(श्भि ८) रिङ्ब यिन् ते । दे नि स्ग्रिब्पऽशेस्ब्यऽओ ॥ र्ग्यु गङ्दग्गिस्योङ्स्सु म्य ङन् लस्ऽदऽ बऽइ छोस्चन् र्नम्स्योङ्स्सु म्य ङन् लस्मऽदस्पऽइ र्ग्यु नि ब्ऽशि पो दे दग्यिन्नो ॥ दे दग्क्यङ्गङ्गि त्स्हे सङ्स्र्ग्यस्ऽब्युङ्ब दङ्दं पऽइ छोस्ङन् प दङ्र्जेस्सु म्थुन् पऽइ ग्दम्स्ङग्र्जेस्सु ब्स्तन् प र्ञेद्चिङ्र्ग्यु दे दग्क्यङ्मेद्पर्ग्युर्प, देऽइ त्स्हे न द्गे बऽइ र्त्स ब दग्योङ्स्सु स्मिन् चिङ्रिं ग्यिस्योङ्स्सु म्य ङन् लस्ऽदऽ बर्यङ् ऽग्युर्रो ॥ योङ्स्सु म्य ङन् लस्मिऽदऽ बऽइ छोस्चन् र्नम्स्नि ङेस्पऽइ त्स्होग्स्ल ग्नस्प यिन् पस्। दे दग्नि र्क्येन् र्ञेद्क्यङ्रुङ्म र्ञेद्क्यङ्रुङ्स्ते । र्नं प थम्स्चद्क्यि थम्स्चद्दु योङ्स्सु म्य ङन् लस्ऽदऽ बऽइ स्कल्ब मेद्प खो न यिन्नो ॥ (इ)-एइ-४ म्स्.-, स्ह्.-, w.*६०-१०, प्.३ ६, द्.३ १, न्.४ ३, चो.३ २, छ्.३९६ ७ दे ल योङ्स्सु म्य ङन् लस्ऽदऽ बऽइ छोस्चन् र्नम्स्क्यि गङ्दग्म त्स्हङ्ऽशिङ्मेद्ल ञे बर्म ग्युर्न योङ्स्सु म्य ङन् लस्मिऽदऽ बऽइ र्क्येन् र्नम्स्गङ्ऽशे न । स्म्रस्प । र्क्येन् ग्ञिस्ते । ग्ञिस्गङ्ऽशे न् ग्त्सो बो दङ्द्मन् पऽओ ॥ (इ)-एइ-४-अ म्स्.-, स्ह्.-, प्.३ ७, द्.३ २, न्.४ ४, चो.३ ३, छ्.३९६ १० र्क्येन् ग्त्सो बो गङ्ऽशे न । स्म्रस्प ।ऽदि ल्त स्ते । दं पऽइ छोस्क्यि द्बङ्दु ब्यस्पऽइ ग्ऽशन् ग्यि स्ग्र दङ् । नङ्गि त्स्हुल्ब्ऽशिन् यिद्ल ब्येद्पऽओ ॥ (इ)-एइ-४-ब्म्स्.-, स्ह्.-, w.*६०-२८, प्.३ ८, द्.३ २, न्.४ ५, चो.३ ३, छ्.३९६ ११ र्क्येन् द्मन् प गङ्ऽशे न । स्म्रस्प । र्क्येन् द्मन् प नि मङ्स्ते ।ऽदि ल्त स्ते । आत्मसम्पत्, परसम्पत्, कुशलो धर्मच्छन्दह्, प्रव्रज्या, शीलसंवरः, इन्द्रियसंवरः, भोजने मात्रज्ञता, पूर्वरात्रापररात्रं, जागरिकानुयोगः, संप्रजानद्विहारिता, प्राविवेक्यं, निवरणविशुद्धिः, समाधिसंनिश्रयश्च ॥ (श्भि १०) (इ)-एइ-४-ब्-(१) म्स्.२ १ , स्ह्.५-३, w.*६०-३३, प्.४ २, द्.३ ४, न्.४ ६, चो.३ ५, छ्.३९६ १५ दे ल ब्दग्गिऽब्योर्प गङ्ऽशे न । मिर्ग्युर्प दङ् । युल्द्बुस्सु स्क्येस्प दङ् ।] इन्द्रियैरविकलता, आयतनगतः प्रसादः, अपरिवृत्तकर्मान्तता ॥ (इ)-एइ-४-ब्-(१)-इ म्स्-२ १ , स्ह्.५-३, प्.४ ३, द्.३ ५, न्.४ ७, चो.३ ६, छ्.३९६ १७ तत्र मनुष्यत्वं कतमत् । यथापीहैकत्यो मनुष्याणां सभागतायां प्रत्याजातो भवति । पुरुषश्च पुरुषेन्द्रियेण समन्वागतः स्त्रीश्च । इदमुच्यते मनुष्यत्वम् ॥ (इ)-एइ-४-ब्-(१)-इइ म्स्.२ १ , स्ह्.५-८, प्.४ ४, द्.३ ५, न्.५ १, चो.३ ६, छ्.३९६ १९ आर्यायतने प्रत्याजातिः कतमा । यथापीहैकत्यो मध्येषु जनपदेषु प्रत्याजातो भवति, पूर्ववद्यावद्यत्र गतिः सत्पुरुषाणाम् । इयमुच्यते आर्यायतने प्रत्याजातिः ॥ (इ)-एइ-४-ब्-(१)-इइइ म्स्-२ २ , स्ह्.६-१, w.*६०-३३, प्.४ ५, द्.३ ६, न्.५ २, चो.४ १, छ्.३९६ २१ इन्द्रियैरविकलता कतमा । यथापीहैकत्योऽजडो भवत्यनेडक इति विस्तरः । अङ्गप्रत्यङ्गाविकलो वा यद्रूपेणाङ्गप्रत्यङ्गावैकल्येन श्रोत्रावैकल्यादिकेन भव्यः कुशलपक्षसमुदागमाय । इदमुच्यते इन्द्रियावैकल्यम् ॥ (।)-एइ-४-ब्-(१)-इव्म्स्.२ ३ , स्ह्.६-६, प्.४ ७, द्.३ ७, न्.५ ३, चो.४ २, छ्.३९६ २५ आयतनगतः प्रसादः कतमः । यथापीहैकत्येन तथागतप्रवेदिते धर्मविनये श्रद्धा प्रतिलब्धा भवति चेतसः प्रसादः । अयमुच्यते आयतनगतः प्रसादः । तत्रायतनं तथागतप्रवेदितो धर्मविनयः सर्वेषां लौकिकलोकोत्तराणां शुक्लधर्माणामुत्पत्तये । या पुनरत्र श्रद्धा तेन पूर्वङ्गमेनाधिपत्येन स आयतनगतः प्रसादः । सर्वक्लेशमलकलुष्यापनयनत् ॥ (श्भि १२) (इ)-एइ-४-ब्-(१)-व्म्स्.२ ४ , स्ह्.६-१३, w.*६०-३५, प्.४ १, द्.४ २, न्.५ ६, चो.४ ५, छ्.३९६ २ अपरिवृत्तकर्मान्तता कतमा। येन पञ्चानामानन्तर्याणां कर्मणां, तद्यथा मातृवधात्पितृवधादर्हद्वधात्संघभेदात्तथागतस्यान्तिके दुष्टचित्तरुधिरोत्पादादन्यतमान्यतमादानन्तर्यं कर्म दृष्ट एव धर्मे न कृतं भवति नाध्याचरितमियमुच्यतेऽपरिवृत्तकर्मान्ततेति । इमानि पञ्चानन्तर्याणि कर्माणि कृतोपचितानि दृष्ट एव धर्मे परिवर्त्याभव्यो भवति परिनिर्वाणायार्यमार्गस्योत्पत्तये । तस्मादेतानि परिवृत्तकर्मान्ततेत्युच्यते ॥ स्वयमेवानेन स आत्मभाव एभिः पञ्चभिरङ्गैः संपादितो भवति । तस्मादात्मसंपदित्युच्यते ॥ (इ)-एइ-४-ब्-(२) म्स्.२ ६ , स्ह्.७-१, w.*६१-२, प्.४ ५, द्.४ ५, न्.५ ५, चो,४ १, छ्.३९६ ९ परसम्पत्कतमा । तद्यथा बुद्धानामुत्पादः, सद्धर्मदेशना, देशितानां धर्माणामवस्थानम्, अवस्थितानां च धर्माणामनुप्रवर्तनम्, परतश्च प्रत्यनुकम्पा ॥ (इ)-एइ-४-ब्-(२)-इ म्स्.२ ६ , स्ह्.७-४, प्.४ ६, द्.४ ६, न्.५ ३, चो.४ २, छ्.३९६ ११ तत्र बुद्धानामुत्पादः कतमः । यथापीहैकत्यः सर्वसत्त्वेषु कल्याणहिताध्याशयमुत्पाद्य प्रभूतैर्दुष्करसहस्रैर्महता च पुण्यज्ञानसम्भारेण [ब्स्कल्प ग्रङ्स्मेद्प ग्सुं ग्यिस्थ मःि लुस्फ्यि म]-आत्मभावप्रतिलम्भे बोधिमण्डे निषद्य, पञ्च निवरणानि प्रहाय, चतुर्षु स्मृत्युपस्थानेषु सूपस्थितचित्तः, सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् भावयित्वानुत्तरां सम्यक्संबोधिमभिसंबुध्यते । अयमुच्यते बुद्धानामुत्पादः । अतीतानागतप्रत्युत्पन्नेष्वध्वसु एवमेव [सङ्स्र्ग्यस्ब्चों ल्दन्ऽदस्थम्स्चद्दे खो न ब्ऽशिन् दुऽब्युङ्ब यिन्नो ॥] (श्भि १४) (इ)-एइ-४-ब्-(२)-इइ म्स्-२ ८ , स्ह्.७-१२, प्.५ २, द्.४ २, न्.५ ५, चो.४ ५, छ्.३९६ १८ सद्धर्मदेशना कतमा । त एवं बुद्धा भगवन्तो लोक उत्पद्य तस्यैव च श्रावका लोकानुकम्पामुपादाय चत्वार्यार्यसत्यान्यारभ्य दुःखसमुदयनिरोधमार्गान् धर्मदेशनां वर्तयन्ति, यदुत सूत्रगेयव्याकरणगाथोदाननिदानावदानेतिवृत्तकजातकवैपुल्याद्भुतधर्मोपदेशान् । इयमुच्यते सद्धर्मस्य देशना । सद्भिरयं धर्मो निर्यातो देशितः प्रशस्तो बुद्धैश्च बुद्धश्रवकैश्च । [देऽइ फ्यिर्दं पऽइ छोस्ते । दे ब्शद्प गङ्यिन् प देस्नि दं पऽइ छोस्स्तोन् पऽशेस्ब्यऽओ ॥] (१)-एइ-४-ब्-(२)-इइइ म्स्-२ १ , स्ह्.७-१७, प्.५ ६, द्.४ ५, न्.६ २, चो.५ १, छ्.३९६ २७ देशितानां धर्माणामवस्थानं कतमत् । देशिते सद्धर्मे प्रवर्तिते धर्मचक्रे यावच्च बुद्धो भगवान् जीवति तिष्ठति च परिनिर्वृते च बुद्धे भगवति यावता कालेन प्रतिपत्तिर्न हीयते सद्धर्मश्च नान्तर्धीयते । इदमुच्यते सद्धर्मस्यावस्थानम् । [ग्नस्प दे यङ्दोन् दं पऽइ छोस्म्ङोन् सुं दु ब्य बऽइ त्स्हुल्ग्यिस्यिन् पर्रिग्पर्ब्यऽओ ॥] (इ)-एइ-४-ब्-(२)-इव्म्स्.२ २ , स्ह्.८-५, प्.५ ८, द्.४ ७, न्.६ ४, चो.५ ३, छ्.३९७ १ अवस्थितानां धर्माणामनुप्रवर्तनं कतमत् । यत्त एवाधिगन्तारः सद्धर्मस्य सद्धर्मसाक्षात्क्रियायै भव्यां प्रतिबलतां जनानां विदित्वा यथाधिगतामेवानुलोमिकीमववादानुशासनीमनुप्रवर्तयन्ति । इदमुच्यतेऽवस्थितानां धर्माणामनुप्रवर्तनम् ॥ (इ)-एइ-४-ब्-(२)-व्म्स्.२ २ , स्ह्.८-१०, प्.५ २, द्.५ १, न्.६ ५, चो.५ ३, छ्.३९७ ४ परतः प्रत्यनुकम्पा कतमा । पर उच्यन्ते दायकदानपतयह्ते यानि तस्यानुलोमिकानि जीवितोपकरणानि तैः प्रत्यनुकम्पन्ते, यदुत (श्भि १६) चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैर्, इयमुच्यते परतः प्रत्यनुकम्पा ॥ (इ)-एइ-४-ब्-(३) म्स्.२ ३ , स्ह्.८-१५, w.*६१-८, प्.५ ४, द्.५ २, न्.६ ५, चो.५ ६, छ्.३९७ ७ कुशलो धर्मच्छन्दः कतमः । यथापीहैकत्यस्तथागतस्य वा तथागतश्रावकस्य वान्तिकाद्धर्मं श्रुत्वा श्रद्धां प्रतिलभते । स तां प्रतिलभ्य, इदं प्रतिसंशिक्षते । "संबाधो गृहावासो रजसामावासः । अभ्यवकाशं प्रव्रज्य यन्न्वहं सर्वं कडत्रवर्गं धनधान्यहिरण्यं चोत्सृज्य स्वाख्याते धर्मविनये सम्यगेवागारादनगारिकां प्रव्रजेयं, प्रव्रजित्वा च प्रतिपत्त्या संपादयेयम्" इति । य एव समुत्पन्नश्छन्दः कुशलेषु धर्मेषु, अयमुच्यते कुशलो धर्मच्छन्दः ॥ (इ)-एइ-४-ब्-(४) म्स्.२ ५ , स्ह्.९-४, w.*६६-१०, प्.५ ८, द्.५ ५, न्.६ २, चो.५ २, छ्.३९७ १४ प्रव्रज्या कतमा । या तमेव कुशलं धर्मच्छन्दमधिपतिं कृत्वा ज्ञप्तिचतुर्थेन वा कर्मणोपसंपच्छ्रामणेरशीलसमादानं वा । इयमुच्यते प्रव्रज्या ॥ (इ)-एइ-४-ब्-(५) म्स्.२ ५ , स्ह्.९-८, w.*६१-१२, प्.६ १, द्.५ ६, न्.६ ५, चो.५ ३, छ्.३९७ १६ शीलसंवरः कतमः । स तथा प्रव्रजितः शीलवान् विहरति, प्रातिमोक्षसंवरसंवृतः, आचारगोचरसंपन्नः, अणुमात्रेष्ववद्येषु भयदर्शी, समादाय शिक्षते शिक्षापदेषु । अयमुच्यते शीलसंवरः ॥ (इ)-एइ-४-ब्-(६) म्स्.२ ६ , स्ह्.९-१३, w.*६१-२०, प्.६ ३, द्.५ ७, न्.६ ५, चो.५ ५, छ्.३९७ १९ इन्द्रियसंवरः कतमः । स तमेव शीलसंवरं निश्रित्यारक्षितस्मृतिर्भवति निपकस्मृतिः स्मृत्यारक्षितमानसः समावस्थावचारकः । स चक्षुषा रूपाणि दृष्ट्वा न निमित्तग्राही भवति, नानुव्यंजनग्राही, यतोऽधिकरणमस्य पापका अकुशला धर्माश्चित्तमनुस्रवेयुः, तेषां संवराय (श्भि १८) प्रतिपद्यते, रक्षति चक्षुरिन्द्रियम्, चक्षुरिन्द्रियेण संवरमपद्यते । स श्रोत्रेण शब्दान्, घ्राणेन गन्धान्, जिह्वया रसान्, कायेन स्प्रष्टव्यानि, मनसा धर्मान् विज्ञाय न निमित्तग्राही भवति नानुव्यंजनग्राही, यतोऽधिकरणमस्य पापका अकुशला धर्माश्चित्तमनुस्रवेयुः, तेषां संवराय प्रतिपद्यते, रक्षति मनेन्द्रियं, मनेन्द्रियेण संवरमापद्यते । अयमुच्यते इन्द्रियसंवरः ॥ (इ)-एइ-४-ब्-(७) म्स्.२ ८ , स्ह्.१०-४, w.*६२-७, प्.६ ८, द्.५ ४, न्.७ २, चो.६ २, छ्.३९७ १ भोजने मात्रज्ञता कतमा । स तथा संवृतेन्द्रियः प्रतिसंख्यायाहारमाहरति, न दर्पार्थं न मदार्थं न मण्डनार्थं न विभूषणार्थं, यावदेवास्य कायस्य स्थितये यापनायै जिघत्सोपरतये ब्रह्मचर्यानुग्रहाय इति । पौराणां च वेदनां प्रहास्यामि, नवां च नोत्पादयिष्यामि । यात्रा च मे भविष्यति बलं च सुखं चानवद्यता च स्पर्शविहारता च । इयमुच्यते भोजने मात्रज्ञता ॥ (इ)-एइ-४-ब्-(८) म्स्.३ १ , स्ह्.१०-११, w.*६२-१०, प्.६ ३, द्.५ ६, न्.७ ४, चो.६ ५, छ्.३९७ ७ पूर्वरात्रापररात्रं जागरिकानुयोगः कतमः । स तथा भोजने मात्रज्ञो दिवा चङ्क्रमनिषद्याभ्यामावरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयति । स रात्र्याः प्रथमे यामे चङ्क्रमनिषद्याभ्यामावरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोध्य, ततो विहारान्निर्गम्य बहिर्विहारस्य पादौ प्रक्षाल्य, दक्षिणेन पार्श्वेन सिंहशय्यां कल्पयत्य्पादे पादमाधाय, आलोकसंज्ञी स्मृतः संप्रजानन्नुत्थानसंज्ञामेव मनसिकुर्वन्, स रात्र्याः पश्चिमे यामे लघु लघ्वेव प्रतिविबुध्य, (श्भि २०) चङ्क्रमनिषद्याभ्यामावरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयति. इयमुच्यते पूर्वरात्रापररात्रं जागरिकानुयुक्तता ॥ (इ)-एइ-४-ब्-(९) म्स्.३ ३ , स्ह्.११-१०, w.*६२-३४, प्.६ ७, द्.६ ३, न्.७ १, चो.६ २, छ्.३९७ १६ संप्रजानद्विहारिता कतमा । स तथा जागरिकानुयुक्तोऽभिक्रमप्रतिक्रमे संप्रजानद्विहारी भवति, आलोकितव्यवलोकिते संमिञ्जितप्रसारिते सांघाटीचीवरपात्रधारणेऽशितपीतखादितस्वादिते निद्राक्लमविनोदने गते स्थिते निषण्णे शयिते जागृते भाषिते तूष्णींभावे संप्रजानद्विहारी भवति । इयमुच्यते संप्रजानद्विहारिता ॥ (इ)-एइ-४-ब्-(१०) म्स्.३ ४ , स्ह्.१२-४, w.*६३-९, प्.७ २, द्.६ ५, न्.७ ३, चो.६ ४, छ्.३९७ २२ प्राविवेक्यं कतमत् । स एभिर्धर्मैः परिकर्मभूमिं शोधयित्वा विविक्तानि शयनासनान्यध्यावसत्यरण्यानि वृक्षमूलानि शून्यागाराणि पर्वतकन्दरगिरिगुहापलालपुंजाभ्यवकाशश्मशानवनप्रस्थानि प्रान्तानि शयनासनानि । इदमुच्यते प्राविवेक्यम् ॥ (इ)-एइ-४-ब्-(११) म्स्.३ ५ , स्ह्.१३-१, w.*६३-११, प्.७ ४, द्.६ ७, न्.७ ५, चो.६ ५, छ्.३९७ २६ निवरणविशुद्धिः कतमा । सोऽरण्यगतो वा वृक्षमूलगतो वा शून्यागारगतो वा पञ्चभ्यो निवरणेभ्यश्चित्तं विशोधयति, कामच्छन्दाद्व्यापादात्स्त्यानमिद्धादौद्धत्यकौकृत्याद्विचिकित्सायाः । स एभ्यो निवरणेभ्यश्चित्तं विशोध्य विनिवरणं समाधिकल्यतायामवस्थापयति । इयमुच्यते निवरणविशुद्धिः ॥ (इ)-एइ-४-ब्-(१२)-(इ),(इइ),(इइइ),(इव्) म्स्.३ ६ , स्ह्.१४-१, w.*६३-१६, प्.७ ६, द्.६ २, न्.७ ७, चो.६ ७, छ्.३९७ २ समाधिसंनिश्रयः कतमः । स पञ्च निवरणानि प्रहाय चेतस उपक्लेशकराणि संक्लेशकराणि । विविक्तं कामैर्विविक्तं पापकैरकुशलैर्धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानमुपसंपद्य विअहरति । (श्भि २२) स वितर्कविचाराणां व्युपशमादध्यात्मसंप्रसादाच्चेतस एकोतीभावादवितर्कमविचारं समाधिजं प्रीतिसुखं द्वितीयं ध्यानमुपसंपद्य विहरति । स प्रीतेर्विरागादुपेक्षको विहरति स्मृतः संप्रजानन् सुखं च कायेन प्रतिसंवेदयते यत्तदार्या आचक्षते "उपेक्षकः स्मृतिमान् सुखविहारीति तृतीयं ध्यानमुपसंपद्य विहरति । स सुखस्य च प्रहाणाद्दुःखस्य च प्रहाणात्पूर्वमेव च सौमनस्यदौर्मनस्ययोरस्तंगमाददुःखासुखमुपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानमुपसंपद्य विहरति । अयमुच्यते समाधिसंनिश्रयः ॥ (इ)-एइऽ म्स्.३ ८ , स्ह्.१५-१०, w.ऽ६३-२१, प्.७ ४, द्.६ ६, न्.८ ५, चो.७ ६, छ्.३९७ ११ सोऽनयानुपूर्व्योत्तरोत्तरान् विशिष्टान् विशिष्टतरान् विशिष्टतमान् प्रत्ययानात्मसम्पत्पूर्वान् समाधिसंनिश्रयपर्यवसानान् समुदानयति । एवं परिशुद्धे चित्ते पर्यवदाते अनंगणे विगतोपक्लेशे ऋजुभूते कर्मण्ये स्थिते आनिंज्यप्राप्ते, सचेत्चत्वार्यार्यसत्यान्यारभ्य तेषां परिज्ञायै प्रहाणाय साक्षात्क्रियायै भावनायै परतो घोषमववादानुशासनीं लभते, एवमसौ भव्यो भवति प्रतिबलश्च योगविहितस्य मनस्कारस्योत्पादनाय तत्पूर्विकायाश्च सम्यग्दृष्टेः, यया चत्वार्यार्यसत्यान्यभिसमागच्छति, विमुक्तिञ्च परिपूरयति, निरुपधिशेषे च निर्वाणधातौ परिनिर्वाति । तत्र या सम्यग्दर्शनमुपादाय विमुक्तिपरिपूरिः निरुपधिशेषपरिनिर्वाणं चायं गोत्रसमुदागमो वेदितव्यः । तत्रात्मसंपदमुपादाय यावत्समाधिसंनिश्रयोऽयं हीनः समुदागमप्रत्ययो वेदितव्यः । तत्र यश्चतुःसत्यदेशनाववादाधिपतेयः परतो घोषो यश्च योनिशो मनस्कारः, अयं प्रधानः समुदागमप्रत्ययो वेदितव्यः । इदमुच्यते गोत्रव्यवस्थानम् ॥ (श्भि २४) (इ)-एइइ म्स्.३ ३ , स्ह्.१६-७, w.*६३-३६, प्.८ ४, द्.७ ५, न्.८ ४, चो.७ ५, छ्.३९७ २५ गोत्रस्थस्य पुद्गलस्य कतमानि लिङ्गानि । आह । यान्यपरिनिर्वाणधर्मकस्य लिङ्गानि तद्विपर्ययेण गोत्रस्थस्य पुद्गलस्य लिङ्गानि वेदितव्यानि ॥ (इ)-एइइऽ म्स्.३ ४ , स्ह्.१६-११, प्.८ ५, द्.७ ६, न्.८ ५, चो.७ ६, छ्.३९७ २७ कानि पुनरपरिनिर्वाणधर्मकलिङ्गानि यैः समन्वागतोऽपरिनिर्वाणधर्मकः पुद्गलः "अपरिनिर्वाणधर्मकोऽयम्" इति विज्ञेयः । आह । बहून्यपरिनिर्वाणधर्मकलिङ्गानि प्रदेशमात्रं तु निर्देक्ष्यामि ॥ (इ)-एइल्-अ म्स्.३ ५ , स्ह्.१६-१५, प्.८ ७, द्.७ ७, न्.८ ६, चो.७ ७, छ्.३९८ १ इहापरिनिर्वाणधर्मकस्य पुद्गलस्यादित एवालयतृष्णा सर्वेण सर्वं सर्वथा च सर्वबुध्धैराश्रयसंनिविष्टा अप्रहाणधर्मिणी भवत्यनुत्पीड्या दूरागता प्रगाढसंनिविष्टा । इदं प्रथममगोत्रस्थस्य पुद्गलस्य लिङ्गम् ॥ (इ)-एइल्-ब्म्स्.३ ६ , स्ह्.१६-१९, प्.८ १, द्.७ २, न्.९ १, चो.८ २, छ्.३९८ ६ पुनरपरमगोत्रस्थः पुद्गलः । अनेकपर्यायेण संसारदोषान् विचित्रान् प्रभूतांश्च श्रुत्वा, निर्वाणगुणांश्चानेकपर्यायेण विचित्रान् प्रभूतांश्च श्रुत्वा, परीत्तमपि प्रपञ्चे संसारे दोषदर्शनमादीनवदर्शनं संवेगमात्रकं नोत्पादितवानतीतमध्वानमुपादाय, नोत्पादयिष्यत्यनागतमध्वानमुपादाय, नोत्पादयति वर्तमानमध्वानमुपादाय, परीत्तकलामात्रकमवरमात्रकं निर्वाणे तृष्णाक्षये विरागे निरोधे गुणदर्शनमनुशंसदर्शनं प्रसादमात्रकमतीतानागतप्रत्युत्पन्नमध्वानमुपादाय नोत्पादितवान्नोत्पादयिष्यति नोत्पादयति । इदं द्वितीयमगोत्रस्थं लिङ्गम् ॥ (श्भि २६) (इ)-एइल्-च्म्स्.३ ७ , स्ह्.१७-९, प्.८ ४, द्.७ ५, न्.९ ४, चो.८ ६, छ्.३९८ १७ पुनरपरमगोत्रस्थः पुद्गलः । आदित एवाधिमात्रेणाह्रिक्यानपत्राप्येण समन्वागतो भवति । येनायमघृणचित्तश्चासंकुचितचित्तश्च प्रहृष्टचित्तश्च सर्वं पापमध्याचरति । न च कदाचित्तन्निदानं विप्रतिसारी भवति । [ग्ऽशि देस्त्स्हेऽदिऽइ शङ्शिङ्दङ्ब्चस्पऽइ ब्दग्ञिद्ञम्स्प खो न त्सं दु म्थोङ्बर्शद्दे ।] इदं तृतीयमगोत्रस्थं लिङ्गम् ॥ (इ)-एइल्-द्म्स्.४ १ , स्ह्.१७-१४, प्.८ ७, द्.७ ६, न्.९ ५, चो.८ १, छ्.३९८ २३ पुनरपरमगोत्रस्थः पुद्गलः । सर्वाकारपरिपूर्णे स्फुटे युक्ते चित्रे गमके दुःखं वारभ्य समुदयं वा निरोधं वा मार्गं वा सद्धर्मे देश्यमाने न लभते चेतस आवर्जनमात्रकमधिमुक्तिमात्रकं च । [स्पु शिङ्ऽशेस्ब्येद्पऽअम् । म्छि म ब्क्रुग्चेस्ब्येद्प थोब्पर्ग्युर्प ल्त चि स्मोस्ते ।] अतीतानागतप्रत्युत्पन्नमध्वानमुपादाय । इदं चतुर्थमगोत्रस्थं लिङ्गम् ॥ (इ)-एइल्-ए म्स्.४ २ , स्ह्.१८-७, प्.९ २, द्.८ १, न्.९ १, चो.८ ३, छ्.३९८ १ पुनरपरमगोत्रस्थः पुद्गलः । सचेत्कदाचित्कर्हिचित्स्वाख्याते धर्मविनये प्रव्रजति, स राजाभिनिर्णीतो वा, चोराभिनिर्णीतो वा, ऋणार्तो वा भयार्तो वाजीविकाभयभीतो वा, नात्मदमाय, नात्मशमाय, नात्मपरिनिर्वाणाय, (श्भि २८) न श्रामण्याय, न ब्राह्मण्याय, तथा प्रवर्जितोऽपि सार्धं गृहस्थप्रवर्जितैः स्थितः, प्रणिधाय ब्रह्मचर्यं चरति, "देवो वा स्यां देवान्यतरो वे"ति, शिक्षां वा प्रत्याख्याय प्रहाणाय वर्त्तते । दुःशीलो वा भवत्यन्तःपूतिरवस्रुतः कशंबकजातः शंखस्वरसमाचारः, अश्रमणः श्रमणप्रतिज्ञः, अब्रह्मचारी ब्रह्मचारिप्रतिज्ञः. अतीतानागतप्रत्युत्पन्नेष्वध्वस्वगोत्रस्थस्य पुद्गलस्यैवमेव प्रव्रज्या वेदितव्या । न चाशिक्षाकामस्य पुद्गलस्य प्रव्रज्योपसंपद्भिक्षुभावः । तदनेन पर्यायेणानेनाभिसन्धिनार्थतो [रब्तु ब्युङ्ब म यिन् ग्यि रब्तु ब्युङ्बऽइ र्तग्स्दङ्छ लुग्स्ऽद्शिन् प त्सं ग्यिस्रब्तु ब्युङ्ब] इति संख्यां गच्छति । इदं पञ्चममगोत्रस्थस्य पुद्गलस्य लिङ्गम् ॥ (इ)-एइल्-f म्स्.४ ४ , स्ह्.१८-१७, प्.९ २, द्.८ ७, न्.९ ७, चो.९ ३, छ्.३९८ १८ पुनरपरमगोत्रस्थः पुद्गलः । यत्किंचित्कुशलं कर्म करोति कायेन वाचा मनसा वा, तत्सर्वं भवाभिप्रायो वा विशिष्टमायतिपुनर्भवमभिप्रार्थयमानः, भोगाभिप्रायो वा विशिष्टं भोगमभिप्रार्थयमानो करोति । इदं सष्ठमगोत्रस्थस्य पुद्गलस्य लिङ्गम् ॥ एवंभागीयानि चास्य बहूनि लिङ्गानि संविद्यन्ते यैः समन्वागतोऽपरिनिर्वाणधर्मकोऽपरिनिर्वाणधर्मक इति संख्यां गच्छति ॥ (इ)-एव्म्स्.४ ५ , स्ह्. १९-७, w.*६४-६, प्.९ ५, द्.८ ३, न्. १० २, चो.९ ५, छ्.३९८ २५ तत्र कतमे गोत्रस्थाः पुद्गलाः । आह । अस्ति गोत्रस्थः पुद्गलः । गोत्र एव स्थितो नावतीर्णो न निष्क्रान्तः, गोत्रस्थोऽवतीर्णो न निष्क्रान्तः, गोत्रस्थोऽवतीर्णो निष्क्रान्तः, मृद्विन्द्रियः, मध्येन्द्रियः, तीक्ष्णेन्द्रियः, रागचरितः, (श्भि ३०) द्वेषचरितः, मोहचरितः, अक्षण्योपपन्नः, क्षण्योपपन्नः, प्रमत्तः, अप्रमत्तः, मिथ्याप्रतिपन्नः, अमिथ्याप्रतिपन्नः आवृतः, अनावृतः, दूरे, अन्तिके, परिपक्वश्चापरिपक्वश्च, विशुद्धश्चाविशुद्धश्च ॥ (इ)-एव्-अ म्स्.(४ ७ ), स्ह्.१९-१५, प्.१० १, द्.८ ६, न्.१० ६, चो.९ २, छ्.३९८ ४ तत्र कतमो गोत्रस्थः पुद्गलो गोत्र एव स्थितो नावतीर्णो न निष्क्रान्तः । यथापीहैकत्यः पुद्गलो लोकोत्तरधर्मबीजैः समन्वागतो भवति । न च पुनरद्यापि लभते सत्पुरुषसंसेवां वागम्य सद्धर्मश्रवणं वा तथागतप्रवेदिते धर्मविनये श्रद्धां, न शीलं समाददाति, न श्रुतमुद्गृह्णाति, न त्यागं बृंहयति, न दृष्टिमृजूकरोति । अयं गोत्र एव स्थितो नावतीर्णो न निष्क्रान्तः ॥ (इ)-एव्-ब्म्स्.(४ १ ), स्ह्.१९-२२, प्.१० ४, द्.९ १, न्.१० १, चो.९ ४, छ्.३९८ ११ कतमो गोत्रस्थोऽवतीर्णो न निष्क्रान्तः । [स्ङर्ब्शद्पऽइ नग्पोऽइ फ्योग्स्लस्] विपर्ययेण शुक्लपक्षेण गोत्रस्थश्चावतीर्णश्च वेदितव्यः । अयं तु विशेषो नो तु लाभी भवत्यार्यमार्गस्य तत्फलस्य च क्लेशविसंयोगस्य ॥ (इ)-एव्-च्म्स्.४ १ , स्ह्.२०-४, प्.१० ६, द्.९ २, न्.१० २, चो.९ ५, छ्.३९८ १५ कतमो गोत्रस्थश्चावतीर्णश्च निष्क्रान्तश्च । एतदेवोक्त्वायं विशेषो लाभी भवत्यार्यमार्गस्य तत्फलस्य च क्लेशविसंयोगस्य ॥ (इ)-एव्-द्म्स्.(४ २ ), स्ह्.२०-७, प्.१० ७, द्.९ ३, न्.१० ३, चो.९ ६, छ्.३९८ १७ तत्र मृद्विन्द्रियः पुद्गलः कतमः । यस्य पुद्गलस्य ज्ञेये वस्तुन्य्(श्भि ३२) आलम्बनेऽत्यर्थं धन्धवाहीनीन्द्रियणि भवन्ति मन्दवहीनि वा श्रुतमयेन वा चिन्तामयेन वा भावनामयेन वा मनसिकारेण संप्रयुक्तानि, यदुत श्रद्धा वीर्यं स्मृतिः समाधिः प्रज्ञा वा न समर्थानि न प्रतिबलानि धर्मस्य वा प्रतिवेधायार्थस्य वाशु च प्रतिवेधाय तत्त्वस्य । अयमुच्यते मृद्विन्द्रियः पुद्गलः ॥ (इ)-एव्-ए म्स्.४ ३ , स्ह्.२०-१५, प्.१० १, द्.९ ५, न्.१० ५, चो.१० १, छ्.३९८ २३ तत्र मध्येन्द्रियः कतमः । यस्य नात्यर्थं ज्ञेये वस्तुन्यालम्बने धन्दवाहीनीन्द्रियाणीति सर्वं पूर्ववद्विस्तरेण वक्तव्यम् । अयमुच्यते मध्येन्द्रियः पुद्गलः ॥ (इ)-एव्-f म्स्.४ ३ , स्ह्.२०-१८, प्.१० ३, द्.९ ५, न्.१० ६, चो.१० २, छ्.३९८ २६ तीक्ष्णेन्द्रियः पुद्गलः कतमः । यस्य पुद्गलस्य ज्ञेये वस्तुन्यालम्बनेऽधन्धवाहीनीन्द्रियाणि भवन्त्यमन्दवाहीनि, श्रुतमयेन वा चिन्तामयेन वा भावनामयेन वा मनसिकारेण संप्रयुक्तानि, यदुत श्रद्धा विर्यं स्मृतिः समाधिः प्रज्ञा वा शक्तानि भवन्ति धर्मस्य प्रतिवेधायार्थस्य वाशु च प्रतिवेधाय तत्त्वस्य । अयमुच्यते तीक्ष्णेन्द्रियः पुद्गलः ॥ (इ)-एव्-ग्म्स्.४ ४ , स्ह्.२१-६, प्.१० ५, द्.९ ७, न्.११ १, चो.१० ४, छ्.३९९ ३ रागचरितः पुद्गलः कतमः । यो रंजनीय आलम्बने तीव्ररागश्च भवत्यायतरागश्च । अयमुच्यते रागचरितः पुद्गलः ॥ (इ)-एव्-ह्म्स्.४ ५ , स्ह्.२१-६, प्.१० ७, द्.९ १, न्.११ २, चो.१० ५, छ्.३९९ ३ द्वेषचरितः पुद्गलः कतमः । यः दूषणीये प्रतिघस्थानीय आलम्बने (श्भि ३४) तीव्रद्वेषश्च भवत्यायतद्वेषश्च । अयमुच्यते द्वेषचरितः पुद्गलः ॥ (इ)-एव्-इ म्स्.४ ५ , स्ह्.२१-१२, प्.१० ७, द्.९ २, न्.११ २, चो.१० ६, छ्.३९९ ८ मोहचरितः पुद्गलः कतमः । यो ज्ञेये वस्तुनि तीव्रमोहश्च भवत्यायतमोहश्च । अयमुच्यते मोहचरितः पुद्गलः ॥ (इ)-एव्-ज्,क्,ल्,म्,न्,ओ,प्,ॠ म्स्.४ ५ , स्ह्.२१-१५, प्.१० ८, द्.९ ३, न्.११ २, चो.१० ७, छ्.३९९ ११ अक्षण्योपपन्नप्रमत्तमिथ्याप्रतिपन्नावृताः पूर्ववद्वेदितव्याः । तद्विपर्ययेण क्षण्योपपन्नाप्रमत्तामिथ्याप्रतिपन्नानावृता वेदितव्याः ॥ (इ)-एव्-र्-(१),-(२) म्स्.४ ६ , स्ह्.२१-१८, प्.११ २, द्.९ ४, न्.११ ३, चो.१० १, छ्.३९९ १४ दूरे पुद्गलः कतमः । अस्ति पुद्गलः कालदूरतया निर्वाणस्य दूरे, अस्ति प्रयोगदूरतया । तत्र कतमः कालदूरतया दूरे । अनेकैर्जातिशतैरनेकैर्जातिसहस्रैरनेकैर्जातिशतसहस्रैस्ततः पश्चाद्भव्यो [ग्दोद्र्क्येन् र्ञेद्नस्योङ्स्सु म्य ङन् लस्ऽदऽ बऽइ स्कल्प योद्पर्ऽग्युर्रो ।] कतमः प्रयोगदूरतया दूरे । पुद्गलो गोत्र एव केवले स्थितो भवति नावतीर्णः, स भव्यो भवत्याशु प्रत्ययलाभाय परिनिर्वाणाय । स निर्वाणायानारब्धप्रयोगत्वात्प्रयोगदूरतया दूरे न कालदूरतया । अयमुच्यते दूरे पुद्गलः ॥ (१)-एव्-स्-(१),-(२) म्स्.४ ७ , स्ह्.२२-७, प्.११ ७, द्.९ ७, न्.११ १, चो.१० ४, छ्.३९९ २५ आसन्ने पुद्गलः कतमः । गङ्शग्दुस्थग्ञे बस्म्य ङन् लस्ऽदऽ ब (श्भि ३६) थग्ञे ब यङ्योद्दो ॥ स्ब्योर्ब थग्ञे बस्म्य ङन् लस्ऽदऽ ब थग्ञे ब यङ्योद्दो ॥ दे ल दुस्थग्ञे बस्म्य ङन् लस्ऽदऽ ब थग्ञे ब गङ्ऽशे न । लुस्दङ्ग्नस्क्यि द्ङोस्पो थ म ल ग्नस्शिङ्दे लुस्दे ञिद्क्यिस्योङ्स्सु म्य ङन् लस्ऽदऽ बर्ब्येद्प दङ् । स्कद्चिग्दे ल बर्छद्मेद्पर्ञोन्मोङ्स्प स्पोङ्प म्ङोन् सुं दु ब्येद्प गङ्यिन् प स्ते । दे नि दुस्थग्ञे बस्म्य ङन् लस्ऽदऽ ब थग्ञे ब यिन्नो ॥ स्ब्योर्ब थग्ञे बस्म्य ङन् लस्ऽदऽ ब थग्ञे ब गङ्ऽशे न । दे नि रिग्स्ल ग्नस्शिङ्ऽशुग्स्प गङ्यिन् प स्ते । दे दग्ग्चिग्तु ब्स्दुस्प नि गङ्शग्थग्ञे बऽशेस्ब्यऽओ ॥ (इ)-एव्-त्म्स्.-, स्ह्.-, प्.११ २, द्.१० ३, न्.११ ४, चो.१० ७, छ्.३९९ ५ अपरिपक्वः पुद्गलः कतमः । गङ्शग्गङ्ल ग्नस्नस्योङ्स्सु म्य ङन् लस्ऽदऽ ब दङ्यङ्दग्प ञिद्दु ङेस्प लऽजुग्पर्ऽग्युर्बऽइ थ मऽइ लुस्फ्यि म म थोब्प गङ्यिन् प स्ते । अयमुच्यतेऽपरिपक्वः पुद्गलः ॥ (इ)-एव्-उ म्स्.-, स्ह्.-, प्.११ ३, द्.१० ४, न्.११ ५, चो.११ १, छ्.३९९ ८ परिपक्वः पुद्गलः कतमः । गङ्शग्गङ्ल ग्नस्नस्योङ्स्सु म्य ङन् लस्ऽदऽ ब दङ्यङ्दग्प ञिद्दु ङेस्प लऽजुग्पर्ऽग्युर्बऽइ थ मऽइ लुस्फ्यि म थोब्प गङ्यिन् प स्ते । अयमुच्यते परिपक्वः पुद्गलः ॥ (इ)-एव्-व्म्स्.-,स्ह्.-,प्.११ ४, द्.१० ४, न्.११ ६, चो.११ २, छ्.३९९ ११ अविशुद्धः पुद्गलः कतमः । गङ्शग्ऽफग्स्पऽइ लं म ब्स्क्येद्चिङ्, देऽइऽब्रस्बु ञोन्मोङ्स्प दङ्ब्रल्ब म्ङोन् सुं दु म ब्यस्प गङ्यिन् प स्ते । अयमुच्यतेऽविशुद्धः पुद्गलः ॥ (इ)-एव्-w म्स्.-,स्ह्.-,प्.११ ५, द्.१० ५, न्.११ ६, चो.११ ३, छ्.३९९ १३ ळ विशुद्धः पुद्गलः कतमः । दे लस्ब्श्लोग्प यिन् पर्रिग्पर्ब्यऽओ ॥ दे दग्नि रिग्स्ल ग्नस्पऽइ गङ्शग्र्नम्स्शेस्ब्य स्ते ।ऽदि ल्त स्ते । मऽशुग्स्प र्नम्स्ग्ऽशुग्पर्ब्य ब दङ् । योङ्स्सु म स्मिन् पर्र्नम्स्योङ्स्सु स्मिन् पर्(श्भि ३८) ब्य ब दङ् । र्नं पर्म दग्प र्नम्स्र्नं पर्दग्पर्ब्य ब गङ्दग्गि दोन् दु सङ्स्र्ग्यस्ब्चों ल्दन्ऽदस्र्नम्स्ऽजिग्र्तेन् दु ब्युङ्ऽशिङ् । छोस्क्यिऽखोर्लो दग्ब्स्कोर्बर्म्द्शद्प दङ् । ब्स्लब्पऽइ ग्ऽशि र्नम्स्ऽछऽ बर्म्द्शद्प दग्यिन्नो ॥ (बर्ग्यि स्दों नि । रङ्ब्ऽशिन् दङ्नि दे र्नम्स्ग्ऽशग् ॥ र्तग्स्र्नम्स्दङ्नि गङ्शग्दग् ॥ दे दग्थम्स्चद्म्दोर्ब्स्दुस्ते ॥ रिग्स्क्यि सर्नि शेस्पर्ब्य ॥) ञन् थोस्क्यि स लस्रिग्स्क्यि स र्द्शोग्स्सो ॥ ॥ (श्भि ४०) (इ)-ब्म्स्.-, स्ह्.-, w.*६५-१, प्.१२ १, द्.१० १, न्.१२ २, चो.११ ६, छ्.३९९ १९ [दे लऽजुग्पऽइ स गङ्ऽशे न । स्म्रस्प । यश्चायमवतारस्य स्वभावो यच्च व्यवस्थानं यानि चेमान्यवतीर्णानां लिङ्गानि ये चेमेऽवतीर्णाः पुद्गलास्तत्सर्वमभिसंक्षिप्यावतारभूमिरित्युच्यते ॥ (इ)-ब्-इ म्स्.-, स्ह्.-, प्.१२ २, द्.१० २, न्.१२ ३, चो.११ ७, छ्.३९९ २७ दे लऽजुग्पऽइ रङ्ब्ऽशिन् गङ्ऽशे न ।ऽदि ल रिग्स्ल ग्नस्पऽइ गङ्शग्म्य ङन् लस्ऽदऽ बऽइ स बोन् ग्यि छोस्दङ्ल्दन् प दे नि । गङ्गि त्स्हे सङ्स्र्ग्यस्ऽब्युङ्ब योद्चिङ्युल्द्बुस्क्यि मि र्कुन्म म यिन् प दग्दङ्क्ल क्लो म यिन् प र्नम्स्सु र्ग्यस्पर्स्ङ म ब्ऽशिन् दु स्क्येस्पर्ग्युर्न । दङ्पो खो नर्सङ्स्र्ग्यस्र्नम्स्दङ्सङ्स्र्ग्यस्क्यि ञन् थोस्र्नम्स्ल ब्ल्त ब दङ्द्रुङ्दुऽग्रो ब दङ्ब्स्ञेन् ब्कुर्ब्य ब र्ञेद्पर्ऽग्युर्ऽशिङ् । दे दग्लस्छोस्थोस्नस्दङ्पोर्दद्प थोब्प दङ्त्स्हुल्ख्रिम्स्यङ्दग्पर्लेन् प दङ्थोस्पऽद्शिन् प दङ्ग्तोङ्ब स्पेल्ब दङ्ल्त ब स्ब्योङ्बर्ब्येद्दो ॥ देऽइऽओग्तु छोस्यङ्दग्पर्ब्लङ्स्पऽइ र्ग्यु दे दङ्र्क्येन् देस्। लुस्ऽशिग्चिङ्त्स्हे दे यङ्दग्पर्ऽदस्नस्क्यङ् । र्नं पर्स्मिन् पऽइ स्क्ये म्छेद्द्रुग्गिस्शिन् पऽइ द्बङ्पो ख्यद्पर्दुऽफग्स्प दग्ऽथोब्पर्ऽग्युर्ऽशिङ् । देऽइ दे दग्क्यङ्दद्प शिन् तु म्छोग्र्नम्स्दङ्शिन् तु ग्त्सो बो दग्स्क्ये बऽइ र्तेन् दुऽग्युर्ब दङ् । त्स्हुल्ख्रिम्स्यङ्दग्पर्ब्लङ्स्प दङ्थोस्प ग्शुङ्ब दङ्ग्तोङ्ब स्पेल्ब दङ्ल्त ब स्ब्यङ्स्प शिन् तु म्छोग्दङ्ग्त्सो बो दङ्दं पर्ग्युर्प दग्गि र्तेन् दु ग्युर्पर्यङ्ऽग्युर्रो ॥ दद्प ल सोग्स्पऽइ छोस्शिन् तु म्छोग्दङ्ग्त्सो बो दङ्दं पर्ग्युर्प गङ्दग्यिन् प दे दग्क्यङ्यङ्र्नं पर्स्मिन् प ग्ऽशन् ग्यि र्तेन् दुऽग्युर्ऽशिङ् । र्नं पर्स्मिन् प दे यङ्ऽजिग्र्तेन् लस्ऽदस्पऽइ छोस्दङ्र्जेस्सु म्थुन् पऽइ द्गे ब ग्ऽशन् दग्गि र्तेन् दुऽग्युर्ते । दे ल्तर्ग्चिग्गि र्ग्यु दङ्र्तेन् दु ग्चिग्ग्युर्पऽइ स्ब्यिन् पऽइ स्तोब्स्ब्स्क्येद्पस्। गोङ्नस्गोङ्दु गङ्ल ग्नस्न । योङ्स्सु म्य ङन् लस्ऽदऽ ब दङ्यङ्दग्प ञिद्दु ङेस्प लऽजुग्पर्ऽग्युर्बऽइ थ मऽइ लुस्फ्यि म थोब्पऽइ बर्ग्यि स्क्ये ब ख्यद्पर्चन् दुऽग्रो ब गङ्यिन् प दे निऽजुग्पऽशेस्ब्यऽओ ॥ दे चिऽइ फ्यिर्ऽशे न । दे देऽइ त्स्हे न । म्य ङन् लस्ऽदऽ ब थोब्पर्ब्य ब दङ्(श्भि ४२) म्य ङन् लस्ऽदऽ बऽग्रो बर्ब्य ब दङ्रिं ग्यिस्ऽग्रो बर्ब्य ब दङ्शिन् तु म्थर्थुग्पर्ब्य बऽइ फ्यिर्लं गङ्यिन् प दङ्लं स्रङ्गङ्यिन् प दङ्स्ग्रुब्प गङ्यिन् प देर्ऽशुग्स्प दङ्यङ्दग्पर्ऽशुग्स्प दङ्रब्तुऽशुग्स्प यिन् पस्न । देऽइ फ्यिर्ऽशुग्स्पऽशेस्ब्य स्ते । दे निऽजुग्पऽइ रङ्ब्ऽशिन्ऽशेस्ब्यऽओ ॥ (इ)-ब्-इइ म्स्.-, स्ह्.-, प्.१२ ५, द्.११ ३, न्.१२ ५, चो.१२ २ छ्.३९९ १७ ऽजुग्पऽइ र्नं पर्ग्ऽशग्प गङ्ऽशे न । रिग्स्योद्प दङ् ।ऽजुग्प योद्प दङ् । योङ्स्सु स्मिन् पर्ब्येद्प ञिद्योद्प दङ् । योङ्स्सु स्मिन् प योद्प स्ते ।ऽशुग्स्प खो न यिन् ल योङ्स्सु स्मिन् पर्ब्येद्प ञिद्क्यङ्म यिन् योङ्स्सु स्मिन् प यङ्म यिन् प यङ्योद्दो ।ऽशुग्स्प यङ्यिन् योङ्स्सु स्मिन् पर्ब्येद्प ञिद्क्यङ्यिन् ल योङ्स्सु स्मिन् प म यिन् प यङ्योद्दो ।ऽशुग्स्प यङ्यिन् योङ्स्सु स्मिन् प यङ्यिन् ल योङ्स्सु स्मिन् पर्ब्येद्प ञिद्म यिन् प यङ्योद्दो ।ऽशुग्स्प यङ्म यिन् योङ्स्सु स्मिन् पर्ब्येद्प ञिद्क्यङ्म यिन् योङ्स्सु स्मिन् प यङ्म यिन् प यङ्योद्दो ॥ (इ)-ब्-इइ-१ म्स्.-, स्ह्.-, प्.१२ ८, द्.११ ५, न्.१२ ७, चो.१२ ४, छ्.३९९ २१ दे ल रिग्स्गङ्ऽशे न । स्म्रस्प । स्ङ म ब्ऽशिन्नो ॥ (इ)-ब्-इइ-२ म्स्.-, स्ह्.-, प्.१३ १, द्.११ ५, न्.१२ ७, चो.१२ ५, छ्.३९९ २२ दे लऽशुग्स्प गङ्ऽशे न । रिग्स्ल ग्नस्पऽइ गङ्शग्गिस्स्ङोन् दे ब्ऽशिन् ग्शेग्स्पस्ग्सुङ्स्पऽइ छोस्ऽदुल्ब ल दद्प म थोब्प लस्। दङ्पोर्थोब्पर्ग्युर्चिङ्त्स्हुल्ख्रिम्स्यङ्दग्पर्लेन् प दङ्थोस्पऽद्शिन् प दङ्ग्तोङ्ब स्पेल्ब दङ्ल्त ब स्ब्योङ्बर्ब्येद्प गङ्यिन् प स्ते । दे निऽशुग्स्पऽशेस्ब्यऽओ ॥ (इ)-ब्-इइ-३ म्स्.-, स्ह्.-, प्.१३ २, द्.११ ६, न्.१३ १, चो.१२ ६, छ्.३९९ २४ योङ्स्सु स्मिन् पर्ब्येद्प ञिद्गङ्ऽशे न । दे ल्तर्ऽशुग्स्पऽइ गङ्शग्दे ञिद्गङ्ल ग्नस्न । योङ्स्सु म्य ङन् लस्ऽदऽ ब दङ्यङ्दग्प ञिद्दु ङेस्प लऽजुग्पर्ऽग्युर्बऽइ थ मऽइ लुस्फ्यि म थोब्प म ग्तोग्स्प ।ऽशुग्स्पऽइ गोङ्यन् छद्नस्स्क्ये ब गोङ्नस्गोङ्म दग्तु द्बङ्पो शिन् तु म्छोग्दङ्ग्त्सो बो दङ्दं प दङ्शिन् तु ख्यद्पर्दुऽफग्स्प दग्यङ्दग्पर्स्ग्रुब्पर्(श्भि ४४) ब्येद्प गङ्यिन् प स्ते । दे नि योङ्स्सु स्मिन् पर्ब्येद्प ञिद्चेस्ब्यऽओ ॥ (इ)-ब्-इइ-४ म्स्.-, स्ह्.-, प्.१३३५, द्. ११ ब्१, न्. १३ ३, चो.१२ १, छ्.३९९ २९ दे ल योङ्स्सु स्मिन् प गङ्ऽशे न । देस्गङ्ल ग्नस्न । योङ्स्सु म्य ङन् लस्ऽदऽ ब दङ्यङ्दग्प ञिद्दु ङेस्प लऽजुग्पर्ऽग्युर्बऽइ थ मऽइ लुस्फ्यि म थोब्पर्ग्युर्प गङ्यिन् प स्ते । दे नि योङ्स्सु स्मिन् पऽशेस्ब्यऽओ ॥ (इ)-ब्-इइ-५ म्स्.-, स्ह्.-, प्.१३ ६, द्.११ २, न्.१३ ४, चो.१२ २, छ्.४०० ३ दे लऽशुग्स्प खो न यिन् ल योङ्स्सु स्मिन् पर्ब्येद्प ञिद्क्यङ्म यिन् योङ्स्सु स्मिन् प यङ्म यिन् प गङ्ऽशे न । दे ब्ऽशिन् ग्शेग्स्पस्ग्सुङ्स्पऽइ छोस्ऽदुल्ब ल दङ्पोर्दद्प दङ्ल्त ब स्ब्योङ्बर्ब्येद्पऽइ बर्नि थोब्पर्ग्युर्ल । देऽइ गोङ्दु नि स्क्ये ब ग्चिग्त्सं यङ्म्ङोन् पर्ब्स्ग्रुब्पर्मि ब्येद्प गङ्यिन् प स्ते । दे निऽशुग्स्प खो न यिन् ल योङ्स्सु स्मिन् पर्ब्येद्प ञिद्क्यङ्म यिन् योङ्स्सु स्मिन् प यङ्निअ यिन् पऽशेस्ब्यऽओ ॥ (इ)-ब्-इइ-६ म्स्.-, स्ह्.-, प्.१३ ८, द्.११ ३, न्.१३ ६, चो.१२ ४, छ्.४०० ६ दे लऽशुग्स्प यङ्यिन् योङ्स्सु स्मिन् पर्ब्येद्प ञिद्क्यङ्यिन् ल योङ्स्सु स्मिन् प म यिन् प गङ्ऽशे न । दे ब्ऽशिन् ग्शेग्स्पस्ग्सुङ्स्पऽइ छोस्ऽदुल्ब ल दङ्पोर्दद्प दङ्ल्त ब स्ब्योङ्बर्ब्येद्पऽइ बर्यङ्थोब्पर्ग्युर्ल । देऽइ गोङ्दु स्क्ये ब ग्चिग्गं ग्ञिस्सं रब्तु मङ्पो दग्क्यङ्म्ङोन् पर्स्ग्रुब्पर्ब्येद्मोद्क्यि । गङ्ल ग्नस्न । योङ्स्सु म्य ङन् लस्ऽदऽ ब दङ्यङ्दग्प ञिद्दु ङेस्प लऽजुग्पर्ऽग्युर्बऽइ थ मऽइ लुस्फ्यि म म थोब्प गङ्यिन् प स्ते । दे निऽशुग्स्प यङ्यिन् योङ्स्सु स्मिन् पर्ब्येद्प ञिद्क्यङ्यिन् ल योङ्स्सु स्मिन् प म यिन् पऽशेस्ब्यऽओ ॥ (इ)-ब्-इइ-७ म्स्.-, स्ह्.-, प्.१३ ४, द्.११ ६, न्.१३ १, चो.१२ ७, छ्.४०० १२ दे लऽशुग्स्प यङ्यिन् योङ्स्सु स्मिन् प यङ्यिन् ल योङ्स्सु स्मिन् पर्ब्येद्प ञिद्म यिन् प गङ्ऽशे न ।ऽदि ल्त स्ते । दे ल्तर्ऽशुग्स्पऽइ गङ्शग्दे ञिद्क्यिस्(श्भि ४६) गङ्ल ग्नस्न । योङ्स्सु म्य ङन् लस्ऽदऽ ब दङ्यङ्दग्प ञिद्दु ङेस्प लऽजुग्पर्ऽग्युर्बऽइ थ मऽइ लुस्क्यि फ्यि म थोब्चिङ्र्ञेद्पर्ग्युर्प गङ्यिन् प स्ते । दे निऽशुग्स्प यङ्यिन् । योङ्स्सु स्मिन् प यङ्यिन् ल । योङ्स्सु स्मिन् पर्ब्येद्प ञिद्म यिन् पऽशेस्ब्यऽओ ॥ (इ)-ब्-इइ-८ म्स्.६ १ , स्ह्.-, प्.१३ ६, द्.११ ७, न्.१३ ३, चो.१३ १, छ्.४०० १९ तत्र कतमो नावतीर्णो न परिपच्यमानो न परिपक्वः. [ऽदि ल्त स्ते । योङ्स् सु म्य ङन् लस्ऽदऽ बऽइ छोस्चन् ग्यि गङ्शग्रिग्स्खो न ल ग्नस्ल] नावतीर्णः, अयमुच्यते नैवावतीर्णः पुद्गलो न परिपच्यमानो न परिपक्वः । अपि तु भव्य एव सोऽवताराय परिपाकाय । अस्ति पुनः पुद्गलो योऽभव्य एवावताराय परिपाकाय वा, तद्यथा गोत्रविरहितोऽपरिनिर्वाणधर्मको यः पुद्गलः, अयमत्यन्तादेवाभव्योऽवताराय परिपाकाय वा, किं पुनः परिनिर्वाणाय भव्यो भविष्यति ॥ (इ)-ब्-इइ-९ म्स्.६ २ ।१३ ७ , स्ह्.२५-३, w.* ६५-६, प्.१४ ३, द्.१२ ४, न्.१३ ७, चो.१३ ५, छ्.४०० २३ तत्र सर्वेषामेव पुद्गलानां षड्भिः स्थानैः संग्रहो भवति । कतमैः) षड्भिः । भव्यो मृदुकुशलमूलसमन्वागतो मध्यकुशलमूलसमन्वागतोऽधिमात्रकुशलमूलसमन्वागतो निष्ठाप्रायोगिको निष्ठागतश्च ॥ (इ)-ब्-इइ-९-अ म्स्.१३ ७ , स्ह्.२५-७, प्.१४ ४, द्.१२ ५, न्.१४ १, चो.१३ ६, छ्.४०० २८ तत्र कतमो भव्य एव पुद्गलः । यो गोत्रस्थो न चाद्यापि तत्प्रथमतस्तथागतप्रवेदिते धर्मविनये श्रद्धां प्रतिलभते (श्भि ४८) यावद्दृष्टिमृजूकरोति । अयमुच्यते भव्य एव पुद्गलः ॥ (इ)-ब्-इइ-९-ब्म्स्.१४ १ , स्ह्.२५-४, प्.१४ ६, द्.१२ ६, न्.१४ २, चो.१३ ७, छ्.४०० २ तत्र कतमो मृदुकुशलमूलसमन्वागतः । यो गोत्रस्थस्तेन तथागतप्रवेदिते धर्मविनये तत्प्रथमतः श्रद्धा प्रतिलब्धा भवति यावद्द्र्स्तिरृजूकृता । अयमुच्यते मृदुकुशलमूलसमन्वागतः पुद्गलः ॥ (इ)-ब्-इइ-९-च्म्स्.१४ १ , स्ह्.२६-१, प्.१४ ७, द्.१२ ७, न्.१४ ३, चो.१३ १, छ्.४०० ६ तत्र कतमो मध्यकुशलमूलसमन्वागतः । यो गोत्रस्थः पुद्गलस्तत्प्रथमतस्तथागतप्रवेदिते धर्मविनये श्रद्धां प्रतिलभ्य यावद्दृष्टिमृजुं कृत्वा, ततः परेणैकं वा द्वे वा संबहुलानि वा जन्मान्यभिनिर्वर्तयति विशेषाय परैति । नो चरममात्मभावं प्रतिलभते, यत्र स्थितः परिनिर्वाति सम्यक्त्वं च न्याममवक्रामति । अयमुच्यते मध्यकुशलमूलसमन्वागतह्पुद्गलः ॥ (इ)-ब्-इइ-९-द्म्स्.१४ २ , स्ह्.२६-६, प्.१४ २, द्.१२ ३, न्.१४ ६, चो.१३ ३, छ्.४०० १२ तत्र कतमोऽधिमात्रकुशलमूलसमन्वागतः पुद्गलः । यः पुद्गलो विशेषाय परैति स चरममात्मभावं प्रतिलभते । यत्र स्थितः परिनिर्वाति सम्यक्त्वं च न्याममवक्रामति । अयमुच्यतेऽधिमात्रकुशलमूलसमन्वागतः पुद्गलः ॥ (श्भि ५०) (इ)-ब्-इइ-९-ए म्स्.१४ ३ , स्ह्.२६-९, प्.१४ ३, द्.१२ ३, न्.१४ ७, चो.१३ ५, छ्.४०० १६ तत्र कतमो निष्ठाप्रायोगिकः पुद्गलः । यः पुद्गलश्चरममात्मभावं प्रतिलभ्यास्रवक्षयाय सम्यगववादानुशासनीं सद्धर्मश्रवणं वा प्रतिलभ्य सम्यगेव प्रयुज्यते, न चाद्यापि सर्वेण सर्वं सर्वथा प्रतिपद्यत आस्रवक्षयमनुप्राप्नोति, न निष्ठां गच्छति । अयमुच्यते निष्ठाप्रायोगिकः पुद्गलः ॥ (इ)-ब्-इइ-९-f म्स्.१४ ४ , स्ह्.२६-१५, प्.१४ ६, द्.१२ ५, न्.१४ २, चो.१३ ७, छ्.४०० २० तत्र निष्ठागतः पुद्गलः कतमः । यः सम्यगवोदितः सम्यगनुशिष्टो यदुतास्रवक्षयाय, तथा तथा प्रतिपद्यते । यत्सर्वेण सर्वं सर्वथास्रवक्षयमनुप्राप्नोति, कृतकृत्यो भवति परमशीतीभावप्राप्तः । अयमुच्यते निष्ठागतः पुद्गलः ॥ (इ)-ब्-इइ-९ऽ म्स्.१४ ५ , स्ह्.२६-२०, w.*६५-१४, प्.१४ ८, द्.१२ ६, न्.१४ ६, चो.१४ २, छ्.४०० २५ तत्र भव्यजातीयः पुद्गलो गोत्रं निश्रित्य गोत्रं प्रतिष्ठाय मृदूनि कुशलमूलानि प्रतिलभते, अवतीर्णश्च भवति । सोऽवतीर्णो मृदूनि कुशलमूलानि निश्रित्य प्रतिष्ठाय मध्यानि कुशलमूलानि प्रतिलभते, तैश्चात्मानं परिपाचयति । स तथा परिपच्यमानो मध्यानि कुशलमूलानि निश्रित्य प्रतिष्ठायाधिमात्राणि कुशलमूलानि प्रतिलभते, परिपक्वश्च भवति । सोऽधिमात्रकुशलमूलहेतुसमुदागतेनात्मभावप्रतिलम्भेन यदा संभारञ्च समुदानयति, चित्तैकाग्रताञ्च स्पृशति, सम्यक्त्वञ्च न्याममवक्रामति, स्रोतआपत्तिफलं वा सकृदागामिफलं वानागामिफलं वा साक्षात्करोति । नो त्वग्रफलमर्हत्त्वं साक्षात्करोति । तदा निष्ठाप्रायोगिक इत्युच्यते । यदा तु सर्वक्लेशप्रहाणमर्हत्त्वं साक्षात्करोति, तदा निष्ठागतो भवति । सैषादिमध्यपर्यवसाना सर्वश्रावकचर्या षड्भिः पुद्गलव्यवस्थानैः संदर्शिता भवति । तत्र गोत्रेणादिः श्रावकचर्यायाः (श्भि ५२) संदर्शितः । निष्ठया पर्यवसानम् । तदन्येन मध्यं संदर्शितम् ॥ (इ)-ब्-इइ-१० म्स्.१४ ८ , स्ह्.२७-२, प्.१५ ७, द्.१३ ४, न्.१५ २, चो.१४ ७, छ्.४०० १२ तत्रावतीर्णानां पुद्गलानां किं परिमाणनियतस्तुल्यश्च सर्वेषां कालो भवति परिनिर्वाणाय, आहोस्विदपरिमाणनियतोऽतुल्यनिश्चयः सर्वेषां कालो भवति परिनिर्वाणाय । आह । नैषां परिमाणनियतः कालो नापि च तुल्यः सर्वेषां परिनिर्वाणाय । अपि तु यथायोगमेषां यथाप्रत्ययलाभं परिनिर्वाणं वेदितव्यम् । केषांचिच्चिरेण, केषांचिन्नातिचिरेण, केषांचित्पुनः क्षिप्रमेव परिनिर्वाणं भवति । अपि तु यो गोत्रस्थः पुद्गलः सर्वः क्षिप्रं परिनिर्वाति, सोऽवश्यं त्रीणि जन्मान्यभिनिर्वर्तयति । एकस्मिन्नवतरति, एकस्मिन् परिपच्यते, एकस्मिन् जन्मनि परिपक्वो भवति, तत्रैव च परिनिर्वाति । नो चेत्परिनिर्वाति सोऽवश्यं शैक्षः कालं करोति । परञ्च सप्तभवानभिनिर्वर्तयति । इदमुच्यतेऽवतारव्यवस्थानम् ॥ (इ)-ब्-इइइ-१ म्स्.१४ २ , स्ह्.२८-१४, w.*६६-८, प्.१५ ५, द्.१३ २, न्.१५ ७, चो.१४ ५, छ्.४०० २४ अवतीर्णस्य पुद्गलस्य कतमानि लिङ्गानि । इह गोत्रस्थः पुद्गलोऽवतीर्णमात्र एव यदा जन्मान्तरपरिवर्तेनापि स्मृतिसंप्रमोषं प्रतिलभते । स्वशास्तरि धर्मविनये वा सति, संविद्यमानेऽपि दुराख्याते धर्मविनये स्वाख्यातेऽप्यनेकपर्यायेण दुराख्यातस्य धर्मविनयस्य वर्णं स्तुतिमानुशंसं श्रुत्वा नावतरति, न प्रव्रजति । प्रव्रजितोऽप्यवतीर्णो लघु लघ्वेव प्रत्युदावर्तते । प्रकृत्यैव चास्य तत्रारोचकः संतिष्ठते । मधुनि जातस्येव च प्राणकस्य शुक्ते प्रक्षिप्तस्य, कामोपभोगिनो वा कर्दमे स्यन्दनिकायां प्रक्षिप्तस्य, यथापि तत्पूर्वकेणैव हेतुबलाधानेन ॥ स्वाख्यातस्य वा पुनर्धर्मविनयस्य नैव वर्णस्तुतिमानुशंसं शृणोति वा । अल्पमात्रमवरमात्रं वा श्रुत्वा, अश्रुत्वा वा, (श्भि ५४) लघु लघ्वेवावतरति प्रव्रजति वा । तथा प्रव्रजितश्चावतीर्णो न प्रत्युदावर्तते । प्रकृत्यैव चास्य तत्र रुचिः संतिष्ठते । मधुप्राणकस्येव मधुनि, कामोपभोगिनो वा प्रणीतायां कामचर्यायाम् । यथापि तत्पूर्वकेणैव हेतुबलाधानेन । इदं प्रथममवतीर्णस्य पुद्गलस्य लिङ्गम् ॥ (इ)-ब्-इइल्-२ म्स्.१४ ५ , स्ह्.२९-१४, w.*६६-१२, प्.१६ ४, द्.१३ ७, न्.१५ ६, चो.१५ ५, छ्.४०१ ११ पुनरपरमवतीर्णः पुद्गलो न च तावद्विसंयुक्तो भवत्यपायाक्षणगमनीयैः क्लेशैः, न च पुनरक्षणेषूपपद्यते । अवतीर्णं च पुद्गलं सन्धायोक्तं भगवता । सम्यग्दृष्टिरधिमात्रा लौकिकी यस्य विद्यते । अपि जातिसहस्राणि नासौ गच्छति दुर्गतिम् ॥ स पुनर्यदाधिमात्रेषु कुशलमूलेषु प्रविष्टो भवत्यनुपूर्वेण परिपाकगमनीयेषु तदा नाक्षणेषूपपद्यते, न त्वन्येषु । इदं द्वितीयमवतीर्णस्य पुद्गलस्य लिङ्गम् ॥ (इ)-ब्-इइल्-३ म्स्.१४ ७ , स्ह्.३०-३, प्.१६ ८, द्.१४ ३, न्.१६ २, चो.१४ ७, छ्.४०१ १८ पुनरपरमवतीर्णपुद्गलो बुद्धस्य वा धर्मस्य वा संघस्य वा गुनाञ्छ्रुत्वा, अनुस्मृत्या वा लभते चेतसः प्रसादमुदारं कुशलं नैष्क्रम्योपसंहितं, भूयो भूयस्तेनालम्बनेन प्रसादद्रवचित्ततया अश्रुप्रपातान् रोमांचांश्च प्रतिलभते । इदं तृतीयमवतीर्णस्य पुद्गलस्य लिङ्गम् ॥ (इ)-ब्-इइल्-४ म्स्.१४ ८ , स्ह्.३०-९, प्.१६ २, द्.१४ ४, न्.१६ ३, चो.१५ २, छ्.४०१ २२ पुनरपरमवतीर्णः पुद्गलः प्रकृत्यैव तीव्रेण ह्रीव्यपत्राप्येण समन्वागतो भवति, यदुत सर्वसावद्यस्थानसमुदाचारेषु । इदं चतुर्थमवतीर्णस्य पुद्गलस्य लिङ्गम् ॥ (इ)-ब्-इइल्-५ म्स्.१५ १ , स्ह्.३०-१३, प्.१६ ३, द्.१४ ५, न्.१६ ४, चो.१५ ३, छ्.४०१ २६ पुनरपरमवतीर्णः पुद्गलः छन्दिको भवति । तीव्रच्छन्द उद्देशे (श्भि ५६) स्वाध्याये परिपृच्छायां योगे मनसिकारे, किंकुशलगवेषी च भवति । इदं पञ्चममवतीर्णस्य पुद्गलस्य लिङ्गम् ॥ (इ)-ब्-इइल्-६ म्स्.१५ १ , स्ह्.३०-१७, प्.१६ ४, द्.१४ ६, न्.१६ ५, चो.१५ ४, छ्.४०१ २९ पुनरपरमवतीर्णः पुद्गलः सर्वकर्मान्तेष्वनवद्येषु सर्वसमादानेषु कुशलपक्षप्रयोगेषु दृढारम्भश्च भवति स्थिरारम्भश्च निश्चितारम्भश्च, यदुत समागमाय । इदं षष्ठमवतीर्णस्य पुद्गलस्य लिङ्गम् ॥ (इ)-ब्-इइल्-७ म्स्.१५ २ , स्ह्.३१-१, प्.१६ ६, द्.१४ ७, न्.१६ ६, चो.१५ ६, छ्.४०१ ४ पुनरपरमवतीर्णः पुद्गलो मन्दरजस्कजातीयो भवति, मन्दमन्दं क्लेशपर्यवस्थानमुत्पादयति न च पुनः प्रबन्धं स्थापयति, अशठश्च भवत्यमायावी निहतमदमानाहंकारो गुणाभिनिविष्टो दोषद्वेष्टा । इदं सप्तममवतीर्णस्य पुद्गलस्य लिङ्गम् ॥ (इ)-ब्-इइल्-८ म्स्.१५ ३ , स्ह्.३१-६, प्.१६ ८, द्.१४ २, न्.१६ १, चो.१५ ७, छ्.४०१ ८ पुनरपरमवतीर्णः पुद्गलोऽसंलीनचित्तो भवत्युदारेष्वधिगम्येषु स्थानेषु नात्मानं परिभवति, नाप्रतिबलतायामवस्थापयति, अधिमुक्तिबहुलो भवति । इदमष्टममवतीर्णस्य पुद्गलस्य लिङ्गम् ॥ इमान्येवंभागीयानि प्रभूतान्यवतीर्णानां पुद्गलानां लिङ्गानि वेदितव्यानि येषामेतत्प्रदेशमात्रमाख्यातम् ॥ पुनरेतानि लिङ्गानि मृदुकुशलमूलस्थस्यावतीर्णस्य मृदूनि भवन्ति, सच्छिद्राण्यनिरन्तराण्यपरिशुद्धानि । मध्यकुशलमूलस्थितस्य मध्यानि । अधिमात्रकुशलमूलस्थितस्याधिमात्राणि, निश्छिद्राणि निरन्तराणि परिशुद्धानि । इमान्युच्यन्ते "अवतीर्णस्य पुद्गलस्य लिङ्गानि" यैर्लिङ्गैः समन्वागतोऽवतीर्णोऽवतीर्ण इति संख्यां गच्छति । तानि पुनरेतानि गोत्रस्थानामवतीर्णानां च पुद्गलानामानुमानिकानि लिङ्गानि (श्भि ५८) वेदितव्यानि । बुद्धा एव तु भगवन्तः परमपारमिप्रप्ताश्च श्रावकास्तायिनस्तत्र प्रत्यक्षदर्शिनः, सुविशुद्धेन ज्ञानदर्शनेन प्रत्यनुभवन्ति, यदुत गोत्रं चावतारं च ॥ (इ)-ब्-इव्म्स्.१५ ६ , स्ह्.३२-३, w.*६६-१८, प्.१७ ७, द्.१४ ७, न्.१६ ६, चो.१६ ६, छ्.४०१ २६ अवतीर्णाः पुद्गलाः कतमे । अस्त्यवतीर्णः पुद्गलोऽवतीर्ण एव न परिपच्यमानो न परिपक्वो न निष्क्रान्तः, अस्ति परिपच्यमानो न परिपक्वो न निष्क्रान्तः, अस्ति परिपक्वो न निष्क्रान्तः, अस्ति निष्क्रान्तो न परिपक्वः । एषां च पूर्ववद्विभागो वेदितव्यः ॥ येऽपि तदन्ये मृद्विन्द्रियादयः पुद्गलाः गोत्रभूमौ निर्दिष्टा । तेषामिहापि यथायोगं विभागो वेदितव्यः ॥ तत्र यश्चायमवतारस्य स्वभावो यच्च व्यवस्थानं यानि चेमान्यवतीर्णानां लिङ्गानि ये चेमेऽवतीर्णाः पुद्गलास्तत्सर्वमभिसंक्षिप्य"अवतारभूमिर्" इत्युच्यते ॥ उद्दानम् । स्वभावस्तद्व्यवस्थानं लिङ्गं पुद्गल एव च । अवतारभूमिर्विज्ञेया सर्वमेतत्समासतः ॥ श्रावकभूमाववतारभूमिः समाप्ता ॥ (श्भि ६०) (इ)-च्म्स्.१५ १ , स्ह्.३३-१, w.*६६-२५, प्.१७ ४, द्.१५ ४, न्.१७ ३, चो.१६ ४, छ्.४०१ ११ नैष्क्रम्यभूमिः कतमा । आह । यच्च लौकिकेन मार्गेण वैराग्यगमनं, यच्च लोकोत्तरेण मार्गेण वैराग्यगमनं, यश्च तयोः सम्भारः, तदेकध्यमभिसंक्षिप्य नैष्क्रम्यभूमिरित्युच्यते ॥ (इ)-च्-इ म्स्.१५ २ , स्ह्.३५-७, w.*६६-३३, प्.१७ ६, द्.१५ ५, न्१७ ४, चो.१६ ५, छ्.४०१ १८ लौकिकेन मार्गेण वैराग्यगमनं कतमत् । यथापीहैकत्यः कामधातावौदारिकदर्शी भवति । प्रथम एव स समापत्त्युपपत्तिके ध्याने विवेकजे प्रीतिसुखे शान्तदर्शी भवति । स तथादर्शी तद्बहुलविहारि सन् कामवैराग्यमनुप्राप्नोति, प्रथमं च ध्यानं समापद्यते । एवं प्रथमध्यानादूर्ध्वं सर्वास्वधरिमासु भूमिष्वौदारिकदर्शि भवति, सर्वासु चोपरिमासु भूमिषु शान्तदर्शी, स तथादर्शी तद्बहुलविहारी समानो यावदाकिञ्चन्यायतनाद्वैराग्यमनुप्राप्नोति नैवसंज्ञानासंज्ञायतनं च समापद्यते । इदमुच्यते लौकिकेन मार्गेण वैराग्यगमनं, नास्त्यत उत्तरि नातो भूयः ॥ (इ)-च्-इइ म्स्.१५ ३ , स्ह्.३६-२, w.*६७-२५, प्.१८ २, द्.१५ १, न्.१७ ७, चो.१७ २, छ्.४०२ २ लोकोत्तरेण मार्गेण वैराग्यगमनं कतमत् । यथापीहैकत्यः सत्पुरुषाणां दर्शी, आर्यधर्मेषु कोविदः, [ऽफग्पऽइ छोस्र्नम्स्ल ब्शो ब ल ल], दुःखं वा दुःखतो यथाभूतं प्रजानाति, समुदयं वा समुदयतः, निरोधं वा निरोधतः, मार्गं वा मार्गतः, शैक्षेण ज्ञानदर्शनेन समन्वागतः । ततश्चोत्तरि मार्गं भावयंस्त्रैधातुकेभ्यो दर्शनभावनाप्रहातव्येभ्यो धर्मेभ्य आत्मानं विसंयोजयति, विमोचयत्येवं चासौ त्रैधातुकसमतिक्रान्तो भवति । इदमुच्यते लोकोत्तरेण मार्गेण वैराग्यगमनम् ॥ (श्भि ६२) (इ)-च्-इइइ म्स्.१५ ५ ।१२ १ , स्ह्.३६-११, w.*६८-१, प्.१८ ६, द्.१५ ४, न्.१७ ३, चो.१७ ५, छ्.४०२ १० तत्र संभारः कतमः । तद्यथा, आत्मसंपत्, परसंपत्, कुशलो धर्मच्छन्दः, शीलसंवरः, इन्द्रियसंवरः, भोजने मात्रज्ञता, पूर्वरात्रापररात्रं जागरिकानुयुक्तता, संप्रजानद्विहारिता, कल्याणमित्रता, सद्धर्मश्रवणचिन्तना, अनन्तरायः, त्यागः, श्रमणालंकारश्च, इतीमे धर्मा लौकिकलोकोत्तरवैराग्यगमनाय संभार इत्युच्यते ॥ १ (इ)-च्-इइइ-१,२,३ म्स्.१२ १ , स्ह्.३७-४, प्.१८ २, द्.१५ ७, न्.१७ ६, चो.१७ १, छ्.४०२ १९ ’’ तत्र या चात्मसंपत्परसंपत्कुशलश्च धर्मच्छन्द एषां पूर्ववद्विभागो वेदितव्यः । यदुक्तं निहीने बीजसमुदागमप्रत्यये ॥ (इ)-च्-इइल्-४ म्स्.१२ २ , स्ह्.३७-७, प्.१८ ३, द्.१५ ७, न्.१७ ६, चो.१७ , छ्.४०२ २१ तत्र शीलसंवरः कतमः । यथापीहैकत्यः शीलवान् विहरति, यावत्समादाय शिक्षते शिक्षापदेषु ॥ (इ)-च्-इइल्-४-अ-(१)-इ म्स्.१२ २ , स्ह्.३७-१०, प्.१८ ४, द्.१६ २, न्.१८ १, चो.१७ ३, छ्.४०२ २५ कथं शीलवान् विहरति । यथासमात्तेषु शिक्षापदेष्वविपन्नकायकर्मान्तश्च भवत्यविपन्नवाक्कर्मान्तश्च, अखण्डचारी, अच्छिद्रचारि । एवं शीलवान् भवति ॥ (इ)-च्-इइल्-४-अ-(१)-इइ म्स्.१२ ३ , स्ह्.३७-१४, प्.१८ ६, द्.१६ ३, न्.१८ २, चो.१७ ४, छ्.४०२ २७ कथं प्रातिमोक्षसंवरसंवृतो भवति । सप्तनैकायिकं शीलं प्रातिमोक्षसंवर इत्युच्यते । त एते निकायभेदेन बहवः संवरा भवन्ति । अस्मिंस्त्वर्थे भिक्षुसंवरमधिष्ठायाह प्रातिमोक्षसंवरसंवृतह् ॥ (श्भि ६४) (इ)-च्-इइल्-४-अ-(१)-इइइ म्स्.१२ ४ , स्ह्.३८-२, प्.१८ ८, द्.१६ ४, न्.१८ ३, चो.१७ ६, छ्.४०२ २ कथमाचारसंपन्नो भवति । यथापि तदीर्यापथं वेतिकरणीयं वा कुशलपक्षप्रयोगं वाधिष्ठाय लोकानुवर्तिना लोकानुत्क्रान्तेन विनयानुवर्तिना विनयानुत्क्रान्तेन चाचारेण समन्वागतो भवति ॥ (इ)-च्-इइल्-४-अ-(१)-इइइ-(अ) म्स्.१२ ४ , स्ह्.३८-६, प्.१९ १, द्.१६ ५, न्.१८ ४, चो.१७ ७, छ्.४०२ ५ तत्रेर्यापथाधिष्ठान आचारः कथं न लोकोत्क्रान्तो न विनयोत्क्रान्तः । यथापि तद्यत्र चंक्रमितव्यं यथा चंक्रमितव्यं तत्र तथा चंक्रम्यते, येन न लोकगर्हितो भवति न सतां सम्यग्गतानां सत्पुरुषाणां सहधार्मिकाणां विनयधराणां विनयशिक्षितानामवद्यो भवति गर्ह्यस्थानीयः । यथा चङ्क्रम एवं स्थानं निषद्या शय्या वेदितव्या ॥ (इ)-च्-इइल्-४-अ-(१)-इइइ-(ब्) म्स्.१२ ५ , स्ह्.३८-१४, प्.१९ ४, द्.१६ ७, न्.१८ ७, चो.१८ २, छ्.४०२ १३ तत्रेतिकरणीयाधिष्ठान आचारः कथं न लोकोत्क्रान्तो भवति न विनयोत्क्रान्तः । इतिकरणीयमुच्यते चीवराच्छादनमुच्चारप्रस्रावमुदकदन्तकाष्ठं ग्रामप्रवेशः पिण्डपातनिर्हारपरिभोगः पात्रनिर्मादनं स्थापनं च पादप्रक्षालनं शयनासनप्रज्ञप्तिः । तस्यैव चाभिसंक्षेपः पात्रकर्मचीवरकर्मेति । यद्वा पुनरेवंभागीयं किंचित्तदितिकरणीयमित्युच्यते । तच्च यथायोगं यत्र कल्पयितव्यं, यथा च कल्पयितव्यं तत्र तथा कल्पयति । येन लौकिकानामननुयोज्यो भवत्यविगर्हितः । विनयधराणां विनयशिक्षितानामनपवाद्यो भवत्यविगर्हितः, सम्यग्गतानां सहधार्मिकाणाम् । एवमितिकरणीयाधिष्ठान आचारो लोकानुत्क्रान्तो भवति विनयानुत्क्रान्तश्च ॥ (श्भि ६६) (इ)-च्-इइल्-४-अ-(१)-इइइ-(च्) म्स्.१२ १ , स्ह्.३९-६, प्.१९ २, द्.१६ ४, न्.१८ ४, चो.१८ ७, छ्.४०२ २६ तत्र कुशलपक्षप्रयोगाधिष्ठान आचारः कथं लोकानुत्क्रान्तश्च भवति विनयानुत्क्रान्तश्च । कुशलपक्ष उच्यते तद्यथा स्वाध्यायो गुरूणां सामीचीकर्मोपस्थानं च, तथा ग्लानोपस्थानम्, अन्योऽन्यमनुकम्पाचित्तमुपस्थाप्य च्छन्ददानं, उद्देशः । प्रयोगः परिपृच्छा धर्मश्रवणदक्षस्यानलसस्य, विज्ञानां सब्रह्मचारिणां कायेन वैयापृत्यक्रिया, परेषां च कुशलपक्षसमादापना धर्मदेशना । प्रतिसंलयनप्रवेशपर्यङ्कनिबन्धनिषद्या, इति य एवंभागीया अप्यन्ये धर्मा अयमुच्यते कुशलपक्षप्रयोगः । स एवं कुशलपक्षप्रयोगो यथायोगं यथा परिकीर्तितं, यत्र कल्पयितव्यं तत्र तथ कल्पयति । येन नानुयोज्यो भवति गर्हितो लौकिकानां विनयधराणां विनयशिक्षितानां सतां सम्यग्गतानां सत्पुरुषाणां सहधार्मिकाणाम् । अयमुच्यते कुशलपक्षप्रयोगाधिष्ठान आचारो लोकानुत्क्रान्तो विनयानुत्क्रान्तश्च । य एभिराकारैः संपन्न आचार इयमुच्यत आचारसंपत् । एवं चाचारसंपन्नो भवति ॥ (इ)-च्-इइल्-४-अ-(१)-इव्म्स्.१२ ४ , स्ह्.४०-५, प्.२० १, द्.१७ ३, न्.१९ २, चो.१८ ६, छ्.४०२ १५ कथं च गोचरसंपन्नो भवति । पञ्च भिक्षोरगोचराः । कतमे पञ्च । तद्यथा घोषो वेश्यं पानागारो राजकुलं चण्डालकठिनमेव पञ्चममिति । य एतांस्तथागतप्रतिक्षिप्तानगोचरान् वर्जयित्वान्यत्र गोचरे चरत्यनवद्ये तत्र कालेनैवं गोचरसंपन्नो भवति ॥ (इ)-च्-इइल्-४-अ-(१)-व्म्स्.१२ ५ , स्ह्.४१-१, प्.२० ४, द्.१७ ५, न्.१९ ४, चो.१९ १, छ्.४०२ २० कथमणुमात्रेष्ववद्येषु भयदर्शी भवति । अणुमात्रमवद्यमुच्यते क्षुद्राणुक्षुद्राणि शिक्षापदानि, येष्वध्यापत्तिर्व्युत्थानं च प्रज्ञायते, तेषां याध्यापत्तिरिदमवद्यमणुमात्रम् । पुनस्तथा हि तस्या अध्यापत्तेरल्पकृच्छ्रेण व्युत्तिष्ठते, येन तदणुमात्रमित्य्(श्भि ६८) उच्यते । तत्र कथं भयदर्शी भवति । "मा हैवाहमेषामध्यापत्तिहेतोरभव्यो वा स्यामप्राप्तस्य प्राप्तये, अनधिगतस्याधिगमाय, असाक्षात्कृतस्य साक्षात्क्रियायै, अपायगो वा स्यामपायगामी, आत्मा वा मे अपवदेत्, शास्ता वा देवता वा विज्ञा वा सब्रह्मचारिणो धर्मतया विगर्हेयुः, दिग्विदिक्षु च मे पापको वर्णकीर्तिशब्दश्लोकोऽभ्युद्गच्छेत्" । स एभ्यो दृष्टधर्मसांपरायिकेभ्यस्तद्धेतुकेभ्योऽनिष्टेभ्यो धर्मेभ्यो भयदर्शी भवति । येन तानि क्षुद्राणुक्षुद्राणि शिक्षापदानि जीवितहेतोरपि न संचिन्त्याध्यापद्यते । कदाचित्कर्हिचित्स्मृतिसंप्रमोषादध्यापन्नो लघु लघ्वेव यथाधर्मं प्रतिकरोति व्युत्तिष्ठते । एवमणुमात्रेष्ववद्येषु भयदर्शी भवति ॥ (इ)-च्-इइल्-४-अ-(१)-वि म्स्.१२ ८ , स्ह्.४१-१९, प्.२० ३, द्.१७ ४, न्.१९ ३, चो.१९ ७, छ्.४०३ ५ कथं समादाय शिक्षते शिक्षापदेषु । आह । पूर्वमनेन प्रातिमोक्षसंवरसमादाने ज्ञप्तिचतुर्थेन कर्मणोपसंपद्यमानेन कतिपयानां शिक्षापदानां शरीरं श्रुतं, सातिरेकं च तदन्यमर्धतृतीयं शिक्षापदशतं प्रातिमोक्षसूत्रोद्दिष्टं प्रतिज्ञयैवोपगतं "सर्वत्र शिक्षिष्यामी"ति, आचार्योपाध्यायानामन्तिकाच्छ्रुत्वा, आलप्तकसंलप्तकसंस्तुतकसप्रियकानाम् । अर्धार्धमासं च प्रातिमोक्षसूत्रोद्देशतः, ततश्च तेन सर्वशिक्षापदसमादानात्प्रातिमोक्षसंवरः प्रतिलब्धः । तत उत्तरकालं येषु शिक्षापदेषु कुशलो भवति तानि तावन्नाध्यापद्यते । अध्यापन्नश्च यथाधर्मं प्रतिकरोति । येषु पुनः (श्भि ७०) शिक्षापदेष्वकुशलो भवति, अव्युत्पन्नबुद्धिः तानि पूर्वं प्रतिज्ञासमादानेन समादत्तान्येतर्हि व्युत्पत्तिकौशल्यतया समाददाति । तेभ्यः पूर्वं यथापरिकीर्तितेभ्यः स्थानेभ्य आचार्यस्य वोपाध्यायस्य वा पूर्ववत्, व्युत्पत्तिकौशल्यतया च पुनः समादाय, यथानुशिष्टोऽन्यूनमनधिकं शिक्षते तेषु गुरुगुरुस्थानीयव्यपदिष्टेषु शिक्षापदेषु, अविपरीतग्राही च भवत्यर्थस्य व्यञ्जनस्य च । एवं समादाय शिक्षते शिक्षापदेष्वयम् । तावद्विभंगः शीलसंवरस्य विस्तरकृतः ॥ (इ)-च्-इइल्-४-अ-(२) म्स्.१३ ४ , स्ह्.४२-२१, w.*६८-३४, प्.२१ ३, द्.१८ ३, न्.२० २, चो.१९ ७, छ्.४०३ २२ तत्र कतमः समासार्थः । तत्रायं समासार्थस्त्रिलक्षण एव शीलस्कन्धः परिदीपितो भगवता, तद्यथाविप्रणाशलक्षणः, स्वभावलक्षणः, स्वभावगुणलक्षणश्च ॥ (इ)-च्-इइल्-४-अ-(२)-इ यथा कथमिति यत्तावदाह शीलवान् विहरतीत्यनेन तावदविप्रणाशलक्षणं शीलसंवरस्याख्यातम् ॥ (इ)-च्-इइल्-४-अ-(२)-इइ यत्पुनराह प्रातिमोक्षसंवरसंवृत इत्यनेन स्वभावलक्षणमाख्यातम् ॥ (इ)-च्-इइल्-४-अ-(२)-इइइ, इव्, व्, वि यत्पुनराह । आचारगोचरसंपन्न इति, अनेन परमुपनिधाय तथा समादत्तस्य प्रातिमोक्षसंवरस्य गुणलक्षणमाख्यातम् ॥ तथापि परे तामाचारगोचरसंपदमुपलभ्याप्रसन्नाश्च प्रसीदन्ति, प्रसन्नानां च भवति भूयोभावः, प्रसन्नाश्च प्रसन्नाधिकारं कुर्वन्ति । न च मनांसि प्रदूषयन्ति, नावर्णं निश्चारयन्ति । अन्यथा शीलसंपन्नस्याचारगोचरसंपन्नस्यायं पराधिपतेयो गुण आनुशंसा न भवेत्, (श्भि ७२) एतद्विपर्ययेण वास्य दोष एव भवेत् ॥ यत्पुनराह । अणुमात्रेष्ववद्येषु भयदर्शी समादाय शिक्षते शीक्षापदेष्विति, अनेनाध्यात्माधिपतेयगुणानुशंसलक्षणमाख्यातम् । तत्कस्य हेतोः । यदप्येवमाचारगोचरसंपन्नः पराधिपतेयं गुणानुशंसं प्रतिलभेत, अपि तु शीलं विपादयित्वा तद्धेतोस्तत्प्रत्ययमपायेषूपपद्यते । अभव्यतां वाप्राप्तस्य प्राप्तये पूर्ववत् ॥ यत्पुनरणुमात्रेष्ववद्येषु भयदर्शी भवति । प्रागेवाधिमात्रेषु समादाय च शिक्षते शिक्षापदेषु तस्मात्तद्धेतोस्तत्प्रत्ययं कायस्य भेदात्सुगतावुपपद्यते । भव्यो वा भवत्यप्राप्तस्य प्राप्तये पूर्ववद् । अनेन कारणेनाध्यात्माधिपतेयोऽयं शीलसंवरस्य गुणानुशंस इत्युच्यते ॥ (इ)-च्-इइल्-४-अ-(२)-इऽ म्स्.१३ २ , स्ह्.४४-४, प्.२१ ७, द्.१८ ४, न्.२० ३, चो.२० १, छ्.४०३ १५ अपरः पुनः पर्यायः । समासतो भगवता समादत्तशीलता परिदीपिता, नैर्याणिकशीलता च, शीलभावना च । तत्र यत्तावदाह । "शीलवान् विहरती"त्यनेन समादत्तशीलताख्याता ॥ (इ)-च्-इइल्-४-अ-(२)-इइऽ यत्पुनराह । "प्रातिमोक्षसंवरसंवृत" इत्यनेन नैर्याणिकशीलताख्याता । तथा हि प्रातिमोक्षसंवरसंगृहीतं शीलमधिशीलं शिक्षेत्युच्यते । अधिशीलं च शिक्षां निश्रित्य, अधिचित्तं च, अधिप्रज्ञं च सिक्षां भावयत्य्, एवमसौ सर्वदुःखक्षयाय निर्यातो भवति । यदुताधिशीलं प्रतिष्ठाय पूर्वंगमं कृत्वा तस्मात्प्रातिमोक्षसंवरो नैर्याणिकं शीलमित्युच्यते ॥ (इ)-च्-इइल्-४-अ-(२)-इइइऽ,इव्ऽ,व्ऽ,विऽ यत्पुनराह । "आचारगोचरसंपन्नोऽणुमात्रेष्ववद्येषु भयदर्शी समादाय शिक्षते शिक्षापदेष्व्" इत्यनेन शीलभावनाख्याता । एभिराकारैस्तत्प्रातिमोक्षसंवरशीलं भावयितव्यम् । एवं च भावितं सुभावितं (श्भि ७४) भवतीति । स एष एकः शीलसंवरः षडाकारदेशनाप्रत्युपस्थानो वेदितव्यः ॥ (इ)-च्-इइल्-४-ब्म्स्.१३ ५ , स्ह्.४४-२१, w.*६९-२२, प्.२२ ६, द्.१९ ३, न्.२१ १, चो.२१ १, छ्.४०३ २९ स खलु एष शीलसंवरो दशभिः कारणैर्विपन्नो वेदितव्यः । विपर्ययाद्दशभिश्चैव कारणैः संपन्नः ॥ कतमैर्दशभिः कारणैर्विपन्नो भवति । आदित एव दुर्गृहीतो भवति, अतिलीनो भवति, अतिसृतो भवति, प्रमादकौसीद्यपरिगृहीतो भवति, मिथ्याप्रणिहितो भवति, आचारविपत्त्या परिगृहीतो भवति, आजीवविपत्त्या परिगृहीतो भवति, अन्तद्वयपतितो भवति, अनैर्याणिको भवति, समादानपरिभ्रष्टश्च भवति ॥ (इ)-च्-इइल्-४-ब्-(१) म्स्.१३ ६ ।९ ६ , स्ह्.४५-८, प्.२२ १, द्.१९ ५, न्.२१ ३, चो.२१ ३, छ्.४०३ ६ तत्र कथमादितो दुर्गृहीतं शीलं भवति । यथापीहैकत्यो राजाभिनिर्णीतो वा प्रव्रजितश्, चौराभिनिर्णीतो वा, ऋणार्तो वा, भयार्तो वा, अजीविका भयभीतो वा, न श्रामण्याय, न ब्राह्मण्याय, नात्मशमाय, नात्मदमाय, नात्मपरिनिर्वाणाय । एवमादितो दुर्गृहीतो भवति ॥ (इ)-च्-इइल्-४-ब्-(२) म्स्.९ ६ , स्ह्.४६-४, प्.२२ ४, द्.१९ ७, न्.२१ ५, चो.२१ ५, छ्.४०३ १३ कथमतिलीनो भवति । यथापीहैकत्योऽलज्जी भवति मन्दकौकृत्यः, शैथिलिकः शिथिलकारी शिक्षापदेषु । एवमतिलीनो भवति ॥ (इ)-च्-इइल्-४-ब्-(३) म्स्.९ ७ , स्ह्.४६-७, प्.२२ ५, द्.१९ १, न्.२१ ६, चो.२१ ६, छ्.४०३ १५ कथमतिसृतो भवति । यथापीहैकत्यो दुर्गृहीतग्राही भवत्यस्थानकौकृत्यः । सौकृत्यकरणीयेषु स्थानेषु कौकृत्यायमानः । अस्थाने परेषामन्तिके परिभवचित्तं वाघातं वोत्पादयति प्रवेदयति । एवमतिसृतं भवति ॥ (श्भि ७६) (इ)-च्-इइल्-४-ब्-(४) म्स्.१० १ , स्ह्.४६-११, प्.२२ ७, द्.१९ २, न्.२१ ७, चो,२१ १, छ्,४०३ १९ कथं प्रमादकौसीद्यपरिगृहीतं भवति । यथापीहैकत्यो यामतीतमध्वानमुपादायापत्तिमापन्नः, सा चानेन स्मृतिसंप्रमोषादेकत्या न यथाधर्मं प्रतिकृता भवति । यथातीतमध्वानमुपादाय, एवमनागतं वर्तमानमध्वानमुपादाय यामापत्तिमापन्नो भवति, सा चानेन स्मृतिसंप्रमोषादेकत्या न यथाधर्मं प्रतिकृता भवति । न च पूर्वमेवापत्तेरायत्यामनध्यापत्तये तीव्रमौत्सुक्यमापद्यते, यन्न्व्"अहं तथा तथा चरेयं विहरेयम्, यथा यथा चरन् विहरंश्चापत्तिं नाध्यापद्येय" । तथा च तथा चरति विहरति यथापत्तिमध्यापद्यते । सोऽनेन पूर्वान्तसहगतेनापरान्तसहगतेन मध्यान्तसहगतेन पूर्वकालकरणीयेन सहानुचरेण च प्रमादेन समन्वागतः निद्रासुखं शयनसुखं पार्श्वसुखं च स्वीकरोति । अदक्षश्च भवत्यलसः, अनुत्थानसंपन्नः, न कर्ता भवति विज्ञानां सब्रह्मचारिणां कायेन वैयापृत्यम् । एवं प्रमादकौसीद्यपरिगृहीतं भवति ॥ (इ)-च्-इइइ-४-ब्-(५) म्स्.१० ३ , स्ह्.४७-७, प्.२३ ६, द्.१९ ६, न्.२१ ५, चो.२१ ७, छ्.४०४ ४ कथं मिथ्याप्रणिहितं भवति । यथापीहैकत्यः प्रणिधाय ब्रह्मचर्यं चरति । "अनेनाहं शीलेन वा व्रतेन वा तपसा वा ब्रह्मचर्यवासेन वा देवो वा स्यां देवान्यतमो वा" । लाभसत्कारकामो भवति, परतः लाभसत्कारं प्रार्थयते, लाभसत्कारस्य स्पृहयति । एवं मिथ्याप्रणिहितं भवति ॥ (इ)-च्-इइल्-४-ब्-(६) म्स्.१० ४ , स्ह्.४७-१३, प्.२३ ८, द्.२० १, न्.२१ ७, चो.२२ १, छ्.४०४ ९ कथमाचारविपत्त्या परिगृहीतं भवति । यथापीहैकत्य ईर्यापथं वाधिष्ठायेतिकरणीयं वा कुशलपक्षप्रयोगं वा लोकोत्क्रान्तश्च भवति विनयोत्क्रान्तश्च पूर्ववद् । एवमाचारविपत्त्या परिगृहीतं भवति ॥ (इ)-च्-इइल्-४-ब्-(७) म्स्.१० ५ , स्ह्.४७-१७, प्.२३ २, द्.२० २, न्.२२ १, चो.२२ २, छ्.४०४ १३ कथमाजीवविपत्त्या परिगृहीतं भवति । यथापीहैकत्यो महेच्छो भवत्यसंतुष्टो दुष्पोषो दुर्भरजातीयः । स चाधर्मेण चीवरं (श्भि ७८) पर्येषते न धर्मेण, अधर्मेण पिण्डपातं शयनासनं ग्लानप्रत्ययभैषज्यपरिष्कारं पर्येषते न धर्मेण । स च चीवरपिण्डपातशयनासनग्लानप्रत्ययभैसज्यपरिष्कारहेतोरात्मनो गुणसंभावनानिमित्तमप्राकृतं विठपितमीर्यापथं कल्पयति, अनुद्धतेन्द्रियतामचपलेन्द्रियतां शान्तेन्द्रियतां च परेषामुपदर्शयति । येनास्य परे गुणसंभावनाज्ञाता दातव्यं कर्तव्यं मन्यन्ते, यदुत चीवरपिण्डपातशयनासनग्लानप्रत्ययभैसज्यपरिष्कारान् । ध्वाङ्क्षश्च भवति मुखरः प्रगल्भः केलायिता नामगोत्रोद्गृहीता बहुश्रुतो भवति धर्मधरः । लाभकारणादेव च परेषां धर्मं संलपति बुद्धभाषितं वा श्रावकभाषितं वा, आत्मनो वा गुणान् भूतान् वा किंचिद्वा पुनः समारोप्य स्वयमेव वक्ता भवति, लापयति वा परैः । अनुत्तरेण वोपदर्शयिता, चीवरार्थी वा, अन्यतमान्यतमेन वा श्रामणकेन परिष्कारेणार्थी प्रभूतेन वाग्रतरेण वा । अविहन्यमानोऽपि प्राकृतस्य चीवरस्योपदर्शयिता भवति, अप्येवर्न् श्राद्धा ब्राह्मणगृहपतयः चीवरेण विघातं संलक्षयित्वा प्रभूतं प्रणीतं चीवरं दातव्यं कर्तव्यं मंस्यन्ते । यथा चीवरमेवमन्यतमान्यतमं श्रामणकं जीवितपरिष्कारम् । श्राद्धानां च ब्राह्मणगृहपतीनामन्तिकाद्यथाकामं वालभमानः, असत्सु वासंविद्यमानेषु भोगेष्वलभमान एवं चोपरोधेन याचते निष्पिष्य, निष्पिष्यापि चैनान् परुषयत्यपि । हीनं वा पुनर्लब्ध्वा तथा संविद्यमानेषु भोगेषु तं लाभं पंसयत्यवसादयति । संमुखं च दातारं दानपतिमेवं चाह "हं भो, कुलपुत्र, सन्त्येके कुलपुत्राः कुलदुहितरश्च ये तवान्तिकान्नीचकुलीनतराश्च दरिद्रतराश्च । ते पुनरेवं चैवं च प्रणीतदायिनो मनापदायिनश्च । कस्मात्त्वं तेषामन्तिकादुच्चकुलीनतरश्चाढ्यतरश्च समान एवममनापदायी, चाप्रणीतपरीत्तदायी चे"ति । य एभिराकारैः कुहनां वा निश्रित्य लपनां वा नैमित्तिकतां वा (श्भि ८०) नैष्पेषिकतां वा लाभेन वा लाभं निश्चिकीर्षतां चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारान् परतः पर्येषते, सोऽधर्मेण । यः पुनरधर्मेण सोऽस्य भवति मिथ्याजीवः । एवं तच्छीलमाजीवविपत्त्या परिगृहीतं भवति ॥ (इ)-च्-इइल्-४-ब्-(८) म्स्.१० ५ , स्ह्.४९-२२, प्.२४ ४, द्.२१ १, न्.२२ ६, चो.२३ १, छ्.४०४ १६ कथमन्तद्वयपतितं भवति । यथापीहैकत्यः कामसुखल्लिकानुयुक्तो भवत्यध्यवसितः, तान् परतः प्रतिलब्धान् धर्मेण वाधर्मेण वा चीवरपिण्डपातशयनासनग्लानप्रत्ययभैसज्यपरिष्कारान् परिभुङ्क्ते, आदीनवादर्शी निःसरणमप्रजानन् । अयमुच्यत एकोऽन्तः । पुनरपरमिहैकत्य आत्मक्लमथानुयुक्तो भवत्यनेकपर्यायेणात्मानमातापयति संतापयति कष्टव्रतसमादायी च भवति । तद्यथा कण्ठका पाश्रयो वा भवति भस्मापाश्रयो मुसलापाश्रयः फलकापाश्रयो भवति । उत्कुटुकस्थितो भवत्युत्कुटुकप्रहाणयोगमनुयुक्तः । अग्निपरिचारको भवति, यावत्त्रिरप्यग्निं परिचरति । उदकमध्यारोहो भवति, यावत्त्रिरप्युदकमध्यारोहति । एकपादकः स्थित्वा यतः सूर्यस्ततः परिवर्तते । इति यो वा पुनरप्येवंभागीय आत्मक्लमथानुयोगः। अयमुच्यते द्वितीयोऽन्तः । एवमन्तद्वयपतितं भवति ॥ (इ)-च्-इइल्-४-ब्-(९) म्स्.११ १ , स्ह्.५०-१६, प्.२५ ३, द्.२१ ६, न्.२३ ५, चो.२३ ६, छ्.४०४ २६ कथमनैर्याणिकं भवति । यथापीहैकत्यः शीलं वा व्रतं वा दृष्ट्या परामृशति । "अनेनैव शीलेन वा व्रतेन वा शुद्धिर्भविष्यति । मुक्तिर्निर्याणं भविष्यती"ति । सर्वं च शीलमितो बाह्यानां सुरक्षितमपि सुविशुद्धमपि तदुपमया विशुद्ध्यानैर्याणिकमित्युच्यते । एवमनैर्याणिकं भवति ॥ (श्भि ८२) (इ)-च्-इइल्-४-ब्-(१०) म्स्.११ २ , स्ह्.५१-४, प्.२५ ६, द्.२१ १, न्.२३ ६, चो.२३ १, छ्.४०४ १ कथं समादानपरिभ्रष्टं भवति । यथापीहैकत्यः सर्वेण सर्वमलज्जी भवति निरपेक्षः श्रामण्ये, स च भवति दुःशीलः पापधर्मा अन्तःपूतिरवस्रुतः कशम्बकजातः शंखस्वरसमाचारः, अश्रमणः श्रमणप्रतिज्ञः, अब्रह्मचारी ब्रह्मचारिप्रतिज्ञः एवं समादानपरिभ्रष्टं भवति ॥ एभिर्दशभिः कारणैर्विपन्नं शीलं शीलविपत्तिरित्युक्ता भगवता । अपि च शीलव्यसनमप्युक्तं भगवता । तच्चैभ्यः कारणेभ्यो द्वाभ्यां कारणाभ्यां वेदितव्यं, या चानैर्याणिकता यश्च समादानभ्रंशः, तदन्यैश्च कारणैः शीलविपत्तिरेव वेदितव्या ॥ (श्भि ८४) (इ)-च्-इइल्-४-च्म्स्.११ ४ , स्ह्.५१-१६, प्.२५ ३, द्.२१ ४, न्.२३ ३, चो.२३ ५, छ्.४०४ १० एषामेव च कृष्णपक्सव्यवस्थितानां कारणानां विपर्ययेण शुक्लपक्ष्यैः कारणैः शीलसंपत्तिर्वेदितव्या शीलविशुद्धिश्च ॥ (इ)-च्-इइल्-४-द्म्स्.११ ४ , स्ह्.५२-१, w.ऽ६९-३६, प्.२५ ४, द्.२१ ५, न्.२३ ४, चो.२३ ६, छ्.४०४ ११ क्वचित्पुनर्भगवता शीलं मूलार्थेनोक्तम् । यथोक्तम् । सुप्रतिष्ठितमूलः स्याच्चित्तस्योपशमे रतः । संयुक्तो च विसंयुक्तो दृष्ट्यादृष्ट्यार्यपापया ॥ इति गाथा ॥ क्वचिदलंकारशब्देनोक्तम् । यथोक्तम् । शीलालंकारसंपन्नो भिक्षुर्वा भिक्षुणी वा । अकुशलं प्रजहाति कुशलं भावयति । क्वचिदनुलेपनशब्देनोक्तम् । यत्राह । शीलानुलेपनसंपन्नो भिक्षुर्वा भिक्षुणी वेति पूर्ववत् । क्वचिद्गन्धशब्देनोक्तम् । अस्ति तदानन्द गन्धजातं यस्यानुवातमपि गन्धो वाति, प्रतिवातमप्य्, अनुवातमपि प्रतिवातमपि गन्धो वाति । क्वचिद्सुचरितशब्देनोक्तम् । यत्राह । कायसुचरितस्येष्टो विपाको दृष्टे धर्मेऽभिसंपराये च एवं वाक्सुचरितस्य । क्वचिद्संवरशब्देनोक्तम् । यत्राह । दाता दानपतिः शीलवान् भवति । संवरस्थाय्यागमदृष्टिः फलदर्शी ॥ अपि चोक्तम् । शीलवान् विहरति, प्रातिमोक्षसंवरसंवृत इति विस्तरः ॥ (इ)-च्-इइल्-४-द्-(१) म्स्.११ ७ , स्ह्.५३-६, प्.२६ ४, द्.२२ ३, न्.२४ ३, चो.२४ ५, छ्.४०५ २ केन कारणेन भगवता शीलं मूलशब्देनोक्तं प्रतिष्ठार्थाधारार्थो मूलार्थः । तच्चैतच्छीलं सर्वेषामेव लौकिकलोकोत्तराणां गुणानामनवद्यानामग्र्यानां प्रवरानां सुखाहाराणां, प्रतिष्ठास्थानीयं (श्भि ८६) चोत्पत्तये प्रतिलंभाय तस्मान्मूलशब्देनोच्यते । तद्यथा पृथिवी प्रतिष्ठा भवत्याधारस्तृणगुल्मौषधिवनस्पतीनामुत्पत्तये, एवमेव शीलं विस्तरेण पूर्ववद्वाच्यम् ॥ (इ)-च्-इइल्-४-द्-(२) म्स्.११ २ , स्ह्.५३-४, प्.२६ ७, द्.२२ ६, न्.२४ ५, चो.२४ ७, छ्.४०५ ७ केन कारणेन शीलमलंकारशब्देनख्याताम् । आह । यानि तदन्यानि भूषणानि तद्यथा हर्षा वा, कटका वा, केयूरा वा, मुद्रिका वा, जातरूपरजतमाला वा, तानि यावादयं दह्रो भवति शिशुः कृष्णकेशः प्रत्यग्रयौवनसमन्वागतः तावदस्य विभूषणानि प्रावृतानि शोभामात्रां जनयन्ति । न त्वेवं पुनर्जीर्णस्य, वृद्धस्य, महैइअस्याशीतिकस्य वा, नावतिकस्य वा, खण्डदन्तस्य, पलितशिरसो, नान्यत्र तैर्विभूषणैः प्रावृतैः स विडम्बित इव ख्याति । आरोग्यव्यसने वा, भोगव्यसने वा, ज्ञातिव्यसने वा प्रत्युपस्थिते न शोभते । शीलं पुनः सर्वेषां सर्वकालं च शोभाकरं भवति । तस्मादलंकारशब्देनोच्यते ॥ (इ)-च्-इइल्-४-द्-(३) म्स्.११ ३ , स्ह्.५४-९, प्.२६ ३, द्.२२ १, न्.२४ १, चो.२४ ३, छ्.४०५ १६ केन कारणेन शीलमनुलेपनशब्देनोक्तम् । तत्खलु कुशलमनवद्यं शीलसमादानं सर्वदौःशील्यसमादानहेतुकं कायपरिदाहं चित्तपरिदाहमपनयति । घर्माभितप्तस्योत्तमग्रीष्मपरिदाहे काले प्रत्युपस्थिते चन्दनानुलेपनं वा कर्पूरानुलेपनं वा । अनेन कारणेन शीलमनुलेपनशब्देनोच्यते ॥ (इ)-च्-इइल्-४-द्-(४) म्स्.११ ४ , स्ह्.५४-१५, प्.२६ ६, द्.२२ ३, न्.२४ ३, चो.२४ ५, छ्.४०५ २१ केन कारणेन शीलं गन्धजातशब्देनोच्यते । शीलवतः खलु पुरुषपुद्गलस्य दिग्विदिक्षु कल्याणः कीर्तियशःशब्दश्लोको निश्चरति । विविधानां (श्भि ८८) वा मूलगन्धजातानां सारगन्धजातानां वा, पुष्पगन्धानां वा वातेरितानां दिग्विदिक्षु मनापो गन्धो निश्चरति । अनेन कारणेन शीलं गन्धजातशब्देनोच्यते ॥ (इ)-च्-इइल्-४-द्-(५) म्स्.११ ब्६ , स्ह्.५४-२, प्.२६ ८, द्.२२ ५, न्.२४ ५, चो.२४ ७, छ्.४०५ २५ केन कारणेन शीलं सुचरितशब्देनोच्यते । सुखगामिन्येषा चर्या स्वर्गगामिनी सुगतिगामिनी । एषा चर्या तस्मात्सुचरितमित्युच्यते ॥ (इ)-च्-इइल्-४-द्-(६) म्स्.११ ६ , स्ह्.५५-२, प्.२७ २, द्.२२ ६, न्.२४ ५, चो.२५ १, छ्.४०५ २७ केन कारणेन शीलं संवरशब्देनोच्यते । निवृत्तिस्वभाव एष धर्मो निवृत्तिलक्षणो विरतिस्वभावः । तस्मात्संवरशब्देनोच्यते ॥ (इ)-च्-इइल्-४-ए म्स्.११ ७ , स्ह्.५५-४, प्.२७ ३, द्.२२ ७, न्.२४ ६, चो.२५ २, छ्.४०५ २९ अस्य पुनः शीलसंवरस्य त्रिविधा प्रत्यवेक्षा परिशुद्धिनिमित्तम् । कतमा त्रिविधा । यदुत कायकर्मप्रत्यवेक्षा, वाक्कर्मप्रत्यवेक्षा, मनस्कर्मप्रत्यवेक्षा ॥ (इ)-च्-इइल्-४-ए-(१) म्स्.१२ १ व्८ १ , स्ह्.५५-८, प्.२७ ४, द्.२३ १, न्.२४ ७, चो.२५ ३, छ्.४०५ २ कथमेतानि कर्माणि प्रत्यवेक्षमाणः शीलसंवरं परिशोधयति । यत्कर्म कायेन प्रणिहितं भवति कर्तुं तदेवं प्रत्यवेक्षते । "किन्नु व्याबाधिकं मे एतत्कायकर्मात्मनः परेषाम्, अकुशलं दुःखोदयं दुःखविपाकमाहोस्विद्, अव्याबाधिकं मे एतत्कायकर्म आत्मनः परेषां कुशलं सुखोदयं सुखविपाकं" । सचेत्स एवं प्रत्यवेक्षमाणो जानाति, "व्याबाधिकं मे एतत्कायकर्मात्मनो वा परस्य वाकुशलं दुःखोदयं, दुःखविपाकं", स प्रतिसंहरति, तत्कर्म (श्भि ९०) न करोति, नानुप्रयच्छति । सचेत्पुनर्जानात्यव्याबाधिकं मे एतत्कायकर्म कुशलं पूर्ववत्, स करोति तत्कायेन कर्म न प्रतिसंहरति, अनुप्रयच्छति । यदप्यनेनातीतमध्वानमुपादाय कायेन कर्म कृतैः भवति । तदप्यभीक्ष्णं प्रत्यवेक्षते । "किं नु व्याबाधिकं मे एतत्पूर्ववत् । सचेत्स एवं प्रत्यवेक्ष्माणो जानाति व्याबाधिकं मे एतत्" कायकर्म पूर्ववत् । सविज्ञानां सब्रह्मचारिणामन्तिके प्रतिदेशयति, यथाधर्मं प्रतिकरोति । सचेत्पुनरेवं प्रत्यवेक्षमाणो जानात्यव्याबाधिकं मे एतत्कायकर्म पूर्ववत् । स तेनैव प्रीतिप्रामोद्येनाहोरात्रानुशिक्षी बहुलं विहरत्य्, एवमस्य तत्कायकर्म सुप्रत्यवेक्षितं च भवति, सुविशोधितं च यदुतातीतानागतप्रत्युत्पन्नेष्वध्वसु ॥ (इ)-च्-इइल्-४-ए-(२) म्स्.८ ४ , स्ह्.५६-१७, प्.२७ ५, द्.२३ १, न्.२५ ७, चो.२५ ३, छ्.४०५ १८ यथा कायकर्मैवं वाक्कर्म वेदितव्यम् ॥ (इ)-च्-इइल्-४-ए-(३) म्स्.८ ५ , स्ह्.५६-१८, w।७०-२८, प्.२७ ६, द्.२३ १, न्.२५ १, चो.२५ ३, छ्.४०५ १९ अतीतान् संस्कारान् प्रतीत्योत्पद्यते मनः । अनागतान्, प्रत्युत्पन्नान् संस्कारान् प्रतीत्योत्पद्यते मनः । तन्मनोऽभीक्ष्णं प्रत्यवेक्षते, "किं नु व्याबाधिकं मे एतन्मनः" पूर्ववत् । यावन्नोत्पादयति, प्रतिसंहरति, नानुप्रयच्छति तन्मनस्कर्म । शुक्लपक्षेण पुनरुत्पादयति, न प्रतिसंहरति, अनुप्रयच्छति तन्मनस्कर्म । एवमनेन तन्मनस्कर्म प्रत्यवेक्षितं भवति, सुपरिशोधितं, यदुतातीतानागतप्रत्युत्पन्नेष्वध्वसु । तत्कस्य हेतोः, अतीतेऽप्यध्वन्यनागतेऽपि प्रत्युत्पन्नेऽपि ये केचिच्(श्भि ९२) छ्रमणा वा, ब्राह्मणा वा, कायकर्म, वाक्कर्म, मनस्कर्म प्रत्यवेक्ष्य परिशोध्य, परिशोध्य, बहुलं व्याहार्षुः, सर्वे ते एवं प्रत्यवेक्ष्य, परिशोध्य च । यथोक्तं भगवतायुस्मन्तं राहुलमारभ्य । कायकर्माथ वाक्कर्म, मनस्कर्म च राहुल । अभीक्ष्णं प्रत्यवेक्षस्व, स्मरन् बुद्धानुशासनम् ॥ एतच्छ्रामणकं कर्म, अत्र शिक्षस्व राहुल । अत्र ते शिक्षमाणस्य, श्रेय एव न पापकम् ॥ तत्र यदेवं विचिनोति "तत्कायकर्म, वाक्कर्म, मनस्कर्म किं व्याबाधिकं मे" इति विस्तरेण पूर्ववद्, इयं प्रत्यवेक्षणा, यत्पुनरेकत्यं प्रतिसंहरति प्रतिदेशयत्येकत्यमनुप्रयच्छति । तेनैव प्रीतिप्रामोद्येनाहोरात्रानुशिक्षी बहुलं विहरतीयमुच्यते परिशोधना ॥ (इ)-च्-इइल्-४-f म्स्.८ ८ , स्ह्.५८-१, w.*७१-९, प्.२८ ७, द्.२४ १, न्.२५ ७, चो.२६ ३, छ्.४०५ १२ तत्रैवं परिशुद्धस्य शीलसंवरस्य दशानुशंसा वेदितव्याः । कतमे दश ॥ (इ)-च्-इइल्-४-f-(१) म्स्.८ ८ , स्ह्.५९-१, प्.२८ ८, द्.२४ १, न्.२६ १, चो.२६ ४, छ्.४०५ १३ इह शीलवान् पुरुषपुद्गलः शीलविशुद्धिमात्मनः प्रत्यवेक्षमाणोऽविप्रतिसारं प्रोतिलभते । अविप्रतिसारिणः प्रामोद्यं प्रमुदितचित्तस्य प्रीतिर्जायते । प्रीतमनसः कायः प्रश्रभ्यते । स प्रश्रब्धकायः सुखं वेदयते । सुखितस्य चित्तं समाधीयते समाहितचित्तो यथाभूतं प्रजानाति । यथाभूतं पश्यति । यथाभूतं जानन् पश्यन्निर्विद्यते निर्विण्णो विरज्यते, विरक्तो विमुच्यते,विमुक्तस्य विमुक्तोऽस्मी"ति ज्ञानदर्शनं भवति । यावन्निरुपधिशेषे निर्वाणधातौ परिनिर्वाति । यच्छीलवान् पुरुषपुद्गलः शीलविशुद्ध्यधिपतेयमविप्रतिसारं प्रतिलभते । अनुपूर्वेण यावन्निर्वाणगमनायायं प्रथमः शीलानुशंसः ॥ (श्भि ९४) (इ)-च्-इइल्-४-f-(२) म्स्.८ २ , स्ह्.६०-१२, प्.२८ ६, द्.२४ ५, न्.२६ ५, चो.२६ १, छ्.४०५ २२ पुनरपरं शीलवान् पुरुषपुद्ग्लः मरणकालसमये प्रत्युपस्थिते, "कृतं बत मे सुकृतं कायेन वाचा मनसा, न कृतं बत मे दुश्चरितं कायेन पूर्ववत्" इति "या गतिः कृतपुण्यानां कृतकुशलानां कृतभयभीरुत्राणानां तां गतिं प्रेत्य, गमिष्यामी"ति द्वितीयमविप्रतिसारं प्रतिलभते सुगतिगमनाय, अविप्रतिसारिणो हि पुरुषपुद्गलस्य भद्रकं मरनं भवति भद्रिका कालक्रिया भद्रकोऽभिसंपरायः । अयं द्वितीयः शीलानुशंसः ॥ (इ)-च्-इइल्-४-f-(३) म्स्.८ ३ , स्ह्.६०-१, प्.२९ २, द्.२४ १, न्.२६ १, चो.२६ ४, छ्.४०६ १ पुनरपरं शीलवतः पुरुषपुद्गलस्य दिग्विदिक्षु कल्याणो वर्णकीर्तियशशब्दश्लोको निश्चरति । अयं तृतीयः शीलानुशंसः ॥ (इ)-च्-इइल्-४-f-(४) म्स्.८ ४ , स्ह्.६१-३, प्.२९ ३, द्.२४ २, न्.२६ २, चो.२६ ५, छ्.४०६ ३ पुनरपरं शीलवान् पुरुषपुद्गलः सुखं स्वपिति सुखं प्रतिबुध्यते । निष्परिदाहेन कायेन चित्तेन च । अयं चतुर्थः शीलानुशंसः॥ (इ)-च्-इइल्-४-f-(५) म्स्.८ ४ , स्ह्.६१-६, प्.२९ ४, द्.२४ ३, न्.२६ २, चो.२६ ६, छ्.४०६ ५ पुनरपरं शीलवान् पुरुषपुद्गलः सुप्तोऽपि देवानां रक्ष्यो भवति । अयं पञ्चमः शीलानुशंसः ॥ (इ)-च्-इइल्-४-f-(६) म्स्.८ ५ , स्ह्.६१-९, प्.२९ ५, द्.२४ ३, न्.२६ ३, चो.२६ ७, छ्.४०६ ७ पुनरपरं शीलवान् पुरुषपुद्गलः न शंकी भवति परतः पापस्य, न भीतो न संत्रस्तमानसः । अयं षष्ठः शीलानुशंसः ॥ (इ)-च्-इइल्-४-f-(७) म्स्.८ ५ , स्ह्.६१-१२, प्.२९ ६, द्.२४ ४, न्.२६ ४, चो.२७ १, छ्.४०६ ९ पुनरपरं शीलवान् पुरुषपुद्गलः बधकानां प्रत्यर्थिकानामपिप्रत्यमित्राणां छिद्रप्राप्तोऽपि रक्ष्यो भवति, सर्वदा "अयं पुरुषपुद्गल" (श्भि ९६) इति विदित्वा मित्रतां वापद्यते मध्यस्थतां वा । अयं सप्तमः शीलानुशंसः ॥ (इ)-च्-इइल्-४-f-(८) म्स्.८ ६ , स्ह्.६१-१७, प्.२९ ८, द्.२४ ६, न्.२६ ५, चो.२७ २, छ्.४०६ १३ पुनरपरं पूर्ववद्व्याडानां यक्षाणां नैवासिकानाममनुष्याणां छिद्रप्राप्तोऽपि रक्ष्यो भवति । यदुत तदेव शीलमधिपतिं कृत्वा । अयमष्टमः शीलानुशंसः ॥ (इ)-च्-इइल्-४-f-(९) म्स्.८ ६ , स्ह्.६१-२१, प्.२९ १, द्.२४ ७, न्.२६ ६, चो.२७ ४, छ्.४०६ १६ पुनरपरं शीलवान् पुरुषपुद्गलः धर्मेणाल्पकृच्छ्रेण परतो लाभं लभते । यदुत चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारान्, यदुत शीलाधिकरणहेतोः सत्कृतश्च भवति, गुरुकृतो राज्ञां राजमात्राणां नैगमजानपदानां धनिनां श्रेष्ठिनां सार्थवाहानाम् । अयं नवमः शीलानुशंसः ॥ (इ)-च्-इइल्-४-f-(१०) म्स्.८ ७ , स्ह्.६२-५, प्.२९ ४, द्.२५ २, चो.२७ ६, न्.२७ १, छ्.४०६ २१ पुनरपरं पूर्ववत्सर्वप्रणिधानानि समृध्यन्ति । सचेदाकांक्षते "कामधातौ क्षत्रियमहाशालकुलानां ब्राह्मणमहाशालकुलानां वा गृहपतिमहाशालकुलानां वा चतुर्महाराजकायिकानां वा देवानां, त्रायस्त्रिंशानां वा यामानां तुषितानां निर्माणरतीनां परनिर्मितवशवर्तिनां देवानां सभागतायोपपद्येय" इति, उपपद्यते यथापि तद्विशुद्धत्वाच्छीलानाम् । (श्भि ९८) सचेदाकांक्षते "अहो वताहं ध्यानानि च समापद्य दृष्टे धर्मे सुखं विहरेयम् । रूपोपगानां च देवानां सभागतायोपपद्येय" इति, विहरत्युपपद्यते च । तच्च शीलवतो वीतरागस्य प्रणिधानं समृध्यति । सचेदाकांक्षते "ये ते शान्ता विमोक्षा अतिक्रम्य तानारुप्यान् चोपसंपद्य विहरयेय । आरूप्योपगतानां च देवानां सभागतायोपपद्येय" इति, पूर्ववत् ॥ सचेदाकांक्षते "अत्यन्तनिष्ठनिर्वाणमधिगच्छेयम्" इत्यधिगच्छति ॥ तच्च विशुद्धत्वाच्छीलानां सर्वत्र च वीतरागत्वात् । अयं दशमः शीलानुशंसो वेदितव्यः ॥ निर्दिष्टः शीलस्कन्धो विभागशः, निर्दिष्टा विपत्तिसंपत्तिः, निर्दिष्टानि पर्यायनामानि, निर्दिष्टा परिशुद्धिप्रत्यवेक्षा, निर्दिष्टोऽनुशंसः ॥ स एष सर्वाकारपरिपूर्णः शीलसंवरः संभारपरिगृहीत आख्यात उत्तनो विवृतः प्रकाशितो, यत्रात्मकामैः श्रामण्यब्राह्मण्यकामैः कुलपुत्रैः शिक्षितव्यम् ॥ उद्दानम् । विभङ्गस्त्रिविधो ज्ञेयः संपद्दशविधा भवेत् । पर्यायश्च षडाकारो विशुद्धिस्त्रिविधा मता । अनुशंसो दशविधः एषोऽसौ शीलसंवरः । (श्भि १००) (इ)-च्-इइल्-५-अ-(१)-. म्स्.९ ३ , स्ह्.६३-१४, प्.३० २, द्.२५ ३, न्.२७ ३, चो.२८ १,छ्.४०६ १७ इन्द्रियसंवरः कतमः । यथापीहैकत्यः इन्द्रियैर्गुप्तद्वारो विहरत्यारक्षितस्मृतिर्निपकस्मृतिरिति विस्तरः । तत्र कथमिन्द्रियैर्गुप्तद्वारो विहरति । आरक्षितस्मृतिर्भवति निपकस्मृतिरिति विस्तरेण यावद्रक्षति मनेन्द्रियं मनेन्द्रियेण संवरमापद्यते । एवमिन्द्रियैर्गुप्तद्वारो विहरति ॥ (इ)-च्-इइल्-५-अ-(१ )-इइ म्स्.९ ४ , स्ह्.६४-६, प्.३० ३, द्.२५ ६, न्.२७ ६, चो.२८ ४, छ्.४०६ २१ तत्र कथमारक्षितस्मृतिर्भवति । यथापीहैकत्येनेन्द्रियगुप्तद्वारतामेवाधिपतिं कृत्वा श्रुतमुद्गृहीतं भवति चिन्तितं वा पुनर्भावितं वा । तेन च श्रुतचिन्ताभावनाधिपतेया स्मृतिः प्रतिलब्धा भवति । स तस्या एव स्मृतेः प्रतिलब्धाया असंप्रमोषार्थमधिगमार्थमविनाशार्थं कालेन कालं तस्मिन्नेव श्रुते योगं करोत्यभ्यासं करोति, चिन्तायां भावनायां योगमभ्यासं करोति । न भवति स्रस्तप्रयोगो निराकृतप्रयोगः, एवमनेन तस्याः श्रुतसमुदागतायाश्चिन्ताभावनासमुदागतायाः स्मृतेः कालेन कालं श्रुतचिन्ताभावनायोगक्रियाया आरक्षा कृता भवति । एवमारक्षितस्मृतिर्भवति ॥ (इ)-च्-इइल्-५-अ-(१)-इइइ म्स्.९ ६ , स्ह्.६५-९, प्.३० ७, द्.२६ २, न्.२८ २, चो.२८ १, छ्.४०६ ३ कथं निपकस्मृतिर्भवति । स तस्यामेव स्मृतौ नित्यकारी च भवति निपुणकारी च भवति । तत्र या नित्यकारिता इयमुच्यते सातत्यकारिता । तत्र या निपुणकारिता इयमुच्यते सत्कृत्यकारिता । स एवं सातत्यकारी सत्कृत्यकारी निपकस्मृतिरित्युच्यते । स यथारक्षितस्मृतिर्भवति तथा तां स्मृतिं न संप्रमोषयति । स यथा निपकस्मृतिर्भवति तथा तस्यामेवाप्रमुषितायां स्मृतौ बलाधानप्राप्तो भवति । येन शक्तो भवति प्रतिबलश्च रूपाणामभिभवाय शब्दानां गन्धानां रसानां स्प्रष्टव्यानां धर्माणामभिभवाय ॥ (श्भि १०२) (इ)-च्-इइल्-५-अ-(१)-इव्म्स्.९ १ , स्ह्.६६-४, प्.३१ ३, द्.२६ ५, न्.२८ ४, चो.२८ ४, छ्.४०६ १० कथं स्मृत्यारक्षितमानसो भवति । चक्षुः प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानं, चक्षुर्विज्ञानानन्तरमुत्पद्यते विकल्पकं मनोविज्ञानम्, येन विकल्पकेन मनोविज्ञानेन प्रियरूपेषु रूपेषु सम्रज्यते, अप्रियरूपेषु रूपेषु व्यापद्यते । स तामेवाधिपतिं कृत्वा तस्मादयोनिशोविकल्पात्संक्लेशसमुत्थापकात्तन्मानसं रक्षति, यथा संक्लेशो नोत्पद्यते । एवं श्रोत्रं घ्राणं जिह्वां कायं। मनः प्रतीत्य धर्मांश्चोत्पद्यते मनोविज्ञानम् । तच्च मनोविज्ञानमस्त्ययोनिशोविकल्पसहगतं संक्लेशसमुत्थापकम् । येन प्रियरूपेषु धर्मेषु संरज्यते, अप्रियरूपेषु धर्मेषु व्यापद्यते, स तां स्मृतिमेवाधिपतिं कृत्वा तस्मादयोनिशोविकल्पात्संक्लेशसमुत्थापकात्तन्मानसं रक्षति एवमस्य संक्लेशो नोत्पद्यते । एवं स्मृत्यारक्षितमानसो भवति ॥ (इ)-च्-इइल्-५-अ-(१)-व्म्स्.९ ४ , स्ह्.६६-१९, प्.३१ २, द्.२६ ३, न्.२८ ३, चो.२९ ३, छ्.४०६ २० कथं समावस्थावचारको भवति । समावस्थोच्यते उपेक्षा कुशला वा अव्याकृता वा । स तस्मादयोनिशोविकल्पात्संक्लेशसमुत्थापकात्तन्मानसं रक्षित्वा कुशलायां वोपेक्षायामव्याकृतायां वावचारयति । तेनोच्यते समावस्थावचारकः । एवं समावस्थावचारको भवति ॥ (श्भि १०४) (इ)-च्-इइ!-५-अ-(१)-व्-(अ) म्स्.९ ५ , ६ २ , स्ह्.६७-३, प्.३१ ४, द्.२६ ५, न्.२८ ५, चो.२९ ५, छ्.४०६ २४ कथं पुनस्तस्मादयोनिशोविकल्पात्संक्लेशसमुत्थापकान्मानसं रक्षति । न निमित्तग्राही भवति तेषु रूपेषु शब्देषु गन्धेषु रसेषु स्प्रष्टव्येषु धर्मेषु नानुव्यञ्जनग्राही, यतोऽधिकरणमस्य पापका अकुशला धर्माश्चित्तमनुस्रवेयुः । सचेत्पुनः स्मृतिसंप्रमोषात्क्लेशप्रचुरतया वा विवर्जयतोऽपि निमित्तग्राहमनुव्यञ्जनग्राहमुत्पद्यन्त एव पापका अकुशला ये धर्मा अनुस्रवन्त्येव चित्तम् । तेषां संवराय प्रतिपद्यते । आभ्यां द्वाभ्यामाकाराभ्यां तस्मात्संक्लेशसमुत्थापकादयोनिशोविकल्पात्तन्मानसं रक्षितं भवति ॥ (इ)-च्-इइल्-५-अ-(१)-व्-(ब्)-(ई) म्स्.६ २ , स्ह्.६७-९, प्.३१ ८, द्.२७ १, न्.२९ १, चो.२९ १, छ्.४०७ २ कथं च पुनस्तन्मानसमाभ्यामाकाराभ्यां संरक्ष्य कुशलायां वोपेक्षायामवचारयत्यव्याकृतायां वा । द्वाभ्यामेवाकाराभ्याम् । कतमाभ्यां द्वाभ्याम् । यथाह रक्षति चक्षुरिन्द्रियं चक्षुरिन्द्रियेण संवरमापद्यते । यथा चक्षुरिन्द्रियमेवं श्रोत्रघ्राणजिह्वाकायान्, रक्षति मनेन्द्रियं मनेन्द्रियेण संवरमापद्यते । आभ्यां द्वाभ्यामाकाराभ्यां कुशलायां वाव्याकृतायां वोपेक्षायां तन्मानसमवचारयति ॥ (इ)-च्-इइल्-५-अ-(१)-व्-(ब्)-(द्म्स्.६ ४ , स्ह्.६८-१, प्.३२ ४, द्.२७ ३, न्.२९ ३, चो.२९ ३, छ्.४०७ ८ कथं चक्षुर्विज्ञेयेषु रूपेषु न निमित्तग्राही भवति । निमित्तग्राह उच्यते, यच्चक्षुर्विज्ञानगोचरो रूपं तस्य गोचरस्य ग्राही भवति चक्षुर्विज्ञानेन । एवं निमित्तग्राही भवति यदुत चक्षुर्विज्ञेयेषु रूपेषु (श्भि १०६) । सचेत्पुनस्तं गोचरं परिवर्जयति चक्षुर्विज्ञनस्यैवं न निमित्तग्राही भवति चक्षुर्विज्ञेयेषु रूपेषु । यथा चक्षुर्विज्ञेयेषु रूपेष्वेवं श्रोत्रघ्राणजिह्वाकायमनोविज्ञेयेषु धर्मेषु ॥ (इ)-च्-इइल्-५-अ-(१)-व्-(ब्)-(३) म्स्.६ ५ , स्ह्.६८-१०, प्.३२ ७, द्.२७ ५, न्.२९ ६, चो.२९ ६, छ्.४०७ १३ कथं नानुव्यञ्जनग्राही भवति चक्षुर्विज्ञेयेषु रूपेषु । अनुव्यञ्जनग्राह उच्यते, यस्तेष्वेव चक्षुर्विज्ञेयेषु रूपेषु चक्षुर्विज्ञानस्यैव समनन्तरसहोत्पन्नस्य विकल्पकस्य मनोविज्ञानस्य यो गोचरः संरागाय वा संद्वेषाय वा संमोहाय वा, तस्य ग्राही भवति मनोविज्ञानेन । एवमनुव्यञ्जनग्राहि भवति यदुत चक्षुर्विज्ञेयेषु रूपेषु । तं गोचरं परिवर्जयति, नोत्पादयति तदालम्बनं तन्मनोविज्ञानमेवं नानुव्यञ्जनग्राही भवति यदुत चक्षुर्विज्ञेयेषु रूपेषु । एवं श्रोत्रघ्राणजिह्वाकायमनोविज्ञेयेषु धर्मेषु ॥ (इ)-च्-इइल्-५-अ-(१)-व्-(ब्)-०-(अ)ऽ म्स्.६ ७ , स्ह्.६८-१७, प्.३२ ४, द्.२७ २, न्.२९ २, चो.३० ३, छ्.४०७ २१ अपरा जातिर्निमित्तग्राहस्यानुव्यंजनग्राहस्य च । तत्र निमित्तग्राहो यच्चक्षुषा रूपाण्याभासगतानि तज्जं मनस्कारं संमुखीकृत्य पश्यति । तत्रानुव्यञ्जनग्राहः, तान्येव रूपाणि चक्षुसाभासगतानि तज्जं (श्भि १०८) मनसिकारं संमुखिकृत्य पश्यति, अपि तु परतोऽनुश्रवपूर्वकं, शृणोति "सन्त्येवंरूपाण्येवंरूपाणि चक्षुर्विज्ञेयां रूपाणी"ति यानि तानि तदनुगतानि नामानि पदानि व्यञ्जनानि यान्यधिपतिं कृत्वा यानि निश्रित्य यानि प्रतिष्ठायायं पुरुषपुद्गलो यथाश्रुतानि चक्षुर्विज्ञेयानि रूपाणि विकल्पयति। अयमुच्यतेऽनुव्यञ्जनग्राहः । यथा चक्षुर्विज्ञेयेषु रूपेषु, एवं श्रोत्रघ्राणजिह्वाकायमनोविज्ञेयेषु धर्मेषु वेदितव्यम् ॥ (इ)-च्-इइल्-५-अ-(१)-व्-(ब्)-०-(ब्)ऽ म्स्.६ २ ,स्ह्. ६९-७, प्.३३ १, द्.२७ ६, न्.२९ ६, चो.३० ७, छ्.४०७ १ स पुनरयं निमित्तग्राहोऽनुव्यञ्जनग्राहश्चास्ति यन्निदानमस्य यदधिकरणं यदधिपतेयमस्य पापका अकुशला धर्माश्चित्तमनुस्रवन्ति । अस्ति यन्न तन्निदानं न तदधिकरणं न तदधिपतेयं पापका अकुशला धर्माश्चित्तमनुस्रवन्ति । तत्र योऽयं निमित्तग्राहोऽनुव्यञ्जनग्राहश्चायोनिशोग्राहः यन्निदानं यदधिकरणं यदधिपतेयमस्य पापका अकुशला धर्माश्चित्तमनुस्रवन्ति । तद्रूपमसौ निमित्तग्राहमनुव्यञ्जनग्राहं च परिवर्जयति ॥ (इ)-च्-इइल्-५-अ-(१)-व्-(ब्)-(५) म्स्.६ ४ , स्ह्.६९-१७, प्.३३ ५, द्.२८ १, न्.३० १, चो.३० ३, छ्.४०७ ८ पापका अकुशला धर्माः कतमे । रागः, रागसमुत्थापितं कायदुश्चरितं वाग्दुश्चरितं मनोदुश्चरितम् । द्वेषो, मोहः, मोहसमुत्थापितं च कायदुश्चरितं वाग्दुश्चरितं मनोदुश्चरितमिम उच्यन्ते "पापका अकुशला धर्माः" ॥ (इ)-च्-इइल्-५-अ-(१)-व्-(ब्)- म्स्.६ ४ , स्ह्.७०-१, w.*७१-१४, प्.३३ ७, द्.२८ ३, न्.३० ३, चो.३० ५, छ्.४०७ १२ कथमेते चित्तमनुस्रवन्ति । यदालम्बनं चित्तमनोविज्ञानमुत्पद्यते गच्छति प्रतिसरति, तदालम्बनास्तदालम्बनास्तेन चित्तमनोविज्ञानेन संप्रयुक्ताः कायवाङ्मनोदुष्चरितसमुत्थापकास्ते रागद्वेषमोहा उत्पद्यन्ते गच्छन्ति प्रतिसरन्ति । तेनोच्यन्ते "चित्तमनुस्रवन्ति" ॥ (श्भि ११०) (इ)-च्-इइल्-५-अ-(१)-व्-(ब्)-(श्) म्स्.६ ५ , स्ह्.७०-७, प्.३३ २, द्.२८ ५, न्.३० ५, चो.३० ७, छ्.४०७ १६ एवं तावन्निमित्तग्राहेणानुव्यञ्जनग्राहेण च य उत्पद्यते संक्लेशश्चक्षुर्विज्ञेयेषु रूपेषु यावन्मनोविज्ञेयेषु धर्मेषु, सोऽस्य नोत्पद्यते निमित्तग्राहमनुव्यञ्जनग्राहं च परिवर्जयतः । सचेत्पुनः स्मृतिसंप्रमोषाद्वा क्लेशप्रचुरतया वा, एकाकिनोऽपि विहरतः पूर्वदृष्टानि चक्षुर्विज्ञेयानि रूपाण्यधिपतिं कृत्वा, पूर्वानुभूताङ्श्रोत्रघ्राणजिह्वाकायमनोविज्ञेयान् धर्मानधिपतिं कृत्वा, उत्पद्यन्ते पापका अकुशला धर्माः, तानुत्पन्नान्नाधिवासयति प्रजहाति विशोधयति व्यन्तीकरोति । तेनोच्यते "तेषां संवराय प्रतिपद्यते" ॥ (इ)-च्-इइल्-५-अ-(१)-व्-(ब्)-(द्म्स्.६ ७ , स्ह्.७०-३, प्.३३ ४, द्.२८ १, न्.३० १, चो.३१ ३, छ्.४०७ २४ स येषु रूपेषु चक्षुः प्रेरयितव्यं भवति, येषु श्रोत्रघ्राणजिह्वाकायमनोविज्ञेयेषु धर्मेषु मनः प्रेरयितव्यं भवति, तेषु तथा प्रेरयति यथा न संक्लिश्यते । एवमनेन तस्मात्संक्लेशान्मनेन्द्रियं रक्षितं भवति । तेनोच्यते "रक्षति मनेन्द्रियम्" ॥ (इ)-च्-इइल्-५-अ-(१)-व्-(ब्)-(९) म्स्.७ १ , स्ह्.७१-२, प्.३३ ८, द्.२८ ३, न्.३० २, चो.३१ ५, छ्.४०७ २९ येषु पुनश्चक्षुर्विज्ञेयेषु रूपेषु चक्षुरिन्द्रियं न प्रेरयितव्यं भवति, येषु श्रोत्रघ्राणजिह्वाकाय मनोविज्ञेयेषु धर्मेषु मनेन्द्रियं न प्रेरयितव्यं भवति, तेषु सर्वेण सर्वं सर्वथा न प्रेरयति । तेनोच्यते "चक्षुरिन्द्रियेण संवरमापद्यते" । तेनोच्यते यावन् "मनेन्द्रियेण संवरमापद्यते" । अयं तावद्विभङ्गो विस्तरेणेन्द्रियसंवरस्य विज्ञेयः ॥ (श्भि ११२) (इ)-च्-इइल्-५-ब्-(१) म्स्.७ २ , स्ह्.७१-१०, प्.३४ ३, द्.२८ ५, न्.३० ४, चो.३१ १, छ्.४०७ ७ त् । समासार्थः । येन च संवृणोति, यच्च संवृणोति, यतश्च संवृणोति, यथा च संवृणोति, या चासौ संवृतिः, तत्सर्वमेकध्यमभिसम्क्षिप्य इन्द्रियसंवर" इत्युच्यते ॥ तत्र केन संवृणोति । यारक्षिता च स्मृतिस्[द्रन् प ल र्तग्ऽग्रुस्ब्येद्प ब्स्गों प गङ्यिन् प स्ते] तया संवृणोति ॥ किं संवृणोति । चक्षुरिन्द्रियं संवृणोति । श्रोत्रघ्राणजिह्वाकायमनेन्द्रियं संवृणोति । इदं संवृणोति ॥ कुतः संवृणोति । प्रियरूपाप्रियरूपेभ्यो रूपेभ्यः शब्देभ्यो यावद्धर्मेभ्योऽतः संवृण्तोति ॥ कथं संवृणोति । न निमित्तग्राही भवति नानुव्यञ्जनग्राही, यतोऽधिकरणमेव पापका अकुशला धर्माश्चित्तमनुस्रवन्ति । तेषां संवराय प्रतिपद्यते । रक्षतीन्द्रियमिन्द्रियेण संवरमापद्यते । इत्येवं संवृणोति ॥ का पुनः संवृतिः । यदाहम् । स्मृत्यारक्षितमानसो भवति, समावस्थावचारकः । इयमुच्यते संवृतिः ॥ (इ)-च्-इइल्-५-ब्-(२) म्स्.७ ४ , स्ह्.७२-७, प्.३४ २, द्.२९ ३, न्.३१ २, चो.३१ ५, छ्.४०७ १८ पुनरपरः समासार्थः । यश्च संवरोपायः, यच्च संवरणीयं वस्तु, या च संवृतिः । तदेकध्यमभिसंक्षिप्य "इन्द्रियसंवर" इत्युच्यते ॥ तत्र कतमः संवरोपायः । यदाह । आरक्षितस्मृतिर्भवति निपकस्मृतिरिति चक्षुषा रूपाणि दृष्ट्वा न निमित्तग्राही भवति नानुव्यञ्जनग्राही, यावन्मनसा धर्मान् विज्ञाय न निमित्तग्राही भवति नानुव्यञ्जनग्राही, यतोऽधिकरणमेव पापका अकुशला धर्माश्चित्तमनुस्रवन्ति । तेषां (श्भि ११४) संवराय प्रतिपद्यते । रक्षतीन्द्रियमिन्द्रियेण संवरमापद्यते । अयमुच्यते संवरोपायः ॥ संवरणीयं वस्तु कतमत् । चक्षू रूपं चैवं यावन्मनो धर्माश्चेदमुच्यते संवरणीयं वस्तु ॥ तत्र संवृतिः कतमा । यदाह । स्मृत्यारक्षितमानसो भवति समावस्थावचारक इतीयमुच्यते संवृतिः ॥ (इ)-च्-इइल्-५-ब्-(३) म्स्.७ ६ , स्ह्.७२-१, प्.३४ ८, द्.२९ ७, न्.३१ ६, चो.३२ ३, छ्.४०७ २८ स खल्वयमिन्द्रियसंवरः समासतो द्विविधः । प्रतिसंख्यानबलसंगृहीतो भावनाबलसंगृहीतश्च ॥ तत्र प्रतिसंख्यानबलसंगृहीतः, येन विषयेष्वादीनवं पश्यति नो तु तमादीनवं व्यपकर्षति प्रजहाति ॥ तत्र भावनाबलसंगृहीतः, येन विषयेष्वादीनवं पश्यति, तं च पुनरादीनवं व्यापकर्षति प्रजहाति ॥ तत्र प्रतिसंख्यानबलसंगृहीतेनेन्द्रियसंवरेन विषयालम्बनं क्लेशपर्यवस्थानं नोत्पादयति न संमुखीकरोति । न त्वेवाश्रयसन्निविष्टमनुशयं प्रजहाति, समुद्घातयति ॥ तत्र भावनाबलसंगृहीतेनेन्द्रियसंवरेण विषयालम्बनं च क्लेशपर्यवस्थानं नोत्पादयति न संमुखीकरोति । सर्वदा सर्वकालमाश्रयसन्निविष्टं चानुशयं प्रजहाति समुद्घातयति ॥ अयं विशेषोऽयमभिप्राय इदं नानाकरणं प्रतिसंख्यानबलसंगृहीतस्य भावनाबलसंगृहीतस्य चेन्द्रियसंवरस्य ॥ तत्र योऽयं प्रतिसंख्यानबलसंगृहीत इन्द्रियसंवरोऽयं संभारमार्गसंगृहीतः, यः पुनर्भावनाबलसंगृहीत इन्द्रियसंवरः स वैराग्यभूमिपतितो वेदितव्यः ॥ (श्भि ११६) (इ)-च्-इइल्-६ म्स्.७ २ , स्ह्.७३-१९, w.*१४०-१९, प्.३५ ७, द्.२९ ५, न्.३१ ५, चो.३२ २, छ्.४०८ १४ भोजने मात्रज्ञता कतमा । यथापीहैकत्यः प्रतिसंख्यायाहारमाहरति । न द्रवार्थं, न मदार्थम्, न मण्डनार्थं, न विभूसणार्थमिति विस्तरेण पूर्ववत् ॥ (इ)-च्-इइल्-६-अ-(१)-इ म्स्.७ ३ , स्ह्.७४-३, w.*१४०-२२, प्.३५ २, द्.२९ ७, न्.३१ ७, चो.३२ ५, छ्.४०८ १७ कथं प्रतिसंख्यायाहारमाहरति । प्रतिसंख्योच्यते प्रज्ञा, यया प्रज्ञया कवडंकारस्याहारस्यादीनवं समनुपश्यत्यादीनवदर्शनेन च विदूषयित्वाभ्यवहरति ॥ (इ)-च्-इइल्-६-अ-(१)-इ-(अ) म्स्.७ ३ , स्ह्.७५-२, w.*१४०-२५, प्.३५ ४, द्.३० १, न्.३२ १, चो.३२ ६, छ्.४०८ १९ तत्पुनरादीनवदर्शनं कतमत् । यदुत यस्यैव कवडंकारस्य परिभोगान्वयो वा विपरिणामान्वयो वा पर्येषणान्वयो वा ॥ (इ)-च्-इइल्-६-अ-(१)-इ-(अ)- म्स्.७ ४ , स्ह्.७५-५, w।१४०-२७, प्.३५ ५, द्.३० २, न्.३२ १, चो.३२ ६, छ्.४०८ २१ परिभोगान्वय आदीनवः कतमः । यथापीहैकत्यो यस्मिन् समय आहारमाहरति वर्णसंपन्नमपि गन्धसंपन्नमपि रससंपन्नमपि सुप्रणीतमपि तस्य कवडंकार आहारः समनन्तरक्षिप्त एवास्ये यदा दन्तयन्त्रविचूर्णितश्च लालाविसरविक्लिन्नश्च भवति लालापरिवेष्टितश्च भवति । स तस्मिन् समये कण्ठनालीप्रलुठितश्च भवति । स यासौ पूर्विका पुराणा मनापता तां सर्वेण सर्वं विजहाति । परां च विकृतिमापद्यते । यस्यां च विकृतौ वर्तमानश्छर्दितकोपमः ख्याति । तदवस्थं चैनं सचेदयं भोक्ता पुरुषपुद्गलः सचेदाकारतो (श्भि ११८) मनसिकुर्यात्समनुस्मरेत्, नास्य सर्वेण सर्वमन्यत्रापि तावदविपरिणते, प्रणीते भोजने भोगकामता संतिष्ठेत, कः पुनर्वादस्तत्र तदवस्थ इति । य एभिराकारैरनेकविधैरनयानुपूर्व्या भोजनपरिभोगमधिपतिं कृत्वा यासौ शुभा वर्णनिभा अन्तर्धीयते, आदीनवश्च प्रादुर्भवत्यशुचिसंगृहीतः । अयमुच्यते परिभोगान्वय आदीनवो यदुताहारे ॥ (इ)-च्-इइल्-६-अ-(१)-इ-(अ)- म्स्.७ ६ ।४६ ५ ,स्ह्.७६-१०,w.*१४१-११, प्.३६ ४,द्.३० ७, न्.३२ ७,चो.३३ ५, छ्.४०८ ३ तत्र कतमो विपरिणामान्वय आदीनव आहारे । तस्य तमाहारमाहृतवतस्भुक्तवतो यदा विपरिणमति रात्र्या मध्यमे वा यामे, पश्चिमे वा यामे, तदा स रुधिरमांसस्नाय्वस्थित्वगादीन्यनेकविधानि बहुनानाप्रकाराण्यस्मिन् कायेऽशुचिद्रव्याणि विवर्धयति संजनयति । [दे दग्लस्ल ल नि ब्शङ्ब दङ् । ग्चि बऽइ द्ङोस्पोर्योङ्स्सुऽजु बर्ऽग्युर्ऽशिङ् ।] परिणतश्चाधोभागी भवति । यदस्य दिवसे शोचयितव्यं च भवति तेन च यः स्पृष्टो भवति हस्तो वा पादो वा, अन्यतमान्यतमं वाङ्गप्रत्यङ्गम्, तद्विजुगुप्सनीयं भवत्यात्मनः परेषां च । तन्निदानाश्चास्योत्पद्यन्ते काये बहवः कायिका आबाधाः । तद्यथा गण्डः, पिटकः, दद्रू, विचर्चिका, कण्डूः, कुष्ठः, किटिभः, किलासः, ज्वरः, कासः, शोथः, शोषः, अपस्मारः, आटक्करं, पाण्डुरोगः, रुधिरं, पित्तभगन्दर इतीमे चान्येऽप्येवंभागीयाः काये कायिका आबाधा उत्पद्यन्ते । भुक्तं (श्भि १२०) वास्य विपद्यते । येनास्य काये विषूचिका संतिष्ठते । अयमुच्यते विपरिणामान्वय आदीनवो यदुताहारे ॥ (इ)-च्-इइल्-६-अ-(१)-इ-(अ)-(३) म्स्.४६ ७ , स्ह्.७८-२, w.*१४१-२५, प्.३६ ४, द्.३० ५, न्.३२ ५, चो.३३ ४, छ्.४०८ १४ तत्र कतमः पर्येषणान्वय आदीनव आहारे । पर्येषणान्वय आदीनवोऽनेकविधः समुदाननाकृतः, आरक्षाकृतः, स्नेहपरिभ्रंशकृतः । अतृप्तिकृतः, अस्वातन्त्र्यकृतः, दुश्चरितकृतश्च ॥ (इ)-च्-इइल्-६-अ-(१)-इ-(अ)-(द्-(१)म्स्.४६ १ , स्ह्.७८-८, w.*१४१-२७, प्.३६ ५, द्.३० ७, न्.३२ ७, चो.३३ ५, छ्.४०८ १८ तत्र कतम आदीनव आहारे समुदाननाकृतः । यथापीहैकत्य आहारहेतोराहारनिदानं शीते शीतेन हन्यमानः, उष्णे उष्णेन हन्यमानः, उत्सहते, घटते, व्यायच्छते । कृषिणा वा, गोरक्ष्येण वा, वाणिज्येन वा, लिपिगणनान्यसनसंख्यामुद्रयानेकविधेन शिल्पस्थानकर्मस्थानेनाप्रतिलब्धस्य वाहारस्य प्रतिलम्भाय, उपचयाय वा, यथाहारस्यैवमाहारनिदानस्य तस्यैवमुत्सहतः, घटतः, व्यायच्छतः । सचेत्ते कर्मान्ता विपद्यन्ते स तन्निदानं शोचति, क्लाम्यति, परिदेवते, उरस्ताडयति, क्रन्दति, संमोहमापद्यते । "मोहो बत मे व्यायामो निष्फल" इति । अयं समुदाननासहगत आदीनवो यदुताहारे ॥ (इ)-च्-इइल्-६-अ-(१)-इ-(अ)-(३)-(२)म्स्.४६ २ , स्ह्.७८-२०, w.*१४२-१०, प्.३७ ३, द्.३१ ३,न्.३३ ४,चो.३४ ३, छ्.४०८ २७ सचेत्संपद्यते स तस्यारक्षाधिकरणहेतोस्तीव्रमौत्सुक्यमापद्यते । "कच्चिन्मे भोगा राज्ञा वापह्रियेरंश्चौरैर्वा, अग्निना वा दह्येरन्नुदकेन वोह्येयुः, कुनिहिता वा निधयः प्रणश्येयुः, कुप्रयुक्ता (श्भि १२२) वा कर्मान्ताः प्रलुज्येरन्, अप्रिया वा दायादा अधिगच्छेयुः, कुले वा कुलाङ्गार उत्पद्येत, यस्तान् भोगाननयेन व्यसनमापादयेत्" । अयमारक्षासहगत आदीनवो यदुताहारे ॥ (इ)-च्-इइल्-६-अ-(१)-इ-(अ)-(३)-(३)म्स्.४६ ४ , स्ह्.७९-५, w.*१४२-१७, प्.३७ ६, द्.३१ ६, न्.३३ ६, चो.३४ ५, छ्.४०८ ५ कतम आदीनवः स्नेहपरिभ्रंशकृतः । यथापि तदाहारनिदानमाहाराधिकरणहेतोर्माता पुत्रस्यावर्णं भाषते । पुत्रो मातुः, पिता पुत्रस्य, पुत्रः पितुः, भ्राता भगिन्या, भगिनी भ्रातुः, सहायकः सहायकस्य, प्रागेव जनो जनस्य, ते चान्योऽन्यं विगृहीता भवन्ति, विवादमापन्नास्तथोदारा ब्राह्मणक्षत्रियगृहपतिमहासाला आहाराधिकरणहेतोरेवं विगृहीता विवादमापन्नाः, अन्योऽन्यं पाणिना प्रहरन्ति, लोष्टेनापि, दण्डेनापि, शस्त्रेणापि प्रहरन्ति । अयमुच्यते स्नेहपरिभ्रंशकृत आदीनवः ॥ (इ)-च्-इइल्-६-अ-(१)-इ-(अ)-(३)-(४)म्स्.४६ ५ , स्ह्.७९-१६, w.*१४२-२६, प्.३७ २, द्.३१ १.न्.३३ २,चो.३४ १, छ्.४०८ ११ तत्र कतमोऽतृप्तिकृत आदीनवः । यथापि तद्राजानः क्षत्रिया मूर्द्धाभिषिक्ताः स्वेषु ग्राम निगमराष्ट्रराजधानीष्वसंतुष्टा विहरन्त उभयतो व्यूहकानि संग्रामानीकानि प्रतिसरन्ति शंखैः कंप्यमानैः, पटहैर्वाद्यमानैः, इषुभिः क्षिप्यमाणैर्विविधैस्ते तत्र भ्रान्तेनाश्वेन सार्धं समागच्छन्ति भ्रान्तेन हस्तिना, रथेन, पत्तिना सार्धं समागच्छन्ति । इषुभिः शक्तिभिर्वापकृत्तगात्रा मरणं वा निगच्छन्ति मरणमात्रकं वा दुःखम् । अयमुच्यतेऽतृप्तिकृत आदीनव इति यो वा पुनरन्योऽप्येवंभागीयः ॥ (श्भि १२४) (इ)-च्-इइल्-६-अ-(१)-इ-(अ)-(३)-(५)म्स्.४६ ७ , स्ह्.८०-४, w.*१४२-३५, प्.३७ ६, द्.३१ ४, न्.३३ ५, चो.३४ ४, छ्.४०८ १८ तत्र कतमऽस्वातन्त्र्यकृत आदीनवः । यथापि तद्राज्ञः पौरुषेया आवरोधिकानि नगराण्यनुप्रस्कन्दतः तप्तेनापि तैलेनावसिच्यन्ते, तप्तया वसया, तप्तया गोमयलोडिकया, तप्तेन ताम्रेण, तप्तेनायसा । इषुभिः शक्तिभिश्चापकृत्तगात्रा मरणं वा निगच्छन्ति मरणमात्रकं वा दुःखम् । अयमुच्यतेऽस्वातन्त्र्यकृत आदीनव इति यो वा पुनरन्योऽप्येवंभागीयः ॥ (इ)-च्-इइल्-६-अ-(१)-इ-(अ)-(३)(६)म्स्.४६ ८ , स्ह्.८०-१२, w.*१४३-४, प्.३८ १, द्.३१ ६, न्.३३ ७, चो.३४ ६, छ्.४०८ २३ तत्र कतमो दुश्चरितकृत आदीनवः । यथापि तदेकत्येनाहारनिदानं प्रभूतं कायेन दुश्चरितं कृतं भवत्युपचितं, यथा कायेनैवं वाचा मनसा स च यस्मिन् समय आबाधिको भवति, दुःखितो, बाधग्लानः, तस्य तत्पूर्वकं कायदुश्चरितं वाङ्मनोदुश्चरितम्, पर्वतानां वा पर्वतकूटानां वा, सायाह्ने यच्छायावलम्बतेऽध्यवलम्बतेऽभिप्रलम्बते । तस्यैवं भवति । "कृतं बत मे पापं न कृतं बत मे पुण्यं कायेन वाचा मनसा, सोऽहं या गतिः कृतपापानां गतिं प्रेत्य गमिष्यामी"ति विप्रतिसारी कालं करोति कालं च कृत्वाऽपायेषूपपद्यते यदुत नरकेषु तिर्यक्प्रेतेषु । अयमुच्यते दुश्चरितकृत आदीनवः ॥ (इ)-च्-इइल्-६-अ-(१)-इ-(द्ऽ म्स्.४७ २ , स्ह्.८१-५, w.*१४३-१५, प्.३८ ६, द्.३२ ३, न्.३४ ३, चो.३५ ४, छ्.४०९ ६ तस्यैवं भवति । इत्ययमाहारः पर्येष्यमाणोऽपि सादीनवः । परिभुज्यमानोऽपि सादीनवः । परिभुक्तोऽपि परिणाम आदीनवः । एवमस्ति पुनरस्याहारस्य काचिदनुशंसमात्रा, सा पुनः कतमा । आहारस्थितिकोऽयं काय आहारं निश्रित्य तिष्ठति । नानाहरः । इयमप्यानुशंसमात्रा । (श्भि १२६) एवमस्याहारस्थितिकोऽयं काय्ः सुचिरमपि तिष्ठञ्च वर्षशतं वा तिष्ठति । किंचिद्वा पुनर्भूयः सम्यक्परिह्रियमाणः । अस्ति चास्यार्वागुपरतिः । तत्र ये कायस्थितिमात्रे प्रतिपन्नाः न ते सुप्रतिपन्नाः, ये कायस्थितिमात्रकेण संतुष्टा न च ते सुसंतुष्टा, न च पुनस्त आहारकृतं परिपूर्णमनवद्यमनुशंसं प्रत्यनुभवन्ति । ये पुनर्न कायस्थितिमात्रकेण संतुष्टाः, न कायस्थितिमात्रके प्रतिपन्नाः, अपि तु तामेव कायस्थितिं निश्रित्य ब्रह्मचर्यं समुदागमाय प्रतिपन्नाः, ते सुप्रतिपन्नाः, त एव च पुनः परिपूर्णमनवद्यमनुशंसं प्रत्यनुभवन्ति ॥ (इ)-च्-इइल्-६-अ-(१)-इइ-(अ) म्स्.४७ ५ , स्ह्.८२-३, w.*१४३-२९, प्.३८ ५, द्.३२ १, न्.३४ २, चो.३५ २, छ्.४०९ १६ "तन्न मे प्रतिरूपं स्याद्यद्वा प्रत्यवरेणाहारानुशंसमात्रकेण संतुष्टो विहरेयम् । न मे प्रतिरूपं स्याद्यदहं बालसभागतां बालसहधार्मिकतामध्यापद्येयम्" । एवमाहारे सर्वाकारं परिपूर्णमादीनवं ज्ञात्वा स इतः प्रतिसंख्यायादीनवदर्सी, निःसरणान्वेषी चाहारनिःसरणार्थमेव पुत्रमांसोपममाहारमाहरति । तस्यैवं भवति । "एवमेते दायकदानपतयः कृच्छ्रेण भोगान् समुदानीय, महान्तं पर्येषणाकृतमादीनवं प्रत्यनुभवन्तः, प्रपीड्य प्रपीड्य त्वङ्मांसशोणितमस्माकमनुप्रयच्छन्ति । यदुतानुकम्पामुपादाय विशेषफलार्थिनस्तस्यास्माकं तथा प्रतिलब्धस्य पिण्डपातस्यायमेवंरूपोऽनुरूपः परिभोगः स्यात् । यदहं तथा (श्भि १२८ ) परिभूतमात्मानं स्थापयित्वा परिभुञ्जीय, यथा तेषां काराः कृता अत्यर्थं महाफलाः स्युर्महानुशंसा महाद्युतयो महाविस्ताराः, चन्द्रोपमश्च कुलान्युपसंक्रमेयं व्यवकृष्य कायं, व्यवकृष्य चित्तं ह्रीमानप्रगल्भः, अनात्मोत्कर्सी, अपरपन्सी । यथा स्वेन लाभेन सुचित्तः स्यां सुमनाः, एवं परस्यापि लाभेन सुचित्तः स्यां सुमनाः । एवंचित्तश्च पुनः कुलान्युपसंक्रमेयं, तत्कुत एतल्लभ्यं प्रव्रजितेन परकुलेषु यद्ददतु मे परे मा न ददतु । सत्कृत्य, मासत्कृत्य, प्रभूतं मा स्तोकं, प्रणीतं मा लूहं, त्वरितं मा धन्धम् । एवं चरितस्य मे कुलान्युपसंक्रामतः सचेत्परे न दद्युस्तेनाहं न तेषामन्तिक आघातचित्ततया प्रतिघचित्ततया व्यवदीर्येयम् । न च पुनस्तन्निदानं कायस्य भेदादपायोपपत्त्या विघातमापद्येयम् । यदुत तामेवाघातचित्ततां प्रतिघचित्ततामधिपतिं कृत्वा सचेदसत्कृत्य न सत्कृत्य, सचेत्स्तोकं न प्रभूतम् । सचेल्लूहं न प्रणीतं, सचेद्धन्धं न त्वरितं दद्युः । तयाहं नाघातचित्ततया, प्रतिघचित्ततया च व्यवदीर्येयम्" इति विस्तरेण पूर्ववत् । "इमं चाहं कवडीकारमाहारं निश्रित्य तथा तथा प्रतिपद्येयं, ताञ्च मात्रां प्रतिवेद्येयम् । येन मे जीवितेन्द्रियनिरोधश्(श्भि १३०) च न स्यान्न च पिण्डकेन क्लाम्येयम् । ब्रह्मचर्यानुग्रहश्च मे स्यादेवं च मे श्रमणभावे प्रव्रजितभावे स्थितस्यायं पिण्डपातपरिभोगः प्रतिरूपश्च परिशुद्धश्चानवद्यश्च स्याद्" एभिराकारैः स प्रतिसंख्यायाहारमाहरति ॥ (इ)-च्-इइल्-६-अ-(१)-इक्ब्) म्स्.४८ १ , स्ह्.८४-३, w.*१४४-२८, प्.३९ ७, द्.३३ ६, न्.३५ ७, चो.३६ २, छ्.४०९ १६ आहारः पुनः कतमः । चत्वार आहाराः । कवडंकारः, स्पर्शः, मनःसंचेतना, विज्ञानं चास्मिंस्त्वर्थे कवडंकार आहारोऽभिप्रेतः । स पुनः कतमः । तद्यथा मन्था वा, अपूपा वा, ओदनकुल्मासं वा, सर्पिः, तैलं, मधु, फणितं, मांसं, मत्स्या, वैइऊरा, लवणं, क्षीरं, दधि, नवनीतमितीमानि चान्यानि चैवंरूपाण्युपकरणानि यानि कवडानि कृत्वाभ्यवह्रियन्ते । तस्मात्कवडंकार इत्युच्यते । आहरतीति भुण्क्ते, प्रतिनिषेवत्यभ्यवहरति, खादति, भक्षयति, स्वादयति, पिबति, चूषतीति पर्यायाः ॥ (इ)-च्-इइल्-६-अ-(२) म्स्.४८ २ , स्ह्.८५-५, w.म्४५-७, प्.४० ३, द्.३३ २, न्. ३५ ३, चो.३६ ३, छ्.४०९ २२ न द्रवार्थमिति । यश्चैते कामोपभोगिन इत्यर्थमाहारमाहरन्ति । यद्"वयमाहारेण प्रीणितगात्राः संतर्पितगात्राः प्रत्युपस्थिते सायाह्नकाले समये, अभिक्रान्तायां रजन्याम्, मौलीबद्धिकाभिः सार्धमलाबुरोमशबाहुभिः कन्दुकस्तनिभिर्नारीभिः सार्धं क्रीडन्तः, रममाणाः, परिचारयन्तः, औद्धत्यं द्रवं प्राविष्करिष्याम" इति । द्रव एष आर्ये धर्मविनये यदुत कामरागोपसंहिता मैथुनोपसंहिताः पापका अकुशला धर्मा वितर्काः । यैरयं (श्भि १३२) खाद्यमानो बाध्यमान उद्धतेन्द्रियो भवत्युन्नतेन्द्रियश्च, द्रुतमानसः, प्लुतमानसः, अस्थितमानसोऽव्युपशान्तमानसः, ते पुनरत्यर्थमाहारमाहरन्तो द्रवार्थमाहरन्तीत्युच्यते । श्रुतवांस्त्वार्यश्रावकः प्रतिसंख्यानबलिक आदीनवदर्शी निःसरणं प्रजानन् परिभुङ्क्ते । न तु तथा यथा ते कामोपभोगिनो भुञ्जन्ते । तेनाह न द्रवार्थम् ॥ (इ)-च्-इइल्-६-अ-(३) म्स्.४८ ५ , स्ह्.८६-११, w.*१४५-२०, प्.४० १, द्.३३ ७, न्.३६ १, चो.३७ ४, छ्.४०९ ५ न मदार्थं न मण्डनार्थं न विभूषणार्थमिति । यथापि त एव कामोपभोगिन इत्यर्थमाहारमाहरन्ति । "अद्य वयमाहारमाहृतवन्तो यदुत प्रभूतञ्च तृप्तितो यथाशक्त्याबलम् । स्निग्धं च, वृष्यञ्च, बृंहणीयञ्च, वर्णसंपन्नं, गन्धसंपन्नं, रससंपन्नमेन्धीभूते । निर्गतायां रजन्यां शक्ता भविष्यामः प्रतिबला व्यायामकरणः, यदुताततिक्रियया वा, निर्घातेन, व्यायामशिलया वा, उल्लोठनेन वा, पृथिवीखातेन वा, बाहुव्यायामेन वा, पादावष्टम्भनेन वा, प्लवनेन वा लङ्घनेन वा चक्रव्यायामेन वा । तं च पुनर्व्यायामं निश्रित्य बलवन्तो भविष्यामः व्यायतगात्रा । दीर्घं चारोगाः, चिरकालं चास्माकं यौवनमनुवर्तकं भविष्यति, नो तु त्वरितं विरूपकरणी जरा देहमभिभविष्यती"ति । "चिरतरं च जीविष्याम" (श्भि १३४) इति । "प्रभूतभक्षणे च प्रतिबला भविष्यामः । भुक्तं च सम्यक्परिणमिष्यति । दोषाणां चापचयः कृतो भविष्यति"। इत्यारोग्यमदार्थं, यौवनमदार्थम्, जीवितमदार्थं परिभुञ्जते । तेषां पुनरेवं भवति । "कृतव्यायामा वयं स्नात्रसंविधानं करिष्यामो यदुत शुचिना तोयेन गात्राणि प्रक्षालयिष्यामः । प्रक्षालितगात्राश्च केशानि च प्रसाधयिष्यामः । विविधेन चानुलेपनेन, कायमनूपलिप्य विविधैर्वस्त्रैर्विविधैर्माल्यैर्विविधैरलंकारैः कायं भूषयिष्यामः" । तत्र यत्स्नानप्रसाधनानुलेपनमिदमुच्यते तेषां मण्डनम् । तथा मण्डनजातानां यद्वस्त्रमाल्याभरणधारणमिदमुच्यते विभूषणमिति । मण्डनार्थं विभूषणार्थं परिभुञ्जते । त एवं मदमत्ता मण्डनजातिविभूषितगात्राः । प्रत्युपस्थिते मध्याह्नसमये सायाह्नसमये वा भक्तसमये तृषिता बुभुक्षिताश्च, परेण तर्षेण, परया नन्द्या, परेणामोदेन, अनादीनवदर्शिनो निःसरणमप्रजानन्तो यथोपपन्नमाहारमाहरन्ति । यावदेव पुनः पुनर्द्रवार्थं, मदार्थम्ं, मण्डनार्थं, विभूषणार्थं च । श्रुतवांस्त्वार्यश्रावकः प्रतिसंख्यानबलिक आदीनवदर्शी निःसरनं प्रजानन् परिभुङ्क्ते । न तु तथा यथा ते कामोपभोगिनः परिभुञ्जत् "नान्यत्रेममसंनिषेवणं प्रहातव्यमाहारं प्रतिनिषेवमाण एव प्रहास्यामी"ति ॥ (इ)-च्-इइल्-६-अ-(४) म्स्.४८ ३ , स्ह्.८८-१६, w.*१४६-१९, प्.४१ १, द्.३४ ४, न्.३६ ५, चो.३८ १, छ्.४१० ३ यावदेवास्य कायस्य स्थितय इति भुक्त्वा नाभुक्त्वा यश्च जीवितस्य कायस्थितिरित्युच्यते । "सोऽहमिममाहारमाहृत्य जीविष्यामि, न मरिष्यामी"त्याहरति । तेनाह यावदेवास्य कायस्य स्थितये ॥ (श्भि १३६) (इ)-च्-इइल्-६-अ-(५)-इ म्स्.४८ ४ , स्ह्.८९-१, w.*१४६-२३, प्,४१ २, द्.३४ ५, न्.३६ ७, चो.३८ ३, छ्.४१० ७ कथं यापनाया आहरति । द्विविधा यात्रा, अस्ति कृच्छ्रेण यात्रा अस्त्यकृच्छ्रेण ॥ (इ)-च्-इइल्-६-अ-(५)-इ-(अ) म्स्.४८ ४ , स्ह्.८९-२, w.*१४६-२३, प्.४१ ३, द्.३४ ६, न्.३६ ७, चो.३८ ३, छ्.४१० ९ कृच्छ्रेण यात्रा कतमा । यद्रूपमाहारमाहरतो जिघत्सा दौर्बल्यं वा भवति । दुःखितो वा बाढग्लानः । अधर्मेण वा पिण्डपातं पर्येषते, न धर्मेण । रक्तः परिभुङ्क्ते सक्तो गृद्धो ग्रथितो मूर्छितोऽध्यवसितोऽध्यवसायमापन्नः । गुरुको वास्य कायो भवत्यकर्मण्यः, अप्रहाणक्षमः, येनास्य धन्धं चित्तं समाधीयते । कृच्छ्रेण वाश्वासप्रश्वासाः प्रवर्तन्ते । स्त्यानमिद्धं वा चित्तं पर्यवनहति । इयमुच्यते कृच्छ्रेण यात्रा ॥ (इ)-च्-इइल्-६-अ-(५)-इ-(ब्) म्स्.४८ ५ , स्ह्.८९-११, w.म्४६-३२, प्.४१ ७, द्.३५ २, न्.३७ ३, चो.३८ ७, छ्.४१० १६ अकृच्छ्रेण यात्रा कतमा । यथापि तद्रूपमाहारमाहरतो यथा जिघत्सा दौर्बल्यं वा न भवति । नाभ्यधिको भवति दुःखितो वा बाधग्लानः । धर्मेण वा पिण्डपातं पर्येषते, न वाधर्मेण । अरक्तो वा परिभुङ्क्तेऽसक्तोऽगृध्रोऽग्रथितोऽमूर्छितोऽनध्यवसितोऽनध्यवसायमापन्नः । न चास्य कायो गुरुको भवति कर्मण्यो भवति प्रहाणक्षमः । येनास्य त्वरितं चित्तं समाधीयते । अल्पकृच्छ्रेणाश्वसप्रश्वासाः प्रवर्तन्ते । स्त्यानमिद्धं चित्तं न पर्यवनहति । इयमुच्यतेऽल्पकृच्छ्रेण यात्रा ॥ तत्र या कृच्छ्रेण यात्रा तया जीवितस्थितिर्भवति, कायस्य सावद्या ससंक्लिष्टा । तत्र येऽयमल्पकृच्छ्रेण यात्रा तया जीवितस्थितिर्भवति । कायस्य सा च पुनरनवद्यासंक्लिष्टा । तत्र श्रुतवानार्यश्रावकः सावद्यां संक्लिष्टां यात्रां परिवर्जयति, अनवद्यामसंक्लिष्टां यात्रां गच्छति, प्रतिषेवते । तेनाह यापनायै ॥ (श्भि १३८) (इ)-च्-इइल्-६-अ-(५)-इइ म्स्.४८ ८ , स्ह्.९०-११, w.*१४७-६, प्.४२ ७, द्.३५ ७, न्.३७ २, चो.३८ ६, छ्.४१० २९ सा पुनरनवद्यासंक्लिष्टा यात्रा या पूर्वमुक्ता तां कथं कल्पयति । आह । यद्य्"अयं जिघत्सोपरतये, ब्रह्मचर्यानुग्रहाये"ति, "पौराणां च वेदनां प्रहास्यामि नवां च नोत्पादयिष्यामि । यात्रा च मे भविष्यति । बलं च, सुखं चानवद्यता च, स्पर्शविहारता चे"ति । एवं प्रतिषेवमाणः अनवद्यामसंक्लिष्टां यात्रां कल्पयति ॥ (इ)-च्-इइल्-६-अ-(५)-इइ-(अ) म्स्.४९ १ , स्ह्.९१-३, w.*१४७-१२, प२ १, द्.३५ २, न्.३७ ४, चो.३९ १, छ्.४१० ४ कथं च पुनर्जिघत्सोपरतय आहरति । प्रत्युपस्थिते भक्तसमये, उत्पन्नायां क्षुधायां, यदा परिभुङ्क्ते तस्यैव क्षुत्पर्यवस्थानस्य जिघत्सादौर्बल्यस्य च प्रतिविगमाय ताञ्च मात्रां परिभुङ्क्ते । यथास्य भुक्तवतोऽकाले पुनर्जिघत्सादौर्बल्यं न बाधते, यदुत सायाह्नसमये वा, अभिक्रान्तायां वा रजन्यां, श्वोभूतेऽप्रत्युपस्थिते भक्तसमये । एवं जिघत्सोपरतय आहरति ॥ (इ)-च्-इइल्-६-अ-(५)-इइ-(ब्) म्स्.४९ २ , स्ह्.९१-१०, w.*१४७-१९, प्.४२ ४, द्.३५ ४, न्.३७ ६, चो.३९ ३, छ्.४१० १० कथं ब्रह्मचर्यानुग्रहायाहरति । तां मात्रां परिभुङ्क्ते । तद्रूपमाहारमाहरति । येनास्य कुशलपक्षे प्रयुक्तस्य दृष्ट एव धर्मे भुक्तसमनन्तरं तस्मिन्नेव वा दिवसेऽगुरुकः कायो भवति । कर्मण्यश्च भवति, प्रहाणक्षमश्च, येनास्य त्वरितत्वरितं चित्तं समाधीयते । अल्पकृच्छ्रेणाश्वासप्रश्वासाः प्रवर्तन्ते । स्त्यानमिद्धं चित्तं न पर्यवनहति, येनायं भव्यो भवति प्रतिबलश्च क्षिप्रमेव, अप्राप्तस्य प्राप्तये, अनधिगतस्याधिगमाय, असाक्षात्कृतस्य साक्षात्क्रियायै । एवं ब्रह्मचर्यानुग्रहायाहरति ॥ (इ)-च्-इइल्-६-अ-(५)-इइ-(च्) म्स्.४९ ४ , स्ह्.९१-२०, w.*१४७-२८, प्.४२ ८, द्.३५ ७, न्.३८ २, चो.३९ ६, छ्.४१० १७ कथं "पौराणां वेदनां प्रहास्यामी"त्याहरति । यथापि तदतीतमध्वानमुपादायामात्रया वा परिभुक्तं भवत्यपथ्यं वा, अपरिणते वा, येनास्य विविधः कायिक आबाधः समुत्पन्नो भवति । तद्यथा कण्डूः, (श्भि १४०) कुष्ठः किटिभः किलास इति विस्तरेण पूर्ववत् । तस्य चाबाधनिदान उत्पद्यन्ते शारीरिका वेदना दुःखास्तीव्राः, खराः, कटुका, अमनापाः । तस्याबाधस्योपशमाय तासां च तन्निदानानां दुःखानां वेदनानामुपशमाय हितं पथ्यमनुकूलमानुलोमिकं वैद्योपदिष्टेन विधिना भैषज्यं प्रतिषेवते । सांप्रेयं चाहारमाहरति । येनास्योत्पन्नस्याबाधस्य तन्निदानानां च दुःखानां वेदनानां प्रहाणं भवति । एवं "पौराणां वेदनां प्रहास्यामी"त्याहारमाहरति ॥ (इ)-च्-इइल्-६-अ-(५)-इइ-(द्) म्स्.४९ ६ , स्ह्.९२-१३, w.*१४७-३८, प्.४३ ४, द्.३६ ३, न्.३८ ५, चो.३९ ३, छ्.४१० २७ कथम् "नवां वेदनां नोत्पादयिष्यामी"त्याहारमाहरति । स वर्तमानमध्वानमुपादाय सुखी, अरोगः, बलवान्, नामात्रया वा परिभुङ्क्ते, अपथ्यं वा, अपरिणते वा । येनास्यानागतमध्वानमुपादाय श्वो वा, उत्तरश्वो वा, विषूचिका वा काये संतिष्ठेत । अन्यतमान्यतमो वा काये कायिक आबाधः समुत्पद्येत । तद्यथा कण्डूः, कुष्ठः, किटिभः, किलास इति विस्तरेण पूर्ववत् । तन्निदाना उत्पद्येरञ्छारीरिका वेदनाः पूर्ववत् । एवं च "नवां वेदनां नोत्पादयिष्यामी"त्याहरति ॥ (इ)-च्-इइल्-६-अ-(५)-इइ-(ए) म्स्.४९ २ , स्ह्.९३-१, w.*१४८-६, प३ ७, द्.३६ ५, न्.३८ १, चो.३९ ५, छ्.४१० ५ कथं "यात्रा मे भविष्यति बलं च सुखं चानवद्यता च स्पर्शविहारता चे"त्याहरति । यत्तावद्भुक्त्वा जीवतीत्येवं यात्रा भवति । यत्पुनर्जिघत्सादौर्बल्यमपनयति एवमस्य बलं भवति । यत्पुनः पौराणां वेदनां प्रजहाति । नवां नोत्पादयत्येवमस्य सुखं भवति । यत्पुनर्धर्मेण पिण्डपातं पर्येष्ट्यारक्तः परिभुङ्क्तेऽसक्त इति विस्तरेण पूर्ववदेवमस्यानवद्यता भवति । यत्पुनर्(श्भि १४२) भुक्तवतो न गुरुकः कायो भवति, कर्मण्यश्च भवति, प्रहाणक्षमो विस्तरेण पूर्ववदेवमस्य स्पर्शविहारता भवति । तेनाह प्रतिसंख्यायाहारमाहरति । न द्रवार्थं, न मदार्थं, न मण्डनार्थमिति विस्तरेण पूर्ववदयं तावद्भोजने मात्रज्ञताया विस्तरविभागः ॥ (इ)-च्-इइल्-६-ब्-(१) म्स्.४९ ४ , स्ह्.९३-१४, w.म्४८-१७, प्,४३ ४, द्.३६ २, न्.३८ ५, चो.४० २, छ्.४१० १५ समासार्थः पुनः कतमः । आह । यं च परिभुङ्क्ते यथा च परिभुङ्क्तेऽयं समासार्थः । कं परिभुङ्क्ते । यदुत कवडंकारमाहारं, मन्था वा, अपूपा वा, ओदनकुल्माषं वा विस्तरेण पूर्ववत् । कथं परिभुङ्क्ते । प्रतिसंख्याय परिभुङ्क्ते । न द्रवार्थं, न मदार्थं, न मण्डनार्थमिति विस्तरेण पूर्ववत् ॥ (इ)-च्-इइल्-६-ब्-(२) म्स्.४९ ५ , स्ह्.९३-२१, w.* १४८-२३, प्.४३ ७, द्.३६ ५, न्.३८ ७, चो.४० ५, छ्.४१० १९ पुनरपरः समासार्थः । प्रतिपक्षपरिगृहीतं च परिभुङ्क्ते कामसुखल्लिकान्तविवर्जितं चात्मक्लमथान्तविवर्जितं च ब्रह्मचर्यानुग्रहाय च । कथं प्रतिपक्षपरिगृहीतम् । यदाह । प्रतिसंख्यायाहारमाहरति । कथं कामसुखल्लिकान्तविवर्जितं च । यदाह । न द्रवार्थं न मदार्थं, न मण्डनार्थं, न विभूषणार्थमिति । कथमात्मक्लमथान्तविवर्जितम् । यदाह । "जिघत्सोपरतये, पौराणां च वेदनां प्रहास्यामि । नवां च नोत्पादयिष्यामि । यात्रा च मे भविष्यति । बलं च सुखं चे"ति । कथं ब्रह्मचर्यानुग्रहाय परिभुङ्क्ते । यदाह । ब्रहमचर्यानुग्रहाय, "अनवद्यता च स्पर्शविहारता च मे भविष्यती"ति ॥ (इ)-च्-इइल्-६-ब्-(३)-(अ) म्स्.४९ ६ , स्ह्.९४-११, w.*१४८-३३, प्.४४ ४, द्.३७ २, न्.३९ ४, चो४० २, छ्.४१ अ१ पुनरपरः समासार्थः । द्वयमिदं भोजनं, चाभोजनं च । तत्राभोजनं यत्सर्वेण सर्वं सर्वथा किंचिन्न परिभुङ्क्ते । (श्भि १४४) अभुञ्जानश्च म्रियते । तत्र भोजनं द्विविधम् । समभोजनं, विषमभोजनं च । तत्र समभोजनं यन्नात्यल्पं नातिप्रभूतम्, नापथ्यम्, नापरिणते न संक्लिष्टम् । तत्र विषमभोजनं यदत्यल्पमतिप्रभूतं च, अपरिणते वा, अपथ्यं वा, संक्लिष्टं वा परिभुङ्क्ते । तत्र समभोजने नात्यल्पभोजने जिघत्सादौर्बल्यमनुत्पन्नं नोत्पादयति, उत्पन्नं प्रजहाति । तत्र नातिप्रभूतभोजनेन समभोजनेन न गुरुकः कायो भवत्यकर्मण्यः, अप्रहाणक्षमो विस्तरेण पूर्ववत् । तत्र परिणतभोजनेन पथ्यभोजनेन समभोजनेन पौराणां च वेदनां प्रजहाति । नवां च नोत्पादयिष्यत्येवमस्य यात्रा भवति बलं च, सुखं च । असंक्लिष्टभोजनेन समभोजनेनानवद्यता च भवति स्पर्शविहारता च । तत्रात्यल्पभोजनं येन जीवति जिघत्सादौर्बल्यपरीतश्च जीवति । अतिप्रभूतभोजनम् । येनास्य गुरुभाराध्याक्रान्तः कायो भवति । न च कालेन भक्तं परिणमति । तत्रापरिणतभोजनेन विषूचिका काये संतिष्ठते । अन्यतमान्यतमो वा काये कायिक आबाधः समुत्पद्यते । यथापरिणतभोजनेनैवमपथ्यभोजनेन । तत्रायमपथ्यभोजने विशेषः । दोषः प्रचयं गच्छति, खरं चाबाधं स्पृशति । तत्र संक्लिष्टभोजनेनाधर्मेण पिण्डपातं पर्येष्य रक्तः परिभुङ्क्ते, सक्तो गृद्धो ग्रथित इति विस्तरेण पूर्ववत् । इति यः समभोजनं च परिभुङ्क्ते । विषमभोजनं च परिवर्जयति । तस्माद्भोजने समकारीत्युच्यते । भोजने च समकारितैषा एभिराकारैराख्याता, उत्ताना, विवृता, संप्रकाशिता । यदुत प्रतिसंख्यायाहारमाहरति । (श्भि १४६) न द्रवार्थं, न मदार्थं, न मण्डनार्थं, न विभूषणार्थमिति विस्तरेण पूर्ववत् ॥ (इ)-च्-इइल्-६-ब्-(३)-(ब्) म्स्.५० ५ , स्ह्.९६-१, w.*१४९-२०, प्.४५ २, द्.३७ ५, न्.४० १, चो.४१ ६, छ्.४११ २७ तत्र यत्तावदाह । "प्रतिसंख्यायाहारमाहरति । न द्रवार्थं, न मदार्थं, न मण्डनार्थं न विभूषणार्थम्", यावदेव,"अस्य कायस्य स्थितये, यापनायै", अनेन तावदभोजनं च प्रतिक्षिपति । यत्पुनराह । "जिघत्सोपरतये, ब्रह्मचर्यानुग्रहाय" विस्तरेण यावत्"स्पर्शविहारतायै", अनेन विषमभोजनं प्रतिक्षिपति । कथं च पुनर्विषमभोजनं प्रतिक्षिपति । ["ब्क्रेस्प ब्सल्बर्ब्य बऽइ फ्यिर्ऽशेस्गङ्ग्सुङ्स्प देस्नि । रेऽशिग्शस्ह चङ्छुङ्बऽइ शस्रन् प म यिन्" प स्पोङ्बर्ब्येद्दो] । यत्तावताह । "ब्रह्माचर्यानुग्रहाय", अनेनातिप्रभूतभोजनं प्रतिक्षिपति । यदाह । "पौराणां च वेदनां प्रहास्यामि, नवां च नोत्पादयिष्यामी"त्यनेनापरिणतभोजनतामपथ्य भोजनतां च प्रतिक्षिपति । यदाह । "यात्रा च मे भविष्यति, बलं", अनेन नात्यल्पभोजनतां नातिप्रभूतभोजनतां च दर्शयति । यदाह । "सुखं च मे भविष्यती"त्यनेन परिणतभोजनतां पथ्यभोजनतां च दर्शयति । यदाह । "अनवद्यता च मे भविष्यति, स्पर्शविहारता चे"त्यनेनासंक्लिष्टभोजनतां दर्शयति । योऽसावधर्मेण पिण्डपातं पर्येष्य रक्तः परिभुङ्क्ते । सक्तो विस्तरेण पूर्ववत् । स संक्लिष्टश्च परिभुङ्क्ते, सावद्यता चास्य भवति । तस्यैव च कुशलपक्षप्रयुक्तस्य प्रतिसंलयने, योगे, मनसिकारे, उद्देशस्वाध्याये, अर्थचिन्तायां त एव पापका अकुशला वितर्काश्चित्तमनुस्रवन्ति । येऽस्य तन्निंनाम्, तत्प्रवणां, तत्प्राग्भाराम् (श्भि १४८) चित्तसन्ततिं प्रवर्तयन्ति । येनास्य स्पर्शविहारो न भवति । सा चेयं द्विविधा स्पर्शाविहारता । अतिप्रभूतभोजनपरिवर्जनाच्च येनास्य न गुरुकः कायो भवत्यकर्मण्यः, अप्रहाणक्षम इति विस्तरेण पूर्ववत् । आहारे चास्वादाकरणाद्येनास्य वितर्कसंक्षोभकृतास्पर्शविहारता न भवति । तदेवं सति सर्वैरेभिः पदैर्भोजने समकारिता व्याख्याता भवति । इयमुच्यते भोजने मात्रज्ञता ॥ विस्तरतः संक्षेपतश्च ॥ (श्भि १५०) (इ)-च्-इइल्-७-अ-(१)-इ म्स्.५० ३ , स्ह्.९७-१६, प्.४५ ७, द्.३८ १, न्.४० ५, चो.४२ ३, छ्.४११ ६ पूर्वरात्रापररात्रं जागरिकायोगस्यानुयुक्तता कतमा । तत्र कतमः पूर्वरात्रः । कतमोऽपररात्रः । कतमो जागरिकायोगः । कतमा जागरिकायोगस्यानुयुक्तता ॥ (इ)-च्-इइल्-७-अ-(१)-इइ म्स्.५० ४ , स्ह्.९८-३, w.*७१-२८, प्.४५ ८, द्.३८ २, न्.४० ६, चो.४२ ४, छ्.४११ ८ तत्रायं सायाह्नं पूर्वरात्रः, सायाह्नं सूर्यस्यास्तंगमनमुपादाय, यो रात्र्याः पूर्वभागः सातिरेकं प्रहरम् । अपररात्रः कतमः । यो रात्र्या अपरभागः सातिरेकं प्रहरम् । तत्रायं जागरिकायोगः । यदाह । दिवा चङ्क्रमनिषद्याभ्यामावरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयति । रात्र्याः प्रथमे यामे चङ्क्रमनिषद्याभ्यामावरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयति । परिशोध्य, बहिर्विहारस्य पादौ प्रक्षाल्य, विहारं प्रविश्य, दक्षिणेन पार्श्वेन शय्यां कल्पयति पादे पादमाधाय, आलोकसंज्ञी स्मृतः संप्रजानन्नुत्थानसंज्ञामेव मनसिकुर्वन्, स रात्र्याः पश्चिमे यामे लघु लघ्वेव प्रतिविबुध्य, चङ्क्रमनिषद्याभ्यामावरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयति । तत्रेयं जागरिकायोगस्यानुयुक्तता । यथापि तद्बुद्धस्य भगवतः श्रावको जागरिकायोगस्य श्रोता तत्र च शिक्षितुकामो भवति । तथाभूतस्यास्य "यज्जागरिकायोगमारभ्य बुद्धानुज्ञातं जागरिकायोगं संपादयिष्यामी"ति यश्छन्दो वीर्यो व्यायामो निष्क्रमः पराक्रमः स्थान आरम्भ उत्साह उत्सूधिरप्रतिवाणिश्चेतसः (श्भि १५२) संग्रहः सातत्यम् ॥ (इ)-च्-इइल्-७-अ-(२)-इ-(अ)-(द्) म्स्.५० ७ , स्ह्.९९-९, w.*७१-३७, प्.४६ ८, द्.३९ २, न्.४१ ५, चो.४२ ३, छ्.४११ २२ तत्र कथं दिवा चङ्क्रमनिषद्याभ्यामावरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयति । "दिवा" उच्यते सूर्यस्याभ्युद्गमनसमयमुपादाय यावदस्तंगमनसमयात् । "चङ्क्रम" उच्यत आयते विपुलमापिते पृथिवीप्रदेशे गमनप्रत्यागमनप्रतिसंयुक्तं कायकर्म । "निषद्या" उच्यते यथापीहैकत्यो मञ्चे वा पीठे वा तृणसंस्तरे वा निषीदति, पर्यङ्कमाभुज्य, ऋजुं कायं प्रणिधायाभिमुखीं स्मृतिमुपस्थाप्य । आवरणान्युच्यन्ते पञ्च निवरणानि । आवरणीया धर्मा ये निवरणस्थानीया धर्मा निवरणाहारकाः । ते पुनः कतमे । कामच्छन्दः, व्यापादः, स्त्यानमिद्धम्, औद्धत्यकौकृत्यम्, विचिकित्सा, शुभता प्रतिघनिमित्तमन्धकारो ज्ञातिजनपदामरवितर्कः पौराणस्य च हसितक्रीडितरमितपरिवारितस्यानुस्मृतिः, त्रयश्चाध्वानः, त्र्यध्वगता चायोनिशोधर्मचिन्ता ॥ (इ)-च्-इइल्-७-अ-(२)-इ-(द्)-(१) म्स्.५१ २ , स्ह्.१००-७, प्.४६ ६, द्.३९ ६, न्.४१ ३, चो.४३ १, छ्.४१२ ५ एभ्यः कथं चङ्क्रमेण चित्तं परिशोधयति । कतिभ्यश्च परिशोधयति । स्त्यानमिद्धात्स्त्यानमिद्धाहारकाच्चावरणात्परिशोधयति । आलोकनिमित्तमनेन साधु च सुष्ठु च सुगृहीतं भवति सुमनसिकृतं सुजुष्टं सुप्रतिविद्धम् । स आलोकसहगतेन सुप्रभाससहगतेन चित्तेन छन्ने वा, अभ्यवकाशे वा, चङ्क्रमे चङ्क्रम्यमाणः अन्यतमान्यतमेन प्रसदनीयेनालम्बनेन चित्तं संदर्शयति समुत्तेजयति संप्रहर्षयति । (श्भि १५४) यदुत बुद्धानुस्मृत्या व, धर्मसंघशीलत्यागदेवतानुस्मृत्या वा । कये वा पुनरनेन स्त्यानमिद्धादीनवप्रतिसंयुक्ता धर्माः श्रुता भवन्त्युद्गृहीता धृताः । तद्यथा सूत्रं गेयं व्याकरणं गाथोदाननिदानावदानेतिवृत्तकजातकवैपुल्याद्भुतधर्र्नोपदेशाः । येषु स्त्यानमिद्धमनेकपर्यायेण विगर्हितं विजुगुप्सितम् । स्त्यानमिद्धप्रहाणं पुनः स्तुतं वर्णितं प्रशस्तम् । तान् विस्तरेण स्वरेण स्वाध्यायं करोति । परेषां वा प्रकाशयति, अर्थं वा चिन्तयति तुलयत्युपपरीक्सते, दिशो वा व्यवलोकयति, चन्द्रनक्षत्रग्रहतारासु वा दृष्टिं चारयति, उदकेन मुखमाक्लेदयति । एवमस्य तत्स्त्यानमिद्धपर्यवस्थानमनुत्पन्नं च नोत्पद्यते, उतपन्नं च प्रतिविगच्छति । एवमनेन तस्मादावरणीयाद्धर्माच्चित्तं परिशोधितं भवति ॥ (इ)-च्-इइल्-७-अ-(२)-इ-(द्)-(१)-(२) म्स्.५१ ६ , स्ह्.१०१-७, प्.४७ ७, द्.३९ ७, न्,४२ ३, चो,४३ २, छ्.४१२ २३ तत्र निषद्यया कतमेभ्य आवरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयति । कथं च पुनः परिशोधयति । आह । चतुर्भ्य आवरणीयेभ्यो धर्मेभ्यः परिशोधयति, कामच्छन्दाद्व्यापादादौद्धत्यकौकृत्याद्विचिकित्सायास्तदाहारकेभ्यश्च धर्मेभ्यः ॥ (इ)-च्-इइल्-७-अ-(२)-इ-(द्)-(१)-(२)-इ म्स्.५१ १ , स्ह्.१०१-१०, प्.४७ १, द्,४० १, न्.४२ ४, चो.४३ ३, छ्.४१२ २६ स उत्पन्ने वा कामच्छन्दपर्यवस्थाने प्रतिविनोदनायानुत्पन्ने वा दूरीकरणाय, निषद्य पर्यङ्कमाभुज्य, ऋजुं कायं प्रणिधाय प्रतिमुखं स्मृतिमुपस्थाप्य, विनीलकं वा विपूयकं वा विपडुमकं वा व्याध्मातकं विखादितकं वा विलोहितकं वास्थिं वा शंकलिकां वान्यतमान्यतमं भद्रकं समाधिनिमित्तं मनसिकरोति । ये वा पुनरनेन धर्माः कामरागप्रहाणमेवारभ्य कामच्छन्दप्रहाणायोद्गृहीता भवन्ति, धृता वचसा परिजिता मनसान्वीक्षिता दृष्ट्या सुप्रतिविद्धाः । तद्यथा सूत्रं गेयं व्याकरणमिति विस्तरेण पूर्ववत् । येऽनेकपर्यायेण कामरागं कामच्छन्दं कामालयं कामनियन्तिं कामाध्यवसानं विगर्हन्ति विवर्णयन्ति विजुगुप्सयन्ति । कामरागप्रहाणम् (श्भि १५६) अनेकपर्यायेण स्तुवन्ति वर्णयन्ति प्रशंसन्ति । तान् धर्मांस्तथा निषण्णो योनिशो मनसिकरोति । एवमस्यानुत्पन्नं च कामच्छन्दपर्यवस्थानं नोत्पद्यते, उत्पन्नं च कामच्छन्दपर्यवस्थानं प्रतिविगच्छति ॥ (इ)-च्-इइल्-७-अ-(२)-इ-(द्)-(१)-(२)-इइ म्स्.५१ ३ , स्ह्.१०२-८, प्.४७ ८, द्.४० ७, न्.४२ ३, चो.४४ २, छ्.४१२ ११ तत्र व्यापादेऽयं विशेषः । तथा निषण्णो मैत्रीसहगतेन चित्तेनावैरेणासपथेनाव्याबाधेन विपुलेन महद्गतेनाप्रमाणेन सुभावितेनैकां दिशामधिमुच्य स्फरित्वोपसंपद्य विहरति । तथा द्वितीयां तथा तृतीयां तथा चतुर्थीमित्यूर्ध्वमधस्तिर्यक्सर्वमनन्तं लोकं स्फरित्वोपसंपद्य विहरति । शेषं पूर्ववत् ॥ (इ)-च्-इइल्-७-अ-(२)-इ-(द्)-(१)-(२)-इइइ म्स्.५१ ४ , स्ह्.१०२-१५, प्.४८ ३, द्.४० २, न्.४२ ५, चो.४४ ४, छ्.४१२ १६ तत्रौद्धत्यकौकृत्ये विशेषः । तद्यथा निषण्णोऽध्यात्ममेव चित्तं स्थापयति संस्थापयति संनिष्पादयत्येकोतीकरोति समाधत्ते । शेषं पूर्ववत् ॥ (इ)-च्-इइल्-७-अ-(२)-इ-(द्)-(१)-(२)-इव्म्स्.५१ ५ ,w.*७२-८,स्ह्.१०२-१९,प्.४८ ४,दओब्३, न्.४२ ५,चो.४४ ५, छ्.४१२ १८ तत्र विचिकित्सानिवरणे विशेषः । तथा सन्निषण्णोऽतीतमध्वानं नायोनिशो मनसिकरोति, अनागतं प्रत्युत्पन्नमध्वानं नायोनिशो मनसिकरोति । "किं न्वहमभूवमतीतेऽध्वनि, आहोस्विन्नाहमतीतेऽध्वनि, को न्वहमभूवं, कथं न्वहमभूवमतीतेऽध्वनि । को न्वहं भविष्याम्यनागतेऽध्वनि, कथं भविष्याम्यनागतेऽध्वनि । के सन्तः के भविष्यामः । अयं सत्त्वः कुत आगतः, इतश्च्युतः कुत्रगामी भविष्यति" स इत्येवंरूपमयोनिशोमनसिकारं वर्जयित्वा योनिशो मनसिकरोति, अतीतमप्यध्वानमनागतं प्रत्युत्पन्नमप्यध्वानम् । स धर्ममात्रं पश्यति वस्तुमात्रं सच्च सतोऽसच्चासतो हेतुमात्रं (श्भि १५८) फलमात्रं, नासद्भूतं समारोपं करोति, न सद्वस्तु नाशयत्यपवदति, भूतं भूततो जानाति । यदुतानित्यतो वा दुःखतो वा शून्यतो वानात्मतो वानित्येषु दुःखेषु शून्येष्वनात्मसु धर्मेषु । स एवं योनिशो मनसिकुर्वन्, बुद्धेऽपि निष्काङ्क्षो भवति निर्विचिकित्सः, धर्मे संघे दुःखे समुदये निरोधे मार्गे हेतौ हेतुसमुत्पन्नेषु धर्मेषु निष्काङ्क्षो भवति निर्विचिकित्सः । शेषं पूर्ववत् ॥ (इ)-च्-इइल्-७-अ-(२)-इ-(द्)-(१)-(२)-इऽ,इइऽ,इइइऽ,इव्ऽ म्स्.५२ २ , स्ह्.१०३-१८, प८ ४, द्.४१ २, न्.४३ ३, चो.४४ ४, छ्.४१२ ४ तत्र व्यापादे वक्तव्यम् । योऽनेन प्रतिघं प्रतिघनिमित्तं चारभ्य, तस्य च प्रहाणाय, धर्मा उद्गृहीता इति विस्तरः । औद्धत्यकौकृत्ये वक्तव्यम् । अनेनौद्धत्यकौकृत्यमारभ्य, तस्य च प्रहाणाय, धर्मा उद्गृहीता इति विस्तरेण पूर्ववत् । विचिकित्सायां वक्तव्यम् । येऽनेन विचिकित्सामारभ्य, तस्याश्च प्रहाणाय, धर्मा उद्गृहीता इति विस्तरेण पूर्ववत् । एवमनेन कामच्छन्दनिवरणाद्व्यापादस्त्यानमिद्धौद्धत्यकौकृत्यविचिकित्सानिवरणाच्चित्तं विशोधितं भवति, तदाहारकेभ्यश्च धर्मेभ्य आवरणीयेभ्यः । तेनाह । चङ्क्रमनिषद्याभ्यामावरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयति । सा खल्वेषा धर्माधिपतेयावरणीयेभ्यो धर्मेभ्यश्चित्तस्य परिशोधनाख्यात ॥ (इ)-च्-इइल्-७-अ-(२)-इ-(द्)-(२) म्स्.५२ ४ , स्ह्.१०४-११, प्.४९ १, द्.४१ ६, न्.४३ २, चो.४५ १, छ्.४१२ १३ अस्ति पुनरात्माधिपतेया लोकाधिपतेया चावरणीयेभ्यो धर्मेभ्यश्चित्तपरिशोधना । आत्माधिपतेया कतमा । यथापि तदुत्पन्नेऽन्यतमान्यतमस्मिन्निवरणे, आत्मत एवाप्रतिरूपतां विदित्वा, उत्पन्नं निवरणं नाधिवासयते प्रजहाति विनोदयति व्यन्तीकरोति, तेन निवरणेनात्मानं लज्जायमानः, चेतस (श्भि १६०) उपक्लेशकरेण प्रज्ञादौर्बल्यकरेण विघातपक्ष्येण । एवमसावात्मानमेवाधिपतिं कृत्वा, आवरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयति । कथं लोकमधिपतिं कृत्वा आवरणीयेभ्यो धर्मेभ्यश्चित्तैः परिशोधयति । इहास्य निवरणे समुत्पन्न उत्पत्तिकाले वा प्रत्युपस्थित एवं भवति, "अहं चेदनुत्पन्नं निवरणमुत्पादयेयं, शास्ता मेऽपवदेद्देवता अपि विज्ञा अपि सब्रह्मचारिणो धर्मतया विगर्हेयुर्" इति । स लोकमेवाधिपतिं कृत्वा, अनुत्पन्नं च निवरणं नोत्पादयति, उत्पन्नं च प्रजहाति । एवं लोकमधिपतिं कृत्वा, आवरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयति ॥ (इ)-च्-इइल्-७-अ-(२)-इइ-(अ) म्स्.५२ ८ , स्ह्.१०५-१२, प्.४९ ८, द्.४१ ४, न्.४३ ८, चो.४५ ६, छ्.४१२ २७ शयनासनप्रतिगुप्त्यर्थं पुनर्"लोकाचारश्चानुवृत्तो भविष्यती"ति । यावद्रात्र्याः प्रथमे यामे चङ्क्रमनिषद्याभ्यामावरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयति । आवरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोध्य, बहिर्विहारस्य पादौ प्रक्षालयति । प्रक्षाल्य, विहारं प्रविश्य शय्यां कल्पयति । यावदेव स्वप्नौपचयिकानां महाभूतानामुपचयाय । उपचितोऽयं कायः कर्मण्यतरश्च भविष्यति, अनुकूलतरश्च सातत्येन निपके कुशलपक्षप्रयोगे ॥ (इ)-च्-इइल्-७-अ-(२)-इइ-(ब्) म्स्.५२ १ , स्ह्.१०५-२४, w.*७२-३०, प्.४९ ४, द्.४१ ७, न्.४४ ३, चो.४५ २, छ्.४१३ ३ केन कारणेन दक्सिणेन पार्श्वेन शय्यां कल्पयति । सिंहस्य प्राणिनः साधर्म्येण । किं पुनरत्र साधर्म्यम् । सिंहः प्राणी सर्वेषां तिर्यग्योनिगतानां प्राणिनां विक्रान्त उत्साही दृढपराक्रमः । भिक्षुरपि जागरिकायोगानुयुक्त आरब्धवीर्यो विहरति विक्रान्त उत्साही दृढपराक्रमः । अतस्तस्य सिंहोपमैव शय्या प्रतिरूपा भवति, नो तु प्रेतशय्या देवशय्या, न कामभोगिशय्या । तथा हि ते सर्व एव कुसीदा हीनवीर्या मन्दबलपराक्रमाः । (श्भि १६२) अपि तु धर्मतैषा यद्दक्षिणेन पार्श्वेन सिंहोपमां शय्यां कल्पयतो न तथा गात्राणां विक्षेपो भवति, न च शयानस्य स्मृतिसंप्रमोषो भवति, न च गाढं स्वपिति, पापकांश्च स्वप्नान्न पश्यति । अन्यथा तु शय्यां कल्पयतो विपर्ययेण सर्वे दोषा वेदितव्याः । तेनाह । पादे पादमाधाय दक्षिणेन पार्श्वेन शय्यां कल्पयति ॥ (इ)-च्-इइल्-७-अ-(२)-इइ-(च्) म्स्.५२ ४ , स्ह्.१०६-१६, प्.५० २, द्.४२ ४, न्.४४ १, चो,४५ ७, छ्.४१३ १३ कथमालोकसंज्ञि शय्यां कल्पयति । आलोकनिमित्तमनेन सूद्गृहीतं भवति सुमनसिकृतं सुजुष्टं सुप्रतिविद्धम् । तदेव मनसिकुर्वन् स प्रभासहगतेन चित्तेन शय्यां कल्पयति । सुप्तस्यापि चास्य येन न भवति चेतसोऽन्धकारायितत्वम् । एवमालोकसंज्ञी शय्यां कल्पयति ॥ (इ)-च्-इइल्-७-अ-(२)-इइ-(द्) म्स्.५२ ५ , स्लि. १०६-२१, प्.५ अ४, द्.४२ ६, न्.४४ २, चो.४६ २, छ्.४१३ १७ कथं स्मृतः शय्यां कल्पयति । येऽनेन धर्माः श्रुता भवन्ति चिन्तिता वा भाविता वा कुशला अर्थोपसंहिताः, तदन्वयास्य स्मृतिर्यावत्स्वपनकालेऽनुवर्तिनी भवति । ययास्य सुप्तस्यापि त एव धर्मा जाग्रतो त्वाभिलपन्ति, तेष्वेव च धर्मेषु तच्चित्तं बहुलमनुविचरति । इति यथास्मृत्या यथास्मृतः कुशलचित्तः शय्यां कल्पयति, अव्याकृतचित्तो वा । एवं स्मृतः शय्यां कल्पयति ॥ (इ)-च्-इइल्-७-अ-(२)-इइ-(ए) म्स्.५२ ६ , स्ह्.१०७-७, प्.५० ७, द्.४२ १, न्,४४ ४, चो.४६ ४, छ्.४१३ २३ कथं संप्रजानन् शय्यां कल्पयति । सुप्तस्यास्य तथा स्मृतस्य यस्मिन् समयेऽन्यतमान्यतमेनोपक्लेशेन चेतसः संक्लेशो भवति । स (श्भि १६४) उत्पद्यमानमेव तं संक्लेशं सम्यगेव प्रजानाति, नाधिवासयति, प्रजहाति, प्रतिविध्यति, प्रत्युदावर्तयति मानसम् । तेनोच्यते संप्रजानन् शय्यां कल्पयति ॥ (इ)-च्-इइल्-७-अ-(२)-इइ-(f) म्स्.५२ ७ , स्ह्.१०७-१४, प्.५० १, द्.४२ २, न्.४४ ६, चो.४६ ६, छ्,४१३ २७ कथमुत्थानसंज्ञामेव मनसिकुर्वन् शय्यां कल्पयति । स वीर्यसंप्रगृहीतं चित्तं कृत्वा शय्यां कल्पयति । सुप्रतिबुद्धिकया सुह्रस्वमिद्धः । तद्यथारण्यको मृगः, नो तु सर्वेण सर्वं मिद्धावक्रमणनिम्नं चित्तं करोति, न तत्प्रवणं, न तत्प्राग्भारम् । अपि चास्यैवं भवति । "अहो बताहं बुद्धानुज्ञातां जागरिकां सर्वेण सर्वं सर्वथा संपादयेयम्" इति । तस्याश्च संपादनार्थं भ्र्शं घनरसेन प्रयोगेण छन्दगतो विहरत्यभियुक्तश्च । अपि चास्यैवं भवति । "यथाहमद्य जागरिकार्थमारब्धवीर्यो व्यहार्षं, कुशलानां च धर्माणां भावनायै दक्षोऽनलस उत्थानसंपन्नः । श्वः प्रभाते, निर्गतायां च रजन्यां, भूयस्या मात्रयारब्धवीर्यो विहरिष्याम्युत्थानसंपन्न" इति । तत्रैकयोत्थानसंज्ञया न गाढं स्वपिति । येनायं शक्नोति लघु लघ्वेवोत्थानकाल उत्थातुं, न कालातिक्रान्तं प्रतिबुध्यति । द्वितीययोत्थानसंज्ञया बुद्धानुज्ञातां सिंहशय्यां कल्पयत्यन्यूनामनधिकाम् । तृतीययोत्थानसंज्ञया च्छन्दं न स्रंसयति । स्मृतिसंप्रमोषे सत्युत्तरत्रोत्तरत्र समादानाय प्रयुक्तो भवति । एवमुत्थानसंज्ञामेव मनसिकुर्वन् शय्यां कल्पयति ॥ (श्भि १६६) (इ)-च्-इइल्-७-अ-(२)-इइइ म्स्.५३ २ , स्ह्.१०८-१२, w.*७२-४, प्.५० ८, द्.४३ १, न्.४५ ५, चो.४६ ५, छ्.४१३ १४ स रात्र्याः पश्चिमे यामे लघु लघ्वेव प्रतिविबुध्य चङ्क्रमनिषद्याभ्यामावरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयतीति । रात्र्याः पश्चिमो याम उच्यते, योऽपररात्रः सातिरेकं प्रहरम् । स चायमालोकसंज्ञी स्मृतः संप्रजानन्नुत्थानसंज्ञामेव मनसिकुर्वन् रात्याः मध्यमं यामं सातिरेकं प्रहरं मिद्धमवक्रामयित्वा, यस्मिं समये व्युत्तिष्ठते तत्र तस्मिं समये व्युत्तिष्ठते कर्मण्यकायो भवति, उत्थाय नाधिमात्रेण स्त्यानमिद्धपर्यवस्थानेनाभिभूतः । येन नास्योत्तिष्ठतो धन्धायितत्वं वा स्याद्मन्दायितत्वं वालस्यकौसीद्यं वा । असति वा पुनस्तस्मिन् धन्धायितत्वे मन्दायितत्व आलस्यकौसीद्ये लघु लघ्वेवोत्थानं भवत्याभोगमात्रात् । चङ्क्रमनिषद्याभ्यामावरणीयेभ्यो धर्मेभ्यश्चित्तस्य परिशुद्धिः पूर्ववद्वेदितव्या । अयं तावत्पूर्वरात्रापररात्रं जागरिकायोगस्यानुयुक्तताविस्तरविभागः ॥ (इ)-च्-इइल्-७-ब्-(१) म्स्.५३ ४ , स्ह्.१०९-६, प्.५१ ६, द्.४३ ६, न्.४५ २, चो.४७ २, छ्.४१३ २४ समासार्थाः पुनः कतमे । इह जागरिकायोगमनुयुक्तस्य पुरुषपुद्गलस्य चत्वारि सम्यक्करणीयानि भवन्ति । कतमानि चत्वारि । यावज्जाग्रति तावत्कुशलपक्षं न रिञ्चति, सातत्येन निपके कुशलधर्मभावनायाम् । कालेन च शय्यां कल्पयति, नाकालेन । सुप्तश्चासंक्लिष्टचित्तो (श्भि १६८) मिद्धमवक्रामयति, न संक्लिष्टचित्तः । कालेन च प्रतिविबुध्यते, नोत्थानकालमतिवर्तते । [नं ग्यि छ स्तोद्दङ् । नं ग्यि छ स्मद्ल मि ञल्बर्स्ब्योर्बऽइ र्जेस्सु ब्र्त्सोन् पऽइ स्क्येस्बु गङ्शग्गिस्यङ्दग्पर्ब्य ब नि ब्ऽशि पो दे दग्यिन्नो ।] इतीमानि चत्वारि सम्यक्करणीयान्यारभ्य भगवता श्रावकाणां जागरिकायोगानुयुक्तता देशिता ॥ (इ)-च्-इइल्-७-ब्-(२) म्स्.५३ ६ , स्ह्.१०९-१६,w.*७३-१३, प्.५१ ३, द्.४३ २, न्.४५ ६, चो.४७ ६, छ्.४१३ ४ कथं च पुनर्देशितः । यत्तावदाह । "दिवा चङ्क्रमनिषद्याभ्यामावरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयति । एवं रात्र्याः प्रथमयामं चङ्क्रमनिषद्याभ्यामावरणियेभ्यो धर्मेभ्यश्चित्तं परिशोधयती"त्यनेन तावत्प्रथमं सम्यक्करणीयमाख्यातम् । यदुत यावज्जाग्रति तावत्कुशलपक्षं न रिञ्चति । उद्युक्तो सातत्येन निपके कुशलधर्मभावनायाम् । यस्मात्पुनराह । "बहिर्विहारस्य पादौ प्रक्षाल्य, विहारं प्रविश्य दक्षिणेन पार्श्वेन शय्यां कल्पयति । पादे पादमाधाये"त्यनेन द्वितीयं सम्यक्करणीयमाख्यातम् । यदुत कालेन शय्यां कल्पयति, नाकालेन । यत्पुनराह । "आलोकसंज्ञी स्मृतः संप्रजानन्नुत्थानसंज्ञामेव मनसिकुर्वन् शय्यां कल्पयती"त्यनेन तृतीयं सम्यक्करणीयमाख्यातम् । यदुतासंक्लिष्टचित्तो मिद्धमवक्रामयति, न संक्लिष्टचित्त इति। यत्पुनराह । "रात्र्याः पश्चिमे यामे लघु लघ्वेव प्रतिविबुध्य, चङ्क्रमनिषद्याभ्यामावरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयती"त्य्(श्भि १७०) अनेन चतुर्थं सम्यक्करणीयमाख्यातम् । यदुत कालेन प्रतिविबुध्यति, नोत्थानकालमतिवर्तते । इति तत्र यदुक्तम् । "आलोकसंज्ञी स्मृतः संप्रजानन् व्युत्थानसंज्ञामेव मनसिकुर्वन् शय्यां कल्पयती"त्य् । अतो द्वाभ्यां कारणाभ्यामसंक्लिष्टचित्तो मिद्धमवक्रामयति, यदुत स्मृत्या, संप्रजन्येन । द्वाभ्यां पुनः कारणाभ्यां, कालेन प्रतिविबुध्यते, नो तु कालमतिवर्तते, यदुतालोकसंज्ञयोत्थानसंज्ञया च । कथं पुनः । स्मृत्या कुशलमालम्बनं परिगृह्य स्वपिति । संप्रजन्येन तस्मात्कुशलादालम्बनाच्च्यवमानं संक्लिश्यमानं च चित्तं लघु लघ्वेव सम्यक्प्रजानाति । एवमस्याभ्यां द्वाभ्यां कारणाभ्यामसंक्लिष्टचित्तस्य शय्या भवति । तत्रालोकसंज्ञयोत्थानसंज्ञया च न गाढं स्वपिति, नास्य दूरानुगतं तन्मिद्धपर्यवस्थानं भवति । इत्याभ्यां द्वाभ्यां कारणाभ्यां कालेन प्रतिविबुध्यते, नोत्थानकालमतिवर्तते । अयं जागरिकायोगानुयुक्तस्य समासार्थः । यश्च पूर्वको विस्तरविभागः, यश्चायं समासार्थः, इयमुच्यते पूर्वरात्रापररात्रं जागरिकायोगानुयुक्तता॥ ॥ (श्भि १७२) (इ)-च्-इइल्-८-अ-(१) म्स्.५३ ४ , स्ह्.१११-११, प्-५२ ३, द्.४४ ७, न्.४६ ३, चो.४८ ४, छ्.४१३ २९ संप्रजानद्विहारिता कतमा । यथापीहैकत्योऽभिक्रमप्रतिक्रमे संप्रजानद्विहारी भवति । आलोकितव्यवलोकिते संमिञ्जितप्रसारिते संघाटीचीवरपात्रधारणे । अशिते पीते खादिते स्वादिते, गते स्थिते निषण्णे शयिते, जागृते, भाषिते तूष्णींभावे, निद्राक्लमप्रतिविनोदने संप्रजानद्विहारि भवति ॥ (इ)-च्-इइल्-८-अ-(२)-इ म्स्.५३ ५ , स्ह्.११२-१, प्.५२ ५, द्.४४ १, न्.४६ ५, चो.४८ ६, छ्.४१४ ७ तत्र कतमोऽभिक्रमः । प्रतिक्रमः कतमः । अभिक्रमप्रतिक्रमे संप्रजानद्विहारता कतमा । तत्राभिक्रमः । यथापीहैकत्यो ग्रामं वोपसंक्रामति, ग्रामान्तरं वा कुलं वा कुलान्तरं वा विहारं वा विहारान्तरं वा । तत्र प्रतिक्रमः । यथापीहैकत्यो ग्रामद्वा प्रतिनिवर्तते, ग्रामान्तराद्वा कुलाद्वा कुलान्तराद्वा विहाराद्वा विहारान्तराद्वा । तत्र संप्रजानद्विहारिता । अभिक्रममाणो "ऽभिक्रमामी"ति सम्यगेव प्रजानाति । प्रतिक्रममाणः "प्रतिक्रमामी"ति सम्यगेव प्रजानाति । "अत्र मयाभिक्रमितव्यं, अत्र मया पुनर्नाभिक्रमितव्यम्" इति सम्यगेव प्रजानाति । "अयं वा मेऽभिक्रमणकालः, अयं नाभिक्रमणकाल" इति सम्यगेव प्रजानाति । इदमस्योच्यते संप्रजन्यम् । सचेत्तेन संप्रजन्येन समन्वागतः । अभिक्रममाणः प्रजानात्य्"अभिक्रमामी"ति । यत्र चानेनाभिक्रमितव्यं भवति तत्र चाभिक्रमति । कालेन चाभिक्रमति नाकालेन । यथा चाभिक्रमितव्यं भवति तद्रूपया (श्भि १७४) चर्ययाचारेणाकल्पेनेर्यापथेन तथाभिक्रामति । इयमस्योच्यते संप्रजानद्विहारिता, यदुताभिक्रमप्रतिक्रमयोः ॥ (।)-च्-॥।-८-अ-(२)-इइ म्स्.५३ ८ , स्ह्.११३-७, प्.५३ ४, द्.४४ ७, न्.४७ ३, चो.४८ ५, छ्.४१४ २३ तत्र कतमदालोकितम् । कतमद्व्यवलोकितम् । कतमालोकितव्यवलोकितेसंप्रजानद्विहारिता । तस्यास्य पूर्वपरिकीर्तितेषु वस्तुष्वभिक्रमतः प्रतिक्रमतश्च । यदबुद्धिपूर्वकमप्रयत्नपूर्वकमच्छन्दपूर्वकमन्तराले चक्षुषा रूपदर्शनम् । इदमुच्यत आलोकितम् । यत्पुनर्तेषूपसंक्रान्तप्रतिक्रान्तस्य बुद्धिपूर्वकं प्रयत्नपूर्वकं छन्दपूर्वकं चक्षुषा रूपदर्शनम् । तद्यथा राज्ञां राजमात्राणां नैगमानां जानपदानां वा ब्राह्मणानां गृहपतिनां धनिनां श्रेष्ठिनां सार्थवाहानाम्, तदन्येषां बाह्यकानां लयनानां मारुतानामवरकाणां प्रासादानां हर्म्यतलानामिति । यद्वा पुनरन्येषां लोकचित्राणां दर्शनम् । इदमुच्यते व्यवलोकितम् । यत्पुनरालोकितं च व्यवलोकितं च स्वलक्षणतः सम्यगेव प्रजानाति । यच्चावलोकयितव्यं यच्च व्यवलोकयितव्यं तदपि सम्यगेव प्रजानाति । यदालोकयितव्यं यदा व्यवलोकयितव्यं तदपि सम्यगेव प्रजानाति । यथालोकयितव्यं यथा व्यवलोकयितव्यं तदपि सम्यगेव (श्भि १७६) प्रजानाति । इदमस्योच्यते संप्रजन्यम् । स तेन संप्रजन्येन समन्वागतः । सचेदालोकयमानो व्यवलोकयमानो जानात्य्"आलोकयामि व्यवलोकयामी"ति । यच्चालोकयितव्यं व्यवलोकयितव्यं तदालोकयति व्यवलोकयति । यदालोकयितव्यं व्यवलोकयितव्यं तदालोकयति व्यवलोकयति । यथालोकयितव्यं व्यवलोकयितव्यं तथालोकयति व्यवलोकयति । इयमस्योच्यते संप्रजानद्विहारिता यदुतालोकितव्यवलोकिते ॥ (इ)-च्-इइल्-८-अ-(२)-इइइ म्स्.५४ ४ , स्ह्.११४-११, प्.५३ ६, द५ ७, न्.४७ ४, चो.४९ ६, छ्.४१४ ११ तत्र कतमत्संमिञ्जितम्, कतमत्प्रसारितं, कतमा संमिञ्जितप्रसारिते संप्रजानद्विहारिता । स तथालोकयमानो व्यवलोकयमानश्च, अभिक्रमपूर्वकं प्रतिक्रमपूर्वकं च, यत्पादौ वा संमिञ्जयति प्रसारयति, बाहू वा संम्जयति प्रसारयति, हस्तौ वा संमिञ्जयति प्रसारयति, अन्यतमान्यतमं वाङ्गप्रत्यङ्गं संमिञ्जयति प्रसारयति । इदमुच्यते संमिञ्जितप्रसारितम् । स चेत्संमिञ्जितप्रसारितं स्वलक्षणतः सम्यगेव प्रजानाति । संमिञ्जयितव्यं प्रसारयितव्यं च सम्यगेव प्रजानाति । यदा च संमिञ्जयितव्यं यदा प्रसारयितव्यं तदपि सम्यगेव प्रजानाति । यथा च संमिञ्जयितव्यं यथा प्रसारयितव्यं तदपि सम्यगेव प्रजानाति । इदमस्योच्यते संप्रजन्यम् । स तेन संप्रजन्येन समन्वागतः । स चेत्संमिञ्जयमानः प्रसारयमानो जानाति, "संमिञ्जयामि प्रसारयामी"ति । यच्च संमिञ्जयितव्यं प्रसारयितव्यं संमिञ्जयति प्रसारयति । यदा च संमिञ्जयितव्यं प्रसारयितव्यं तदा संमिञ्जयति प्रसारयति । यथा (श्भि १७८) च संमिञ्जयितव्यं प्रसारयितव्यं तथा संमिञ्जयति प्रसारयति । इयमस्योच्यते संप्रजानद्विहारिता यदुत संमिञ्जितप्रसारिते ॥ (इ)-च्-इइल्-८-अ-(२)-इव्म्स्.५४ ७ , स्लि.११५-११, प्.५४ ७, द्.४५ ६, न्.४८ ३, चो.४९ ५, छ्.४१४ २२ तत्र कतमत्संघाटीधारणं, कतमच्चीवरधारणं, कतमत्पात्रधारणं, कतमा संघाटीचीवरपात्रधारणे संप्रजानद्विहारिता । यत्तावदस्य ज्येष्टं चीवरं षष्टिखण्डं वा नवतिखण्डं वा, द्विगुणसीवितं वैकगुणसीवितं वा । इयमुच्यते संघाटी । तस्य प्रावरणं परिभोगः सम्यगेव परिहरणं धारणमित्युच्यते । यत्पुनरस्य मध्यं वा कनीयो वाधिष्ठानिकं वा चीवरमतिरेकचीवरं वा विकल्पनार्हं विकल्पितं वा । तच्चीवरमित्युच्यते । तस्य प्रावरणं परिभोगः सम्यगेव परिहरणं धारणमित्युच्यते । यत्पुनरस्याधिष्टानिकमायसं वा मृन्मयं वा भैक्षभाजनम् । इदमुच्यते पात्रम् । तस्य परिभोगः सम्यगेव परिहरणं धारणमित्युच्यते । सचेत्पुनरयं तां संघाटीं चीवरं पात्रं धारणं वा स्वलक्षणतः सम्यगेव प्रजानाति । यच्च संघाटीचीवरपात्रधारणं कल्पिकमकल्पिकं वा तदपि सम्यगेव प्रजानाति । यदा च संघाटीचीवरपात्रधारणं धारयितव्यं तदपि सम्यगेव प्रजानाति । यथा च धारयितव्यं तदपि सम्यगेव प्रजानाति । इदमस्योच्यते संप्रजन्यम् । स तेन संप्रजन्येन समन्वागतः सचेत्संघाटीं चीवरं पात्रं धारयमाणो जानाति "धारयामी"ति । यच्च धारयितव्यं तद्धारयति । यदा (श्भि १८०) च धारयितव्यं तदा धारयति । यथा च धारयितव्यं तथा धारयति । इयमस्योच्यते संप्रजानद्विहारिता यदुत संघाटीचीवरपात्रधारणे ॥ (इ)-च्-इइल्-८-अ-(२)-व्म्स्.४५ ४ , स्ह्.११६-१९, प्.५५ १, द्,४६ ६, न्.४८ ३, चो.५० ५, छ्.४१४ ११ तत्र कतमदशितं, कतमत्पीतं, कतमत्खादितं, कतमत्स्वादितं, कतमाशितपीतखादितस्वादिते संप्रजानद्विहारिता । यः कश्चित्पिण्डपातपरिभोगः सर्वं तदशितमित्युच्यते । तस्य पुनर्द्विधाभेदः, खादितं स्वादितं च । तत्र खादितं, मन्था वा, अपूपो वा, ओदनकुल्माषं वेति, यद्वा पुनरन्यतममाभिसंस्कारिकमन्नं विकृतं भोज्यं प्राणसंधारणम् । इदमुच्यते खादितम्, अशितमपीदम् । स्वादितं कतमत् । तद्यथा क्षीरं दधि नवनीतं सर्पिस्तैलं मधु फाणितं मांसं मत्स्या वैइऊरा लवणं वनफलं वा भक्षप्रकारं वा । इदमुच्यते स्वादितम्, अशितमपीदम्। यत्पुनः पीयते खण्डरसं वा, शर्करारसं वा, काञ्चिकं वा, दधिमण्डं वा, शुक्तं वा, तक्रं वा, अन्ततः पानीयमपि । इदमुच्यते पीतम् । अशितपीतखादितस्वादितं स्वलक्षणतः सम्यगेव प्रजानाति । यच्चाशितव्यं पातव्यं खादितव्यं स्वादितव्यं तदपि सम्यगेव प्रजानाति । यदा चाशितव्यं पातव्यं खादितव्यं स्वादितव्यं तदपि सम्यगेव प्रजानाति । यथा चाशितव्यं पातव्यं खादितव्यं स्वादितव्यं तदपि सम्यगेव प्रजानाति । इदमस्योच्यते संप्रजन्यम् । स तेन संप्रजन्येन समन्वागतोऽश्ननः पिबमानः खादमानः स्वादयमानः स चेज्जानात्य्"अश्नामि पिबामि खादामि स्वादयामी"ति । यच्(श्भि १८२) चाशितव्यं पातव्यं खादितव्यं स्वादितव्यं तदश्नाति यावत्स्वादयति । यदा चाशितव्यं यावत्स्वादयितव्यं तदाश्नाति यावत्स्वादयति । यथा चाशितव्यं यावत्स्वादयितव्यं तथाश्नाति यावत्स्वादयति । इयमस्योच्यते संप्रजानद्विहारिता यदुताशितपीतखादितस्वादिते ॥ (इ)-च्-इइल्-८-अ-(२)-वि म्स्.५५ २ , स्ह्.११८-७,w.*७४-१, प्.५५ ६, द्.४६ ७, न्.४९ ५, चो.५० ६,छ्.४१५ ५ तत्र कतमद्गतम्, कतमत्स्थितम्, कतमन्निषण्णम्, कतमच्छयितं, कतमज्जाग्र्तम्, कतमद्भाषितम्, कतमस्तूष्णींभावः, कतमा निद्राक्लमप्रतिविनोदना, कतमा गते स्थिते निषण्णे शयिते जाग्र्ते भाषिते तूष्णींभावे निद्राक्लमप्रतिविनोदनायां संप्रजानद्विहारिता । यथापीहैकत्यश्चङ्क्रमे वा चङ्क्रम्यते, सहधार्मिकाणां वोपसंक्रामति, अध्वानं वा प्रतिपद्यते । इदमस्योच्यते गतम् । यथापीहैकत्यश्चङ्क्रमे वा तिष्ठति, सहधार्मिकाणां वा पुरतस्तिष्ठत्याचार्याणामुपाध्यायानां गुरूणां गुरुस्थानीयानाम् । इदमुच्यते स्थितम् । यथापीहैकत्यो मञ्चे वा पीठे वा तृणसंस्तरके वा संनिविशति वा संनिषीदति वा, पर्यङ्कमाभुज्य, ऋजुं कायं प्रणिधाय, प्रतिमुखीं स्मृतिमुपस्थाप्य । इदमुच्यते निषण्णम् । यथापीहैकत्यो बहिर्विहारस्य पादौ प्रक्षाल्य विहारं प्रविश्य दक्षिणेन पार्श्वेन सिंहशय्यां कल्पयति, पादे पादमाधाय, मञ्चे वा पीठे वा तृणसंस्तरके वा, अरण्ये वा वृक्षमूले वा शुन्यागारे वा । इदमुच्यते शयितम् । यथापीहैकत्यो दिवा चङ्क्रमणिषद्याभ्यामावरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयति, एवं रात्र्याः प्रथमे यामे पश्चिमे यामे । इदमुच्यते जागृतम् । यथापीहैकत्यस्तथा जागरिकायोगानुयुक्तोऽनुद्दिष्टांश्च धर्मान् (श्भि १८४) उद्दिशति पर्यवाप्नोति, तद्यथा सूत्रं गेयं व्याकरणमिति विस्तरेण पूर्ववत् । उद्दिष्टेषु च धर्मेषु वचसा परिचयं करोति, यदुत विस्तरेण स्वाध्यायक्रियया, परेषां वा विस्तरेण संप्रकाशयति, कालेन कालमालपति प्रतिसंमोदयति विज्ञैः सब्रह्मचरिभिः सार्धं तदन्यैर्वा गृहस्थैर्यदुतोद्योजनपरिष्कारार्थम् । इदमुच्यते भाषितम् । यथापीहैकत्यो यथाश्रुतानां यथा पर्यवाप्तानां धर्माणां वचसा परिजितानामेकाकी रहोगतोऽर्थं चिन्तयति तुलयत्युपपरीक्षते । प्रतिसंलीनो वा पुनर्भवत्यध्यात्ममेव चित्तं स्थापयति । संस्थापयत्यवस्थापयत्युपस्थापयति दमयति शमयति व्युपशमयत्येकोतीकरोति समाधत्ते विपश्यनायां वा योगं कोरोति । अयमुच्यते तूष्णींभावः ।* यथापीहैकत्यो ग्रीष्मसमये प्रत्युपस्थित उत्तमग्रीष्मपरिदाहकाले वर्तमाने, उष्णेन वा बाध्यते श्रान्तो वा भवति, क्लान्तस्योत्पद्यतेऽकाले निद्राक्लमः स्वपितुकामः । अयमुच्यते निद्राक्लमः ॥ (इ)-च्-इइल्-८-अ-(२)-विइ म्स्.५५ ३ , स्ह्.१२०-८, प्.५६ ७, द्.४७ ४, न्.५० २, चो.५१ ४, छ्.४१५ ७ सचेत्पुनरयं गतं यावन्निद्राक्लमविनोदनां तत्स्वलक्षणतः सम्यगेव प्रजानाति । यत्र च गन्तव्यं यावन्निद्राक्लमः प्रतिविनोदयितव्यः, तदपि सम्यगेव प्रजानाति । यदा च गन्तव्यं यावद्यदा निद्राक्लमः प्रतिविनोदयितव्यः, तदपि सम्यगेव प्रजानाति । यथा च गन्तव्यं भवति यथा च यावन्निद्राक्लमः प्रतिविनोदयितव्यः, तदपि सम्यगेव प्रजानाति । इदमस्योच्यते संप्रजन्यम् । स तेन संप्रजन्येन समन्वागतो गच्छन् यावन्निद्राक्लमम् (श्भि १८६) प्रतिविनोदयन् स चेज्जान्ति, "गच्छामि यावन्निद्राक्लमं प्रतिविनोदयामी"ति । यत्र च गन्तव्यं भवति यत्र च यावन्निद्राक्लमः प्रतिविनोध्यितव्यो भवति, तत्र गच्छति तत्र यावन्निद्राक्लमं प्रतिविनोदयति । यदा च गन्तव्यं भवति यदा च यावन्निद्राक्लमः प्रतिविनोदयितव्यो भवति, तदा गच्छति तदा यावन्निद्राक्लमं प्रतिविनोदयति । यथा च गन्तव्यं भवति यथा यावन्निद्राक्लमः प्रतिविनोदयितव्यो भवति, तथा गच्छति तथा यावन्निद्राक्लमं प्रतिविनोदयति । इयमस्योच्यते संप्रजानद्विहारिता यदुत गतस्थितनिषण्णशयितजागृतभाषिततूष्णींभावनिद्राक्लमप्रतिविनोदनायाम् ॥ (श्भि १८८) (इ)-च्-इइल्-८-अ-(३)-इ म्स्.५५ ५ , स्ह्.१२१-३, प्.५७ ६, द्.४८ २, न्.५० ७, चो.५२ २, छ्.४१५ २० संप्रजानद्विहारितायाः कतमानुपूर्वी, कतमा वस्तुविभावना । यथापीहैकत्यो यं यमेव ग्रामं वा निगमं वोपनिश्रित्य विहरति । तस्यैवं भवति । "मया खल्वयं ग्रामो वा निगमो वा पिण्डायोपसंक्रमितव्यः । पिण्डाय चरित्वा पुनरेव विहारं प्रतिनिष्क्रमितव्यम् । सन्ति पुनरत्र कुलानि ग्रामे वा नगरे वा यानि मया नोपसंक्रमितव्यानि, तानि पुनः कतमानि । तद्यथा घोषंऽ पानागारं वेश्यं राजकुलं चण्डालकठिनम् । यानि वा पुनः कुलान्येकान्तेन प्रतिहतान्यप्रत्युदावर्तानि । सन्ति च पुनः कुलानि यानि मयोपसंक्रमितव्यानि । तद्यथा क्षत्रियमहासालकुलानि वा ब्राह्मणमहासलकुलानि वा गृहपतिमहासालकुलानि वा नैगमकुलानि वा जानपदकुलानि वा धनिकुलानि वा श्रेष्ठिकुलानि वा सार्थवाहकुलानि वा । यानि वा कुलानि मयोपसंक्रमितव्यानि तानि नातिसायमुपसंक्रमितव्यानि तानि विकालम् । न च कार्यव्यग्रेषु दायकदानपतिषु, न क्रीडारतिमण्डनयोगमनुयुक्तेषु, न ग्राम्यधर्माय प्रवृत्तेषु, न कुपितेषु । तथा चोपसंक्रमितव्यानि यथोपसंक्रामन्नहं न भ्रान्तेन हस्तिना सार्धं समागच्छेयं न भ्रान्तेन रथेन पुनश्चण्डेनाश्वेन न चण्डया गवा न चण्डेन कुक्कुरेण । न गहनं न कण्टकवाटं वा मर्देयं, न श्वभ्रे पल्वले प्रपाते प्रपतेयम् । न स्यन्दनिकायां न (श्भि १९०) गूथकठिक्के । चन्द्रोपमश्च कुलान्युपसंक्रमेयं ह्रीमानप्रगल्भो व्यवकृष्य कायं व्यवकृष्य चित्तं न लाभकामो न सत्कारकामः । यथा स्वेन लाभेन सुचित्तः सुमनास्तथा परस्यापि लाभेन सुचित्तः सुमना अनात्मोत्कर्ष्यपरपंसकोऽनुकंपाचित्तो दयाचित्तः । एवं च पुनरुपसंक्रमितव्यानि । तत्कुत एतल्लभ्यं प्रव्रजितेन परकुलेषु यद्ददतु मे परे मा न ददतु, यावत्त्वरितं मा धन्धमिति विस्तरेण । उपसंक्रम्य च मे प्रतिग्रहे मात्रा करणीया । न च लाभहेतोः कुहना करणीया लपना नैमित्तिकता नैष्पेषिकता लाभेन लाभनिश्चिकीर्षता करणीया । स च लाभोऽरक्तेन परिभोक्तव्यः, असक्तेनागृद्धेनाग्रथितेनामूधितेनानध्यवसितेनाध्यवसायमनापन्नेन" ॥ (इ)-च्-इइल्-८-अ-(३)-इइ म्स्. ५६ ६ , स्ह्.१२२-२०, w.*७४,१७*;२०**, प्.५८ ५, द्.४८ ७, न्.५१ ५, चो.५३ १, छ्.४१५ २० यानि च रूपाणि तत्रोपसंक्रमतोपसंक्रान्तेन वा द्रष्टव्यानि भवन्ति न तान्येकत्यानि द्रष्टव्यानि तानि चैकत्यानि द्रष्टव्यानि । तत्र यानि न द्रष्टव्यानि तेषूत्क्षिप्तचक्षुषा भवितव्यं सुसंवृतेन्द्रियेण । यानि पुनर्द्रष्टव्यानि तेषु सूपस्थितां स्मृतिमुपस्थाप्य । (श्भि १९२) कथंरूपाणि पुना रूपाणि नावलोकयितव्यानि । तद्यथा नटो नर्तको हासको लासक इति । यद्वा पुनरन्यच्चारणजातं नृत्ते वा गीते वा वादिते वा प्रवृत्तम् । तथा मातृग्रामो विशेषेण पुनः शिशुरुदारवर्णो रञ्जनीय इति । यानि च पुना रूपाणि दृष्टानि ब्रह्मचर्योपघाताय ब्रह्मचर्यान्तरायाय, पापकानां चाकुशलानां वितर्काणां समुदाचाराय संवर्तेरन् । तद्रूपाणि रूपाणि नावलोकयितव्यानि, न व्यवलोकयितव्यानि । "कथंरूपाणि पुना रूपाणि द्रष्टव्यानि" । तद्यथा जीर्णं वा वृद्धं वा महैइअकं वा खुरुखुरुप्रश्वासकायं पुरतःप्राग्भारकायं दण्डमवष्टभ्य प्रवेपमानेन कायेन, आबाधिकं वा दुःखितं बाढग्लानमाध्मातपादमाध्मातहस्तमाध्मातोदरमाध्मातमुखं पाण्डुकछविवर्णम्, दर्द्रूलं वा कच्छूलं वा कुष्ठितं वा दुःखितहतगात्रम्, पक्वगात्रमुपहतेन्द्रियं, मृतं वा कालगतमेकाहमृतं वा द्व्यहमृतं वा सप्ताहमृतं वा, काकैः कुररैः खाद्यमानं, गृध्रैह्श्वभिः सृगालैर्विविधैर्वा तिर्यग्जातिगतैः प्राणिभिर्भक्ष्यमाणमभिनिर्ह्रियमाणं वा । मञ्च आरोप्योपरि वितानेन प्रसारितेन पुरतः पृष्ठतश्च महाजनकायेन रोदमानेन क्रन्दमानेन भस्मावकीर्णप्रमुक्तकेशेन तथा शोकजातं दुःखजातं परिदेवजातं दौर्मनस्यजातमुपायासजातं, यन् "मया द्रष्टव्यम्" इत्येवंरूपाणि चान्यानि चैवंभागीयानि रूपाणि द्रष्टव्यानि, यानि ब्रह्मचर्यानुग्रहाय कुशलानां च वितर्काणां समुदाचाराय संवर्तन्ते ॥ (श्भि १९४) (इ)-च्-इइल्-८-अ-(३)-इइइ म्स्.५६ ५ , स्ह्.१२४-६, प्.५९ १, द्.४९ २, न्.५२ १, चो.५३ ३, छ्.४१६ १० न कायप्रचालकमुपसंक्रमितव्यं न बाहुप्रचालकं न शीर्षप्रचालकं नोच्चग्घिकया न हस्तावलग्निकया न सोढौकिकया । नाननुज्ञातेनासने निषत्तव्यं, नाप्रत्यवेक्ष्यासनम्, न सर्वकायं समवधाय, न पादे पादमाधाय, न सक्थ्नि सक्थिना, नाभिसंक्षिप्य पादौ, नाभिविक्षिप्य पादौ ॥ (श्भि १९६) (इ)-च्-इइल्-८-अ-(३)-इव्म्स्.५६ ६ , स्ह्.१२४-१२, प्.५९ ४, द्.४९ ४, न्.५२ ३, चो.५३ ५, छ्.४१६ १५ नोद्गुण्ठिकया कृतेन, नोच्चस्तिकया, न वितस्तिकया, न पर्यस्तिकया, परिमण्डलं चीवरं प्रावृत्य, नात्युत्कृष्टं नात्यपकृष्टम्, न हस्तिशुण्डकं न तालवृन्तकं न नागफणकं न कुल्माषपिण्डिकं चीवरं प्रावरितव्यम् । नानागते खादनीये पात्रमुपनामयितव्यं, न च खादनीयभोजनीयस्योपरि धारयितव्यम् । नानास्तीर्णे पृथिवीप्रदेशे प्रपाते प्राग्भारे पात्रं स्थापयितव्यम् ॥ (श्भि १९८) (इ)-च्-इइल्-८-अ-(३)-व्म्स्.५७ २ , स्ह्.१२४-१९, प्.५९ ७, द्.४९ ६, न्.५२ ६, चो.५३ ७, छ्.४१६ २० सावदानं पिण्डपातं परिभोक्तव्यम् । नौदनेन सूपिकं प्रतिच्छादयितव्यम्, न सूपिकेनौदनम् । नातित्तिनिकायोगमनुयुक्तेन परिभोक्तव्यम् । नातिस्थूलं नातिपरीत्तं परिमण्डलमालोप आलोपयितव्यम् । न हस्तावलेहकं न पात्रावलेहकम्, न हस्तसंधूनकं न पात्रसंधूनकम्, न कवडच्छेदकम्, पिण्डपातं परिभोक्तव्यम् ॥ (इ)-च्-इइल्-८-अ-(३)-वि म्स्.५७ ३ , स्ह्.१२५-६, प्.५९ २, द्.५० १, न्.५२ १, चो.५४ २, छ्.४१६ २५ "विहारगतेनापि मे तेभ्यः कुलेभ्यः प्रत्यागतेन प्रतिनिष्क्रान्तेन दिवा वा रात्रौ वा प्रातिपौद्गलिके चङ्क्रमे चङ्क्रमितव्यं, न परक्येऽविश्वास्येऽप्रवारितेऽनुद्दिष्टे । न श्रान्तकायेन न क्लान्तकायेन, अनौद्धत्याभिनिगृहीते चित्ते, कुशलपक्षप्रयुक्ते नाकुशलमनसिकारानुगते (श्भि २००)ऽन्तर्गतैरिन्द्रियैरबहिर्गतेन मानसेन, नातिद्रुतं नातिचपलं नैकान्तेन गमनप्रत्यागमनप्रतिसंयुक्तेन, कालेन कालं गच्छता कालेन कालं तिष्ठता । तथा स्वे विहारे स्वे परिगणे स्वक्यां कुटिकायामुद्देशिकायां प्रातिपौद्गलिकायां, न परक्यायामविश्वास्यायामप्रवारितायाम् । तथा मञ्चे वा पीठे वा तृणसंस्तरणे वा, अरण्ये वा वृक्षमूले वा शून्यागारे वा निषत्तव्यं, पर्यङ्कमाभुज्य, ऋजुं कायं प्रणिधाय, प्रतिमुखीं स्मृतिमुपस्थाप्य ॥ (इ)-च्-इइल्-८-अ-(३)-विइ म्स्.५७ ५ , स्ह्.१२५-२०, प्.५९ ७, द्.५० ६, न्.५२ ५, चो.५४ ६, छ्.४१६ ८ रात्र्या मध्यमे यामे स्वपितव्यम् । दिवा पूर्वकं च यामं कुशलपक्षेणातिनामयितव्यम् । एवं च पुनः स्वपितव्यं, आलोकसंज्ञिना स्मृतेन संप्रजानेनोत्थानसंज्ञामेव मनसिकुर्वता, रात्र्याः पश्चिमे यामे लघु लघ्वेव प्रतिविबुध्य ॥ (श्भि २०२) (इ)-च्-इइल्-८-अ-(३)-विइइ म्स्.५७ ६ , स्ह्.१२६-३, प्.६० १, द्.५० ७, न्.५२ ६, चो.५४ १, छ्.४१६ ११ भाष्ये वा स्वाध्यायक्रियायां वा योगः करणीयः, प्रहाणे वा प्रतिसंलयने, धर्मचिन्तायाम् । लोकायताश्च मन्त्रा विवर्जयितव्याः, चित्राक्षराश्चित्रपदव्यञ्जना अनर्थोपसंहिताः, ये नाभिज्ञायै न संबोधाय न निर्वाणाय संवर्तन्ते । ये वा पुनर्धर्मास्तथागतभाषिता गम्भीरा गम्भीराभासाः शून्यताप्रतिसंयुक्ता इदंप्रत्ययताप्रतीत्यसमुत्पादानुलोमास्ते सत्कृत्योद्गृहीतव्याः दृढं च स्थिरं च सूद्गृहीताश्च न नाशयितव्याः, प्रतिपत्त्याः संपादनार्थं, न लाभसत्कारहेतोः । ते च पुनर्धर्मा वचसा सुपरिजिताः कर्तव्याः । न च सङ्गणिकाया अतिनामयितव्यं न कर्मारामतया न भाष्यारामतया, कालेन च कलमुपस्थितया स्मृत्या विज्ञस्य सब्रह्मचारिण आलपितव्याः संलपितव्याः प्रतिसंमोदयितव्याः । परिपृच्छनजातीयेन च भवितव्यं, किंकुशलगवेषिणा, अनुपालम्भचित्तेन, मितवादिना, युक्तभाणिना, [ग्नं पोर्स्म्र ब दङ्] प्रशान्तभाणिना च, परेषां धार्म्यां कथां कथयितुकामेन । तूष्णींभावेन च ये पापका अकुशला वितर्का न (श्भि २०४) वितर्कयितव्याः । न चायोनिशोधर्मचिन्ताप्रयुक्तेन । [म्ङोन् पऽइ ङ र्ग्यल्चन् दु मि ब्य ब दङ् । ख्यद्पर्र्तोग्स्प चुङ्शद्त्सं दङ् । ङन् ङोन् त्सं ग्यि बर्म दोर्स्ग्यिद्लुग्पर्मि ब्य ब दङ् । ब्सं पर्मि ब्य बऽइ ग्नस्र्नम्स्योङ्स्सु स्पङ्बर्ब्य ब दङ् । दुस्दुस्सुऽशि ग्नस्दङ् । ल्हग्म्थोङ्ल ब्र्त्सोन् पर्ब्य ब दङ् । स्पोङ्ब ल द्गऽ ब दङ् । र्ग्युन् दु छुद्पर्ब्य ब ल ब्र्त्सोन् प दङ् । गुस्पर्ब्य ब ल ब्र्त्सोन् पर्ब्यऽओ स्ञं प दङ् ॥ (इ)-च्-इइल्-८-अ-(३)-इx म्स्.-, स्ह्.-, प्.६० २, द्.५० ७, न्.५३ ७, चो.५५ १, छ्.४१६ २९ ब्दग्द्प्यिद्कऽइ त्स्ह बस्ग्दुङ्स्पऽम् । दे ल्तर्ब्र्त्सोन् प दङ् ।ऽबद्प दङ् । र्त्सोल्बऽम् । रुङ्बऽइ ब्य ब चुङ्शद्ब्येद्पस्योङ्स्सु ङल्बऽइ र्ग्यु दङ् । योङ्स्सु ङल्बऽइ ग्ऽशि लस्दुस्म यिन् पर्ग्ञिद्क्यि स्ञों प स्क्ये बर्ग्युर्न । देऽइ दोन् दु चि नस्क्यङ्म्युर्ब म्युर्ब खो नर्दे मेद्पर्ऽग्युर्ऽशिङ् । दुस्युन् रिङ्पोर्द्गे बऽइ फ्योग्स्ञम्स्पर्मिऽग्युर्ब दङ् । द्गे बऽइ फ्योग्स्क्यि बर्छद्दु मिऽग्युर्बर्ब्य बऽइ फ्यिर् । युद्त्सम्ऽशिग्ग्ञिद्ब्सङ्बर्ब्य स्ते । देर्यङ्ब्दग्गि स्गो ब्चद्पऽम् । द्गे स्लोङ्योद्न ल्तर्ग्ऽशुग्पऽम् ।ऽदुल्बऽइ ब्स्रुङ्ब दङ् ।ऽदुल्बऽइ छो गस्छोस्गोस्क्यिस्ब्चिङ्स्ल । ग्नस्द्बेन् पर्ऽदुग्स्ते । ग्ञिद्ब्सङ्बर्ब्यऽओ स्ञं दु सेम्स्प यिन् ते । देस्न देऽइ ग्ञिद्क्यि स्ञों प र्नं प थम्स्चद्क्यि थम्स्चद्दु मेद्पर्ऽग्युर्रो ॥ (इ)-च्-इइल्-८-अ-(४) म्स्.-, स्ह्.-, प्.६० ६, द्.५१ ३, न्.५३ ३, चो.५५ ४, छ्.४१६ ७ दे निऽदि ल्त स्ते । र्ग्यु ब दङ्स्प्योद्प लस्ब्र्त्सम्स्नस्। शेस्ब्ऽशिन् दु (श्भि २०६) स्प्योद्प ञिद्क्यि गो रिम्स्यिन् ते । दन् पो खो नर्दे ल्तर्त्स्हुल्ब्ऽशिन् यिद्ल ब्येद्प दङ् । शेस्रब्दङ्ल्दन् पऽइ सेम्स्म्ङोन् पर्ऽदु ब्येद्प गङ्यिन् प दे नि देऽइ शेस्ब्ऽशिन्ऽशेस्ब्यऽओ ॥ दे ल्तर्शेस्ब्ऽशिन् दङ्ल्दन् पस्र्ग्यु ब दङ्स्प्योद्प थम्स्चद्मि ञुङ्बर्स्ग्रुब्पर्ब्येद्प गङ्यिन् प दे नि शेस्ब्ऽशिन् दु स्प्योद्प ञिद्चेस्ब्यऽओ ॥ दे लऽग्रो ब दङ् । ल्दोग्प दङ् । छुङ्शद्ब्ल्तस्प दङ् । र्नं पर्ब्ल्तस्प दङ् । ब्स्कुं प दङ् । ब्र्क्यङ्ब दङ् । स्नं स्ब्यर्दङ् । छोस्गोस्दङ् । ल्हुङ्ब्शेद्ब्चङ्ब गङ्यिन् प दङ् । शोस्प दङ् ।ऽथुङ्स्प दङ् ।ऽछोस्प दङ् । म्यङ्स्प गङ्यिन् प दे ल शेस्ब्ऽशिन् दु स्प्योद्प गङ्यिन् प दे नि ग्रोङ्दु र्ग्यु ब दङ्ल्दन् प ल शेस्ब्ऽशिन् दु स्प्योद्प ञिद्चेस्ब्यऽओ ॥ दे ल सोङ्ब दङ् । स्दोद्प दङ् ।ऽदुग्प दङ् । ञल्ब दङ् । मि ञल्ब दङ् । स्म्र ब दङ् । मि स्म्र ब गङ्यिन् प दङ् । ग्ञिद्क्यि स्ञों प ब्सङ्ब गङ्यिन् प दे ल शेस्ब्ऽशिन् दु स्प्योद्प गङ्यिन् प दे नि ग्त्सुग्लग्खङ्न स्प्योद्प दङ्ल्दन् प ल शेस्ब्ऽशिन् दु स्प्योद्प ञिद्चेस्ब्य स्ते । दे नि रेऽशिग्शेस्ब्ऽशिन् दु स्प्योद्प ञिद्क्यि र्नं पर्द्ब्ये ब र्ग्यस्प यिन् पर्रिग्पर्ब्यऽओ ॥ (इ)-च्-इइल्-८-ब्-(१) म्स्.-, स्ह्.-, प्.६१ ३, द्.५१ १, न्.५३ ७, चो.५५ २, छ्.४१६ १७ दोन्म्दोर्ब्स्दु ब गङ्ऽशे न । र्ग्यु ब दङ्ल्दन् पऽइ लस्र्नं प ल्ङ दङ् । स्प्योद्प दङ्ल्दन् पऽइ लस्र्नं प ल्ङ दङ् । र्ग्यु ब दङ्ल्दन् प दङ् । स्प्योद्प दङ्ल्दन् पऽइ लस्ल शेस्ब्ऽशिन् दु स्प्योद्प र्नं प ब्ऽशि गङ्यिन् प दे नि दोन्म्दोर्ब्स्दु बऽशेस्ब्यऽओ ॥ दे ल र्ग्यु ब दङ्ल्दन् पऽइ लस्र्नं प ल्ङ गङ्ऽशे न ।ऽदि ल्त स्ते । लुस्क्यि लस्दङ् । मिग्गि लस्दङ् । यन् लग्दङ् । ञिङ्लग्थम्स्चद्क्यि लस्दङ् । छोस्गोस्दङ् । ल्हुङ्ब्शेद्क्यि लस्दङ् । ब्सोद्स्ञोम्स्क्यि लस्ते । दे नि र्ग्यु ब दङ्ल्दन् पऽइ लस्र्नं प ल्ङऽशेस्ब्यऽओ ॥ दे ल रेऽशिग्ल्दोग्प दङ्ऽग्रो बऽशेस्ब्य ब गङ्ग्सुङ्स्प देस्नि र्ग्यु ब दङ्ल्दन् पऽइ लुस्क्यि लस्ब्स्तन् तो ॥ "छुङ्शद्ब्ल्तस्प दङ् । र्नं पर्ब्ल्तस्प"ऽशेस्गङ्ग्सुङ्स्प देस्नि र्ग्यु ब दङ्ल्दन् पऽइ मिग्गि लस्ब्स्तन् तो ॥ (श्भि २०८) "ब्स्कुं प दङ् । ब्र्क्यङ्ब"ऽशेस्ब्य ब गङ्ग्सुङ्स्प देस्नि र्ग्यु ब दङ्ल्दन् पऽइ यन् लग्दङ्ञिङ्लग्थम्स्चद्क्यि लस्ब्स्तन् तो ॥ "स्नं स्ब्यर्दङ् । छोस्गोस्दङ् । ल्हुङ्ब्शेद्ब्चङ्ब"ऽशेस्गङ्ग्सुङ्स्प देस्नि र्ग्यु ब दङ्ल्दन् पऽइ छोस्गोस्दङ् । ल्हुङ्ब्शेद्क्यि लस्ब्स्तन् तो ॥ "शोस्प दङ् ।ऽथुङ्स्प दङ् ।ऽछोस्प दङ् । म्यङ्स्प"ऽशेस्गङ्ग्सुङ्स्प देस्नि र्ग्यु ब दङ्ल्दन् पऽइ ब्सोद्स्ञोम्स्क्यि लस्ब्स्तन् तो ॥ स्प्योद्प दङ्ल्दन् पऽइ लस्र्नं प ल्ङ गङ्ऽशे न ।ऽदि ल्त स्ते । लुस्क्यि लस्दङ् । ङग्गि लस्दङ् । यिद्क्यि लस्दङ् । ञिन्मोऽइ लस्दङ् । म्त्स्हन्मोऽइ लस्ते । दे नि स्प्योद्प दङ्ल्दन् पऽइ लस्र्नं प ल्ङऽशेस्ब्यऽओ ॥ दे ल रेऽशिग्"सोङ्ब दङ् । स्दोद्प दङ् ।ऽदुग्प"ऽशेस्गङ्ग्सुङ्स्प देस्नि स्प्योद्प दङ्ल्दन् पऽइ लुस्क्यि लस्ब्स्तन् तो ॥ "स्म्र ब"ऽशेस्गङ्ग्सुङ्स्प देस्नि स्प्योद्प दङ्ल्दन् पऽइ ङग्गि लस्ब्स्तन् तो ॥ "ञल्ब दङ् । मि स्म्र ब दङ् । ग्ञिद्क्यि स्ञों प ब्सङ्ब"ऽशेस्गङ्ग्सुङ्स्प देस्नि स्प्योद्प दङ्ल्दन् पऽइ यिद्क्यि लस्ब्स्तन् तो ॥ "मि ञल्ब"ऽशेस्गङ्ग्सुङ्स्प देस्नि स्प्योद्प दङ्ल्दन् पऽइ ञिन्मोऽइ लस्दङ् । म्त्स्हन्मोऽइ लस्दङ् । लुस्क्यि लस्दङ् । ङग्गि लस्क्यङ्ब्स्तन् तो ॥ "ञल्ब"ऽशेस्गङ्ग्सुङ्स्प देस्नि स्प्योद्प दङ्ल्दन् पऽइ म्त्स्हन्मोऽइ लस्दङ्यिद्क्यि लस्खो नर्यङ्ब्स्तन् ते । दे नि स्प्योद्प दङ्ल्दन् पऽइ लस्र्नं प ल्ङ यिन् पर्रिग्पर्ब्यऽओ ॥ (इ)-च्-इइल्-८-ब्-(२) म्स्.-, स्ह्.-, प्.६१ ६, द्.५२ १, न्.५४ १, चो.५६ ३, छ्.४१७ ६ दे ल र्ग्यु ब दङ्ल्दन् प दङ् । स्प्योद्प दङ्ल्दन् पऽइ लस्ल शेस्ब्ऽशिन् दु स्प्योद्प र्नं प ब्ऽशि गङ्ऽशे न । दङ्पो खो नर्"लस्ऽदि ल्त बुऽशिग्ब्र्त्सं मो"ऽशेस्र्ग्यु बऽइ लस्सम् । स्प्योद्पऽइ लस्शिग्र्त्सों पर्ब्येद्प न । लस्दे ञिद्ल द्रन् प ञे बर्ग्ऽशग्चिङ् । बग्योद्पर्स्प्योद्ल । लस्दे द्रन् पस्योङ्स्सु शिन् चिङ्बग्योद्पस्क्यङ्योङ्स्सु शिन् पस्। ग्ऽशि गङ्ल फ्योग्स्गङ्दु । दुस्गङ्गि त्स्हे जि स्ञेद्चिग्र्नं प गङ्गिस्जि ल्तर्ब्र्तग्पर्ब्य बऽइ ग्ऽशि दे ल । फ्योग्स्देर्दुस्देऽइ त्स्हे । दे स्ञेद्चिग्र्नं प देस्दे ल्तर्र्तोग्पर्ब्येद्चिङ्रब्तु शेस्पर्ब्येद्प स्ते । दे ल्तर्र्तोग्पर्ब्येद्चिङ् । रब्तु शेस्पर्ब्येद्प न त्स्हेऽदि ञिद्ल ख न म थो ब मेद्प दङ् । ल्हुङ्ब मेद्प (श्भि २१०) दङ् ।ऽग्योद्प मेद्प दङ् । यिद्ल ग्चग्स्प मेद्प दङ् । र्जेस्सु ग्दुङ्ब मेद्पर्ऽग्युर्ब दङ् । त्स्हे फ्यि म ल यङ्ख न म थो ब मेद्चिङ्लुस्ऽशिग्स्ते । शि बऽइऽओग्तु ङन् सोन् ङन्ऽग्रो लोग्पर्ल्तुङ्ब सेम्स्चन् द्म्यल्ब र्नम्स्सु स्क्ये बर्मिऽग्युर्ब दङ् । म थोब्प थोब्पर्ब्य बऽइ त्स्होग्स्क्यि र्ग्यु ब्यस्पर्ऽग्युर्ब यिन्नो ॥ दे नि शेस्ब्ऽशिन् दु स्प्योद्प ञिद्क्यि दोन्म्दोर्ब्स्दुस्प यिन् ते । र्नं पर्द्ब्ये ब र्ग्यस्पर्स्ङ म गङ्यिन् प दङ् । दोन्म्दोर्ब्स्दु ब गङ्यिन् प दे नि शेस्ब्ऽशिन् दु स्प्योद्प ञिद्चेस्ब्यऽओ ॥ (श्भि २१२) (इ)-च्-इइल्-९-अ-(१) म्स्.-, स्ह्.-,w.*७४-२४(एन्ग्लिस्ः त्र्.),प्.६२ ४,द्.५२ ६,न्.५४ ६,चो.५६ ७, छ्.४१७ १९ दे ल द्गे बऽइ ब्शेस्ग्ञेन् गङ्ऽशे न । र्ग्यु र्नं प ब्र्ग्यद्क्यिस्र्नं प थम्स्चद्योङ्स्सु र्द्शोग्स्पऽइ द्गे बऽइ ब्शेस्ग्ञेन् यिन् पर्रिग्पर्ब्यऽओ ॥ ब्र्ग्यद्गङ्ऽशे न ।ऽदि ल्तर्ऽदि न ल ल दङ्पो खो नर्त्स्हुल्ख्रिम्स्ल ग्नस्प यिन् प दङ् । मङ्दु थोस्प यिन् प दङ् । र्तोग्प दङ्ल्दन् प यिन् प दङ् । र्जेस्सु स्ञिङ्ब्र्त्से ब दङ्ल्दन् प यिन् प दङ् । यिद्योङ्स्सु मि स्क्यो ब यिन् प दङ् । ब्शोद्प दङ्ल्दन् प यिन् प दङ् । मिऽजिग्स्प दङ्ल्दन् प यिन् प दङ् । त्स्हिग्गि ब्य ब दङ्ल्दन् प यिन्नो ॥ (इ)-च्-इइल्-९-अ-(१)-इ म्स्.-, स्ह्.-, प्.६२ ६, द्.५२ १, न्.५५ १, चो.५६ २, छ्.४१७ १ दे ल जि ल्तर्न त्स्हुल्ख्रिम्स्ल ग्नस्प यिन्ऽशे न । र्ग्यस्पर्स्ङ म ब्ऽशिन् दु त्स्हुल्ख्रिम्स्दङ्ल्दन् पर्ग्नस्प दङ् । सो सोर्थर्बऽइ स्दों पस्ब्स्दम्स्प दङ् । द्गे स्ब्योङ्गि लम्ऽदोद्प दङ् । ब्रं शेऽइ लम्ऽदोद्प दङ् । ब्दग्दुल्बर्ब्य ब दङ् । ब्दग्ऽशि बर्ब्य ब दङ् । ब्दग्योङ्स्सु म्य ङन् लस्ऽदऽ बर्ब्य बऽइ फ्यिर्ऽशुग्स्प यिन् ते । दे ल्तर्न त्स्हुल्ख्रिम्स्ल ग्नस्प यिन्नो ॥ (इ)-च्-इइल्-९-अ-(१)-इइ म्स्.५७ २ , स्ह्.१२७-२, प्.६२ ८, द्.५२ ३, न्.५५ २, चो.५६ ३, छ्.४१७ ५ जि ल्तर्न मङ्दु थोस्प यिन्ऽशे न । देस्छोस्त्स्हङ्स्पर्स्प्योद्प दङ् । थोग्मर्द्गे ब । बर्दु द्गे ब । थ मर्द्गे ब । दोन् ब्शङ्पो । त्स्हिग्ऽब्रु ब्शङ्पो । मऽद्रेस्प । योङ्स्सु र्द्शोग्स्प । योङ्स्सु दग्प । योङ्स्सु ब्यङ्ब गङ्दग्यिन् प दे दग्म्ङोन् पर्ब्र्जोद्पस्म्ङोन् पर्र्जोद्पर्ब्येद्प दङ् । एवंरूपा अनेन बहवो धर्मा उद्गृहीता भवन्ति धृता वचसा परिजिता मनसा चान्वीक्षिता दृष्ट्या सुप्रतिविद्धाः । एवं बहुश्रुतो भवति ॥ (श्भि २१४) (इ)-च्-इइल्-९-अ-(१)-इइइ म्स्.५७ ३ , स्ह्.१२९-१, प्.६२ ३, द्.५२ ५, न्.५५ ४, चो.५६ ५, छ्.४१७ ९ कथमधिगन्ता भवति । लाभी भवत्यनित्यसंज्ञाया अनित्ये दुःखसंज्ञाया दुःखेऽनात्मसंज्ञाया आहारे प्रतिकूलसंज्ञायाः सर्वलोकेऽनभिरतिसंज्ञाया आदीनवसंज्ञायाः प्रहाणसंजाया विरागसंज्ञाया निरोधसंज्ञाया मरणसंज्ञाया अशुभसंज्ञाया विनीलकसंज्ञाया विपूयकसंज्ञाया विपडुमकसंज्ञाया व्याध्मातकसंज्ञाया विखादितकसंज्ञाया विलोहितकसंज्ञाया विक्षिप्तकसंज्ञाया अस्थिसंज्ञायाः शून्यताप्रत्यवेक्षणसंज्ञायाः । लाभी भवति प्रथमस्य ध्यानस्य द्वितीयस्य तृतीयस्य चतुर्थस्याकाशानन्त्यायतनविज्ञानानन्त्यायतनाकिंचन्यायतननैवसंज्ञानासंज्ञायतनस्य मैत्र्याः करुणाया मुदिताया उपेक्षायाः स्रोतआपत्तिफलस्य सकृदागामिफलस्यानागामिफलस्य चर्द्धिविषयस्य पूर्वनिवासस्य दिव्यस्य श्रोत्रस्य च्युत्युपपादस्य चेतःपर्यायस्यार्हत्त्वस्याष्टविमोक्षध्यायित्वस्य । शक्तो भवति प्रतिबलश्च परेषां त्रिभिः प्रातिहार्यैरववदितुम्, ऋद्धिप्रातिहार्येण, आदेशनाप्रातिहार्येण, अनुशासनाप्रातिहार्येण । एवमधिगन्ता भवति ॥ (इ)-च्-इइल्-९-अ-(१)-इव्म्स्.५७ ५ , स्ह्.१२९-१६, प्.६३ ३, द्.५३ ४, न्.५५ ४, चो.५७ ५, छ्.४१७ २२ कथमनुकम्पको भवति । परेषामन्तिके कारुणिको भवति दयापन्नह् । अर्थकामो भवति हितकामः सुखकामः स्पर्शकामो योगक्षेमकामः । एवमनुकम्पको भवति ॥ (इ)-च्-इइल्-९-अ-(१)-व्म्स्.५७ ५ , स्ह्.१२९-२०, प्.६३ ५, द्.५३ ५, न्.५५ ५, चो.५७ ६, छ्.४१७ २५ कथमपरिखिन्नमानसो भवति । संदर्शको भवति समादापकः समुत्तेजकः संप्रहर्षकः । अयासी चतसृनां पर्षदां धर्मदेशनायै दक्षो भवत्यनलस उत्थानसंपन्न आरब्धवीर्यजातीयः । एवमपरिखिन्नमानसो भवति ॥ (श्भि २१६) (इ)-च्-इइल्-९-अ-(१)-वि म्स्.५७ ६ , स्ह्.१३०-२, प्.६३ ७, द्.५३ ७, न्.५५ ७, चो.५७ १, छ्.४१७ २९ कथं क्षमावान् भवति । आक्रुष्टो न प्रत्याक्रोशति । रोषितो न प्रतिरोषयति । तादितो न प्रतिताडयति । भण्डितो न प्रतिभण्डयति । आकोटानप्रत्याकोटानक्षमो भवति । प्रगाढेष्वपि बन्धनेषु रोधनेषु ताडनेषु कुत्सनेषु तर्जनेषु छेदनेष्वात्मापराधी भवति । कर्मविपाकं च प्रतिसरति । न परेषामन्तिके कुप्यति । नाप्यनुशयं वहति । इति विमानितोऽपि विवर्णितोऽपि विजुगुप्सितोऽपि न विकृतिमापद्यते । नान्यत्रार्थायैव चेतयते । क्षमश्च भवति शीतस्योष्णस्य जिघत्सायाः पिपासाया दंशमशकवातातपसरीसृपसंस्पर्शानाम् । परतो दुरुक्तानां दुरागतानां वचनपथानामुत्पन्नानां शारीरिकाणां वेदनानां दुःखानां तीव्राणां खराणां कटुकानाममनआपानां प्राणहारिणीनां क्षमो भवत्यधिवासनजातीयः । एवं क्षमावान् भवति ॥ (इ)-च्-इइल्-९-अ-(१)-विइ म्स्.५८ २ , स्ह्.१३०-१८, प्.६३ ५, द्.५३ ५, न्.५६ ५, चो.५७ ६, छ्.४१७ ९ कथं विशारदो भवति । असंलीनचित्तः पर्षदि धर्मं देशयत्यगद्गदस्वरोऽसंप्रमुषितस्मृतिप्रतिभानः । न चास्य शारद्यहेतोः शारद्यनिदानं भयं वाक्रामति समाविशति । नापि कक्षाभ्यां स्वेदो मुच्यते रोमकूपेभ्यो वा । एवं विशारदो भवति ॥ (श्भि २१८) (इ)-च्-इइल्-९-अ-(१)-विइइ म्स्.५८ २ , स्ह्.१३१-४, प्.६३ ६, द्.५३ ६, न्.५६ ६, चो.५७ ६, छ्.४१७ १३ कथं वाक्करणेनोपेतो भवति । पौर्या वाचा समन्वागतो भवति, वल्ग्वा, विस्पष्टया, विज्ञेयया, श्रवणीयया, अप्रतिकूलया, अनिश्रितया, अपर्यन्तया । एवं वाक्करणेनोपेतो भवति कल्याणवाक्यः ॥ (इ)-च्-इइल्-९-अ-(२) म्स्.५८ ३ , स्ह्.१३१-९, w.*७४-३३, प्.६३ ८, द्.५७ ७, न्.५६ ७, चो.५८ १, छ्.४१७ १७ स एभिरष्टाभिः कारणैः समन्वागतश्चोदको भवति, स्मारकः अववादकः, अनुशासकः, धर्मदेशकः ॥ (इ)-च्-इइल्-९-अ-(२)-इ म्स्.५८ ३ , स्ह्.१३१-१२, प्.६४ १, द्.५४ १, न्.५६ १, चो.५८ १, छ्.४१७ १८ कथं चोकदो भवति । यदुताधिशीले च शीलविपत्त्या, अध्याचर आचारविपत्त्या, दृष्टेन श्रुतेन परिशङ्कया चोदयति, भूतेन नाभूतेन कालेन नाकालेनार्थोपसंहितेन नानर्थोपसंहितेन श्लक्ष्णेन न परुषेण मित्रवत्तया न द्वेषान्तरेण । एवं चोदको भवति ॥ (इ)-च्-इइल्-९-अ-(२)-इइ म्स्.५८ ४ , स्ह्.१३१-१८, w.*७५-१, प्.६४ ३, द्.५४ ३, न्.५६ ३, चो.५८ ३, छ्.४१७ २३ कथं स्मारको भवति । आपत्तिं वा स्मारयति धर्मं वार्थं वा । कथमापत्तिं स्मारयति । यथापि तदापत्तिमध्यापद्यमानो न स्मरति तमेनं स्मारयति, "आयुष्मन्नमुष्मिन् देशे, अमुष्मिन् वस्तुनि, अमुष्मिन् काले, एवंरूपं चैवंरूपामापत्तिमापन्न" इति । एवमापत्तिं स्मारयति । (श्भि २२०) कथं धर्मं स्मारयति । यथापि तच्छ्रुतानुगृहितान् धर्मानेकाकी न स्मरति, स्मर्तुमिच्छति । तद्यथा सूत्रं गेयं व्याकरणमिति विस्तरेण पूर्ववन्न स्मरति तमेनं स्मारयति । उत्स्मारणिकां वास्यानुप्रयच्छति, आपृच्छनपरिपृच्छनिकां वा । एवं धर्मं स्मारयति । कथमर्थं स्मारयति । यथापि तदर्थं विस्मरति तमेनं स्मारयति । पुनरपि प्रतिनवीकरोति, उत्तानीकरोति, देशयति, संप्रकाशयति, यच्चापि कुशलमर्थोपसंहितं ब्रह्मचर्योपसंहितं चिरकृतं चिरभाषितमप्यनुस्मारयिता भवति । एवं स्मारको भवति ॥ (इ)-च्-इइल्-९-अ-(२)-इइइ म्स्.५८ ७ , स्ह्.१३२-१६, प्.६४ १, द्.५४ १, न्.५७ १, चो.५८ १, छ्.४१८ ८ कथमववादको भवति । प्राविवेक्ये प्रतिसंलयने योगे मनसिकारे शमथविपश्यनायां कालेन कालमानुलोमिकमववादं प्रवर्तयति । कालेन च कालं तत्प्रतिसंयुक्तां कथां करोति । तद्यथा चेतोविनिवरणसांप्रेयगामिनीं शीलकथां वा समाधिकथां वा प्रज्ञाकथां वा विमुक्तिकथां वा विमुक्तिज्ञानदर्शनकथां वाल्पेच्छाकथां वा संतुष्टिकथां वा प्रहाणकथां विरागकथां निरोधकथामपचयकथामसंसर्गकथां दंप्रत्ययताप्रतीत्यसमुत्पादानुइओमां कथां करोति । एवमववादको भवति ॥ (इ)-च्-इइल्-९-अ-(२)-इव्म्स्.५८ २ , स्ह्.१३३-३, प्.६४ ५, द्.५४ ४, न्.५७ ४, चो.५८ ४, छ्.४१८ १५ कथमनुशासको भवति । धर्मेण विनयेन शास्तुः शासने समनुशासको (श्भि २२२) भवति । आचार्यो वोपाध्यायो वा सहधार्मिको वा गुरुर्वा गुरुस्थानीयो वान्यतमान्यतमस्मिन्नधिकरणेऽत्रिसृतं व्यतिक्रान्तं विदित्वा, कालेन कालमवसादयति दण्डकर्मानुप्रयच्छति प्रवासयति चैनम् । पुनरपि च धर्मेण समये प्रतिसंस्तरसामीचीसंज्ञपितिं प्रतिगृह्णाति संग्राहकश्च भवति । करणीये चाकरणीये वाध्याचारानध्याचारादध्याचीर्णेऽनध्याचीर्णे च शास्त्यनुशास्ति । एवमनुशासको भवति ॥ (इ)-च्-इइल्-९-अ-(२)-व्म्स्.५८ ३ , स्ह्.१३३-१३, प्.६४ ८, द्.५४ ६, न्.५७ ७, चो.५८ ७, छ्.४१८ २३ कथं च धर्मदेशको भवति । कालेन कालं पूर्वकालकरणीयां कथां करोति, तद्यथा दानकथां शीलकथां स्वर्गकथाम् । कामेष्वादीनवनिःसरणान् व्यवदानपक्षान् धर्मान् विस्तरेण संप्रकाशयति । कालेन कालं सामुत्कर्षिकीं चतुरार्यसत्यप्रतिसंयुक्तां कथां कथयति । दुःखं वारभ्य समुदयं वा निरोधं वा मार्गं वा । सत्त्वपरिपाकाय वा सत्त्वव्यवदानाय वा सद्धर्मस्य वा चिरस्थितये । युक्तैः पदव्यञ्जनैः सहितैरानुलोमिकैरानुच्छविकैरौपायिकैः प्रतिरूपैः प्रदक्षिणैर्निपकस्याङ्गसंभारैः । (श्भि २२४) तां च पुनः कथां कालेन करोति, सत्कृत्यानुपूर्वमनुसंधिमनुसहितं हर्षयन् रोचयन् तोषयन्नुत्साहयन्ननवसादयंस्च युक्तां सहितामव्यवकीर्णां धार्मिकीं यथापर्षन्मैत्रचित्तो हितचित्तोऽनुकम्पाचित्तोऽनिश्रितो लाभसत्कारश्लोके न चात्मानमुत्कर्षयति, न परान् पंसयति । एवं धर्मदेशको भवति ॥ (इ)-च्-इइल्-९-अ-(३) म्स्.५८ ६ , स्ह्.१३४-९, प्.६५ ७, द्.५५ ५, न्.५७ ६, चो.५९ ५, छ्.४१८ ७ यश्चैभिरष्टाभिरङ्गैः समन्वागतो भवति, एवं च कालेन कालं चोदको भवति स्मारकोऽववादकोऽनुशासको धर्मदेशकह्, तस्मात्स कल्याणमित्र इत्युच्यते । अयं तावत्कल्याणमित्रताया विस्तरविभागः॥ (इ)-च्-इइल्-९-ब्म्स्.५८ ६ , स्ह्.१३४-१४, प्.६५ १, द्.५५ ६, न् ५७ ७, चो.५९ ७, छ्.४१८ १० समासार्थः पुनः कतमः । सचेदयं मित्रसुहृदनुकम्पक आदित एव हितकामो भवति, सुखकामश्च । तच्च पुनर्हितसुखं यथाभूतं प्रजानाति, अविपर्यस्तो भवत्यविपरीतदृष्टिः । प्रतिबलस्च भवत्युपायकुशलः यदुतास्यैव हितसुखस्य समुदागमायोपसंहाराय । दक्षस्च भवत्यनलस उत्थानसंपन्न आरब्धवीर्यजातीयः, यदुत तमेव हितसुखोपसंहारमारभ्य । एभिश्चतुर्भिः कारणैः सर्वाकारपरिपूर्णः । समासतः कल्याणमित्रो वेदितव्यः । अयं च पुनः कल्याणमित्रतायाः समासार्थः । (श्भि २२६) यश्च पूर्वको विस्तरविभागो यश्चायं समासार्थ इयमुच्यते कल्याणमित्रता ॥ (इ)-च्-इइल्-१०-अ-(१) म्स्.५९ २ , स्ह्.१३५-६, w.*७५-६, प्.६५ ५, द्.५५ ३, न्.५८ ४, चो.५९ ३, छ्.४१८ १९ सद्धर्मश्रवणचिन्तना कतमा । सद्धर्म उच्यते बुद्धैश्च बुद्धश्रावकैश्च सद्भिः सम्यग्गतैः सत्पुरुषैराख्यातो देशित उत्तानो विवृतः संप्रकाशितः । स पुनः कतमः । तद्यथा सूत्रं गेयं व्याकरणमिति विस्तरेण पूर्ववद्द्वादशाङ्गवचोगतं सद्धर्म इत्युच्यते ॥ (इ)-च्-इइल्-१०-अ-(१)-इ म्स्.५९ ३ , स्ह्.१३६-१, w.*७५-१८, प्.६६ १, द्.५५ ६, न्.५८ ७, चो.५९ ६, छ्.४१८ २३ तत्र सूत्रं कतमत् । यत्तत्र तत्र भगवता तांस्तान् विनेयांस्तानि तानि विनेयचारितानि चारभ्य स्कन्धप्रतिसंयुक्ता वा कथा कृता, धातुप्रतिसंयुक्ता वा कथा कृता, धातुसङ्गणप्रतिसयुक्ता वा, आयतनप्रतिसंयुक्ता वा, प्रतीत्यसमुत्पादप्रतिसंयुक्ता वा, आहारसत्यप्रतिसंयुक्ता वा, श्रावकप्रत्येकबुद्धतथागतप्रतिसंयुक्ता वा, स्मृत्युपस्थानसम्यक्प्रहाण र्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाङ्गप्रतिसंयुक्ता वा, अशुभानापानस्मृतिशिक्षावेत्यप्रसादप्रतिसंयुक्ता कथा कृता । सा च कथा संगीतिकारैः परिगृह्य शासनचिरस्थितये यथायोगम् (श्भि २२८) अनुपूर्वेण रचितानुपूर्वेण समायुक्ता प्रतिरूपैर्नामकायपदकायव्यञ्जनकायैर्, यदुत तेषां तेषामर्थानां सूचनाय कुशलानामर्थोपसंहितानां ब्रह्मचर्योपसंहितानाम् । इदमुच्यते सूत्रम् ॥ (इ)-च्-इइल्-१०-अ-(१)-इइ म्स्.५९ ५ , स्ह्.१३७-३, w.ऽ७६-१६, प्.६६ ६, द्.५६ ३, न्.५८ ४, चो.६० ४, छ्.४१८ ५ गेयं कतमत् । यस्यान्ते पर्यवसाने गाथाभिगीता, यच्च सूत्रं नेयार्थम् । इदमुच्यते गेयम् ॥ (इ)-च्-इइल्-१०-(१)-इइइ म्स्.५९ ६ , स्ह्.१३७-५, w.व्६-२०, प्.६६ ७, द्.५६ ४, न्.५८ ५, चो.६० ४, छ्.४१८ ७ व्याकरणं कतमत् । यस्मिञ्छ्रावकेभ्योऽभ्यतीतकालगत उपपत्तौ व्याक्रियते, यच्च सूत्रं नीतार्थम् । इदमुच्यते व्याकरणम् ॥ (इ)-च्-इइल्-१०-(१)-इव्म्स्.५९ ६ , स्ह्.१३७-८, w.*७६-२६, प्.६६ ८, द्.५६ ४, न्.५८ ५, चो.६० ५, छ्.४१८ ९ गाथा कतमा । या न गद्येन भाषिता, अपि तु पादोपनिबन्धेन द्विपदा वा त्रिपदा वा चतुष्पदा वा पञ्चपदा वा षट्पदा वा । इयमुच्यते गाथा ॥ (इ)-च्-इइल्-१०-अ-(१)-व्म्स्.५९ ७ , स्ह्.१३७-११, w.*७६-३२, प्.६६ १, द्.५६ ५, न्.५८ ६, चो.६० ६, छ्.४१८ १२ उदानं कतमत् । यत्पुद्गलस्य नाम गोत्रमपरिकीर्तयित्वानुद्दिश्य भाषितमायत्यां वा सद्धर्मचिरस्थितये शासनचिरस्थितये (श्भि २३०) च । इदमुच्यते उदानम् ॥ (इ)-च्-इइल्-१०-अ-(१)-वि म्स्.५९३७ , स्ह्.१३८-२, w.*७७-१, प्.६६ २, द्.५६ ६, न्.५८ ७, चो.६० ७, छ्.४१८ १४ निदानं कतमत् । यत्पुद्गलस्य नाम गोत्रं परिकीर्तयित्वोद्दिश्य भाषितम्, यच्च किंचिद्विनयप्रतिसंयुक्तं सोत्पत्तिकं सनिदानं प्रातिमोक्षसूत्रम् । इदमुच्यते निदानम् ॥ (इ)-च्-इइल्-१०-अ-(१)-विइ म्स्.५९ १ , स्ह्.१३८-६, w.*७७-९, प्.६६ ३, द्.५६ ७, न्.५९ १, चो.६० १, छ्.४१८ १७ अवदानं कतमत् । यत्सदृष्टान्तकमुदाहृतम्, येन दृष्टान्तेन यस्य प्रकृतस्यार्थस्य व्यवदानं भवति । इदमुच्यतेऽवदानम् ॥ (इ)-च्-इइइ-१०-अ-(१)-विइइ म्स्.५९ १ , स्ह्.१३८-९, w.*७७-१५, प्.६६ ४, द्.५६ १, न्.५९ २, चो.६६ १, छ्.४१८ १८ वृत्तकं कतमत् । यत्किंचित्पूर्वयोगप्रतिसंयुक्तम् । इदमुच्यते वृत्तकम् ॥ (इ)-च्-इइल्-१०-अ-(१)-इx म्स्.५९ १ , स्ह्.१३८-११, w.*७७-२०, प्.६६ ५, द्.५६ १, न्.५९ २, चो.६० २, छ्.४१८ २० जातकं कतमत् । यदतीतमध्वानमुपादाय तत्र तत्र भगवतश्च्युत्युपपादेषु बोधिसत्त्वचर्या दुष्करचर्याख्याता । इदमुच्यते जातकम् ॥ (इ)-च्-इइल्-१०-अ-(१)-x म्स्.५९ २ , स्ह्.१३८-१४, प्.६६ ६, द्.५६ २, न्.५९ ३, चो.६० ४, छ्.४१८ २२ वैपुल्यं कतमत् । यत्र बोधिसत्त्वानां मार्गो देश्यतेऽनुत्तरायै सम्यक्संबोधये दशबलानावरणज्ञानसमुदागमाय । इदमुच्यते वैपुल्यम् ॥ (श्भि २३२) (इ)-च्-इइल्-१०-अ-(१)-xइ म्स्.५९ २ , स्ह्.१३९-१, w.*७७-२६, प्.६६ ७, द्.५६ ३, न्.५९ ४, चो.६० ४, छ्.४१८ २५ अद्भुता धर्माः कतमे । यत्र बुद्धानां च बुद्धश्रावकाणां च भिक्षूणां च भिक्षुणीनां च शिक्षमाणानां श्रामणेराणां श्रामणेरिकाणामुपासकानामुपासिकानां साधारणासाधारणाश्च तदन्यप्रतिविशिष्टाश्चाश्चर्याद्भुतसंमता गुणविशेषा आख्याताः । इम उच्यन्तेऽद्भुता धर्माः ॥ (इ)-च्-इइल्-१०-अ-(१)-xइइ म्स्.५९ ३ , स्ह्.१३९-७, w.*७७-३६, प्.६७ २, द्.५६ ५, न्.५९ ६, चो.६० ६, छ्.४१९ १ उपदेशाः कतमे । सर्वमातृकाभिधर्मः सूत्रान्तनिष्कर्षः सूत्रान्तव्याख्यानमुपदेश इत्युच्यते ॥ (इ)-च्-इइल्-१०-अ-(२) म्स्.५९ ४ , स्ह्.१३९-१०, w.*७८-४, प्.६७ ३, द्.५६ ६, न्.५९ ७, चो.६० ६, छ्.४१९ ३ तच्चैतद्द्वादशाङ्गवचोगतम्, अस्ति सूत्रम्, अस्ति विनयः अस्त्यभिधर्मः । तत्र यत्तावदाह, सूत्रं गेयं व्याकरणं गाथोदानावदानवृत्तकजातकवैपुल्याद्भुतधर्मा इति, इदं तावत्सूत्रम् । यत्पुनराह, निदानमिति, अयमुच्यते विनयः । यत्पुनराह, उपदेशा इति, अयमुच्यतेऽभिधर्मः । तच्चैतद्द्वादशाङ्गवचोगतं पिटकत्रयसंगृहीतं सद्भिः सम्यग्गतैर्देशितं सद्धर्म इत्युच्यते ॥ (श्भि २३४) (इ)-च्-इइल्-१०-अ-(३) म्स्.५९ ५ , स्ह्.१३९-१७, w.*७८-१२, प्.६७ ७, द्.५७ १, न्.५९ ३, चो.६१ २, छ्.४१९ १० तस्य श्रवणं सद्धर्मश्रवणम् । तत्पुनः कतमत् । यथापीहैकत्यः सूत्रधरो वा भवति, विनयधरो वा, मातृकाधरो वा, सूत्रविनयधरो वा, सूत्राभिधर्मधरो वा, विनयमातृकाधरो वा, सूत्रविनयमातृकाधरो वा । इदमुच्यते सद्धर्मश्रवणम् । तत्पुनः श्रवणं द्विविधम् । व्यञ्जनश्रवणमर्थश्रवणं च ॥ (इ)-च्-इइल्-१०-ब्-(१) म्स्.५९ ६ ,स्ह्.१४०-६,w.*७८-१८,**७८-२० .६७ ८,द्.५७ ३ .५९ ४,चो.६१ ४,छ्.४१९ १७ चिन्तना कतमा । यथापीहैकत्यस्तानेव यथाश्रुतान् धर्मानेकाकी रहोगतः, षडचिन्त्यानि स्थानानि तद्यथा, आत्मचिन्तां सत्त्वचिन्तां लोकचिन्तां सत्त्वानां कर्मविपाकचिन्तां ध्यायिनां ध्यायिविषयं बुद्धानां बुद्धविषयं वर्जयित्वा, स्वलक्षणतः सामान्यलक्षणतश्च चिन्तयति ॥ (इ)-च्-इइल्-१०-ब्-(२) म्स्.५९ ७ , स्ह्.१४०-१२, w.*७८-३१, प्.६७ ३, द्.५७ ५, न्.५९ ६, चो.६१ ६, छ्.४१९ २२ सा पुनश्चिन्ता द्विविधा । गणनाकारा सह गणनायोगेन धर्माणाम् । तुलनाकारा युक्त्या गुणदोषोपपरीक्षणाकारा । सचेत्स्कन्धप्रतिसंयुक्तां देशनां चिन्तयति, सचेदन्यतमान्यतमां पूर्वनिर्दिष्टां देशनां चिन्तयति, आभ्यां द्वाभ्यामाकाराभ्यां चिन्तयति ॥ (श्भि २३६) (इ)-च्-इइमो-ब्-(२)-इ म्स्.५९ ७ , स्ह्.१४०-१६, प्.६७ ५, द्.५७ ६, न्.६० १, चो.६१ १, छ्.४१९ २७ यथा पुनः कथमिति । रूपमुच्यते दश रूपीण्यायतनानि यच्च धर्मायतनपर्यापन्नं रूपं स च रूपस्कन्धः । तिस्रो वेदना वेदनास्कन्धः । षट्संज्ञाकायाः संज्ञास्कन्धः । षट्चेतनाकायाह्संस्कारस्कन्धः । षड्विज्ञानकाया विज्ञानस्कन्धः । इत्येवं गणनासंख्याकारया स्कन्धदेशनां चिन्तयति । उत्तरोत्तरप्रभेदेन येन वा पुनरस्याः संख्यागणनाकारायाश्चिन्ताया अप्रमाणः प्रवेशनयो वेदितव्यः ॥ (इ)-च्-इइल्-१०-ब्-(२)-इइ म्स्.६० २ , स्ह्.१४१-७, w.७८-३७, प्.६८ १, द्.५७ २, न्.६० ४, चो.६१ ३, छ्.४१९ ५ कथं युक्त्युपपरीक्षाकारया चिन्तया स्कन्धदेशनां चिन्तयति । चतसृभिर्युक्तिभिरुपपरीक्षते । कतमाभिश्चतसृभिः । यदुतापेक्षायुक्त्या, कार्यकरणयुक्त्या, उपपत्तिसाधनयुक्त्या, धर्मतायुक्त्या ॥ (इ)-च्-इइल्-१०-ब्-(२)-इइ-(अ) म्स्.६० २ , स्ह्.१४१-११, w.*७९-८, प्.६८ २, द्.५७ ३, न्.६० ५, चो.६१ ४, छ्.४१९ ८ अपेक्षायुक्तिः कतमा । द्विविधापेक्षा, उत्पत्त्यपेक्षा प्रज्ञप्त्यपेक्षा च । तत्रोत्पत्त्यपेक्षा यैर्हेतुभिर्यैः प्रत्ययैः स्कन्धानां प्रादुर्भावो भवति, तस्यां स्कन्धोत्पत्तौ ते हेतवस्ते प्रत्यया अपेक्ष्यन्ते । यैर्नामकायपदकायव्यञ्जनकायैः स्कन्धानां प्रज्ञप्तिर्भवति, तस्याम् (श्भि २३८) स्कन्धप्रज्ञप्तौ ते नामकायपदकायव्यञ्जनकाया अपेक्ष्यन्ते । इयमुच्यते स्कन्धेषूत्पत्त्यपेक्षा प्रज्ञप्त्यपेक्षा च । या चोत्पत्त्यपेक्षा या च प्रज्ञप्त्यपेक्षा सा युक्तिर्योग उपायः स्कन्धोत्पत्तये स्कन्धप्रज्ञप्तये । तस्मादपेक्षायुक्तिरित्युच्यते ॥ (इ)-च्-इइल्-१०-ब्-(२)-इइ-(ब्) म्स्.६० ४ , स्ह्.१४२-३, w.*७९-१५, प्.६८ ७, द्.५७ ६, न्.६० १, चो.६१ ७, छ्.४१९ १६ कार्यकरणयुक्तिः कतमा । यदुत्पन्नानां स्कन्धानां स्वेन हेतुना स्वेन प्रत्ययेन तस्मिंस्तस्मिन् स्वकार्यकरणे विनियोगः । तद्यथा, चक्षुषा रूपाणि द्रष्टव्यानि, श्रोत्रेण शब्दाः श्रोतव्याः, यावन्मनसा धर्मा विज्ञेया इति । रूपेण चक्षुषो गोचरेऽवस्थातव्यम्, शब्देन श्रोत्रस्य, एवं यावद्धर्मैर्मनसिति । यद्वा पुनरन्यदप्येवंभागीयं, तत्र तत्र धर्माणामन्योन्यं कार्यकरणे प्रति युक्तिर्योग उपायः । इयमुच्यते कार्यकरणयुक्तिः ॥ (इ)-च्-इइल्-१०-ब्-(२)-इइ-(च्) म्स्.६० ५ , स्ह्.१४२-१२, w.*७९-१७, प्.६८ ३, द्.५८ १, न्.६० ४, चो.६२ ३, छ्.४१९ २३ उपपत्तिसाधनयुक्तिः कतमा । अनित्याः स्कन्धा इति, प्रतीत्यसमुत्पन्ना दुःखाः शून्या अनात्मान इति त्रिभिः प्रमाणैरुपपरीक्षते । यदुताप्तागमेन प्रत्यक्षेणानुमानेन च । एभिस्त्रिभिः प्रमाणैरुपपत्तियुक्तैः सतां हृदयग्राहकैर्व्यवस्थापना साधना क्रियते । यदुत स्कन्धानित्यताया वा प्रतीत्यसमुत्पन्नताया वा दुःखताया वा (श्भि २४०) शून्यताया वनात्मताया वा । इयमुच्यत उपपत्तिसाधनयुक्तिः ॥ (इ)-च्-इइल्-१०-ब्-(२)-इइ-(द्) म्स्.६० ७ , स्ह्.१४३-४, w.*७९-१९, प्.६८ ६, द्.५८ ४, न्.६० ६, चो.६२ ५, छ्.४१९ २८ धर्मतायुक्तिः कतमा । केन कारणेन तथाभूता एते स्कन्धाः, तथाभूतो लोकसंनिवेशः । केन कारणेन खरलक्षणा पृथिवी द्रवलक्षणा आप उष्णलक्षणं तेजः समुदीरणलक्षणो वायुः । केन कारणेनानित्याः स्कन्धाः केन कारणेन शान्तं निर्वाणमिति । तथा केन कारणेन रूपणलक्षनं रूपम्, अनुभवनलक्षणा वेदना, संजाननालक्षणा संज्ञा, अभिसंस्करणलक्षणाः संस्काराः, विजाननालक्षणं विज्ञानमिति । प्रकृतिरेषां धर्माणामियम्, स्वभाव एष ईदृशः, धर्मतैषा । यैव चासौ धर्मता सैवात्र युक्तिर्योग उपायः । एवं वैतत्स्यात्, अन्यथा वा, नैव वा स्यात्, सर्वत्रैव च धर्मतैव प्रतिसरणं धर्मतैव युक्तिः । चित्तनिध्यापनाय चित्तसंज्ञापनाय । इयमुच्यते धर्मतायुक्तिः । एवं चतसृभिर्युक्तिभिः स्कन्धदेशनोपपरीक्ष्यते यावत्पुनरन्या काचिद्देशनेति ॥ (श्भि २४२) (इ)-च्-इइल्-१०-ब्-(३) म्स्.६० २ , स्ह्.१४३-१८, प्.६९ ४, द्.५८ १, न्.६१ ४, चो.६२ ३, छ्.४१९ १० यैवमाभ्यां द्वाभ्यामाकाराभ्यां गणनासंख्याकारया च युक्त्युपपरीक्षणाकारया च सम्यगुपनिध्यापना तस्यास्तस्या देशनायाः सा चिन्ता ॥ (इ)-च्-इइल्-१०-च्म्स्.६० ३ , स्ह्.१४३-२१, प्.६९ ५, द्.५८ २, न्.६१ ५, चो.६२ ४, छ्.४१९ १४ इयमुच्यते सद्धर्मश्रवणचिन्ता॥ (श्भि २४४) (इ)-च्-इइल्-११-अ म्स्.६० ३ , स्ह्.१४४-१, w.*८०-१२, प्.६९ ६, द्.५८ २, न्.६१ ५, चो.६२ ४, छ्.४१९ १५ अनन्तरायः कतमः । अनन्तरायो द्विविधः । अध्यात्ममुपादाय बहिर्धा च । तत्राध्यात्मं बहिर्धा चोपादायान्तरायं वक्ष्यति । तद्विपर्ययेणानन्तरायो वेदितव्यः ॥ (इ)-च्-इइल्-११-अ-(१) म्स्.६० ३ , स्ह्.१४४-५, प्.६९ ७, द्.५८ ३, न्.६१ ६, चो.६२ ५, छ्.४१९ १७ अध्यात्ममुपादायान्तरायः कतमः । यथापीहैकत्यः पूर्वमेव कृतपुण्यो न भवति । सोऽकृतत्वात्पुण्यानां न लाभी भवति कालेन कालमानुलोमिकानां जीवितपरिष्काराणाम्, यदुत चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणाम् । तीव्ररागो भवत्यायतरागः, तीव्रद्वेष आयतद्वेषः, तीव्रमोह आयतमोहः । पूर्वं वानेनाबाधसंवर्तनीयानि कर्माणि कृतानि भवन्ति । यद्धेतोराबाधबहुलो भवति । दृष्ट एव धर्मे विषमचारी भवति । येनास्याभीक्ष्णं वातो वा कुप्यति पित्तं वा श्लेष्मं वा, विषूचिका वा काये संतिष्ठते । भोजनगुरुको भवति बह्वर्थो बहुकृत्यो गणसंनिपातबहुलो भवति । कर्मारामो वा भाष्यारामो वा निद्रारामः सङ्गणिकारामः संसर्गारामः प्रपञ्चारामः । आत्मसंप्रग्राहकश्चपलः प्रमत्तः कुदेशवासी वा । इत्येवंभागीया अन्तराया अध्यात्ममुपादाय वेदितव्याः ॥ (श्भि २४६) (इ)-च्-इइल्-११-अ-(२) म्स्.६० ६ , स्ह्.१४४-२१, प्.६९ ५, द्.५८ ७, न्.६१ ३, चो.६३ २, छ्.४१९ २९ बहिर्धोपादायान्तरायाः कतमे । यथापि तदसत्पुरुषापाश्रयः, यतो न लभते कालेन कालमानुलोमिकीमववादानुशासनीं, कुदेशे वा वसति । यत्रास्य वासं कल्पयतो दिवा वौविलको भवति प्रभूतः, रात्रौ वोच्चशब्दो महाशब्दो महाजनकायस्य निर्घोसः । तीव्रकटुकश्च वातातपसंस्पर्शो मनुष्यादमनुष्यादपि भयम् । अयमेवंभागीयो बहिर्धोपादायान्तरायो वेदितव्यः । अयं तावद्विस्तरविभागः ॥ (इ)-च्-इइल्-११-ब्म्स्.६० ७ , स्ह्.१४५-८, w।८०-१४, प्.६९ ८, द्.५९ ३, न्.६१ ६, च्०.६३ ४, छ्.४२० ७ समासार्थः पुनः कतमः । समासतस्त्रिविधोऽन्तरायः । प्रयोगान्तरायः प्राविवेक्यान्तरायः प्रतिसंलयनान्तरायश्च । (इ)-च्-इइल्-११-ब्-(१) म्स्.६१ १ , स्ह्.१४५-११, प्.७० १, द्.५९ ३, न्.६१ ६, चो.६३ ५, छ्.४२० ९ तत्र प्रयोगान्तरायः कतमः । येनान्तरायेण समवहितेन संमुखीभूतेनाशक्तो भवत्यप्रतिबलः सर्वेण सर्वं कुशलपक्षप्रयोगे । स पुनः कतमः । यदाबाधको भवति दुःखितो बाढग्लानः । (श्भि २४८) अभीक्ष्णमस्य वातो वा कुप्यते पित्तं व श्लेष्मं वा विषूचिका वास्य काये संतिष्ठते । अपि त्वस्य दशत्यहिर्वृश्चिको वा शतपदी वा मनुष्यो वैनं विहेठयत्यमनुष्यो वा । न च लाभी भवति चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणाम् । अयमेवंभागीयः प्रयोगान्तरायो वेदितव्यः ॥ (इ)-च्-इइल्-११-ब्-(२) म्स्.६१ २ , स्ह्.१४५-२१, प्.७० ५, द्.५९ ६, न्.६२ १, चो.६३ १, छ्.४२० १६ प्राविवेक्यान्तरायः कतमः । यद्भोजनगुरुको भवति । बह्वर्थो बहुकृत्यो बहुकरणीयः कर्मारामरतिं रतो भवति । तेषु तेष्वितिकरणीयेषु प्रसृतमानसः । भाष्यारामो भवति । शक्तः प्रतिबलः सन् प्राविवेक्ये प्रहाणे प्रतिसंलयने भावनायामुद्देशस्वाध्यायमात्रकेण संतुष्टः । निद्रारामो भवति । स्त्यानमिद्धपर्यवस्थितः कुसीदजातीयो निद्रासुखं पार्श्वसुखं शयनसुखं च स्वीकरोति । सङ्गणिकारामो भवति । सार्धं गृहस्थप्रव्रजितै राजकथां वा करोति, चोरकथां वान्नकथां वा पानकथां वा वस्त्रकथां वा वेश्याकथां वा वीथीकथां वा जनपदमहामात्राख्यानकथां वा लोकाख्यानकथां वा समुद्राख्यानकथां वा । इत्येवंभागीययानर्थोपसंहितया कथया कालमतिनामयति । तत्र चाभिरतो भवत्यभीक्ष्णञ्च गणसंनिपातबहुलो भवति । तेषु तेष्वधिकरणेषु व्याक्षिप्तमानसो भवति व्याकुलमानसः । (श्भि २५०) संसर्गारामो भवति । गृहस्थप्रव्रजितानामसमवहितानां च [म्थोङ्बर्ऽदोद्चिङ् । फ्रद्प र्नम्स्दङ्ऽब्रल्बर्मिऽदोद्प दङ्] । प्रपञ्चारामो भवति । प्रपञ्चरतोऽवक्रमणीयेषु पूर्वंगमः प्राविवेक्येषु निक्षिप्तधुरः । इम एवंभागीया धर्माः प्रविवेकान्तरायो वेदितव्यः । यैः समवहितैः संमुखीभूतैर्न सुकरं भवत्यरण्यवनप्रस्थानि प्रान्तानि शयनासनान्यध्यावसितुम्, अरण्यानि वा वृक्षमूलानि वा शून्यागाराणि वा ॥ (इ)-च्-इइइ-११-ब्-(३) म्स्.६१ ६ , स्ह्.१४७-२, प्.७० ६, द्.५९ ५, न्.६२ २, चो.६३ ७, छ्.४२० ५ प्रतिसंलयनान्तरायः कतमः । तद्यथा प्रतिसंलयनमुच्यते शमथो विपश्यना च । तत्रास्ति शमथान्तरायः, अस्ति विपश्यनान्तरायः ॥ (इ)-च्-इइल्-११-ब्-(३)-इ म्स्.६१ १ , स्ह्.१४७-४, प्.७० ७, द्.५९ ६, न्.६२ २, चो.६४ १, छ्.४२० ७ तत्र शमथान्तरायः कतमः । प्रमादोऽदेशवासश्च । यथास्य प्रमत्तस्य स्त्यानमिद्धं वा चित्तं पर्यवनहति, शमथमात्रं वास्वादयति, लीनत्वाय वा चित्तमुपनामयति, अन्धकारायितत्वं वा चेतसो भवति । यद्रूपेण चादेशवासेन मनुष्यकृतो वामनुष्यकृतो वा परतः संघट्टो भवति । येनास्य चित्तं बहिर्धा विक्षिप्यते । अयं शमथान्तरायः प्रतिसंलयनान्तरायो वेदितव्यः ॥ (श्भि २५२) (इ)-च्-इइल्-११-ब्-(३)-इइ म्स्.६१ २ , स्ह्.१४७-१२, प्.७१ २, द्.६० १, न्.६२ ५, चो.६४ ४, छ्.४२० १३ विपश्यनान्तरायः कतमः । यदुतात्मसंप्रग्राहश्चापल्यं च ॥ (इ)-च्-इइल्-११-ब्-(३)-इइ-(अ) म्स्.६१ २ , स्ह्.१४७-१४, प्.७१ २, द्.६० १, न्.६२ ५, चो.६४ ४, छ्.४२० १४ तत्रात्मसंप्रग्रहो यथापि तद्"अहमस्त्युच्चकुलः प्रव्रजितोऽलीनः, अन्ये च भिक्षवो न तथे"त्यात्मानमुत्कर्षयति संप्रगृह्णाति, परांश्च पंसयति । एवम् "आध्यकुलप्रव्रजितोऽदीनः", एवम् "अभिरूपो दर्शनीयः प्रासादिकः", एवं "बहुश्रुतः श्रुताधारः श्रुतसंनिचयः", एवम् "अहमस्मि कल्याणवाक्यो वाक्करणेनोपेतः, अन्ये च भिक्षवो न तथे"त्यात्मानमुत्कर्षयति संप्रगृह्णाति, परांश्च पंसयति । स आत्मानं संप्रगृह्णान् ये ते भवन्ति भिक्षवः स्थविरा रात्रिज्ञा अभ्यवचीर्णब्रह्मचर्यास्तान्न कालेन कालं परिपृच्छति परिप्रश्नी करोति । ते चास्य न कालेन कालमविवृतानि च स्थानानि विवृण्वन्ति, विवृतानि च स्थानान्युत्तानीकुर्वन्ति, न च गम्भीरमर्थपदं साधु च सुष्ठु च प्रज्ञया प्रतिविध्य संप्रकाशयन्ति यावदेव ज्ञानदर्शनस्य विशुद्धये । एवमस्य स आत्मसंप्रग्रह आन्तरायिको भवति यदुत विपश्यनायाः । पुनरपरमल्पमात्रकस्यावरमात्रकस्य ज्ञानदर्शनमात्रकस्य स्पर्शविहारमात्रकस्य लाभी भवति । स तेन ज्ञानमात्रकेण दर्शनमात्रकेण (श्भि २५४) स्पर्शविहारमात्रकेणात्मानमुत्कर्षयति संप्रगृह्णाति । स आत्मानं संप्रगृह्णंस्तावता संतुष्टो भवति, नोत्तरि व्यायच्छते । एवमस्यान्तरायः कृतो भवत्यात्मसंप्रग्रहेण यदुत विपश्यनायाः ॥ (इ)-च्-इइल्-११-ब्-(३)-इइ-(ब्) म्स्.६१ ६ , स्ह्.१४८-१३, प्.७१ ३, द्.६० १, न्.६३ ५, चो.६४ ४, छ्.४२० २९ चपलो वा पुनरनुपशान्तेन्द्रियो भवत्युद्धतेन्द्रिय उन्नतेन्द्रियः । स दूषितचित्ती भवति दुर्भाषितभाषी दुष्कृतकर्मकारी, न स्थिरं धर्मांश्चिन्तयति, न दृढं चिन्तयति । येन विपश्यनां न पूरयति न विशोधयति । एवमस्य चापल्यमन्तरायो भवति यदुत विपश्यनाया इति ॥ (इ)-च्-इइल्-११-ब्-(३)-इइइ म्स्.६२ १ , स्ह्.१४८-२०, w.*८०-१९, प्.७१ ६, द्.६० ३, न्.६३ ७, चो.६४ ६, छ्.४२० ५ द्वौ धर्मौ शमथान्तरायौ । यदुत प्रमादोऽदेशवासश्च । द्वौ धर्मौ विपश्यनान्तरायौ । यदुतात्मसंप्रग्रहश्चापल्यं च । इति यश्च शमथान्तरायः । यश्च विपश्यनान्तरायः । अयमुच्यते प्रतिसंलयनान्तरायः । अयं च पुनरन्तरायस्य समासार्थ इति ॥ (इ)-च्-इइल्-११-च्म्स्.६२ २ , स्ह्.१४९-२, प्.७१ ८, द्.६० ४, न्.६३ १, चो.६४ ७, छ्.४२० ९ यश्चायं समासार्थो यश्च पूर्वको विस्तरविभागस्तदेकध्यमभिसंक्षिप्यान्तराय इत्युच्यते । अस्य चान्तरायस्य विपर्ययेणानन्तरायो (श्भि २५६) वेदितव्य इति । य एषामन्तरायाणामभावो विगमोऽसङ्गतिरसमवधनम् । अयमुच्यतेऽनन्तरायः ॥ (इ)-च्-इइल्-१२-अ म्स्.६२ ३ , स्ह्.१४९-८, w.*८०-३०, प्.७२ २, द्.६० ५, न्.६३ ३, चो.६५ १, छ्.४२० ११ त्यागः कतमः । यद्दानमनवद्यं चित्तालंकारार्थं चित्तपरिष्कारार्थं योगसंभारार्थमुत्तमार्थस्य प्राप्तये ददाति । तत्र को ददाति । कुत्र ददाति । किं ददाति । केन ददाति । कथं ददाति । कस्माद्ददाति । येनास्य दानमनवद्यं भवति ॥ (इ)-च्-इइल्-१२-अ-(१) म्स्.६२ ३ , स्ह्.१५१-१, प्.७२ ४, द्.६० ७, न्.६३ ४, चो.६५ ३, छ्.४२० १६ आह । दाता दानपतिर्ददाति । तत्र कतमो दाता कतमो दानपतिः । यः स्वैरेव पाणिभिर्ददाति, अयमुच्यते दाता । यस्य स्वकं दीयते तच्च दातुकामस्य नादातुकामस्य, अयमुच्यते दानपतिः ॥ (इ)-च्-इइल्-१२-अ-(२) म्स्.६२ ३ , स्ह्.१५१-५, w.*८१-४, प्.७२ ५, द्.६१ १, न्.६३ ६, चो.६५ ४, छ्.४२० १८ तत्र कुत्र ददाति । आह । चतुर्षु ददाति । दुःखिताय, wपकारिणे, इष्टाय, विशिष्टाय च । (इ)-च्-इइल्-१२-अ-(२)-इ म्स्.६२ ४ , स्ह्.१५१-७, प्.७२ ६, द्.६१ २, न्.६३ ६, चो.६५ ५, छ्.४२० १९ तत्र दुःखितायेति । कृपणा वा, वनीयका वा, अध्वगा वा, याचनका (श्भि २५८) वा, अन्धा व, बधिरा वा, अनाथा वा, अप्रतिसरणा वा, उपकरणविकला इति । ये वा पुनरन्येऽप्येवंभागीयाः । इम उच्यन्ते दुःखिताः ॥ (इ)-च्-इइल्-१२-अ-(२)-इइ म्स्.६२ ४ , स्ह्.१५१-११, प्.७२ ८, द्.६१ ३, न्.६४ १, चो.६५ ६, छ्.४२० २३ उपकारिणः कतमे । तद्यथा मातापितरम्, आपायकं, पोषकम्, संवर्धकमिति । ये वा पुनरटवीकान्तरादुत्तारयन्ति, दुर्भिक्षाद्वा, परचक्रभयाद्वा, बन्धनाद्वा, आबाधाद्वा । हितोपदेशकाश्चास्य भवन्ति, सुखोपदेशका हितसुखोपसंहारकाः, उत्पन्नोत्पन्नेषु चाधिकरणेषु सहायकाः सहनन्दिनः सहशोकाः, आपत्सु चैनं न परित्यजन्तीति । ये वा पुनरन्येऽप्येवंभागीयाः । इम उच्यन्त उपकारिणः ॥ (इ)-च्-इइल्-१२-अ-(२)-इइइ म्स्.६२ ६ , स्ह्.१५१-१९, प्.७२ ४, द्.६१ ५, न्.६४ ३, चो.६५ १, छ्.४२१ १ इष्टाः कतमे । ये संस्तुताः, येषामस्यान्तिके भवति प्रेम वा गौरवं वा । भक्तिवादो वा अलप्तकाः संस्तुतकाः सप्रियकाश्च भवन्तीति । ये वा पुनरन्येऽप्येवंभागीयाः । इम उच्यन्त इष्टाः ॥ (इ)-च्-इइल्-१२-अ-(२)-इव्म्स्.६२ ७ , स्ह्.१५१-२३, प्.७२ ५, द्.६१ ७, न्.६४ ४, चो.६५ २, छ्.४२१ ४ विशिष्टाः कतमे । ते श्रमणब्राह्मणाः {म्स्श्रवण-}, साधुरूप संमताः, अव्याबाध्याः, अव्याबाध्यरताः, विगतरागाः, रागविनयाय प्रतिपन्नाः, विगतद्वेषाः, द्वेषविनयाय प्रतिपन्नाः, विगतमोहाः, मोहविनयाय प्रतिपन्ना इति । ये वा पुनरन्येऽप्येवंभागीयाः इम उच्यन्ते विशिष्टाः ॥ (श्भि २६०) (इ)-च्-इइल्-१२-अ-(३) म्स्.६२ १ , स्ह्.१५२-६, w.*८१-१०, प्.७२ ८, द्.६१ १, न्.६४ ६, चो.६५ ४, छ्.४२१ ९ तत्र किं ददातीत्याह । समासतः सत्त्वसंख्यातमसत्त्वसंख्यातं च वस्तु ददाति । (इ)-च्-इइल्-१२-अ-(३)-इ म्स्.६२ १ , स्ह्.१५२-८, प्.७२ ८, द्.६१ २, न्.६४ ७, चो.६५ ५, छ्.४२१ ११ तत्र सत्त्वसंख्यातं वस्तु कतमत् । तद्यथा पुत्रदारं दासीदासकर्मकरपौरुषेयं हस्त्यश्वगवेडककुक्कुटस्त्रीपुरुषदारकदारिकमिति । यद्वा पुनरन्यदप्येवंभागीयं वस्तु । अध्यात्मं वा पुनरुपादाय करचरणशिरोमांसरुधिरवसादीन्यनुप्रयच्छति । इदमपि सत्त्वसंख्यातं दानं यत्र बोधिसत्त्वबोधाः संदृश्यन्ते । अस्मिंस्त्वर्थे नेदं दानमभिप्रेतम् । येषु तु सत्त्वेष्वस्यैश्वर्यं भवति, वशिता च प्रभविष्णुता च, अर्हति च तान् सत्त्वान् परेषां प्रतिपादयितुम् । प्रतिपादयंश्चात्मानमनवद्यं करोति । न तद्धेतोस्तत्प्रत्ययं परे मनांसि प्रदूषयन्ति । ये च सत्त्वाः परेषु प्रतिपादितास्ते न व्यापादिता भवन्ति । इदमुच्यते नवद्यं सत्त्वसंख्यातवस्तुदानम् ॥ (इ)-च्-इइल्-१२-अ-(३)-इइ म्स्.६२ ३ , स्ह्.१५२-२१, प्.७३ ६, द्.६१ ६, न्.६४ ४, चो.६६ २, छ्.४२१ २१ असत्त्वसंख्यातं वस्तु कतमत् । तद्यथा धनवस्तु धान्यवस्तु देशवस्तु ॥ (श्भि २६२) (इ)-च्-इइल्-१२-अ-(३)-इइ-(अ) म्स्.६२ ४ , स्ह्.१५३-२, प्.७३ ६, द्.६१ ६, न्.६४ ४, चो.६६ २, छ्.४२१ २३ तत्र धनवस्तु कतमत् । तद्यथा मणिमुक्तावैदूर्यशंखशिलाप्रवाडाश्मगर्भमुसारगल्वजातरूपरजतलोहितिकादक्षिणावर्तमिति । यद्वा पुनरन्यदप्येवंभागीयं रत्नं वा हिरण्यं वा रूप्यं वा वस्त्रं वा भाण्डोपस्करं वा गन्धजातं वा माल्यजातं वा । इदमुच्यते धनवस्तुस्॥ (इ)-च्-इइल्-१२-अ-(३)-इइ-(ब्) म्स्.६२ ५ , स्ह्.१५३-८, प्.७३ १, द्.६२ १, न्.६४ ६, चो. ६६ ४, छ्.४२१ २७ धान्यं कतमत् । यत्किंचिद्भोज्यं वा पेयं वा । तद्यथा यवा वा, शालिर्वा, गोधूमा वा, कोला वा, कुलत्था वा, तिला वा, माषा वा, इक्षुरसो वा, [दर्ब दङ्,] मृद्वीकारसो वेति । यद्वा पुनरन्यद्९) अप्येवंभागीयम् । इदमुच्यते धान्यम् ॥ (श्भि २६४) (इ)-च्-इइइ-१२-अ-(३)-इइ-(च्) म्स्.६२ ६ , स्ह्. १५३-१३, प्.७३ २, द्.६२ २, न्.६४ ७, चो.६६ ५, छ्.४२१ ब्१ देशवस्तु कतमत् । तद्यथा क्षेत्रवस्तु, गृहवस्तु, आपणवस्तु, पुण्यशालाविहारप्रतिष्ठापनमिति । यद्वा पुनरन्यदप्येवंभागीयम् । इदमुच्यते देशवस्तु । तत्र यच्च सत्त्वासत्त्वसंख्यातं वस्तु, इदं ददातीति ॥ (इ)-च्-इइल्-१२-अ-(४) म्स्.६२ ६ , स्ह्.१५३-१८, प्.७३ ४, द्.६२ ४, न्.६५ २, चो.६६ ७, छ्.४२१ ५ केन ददातीति । या चालोभसहगता चेतना चित्ताभिसंस्कारो मनस्कर्म । यच्च तत्समुत्थापितं कायकर्म वाक्कर्म देयवस्तुपरित्यागाय स्वसन्ताने वा परसन्ताने वा । अनेन ददाति ॥ (इ)-च्-इइल्-१२-अ-(५) म्स्.६२ ७ , स्ह्.१५४-१, प्.७३ ६, द्.६२ ५, न्.६५ ३, चो.६६ १, छ्.४२१ ७ तत्र कथं ददातीति । श्रद्धया ददाति । आगमदृष्टिः फलदर्शी (श्भि २६६) सत्कृत्य ददाति । प्रणतचित्तः स्वहस्तं ददात्यनपविद्धम् । कालेन ददाति यथैतत्परेषामुपयोग्यं स्यात् । पराननुपहत्य ददाति । धर्मेण समयेनासाहसेन समुदानयित्वा शुचि ददाति । प्रणीतं कल्पिकं ददाति । येन न परे सावद्या भवन्ति, नात्मा । अभीक्ष्णं ददाति । विनीय मात्सर्यमलं संनिधिमलं च दानं ददाति । पूर्वमेव दानात्सुमना ददंश्चित्तं प्रसादयति दत्त्वा चाविप्रतिसारी भवति । एवं ददाति ॥ (इ)-च्-इइल्-१२-अ-(६) म्स्.६३ २ , स्ह्.१५४-११, w.*८१-१६, प्.७४ ३, द्.६२ १, न्.६५ ७, चो.६६ ४, छ्.४२१ १७ कस्माद्ददाति । आह । कारुण्याद्वा ददाति यदुत दुःखितेषु । कृतज्ञतया ददाति यदुतोपकारिषु । प्रेम्णा गौरवेण भक्त्या ददाति यदुतेष्टेषु । इऔकिकलोकोत्तरविशेषप्रार्थनया ददाति यदुत विशिष्टेषु । तस्माद्ददातीत्युच्यते ॥ (इ)-च्-इइल्-१२-ब्म्स्.६३ ३ , स्ह्.१५४-१६, प्.७४ ५, द्.६२ ३, न्.६५ १, चो.६६ ६, छ्.४२१ २१ एभिराकारैरतोऽस्य गृहिणो वा प्रव्रजितस्य वा चित्तालंकारार्थं चित्तपरिष्कारार्थं योगसंभारार्थमुत्तमार्थस्य प्राप्तये तद्दानम्, अनवद्यं भवति । अयमुच्यते त्यागः ॥ (श्भि २६८) (इ)-च्-इइल्-१३-अ म्स्. ६३ म्३,स्ह्. १५५-१, w.*८१-२६, प्.७४ ७, द्.६२ ४,न्.६५ ३,चो.६६ ७,छ्.४२१ २५ श्रमणालंकारः कतमः । तद्यथैकत्यः श्राद्धो भवति, अशठः, अल्पाबाधः, आरब्धवीर्यजातीयः, प्राज्ञः, अल्पेच्छः, संतुष्टः, सुपोषः, सुभरः, धुतगुणसमन्वागतः, प्रासादिकः, मात्रज्ञः, सत्पुरुषधर्मसमन्वागतः, पण्डितलिङ्गसमन्वागतः, क्षमः, सूरतः, पेशलश्च भवति ॥ (इ)-च्-इइल्-१३-अ-(१) म्स्.६३ म्४,स्ह्. १५५-८, प्.७४ १, द्.६२ ५, न्.६५ ४, चो.६७ २, छ्.४२१ ५ कथं श्राद्धो भवति । प्रसादबहुलो भवति, अवकल्पनाबहुलः, विमुक्तिबहुलः, छन्दिकश्च कुशलेषु धर्मेषु । स शास्तरि प्रसीदति, न काङ्क्षति, न विचिकित्सति । शास्तारं सत्करोति, गुरुकरोति, मानयति, पूजयति । सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरति । यथा शास्तर्येवं धर्मे सब्रह्मचारिषु शिक्षायामववादानुशासन्यां प्रतिसंस्तरेऽप्रमादे समाधौ । एवं श्राद्धो भवति ॥ (इ)-च्-इइल्-१३-अ-(२) म्स्.६३ ५ ,स्ह्.१५५-१६, प्.७४ ५, द्.६३ १, न्.६५ ७, चो.६७ ५, छ्.४२१ १२ कथमशठो भवति । ऋजुको भवति, ऋजुकजातीयः । यथाभूतमात्मानमाविष्कर्ता भवति, शास्तुरन्तिके विज्ञानां च सब्रमचारिणाम् । एवमशठो भवति ॥ (श्भि २७०) (इ)-च्-इइल्-१३-अ-(३) म्स्.६३ ६ ,स्ह्. १५६-३, प्.७४ ६, द्.६३ २, न्.६६ १, चो.६७ ६, छ्.४२१ १४ कथमल्पाबाधो भवति । अरोगजातीयः समया पाचन्या ग्रहण्या समन्वागतो भवति, नात्युष्णया, नातिशीतया, अव्याबाधया, ऋतुसुखया। ययास्याशितपीतखादितास्वादितानि सम्यक्सुखेन परिपाकं गच्छन्ति । एवमल्पाबाधो भवति ॥ (इ)-च्-इइल्-१३-अ-(४) म्स्.६३ ७ ,स्ह्. १५६-८, प्.७४ ८, द्.६३ ३, न्.६६ २, चो.६७ ७, छ्.४२१ १८ कथमारब्धवीर्यजातीयो भवति । स्थामवान् विहरति, वीर्यवान्, उत्साही, दृढपराक्रमः, अनिक्षिप्तधुरः कुशलेषु धर्मेषु । दक्षश्च भवति, अनलसः, उत्थानसंपन्नः । कर्ता भवति विज्ञानां सब्रह्मचारिणां कायेन वैयापृत्यम् । एवमारब्धवीर्यजातीयो भवति ॥ (इ)-च्-इइल्-१३-अ-(५) म्स्.६३ १ ,स्ह्.१५६-१३, प्.७५ २, द्.६३ ४, न्.६६ ४, चो.६७ २, छ्.४२१ २२ कथं प्राज्ञो भवति । मेधास्मृतिबुद्धिसंपन्नो भवति । अधन्धेन्द्रियः, अमूढेन्द्रियः, अनेडकः, अहस्तसंवाचिकः प्रतिबलः सुभाषितदुर्भाषितानां धर्माणामर्थमाज्ञातुमिति । सहजयापि बुद्ध्या (श्भि २७२) समन्वागतो भवति । प्रायोगिकयापि बुद्ध्या समन्वागतो भवति । एवं प्राज्ञो भवति ॥ (इ)-च्-इइल्-१३-अ-(६) म्स्.६३ १ ,स्ह्.१५६-१९, प्.७५ ४, द्.६३ ६, न्.६६ ६, चो.६७ ३, छ्.४२१ २६ कथमल्पेच्छो भवति । यावद्भिर्गुणैः समन्वागतो भवत्यल्पेच्छतामादिं कृत्वा, तैः परतो ज्ञातुं न समन्वेषते, कश्चिन्मे परे न जानीयुः, "अल्पेच्छ" इति वा, "एवंगुणयुक्त" इति । एवमल्पेच्छो भवति ॥ (इ)-च्-इइल्-१३-अ-(७) म्स्.६३ २ ,स्ह्. १५७-१, प्.७५ ६, द्.६३ ७, न्.६६ ७, चो.६७ ५, छ्.४२१ २८ कथं संतुष्टो भवति । इतरेतरेण चीवरपिण्डपातेन शयनासनेन तुष्टो भवति, संतुष्टः । सोऽलब्ध्वा चीवरं लूहं वा प्रणीतं वा नोत्कण्ठति, न परितस्यति । लब्ध्वा च पुनररक्तः परिभुङ्क्तेऽसक्त इति विस्तरेण पूर्ववत् । यथा चीवरमेवं पिण्डपातः शयनासनम् । एवं संतुष्टो भवति ॥ (इ)-च्-इइल्-१३-अ-(८) म्स्.६३ ३ ,स्ह्. १५७-७, प्.७५ ८, द्.६३ २, न्.६६ २, चो.६७ ६, छ्.४२२ ५ कथं सुपोषो भव्ति । आत्मास्यैकः पोष्यो भवति । न तु परे, तद्यथा दारका वा मनुष्या वेति, ये वा पुनरन्येऽपि के चिद् । येषामर्थाय यान् पर्येष्टिमापद्येत, परे चैनं दायकदानपतयो दुष्पोष्यमिति पश्येरन् । एवं सुपोषो भवति ॥ (श्भि २७४) (इ)-च्-इइल्-१३-अ-(९) म्स्.६३ ४ ,स्ह्.१५७-१२, प्.७५ २, द्.६३ ३, न्.६६ ३, चो.६८ १, छ्.४२२ ७ कथं सुभरो भवति । अल्पेनापि यापयति । लूहेनापि यापयति । एवं सुभरो भवति ॥ (इ)-च्-इइल्-१३-अ-(१०) म्स्.६३ ४ ,स्ह्.१५७-१४, w.* ८२-१, प्.७५ ३, द्.६३ ३, न्.६६ ४, चो.६८ १, छ्.४२२ ९ कथं धुतगुणसमन्वागतो भवति । प्राप्तपिण्डपातिको भवति, सावदानपिण्डपातिकः । एकासनिकः । खलुपश्चाद्भक्तिकः । त्रैचीवरिकः । नामतिकः । पांसुकूलिकः । आरण्यकः । वृक्षमूलिकः । आभ्यवकाशिकः । श्माशानिकः । नैषद्यिकः । )याथासंस्तरिकः । त एते पिण्डपातं चीवरं शयनासनमारभ्य द्वादशका धुतगुणा भवन्ति त्रयोदशका वा । तत्र पिण्डपातिकत्वं भिद्यमानं द्विधा भवति, प्राप्तपिण्डपातिकः सावदानपिण्डपातिकश्च ॥ (इ)-च्-इइल्-१३-अ-(१०)-इ म्स्.-,स्ह्. १५८-७, प्.७५ ५, द्.६३ ६, न्.६६ ६, चो.६८ ४, छ्.४२२ १५ तत्र प्राप्तपिण्डपातिकः कतमः । [ऽद्रिस्पऽइ ख्यिं दग्नस्] यथालब्धं यथोपसंपन्नं पिण्डपातं परिभुङ्क्ते ॥ (श्भि २७६) (इ)-च्-इइल्-१३-अ-(१०)-इइ म्स्.६३ ५ , स्ह्.१५८-७,w.*८२-१३,प्.७५ ७,द्.६३ ६, न्.६६ ७,चो.६८ ४,छ्.४२२ १७ सावदानपिण्डपातिकः कतमः । वेश्मानुवेश्य कुलानि भिक्षित्वा पर्यटित्वा यथालब्धं यथोपसंपन्नं पिण्डपातं परिभुङ्क्ते । नो त्वुच्चैः शुण्डां प्रणिधाय कुलान्युपसंक्रामति । "अतोऽहं लप्स्ये प्रणीतं खादनीयं भोजनीयं यावदाप्तम्" । तत्र पिण्डपातिकत्वमविशेषेणारभ्य द्वादश भवन्ति प्रभेदं पुनरारभ्य त्रयोदश ॥ (इ)-च्-इइल्-१३-अ-(१०)-इइइ म्स्.६३ ६ , स्ह्.१५८-१४, प्.७६ १, द्.६४ १, न्.६७ २, चो.६८ ६, छ्.४२२ २१ तत्रैकासनिकत्वं कतमत् । एकस्मिन्नासने निषण्णो यावत्परिभोक्तव्यं तावत्परिभुङ्क्ते । व्युत्थितश्च पुनस्तस्मादासनान्न परिभुङ्क्ते । इदमुच्यते एकासनिकत्वम् ॥ (इ)-च्-इइल्-१३-अ-(१०)-इव्म्स्.६३ ७ ,स्ह्.१५८-१८, प्.७६ २, द्.६४ २, न्.६७ ३, चो.६८ ७, छ्.४२२ २३ खलुपश्चाद्भक्तिकत्वं कतमत् । भोजनार्थं निषण्णस्तावन्न परिभुङ्क्ते, यावत्सर्वभोजनं प्रतीच्छति, यावता जानाति शक्ष्यामि यापयितुम् । यतश्च पुनर्जानीते "न मेऽत उत्तरि भोजनेन कृत्यं (श्भि २७८) भविष्यती"ति, ततः सर्वं परिगृह्यारभते परिभोक्तुम् । एवं खलुपश्चाद्भक्तिको भवति ॥ (इ)-च्-इइल्-१३-अ-(१०)-व्म्स्.६४ १ ,स्ह्.१५९-२, प्.७६ ४, द्.६४ ३, न्.६७ ४, चो.६८ १, छ्.४२२ २८ कथं त्रैचीवरिको भवति । त्रिभिश्च चीवरैर्यापयति, सांघाटिना, उत्तरासंगेन, अन्तर्वासेन च । त्रयाणां चीवराणामतिरेकमुत्तरं न धारयति । एवं त्रैचीवरिको भवति ॥ (इ)-च्-इइल्-१३-अ-(१०)-वि म्स्.६४ १ ,स्ह्.१५९-६, प्.७६ ५, द्.६४ ५, न्.६७ ६, चो.६८ २, छ्.४२२ २ कथं नामतिको भवति । यत्किंचिच्चीवरं धारयति त्रिचीवरं वा, अतिरेकचीवरं वा । सर्वं तदौर्णिकं धारयति । न त्वन्यत् । एवं नामतिकं धारयति ॥ (इ)-च्-इइल्-१३-अ-(१०)-विइ म्स्.६४ २ ,स्ह्.१५९-१०, प्.७६ ६, द्.६४ ५, न्.६७ ६, चो.६८ ३, छ्.४२२ ५ कथं पांसुकूलिको भवति । यच्चीवरं परैर्मुक्तं भवत्युच्छिष्टं छोरितं रथ्यायां वा, वीथ्यां वा, चत्वरे वा, श्र्ङ्गाटके वा, पथि वा, उत्पथे वा, उच्चारसंसृष्टं वा प्रस्रावसंसृष्टं वा, उच्चारप्रस्रावपूयरुधिरखेटप्रक्षितं वा । ततो यदशुचि तदपनीय, सारमादाय, शोधयित्वा सीवित्वा विवर्णीकृत्य धारयति । एवं पांसुकूलिको भवति ॥ (श्भि २८०) (इ)-च्-इइल्-१३-अ-(१०)-विइइ म्स्.६४ ३ ,स्ह्.१५९-१७, प्.७६ १, द्.६४ ६, न्.६७ १, चो.६८ ५, छ्.४२२ ९ कथमारण्यको भवति । अरण्यवनप्रस्थानि प्रान्तानि शयनासनान्यध्यावसति, यानि व्यवकृष्टानि ग्रामनिगमानाम् । एवमारण्यको भवति ॥ (इ)-च्-इइल्-१३-अ-(१०)-इx म्स्.६४ ३ ,स्ह्. १५९-२०, प्.७६ २, द्.६४ ७, न्.६७ १, चो.६८ ६, छ्.४२२ १२ कथं वृक्षमूलिको भवति । वृक्षमूले वासं कल्पयति वृक्षमूलं निश्रित्य । एवं वृक्समूलिको भवति ॥ (इ)-च्-इइल्-१३-अ-(१०)-x म्स्.६४ [मर्गिन्],स्ह्. १६०-३, प्.७६ ३, द्.६४ १, न्.६७ २, चो.६८ ६, छ्.४२२ १४ कथमाभ्यवकाशिको भवति । अभ्यवकाशे वासं कल्पयति, अनवच्छन्ने विवृते देशे । एवमाभ्यवकाशिको भवति ॥ (इ)-च्-इइल्-१३-अ-(१०)-xइ म्स्.६४ [मर्गिन्],स्ह्. १६०-६, प्.७६ ३, द्.६४ १, न्.६७ ३, चो.६८ ७, छ्.४२२ १५ कथं श्माशानिको भवति । श्मशाने वासं कल्पयति, यत्र मृतमृतो जनकायोऽभिनिर्ह्रियते । एवं श्माशानिको भवति ॥ (इ)-च्-इइल्-१३-अ-(१०)-xइइ म्स्.६४ ४ ,स्ह्. १६०-९, प्.७६ ४, द्.६४ २, न्.६७ ३, चो.६८ ७, छ्.४२२ १७ कथं नैषद्यिको भवति । मञ्चे वा पीठे वा तृणसंस्तरे वा निषद्यया कालमतिनामयति । नो तु मञ्चं वा पीठं वा कुड्यं वा वृक्षमूलं वा तृणसंस्तरं वा निश्रित्य पृष्ठं वा पार्श्वं वा ददाति । एवं नैषद्यिको भवति ॥ (श्भि २८२) (इ)-च्-इइल्-१३-अ-(१०)-xइइइ म्स्.६४ ५ ,स्ह्.१६०-१५, प्.७६ ५, द्.६४ ३, न्.६७ ४, चो.६९ १, छ्.४२२ २१ कथं याथासंस्तरिको भवति । यस्मिन् तृणसंस्तरे वा पर्णसंस्तरे वा शय्यां कल्पयति । तृणसंस्तरं वा पर्णसंस्तरं वा सकृद्यथैव संस्तृतं भवति तथैव शय्यां कल्पयति । नो तु पुनर्विकोपयत्यभिसंस्करोति च । एवं याथासंस्तरिको भवति ॥ (इ)-च्-इइल्-१३-अ-(१०)-अ म्स्.६४ ५ ,स्ह्.१६०-२०,w.८२-१८,**८२-२९, प्.७६ ७, द्.६४ ४, न्.६७ ५, चो.६९ २, छ्.४२२ २४ केनैते धुतगुणा उच्यन्ते । तद्यथा, ऊर्णा वा कर्पासं वा यस्मिन् समये धुतं भवति संकृत्तं विचूर्णं तस्मिन् समये मृदु च भवति लघु च कर्मण्यं च, यदुत सूत्राभिनिर्हारे वा तूलाभिनिर्हारे वा । एवमेवेहैकत्यस्य पिण्डपातपातरागेण पिण्डपाते चित्तं सक्तं भवति संसक्तं, चीवररागेण चीवरे चित्तं सक्तं भवति संसक्तम्, शयनासनरागेण शयनासने चित्तं सक्तं भवति संसक्तम् । स एभिर्धुतगुणैर्विशोधयत्यृजूकरोति, मृदु कर्मण्यमार्जवमास्रवं विधेयम्, यदुत ब्रह्मचर्यवासाय । (श्भि २८४) तेनोच्यन्ते धुतगुणा इति ॥ (इ)-च्-इइल्-१३-अ-(१०)-ब्म्स्.६४ २ , स्ह्.१६१-९,प्.७७ ३, द्.६४ ७, न्.६८ २, चो.६९ ५, छ्.४२२ ४ तत्र पिण्डपातरागो द्विविधोऽन्तरायः । प्रणितभोजनरागः प्रभूतभोजनरागश्च । तत्र प्रणीतभोजनरागस्य प्रहाणाय पिण्डपातिकः । प्रभूतभोजनरागस्य प्रहाणायैकासनिकः खलुपश्चाद्भक्तिकश्च भवति । चीवररागो त्रिविधोऽन्तरायः । प्रभूतचीवररागश्चीवरे मृदुसंस्पर्शरागः प्रणीतचीवररागश्च । तत्र प्रभूतचीवररागस्य प्रहाणाय त्रैचीवरिको भवति । चीवरे मृदुसंस्पर्शरागस्य प्रहाणाय नामतिको भवति । प्रणीतचीवररागस्य प्रहाणाय पांशुकूलिको भवति । शयनासनरागश्चतुर्विधोऽन्तरायः । तद्यथा संसर्गरागः, प्रतिश्रयरागः, पार्श्वसुखशयनसुखरागः, आस्तरणप्रत्यास्तरणोपच्छादनरागः । तत्र संसर्गरागस्य प्रहाणायारण्यको भवति । प्रतिश्रयरागस्य प्रहाणाय वृक्षमूलिक आभ्यवकाशिकः श्माशानिको भवति । अपि च श्माशानिकत्वं मिथुनरागस्य प्रहाणाय भवति । पार्श्वसुखशयनसुखरागस्य प्रहाणाय नैषद्यिको भवति । आस्तरणप्रत्यास्तरणोपच्छादनरागस्य प्रहाणाय याथासंस्तरिको भवति । एवं (श्भि २८६) धुतगुणसमन्वागतो भवति ॥ (इ)-च्-इइल्-१३-अ-(११) म्स्.६४ ५ , स्ह्.१६२-७, प्.७७ ३, द्.६५ ५, न्.६८ ७, चो.६९ ४, छ्.४२२ १८ कथं प्रासादिको भवति । प्रासादिकेनाभिक्रमप्रतिक्रमेण समन्वागतो भवति, आलोकितव्यवलोकितेन संमिञ्जितप्रसारितेन सांघाटीचीवरपात्रधारणेन । एवं प्रासादिको भवति ॥ (इ)-च्-इइल्-१३-अ-(१२) म्स्.६४ ५ ,स्ह्.१६२-११, प्.७७ ४, द्.६५ ६, न्.६८ १, चो.६९ ५, छ्.४२२ २० कथं मात्रज्ञो भवति । इह श्राद्धा ब्राह्मणगृहपतयो स्वर्थं प्रवारयन्ति, यदुत चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः । तत्र प्रतिग्रहे मात्रां जानाति एवं मात्रज्ञो भवति ॥ (इ)-च्-इइल्-१३-अ-(१३) म्स्.६५ १ ,स्ह्.१६२-१५, प्.७७ ६, द्.६५ ७, न्.६८ ३, चो.६९ ६, छ्.४२२ २२ कथं सत्पुरुषधर्मसमन्वागतो भवति । उच्चकुलप्रव्रजितो वा सन्नाढ्यकुलप्रव्रजितो वाभिरूपो वा दर्शनीयः प्रासादिको बहुश्रुतो वाक्करणेनोपेतः । अन्यतमान्यतमस्य वा ज्ञानमात्रकस्य दर्शनमात्रकस्पर्शविहारमात्रकस्य लाभी सन्नेतेन नात्मानमुत्कर्षयति परांश्च पंसयति । [छोस्दङ्र्जेस्सु म्थुन् पऽइ छोस्ऽबऽऽशिग्ब्स्ग्रुब्पर्ब्य ब खो न यिन् पर्रिग्नस्।] नान्यत्र (श्भि २८८) धर्मानुधर्मप्रतिपन्नो भवति । एवं सत्पुरुषधर्मसमन्वागतो भवति ॥ (इ)-च्-इइल्-१३-अ-(१४) म्स्.६५ २ ,स्ह्.१६२-२२, प्.७८ १, द्.६५ २, न्.६८ ५, चो.७० १, छ्.४२२ २८ कथं पण्डितलिङ्गसमन्वागतो भवति । कर्मलक्षणो बालः कर्मलक्षणः पण्डितः । यथा कथमिति । बालो दुश्चिन्तितचिन्ती भवति, दुर्भाषितभासी दुष्कृतकर्मकारी । पण्डितः पुनः सुचिन्तितचिन्ती भवति, सुभाषितभाषी सुकृतकर्मकारी । एवं पण्डितलिङ्गसमन्वागतो भवति ॥ (इ)-च्-इइल्-१३-अ-(१५) म्स्.६५ ३ ,स्ह्.१६३-६, प्.७८ ४, द्.६५ ४, न्.६८ ७, चो.७० ३, छ्.४२३ ४ कथं क्षमो भवति । आक्रुष्टो न प्रत्याक्रोशति । रोषितो न प्रतिरोषयति । ताडितो न प्रतिताडयति । भण्डितो न प्रतिभण्डयति । स चायुष्मान् क्षमो भवति शीतस्योष्णस्य जिघत्सायाः पिपासाया दंशमशकवातातपसरीसृपसंस्पर्शाणाम्, परतो दुरुक्तानां दुरागतानां वचनपथानाम् । शारीरिकाणां वेदनानां दुःखानां तीव्राणां खराणां कटुकानाममनापानां प्राणहारिणीनां क्षमो भवत्यधिवासनजातीयः । एवं क्षमो भवति ॥ (इ)-च्-इइल्-१३-अ-(१६) म्स्.६५ ४ ,स्ह्.१६३-१५, प्.७८ ७, द्.६५ ६, न्.६९ २, चो.७० ५, छ्.४२३ ९ कथं सूरतो भवति । यथापि तन्मैत्रेण कायकर्मणा समन्वागतो भवति, मैत्रेण वाक्कर्मणा, मैत्रेण मनस्कर्मणा, शास्तुरन्तिके विज्ञानां च सब्रह्मचारिणाम् । साधारणपरिभोगी च भवति, अप्रतिभोगी च भवत्यप्रतिगुप्तभोजी, लाभैर्धार्मिकैर्धर्मप्रतिलब्धैः, (श्भि २९०) पात्रगतैः पात्रपर्यापन्नैः। शीलसामान्यगतश्च भवति, दृष्टिसामान्यगतश्च । स एभिः षड्भिः संरञ्जनीयैर्धर्मैः समन्वागतः प्रियकरणैर्गुरुकरणैरविवादकरणैः, सुखसंवास्यो भवति, अविहेठनजातीयः । अभिनन्दन्ति चैनं विज्ञाः सब्रह्मचारिण एकव्यवसायम् । एवं सूरतो भवति ॥ (इ)-च्-इइल्-१३-अ-(१७) म्स्.६५ ६ ,स्ह्. १६४-३, प्.७८ ३, द्.६६ २, न्.६९ ५, चो.७० ५, छ्.४२३ १८ कथं पेशलो भवति । विगतभृकुटिर्भवत्युत्तानमुखवर्णः, स्मितपूर्वंगमः, पूर्वाभिभाषी, प्रियवादी, संग्रहशीलः, शुद्धसन्तानः । एवं पेशलो भवति ॥ (इ)-च्-इइल्-१३-ब्म्स्.६५ ७ ,स्ह्. १६४-६, प्.७८ ५, द्.६६ ३, न्.६९ ६, चो.७० ३, छ्.४२३ २० स एभिर्धर्मैः समन्वागतो धर्मकामो भवति, गुणकामः । न इआभसत्कारकीर्तिश्लोककामः । न समारोपिकया मिथ्यादृष्ट्या समन्वागतो भवति, नाप्यपवादिकया । असन्तं धर्मं न समारोपयति । सन्तं धर्मं नापवदति । स "यत्तद्भवति कवितं कावेयं चित्राक्षरं चिह्नपदव्यञ्जनं लोकायतप्रतिसंयुक्तम्, तन्निरर्थकम्" इति विदित्वा, आरात्परिवर्जयति, न तेनेयते, न तेन प्रीयते । (श्भि २९२) न चोत्सदं पात्रचीवरं धारयति । गृहस्थैः सार्धं संसर्गं परिवर्जयति क्लेशवर्धनम् । आर्यैः सह संसर्गं करोति ज्ञानविशोधकम् । न च मित्रकुलानि करोति प्रतिगृह्णाति । "मा मे ततो निदानं भविष्यत्यनेकपर्यायेण व्याक्षेपाद्व्यापारो वा तेषां वा पुनर्विपरिणामादन्यथीभावादुत्पत्स्यन्ते शोकपरिदेवदुःखदौर्मनस्योपायासा" इति । उत्पन्नोत्पन्नांश्च क्लेशोपक्लेशान्नाधिवासयति, प्रजहति, विनोदयति, व्यन्तीकरोति । "मा मेऽतोनिदानमुत्पद्यते दृष्टधार्मिकं वा दुःखं सांपरायिकं वे"ति । श्रद्धादेयं च न विनिपातयति, अच्युतशीलः, अभ्रष्टव्रतः, श्रद्धादेयं परिभुङ्क्ते । न च श्रद्धादेयं प्रतिक्षिपति । न शिक्षां प्रत्याख्याति । आत्मदोषान्तरस्खलितगवेषी वा भवति । प्रतिच्छन्नकल्याणो विवृतपापकः । परदोषान्तरस्खलितेषु नाभोगः । संचिन्त्य चापत्तिर्नापद्यते जीवितहेतोरपि । आपन्नश्च लघु लघ्वेव यथाधर्मं (श्भि २९४) प्रतिकरोति । इतिकरणीयेषु च दक्षो भवत्यनलसः स्वयंकारी । न परतः कायपरिचर्यां पर्येषते । बुद्धानां च बुद्धश्रावकाणां चाचिन्त्यमनुभावं, गम्भीरां च देशनामधिमुच्यते, न प्रतिक्षिपति, "तथागता एव जानकाः पश्यकाः, नाहम्" इति विदित्वा, न च स्वयंदृष्टिपरामर्शस्थायी भवत्यसमञ्जसग्राही दुःप्रतिनिःसर्गमन्त्री । स एभिर्गुणैर्युक्त एवंविहारी एवंशिक्षमाणः श्रमणालंकारेणालंकृतः शोभते । तद्यथा कश्चिदेव पुरुषो युवा मण्डनजातीयः कामोपभोगी स्नातानुलिप्तोऽवदातवस्त्रप्रावृतो विविधैर्भूषणैरलंकृतः शोभते, तद्यथा हर्षैर्वा केयूरैर्वाङ्गुलिमुद्रिकया वा जातरूपरजतमालया वा । एवमेव स एभिर्विविधैः श्रमणालंकारैर्गुणैरलंकृतो भासते तपति विरोचते । तस्माच्छ्रमणालंकार इत्युच्यते । अयमुच्यते श्रमणालंकारः ॥ (श्भि २९६) ॥ उद्दानम् ॥ श्राद्धाशठोऽल्पाबाधवीर्यं प्रज्ञाल्पेच्छता संतुष्टिः । सुपोषता सुभरता धुतप्रासादिकमात्रता । सत्पुरुषः पण्डितलिङ्गं च क्षान्तिः सौरत्यपेशला ॥ [१] स्यादात्मपरसंपत्तिच्छन्दः शीलेन्द्रियस्तथा । भोजनं चैव जागर्या संप्रजानद्विहारिता ॥ [२] तथा कल्याणमित्रः सद्धर्मश्रवणचिन्तना । अनन्तरायस्त्यागश्च अलंकारेण पश्चिमः ॥ [३] लौकिकं चैव वैराग्यं तथा लोकोत्तरेण च । तयोश्चैव हि संभारो भूमिर्नैष्क्रम्यसंज्ञिता ॥ [४] ॥ योगाचारभूमौ श्रावकभूमिसंगृहीतायां प्रथमं योगस्थानम् ॥ (श्भिइ २) (इइ)-ए म्स्.६६ २ , स्ह्.१६९-१, w.८३-१३, प्.८० २, द्.६७ ४, न्.७० २, चो.७१ २, छ्.४२४ १ तत्र कति पुद्गला येऽस्यां नैष्क्रम्यभूमौ यथादेशितायां यथापरिकीर्तितायां निष्क्रामन्ति । कथं च पुद्गलानां व्यवस्थानं भवति । कतमदालम्बनम् । कतमोऽववादः । कतमा शिक्षा । कतमे शिक्षानुलोमिका धर्माः । कतमो योगभ्रंशः । कतमे योगाः । कतमो मनस्कारः । कतमद्योगकरणीयम् । कति योगाचाराः । कतमा योगभावना । कतमद्भावनाफलम् । कति पुद्गलपर्यायाः । कति माराः । कति मारकर्माणि । कथमारम्भो विफलो भवति ॥ (इइ)-एइ-१-अ म्स्.६६ ३ , स्ह्.१६९-१४, w.८४-१, प्.८० ७, द्.६७ ७, न्.७० ५, चो.७१ ७, छ्.४२४ १७ तत्र पुद्गला अष्टाविंशतिः । कतमेऽष्टाविंशतिः । तद्यथा मृद्विन्द्रियः । तीक्ष्णेन्द्रियः । उत्सदरागः । उत्सदद्वेषः । उत्सदमोहः । उत्सदमानः । उत्सदवितर्कः । समप्राप्तः । मन्दरजस्कजातीयः । प्रतिपन्नकः । फलस्थः । श्रद्धानुसारी । धर्मानुसारी । श्रद्धाधिमुक्तः । दृष्टिप्राप्तः । कायसाक्षी । सप्तकृद्भवपरमः । कुलंकुलः । एकवीचिकः । अन्तरापरिनिर्वायी । उपपद्यपरिनिर्वायी । अनभिसंस्कारपरिनिर्वायी । साभिसंस्कारपरिनिर्वायी । ऊर्ध्वंस्रोता । (श्भिइ ४) समयविमुक्तः । अकोप्यधर्मा । प्रज्ञाविमुक्तः । उभयतोभागविमुक्तश्चेति ॥ (इइ)-एइ-१-अ-(१) म्स्.६६ ५ , स्ह्.१७०-७, प्.८० ४, द्.६७ ४, न्.७१ २, चो.७२ ४, छ्.४२४ २५ तत्र मृद्विन्द्रियः पुद्गलः कतमः । यस्य पुद्गलस्य मृदूनीन्द्रियाणि धन्धवाहीनि मन्दवाहीनि ज्ञेये वस्तुनीति पूर्ववत् । स पुनर्द्विविधो वेदितव्यः । आदित एव मृद्विन्द्रियगोत्रो परिभावितेन्द्रियश्च ॥ (इइ)-एइ-१-अ-(२) म्स्.६६ ६ , स्ह्.१७०-१२, प्.८० ६, द्.६७ ५, न्.७१ ३, चो.७२ ५, छ्.४२४ २८ तीक्ष्णेन्द्रियः पुद्गलः कतमः । यस्य पुद्गलस्य तीक्ष्णानीन्द्रियाण्यधन्धवाहीनि भवन्त्यमन्दवाहीनि ज्ञेये वस्तुनीति पूर्ववत् । स पुनर्द्विविधो वेदितव्यः । आदित एव तीक्ष्णेन्द्रियगोत्रः परिभावितेन्द्रियश्च ॥ (इइ)-एइ-१-अ-(३) म्स्.६६ ६ , स्ह्.१७०-१७, प्.८० ७, द्.६७ ६, न्.७१ ५, चो.७२ ६, छ्.४२४ ४ रागोत्सदः पुद्गलः कतमः । येन पुद्गलेन पूर्वमन्यासु जातिषु राग आसेवितो भावितो बहुलीकृतः, स तेन हेतुना तेन प्रत्ययेनैतर्हि रञ्जनीये वस्तुनि तीव्ररागश्च भवत्यायतरागश्च । अयमुच्यते रागोत्सदः पुद्गलः ॥ (इइ)-एइ-१-अ-(४) म्स्.६६ ७ , स्ह्.१७१-१, प्.८१ १, द्.६७ ७, न्.७१ ६, चो.७२ १, छ्.४२४ ८ द्वेषोत्सदः पुद्गलः कतमः । येन पुद्गलेन द्वेषः पूर्वमन्यासु (श्भिइ ६) जातिष्वासेवितो भावितो बहुलीकृतः, तेन च हेतुना तेन प्रत्ययेनैतर्हि द्वेषणीये वस्तुनि तीव्रद्वेषश्च भवत्यायतद्वेषश्च । अयमुच्यते द्वेषोत्सदः पुद्गलः ॥ (इइ)-एइ-१-अ-(५) म्स्.६६ ८ , स्ह्.१७१-६, प्.८१ ३, द्.६८ १, न्.७१ ७, चो.७२ २, छ्.४२४ ११ मोहोत्सदः पुद्गलः कतमः । येन पुद्गलेन पूर्वमन्यासु जातिषु मोह आसेवितो भावितो बहुलीकृतः, तेन च हेतुना तेन प्रत्ययेनैतर्हि मोहनीये वस्तुनि तीव्रमोहश्च भवत्यायतमोहश्च । अयमुच्यते मोहोत्सदः पुद्गलः ॥ (इइ)-एइ-१-अ-(६) म्स्.६६ १ , स्ह्.१७१-११, प्.८१ ५, द्.६८ ३, न्.७१ २, चो.७२ ३, छ्.४२४ १५ मानोत्सदः पुद्गलः कतमः । येन पुद्गलेन पूर्वमन्यासु जातिषु मान आसेवितो भावितो बहुलीकृतः, तेन च हेतुना तेन च प्रत्ययेनैतर्हि मननीये वस्तुनि तीव्रमानश्च भवत्यायतमानश्च । अयमुच्यते मानोत्सदः पुद्गलः॥ (इइ)-एइ-१-अ-(७) म्स्.६६ १ , स्ह्.१७१-१६, प्.८१ ७, द्.६८ ४, न्.७१ ३, चो.७२ ४, छ्.४२४ १८ वितर्कोत्सदः पुद्गलः कतमः । येन पुद्गलेन पूर्वमन्यासु जातिषु वितर्क आसेवितो भावितो बहुलीकृतः, तेन च हेतुना तेनैव प्रत्ययेनैतर्हि वितर्कस्थानीये वस्तुनि तीव्रवितर्कश्च भवत्यायतवितर्कश्च । अयमुच्यते वितर्कोत्सदः पुद्गलः ॥ (श्भिइ ८) (इइ)-एइ-१-अ-(८) म्स्.६६ २ , स्ह्.१७१-२१, प्.८१ १, द्.६८ ५, न्.७१ ४, चो.७२ ६, छ्.४२४ २२ समप्राप्तः पुद्गलः कतमः । येन पुद्गलेन पूर्वमन्यासु जातिषु रागो द्वेषो मोहो मानो वितर्को नासेवितो भावितो बहुलीकृतः । न चैते धर्मा आदीनवतो दृष्टा विदूषिताः संतीरिताः । स तेन हेतुना तेन प्रत्ययेन रञ्जनीये वा वस्तुनि द्वेषणीये मोहनीये मन्यनीये वितर्कनीये न तीव्ररागो भवति नाप्यायतरागः । न चास्य न समुदाचरति रागो यदुत तेन वस्तुन । यथा राग एवं द्वेषो मोहो मानो वितर्कः । अयमुच्यते समप्राप्तः पुद्गलः ॥ (इइ)-एइ-१-अ-(९) म्स्.६६ ४ , स्ह्.१७२-८, प्.८१ ५, द्.६८ २, न्.७२ १, चो.७३ २, छ्.४२४ २९ मन्दरजस्कः पुद्गलः कतमः । येन पुद्गलेन पूर्वमन्यासु जातिषु न राग आसेवितो भावितो बहुलीकृतः । आदीनवतश्च बहुलं दृष्टो भवति विदूषितः संतीरितः । स तेन हेतुना तेन प्रत्ययेनैतर्हि रञ्जनीये वस्तुनि समवहिते संमुखीभूतेऽधिमात्रे प्रचुर उल्बणे धन्धं रागमुत्पादयति । मध्ये परीत्ते नैवोत्पादयति । यथा राग एवं द्वेषो मोहो मानो वितर्को वेदितव्यः । अयमुच्यते मन्दरजस्कः पुद्गलः ॥ (श्भिइ १०) (इइ)-एइ-१-अ-(१०) म्स्.६६ ५ , स्ह्.१७२-१७, प्.८२ १, द्.६८ ४, न्.७२ ३, चो.७३ ५, छ्.४२४ ५ प्रतिपन्नकः पुद्गलः कतमः । आह । प्रतिपन्नकाः पुद्गलाश्चत्वारः । कतमे चत्वारः । तद्यथा स्रोतापत्तिफलप्रतिपन्नकः, सकृदागामिफलप्रतिपन्नकः, अनागामिफलप्रतिपन्नकः, अर्हत्त्वफलप्रतिपन्नकश्च । अयमुच्यते प्रतिपन्नकः पुद्गलः ॥ (इइ)-एइ-१-अ-(११) म्स्.६६ ६ , स्ह्.१७३-२, प्.८२ ३, द्.६८ ५, न्.७२ ५, चो.७३ ६, छ्.४२४ ८ फलस्थः पुद्गलः कतमः । आह । स्रोतापन्नः, सकृदागामी, अनागामी, अर्हन् । अयमुच्यते फलस्थः पुद्गलः ॥ (इइ)-एइ-१-अ-(१२) म्स्.६६ ७ , स्ह्.१७५-१, प्.८२ ५, द्.६८ ७, न्.७२ ६, चो.७३ १, छ्.४२४ ११ श्रद्धानुसारी पुद्गलः कतमः । यः पुद्गलः परतोऽववादानुशासनीं पर्येषते । तद्बलेन च प्रतिपद्यते यदुत फलस्याधिगमाय । नो तूद्गृहीतेषु धर्मेषु पर्यवाप्तेषु चिन्तितेषु तुलितेषूपपरीक्षितेषु स्वयमेव शक्तो भवति प्रतिबलस्तान् धर्मान् भावनाकारेणानुसर्तुम् । नान्यत्र पुद्गलानुसारिण्या श्रद्धया प्रतिपद्यते । तस्माच्छ्रद्धानुसारीत्युच्यते ॥ (इइ)-एइ-१-अ-(१३) म्स्.६६ ८ , स्ह्.१७५-८, प्.८२ ८, द्.६९ २, न्.७२ १, चो.७३ ३, छ्.४२४ १६ धर्मानुसारी पुद्गलः कतमः । यः पुद्गलो यथाश्रुतेषु धर्मेषु पर्यवाप्तेषु चिन्तितेषु तुलितेषूपपरीक्षितेषु स्वयमेव शक्तो भवति प्रतिबलस्तान् धर्मान् भावनाकारेणानुसर्तुम् । नो तु परतोऽववादानुशासनीं पर्येषते, यदुत फलस्याधिगमाय । अयमुच्यते धर्मानुसारी पुद्गलः ॥ (श्भिइ १२) (इइ)-एइ-१-अ-(१४) म्स्.६७ १ , स्ह्.१७५-१४, प्.८२ २, द्.६९ ३, न्.७२ ३, चो.७३ ४, छ्.४२४ २० श्रद्धाधिमुक्तः पुद्गलः कतमः । आह । स एव श्रद्धानुसारी पुद्गलो यस्मिन् समये श्रामण्यफलमधिगच्छति स्पर्शयति साक्षात्करोति परतोऽववादानुशासनीमागम्य, तस्मिन् समये श्रद्धाधिमुक्त इत्युच्यते ॥ (इइ)-एइ-१-अ-(१५) म्स्.६७ २ , स्ह्.१७६-४, प्.८२ ४, द्.६९ ४, न्.७२ ४, चो.७३ ६, छ्.४२४ २३ दृष्टिप्राप्तः पुद्गलः कतमः । आह । स एव धर्मानुसारी पुद्गलो यस्मिन् समये श्रामण्यफलमधिगच्छति स्पर्शयति साक्षात्करोति परतो नाववादानुशासनीमागम्य, तस्मिन् समये दृष्टिप्राप्त इत्युच्यते ॥ (इइ)-एइ-१-अ-(१६) म्स्.६७ २ , स्ह्.१७७-३, प्.८२ ५, द्.६९ ५, न्.७२ ५, चो.७३ ७, छ्.४२४ २५ कायसाक्षी पुद्गलः कतमः । योऽयं पुद्गलोऽनुलोमप्रतिलोममष्टौ विमोक्षान् समापद्यते व्युत्तिष्ठते च । कायेन च साक्षात्कृत्य बहुलं विहरति । न च सर्वेण सर्वमास्रवक्षयमनुप्राप्नोति । अयमुच्यते कायसाक्षी पुद्गलः ॥ (इइ)-एइ-१-अ-(१७) म्स्.६७ ३ , स्ह्.१७७-८, w.८४-२५, प्.८२ ७, द्.६९ ७, न्.७२ ७, चो.७४ १, छ्.४२४ २७ सप्तकृद्भवपरमः पुद्गलः कतमः । योऽयं पुद्गलस्त्रयाणां संयोजनानां प्रहाणात्सत्कायदृष्टेः शीलव्रतपरामर्शस्य विचिकित्सायाः स्रोतापन्नो भवति । अविनिपातधर्मा नियतः संबोधिपरायणः सप्तकृद्भवपरमः सप्तकृत्वो देवांश्च मनुष्यांश्च संधाव्य संसृत्य दुःखस्यान्तं करोति । अयमुच्यते सप्तकृद्भवपरमः पुद्गलः ॥ (श्भिइ १४) (इइ)-एइ-१-अ-(१८) म्स्.६७ ४ , स्ह्.१७८-१, प्.८३ २, द्.६९ २, न्.७३ २, चो.७४ ३, छ्.४२५ २ कुलंकुलः पुद्गलः कतमः । [स्म्रस्प । रिग्स्नस्रिग्स्सु स्क्ये ब नि ग्ञिस्ते । ल्हऽइ रिग्स्नस्रिग्स्सु स्क्ये ब दङ् । मिऽइ रिग्स्नस्रिग्स्सु स्क्ये बऽओ ॥ दे ल ल्हऽइ रिग्स्नस्रिग्स्सु स्क्ये ब नि । ल्ह र्नम्स्क्यि रिग्स्नस्रिग्स्सु म्त्स्हम्स्स्ब्यर्ऽशिङ् ।ऽखोर्नस्स्दुग्ब्स्ङल्म्थर्ब्येद्प गङ्यिन् पऽओ । दे ल मिऽइ रिग्स्नस्रिग्स्सु स्क्ये ब नि । मि र्नम्स्क्यि रिग्स्नस्रिग्स्सु म्त्स्हम्स्स्ब्यर्ऽशिङ् ।ऽखोर्नस्स्दुग्ब्स्ङल्म्थर्ब्येद्प गङ्यिन् प स्ते] । उभावपि स्रोतापन्नौ पुद्गलौ वेदितव्यौ ॥ (इइ)-एइ-१-अ-(१९) म्स्.६७ ४ , स्ह्.१७८-३, प्.८३ ५, द्.६९ ४, न्.७३ ४, चो.७४ ६, छ्.४२५ ६ तत्रैकवीचिकः पुद्गलः कतमः । यस्य सकृदागामिनः पुद्गलस्यानागामिफलप्रतिपन्नकस्य कामावचराणां क्लेशानामधिमात्रमध्यक्लेशाः प्रहीणा भवन्ति । मृदुकाश्चैकेऽवशिष्टा भवन्ति । सकृच्च कामावचरदेवभवमभिनिर्वर्त्य तत्रैव परिनिर्वाति । न पुनः सकृदागच्छतीमं लोकम् । अयमुच्यत एकवीचिकः पुद्गलः ॥ (इइ)-एइ-१-अ-(२०) म्स्.६७ ५ , स्ह्.१७८-१०, प्.८३ ७, द्.६९ ५, न्.७३ ६, चो.७४ ७, छ्.४२५ ११ अन्तरापरिनिर्वायी पुद्गलः कतमः । आह । अन्तरापरिनिर्वायिणः पुद्गलास्त्रयः । एकोऽन्तरापरिनिर्वायी पुद्गलश्च्युतमात्र एवान्तराभवाभिनिर्वृत्तिकालेऽन्तराभवमभिनिर्वर्तयति । अभिनिर्वृत्ते समकालमेव परिनिर्वाति । तद्यथा परीत्तः शकलिकाग्निरुत्पन्न एव परिनिर्वाति । (श्भिइ १६) द्वितीयोऽन्तरापरिनिर्वायी पुद्गलोऽन्तराभवमभिनिर्वर्तयति । अभिनिर्वृत्तेऽन्तराभवे तत्रस्थ एव कालान्तरेण परिनिर्वाति । नो तु येनोपपत्तिभवस्तेनाद्याप्युपनतो भवति । तद्यथा, अयोगुडानां वायःस्थालानां वा दीप्ताग्निसंप्रतप्तानामयोघनैर्हन्यमानानामयःप्रपाटिकोत्पतत्येव परिनिर्वाति । तृतीयोऽन्तरापरिनिर्वायी पुद्गलोऽन्तराभवमभिनिर्वर्त्य येनोपपत्तिभवस्तेनोपनमति । उपनतश्च पुनरनुपपन्न एव परिनिर्वाति । तद्यथायस्प्रपाटिकोत्पत्य पृथिव्यामपतितैव परिनिर्वाति । त इमे त्रयोऽन्तरापरिनिर्वायिणः पुद्गला एकध्यमभिसंक्षिप्यान्तरापरिनिर्वायी पुद्गल इत्युच्यते ॥ (इइ)-एइ-१-अ-(२१) म्स्.६७ २ , स्ह्.१८०-१३, प्.८३ ७, द्.७० ४, न्.७३ ५, चो.७४ ६, छ्.४२५ २२ उपपद्यपरिनिर्वायी पुद्गलः कतमः । य उपपन्नमात्र एव परिनिर्वाति । अयमुच्यत उपपद्यपरिनिर्वायी पुद्गलः ॥ (इइ)-एइ-१-अ-(२२) म्स्.६७ २ , स्ह्.१८०-१५, प्.८४ १, द्.७० ५, न्.७३ ६, चो.७४ ७, छ्.४२५ २४ अनभिसंस्कारपरिनिर्वायी पुद्गलः कतमः । १३) योऽनभिसंस्कारेणाप्रयत्नेनाखेदेन मार्गं संमुखीकृत्य तत्रोपपन्नः परिनिर्वाति । अयमुच्यतेऽनभिसंस्कारपरिनिर्वायी पुद्गलः ॥ (श्भिइ १८) (इइ)-एइ-१-अ-(२३) म्स्.६७ ३ , स्ह्.१८१-३, प्.८४ २, द्.७० ६, न्.७३ ७, चो. ७५ १, छ्.४२५ २७ साभिसंस्कारपरिनिर्वायी पुद्गलः कतमः । योऽभिसंस्कारेण प्रयत्नेन खेदेन मार्गं संमुखीकृत्य तत्रोपपन्नः परिनिर्वाति । अयमुच्यते साभिसंस्कारपरिनिर्वायी पुद्गलः ॥ (इइ)-एइ-१-अ-(२४) म्स्.६७ ३ , स्ह्.१८१-७, प्.८४ ४, द्.७० ७, न्.७४ १, चो. ७५ ३, छ्.४२५ २९ ऊर्ध्वंस्रोताः पुद्गलः कतमः । यः पुद्गलोऽनागामी प्रथमे ध्यान उपपन्नः स न तत्रस्थ एव परिनिर्वाति । अपि तु तस्माच्च्यवित्वोत्तरोत्तरमुपपत्त्यायतनमभिनिर्वर्तयन् यावदकनिष्ठान् वा देवान् गच्छति, नैवसंज्ञानासंज्ञायतनं वा । अयमुच्यत ऊर्ध्वंस्रोताह्पुद्गलः ॥ (इइ)-एइ-१-अ-(२५) म्स्.६७ ४ , स्ह्.१८२-६, प्.८४ ६, द्.७० २, न्.७४ ३, चो. ७५ ४, छ्.४२५ ५ समयविमुक्तः पुद्गलः कतमः । यो मृद्विन्द्रियगोत्रः पुद्गलो लौकिकेभ्यो दृष्टधर्मसुखविहारेभ्यः परिहीयते । चेतयति वा मरणाय । अनुरक्षते वा विमुक्तिम् । अत्यर्थाप्रमादचर्यामनुयुक्तो भवति, यदुतैतामेवापरिहाणिमधिपतिं कृत्वा । तन्मात्रो वास्य कुशलपक्षो भवति, नो तु तेषां तेषां रात्रिंदिवसानां क्षणलवमुहूर्तानामत्ययादत्यर्थं विशेषाय परैति । यावन्न तीव्रमभियोगं करोति । अयमुच्यते समयविमुक्तः पुद्गलः ॥ (श्भिइ २०) (इइ)-एइ-१-अ-(२६) म्स्.६७ ६ , स्ह्.१८३-१, प्.८४ २, द्.७० ४, न्.७४ ६, चो. ७५ ७, छ्.४२५ ११ अकोप्यधर्मा पुद्गलः कतमः । एतद्विपर्ययेणाकोप्यधर्मा पुद्गलो वेदितव्यः ॥ (इइ)-एइ-१-अ-(२७) म्स्.६७ ६ , स्ह्.१८३-३, प्.८४ ३, द्.७० ५, न्.७४ ६, चो. ७५ ७, छ्.४२५ १२ प्रज्ञाविमुक्तः पुद्गलः कतमः । यः पुद्गलः सर्वेण सर्वमास्रवक्षयमनुप्राप्नोति । नो त्वष्टौ विमोक्षान् कायेन साक्षात्कृत्वोपसंपद्य विहरति । अयमुच्यते प्रज्ञाविमुक्तः पुद्गलः ॥ (इइ)-एइ-१-अ-(२८) म्स्.६७ ७ , स्ह्.१८३-७, प्.८४ ४, द्.७० ६, न्.७४ १, चो.७५ १, छ्.४२५ १५ उभयतोभागविमुक्तः पुद्गलः कतमः । यः पुद्गलः सर्वेण सर्वमास्रवक्षयमनुप्राप्नोति । अष्टौ विमोक्षान् कायेन साक्षात्कृत्वोपसंपद्य विहरति । तस्य क्लेशावरणाच्च चित्तं मुक्तं भवति, विमोक्षावरणाच्च । अयमुच्यत उभयतोभागविमुक्तः पुद्गलः ॥ (श्भिइ २२) (इइ)-एइ-२-अ म्स्.६८ १ , स्ह्.१८४-१, w.८५-५, प्.८४ ६, द्.७० ७, न्.७४ २, चो.७५ ३, छ्.४२५ २० पुद्गलव्यवस्थानं कतमत् । एकादशभिः प्रभेदैः पुद्गलव्यवस्थानं वेदितव्यम् । कतमैरेकादशभिः । तद्यथा इन्द्रियप्रभेदेन, निकायप्रभेदेन, चरितप्रभेदेन, प्रणिधानप्रभेदेन, प्रतिपत्प्रभेदेन, मार्गफलप्रभेदेन, प्रयोगप्रभेदेन, समापत्तिप्रभेदेन, उपपत्तिप्रभेदेन, परिहाणिप्रभेदेन, आवरणप्रभेदेन च ॥ -इइ-२-अ-(१) म्स्.६८ २ , स्ह्.१८४-७, प्.८५ १, द्.७१ २, न्.७४ ४, चो.७५ ५, छ्.४२५ २५ इन्द्रियप्रभेदेन तावत् । मृद्विन्द्रियतीक्ष्णेन्द्रियपुद्गलयोर्व्यवस्थानम् ॥ -इइ-२-अ-(२) म्स्.६८ २ , स्ह्. १८४-९, प्.८५ २, द्.७१ ३, न्.७४ ५, चो.७५ ५, छ्.४२५ २७ निकायप्रभेदेन सप्तविधं पुद्गलव्यवस्थानम् । भिक्षुर्भिक्षुणी शिक्षमाणा श्रामणेरः श्रामणेर्युपासक उपासिका च ॥ -इइ-२-अ-(३) म्स्.६८ २ , स्ह्. १८४-१२, प्.८५ ३, द्.७१ ३, न्.७४ ६, चो.७५ ६, छ्.४२५ १ तत्र चरितप्रभेदेन सप्तानां पुद्गलानां व्यवस्थानम् । योऽयं रागोत्सदः पुद्गलः स रागचरितः । यो द्वेषोत्सदः स द्वेषचरितः । यो मोहोत्सदः स मोहचरितः । यो मानोत्सदः स मानचरितः । यो वितर्कोत्सदः स वितर्कचरितः । यः समप्राप्तः स समभागचरितः । (श्भिइ २४) यो मन्दरजस्कः स मन्दचरितो वेदितव्यः ॥ -इइ-२-अ-(३)-इ म्स्.६८ ३ , स्ह्.१८५-१, प्.८५ ६, द्.७१ ५, न्.७५ १, चो.७६ १, छ्.४२५ ८ तत्र रागचरितस्य पुद्गलस्य कतमानि लिङ्गानि । इह रागचरितः पुद्गलः परीत्ते सर्वनिहीने रञ्जनीये वस्तुनि घनमधिमात्रं रागपर्यवस्थानमुत्पादयति । कः पुनर्वादो मध्यप्रणीते । तच्च पुना रागपर्यवस्थानं संतत्या चिरकालमवस्थापयति । दीर्घकालमनुबद्धो भवति । तेन पर्यवस्थानेन रञ्जनीयैर्धर्मैरभिभूयते । नो तु शक्नोति रञ्जनीयान् धर्मानभिभवितुम् । स्निग्धेन्द्रियश्च भवत्यखरेन्द्रियः, अकर्कशेन्द्रियः, अपरुषेन्द्रियः । नात्यर्थं परेषां विहेठनजातीयो यदुत कायेन वाचा दुर्विवेज्यश्च भवति दुःसंवेज्यश्च । हीनाधिमुक्तिकश्च भवति । दृढकर्मान्तः । स्थिरकर्मान्तः । दृढव्रतः । स्थिरव्रतः । सहिष्णुश्च भवत्युपकरणेषु परिष्कारेषु लोलुपजातीयस्तद्गुरुकश्च, सौमनस्यबहुलश्च भवत्यानन्दीबहुलो विगतभृकुटिरुत्तानमुखवर्णः स्मितपूर्वंगमः । इत्येवंभागीयानि रागचरितस्य पुद्गलस्य लिङ्गानि वेदितव्यानि ॥ -इइ-२-अ-(३)-इइ म्स्.६८ ६ , स्ह्.१८५-१७, प्.८५ ६, द्.७१ ४, न्.७५ ६, चो.७६ ६, छ्.४२५ १९ तत्र द्वेषचरितस्य पुद्गलस्य लिङ्गानि कतमानि । इह द्वेषचरितः पुद्गलो (श्भिइ २६) द्वेषणीये वस्तुनि परीत्तेन प्रतिघवस्तुनिमित्तेन घनं प्रभूतं प्रतिघपर्यवस्थानमुत्पादयति । कः पुनर्वादो मध्याधिमात्रेण । तस्य च प्रतिघपर्यवस्थानस्य दीर्घकालं संततिमवस्थापयति । चिरकालमनुबद्धो भवति । प्रतिघपर्यवस्थानेन स द्वेषणीयैर्धर्मैरभिभूयते । नो तु द्वेषणीयान् धर्माञ्छक्नोत्यभिभवितुम् । रूक्षेन्द्रियश्च भवति । खरेन्द्रियः कर्कशेन्द्रियः परुषेन्द्रियश्च भवति । अत्यर्थं च परेषां विहेठनजातीयो भवति यदुत कायेन वाचा । सुविवेज्यश्च भवति सुसंवेज्यः । ध्वाङ्क्षो भवति मुखरः, प्रगल्भः, अनधिमुक्तिबहुलः । न दृढकर्मन्तो न स्थिरकर्मन्तो न दृढव्रतो न स्थिरव्रतः । दौर्मनस्यबहुलश्च भवत्युपायासबहुलः । अक्षमो भवत्यसहिष्णुः, विलोमनजातीयः, अप्रदक्षिणग्राही दुष्प्रत्यानेयजातीयः, उपनाहबहुलः । क्रूराशयश्चण्डश्च भवत्यादाशी प्रत्यक्षरवादी सोऽल्पमात्रमप्युक्तः सन्नभिषज्यते, कुप्यति, व्यापद्यते मद्गुः प्रतितिष्ठति कोपं संजनयति । विकृतभृकुटिश्च भवति । अनुत्तानमुखवर्णः, परसंपत्तिद्वेष्टा, ईर्ष्याबहुलः । इत्येवंभागीयानि द्वेषचरितस्य पुद्गलस्य लिङ्गानि वेदितव्यानि ॥ (श्भिइ २८) -इइ-२-अ-(३)-इइइ म्स्.६८ १ , स्ह्.१८६-१६, प्.८६ ७, द्.७२ ३, न्.७५ ६, चो.७६ ५, छ्.४२६ ४ तत्र कतमानि मोहचरितस्य पुद्गलस्य लिङ्गानि । इह मोहचरितः पुद्गलो मोहस्थानीये वस्तुनि परीत्ते घनं प्रभूतं मोहपर्यवस्थानमुत्पादयति । प्रागेव मध्याधिमात्रे । दीर्घं च कालं तस्य मोहपर्यवस्थानस्य संततिमवस्थापयति । तेन च अनुबद्धो भवति । स मोहनीयैर्धर्मैरभिभूयते । नो तु मोहनीयान् धर्माञ्छक्नोत्यभिभवितुम् । धन्धेन्द्रियश्च भवति । जडेन्द्रियश्च भवति, मन्देन्द्रियश्च शिथिलकायकर्मान्तः, शिथिलवाक्कर्मान्तः, दुश्चिन्तितचिन्ती, दुर्भाषितभाषी, दुष्कृतकर्मकारी, अलसोऽनुत्थानसंपन्नः, मन्दभाषी, दुर्मेधः, मुषितस्मृतिः, असंप्रजानद्विहारी, वामग्राही, दुर्विवेज्यः, दुःसंवेज्यः, हीनाधिमुक्तिकः । जड एडमूको हस्तसंवाचिकः । अप्रतिबलः सुभाषितदुर्भाषितानां धर्माणामर्थमाज्ञातुम् । प्रत्ययहार्यश्च भवति परहार्यः परप्रणेयः । इत्येवंभागीयानि मोहचरितस्य पुद्गलस्य लिङ्गानि वेदितव्यानि ॥ -इइ-२-अ-(३)-इव्म्स्.६८ ४ , स्ह्.१८७-१३, प्.८६ ७, द्.७२ १, न्.७६ ५, चो.७७ ४, छ्.४२६ १६ तत्र कतमानि मानचरितस्य पुद्गलस्य लिङ्गानि । इह मानचरितः पुद्गलो मानस्थानीये वस्तुनि परीत्तेऽपि घनं प्रभूतम्ं मानपर्यवस्थानमुत्पादयति । कः पुनर्वादो मध्याधिमात्रे । तस्य च मानपर्यवस्थानस्य (श्भिइ ३०) दीर्घकालं संततिमवस्थापयति । तेन चानुबद्धो भवति । स मानस्थानीयैर्धर्मैरभिभूयते । नो तु मानस्थानीयान् धर्माञ्छक्नोत्यभिभवितुम् । उद्धतेन्द्रियश्च भवत्युन्नतेन्द्रियश्च कायमण्डनानुयोगमनुयुक्तश्च भवति। अधिमात्रमुन्नतां च वाचं भाषते नावनताम् । मातापितृज्ञातिगुरुस्थानीयानां च न कालेन कालं यथानुरूपामपचितिं कर्ता भवति । स्तब्धो भवति, अप्रणतकायो नाभिवादनवन्दनप्रत्युत्थानाञ्जलिसामीचीकर्मशीलः । आत्मप्रग्राहको भवत्यात्मोत्कर्षपरपंसकः । लाभकामः सत्कारकामः कीर्तिशब्दश्लोककामः । उत्प्लावनाभाण्डो दुर्विवेज्यश्च भवति दुःसंवेज्यः । उदाराधिमुक्तिश्च भवति । मन्दकारुण्यः । अधिमात्रं चात्मसत्त्वजीवपोषपुरुषपुद्गलदृष्टिमन्युबहलो भवति, उपनाही च । इत्येवंभागीयानि मानचरितस्य पुद्गलस्य लिङ्गानि वेदितव्यानि ॥ -इइ-२-अ-(३)-व्म्स्.६८ ८ , स्ह्.१८८-१५, प्.८७ ७, द्.७२ ७, न्.७६ ४, चो.७७ ३, छ्.४२६ १ तत्र कतमानि वितर्कचरितस्य पुद्गलस्य लिङ्गानि । इह वितर्कचरितः पुद्गलो वितर्कस्थानीये वस्तुनि परीत्तेऽपि घनं प्रभूतं वितर्कपर्यवस्थानमुत्पादयति । कः पुनर्वादो मध्याधिमात्रे । तच्च पर्यवस्थानं दीर्घकालमवस्थापयति । तेन चानुबद्धो (श्भिइ ३२) भवति । स वितर्कस्थानीयैर्धर्मैरभिभूयते । नो तु वितर्कस्थानीयान् धर्माञ्छक्नोत्यभिभवितुम् । अस्थिरेन्द्रियश्च भवति चपलेन्द्रियश्चञ्चलेन्द्रियो व्याकुलेन्द्रियः । त्वरितकायकर्मान्तस्त्वरितवाक्कर्मान्तः । दुर्विवेज्यो दुःसंवेज्यः । प्रपञ्चारामः प्रपञ्चरतः । काङ्क्षाबहुलो विचिकित्साबहुलः । छन्दिकश्च भवत्यस्थिरव्रतोऽनिश्चितव्रतः । अस्थिरकर्मान्तोऽनिश्चितकर्मान्तः । शंकाबहुलः प्रमुषितस्मृतिः । विवेकानभिरतो विक्षेपबहुलः । लोकचित्रेषु छन्दरागानुसृतः, दक्षोऽनलस उत्थानसंपन्नः । इत्येवंभागीयानि वितर्कचरितस्य पुद्गलस्य लिङ्गानि वेदितव्यानि । इदं चरितप्रभेदेन पुद्गलव्यवस्थानं वेदितव्यम् ॥ -इइ-२-अ-(४) म्स्.६९ ३ , स्ह्.१८९-११, प्.८७ ८, द्.७३ ६, न्.७७ ३, चो.७८ २, छ्.४२६ १४ तत्र८१ प्रणिधानप्रभेदेन पुद्गलव्यवस्थानम् । अस्ति पुद्गलः श्रावकयाने कृतप्रणिधानः, अस्ति प्रत्येकबुद्धयाने, अस्ति महायाने । तत्र योऽयं पुद्गलः श्रावकयाने कृतप्रणिधानः स स्याच्छ्रावकगोत्रः, स्यात्प्रत्येकबुद्धगोत्रः, स्यान्महायानगोत्रः । तत्र योऽयं पुद्गलः प्रत्येकायां बोधौ कृतप्रणिधानः सोऽपि स्यात्प्रत्येकबुद्धगोत्रः, स्याच्छ्रावकगोत्रः, स्यान्महायानगोत्रः । तत्र योऽयं पुद्गलो महायाने कृतप्रणिधानः सोऽपि स्याच्छ्रावकगोत्रः, स्यात्प्रत्येकबुद्धगोत्रः, स्यान्महायानगोत्रः । तत्र योऽयं श्रावकगोत्रः पुद्गलः प्रत्येकायां बोधावनुत्तरायां वा सम्यक्संबोधौ कृतप्रणिधानः, स श्रावकगोत्रत्वादवश्यमन्ते काले (श्भिइ ३४) तत्प्रणिधानं व्यावर्त्य श्रावकयानप्रणिधान एवावतिष्ठते । एवं प्रत्येकबुद्धयानगोत्रो महायानगोत्रो वेदितव्यः । तत्र भवत्येषां पुद्गलानां प्रणिधानसंचारः प्रणिधानव्यतिकरः । नो तु गोत्रसंचारः, गोत्रव्यतिकरः । अस्मिंस्त्वर्थे श्रावकयानप्रणिधानाः श्रावकगोत्राश्चैते पुद्गला वेदितव्याः । एवं प्रणिधानप्रभेदेन पुद्गलव्यवस्थानं भवति ॥ -इइ-२-अ-(५) म्स्.६९ ६ , स्ह्.१९०-८, छोइ.१६२-६, प्.८८ १, द्.७३ ५, न्.७७ २, चो.७८ १, छ्.४२६ २ कथं प्रतिपत्प्रभेदेन पुद्गलव्यवस्थानं भवति । एषां यथोद्दिष्टानां यथापरिकीर्तितानां पुद्गलानां चतसृभिः प्रतिपद्भिर्निर्याणं भवति । कतमाभिश्चतसृभिः । अस्ति प्रतिपद्दुःखा धन्धाभिज्ञा। अस्ति प्रतिपद्दुःखा क्षिप्राभिज्ञा । अस्ति प्रतिपत्सुखा धन्धाभिज्ञा । अस्ति प्रतिपत्सुखा क्षिप्राभिज्ञा । तत्र मृद्विन्द्रियस्य पुद्गलस्य मौलध्यानालाभिनो या प्रतिपदियमुच्यते दुःखा धन्धाभिज्ञा । तत्र तीक्ष्णेन्द्रियस्य पुद्गलस्य मौलध्यानालाभिनो या प्रतिपदियमुच्यते दुःखा क्षिप्राभिज्ञा । तत्र मृद्विन्द्रियस्य पुद्गलस्य मौलध्यानलाभिनो या प्रतिपदियमुच्यते सुखा धन्धाभिज्ञा । तत्र तीक्ष्णेन्द्रियस्य पुद्गलस्य मौलध्यानलाभिनो या प्रतिपदियमुच्यते सुखा क्षिप्राभिज्ञा । एवं प्रतिपत्प्रभेदेन पुद्गलव्यवस्थानं वेदितव्यम् । -इइ-२-अ-(६) म्स्.६९ ८ , स्ह्.१९०-२२, प्.८८ ७, द्.७४ १, न्.७७ ६, चो.७८ ५, छ्.४२६ १३ तत्र कथं मार्गफलप्रभेदेन पुद्गलव्यवस्थानं वेदितव्यम् । तद्यथा चतुर्णां प्रतिपन्नकानां स्रोतापत्तिफलप्रतिपन्नकस्य, सकृदागामिफलप्रतिपन्नकस्य, अनागामिफलप्रतिपन्नकस्य, अर्हत्त्वफलप्रतिपन्नकस्य । (श्भिइ ३६) चतुर्णां च फलस्थानां, स्रोतापन्नस्य, सकृदागामिनो,ऽनागामिनो,ऽर्हतश्च । ये प्रतिपन्नकमार्गे वर्तन्ते ते प्रतिपन्नकास्तेषां प्रतिपन्नकमार्गेण व्यवस्थानम् । ये तत्फलश्रामण्यफलव्यवस्थितास्तेषां मार्गफलव्यवस्थानम् । एवं मार्गफलप्रभेदेन पुद्गलव्यवस्थानं भवति ॥ -इइ-२-अ-(७) म्स्.६९ १ , स्ह्.१९१-१०, प्.८९ ४, द्.७४ ५, न्.७८ ३, चो.७९ २, छ्.४२६ २२ कथं प्रयोगप्रभेदेन पुद्गलव्यवस्थानं भवति । तद्यथा श्रद्धानुसारिधर्मानुसारिणा । नो यः पुद्गलः श्रद्धानुसारेण प्रयुक्तः स श्रद्धानुसारी । यो धर्मेषु अपरप्रत्ययविनयानुसारेण प्रयुक्तः स धर्मानुसारी । एवं प्रयोगप्रभेदेन पुद्गलव्यवस्थानं भवति ॥ -इइ-२-अ-(८) म्स्.६९ २ , स्ह्.१९१-१५, प्.८९ ६, द्.७४ ७, न्.७८ ५, चो.७९ ३, छ्.४२६ २७ तत्र कथं समापत्तिप्रभेदेन पुद्गलव्यवस्थानं भवति । तद्यथा कायसाक्ष्यष्टौ विमोक्षान् कायेन साक्षात्कृत्वोपसंपद्य विहरति । न च सर्वेण सर्वमास्रवक्षयमनुप्राप्तो भवति । रूपी रूपाणि पश्यति । अध्यात्ममरूपसंज्ञी बहिर्धा रूपाणि पश्यति । शुभं विमोक्षं (श्भिइ ३८) कायेन साक्षात्कृत्वोपसंपद्य विहरति । अकाशानन्त्यायतनम्, विज्ञ्स्नानन्त्यायतनम्, आकिञ्चन्यायतनम्, नैवसंज्ञानासंज्ञायतनम्, )संज्ञावेदयितनिरोधमनुलोमप्रतिलोमं समापद्यते च, व्युत्तिष्ठते च । एवं समापत्तिप्रभेदेन पुद्गलव्यवस्थानं भवति ॥ -इइ-२-अ-(९) म्स्.६९ ४ , स्ह्.१९२-३, प्.८९ ३, द्.७४ ३, न्.७८ १, चो.७९ ७, छ्.४२७ ६ कथमुपपत्तिप्रभेदेन पुद्गलव्यवस्थानं भवति । तद्यथा सप्तकृद्भवपरमस्य, कुलंकुलस्य, एकवीचिकस्य, अन्तरापरिनिर्वायिणः, उपपद्यपरिनिर्वायिणः, अनभिसंस्कारपरिनिर्वायिणः, साभिसंस्कारपरिनिर्वायिणः, ऊर्ध्वंस्रोतसश्च । एवमुपपत्तिप्रभेदेन पुद्गलव्यवस्थानं भवति ॥ -इइ-२-अ-(१०) म्स्.६९ ५ , स्ह्.१९२-७, प्.८९ ६, द्.७४ ५, न्.७८ ३, चो.७९ २, छ्.४२७ १० कथं परिहाणिप्रभेदेन पुद्गलव्यवस्थानं भवति । तद्यथा समयविमुक्तस्यार्हतो यो भव्यो दृष्टधर्मसुखविहारेभ्यः परिहाणाय । अपरिहाणिप्रभेदेन पुनर्व्यवस्थानम् । अकोप्यधर्मकस्यार्हतो यो न भव्यो दृष्टधर्मसुखविहारेभ्यः परिहाणाय । एवमपरिहाणिप्रभेदेन पुद्गलव्यवस्थानं भवति ॥ -इइ-२-अ-(११) म्स्.६९ ६ , स्ह्.१९२-१३, प्.९० १, द्.७४ ७, न्.७८ ५, चो.७९ ४, छ्.४२७ १४ तत्र कथमावरणप्रभेदेन पुद्गलव्यवस्थानं भवति । तद्यथा प्रज्ञाविमुक्तस्योभयतोभागविमुक्तस्यार्हतः । तत्र प्रज्ञाविमुक्तोऽर्हन् क्लेशावरणविमुक्तः, न समापत्त्यावरणात् । उभयतोभागविमुक्तस्त्वर्हन् क्लेशावरणाच्च विमुक्तः समापत्त्यावरणाच्च । तस्मादुभयतोभागविमुक्त (श्भिइ ४०) इत्युच्यते । एवमावरणप्रभेदेन पुद्गलव्यवस्थानं भवति ॥ -इइ-२-ब्म्स्.६९ ७ , स्ह्.१९२-१९, प्.९० ४, द्.७५ २, न्.७९ १, चो.७९ ६, छ्.४२७ २० एभिः प्रभेदैर्यथोद्दिष्टैर्यथोद्दिष्टानां पुद्गलानां यथाक्रमं व्यवस्थानं वेदितव्यम् ॥ (श्भिइ ४२) (इइ)-एइ-३ म्स्.६९ ७ , स्ह्.१९२-२१, स.४-२, w.८६-१, प्.९० ५, द्.७५ ३, न्.७९ २, चो.७९ ७, छ्.४२७ २२ तत्रालम्बनं कतमत् । आह । चत्वार्यालम्बनवस्तूनि । कतमानि चत्वारि । व्याप्यालम्बनम्, चरितविशोधनमालम्बनम्, कौशल्यालम्बनम्, क्लेशविशोधनं चालम्बनम् ॥ -इइ-३-अ-(१) म्स्.६९ ७ , स्ह्.१९३-४, स.४-६, प्.९० ६, द्.७५ ४, न्.७९ ३, चो.८० १, छ्.४२७ २४ तत्र व्याप्यालम्बनं कतमत् । आह । तदपि चतुर्विधम् । तद्यथा अविकल्पं प्रतिबिम्बम्, निर्विकल्पं प्रतिबिम्बं, वस्तुपर्यन्तता, कार्यपरिनिष्पत्तिश्च ॥ -इइ-३-अ-(१)-इ म्स्.६९ ८ , स्ह्.१९३-७, स.४-१०, प्.९० ८, द्.७५ ५, न्.७९ ४, चो.८० २, छ्.४२७ २७ तत्र सविकल्पं प्रतिबिम्बं कतमत् । यथापीहैकत्यः सद्धर्मश्रवणं वाववादानुशासनीं वा निश्रित्य, दृष्टं वा, श्रुतं वा, परिकल्पितं वोपादाय ज्ञेयवस्तुसभागं प्रतिबिम्बं समाहितभूमिकैर्विपश्यनाकारैर्विपश्यति, विचिनोति, प्रविचिनोति, परिवितर्कयति, परिमीमांसामापद्यते । तत्र ज्ञेयं वस्तु । तद्यथाशुभा वा, मैत्री वा, इदंप्रत्ययताप्रतीत्यसमुत्पादो वा, धातुप्रभेदो वा, आनापानस्मृतिर्वा, स्कन्धकौशल्यं वा, धातुकौशल्यमायतनकौशल्यं, प्रतीत्यसमुत्पादकौशल्यं, स्थानास्थानकौशल्यम्, अधोभूमीनामौदारिकत्वं, उपरिभूमीनां शान्तत्वं, दुःखसत्यम्, समुदयसत्यं, निरोधसत्यं, मार्गसत्यम् । इदमुच्यते ज्ञेयं वस्तु । तस्यास्य ज्ञेयवस्तुनोऽववादानुशासनीं वागम्य, सद्धर्मश्रवणं वा, तन्निश्रयेण समाहितभूमिकं मनस्कारं संमुखीकृत्य, तानेव धर्मान् (श्भिइ ४४) अधिमुच्यते तदेव ज्ञेयं वस्त्वधिमुच्यते । तस्य तस्मिन् समये प्रत्यक्षानुभाविक इवाधिमोक्षः प्रवर्तते ज्ञेयवस्तुनि । न तज्ज्ञेयं वस्तु प्रत्यक्षीभूतं भवति समवहितं संमुखीभूतम् । न च पुनरन्यत्तज्जातीयं द्रव्यम् । अपि त्वधिमोक्षानुभवः स तादृशो मनस्कारानुभवः समाहितभूमिकः, येन तस्य ज्ञेयस्य वस्तुनोऽनुसदृशं तद्भवति प्रतिभासम् । येन तदुच्यते ज्ञेयवस्तुसभागं प्रतिबिम्बमिति । यदयं योगी सन्तीरयंस्तस्मिन् प्रकृते ज्ञेये वस्तुनि परीक्ष्ये गुणदोषावधारणं करोति । इदमुच्यते सविकल्पं प्रतिबिम्बम् ॥ -इइ-३-अ-(१)-इइ म्स्.७० ४ , स्ह्. १९४-२१, स.६-४, w.८६-९, प्.९१ ४, द्.७५ ५, न्.७९ ५, चो.८० ३, छ्.४२७ १५ निर्विकल्पं प्रतिबिम्बं कतमत् । इहायं योगी प्रतिबिम्ननिमित्तमुद्गृह्य न पुनर्विपश्यति, विचिनोति, प्रतिविचिनोति, परिवितर्कयति, परिमीमांसामापद्यते । अपि तु तदेवालम्बनममुक्तो शमथाकारेण तच्चित्तं शमयति । यदुत नवाकारया चित्तस्थित्याध्यात्ममेव चित्तं स्थापयति, संस्थापयति, अवस्थापयति, उपस्थापयति, दमयति, शमयति, व्युपशमयति, एकोतीकरोति, समाधत्ते । तस्य तस्मिन् समये निर्विकल्पं (श्भिइ ४६) तत्प्रतिबिम्बमालम्बनं भवति । यत्रासावेकांशेनैकाग्रां स्मृतिमवस्थापयति, तदालम्बनम् । नो तु विपश्यति, विचिनोति, प्रतिविचिनोति, परिवितर्कयति, परिमीमांसामापद्यते । तच्च प्रतिबिम्बं प्रतिबिम्बमित्युच्यते । [तिङ्ङेऽद्शिन् ग्यि म्त्स्हन्म दङ् । तिङ्ङेऽद्शिन् ग्यि स्प्योद्युल्ग्यि युल्दङ् । तिङ्ङेऽद्शिन् ग्यि थब्स्दङ् । तिङ्ङेऽद्शिन् ग्यि स्गो दङ् । यिद्ल ब्येद्पऽइ र्तेन् दङ् । नङ्दु र्नं पर्र्तोग्पऽइ लुस्दङ् । स्नङ्ब्र्ञन्ऽशेस्क्यङ्ब्य स्ते] । इतीमानि तस्य ज्ञेयवस्तुसभागस्य प्रतिबिम्बस्य पर्यायनामानि वेदितव्यानि ॥ -इइ-३-अ-(१)-इइइ म्स्.७० ६ , स्ह्.१९५-१३, स.७-६, प्.९१ ३, द्.७६ ३, न्.८० ३, चो,८१ १, छ्.४२७ २८ वस्तुपर्यन्तता कतमा । यालम्बनस्य यावद्भाविकता यथावद्भाविकता च । तत्र यावद्भाविकता कतमा । यस्मात्परेण नास्ति रूपस्कन्धो वा, वेदनास्कन्धो वा, संज्ञास्कन्धो वा, संस्कारस्कन्धो वा, विज्ञानस्कन्धो वेति सर्वसंस्कृतवस्तुसंग्रहः पञ्चभिर्धर्मैः । सर्वधर्मसंग्रहो धातुभिरायतनैः सर्वज्ञेयवस्तुसंग्रहश्चार्यसत्यैः । इयमुच्यते यावद्भाविकता । तत्र यथावद्भाविकता कतमा । यालम्बनस्य भूतता तथता । चतसृभिर्युक्तिभिर्युक्त्युपेतता । यदुतापेक्षायुक्त्या, कार्यकारणयुक्त्या, उपपत्तिसाधनयुक्त्या, धर्मतायुक्त्या च । इति या चालम्बनस्य यावद्भाविकता या च (श्भिइ ४८) यथावद्भाविकता तदेकध्यमभिसंक्षिप्य वस्तुपर्यन्ततेत्युच्यते ॥ -इइ-३-अ-(१)-इव्म्स्.७० १ , स्ह्.१९६-१२, स.८-८, प्.९२ १, द्.७६ ७, न्.८० १, चो.८१ ५, छ्.४२७ ८ तत्र कार्यपरिनिष्पत्तिः कतमा । यदस्य योगिन आसेवनान्वयाद्भावनान्वयाद्बहुलीकारान्वयाच्छमथविपश्यनाया यह्प्रतिबिम्बालम्बनो मनस्कारः स परिपूर्यते । तत्परिपूर्याश्चाश्रयः परिवर्तते । सर्वदौष्ठुल्यानि च प्रतिप्रश्रभ्यन्ते । आश्रयपरिवृत्तेश्च प्रतिबिम्बमतिक्रम्य तस्मिन्नेव ज्ञेये वस्तुनि निर्विकल्पं प्रत्यक्षं ज्ञानदर्शनमुत्पद्यते । प्रथमध्यानसमापत्तुः प्रथमध्यानलाभिनः प्रथमध्यानगोचरे, द्वितीयतृतीयचतुर्थध्यानसमापत्तुश्चतुर्थध्यानलाभिनश्चतुर्थध्यानगोचरे, आकाशानन्त्यायतनविज्ञानानन्त्यायतनाकिञ्चन्यायतननैवसंज्ञानासंज्ञायतनसमापत्तुस्तैइआभिनस्तद्गोचरे । इयमुच्यते कार्यपरिनिष्पत्तिः ॥ तान्येतानि भवन्ति चत्वार्यालम्बनवस्तूनि सर्वत्रगानि सर्वेष्वालम्बनेष्वनुगतानि । अतीतानागतप्रत्युत्पन्नैः सम्यक्सम्बुद्धैर्देशितानि । तेनैतद्व्याप्यालम्बनमित्युच्यते । अपि चैतदालम्बनं शमथपक्ष्यं विपश्यनापक्ष्यं सर्ववस्तुकं भूतवस्तुकं, हेतुफलवस्तुकं च । तेन तद्व्यापीत्युच्यते । यत्तावद्ताह "सविकल्पं प्रतिबिम्बम्" इतीदमत्र विपश्यनपक्ष्यस्य । यत्पुनराह "निर्विकल्पं प्रतिबिम्बम्" इतीदमत्र शमथपक्ष्यस्य । यत्पुनराह "वस्तुपर्यन्तते" तीदमत्र सर्ववस्तुकताया भूतवस्तुकतायाश्च । यदाह "कार्यपरिनिष्पत्तिर्" इतीदमत्र हेतुफलसंबन्धस्य ॥ (श्भिइ ५०) -इइ-३-अ-(२)-इ म्स्.७० ५ , स्ह्.१९७-१७, स.९-१३, w.८६-३२, प्.९२ ५, द्.७७ १, न्.८१ ३, चो.८१ ७, छ्.४२७ २७ यथोक्तं भगवतायुष्मन्तं रेवतमारभ्य । "एवमनुश्रूयते", आयुष्मान् रेवतो भगवन्तं प्रश्नमप्राक्षीत् । "कियति, भदन्त, भिक्षुर्योगी योगाचार आलम्बने चित्तमुपनिबध्नाति. कतमस्मिन्नालम्बने चित्तमुपनिबध्नाती"ति । "कथं पुनरालम्बने चित्तमुपनिबद्धं सूपनिबद्धं भवति" ॥ -इइ-३-अ-(२)-इइ-(अ) म्स्.७० ६ , स्ह्. १९८-४, स.१०-४, w.ऽ८६-३७, प्.९२ ८, द्.७७ २, न्.८१ ४, चो.८२ २, छ्.४२८ ३ भगवानाह । "साधु, साधु, रेवत, साधु खलु त्वं रेवत, एतमर्थं पृच्छसि । तेन हि शृणु साधु च सुष्ठु च मनसिकुरु, भाषिष्ये । इह, रेवत, भिक्षुर्योगी योगाचारश्चरितं वा विशोधयितुकामः, कौशल्यं वा कर्तुकामः, आस्रवेभ्यो वा चित्तं विमोचयितुकामः, अनुरूपे चालम्बने चित्तमुपनिबध्नाति, प्रतिरूपे च सम्यगेव चोपनिबध्नाति, तत्र चानिराकृतध्यायी भवति । कथमनुरूप आलम्बने चित्तमुपनिबध्नाति । सचेद्रेवत, भिक्षुर्योगी योगाचारो रागचरित एव सन्नशुभालम्बने चित्तमुपनिबध्नाति । एवमनुरूप आलम्बने चित्तमुपनिबध्नाति, द्वेषचरितो वा पुनर्मैत्र्याम् । मोहचरितो वेदंप्रत्ययताप्रतीत्यसमुत्पादे, मानचरितो वा धातुप्रभेदे । सचेद्रेवत, स भिक्षुर्योगी योगाचारो वितर्कचरित एव सन्नानापानस्मृतौ (श्भिइ ५२) चित्तमुपनिबध्नाति । एवं सोऽनुरूप आलम्बने चित्तमुपनिबध्नाति । सचेत्स रेवत, भिक्षुः संस्काराणां स्वलक्षणे संमूध आत्मसत्त्वजीवजन्तुपोषपुद्गलवस्तुसंमूढः स्कन्धकौशल्ये चित्तमुपनिबध्नाति । हेतुसंमूधो धातुकौशल्ये, प्रत्ययसंमूध आयतनकौशल्ये, अनित्यदुःखानात्मसंमूढः प्रतीत्यसमुत्पादस्थानास्थानकौशल्ये, कामधातोर्वा वैराग्यं कर्तुकामः, कामानामौदारिकत्वे रूपाणां शान्तत्वे, रूपेभ्यो वा वैराग्यं कर्तुकामो रूपाणामौदारिकत्व आरूप्यशान्ततायां च चित्तमुपनिबध्नाति । सर्वत्र वा सत्कायान्निर्वेत्तुकामः, विमोक्तुकामः, दुःखसत्ये समुदयसत्ये, निरोधसत्ये, मार्गसत्ये चित्तमुपनिबध्नाति । एवं हि, रेवत, भिक्षुर्योगी योगचारोऽनुरूप आलम्बने चित्तमुपनिबध्नाति ॥ -इइ-३-अ-(२)-२-इइ-(ब्) म्स्.७१ ५ , स्ह्.१९९-(९), स.११-१३, प्.९३ ७, द्.७७ ५, न्.८२ १, चो.८२ ५, छ्.४२८ २८ कथं च रेवत, भिक्षुर्योगी योगाचारः प्रतिरूप आलम्बने चित्तमुपनिबध्नाति । इह रेवत, भिक्षुर्यद्यदेव ज्ञेयं वस्तु विचेतुकामो भवति, प्रविचेतुकामः परिवितर्कयितुकामः परिमीमांसयितुकामः, तच्च तेन पूर्वमेव दृष्टं वा भवति, श्रुतं वा मतं वा विज्ञातं वा । स तदेव दृष्टमधिपतिं कृत्वा श्रुतं मतं विज्ञातमधिपतिं कृत्वा समाहितभूमिकेन मनस्कारेण मनसिकरोति । विकल्पयत्यधिमुच्यते । स न तदेव ज्ञेयं वस्तु समवहितं संमुखीभूतं पश्यत्यपि तु तत्प्रतिरूपकमस्योत्पद्यते तत्प्रतिभासं वा, ज्ञानमात्रं वा, दर्शनमात्रं वा, प्रतिस्मृतमात्रं वा यदालम्बनमयं भिक्षुर्योगी योगाचारः कालेन कालं चित्तं संशमयति, कालेन कालमधिप्रज्ञे धर्मविपश्यनायां (श्भिइ ५४) योगं करोति । एवं हि स रेवत, भिक्षुर्योगी योगाचारः प्रतिरूप आलम्बने चित्तमुपनिबध्नाति ॥ -इइ-३-अ-(२)-२-इइ-(च्) म्स्.७१ ७ , स्ह्.१९९-(१९), स.१२-१३, प्.९४ ६, द्.७८ ३, न्.८२ ६, चो.८३ ३, छ्.४२८ १० कथं च रेवत, भिक्षुर्योगी योगाचारः सम्यगेवालम्बने चित्तमुपनिबध्नाति । सचेदयं रेवत, भिक्षुर्योगी योगाचार आलम्बने चित्तमुपनिबध्नाति यावदनेन ज्ञेयं ज्ञातव्यं भवति, तच्च यथाभूतमविपरीतम् । एवं हि, रेवत, भिक्षुर्योगी योगाचारः सम्यगेवालम्बने चित्तमुपनिबध्नाति ॥ -इइ-३-अ-(२)-२-इइ-(द्) म्स्.७१ ८ , स्ह्.२००-२, स.१३-६, प्.९४ १, द्.७८ ५, न्.८२ १, चो.८३ ५, छ्.४२८ १५ कथं च रेवत, भिक्षुर्योगी योगाचारोऽनिराकृतध्यायी भवति । सचेत्स रेवत, भिक्षुर्योगी योगाचार एवमालम्बने सम्यक्प्रयुज्यमानः सातत्यप्रयोगी च भवति सत्कृत्यप्रयोगी च कालेन च कालं शमथनिमित्तं भावयति प्रग्रहनिमित्तमुपेक्षानिमित्तमासेवनान्वयाद्भावनान्वयाद्बहुलीकारान्वयात्सर्वदौष्ठुल्यानां प्रतिप्रश्रब्धेराश्रयपरिशुद्धिमनुप्राप्नोति स्पर्शयति साक्षात्करोति । ज्ञेयवस्तुप्रत्यवेक्षतया चालम्बनपरिशुद्धिं रागविरागाच्चित्तपरिशुद्धिमविद्याविरागाज्ज्ञानपरिशुद्धिमधिगच्छति स्पर्शयति साक्षात्करोति । एवं हि, स रेवत, भिक्षुर्(श्भिइ ५६) योगी योगाचारोऽनिराकृतध्ययी भवति । यतश्च रेवत, भिक्षुरस्मिन्नालम्बने चित्तमुपनिबध्नाति, एवं चालम्बने चित्तमुपनिबध्नाति, एवमस्य तच्चित्तमालम्बने सूपनिबद्धं भवति" ॥ -इइ-३-अ-(३)-इ म्स्.७१ २ , स्ह्.२००-१८, स.१३-६, प्.९४ ७, द्.७८ २, न्.८२ ६, चो.८३ ३, छ्.४२८ २७ तत्र गाथा । निमित्तेषु चरन् योगी सर्वभूतार्थवेदकः । बिम्बध्यायी साततिकः पारिशुद्धिं निगच्छति ॥ तत्र यत्तावदाह "निमित्तेषु चरन् योगी"त्यनेन तावच्छमथनिमित्ते प्रग्रहनिमित्त उपेक्षानिमित्ते सततकारिता सत्कृत्यकारिता चाख्याता । यत्पुनराह "सर्वभूतार्थवेदक" इत्यनेन वस्तुपर्यन्तताख्याता । यत्पुनराह "बिम्बध्यायी साततिक" इत्यनेन सविकल्पं निर्विकल्पं च प्रतिबिम्बमाख्यातम् । यत्पुनराह "पारिशुद्धिं निगच्छती"त्यनेन कार्यपरिनिष्पत्तिराख्याता ॥ पुनरपि चोक्तं भगवता । चित्तनिमित्तस्य कोविदः प्रविवेकस्य च विन्दते रसम् । ध्यायी निपकः प्रतिस्मृतो भुङ्क्ते प्रीतिसुखं निरामिषम् ॥ तत्र यत्तावदाह "चित्तनिमित्तस्य कोविद" इत्यनेन सविकल्पं निर्विकल्पं च प्रतिबिम्बं निमित्तशब्देनाख्यातम्, वस्तुपर्यन्तता कोविदशब्देन । यत्पुनराह "प्रविवेकस्य च विन्दते रसम्" इत्य अनेनालम्बने सम्यक्(श्भिइ ५८) प्रयुक्तस्य प्रहाणारामता भावनारामता चाख्याता । यत्पुनराह "ध्यायी निपकः प्रतिस्मृत" इत्यनेन शमथविपश्यनाया भावनासातत्यमाख्यातम् । यत्पुनराह "भुङ्क्ते प्रीतिसुखं निरामिषम्" इत्यनेन कार्यपरिनिष्पत्तिराख्याता । तदेवं सत्येतद्व्याप्यालम्बनमाप्तागमविशुद्धं वेदितव्यं युक्तिपतितं च । इदमुच्यते व्याप्यालम्बनम् ॥ -इइ-३-ब्म्स्.७१ ६ , स्ह्.२०२-३, प्.९५ २, द्.७९ २, न्.८३ ६, चो.८३ ३, छ्.४२८ १८ तत्र चरितविशोधनमालम्बनं कतमत् । तद्यथा, अशुभा, मैत्री, इदंप्रत्ययताप्रतीत्यसमुत्पादः, धातुप्रभेदः, आनापानस्मृतिश्च ॥ -इइ-३-ब्-(१)-इ तत्राशुभा कतमा । आह । षड्विधाशुभा । तद्यथा प्रत्यशुभता, दुःखाशुभता, अवराशुभता, आपेक्षिक्यशुभता, क्लेशाशुभता, प्रभंगुराशुभता च ॥ -इइ-३-ब्-(१)-इ-(अ) म्स्.७२ १ , स्ह्.२०३-१, प्.९५ ५, द्.७९ ५, न्.८३ १, चो.८४ ५, छ्.४२८ २२ तत्र प्रत्यशुभता कतमा । आह । प्रत्यशुभताध्यात्ममुपादाय बहिर्धा चोपादाय वेदितव्या ॥ -इइ-३-ब्-(१)-इ-(अ) तत्राध्यात्ममुपादाय । तद्यथा केशा, रोमाणि, नखा, दन्ता, रजः, (श्भिइ ६०) मलं, त्वक्, मांसं, अस्थि, स्नायु, सिरा, )वृक्का, हृदयं, प्लीहकं, क्लोमम्, अन्त्राणि, अन्त्रगुणः, आमाशयं, पक्वाशयं, यकृत्, पुरीषम्, अश्रु, स्वेदः, खेटः, शिङ्घाणकं, वसा, लसीका, मज्जा, मेदः, पित्तं, श्लेष्मा, पूयः, शोणितम्, मस्तकं, मस्तकलुङ्गं, प्रस्रावः ॥ -इइ-३-ब्-(१)-इ-(अ) म्स्.७२३२ , स्ह्.२०३-११, प्.९६ २, द्.७९ ७, न्.८३ ५, चो.८४ १, छ्.४२८ २८ तत्र बहिर्धोपादायाशुभा कतमा । तद्यथा विनीलकं वा, विपूयकं वा, विपटुमकं वा, व्याध्मातकं वा, विखादितं वा, विलोहितकं वा, विक्षिप्तकं वा, अस्थि वा, शङ्कलिका वा, अस्थिशङ्कलिका वा, उच्चारकृतं वा, प्रस्रावकृतं वा, खेटकृतं वा, शिङ्घाणककृतं वा, रुधिरम्रक्षितं वा, पूयम्रक्षितं वा, गूथकठिइइअं वा, स्यन्दनिका वा । इत्येवंभागीया बहिर्धोपादाय प्रत्यशुभता वेदितव्या । या चाध्यात्ममुपादाय या च बहिर्धोपादायाशुभता, इयमुच्यते प्रत्यशुभता ॥ -इइ-३-ब्-(१)-इ-(ब्) तत्र दुःखाशुभता कतमा । यद्दुःखवेदनीयं स्पर्शं प्रतीत्योत्पद्यते कायिकचैतसिकमसातं वेदयितं वेदनागतमियमुच्यते दुःखाशुभता ॥ (श्भिइ ६२) -इइ-३-ब्-(१)-(च्) म्स्.७२ ४ , स्ह्.२०४-६, प्.९६ ७, द्.७९ ४, न्.८४ २, चो.८४ ५, छ्.४२९ ७ तत्रावराशुभता कतमा । यत्सर्वनिहीनं वस्तु, सर्वनिहीनो धातुस्तद्यथा कामधातुः, यस्मात्पुनर्हीनतरश्चावरतरश्च प्रतिक्रुष्टतरश्चान्यो धातुर्नास्ति । इयमुच्यत अवराशुभता ॥ -इइ-३-ब्-(१)-इ-(द्) तत्रापेक्षिक्यशुभता कतमा । तद्यथा तदेकत्यं वस्तु शुभमपि सदन्यच्छुभतरमपेक्ष्याशुभतः ख्याति । तद्यथारूप्यानपेक्ष्य रूपधातुरशुभतः ख्याति । सत्कायनिरोधं निर्वाणमपेक्ष्य यावद्भवाग्रमशुभत्वे संख्यां गच्छति । इयमेवंभागीयापेक्षिक्यशुभता ॥ -इइ-३-ब्-(१)-(ए) म्स्.७२ ५ , स्ह्.२०४-१६, प्.९६ ४, द्.७९ ७, न्.८४ ५, चो.८५ १, छ्.४२९ १५ तत्र क्लेशाशुभता कतमा । त्रैधातुकावचराणि सर्वाणि संयोजनबन्धनानुशयोपक्लेशपर्यवस्थानानि क्लेशाशुभतेत्युच्यते ॥ -इइ-३-ब्-(१)-इ-(f) तत्र प्रभंगुराशुभता कतमा । या पञ्चानामुपादानस्कन्धानामनित्यता, अध्रुवता, अनाश्वासिकता, विपरिणामधर्मता । इयमुच्यते प्रभंगुराशुभता । इतीयमशुभता रागचरितस्य विशुद्धय आलम्बनम् ॥ -इइ-३-ब्-(१ )-इइ म्स्.७२ ६ , स्ह्.२०४-२१, प्.९६ ७, द्.८० १, न्.८४ ७, चो.८५ ३, छ्.४२९ १९ तत्र रागस्तद्यथा अध्यात्मं कामेषु कामच्छन्दः कामरागः, बहिर्धा कामेषु मैथुनच्छन्दो मैथुनरागः, विषयच्छन्दो विषयरागः, (श्भिइ ६४) रूपच्छन्दो रूपरागः, सत्कायच्छन्दः सत्कायरागश्चेत्ययं पञ्चविधो रागः । तस्य पञ्चविधस्य रागस्य प्रहाणाय प्रतिविनोदनायासमुदाचाराय षड्विधाशुभतालम्बनम् ॥ -ल् ।-३-ब्-(१)-इइ-(अ) तत्राध्यात्ममुपादाय प्रत्यशुभतालम्बनेनाध्यात्मं कामेषु कामच्छन्दात्कामरागाच्चित्तं विशोधयति ॥ -इइ-३-ब्-(१ )-इइ-(ब्)-१,-२,-३,-४ म्स्.७२ ७ , स्ह्.२०५-९, प्.९७ ३, द्.८० ४, न्.८४ ३, चो.८५ ७, छ्.४२९ २५ तत्र बहिर्धोपादाय प्रत्यशुभतालम्बनेन बहिर्धा कामेषु मैथुनच्छन्दाद्मैथुनरागाच्चतुर्विधा रागप्रतिसंयुक्ताद्वर्णरागसंस्थानरागस्पर्शरागोपचाररागप्रतिसंयुक्ताच्चित्तं विशोधयति । तत्र यदा विनीलकं वा, विपूयकं वा, विपटुमकं वा, व्याध्मातकं वा, विखादितकं वा मनसिकरोति, तदा वर्णरागाच्चित्तं विशोधयति । यदा पुनर्विलोहितकं मनसिकरोति, तदा संस्थानरागाच्चित्तं विशोधयति । यदा पुनरस्थि वा शङ्कलिकां वास्थिशङ्कलिकां वा मनसिकरोति, तदा स्पर्शरागाच्चित्तं विशोधयति । यदा विक्षिप्तकं मनसिकरोति, तदोपचाररागाच्चित्तं विशोधयति । एवं स मैथुनरागाच्चित्तं विशोधयति ॥ -इइ-३-ब्-(१)-इइ-(ब्)-१ऽ,-२ऽ,-३ऽ,-४ऽ म्स्.७२ १ , स्ह्.२०५-२०, प्.९७ १, द्.८० १, न्.८४ ७, चो.८५ ४, छ्.४२९ ६ अत एव भगवता बहिर्धोपादाय प्रत्यशुभता सा चतसृषु शिवपथिकासु व्यवस्थापिता । या यैवानेन शिवपथिका दृष्टा भवति । एकाहमृता वा सप्ताहमृता वा काकैः कुररैः खाद्यमाना गृध्रैः श्वभिः सृगालैः । (श्भिइ ६६) तत्र तत्रेममेव कायमुपसंहरति । अयमपि मे काय एवंभावी, एवंभूतः, एवंधर्मतामनतीतः इति । अनेन तावद्विनीलकमुपादाय यावद्विखादितकमाख्यातम् । यत्पुनराह "यानेन शिवपथिका दृष्टा भवति । अपगतत्वङ्मांसशोणितस्नायूपनिबद्धे"त्यनेन विलोहितकमाख्यातम् । यत्पुनराह । "यान्येव शिवपथिकास्थानानि दृष्टानि भवन्ती"ति [देस्नि रुस्गोङ्दङ् । केङ्रुस्दङ् । रुस्पऽइ केङ्रुस्ब्स्तन् तो ।] यत्पुनराह । "[देस्लग्पऽइ रुस्प दग्क्यङ्लोग्स्शिग् । र्कङ्पऽइ रुस्प दग्क्यङ्लोग्स्शिग् । लोङ्बुऽइ रुस्प दग्क्यङ्लोग्स्शिग् । पुस्मोऽइ रुस्प दग्क्यङ्लोग्स्शिग्(द्., चो. अद्द्ल) । र्त्सिब्लोग्स्क्यि रुस्प दग्दङ् । द्पुङ्पऽइ रुस्प दग्दङ् । लग्ङर्ग्यि रुस्प दङ्] । पृष्ठीवंशः, हनुचक्रम्, दन्तमाला, शिरःकपालं, तथा भिन्नप्रतिभिन्नानि, एकवार्षिकाणि द्विवार्षिकाणि यावत्सप्तवार्षिकाणि श्वेतानि शंखनिभानि, कपोतवर्णानि पांसुचूर्णव्यतिमिश्राणि दृष्टानि भवन्ती"त्यनेन विक्षिप्तकमाख्यातम् । एवं प्रत्यशुभतालम्बनेन बहिर्धोपादाय चतुर्विधा रागप्रतिसंयुक्ताद्मैथुनरागाच्चित्तं विशोधयति ॥ -इइ-३-ब्-(१)-इइ-च्,-द्,-ए म्स्.७२ ४ , स्ह्.२०६-१९, प्.९८ ३, द्.८१ १, न्.८५ ७, चो.८६ ३, छ्.४२९ २४ तत्र दुःखताशुभतालम्बनेनावराशुभतालम्बनेन च विषयप्रतिसंयुक्तात्कामरागाच्चित्तं विशोधयति । (श्भिइ ६८) तत्रोपेक्षाशुभतालम्बनेन रूपरागाच्चित्तं विशोधयति" । तत्र क्लेशाशुभतालम्बनेन प्रभंगुराशुभतालम्बनेन चा भवाग्रमुपादाय सत्कायछन्दरागाच्चित्तं विशोधयति । इदं तावद्रागचरितस्य चरितविशोधनमालम्बनम् । संभवं प्रत्येतदुच्यते । सर्वं सर्वाकारमशुभतालम्बनं संगृहीतं भवति । अस्मिंस्त्वर्थे प्रत्यशुभतैवाभिप्रेता । तदन्या त्वशुभता तदन्यस्यापि चरितस्य विशुद्धय आलम्बनम् ॥ -इइ-३-ब्-(२) म्स्.७२ ६ , स्ह्.२०७-७, मै.२७७, प्.९८ ८, द्.८१ ४, न्.८५ ४, चो.८६ ७, छ्.४२९ ३ तत्र मैत्री कतमा । यो मित्रपक्षे वा, अमित्रपक्षे वा, उदासीनपक्षे वा, हिताध्याशयमुपस्थाप्य मृदुमध्याधिमात्रस्य सुखस्योपसंहारायाधिमोक्षः समाहितभूमिकः । तत्र यो मित्रपक्षोऽमित्रपक्ष उदासीनपक्षश्चेदमालम्बनम् । तत्र यो हिताध्याशयः, सुखोपसंहाराय चाधिमोक्षः समाहितभूमिकोऽयमालम्बक इति । यच्चालम्बनं यश्चालम्बकस्तदेकध्यमभिसंक्षिप्य मैत्रीत्युच्यते ॥ तत्र यत्तावदाह "मैत्रीसहगतेन चित्तेने"त्यनेन तावत्त्रिषु पक्षेषु मित्रपक्षे, अमित्रपक्षे, उदासीनपक्षे हिताध्याशय आख्यातः । यत्पुनराह "अवैरेणासपत्नेनाव्याबाधेने"त्यनेन तस्यैव हिताध्याशयस्य त्रिविधं लक्षणमाख्यातम् । तत्रावैरतया हिताध्याशयः, (श्भिइ ७०) सा पुनरवैरता द्वाभ्यां पदाभ्यामाख्याता, असपत्नतया, अव्याबाधतया च । तत्राप्रत्यनीकभावस्थानार्थेनासपत्नता । अपकाराविचेष्टनार्थेनाव्याबाधता । यत्पुनराह । "विपुलेन महद्गतेनाप्रमाणेने"त्यनेन मृदुमध्याधिमात्रस्य सुखस्योपसंहार आख्यातः कामावचरस्य, प्रथमद्वितीयध्यानभूमिकस्य वा, तृतीयध्यानभूमिकस्य वा । यत्पुनराह । "अधिमुच्य स्फरित्वोपसंपद्य विहरती"त्यनेन सुखोपसंहारायाधिमोक्षः समाहितभूमिक आख्यातः स पुनरेष सुखोपसंहारो हिताध्याशयपरिगृहीत आधिमोक्षिकमनस्कारानुगतः । अदुःखासुखिते मित्रपक्षे, अमित्रपक्षे, उदासीनपक्षे सुखकामे वेदितव्यः । यस्तु दुःखितो वादुःखितो वा पुनर्मित्रपक्षोऽमित्रपक्ष उदासीनपक्षो वा । तत्र यो दुःखितः स करुणाया आलम्बनम् । यः सुखितः स मुदिताया आलम्बनम्, इयमुच्यते मैत्री । तत्र व्यापादचरितः पुद्गलो मैत्रीं भावयन् सत्त्वेषु यो व्यापादस्तं प्रतनूकरोति । व्यापादाच्चित्तं परिशोधयति ॥ -इइ-३-ब्-(३) म्स्.७३ ४ , स्ह्. २१०-३, प्.९९ ७, द्.८१ ७, न्.८६ ७, चो.८७ ३, छ्.४३० ४ तत्रेदंप्रत्ययताप्रतीत्यसमुत्पादः कतमः । यत्त्रिष्वध्वसु संस्कारमात्रं धर्ममात्रं वस्तुमात्रं हेतुमात्रं फलमात्रं युक्तिपतितं यदुतापेक्षायुक्त्या कार्यकरणयुक्त्योपपत्तिसाधनयुक्त्या धर्मतायुक्त्या च, धर्माणामेव धर्माहारकत्वं निष्कारकवेदकत्वं च । इदमुच्यत (श्भिइ ७२) इदंप्रत्ययताप्रतीत्यसमुत्पादालम्बनम् । यदालम्बनं मनसिकुर्वन्मोहाधिकः पुद्गलो मोहचरितो मोहं प्रजहाति तनूकरोति मोहचरिताच्चित्तं विशोधयति ॥ -इइ-३-ब्-(४) म्स्.७३ ५ , स्ह्.२११-१, प्.९९ ३, द्.८२ ३, न्.८६ ३, चो.८७ ६, छ्.४३० १२ तत्र धातुप्रभेदः कतमः । तद्यथा षड्धातवः पृथिवीधातुरब्धातुस्तेजोधातुर्वायुधातुराकाशधातुर्विज्ञानधातुश्च ॥ -इइ-३-ब्-(४)-इ म्स्.७३ ६ , स्ह्.२११-४, प्.९९ ४, द्.८२ ३, न्.८६ ४, चो.८७ ६, छ्.४३० १३ तत्र पृथिवीधातुर्द्विविधः । आध्यात्मिको बाह्यश्च । तत्राध्यात्मिको यदस्मिन् कायेऽध्यात्मं प्रत्यात्मं खक्खटं खरगतमुपगतमुपादत्तम् । बाह्यः पुनः पृथिवीधातुर्यद्बाह्यं खक्खटं खरगतमनुपगतमनुपादत्तम् । स पुनराध्यात्मिकपृथिवीधातुः कतमः । तद्यथा केशा, रोमाणि, नखा, दन्ता, रजः, मलं, त्वक्, मांसम्, अस्थि, स्नायु, सिरा, वृक्का, हृदयं, प्लीहकं, क्लोमकम्, अन्त्राणि, अन्त्रगुणाः, आमाशयः, पक्वाशयः, यकृत्, पुरीषम् । अयमुच्यत आध्यात्मिकः पृथिवीधातुः । स पुनर्बाह्यः पृथिवीधातुः कतमः । काष्ठानि वा, लोष्टानि वा, शर्करा वा, कठिइइआ वा, वृक्षा वा, पर्वताग्रा वेति, यो वा पुनरन्योऽप्येवंभागीयः । अयमुच्यते बाह्यः पृथिवीधातुः ॥ -इइ-३-ब्-(४)-इइ म्स्.७३ १ , स्ह्.२१३-२, प्.१०० २, द्.८२ ७, न् ८७ १, चो.८७ ३, छ्.४३० २१ अब्धातुः कतमः । अब्धातुर्द्विविधः । आध्यात्मिको बाह्यश्च । (श्भिइ ७४) तत्राध्यात्मिकोऽब्धातुः " कतमः । यदध्यात्मं प्रत्यात्मं स्नेहः स्नेहगतमापोऽब्गतमुपगतमुपादत्तम् । तद्यथा अश्रु, स्वेदः, खेतः, शिंघाणकः, वसा, लसीका, मज्जा, मेदः, पित्तं, श्लेष्मा, पूयः, शोणितं, मस्तकम्, मस्तकलुंगम्, प्रस्रावः । अयमुच्यत आध्यात्मिकोऽब्धातुः । बाह्योऽब्धातुः कतमः । यद्बाह्यमापोऽब्गतम्, स्नेहः स्नेहगतमनुपगतमनुपादत्तम् । तत्पुनरुत्सो वा, सरांसि वा, तडागा वा, नद्यो वा, प्रस्रवणानि वेति, यो वा पुनरन्योऽप्येवंभागीयः । अयमुच्यते बाह्योऽब्धातुः ॥ -इइ-३-ब्-(४)-इइइ म्स्.७३ ३ , स्ह्.२१४-३, प्.१०० ७, द्.८२ ३, न्.८७ ४, चो.८७ ६, छ्.४३० १ तेजोधातुः कतमः । तेजोधातुर्द्विविध आध्यात्मिको बाह्यश्च । तत्राध्यात्मिकस्तेजोधातुः कतमः । यदध्यात्मं प्रत्यात्मं तेजस्तेजोगतमूष्मोष्मागतमुपगतमुपादत्तम् । तद्यथा यदस्मिन् काये तेजो येनायं काय आतप्यते, संतप्यते, परितप्यते । येन चाशितपीतखादितस्वादितं सम्यक्सुखेन परिपाकं गच्छति । यस्य चोत्सदत्वाज्ज्वारितो ज्वारित इति संख्यां गच्छति । अयमुच्यत आध्यात्मिकस्तेजोधातुः । बाह्यस्तेजोधातुः कतमः । यद्बाह्यं तेजस्तेजोगतमूष्मोष्मागतमनुपगतमनुपादत्तम् । तत्पुनर्यन्मनुष्या अरणीसहगतकेभ्यो गोमयचूर्णेभ्यः समन्वेषन्ते । यदुत्पन्नं ग्राममपि दहति, (श्भिइ ७६) ग्रामप्रदेशमपि, नगरं वा, नगरप्रदेशं वा, जनपदं वा, जनपदप्रदेशं वा, द्वीपं वा, कक्षं वा, दावं वा, काष्ठं वा, तृणं वा, गोमयं वा दहन् परैतीति, यो वा पुनरन्योऽप्येवंभागीयः । अयमुच्यते बाह्यस्तेजोधातुः ॥ -इइ-३-ब्-(४)-इव्म्स्.७३ ६ , स्ह्.२१५-७, w.८७-२०, प्.१०० ६, द्.८२ ७, न्.८७ २, चो.८८ ४, छ्.४३० ११ तत्र वायुधातुः कतमः । वायुधातुर्द्विविधः, आध्यात्मिको बाह्यश्च । तत्राध्यात्मिको वायुधातुर्यदप्यध्यात्मं प्रत्यात्मं वायुर्वायुगतं लघुत्वं समुदीरणत्वमुपगतमुपादत्तम् । स पुनः कतमः । सन्त्यस्मिन् काय ऊर्ध्वंगमा वायवः, अधोगमा वायवः, पार्श्वशया वायवः, कुक्षिशया वायवः, पृष्ठिशया वायवः वाय्वष्ठीला वायवः, क्षुरकपिप्पलकशस्त्रका वायवः, विषूचिका वायवः, आश्वासप्रश्वासा वायवः, अङ्गप्रत्यङ्गानुसारिणो वायवः । अयमुच्यत आध्यात्मिको वायुधातुः । बाह्यो वायुधातुः कतमः । यद्बाह्यं वायुर्वायुगतं लघुत्वं, समुदीरणत्वमनुपगतमनुपादत्तम् । स पुनः कतमः । सन्ति बहिर्धा पूर्वा वायवः, दक्षिणा वायवः, उत्तरा वायवः, पश्चिमा वायवः, सरजसो वायवः, अरजसो वायवः, परीत्ता महद्गता वायवः, विश्वा वायवः, वैरम्भा वायवः, वायुमण्डलकवायवः । भवति च समयो यस्मिन्महान् वायुस्कन्धः समुदागतो वृक्षाग्रानपि (श्भिइ ७८) पातयति, कुड्याग्रानपि पातयति, पर्वताग्रानपि पातयति । पातयित्वा निरुपादानो निर्गच्छति । यं सत्त्वाश्चीवरकर्णकेन वा पर्येषन्ते, तालवृन्तेन वा, विधमनकेन वेति, यो वा पुनरन्योऽप्येवंभागीयः । अयमुच्यते बाह्यो वायुधातुः ॥ -इइ-३-ब्-(४)-व्म्स्.७४ २ , स्ह्.२१७-१, प्.१०१ ७, द्.८३ ७, न्.८८ १, चो.८८ ३, छ्.४३० २६ आकाशधातुः कतमः । यच्चक्षुःसौषिर्यं वा, श्रोत्रसौषिर्यं वा, घ्राणसौषिर्यं वा, मुखसौषिर्यं वा, कण्ठसौषिर्यं वेति, येन वाभ्यवहरति, यत्र वाभ्यवहरति, येन वाभ्यवह्रियते, अधोभागेन प्रघरतीति, यो वा पुनरन्योऽप्येवंभागीयः । अयमुच्यत आकाशधातुः ॥ -इइ-३-ब्-(४)-वि म्स्.७४ ३ , स्ह्.२१८-६, प्.१०१ १, द्.८३ १, न्.८८ ३, चो.८८ ४, छ्.४३० २८ विज्ञानधातुः कतमः । यच्चक्षुर्विज्ञानं श्रोत्रघ्राणजिह्वाकायमनोविज्ञानम् । तत्पुनश्चित्तं मनो विज्ञानं च । अयमुच्यते विज्ञानधातुः ॥ -इइ-३-ब्-(४)ऽ म्स्.७४ ४ , स्ह्.२१८-९, प्.१०१ २, द्.८३ २, न्.८८ ४, चो.८८ ४, छ्.४३० १ तत्र मानचरितः पुद्गल इमं धातुप्रभेदं मनसिकुर्वन् काये पिण्डसंज्ञां विभावयति, अशुभसंज्ञां च प्रतिलभते, न च पुनस्तेनोन्नतिं गच्छति, मानं प्रतनूकरोति । तस्माच्चरिताच्चित्तं (श्भिइ ८०) विशोधयति । अयमुच्यते धातुप्रभेदः । मानचरितस्य पुद्गलस्य चरितविशोधनमालम्बनम् ॥ -इइ-३-ब्-(५) म्स्.७४ ५ , स्ह्.२१९-१, w.८८-१५, प्.१०१ ५, द्.८३ ४, न्.८८ ६, चो.८८ ७, छ्.४३० ५ तत्रानापानस्मृतिः कतमा । आश्वासप्रश्वासालम्बना स्मृतिरियमुच्यत आनापानस्मृतिः ॥ -इइ-३-ब्-(५)-इ-(अ) म्स्.७४ ५ , स्ह्.२२०-१, w.*८६-१६, प्. १०१ ब्६, द्.८३ ४, न्.८८ ६, चो. ८९ १, छ्.४३० ७ तत्र द्वावाश्वासौ । कतमौ द्वौ । आश्वासोऽन्तराश्वासश्च । द्वौ प्रश्वासौ । कतमौ द्वौ । प्रश्वासोऽन्तरप्रश्वासश्च । तत्राश्वासो यः प्रश्वाससमनन्तरमन्तर्मुखो वायुः प्रवर्तते यावन्नाभीप्रदेशात् । तत्रान्तराश्वासो य उपरतेऽस्मिन्नाश्वासे न तावत्प्रश्वास उत्पद्यते, यदन्तराले विश्रामस्थानसहगत इत्वरकालीनस्तदनुसदृशो वायुरुत्पद्यते । अयमुच्यतेऽन्तराश्वासः । यथाश्वासोऽन्तराश्वासश्चैवं प्रश्वासोऽन्तरप्रश्वासश्च वेदितव्यः । तत्रायं विशेषो बहिर्मुखो वायुः प्रवर्तत इति वक्तव्यम्, नाभीदेशमुपादाय, यावन्मुखाग्रान्नासिकाग्रात्, ततो वा पुनर्बहिः ॥ -इइ-३-ब्-(५)-इ-(ब्) म्स्.७४ ७ , स्ह्.२२०-१५, w.८८-३८, प्.१०२ ३, द्.८४ १, न्.८८ ३, चो.८९ ५, छ्.४३० १६ द्वावाश्वासप्रश्वासनिदानौ । कतमौ द्वौ । तदाक्षेपकं च कर्म, नाभीप्रदेशसौषिर्यं च, ततो वा पुनरुत्तरि यत्कायसौषिर्यम् ॥ (श्भिइ ८२) -इइ-३-ब्-(५)-इ-(च्) म्स्.७४ १ , स्ह्.२२१-१, w.८९-४, प्.१०२ ४, द्.८४ २, न्.८८ ४, चो.८९ ६, छ्.४३० १८ द्वावाश्वासप्रश्वासयोः संनिश्रयौ । कतमौ द्वौ । कायश्चित्तं च । तत्कस्य हेतोः । कायसंनिश्रिताश्चित्तसंनिश्रिताश्चाश्वासप्रश्वासाः प्रवर्तन्ते । ते च यथायोगं सचेत्कायसंनिश्रिता एव प्रवर्तेरन्, असंज्ञिसमापन्नानां, निरोधसमापन्नानामसंज्ञिसत्त्वेषु देवेषूपपन्नानां सत्त्वानां प्रवर्तेरन् । सचेच्चित्तसंनिश्रिता एव प्रवर्तेरन्, तेनारूप्यसमापन्नोपपन्नानां सत्त्वानां प्रवर्तेरन् । सचेत्कायसंनिश्रिताश्चित्तसंनिश्रिताः प्रवर्तेरंस्ते च न यथायोगं, तेन चतुर्थध्यानसमापन्नोपपन्नानां सत्त्वानां कललगतानां चार्बुदगतानां पेशीगतानां सत्त्वानां प्रवर्तेरन् । न च प्रवर्तन्ते । तस्मादाश्वासप्रश्वासाः कायसंनिश्रिताश्चित्तसंनिश्रिताश्च प्रवर्तन्ते ते च यथायोगम् ॥ -इइ-३-ब्-(५)-इ-(द्) म्स्.७४ ३ , स्ह्.२२१-१६, w.९०-१, प्.१०२ ३, द्.८४ ६, न्.८९ २, चो.८९ ३, छ्.४३० २६ द्वे आश्वासप्रश्वासयोर्गती । कतमे द्वे । आश्वासयोरधोगतिः, प्रश्वासयोरूर्ध्वगतिः ॥ -इइ-३-ब्-(५)-इ-(ए) म्स्.७४ ३ , स्ह्.२२१-१८, w.९०-४, प्.१०२ ४, द्.८४ ७, न्.८९ ३, चो.८९ ४, छ्.४३० २८ द्वे आश्वासप्रश्वासयोर्भूमी । कतमे द्वे । औदारिकं च सौषिर्यं, सूक्ष्मं च सौषिर्यम् । तत्रौदारिकं सौषिर्यं नाभीप्रदेशमुपादाय यावन्मुखनासिकाद्वारम् । मुखनासिकाद्वारमुपादाय यावन्नाभीप्रदेशसौषिर्यम् । सूक्ष्मसौषिर्यं कतमत् । सर्वकायगतानि रोमकूपानि ॥ -इइ-३-ब्-(५)-इ-(f) म्स्.७४ ४ , स्ह्.२२२-३, w.९०-१५, प्.१०२ ६, द्.८४ २, न्.८९ ४, चो.८९ ६, छ्.४३१ ३ चत्वार्याश्वासप्रश्वासानां पर्यायनामानि । कतमानि चत्वारि । वायवः, आनापानाः, आश्वासप्रश्वासाः, कायसंस्काराश्चेति । तत्रान्यैर्वायुभिः (श्भिइ ८४) साधारणं पर्यायनामैकं यदुत वायुरिति । असाधारणानि तदन्यानि त्रीणि ॥ -इइ-३-ब्-(५)-इ-(ग्) म्स्.७४ ५ , स्ह्.२२२-८, w.*९०-१९, प्.१०२ ८, द्.८४ ३, न्.८९ ६, चो.८९ ७, छ्.४३१ ६ द्वावपक्षालावाश्वासप्राश्वासप्रयुक्तस्य । कतमौ द्वौ । अतिशिथिलप्रयोगता च, अत्यवष्टब्धप्रयोगता च । तत्रातिशिथिलप्रयोगतया कौसीद्यप्राप्तस्य स्त्यानमिद्धं वा चित्तं पर्यवनहति, बहिर्धा वा विक्षिप्यते । तथात्यवष्टब्धप्रयुक्तस्य कायवैषम्यं वोत्पद्यते चित्तवैषम्यं वा । कथं कायवैषम्यमुत्पद्यते । बलाभिनिग्रहेणाश्वासप्रश्वासानभिनिष्पीडयतः काये विषमा वायवः प्रवर्तन्ते । येऽस्य तत्प्रथमतस्तेषु तेष्वङ्गप्रत्यङ्गेषु स्फुरन्ति । ये स्फुरका इत्युच्यन्ते । ते पुनः स्फुरका वायवो विवर्धमाना रुजका भवन्ति । येऽस्य तेषु तेष्वङ्गप्रत्यङ्गेषु रुजामुत्पादयन्ति । इदमुच्यते कायवैषम्यम् । कथं चित्तवैषम्यमुत्पद्यते । चित्तं वास्य विक्षिप्यते । प्रगाढेन वा दौर्मनस्योपायासेनाभिभूयते । एवं चित्तवैषम्यमुत्पद्यते ॥ -इइ-३-ब्-(५)-इइ म्स्.७५ १ , स्ह्.२२३-१, w.९०-२४, प्.१०३ ६, द्.८४ ७, न्.८९ ३, चो.९० ५, छ्.४३१ १७ अस्याः खल्वानापानस्मृतेः पञ्चविधः परिचयो वेदितव्यः । तद्यथा गणनापरिचयः स्कन्धावतारपरिचयः प्रतीत्यसमुत्पादावतारपरिचयः सत्यावतारपरिचयः षोडशाकारपरिचयश्च ॥ -इइ-३-ब्-(५)-इइ-(अ) म्स्.७५ २ , स्ह्.२२३-५, w.९०-३१, प्.१०३ ८, द्.८५ २, न्.८९ ५, चो.९० ६, छ्.४३१ २१ तत्र गणनापरिचयः कतमः । समासतश्चतुर्विधो गणनापरिचयः (श्भिइ ८६) । तद्यथैकैकगणना, द्वयैकगणना, अनुलोमगणना, प्रतिलोमगणना च ॥ -इइ-३-ब्-(५)-इइ-(अ)-(१) म्स्.७५ २ , स्ह्.२२३-८, प्.१०३ १, द्.८५ ३, न्.८९ ६, चो.९० ७, छ्.४३१ २४ तत्रैकैकगणना कतमा । यदाश्वासः प्रविष्टो भवति, तदाश्वासप्रश्वासालम्बनोपनिबद्धया स्मृत्यैकमिति गणयति । यदाश्वासे निरुद्धे प्रश्वास उत्पद्य निर्गतो भवति तदा द्वितीयं गणयति, एवं यावद्दश गणयति । एषा हि गणना संख्या नातिसंक्षिप्ता नातिविस्तरा । इयमुच्यत एकैकगणना ॥ -इइ-३-ब्-(५)-इइ-(अ)-(२) म्स्.७५ ३ , स्ह्.२२३-१४, प्.१०३ ४, द्.८५ ४, न्.८९ ७, चो.९० २, छ्.४३१ २८ द्वयैकगणना कतमा । यदाश्वासः प्रविष्टो भवति निरुद्धश्च प्रश्वास उत्पन्नो भवति निर्गतश्च, तदैकमिति गणयति । अनेन गणनायोगेन यावद्दश गणयति । इयमुच्यते द्वयैकगणना । आश्वासं च प्रश्वासं चेदं द्वयमेकध्यमभिसंक्षिप्यैकमिति गणयति, तेनोच्यते द्वयैकगणना ॥ -इइ-३-ब्-(५)-इइ-(अ)-(३) म्स्.७५ ४ , स्ह्.२२३-२०, प्.१०३ ६, द्.८५ ६, न्.९० २, चो.९० ४, छ्.४३१ ३ अनुलोमगणना कतमा । अनयैवैकैकगणनया द्वयैकगणनया वानुलोमं यावद्दश गणयति । इयमुच्यतेऽनुलोमगणना ॥ -इइ-३-ब्-(५)-इइ-(अ)-(४) म्स्.७५ ५ , स्ह्.२२४-२, प्. १०३ ७, द्.८५ ६, न्.९० ३, चो.९० ४, छ्.४३१ ब्६ प्रतिलोमगणना कतमा । प्रतिलोमं दश उपादाय नवाष्टौ सप्त षट्पञ्च यावदेकं गणयति । इयमुच्यते प्रतिलोमगणना । यदा स एकैकगणनां निश्रित्य द्वयैकगणनां वा, अनुलोमगणनायां, प्रतिलोमगणनायां च कृतपरिचयो भवति, न चास्यान्तराच्चित्तं विक्षिप्यते, अविक्षिप्तचित्तश्च गणयति, तदास्योत्तरगणनाविशेषो व्यपदिश्यते ॥ -इइ-३-ब्-(५)-इइ-(अ)-(५) म्स्.७५ ६ , स्ह्.२२४-१०, प्.१०४ २, द्.८५ १, न्.९० ५, चो.९० ६, छ्.४३१ १२ कतमो गणनाविशेषः । एकैकगणनया वा, द्वयैकगणनया वा, द्वयमेकं कृत्वा गणयति । तत्र द्वयैकगणनया चत्वार आश्वासप्रश्वासा एकं (श्भिइ ८८) भवति, एकैकगणनया पुनराश्वासः प्रश्वासश्" चैकं भवति । एवं यावद्दश गणयति । एवमुत्तरोत्तरवृद्ध्या यावच्छतमप्येकं कृत्वा गणयति । तदा शतैकगणनयानुपूर्वेण यावद्दश गणयति । एवमस्य गणनाप्रयुत्कस्य यावद्दशैकं कृत्वा गणयति । यावच्च दश परिपूरयति । तया दशैकगणनया न चास्यान्तराच्चित्तं विक्षिप्यते । इयता तेन गणनापरिचयः कृतो भवति । तस्य च गणनाप्रयुक्तस्य सचेदन्तराच्चित्तं विक्षिप्यते, तदा पुनः प्रतिनिवर्त्यादितो गणयितुमारभतेऽनुलोमं वा, प्रतिलोमं वा । यदा चास्य गणनापरिचयात्तच्चित्तं स्वरसेनैव वाहिमार्गसमारूढमाश्वासप्रश्वासालम्बनोपनिबद्धमव्यवच्छिन्नं निरन्तरं, प्रवर्तमान आश्वासे प्रवृत्तिग्राहकम्, निरुद्ध आश्वासे निवृत्तिग्राहकं प्रश्वासशून्यावस्थाग्राहकं, प्रवृत्ते प्रश्वासे प्रवृत्तिग्राहकं, निवृत्ते पुनर्निवृत्तिग्राहकमाश्वासशून्यावस्थाग्राहकमविकंप्यमविचलमविक्षेपाकारम्, साभिरामं च प्रवर्तते । इयता गणनाभूमिसमतिक्रमो भवति । पुनस्तदागणयितव्यं भवति । नान्यत्राश्वासप्रश्वासालम्बनं चित्तमुपनिबध्यते । आश्वासप्रश्वासा अनुगन्तव्याश्चाभिलक्षयितव्याश्च सान्तराश्वासप्रश्वासाः सप्रवृत्तिनिवृत्त्यवस्थाः । अयमुच्यते गणनापरिचयः ॥ म्स्.७५ २ , स्ह्.२२५-१२, प्.१०४ ६, द्.८६ २, न्.९० ६, चो,९१ १, छ्.४३१ ४ स खल्वेष गणनापरिचयो मृद्विन्द्रियाणां व्यपदिश्यते । तेषामेतद्(श्भिइ ९०) व्याक्षेपस्थानं भवति चित्तस्थितये चित्तनिरतये । अन्यथा गणनामन्तरेण तेषां स्त्यानमिद्धं वा चित्तं पर्यवनहेत, बहिर्धा वा चित्तं विक्षिप्येत, गणनाप्रयुक्तानां तु तेषामेतन्न भवति । ये तु तीक्ष्णेन्द्रियाः पटुबुद्धयस्तेषां पुनर्गणनाप्रयोगेण प्रियारोहता भवति । तत्रोपदिष्टा एवं गणनाप्रयोगं लघु लघ्वेव प्रतिविध्यन्ति, न च तेनाभिरमन्ते । ते पुनराश्वासप्रश्वासालम्बनां स्मृतिमुपनिबध्य यत्र च प्रवर्तन्ते यावच्च प्रवर्तन्ते, यथा च प्रवर्तन्ते, यदा च प्रवर्तन्ते, तत्सर्वमनुगच्छत्युपलक्षयत्युपस्थितया स्मृत्या । अयमेवंरूपस्तेषां प्रयोगः । तस्य च प्रयोगस्यासेवनान्वयाद्भावनान्वयाद्बहुलीकारान्वयात्कायप्रस्रब्धिरुत्पद्यते, चित्तप्रस्रब्धिश्च । एकाग्रतां च स्पृशत्यालम्बनाभिरतिं च निर्गच्छति ॥ -इइ-३-ब्-(५)-इइ-(ब्) म्स्.७५ ४ , स्ह्.२२६-५, w.९०-३६, प्.१०५ ४, द्.८६ ७, न्.९१ ४, चो.९१ ५, छ्.४३१ १६ स एवं कृतपरिचयो ग्राह्यग्राहकवस्तुमनसिकारेण स्कन्धानवतरति । कथं च पुनरवतरति । ये चाश्वासप्रश्वासा यश्चैषामाश्रयकायस्तं मनसिकुर्वन् रूपस्कन्धमवतरति । या तेषामाश्वासप्रश्वासानां तद्ग्राहिकया स्मृत्या संप्रयुक्तानुभावना स वेदनास्कन्ध इत्यवतरति । या संजानना स संज्ञास्कन्ध इत्यवतरति । या चासौ स्मृतिर्या च चेतना, या च तत्र प्रज्ञा, अयं संस्कारस्कन्ध इत्यवतरति । यच्(श्भिइ ९२) चित्तं मनो विज्ञानमयं विज्ञनस्कन्ध इत्यवतरति । या तद्बहुलविहारिता एवं स्कन्धेष्ववतीर्णस्यायमुच्यते स्कन्धावतारपरिचयः ॥ -इइ-३-ब्-(५)-इइ-(च्) म्स्.७५ ६ , स्ह्.२२६-१७, प्.१०५ १, द्.८६ ३, न्.९१ ७, चो.९२ १, छ्.४३१ २६ यदा चानेन स्कन्धमात्रं दृष्टं भवति परिज्ञातं संस्कारमात्रं वस्तुमात्रं तदा स एषामेव संस्काराणां प्रतीत्यसमुत्पादमवतरति । कथं च पुनरवतरति । स एवं समन्वेषते पर्येषते, "इतीम आश्वासप्रश्वासाः किमाश्रिताः किंप्रत्ययाः" । तस्यैवं भवति । "कायाश्रिता एत आश्वासप्रश्वासाः कायप्रत्ययाश्चित्ताश्रिताश्चित्तप्रत्ययाश्च" । "कायः पुनश्चित्तं च किंप्रत्ययं च । स "कायश्चित्तं च जीवितेन्द्रियप्रत्ययम्" इत्यवतरति । "जीवितेन्द्रियं पुनः किंप्रत्ययम्" । स पूर्वसंस्कारप्रत्ययं जीवितेन्द्रियमित्यवतरति । "पूर्वकः संस्कारः किंप्रत्ययः । स "पूर्वकः संस्कारोऽविद्याप्रत्यय" इत्यवतरति । इति ह्यविद्याप्रत्ययः पूर्वकः संस्कारः, पूर्वसंस्कारप्रत्ययं जीवितेन्द्रियं, जीवितेन्द्रियप्रत्ययः कायश्चित्तं च, कायचित्तप्रत्यया आश्वासप्रश्वासाः । तत्राविद्यानिरोधात्संस्कारनिरोधः । संस्कारनिरोधाज्जीवितेन्द्रियनिरोधः । जीवितेन्द्रियनिरोधात्(श्भिइ ९४) कायचित्तनिरोधः । कायचित्तनिरोधादाश्वासप्रश्वासनिरोधः। एवमसौ प्रतीत्यसमुत्पादमवतरति । स तद्बहुलविहारी प्रतीत्यसमुत्पादावतारे कृतपरिचय इत्युच्यते । अयमुच्यते प्रतीत्यसमुत्पादावतारपरिचयः ॥ -इइ-३-ब्-(५)-इइ-(द्) म्स्.७६ १ , स्ह्.२२८-१, प्.१०६ २, द्.८७ २, न्.९१ ७, चो.९२ ७, छ्.४३२ १२ स एवं प्रतीत्यसमुत्पादे कृतपरिचयो "य एते संस्काराः प्रतीत्यसमुत्पन्ना अनित्या एत" इत्यवतरति । "अनित्यत्वादभूत्वा च भवन्ति भूत्वा प्रतिविगच्छन्ति । पुनरेतेऽभूत्वा भवन्ति भूत्वा च प्रतिविगच्छन्ति ते जातिधर्माणः, जराधर्माणः, व्याधिधर्माणः, मरणधर्माणः । ये जातिजराव्याधिमरणधर्माणस्ते दुःखाः, ये दुःखास्तेऽनात्मानः, अस्वतन्त्राः, स्वामिविरहिताः" । एवं सोऽनित्यदुःखशून्यानात्माकारैर्दुःखसत्यमवतीर्णो भवति । तस्यैवं भवति । "या काचिदेषां संस्काराणामभिनिर्वृत्तिर्दुःखभूता रोगभूता गण्डभूता सर्वासौ तृष्णाप्रत्यया । यत्पुनरस्या दुःखजनिकायास्तृष्णाया अशेषप्रहाणमेतच्छान्तमेतत्प्रणीतमेवं च मे जानत एवं बहुलविहारिणस्तृष्णाया अशेषप्रहाणं भविष्यती"ति । एवं हि समुदयसत्यं निरोधसत्यं मार्गसत्यमवतीर्णो भवति । स तद्बहुलविहारी यदा सत्यान्यभिसमागच्छति । अयमस्योच्यते सत्यावतारपरिचयः । तस्यैवं सत्येषु कृतपरिचयस्य दर्शनप्रहातव्येषु क्लेशेषु प्रहीणेषु भावनाप्रहातव्या अवशिष्टा भवन्ति ॥ -इइ-३-ब्-(५)-इइ-(ए) म्स्.७६ ४ ल्, स्ह्.२२८-१९, प्.१०६ ३, द्.८७ १, न्.९२ ६, चो.९२ ६, छ्.४३२ २८ येषां प्रहाणाय षोडशाकारपरिचयं करोति । कतमे पुनः षोडशाकाराः । (श्भिइ ९६) तद्यथा स्मृत आश्वसन् "स्मृत आश्वसिमी"ति शिक्षते । स्मृतः प्रश्वसन् "प्रश्वसिमी"ति शिक्षते । दीर्घं ह्रस्वं सर्वकायप्रतिसंवेद्याश्वसन् "सर्वकायप्रतिसंवेद्याश्वसिमी"ति शिक्षते । सर्वकायप्रतिसंवेदी प्रश्वसन् "सर्वकायप्रतिसंवेदी प्रश्वसिमी"ति शिक्षते । प्रस्रभ्य कायसंस्कारानाश्वसन् "प्रस्रभ्य कायसंस्कारानाश्वसिमी"ति शिक्षते । प्रस्रभ्यकायसंस्कारान् प्रश्वसन् "प्रस्रभ्य कायसंस्कारान् प्रश्वसिमी"ति शिक्षते । प्रीतिप्रतिसंवेदी सुखप्रतिसंवेदी शिक्षते । चित्तसंस्कारप्रतिसंवेदी प्रस्रभ्य चित्तसंस्कारानाश्वसन् "प्रस्रभ्य चित्तसंस्कारानाश्वसिमी"ति शिक्षते । प्रस्रभ्य चित्तसंस्कारान् प्रश्वसन् "प्रस्रभ्य चित्तसंस्कारान् प्रश्वसिमी"ति शिक्षते । चित्तप्रतिसंवेदी । अभिप्रमोदयंश्चित्तं समादधंश्च्र्त्तं विमोचयंश्चित्तमाश्वसन् "विमोचयंश्चित्तमाश्वसिमी"ति शिक्षते । विमोचयंश्चित्तं प्रश्वसन् "विमोचयंश्चित्तं प्रश्वसिमी"ति शिक्षते । अनित्यानुदर्शी, प्रहाणानुदर्शी, विरागानुदर्शी, निरोधानुदर्श्याश्वसन् "निरोधानुदर्श्याश्वसिमी"ति शिक्षते । निरोधानुदर्शी प्रश्वसन्निरोधानुदर्शी प्रश्वसिमीति (श्भिइ ९८) शिक्षते ॥ -इइ-३-ब्-(५)-इइ-(f) म्स्.७६ ७ , स्ह्.२३१-९, प्.१०७ ७, द्.८८ ३, न्.९३ १, चो.९३ ७, छ्.४३२ २८ कः पुनरेषां विभाग आकाराणाम् । स शैक्षो दृष्टपदो लाभी भवति चतुर्णां स्मृत्युपस्थानानाम् । आश्वासप्रश्वासालम्बनं च मनस्कारमारभतेऽवशिष्टानां संयोजनानां प्रहाणाय । तेनाह "स्मृत आश्वसन्ऽस्मृत आश्वसिमीऽति शिक्षते, स्मृतः प्रश्वसन्ऽप्रश्वसिमीऽति शिक्षते" । यदाश्वासं वा प्रश्वासं वालम्बते तदा "दीर्घमाश्वसिमि प्रश्वसिमी"ति शिक्षते । यदान्तराश्वासमन्तरप्रश्वासं वालम्बनीकरोति तदा "ह्रस्वमाश्वसिमि प्रश्वसिमी"ति शिक्षते । तथा ह्याश्वासप्रश्वासा दीर्घाः प्रवर्तन्ते, अन्तराश्वासा अन्तरप्रश्वासाश्च ह्रस्वाः । ते यथैव प्रवर्तन्ते तथैवोपलक्षयति जानाति । यदा सूक्ष्मसौषिर्यगतानाश्वासप्रश्वासान् रोमकूपानुप्रविष्टान् कायेऽधिमुच्यते, आलम्बनीकरोति तदा सर्वकायप्रतिसंवेदी भवति । यस्मिन् वा पुनः समये निरुद्ध आश्वासेऽन्तराश्वासे च । आश्वासप्रश्वासशून्यामाश्वासप्रश्वासापेतामवस्थामालम्बनीकरोति । (श्भिइ १००) निरुद्धे च प्रश्वासेऽन्तरप्रश्वासे च । अनुत्पन्न आश्वासेऽन्तराश्वासे च । प्रश्वासाश्वासशून्यां तद्व्यपेतां तद्व्यवहितां रिक्तामवस्थामालम्बनीकरोति । तस्मिन् समये प्रस्रभ्य कायसंस्कारानाश्वसन्, "प्रस्रभ्य कायसंस्कारानाश्वसिमी"ति शिक्षते । प्रस्रभ्य कायसंस्कारान् प्रश्वसन्, "प्रस्रभ्य कायसंस्कारान् प्रश्वसिमी"ति शिक्षते । अपि तु खलु तस्यासेवनान्वयाद्भावनान्वयाद्बहुलीकारान्वयात् । ये खरा दुःसंस्पर्शा आश्वासप्रश्वासाः पूर्वमकृतपरिचयस्य प्रवृत्त भवन्ति । कृतपरिचयस्य अन्ये च मृदवः सुखसंस्पर्शाः प्रवर्तन्ते । तेनाह "प्रस्रभ्य कायसंस्कारानाश्वसिमीति शिक्षते" । स चैवमानापानस्मृतिप्रयोगेण च युक्तः सचेल्लाभी भवति प्रथमस्य वा ध्यानस्य द्वितीयस्य वा तस्मिन् समये प्रीतिप्रतिसंवेद्याश्वसन्, "प्रीतिप्रतिसंवेद्याश्वसिमी"ति शिक्षते । सचेत्पुनर्लाभी भवति निष्प्रीतिकस्य तृतीयस्य ध्यानस्य स तस्मिन् समये सुखप्रतिसंवेदी भवति । तृतीयाच्च ध्यानादूर्ध्वमानापानस्मृतिसंप्रयोगो नास्ति । येन यावत्तृतीयध्यानात्परिकीर्तितं संगृहीतम् । तस्यैवं प्रीतिप्रतिसंवेदिनो वा सुखप्रतिसंवेदिनो वा सचेत्कदाचित्कर्हचित्स्मृतिसंप्रमोषादुत्पद्यते । "अस्मी"ति वा, "अयमहमस्मी"ति वा, "भविष्यामी"ति वा, "न भविष्यामी"ति वा, "रूपी भविष्याम्यरूपी भविष्यामि" (श्भिइ १०२) । "संज्ञी, असंज्ञी, नैवसंज्ञीनासंज्ञी भविष्यामी"ति, एवं संमोहसंज्ञाचेतनासहगतमिञ्जितं मन्यितप्रपञ्चिताभिसंस्कृतं तृष्णागतमुत्पद्यते । स तदुत्पन्नं लघु लघ्वेव प्रज्ञया प्रतिविध्यति नाधिवासयति प्रजहाति विनोदयति व्यन्तीकरोति । एवं चित्तसंस्कारप्रतिसंवेदी "प्रस्रभ्य चित्तसंस्कारानाश्वसिमी"त्याश्वसन् "प्रस्रभ्य चित्तसंस्कारानाश्वसिमी"ति शिक्षते । सचेत्पुनर्लाभी भवति मौलानां प्रथमद्वितीयतृतीयानां ध्यानानां स चावश्यमनागम्यस्य प्रथमध्यानसामन्तकस्य लाभी भवति । स तं निश्रित्योत्पन्नं स्वं चित्तं प्रत्यवेक्षते । सरागं वा विगतरागं वा सद्वेषं वा विगतद्वेषं वा समोहं विगतमोहं, संक्षिप्तं विक्षिप्तं लीनं प्रगृहीतमुद्धतमनुद्धतं व्युपशान्तमव्युपशान्तं समाहितमसमाहितं सुभावितमसुभावितं विमुक्तं चित्तमविमुक्तं चित्तमिति यथाभूतं प्रजानाति प्रतिसंवेदयति । तेनाह चित्तप्रतिसंवेदी । स यदा स्त्यानमिद्धनिवरणेन चित्तं निवृतं भवत्यध्यात्मं संशमयतस्तदान्यतमान्यतमेन प्रसदनीयेनालम्बनेन संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति । तेनाहाभिप्रमोदयंश्(श्भिइ १०४) चित्तम् । यदा पुनरौद्धत्यनिवरणेन कौकृत्यनिवरणेन निवृतं पश्यत्यभिसंप्रगृह्णतस्तदान्यतमान्यतमेन प्रसदनीयेनालम्बनेन संदर्शयत्यध्यात्ममवस्थापयति शमयति समाधत्ते । तेनाह समादधंश्चित्तम् । यदा च तच्चित्तमासेवनान्वयाद्भावनान्वयाद्बहुलीकारान्वयान्निवरणसमुदाचाराद्दूरीकृतं भवति निवरणेभ्यो विशोधितम् । तेनाह विमोचयंश्चित्तमाश्वसन् "विमोचयंश्चित्तमाश्वसिमी"ति शिक्षते । तस्य निवरणेभ्यो विमुक्तचेतसो मार्गभावनाया आन्तरायिकेभ्योऽनुशया अवशिष्टा भवन्ति प्रहातव्याः । स तेषां प्रहाणाय मार्गं संमुखीकरोति । यदुत संस्कारानित्यतामेव साधु च सुष्ठु च योनिशः प्रत्यवेक्सते । तेनाह अनित्यानुदर्शी । तेन च पूर्वं प्रथमद्वितीयतृतीयध्यानसन्निश्रयेणानागम्यसंनिश्रयेण वा पुनः शमथयोगः कृतः । एतर्ह्यनित्यानुदर्शी विपश्यनायां योगं करोति । एवमस्य तच्चित्तं शमथविपश्यनापरिभावितं धातुषु विमुच्यते यदुतानुशयेभ्यः । कतमे धातवः । यश्च प्रहाणधातुर्यश्च विरागधातुर्यश्च निरोधधातुः । तत्र सर्वसंस्काराणां दर्शनप्रहातव्यानां प्रहाणात्(श्भिइ १०६) प्रहाणधातुः । सर्वसंस्काराणां भावनाप्रहातव्यानां प्रहाणाद्विरागधातुः । सर्वोपधिनिरोधान्निरोधधातुः । स एवं त्रीन् धातुञ्शान्ततो मनसिकुर्वन् क्षेमत आरोग्यतः शमथविपश्यनां भावयति । येनास्यासेवनान्वयाद्भावनान्वयाद्बहुलीकारान्वयादवशिष्टेभ्यो भावनाप्रहातव्येभ्यः क्लेशेभ्यश्चित्तं विमुच्यते । तेनाह प्रहाणानुदर्शी, विरागानुदर्शी, निरोधानुदर्श्याश्वसन् "निरोधानुदर्श्याश्वसिमी"ति शिक्षते । एवमयं दर्शनभावनाप्रहातव्येषु क्लेशेषु प्रहीणेष्वर्हन् भवति क्षीणास्रवः, नास्त्यस्यात उत्तरि करणीयम् । भवति कृतोऽस्य परिचयः । अयमस्योच्यते षोडशाकारः परिचयः । यश्चायं पञ्चविधः परिचय इयमस्योच्यत आनापानस्मृतिः । यत्र वितर्कचरितः पुद्गलः प्रयुज्यमानः प्रियारोहतया प्रयुज्यते । सव्यापारं चैतदालम्बनं सव्याक्षेपमध्यात्मं प्रत्यात्ममासन्नासन्नं, येनास्य तत्र प्रयुज्यमानस्य यो वितर्कसंक्षोभः स न भवति । त्वरितत्वरितं च चित्तमालम्बने संतिष्ठते, अभिरमते । इदं पञ्चमं वितर्कचरितस्य पुद्गलस्य चरितविशोधनमालम्बनम् ॥ -इइ-३-च्म्स्.७७ ७ , स्ह्. २३७-६, w.*९१-२४, प्.१११ ३, द्.९१ ३, न्.९६ २, चो.९६ ६, छ्.४३३ १ तत्र कौशल्यालम्बनं कतमत् । तद्यथा स्कन्धकौशल्यं धातुकौशल्यमायतनकौशल्यं प्रतीत्यसमुत्पादकौशल्यं स्थानास्थानकौशल्यम् ॥ (श्भिइ १०८) -इइ-३-च्-(१) म्स्.७७ ८ , स्ह्.२३७-९, प्.१११ ४, द्.९१ ४, न्.९६ ३, चो.९६ ७, छ्.४३३ ४ तत्र कतमे स्कन्धाः, कतमत्स्कन्धकौशल्यम् । आह । पञ्च स्कन्धाः रूपस्कन्धो वेदनास्कन्धः संज्ञास्कन्धः संस्कारस्कन्धो विज्ञानस्कन्धश्च । तत्र रूपस्कन्धः कतमः । यत्किञ्चिद्रूपं सर्वं तच्चत्वारि महाभूतानि चत्वारि महाभूतान्युपादाय । तत्पुनरतीतानागतप्रत्युत्पन्नमाध्यात्मिकं वा बाह्यं वौदारिकं वा सूक्ष्मं वा हीनं वा प्रणीतं वा दूरे वान्तिके वा । तत्र वेदनास्कन्धः कतमः । सुखवेदनीयं वा स्पर्शं प्रतीत्य, दुःखवेदनीयं वा, अदुःखासुखवेदनीयं वा । षड्वेदनाकायाश्चक्षुःसंस्पर्शजा वेदना श्रोत्रघ्राणजिह्वाकायमनःसंस्पर्शजा वेदना । तत्र संज्ञास्कन्धः कतमः । तद्यथा सनिमित्तसंज्ञा, अनिमित्तसंज्ञा, परीत्तसंज्ञा, महद्गतसंज्ञा, अप्रमाणसंज्ञा, नास्ति किञ्चिदित्याकिञ्चन्यायतनसंज्ञा । षट्संज्ञाकायाश्चक्षुःसंस्पर्शजा संज्ञा श्रोत्रघ्राणजिह्वाकायमनःसंस्पर्शजा संज्ञा । संस्कारस्कन्धः कतमः । षट्चेतनाकायाश्चक्षुःसंस्पर्शजा चेतना, श्रोत्रघ्राणजिह्वाकायमनःसंस्पर्शजा चेतना । वेदनां च संज्ञां च स्थापयित्वा ये तदन्ये चैतसिका धर्माः । तत्र विज्ञानस्कन्धः कतमः । यच्चित्तं मनो विज्ञानम् । ते पुनः षड्विज्ञानकायाः । चक्षुर्विज्ञानं श्रोत्रघ्राणजिह्वाकायमनोविज्ञानम् । सा चैषा वेदना संज्ञा संस्कारस्तच्चैतद्विज्ञानमतीतानागतप्रत्युत्पन्नमाध्यात्मिकं वा बाह्यं वेति विस्तरेण पूर्ववत् । इम उच्यन्ते स्कन्धाः । स्कन्धकौशल्यं कतमत् । य एतान् यथोद्दिष्टान् धर्मान्नानात्मकतया (श्भिइ ११०) च जानाति बह्वात्मकतया च, न च ततः परमुपलभते विकल्पयति वा । इदमुच्यते समासतः स्कन्धकौशल्यम् । तत्र कतमा नानात्मकता स्कन्धानाम् । अन्य एव रूपस्कन्धोऽन्यो वेदनास्कन्ध एवमन्यो यावद्विज्ञानस्कन्धः । इयं नानात्मकता । तत्र कतमा बह्वात्मकता । यो रूपस्कन्धोऽनेकविधो बहुनानाप्रकारः, भूतभौतिकभेदेनातीतानागतप्रत्युत्पन्नादिकेन च प्रकारभेदेन । इयमुच्यत अनेकात्मकता रूपस्कन्धस्य । एवमवशिष्टानां स्कन्धानां यथायोगं वेदितव्यम् । किं च न तस्मात्परमुपलभते विकल्पयति । स्कन्धमात्रमुपलभते वस्तुमात्रम् । नो तु स्कन्धव्यतिरेकेणात्मानमुपलभते नित्यध्रुवमविपरिणामधर्मकम् । नाप्यात्मीयं, किंचिदिदं नोपलभते, न विकल्पयति तस्मात्परेण ॥ -११-३-०(२) म्स्.७७ ६ , स्ह्.२४४-१२, प्.११२ ६, द्.९२ ३, न्.९७ २, चो.९७ ५, छ्.४३४ ३ तत्र कतमे धातवः । कतमद्धातुकौशल्यम् । आह । अष्टादश धातवः । चक्षुर्धातू रूपधातुश्चक्षुर्विज्ञानधातुः श्रोत्रधातुः शब्दधातुः श्रोत्रविज्ञानधातुर्घ्राणधातुर्गन्धधातुर्घ्राणविज्ञानधातुर्जिह्वाधातू रसधातुर्जिह्वाविज्ञानधातुः कायधातुः स्प्रष्टव्यधातुः कायविज्ञानधातुर्मनोधातुर्धर्मधातुर्मनोविज्ञानधातुः । इम उच्यन्ते धातवः । तत्र कतमद्धातुकौशल्यम् । यत्पुनरेतानष्टादश धर्मान् स्वकात्स्वकाद्धातोः स्वकस्वकाद्बीजात्स्वकस्वकाद्गोत्राज्जायन्ते निर्वर्तन्ते प्रादुर्भवन्तीति जानाति रोचयन्नुपनिध्याति । इदमुच्यते धातुकौशल्यम् । यदष्टादशानां धर्माणां स्वकस्वकाद्धातोः प्रवृत्तिं जानाति तदेवं सति हेतुप्रत्ययकौशल्यमेतद्यदुत धातुकौशल्यम् ॥ (श्भिइ ११२) -इइ-३-च्-(३) म्स्.७७ ८ , स्ह्.२४५-१२, प्.११२ ३, द्.९२ ७, न्.९७ ६, चो.९७ १, छ्.४३४ ११ तत्र कतमान्यायतनानि । कतमदायतनकौशल्यम् । आह । द्वादशायतनानि, चक्षुरायतनम्, रूपायतनम्, श्रोत्रायतनम्, शब्दायतनम्, घ्राणायतनम्, गन्धायतनम्, जिह्वायतनम्, रसायतनम्, कायायतनम्, स्प्रष्टव्यायतनम्, मनायतनम्, धर्मायतनं च । इमान्युच्यन्त आयतनानि । कतमदायतनकौशल्यम् । तत्र चक्षुरधिपती रूपाण्यालम्बनं चक्षुर्विज्ञानस्य ससंप्रयोगस्योत्पत्तये, समनन्तरनिरुद्धं च मनः समनन्तरप्रत्ययः । तत्र श्रोत्रमधिपतिः शब्द आलम्बनं समनन्तरनिरुद्धं च मनः समनन्तरप्रत्ययः श्रोत्रविज्ञानस्य ससंप्रयोगस्योत्पत्तये । एवं यावन्मनःसमनन्तरं तज्जो मनस्कारोऽधिपतिप्रत्ययो धर्म आलम्बनं मनोविज्ञानस्य ससंप्रयोगस्योत्पत्तये, इति त्रिभिः प्रत्ययैः समनन्तरप्रत्ययेन आलम्बनप्रत्ययेन अधिपतिप्रत्ययेन च षण्णां विज्ञानकायानां प्रवृत्तिर्भवति ससंप्रयोगाणामिति । यदेवमाध्यात्मिकबाह्येष्वायतनेषु प्रत्ययकौशल्यम् । इदमुच्यत आयतनकौशल्यम् ॥ -इइ-३-च्-(४) म्स्.७८ ३ , स्ह्.२४७-१०, प्.११३ ३, द्.९२ ५, न्.९७ ५, चो.९७ ७, छ्.४३४ २२ तत्र कतमः प्रतीत्यसमुत्पादः, कतमत्प्रतीत्यसमुत्पादकौशल्यम् । आह । अविद्याप्रत्ययाः संस्काराः, संस्कारप्रत्ययं विज्ञानम्, विज्ञानप्रत्ययं नामरूपम् । विस्तरेण यावत् । एवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति । अयमुच्यते प्रतीत्यसमुत्पादः । यत्पुनर्धर्मा एव धर्मानभिस्पन्दयन्ति धर्मा एव धर्मान् परिस्पन्दयन्ति । संस्कारा एव धर्माणामाहारकाः, ते च हेतुसमुत्पन्नत्वात्(श्भिइ ११४) प्रतीत्यसमुत्पन्नत्वादभूत्वा भवन्ति भूत्वा च प्रतिविगच्छन्ति । तस्मादनित्या एते संस्काराः । ये पुनरनित्यास्ते जातिधर्माणो जराधर्माणो व्याधिधर्माणो मरणधर्माणः शोकपरिदेवदुःखदौर्मनस्योपायासधर्माणः । ते जराधर्मित्वाद्यावदुपायासधर्मित्वाद्दुःखाः । ये वा पुनर्दुःखा, अस्वतन्त्रा, दुर्बलास्त अनात्मान इति । यदेभिराकारैः प्रतीत्यसमुत्पन्नेषु धर्मेष्वनित्यज्ञानम्, दुःखज्ञानम्, नैरात्म्यज्ञानम् । इदमुच्यते प्रतीत्यसमुत्पादकौशल्यम् ॥ -इइ-३-च्-(५) म्स्.७८ ६ , स्ह्.२४९-३, प्.११३ ५, द्.९३ ५, न्.९८ ६, चो.९८ ७, छ्.४३४ ६ स्थानास्थानकौशल्यं पुनः प्रतीत्यसमुत्पादकौशल्यविशेष एव वेदितव्यम् ॥ तत्रायं विशेषः । स्थानास्थानकौशल्येनाविषमहेतुकतां जानाति । अस्ति कुशलाकुशलानां कर्मणां फलविपाकः । कुशलानां पुनरिष्टः फलविपाकः । अकुशलानामनिष्ट इति । यदेवं ज्ञानमिदमुच्यते स्थानास्थानकौशल्यम् । तच्चैतत्पञ्चस्थानकौशल्यं समासतः स्वलक्षणकौशल्यं भवति सामान्यलक्षणकौशल्यं च । तत्र स्कन्धकौशल्येन स्वलक्षणकौशल्यमाख्यातमवशिष्टैः सामान्यलक्षणकौशल्यम् । इदमुच्यते कौशल्यालम्बनम् ॥ -इइ-३-द्-(१) म्स्.७८ १ , स्ह्.२४९-१२, w.*९१-३३, प्.११४ १, द्.९३ १, न्.९८ २, चो.९८ ३, छ्.४३४ १४ तत्र क्लेशविशोधनमालम्बनं कतमत् । आह । अधोभूमीनामौदारिकत्वमुपरिभूमीनां शान्तत्वं च । तद्यथा कामधातौ प्रथमध्यानस्य एवं यावन्नैवसंज्ञानासंज्ञायतनस्य । तत्र कतमा औदारिकता । औदारिकता द्विविधा । स्वभावौदारिकता संख्यौदारिकता च । तत्र स्वभावौदारिकता कामधातावपि पञ्चस्कन्धाः संविद्यन्ते प्रथमे तु ध्याने । ये कामावचरास्ते सादीनवतराश्च दुःखविहारतराश्च, (श्भिइ ११६) अल्पकावस्थायितराश्च, हीनतराः प्रतिक्रुष्टतराश्च । इयमेषां स्वभावौदारिकता । प्रथमे तु ध्याने न तथा तेन ते शान्ततराः प्रणीततरा इत्युच्यन्ते । तत्र संख्यौदारिकता कतमा । कामावचरो रूपस्कन्धः प्रभूततरः परिज्ञेयः प्रहातव्य एवं यावद्विज्ञानस्कन्धः । इयमुच्यते संख्यौदारिकता । एवमुपरिमासु भूमिषु स्वभावौदारिकता संख्यौदारिकता च यथायोगं वेदितव्याः । इयं तूपरिमासु भूमिषु यावदाकिंचन्यायतनात्तदौदारिकता वेदितव्याः, सर्वा अधरिमा भूमयो दुःखविहारतराश्च अल्पायुष्कतराश्च । नैवसंज्ञानासंज्ञायतनं पुनः शान्तमेव, उपरि श्रेष्ठतराया भूमेरभावात् । तत्र समासत आदीनवार्थ औदारिकतार्थः । यस्यां यस्यां भूमौ प्रभूततरमादीनवं भवति, सा आदीनवत औदारिकेत्युच्यते । यस्यां तु यस्यां भूमावल्पतरमादीनवं भवति, सा आदीनवतः शान्तेत्युच्यते । इदं लौकिकानां लौकिकेन मार्गेण क्लेशविशोधनमालम्बनम्, तथापि तस्याधरिमां भूमिमादीनवतः पश्यतः । रोगतः, अयोगक्षेमतः, उपरिमां च भूमिं शान्ततः । य अधोभूमिकाः क्लेशा यावदाकिंचन्यायतनभूमिकाः कामधातुमुपादाय ते प्रहीयन्ते । न त्वत्यन्ततः प्रहीयन्ते । ते पुनरेव ते प्रतिसंधिका भवन्ति ॥ (श्भिइ ११८) -इइ-३-द्-(२)-इ म्स्.७८ ६ , स्ह्.२५१-११, प्.११४ ६, द्.९४ ३, न्.९९ ४, चो.९९ ४, छ्.४३४ ९ लोकोत्तरेण वा पुनर्मार्गेण क्लेशविशोधनमालम्बनं चतुर्विधं तद्यथा दुःखसत्यं समुदयसत्यं निरोधसत्यं मार्गसत्यं च । तत्र दुःखसत्यं कतमत् । तद्यथा जातिर्दुःखं जरा दुःखं व्याधिर्मरणमप्रियसंप्रयोगः प्रियविनाभाव इच्छाविघातश्च । संक्षेपतः पञ्चोपादानस्कन्धा दुःखम् । तत्र समुदय आर्यसत्यं तृष्णा पौनर्भविकी नन्दीरागसहगता तत्रतत्राभिनन्दिनी । तत्र निरोध आर्यसत्यं यदस्या एव तृष्णाया अशेषप्रहाणम् । मार्गसत्यमार्याष्टाङ्गो मार्गः । तत्र कृष्णपक्षं शुक्लपक्षं चोपादाय हेतुफलव्यवस्थानेन चतुःसत्यव्यवस्थानम् । तत्र दुःखसत्यं फलम् । समुदयसत्यं हेतुः । निरोधसत्यं फलम् । मार्गसत्यं हेतुः प्राप्तये स्पर्शनायै । तत्र दुःखसत्यं व्याधिस्थानीयं तत्प्रथमतः परिज्ञेयम् । समुदयसत्यं व्याधिनिदानस्थानीयं तच्चान्तरं परिवर्जयितव्यम् । निरोधसत्यमारोग्यस्थानीयं तच्च स्पर्शयितव्यं साक्षात्कर्तव्यम् । मार्गसत्यं भैषज्यस्थानीयं तच्चासेवितव्यं भावयितव्यं बहुलीकर्तव्यम् ॥ -इइ-३-द्-(२)-इइ म्स्.७९ ३ , स्ह्. २५३"११, प्.११५ ७, द्.९४ ३, न्.९९ ४, चो.९९ ३, छ्.४३४ २३ भूतं चैतत्तथा अवितथा अविपरीतमविपर्यस्तं दुःखं दुःखार्थेन, यावन्मार्गो मार्गार्थेन तस्मात्सत्यमित्युच्यते । स्वलक्षणं च न विसंवदति । तद्दर्शनाच्चाविपरीता बुद्धयः प्रवर्तन्ते । तेन सत्यमित्युच्यते ॥ (श्भिइ १२०) -इइ-३-द्-(२)-इइइ म्स्.७९ ४ , स्ह्.२५४-५, प्.११५ १, द्.९४ ४, न्.९९ ५, चो.९९ ५, छ्.४३४ २६ कस्मात्पुनरेतान्यार्याणामेव सत्यानि भवन्ति । आर्या एतानि सत्यान्येव समानानि सत्यतो जानन्ति पश्यन्ति यथाभूतम् । बालास्तु न जानन्ति, न पश्यन्ति यथाभूतम् । तस्मादार्यसत्यानीत्युच्यन्ते । बालानामेतद्धर्मतया सत्यं नावबोधेन । आर्याणां तूभयथा ॥ -इइ-३-द्-(२)-इव्-(अ) म्स्.७९ ४ , स्ह्.२५४-१०, प्.११५ ४, द्.९४ ६, न्.९९ ७, चो.९९ ६, छ्.४३५ १ तत्र जातिदुःखमिति जायमानस्य दुःखा वेदनोत्पद्यते कायिकचैतसिकी, न तु जातिरेव दुःखं दुःखनिदानं सा एवं यावदिच्छाविघातो दुःखमिति, इच्छाविघातनिदानं दुःखमुत्पद्यते कायिकचैतसिकम्, न त्विच्छाविघात एव दुःखं दुःखनिदानं पुनः स इति पेयालम् । संक्षेपतः पञ्चोपादानस्कन्धा दुःखमित्येभिर्जात्यादिभिः पर्यायैर्दुःखदुःखतैव परिदीपिता । तत्र विपरिणामदुःखता संस्कारदुःखता चावशिष्टा सा पुनः पञ्चोपादानस्कन्धदुःखतया परिदीपिता भवति । तथा हि पञ्चोपादानस्कन्धास्त्रिवेदनापरिगतास्ते तथोक्ताया दुःखदुःखताया भाजनभूताः । या च नोक्ता विपरिणामदुःखता संस्कारदुःखता च साप्येष्वेव द्रष्टव्या । केन पुनः कारणेन भगवता दुःखदुःखतैव परिकीर्तिता स्वशब्देन, विपरिणामदुःखता संस्कारदुःखता पुनः पर्यायेण । तथा हि दुःखदुःखतायामार्याणां बालानां च तुल्या दुःखताबुद्धिः प्रवर्तते । संवेजिका अत्यर्थं दुःखदुःखता पूर्वमकृतप्रज्ञानामेवं च देश्यमाने सुखमवतारो भवति सत्येषु विनेयानाम् ॥ (श्भिइ १२२) -इइ-३-द्-(२)-इव्-(ब्) म्स्.७९ ७ , स्ह्.२५६-४, प्.११६ ४, द्.९५ ४, न्.१०० ६, चो.९९ ६, छ्.४३५ १६ तत्र त्रिविधाया दुःखतायाः कथं व्यवस्थानं भवति । यत्तावद्दुःखं जातिर्दुःखं यावदिच्छाविघातो दुःखमित्यनेन साधिष्ठाना दुःखा वेदना आख्याता सा च दुःखदुःखता । इदं दुःखदुःखताया व्यवस्थानम् । ये ये वा पुनरेतद्विपक्षा धर्मास्तथा यौवनं जरायाः, व्याधेरारोग्यम्, जीवितं मरणस्य, प्रियसंप्रयोगोऽप्रियसंप्रयोगस्य, अप्रियविनाभावः प्रियविनाभावस्य, इच्छासंपत्तिरिच्छाविघातस्य । ये च दुःखायां वेदनायां प्रवृत्ताः क्लेशाः साधिष्ठानाः, ये चारोग्यादिषु सुखस्थानीयेषु धर्मेषु तन्निर्जातायां च वेदनायां ये प्रवृत्ताः क्लेशाः । इयमुच्यते विपरिणामदुःखता । तत्र सुखा वेदना साधिष्ठाना, अनित्यतया परिणमन्ती अन्यथीभावाधिपतेयं दुःखं विदधाति । क्लेशाः पुनः सर्वत्र प्रवृत्ताः पर्यवस्थानत एव दुःखा भवन्ति । विपरिणामश्च स चेतसस्तस्माद्विपरिणामदुःखतेत्युच्यते । यथोक्तं भगवता, "अवदीर्णविपरिणतेन चित्तेन मातृग्रामस्य हस्तग्रहणं चे"ति विस्तरः । यथा चोक्तं "कामच्छन्दपर्यवस्थितः कामच्छन्दपर्यवस्थानप्रत्ययं तज्जं चैतसिकं दुःखदौर्मनस्यं प्रतिसंवेदयते" । एवं व्यापादस्त्यानमिद्धौद्धत्यकौकृत्यविचिकित्सापर्यवस्थितस्तदनेनागमेनाप्तेन परमाप्तेन क्लेशेषु दुःखार्थोऽपि लभ्यते विपरिणामार्थोऽपि । तेनोच्यते क्लेशविपरिणामदुःखतेति, इदं विपरिणामदुःखताया व्यवस्थानम् । संस्कारदुःखता पुनः सर्वत्रगा उपादानस्कन्धेषु । संक्षेपतस्तु या च दुःखदुःखता, या च क्लेशसंगृहीता विपरिणामदुःखता, या च (श्भिइ १२४) साधिष्ठानसुखवेदनासंगृहिता तां स्थापयित्वा ये तदन्ये स्कन्धा अदुःखासुखसहगतास्तन्निर्जातास्तदुत्पत्तिप्रत्ययास्तस्य चोत्पन्नस्य स्थितिभाजनाः । इयमुच्यते संस्कारदुःखता । ये स्कन्धा अनित्या उदयव्यययुक्ताः सोपादानास्त्रिवेदनाभिरनुषक्ता दौष्ठुल्योपगता अयोगक्षेमपतिता अविनिर्मुक्ता दुःखदुःखताया विपरिणामदुःखताया अस्ववशवर्तिनश्च । इयमुच्यते संस्कारदुःखतया दुःखता । इदं संस्कारदुःखताया व्यवस्थानम् । तत्र तृष्णा प्रार्थनाभिलाषोऽभिनन्दनेति पर्यायाः । सा पुनः प्रार्थना त्रिभिर्मुखैः प्रवृत्ता तद्यथा पुनर्भवप्रार्थना, विषयप्रार्थना च । तत्र या पुनर्भवप्रार्थना सा पौनर्भविकी तृष्णा । विषयप्रार्थना पुनर्द्विविधा । प्राप्तेषु विषयेषु सौमनस्याध्यवसानसहगता, अप्राप्तेषु च विषयेषु संयोगाभिलाषसहगता । तत्र या प्राप्तेषु विषयेषु सौमनस्याध्यवसानसहगता नन्दीरागसहगतेत्युच्यते । या पुनरप्राप्तेषु विषयेषु संयोगाभिलाषसहगता तत्रतत्राभिनन्दिनीत्युच्यते । निरोधोऽपि द्विविधः । क्लेशनिरोधो, उपक्लेशनिरोधश्च । मार्गोऽपि द्विविधः । शैक्षोऽशैक्षश्च । इदमालम्बनं क्लेशविशोधनं लोकोत्तरेण मार्गेण वेदितव्यम् ॥ -इइ-३-ए म्स्.७९ ७ , स्ह्.२५८-११, प्.११७ ३, द्.९६ ५, न्.१०१ १, चो.१०१ ५, छ्.४३५ २१ तेनाह चतुर्विधमालम्बनम् । व्याप्यालम्बनं चरितविशोधनं कौशल्यालम्बनं क्लेशविशोधनं चेति । (श्भिइ १२६) (इइ)-एइ-४-अ म्स्.७९ ७ , स्ह्.२५८-१३, w.ऽ९१-३७, प्.११७ ४, द्.९६ ६, न्.१०१ २, चो.१०१ ६, छ्.४३५ २३ तत्राववादः कतमः । चतुर्विधोऽववादः । अविपरीताववादः, अनुपूर्वाववादः, आगमाववादः, अधिगमाववादश्च । तत्राविपरीताववादः कतमः । यदविपरीतं धर्ममर्थं च देशयति ग्राहयति भूतं यदस्य निर्याति सम्यग्दुःखक्षयाय दुःखस्यान्तक्रियायै । अयमुच्यतेऽविपरीताववादः । अनुपूर्वाववादः कतमः । यत्कालेन धर्मं देशयति । उत्तानोत्तानानि स्थानानि तत्प्रथमतो ग्राहयति वाचयति, ततः पश्चाद्गम्भीराणि, प्रथमस्य वा सत्यस्याभिसमयाय तत्प्रथमतोऽववदते, ततः पश्चात्समुदयनिरोधमार्गसत्यस्य, प्रथमस्य ध्यानस्य समापत्तये तत्प्रथमतोऽववदते । ततः पश्चादन्यासां ध्यानसमापत्तीनाम् । अयमेवंभागीयोऽनुपूर्वाववादो वेदितव्यः । तत्रागमाववादो यथा तेन गुरूणामन्तिकादागमितं भवति, गुरुस्थानीयानां योगज्ञानामाचार्याणामुपाध्यायस्य वा, तथागतस्य वा, तथागतश्रावकस्य वा तथैवानेनान्यूनमधिकं कृत्वा परानववदते । अयमुच्यत आगमाववादः । तत्राधिगमाववादो यथानेन ते धर्मा अधिगता भवन्ति । स्पर्शिताः साक्षात्कृता, एकाकिना व्यवकृष्टविहारिणा । तथैव परेषां प्राप्तये । स्पर्शनायै साक्षात्क्रियाया अववदते । अयमुच्यतेऽधिगमाववादः ॥ -इइ-४-ब्म्स्.८० ३ , स्ह्.२६०-१५, प्.११८ ७, द्.९६ ६, न्.१०२ २, चो.१०१ ५, छ्.४३५ ९ अस्ति पुनः सर्वाकारपरिपूर्णोऽववादः । स पुनः कतमः । यस्त्रिभिः प्रातिहार्यैरववदति । ऋद्धिप्रातिहार्येण, आदेशनाप्रातिहार्येण, अनुशास्तिप्रातिहार्येण । ऋद्धिप्रातिहार्येण, अनेकविधमृद्धिविषयमुपदर्शयत्यात्मनि च बहुमानं जनयति परेषाम् । यथा तेन बहुमानजाताः श्रोत्रावधानेन (श्भिइ १२८) योगे मनसिकार आदरजाता भवन्ति । तत्र देशनाप्रातिहार्येण चित्तचरितआ समन्वेष्य अनुशास्तिप्रातिहार्येण यथेन्द्रियम्, यथाचरितम्, यथावतारं धर्मदेशनां देशयति, प्रतिपत्तौ समनुशास्ति । तेनायं प्रातिहार्यत्रयसंगृहीतः सर्वाकारपरिपूर्णाववादो भवति ॥ (श्भिइ १३०) (इइ)-एइ-५-अ-(१) म्स्.८० ५ , स्ह्.२६१-८, w.*९२-४, प्.११८ ५, द्.९७ २, न्.१०२ ६, चो.१०२ १, छ्.४३५ २० तत्र शिक्षा कतमा । आह । तिस्रः शिक्षाः । अधिशीलंशिक्षा, अधिचित्तमधिप्रज्ञंशिक्षा । तत्राधिशीलंशिक्षा कतमा । यथापि तच्"छीलवान् विहरती"ति विस्तरेण पूर्ववत् । तत्राधिचित्तंशिक्षा विविक्तं कामैर्विविक्तं पापकैरकुशलैर्धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं च प्रथमं ध्यानं यावच्चतुर्थं ध्यानमुपसंपद्य विहरति । इयमधिचित्तंशिक्षा । अपि खलु सर्व आरूप्यास्तदन्याश्च समाधिसमापत्तयोऽधिचित्तंशिक्षेत्युच्यते । अपि तु ध्यानानि निश्रित्य तत्प्रथमतः सत्याभिसमयो न्यामावक्रान्तिर्भवति । न तु सर्वेण सर्वं विना ध्यानैस्तस्मात्प्रधानानि ध्यानानि कृत्वाधिचित्तंशिक्षेत्युक्तानि । तत्राधिप्रज्ञंशिक्षा यच्चतुर्ष्वार्यसत्येषु यथाभूतं ज्ञानम् ॥ -इइ-५-अ-(२) म्स्.८० ७ , स्ह्.२६३-१, प्.११९ ५, द्.९७ ७, न्.१०२ ४, चो.१०२ ६, छ्.४३६ ७ केन कारणेन तिस्र एव शिक्षा न तत ऊर्ध्वम् । आह । समाधिप्रतिष्ठार्थेन ज्ञानसन्निश्रयार्थेन कृत्यकरणार्थेन च । तत्र समाधिप्रतिष्ठार्थेनाधिशीलंशिक्षा । तथा हि शीलं प्रतिष्ठाय चित्तैकाग्रतां स्पृशति चित्तसमाधिम् । तत्र ज्ञानसन्निश्रयार्थेनाधिचित्तंशिक्षा । तथा हि समाहितचित्तस्यैकाग्रतास्मृत्या ज्ञेये वस्तुनि यथाभूतं ज्ञानदर्शनं प्रवर्तते । तत्र कृत्यकरणार्थेनाधिप्रज्ञंशिक्षा । तथा हि सुविशुद्धेन ज्ञानदर्शनेन क्लेशप्रहाणं साक्षात्करोति । एष हि स्वार्थ एतत्परमं कृत्यं (श्भिइ १३२) यदुत क्लेशप्रहाणं तत उत्तरिकरणीयं पुनर्नास्ति । तेनैतास्तिस्र एव शिक्षाः ॥ -इइ-५-अ-(३) म्स्.८० १ , स्ह्.२६३-१३, छोइ.१५७-६, प्.११९ २, द्.९७ ४, न्.१०३ १, चो.१०२ २, छ्.४३६ १७ काः पुनरासां शिक्षाणामानुपूर्वी । सुविशुद्धशीलस्य अविप्रतिसारः । अविप्रतिसारिणः प्रामोद्यं प्रीतिः प्रस्रब्धिः सुखम्, सुखितस्य चित्तसमाधिः समाहितचित्तो यथाभूतं प्रजानाति यथाभूतं पश्यति । यथाभूतं जानन् पश्यन्निर्विद्यते निर्विण्णो विरज्यते । विरक्तो विमुच्यते । विमुक्तोऽनुपादाय परिनिर्वाति । एवमिमानि शीलानि भावितान्यग्रतायामुपनयन्ति । यदुतानुपादाय परिनिर्वाणम् । इयमासां शिक्षाणामानुपूर्वी ॥ -इइ-५-अ-(४) म्स्.८० २ , स्ह्.२६४-५, प्.११९ ७, द्.९७ ७, न्.१०३ ४, चो.१०२ ५, छ्.४३६ २४ तत्र केन कारणेनाधिशीलं शिक्षा अधिशीलमित्युच्यते, एवमधिचित्तमधिप्रज्ञम् । अधिकारार्थेनाधिकार्थेन च । तत्र कथमधिकारार्थेन । अधिचित्तमधिकृत्य यच्छीलं सा अधिशीलं शिक्षा । अधिप्रज्ञमधिकृत्य यश्चित्तसमाधिः, सा अधिचित्तंशिक्षा । क्लेशप्रहाणमधिकृत्य यज्ज्ञानं दर्शनम्, सा अधिप्रज्ञंशिक्षा । एवमधिकारार्थेन । कथमधिकार्थेन । या चाधिशीलंशिक्षा या चाधिचित्तं या चाधिप्रज्ञंशिक्षा एताः शिक्षा अस्मिन्नेव शासने, असाधारणा इतो बाह्यैः । एवमधिकार्थेन ॥ -इइ-५-अ-(५) म्स्.८० ४ , स्ह्.२६४-१६, छोइ.*१५८-५, प्.१२० ५, द्.९८ ४, न्.१०३ १, चो.१०३ २, छ्.४३६ ३ अस्ति पुनरधिचित्तंशिक्षा या अधिप्रज्ञंशिक्षाया आवाहिका, अस्त्यधिप्रज्ञंशिक्षा या अधिचित्तंशिक्षाया आवाहिका । तद्यथा आर्यश्रावकोऽलाभी मौलानां ध्यानानाम्, शैक्षो दृष्टपदः, ततः पश्चाद्भावनाप्रहातव्यानां (श्भिइ १३४) क्लेशानां प्रहाणाय प्रयुज्यमानः स्मृतिसंबोध्यङ्गं भावयति यावदुपेक्षासंबोध्यङ्गम् । इयमधिप्रज्ञंशिक्षा अधिचित्तंशिक्षाया आवाहिका । अधिचित्तं पुनः शिक्षामधिप्रज्ञाया आवाहिका पूर्वमेवोक्ता । तत्रास्त्यधिशीलं शिक्षा नाधिचित्तम्, नाधिप्रज्ञम् । अस्त्यधिशीलमधिचित्तम्, नाधिप्रज्ञम् । न त्वस्त्यधिप्रज्ञंशिक्षा या विनाधिशीलेनाधिचित्तेन च । अतो यत्राधिप्रज्ञंशिक्षा तत्र तिस्रः शिक्षा वेदितव्याः । इदं तावच्छिक्षाव्यवस्थानं तत्र योगिना योगप्रयुक्तेन शिक्षितव्यम् ॥ -इइ-५-अ-(६) म्स्.८० ६ , स्ह्.२६५-९, प्.१२० ५, द्.९८ १, न्.१०३ ६, चो.१०३ ६ छ्.४३६ १४ तत्र त्रयः पुद्गलाः सत्यान्यभिसमागच्छन्ति । कतमे त्रयः । तद्यथा । अवीतरागो यद्भूयो वीतरागः, वीतरागश्च । तत्र सर्वेण सर्वमवीतरागः सत्यान्यभिसमागच्छन् सहसत्याभिसमयात्स्रोतापन्नो भवति । यद्भूयो वीतरागः पुनः सत्यान्यभिसमागच्छन् सहसत्याभिसमयात्सकृदागामी भवति । वीतरागः सत्यान्यभिसमागच्छन् सहसत्याभिसमयादनागामी भवति ॥ -इइ-५-ब्म्स्.८० ७ , स्ह्.२६६-१, प्.१२१ १, द्.९८ ४, न्.१०४ २, चो.१०३ २, छ्.४३६ १९ त्रीणीन्द्रियाणि । अनाज्ञातमाज्ञास्यामीन्द्रियमाज्ञेन्द्रियमाज्ञातवत इन्द्रियम् । एषामिन्द्रियाणां कथं व्यवस्थानं भवति । अनभिसमितानां सत्यानामभिसमयाय प्रयुक्तस्यानाज्ञातमाज्ञास्यामीन्द्रियव्यवस्थानम् । अभिसमितवतः शैक्षस्याज्ञेन्द्रियव्यवस्थानम् । कृतकृत्यस्याशैक्षस्यार्हत आज्ञातावीन्द्रियव्यवस्थानम् ॥ (श्भिइ १३६) -इइ-५-च्म्स्.८१ १ , स्ह्.२६७-५, प्.१२१ ४, द्.९८ ६, न्.१०४ ४, चो.१०३ ३, छ्.४३६ २५ त्रीणि विमोक्षमुखानि । तद्यथा शून्यता अप्रणिहितमानिमित्तम् । एषां त्रयाणां विमोक्षमुखानां कथं व्यवस्थानं भवति । आह । द्वयमिदं संस्कृतमसंस्कृतं च । तत्र संस्कृतं त्रैधातुकप्रतिसंयुक्ताः पञ्च स्कन्धाः, असंस्कृतं पुनर्निर्वाणम् । इदमुभयं यच्च संस्कृतम्, यच्चासंस्कृतमित्युच्यते सत् । यत्पुनरिदमुच्यत आत्मा वा, सत्त्वो वा, जीवो वा, जन्तुर्वा, इदमसत् । तत्र संस्कृते दोषदर्शनादादीनवदर्शनादप्रणिधानं भवति । अप्रणिधानाच्चाप्रणिहितं विमोक्षमुखं व्यवस्थाप्यते । निर्वाणे पुनस्तत्र प्रणिधानवतः प्रणिधानं भवति । शान्तदर्शनं प्रणीतदर्शनं निःसरणदर्शनं च, निःसरणदर्शनाच्च पुनरानिमित्तं विमोक्षमुखं व्यवस्थाप्यते । तत्रासत्यसंविद्यमाने नैव प्रणिधानं नाप्रणिधानं भवति । तद्यथैवासत्तथैवासदिति जानतः पश्यतः शून्यताविमोक्षमुखं व्यवस्थाप्यते । एवं त्रयाणां विमोक्षमुखानां व्यवस्थानं भवति ॥ (श्भिइ १३८) (इइ)-एइ-६-अ-(१) म्स्.८१ ३ , स्ह्.२६८-१२, प्.१२१ ३, द्.९९ ४, न्.१०४ २, चो.१०३ ७, छ्.४३६ ११ तत्र कतमे शिक्षानुलोमिका धर्माः । आह । दश शिक्षाविलोमा धर्माः । तेषां प्रतिपक्षेण दश शिक्षानुलोमिका वेदितव्याः । तत्र कतमे दश शिक्षाविलोमा धर्माः । तद्यथा मातृग्रामः शिशुरुदारवर्णो रञ्जनीयः शिक्षाप्रयुक्तस्य कुलपुत्रस्याधिमात्रमन्तरायकरः परिपन्थकः । सत्कायपर्यापन्नेषु संस्कारेषु नियन्तिः । आलस्यम्, कौसीद्यम् । सत्कायदृष्टिः कवडंकाराहारमुपादाय रसरागो लोकाख्यानकथास्वनेकविधासु बहुनानाप्रकारासु चित्रासु छन्दरागानुनयः, धर्मचिन्तायोगमनसिकारापक्षालः । स पुनः कतमः । तद्यथा काङ्क्षा विमतिर्विचिकित्सा रत्नेषु वा सत्येषु वा स्कन्धेषु वा कर्मफले वा प्रहाणप्रयुक्तस्य च कायदौष्ठुल्यः शैथिलिकस्य शमथविपश्यनापक्षालमनसिकारः स्त्यानमिद्धेन वा चित्ताभिभवश्चित्ताभिसंक्षेपः । अन्वारब्धवीर्यस्य वा कायिकक्लमश्चैतसिकोपायासः । अतिलीनवीर्यस्य विशेषासंप्राप्तिः कुशलपक्षपर्यादानम् । लाभेन वा यशसा वा प्रशंसया वा अन्यतमान्यतमेन वा सुखलवमात्रत्वेन नन्दीसौमनस्यमौद्धत्यमव्युपशम औद्बिल्यमुत्प्लावितत्वम् । सत्कायनिरोधे निर्वाण उत्त्रासश्छम्भितत्वम् । अमात्रया भाष्यप्रयोगः, अत्यभिजल्पः, धर्म्यामपि कथां कथयता विगृह्यकथामारम्भानुयोगः । पूर्वदृष्टश्रुतानुभूतेषु विषयेष्वनेकविधेषु बहुनानाप्रकारेषु चित्तविसारश्चित्ताक्षेपः । अचिन्त्येषु च स्थानेषु निध्यायितत्वम् । इमे धर्मचिन्तायोगमनसिकारापक्षाला वेदितव्याः । (श्भिइ १४०) ध्यानसमापत्तिसुखास्वादनता, आनिमित्तं समापत्तुकामस्य संस्कारनिमित्तानुसारिता । स्पृष्टस्य शारीरिकाभिर्वेदनाभिर्दुःखाभिर्यावत्प्राणहारिणीभिर्जीवितनियन्तिर्जीविताशा, तदाशानुगतस्य शोचना, क्लाम्यना, परिदेवना । इतीमे दश शिक्षाविलोमा धर्माः ॥ -इइ-६-अ-(२) म्स्.८१ २ , स्ह्.२७०-३, प्.१२२ ८, द्.९९ ६, न्.१०५ ५, चो.१०४ २, छ्.४३७ ६ कतमे दश शिक्षापदानां विलोमानां धर्माणां प्रतिपक्षेण शिक्षानुलोमिका भवन्ति । तद्यथा । अशुभसंज्ञा । अनित्यसंज्ना । अनित्ये दुःखसंज्ञा । दुःखेऽनात्मसंज्ञा । आहारे प्रतिकूलसंज्ञा । सर्वलोकेऽनभिरतिसंज्ञा । आलोकसंज्ञा । विरागसंज्ञा । निरोधसंज्ञा । मरणसंज्ञा । इतीमा दश संज्ञा आसेविता भाविता बहुलीकृता दशविधस्य शिक्षापरिपन्थकस्य दशानां शिक्षाविलोमानां धर्माणां प्रहाणाय संवर्तन्ते । तत्र धर्मालोकः, अर्थालोकः, शमथालोकः, विपश्यनालोकश्च । एतानालोकानधिपतिं कृत्वा आलोकसंज्ञा । अस्मिन्नर्थ अभिप्रेता धर्मचिन्तायोगमनसिकाराः परिपन्थस्य प्रहाणाय ॥ -इइ-६-ब्म्स्.८१ ४ , स्ह्.२७०-१५, w.*९२-१२, छोइ.१५८-१२, प्.१२२ ५, द्.१०० ३, न्.१०५ २, चो.१०४ ६, छ्.४३७ १५ तत्रापरे दश शिक्षानुलोमिका धर्मा वेदितव्याः । कतमे दश । तद्यथा पूर्वको हेतुः । आनुलोमिक उपदेशः । योनिशः प्रयोगः । सातत्यसत्कृत्यकारिता । तीव्रच्छन्दता । योगबलाधानता । कायचित्तदौष्ठुल्यप्रतिप्रस्रब्धिः । अभीक्ष्णप्रत्यवेक्षा । अपरितमना । निरभिमानता च । तत्र पूर्वको हेतुः कतमः । यः पूर्वमिन्द्रियपरिपाक इन्द्रियसमुदागमश्च । (श्भिइ १४२) तत्रानुलोमिक उपदेशो य उपदेशोऽविपरीतश्चानुपूर्विकश्च । तत्र योनिशः प्रयोगो यथैवाववादितस्तथैव प्रयुज्यते । तथा प्रयुज्यमानः सम्यग्दृष्टिमुत्पादयति । तत्र सातत्यसत्कृत्यकारिता यद्रूपेण प्रयोगेण अवन्ध्यं च कालं करोति कुशलपक्षेण । क्षिप्रमेव कुशलपक्षं समुदानयति । तत्र तीव्रच्छन्दता यथापि तदुत्तरे विमोक्षस्पृहामुत्पादयति । "कदास्विदहं तदायतनमुपसंपद्य विहरिष्यामि यदार्या आयतनमुपसंपद्य विहरन्ती"ति । तत्र योगबलाधानता द्वाभ्यां कारणाभ्यां योगबलाधानप्राप्तो भवति । प्रकृत्यैव च तीक्ष्णेन्द्रियतया, दीर्घकालाभ्यासपरिचयेन च । तत्र कायचित्तदौष्ठुल्यप्रतिप्रस्रब्धिर्यथापि तच्छ्रान्तकायस्य क्लान्तकायस्योत्पद्यते कायदौष्ठुल्यं चित्तदौष्ठुल्यम् । तदीर्यापथान्तरकल्पनया प्रतिप्रस्रम्भयति । अतिवितर्कितेनातिविचारितेनोत्पद्यते कायचित्तदौष्ठुल्यम्, तदाध्यात्मं चेतः शमथानुयोगेन प्रतिप्रस्रम्भयति । चित्ताभिसंक्षेपेण चित्तलयेन स्त्यानमिद्धपर्यवस्थानेनोत्पद्यते कायचित्तदौष्ठुल्यम् । तदधिप्रज्ञं धर्मविपश्यनया, प्रसदनीयेन च मनस्कारेण प्रस्रम्भयति । प्रकृत्यैव चाप्रहीणक्लेशस्य क्लेशपक्षं कायचित्तदौष्ठुल्यमविगतं भवति । सदानुषक्तं तत्सम्यङ्मार्गभावनया प्रतिप्रस्रम्भयति । (श्भिइ १४४) तत्राभीक्ष्णप्रत्यवेक्षा अभीक्ष्णं शीलान्यारभ्य कुकृतं प्रत्यवेक्षते सुकृतं च । अकृतं च प्रत्यवेक्षते, कृतं च । कुकृताच्चाकृताद्व्यावर्तते । सुकृताच्चाकृतान्न प्रत्युदावर्तते । कुकृताच्च कृतात्प्रत्युदावर्तते । सुकृताच्च कृतान्न प्रत्युदावर्तते । तथा क्लेशानां प्रहीणाप्रहीणानां मीमांसामनस्कारमधिपतिं कृत्वा अभीक्ष्णं प्रत्यवेक्षते । तत्र प्रहीणतां ज्ञात्वा [यिद्ब्दे बर्ऽग्युर्ल । म स्पङ्स्बर्शेस्न] पुनः पुनस्तमेव मार्गं भावयति । तत्रापरितमना । यत्कालान्तरेण ज्ञातव्यं द्रष्टव्यं प्राप्तव्यं तदजानतोऽपश्यतोऽनधिगच्छतः परितमना उत्पद्यते, चैतसिकः क्लमः, चैतसिको विघातः । तामुत्पन्नां नाधिवासयति प्रजहाति । तत्र निरभिमानता । अधिगमे प्राप्तौ स्पर्शनायां निरभिमानो भवति । अविपरीतग्राही, प्राप्ते प्राप्तसंज्ञी, अधिगतेऽधिगतसंज्ञी साक्षात्कृते साक्षत्कृतसंज्ञी । इतीमे दश धर्माः शिक्षाकामस्य योगिन आदिमध्यपर्यवसानमुपादाय शिक्षामनुलोमयन्ति, न विलोमयन्ति । तेनोच्यन्ते शिक्षानुलोमिका इति ॥ (श्भिइ १४६) (इइ)-एइ-७-अ म्स्.८२ ५ , स्ह्.२७३-१, w.९२-२३, प्.१२४ ४, द्.१०१ ४, न्.१०६ ३, चो.१०५ ६, छ्.४३७ २३ तत्र कतमो योगभ्रंशः । आह । चत्वारो योगभ्रंशाः । कतमे चत्वारः । अस्ति योगभ्रंश आत्यन्तिकः । अस्ति तावत्कालिकः । अस्ति प्राप्तिपरिहाणिकः । अस्ति मिथ्याप्रतिपत्तिकृतः ॥ -इइ-७-अ-(१),-(२),-(३) म्स्.८२ ६ , स्ह्.२७३-५, प्.१२४ ४, द्.१०१ ५, न्.१०६ ४, चो.१०५ ७, छ्.४३७ २६ तत्रात्यन्तिको योगभ्रंशोऽगोत्रस्थानां पुद्गलानां वेदितव्यः । ते ह्यपरिनिर्वाणधर्मकत्वादत्यन्तपरिभ्रष्टा एव योगाद्भवन्ति । तत्र तावत्कालिकः । तद्यथा गोत्रस्थानां परिनिर्वाणधर्मकाणां प्रत्ययविकलानाम्, ते हि दूरमपि परमपि गत्वा अवश्यमेव प्रत्ययानासादयिष्यन्ति । योगं च संमुखीकृत्य भावयित्वा परिनिर्वास्यन्ति । तेनैष तेषां तावत्कालिक एव योगभ्रंशो भवति । तत्र प्राप्तिपरिहाणिको योगभ्रंशः । यथापीहैकत्ये प्राप्तादधिगताज्ज्ञानदर्शनस्पर्शविहारात्परिहीयन्ते ॥ -इइ-७-अ-(४) म्स्.८२ ७ , स्ह्.२७३-१५, प्.१२४ २, द्.१०१ १, न्.१०७ १, चो.१०६ ३, छ्.४३७ ५ तत्र मिथ्याप्रतिपत्तिकृतो योगभ्रंशः । यथापीहैकत्योऽयोनिशः प्रयुज्यमानो नाराधको भवति योगस्य, नाराधयति न्याय्यं धर्मं कुशलम् । यथापीहैकत्यो बहुक्लेशो भवति, प्रभूतरजस्कजातीयः पटुविज्ञानश्च भवति पटुबुद्धिः सहजया बुद्ध्या समन्वागतः स श्रुतमुद्गृह्णाति श्रुतं पर्यवाप्नोत्यल्पं वा, प्रभूतं वा । अरण्ये वा पुनर्विहरति, आगतागतानां च गृहिप्रव्रजितानाम्, ऋजुकानाम्, ऋजुकजातीयानां (श्भिइ १४८) धर्मदेशनया चित्तमाराधयति कुहनानुचरितया च चेष्टया कायवाक्प्रतिसंयुक्तया । तस्य तेन हेतुभावेन तेन प्रत्ययेनोत्पद्यते लाभसत्कारश्लोकः । स ज्ञातो भवति महापुण्यो लाभी भवति चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणाम्, सत्कृतश्च भवति, गुरुकृतः, राज्ञां राजमात्राणाम्, यावत्सार्थवाहानाम्, अर्हत्संमतः । तस्यान्वावर्तन्ते श्रावकाः, गृहिणः, प्रव्रजिता अपि, अन्वावृत्तेषु ग्रेधं निगमयत्यावर्तते बाहुल्याय । तस्यैवं भवति । "सन्ति मे श्रावकाः, गृहिप्रव्रजिता ये, मयि संभावना जाता येषामर्हत्संमतस्ते चेन्मामुपसंक्रम्य योगे मनसिकारे शमथविपश्यनायां प्रश्नं पृच्छेयुः । तेषां चाहं पृष्टो व्याकुर्यां न जानामीत्येवं सति या संभावना सा च हीयेत्, न च स्यामर्हत्संमतः, यन्न्वहं स्वयमेव चिन्तयित्वा तुलयित्वोपपरीक्ष्य योगं व्यवस्थापयेयम्" । स एतमेवार्थमधिपतिं कृत्वा लाभसत्काराभिगृद्ध एकाकी रहोगतः स्वयमेव चिन्तयित्वा तुलयित्वोपपरीक्ष्य योगं व्यवस्थापयति । स चास्य योगो न सूत्रेऽवतरति न विनये संदृश्यते । धर्मतां च विलोमयति । स ये ते भिक्षवः सूत्रधरा, विनयधरा, मातृकाधरास्तेषं तद्योगस्थानं विनिगूहति न प्रकाशयति । येऽप्यस्य श्रवका (श्भिइ १५०) भवन्ति गृहिणः, प्रव्रजिताश्च, तानपि योगप्रतिगुप्तय आज्ञापयति । तत्कस्य हेतोः । "मा हैव ते सूत्रधरा, विनयधरा, मातृकाधरा, एतद्योगस्थानं श्रुत्वा सूत्रेऽवतारयेयुः, तच्च नावतरेत् । विनये संदर्शयेयुः, तच्च न संदृश्येत् । धर्मतया उपपरीक्षेयुः, तच्च धर्मतां विरोधयेत् । ते च ततो निदानमप्रतीता भवेयुरप्रतीतवचनैश्च मां चोदयेयुः । अधिकरणानि चोत्पादयेयुः" । "एवमहं पुनरपि न सत्कृतः स्यां न गुरुकृतः, राज्ञां राजामात्राणां यावद्धनिनां श्रेष्ठिनां सार्थवाहानाम्, न च पुनर्लाभी स्यां चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणाम्" इति । स तामेव लाभसत्कारकामतामधिपतिं कृत्वा अधर्मे धर्मसंज्ञी, विनिधाय संज्ञां रुचिमधर्मं धर्मतो दीपयति संप्रकाशयति । तत्र येऽस्य दृष्ट्यनुमतमापद्यन्ते तेऽप्यधर्मे धर्मसंज्ञिनो भवन्ति मन्दत्वान्मोमुहत्वात्तेऽधर्मे धर्मसंज्ञिनो यथानुशिष्टा अपि प्रतिपद्यमाना मिथ्याप्रतिपन्ना एव ते वेदितव्याः । अयमेवंरूपो मिथ्याप्रतिपत्तिकृतो योगभ्रंशः सद्धर्मप्रतिरूपको ह्यसद्धर्मः सद्धर्मस्यान्तर्धानाय । इतीमे चत्वारो योगभ्रंशा ध्यायिना भिक्षुणा योगाचारेण परिज्ञेया वर्जयितव्याः ॥ (श्भिइ १५२) (इइ)-एइ-८-अ म्स्-८२ ७ , स्ह्.२७५-२३, w.९२-३१, छोइ.१६३-१, प्.१२५ ८, द्.१०२ २, न्.१०८ ३, चो.१०७ ४, छ्.४३८ १६ तत्र योगः कतमः । आह । चतुर्विधो योगः । तद्यथा श्रद्धा छन्दो वीर्यमुपायश्च ॥ -इइ-८-अ-(१) म्स्.८२ ७ , स्ह्.२७६-२, w.९२-३२, छोइ.१६३-९, प्.१२६ १, द्.१०२ ३, न्.१०८ ३, चो.१०७ ४, छ्.४३८ १७ तत्र श्रद्धा द्व्याकारा द्विविधाधिष्ठाना, अभिसंप्रत्ययाकारा प्रसादाकारा च, धर्मयुक्तिविचारणाधिष्ठाना पुद्गलानुभावाधिमुक्त्यधिष्ठाना च ॥ -इइ-८-अ-(२) म्स्.८२ ८ , स्ह्.२७६-५, w।९२-३५, छोइ.१६३-१०, ७, प्.१२६ २, द्.१०२ ४, न्.१०८ ४, चो.१०७ ५, छ्.४३८ २० छन्दोऽपि चतुर्विधः । तद्यथा प्राप्तये यथापीहैकत्य उत्तरे विमोक्षस्पृहामुत्पादयति, विस्तरेण पूर्ववत् । परिपृच्छायै यथापीहैकत्यः स्पृहामुत्पादयत्यारामं गमनाय, विज्ञानां सब्रह्मचारिणां योगज्ञानामन्तिकमश्रुतस्य श्रवणाय, श्रुतस्य च पर्यवदानाय । संभारसमुदागमाय च्छन्दो यथापीहैकत्यः शीलसंवरपारिशुद्धये, इन्द्रियसंवरपारिशुद्धये, भोजने मात्रज्ञतायाम्, जागरिकानुयोगे, संप्रजानद्विहारितायामुत्तरोत्तरां स्पृहामुत्पादयति । अनुयोगाय च्छन्दो यथापीहैकत्यः सातत्यप्रयोगतायां सत्कृत्यप्रयोगतायां च मार्गभावनायां स्पृहामुत्पादयत्यभिलाषं कर्तुकामताम् । इत्ययं चतुर्विधश्छन्दः । यदुत प्राप्तये परिपृच्छनायै संभारसमुदागमाय अनुयोगाय च ॥ (श्भिइ १५४) -इइ-८-अ-(३) म्स्.८३ १ , स्ह्.२७६-२०, w.*९३-१, छोइ.१६४-८, प्.१२६ ८, द्.१०२ ७, न्.१०८ १, चो.१०७ २, छ्.४३८ १ तत्र वीर्यमपि चतुर्विधं तद्यथा श्रवणाय, चिन्तनायै, भावनायै, आवरणपारिशुद्धये च । तत्र श्रवणाय वीर्यम् । यदश्रुतं च शृण्वतः, पर्यवदापयतः, चेतसोऽभ्युत्साहः, अविन्यस्तप्रयोगता । एवं यथाश्रुतानां धर्माणामेकाकिनो रहोगतस्यार्थम्, चिन्तयतस्तुलयत उपपरीक्षमाणस्य । एवं प्रतिसंलयनप्रविष्टस्य कालेन कालं शमथविपश्यनां भावयतः । एवमहोरात्रानुयुक्तस्य चंक्रमनिषद्याभ्यां निवरणेभ्यश्चित्तं विशोधयतः, यश्चेतसोऽभ्युत्साहः, अविन्यस्तप्रयोगता ॥ -इइ-८-अ-(४) म्स्.८३ ३ , स्ह्.२७७-१०, w.*९३-३, छोइ.१६५-१, प्.१२६ ५, द्.१०३ ४, न्.१०८ ५, चो.१०७ ५, छ्.४३८ ९ तत्रोपायोऽपि चतुर्विधः । तद्यथा शीलसंवरमिन्द्रियसंवरमधिपतिं कृत्वा सूपस्थितस्मृतिता तथा चोपस्थितस्मृतेरप्रमादश्चेतस आरक्षा । कुशलानां धर्माणां निषेवणा । तथा वाप्रमत्तस्याध्यात्मं चेतःशमथयोगः । अधिप्रज्ञं च धर्मविपश्यना ॥ स चायं योगश्चतुर्विधः । षोडशाकारो भवति ॥ -इइ-८-ब्म्स्.८३ ४ , स्ह्.२७७-१६, w.९३-२३, छोइ.१६५-१०, प्.१२६ ८, द्.१०३ ६, न्.१०८ ७, चो.१०७ ७, छ्.४३८ १३ तत्र श्रद्धया प्राप्तव्यमर्थमभिसंप्रत्येति । प्राप्तिम् (श्भिइ १५६) अभिसंप्रत्ययात्कर्तुकामतामुत्पादयति कुशलेषु धर्मेषु । स एवं कर्तुकामोऽहोरात्रानुयुक्तो विहरति । उत्साही दृढपराक्रमः । तच्च वीर्यमुपायपरिगृहीतमप्राप्तस्य प्राप्तये, अनधिगतस्याधिगमाय असाक्षात्कृतस्य साक्षात्क्रियायै संवर्तते । तस्मादिमे चत्वारो धर्मा योग इत्युच्यते४१ ॥ (श्भिइ १५८) (इइ)-एइ-९-अ म्स्.८३ ५ , स्ह्.२७८-१, w.९४-१, प्.१२७ ३, द्.१०३ १, न्.१०९ २, चो.१०८ २,छ्.४३८ १९ तत्र मनसिकारः कतमः । चत्वारो मनस्काराः । कतमे चत्वारः । तद्यथा बलवाहनः, सच्छिद्रवाहनः, निश्छिद्रवाहनः, अनाभोगवाहनश्च ॥ -इइ-९-अ-(१) म्स्.८३ ६ , स्ह्.२७८-८, w.९४-३, प्.१२७ ४, द्.१०३ २, न्.१०९ ३, चो.१०८ ३, छ्.४३८ २१ तत्र बलवाहनो मनस्कारः कतमः । तद्यथा आदिकर्मिकस्याध्यात्ममेव चित्तं स्थापयतः संस्थापयतश्च धर्मान् प्रविचिन्वतः, यावन्मनस्कारं न प्राप्नोति, तावदस्य बलवाहनो मनस्कारो भवति । बलादवष्टभ्य तच्चित्तमेकाग्रतायामवस्थापयति । तेनोच्यते बलवाहन इति ॥ -इइ-९-अ-(२) म्स्.८३ ७ , स्ह्.२७९-५, w.९४-८, प्. १२७ ६, द्. १०३ ३, न्. १०९ ५, चो. १०८ ४, छ्.४३८ २५ तत्र सच्छिद्रवाहनो मनस्कारः कतमः । यो लब्धमनस्कारस्योर्ध्वं लौकिकेन मार्गेण गच्छतो लोकोत्तरेण वा यो लक्षणप्रतिसंवेदी मनस्कारः । तथा हि समाधिस्तत्र चिन्तया व्यवकीर्यते, नैकान्तेन भावनाकारेण प्रवर्तते ॥ -इइ-९-अ-(३) म्स्.८३ ८ , स्ह्.२७९-१०, w.९४-११, प्.१२७ १, द्.१०३ ५, न्.१०९ ६, चो.१०८ ५, छ्.४३८ २८ तत्र निश्छिद्रवाहनो मनस्कारः कतमः । लक्षणप्रतिसंवेदिनो मनस्कारादूर्ध्वं यावत्प्रयोगनिष्ठान्मनसिकारात् ॥ (श्भिइ १६०) -इइ-९-अ-(४) म्स्.८३ ८ , स्ह्.२७९-१२, w.९४-१३, प्.१२७ २, द्.१०३ ५, न्.१०९ ७, चो.१०८ ६, छ्.४३८ १ तत्रानाभोगवाहनो मनस्कारः कतमः । यः प्रयोगनिष्ठाफलो मनस्कारः ॥ -इइ-९-ब्-(१),(२),(३),(४) म्स्.८३ ८ , स्ह्.२७९-१४, प्.१२७ ३, द्.१०३ ६, न्.१०९ ७, चो.१०८ ७, छ्.४३८ ३ अपरे चत्वारो मनस्काराः । तद्यथा आनुलोमिकः, प्रातिपक्षिकः, प्रसदनीयः, प्रत्यवेक्षणीयश्च । तत्रानुलोमिको मनस्कारः । येनालम्बनं विदूषयति सम्यक्प्रयोगं चारभते, नो तु क्लेशं प्रजहाति । तत्र प्रातिपक्षिकः । येन क्लेशं प्रजहाति । तत्र प्रसदनीयः । येन लीनं चित्तं प्रग्राहकैर्निमित्तैरभिप्रमोदयति संप्रहर्षयति प्रगृह्णाति । तत्र प्रत्यवेक्षणीयो मनस्कारः । तद्यथा मीमांसामनस्कारः, यमधिपतिं कृत्वा प्रहीणाप्रहीणतां क्लेशानां प्रत्यवेक्षते ॥ -इइ-९-च्म्स्.८३ २ , स्ह्.२८०-४, प्. १२७ ८, द्. १०४ २, न्. १०९ ४, चो. १०८ ३, छ्.४३८ १० तत्रालम्बनं मनसिकुर्वता कति निमित्तानि मनसिकर्तव्यानि भवन्ति । आह । चत्वारि । तद्यथालम्बननिमित्तं निदाननिमित्तं परिवर्जनीयं निमित्तं निषेवणीयं च निमित्तम् ॥ -इइ-९-च्-(१) म्स्.८३ २ , स्ह्.२८०-७, प्.१२८ १, द्.१०४ ३, न्.१०९ ५, चो.१०८ ४, छ्.४३८ १२ तत्रालम्बननिमित्तम् । यज्ज्ञेयवस्तुसभागं प्रतिबिम्बं प्रतिभासः ॥ -इइ-९-च्-(२) म्स्.८३ ३ , स्ह्.२८०-१०, प्.१२८ २, द्.१०४ ३, न्.१०९ ५, चो.१०८ ४, छ्.४३८ १३ तत्र निदाननिमित्तम् । तद्यथा समाधिसंभारोपचयः, आनुलोमिक (श्भिइ १६२) उपदेशः, भावनासहगतस्तीव्रच्छन्दः संवेजनीयेषु धर्मेषु संवेगः, विक्षेपाविक्षेपपरिज्ञावधानम्, परतश्चासंघट्टो मनुष्यकृतो वामनुष्यकृतो वा शब्दकृतो वा व्यायामकृतो वा । तथा विपश्यनापूर्वंगमोऽध्यात्मं चित्ताभिसंक्षेप उत्तप्ततराया विपश्यनाया उत्तरत्र निदाननिमित्तम् । तथा शमथपूर्वंगमा विपश्यना उत्तप्ततरस्य शमथस्योत्तरत्र निदाननिमित्तम् ॥ -इइ-९-च्-(३)-इ,इइ,इइइ,इव्म्स्.८३ ४ , स्ह्.२८०-१९, प्.१२८ ६, द्.१०४ ६, न्.११० १, चो.१०८ ६, छ्.४३८ १९ तत्र परिवर्जनीयनिमित्तं चतुर्विधम् । तद्यथा लयनिमित्तमौद्धत्यनिमित्तं सङ्गनिमित्तं विक्षेपनिमित्तं च । तत्र लयनिमित्तम् । येनालम्बननिमित्तेन निदाननिमित्तेन चित्तं लीनत्वाय परैति । तत्र औद्धत्यनिमित्तम् । येनालम्बननिमित्तेन निदाननिमित्तेन चित्तमुद्धन्यते । तत्र सङ्गनिमित्तम् । येनालम्बननिमित्तेन निदाननिमित्तेन चित्तमालम्बने रज्यते संरज्यते संक्लिश्यते । तत्र विक्षेपनिमित्तम् । येनालम्बननिमित्तेन निदाननिमित्तेन चित्तं बहिर्धा विक्षिप्यते । तानि पुनर्निमित्तानि यथा समाहितायां भूमौ ॥ -इइ-९-द्म्स्.८३ ६ , स्ह्.२८१-८, प्.१२८ २, द्.१०४ २, न्.११० ४, चो.१०९ २, छ्.४३८ २६ एभिर्मनस्कारैरालम्बनमधिमुच्यतः कत्यधिमोक्षा भवन्ति । आह । नवाधिमोक्षाः । तद्यथा प्रभास्वरश्चाप्रभास्वरश्च जडः पटुः परीत्तो महद्गतोऽप्रमाणः परिशुद्धोऽपरिशुद्धश्चेति । (श्भिइ १६४) तत्र प्रभास्वरोऽधिमोक्षः । य आलोकनिमित्ते सूद्गृहीत आलोकसहगतः । तत्राप्रभास्वरोऽधिमोक्षः । तद्यथा आलोकनिमित्तेऽनुद्गृहीतेऽन्धकारसहगतः । तत्र जडोऽधिमोक्षः । यो मृद्विन्द्रियसन्तानपतितः । तत्र पटुरधिमोक्षः । यस्तीक्ष्णेन्द्रियसन्तानपतितः । तत्र परीत्तोऽधिमोक्षः । यः परीत्तश्रद्धाछन्दसहगतः परीत्तालम्बनश्च । इति मनस्कारपरीत्ततया चालम्बनपरीत्ततया च परीत्तोऽधिमोक्षः । तत्र महद्गतोऽधिमोक्षः । तद्यथा यो महद्गतश्रद्धाछन्दसहगतः, महद्गतं वालम्बनमधिमुच्यते योऽधिमोक्षः । इति मनस्कारमहद्गततया चालम्बनमहद्गततया च महद्गतोऽधिमोक्षः । तत्राप्रमाणोऽधिमोक्षः । अप्रमाणश्रद्धाछन्दसहगतः, अनन्तं वा अपर्यन्तमालम्बनमधिमुच्यते योऽधिमोक्षः । इति मनस्काराप्रमाणतया चालम्बनाप्रमाणतया चाप्रमाणोऽधिमोक्षः । तत्र परिशुद्धोऽधिमोक्षः । यः सुभावितः परिनिष्पन्नः पर्यवसानगतः । अपरिशुद्धो वा पुनः यो न सुभावितो न परिनिष्पन्नो न पर्यवसानगतः ॥ (श्भिइ १६६) (इइ)-एइ-१० म्स्.८४ १ , स्ह्.२८३-२, w.*९५-४, प्.१२९ ३, द्.१०४ ७, न्.११० ४, चो.१०९ २, छ्.४३९ १६ तत्र कति योगस्य योगकरणीयानि । आह । चत्वारि । कतमानि चत्वारि । तद्यथाश्रयनिरोधः, आश्रयपरिवर्तः, आलम्बनपरिज्ञानम्, आलम्बनाभिरतिश्च । तत्राश्रयनिरोधः प्रयोगमनसिकारभावनानुयुक्तस्य यो दौष्ठुल्यसहगत आश्रयः सोऽनुपूर्वेण निरुध्यते, प्रस्रब्धिसहगतश्चाश्रयः परिवर्तते । अयमाश्रयनिरोधोऽयमाश्रयपरिवर्तो योगकरणीयम् । तत्रालम्बनपरिज्ञानमालम्बनाभिरतिश्च । अस्त्यालम्बनपरिज्ञानमालम्बनाभिरतिराश्रयनिरोधपरिवर्तपूर्वंगमम्, यच्चालम्बनपरिज्ञानमालम्बनाभिरतिं चाधिपतिं कृत्वाश्रयो निरुध्यते परिवर्तते च । अस्त्यालम्बनपरिज्ञानमालम्बनाभिरतिराश्रयविशुद्धिपूर्वंगममाश्रयशुद्धिमधिपतिं कृत्वा सुविशुद्धमालम्बनज्ञानं कार्यपरिनिष्पत्तिकाले प्रवर्तते, अभिरतिश्च । तेनोच्यते चत्वारि योगस्य योगकरणीयानीति ॥ (श्भिइ १६८) (इइ)-एइ-११-अ-(१),(२),(३) म्स्.८४ ४ , स्ह्.२८४-४, w.९५-११, प्.१२९ २, द्.१०५ ५, न्.१११ २, चो.१०९ ६, छ्.४३९ १ तत्र कति योगाचाराः । आह । त्रयः । तद्यथा आदिकर्मिकः, कृतपरिचयः, अतिक्रान्तमनस्कारश्च । तत्रादिकर्मिको योगाचारो मनस्कारादिकर्मिकः क्लेशविशुद्ध्यादिकर्मिकश्च । तत्र मनस्कारादिकर्मिकस्तत्प्रथमकर्मिक एकाग्रतायां यावन्मनस्कारं न प्राप्नोति चित्तैकाग्रतां न स्पृशति । तत्र क्लेशविशुद्ध्यादिकर्मिकः । अधिगतेऽपि मनस्कारे क्लेशस्य चित्तं विशोधयितुकामस्य यैइअक्षणप्रतिसंवेदिनो मनस्कारस्यारम्भः प्रतिग्रहश्चाभ्यासः । अयं क्लेशविशुद्ध्यादिकर्मिकः । तत्र कृतपरिचयः कतमः । लक्षणप्रतिसंवेदिनं मनस्कारं स्थापयित्वा तदन्येषु षट्सु मनस्कारेषु प्रयोगनिष्ठापर्यन्तेषु कृतपरिचयो भवति । तत्रातिक्रान्तमनस्कारः प्रयोगनिष्ठाफले मनस्कारे वेदितव्यः । अतिक्रान्तोऽसौ भवति प्रयोगभावनामनस्कारम्, स्थितो भवति भावनाफले । तस्मादतिक्रान्तमनस्कार इत्युच्यते ॥ -११-११-ब्-(१),(२),(३) म्स्.८४ ७ , स्ह्.२८४-२३, प्.१३० १, द्.१०५ ३, न्.१११ ७, चो.११० ३, छ्.४३९ १५ अपि च कुशलं धर्मच्छन्दमुपादाय प्रयुज्यमानो यावन्निर्वेधभागीयानि कुशलमूलानि नोत्पादयति तावदादिकर्मिको भवति । यदा पुनर्निर्वेधभागीयान्युत्पादयति, तद्यथा ऊष्मगतानि मूर्धानः (श्भिइ १७०) सत्यानुलोमाः क्षान्तयो लौकिका अग्रधर्माः, तदा कृतपरिचयो भवति । यदा पुनः सम्यक्त्वं न्याममवक्रामति सत्यान्यभिसमागच्छत्यपरप्रत्ययो भवत्यनन्यनेयः शास्तुः शासने, तदातिक्रान्तमनस्कारो भवति । परप्रत्ययं मनस्कारमतिक्रम्यापरप्रत्यये स्थितः । तस्माद्, अतिक्रान्तमनस्कार इत्युच्यते ॥ (श्भिइ १७२) (इइ)-एइ-१२-अ-(१) म्स्.८४ १ , स्ह्.२८५-११, w.९६-१४, प्.१३० ६, द्.१०५ ६, न्.१११ ४, चो.११० ६, छ्.४३९ २२ तत्र योगभावना कतमा । आह । द्विविधा । तद्यथा संज्ञाभावना बोधिपक्ष्या भावना च । तत्र संज्ञाभावना कतमा । तद्यथा लौकिकमार्गप्रयुक्तः सर्वास्वधरिमासु भूमिष्वादीनवसंज्ञां भावयति । निर्वाणाय वा पुनः प्रयुक्तः प्रहाणधातौ विरागधातौ निरोधधातौ शान्तदर्शी प्रहाणसंज्ञां विरागसंज्ञां निरोधसंज्ञां च भावयति । शमथाय वा पुनः प्रयुक्त ऊर्ध्वमधःसंज्ञां शमथपक्ष्यां भावयति । विपश्यनायां प्रयुक्तः पश्चात्पुरःसंज्ञां विपश्यनापक्ष्यां भावयति ॥ -इइ-१२-अ-(२) म्स्.८४ २ , स्ह्.२८७-२, प्.१३० १, द्.१०६ २, न्.१११ ७, चो.११० १, छ्.४३९ २८ तत्रोर्ध्वमधःसंज्ञी इममेव कायं यथास्थितं यथाप्रणिहितमूर्ध्वं पादतलादधः केशमस्तकात्पूर्णं नानाविधस्याशुचेः प्रत्यवेक्षते । सन्त्यस्मिन् काये केशा रोमाणीति पूर्ववत् । तत्र पश्चात्पुरःसंज्ञी । यथापि तदेकत्येन प्रत्यवेक्षणानिमित्तमेव साधु च सुष्ठु च सूद्गृहीतं भवति सुमनसीकृतं सुजुष्टं सुप्रतिविद्धम् । तद्यथा स्थितो निषण्णं प्रत्यवेक्षते, निषण्णो वा निपन्नम्, पुरतो वा गच्छन्तं पृष्ठतो गच्छन् प्रत्यवेक्षते । सा खल्वेषा त्रैयध्विकानां संस्काराणां प्रतीत्यसमुत्पन्नानां विपश्यनाकारा प्रत्यवेक्षा परिदीपिता । तत्र यत्तावदाह "स्थितो निषण्णं प्रत्यवेक्षत" इत्यनेन परिदीपितं वर्तमानेन मनस्कारेण_ अनागतं ज्ञेयं प्रत्यवेक्षते । वर्तमानापि (श्भिइ १७४) मनस्कारावस्था उत्पन्ना "स्थिते"त्युच्यते । अनागता पुनर्ज्ञेयावस्था अनुत्पन्नत्वादुत्पादाभिमुखत्वाच्च "निषण्णे"त्युच्यते । यत्पुनराह "निषण्णो वा निपन्नं प्रत्यवेक्षत" इत्यनेन प्रत्युत्पन्नेन मनस्कारेणातीतस्य ज्ञेयस्य प्रत्यवेक्षणा परिदीपिता । प्रत्युत्पन्ना हि मनस्कारावस्था निरोधाभिमुखा "निषण्णे"त्युच्यते । अतीता पुनर्निरुद्धत्वाज्ज्ञेयावस्था "निपन्ने"त्युच्यते । यत्पुनराह "पुरतो वा गच्छन्तं पृष्ठतो गच्छन् प्रत्यवेक्षत" इत्यनेन प्रत्युत्पन्नेन मनस्कारेणानन्तरनिरुद्धस्य मनस्कारस्य प्रत्यवेक्षा परिदीपिता । तत्र य उत्पन्नोत्पन्नो मनसिकारोऽनन्तरनिरुद्धह्स पुरतो यायी । तत्र योऽनन्तरोत्पन्नोऽनन्तरोत्पन्नो मनस्कारो नवनवोऽनन्तरनिरुद्धस्यानन्तरनिरुद्धस्य ग्राहकः स पृष्ठतो यायी । तत्र शमथं च विपश्यनां च भावयंस्तदुभयपक्ष्यामालोकसंज्ञां भावयति । इयं संज्ञाभावना ॥ इइ-१२-ब्म्स्.८४ ७ , स्ह्.२८८-१९, w.*९७-१, प्.१३१ ५, द्.१०६ ३, न्.११२ २, चो.१११ २, छ्.४३९ १८ तत्र बोधिपक्ष्यभावना कतमा । यः सप्तत्रिंशतां बोधिपक्ष्याणां धर्माणामभ्यासः परिचय आसेवना भावना बहुलीकार इयमुच्यते बोधिपक्ष्यभावना । तद्यथा चतुर्णां स्मृत्युपस्थानानाम्, चतुर्णां (श्भिइ १७६) सम्यक्प्रहाणानाम्, चतुर्णामृद्धिपादानाम्, पञ्चनामिन्द्रियाणाम्, पञ्चानां बलानाम्, सप्तानां बोध्यङ्गानाम्, आर्याष्टाङ्गस्य मार्गस्य । कायस्मृत्युपस्थानस्य वेदनाचित्तधर्मस्मृत्युपस्थानस्य । अनुत्पन्नानां पापकानामकुशलानां धर्माणामनुत्पादाय च्छन्दैः जनयति व्यायच्छते वीर्यमारभते चित्तं प्रगृह्णाति प्रदधातीति सम्यक्प्रहाणस्य, उत्पन्नानां पापकानामकुशलानां धर्माणां प्रहाणाय, अनुत्पन्नानां कुशलानां धर्माणामुत्पादाय, उत्पन्नानां कुशलानां धर्माणां स्थितयेऽसंमोषाय भावनापरिपूरये भूयोभाववृद्धिविपुलतायै छन्दं जनयति व्यायच्छते वीर्यमारभते चित्तं प्रगृह्णाति प्रदधातीति सम्यक्प्रहाणस्य । छन्दसमाधिप्रहाणसंस्कारसमन्वागतस्य ऋद्धिपादस्य, वीर्यचित्तमीमांसासमाधिप्रहाणसंस्कारसमन्वागतस्य ऋद्धिपादस्य । श्रद्धावीर्यस्मृतिसमाधिप्रज्ञेन्द्रियस्य । श्रद्धावीर्यस्मृतिसमाधिप्रज्ञाबलानाम् । स्मृतिसंबोध्यङ्गस्य धर्मप्रविचयवीर्यप्रीतिप्रश्रब्धिसमाध्युपेक्षासंबोध्यङ्गस्य च । सम्यग्दृष्टेः सम्यक्संकल्पस्य सम्यग्वाक्कर्मान्ताजीवानां सम्यग्व्यायामस्य सम्यक्स्मृतेः सम्यक्समाधेश्च ॥ -इइ-१२-ब्-(१)-इ-(अ) म्स्.८५ ३ , स्ह्.२९१-५, w.९७-२२, प्.१३२ १, द्.१०७ ४, न्.११३ ३, चो.१११ ३, छ्.४४० १३ तत्र कतमः कायः । कतमा काये कायानुपश्यना । कतमा स्मृतिः । कतमानि स्मृतेरुपस्थानानि । आह । (श्भिइ १७८) कायः पञ्चत्रिंशतिविधः । तद्यथा आध्यात्मिको बाह्यश्च, इन्द्रियसंगृहीतोऽनिन्द्रियसंगृहीतश्च, सत्त्वसंख्यातोऽसत्त्वसंख्यातश्च, दौष्ठुल्यसहगतः प्रश्रब्धिसहगतश्च, भूतकायो भौतिककायश्च, नामकायो रूपकायश्च, नारकस्तैर्यग्योनिकः पैतृविषयिको मानुष्यको दिव्यश्च, सविज्ञानकोऽविज्ञानको वा, अन्तःकायो बहिःकायश्च, विपरिणतोऽविपरिणतश्च, स्त्रीकायः पुरुषकायः पण्डककायश्च, मित्रकायोऽमित्रकाय उदासीनकायश्च, हीनकायो मध्यकायः प्रणीतकायश्च, दह्रकायो यूनकायो वृद्धकायश्च । अयं तावत्कायस्य प्रभेदः ॥ -इइ-१२-ब्-(१)-इ-(ब्) म्स्.८५ ५ , स्ह्.२९२-११, प्.१३२ ७, द्.१०७ १, न्.११३ ७, चो.१११ ७, छ्.४४० २१ तत्रानुपश्यना त्रिविधा । या कायमधिपतिं कृत्वा श्रुतमयी वा प्रज्ञा चिन्तामयी वा भावनामयी वा, यया प्रज्ञया सर्वं कायं सर्वाकारं सम्यगेवोपपरीक्षते संतीरयत्यनुप्रविशत्यनुबुध्यते ॥ -इइ-१२-ब्-(१)-इ-(च्) म्स्.८५ ६ , स्ह्.२९२-१५, प्.१३२ १, द्.१०७ २, न्.११३ १, चो.११२ १, छ्.४४० २३ तत्र स्मृतिर्यदस्य कायमधिपतिं कृत्वा ये धर्मा उद्गृहीतास्तेषामेव च धर्माणां योऽर्थश्चिन्तितो ये च भावनया साक्षात्कृताः, तत्र व्यञ्जने चार्थे च साक्षात्क्रियायां च तच्चेतसोऽसंमोषः, "सूद्गृहीता वा म एते धर्माः", "न वे"ति, "सूपलक्षिता वा तत्र तत्र प्रज्ञया", "न वे"ति, "सुसंस्पर्शिताः तत्र तत्र विमुक्त्या", "न वे"ति स्मृतिरुपस्थिता भवति । (श्भिइ १८०) इदं स्मृतेरुपस्थानम् ॥ -इइ-१२-ब्-(१)-इ-(द्) म्स्.८५ ७ , स्ह्.२९३-६, प्. १३२ ५, द्. १०७ ५, न्. ११३ ४, चो. ११२ ३, छ्.४४० २९ अपि च स्मृत्यारक्षायै स्मृतेरुपस्थानं विषयासंक्लेशायालम्बनोपनिबन्धाय च । तत्र स्मृत्यारक्षा यथोक्तं पूर्वमेव्"आरक्षितस्मृतिर्भवति निपकस्मृतिर्" इति । तत्र विषयासंक्लेशाय । यथोक्तं "स्मृत्यारक्षितमानसः समावस्थाचारको" "न निमित्तग्राही नानुव्यञ्जनग्राही" यावद्विस्तरेण "रक्षति मनेन्द्रियं मनेन्द्रियेण संवरमापद्यते" । तत्रालम्बनोपनिबन्धाय । यथोक्तं चतुर्विध आलम्बने स्मृतिमुपनिबध्नतः । तद्यथा व्यापिन्यालम्बने चरितविशोधने कौशल्यालम्बने क्लेशविशोधने वा । एभिस्त्रिभिराकारैर्या सूपस्थितस्मृतिता, इदमुच्यते स्मृतेरुपस्थानम् ॥ -इइ-१२-ब्-(१)-इइ म्स्.८५ १ , स्ह्.२९३-१८, प्.१३३ ३, द्.१०८ १, न्.११४ १, चो.११२ ७, छ्.४४० ८ तत्र वेदना कतमा । तद्यथा सुखा दुःखा अदुःखासुखा च वेदना । तत्र सुखापि कायिकी दुःखाप्यदुःखासुखापि । यथा कायिकी, एवं चैतसिकी । सुखापि सामिषा दुःखाप्यदुःखासुखापि । एवं निरामिषापि, एवं गर्धाश्रिता, नैष्क्रम्याश्रिता वेदना सुखापि दुःखाप्यदुःखासुखापि । सैषा एकविंशतिविधा वेदना भवति, नवविधा वा ॥ -इइ-१२-ब्-(१)-इइइ म्स्.८५ २ , स्ह्.२९४-७, w.९७-३९, प्.१३३ ७, द्.१०८ ४, इम्.११४ ४, चो.११३ २, छ्. ४४० १३ तत्र चित्तं कतमत् । तद्यथा सरागं चित्तं विगतरागं सद्वेषं विगतद्वेषं समोहं विगतमोहं संक्षिप्तं विक्षिप्तं लीनं प्रगृहीतमुद्धतमनुद्धतं व्युपशान्तमव्युपशान्तं समाहितमसमाहितं सुभावितमसुभावितं सुविमुक्तं चित्तमसुविमुक्तं चित्तम् । तदेतदभिसमस्य विंशतिविधं चित्तं भवति ॥ (श्भिइ १८२) -इइ-१२-ब्-(१)-इव्म्स्.८५ ३ , स्ह्.२९४-१३, प्.१३३ २, द्.१०८ ६, न्.११४ ७, चो.११२ ५, छ्.४४० १८ तत्र धर्माः कतमे । रागो रागविनयश्च, द्वेषो द्वेषविनयश्च, मोहो मोहविनयश्च, संक्षेपो विक्षेपो लयः प्रग्रह औद्धत्यमनौद्धत्यं व्युपशमोऽव्युपशमः, सुसमाहितता न सुसमाहितता सुभावितमार्गता न सुभावितमार्गता सुविमुक्तता न सुविमुक्तता च । इतीमे कृष्णशुक्लपक्षव्यवस्थिता विंशतिधर्मा वेदितव्याः संक्लेशव्यवदानपक्ष्याः ॥ -इइ-१२-ब्-(१)-इइऽ म्स्.८५ ५ , स्ह्.२९५-८, प्.१३३ ६, द्.१०८ २, न्.११४ ३, चो.११२ ७, छ्.४४० २३ तत्र सुखा वेदना यत्सुखवेदनीयं स्पर्शं प्रतीत्योत्पद्यते सातं वेदितं वेदनागतम् । सा पुनर्या पञ्चविज्ञानसंप्रयुक्ता सा कायिकी, या पुनर्मनोविज्ञानसंप्रयुक्ता सा चैतसिकी । यथा सुखवेदनीयमेवं दुःखवेदनीयमदुःखासुखवेदनीयं स्पर्शं प्रतीत्योत्पद्यतेऽसातं नैव सातं नासातं वेदितं वेदनागतम् । इदमुच्यते दुःखा अदुःखासुखा वेदना । सा पुनर्या पञ्चविज्ञानकायसंप्रयुक्ता सा कायिकी, या मनोविज्ञानसंप्रयुक्ता सा चैतसिकी । या निर्वाणानुकूला नैर्वेधिकी अत्यन्तनिष्ठताया अत्यन्तविमलताया अत्यन्तब्रह्मचर्यपर्यवसानायै संवर्तते सा निरामिषा । या पुनर्धातुपतिता भवपतिता सा सामिषा । या पुना रूपारूप्यप्रतिसंयुक्ता वैराग्यानुकूला वा सा नैष्क्रम्याश्रिता । या पुनः कामप्रतिसंयुक्ता न च वैराग्यानुकूला सा गर्धाश्रिता ॥ (श्भिइ १८४) -इइ-१२-ब्-(१)-इइइऽ म्स्.८५ ७ , स्ह्.२९६-१३, प्.१३४ ६, द्.१०९ १, न्.११५ १, चो.११३ ६, छ्.४४० ५ तत्र सरागं चित्तं यद्रञ्जनीये वस्तुनि रागपर्यवस्थितम् । विगतरागं यद्रागपर्यवस्थानापगतम् । सद्वेषं यद्द्वेषणीये वस्तुनि द्वेषपर्यवस्थितम् । विगतद्वेषं यद्द्वेषपर्यवस्थानापगतम् । तत्र संमोहं यन्मोहनीये वस्तुनि मोहपर्यौअस्थितम् । विगतमोहं यद्मोहपर्यवस्थानापगतम् । तान्येतानि षट्चित्तानि चारसहगतानि वेदितव्यानि । तत्र त्रीणि संक्लेशपक्ष्याणि त्रीणि संक्लेशप्रातिपक्षिकाणि । तत्र संक्षिप्तचित्तं यच्छमथाकारेणाध्यात्मालम्बनोपनिबद्धम् । विक्षिप्तं यद्बहिर्धा पञ्चसु कामगुणेष्वनुविसृतम् । तत्र लीनं चित्तं यत्स्त्यानमिद्धसहगतम् । प्रगृहीतं यत्प्रसदनीयेनालम्बनेन संप्रहर्षितम् । उद्धतं चित्तं यदतिसंप्रग्रहादौद्धत्यपर्यवस्थितम् । अनुद्धतं चित्तं यत्प्रग्रहकाले चाभिसंक्षेपकाले चोपेक्षाप्राप्तम् । तत्र व्युपशान्तं चित्तं यन्निवरणेभ्यो विमुक्तम् । अव्युपशान्तं पुनर्यदविमुक्तम् । तत्र समाहितं चित्तं यन्निवरणविमोक्षान्मौलध्यानप्रविष्टम् । असमाहितं यदप्रविष्टम् । तत्र सुभावितं चित्तं यत्तस्यैव समाधेर्दीर्घकालपरिचयान्निकामलाभी भवत्यकृच्छ्रलाभ्याशुसंपत्ता । तत्र न सुभावितं चित्तमेतद्विपर्ययेण वेदितव्यम् । (श्भिइ १८६) तत्र सुविमुक्तं चित्तं यत्सर्वतश्चात्यन्ततश्च विमुक्तम् । न सुविमुक्तं चित्तं यन्न सर्वतो नाप्यत्यन्ततो विमुक्तम् । इतीमानि चतुर्दश चित्तानि विहारगतानि वेदितव्यानि । तत्र निवरणविशुद्धिभूमिमारभ्य विहारगतान्यष्टौ चित्तानि । संक्षिप्तं वित्क्षिप्तं यावद्व्युपशान्तमव्युपशान्तमिति । क्लेशविशुद्धिं पुनरारभ्य विहारगतानि षट्चित्तानि । यावत्सुविमुक्तं चित्तं न सुविमुक्तमिति । यत्पुनः सत्यध्यात्मं निवरणे "अस्ति मे निवरणम्" इति जानाति, असति निवरणे "नास्ति मे निवरणम्" इति जनाति । यथा चानुत्पन्नस्य निवरणस्योत्पादो भवति तदपि प्रजानाति, यथा चोत्पन्नस्य विगमो भवति तदपि प्रजानाति । तत्र सति चक्षुःसंयोजने यावन्मनःसंयोजने "अस्ति मे यावन्मनःसम्योजनम्" इति, असति यावन्मनःसंयोजने "नास्ति मे यावन्मनःसंयोजनम्" इति प्रजानाति । यथा चानुत्पन्नस्य यावन्मनःसंयोजनस्योत्पादो भवति तदपि प्रजानाति, यथा चोत्पन्नस्य निरोधो भवति तदपि प्रजानाति । सत्यध्यात्मं स्मृतिसंबोध्यङ्गे "अस्ति मे स्मृतिसंबोध्यङ्गम्" इति प्रजानाति, असति "नास्ति मे" प्रजानाति । यथा चानुत्पन्नस्य स्मृतिसंबोध्यङ्गस्योत्पादो भवति तदपि प्रजानाति, यथा चोत्पन्नस्य स्थितिर्भवत्यसंमोषो भावनापरिपूरिभूयोभाववृद्धिविपुलता तदपि प्रजानाति । यथा स्मृतिसंबोध्यङ्गमेवं धर्मप्रविचयवीर्यप्रीतिप्रश्रब्धिसमाध्युपेक्षासंबोध्यङ्गं वेदितव्यमिति ॥ -इइ-१२-ब्-(१)-इव्ऽ म्स्.८६ ७ , स्ह्.२९९-१३, प्.१३५ ४, द्.११० २, न्.११६ ४, चो.११४ ७, छ्.४४१ १३ यदेवं स्वभावनिदानादीनवप्रतिपक्षाकारैः संक्लिष्टधर्मपरिज्ञानमिदं शरीरं धर्मस्मृत्युपस्थानस्य ॥ -इइ-१२-ब्-(१)-व्म्स्.८६ ७ , स्ह्.२९९-१५, प्.१३५ ५, द्.११० ३, न्.११६ ५, चो.११४ ७, छ्.४४१ १४ यथा काये कायानुपश्यना स्मृत्युपस्थानमुक्तमेवं वेदनायां चित्ते धर्मेषु यथायोगं वेदितव्यम् । तत्र कथमध्यात्मं काये कायानुदर्शी विहरति, कथं बहिर्धा, कथमध्यात्मबहिर्धा । यदा अध्यात्मं प्रत्यात्मं सत्त्वसंख्याते काये कायानुपश्यी विहरति, एवमध्यात्मं काये कायानुदर्शी विहरति । यदा बहिर्धा असत्त्वसंख्यातं रूपमालम्बनीकरोति, एवं बहिर्धा काये कायानुदर्शी विहरति । यदा बहिर्धा परक्यं सत्त्वसंख्यातं रूपमालम्बनीकरोति, एवमध्यात्मबहिर्धा काये कायानुदर्शी विहरति । तत्राध्यात्मं रूपमुपादाय स्वक्यं सत्त्वसंख्यातं या उत्पन्ना वेदना चित्तं धर्मास्तानालम्बनीकुर्वन्नध्यात्मं वेदनासु चित्ते धर्मेषु धर्मानुदर्शी विहरति । बाह्यमसत्त्वसंख्यातं रूपमुपादाय या उत्पन्ना वेदना चित्तं धर्मास्तानालम्बनीकुर्वन् बहिर्धा वेदनायां चित्ते धर्मेषु धर्मानुदर्शी विहरति । (श्भिइ १९०) बहिर्धा बाह्यं रूपं सत्त्वसंख्यातमुपादाय या उत्पन्ना वेदना चित्तं धर्मास्तानालम्बनीकुर्वन्नध्यात्मबहिर्धा वेदनायां चित्ते धर्मेषु धर्मानुदर्शी विहरति ॥ -इइ-१२-ब्-(१)-व्-(अ) म्स्.८६ २ , स्ह्.३००-१५, प्.१३६ ५, द्.११० २, न्.११६ ४, चो.११४ ६, छ्.४४१ २९ अपरः पर्यायः । इन्द्रियसंगृहीतं रूपमालम्बनीकुर्वन्नध्यात्मं काये कायानुपश्यी विहरति । अनिन्द्रियसंगृहीतं रूपमनुपगतमनुपादत्तमालम्बनीकुर्वन् बहिर्धा काये कायानुदर्शी विहरति । अनिन्द्रियसंगृहीतमेव रूपमध्यात्ममुपगतमुपादत्तं रूपमालम्बनीकुर्वन्नध्यात्मबहिर्धा काये कायानुपश्यी विहरति । एवं पूर्वं त्रिविधं रूपमुपादाय या उत्पन्ना वेदना चित्तं धर्मास्तान् यथायोगमालम्बनीकुर्वंस्तथादर्शी विहरतीति वेदितव्यम् ॥ -इइ-१२-ब्-०)-व्-(ब्) म्स्.८६ ४ , स्ह्.३०१-६, प्.१३६ १, द्.११० ४, न्.११६ ६, चो.११५ १, छ्.४४१ ६ अपरः पर्यायः । यत्समाहितभूमिकं प्रश्रब्धिसहगतं रूपमालम्बनीकरोत्येवमध्यात्मं काये कायानुदर्शी विहरति । यत्स्वक्यमेवाध्यात्ममसमाहितभूमिकं दौष्ठुल्यसहगतं रूपमालम्बनीकरोत्येवं बहिर्धा काये कायानुपश्यी विहरति । परक्यं दौष्ठुल्यसहगतं प्रश्रब्धिसहगतं च रूपमालम्बनीकुर्वन्नध्यात्मबहिर्धा (श्भिइ १९२) काये कायानुदर्शी विहरत्येवं तदुपादायोत्पन्ना वेदना चित्तं धर्मा यथायोगं वेदितव्याः ॥ -इइ-१२-ब्-(१)-व्-(च्) म्स्.८६ ५ , स्ह्.३०१-१४, प्.१३६ ५, द्.११० ७, न्.११७ २, चो.११५ ४, छ्.४४१ १३ अपरः पर्यायः । अध्यात्मं भूतरूपमालम्बनीकुर्वन्नध्यात्मं काये कायानुदर्शी विहरति । बाह्यं भूतरूपमालम्बनीकुर्वन् बहिर्धा काये कायानुदर्शी विहरति । तच्च भूतरूपमुपादाय यदुत्पन्नमिन्द्रियविषयसंगृहीतमुपादायरूपं चालम्बनीकुर्वन्नध्यात्मबहिर्धा काये कायानुदर्शी विहरति । एवं तदुपादाय या उत्पन्ना वेदना चित्तं धर्मास्तेऽपि यथायोगं वेदितव्याः ॥ -इइ-१२-ब्-(१)-व्-(द्) म्स्.८६ ६ , स्ह्.३०१-२१, प्.१३६ ८, द्.१११ २, न्.११७ ५, चो.११५ ६, छ्.४४१ १९ अपरः पर्यायः । यदा सविज्ञानकं कायमध्यात्ममालम्बनीकरोत्येवमध्यात्मं काये कायानुदर्शी विहरति । अविज्ञानकं रूपं सत्त्वसंख्यातं विनीलकादिष्ववस्थास्वालम्बनीकुर्वन् बहिर्धा काये कायानुदर्शी विहरति । अविज्ञानकस्य च रूपस्यातीते काले सविज्ञानतां सविज्ञानकस्य च रूपस्यानागते कालेऽविज्ञानतां तुल्यधर्मतां समधर्मतामालम्बनीकुर्वन्नध्यात्मबहिर्धा काये कायानुदर्शी विहरति । एवं तदुपादाय या उत्पन्ना वेदना चित्तं धर्मास्तेऽपि यथायोगं वेदितव्याः ॥ अपरः पर्यायः । आत्मनोऽन्तःकायं केशरोमनखादिभिराकारैरालम्बनीकुर्वन्नध्यात्मं काये कायानुदर्शी विहरति । परेषामन्तःकायं केशरोमनखादिभिराकारैरालम्बनीकुर्वन् बहिर्धा काये कायानुदर्शी विहरति । आत्मनश्च बहिःकायमविपरिणतं विनीलकादिभिराकारैः (श्भिइ १९४) परेषां च बहिःकायं विपरिणतमविपरिणतं च विनीलकादिभिराकारैस्तुल्यधर्मतयालम्बनीकुर्वन्नध्यात्मबहिर्धा काये कायानुदर्शी विहरति । तदुपादाय या उत्पन्ना वेदना चित्तं धर्मास्तेऽपि यथायोगं वेदितव्याः । इत्येवंभागीयाः कायवेदनाचित्तधर्मप्रभेदेन बहवः पर्याया वेदितव्याः । इमे तु कतिपयाः पर्यायाः संप्रकाशिताः ॥ म्स्.८७ २ , स्ह्.३०३-४, w.*९८-५, प्.१३७ २, द्.१११ २, न्.११७ ५, चो.११५ ५, छ्.४४१ ६ तत्र चतुर्णां विपर्यासानां प्रतिपक्षेण भगवता चत्वारि स्मृत्युपस्थानानि व्यवस्थापितानि । तत्राशुचौ शुचीति विपर्यासप्रतिपक्षेण कायस्मृत्युपस्थानं व्यवस्थापितम् । तथा हि भगवता कायस्मृत्युपस्थानभावनायामशुभाप्रतिसम्युक्ताश्चतस्रः शिवपथिका देशिताः, या अस्य बहुलंकुर्वन्मनसिकुर्वतः, अशुचौ शुचीति विपर्यासः प्रहीयते । तत्र दुःखे सुखमिति विपर्यासप्रतिपक्षेण वेदनास्मृत्युपस्थानं व्यवस्थापितम् । वेदनासु वेदनानुदर्शी विहरन् "यत्किंचिद्वेदितमिदमत्र दुःखस्ये"ति यथाभूतं प्रजानाति, एवमस्य यो दुःखे सुखमिति विपर्यासः स प्रहायते । तत्र अनित्ये नित्यमिति विपर्यासप्रतिपक्षेण चित्तस्मृत्युपस्थानं व्यवस्थापितम् । तस्य सरागादिचित्तप्रभेदेन तेषां तेषां रात्रिंदिवसानामत्ययात्क्षणलवमुहूर्तानामनेकविधानां बहुनानाप्रकारतां (श्भिइ १९६) चित्तस्योपलभ्य योऽनित्ये नित्यमिति विपर्यासः स प्रहीयते । तत्रानात्मन्यात्मेति विपर्यासप्रतिपक्षेण धर्मस्मृत्युपस्थानं व्यवस्थापितम् । तस्य येषामात्मदृष्ट्यादिकानां संक्लेशानां सद्भावाद्येषामनात्मदृष्ट्यादिकानां कुशलानां धर्माणामसद्भावात्स्कन्धेष्वात्मदर्शनं भवति, नान्यस्य, स्वलक्षणतः सामान्यलक्षणतश्च धर्मान् धर्मानुदर्शिनो यथाभूतं पश्यतः, योऽनात्मन्यात्मेति विपर्यासः स प्रहीयते ॥ -इइ-१२-ब्-(१)-व्-(f) म्स्.८७ ६ , स्ह्.३०५-१, प्.१३८ ४, द्.११२ १, न्.११८ ६, चो.११६ ५, छ्.४४१ २२ अपरः पर्यायः । प्रायेण हि लोक एवं प्रवृत्तः । स्कन्धेषु स्कन्धमात्रं धर्ममात्रं यथाभूतमप्रजानन् यथा "काय आश्रितः, यदाश्रितश्च सुखदुःखमुपभुञ्जे", धर्माधर्माभ्यां संक्लिश्यते व्यवदायते च । तत्रात्मन आश्रयवस्तुसंमोहापनयनार्थं कायस्मृत्युपस्थानं व्यवस्थापितम् । तस्यैवात्मनोऽनुभवनवस्तुसंमोहापनयनार्थं वेदनास्मृत्युपस्थानं व्यवस्थापितम् । यत्रैव च ते चित्ते मनसि विज्ञान आत्मग्राहेण संमूढा आत्मवस्तुसंमोहापनयनार्थेन चित्तस्मृत्युपस्थानं व्यवस्थापितम् । तस्यैव च चित्तसंक्लेशव्यवदानवस्तुसंमोहापनयनार्थं धर्मस्मृत्युपस्थानं व्यवस्थापितम् ॥ (श्भिइ १९८) -इइ-१२-ब्-(१)-व्-(ग्) म्स्.८७ ७ , स्ह्.३०५-१०, w.९८-२२, प्.१३८ २, द्.११२ ५, न्.११८ ३, चो.११६ २, छ्.४४१ २९ अपरः पर्यायः । यत्र च कर्म करोति, यदर्थं च करोति, यश्च कर्म करोति, येन च करोति, तत्सर्वमेकध्यमभिसंक्षिप्य चत्वारि स्मृत्युपस्थानानि व्यवस्थापितानि, तत्र काये करोति वेदनार्थं चित्तं कुशलाकुशलैर्धर्मैः ॥ -इइ-१२-ब्-(१)-व्-(ह्) म्स्.८७ १ , स्ह्.३०६-४, प्.१३८ ४, द्.११२ ७, न्.११८ ४, चो.११६ ४, छ्.४४२ ५ अपरः पर्यायः । यत्र च संक्लिश्यते विशुध्यते यतश्च यश्च येन क्लिश्यते विशुध्यते, तदेकध्यमभिसंक्षिप्य चत्वारि स्मृत्युपस्थानानि व्यवस्थापितानि, तत्र काये संक्लिश्यते विशुध्यते च वेदनाभ्यश्चित्तं धर्मैः संक्लिश्यते विशुध्यते च ॥ -इइ-१२-ब्-(१)-वि म्स्.८७ २ , स्ः ३०६-१०, प्.१३८ ७, द्.११२ २, न्.११८ ७, चो.११६ ६, छ्.४४२ १० तत्र स्मृत्युपस्थानमिति कोऽर्थः । आह । यत्र च स्मृतिमुपस्थापयति येन च स्मृतिमुपस्थापयति तदुच्यते स्मृत्युपस्थानम् । यत्र स्मृतिमुपस्थापयति तदालम्बनस्मृत्युपस्थानम् । येन स्मृतिमुपस्थापयति तत्र या प्रज्ञा स्मृतिश्च समाधिसंग्राहिका तत्स्वभावस्मृत्युपस्थानम् । तदन्ये तत्संप्रयुक्ताश्चित्तचैतसिका धर्माः संसर्गस्मृत्युपस्थानम् । अपि च कायवेदनाचित्तधर्माधिपतेयो यो मार्गः समुत्पन्नः कुशलः सास्रवोऽनास्रवश्च तत्स्मृत्युपस्थानम् । स पुनः श्रुतमयश्चिन्तामयो भावनामयश्च । तत्र श्रुतचिन्तामयः सास्रव एव, भावनामयः स्यात्सास्रवः स्यादनास्रवः ॥ (श्भिइ २००) -इइ-१२-ब्-(२) म्स्.८७ ४ , स्ह्.३०७-५, प्.१३९ ५, द्.११२ ६, न्.११९ ४, चो.११७ ३, छ्.४४२ २६ स एवं चतुर्षु स्मृत्युपस्थानेषु कृतपरिचय औदारिकौदारिकं विपर्यासमपनीय कुशलाकुशलधर्माभिज्ञः । तदनन्तरम् "अनुत्पन्नानाइः पापकानामकुशलानां धर्माणामनुत्पादाय, उत्पन्नानां प्रहाणाय, अनुत्पन्नानां कुशलानां धर्माणामुत्पादाय, उत्पन्नानां स्थितय" इति विस्तरेण पूर्ववद्यावच्चित्तं प्रगृह्णाति प्रदधाति ॥ -इइ-१२-ब्-(२)-इ-(अ) म्स्.८७ ५ , स्ह्.३०७-१२, प्.१३९ ८, द्.११३ २, न्.११९ ६, चो.११७ ५, छ्४४२ २ तत्र कतमे पापका अकुशला धर्माः । यत्कामावचरं क्लिष्टं कायकर्म वाक्कर्म मनस्कर्म कायवाङ्मनोदुश्चरितसंगृहीतम्, ये च तत्समुत्थापकाः क्लेशास्ते पुनर्येऽसमवहिता असंमुखीभूतास्तेऽनुत्पन्नाः, ये समवहिताः संमुखीभूतास्त उत्पन्नाः । तत्र कुशला धर्मा ये तत्प्रातिपक्षिका धर्मा दुश्चरितप्रातिपक्षिका निवरणप्रातिपक्षिकाः संयोजनप्रातिपक्षिका वा । तेऽप्यनुत्पन्नास्तथैव वेदितव्या उत्पन्नाश्च यथा पापका अकुशला धर्माः ॥ -इइ-१२-ब्-(२)-इ-(ब्)-(१) म्स्.८७ ६ , स्ह्.३०८-५, प्.१३९ ४, द्.११३ ५, न्.११९ ३, चो.११७ १, छ्.४४२ ८ तत्र यदानुत्पन्नानां पापकानामकुशलानां धर्माणामनुत्पादाय स्पृहामुत्पादयति प्रणिधत्ते "सर्वेण सर्वं सर्वथा नोत्पादयिष्यामी"ति, एवं छन्दं जनयति । उत्पन्नान् वा पुनः समवहितान् "सर्वेण सर्वं नाधिवासयिष्यामि प्रहास्यामि प्रतिविनोदयिष्यामि" । यदनुत्पन्नेषु पापकेष्वकुशलेषु धर्मेषु पूर्वमेवानुत्पादाय स्पृहामुत्पादयति प्रणिधत्ते नाधिवासयितुकामो भवति, अयमनुत्पन्नानाम् (श्भिइ २०२) अनुत्पादाय च्छन्दः । यद्वोत्पन्नान्नाधिवासयति प्रहाणयति, अयमुत्पन्नानां प्रहाणाय च्छन्दः ॥ -इइ-१२-ब्-(२)-इ-(ब्)-(२) म्स्.८८ २ , स्ह्.३०८-१४, प्.१३९ ७, द्.११३ ७, न्.११९ ५, चो.११७ ४, छ्.४४२ १४ ते पुनः पापका अकुशला धर्मा अतीतवस्त्वालम्बना वा अनागतवस्त्वालम्बना वा वर्तमानविषयालम्बना वोत्पद्यन्ते, ते भवन्ति परोक्षविषयालम्बनाः प्रत्यक्षविषयालम्बनाश्च । येऽतीतानागतवस्त्वालम्बनास्ते परोक्षविषयालम्बनाः, ये वर्तमानविषयालम्बनास्ते प्रत्यक्षविषयालम्बनाः ॥ -इइ-१२-ब्-(२)-इ-(ब्)-(३) म्स्.८८ २ , स्ह्.३०८-२०, प्.१४० २, द्.११३ २, न्.११९ ७, चो.११७ ५, छ्.४४२ १८ तत्र परोक्षविषयालम्बनानां पापकानामकुशलानां धर्माणामनुत्पन्नानामनुत्पादाय, उत्पन्नानां च प्रहाणाय व्यायच्छते । प्रत्यक्षविषयालम्बनानां पुनरनुत्पन्नानामनुत्पादायोत्पन्नानां च प्रहाणाय वीर्यमारभते । तथा हि तेषां दृढतरेण वीर्यारम्भेणानुत्पत्तिः प्रहाणं वा भवति । अपि च मृदुमध्यानां पर्यवस्थानानामनुत्पन्नानामनुत्पादाय, उत्पन्नानां प्रहाणाय उयायच्छते । अधिमात्राणां पर्यवस्थानानामनुत्पन्नानामनुत्पादाय, उत्पन्नानां च प्रहानाय वीर्यमारभते । सचेदतीत आलम्बने चरति, तथा चरति यथास्य तेनालम्बनेन क्लेशो नोत्पद्यते । सचेत्पुनः स्मृतिसंप्रमोषादुत्पद्यते नाधिवासयति प्रजहाति विनोदयति व्यन्तीकरोति । यथातीत आलम्बन एवमनागतेऽपि वेदितव्यम् । (श्भिइ २०४) एवमयमनुत्पन्नानां पापकानामकुशलानां धर्माणामनुत्पादायोत्पन्नानां च प्रहाणाय "व्यायच्छत" इत्युच्यते । सचेदयं वर्तमान आलम्बने चरति, तथा तथा चरति यथा तेनालम्बनेन क्लेशो नोत्पद्यते । सचेत्पुनः स्मृतिसंप्रमोषादुत्पद्यत उत्पन्नं नाधिवासयति प्रजहाति विनोदयति व्यन्तीकरोति । एवमनुत्पन्नानां पापकानामकुशलानां धर्माणामनुत्पादायोत्पन्नानां च प्रहाणाय "वीर्यमारभत" इत्युच्यते ॥ -इइ-१२-ब्-(२)-इ-(ब्)-(४) म्स्.८८ ६ , स्ह्.३०९-१९, प्.१४० २, द्.११४ १, न्.१२० ६, चो.११८ ४, छ्.४४२ ७ सन्ति पापका अकुशला धर्मा ये संकल्पवशेनोत्पद्यन्ते न विषयबलेन, सन्ति ये संकल्पबलेन च विषयबलेन च । तत्र संकल्पवशेनोत्पद्यन्ते न उइषयबलेन, तद्यथा विहरतोऽतीतानागतालम्बनेन य उत्पद्यन्ते । तत्र संकल्पवशेन च विषयबलेन चोत्पद्यन्ते, तद्यथा चरतो वर्तमानेनालम्बनेनोत्पद्यन्ते, अवश्यं तत्रायोनिशःसंकल्पो भवति ॥ म्स्.८८ ७ , स्ह्.३१०-४, प्.१४० ५, द्.११४ ३, न्.११८ ६, चो.१२० २, छ्.४४२ १३ तत्र ये संकल्पबलेनोत्पद्यन्ते तेषामनुत्पन्नानामनुत्पादाय, उत्पन्नानां च प्रहाणाय व्यायच्छते । तत्र ये विषयबलेन संकल्पबलेन चोत्पद्यन्ते तेषामनुत्पन्नानामनुत्पादाय, उत्पन्नानां च प्रहाणाय वीर्यमारभते ॥ (श्भिइ २०६) -इइ-१२-ब्-(२)-इ-(च्) म्स्.८८ ८ , स्ह्.३१०-१०, प्.१४० ७, द्.११४ ४, न्.११८ १, चो.१२० ३, छ्.४४२ १७ तत्र्"आनुत्पन्नानां कुशलानां धर्माणामुत्पादाय च्छन्दं जनयती"ति । ये कुशला धर्मा अप्रतिलब्धा असंमुखीभूताश्च तेषां प्रतिलम्भाय संमुखीभावाय च स्पृहामुत्पादयति चित्तं प्रणिधत्ते, तीव्रा प्रतिलब्धुकामता संमुखीकर्तुकामता चास्य प्रत्युपस्थिता भवति । अयम् "अनुत्पन्नानां कुशलानां धर्माणामुत्पत्तये छन्दः" । "उत्पन्नानां च कुशलानां धर्माणां स्थितयेऽसंमोषाय भावनापरिपूरये छन्दं जनयती"ति, "उत्पन्नाः कुशला धर्मा" ये प्रतिलब्धाः संमुखीभूताश्च । तत्र प्रतिलम्भाविगमं प्रतिलब्धापारिहाणिमधिकृत्याह "स्थितय" इति । संमुखीभावादधन्धायितत्वमधिकृत्याह "असंमोषाये"ति । तेषामेव च कुशलानां धर्माणां प्रतिलब्धानां संमुखीभूतानामासेवनान्वयात्परिनिष्पत्तिं निष्ठागमनमधिकृत्याह "भावनापरिपूरय" इति । तत्र च स्पृहामुत्पादयति चित्तं प्रणिधत्ते तीव्रा चास्य स्थितिकामता असंमोषकामता भावनापरिपूरिकामता प्रत्युपस्थिता भवति । अयमुच्यत "उत्पन्नानां कुशलानां धर्माणां स्थितयेऽसंमोषाय भावनापरिपूरये छन्दः" ॥ म्स्.८८ ३ , स्ह्.३११-७, प्.१४१ ६, द्.११४ २, न्.११८ ६, चो.१२१ २, छ्.४४३ २ तत्र "व्यायच्छत" इति प्रतिलब्धानां संमुखीभावाय । "वीर्यमारभते"ऽप्रतिलब्धानां प्रतिलम्भाय । तत्र "व्यायच्छत" उत्पन्नानां स्थितयेऽसंमोषाय । "वीर्यमारभते" भावनापरिपूरये । अपि च मृदुमध्यानां कुशलानां धर्माणामनुत्पन्नानामुत्पादाय, उत्पन्नानां च स्थितयेऽसंमोषाय व्यायच्छते । अधिमात्राणां कुशलानां धर्माणामनुत्पन्नानामुत्पादाय, उत्पन्नानां च यावद्भावनापरिपूरये वीर्यमारभते । तत्र "चित्तं प्रगृह्णाति" । यदा तच्चित्तं शमथभावनायामेकाग्रतायां प्रयुक्तं भवति, अनुत्पन्नानां पापकानामकुशलानां धर्माणामनुत्पादाय, (श्भिइ २०८) एवं विस्तरेण यावदुत्पन्नानां कुशलानां धर्माणां स्थितयेऽसंमोषाय भावनापरिपूरये तच्च तथाध्यात्ममभिसंक्षिप्तं लीनत्वाय परैति, लीनत्वाभिशङ्कि चैवं पश्यति । तदान्यतमान्यतमेन प्रग्राहकेण निमित्तेन प्रसदनीयेन प्रतिगृह्णाति संहर्षयति । एवं चित्तं प्रगृह्णाति । कथं "प्रदधाति" । पुनरुद्धतमौद्धत्याभिशङ्कि वा प्रग्रहकाले पश्यति, तदा पुनरप्यध्यात्ममभिसंक्षिपति शमथाय प्रणिदधाति ॥ -इइ-१२-ब्-(२)-इ-(द्) म्स्.८८ ७ , स्ह्.३१२-१०, w.*९८-३२, प्.१४१ ६, द्.११५ १, न्.१२१ १, चो.११९ ५, छ्.४४३ १७ तान्येतानि भवन्ति चत्वारि सम्यक्प्रहाणानि । कृष्णपक्ष्याणां धर्माणामनुत्पन्नानामनुत्पादाय, उत्पन्नानां च प्रहाणाय च्छन्दो व्यायामो वीर्यारम्भश्चित्तप्रग्रहः प्रदधनमिमे द्वे सम्यक्प्रहाणे । शुक्लपक्ष्याणां धर्माणामनुत्पन्नानामुत्पादाय, विस्तरेण द्वे सम्यक्प्रहाणे वेदितव्ये । तद्यथा कृष्णपक्ष्याणाम् । तत्रैकं संवरणप्रहाणम्, यद्"उत्पन्नानां पापकानामकुशलानां धर्माणां प्रहाणाय च्छन्दं जनयती"ति विस्तरेण । द्वितीयं प्रहाणप्रहाणम्, यद्"अनुत्पन्नानामनुत्पादाय च्छन्दं जनयती"ति विस्तरेण । उत्पन्नं हि संवरयितव्यं पापकं वस्तु, अनुत्पन्नं च यत्तदसमुदाचारतः प्रहीणमेव तदसंमुखीभावतः प्रहातव्यमिति कृत्वा, प्रहीणस्य प्रःाणं प्रहाणप्रहाणम् । तत्र भावनाप्रहाणमेकम् । यदाह । "अनुत्पन्नानां कुशलानां धर्माणामुत्पादाये"ति विस्तरेण यावच्"चित्तं प्रगृह्णाति प्रदधाती"ति । (श्भिइ २१०) तथा हि कुशला धर्मा आसेव्यमाना भाव्यमाना, अप्रतिलब्धाश्च प्रतिलभ्यन्ते, प्रतिलब्धाश्च संमुखीक्रियन्ते । तत्रानुरक्षणाप्रहाणमेकम् । यदाह । "उत्पन्नानां कुशलानां धर्माणां स्थितये" विस्तरेण यावच्"चित्तं प्रगृह्णाति, प्रदधाति" । तथा हि प्रतिलब्धेषु संमुखीकृतेषु च कुशलेषु धर्मेषु या प्रमादवर्जना अप्रमादनिषेवणा च सा कुशलानां धर्माणां स्थितये, असंमोषाय, भावनापरिपूरये संवर्तते । एवमुत्पन्नाः कुशला धर्मा अनुरक्षिता भवन्ति । अयं तावत्सम्यक्प्रहाणानां विस्तरविभागः ॥ -इइ-१२-ब्-(२)-इइ म्स्.८९ ३ , स्ह्.३१३-१४, प्.१४२ ८, द्.११५ २, न्.१२२ २, चो.११९ ५, छ्.४४३ ८ समासार्थः पुनः कतमः । आह । कृष्णशुक्लपक्षिकस्य त्यागादानवस्तुनोऽध्याशयसंपत्प्रयोगसंपच्च परिदीपिता भवति । तत्राध्याशयसंपच्छन्दजननतया, प्रयोगसंपत्पुनर्व्यायामवीर्यारम्भचित्तप्रग्रहप्रदधनैः । एतावच्च योगिना करणीयम् । यत्प्रहातव्यस्य वस्तुनः प्रहाणाय प्राप्तव्यस्य च वस्तुनः प्राप्तये पूर्वमेव स्पृहाजातेन भवितव्यम्, पर्यवस्थानप्रहाणाय वीर्यमारब्धव्यमनुशयप्रहाणाय च, कालेन कालं शमथप्रग्रहोपेक्षानिमित्तानि भावयितव्यानि (श्भिइ २१२) । पर्यवस्थानप्रहाणानुशयप्रहाणाय च ये प्रतिपक्षिका धर्माः कुशलास्ते समुदानयितव्याः । तच्चैतत्सर्वं चतुर्भिः सम्यक्प्रहाणैः परिदीपितं भवति । अयं समासार्थः ॥ -इइ-१२-ब्-(३) म्स्.८९ ६ , स्ह्.३१४-५, प्.१४२ ५, द्.११५ ६, न्.१२२ ६, चो.१२० २, छ्.४४३ १८ तत्र चत्वारः समाधयः । तद्यथा छन्दसमाधिः, वीर्यसमाधिः, चित्तसमाधिः, मीमांसासमाधिश्च । तत्र च्छन्दमधिपतिं कृत्वा यः प्रतिलभ्यते समाधिरयं छन्दसमाधिः । वीर्यम्, चित्तम्, मीमांसामधिपतिं कृत्वा यः प्रतिलभ्यते समाधिरयं मीमांसासमाधिः ॥ -इइ-१२-ब्-(३)-इ-(अ) म्स्.८९ ७ , स्ह्.३१५-४, प्.१४२ ७, द्.११५ ७, न्.१२२ १, चो.१२० ४, छ्.४४३ २३ यदा तावदयं छन्दमेव केवलं जनयति । छन्दजातश्च तान् पापकानकुशलान् धर्मान् स्वभावतो निदानत आदीनवतः प्रतिपक्षतश्च सम्यगेवोपनिदध्याति, एकाग्रां स्मृतिं प्रवर्तयति । एवं कुशलान् धर्मान् स्वभावतो निदानतोऽनुशंसतो निःसरणतः सम्यगेवोपनिदध्याति, एकाग्रां स्मृतिमवस्थापयति, तद्बहुलाकारादेकाग्रतां स्पृशति पर्यवस्थानसमुदाचारदूरीकरणयोगेन । न त्वद्याप्यनुशयं (श्भिइ २१४) समुद्घातयति पापकानामकुशलानां धर्माणाम् । अयमप्युच्यते छन्दाधिपतेयः ॥ -इइ-१२-ब्-(३)-इ-(ब्) म्स्.८९ २ , स्ह्.३१६-१०, प्.१४३ ३, द्.११६ ३, न्.१२२ ४, चो.१२० ७, छ्.४४३ २९ स अतीते वानागतप्रत्युत्पन्ने वा पुनरालम्बने पापकाकुशलधर्मस्थानीये मृदुमध्याधिमात्रक्लेशपर्यवस्थानीये, अनुत्पन्नस्य वानुत्पादाय, उत्पन्नस्य वा प्रहाणाय, व्यायच्छमानो वीर्यमारभमाणः । तत्रालम्बने विचरतः, तस्य वालम्बनस्य स्वभावतो निदानत आदीनवतः प्रतिपक्षतश्च सम्यगुपनिध्यायतः, एकाग्रां स्मृतिमुपस्थापयतः, यत्तद्बहुलविहारिणश्चित्तैकाग्रता उत्पद्यते पर्यवस्थानसमुदाचारदूरीकरणयोगेन । न त्वद्याप्यनुशयं समुद्घातयति पापकानामकुशलानां धर्माणाम् । अयं वीर्याधिपतेयः समाधिः ॥ -इइ-१२-ब्-(३)-इ-(च्) म्स्.८९ ४ , स्ह्.३१६-१९, प्.१४३ ७, द्.११६ ६, न्.१२२ ७, चो.१२० ३, छ्.४४३ ८ लीनं वा पुनश्चित्तं प्रगृह्णतः, प्रगृहीतं चित्तं समादधतः, कालेन च कालमध्युपेक्षितो यत्पापकाकुशलान् धर्मान् पापकाकुशलधर्मस्थानीयान्वयान्, कुशलाकुशलान् धर्मान् कुशलाकुशलस्थानीयांश्च धर्मान् स्वभावतो निदानत आदीनवतोऽनुशंसतः प्रतिपक्षतो निःसरणतः, सम्यगुपनिध्यायतः, एकाग्रां स्मृतिमुपस्थापयतः, (श्भिइ २१६) तद्बहुलविहारिणो या उत्पद्यन्ते चित्तस्यैकाग्रता । विस्तरेण यावत् । अयमुच्यते चित्ताधिपतेयः समाधिः ॥ -इइ-१२-ब्-(३)-इ-(द्) म्स्.८९ ५ , स्ह्.३१७-८, प्.१४३ ३, द्.११६ २, न्.१२३ ३, चो.१२० ६, छ्.४४३ १५ तत्र ये पापकाकुशलधर्मस्थानीया धर्मा भवन्त्ययोनिशोमनसिकुर्वतः । त एव कुशलधर्मस्थानीया भवन्ति योनिशोमनसिकुर्वतः । तस्यैवं पर्यवस्थानेषु दूरीकृतेषु, पर्यवस्थानप्रतिपक्षिकेषु च समाधिप्रमुखेषु धर्मेष्वुत्पन्नेषु, ते पापका अकुशला धर्मा न समुदाचरन्ति । तस्यैवं भवति । "किं सतः संविद्यमानान् पापकानकुशलान् धर्मान्न प्रतिसंवेदयाम्याहोस्विदसतोऽसंविद्यमानान् यन्न्वहं परिमीमांसेयम्" । स मीमांसामनस्कारमधिपतिं कृत्वा प्रहीणाप्रहीणतां मीमांसते, सम्यगेवोपनिध्यायति, एकाग्रां स्मृतिमुपस्थापयति । तद्बहुलविहारी च स्पृशति चित्तस्यैकाग्रताम् । येन निरभिमानो भवति । "पर्यवस्थानमात्रकान्मे चित्तं विमुक्तं न तु सर्वेण सर्वमनुशयेभ्यः, तत्प्रतिपक्षाश्च मे समाधिप्रमुखाः कुशला धर्माः प्रतिलब्धा, भाविता, न त्वनुशयप्रातिपक्षिका" इति यथाभूतं प्रजानाति । अयमस्योच्यते मीमांसासमाधिः ॥ (श्भिइ २१८) -इइ-१२-ब्-(३)-इ-(ए) म्स्.९० १ , स्ह्.३१८-५, प्.१४४ २, द्.११६ ७, न्.१२३ २, चो.१२१ ४, छ्.४४३ २९ स तं चतुर्विधं समाधिमधिपतिं कृत्वा पर्यवस्थानेषु दूरीकृतेषु, सर्वेण सर्वमनुशयसमुद्घाताय पापकानामकुशलानां धर्माणां तत्प्रातिपक्षिकाणाञ्च कुशलानां धर्माणां समुदागमाय पुनरपि छन्दं जनयति व्यायच्छत इति विस्तरेण चतुर्भिः सम्यक्प्रहाणैः प्रयुज्यते ॥ -इइ-१२-ब्-(३)-इइ-(अ) म्स्.९० २ , स्ह्.३१८-१०, w*.९९-१, प्.१४४ ४, द्.११७ २, न्.१२३ ४, चो.१२१ ५, छ्.४४४ ४ तथाप्रयुक्तस्य तथाभूतस्याष्टौ प्रःाणसंस्कारा भवन्ति । येऽस्यानुशयसमुद्घाताय च प्रवर्तन्ते समाधिपरिपूरये च । तद्यथा छन्दः "कदाचित्समाधिं परिपूरयिष्यामि, अनुशयांश्च प्रहास्यामि पापकानामकुशलानां धर्माणाम्" । व्यायामो यावत्प्रतिपक्षभावनायामविन्यस्तप्रयोगता । श्रद्धा या अविन्यस्तप्रयोगस्य विहरत उत्तरेऽधिगमे श्रद्दधानता, अभिसंप्रत्ययः । तत्र प्रश्रब्धिर्यच्छ्रद्धाप्रसादपूर्वंगमं प्रामोद्यं प्रीतिः, प्रीतमनसश्चानुपूर्वा पापकाकुशलधर्मपक्षस्य दौष्ठुल्यस्य प्रतिप्रश्रब्धिः । तत्र स्मृतिर्या नवाकारा, नवाकारायाश्चित्तस्थितेः शमथपक्ष्यायाः संग्राहिका । तत्र संप्रजन्यं या विपश्यनापक्ष्या प्रज्ञा । (श्भिइ २२०) तत्र चेतना यश्चित्ताभिसंस्कारः प्रहीणाप्रहीणतां मीमांसमानस्य यश्चित्ताभिसंस्कारः शमथविपश्यनानुकूलः कायकर्म वाक्कर्म समुत्थापयति । तत्रोपेक्षा यातितानागतप्रत्युत्पन्नेषु पापकाकुशलधर्मस्थानीयेषु चरतश्चित्तासंक्लेशा चित्तसमता । आभ्यां द्वाभ्यां कारणाभ्यां प्रहीणतामनुशयानां परिच्छिनत्ति जानाति । यदुत विषयविपरोक्षया चेतनया विषयाविपरोक्षया चोपेक्षया । इमेऽष्टौ प्रहाणसंस्कारा भवन्ति ॥ -इइ-१२-ब्-(३)-इइ-(ब्) म्स्.९० ६ , स्ह्.३२०-१७, w.*९९-२१, प्.१४४ ४, द्.११७ १, न्.१२४ ३, चो.१२१ ५, छ्.४४४ २१ स चैषोऽष्टप्रहाणसंस्कारयोगो भवत्यनुशयसमुद्घाताय । तत्र छन्दश्छन्द एव, यो व्यायाम इदं वीर्यम्, या श्रद्धा सा श्रद्धा, या च प्रश्रब्धिर्या च स्मृतिर्यच्च संप्रजन्यं या च चेतना या चोपेक्षा अयमुपायः । तदिदं सर्वमभिसमस्य, ये च पूर्वकाश्छन्दसमाधयः, ये चेमे प्रहाणसंस्काराः प्रहीणेष्वनुशयेषु परिनिष्पन्ने समाधौ, छन्दसमाधिप्रहाणसंस्कारसमन्वागत ऋद्धिपाद इत्युच्यते । वीर्यचित्तमीमांसासमाधिप्रहाणसंस्कारसमन्वागत ऋद्धिपाद इत्युच्यते । (श्भिइ २२२) -इइ-१२-ब्-(३)-इइइ म्स्.९० १ , स्ह्.३२१-५, w.१००-१, प्.१४४ ८, द्.११७ ४, न्.१२४ ७, चो.१२१ ७, छ्.४४४ २९ केन कारणेन ऋद्धिपाद इत्युच्यते । आह । तद्यथा यस्य पादः संविद्यते सोऽभिक्रमप्रतिक्रमपराक्रमसमर्थो भवति । एवमेव यस्यैते धर्माः संविद्यन्ते, एष च समाधिः संविद्यते परिपूर्णः, स एवं परिशुद्धे चित्ते, पर्यवदाते, अनङ्गणे, विगतोपक्लेशे, ऋजुभूते, कर्मण्यस्थिते, आनिञ्ज्यप्राप्ते, अभिक्रमप्रतिक्रमपराक्रमसमर्थो भवति, लोकोत्तराणां धर्माणां प्राप्तये स्पर्शनायै । एषा हि परा ऋद्धिः परा समृद्धिः, यदुत लोकोत्तरा धर्माः । तेनोच्यत ऋद्धिपाद इति ॥ -इइ-१२-ब्-(४)-इ-(अ) म्स्.९० २ , स्ह्.३२१-१५, प्.१४५ ३, द्.११७ ७, न्.१२४ ३, चो.१२२ ३, छ्.४४४ ८ स एवं समाधिप्रतिष्ठितः समाधिं निश्रित्याधिचित्तंशिक्षायामधिप्रज्ञंशिक्षायां योगं करोति । तत्रास्य योगं कुर्वतः परेषां चाधिगमे शास्तुः श्रावकाणां च योऽभिसंप्रत्ययः प्रसादः । श्रद्दधानता अधिपत्यर्थेन श्रद्धेन्द्रियमित्युच्यते । कुत्र पुनरस्याधिपत्यम् । आह । लोकोत्तरधर्मोत्पत्तिप्रमुखानां वीर्यस्मृतिसमाधिप्रज्ञानामुत्पत्तय आधिपत्यम् । येऽपि ते वीर्यादयस्तेषामपि लोकोत्तरधर्मोत्पत्तय आधिपत्यम् । यावत्प्रतिपत्तय आधिपत्यम् । यावत्प्रज्ञाया लोकोत्तरधर्मोत्पत्तय आधिपत्यम् । तेनैतानि श्रद्धादीनि पञ्चेन्द्रियाणि भवन्ति ॥ (श्भिइ २२४) -इइ-१२-ब्-(४)-इ-(ब्) म्स्.९० ४ , स्ह्.३२२-११, प्. १४५ ८, द्.११८ ४, न्.१२४ ६, चो.१२२ ७, छ्.४४४ १७ या पुनः पूर्वेणापरं विशेषाधिगमं संजानतस्तदनुसारेण तदुत्तरलोकोत्तरधर्माधिगमायाभिसंप्रत्ययः प्रसादः श्रद्दधानता । सा अनवमृद्यतार्थेन श्रद्धाबलमित्युच्यते । केन पुनर्न शक्यतेऽवमृदितुम् । असंहार्या सा श्रद्धा देवेन वा, मारेण वा, ब्रह्मणा वा, केनचिद्वा पुनर्लोके सहधर्मेण, क्लेशपर्यवस्थानेन वा । तेन सानवमृद्येत्युच्यते । तत्प्रमुखास्तत्पूर्वंगमा ये वीर्यादयस्तेऽपि बलानीत्युच्यन्ते । तैः स बलैर्बलवान् सर्वं मारबलं विजित्य प्रयुज्यत आस्रवाणां क्षयाय । तस्माद्बलानीत्युच्यन्ते ॥ -इइ-१२-ब्-(४)-इइ म्स्.९० ६ , स्ह्.३२३-७, w.*१००-२२, प्.१४५ ३, द्.११८ ७, न्.१२५ ३, चो.१२२ ३, छ्.४४४ २६ तत्र यच्च श्रद्धेन्द्रियं यच्च श्रद्धाबलं चतुर्ष्वेतदवेत्यप्रसादेषु द्रष्टव्यम् । तत्कस्य हेतोः । योऽसौ सम्यक्त्वन्यामावक्रान्तस्यावेत्यप्रसादः स तद्धेतुकस्तत्प्रत्ययस्तन्निदानः । तस्माद्धेतुफलसंबन्धेन तस्यास्तदधिपतिफलमिति कृत्वा तत्र द्रष्टव्यमित्युक्तं भगवता, न तु तच्छरीरता तल्लक्षणता । तत्र वीर्येन्द्रियं चतुर्षु सम्यक्प्रहाणेषु द्रष्टव्यम् । तत्कस्य हेतोः । यानि कतमानि सम्यक्प्रहाणानि । यानि दर्शनप्रहातव्यक्लेशप्रहाणाय प्रायोगिकाणि सम्यक्प्रहाणानि, तान्यत्र सम्यक्प्रहाणान्यभिप्रेतानि । तानि ह्यत्यन्ततायै पापकानामकुशलानां धर्माणां प्रहाणाय संवर्तन्ते । तत्र स्मृतीन्द्रियं चतुर्षु स्मृत्युपस्थानेषु द्रष्टव्यम् । इतीमानि चत्वारि स्मृत्युपस्थानान्यशेषविपर्यासप्रहाणाय संवर्तन्ते । (श्भिइ २२६) तत्र समाधीन्द्रियं चतुर्षु ध्यानेषु द्रष्टव्यम् । यानि ध्यानान्यनागामितायां प्रायोगिकाणि । तत्र प्रज्ञेन्द्रियं चतुर्ष्वार्यसत्येषु द्रष्टव्यम् । इति यत्सत्यज्ञानं चतुर्णामार्यसत्यानामभिसमयाय संवर्तते श्रामण्यफलप्राप्तये । यथेन्द्रियाण्येवं बलानि वेदितव्यानि ॥ -इइ-१२-ब्-(४)-इइइ म्स्.९१ २ , स्ह्.३२४-८, w.*१०१-५, प्.१४६ ३, द्.११८ ६, न्.१२५ २, चो.१२३ २, छ्.४४४ १० स एषामिन्द्रियाणामेतेषां च बलानामासेवनान्वयाद्भावनान्वयाद्बहुलीकारान्वयान्निर्वेधभागीयानि कुशलमूलान्युत्पादयति मृदुमध्याधिमात्राणि । तद्यथोष्मगतानि मूर्धानः सत्यानुलोमाः क्षान्तयो लौकिकाग्रधर्माः । तद्यथा कश्चिदेव पुरुषोऽग्निनाग्निकार्यं कर्तुकामोऽग्निनार्थ्यधरारण्यामुत्तरारणिं प्रतिष्ठाप्याभिमथ्नन्नुत्सहते घटते व्यायच्छते । तस्योत्सहतो घटतो व्यायच्छतश्च तत्प्रथमतोऽधरारण्यामूष्मा जायते । सैव चोष्माभिवर्धमाना ऊर्ध्वमागच्छति । (श्भिइ २२८) भूयस्या मात्रयाभिवर्धमाना निरर्चिषमग्निं पातयति, अग्निपतनसमनन्तरमेव चार्चिर्जायते । यथार्चिषोत्पन्नया जातया संजातयाग्निकार्यं करोति । यथाभिमन्थनव्यायाम एवं पञ्चानामिन्द्रियाणामासेवना द्रष्टव्या । यथाधरारण्या तत्प्रथमत एवोष्मगतं भवत्य्, एवमूष्मगतानि द्रष्टव्यानि । पूर्वंगमानि निमित्तभूतान्यग्निस्थानीयानामनास्रवाणां धर्माणां क्लेशपरिदाहकानामुत्पत्तये । यथा तस्यैवोष्मण ऊर्ध्वमागमनमेवं मूर्धानो द्रष्टव्याः । यथा धूमप्रादुर्भाव एवं सत्यानुलोमाः क्षान्तयो द्रष्टव्याः । यथाग्नेः पतनं निरर्चिष एवं लौकिकाग्रधर्मा द्रष्टव्याः । यथा तदनन्तरमर्चिष उत्पाद एवं लोकोत्तरानास्रवा धर्मा द्रष्टव्याः । ये लौकिकाग्रधर्मसंगृहीतानां पञ्चानामिन्द्रियाणां समनन्तरमुत्पद्यन्ते ॥ -इइ-१२-ब्-(५) म्स्.९१ ६ , स्ह्.३२५-१७, प्.१४६ ५, द्.११९ ६, न्.१२६ ४, चो.१२३ २, छ्.४४४ २९ ते पुनः कतमे । आह । सप्तबोध्यङ्गानि । योऽसौ यथाभूतावबोधः सम्यक्त्वन्यामावक्रान्तस्य पुद्गलस्य तस्यैतान्यङ्गानि । स हि यथाभूतावबोधः सप्ताङ्गपरिगृहीतः, त्रिभिः शमथपक्ष्यैः, त्रिभिर्विपश्यनापक्ष्यैः, एकेनोभयपक्ष्येण । तस्माद्बोध्यङ्गानीत्युच्यन्ते । तत्र यश्च धर्मविचयः, यच्च वीर्यम्, या च प्रीतिरितीमानि त्रीणि विपश्यनापक्ष्याणि । तत्र या च प्रस्रब्धिः, यश्च समाधिः, या चोपेक्षा (श्भिइ २३०) इतीमानि त्रीणि शमथपक्ष्याणि । स्मृतिरुभयपक्ष्या सर्वत्रगेत्युच्यते । स तस्मिन् समये तत्प्रथमतो बोध्यङ्गलाभाच्छैक्षो भवति दृष्टपदः ॥ -इइ-१२-ब्-(६) म्स्.९१ १ , स्ह्.३२६-१०, प्.१४७ १, द्.११९ २, न्.१२६ ७, चो.१२३ ५, छ्.४४५ ८ दर्शनप्रहातव्याश्चास्य क्लेशाः प्रहीणा भवन्ति, भावनाप्रहातव्याश्चावशिष्टाः । स तेषां प्रहाणाय त्रिस्कन्धमार्याष्टाङ्गं मार्गं भावयति । तत्र या च सम्यग्दृष्टिर्, यश्च सम्यक्संकल्पः, यश्च सम्यग्व्यायामः, अयं प्रज्ञास्कन्धः । तत्र ये सम्यक्वाक्कर्मान्ताजीवाः, अयं शीलस्कन्धः । तत्र या च सम्यक्स्मृतिः, यश्च सम्यक्समाधिः, अयं समाधिस्कन्धः । केन कारणेनार्याष्टाङ्गो मार्ग इत्युच्यते । आह । आर्यस्य शैक्षस्य दृष्टपदस्यायं मार्ग इयं प्रतिपदष्टाभिरङ्गैः संगृहीतः, अपरिशेषः सर्वक्लेशप्रहाणाय विमुक्तिसाक्षात्क्रियायै । तेनोच्यत आर्याष्टाङ्गो मार्गः ॥ -इइ-१२-ब्-(६)-इ म्स्.९१ ३ , स्ह्.३२७-१३, प्.१४७ ५, द्.११९ ६, न्.१२६ ४, चो.१२४ २, छ्.४४५ १५ तत्र यश्च बोध्यङ्गकाले तत्त्वावबोधः प्रतिलब्धः, प्रतिलभ्य च यत्तस्यैव प्रज्ञया व्यवस्थानं करोति यथाधिगतस्यावबोधस्य, तदुभयमेकध्यमभिसंक्षिप्य सम्यग्दृष्टिरित्युच्यते । तां सम्यग्दृष्टिमधिपतिं कृत्वा यन्नैष्क्रम्यसंकल्पं संकल्पयत्यव्यापादसंकल्पमविहिंसासंकल्पम् । अयमुच्यते सम्यक्संकल्पः । सचेत्तावद्वितर्केषु चित्तं क्रामति, स एवंरूपान् वितर्कान् वितर्कयति । सचेत्पुनः कथायां चित्तं क्रामति, सम्यग्दृष्टिमधिपतिं कृत्वा तेनैव कुशलात्संकल्पाद्धर्म्यां कथां कथयति । सास्य भवति सम्यग्वाक् । सचेच्चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैरर्थी (श्भिइ २३२) भवति, तत्पर्येषणां वापद्यते । सोऽभिक्रमप्रतिक्रमे संप्रजानद्विहारी भवत्यालोकितव्यवलोकिते, संमिञ्जितप्रसारिते सांघाटीचीवरपात्रधारणेऽशितपीतखादितास्वादिते । विहारगतो वा पुनः पर्येषितेषु चीवरादिषु गते स्थिते निषण्णे यावन्निद्राक्लमप्रतिविनोदने संप्रजानद्विहारी भवति । अयमस्योच्यते सम्यक्कर्मान्तः । स तच्चीवरं यावद्भैषज्यपरिष्कारं धर्मेण पर्येषते । यावन्मिथ्याजीवकरकधर्मविवर्जितः । सोऽस्य भवति सम्यगाजीवः । ये पुनर्विरतिसंगृहीताः सम्यग्वाक्कर्मान्ताजीवाः, तेऽनेन पूर्वमेव मनस्कारलाभाद्बोध्यङ्गैरेव सह लब्धा भवन्ति । योऽप्यार्यकान्तानि शीलान्युच्यन्ते । केन कारणेन । दीर्घकालं ह्येतदार्याणां सतां सम्यग्गतानामिष्टं कान्तं प्रियं मनापं "कच्चिदहं तद्वाग्दुश्चरितस्य कायदुश्चरितस्य मिथ्याजीवस्याकरणं संवरं प्रतिलभेयम्" । यदस्य दीर्घरात्रमिष्टं कान्तं प्रियं मनापं तदनेन तस्मिन् समये प्रतिलब्धं भवति । तस्मादार्यकान्तमित्युच्यते । तथा हि स लब्धेष्वार्यकान्तेषु शीलेषु, न संप्रजानो म्र्षां वाचं भाषते, न संचिन्त्य प्राणिनं जीविताद्व्यपरोपयति, नादत्तमादत्ते, (श्भिइ २३४) न कामेषु मिथ्या चरति, न चाधर्मेण चीवरादीनि पर्येषते । इति तान्यार्यकान्तानि शीलान्यधिपतिं कृत्वा मार्गभावनाकाले या वाक्प्रवर्तते यच्च कायकर्म यश्चाजीवः, तेऽपि सम्यग्वाक्कर्मान्ताजीवा इत्युच्यन्ते । तस्य सम्यग्दृष्टिसम्यक्संकल्पवाक्कर्मान्ताजीवसन्निश्रयेण भावनाप्रयुक्तस्य यच्छन्दो वीर्यो व्यायामो निष्क्रमः पराक्रमस्थामारम्भश्चेतसः संप्रग्रहः सातत्यम् । अयमुच्यते सम्यग्व्यायामः । यच्चत्वारि स्मृत्युपस्थानान्यधिपतिं कृत्वाविपर्याससंगृहीता स्मृतिर्नवाकारा नवाकारचित्तस्थितिसंग्राहिका । इयमुच्यते सम्यक्स्मृतिः सम्यक्समाधिश्च ॥ -इइ-१२-ब्-(६)-इइ म्स्.९२ ४ , स्ह्.३३०-१, प्.१४८ ७, द्.१२० ६, न्.१२७ ५, चो.१२५ ३, छ्.४४५ १६ तदेतत्सर्वमभिसमस्यार्याष्टाङ्गो मार्गश्चारकरणीये च विहारकरणीये चावस्थितः । तत्र सम्यग्वाक्कर्मान्ताजीवाश्चारकरणीये । विहारकरणीयं पुनर्द्विविधम् । शमथो विपश्यना च । तत्र या च सम्यग्दृष्टिः, यश्च सम्यक्संकल्पः, यश्च सम्यग्व्यायाम इयं विपश्यना । तत्र या च सम्यक्स्मृतिर्यश्च सम्यक्समाधिरयं शमथः । एवं परिशुद्धान् वाक्कर्मान्ताजीवान्निश्रित्य शमथविपश्यनां भावयति कालेन कालं निरवशेषसंयोजनप्रहाणं साक्षात्करोत्यग्रफलमर्हत्त्वं (श्भिइ २३६) प्राप्नोति । प्राकर्षिकश्च भावनामार्गः कालान्तराभ्यासेन क्लेशान् प्रजहाति । ज्ञानमात्रप्रतिबद्धस्तु दर्शनमार्गो ज्ञानोत्पत्तिमात्रकेण क्लेशान् प्रजहाति । अनेन कारणेन वाक्कर्मान्ताजीवा भावनामार्गे व्यवस्थापिताः । इति य एवमेषामनयानुपूर्व्या सप्तत्रिंशतां बोधिपक्ष्याणां धर्माणामभ्यासः परिचयः । इयमुच्यते बोधिपक्ष्या भावना ॥ (श्भिइ २३८) (इइ)-एइ-१३-अ म्स्.९२ ७ , स्ह्.३३१-१, w.म्०२-४, प्.१४८ ५, द्.१२१ ५, न्.१२८ ४, चो,१२५ १, छ्.४४५ २९ तत्र भावनाफलं कतमत् । आह । चत्वारि श्रामण्यफलानि । स्रोतापत्तिफलं सकृदागामिफलमनागामिफलमग्रफलमर्हत्त्वम् । तत्र कतमच्छ्रामण्यम्, कतमत्फलम् । आह । मार्गः, क्लेशप्रहाणं फलम् । अपि च पूर्वोत्पन्नस्य मार्गस्य पश्चादुत्पन्नो मार्गः फलं मध्यो विशिष्टो वा सदृशो वा । पुनस्तत्र केन कारणेन चत्वारि व्यवस्थापितानि । आह । चतुर्विधक्लेशप्रहाणप्रतिपक्षतया ॥ -इइ-१३-अ-(१) म्स्.९२ १ , स्ह्.३३२-३, प्.१४८ ७, द्.१२१ ७, न्.१२८ ६, चो.१२५ ३, छ्.४४५ ५ तद्यथा निर्वस्तुकानां क्लेशानामपायगमनीयानामपायगमनहेतुभूतानां प्रहाणात्प्रतिपक्षोत्पादाच्च स्रोतापत्तिफलं व्यवस्थापितम् । त्रयाणां तु संयोजनानां प्रहाणाद्व्यवस्थापितं भगवता त्रिषु पक्षेषु, गृहिपक्षे, दुराख्यातधर्मविनयपक्षे स्वाख्यातधर्मविनयपक्षे च, त्रयाणां संयोजनानां मार्गोत्पत्तये विबन्धकरत्वात् । तत्र गृहिपक्षे सत्कायदृष्टिः, ययायमादित एव न प्रयुज्यत इत्यादित उत्त्रासिका सत्कायदृष्टिः । दुराख्याते धर्मविनये शीलव्रतपरामर्शः, उच्चलितोऽपि मिथ्यां प्रतिपादयति येनार्यमार्गो नोत्पद्यते । स्वाख्याते धर्मविनये विचिकित्सा, तत्रोच्चलितश्च भवति, न च मिथ्याप्रतिपन्नोऽपि त्वनभ्यासात्तस्य यावद्यथाभूतदर्शनं न भवति ज्ञेये वस्तुनि तावत्काङ्क्षा विमतयो विबन्धकरा भवन्ति (श्भिइ २४०) मार्गस्योत्पत्तये । अनेन तावत्कारणेन स्रोतापत्तिफलव्यवस्थानम् ॥ -इइ-१३-अ-(२) म्स्. ९२ ४ , स्ह्.३३३-१, प्.१४९ ५, द्.१२१ ५, न्.१२८ ४, चो.१२६ १, छ्.४४५ १७ तस्यास्य स्रोतापन्नस्य परं सप्त भवा अवशिष्टा भवन्ति । स चास्य जन्मप्रबन्धो यदा च जन्मप्राबन्धिकान् क्लेशान् प्रजहाति देवभवसंगृहीतान्मनुष्यभवसंगृहीतांश्च, येषां प्रहाणात्परमेकं देवभवमभिनिर्वर्तयत्येकं मनुष्यभवम् । तस्मिन् समये सकृदागामिफलं व्यवस्थाप्यते ॥ -इइ-१३-अ-(३) म्स्.९२ ५ , स्ह्.३३३-७, प्.१४९ ७, द्.१२१ ६, न्.१२८ ५, चो.१२६ २, छ्.४४५ २१ यदा तु देवभवमेव केवलमभिनिर्वर्तयति, इहप्रत्यागमजन्मिकं क्लेशं प्रहाय, तदानागामिफलं व्यवस्थाप्यते ॥ -इइ-१३-अ-(४) म्स्.९२ ६ , स्ह्.३३३-९, प्.१४९ ७, द्.१२१ ७, न्.१२८ ६, चो.१२६ ३, छ्.४४५ २३ सर्वभवोपपत्तिसंवर्तनीयक्लेशप्रहाणादग्रफलमर्हत्त्वफलं व्यवस्थाप्यते ॥ -इइ-१३-अ-(५) म्स्.९२ ६ , स्ह्.३३४-१, प्.१४९ ७, द्.१२१ ७, न्.१२८ ६, चो.१२६ ३, छ्.४४५ २४ तत्पुनः सकृदागामिफलं त्रयाणां संयोजनानां प्रहाणाद्रागद्वेषमोहानां च तनुत्वाद्भगवता व्यवस्थापितम्, पञ्चानामवरभागीयानां संयोजनानां प्रहाणादनागामिफलम्, पर्यादाय सर्वक्लेशप्रहाणादर्हत्त्वफलम् । इदमुच्यते भावनाफलम् ॥ -इइ-१३-ब्म्स्.९२ ७ , स्ह्.३३४-६, प्.१४९ २, द्.१२२ २, न्.१२९ १, चो.१२६ ५, छ्.४४५ २८ तत्र ये रागद्वेषमोहमानवितर्कचरितेषु पुद्गलेषु पूर्वं तावच्(श्भिइ २४२) चरितविशोधन आलम्बने चरितं विशोधयितव्यं ततः पश्चाच्चित्तस्थितिमधिगच्छन्ति । तेषां प्रतिनियतमेव तदालम्बनमवश्यं तैस्तेनालम्बनेन प्रयोक्तव्यम् । समभागचरितस्य तु यत्र प्रियारोहिता तत्र तेन प्रयोक्तव्यं केवलं चित्तस्थितये, न तु चरितविशुद्धये । यथा समभागचरित एवं मन्दरजस्को वेदितव्यः । अयं त्वेषां विशेष्ः । रागादिचरितः प्रयुज्यमानश्चिरेणाधिगन्ता भवति, समभागचरितो नातिचिरेण, मन्दरजस्कस्त्वाशु त्वरितत्वरितं चित्तस्थितिमधिगच्छति ॥ -इइ-१३-ब्-(१) म्स्.९३ २ , स्ह्.३३४-१६, प्.१४९ ६, द्.१२२ ६, न्.१२९ ५, चो.१२६ १, छ्.४४६ ८ तत्रोक्तानि पूर्वं रागादिचरितानां पुद्गलानां लिङ्गानि । समभागचरितस्य पुद्गलस्य मन्दरजस्कस्य च कतमानि लिङ्गानि । आह । समभागचरितस्य पुद्गलस्य सर्वाणि तानि लिङ्गानि संविद्यन्ते यानि रागादिचरितानाम्, तानि रागादीनि तु नाधिमात्राणि न प्रधानानि यथा रागादिचरितानाम् । समप्राप्तानि तानि भवन्ति, प्रत्ययेषु सत्सु प्रज्ञायन्ते ॥ -इइ-१३-ब्-(२) म्स्.९३ ३ , स्ह्.३३५-२, प्.१४९ ८, द्.१२२ ७, न्.१२९ ७, चो.१२६ ३, छ्.४४६ १३ तत्र मन्दरजस्कस्य पुद्गलस्य लिङ्गानि । अनावृतो भवत्यादिशुद्धसंभारसंभृतः । प्रसादबहुलो मेधावी पुण्यवान् गुणान्वितश्च भवति ॥ (श्भिइ २४४) -इइ-१३-ब्-(२)-इ म्स्.९३ ३ , स्ह्.३३५-५, w.*१०२-१८, प्.१५० १, द्.१२२ १, न्.१२९ १, चो.१२६ ४, छ्.४४६ १६ तत्र त्रीण्यावरणानि कर्मावरणं क्लेशावरणं विपाकावरणम् । तत्र कर्मावरणं पञ्चानन्तर्याणि कर्माणि । यच्चान्यदपि किंचित्कर्म संचेतनीयं गुरुकर्म विपक्वविपाकं मार्गोत्पत्तये निबन्धकारकम् । तत्र क्लेशावरणं तीव्रक्लेशतायतक्लेशता च । या दृष्टे धर्मे चरितविशोधनेनालम्बनविशोधनेन न शक्यते विशोधयितुम् । तत्र विपाकावरणं यत्रार्यमार्गस्याप्रवृत्तिरप्रचार उपपत्त्यायतने, तत्र वा विपाकमभिनिर्वर्तयति । यत्र वार्यमार्गस्य प्रवृत्तिः प्रचारः, तत्रोपपन्नो जडो भवत्येडमूको हस्तसंवाचिकः, अप्रतिबलो भवति सुभाषितदुर्भाषितानां धर्माणामर्थमाज्ञातुम् ॥ -इइ-१३-ब्-(२)-इइ म्स्.९३ ५ , स्ह्.३३५-१७, प्.१५० ५, द्.१२२ ५, न्.१२९ ४, चो.१२६ ७, छ्.४४६ २७ तत्रादिशुद्धिः शीलं च सुविशुद्धं दृष्टिश्च ऋज्वी । तत्र शीलं सुविशुद्धं दशभिः कारणैर्वेदितव्यम् । तत्र दृष्ट्यृजुता, श्रद्धां संप्रयोगात्, अधिमुक्तिसंप्रयोगात्, विगतमायाशाठ्यतया, सुचिन्तितधर्मार्थस्य निःकाङ्क्षानिर्विचिकित्साप्रयोगनिर्याणतया । (श्भिइ २४६) या दृष्टिः श्रद्धया संप्रयुक्ता, अस्माद्धर्मविनयादसंहार्या भवति । अधिमुक्त्या च संप्रयुक्ता, बुद्धानां बुद्धश्रावकाणां च, अचिन्त्यमनुभावम्, अचिन्त्यानि चोपपत्त्यायतनानि, गम्भीरां च देशनाम्, अव्याकृतवस्तु चाधिमुच्यते, नोत्त्रसति, न संत्रासमापद्यते । विगतमायाशाठ्या च या दृष्टिः, यया ऋजुको भवति । ऋजुकजातीयो यथानुशिष्टश्च प्रतिपद्यते, यथाभूतं चात्मानमाविष्करोति । धर्माणां वानित्यतामारभ्य दुःखतां शून्यतामनात्मतामर्थः सुविचिन्तितो भवति सुतुलितः सूपपरीक्षितः, यद्धेतोरयं निःकाङ्क्षो भवति निर्विचिकित्सः, द्वेधापथापगतो विशेषाय परैति । इतीयं चतुराकारा दृष्टिर्यथोद्दिष्टा दृष्ट्यृजुतेत्युच्यते ॥ -इइ-१३-ब्-(२)-इइइ म्स्.९३ ८ , स्ह्.३३६-१९, प्.१५० ३, द्.१२३ ३, न्.१३० ३, चो.१२७ ५, छ्.४४६ १२ तत्र संभारसंभृतता, विस्तरेण संभारः पूर्वमेव निर्दिष्टः । समासतः पुनश्चतुर्विधो भवति । पुण्यसंभारो ज्ञानसंभारः पूर्वको दृष्टधार्मिकश्च । तत्र पुण्यसंभारो येनाप्येतर्ह्यानुलोमिकाः परिष्काराः प्रचुरा भवन्ति प्रदक्षिणाः, कल्याणमित्राणि च प्रतिलभते, अनन्तरायश्च प्रयुक्तस्य भवति । तत्र ज्ञानसंभारो येन मेधावी भवति, प्रतिबलः सुभाषितदुर्भाषितानां (श्भिइ २४८) धर्माणामर्थमाज्ञातुम्, लाभी भवत्यानुलोमिकाया धर्मदेशनायाः, अर्थदेशनायाः, अववादानुशासन्याः । तत्र पूर्वको येनैतर्हि परिपक्वानीन्द्रियाणि लभते पूर्वकुशलमूलोपचयात् । तत्र दृष्टधार्मिकस्तद्यथा कुशलो धर्मच्छन्दः, तथा परिपक्वेन्द्रियस्य शीलसंवर इन्द्रियसंवर इति विस्तरेण पूर्ववत् ॥ -इइ-१३-ब्-(२)-इव्म्स्.९३ २ , स्ह्.३३७-१४, प्.१५० ८, द्.१२३ ६, न्.१३० ७, चो.१२७ २, छ्.४४६ २२ तत्र प्रसादबहुलता, न शास्तरि काङ्क्षति न विचिकित्सति प्रसीदत्यधिमुच्यते, यथा शास्तर्येवं धर्मे शिक्षायाम् । इति विस्तरेण पूर्ववत् ॥ -इइ-१३-ब्-(२)-व्म्स्.९३ ३ , स्ह्.३३७-१७, प्.१५१ १, द्.१२३ ७, न्.१३० १, चो.१२७ ३, छ्.४४६ २५ तत्र मेधा ययाशु धर्ममुद्गृह्णाति, चिरेण धर्ममर्थं च न विस्मारयति, आशु धर्ममर्थं च प्रतिविध्यति ॥ -इइ-१३-ब्-(२)-वि म्स्.९३ ३ , स्ह्.३३८-१, प्.१५१ २, द्.१२३ १, न्.१३० १, चो.१२७ ४, छ्.४४६ २७ तत्र कृतपुण्यता ययाभिरूपो भवति दर्शनीयः प्रासादिको दीर्घायुर्भवति, आदेयवाक्यो महेशाख्यो ज्ञातो भवति महापुण्यो लाभी चीवरादीनाम्, सत्कृतो गुरुकृतश्च राजादीनाम् ॥ -इइ-१३-ब्-(२)-विइ म्स्.९३ ४ , स्ह्.३३८-५, w.१०२-२६, प्.१५१ ४, द्.१२३ २, न्.१३० ३, चो.१२७ ५, छ्.४४६ २ तत्र गुणान्वित इति गुणा अल्पेच्छतादयो वेदितव्याः, यथोक्ताः श्रमणालंकारे, तैरयं प्रकृत्यैव समन्वागतो भवति । इतीमान्येवंभागीयानि मन्दरजस्कस्य पुद्गलस्य लिङ्गानि वेदितव्यानि ॥ (श्भिइ २५०) (इइ)-एइ-१४-अ म्स्.९३ ५ , स्ह्.३३८-९, w.*१०३-१, प्.१५१ ५, द्.१२३ ३, न्.१३० ४, चो.१२७ ६, छ्.४४६ ६ तत्र षट्पुद्गलपर्यायाः । कतमे षट् । तद्यथा श्रमणो ब्राह्मणो ब्रह्मचारी भिक्षुर्यतिः प्रव्रजितश्चेति ॥ -इइ-१४-अ-(१) म्स्.९३ ५ , स्ह्.३३८-११, w.*१०३-७, प्.१५१ ६, द्.१२३ ४, न्.१३० ५, चो.१२७ ७, छ्.४४६ ८ तत्र चत्वारः श्रमणाः । मार्गजिनः, मार्गदेशिकः, मार्गजीवी, मार्गदूषी च । तत्र यः सुगतः स मार्गजिनः, यो धर्मवादी स मार्गदेशिकः, यः सुप्रतिपन्नः स मार्गजीवी, यो मिथ्याप्रतिपन्नः स मार्गदूषी । सुगतश्चोच्यते योऽशेषं रागद्वेषमोहक्षयमनुप्राप्तः । धर्मवादी यो रागद्वेषमोहविनयाय धर्मं देशयति । सुप्रतिपन्नो यो रागद्वेषमोहविनयाय प्रतिपन्नः । दुःशीलपापधर्मा मिथ्याप्रतिपन्नः । अपि च शैक्षाशैक्षा मार्गजिना इत्युच्यन्ते, दर्शनभावनाप्रहातव्यानां क्लेशानां विजयात् । तत्र तथागतो बोधिसत्त्वाश्चायत्यां बोधाय प्रतिपन्नाः । श्रावकाश्च सूत्रधरा विनयधरा मातृकाधराश्च, ये सांकेतिकं धर्मविनयं धारयन्ति, धर्मनेत्रीं प्रवर्तयन्ति । इम उच्यन्ते मार्गदेशिकाः । तत्र ये पृथग्जनकल्याणका आत्महिताय प्रतिपन्ना लज्जिनाः कौकृतिकाः शिक्षाकामाः । अप्राप्तस्य प्राप्तये, अनधिगतस्याधिगमाय, असाक्षात्कृतस्य साक्षात्क्रियायै प्रयुक्ता, भव्याश्च प्रतिबला यावदसाक्षात्कृतस्य (श्भिइ २५२) साक्षात्क्रियायै । इम उच्यन्ते मार्गजीविनः । अप्येषामूष्मा येनेम आर्यस्य प्रज्ञेन्द्रियस्योत्पत्तये न मृता जीवन्तीत्युच्यन्ते । तेनोच्यन्ते मार्गजीविन इति । तत्र योऽयं पुद्गलो दुःशीलः पापधर्मा यावदब्रह्मचारी ब्रह्मचारिप्रतिज्ञः । अयमुच्यते मार्गदूषी । दूषितोऽनेन मार्गो भवति मूलत आदितः । येनायमभव्यो भवत्यप्रतिबलः, अभाजनभूतो मार्गस्योत्पत्तये, सत्यां संविद्यमानायां मार्गदेशनायां सति संविद्यमानेऽधिगमे । तस्मान्मार्गदूषीत्युच्यते । इदं च संधायोक्तं भगवता । इह प्रथमः श्रमणः, इह यावच्चतुर्थः, शून्याः परप्रवादाः श्रमणैर्ब्राह्मणैश्च । यत्रार्याष्टाङ्गो मार्गः प्रज्ञायते तत्र प्रथमश्रमणस्तत्र यावच्चतुर्थ इति ॥ -इइ-१४-अ-(२) म्स्. ९४ २ , स्ह्.३४०-६, w. १०३-२०, प्.१५२ २, द्.१२४ ७, न्.१३१ १, चो.१२८ ३, छ्.४४७ ६ तत्र त्रयो ब्राह्मणाः । तद्यथा जातिब्राह्मणः, संज्ञाब्राह्मणः, प्रतिपत्तिब्राह्मणश्च । तत्र जातिब्राह्मणः, योऽयं ब्राह्मणकुले जातो योनिजो मातृसंभूतः, उपेतो मातृतः पितृतः । तत्र संज्ञाब्राह्मण इति लोके नाम भवति संज्ञा समज्ञा प्रज्ञप्तिर्व्यवहारः । (श्भिइ २५४) तत्र प्रतिपत्तिब्राह्मणः, योऽत्यन्तनिष्ठो भवति कृतार्थः । वाहिता भवन्त्यनेन पापका अकुशला धर्माः । यथोक्तं न कार्यं ब्राह्मणस्यास्ति कृतार्थो ब्राह्मणः स्मृत इति ॥ -इइ-१४-अ-(३) म्स्.९४ ४ , स्ह्,३४१-३, प्.१५२ ४, द्.१२४ २, न्.१३१ ३, चो.१२८ ५, छ्.४४७ १३ तत्र त्रयो ब्रह्मचारिणः । तद्यथा विरतिसमादायी तदन्तरप्रहायी तदत्यन्तप्रहायी च । तत्र विरतिसमादायी, यो ब्रह्मचर्याद्मैथुनधर्मात्प्रतिविरतो भवति समादत्तशिक्षः । तत्र तदन्तरप्रहायी, यो लौकिकेन मार्गेण कामवीतरागः पृथग्जनः । तत्र तदत्यन्तप्रहायी, तद्यथानागामी, अर्हन् वा पुनः ॥ -इइ-१४-अ-(४) म्स्.९४ ५ , स्ह्.३४१-१०, प्.१५२ ७, द्.१२४ ४, न्.१३१ ६, चो.१२८ ७, छ्.४४७ १९ तत्र पञ्च भिक्षवः । भिक्षतीति भिक्षुः, प्रतिज्ञाभिक्षुः, संज्ञाभिक्षुः, भिन्नक्लेशत्वाद्भिक्षुः, ज्ञप्तिचतुर्थेन कर्मणोपसंपादितो भिक्षुः ॥ -इइ-१४-अ-(५) म्स्.९४ ५ , स्ह्.३४१-१३, प्.१५२ ८, द्.१२४ ५, न्.१३१ ७, चो.१२९ १, छ्.४४७ २१ तत्र त्रयो यतयः । दौःशील्यसंयमाद्यतिः, योऽकुशलात्कायवाक्कर्मणः प्रतिविरतः । विषयसंयमाद्यतिः, य इन्द्रियैर्गुप्तद्वारः, आरक्षितस्मृतिर्निपकस्मृतिर्विस्तरेण पूर्ववत् । क्लेशसंयमाद्यतिः, यस्य दर्शनभावनाप्रहातव्याः क्लेशाः प्रहीणाः, (श्भिइ २५६) उत्पन्नोत्पन्नं च छन्दवितर्कं व्यापादविहिंसावितर्कम्, अभिध्याव्यापादमिथ्यादृष्टिक्रोधोपनाहम्रक्षप्रदाशादीन्यापायिकानि स्थानानि नैरयिकाणि दुर्गतिगामीन्यश्रमणकारकाण्युत्पन्नोत्पन्नानि, नाधिवासयति प्रजहाति विनोदयति व्यन्तीकरोति । सोऽयं द्विविधः क्लेशसंयमो भवति । पर्यवस्थानसंयमः, अनुशयसंयमश्च ॥ -इइ-१४-अ-(६) म्स्.९४ ७ , स्ह्.३४२-२, प्.१५२ ५, द्.१२५ ३, न्.१३२ ४, चो.१२९ ६, छ्.४४७ २ तत्र द्वौ प्रव्रजितौ । स्वाख्यातधर्मविनयो दुराख्यातधर्मविनयश्च । तत्र स्वाख्यातधर्मविनयः । भिक्षुभिक्षुणी शिक्षमाणा श्रामणेरश्रामणेरी, अपि च प्रव्राजयत्यात्मनः पापकानकुशलान् धर्मान्, स प्रव्रजित इत्युच्यते परमार्थतः । तत्र दुराख्यातधर्मविनयः । तद्यथा तीर्थिकपरिव्राजो निर्ग्रन्थो वा परिव्राजकः पाण्डुरक इति, यो वा पुनरन्योऽप्येवंभागीयः । तेनाह श्रमणो ब्राह्मणो ब्रह्मचारी भिक्षुर्यतिः प्रव्रजित इति पुद्गलपर्यायाः ॥ (श्भिइ २५८) -इइ-१४-ब्म्स्.९४ ९ , स्ह्.३४२-११, w.*१०४-३३, प्.१५३ १, द्.१२५ ६, न्.१३२ १, चो.१२९ २, छ्.४४७ १३ तत्राष्टौ पुद्गलाः । चत्वारि पुद्गलव्यवस्थाननिदानानि । कतमेऽष्टौ पुद्गलाः । तद्यथा समर्थोऽसमर्थः । उपायज्ञोऽनुपायज्ञः । साततिकोऽसाततिकः । कृतपरिचयोऽकृतपरिचयश्चेति । तत्र चत्वारि पुद्गलव्यवस्थाननिदानानि, एषामेवाष्टानां पुद्गलानां व्यवस्थानाय चत्वारि प्रभेदनिदानानि भवन्ति । तद्यथेन्द्रियप्रभेदः परिपक्वेन्द्रियोऽपरिपक्वेन्द्रियश्च । योगप्रभेदो योगज्ञोऽयोगज्ञश्च । प्रयोगभेदः सातत्यसत्कृत्य न सातत्यसत्कृत्य प्रयुक्तश्च । कालप्रभेदो दीर्घकालभावितमार्गो न दीर्घकालभावितमार्गश्च । इतीमे चत्वारः प्रभेदाः कथं निदानानि भवन्त्यष्टानां पुद्गलानां व्यवस्थानाय । तत्र यः परिपक्वेन्द्रियोऽयं समर्थः । अपरिपक्वेन्द्रियोऽसमर्थः । योगज्ञ उपायज्ञकुशलः । अयोगज्ञोऽनुपायज्ञकुशल इत्यर्थः । सातत्यसत्कृत्य प्रयोगी साततिको निपक इत्युच्यते । असातत्यसत्कृत्य प्रयोग्यसाततिकोऽनिपक इत्युच्यते । दीर्घकालभावितमार्गः कृतपरिचयः । न दीर्घकालभावितमार्गोऽकृतपरिचयः । इत्येवमिन्द्रियप्रभेदेन योगप्रयोगकालप्रभेदेनाष्टानां पुद्गलानां व्यवस्थानम् । यो यावत्पुद्गलोऽपरिपक्वेन्द्रियः, स तावदुपायज्ञोऽपि साततिकोऽपि कृतपरिचयोऽपि, नाराधको भवति न्याय्यस्य धर्मस्य कुशलस्य । तत्र परिपक्वेन्द्रियश्चेद्भवति न चोपायज्ञो भवति, नाराधको भवति । (श्भिइ २६०) परिपक्वेन्द्रियो भवत्युपायज्ञो न सततिको न क्षिप्राभिज्ञो भवति । तत्र परिपक्वेन्द्रियो भवत्युपायज्ञो साततिको न कृतपरिचयः, न तावत्कृतस्वार्थो भवति कृतकृत्यः । यतश्च परिपक्वेन्द्रियो भवत्युपायज्ञः साततिकः कृतपरिचयश्च भवति, एवं स आराधको भवति, क्षिप्राभिज्ञश्च, कृतस्वकार्थश्च भवति कृतकृत्यः ॥ (श्भिइ २६२) (इइ)-एइ-१५ म्स्.९४ ५ , स्ह्.३४३-१०, w.*१०५-१, प्.१५३ ५, द्.१२६ १, न्.१३३ ४, चो.१३० ४, छ्.४४७ १५ तत्र चत्वारो माराः संबहुलानि मारकर्माणि वेदितव्यानि योगिना योगप्रयुक्तेन । ते च परिज्ञाय परिवर्जयितव्याः । तत्र चत्वारो माराः । तद्यथा स्कन्धमारः, क्लेशमारः, मरणमारः, देवपुत्रमारश्च । पञ्चोपादानस्कन्धाः स्कन्धमारः । त्रैधातुकावचराः क्लेशाः क्लेशमारः । तेषां तेषां सत्त्वानां तस्मात्तस्मात्सत्त्वनिकायाद्यन्मरणं कालक्रिया मरणमारः । योऽस्य कुशलपक्षप्रयुक्तस्य स्कन्धक्लेशमृत्युसमतिक्रमाय कामधातूपपन्नो देवपुत्र ऐश्वर्यप्राप्तः, अन्तरायमुपसंहरति व्याक्षेपकरणे, अयमुच्यते देवपुत्रमारः । तत्र यत्र च म्रियते, येन च म्रियते, यश्चासौ मृत्युः, येन च मृत्युं न समतिक्रामत्यन्तरायिकेन वस्तुना । इत्येतदधिकृत्य चत्वारो मारा व्यवस्थापिताः । तत्र पञ्चसूपादानस्कन्धेषु जातेषु वर्तमानेषु म्रियते । क्लेशाज्जनयत्यायत्याम्, जातश्च म्रियते । च्युतिश्च च्यवनता सत्त्वानां जीवितेन्द्रियनिरोधः कालक्रिया स्वभावत एव मृत्युः । देवपुत्रमारश्च मरणसमतिक्रमाय प्रयुक्तस्यान्तरायमुपसंहरति । येन नैव वा शक्नोति मरणधर्मतां समतिक्रमितुम्, कालान्तरेण वा समतिक्रामति । तत्रावशगतो मारस्य भवति लौकिकमार्गवीतरागः पृथग्जन (श्भिइ २६४) इहस्थस्तत्रोपपन्नो वा । वशगतः पुनर्योऽवीतरागः । तत्र योऽवीतरगः, स एव हस्तगतो यथाकामकरणीयः । वीतरागो वा पुनर्बद्धो मारबन्धनैः, अपरिमुक्तो मारपाशैः, यस्मात्स पुनरप्यागन्ता इमां धातुम् ॥ (श्भिइ २६६) (इइ)-एइ-१६ म्स्.९४ ९ , स्ह्.३४५-२२, प्.१५४ ६, द्.१२६ २, न्.१३३ ५, चो.१३० ६, छ्.४४८ ७ तत्र मारकर्माणि, यस्य कस्यचित्कुशलो धर्मच्छन्दः समुत्पन्नो नैष्क्रम्योपसंहितः कामग्रेधमधिपतिं कृत्वा प्रवर्तते, वेदितव्यं मारकर्मैतदिति । इन्द्रियैर्गुप्तद्वारस्य विहरतः, यस्य रञ्जनीयेषु रूपेषु शब्दगन्धरसस्प्रष्टव्यधर्मेषु निमित्तग्राहितायामनुव्यञ्जनग्राहितायां चित्तं प्रस्कन्दति, वेदितव्यं मारकर्मैतदिति । एवं भोजनेषु मात्रज्ञस्य विहरतः, प्रणीतेषु रसेषु छन्दरागमनुनयेन चित्तं प्रस्कन्दति भक्तवैषम्ये । एवं पूर्वरात्रापररात्रं जागरिकायोगमनुयुक्तस्य विहरतः, निद्रासुखे, शयनसुखे, पार्श्वसुखे चित्तं प्रस्कन्दति, वेदितव्यं मारकर्मैतदिति । तथा संप्रजानद्विहारिणो विहरतः, अभिक्रमप्रतिक्रमादिषु शिशुमुदारवर्णं रञ्जनीयं मातृग्रामं दृष्ट्वायोनिशो निमित्तग्राहेण चित्तं प्रस्कन्दति । लोकचित्राणि वा दृष्ट्वा चित्तं प्रस्कन्दति । बह्वर्थतायां बहुकृत्यतायां चित्तं प्रस्कन्दति । तद्यथा गृहस्थप्रव्रजितैः संसर्गरामतायां पापमित्रैः सहैकव्यवसितायां दृष्ट्यनुमतये चित्तं प्रस्कन्दति । वेदितव्यं मारकर्मैतदिति । तथा बुद्धे धर्मे संघे, दुःखे समुदये निरोधे मार्गे, इहलोके परलोके, काङ्क्षा विमतय उत्पद्यन्ते, वेदितव्यं मारकर्मैतदिति । (श्भिइ २६८) अरण्यगतो वा, वृक्षमूलगतो वा, शून्यागारगतो वा, महान्तं भयभैरवं पश्यति । उत्त्रासकरं रोमहर्षणम्, ब्राह्मणवेषेण वा, मनुष्यवेषेण वा, अमनुष्यवेषेण वा, कश्चिदुपसंक्रम्यायोनिशः शुक्लपक्षाद्विच्छिन्दयति कृष्णपक्षे च समादापयति, वेदितव्यं मारकर्मैतदिति । यदा लाभसत्कारे चित्तं प्रस्कन्दति, मात्सर्ये महेच्छतायामसंतुष्टौ क्रोधोपनाहकुहनालपनादिषु श्रमणालंकारविपक्षेषु धर्मेषु चित्तं प्रस्कन्दति, वेदितव्यं मारकर्मैतदिति । इतीमान्येवंभागीयानि मारकर्माणि वेदितव्यानि तानि चतुर्णां माराणां यथायोगम् ॥ (श्भिइ २७०) (इइ)-एइ-१७ म्स्.९५ ५ , स्ह्.३४७-९, w.*१०५-८, प्.१५५ ३, द्.१२७ ६, न्.१३४ २, चो.१३१ २, छ्.४४८ ४ तत्र त्रिभिः कारणैः सम्यक्प्रयुक्तस्याप्यारम्भो विफलो भवति । तद्यथा इन्द्रियसमुदागमेन, अनुलोमाववादेन, समाधिदुर्बलतया च । इन्द्रियाणि चेन्न समुदागतानि, आनुलोमिकश्चाववादो भवति, समाधिश्च केवलवान्, एवमस्यारम्भो विफलो भवति । इन्द्रियाणि चेन्न समुदागतानि भवन्ति, अववादश्च नानुलोमिको भवति, समाधिश्च बलवान् भवति, एवारम्भो विफलः । इन्द्रियाणि चेत्समुदागतानि, नाववादश्चानुलोमिको भवति, समाधिश्च दुर्बलो भवति, एवारम्भो विफलः । इन्द्रियाणि चेत्समुदागतानि भवन्ति, आनुलोमिकश्चाववादो भवति, समाधिश्च दुर्बलो भवति, एवारम्भो विफलः । इन्द्रियाणि चेत्समुदागतानि भवन्ति, आनुलोमिकश्चाववादः, समाधिश्च बलवान्, एवमस्यारम्भः सफलो भवति । एभिस्त्रिभिः कारणैर्विफलो भवति, त्रिभिरेव कारणैः सफलः ॥ (श्भिइ २७२) ॥ उद्दानम् ॥ पुद्गलास्तद्व्यवस्थानमथ आलम्बनेन च । अववादश्च शिक्षा च तथा शिक्षानुलोमिकाः । योगभ्रंशश्च योगश्च मनस्कारश्च योगिनः । करणीयं भावना च फलं पुद्गलपर्यायः । मारश्च मारकर्माणि आरम्भो विफलो भवेत् ॥ ॥ योगाचारभूमौ श्रावकभूमिसंगृहीतायां द्वितीयं योगस्थानम् ॥ (श्भिइ २७५) अप्पेन्दिx इ असमाहिता भूमिः (श्भिइ २७६) म्स्. ब्*अ१ -ब्*अ६ , प्. १८१ ७-१८२ ७, द्. १५९ ६-१६० ४, छ्. ३४४ १९-च्१५, देल्. १३४-१३६. असमाहिता भूमिः कतमा । सा समासतो द्वादशाकारा वेदितव्या । अस्त्यसमाहिता भूमिः स्वभावतोऽसमाहिता तद्यथा पञ्च विज्ञानकायाः । अस्त्यसमाहिता भूमिः प्रस्रब्धिवैकल्यात्तद्यथा कामावचाराश्चित्तचैतसिका धर्माः, सत्यामपि चित्तैकाग्रतायां ते चित्तचैतसिका धर्मा न प्रस्रब्ध्युपगूढाः प्रवर्तन्ते, इति येन सा असमाहितेत्युच्यते । अस्त्यसमाहिता भूमिरनारम्भात्तद्यथा कामोपभोगिनामध्यवसितानां कामेषु कामानुपभुञ्जानानाम् । अस्त्यसमाहिता भूमिर्विक्षेपात्तद्यथादिकर्मिकाणां समाधिप्रयुक्तानां पञ्चसु कामगुणेष्वनुविक्षिप्तेऽनुविसृते चेतसि । अस्त्यसमाहिता भूमिः संक्षेपात्तद्यथादिकर्मिकाणामेव समाधिप्रयुक्तानामध्यात्ममभिसंक्षिप्ते चेतसि स्त्यानमिद्धाभिभवतः । अस्त्यसमाहिता भूमिरप्रतिलम्भात्तद्यथा तेषामेउआदिकर्मिकाणां समाधिप्रयुक्तानां विक्षेपसंक्षेपानुपक्लिष्टेऽपि चेतस्यलब्धमनस्काराणां ये चित्तचैतसिका धर्माः । अस्त्यसमाहिता भूमिरपरिपूर्णत्वात्तद्यथा लब्धमनस्काराणामलब्धप्रयोगनिष्ठामनस्काराणामलब्धतत्फलानां च । अस्त्यसमाहिता भूमिः संक्लेशात्तद्यथा लब्धप्रयोगनिष्ठाफलमनस्काराणामन्यतमान्यतमेनास्वादादिकेनोपक्लेशेनोपक्लिष्टे चेतसि । अस्त्यसमाहिता भूमिरवशित्वात्तद्यथा लब्धप्रयोगनिष्ठाफलमनस्काराणाम् (श्भिइ २७८) एवासंक्लिष्टचेतसामपि समापत्तिस्थितिव्युत्थाननिमित्तेष्ववशिताप्राप्तानां निकामाकृच्छ्राकिसरालाभिनाम् । अस्त्यसमाहिता भूमिरविशुद्धेस्तद्यथा निकामाकृच्छ्राकिसरलाभिनामपि लौकिकसमापत्तॄणामसमुद्घातितक्लेशानुशयाश्चित्तचैतसिका धर्माः । अस्त्यसमाहिता भूमिर्व्युत्थानात्तद्यथा प्रतिलब्धात्समाधेर्व्युत्थितस्यापरिहीणस्य । अस्त्यसमाहिता भूमिः परिहाणेस्तद्यथा प्रतिलब्धात्समाधेः परिहीणस्य ॥ योगाचारभूमावसमाहिता भूमिः समाप्ता ॥ ॥ (श्भिइ २८१) अप्पेन्दिx इइ श्रुतमयी भूमिः (श्भिइ २८४) अ. इ-१ प्.२०९ १,द्.१८२ २, न्.१९५ ३, छ्.३५४ ६ [छोस्ब्दुन् पोऽदि दग्नि ब्देन् प यङ्दग्प जि ल्त ब ब्ऽशिन् दु म्ङोन् पर्र्तोग्स्शिङ्र्नं पर्ग्रोल्ब योङ्स्सु र्द्सोग्स्पर्ऽग्युर्ब यिन् ते । ल्हग्म्थोङ्गि फ्योग्स्ग्सुं स्ते । छोस्र्नं पर्ऽब्येद्प दङ् । ब्र्त्सोन्ऽग्रुस्दङ् । द्गऽ ब दङ् ।ऽशि ग्नस्क्यि फ्योग्स्ग्सुं स्ते । शिन् तु स्ब्यङ्स्प दङ् । तिङ्ङेऽद्शिन् दङ् । ब्तङ्स्ञोम्स्दङ् । ग्चिग्निऽशि ग्नस्दङ् । ल्हग्म्थोङ्गि फ्योग्स्ते ।ऽदि स्त स्ते द्रन् पऽओ ॥ अ. इ-२ प्.२०९ ३, द्.१८२ ३, न्.१९५ ५, छ्.३५४ १० द्बङ्पो दङ् ।ऽब्रस्बु दङ् । र्नं पर्थर्ब लस्गङ्शग्ब्दुन् दु र्नं पर्ब्ऽशग्पर्रिग्पर्ब्य स्ते ।ऽशुग्स्पऽइ लं ल द्बङ्पो र्तुल्पो दङ् । द्बङ्पो र्नोन् पो दद्प दङ् । छोस्क्यि र्जेस्सुऽब्रङ्ब ग्ञिस्दङ् ।ऽब्रस्बुऽइ लं ल । दे ग्ञिस्ञिद्दद्पस्मोस्प दङ् । ल्त बस्थोब्प दङ् । स्ञोम्स्पर्ऽजुग्पऽइ स्ग्रिब्प लस्नि र्नं पर्ग्रोल्ल । ञोन्मोङ्स्पऽइ स्ग्रिब्प लस्नि र्नं पर्म ग्रोल्ब स्ते । लुस्क्यि म्ङोन् सुं दु ब्येद्प दङ् । ञोन्मोङ्स्पऽइ स्ग्रिब्प लस्नि र्नं पर्ग्रोल्ल । स्ञोम्स्पर्ऽजुग्पऽइ स्ग्रिब्प लस्नि र्नं पर्म ग्रोल्ब स्ते । शेस्रब्क्यिस्र्नं पर्ग्रोल्ब दङ् । स्ञोम्स्पर्ऽजुग्प दङ् । ञोन्मोङ्स्प ग्ञि गऽइ स्ग्रिब्प लस्र्नं पर्ग्रोल्ब स्ते । ग्ञि गऽइ छ लस्र्नं पर्ग्रोल्बऽओ ॥ अ. इ-३ प्.२०९ ७, द्.१८२ ६, न्.१९६ १, छ्.३५४ १६ र्ग्यु ग्सुं पो र्नं प ब्दुन् पोऽदि दग्नि नङ्गि सेम्स्म्ञं पर्ऽजोग्चिङ् । यङ्दग्पर्सेम्स्र्त्से ग्चिग्तु ब्येद्पर्ऽग्युर्ब स्ते ।ऽजुग्पर्ब्येद्प दङ् । ग्नस्प दङ्म्थुन् प दङ् । स्दुद्पर्ब्येद्पऽओ ॥ ऽजिग्र्तेन् पऽइ यङ्दग्पऽइ ल्त ब स्ब्यिन् प योद्दो ।ऽशेस्ब्य ब ल सोग्स्पऽइ र्नं प दङ् । दे दग्ञिद्ल ब्र्तेन्नस्ख्यिं ग्यि ग्नस्नि कुन् तु (श्श्भिइ २८६) ग्नोद्पऽओ ॥ ख्यिं नि स्क्योन् यिन्नो ।ऽशेस्ब्य ब ल सोग्स्पऽइ र्नं प स्ते । म्ङोन् पर्ब्युङ्ब दङ्ल्दन् पऽइ यङ्दग्पऽइ र्तोग्प निऽजुग्पर्ब्येद्पऽओ) ॥ ऽशुग्स्शिन्नस्यङ्दग्पऽइ ङग्दङ् । लस्दङ्ऽत्स्हो ब यङ्दग्पर्ब्लङ्स्प नि ग्नस्प दङ्म्थुन् पऽओ ॥ ऽजुग्पर्ब्येद्पऽइ र्ग्यु दङ् । ग्नस्प दङ्म्थुन् पऽइ र्ग्यु देऽइऽओग्तु त्स्हुल्ब्ऽशिन् यिद्ल ब्येद्प दङ्ल्दन् प न यङ्दग्पऽइ र्त्सोल्ब दङ् । द्रन् प गङ्यिन् प दे नि स्दुद्पर्ब्येद्पऽइ र्ग्यु यिन् पर्रिग्पर्ब्यऽओ ॥ अ. इ-४ प्.२०९ ३, द्.१८३ २, न्.१९६ ५, छ्.३५४ २३ऽऽ ऽदोद्प ल ञे बर्स्प्योद्प र्नम्स्निऽदि ल्त बुऽइ फ्यिर्नोर्सोग्स्पर्ऽदोद्दे ।ऽदि ल्तर्ब्दे बऽदोद्प खो नऽइ फ्यिर्यिन् ल । ब्दे ब ब्दुन् पोऽदि दग्निऽफग्स्पऽइ नोर्ब्दुन् लस्ब्युङ्ब स्ते । दे दग्नि फल्पऽइ नोर्कुन् तु ब्सग्स्प थम्स्चद्क्यिस्थोब्पर्मिऽग्युर्ब स्ते । दद्प दङ्ल्दन् पऽइ ब्दे ब दङ् । ब्देऽग्रोर्स्क्ये ब लस्ब्युङ्ब दङ् । ब्दग्गि छ म यिन् प ल ल्तोस्नस्। ख न म थो ब कुन् तु मि स्प्योद्पस्ऽग्योद्प मेद्प लस्ब्युङ्ब दङ् । दे ब्ऽशिन् दु ग्ऽशन् ग्यिस्स्मद्प ल ल्तोस्प दङ् । छोस्दङ्दोन् लेग्स्पर्र्तोग्स्प दङ्ल्दन् पऽइ ब्दे ब दङ् । फ्यि म ल यो ब्यद्दङ्मि ल्दन् प मेद्प लस्ब्युङ्ब दङ् । दोन् दं प र्तोग्स्प लस्ब्युङ्बऽइ ब्दे ब स्ते । र्नं प दु म ख न म थो ब मेद्पऽइ ब्दे बऽदि दग्नि ।ऽजिग्र्तेन् पऽइ नोर्कुन् तु ब्सग्स्प लस्र्नं प थम्स्चद्क्यि थम्स्चद्दु थोब्पर्मिऽग्युर्ते । ग्ऽशन् दु न त्स्हेऽदि ञिद्ल यो ब्यद्क्यिस्मि ब्रेल्ब लस्ब्युङ्ब त्सं दु शद्ल दे यङ्ख न म थो ब दङ्ब्चस्प यिन्नो ॥ अ. इ-५ प्.२०९ ८, द्. १८३ ६, न्. १९६ २, छ्.३५४ ४ ब्दुन् पोऽदि दग्नि ब्दुद्दङ्ञोन्मोङ्स्पऽइ फ्योग्स्क्यि स्तोब्स्यिन् ते । ब्स्तन् प ल ग्नोद्पर्ब्येद्प दङ् । ङन्ऽग्रोर्ऽग्रो बऽइ ञेस्पर्स्प्योद्प कुन् (श्भिइ २८८) तु स्प्योद्प दङ् । ब्दग्गि छ म यिन् पर्मि ल्त स्ते । बर्दु ग्चोद्पऽइ छोस्ब्स्तेन् प दङ् । ग्ऽशन् ग्यिस्स्मद्प लस्मि ल्त स्ते । बर्दु ग्चोद्पऽइ छोस्ब्स्तेन् प दङ् । द्गे ब दङ् । मि द्गे ब दङ् । ख न म थो ब दङ्ब्चस्प दङ् । ख न म थो ब मेद्प दङ् । ङन् प दङ् । ब्शङ्पो दङ् । नग्पो दङ् । द्कर्पोऽइ रब्तु द्ब्ये ब दङ्ब्चस्पऽइ र्तेन् चिङ्ऽब्रेल्बर्ऽब्युङ्बऽइ छोस्र्नम्स्मि र्तोग्स्प दङ् । सेर्स्नऽइ द्रि मस्शिल्ग्यिस्नोन् पऽइ सेम्स्क्यिस्। स्नोद्स्प्यद्दङ् । यो ब्यद्मङ्पोऽछङ्ब दङ् । ब्लुन्ऽशिङ्ब्लो छुङ्ल शिन् तु र्मोङ्स्पऽओ । ब्दुद्दङ्ञोन्मोङ्स्पऽइ फ्योग्स्क्यि स्तोब्स्ऽदि दग्शिल्ग्यिस्म्नन् प दङ् । र्नं पर्ब्स्त्सल्बऽइ फ्यिर्ऽफग्स्पऽइ छोस्ऽदुल्ब ल दद्प ल सोग्स्पऽइ स्तोब्स्ब्दुन् पो खो न योद्पर्रिग्पर्ब्यऽओ ॥ अ. इ-६,-७ प्.२१० ५, द्.१८३ २, न्.१९६ ५, छ्.३५४ ११ दोन् दं पऽइ छोस्म्य ङन् लस्ऽदस्पऽइ मि म्थुन् पऽइ फ्योग्स्क्यि छोस्ब्दुन् पोऽदि दग्नि दं पऽइ छोस्योङ्स्सुऽग्रिब्चिङ् । नुब्पर्ऽग्युर्ब स्ते । दे दग्क्यङ्र्गुद्प र्नं प ग्सुं दुऽदुस्ते । ञे बर्स्प्यद्प र्गुद्प दङ् । ल्हग्पऽइ ब्सं प र्गुद्प दङ् । स्ब्योर्ब र्गुद्पऽओ । दे ल छोस्गोस्ल सोग्स्प ब्शङ्पोऽदोद्प दङ् । मङ्पोऽदोद्प दङ् । दे लस्ब्युङ्बऽइ लोङ्स्स्प्योद्नि ञे बर्स्प्यद्प र्गुद्पऽओ । लं दङ्लं ग्यिऽब्रस्बु म्य ङन् लस्ऽदस्प ल । म्ङोन् पर्यिद्मि छेस्प नि ल्हग्पऽइ ब्सं प र्गुद्पऽओ ॥] म्स्.१५ ६ , प्.२१० ७, द्.१८३ ४, न्.१९७ १, छ्.३५४ १६ कौसीद्यं मुषितस्मृतिता विक्षिप्तचित्तता दौष्प्रज्ञं प्रयोगविपत्तिः । तत्र उपभोगविपत्तिर्लोभाकुशलमूलपक्ष्या । आशयप्रयोगविपत्तिः पुनर्मोहाकुशलमूलपक्ष्या । एतद्विपर्ययेण शुक्लपक्षो वेदितव्यः ॥ (श्भिइ २९०) अ. इ-८ म्स्.१५ ६ , प्.२१० १, द्१८३ ६, न्.१९७ २, छ्.३५४ १९ सप्तेमे धर्माः परमार्थनिर्वाणपक्ष्याः सद्धर्मापरिहाणाय चिरस्थितिकतायै संवर्तन्ते । श्रुतमयी प्रज्ञा, चिन्तामयी, भावनामयी प्रज्ञा, आश्रयस्य विषमपरिहरणता, सम्यगामिषधर्मपर्येष्टिः, निरभिमानता, सत्कारार्हानर्हेषु सत्करणासत्करणाय पुद्गलप्रविचयः । तत्र श्रुतमव्युत्पन्नस्यार्थस्य व्युत्पत्तये, चिन्ता सुनिश्चितार्थाभ्यूहनतायै, भावना क्लेशप्रहाणाय, आश्रयस्य विषमपरिहारः प्रहाणक्षमकर्मण्यतायै, सम्यगामिषधर्मपर्येषणा क्षिप्राभिज्ञतायै, निरभिमानतावरमात्राधिगमासंतुष्टये, पुद्गलविचयो ज्ञातमहापुण्यादीनामस्पृहणतायै, अल्पेच्छादीनां च स्पृहणतायै ॥ अ. इ-९ म्स्.१६ २ , प्.२१० ७, द्.१८४ ३, न्.१९७ ७, छ्.३५४ २ सप्तेमानि सत्त्वानामुपपत्त्यायतनानि येषु सत्त्वानां विज्ञानानि प्रवाहतः संमुखीकुर्वन्ते । अपायानसंज्ञिसत्त्वान्नैवसंज्ञानासंज्ञायतनं स्थापयित्वा । निर्वित्पदस्थानभूतत्वादपाया न विज्ञानस्थितिः, एकान्तेन तत्र विज्ञानस्यासमुदाचारान्नासंज्ञिसत्त्वाः । समुदाचारासमुदाचारतोऽनैकान्तिकत्वान्न नैवसंज्ञानासंज्ञायतनम् । (श्भिइ २९२) तत्र कायविसभागता कायनानात्वं संज्ञाविसभागता संज्ञनानात्वम्, एतद्विपर्ययादेकत्वकायता, एकत्वसंज्ञिता च वेदितव्या । तत्र ब्रह्मलोकादर्वाग्विसभागकायविचित्ररूपकायात्मभावप्रसवा । ब्रह्मलोके पुनस्तत्प्रथमाभिनिर्वृत्ता ये तेषामेवं भवति । "ब्रह्मणा वयं सृष्टाः" । ब्रह्मणोऽप्येवं भवति । "मयैते सृष्टा" इतीयं तेषां संज्ञासभागता । द्वितीयध्यानादूर्ध्वं सर्वेऽर्चिःसंनिभकायत्वादेकत्वकायाः । आभास्वरे पुनर्देवनिकाये पूर्वपश्चादुपपन्नानां भयाभयसंज्ञा ब्रह्मलोकदहार्चिर्दर्शनात्तेषां विसभागसंज्ञा वेदितव्या ॥ अ. इ-१० म्स्.१६ ५ , प्.२११ ६, द्.१८४ २, न्.१९७ ६, छ्.३५४ १७ सप्तभिः सत्त्वानां दौष्ठुल्यैः सर्वक्लेशपक्ष्यदौष्ठुल्यसंग्रहो वेदितव्यः, हीनधातुकरागद्वेषपक्ष्यम्, मध्यप्रणीतधातुरागपक्ष्यम् । हीनमध्यप्रणीतधातुकमानाविद्यादृष्टिविचिकित्सापक्ष्यं च दौष्ठुल्यम् ॥ अ. इ-११ म्स्.१६ ५ , प्.२११ ८, द्.१८४ ३, न्.१९८ १, छ्.३५४ २० सप्तभिराकारैरितोबाह्यकानां दुराख्यातो धर्मविनयः सदोषो वेदितव्यः । व्युत्पत्तिदोषेण, चारित्रदोषेण, सन्निश्रयदोषेण, संकल्पदोषेण, व्यवसायदोषेण, अधिचित्तदोषेण, अधिप्रज्ञदोषेण । किंचापीतोबाह्यकः श्रुतमुद्गृह्णाति । तत्पुनश्चतुर्विपर्यासानुकूलत्वादुपारम्भेति । वादप्रतिमोक्षानुशंसकथाप्रत्युपस्थापनत्वाच्च तत्कृता व्युत्पत्तिः सदोषा । शीलमाचाराजीवविपत्तिपरिगृहीतत्वात्स्वयं वानैर्याणिकत्वात्सदोषम् । मित्रं विपरीतमार्गदेशिकत्वात्सदोषम् । (श्भिइ २९४) विवेको मिथ्यासंकल्पोपहतचित्तत्वात्सदोषः । व्यवसाय उपायविरहितत्वात्सदोषः । अधिचित्तं मुषितस्मृतेस्तृष्णामानाविद्याविचिकित्सोत्तराध्यायित्वात्सदोषम् । अधिप्रज्ञं द्वाषष्टिभिर्दृष्टिगतैरुपहतत्वात्सदोषम् । एतद्विपर्ययेण स्वाख्याते धर्मविनय एतान्येव सप्तवस्तूनि निर्दोषाणि वेदितव्यानि ॥ अ. इ-१२ म्स्.१६ ८ , प्.२११ ७, द्.१८५ १, न्.१९८ ६, छ्.३५५ ४ सप्तेमे भिक्षूणामुत्पन्नस्याधिकरणस्य व्युपशमाय संवर्तन्ते । शेषं तद्यथा वस्तुसंग्रहण्याम् ॥ तत्रेमानि सप्तेत्यधिकरणानि । संमुखापत्तिव्युत्पादनाधिकरणम्, अतीतसंमुषितापत्तिव्युत्पादनाधिकरणम्, अस्वतन्त्र्यापत्तिव्युत्पादनाधिकरणम्, आपत्तिविमर्शाधिकरणम्, [ल्तुङ्ब ग्तन् लऽबेब्स्पस्र्त्सोद्ब दङ् । ब्दग्ञिद्क्यिस्ल्तुङ्ब लऽग्योद्प र्त्सोद्ब दङ् ।] पक्षापरपक्षव्यवस्थितयोरन्योऽन्यमापत्तिचोदनापकर्षणाधिकरणम् ॥ ॥ सप्तकैर्बुद्धवचने ज्ञेयाधिष्ठानम् ॥ ॥ (श्भिइ २९६) अ. इइ-१ म्स्.१६ २ , प्,२१२ ३, द्.१८५ ३, न्.१९८ २, छ्.३५५ ११ अष्टभिरङ्गैः संगृहीता भिक्षोर्निरवशेषसंप्रयोजनप्रहाणाय तिस्रो भावना वेदितव्याः । शीलभावना, समाधिभावना, प्रज्ञाभावना च । सम्यग्वाक्कर्मान्ताजीवैः शीलभावना, सम्यक्स्मृतिसमाधिभ्यां समाधिभावना, सम्यग्दृष्टिसंकल्पव्यायामैः प्रज्ञाभावना ॥ अ. इइ-२ म्स्.१६ २ , प्.२१२ ५, द्.१८५ ५, न्.१९८ ४, छ्.३५५ २० सफलं सम्यक्प्रयोगमधिपतिं कृत्वा व्यवदानपक्ष्याणामष्टानां पुद्गलानां व्यवस्थानं वेदितव्यम् । प्रतिपन्नकानां चतुर्णां फलस्थानां चतुर्णाम् ॥ अ. इइ-३ म्स्.१६ ३ , प्.२१२ ६, द्.१८५ ७, न्.१९८ ५, छ्.३५५ २१ द्वे इमे दाने अष्टाकारे वेदितव्ये, सदोषं च दानं निर्दोषं च दानम् । तत्र सदोषं सप्ताकारम्, एकाकारं पुनर्निर्दोषम् । अस्ति दानं कौसीद्योपहतत्वात्सदोषम् । अस्त्यकामकारात्सदोषं सामिषदोषस्य दारिद्रभीतस्येश्वराभिलाषिणः । अस्त्यतीतसापेक्ष्यतया सदोषम् । अस्त्यनागताभिनन्दनतया सदोषम् । अस्त्यवज्ञादोषात्सदोषम् । अस्ति ज्ञाताभिलाषदोषात्सदोषम् । अस्त्युपभोगाभिलाषात्सदोषम् । निर्दोषं पुनर्दानं निर्वाणपरिनामितं तत्संभारभृतम् । निरामिषचेतसोऽपि सुगतिगमनायापि महाभोगताया अपि संवर्तते ॥ अ. इइ-४,-५ म्स्.१६ ४ , प्.२१२ ३, द्.१८५ २, न्.१९९ २, छ्.३५५ ६ चत्वारि स्थानान्यधिष्ठायाष्टसु कालेषु कौसीद्यं प्राविष्कुर्वन् वीर्यमनारभमानो वेदितव्यः, कुसीदजातीयोऽयं पुद्गलोऽनारब्धवीर्यजातीय इति । (श्भिइ २९८) पिण्डपातसन्निश्रयमितिकरणीयं चारिकविक्रमणं धातुवैषम्यं च । इतीमानि चत्वारि स्थानान्यधिष्ठाय प्रणीतप्रभूतभोजनकायगौरवकाले, परीत्तलूहभोजनकायक्लमकाले, इतिकरणीये प्रयोक्तुकामस्य बलानुरक्षणकाले, इतिकरणीयं कृतवतः श्रमकाले, चारिकां विप्रक्रमितुकामस्य बलानुरक्षणकाले, अभिप्रक्रान्तस्याध्वपरिश्रमकाले, व्याधितस्य व्याधिदुःखसन्निपातकाले, व्याधिव्युत्थितस्य श्रम्यागमनाशङ्काकाले, इति कुसीदजातीयः पुद्गलः । यावत्कौसीद्योपधिं न लभते, तावदस्य वीर्यमात्रकं प्रज्ञायते । यदा कौसीद्योपधिं लभते तदा त्वरितत्वरितं कौसीद्यं प्राविष्करोति । तस्मात्कुसीदजातीय इत्युच्यते । एतद्विपर्ययेण चत्वार्येवैतानि स्थानान्यधिष्ठाय, एष्वेवाष्टसु कालेषु वीर्यमारभमाणः, अभिभूय कौसीद्यमारब्धवीर्यजातीयः पुद्गलो वेदितव्यः । स लभमानोऽपि कौसीद्योपधिं वीर्यमारभते । प्रागेवालभमानः । तस्मादारब्धवीर्यजातीय इत्युच्यते ॥ अ. इइ-६ म्स्.१६ ८ , प्.२१३ २, द्.१८६ १, न्.१९९ १, छ्.३५५ २१ अष्टाविमे सम्यक्प्रणिधानपरिगृहीता इष्टोपपत्तिहेतवः । कामेष्वभ्युपपत्तिकोदयकामानां सर्वेण च सर्वं कामविवेकमनभिलषतामष्टप्रकारेष्टोपपत्त्यायतनोपपत्तये संवर्तन्ते । मनुष्यदुर्भगप्रणिहितं परीत्तं दानमयं शीलमयम् । एवं मनुष्यसुभगचातुर्महाराजकायिकत्रायस्त्रिंशयामतुषितनिर्माणरतिपरनिर्मितवशवर्तिदेवप्रणिहितं परीत्तं दानमयं च शीलमयम् ॥ (श्भिइ ३००) अ. इइ-७ म्स्.१७ १ , प्.२१३ ५, द्.१८६ ३, न्.१९९ ३, छ्.३५५ २५ चतुर्भिः कारणैर्मनुष्येषु चतसृणां तथागतस्य पर्षदां व्यवस्थानं वेदितव्यम् । त्रिभिः कारणैर्देवभूतानां चतसृणां पर्षदां व्यवस्थानं वेदितव्यम् । अग्र्याभिधानभूतत्वात्, दक्षिणीयसमन्तत्वात्, अपराधीनभोगवृत्तित्वात्, समुत्सृष्टभोगवृत्तित्वात्, एभिश्चतुर्भिः कारणैर्मनुष्यभूतानां चतसृणां पर्षदां व्यवस्थानं वेदितव्यम् । भूमिभागसन्निश्रितपर्यन्तत्वात्, कामधातुपर्यन्तत्वात्, वाक्संस्कारपर्यन्तत्वात् । देवभूतानां चतसृणां पर्षदां व्यवस्थानं वेदितव्यम् ॥ अ. इइ-८ म्स्.१७ ३ , प्.२१३ १, द्.१८६ ६, न्.१९९ ६, छ्.३५५ २ त्रिषु लौकिकेषु स्थानेषु वर्तमानो लोकः सततसमितमष्टाभिर्धर्मैः स्पृश्यते । इच्छायाम्, व्यवसाये, प्रत्यये च । इच्छायां वर्तमानो लाभेनापि स्पृश्यते, अलाभेनापि । व्यवसाये वर्तमानो पराभिमते वा परानभिमते वा, परोक्षागतेन वर्णावर्णवादेन स्पृश्यते, संमुखानुगतेन वा । प्रत्यये वर्तमानः पूर्वके दृष्टधार्मिके वा सुखप्रत्यये दुःखप्रत्यये वा सुखदुःखाभ्यां स्पृश्यते ॥ अ. इइ-९ म्स्.१७ ४ , प्,२१३ ४, द्.१८६ १, न्.२०० १, छ्.३५५ ७ अष्टाविमेऽनागामिनामर्हतां वाधिमोक्षा आर्यप्रभावमहाविहाराभिनिर्हाराय संवर्तन्ते । अविभूयाध्यात्मं रूपसंज्ञां बहिरसंक्लिष्टरूपाधिमोक्षः । विभूयाध्यात्मं रूपसंज्ञां द्वितीयः । शुभाशुभाद्वयरूपपरमोपेक्षाधिमोक्षः । इतीमे त्रयोऽधिमोक्षाः सर्वरूपवशित्वायार्यर्द्धिनिर्हाराय (श्भिइ ३०२) संवर्तन्ते । येयमृद्धिरसाधारणा सर्वपृथग्जनैः । आकाशानन्ताधिमोक्षः, विज्ञानानन्ताधिमोक्षः, आकिञ्चनाधिमोक्षः, नैवसंज्ञानासंज्ञायतनाधिमोक्षः, सूक्ष्मसूक्ष्मस्वरसवाहिचित्ताधिमोक्षश्च, इतीमे पञ्चाधिमोक्षा अनुपूर्वेण सुपरिकर्मकृताः संज्ञावेदयितनिरोधसमापत्तिपरमविहारनिर्हाराय संवर्तन्ते ॥ अ. इइ-१० म्स्.१७ ६ , प्.२१४ १, द्.१८६ ५, न्.२०० ६, छ्.३५५ १६ यानि च रूपाणि पश्यति यथा च पश्यति, त्रिषु विमोक्षेषु प्रथमेषु प्रयुक्त इति विमोक्षत्रयप्रयोगमार्गं संजानाति, अष्टावभिभ्वायतनानि वेदितव्यानि । तत्र परीत्तानि महद्गतानि सुवर्णदुर्वर्णानि हीनप्रणीतानि रूपाणि पश्यति बहिर्धासमाहितगोचराण्याभासप्राप्तानि । समाधिगोचरालम्बनेन मनसिकारेणानाभासगतायामभिभूय, शमथाकारेण तानि समाधिगोचरानि [शेस्सो । ल्हग्म्थोङ्गि र्नं पस्नि म्थोङ्स्ते । तिङ्ङेऽद्शिन् ग्यि स्प्योद्युल्दे दग्जि ल्तर्] जानाति पश्यति । यथा तानि तेन विमृष्टानि भवन्त्युपलक्षितानि तथा संज्ञितेषु बहिर्धासमाधिगोचरेषु भवति । एवं तानि रुपाणि पश्यति । अष्टकैर्बुद्धवचनज्ञेयाधिष्ठानं समाप्तम् ॥ अ. इइल्-१ म्स्.१७ ८ , प्.२१४ ६, द्.१८७ १, न्.२०० ३, छ्.३५५ २६ नवानां संयोजनानां व्यवस्थानं वेदितव्यम् । वस्तुसंग्रहण्याम् । (श्भिइ ३०४) अ. इइल्-२ म्स्.१७ १ , प्.२१४ ७, द्.१८७ २, न्.२०० ४, छ्.३५५ २७ नवेमान्युपपत्त्यायतनानि येषूपपन्नानां सत्त्वानां तत्र तत्र समानसंवासता प्रज्ञायते । स्थापयित्वापायान् पूर्वस्मिन्निर्वित्पदस्थानभूतत्वात् ॥ नवकैर्बुद्धवचनज्ञेयाधिष्ठानं समाप्तम् ॥ ॥ अ. इव्-१ म्स्. १७ १ र्, प्.२१४ ८, द्. १८७ ३, न्.२०० ५, छ्.३५६ १ दशभिः कृत्स्नायतनैर्विमोक्षाणां कार्यपरिनिष्पत्तिर्वेदितव्या । शेषं विमोक्षाभिभ्वायतनकृत्स्नायतनानां तद्यथा वस्तुसंग्रहण्याम् । अ. इव्-२ म्स्.१७ २ , प्.२१४ २, द्.१८७ ४, न्.२०० ६, छ्.३५६ ३ दशभिरशैक्षैरङ्गैः पञ्चानामशैक्षाणां स्कन्धानां संग्रहो वेदितव्यः । शीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनस्कन्धानाम् ॥ दशकैर्बुद्धवचने ज्ञेयाधिष्ठानं समाप्तम् ॥ समाप्तं च बुद्धवचनज्ञेयाधिष्ठानम् ॥ ॥ ब्. म्स्.१७ २ , प्.२१४ ४, द्.१८७ ५, न्.२०१ १, छ्.३५६ ८ चिकित्सा कतमा, सा चतुराकारा वेदितव्या । तद्यथाबाधकौशल्यम्, आबाधसमुत्थानकौशल्यम्, उत्पन्नस्याबाधस्य प्रहाणकौशल्यम्, प्रहीणस्याबाधस्यायात्यामनुत्पादकौशल्यम् । एषां च कौशल्यानां विभङ्गो यथा सूत्रमेव वेदितव्यः ॥ ॥ च्. म्स्.१७ ३ , प्,२१४ , द्.१८७ ७, न्.२०१ २, छ्.३५६ ११ (श्भिइ ३०६) द्. म्स्.२३ ३ , प्.२२८ ६, द्.१९९ २, न्.२१४ २, छ्.३६० २१ शब्दविद्या कतमा । सा षडाकारा द्रष्टव्या । धर्मप्रज्ञप्तिव्यवस्थानतः । अर्थप्रज्ञप्तिव्यवस्थानतः । पुद्गलप्रज्ञप्तिव्यवस्थानतः । कालप्रज्ञप्तिव्यवस्थानतः । संख्याप्रज्ञप्तिव्यवस्थानतः । सखिलाधिकरणव्यवस्थानतश्च ॥ उद्दानम् ॥ धर्मार्थपुद्गलः कालाः संख्याधिकरणं च यत् । सखिलं तदधिष्ठानं शब्दस्येह समासतः । द्.इ. म्स्.२३ ४ , प्.२२९ १, द्.१९९ ४, न्.२१४ ४, छ्.३६० २८ तत्र धर्मप्रज्ञप्तिव्यवस्थानं नामकायपदकायव्यञ्जनकायाः । पञ्चगुणयुक्तश्च शब्दः । अग्राम्यलघ्वोजस्वी संबद्धः स्वर्थश्च । द्.इइ. म्स्.२३ ४ , प्.२२९ २, द्.१९९ ५, न्.२१४ ५, छ्.३६१ २ तत्रार्थप्रज्ञप्तिव्यवस्थानं दशाकारं वेदितव्यम् । इन्द्रियव्यवस्थानतः । महाभूतव्यवस्थानतः । कर्मव्यवस्थानतः । पर्येषणाव्यवस्थानतः । अधर्मव्यवस्थानतः । धर्मव्यवस्थानतः । संपत्तिव्यवस्थानतः । विपत्तिव्यवस्थानतः । उपभोगव्यवस्थानतः । अनुरक्षणाव्यवस्थानतश्च ॥ उद्दानम् ॥ चक्षुरादि पृथिव्यादि कायकर्मादि चैषणा । अधर्मधर्मसंपत्तिविपद्भोगानुरक्षणा । द्.इइ-१ म्स्.२३ ५ , प्.२२९ ५, द्.१९९ ७, न्.२१४ १, छ्.३६१ ८ तत्रेन्द्रियव्यवस्थानतस्तद्यथा दर्शनार्थः श्रवणार्थो जिघ्रणार्थः स्वादनार्थः स्पर्शनार्थो विजाननार्थश्च । (श्भिइ ३०८) द्.इइ-२ म्स्.२३ ६ , प्.२२९ ६, द्.२०० १, न्.२१४ २, छ्.३६१ ९ तत्र महाभूतव्यवस्थानतः । तद्यथा प्रतिष्ठाद्यर्थः । अभिष्यन्दनाद्यर्थः, दीपाद्यर्थः । कम्पनाद्यर्थश्च ॥ द्.इइ-३ म्स्.२३ ६ , प्.२२९ ७, द्.२०० २, न्.२१४ २, छ्.३६१ १० * १ ः इ तत्र कर्मव्यवस्थानतः । तद्यथा गमनाद्यर्थो भाषणाद्यर्थः । चेतनास्मृतिबुद्ध्याद्यर्थश्च ॥ द्.इइ-४ म्स्.२३ ७ , प्.२२९ ८, द्.२०० २, न्.२१४ ३, छ्.३६१ ११ तत्रैषणाव्यवस्थानतः । तद्यथा मार्गणाद्यर्थः ॥ द्.इइ-५ म्स्.२३ ७ , प्.२३० १, द्.२०० ३, न्.२१४ ३, छ्.३६१ १२ तत्राधर्मव्यवस्थानतः । तद्यथा हिंसास्तेयाद्यर्थः ॥ द्.इइ-६ म्स्.२३ ७ , प्.२३० १, द्.२०० ३, न्.२१४ ४, छ्.३६१ १२ तत्र धर्मव्यवस्थानतः । तद्यथा दानसंयमाद्यर्थः ॥ द्.इइ-७ म्स्.२३ ७ , प्.२३० २, द्.२०० ३, न्.२१४ ४, छ्.३६१ १३ तत्र संपत्तिव्यवस्थानतः । तद्यथा प्राप्तिप्रीतिहर्षाद्यर्थः ॥ द्.इइ-८ म्स्.२३ ७ , प्.२३० ३, द्.२०० ४, न्.२१४ ५, छ्.३६१ १३ तत्र विपत्तिव्यवस्थानतः । तद्यथा नाशभयदैन्याद्यर्थः ॥ द्.इइ-९ म्स्.२३ ८ , प्.२३० ३, द्.२०० ४, न्.२१४ ५, छ्.३६१ १४ तत्रोपभोगव्यवस्थानतः । तद्यथा भोजनपानाच्छादनालिङ्गनोपचाराद्यर्थः ॥ द्.११-१० म्स्.२३ ८ , प्.२३० ४, द्.२०० ५, न्.२१४ ६, छ्.३६१ १५ तत्रानुरक्षणाव्यवस्थानतः । तद्यथा पालनपोसणभरणाद्यर्थः ॥ (श्भिइ ३१०) अपि खलु षड्भिराकारैः समासतोऽर्थो वेदितव्यः । स्वभावार्थो हेत्वर्थः फलार्थः क्रियार्थो विशेषसंयोगार्थः प्रवृत्त्यर्थश्च । उद्दानम् ॥ स्वभावहेतुतत्कार्यतत्क्रियायोगवृत्तिभिः । द्.इइइ. म्स्.२३ १ , प्,२३० ६, द्.२०० ६, न्.२१४ ७, छ्.३६१ २१ तत्र पुद्गलप्रज्ञप्तिव्यवस्थानम् । स्त्रीपुंनपुंसकव्यवस्थानतः । प्रथममध्यमोत्तमपुरुषव्यवस्थानतश्च ॥ द्.इव्. म्स्.२३ १ , प्,२३० ७, द्.२०० ७, न्.२१५ १, छ्.३६१ २४ तत्र कालप्रज्ञाप्तिव्यवस्थानम् । त्रिविधः कालोऽतीतोऽतीतविशिष्टः, अनागतोऽनागतविशिष्टः, वर्तमानो वर्तमानविशिष्टश्च । द्.व्. म्स्.२३ १ , प्,२३० ८, द्.२०० ७, न्.२१५ २, छ्.३६१ २७ तत्र संख्याप्रज्ञप्तिव्यवस्थानम् । त्रिविधा संख्या । एकसंख्या द्विसंख्या बहुसंख्या च । द्.वि. म्स्.२३ २ , प्.२३० १, द्.२०० १, न्.२१५ २, छ्.३६१ २९ तत्राधिकरणव्यवस्थानम् । खिलव्यवस्थानं च । पञ्चाधिकरणानि सन्धिनामसमासस्तद्धितमाख्यातं च । खिलं पुनर्धातुपाठादि तदुभयमपि समस्य सखिलमधिकरणमित्युच्यते । ए. म्स्.२३ २ , प्.२३० २, द्.२०० २, न्.२१५ ४, छ्.३६१ ४ तत्र शिल्पकर्मस्थानविद्या कतमा । समासतो द्वादशाकारं शिल्पम् । तत्र यज्ज्ञानं सा शिल्पकर्मस्थानविद्येत्युच्यते । द्वादशाकारं शिल्पं कतमत् । तद्यथा कृषिशिल्पं वणिज्यशिल्पं राजपौरुष्यशिल्पं (श्भिइ ३१२) लिपिगणनसंख्यामुद्राशिल्पं नैमित्तिकशिल्पं मन्त्रिशिल्पं घटानशिल्पं संजननशिल्पं वानशिल्पं संयोजनशिल्पं पाकशिल्पं गान्धर्वशिल्पं च ॥ ॥ योगाचारभूमौ श्रुतमयी भूमिः ॥ (श्भिइ ३१५) अप्पेन्दिx इइइ चिन्तामयी भूमिः (श्भिइ ३१८) म्स्.२३ ४ , प्.२३० ६, द्.२०० ५, न्.२१५ ६, छ्.३६१ ११ चिन्तामयी भूमिः कतमा । सा समासतस्त्र्याकारा वेदितव्या । स्वभावविशुद्धितो ज्ञेयप्रविचयतो धर्मप्रविचयतश्च ॥ अ. म्स्.२३ ४ , प्.२३० ७, द्.२०० ५, न्.२१५ ७, छ्.३६१ १८ तत्र स्वभावविशुद्धिः कतमा । सा नवाकारा वेदितव्या । यथापि तदेकत्यो यथाश्रुतान् यथापर्याप्तान् धर्मानेकाकी रहोगतश्चिन्तयति । अचिन्त्यं परिवर्जयित्वा चिन्त्यं चिन्तयति । कालापदेशमहापदेशं च परिजानाति । अर्थप्रतिसरणश्च चिन्तयति, न व्यञ्जनप्रतिसरणः । किंचिच्च श्रद्धयाधिमुच्यते, किंचित्प्रज्ञया व्यवचारयति दृढं च चिन्तयति । स्थिरं च चिन्तयति । प्रतनुं च चिन्तयति । तां च चिन्तां पर्यवसानगतां करोति, नान्तराविषादमापद्यते । इत्यनया नवाकारया विशुद्ध्या सुविशुद्धा चिन्तेत्युच्यते ॥ ब्. म्स्.२३ ६ , प्.२३१ ३, द्.२०१ १, न्.२१५ ४, छ्.३६१ ः .० तत्र ज्ञेयप्रविचयः कतमः । यः परीक्ष्यस्यार्थस्य प्रविचयः । परीक्ष्योऽर्थः कतमः । सच्च सतोऽसच्चासतः परीक्ष्योऽर्थ इत्युच्यते ॥ ब्. इ. म्स्.२३ ६ , प्.२३१ ५, द्.२०१ २, न्.२१५ ५, छ्.३६१ ४ऽत् परीक्ष्यं सद्वस्तु कतमत् । तत्पञ्चविधं द्रष्टव्यम् । स्वलक्षणसत्सामान्यलक्षणसत्संकेतलक्षणसद्धेतुलक्षणसत्फललक्षणसच्च ॥ (श्भिइ ३२०) ब्. इ-१ म्स्.२३ ७ , प्,२३१ ६, द्.२०१ ३, न्.२१५ ६,छ्.३६१ ७ स्वलक्षणसत्कतमत् । तत्त्रिविधं द्रष्टव्यम् । परमार्थलक्षणसन्निमित्तलक्षणसद्वर्तमाणलक्षणसच्च । परमार्थलक्षणसत्कतमत् । यो निरभिलप्योऽर्थः सर्वधर्मेषु लोकोत्तरज्ञानगोचरोऽव्यवस्थाप्यलक्षणः । निमित्तसत्कतमत् । तच्चतुर्भिराकारैर्द्रष्टव्यम् । यत्र नामोपलभ्यते । वस्तूपलभ्यते । तच्च नाम तस्मिन् वस्तुनि न व्यभिचरति भ्रान्तिव्यभिचारतो वानित्यव्यभिचारतो वा । तच्च नाम तस्मिन् वस्तुन्यव्याहतं प्रवर्तते । न क्वचिदनुवर्तते क्वचिद्व्यावर्तते । वर्तमानसत्कतमत् । यदुत्पन्नं हेतुफलभूतं च । तदेतत्सर्वमेकध्यमभिसंक्षिप्य स्वलक्षणसदित्युच्यते ॥ ब्. इ-२ म्स्.२३ ८ , प्.२३१ २, द्.२०१ ७,न्.२१६ ३, छ्.३६१ १६ सामान्यलक्षणसत्कतमत् । तदपि पञ्चविधं द्रष्टव्यम् । जातिसामान्यलक्षणं कृत्यानुष्ठानसामान्यलक्षणं सर्वसंस्कारसामान्यलक्षणं सर्वसास्रवसामान्यलक्षणं सर्वधर्मसामान्यलक्षणं च । जातिसामान्यलक्षणं कतमत् । रूपवेदनासंज्ञासंस्कारविज्ञानानां स्वजातिः । सैकध्यमभिसंक्षिप्य जातिसामान्यलक्षणमित्युच्यते । कृत्यानुष्ठानसामान्यलक्षणं कतमत् । कुशलसास्रवा धर्मा इष्टफलाभिनिर्वृत्तौ कृत्यानुष्ठानसामान्यलक्षणेन सामान्यलक्षणाः । यथा (श्भिइ ३२२) कुशला धर्मा इष्टफलाभिनिर्वृत्तावेवमकुशला धर्मा अनिष्टफलाभिनिर्वृत्तौ, स्मृत्युपस्थानानि सम्यक्प्रहाणान्यृद्धिपादानीन्द्रियाणि बलानि बोध्यङ्गानि मार्गाङ्गानि बोधिपक्ष्यधर्मा बोधिप्राप्तौ कृत्यानुष्ठानसामान्यलक्षणेन सामान्यलक्षणाः । सर्वसंस्कारसामान्यलक्षणं कतमत् । अनित्यता सर्वसंस्काराणाम् । सर्वसास्रवसामान्यलक्षणं कतमत् । दुःखता सर्वसास्रावाणाम् । सर्वधर्मसामान्यलक्षणं कतमत् । शून्यता नैरात्म्यं च सर्वधर्माणाम् । तदिदमुच्यते सामान्यलक्षणम् ॥ ब्. इ-३ म्स्.२४ ३ , प्.२३२ २, द्.२०१ ५, न्.२१६ १, छ्.३६२ १ संकेतलक्षणं कतमत् । यत्र षड्विधो वादः प्रवर्तते तत्संकेतलक्षणं वेदितव्यम् । षड्विधो वादः कतमः । स्वामिसंबन्धयुक्तो वादः, तत्तदन्यान्यवर्जितो वादः, सांकेतिको वादः, सांघातिको वादः, असर्वत्रगो वादः, मनित्यश्च वादः ॥ ब्. इ-३-अ म्स्.२४ ४ , प्.२३२ ५, द्.२०१ ब्७, न्.२१६ ४, छ्.३६२ ५ स्वामिसंबन्धयुक्तो वादः कतमः । यो वादः स्वामिसंबन्धेन लक्षणप्रत्यवगम्यो भवति । नान्तरेण स्वामिसंबन्धम् । तद्यथा "जातिर्" इत्युक्तः "कस्येयं जातिर्" इति, स्वामिसंबन्धमपेक्षते वादः । रूपस्य जातिर्वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य जातिर्नो तु "रूपम्" इत्युक्ते "कस्येदं रूपम्" इति स्वामिसंबन्धमपेक्षते वादः । यथा जातिरेवं जरा स्थितिरनित्यतैवंभागीयाश्चित्तविप्रयुक्ताः संस्कारा यथायोगं वेदितव्याः । अयमुच्यते स्वामिसंबन्धयुक्तो वादः । स च (श्भिइ ३२४) यत्र वर्तते तत्संकेतलक्षणं वेदितव्यम् ॥ ब्. इ-३-ब्म्स्.२४ ६ , प्.२३२ १, द्.२०२ ३, न्.२१६ ४, छ्.३६२ १२ तत्तदन्यान्यवर्जितो वादः कतमः । यो वादो नैव तेन तस्य नैवान्येनान्यस्य निर्देशाय भवति । स तत्तदन्यान्यवर्जित इत्युच्यते । यस्तेनैव तस्य व्यपदेशाय वादः स द्रव्यलक्षणेऽपि वर्तते संकेतलक्षणेऽपि । यश्चान्येनान्यस्य व्यपदेशाय वादः सोऽपि द्रव्यलक्षणेऽपि वर्तते संकेतलक्षणेऽपि । यश्चायं नैव तेन तस्य नैवान्येनान्यस्य व्यपदेशाय वाद एकांशेन संकेतलक्षण एव प्रवर्तते । कतमश्च तेन तस्यैव व्यपदेशाय वादो द्रव्यलक्षणे प्रवर्तते । तद्यथा पृथिव्याः काठिन्यमित्य्यो वादः । कथं संकेतलक्षणेऽपि प्रवर्तते । अश्मनो माण्डल्यमित्य्यो वादः । यथा पृथिव्याः काठिन्यमश्मनो माण्डल्यमेवमपां द्रवत्वं तैलस्य पिण्डस्तेजस औष्ण्यमग्नेरर्चि वायोः समुदीरणत्वमनिलस्य वेगः । कथमन्येनान्यस्य व्यपदेशाय वादो द्रव्ये सति वर्तते । तद्यथा चक्षुषोर्विज्ञानं कायस्य स्पर्श इत्येवमादि । कथं प्रज्ञप्तिसति । तद्यथा बुद्धदत्तस्य गुणमित्रस्य वा भोजनं पानं यानं वस्त्रमलंकार इत्येवमादि । कथं नैव तेन तस्य नाप्यन्येनान्यस्य व्यपदेशाय वाद एकान्तेन संकेतलक्षण एव प्रवर्तते । तद्यथा गृहस्य द्वारं गृहस्य कुड्यं कुम्भस्य मुखं कुम्भस्य पार्श्वं सेनाया रथो वनस्य वृक्षः शतस्य दशकं दशकस्य तृकमित्येवमादि । अयमुच्यते तत्तदन्यान्यवर्जितो वादः ॥ (श्भिइ ३२६) ब्. इ-३-च्म्स्.२४ २ , प्.२३३ २, द्.२०२ ३, न्.२१७ १, छ्.३६२ २९ सांकेतिको वादः कतमः । षड्विधनिमित्तलक्षणे व्यावहारिकः स्वभावप्रज्ञप्तिवादः । षड्विधं निमित्तलक्षणं कतमत् । वस्तुलक्षणं विज्ञेयलक्षणं शुभादिलक्षणमनुग्रहादिलक्षणं व्यवहारनिमित्तलक्षणं मिथ्याप्रतिपत्त्यादिनिमित्तलक्षणं च । वस्तुलक्षणं कतमत् । यद्विज्ञानेन गृह्णाति । विज्ञेयलक्षणं कतमत् । यन्मनस्कारेण विज्ञानस्योत्पत्तये संवर्तते । शुभादिलक्षणं कतमत् । यत्स्पर्शेन गृह्णाति । अनुग्रहादिलक्षणं कतमत् । यद्वेदनया गृह्णाति । व्यवहारनिमित्तलक्षणं कतमत् । यत्संज्ञया गृह्णाति । मिथ्याप्रतिपत्त्यादिनिमित्तलक्षणं कतमत् । यच्चेतनया गृह्णाति ॥ ब्. इ-३-द्म्स्.२४ ४ , प्.२३३ ७, द्.२०२ ७, न्.२१७ ६, छ्.३६२ ७ सांघातिको वादः कतमः । यः प्रभूतेषु समग्रेषु समुदितेषु स्वभावव्यवस्थानवादः । तद्यथाध्यात्मं रूपवेदनासंज्ञासंस्कारविज्ञानेष्वात्मादिवादो बहिर्धा वा रूपगन्धरसस्प्रष्टव्येषु तथा तथा सन्निविष्टेषु गृहकुम्भसेनावनादिवादः ॥ ब्. इ-३-ए म्स्.२४ ४ , प्.२३३ २, द्.२०३ २, न्.२१८ १, छ्.३६२ ११ असर्वत्रगो वादः कतमः । यो वादः क्वचिदनुवर्तते, क्वचिद्व्यावर्तते । तद्यथा गृहे गृहवादो ग्रामनगरराष्ट्रादिभ्यो व्यावर्तते । कुम्भे कुम्भवादो घटघटीशरावादिभ्यो व्यावर्तते । सेनावादः पृथक्स्त्रीपुरुषदारकदारिकादिभ्यो व्यावर्तते । वनवादः पृथग्वृक्षमूलगण्डपत्रपुष्पफलादिभ्यो व्यावर्तते ॥ (श्भिइ ३२८) ब्. इ-३-f म्स्.२४ ६ , प्.२३३ ५, द्.२०३ ४, न्.२१८ ३, छ्.३६२ १८ अनित्यो वादः कतमः । स चतुर्भिराकारैर्द्रष्टव्यः । भेदतोऽभेदतोऽभिसंस्कारतः परिणामतश्च । कथं भेदतः । तद्यथा कुम्भे भग्ने यः कुम्भ इति वादः सोऽवहीयते । कपालवादः प्रादुर्भवति । कथमभेदतः । तद्यथा नानाद्रव्यसमवायविहिते चूर्णे वा धूपे वा यो नानाद्रव्यवादः सोऽवहीयते । धूपचूर्णवादः प्रादुर्भवति । कथमभिसंस्कारतः । तद्यथानभिसंस्कृते सुवर्णपिण्डे हर्षकटककेयूराद्या अभिसंस्कारपरिणते यः सुवर्णपिण्डवादः सोऽवहीयते । हर्षकटककेयूरवादः प्रादुर्भवति । कथं परिणामतः । तद्यथा परिणते भोजनपाने यो भोजनपानवादः सोऽवहीयते । उच्चारप्रस्राववादः प्रादुर्भवति । इत्ययमेवंभागीयोऽनित्यो वादो वेदितव्यः । इत्ययं षड्विधो वादो यत्र प्रवर्तते तत्संकेतलक्षणं वेदितव्यम् । इदमुच्यते संकेतलक्षणम् ॥ ब्. इ-४ म्स्.२४ ८ , प्.२३४ ४, द्.२०३ २, न्.२१८ २, छ्.३६२ २८ हेतुलक्षणं कतमत् । तत्समासतः पञ्चविधं द्रष्टव्यम् । इष्टहेतुरनिष्टहेतुः पुष्टिहेतुः प्रवृत्तिहेतुर्निवृत्तिहेतुश्च । इष्टहेतुः कतमः । कुशलसास्रवा धर्माः । अनिष्टहेतुः कतमः । अकुशला धर्माः । पुष्टिहेतुः कतमः । पूर्वोत्पन्नाः कुशलाकुशलाव्याकृता धर्मा आसेविता भाविता बहुलीकृताः पश्चादुत्पन्नानां कुशलाकुशलाव्याकृतानां धर्माणामुत्तरोत्तराणां पुष्टतराणां पुष्टतमानां पुष्टिहेतुरित्युच्यन्ते ॥ (श्भिइ ३३०) प्रवृत्तिहेतुः कतमः । येन बीजेन यया वासनया येन सहायेन येषां धर्मानां प्रवृत्तिर्भवति स तेषां प्रवृत्तिहेतुरित्युच्यते । निवृत्तिहेतुः कतमः । संस्कारनिवृत्तेः संक्लेशनिवृत्तेः सर्वौपशमिको मार्गः पारिनिर्वाणिकः संबोधिगामी ससंभारः सप्रयोगः सोत्पत्तिकः सनिष्पत्तिको निवृत्तिहेतुरित्युच्यते । इदं समस्तं हेतुलक्षणं विस्तरेण विभागः पुनर्हेतुफलचिन्तायां द्रष्टव्यः ॥ ब्. इ-५ म्स्.२५ ३ , प्.२३४ २, द्.२०३ ७, न्.२१८ ७, छ्.३६२ ११ फललक्षणं कतमत् । यदस्मात्पञ्चविधाद्धेतोरुत्पन्नं प्राप्तं सिद्धं निष्पन्नं प्रवृत्तं तत्फललक्षणं वेदितव्यम् ॥ ब्. इइ. म्स्.२५ ३ , प्.२३४ ३, द्.२०४ १, न्.२१९ १, छ्.३६२ १४ परीक्ष्यमसद्वस्तु कतमत् । तदपि पञ्चलक्षणं द्रष्टव्यम् । अनुत्पन्नासन्निरुद्धासदितरेतरासत्परमार्थासदत्यन्तासच्च । अनुत्पन्नासत्कतमत् । अनागताः संस्काराः । निरुद्धासत्कतमत् । अतीताः संस्काराः । इतरेतरासत्कतमत् । यदितरलक्षणेनेतरेषां धर्माणां विरहितता अविद्यमानता, इतरधर्मासमवधानता वा पुनरितरेषां धर्माणाम् । परमार्थासत्कतमत् । व्यावहारिकेण स्वभावप्रज्ञप्तिवादेन यः स्वभावो व्यवस्थापितः । अत्यन्तासत्कतमत् । वन्ध्यापुत्रादि यत्किंचिदेवंभागीयम् ॥ ब्. इइइ. म्स्.२५ ५ , प्.२३४ ७, द्.२०४ ४, न्.२१९ ५, छ्.३६२ २१ अपि खलु पञ्चविधास्तिता पञ्चविधैव नास्तिता ॥ (श्भिइ ३३२) ब्. इइल्-१ म्स्.२५ ५ , प्.२३४ ७, द्.२०४ ४, न्.२१९ ५, छ्.३६२ २१ पञ्चविधास्तिता कतमा । परिनिष्पन्नलक्षणास्तिता परतन्त्रलक्षणास्तिता परिकल्पितलक्षणास्तिता विशेषलक्षणास्तिता अवक्तव्यलक्षणास्तिता च । तत्र प्रथमा पारमार्थिकं लक्षणम् । अनु द्वितीया प्रतीत्यसमुत्पन्नलक्षणम् । अनु तृतीया संकेतलक्षणम् । अनु चतुर्थ्यध्वलक्षणं जातिलक्षणं जरालक्षणं स्थितिलक्षणमनित्यलक्षणं दुःखलक्षणं शून्यलक्षणं नैरात्म्यलक्षणं वस्तुलक्षणं विज्ञेयलक्षणं ग्राह्यलक्षणं शुभादिलक्षणमनुग्रहादिलक्षणं व्यवहारनिमित्तलक्षणं मिथ्याप्रतिपत्त्यादिनिमित्तलक्षणमित्येवंभागीयं लक्षणं विशेषलक्षणं वेदितव्यम् । अनु पञ्चमा चतुराकारया अवक्तव्यतया अवक्तव्यलक्षणम् । असत्त्वात्तद्यथा पुद्गलः स्कन्धेभ्योऽन्योऽनन्य इति । गम्भीरत्वान्निरभिलप्यधर्मता, अचिन्त्यस्तथागतानां धर्मकायः, अचिन्त्यो बुद्धविषयः । तथा भवति तथागतः परंमरणादित्येवमादि । अनर्थोपसंहितत्वात्तद्यथा ये ते धर्मा अधर्मार्थब्रह्मचर्योपसंहितास्तेऽभिसंबुद्धा अपि नोक्ता भगवता । तथाधर्मलक्षणव्यवस्थानतस्तद्यथा तथता संस्कारेभ्योऽन्यानन्यत्वेनावक्तव्या ॥ (श्भिइ ३३४) ब्. इइल्-२ म्स्.२५ १ , प्.२३५ ७, द्.२०४ ४, न्.२१९ ६, छ्.३६३ ८ पञ्चविधा नास्तिता कतमा । परमार्थलक्षणनास्तिता स्वतन्त्रलक्षणनास्तिता सर्वेण सर्वं स्वलक्षणनास्तिता अविशेषलक्षणनास्तिता वक्तव्यलक्षणनास्तिता च ॥ ॥ (श्भिइ ३३७) अप्पेन्दिx इव् आभिप्रायिकार्थगाथानिर्देश (श्भिइ ३४०) अ. इ-१ म्स्१*अ१ , म्स्ग्.२६ १ , प्.२४५ ६, द्.२१२ ५, न्.२२८ ४, छ्.३६७ ६ (१) शिक्षासु पारमिप्राप्तः सर्वसंशयनाशकः । शिक्षां प्रब्रूहि मे पृष्टो या च शिक्षासु शिक्षणा ॥ इति ॥ ब्रह्मणा भगवान् सर्वशिक्षापदपर्यन्तप्राप्तितश्च स्वार्थसंपदमसाधारणामारभ्योत्पन्नोत्पन्नसर्वसत्त्वसंशयच्छेदकत्वेन चासाधारणां परार्थप्रतिपत्तिमारभ्य स्तुतिपूर्वं पृष्टः "काः कियत्यश्च शिक्षाः, कथं च तासु शिक्षितव्यम्" ॥ अ. इ-२ म्स्१*अ१ , म्स्ग्.२६ १ , प्.२४५ १, द्.२१२ ७, न्.२२९ १, छ्.३६७ १३ ततो भगवान् बहुकृत्यताभीषणा अलसजातीयानां प्रोत्साहनाभिप्रायः सर्वशिक्षाः समस्य संक्षेपतस्तिसृभिः शिक्षाभिर्निर्दिशति । (२) अधिशीलमधिचित्तमधिप्रज्ञं च मारिष । तिस्रः शिक्षाः समासेन शृणु या तासु शिक्षणा ॥ इति ॥ तत्र शीलचित्तप्रज्ञा अधिकृत्य विक्षिप्तचित्तस्य अविक्षेपायोगोपदेशतोऽधिशीलंशिक्षया, असमाहितचित्तस्य समाधानायोगोपदेशतोऽधिचित्तंशिक्षया, समाहिताविमुक्तचित्तस्य विमोक्षायोगोपदेशतोऽधिप्रज्ञंशिक्षया च, योगिनां सर्वकृत्यपरिसमाप्तेः, तास्वेव तिसृषु शिक्षास्वन्तर्णीयाभिप्रायतो भगवता देशिताः ॥ अ. इ-३ म्स्१*अ३ , म्स्ग्.२६ १ , प्.२४५ ७, द्.२१३ ४, न्.२२९ ५, छ्.३६७ २२ तासु पुनः शिक्षणा येन योगेन ताः शिक्षा निष्पादयति । तत्र (श्भिइ ३४२) (३) भवेत्षडङ्गसंपन्नश्चतुःस्थितिसुखान्वितः । चतुर्षु चतुराकारज्ञानशुद्धः सदा भवेत् ॥ इति ॥ अनया गाथया यथाक्रमं तासां तिसृणां शिक्षाणां प्रयोगं दर्शयति । "षडङ्गसंपन्न" इत्यधिशीलंशिक्षामधिकृत्य शिक्षाणां षडङ्गानि । शीलवान् विहरति, प्रातिमोक्षसंवरसंवृतः, आचारसंपन्नः, गोचरसंपन्नः, अणुमात्रेष्ववद्येषु भयदर्शी, समादाय शिक्षते शिक्षापदेष्वित्येभिश्च षड्भिरङ्गैश्चतुर्विधा शीलविशुद्धिः परिदीपिता। तत्र "शीलवान् विहरती"त्यधिकृत्य "प्रातिमोक्षसंवरसंवृत" इत्यनेन नैर्याणिकशीलता विशुद्धिः, मोक्षाधिकारिकं हि नैर्याणिकम् । "आचारगोचरसंपन्न" इत्येताभ्यामनुत्कृष्टशीलता विशुद्धिः । "अणुमात्रेष्ववद्येषु भयदर्शी"ति निश्छिद्रशीलता विशुद्धिः । "समादाय शिक्षते शिक्षापदेष्व्" इत्यविपर्यस्तशीलता विशुद्धिः । एवं षडङ्गसंपन्नतयाधिशीलंशिक्षाप्रयोगं निश्रित्य "चतुःस्थितिसुखान्वित" इत्यधिचित्तंशिक्षाप्रयोगं दर्शयति । चत्वारि ध्यानानि चतुर्विधा चित्तस्थितिः, सा च दृष्टधर्मसुखविहारत्वात्सुखेत्युच्यते । "चतुर्षु चतुराकारज्ञानशुद्धः सदा भवेद्" इत्यधिप्रज्ञंशिक्षामधिकृत्याह । चतुर्षु दुःखसमुदयनिरोधमार्गसत्येष्वेकैकस्मिन्ननित्यादिचतुराकारज्ञानशुद्धिप्रभाषितत्वादधिप्रज्ञंशिक्षायाः ॥ अ. इ-४ म्स्.१*अ७ , म्स्ग्,२६ २ , प्.२४६ २, द्.२१३ ५, न्.२३० १, छ्.३६७ १३ (४) सुप्रतिष्ठितमूलः स्याच्चित्तस्योपशमे रतः । संयुक्तोऽथ विसंयुक्तो दृष्ट्या दृष्ट्यार्यपापया ॥ इति ॥ अनया गाथया शिक्षात्रयस्य क्रमेणोत्पत्तिं दर्शयति । मूलं ह्यधिशीलं (श्भिइ ३४४) प्रथमा शिक्षा । तदन्वयत्वादुत्तरयोः । ततः शीलवतोऽविप्रतिसाराद्यनुपूर्व्या चित्तसमाधानाभिरत्या द्वितीया । ततः समाहितचित्तस्य यथाभूतदर्शनादार्यदृष्टिसंयोगतः पापदृष्टिवियोगतश्च तृतीया ॥ अ. इ-५ म्स्.र्ब्२ , म्स्ग्,२६ २ , प्.२४६ ५, द्.२१४ १, न्.२३० ४, छ्.३६७ १९ (५) आदिशुद्धो ध्यानरतः सत्ये च कुशलो भवेत् । उत्पादयेद्वर्जयेच्च बृंहयेत्सत्यमेव च ॥ इति ॥ अनया गाथया तासामेव तिसृणां शिक्षाणां यथाक्रमं शुद्धिविशेषं दर्शयति । तत्र "आदिशुद्ध" इति प्रथमायाः । "ध्यानरत" इति द्वितीयायाः । "सत्ये च कुशल" इति तृतीयायाः । तत्पुनः "सत्यकौशल्यमुत्पादयेद्" इति मार्गसत्यस्योत्पादनात् । "वर्जयेद्" इति दुःखसमुदयसत्ययोर्वर्जनात् । "बृंहयेद्" इति निरोधसत्यस्य पुनः पुनर्मृदुमध्याधिमात्रक्लेशप्रहाणनिरोधेन ब्र्ंहणात् । अ. इ-६ म्स्.१*ब्३ , म्स्ग्,२६ ३ , प्.२४७ १, द्.२१४ ४, न्.२३० ७, छ्.३६७ २६ (६) शिक्षापदेषु विद्यन्ते चतस्रो गतयस्त्रिषु । विवर्जयित्वा द्वे गती द्वे गती समुदानयेत् ॥ इति ॥ अनया गाथया शीलचित्तप्रज्ञाख्येषु शिक्षाधिष्ठानेषु शिक्षाणां संपादनविपादनाद्, यथासंभवं तत्फलभूता याश्चतस्रो गतयः, कामधातौ देवमनुष्यसंगृहीता सुगतिरधिशीलसंपत्तिफला, कामधातावेव तदन्यगतिसंगृहीताधिशीलविपत्तिफला दुर्गतिः, रूपारूप्यधातौ देवगतिसंगृहीताधिचित्तफला ऊर्ध्वगतिः, त्रैधातुकापर्यापन्ना चाधिप्रज्ञफला निर्वाणगतिः । (श्भिइ ३४६) एताभ्यो गतिभ्य आद्ये द्वे सुगतिदुर्गती वर्जयित्वा, उत्तरे द्वे ऊर्ध्वगतिनिर्वाणगती समुदानयेल्लौकिकलोकोत्तराभ्यां मार्गाभ्यामित्येतद्दर्शयति ॥ अ. इइ म्स्. १ *ब्५ , म्स्ग्.२६ ३ , प्.२४७ ७, द्.२१४ १ न्.२३० ५, छ्.३६७ ७ (७) द्वे द्वयप्रत्युपस्थाने एका निर्वाणगामिनी । अनुपूर्वोपनिषदभिन्नसंभिन्नभाविता ॥ इति ॥ अस्यां गाथायां यथाधिशीलाधिचित्तशिक्षयोः प्रथमायाश्चानुपूर्वेणाधिचित्ताधिप्रज्ञशिक्षाद्वयोपनिषद्भावेन प्रत्युपस्थानम् । मध्यमायाश्चाधिप्रज्ञध्यानसंवरसंगृहीताधिशीलशिक्षा द्वयोपणिषद्भावेन प्रत्युपस्थानम् । उत्तमायाश्चैकस्या निर्वाणोपनिषद्भावेन प्रत्युपस्थानम् । व्यस्तसमस्तानं च यथासंभवं भावनाम् । तद्दर्शयति ॥ अ. इइ-१ म्स्.र्ब्७ , म्स्ग्.२६ ३ , प्.२४७ ३, द्.२१४ ४, न्.२३१ १, छ्.३६७ १४ (८) निष्कौकृत्यो भवेदादौ पश्चाच्च सुखितो यतः । आद्यासौ सर्वशिक्षाणां यत्र शिक्षेत पण्डितः ॥ इति ॥ अनया गाइहया यथाधिशीलंशिक्षा अविप्रतिसाराद्यानुपूर्व्या, उत्तरोपनिषद्भावेन वर्तते । तद्दर्शयति ॥ अ. इइ-२ म्स्.२ऽअ१ , म्स्ग्.२६ ३ , प्.२४७ ४, द्.२१४ ५, न्.२३१ २, छ्.३६७ १६ (९) यतो विशोधयेज्ज्ञानं शुभोत्पत्तिसमन्वितः । मध्यासौ सर्वशिक्षाणां यत्र शिक्षेत पण्डितः ॥ इति ॥ अधिचित्तंशिक्षाया भावनामयविशिष्टकुशलमूलोत्पत्त्याद्यानुपूर्व्या (श्भिइ ३४८) उत्तमशिक्षोपनिषत्त्वं दर्शयति ॥ अ. इइ-३ म्स्.२*अ२ , म्स्ग्.२६ ४ , प्.२४७ ६, द्.२१४ ६, न्.२३१ ४, छ्.३६७ २० (१०) यतो विमोचयेच्चित्तं प्रपञ्चं च निरोधयेत् । श्रेष्ठासौ सर्वशिक्षाणां यत्र शिक्षेत पण्डितः ॥ इति ॥ अधिप्रज्ञंशिक्षाया निर्वाणोपनिषत्त्वाच्छ्रेष्ठत्वं दर्शयति ॥ अ. इइ-४-अ म्स्.२*अ२ , म्स्ग्.२६ ४ , प्.२४७ ७, द्.२१४ ७, न्.२३१ ५, छ्.३६७ २३ (११) अशुद्धिगामिनी प्रतिपत्तथा सुगतिगामिनी । आद्या प्रतिपदुक्तेयं सा च निष्केवला मता ॥ इति ॥ यथाधिशीलंशिक्षा विपादिता दुर्गतिहेतुः, संपादिता च सुगतिहेतुः, केवलापि च विनोत्तराभ्यां शिक्षाभ्यां शक्यते संपादयितुम् । तद्दर्शयति ॥ अ. इइ-४-ब्म्स्.२*अ३ , म्स्ग्.२६ ४ , प्.२४८ १, द्.२१५ २, न्.२३१ ६, छ्.३६७ २६ (१२) विशुद्धिगामिनी प्रतिपन्न सर्वात्यन्तगामिनी । मध्या प्रतिपदुक्तेयं मापि निष्केवला मता ॥ इति ॥ यथा मध्यमा प्रतिपत्कामधातुवैराग्यविशुद्ध्या विशुद्धगामिनी, ऊर्ध्वधात्ववैराग्यात्कामरागानुशयस्य चात्यन्त [म फ्यिन् पऽइ फ्यिर् । थम्स्चद्ग्तन् दु र्नं पर्दग्पर्ऽग्रो ब म यिन् प दङ् । जि ल्तर्म्छोग्मेद्चिङ्दङ्पो मेद्पर्ऽबऽऽशिग्गिस्ऽग्रुब्पर्मिऽग्युर्ब दे स्तोन् तो ॥] अ. इइ-४-च्म्स्-, म्स्ग्.२६ ५ , प्.२४८ ४, द्.२१५ ४, न्.२३१ १, छ्.३६८ २ (१३) विशुद्धगामिनी प्रतिपद्या सर्वात्यन्तगामिनी । (श्भिइ ३५०) श्रेष्ठा प्रतिपदुक्तेयं स नैवाद्वयकेवल ॥ [चेस्ब्य ब नि । खम्स्ग्सुं पऽइऽदोद्छग्स्दङ्ब्रल्ब दङ् । बग्ल ञल्यङ्ग्तन् फ्यिन् प दङ्जि ल्तर्म्छोग्दे थम्स्चद्ग्तन् दुऽग्रो ब यिन् ल । स्ङ म ग्ञिस्मेद्पर्यङ्ग्चिग्पुस्ऽग्रुब्पर्मिऽग्युर्ब दे स्तोन् तो ॥] अ. इइल्-१ म्स्.२*अ४ , म्स्ग्.२६ ५ , प्.२४८ ६, द्.२१५ ५, न्.२३१ ब्३, छ्.३६८ ५ (१४ ) शिक्षेत यो न शिक्षेत उभौ तौ पण्डितौ मतौ । [शेस्ब्य बऽइ त्स्हिग्स्सु ब्चद्प फ्येद्क्यिस्नि ब्स्लब्प ग्सुं पोऽदि दग्ल ब्स्लब्प र्नम्स्यङ्दग्पर्स्लोब्क्यि । लोग्पर्मि] शिक्षणात्पण्डितलक्षणं दर्शयति । (१४ ) शिक्षेत यो न शिक्षेत उभौ तौ बालसंमतौ ॥ इति ॥ उत्तरार्धेन मिथ्याशिक्षाणां नैव च शिक्षाणां बाललक्षणं दर्शयति ॥ अ. इइल्-२ म्स्.२*अ४ , म्स्ग्.२६ ५ , प्.२४८ ८, द्.२१५ ७, न्.२३१ ५, छ्.३६८ ११ (१५) परिग्रहपरित्यागाद्दौष्ठुल्यापगमात्तथा । प्रत्यक्षत्वाच्च ज्ञेयस्य शिक्षादानं त्रिधा भवेत् ॥ इति ॥ यस्य गृहकलत्रादिपरिगृहीतपरित्यागाद्यस्य समाधिविपक्षस्य दौष्ठुल्यस्य प्रहाणाद्यस्य च चतुःसत्यलक्षणस्य ज्ञेयतत्त्वस्य प्रत्यक्षीकरणाद्यथाक्रमं शिक्षात्रयं संपद्यते, तद्दर्शयति ॥ अ. इइल्-३ म्स्.२*अ५ , म्स्ग्.२६ ५ , प्.२४८ ३, द्.२१५ १, न्.२३१ ७, छ्.३६८ १६ (१६ ) सालम्बनानालम्बनाः सूक्ष्मौदारिकसंहिताः ॥ इति ॥ अनेन गाथार्धेनोत्तमयोः प्रथमायाश्च यथाक्रमं सालम्बनानालम्बनत्वेन सूक्ष्मौदारिकत्वेन प्रभेदं दर्शयति ॥ (१६ ) समादानप्राविवेक्यघोषाभोगसंहृताः ॥ इति ॥ (श्भिइ ३५२) उत्तरार्धेन प्रथममध्यमोत्तमानां यथाक्रमं प्रतिज्ञानाभिनिर्हृतत्वं कायचित्तविवेकाभिनिर्हृतत्वं परघोषाध्यात्मयोनिशोमनस्काराभिनिर्हृतत्वं च दर्शयति ॥ अ. इइल्-४ म्स्.२*अ६ , म्स्ग्.२६ ६ , प्.२४८ ६, द्.२१५ ४, न्.२३२ ३, छ्.३६८ २१ (१७) एका एका भवेच्छिक्षा सद्वितीयापरा भवेत् । एका स्यात्सतृतीयैव ता बुधः समतिक्रमेत् ॥ इति ॥ प्रथमामेकां केवलामुपदर्शयति । मध्यमा तु न विना ताम्, उत्तमा न विना ते । ताभ्यश्च समतिक्रमोऽशैक्षस्यार्हतो वेदितव्यः ॥ अ. इव्-१ म्स्.२*अ७ , म्स्ग्.२६ ६ , प्.२४८ ८, द्.२१५ ५, न्.२३२ ४, छ्.३६८ २४ (१८) अभ्रष्टशीलः शिक्षासु प्रतिज्ञोपगतो भवेत् । अगर्हितसमाचारः पञ्चस्थानविवर्जितः ॥ इति ॥ "अभ्रष्टशीलः शिक्षास्व्" इति शीलवान् विहरतीत्येतद्दर्शयति । "प्रतिज्ञोपगतो भवेद्" इति प्रतिमोक्षसंवरसंवृतत्वम् । "अगर्हितसमाचार"ऽ इत्याचाराविपत्तिम् । "पञ्चस्थानविवर्जित" इति गोचराविपत्तिम् । पञ्चस्थानानि भिक्षोरगोचरः, राजकुलं घोषः पानागारं वेशश्चण्डालकठिनं च । तत्र घोषः सूना द्रष्टव्या । तत्रोद्घोषौरभ्रिकादिभिरभ्यस्तावद्यं पापकर्मोरभ्रादिवधः क्रियते ॥ अ. इव्-२ म्स्.२*ब्१ , म्स्ग्.२६ ६ , प्.२४९ ५, द्.२१६ २, न्.२३२ १, छ्.३६८ ४ (१९ ) अनापत्ताथ व्युत्थाता निष्कौकृत्योऽथ कौकृती । इति ॥ अणुमात्रेष्ववद्येषु भयदर्शितां दर्शयति । तत्र यथा व्युत्थाता तथा निष्कौकृत्यः, यथा कौकृती तथानापत्ता ॥ (१९ ) शिक्षामागमयेत्तत्र प्रतिपद्येत भावतः ॥ इति ॥ समादाय शिक्षते शिक्षापदेष्विति, एतद्दर्शयति ॥ (श्भिइ ३५४) अ. इव्-३ म्स्.२*ब्१ , म्स्ग्.२६ ७ , प्.२४९ ७, द्.२१६ ३, न्.२३ ३, छ्.३६८ ७ (२०) प्रत्याख्यानं न कुर्वीत जीवितार्थं न नाशयेत् । प्रतिपत्तौ स्थितो नित्यं प्रवृत्तविनयो भवेत् ॥ इति ॥ अनया गाथया चतुर्भिः पदैर्यथाक्रमं ध्रुवशीलतां दृढशीलतां साततकारितां साततवर्तितां च दर्शयति ॥ अ. इव्-४ म्स्.२*ब्२ , म्स्ग्.२६ ७ , प्.२४९ १, द्.२१६ ४, न्.२३२ ४, छ्.३६८ १० (२१ ) प्रतिज्ञां शोधयेत्पूर्वमाजीवमपि शोधयेत् । इति । अनेन गाथार्धेन आचाराजीवविशुद्धिं दर्शयति । आचारस्य हि प्रतिज्ञापूर्वकमाचरणमिति प्रतिज्ञेत्युच्यते । (२१ ) अन्तद्वयं वर्जयित्वा प्रणिधानं विवर्जयेत् ॥ इति ॥ कामसुखल्लिकानुयोगान्तात्मक्लमथानुयोगान्तयोः स्वर्गादिप्रणिधानस्य च विवर्जनाच्छीलविशुद्धिमेव दर्शयति ॥ अ. व्-१-अ म्स्.२*ब्३ , म्स्ग्.२६ ७ , प्.२४९ ३, द्.२१६ ६, न्.२३२ ६, छ्.३६८ १५ (२२) अन्तरायकरान् धर्मान्नाभिगृध्येत्कथंचन । चित्तक्षोभकरान् धर्मानुत्पन्नान्नाधिवासयेत् ॥ इति ॥ अनया गाथया, इन्द्रियागुप्तद्वारतादीनां शिक्षाविशुद्ध्यन्तरायकराणामगुणदर्शित्वेनानध्यवसानात् । अकुशलानां च कामव्यापादवितर्कादीनां मनःसंक्षोभकराणामुत्पन्नानामनधिवासनेन शिक्षाविशुद्धिं दर्शयति ॥ अ. व्-१-ब्म्स्.२*ब्४ , म्स्ग्.२६ ७ , प्.२४९ ६, द्.२१६ १, न्.२३३ १, छ्.३६८ २० (२३) नातिलीनो नातिसृतः सदा सूपस्थितस्मृतिः । मूलसामन्तकैः शुद्धं ब्रह्मचर्यं चरेदपि ॥ इति ॥ (श्भिइ ३५६) मन्दकौकृत्यास्थानकौकृत्यविवर्जनया स्मृतिसंप्रमोषविवर्जनया च निष्ठाकालप्रयोगकालयोर्ब्रह्मचर्यशुद्धिं परिदीपयति ॥ अ. व्-१-च्म्स्.२*ब्५ , म्स्ग्.२६ ८ , प्.२४९ ७, द्.२१६ २, न्.२३३ ३, छ्.३६८ (२४) भवेदारब्धवीर्यश्च नित्यं दृढपराक्रमः । निषेवेताप्रमादं च पञ्चाङ्गं सुप्रतिष्ठितः ॥ इति ॥ संनाहप्रयोगाव्यावर्त्यवीर्यतया पञ्चविधाप्रमादनिषेवणतया च शिक्षाविशुद्धिविशेषमेवं दर्शयति । तत्र पञ्चाङ्गोऽप्रमादोऽतीतानागतप्रत्युत्पन्नपूर्वकालकरणीयसहानुचरः ॥ अ. व्-१-द्म्स्.२*ब्६ , म्स्ग्.२६ ८ , प्.२५० २, द्.२१६ ४, न्.२३३ ५, छ्.३६८ १० (२५) भवेत्प्रच्छन्नकल्याणस्तथा विवृतपापकः । लूहेन वा प्रणीतेन तुष्टः स्याच्चीवरादिना ॥ (२६) अल्पेन वर्तयेद्यात्रां लूहेनापि च वर्तयेत् । धूतान् गुणान् समादद्यात्शमार्थं क्लेशवर्जितः ॥ एताभ्यां गाथाभ्यां ज्ञात्रकामताया महेच्छतासंतुष्टिहेतुभूतायाः, तयोश्च महेच्छतासंतुष्ट्योः शिक्षाविशुद्धिविबन्धहेत्वोः परिवर्जनेन शिक्षाविशुद्धिं दर्शयति ॥ अ. व्-१-ए म्स्.२*ब्७ , म्स्ग्.२७ १ , प्.२५० ५, द्.२१६ ६, न्.२३३ ७, छ्.३६८ १५ (२७) स्यादीर्यापथसंपन्नो मात्रां कुर्यात्प्रतिग्रहे । तदर्थं कल्पितामीर्यां कुर्यान्नैव कथंचन ॥ इति ॥ ईर्यापथसंपत्त्या परेषामकुहनार्थया प्रतिग्रहमात्रज्ञतया च यावद्ब्रह्मचर्यवासाज्जीवितस्थित्युपकरणोपादानाच्छिक्षाविशुद्धिमेव दर्शयति ॥ (श्भिइ ३५८) अ. व्-१-f म्स्.२*ब्८ , म्स्ग्.२७ १ , प्.२५० ७, द्.२१६ ७, न्.२३३ २, छ्.३६८ १९ (२८) आत्मनश्च गुणान् भूतान्न लपेन्नापि लापयेत् । तान् गुणानथ चार्थित्वं निमित्तेन न दर्शयेत् ॥ (२९) परेषामन्तिकात्कुर्यान्नोपरोधेन याचनाम् । धर्मणोपगतं लाभं लाभेनेह न संचयेत् ॥ इति ॥ एताभ्यां गाथाभ्यां लपनानैमित्तिकतानैष्पेशिकतालाभेनलाभनिश्चिकीर्षुकतापरिवर्जनेन शिक्षाविशुद्धिविशेषं दर्शयति ॥ अ. व्-१-f-(१) म्स्.३*अ१ , म्स्ग्.२७ २ , प्.२५० १, द्.२१७ १, न्.२३३ ४, छ्.३६८ २४ (३०) लाभं नैवाभिगृध्येत सत्कारं च कथंचन । दृष्टिं च नाभिनिविशेत्समारोपापवादिकाम् ॥ इति ॥ लाभसत्कारागृद्धतया पञ्चविधकुदृष्ट्यनभिनिवेशतश्च विशुद्धिविशेषं दर्शयति ॥ अ. व्-१-f-(२) म्स्.३*अ१ , म्स्ग्.२७ २ , प्.२५० ३, द्.२१७ ३, न्.२३३ ५, छ्.३६८ २७ (३१) लोकायतांस्तथा मन्त्रान्निरर्थान्न परामृशेत् । अपार्थं धारयेन्नैव उत्सदं पात्रचीवरम् ॥ इति ॥ कुदृष्टिहेतूनामितोबाह्यककुशास्त्राणां पञ्चोपादानस्कन्धविप्रतिबन्धार्थेन लोकायतकृतानामपरामर्षतः, लाभसत्कारगृद्धिहेतोश्च उत्सदपात्रचीवरधारणस्य परिवर्जनतो हेतुविशुद्ध्या शिक्षाविशुद्धिं दर्शयति ॥ (श्भिइ ३६०) अ. व्-१-ग्म्स्.३*अ२ , म्स्ग्.२७ २ , प्.२५० ६, द्.२१७ ५, न्.२३४ १, छ्.३६९ ५ (३२) गृहस्थैः सहसंसर्गं न कुर्यात्क्लेशवर्धनम् । आर्यैस्तु सहसंसर्गं कुर्याज्ज्ञानविशोधनम् ॥ इति ॥ विपक्षहेतोः प्रतिपक्षहेतोश्च वर्जनात्सेवनाच्च विशुद्धिं दर्शयति ॥ (३३) कुर्यान्मित्रकुलं नैव शोकव्याक्षेपकारकम् । दुःखस्य जनकान् क्लेशानुत्पन्नान्नाधिवासयेत् ॥ इति ॥ यथा गृहस्थैः सहसंसर्गः शोकव्याक्षेपं कृत्वा क्लेशविवर्धनो दुःखहेतुः, यथा चार्यसंसर्गो दुःखजनकक्लेशोत्पन्नानधिवासनया प्रतिपक्षहेतुः, तद्दर्शयति ॥ अ. व्-१-ह्म्स्.३*अ३ , म्स्ग्.२७ ३ , प्.२५१ २, द्.२१७ १, न्.२३४ ४, छ्.३६९ १३ (३४) श्रद्धादेयं न भुञ्जीत कथंचिच्च क्षतव्रतः । प्रत्याख्यानं न कुर्वीत सद्धर्मस्य कथंचन ॥ इति ॥ लाभसत्कारानभिगृद्धेः कुदृष्ट्यनभिनिवेशस्य च श्रद्धादेयाविनिपातनेन सद्धर्माप्रतिक्षेपणेन चायत्यामपि कामाध्यवसानकुदृष्ट्युत्पादहेतुपरिवर्जनतो विशुद्धिविशेषं दर्शयति ॥ अ. व्-१-इ म्स्.३*अ४ , म्स्ग्.२७ ३ , प्.२५१ ४, द्.२१७ ३, न्.२३४ ६, छ्.३६९ १८ (३५) परेषां स्खलिते दोषे अनाभोगः सुखी भवेत् । आत्मनः स्खलितं दोषं ज्ञात्वा विवृणुयात्पुनः ॥ इति ॥ परेषां च दोषदर्शनाभोगविवर्जनेन, स्वकुशलपक्षाविक्षेपसौमनस्योत्पत्त्या, आत्मदोषपरिज्ञानाविष्करणेन च निरभिमानतया शिक्षाविशुद्धिं दर्शयति ॥ (श्भिइ ३६२) अ. व्-१-ज्म्स्.३*अ५ , म्स्ग्.२७ ३ , प्.२५१ ६, द्.२१७ ४, न्.२३४ ७, छ्.३६९ २३ (३६) आपत्तिं च तथापन्नो यथाधर्मं प्रकल्पयेत् । तथेतिकरणीयेषु स्वयंकारी पटुर्भवेत् ॥ इति ॥ आपत्तिव्युत्थानतः परेभ्यश्चोपस्थानपरिचर्यास्वीकरणकामतापरिवर्जनतोऽपि विशुद्धिं दर्शयति ॥ अ. व्-१-क्म्स्.३ऽअ६ , म्स्ग्.२७ ४ , प्.२५१ ८, द्.२१७ ५, न्.२३४ २, छ्.३६९ २६ (३७) बुद्धानां श्रावकाणां च अनुभावं च देशनाम् । श्राद्धोऽवद्यदर्शी च नाभ्याचक्षीत सर्वथा ॥ इति ॥ श्रद्धासंपत्त्या अभ्याख्याने चावद्यदर्शितया विशुद्धिः परिदीपिता ॥ अ. व्-१-ल्म्स्.३*अ६ , म्स्ग्.२७ ४ , प्.२५१ १, द्.२१७ ६, न्.२३४ ३, छ्.३६९ २९ (३८) सुगम्भीरेषु धर्मेषु अतर्कावचरेषु च । पौराणमागमं त्यक्त्वा स्वदृष्टिं न परामृशेत् ॥ इति ॥ स्वयंदृष्टिपरामर्षस्थायित्वपरिवर्जनतोऽपि विशुद्धिविशेषः परिदीपितः ॥ अ. व्-२-अ म्स्.३*अ७ , म्स्ग्.२७ ४ , प्.२५१ ३, द्.२१७ ७, न्.२३४ ४, छ्.३६९ ३ (३९) व्यवकृष्टविहारी स्यात्प्रान्ते हि शयनासने । कुशलान् भावयेद्धर्मान् दृढवीर्यपराक्रमः ॥ इति ॥ कायचित्तस्य व्यवकृष्टतया समाध्यनुकूलशयनासनासेवनतया अकुशलवितर्कवर्जितैकान्तशुक्लधर्मभावनया लयौद्धत्याद्युपक्लेशानभिभवनीयत्वेन च सुसंनद्धप्रयोगतयाधिचित्तंशिक्षणोपायविशेषं दर्शयति ॥ अ. व्-२-ब्म्स्.३*अ८ , म्स्ग्२७ ५ , प्.२५१ ब्६, द्.२१८ २, न्.२३४ ६, छ्.३६९ ८ (४०) अच्छन्दिकश्छन्दजातः अप्रदुष्टो विदूषणः । निर्मिद्धश्चैव मिद्धीव काले शान्तो न च स्थितः ॥ (श्भिइ ३६४) (४१) निष्कौकृत्यः सकौकृत्यो निःकाङ्क्षोऽथ च काङ्क्षति । सर्वथा सर्वदा युक्तो भवेत्संयक्प्रयोगवान् ॥ इति ॥ आभ्यां गाथाभ्यार्ह्* कामच्छन्दव्यापादस्त्यानमिद्धौद्धत्यकwकृत्यविचिकित्सानिवरणपरिवर्जनात्कुशलधर्मच्छन्दिकतया कामविदूषणेन, कुशलपक्षप्रयोगकल्यतानिमित्तं च काले मिद्धनिषेवणेन, चित्तं शमयतश्च लीयमाने चित्ते तदाशङ्किनि वा प्रसदनीयनिमित्तमनसिकाराच्छमानवस्थितत्वेन, चारगतस्य च प्रागापत्तेस्तदनध्याचारतः सकौकृत्यतया, उत्तरोत्तरविशेषाकाङ्क्षणतया च सत्कृत्यसातत्येन च संयक्प्रयुक्तस्य चाधिचित्तंशिक्षाविशुद्धिं दर्शयति ॥ अ. व्-२-च्म्स्.३*ब्१ , म्स्ग्.२७ ५ , प्.२५२ ३, द्.२१८ ६, न्.२३५ ३, छ्.३६९ १८ (४२) नुदनो बोधनश्चैव तथा संयोजनोऽपरः । नैमित्तिकस्नेहनश्च तथा विलसनोऽपरः ॥ (४३) निष्पीडनश्च परमः स्नेहनः कल्प उच्यते । कामरागस्य जनकस्तं बुधः परिवर्जयेत् ॥ इति ॥ अत्राष्टविधस्य विकल्पस्य मैथुनरागजनकस्यादावारभ्य क्रमेणोत्पद्यमानस्य यावन्निष्ठागमनतः परिवर्जनया शिक्षाविशुद्धिविशेषः परिदीपितः । तत्र नुदनो विकल्पो यो रञ्जनीये वस्तुन्ययोनिशोमनस्कारसंप्रयुक्तश्चित्तस्य प्रेरकः । बोधनो यस्तस्मिन्नेव वस्तुनि प्रबुद्धरागपर्यवस्थानसंप्रयुक्तः । (श्भिइ ३६६) संयोजनस्तस्यैव वस्तुनः पर्येषकः । नैमित्तिकस्तस्मिन्नेव वस्तुनि विचित्रशुभनिमित्तग्रहकः । स्नेहनः प्राप्ते तस्मिन् वस्तुन्यध्यवसानसंप्रयुक्तः । विलसनो यस्तस्मिन्नेव वस्तुनि विचित्रपरिभोगाभिलाषनानामुखप्रवृत्तः । निष्पीडनो यो द्वयद्वयेन्द्रियसमापत्तिकाले । परमस्नेहनो योऽशुचिविप्रमोक्षकाले ॥ अ. व्-२-द्-(१) म्स्.३ऽब्३ , म्स्ग्.२७ ६ , प्.२५२ २, द्.२१८ ३, न्.२३५ १, छ्.३६९ ४ (४४) अतृप्तिकरकाः कामाः बहुसाधारणास्तथा । अधर्महेतवश्चैव तथा तृष्णाविवर्धकाः ॥ (४५) सतां विवर्जनीयाश्च क्षिप्रं विलयगामिनः । प्रत्ययेष्वाश्रिताः कामाः प्रमादस्य च भूमयः ॥ इति ॥ अष्टाभिराकारैर्दृष्टे धर्मे संपराये च यथायोगं कामानामादीनवदर्शनेन कामच्छन्दप्रहाणोपायं दर्शयति ॥ अ. व्-२-द्-(२) म्स्.३*ब्४ , म्स्ग्.२७ ६ , प्.२५२ ४, द्.२१८ ५, न्.२३५ ३, छ्.३६९ ८ (४६) करङ्कसदृशाः कामाः मांसपेश्युपमास्तथा । तृणोल्कासदृशाश्चैव तथा अग्निशिखोपमाः ॥ (४७) आशीविषोपमाश्चैव तथा स्वप्नोपमाः पुनः । याच्ञालंकारसदृशास्तथा वृक्षफलोपमाः ॥ (४८ ) एवं कामान् परिज्ञाय नाभिगृध्येत्कथंचन ॥ इति ॥ अत्र पूर्वोक्तानामष्टानामतृप्तिकरत्वादिनां कामेष्वादीनवानां सर्वलोकसिद्धैरुपमोपन्यासैरादीनवत्वं दर्शयति । ये नामैवं बहुष्वाविष्कृतादीनवाः कथं नाम तेषु पण्डितो गृध्येदिति संदर्शनार्थम् । तत्रातृप्तिकरकाः करङ्कसदृषत्वात् । बहुसाधारणा मांसपेश्युपमत्वात् । अधर्महेतवस्तृणोल्कासादृश्येनात्यक्तादहनप्रत्युपस्थानतया । तृष्णाविवर्धना अग्निखदोपमतया तृष्णासंजननसाधर्म्येण । (श्भिइ ३६८) सतां वर्जनीया आशीविषोपमतया । क्षिप्रं विलयगामिनः स्वप्नोपमतया । प्रत्ययाश्रिता याच्ञालंकारसदृशतया । प्रमादभूमयो वृक्षाग्रफलोपमतया ॥ अ. व्-३ म्स्.३*ब्६ , म्स्ग्.२७ ७ , प्.२५३ २, द्.२१९ ३, न्.२३६ १, छ्.३६९ २२ (४८ ) सद्धर्मं शृणुयान्नित्यं चिन्तयेद्भावयेदपि । (४९) शान्तौदारिकदर्शी प्राग्भावनैकान्तिको भवेत् । विजह्य क्लेशदौष्ठुल्यं प्रहाणे च रतो भवेत् ॥ (५०) मीमांसकः स्यान्निमित्ते प्रयोगपरमो भवेत् । कुर्याच्च कामवैराग्यं रूपवैराग्यमेव च ॥ (५१) सत्याभिसमयं कुर्यात्सर्ववैराग्यमेव च । दृष्टे धर्मे च निर्वायात्तथा उपधि संक्षयात् ॥ इति ॥ अत्र लक्षणप्रतिसंवेद्यादिभिः सप्तभिर्मनस्कारैर्लौकिकलोकोत्तरमार्गविशुद्ध्या सोपधिनिरुपधिनिर्वाणफलाधिप्रज्ञंशिक्षाविशुद्धिः परिदीपिता । तत्र लक्षणप्रतिसंवेदी सद्धर्मश्रवणचिन्तनवचनेन परिदीपितः । अधिमोक्षिको भावनावचनेन । तदधिमुक्तिभावनतः । शान्तौदारिकदर्शी प्रागिति प्राविवेक्यः । भावनैकान्तिको भवेदिति रतिसंग्राहकः । मीमांसकः स्यान्निमित्त इति मीमांसामनस्कारः । प्रयोगपरमो भवेदिति प्रयोगनिष्ठः । कुर्याच्च कामवैराग्यं रूपवैराग्यमेव च । सत्याभिसमयं कुर्यात्सर्ववैराग्यमेव चेति लौकिकलोकोत्तरप्रयोगनिष्ठाफलं च ॥ ॥ आभिप्रायिकार्थगाथानिर्देशः समाप्तः ॥