + + + + + + + + + + + + + <३०४> + + + + + + + + वेदये दुःखवेदनाम् । मानुष्यं पुनरागम्य क्षिप्रं कालं करोम्यहम् । <३०५> महाधनो भवाम्याढ्यो लोकसत्कृतपूजितः पतद्भिरांत्रै + + + + + + + + + + + <३०६> + + + + + + + + + + + + + + + + + + + + + + + न रागः सर्वसमुद्धृतः <३०७> यदा चाप्यनुपादाय निर्वाणं मे भविष्यति । अन्त्राण्यन्त्रगुणा वृक्का चैकं च निपतिष्यति । <३०८> य .. + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + <३०९> + + + + + <श्राव>स्त्यां स्वातिर्भिक्षुर्महर्<द्>धिकः व्याकरोति स्वकं कर्म अनवतप्ते महाह्रदे ॥ ॥ <३१०> स्वातिवर्ग एकोनविंशतिमः ॥ ॥ ॥। <जङ्घाका>श्यप स्वातिना भिक्षुणा स्वका कर्मप्लोतिरिदानीमायुष्मानपि जङ्घाकाश्यपो व्याकरोतु स्वकां कर्मप्लोतिम् । अथाय्<उष्माञ्जङ्घाकाश्यपः तस्यां वेलायां स्वकां कर्मप्लोतिं व्याकरोति> (म्स्व्,wइ १०४) + + + + + + + + + + + + + + + कम् । ग्रामेण वै समस्तेन दुर्भिक्षे वर्तमानके । <३११> आगतो मम भागेन तत्रैकः शीत<लो> + + + + + + + <भगवा>ं <श्>ई<त्>ईभूतो <न्>इरास्रवः ॥। <३१२> एवं विचिन्तयित्वाहमकार्षं पापकां मतिम् । किमस्याहं प्रदास्यामि भिक्षोर्भक्तमक<र्मणः ३१४> + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + <३१५> + + + + + + + + + + + + + + + + <संघा>ते तपने चैव दुःखां विन्दामि वेदनां* <३१६> नरकात्प्रच्युतश्चाहं यत्र यत्रोपपन्नवान्* कृ + + + + + + + + + + + + + + + ॥। <३१७> (fओल्. २०९ १) प्रव्रज्य श्रद्धया चैवमास्रवा निहता मया : अभिज्ञा<ः> षण्मया स्पृष्टा<ः> प्राप्तमर्ह<त्>व्<अम्> + + ॥। <३१९> + + + + + + + + + + + + + + + + + + + + + + + + + + + न्तो भवाम्यहम्* <३२१> जंघा काश्यपगोत्रेण कर्मनामा महर्<द्>धिकः व्याकरोति स्वकं <कर्म> अनवतप्ते मह्<आह्रदे> ॥। <३२२> <भि>क्षवः आयुष्मन्तं चूड्<अ>पृष्ठअन्थकमिदमवोचन्* व्याकृतमायुष्मं चूडपन्थक आयुष्मता जंघा<काश्यपेन स्वका कर्मप्लोतिरिदानीमायुष्मानपि चूडपन्थको व्याकरोतु स्वकां कर्मप्लोतिम् । अथायुष्मान् चूडपन्थकस्तस्यां वेलायां स्वकां कर्मप्लोतिं व्याकरोति> + + <सू>करिकोऽभूवं पूर्वमन्यासु जातिषु : ब<द्>ध्वा मुखे सूकरका<न्> नदीतीरमतारयम्* <३२३> न्<अ>द्<ई>म्<अ>ध्यमह<ं> प्राप्. + + + + + + + + + + + + + + + + + + + + + + + + <३२४> + + + + + + + + + + + + + + + + + + + + + स्म ऋषयो ममागत्यानुकम्पया : <३२५> ते मा<म>मोचयंस्तत्र ततः प्रव्राजयन्ति मां आसंज्ञिके वाव .. .. + या .. + + + + + ॥। <३२६> (म्स्व्,wइ १०५) <आराधि>तश्च संबुद्ध<ः> प्राव्रजं चानगारिकाम् । संमोहवांश्च धन्धगतिरुद्देशं नाध्यगामहम्* <३२८> तृभिर्मासैर्भदन्तैका मया + + + + + + + + + + + + + + + + + + + + + + <३२९> + + + + + + + + + + + + + + + + <स>न्धावतेमं संसारं दीर्घं कल्पमनल्पकम्* <३३०> {<सन्धावित्वेमं>} संमुखं लोकनाथस्य व्याकरो<च्> चूडपन्थकः कृष्णशुक्लानि कर्माण्य<नवतप्ते> + + + + ॥। <३३१> <इ>दमवोचन्* व्याकृतमायुष्मं स<र्पदास आयुष्मता चूडप>न्थकेन स्वका कर्मप्लोतिरिदानीमायुष्मानपि व्याकरोतु स्वकां कर्म<प्लोतिम् । अथायुष्मान् चूडपन्थकस्तस्यां वेलायां स्वकां कर्मप्लोतिं व्याकरोति> + + + + + + + + + + <श्रमण>कोऽभवम्* बहुश्रुतस्तृपिटकश्चाभूवं .. + + + + <३३२> .. वाचयाम्यहं भिक्षूं न धर्मं देशयामि च । जानीयुर्भिक्षवो मान्ये मा भूवं + + + + + <३३३> + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + <३३४> + + + + + + + + + + + + + + + .. न प्रकाशयसे धर्मं न ह्येतत्तव शोभनम् । <३३५> ततो मरणकालो .. + + + + + + + + + + + + + + + + + + + + + + + + <३३६> + + + + + + + + + + + + + + + + + + (fओल्. २०९ १) + + + + + + + + + + + + + + <३३७> + + + <देशयित्>व्<आ>ह्<अं> मात्सर्यं च विनोद्य तम् । पर्ष<त्>स्वदेशयं धर्मं सप्तर्<आत्रमहं तदा> ॥। <३३८> + + + + + + + + <सप्त>र्<आ>त्र्<अ>म् <अ>ह्<अं> त्<अ>दा । देव्<अ>ल्<ओ>क्<ए> प्र्<अ>म्<ओ>द्<इत्वा सर्वकामस>मर्पितः <३४०> (म्स्व्,wइ १०६) देवलोकात्ततश्च्युत्वा लब्धो मे मानुषो भवः शाक्यराजकुले जा<तो> + + + + + + + + <३४१> + + + + + + + + + + + + + + + + <प्रियो मनापः सर्वेषां निष्ठाप्राप्तश्च सं>पृष्ठअदान्* <३४२> कुलात्कुलाच्च पुरुषः प्राव्रजद्+ + + + <ने>च्छाम्यहं तु प्रव्रज्यां कामभोगसमर्पितः <३४३> ममैव चानुकंपार्थं संबुद्धोऽप्र्<अतिपुद्गलः> + + + + + + + + + + + + + + + + <३४४> + + + + + + + + + + + + + + + + + + <व>र्षाण्यहं ताव<द्> दानं दास्याम्यनल्पक्<अं ३४५> <दानानि> द्<अ>त्वा स्<अ>पृष्ठत्<आ>ह्<अं> वर्षाणामहमत्ययात्* ततश्<च> प्रव्रजिष्यामि वरप्र्<अज्ञ> + + + + ॥। <३४६> <बु>द्धस्य गौरवेणाहं वचनं न प्रतिक्षिपेत्* सप्ताहेन भदन्ताहं प्रव्रजिष्येऽनुकंपक : <३४८> दत्वा च दानं सप्ताहं + + + + + + + + + + + + + + + + + + + + + + + + <३४९> + + + + + + + + + + + + + <उ>त्तमम्* अचिन्तयित्वा जनतां प्रव्रज्यामभिनिष्क्रमेत्* <३५०> श्रद्धया प्रव्रजित्वा च युक्तोऽहं जिनशासने । वर्षै .. + + + + + + + + + + + + + <३५१> + + + + + + + + + + + + + + + + + + + + + + + + + + गच्छामि नामृतम्* <३५२> ततो मे ह्रीव्यपत्राप्यमुदपादि महर्<द्>धिकम्* गर्ह्योऽहं ज्ञातिसंघस्य भवि + + .. .. + + ॥। <३५३> + + + + गृहीत्वाहं पर्यङ्केन निषण्णवान्* ग्रीवायां स्थापितं शस्त्रमथ चित्तं व्यमुच्यत । <३५५> (म्स्व्,wइ १०७) अखिल्. .. .. .इ .ओ ..ं .. .. + + + + + + + + + + + + + + + + + + + + + + <३५६> + + + + + + + + + + + + + + + + + + + + क्षेण मया प्राप्ता शान्तिरनुत्तमा : <३५७> यत्<अः> पुराहमभवं क्लीवी सद्धर्ममत्सरः फलं त .. + + + + + + + + + + + + ॥। <३५८> + + + + + + + +।ः सर्पदासो महर्<द्>धिकः व्याकरोति स्वकं कर्म अनवतप्ते महाह्रदे । ॥ ॥ <३६०> स्<अर्पदासवर्गो> ॥। fओल्. २११ १ (ग्ब्म् ६.१०६९ ): <अ>कार्षं प्रणिधिन् तदा <४०३> एतादृशेभि स्थविरैर्भवे म<म> २११ २: अहम् । सुसंस्थितो मया भोगो यत्र यत्रोपपन्न<वान्> <४०६> २११ ३: <त>त्कर्म कृत्वा कुशलं जातो वाराणसीं पुरे २११ ४: <जेन्ताकस्य च स्नानेन ताल>विलेपनेन च । आरोपणेन च्छत्रस्य अनु<भूतं सुखं बहु> <४११> २११ ५: .इका समास्त्रिंशदवरका<ः> <४१३> प्रव्रज्या च मया <लब्धा> २११ ६ (ग्ब्म् ६.१०६९ ): .. प्र्. गृ .य्. + + + .. .. .. .. य्. .उ त्. ध्. त्त्. .. २११ ७: स्वयं <४३९> मैत्रेण कायकर्मणा वचसा मनसा तथा २११ ८: <शय्या>सनं प्रज्ञापय प्रातिहार्यं विदर्शयम् । ममे २११ ९: <चिन्>त्<इ>त्<अ>मभूद्यश्चासीत्प्रणिधिर्मम । तं षिद्धमे २११ १०: <स>पृष्ठताविंशः ॥ ॥ अथ स्थविरस्थवि<रा भिक्षव अयुष्मन्तमुपसेनमिदमवोचन्* व्याकृतायुष्मनुपसेन आयुष्मता द्रव्यमल्लपुत्रेण स्वका कर्मप्लोतिरिदानीमायुष्मानपि> २१२ १ (ग्ब्म् ६.१०६७ ): <स्व>कां कर्मप्लोतिं व्याकरोति । अथायुष्मानुपसेन<स्> २१२ २: दुर्गेषु तत्र तत्र चराम्यहम् <४४८> समुपस्थापये २१२ ३: <त>दा । अहिंसकस्याथ मुने<ः> शरं कायेऽनुपातयं <४५१> २१२ ४: नरकेभ्<य>स्<त>तश्च्युत्वा तिर्यग्योनिमु<पागतः> २१२ ७ (ग्ब्म् ६.१०६७ ): प्रार्थय । चोच्चकु २१२ ८: <कृतपु>ण्यो विरोचितः <४८५> अनुभूतं मया राज्यं दि<व्>यमा<नुष> २१२ ९: <मा>नुषो भवः । आराधितः शाक्यसिंहः संबुद्धोऽयम<नुत्तरः> <४८८> २१२ १०: <ऽस्>म्<इ> निर्वृतः <४९०> राज्ञां कुलात्प्रव्रजितो ज्ञातिर्बुद्धस्य भ<द्रिकः> २१३ १ (ग्ब्म् ६.१०६८ ): आयुष्मं लवणभद्रिक आयुष्मता भद्रिकेण शाक्यराजेन २१३ २: <ता>यिनः । अभूवं कर्मकारोऽहं भृतकः पुरुषस्तदा <४९२> २१३ ३: <कर्मव्>इपाकेन वचोदुश्चरितेन च । ततश्च्युतः काल<गतो> २१३ ४: <मा>र्गे वनषण्<ड्>अ<न्>इ<व्>आसितः <४९७> तत्रास्मि लोकप्रद्यो<तं> २१३ ६ (ग्ब्म् ६.१०६८ ): <च्>यु<त्>व्<आ स्>पृष्ठऋ<ष्>ट्<अ>व्<आनम्>ऋ<तं पदं> <५२३ द्> २१३ ७: इत्य्<ए>वं मधुवासिष्ठो भिक्ष्<उसंघाग्रतः> २१३ ८: <विप>श्य्<इ>नं बुद्धमद्राक्षं प्रविशन्तं पुरोत्तमम् <५२७> दृष्ट्वा मह्<आकारुणिकम्> २१३ १०: <न चा>हं धर्ममश्रौषं न चैनं शरणं गतः । चित्तमेव प्र<साद्य> (fओल्. २१८ १; म्स्वि २११) ष्वेनोद्यच्छमानेन घटमानेन व्यायच्छमानेन सर्वक्लेशप्रहाणादर्हत्वं साक्षात्कृतम्* । किं भदन्त भगवता कर्म कृतम्* । भरद्वाजेनापि पठता स्वाध्यायवता त्रीणि पिटकान्य्(ग्ब्म् ६.१०७० ) अधीतानि । त्रिपिटः संवृत्तो धार्मकथिको युक्तमुक्तप्रतिभानः । यावत्तेनान्यतमो गृहपतिरन्वावर्तितः । तेन तमुद्दिश्य सर्वोपकरणसंपन्नो विहारः कारितः । ततस्तेन भ्रातुर्वसिष्ठस्य संदिष्टम्* । आगच्छ एकध्ये प्रतिवसामः । स श्रुत्वा आगतः । ततस्तेन गृहपतिना दृष्टः शान्तेर्यापथः कायप्रासादिकश्चित्तप्रासादिकश्च । स तं दृष्ट्वाभिप्रसन्नः । ततः प्रसादजातेन प्रणीतेनाहारेण संतर्प्य महार्हेण वस्त्रयुगेनाच्छादितः । ततो भरद्वाजस्य ईर्ष्या समुत्पन्ना । अहमस्य सर्वत्र पूर्वंगमो नाहमनेन कदाचिद्वस्त्रेणाच्छादितः । एष त्वचिराभ्यागत एष वस्त्रेणाच्छादित इति स भ्रातुर्वसिष्ठस्य रन्ध्रान्वेषी संवृत्तः । तेनासौ संलक्षितश्चिन्तयति । ईर्ष्याप्रकृतिरियम्* । यद्यस्मै एतद्वस्त्रयुगं <न> दास्यामि भूयस्या मात्रया अप्रसादं प्रवेदयिष्यतीति । तेन तस्मै दत्तम्* । तथाप्यसौ रन्ध्रान्वेषणपरस्तिष्ठत्येव । यावत्तस्य गृहपतेः प्रेष्यदारिका तं विहारमागत्यागत्य कर्म करोति सा भरद्वाजेनोच्यते । दारिके अहं तवैतद्वस्त्रयुगमनुप्रयच्छामि । त्वया मम वचनं कर्तव्यमिति । सा कथयति । आर्य किं मया करणीयम्* । त्वमेतद्वस्त्रयुगं प्रावृत्य गृहे परिकर्म कुरु । यदि गृहपतिः पृच्छेत्कुतस्तवैतद्वस्त्रयुगमिति । वक्तव्यः आर्य वसिष्ठेन मे दत्तमिति । यदि पृच्छेत्किमर्थमिति । (म्स्वि २१२) वक्तव्यः आर्य एतदपि प्रष्टव्यम्* । किमर्थं पुरुषाः स्त्रीणां <प्रय>च्छन्तीति । ततस्तया यथासंदिष्टं सर्वमनुष्ठितम्* । ततस्तेन गृहपतिना वसिष्ठस्यान्तिके अप्रसादः प्रवेदितः । असत्कारभीरवस्ते महात्मानः । स उत्थाय प्रक्रान्तः । किं मन्यध्वे भिक्षवः । योऽसौ भरद्वाजः अहमेव स तेन कालेन तेन समयेन । यन्मयार्ह<न्नसत्कृतो>ऽभ्याख्यानेनाभ्याख्यातः ततस्तस्य कर्मणो विपाकेन बहूनि वर्षाणि पूर्ववन्नरकेषु पक्वः यावदेतर्ह्यप्यहमभिसंबोधिः सुन्दरिकया प्रव्राजिकया अभूतेनाभ्याख्यातः । किं भदन्त भगवता कर्म कृतम्* । यस्य कर्मणो विपाकेन चंचामाणविकयाभूतेनाभ्याख्यातः । भगवानाह । तथागतेनैवैतानि भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतानि उपचितानि साधारणान्यसाधारणानि च लब्धसंभाराणि । पूर्ववद्यावत्फलन्ति खलु देहिनाम्* । कतमानि साधारणानि । भूतपूर्वं भिक्षवो वाराणस्यामन्यतमो ब्राह्मणो वेदवेदाङ्गपारगः पञ्चानां माणवकशतानां ब्राह्मणानां मन्त्रान् <वाचयति> वाराणसीनिवासिनो जनकायस्यातीव सत्कृतो गुरुकृतो मानितः पूजितोऽर्हन् संमतः । यावदन्यतमः पंचाभिज्ञ ऋषिर्जनपदचारिकां चरन् <वाराणसी>मनुप्राप्तः । वाराणसीनिवासिना जनकायेन दृष्टः (fओल्. २१८ १) प्रासादिकश्च । दृष्ट्वा च पुनः सर्वजनकायोऽभिप्रसन्नः । यस्य यद्दातव्यं कर्तव्यं वा पारलौकिकं स तस्मै अनुप्रयच्छति । ततस्तस्य लाभसत्कारोऽन्तर्हितः । तस्य ऋषेरन्तिके (ग्ब्म् ६.१०७० ) ईर्ष्याभिनिविष्टबुद्धिर्(म्स्वि २१३) माणवकानामन्त्रयते । माणवका अपि तु कामभोग्येष इति । तेऽपि कथयन्ति । एवमेतदुपाध्याय कामभोग्येवैष नायमृषिरिति । ततः स रथ्यावीथीचत्वरशृङ्गाटकेषु ब्राह्मणगृहपतिकुलेषु चारोचयन्ति । किन् तर्हि । कामभोगीति श्रुत्वा महाजनकायेन अप्रसादः प्रवेदितः । असत्कारभीरुरसौ वाराणस्याः प्रक्रान्तः । किं मन्यध्वे भिक्षवो योऽसौ ब्राह्मणोऽहं स तेन कालेन तेन समयेन । यानि तानि पंचमाणवकशतानि एवैतानि पंचभिक्षुशतानि । यन्मयाभ्याख्यातस्तस्य कर्मणो विपाकेन पूर्ववद्यावन्नरकेषु पक्वः । तेनैव कर्मावशेषेण एतर्ह्यप्य्संबुद्धबोधिश्चंचामाणविकया अभूतेनाभ्याख्यातः सार्धं पंचभिर्भिक्षुशतैः । इदं साधारनं कर्म । कतरदसाधारणम्* । भूतपूर्वं भिक्षवो वाराणस्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति ऋद्धं चेति विस्तरेण । तेन खलु समयेन भद्रा नाम रूपाजीविनी प्रतिवसति । मृणालश्च नाम धूर्तपुरुषः । तेन तस्या वस्त्रालंकारमनुप्रेषितं परिचारणाय । सा तद्वस्त्रालंकारं प्रावृता । अन्यतमश्च पुरुष पंचकार्षापणशतान्यादाय उपस्थितः । कथयति । भद्रे आगच्छ परिचारयाव इति । सा संलक्षयति । यदि गमिष्यामि पंच कार्षापणशतानि न लप्स्ये । अदक्षिण्यं चैतत्गृहागतं प्रत्याख्याय अन्यत्र गमनमिति । तया प्रेष्यदारिका उक्ता । गच्छ मृणालस्य कथय आर्या कथयति न तावदहं सज्जा पश्चादागमिष्यामीति । तया (म्स्वि २१४) तस्मै गत्वा आरोचितम्* । सोऽपि पुरुषो बहुकरणीयस्तां परिचार्य प्रथम एव यामे प्रक्रान्तः । सा संलक्षयति । महती वेला <वर्त>ते । शक्ष्याम्यहं तस्यापि चित्तग्राहं कर्तुमिति । तया पुनरप्यसौ दारिकाभिहिता । गच्छ मृणालस्यारोचय । आर्या सज्जा संवृत्ता । कथय कतरदुद्यानमागच्छत्विति । तया तस्मै गत्वा आरोचितम्* । स कथयति । क्षणेन तवार्या सज्जा क्षणेन न सज्जेति । सा दारिका तस्याः सान्तरा । तया समाख्यातम्* । आर्यपुत्र नासौ सज्जा । किन् तर्हि । त्वदीयेन वस्त्रालंकारेण अन्येन पुरुषेण सार्धं परिचारितमिति । तस्य यत्कामरागपर्यवस्थानं तद्विगतम्* । व्यापादपर्यवस्थानं समुत्पन्नम्* । संजातामर्षः कथयति । दारिके भद्राया गत्वा कथय अमुकमुद्यानं गच्छेति । तया गत्वा भद्राया आरोचितम्* । सा तदुद्यानं गता । मृणालेन धूर्तकपुरुषेणोक्ता । युक्तं नाम तव मदीयेन वस्त्रालंकारेण अन्येन पुरुषेण सार्धं परिचरितुमिति । सा कथयति । आर्यपुत्र अस्ति एव ममापराधः । किन् तु नित्यापराधो मातृग्रामः क्षमस्वेति । ततस्तेन संजातामर्षेण (fओल्. २१९ १) निष्कोषमसिं कृत्वा जीविताद्व्यपरोपिता । ततस्तया प्रेष्यदारिकया महान् कोलाहलशब्दः कृतः । आर्या प्रघातिता आर्या प्रघातितेन श्रुत्वा महाजनकायः प्रधावितो (ग्ब्म् ६.१०७१ ) यावत्तस्मिन्नुद्याने सुरुचिर्नाम प्रत्येकबुद्धो ध्यायति । ततोऽसौ मृणालो धूर्तपुरुषः संत्रस्तो रुधिरम्रक्षितमसिं सुरुचेः प्रत्येकबुद्धस्य पुरस्ताच्छोरयित्वा तस्यैव महाजनकायस्य मध्यं प्रविष्टः । महाजनकायश्च रुधिरम्रक्षितमसिं दृष्ट्वा अनेन प्रव्रजितेन भद्रा (म्स्वि २१५) जीविताद्व्यपरोपिता । ततस्तं प्रत्येकबुद्धं संजातार्याः कथयन्ति । भोः प्रव्रजित ऋषिध्वजं धारयसि । ईदृशं नाम करोषीति । स कथयति । किं कृतम्* । ते कथयन्ति । भद्रया ते सार्धं परिचारितम्* । सा जीविताद्व्यपरोपितेति । स कथयति । शान्तं नाहमस्य कर्मणः कारीति । स शान्तवाद्यपि तेन महाजनकायेन पश्चाद्बाहुगाढबन्धनबद्धो राज्ञ उपनामितः । देवानेन प्रव्रजितेन भद्रया सार्धं परिचरितम्* । सा जीविताद्व्यपरोपितेति । अपरीक्षका हि राजानः । कथयति । यद्येवं गच्छत घातयत । परित्यक्तोऽयं मया प्रव्रजित इति । ततोऽसौ करवीरमालावसक्तकण्ठगुणो नीलाम्बरवसनैः पुरुषैरुद्यतशस्त्रैः संपरिवारितो रथ्यावीथिचत्वरशृङ्गाटकेष्वनुश्राव्यमानो नगरादुद्यानाभिमुखो नीयते । ततो मृणालस्य धूर्तपुरुषस्य बुद्धिरुत्पन्ना अयं तपस्वी प्रव्रजित अदूष्यनपकारी अभूतेनाभ्याख्यातः । सोऽयमिदानीं प्रघात्यते । न मम प्रतिरूपं स्यात्* । यदहमप्युपेक्षेय । इति विदित्वा परावृत्य राज्ञः सकाशमुपसंक्रान्तः पादयोर्निपत्य कथयति । देव नायं प्रव्रजितोऽस्य कर्मणः कारी मयैतत्पापकं कर्म कृतम्* । मुच्यतामयं प्रव्रजित इति । किं मन्यध्वे भिक्षवः । योऽसौ मृणालो नाम धूर्तः अहं स तेन कालेन तेन समयेन । यन्मया प्रत्येकबुद्धोऽभूतेनाभ्याख्यातस्तस्याहं कर्मणो विपाकेन बहूनि वर्षाणि पूर्ववद्यावन्नरकेषु पक्वः । तेन च (म्स्वि २१६) कर्मावशेषेण चंचामाणविकया अभूतेनाख्यातः । इदमसाधारणम्* । किं भदन्त भगवता कर्म कृतं यस्य कर्मणो विपाकेन वैरंभेषु यवान् परिभुक्तवान् सार्धं भिक्षुद्वयोनैः पञ्चभिर्भिक्षुशतैरायुष्मन्* शारिपुत्रमौद्गल्यायनाभ्यां दिव्या सुधा परिभुक्तेति । भगवानाह । तथागतेनैव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतानि उपचितानि । पूर्ववद्यावत्फलन्ति खलु देहिनाम्* । योऽशीतिवर्षसहस्रायुषि प्रजायां विपश्यी नाम शास्ता लोक उत्पन्नः । पूर्ववद्यावद्बुद्धो भगवान्* । स जनपदचारिकां चरन् बन्धुमतीराजधानीमनुप्राप्तः । तस्यां बन्धुमत्यामन्यतमो ब्राह्मणः पण्चमाणवकशतानि ब्राह्मणानां मन्त्रान् वाचयति । तेन विपश्यी सम्यक्संबुद्धः पञ्चशतपरिवारो दृष्टः । स माण<वकान्> (fओल्. २१९ १) <आ>मन्त्रयते । नार्हन्ति भवन्तोऽमी मुण्डकाः श्रमणका दिव्यां सुधामर्हन्ति तु कोटरयवान् परिभोक्तुमिति । तैरभ्यनुमोदितम्* । एवमेवैतदुपाध्याय नार्हन्त्येवामी मुण्डकाः श्रमणका दिव्यां सुधां (ग्ब्म् ६.१०७१ ) भोक्तुमर्हन्ति तु कोटरयवान् परिभोक्तुमिति । तत्र द्वौ माणवकौ शुक्लौ । तौ कथयतः । उपाध्याय न शोभनमुक्तम्* । अर्हन्त्येवामी महात्मानो दिव्यां सुधां परिभोक्तुमिति । किं मन्यध्वे भिक्षवः । योऽसौ पञ्चशतपरिवारो ब्राह्मणः अहमेव स तेन कालेन तेन समयेन । यन्मया विपश्यिनः सम्यक्संबुद्धस्य सश्रावकसंघस्यान्तिके खरं (म्स्वि २१७) वाक्कर्म निश्चारितं तस्य कर्मणो विपाकेन मया बहूनि वर्षाणि बहूनि वर्षशतानि बहूनि वर्षसहस्राणि बहूनि वर्षशतसहस्राणि कोटरयवाः परिभुक्ताः । तेनैव कर्मावशेषेणैतर्ह्यप्यभिसंबुद्धबोधिना वैरम्भेषु कोटरयवाः परिभुक्ताः सार्धं भिक्षुद्वयोनैः पंचभिक्षुशतैः । यौ तौ द्वौ माणवकौ एतौ शारिपुत्रमौद्गल्यायनौ भिक्षू । किं भदन्त भगवता कर्म कृतं यस्य कर्मणो विपाकेन दुष्करं चरितमिति । भगवानाह तथागतेनैव तानि भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतानि उपचितानि पूर्ववद्यावत्फलन्ति खलु देहिनाम्* । भूतपूर्वं भिक्षवो वैभिडिंग्यां ग्रामनिगमे नन्दीपालो घटीकारोऽभूत्* । नन्दीपालसूत्रं विस्तरेण यथा मध्यमागमे राजसंयुक्तनिकाये {च्f. स्ब्विइ २२ f.} । किं मन्यध्वे भिक्षवः । योऽसावुत्तरो नामो माणवोऽहमेव स तेन कालेन तेन समयेन । यन्मया पुद्गलोऽपवादो दत्तस्य {म्स्: <पुद्गलोऽवबोधितो न बोदितस्तस्य ।>} कर्मणो विपाकेन बोधिमूले षड्वर्षं दुष्करं चरितम्* । यन्मया बोधिरबोधिताभविष्यत्* पुनरपि मया (म्स्वि २१८) परावृत्य त्रीणि कल्पासंख्येयानि बोधिनिमित्तमात्मा परिखेदितोऽभविष्यत्* । किं भदन्त भगवता कर्म कृतं यस्य कर्मणो विपाकेनाभिसंबुद्धबोधिरपि भगवान् <मन्दाग्निना> व्याधिना स्पृष्ट इति । भगवानाह तथागतेनैव तानि भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतानि उपचितानि पूर्ववद्यावत्फलन्ति खलु देहिनाम्* । भूतपुर्वं भिक्षवोऽन्य्तमस्मिन् कर्वटके वैद्यो बभूव । ततोऽन्यतमस्य गृहपतेः पुत्रः ग्लानः संवृत्तः । तेनासौ वैद्य आहूय पृष्टः । तेन तस्य भैषज्यं दत्तम्* । स स्वस्थः संवृत्तः । तेन गृहपतिना तस्याभिसारो <न> दत्तः । यावत्त्रिरप्यसौ गृहपतिपुत्रो ग्लानः संवृत्तः यावत्त्रिरपि तेन स्वस्थीकृतः । न च तेन तस्याभिसारो दत्तः । ततः स वैद्यस्तीव्रेण पर्यवस्थानेनामर्षितः संलक्षयति । अस्य गृहपतिपुत्रस्य मया यावत्त्रिरपि चिकित्सा कृता । न चानेन किंचिदप्युपकृतम्* । इदानीं यदि भूयो ग्लान्यं पतति तादृशमस्य भैषज्यं ददामि येनास्यान्त्राणि खण्डखण्डं शीर्यन्ते इति । यावदसौ गृहपतिपुत्रो दैवयोगात्पुनर्ग्लान्यं पतितः । तेन वैद्येन संजातामर्षेणा तादृशं तस्य भैषज्यं दत्तं येनान्त्राणि खण्ड ... [fओलिओस्२२०-२२१ अरे मिस्सिन्गिन् थे म्स्] (fओल्. २२२ १; म्स्वि २२०) मादिशेदनुकंपामनुपादायेति । भगवानाह । समयेनाहं युष्माक नाम्ना दक्षिणामादिशामि । यदि यूयमनेनैव वर्षेण दक्षिणादेशनाकाल उपसंक्रामतेति । ते (ग्ब्म् ६.१०७२ ) कथयन्ति । जिह्रीमः कथमागच्छाम इति । अथ भगवांस्तस्यां वेलायां गाथां भाषते । अलज्जितव्ये लज्जिनो लज्जितव्ये अलज्जिनः । अभये भयदर्शिनो भये चाभयदर्शिनः । मिथ्यादृष्टिसमादानात्सत्वा गच्छन्ति दुर्गतिम्* ॥ अलज्जितव्येऽलज्जिनो लज्जितव्ये च लज्जिनः । अभयेऽभयदर्शिनो भये च भयदर्शिनः । सम्यग्दृष्टिसमादानात्सत्वा गच्छन्ति सद्गतिम्* ॥ इति । ते कथयन्ति । भगवन्नद्यैवागमिष्याम इति । अथ नागरबिन्दवा ब्राह्मणगृहपतयस्तामेव रात्रिं शुचि प्रणीतं खादनीयभोजनीयं पूर्ववद्यावन्नीचतरमासनं गृहीत्वा भगवतः पुरस्तान्निषण्णो धर्मश्रवणाय । तानि च पञ्च प्रेतशतान्युपसंक्रान्तानि । ततो नागरबिन्दवा ब्राह्मणगृहपतयः प्रेतान् दृष्ट्वा निष्पलायितुमारब्धाः । भगवताभिहिताः । भवन्तः किमर्थं निष्पलायन्ति । ते कथयन्ति । भगवनेते प्रेता आगच्छन्ति । भगवानाह । आगच्छन्तु युष्माकमेवैते ज्ञातयः । यदि यूयमनुजानीध्वे अहमेषां नाम्ना दक्षिणामादिशेयमिति । ते कथयन्ति । भगवन्ननुजानीमहे {म्स्: <-नीध्वम्*>} । ततो भगवान् पञ्चाङ्गेन स्वरेण तेषां नाम्ना दक्षिणामादेष्टुं प्रवृत्तः । (म्स्वि २२१) इतो दानाद्धि यद्पुण्यं तत्प्रेतानुपगच्छतु । व्युत्तिष्ठन्तां क्षिप्रमिमे प्रेतलोकात्सुदारुणात्* ॥ इति ततोऽ भिनिवृत्तं तेषां चीवरं पानभोजनम्* । शयनं वापि विविधमक्षयं सार्वकालिकम्* ॥ ततो नागरबिन्दवान् ब्राह्मणगृहपतीन् धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्योत्थायासनात्प्रक्रान्तः । ततो नागरबिन्दवानां ब्राह्मणगृहपतीनां कुतूहलशालायां संनिषण्णानां संनिपतितानामयमेवंरूपोऽभूदन्तसमुदाहारः । महेच्छो वत भवन्तः श्रमणो गौतमो महेच्छा वास्य श्रावका इति । अपरे कथयन्ति । अल्पेच्छो भवन्तः श्रमणो गौतमो अल्पेच्छा वास्य श्रावका न यथा तीर्थ्या इति । तेन खलु समयेन वैरट्टसिंहो नाम ब्राह्मणस्तस्यामेव पर्षदि सन्निषण्णोऽभूत्सन्निपतितः । अथ वैरट्टसिंहो ब्राह्मणो नागरबिन्दवान् ब्राह्मणगृहपतीनिदमवोचत्* । अहं भवतां प्रत्यक्षीकरिष्यामि । अल्पेच्छो वा श्रमणो गौतमो महेच्छो वा अल्पेच्छा वास्य श्रावका महेच्छा वेति । अथ वैरट्टसिंहो ब्राह्मणो येन भगवांस्तेनोपसंक्रान्तः । उपसंक्रम्य भगवन्तमिदमवोचत्* । अधिवासयतु मे भगवान् गौतमो गुडखादनिकया सार्धं भिक्षुसंघेनेति । अधिवासयति भगवान् वैरट्टसिंहस्य तूष्णींभावेन । अथ वैरट्टसिंहो ब्राह्मणो भगवतस्तूष्णींभावेन अधिवासनं विदित्वा भगवतोऽन्तिकात्प्रक्रान्तः । तत्र भगवान् भिक्षूनामन्त्रयते (fओल्. २२२ १) स्म । अवतारप्रेक्षिणा भिक्षवो वैरट्टसिंहेन (म्स्वि २२२) ब्राह्मणेन बुद्धप्रमुखो भिक्षुसंघो गुडखादनिकया उपनिमन्त्रितः । तद्युष्माकं यो यावत्परिभुंक्ते तेन तावद्ग्रहीतव्यमिति । (ग्ब्म् ६.१०७२ ) वैरट्टसिंहब्राह्मणस्य पञ्चगुडस्थालीशतानि भवन्ति । स प्रत्येकं गुडशालाया गुडस्थालीं गृहीत्वा पंचगुडस्थालीशतान्यादाय येन भगवांस्तेनोपसंक्रान्तः । उपसंक्रम्य भगवन्तमिदमवोचत्* । निषीदतु भगवान् गौतमः सश्रावकसंघः । सज्जो गुडः । परिभुंक्ष्व । अथ भगवान्निष्पादितपाणिपात्रः पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः । ततो वैरट्टसिंहो ब्राह्मणः एकां गुडस्थालीं गृहीत्वा चारयितुमारब्धः । यावद्भगवता तथाधिष्ठिता यथा भिक्षुसंघस्य चारिता । अवशिष्टा पूर्णावस्थिता । ततो वैरट्टसिंहो ब्राह्मणोऽभिप्रसन्नः । ततस्तेन प्रसादजातेन सामन्तकेन शब्दो निश्चारितः । अल्पेच्छो भवन्तः श्रमणो गौतमः । अल्पेच्छाश्चास्य श्रावका इति । ततस्तेन तीर्थ्या उपनिमन्त्रिताः । गुडं परिभुक्तम्* । तैरमात्रया गुडो गृहीतः । कैश्चित्खोरकां पूरयित्वा ततो गृहीत्वा च संप्रस्थितम्* । ततो वैरट्टसिंहेन ब्राह्मणेनाभिहिताः । यूयमेव मोहपुरुषा महेच्छाः । श्रमणस्तु गौतमः अल्पेच्छः । अल्पेच्छा वास्य श्रावकाः । इत्युक्त्वा स भूयस्या मात्रया भगवत्यभिप्रसन्नो येन भगवांस्तेनोपसंक्रान्तः । उपसंक्रम्य भगवता सार्धं संमोदनीं संरंजनीं विविधां कथां व्यतिसार्यैकान्ते न्यषीदत्* । अथ वैरट्टसिंहो ब्राह्मणो येन भगवांस्तेनांजलिं प्रणमय्य भगवन्तमिदमवोचत्* । लभेयाहं भदन्त स्वाख्याते धर्मविनये (म्स्वि २२३) प्रव्रज्यामुपसंपदं भिक्षुभावं चरेयमहं भगवतोऽन्तिके ब्रह्मचर्यमिति । ततो भगवता एहिभिक्षुकया आभाषितः । एहि भिक्षो चर ब्रह्मचर्यमिति । पूर्ववद्यावन्नोपस्थितो बुद्धमनोरथेन । {म्स्: <नोपच्छितो>; रेअद्<नेप->; च्f. <नेपच्छिता> -> प्रव्र्-विइइ, fओल्.४७ ६} तत्र भगवान् भिक्षूनामन्त्रयते स्म । तस्मादनुजानामि कालेन वाकलेन वा ग्लानेन वाग्लानेन वा गुडः परिभोक्तव्यः । नात्र कौकृत्यं करणीयमिति । आयुष्मान् वैरट्टसिंहः कुणपदौर्गन्ध्येन चित्तैकाग्रतां नारागयति । भगवान् संलक्षयति । वैरट्टसिंहो भिक्षुश्चरमभविकः किमर्थं सत्यानि न पश्यतीति । संलक्षयति । कुणपदौर्गन्ध्यविहारम्* । पूर्ववद्यावत्* । तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते स्म । गच्छानन्द वैरट्टसिंहस्य भिक्षोर्विहारं गन्धैर्माल्यैर्धूपैश्चूर्णैः संस्कुरु । शयनासनं च धूपय । सुरभिकुसुमोपचितं च पुष्पवितानं वितन्विति । एवं भदन्तेत्यायुष्मानानन्दो भगवतः प्रतिश्रुत्य यावदसौ पिण्डपातं गतस्तावत्तस्य विहारं गत्वा भगवतोपदिष्टेन विधिना सर्वमनुष्ठितवान्* । अथायुष्मान् वैरट्टसिंहः पिण्डपातमटित्वा विहारमागतः । पश्यति दिव्यां विभूतिम्* । ततः प्रीतमनाः पिण्डपातं परिभुज्य कृतभक्तकृत्यो बहिर्विहारस्य पादौ प्रक्षाल्य विहारं प्राविशत्* । प्रविश्य निषण्णः पर्यङ्कमाभुज्य ऋजुं कायं प्रणिधाय प्रतिमुखां स्मृतिमुपस्थाप्य (fओल्. २२३ १) तस्य सुगन्धं घ्रात्वा चित्तसमाधानमुत्पन्नम्* । ततस्तेन सर्वक्लेशप्रहाणादर्हत्वं साक्षात्कृतम्* । पूर्ववद्यावदभिवाद्यश्च (म्स्वि २२४) संवृत्तः । तत्र भगवान् भिक्षूनामन्त्रयते स्म । एषोऽग्रो मे (ग्ब्म् ६.१०७३ ) भिक्षवो भिक्षूणां मम श्रावकाणां शुभाधिमुक्तानां यदुत वैरट्टसिंहो भिक्षुः । भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः । पश्य भदन्त अन्ये भिक्षवः शुभयाधिमुक्ताः । आयुष्मांस्तु वैरट्टसिंहः शुभयाधिमुक्त इति । भगवानाह । एष भिक्षवः पंच जन्मशतानि निरन्तरं त्रयस्त्रिंशेभ्यो देवेभ्यश्च्युत्वा तेष्वेवोपपन्नः । इदानीं चरमे भवे मनुष्येषूपपन्नः । कुणपगन्धं घ्रात्वा चित्तैकाग्रतां नासादितवान्* । सुगन्धं तु घ्रात्वा चित्तसमाधानं प्रतिलभ्य शुभयाधिमुक्तः । यद्यस्यायमुपचारो न कृतोऽभविष्यदूष्मगतमप्यनेन नोत्पादितमभविष्यदिति । तस्मादनुजानामि योऽप्यन्य एवं शुभाधिमुक्तस्तस्याप्येवंरूपानुपूर्वी कर्तव्या । नात्र कौकृत्यं करणीयम्* । अथ भगवान् वृजिषु जनपदेषु चारिकां चरन् वैशालीमनुप्राप्तो वैशाल्यां विहरति मर्कटह्रदतीरे कूटागारशालायाम्* । अश्रौषुर्वैशालका ब्राह्मणगृहपतयो भगवान् वृजिषु जनपदेषु चारिकां चरन् वैशालीमनुप्राप्तो वैशाल्यां विहरति मर्कटह्रदतीरे कूटागारशालायामिति । श्रुत्वा च पुनरेकध्ये सन्निपत्य कथयति । भवन्तः श्रूयते भगवान् वृजिषु जनपदेषु चारिकां चरन् वैशालीमनुप्राप्तो वैशाल्यां विहरति मर्कटह्रदतीरे कूटागारशालायामिति । यद्यस्माकमेकैको भगवन्तमुपनिमन्त्र्य भोजयिष्यति भगवान् विप्रक्रमिष्यति । अन्येऽवकाशं न लप्स्यन्ते । (म्स्वि २२५) तत्क्रियाकारं व्यवस्थापयामो यथा गण एव सम्भूय भगवन्तं भोजयति न त्वेकपुरुष इति । ते क्रियाकारं कृत्वा व्यवस्थिताः । तेन खलु समयेन वैशाल्यां चत्वारो महापुण्याः प्रतिवसन्ति । धनिको धनिकपत्नी धनिकपुत्रो धनिकस्नुषा च । तेषां दिव्यमानुष्यश्रीर्गृहे प्रादुर्भूता । तैरसौ क्रियाकारो न श्रुतः । अश्रौषीद्धनिको गृहपतिर्भगवान् वृजिषु जनपदेषु चारिकां चरन् वैशालीमनुप्राप्तो वैशाल्यां विहरति मर्कटह्रदतीरे कूटागारशालायामिति । श्रुत्वा च पुनर्वैशाल्या निष्क्रम्य येन भगवांस्तेनोपसंक्रान्तः । पूर्ववद्यावत्संप्रहर्ष्य तूष्णीम्* । अथ धनिको गृहपतिरुत्थायासनादेकांसमुत्तरासंगं कृत्वा येन भगवांस्तेनांजलिं प्रणमय्य भगवन्तमिदमवोचत्* । अधिवासयतु भगवान्मे श्वोऽन्तर्गृहे भक्तेन सार्धं भिक्षुसंघेनेति । अधिवासयति भगवान् धनिकस्य गृहे तूष्णींभावेन । अथ धनिको गृहपतिर्भगवतस्तूष्णींभावेनाधिवासनां विदित्वा भगवतः पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात्प्रक्रान्तः । अथ वैशालका ब्राह्मणगृहपतयो येन भगवांस्तेनोपसंक्रान्ताः । पूर्ववद्यावदधिवासयतु अस्माकं भगवान् श्वोऽन्तर्गृहे भक्तेन सार्धं भिक्षुसंघेनेति । भगवानाह । निमन्त्रितोऽस्मि वासिष्ठास्(fओल्. २२३ १) तत्प्रथमतरं धनिकेन गृहपतिनेति । ते कथयन्ति । भवन्तो धनिकेन गृहपतिना गणस्य क्रियाकारोऽतिक्रान्त इत्यपरे कथयन्ति । (म्स्वि २२६) किमसौ व्यतिक्रमिष्यति । न तेन क्रियाकारः श्रुतः । (ग्ब्म् ६.१०७३ ) पुरुषः श्वो भोजयतु । वयं परश्वो भोजयिष्याम इति । अथायुष्मानानन्दः काल्यमेवोत्थाय पात्रचीवरमादाय येन धनिकस्य गृहपतेर्निवेशनं तेनोपसंक्रान्तः । उपसंक्रम्य पूर्वेण नगरद्वारेण प्रविष्टः । यावत्पश्यति नासनप्रज्ञप्तिं न भक्तं सज्जीकृतम्* । ततो धनिकं गृहपतिमिदमवोचत्* । गृहपते त्वं बुद्धप्रमुखं भिक्षुसंघमुपनिमन्त्र्याल्पोत्सुकः स्थित इति । स कथयति । किमार्यानन्दैव कथयसि गृहपते नासनप्रज्ञप्तिं पश्यामि नाप्याहारं सज्जीकृतम्* । आर्य कतरेण त्वं द्वारेण प्रविष्टः । गृहपते पूर्वेण नगरद्वारेण । आर्य दक्षिणेन प्रविश । स दक्षिणेन प्रविष्टो यावत्पश्यति दिव्यामासनप्रज्ञप्तिं कृतां दिव्यं चाहारमुपन्वाहृतम्* । दृष्ट्वा च पुनः परं विस्मयमापन्नः । अथ धनिको गृहपतिर्भगवतो दूतेन कालमारोचयति । समयो भदन्त सज्जं भक्तम्* । अपीदानीं पूर्ववद्भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तमपनीतपात्रं नीचतरमासनं गृहीत्वा भगवतः पुरस्तान्निषण्णो धर्मश्रवणाय । अथ धनिकपत्नी उत्थायासनाद्येन भगवांस्तेनांजलिं प्रणमय्य भगवन्तमिदमवोचत्* । अधिवासयतु मे भगवान् श्वोऽन्तर्गृहे भक्तेन सार्धं भिक्षुसंघेनेति । अधिवासयति भगवान् धनिकपत्न्या तूष्णींभावेन । अधिवास्य च धनिकस्य गृहपतेर्धर्मदेशनां कृत्वोत्थायासनात्प्रक्रान्तः । धनिकपत्न्यापि (म्स्वि २२७) भोजनं सज्जीकृतम्* । अथायुष्मानानन्दः काल्यमेवोत्थाय पात्रचीवरमादाय येन धनिकस्य गृहपतेर्निवेशनं तेनोपसंक्रान्तः । उपसंक्रम्य दक्षिणेन द्वारेण प्रविष्टः । नासनप्रज्ञप्तिं पश्यति नाप्याहारं सज्जीकृतम्* । दृष्ट्वा च पुनर्धनिकपत्नीमिदमवोचत्* । गृहपतिपत्नि बुद्धप्रमुखं भिक्षुसंघमुपनिमन्त्र्य किमर्थमित्यल्पोत्सुका तिष्ठसीति नासनप्रज्ञप्तिं नाप्याहारं सज्जीकृतम्* । आर्य कतरेण त्वं द्वारेण प्रविष्टः । दक्षिणेन । आर्य पूर्वेण द्वारेण प्रविश । स पूर्वेण प्रविष्टः । यावत्पश्यति शोभनामासनप्रज्ञप्तिं प्रणीतं चाहारमुपन्वाहृतम्* । दृष्ट्वा च पुनः परं विस्मयमापन्नः । ततो धनिकपत्नी भगवतो दूतेन कालमारोचयति । समयो भदन्त सज्जं भक्तं यस्येदानीं भगवान् कालं मन्यत इति । पूर्ववद्यावद्धौतहस्तमपनीतपात्रं नीचतरमासनं गृहीत्वा पुरस्तान्निषण्णो धर्मश्रवणाय । अथ धनिकपुत्रः उत्थायासनादेकांसमुत्तरासंगं कृत्वा येन भगवांस्तेनांजलिं प्रणमय्य भगवन्तमिदमवोचत्* । अधिवासयतु भगवान् श्वोऽन्तर्गृहे भक्तेन सार्धं भिक्षुसंघेनेति । अधिवासयति भगवान् धनिकपुत्रस्य तूष्णींभावेन । अथ भगवान् धनिकपत्न्या धर्मदेशनां कृत्वा प्रक्रान्तः । धनिकपुत्रेणापि शुचिना प्रणीतं खादनियभोजनीयं समुदानीतम्* । अथायुष्मानानन्दः काल्यमेवोत्थाय (fओल्. २२४ १) पात्रचीवरमादाय येन धनिकस्य गृहपतेर्निवेशनं तेनोपसंक्रान्तः । उपसंक्रम्य दक्षिणेन द्वारेण प्रविष्टः । नासनप्रज्ञप्तिं पश्यति नाप्याहारं सज्जीकृतम्* । दृष्ट्वा (म्स्वि २२८) च पुनर्(ग्ब्म् ६.१०७४ ) धनिकपुत्रमिदमवोचत्* । गृहपतिपुत्र त्वं बुद्धप्रमुखं भिक्षुसंघमुपनिमन्त्र्य किमल्पोत्सुकस्तिष्ठसीति । स कथयति । आर्य किमेव कथयसि । न पश्याम्यासनप्रज्ञप्तिं नाप्याहारं सज्जीकृतम्* । आर्य कतरेण त्वं द्वारेण प्रविष्टः । दक्षिणेन । आर्य पश्चिमेन प्रविश । यावदसौ प्रविष्टः । यावत्पश्यति शोभनामासनप्रज्ञप्तिं प्रणीतं चाहारमुपन्वाहृतम्* । दृष्ट्वा च पुनः परं विस्मयमापन्नः । ततो धनिकपुत्रो भगवतो दूतेन कालमारोचयति । समयो भदन्त सज्जं भक्तं यस्येदानीं भगवान् कालं मन्यत इति पूर्ववद्यावद्धौतहस्तमपनीतपात्रं नीचतरमासनं गृहीत्वा भगवतः पुरस्तान्निषण्णो धर्मश्रवणाय । अथ धनिकस्नुषा उत्थायासनाद्येन भगवांस्तेनांजलिं प्रणमय्य भगवन्तमिदमवोचत्* । अधिवासयतु मे भगवान् श्वोऽन्तर्गृहे भक्तेन सार्धं भिक्षुसंघेनेति । अधिवासयति भगवान् । धनिकपुत्रस्य धर्मदेशनां कृत्वा प्रक्रान्तः । अथ वैशालका ब्राह्मणगृहपतयो येन भगवांस्तेनोपसंक्रान्ताः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णः । एकान्तनिषण्णान् वैशालकान् ब्राह्मणगृहपतीन् धर्म्यया कथया यावत्समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्* । अथ वैशालका ब्राह्मणगृहपतयः उत्थायासनादेकांसमुत्तरासंगं कृत्वा येन भगवांस्तेनांजलिं प्रणमय्य भगवन्तमिदमवोचन्* । अधिवासयतु भगवान् त्वस्माकं श्वोऽन्तर्गृहे भक्तेन सार्धं भिक्षुसंघेनेति । भगवानाह । निमिन्त्रितोऽस्मि वासिष्ठास्तत्प्रथमतरं धनिकस्नुषयेति । ततो वैशालिका (म्स्वि २२९) ब्राह्मणगृहपतयः क्षुब्धाः कथयन्ति । भवन्तः किं धनिकस्यैकस्य धनमस्ति येन बुद्धप्रमुखं भिक्षुसंघं प्रतिदिनं भोजयति वयमवकाशं न लभामहे । कथमत्र प्रतिपत्तव्यमिति । अपरे कथयन्ति । यदा बुद्धप्रमुखो भिक्षुसंघो भुक्त्वा प्रक्रामति तदास्य गृहादेकैकां शिलामुद्वेष्टयाम इति । अथायुष्मानानन्दः काल्यमेवोत्थाय पात्रचीवरमादाय येन गृहपतेर्निवेशनं तेनोपसंक्रान्तः । उपसंक्रम्य पश्चिमेन द्वारेण प्रविष्टः । पश्यति नासनप्रज्ञप्तिं नाप्याहारमुपन्वाहृतम्* । दृष्ट्वा च पुनर्धनिकस्नुषामिदमवोचत्* । धनिकस्नुषे बुद्धप्रमुखं भिक्षुसंघमुपनिमन्त्र्य किं त्वमल्पोत्सुका तिष्ठसीति । सा कथयति । मैव कथयसि । न पश्याम्यासनप्रज्ञप्तिं नाप्याहारं सज्जीकृतम्* । आर्य कतरेण त्वं द्वारेण प्रविष्टः । पश्चिमेन । आर्य उत्तरेण प्रविश । स उत्तरेण द्वारेण प्रविष्टः । यावत्पश्यति दिव्यामासनप्रज्ञप्तिं कृतां दिव्यं चाहारमुपन्वाहृतम्* । दृष्ट्वा च पुनः परं विस्मयमापन्नः । ततो धनिकस्नुषा भगवतो दूतेन कालमारोचयति । (fओल्. २२४ १) समयो भदन्त सज्जं भक्तम्* । यस्येदानीं पूर्ववद्यावद्पुरस्ताद्भिक्षुसंघय प्रज्ञप्त एवासने निषण्णः । अथ वैशालका ब्राह्मणगृहपतयः सर्वे संभूय धनिकस्य गृहद्वारे स्थिताः । (ग्ब्म् ६.१०७४ ) धनिकं गृहपतिमिदमवोचन्* । गृहपते वैशालको गणः क्षुण्णो द्वारे तिष्ठति । गच्छ क्षमयैनम्* । मा ते अनर्थं करिष्यतीति । (म्स्वि २३०) स निर्गत्य क्षमायितुमारब्धः । ते कथयन्ति । गृहपते किं तवैवैकस्य धनमस्ति येन त्वं प्रतिदिवसं बुद्धप्रमुखं भिक्षुसंघं भोजयसि वयमवकाशं न लभामहे इति । स कथयति । भवन्तो न मया गणस्य क्रियाकारः श्रुतः । तदर्हति गणः क्षन्तुमिति । अपरे कथयन्ति । भवन्तः प्रधानपुरुषोऽयं क्षम्यतामस्येति । तैः क्षान्तम्* । स कथयति । यद्येवं प्रविशत । ते गृहं प्रविष्टाः । पश्यन्ति शोभनामासनप्रज्ञप्तिं कृतां प्रणीतं चाहारं समन्वाहृतम्* । दृष्ट्वा च पुनः परं विस्मयमापन्नाः कथयन्ति । गृहपते त्वमेवैकोऽर्हसि बुद्धप्रमुखं भिक्षुसंघं भोजयितुं न वयमिति । स तेषां रत्नाननुप्रयच्छति । ते न प्रतिगृह्णन्ति । भगवताभिहिताः । प्रतिगृह्णीध्वं दुर्लभान्येतानि रत्नानीति । तैर्गृहीतानि । येन च यादृशं गृहीतं तस्य तादृशमेव वर्णावभासः संवृत्तः । ततो धनिकस्नुषा सुखनिषण्णं बुद्धप्रमुखं भिक्षुसंघं विदित्वा शुचिना प्रणीतेन खादनीयभोजनीयेन पूर्ववद्यावद्धौतहस्तमपनीतपात्रं नीचतरमासनं गृहीत्वा भगवतः पुरस्तान्निषण्णो धर्मश्रवणाय । ततो भगवता धनिकस्य धनिकपत्न्या धनिकपुत्रस्य धनिकस्नुषायाश्चाशयानुशयं धातुं प्रकृतिं च विदित्वा चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता । यां श्रुत्वा धनिकेन धनिकपत्न्या धनिकपुत्रेण धनिकस्नुषया च विंशतिशिखरं समुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं साक्षात्कृतम्* । (म्स्वि २३१) ते दृष्टसत्यास्त्रिरुदानमुदानयन्ति पूर्ववद्यावत्* । अभिक्रान्ता वयं भगवन्तं शरणं गच्छामो धर्मं च भिक्षुसंघं च । उपासकांश्चास्मान् धारयन्तु यावज्जीवं प्राणोपेतं शरणगतमभिप्रसन्नाः । अथ भगवान् धनिकं धनिकपत्नीं धनिकपुत्रं धनिकस्नुषां च धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्योत्थायासनात्प्रक्रान्तः । भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः । किं भदन्त धनिकेन धनिकपत्न्या धनिकपुत्रेण धनिकस्नुषया च कर्म कृतं यस्य कर्मणो विपाकेन आढ्ये महाधने महाभोगे कुले जाता दिव्यमानुषीं च श्रियं प्रत्यनुभवन्ति । भगवतश्चान्तिके सत्यदर्शनं कृतमिति । भगवानाह । एभिरेव भिक्षवः कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यंभावीनि । पूर्ववद्यावत्फलन्ति खलु देहिनाम्* । भूतपुर्वं भिक्षवो वाराणस्यामन्यतमो मालाकारः (fओल्. २२५ १ = ग्ब्म् ६.१०५९; म्स्व्,wइ १०८) <प्रतिवसति> तेन सदृशात्कुलात्कलतरमानीतं स तया सार्ध<ं> क्र्<ई>डति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातः तेनाप्यसौ सदृशात्कुलात्परिणीतः सो (ग्ब्म् ६.१०७५ )ऽपरेण समयेन दरिद्रः स<ं>वृत्तः परमदरिद्रस्तेन सपुत्रकलत्रस्नुषेण । महता यत्नेनैकः पटः संपादितस्ततस्तं प्रावृत्य मालाकारो राज्ञे पुष्पाण्युपनामयति । तमेव प्रावृत्य मालाकारपत्नी अन्तःपुरायोपनयति मालाकारपुत्रोऽपि तमेव प्रावृत्य कुमाराणामुपनयति । मालाकारस्नुषापि तमेव प्रावृत्य राज्ञः स्नुषाणां पुष्पाण्युपनयति । असति बुद्धानामुत्पादे प्रत्येकबुद्धा लोक उत्पद्यन्ते हीनदीनानुकम्पकाः प्रान्तशयनासनभक्ता एकदक्षिणीया लोकस्य । यावदन्यतमः प्रत्येकबुद्धो जनपदचारिकां चरं सूर्यस्यास्तंगमनकालसमये वाराणसीमनुप्राप्तः । तस्य च मालाकारस्य (म्स्व्,wइ १०९) नगरसंप्रवेशे गृहं तस्य च वाटिकायां रात्रिं वासमुपगतस्तेजोधातुं समापन्नः ततस्तेन मालाकारेण दृष्टोऽग्निस्कन्ध इव ज्वलं तेन प्रसादजातेन पत्न्या<ः> समाख्यातं साभिप्रसन्ना तया पुत्रस्य सोऽभिप्रसन्नस्तेना<पि स्नुषाया आख्यातं सा>भिप्रसन्<न्>आ <ततस्ते> संजल्पं कर्तुमारब्धाः अलमस्माकं श्वो भक्तेन अयं प्रव्रजितः शान्तात्मा संभूयैनं भोजयाम इति । ततः प्रभातायां रजन्यां तैरसौ पिण्डकेन प्रतिपादितः मालाकारः कथयति भद्रे यो मम पट<प्रत्यंशस्तमस्मै प्रव्रजिताय प्रतिपादयामि> .. सा कथयत्यार्यपुत्र मया दत्तः पुत्रः कथयति मया दत्तः स्नुषा कथयति मयापि दत्त इति । ततस्तैरसौ संभूय पटेनाच्छादितः कायिकी तेषां महात्मनां धर्मदेशना न वाचिकी । ततः स महात्मा <तेषामनुकम्पया उपरिविहायसमभ्युद्गम्य> ज्वलनतपनवर्षणविद्योतनप्रातिहार्याणि कर्तुमारब्धः आशु पृथग्जनस्य रिद्धिरावर्जनकरी ते शस्त्रनिकृत्ता {<मूलनिकृत्ता>} इव द्रुमाः पा<दयो>र्निपत्य प्रणिधानं कर्तुमारब्धाः यदस्माभिरेवंविधे सद्भूतदक्षिणीये <कारः कृतोऽनेन वयं कुशलमूलेना>ढ्<ये> महाधने महाभोगे <कुले जायेम> दिव्यमानुषी अस्माकं गृहे श्रीः प्रादुर्भवेदेवंविधानां च धर्माणां लाभिनः स्याम । प्रतिविशिष्ट<तरं चातः> शास्तारमारागयेमो मा विरागयेम इति । ततः प्रत्येकबुद्धस्ते<षामनुकम्पया रिद्धिं कृत्वा राजकुलस्योपरिष्ठात्संप्रस्थितः । तस्य गच्छतो छाया> (म्स्व्,wइ ११०) राज्ञ उपरि पतिता स ऊर्ध्वमुखो निरीक्षितुमारब्धः पश्यति तं महात्मानं स संलक्षयति कस्याप्यने<न महात्>म्<अ>ना दारिद्रमूलानि समुद्धृतानि । तस्य मालाकारस्य यः कालो रा<ज्ञे पुष्पाण्युपनामयितुं सोऽतिक्रान्तः । राजापि पुष्पाणि प्रतीक्षमाणस्तिष्ठति । ततो मालाक्>आरो राजपुरुषैराहूतः स राज्ञाभिहितः किमर्थं तवाद्य पुष्पवेलातिक्रान्तेति <।> तेन विस्तरे<ण यथाभ्>ऊतमाख्यातं <।> ततो राज्ञा यथाप्रावृतेनाच्छादितः एवं मालाकार<पत्नी >(fओल्. २२५ १)< अन्तःपुरेण यथाप्रावृतेनाच्छादिता मालाकारपुत्रो कुमारैर्>(ग्ब्म् ६.१०६०)< माला>क्<आ>रस्नुषा राजवधूभिस्तस्य दृष्ट एव धर्मे धन<ः> पुष्पैरभिनिर्वृत्तः अदरिद्रः संवृत्तः किं मन्यध्वे भिक्ष्<अवो योऽस्>औ (ग्ब्म् ६.१०७५ ) मालाकार एवासौ धनिकस्तेन कालेन तेन समयेन मालाका<रपत्नी धनिकपत्नी मालाकारपुत्रो धनिकपुत्रो मालाकारस्नुषा धनिकस्नु>षा यदेभिः प्रत्येकबुद्धे कारान् कृत्वा प्रणिधानं कृतं तस्य कर्मणो विपाकेन आढ्ये महाधने <महाभो>गे कुले जाता दिव्यमानुषि श्रीः गृहे प्रादुर्भूता मम चान्तिके सत्यानि <दृष्टानि । अहं चैभिः प्रत्येकबुद्धकोटीश>तसहस्र्<ए>भ्यः प्रतिविश्<इष्>ट्<अत>रः शास्ता आरागितो न विरागित इति हि भिक्षवः एकान्तकृष्णानां कर्मणां पूर्ववद्यावदाभोगः कर<णीय इत्>य्<ए>वं वो भिक्षवः शिक्षितव्यम्* (म्स्व्,wइ १११) अथ वैशालका ब्राह्मणगृहपतयो भू<यस्या मात्रयाभिप्रसन्ना उत्थायासना>द्येन भगवांस्तेनांजलिं प्रणमय्य भगवन्तमिदमवोचन्* अधिवासयत्वस्माकं भगवांस्त्रैमासीं चीवरपिण्डपातशयनासनग्ल्<आन>पृष्ठर्<अ>त्ययभैषज्यपरिष्कारैः सार्धं भिक्षुसंघेनेत्यधिवासयति भगवां वैशा<लकानां ब्राह्मणगृहपतीनां तूष्णींभावे>न । अथ वैशालका ब्राह्मणगृहपतयो भगवतस्तूष्णींभावेनाधिवासनां विदित्वा भगवतः पादौ शिरसा वन्दित्वोत्थायासनात्प्रक्रान्तः <।> अथ वैशालका ब्राह्मणगृहपतयस्तामेव रात्रिं शुचि <प्रणीतं खादनीयभोजनीयं समुदानी>य पूर्ववद्यावद्धौतहस्तमपनीतपात्रं नीचतरमासनं गृहीत्वा भगवतः पुरस्तान्निषण्णा धर्मश्रवणाय । अथ भगवान् वैशालकान् ब्राह्मणगृहपतीन् धर्म्यया कथया संदर्श्य समादाप्य समुत्ते<ज्>य्<अ सं>पृष्ठर्<अ>ह्<अ>र्ष्योत्थायासनात्प्रक्रान्तः । एवं द्वौ त्रयो वा दिवसा अतिक्रान्तः वैशालका ब्राह्मणगृहपतयो विस्तीर्णपरिवाराः सकृच्छ्रश्च कालो वर्तते । ते तेषां ज्ञातयो भोजनमिति कृत्वा प्रत्यहमुपसंक्रामन्ति तैरुपद्रूयमाणा भिक्षूणां कथयन्ति आर्याः सकृच्छ्रः कालो वर्ततेऽस्माकं ज्ञातय आकांक्षमाणा उपसंक्रामन्ति तेषां वयं प्रत्यहमनुप्रयच्छामो न च शक्नुमो युष्माकं तेषां च संपादयितुम्* अहो वतार्यकाः प्रतिजागृयुर्वयमुपकरणानि प्रयच्छाम इति भिक्षवः कथयन्ति <।> भगवन्तमवलोकयाम इति । एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवानाह ॥ तस्मादनुजानामि भिक्षुभिः प्रतिजागर्तव्यमिति । उक्तं भगवता भिक्षुभिर्भक्तं प्रतिजागर्तव्यमिति । ते प्रतिजागर्तुमारब्धाः <।> यावदभ्यवकाशे प्रतिजाग्रति पेया च साध्यते देवश्च वृष्टः सा च नष्टा । एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवानाह । नाभ्यवकाशे साधयितव्यम्* द्वारकोष्ठके प्रासादे साधयन्ति । भगवानाह । न द्वारकोष्ठके न प्रासादे । तस्मात्तर्हि भिक्षवो दशेमान्यकल्पिकानि कल्पिकशालावस्तूनि येषु भक्तं न प्रतिजागर्तव्यं कतमानि <दश> (म्स्वि २३४.६) <अभ्यवकाशद्वारकोष्ठकप्रासादाग्निशालायन्त्रधरराजाङ्गनदेवस्थानगृहपतिकुटिभिक्षुणीशाला । एतानि> (fओल्. २२६ १) शालावस्तूनि येषु भक्तं न प्रतिजागर्तव्यम् । प्रतिजाग्रति सातिशरा भवन्ति । <उद्दानम्* । .... श्रावस्त्यां निदानम्* । अथान्यतमस्य भिक्षोर्ग्लान्यमुत्पन्नम्* । स वैद्यसकाशमुपसंक्रान्तः कथयति । भद्रमुख भैषज्यं व्यपदिश> । तेन रोगनिदानं पृष्ट्वा अभिहितः । आर्य पेयां पिब स्वस्थो भविष्यसीति । स कथयति । <भद्रमुख भगवता नानुज्ञातम्* । वैद्यः कथयति । आर्य कारुणिको वः शास्ता स्थानमेतद्विद्यते यदनुज्ञास्यति । एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति> । भगवानाह । यदि वैद्यः कथयति पेयां पिबेति । <नात्र कौकृत्यं करणीयम्* । भगवानाह । वैद्योपदेशेन पेया पातव्व्येति । तस्योपस्थापकेन शीतला पेया दत्ता । स वैद्यसकाशं गत्वा> कथयति । भद्रमुख किं तया पेयया <नाहं स्वस्थः । वैद्यः कथयति । आर्य किं त्वया पेया न पीता । स कथयति । पिता । किमुष्णा । शीतलैव । >(म्स्वि २३५)< आर्य न शोभनं कृतम्* । उष्णीकृत्य पातव्या । भिक्षवो न जानते कुत्र उष्णीकर्तव्या । भगवानाह । तस्मात्तर्हि भिक्षवः कल्पिकशाला संमन्तव्या । भिक्षवो न जानते कीदृगिति । भगवानाह । पंच कल्पिकशाला भवन्ति । आरम्भ्यमाणान्तिका उच्छ्रीयमाणान्तिका गोनिषादिका उद्भूतव>स्तुका संमतिका च । तत्र <आरम्भ्यमाणान्तिका कतमा । तद्यथा नवकर्मिको भिक्षुर्यत्र प्रथमतः स्थित्वा संघस्य कल्पिकस्थानमिति कृत्वा वाचयति इदं कल्पिकस्थानमिति । इदमारम्भ्यमाणान्तिका उच्यते ।> तत्र उच्छ्रीयमाणान्तिका <कतमा> । यथापि तन्नवकर्मिको भिक्षुः शिलायामुच्छ्रीयमाणायां तत्प्रथमतः शिलायां न्यस्यमानायां सामन्तकान् भिक्षूनामन्त्रयते । अवधारयन्तु आयुष्मन्तः <इदं संघस्य कल्पिकस्थानम्* । इदमेवोच्छ्रीयमाणान्तिकोच्यते । तत्र गोनिषादिका कतमा । यत्र द्वारान्तस्तद्> गोनिषादिकेति । <तत्र उद्भूतवस्तुका कतमा> । प्रहीणवस्तुका इयमुच्यते । संमतिका कतमा । <यद्द्वाभ्यां संमतं यत्संमतिकेति । भिक्षवो न जानते कथं संमन्तव्यमिति । भगवानाह । यत्स्थानमधिष्ठितमन्तःसीमं बहिर्व्या>मपरिवारम् (fओल्. २२६ १) अभिमतं संघस्य तत्संमन्तव्यम्* । एवं च पुनः संमन्तव्यम्* । शयनासनप्रज्ञप्तिं कृत्वा गण्डीमाकोट्य <पृष्टवाचिकया भिक्षून् समनुयुज्य सर्वसंघे सन्निषण्णे सन्निपतिते एकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म करणीयम्* । शृणोतु भदन्तः >(म्स्वि २३६)< संघः । इदं सर्वा>कारपरिनिष्ठितमन्तःसीमं बहिर्व्यामपरिवारं संघस्य कल्पिकशालां संमन्तु । सचेत्संघस्य प्राप्तकालं <क्षमेतानुजानीयात्संघो यत्संघः एतत्कल्पिकस्थानं संमन्यते> इत्येषा ज्ञप्तिः । एवं च कर्म कर्तव्यम्* । शृणोतु भदन्तः संघः । इदं वस्तु सर्वाकारपरिनिष्ठितमन्तःसीमं बहिर्व्याम<परिवारं संघः कल्पिकस्थानं सं>मन्यते । येनायुष्मतां क्षमन्ते इदं वस्तु <कल्पिकस्थानं संमन्तुं ते तूष्णीम्* । न क्षमन्ते भाषन्ताम्* । क्षान्तमनुज्ञातं संघेन यस्मात्तूष्णीमेवैतद्धारयामि ।> बुद्धो भगवान् वैशाल्यां विहरति मर्कटह्रदतीरे । <वैशाल्यां सिंहः सेनापतिः प्रतिवसति । स ज्ञातिभिराहृतं मांसं परिभुंक्ते । यदा भगवतो>ऽन्तिकात्सत्यानि दृष्टानि तदा न परिभुंक्ते । आहृतानि तु भिक्षूणां <प्रयच्छति । भिक्षवस्तत्परिभुंजते । तीर्थिका अवध्यायन्ति क्षिपन्ति विवाचयन्ति । आयुष्मन्तः सिंहेन सेनापतिना उद्दिश्य कृतं मांसमाहृतम्* । तत्श्र>मणशाक्यपुत्रीयाणामनुप्रयच्छति । श्रमणशाक्यपुत्रीयैः उद्दिश्य <कृतं मांसं> परि<भुक्तमिति । एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवानाह । त्रीणि चाकल्पिकानि मांसानि न परिभोक्तव्यानीति वदामि । कतमानि त्रीणि । मामुद्दिश्य कृतमिति संमुखं दृष्टमकल्पिकं मांसं न परिभोक्तव्यमिति वदामि । श्रुतं त्वाम् >(fओल्. २२७ १)< उद्दिश्य कृतमिति> अकल्पिकं मांसं न परिभोक्तव्यमिति वदामि । स्वयमेवमाकारपरिवितर्क उत्पन्नो भवति । मामुद्दिश्य कृतमिति संचिन्त्य अकल्पिकं मांसं न परिभोक्तव्यम् (म्स्वि २३७) इति वदामि । भिक्षवस्त्रीणि कल्पिकानि मांसानि परिभोक्तव्यानीति वदामि । कतमानि त्रीणि । मामुद्दिश्य कृतमिति संमुखमदृष्टं कल्पिकमांसं परिभोक्तव्यमिति वदामि । अश्रुतं त्वामुद्दिश्य कृतमिति कल्पिकमांसं परिभोक्तयमिति वदामि । न स्वयमेव पूर्ववद्यावत्कल्पिकं मांसं परिभोक्तव्यमिति वदामि । श्रावस्त्यां निदानम्* । <सकृच्छ्रः कालो वर्तते । भिक्षवः पार्श्वं दत्वा तिष्ठन्ति> । ते ब्राह्मणगृहपतयः कथयन्ति । आर्या एकान्तघटके शासने किमर्थं पार्श्वं दत्वा तिष्ठथ न कुशलपक्षं प्रतिजागृथेति । <ते कथयन्ति> । सकृच्छ्रः कालो वर्तते पर्याप्तं पिण्डकं नासादयामः । <वयं क्षुधार्ता दुर्बला जाताः । अतः पार्श्वं दत्वा स्थिताः । ते कथयन्ति । कस्मान्न प्रतिजागृथ इति> । नानुज्ञातं भगवता । कारुणिको वः शास्ता स्थानमेतद्विद्यते यदनुज्ञास्यति । एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवानाह । तस्मात्तर्हि भिक्षवोऽनुजा<नामि । एवंविधे दुर्भिक्षे कृच्छ्रे कान्तारे भिक्षवः प्रतिजागर्तव्यम्* । नात्र कौकृत्यं करणीयम्*> । श्रावस्त्यां निदानम्* । सकृच्छ्रः कालो वर्तते । भिक्षवः श्राद्धैर्ब्राह्मणगृहपतिभिरुच्यन्ते । आर्या इहैव भक्तकृत्यं कुरुतेति । ते भक्तकृत्यं कृत्वा पूर्वलब्धं <गृहीत्वा विहारं गच्छन्ति दुर्भिक्षकाले भुंजिष्याम इति कृत्वा> किन् तु कौकृत्यान्न परिभुंजते । एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवानाह । (म्स्वि २३८) तस्मादनुजानामि एवंविधे दुर्भिक्षे कृच्छ्रे कान्तारे आकांक्षता प्राग्गृहीतमिति <कृत्वा प्राग्गृहीतं परिभोक्तव्यम्* । नात्र कौकृत्यं करणीयम्* । श्रावस्त्यां निदानम्* ।> सकृच्छ्रः कालो वर्तते । श्राद्धा ब्राह्मणगृहपतयो भिक्षूनुपनिमन्त्र्य अन्तर्गृहे भोजयन्ति । तेषां तु भक्तानां खाद्यकान्यवशिष्यन्ते । ब्राह्मणगृहपतयः कथयन्ति । <आर्या युष्माकं कृते अधिष्ठितं भक्तमवशिष्यते । एतत्प्रगृह्यताम्* । ते तद्गृही>त्वा गच्छन्ति । गतास्तमपि आकांक्षन्ति परिभोक्तुम्* । कौकृत्यान्न परिभुंजते । एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवानाह । तस्मादनुजानामि एवंविधे दुर्भिक्षे कृच्छ्रे कान्तारे <एवंविधं दानमिति कृत्वा परिभोक्तव्यम्* । नात्र कौकृत्यं करणीयम्* । श्रावस्त्यां निदानम्* । सकृच्छ्रः कालो वर्तते> । श्राद्धा ब्राह्मणगृहपतयो भिक्षूनुपनिमन्त्र्य भोजयन्ति । तेषां भुक्तवतां खाद्यकानि किंचिदवशिष्यन्ते । भिक्षवः प्रक्रान्ताः । ब्राह्मणगृहपतयः <कथयन्ति । आर्याः सद्य एव प्रक्रान्ताः । खाद्यकान्यवशिष्यन्ते । दुर्लभान्येतानि । गृहीत्वा गच्छ> । तैर्नीतम्* । भिक्षवस्तदपि आकांक्षन्ति परिभोक्तुम्* । कौकृत्यान्न परिभुंजते । एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवानाह । तस्मादनुजानामि <एवंविधे दुर्भिक्षे कृच्छ्रे कान्तारे प्राग्दत्तमिति कृत्वा परिभोक्तव्यम्* । नात्र कौकृत्यं करणीयम्* ।> (म्स्वि २३९) श्रावस्त्यां निदानम्* । श्राद्धानां ब्राह्मणगृहपतीनामौत्तरापथिकानि वनास्तिकानि फलानि संपद्यन्ते । ते संलक्षयन्ति । दुर्लभान्येतानि <आर्याणां दातव्यानि । भिक्षूणां परिग्रहार्थं दत्तानि । भिक्षवः प्रतिग्रहीतव्यमिति कृत्वा> (fओल्. २२७ १) कौकृत्यान्न परिभुंजते । श्राद्धा ब्राह्मणगृहपतयः कथयन्ति । आर्य यदा भगवान् लोके नोत्पन्नस्तदा तीर्थ्या दक्षिणीयाः । इदानीं तु भगवान् लोके उत्पन्न इदानीं भवन्तो दक्षिणीयाः । तस्मादनुकम्पया गृह्णीतेति । एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवानाह । तस्मादनुजानामीति । दुर्लभानीति कृत्वा परिभोक्तव्यानि । नात्र कौकृत्यं करणीयम्* । <तत्रेमानि वनास्तिकानि । द्राक्षादाडिम्बतिन्दुक ...> । श्रावस्त्यां निदानम्* । श्राद्धा ब्राह्मणगृहपतयो भिक्षूणां <सत्>कुर्वतां प्रवारयतां पुष्करा<स्तिकानि> अनुप्रयच्छन्ति । भिक्षव आकांक्षन्ति किन् तु <कौकृत्यान्न परिभुंजते । भिक्षवो भगवत आरोचयन्ति । भगवानाह । दुर्लभानीति कृ>त्वा परिभोक्तव्यानि । नात्र कौकृत्यं करणीयम्* । तत्रेमानि पुष्करास्तिकानि । तालूकं मृणालं कुमुदबीजं पद्मबीजं चेति । श्रावस्त्यां निदानम्* । आयुष्मतः शारिपुत्रस्य धातुवै<षम्याद्ग्लान्यमुत्पन्नम्* । आयुष्मान्महामौद्गल्यायनः संलक्षय>ति (म्स्वि २४०) बहुशो मया आयुष्मतः शारिपुत्रस्य <स्व>मतेन उपस्थानं कृतम्* । न च कदाचिद्वैद्यः पृष्टः यन्वहं पृच्छेयमिति । तेन वैद्यः पृष्टः । भद्रमुख आयुष्मतः शारिपुत्रस्य <धातुः कुपितः । भैषज्यं व्यपदिश । स कथयति । आर्य पद्मबीजं> प्रयच्छ स्वस्थो भविष्यति । आयुष्मान्महामौद्गल्यायनः संलक्षयति । न मम प्रतिरूपं स्याद्यदहमायुष्मतः शारिपुत्रस्य कृते न विसक्षीरेण उपस्थानं कुर्या<मिति । संलक्षितमात्र एव श्रावस्त्या अन्त>र्हितो मन्दाकिन्याः पुष्करिण्यास्तीरे प्रत्यष्ठान्नागरराजस्य भवनसमीपे । ततः सुप्रतिष्ठितेन नागराजेन दृष्ट उक्तश्च । किमार्यस्य आगमने <कारणम्* । स कथयति । आयुष्मतः शारिपुत्रस्य धातुः कुपितः ।> तस्य वैद्येन विसक्षीरमादिष्टमिति । सुप्रतिष्ठितो नागराजः कथयति । आर्य यद्येवं तिष्ठ तावदिति । स मन्दाकिनीं पुष्करिणीमवतीर्य पुरुषप्रमाणानि विसक्षीराण्युत्पाट्य उत्पाट्य वि<सक्षीरेणायुष्मतो महामौद्गल्यायनस्य पात्रं पूरितम्*> । आयुष्मान्महामौद्गल्यायनोऽस्य विसानि रुज्यमानानि निरीक्षितुमारब्धः । सुप्रतिष्ठितो नागराजः कथयति । आर्य किमाकांक्षसे विसानि परिभोक्तुमिति । स तूष्णीमवस्थितः । <स कथयति । आर्य गच्छ । स्वस्ति ते । अथायुष्मान्महामौद्गल्यायनो विसक्षीरेण> पात्रं पूरयित्वा मन्दाकिन्याः पुष्करिण्यास्तीरेऽन्तर्हितः श्रावस्त्यां प्रत्यष्ठात्* जेतवनेऽनाथपिण्डदस्यारमे । तत आयुष्मता शारिपुत्रेण वैद्योपदेशेन विसक्षीरं परिभुक्तम्* । स्वस्थीभूतः ... (fओल्. २२८ १; म्स्व्,wइ ११२) + + + + + + + + ग्<अ>च्छ श्रावस्त्या<ं> जे<तवने मण्डप>करिण्यां छोरयित्वा आगच्छेति । स पवनबलवेगवाहिना जवेन श्रावस्तीमागम्य जेत<वन> ॥। (२२८ २) <क>ल्<अ>भो जातः तत्समनन्तरं च सि<ं>ह्<अ>नादो मुक्तः ततः सा हस्तिनी संत्रस्ता मूत्रपुरीषमुत्सृजन्ती कलभं छोरयित्वा प्र<क्रामति> ॥। (२२८ ३) <वर्धयि>तो धनेन पालित इति धनपालको धनपालक इति संज्ञा संवृत्ता । अपरे पठन्ति राज्ञा प्रसेनजिता राज्ञो बिम्बिसार<स्य> ॥। (२२८ ४) <कानिचि>द्विसानि परिभुक्तानि कानिचिदायुष्मता शारिपुत्रेण अपराणि संघे चरितानि । तथा अवशिष्टं त<तो> ॥। (२२८ ५) भ्<इ>क्षवो भगवता आरोचयन्ति । भगवानाह । दुर्लभानि भवन्तो मानुषाणां दिव्यानि विसानि तस्मादनुजानामि दुर्लभानि दिव्यानि विसानीति ॥। (२२८ ६; च्f. म्स्वि २४१.१ f. wहिछ्हस्बेएन् सुप्लिएद्fरों दिव्य्१२३ f.) <भद्रं>करे नगरे षड्ज्ञाता महापुण्याः प्रतिवसन्ति मिण्ढको गृहपतिः मिण्ढकपत्नी मिण्ढकपुत्रः मिण्ढकस्नुषा मिण्ढकदासो मिण्ढकदासी ॥। (२२८ ७) <सहदर्श>नादेव पूर्यन्ते । एवं मिण्ढको गृहपतिर्ज्ञातो महापुण्यः कथं मिण्ढकपत्नी सा एकस्यार्थाय स्थालीं साधयति शतानि सहस्राणि च परिभुंजते एवं मिण्ढक<पत्नी> ॥। (२२८ ८) <परि>त्यजति तदा पूर्ण एव तिष्ठति न च परिक्षीयते । एवं मिण्ढकपुत्रः मिण्ढकस्नुषा एकस्यार्थाय गत्वा संपादयति शतस्य सहस्रस्य च पर्याप्तं भवति ॥। (२२८ ९) एवं मिण्ढकदासः कथं मिण्ढकदासी महापुण्या । सा यदा एकां मात्रां प्रतिजागर्ति तदा सप्त मात्राः संपद्यन्ते । एवं मिण्ढकदासी महापुण्या । भ<गवां संलक्षयति । अयं मिण्ढको गृहपतिः सपरिवारो भद्रंकरे नगरे प्रतिवसति । तस्य वैनेयकाल आपन्नः । >(म्स्वि २४२)< तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते । गच्छ त्वमानन्द> (२२८ १०) <भिक्षूणा>मारोचय तथागतो <भिक्ष>वः जनपदचारिक्<अ>या भद्र<ं>क<र>ं .. + युष्माकमुत्सहते तथागतेन सार्धं (म्स्व्,wइ ११४) जनपदचारिकया भद्र<ं>करं नगरं गन्तुं स ची<वरकाणि प्रतिगृह्णात्विति । एवं भदन्तेत्यायुष्मानानन्दो भगवतः प्रतिश्रुत्य भिक्षूणामारोचयति ।> (fओल्. २२८ १) भगवानायुष्म<न्>तो जनपदचारिक्<अ>या भद्र<ं>क्<अ>र्<अं> + + युष्माकमुत्सहते भगवता सार्धं जनपदचारिकया भद्रंकरं नगरं गन्तुं स चीवर<काणि प्रतिगृह्णात्विति । एवमायुष्मन्निति । ते भिक्षव आयुष्मत आनन्दस्य प्रतिश्रुत्य पृष्ठतः पृष्ठतः समनुबद्धा गच्छन्ति । अथ भगवान्> (२२८ २) <दान्तप>रिवारः शान्तः शान्तपरिवारः अर्हन्नर्हपरिवारः <ज>नपदचारिकां चरं भद्रंकरं नगरं सम्प्रस्थितः यदा भगवता श्रावस्त्यां महाप्रातिहार्यं वि<दर्शितं तदा तीर्थ्या निर्भर्त्सिताः । ततः केचिद्भद्रंकरं नगरं गत्वावस्थिताः । तैः श्रुतं श्रमणो> (२२८ ३) <गौ>तम आगच्छतीति श्रुत्वा च पुनर्व्यथिताः पूर्वं तावद्वयं <श्>र्<अ>मणेन गौतमेन मध्यदेशान्निर्वासिताः स यदीहागमिष्यति निश्चयेनास्मानितोऽपि निर्वा<सयिष्यति तदुपायसंविधानं कर्तव्यमिति । ते कुलोपकरणशाला उपसंक्रम्य कथयन्ति> (२२८ ४) धर्मलाभो धर्मलाभः आर्य किमिदमवलोकिता भवतः (म्स्वि २४३) गमिष्यामः कस्यार्थाय । दृष्टास्माभिर्युष्माकं संपत्तिर्यावद्विपत्तिन्न पश्यामस्तावद्गच्छामः आर्य<का अस्माकं विपत्तिर्भविष्यति । भवन्तः श्रमणो गौतम क्षुराशनिं पातयन्ननेका अपुत्रिका> (२२८ ५) <अप>तिकानि कुर्वन्नागच्छति । आर्य यद्येवं यस्मिन्नेव काले स्थातव्यं तस्मिन्नेव कालेऽस्माकं परित्यागः क्रियते । तिष्ठथ न गन्तव्यमिति । ते कथयन्ति । किं <वयं न तिष्ठामः । न यूयमस्माकं श्रोष्यथ । आर्याः कथयत श्रोष्यामः । ते कथयन्ति> (२२८ ६) <भद्रंक>रनगरसामनतकेन सर्वं जनकायमुद्वास्य भद्रंकरं नगरं प्रवेशयत : शाद्वलानि कृषत : स्थण्डिलानि पातयत : पुष्पफलव्र्क्षांश्छे<दयत पानीयानि विषेण दूषयत । ते कथयन्ति । आर्यास्तिष्ठत सर्वमुतिष्ठाम इति । तेऽवस्थिताः । ततस्तैर्> (२२८ ७) <भद्र्>अंकरसामन्तकेन सर्वो जनकाय उद्वास्य भद्रंकरं नगरं प्रवेशितः शाद्वलानि कृष्टानि स्थण्डिलानि पातितानि पुष्पवृक्षाश्छिन्नाः पानीयानि वि<षदूषितानि । ततः शक्रो देवेन्द्रः संलक्षयति । न मम प्रतिरूपं यदहं भगवतोऽसत्कारम्> (२२८ ८) <अध्यु>पृष्ठएक्षे<यं> येन नाम भगवता त्रिकल्पासंख्येयैरनेकैश्च दुष्करशतसहस्रैः षट्पारमिताः परिपूर्यानुत्तरं ज्ञानमधिगतम् .. .. भगव <सर्वलोकप्रतिविशिष्टः सर्ववादविजयी शून्ये जनपदे चारिकां चरिष्यति । यन्वहं भगवतः सश्रावकसंघस्य सुखस्पर्शार्थायौत्सुक्यम्> (२२८ ९) <आ>पृष्ठअद्येयमिति । तेन वातबलाहकानां देव्<अ>पृष्ठौत्राणामाज्ञा दत्ता । गच्छत विषपानीयानि शोषयतेति । वर्षबल्<आहकानां देवपुत्राणामाज्ञा दत्ता । अष्टाङ्गोपेतस्य >(म्स्वि २४४)< पानीयस्यापूरयतेति । चातुर्महाराजिका देवा उक्ताः । यूयं> (२२८ १०) <भद्रंकर>नगरसमन्तादावास<यतेति त>तो वातबलाहकैर्देवपुत्रैर्विषदूषितानि पानीयानि शोषितानि वर्ष<बलाहकैरेव कूपोदपानवापीसरस्तडागान्यष्टाङ्गोपेतस्य पानीयस्य पूरितानि । चातुर्महाराजिकैर्देवैर्> (fओल्. २२९ १ = ग्ब्म् ६.७७०; म्स्वि २४४.५) <भद्रंकरनगर>सामन्तकं सर्वमावासितम्* । जनपदा ऋद्धा स्फीताश्च संवृत्ताः । तीर्थ्यैर्नगरवासिजनकायसमेतैरवचरकाः प्रेषिताः । पश्यत कीदृशा जनपदा इति । ते गताः पश्यन्ति । अतिशयेन जनपदा ऋद्धस्फीताः । तत आगत्य कथयन्ति । भवन्तो न कदाचिदस्माभिरेवं जनपदा ऋद्धस्फीता दृष्टपूर्वा इति । तीर्थ्याः कथयन्ति । भवन्तो दृष्टो वो यस्तावदचेतनान् भावानन्वावर्तयति स युष्मान्नान्वावर्तयिष्यतीति । तत्कुत एतत्* । सर्वथा अवलोकिता भवन्तु भवन्तः । पश्चिमं वो दर्शनं गच्छाम इति । ते कथयन्ति । आर्यास्तिष्ठत । किं श्रमणो गौतमो युष्माकं करोति । सोऽपि प्रव्रजितो यूयमपि प्रव्रजिताः । भिक्षोपजीवितः किमसौ युष्माकं भिक्षां वारयिष्यतीति । तीर्थ्याः कथयन्ति । समयेन तिष्ठामः । यदि यूयं क्रियाकारं कुरुत न केनचित्श्रमणं गौतमं दर्शनायोपसंक्रमितव्यम्* । य उपसंक्रामति षष्टिं कार्षापणान् दण्डयितव्य इति । तैः प्रतिज्ञातं क्रियाकारश्च कृतः । (म्स्वि २४५) ततो भगवाननुपूर्वेण भद्रंकरं नगरमनुप्राप्तो भद्रंकरे विहरति दक्षिणायतने । तेन खलु समयेन कापिलवास्तुनो ब्राह्मणदारिका भद्रंकरे नगरे परिणीता । तया प्राकारस्थया भगवानन्धकारे स्थितो दृष्टः । सा संलक्षयति । अयं भगवान् शाक्यकुलनन्दनः शाक्यकुलाद्राज्यमपहाय प्रव्रजितः । यद्यत्र सोपानं स्यादहं प्रदीपमादायावतरेयमिति । ततो भगवता तस्याश्चेतसा चित्तमाज्ञाय सोपानं निर्मितम्* । ततोऽसौ हृष्टतुष्टाः प्रमुदिताः प्रदीपमादाय सोपानेनावतीर्य येन भगवांस्तेनोपसंक्रान्ता । उपसंक्रम्य भगवतः पुरस्तात्प्रदीपं स्थापयित्वा पादौ शिरसा वन्दित्वा निषण्णा धर्मश्रवणाय । ततो भगवता तस्या आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेदिकी पुर्ववद्यावच्छरणगतामतिप्रसन्नामिति । अथ भगवांस्तां दारिकामिदमवोचत्* । एहि त्वं दारिके येन मिण्ढ<कगृहपतिस्तेनोपसंक्रम । उपसंक्रम्य> एवं मद्वचनादारोग्यय । एवं वद । गृहपते त्वामुद्दिश्याहमिहागतस्त्वं च द्वारं बद्ध्वावस्थितो युक्तमेतदेवं ह्यतिथेः प्रतिपत्तुं यथा त्वं प्रतिपन्न इति । यदि कथय<ति गणेन क्रियाकारः कृत इति । वक्तव्यः । तव पुत्रस्य पंचशतिको नकुलकः> कट्यां बद्धस्तिष्ठति । स यदि शतं वा सहस्रं वा व्ययीकरोति पूर्यत एव न परिक्षीयते । न शक्नोषि त्वं षष्टिं कार्षापणान् दत्वागन्तुमिति । एवं भदन्तेति सा दारिका भग<वतः प्रतिश्रुत्य संप्रस्थिता । यथापरिज्ञातैव केनचिदेवं> मिण्ढकस्य गृहपतेः सकाशं गता । गत्वा कथयति । गृहपते भगवांस्ते आरोग्ययति । स (म्स्वि २४६) कथयति दारिके वन्दे बुद्धं भगवन्तम्* । गृहपते भगवानेवमाह । त्वामे<वाहमुद्दिश्यागतस्त्वं च द्वारं बद्धावस्थितः । युक्तमेतदेवमतिथेः> (fओल्. २२९ १ = ग्ब्म् ६.७७१) प्रतिपत्तुं यथा त्वं प्रतिपन्न इति । स कथयति । दारिके गणेन क्रियाकारः कृतो न केनचित्श्रमणं गौतमं दर्शणायोपसंक्रमितव्यम्* । यः उपसंक्रामति स गणेन षष्टिं कार्षपणान् <दण्ड्य इति । गृहपते भगवान् कथयति । तव पुत्रस्य पंचशतिको नकुल>कः कट्यां बद्धस्तिष्ठति । स यदि शतं सहस्रं वा व्ययीकरोति पूर्यते एव न परिक्षीयते । न शक्नोषि त्वं षष्टिं कार्षापणान् दत्वागन्तुमिति । स संलक्षयति । न कश्चिदेतत्संजानीते <नूनं सर्वज्ञः स भगवान्* । गच्छामीति । स षष्टिं कार्षापणान् द्वारे स्थापयित्वा ब्राह्मण>दारिकोपदिष्टेन सोपानेनावतीर्य येन भगवांस्तेनोपसंक्रान्तः । उपसंक्रम्य भगवताः पादौ शिरसा वन्दित्वा पुरस्तान्निषण्णः । ततो भगवान्मिण्ढ<कस्य गृहपतेरशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशीं चतुरार्यसत्यसं>पृष्ठरतिवेधिकीं धर्मदेशनां कृतवान् यां श्रुत्वा मिण्ढकेन पूर्ववद्यावत्स्रोतआपत्तिफलं साक्षात्कृतम्* । स दृष्टसत्यः कथयति । भगवन् किमेषोऽपि भद्रंकरनिवासिजनकाय एवंविधानां धर्माणां लाभीति । भगवानाह । <गृहपते त्वमागम्य भूयसा सर्व एव जनकायो लभीति । ततो> मिण्ढको गृहपतिर्भगवतः पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात्प्रक्रान्तः । स गृहं गत्वा कार्षापणानां राशिं व्यवस्थाप्य गाथां भाषते । (म्स्वि २४७) यो द्रष्टुमिच्छति जिनं जितरागदोषं निर्द्वन्द्वमप्रतिसमं कनकावदातम्* । सो निश्चलेन हृदयेन सुनिश्चितेन क्षिप्रं प्रदातु धनमस्य मया प्रदेयम्* ॥ इति जनकायाः कथयति । गृहपते श्रेयः श्रमणस्य गौतमस्य दर्शनम्* । स कथयति । श्रेयः । ते कथयन्ति । यदि एवं गणेनैव क्रियाकारः कृतो गण एवोत्पाटयतु । कोऽत्र विरोधः । ते क्रियाकारमुत्पाट्य निर्गन्तुमारब्धाः । ततः परस्परं संघट्टेन न शक्नुवन्ति निर्गन्तुमिति । वज्रपाणिना यक्षेण विनयजनानुकम्पया वज्रः क्षिप्तः । प्राकारस्य खण्डः पतितः । अनेकानि प्राणिशतसहस्राणि निर्गतानि कानिचित्कुतूहलजातानि कानिचित्पूर्वकैः कुशलमूलैः संचोद्यमानानि । ततो महाजनकायसन्निपाताद्भगवतो योजनं सामन्तकेन पर्षत्सन्निपतिता । अथ भगवांस्तां पर्षदमवगाह्य पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषद्यानेकसत्वसन्तानकुशलमूलसमारोपिकां धर्मदेशनां कृतवान्* । यां श्रुत्वा कैश्चित्स्रोतआपत्तिफलं साक्षात्कृतम्* । पूर्ववत्केनचिच्छरणगमनशिक्षापदानि गृहीतानि । भगवतोऽतिचिरं धर्मं देशयित्वा भोजनकालोऽतिक्रान्तः । मिण्ढको गृहपतिः कथयति । भगवन् भक्तकृत्यं क्रियतामिति । भगवानाह । गृहपते भोजनकालोऽतिक्रान्त इति । स कथयति । भगवन् किमकाले कल्पते । <भगवानाह> । घृतं गुडं (म्स्वि २४८) शर्कराः पानकानि चेति । ततो मिण्ढकेन गृहपतिना शिल्पिन आहूयोक्ताः । भगवन्तोऽकालखाद्यकानि शीघ्रं सज्जीकुरुतेति । तैरपि कथितम्* । अकालखाद्यकानि (fओल्. २३० १ = ग्ब्म् ६.७७२) सज्जीकृतानि । गृहपतिना बुद्धप्रमुखो भिक्षुसंघः अकालखाद्यकैरकालपानकैश्च संतर्पितः । ततो भगवान्मिण्ढकं गृहपतिं सपरिवारं सत्येषु प्रतिष्ठाप्य तं च कर्वटकनिवासिनं जनकायं यथाभव्यतया विनीय संप्रस्थितः । मिण्ढकगृहपतिः कथयति । भगवन् कार्षापणः पथ्यादिनिमित्तं गृह्यतामिति । भगवानाह । ग्रहीतव्य इति । उक्तं भगवता कार्षापणो ग्रहीतव्य इति । <भिक्षवो न जानते केन ग्रहीतव्यः कथं चेति ।> भगवानाह । कल्पकारेण । कल्पकारो न भवति । भगवानाह । स्रामणेर<के>ण । आयुष्मानुपाली बुद्धं भगवन्तं पृच्छति । यत्तदुक्तं भदन्त भगवता श्रामणेरकस्य जातरूपरजतप्रतिग्रहो दशमं शिक्षापदमिति । उक्तं भगवता श्रामणेरकेण ग्रहीतव्य इति । तत्कथम्* । भगवानाह । प्रतिग्रहमुपालिन्मया सन्धायोक्तं मा त्वगृह्यम्* । तस्मात्श्रमणेरकेणोद्ग्रहीतव्यम्* । नो तु प्रतिग्रहः स्वीकर्तव्यः । मिण्ढको गृहपतिः कथयति । भगवन् गुडौदनं गृह्यतामिति । भगवानाह । ग्रहीतव्यमिति । भिक्षवो न जानते केन ग्रहीतव्यं कथं चेति । भगवानाह । असत्यागारिके श्रामणेरकेण भिक्षुभिर्वा साप्ताहिकमधिष्ठाय स्वयमेव वोढव्यम्* । भिक्षवो न जानते कथम् (म्स्वि २४९) अधिष्ठातव्यमिति । भगवानाह । हस्तौ प्रक्षाल्य प्रतिग्राहयित्वा वामे पाणौ प्रतिष्ठाप्य दक्षिणेन पाणिना प्रतिच्छाद्य भिक्षोः पुरतः स्थित्वा वक्तव्यम्* । समन्वाहरतायुष्मन्तः । अहमेवंनामा इदं भैषज्यं साप्ताहिकमधिष्ठास्यामि तेषामर्थाय सब्रह्मचारिणां चेति । एवं द्विरपि त्रिरपि । आयुष्मानुपाली बुद्धं भगवन्तं पृच्छति । यदुक्तं भदन्त भगवता गुडः साप्ताहिकोऽधिष्ठातव्य इति । केन परिभोक्तव्यः । पंचभिरुपालिन् पुद्गलैः । अध्वप्रतिपन्नकेन भक्तच्छिन्नकेन ग्लानकेन उपधिवारिकेण नवकर्मिकेण चेति । भिक्षवो जनपदचारिकां संप्रस्थिताः । तण्डुलानां च सक्तूनां च मध्ये गुडं प्रक्षिपन्ति । <अध्वगा इच्छन्ति> परिभोक्तुम्* । कौकृत्येन परिभुंजते । एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवानाह । न लभ्यं भिक्षवस्तेनामिषेणामिषकृत्यं कर्तुम्* । यस्तण्डुलेषु प्रक्षिप्तः स प्रस्फोट्य परिभोक्तव्यः । यस्तु सक्तुषु उदकेन द्रवीकृत्य परिभोक्तव्यः । अपरोऽपि द्रवीकृत्य न परिस्फुट एव भवति । भगवानाह । वंशदलिकया निर्लिख्योदकेन प्रक्षालयितव्यः । तथापि न शक्यते निरामिषः कर्तव्यः । भगवानाह । सुशोचितः कृत्वा उदकेन द्रवीकृत्य पातव्यः । भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः । किं भदन्त मिण्ढकेन मिण्ढकपत्न्या मिण्ढकपुत्रेण मिण्ढकस्नुषया मिण्ढकदासेन मिण्ढकदास्या च <कर्म कृतं येन षडभिज्ञाता >(म्स्वि २५०)< महापुण्याः संवृत्ताः । भगवतोऽन्तिके सत्यानि> (fओल्. २३० १ = ग्ब्म् ६.७७३) <दृष्टा>नि । भगवान् चैभिरारागितो न विरागित इति । भगवानाहा । एभिरेव भिक्षवः कर्माणि कृतानि उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि पूर्ववद्यावत्फलन्ति खलु <देहिनाम्* । भूतपूर्वं भिक्षवोऽतीतेऽध्वनि वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राजा> पूर्ववद्यावद्धर्मेण राज्यं कारयति । तेन खलु समयेन वाराणस्यां नगर्यां नैमित्तिकैर्द्वादशवार्षिकी अनावृष्टिर्व्याकृता शलाकावृत्ति {दुत्त्: म्स्. <शिलका> थ्रोउघोउत्; बुत्म्स्<शलाका-> थ्रोउघोउत्} महादुर्भिक्षं भविष्यतीति । त्रिविधं दुर्भिक्षं भविष्यति चंचु श्वेतास्थि शलाकावृत्ति च । तत्र चंचु उच्यते । <समुद्गके तस्मिन्> मनुष्या बीजानि प्रक्षिप्य अनागतसत्वापेक्षया स्थापयन्ति । अस्माकमनेन बीजेन मनुष्याः कार्यं करिष्यन्तीति । इदं समुद्गसंबन्धाच्{दुत्त्: <समुद्गकसम्बन्धात्*>} चंचु उच्यते । श्वेतास्थि कतमत्* । तस्मिन् काले मनुष्या अस्थीनि उपसंहृत्य <तावत्क्वाथयन्ति यावत्तान्यस्थीनि श्वेतानि संवृत्ता>नीति । ततस्तं पानं पिबन्ति । इदं श्वेतास्थिसंबन्धात्* श्वेतास्थि उच्यते । शलाकावृत्ति कतमत्* । तस्मिन् काले मनुष्याः खालबिलेभ्यो धान्यगुडकानि शलाकयाकृष्य बहूदकायां स्थाल्यां क्वाथयित्वा पिबन्ति । इदं शलाकासंबन्धाच्छलाकावृत्ति उच्यते । राज्ञा ब्रह्मदत्तेन वाराणस्यां घण्टावघोषणं कारितम्* । शृण्वन्तु भवन्तो वाराणसीनिवासिनः पौरा नैमित्तिकैर्द्वादशवार्षिक्य्(म्स्वि २५१) अनावृष्टिर्व्याकृता शलाकावृत्ति दुर्भिक्षं भविष्यति चंचु श्वेतास्थि च । येषां द्वादशवार्षिकं भक्तमस्ति तैः स्थातव्यम्* । येषां नास्ति ते यथेष्टं गच्छन्तु । विगतदुर्भिक्षतया सुभिक्षे पुनरागमिष्यथ इति । तस्मिंश्च समये वाराणस्यामन्यतमो गृहपतिराढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिवारः । विस्तीर्णविशालस्तेन कोष्ठागारिक आहूयोक्तः । भोः पुरुष भविष्यति मे सपरिवारस्य द्वादशवार्षिकं भक्तमिति । स कथयति । आर्य भविष्यतीति । स तत्रैवावस्थितः । समनन्तरात्तु एव तद्दुर्भिक्षम्* । तस्य कोष्ठागारः परिक्षीणः । सर्वश्च परिजनः कालगतः । आत्मना षष्ठो व्यवस्थितः । ततस्तेन गृहपतिना कोशकोष्ठागाराणि शोधयित्वा धान्यप्रस्थ उपसंहृतः । सोऽस्य पत्न्या स्थाल्यां प्रक्षिप्य साधितः । असति बुद्धानामुत्पादे प्रत्येकबुद्धा लोक उत्पद्यन्ते । हीनदीनानुकम्पका प्रान्तशयनासनभक्ता एकदक्षिणीया लोकस्य । यावदन्यतरः प्रत्येकबुद्धो जनपदचारिकां चरन् वाराणसीमनुप्राप्तः । स पूर्वाह्णे निवास्य पात्रचीवरमादाय वाराणसीं पिण्डाय प्रविष्टः । स च गृहपतिः सज्जोऽवस्थितो भोक्तुम्* । स च प्रत्येकबुद्धोऽनुपूर्वेण पिण्डपातमटंस्तस्य गृहमनुप्राप्तः । स तेन गृहपतिना दृष्टः काथप्रासादिकश्चित्तप्रासादिकश्च । दृष्ट्वा च पुनः संलक्षयति । एतदप्यहं परिभुज्य नियतं प्राणैर्वियोक्ष्ये । यन्वहं प्रत्यंशमस्मै प्रव्रजिताय दद्यामिति । तेन भार्याभिहिता । भद्रे यो मम प्रत्यंशस्तमस्मै प्रव्रजितायानुप्रयच्छेति । (fओल्. २३१ १ = ग्ब्म् ६.७७४) सा संलक्षयति । मम स्वामी न परिभुंक्ते । कथमहं परिभुंजे इति । सा कथयति आर्यपुत्र (म्स्वि २५२) अहमपि स्वं प्रत्यंशमस्मै प्रयच्छामीति । एवं पुत्रेण स्नुषया दासेन दास्या स्वस्वप्रत्यंशाः परित्यक्ताः । ततस्तैः सर्वैः संभूय प्रत्येकबुद्धः पिण्डेन प्रतिपादितः । कायिकी तेषां महात्मनां धर्मदेशना न वाचिकी । स विततपक्ष इव हंसराज उपरि विहायसमभ्युद्गम्य ज्वलनतपनवर्षणविद्योतनप्रातिहार्याणि कर्तुमारब्धः । आशु पृथग्जनस्य ऋद्धिरावर्जनकरी । ते मूलनिकृत्ता इव द्रुमाः पादयोर्निपत्य यथेष्टं प्रणिधानं कर्तुमारब्धाः । गृहपतिः प्रणिधानं कर्तुमारब्धः । यन्मया एवंविधे सद्भूतदक्षिणीये कारः कृतोऽनेनाहं कुशलमूलेन यदि रिक्तकानि कोशकोष्ठागाराणि पश्यामि सहदर्शनान्मे पूर्णानि स्युः । एवंविधानां च मे धर्माणां लाभी स्याम्* । अतः प्रतिविशिष्टतरं शास्तारमारागयेयं मा विरागयेयमिति । पत्नी प्रणिधानं कर्तुमारब्धा । यन्मया एवंविधे सद्भूतदक्षिणीये कारः कृतोऽनेनाहं कुशलमूलेनाहं यद्येकस्यार्थाय स्थालीं पचेयं सा शतेनापि परिभुज्य सहस्रेणापि न च परिक्षयं गच्छेद्यन्मया प्रयोगो न प्रतिप्रस्रब्धः । एवंविधानां धर्माणां लाभिनी स्याम्* । प्रतिविशिष्टतरं चातः शास्तारमारागयेयं मा विरागयेयमिति । पुत्रः प्रणिधानं कर्तुमारब्धः । यन्मया एवंविधे सद्भूतदक्षिणीये कारः कृतोऽनेन मे कुशलमूलेन पंचशतः कमरकः कट्यामुपनिबद्धस्तिष्ठेत्* । यदि शतं वा सहस्रं वा ततो व्ययं कुर्यां पूर्णक एव तिष्ठेत्* । मा परिक्षयं (म्स्वि २५३) गच्छेत्* । एवंविधानां च धर्माणां लाभी स्याम्* । प्रतिविशिष्टतरं चातः शास्तारमारागयेयं मा विरागयेयमिति । स्नुषा प्रणिधानं कर्तुमारब्धा । यन्मया एवंविधे सद्भूतदक्षिणीये कारः कृतोऽनेनाहं कुशलमूलेन यद्येकस्यार्थाय गन्धान् योजये ते शतस्य वा सहस्रस्य वा उपयुज्येरन्न च परिक्षयं गच्छेयुः । यावत्प्रयोगो न प्रतिप्रस्रब्धः । एवंविधानां धर्माणां लाभिनी स्याम्* । प्रतिविशिष्टतरं चातः शास्तारमारागयेयं मा विरागयेयमिति । दासः प्रणिधानं कर्तुमारब्धः । यन्मया एवंविधे सद्भूतदक्षिणीये कारः कृतोऽनेनाहं कुशलमूलेन यद्येकं सीरं कर्षेयं सप्तसीराः कृष्टा भावेयुः । एवंविधानां धर्माणां लाभी स्याम्* । प्रतिविशिष्टतरं चातः शास्तारमारागयेयं मा विरागयेयमिति । दासी प्रणिधानं कर्तुमारब्धा । यन्मया एवंविधे सद्भूतदक्षिणीये कारः कृतोऽनेनाहं कुशलमूलेन <धान्यानामे>कां मात्रामारभेयं सप्त मात्राः संपद्येरन्* । अप्येवंविधानां धर्माणां लाभिनी स्याम्* । प्रतिविशिष्ट<तरं चातः शास्तारमारागयेयं मा विरागयेयमिति> (fओल्. २३१ १ = ग्ब्म् ६.७७५) प्रणिधानं कृतम्* । स च महात्मा प्रत्येकबुद्धस्तेषामनुकम्पां कृत्वा ऋद्ध्या संप्रस्थितः । यावद्राजा ब्रह्मदत्तः उपरि प्रासदतलगतस्तिष्ठति । तस्य ऋद्ध्या गच्छतो राज्ञो ब्रह्मदत्तस्योपरि <च्छाया निपतिता । स ऊर्द्ध्वमुखो निरीक्षितुमारब्धः । पश्यति तत्प्रत्येकबुद्धम्* ।> तस्यैतदभवत्* । कस्याप्यनेन महात्मना ऋद्धिमहालाङ्गलैर्दारिद्र्यमूलान्युत्पाटितानीति । बलवत्पाशा । ततोऽसौ गृहपतिः (म्स्वि २५४) कोशकोष्ठागाराणि प्रत्यवेक्षितुमारब्धो <यावत्पूर्णानि पश्यति । स पत्नीमामन्त्रयते । मम ताव>त्प्रणिधानं पूर्णं युष्माकमिदानीं पश्याम इति । ततो दास्या धान्यानामेकां मात्रामारब्धा परिकर्मयितुम्* । सप्त मात्राः संपन्नाः । पत्न्या एकस्यार्थाय स्थाली साधिता । सर्वैस्तैः परिभुक्ता तथैवावस्थिता । प्रातिवेश्यैरनेकैश्च प्राणिशतसहस्रैः परिभुक्ता तथैवावस्थिता । <तथैव पुत्रस्य स्नुषाया दासस्य प्रणिधिः सिद्धा> । ततो गृहपतिना वाराणस्यां घण्टावघोषणं कारितम्* । यो भवन्तोऽन्नेन अर्थी स आगच्छत्विति । वाराणस्यामुच्चशब्दो महाशब्दो जातः । राज्ञा श्रुतम्* । स कथयति । किमेष भवन्त उच्चशब्दो महाशब्द इति । अमात्यैः समाख्यातम्* । देवामुकेन गृहपतिना कोशकोष्ठागाराण्युद्धाटितानीति । राजा कथयति । यावत्सर्व एव लोकः कालगतस्तदा तेन गृहपतिना कोशकोष्ठागाराण्युद्धाटितानि । आहूयतां भवन्तः स गृहपतिरिति । तैराहूतः । ततो राज्ञाभिहितः । गृहपते यदा सर्वलोकः कालगतस्तदा त्वया कोशकोष्ठागाराण्युद्धाटितानीति । देव कस्य कोष्ठागाराण्युद्धाटितानि । अपि तु अद्यैव मे बीजमुप्तमद्यैव फलितमिति । राजा कथयति । यथाकथम्* । स तत्प्रकरणं विस्तरेणारोचयति । राजा कथयति । गृहपते त्वयासौ महात्मा पिण्डकेन प्रतिपादितः । देव मया प्रतिपादितः । स गाथां भाषते । अहो गुणमयं क्षेत्रं सर्वदोषविवर्जितम्* । यत्रोप्तं बीजमद्यैव अद्यैव फलदायकम्* ॥ इति । किं मन्यध्वे भिक्षवो योऽसौ गृहपतिर्गृहपतिपत्नी गृहपतिपुत्रो (म्स्वि २५५) गृहपतिदासो गृहपतिदासी च । एष एवासौ मिण्ढको गृहपतिर्मिण्ढकपत्नी मिण्ढकपुत्रो मिण्ढकस्नुषा मिण्ढकदासो मिण्ढकदासी च । य एभिः प्रत्येकबुद्धकारान् कृत्वा प्रणिधानं कृतं तस्य कर्मणो विपाकेन षडपि महापुण्या जाता ममान्तिके सत्यानि दृष्टानि । अहं चैभिः प्रत्येकबुद्धकोटीशतसहस्रेभ्यः प्रतिविशिष्टतरः शास्ता आरागितो न विरागित इति हि भिक्षव एकान्तकृष्णानां कर्मणामेकान्तकृष्णो विपाकः एकान्तशुक्लानामेकान्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रः । तस्मात्तर्हि भिक्षव एकान्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि च एकान्तशुक्लेष्वेव कर्मस्वाभोगाः करणीयः इत्येवं वो भिक्षवः शिक्षितव्यम्* । (भैष्-व्(छ् ।w) ११९) उद्दानम्* । कैनेय<ः> पानमादाय काशीपट्टं च यवाग्वः । पापायां खाद्यकं कृत्वा कौकृत्यं विकृतभोजनम्* ॥ ॥ (fओल्. २३२ १ = ग्ब्म् ६.७७६) भगवानादुमायां विहरत्यावसथे । तेन खलु समयेन कैनेयस्य ऋषेरादुमायामावसथोऽभूत्<* ।> मन्दाकिन्यास्तु पुष्करिण्यास्तीरे दिवाविहारः । भगवान् संलक्षयति । कुत्र न्वहं चतुर्णां लोकपालानां धर्मं देश<ये>यं <।> यत्र मे कैनेय ऋषिरल्पकृच्छ्रेण दमथमागत ए<तस्यै>तदभवत्* <।> यन्वहं मन्दाकिन्याः पुष्करिण्यास्तीरे देशयेयं <।> तत्र दमथमेष्यति । तत्र भगवता लौकिकं चित्तमुत्पादितम्* <।> धर्मता खलु यस्मिन् समये बुद्धा भगवन्तो (म्स्वि २५६) लौकिकं चित्तमुत्पादयन्ति तस्मिं समये शक्रब्रह्मादयो देवा भगवतश्चेतसा चित्तमाजानन्ति <।> वैश्रवणो महाराजः संलक्षयति । किंकारणं भगवता लौकिकं चित्तमुत्पादितं <।> पश्यत्यस्माकमेव चतुर्णां लोकपालानां धर्मं देशयितुकाम इति विदित्वा पांचिकस्य महायक्षसेनापतेराज्ञा<ं> दत्तवान्* <।> गच्छ पाञ्चिक भगवतोऽर्थाय मन्दाकिन्या<ः> पुष्करिण्यास्तीरे शयनासनप्रज्ञप्तिं कुरु <।> कैनेयस्य ऋषेरेकमारक्षकं स्थापय <।> महाभूतसन्निपातो भविष्यति मा कश्चिदस्योजो घट्टयिष्यतीति । स मन्दाकिन्याः पुष्करिण्यास्तीरे कैनेयस्य ऋषेरारक्षकं स्थापयित्वा शयनासनप्रज्ञप्तिं कर्तुम् (भैष्-व्(छ् ।w) १२०) आरब्धः <।> तत्र महाजनकायस्य कोलाहलशब्दो जातः <।> ततः कैनेय ऋषिः कोलाहलशब्देनोत्थितः तमारक्षकं पृच्छति <।> किमेष कोलाहलशब्द इति । स कथयति <।> शयनासनप्रज्ञप्तिः क्रियते । किं ममार्थाय । न तवार्थाय <।> अपि तु बुद्धस्य भगवतः <।> त्वमत्र किं तिष्ठसि । तवैवारक्षकः <।> किमर्थम्* <।> महाभूतसमागमोऽत्र भविष्यति <।> मा कश्चिदोजो घट्टयिष्यतीति । स कथयति <।> तस्य श्रमणस्य गौतमस्य को रक्षां करोतीति । स कथयति <।> कस्तस्य भगवतो रक्षां करोति । स एव भगवां सदेवकस्य लोकस्य रक्षां करोतीति श्रुत्वा कैनेय ऋषिस्तूष्णीम्* <।> ततो भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय आदुमां पिण्डाय प्राविशत्* <।> आदुमां पिण्डाय चरित्वा कृतभक्तकृत्यः पश्चाद्भक्तपिण्डपातं प्रतिक्रान्तः तद्रूपं समाधिं समापन्नो यथा समाहिते चित्ते आदुमायामन्तर्हितो मन्दाकिन्या<ः> पुष्करिण्यास्तीरे (म्स्वि २५७) प्रत्यष्ठात्सार्धं भिक्षुसंघेन । अथ भगवान् पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः <।> ततो धृतराष्ट्रो महाराजोऽनेकगन्धर्वपरिवारोऽनेकगन्धर्वशतपरिवारोऽनेकगन्धर्वसहस्रपरिवारोऽनेकगन्धर्वशतसहस्रपरिवारो दिव्यानां मणीनामुत्संगं पूरयित्वा येन भगवांस्तेनोपसंक्रान्तः <।> उपसंक्रम्य भगव्<अन्तं दिव्याभ्>इर्<म>णि<भ्>इ<रा>कीर्य भगवतः पादौ शिरसा वन्दित्वा पूर्वां दिशं निशृत्य निषण्णो भगवन्तं संपुरस्कृत्य भिक्षुसंघं च ॥ विरूढकोऽपि महाराजोऽनेककुम्भाण्डपरिवारोऽनेककुम्भाण्डशतपरिवारोऽनेककुम्भाण्डसहस्रपरिवारोऽनेककुम्भाण्डश्<अतसहस्रपरिव्>आरो दिव्यानां मुक्तानामुत्संगं पूरयित्वा येन भगवांस्तेनोपसंक्रान्तः (fओल्. २३२ १ = ग्ब्म् ६.७७७) <।> उपसंक्रम्य भगवन्तं दिव्याभिर्मुक्ताभिराकीर्य भगवतः पादौ शिरसा वन्दित्वा दक्षिणां दिशं निशृत्य निषण्णो भगवन्तं संपुरस्कृत्य भिक्षुसंघं च । विरूपाक्षो <ऽपि> महारा<जोऽनेकनागपरिव्>आरोऽनेकनागशतपरिवारोऽनेकनागसहस्रपरिवारोऽनेकनागशतसहस्रपरिवारो दिव्यानामुत्पलपद्मकुमुदपुण्डरीकमन्दारकाणां पुष्पाणामुत्संगं पूरयित्वा येन भगवांस्तेनोपसंक्रान्तः । उपसंक्रम्य <भगवन्तं दिव्यैरुत्प>लपद्मकुमुदपुण्डरीकमन्दारकैः पुष्पैरवकीर्य भगवतः पादौ शिरसा वन्दित्वा पश्चिमां दिशं निशृत्य निषण्णो भगवन्तं संपुरस्कृत्य भिक्षुसंघं च ॥ वैश्रवणोऽपि महाराजोऽनेकयक्षपरिवारोऽनेकयक्षशतपरिवारोऽनेकय्<अक्>ष्<अ>सहस्रप्<अ>रिवारोऽनेकयक्षशतसहस्रपरिवारो दिव्यस्य हिरण्यस्य सुवर्णस्योत्संगं पूरयित्वा येन भगवांस्तेनोपसंक्रान्तः <।> उपसंक्रम्य भगवन्तं दिव्येन हिरण्यसुवर्णेनाकीर्य (भैष्-व्(छ् ।w) १२१) भगवतः पादौ (म्स्वि २५८) शिरसा वन्दित्वा उत्तरां दिशं निशृत्य निषण्णो भगवन्तं <सं>पृष्ठौरस्कृत्य भिक्षुसंघं च । तत्र द्वावार्यजातीयौ धृतराष्ट्रो विरूढकश्च । द्वौ दस्युजातीयौ विरूपाक्षो वैश्रवणश्च । अथ भगवत एतदभवत्* <।> सचेदहमार्यया वाचा धर्मं देशयेयं द्वौ चाज्ञास्यतः द्वौ नाज्ञास्यतः <।> सचेद्दस्युवाचा देशयेयमेवमपि द्वौ आज्ञास्यतः द्वौ नाज्ञास्यतः <।> यन्वहं द्वयोरार्यया वाचा धर्मं देशयेयं <।> द्वयोरपि दस्युवाचेति विदित्वा धृतराष्ट्रं महाराजमामन्त्रयते । इति हि महाराजभिन्नः कायो वेदना शीतीभूता संज्ञा निरुद्धा संस्कारा व्युपशान्ता विज्ञा<नं> चास्तंगत<ं> : एष एवान्तो दुःखस्येति । अस्मिन् खलु धर्मपर्याये भाष्यमाणे धृतराष्ट्रस्य महाराजस्य विरजो विगतमलं धर्मेषु धर्मचक्षुरुत्पन्नमनेकेषां च तत्सभागानां गन्धर्वशतसहस्राणाम् ॥ तत्र भगवान् विरूढकं महाराजमामन्त्रयते <।> इति हि महाराज <अत्र ते> दृष्टे दृष्टमात्रं भवतु श्रुते मते विज्ञाते विज्ञातमात्रं <।> अस्मिं खलु धर्मपर्याये भाष्यमाणे विरूढकस्य महाराजस्य विरजो विगतमलं धर्मेषु धर्मचक्षुरुत्पन्नमनेकेषां च तत्सभागानां कुम्भाण्डशतसहस्राणाम् ॥ (म्स्वि २५९) तत्र भगवां विरूपाक्षं महाराजमामन्त्रयते । इति हि महाराज इने मेने दप्फे दडप्फे एष एवान्तो दुःखस्येति <।> अस्मिं खलु धर्मपर्याये भाष्यमाणे विरूपाक्षस्य महाराजस्य विरजो विगतमलं धर्मेषु धर्मचक्षुरुत्पन्नमनेकेषां च तत्सभागानां <नाग>शतसहस्राणां <।> तत्र भगवान् <वैश्रवणं> महाराजमामन्त्रयते । अत्र ते महाराज <माशा तुषा संशामा >(भैष्-व्(छ् ।w) १२२)< सर्वत्र विराडि> एष एवान्तो दुःखस्येति <।> अस्मिं खलु धर्मपर्याये भाष्यमाणे <वैश्रवणस्य> महाराजस्य विरजो विगतमलं धर्मेषु धर्मचक्षुरुत्पन्नमनेकेषां (fओल्. २३३ १ = ग्ब्म् ६.७७८) च तत्सभागानां यक्षशतसहस्राणाम् । भगवान् संलक्षयति <।> एतर्हि मे परिनिर्वाणकालसमयः प्रत्युपस्थितः <।> कस्योपन्यस्य शासनं परिनिर्वास्यामि । सचेद्देवानां देवाः प्रमत्ता रतिबहुला न चिरस्थितिकं भविष्यति । अथ मनुष्याणामल्पायुषो मनुष्याः एवमेव न चिरस्थितिकमेव <।> यन्वहं देवानां च मनुष्याणां च काश्यपस्य च भिक्षोः शास<न>मुपन्यस्य परिनिर्वायेयमिति विदित्वा धृतराष्ट्रं महाराजमामन्त्रयते । मम ते महाराज परिनिर्वृतस्य पूर्वस्यां दिशि शासने आरक्षा करणीयेति । विरूढकं महाराजमामन्त्रयते । त्वयापि महाराज दक्षिणस्यां दिशि आरक्षा करणीयेति । विरूपाक्षं महाराजमामन्त्रयते । त्वयापि महाराज पश्चिमस्यां दिशि आरक्षा करणीयेति । (म्स्वि २६०) वैश्रवणं महाराजमामन्त्रयते । त्वयापि महाराज उत्तरस्यां दिशि आरक्षा करणीयेति ॥ ततश्चत्वारो महाराजानः प्रमुदितमनसो भगवन्तमिदमवोचन्* । एवं भवतु भगवन् यथाज्ञापयति भगवन्<* ।> वयमारक्षा<ं> करिष्याम इति विदित्वा भगवतः पादौ शिरसा वन्दित्वा दृष्टसत्या भगवतोऽन्तिकात्प्रक्रान्ताः । भगवता आयुष्मते महाकाश्यपाय कृत्स्नं शासनमुपन्यस्तं <।> आयुष्मांश्चानन्दोऽभिहितः <।> त्वयाप्यानन्द शासनकार्यकरणे औत्सुक्यमापत्तव्यमिति । ॥ भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः । किं भदन्त चतुर्भिर्महाराजैः कर्म कृतं यस्य कर्मणो विपाकेन चत्वारो महाराजाः संवृत्ताः <।> भगवतश्चान्तिके सत्यदर्शनं कृतमिति । भगवानाह । एभिरेव भिक्षवः पूर्वमन्यासु जातिषु कर्मा<णि> कृतान्युपचितानि लब्धसंभाराणि पूर्ववत्फलन्ति खलु देहिनाम्* । भूतपूर्वं भिक्षवोऽस्मिन्नेव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम शास्ता लोक उदपादि । पूर्ववद्यावच्छास्ता देवमनुष्याणां बुद्धो भगवान्* <।> तेन खलु समयेन महासमुद्रे द्वौ नागौ प्रतिवसतः श्वासो महाश्वासश्च । कूटशाल्मल्यामपि द्वौ सुपर्णिनावट्टेश्वरश्चूडेश्वरश्च । यदा श्वासमहाश्वासौ ताभ्यामभिद्रूयेते तदा पातालं प्रविशतो <।> यावदपरेण समयेन श्वासमहाश्वासाभ्यां काश्यपस्य सम्यक्संबुद्धस्यान्तिकाच्छरणगमनशिक्षापदानि गृहीतानि <।> तौ च्<अ> स्<उ>पृष्ठ<अ>र्णिनाव्(म्स्वि २६१) अभिद्रवितुमारब्धौ न शक्नुवतः । सुमेरुप्रत्याहतमिव पवनसलिलवेगौ प्रतिनिवृत्य कथयतो <।> भवन्तौ पूर्वमस्माभिर्युवामभिद्रुतौ (भैष्-व्(छ् ।w १२३) पातालं प्रविशत <।> इदानीं को हेतुर्येन वयं सुमेरुप्रत्याहताविव पवनसलिल<व्>ए<गौ य्>उवामासाद्य प्रतिनिवृत्ताविति । श्वासमहाश्वासौ कथयतो <।> (fओल्. २३३ १ = ग्ब्म् ६.७७९)ऽस्माभिः काश्यपस्य सम्यक्संबुद्धस्यान्तिकाच्छरणगमनशिक्षापदानि गृहीतानीति <।> तौ कथयतो <।> यद्येवं वयमपि ग्रहीष्याम इति <।> तौ ताभ्यां सार्धं काश्यपस्य सम्यक्संबुद्धस्य्<आन्ति>क्<ए> संप्रस्थितौ <।> तौ च संप्राप्तौ <।> चत्वारश्च लोकपालाः काश्यपस्य सम्यक्संबुद्धस्यान्तिकाद्धर्मं श्रुत्वा संप्रस्थिताः <।> ते ताभ्यां दृष्टास्<।> तौ सुपर्णिनौ श्वासमहाश्वासौ नागौ पृच्छतः <।> क एते गच्छन्तीति । ताभ्यां विस्तरेण कथितम्* <।> सुपर्णिनौ कथ्<अयतः ।> य्<अ>द्येवं वयमपि काश्यपस्य सम्यक्संबुद्धस्यान्तिकाच्छरणगमनशिक्षापदानि संगृहीत्वा प्रणिधानं कुर्म इति <।> ताभ्यां काश्यपस्य सम्यक्संबुद्धस्यान्तिकाच्छरणगमनशिक्षापदानि गृहीतानि <।> श्वासमहाश्वासाभ्यां पूर्वमेव गृहीतानि <।> ततः संभूय काश्यपस्य सम्यक्संबुद्धस्य पादयोर्निपत्य प्रणिधानं कर्तुमारब्धाः <।> यथैते चत्वारो लोकपालाः काश्यपस्य सम्यक्संबुद्धस्यान्तिकाद्धर्मं श्रुत्वा दृष्टसत्याः स्वभवनं संप्रस्थिताः : एवं वयमप्यनेन कुशलमूलेन चत्वारो लोकपालाः स्याम : यश्चासौ भगवता काश्यपेन सम्यक्संबुद्धेन उत्तरो माणवो व्याकृतः भविष्यसि त्वं माणव वर्षशतायुषि प्रजायां शाक्यमुनिर्नाम सम्यक्संबुद्ध इति । (म्स्वि २६२) सोऽप्यस्माकं भगवानेव मन्दाकिन्या<ः> पुष्करिण्यास्तीरे धर्मं देशयेद्<।> वयं च तं धर्मं श्रुत्वा दृष्टसत्या एवमेव स्वभवनं गच्छाम इति । किं मन्यध्वे भिक्षवो ये ते चत्वारो नागसुपर्णिनः एत एव ते चत्वारो लोकपालाः <।> योऽसौ श्वास एष एवासौ धृटराष्ट्रस्तेन कालेन तेन समयेन <।> महाश्वासो विरूढकः अट्टेश्वरोऽसौ विरूपाक्षः चूडेश्वरोऽसौ वैश्रवणः तेन कालेन तेन समयेन । यदेभिः काश्यपस्य सम्यक्संबुद्धस्यान्तिकाच्छरणगमनशिक्षापदानि प्रतिगृह्य प्रणिधानं कृतं तस्य कर्मणो विपाकेन चत्वारो लोकपाला जाता ममान्तिके सत्यदर्शनं कृत्वा स्वभवनं गताः <।> तां च धर्मदेशनां श्रुत्वा कैनेय ऋषिः परं विस्मयमुपगतो भगवति चाभिप्रसन्नः <।> ततोऽस्य भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञा<त्वा> तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता <।> यां श्रुत्वा कैनेयर्षिणा सहसत्याभिसमयादनागामिफलं साक्षात्कृतं <।> ततोऽसाववेत्यप्रसादसमन्वागतोऽष्टौ पानान्यादाय चोचपानं मोचपानं कोलपानमश्वत्थपानमुदुम्बरपानं परुषकपानं खर्जूरपानं मृद्वीकापानं च येन भगवांस्तेनोपसंक्रान्त <।> उपसंक्रम्य भगवतमिदमवोचत्* <।> इमानि भदन्त अष्टौ पानानि पूर्वकैरृषिभि<ः> स्तुतानि वर्णितानि <।> तानि भगवान् प्रतिगृह्णात्व्(भैष्-व्(छ् ।w) १२४) अनुकम्पामुपादाय । प्रतिगृह्णाति भगवान् कैनेयस्य ऋषेरन्तिकादष्टौ पानानि अनुकम्पामुपादाय <।> प्रतिगृह्य भिक्षूनामन्त्रयते स्म <।> इतीमानि भिक्षवोऽष्टौ पानानि काले (fओल्. २३४ १ = ग्ब्म् ६.७८०) प्रतिग्राहितानि अकाले मर्दितानि (म्स्वि २६३) अकाले परिस्रुतानि अकालेऽधिष्ठितानि पश्चाद्भक्तेन परिभोक्तव्यानि ॥ इतीमानि अष्टौ पानानि काले प्रतिग्राहितानि काले मर्दितानि ॥ काले परिस्रुतानि अकाले अधिष्ठितानि न परिभोक्तव्यानि । ॥ इतीमानि अष्टौ पानानि काले प्रतिग्राहितानि काले मर्दितानि काले परिस्रुतानि अकाले अधिष्ठितानि न परिभोक्तव्यानि ॥ इतीमानि अष्टौ पानानि अकाले मर्दितानि अकाले परिस्रुतानि पश्चाद्भक्तेन परिभोक्तव्यानि <।> रात्र्याश्च प्रथमे यामातिक्रान्ता न परिभोक्तव्यानि ॥ {दुत्त्: अस्थे तिबेतन् त्रन्स्लतिओन् दोएस्नोतग्रेए wइथ्थे सन्स्क्रित्तेxत्र्, wए रेचोन्स्त्रुच्थेरे थे सन्स्क्रित्fरों तिबेतन्त्: <इतीमानि भिक्षवोऽष्टौ पानानि काले प्रतिग्राहितानि काले मर्दितानि काले अधिष्ठितानि काले परिभोक्तव्यानि । अकाले न परिभोक्तव्यानि । रात्र्याश्च प्रथमे यामेऽतिक्रान्ते न परिभोक्तव्यानि । इतीमानि अष्टौ पानानि काले प्रतिग्राहितानि अकाले मर्दितानि अकाले परिस्रुतानि अकाले अधिष्ठितानि न परिभोक्तव्यानि । इतीमानि अष्टौ पानानि काले प्रतिग्राहितानि काले मर्दितानि अकाले परिस्रुतानि अकाले अधिष्ठितानि न परिभोक्तव्यानि । इतीमानि अष्टौ पानानि अकाले प्रतिग्राहितानि अकाले मर्दितानि अकाले परिस्रुतानि पश्चाद्भक्तेन न परिभोक्तव्यानि । रात्र्याश्च यामेऽतिक्रान्ते न परिभोक्तव्यानि ।>} अथ कैनेय ऋषिरुत्थायासनादेकांसमुत्तरासंगं कृत्वा येन भगवांस्तेनांजलिं प्रणमय्य भगवन्तमिदमवोचत्* । अधिवासयतु मे भगवान्* श्वो भक्तेन सार्धं भिक्षुसंघेनेति । अधिवासयति भगवान् कैनेयस्य ऋषेस्तूष्णींभावेन । अथ कैनेय ऋषिर्भगवतस्तूष्णींभावेनाधिवासनां विदित्वोत्थायासनात्प्रक्रान्तः । भगवानपि मन्दाकिन्याः पुष्करिण्यास्तीरेऽन्तर्हित आदुमायां प्रत्यष्ठात्सार्धं भिक्षुसंघेन । अथ कैनेय ऋषिः सरात्रमेवोत्थायान्तर्जनमामन्त्रयते । उत्तिष्ठत (म्स्वि २६४) आर्या उत्तिष्ठत । भद्रमुखाः काष्ठानि पाटयत । खाद्यकान्युल्लाडयत । प्रतिजाग्रत मण्डपवाडमिति । तेन खलु समयेन शैलो नाम ऋषिः कैनेयस्य ऋषेर्भागिनेयस्तस्मिन्नावसथे रात्रिं वासमुपगतः । अश्रोषीत्शैल ऋषिः कैनेयमृषिं सरात्रमेवोत्थायान्तर्जनमामन्त्रयन्तम्* । श्रुत्वा च पुनः कैनेयमृषिमिदमवोचत्* । किं पुनस्ते ऋषे सब्रह्मचारिणो निमन्त्रिताः । राजा वा मागधश्रेण्यो बिंबिसारो राष्ट्रनिवासी जनकायो यथेप्सितस्य वा ऋषिधर्मस्य परिसमाप्तिरिति । स कथयति । न मे शैल सब्रह्मचारिण उपनिमन्त्रिता नापि राजा मागधश्रेण्यो बिंबिसारो राष्ट्रनिवासी जनकायो नापि यथेप्सितस्य ऋषिधर्मस्य परिसमाप्तिः । अपि तु मया बुद्धप्रमुखो भिक्षुसंघो भक्तेनोपनिमन्त्रित इति तस्य बुद्ध इत्यश्रुतपूर्वं घोषं श्रुत्वा सर्वरोमकूपान्याहृष्टानि । सगौरवः स पप्रच्छ । क एष ऋषे बुद्धो नाम इति । अस्ति शैल श्रमणो गौतमः शाक्यपुत्रः शाक्यकुलात्केशश्मश्रूण्यवतार्य काषायाणि वस्त्राण्याच्छाद्य सम्यगेव श्रद्धयागारादनगारिकां प्रव्रजितः । सोऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धः । स एष बुद्धो नामेति । शैलः कथयति । क एष ऋषे संघो नामेति । कैनेय ऋषिः कथयति । सन्ति शैल क्षत्रियकुलादपि कुलपुत्राः केशश्मश्र्ववतार्य काषायाणि वस्त्राण्याच्छाद्य सम्यगेव श्रद्धयागारादनगारिकां प्रव्रजितः । सन्ति ब्राह्मणकुलादपि वैश्यकुलादपि कुलपुत्राः पूर्ववत्तमेव भगवन्तं तथागतमर्हन्तं सम्यक्संबुद्धं प्रव्रजिताः । स एष ऋषे संघो नाम इति । अयं च शैल संघः पूर्वकश्च (म्स्वि २६५) बुद्धः । स एष (fओल्. २३४ १ = ग्ब्म् ६.७८१) बुद्धप्रमुखो भिक्षुसंघो मया भक्तेनोपनिमन्त्रितः । अथ शैलऋषिर्बुद्धालम्बनया स्मृत्या काल्यमेवोत्थाय पंचशतपरिवारो येन भगवाम्स्तेनोपसंक्रान्तः । उपसंक्रम्य भगवन्तमेतदवोचत्* । लभेयाहं भदन्त स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुभावं चरेयमहं भगवतोऽन्तिके ब्रह्मचर्यमिति । लब्धवान् शैल ऋषिः पंचशतपरिवारः स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुभावम्* । अथ कैनेय ऋषिस्तामेव शुचि प्रणीतं खादनीयभोजनीयं पूर्ववद्यावत्संतर्पयति संप्रवारयति । तेन बुद्धप्रमुखं भिक्षुसंघं भोजयमानेन शैलः प्रव्रजितो दृष्टः । स कथयति । शैल त्वं प्रव्रजितः । प्रव्रजित्वा सुष्ठु कृतं साधु कृतम्* । अहमपि बुद्धप्रमुखं भिक्षुसंघं भोजयित्वा प्रव्रजिष्यामीति । अथ कैनेय ऋषिरनेकपर्यायेण बुद्धप्रमुखं भिक्षुसंघं शुचिना प्रणीतेन खादनीयभोजनीयेन संतर्प्य संप्रवार्य भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तमपनीतपात्रं नीचतरमासनं गृहीत्वा भगवतः पुरस्तान्निषण्णो धर्मश्रवणाय । ततो भगवांस्तस्मै दक्षिणामादिश्य धर्मदेशनां कृत्वा प्रक्रान्तः । अथ कैनेय ऋषिर्यत्तत्रोत्पादनधर्मकं सर्वं विसर्जनधर्मकं कृत्वा {म्स्तत्रोत्सदनधर्मकं <त>त्सर्वं विसर्जनधर्मकं कृत्वा; च्f. म्प्स्७.२ <तत्रोत्सीदन->; भ्स्द्स्.व्. <उत्सीदन>} पंचशतपरिवारो येन भगवांस्तेनोपसंक्रान्ताः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्तेऽस्थात्* । एकान्तस्थितः कैनेय ऋषिर्भगवन्तमिदमवोचत्* । लभेयाहं भदन्त स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुभावं चरेयमहं भगवतोऽन्तिके (म्स्वि २६६) ब्रह्मचर्यमिति । लब्धवान् कैनेय ऋषिः पंचशतपरिवारः स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुभावम्* । अथ भगवांस्तद्भिक्षुसहस्रं प्रव्रज्योपसंपाद्य नद्याः प्रभद्रिकायास्तीरे वासमुपगतश्छत्राम्बुवने {म्स्<छत्राप्रवने>} । तत्र भगवता पंचभिक्षुशतान्यायुष्मते ब्राह्मणकप्फिणाय दत्तानि । अर्धतृतीयान्यायुष्मते महामौद्गल्यायनाय । अर्धतृतीयान्यायुष्मते शारिपुत्राय । तत्र ये आयुष्मता ब्राह्मण्कप्फिणेनावचोदितास्तैः सर्वक्लेशप्रहाणादर्हत्वं साक्षात्कृतम्* । ये आयुष्मता महामौद्गल्यायनेन तैरनागामिफलम्* । ये आयुष्मता शारिपुत्रेण तैः स्रोतआपत्तिफलम्* । भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः । पश्य भदन्त भगवता आयुष्मान् शारिपुत्रो महाप्रज्ञानामग्र्यो व्याकृतः आयुष्मांश्च महामौद्गल्यायनो महर्धिकानां महानुभावानाम्* । अथ च पुनर्ये आयुष्मता ब्राह्मणकप्फिणेनावचोदितास्तैरहत्वं साक्षात्कृतम्* । ये आयुष्मता महामौद्गल्यायनेन तैरनागामिफलम्* । ये आयुष्मता शारिपुत्रेण तैः स्रोतआपत्तिफलम्* । भगवानाह । भिक्षव एतर्हि यथा तथातीतेऽध्वनि ये (fओल्. २३५ १ = ग्ब्म् ६.७८२) ब्राह्मणकप्फिणेनावचोदितास्ते आरूप्यधातौ प्रतिष्ठिताः । ये मौद्गल्यायनेन ते रूपधातौ । ये शारिपुत्रेण ते पंचस्वभिज्ञासु प्रतिष्ठिताः । तच्छ्रूयताम्* । भूतचरं भिक्षवोऽन्यतरस्मिन्नरण्यायतने द्वौ ऋषी प्रतिवसतः । प्रत्येकं पंचशतपरिवारः । यावदपरेण समयेन तयोरेकः (म्स्वि २६७) कालगतः । ततस्तस्य माणवका गुरुवियोगदुःखदौर्मनस्यसंतप्ता इतश्चामुतश्च परिभ्रमन्तस्तस्य द्वितीयस्य ऋषेः सकाशमुपसंक्रान्ताः । तेन ते दृष्टा अश्रुपर्याकुलेक्षणाः पृष्टाश्च । माणवका योऽसौ युष्माकमुपाध्यायः कालगतः । स संलक्षयति । ममात्ययान्माणवकानामीदृशी समवस्था भविष्यति । यन्वहमेषामुपसंग्रहं कुर्यामिति । तेन ते समाश्वासिता उपसंगृहीताश्च । यावदपरेण समयेन सोऽपि ऋषिर्ग्लानः संवृत्तः । तस्य त्रयोऽग्र्यशिष्याः । तेनैकैकस्य पंचशतानि दत्तानि । द्वितीयस्यार्धतृतीयानि । तृतीयस्यार्धतृतीयानि । स कालधर्मेण संयुक्तः । तत्र यस्य पंचशतानि दत्तानि तेन तथावचोदितानि यथा आरूप्यधातौ प्रतिष्ठापितानि । यस्यार्धतृतीयानि तेन तथावचोदितानि यथा रूपधातौ प्रतिष्ठापितानि । यस्याप्यर्धतृतीयानि तेन तथावचोदितानि यथा पंचस्वभिज्ञासु प्रतिष्ठापितानि । किं मन्यध्वे भिक्षवो योऽसौ ऋषिर्येन तानि पंचमाणवकशतान्यारूप्यधातौ प्रतिष्ठापितान्येष एवासौ कप्फिणो भिक्षुस्तेन कालेन तेन समयेन । येनार्धतृतीयानि रूपधातौ प्रतिष्ठापितान्येष एवासौ मौद्गल्यायनो भिक्षुः । येनाप्यर्धतृतीयानि शतानि पंचस्वभिज्ञासु प्रतिष्ठापितान्येष एवासौ शारिपुत्रो भिक्षुः । अपि तु भिक्षवो ये कप्फिणेनावचोदितास्ते तीक्ष्णेन्द्रियाः । ये मौद्गल्यायनेन ते मध्येन्द्रियाः । ये शारिपुत्रेण ते मृद्विन्द्रियाः । यदि शारिपुत्रेणावचोदिता नाभविष्यनुष्मगता अप्यनयगता अभविष्यन्* । (म्स्वि २६८) सर्वे समग्राः शृणुत विप्रसन्नेन चेतसा । प्रकाशयन् बुद्धवर्णं कैनेयजटिलस्तथा ॥ एकस्मिन् समये शास्ता कैनेयस्य निवेशने । सश्रावको महावीरो भोजनेन निमन्त्रितः ॥ अद्राक्षीद्ब्राह्मणः शैलः कैनेयस्य निवेशने । प्रतिजाग्र्यमानमशनं दृष्ट्वा कैनेयमब्रवीत्* ॥ विवाहः किं नु राजा वा राष्ट्रं वोपनिमन्त्रितम्* । अथवा ते महाप्रज्ञ पृष्ट आचक्ष्व तन्मम ॥ न मे विवाहो राजा वा राष्ट्रं वोपनिमन्त्रितम्* अग्रसत्वो मया बुद्धो भक्तेनोपनिमन्त्रितः ॥ सोऽयं बुद्ध इति श्रुत्वा शैलः संवेगमागतः । क एष बुद्धः <कैनेय> पृष्ट आचक्ष्व तन्मम ॥ अस्ति शाक्यकुले जातः स शास्ताप्रतिपुद्गलः । बुद्धिमान् सर्वधर्मेषु तस्माद्बुद्धो निरुच्यते ॥ दृष्टं ह्यतीतं बुद्धेन तथा दृष्टमनागतम्* । प्रत्युत्पन्नमथो दृष्टं संस्कारा <व्यय>धर्मिणः ॥ यच्च किंचिदभिज्ञेयं सर्वं तद्वेत्ति तत्ववित्* । (fओल्. २३५ १ = ग्ब्म् ६.७८३) सर्वज्ञः सर्वदर्शी च तस्माद्बुद्धो निरुच्यते ॥ अभिज्ञेयमभिज्ञातं भावनीयं च भावितम्* । प्रहातव्यं प्रहीनं च तस्माद्बुद्धो निरुच्यते ॥ (म्स्वि २६९) जायमाने च यत्रेयं ससमुद्रा सपर्वता । प्रकंपिताभू<द्धरणी> तं नमस्ये कृताञ्जलिः ॥ निहतो येन मारश्च कृष्णबन्धुः सवाहनः । तथागतबलप्राप्तं तं नमस्ये कृताञ्जलिः ॥ येन तद्द्वादशाकारं धर्मचक्रं प्रवर्तितम्* । वाराणसीं पुरीं गत्वा तं नमस्ये कृताञ्जलिः ॥ रागबन्धेन बद्धान् ये रागद्वेषाभिपीडितान्* । बहून्मोचयते सत्वांस्तं नमस्ये कृताञ्जलिः ॥ कुत्र बुद्धः स भगवान् कियद्दूरे विनायकः । अद्यैव शरणं यामि शाक्यपुत्रं प्रभाकरम्* ॥ गच्छ ब्राह्मण तेनेदं वनषण्डं मनोरमम्* । गन्धर्वराजोपनिभं बुद्धं द्रक्ष्यस्यनुत्तरम्* ॥ काषायवस्त्रं द्युतिमन्तं हेमवर्णं हरित्वचम्* । तद्घाटकमिवोत्तप्तं बिम्बं हेममयं यथा ॥ सालवृक्षं कुसुमितं पुष्पितं कर्णिकारवत्* । नानारत्नपरिच्छन्नं यूपं रत्नमयं यथा ॥ समन्ततोऽवभासयति समन्ताद्व्यामतेजसा । आरोहपरिणाहेन न्यग्रोधपरिमण्डलः ॥ सर्वकामरतिं हित्वा स्फीतं राज्यं सबान्धवम्* । प्रव्रज्यामभिनिष्क्रान्तो विवेके रमते मुनिः ॥ (म्स्वि २७०) सिंहवन्नदते च्छम्भी केसरी गन्धमादने । वनान्तरेष्वसंत्रस्तं बुद्धं द्रक्ष्यसि ब्राह्मण ॥ ब्रह्मस्वरं मञ्जुगिरं श्लक्ष्णवाचा स्मितोन्मुखम्* । दुन्दुभिस्वरनिर्घोषं बुद्धं द्रक्ष्यसि ब्राह्मण ॥ चन्द्रं वा गगने शुद्धं नक्षत्रपरिवारितम्* । चन्द्रमण्डलसंकाशं बुद्धं द्रक्ष्यसि ब्राह्मण ॥ वैरोचनं वा दीप्तांशुं भानुमन्तं नभस्तले । वीतान्धकारं राजन्तं बुद्धं द्रक्ष्यसि ब्राह्मण ॥ यथार्षभं यूथपतिमचलं ककुदं स्थितम्* । पुरुषर्षभं दशबलं बुद्धं द्रक्ष्यसि ब्राह्मण ॥ समुद्रमिव गम्भीरमप्रमेयं महोदधिम्* । अचिन्त्यं ध्यायिनामग्र्यं बुद्धं द्रक्ष्यस्यनुत्तरम्* ॥ निर्यान्तं कृष्णपक्षाद्वा भानुमन्तमिवाम्बरे । ध्मायन्तमग्निस्कन्धं वा बुद्धं द्रक्ष्यसि गौतमम्* ॥ चक्रवर्ती यथा राजा सचिवैः परिवारितः । अर्हद्भिरिव संबुद्धः शोभते संपुरस्कृतः ॥ वशवर्ती च कामेषु महाब्रह्मा यथेश्वरः । त्रिसहस्रं लोकधातुं वशी वर्तयते मुनिः ॥ सत्यानि संप्रकाशयति मध्विव नीडकात्स्रवत्* । श्रुत्वा यदुपशाम्यन्ति प्रतरन्ति महार्णवम्* ॥ (म्स्वि २७१) दुःखं नैकप्रकारं च यच्च दुःखस्य संभवम्* । दुःखस्य च व्युपशमं मार्गं द्विचतुरंगिकम्* ॥ अधनानां धनं दाता आतुरांश्च चिकित्सति । उपद्रुतानां शरणं दुःखान्मोचयति प्रजाः ॥ सत्वानामन्धभूतानां मूढानामुत्पथचारिणाम्* । ऋजुमार्गं प्रकाशयति क्षेमं निर्वाणगामिनम्* ॥ आदीप्तां रागद्वेषाभ्यां मोहप्रज्वलितां प्रजाम्* । महामेघो यथा वृष्ट्या निर्वापयति महामुनिः ॥ रूपवर्णबलोपेतः सदृशोऽस्य न विद्यते । नारायणसंहननः शैलो वा सुप्रतिष्ठितः ॥ लाभालाभसुखैर्दुःखैर्निन्दयाथ प्रशंसया । (fओल्. २३६ १ = ग्ब्म् ६.७८४) यशोऽयशोभ्यामलिप्तः पंकजं वारिणा यथा ॥ प्राणातिपाताद्विरतो नादत्तमभिनन्दति । सत्यवादी ब्रह्मचारी पैशुन्यात्स उपारतः ॥ परुषं नान्युदीरयति मंजु कालेन भाषते । अभिध्या नास्य कामेषु मैत्रचित्तः स जन्तुषु ॥ सत्यदर्शनसंपन्नः समाधिबलगोचरः । षडभिज्ञो महाध्यायो नभश्चर्या विगाहते ॥ शृणोति विविधाञ्छब्दान् ये दिव्या ये च मानुषाः । चित्तं परेषां जानाति क्लिष्टं वा यदि वाशुभम्* ॥ (म्स्वि २७२) पूर्वं निवासकुशलो यत्र यत्रोषितः पुरा । च्युत्युपपादं जानाति सत्वानामागतिं गतिम्* ॥ क्षीणास्रवो विसंयुक्त उपशान्तः सुनिर्वृतः । शान्तेन्द्रियः शान्तचित्तः पूर्णो वा ध्यायते हृदि ॥ नागं वा पद्मिनीमध्ये कुंजरं षष्टिहायनम्* । प्रेक्षमाणस्तृप्यमानः प्रीतिं ब्राह्मण लप्स्यसे ॥ ईदृशो भगवाञ्छैल वह्निस्कन्ध इव तेजसा । द्वात्रिंशत्तस्य गात्रेषु महापुरुषलक्षणाः ॥ योऽपि वर्षशतं पूर्णं वर्णं भाषेत तायिनः । स पर्यन्तं नाधिगच्छेदप्रमेयस्तथागतः ॥ एतं ब्राह्मण पश्यन्ति लाभस्तेषामनुत्तरः । दृष्ट्वा ये शरणं यान्ति तेषां लाभभरस्ततः ॥ संविन्नो ब्राह्मणः शैलः श्रुत्वा वर्णं महामुनेः । विवेकचित्तसंकल्पः कैनेयमिदमब्रवीत्* ॥ न मे मनुष्यभूतस्य वर्ण एतादृशः श्रुतः । श्रेष्ठोऽसौ सर्वलोकस्य यथा कैनेय भाषसे ॥ मानध्वजं प्रहाय त्वं वणिजो वा धनार्थिकः । शुश्रूषुः पर्युपास्वैवं प्रीतिं ब्राह्मण लप्स्यसे ॥ पंचभिः शतैर्माणवानां शिष्येभिः संपुरस्कृतः । निर्याति ब्राह्मणः शैलो येन बुद्धाश्रमः शुभः ॥ (म्स्वि २७३) विविक्तमल्पनिर्घोषं द्विजसंघनिषेवितम्* । पुष्पपादपसम्पन्नं देवानामिव नन्दनम्* ॥ किन्नरीव्यालभरतिं शाक्यपुत्रनिषेवितम्* । आवासं धर्मराजस्य प्राविशद्ब्राह्मणस्ततः ॥ अदान्तदमकं दृष्ट्वा सारथिं पुरुषोत्तमम्* । शैलो वाचमुदीरयति भवान् कच्चिदनामयः ॥ नेलया पूर्णया वाचा कलविङ्करुतस्वनः । बुद्धः प्रत्यवदच्छैलं तत्खल्वहमनामयः ॥ अकिंचनोऽस्म्यनादानोऽथानधश्छिन्नसंशयः । विप्रमुक्तो विसंयुक्तो ह्यखिलोऽहमनास्रवः ॥ चरामि विरजो लोके शुद्धः शुचि निरामयः ॥ शुचि ब्राह्मण तेनास्मि सर्ववैरभयातिगः ॥ तवापि स्वागतं शैल सन्निषीदेदमासनम्* । मा परिक्लान्तकायोऽसि कच्चिद्ब्राह्मण ते सुखम्* ॥ सुखितोऽहं महावीर त्वां दृष्ट्वाद्य महामुनिम्* । प्रतीतमानसस्तुष्टो भूषणैर्वा विभूषितः ॥ अनुपूर्वमुदीर्याथ कथां तत्रानुपूर्विकीम्* । ह्रीयमानो नीचमना न्यषीदद्ब्राह्मणस्ततः ॥ अध्यापको मन्त्रधरस्त्रैविद्यो वेदपारगः । निषद्य ब्राह्मणः शैलो लक्षणानीक्षते मुनेः ॥ (म्स्वि २७४) अद्राक्षील्लोकनाथस्य त्रिंशद्गात्रेषु लक्षणान्* । द्वयोः कांक्षति शैलश्च कोषोपगतजिह्वयोः ॥ कथंकथी वैमतिको (fओल्. २३६ १ = ग्ब्म् ६.७८५) लक्षणानि महामुनेः । आंगिरसं सत्यनामसंबुद्धं परिपृच्छति ॥ श्रुतानि यानि द्वात्रिंशल्लक्षणानि महामुनेः । द्वयं तत्र न पश्यामि तव गात्रेषु गौतम ॥ कच्चित्कोषप्रतिच्छन्नवस्तिगुह्यमिहास्ति ते । रसनानुत्तमा वापि कच्चिज्जिह्वा न ह्रस्विका ॥ कच्चित्प्रभूतजिह्वोऽसि जानीयां ते महामुने । निर्णामयाशु तनुकां कांक्षां व्यपनयस्व मे ॥ कदाचित्कर्हिचिल्लोके उत्पद्यन्ते विनायकाः । उदुम्बरे वा कुसुमं दुर्लभो हि महामुनिः ॥ वारि ग्रीष्माभितप्तो वा भोजनं वा बुभुक्षितः । आतुरो भेषजं यद्वच्छास्तारं पर्युपास्महे ॥ नेलया पूर्णया वाचा कलविंकरुतस्वनः । बुद्धः प्रत्यवदच्छैलं कांक्षां ब्राह्मण निर्णुद ॥ उभे च चक्षुषी श्रोत्रे प्रच्छादयति जिह्वया । प्रभूतया च्छादयति जिह्वया मुकमण्डलम्* ॥ रिद्ध्या विदर्शयति चाप्यृद्धिपादेषु कोविदः । अद्राक्षीद्ब्राह्मण शैलो गुह्यं कोषावृतं मुनिः ॥ (म्स्वि २७५) आवृढशल्यो निष्कांक्षो लक्षणानि महामुनेः । प्रहृष्टचित्तसंकल्पः शैलो वाचमुदैरयत्* ॥ मन्त्रेष्वाप्तानि मे यानि द्वात्रिंशल्लक्षणान्यहम्* । सर्वं तत्तव गात्रेषु परिपूर्णमनूनकम्* ॥ कल्याणवाक्सुचरितः सुजातः प्रियदर्शनः । मध्ये श्रमणसंघस्य भास्करो वा विरोचसे ॥ कार्यं श्रमणभावेन किं तवोत्तमवर्णिनः । राजा त्वमर्हो भवितुं चक्रवर्ती नरर्षभः ॥ चतुरंगबलोपेतो रत्नैः सप्तभिरेव च । वर्तयति क्षितौ चक्रं राजा भव महीपतिः ॥ राजाहमस्मि शैलेति धर्मराजो ह्यनुत्तरः । धर्मेण चक्रं वर्तये इहाहं भूमिमण्डले ॥ कल्योऽस्म्यहं कुले जातः क्षत्रियोऽस्म्यभिजातितः । वित्रास्य सबलं मारं प्राप्तः संबोधिमुत्तमाम्* ॥ स्मृतिर्ब्राह्मण चक्रं मे प्रज्ञा मे परिनायकः । वीर्यं हयः शीघ्रजवो धुरं वहति चोदितः । समाधिर्मे मणिश्रेष्ठो ह्यन्धकारो प्रभाकरः ॥ उपेक्षा हस्तिनागश्च धुरं वहति चोदितः ॥ स्त्री वै रतिः सरागाणां प्रीतिर्ब्राह्मण मे रतिः । प्रसृष्टं ब्राह्मण श्रेष्ठं धनं गृहगतं मया ॥ (म्स्वि २७६) सप्त बोध्यंगरत्नानि सर्वलोकातिगानि ते । प्रबोधयामि यैः सुप्तामन्धभूतामिमां प्रजाम्* ॥ जिता मया दिशः सर्वाः प्रतिशत्रुर्न विद्यते । चतस्रो मे पर्षदश्च चतुरंगं बलं मम ॥ अध्यावसामि नगरं पूर्वबुद्धनिषेवितम्* । रिद्ध्यारामोपसंपन्नं मार्गनिर्मितचत्वरम्* ॥ सूत्रान्तजातकाकीर्णं महापुरुषसेवितम्* । त्रयो विमोक्षद्वाराणि स्मृत्यारक्षाभिगोपितम्* ॥ ह्रीव्यपत्राप्यसंपन्नः अहं राजा तथागतः । धर्मयुद्धं मया दत्तं धर्मभेरी पराहता ॥ चित्रास्य सबलं मारमभिषिक्तोऽस्मि बोधये । सुभाविता अप्रमाणाः सन्ति चाभरणानि मे ॥ ब्राह्मा विहाराश्चत्वारः क्लेशानां परिवारणाः । परप्रवादा विहता विध्वस्ता विरूढीकृताः ॥ मम सम्यक्त्वं लोकेऽस्मिन्नालोकं प्राणिनां ददत्* । छिन्न दृग्ज्ञानशस्त्रेण विवेकश्चायुधं मम ॥ रिद्धिपादः अवस्थानं शमथो मुष्टिसंग्रहः । शीलरथो नन्दिघोषः (fओल्. २३७ १ = ग्ब्म् ६.७८६) सारथिर्मे विपश्यनः ॥ सन्नाहः क्षान्तिः सौरत्यं संग्रामो मार्गभावनः । कलापः पंचेन्द्रियाणि येभिर्निवरणं हतम्* ॥ (म्स्वि २७७) चत्वारः सम्यक्प्रहाणा येभिः क्लेशा निसूदिताः । शूरयुद्धं मया दत्तं धर्मभेरी मया हता । वित्रास्य सबलं मारमभिषिक्तोऽस्मि बोधये ॥ अविद्यां विद्यया हत्वा स्कन्धानामुदयव्ययम्* । संग्रामशीर्षमुत्तीर्णो बुद्धोऽहं बोधये प्रजाम्* ॥ त्रयो लोके महाचौरा यैरियं बाध्यते प्रजा । रागो द्वेषश्च मोहश्च सर्वे ते नाशिता मया ॥ अर्हंश्च दक्षिणेयोऽस्मि षडभिज्ञो बलोद्यतः । सुक्षेत्रे प्रतिपन्नानामाहुतीनां प्रतिग्रहः ॥ आरभ्य परमं वीर्यमास्रवा निहता मया । महान्तमोघमुत्तीर्णो मुह्यमानेष्ववस्थितः ॥ दंष्ट्राबली यथा सिंह आसाद्य प्राणिनो वने । समं तेषु प्रहरति बाल्ये मध्ये महल्लके ॥ तथैव लोके संबुद्धो नरसिंहो विनायकः । समं धर्मं प्रकाशयति बालमध्यमहात्मसु ॥ आतुरस्य च मे ह त्वं कांक्षां विनय गौतम । भवान् हि शल्यहन्त्रीणां वरश्चालोकवेदिनाम्* ॥ विनय शाम्य ते कांक्षामधिमुच्यस्व ब्राह्मण । दुर्लभं दर्शनं भवति संबुद्धानां यशस्विनाम्* ॥ (म्स्वि २७८) यस्येह दुर्लभो भवति प्रादुर्भावः कदाचन । सोऽहं ब्राह्मण संबुद्धो धर्मराजो निरुत्तरः ॥ संबुद्धोऽस्मीति वदसि शैलोवाच तथागतम्* । प्रवर्तयसि केवलं चक्रं यथा गौतम भाषसे ॥ सेनापतिः को भवतः श्रावकः शास्तुरात्मजः । यत्त्वया वर्तितं चक्रमनुवर्तयति पण्डितः ॥ अस्ति मे श्रावको ब्रह्मन् सदृशः प्रज्ञयात्मजः । उपतिष्य इति ख्यातः शारिपुत्रो बहुश्रुतः ॥ सर्वग्रन्थविसंयुक्त उपशान्तो निरास्रवः । यन्मया वर्तितं चक्रमनुवर्तयति पण्डितः ॥ अहो <सं>बुद्ध आश्चर्यमहो श्रावकसंपदः । लोकेष्वाश्चर्यमुत्पन्नमहो रत्नत्रयं परम्* ॥ अहं वदामि भद्रं ते श्रावकत्वमुपागतः । अहो धर्मरसं पीत्वा भविष्यामि सुनिर्वृतः ॥ प्रहृष्टचित्तसंकल्पः संव्यग्रो ब्राह्मणस्ततः । विवेकचित्तसंकल्प इदं पर्षदमब्रवीत्* ॥ इदं भवन्तः शृणुत चक्षुष्मान् भाषते यथा । शल्यहन्ता महाध्यायी वने नदति सिंहवत्* ॥ य इच्छन्त्यनुगच्छन्तु ये नेच्छन्ति व्रजन्तु ते । अद्यैव प्रव्रजिष्यामि वरप्रज्ञस्य शासने ॥ (म्स्वि २७९) सुचीर्णे ब्रह्मचर्येऽस्मिन्मार्गे चैव सुभाविते । प्रव्रज्या सफला भवत्यप्रमादविहारिणः ॥ रोचते चेदियं तव प्रव्रज जिनशासने । छित्वेह ब्राह्मण जटे प्रव्रजिष्यामहे वयम्* ॥ प्रहृष्टचित्तसंकल्पो दशांगुलिकृतांजलिः । अवदद्ब्राह्मणः शैलो धृत्वैकांसं सचीवरम्* ॥ पंचशता माणवा एते तिष्ठन्ति प्रांजलीकृताः । लभेमहे साधु मुने प्रव्रज्यामुपसंपदम्* ॥ ततः कारुणिकः शास्ता महर्षिरनुकम्पकः । एहि भिक्षवे इत्याह स तेषामुपसंपदा ॥ शारिपुत्रो महाप्रज्ञो मौद्गल्यायन ऋद्धिमान्* । ब्राह्मण कप्फिणस्थविरः <प्र>तिभानगतिं गतः ॥ नदीसुन्दरिकातीरे वनषण्डे मनोरमे । (fओल्. २३७ १ = ग्ब्म् ६.७८७) तांस्तत्रावदन् स्थविराः प्रतिभानेषु कोविदाः ॥ तेभ्यस्तं धर्ममाज्ञाय कथां तत्रानुलोमिकीम्* । न चिरस्य विसंयुक्ता उत्तमार्थे प्रतिष्ठिताः ॥ ते दृष्टलाभाः सुखिता दृष्टधर्माभिनिर्वृताः । ते पश्यन्ति प्रमुदिताः संबुद्धं लोकनायकम्* ॥ सद्धर्मं च धनश्रेष्ठं शिक्षां च जिनवर्णिताम्* । नमस्यन्त्यप्रमादं च समाधिं प्रतिसंस्तरम्* ॥ (म्स्वि २८०) तस्मादिहात्मकामेन माहात्म्यमभिकांक्षताम्* । बुद्धं धर्मं च संघं च सत्कृतिं शरणं व्रजेत्* ॥ एतद्धि शरणं लोके वर्णितं त<त्> त्वदर्शिना । उपद्रुतानां त्रस्तानां सर्वसौख्यप्रदायकम्* ॥ आदित्यबुद्धो बुद्धस्य धर्म्यं माहात्म्यमुत्तमम्* । शासनं धर्मराजस्य भजेन्मोक्षार्थिकः सदा ॥ कैनेयगाथाः समाप्ताः ॥ अथ भगवान् काशीषु जनपदेषु चारिकां चरन् काशीपट्टमनुप्राप्तः । तस्मिंश्च काशीपट्टे शोभितपूर्विणौ द्वौ पितापुत्रौ प्रव्रजितौ । पुत्रः कथयति । भगवान् श्रावकसंघः काशीषु जनपदे चारिकां चरन्निहानुप्राप्तः श्रान्तकायो भगवान् भिक्षुसंघश्च । यन्नु वयं भगवन्तं सश्रावकसंघं यवागूपानेनोपनिमन्त्रयामः । तत्किं त्वं पेयां समुदानयसि आहोस्विद्भिक्षुसंघमुपनिमंत्रयसीति । गच्छ त्वं भिक्षुसंघमुपनिमंत्रय । अहं पेयां समुदानयामीति । तेन भिक्षुसंघ उपनिमंत्रितः । सोऽप्यादर्शं गृहीत्वा वीथीं गतः । तेन तस्यां श्रेष्ठी दृष्टो दीर्घकेशश्मश्रुः । तस्य तेनादर्श उपदर्शितः । स कथयति । आर्य एतदप्यस्ति ते कौशल्यम्* । स कथयति । अस्ति । अवतारय । सोऽवतारयितुम् (म्स्वि २८१) आरब्धो गृहपतिर्मिद्धमवक्रान्तः । अवतारिते प्रतिबुद्धः । स कथयति । आर्यावतारितम्* । गृहपते अवतारितम्* । संतुष्टः कथयति । आर्य अतीव परितुष्टोऽस्मि । वद कं ते वरमनुप्रयच्छामीति । स कथयति । मया बुद्धप्रमुखो भिक्षुसंघो यवागूपानेनोपनिमन्त्रितः । यवागूमनुप्रयच्छेति । स कथयति । आर्य किं ते यवागूपानेन । प्रणीतं खादनीयभोजनीयमनुप्रयच्छामि । गच्छोपनिमंत्रयस्वेति । आरोग्यमित्युक्त्वासौ प्रक्रान्तः । ततोऽसौ गृहपतिः शुचि प्रणीतं खादनीयभोजनीयं पूर्ववद्यावत्पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णस्तत्र प्रणीतं खादनीयभोजनीयं चार्यते । भिक्षवः संलक्षयन्ति । वयं लूहेनोपनिमंत्रिताः । अयं च प्रणीत आहारः । कथं वयं प्रतिगृह्णीम इति । ते न प्रतिगृह्णन्ति । एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवानाह । यदि लूहेनोपनिमन्त्रितः प्रणीतं लभते परिभोक्तव्यम्* । नात्र कौकृत्यं करणीयम्* । भगवान् संलक्षयति । यः कश्चिदादीनवो भिक्षवो जातीयं भाण्डं धारयन्ति । तस्मान्न भिक्षुणा शिल्पमुपदर्शयितव्यम्* । न तावज्जातीयेन तावज्जातीयं भाण्डमुपस्थापयितव्यम्* । उपस्थापयति सातिसारो भवति स्थापयित्वा वैद्यपूर्विणां शस्त्रकोषं कायस्थपूर्विणामपि भाजनं सूचिकप्रव्रजितानां सूचीगृहमिति । (fओल्. २३८ १ = ग्ब्म् ६.७८८; म्स्वि २८२) भगवान्मल्लेषु जनपदेषु चारिकां चरन् पापामनुप्राप्तः । पापायां विहरति जलूकावनषण्डे । पापायां रोचो नाम मल्लमहामात्रः प्रतिवसति । आयुष्मतः आनन्दस्य मातुलः । सोऽतीवाश्राद्धः । अश्रौषुः पापेया मल्ला भगवान्मल्लेषु जनपदेषु चारिकां चरन् पापामनुप्राप्तः पापायां विहरति जलूकावनषण्ड इति । श्रुत्वा च पुनः संजल्पं कुर्वन्ति । भवन्तः श्रूयते भगवान्मल्लेषु जनपदे चारिकां चरन् पापामनुप्राप्तः पापायां विहरति जलूकावनषण्ड इति । सचेदस्माकमेकैको बुद्धप्रमुखं भिक्षुसंघं भोजयिष्यति अपरेऽवकासं न लप्स्यन्ते । सर्वथा क्रियाकारं व्यवस्थापयामः । न केनचिदस्माकमेकाकिना बुद्धप्रमुखो भिक्षुसंघो भोजयितव्यः । समस्ता एव वयं भोजयिष्यामः । यो युष्माकमेकाकी भोजयति स गणेन षष्टिं कार्षापणान् दण्ड्य इति । अथ पापेया मल्लाः सर्वे संभूय येन भगवांस्तेनोपसंक्रान्ताः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णाः । एकान्तनिषण्णान् पापेयान्मल्लान् भगवान् धर्म्यया कथया संदर्श्य पूर्ववद्यावत्संप्रहर्ष्य तूष्णीम्* । अथ पापेया मल्ला उत्थायासनादेकांसमुत्तरासंगं कृत्वा येन भगवांस्तेनांजलिं प्रणमय्य भगवन्तमिदमवोचत्* । अधिवासयत्वस्माकं भगवन्* श्वोऽन्तर्गृहे भक्तेन सार्धं भिक्षुसंघेन । अधिवासयति भगवान् पापेयानां मल्लानां तूष्णींभावेन । अथ पापेया मल्ला भगवतस्तूष्णींभावेनाधिवासनां विदित्वा भगवतो भाषितमभिनन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वोत्थायासनात्प्रक्रान्तः । रोचो मल्लमहामात्रस्तत्रैवास्थात्* । (म्स्वि २८३) स आयुष्मता आनन्देनोक्तः । रोच किं त्वं श्राद्धः संवृत्तः । स कथयति । नाहं श्राद्धः संवृत्तः । किन् तु गणेन क्रियाकारः कृतः । पूर्ववद्यावत्षष्टिं कार्षापणान् दण्ड्य इति । त्वं नाम दण्डभयाद्भगवन्तं दर्शनायोपसंक्रान्तः । एवं भदन्तानन्द । अथायुस्मानानन्दो रोचं मल्लमहामात्रमादाय येन भगवांस्तेनोपसंक्रान्तः । उपसंक्रम्य भगवन्तमिदमवोचत्* । अयं भदन्त रोचो मल्लमहामात्रो न बुद्धेऽभिप्रसन्नो न धर्मे न संघेऽभिप्रसन्नः । साध्वस्य भगवांस्तथा धर्मं देशयेद्यथैष बुद्धेऽभिप्रसीदेद्धर्मे संघे अभिप्रसीदेदिति । अधिवासयति भगवानायुष्मत आनन्दस्य तूष्णींभावेन । अथ भगवता रोचस्य महामात्रस्य तादृशी धर्मदेशना कृता यां श्रुत्वा रोचो मल्लमहामात्रो बुद्धेऽभिप्रसन्नो धर्मे संघेऽभिप्रसन्नः । अथ रोचो मल्लमहामात्रः उत्थायासनादेकांसमुत्तरासंगं कृत्वा येन भगवांस्तेनांजलीं प्रणमय्य भगवन्तमिदमवोचत्* । अधिवासयतु मे भगवान्* श्वोऽन्तर्गृहे भक्तेन सार्धं भिक्षुसंघेन । निमन्त्रितोऽस्मि रोच तत्प्रथमतः पापेयैर्मल्लैः । अधिवासयतु मे भगवानहं तथा करिष्यामि यथा पापेया मल्ला (fओल्. २३८ १ = ग्ब्म् ६.७८९) अनुज्ञास्यन्ति । सचेत्ते रोच पापेया मल्ला अनुज्ञास्यन्ति एवं तेऽहमधिवासयामि । अथ रोचो मल्लमहामात्रो भगवतः पादौ शिरसा वन्दित्वोत्थायासनात्प्रक्रान्तो येन पापेया मल्लास्तेनोपसंक्रान्तः । उपसंक्रम्य पापेयान्मल्लानिदमवोचत्* । आगमयन्तु तावद्भवन्तो यावदहं तत्प्रथमतरं भगवन्तं भोजये भिक्षुसंघं च । पश्चाद्युष्माकमपि (म्स्वि २८४) न दुष्करं भविष्यति भगवन्तं भोजयितुं भिक्षुसंघं च । ते कथयन्ति । अस्माभिस्तत्प्रथमतरं बुद्धप्रमुखो भिक्षुसंघ उपनिमन्त्रितो न वयमनुजानीम इति । स कथयति । यदि नानुजानीथ एकं खाद्यकं चारयामि पानकं चेति । तत्र ये श्राद्धास्ते कथयन्ति । भवन्त अश्राद्ध एषः । अनुजानीमः सचेत्संघगता तेन दक्षिणा प्रतिष्ठापिता भवति । तैरनुज्ञातम्* । ततस्तेन शिल्पिन आहूय उक्ताः । भवन्तस्तादृशं खाद्यकं सज्जीकुरुत येनैकेनैव पर्याप्तिर्भवति अहं सर्वोपकरणानि ददामीति । तेन नानासुगन्धिद्रव्यादिसंयुतान्य् उपकरणानि दत्तानि । तैर्नानासुगन्धिद्रव्यपरिपूर्णं खाद्यकं कृतम्* । येनैकेनैवैकस्य पर्याप्तिर्भवति । अथ पापेया मल्लास्तामेव रात्रिं शुचि प्रणीतं खादनीयभोजनीयं समुदानीय पूर्ववद्यावत्पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णाः । ततो रोचो मल्लमहामात्रः खाद्यकं चारयितुमारब्धः पानकं च । भिक्षवः कौकृत्येन न परिभुंजन्ति । भगवानाह । दानपतिरवलोकयितव्य इति । भिक्षुभिः पापेया मल्ला अवलोकिताः । कथयन्ति । आर्या लक्षिता वयं रोचेन मल्लमहामात्रेण । प्रतिगृह्णीध्वमिति । ततो रोचेन मल्लमहामात्रेण खाद्यकं चारितम्* । तेनैव भिक्षूणां पर्याप्तिर्जाता । भगवान् दक्षिणादेशनां कृत्वा प्रक्रान्तः । पापेयानां मल्लानामसावाहारः परिभोगं न गतः । अपरस्मिन् दिवसे भिक्षवः पिण्डपातं प्रविष्टाः । ब्राह्मणगृहपतिभिरुच्यन्ते । एहि बुद्ध एहि धर्म एहि संघ इदं गृहाणेति । (म्स्वि २८५) भिक्षवः कौकृत्येन प्रतिगृह्णन्ति । भगवानाह । प्रष्टव्यः किं ममानुप्रयच्छथ आहोस्विद्योऽसौ भगवान् द्विपदानामग्र्य इति । यदि कथयन्ति योऽसौ भगवान् द्विपदानामग्र्य इति । न स्वीकर्तव्यम्* । अथ कथयन्ति । त्वमेवास्माकं बुद्ध इति प्रतिग्रहीत्व्यम्* । नात्र कौकृत्यं करणीयम्* । एवं धर्मे वक्तव्यं योऽसौ विरागाणामग्र्य इति । संघे वक्तव्यं योऽसौ गणानामग्र्य इति । विस्तरेण योजयितव्यम्* । श्रावस्त्यां निदानम्* । अन्यतमेन गृहपतिना बुद्धप्रमुखो भिक्षुसंघो जेन्ताकेनोपनिमन्त्रितः । तेन खलु समयेनायुष्मान् स्वातिर्नवागतस्तरुणोऽचिरप्रव्रजितः अचिरागत इमं धर्मविनयम्* । स संलक्षयति । उक्तं भगवता यैश्चाल्पं दत्तं यैश्च प्रभूतं दत्तं यैश्च प्रणीतं दत्तं यैश्चात्तमनस्कैः परिकर्म कृतं यैश्च प्रसन्नचित्तैरभ्यनुमोदितं (fओल्. २३९ १ = ग्ब्म् ६.७९०) सर्वे ते पुण्यस्य भागिनो भवन्ति । यन्वहं परिकर्म कुर्यामिति । स काष्ठं पाटयितुमारब्धो यावदन्यतमस्मात्पूतिदारुसुषिरान्निष्क्रम्याशीविषेण दक्षिणे पादाङ्गुष्ठे दृष्टः । स विषेण संमूर्छितो भूमौ पतितो लाला वाहयति मुखं च विभण्डयति अक्षिणी च संपरिवर्तयति । स तथा विह्वलो ब्राह्मणगृहपतिभिर्दृष्टः । ते कथयन्ति । भवन्तः कतरस्यायं गृहपतेः पुत्र इति । अपरैः समाख्यातम्* । अमुकस्य इति । ते कथयन्ति । अनाथानां श्रमणशाक्यपुत्रीयाणां मध्ये प्रव्रजितः । यदि न प्रव्रजितोऽभविष्यत्* ज्ञातिभिरस्य चिकित्सा कारिता अभविष्यदिति । एतत्प्रकरणं भिक्षवो भगवत (म्स्वि २८६) आरोचयन्ति । भगवानाह । वैद्यं पृष्ट्वा चिकित्सा कर्तव्येति । भिक्षुभिर्वैद्यः पृष्टः । स कथयति । आर्या विकृतभोजनमनुप्रयच्छतेति । एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवानाह । दातव्यं वैद्योपदेशेनेति । भिक्षवो न जानते कीदृशं विकृतभोजनमिति । तैर्वैद्यः पृष्टः । स कथयति । आर्या युष्माकमेव शास्ता सर्वज्ञो भगवान् सर्वदर्शी स एव ज्ञास्यतीति । भिक्षवो भगवत आरोचयन्ति । भगवानाह । विकृतभोजनं भिक्षव उच्चारः प्रस्रावश्छायिका मृत्तिका च । तत्र उच्चारः अचिरजातकानां वत्सकानां तेषामेव च प्रस्रावः । छायिका पंचानां वृक्षाणाम्* । कांचनय कमीबलस्याश्वत्थस्योदुम्बरस्य न्यग्रोधस्य । मृत्तिका पृथिव्यां चतुरंगुलमपनीयोद्धर्तव्या इति विकृतभोजनमिति । ततो भिक्षुभिरायुष्मतः स्वातेर्विकृतभोजनं दत्तम्* । तथापि न स्वस्थीभवति । एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवानाह । शक्ष्यसि त्वमानन्द ममान्तिकान्महामायूरीं विद्यामुद्गृह्य पर्यवाप्य स्वातेर्भिक्षो रक्षां कर्तुं परित्राणं परिग्रहं विषदूषणं दण्डपरिहारं विषनाशनं सीमाबन्धं धरणीबन्धं च । भाषतां भगवान् श्रोष्यामि । अथ भगवांस्तस्यां वेलायामिमां महामायूरीं विद्यां भाषते स्म । (म्स्वि २८७) नमो बुद्धाय नमो धर्माय नमः संघाय । तद्यथा अमले विमले निर्मले <मंगले> हिरण्ये हिरण्यगर्भे भद्रे सुभद्रे समन्तभद्रे <श्रीभद्रे> सर्वार्थसाधनि परमार्थसाधनि सर्वानर्थप्रशमनि । सर्वमङ्गलसाधनि । मनसे । मानसे । महामानसे । अच्युते अद्भुते <अत्यद्भुते> मुक्ते मोचनि मोक्षणि अरजे विरजे । अमृते । अमरे <अमरणि ब्रह्मे> ब्रह्मस्वरे पूर्णे पूर्णमनोरथे मुक्ते जीवति रक्षा स्वातिं सर्वोपद्रवभयरोगेभ्यः स्वाहा । एवं भदन्तेत्यायुष्मानानन्दो भगवतोऽन्तिकान्महामायूरीं विद्यामुद्गृह्य पर्यवाप्य स्वातेर्भिक्षोः स्वस्त्ययनं कृतम्* । निर्विषश्च संवृत्तो यथा पौराणः । भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः । आस्चर्यं भगवन् यावच्च भगवता महामायूरी विद्या उपकरा बहुकरा च । न भिक्षव एतर्हि यथा ममातीतेऽप्यध्वन्यक्षणप्रतिपन्नस्य (fओल्. २३९ १ = ग्ब्म् ६.७९१) विनिपतितशरीरस्यापि महामायूरी विद्याराजा उपकरा बहुकरा च । तच्छ्रूयताम्* । भूतपूर्वं भिक्षवो हिमवति पर्वतराजे दक्षिणे पार्श्वे सुवर्णावभासो नाम मयूरराजः प्रतिवसति स्म । सोऽनया महामायूर्या विद्यया काल्यं स्वस्त्ययनं कृत्वा दिवा स्वस्त्ययनेन विहरति । सोऽयं स्वस्त्ययनं कृत्वा रात्रौ स्वस्त्ययनेन विहरति । सोऽपरेण समयेन संबहुलाभिर्वनमयूरीभिः सार्धमारामेणाराममुद्यानेनोद्यानं पर्वतपार्श्वेण पर्वतपार्श्वमत्यर्थं कामरागरक्तः कामेऽनुगृद्धो ग्रथितो मूर्छितो मदमत्तः प्रमूढः प्रमूर्छितः (म्स्वि २८८) प्रविचरन् प्रसादादन्यतरं पर्वतविवरमनुप्रविष्टः । स तत्र दीर्घरात्रं प्रत्यर्थिकैः प्रत्यमित्रैर्हिंसकैरवतारप्रेक्षिभिर्मयूरपाशैर्बद्धः । सोऽप्यत्र मध्यगतः प्रमूढः स्मृतिं च लब्ध्वा इमामेव महामायूरीं विद्यां मनस्यकार्षीत्* । तद्यथा अमले विमले निर्मले मङ्गल्ये हिरण्ये हिरण्यगर्भे भद्रे सुभद्रे समन्तभद्रे श्रीभद्रे सर्वार्थसाधनि परमार्थसाधनि सर्वानर्थप्रशमनि सर्वमङ्गल्यसाधनि मनसि मानसि महामानसि अच्युते अद्भुते अत्यद्भुते मुक्ते मोचनि मोक्षणि अरजे विरजे अमरे अमृते <अमरणि> ब्रह्मे ब्रह्मस्वरे पूर्णे पूर्णमनोरथे विमुक्ते जीवति रक्ष मां सर्वोपद्रवेभ्यः स्वाहा । स मयूरपाशांश्छित्वा निष्पलानः । किं मन्यध्वे भिक्षवो योऽसौ सुवर्णावभासो नाम मयूरराजस्तेन कालेन तेन समयेन । तदापि मम महामायूरी विद्या उपकरा च बहुकरा च एतर्ह्यपि मम महामायूरी विद्या उपकरा च बहुकरा चेति । पश्य भदन्त यावच्च भगवतः स्वातेर्भिक्षोर्विद्यया स्वस्त्ययनं कृतम्* । न भिक्षव एतर्हि यथातीतेऽप्यध्वनि । तच्छ्रूयताम्* । भूतपूर्वं भिक्षवो वाराणस्यां नगर्यां नागमण्डलिकोऽन्यतमः क्षत्रियदारकः सर्पेण दृष्टः । स कालगतः । नागमण्डलिकेन विद्यया तस्य स्वास्थ्यं कृतम्* । किं मन्यध्वे भिक्षवो योऽसौ नागमण्डलिकः अहं स तेन कालेन तेन समयेन । योऽसौ दारकः स्वातिर्भिक्षुस्तेन कालेन तेन समयेन । भैषज्यवस्तु समाप्तम्* ॥