भक्तिविलासाख्यं प्रथमं स्तोत्रम् ओं न ध्यायतो न जपतः स्याद्यस्याविधिपूर्वकम् एवमेव शिवभासस्तं नुमो भक्तिशालिनम् ॥ १.१ ॥ आत्मा मम भवद्भक्तिसुधापानयुवापि सन् लोकयात्रारजोरागात्पलितैरिव धूसरः ॥ १.२ ॥ लब्धतत्संपदां भक्तिमतां त्वत्पुरवासिनाम् संचारो लोकमार्गेऽपि स्यात्तयैव विजृम्भया ॥ १.३ ॥ साक्षाद्भवन्मये नाथ सर्वस्मिन् भुवनान्तरे किं न भक्तिमतां क्षेत्रं मन्त्रः क्वैषां न सिद्ध्यति ॥ १.४ ॥ जयन्ति भक्तिपीयूषरसासववरोन्मदाः अद्वितीया अपि सदा त्वद्द्वितीया अपि प्रभो ॥ १.५ ॥ अनन्तानन्दसिन्धोस्ते नाथ तत्त्वं विदन्ति ते तादृश एव ये सान्द्रभक्त्यानन्दरसाप्लुताः ॥ १.६ ॥ त्वमेवात्मेश सर्वस्य सर्वश्चात्मनि रागवान् इति स्वभावसिद्धांस्त्वद्भक्तिं जानञ्जयेज्जनः ॥ १.७ ॥ नाथ वेद्यक्षये केन न दृश्योऽस्येककः स्थितः वेद्यवेदकसंक्षोभेऽप्यसि भक्तैः सुदर्शनः ॥ १.८ ॥ अनन्तानन्दसरसी देवी प्रियतमा यथा अवियुक्तास्ति ते तद्वदेका त्वद्भक्तिरस्तु मे ॥ १.९ ॥ सर्व एव भवल्लाभहेतुर्भक्तिमतां विभो संविन्मार्गोऽयमाह्लाददुःखमोहैस्त्रिधा स्थितः ॥ १.१० ॥ भवद्भक्त्यमृतास्वादाद्बोधस्य स्यात्परापि या दशा सा मां प्रति स्वामिन्नासवस्येव शुक्तता ॥ १.११ ॥ भवद्भक्तिमहाविद्या येषामभ्यासमागता विद्याविद्योभयस्यापि ता एते तत्त्ववेदिनः ॥ १.१२ ॥ आमुलाद्वाग्लता सेयं क्रमविस्फारशालिनी त्वद्भक्तिसुधया सिक्ता तद्रसाढ्यफलास्तु मे ॥ १.१३ ॥ शिवो भूत्वा यजेतेति भक्तो भूत्वेति कथ्यते त्वमेव हि वपुः सारं भक्तैरद्वयशोधितम् ॥ १.१४ ॥ भक्तानां भवदद्वैतसिद्ध्यै का नोपपत्तयः तदसिद्ध्यै निकृष्टानां कानि नावरणानि वा ॥ १.१५ ॥ कदाचित्क्वापि लभ्योऽसि योगेनेतीश वञ्चना अन्यथा सर्वकक्ष्यासु भासि भक्तिमतां कथम् ॥ १.१६ ॥ प्रत्याहाराद्यसंस्पृष्टो विशेषोऽस्ति महानयम् योगिभ्यो भक्तिभाजां यद्व्युत्थानेऽपि समाहिताः ॥ १.१७ ॥ न योगो न तपो नार्चाक्रमः कोऽपि प्रनीयते अमाये शिवमार्गेऽस्मिन् भक्तिरेका प्रशस्यते ॥ १.१८ ॥ सर्वतो विलसद्भक्तितेजोध्वस्तावृतेर्मम प्रत्यक्षसर्वभावस्य चिन्तानामपि नश्यतु ॥ १.१९ ॥ शिव इत्येकशब्दस्य जिह्वाग्रे तिष्ठतः सदा समस्तविषयास्वादो भक्तेष्वेवास्ति कोऽप्यहो ॥ १.२० ॥ शान्तकल्लोलशीताच्छस्वादुभक्तिसुधाम्बुधौ अलौकिकरसास्वादे सुस्थैः कोऽनाम गण्यते ॥ १.२१ ॥ सादृशैः किं न चर्व्येत भवद्भक्तिमहौषधिः तादृशी भगवन् यस्या मोक्षाख्योऽनन्तरो रसः ॥ १.२२ ॥ ता एव परमर्थ्यन्ते सम्पदः सद्भिरीश याः त्वद्भक्तिरससम्भोगविस्रम्भपरिपोषिकाः ॥ १.२३ ॥ भवद्भक्तिसुधासारस्तैः किमप्युपलक्षितः ये न रागादि पङ्केऽस्मिंॢ लिप्यन्ते पतिता अपि ॥ १.२४ ॥ अणिमादिषु मोक्षान्तेष्वङ्गेष्वेव फलाभिधा भवद्भक्तेर्विपक्वाया लताया इव केषु चित् ॥ १.२५ ॥ चित्रं निसर्गतो नाथ दुःखबीजमिदं मनः त्वद्भक्तिरससंसिक्तं निःश्रेयसमहाफलम् ॥ १.२६ ॥ सर्वात्मपरिभावनाख्यं द्वितीयं स्तोत्रम् अग्नीषोमरविब्रह्मविष्णुस्थावरजङ्गम स्वरूप बहुरूपाय नमः संविन्मयाय ते ॥ २.१ ॥ विश्वेन्धनमहाक्षारानुलेपशुचिवर्चसे महानलाय भवते विश्वैकहविषे नमः ॥ २.२ ॥ परमामृतसान्द्राय शीतलाय शिवाग्नये कस्मै चिद्विश्वसंप्लोषविषमाय नमोऽस्तु ते ॥ २.३ ॥ महादेवाय रुद्राय शङ्कराय शिवाय ते महेश्वरायापि नमः कस्मै चिन्मन्त्रमूर्तये ॥ २.४ ॥ नमो निकृत्तनिःशोषत्रैलोक्यविगलद्वसा- वसेकविषमायापि मङ्गलाय शिवाग्नये ॥ २.५ ॥ समस्तलक्षनायोग एव यस्योपलक्षणम् तस्मै नमोऽस्तु देवाय कस्मै चिदपि शम्भवे ॥ २.६ ॥ वेदागमविरुद्धाय वेदागमविधायिने वेदागमसतत्त्वाय गुह्याय स्वामिने नमः ॥ २.७ ॥ संसारैकनिमित्ताय संसारैकविरोधिने नमः सम्साररूपाय निःसंसाराय शम्भवे ॥ २.८ ॥ मूलाय मध्यायाग्राय मूलमध्याग्रमूर्तये क्षीनाग्रमध्यमूलाय नमः पूर्णाय शम्भवे ॥ २.९ ॥ नमः सुकृतसंभरविपाकः सकृदप्यसौ यस्य नामग्रहस्तस्मै दुर्लभाय शिवाय ते ॥ २.१० ॥ नमश्चराचराकारपरेतनिचयैः सदा क्रीडते तुभ्यमेकस्मै चिन्मयाय कपालिने ॥ २.११ ॥ मायाविने विशुद्धाय गुह्याय प्रकटात्मने सूक्ष्माय विश्वरूपाय नमश्चित्राय शम्भवे ॥ २.१२ ॥ ब्रह्मेन्द्रविष्णुनिर्व्यूढजगत्संहारकेलये आश्चर्यकरणीयाय नमस्ते सर्वशक्तये ॥ २.१३ ॥ तटेष्वेव परिभ्रान्तैः लब्धास्तास्ता विभूतयः यस्य तस्मै नमस्तुभ्यमगाधहरसिन्धवे ॥ २.१४ ॥ मायामयजगत्सान्द्रपङ्कमध्याधिवासिने अलेपाय नमः शम्भुशतपत्राय शोभिने ॥ २.१५ ॥ मङ्गलाय पवित्राय निधये भूषणात्मने प्रियाय परमार्थाय सर्वोत्कृष्टाय ते नमः ॥ २.१६ ॥ नमः सततबद्धाय नित्यनिर्मुक्तिभागिने बन्धमोक्षविहीनाय कस्मै चि दपि शम्भवे ॥ २.१७ ॥ उपहासैकसारेऽस्मिन्नेतावति जगत्त्रये तुभ्यमेवाद्वितीयाय नमो नित्यसुखासिने ॥ २.१८ ॥ दक्षिणाचारसाराय वामाचाराभिलाषिणे सर्वाचाराय शर्वाय निराचाराय ते नमः ॥ २.१९ ॥ यथा तथापि यः पूज्यो यत्र तत्रापि योऽर्चितः योऽपि वा सोऽपि वा योऽसौ देवस्तस्मै नमोऽस्तु ते ॥ २.२० ॥ मुमुक्षुजनसेव्याय सर्वसन्तापहारिणे नमो विततलावण्यवराय वरदाय ते ॥ २.२१ ॥ सदा निरन्तरानन्दरसनिर्भरिताखिल- त्रिलोकाय नमस्तुभ्यं स्वामिने नित्यपर्वणे ॥ २.२२ ॥ सुखप्रधानसंवेद्यसम्भोगैर्भजते च यत् त्वामेव तस्मै घोराय शक्तिवृन्दाय ते नमः ॥ २.२३ ॥ मुनीनामप्यविज्ञेयं भक्तिसम्बन्धचेष्टिताः आलिङ्गन्त्यपि यं तस्मै कस्मै चिद्भवते नमः ॥ २.२४ ॥ परमामृतकोशाय परमामृतराशये सर्वपारम्यपारम्यप्राप्याय भवते नमः ॥ २.२५ ॥ महामन्त्रमयं नौमि रूपं ते स्वच्छशीतलम् अपूर्वमोदसुभगं परामृतरसोल्वणम् ॥ २.२६ ॥ स्वातन्त्र्यामृतपूर्णत्वदैक्यख्यातिमहापटे चित्रं नास्त्येव यत्रेश तन्नौमि तव शासनम् ॥ २.२७ ॥ सर्वाशङ्कासनिं सर्वालक्ष्मीकालानलं तथा सर्वामङ्गल्यकल्पान्तं मार्गं माहेश्वरं नुमः ॥ २.२८ ॥ जय देव नमो नमोऽस्तु ते सकलं विश्वमिदं तवाश्रितम् जगतां परमेश्वरो भवान् परमेकः शरणागतोऽस्मि ते ॥ २.२९ ॥ प्रणयप्रसादाख्यं तृतीयं स्तोत्रम् सदसत्त्वेन भावानां युक्ता या द्वितयी गतिः तामुल्लङ्घ्य तृतीयस्मै नमश्चित्राय शम्भवे ॥ ३.१ ॥ आसुरर्षिजनादस्मिन्नस्वतन्त्रे जगत्त्रये स्वतन्त्रास्ते स्वतन्त्रस्य ये तवैवानुजीविनः ॥ ३.२ ॥ अशेषविश्वखचितभवद्वपुरनुस्मृतिः येषां भवरुजामेकं भेषजं ते सुखासिनः ॥ ३.३ ॥ सितातपत्रं यस्येन्दुः स्वप्रभापरिपूरितः चामरं स्वर्धुनीस्रोतः स एकः परमेश्वरः ॥ ३.४ ॥ प्रकाशां शीतलामेकां शुद्धां शशिकलामिव दृशं वितर मे नाथ कामप्यमृतवाहिनीम् ॥ ३.५ ॥ त्वच्चिदानन्दजलधेश्च्युताः संवित्तिविप्रुषः इमाः कथं मे भगवन्नामृतास्वादसुन्दराः ॥ ३.६ ॥ त्वयि रागरसे नाथ न मग्नं हृदयं प्रभो येषामहृदया एव तेऽवज्ञस्पदमीदृशाः ॥ ३.७ ॥ प्रभुणा भवता यस्य जातं हृदयमेलनम् प्राभवीणां विभूतीनां परमेकः स भाजनम् ॥ ३.८ ॥ हर्षाणामथ शोकानां सर्वेषां प्लावकः समम् भवद्ध्यानामृतापूरो निम्नाणिम्नभुवामिव ॥ ३.९ ॥ केव न स्याद्दृशा तेषां सुखसम्भारनिर्भरा येषामात्माधिकेनेश न क्वापि विरहस्त्वया ॥ ३.१० ॥ गर्जामि बत नृत्यामि पूर्णा मम मनोरथाः स्वामी ममैष घटितो यत्त्वमत्यन्तरोचनः ॥ ३.११ ॥ नान्यद्वेद्यं क्रिया यत्र नान्यो योगो विदा च यत् ज्ञानं स्यात्किं तु विश्वैकपूर्णा चित्त्वं विजृम्भते ॥ ३.१२ ॥ दुर्जयानामनन्तानां दुःखानां सहसैव ते हस्तात्पलायिता येषां वाचि शश्वच्छिवध्वनिः ॥ ३.१३ ॥ उत्तमः पुरुषोऽन्योऽस्ति युष्मच्छेषविशेषितः त्वं महापुरुषस्त्वेको निःशेषपुरुषाश्रयः ॥ ३.१४ ॥ जयन्ति ते जगद्वन्द्या दासास्ते जगतां विभो संसारार्णव एवैष येषां क्रीडामहासरः ॥ ३.१५ ॥ आसतां तावदन्यानि दैन्यानीह भवज्जुषाम् त्वमेव प्रकटीभूया इत्यनेनैव लज्ज्यते ॥ ३.१६ ॥ मत्परं नास्ति तत्रापि जापकोऽस्मि तदैक्यतः तत्त्वेन जप इत्यक्षमालया दिशसि क्वचित् ॥ ३.१७ ॥ सतोऽवश्यं परमसत्सच्च तस्मात्परं प्रभो त्वं चासतः सतश्चान्यस्तेनासि सदसन्मयः ॥ ३.१८ ॥ सहस्रसूर्यकिरणाधिकशुद्धप्रकाशवान् अपि त्वं सर्वभुवनव्यापकोऽपि न दृश्यसे ॥ ३.१९ ॥ जडे जगति चिद्रूपः किल वेद्येऽपि वेदकः विभुर्मिते च येनासि तेन सर्वोत्तमो भवान् ॥ ३.२० ॥ अलमाक्रन्दितैरन्यैरियदेव पुरः प्रभोः तीव्रं विरौमि यन्नाथ मुह्याम्येवं विदन्नपि ॥ ३.२१ ॥ सुरसोद्बलाख्यां चतुर्थं स्तोत्रम् चपलमसि यदपि मानस तत्रापि श्लाघ्यसे यतो भजसे शरणानामपि शरणं त्रिभुवनगुरुमम्बिकाकान्तम् ॥ ४.१ ॥ उल्लङ्घ्य विविधदैवतसोपानक्रममुपेय शिवचरणान् आश्रित्याप्यधरतरां भूमिं नाद्यापि चित्रमुज्झामि ॥ ४.२ ॥ प्रकटय निजमध्वानं स्थगयतरामखिललोकचरितानि यावद्भवामि भगवंस्तव सपदि सदोदितो दासः ॥ ४.३ ॥ शिव शिव शम्भो शङ्कर शरणागतवत्सलाशु कुरु करुणाम् तव चरणकमलयुगलस्मरणपरस्य हि सम्पदोऽदूरे ॥ ४.४ ॥ तावकाङ्घ्रिकमलासनलीना ये यथारुचि जगद्रचयन्ति ते विरिञ्चिमधिकारमलेनालिप्तमस्ववशमीश हसन्ति ॥ ४.५ ॥ त्वत्प्रकाशवपुषो न विभिन्नं किं चन प्रभवति प्रतिभातुम् तत्सदैव भगवन् परिलब्धोऽसीश्वर प्रकृतितोऽपि विदूरः ॥ ४.६ ॥ पादपङ्कजरसं तव के चिद्भेदपर्युषितवृत्तिमुपेताः के चनापि रसयन्ति तु सध्यो भातमक्षतवपुर्द्वयशून्यम् ॥ ४.७ ॥ नाथ विद्युदिव भाति विभाते या कदा चन ममामृतदिग्धा सा यदि स्थिरतरैव भवेत्तत्पूजितोऽसि विधिवत्किमुतान्यत् ॥ ४.८ ॥ सर्वमस्यपरमस्ति न किं चिद्वस्त्ववस्तु यदि वेति महत्या प्रज्ञाय व्यवसितोऽत्र यथैव त्वं तथैव भव सुप्रकटो मे ॥ ४.९ ॥ स्वेच्छयैव भगवन्निजमार्गे कारितः पदमहं प्रभुनैव तत्कथं जनवदेव चरामि त्वत्पदोचितमवैमि न किं चित् ॥ ४.१० ॥ कोऽपि देव हृदि तेषु तावको जृम्भते सुभगभाव उत्तमः त्वत्कथाम्बुदनिनादचातका येन तेऽपि सुभगीकृताश्चिरम् ॥ ४.११ ॥ त्वज्जुषां त्वयि कयापि लीलया राग एष परिपोषमागतः यद्वियोगभुवि सङ्कथा तथा संस्मृतिः फलति संगमोत्सवम् ॥ ४.१२ ॥ यो विचित्ररससेकवर्धितः शङ्करेति शतशोऽप्युदीरितः शब्द आविशति तिर्यगाशयेष्वप्ययं नवनवप्रयोजनः ॥ ४.१३ ॥ ते जयन्ति मुखमण्डले भ्रमनस्ति येषु नियतं शिवध्वनिः यः शाशीव प्रसृतोऽमृताशयात्स्वादु संस्रवति चामृतं परम् ॥ ४.१४ ॥ परिसमाप्तमिवोग्रमिदं जगद्विगलितोऽविरलो मनसो मलः तदपि नास्ति भवत्पुरार्गलकवाटविघट्टनमण्व पि ॥ ४.१५ ॥ सततफुल्लभवन्मुखपङ्कजोदरविलोकनलालसचेतसः किमपि तत्कुरु नाथ मनागिव स्फुरसि येन ममाभिमुखस्थितिः ॥ ४.१६ ॥ त्वदविभेदमतेरपरं नु किं सुखमिहास्ति विभूतिरथापरा तदिह तावकदासजनस्य किं कुपथमेति मनः परिहृत्य ताम् ॥ ४.१७ ॥ क्षणमपीह न तावकदासतां प्रति भवेयमहं किल भाजनम् भवदभेदरसासवमादरादविरतं रसयेयमहं न चेत् ॥ ४.१८ ॥ न किल पश्यति सत्यमयं जनस्तव वपुर्द्वयदृष्टिमलीमसः तदपि सर्वविदाश्रितवत्सलः किमिदमारटितं न शृणोषि मे ॥ ४.१९ ॥ स्मरसि नाथ कदाचिदपीहितं विषयसौख्यमथापि मयार्थितम् सततमेव भवद्वपुरीक्षणामृतमभीष्टमलं मम देहि तत् ॥ ४.२० ॥ किल यदैव शिवाध्वनि तावके कृतपदोऽस्मि महेश तवेच्छया शुभशतान्युदितानि तदैव मे किमपरं मृगये भवतः प्रभो ॥ ४.२१ ॥ यत्र सोऽस्तमयमेति विवस्वांश्चन्द्रमः प्रभृतिभिः सह सर्वैः कापि सा विजयते शिवरात्रिः स्वप्रभाप्रसरभास्वररूपा ॥ ४.२२ ॥ अप्युपार्जितमहं त्रिषु लोकेष्वधिपत्यममरेश्वर मन्ये नीरसं तदखिलं भवदङ्घ्रिस्पर्शनामृतरसेन विहीनम् ॥ ४.२३ ॥ बत नाथ दृढोऽयमात्मबन्धो भवदख्यातिमयस्त्वयैव कॢप्तः यदयं प्रथमानमेव मे त्वामवधीर्य श्लथते न लेशतोऽपि ॥ ४.२४ ॥ महताममरेश पूज्यमानोऽप्यनिशं तिष्ठसि पूजकैकरूपः बहिरन्तरपीह दृश्यमानः स्फुरसि द्रष्टृशरीर एव शश्वत् ॥ ४.२५ ॥ स्वबलनिदेशनाख्यं पञ्चमं स्तोत्रम् त्वत्पादपद्मसम्पर्कमात्रसम्भोगसङ्गिनम् गलेपादिकया नाथ मां स्ववेश्म प्रवेशय ॥ ५.१ ॥ भवत्पादाम्बुजरजोराजिरञ्जितमूर्धजः अपाररभसारब्धनर्तनः स्यामहं कदा ॥ ५.२ ॥ त्वदेकनाथो भगवन्नियदेवार्थये सदा त्वदन्तर्वसतिर्मूको भवेयं मान्यथा बुधः ॥ ५.३ ॥ अहो सुधानिधे स्वामिन्नहो मृष्ट त्रिलोचन अहो स्वादो विरूपक्षेत्येव नृत्येयमारटन् ॥ ५.४ ॥ त्वत्पादपद्मसंस्पर्शपरिमीलितलोचनः विजृम्भेयभवद्भक्तिमदिरामदघूर्णितः ॥ ५.५ ॥ चित्तभूभृद्भुवि विभो वसेयं क्वापि यत्र सा निरन्तरत्वत्प्रलापमयी वृत्तिर्महारसा ॥ ५.६ ॥ यत्र देवीसमेतस्त्वमासौधादा च गोपुरात् बहुरूपः स्थितस्तस्मिन् वास्तव्यः स्यामहं पुरे ॥ ५.७ ॥ समुल्लसन्तु भगवन् भवद्भानुमरीचयः विकसत्वेष यावन्मे हृत्पद्मः पूजनाय ते ॥ ५.८ ॥ प्रसीद भगवन् येन त्वत्पदे पतितं सदा मनो मे तत्तदास्वाद्य क्षीवेदिव गलेदिव ॥ ५.९ ॥ प्रहर्षाद्वाथ शोकाद्वा यदि कुङ्याद्धटादपि बाह्यादथान्तराद्भावात्प्रकटीभव मे प्रभो ॥ ५.१० ॥ बहिरप्यन्तरपि तत्स्यन्दमानं सदास्तु मे भवत्पादाम्बुजस्पर्शामृतमत्यन्तशीतलम् ॥ ५.११ ॥ त्वत्पादसंस्पर्शसुधासरसोऽन्तर्निमज्जनम् कोऽप्येष सर्वसम्भोगलङ्घी भोगोऽस्तु मे सदा ॥ ५.१२ ॥ निवेदितमुपादत्स्व रागादि भगवन्मया आदाय चामृतीकृत्य भुङ्क्ष्व भक्तजनैः समम् ॥ ५.१३ ॥ अशेषभुवनाहारनित्यतृप्तः सुखासनम् स्वामिन् गृहाण दासेषु प्रसादालोकनक्षणम् ॥ ५.१४ ॥ अन्तर्भक्तिचमत्कारचर्वणामीलितेक्षणः नमो मह्यं शिवायेति पूजयं स्यां तृणान्यपि ॥ ५.१५ ॥ अपि लब्धभवद्भावः स्वात्मोल्लासमयं जगत् पश्यन् भक्तिरसाभोगैर्भवेयमवियोजितः ॥ ५.१६ ॥ आकाम्क्षणीयमपरं येन नाथ न विद्यते तव तेनाद्वितीयस्य युक्तं यत्परिपूर्णता ॥ ५.१७ ॥ हस्यते नृत्यते यत्र रागद्वेषादि भुज्यते पीयते भक्तिपीयूषरसस्तत्प्राप्नुयां पदम् ॥ ५.१८ ॥ तत्तदपूर्वामोदत्वच्चिन्ताकुसुमवासना दृढताम् एतु मम मनसि यावन्नश्यतु दुर्वासनागन्धः ॥ ५.१९ ॥ क्व नु रागादिषु रागः क्व च हरचरणाम्बुजेषु रागित्वम् इत्थं विरोधरसिकं बोधय हितममर मे हृदयम् ॥ ५.२० ॥ विचरन् योगदशास्वपि विषयव्यावृत्तिवर्तमानोऽपि त्वच्चिन्तामदिरामदतरलीकृतहृदय एव स्याम् ॥ ५.२१ ॥ वाचि मनोमतिषु तथा शरीरचेष्टासु करणरचितासु सर्वत्र सर्वदा मे पुरःसरो भवतु भक्तिरसः ॥ ५.२२ ॥ शिवशिवशिवेति नामनि तव निरवधि नाथ जप्यमानेऽस्मिन् आस्वादयन् भवेयं कमपि महारसमपुनरुक्तम् ॥ ५.२३ ॥ स्फुरदनन्तचिदात्मकविष्टपे परिनिपीतसमस्तजडाध्वनि अगणितापरचिन्मयगण्डिके प्रविचरेयमहं भवतोऽर्चिता ॥ ५.२४ ॥ स्ववपुषि स्फुटभासिनि शाश्वते स्थितिकृते न किमप्युपयुज्यते इति मतिः सुदृढा भवतात्परं मम भवच्चरणाब्जरजः शुचेः ॥ ५.२५ ॥ किमपि नाथ कदाचन चेतसि स्फुरति तद्भवदंघ्रितलस्पृशाम् गलति यत्र समस्तमिदं सुधासरसि विश्वमिदं दिश मे सदा ॥ ५.२६ ॥ अध्वविस्फुरणाख्यं सस्थं स्तोत्रम् क्षणमात्रमपीशान वियुक्तस्य त्वया मम निबिडं तप्यमानस्य सदा भूया दृशः पदम् ॥ ६.१ ॥ वियोगसारे संसारे प्रियेण प्रभुणा त्वया अवियुक्तः सदैव स्यां जगतापि वियोजितः ॥ ६.२ ॥ कायवाङ्मनसैर्यत्र यामि सर्वं त्वमेव तत् इत्येष परमार्थोऽपि परिपूर्णोऽस्तु मे सदा ॥ ६.३ ॥ निर्विकल्पो महानन्दपूर्णो यद्वद्भवांस्तथा भवत्स्तुतिकरी भूयादनुरूपैव वाङ्मम ॥ ६.४ ॥ भवदावेशतः पश्यन् भावं भावं भवन्मयम् विचरेयं निराकाङ्क्षः प्रहर्षपरिपूरितः ॥ ६.५ ॥ भगवन्भवतः पूर्णं पश्येयमखिलं जगत् तावतैवास्मि सन्तुष्टस्ततो न परिखिद्यसे ॥ ६.६ ॥ विलीयमानास्त्वय्येव व्योम्नि मेघलवा इव भावा विभान्तु मे शश्वत्क्रमनैर्मल्यगामिनः ॥ ६.७ ॥ स्वप्रभाप्रसरध्वस्तापर्यन्तध्वान्तसन्ततिः सन्ततं भातु मे कोऽपि भवमध्याद्भवन्मणिः ॥ ६.८ ॥ कां भूमिकां नाधिशेषे किं तत्स्याद्यन्न ते वपुः श्रान्तस्तेनाप्रयासेन सर्वतस्त्वामवाप्नुयाम् ॥ ६.९ ॥ भवदङ्गपरिष्वङ्गसम्भोगः स्वेच्छयैव मे घटतामियति प्राप्ते किं नाथ न जितं मया ॥ ६.१० ॥ प्रकटीभव नान्याभिः प्रार्थनाभिः कदर्थनाः कुर्मस्ते नाथ ताम्यन्तस्त्वामेव मृगयामहे ॥ ६.११ ॥ विधुरविजयनामधेयं सप्तमं स्तोत्रम् त्वय्यानन्दसरस्वति समरसतामेत्य नाथ मम चेतः परिहरतु सकृदियन्तं भेदाधीनं महानर्थम् ॥ ७.१ ॥ एतन्मम न त्विदमिति रागद्वेषादिनिगडदृढमूले नाथ भवन्मयतैक्यप्रत्ययपरशुः पतत्वन्तः ॥ ७.२ ॥ गलतु विकल्पकलङ्कावली समुल्लसतु हृदि निरर्गलता भगवन्नानन्दरसप्लुतास्तु मे चिन्मयी मूर्तिः ॥ ७.३ ॥ रागादिमयभवाण्डकलुठितं त्वद्भक्तिभावनाम्बिका तैस्तैः आप्याययतु रसैर्मां प्रवृद्धपक्षो यथा भवामि खगः ॥ ७.४ ॥ त्वच्चरणभावनामृतरससारास्वादनैपुणं लभताम् चित्तमिदं निःशेषितविषयविषासङ्गवासनावधि मे ॥ ७.५ ॥ त्वद्भक्तितपनदीधितिसंस्पर्शवशान्ममैष दूरतरम् चेतोमणिर्विमूञ्चतुरागादिकतप्तवह्निकणान् ॥ ७.६ ॥ तस्मिन् पदे भवन्तं सततमुपश्लोकयेयमत्युच्चैः हरिहर्यश्वविरिञ्चा अपि यत्र बहिः प्रतीक्षन्ते ॥ ७.७ ॥ भक्तिमदजनितविभ्रमवशेन पश्येयमविकलं करणैः शिवमयमखिलं लोकं क्रियाश्च पूजामयी सकलाः ॥ ७.८ ॥ मामकमनोगृहीतत्वद्भक्तिकुलाङ्गनाणिमादिसुतान् सूत्वा सुबद्धमूला ममेति बुद्धिं दृढीकुरुताम् ॥ ७.९ ॥ अलौकिकोद्बलनाख्यमष्टमं स्तोत्रम् यः प्रसादलव ईश्वरस्थितो या च भक्तिरिव मामुपेयुषी तौ परस्परसमन्वितौ कदा तादृशे वपुषि रूढिमेष्यतः ॥ ८.१ ॥ त्वत्प्रभुत्वपरिचर्वणजन्मा कोऽप्युदेतु परितोषरसोऽन्तः सर्वकालमिह मे परमस्तु ज्ञानयोगमहिमादि विदूरे ॥ ८.२ ॥ लोकवद्भवतु मे विषयेषु स्फीत एव भगवन्परितर्षः केवलं तव शरीरतयैतान्+ लोकयेयमहमस्तविकल्पः ॥ ८.३ ॥ देहभूमिषु तथा मनसि त्वं प्राणवर्त्मनि च भेदमुपेते संविदः पथिषु तेषु च तेन स्वात्मना मम भव स्फुटरूपः ॥ ८.४ ॥ निजनिजेषु पदेषु पतन्त्विमाः करणवृत्तय उल्लसिता मम क्षणमपीश मनागपि मैव भूत्त्वदविभेदरसक्षतिसाहसम् ॥ ८.५ ॥ लघुमसृणसिताच्छशीतलं भवदावेशवशेन भावयन् वपुरखिलपदार्थपद्धतेर्व्यवहारानतिवर्तयेय तान् ॥ ८.६ ॥ विकसतु स्ववपुर्भवदात्मकं समुपयान्तु जगन्ति ममाङ्गताम् व्रजतु सर्वमिदं द्वयवल्गितं स्मृतिपथोपगमेऽप्यनुपाख्यताम् ॥ ८.७ ॥ समुदियादपि तादृशतावकानन विलोक परामृतसम्प्लवः मम घटेत यथा भवदद्वयाप्रथनघोरदरीपरिपूरणम् ॥ ८.८ ॥ अपि कदाचन तावकसङ्गमामृतकणाच्छुरणेन तनीयसा सकललोकसुखेषु पराङ्मुखो न भवितास्म्युभयच्युत एव किम् ॥ ८.९ ॥ सततमेव भवच्चरणाम्बुजाकरचरस्य हि हंसवरस्य मे उपरि मूलतलादपि चान्तरादुपनमत्वज भक्तिमृणालिका ॥ ८.१० ॥ उपयान्तु विभो समस्तवस्तून्यपि चिन्ताविषयं दृशः पदं च मम दर्शनचिन्तनप्रकाशामृतसाराणि परं परिस्फुरन्तु ॥ ८.११ ॥ परमेश्वर तेषु तेषु कृच्छ्रेष्वपि नामोपनमत्स्वहं भवेयम् न परं गतभीस्त्वदङ्गसङ्गादुपजाताधिकसम्मदोऽपि यावत् ॥ ८.१२ ॥ भवदात्मनि विश्वमुम्भितं यद्भवतैवापि बहिः प्रकाश्यते तत् इति यद्दृढनिश्चयोपजुष्टं तदिदानिं स्फुटमेव भासताम् ॥ ८.१३ ॥ स्वातन्त्र्यविजयाख्यं नवमं स्तोत्रम् कदा नवरसार्द्रार्द्रसम्भोगास्वादनोत्सुकम् प्रवर्तेत विहायान्यन्मम त्वत्स्पर्शने मनः ॥ ९.१ ॥ त्वदेकरक्तस्त्वत्पादपूजामात्रमहाधनः कदा साक्षात्करिष्यामि भवन्तमयमुत्सुकः ॥ ९.२ ॥ गाढानुरागवशतो निरपेक्षीभूतमानसोऽस्मि कदा पटपटिति विघटिताखिलमहार्गलस्त्वामुपैष्यामि ॥ ९.३ ॥ स्वसंवित्सारहृदयाधिष्ठानाः सर्वदेवताः कदा नाथ वशीकुर्यां भवद्भक्तिप्रभावतः ॥ ९.४ ॥ कदा मे स्याद्विभो भूरि भक्त्यानन्दरसोत्सवः यदालोकसुखानन्दी पृथङ्नामापि लप्स्यते ॥ ९.५ ॥ ईश्वरमभयमुदारं पूर्णमकारणमपह्नुतात्मानं सहसाभिज्ञाय कदा स्वामिजनं लज्जयिष्यामि ॥ ९.६ ॥ कदा कामपि तां नाथ तव वल्लभतामियाम् यया मां प्रति न क्वापि युक्तं ते स्यात्पलायितुम् ॥ ९.७ ॥ तत्त्वतोऽशेषजन्तूनां भवत्पूजामयात्मनाम् दृष्ट्यानुमोदितरसाप्लावितः स्यां कदा विभो ॥ ९.८ ॥ ज्ञानस्य परमा भूमिर्योगस्य परमा दशा त्वद्भक्तिर्या विभो कर्हि पूर्ण मे स्यात्तदर्थिता ॥ ९.९ ॥ सहसैवसाद्य कदा गाढमवष्टभ्य हर्षविवशोऽहम् त्वच्चरणवरनिधानं सर्वस्य प्रकटयिष्यामि ॥ ९.१० ॥ परितः प्रसरच्छुद्धत्वदालोकमयः कदा स्यां यथेश न किञ्चिन्मे मायाच्छायाबिलं भवेत् ॥ ९.११ ॥ आत्मसात्कृतनिःशेषमण्डलो निर्व्यपेक्षकः कदा भवेयं भगवंस्त्वद्भक्तगणनायकः ॥ ९.१२ ॥ नाथ लोकाभिमानानामपूर्वं त्वं निबन्धनम् महाभिमानः कर्हि स्यां त्वद्भक्तिरसपूरितः ॥ ९.१३ ॥ अशेषविषयाशून्यश्रीसमाश्लेषसुस्थितः शयीयमिव शीताङ्घ्रिकुशेशययुगे कदा ॥ ९.१४ ॥ भक्त्यासवसमृद्धायास्त्वत्पूजाभोगसम्पदः कदा पारं गमिष्यामि भविष्यामि कदा कृती ॥ ९.१५ ॥ आनन्दबाष्पपूरस्खलितपरिभ्रान्तगद्गदाक्रन्दः हासोल्लासितवदनस्त्वत्स्पर्शरसं कदाप्स्यामि ॥ ९.१६ ॥ पशुजनसमानवृत्तामवधूय दशामिमां कदा शम्भो आस्वादयेय तावकभक्तोचितमात्मनो रूपम् ॥ ९.१७ ॥ लब्धाणिमादिसिद्धिर्विगलितसकलोपतापसन्त्रासः त्वद्भक्तिरसायनपानक्रिढानिष्टः कदासीय ॥ ९.१८ ॥ नाथ कदा स तथाविध आक्रन्दो मे समुच्चरेद्वाचि यत्समनन्तरमेव स्फुरति पुरस्तावकी मूर्तिः ॥ ९.१९ ॥ गाढगाढभवदङ्घ्रिसरोजालिङ्गनव्यसनतत्परचेताः वस्त्ववस्त्विदमयत्नत एव त्वां कदा समवलोकयितास्मि ॥ ९.२० ॥ अविच्छेदभङ्गाख्यं दशमं स्तोत्रम् न सोढव्यमवश्यं ते जगदेकप्रभोरिदम् माहेश्वराश्च लोकानामितरेषां समाश्च यत् ॥ १०.१ ॥ ये सदैवानुरागेण भवत्पादानुगामिनः यत्र तत्र गता भोगांस्ते कांश्चिदुपभुञ्जते ॥ १०.२ ॥ भर्ता कालान्तको यत्र भवांस्तत्र कुतो रुजः तत्र चेतरभोगाशा का लक्ष्मीर्यत्र तावकी ॥ १०.३ ॥ क्षनमात्रसुखेनापि विभुर्येनासि लभ्यसे तदैव सर्वः कालोऽस्य त्वदानन्देन पूर्यते ॥ १०.४ ॥ आनन्दरसबिन्दुस्ते चन्द्रमा गलितो भुवि सूर्यस्तथा ते प्रसृतः संहारी तेजसः कणः ॥ १०.५ ॥ बलिं यामस्तृतीयाय नेत्रायास्मै तव प्रभो अलौकिकस्य कस्यापि माहात्म्यस्यैकलक्ष्मणे ॥ १०.६ ॥ तेनैव दृष्टोऽसि भवद्दर्शनाद्योऽतिहृष्यति कथञ्चिद्यस्य वा हर्षः कोऽपि तेन त्वमीक्षितः ॥ १०.७ ॥ येषां प्रसन्नोऽसि विभो यैर्लब्धं हृदयं तव आकृष्य त्वत्पुरात्तैस्तु बाह्यमाभ्यन्तरीकृतम् ॥ १०.८ ॥ त्वदृते निखिलं विश्वं समदृग्यातमीक्ष्यताम् ईश्वरः पुनरेतस्य त्वमेको विषमेक्षणः ॥ १०.९ ॥ आस्तां भवत्प्रभावेण विना सत्तैव नास्ति यत् त्वद्दूषणकथा येषां त्वदृते नोपपद्यते ॥ १०.१० ॥ बाह्यान्तरान्तरायालीकेवले चेतसि स्थितिः त्वयि चेत्स्यान्मम विभो किमन्यदुपयुज्यते ॥ १०.११ ॥ अन्ये भ्रमन्ति भगवन्नात्मन्येवातिदुःस्थिताः अन्ये भ्रमन्ति भगवन्नात्मन्येवातिसुस्थिताः ॥ १०.१२ ॥ अपीत्वापि भवद्भक्तिसुधामनवलोक्य च त्वामीश त्वत्समाचारमात्रात्सिद्ध्यन्ति जन्तवः ॥ १०.१३ ॥ भृत्या वयं तव विभो तेन त्रिजगतां यथा बिभर्ष्यात्मानमेवं ते भर्त्तव्या वयमप्यलम् ॥ १०.१४ ॥ परानन्दामृतमये दृष्टोऽपि जगदात्मनि त्वयि स्पर्शरसेऽत्यन्ततरसुत्कण्ठितो(?)ऽस्मि ते ॥ १०.१५ ॥ देव दुःखान्यशेषाणि यानि संसारिणामपि घृत्याख्यभवदीयात्मयुतान्यायान्ति सह्यताम् ॥ १०.१६ ॥ सर्वज्ञे सर्वशक्तौ च त्वय्येव सति चिन्मये सर्वथाप्यसतो नाथ युक्तास्य जगतः प्रथा ॥ १०.१७ ॥ त्वत्प्राणिताः स्फुरन्तीमे गुणा लोष्टोपमा अपि नृत्यन्ति पवनोद्धूताः कार्पासाः पिचवो यथा ॥ १०.१८ ॥ यदि नाथ गुणेष्वात्माभिमानो न भवेत्ततः केन हीयेत जगतस्त्वदेकात्मतया प्रथा ॥ १०.१९ ॥ वन्द्यास्तेऽपि महीयांसः प्रलयोपगता अपि त्वत्कोपपावकस्पर्शपूता ये परमेश्वर ॥ १०.२० ॥ महाप्रकाशवपुषि विस्पष्टे भवति स्थिते सर्वतोऽपीश तत्कस्मात्तमसि प्रसराम्यहम् ॥ १०.२१ ॥ अविभागो भवानेव स्वरूपममृतं मम तथापि मर्त्यधर्माणामहमेवैकमास्पदम् ॥ १०.२२ ॥ महेश्वरेति यस्यास्ति नामकं वाग्विभूषणम् प्रणामाङ्कश्च शिरसि स एवैकः प्रभावितः ॥ १०.२३ ॥ सदसच्च भवानेव येन तेनाप्रयासतः स्वरसेनैव भगवंस्तथा सिद्धिः कथं न मे ॥ १०.२४ ॥ शिवदासः शिवैकात्मा किं यन्नासादयेत्सुखम् तर्प्योऽस्मि देवमुख्यानामपि येनामृतासवैः ॥ १०.२५ ॥ हृन्नाभ्योरन्तरालस्थः प्राणिनां पित्तविग्रहः ग्रससे त्वं महावह्निः सर्वं स्थावरजङ्गमम् ॥ १०.२६ ॥ औत्सुक्यविश्वसितनामैकादशं स्तोत्रम् जगदिदमथवा सुहृदो बन्धुजनो वा न भवति मम किमपि त्वं पुनरेतत्सर्वं यदा तदा कोऽपरो मेऽस्तु ॥ ११.१ ॥ स्वामिन्महेश्वरस्त्वं साक्षात्सर्वं जगत्त्वमेवेति वस्त्वेव सिद्धिमेत्विति याच्ञा तत्रापि याच्ञैव ॥ ११.२ ॥ त्रिभुवनाधिपतित्वमपीह यत्तृणमिव प्रतिभाति भवज्जुषः किमिव तस्य फलं शुभकर्मणो भवति नाथ भवत्स्मरणादृते ॥ ११.३ ॥ येन नैव भवतोऽस्ति विभिन्नं किञ्चनापि जगतां प्रभवश्च त्वद्विजृम्भितमतोऽद्भुतकर्मस्वप्युदेति न तव स्तुतिबन्धः ॥ ११.४ ॥ त्वन्मयोऽस्मि भवदर्चननिष्ठः सर्वदाहमिति चाप्यविरामम् भावयन्नपि विभो स्वरसेन स्वप्नगोऽपि न तथा किमिव स्याम् ॥ ११.५ ॥ ये मनागपि भवच्चरणाब्जोद्भूतसौरभलवेन विमृष्टः तेषु विस्रमिव भवति समस्तं भोगजातममरैरपि मृग्यम् ॥ ११.६ ॥ हृदि ते न तु विद्यतेऽन्यदन्यद्वचने कर्मणि चान्यदेव शंभो परमार्थसतोऽप्यनुग्रहो वा यदि वा निग्रह एक एव कार्यः ॥ ११.७ ॥ मूढोऽस्मि दुःखकलितोऽस्मि जरादिदोषभीतोऽस्मि शक्तिरहितोऽस्मि तवाश्रितोऽस्मि शम्भो तथा कलय शीघ्रमुपैमि येन सर्वोत्तमां धुरमपोज्झितदुःखमार्गः ॥ ११.८ ॥ त्वत्कर्णदेशम धिशय्य महार्घभावमाक्रन्दितानि मम तुच्छतराणि यान्ति वंशान्तरालपतितानि जलैकदेशखण्डानि मौक्तिकमणित्वमिवोद्वहन्ति ॥ ११.९ ॥ किमिव च लभ्यते बत न तैरपि नाथ जनैः क्षणमपि कैतवादपि च ये तव नाम्नि रताः शिशिरमयूखशेखर तथा कुरु येन मम क्षतमरणोऽणिमादिकमुपैमि यथा विभवम् ॥ ११.१० ॥ शम्भो शर्व शशङ्कशेखर शिव त्र्यक्षाक्षमालाधर श्रीमन्नुग्रकपाललाञ्छन लसद्भीमत्रिशूलायुध कारुण्याम्बुनिधे त्रिलोकरचनाशीलोग्रशक्त्यात्मक श्रीकण्ठाशु विनाशयाशुभभरानाधत्स्वसिद्धिं पराम् ॥ ११.११ ॥ तत्किं नाथ भवेन्न यत्र भगवान्निर्मातृतामश्नुते भावः स्यात्किमु तस्य चेतनवतो नाशास्ति यं शङ्करः इत्थं ते परमेश्वराक्षतमहाशक्तेः सदा संश्रितः संसारेऽत्र निरन्तराधिविधुरः क्लिश्याम्यहं केवलम् ॥ ११.१२ ॥ यद्यप्यत्र वरप्रदोद्धततमाः पीडाजरामृत्यव एते वा क्षणमासतां बहुमतः शब्दादिरेवास्थिरः तत्रापि स्पृहयामि सन्ततसुखाकाङ्क्षी चिरं स्थास्नवे भोगास्वादयुतत्वदङ्घ्रिकमलध्यानाग्र्य जीवातवे ॥ ११.१३ ॥ हे नाथ प्रणतार्तिनाशनपटो श्रेयोनिधे धूर्जटे दुःखैकायतनस्य जन्ममरणत्रस्तस्य मे साम्प्रतम् तच्चेष्टस्व यथा मनोज्ञविषयास्वादप्रदा उत्तमा जीवन्नेव समश्नुवेऽहमचलाः सिद्धीस्त्वदर्चापरः ॥ ११.१४ ॥ नमो मोहमहाध्वान्तध्वंसनानन्यकर्मणे सर्वप्रकाशातिशयप्रकाशायेन्दुलक्ष्मणे ॥ ११.१५ ॥ रहस्यनिर्देशनाम द्वादशं स्तोत्रम् सहकारि न किञ्चिदिष्यते भवतो न प्रतिबन्धकं दृषि भवतैव हि सर्वमाप्लुतं कथमद्यापि तथापि नेक्षसे ॥ १२.१ ॥ अपि भावगणादपीन्द्रियप्रचयादप्यवबोधमध्यतः प्रभवन्तमपि स्वतः सदा परिपश्येयमपोढविश्वकम् ॥ १२.२ ॥ कथं ते जायेरन् कथमपि च ते दर्शनपथं व्रजेयुः केनापि प्रकृतिमहताङ्केन खचितः तथोत्थायोत्थाय स्थलजलतृणादेरखिलतः पदार्थद्यान्सृष्टिस्रवदमृतपूरैर्(?) विकिरसि ॥ १२.३ ॥ साक्षत्कृत भवद्रूपप्रसृतामृततर्पिताः उन्मूलिततृषो मत्ता विचरन्ति यथारुचि ॥ १२.४ ॥ न तदा न सदा न चैकदेत्यपि सा यत्र न कालधीर्भवेत् तदिदं भवदीयदर्शनं न च नित्यं न च कथ्यतेऽन्यथा ॥ १२.५ ॥ त्वद्विलोकनसमुत्कचेतसो योगसिद्धिरियती सदास्तु मे यद्विशेयमभिसन्धिमात्रतस्त्वत्सुधासदनमर्चनाय ते ॥ १२.६ ॥ निर्विकल्पभवदीयदर्शनप्रप्तिफुल्लमनसां महात्मनाम् उल्लसन्ति विमलानि हेलया चेष्टितानि च वचांसि च स्फुटम् ॥ १२.७ ॥ भवन्भवदीयपादयोर्निवसन्नन्तर एव निर्भयः भवभूमिषु तासु तास्वहं प्रभुमर्चेयमनर्गलक्रियः ॥ १२.८ ॥ भवदङ्घ्रिसरोरुहोदरे परिलीनो गलितपरैषणः अतिमात्रमधूपयोगतः परितृप्तो विचरेयमिच्छया ॥ १२.९ ॥ यस्य दम्भादिव भवत्पूजासङ्कल्प उत्थितः तस्याप्यवश्यमुदितं सन्निधानं तवोचितम् ॥ १२.१० ॥ भगवन्नितरानपेक्षिणा नितरामेकरसेन चेतसा सुलभं सकलोपशायिनं प्रभुमातृप्ति पिबेयमस्मि किम् ॥ १२.११ ॥ त्वया निराकृतं सर्वं हेयमेतत्तदेव तु त्वन्मयं समुपादेयमित्ययं सारसंग्रहः ॥ १२.१२ ॥ भवतोऽन्तरचारि भावजातं प्रभुवन्मुख्यतयैव पूजितं तत् भवतो बहिरप्यभावमात्रा कथमीशान् भवेत्समर्च्यते वा ॥ १२.१३ ॥ निःशब्दं निर्विकल्पं च निर्व्याक्षेपमथानिसम् क्षोभेऽप्यध्यक्षमी क्षेयं त्र्यक्ष त्वामेव सर्वतः ॥ १२.१४ ॥ प्रकटय निजधाम देव यस्मिंस्त्वमसि सदा परमेश्वरीसमेतः प्रभुचरणरजःसमानकक्ष्याः किमविश्वासपदं भान्ति भृत्याः ॥ १२.१५ ॥ दर्शनपथमुपयातोऽप्यपसरसि कुतो ममेश भृत्यस्य क्षणमात्रकमिह न भवसि कस्य न जन्तोर्दृशोर्विषयः ॥ १२.१६ ॥ ऐक्यसंविदमृताच्छधारया सन्ततप्रसृतया कदा विभो प्लावनात्परमभेदमानयंस्त्वां निजं च वपुराप्नुयां मुदम् ॥ १२.१७ ॥ अहमित्यमुतोऽवरुद्धलोकाद्भवदीयात्प्रतिपत्तिसारतो मे अणुमात्रकमेव विश्वनिष्ठं घटतां येन भवेयमर्चिता ते ॥ १२.१८ ॥ अपरिमितरूपमहं तं तं भावं प्रतिक्षणं पश्यन् त्वामेव विश्वरूपं निजनाथं साधु पश्येयम् ॥ १२.१९ ॥ भवदङ्गगतं तमेव कस्मान्न मनः पर्यटतीष्टमर्थमर्थम् प्रकृतिक्षतिरस्ति नो तथास्य मम चेच्छा परिपूर्यते परैव ॥ १२.२० ॥ शतशः किल ते तवानुभावाद्भगवन् केऽप्यमुनैव चक्षुषा ये अपि हालिकचेष्टया चरन्तः परिपश्यन्ति भवद्वपुः सदाग्रे ॥ १२.२१ ॥ न सा मतिरुदेति या न भवति त्वदिच्छामयी सदा शुभमथेतरद्भगवतैवमाचर्यते अतोऽस्मि भवदात्मको भुवि यथा तथा सञ्चरन् स्थि तोऽनिशमबाधितत्वदमलङ्घ्रिपूजोत्सवः ॥ १२.२२ ॥ भवदीयगभीरभाषितेषु प्रतिभा सम्यगुदेतु मे पुरोऽतः तदनुष्ठितशक्तिरप्यतस्तद्भवदर्चाव्यसनं च निर्विरामम् ॥ १२.२३ ॥ व्यवहारपदेऽपि सर्वदा प्रतिभात्वर्थकलाप एष माम् भवतोऽवयवो यथा न तु स्वत एवादरणीयतां गतः ॥ १२.२४ ॥ मनसि स्वरसेन यत्र तत्र प्रचरत्यप्यहमस्य गोचरेषु प्रसृतोऽप्यविलोल एव युष्मत्परिचर्याचतुरः सदा भवेयम् ॥ १२.२५ ॥ भगवन् भवदिच्छयैव दासस्तव जातोऽस्मि परस्य नात्र शक्तिः कथमेष तथापि वक्त्रबिम्बं तव पश्यामि न जातु चित्रमेतत् ॥ १२.२६ ॥ समुत्सुकास्त्वां प्रति ये भवन्तं प्रत्यर्थरूपादवलोकयन्ति तेषामहो किं तदुपस्थितं स्यात्किं साधनं वा फलितं भवेत्तत् ॥ १२.२७ ॥ भावा भावतया सन्तु भवद्भावेन मे भव तथा न किञ्चिदप्यस्तु न किञ्चिद्भवतोऽन्यथा ॥ १२.२८ ॥ यन्न किञ्चिदपि तन्न किञ्चिदप्यस्तु किञ्चिदपि किञ्चिदेव मे सर्वथा भवतु तावता भवान् सर्वतो भवति लब्धपूजितः ॥ १२.२९ ॥ संग्रहस्तोत्रनाम त्रयोदशं स्तोत्रम् संग्रहेन सुखदुःखलक्षणं मां प्रति स्थितमिदं शृणु प्रभो सौख्यमेष भवता समागमः स्वामिना विरह एव दुःखिता ॥ १३.१ ॥ अन्तरप्यतितरामणीयसी या त्वदप्रथनकालिकास्ति मे तामपीश परिमृज्य सर्वतः स्वं स्वरूपममलं प्रकाशय ॥ १३.२ ॥ तावके वपुषि विश्वनिर्भरे चित्सुधारसमये निरत्यये तिष्ठतः सततमर्चतः प्रभुं जीवितं मृतमथान्यदस्तु मे ॥ १३.३ ॥ ईश्वरोऽहमहमेव रूपवान् पण्डितोऽस्मि सुभगोऽस्मि कोऽपरः मत्समोऽस्ति जगतीति शोभते मानिता त्वदनुरागिणः परम् ॥ १३.४ ॥ देवदेव भवदद्वयामृताख्यातिसंहरणलब्धजन्मना तद्यथास्थितपदार्थसंविदा मां कुरुष्व चरणार्चनोचितम् ॥ १३.५ ॥ ध्यायते तदनु दृश्यते ततः स्पृश्यते च परमेश्वरः स्वयम् यत्र पूजनमहोत्सवः स मे सर्वदास्तु भवतोऽनुभावतः ॥ १३.६ ॥ यद्यथास्थितपदार्थदर्शनं युष्मदर्चनमहोत्सवश्च यः युग्ममेतदितरेतराश्रयं भक्तिशालिषु सदा विजृम्भते ॥ १३.७ ॥ तत्तदिन्द्रियमुखेन सन्ततं युष्मदर्चनरसायनासवम् सर्वभावचषकेषु पूरितेष्वापिबन्नपि भवेयमुन्मदः ॥ १३.८ ॥ अन्यवेद्यमणुमात्रमस्ति न स्वप्रकाशमखिलं विजृम्भते यत्र नाथ भवतः पुरे स्थितं तत्र मे कुरु सदा तवार्चितुः ॥ १३.९ ॥ दासधाम्नि विनियोजितोऽप्यहं स्वेच्छयैव परमेश्वर त्वया दर्शनेन न किमस्मि पात्रितः पादसंवहनकर्मणापि वा ॥ १३.१० ॥ शक्तिपातसमये विचारणं प्राप्तमीश न करोषि कर्हिचित् अद्य मां प्रति किमागतं यतः स्वप्रकाशनविधौ विलम्बसे ॥ १३.११ ॥ तत्र तत्र विषये बहिर्विभात्यन्तरे च परमेश्वरीयुतम् त्वां जगत्त्रितयनिर्भरं सदा लोकयेय निजपाणिपूजितम् ॥ १३.१२ ॥ स्वामिसौधमभिसन्धिमात्रतो निर्विबन्धमधिरुह्य सर्वदा स्यां प्रसाद परमामृतासवापानकेलिपरिलब्धनिर्वृतिः ॥ १३.१३ ॥ यत्समस्तसुभगार्थवस्तुषु स्पर्शमात्रविधिना चमत्कृतिम् तां समर्पयति तेन ते वपुः पूजयन्त्यचलभक्तिशालिनः ॥ १३.१४ ॥ स्फारयस्यखिलमात्मना स्फुरन् विश्वमामृशसि रूपमामृशन् यत्स्वयं निजरसेन घुर्णसे तत्समुल्लसति भावमण्डलम् ॥ १३.१५ ॥ योऽविकल्पमिदमर्थमण्डलं पश्यतीश निखिलं भवद्वपुः स्वात्मपक्षपरिपूरिते जगत्यस्य नित्यसुखिनः कुतो भयम् ॥ १३.१६ ॥ कण्ठकोणविनिविष्टमीश ते कालकूटमपि मे महामृतम् अप्युपात्तममृतं भवद्वपुर्भेदवृत्ति यदि रोचते न मे ॥ १३.१७ ॥ त्वत्प्रलापमयरक्तगीतिकानि त्य युक्तवदनोपशोभितः स्यामथापि भवदर्चनक्रियाप्रेयसीपरिगताशयः सदा ॥ १३.१८ ॥ ईहितं न बत पारमेश्वरं शक्यते गणयितुं तथा च मे दत्तमप्यमृतनिर्भरं वपुः स्वं न पातुमनुमन्यते तथा ॥ १३.१९ ॥ त्वामगाधमविकल्पमद्वयं स्वं स्वरूपमखिलार्थघस्मरम् आविशन्नहमुमेश सर्वदा पूजयेयमभिसंस्तुवीय च ॥ १३.२० ॥ जयस्तोत्रनाम चतुर्दशं स्तोत्रम् जयलक्ष्मीनिधानस्य निजस्य स्वामिनः पुरः जयोद्घोषणपीयूषरसमास्वादये क्षणम् ॥ १४.१ ॥ जयैकरुद्रैकशिव महादेव महेश्वर पार्वतीप्रणयिञ्शर्व सर्वगीर्वाणपूर्वज ॥ १४.२ ॥ जय त्रैलोक्यनाथैकलाञ्छनालिकलोचन जय पीतर्तलोकार्तिकालकूटाङ्ककन्धर ॥ १४.३ ॥ जय मूर्तत्रिशक्त्यात्मिशतशूलोल्लसत्कर जयेच्छामात्रसिद्दार्थपूजार्हचरणाम्बुज ॥ १४.४ ॥ जय शोभशतस्यन्दिलोकोत्तरवपुर्धर जयैकजटिकाक्षीणगङ्गाकृत्यात्तभस्मक ॥ १४.५ ॥ जय क्षीरोदपर्यस्तज्योत्स्नाच्छायानुलेपन जयेश्वराङ्गसङ्गोत्थरत्नकान्ताहिमण्डन ॥ १४.६ ॥ जयाक्षयैकशीतांशुकलासदृशसंश्रय जय गङ्गासदार्ब्धविश्वैश्वर्याभिषेचन ॥ १४.७ ॥ जयाधराङ्गसंस्पर्शपावनीकृतगोकुल जय भक्तिमदाबद्धगोष्ठीनियतसन्निधे ॥ १४.८ ॥ जय स्वेच्छातपोदेशविप्रलम्भितबालिश जय गौरीपरिष्वङ्गयोग्यसौभाग्यभाजन ॥ १४.९ ॥ जय भक्तिरसार्द्रार्द्रभावोपायनलम्पट जय भक्तिमदोद्दामभक्तवाङ्नृत्ततोषित ॥ १४.१० ॥ जय ब्रह्मादिदेवेशप्रभावप्रभवव्यय जयलोकेश्वरश्रेणिशिरोविधृतशासन ॥ १४.११ ॥ जयसर्वजगन्न्यस्तस्वमुद्राव्यक्तवैभव जयात्मदानपर्यन्तविश्वेश्वरमहेश्वर ॥ १४.१२ ॥ जय त्रैलोक्यसर्गेच्छावसरासद्द्वितीयक जयैश्वर्यभरोद्वाहदेवीमात्रसहायक ॥ १४.१३ ॥ जयाक्रमसमाक्रान्तसमस्तभुवनत्रय जयाविगीतमाबालगीयमानेश्वरध्वने ॥ १४.१४ ॥ जयानुकम्पादिगुणानपेक्षसहजोन्नते जय भीष्ममहामृत्युघटनापूर्वभैरव ॥ १४.१५ ॥ जय विश्वक्षयोच्चण्डक्रियानिष्परिपन्थिक जय श्रेयःशतगुणानुगनामानुकीर्तन ॥ १४.१६ ॥ जय हेलावितीर्नैतदमृताकरसागर जय विश्वक्षयक्षेपिक्षणकोपाशुशुक्षणे ॥ १४.१७ ॥ जय मोहान्धकारान्धजीवलोकैकदीपक जय प्रसुप्तजगतीजागरूकाधिपूरुष ॥ १४.१८ ॥ जय देहाद्रिकुञ्जान्तर्निकूजञ्जीवजीवक जय सन्मानसव्योमविलासिवरसारस ॥ १४.१९ ॥ जय जाम्बूनदोदग्रधातूद्भवगिरीश्वर जय पापिषु निन्दोल्कापातनोत्पातचन्द्रमः ॥ १४.२० ॥ जय कष्टतपःक्लिष्टमुनिदेवदुरासद जय सर्वदशारूढभक्तिमल्लोकलोकित ॥ १४.२१ ॥ जय स्वसम्पत्प्रसरपत्रीकृतनिजाश्रित जय प्रपन्नजनतालालनैकप्रयोजन ॥ १४.२२ ॥ जय सर्गस्थितिध्वंसकारणैकावदानक जय भक्तिमदालोललीलोत्पलमगोत्सव ॥ १४.२३ ॥ जय जयभाजन जय जितजन्मजरामरण जय जगज्ज्येष्ठ जय जय जय जय जय जय जय जय जय जय जय जय जय त्र्यक्ष ॥ १४.२४ ॥ भक्तिस्तोत्रनाम पञ्चदशं त्रिमलक्षालिनो ग्रन्थाः सन्ति तत्पारगास्तथा योगिनः पण्डिताः स्वस्थास्त्वद्भक्ता एव तत्त्वतः ॥ १५.१ ॥ मायीयकालनियतिरागाद्याहारतर्पिताः चरन्ति सुखिनो नाथ भक्तिमन्तो जगत्तटे ॥ १५.२ ॥ रुदन्तो वा हसन्तो वा त्वामुच्चैः प्रलपन्त्यमी भक्ताः स्तुतिपदोच्चारोपचाराः पृथगेव ते ॥ १५.३ ॥ न विरक्तो न चापीशो मोक्षाकाङ्क्षी त्वदर्चकः भवेयमपि तूद्रिक्तभक्त्यासवरसोन्मदः ॥ १५.४ ॥ बाह्यं हृदय एवान्तरभिहृत्यैव योऽर्चति त्वामीश भक्तिपीयूषरसपूरैर्नमामि तम् ॥ १५.५ ॥ धर्माधर्मात्मनोरन्तः क्रिययोर्ज्ञानयोस्तथा सुखदुःखात्मनोर्भक्ताः किमप्यास्वादयन्त्यहो ॥ १५.६ ॥ चराचरपितः स्वामिनप्यन्धा अपि कुष्ठिनः शोभन्ते परमुद्दामभवद्भक्तिविभूषणाः ॥ १५.७ ॥ शिलोञ्छपिच्छकशिपुविच्छायाङ्गा अपि प्रभो भवद्भक्तिमहोष्मणो राजराजमपीशते ॥ १५.८ ॥ सुधार्द्रायां भवद्भक्तौ लुठताप्यारुरुक्षुणा चेतसैव विभोऽर्चन्ति केचित्त्वामभितः स्थिताः ॥ १५.९ ॥ रक्षणीयं वर्धनीयं बहुमान्यमिदं प्रभो संसारदुर्गतिहरं भवद्भक्तिमहाधनम् ॥ १५.१० ॥ नाथ ते भक्तजनता यद्यपि त्वयि रागिणी तथापीर्ष्यां विहायास्यास्तुष्टास्तु स्वामिनी सदा ॥ १५.११ ॥ भवद्भावः पुरो भावी प्राप्ते त्वद्भक्तिसम्भवे लब्धे दुग्धमहाकुम्भे हता दधनि गृध्नुता ॥ १५.१२ ॥ किमियं न सिद्धिरतुला किं वा मुख्यं न सौख्यमास्रवति भक्तिरुपचीयमाना येयं शम्भोः सदातनी भवति ॥ १५.१३ ॥ मनसि मलिने मदीयेमग्ना त्वद्भक्तिमणिलता कष्टम् न निजानपि तनुते तानपौरुषेयान् स्वसम्पदुल्लासान् ॥ १५.१४ ॥ भक्तिर्भगवति भवति त्रिलोकनाथे ननूत्तमा सिद्धिः किं त्वणिमादिकविरहात्सैव न पूर्णेति चिन्ता मे ॥ १५.१५ ॥ बाह्यतोऽन्तरपि चोत्कटोन्मिषत्त्र्यम्बकस्तवकसौरभाः शुभाः वासयन्त्यपि विरुद्धवासनान् योगिनो निकटवासिनोऽखिलान् ॥ १५.१६ ॥ ज्योतिरस्ति कथयापि न किं चिद्विश्वमप्यतिसुषुप्तमशेषम् यत्र नाथ शिवरात्रिपदेऽस्मिन्नित्यमर्चयति भक्तजनस्त्वाम् ॥ १५.१७ ॥ सत्त्वं सत्यगुणे शिवे भगवति स्फारीभवत्वर्चने चूडायां विलसन्तु शङ्करपदप्रोद्यद्रजःसङ्चयाः रागादिस्मृतिवासनामपि समुच्छेत्तुं तमो जृम्भतां शम्भो मे भवतात्त्वदात्मविलये त्रैगुण्यवर्गोऽथवा ॥ १५.१८ ॥ संसाराध्वा सुदूरः खरतरविविधव्याधिदग्धाङ्गयष्टिः भोगा नैवोपभुक्ता यदपि सुखमभूज्जातु नन्नो चिराय इत्थं व्यर्थोऽस्मि जातः शशिधरचरणाक्रान्तिकान्तोत्तमाङ्गस्त्वद्भक्तश्चेति तन्मे कुरु सपदि महासम्पदो दीर्घदीर्घाः ॥ १५.१९ ॥ पाशानुद्भेदनाम षोडशं स्तोत्रम् न किञ्चिदेव लोकानां भवदावरणं प्रति वर्{यत्किं चिदेव भूतानांें चित्णरेस्वरपरीक्सा} न किञ्चिदेव भक्तानां भवदावरणं प्रति ॥ १६.१ ॥ अप्युपायक्रमप्राप्यः सङ्कुलोऽपि विशेषणैः भक्तिभाजां भवानात्मा सकृच्छुद्धोऽवभासते ॥ १६.२ ॥ जयन्तोऽपि हसन्त्येते जिता अपि हसन्ति च भवद्भक्तिसुधापानमत्ताः केऽप्येव ये प्रभो ॥ १६.३ ॥ शुष्ककं मैव सिद्धेय मैव मुच्येय वापि तु स्वादिष्ठपरकाष्टाप्तत्वद्भक्तिरसनिर्भरः ॥ १६.४ ॥ यथैवज्ञातपूर्वोऽयं भवद्भक्तिरसो मम घटितस्तद्वदीशान स एव परिपुष्यतु ॥ १६.५ ॥ सत्येन भगवन्नान्यः प्रार्थनाप्रसरोऽस्ति मे केवलं स तथा कोऽपि भक्त्यावेशोऽस्तु मे सदा ॥ १६.६ ॥ भक्तिक्षीवोऽपि कुप्येयं भवायानुशयीय च तथा हसेयमुद्यां च रटेयं च शिवेत्यलम् ॥ १६.७ ॥ विषमस्थोऽपि स्वस्थोऽपि रुदन्नपि हसन्नपि गम्भीरोऽपि विचित्तोऽपि भवेयं भक्तितः प्रभो ॥ १६.८ ॥ भक्तानां नास्ति संवेद्यं त्वदन्तर्यदि वा बहिः चिद्धर्मा यत्र न भवान्निर्विकल्पः स्थितः स्वयम् ॥ १६.९ ॥ भक्ता निन्दानुकरेऽपि तवामृतकणैरिव हृष्यन्त्येवान्तराविद्धास्तीक्ष्णरोमाञ्चसूचिभिः ॥ १६.१० ॥ दुःखापि वेदना भक्तिमतां भोगाय कल्पते येषां सुधार्द्रा सर्वैव संवित्त्वच्चन्द्रिकामयी ॥ १६.११ ॥ यत्र तत्रोपरुद्धानां भक्तानां बहिरन्तरे निर्व्याजं त्वद्वपुःस्पर्शरसास्वादसुखं समम् ॥ १६.१२ ॥ तवेश भक्तेरर्चायां दैन्यांशं द्वयसंश्रयम् विलुप्यास्वादयन्त्येके वपुरच्छं सुधामयम् ॥ १६.१३ ॥ भ्रान्तास्तीर्थदृशो भिन्ना भ्रान्तेरेव हि भिन्नता निष्प्रतिद्वन्द्वि वस्त्वेकं भक्तानां त्वं तु राजसे ॥ १६.१४ ॥ मानावमानरागादिनिष्पाकविमलं मनः यस्यासौ भक्तिमांल्लोकतुल्यशीलः कथं भवेत् ॥ १६.१५ ॥ रागद्वेषन्धकारोऽपि येषां भक्तित्विषा जितः तेषां महीयसामग्रे कतमे ज्ञानशालिनः ॥ १६.१६ ॥ यस्य भक्तिसुधास्नानपानादिविधिसाधनम् तस्य प्रारब्धमध्यान्तदशासूच्चैः सुखासिका ॥ १६.१७ ॥ कीर्त्यश्चिन्तापदं मृग्यः पूज्यो येन त्वमेव तत् भवद्भक्तिमतां श्लाघ्या लोकयात्रा भवन्मयी ॥ १६.१८ ॥ मुक्तिसंज्ञा विपक्वाया भक्तेरेव त्वयि प्रभो तस्यामाद्यदशारूढा मुक्तकल्पा वयं ततः ॥ १६.१९ ॥ दुःखागमोऽपि भूयान्मे त्वद्भक्तिभरितात्मनः त्वत्पराची विभो मा भूदपि सौख्यपरम्परा ॥ १६.२० ॥ त्वं भक्त्या प्रीयसे भक्तिः प्रीते त्वयि च नाथ यत् तदन्योन्याश्रयं युक्तं यथा वेत्थ त्वमेव तत् ॥ १६.२१ ॥ साकारो वा निराकरो वान्तर्वा बहिरेव वा भक्तिमत्तात्मनां नाथ सर्वथासि सुधामयः ॥ १६.२२ ॥ अस्मिन्नेव जगत्यन्तर्भवद्भक्तिमतः प्रति हर्षप्रकाशनफलमन्यदेव जगत्स्थितम् ॥ १६.२३ ॥ गुह्ये भक्तिः परे भक्तिर्भक्तिर्विश्वमहेश्वरे त्वयि शम्भौ शिवे देव भक्तिर्नाम किमप्यहो ॥ १६.२४ ॥ भक्तिर्भक्तिः परे भक्तिर्भक्तिर्नाम समुत्कटा तारं विरौमि यत्तीव्रा भक्तिर्मेऽस्तु परं त्वयि ॥ १६.२५ ॥ यतोऽस्मि सर्वशोभानां प्रसवावनिरीश तत् त्वयि लग्नमनर्घं स्याद्रत्नं वा यदि वा तृणम् ॥ १६.२६ ॥ आवेदकादा च वेद्याद्येषां संवेदनाध्वनि भवता न वियोगोऽस्ति ते जयन्ति भवज्जुषः ॥ १६.२७ ॥ संसारसदसो बाह्ये कैश्चित्त्वं परिरभ्यसे स्वामिन् परैस्तु तत्रैव ताम्यद्भिस्त्यक्तयन्त्रणैः ॥ १६.२८ ॥ पानाशनप्रसाधनसम्भुक्तसमस्तविश्वया शिवया प्रलयोत्सवसरभसया दृढमुपगूढं शिवं वन्दे ॥ १६.२९ ॥ परमेश्वरता जयत्यपूर्वा तव विश्वेश यदीशितव्यशून्या अपरापि तथैव ते ययेदं जगदाभाति यथा तथा न भाति ॥ १६.३० ॥ दिव्यक्रीडाबहुमाननाम सप्तदसं स्तोत्रम् अहो कोऽपि जयत्येष स्वादुः पूजामहोत्सवः यतोऽमृतरसास्वादमश्रूण्यपि ददत्यलम् ॥ १७.१ ॥ व्यापाराः सिद्धिदाः सर्वे ये त्वत्पूजापुरःसराः भक्तानां त्वन्मयाः सर्वे स्वयं सिद्धय एव ते ॥ १७.२ ॥ सर्वदा सर्वभावेषु युगपत्सर्वरूपिणम् त्वामर्चयन्त्यविश्रन्तं ये ममैतेऽधिदेवताः ॥ १७.३ ॥ ध्यानायसतिरस्कारसिद्धस्त्वत्स्पर्शनोत्सवः पूजाविधिरिति ख्यातो भक्तानां स सदास्तु मे ॥ १७.४ ॥ भक्तानां समतासारविषुवत्समयः सदा त्वद्भावरसपीयूषरसेन्नैषां सदार्चनम् ॥ १७.५ ॥ यस्यानारम्भपर्यन्तौ न च कालक्रमः प्रभो पूजात्मासौ क्रिया तस्याः कर्तारस्त्वज्जुषः परम् ॥ १७.६ ॥ ब्रह्मादीनामपीशास्ते ते च सौभाग्यभागिनः येषां स्वप्नेऽपि मोहेऽपि स्थितस्त्वत्पूजनोत्सवः ॥ १७.७ ॥ जपतां जुह्वतां स्नातां ध्यायतां न च केवलम् भक्तानां भवदभ्यर्चामहो यावद्यदा तदा ॥ १७.८ ॥ भवत्पूजासुधास्वादसम्भोगसुखिनः सदा इन्द्रादीनामथ ब्रह्ममुख्यानामस्ति कः समः ॥ १७.९ ॥ जगत्क्षोभैकजनके भवत्पूजामहोत्सवे यत्प्राप्यं प्राप्यते किंचिद्भक्ता एव विदन्ति तत् ॥ १७.१० ॥ त्वद्धाम्नि चिन्मये स्थित्वा षट्त्रिंशत्तत्त्वकर्मभिः कायवाक्चित्तचेष्टाद्यैरर्चये त्वां सदा विभो ॥ १७.११ ॥ भवत्पूजामयासङ्गसम्भोगसुखिनो मम प्रयातु कालः सकलोऽप्यनन्तोऽपीयदर्थये ॥ १७.१२ ॥ भवत्पूजामृतरसाभोगलम्पटत विभो विवर्धतामनुदिनं सदा च फलतां मम ॥ १७.१३ ॥ जगद्विलयसञ्जातसुधैकरसनिर्भरे त्वदब्धौ त्वां महात्मानमर्चन्नासीय सर्वदा ॥ १७.१४ ॥ अशेषवासनाग्रन्थिविच्छेदसरलं सदा मनो निवेद्यते भक्तैः स्वादु पूजाविधौ तव ॥ १७.१५ ॥ अधिष्ठायैव विषयानिमाः करणवृत्तयः भक्तानां प्रेषयन्ति स्वत्पूजार्थममृतासवम् ॥ १७.१६ ॥ भक्तानां भक्तिसंवेगमहोष्मविवशात्मनाम् कोऽन्यो निर्वाणहेतुः स्यात्त्वत्पूजामृतमज्जनात् ॥ १७.१७ ॥ सततं त्वत्पदाभ्यर्चासुधापानमहोत्सवः त्वत्प्रसादैकसम्प्राप्तिहेतुर्मे नाथ कल्पताम् ॥ १७.१८ ॥ अनुभूयासमीशान प्रतिकर्म क्षणात्क्षणम् भवत्पूजामृतापानमदास्वादमहामुदम् ॥ १७.१९ ॥ दृष्टर्थ एव भक्तानां भवत्पूजामहोद्यमः तदैव यदसम्भाव्यं सुखमास्वादयन्ति ते ॥ १७.२० ॥ यावन्न लब्धस्त्वत्पूजासुधास्वादमहोत्सवः तावन्नास्वादितो मन्ये लवोऽपि सुखसम्पदः ॥ १७.२१ ॥ भक्तानां विषयन्वेषाभासायासाद्विनैव सा अयत्नसिद्धं त्वद्धामस्थितिः पूजासु जायते ॥ १७.२२ ॥ न प्राप्यमस्ति भक्तनां नाप्येषामस्ति दुर्लभम् केवलं विचरन्त्येते भवत्पूजामदोन्मदाः ॥ १७.२३ ॥ अहो भक्तिभरोदारचेतसां वरद त्वयि स्लाघ्यः पूजाविधिः कोऽपि यो न याच्ञाकलंकितः ॥ १७.२४ ॥ का न शोभा न को ह्लादः का समृद्धिर्न वापरा को वा न मोक्षः कोऽप्येष महादेवो यदर्च्यते ॥ १७.२५ ॥ अन्तरुल्लसदच्छाच्छभक्तिपीयूषपोषितम् भवत्पूजोपयोगाय शरीरमिदमस्तु मे ॥ १७.२६ ॥ त्वत्पादपूजासम्भोगपरतन्त्रः सदा विभो भूयासं जगतामीश एकः स्वच्छन्दचेष्टितः ॥ १७.२७ ॥ त्वद्ध्यानदर्शनस्पर्शतृषि केषामपि प्रभो जायते शीतलस्वादु भवत्पूजामहासरः ॥ १७.२८ ॥ यथा त्वमेव जगतः पूजासम्भोगभाजनम् तथेश भक्तिमानेव पूजासम्भोगभाजनम् ॥ १७.२९ ॥ कोऽप्यसौ जयति स्वामिन् भवत्पूजामहोत्सवः षट्त्रिंशतोऽपि तत्त्वानां क्षोभो यत्रोल्लसत्यलम् ॥ १७.३० ॥ नमस्तेभ्यो विभो येषां भक्तिपीयूषवारिणा पूज्यान्येव भवन्ति त्वत्पूजोपकरणान्यपि ॥ १७.३१ ॥ पूजारम्भे विभो ध्यात्वा मन्त्राधेयां त्वदात्मताम् स्वात्मन्येव परे भक्ता मान्ति हर्षेण न क्वचित् ॥ १७.३२ ॥ राज्यलाभादिवोत्फुल्लैः कैश्चित्पूजामहोत्सवे सुधासवेन सकला जगती संविभज्यते ॥ १७.३३ ॥ पूजामृतापानमयो येषां भोगः प्रतिक्षणम् किं देवा उत मुक्तास्ते किं वा केऽप्येव ते जनाः ॥ १७.३४ ॥ पूजोपकरणीभूतविश्ववेशेन गौरवम् अहो किमपि भक्तानां किमप्येव च लाघवम् ॥ १७.३५ ॥ पूजामयाक्षविक्षेपक्षोभादेवामृतोद्गमः भक्तानां क्षीरजलधिक्षोभादिव दिवौकसाम् ॥ १७.३६ ॥ पूजां के चन मन्यन्ते धेनुं कामदुघामिव सुधाधाराधिकरसां धयन्त्यन्तर्मुखाः परे ॥ १७.३७ ॥ भक्तानामक्षविक्षेपोऽप्येष संसारसंमतः उपनीय किमप्यन्तः पुष्णात्यर्चामहोत्सवम् ॥ १७.३८ ॥ भक्तिक्षोभवशादीश स्वात्मभूतेऽर्चनं त्वयि चित्रं दैन्याय नो यावद्दीनतायाः परं फलम् ॥ १७.३९ ॥ उपचारपदं पूजा केषां चित्त्वत्पदाप्तये भक्तानां भवदैकात्म्यनिर्वृत्तिप्रसरस्तु सः ॥ १७.४० ॥ अप्यसम्बद्धरूपार्चाभक्त्युन्मादनिरर्गलैः वितन्यमाना लभते प्रतिष्ठां त्वयि कामपि ॥ १७.४१ ॥ स्वादुभक्तिरसास्वादस्तब्धीभूतमनश्च्युताम् शम्भो त्वमेव ललितः पूजानां किल भाजनम् ॥ १७.४२ ॥ परिपूर्णानि शुद्धानि भक्तिमन्ति स्थिराणि च भवत्पूजाविधौ नाथ साधनानि भवन्तु मे ॥ १७.४३ ॥ अशेषपूजासत्कोशे त्वत्पूजाकर्मणि प्रभो अहो करणवृन्दस्य कापि लक्ष्मीर्विजृम्भते ॥ १७.४४ ॥ एषा पेशलिमा नाथ तवैव किल दृश्यते विश्वेश्वरोऽपि भृत्यैर्यदर्च्यसे यश्च लभ्यसे ॥ १७.४५ ॥ सदामुर्त्तादमूर्त्ताद्वा भावाद्यद्वाप्यभावतः उत्थेयान्मे प्रशस्तस्य भवत्पूजामहोत्सवः ॥ १७.४६ ॥ कामक्रोधाभिमानैस्त्वामुपहरीकृतैः सदा येऽर्चयन्ति नमस्तेभ्यस्तेषां तुष्टोऽस्मि तत्त्वतः ॥ १७.४७ ॥ जयत्येष भवद्भक्तिभाजां पूजाविधिः परः यस्तृणैः क्रियमानोऽपि रत्नैरेवोपकल्पते ॥ १७.४८ ॥ आविष्कारनाम अष्टादशं स्तोत्रम् जगतोऽन्तरतो भवन्तमाप्त्वा पुनरेतद्भवतोऽन्तराल्लभन्ते जगदीश तवैव भक्तिभाजो न हि तेषामिह दूरतोऽस्ति किञ्चित् ॥ १८.१ ॥ क्वचिदेव भवान् क्वचिद्भवानी सकलार्थक्रमगर्भिणी प्रधाना परमार्थपदे तु नैव देव्या भवतो नापि जतत्त्रयस्य भेदः ॥ १८.२ ॥ नो जानते सुभगमप्यवलेपवन्तो लोकाः प्रयत्नसुभगा निखिल हि भावाः चेतः पुनर्यदिदमुद्यतमप्यवैति नैवात्मरूपमिह हा तदहो हतोऽस्मि ॥ १८.३ ॥ भवन्मयस्वात्मनिवासलब्धसम्पद्भराभ्यर्चितयुष्मदङ्घ्रिः न भोजनाच्छादनमप्यजस्रमपेक्षते यस्तमहं नतोऽस्मि ॥ १८.४ ॥ सदा भवद्देहनिवासस्वस्थोऽप्यन्तः परं दह्यत एष लोकः तवेच्छया तत्कुरु मे यथात्र त्वदर्चनानन्दमयो भवेयम् ॥ १८.५ ॥ स्वरसोदितयुष्मदङ्घ्रिपद्मद्वयपूजामृतपानसक्तचित्तः सकार्थचयेष्वहं भवेयं सुखसंस्पर्शनमात्रलोकयात्रः ॥ १८.६ ॥ सकलव्यवहारगोचरे स्फुटमन्तः स्पुरति त्वयि प्रभो उपयान्त्यपयान्ति चानिशं मम वस्तूनि विभान्तु सर्वदा ॥ १८.७ ॥ सततमेव तवैव पुरेऽथवाप्यरहितो विचरेयमहं त्वया क्षणलवोऽप्यथ मा स्म भवेत्स मे न विजये ननु यत्र भवन्मयः ॥ १८.८ ॥ भवदङ्गपरिस्रवत्सुशीतामृतपूरैर्भरिते समन्ततोऽपि भवदर्चनसम्पदेह भक्तास्तव संसारसरोऽन्तरे चरन्ति ॥ १८.९ ॥ महामन्त्रतरुच्छायाशीतले त्वन्महावने निजात्मनि सदा नाथ वसेयं तव पूजकः ॥ १८.१० ॥ प्रतिवस्तु समस्तजीवतः प्रतिभासि प्रतिभामयो यथा मम नाथ तथा पुरः प्रथां व्रज नेत्रत्रयशूलशोभितः ॥ १८.११ ॥ अभिमानचरूपहारतो ममताभक्तिभरेण कल्पितात् परितोषगतः कदा भवान्मम सर्वत्र भवेद्दृशः पदम् ॥ १८.१२ ॥ निवसन्परमामृताब्धिमध्ये भवदर्चाविधिमात्रमग्नचित्तः सकलं जनवृत्तमाचरेयं रसयन् सर्वत एव किञ्चनापि ॥ १८.१३ ॥ भवदीयमिहास्तु वस्तु तत्त्वं विवरीतुं क इवात्र पात्रमर्थे इदमेव हि नामरूपचेष्टाद्यसमं ते हरते हरोऽसि यस्मात् ॥ १८.१४ ॥ शान्तये न सुखलिप्सुता मनाग्भक्तिसम्भृतमदेषु तैः प्रभोः मोक्षमार्गणफलापि नार्थना स्मर्यते हृदयहारिणः पुरः ॥ १८.१५ ॥ जागरेतरदशाथवा परा यापि काचन मनागवस्थितेः भक्तिभाजनजनस्य साखिला त्वत्सनाथमनसो महोत्सवः ॥ १८.१६ ॥ आमनोऽक्षवलयस्य वृत्तयः सर्वतः शिथिलवृत्तयोऽपि ताः त्वामवाप्य दृढदीर्घसंविदो नाथ भक्तिधनसोष्मणां कथम् ॥ १८.१७ ॥ न च विभिन्नमसृज्यत किञ्चिदस्त्यथ सुखेतरदत्र न निर्मितम् अथ च दुःखि च भेदि च सर्वथाप्यसमविस्मयधाम नमोऽस्तु ते ॥ १८.१८ ॥ खरनिषेधखदामृतपूरणोच्छलितधौतविकल्पमलस्य मे दलितदुर्जयसंशयवैरिणस्त्वदवलोकनमस्तु निरन्तरम् ॥ १८.१९ ॥ स्फुटमविश मामथाविशेयं सततं नाथ भवन्तमस्मि यस्मात् रभसेन वपुस्तवैव साक्षात्परमासत्तिगतः समर्चयेयम् ॥ १८.२० ॥ त्वयि न स्तुतिशक्तिरस्ति कस्याप्यथवास्त्येव यतोऽतिसुन्दरोऽसि सततं पुनरर्थितं ममैतद्यदविश्रान्ति विलोकयेयमीशम् ॥ १८.२१ ॥ उद्योतनाभिधानमेकोनविंशं स्तोत्रम् प्रार्थनाभूमिकातीतविचित्रफलदायकः जयत्यपूर्ववृत्तान्तः शिवः सत्कल्पपादपः ॥ १९.१ ॥ सर्ववस्तुनि च यैकनिधानात्स्वात्मनस्त्वदखिलं किल लभ्यम् अस्य मे पुनरसौ निजा आत्मा न त्वमेव घटसे परमास्ताम् ॥ १९.२ ॥ ज्ञानकर्ममयचिद्वपुरात्मा सर्वथैष परमेश्वर एव स्याद्वपुस्तु निखिलेषु पदार्थेष्वेषु नाम न भवेत्किमुतान्यत् ॥ १९.३ ॥ विषमार्तिमुषानेन फलेन त्वद्दृगात्मना अभिलीय पथा नाथ ममास्तु त्वन्मयी गतिः ॥ १९.४ ॥ भवदमलचरणचिन्तारत्नलतालङ्कृता कदा सिद्धिः सिद्धजनमानसानां विस्मयजननी घटेत मम भवतः ॥ १९.५ ॥ कर्हि नाथ विमलं मुखबिम्बं तावकं समवलोकयितास्मि यत्स्रवत्यमृतपूरमपूर्वं यो निमज्जयति विश्वमशेषम् ॥ १९.६ ॥ ध्यातमात्रमुदितं तव रूपं कर्हि नाथ परमामृतपूरैः पूरयेत्त्वदविभेदविमोक्षाख्यातिदूरविवराणि सदा मे ॥ १९.७ ॥ त्वदीयानुत्तररसासङ्गसंत्यक्तचापलम् नाद्यापि मे मनो नाथ कर्हि स्यादस्तु शीघ्रतः ॥ १९.८ ॥ मा शुष्ककटुकान्येव परं सर्वाणि सर्वदा तवोपहृत्य लब्धानि द्वन्द्वान्यप्यापतन्तु मे ॥ १९.९ ॥ नाथ सांमुख्यमायान्तु विशुद्धास्तव रश्मयः यावत्कायमनस्तापतमोभिः परिलुप्यताम् ॥ १९.१० ॥ देव प्रसीद यावन्मे त्वन्मार्गपरिपन्थिकाः परमार्थमुषो वश्या भूयासुर्गुणतस्कराः ॥ १९.११ ॥ त्वद्भक्तिसुधासारैर्मानसमापूर्यतां ममाशु विभो यावदिमा उह्यन्तां निःशेषासारवासनाः प्लुत्वा ॥ १९.१२ ॥ मोक्षदशायां भक्तिस्त्वयि कुत इव मर्त्यधर्मिणोऽपि न सा राजति ततोऽनुरूपामारोपय सिद्धिभूमिकामज माम् ॥ १९.१३ ॥ सिद्धिलवलाभलुब्धं मामवलेपेन मा विभो संस्थाः क्षामस्त्वद्भक्तिमुखे प्रोल्लसदणिमादिपक्षतो मोक्षः ॥ १९.१४ ॥ दासस्य मे प्रसीदतु भगवानेतावदेव ननु याचे दाता त्रिभुवननाथो यस्य न तन्मादृशां दृशो विषयः ॥ १९.१५ ॥ त्वद्वपुःस्मृतिसुधारसपूर्णे मानसे तव पदाम्बुजयुग्मम् मामके विकसदस्तु सदैव प्रस्रवन्मधु किमप्यतिलोकम् ॥ १९.१६ ॥ अस्ति मे प्रभुरसौ जनकोऽथ त्र्यम्बकोऽथ जननी च भवानी न द्वितीय इह कोऽपि ममास्तीत्येव निर्वृततमो विचरेयम् ॥ १९.१७ ॥ चर्वनाभिधानं विम्शं स्तोत्रम् नथं त्रिभुवननाथं भूतिसितं त्रिनयनं त्रिशूलधरम् उपवीतीकृतभोगिनमिन्दुकलाशेखरं वन्दे ॥ २०.१ ॥ नौमि निजतनुविनिस्मरदंशुकपरिवेषधवलपरिधानम् विलसत्कपालमालाकल्पितनृत्तोत्सवाकल्पम् ॥ २०.२ ॥ वन्दे तान् दैवतं येषां हरश्चेष्टा हरोचिताः हरैकप्रवणाः प्राणाः सदा सौभाग्यसद्मनाम् ॥ २०.३ ॥ क्रीडितं तव महेश्वरतायाः पृष्ठतोऽन्यदिदमेव यथैतत् इष्टमात्रघटितेष्ववदानेष्वात्मना परमुपायमुपैमि ॥ २०.४ ॥ त्वद्धाम्नि विश्ववन्द्येऽस्मिन्नियति क्रीडने सति तव नाथ कियान् भूयान्नानन्दरससम्भवः ॥ २०.५ ॥ कथं स सुभगो मा भूद्यो गौर्या वल्लभो हरः हरोऽपि मा भूदथ किं गौर्याः परमवल्लभः ॥ २०.६ ॥ ध्यानामृतमयं यस्य स्वात्ममूलमनश्वरम् संविल्लतास्तथारूपास्तस्य कस्यापि सत्तरोः ॥ २०.७ ॥ भक्तिकण्डूसमुल्लासावसरे परमेश्वर महानिकषपाषाणस्थूणा पूजैव जायते ॥ २०.८ ॥ सदा स्र्ष्टिविनोदाय सदा स्थितिसुखासिने सदा त्रिभुवनाहारतृप्ताय स्वामिने नमः ॥ २०.९ ॥ न क्वापि गत्वा हित्वापि न किंचिदिदमेव ये भव्यं त्वद्धाम पश्यन्ति भव्यास्तेभ्यो नमो नमः ॥ २०.१० ॥ भक्तिलक्ष्मीसमृद्धानां किमन्यदुपयाचितम् एतया वा दरिद्रणां किमन्यदुपयाचितम् ॥ २०.११ ॥ दुःखान्यपि सुखायन्ते विषमप्यमृतायते मोक्षायते च संसारो यत्र मार्गः स शङ्करः ॥ २०.१२ ॥ मूले मध्येऽवसाने च नास्ति दुःखं भवज्जुषां तथापि वयमीशान सीदामः कथमुच्यताम् ॥ २०.१३ ॥ ज्ञानयोगादिनान्येषामप्यपेक्षितुमर्हति प्रकाशः स्वैरिणामिव भवान् भक्तिमतां प्रभो ॥ २०.१४ ॥ भक्तानां नार्तयो नाप्यस्त्याध्यानं स्वात्मनस्तव तथाप्यस्ति शिवेत्येतत्किमप्येषां बहिर्मुखे ॥ २०.१५ ॥ सर्वाभासावभासो यो विमर्शवलितोऽखिलम् अहमेतदिति स्तौमि तां क्रियाशक्तिमीश ते ॥ २०.१६ ॥ वर्तन्ते जन्तवोऽशेषा अपि ब्रह्मेन्द्रविष्णवः ग्रसमानास्ततो वन्दे देव विश्वं भवन्मयम् ॥ २०.१७ ॥ सतो विनाशसम्बन्धान्मत्परं निखिलं मृषा एवमेवोद्यते नाथ त्वया संहारलीलया ॥ २०.१८ ॥ ध्यातमात्मुपतिष्ठत एव त्वद्वपुर्वरद भक्तिधनानाम् अप्यचिन्त्यमखिलाद्भुतचिन्ताकर्तृतां प्रति च ते विजयन्ते ॥ २०.१९ ॥ तावकभक्तिरसासवसेकादिव सुखितमर्ममण्डलस्फुरितैः नृत्यति वीरजनो निशि वेतालकुलैः कृतोत्साहः ॥ २०.२० ॥ आरब्धा भवदभिनुतिरमुना येनाङ्गकेन मम शम्भो तेनापर्यन्तमिमं कालं दृढमखिलमेव भविषीष्ट ॥ २०.२१ ॥