कैलासशिखरासीनं भैरवं विगतामयम् । चण्डनन्दिमहाकालगणेशवृषभृङ्गिभिः ॥ १.१ ॥ कुमारेन्द्रयमादित्यब्रह्मविष्णुपुरःसरैः । स्तूयमानं महेशानं गणमातृनिषेवितम् ॥ १.२ ॥ सृष्टिसंहारकर्तारं विलयस्थितकारकम् । अनुग्रहकरं देवं प्रणतार्तिविनाशनम् ॥ १.३ ॥ मुदितं भैरवं दृष्ट्वा देवी वचनमब्रवीत् । श्रीदेव्युवाच यत्त्वया कथितं मह्यं स्वच्छन्दं परमेश्वर ॥ १.४ ॥ शतकोटिप्रविस्तीर्णं भेदानन्त्यविसर्पितम् । चतुष्पीठं महातन्त्र चतुष्टयफलोदयम् ॥ १.५ ॥ न शक्नुवन्ति मनुजा अल्पवीर्यपराक्रमाः । अल्पायुषोऽल्पवित्ताश्च अल्पसत्त्वाश्च शंकर ॥ १.६ ॥ तदर्थं संग्रहं तस्य स्वल्पशास्त्रार्थविस्तरम् । भुक्तिमुक्तिप्रदातारं कथयस्व प्रसादतः ॥ १.७ ॥ कीदृशं वै गुरुं विद्यात्साधकं च महेश्वर । भयाभयप्रदातारं शिष्यं भूमिं च कीदृशीम् ॥ १.८ ॥ मन्त्रांश्चैव समासेन कालं चैव समासतः । यजनं हवनं चैव अधिवासं रजांसि च ॥ १.९ ॥ पञ्चगव्यं चरुं चैव दन्तकाष्ठं च मण्डलम् । दीक्षा चाध्वाभिषेकौ च समयान्साधनानि च ॥ १.१० ॥ कलिमासाद्य सिध्यन्ति तथा ब्रूहि महेश्वर । श्रीभैरव उवाच साधु साधु महाभागे यत्त्वया परिचोदितम् ॥ १.११ ॥ अनुग्रहाय मर्त्यानां साम्प्रतं कथयामि ते । आदौ तावत्परीक्षेत आचार्यं शुभलक्षणम् ॥ १.१२ ॥ आर्यदेशसमुत्पन्नं सर्वावयवभूषितम् । शिवशास्त्रविधानज्ञं ज्ञानज्ञेयविशारदम् ॥ १.१३ ॥ देवकर्मरतं शान्तं सत्यवादिदृढव्रतम् । सत्त्ववद्वीर्यसम्पन्नं दयादाक्षिण्यसंयुतम् ॥ १.१४ ॥ त्यागिनं दम्भनिर्मुक्तं शिवशास्त्रेषु भावितम् । ईदृशं तु गुरुं प्राप्य सिद्धिमुक्ती न दूरतः ॥ १.१५ ॥ क्रोधनश्चपलः क्षुद्रो दयादाक्षिण्यवर्जितः । केकरो दन्तुरः काणः पापिष्ठः शास्त्रवर्जितः ॥ १.१६ ॥ अतिदीर्घस्तथा ह्रस्वः कृशः स्थूलः क्षयान्वितः । तार्किको दम्भसंयुक्तः सत्यशौचविवर्जितः ॥ १.१७ ॥ अन्यशास्त्ररतो यस्तु नासौ मुक्तिफलप्रदः । शिष्यो दयान्वितो धीरो दम्भमायाविवर्जितः ॥ १.१८ ॥ देवाग्निगुरुभक्तश्च शास्त्रभक्तो दृढव्रतः । गुरुशुश्रूषणपरः सुशान्तेन्द्रियसंयुतः ॥ १.१९ ॥ ईदृशो वै भवेच्छिष्.यः सोऽत्रानुग्रहभाजनम् । मायान्वितः शठः क्रूरो निःसत्यः कलहप्रियः ॥ १.२० ॥ कामी च लोभसम्पन्नः शिवभक्तिविवर्जितः । दूषको गुरुशास्त्राणां दीक्षितोऽपि न मुक्तिभाक् ॥ १.२१ ॥ सन्तापं क्रोधने विन्द्याच्चपले चपलाः श्रियः । मन्त्रसिद्धिं हरेत्क्षुद्र आचार्यस्तु वरानने ॥ १.२२ ॥ दयाहीनेन दौर्भाग्यमदक्षे दस्युपीडनम् । केकरेण भवेद्व्याधिर्दन्तुरः कलिकारकः ॥ १.२३ ॥ काणो विद्वेषजननः खल्वाटश्चार्थनाशनः । शास्त्रहीने न सिद्धिः स्याद्दीक्षादौ वीरवन्दिते ॥ १.२४ ॥ दीर्घे राजभयं ज्ञेयं ह्रस्वः पुत्रविनाशनः । कृशः क्षयकरो ज्ञेयः स्थूल उत्पातकारकः ॥ १.२५ ॥ क्षयान्वितेन मृत्युः स्यात्तार्किके वधबन्धनम् । दाम्भिकः पापजनको वेदितव्यो वरानने ॥ १.२६ ॥ मन्तास्तस्य न सिद्ध्यन्ति यः सत्यादिविवर्जितः । सर्वे ते न शुभा देवि इह लोके परत्र च ॥ १.२७ ॥ सितरक्तपीतकृष्णां भूमिं प्लवविशोधिताम् । विशल्यां लक्षणैर्युक्तां सर्वकामार्थसाधिकाम् ॥ १.२८ ॥ सुगन्धिगन्धसंयुक्तां पुष्पप्रकरलालिताम् । सुधूपामोदबहलां वितानोपरिशोभितम् ॥ १.२९ ॥ आचार्यस्तु शुचिर्भूत्वा चन्दनागुरुचर्चितः । सुधूपितः प्रसन्नात्मा खटिकाकरसंयुतः ॥ १.३० ॥ प्राङ्मुखोदङ्मुखो वापि एकचित्तः समाहितः । मातृकां प्रस्तरेत्तत्र आदिक्षान्तामनुक्रमात् ॥ १.३१ ॥ आदिः षोडशभेदेन साक्षाद्वै भैरवः स्मृतः । कवर्गश्चटवर्गौ च तपयाः शस्तथैव च ॥ १.३२ ॥ संहारेण समोपेतौ योनिर्वै भैरवी स्मृता । मातृकाभैरवं देवमवर्गेण प्रपूजयेत् ॥ १.३३ ॥ भैरवी कादिना पूज्या मातृवर्गैः प्रपूजयेत् । अवर्गे तु महालक्ष्मीः कवर्गे कमलोद्भवा ॥ १.३४ ॥ चवर्गे तु महेशानी टवर्गे तु कुमारिका । नारायणी तवर्गे तु वाराही तु पवर्गिका ॥ १.३५ ॥ ऐन्द्री चैव यवर्गस्था चामुण्डा तु शवर्गिका । एताः सप्त महामातृः सप्तलोकव्यवस्थिताः ॥ १.३६ ॥ सर्वान् कामानवाप्नोति देव्येवं भैरवोऽब्रवीत् । अन्तेऽस्य उद्धरेन्मन्त्रान् यथाक्रमनियोगतः ॥ १.३७ ॥ त्रयोदशं बिन्दुयुतमनन्तासनमुत्तमम् । अनेन योजयेत्सर्वं सोमसूर्याग्निमध्यगम् ॥ १.३८ ॥ ब्रह्मविष्णुमहेशानं शवान्तं परिकल्पयेत् । मूर्तिं हंसाक्षरेणैव बिन्दुभिन्नेन कल्पयेत् ॥ १.३९ ॥ अर्धचन्द्रकृताटोपां स्वस्वनां तुहिनप्रभाम् । तदूर्ध्वे सकलं देवं स्वच्छन्दं परिकल्पयेत् ॥ १.४० ॥ ओंकारमुच्चरेत्पूर्वमघोरेभ्यो अनन्तरम् । थ घोरेभ्यो समालिख्य ततोऽन्यत्तु समालिखेत् ॥ १.४१ ॥ घोरघोरतरेभ्यश्च सर्वतः शर्व उच्चरेत् । सर्वेभ्यः पदमन्यच्च नमस्ते रुद्र एव च ॥ १.४२ ॥ रूपेभ्यश्च समालिख्य नमस्कारावसानकम् । मन्त्रराजः समाख्यातः अघोरः सुरपूजितः ॥ १.४३ ॥ सकृदुच्चारितो देवि नाशयेत्सर्वकिल्बिषम् । जन्मकोटीसहस्रैस्तु भ्रमद्भिः समुपार्जितम् ॥ १.४४ ॥ स्मरणान्नाशयेद्देवि तमः सूर्योदये यथा । यकारादिवकारान्ताः संहारेण समायुताः ॥ १.४५ ॥ बिन्दुमस्तकसम्भिन्ना भैरवस्य मुखानि च । ब्रह्मभङ्ग्या नियोज्यानि मूर्धादिचरणावधि ॥ १.४६ ॥ पुनश्चोर्ध्वं मुखं कल्प्यं प्राग्दक्षिणमथोत्तरम् । अपरं कल्पयित्वा तु कलाभेदेन विन्यसेत् ॥ १.४७ ॥ पूर्वं च दक्षिणं चैव उत्तरं पश्चिमं तथा । ऊर्ध्वमूर्ध्ना तु संयुक्तं क्षकारं त्वीशरूपिणम् ॥ १.४८ ॥ एवं वक्त्रं चतुर्धा तु वक्त्रेष्वेव नियोजयेत् । पञ्चमं यद्भवेद्वक्त्रं क्षकारेणैव निर्दिशेत् ॥ १.४९ ॥ हृदि ग्रीवांसपृष्ठे तु नाभौ च जठरे तथा । पृष्ठे चोरसि विन्यसेदघोरेण यथाक्रमम् ॥ १.५० ॥ गुह्ये तथा गुदे चैव तथोर्वोर्जानुनोरपि । जङ्घयोश्च स्फिजोः कट्यां पार्श्वयोरुभयोरपि ॥ १.५१ ॥ विन्यसेच्चैव वामेन शरीरे तु यथाक्रमम् । पादौ हस्तौ तथा नासां शिरश्चैव भुजावथ ॥ १.५२ ॥ सद्येन कल्पयेद्देवि सर्वमेतद्यथाक्रमम् । तासां नामानि वक्ष्यामि यथावदनुपूर्वशः ॥ १.५३ ॥ तारा सुतारा तरणी तारयन्ती सुतारणी । ईशानस्य कला पञ्च निरञ्जनपदानुगा ॥ १.५४ ॥ निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च । पुरुषस्य कला ह्येताश्चतस्रः परिकीर्तिताः ॥ १.५५ ॥ तमा मोहा क्षुधा निद्रा मृत्युर्माया भया जरा । अघोरस्य कला ह्येता अष्टौ वै वरवर्णिनि ॥ १.५६ ॥ रजा रक्षा रतिः पाल्या काम्या तृष्णा मतिः क्रिया । ऋद्धिर्माया च रात्रिश्च भ्रामिणी मोहनी तथा ॥ १.५७ ॥ मनोन्मनी कला ह्येता वामदेवे त्रयोदश । सिद्धिरृद्धिर्द्युतिर्लक्ष्मीर्मेधा कान्तिः सुधा स्थितिः ॥ १.५८ ॥ सद्योजातकलास्त्वेवमष्टौ सम्परिकीर्तिताः । पुनश्च साधको देवि सर्वाङ्गेषु यथाक्रमम् ॥ १.५९ ॥ नवतत्त्वं त्रितत्त्वं च ध्रुवेण परिकल्पयेत् । विद्याङ्गानि पुनर्न्यस्य तेषां मन्त्रान् शृणु प्रिये ॥ १.६० ॥ अघोरेभ्यो समालिख्य थ घोरेभ्यो द्वितीयकम् । घोरघोरतरेभ्यश्च तृतीयं परिकल्पयेत् ॥ १.६१ ॥ सर्वतः शर्व सर्वेभ्यो चतुर्थं परिकल्पयेत् । नमस्ते रुद्ररूपेभ्यः पञ्चमं च विधानतः ॥ १.६२ ॥ ओंकारमुच्चरेत्पूर्वं जुं सश्च तदनन्तरम् । नेत्रत्रयं प्रकल्पेत विद्यादेहस्य भामिनि ॥ १.६३ ॥ विद्याङ्गानि विजानीयात्नामानि च निबोध मे । सर्वात्मा तु ब्रह्मशिरो ज्वालिनी पिङ्गलं तथा ॥ १.६४ ॥ दुर्भेद्यं पाशुपत्यं च ज्योतीरूपं तथैव च । क्रिया ज्ञानं तथैवेच्छा तासां मन्त्रान्निबोध मे ॥ १.६५ ॥ चतुर्थस्वरसंयुक्तं हान्तं बिन्दुविभूषितम् । क्रियाशक्तिः समाख्याता सर्वसृष्टिप्रकाशिका ॥ १.६६ ॥ शकारस्य तृतीयं तु षष्ठयुक्तं सबिन्दुकम् । ज्ञानशक्तिः स्मृता ह्येषा प्रबोधजननी शुभा ॥ १.६७ ॥ क्षादिं द्विस्वरसम्भिन्नं त्रिपञ्चेन तु मूर्छितम् । इच्छाशक्तिः समाख्याता भैरवस्यामितात्मिका ॥ १.६८ ॥ हंसाख्यो बिन्दुसंयुक्तः षष्ठस्वरविभेदितः । बालेन्दुनादशक्त्यन्तः स्वच्छन्दो निष्कलः स्मृतः ॥ १.६९ ॥ अस्योच्चरणमात्रेण ये युक्ताः सर्वपातकैः । शुद्धस्फटिकसंकाशाः पदं गच्छन्त्यनामयम् ॥ १.७० ॥ सान्तं दीर्घस्वरैः षड्भिर्भिन्नजातिविभेदितम् । हृच्छिरश्च शिखा वर्म लोचनास्त्रं प्रकल्पयेत् ॥ १.७१ ॥ ओंकारो दीपनस्तेषामन्ते जातिं प्रकल्पयेत् । नमः स्वाहा तथा वौषठुं वषट्फट्क्रमेण तु ॥ १.७२ ॥ एष भैरवराजस्तु सर्वकामार्थसाधकः । हर ईम अकारश्च ङादिरोस्वरसंयुतः ॥ १.७३ ॥ यान्त एकारसंयुक्तः षादिर्लान्तविभेदितः । लादिस्त्रिस्वरसम्भिन्नो हंसो बिन्दुसमायुक्तः ॥ १.७४ ॥ षष्ठस्वरसमोपेतः फट्कारान्तविकल्पितः । अघोरेश्वरीति विख्याता स्वच्छन्दोत्सङ्गगामिनी ॥ १.७५ ॥ भैरवाङ्गसमोपेता वक्त्रपञ्चकसंयुता । हान्तो यादिर्यकारान्तो रादिः षष्ठकलान्वितः ॥ १.७६ ॥ बिन्दुनादसमायोगात्कपालेशः प्रकीर्तितः । सान्तो बिन्दुरधो ह्यग्निः षष्ठयुक्तस्तु कीर्तितः ॥ १.७७ ॥ शिखिवाहनसंज्ञस्तु ज्ञातव्योऽसौ वरानने । संहारः षष्ठसंयुक्तः षडन्तेन समन्वितः ॥ १.७८ ॥ क्रोधराजः समाख्यातः । तथान्यं कथयामि ते । ञादिः षष्ठस्वरोपेतस्त्रिपदेन समायुतः ॥ १.७९ ॥ बिन्दुमस्तकसम्भिन्नो विकरालो वरानने । सान्तः शाद्येन संयुक्तः षष्ठस्वरयुतोऽप्यधः ॥ १.८० ॥ चतुर्दशस्वराक्रान्तो बिन्दुनादान्तभूषितः । मन्मथः कथितो ह्येष सुरसिद्धनमस्कृतः ॥ १.८१ ॥ येनेदं तु निजं सर्वं जगत्स्थावरजङ्गमम् । हररादिसमायुक्तः ऊकाराधः सबिन्दुकः ॥ १.८२ ॥ मेघनादेश्वरो ह्येष भैरवः सम्प्रकीर्तितः । क्षसान्तर्बिन्दुसंयुक्तः पञ्चमेन विभेदितः ॥ १.८३ ॥ सोमेश्वरः समाख्यातो जन्ममृत्युविनाशनः । क्षादिर्यान्तसमोपेतो हान्तेनाधोनियोजितः ॥ १.८४ ॥ भान्तो वादिर्लकारान्तो राद्योऽधो रुद्रयोजितः । बिन्द्वर्धेन्दुसमायुक्तो नादशक्तिसमन्वितः ॥ १.८५ ॥ विद्याराजः समाख्यातो महापातकनाशनः । भैरवाष्टकमेतद्धि परिवारः प्रकीर्तितः ॥ १.८६ ॥ लोकपालांस्तथोद्धृत्य स्वनामप्रणवादिकान् । नमस्कारावमानांश्च सास्त्रान्सम्परिकल्पयेत् ॥ १.८७ ॥ इति स्वच्छन्दतन्त्रे मन्त्रोद्धारप्रकाशनं नाम प्रथमः पटलः द्वितीयः पटलः अथार्चनं प्रवक्ष्यामि यथावदनुपूर्वशः । शौचं कृत्वा ततः स्नानं कर्तव्यं तु मृदम्भसा ॥ २.१ ॥ शुचिस्थानान्मृदं पूर्वं गृहीत्वास्त्रेण शोधिताम् । प्रक्षाल्य जलतीरं तु स्थापयेत्तां वरानने ॥ २.२ ॥ भागद्वयं ततोऽस्त्रेण कर्तव्यं तु कृशोदरि । भागार्धेन कटिं चोरू जङ्घे पादौ तथैव च ॥ २.३ ॥ क्षालयेत यथान्यायं त्रिरन्तरितयोगतः । अवशिष्टं तु भागार्धं गृहीत्वास्त्राभिमन्त्रितम् ॥ २.४ ॥ सप्तवारान्वरारोहे अर्कदीप्तं तु कारयेत् । शिरःप्रभृति पादान्तमागुष्ठ्य स्नानमाचरेत् ॥ २.५ ॥ उत्तीर्योदकमध्यात्तु उपस्पृश्य यथाक्रमम् । संध्याया वन्दनं कुर्याच्छास्त्रदृष्टेन कर्मणा ॥ २.६ ॥ मलस्नानं भवेदेवं विधिस्नानं प्रचक्ष्महे । भागार्धं यत्स्थितं पूर्वं ततो भागत्रयं कुरु ॥ २.७ ॥ वामहस्तस्य पूर्वे च दक्षिणे चोत्तरे क्रमात् । पूर्वभागं ततोऽस्त्रेण सप्तवारांस्तु मन्त्रयेत् ॥ २.८ ॥ दक्षिणस्थं तथा वक्त्रैरभिमन्त्र्य वरानने । उत्तरं चाभिमन्त्र्यैवं देवेनाङ्गयुतेन च ॥ २.९ ॥ पूर्वभागं गृहीत्वा तु दशदिक्षु विनिक्षिपेत् । उत्तरेण तु भागेन जलं चैवाभिमन्त्रयेत् ॥ २.१० ॥ बाहुमात्रप्रमाणेन भैरवेशमनुस्मरन् । आत्मानं गुण्ठयित्वा तु दक्षभागेन सुव्रते ॥ २.११ ॥ स्नायाद्राजोपचारेण सुगन्धामलकादिभिः । प्राणायामाभिषेकौ तु कर्तव्यौ भैरवेण च ॥ २.१२ ॥ उत्तीर्योदकमध्यात्तु तद्वासः परिवर्तयेत् । उपस्पृश्य कृतन्यासो मूलमन्त्रमनुस्मरन् ॥ २.१३ ॥ तीर्थं संगृह्य देवेशि आत्मनोऽग्रे निधापयेत् । तत्रस्थो वन्दयेत्संध्यां मार्जनादिरनुक्रमात् ॥ २.१४ ॥ अघमर्षः प्रकर्तव्य उपस्थानं दिवाकरे । जपं कृत्वा निवेद्यैवं प्रणम्य च वरानने ॥ २.१५ ॥ मन्त्राणां तर्पणं कृत्वा देवानामृषिभिः सह । सर्वेषां भूतसंघानां ततस्तीर्थं तु संहरेत् ॥ २.१६ ॥ मूलमन्त्रमनुस्मृत्य भस्मस्नानमतः परम् । मलस्नानं प्रकर्तव्यं भावितेनान्तरात्मना ॥ २.१७ ॥ परिवृत्त्य ततो वासः संध्यां प्रागिव वन्दयेत् । विधिस्नानं ततः कुर्याद्भैरवेशमनुस्मरन् ॥ २.१८ ॥ शिरो वक्त्रं च हृद्गुह्यं पादान्तं च विभागशः । भैरवेणाङ्गयुक्तेन समुद्धूल्यं यथाक्रमम् ॥ २.१९ ॥ अभिषेकं प्रकुर्वीत परं तत्त्वमनुस्मरन् । संध्याया वन्दनं कुर्याद्यथापूर्वं वरानने ॥ २.२० ॥ ततो यागगृहं गत्वा हस्तौ पादौ च क्षालयेत् । शिखां बद्ध्वा शिखां स्मृत्वा उपस्पृश्य विधानतः ॥ २.२१ ॥ सकलीकृतदेहस्तु पुष्पमादाय सुव्रते । दिङ्मातृभ्यो नमस्कृत्य द्वारं संप्रोक्ष्य यत्नतः ॥ २.२२ ॥ शिवाम्भसास्त्रमन्त्रेण विघ्नप्रोच्चाटनं भवेत् । द्वारशाखोर्ध्वतो देवं गणेशं च श्रियं तथा ॥ २.२३ ॥ संपूज्य गन्धपुष्पाद्यैर्धूपादिभिरनुक्रमात् । अर्घ्यपाद्योपहारैश्च ततो द्वारस्य चोत्तरे ॥ २.२४ ॥ नन्दिगङ्गे समभ्यर्च्य महाकालं च दक्षिणे । कालिन्दीं चैव संपूज्य यथानुक्रमयोगतः ॥ २.२५ ॥ भैरवास्त्रं समुच्चार्य पुष्पं संगृह्य भावितः । सप्ताभिमन्त्रितं कृत्वा ज्वलदग्निशिखाकुलम् ॥ २.२६ ॥ नाराचास्त्रप्रयोगेण प्रविशेद्गृहमध्यतः । निवारितं तेन सर्वं विघ्नजालमनन्तकम् ॥ २.२७ ॥ ततो रक्षार्थमन्त्रं च दशदिक्षु विनिक्षिपेत् । मध्ये सम्पूज्य ब्रह्माणं गन्धैः पुष्पैरनुक्रमात् ॥ २.२८ ॥ दक्षिणायां ततो मूर्तौ प्रणवासनसंस्थितः । उपविश्यासनं बद्ध्वा स्वभ्यस्तं वै पुरःस्थितम् ॥ २.२९ ॥ गन्धदिग्धौ करौ कृत्वा अस्त्रेण परिशोधयेत् । कवचेनावगुण्ठ्यैतौ प्लावयेदमृतेन तु ॥ २.३० ॥ परां शक्तिं तु संक्षोभ्य ततोऽनन्तं प्रकल्पयेत् । मूर्तिं न्यस्यानुवक्त्राणि स्वच्छन्दं परिकल्पयेत् ॥ २.३१ ॥ अङ्गुष्ठादिकनिष्ठान्तं विन्यसेदङ्गपञ्चकम् । भैरवानपि संकल्प्य परं तत्त्वमनुस्मरेत् ॥ २.३२ ॥ प्राणायामत्रयं कार्यं देहसंशुद्धिकारणम् । अशुद्धः स्वमरुद्रेच्यः शुद्धेनापूरयेत्तनुम् ॥ २.३३ ॥ कुम्भकं रेचकं कृत्वा व्योम्न्यात्मानं निधापयेत् । खद्योतकनिभं सूक्ष्मं करणैस्तु विवर्जितम् ॥ २.३४ ॥ कार्येणैव विहीनं च मायाप्रध्वस्तगोचरम् । शिवीकार्यस्तथात्मैव यथा भवति तच्छृणु ॥ २.३५ ॥ परं भावं तु संगृह्य ततः शोष्या तनुः प्रिये । संहारेण यभिन्नेन रुद्रबीजयुतेन च ॥ २.३६ ॥ तेनैव दहनं कार्यमूर्ध्वाधोऽग्नियुतेन च । अधो विष्णुसमायुक्तो वायुवर्णः सबिन्दुकः ॥ २.३७ ॥ उत्पूयनकरो ह्येष प्लावने वारुणः स्मृतः । बिन्दुमस्तकसंभिन्नः शक्तिन्यासस्ततो भवेत् ॥ २.३८ ॥ आनयेत्तं यथानीतं प्लावयेदमृतेन तु । मलप्रध्वस्तचैतन्यं कलाविद्यासमाश्रितम् ॥ २.३९ ॥ रागेण रञ्जितात्मान कालेन कलितं तथा । नियत्या यमितं भूयः पुंभावेनोपबृंहितम् ॥ २.४० ॥ प्रधानाशयसंपन्नं गुणत्रयसमन्वितम् । बुद्धितत्त्वसमासीनमहङ्कारसमावृतम् ॥ २.४१ ॥ मनसा बुद्धिकर्माक्षैस्तन्मात्रैः स्थूलभूतकैः । प्रणवेन तु सर्वं तच्छरीरोत्पत्तिकारणम् ॥ २.४२ ॥ न्यसेत्क्रमेण देवेशि त्रिंशदेकं च संख्यया । षट्तत्त्वी त्वात्मसंबद्धा ज्ञातव्यात्र वरानने ॥ २.४३ ॥ प्रधानावनिपर्यन्तं शरीरं च विनिर्मितम् । चतुर्विंशतितत्त्वानि चैतन्यरहितानि तु ॥ २.४४ ॥ द्रष्टव्यानि वरारोहे पुरुषाधिष्ठितानि तु । सचेतनानि सर्वाणि ज्ञातव्यानि सदैव हि ॥ २.४५ ॥ पञ्चविंशकमेतच्च प्राकृतं समुदाहृतम् । ततो मूर्तिं न्यसेद्देवि मूलमन्त्रसुलक्षितम् ॥ २.४६ ॥ सकलं भैरवं न्यस्य द्वात्रिंशार्णं सुलोचने । मुखानि कल्पयेत्पश्चान्मूर्धादिचरणावधि ॥ २.४७ ॥ वक्त्राणि कल्पयेत्पश्चादूर्ध्वं पूर्वं च दक्षिणम् । उत्तरं पश्चिमं चैव यथावत्प्रविभागशः ॥ २.४८ ॥ कलाभेदं यथापूर्वं शोध्याध्वानं प्रकल्पयेत् । नवतत्त्वं त्रितत्त्वं च विद्याङ्गा लोचनत्रयम् ॥ २.४९ ॥ वर्गातीतेन क्षुरिकामूर्ध्वाधोऽग्निप्रदीपिताम् । षोडशान्तर्हता सा तु रक्षि"का विघ्ननाशिका ॥ २.५० ॥ नवकं कल्पयेत्पूर्वं मूर्ध्नि वक्त्रे च कण्ठके । हृदये नाभिदेशे च गुह्य ऊर्वोश्च जानुतः ॥ २.५१ ॥ पादान्तं चैव विन्यस्य स्वध्यानगुणसंयुतम् । क्रियाज्ञाने तथेच्छा च दक्षे वामे च मध्यतः ॥ २.५२ ॥ विद्याराजः स्मृतो ह्येष भैरवो मन्त्रनायकः । निष्कलं तु तथावाह्य अङ्गान्येवं यथाक्रमम् ॥ २.५३ ॥ गन्धैर्धूपैस्तथा पुष्पैर्विविधैर्भक्ष्यभोजनैः । पूजयेद्देवदेवेशं मनसैव प्रकल्पितैः ॥ २.५४ ॥ आत्मानं भैरवं ध्यात्वा ततो हृद्यागमाचरेत् । नाभौ कन्दं समारोप्य नालं तु द्वादशाङ्गुलम् ॥ २.५५ ॥ हृदन्तं कल्पयेद्यावत्तत्र पद्मं विचिन्तयेत् । अष्टपत्रं महादीप्तं केसरालं सकर्णिकम् ॥ २.५६ ॥ कन्दं शक्तिमयं तत्र नाले वै कण्टकास्तु ये । भुवनानि च तान्येव रुद्राणां वरवर्णिनि ॥ २.५७ ॥ मायात्मको भवेद्ग्रन्थिरशुद्धाध्वव्यवस्थितः । विद्यापद्मं महादीप्तं कर्णिकाबीजराजितम् ॥ २.५८ ॥ पुष्कराणि च देवेशि तत्र विद्येश्वराः स्मृताः । एवं ध्यात्वा महापद्मं सर्वदेवमयं शुभम् ॥ २.५९ ॥ शक्तिन्यासो भवेत्पूर्वं कन्दं तु तदनन्तरम् । अङ्कुरं नालविन्यासमनन्तं परिकल्पयेत् ॥ २.६० ॥ तेजोमयं महाशुभ्रं स्फुरत्किरणभास्वरम् । धर्मं ज्ञानं च वैराग्यमैश्वर्यं च क्रमान्न्यसेत् ॥ २.६१ ॥ सितरक्तपीतकृष्णा आग्नेय्यादीशदिग्गताः । पादकाः सिंहरूपास्ते त्रिनेत्रा भीमविक्रमाः ॥ २.६२ ॥ शिवशक्तिमया मन्त्रा न्यस्तव्या वीरविन्दते । अधर्माज्ञानावैराग्यमनैश्वर्यं च प्राग्दिशः ॥ २.६३ ॥ उत्तरान्तं निवेश्यं तु गात्रकाः सितवर्णकाः । संधानकीलकाश्चैव अतसीपुष्पसंनिभाः ॥ २.६४ ॥ वेदा युगाश्च ते चैव ज्ञातव्याः क्रमशः प्रिये । अधश्छादनमूर्ध्वं च रक्तं शुक्लं विचिन्तयेत् ॥ २.६५ ॥ मध्ये तमो विजानीयाद्गुणास्त्वेते व्यवस्थिताः । सितं पद्मं विजानीयात्केसराणि विचिन्तयेत् ॥ २.६६ ॥ सितरक्तप्रपीतानि मूलमध्याग्रदेशतः । कर्णिका हेमसंकाशा बीजानि हरितानि तु ॥ २.६७ ॥ वामां पूर्वदले न्यस्य ज्येष्ठां वह्निदलाश्रिताम् । रौद्रीं दक्षिणपत्रे तु कालीं नैरृतगोचरे ॥ २.६८ ॥ कलविकरणीं देवीं विन्यस्येद्वारुणे दले । बलविकरणीं देवीं वायव्यदलमाश्रिताम् ॥ २.६९ ॥ बलप्रमथनीं देवीमुत्तरे विनियोजयेत् । सर्वभूतदमनीं च ऐशान्यां विनियोजयेत् ॥ २.७० ॥ मध्ये मनोन्मनीं देवीं कर्णिकायां निवेशयेत् । शक्रचापनिभं देवि ध्यातव्यं शक्तिमण्डलम् ॥ २.७१ ॥ मध्ये सूर्यसहस्राभां चिन्तयेत्तु मनोन्मनीम् । सूर्याध्वमण्डलं पत्रे सोमं संयोज्य केसरे ॥ २.७२ ॥ वह्निमण्डलकं देवि कर्णिकायां निवेशयेत् । ब्रह्मा विष्णुर्हरश्चैव मण्डलेष्वधिपाः स्मृताः ॥ २.७३ ॥ ब्रह्मा चतुर्मुखो रक्तश्चतुर्बाहुविभूषितः । कृष्णाजिनोत्तरीयश्च राजीवासनसंस्थितः ॥ २.७४ ॥ कमण्डलुधरो देवि दण्डहस्तस्तथैव च । अक्षमालाधरो देवः पद्महस्तः सुलोचनः ॥ २.७५ ॥ ध्यात्वा पत्रेषु तं न्यस्येत्सर्वकिल्विषनाशनम् । अतसीपुष्पसंकाशं शङ्खचक्रगदाधरम् ॥ २.७६ ॥ पीताम्बरधरं देवं वनमालाविभूषितम् । स्फुरन्मुकुटमाणिक्यं किङ्किणीजालमण्डितम् ॥ २.७७ ॥ दिव्यकुण्डलधर्तारं गरुडासनसंस्थितम् । ध्यात्वा विष्णुं महात्मानं केसरेषु निवेशयेत् ॥ २.७८ ॥ शङ्खकुन्देन्दुधवलं शूलहस्तं त्रिलोचनम् । दशबाहुं विशालाक्षं नागयज्ञोपवीतिनम् ॥ २.७९ ॥ सिंहचर्मपरीधानं शशाङ्ककृतभूषणम् । नीलकण्ठं वृषारूढं रुद्रं ध्यात्वा वरानने ॥ २.८० ॥ निवेशयेत्कर्णिकायां महापातकनाशनम् । महाप्रेतं न्यसेत्पश्चात्प्रहसन्तं सचेतनम् ॥ २.८१ ॥ रक्तवर्णं सुतेजस्कं नेत्रत्रयविभूषितम् । प्रणवेन न्यसेत्सर्वमासनं भैरवस्य तु ॥ २.८२ ॥ गन्धैः पुष्पैः समभ्यर्च्य ततो मूर्तिं प्रकल्पयेत् । कदम्बकुसुमाकारां तुषारकिरणत्विषम् ॥ २.८३ ॥ मूर्त्यूर्ध्वे भैरवं देवं सकलं परिकल्पयेत् । द्वात्रिंशद्वर्णकचितं स्फुरत्तडिदिवोज्ज्वलम् ॥ २.८४ ॥ वक्त्राणि कल्पयेद्देवि स्वध्यानेन महेश्वरि । मूर्धादिचरणं यावत्प्रणवादिनमोन्ततः ॥ २.८५ ॥ अष्टात्रिंशत्कलाभेदं शोध्याध्वानं प्रकल्पयेत् । नवतत्त्वं त्रितत्त्वं च नवकं भैरवाभिधम् ॥ २.८६ ॥ विद्याङ्गा लोचनं चैव क्षुरिकां च प्रकल्पयेत् । शक्तित्रयं ततो न्यस्येद्दक्षदिग्वामगोचरे ॥ २.८७ ॥ मध्यप्रदेशे देवेशि ततो रूपमनुस्मरेत् । त्रिपञ्चनयनं देवं जटामुकुटमण्डितम् ॥ २.८८ ॥ चन्द्रकोटिप्रतीकाशां चन्द्रार्धकृतशेखरम् । पञ्चवक्त्रं विशालाक्षं सर्पगोनासमण्डितम् ॥ २.८९ ॥ वृश्चिकैरग्निवर्णाभैर्हारेण तु विराजितम् । कपालमालाभरणं खड्गखेटकधारिणम् ॥ २.९० ॥ पाशाङ्कुशधरं देवं शरहस्तं पिनाकिनम् । वरदाभयहस्तं च मुण्डखट्वाङ्गधारिणम् ॥ २.९१ ॥ वीणाडमरुहस्तं च घण्टाहस्तं त्रिशूलिनम् । वज्रदण्डकृताटोपं परश्वायुधहस्तकम् ॥ २.९२ ॥ मुद्गरेण विचित्रेण वर्तुलेन विराजितम् । सिंहचर्मपरीधानं गजचर्मोत्तरीयकम् ॥ २.९३ ॥ अष्टादशभुजं देवं नीलकण्ठं सुतेजसम् । ऊर्ध्ववक्त्रं महेशानि स्फटिकाभं विचिन्तयेत् ॥ २.९४ ॥ आपीतं पूर्ववक्त्रं तु नीलोत्पलदलप्रभम् । दक्षिणं तु विजानीयाद्वामं चैव विचिन्तयेत् ॥ २.९५ ॥ दाडिमीकुसुमप्रख्यं कुङ्कुमोदकसंनिभम् । चन्द्रार्बुदप्रतीकाशं पश्चिमं तु विचिन्तयेत् ॥ २.९६ ॥ स्वच्छन्दभैरवं देवं सर्वकामफलप्रदम् । ध्यायते यस्तु युक्तात्मा क्षिप्रं सिध्यति मानवः ॥ २.९७ ॥ ततः परमबीजेन परं परमकारणम् । सुशान्तं निष्कलं देवं सर्वव्यापिनिरञ्जनम् ॥ २.९८ ॥ आवाहयेत्सुहृष्टात्मा तव देवि वदाम्यहम् । हृत्कण्ठतालुभ्रूमध्यनादान्तान्तसमाश्रितम् ॥ २.९९ ॥ निष्कम्पं कारणातीतमावाह्य परमेश्वरम् । संस्थाप्य विधिवद्देवमङ्गषट्कं ततो न्यसेत् ॥ २.१०० ॥ पाद्यमाचमनं चार्घं स्वागतं तदनन्तरम् । संनिधानं च देवेशि निष्ठुरया निरोधयेत् ॥ २.१०१ ॥ गन्धैः पुष्पैस्तथा धूपैर्धूपयित्वा तमर्चयेत् । मुद्रां प्रदर्शयेत्पश्चात्त्रिधा त्रैकाल्यकर्मणि ॥ २.१०२ ॥ ततः स्नानादिकं कर्म कृत्वा चैव वरानने । परिधाप्य सुवस्त्राणि नेत्रपट्टोद्भवानि च ॥ २.१०३ ॥ विलिप्यागुरुकर्पूरैर्मुकुटाद्यैर्विभूषयेत् । पुष्पैर्नानाविधैः शुभ्रैरर्चयेद्भूषयेत्पुनः ॥ २.१०४ ॥ अर्घं दत्त्वा महेशानि पुनर्मुद्रां प्रदर्शयेत् । प्रणम्य भैरवं देवं स्वच्छन्दं विश्वनायकम् ॥ २.१०५ ॥ ततो ह्याभरणं बाह्ये विनिवेश्यं वरानने । ऐशान्यां पूर्वतो याम्यामुत्तराप्यावसानकम् ॥ २.१०६ ॥ विन्यसेत्पञ्च वक्त्राणि पञ्चवक्त्रयुतानि च । बाहुभिर्दशभिश्चैव शशाङ्कमुकुटैः सह ॥ २.१०७ ॥ ध्यातव्यानि स्वरूपाणि वराभयकराणि तु । अग्नीशरक्षोवायव्यचतुर्दिक्षु च तं न्यसेत् ॥ २.१०८ ॥ हृच्छिरश्च शिखा वर्म अस्त्रं च प्रविभागशः । हृदयं रक्तवर्णाभं शिरो गोरोचनप्रभम् ॥ २.१०९ ॥ तडिद्वलयसंकाशां शिखां देवीं विचिन्तयेत् । आधूम्रं कवचं विद्यात्कपिशं चास्त्रमेव च ॥ २.११० ॥ ज्योतीरूपप्रतीकाशं नेत्रं मध्ये च संस्थितम् । पञ्चवक्त्राः स्मृताः सर्वे दशबाह्विन्दुभूषिताः ॥ २.१११ ॥ नानाभरणसंयुक्ता नानास्रग्गन्धलेपनाः । नानावस्त्रपरीधाना मुकुटैरुज्ज्वलैः शुभैः ॥ २.११२ ॥ रत्नमालावनद्धाश्च हारकेयूरभूषिताः । द्विरष्टवर्षकाकाराः सुरूपाः स्थिरयौवनाः ॥ २.११३ ॥ भैरवाद्याः स्मृता मन्त्राः पीठेशाः पीठमर्दकाः । या सा पूर्वं मया ख्याता अघोरी शक्तिरुत्तमा ॥ २.११४ ॥ भैरवं पूजयित्वा तु तस्योत्सङ्गे तु तां न्यसेत् । यादृशं भैरवं रूपं भैरव्यास्तादृगेव हि ॥ २.११५ ॥ ईषत्करालवदनां गम्भीरविपुलस्वनाम् । प्रसन्नास्यां सदा ध्यायेद्भैरवीं विस्मितेक्षणाम् ॥ २.११६ ॥ द्वितीयावरणे देवि विन्यसेद्भैरवाष्टकम् । कपालीशं तु पूर्वायामाग्नेय्यां शिखिवाहनम् ॥ २.११७ ॥ दक्षिणे क्रोधराजं तु विकरालं तु नैरृते । मन्मथं पश्चिमे भागे मेघनादेश्वरं तथा ॥ २.११८ ॥ वायव्ये देवि विन्यस्य सोमराजं तथोत्तरे । विद्याराजं तथैशान्यां विन्यसेत्तु सुभावितः ॥ २.११९ ॥ पञ्चवक्त्रास्त्रिनेत्राश्च दशबाह्विन्दुशेखराः । कपालमालाभरणाः स्फुरन्माणिक्यमण्डिताः ॥ २.१२० ॥ पूर्वं पीतं स्मृतं देवि रक्तमाग्रेयगोचरे । दक्षिणे नीलमेघाभं नैरृत्यां ज्वलनप्रभम् ॥ २.१२१ ॥ श्यामं चापरदिग्भागे धूम्रं वायव्यगोचरे । चन्द्रबिम्बप्रभं सौम्ये ईशाने स्फटिकप्रभम् ॥ २.१२२ ॥ तृतीये चैव लोकेशान् सास्त्रान्संपरिकल्पयेत् । नामानि तेषां वक्ष्यामि यथावदनुपूर्वशः ॥ २.१२३ ॥ इन्द्राग्नियमनिरृतिवरुणाश्च समीरणः । सोमराजः कुबेरश्च ईशानः परमेश्वरः ॥ २.१२४ ॥ भैरवाष्टकरूपेण ध्यातव्यास्तु वरानने । वज्रं शक्तिस्तथा दण्डः खड्गः पाशस्तथैव च ॥ २.१२५ ॥ ध्वजो गदा त्रिशूलं च लोकपालयुधानि वै । वज्रं चानेकवर्णाढ्यं शक्तिं हेमसमप्रभाम् ॥ २.१२६ ॥ दण्डं भिन्नाञ्जनाभं च खड्गं नीलोत्पलप्रभम् । किंशुकाभं तथा पाशं ध्वजं शुक्लं विचिन्तयेत् ॥ २.१२७ ॥ गदां तु विद्रुमाभां वै शूलं विद्युत्समप्रभम् । संपूज्यावरणं सर्वं संधानं मन्त्रनायके ॥ २.१२८ ॥ अस्त्राणि लोकपालाश्च भैरवाष्टकमेव च । पञ्च ब्रह्मान्यथाङ्गानि एतान्यावरणानि तु ॥ २.१२९ ॥ क्रमेणोच्चारयेत्सर्वं यावत्तद्गर्भमैश्वरम् । मूलमन्त्रेण कर्तव्यं नाडीसंधानमेव च ॥ २.१३० ॥ परान्तं यावदाभाव्य नैवेद्यानि निवेदयेत् । घारिका वटकांश्चैव शष्कुलीर्मोदकांस्तथा ॥ २.१३१ ॥ खण्डलड्डुशरावाणि भक्ष्याणि विविधानि च । शाल्योदनं मुद्गसूपमाज्याक्तं संप्रकल्पयेत् ॥ २.१३२ ॥ कौशल्यां मण्डकापूपांस्तथा क्षौद्रशिरांसि च । घृताक्तांश्चिल्लकांश्चैव लवणान्परिकल्पयेत् ॥ २.१३३ ॥ अवदंशान्यनेकानि कटूनि मधुराणि च । रसालां च दधि क्षीरमासवं विविधं तथा ॥ २.१३४ ॥ मत्स्यमांसान्यनेकानि लेह्यपेयानि यानि च । अग्रमापूरयेच्छंभोर्वित्तशाठ्यविवर्जितः ॥ २.१३५ ॥ पश्चादर्घः प्रदातव्यः सुरया सुसुगन्धया । मुद्रां प्रदर्शयेत्पश्चात्त्रिधा त्रैकाल्यकर्मणि ॥ २.१३६ ॥ प्रणिपातं ततः कृत्वा जपं पश्चात्समाचरेत् । अक्षमालां तु संगृह्य गन्धैः पुष्पैः समर्चिताम् ॥ २.१३७ ॥ वाङ्निरुद्वः सुचित्तात्मा राजीवासनसंस्थितः । मूलमन्त्रं समुच्चार्य नादे लीनं विचिन्तयेत् ॥ २.१३८ ॥ उन्मील्याक्षाणि संचिन्त्य ततस्तु जपमारभेत् । अक्षराक्षरसन्तानं न द्रुतं न विलम्बितम् ॥ २.१३९ ॥ जपः प्राणसमः कार्यः दिनस्थो मुक्तिकाङ्क्षिभिः । संहारः स तु विज्ञेयः शिवधामफलप्रदः ॥ २.१४० ॥ व्योम्नि प्राप्तो यदा नादः पुनरेव निवर्तते । शर्वरी सा तु विज्ञेया हृदब्जं यावदागतः ॥ २.१४१ ॥ सृष्टिरेषा समाख्याता सर्वसिद्धिफलोदया । आत्मनो भैरवं रूपं सदा भाव्यं वरानने ॥ २.१४२ ॥ तस्य विघ्ना विनश्यन्ति जपश्च सफलो भवेत् । जप्त्वा निवेदयेद्देवि भैरवाय वरानने ॥ २.१४३ ॥ पूरकेण प्रयोगेण त्रिस्थं च त्रितयान्वितम् । त्रिसिद्धिसिद्धिदं देवि सरहस्यमुदाहृतम् ॥ २.१४४ ॥ शान्तिके मानसो जप्य उपांशुः पौष्टिके स्मृतः । सशब्दश्चाभिचारेऽसौ प्रागुदग्दक्षिणामुखः ॥ २.१४५ ॥ आत्मा न शृणुते यं तु मानसोऽसौ प्रकीर्तितः । आत्मना श्रूयते यस्तु तमुपांशुं विजानते ॥ २.१४६ ॥ परे शृण्वन्ति यं देवि सशब्दः स उदाहृतः । अष्टोत्तरशतेनैव अक्षमाला समेरुका ॥ २.१४७ ॥ रुद्राक्षशङ्खपद्माक्षपुत्रजीवकमौक्तिकैः । स्फाटिकी मणिरत्नोत्था सौवर्णी वैद्रुमी तथा ॥ २.१४८ ॥ दशाक्षमाला देवेशि गृहस्थानां प्रकीर्तिताः । सूत्रं ध्यात्वा परां शक्तिमध्वभागांस्ततो मणीन् ॥ २.१४९ ॥ व्यक्तिस्थानं शिवस्याध्वा ततस्तद्धर्मिणीं स्मरेत् । सप्तविंशतिभिः कुर्याद्द्विगुणैर्वा चतुर्गुणैः ॥ २.१५० ॥ समैस्तु संहतैरेकं शिवतत्त्वात्मकं मुखे । न तं विलङ्घयेद्विद्वान् सृष्टिसंहारकारणम् ॥ २.१५१ ॥ वीरस्थानरतानां हि वीराणां वरवर्णिनि । महाशङ्खाक्षसूत्रं तु सर्वकामफलप्रदम् ॥ २.१५२ ॥ गृहस्थेन न कर्तव्यमुद्वेगजननं परम् । तस्मात्तु स्फाटिकी माला जप्तव्या साधकोत्तमैः ॥ २.१५३ ॥ साधयेद्विविधान्कामानधमान्मध्यमोत्तमान् । एवं हृदम्बुजावस्थो यष्टव्यो भैरवो विभुः ॥ २.१५४ ॥ सबाह्याभ्यन्तरं कृत्वा पश्चाद्यजनमारभेत् । तत्रार्घपात्रमादौ वै सौवर्णं राजतं तथा ॥ २.१५५ ॥ शाङ्खं शाम्बूकं शौक्तं वा ताम्रं मृण्मयमेव वा । पद्मपत्रपलाशोत्थं गृहीत्वा क्षाल्य वारिणा ॥ २.१५६ ॥ अस्त्रजप्तेन देवेशि प्रलिप्यागुरुचन्दनैः । मृष्टधूपेन संधूप्य वारिणापूरयेत्ततः ॥ २.१५७ ॥ वस्त्रपूतेन शुद्धेन ताडयेदस्त्रमुच्चरन् । वर्मावगुण्ठितं कृत्वा यागं तत्रैव विन्यसेत् ॥ २.१५८ ॥ पूर्वोक्तेन विधानेन प्रोक्ष्यस्तेन समासतः । यागार्थो द्रव्यसंघातः ततो यजनमारभेत् ॥ २.१५९ ॥ शक्तिं न्यस्य ततश्चादौ व्योमाकारां सुजाज्वलाम् । सकलव्यापिकां सूक्ष्मां शिवाधारां तु सर्वगाम् ॥ २.१६० ॥ ओंकारदीपितां देवीं नमस्कारावसानिकाम् । अनन्तं चैव विन्यस्य धर्मं ज्ञानं तथैव च ॥ २.१६१ ॥ वैराग्यं च तथैश्वर्यमाग्नेय्यादिक्रमेण तु । अधर्मं च तथाज्ञानमवैराग्यमनैश्वरम् ॥ २.१६२ ॥ संधानकीलकांश्चैव अधश्छादनमूर्ध्वगम् । पद्मं सकेसरं देवि कर्णिकां पुष्कराणि च ॥ २.१६३ ॥ मण्डलत्रितयं देवाञ्शक्तीश्चापि शिवान्तकम् । मूर्तिं ब्रह्मकलाजालं नवतत्त्वं त्रितत्त्वकम् ॥ २.१६४ ॥ भैरवाष्टकविद्याङ्गलोचनं क्षुरिकां तथा । शक्तित्रयं परं देवमङ्गषट्कसमन्वितम् ॥ २.१६५ ॥ विन्यस्य भावयेद्देवि सततं विधिपूर्वकम् । निर्वर्त्य तु यथान्यायं प्रहृष्टेनान्तरात्मना ॥ २.१६६ ॥ स्वागतं चार्ध्यपाद्यं च सन्निधानं तथैव च । रोधं निष्ठुरया कुर्यान्मूलमन्त्रमनुस्मरन् ॥ २.१६७ ॥ पूजा सुविपुला कार्या गन्धधूपस्रगादिभिः । मुद्रां प्रदर्शयेत्पश्चात्त्रिधा त्रैकाल्यकर्मणि ॥ २.१६८ ॥ तत आवरणं बाह्ये विनिवेश्यं वरानने । ईशपूर्वयाम्यसौम्यवरुणान्तं प्रकल्पयेत् ॥ २.१६९ ॥ वक्त्राणां पञ्चकं देवि स्वध्यानगुणसंयुतम् । आग्नेयैशानरक्षःसु सामीरैन्द्रदिशोरपि ॥ २.१७० ॥ उत्तरान्तं निवेश्यं तु अङ्गानां पञ्चकं तथा । नेत्रं तु कर्णिकायां वै पूर्वस्यां दिशि संस्थितम् ॥ २.१७१ ॥ स्वमन्त्रेण तु सर्वेषामर्ध्यं पाद्यं समाहितः । मन्त्रसंकरपुष्पाणि न कुर्यात्साधकः सदा ॥ २.१७२ ॥ न बाहुं पृष्ठतो वापि मन्त्राणां परिकल्पयेत् । परिपाट्या तु दातव्यं न मन्त्रांल्लङ्घयेत्क्वचित् ॥ २.१७३ ॥ स्वमुद्रामन्त्रसंयुक्तान् युगपत्परिकल्पयेत् । अर्ध्यं पाद्यं च धूपं च नित्यं तावत्समाचरेत् ॥ २.१७४ ॥ सर्वेषामेव मन्त्राणां विधिरेष प्रकीर्तितः । भैरवाष्टकलोकेशान् सास्त्रान्संपरिकल्पयेत् ॥ २.१७५ ॥ बाह्ये श्मशानविन्यासं प्रणवादिनमोन्तगम् । पूर्वादीशानपर्यन्तं कल्पयेत विधानतः ॥ २.१७६ ॥ आमर्दकं च पूर्वं वै श्मशानाधिपतिं विभुम् । श्मशानैः सकबन्धैश्च सशूलोद्बन्धभीषणैः ॥ २.१७७ ॥ चितिभिः प्रज्वलन्तीभिः शिवारावैः सुभीषणैः । अग्निकं दक्षिणे भागे कालाख्यं पश्चिमे तथा ॥ २.१७८ ॥ एकपादं तथा सौम्ये आग्नेय्यां त्रिपुरान्तकम् । नैरृत्यामग्निजिह्वं तु वायव्यां तु करालिनम् ॥ २.१७९ ॥ ऐशान्यां भीमवक्त्रं तु श्मशानेशाः प्रकीर्तिताः । तर्पयेन्मत्स्यमांसाद्यैरासवैर्विविधैस्तथा ॥ २.१८० ॥ गन्धं पुष्पं तथा धूपं सर्वेषां तु प्रदापयेत् । प्रणिपातं ततः कृत्वा जप्त्वा मन्त्रं सुभावितः ॥ २.१८१ ॥ रेचकेन प्रयोगेन निवेद्य विधिपूर्वकम् । हुड्डुङ्कारनमस्कारान् कृत्वा चैव ततो व्रजेत् ॥ २.१८२ ॥ अग्निकुण्डसमीपं तु अर्घहस्तः सुभावितः । कुण्डं तु लक्षणोपेतं प्रोक्षयेदस्त्रवारिणा ॥ २.१८३ ॥ कवचेनावगुण्ठ्यैतदस्त्रदर्भेण चोल्लिखेत् । उद्धृत्य प्रोक्षयेत्पश्चादस्त्रमन्त्रेण भामिनि ॥ २.१८४ ॥ पूरणं तेन कर्तव्यं समीकरणमेव च । सेचनं कुट्टनं चैव लेपनं तेन कारयेत् ॥ २.१८५ ॥ प्रोक्षणं शोषणं चैव तथास्त्रेणैव कारयेत् । पूजनं गन्धपुष्पाद्यैः असिना चाभिमन्त्रणम् ॥ २.१८६ ॥ वज्रीकरणमस्त्रेण रेखाः पूर्वापरास्त्रयः । याम्यसौम्यमुखी चैका वज्रमेतत्प्रकीर्तितम् ॥ २.१८७ ॥ ़ुओतेद्, wइथत्त्रिबुतिओन् तो थे ष्वतन्त्र, अद् ।ंर्ग् ।Kড়्। ६:२--४ इन् थे fओर्म्: वज्रीकरणमस्त्रेण रेखास्तिस्रस्तु पूर्वगाः । याम्यसौम्यमुखा त्वेका वज्रमेतत्प्रकीर्तितम् ॥ २.१८७*१ ॥ असिनैवाग्निकुण्डं तद्दर्भैः पूर्वाग्रसंस्तरैः । सबाह्याभ्यन्तरं छाद्यं गृहहेत्वर्थमीश्वरि ॥ २.१८८ ॥ कुण्डस्य दक्षिणे भागे शुष्कगोमयमासनम् । दर्भेण विष्टरं पुष्पं प्रणवेन प्रकल्पयेत् ॥ २.१८९ ॥ स्वनामपदसंयुक्तं स्वध्यानेन नमोन्तगम् । आमन्त्रणपदेनैव ब्रह्माणं स्थाप्य पूजयेत् ॥ २.१९० ॥ पुष्पादिभिः सुधूपाद्यैर्ध्रुवेण तु यथाक्रमम् । चतुष्पथं कुण्डमध्ये दर्भाभ्यां प्रणवेन तु ॥ २.१९१ ॥ पूर्वसौभ्याग्रभागाभ्यां विष्टरं तस्य चोपरि । पुष्पं तस्योपरिष्टात्तु हृदयेनैव पूजयेत् ॥ २.१९२ ॥ वागीशीं च समाहूय प्रणवादिनमोन्तगाम् । नीलोत्पलदलश्यामामृतुमच्चारुलोचनाम् ॥ २.१९३ ॥ सर्वलक्षणसंपूर्णां सर्वावयवभूषिताम् । ध्यात्वा चैवंविधां देवीं स्थापयेत्कुण्डमध्यतः ॥ २.१९४ ॥ ऋतुकाल इवोत्तानां शिरसैशानसंस्थिताम् । पूजयेद्गंधपुष्पाद्यैर्भवमन्त्रमनुस्मरन् ॥ २.१९५ ॥ ततो मुद्रां दर्शयेत संनिधानाय मन्त्रवित् । ततोऽग्निपात्रमादाय शिवाम्भोऽस्त्रेण प्रोक्षयेत् ॥ २.१९६ ॥ कवचेनावगुण्ठ्यापि प्रणवेनैव पूजयेत् । अरण्यादिसमुद्भूतं लोकाग्न्यन्तं विधानतः ॥ २.१९७ ॥ अग्निं तु शुक्रवद्ध्यात्वा चैतन्यं प्रणवेन तु । षडङ्गेनैव संपूज्य अमृतत्वं ध्रुवेण तु ॥ २.१९८ ॥ आत्मानं भैरवं ध्यात्वा अग्निं ध्यात्वा तु बीजवत् । ध्रुवेण कुण्डबाह्ये तु त्रिधाभ्राम्यावतारयेत् ॥ २.१९९ ॥ योनौ तु बीजवत्क्षिप्त्वा भैरवेण शिवाम्भसा । अस्त्रमुच्चार्य संप्रोक्ष्य योनिं प्रच्छादयेद्बुधः ॥ २.२०० ॥ दर्भेण ध्रुवमन्त्रेण अक्षवाटं ततो न्यसेत् । अस्त्रेणैव चतुर्दिक्षु दर्भैरेव प्रकल्पयेत् ॥ २.२०१ ॥ सप्तवारास्त्रमन्त्रेण दर्भेणैव तु कङ्कणम् । दक्षहस्ते तु बध्नीयादस्त्रमन्त्रमनुस्मरन् ॥ २.२०२ ॥ रक्षार्थमग्निगर्भस्य गर्भाधानमतो भवेत् । ़ूOट्Eडिन् थे ।ंर्ग्V। अद् ।Kড়्। ६:९ ब्थुस्: यदुक्तं श्रीमत्स्वतन्त्रे--- सप्तवारास्त्रजप्तेन दर्बेणैवास्त्रकङ्कणम् । बध्नीयाद्दक्षिणे हस्ते मन्त्रमस्त्रमनुस्मरन् । रक्षार्थमस्त्रगर्भस्य इति अपरास्यत्रिराहुत्या पूजनं हृदयेन तु ॥ २.२०३ ॥ हृदा त्रिराहुतिं दत्त्वा गर्भाधानं कृतं भवेत् । हृदा वै जलबिन्दुं तु दर्भाग्रेणात्र पातयेत् ॥ २.२०४ ॥ गन्धपुष्पादिभिः पूजां शिखया कारयेत्ततः । त्रिराहुतिं चोत्तरेण शिखया च त्रिराहुतिम् ॥ २.२०५ ॥ पुंसः कल्पनमेवं हि न स्त्री गर्भे तु जन्यते । सीमन्तं दक्षिणास्येन दर्भाग्रेण प्रकल्पयेत् ॥ २.२०६ ॥ ग्रीवामंसौ कटिं चैव बाहू जङ्घे प्रकल्पयेत् । प्रत्यङ्गानि च संकल्प्य सीमन्तोन्नयनं भवेत् ॥ २.२०७ ॥ गन्धपुष्पादिभिः पूजा शिरसा चाहुतित्रयात् । पूर्वमध्यापरान्वह्नौ त्रीन्भागान्परिकल्पयेत् ॥ २.२०८ ॥ मुखहृत्पाददेशांस्तु होमात्तच्च त्रितत्त्वकम् । ़ूOट्Eडिन् थे ।ंर्ग्V। अद् ।Kড়्। ६:११ --१२ थुस्: यथोक्तं श्रीमत्स्वतन्त्रे--- पूर्वमध्यापरे वह्नेस्त्रीन्भागान्सम्प्रकल्पयेत् । मुखहृत्पाददेशे तु त्रितत्त्वाहुतिभिः क्रमात् । शिरांसि पञ्चाहुत्यैव ऊर्ध्वास्येन त्रिभिस्त्रिभिः ॥ २.२०९ ॥ पञ्चवक्त्रं तु संकल्प्य मध्यप्राग्याम्यसौम्यकम् । अपरं चाप्याहुतिभिः पूर्वास्येन त्रिसंख्यया ॥ २.२१० ॥ वक्त्राणां निष्कृतिं तद्वदाहुतीनां त्रिसंख्यया । नेत्रं नेत्रेण संकल्प्य मुखेष्वेवं त्रयं त्रयम् ॥ २.२११ ॥ आहुतित्रितयेनैव तिलैः सर्वं तु कारयेत् । ततः कलासमूहं च पञ्च चाथ चतुष्टयम् ॥ २.२१२ ॥ अष्टाङ्गानि तथा त्रीणि दश चाष्टावनुक्रमात् । शेषास्यैः संप्रकल्प्यैवं कलामूर्तिस्ततो भवेत् ॥ २.२१३ ॥ अङ्गानि विन्यसेत्पश्चाथृदाद्यानि यथाक्रमम् । त्रिराहुतिं दक्षिणेन शिरसा चाहुतित्रयम् ॥ २.२१४ ॥ सीमन्तोन्नयनं ह्येवं जातकर्म त्वथोच्यते । अस्त्रेण वीजयेदग्निमस्त्रेणैव तु पूजयेत् ॥ २.२१५ ॥ त्रिराहुतिं तु पूर्वेण अस्त्रेणैवाहुतित्रयम् । एवं मन्त्रद्वयेनैव जातकर्म कृतं भवेत् ॥ २.२१६ ॥ ़ूOट्Eडिन् थे ।ंर्ग्V। अद् ।Kড়्। ६:१२ --१३ थुस्: यदुक्तं तत्रैव--- अस्त्रेण वीजयेद्वह्निमस्त्रेणैव तु पूजयेत् । त्रिराहुतिप्रयोगेण जातकर्म कृतं भवेत् । अस्त्रेण प्रोक्षयेत्कुण्डं सद्यः सूतकशुद्धये । वक्त्राण्युद्धाटयेत्पश्चाद्वक्त्रेणैवाहुतित्रयात् । वक्त्राणि शोध्यान्यसिना आहुतित्रययोगतः ॥ २.२१७ ॥ वक्त्राभिघारो वक्त्रैस्तु वक्त्रे वक्त्रे त्रयं त्रयम् । प्रोक्षयेत्कुण्डपार्श्वानि सास्त्रेणैव शिवाम्भसा ॥ २.२१८ ॥ दर्भानास्तीर्य पूर्वाग्रान् दक्षिणोत्तरसंस्थितान् । सौम्याग्रान्पूर्ववारुण्योः परिधीन्विष्टरांस्तथा ॥ २.२१९ ॥ अस्त्रमन्त्रेण ते सर्वे ब्रह्माणं पूर्वविष्टरे । रुद्र च दक्षिणे स्थाप्य विष्णुं पश्चिमविष्टरे ॥ २.२२० ॥ सदाशिवं चोत्तरेऽथ स्वनामपदचिह्नितम् । आदौ ध्रुवं स्मरेद्देवि नमश्चान्ते प्रकल्पयेत् ॥ २.२२१ ॥ गन्धपुष्पादिभिः पूज्याः स्वरूपं तेष्वनुस्मरेत् । मेखलोपरि लोकेशान् पूजयेत्प्रणवेन तु ॥ २.२२२ ॥ रक्षार्थं जातबालस्य ब्रह्माद्याः पूजितास्तु ये । ततः कङ्कणकं मुक्त्वा दक्षहस्तव्यवस्थितम् ॥ २.२२३ ॥ पुष्पं संगृह्य देवेन शिवाग्नेर्नाम कल्पयेत् । कवचेनोपचारं तु गन्धपुष्पादिधूपकैः ॥ २.२२४ ॥ ऊर्ध्वास्येनाहुतीस्तिस्रः कवचेन त्रयं पुनः । शिवनामाङ्कितं वह्निं जनयित्वा सुरांस्ततः ॥ २.२२५ ॥ विसर्जयेत्तु स्वस्थानं सावित्रीं प्रणवेन तु । पुष्पादिभिः समभ्यर्च्य होमैरेव त्रिभिस्त्रिभिः ॥ २.२२६ ॥ धाम्नैवेध्मास्तु होतव्या हस्तमात्रप्रमाणतः । चतुर्विंशतिसंख्याताः शिवाग्नेस्तर्पणाय तु ॥ २.२२७ ॥ स्रुक्स्त्रुवौ संप्रताप्याग्नौ शिवाम्भोऽस्त्रेण प्रोक्षयेत् । कवचेनावगुण्ठ्यैतौ शिवाग्नौ भ्रामयेत्त्रिधा ॥ २.२२८ ॥ अस्त्रेण मार्जयेदद्भिर्दर्भाग्रेणाथ संस्पृशेत् । पुनरग्नौ परिभ्राम्य प्रोक्षयेत्तौ शिवाम्भसा ॥ २.२२९ ॥ दर्भमध्येन संस्पृश्य भूयोऽग्नौ भ्राम्य तापयेत् । शिवाम्भसा मार्जयित्वा दर्भमूलेन संस्पृशेत् ॥ २.२३० ॥ स्रुक्स्रुवाभ्यां ततो मूलं स्थापयेत्तावधोमुखौ । दर्भाणां पृष्ठतः पूज्यौ दक्षिणेऽग्नेः सदा बुधैः ॥ २.२३१ ॥ आज्यसंस्करणं कुर्यादाज्याधिश्रयणादिकम् । आज्यं संप्रोक्ष्य चास्त्रेण कवचेनावगुण्ठयेत् ॥ २.२३२ ॥ शिवाग्नौ ताप्यमस्त्रेण उद्वास्यं कवचेन तु । कुण्डस्य परितो देवि त्रिधा भ्राम्य तु स्थापयेत् ॥ २.२३३ ॥ योनिसंस्थं चाज्यपात्रमुद्प्लवं संप्लवं ततः । दर्भाग्रद्वयमादाय प्रादेशं मध्यग्रन्थितम् ॥ २.२३४ ॥ पवैत्रमेतद्विहितमुत्प्लवं तेन संप्लवम् । अङ्गुष्ठानामिकाभ्यां तु गृहीत्वैतत्पवित्रकम् ॥ २.२३५ ॥ पराङ्मुखं तु त्रीन्वारान् संमुखं त्रींस्तथैव च । अस्त्रेणैव तु मन्त्रेण अवद्योतः शिवाग्निना ॥ २.२३६ ॥ दर्भोल्मुकं तु संगृह्य आज्यपात्रं निरीक्षयेत् । नीराजनं ततः कुर्यात्पर्यग्निकरणं ततः ॥ २.२३७ ॥ धाम्नास्त्रमन्त्रमुच्चार्य तमग्नावुल्मुकं क्षिपेत् । धाम्नैव विधिना मन्त्री प्रोक्षयेदस्त्रवारिणा ॥ २.२३८ ॥ अभिमन्त्र्य षडङ्गेन अमृतत्वं शिवेन तु । सकृदुच्चारयोगेन पूजयेद्भैरवेण तु ॥ २.२३९ ॥ वक्त्रसंधानकं वक्त्रैराहुतित्रितयेन तु । अपरास्येन तद्वक्त्रसंधानं तु समाचरेत् ॥ २.२४० ॥ एवं सौम्यस्य वक्त्रस्य संधानं तु कृतं भवेत् । त्रिराहुतिप्रयोगेण दक्षिणस्याप्ययं विधिः ॥ २.२४१ ॥ पूर्ववक्त्रेऽप्यथैवं स्यादूर्ध्ववक्त्रं शिवान्वितम् । त्रिराहुतिप्रयोगेण वक्त्रसंधिः प्रकीर्तितः ॥ २.२४२ ॥ मुख्यमूर्ध्वं स्मृतं वक्त्रं गुणत्वमितरेषु तु । मुक्तिकामस्य दीक्षायामूर्ध्ववक्त्रस्य मुख्यता ॥ २.२४३ ॥ पादलेपाञ्जनाद्या वै सिद्धीस्तु विविधाश्च याः । सदाशिवान्तगाः सर्वाः पूर्ववक्त्रे तु होमयेत् ॥ २.२४४ ॥ मारणोच्चाटनादौ तु विद्वेषे स्तम्भने तथा । दक्षिणे चैव वक्त्रे तु होमात्सिद्धिः परा भवेत् ॥ २.२४५ ॥ शान्तिकं पौष्टिकं चैव सौभाग्याकर्षणानि च । सौभाग्यारोहसिद्धिं तु उत्तरे होमयेत्सदा ॥ २.२४६ ॥ पश्चिमे नित्यकर्माणि विनियोगः प्रकीर्तितः । आज्यभागो हि होतव्य ऊर्ध्ववक्त्रे तु पश्चिमे ॥ २.२४७ ॥ आज्यपात्रस्य मध्ये तु दर्भो वै भैरवेण तु । न्यसितव्यो वरारोहे ततो वै वर्त्मकल्पना ॥ २.२४८ ॥ उच्चार्य भैरवं पात्रे संपातं पात्य वर्त्मना । नाडीत्रयेण युगपत्पात्रे भागत्रयं न्यसेत् ॥ २.२४९ ॥ सुषुम्नां मध्यमार्गस्थां दक्षे पिङ्गां प्रकल्पयेत् । इडाभागे तु यत्तेजो वामे सौम्यं प्रकल्पयेत् ॥ २.२५० ॥ एवं त्रिभागं संकल्प्य स्रुवमापूर्य होमयेत् । भैरवेणैव मन्त्रेणाग्नये स्वाहान्तमेव च ॥ २.२५१ ॥ अग्निभागात्तु संगृह्य स्रुवेणाज्याहुतिं क्षिपेत् । सोमभागस्तु सोमाय स्वाहेत्यन्ते समुच्चरन् ॥ २.२५२ ॥ धामादिप्रणवाद्यं च स्रुवेणाज्याहुतिं क्षिपेत् । अग्नीषोमेति संज्ञे द्वे स्वाहान्ते धाम चादितः ॥ २.२५३ ॥ प्रणवाद्याज्यमध्यात्तु स्रुवमापूर्य होमयेत् । शुक्लपक्षे विधिर्ह्येष कृष्णपक्षेऽन्यथा भवेत् ॥ २.२५४ ॥ सोमभागे भवेत्सूर्यो ह्यग्निसंज्ञा तु पूर्ववत् । अग्नेः सूर्यस्य मध्याद्वै आहुतिं प्रतिपादयेत् ॥ २.२५५ ॥ यतः सूर्यस्य मध्ये वै अमावस्यां विशेच्छशी । प्राशनार्थमतो होमो वक्त्राणां भैरवेण तु ॥ २.२५६ ॥ चूडाद्या ये तु संस्कारा अग्नेर्बालान्तसंस्थिताः । प्रापणार्थाय सर्वेषां पूर्णामेकां प्रदापयेत् ॥ २.२५७ ॥ भैरवं तु समुच्चार्य शिवाग्निः सर्वसिद्धिदः । अग्निं तु प्रोद्धरेत्पश्चात्पात्रे संस्थाप्य रक्षयेत् ॥ २.२५८ ॥ कुण्डस्य चोत्तरे भागे विष्टरस्य च बाह्यतः । प्रणीतं कल्पयेत्तत्र चमसं वारिपूरितम् ॥ २.२५९ ॥ पुष्पाक्षततिलैर्युक्तं पवित्रं तत्र विन्यसेत् । प्रणवादि समावाह्य विष्णुनाम ततो नमः ॥ २.२६० ॥ आमन्त्रणपदेनैव विष्णुं संस्थाप्य पूजयेत् । स्वागतासनपाद्यार्घैः ततो विज्ञापयेत्तु तम् ॥ २.२६१ ॥ पश्वर्थं यज्ञ आरब्ध आत्मार्थं वाथ साधकैः । भगवंस्त्वत्प्रसादेन यागे निश्छिद्रतास्तु नः ॥ २.२६२ ॥ ततोऽग्नौ यजनं कृत्वा भैरवं तु प्रपूजयेत् । स्थण्डिलोक्तविधानेन अनन्तादीन्प्रकल्पयेत् ॥ २.२६३ ॥ ध्यात्वा वक्त्राणि पञ्चादौ येन यत्कर्म वाञ्छितम् । तन्मुख्यवक्त्रं संकल्प्य मुखं कुण्डप्रमाणतः ॥ २.२६४ ॥ भावयेन्नव जिह्वासतु वक्त्रेवक्त्रे प्रतिष्ठिताः । प्रागाद्यष्टौ मध्य एका काम्यार्थे दिग्गतास्तु याः ॥ २.२६५ ॥ राज्यार्था दाहजननी मृत्युदा शत्रुकारिका । वशीकर्त्र्युच्चाटनी स्यादर्थदा मुक्तिदायिका ॥ २.२६६ ॥ सर्वसिद्धिप्रदा मध्ये तस्मान्मध्ये तु होमयेत् । पूणा तु भैरवेणैव जिह्वानां कल्पनाय च ॥ २.२६७ ॥ पुनः पूर्णाहुतिं चैव भैरवेण प्रदापयेत् । ज्वालाग्रं तु हृदागृह्य वह्निचैतन्यकल्पितम् ॥ २.२६८ ॥ आत्महृत्स्थं तु संकल्प्य योगपीठं तु कल्पयेत् । मध्यजिह्वानुसारेण अग्निनाभौ तु कन्दकम् ॥ २.२६९ ॥ नालं हृदवधि ध्यात्वा पद्मं तत्र विचिन्तयेत् । पत्राष्टकसमोपेतं सितवर्णं सुतेजसम् ॥ २.२७० ॥ अनन्तं कल्पयेत्तत्र धर्मादिचरणान्तिकम् । ओंकारेण शिवान्तं च अग्निमूर्तिं प्रकल्पयेत् ॥ २.२७१ ॥ शिखा हृदि स्थिता या तु ध्रुवेणोत्कीलयेत्पुनः । रेचकेण क्षिपेद्वह्नौ सा मूर्तिर्भैरवात्मिका ॥ २.२७२ ॥ मूर्तिभूतं प्रकल्प्यैवमष्टात्रिंशत्कलायुतम् । शोध्याध्वानं तु विन्यस्येद्दीक्षाकाले वरानने ॥ २.२७३ ॥ भैरवं पूजयित्वा तु शास्त्रदृष्टेन कर्मणा । वक्त्रसंधिश्च वक्त्रभ्यां शिववक्त्राग्निवक्त्रयोः ॥ २.२७४ ॥ संधाय चैवं जिह्वाभ्यां नाडीसंधिरतो भवेत् । मूलमन्त्रं समुच्चार्य अग्निनासाविनिर्गतम् ॥ २.२७५ ॥ स्थण्डिलस्थशिवालीनमेकार्थं चैव संधयेत् । शुद्धाज्येनाहुतिशतमष्टोत्कृष्टं वरानने ॥ २.२७६ ॥ भैरवस्य तु होतव्यं वक्त्राङ्गानां दशांशकम् । भैरवाष्टकलोकेशान् दशमांशेन होमयेत् ॥ २.२७७ ॥ मूलमन्त्रं समुच्चार्य पूर्णामेकां प्रपातयेत् । भैरवाप्यायनार्थाय तथा पूर्णां प्रपातयेत् ॥ २.२७८ ॥ पुनर्न्यूनातिरिक्तार्थं निश्छिद्रकरणाय च । पश्चाद्धोमः प्रकर्तव्यो यथेच्छं तु वरानने ॥ २.२७९ ॥ सर्वकामप्रदो होमस्तिलैः शस्तो घृतान्वितैः । धान्यैर्धनार्थसिद्ध्यर्थं घृतगुग्गुलहोमतः ॥ २.२८० ॥ जायते विपुला सिद्धिरधमा मध्यमोत्तमा । श्वेतारविन्दैराज्याक्तैः बिल्वैश्च श्रियमाप्नुयात् ॥ २.२८१ ॥ क्शीराक्ततिलहोमेन शान्तिकर्म वरानने । सितरक्तपीतकृष्णैः शमनाकृष्टिपौष्टिकम् ॥ २.२८२ ॥ मारणं च वरारोहे क्रमेण परिकल्पयेत् । कुन्दपुष्पैः सुतार्थाय अशोकैः प्रियसंगमः ॥ २.२८३ ॥ जातिकुट्मलकैः कन्या गान्धर्वी बकुलोद्भवैः । नागैस्तु नागकन्या वै सिद्धार्थैः सिद्धकन्यका ॥ २.२८४ ॥ चण्यकैश्चाप्यप्सरसो नरेन्द्रः फल्गुषेण तु । घृताक्तेन वरारोहे समन्त्री सपुरोहितः ॥ २.२८५ ॥ राज्ञी पुत्रसमोपेता वशं याति वरानने । यक्षिणी वशमायाति पुष्पैश्चैव कदम्बजैः ॥ २.२८६ ॥ विद्याधरी कुय्यकैश्च साधयेन्नात्र संशयः । मृगीं बद्ध्वा तिलैर्होमः पद्मबिल्वैरधिष्ठितम् ॥ २.२८७ ॥ भक्ष्यैर्ग्रासप्रमाणैस्तु धन्यैः प्रसृतिसंमितैः । एवं होमानुसारेण साधको विधिसंस्थितः ॥ २.२८८ ॥ पूजाहोमरतो नित्यं यान्यान्कामान्समीहते । तांस्तान्स साधयत्येव भैरवस्य वचो यथा ॥ २.२८९ ॥ इति श्रीस्वच्छन्दतन्त्रे द्वितीयः पटलः तृतीयः पटलः अधिवासं प्रवक्ष्यामि यथावदनुपूर्वशः । वारिणा सुविशुद्धात्मा कृतकृत्यः प्रसन्नधीः ॥ ३.१ ॥ भस्मोद्धूलितदेहस्तु मुद्रालङ्कारभूषितः । जिह्मजेनोपवीतेन सवासा वा दिगम्बरः ॥ ३.२ ॥ सुगन्धिगन्धलिप्ताङ्गः पुष्पस्रग्दामभूषितः । दिव्याभरणसम्पन्नः सुप्रसन्नः सुभावितः ॥ ३.३ ॥ सुधूपितः सुताम्बूलश्चन्दनागुरुचर्चितः । महद्वारप्रदेशे तु स्थित्वा प्रागिव भावितः ॥ ३.४ ॥ द्वाराध्यक्षान् पूजयित्वा पुष्पप्रक्षेपणं ततः । हुम्फट्कारप्रयोगेण तालाशब्दं विधाय च ॥ ३.५ ॥ पार्ष्ण्यधोहस्तसंयोगाद्विघ्नप्रोच्चाटनाय वै । पार्ष्ण्या भूमिगतान् हन्यात्तालया चान्तरिक्षगान् ॥ ३.६ ॥ मन्त्रैर्दिव्यान् विशोध्यैवं यागहर्म्यं विशेत्ततः । रक्षां पूर्ववदस्त्रेण परितः परिकल्पयेत् ॥ ३.७ ॥ वर्मणा मायारूपेणाच्छाद्यैव तु मखालयम् । ततो दक्षिणदिग्भागे उपविश्य वरानने ॥ ३.८ ॥ करन्यासं यथापूर्वं दहनोत्पूयने तथा । प्लावनाप्यायने चैव सकलीकरणं तथा ॥ ३.९ ॥ पूर्ववन्मानसं यागमन्तर्देहे समाचरेत् । शक्त्याधारमनन्तं च धर्मादिचरणावधि ॥ ३.१० ॥ गात्रकाणि त्वधर्माद्यस्तथा सन्धानकीलकान् । अधश्छादनमूर्ध्वं च पद्मकेसरकर्णिकाः ॥ ३.११ ॥ पुष्कराणि च शक्तीश्च मण्डलान्मण्डलाधिपान् । शिवान्तमासनं दद्यात्पूर्वरूपं ध्रुवेण तु ॥ ३.१२ ॥ मूर्तिब्रह्मकलाव्यूहं नवतत्त्वं त्रितत्त्वकम् । द्वात्रिंशदक्षरं देवं भैरवाष्टकमेव च ॥ ३.१३ ॥ विद्याङ्गानि तथा देवीं क्षुरिकां लोचनत्रयम् । शक्तित्रयं परं देवमङ्गषट्कसमन्वितम् ॥ ३.१४ ॥ मुद्रामन्त्रांश्च द्रव्याणि यथास्थानं प्रकल्पयेत् । संकल्प्य च यथान्यायं यथायोगं प्रकल्पयेत् ॥ ३.१५ ॥ सद्योजातं च वामं च अघोरं च यदुक्तवान् । पुरुषेशौ च देवस्य दलस्थांश्चोपकल्पयेत् ॥ ३.१६ ॥ हृदयादींस्ततः पञ्च दिशासु विदिशासु च । पूर्वतो यावदीशान्तं भैरवावरणं बहिः ॥ ३.१७ ॥ लोकपालांस्तदस्त्राणि पूर्वादीशान्तकावधि । अस्त्राणि लोकपालांश्च भैरवाष्टकमेव च ॥ ३.१८ ॥ पञ्चब्रह्माण्यथाङ्गानि एतान्यावरणानि हि । क्रमेणोच्चारयेत्सर्वान् यावत्तद्गर्भमैश्वरम् ॥ ३.१९ ॥ मन्त्रसन्धानमेतद्धि परमीकरणं शृणु । उच्चारयेत्ततो देवं ह्रस्वदीर्घप्लुतान्वितम् ॥ ३.२० ॥ तावदुच्चारयेन्मन्त्रं यावन्निर्वाणगोचरम् । अधःशक्तेर्यावदूर्ध्वं सोमसूर्यपथान्तरा ॥ ३.२१ ॥ पिङ्गलामध्यमार्गेण वर्णोच्चारक्रमेण तु । देवतापञ्चकं शक्तिं व्यापिनीं समनोन्मने ॥ ३.२२ ॥ भेदयित्वा क्रमात्सर्वं यावद्वै निधनान्तिकम् । निस्तरङ्गं निरध्वाख्यं सकलव्यापि चोन्मनम् ॥ ३.२३ ॥ तदध्यास्यानुलोम्येन हृत्पद्मे विनिवेशयेत् । सर्वेष्वावरणेष्वेवं देवि तद्व्यापकं न्यसेत् ॥ ३.२४ ॥ तेन चाधिष्ठिताः सर्वे सर्वकामफलप्रदाः । यथा स्वरूपसंस्थानवर्णा ये कथिता मया ॥ ३.२५ ॥ तथा ते विनियोक्तव्या मानसे मानसेन तु । कर्णिकायां तु संस्थाप्य द्विधावस्थं च भैरवम् ॥ ३.२६ ॥ शुद्धस्फटिकसंकाशं सर्वमन्त्रैरलंकृतम् । तत्रापि परितो ज्ञेयमनिर्देश्यमनामयम् ॥ ३.२७ ॥ यत्र नास्ति द्विधाभावो न मन्त्रादिप्रकल्पना । ओंकारबिन्दुनादानां विलयं तं विनिर्दिशेत् ॥ ३.२८ ॥ तत्स्थानं दुर्लभं मत्वा सम्भवेन्न कदाचन । यस्य नाग्रं च मूलं च दिशो विदिशस्तथा ॥ ३.२९ ॥ न शब्दो नापि चाकाशं ध्यात्वा तत्तु विमुच्यते । प्रथमं मानसं यागं पश्चाद्द्रव्यसमन्वितम् ॥ ३.३० ॥ य एवं सततं कुर्याद्दैशिको यागतत्परः । स्वहस्ते स्थण्डिले लिङ्गे मण्डले चरुके तथा ॥ ३.३१ ॥ जले चाग्नौ च सम्पूज्य सम्यग्दीक्षाफलं लभेत् । अकृत्वा मानसं यागं योऽन्यं यागं समारभेत् ॥ ३.३२ ॥ अशिवः स तु विज्ञेयो न मोक्षाय विधीयते । आत्मयागे कृते चैव देहशुद्धिः प्रजायते ॥ ३.३३ ॥ अधिष्ठितं शिवेनैव तमाचार्यं विनिर्दिशेत् । आत्मनिर्दहनं चैव मानसं च यदुक्तवान् ॥ ३.३४ ॥ विदित्वा सम्यगाचार्यः पाशहा स शिवः स्मृतः । यत्र यत्र स्थितो देशे यश्चैवं तु विधिं यजेत् ॥ ३.३५ ॥ ब्रह्महापि स मुच्येत किं पुनः शिवतत्परः । सर्वावस्थागतश्चैव विषयैरनुरञ्जितः ॥ ३.३६ ॥ सकृत्सम्पूज्य मुच्येत किं पुनर्यो दिने दिने । एतत्तन्त्रोक्तविधिना यदुक्तं विधिपूर्वकम् ॥ ३.३७ ॥ इज्यादि चान्यतन्त्रेऽपि तद्वैतत्कामिकं भवेत् । नानासिद्धिगुणैर्युक्तं नानाकामफलप्रदम् ॥ ३.३८ ॥ योगसिद्धिश्च जायेत मुक्तिं च लभते ध्रुवम् । सदाशिवोऽपि जानाति देवाश्चैवासुरादयः ॥ ३.३९ ॥ एवं तु मानसं यागं कृत्वा बाह्यं समाचरेत् । परां वृत्तिमनुध्यायन् द्रव्याण्यादौ विलोकयेत् ॥ ३.४० ॥ सितचन्दनकर्पूरं सुधूपं सितवाससी । पुष्पाणि दिव्यगन्धीनि तिलव्रीहिघृतादिकम् ॥ ३.४१ ॥ चूतपल्लवदर्भांस्तु सिद्धार्थान् खटिकां तथा । करणीं कर्तरीं चैव पाशबन्धनसूत्रकम् ॥ ३.४२ ॥ वार्धानीं शिवकुम्भं च तथेध्मान् परिधीनपि । समिधो दन्तकाष्ठं च चरुस्थालीं स्रुचं स्रुवम् ॥ ३.४३ ॥ तण्डुलांश्च तथा क्षीरमेवमादीन्यनेकशः । ततोऽर्घपात्रमादाय क्षालयेदस्त्रवारिणा ॥ ३.४४ ॥ कवचेनावगुण्ठ्यैव प्रणवेन तु पूजयेत् । उदकादिभिरष्टाङ्गः पूरयेत्तु वरानने ॥ ३.४५ ॥ उदकं क्षीरकुसुमं कुशसर्षपतण्डुलाः । प्रणवेनासनं सर्वं ततो मूर्तिं न्यसेत्प्रिये ॥ ३.४६ ॥ भैरवावरणैर्युक्तां पूजयेत्तां यथाक्रमम् । गन्धैः पुष्पैस्तथा धूपैर्मन्त्रसन्धानपूर्वकम् ॥ ३.४७ ॥ मन्तव्यं परमं तत्त्वं ततश्चैवामृतीभवेत् । पात्राणां त्रितयं कल्प्यं निरोधार्थे विधौ तथा ॥ ३.४८ ॥ पश्वर्घे च प्रकल्प्यैवं शिवहस्तं प्रकल्पयेत् । मन्त्रसन्धानकं प्राग्वन्नाडीसन्धानमेव च ॥ ३.४९ ॥ मूलमन्त्रमनुस्मृत्य हृत्कण्ठतालुमध्यगम् । भ्रूमध्यं शब्दकूटं तत्तुर्यस्थानं विभेदयेत् ॥ ३.५० ॥ वामदक्षिणमध्ये तु विषुवत्स्थेन भेदयेत् । द्वादशान्तं परं नीत्वा करस्थो मन्त्रविग्रहः ॥ ३.५१ ॥ तस्याप्यनेन न्यायेन विलोमेन विशेद्धृदि । आत्मनो रेचकेनैव पूरकेण विशेद्धृदि ॥ ३.५२ ॥ नाडीसन्धानमेतद्धि शिवेन परिकीर्तितम् । व्यापकं तु शिवं ध्यायेन्मन्त्रमूर्तिमधिष्ठितम् ॥ ३.५३ ॥ दर्भं संगृह्य चास्त्रेण सप्तवाराभिमन्त्रितम् । पञ्चगव्याय पात्रं तु शोधयेत्तु शिवाम्भसा ॥ ३.५४ ॥ अस्त्रेण क्षालयेत्तच्च कवचेनावगुण्ठयेत् । दर्भासनं ध्रुवेणैव मण्डलं तु प्रकल्पयेत् ॥ ३.५५ ॥ तस्योपरि न्यसेत्पात्रं गोमयादीनि चाहरेत् । पृथक्पात्रस्थितान्येव प्रोक्ष्यास्त्रेण शिवाम्भसा ॥ ३.५६ ॥ गोमयं तु हृदामन्त्र्य गोमूत्रं शिरसा दधि । शिखया वर्मणा क्षीरमस्त्रेणाज्यं कुशोदकम् ॥ ३.५७ ॥ धाम्ना च मन्त्रयेत्पश्चाद्गोमयादीनि योजयेत् । पूर्वसंस्कृतपात्रे तु स्वमन्त्रैर्गोमयादिकम् ॥ ३.५८ ॥ संयोज्य मन्त्रयेत्पश्चात्तैरेव हृदयादिभिः । प्रणवेन तु संकल्प्य अनन्तं मूर्तिविग्रहम् ॥ ३.५९ ॥ धामाङ्गानि च बाह्ये तु सम्पूज्यावरणस्थितिम् । मन्त्रसन्धानकं कृत्वा अमृतीकरणं तथा ॥ ३.६० ॥ शिवामृतं तत्संचिन्त्य सम्पूज्य स्थापयेत्ततः । अस्त्राभिमन्त्रितं दर्भं गृहीत्वोल्लेखनं कुरु ॥ ३.६१ ॥ यावद्भूमौ समन्तात्तु सौम्यास्यो दक्षिणे स्थितः । ततश्चैवोद्धरेच्छल्यमाजलान्तं व्यवस्थितम् ॥ ३.६२ ॥ रेचितं भावयेच्छुद्धं मौक्तिकाद्यैः प्रपूरयेत् । समीकरणमस्त्रेण कवचेन तु सेचनम् ॥ ३.६३ ॥ आकोटनमथास्त्रेण ततो मार्जनलेपने । अस्त्रेण पञ्चगव्येन गन्धतोयेन चोपरि ॥ ३.६४ ॥ शिवाम्भसास्त्रयुक्तेन विकिराण्यभिमन्त्रयेत् । सप्तकृत्वोऽस्त्रमन्त्रेण स्थित्वा मन्त्रे तु प्राग्दिशः ॥ ३.६५ ॥ ऊर्ध्वाधो विकिरेद्धान्यान्यस्त्रभूतानि चिन्तयेत् । चामरेण सुशुभ्रेण अस्त्रमन्त्रेण संहरेत् ॥ ३.६६ ॥ ऐशान्यभिमुखान्येव नैरृत्या यावदैश्वरम् । पञ्चगव्येन सम्प्रोक्ष्य गन्धाम्भोभिः शिवाम्भसा ॥ ३.६७ ॥ ध्रुवेण श्रियमावाह्य पद्महस्तां सुलोचनाम् । शुक्लपुष्पाणि मुञ्चन्तीं सर्वलक्षणसंयुताम् ॥ ३.६८ ॥ नीलोत्पलदलश्यामां यागहर्म्यावलोकिनीम् । ब्रह्मस्थानोपविष्टां तु द्वाराभिमुखभद्रदाम् ॥ ३.६९ ॥ गन्धपुष्पादिभिः पूज्य शिवकुम्भं प्रकल्पयेत् । ऐशानीं दिशमाश्रित्य पञ्चगव्येन मण्डलम् ॥ ३.७० ॥ गन्धोदकेन संलिप्य शिवाम्भोऽस्त्रेण प्रोक्षयेत् । अनन्ताद्यासनं दत्त्वा ध्रुवेणामण्डलावधि ॥ ३.७१ ॥ सर्वदोषविनिर्मुक्तं कुम्भं चन्दनलेपितम् । स्वस्तिकाद्यैश्चार्चयित्वा यवसिद्धार्थदूर्वभिः ॥ ३.७२ ॥ सितसूत्रेण संवेष्ट्य वस्त्रपूतेन चाम्भसा । सम्पूर्य सर्वतश्छन्नं चूताश्वत्थादिपल्लवैः ॥ ३.७३ ॥ रत्नगर्भौषधीयुक्तं सहदेवादिभिर्गणैः । प्रोक्ष्य चास्त्रेण संगृह्य कवचेनावगुण्ठितम् ॥ ३.७४ ॥ आसनस्योपरि न्यस्येन्मूलमन्त्रमनुस्मरन् । कलाध्वभैरवादीनि न्यस्यार्घादीन् प्रकल्पयेत् ॥ ३.७५ ॥ मुद्रां बद्ध्वा हृदादीनि पूज्यान्यग्निदलादिषु । गन्धपुष्पपवित्राद्यैः सितवस्त्रेण भूषयेत् ॥ ३.७६ ॥ वामभागे तु कुम्भस्य पञ्चगव्येन मण्डलम् । शिवाम्भसा तु सम्प्रोक्ष्य प्रणवेनासनं न्यसेत् ॥ ३.७७ ॥ सम्प्रोक्ष्य च शिवाम्भोभिर्वार्धानीं मङ्गलान्विताम् । कुम्भवच्चार्चयित्वा तामासनस्योपरि न्यसेत् ॥ ३.७८ ॥ गन्धपुष्पपवित्राद्यैः पूजयित्वा तु वार्धनीम् । उच्चार्यास्त्रं क्रमेणाग्रे द्रव्याणां वार्धनीं नयेत् ॥ ३.७९ ॥ अच्छिन्नामनुलोमेन जलधारां तु पातयन् । तत्स्थानात्तु समुद्धृत्य यावत्कोणं तु शाङ्करम् ॥ ३.८० ॥ आचार्यः कलशं पश्चाद्भैरवेण समुद्धरेत् । नयेद्वार्धानिमार्गेण तस्मिन् संस्थापयेत्पुनः ॥ ३.८१ ॥ वार्धानीं स्थापयेत्पश्चादस्त्रमन्त्रमनुस्मरन् । विशेषपूजामुभयोर्गन्धपुष्पपवित्रकैः ॥ ३.८२ ॥ मन्त्रसन्धानकं कुर्यान्नाडीसन्धिमथोभयोः । विकिरान् संहितान् पूर्वं वार्धान्याः कल्पयेदधः ॥ ३.८३ ॥ अक्षतास्त्राण्यनेकानि शरकुन्तासिमुद्गराः । चक्रपट्टिसवज्रादित्रिशूलान्तान्यनेकशः ॥ ३.८४ ॥ योगौको व्याप्य सर्वं तु तिर्यगूर्ध्वमधः स्थिताः । वार्धान्यस्त्रस्य सर्वे ते रश्मिभूता व्यवस्थिताः ॥ ३.८५ ॥ शिष्यस्य दक्षिणे हस्ते वार्धान्यस्त्रं तु संहितम् । तेनैतं यज्ञरक्षार्थं यागादौ कलशं न्यसेत् ॥ ३.८६ ॥ नैवेद्यं विविधं दत्त्वा नुत्वा विज्ञापयेद्विभुम् । भगवंस्त्वत्प्रसादेन यागं निर्वर्तयाम्यहम् ॥ ३.८७ ॥ सन्निधानं सदा तुभ्यमविघ्नार्थं सदा भव । अनुज्ञातोत्थितो यायादर्घहस्तो दिगीश्वरान् ॥ ३.८८ ॥ स्वनामपदविन्यासानोंकारादिनमोन्तगान् । गन्धपुष्पपवित्राद्यैः पूजयेत्तान् प्रयत्नतः ॥ ३.८९ ॥ इन्द्राद्यनन्तपर्यन्तांल्लोकपालान् प्रपूजयेत् । ततो मण्डलकं मध्ये यागभूमौ प्रकल्पयेत् ॥ ३.९० ॥ पञ्चगव्येन लिप्त्वादौ गन्धतोयेन चोपरि । शिवाम्भसास्त्रमन्त्रेण सम्प्रोक्ष्य त्ववगुण्ठयेत् ॥ ३.९१ ॥ ब्रह्मस्थानस्य पूर्वेण गुरून् पूज्य विनायकम् । वायव्ये पूजयेद्देवि गन्धपुष्पैरनुक्रमात् ॥ ३.९२ ॥ अथैतांस्तु नमस्कृत्य आज्ञां दत्तां विभावयेत् । ततस्तु मध्यदेशस्थं योगपीठं प्रकल्पयेत् ॥ ३.९३ ॥ पूर्वोक्तेन विधानेन भैरवेशं वरानने । पूजयित्वा पवित्राद्यैस्त्रिरावरणसंयुतम् ॥ ३.९४ ॥ स्वध्यानगुणसंयुक्तं मुद्रालङ्कारभूषितम् । मन्त्रसन्धानकं पूर्वं नाडीसन्धानमेव च ॥ ३.९५ ॥ परमीकरणं कुर्याद्व्यापकेन परेण तु । नैवेद्यान् विविधाकारान् दत्त्वा मुद्रां प्रदर्शयेत् ॥ ३.९६ ॥ प्रणिपातं जपं कृत्वा निवेद्य विधिपूर्वकम् । पश्चाद्बलिः प्रदातव्यो मातृणां भूतसंहते ॥ ३.९७ ॥ भूतेश्वराणां देवेशि क्षेत्रपालस्य सर्वतः । ततः स्नायादथोद्धूल्य अथवाचम्य सुव्रते ॥ ३.९८ ॥ ततोऽग्निकुण्डं गत्वा तु पूर्ववच्छोधनं तथा । भैरवं पूजयेत्तत्र विधिदृष्टेन कर्मणा ॥ ३.९९ ॥ अग्नेः सन्तर्पणं कुर्यात्सहस्रेण शतेन वा । ततश्चरुं च श्रपयेत्स्थालीं संगृह्य निर्व्रणाम् ॥ ३.१०० ॥ शिवाम्भसा तु प्रक्षाल्य कवचेनावगुण्ठयेत् । चन्दनाद्यैर्विलिम्पेत्तां मृष्टधूपेन धूपयेत् ॥ ३.१०१ ॥ सूत्रेण वेष्टयेत्कण्ठे वर्मभूतेन सुव्रते । दर्भेणास्त्रस्वरूपेण कल्पयेन्मण्डलं प्रिये ॥ ३.१०२ ॥ प्रोक्ष्य चैव शिवाम्भोभिः कवचेनावगुण्ठयेत् । आसनं तत्र विन्यस्येदनन्तादिशिवान्तकम् ॥ ३.१०३ ॥ मूर्तिभूतां न्यसेत्स्थालीं तत्रस्थं भैरवं यजेत् । त्रिरावरणसंयुक्तं गन्धपुष्पैरनुक्रमात् ॥ ३.१०४ ॥ मानसेन प्रयोगेण भावपुष्पैर्वरानने । चुल्लीं सम्प्रोक्ष्य चास्त्रेण कुण्डवच्चार्चयेत्ततः ॥ ३.१०५ ॥ तत्र स्थालीं समारोप्य पश्चादग्निं न्यसेदधः । क्षीरं प्रोक्ष्य शिवाम्भोभिस्तण्डुलांश्च समासतः ॥ ३.१०६ ॥ मन्त्रेणाष्टशतेनैव प्रक्षिप्य पाचयेच्छनैः । मूलमन्त्रेण देवेशि एकचित्तः समाहितः ॥ ३.१०७ ॥ चालनोद्घाटनादीनि अस्त्रमन्त्रेण कारयेत् । तप्ताभिधारं सुस्विन्ने अङ्गैश्चैव प्रकल्पयेत् ॥ ३.१०८ ॥ त्रिभिस्त्रिभिर्घृतेनैव स्रुवेण जुहुयात्प्रिये । भूमौ मण्डलकं कृत्वा प्रणवेनावतारयेत् ॥ ३.१०९ ॥ स्थालीमाज्योपलिप्तां तु शीताघारं च होमयेत् । भैरवेण षडङ्गेन वषड्जातियुतेन च ॥ ३.११० ॥ मण्डलं कुण्डसामीप्ये कृत्वा दर्भासनं न्यसेत् । स्थाल्यां तस्योपरि न्यस्य सम्पातं मन्त्रसंहिताम् ॥ ३.१११ ॥ ड्wइवेदि प्रिन्त्स्स्था(ल्यां लीं) तस्योपरि जपन्नेकैकयाहुत्या पातयेद्भैरवेण तु । अष्टोत्कृष्टशतेनैव परामृतमनुस्मरन् ॥ ३.११२ ॥ रजस्यादौ ततो देवि कर्तर्यां करणौ तथा । खटिकातिलाज्यसम्पातं मूलमन्त्रेण कारयेत् ॥ ३.११३ ॥ त्रिभागं कल्पयित्वा तं चरुं स्थाल्यां तु संस्थितम् । शिवाग्निसाधकेभ्यश्च शिवायाग्रं निवेदयेत् ॥ ३.११४ ॥ द्वितीयं होमयेदग्नौ साधकेभ्यस्तृतीयकम् । चरुं पात्रे तु संगृह्य पूजयेद्भैरवेण तु ॥ ३.११५ ॥ पुष्पधूपादिभिर्नीत्वा धाम्नैतं विनिवेदयेत् । हृदाद्यावरणस्थानां दशमांशं निवेदयेत् ॥ ३.११६ ॥ कलशेऽप्येवमेवं तु अग्नौ होम्यश्चरुः स्रुचा । भैरवस्य शतं होम्यमङ्गानां तु दशांशकम् ॥ ३.११७ ॥ साधकेभ्यस्तु यच्छेषं पिधाय स्थापयेत्प्रिये । विनायके शतं होम्यं भूपरिग्रहणे तथा ॥ ३.११८ ॥ अधिवासे तथैवेह अष्टोत्तरशतं हुतिः । प्रायश्चित्तनिमित्तं तु अनुलोमविलोमके ॥ ३.११९ ॥ न्यूनातिरिक्ते देवेशि अष्टोत्तरशतं हुतिः । भैरवं पूजयित्वाथ प्रार्थ्यानुज्ञां वरानने ॥ ३.१२० ॥ शिशोः कर्म प्रकर्तव्यं यथा भवति तच्छृणु । द्वारे मण्डलकं कृत्वा दर्भं तस्योपरि न्यसेत् ॥ ३.१२१ ॥ प्रणवेनासनं कल्प्यं शिष्यं तस्मिन्निवेशयेत् । समपादं स्तब्धकायं सौम्याननकृताञ्जलिम् ॥ ३.१२२ ॥ गुरुः पूर्वमुखोऽस्त्रेण प्रोक्षयेत्तं शिवाम्भसा । भस्मना ताडयेन्मूर्ध्नि अस्त्रमन्त्रेण चालभेत् ॥ ३.१२३ ॥ नाभ्यूर्ध्वं त्रींस्तथा वारान्नभ्यधस्त्रीन् प्रकल्पयेत् । शिवं न्यासाङ्गसहितं पूजयेद्भैरवेण तु ॥ ३.१२४ ॥ वस्त्रं सम्प्रोक्ष्य चास्त्रेण कवचेनावगुण्ठयेत् । पूजयेद्भैरवेणैव मुखं प्रच्छादयेत्तथा ॥ ३.१२५ ॥ हस्ताभ्यां तं गृहीत्वाथ विशेज्जवनिकान्तरम् । देवस्याभिमुखं कृत्वा पुष्पं प्राणौ प्रदापयेत् ॥ ३.१२६ ॥ प्रक्षेपयेत्ततो धाम्ना मुखमुद्घाट्य दर्शयेत् । विद्यामन्त्रगणैः सार्धं कारणं ससदाशिवम् ॥ ३.१२७ ॥ अज्ञानपटनिर्मुक्तः प्रबुद्धः पशुरीक्षते । दण्डवद्धरणीं गत्वा प्रणिपत्य पुनः पुनः ॥ ३.१२८ ॥ कृतकृत्यः प्रहृष्टात्मा प्रहृष्टनयनं शिशुम् । उत्थाप्य हस्तान् संगृह्य दक्षिणां मूर्तिमानयेत् ॥ ३.१२९ ॥ तत्र मण्डलकं कृत्वा पुष्पेण प्रणवासनम् । तस्योपरि शिशुं न्यस्य ऊर्ध्वकायमुदङ्मुखम् ॥ ३.१३० ॥ गुरुः पूर्वाननः स्थित्वा प्रोक्षणादीनि कारयेत् । उपवेश्य ततः कृत्वा सकलीकरणे विधिम् ॥ ३.१३१ ॥ विशेषफलसिद्ध्यर्थं मुमुक्षोः साधकस्य वा । गन्धदिग्धौ करौ कृत्वा अस्त्रेण परिशोधयेत् ॥ ३.१३२ ॥ कवचेनावगुण्ठ्यैतौ प्लावयेदमृतेन तु । अनन्तमासनं कल्प्यं भैरवाङ्गानि विन्यसेत् ॥ ३.१३३ ॥ व्योम्न्यात्मानं योजयित्वा शिशोः शोष्या तनुः प्रिये । आग्नेयीं धारणां ध्यात्वा निर्दह्यास्त्रेण तं शिशुम् ॥ ३.१३४ ॥ धूमज्वालाविनिर्मुक्तं दग्धकायं विभावयेत् । भस्मीभूतं ततः शान्तं प्लावयेदमृतेन तु ॥ ३.१३५ ॥ व्योमवच्चिन्तयेद्देहं चैतन्यं कनकाग्निवत् । शक्तिन्यासं न्यसेत्पूर्वं कमलं प्रणवेन तु ॥ ३.१३६ ॥ तस्योपरि तदात्मानं ध्यायेज्ज्योतिर्मयं शुभम् । मूर्तिमन्त्रं समुच्चार्य मूर्तिभूतं प्रकल्पयेत् ॥ ३.१३७ ॥ पूर्वोद्धृतेन मन्त्रेण प्लावयेदमृतेन तु । मन्त्रन्यासो यथापूर्वमष्टात्रिंशत्कलावधि ॥ ३.१३८ ॥ कलाध्वानं न्यसेत्पश्चाच्छान्त्यतीताद्यनुक्रमात् । स्फटिकाभा तथा कृष्णा रक्ता शुक्ला च पीतका ॥ ३.१३९ ॥ शान्त्यतीतादिका ज्ञेयास्तत्त्वभूतास्तु ताः कलाः । धाम्नावाह्य तथाङ्गानि न्यस्यान्तःकरणं भवेत् ॥ ३.१४० ॥ आत्मान्तःकरणे यद्वत्तद्वत्पूजां समारभेत् । धाम प्रोच्चार्य सन्दध्यात्सबाह्याभ्यन्तरं पुनः ॥ ३.१४१ ॥ शिवहस्ते विभुं ध्यात्वा मन्त्रग्रामं सुजाज्वलम् । धामोच्चार्य च सन्धाय शिष्यमूर्ध्नि करं न्यसेत् ॥ ३.१४२ ॥ अधोमुखेन हृत्पृष्ठे शिवहस्तेन चालभेत् । उत्थाप्य दत्त्वा पुष्पं तु अञ्जलौ भैरवेण तु ॥ ३.१४३ ॥ प्रवेश्याभ्यर्चयेच्छम्भुं शिवमुच्चार्य निक्षिपेत् । निर्गत्य वन्दयेद्देवं दण्डवत्त्रिः प्रदक्षिणम् ॥ ३.१४४ ॥ शिवकुम्भाग्निमध्यस्थं स्थण्डिलस्थं च वन्दयन् । शिवपूजाग्निकार्यादौ सकलीकृतविग्रहः ॥ ३.१४५ ॥ नान्यथा प्राक्स्वरूपेण पूजनार्हो भवेत्तु सः । नीत्वा कुण्डसमीपं तं शिष्यहस्तावियोगतः ॥ ३.१४६ ॥ आत्मसव्येऽथ दिग्भागे मण्डलं प्रणवेन तु । प्रणवेनासनं दत्त्वा तस्योपरि शिशुं न्यसेत् ॥ ३.१४७ ॥ उपवेश्य करे दर्भं भैरवेण समर्पयेत् । मूलं शिष्यस्य हस्तस्थं साग्रमाचार्यजङ्घयोः ॥ ३.१४८ ॥ पिङ्गला मध्यमा नाडी शिष्यदेहाद्विनिर्गता । सैवात्र दर्भभूता तु गुरुनाड्यां लयं गता ॥ ३.१४९ ॥ नाडीसन्धानहेत्वर्थं भैरवेणाहुतित्रयम् । तया नाड्या प्रवेष्टव्यं शिष्यस्य हृदये सकृत् ॥ ३.१५० ॥ ग्रहणाकर्षणार्थं तु गृह्णन्मुञ्चन् पुनः पुनः । दीक्षाकाले यतश्चैवं तदर्थं नाडिसंहतिः ॥ ३.१५१ ॥ शिष्यस्याथ शिरोभूमौ भैरवेण विधाय तु । सम्पातं सर्वमन्त्रैस्तु ध्रुवेणाज्याहुतिं क्षिपेत् ॥ ३.१५२ ॥ मूलमन्त्रं समुच्चार्य स्वा इत्यग्नौ प्रपातयेत् । हेति शिष्यस्य शिरसि सम्पातः शिवचोदितः ॥ ३.१५३ ॥ शिष्.यदेहे तु ये मन्त्राः सबाह्याभ्यन्तरं स्थिताः । कुण्डस्थाः पूजिता ये तु धामाद्यावरणान्तगाः ॥ ३.१५४ ॥ युगपत्तर्पणं तेषां सम्पातस्तेन कीर्तितः । एकैकस्यात्र मन्त्रस्य आहुतित्रितयेन तु ॥ ३.१५५ ॥ उत्थाप्य च ततः शिष्यं तदर्थं मन्त्रतर्पणम् । भैरवाय शतं हुत्वा हृदादौ दशकं हुतिः ॥ ३.१५६ ॥ धाम्ना चोत्थाय होतव्यं पूर्णाहुत्यानुतर्पयेत् । मन्त्राणां दीपनं कुर्याद्धामाद्यस्त्रावधि क्रमात् ॥ ३.१५७ ॥ हुंकारद्वयमध्ये तु मूलमन्त्रं समुच्चरन् । प्रणवादिफडन्तेन आहुतीः प्रतिपादयेत् ॥ ३.१५८ ॥ हृदादीनां च सर्वेषां जातिरुक्तात्र दीपने । पाशानां बन्धनार्थाय मन्त्राणां दीपनं स्मृतम् ॥ ३.१५९ ॥ मन्त्राः करणभूतास्तु पशुकार्यस्य साधने । आचार्यः करणं प्रोक्तः शिवरूपो यतः स्मृतः ॥ ३.१६० ॥ क्रूरकार्ये तु कर्तव्ये मन्त्रान् सन्दीप्य योजयेत् । क्रूरजात्यनुरूपेण वाचकान् योजयेत्सदा ॥ ३.१६१ ॥ भ्रुकुटीकरालवदनान् वाच्यरूपान् विचिन्तयेत् । सौम्यजातियुतान् सौम्ये सौम्यरूपान् विचिन्तयेत् ॥ ३.१६२ ॥ पाशकर्म ततो वक्ष्ये कन्याकर्तितसूत्रकम् । त्रिगुणं त्रिगुणीकृत्य पाशबन्धनसूत्रकम् ॥ ३.१६३ ॥ शिवाम्भोऽस्त्रेण सम्प्रोक्ष्य कवचेनावगुण्ठयेत् । पूजयित्वा विधानेन गन्धपुष्पादिधूपकैः ॥ ३.१६४ ॥ प्रसारयेद्गृहीत्वा तन्मूर्धाद्यङ्गुष्ठकावधि । शिष्यस्य स्तब्धदेहस्य नाडीभूतं विचिन्तयेत् ॥ ३.१६५ ॥ सुषुम्ना मध्यमा नाडी सर्वनाडीसमन्विता । ओंकारादि स्वनाम्ना तु नमस्कारावसानकम् ॥ ३.१६६ ॥ शिष्यदेहस्थितां नाडीं सूत्रे संगृह्य योजयेत् । गन्धपुष्पादिभिः पूज्य कवचेनावगुण्ठयेत् ॥ ३.१६७ ॥ सन्निधानाहुतीस्तिस्रः स्वनामपदजातिकाः । शिवाम्भोऽस्त्रेण सम्प्रोक्ष्य शिष्यस्य हृदयं पुनः ॥ ३.१६८ ॥ ताडयेदस्त्रपुष्पेण हृदि चित्संहृता भवेत् । हुंकारोच्चारयोगेन रेचकेन विशेद्धृदि ॥ ३.१६९ ॥ नाडीरन्ध्रेण गत्वा तु चैतन्यं भावयेच्छिषोः । कदम्बगोलकाकारं स्फुरत्तारकसन्निभम् ॥ ३.१७० ॥ हृत्स्थं छित्त्वास्त्रखड्गेन हुम्फट्कारान्तजातिना । धाम्ना चाङ्कुशरूपेण कर्षेच्छक्त्यवधि क्रमात् ॥ ३.१७१ ॥ द्वादशान्तं तु संगृह्य सम्पुट्य हृदयेन तु । संहारमुद्रया योज्यं सूत्रे नाडीप्रकल्पिते ॥ ३.१७२ ॥ व्यापकं भावयित्वा तु कवचेनावगुण्ठयेत् । भैरवेणाहुतीस्तिस्रः सन्निधानस्य हेतवे ॥ ३.१७३ ॥ द्वितीयः सूत्रदेहस्तु पाशा यत्र स्थितास्त्विमे । बन्द्याश्चेद्यास्तथा दाह्याः सूत्रस्थाने न विग्रहे ॥ ३.१७४ ॥ पाशास्तु त्रिविधा भाव्या मायीयाणवकर्मजाः । चैतन्यरोधकास्त्वेते कार्यकारणरूपिणः ॥ ३.१७५ ॥ मलः कर्म निमित्तं तु नैमित्तिकमतः परम् । आधाररूपं नैमित्तं शरीरभुवनादिकम् ॥ ३.१७६ ॥ निमित्तमभिलाषाख्यं विचित्रैर्हेतुरूपकैः । तांश्चावलोकयेत्सूत्रे बन्ध्यबन्धनहेतुतः ॥ ३.१७७ ॥ पाशानां ताडनं कार्यं हुम्फट्कारान्तजातिना । स्वनामप्रणवाद्येन शान्त्यतीताद्यनुक्रमात् ॥ ३.१७८ ॥ पुष्पेण ताडयेन्मूर्ध्नि ग्राह्यं हूमादि योजयेत् । हुंफ.कारान्तयोगेनागृह्य संहारमुद्रया ॥ ३.१७९ ॥ धाम्ना तु योजयेत्सूत्रे नमस्कारान्तयोगिना । एवं शान्त्यादिकान् पाशान् स्थानात्संगृह्य योजयेत् ॥ ३.१८० ॥ भावयेत्त्रिविधान् पाशान् पञ्चतत्त्वाध्वव्यापकान् । त्रयाणां व्यापिका शक्तिः क्रियाख्या पारमेश्वरी ॥ ३.१८१ ॥ शान्त्यतीतादिभेदेन पञ्चसंज्ञाप्रतिष्ठिता । आधेयग्रह आधारं गृहीतं भावयेत्पशोः ॥ ३.१८२ ॥ गन्धपुष्पादिभिः पूज्य सूत्रे पाशांश्तु तर्पयेत् । शान्त्यतीताक्रमेणैव आहुतीनां त्रयं त्रयम् ॥ ३.१८३ ॥ सन्निधानाय पाशानामतः पाशांस्तु दीपयेत् । स्वनामजातिफट्कारधामभिश्च त्रयं त्रयम् ॥ ३.१८४ ॥ विश्लेषकरणार्थं तु पाशानां दीपनं भवेत् । दीप्ताः पाशास्ततो बन्ध्यास्ताडनग्रहणादिना ॥ ३.१८५ ॥ सूत्रस्थांस्ताडयेत्पुष्पैः स्वदेहस्थानिव क्रमात् । धाम्ना च सम्पुटीकृत्य स्वनाम्ना च सकृत्सकृत् ॥ ३.१८६ ॥ बन्धने तु प्रयोगोऽयं सूत्रे ग्रन्थीन् प्रदापयेत् । बन्धने परिमाणं च कर्मणो विषयस्य च ॥ ३.१८७ ॥ षट्त्रिंशत्तत्त्वमध्यस्थो भुङ्क्ते भोगं न चान्यथा । पाशान् संस्थाप्य पात्रे तु संपातं जुहुयात्सकृत् ॥ ३.१८८ ॥ पात्रसम्पुटमध्यस्थान् स्थण्डिले विनिवेदयेत् । नीत्वा समर्पयेत्कुम्भे पाशान् संरक्ष हे विभो ॥ ३.१८९ ॥ दर्भं विमोचयेच्छिष्यं पुष्पं पाणौ प्रदापयेत् । स्ह्तण्डिले शिवकुम्भे च शिवाग्नौ च प्रपूजयेत् ॥ ३.१९० ॥ ततः प्रदक्षिणं कृत्वा दण्डवन्निपतेद्भुवि । उत्थाप्य पञ्चगव्यादीन् दद्याद्वै भैरवेण तु ॥ ३.१९१ ॥ गोमयेन शुचौ देशे कार्यं मण्डलकत्रयम् । एकस्मिन्मण्डले विष्टः पञ्चगव्यं शिशुः पिबेत् ॥ ३.१९२ ॥ उपविश्य द्वितीये तु चरुकं प्राशयेद्बुधः । आचम्य दन्तकाष्ठं तु तृतीये मण्डले स्थितः ॥ ३.१९३ ॥ भक्षयित्वा च देवेशि ततश्चैव विनिक्षिपेत् । पूर्वं पश्चात्तथैशोर्ध्वं चोत्तरस्यां च शोभनम् ॥ ३.१९४ ॥ अन्यस्यामशुभं विद्धि तस्य होमः शतं भवेत् । आचार्यो जुहुयात्पश्चात्प्रायश्चित्तं शिवेन तु ॥ ३.१९५ ॥ विधेर्न्यूनातिरिक्तस्य चित्तविक्षेपकर्मणि । अष्टोत्तरशतं हुत्वा प्रायश्चित्ताद्विशुद्ध्यति ॥ ३.१९६ ॥ पश्चात्सन्तर्पयेद्धोमसहस्रेण शतेन वा । मन्त्रांश्च दशभागेन वह्नौ नैवेद्यदापनम् ॥ ३.१९७ ॥ विशेषपूजनं चार्घं मुद्राबन्धं वरानने । स्तोत्रं वाद्यं ततः कृत्वा चरुं प्राश्य विसर्जयेत् ॥ ३.१९८ ॥ निरोधार्घेण चार्घं तु दत्त्वा चैव वरानने । रेचकेन तु संगृह्य भैरवं तमनुस्मरन् ॥ ३.१९९ ॥ मुष्टिना पूरितं नीत्वा पूजयित्वा वरानने । अग्निष्ठं वै पूरकेण गृहीत्वा स्थापयेत्पुनः ॥ ३.२०० ॥ तत्रस्थं पूजयित्वा च कलशे तु विनिक्षिपेत् । कुसुमादिभिरभ्यर्च्य कुम्भ एव तु भैरवम् ॥ ३.२०१ ॥ प्रक्षिप्य चैव निर्माल्यं गोमयेन स्पृशेत्प्रिये । शिवाम्भसा तु सम्प्रोक्ष्य शिष्ये शय्यां प्रकल्पयेत् ॥ ३.२०२ ॥ गृहिणो दर्भशय्यां तु यतेर्वै भस्मना प्रिये । पूर्वाशिरा गृही कार्यो यतिर्वै दक्षिणाशिराः ॥ ३.२०३ ॥ तत्र स्थितस्य शिष्यस्य शिखाबन्धं वरानने । सिद्धार्थरोचनाद्यैश्च रक्षां कुर्यादसिं स्मरन् ॥ ३.२०४ ॥ भस्मना रोचनाद्यैश्च अस्त्रप्राकारचिन्तनम् । कवचेनावगुण्ठ्यैव शिष्यं तु स्वापयेत्ततः ॥ ३.२०५ ॥ ततश्चैव तु निर्गत्य बलिकर्म समारभेत् । बलिस्तु कल्पितः पूर्वं सर्वभूतेष्वथादरात् ॥ ३.२०६ ॥ तं तु संगृह्य देवेशि पूर्वादीशान्तकं क्षिपेत् । भूता ये विविधाकारा दिव्यभौमान्तरिक्षगाः ॥ ३.२०७ ॥ पातालतलसंस्थाश्च शिवयागे सुभाविताः । ध्रुवादिसर्वभूताश्च ऐन्द्राद्याशास्थिताश्च ये ॥ ३.२०८ ॥ स्वाहाकारसमायोगात्तृप्यन्तूच्चारयन् क्षिपेत् । नमस्कारेण सम्पूज्य गन्धैर्धूपैरनुक्रमात् ॥ ३.२०९ ॥ पूर्वादीशानपर्यन्तमधश्चोर्ध्वं समन्ततः । कोणस्थान् क्षेत्रपालांश्च पतिताञ्छ्वपचानपि ॥ ३.२१० ॥ बलिं दत्त्वा तु सर्वेभ्य आचम्य च वरानने । सकलीकरणं कृत्वा क्रमेण प्राशयेच्चरुम् ॥ ३.२११ ॥ सहायैः सहितो वीर एकचित्तः समाहितः । प्राङ्मुख उदङ्मुखो वा मण्डलस्थः पृथक्पृथक् ॥ ३.२१२ ॥ पञ्चगव्यं पिबेत्पूर्वं चरुकं दन्तधावनम् । प्राश्यैवं सकलीकृत्य रक्षां पूर्ववदेव च ॥ ३.२१३ ॥ यागबूमौ स्वपेत्पाश्चाच्छिष्यैः सह वरानने । भैरवध्यानयोगेन समाधौ जाग्रदेव वा ॥ ३.२१४ ॥ स्वच्छन्दतन्त्रेऽधिवासपटलस्तृतीयः चतुर्थः पटलः अधिवासानन्तरभाविनीं दीक्षां प्रस्तावयितुं श्रीभैरव उवाच प्रत्यूषे विमले कृत्वा शौचाद्यान् पुर्र्ववत्क्रमात् । सकलीकरणं कृत्वा पूर्ववत्प्रविशेद्गृहम् ॥ ४.१ ॥ शिष्यश्च शुचिराचान्तः पुष्पहस्तः (...) गुरुं ततः । प्रणम्य शिरसा (...) हृष्टो गुरोः स्वप्नान्निवेदयेत् ॥ ४.२ ॥ शुभान् स्वप्नान् प्रवक्ष्यामि अशुभांश्च वरानने । स्वप्नेषु मदिरापानमाममांसस्य भक्षणम् ॥ ४.३ ॥ क्रिमिविष्ठानुलेपं च रुधिरेणाभिषेचनम् । भक्षणं दधिभक्तस्य श्वेतवस्त्रानुलेपनम् ॥ ४.४ ॥ श्वेतातपत्रं मूर्धस्थं श्वेतस्रग्दाम भूषणम् । सिंहासनं रथं यानं ध्वजं राज्याभिषेचनम् ॥ ४.५ ॥ रत्नाङ्गाभरणादीनि ताम्बूलं फलमेव च । दर्शनं श्रीसरस्वत्योः शुभनार्यवगूहनम् ॥ ४.६ ॥ नरेन्द्रैरृषिभिर्देवैः सिद्धविद्याधरैर्गणैः । आचार्यैः सह संवादं कृत्वा स्वप्ने प्रसिद्ध्यति ॥ ४.७ ॥ नदीसमुद्रतरणमाकाशगमनं तथा । भास्करोदयनं चैव प्रज्वलन्तं हुताशनम् ॥ ४.८ ॥ ग्रहनक्षत्रताराणां चन्द्रबिम्बस्य दर्शनम् । हर्म्यस्यारोहणं चैव प्रासादशिखरेऽपि वा ॥ ४.९ ॥ नराश्ववृषपोतेभतरुशैलाग्ररोहणम् । विमानगमनं चैव सिद्धमन्त्रस्य दर्शनम् ॥ ४.१० ॥ लाभः सिद्धचरोश्चैव देवादीनां च दर्शनम् । गुटिकां दन्तकाष्ठं च खड्गपादुकरोचनाः ॥ ४.११ ॥ उप्वीताञ्जनं चैव अमृतं पारतौषधीः । शक्तिं कमण्डलुं पद्ममक्षसूत्रं मनःशिलाम् ॥ ४.१२ ॥ प्रज्वलत्सिद्धद्रव्याणि गैरिकान्तानि यानि च । दृष्ट्वा सिद्ध्यति स्वप्नान्ते क्षितिलाभं व्रणं तथा ॥ ४.१३ ॥ क्षतजार्णवसांग्रामतरणं विजयं रणे । ज्वलत्पितृवनं रम्यं वीरवीरेशिभिर्वृतम् ॥ ४.१४ ॥ वीरवेतालसिद्धैश्च महामांसस्य विक्रयम् । महापाशोः संविभागं लब्ध्वा देवेभ्य आदरात् ॥ ४.१५ ॥ आत्मना पूजयन् देवं जपन् ध्यायन् स्तुवन्नपि । सुहुतं चानलं दीप्तं पूजितं वा प्रपश्यति ॥ ४.१६ ॥ हंससारसचक्राह्वमयूरशवरोहणम् । मातृभिर्भैरवश्चैव मातृरुद्रगणैः सह ॥ ४.१७ ॥ भैरवं भैरवीं दृष्ट्वा सिद्ध्यत्यत्र न संशयः । शुभाः स्वप्ना मयाख्याता अशुभांश्च निबोध मे ॥ ४.१८ ॥ तैलाभ्यङ्गस्तथा पानं विशनं च रसातले । अन्धकूपे च पतनमथ पङ्के निमज्जनम् ॥ ४.१९ ॥ वृक्षवाहनयानेभ्यः पतनं हर्म्यपर्वतात् । कर्तनं कर्णनासाभ्यामथ वा हस्तपादयोः ॥ ४.२० ॥ पतनं दन्तकोशानामृक्षवानरदर्शनम् । वेतालक्रूरसत्वानां तथैव कालपूरुषाः ॥ ४.२१ ॥ कृष्णोर्ध्वकेशा मलिनाः कृष्णमाल्याम्बरच्छदाः । रक्ताक्षी स्त्री च यं स्वप्ने पुरुषं त्ववगूहयेत् ॥ ४.२२ ॥ म्रियते नात्र संदेहो यदि शान्तिं न कारयेत् । गृहप्रसादभेदं च शय्यावस्त्रासनेषु च ॥ ४.२३ ॥ आत्मनोऽभिभवं संख्य आत्मद्रव्यापहारणम् । खरोष्ट्रश्वसृगालेषु कङ्कगृध्रबकेषु च ॥ ४.२४ ॥ महिषोलूककाकेषु रोहणं च प्रवर्तनम् । भक्षणं पक्वमांसस्य रक्तमाल्यानुलेपनम् ॥ ४.२५ ॥ कृष्णरक्तानि वस्त्राणि विकृतात्मा प्रपश्यति । हसनं वल्गनं स्वप्ने म्लानस्रग्दामधारणम् ॥ ४.२६ ॥ स्वमांसोत्कर्तनं बन्धं कृष्णसर्पेण भक्षणम् । उद्वाहं च तथा स्वप्ने दृष्ट्वा नैव प्रसिध्यति ॥ ४.२७ ॥ अशुभा ह्येवमाख्याता विज्ञेया देशिकोत्तमैः । शुभास्तत्रानुमेद्यास्तु अशुभेषु तु होमयेत् ॥ ४.२८ ॥ अष्टोत्तरशतं धाम्ना प्रायश्चित्ताद्विशुद्ध्यति । पूर्ववत्सकलीकृत्य विघ्नोच्चाटनरक्षणम् ॥ ४.२९ ॥ वेष्टनं पूर्ववत्कुर्याच्छिवम्भः शिवहस्तकम् । लोकपालांस्तु संपूज्य शिवकुम्भं च स्थण्डिलम् ॥ ४.३० ॥ अग्निकार्यं यथापूर्वं पूर्णाहुतिप्रपातनम् । प्रायश्चित्तं ततः पश्चाद्दुस्वप्नार्थं यदुक्तवान् ॥ ४.३१ ॥ एवं पूजादिकं कृत्वा विसृज्य स्थण्डिलच्छिवम् । निर्माल्यापनयं कृत्वा भूमिं संशोध्य पूर्ववत् ॥ ४.३२ ॥ नित्यकर्म ततः कुर्यात्पूजाहोमजपादिकम् । नित्याह्निके समाप्ते तु नैमित्तिकमथाचरेत् ॥ ४.३३ ॥ उपलिप्य शिवाम्भोभिर्ब्रम्ह्मस्थानं प्रपूजयेत् । भावेन गन्धपुष्.पाद्यैः ततो मण्डलमालिखेत् ॥ ४.३४ ॥ करणीं खटिकां चैव भैरवेण प्रपूजयेत् । धाम्ना तु रजसां पातः सिताद्यश्वागमोदितः ॥ ४.३५ ॥ निष्पन्ने मण्डले स्नात्वा नित्यकर्म समाचरेत् । नित्यकर्मसमाप्तौ तु कुर्यान्नैमित्तिकं बुधः ॥ ४.३६ ॥ स्नानादि पूर्वमन्त्रैः सकलीकरणादिकम् । आत्मरक्षास्त्रप्राकारद्वारपालादिपूजनम् ॥ ४.३७ ॥ विघ्नोच्चाटनदिग्बन्धौ भूपातालखवासिनाम् । अस्त्रप्राकारमारोप्य कवचेनावगुण्ठनम् ॥ ४.३८ ॥ उदङ्मुखं तूपविष्टः करशुद्ध्यादि पूर्ववत् । शिवाम्भः शिवहस्तं च अर्घत्रयप्रकल्पनम् ॥ ४.३९ ॥ लोकपालांस्तु संपूज्य शिवकुम्भं प्रपूजयेत् । मण्डलस्याग्रतो भूत्वा मण्डलं प्रोक्ष्य चासिना ॥ ४.४० ॥ वर्मणा वेष्टयेत्पश्चात्प्रणवेनाभिमन्त्रयेत् । अष्टोत्तरशतं धाम्ना रजोदोषैर्विशुद्ध्यति ॥ ४.४१ ॥ चतुर्दिक्ष्वस्त्रं संपूज्य द्वारे गन्धादिभिः क्रमात् । प्राकारं भावयेदस्त्रं मण्डलं प्रविशेत्ततः ॥ ४.४२ ॥ गुरून् संपूज्य विघ्नेशं पुष्पाद्यैः प्रणवेन तु । अनन्तमासनं प्राग्वच्छिवान्तं प्रणवेन तु ॥ ४.४३ ॥ मूर्त्यादि पूर्वन्न्यस्येद्धृदाद्यावरणान्तगम् । पूर्वोक्तविधिना पूज्य नैवेद्यानि निवेदयेत् ॥ ४.४४ ॥ निरोधार्घेण चार्धं तु दत्वा चैव निरोधयेत् । जपध्यानादिकं कृत्वा अग्निष्ठं भैरवं यजेत् ॥ ४.४५ ॥ नाडीसंधानकं त्रिष्ठं कृत्वा संतर्पयेद्विभुम् । आत्मनो निष्कलोच्चारं कृत्वा कुम्भे निवेशयेत् ॥ ४.४६ ॥ कलशस्थस्य वामेन रोचयेत्पूरयेत्ततः । मण्डलस्थस्य सव्येन पुनर्वामेन रोचयेत् ॥ ४.४७ ॥ अग्निष्ठस्य तु तत्तेजो दक्षिणेन विशन् स्मरेत् । एवं साधनकं कृत्वा ततस्तर्पणमारभेत् ॥ ४.४८ ॥ दशभागविभागेन हुत्वा पूर्णाहुतिं क्षिपेत् । प्रायश्चित्तविशुद्ध्यर्थं कुर्यादष्टोत्तरं शतम् ॥ ४.४९ ॥ विधेः पूर्णातिरिक्तस्य धाम्ना पूर्णाहुतिं ततः । आचार्योठार्धहस्तस्तु मण्डलं प्रविशेत्ततः ॥ ४.५० ॥ संपूज्य परमेशानं पुष्पाद्यैरर्धपश्चिमम् । मुद्रां बद्ध्वा प्रणम्यादौ जानुभ्यामवनिं गतः ॥ ४.५१ ॥ विज्ञापयेत पश्वर्थं प्रारब्ध्योयं मखोत्तमः । स्नानाधिवासनाद्यं यन्मण्डलेऽग्नौ च यत्कृतम् ॥ ४.५२ ॥ विधानं पुष्कलं सम्यक्त्वत्प्रसादादिहास्तु तत् । इदानीं शिष्यदेहे तु सकलीकरणादिका ॥ ४.५३ ॥ योजन्यन्ताध्वशुद्धिस्तु त्वत्प्रसादात्प्रसिद्ध्यतु । एवमस्त्वित्यनुज्ञातः परमेशेन वीरराट् ॥ ४.५४ ॥ लब्धानुज्ञः प्रहृष्टात्मा निष्क्रामेन्मण्डलाद्बहिः । पश्वर्थाय कृतं यत्तु तद्गृहीत्वार्धपात्रकम् ॥ ४.५५ ॥ धाम्नस्तु दक्षिणे भागे कारयेन्मण्डलं गुरुः । प्रणवासनं कुशैर्न्यस्य शुचिं शिष्यं निवेशयेत् ॥ ४.५६ ॥ शिवाम्भोऽस्त्रेण संताड्य भस्मना च कुशैः क्रमात् । मण्डले कल्पिते शिष्यं मूर्तिभूतं प्रकल्पयेत् ॥ ४.५७ ॥ उपविश्य करन्यासं निर्दाहाद्यस्त्रपूर्वकम् । सबाह्याभ्यन्तरं न्यासं मन्त्रसंधानमेव च ॥ ४.५८ ॥ शिवहस्तः प्रदातव्यो ध्यात्वा देवं सुजाज्वलम् । मूर्ध्नि संपातयेत्तेजः पाशाङ्कुरविनाशनम् ॥ ४.५९ ॥ उत्थाप्य च ततो नीत्वा मण्डलं तु प्रवेशयेत् । वस्त्रं संप्रोक्ष्य तोयेन कवचेनावगुण्ठयेत् ॥ ४.६० ॥ पूजयेद्गन्धपुष्पाद्यैर्भैरवेणाभिमन्त्रयेत् । नेत्रे बद्धा तु नेत्रेण पुष्पं पाणौ प्रदापयेत् ॥ ४.६१ ॥ अकामान्निक्षिपेत्पुष्पं देवस्याभिमुखं स्थितः । पुष्पपातवशान्नाम कुर्याद्वै साधकस्य च ॥ ४.६२ ॥ मुमुक्षोर्गुरुरिच्छातः नाम वै साधकस्य वा । मुखमुद्घाट्य तं शिष्यं शिवाय प्रणिपातयेत् ॥ ४.६३ ॥ प्रदक्षिणमतः कृत्वा मण्डलेग्नौ प्रणम्य च । अग्निकुण्डसमीपे तु आचार्यः पशुना सह ॥ ४.६४ ॥ आत्मसव्येथ दिग्भागे मण्डलं प्रणवेन तु । पूर्वन्नाडिसंधानं तदर्थं चाहुतित्रयम् ॥ ४.६५ ॥ संपाताभिहुतिं कृत्वा अणुतर्पणमेव च । पूर्णाहुतिं ततो दत्त्वा प्रायश्चित्तानि होमयेत् ॥ ४.६६ ॥ धाम्ना चाष्टशतं पश्चात्पातयेदाहुतित्रयम् । जात्युद्धारे ध्रुवेणैव द्विजत्वापादने तथा ॥ ४.६७ ॥ बीजाहारे तथा देशभावशुद्धौ द्विजो भवेत् । प्रणवेनाहुतीस्तिस्रो रुद्रांशापादने तथा ॥ ४.६८ ॥ अस्त्रेण प्रोक्षयेच्छिष्यं पुष्पयुक्तेन ताडयेत् । रेचकेन ततो गत्वा शिष्यदेहे विशेद्धृदि ॥ ४.६९ ॥ ओंकारादि शिवं जप्त्वा अस्त्रमन्त्रं फडन्तगम् । विश्लेषकरणं कृत्वा चैतन्यस्य विधानतः ॥ ४.७० ॥ छेदयेदस्त्रमन्त्रेण कवचेनावगुण्ठयेत् । अङ्कुशेन समाकृष्य द्वादशान्ते तु कारयेत् ॥ ४.७१ ॥ तत्रस्थः पुद्गलो ग्राह्यः संपुट्यैव ध्रुवेण तु । संहारमुद्रया सम्यक्पूरकेण विशेद्धृदि ॥ ४.७२ ॥ संस्कुभ्य सरसीकृत्य रेचयेत्पुद्गलं पुनः । त्यजन्तं देवताषट्कं ततश्चापि स्वकं पदम् ॥ ४.७३ ॥ तत्रस्थं पुद्गलं गृह्य संपुट्य च भवेन तु । संहारमुद्रयोद्धृत्य शिष्यस्य हृदि योजयेत् ॥ ४.७४ ॥ भैरवेणाभिमन्त्र्य एवमुपवीतं शिशोर्ददेत् । आधानाद्यावदन्त्येष्टिं द्विजत्वे संस्कृतो भवेत् ॥ ४.७५ ॥ पिण्डस्यापादनं जातेः आहुतित्रितयेन तु । चैतन्यस्यापि संस्कारमाधानान्त्येष्टितः परम् ॥ ४.७६ ॥ सूक्ष्मविज्ञानतः कृत्वा द्विजत्वे संस्कृतो भवेत् । शतहोमं सहस्रं वा हुत्वा पूर्णाहुतिं ततः ॥ ४.७७ ॥ समयी संस्कृतो ह्येवं वचनेष्यार्हता भवेत् । श्रवणेऽध्ययने होमे पूजनादौ तथैव च ॥ ४.७८ ॥ चर्याध्यानविशुद्धात्मा लभते पदमैश्वरम् । अथ दीक्षाध्वशुद्ध्यर्थं भुक्तिमुक्तिफलार्थिनाम् ॥ ४.७९ ॥ विधानमुच्यते सूक्ष्मं पाशविच्छत्तिकारकम् । गुरुः संपृच्छते शिष्यं द्विविधं फलकाङ्क्षिणम् ॥ ४.८० ॥ फलमाकाङ्क्षसे यादृक्तादृक्साधनमारभे । वासनाभेदतः प्राप्तिः साध्यमन्त्रप्रचोदिता ॥ ४.८१ ॥ मन्त्रमुद्राध्वद्रव्याणां होमः साधारणः स्मृतः । वासनाभेदतो भिन्नः शिष्याणां च गुरोस्तथा ॥ ४.८२ ॥ साधको द्विविधस्तत्र शिवधर्म्येकतः स्थितः । शिवमन्त्रविशुद्धाध्वा साध्यमन्त्रनियोजितः ॥ ४.८३ ॥ ज्ञानवांश्चाभिषिक्तश्च मन्त्राराधनतत्परः । त्रिविधायास्तु सिद्धेर्वै सोऽत्रार्हः शिवसाधकः ॥ ४.८४ ॥ द्वितीयो लोकमार्गस्थ इष्टापूर्तविधौ रतः । कर्मकृत्फलमाकाङ्क्षञ्शुभैकस्थोऽशुभोज्झितः ॥ ४.८५ ॥ तस्य कार्यं सदा मन्त्रैरशुभांशविनाशनम् । गृहस्थो वा यतिर्वासावाश्रमैकतमस्थितः ॥ ४.८६ ॥ मुमुक्षुर्द्विविधः प्रोक्तो निर्बीजो बीजवान्पुनः । बालबालिशवृद्धस्त्रीभोगभुग्व्याधितात्मनाम् ॥ ४.८७ ॥ एषां निर्बीजिका दीक्षा समयदिविवर्जिता । विद्वद्द्वन्द्वसहाना तु सबीजा कीर्तिता प्रिये ॥ ४.८८ ॥ दीक्षानुग्राहिका तेषां समयाचारसंयुता । विशेषसमयाचारा मन्त्राख्ये ये प्रकीर्तिताः ॥ ४.८९ ॥ तेऽत्र पाल्याः प्रयत्नेन मोक्षसिद्धिमभीप्सता । सबीजा सा तुविज्ञेया पुत्रकाचार्ययोः स्थिता ॥ ४.९० ॥ गृहस्थो वाश्रमी वाथ यतिः संकल्प्य दीक्षयेत् । पाशसूत्रकमादाय शिष्यदेहेऽवलम्बयेत् ॥ ४.९१ ॥ अध्वानं संधयेदग्नौ धाम्ना चैव विचक्षणः । कुम्भमण्डलवह्निस्थश्चाध्वात्मस्थः शिशोश्च यः ॥ ४.९२ ॥ सूत्रस्थश्चापि चैकत्र अध्वसंधिः प्रकीर्तितः । षड्विधस्याध्वमार्गस्य साधारणगतस्य तु ॥ ४.९३ ॥ कुण्डे संकल्प्य संशोध्यमध्वसंधौ तु होमयेत् । मूलमन्त्राष्टशतिकमध्वसंधानहेतुतः ॥ ४.९४ ॥ अध्वावलोकनं पश्चाद्व्याप्यव्यापकभेदतः । भुवनव्याप्तिता तत्त्वेष्वनन्तादिशिवान्तके ॥ ४.९५ ॥ व्यापकानि च षट्त्रिंशत्मन्त्रवर्णपदात्मकाः । तत्त्वान्तर्भाविनः सर्वे वाच्यवाचकयोगतः ॥ ४.९६ ॥ कलान्तर्भाविनस्ते वै निवृत्त्याद्याश्च ताः स्मृताः । हृदाद्या वाचकास्तासां बीजामन्त्राः प्रकीर्तिताः ॥ ४.९७ ॥ एकिकस्याः कलायाश्च पृथग्व्याप्तिं विभावयेत् । पृथिव्यादिकला ज्ञेया ब्रह्माद्याः कारणाश्च ते ॥ ४.९८ ॥ एवं व्याप्तिं भावयित्वा अध्वोपस्थापनं भवेत् । त्रिराहुतिं ध्रुवेणैव अध्वशुद्धिरतो भवेत् ॥ ४.९९ ॥ अग्नौ तु पूजिते देवे अध्वन्यासे कृते सति । तदेव पादादारभ्य पृथिव्यादिक्रमान्न्यसेत् ॥ ४.१०० ॥ धामाधिः प्रणवादिश्च निवृत्त्यै च नमः पुनः । उपस्थापनमन्त्रोऽयं व्याप्तिं ध्यात्वाध्वसंस्थिताम् ॥ ४.१०१ ॥ निवृत्त्यभ्यन्तरे पृथ्वी शतकोटिप्रविस्तरा । तस्यां च भुवनानां च शतमष्टोत्तरावधि ॥ ४.१०२ ॥ अष्टाविंशतिः पदानि वर्ण एकोऽत्र संस्थितः । मन्त्रौ द्वावेव विज्ञेयौ अध्वषट्कं विभावयेत् ॥ ४.१०३ ॥ पुष्पगन्धादिना पूज्य संनिधावाहुतित्रयम् । मायीया भुवनाकारा मलाः कर्म च संस्थिताः ॥ ४.१०४ ॥ शरीरभुवनाकारा मायीयाः परिकीर्तिताः । भोगहेतुश्च कर्म स्यादभिलाषो मलोऽत्र तु ॥ ४.१०५ ॥ एवं पाशत्रयं भाव्यं दीक्षायामध्वसंस्थितम् । तद्विशुद्ध्यै च दीक्षा च क्रियते सा यथाविधि ॥ ४.१०६ ॥ आदौ शक्तिं न्यसेद्देवि कलातत्त्वसमन्विताम् । हृदा संकल्प्य वागीशीं व्यापिकां सर्वयोनिषु ॥ ४.१०७ ॥ शतरुद्राद्यनन्तान्तं योनयो विविधाः स्थिताः । समकालमृतुत्वेन वागीशीं संनिधापयेत् ॥ ४.१०८ ॥ ध्रुवेण पूजयेत्पुष्पैर्गन्धधूपैरनुक्रमात् । ओंकारेणाहुतिस्तिस्रो वागीशीसंनिधापने ॥ ४.१०९ ॥ शिष्यं संप्रोक्ष्य चास्त्रेण ताडयेदस्त्रमुच्चरन् । रेचकेनात्मनो गत्वा छिन्द्यात्तस्यासिना हृदः ॥ ४.११० ॥ धाम्नाकृष्य तदात्मानं द्वादशान्ते निधापयेत् । ध्रुवेण तत्स्थं संपुट्य चैतन्यं मुद्रयात्मनि ॥ ४.१११ ॥ पूरयेद्भैरवेणैव कुम्भयेद्रेचयेत्ततः । द्वादशान्तात्तु संगृह्य योजयेद्भवमुद्रया ॥ ४.११२ ॥ आत्मानमीश्वरं ध्यात्वा मायां वागीश्वरीमपि । संयोज्य तस्यां चैतन्यं शरीराण्यध्वनि सृजेत् ॥ ४.११३ ॥ प्राक्कर्मवासनाशेषफलभोगत्वहेतवे । युगपद्भिन्नभोगानि देशकालशरीरतः ॥ ४.११४ ॥ मन्त्रशक्त्या विपच्यन्ते पुद्गलाश्च तथाविधाः । भिनादेहा विसृज्यन्ते गर्भे वागीशियोनिषु ॥ ४.११५ ॥ धाम्ना च योजयित्वा च जुहुयादाहुतित्रयम् । युगपत्सर्वगर्भेषु देहा विविधरूपकाः ॥ ४.११६ ॥ भैरवेच्छासुसंपन्नः शतरुद्राद्यनन्तगाः । गर्भेषु गर्भनिष्पत्ति भैरवेणाहुतित्रयम् ॥ ४.११७ ॥ हुत्वा तु जननं कार्यं पुनस्तेनाहुतित्रयात् । सर्वयोनिषु देहास्ते युगपद्वृद्धिमागताः ॥ ४.११८ ॥ भोगनिष्पत्तये कर्म व्यापरसहकारणम् । तदभावान्न भोगः स्यात्तदर्थं मार्जनं स्मृतम् ॥ ४.११९ ॥ अर्जिते [आर्जिते] सति भोक्तव्यो भोगो दुःखसुखात्मकः । लयः परमया प्रीत्या सुखदुःखादिकेऽप्यलम् ॥ ४.१२० ॥ तिसृभिस्तिसृभिर्होमं धाम्नैव त्रिषु कारयेत् । आहुतीनां शतं होम्यं धाम्ना निष्कृतये पुनः ॥ ४.१२१ ॥ यत्कर्मभोग्यरूपं तु जात्यायुर्भोगलक्षणम् । निष्कृत्यन्ते विशुद्ध्येत्तद्भूलोकसमवस्थितम् ॥ ४.१२२ ॥ संसारा दशचत्वारः संस्कारा अष्टभिः सह । चत्वारिंशद्द्विजत्वाय वक्ष्यन्ते भुवनाध्वनि ॥ ४.१२३ ॥ योनिर्बीजं तथा भाव आहारो देश एव च । एतेषां शोधनं देवि रुद्रांशापादनं तथा ॥ ४.१२४ ॥ अत्रावलोकनं कृत्वा निष्.कृत्यामेव शुद्ध्यति । विषया भुवनाकारा ये केचिद्भोग्यरूपिणः ॥ ४.१२५ ॥ भुक्तकर्मफलाशेषा निष्कृतिस्तेन सा स्मृता । विश्लेषो निष्कृतेर्भोगात्भोगाभावे स हि स्मृतः ॥ ४.१२६ ॥ भोक्तृत्वं विषयासक्तिर्मलकार्यं प्रकीर्तितम् । भोक्तृत्वाभावस्तत्रैव शरीरेण तु यत्कृतम् ॥ ४.१२७ ॥ विश्लेषः क्रियते तस्य पशोर्मन्त्रैः शिवाज्ञया । धाम्ना चाहुतयस्तिस्रो विश्लेषकरणाय च ॥ ४.१२८ ॥ आहुतित्रितयं धाम्ना पाशच्छेदेऽपि दापयेत् । पाशा देहे तु मायीयाः कलाद्या भूतकावधि ॥ ४.१२९ ॥ शरीरकरणाकाराः पुरुषार्थप्रसिद्धये । भोगाभावाद्विपद्यन्ते शरीराणि सहस्रधा ॥ ४.१३० ॥ पाशच्छेदे विधिस्तस्य मन्त्रैश्च विधिचोदितैः । एवं पाशत्रयस्यापि विश्लेषो दीक्षयोच्यते ॥ ४.१३१ ॥ शरीरशेषभङ्गेन एकचैतन्यभावना । पूर्णाहुतिं शिवेनैव वौषड्जातियुतेन च ॥ ४.१३२ ॥ शुद्धतत्त्वाग्रसंस्थं तच्चैतन्यं कनकप्रभम् । उद्धारायाहुतीस्तिस्रः पुनर्धाम्ना तु दापयेत् ॥ ४.१३३ ॥ तस्मात्तत्त्वाद्गृहीत्वा तु चैतन्यं मलसंयुतम् । मुद्रया प्राग्विधानेन आत्मस्थं पूरयेद्द्धृदि ॥ ४.१३४ ॥ कुम्भित्वा रेच्य संगृह्य द्वादशान्ताद्ध्रुवेण तु । शिष्यदेहे निवेश्यैतन्नाडीरन्ध्रेण पूर्ववत् ॥ ४.१३५ ॥ तत्स्थीकरणहेत्वर्थं धाम्ना चैवाहुतित्रयम् । कलाशुद्ध्यवसाने तु ब्रह्माणं कारणाधिपम् ॥ ४.१३६ ॥ स्वनामप्रणवाह्वानपूर्वं संतर्प्य चार्पयेत् । शब्दस्पर्शो त्यजेत्तस्मिन् ध्रुवाद्यौ नामसंयुतौ ॥ ४.१३७ ॥ स्वाहाकारप्रयोगेन तौ ब्रह्मणि निवेदयेत् । तिसृभिस्तिसृभिर्होमात्पुर्यष्टांशं निवेदयेत् ॥ ४.१३८ ॥ आमन्त्रणविभक्त्या तु श्रावणां तस्य कारयेत् । ब्रह्माणं पूजयित्वा तु होमं कृत्वा विसर्जयेत् ॥ ४.१३९ ॥ ध्रुवेणाभ्यर्च्य वागीशीं संतर्प्य च विसर्जयेत् । हुत्वावलोकयेत्तत्र विशुद्धं पाशजालकम् ॥ ४.१४० ॥ प्राक्कर्मभाविकस्याथ अभावं भावयेत्तदा । मुमुक्षोर्निरपेक्षत्वात्प्रारब्ध्रेकं न शोधयेत् ॥ ४.१४१ ॥ साधकस्य तु भूत्यर्थं प्राक्कर्मैकं तु शोधयेत् । प्राक्कर्मागामि चैकस्थं भावयित्वा च दीक्षयेत् ॥ ४.१४२ ॥ शिवधर्मिण्यसौ दीक्षा लोकधर्मिण्यतोऽन्यथा । प्राक्तनागमिकस्यापि अधर्मक्षयकारिणी ॥ ४.१४३ ॥ लोकधर्मिण्यसौ ज्ञेया मन्त्राराधनवर्जिता । प्रारब्धदेहभेदे तु भुङ्क्ते स ह्यणिमादिकान् ॥ ४.१४४ ॥ भुक्त्वा व्रजेदूर्ध्वं गुरुणा यत्र योजितः । सकले निष्कले वापि शिष्याचार्यवशाद्भवेद् ॥ ४.१४५ ॥ निर्वाणेऽपि सबीजायां कर्माभावाद्विपद्यते । समयाचारपाशं हि दीक्षितः पालयेत्तु यः ॥ ४.१४६ ॥ तं पाशं नैव शुद्ध्येत सा सबीजा प्रकीर्तिता । समयाचारपाशं तु निर्बीजायां विशोधयेत् ॥ ४.१४७ ॥ दीक्षामात्रेण मुक्तिः स्याद्भक्रिमात्राद्गुरोः सदा । सद्योनिर्वाणदा दीक्षा निर्बीजा सा द्वितीयका ॥ ४.१४८ ॥ अतीतनागतारब्धपाशत्रयवियोजिका । दीक्षावसाने शुद्धिः स्याद्देहत्यागे परं पदम् ॥ ४.१४९ ॥ एवं भावानुसारेण शिष्याणां गुरुणा सदा । फलं तु विविधाकारं निष्पाद्येत सुदीक्षया ॥ ४.१५० ॥ अचिन्त्या मन्त्रशक्तिर्वै परमेशमुखोद्भवा । क्रिया काले प्रयोक्तव्या गुरुणा भक्तिपूर्विका ॥ ४.१५१ ॥ विषाणमिव पाशानां मन्त्रैः कवलनं ध्रुवम् । करोति मन्त्रतत्त्वज्ञः शिवावेशी गुरुः क्षणात् ॥ ४.१५२ ॥ कलासंधानकं कुर्याच्छुद्धाशुद्धद्विरूपगम् । शुद्धमुच्चारयेध्रस्वमशुद्धं दीर्घमेव च ॥ ४.१५३ ॥ एकत्वं भावयित्वा तु लीनं शुद्धं विभावयेत् । प्रणवादिनिवृत्तिस्तु प्रतिष्ठा तदनन्तरम् ॥ ४.१५४ ॥ नमस्कारस्तदन्ते तु कलासंधानकं स्मृतम् । आवाह्य स्थाप्य संपूज्याहुतीस्तिस्रः प्रपातयेत् ॥ ४.१५५ ॥ कलासंधानमेतद्धि व्याप्तिं तस्यावलोकयेत् । गुल्फादारभ्य नाभ्यन्तं शिष्यदेहेऽध्वकल्पनम् ॥ ४.१५६ ॥ प्रतिष्ठाया भवेद्व्याप्तिश्चतुर्विंशतितत्त्विका । षट्पञ्चाशद्भुवनिका त्रयोविंशतिवर्णिका ॥ ४.१५७ ॥ ज्ञेयैकविंशतिपदा त्रिमन्त्रा च विधीयते । मुख्या ह्येते स्मृताः पाशाः सूक्ष्मानन्तर्विभावयेत् ॥ ४.१५८ ॥ अन्यत्तन्त्रप्रसिद्धिं तु तन्मात्रेन्द्रियशोधनम् । षट्कोशान्विषयान् पञ्च तदन्तर्भावयेत्सदा ॥ ४.१५९ ॥ विशेषस्थापनं कृत्वा पूज्या गन्धादिभिस्ततः । भैरवेणाहुतीस्तिस्रः तस्या वागीशिकल्पना ॥ ४.१६० ॥ स्वनामावाहनाद्यस्य अर्धहोमादि पूर्ववत् । प्रोक्षणं ताडनं छेद आकर्षग्रहणे तथा ॥ ४.१६१ ॥ धाम्नापूर्य कुम्भयित्वा छित्त्वाथ ग्राहयेत्पुनः । योजनं गर्भधारित्वं जननं पूर्ववत्क्रमात् ॥ ४.१६२ ॥ ऐश्वरीं मूर्तिमास्थाय ताडनादीनि कारयेत् । अधिकारस्थथा भोगो लयो निष्कृतिरेव च ॥ ४.१६३ ॥ शिवरूपेण कर्तव्याः निष्कृतिः शिरसा पुनः । विश्लेषश्च हृदा होम्यः पाशच्छेदस्तथासिना ॥ ४.१६४ ॥ पूर्णाहुतिसमुद्धारं पूर्ववद्भैरवेण तु । सदाशिवतनौ स्थित्वा विश्लेषादीनि कारयेत् ॥ ४.१६५ ॥ आत्मस्थं पूरकेणैव तत्स्थं रेचकवृत्तितः । स्वनाम्नोच्चारयेद्विष्णुं ध्यात्वावाह्य तु स्थापयेत् ॥ ४.१६६ ॥ पूजयेत्पुष्पगन्धाद्यैः तर्पणाहुतित्रयम् । रसं पुर्यष्टकांशं तु अर्पयेद्विष्णवे सदा ॥ ४.१६७ ॥ विसर्जयेत्ततो विष्णुं वागीशीं च विसर्जयेत् । कलासंधिर्यथापूर्वं ह्रस्वदीर्घप्रयोगतः ॥ ४.१६८ ॥ अभावं भावयेत्तस्मिन् पाशजाले त्वनन्तके । कलाद्वयविनिर्मुक्तः पशुरूर्ध्वगमोत्सुकः ॥ ४.१६९ ॥ तस्येदानीं तृतीयस्यां विद्यायां योज्य शोधयेत् । स्थापयित्वा संपूज्य जुहुयादाहुतित्रयम् ॥ ४.१७० ॥ एवं तु संमुखीकृत्य प्रागिवाध्वावलोकनम् । पुंस्तत्त्वाद्यावन्मायान्तं विद्याया व्याप्तिरिष्यते ॥ ४.१७१ ॥ सप्त तत्त्वानि भुवनसप्तविंशतिरेव च । पदविंशतिराख्याता वर्णाः सप्त प्रकीर्तिताः ॥ ४.१७२ ॥ मन्त्रौ द्वौ षड्विधाध्वानं ज्ञात्वा वागीशिकल्पनम् । प्रणवेन समावाह्य व्यापिनीं सर्वयोनिषु ॥ ४.१७३ ॥ समकालमृतुत्वेन ध्यात्वा संपूज्य तर्पयेत् । ततः शिवाम्भसा शिष्यं प्रोक्ष्य चास्त्रेण ताडयेत् ॥ ४.१७४ ॥ तेनैव चास्त्रभूतेन हुंफट्कारयुतेन तु । आत्मनो रेवकेनैव शिष्यदेहे विशेद्धृदि ॥ ४.१७५ ॥ अस्त्रमन्त्रेण संछेद्य विशेषाश्लेष्यास्त्रेण कर्षयेत् । द्वादशान्तात्तु संगृह्य आत्मस्थं पूर्ववत्कुरु ॥ ४.१७६ ॥ पूरकेणाथ संकुम्भ्य रेचयित्वा तु योजयेत् । पूर्ववद्द्व्यापकं तस्य चैतन्यं सर्वयोनिषु ॥ ४.१७७ ॥ योगाद्यं लयपर्यन्तं धाम्ना चैवात्र पूर्ववत् । शिखया शतहोमात्तु विद्याया निष्कृतिर्भवेत् ॥ ४.१७८ ॥ प्रणवादि ततो रुद्रमावाह्य स्थाप्य पूजयेत् । ततोऽस्य विन्यसेद्देवि गन्धरूपे ध्रुवाहुती ॥ ४.१७९ ॥ पुर्यषकांशं विन्यस्य विसर्ज्य रुद्रदेवताम् । वागीशीं च विसर्ज्यैवं कलासंधिश्च पूर्ववत् ॥ ४.१८० ॥ ह्रस्वदीर्घविभागेन विद्यां शान्तौ नियोजयेत् । संधानार्थं तु मूलेन जुहुयादाहुतित्रयम् ॥ ४.१८१ ॥ स्वनाम्नावाहनं शान्तेर्विधिपूर्वं निवेदनम् । प्रमेयभावनां कृत्वा पूजयेत्कुसुमादिभिः ॥ ४.१८२ ॥ त्रिराहुतिं तु मूलेन विद्यातत्त्वात्सदाशिवम् । तत्त्वानां त्रितये व्याप्तिर्वर्णानां त्रय एव च ॥ ४.१८३ ॥ पदैकादशिका ज्ञेया पुराणि दश सप्त च । मन्त्रौ द्वौ षड्विधोऽध्वैवं मुख्याः पाशा इमे स्मृताः ॥ ४.१८४ ॥ सूक्ष्मपाशाननेकांश्च तदन्तर्भावयेत्सदा । वगीशीं कल्पयेत्तत्र पूर्वेण विधिनाहुतिः ॥ ४.१८५ ॥ पूजनं मूलमन्त्रेण ततः प्रोक्षणताडनम् । छेदाकर्षग्रहं चैव योगधारित्वजन्म च ॥ ४.१८६ ॥ अधिकारस्तथा भोगो लयो वै पूर्ववद्भवेत् । सर्वे ते मूलमन्त्रेण आहुतित्रितयेन तु ॥ ४.१८७ ॥ निष्कृतौ शतहोमं तु कवचेन तु कारयेत् । विश्लेषं पाशछेदं तु कुर्यादस्त्रेण दैशिकः ॥ ४.१८८ ॥ उद्धारकरणात्मस्थतत्स्थीकारान्भवेन तु । स्वनाम्ना प्रणवाद्येन ईशमावाह्य पूजयेत् ॥ ४.१८९ ॥ संपूज्य हुत्वा संतर्प्य बुद्ध्यहंकृतिद्यंशकम् । स्वनाम्ना प्रणवाद्यं तु स्वाहान्ते बुद्धिमर्पयेत् ॥ ४.१९० ॥ अहंकारं तथाप्येवं हुत्वेदं क्षमयेत्ततः । वागीशीं पूजयित्वा तु तर्पयित्वा विसर्जयेत् ॥ ४.१९१ ॥ कलासंधानकं पूर्वं शान्त्यतीते तु योजयेत् । ह्रस्वदीर्घविभागेन जुहुयादाहुतित्रयम् ॥ ४.१९२ ॥ ध्रुवेण तत्त्वसंधानं कर्तव्यं विधिवेदिना । कलोपस्थापनं पश्चाद्ध्रुवेण जुहुयात्प्रिये ॥ ४.१९३ ॥ त्रिराहुतिप्रयोगेण स्वनामपदमुच्चरन् । शान्त्यतीतां समावाह्य स्थापयेत्पूजयेत्पुनः ॥ ४.१९४ ॥ व्याप्तिमालोक्य चाध्वस्थां शिवतत्त्वगताश्च ये । बिन्दुर्नादस्तथा शक्तिः शिवतत्त्वे व्यवस्थिताः ॥ ४.१९५ ॥ पदमेकं मन्त्र एको वर्णाः षोडश कीर्तिताः । भुवनानि तु सूक्ष्माणि शान्त्यतीते तु भावयेत् ॥ ४.१९६ ॥ शोधनीया वरारोहे यावत्ते शिवरश्मयः । शिवस्योर्ध्वे शिवो ज्ञेयो यत्र युक्तो न जायते ॥ ४.१९७ ॥ षडध्वा चैकतो ज्ञेयः तस्य संख्यां पुनः शृणु । कलाश्च पञ्च विज्ञेयास्तत्त्वषट्त्रिशदेव तु ॥ ४.१९८ ॥ सचतुर्विंशति ज्ञेयं भुवनानां शतद्वयम् । एकाशीतिपदान्यत्र वर्णार्धशतिका स्मृता ॥ ४.१९९ ॥ मन्त्रा एकादशा ज्ञेया इत्येतच्चाध्वमण्डलम् । एतस्मिञ्शुद्धिमापने मुक्तिमाप्नोति दीक्षितः ॥ ४.२०० ॥ ध्रुवेणावाह्य वागीशीं विन्यसेत्पूर्ववद्धुतिः । संपूज्य कुसुमादयिस्तु तद्योनौ पूर्ववत्पशुम् ॥ ४.२०१ ॥ ध्रुवेण सर्वं कर्तव्यं जननादिलयान्तकम् । निष्.कृतौ शतहोमं तु मूलमन्त्रेण कल्पयेत् ॥ ४.२०२ ॥ विश्लेषपाशच्छेदाभ्यां प्राग्वत्कुर्याद्ध्रुवेण तु । ग्रहेणात्मस्थतत्स्थत्वं प्रणवेन पशोः स्मृतम् ॥ ४.२०३ ॥ सदाशिवमथावाह्य मूलमन्त्रं समुच्चरन् । नमस्कारेण संस्थाप्य पुष्पैः संपूज्य तर्पयेत् ॥ ४.२०४ ॥ मनः पुर्यष्टकांशं तु विन्यसेत्कारणेश्वरे । प्रणवादि समुच्चार्य मनःसंज्ञां नमस्तथा ॥ ४.२०५ ॥ विन्यस्य पूजयेत्पश्चात्संज्ञास्वाहान्तमेव च । आहुतित्रितयं हुत्वा पुर्यष्टांशाद्विशुद्ध्यति ॥ ४.२०६ ॥ ततो विसर्जयेद्देवं कारणं च सदाशिवम् । पुष्पादिभिः समभ्यर्च्य वागीशीं तदनन्तरम् ॥ ४.२०७ ॥ ता तु संपूज्य संतर्प्य विज्ञाप्या भक्तिभाविता । क्षमस्व देवदेवेशि पश्वर्थं खेदिता मया ॥ ४.२०८ ॥ इदानीं नोपरोद्धव्यं गच्छ देवि स्वविष्टपम् । विसर्ज्यैवं कला भाव्या शान्त्यतीता लयं गता ॥ ४.२०९ ॥ स्वशक्त्याधारपर्यन्ते सुसूक्ष्माभावसंस्थिते । आत्मतत्त्वविभागेन धाम्ना वै जुहुयाच्छतम् ॥ ४.२१० ॥ सशबोच्चारयोगेन आत्मतत्त्वे तु होमयेत् । मायातत्त्वावधि ज्ञेयं दैशिकेन महाध्वरे ॥ ४.२११ ॥ विधिवैकल्यकर्मार्थं प्रायश्चित्तविशुद्धये । विद्यातत्वे तु होतव्यं शतमष्टोत्तरं प्रिये ॥ ४.२१२ ॥ उपांशूच्चरयोगेन विद्यातत्त्वे तु होमयेत् । सदाशिवान्तमध्वानं विद्यातत्त्वं विनिर्दिशेत् ॥ ४.२१३ ॥ मन्त्रोच्चरवोलोमेन प्रायश्चित्तं तु यद्भवेत् । तद्विशुद्ध्यै स होमः स्याद्विद्यातत्त्वे तु यः कृतः ॥ ४.२१४ ॥ मनोविज्ञानवैकल्यात्प्रायश्चित्तं तु यद्भवेत् । तच्छुद्ध्यर्थं शिवे तत्त्वे मूलमन्त्रेण होमयेत् ॥ ४.२१५ ॥ मानसेन प्रयोगेन शक्त्यन्तेऽध्वनि संस्थितम् । तत्त्वत्रयविशुद्ध्यन्ते शिखाच्छेदं तु कल्पयेत् ॥ ४.२१६ ॥ अध्वान्तस्थां परां शान्तामनौपम्यामनामयाम् । व्यापिनीं सर्वतत्त्वानां सर्वकारणकारणम् ॥ ४.२१७ ॥ ध्यात्वा शिशोः शिखाग्रे तु पुष्पाग्रे जलबिन्दुवत् । कर्तरीं शिखयामन्त्र्य शिखया च्छेदयेच्छिखाम् ॥ ४.२१८ ॥ शिखां समर्प्य चान्यस्य निर्गच्छेत्स सशिष्यकः । स्नानं समाचरेच्छिष्यः गुरोराचमनं भवेत् ॥ ४.२१९ ॥ स्नानमुद्धूलनं वाथ आचरेत्स्वेच्छया गुरुः । प्रविश्य सकलीकृत्य पूर्णया जुहुयाच्छिखाम् ॥ ४.२२० ॥ हुत्वा निर्गम्य चाचम्याक्षाल्य स्रुक्स्रुवकर्तरीः । प्रविश्य सकलीकृत्य शिवहस्तानुपूजनम् ॥ ४.२२१ ॥ ततस्तु मण्डले पश्चात्पूजयेत्परमेश्वरम् । पुष्पादिभिरशेषैस्तु ततो विज्ञापयेच्छिवम् ॥ ४.२२२ ॥ भगवंस्त्वत्प्रसादेन अध्वष्टकव्यवस्थितम् । पशुं संगृह्य संशोध्य शिखाच्छेदावसानकम् ॥ ४.२२३ ॥ त्वन्मुखोक्तविधानं तु लेशतो वर्तितं मया । त्वच्छक्त्यैव तु गन्तव्यमाशु ध्रुवपदं शिवम् ॥ ४.२२४ ॥ इदानीं योजने कर्म तवाज्ञानुविधायिनः । आज्ञा मे दीयतां नाथ शिष्यं संयोजयाम्यहम् ॥ ४.२२५ ॥ लब्धानुज्ञातमात्मानं प्रहृष्टो निर्गतः पुरात् । अर्धहस्तो व्रजेदग्निं शिष्यमाहूय प्रोक्षयेत् ॥ ४.२२६ ॥ पूर्ववच्चासनस्थस्य सकलीकरणादिकम् । अन्तःकरणविन्यासं नाडीसंधानपूर्वकम् ॥ ४.२२७ ॥ पूजनं तर्पणं चाग्नौ मन्त्राणां च शिवस्य च । दशभागविभागेन यथा द्रव्यानुसारतः ॥ ४.२२८ ॥ मन्त्रान्संशोधयेत्पश्चात्सकलीकरणे स्थितान् । सकृदाहुतियोगेन अधिकारो विवर्ज्यताम् ॥ ४.२२९ ॥ सकलीकरणत्वेन न कदाचित्पशोः पुनः । योजनीयं प्रयोगं तु अधुना कथयामि ते ॥ ४.२३० ॥ ज्ञात्वा चारप्रमाणं तु प्राणसंचारमेव च । षड्विधाध्वविभागं तु प्राणैकत्र यथास्थितम् ॥ ४.२३१ ॥ हंसोच्चारं तु वर्णैश्च कारणत्यागमेव च । शून्यं समरसं ज्ञेयं त्यागं संयोगमुद्भवम् ॥ ४.२३२ ॥ भेदनं च पदार्थानां भावप्राप्तिवशात्पुनः । आत्मविद्याशिवव्याप्तिमेवं ज्ञात्वा तु योजयेत् ॥ ४.२३३ ॥ तद्विभागं प्रवक्ष्यामि यथा ज्ञायेत तत्त्वतः । षट्त्रिंशदङ्गुलश्चारो हृत्पद्माद्यावशक्तितः ॥ ४.२३४ ॥ तुटिषोडशमानेन कालेन कलितः प्रिये । संचरन्तं विभागेन यथावत्तं शृणुष्व मे ॥ ४.२३५ ॥ हृत्पद्माद्यावदयनं भागमेकं त्यजेत्तु सः । नासिकाग्रे द्वितीयं तु शक्त्यन्ते तु तृतीयकम् ॥ ४.२३६ ॥ तत्रस्थो विनिवर्तेत यावत्तत्त्वं न विन्दति । विदिते तु परे तत्त्वे तत्रस्थोऽपि न बाध्यते ॥ ४.२३७ ॥ शक्त्या चाधो यदा गच्छेदबुधस्तु तदा भवेत् । हृद्गतः पुनरुत्तिष्ठेद्बुध्यमानः स उच्यते ॥ ४.२३८ ॥ शक्तिं प्राप्य बुधो ज्ञेयः व्यापिन्यंशे प्रबुद्धता । अतीतः सुप्रबुद्धस्तु उन्मनस्त्वं तदा भवेत् ॥ ४.२३९ ॥ न कालो न कला चारो न तत्त्वं नच कारणम् । सुनिर्वाणं परं शुद्धं गुरुपारम्परागतम् ॥ ४.२४० ॥ तद्वोदित्वा विमुच्येत गत्वा भूयो न जायते । अध्वष्ट्कं यथा प्राणे संस्थितं कथयामि ते ॥ ४.२४१ ॥ आपादान्मूर्धपर्यन्तं चितेः संवेदनं हि यत् । भुवनाध्वा स विज्ञेयस्तत्त्वाध्वा च तथैव हि ॥ ४.२४२ ॥ कलाकलितसंतानः प्राणः संचरते सदा । निवृत्तिश्च प्रतिष्ठा च अधोभागे प्रवर्तिके ॥ ४.२४३ ॥ विद्या शान्तिस्तथा चोर्ध्वे शान्त्यतीता त्वधिष्ठिका । तदतीतः परो भावः तदूर्ध्वम्. पदमव्ययम् ॥ ४.२४४ ॥ एवं बिन्दुकला ज्ञेया नादशक्त्यात्मिकाश्च याः । व्यापिन्याद्यात्मिका याश्च व्याप्यव्यापकभेदतः ॥ ४.२४५ ॥ प्राणैकसंस्थिताः सर्वाः षट्त्यागात्सप्तमे लयः । कलाध्वैवं समाख्यातो वर्णाध्वानं निबोध मे ॥ ४.२४६ ॥ वर्णाः शब्दात्मकाः सर्वे जगत्यस्मिंश्चराचरे । स्थिताः पञ्चशता भेदैः शास्त्रेष्वानन्त्यकोटिषु ॥ ४.२४७ ॥ शब्दात्प्राणः समाख्यातस्तस्माद्वर्णास्तु प्राणतः । उत्पद्यन्ते लयं यान्ति यत्र शब्दो लयं गतः ॥ ४.२४८ ॥ शब्दातीतो वरारोहे तत्त्वेन सह युज्यते । युक्तः सर्वगतो देवि धर्माधर्मविवर्जितः ॥ ४.२४९ ॥ नाधो निरीक्षते भूयः शिवतत्त्वं गतो यदा । अधो वै यात्यधर्मेण धर्मेणोर्ध्वं व्रजेत्पुनः ॥ ४.२५० ॥ विज्ञानेन द्वयं त्यक्त्वा सर्वगस्तु भवेदिह । वर्णाध्वैवं समाख्यातः पदाध्वा प्रोच्यतेऽधुना ॥ ४.२५१ ॥ एकाशीतिपदान्येव विद्याराजस्थितान्यपि । वर्णात्मकानि तान्यत्र वर्णाः प्राणात्मकाः स्थिताः ॥ ४.२५२ ॥ तस्मादेवं पदान्यत्र तानि प्राणक्रमेण तु । पदाध्वैवं समाख्यातः मन्त्राध्वानं निबोध मे ॥ ४.२५३ ॥ मन्त्रिकादशिका या तु सा च हंसे व्यवस्थिता । पदिकादशिका सा च प्राणे चरति नित्यशः ॥ ४.२५४ ॥ अकारश्च उकारश्च मकारो बिन्दुरेव च । अर्धचन्द्रो निरोधी च नादो नादान्त एव च ॥ ४.२५५ ॥ शक्तिश्च व्यापिनी चैव समनैकादशी स्मृता । उन्मना च ततोऽतीता तदतीतं निरामयम् ॥ ४.२५६ ॥ मन्त्रा एवं स्थिताः प्राणे हंसोच्चारस्तथोच्यते । हकारस्तु स्मृतः प्राणः स्वप्रवृत्तो हलाकृतिः ॥ ४.२५७ ॥ अकारेण यदा युक्त उकारचरणेन तु । मकारमात्रया युक्तो वर्णोच्चारो भवेत्स्फुटः ॥ ४.२५८ ॥ बिन्दुः शिरःसमायोगात्सुस्वरत्वं प्रपद्यते । नादोऽस्य वदनं प्रोक्तः वदनं शब्दमीरयेत् ॥ ४.२५९ ॥ अनेनैव च योगेन हंसः पुरुष उच्यते । ब्रह्मविष्ण्वीशमार्गेण चरन्वै सर्वजन्तुषु ॥ ४.२६० ॥ शक्तितत्त्वे लयं याति विज्ञानेनोर्ध्वतां व्रजेत् । व्यापिनीं समनां त्यक्त्वा व्रजेदुन्मनया शिवम् ॥ ४.२६१ ॥ शिवतत्त्वगतो हंसो न चरेत्व्यापको भवेत् । हंसोच्चारः समाख्यातः कारणैश्च समन्वितः ॥ ४.२६२ ॥ हकारः प्राणशक्त्यात्मा अकारो ब्रह्मवाचकः । हृदि त्यागो भवेत्तस्य उकारो विष्णुवाचकः ॥ ४.२६३ ॥ कण्ठे त्यागो भवेत्तस्य मकारो रुद्रवाचकः । तालुमध्ये त्यजेत्तं तु बिन्दुश्चैवेश्वरः स्वयम् ॥ ४.२६४ ॥ त्यागस्तत्र भ्रुवोर्मध्ये नादे वाच्यः सदाशिवः । ललाटान्मूर्धपर्यन्तं त्यागस्तस्य विधीयते ॥ ४.२६५ ॥ शक्तिव्यापिनीसमनास्तासां वाच्यः शिवोऽव्ययः । मूर्धमध्ये त्यजेच्छक्तिं तदूर्ध्वे व्यापिनीं त्यजेत् ॥ ४.२६६ ॥ समनामुन्मनां त्यक्त्वा षट्त्यागात्सप्तमे लयः । सूक्ष्मसूक्ष्मतरैर्भावैरेवमेवं त्यजेत्प्रिये ॥ ४.२६७ ॥ स्थूलस्थूलतरैर्भावैर्नानासिद्धिफलप्रदैः । सूक्ष्मोऽत्यन्तं परो भावस्त्वभावः स विधीयते ॥ ४.२६८ ॥ उन्मना त्वपरो भावः स्थूलस्तस्यापरो मतः । तस्यापरं पुनः शून्यं संस्पर्शं च ततोऽपरम् ॥ ४.२६९ ॥ शब्दो ज्योतिः ततो मन्त्राः कारणा भुवनानि च । पञ्चभूतात्मभुवनं कारणैः समधिष्ठितम् ॥ ४.२७० ॥ भुवनं चिन्तयेद्यस्तु वक्ष्यमाणैकरूपकम् । भुवनेशत्वमाप्नोति शिवं ध्यात्वा तु तन्मयः ॥ ४.२७१ ॥ ब्रह्मादिकारणानां च साधने विग्रहं स्मरन् । पूर्वोक्तलक्षणं यश्च तन्मयत्वमवाप्नुयात् ॥ ४.२७२ ॥ मन्त्रिश्च मन्त्रसिद्धिस्तु जपहोमार्चनाद्भवेत् । पूर्वोक्तरूपकध्यानात्सिद्ध्यन्त्यत्र न संशयः ॥ ४.२७३ ॥ ज्योतिर्ध्यानात्तु योगीन्द्रो योगसिद्धिमवाप्नुयात् । तन्मयत्वं यदाप्नोति योगिनामधिपो भवेत् ॥ ४.२७४ ॥ शब्दध्यानाच्च शब्दात्मा वाङ्मयापूरको भवेत् । स्पर्शध्यानाच्च स्पर्शात्मा जगतः कारणं भवेत् ॥ ४.२७५ ॥ शून्यध्यानाच्च शून्यात्मा व्यापी सर्वगतो भवेत् । समनध्यानयोगेन योगी सर्वज्ञतां व्रजेत् ॥ ४.२७६ ॥ उन्मन्या तु परं सूक्ष्ममभावं भावयेत्सदा । सर्वेन्द्रियमनोतीतस्त्वलक्ष्योऽभाव उच्यते ॥ ४.२७७ ॥ अभावं भाव्यं भावेन भावं कृत्वा निराश्रयम् । सर्वोपाधिविनिर्मुक्तमभावं लभते पदम् ॥ ४.२७८ ॥ एष ते कारणत्यागः कालत्यागं निबोध मे । तुटिषोडशसंयुक्तः प्राणस्तु समुदाहृतः ॥ ४.२७९ ॥ तुटद्वयं समाश्रित्य एकैको भैरवः स्थितः । अहोरात्रविभागेन कुर्वन्त्युदयमेव ते ॥ ४.२८० ॥ नवमस्तु परो देवः तेजसस्तूदयन्ति ते । सर्वं कालं त्यजेत्प्राणे यथावत्कथयामि ते ॥ ४.२८१ ॥ तुटयः षोडशैवोक्ताः कालस्य करणं तु ताः । तदादिः संस्थितः कालः सर्वं चरति वाङ्मयम् ॥ ४.२८२ ॥ तुटिर्लवो निमेषश्च काष्ठा चैव कला तथा । मुहूर्तश्चाप्यहोरात्रः पक्षो मास ऋतुस्तथा ॥ ४.२८३ ॥ अयनं वत्सरश्चैव युगं मन्वन्तरं तथा । कल्पश्चैव महाकल्पः शक्त्यन्ते तं परित्यजेत् ॥ ४.२८४ ॥ व्यापिन्यन्ते परः कालः स तदङ्गी त्यजेत्तु तम् । स च सप्तदशो ज्ञेयः परार्धपरतः स्थितः ॥ ४.२८५ ॥ परार्धः चोर्र्. सोऽपि चाष्टादशो देवि समनान्ते तु तं त्यजेत् । सर्वकालं तु कालस्य व्यापकः परमोऽव्ययः ॥ ४.२८६ ॥ उन्मन्यन्ते परे योज्यो न कालस्तत्र विद्यते । नित्यो नित्योदितो व्यापी आदिरूपं न संत्यजेत् ॥ ४.२८७ ॥ तं च नित्योदितं प्राप्य तन्मयो जायते सदा । कालत्यागो भवेदेवं शून्यभावस्त्वथोच्यते ॥ ४.२८८ ॥ ऊर्ध्वशून्यमधःशून्यं मध्यशून्यं तृतीयकम् । शून्यत्रयं चलं ह्येतत्तदधो मध्य ऊर्ध्वतः ॥ ४.२८९ ॥ चतुर्थं व्यापिनीशून्यं समनायां च पञ्चमम् । उन्मनायां तथा षष्ठं षडेते सामयाः स्थिताः ॥ ४.२९० ॥ तत्त्वेनाधिष्ठिताः सर्वे सामया अपि सिद्धिदाः । षट्शून्यानि परित्यज्य सप्तमे तु लयं कुरु ॥ ४.२९१ ॥ तच्छून्यं तु परं सूक्ष्मं सर्वावस्थाविवर्जितम् । अशून्यं शून्यमित्युक्तं शून्यं चाभाव उच्यते ॥ ४.२९२ ॥ अभावः स समुद्दिष्टो यत्र भावाः क्षयं गताः । सत्तामात्रं परं शान्तं तत्पदं किमपि स्थितम् ॥ ४.२९३ ॥ यत्र यत्र च नादादिस्थूला अन्येऽपि संस्थिताः । तत्र तत्र परं शून्यं सर्वं व्याप्य व्यवस्थितम् ॥ ४.२९४ ॥ तदेव भवति स्थूलं स्थूलोपाधिवशात्प्रिये । स्थूलसूक्ष्मप्रभेदेन तदेकं संव्यवस्थितम् ॥ ४.२९५ ॥ तत्प्राप्य तन्मयत्वं च लभते नात्र संशयः । शून्यभावः समाख्यातः सामरस्यं निबोध मे ॥ ४.२९६ ॥ आत्मन्येकः समरसो मन्त्रे ज्ञेयो द्वितीयकः । तृतीयं नाडिगं कुर्याच्छक्तौ कुर्याच्चतुर्थकम् ॥ ४.२९७ ॥ व्यापिन्यां पञ्चमं प्रोक्तं समनायां तु षष्ठकम् । तात्वः समरसो देवि सप्तमस्तु विधीयते ॥ ४.२९८ ॥ शिष्यात्मानं तु संगृह्य पूर्वोक्तविधिना क्रमात् । पश्चादात्मनि संयोज्य लोलीभूतं विचिन्तयेत् ॥ ४.२९९ ॥ पूरकं कुम्भकं कृत्वा समानेन निरोधयेत् । यावत्यो नाडयो देवि तिर्यगूर्ध्वमधःस्थिताः ॥ ४.३०० ॥ समानेन समाकृष्टा एकीभूता भवन्ति ताः । तासु ये वायवस्तेऽपि प्राणे समरसीगताः ॥ ४.३०१ ॥ नाडयस्तु सुषुम्नायामेकीभूता व्यवस्थिताः । ततो वै उच्चरेन्मन्त्रः नादे लीनं विचिन्तयेत् ॥ ४.३०२ ॥ मन्त्र आत्मा तथा नाडी एवं समरसीभवेत् । वामदक्षिणमध्ये तु ततो नादं प्रमोचयेत् ॥ ४.३०३ ॥ सेतुबन्धं च तं मार्गं यत्र गत्वा न जायते । ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरः शिव एव च ॥ ४.३०४ ॥ एतेऽत्र समतां यान्ति अन्यथा तु पृथक्पृथक् । तस्मिन्समुच्चरेन्नादं यावच्छक्तौ लयं गतः ॥ ४.३०५ ॥ शक्तिमध्यगतो नादः शक्त्यात्मा तु विधीयते । सर्वं शक्तिमयं तत्र सर्वं समरसीभवेत् ॥ ४.३०६ ॥ तदूर्ध्वं व्यापिनीं प्राप्य सर्वं तन्मयतां व्रजेत् । समन्ताद्व्याप्नुयाद्यस्माद्व्यापिनीत्यभिधीयते ॥ ४.३०७ ॥ तदूर्ध्वं समनां व्याप्य तन्मयत्वं व्रजेत्पुनः । सा च सर्वगता ज्ञेया सामरस्येन संस्थिता ॥ ४.३०८ ॥ षष्ठं समरसं त्यक्त्वा सप्तमं तु ततो व्रजेत् । तं प्राप्य तन्मयत्वं हि नात्र कार्या विचारणा ॥ ४.३०९ ॥ स च सर्वेषु भूतेषु भावतत्वेन्द्रियेषु च । स्थावरं जङ्गमं चैव चेतनाचेतनस्थितम् ॥ ४.३१० ॥ अध्वानं व्याप्य सर्वं तु सामरस्येन संस्थितः । प्रसह्य चञ्चलीत्येव योगिनामपि यन्मनः ॥ ४.३११ ॥ यस्य ज्ञेयमयो भावः स्थिरः पूर्णः समन्ततः । मनो न चलते तस्य सर्वावस्थागतस्य तु ॥ ४.३१२ ॥ यत्र यत्र मनो याति ज्ञेयं तत्रैव चिन्तयेत् । चलित्वा यास्यते कुत्र सर्वं शिवमयं यतः ॥ ४.३१३ ॥ विषयेषु च सर्वेषु इन्द्रियार्थेषु च स्थितः । यत्र यत्र निरूप्येत नाशिवं विद्यते क्वचित् ॥ ४.३१४ ॥ एवां समरसं ज्ञात्वा नासौ मुह्येत्कदाचन । यस्यैवं सर्वतो भावः सोऽपि सर्वगतो भवेत् ॥ ४.३१५ ॥ एवं समरसः प्रोक्तो विषुवत्तु निबोध मे । प्रथमं प्राणविषुवन्मात्रं ज्ञेयं द्वितीयकम् ॥ ४.३१६ ॥ तृतीयं नाडिविषुवत्प्रशान्तं च चतुर्थकम् । पञ्चमं शक्तिविषुवत्षष्ठं वै काल उच्यते ॥ ४.३१७ ॥ सप्तम तत्त्वविषुवत्प्रविभागस्त्वथोच्यते । आत्मानं च मनः प्राणे संयोज्य विषुवद्भवेत् ॥ ४.३१८ ॥ प्राणे विषुवदाख्यातं मान्त्रं विषुवदुच्यते । मन्त्रमुच्चारयेत्तावद्यावन्नान्यमना भवेत् ॥ ४.३१९ ॥ परापरविभागेन मन्त्रात्मा तु तदुच्यते । मान्त्रं विषुवदित्युक्तं नाडिस्थं तन्निबोध मे ॥ ४.३२० ॥ सर्वासामेव नाडीनां मध्ये या संव्यवस्थिता । सुषुम्ना नाम सा ज्ञेया नाभेः शक्त्या शिवं गता ॥ ४.३२१ ॥ तत्र प्रवाहयेन्नादं नाडीविषुवदुच्यते । प्रशान्तं विषुवच्चैवमधुना कथयामि ते ॥ ४.३२२ ॥ अयने षडङ्गुलश्चारः कारणान्यङ्गुलेऽङ्गुले । तान्यधस्तात्परित्यज्य कारणानि षडेव तु ॥ ४.३२३ ॥ सप्तमे तु प्रशान्तं वै प्रशान्तेन्द्रियगोचरम् । प्रशान्तः स्तिमितो ज्ञेयः स्तिमितो निश्चलः स्मृतः ॥ ४.३२४ ॥ निश्चलो निस्तरङ्गश्च स्थिरः पूर्णः समन्ततः । एवंभावं समास्थाय दीक्षा कार्या तु दैशिकैः ॥ ४.३२५ ॥ एतत्प्रशान्तविषुवत्शक्त्युपाधिं निबोध मे । शक्तिमध्यगतो नादो नादोर्ध्वं च चरेद्यदा ॥ ४.३२६ ॥ तावत्तु शक्तिविषुवत्कालाख्यं तु निबोध मे । तुटिः षोडशका या तु प्राणान्ते संव्यवस्थिता ॥ ४.३२७ ॥ कालो भ्रूक्षेपमात्रस्तु तत्रान्ते कीर्तितो मया । तं परापरभागेन पुनरेव त्रिधा कुरु ॥ ४.३२८ ॥ अपरः षोडशो यावत्कालः सप्तदशः परः । परापरस्तु यः कालः स प्रियेऽष्टादशः प्रभुः ॥ ४.३२९ ॥ प्राण एवं त्रिधा कालं कृत्वा चैव त्यजेत्पुनः । अपरः शक्तिमूर्धस्थो व्यापिन्यां च द्वितीयकः ॥ ४.३३० ॥ तृतीयः समनास्थाने तत्कालविषुवत्स्मृतम् । एतत्षष्ठं समाख्यातं सप्तमं तात्व्वमुच्यते ॥ ४.३३१ ॥ उन्मना परतो देवि तत्रात्मानं नियोजयेत् । तस्मिन्युक्तस्ततो ह्यात्मा तन्मयश्च प्रजायते ॥ ४.३३२ ॥ तत्त्वाख्यं विषुवद्देवि सर्वेषां परतः स्थितम् । विषुवदेवंविधं ज्ञात्वा को न मुच्येत बन्धनात् ॥ ४.३३३ ॥ विषुवत्ते समाख्यातं पदार्थभेदनं शृणु । त्यागं चानुभवं चैव योजनं च परे पदे ॥ ४.३३४ ॥ पदार्थैकादशी ज्ञेया उन्मनान्तः परो भवेत् । भेदयेज्ज्ञानशूलेन ज्ञानं ज्ञेयस्य ज्ञापकम् ॥ ४.३३५ ॥ ज्ञापकं बोधमतुलं दीपवद्योतनं यतः । दीपहस्तो यथा कश्चिद्द्रव्यमालोक्य चाहरेत् ॥ ४.३३६ ॥ एवं ज्ञानेन च ज्ञेयं तस्मिन् कुर्यात्तु संस्थितम् । ज्ञानं वै लक्षणं प्रोक्तं ज्ञेयतत्वस्य सुव्रते ॥ ४.३३७ ॥ लक्षणं गुण आख्यातः कला तत्त्वस्य सर्वदा । न गुणेन विना तत्त्वं न तत्त्वेन विना गुणः ॥ ४.३३८ ॥ गुणं गृह्णन्ति सर्वत्र न तत्त्वं गृह्यते क्वचित् । गृह्यते ह्यनुमानेन प्रत्यक्.आनुभवेन च ॥ ४.३३९ ॥ अर्थिप्रत्यर्थिभावेन आगमेन तु लभ्यते । आगमो ज्ञानमियुक्तमनन्ताः शास्त्रकोटयः ॥ ४.३४० ॥ शास्त्रं शब्दात्मकं सर्वं शब्दो हंसः प्रकीर्तितः । हंसयोगः पुराख्यातः मात्रासंख्या त्वथोच्यते ॥ ४.३४१ ॥ मात्रायोगो यथा चास्य प्रमाणं हृदयादिस्.उ । नाभेरूर्ध्वं वितस्त्यन्ते कण्ठाधस्तात्षडङ्गुले ॥ ४.३४२ ॥ हृदयं मध्यदेशे तु चतुरङ्गुलसंमितम् । चतुर्विंशतितत्त्वैस्तु ब्रह्मा तत्र व्यवस्थितः ॥ ४.३४३ ॥ कण्ठमष्टाङ्गुलं विद्धि विष्णुस्तत्र व्यवस्थितः । तत्त्वाष्टकेन संयुक्तः तदूर्ध्वं चतुरङ्गुलम् ॥ ४.३४४ ॥ मायातत्त्वं समाश्रित्य रुद्रस्तालुतले स्थितः । अङ्गुलद्वयमानं तु भ्रुवोर्मध्यं प्रकीर्तितम् ॥ ४.३४५ ॥ तत्रेश्वरः स्थितो देवि तत्त्वद्वयसमन्वितः । एकादशाङ्गुले चैव मूर्ध्वं देवः सदाशिवः ॥ ४.३४६ ॥ तत्त्वद्वयसमायुक्तो यावद्ब्रह्मबिलं गतः । तदूर्ध्वैकाङ्गुला शक्तिः शिवस्तत्र व्यवस्थितः ॥ ४.३४७ ॥ त्वक्छेषे व्यापिनी प्रोक्ता समना चोन्मना ततः । तत्परं तु परं तत्त्वं प्रमाणपरिवर्जितम् ॥ ४.३४८ ॥ मात्रासंख्या च योगश्चाधुना हंसस्य कथ्यते । अकारश्च हकारश्च द्वावेतावेकतः स्थितौ ॥ ४.३४९ ॥ विभक्तिर्नानयोरस्ति मारुताम्बरयोरिव । एकमात्रः स विज्ञेयो हृदयात्संप्रवर्तते ॥ ४.३५० ॥ उकारस्तु द्विमात्रो वै कण्ठस्थाने समुच्चरेत् । त्रिमात्रस्तु मकारो वै तालुमध्यगतश्चरेत् ॥ ४.३५१ ॥ बिन्दुश्चैवार्धमात्रस्तु मात्रार्धं हि स उच्यते । भ्रुवोर्मध्ये स उच्चारस्तस्य देवि विधीयते ॥ ४.३५२ ॥ तच्छेषाच्चार्धचन्द्रस्तु पादमात्रस्त्वसौ भवेत् । निरोधी चार्धपादस्तु ललाटान्ते समुच्चरेत् ॥ ४.३५३ ॥ नादः षोडशकांशस्तु मूर्धान्तं यावदुच्चरेत् । द्वात्रिंशदंशा शक्तिस्तु षट्त्रिंशान्ते समुच्चरेत् ॥ ४.३५४ ॥ व्यापिनी चतुःषष्ट्यंशा शक्तेस्तु परतःस्थिता । समना चोन्मना चोर्ध्वममात्रः परमोऽव्ययः ॥ ४.३५५ ॥ मात्रासंख्या च योगश्च प्रमाणं परिकीर्तितम् । एवं ज्ञात्वा वरारोहे पदार्थान् भेदयेत्ततः ॥ ४.३५६ ॥ भेदयेन्मत्रशूलेन मुद्राभावयुतेन च । मन्त्रो वै ज्ञानशक्तिश्च मुद्रा चैव क्रियात्मिका ॥ ४.३५७ ॥ भावश्च मन इत्युक्तं तन्मनो बुद्धिपूर्वकम् । परश्च मनसा गम्य इच्छाशक्त्या त्वधिष्ठितः ॥ ४.३५८ ॥ यत्र यत्र भवेदिच्छा ज्ञानं तत्र प्रवर्तते । क्रियाकरणसंबन्धात्तत्त्वस्योच्चारणं भवेत् ॥ ४.३५९ ॥ क्रियाकरणहीनस्य न चैवोच्चारणं भवेत् । क्रिया करणभेदेन सा चैव त्रिविधा स्मृता ॥ ४.३६० ॥ एकेनोच्चारयेत्तत्त्वं करणेन विचक्षणः । नाडीश्चाथ द्वितीयेन द्वाराणि च निरोधयेत् ॥ ४.३६१ ॥ तृतीयं करणं दिव्यं कृत्वा वै तत्त्वमुच्चरेत् । पूरकं कुम्भकं कृत्वा सर्वद्वाराणि रोधयेत् ॥ ४.३६२ ॥ गुदद्वारेण रुद्धेन रुद्धान्यत्र भवन्ति हि । द्वारमेकं ततश्चोर्ध्वे प्रवहत्तद्विचिन्तयेत् ॥ ४.३६३ ॥ नाडयो ग्रन्थिपद्माश्च येऽधोमुखगताः प्रिये । ते कुम्भकेन संरुद्धा विकसन्ति समन्ततः ॥ ४.३६४ ॥ करणं तु ततः कृत्वा लक्षणं तस्य वै शृणु । जिह्वा तु तालुके योज्या किंचिदूर्ध्वं न संस्पृशेत् ॥ ४.३६५ ॥ ईषत्प्रसार्य वक्त्रं तु किंचिदोष्ठौ न संस्पृशेत् । दन्तपङ्क्ती तथैवेह दृष्टिश्चाधोर्ध्ववर्जिता ॥ ४.३६६ ॥ कायं समुन्नतं कृत्वा करणं दिव्यमुच्यते । दिव्यं च करणं कृत्वा तत्त्वस्योच्चारणं कुरु ॥ ४.३६७ ॥ कुम्भितश्चैव यः प्राणो रेचयेत्तं शनैः शनैः । नाडयो ग्रन्थिपद्माश्च देहे याःसंव्यवस्थिताः ॥ ४.३६८ ॥ रेचकेन समाक्षिप्ता ऊर्ध्वस्रोतो भवन्ति ते । ततो वै ज्ञानशूलेन ग्रन्थीन्भिन्दन् समुच्चरेत् ॥ ४.३६९ ॥ भित्वा हृत्पद्मग्रन्थिं तु ततः शब्दः प्रजायते । यदाकाशसमायोगात्घोषशब्दोपमो भवेत् ॥ ४.३७० ॥ कण्ठस्थो विरमेच्छब्दः कण्ठं प्राप्य वरानने । भिन्दतः कण्ठदेशं तु शब्दो धुगधुगायते ॥ ४.३७१ ॥ तालुमध्यगतः प्राणो यदा भवति सुव्रते । बिन्दतस्तालुग्रन्थिं तु शब्दो घुमघुमायते ॥ ४.३७२ ॥ एवं तेऽनुभवाः प्रोक्ताः प्राणे चरति सुव्रते । त्रयस्तेऽष्टकलाः प्रोक्ता उपर्युपरितः क्रमात् ॥ ४.३७३ ॥ तिष्ठेत्स यत्र वै प्राण आत्मा तद्गतिमाप्नुयात् । तत्तद्रूपं भवेत्तस्य स्थानभावानुरूपतः ॥ ४.३७४ ॥ भ्रुवोर्मध्यं यदा गच्छेत्स्फोटशब्दस्तु जायते । बिन्दुं भेदयतो देवि शब्दो धुमधुमायते ॥ ४.३७५ ॥ कपिर्वै नारिकीलेन आचार्यः सह बिन्दुना । अभिन्नेन कुतो मोक्षं सबाह्याभ्यन्तरं प्रिये ॥ ४.३७६ ॥ भित्वा बिन्दुं ततो देवि अर्धचन्द्रं विभेदयेत् । भिद्यतश्चार्धचन्द्रस्य ललाटे झिमिझिमायते ॥ ४.३७७ ॥ अर्धचन्द्रं तु भित्त्वा वै भेदयेत्तु निरोधिनीम् । तस्यास्तु भिद्यमानायाः शब्दः सिमिसिमायते ॥ ४.३७८ ॥ स्थनत्रयमिदं देवि पञ्चपञ्चकलान्वितम् । प्राणस्य चरतस्तत्र यस्मिन्स्थाने स तिष्ठति ॥ ४.३७९ ॥ तत्तद्रूपो भवेदात्मा तां तां गतिमवाप्नुयात् । निरोधिनीं भेदयित्वा ततो नादं व्रजेद्बुधः ॥ ४.३८० ॥ वंशशब्दसमः शब्दस्तत्र सूक्ष्मः प्रजायते । भेदयेन्नादसंस्थानं ब्रह्मरन्ध्रं सुदुर्भिदम् ॥ ४.३८१ ॥ भिद्यतो ब्रह्मरन्ध्रस्य शब्दः शुमशुमायते । शक्तिमध्यगतः प्राणो वंशनादान्तसंनिभः ॥ ४.३८२ ॥ तां वै तु भेदयेच्छक्तिं दुर्भेद्यां सर्वयोगिनाम् । भिद्यते च यदा शक्तिः शान्तः शुमशुमस्ततः ॥ ४.३८३ ॥ शक्तिं भित्वा ततो देवि यच्छेषं व्यापिनी भवेत् । अनुभावो बवेत्तत्र स्पर्शो यद्वत्पिपीलिका ॥ ४.३८४ ॥ स्थानत्रयमिदं देवि पञ्चपञ्चकलान्वितम् । यत्र यत्र चरेत्प्राणस्तत्तद्रूपमवाप्नुयात् ॥ ४.३८५ ॥ यत्र यत्रावतिष्ठेत तां तां गतिमवाप्नुयात् । तस्माद्वै सुप्रयत्नेन भित्वा याति परां गतिम् ॥ ४.३८६ ॥ भित्वा वै व्यापिनीं देवि समनायां मनस्त्यजेत् । मनसा तु मनस्त्यक्त्वा जीवः केवलतां व्रजेत् ॥ ४.३८७ ॥ जीवो वै केवलस्तत्र आत्मज्ञानक्रियान्वितः । बन्धनाशेषनिर्मुक्तः सत्तामात्रस्वरूपकः ॥ ४.३८८ ॥ समस्ताध्वपदातीतः शुद्धविज्ञानकेवलः । गृहाणाति नापरं भावं न परं च शिवात्मकम् ॥ ४.३८९ ॥ परापरविनिर्मुक्तः स्वात्मन्यात्मा व्यवस्थितः । आत्मव्याप्तिर्भवेदेषा शिवव्याप्तिरतः परम् ॥ ४.३९० ॥ बन्धनाशेषभावेन सर्वाध्वोपाधिवर्जिता । अविदित्वा परं तत्त्वं शिवत्वं कल्पितं तु यैः ॥ ४.३९१ ॥ त आत्मोपासकाः शैवे न गच्छन्ति परं शिवम् । आत्मतत्त्वगतिं यान्ति आत्मतत्त्वानुरञ्जिताः ॥ ४.३९२ ॥ तस्मादात्मा परित्याज्यो यदीच्छेच्छिवमात्मनः । आत्मतत्त्वं ततस्त्याज्यं विद्यातत्वे नियोजयेत् ॥ ४.३९३ ॥ उन्मना सा तु विज्ञेया मनः संकल्प उच्यते । संकल्पः क्रमतो ज्ञानमुन्मानं युगपत्स्थितम् ॥ ४.३९४ ॥ तस्मात्सा तु परा विद्या यस्मादन्या न विद्यते । विन्दते ह्यत्र युगपत्सार्वज्ञ्यादिगुणान् परान् ॥ ४.३९५ ॥ वेदनानादिधर्मस्य परमात्मत्वबोधना । वर्जना परमात्मत्वे तस्माद्विद्येति सोच्यते ॥ ४.३९६ ॥ तत्रस्थो व्यञ्जयेत्तेजः परं परमकारणम् । परस्मिंस्तेजसि व्यक्ते तत्रस्थः शिवतां व्रजेत् ॥ ४.३९७ ॥ सुप्रदीप्ते यथा वह्नौ शिखा दृश्येत चाम्बरे । देहप्राणस्थितो ह्यात्मा तद्वल्लीयेत तत्पदे ॥ ४.३९८ ॥ तद्वदेवाभिमानस्तु कर्तव्यो दैशिकोत्तमैः । अहमेव परो हंसः शिवः परमकारणम् ॥ ४.३९९ ॥ मत्प्राणे स तु पश्वात्मा लीनः समरसीगतः । मन्त्रकरणक्रियायोगाद्योजयामि परे शिवे ॥ ४.४०० ॥ एवं यो वेत्ति तत्त्वेन अग्निवद्देहमध्यतः । यद्वद्वह्निशिखातीता तद्वद्योजयते परे ॥ ४.४०१ ॥ तस्मिन्युक्तः परे तत्त्वे सार्वज्ञ्यादिगुणान्वितः । शिव एको भवेद्देवि अविभागेन सर्वतः ॥ ४.४०२ ॥ तत्त्वत्रयं परं ख्यातमपरं चाध्वमध्यगम् । भेदनं तु पदार्थानां त्यागानुभवयोजनम् ॥ ४.४०३ ॥ पूर्वोक्तं च इदं सर्वं ज्ञात्वा तत्त्वे नियोजयेत् । संक्षेपेण तु तत्त्वस्य व्याप्तिं शृणु सुरेश्वरि ॥ ४.४०४ ॥ विद्यातत्त्वास्पदं बद्ध्वा बिन्दुतत्त्वासने स्थितः । नादशक्तितनुश्चैव व्यापिनीकरणान्वितः ॥ ४.४०५ ॥ सर्वज्ञत्वावबोधेन समनान्तश्चरा तु सा । त्रितत्वं यत्परं प्रोक्तं तेन चापूरिता तनुः ॥ ४.४०६ ॥ अपरा सा तनुः स्थूला षट्विंशत्तत्त्वकल्पिता । तत्त्वत्रयं परं यच्च सर्वतत्त्वाध्ववर्जितम् ॥ ४.४०७ ॥ तेन चापूरिताशेषं सा तत्त्वाध्वपरा तनुः । एवमाचरते यस्तु आचारं तु शिवात्मकम् ॥ ४.४०८ ॥ शिवेन सहचारित्वादाचार्यस्तेन चोच्यते । तस्य दर्शनसंभाषास्पर्शनात्स्मरणादपि ॥ ४.४०९ ॥ भवत्येवैश्वरी व्याप्तिर्न भवेत्तदधोगतिः । तेन संयोजितो जन्तुः ब्रह्महापि शिवो भवेत् ॥ ४.४१० ॥ ततस्तेन समो नास्ति जगत्यस्मिंश्चराचरे । शिव आचार्यरूपेण लोकानुग्रहकारकः ॥ ४.४११ ॥ तस्मान्न मानवीं बुद्धिं कारयेद्देशकं प्रति । आचार्यस्य च मन्त्रस्य शिवज्ञाने शिवस्य च ॥ ४.४१२ ॥ नानात्वं नैव कुर्वन्ति विद्येशाश्चक्रनायकाः । ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वै वीरवन्दिते ॥ ४.४१३ ॥ आचार्यत्वे नियुक्ता ये ते सर्वे तु शिवाः स्मृताः । अन्यथा प्राक्स्वरूपेण ये पश्यन्ति नराधमाः ॥ ४.४१४ ॥ नरके ते प्रपच्यन्ते सादाख्यं वत्सरत्रयम् । न तेन सह संभाषा कर्तव्या तु शिवार्थिना ॥ ४.४१५ ॥ कृत्वा संभाषणं तेन नरकं सोऽपि गच्छति । तस्माच्छिवसमाः सर्वे द्रष्टव्या मुक्तिमिच्छता ॥ ४.४१६ ॥ भुक्तिमुक्तिफलावाप्तिर्भवत्येव तदाज्ञया । आचार्यः स्वजानानां च कुलकोटिसहस्रशः ॥ ४.४१७ ॥ ज्ञानज्ञेयपरिज्ञानात्समस्तास्तारयिष्यति । एवमुक्तविधानज्ञो भावज्ञश्चापि दैशिकः ॥ ४.४१८ ॥ पूर्णाहुत्यैकयैवासौ पशून्योजयते परे । पूर्णाहुतिप्रयोगं तु कथयाम्यधुना तव ॥ ४.४१९ ॥ ऊर्ध्वकाय ऋजुग्रीवः समपादो व्यवस्थितः । नाभिस्थाने स्रुचो मूलमुत्तानाग्रमुखं समम् ॥ ४.४२० ॥ स्रुच्युपरि स्रुवं देवि कृत्वा चैवमधोमुखम् । पुष्पं दत्त्वा स्रुगग्रे तु दर्भेण सहितौ करौ ॥ ४.४२१ ॥ मुष्टिना चैव हस्ताभ्यां गृहीत्वा यत्नतोऽपि च । अग्रतो दक्षिणं हस्तं वामं वै पृष्टतः प्रिये ॥ ४.४२२ ॥ मुष्टिभ्यां संगृहीत्वा वै उत्तानकरयोगतः । ततो घृतेन संप्लाव्य अभिमानं तु कारयेत् ॥ ४.४२३ ॥ अहमेव परं तत्त्वं परापरविभागतः । तत्त्वमेकं हि सर्वत्र नान्यं भावं तु कारयेत् ॥ ४.४२४ ॥ यत्कुम्भेऽध्वात्र विन्यस्तः षट्प्रकारो वरानने । मण्डलेऽग्नौ शिशोरन्तः साधारणविकल्पितः ॥ ४.४२५ ॥ स्रुच्यध्वानं तमारोप्य प्राणस्थं नाडिमध्यगम् । प्राणधारे समीकृत्य स्रुचा धारां विनिक्षिपेत् ॥ ४.४२६ ॥ वसुधारप्रयोगेण प्रक्षिपेज्जातवेदसि । नाभिस्थाने स्रुचो मूलं नयन्नासान्तगोचरम् ॥ ४.४२७ ॥ यथा यथा त्यजेद्धारां तथा प्राणं समुच्चरेत् । प्राणोऽपि वर्णतां याति षड्विधाध्वमयस्तु सः ॥ ४.४२८ ॥ षड्विधेध्वनि नातोऽन्यः प्रमेयो विद्यते क्वचित् । तस्मान्मान्त्रे परामर्शे हेयोपादेयतः स्थिताः ॥ ४.४२९ ॥ वर्णैः कारणषट्कं तु षट्त्यागात्सप्तमे लयः । अकारश्च उकारश्च मकारो बिन्दुरेव च ॥ ४.४३० ॥ अर्धचन्द्रो निरोधी च नादश्चैवोर्ध्वगामिनी । शक्तिश्च व्यापिनी ह्येताः समना च ततः परम् ॥ ४.४३१ ॥ समनान्तं वरारोहे पाशजालमनन्तकम् । कारणैः षड्भिराक्रान्तं मन्त्रस्थं हेयलक्षणम् ॥ ४.४३२ ॥ अत्र पाशोपरि ह्यात्मा व्योमवद्बिन्दु[च्चित्सु]निर्मलः । शिवतत्त्वगुणामोदाच्छिवधर्मावलोककः ॥ ४.४३३ ॥ पाशावलोकनं त्यक्त्वा स्वरूपालोकनं हि यत् । आत्मव्याप्तिर्भवेदेषा शिवव्याप्तिस्ततोऽन्यथा ॥ ४.४३४ ॥ सर्वज्ञ्यादिगुणा येऽर्था व्यापकान्भावयेद्यदा । शिवव्याप्तिर्भवेदेषा चैतन्ये हेतुरूपिणी ॥ ४.४३५ ॥ अतो धर्मिस्वभावो हि शिवः शान्तश्च पठ्यते । उन्मनाश्च मनोग्राह्यः आत्मबोधे स्थितोन्मनाः ॥ ४.४३६ ॥ व्यापारं मानसं त्यक्त्वा बोधरूपेण योजयेत् । तदा शिवत्वमायाति पशुर्मुक्तो भवार्णवात् ॥ ४.४३७ ॥ परे चैव नियुक्तस्य स्रुवमापूरयेत्पुनः । स्रुचो रन्ध्रेण तद्द्रव्यं यावद्वह्नौ प्रयुज्यते ॥ ४.४३८ ॥ बहिस्थां कुम्भकं तावत्परे तत्त्वे तु भावयेत् । बहिर्निरोधभावेन सामरस्यं शिवेन च ॥ ४.४३९ ॥ अन्यथा न भवेद्देवि नदीवेग इवार्णवे । स्थितः स सागरेद्भिस्तु सिन्धुः समरसीभवेत् ॥ ४.४४० ॥ पुनर्विभागं नाप्नोति तथात्मा तु शिवार्णवे । स्रुचस्तु पूरणं यावत्तावत्कालं समादिशेत् ॥ ४.४४१ ॥ अनेनैव तु कालेन बहिः कुम्भकवृत्तिना । आत्मा समरसत्वेन शिवीभवति सर्वगः ॥ ४.४४२ ॥ गुणानापादयेत्पश्चात्षटङ्गपरिमाहुतीन् । यथा नृपत्वे संप्राप्ते कलशैश्चाभिषिच्यते ॥ ४.४४३ ॥ वन्दिभिश्च गुणास्तेऽपि ख्याप्यन्ते वसुधातले । तथा शिवत्वे संप्राप्ते गुणानापादयेद्बुधः ॥ ४.४४४ ॥ सर्वज्ञो वै भव स्वाहा परितृप्तस्तथैव च । अनादिबोधो भव च ततः स्वातन्त्र्यशक्तिकः ॥ ४.४४५ ॥ तथा त्वलुप्तशक्तिश्चानन्तशक्तिस्ततः पुनः । गुणानापाद्य सर्वांस्तान्मूलमन्त्रमनुस्मरेत् ॥ ४.४४६ ॥ ओंहूमात्मपदोपेतं सर्वज्ञायेत्यपश्चिमम् । स्वाहाकारप्रयोगेण आहुतीः प्रतिपादयेत् ॥ ४.४४७ ॥ तिस्रः पञ्च दशैका वा तिलैर्वाथ घृतेन वा । दद्यात्ततोऽभिषेकं तु मूलमन्त्रेण सुव्रते ॥ ४.४४८ ॥ परं शक्त्यमृतं क्षोभ्य शिष्यमूर्ध्नि निपातयेत् । तुर्यद्वारं विशेत्तद्धि सबाह्याभ्यन्तरं स्मरेत् ॥ ४.४४९ ॥ मन्त्रशक्तिभिरुग्राभिः शेषनिर्दहनादिभिः । शरीरं शोष्यते ताभिस्तदर्थमभिषेचनम् ॥ ४.४५० ॥ दीक्षानिर्वर्तनात्पूर्वं पुष्पं पाणौ प्रदापयेत् । दर्भं विमोचयित्वा च शिवाग्नौ कलशे गुरौ ॥ ४.४५१ ॥ प्रदक्षिणत्रयं कृत्वा दण्डवन्निपतेद्भुवि । कृतकृत्यः प्रहृष्टात्मा भवोत्तीर्णः सुनिर्मलः ॥ ४.४५२ ॥ प्रोत्फुल्लनयनः शान्तस्तृप्तात्मानं तु भावयेत् । इयं नैर्वाणकी दीक्षा निर्बीजा वा सबीजिका ॥ ४.४५३ ॥ येषां सबीजिका दीक्षा कुर्यात्तेष्वभिषेचनम् । श्रुतशीलसमाचारान् देशकत्वे नियोजयेत् ॥ ४.४५४ ॥ अथाभिषेक आचार्ये शिवयोगादनन्तरम् । पञ्चभिः कलशैर्भद्रे सितचन्दनलेपितैः ॥ ४.४५५ ॥ शिवकुम्भवदभ्यर्च्य रत्नगर्भाम्बुपूरितैः । ऋद्धिवृद्ध्यादिभिः पूतैरोषध्यक्षतपूरितैः ॥ ४.४५६ ॥ सितपद्ममुखोद्गारैश्चूतपल्लवसंयुतैः । पृथिव्यादीनि तत्त्वानि पञ्च पञ्चसु विन्यसेत् ॥ ४.४५७ ॥ कलशेषु महादेवि पुनश्चैव कला न्यसेत् । निवृत्त्याद्याः कलाः पञ्च तेषु चैवात्र विन्यसेत् ॥ ४.४५८ ॥ एकैककलशो व्याप्यो ह्यनन्तादिशिवान्तकः । पूजयेद्भैरवं देवं सर्वसंभारकैः क्रमात् ॥ ४.४५९ ॥ षडङ्गावरणोपेतं मन्त्रसंधानसंयुतम् । भैरवेणाभिमन्त्रेत एकैकं कलशं प्रिये ॥ ४.४६० ॥ अष्टोत्तरशतेनैव परतत्त्वमनुस्मरन् । वारुण्यां सौम्ययम्यायमेन्द्र्यामैश्यां तथैव च ॥ ४.४६१ ॥ संपूज्यैवं विधानेन अभिषेकं समाचरेत् । यागहर्म्यस्य ऐशान्यां पीठं संकल्प्ययेबुधः ॥ ४.४६२ ॥ तत्र मण्डलकं कृत्वा स्वस्तिकादिविभूषितम् । वितानोपरिसंछन्नं ध्वजैश्च परिशोभितम् ॥ ४.४६३ ॥ तत्रासनं न्यसेद्देवि श्रीपर्णीचन्दनोद्भवम् । तत्रानन्तासनं न्यस्य मूर्तिभूतं शिशुं न्यसेत् ॥ ४.४६४ ॥ पूर्ववत्सकलीकृत्य ऐशान्यभिमुखं स्थितम् । गन्धपुष्पादिनाभ्यर्च्य निर्भर्त्स्यः काञ्चिकौदनैः ॥ ४.४६५ ॥ मृद्भस्मगोमयैः पिण्डैर्दूर्वाङ्कुरसमाश्रितैः । सिद्धार्थदधितोयैश्च निराजनसमन्वितैः ॥ ४.४६६ ॥ निर्भर्त्स्यैवं विधानेन अभिषेकं प्रदापयेत् । पृथिव्यादिघटासयिर्वा धामानुस्मृत्य सेचयेत् ॥ ४.४६७ ॥ क्रमाद्ध्यात्वा कलशेषु आचार्यः सुसमाहितः । अभिषिक्तोऽन्यवासस्तु परिधाप्याचनेत्ततः ॥ ४.४६८ ॥ प्रविश्य दक्षिणां मूर्तिं योगपीठं प्रकल्पयेत् । संस्थाप्य सकलीकृत्य अधिकारं प्रकल्पयेत् ॥ ४.४६९ ॥ उष्णीषं मुकुटाद्यांश्च छत्रं पादुकमासनम् । हस्त्यश्वशिविकाद्यांश्च राजाङ्गानि ह्यशेषतः ॥ ४.४७० ॥ करणीं कर्तरीं खटिकां स्रुक्स्रुवौ दर्भपुस्तकम् । अक्षसूत्रादिकं दत्त्वा चतुराश्रमसंस्थिताः ॥ ४.४७१ ॥ दीक्ष्यानुग्रहमार्गेण दीक्षा व्याख्या त्वया सदा । अद्यप्रभृति कर्तव्येत्यधिकारः शिवाज्ञया ॥ ४.४७२ ॥ उत्थाप्य हस्तौ संगृह्य मण्डले तु प्रवेशयेत् । जानुभ्यां धरणीं गत्वा संपूज्य भैरवं ततः ॥ ४.४७३ ॥ विज्ञाप्य भगवन्नेवमभिषिक्तस्त्वदाज्ञया । आचार्यपदसंस्थेन तवानुज्ञाविधायिना ॥ ४.४७४ ॥ कर्तव्यं यत्तदायातमधिकारं तु देशके । शिवतत्त्वार्थकथनं शिवस्य पुरतः स्हितः ॥ ४.४७५ ॥ निर्गत्य भवनादगनौ कलाध्वानं तु होमयेत् । मन्त्रतर्पणकं कृत्वा कलानां पञ्च चाहुतीः ॥ ४.४७६ ॥ पञ्च पञ्चसु सर्वासु हुत्वा पूर्णाहुतिं गुरुः । अर्घपूजादिकं कृत्वा प्रणम्य ख्यापयेत्प्रभोः ॥ ४.४७७ ॥ अभिषिक्तो मयाचार्यस्तदर्थं मन्त्रतर्पणम् । हृदाद्यैः पञ्चभिश्चाङ्गैर्दक्षिणं लाञ्छयेत्करम् ॥ ४.४७८ ॥ दर्भोल्मुकं शिवाग्नौ तु कानीयस्यादि लाञ्छयेत् । पुष्पं पाणौ प्रदद्यात्तु मण्डलाग्नौ प्रपातयेत् ॥ ४.४७९ ॥ भैरवं कलशं चाग्निं नमस्कृत्य तु दण्डवत् । लब्धाधिकारो हृष्टात्मा दृष्टादृष्टफलान्वितः ॥ ४.४८० ॥ स गुरुः शिवतुल्यस्तु शिवधामफलप्रदः । शान्त्यन्ते भूतिदीक्षा च सदाशिवपदात्मिका ॥ ४.४८१ ॥ शिवधर्मिण्यसौ ज्ञेया लोकधर्मिण्यतोण्यथा । शिवधर्मिण्यसौ येषां साधकानां प्रकीर्तिता ॥ ४.४८२ ॥ तेषां कृत्वाभिषेकं तु साधकत्वे नियोजयेत् । साधकस्याभिषेकोऽयं विद्यादीक्षात उत्तरः ॥ ४.४८३ ॥ विद्यादीक्षा भवेत्सा तु वासनाभेदतः स्थिता । कर्मभेदो न विद्येत सर्वत्राध्वनि संस्थितः ॥ ४.४८४ ॥ कृतानि यानि कर्माणि सर्वाण्यध्वगतानि तु । तानि संशोध्य विधिवत्कलापञ्चस्थितानि तु ॥ ४.४८५ ॥ योजन्यवसरे भेदो विमर्शः साधकस्य तु । प्रारब्दं कर्म पाश्चात्यं न चैकस्थं तु भावयेत् ॥ ४.४८६ ॥ साधकस्य तु भूत्यर्थं प्राक्कर्मैकं तु शोधयेत् । धाम प्रोच्चार्य सकलं सदाशिवतनौ न्यसेत् ॥ ४.४८७ ॥ विद्यादेहस्वरूपेण ध्यात्वा देवं सदाशिवम् । पूर्णाहुतिप्रयोगेन अणिमादिगुणैर्युतम् ॥ ४.४८८ ॥ अणिमादिगुणावाप्तौ मूलमन्त्रस्वसंज्ञया । अष्टावेवाहुतीर्दत्त्वा अभिषिञ्चेत्तु साधकम् ॥ ४.४८९ ॥ कलशैः पञ्चभिः कुर्यात्निवृत्याद्यास्त्रिषु न्यसेत् । शान्त्यतीतां पञ्चमे च शान्तिं पश्चाच्चतुर्थके ॥ ४.४९० ॥ शान्त्या तु संपुटीकृत्य पृथिव्याद्यैश्च पञ्चभिः । एकैककलशे पश्चात्साध्यमन्त्रं तु विन्यसेत् ॥ ४.४९१ ॥ विद्याङ्गैः सकलीकृत्य विद्याङ्गावरणं न्यसेत् । संमन्त्र्याष्टशतेनैव एकैकं कलशं ततः ॥ ४.४९२ ॥ बहिर्मण्डलके न्यस्य आसनं प्रणवेन तु । साधकं तत्र संस्थाप्य सकलीकरणं ततः ॥ ४.४९३ ॥ निर्भत्स्य पूर्ववत्सर्वैः साध्यमन्त्रेण सेचयेत् । निवृत्यादित्रिभिः कुम्भैः स्नापयेत्पूर्वदिङ्मुखम् ॥ ४.४९४ ॥ शान्त्यतीतं घटं पश्चाद्गृहीत्वा सेचयेच्छिशुम् । शान्तिं पश्चात्तु गृह्णीयात्संपुटेनाभिषेचयेत् ॥ ४.४९५ ॥ साधकस्याभिषेकोऽयमनुलोमविलोमतः । अभिषिच्य प्रवेश्यैनं दक्षिणां मूर्तिमास्थितम् ॥ ४.४९६ ॥ प्रणवेनासनं दत्त्वा सकलीकरणं भवेत् । साधकस्याधिकारार्थमक्षमालादि कल्पयेत् ॥ ४.४९७ ॥ मन्त्रकल्पाक्षसूत्रं च खटिकां छत्रपादुके । उष्णीषरहितं दत्वा प्रविश्य शिवसंनिधौ ॥ ४.४९८ ॥ विज्ञाप्य परमेशानं साधकोऽयं मया कृतः । भूयात्सिद्धिस्त्वदाज्ञातस्त्रिप्रकारस्य भक्तितः ॥ ४.४९९ ॥ साध्यमन्त्रं ददेत्पश्चात्पुष्पोदकसमन्वितम् । तस्य हस्ते समर्प्येत सिद्ध्यर्थं साधकस्य तु ॥ ४.५०० ॥ प्रणम्योभौ गृहीत्वा तु मन्त्रं हृदि निवेशयेत् । प्रहृष्टवदनः शिष्यो गुरुश्चापि प्रहर्षवान् ॥ ४.५०१ ॥ अग्न्यागारे सावधानौ तर्पयेन्मन्त्रसंहिताम् । सहस्रं वा शतं वापि साध्यमन्त्रस्य तर्पणम् ॥ ४.५०२ ॥ एवं संतर्पयित्वा तु पुष्पं पाणौ प्रदापयेत् । त्रिस्थं संपूज्य देवं तु ततोऽपि त्रिःप्रदक्षिणम् ॥ ४.५०३ ॥ प्रणम्य भक्तियुक्तात्मा अणिमादिफलं लभेत् । उत्थाप्य साधकं ब्रूयात्समयान्पाहि यत्नतः ॥ ४.५०४ ॥ दीक्षावसाने ते देवि श्रावणीया विपश्चिता । एवं दीक्षां तु निर्वर्त्य सर्वदैव वरानने ॥ ४.५०५ ॥ आत्मत्यागः प्रकर्तव्यो यथा भवति तच्छ्रुणु । वैज्ञानकी प्राकृती वा आचार्यस्य यदृच्छया ॥ ४.५०६ ॥ वैज्ञानिकीं सुसूक्ष्मां तु विधिनानेन कारयेत् । तिलाज्यादिसमायुक्ता अध्ववागीशिकल्पना ॥ ४.५०७ ॥ कलाभिः पञ्चभिर्व्याप्तमध्वानं युगपन्न्यसेत् । पूजाहोमोपचाराद्यान् कृत्वात्मानं नियोजयेत् ॥ ४.५०८ ॥ शिष्यचैतन्यवत्योगादध्वानं युगपन्न्यसेत् । पुष्पाद्यैः पूजयित्वा तं योगार्थमाहुतित्रयम् ॥ ४.५०९ ॥ गर्भधारित्वजनने अर्जने भोगतल्लये । युगपद्धोमयेद्देवि मूलमन्त्रेण सुव्रतः ॥ ४.५१० ॥ आहुतीनां त्रयं होम्यं प्रतिकर्म वरानने । होतव्या निष्कृतिर्भिन्ना पञ्चस्थानकलात्मसु ॥ ४.५११ ॥ शतमेकं तदर्थं वा निष्कृतिः परिकीर्तिता । विश्लेषपाशच्छेदाद्ये धाम्नैव युगपद्धुतिः ॥ ४.५१२ ॥ उद्धारे चात्मतत्त्वस्थे पूर्णाहुतिं तु पातयेत् । आत्मानं योजयेत्तत्त्वे शिवे परमकारणे ॥ ४.५१३ ॥ गुणान् पूर्ववदापाद्य अमृतान्पूर्ववत्कुरु । आत्मदीक्षा समाप्तौ तु प्रायश्चित्तनिवृत्तये ॥ ४.५१४ ॥ अथ विज्ञानरूपेण सकृदुच्चारलक्षणा । हेयोपादेयपाशानां युगपद्भैरवेण तु ॥ ४.५१५ ॥ शाश्वती संस्थितिः पश्चात्सूक्ष्मदीक्षा प्रकीर्तिता । विशेषपूजनं होमं यथाशक्ति प्रकल्पयेत् ॥ ४.५१६ ॥ वाद्यगीतसुनृत्याद्यैः स्तुतिभिः पूजयेद्धरम् । त्रिः प्रदक्षिणमावर्त्य कलशाग्निसमण्डलम् ॥ ४.५१७ ॥ अष्टाङ्गपतनं कृत्वा विज्ञपेत्परमेश्वरम् । भगवन्पशुहेत्वर्थं येन्मयावाहितो भवान् ॥ ४.५१८ ॥ तत्क्षन्तव्यं सदा देव विधिस्थस्य मम प्रभो । विधिन्यूनमकामस्य पूजा शास्तोदिता यथा ॥ ४.५१९ ॥ न भवेदतिभूयिष्ठा प्राकृतैर्द्रव्यसंचयैः । अवलम्ब्य भक्तिमात्रं विधानं यत्कृतं मया ॥ ४.५२० ॥ तत्सर्वं सफलं मेऽस्तु सुप्रसन्ने विभो त्वयि । प्रसन्नवदनो हृष्टो वरं दत्तं विभावयेत् ॥ ४.५२१ ॥ उपविश्य ततो यागं संहरेत क्रमात्प्रिये । अग्रं संप्रार्थ्य गृह्णीयात्स्थापयेच्चास्त्ररक्षितम् ॥ ४.५२२ ॥ विशेषपूजनं चार्धं प्रणिपातं ततः पुनः । निरोधार्धं ततो गृह्य अर्धं सव्यापसव्यतः ॥ ४.५२३ ॥ दत्वा विसर्जयेद्देवं धाममन्त्रमनुस्मरन् । आत्मनो रेचकं कृत्वा पुष्पं देवाय नि.क्षिपेत् ॥ ४.५२४ ॥ संहारिण्या च संगृह्य मन्त्रान् पार्श्वव्यवस्थितान् । विद्युद्वच्चलितान् ध्यात्वा धामदेहे तु विन्यसेत् ॥ ४.५२५ ॥ विद्यादेहं भैरवस्य तल्लीनं बिन्दुविग्रहे । बिन्दुं तु नादशक्तिस्थं शक्तिरूपं तु ग्राहयेत् ॥ ४.५२६ ॥ शक्तिरूपं व्यपकेन प्रणवोभयसंपुटम् । संहारिण्या तु संगृह्य द्वादशाते तु योजयेत् ॥ ४.५२७ ॥ पूरकेण हृदि न्यस्य स्वस्थानस्थं तु भावयेत् । सकलं निष्कलं रूपं तथा सकलनिष्कलम् ॥ ४.५२८ ॥ भिन्नावस्थं तु मन्त्रेषु हृत्स्थं तत्संस्मरेत्प्रिये । विसर्जनविधिर्ह्येवमग्नावेवं प्रपूजयेत् ॥ ४.५२९ ॥ अष्टोत्तरशतं हुत्वा पूर्णाहुतिं प्रपातयेत् । अर्धामाचमनं दत्वा प्रणिपत्य क्षमापयेत् ॥ ४.५३० ॥ मण्डलस्थप्रयोगेन रेचकापूरकेण तु । संगृह्य मन्त्रसंघातं यथास्थानं प्रकल्पयेत् ॥ ४.५३१ ॥ जागरयेत्तदाग्निं तु नित्यकर्मनिमित्ततः । निर्माल्यनयनं कुर्याद्रजांस्यपहरेत्प्रिये ॥ ४.५३२ ॥ ततः प्रविश्य वसुधां प्रोक्षयेत्तं शिवाम्भसा । बहिर्निर्गत्य भूतानां बलिकर्म तु पूर्ववत् ॥ ४.५३३ ॥ आचम्य सकलीकृत्य लिङ्गिनस्तर्पयेत्ततः । गुरुं संपूजयेच्छिष्यो यथाविभवविस्तरैः ॥ ४.५३४ ॥ देशाध्यक्षो ग्रामशतं मण्डलेशस्तदर्धकम् । शतभुक्पञ्च वै दद्याद्ग्रामं विंशतिभुक्तथा ॥ ४.५३५ ॥ दद्यात्तु ग्रामभुक्क्षेत्रं क्षेत्रभोक्ता तु विंशतिम् । येन येन गुरुस्तुष्येत्तत्सर्वं विनिवेदयेत् ॥ ४.५३६ ॥ ततस्त्वनृणतां याति वित्तशाठ्यविवर्जितः । ततस्तु समयाञ्श्राव्यस्तन्त्रे भैरवनिर्गते ॥ ४.५३७ ॥ चरुकं प्राशयेत्पश्चाच्चुम्बकः साधकैः सह । वाङ्निरुद्धः प्रसन्नात्मा पृथक्पात्रव्यवस्थितः ॥ ४.५३८ ॥ अनुक्रमेण दातव्यः ततः सिद्धिमवाप्नुयात् । अनेनैव विधानेन दीक्षिता ये वरानन्ते ॥ ४.५३९ ॥ ब्राह्मणाः क्षत्रिया वैश्याः शूद्रश्चान्येऽथवा प्रिये । सर्वे ते समधर्माणः शिवधर्मे नियोजिताः ॥ ४.५४० ॥ सर्वे जटाधराः प्रोक्ता भस्मोद्धूलितविग्रहाः । एकपङ्क्तिभुजः सर्वे समयिनस्तु वरानने ॥ ४.५४१ ॥ पुत्रकाणां भवेदेका साधकानां तथा भवेत् । चुम्बकानां भवेदेका न प्राग्जातिविभेदतः ॥ ४.५४२ ॥ एकैव सा स्मृता जातिर्भैरवीया शिवाव्यया । तन्त्रमेतत्समाश्रित्य प्राग्जातिं न ह्युदीरयेत् ॥ ४.५४३ ॥ पुत्रकाणां साधकानां तथा समयिनामपि । प्राग्जात्युदीरणाद्देवि प्रायश्चित्ती भवेन्नरः ॥ ४.५४४ ॥ दिनत्रयं तु रुद्रस्य पञ्चाहं केशवस्य च । पितामहस्य पक्षैकं नरके पच्यते तु सः ॥ ४.५४५ ॥ अविवेकी भवेत्तस्माद्यदीच्छेदुत्तमां गतिम् । अविवेकेन देवेशि सिद्धिर्मुक्तिर्ध्रुवं भवेत् ॥ ४.५४६ ॥ स्वच्छन्दतन्त्रे चतुर्थः पटलः पञ्चमः पटलः कलादीक्षा सुरेशान कथिता परमेश्वर । तत्त्वदीक्षा समासेन कथयस्व प्रसादतः ॥ ५.१ ॥ समासात्कथयिष्यामि त्वत्प्रियार्थं वरानने । षट्त्रिंशत्तत्त्वमुख्यानि यथा शोध्यानि पार्वति ॥ ५.२ ॥ पृथिव्यादिशिवान्तानि स्वव्याप्त्यानुगुणैः सह । यथा शुद्ध्यान्ति देवेशि तथा ते कथयाम्यहम् ॥ ५.३ ॥ विद्याराजस्य ये वर्णा नवसंख्योपलक्षिताः । वाचकास्ते च तत्त्वानां कथयाम्यनुपूर्वशः ॥ ५.४ ॥ धरित्र्यादिप्रधानान्तमूकारो वाचकः स्मृतः । पुरुषस्य यकारो वै रागतत्त्वान्वितस्य च ॥ ५.५ ॥ Cf. णिश्वास, उत्तर १:७--८ नियामिकां वकारेण विद्यातत्त्वसमन्विताम् । कालं कलां लकारेण कल्पयेत्तु वरानने ॥ ५.६ ॥ मायातत्त्वं मकारेण विद्यातत्त्वं क्षकारतः । रेफेण चैश्वरं तत्त्वं हकारेण सदाशिवः ॥ ५.७ ॥ प्रणवेन तथा शक्तिर्न्यसितव्या वरानने । व्यापिनीं समनां चोर्ध्वं तत्रैव तु विशोधयेत् ॥ ५.८ ॥ शोधयित्वा क्रमेणैव मूलमन्त्रेण सुव्रते । योज्य आत्मा परे तत्त्वे उन्मनातीतसर्वगे ॥ ५.९ ॥ निराभासे परे शान्ते ईशाने चाव्यये त्वजे । षट्त्रिंशत्तत्त्वमाख्यातं नवतत्त्वं प्रचक्ष्महे ॥ ५.१० ॥ प्रकृतिः पुरुषश्चैव नियतिः काल एव च । माया विद्या तथेशश्च सदाशिवशिवौ तथा ॥ ५.११ ॥ शोधयित्वा तु विधिवद्व्याप्त्यात्मानं नियोजयेत् । पञ्चतत्त्वी यदा शोध्या वक्त्रमन्त्रास्तु वाचकाः ॥ ५.१२ ॥ धरित्र्यादि खपर्यन्तं शोधयेत्तत्क्रमेण तु । कलानां यावती व्याप्तिस्तत्त्वानां तावदेव हि ॥ ५.१३ ॥ त्रितत्त्वमधुना वक्ष्ये यथा शोध्यं वरानने । अकार आत्मतत्त्वस्य वाचकः परिकीर्तितः ॥ ५.१४ ॥ मायान्तं तद्विजानीयात्विद्याख्यस्याप्युकारकः । सकलावधि तज्ज्ञेयं शिवस्य तु मकारकः ॥ ५.१५ ॥ खस्वरः खस्वरूपस्य शिवतत्त्वस्य वाचकः । शोधयित्वा क्रमेणैव परे तत्त्वे नियोजयेत् ॥ ५.१६ ॥ तत्त्वदीक्षा समाख्याता चतुर्भेदव्यवस्थिता । परदीक्षां प्रवक्ष्यामि यथावदनुपूर्वशः ॥ ५.१७ ॥ विद्याराजे तु ये वर्णा नवसंख्योपलक्षिताः । पृथग्भेदेन तेषां तु विन्यासं कथयामि ते ॥ ५.१८ ॥ नवनाभं पुरं कृत्वा नवपद्मोपलक्षितम् । नवहस्तं लिखेद्वेश्म अष्टपर्वाधिकं बुधः ॥ ५.१९ ॥ सप्तभागीकृतं तत्तु दक्षिणोत्तरभाजितम् । चतुरश्रं विभज्यादौ मत्स्यैश्चैवात्र चिह्नितम् ॥ ५.२० ॥ कोष्ठकैकोनपञ्चाशत्सूत्रेण तु समालिखेत् । मध्यमे कोष्ठके सूत्रं द्वात्रिंशाङ्गुलसम्मितम् ॥ ५.२१ ॥ समालिख्य महादेवि चतुर्भागविभाजिते । प्रथमे कर्णिकां कुर्यात्केसराणि द्वितीयके ॥ ५.२२ ॥ तृतीये दलसन्धींश्च दलाग्राणि चतुर्थके । दिक्षु रेखाष्टकं दत्त्वा प्रतिदिक्षु तथैव च ॥ ५.२३ ॥ भ्रामयेच्चतुरो वृत्तांश्चतुरङ्गुलसम्मितान् । द्वाभ्यां प्रतिदिग्रेखाभ्यां मध्ये सूत्रं निधाप्य तत् ॥ ५.२४ ॥ सूत्राग्रं तु ततो भ्राम्यमर्धचन्द्रविधानतः । मध्यसूत्रं च दातव्यं किञ्जल्कस्थं विपश्चिता ॥ ५.२५ ॥ पूर्वपत्रं प्रसाध्यवमितराण्येवमेव हि । केसराणि च संलिख्य चतुर्विंशतिसंख्यया ॥ ५.२६ ॥ पत्राग्रतो न्यसेल्लेखां वर्तुलां तु सुशोभनाम् । तस्यान्तं चतुरश्रं तु कर्तव्यं तत्प्रमाणतः ॥ ५.२७ ॥ पूर्वं ब्रह्म प्रसाध्यं तु विषुवत्स्थेन हेलिना । पूर्वपश्चात्ततं सूत्रं शङ्कुना साधयेत्प्रिये ॥ ५.२८ ॥ द्वादशाङ्गुलमानेन मध्ये शङ्कुं प्ररोप्य तम् । पार्श्वेषु भ्रामयेद्रेखां षोडशाङ्गुलसम्मिताम् ॥ ५.२९ ॥ पूर्वाह्ने ग्राहयेच्छायामपरस्थां सुचिह्निताम् । अपरस्थेन सूर्येण प्राक्छायां लाञ्छयेत्प्रिये ॥ ५.३० ॥ ध्रुवेणोत्तरदक्षस्थां लाञ्छयेत्तु वरानने । ततः समालिखेत्पद्ममष्टपत्रं सकर्णिकम् ॥ ५.३१ ॥ दिक्कोष्ठकांश्च संगृह्य अष्टसंख्योपलक्षितम् । शेषा लोप्या वरारोहे एकान्तरितयोगतः ॥ ५.३२ ॥ पद्माष्टकं ततो दिक्षु बाह्ये द्वाराणि चालिखेत् । वीथ्यर्धसम्मितां देवि शोभां चैव प्रकल्पयेत् ॥ ५.३३ ॥ उपशोभां च तन्मानां कपोलान्तं समालिखेत् । तथा कण्ठं च तन्मानं द्वारमेतत्प्रकीर्तितम् ॥ ५.३४ ॥ द्वाराष्टकविभागेन नवनाभं पुरं स्मृतम् । स्नात्वा तु विधिवद्देवि प्रविशेद्भवनं गुरुः ॥ ५.३५ ॥ पूर्वोक्तेन विधानेन सकलीकरणादिकम् । ततः सम्पूजयेद्देवं भैरवं परमेश्वरम् ॥ ५.३६ ॥ प्रणवेनासनं दत्त्वा शिवान्तं वरवर्णिनि । मध्ये सम्पूजयेद्देवं स्वच्छन्दं परमेश्वरम् ॥ ५.३७ ॥ पूर्वोक्तेन विधानेन अङ्गषट्कसमन्वितम् । पत्राष्टके न्यसेद्वर्णान् पूर्वादीशांश्ततः क्रमात् ॥ ५.३८ ॥ सदाशिवं हकारेणेत्येवमादि वरानने । प्रकृत्यन्तं विजानीयान्मध्ये पीठेशकल्पना ॥ ५.३९ ॥ दिक्पद्मकर्णिकासंस्थानष्टौ देवान् प्रपूजयेत् । तत्स्थाने भैरवः पूज्यः शेषा वर्णैर्यथाक्रमम् ॥ ५.४० ॥ शोधयेच्च प्रकृत्यादिशिवान्तं सुरसुन्दरि । ईशानदिश आरभ्य मध्यपीठं विशोधयेत् ॥ ५.४१ ॥ योजयेत्तु परे तत्त्वे शिवे परमकारणे । एवं वर्णास्तथा मन्त्रान् भुवनानि विशोधयेत् ॥ ५.४२ ॥ कालाग्न्यादि शिवान्तं तु कलाविधि समाश्रयेत् । समयान् श्रावयेत्पश्चात्तन्त्राम्नायोत्थितान् प्रिये ॥ ५.४३ ॥ न निन्देद्भैरवं देवं शास्त्रं वान्यसमुद्भवम् । सांख्यं योगं पाञ्चरात्रं वेदांश्चैव न निन्दयेत् ॥ ५.४४ ॥ यतः शिवोद्भवाः सर्वे ह्यपवर्गफलप्रदाः । स्मार्तं धर्मं न निन्देत्तु आचारपथदर्शकम् ॥ ५.४५ ॥ ब्रह्मादिदेवता याश्च मातरश्चुम्बको गिरिः । वीराश्चैव भगिन्यश्च गावो भूतगणास्तथा ॥ ५.४६ ॥ देवद्रव्यं न हिंस्यात्तु सिद्धान्ते यद्व्यवस्थितम् । गुरोरन्नं न भुञ्जीत अदत्तं परमेश्वरि ॥ ५.४७ ॥ मद्यं मांसं तथा मत्स्यानन्यानि च वरानने । साचाराश्च निराचारांल्लिङ्गिनो न जुगुप्सयेत् ॥ ५.४८ ॥ चरुकं प्राशयन्नित्यं गुरून् सम्पूजयेत्सदा । उपस्करान्महादेवि पादेन तु न संस्पृशेत् ॥ ५.४९ ॥ संहितां चिन्तयेन्नित्यं भक्तानां श्रावयेत्सदा । आह्निकं न विलुम्पेत्तु सन्ध्याकर्म वरानने ॥ ५.५० ॥ अदीक्षितानां पुरतो नोच्चरेच्छास्त्रपद्धतिम् । त्रिकालं पूजयेद्देवं जपध्यानरतः सदा ॥ ५.५१ ॥ समयान् पालयन्नित्यमुभयार्थफलेप्सया । अतो विज्ञानदीक्षां तु प्रवक्ष्याम्यनुपूर्वशः ॥ ५.५२ ॥ अध्यात्मगतिचारेण केवलेन विशोधिकाम् । शिष्यात्मानं गृहीत्वा तमात्मप्राणे नियोजयेत् ॥ ५.५३ ॥ अभिमानं तथोच्चार्य कुर्याद्वै पूर्ववत्तदा । उद्घातैश्च ततोऽध्वानं शिष्यस्य तु विशोधयेत् ॥ ५.५४ ॥ ततः समुच्चरंस्तत्त्वं पृथिव्याद्यं तु सुव्रते । भिन्नाभिन्नस्वरूपेण एकैकं तु यथाक्रमम् ॥ ५.५५ ॥ सस्वरं ह्यक्षरोच्चारं देवताभिः समन्वितम् । बिन्दुना शक्तिसंयोगादुद्घातः प्रथमः स्मृतः ॥ ५.५६ ॥ देवतात्रयनिर्मुक्तः चतुर्थान्तसमन्वितः । उद्घातः स तु देवेशि द्वितीयः परिकीर्तितः ॥ ५.५७ ॥ हंसाक्षरसमुच्चारः सुदीर्घो बिन्दुसंयुतः । अर्धचन्द्रान्निरोधिन्यामुद्घातस्तु तृतीयकः ॥ ५.५८ ॥ भिन्नोद्घातौ यदा देवि नादान्तस्तु तदा भवेत् । उद्घातः स तु देवेशि चतुर्थः परिकीर्तितः ॥ ५.५९ ॥ स एव चाक्षरोच्चारो व्यापिन्यन्ते व्यवस्थितः । उद्घातः स तु देवेशि पञ्चमः परिकीर्तितः ॥ ५.६० ॥ पञ्चोद्घातांस्ततो दत्त्वा पृथिवीं शोधयेद्बुधः । अकारोकारमकारान्तमेवं शुद्ध्यति नान्यथा ॥ ५.६१ ॥ शुद्धेऽथ पार्थिवे तत्त्वे चिन्तितव्यं तु योगिभिः । जलीभूतं तदेवैतदात्मना सह योगतः ॥ ५.६२ ॥ जलीभूते पुनर्मन्त्री तदेव चतुरुच्चरेत् । बिन्द्वन्तं धारणायुक्तं शिष्यादात्मनि चिन्तयेत् ॥ ५.६३ ॥ शोधिते तोयसंघाते तेजोभूतं विचिन्तयेत् । तेजोद्घातास्त्रयस्तेषु निरोध्यन्तमवस्थिताः ॥ ५.६४ ॥ नास्ति तेजस्ततो वायुरुद्घातद्वयशोधितः । आकाशे लीयमानं तमुद्घातेन तु चिन्तयेत् ॥ ५.६५ ॥ नष्टे वायौ ततः शून्यमुद्घातैकेन योजयेत् । व्यापिनी सा तु विज्ञेया पञ्चमान्ते व्यवस्थिता ॥ ५.६६ ॥ समनायां ततो ह्यात्मा तत्त्वव्यापी स उच्यते । आत्मव्यापी ततश्चोर्ध्वं सर्वव्यापी ततः पुनः ॥ ५.६७ ॥ तत्त्वान्तसंस्थितो ह्यात्मा उद्घातैकेन योगवित् । योजयेत्परमे तत्त्वे उन्मनातीतसर्वगे ॥ ५.६८ ॥ योजनां तु परे तत्त्वे शृणु देवि वदाम्यहम् । मन्त्रमुच्चारयेद्देवि ह्रस्वं दीर्घं प्लुतं परम् ॥ ५.६९ ॥ परापरविभागेन यावत्तत्त्वं परं गतम् । त्रिदेवं बिन्दुसंयुक्तमर्धचन्द्रं निरोधिकाम् ॥ ५.७० ॥ नादं च शक्तिसंयुक्तं व्यापिनीसमनोन्मनाः । उन्मना च परश्चैव सर्वव्यापी शिवोऽव्ययः ॥ ५.७१ ॥ ज्ञात्वा सर्वमशेषेण विधिमेषां यथाक्रमम् । तदा तु योजयेन्मन्त्री अन्यथा नैव योजयेत् ॥ ५.७२ ॥ बिन्दुस्थं त्रितयं शब्दे चतुर्थो बिन्दुरेव हि । ब्रह्मा विष्णुस्तथा रुद्रः त्रिमाणं वर्ण उच्यते ॥ ५.७३ ॥ ईश्वरो बिन्दुदेवस्तु कण्ठे शब्दः प्रवर्तते । तत्र शब्दः क्रियान्तस्थः क्रियाशक्तिरिति स्मृता ॥ ५.७४ ॥ स शब्दस्तालुके देवि ईरितः सम्प्रवर्तते । तस्य किंचिद्गतः शब्दो नासिकान्ते प्रवर्तते ॥ ५.७५ ॥ ज्ञानशक्तिस्तुविज्ञेया यत्नतः परमेश्वरि । मूर्धस्थानगतः शब्दो ललाटान्तमवस्थितः ॥ ५.७६ ॥ वर्णः शब्दगतः तेषामुद्घातः स तु कीर्तितः । तत्रस्था विनिवर्तन्ते शिवज्ञानविवर्जिताः ॥ ५.७७ ॥ पञ्चधावस्थितो बिन्दुरर्धचन्द्रो निरोधिका । तस्यातीतो भवेन्नादः अविच्छिन्नस्त्वसौ भवेत् ॥ ५.७८ ॥ ईषत्प्रसारिते वक्त्रे देवदेवः सदाशिवः । चतुर्विधो भवेच्छब्दो यः सुवेगवहः स्मृतः ॥ ५.७९ ॥ पञ्चमो न वहेच्छब्दः ऊर्ध्वगामिन्यसौ स्मृता । तस्यातीता भवेच्छक्तिः पञ्चधा तु व्यवस्थिता ॥ ५.८० ॥ स्पर्शस्तत्र भवेद्देवि आत्मवित्तत्र पूर्ववत् । व्यापिनी परतश्चैव पञ्चधा तु व्यवस्थिता ॥ ५.८१ ॥ वालाग्रमाश्रितं स्पर्शं कदाचिद्वेत्ति वा न वा । व्यापिनी सा समुद्दिष्टा न ज्ञानं परमेश्वरि ॥ ५.८२ ॥ तस्यापि समनातीता मनस्तत्र न कारयेत् । उन्मनापदमारोहन् शुद्धात्मा तु ततो भवेत् ॥ ५.८३ ॥ शिष्यात्मानं गुरुवर उन्मन्यन्ते नियोजयेत् । तत्र युक्तः परे शान्ते महाशान्तिमवाप्नुयात् ॥ ५.८४ ॥ गुरुपारम्परायातः सम्प्रदायः प्रकाशितः । योजने तु परे तत्त्वे उपायः कथितस्तव ॥ ५.८५ ॥ एवं ज्ञात्वा वरारोहे सर्वकर्माणि कारयेत् । तत्त्वाध्वानं कलाध्वानं भुवनाध्वानमेव च ॥ ५.८६ ॥ वर्णमन्त्रपदाध्वानं कृत्वैवं शुद्ध्यति प्रिये । एषा वै धारणादीक्षा कर्तव्या योगिनात्र तु ॥ ५.८७ ॥ मन्त्रसिद्धेन वा देवि कृता वै सुकृता भवेत् ॥ ५.८८ ॥ इति स्वच्छन्दतन्त्रे तत्त्वदीक्षाप्रकाशनं नाम पञ्चमः पटलः षष्ठः पटलः समयाचारयुक्तस्य साधकस्य वरानने । जायते विविधा सिद्धिः गिरिगह्वरमाश्रिते ॥ ६.१ ॥ सुशुद्धे भूप्रदेशे तु सर्वशल्यविवर्जिते । प्रच्छन्ने विजने रम्ये भैरवं तत्र पूजयेत् ॥ ६.२ ॥ जपित्वाक्षरलक्षं तु बहुरूपस्य सुव्रते । पञ्चप्रणवसंयोगाज्जपतः सिद्ध्यते ध्रुवम् ॥ ६.३ ॥ मुच्यते न तु सन्देहो भेदनात्प्रणवस्य तु । ह्रस्वं दीर्घं प्लुतं सूक्ष्ममतिसूक्ष्मं परं शिवम् ॥ ६.४ ॥ प्रणवं पञ्चधा ज्ञात्वा भित्त्वा मोक्षो न संशयः । प्रणवः पञ्चधावस्थः हंसेन सह संयुक्तः ॥ ६.५ ॥ यत्किञ्चिद्वाङ्मयं लोके शिवज्ञाने प्रतिष्ठितम् । शिवज्ञानं च तत्रस्थं हंसः प्रणवसंयुतः ॥ ६.६ ॥ विना प्रणवसंयोगाज्जीव एको व्यवस्थितः । यथाप्रकृति संयुक्तो न च तिष्ठति चैकतः ॥ ६.७ ॥ तथा षष्ठेन सम्भिन्नो देहे जीवः प्रवर्तते । चोदितस्तु यदा तेन तदा चोर्ध्वं प्रवर्तते ॥ ६.८ ॥ प्रत्यक्षमपि तत्तत्त्वं महामायाविमोहिताः । कथितं नाभिजानन्ति विना शास्त्रेण चोदनाम् ॥ ६.९ ॥ षष्ठश्चोर्ध्ववहो ज्ञेयः स्वभावमुखसंस्थितः । अप्रकाशः स्वदेहस्थो गुणभूतः प्रवर्तते ॥ ६.१० ॥ निर्गुणस्तु यदा देव एकाकी कालवर्जितः । विज्ञातव्यं न किञ्चित्स्यात्केवलो निष्कलस्तु सः ॥ ६.११ ॥ तस्य रूपं शरीरं च नास्ति वर्णः क्रिया तथा । स कथं गृह्यते सूक्ष्म अग्राह्यो नित्यमव्ययः ॥ ६.१२ ॥ एतस्मात्कारणाद्देवि षष्ठं बीजं नियोजितम् । पञ्चपञ्चकसंयुक्तो देहे सकलनिष्कलः ॥ ६.१३ ॥ ग्रहणं तु यदा तस्य योगी योगविचिन्तकः । योगेनावाहितस्यापि भावमात्रं तु भावयेत् ॥ ६.१४ ॥ यदा करोति सृष्टिं च ऊर्ध्वं बिन्दुः प्रवर्तते । बिन्दूपरि च यच्छान्तः शिवः परमकारणम् ॥ ६.१५ ॥ तत्र बिन्दुर्लयं याति तत्स्थानं दुर्लभं सुरैः । षष्ठस्वरसमायोगादभ्यासादचिराल्लभेत् ॥ ६.१६ ॥ षष्ठश्च पञ्चमश्चैव तस्य देवि गुणाः स्मृताः । सगुणः सकलो ज्ञेयो निर्गुणो निष्कलः शिवः ॥ ६.१७ ॥ सकलो ग्रहसंयुक्तो निष्कलो भावमाश्रितः । सकले जप्यमाने तु जप्तो भवति निष्कलः ॥ ६.१८ ॥ सुरासुराणां देवेन यजनोपायहेतुना । रूपं तु सकलं तस्य द्विधावस्थं प्रकाशितम् ॥ ६.१९ ॥ प्रथमं प्राकृतं रूपं विकृतं च द्वितीयकम् । प्रकृतिर्विकृतिश्चैव उभे षष्ठेन संयुते ॥ ६.२० ॥ ये पदार्थाः पुरा प्रोक्तास्तत्रासावुच्छ्वसन्मुहुः । प्रवर्तते च एतेन पुनस्तेन निवर्तते ॥ ६.२१ ॥ प्रणवः पञ्चधावस्थः त्रिवर्णश्च त्रिदैवतः । बिन्दुनादसमायुक्तः प्रणवः परिपठ्यते ॥ ६.२२ ॥ अकारश्च उकारश्च मकारश्च तृतीयकः । वर्णत्रयमिदं प्रोक्तं ब्रह्माद्या देवतास्त्रयः ॥ ६.२३ ॥ बिन्दुनादसमायोगादीश्वरश्च सदाशिवः । एते वै प्रणवाः पञ्च हंसः प्राणयुतः सदा ॥ ६.२४ ॥ परमात्मा शिवो हंसस्त्वपरेण समन्वितः । परतः प्रणवान् पञ्च पुनरेव वदाम्यहम् ॥ ६.२५ ॥ शक्तिश्च व्यापिनी चैव समनात्मा च निष्कलः । उन्मना च तथा देवि प्रणवाः पञ्च कीर्तितः ॥ ६.२६ ॥ परतः परमो हंसः सर्वं व्याप्य व्यवस्थितः । एते वै प्रणवाः पञ्च परापरविभागशः ॥ ६.२७ ॥ परापरेण हंसेन नित्यमेव प्रणामिताः । प्रवर्तन्ते हि सर्वत्र भुक्तिमुक्तिफलप्रदाः ॥ ६.२८ ॥ पञ्चभिस्तु युतस्त्वेभिः स पञ्चप्रणवात्मकः । तत्रस्थः एकरूपस्तु निष्कलस्तत्त्वतः स्मृतः ॥ ६.२९ ॥ तद्योगादपि तद्बीजं सर्वबीजप्ररोहकम् । प्रवर्ततेऽयतो यस्माद्देवासुरनिकेतनम् ॥ ६.३० ॥ तत्र मन्त्राश्च वर्णाश्च प्रतिष्ठां यान्ति नान्यथा । तस्य बोद्धाद्विमुच्यन्ते अहिकञ्चुकवत्प्रिये ॥ ६.३१ ॥ तावद्भ्रमति संसारे यावत्तत्त्वं न विन्दति । विदिते तु पुरे तत्त्वे न भूयो जायते क्वचित् ॥ ६.३२ ॥ अकृतार्थो नरस्तावद्यावद्धंसं न विन्दति । प्रणवेन समायुक्तं कृतार्थ इति निर्दिशेत् ॥ ६.३३ ॥ उच्चारं च ततो ज्ञात्वा उच्चरेत्तं वरानने । उच्चारस्त्रिविधो देवि हंसस्य समुदाहृतः ॥ ६.३४ ॥ हकारोकारसंयुक्तबिन्द्वन्ते तु तृतीयकः । सृष्टिन्यासेन तूच्चारः संहारयोग उच्यते ॥ ६.३५ ॥ एवमादिक्रमेणैव मन्त्रमुच्चारयेद्बुधः । बिन्दुस्थं त्रितयं कृत्वा वक्त्रमुद्घाटयेत्ततः ॥ ६.३६ ॥ ईषदुद्घाटिते वक्त्रे तदा नादं विजानत । नादस्थं पञ्चधा चैव शक्तिस्थं पञ्चधा पुनः ॥ ६.३७ ॥ व्यापिन्यां पञ्चधा चैव समनानिष्कलात्मनोः । उन्मना च परं तत्त्वं सर्वं व्याप्य व्यवस्थितम् ॥ ६.३८ ॥ एवं ज्ञात्वा विमुच्यन्ते शिवतत्त्वविदो जनाः । अन्यथा नैव मुच्यन्ते बिन्द्वन्ते ये व्यवस्थिताः ॥ ६.३९ ॥ ज्योतीरूपं तु बिन्दुस्थं नादस्थं शब्दरूपकम् । शक्तिस्थं स्पर्शगं चैव तदूर्ध्वं शून्यरूपकम् ॥ ६.४० ॥ ब्रह्मादिपञ्चकं यच्च तेषां शून्यं च तत्पदम् । परापरविभागेन ते सर्वत्र व्यवस्थिताः ॥ ६.४१ ॥ शून्यातीता तु समना शुद्धात्मा तून्मना तथा । सर्वातीतं परं तत्त्वं सर्वं व्याप्य व्यवस्थितम् ॥ ६.४२ ॥ मन्त्ररूपाश्च विज्ञेया बिन्दुधर्मात्तु देवताः । तत्रस्था सर्वकर्माणि साधयन्ति न संशयः ॥ ६.४३ ॥ तत्त्वं च उन्मनात्मा तु समना शून्यमेव च । स्पर्शश्चैव तथा शब्दो रूपं च तदनन्तरम् ॥ ६.४४ ॥ मन्त्रात्मनि स्थिताः सर्वे ज्ञातव्या दैशिकेन तु । तत्रस्था ज्ञानयोगं च प्रयच्छन्ति वरानने ॥ ६.४५ ॥ कर्मकाले तु सकलान् शिरः पाण्यादिभिर्युतान् । जपेत्तु सकलान् देवि निष्कलेन समन्वितान् ॥ ६.४६ ॥ ध्यायेज्ज्योतिर्मयान् सर्वान् शब्दसिद्धिप्रदायकान् । शक्तिस्थाः शक्तिदाः प्रोक्ताः शून्यस्था व्यापकाः स्मृताः ॥ ६.४७ ॥ क्रमाज्ज्ञानप्रदास्ते वै समनास्था वरानने । कैवल्यदास्ततश्चोर्ध्वे सर्वज्ञाश्चोन्मने पदे ॥ ६.४८ ॥ तत्त्वेन वेधिताः सर्वे ये मया परिकीर्तिताः । तज्ज्ञात्वा सिद्धिदाः सर्वे मुक्तिदाश्च न संशयः ॥ ६.४९ ॥ पञ्चप्रणवसंयुक्तं तत्त्वं ते कथितं मया । पञ्चप्रणवपूर्वेण ओंकाराद्ययुतेन तु ॥ ६.५० ॥ नमस्कारावसानेन बहुरूपेण सुव्रते । जपतः सिद्धिमाप्नोति लक्षेनाक्षरसंख्यया ॥ ६.५१ ॥ प्रणवाद्येन संयुक्तं मन्त्रमेवं जपेत्सदा । जपान्ते तु पुनर्होमं दशमांशेन कारयेत् ॥ ६.५२ ॥ नृमांसं पुरसंयुक्तं घृतेन च परिप्लुतम् । ततः सिद्धिमवाप्नोति अधमां मध्यमोत्तमम् ॥ ६.५३ ॥ त्रिगुणेन तु जप्येन स्वच्छन्दसदृशो भवेत् । ब्रह्मविष्ण्विन्द्रदेवानां सिद्धदैत्योरगेशिनाम् ॥ ६.५४ ॥ भयदाता च हर्ता च शापानुग्रहकृद्भवेत् । दर्पं हरति कालस्य पातयेद्भूधरानपि ॥ ६.५५ ॥ स्फोटयेद्बिल्वयन्त्राणि दिग्गजानपि चालयेत् । ब्रह्मराक्षसवेतालान् क्रूरग्रहविनायकान् ॥ ६.५६ ॥ स्मरणान्नाशयेद्देवि अवध्यस्त्रिदशैरपि । प्राकृतान्यपि कर्माणि सिद्ध्यन्ति जपलक्षतः ॥ ६.५७ ॥ तानि सम्यक्प्रवक्ष्यामि यथावदनुपूर्वशः । मोहना सहदेवा च भूधात्री चक्रलाञ्छना ॥ ६.५८ ॥ रामवल्ल्या सहैकत्र आत्मबीजेन पोषयेत् । भक्षे पाने च दातव्यं वशीकरणमुत्तमम् ॥ ६.५९ ॥ उत्तवारणिमूलं तु पुष्यर्क्षेण तु ग्राहयेत् । आत्मेन्द्रियेण संयुक्तं वशीकरणमुत्तमम् ॥ ६.६० ॥ श्रवणाक्षिमलं लाला रुधिरेन्द्रियसंयुतम् । भूकदम्बसमोपेतं दातव्यं पयसा निशि ॥ ६.६१ ॥ अप्रवासे प्रदातव्यं म्रियते विरहेण सा । षष्टिं कनकबीजानि षोडश मणिचन्द्रिकाः ॥ ६.६२ ॥ नरगोदन्तसंयुक्ताः प्रदद्याद्यस्य भामिनी । एष कापालिको योगो गच्छन्तमनुगच्छति ॥ ६.६३ ॥ श्वेतार्कमूलं मञ्जिष्ठा चटकस्य शिरस्तथा । गृहोद्भवस्य कुष्ठं च स्वरक्तेन्द्रियसंयुतम् ॥ ६.६४ ॥ भक्ष्ये पाने प्रदातव्यं वशीकरणमुत्तमम् । मोहना चैव कान्तारी मयूरशिखया युता ॥ ६.६५ ॥ आत्मलालेन्द्रियैर्युक्तं वशीकरणमुत्तमम् । लज्जालुका च गोरम्भा चण्डालीकर्मकं तथा ॥ ६.६६ ॥ नागेन्द्रपदमिश्रं तदात्मबीजसमन्वितम् । एष योगवरो दिव्यो दीयते यस्य सुव्रते ॥ ६.६७ ॥ मधुरेण समायुक्तो यावदायुर्वशी स तु । चणका माषमुद्गाश्च अपानेन विनिर्गताः ॥ ६.६८ ॥ वान्तं घृतं तथा रेतः स्त्रीरजो हृन्मलं तथा । मूत्रं रक्तं तथा केशो लाला चैव वरानने ॥ ६.६९ ॥ पुत्रजानिः कृताह्वा च नागेन्द्रपदसंयुता । मोहना विष्णुक्रान्ता च धात्री चैवैकतः स्थिता ॥ ६.७० ॥ पुष्यर्क्षेण नियुञ्जीत गर्वितानां वरानने । भक्ष्ये पाने प्रदातव्यो योगस्त्रिदशपूजितः ॥ ६.७१ ॥ उच्चाटनं प्रवक्ष्यामि शत्रूणां गर्वितात्मनाम् । काकोलूकस्य पक्षांश्च खरोष्ट्रमूत्रमृत्तिका ॥ ६.७२ ॥ कृत्वा प्रतिकृतिं प्राज्ञः काकरक्तेन लेपयेत् । काकोलूकस्य पक्षांश्च गुदे तस्य विनिक्षिपेत् ॥ ६.७३ ॥ तां चतुष्पथे निखनेत्श्मशानाग्निमथोपरि । प्रज्वाल्य होमयेत्तत्र काकपक्षांश्च सुव्रते ॥ ६.७४ ॥ उद्भ्रान्तपत्रसहितान् खरमूत्रेण भावितान् । यस्य नाम समुद्दिश्य यकाराद्यन्तरोधितम् ॥ ६.७५ ॥ मन्त्रावसाने विन्यस्तं विसर्गान्तं प्रचाटयेत् । भ्रमते काकवत्पृथ्वीं शत्रुर्व्याधिनिपीडितः ॥ ६.७६ ॥ पिण्याकं निम्बपत्त्राणि मृत्किण्वं तु तुषाणि च । शत्रोः प्रतिकृतिं कृत्वा अक्षपुष्पैस्तु वेष्टिताम् ॥ ६.७७ ॥ श्मशाने निखनेत्तां तु वह्निं प्रज्वाल्य चोपरि । पुष्पैर्विभीततरुजैर्यस्य नाम्ना तु होमयेत् ॥ ६.७८ ॥ विद्विष्टो वै भवेच्छत्रुः कामदेवसमोऽपि यः । प्रियङ्गुलतिकामिश्रं गुग्गुलुं घृतवेधितम् ॥ ६.७९ ॥ हृत्वा त्वष्टशतं देवि सुभगः सम्प्रजायते । जातिकुट्मलकैर्मिश्रैस्त्रिमध्वक्तैस्तिलैर्हुतैः ॥ ६.८० ॥ सुभगत्वमवाप्नोति रूपहीनोऽपि यो नरः । तिलैर्लवणसम्मिश्रैस्त्रिमध्वक्तैर्हुतैः प्रियैः ॥ ६.८१ ॥ सप्ताहाद्वशमायाति या स्त्री रूपेण गर्विता । राजिका लवणं चैव मधुक्षीरघृतप्लुतम् ॥ ६.८२ ॥ होमयेन्नामसम्मिश्रं यस्याकर्षेत्तु तं द्रुतम् । नरस्य रोचनां गृह्य द्विरदस्य मदेन तु ॥ ६.८३ ॥ भावयित्वाभिमन्त्र्यैतन्मन्त्रेणाष्टशतं जपेत् । स्नाने विलेपने मद्ये गन्धे वा यस्य दीयते ॥ ६.८४ ॥ स वश्यो भवति क्षिप्रं धनदः प्राणदस्तथा । अथवा मारयेत्क्षिप्रं शत्रुं निश्चितमात्मनः ॥ ६.८५ ॥ अपकारशतैर्युक्तं कृतघ्नं दुष्टचेतसम् । कपालद्वयमादाय नाम शत्रोः समालिखेत् ॥ ६.८६ ॥ कपालसम्पुटस्थं तद्विषाङ्गारेण भावितम् । रुधिरेण समायुक्तं हुम्फट्कारविदर्भितम् ॥ ६.८७ ॥ महाप्रेतवनं गत्वा स्वच्छन्दं पूजयेत्ततः । कृष्णमाल्योपहारैश्च ततः कर्म समारभेत् ॥ ६.८८ ॥ विज्ञाप्य भैरवं देवं शत्रुं मे विनिपातय । अनुज्ञातस्तु देवेन गृहित्त्वा तच्छिरोद्वयम् ॥ ६.८९ ॥ तत्र गत्वा महादेवि कपालासनसंस्थितः । तत्रस्थो रोषसम्पूर्णो दक्षिणाभिमुखः स्थितः ॥ ६.९० ॥ आत्मनो भैरवं रूपं ज्ञात्वा घोरं सुभीषणम् । क्रुद्धः समुच्चरेन्मन्त्री द्वात्रिंशाक्षरसम्मितम् ॥ ६.९१ ॥ विलोमेन महाभागे शत्रुनाम ततोऽन्तगम् । हुम्फड्द्वयं समुच्चार्य काद्ये चास्फालयेद्भृशम् ॥ ६.९२ ॥ खण्डशश्चूर्णिते यावत्तावच्छतुर्विनश्यति । सप्तरात्रेण देवेशि प्रयोगस्त्वनिवर्तकः ॥ ६.९३ ॥ एवं शतसहस्राणि अन्यकल्पोत्थितानि च । प्रयोगाणां करोत्येष मन्त्रराजेश्वरेश्वरः ॥ ६.९४ ॥ अनुलोमगतं देवं वौषत्कारान्तसंस्थितम् । क्षीरं तु होमयेद्देवि शान्त्यर्थे हितकारकम् ॥ ६.९५ ॥ वषदाप्यायने शस्तं स्वाहान्तं वशकर्मणि । मन्त्राणां तर्पणार्थं च नत्यन्तं चार्चने स्मृतम् ॥ ६.९६ ॥ एतद्धि कथितं देवि साधकस्य सुमेधसः । क्रियाकालांशयुक्तस्य अक्लेशात्तु सुखावहम् ॥ ६.९७ ॥ इति स्वच्छन्दतन्त्रे पञ्चप्रणवाधिकारः षष्ठः पटलः सप्तमः पटलः क्रिया ज्ञाता मया देव त्वत्प्रसादान्महेश्वर । कालांशकं च देवेश कथयस्व प्रसारतः ॥ ७.१ ॥ कालो द्विधात्र विज्ञेयः सौरश्चाध्यात्मिकः प्रिये । सुवारकरणे लग्ने सुयोगे सुदिने प्रिये ॥ ७.२ ॥ तेजोऽपचयराशौ तु दक्षिणायनमुत्तरम् । ग्रहणं चन्द्रसूर्याभ्यां कालश्च ऋतवस्तथा ॥ ७.३ ॥ पक्षो मासश्च वेला विषुवद्राश्यन्तरं तथा । पुण्यापुण्योदयो देवि सौर एष प्रकीर्तितः ॥ ७.४ ॥ आध्यात्मिकं पुनर्देवि कथयामि निबोध मे । षाट्कोशिकस्तु यो देहो भूततन्मात्रसंयुतः ॥ ७.५ ॥ स मनोबुद्ध्यहङ्कारबुद्धिकर्मेन्द्रियैर्गुणैः । सर्वतत्त्वैस्तथा देवैः समधिष्ठितविग्रहः ॥ ७.६ ॥ तत्रात्मा प्रभुशक्तिश्च वायुर्वै नाडिभिश्चरन् । नाभ्यधोमेढ्रकन्दे च स्थिता वै नाभिमध्यतः ॥ ७.७ ॥ तस्माद्विनिर्गता नाड्यस्तिर्यगूर्ध्वमधः प्रिये । चक्रवत्संस्थितास्तत्र प्रधाना दश नाडयः ॥ ७.८ ॥ द्वासप्ततिसहस्राणि नाड्यस्ताभ्यो विनिर्गताः । पुनर्विनिर्गताश्चान्या आभ्योऽप्यन्याः पुनः पुनः ॥ ७.९ ॥ यावत्यो रोमकोट्यस्तु तावत्यो नाडयः स्मृताः । यथा पर्ण पलाशस्य व्याप्तं सर्वत्र तन्तुभिः ॥ ७.१० ॥ शरीरं सर्वजन्तूनां तद्वद्व्याप्तं तु नाडिभिः । मारुतापूरिताः सर्वा आत्मशक्तिचराः सदा ॥ ७.११ ॥ पृथग्वृत्तिप्रभेदेन भिन्नाश्चारप्रभेदतः । चारवृत्तिप्रभेदेन संज्ञाभेदो वरानने ॥ ७.१२ ॥ नाडिनां चैव वायूनां भेदो ज्ञेयः सहस्रशः । प्रधाना दश याः प्रोक्ता नाडयश्च वरानने ॥ ७.१३ ॥ तासां मध्ये तु देवेशि वायवो ये व्यवस्थिताः । नाडीनां चैव वायूनां संज्ञावृत्तीर्निबोध मे ॥ ७.१४ ॥ इडा च पिङ्गला चैव सुषुम्ना च तृतीयका । गान्धारी हस्तिजिह्वा च पूषा चैव यशस्विनी ॥ ७.१५ ॥ अलम्बुसा कुहूश्चैव शंखिनी दशमी स्मृता । एताः प्राणवहाः प्रोक्ताः प्रधाना दश नाडयः ॥ ७.१६ ॥ प्राणोऽपानः समानश्च उदानो व्यान एव च । नागः कूर्मोऽथ कृकरो देवदत्तो धनञ्जयः ॥ ७.१७ ॥ वायवो नाडयश्चैव चक्रवत्संस्थिताः प्रिये । तासु संचरतः सिद्धिं योगं चैव वरानने ॥ ७.१८ ॥ जपतश्च वरारोहे जपसिद्धिमवाप्नुयात् । दशानां तु परं देवि नाडीत्रयमुदाहृतम् ॥ ७.१९ ॥ बिन्दुनादात्मके द्वे वै मध्ये शक्त्यात्मिका स्मृता । हृच्चक्रे तु समाख्याताः साधकानां हितावहाः ॥ ७.२० ॥ प्राणो वै चरते तासु अहोरात्रविभागतः । तथा ते कथयिष्यामि प्रविभज्य यथास्फुटम् ॥ ७.२१ ॥ प्रभुशक्तिसमाकृष्टा मरुत्प्राणात्मसंस्थिताः । त्रय एतेऽविभागेन संचरन्ते समन्ततः ॥ ७.२२ ॥ अध ऊर्ध्वं वहेद्यस्मात्सर्वनाडीः प्रवाहयन् । वृत्तिसंज्ञाप्रभेदेन वर्णरूपाण्यनेकधा ॥ ७.२३ ॥ द्वासप्ततिसहस्रेभ्यो जायन्ते दश वै प्रिये । कोटिधातो वरारोहे स एकः संव्यवस्थितः ॥ ७.२४ ॥ प्राणापानमयः प्राणो विसर्गापूरणं प्रति । नित्यमापूरयन्नेव प्राणिनामुरसि स्थितः ॥ ७.२५ ॥ प्राणनं कुरुते यस्मात्तस्मात्प्राणः प्रकीर्तितः । अहोरात्रगतिं प्राणे अधुना कथयामि ते ॥ ७.२६ ॥ तुटयः षोडश प्राणे पूर्वं हि कथिता मया । बाह्ये नैव तु कालेन ते लवाः परिकीर्तिताः ॥ ७.२७ ॥ ताभिश्चतसृभिर्देवि प्राणे यामो विधीयते । तैरेव प्रहरैर्देवि चतुर्भिस्तु दिनं भवेत् ॥ ७.२८ ॥ रात्रिश्चतुर्भिर्विज्ञेया अहोरात्रस्त्वतोऽष्टभिः । शिवो धर्मेण हंसस्तु सूर्या हंसः प्रभान्वितः ॥ ७.२९ ॥ आत्मा वै हंस इत्युक्तः प्राणो हंससमन्वितः । तस्योदयात्कलेत्कालः ग्रहाणामुदयो भवेत् ॥ ७.३० ॥ ऋक्षाणि राशयश्चैव तारास्त्वंशास्तथैव च । प्राणे वै उदयन्त्येते अहोरात्रेण सुव्रते ॥ ७.३१ ॥ अहोरात्रोदयस्त्यैव विभागं कथयामि ते । हृदयोर्ध्वे तु कण्ठाधो यावद्वै प्रवहेत्प्रिये ॥ ७.३२ ॥ अङ्गुलेन विहीने तु प्रथमः प्रहरः स्मृतः । द्वितीय ऊर्ध्वे विज्ञेयो मध्याह्नस्तालुमध्यतः ॥ ७.३३ ॥ अत्र होमो जपो ध्यानं कृतं वै मोक्षदं भवेत् । नासाग्र्यत्र्यङ्गुलोर्ध्वे तु यावत्प्राप्तस्तु सुव्रते ॥ ७.३४ ॥ प्रहरस्तु तृतीयोऽसौ भवेद्वै वरवर्णिनि । शक्त्यन्ते च चतुर्थस्तु प्रहरोऽहः प्रकीर्तितम् ॥ ७.३५ ॥ चतुर्थान्ते तु देवेशि प्राणसूर्यः सदास्तगः । ततोऽस्तमयसन्ध्यात्र तुट्यर्धं तु भवेत्प्रिये ॥ ७.३६ ॥ तत्कालं तु विलम्ब्यैवं पुनश्चाधः प्रवर्तते । स च चन्द्रोदयो देवि रजनी च विधीयते ॥ ७.३७ ॥ पूर्वोक्तक्रमयोगेन यामेष्वेवं चरत्यसौ । तालुके चार्धरात्रस्तु पुनरेवं विधीयते ॥ ७.३८ ॥ हृत्पद्मं तु यदा प्राप्तः प्रभातसमयस्तदा । तुट्यर्धं तु वरारोहे पूर्वसंध्या भवेत्ततः ॥ ७.३९ ॥ तस्मात्समुदयश्चैव सूर्यस्य स भवेत्पुनः । पूर्ववत्क्रमयोगेन स चरेद्धि सदा शुभे ॥ ७.४० ॥ वासरे तु चरेत्सूर्यो धारायां संचरेच्छशी । चन्द्रसूर्योदयो ह्येष मया ते परिकीर्तितः ॥ ७.४१ ॥ भौमाद्याश्च ग्रहा ह्येवं चरन्ति प्रविभागशः । प्राणे चाप्युदयन्त्येते प्रहरे प्रहरे प्रिये ॥ ७.४२ ॥ वेला वारो भवेद्यस्य स चरेत्प्रहरद्वयम् । राहुश्चरति सोमेन केतुश्चरति भास्वता ॥ ७.४३ ॥ ये ग्रहास्ते च वै नागा लोकपालाष्टकं च ते । मूर्तयश्चैव ते चाष्टावष्टौ ते च गणेश्वराः ॥ ७.४४ ॥ ते च पञ्चाष्टका रुद्रास्तथा योगाष्टकाः परे । अनन्तादिशिखण्ड्यन्तास्ते च विद्येश्वराष्टकाः ॥ ७.४५ ॥ सकलाद्यानि तत्त्वानि स्थितानि परतस्त्विह । पूर्वोक्ता भैरवाश्चाष्टौ सर्वे ते च व्यवस्थिताः ॥ ७.४६ ॥ ग्रहादीन्समधिष्ठाय सर्वेषूदयकारकाः । राशिभिः सह नक्षत्रैस्त उद्यन्ति अहर्निशम् ॥ ७.४७ ॥ मध्याह्ने चार्धरात्रे च उदयोऽभिजितो भवेत् । अभीप्सितं फलं तत्र साधकानां भवेदिह ॥ ७.४८ ॥ अहोरात्रविभागोऽयमेवं ते कथितो मया । अधुना पक्षमासांश्च वर्षाणि कथयामि ते ॥ ७.४९ ॥ आध्यात्मिकाहोरात्रेण बाह्ये काष्ठा विधीयते । मासेनाध्यात्मिकेनैव बाह्ये चैव कला भवेत् ॥ ७.५० ॥ तत्र त्रिंशदहोरात्रा मासस्तु वरवर्णिनि । मासैद्वदशभिश्चैव बाह्येऽथ घटिका भवेत् ॥ ७.५१ ॥ शतानि त्रीण्यहोत्रात्राः षष्टिरेव तथाधिका । वर्षमेतत्समाख्यातं बाह्ये वै घटिका च सा ॥ ७.५२ ॥ घटिकाः षष्टिस्त्वहोरात्रे बाह्ये तु प्रवहन्ति वै । ता एवान्तरचारेण षष्टिः संवत्सराः स्मृताः ॥ ७.५३ ॥ प्राणसंख्यां पुनस्तेषु कथयाम्यधुना तव । षट्शतानि वरारोहे सहस्राण्येकविंशतिः ॥ ७.५४ ॥ अहोरात्रेण बाह्येन अध्यात्मं तु सरधिपे । प्राणसंख्या समाख्याता ज्ञातव्या साधकेन तु ॥ ७.५५ ॥ प्रणहंसे सदा लीनः साधकः परतत्त्ववित् । तस्यायं जप उद्दिष्टः सिद्धिमुक्तिफलप्रदः ॥ ७.५६ ॥ अधः प्रवहणे सिद्धिर्हृत्पद्मं यावदागतः । मुक्तिश्चैव भवेदूर्ध्वे परतत्त्वे तु सुव्रते ॥ ७.५७ ॥ मनोऽप्यन्यत्र निक्षिप्तं चक्षुरन्यत्र पातितम् । यथा प्रवर्तते प्राणस्त्वयत्नादेव सर्वदा ॥ ७.५८ ॥ नास्योच्चारयिता कश्चित्प्रतिहन्ता न विद्यते । स्वयमुच्चरते हंसः प्राणिनामुरसि स्थितः ॥ ७.५९ ॥ मासवत्सरसंख्या तु एषा ते कथिता मया । चन्द्रसूर्योपरागं तु कथयामि ततः परम् ॥ ७.६० ॥ अहोरात्रस्तु यः प्रोक्तः प्राणेऽस्मिन्सुरसुन्दरि । स एव पक्षद्वितयं मासं च कथयामि ते ॥ ७.६१ ॥ तुट्यर्धं चाप्यधश्चोर्ध्वं विश्रमः परिकीर्तितः । मध्ये पञ्चदशोक्ता यास्तिथयस्ताः प्रकीर्तिताः ॥ ७.६२ ॥ प्रथमोदये तु हृत्पद्मात्तुट्यर्धं तु दिनं भवेत् । द्वितीये चैव तुट्यर्धे यदा चरति शर्वरी ॥ ७.६३ ॥ राशयो ग्रहनक्षत्राण्युदयन्ति यथाक्रमम् । अस्मिन्नेवमहोरात्रे पूर्ववच्च वरानने ॥ ७.६४ ॥ तुटिभिः पञ्चदशभिः पक्षः स तु विधीयते । तिथिच्छेदे ऋणं ज्ञेयं वृद्धौ चैव धनं भवेत् ॥ ७.६५ ॥ ऋणं चैव भवेत्कासो निःश्वासो धन उच्यते । कृष्णपक्षोर्ध्वचारेण संहारः संक्षयो भवेत् ॥ ७.६६ ॥ क्रूरकर्माणि वै तत्र कुर्वन्सिद्धिमवाप्नुयात् । शुभकर्माणि कृष्णे च न च सिद्ध्यन्ति सुव्रते ॥ ७.६७ ॥ शक्तिं वै विशति प्राणे या तुटिस्तु विधीयते । अमावस्या तु सा ज्ञेया कृष्णपक्षे वरानने ॥ ७.६८ ॥ शक्तेर्मध्योर्ध्वभागे तु तुट्यर्धं यत्प्रकीर्तितम् । पक्षसंधिस्त्वसौ ज्ञेयोऽमावस्यार्धप्रतिपदा ॥ ७.६९ ॥ तिथिच्छेदेन वै तत्र सूर्यस्य ग्रहणं भवेत् । रविबिम्बान्तरे देवि चन्द्रबिम्बं तदा भवेत् ॥ ७.७० ॥ तदन्तरे भवेद्राहुरमृतार्थी वरानने । अमृतं स्रवते चन्द्रो राहुश्च ग्रसते तु तम् ॥ ७.७१ ॥ पीत्वा त्यजति तद्लिम्बं तदा मुक्तः स उच्यते । आदित्यग्रहणं चैव लोके तदुपदिश्यते ॥ ७.७२ ॥ राहुरादित्यचन्द्रौ च त्रय एते ग्रहा यदा । दृश्यन्ते समवायेन तन्महाग्रहणं भवेत् ॥ ७.७३ ॥ स कालः सर्वलोकानां महापुण्यतमो भवेत् । तत्र स्नानं तथा दानं पूजाहोमजपादिकम् ॥ ७.७४ ॥ यत्कृतं साधकैर्देवि तदनन्तफलं भवेत् । तां चैवार्धतुटिं त्यक्त्वा शुक्लपक्षोदयो भवेत् ॥ ७.७५ ॥ शक्तिगर्भादधः सृष्टिस्तस्माद्वृद्धिः प्रजायते । तदारभ्य च कर्माणि शुभान्यभ्युदयानि च ॥ ७.७६ ॥ ध्यानमन्त्रादियुक्तस्य सिद्धिन्ते नात्र संशयः । प्राणहंसो यदा प्राप्तस्त्वधस्तां प्रथमां तुटिम् ॥ ७.७७ ॥ पूर्वमर्धं त्वहः प्रोक्तं तुट्यर्धमपरं निशा । राशयो ग्रह ऋक्साणि योगाश्च करणानि च ॥ ७.७८ ॥ पूर्ववत्क्रमयोगेन तान्युद्यन्ति त्वहर्निशम् । प्रतिपत्सा तु विज्ञेया चन्द्रश्चैककलो भवेत् ॥ ७.७९ ॥ द्वितीयायां द्वितीया तु वृद्धिमेति क्रमेण तु । तिथयश्चैवमारभ्य यावत्पञ्चदशी तुटि ॥ ७.८० ॥ पौर्णमासी तु विज्ञेया तिथिर्वै साधकेन तु । तत्र पूजा जपो ध्यानं संपूर्णं सफलं भवेत् ॥ ७.८१ ॥ संपूर्णश्च भवेत्तस्यां चन्द्रो वै चारुलोचने । तस्याश्चार्धतुटिर्या तु पक्षसंध्या तु सा स्मृता ॥ ७.८२ ॥ तस्यार्धं पौर्णमासी तु प्रतिपदर्धेन संस्थिता । हृत्पद्मसंधिमध्ये तु सोमस्य ग्रहणं भवेत् ॥ ७.८३ ॥ आदित्येन विना लोके सोमग्रहणमुच्यते । तत्रैव च महत्पुण्यं ध्यानहोमजपादिभिः ॥ ७.८४ ॥ पक्षद्वयेऽपि देवेशि ग्रहणं चन्द्रसूर्ययोः । नानादिद्धिप्रदं ह्येतत् साधकस्याभियोगिनः ॥ ७.८५ ॥ मोक्षश्चैव पुनर्भद्रे पक्षद्वयसमुज्झितः । पक्षद्वयं परित्यज्य पूवोक्तकरणेन तु ॥ ७.८६ ॥ उन्मन्यन्ते स्थितो नित्यं परवृत्त्यवलम्बकः । परित्यज्य त्वधः सर्वं ध्यानमास्थाय योजयेत् ॥ ७.८७ ॥ तस्य मुक्तिर्न संदेहस्त्वन्यथा सिद्धिभाग्भवेत् । पक्षद्वयेऽपि ग्रहणं भवेद्वै सर्वदेहिनाम् ॥ ७.८८ ॥ एवमेतत्समाख्यातं यावदायुर्वरानने । अत्रैवाध्यात्माहोरात्रे त्वथाब्दोदय उच्यते ॥ ७.८९ ॥ हृत्पद्मादूर्ध्वपर्यन्तं राशयः षड्व्यवस्थिताः । अङ्गुलैः षड्भिरेकैको हृत्पद्माद्याव शक्तितः ॥ ७.९० ॥ अङ्गुले अङ्गुले ह्यत्र तिथयः पञ्च संस्थिताः । तस्याप्यर्धं दिनं पूर्वमपरार्धं निशा भवेत् ॥ ७.९१ ॥ षट्पञ्चकास्तिथीनां ये ते ःोरात्रास्तु मासिकाः । त्रिंशता तैरहोरात्रैर्द्विपक्षो मास उच्यते ॥ ७.९२ ॥ मासि राश्युदये ह्येष अधोर्ध्वप्राणसंचरे । हृदयादुदयस्थानात्संक्रान्तिर्मकरे स्थिता ॥ ७.९३ ॥ षडङ्गुलान्यधस्त्यक्त्वा कुम्भे संक्रमते पुनः । कण्ठोर्ध्वे द्व्यङ्गुलं त्यक्त्वा मीने संक्रमते पुनः ॥ ७.९४ ॥ गलोर्ध्वाद्यावत्ताल्वन्तं त्यक्त्वा मेषेऽथ संक्रमेत् । नासान्तं यावत्संक्रान्तिरङ्गुलानि षडेव हि ॥ ७.९५ ॥ एषा वै विषुसंक्रान्तिरुत्तरे संव्यवस्थिता । जपहोमार्चनध्यानान्महाभ्युदयकारिका ॥ ७.९६ ॥ नासाग्रं तु परित्यज्य प्राणहंसो वृषे चरेत् । षडङ्गुलानि संत्यज्य संक्रमेन्मिथुने पुनः ॥ ७.९७ ॥ शक्त्यन्तं यावदध्वानं संक्रान्तिर्मिथुने स्मृता । मकराच्च समारभ्य मिथुनान्तं च सुव्रते ॥ ७.९८ ॥ उत्तरयणमत्रैतदैहिकीसिद्धिवर्जितम् । स्नानं ध्यानं तथा दानं पूजाहोमजपादिकम् ॥ ७.९९ ॥ साधकाद्यैः कृतं यच्च सहस्त्रानेकधा भवेत् । इह जन्मनि नाप्नोति परत्रैवोपतिष्ठते ॥ ७.१०० ॥ दिनानि तत्र वर्धन्ते मकरान्मिथुनान्तिकम् । तत्काले संहरेद्वीर्यं जगत्यस्मिंश्चराचरे ॥ ७.१०१ ॥ हंसो रश्मिभिराकृष्य गर्भस्थं कारयेत्तु तम् । गर्भस्थानेकधारूपं यद्गृहीतं पुरातनम् ॥ ७.१०२ ॥ कर्कटादेः समारभ्य सर्वं वर्षति तत्पुनः । तस्मादारभ्य मकराद्ध्यानहोमजपादिकम् ॥ ७.१०३ ॥ परलोकनिमित्ताय तदनन्तफलं भवेत् । पुरश्चर्यानिमित्ताय मन्त्रग्रहव्रतं च यत् ॥ ७.१०४ ॥ मीनादावारभेत्सर्वं मन्त्रसिद्ध्यर्थमात्मनः । बाह्येऽपि तरवो लोके ऋतुषट्कसमीरितम् ॥ ७.१०५ ॥ कुसुमानन्दमायान्ति कुसुमायुधदीपकम् । मन्त्राः कालानुरूपेण व्रतचर्यादिनेरिताः ॥ ७.१०६ ॥ ज्ञेयबोधप्रदीप्ताश्च सिद्धिमुक्तिप्रसाधकाः । अध्यात्मशब्दरूपात्मा षड्रसास्वादनेरितः ॥ ७.१०७ ॥ हंसबोधप्रदीप्तस्तु गलके मीनमाश्रितः । शब्दसंवेदनं तस्य स्फुटं तत्र भवेद्यतः ॥ ७.१०८ ॥ तदारभ्य जपात्तस्य सर्वमेव प्रवर्तते । मिथुनान्तं च देवेशि ततः सिद्धिः प्रजायते ॥ ७.१०९ ॥ सहंसो बिन्दुशक्तिस्थः सिद्धिद्वारैरधोमुखः । कर्कटादौ स वर्षेत्तु तुलान्तं तालुकान्तरे ॥ ७.११० ॥ कण्ठादधस्ततो देही हृत्पद्मात्सर्वतो व्रजेत् । तस्मादिहात्मसिद्ध्यर्थं पुष्ट्यर्थं चैव साधयेत् ॥ ७.१११ ॥ दक्षिणायनजे काले यस्मात्सृष्टिः प्रजायते । शक्त्यधो हृदये हंसः संक्रमेत्कर्कटे प्रिये ॥ ७.११२ ॥ षडङ्गुलानि संत्यज्य सिंहे वै संक्रमेत्पुनः । षडङ्गुलैः पुनस्त्यक्तैः कन्यां संक्रमते पुनः ॥ ७.११३ ॥ नासिकाग्रात्तु ताल्वन्तं त्यक्त्वैवं विषुवद्भवेत् । तुलासंक्रान्तिरेषोक्ता दक्षिणं विषुवद्भवेत् ॥ ७.११४ ॥ साधनं यत्कृतं तत्र इह जन्मनि कामदम् । मृत्योर्जयं तथा शान्तिं पुष्टिं तस्मात्समारभेत् ॥ ७.११५ ॥ तस्मात्स षड्रसाहारो गलाधः प्रीणयेत्तनुम् । षडङ्गुलानि त्यक्त्वा तु वृश्चिके क्रमते पुनः ॥ ७.११६ ॥ कण्ठोर्ध्वं द्व्यङ्गुलं त्यक्त्वा कण्ठाधश्चतुरङ्गुलम् । वृश्चिकं तु परित्यज्य धन्विसंक्रान्तिरुच्यते ॥ ७.११७ ॥ षडङ्गुलादधस्तात्तु धन्विस्थश्चरते हृदि । हृत्पद्मान्तं तु वै हंसश्चरित्वा ऊर्ध्वगोदयः ॥ ७.११८ ॥ मकरादिषु संक्रान्तौ द्वादशैवं चरेत्सदा । अमुनोक्तक्रमेणैव आयुर्वै सर्वदेहिनाम् ॥ ७.११९ ॥ ऐहिकामुष्मिकी सिद्धिरधमा मध्यमोत्तमा । अयनद्वयमाख्यातं मोक्षसिद्धिर्द्वयोज्झिता ॥ ७.१२० ॥ अयनद्वयपर्यन्त उन्मन्यन्ते सदा स्थितः । तत्रस्थो वै जपध्यानान्मोक्षसिद्धिमवाप्नुयात् ॥ ७.१२१ ॥ मोक्षं गत्वा तु नागच्छेत्प्रतिज्ञा भैरवस्य तु । अस्मिन्नब्दोदये भूयो द्वादशाब्दोदयं शृणु ॥ ७.१२२ ॥ चैत्रसंवत्सरे यस्मान्मासानामुदयो भवेत् । तदादि साधकैस्तस्मात्कर्तव्यं मन्त्रसाधनम् ॥ ७.१२३ ॥ द्वादशाब्दः स विज्ञेयश्चैत्रमासाद्वरानने । लक्षणं तस्य वक्ष्यामि प्राणोऽस्मिन्प्रविभागशः ॥ ७.१२४ ॥ तत्र संवत्सरेणैव अमुनोक्तेन सुव्रते । अहोरात्रस्तु यः प्रोक्तो द्वादशांशं भजेत्प्रिये ॥ ७.१२५ ॥ द्वादश ते अहोरात्रा द्वादशाब्दे भवन्ति वै । पञ्चभिस्तांस्तु संगुण्य द्वादशाब्द ऋतुर्भवेत् ॥ ७.१२६ ॥ तमेव द्विगुणं कृत्वा कालस्तु स विधीयते । त्रिगुणेनैतदयने वत्सरः षङ्गुणेन तु ॥ ७.१२७ ॥ संक्रान्तयो द्वादशात्र यद्वदब्दे प्रकीर्तिताः । द्वादशाब्दोदये प्राणे वत्सरास्ते प्रकीर्तिताः ॥ ७.१२८ ॥ द्वादशाब्दे त्वहोरात्राः तेषां सङ्ख्यां निबोध मे । सहस्राणि तु चत्वारि त्रिशती विंशतिस्तथा ॥ ७.१२९ ॥ द्वादशाब्दोदये देवि प्राणेऽस्मिन्कथिता मया । षष्ट्यब्दोदयमत्रैव पुनश्च कथयामि ते ॥ ७.१३० ॥ आनन्दाद्यास्तु ते ज्ञेयाः षष्ट्यब्दास्तु वरानने । ते चाध ऊर्ध्वगे प्राणे एकस्मिन्सुरसुन्दरि ॥ ७.१३१ ॥ चरन्ति प्रविभागेन तथा ते कथयाम्यहम् । आनन्दप्रभृतेर्देवि मन्त्रमाराधयेत्तु यः ॥ ७.१३२ ॥ तस्यानन्दस्तु देवेशि मन्त्रेण सह जायते । द्वादशाब्दे त्वहोरात्रं पञ्चधा भेदयेच्च तम् ॥ ७.१३३ ॥ षष्ट्यब्दे ते त्वहोरात्राः पञ्चैव परिकीर्तिताः । ते वै षङ्गुणितास्तत्र मास एकः प्रकीर्तितः ॥ ७.१३४ ॥ तैश्च द्वादशभिर्देवि वर्षमेकं विधीयते । अङ्गुले तु सपञ्चांशे मानमेतत्प्रकीर्तितम् ॥ ७.१३५ ॥ षडङ्गुलैस्तु पञ्चाब्दाः षष्ट्यब्द उदयन्ति ते । हृत्पद्माद्याव शक्त्यूर्ध्वं त्रिंशदब्दोदयो भवेत् ॥ ७.१३६ ॥ शक्त्यधो यावद्धृत्पद्मं त्रिंशदब्दोदयो भवेत् । षष्ट्यब्दे ये त्वहोरात्राः सङ्ख्यां तेषु वदाम्यहम् ॥ ७.१३७ ॥ विंशतिस्तु सहस्राणि सहस्रं षट्शताधिकम् । अहोरात्रास्तु षष्ट्यब्दे सङ्ख्यातास्तु वरानने ॥ ७.१३८ ॥ षष्ट्यब्दोदय आख्यातः प्राण एकत्र ते मया । चन्द्रसूर्योपरागे च पक्षमासायनेषु च ॥ ७.१३९ ॥ युगादिषु युगान्तेषु यच्च संवत्सरेऽप्यथ । वर्षद्वादशके चैव षष्ट्यब्देऽथ वरानने ॥ ७.१४० ॥ स्नानदानेन यज्ञैश्च पूजाहोमजपेन च । ज्ञानयोगादिभिश्चैव बाह्ये काले तु यत्कृतम् ॥ ७.१४१ ॥ अमुनोक्ते वरारोहे तत्फलं लभते महत् । प्राणहंसगतिं चारे ज्ञात्वैकस्मिंस्तु तद्भजेत् ॥ ७.१४२ ॥ स्वसंवेद्यो भवेच्चारो नाडीचारजयात्स्फुटम् । अथवा स जपादेवमत्यर्थमुपबृंहितः ॥ ७.१४३ ॥ मन्त्री योगं विजानाति ज्ञात्वा सर्वज्ञतां व्रजेत् । पुनरेव प्रवक्ष्यामि नाडित्रयविभागतः ॥ ७.१४४ ॥ दक्षिनोत्तरसंक्रान्तौ विषुवच्चारतस्तथा । यथा चरत्यसौ हंसो जगत्यस्मिंश्चराचरे ॥ ७.१४५ ॥ अन्तःस्थः कालरूपेण कलाभिः कलयञ्जगत् । नाडित्रयकृताधारो मार्गत्रयव्यवस्थितः ॥ ७.१४६ ॥ गुणत्रयसमाविष्टस्त्रिधावस्थाव्यवस्थितः । कारणैः षड्भिराक्रान्तः शक्तित्रितयसंयुतः ॥ ७.१४७ ॥ इच्छाज्ञानक्रियाविद्धः सोमसूर्याग्निमध्यगः । दक्षनासापुटे चैव नाडी वै पिङ्गला स्मृता ॥ ७.१४८ ॥ इडा चैव तु वामेन सुषुम्ना मध्यतः स्थिता । दक्षिणे देवमार्गस्तु पितृमार्गस्तथोत्तरे ॥ ७.१४९ ॥ मध्यमः शिवमार्गस्तु तत्र गत्वा न जायते । दक्षिणे सत्त्वजाग्रत्स्थः स्वप्नस्थो वामतो रजः ॥ ७.१५० ॥ मध्ये तमस्तु विज्ञेयं सुषुप्तावस्थ एव च । ब्रह्मेश्वरश्च दक्षस्थो वामे विष्णुसदाशिवौ ॥ ७.१५१ ॥ मध्ये रुद्रशिवौ प्रोक्तौ सर्वातीतः परः शिवः । ज्येष्ठाज्ञाने च दक्षे च क्रिया वामा तथोत्तरे ॥ ७.१५२ ॥ रौद्री चेच्छा च मध्यस्था परा शक्तिः परापरा । दक्षिणो तु स्थितः सूर्यो वामे सोमो विराजते ॥ ७.१५३ ॥ पाके प्रकाशकत्वे च मध्यस्थश्चैव पावकः । पाचयेत्सर्वपाकं हि सोमादिगुणसम्भवम् ॥ ७.१५४ ॥ प्रकाशयेत्स्वसामर्थ्यात्परतत्त्वमनामयम् । राशयश्च ग्रहाः सर्वे ऋक्षयोगादयश्च ये ॥ ७.१५५ ॥ चन्द्रसूर्यपथेनैव ते चरन्त्यनुपूर्वशः । सूर्यसोमौ च ते सर्वे भुञ्जते क्रमशः प्रिये ॥ ७.१५६ ॥ सोमसूर्यात्मकास्ते वै पथित्रयव्यवस्थिताः । वायति तपति सूर्यः सोमो वर्षति चामृतम् ॥ ७.१५७ ॥ सोमसूर्यात्मकं यस्माज्जगत्स्थावरजङ्गमम् । सौरो दक्षिणमार्गस्तु उत्तरायणसंज्ञितः ॥ ७.१५८ ॥ वामः सौम्यस्तु यः प्रोक्तस्तत्र वै दक्षिणायनम् । सोमसूर्यात्म विषुवत्पुटद्वयविनिःसृतम् ॥ ७.१५९ ॥ उदक्संक्रान्तयः पञ्च पञ्च वै दक्षिणायने । दक्षिणोत्तरयोर्मध्ये संक्रान्त्या विषुवद्द्वयम् ॥ ७.१६० ॥ सौरश्च दक्षिणो मार्गस्त्वभिचारप्रसिद्धिदः । आप्यायने तथा पुष्टौ शान्तिके सौम्य उत्तरः ॥ ७.१६१ ॥ दक्षिणादुत्तरं याति उत्तरद्दक्षिणं यदा । दक्षिणोत्तरसंक्रान्तिः सा चैवं संविधीयते ॥ ७.१६२ ॥ दक्षिणस्यां यदा नाड्यं संक्रामेत्तु यदोत्तरम् । यावदर्धं तु तत्रस्थं मध्येनोत्तरतो वहेत् ॥ ७.१६३ ॥ तावत्तद्विषुवत्प्रोक्तमुत्तरं तूत्तरायणे । उत्तराद्दक्षिणायां तु संक्रामन्स वरानने ॥ ७.१६४ ॥ यावदर्धं वहेत्तत्र अर्धं दक्षिणतो वहेत् । विषुवद्दक्षिणं तावद्दक्षिणायनजं प्रिये ॥ ७.१६५ ॥ तत्र पूजा जपो होमो यत्कृतं मुक्तिदं भवेत् । ध्यानयोगेन दीक्षायां तत्स्थो वै मोचयेद्गुरुः ॥ ७.१६६ ॥ बाह्ये चैव त्वहोरात्रे अध्यात्मं तु वरानने । चतुर्विंशतिसंक्रान्तीः प्राणहंसस्तु संक्रमेत् ॥ ७.१६७ ॥ अहनि द्वादश प्रोक्ता रात्रौ वै द्वादश स्मृताः । पूर्वाह्णे विषुवत्त्वेकं मध्याह्ने तु द्वितीयकम् ॥ ७.१६८ ॥ तृतीयं चापराह्णे वै अर्धरात्रे चतुर्थकम् । चतुर्धा विषुवत्प्रोक्तमहोरात्रेण मुक्तिदम् ॥ ७.१६९ ॥ चतुर्विंशतिसंक्रान्त्यः समधातोः स्वभावतः । शतानि नव वै हंस एकामेकां वहेत्सदा ॥ ७.१७० ॥ एतन्मानं समाख्यातमन्यथा प्रवहेद्यदा । इष्टं चैवाप्यनिष्टं च तदा संसूचयेत्तु सः ॥ ७.१७१ ॥ आत्मार्थं वा परार्थं वा तस्माद्योगी निरूपयेत् । पूर्वोदये तु संप्राप्ते भास्करस्य वरानने ॥ ७.१७२ ॥ जीवितं मरणं चैव तदारभ्य विचारयेत् । सुसंयतमना योगी वीरो योगासनस्थितः ॥ ७.१७३ ॥ संस्मरन्नात्मजं प्राणं सुषुम्नान्तर्गतं प्रिये । सुप्रशान्तस्तदा तिष्ठेत्प्राणैकगतमानसः ॥ ७.१७४ ॥ प्राणसंक्रान्तिकालो वै पिङ्गलैकस्थितो वहेत् । प्रवाहे विषुवद्देवि ज्ञात्वा कालं समादिशेत् ॥ ७.१७५ ॥ एकाब्दं जीवितं ज्ञेयमहोरात्रेण सुव्रते । अब्दद्वयं स जीवेत्तु अहोरात्रद्वयेन तु ॥ ७.१७६ ॥ त्र्यब्दं तु त्रिभिरेवात्र चतुर्भिश्चतुरब्दकम् । पञ्चाब्दं पञ्चदिवसैः षड्भिः षड्वर्षमेव च ॥ ७.१७७ ॥ सप्तभिः सप्त वर्षाणि जीवेदष्टाष्टभिर्दिनैः । नवभिर्नववर्षाणि दशभिर्दश एव च ॥ ७.१७८ ॥ दिनैकादशकेनैव वर्षैकादशकं प्रिये । दिनैर्द्वादशभिर्योगी जीवेद्वर्षाणि द्वादश ॥ ७.१७९ ॥ सप्तयामप्रवाहेण षण्मासानथ जीवति । प्रहरान्षड्वहेद्यस्य मासांस्त्रीन्वै स जीवति ॥ ७.१८० ॥ पञ्चप्रहरवाहेन द्वयर्धमासायुर्व सः । चतुर्भिः प्रहरैदेवि मासमेकं स जीवति ॥ ७.१८१ ॥ प्रहरत्रयवाहेन मासार्धं चैव जीवति । प्रहरद्वयं वहेद्यस्य दिनान्यष्टौ स जीवति ॥ ७.१८२ ॥ चतुरः प्रहराञ्जीवेत्प्रहरं तु वहेद्यदा । प्रहरार्धं वहेद्यस्य स जीवेत्प्रहरद्वयम् ॥ ७.१८३ ॥ सद्यो मृत्युर्भवेत्तस्य यस्य हंसस्त्रिमार्गगः । यदारभ्य निरूप्येत प्राणे वै कालमीश्वरम् ॥ ७.१८४ ॥ मासः पक्षो दिनं वर्षं तदहः प्रभृति प्रिये । संलक्ष्यैवं प्रयत्नेन तत्काले निश्चयो भवेत् ॥ ७.१८५ ॥ उत्तरायणजे काले एवं ते कथितं मया । अयुक्तस्यापि च प्राणे मृत्युज्ञानं निबोध मे ॥ ७.१८६ ॥ कर्णरन्ध्रकृताङ्गुष्ठो घोषं न शृणुते यदा । मरणं तस्य देवेशि षण्मासेन विनिर्दिशेत् ॥ ७.१८७ ॥ घोषमध्ये परं शब्दं चीरवाक्चिञ्चिनीरवम् । मासमेकं स जीवेत्तु न शृणोति यदा प्रिये ॥ ७.१८८ ॥ उत्पाटं चैव काणं च मृत्युयोगं च मे शृणु । संक्रान्तिपञ्चकं प्राणो मुखरन्ध्रे वहेद्यदा ॥ ७.१८९ ॥ तमुत्पाटं वदेद्योगं स्थानात्स्थानान्तरं व्रजेत् । वित्तनाशस्तथोद्वेगो रोगवृद्धिश्च जायते ॥ ७.१९० ॥ सुहृद्गृहविनाशश्च तेजोहानिश्च जायते । दक्षिणे पुट एकस्मिन् दक्षिणायनवर्जिते ॥ ७.१९१ ॥ संक्रान्त्यष्टकवाहेन काणयोगो भवेद्धि सः । भगन्धरोऽनुग्रन्थश्च नेत्ररोगश्च कामला ॥ ७.१९२ ॥ शूलं विस्फोटिका दुःखमुरोदोषा भवन्ति च । वामनासापुटेनैव संक्रान्तीश्च त्रयोदश ॥ ७.१९३ ॥ ज्वरः शिरोऽर्तिः शूलं च अर्शासि स्तम्भ एव च । मूत्रकृच्छ्रं प्रमेहश्च पाण्डुरोगश्च जायते ॥ ७.१९४ ॥ इडास्थः श्लेष्मणा व्याधिं प्रकोपयति सुव्रते । यस्मिंश्चारे निरूप्येत तत्कालदिवसे परे ॥ ७.१९५ ॥ व्याधिभिः पीड्यते सर्वैर्वामवामेतरेतरे । अथान्यत्स्पर्शविज्ञानं नासाधस्तात्तथोपरि ॥ ७.१९६ ॥ ऊर्ध्वेन स्पृशतश्चोर्ध्वं रुग्दोषाः प्राक्प्रचोदिताः । वाचाक्रोशाभिभवनं दक्षिणेन वहेद्यदा ॥ ७.१९७ ॥ मध्ये मध्यपुटस्पर्शी पराभिभवतां व्रजेत् । इतश्चेतश्च बहुधा संक्रान्त्येका वहेद्यदा ॥ ७.१९८ ॥ पूजनं बहुसंमानं लाभस्तस्य भवेत्तदा । मन्दचारे सुषुम्नायां प्राणहंसो वहेद्यदा ॥ ७.१९९ ॥ भूलाभो धर्म ऐश्वर्यं भवेच्चात्र प्रियागमः । द्वादशैव तु संक्रान्तीर्वहेद्विषुवतैकतः ॥ ७.२०० ॥ तदैकवत्सरेणैव मरणं तु समादिशेत् । ह्रसेत्संक्रान्तिरेकैका मास एको ह्रसेत्तदा ॥ ७.२०१ ॥ संक्रान्त्येका वरारोहे त्रिंशत्प्राणक्षयोदया । दिने दिने वहेद्बाह्ये यावत्त्रिंशद्दिनानि तु ॥ ७.२०२ ॥ मासान्ते तु भवेन्मृत्युः सद्य एव वरानने । मृत्युयोगः समाख्यातो मया ते वरवर्णिनि ॥ ७.२०३ ॥ अब्दं मासं तथा पक्षं तिथिं वेलां यदाभ्यसेत् । यत्कालात्तु समारभ्य तत्कालं तु समादिशेत् ॥ ७.२०४ ॥ इडासुषुम्नामार्गेण प्राणचारं विदुर्बुधाः । दक्षिणायनजे काले एवं ते कथितं शुभम् ॥ ७.२०५ ॥ एवं शरीरजे काले मृत्युं चाशुभमेव च । ज्ञात्वा योगी जयेन्मृत्युमशुभान्यप्यशेषतः ॥ ७.२०६ ॥ ध्यात्वा कालेशस्वच्छन्दं हंसं वा सकलेश्वरम् । नासिकारन्ध्रमार्गस्थः स सृजेत्संहरेज्जगत् ॥ ७.२०७ ॥ तत्रस्थः कलयेत्सर्वं सर्वभूतेष्ववस्थितः । तत्स्थं ध्यात्वा जयेन्मृत्युं नाकलस्थं कलेत्प्रभुः ॥ ७.२०८ ॥ ध्यानयुक्तस्य षण्मासात्सर्वज्ञत्वं प्रवर्तते । कालत्रयं विजानाति कालयुक्तस्तु योगवित् ॥ ७.२०९ ॥ कालहंसं स तु जपन् ध्यायन्वापि महेश्वरि । स भवेत्कालरूपी वै स्वच्छन्दः कालवच्चरेत् ॥ ७.२१० ॥ हतमृत्युर्जरां त्यक्त्वा रोगैः सर्वभयोज्झितः । विज्ञानं श्रवणं दूरान्मननं चावलोकनम् ॥ ७.२११ ॥ सर्वैश्वर्यगुणावाप्तिर्भवेत्कालजयात्सदा । दक्षनासापुटे ध्यात्वा ब्राह्मैश्वर्यमवाप्नुयात् ॥ ७.२१२ ॥ तदायुस्तत्समं वीर्यं भूतकालं च वेत्त्यतः । भविष्यज्ज्ञो भवेद्वामे विष्णुतुल्यबलश्च सः ॥ ७.२१३ ॥ तत्समं चैतदैश्वर्यं तदायुर्योगिराड्भवेत् । भूतं भव्यं भविष्यच्च सर्वं जानाति मध्यतः ॥ ७.२१४ ॥ नित्यं वै ध्यानयोगेन रुद्रस्य समतां व्रजेत् । आयुषा बलवीर्येण रूपैश्वर्येण तत्समः ॥ ७.२१५ ॥ ब्रह्मणः परभावेन ऐश्वरं पदमाप्नुयात् । विष्णोः सदाशिवैश्वर्यं परभावादवाप्नुयात् ॥ ७.२१६ ॥ रुद्रस्य यः परो भावो ध्यात्वा तं तु शिवो भवेत् । एवं मृत्युजयः ख्यातः अमृतं ध्यायतो जयः ॥ ७.२१७ ॥ नाडिभिन्नालरन्ध्रस्थं हृत्पद्मं षोडशच्छदम् । ध्यात्वा सितं सुविकचं कलाषोडशकान्वितम् ॥ ७.२१८ ॥ संपूर्णावयवं चन्द्रं कर्णिकाकारविग्रहम् । तन्मध्ये चिन्त्यमात्मानं शुद्धस्फटिकनिर्मलम् ॥ ७.२१९ ॥ श्रीरामृतार्णवावस्थकल्लोलामृतपूरितम् । उपरिष्टाद्द्वितीयाब्जं शक्तामृतमहोदधौ ॥ ७.२२० ॥ तच्चाधो मुखपद्मं तु परिपूर्णेन्दुकर्णिकम् । तन्मध्ये चिन्तयेद्धंसमधो बिन्दुशिखान्वितम् ॥ ७.२२१ ॥ वर्षन्तममृतं दिव्यं समन्तात्संविचिन्तयेत् । आत्मोर्ध्वरन्ध्रमार्गेण प्रविष्टं तच्च चिन्तयेत् ॥ ७.२२२ ॥ सितं सुबहुलं सान्द्रममृतं मृत्युनाशनम् । तेनाप्लावितमात्मानं पूर्यमाणं विचिन्तयेत् ॥ ७.२२३ ॥ पद्मनालनिबद्धैश्च नाडीरन्ध्रमुखैः सदा । अमृतापूरितं देहं सर्वमेव विचिन्तयेत् ॥ ७.२२४ ॥ एवं वै नित्ययुक्तात्मा अमृतेशसमो भवेत् । व्याधीन्मृत्युं जरां त्यक्त्वा क्रीडते त्वणिमादिभिः ॥ ७.२२५ ॥ एवं तस्यामृतध्यानात्कालमृत्युजयो भवेत् । अथवा परतत्त्वस्थः सर्वकालैर्न बाध्यते ॥ ७.२२६ ॥ चिन्तयेत्परमं तत्त्वं कालचारविवर्जितम् । कलाकलङ्कनिर्मुक्तं निष्कलं परमं पदम् ॥ ७.२२७ ॥ निष्कलं चात्मतत्त्वं तु कलङ्को देह उच्यते । संयुक्तः कारणैः षड्भिः सर्वतत्त्वसमन्वितः ॥ ७.२२८ ॥ वर्णो बिन्दुस्तथा नादो व्यापिनीशक्तिसंयुतः । समनावधिपर्यन्तः कलङ्काधार उच्यते ॥ ७.२२९ ॥ आधेयः परमो ह्यात्मा तत्पराप्युन्मना स्मृता । तस्याश्चान्ते परं तत्त्वं सकलाकलवर्जितम् ॥ ७.२३० ॥ व्यापकं सर्वतोभद्रं सर्वान्तः सर्वतोमुखम् । पञ्चपञ्चकतत्त्वस्थमष्टादशगुणान्वितम् ॥ ७.२३१ ॥ यद्यस्मिंस्तु परं वेत्ति तदा मुच्येत बन्धनात् । कारणानि च मन्त्राश्च निवृत्त्याद्याः कलास्तथा ॥ ७.२३२ ॥ बिन्दुश्चैवार्धचन्द्रश्च निरोधी नाद ऊर्ध्वर्गः । शक्तिश्च व्यापिनी चैव समनात्मा तथोन्मना ॥ ७.२३३ ॥ पञ्चपञ्चकमेतद्धि कथितं ते वरानने । तत्त्वान्येव तु षट्त्रिंशत्गुणांश्चैव निबोध मे ॥ ७.२३४ ॥ अहंकारो धीर्मनश्च इन्द्रियार्थास्तथैव च । ग्रहणं स्पर्श आधारः शक्तिश्चैवाष्टमी स्मृता ॥ ७.२३५ ॥ एते चाष्टौ गुणाः अष्टौ भैरवा भैरवाव्ष्टकम् । प्राणहंसस्तथा शक्तिः गुणा अष्टादश त्विमे ॥ ७.२३६ ॥ एतेषु तत्परं तत्त्वमुच्चारालम्बनादृते । अक्षराक्षरनिर्मुक्तं परं तत्त्वमनक्षरम् ॥ ७.२३७ ॥ अक्षरेषु कुतो मोक्ष आकाशो कुसुमं कुतः । यावदुच्चार्यते वाचा यावल्लेख्येऽपि तिष्ठति ॥ ७.२३८ ॥ तावत्स सकलो ज्ञेयो निष्कलो भेदवर्जितः । सृष्टिसंहारनिर्मुक्तः क्रियाकालविवर्जितः ॥ ७.२३९ ॥ अधश्चारे भवेत्सृष्टिरूर्ध्वे संहार उच्यते । अधश्चारेण जातोऽसौ उर्ध्वे चैव मृतो भवेत् ॥ ७.२४० ॥ सूतकं मृतकं त्यक्त्वा तिष्ठेद्वै तत्त्ववृत्तितः । तत्त्ववृत्तिश्च व्याख्याता सर्वाध्वोपाधिवर्जिता ॥ ७.२४१ ॥ तत्त्वाध्वधर्मनिर्मुख्तः कारणैश्च विवर्जितः । तत्त्ववृत्तौ स्थितो योगी सर्वारम्भविवर्जितः ॥ ७.२४२ ॥ रागद्वेषविनिर्मुक्तो विषादानन्दवर्जितः । नाकाङ्क्षेन्न च निन्देत्तु विषयांश्च कदाचन ॥ ७.२४३ ॥ समः शत्रौ च मित्रे च ब्राह्मणे श्वपचे समः । तुल्यदर्शी भवेन्नित्यं सर्वं शिवमयं स्मरेत् ॥ ७.२४४ ॥ आत्मानं च तथैवैवं सर्वथैव सदा स्मरेत् । सर्वतत्त्वानि भूतानि वर्णा मन्त्राश्च ये स्मृताः ॥ ७.२४५ ॥ नित्यं तस्य वशास्ते वै शिवभावनयानया । नचासौ कुरुते पुण्यं नैव पापं च सुव्रते ॥ ७.२४६ ॥ कृतकृत्यः प्रसन्नात्मा कृत्यं चास्य न विद्यते । इह लोके परस्मिंश्च परिपूर्णस्तु सर्वदा ॥ ७.२४७ ॥ धर्माधर्मविनिर्मुक्तः पुण्यपापविवर्जितः । न चास्य भक्ष्याभक्ष्यं हि न पेयापेयमेव च ॥ ७.२४८ ॥ नापवित्रं हि तस्यास्ति न पवित्रं हि सुव्रते । निरपेक्षो ह्यसौ नित्यं सर्वापेक्षाविवर्जितः ॥ ७.२४९ ॥ नास्य क्षेत्रं नास्य तीर्थं नियमो यम एव च । क्षेत्रं तस्य परा शक्तिर्यतः सर्वं प्रसूयते ॥ ७.२५० ॥ सर्वाध्वानो यतो देवि तत्रस्थाः प्रचरन्ति वै । तीर्थं चैव परं शान्तं नित्यं चानन्दविश्वगम् ॥ ७.२५१ ॥ येन व्याप्तमिदं विश्वमनन्तं विश्वशक्तिभिः । नित्यं विरक्तिः संसाराद्यमोऽयं परिकीर्तितः ॥ ७.२५२ ॥ नियमो भावना नित्यं परतत्त्वैकतानता । नात्मनो भावयेज्जातिं न कुलं न च बान्धवान् ॥ ७.२५३ ॥ आचरेत्सर्ववर्णत्वं न च वर्णेषु वर्तयेत् । परभावनया नित्यं परधर्मेण वर्तयेत् ॥ ७.२५४ ॥ सर्वज्ञः परितृप्तश्च परिपूर्णः स्वभावतः । स्वतन्त्रोऽलुप्तसामर्थ्यस्त्वनादिनिधनाश्रितः ॥ ७.२५५ ॥ अनादिबोधो ह्यतुलः कालवेलाविवर्जितः । चारोच्चारविनिर्मुक्तस्त्वहोरात्रविवर्जितः ॥ ७.२५६ ॥ न दिवा जागरं कुर्यान्न च रात्रौ स्वपेत्क्वचित् । स्वभावेनैव संतिष्ठद्दिनरात्रिविवर्जितः ॥ ७.२५७ ॥ एवं वै वर्तते योगी परेण समतां व्रजेत् । न च तं कलयेत्कालः कल्पकोटिशतैरपि ॥ ७.२५८ ॥ जीवन्नेव विमुक्तोऽसौ यस्यैषा भावना सदा । शिवो हि भावितो नित्यं न कालः कलयेच्छिवम् ॥ ७.२५९ ॥ योगी स्वच्छन्दयोगेन स्वच्छन्दगतिचारिणा । स स्वच्छन्दपदे युक्तः स्वच्छन्दसमतां व्रजेत् ॥ ७.२६० ॥ स्वच्छन्दश्चैव स्वच्छन्दः स्वच्छन्दो विचरेत्सदा । एवं वै मृत्युलिङ्गानि रिष्टान्यन्यानि यानि च ॥ ७.२६१ ॥ योगाज्जानाति योगीन्द्रो नादजान्तर्गतानि च । निर्जित्यैतानि योगेन एवमुक्तव्रमेण तु ॥ ७.२६२ ॥ अयोगी यानि जानाति अयुक्तो वापि सुव्रते । बहिर्लिङ्गानि तान्यत्र अङ्गारिष्टानि मे शृणु ॥ ७.२६३ ॥ शुष्कताल्वोष्ठकण्ठश्चेदकस्माद्धूसरच्छविः । स्कन्धौ च भङ्गमायातः षण्मासान्मृत्युमाप्नुयात् ॥ ७.२६४ ॥ सुनीलं मण्डलं व्योम्नि यः पश्यति दिने दिने । सितं हरितकृष्णं च वत्सरार्धान्म्रियेत सः ॥ ७.२६५ ॥ विरश्मिं पश्यति रविं सोमं वै लक्ष्मवर्जितम् । तारां ज्योत्स्नां च कृष्णां वै पश्येत्षण्मासजीवितः ॥ ७.२६६ ॥ हिरण्यवर्णं पुरुषं पिङ्गलं कृष्णमेव च । स्वप्ने संपश्यते यो वै षण्मासान्सोऽपि जीवति ॥ ७.२६७ ॥ आत्मनो ह्यशिरच्छायां पश्येत्षण्मासजीवितः । तैलाभ्यङ्गं तथा पानं रक्तस्रगनुलेपनम् ॥ ७.२६८ ॥ रक्ताम्बराणि कृष्णानि स्वप्ने पश्यति वै यदा । प्रेतैः पिशाचै रक्षोभिः श्वगोमायुकसूकरैः ॥ ७.२६९ ॥ वृतं यातं गृद्ध्रकाकैर्महिषैरुष्ट्रगर्दभैः । अङ्गभक्षणमुद्वाहं नग्नं चातीव विह्वलम् ॥ ७.२७० ॥ स्वप्ने च पश्यते यो वै वर्षमेकं स जीवति । शंखावर्ते भुजामध्ये गुल्फयोर्मर्मसन्धिषु ॥ ७.२७१ ॥ सोऽवश्यं वधमायाति यस्यैतत्स्पन्दनं न हि । सोमार्कमण्डलं देहे ध्रुवं चैव त्वरुन्धतीम् ॥ ७.२७२ ॥ न पश्यति महायानं सोऽवश्यं म्रियते नरः । तालुरन्ध्रगतो धूमो महायानं तदुच्यते ॥ ७.२७३ ॥ जिह्वा त्वरुन्धतीत्युक्ता नासाग्रं ध्रुव उच्यते । नेत्रान्ते करजाक्रान्ते मण्डलं सोमसूर्ययोः ॥ ७.२७४ ॥ न पश्येद्गगनेऽप्येतत्सोऽवश्यं म्रियते नरः । स्थूलोऽकस्माच्च जायेत अकस्माद्वै भवेत्कृशः ॥ ७.२७५ ॥ अतिक्रुद्धोऽतिभीतश्च वर्षमेकं स जीवति । कृष्णाम्बरधरं कृष्णं लोहदण्डकरोद्यतम् ॥ ७.२७६ ॥ नरं चाभिमुखं स्वप्ने दृष्ट्वा मासत्रयायुषम् । हृदयं शुष्यते यस्य स्नातमात्रस्य तत्क्षणात् ॥ ७.२७७ ॥ गात्रं चैवाप्यनुष्णं च ऋतुमेकं स जीवति । धनुर्निशि दिवा चोल्का व्यभ्रे विद्युत्प्रदर्शनम् ॥ ७.२७८ ॥ दिग्दाहोऽप्लुष्टदेशेऽपि मासमेकं स जीवति । चक्षुषी स्रवतो यस्य शब्दं न शृणुयात्स्फुटम् ॥ ७.२७९ ॥ नाघ्राति गन्धं वाग्जाड्यं मासमेकं गतायुषः । रक्तपद्मोपमं वक्त्रं जिह्वा कृष्णा च यस्य वै ॥ ७.२८० ॥ गात्रे वर्णान्यनेकानि हृदयं यस्य रोदिति । तालुकम्पोऽथ नाभेश्च अर्धमासं स जीवति ॥ ७.२८१ ॥ प्रत्यक्षकाकनासीरो दीपधूमं न जिघ्रति । पूर्वदृष्टं न जानाति चतुर्मासं स जीवति ॥ ७.२८२ ॥ बिन्दुं यस्तु न पश्येत्तु नित्यं वक्त्रानुगं हितम् । नित्यं वहति हिक्कां तु वर्षमेकं स जीवति ॥ ७.२८३ ॥ बहिर्लिङ्गानि चैतानि अङ्गारिष्टानि यानि च । पूजया जपहोमेन ध्यानधारणया प्रिये ॥ ७.२८४ ॥ कृतरक्षाविधानेन जीयन्ते नात्र संशयः । नाडीनां शोधनं चैव वायूनां च जयः कथम् ॥ ७.२८५ ॥ स्थानं रूपं च शब्दं च कर्म ब्रूहि मम प्रभो । परमो योगसद्भावो गुह्याद्गुह्यतरः प्रिये ॥ ७.२८६ ॥ यो न कस्यचिदाख्यातस्तं योगं शृणु तत्त्वतः । सुप्रशस्ते भूप्रदेशे नाग्नितोयसमीपतः ॥ ७.२८७ ॥ वालुकाशर्कराहीने शुष्कवृक्षविवर्जिते । निःशब्दकीटवल्मीके ईतिभिः परिवर्जिते ॥ ७.२८८ ॥ पुण्ये धर्मिष्ठसंवासे तत्र योगं समभ्यसेत् । देवदेवं समभ्यर्च्य भैरवं सविनायकम् ॥ ७.२८९ ॥ पूर्वाचार्यान्नमस्कृत्य युक्तो ध्यानपरायणः । आसनं स्वस्तिकं बद्ध्वा पद्मकं भद्रमेव वा ॥ ७.२९० ॥ सापाश्रयं सार्धचन्द्रं योगपट्टं यथासुखम् । दहनोत्पूयने कृत्वा प्लावयेदमृतेन च ॥ ७.२९१ ॥ सबाह्याभ्यन्तरेणैव सकलीकरणं ततः । अन्तर्यागं यथापूर्वमुच्चार्यं च परं तथा ॥ ७.२९२ ॥ दशधा योगमार्गेण हंसस्वच्छन्दमभ्यसेत् । मन्त्रं बिन्दुमतीतं तु नादान्तज्योतिराकृतिम् ॥ ७.२९३ ॥ संकल्प्य कल्पनालक्ष्यं ध्यायेद्वै तेन सर्वगम् । अपसव्येन पूर्येत सव्येनैव विरेचयेत् ॥ ७.२९४ ॥ नाडीसंशोधनं चैतन्मोक्षमार्गपथस्य च । रेचनात्पूरणाद्रोधात्प्राणायामस्रिधा स्मृतः ॥ ७.२९५ ॥ सामान्या बहिरेते तु पुनश्चाभ्यन्तरे त्रयः । आभ्यन्तरेण रेच्येत पूर्येताभ्यन्तरेण तु ॥ ७.२९६ ॥ निष्कम्पं कुम्भकं कृत्वा कार्याश्चाभ्यन्तरास्त्रयः । नाभ्यां हृदयसंचारान्मनश्चेन्द्रियगोचरात् ॥ ७.२९७ ॥ प्राणायामश्चतुर्थस्तु सुप्रशान्त इति श्रुतः । प्राणरोधे तु संपूर्णे नाभौ नीत्वा समुच्छ्वसन् ॥ ७.२९८ ॥ शनैर्विमोचयेद्वायुं वामनासापुटेन तु । वायवी धारणाङ्गुष्ठे आग्नेयी नाभिमध्यतः ॥ ७.२९९ ॥ माहेयी कण्ठदेशे तु वारुणी घण्टिकाश्रया । आकाशधारणा मूर्ध्नि सर्वसिद्धिकरी स्मृता ॥ ७.३०० ॥ एकद्वित्रिचतुष्पञ्चसंख्योद्धातैः प्रसिद्ध्यति । संनिरुद्धे तु वै प्राणे मूर्ध्नि गत्वा निवर्तते ॥ ७.३०१ ॥ स उद्घात इति प्रोक्तो ज्ञातव्यो योगिभिः सदा । रागद्वेषौ प्रहीयेते प्राणायामैः सुधारितैः ॥ ७.३०२ ॥ धारणाभिर्दहेत्पापं प्रत्याहारेऽक्षसंयमः । हृद्गुदे नाभिकण्ठे च सर्वसन्धौ तथैव च ॥ ७.३०३ ॥ प्राणाद्याः संस्थिता ह्येते रूपं शब्दं च मे शृणु । द्रुततारनिभो रक्त इन्द्रगोपकसंनिभः ॥ ७.३०४ ॥ क्षीराभः स्फटिकाभश्च पञ्चानां रूपलक्षणं । घण्टाकंसाब्दमधुरो गजनादो महाध्वनिः ॥ ७.३०५ ॥ प्राणादिनां तु पञ्चानामयं शब्द उदाहृतः । जल्पितं हसितं गीतं नृत्तं युद्धगतिः कलाः ॥ ७.३०६ ॥ शिल्पं च सर्वकर्माणि प्राणस्यैव विचेष्टितम् । प्रवेशयेदन्नपानं तन्मलं स्रावयेदधः ॥ ७.३०७ ॥ अन्धत्वं श्रोत्ररोगं च अपानस्तु करिष्यति । अशितं लीढपीतं च समानः समतां नयेत् ॥ ७.३०८ ॥ क्षोभो हिक्का तथा छिक्का उदानस्य विचेष्टितम् । स्वेदश्च रोमहर्षश्च शूलं दाहोऽङ्गभञ्जनम् ॥ ७.३०९ ॥ व्यानस्यैतानि कर्माणि स्पर्शं चैव स विन्दति । अङ्गुष्ठजानुहृदये लोचने मूर्ध्नि संस्थिताः ॥ ७.३१० ॥ नागाद्याः बहुरूपाश्च कर्म त्वेषां निबोध मे । आह्लादोद्वेगजनकः शोषणस्त्रासनस्तथा ॥ ७.३११ ॥ नागः कूर्मश्च कृकरो देवदत्तश्च पञ्चमः । अतिनिद्राकरश्चान्यो योजकश्च धनंजयः ॥ ७.३१२ ॥ श्वाससंकोचनच्छेदा घुर्घुरोत्क्रमणं तथा । नागादीनां तु पञ्चानां मृत्युकाले विचेष्टितम् ॥ ७.३१३ ॥ न चैव याति चोत्क्रान्तौ तनुं त्यक्त्वा धनञ्जयः । आकुञ्चयति वै कूर्मः शोषयेच्च कलेवरम् ॥ ७.३१४ ॥ प्राणमेव जयेत्पूर्वं जिते प्राणे जितं मनः । जिते मनसि शान्तस्य परं तत्त्वं प्रकाशते ॥ ७.३१५ ॥ प्राणापानं गुदे ध्यायेत्प्राणसमानं नाभितः । प्राणोदानं तु कण्ठे तु प्राणव्यानं तु सर्वगम् ॥ ७.३१६ ॥ नागाद्याः प्राणसंयुक्ताः स्वस्थानेषु निरोधयेत् । निरुद्धस्य च यः कालस्तं वक्ष्यामि निबोध मे ॥ ७.३१७ ॥ तालात्प्रभृति तं ध्यायेद्यावत्पञ्चशतं गतम् । जितोऽनिलो भवत्येव संक्रान्त्युत्क्रान्तिकर्मणि ॥ ७.३१८ ॥ दिव्या कान्तिः शुभो गन्धः प्रज्ञा चास्य विवर्धते । दिव्या दृष्टिश्च श्रवणं दिव्या वाक्च प्रजायते ॥ ७.३१९ ॥ वायुवद्विचरेल्लोकान् सिद्धान्देवांश्च पश्यति । मनसा चिन्तितावाप्तिः प्रवर्तेत गुणाष्टकम् ॥ ७.३२० ॥ सर्वकामसुसंपूर्णः सर्वद्वन्द्वविवर्जितः । संसारबन्धनिर्मुक्तः शिवतुल्यश्च जायते ॥ ७.३२१ ॥ प्राणापानौ तु संयोज्य ह्रस्वकोटिसमन्वितौ । नाभ्याधारे च योगीन्द्रः स्वेदः कम्पश्च जायते ॥ ७.३२२ ॥ पुनरेव तु हृत्स्थौ हि प्राणापानौ निरोधयेत् । दीर्घकोटिसमायोगात्तत्क्षणाच्च पतेद्भुवि ॥ ७.३२३ ॥ कण्ठस्थं च तथैवेह प्राणमेव निरोधयेत् । प्लुतकोटिसमायोगात्स्वप्नवृत्तिस्ततो भवेत् ॥ ७.३२४ ॥ भ्रूमध्ये बिन्दुयोगेन प्राणरोधं तु कारयेत् । सुषुप्तं जायते तत्र क्षणाच्चैव प्रबुद्ध्यते ॥ ७.३२५ ॥ मूर्धद्वारं समाश्रित्य निष्कलं ध्यानमारभेत् । एवमभ्यसतस्तस्य प्रत्ययस्तु तदा भवेत् ॥ ७.३२६ ॥ पिपीलकण्टकावेधो मूर्ध्वद्वारं विभिन्दतः । भित्त्वा क्रमेण सर्वणि उन्मन्यन्तानि यानि तु ॥ ७.३२७ ॥ पूर्वोक्तलक्ष्णैर्देवि त्यक्त्वा स्वच्छन्दतां व्रजेत् । जायते उन्मनस्त्वं हि देहेनानेन साधके ॥ ७.३२८ ॥ संक्रामेत्परदेहेषु क्षुत्तृष्णाभ्यां न बाध्यते । अतीतानागतं चैव त्रैलोक्ये यत्प्रवर्तते ॥ ७.३२९ ॥ प्रत्यक्षं तद्भवेत्तस्य सर्वज्ञत्वं च जायते । प्रसङ्गेऽध्यात्मकालस्य ज्ञानं विज्ञानमेव च ॥ ७.३३० ॥ सर्वमेतत्समाख्यातमंशकांश्च निबोध मे ॥ ७.३३१ ॥ इति स्वच्छन्दतन्त्रे सप्तमः पटलः अष्टमः पटलः अंशकं षड्विधं देवि कथयाम्यनुपूर्वशः । भावांशकः स्वभावांशः पुष्पपातांश एव च ॥ ८.१ ॥ मन्त्रांशकः स्मृतश्चान्यस्त्वंशकापादनं द्विधा । देवानुस्मरणं भावः सहजं तं विजानत ॥ ८.२ ॥ स्वभावश्च भवेच्चेष्टा कथयाम्यनुपूर्वशः । ब्रह्मांशो वेदभक्तस्तु रुद्रांशं च निबोध मे ॥ ८.३ ॥ रुद्रभक्तः सुशीलश्च शिवशास्त्ररतः सदा । विष्ण्वंशो विष्णुभक्तश्च चन्द्रांशः प्रियदर्शनः ॥ ८.४ ॥ सर्वदेवरतः शान्तो यक्षांशो धनसंग्रही । लुब्धो गर्वितमृष्टाशी वातांशश्चपलः स्मृतः ॥ ८.५ ॥ सर्पविस्रम्भगामी स्यान्नागांशो दीर्घशाय्यथ । दीर्घरोषः पूतिवक्त्रो गुरुक्षीररुचिः सदा ॥ ८.६ ॥ गान्धर्वो गायनो नित्यं शिवभक्तो वरानने । विद्याधरांशकः प्राणी दैत्यांशो द्वेषणः स्मृतः ॥ ८.७ ॥ कामांशो रूपवांश्चैव सुभगो गणिकाप्रियः । रक्षोंशः क्रूरनिस्त्रिंशो देवद्वेषी द्विजेषु च ॥ ८.८ ॥ पिशाचांशश्छलान्वेषी वासरे भीरुकातरः । अग्न्यंशः परुषस्तीव्र उष्णादः पिङ्गलस्तथा ॥ ८.९ ॥ सवित्रंशश्च तेजस्वी पूर्तधर्मरतः सदा । इष्टानि कुरुते नित्यं दयालुः शिवभावितः ॥ ८.१० ॥ स्वसिद्धेः फलदाः सर्वे स्वध्यानजपहोमतः । भैरवाङ्गसमालब्धाः सर्वे देवा वरानने ॥ ८.११ ॥ भैरवास्तु स्मृताः सर्वे सर्वसिद्धिफलप्रदाः । स्वभावांशः समाख्यातः साधकानां हिताय वै ॥ ८.१२ ॥ पुष्पपातवशान्नाम कर्तव्यं सुरसुन्दरि । स मन्त्रः सिद्ध्यते तस्य तमेवाराधयेद्यदि ॥ ८.१३ ॥ अंशकापादनं देवि कथयामि समासतः । वैहायसं ध्वज चैव होमयेद्यस्तु साधकः ॥ ८.१४ ॥ स मन्त्रः सिद्ध्यते तस्य अर्यन्तोऽपि हि सुव्रते । अनंशकोऽपि यो मन्त्रो ज्ञातचिह्नैर्वरानने ॥ ८.१५ ॥ तदा यागं पुरा कृत्वा अग्नौ होमं तु कारयेत् । शिष्यस्य पूर्ववत्कर्म कृत्वा तु विधिपूर्वकम् ॥ ८.१६ ॥ पूर्णाहुतिप्रयोगेण योजयेच्छाश्वते पदे । परतत्त्वमभिध्यायन् साधयेन्मनसेप्सितम् ॥ ८.१७ ॥ मन्त्रांशं गणयित्वा तु गृह्णीयात्सुविचारितम् । हीनमध्यसमुत्कृष्टं कथयामि समासतः ॥ ८.१८ ॥ हीनं शत्रुं विजानीयान्मध्यमं साध्यरूपिणम् । सिद्धं चैव सुसिद्धं च उत्तमं परिकीर्तितम् ॥ ८.१९ ॥ मन्त्राक्षरं तु विश्लेष्य मात्राबिन्दुसमन्वितम् । आत्मनामाक्षरं तद्वदधोभागेऽस्य योजयेत् ॥ ८.२० ॥ आत्मवर्णात्समारभ्य यावन्मन्त्रार्णमागतम् । यस्मिन्स निपतेद्देवि तमायं परिकल्पयेत् ॥ ८.२१ ॥ रेखाङ्गुलिगतं तं तु कथयामि समासतः । पर्वणि प्रथमे सिद्धः साध्यश्चैव द्वितीयके ॥ ८.२२ ॥ तृतीये तु सुसिद्धः स्यादरिर्ज्ञेयश्चतुर्थके । अरिसाध्यौ परित्यज्य दातव्यश्चुम्बकेन तु ॥ ८.२३ ॥ सिद्धरूपः सुसिद्धश्च भुक्तिमुक्तिफलप्रदः । यस्त्वंशकविशुद्धः स्याद्भैरवोऽत्र वरानने ॥ ८.२४ ॥ तं मध्यमस्थं संपूज्य तत्स्थाने मध्यमं न्यसेत् । यतः सर्वगतो देवः सर्वेष्वन्तर्गतः स्मृतः ॥ ८.२५ ॥ तत्सिद्धिमुक्तिदातासौ न वर्णाः परमार्थतः । कथितं सरहस्यं ते गुह्याद्गुह्यतरं परम् ॥ ८.२६ ॥ अतस्तन्त्रावतारार्थं कथयामि समासतः । अदृष्टविग्रहायातं शिवात्परमकारणात् ॥ ८.२७ ॥ ध्वनिरूपं सुसूक्ष्मं तु सुशुद्धं सुप्रभान्वितम् । णोते होwएवेर्थत्wहेन् Kषेमराज रेfएर्स्fओर्wअर्द्तो थिस्पस्सगे इन् हिस्चोम्मेन्तर्योन् ष्वट्१:१--४ , हे ॠउओतेसितस्fओल्लोwस्: यद्वक्ष्यति--- अदृष्टविग्रहाच्छान्ताच्छिवात्परमकारणात् । ध्वनिरूपं विनिष्क्रान्तं शास्त्रं परमदुर्लभम् । तदेवापररूपेण शिवेन परमात्मना ॥ ८.२८ ॥ मन्त्रसिंहासनस्थेन पञ्चमन्त्रमहात्मना । पुरुषार्थं विचार्याशु साधनानि पृथक्पृथक् ॥ ८.२९ ॥ लौकिकादिशिवान्तानि परापरविभूतये । तदनुग्रहयोग्यानां स्वे स्वे विषयगोचरे ॥ ८.३० ॥ अनुष्टुप्छन्दसा बद्धं कोट्यर्बुदसहस्रधा । गुरुशिष्यपदे स्थित्वा स्वयं देवः सदाशिवः ॥ ८.३१ ॥ पूर्वोत्तरपदैर्वाक्यैस्तन्त्रमाधारभेदतः । तज्ज्ञानमीश्वरेऽदात्तदीश्वरेण शिवेच्छया ॥ ८.३२ ॥ विद्यायाः कथितं पूर्वं विद्येशेभ्यस्तथादरात् । मायानियतिपर्यन्तैस्तस्माद्रुद्रैरवापि तत् ॥ ८.३३ ॥ श्रीकण्ठेनेश्वरात्प्राप्तं ज्ञानं परमदुर्लभम् । तेनापि तदधः प्रोक्तं रुद्राणामीश्वरेच्छया ॥ ८.३४ ॥ प्रधानाच्छतरुद्रान्तं दीक्षयित्वा विधानतः । ममापि च पुरा दीक्षा तथा चैवाभिषेचनम् ॥ ८.३५ ॥ श्रीकण्ठेन पुरा दत्तं तन्त्रं सर्वार्थसाधकम् । मयापि तव देवेशि साधिकारं समर्पितम् ॥ ८.३६ ॥ त्वमपि स्कन्दरुद्रेभ्यो ददस्व विधिपूर्वकम् । ब्रह्मविष्विन्द्रदेवानां वसुमातृदिवाकृताम् ॥ ८.३७ ॥ लोके संगृह्य नागानां यक्षाणां परमेश्वरि । कथयस्व ऋषीणां च ऋषिभ्यो मनुजेष्वपि ॥ ८.३८ ॥ एवं तन्त्रवरं दिव्यं सिद्धरत्नकरण्डकम् । त्वया गुप्ततरं कार्यं न देयं यस्य कस्यचित् ॥ ८.३९ ॥ इति स्वच्छन्दतन्त्रेऽंशकाधिकारोऽष्टमः पटलः समाप्तः नवमः पटलः अतः परं प्रवक्ष्यामि रहस्यमिदमुत्तमम् । यन्न कस्यचिदाख्यातं तत्ते वक्ष्यामि सुव्रते ॥ ९.१ ॥ महाभैरवदेवस्य क्रीडमानस्य भामिनि । सृष्टिसंहारकर्तारं हृदयात्तु विनिर्गतः ॥ ९.२ ॥ कल्पान्तवह्निवपुषं प्रलयाम्बुदनिःस्वनम् । तडित्पुञ्जनिभोद्दंष्ट्रं जटाज्वालासमप्रभम् ॥ ९.३ ॥ चन्द्रसूर्याग्निनयनं कोटराक्षं सुभीषणम् । बृहद्वक्षः स्थलाभोगं नागयज्ञोपवीतिनम् ॥ ९.४ ॥ स्फुरन्माणिक्यमुकुटं सर्पकुण्डलभूषितम् । सर्पहारकृताटोपं सर्पकङ्कणनूपुरम् ॥ ९.५ ॥ सिंहचर्मपरीधानं सर्पमेखलमण्डितम् । गजचर्मावृतपटं शशाङ्ककृतशेखरम् ॥ ९.६ ॥ पञ्चवक्त्रं शवारूढं दशबाहुं त्रिलोचनम् । कपालमालाभरणं खड्गखेटकधारिणम् ॥ ९.७ ॥ पाशाङ्कुशधरं देवं शरशार्ङ्गावतानितम् । कपालखट्वाङ्गधरं वरदाभयपाणिकम् ॥ ९.८ ॥ भिन्नाञ्जनचयप्रख्यं स्फुरिताधरभास्वरम् । ब्रह्मेन्द्रविष्णुनमितं त्रिदशैरपि दुर्लभम् ॥ ९.९ ॥ एवं तं भैरवं देवं स्वच्छन्दं परिकीर्तयेत् । स्मरणान्नाशयेद्देवः पापसंघातमुल्बणम् ॥ ९.१० ॥ अस्य मन्त्रः पुराख्यातो द्वात्रिंशाक्षरसंमितः । पञ्चप्रणवपूर्वान्तं तत्र लीनं जपेन्मनुम् ॥ ९.११ ॥ तस्य कल्पं प्रवक्ष्यामि समासान्न तु विस्तरात् । पूर्वोक्तभूप्रदेशे च विशुद्धे शुभलक्षणे ॥ ९.१२ ॥ पुष्पप्रकरसंकीर्णे गन्धधूपाधिवासिते । तत्र मण्डलमालिख्य पूर्वोक्तैर्वर्णकैः शुभैः ॥ ९.१३ ॥ एकहस्तं द्विहस्तं वा चतुर्हस्ताष्टहस्तकम् । सुसूत्रितं समं कृत्वा चतुरस्रं समन्ततः ॥ ९.१४ ॥ पूर्ववत्साधयित्वा तु दिग्भागांस्तु वरानने । चतुर्द्वारसमोपेतमष्टपत्रं सकर्णिकम् । मध्ये पद्मं समालिख्य केसरैरुपलक्षितम् ॥ ९.१५ ॥ द्वात्रिंशदक्षरं बाह्ये चक्रमालिख्य शोभनम् । एवं सुसूत्रितं कृत्वा बाह्ये चैव तु वर्तुलम् ॥ ९.१६ ॥ चतुरस्रं तदासन्नं बाह्ये वीथिं प्रकल्पयेत् । मध्यपद्मप्रमाणेन द्वारं कल्प्येत पूर्ववत् ॥ ९.१७ ॥ भस्मोद्धूलितदेहस्तु मुद्रालङ्कारभूषितः । केशयज्ञोपवीती च दिग्वासाः संयतेन्द्रियः ॥ ९.१८ ॥ शङ्खार्घपात्रहस्तस्तु सकलीकृतविग्रहः । परितोऽस्त्रं प्रविन्यस्य भैरवं पूजयेत्प्रिये ॥ ९.१९ ॥ प्रणवासनसंस्थं तु मूर्तिं हंसाक्षरेण तु । तमेव सकलं देवं स्वच्छन्दं परमेश्वरम् ॥ ९.२० ॥ यत्तत्परमनिर्भासमनामयमरूपकम् । तेन चावाहयेद्देवि हृच्छिरश्च शिखां तथा ॥ ९.२१ ॥ वर्म नेत्रे तथास्त्रं च तेनैव परिकल्पयेत् । स्थापनं संनिधानं च निरोधार्धादिपूजनम् ॥ ९.२२ ॥ सर्वं तेनैव कर्तव्यमुक्तानुक्तं वरानने । मध्यस्थं भैरवं पूज्यमङ्गषट्कसमन्वितम् ॥ ९.२३ ॥ ततः पत्रस्थिता देवीर्द्वात्रिंशार्णैर्निवेशयेत् । पूर्वारकात्समारभ्य यावदन्ते व्यवस्थिताः ॥ ९.२४ ॥ तासां नामानि वक्ष्यामि द्वत्रिंशत्परिसंख्यया । अरुणा घोषा देवी च रेवती भोगदायिका ॥ ९.२५ ॥ स्थापनी घोरसंज्ञा च रक्षा भारभरेति च । घोररूपा रवा घोणा रतिस्ताराथ रूपिणी ॥ ९.२६ ॥ भयहानिस्तु चण्डा वै सर्वदा च तथा वरा । तक्षकी च तथा शार्वी बर्बरा सर्वगा तथा ॥ ९.२७ ॥ रौद्री च भ्रामणी चैव नागिनी च मनोहरा । स्तम्भनी रोषणी चैव द्रावा रुद्रा प्रशासिनी ॥ ९.२८ ॥ भयापहारिणी देवी ज्ञेया द्वात्रिंश तत्क्रमात् । प्रणवादिस्ततो वर्णो देवीनाम नतिस्तथा ॥ ९.२९ ॥ सर्वासां तु विधिर्ह्येष कर्तव्यो विधिवेदिना । हेमाभं प्राक्चतुष्कं तदिन्द्रचापसमप्रभम् ॥ ९.३० ॥ चतुर्मुखं चतुर्बाहु वज्रहस्तं सुगर्वितम् । कपालमालाभरणं प्रहसत्तु विचिन्तयेत् ॥ ९.३१ ॥ आग्नेयं रक्तवर्णाभं शक्तिहस्तं सदा स्मरेत् । दण्डहस्तं स्मरेद्याम्यां कृष्णवर्णं सुभीषणम् ॥ ९.३२ ॥ नीलमिन्दीवराभासं नैरृतं खड्गहस्तकम् । श्यामं वारुणदिग्भागे पाशहस्तं विचिन्तयेत् ॥ ९.३३ ॥ धूम्रं सामीरदिग्भागे ध्वजहस्तं सुचञ्चलम् । उत्तरं धवलं ज्ञेयं गदाखेटकधारि च ॥ ९.३४ ॥ स्फटिकाभं तथैशान्यां त्रिशूलायुधपाणिकम् । एवं ध्यानपरो यस्तु चक्रमेतत्सदाभ्यसेत् ॥ ९.३५ ॥ वत्सरार्धाद्वरारोहे तस्य सिद्धिस्त्रिधा भवेत् । महेन्द्रे मलये सह्ये पारियात्रेऽर्बुदे तथा ॥ ९.३६ ॥ विन्ध्ये श्रीपर्वते चैव तथा कोलगिरौ प्रिये । गङ्गायमुनासंबाधे कुरुक्षेत्रे वरानने ॥ ९.३७ ॥ गङ्गाद्वारे प्रयोगे च ब्रह्मावर्ते समास्थितः । अन्तर्वेद्यां सुपुण्यायां नर्मदायां तथैव च ॥ ९.३८ ॥ सुस्निग्धदेशे भूभागे पद्मषण्डैर्मनोरमे । येषु येषु प्रदेशेषु स्वयंभूर्भगवाञ्छिवः ॥ ९.३९ ॥ तेषु स्थानेषु देवेशि नियमस्थो जितेन्द्रियः । वाङ्निरुद्धः प्रसन्नात्मा लक्षाक्षरजपे रतः ॥ ९.४० ॥ शाकभक्षः फलाहारी नीवाराद्यशने रातः । त्रिकालपूजानिरतोऽथाग्निकार्यपरायणः ॥ ९.४१ ॥ भावितात्मा महासत्त्वो रक्षायाश्च विधानवीत् । तस्य मन्त्रः प्रसिद्ध्येत्तु साधयेत्सचराचरम् ॥ ९.४२ ॥ कालाग्निर्नरकाश्चैव पाताला हाटकेश्वरः । सप्तलोकं सब्रह्माण्डं पञ्चाष्टकमतः परम् ॥ ९.४३ ॥ देवयोन्यष्टकं चैव प्रधानपुरुषान्तकम् । नियतिः कालतत्त्वं च रागो विद्या कला तथा ॥ ९.४४ ॥ माया विद्येश्वरं तत्त्वं सादाख्यं शक्तिगोचरम् । सर्वं सिद्ध्यत्यनायासान्मन्त्रराजप्रब्भावतः ॥ ९.४५ ॥ पूर्वोक्तं कर्म वै क्षिप्रमधमं मध्यमोत्तमम् । साधयेन्नात्र संदेहो भैरवस्य वचो यथा ॥ ९.४६ ॥ अथैकवीरमाश्रित्य अङ्गषट्कसमन्वितम् । जातियोगयुतं कृत्वा अष्टपत्रे कुशेशये ॥ ९.४७ ॥ पूजयेत्पूर्वविधिना जपहोमार्चने रतः । ध्यायन्नेव महादेवि स्वच्छन्दं परमेश्वरम् ॥ ९.४८ ॥ प्राप्नोति चिन्तितान्कामान् देवि नास्त्यत्र संशयः । अथ रक्षाविधानेषु अघोरं योजयेद्यथा ॥ ९.४९ ॥ तथाहं कथयिष्यामि तदेकाग्रमनाः शृणु । द्वात्रिंशदरसंयुक्तं चक्रमालिख्य भामिनि ॥ ९.५० ॥ नाभिकेसरसंयुक्तं सुसमं तु वरानने । गोरोचनां तु संगृह्य सिद्धालक्तकसंयुताम् ॥ ९.५१ ॥ दूर्वाकाण्डेन देवेशि हरितेन समालिखेत् । विद्याराजं कर्णिकास्थं बिन्दुनादसमन्वितम् ॥ ९.५२ ॥ शक्त्यवसानं देवेशि तस्मिन्साध्यं समालिखेत् । कषमध्ये वरारोहे नयनाद्यन्तरोधितम् ॥ ९.५३ ॥ ईकारवेष्टितं कृत्वा अरकस्था निवेशयेत् । पूर्वोक्तदेवता देवि तद्गर्भे साध्यमालिखेत् ॥ ९.५४ ॥ भवगर्भे तु तत्कृत्वा ईकाराख्येन वेष्टयेत् । त्रीन्वारांस्तु वरारोहे ध्यानयोगसमाश्रितः ॥ ९.५५ ॥ ऊर्ध्वे चैव तु संरोध्य क्रोंकारेण वरानने । इन्दुनाच्छुरितं कृत्वा पुष्पधूपैः प्रपूजयेत् ॥ ९.५६ ॥ वेष्टयेच्चैव तद्भूर्जमरन्ध्रं निर्व्रणं समम् । पञ्चरङ्गकसूत्रेण वेष्टयित्वा वरानने ॥ ९.५७ ॥ सिक्थेन मुटयेत्पश्चात्क्षौद्रमध्ये निधापयेत् । यदा मृत्युवशाघ्रातं कालेन कलितं प्रिये ॥ ९.५८ ॥ अरिष्टचिह्नितं ज्ञात्वा रक्षामेतां समालिखेत् । तस्य मृत्युर्न जायेत इत्येवं भैरवोऽब्रवीत् ॥ ९.५९ ॥ कपालीशस्य गर्भे तु नाम यस्य समालिखेत् । भूर्जपत्रे वरारोहे रोचनाया रसेन तु ॥ ९.६० ॥ ओंकारपुटमध्यस्थं रोधितं नयनाक्षरैः । वौषड्जातिप्रयोगेण तस्य मृत्युर्न जायते ॥ ९.६१ ॥ शिख्याह्वेन तु देवेशि साध्यनाम विदर्भयेत् । अनलार्णमधश्चोर्ध्वे साध्यार्णेषु नियोजयेत् ॥ ९.६२ ॥ तस्य वै जायते दाहः फट्काराद्यन्तरोधितम् । ज्वलन्तं चिन्तयेत्साध्यं दिनानां सप्तकं यदि ॥ ९.६३ ॥ तत्क्षणाज्जायते दाहो भैरवस्य वचो यथा । क्रोधराजनिरुद्धं तु श्मशानपटमध्यगम् ॥ ९.६४ ॥ श्मशानादलिना लेख्यं विषरक्तान्वितेन तु । यस्य नाम वरारोहे हुंफट्कारविदर्भितम् ॥ ९.६५ ॥ मारयेतिसमायोगात्क्रूरजातिसमन्वितम् । म्रियते सप्तरात्रेण यो रक्षाभिः सुरक्षितः ॥ ९.६६ ॥ विकरालो महादेवि ऊर्ध्वाधः पाशसंस्थितः । साध्यनाम्नस्तु देवेशि हुंफट्कारविदर्भिणः ॥ ९.६७ ॥ न क्षामयत्ययत्नेन तस्य शत्रोर्भयं भवेत् । मन्मथेन युतं कृत्वा साध्यनाम वरानने ॥ ९.६८ ॥ ध्रुवाद्यं स्वाहयान्तेन रक्तध्यानसमन्वितम् । अमुकोऽत्र वरारोहे तद्दिशोऽभिमुखः स्थितः ॥ ९.६९ ॥ अमुकस्य वशं यातु जपहोमौ समाचरेत् । सप्ताहाद्वशमायाति इति शास्त्रस्य निश्चयः ॥ ९.७० ॥ मेघनादावसाने तु नाम यस्य समालिखेत् । यकाराद्यन्तसंरुद्धं मन्त्रं फड्द्वितयान्वितम् ॥ ९.७१ ॥ प्रेतस्थाने निधाप्यैतद्भैरवं तत्र पूजयेत् । अक्षपुष्पैर्वरारोहे तद्दिशोऽभिमुखः स्थितः ॥ ९.७२ ॥ तमुच्चाटयते क्षिप्रं देवि नास्त्यत्र संशयः । सोमराजेन देवेशि आदिमध्यान्तसंयुतम् ॥ ९.७३ ॥ नाम यस्य समालिख्य वषड्जातिसमन्वितम् । संनिधाप्य त्रिमधुरे स्थापयेत्सुरसुन्दरि ॥ ९.७४ ॥ सप्तरात्रप्रयोगेण त्रिकालाष्टशतेन च । असाध्यं साधयत्याशु धनं च विपुलं लभेत् ॥ ९.७५ ॥ पञ्चाङ्गेन पिशाचस्य क्रोधराजावसानिकाम् । संज्ञां समुच्चरेद्देवि क्रूरजातिसमन्विताम् ॥ ९.७६ ॥ उन्मत्तो जायते साद्यो होमेन च जपेन च । मृत्युन्ञ्जयं प्रवक्ष्यामि तमेकाग्रमनाः शृणु ॥ ९.७७ ॥ भूर्जपत्रं समादाय नीरन्ध्रं निर्व्रणं समम् । तस्मिन्समालिखेत्पद्ममष्टपत्रं सकर्णिकम् ॥ ९.७८ ॥ तस्मिन्वै कर्णिकामध्ये साध्यनाम समालिखेत् । संवेष्टयाष्टौ दिशो देवि स्वच्छन्देन कृशोदरि ॥ ९.७९ ॥ प्रणवेन तु संवेष्ट्य पत्रेष्वेवं समालिखेत् । पत्राष्टकेऽप्यघोरस्य नामाधस्तात्समालिखेत् ॥ ९.८० ॥ वक्तव्यं देव संरक्ष शरणं त्वामुपागतम् । आदौ त्र्यक्षरविन्यासं स्वच्छन्दं तदनन्तरम् ॥ ९.८१ ॥ जन्मनाम तु साध्यस्य अक्षरान्तरितं लिखेत् । पुनस्त्र्यक्षरविन्यासं वषडन्तं नियोजयेत् ॥ ९.८२ ॥ मुटित्वा सिक्थकेनैव क्षीरमध्ये तु प्रक्षिपेत् । जायते परमा शान्तिः पुनरन्यन्निबोध मे ॥ ९.८३ ॥ जुंसः संपुटमध्यस्थं प्रणवोभयसंयुतम् । नाम कृत्वा वरारोहे प्रक्षिपेन्मधुरत्रये ॥ ९.८४ ॥ परां शान्तिमवाप्नोति मृत्युरोगैर्न बाध्यते । भूर्जपत्रं समादाय रोचनाया वरानने ॥ ९.८५ ॥ मातृकान्तरितं नाम दूर्वाकाण्डेन चालिखेत् । तदभ्यन्तरगर्भे तु स्वरैरन्तरीतं कुरु ॥ ९.८६ ॥ पुनर्गर्भे समालिख्य साध्यनाम वरानने । ध्रुवेण वेष्टयेत्पश्चाद्वकारेण ततः प्रिये ॥ ९.८७ ॥ सकारं च क्षकारं च लिखेच्च तदनन्तरम् । पुनर्वेष्टय ठकारेण मायाबीजेन सुव्रते ॥ ९.८८ ॥ अङ्कुशेन निरुद्ध्येत रक्षां मृत्युविनाशिनीम् । स्वच्छन्दसहितां देवि प्रणवेनादियोजिताम् ॥ ९.८९ ॥ वषड्जातिसमोपेतां कर्पूरक्षोदचर्चिताम् । गन्धपुष्पादिना पूज्य प्रक्षिपेन्मधुरत्रये ॥ ९.९० ॥ जायते परमा शान्तिर्नात्र कार्या विचारणा । अथवा गुटिकां कृत्वा कण्ठे बाहौ च धारयेत् ॥ ९.९१ ॥ तस्य व्याधिर्न जायेत इत्येवं भैरवोऽब्रवीत् । त्र्यक्षरं मूलमन्त्रं च वषड्जातिसमन्वितम् ॥ ९.९२ ॥ भोजनोदकपाने तु मन्त्रयित्वाश्नतः सदा । न तस्य जायते मृत्युर्भैरवस्य वचो यथा ॥ ९.९३ ॥ अथा हिना महादेवि दूषितः साधको यदा । मूलमन्त्रसमोपेतमघोरं तत्र योजयेत् ॥ ९.९४ ॥ आत्मनो भैरवं रूपं कृत्वा चैव सुदारुणम् । दंष्ट्राकरालविकटं ज्वालामालोपशोभितम् ॥ ९.९५ ॥ सर्पैर्ललल्लम्बमानैः खड्गहस्तं सुभीषणम् । पूर्वरूपसमोपेतं सूर्यकोटिसमप्रभम् ॥ ९.९६ ॥ तेनाक्रान्तं महादेवि दष्टकं तु विचिन्तयेत् । तज्ज्वालाभिः सुदीप्ताभिर्दग्धं संचिन्तयेद्विषम् ॥ ९.९७ ॥ तत्क्षणाद्देवदेवेशि निर्विषः स तु जायते । ग्रहेष्वेवं विधं ध्यानं यः कुर्यान्मोचयेत्क्षणात् ॥ ९.९८ ॥ अथ ध्याने ह्यकुशलो यदा कश्चिन्नरो भवेत् । तदागदैर्महादेवि निर्विषं कुरुते क्षणात् ॥ ९.९९ ॥ कुमारिद्वितयं गृह्य नागिन्या तु सहैकतः । गोकर्णिकासितं मूलं सोमाह्वामूलसंयुतम् ॥ ९.१०० ॥ आमगोक्षीरसंपिष्टं भक्षयेन्निर्विषो भवेत् । गोनिम्बस्य च मूलेन निर्विषत्वं प्रजायते ॥ ९.१०१ ॥ अश्वमारस्य मूलं तु उदकेन तु पेषयेत् । पाने नस्ये प्रदातव्यं तदा भवति निर्विषः ॥ ९.१०२ ॥ आरग्वधस्य मूलं तु उदकेन च पेषयेत् । पाने नस्ये प्रदातव्यं तदा भवति निर्विषः ॥ ९.१०३ ॥ मधुकस्य तु सारं यन्नस्ये पाने प्रयोजयेत् । निर्विषस्तु प्रजायेत भैरवस्य वचो यथा ॥ ९.१०४ ॥ जम्बुलासिकमूलं तु पाने नस्ये प्रयोजयेत् । निर्विषस्तु भवेद्देवि नात्र कार्या विचारणा ॥ ९.१०५ ॥ षड्बिन्दुपटखर्जूरसूक्ष्मचूर्णं तु कारयेत् । मयूरपित्तसंयुक्तं गुटिकां कारयेत्प्रिये ॥ ९.१०६ ॥ त्रिलोहवेष्टितां कृत्वा करे कण्ठे निधापयेत् । न विषं क्रमते तस्य यश्च दष्टो महोरगैः ॥ ९.१०७ ॥ अगदान्घृतसंयुक्तान् पिबेद्वै विषदूषितः । न विषं क्रमते तस्य इति शास्त्रस्य निश्चयः ॥ ९.१०८ ॥ एवमन्येऽपि ये योगाः स्वच्छन्देन विनिर्मिताः । कालाग्निर्नरकाश्चैव पाताला हाटकेश्वरः ॥ ९.१०९ ॥ [प्रदद्याद्भावितात्मा च सिद्ध्यन्ते नात्र संशयः । स्वच्छन्देनेति सर्वं हि परमेश्वरेण प्रवर्तितम्] ॥ ९.११० ॥ इति स्वच्छन्दतन्त्रे नवमः पटलः समाप्तः दशमः पटलः अध्वायं तु महादेव सूचितो न तु वर्णितः । कथयस्व प्रसादेन साधकानां हिताय तम् ॥ १०.१ ॥ अध्वानं संप्रवक्ष्यामि साधकानां हिताय वै । अथ कालाग्निरुद्राधः कटाहः संव्यवस्थितः ॥ १०.२ ॥ कोटियोजनबाहुल्यः तस्योर्ध्वे भुवनानि तु । नवनवतिकोट्यश्चाप्यण्डानां तु सहस्रकम् ॥ १०.३ ॥ कोटीनां सप्ततिर्लक्षाण्ययुतानां सहस्रकम् । अर्बुदान्यथ वृन्दानि खर्वाणि च तथैव च ॥ १०.४ ॥ पद्मानि चाप्यसंख्यानीत्येवमादीन्यनेकशः । तेषां वै नायको ह्यत्र त्वनन्तः परमेश्वरः ॥ १०.५ ॥ तेन शुद्धेन शुद्धानि त्वण्डान्यत्रोहकैः सह । शक्त्याधाराश्रयैरेव द्वात्रिंशत्परिसंख्यया ॥ १०.६ ॥ कोटिकोटिपरीवारास्त्वनौपम्यगुणान्विताः । दिव्याङ्गानौघसंकीर्णा भ्रूभङ्गललितेक्षणैः ॥ १०.७ ॥ सूर्यायुतप्रतीकाशास्तोरणाट्टालमण्डिताः । न तत्र दिःखितः कश्चिन्मुक्त्वा दिःखमनङ्गजम् ॥ १०.८ ॥ रमन्ते तत्र वै वीरा नारीभिः सह लीलया । भुवनेषु विचित्रेषु योन्याकारेषु संस्थिताः ॥ १०.९ ॥ भुवनान्येवमुक्तानि भुवनान्तरवासिनाम् । सर्वाणि शुद्धिमायान्ति तान्यनन्ते विशोधिते ॥ १०.१० ॥ अथोपरिष्टात्कालाग्निः श्रीकण्ठेन निवेशितः । अधिकारं प्रकुरुते तदाज्ञानुविधायकः ॥ १०.११ ॥ अनेकरुद्रकोटीभिरुपेतस्तिष्ठति प्रिये । अधुना संप्रवक्ष्यामि प्रमाणं शिवनिर्मितम् ॥ १०.१२ ॥ योजनानां वरारोहे यथा भवति तच्छृणु । अव्यक्ताद्दशभिर्भागैर्महान्स्थूलो विभाव्यते ॥ १०.१३ ॥ द्विपञ्चभागो महतो भूतादिः स्थूल उच्यते । भूतादेः परिमाणं च भावग्राह्यं न चाक्षुषम् ॥ १०.१४ ॥ भूतादेर्यद्दशगुणमणीयो दृश्यते रजः । जालान्तरगते भानौ परमाणुः स उच्यते ॥ १०.१५ ॥ अष्टानां परमाणूनां समवायस्तु यो भवेत् । त्रसरेणुः स विख्यातः तत्पद्मरज उच्यते ॥ १०.१६ ॥ त्रसरेणवश्च येत्वष्टौ वालाग्रं तु विधीयते । वालाग्राणि तथात्वष्टौ लिक्षेति परिकीर्तिता ॥ १०.१७ ॥ लिक्षाश्चाष्टौ विदुर्यूकां यूकाश्चाष्टौ यवो भवेत् । अष्टौ यवा वरारोहे पर्वाङ्गुष्ठमथाङ्गुलम् ॥ १०.१८ ॥ द्वादशाङ्गुलमानेन वितस्तिस्ताल उच्यते । तालद्वयं भवेद्धस्तश्चतुर्विंशतिकाङ्गुलः ॥ १०.१९ ॥ चतुर्हस्तो धनुर्दण्डो नालिका यूप एव च । धनुः सहस्रे द्वे पूर्णे क्रोशः समभिधीयते ॥ १०.२० ॥ क्रोशद्वयेन गव्यूतिर्गव्यूती द्वे तु योजनम् । अनेन परिमाणेन योजनानां यशस्विनि ॥ १०.२१ ॥ सिंहासनं महादीप्तं सहस्रद्वयविस्तृतम् । सहस्रमुच्छ्रितं तस्य महापीठेषु सुव्रते ॥ १०.२२ ॥ तिष्ठते तत्र देवेशः कालो द्वादशलोचनः । सितरक्तपीतकृष्णश्चतुर्वक्त्रो महाबलः ॥ १०.२३ ॥ रक्ताङ्गोऽथ करालश्च पिङ्गभ्रूश्मश्रुलोचनः । वक्त्रज्वाला जटाज्वाला लोमज्वालाः सुजाज्वलाः ॥ १०.२४ ॥ ज्वलन्त्यस्यायुधज्वालाः सुतीव्राः करमध्यगाः । ज्वलत्पर्वतवद्दीप्तो ज्वलज्ज्वालाभिराजितः ॥ १०.२५ ॥ दशबाहुर्महात्मा वै खड्गखेटकधारकः । शरशार्ङ्गविहस्तश्च पाशाङ्कुशधरस्तथा ॥ १०.२६ ॥ कपालखट्वाङ्गधरो वरदाभयपाणिभृत् । दशयोजनलक्षाणि शरीरं भाति भास्वरम् ॥ १०.२७ ॥ कोटियोजनमानेन भुवनं चास्य जाज्वलम् । संभृतं रुद्रकन्याभी रुद्रैर्ज्वलितशूलिभिः ॥ १०.२८ ॥ नानारूपविमानैश्च प्रज्वलद्भिः समावृतम् । ज्वालास्तस्य विनिष्क्रान्ताः कोटयो दशचोर्ध्वतः ॥ १०.२९ ॥ तस्योपरिष्टाद्देवेशि पञ्चकोट्यो वरानने । न कश्चिन्नवसत्यत्र धूमोष्मपरिवारितः ॥ १०.३० ॥ अतः परं वरारोहे नरकाः परिकीर्तिताः । पञ्चाशत्कोटयो देवि कथिताह्यनुपूर्वशः ॥ १०.३१ ॥ प्रधानं संप्रवक्ष्यामि शतं तत्र वरानने । चत्वारिंशत्समोपेतं कथितं नामतः शृणु ॥ १०.३२ ॥ अवीची रौरवश्चैव महारौरव एव च । तामिस्रश्चान्धतामिस्रः संजीवनसुजीवनौ ॥ १०.३३ ॥ पद्मश्चैव महापद्मः कालसूत्रस्तथैव च । सूचीमुखः महाकायः क्षुरधारोऽसिपर्वतः ॥ १०.३४ ॥ असिस्तालो द्रुमश्चैव द्रुममस्तक एव च । द्रुमारामश्च विख्यातः कुम्भीपाकस्तथैव च ॥ १०.३५ ॥ अम्बरेषोऽङ्गारराशिः तीक्ष्णतुण्डस्तथैव च । वज्रतुण्डश्च शकुनिः मीनोदरखरोदरौ ॥ १०.३६ ॥ सन्दंशः वज्रकायश्च मेदकश्च वरानने । उष्ट्रग्रीवो महाकायो वेतालो वडवामुखः ॥ १०.३७ ॥ असृक्पूयह्रदश्चैव भ्रमरो मषकस्तथा । संग्रहश्च कपालश्च तप्तकवच एव च ॥ १०.३८ ॥ गजपादो महावक्त्रः कूर्माख्योनकुलस्तथा । पीडनश्चैवकुम्भीरः क्रकचः शूलमेव च ॥ १०.३९ ॥ अनङ्गश्चाङ्गारोद्गारः प्रदीप्तस्त्रिमुखस्तथा । पञ्चवक्त्रः शतास्यश्च जलौको बिलधूमकः ॥ १०.४० ॥ सुतप्तो जतुपङ्कश्च घोररूपोऽतिदारुणः । अस्थिभङ्गः पूतिमांसः द्रव्यश्चैव त्वमेध्यकः ॥ १०.४१ ॥ उलूकः परशुर्दण्डः काकाख्यश्च तथैव च । सोच्छ्वासश्च निरुच्छ्वासः वृकास्यश्च तथैव च ॥ १०.४२ ॥ अश्वास्यो गोपलादश्च अलोको दहनस्तथा । श्ववक्त्रोऽथ दवाग्निश्च क्षारकूपस्तथा तमः ॥ १०.४३ ॥ अहीनां निचयश्चैव तप्तपाषाण एव च । विरूपो रूपवांश्चैव चित्री चित्रधरस्तथा ॥ १०.४४ ॥ कृष्णपिङ्गलरक्तास्यः महिषो राक्षसस्तथा । कुब्जः उत्तप्ततैलाख्यः अशनी वृष्टिमुद्गरौ ॥ १०.४५ ॥ मुसलः अनातपश्चैव यमलाद्रिस्तथैव च । क्रिमिकूटः बहुशाखः शल्मलिश्च फडिस्तथा ॥ १०.४६ ॥ निगडो लोहरज्जुश्च लोहपञ्जर एव च । तनुभेदश्चोरगश्च वृश्चिकः काल एव च ॥ १०.४७ ॥ वज्रकणः कटाहश्च पट्टः संकुल एव च । घोरश्चाजगरश्चैव महावैतरणी तथा ॥ १०.४८ ॥ गृद्ध्रश्च कुररश्चैव कुक्कुटश्च प्रमर्दकः । कर्दमः दुर्दुरश्चैव लम्बोष्ठो वज्रनासिकः ॥ १०.४९ ॥ चिपिटः खञ्जरीटश्च शवलो नील एव च । काकः कङ्कुममुखश्चैव शिवारावस्ततः परः ॥ १०.५० ॥ गजनादो महानादः सिंहनादस्तथैव च । महाग्राहस्तथा नक्रो मूषिकाकीटसागरः ॥ १०.५१ ॥ अवाक्शिराः त्रिरावर्तः चक्रपीडनकस्तथा । त्रपुलेपस्त्रपुकूपः इक्षुयन्त्रः गिरेर्लता ॥ १०.५२ ॥ कटङ्कटश्चविख्यातः तप्तवालुक एव च । एतेऽतिघोरा नरकास्त्रिकोणाः परिकीर्तिताः ॥ १०.५३ ॥ असत्कर्मरतानां च प्राणिनां पातनाय तु । निस्त्रिंशकर्मकर्तॄणां शठानां पापिनां तथा ॥ १०.५४ ॥ निर्दयाधमजातीनां परहिंसारतात्मनाम् । परदाररतानां च शिवशास्त्रस्य दूषिणाम् ॥ १०.५५ ॥ देवद्रव्यापहर्तॄणां ब्रह्मघ्नपितृघातिनाम् । गोघ्नानां च कृतघ्नानां मित्रविस्रम्भघातिनाम् ॥ १०.५६ ॥ सुवर्णभूमिहर्तॄणां शौचाचारनिवर्तिनाम् । दयादाक्षिण्यहीनानां पैशुन्यानृतचेतसाम् ॥ १०.५७ ॥ नरकास्तु समाख्यातास्त्वकर्मपथवर्तिनाम् । शुभकर्मरता लोका नरके न पतन्ति हि ॥ १०.५८ ॥ तत्समासेन वक्ष्यामि यथावदनुपूर्वशः । सत्यं क्षान्तिरहिंसा च शौचं स्नानमकल्कता ॥ १०.५९ ॥ दयालौल्यं च यस्यासौ नरकान्नाधिगच्छति । शान्तो दान्तः सुहृष्टात्मा त्वनहंकारवान्समः ॥ १०.६० ॥ अद्रोही चानसूयश्च परैश्वर्ये च निःस्पृहः । अमात्सर्यममानित्वं शिवभक्तिरचापलम् ॥ १०.६१ ॥ जपध्यानरतिः स्थैर्यं कार्पण्यस्य च वर्जनम् । व्रतानि नियमाश्चैव स्वाध्यायश्च त्रिदंध्यता ॥ १०.६२ ॥ सर्वत्र श्रद्दधानत्वमार्जवं ह्रीर्मनस्विता । तेजः प्रशान्तिः संतोषोऽप्रियवाक्यविवर्जनम् ॥ १०.६३ ॥ समीक्ष्यकारिता नित्यं मनोहंकारनिग्रहः । अदम्भित्वममायित्वमकल्को ज्ञानशीलता ॥ १०.६४ ॥ पितृदेवार्चने भक्तिर्गोब्राह्मण शरण्यता । अग्नौ होमो गुरुर्दानं ज्ञानिनां पर्युपासनम् ॥ १०.६५ ॥ एकान्ते च रतिर्ध्यानमात्मन्येव च तुष्टता । अव्यापारः परार्थेषु औदासीन्यमनागसः ॥ १०.६६ ॥ अक्रोधित्वमनालस्यामेते धर्माः प्रकीर्तिताः । यस्त्वेतान्भजते भावान् सोऽमृतत्वाय कल्पते ॥ १०.६७ ॥ नश्यन्ति पौरुषाः पाशा येऽप्यनन्ताः प्रकीर्तिताः । शिवाचाररतानां तु धार्मिकाणां हि देहिनाम् ॥ १०.६८ ॥ तस्मादेवं तु विज्ञाय मनो धर्मे नियोजयेत् । यस्य चित्तमसंभ्रान्तं निर्विकल्पमकल्मषम् ॥ १०.६९ ॥ स याति परमांल्लोकान्नरकांश्च न पश्यति । यस्य बुद्धिरसंमूढा सर्वभूतेष्वपातकी ॥ १०.७० ॥ अकल्कवान्सत्त्ववान्यो नरकान्स न पश्यति । जितानि येनेन्द्रियाणि मनो यस्य वशे स्थितम् ॥ १०.७१ ॥ तज्जयेन जितं सर्वं त्रैलोक्यं सचराचरम् । स्वकार्ये परकार्ये वा यस्य बुद्धिः स्थिरा भवेत् ॥ १०.७२ ॥ एतदेव हि पाण्डित्यं शेषाः पुस्तकवाचकाः । इत्येष तान्त्रिको न्यायः कथितस्तु समासतः ॥ १०.७३ ॥ अतान्त्रिकाणामन्येषां परिसंख्या न विद्यते । शिवशास्त्ररता ये तु गुरुभक्तिपरायणाः ॥ १०.७४ ॥ परतत्त्वविदो ये तु न तेषां दुरितं भवेत् । एतेषां नरकाणां तु प्रधानानि निबोध मे ॥ १०.७५ ॥ पञ्चत्रिंशत्तु नरकाः चतुर्भेदाः प्रकीर्तिताः । चत्वारिंशच्छतंह्येतत्समासात्परिकीर्तितम् ॥ १०.७६ ॥ तैर्विशुद्धैर्विशुद्ध्यन्ति पञ्चाशत्कोटयस्तु ताः । पञ्चत्रिंशद्यदा वैते द्वात्रिंशद्वा विशोधिताः ॥ १०.७७ ॥ चत्वारिंशच्छतं शुद्धं तदेतत्स्याद्वरानने । त्रिभिः शुद्धैस्तु द्वात्रिंशच्छुद्धा एव भवन्ति हि ॥ १०.७८ ॥ तेषां नामानि वक्ष्यामि त्रयाणां वरवर्णिनि । अवीचिश्चैव विख्यातः कुम्भीपाकश्च दारुणः ॥ १०.७९ ॥ महारौरवराजश्च स्थानं तेषां निबोध मे । अधोमध्योर्ध्वभागेषु संस्थितास्ते यथाक्रमम् ॥ १०.८० ॥ व्याप्तिं तेषां प्रवक्ष्यामि यथावदनुपूर्वशः । नरकैकादशगतमवीचिं शोधयेत्प्रिये ॥ १०.८१ ॥ आत्मना द्वादशं देवि कुम्भीपाकं विशोधयेत् । महारौरवसंज्ञं चाप्येवमेव न संशयः ॥ १०.८२ ॥ पञ्चत्रिंशत्प्रवक्ष्यामि समासेन वरानने । अवीचिः क्रिमिनिचयो नदी वैतरणी तथा ॥ १०.८३ ॥ लोहश्च शल्मलिश्चैवाप्यसिपर्वत एव च । सोच्छ्वासश्च निरुच्छ्वासः पूतिमांसः परस्तथा ॥ १०.८४ ॥ तप्तत्रपुः क्षारकूपो जतुलेपस्तथैव च । अन्तर्भूता अवीचौ तु कुम्भीपाकस्य श्रूयताम् ॥ १०.८५ ॥ अस्थिभङ्गः क्रकचछेदः कूपश्चापि कटङ्कटः । वसामिश्रोह्ययस्तुण्डस्त्रपुलेपः प्रकीर्तितः ॥ १०.८६ ॥ कुम्भीपाकश्च विज्ञेयस्तीक्ष्णासिश्च तथैव च । तप्रलोहश्च विज्ञेयः क्षुरधारपथस्तथा ॥ १०.८७ ॥ अशनिश्च सुतप्तश्च द्वादशैते प्रकीर्तिताः । एकादशान्तर्विज्ञेयाः कुम्भीपाकस्य दारुणाः ॥ १०.८८ ॥ महारौरवराजे च अत ऊर्ध्वं निबोध मे । कालसूत्रो महापद्मः कुम्भः संजीवनेक्षुकौ ॥ १०.८९ ॥ पाशोऽम्बरेषकश्चैव अयःपट्टस्तथैव च । दण्डयन्त्रस्त्वमेध्यश्च घोररूपस्तथापरः ॥ १०.९० ॥ महारौरव एतेषामुपरिष्टाद्व्यवस्थितः । अवीचौ कृमिनरकान् कुम्भीपाके सुदारुणान् ॥ १०.९१ ॥ महारौरवकेऽमेध्यानन्तर्भूतान्विचिन्तयेत् । द्वात्रिंशन्नरकाणां च मानं चैव निबोध मे ॥ १०.९२ ॥ नवनवतिर्लक्षाणि एकैकस्योच्छ्रयः स्मृतः । लक्षमात्रान्तरा ज्ञेया द्वात्रिंशच्चाप्यनुक्रमात् ॥ १०.९३ ॥ एतेषामुपरिष्टात्तु प्रभुत्वेन वरानने । योगैश्वर्यगुणोपेतः कूष्माण्डाधिपतिः स्थितः ॥ १०.९४ ॥ नवनवतिर्लक्षाणि पुरं तस्य प्रकीर्तितम् । तस्योपरिष्टात्पातालान् कथयामि समासतः ॥ १०.९५ ॥ आभासं वरतालं च शर्करं च गभस्तिमत् । महातलं च सुतलं रसातलमतः परम् ॥ १०.९६ ॥ सौवर्णमष्टमं ज्ञेयं सर्वकामसमन्वितम् । आभासाद्यावत्सौवर्णं प्रमाणं कथयामि ते ॥ १०.९७ ॥ सहस्रनवकोत्सेधमेकैकं तु पुरोत्तमम् । एकैकस्यान्तरं ज्ञेयं सहस्रपरिसंख्यया ॥ १०.९८ ॥ छत्राकाराणि सर्वाणि तेषां वै भुवनानि तु । सर्वकामैः समेतानि गुणैः सर्वैर्युतानि तु ॥ १०.९९ ॥ हेमप्राकारशिखरैश्छत्रध्वजसमाकुलैः । किङ्किणीजालमुखरैस्तोरणाट्टालमण्डितैः ॥ १०.१०० ॥ निर्गमैः सगवाक्षैश्च दिव्यवस्त्रविभूषितैः । तन्त्रीमुरजवाद्यैश्च गेयतूर्यरवाकुलैः ॥ १०.१०१ ॥ नानाभुवनपङ्क्त्योघैः सर्वरत्नसमुज्ज्वलैः । प्रासादैस्तुङ्गशिखरैश्चन्द्रातपसमप्रभैः ॥ १०.१०२ ॥ रथ्यामार्गवरारामैः सदापुष्पफलान्वितैः । कोकिलारावमधुरैः शिखिषट्पदसेवितैः ॥ १०.१०३ ॥ हंसकारण्डवाकीर्णैश्चक्रवाकोपशोभितैः । सारसारावसंघुष्टपद्मिनीषण्डमण्डितैः ॥ १०.१०४ ॥ तडागैः स्वच्छतोयाढ्यैर्दीर्घिकाभिर्युतानि तु । पुरुषैश्च महाकायैर्महाबलपराक्रमैः ॥ १०.१०५ ॥ सर्वैश्वर्यस्वरूपाढ्यैः सर्वलक्षणसंयुतैः । दिव्यवस्त्रैः सुताम्बूलैर्दिव्यगन्धानुलेपनैः ॥ १०.१०६ ॥ दिव्याभरणसंयुक्तैर्मुकुटै रत्नमण्डितैः । शिवाराधनसक्ता ये तत्प्रसादेन साधकाः ॥ १०.१०७ ॥ ते विशन्ति महादेवि पातालं सिद्धसेवितम् । रसं रसायनं दिव्यं सिद्धद्रव्यं लभन्ति ते ॥ १०.१०८ ॥ क्रीडन्ति चान्ये सततं दिव्यानां योषितां गणैः । कामिनः कामरूपैस्तु मत्तमातङ्गगामिभिः ॥ १०.१०९ ॥ सर्वाभरणसंयुक्तैः कामशास्त्रसुपेशलैः । दिव्यवस्त्रपरीधानैः स्तनभारसमानतैः ॥ १०.११० ॥ मध्यक्षामैः प्रसन्नास्यैस्तरलायतलोचनैः । सकिङ्किणीनितम्बैश्च हारकेयूरशोभितैः ॥ १०.१११ ॥ सुगन्धिगन्धलिप्ताङ्गैः काञ्चीमेखलमण्डितैः । एवं ते कथिता देवि पातालान्तरवासिनः ॥ १०.११२ ॥ त्रयोऽसुरास्तथा नागा राक्षसाश्च विभागतः । एकैकत्र च पाताले कथितास्ते वरानने ॥ १०.११३ ॥ पातालसप्तके ज्ञेयास्तथान्ये भुवनाधिपाः । बलोह्यतिबलश्चैव बलवान्बलविक्रमः ॥ १०.११४ ॥ सुबलो बलभद्रश्च बलाध्यक्षश्च कीर्तिताः । एतैः शुद्धैरिमे शुद्धाः सप्तपातालवासिनः ॥ १०.११५ ॥ यदूर्ध्वे चैव सौवर्णं पातालं परिकीर्तितम् । तत्र वसत्यसौ देवो हाटकः परमेश्वरः ॥ १०.११६ ॥ पुरकोटिसहस्रैस्तु समन्तात्परिवारितः । सिद्धैरुद्रगणैर्दिव्यैर्भगिनीमातृभिर्वृतः ॥ १०.११७ ॥ योगिनीयोगकन्याभी रुद्रैश्चैव सकन्यकैः । सिद्धद्रव्यसमैर्मन्त्रैश्चिन्तामणिरसायनैः ॥ १०.११८ ॥ सिद्धविद्यासमृद्धं वै हाटकेशस्य मन्दिरम् । हठत्प्रवेशयेल्लोकां स्तद्भावगतमानसान् ॥ १०.११९ ॥ तेनासौ हाटकः प्रोक्तो देवदेवो महेश्वरः । तस्योर्ध्वे तु सहस्राणि योजनानां तु विंशतिः ॥ १०.१२० ॥ भूकटाहः समुद्दिष्टः समन्तात्तु वरानने । अतो भगवती पृथ्वी नानाजनपदाकुला ॥ १०.१२१ ॥ तस्या मध्ये महामेरुः सौवर्णश्च वरानने । तस्याचलस्य विस्तारमूर्ध्वाधः कथयामि ते ॥ १०.१२२ ॥ योजनानां सहस्राणि चतुरशीतिरुच्छ्रितः । षोडशैव सहस्राणि अधोभागे प्ररोपितः ॥ १०.१२३ ॥ तान्येव मूलविस्तारः द्विगुणो मूर्धविस्तरः । तस्योर्ध्वे तु सभा दिव्या नाम्ना चैव मनोवती ॥ १०.१२४ ॥ चतुर्दशसहस्राणि योजनानां प्रमाणतः । सर्वरत्नसुशोभाढ्या स्त्रीसहस्रसमन्विता ॥ १०.१२५ ॥ सर्वभोगगणोपेता ब्रह्मणस्तु महात्मनः । सिद्धविद्याधराकीर्णा ऋषिभिः परिवारिता ॥ १०.१२६ ॥ तस्या ईशानदिग्भागे ज्योतिष्कं शिखरं स्मृतम् । सूर्यकोटिप्रतीकाशं गणप्रथमसेवितम् ॥ १०.१२७ ॥ सर्वर्तुकुसुमोपेतं देवगन्धर्वसेवितम् । स्त्रीसहस्रसमाकीर्णं सर्वैश्वर्यसमन्वितम् ॥ १०.१२८ ॥ तत्रास्ते भगवान्देवस्त्र्यम्बकः परमेश्वरः । लोकपालैर्वृतोऽसौ हि ब्रह्मविष्ण्विन्द्रनायकः ॥ १०.१२९ ॥ ममांशं तं विजानीयाः सुरसिद्धनमस्कृतम् । अधिकारं प्रकुरुते परेच्छासंप्रचोदितः ॥ १०.१३० ॥ सभाया ब्रह्मणोऽधस्तात्सहस्राणि चतुर्दश । योजनानां परित्यज्य चक्रवाटः समन्ततः ॥ १०.१३१ ॥ स्वर्गाष्टकं समुद्दिष्टं तत्र तिष्टन्ति लोकपाः । पूर्वेणेन्द्रस्य विख्याता पुरी नाम्नामरावती ॥ १०.१३२ ॥ तेजोवती तथाग्नेय्यां चित्रभानोः प्रकीर्तिता । दक्षिणे यमराजस्य नाम्ना संयमनी पुरी ॥ १०.१३३ ॥ कृष्णाङ्गारा तु नैऋत्यां राक्षसेशस्य कीर्तिता । पश्चिमेन जलेशस्य नाम्ना शुद्धवती स्मृता ॥ १०.१३४ ॥ वायव्यां तु पुरी वायोर्नाम्ना गन्धवहा प्रिये । उत्तरेणापि सोमस्य पुरी नाम्ना महोदया ॥ १०.१३५ ॥ ऐशान्यामीशराजस्य पुरी नाम्ना यशोवती । एतासामुत्तरे देवि शृणु षड्विंशतिं पुरीः ॥ १०.१३६ ॥ दक्षिणेनामरावत्याः कामवत्यप्सरः पुरी । सौवर्णी सिद्धसङ्घानां तस्या वै दक्षिणेन तु ॥ १०.१३७ ॥ तस्या वै दक्षिणेनान्या पद्मरागोपशोभिता । आदित्यानां पुरीख्याता नाम्नाचांशुमती शुभा ॥ १०.१३८ ॥ साध्यानां राजती दिव्या ख्याता वै कुसुमावती । वह्नेः पश्चिमदिग्भागे विश्वेषां रेवती पुरी ॥ १०.१३९ ॥ तस्यास्तु पश्चिमे देवि दिव्या वै विश्वकर्मणः । पश्चिमे धर्मराजस्य मातृनन्दा पुरी स्मृता ॥ १०.१४० ॥ क्रीडन्ति मातरस्तत्र मधुपानविघूर्णिताः । रुद्राणां पश्चिमे तस्या रोहिता नाम काञ्चनी ॥ १०.१४१ ॥ तत्र शूलधरा रुद्रा यमस्य परिचारकाः । तस्याः पश्चिमतो ज्ञेया नाम्ना गुणवती पुरी ॥ १०.१४२ ॥ एकादशानां रुद्राणां वज्रप्राकारतोरणा । निरृतेः पूर्वभागे तु पिङ्गला नाम वै पुरी ॥ १०.१४३ ॥ स्वकर्मसंज्ञा देवेशि पिशाचास्तत्र संस्थिताः । नैरृत्युत्तरसामीप्ये पुरी कृष्णावती स्मृता ॥ १०.१४४ ॥ निस्त्रिंशा नाम तत्रैव वसन्ति राक्षसाः सदा । तस्या अप्युत्तरे भागे पुरी हैमी सुखावती ॥ १०.१४५ ॥ मित्रो वसति तत्रैव बहुभृत्यजनावृतः । तस्या अप्युत्तरे हैमी गान्धर्वी नाम विशृता ॥ १०.१४६ ॥ वसन्ति तत्र गन्धर्वा दिव्यकन्यासमावृताः । दशकोटिसहस्राणि तेषां संख्या प्रकीर्तिता ॥ १०.१४७ ॥ भूतानां सिद्धसेना तु वरुणस्य तु दक्षिणे । हेमसंज्ञा वसूनां तु वरुणस्यापि चोत्तरे ॥ १०.१४८ ॥ तस्यास्तूत्तरतो देवि नाम्ना सिद्धवती पुरी । सर्वविद्याधराणां तु सा पुरी परिकीर्तिता ॥ १०.१४९ ॥ वायोर्दक्षिणतो देवि सिद्धा नाम्ना पुरी स्मृता । वसन्ति किन्नरास्तत्र पुरैर्हेमार्कसप्रभैः ॥ १०.१५० ॥ वायोः पूर्वेण गान्धर्वी हैमी चित्ररथस्य तु । गन्धर्वराजमुख्यस्य दिव्यगन्धर्वनादिता ॥ १०.१५१ ॥ आस्ते भगवती साक्षात्सप्रस्वरविभूषिता । ग्रामत्रयपरीधाना जातिमेखलमण्डिता ॥ १०.१५२ ॥ मूर्च्छनातानचित्राङ्गी नानातालकलोदया । लक्षणव्यञ्जनोपेता मध्यमेनावगुण्ठिता ॥ १०.१५३ ॥ गन्धर्वैर्गीयमाना सा तत्र देवी सरस्वती । नारदाद्यैश्च ऋषिभिर्नागकिन्नरसेविता ॥ १०.१५४ ॥ तस्याःपूर्वेण चित्रा वै तुम्बुरुर्नारदस्य च । सोमस्य पश्चात्प्रमदा गुह्यकानां पुरी स्मृता ॥ १०.१५५ ॥ पूर्वेणैव तु सोमस्य नाम्ना चित्रवती पुरी । सर्वधातुमयी चित्रा कुबेरस्य महात्मनः ॥ १०.१५६ ॥ षड्विंशतिसहस्रैस्तु कोटीनां परिवारितः । यक्षाणामुत्तमः श्रीमानास्ते भोगैरनुत्तमैः ॥ १०.१५७ ॥ तस्या पूर्वे शुभा नाम्ना जाम्बूनदमयी पुरी । तत्र वै कर्मदेवास्तु देवत्वं कर्मणा गताः ॥ १०.१५८ ॥ पश्चिमेनेशराजस्य विष्णोर्वै श्रीमती पुरी । तत्रास्ते श्रीपतिः श्रीमानतसीपुष्पसन्निभः ॥ १०.१५९ ॥ शङ्खचक्रगदापाणिः पीतवासा जनार्दनः । ईशस्य दक्षिणेभागे नाम्ना पद्मवती पुरी ॥ १०.१६० ॥ महापद्मोपविष्टस्य पद्ममालाधरस्य तु । पद्मपत्रायताक्षस्य ब्रह्मणः पद्मजन्मनः ॥ १०.१६१ ॥ तस्या दक्षिणतो देवि नाम्ना कामसुखावती । अश्विनौ तत्र देवेशि तथा धन्वन्तरिः स्थितः ॥ १०.१६२ ॥ उत्तरेत्वमरावत्या महामेघेति विश्रुता । विनायकानां सा दिव्या वसतिस्तत्र कल्पिता ॥ १०.१६३ ॥ दशकोटिसहस्राणि वीर्यवन्तः शुभास्तथा । विनायका महादीप्ता अग्निज्वलिततेजसः ॥ १०.१६४ ॥ असुराणां वधार्थाय अङ्गुष्ठान्निर्मिता मया । एवंविधैरधश्चोर्ध्वं मेरुः पुरवरैर्वृतः ॥ १०.१६५ ॥ पुर्यश्च याः समाख्याता मेरोश्चैव समन्ततः । पुरकोटिसहस्रैस्तु सर्वास्ताः संभृताः प्रिये ॥ १०.१६६ ॥ सर्वैश्वर्यसुसंपूर्णाः सर्वरत्नसमुज्ज्वलाः । दिव्यस्त्रीभिः समाकीर्णा दिव्यपुंभिः समाकुलाः ॥ १०.१६७ ॥ आनन्दः सततं देवि देवानां च पुरे पुरे । विमाननगरारामैश्चतुरोद्यानमण्डपैः ॥ १०.१६८ ॥ छत्रध्वजपताकाभिर्गजवाजिसमाकुलैः । द्वन्द्वभीनन्दिशब्दैश्च शङ्खकाहलनिःस्वनैः ॥ १०.१६९ ॥ गीतनृत्तैस्तथाकीर्णं देवानां मन्दिरं सदा । इष्टापूर्तरता देवि ये नरा पुण्यभारते ॥ १०.१७० ॥ त्र्यम्बकं सकृदर्चन्ति मेरुं गच्छन्ति ते नराः । गङ्गातोयसुसंसिक्ताः क्रीडन्ति सुरसत्तमाः ॥ १०.१७१ ॥ कथं गङ्गासमुत्पन्ना सुरसिद्धनमस्कृता । कथयस्व प्रसादेन समासात्सुरसत्तम ॥ १०.१७२ ॥ गङ्गायाश्च समुत्पत्तिं कथयिष्यामि सुव्रते । जगन्माता महादेवि मम पत्नी पुरा हि सा ॥ १०.१७३ ॥ ममनेत्रोदकं चैव करजैश्छादिते मम । पुनरुद्घाटिते नेत्रे जगन्मातः पुरा त्वया ॥ १०.१७४ ॥ मन्नेत्रेभ्योऽस्रवत्तोयं त्वदीयाङ्गुलिभिः प्रिये । दशधा निःसृता गङ्गा कपालावरणे मम ॥ १०.१७५ ॥ सप्तैव संस्थितास्तत्र एका विष्णुपुरे स्थिता । द्वितीया ब्रह्मलोकोर्ध्वे तृतीया सत्यलोकगा ॥ १०.१७६ ॥ स्वर्गे चैवपुनः सा वै संस्थिता सोममण्डले । सोमाच्चैव विनिः सृत्य पुरकाशे व्यवस्थिता ॥ १०.१७७ ॥ ततोऽहं संस्तुतो देवि ब्रह्मविष्णुपुरःसरैः । गङ्गानदीं महापुण्यां मर्त्यानां हितकाम्यया ॥ १०.१७८ ॥ अवतार्य महादेव मर्त्यलोकं विसर्जय । ततो मया सुरेशानि प्रोक्ता सा त्वपराजिता ॥ १०.१७९ ॥ लोकानां तु हितार्थाय आगच्छ सुरसुन्दरि । आगत्य मम मूर्धानं मेरुमूर्ध्नि पुनर्गता ॥ १०.१८० ॥ तस्मान्निर्गत्य देवेशि चतुर्दिक्षूदधिं गता । पूर्वे सीता समुद्दिष्टा सुवहा दक्षिणेन तु ॥ १०.१८१ ॥ सुनन्दा पश्चिमे भागे भद्रसोमा तथोत्तरे । मन्दरस्तु महादेवि गन्धमादनसंज्ञकः ॥ १०.१८२ ॥ विपुलश्च सुपार्श्वश्च पूर्वाद्या उत्तरान्तकाः । विष्कम्भाश्च समाख्याताः वर्णांश्चैव निबोध मे ॥ १०.१८३ ॥ सितं चैव हरिद्राभं नीलं दाडिमसप्रभम् । प्राग्विष्कम्भसमीपे तु नाम्ना चित्ररथं वनम् ॥ १०.१८४ ॥ तत्रारुणोदकं नाम तडागं पद्ममण्डितम् । गन्धमादनसामीप्ये नन्दनं तु महावनम् ॥ १०.१८५ ॥ तस्यमध्येऽम्बुजच्छन्नं मानसं तु सरोवरम् । विपुलस्य समीपे तु वैभ्राजं तु महावनम् ॥ १०.१८६ ॥ सितोदं तस्य मध्ये तु तडागं विमलोदकम् । वनं पितृवनं नाम स्वपार्श्वस्य समीपतः ॥ १०.१८७ ॥ तस्यान्तस्तु महाभद्रं तडागं च मनोरमम् । कल्पद्रुमांश्च चतुरः कथयामि निबोध तान् ॥ १०.१८८ ॥ मन्दरेऽथ कदम्बं स्यान्मस्तके तु व्यवस्थितम् । सहस्रयोजनायामं शाखापञ्चशतोच्छ्रितम् ॥ १०.१८९ ॥ पुष्पैः कुम्भप्रमाणैश्च भ्राजते तत्सुपुष्पितम् । तत्प्रमाणा स्मृता जम्बूर्गन्धमादनमूर्धनि ॥ १०.१९० ॥ तस्याः फलसमूहोत्थो रसो ज्ञेयोऽमृतोपमः । तेन जम्बूनदी जाता प्रिये वेगवती भृशम् ॥ १०.१९१ ॥ मेरुं प्रदक्षिणीकृत्य जम्बूमूलं विशेत्स्वकम् । तत्संपर्कात्समुत्पन्नं कनकं देवभूषणम् ॥ १०.१९२ ॥ तेन जाम्बूनदं लोके ज्ञायते भूषणोत्तमम् । तत्र वृक्षालतागुल्माः पक्षिणः श्वापदादयः ॥ १०.१९३ ॥ जाम्बूनदमयाः सर्वे ये चान्ये तत्रवासिनः । विपुलेऽपि तथाश्वत्थः केतुमाल इति श्रुतः ॥ १०.१९४ ॥ तस्येन्द्रेणासुराञ्जित्वा रत्नमाला प्रलम्बिता । तेनासौ केतुमालेति ख्यातः सिद्धनिषेवितः ॥ १०.१९५ ॥ न्यग्रोधश्च सुपार्श्वे तु तत्तुल्यः परिकीर्तितः । अनेकगुणसंपन्नो मेरुः ख्यातः समासतः ॥ १०.१९६ ॥ तत्पार्श्वस्थान्प्रिये देशान् काथयामि समासतः । मेरुमध्याच्चतुर्दिक्षु लक्षार्धं तु समासतः ॥ १०.१९७ ॥ लवणोदधिपर्यन्तं जम्बुद्वीपं समन्ततः । पर्वतान्तरितास्तत्र नव भागा भवन्ति हि ॥ १०.१९८ ॥ दक्षिणे चैव दिग्भागे त्रयो ज्ञेया महीधराः । निषधो हेमकूटश्च हिमवानिति ते त्रयः ॥ १०.१९९ ॥ उत्तरे चापि मेरुस्तु नीलः श्वेतोऽथ शृङ्गवान् । प्राक्पश्चिमायाता ह्येते षडेव तु महीधराः ॥ १०.२०० ॥ नीलश्च निषधश्चैव लक्षयामौ प्रकीर्तितौ । श्वेतश्च हेमकूटश्च सहस्रनवतिः स्मृतौ ॥ १०.२०१ ॥ हिमवान् शृङ्गवांश्चैव सहस्राशीतिरेव तु । लवणोदधिपर्यन्ताः सहस्रद्वयविस्तृताः ॥ १०.२०२ ॥ कैलासयुक्तो हिमवांस्त्रिशृङ्गश्च सजारुधिः । शृङ्गवांश्चन्द्रकनिभः सितः श्वेतो विराजते ॥ १०.२०३ ॥ नीलरत्नमयो नीलो निषधः पद्मरागभः । सौवर्णो हेमकूटश्च हिमाभो हिमवानिति ॥ १०.२०४ ॥ पूर्वेण माल्यवान्मेरोः पर्वतस्तु विराजते । चतुस्त्रिंशत्सहस्राणि योजनानां सुरेश्वरि ॥ १०.२०५ ॥ याम्योत्तरायतो भाति सहस्रं तस्य विस्तृतिः । तथैवापरदिग्भागे तत्तुल्यो गन्धमादनः ॥ १०.२०६ ॥ नीलश्च निषधश्चैव माल्यवान्गन्धमादनः । चत्वारिंशत्सहस्राणि योजनानां समुच्छ्रिताः ॥ १०.२०७ ॥ चतुर्दिक्षु गतौ मेरोर्द्वौ द्वौ सीमान्तपर्वतौ । जठरो हेमकूटस्तु पूर्वभागे व्यवस्थितौ ॥ १०.२०८ ॥ कैलासो हिमवांश्चैव दक्षभागे व्यवस्थितौ । निषधः पारियात्रश्च अपरेण महीधरौ ॥ १०.२०९ ॥ जारुधिः शृङ्गवांश्चैव उत्तरेण व्यवस्थितौ । मेरोः समन्ततो रम्यमिलावृतमुदाहृतम् ॥ १०.२१० ॥ अधस्ताच्चक्रवाटस्य नवसाहस्रविस्तृतम् । योजनानां चतुर्दिक्षु चतुरश्रं समन्ततः ॥ १०.२११ ॥ नातपो भानुजस्तत्र न च सोमस्य रश्मयः । प्रभवन्ति हि लोकानां मेरोर्भासा प्रभासितम् ॥ १०.२१२ ॥ प्रत्यग्राम्बुजपत्राभा जनाश्चातीव कोमलाः । जम्बूरसफलाहारा जरामृत्युविवर्जिताः ॥ १०.२१३ ॥ त्रयोदशाब्दसाहस्रं तेषामायुः प्रकीर्तितम् । देवगन्धर्वसिद्धाश्च ऋषयोऽथ विनायकाः ॥ १०.२१४ ॥ गणमातृभगिन्यश्च वेताला राक्षसादयः । एवमाद्यैरसंख्यातैर्वृतं चैतदिलावृतम् ॥ १०.२१५ ॥ गन्धमादनवारुण्यां समुद्रस्य च पूर्वतः । केतुमालमिति ख्यातं वर्षं सर्वगुणोत्तमम् ॥ १०.२१६ ॥ नीलोत्पलदलश्यामा जनास्तत्र सुशोभनाः । पनसस्य रसं पीत्वा जीवन्त्ययुतमेव च ॥ १०.२१७ ॥ जयन्तो वर्धमानश्च अशोको हरिपर्वतः । विशालः कम्बलः कृष्णस्तत्र सप्त कुलाद्रयः ॥ १०.२१८ ॥ माल्यवत्पूर्वभागेन समुद्रस्यापरेण तु । वर्षं भद्राश्वसंज्ञं च तत्रापि त्वयुतायुषः ॥ १०.२१९ ॥ जनाश्चन्द्रप्रतीकाशाः कालाम्रफलभोजनाः । कौरञ्जः श्वेतपर्णश्च नीलो मालाग्रकस्तथा ॥ १०.२२० ॥ पद्मश्चैव समाख्यातास्तत्र पञ्च कुलाद्रयः । द्वात्रिंशत्तु सहस्राणि पूर्वपश्चायते स्मृते ॥ १०.२२१ ॥ चतुस्त्रिंशत्सहस्राणि दक्षिणोदक्समायते । वर्षे द्वे तु समाख्याते कुरुवर्षनिवासिनः ॥ १०.२२२ ॥ कुरवोनामलोकास्ते कुरुवृक्षफलाशिनः । त्रयोदशसहराणि जीवन्ति स्थिरयौवनाः ॥ १०.२२३ ॥ युग्मं युग्मं प्रसूयन्ते वियोगभयवर्जिताः । श्यामापुष्पनिभाः स्निग्धाः सुरूपाः पुरुषाः स्त्रियः ॥ १०.२२४ ॥ सर्वरत्नमयी भूमिर्हिमवालुकया चिता । नवयोजनसाहस्रं धन्वाकारं प्रकीर्तितम् ॥ १०.२२५ ॥ सूर्यकान्तेन्दुकान्तौ च द्वौ तत्र कुलपर्वतौ । कल्पवृक्षः कुरुर्नाम तत्रैव कुसुमोज्ज्वलः ॥ १०.२२६ ॥ तस्य नाम्ना तु तज्ज्ञेयं कुरुवर्षं सुशोभनम् । तस्यचोत्तरदिग्भागे प्रविश्य लवणोदधिम् ॥ १०.२२७ ॥ पञ्चयोजनसाहस्रं चन्द्रद्वीपं प्रकीर्तितम् । तथा वायव्यदिग्भागे प्रविश्य लवणोदधिम् ॥ १०.२२८ ॥ योजनानां सहस्राणि चत्वार्येव वरानने । दशयोजनसाहस्रं द्वीपं भद्रं प्रकीर्तितम् ॥ १०.२२९ ॥ भद्राकारमिति ज्ञेयं सर्वकामफलप्रदम् । अयुतायुषो जनास्तत्र दिव्यामृतफलाशिनः ॥ १०.२३० ॥ चन्द्राख्येऽप्ययुतं चायुर्जीवन्ति फलभोजिनः । श्वेतशृङ्गवतोश्चैव मध्ये ज्ञेयं हिरण्मयम् ॥ १०.२३१ ॥ लकुचस्य फलं प्राश्य जनास्तत्रेन्दुसन्निभाः । जीवन्त्यब्दसहस्राणि मानेनार्धत्रयोदश ॥ १०.२३२ ॥ नीलस्योत्तरदिग्भागे तथा श्वेतस्य दक्षिणे । रम्यकं नाम वर्षं तु न्यग्रोधफलभोजनाः ॥ १०.२३३ ॥ नीलोत्पलदलश्यामा जरारोगविवर्जिताः । द्वादशाब्दसहस्राणि तेषामायुः प्रकीर्तितम् ॥ १०.२३४ ॥ नवसाहस्रविस्तारं रम्यकं च हिरण्मयम् । हेमकूटस्य सौम्येन दक्षिणे निषधस्य तु ॥ १०.२३५ ॥ हरिवर्षं समाख्यातं रौप्याभास्तत्र जन्तवः । द्वादशैव सहस्राणि जीवन्तीक्षुरसाशिनः ॥ १०.२३६ ॥ अतीव शोभनं तच्च नवसाहस्रविस्तृतम् । हेमकूटस्य याम्येन हिमवतस्त्वथोत्तरे ॥ १०.२३७ ॥ वर्षं किंपुरुषं नाम तत्रहेमनिभा जनाः । नववर्षसहस्राणि जीवन्ति प्लक्षभोजनाः ॥ १०.२३८ ॥ नवैव तु सहस्राणि विस्तारस्तत्र कीरितः । याम्ये हिमाचलेन्द्रस्य उत्तरे लवणोदधेः ॥ १०.२३९ ॥ भारतं नाम वर्षं तु तत्र चाल्पं सुखं स्मृतम् । जना रोगभयत्रस्ता दुःखिता मन्दसंपदः ॥ १०.२४० ॥ सुरूपा मन्दरूपाश्च सुभगा दुर्भगाः परे । भोगिनो मन्दभोगाश्च तथान्येऽत्यन्तदुःखिताः ॥ १०.२४१ ॥ गौराः श्यामास्तथा कृष्णा बभ्रवः श्वेतपिङ्गलाः । वर्णजातिप्रभेदेन नानाकर्मानुरूपतः ॥ १०.२४२ ॥ चतुर्वर्णा अन्त्यजाश्च जायन्ते भारताह्वये । स्वदेशभाषायुक्तानि द्वीपद्वीपान्तराणि च ॥ १०.२४३ ॥ पण्डिताश्च तथा मूर्खाः शिल्पविज्ञानिनस्तथा । योगिनो ज्ञानिनश्चैव धर्मिष्ठाः पापिनोऽपरे ॥ १०.२४४ ॥ याचकाश्चापि जायन्ते दातारश्चापरे जनाः । प्रेष्या दासाश्च बहवो मानवाः सततं प्रिये ॥ १०.२४५ ॥ गुणस्त्वेकः स्थितस्तत्र शुभाशुभफलार्जनम् । नष्टासु विद्यते काचिद्युगत्रयमयी स्थितिः ॥ १०.२४६ ॥ चतुर्युगवती ज्ञेया भारताख्ये वरानने । तत्रैव यत्कृतं कर्म शुभं वा यदि वाशुभम् ॥ १०.२४७ ॥ वसन्ति तेन लोकाश्च शिवाद्यवीचिमध्यगाः । महाकालस्तथैकाम्रमेवमादि वरानने ॥ १०.२४८ ॥ तीर्थानां कोटिरुद्दिष्टा महापुण्यफलोदया । गङ्गादीनां नदीनां च तत्र पञ्च शतानि च ॥ १०.२४९ ॥ नवयोजनसाहस्रं धन्वाकारं निबोध तम् । नव भेदाः स्मृतास्तत्र सागरान्तरिताः प्रिये ॥ १०.२५० ॥ एकैकस्य तु द्वीपस्य सहस्रं परिकीर्तितम् । शतानि पञ्च विज्ञेयं स्थलं पञ्च जलं तथा ॥ १०.२५१ ॥ परस्परमगम्यास्ते तेषां नामानि मे शृणु । इन्द्रद्वीपं कशेरुं च ताम्रवर्णं गभस्तिमत् ॥ १०.२५२ ॥ नागद्वीपं च सौम्यं च गान्धर्वं वारुणं तथा । द्वीपं कुमारिकाख्यं च नवमं परिकीर्तितम् ॥ १०.२५३ ॥ बिन्दुसरः प्रभृत्येव कुमार्याह्वं प्रकीर्तितम् । योजनानां सहस्रं तु नानावर्णाश्रमान्वितम् ॥ १०.२५४ ॥ ये पूर्वोक्ता गुणा लोके भारते वरवर्णिनि । ते तत्रैव स्थिता लोके कुमारीसंज्ञके प्रिये ॥ १०.२५५ ॥ भूधराः सप्त विज्ञेयास्तत्रैव तु सुशोभनाः । महेन्द्रो मलयः सह्यः शक्तिमानृक्षपर्वतः ॥ १०.२५६ ॥ विन्ध्यश्च पारियात्रश्च भान्त्येते कुलपर्वताः । दक्षसागरमध्यस्थान्युपद्वीपानि षट्प्रिये ॥ १०.२५७ ॥ अङ्गद्वीपं यवाख्यं च मलयं शङ्खसंज्ञकम् । कुमुदं च वराहं च इत्येवं परिकीर्तितम् ॥ १०.२५८ ॥ कथितो मलयद्वीपे मलयो नाम पर्वतः । तस्यपादे त्रिकूटो वै लङ्का तस्योपरिस्थिता ॥ १०.२५९ ॥ चामीकरमयी शुभ्रा चत्वारोद्यानमण्डिता । चित्रप्राकाररचिता वज्रवैडूर्यमण्डिता ॥ १०.२६० ॥ अनन्तविभवास्तत्र राक्षसा देवकन्यकाः । रमन्ते कन्यकासक्ता महाबलपराक्रमाः ॥ १०.२६१ ॥ अगस्त्यशिखरं तत्र मलये भूधरोत्तमे । तत्राश्रमो महापुण्य आगस्त्यः स्फाटिकप्रभः ॥ १०.२६२ ॥ तत्रान्योन्यविरुद्धास्तु सत्त्वाः क्रीडन्त्यशङ्किताः । न तत्र जायते मारी नाकालः संप्रवर्तते ॥ १०.२६३ ॥ न जरा न च शोकश्च नोपसर्गभयं क्वचित् । न वदत्यनृतं कश्चिद्रागद्वेषौ न कुत्रचित् ॥ १०.२६४ ॥ अगस्त्यस्य प्रभावेण त्वज्ञानं दूरतो गतम् । तत्र वै ऋषयो वीरा ज्ञानयोगकृताश्रमाः ॥ १०.२६५ ॥ जपाध्ययन होमादि पूजास्तुतिपरायणाः । त्र्यम्बकस्य महादेवि नित्यमाराधने रताः ॥ १०.२६६ ॥ अगस्त्यसहिताः सर्वे मोक्षाभ्युदयवादिनः । तिष्ठन्ति भावितात्मानः शापानुग्रहकारिणः ॥ १०.२६७ ॥ लक्षयोजनविस्तीर्णं जम्बुद्वीपं समन्ततः । लक्षयोजनविस्तीर्णं लवणाम्भः स्थितं बहिः ॥ १०.२६८ ॥ त्रिगुणं परिणाहेन स्थितं वै मण्डलाकृति । वृत्रारिभयसंत्रस्ताः प्रविष्टास्तत्र पर्वताः ॥ १०.२६९ ॥ द्वादशैव महावीर्यास्तान्ब्रवीमि समासतः । वृषभो दुन्दुभिर्धूम्रः प्रविष्टाः पूर्वभागतः ॥ १०.२७० ॥ चन्द्रः कङ्कस्तथा द्रोणः प्रविष्टा उत्तरेण तु । अशोकोऽथ वराहश्च नन्दनश्च तृतीयकः ॥ १०.२७१ ॥ अपरेण नगास्तत्र प्रविष्टा लवणोदधिम् । चक्रो मैनाकसंज्ञश्च तृतीयस्तु बलाहकः ॥ १०.२७२ ॥ दक्षिणेन वरारोहे प्रविष्टाश्चैव भूधराः । चक्रमैनाकयोर्मध्ये तिष्ठेद्वे वडवामुखः ॥ १०.२७३ ॥ जम्बूद्वीपं समाख्यातं प्रभवस्त्वधुनोच्यते । स्वायंभुवो मनुर्नाम तस्य पुत्रः प्रियव्रतः ॥ १०.२७४ ॥ तस्याथ दश पुत्रा वै जाता वीर्यबलोत्कटाः । अग्नीध्रश्चाग्निबाहुश्च मेधा मेधातिथिर्वपुः ॥ १०.२७५ ॥ ज्योतिष्मान् द्युतिमान् हव्यः सवनः सत्र एव च । मेधाः सत्रोऽग्निबाहुश्च एते प्रव्रजितास्त्रयः ॥ १०.२७६ ॥ सप्तद्वीपेषु ये शेषा अभिषिक्ता महाबलाः । जम्बुद्वीपे तथाग्नीध्राः तस्य पुत्रा नव स्मृताः ॥ १०.२७७ ॥ नाभिः किंपुरुषश्चैव हरिश्चैव इलावृतः । भद्राश्वः केतुमालश्च रम्यकश्च हिरण्मयः ॥ १०.२७८ ॥ नवमस्तु कुरुर्नाम नववर्षाधिपाः स्मृताः । अग्नीध्रतस्तु जाता वै शूराश्चातिबलोत्कटाः ॥ १०.२७९ ॥ तेषां नामाङ्कितानीह नववर्षाणि पार्वति । नाभेः पुत्रो महावीर्यो वृषभो धर्मतत्परः ॥ १०.२८० ॥ तस्यापि हि सुतो ज्ञेयो भरतस्तु प्रतापवान् । तन्नम्नैव तु विज्ञेयं भारतं वर्षमुत्तमम् ॥ १०.२८१ ॥ तस्याप्यष्टौ पुनः पुत्रा जाता कन्यापरा प्रिये । भारते त्वष्टद्वीपेऽत्र अष्टौ पुत्रा निवेशिताः ॥ १०.२८२ ॥ नवमस्तु कुमार्याह्वः कुमार्याः प्रतिपादितः । तेषां नाम्ना तु ते द्वीपा भरतेन प्रकीर्तिताः ॥ १०.२८३ ॥ जम्बुद्वीपं च शाकं च कुशं क्रौञ्चं च शाल्मलिम् । गोमेदं पुष्करं चैव सप्त द्वीपानि पार्वति ॥ १०.२८४ ॥ अधुना संप्रवक्ष्यामि समुद्रांस्तव सुव्रते । क्षारः क्षीरं दधि घृतं तथा इक्षुरसोऽपि च ॥ १०.२८५ ॥ मदिरोदश्च स्वादूदः समुद्राः सप्त कीर्तिताः । जम्बुद्वीपं स्मृतं लक्षं योजनानां प्रमाणतः ॥ १०.२८६ ॥ परिमण्डलतो ज्ञेयः क्षारोदस्तत्समो बहिः । एवं द्विगुणवृद्ध्यात्र समुद्रा द्वीपसंस्थिताः ॥ १०.२८७ ॥ अग्नीध्रश्च समाख्यातो जम्बुद्वीपे वरानने । शाके मेधातिथिर्नाम वपुष्मान् कुशसंज्ञके ॥ १०.२८८ ॥ राजा क्रौञ्चेऽथ ज्योतिष्मान् शाल्मलौ द्युतिमान्स्मृतः । गोमेदे हव्यनामा तु सवनः पुष्करे तथा ॥ १०.२८९ ॥ त्रेतायुगसमः कालः शाकगोमेदवासिनाम् । तथा वर्णाश्रमाचारा ज्ञेयास्तत्र निवासिनाम् ॥ १०.२९० ॥ मेधातिथेः सप्त पुत्राः शाकद्वीपेऽभिषेचिताः । शान्तोऽभयस्त्वशिशिरः सुखदो नन्दकः शिवः ॥ १०.२९१ ॥ क्षेमकश्च ध्रुवश्चेति वर्षनाम्ना तु तेऽङ्किताः । वर्षाणि सप्त ख्यातानि पर्वतांश्च निबोध मे ॥ १०.२९२ ॥ गोमेदश्चन्द्रसंज्ञश्च नारदो दुन्दुभिस्तथा । सोमक ऋषभश्चैव वैभ्राजश्च कुलाद्रयः ॥ १०.२९३ ॥ सुकृता चानसूया च सुमुखी च तृतीयका । विपाशा त्रिदिवा कुम्भी तथा चामृतनालिका ॥ १०.२९४ ॥ एता एव महानद्यो गिरिष्वेतेषु निर्गताः । पूर्वादारभ्य निष्क्रान्ताः प्रविष्टाः क्षीरसागरम् ॥ १०.२९५ ॥ शाकद्वीपे तु ये लोकाः क्षीराहाराः फलाशिनः । चन्द्रकान्तसमाः सर्वे सुरूपाः प्रियदर्शनाः ॥ १०.२९६ ॥ क्रीडन्ति दिव्यनारीभिः सर्वैश्वर्यसमन्विताः । कुशे वपुष्मता पूर्वं सप्त पुत्रा निवेशिताः ॥ १०.२९७ ॥ श्वेतलोहितजीमूता हरितो वैद्युतस्तथा । मानसः सुव्रतश्चेति वर्षनाम्नैव चाङ्किताः ॥ १०.२९८ ॥ कुमुदश्चोर्वदश्चैव वाराहो द्रोणकङ्कतौ । महिषः कुसुमश्चैव सप्त सीमन्तपर्वताः ॥ १०.२९९ ॥ श्वेततोया तथा कृष्णा चन्द्रा शुक्ला च लोचनी । वीवृता च विवृन्दा च सप्तैतास्तु सरिद्वराः ॥ १०.३०० ॥ दध्युदकं प्रविष्टास्ता निम्नगाः पावनोदकाः । जनास्तु सुखिनस्तत्र दध्नामृतफलाशिनः ॥ १०.३०१ ॥ दिव्यभोगरताः सर्वे क्रीडन्त्येते सयोषितः । ज्योतिष्मता सप्त पुत्राः क्रौञ्चद्वीपे निवेशिताः ॥ १०.३०२ ॥ उद्भिज्जश्च समाख्यातो वेणुर्मण्डल एव च । रथकारश्च लवणो धृतिमान्सुप्रभाकरः ॥ १०.३०३ ॥ कपिलश्चेति राजानो वर्षनाम्ना च तेऽङ्किताः । वैद्रुमो हेमनाभश्च द्युतिमान् पुष्पदन्तकः ॥ १०.३०४ ॥ कुशलो हरिमर्दश्च सप्तैते तु कुलाद्रयः । मही धाता शिवापापा पवित्रा संततद्युतिः ॥ १०.३०५ ॥ दम्भा चेति समाख्याताः सप्तैताः सरितः स्रुताः । घृतोदं प्रविशन्त्येताः सर्वाः पापहराः प्रिये ॥ १०.३०६ ॥ जनास्तद्वासिनः सर्वे सुरूपास्तेजसोत्कटाः । घृतामृतफलाहाराः सुतृप्ताः स्मरपीडिताः ॥ १०.३०७ ॥ क्रीडन्ति वनितायुक्ताः पद्मपत्रायतेक्षणाः । सप्त द्युतिमता पुत्राः शाल्मलावभिषेचिताः ॥ १०.३०८ ॥ मनोनुगस्तथोष्णश्च पावनो ह्यन्धकारकः । मुनिर्दुन्दुभिनामा च कुशलश्चेति ते स्मृताः ॥ १०.३०९ ॥ वर्षनामानि तेषां वै सप्तानां सप्त तु क्रमात् । क्रौञ्चोऽथ वामनश्चैवाप्यन्धकारो दिवाकृतिः ॥ १०.३१० ॥ द्विबिन्दुः पुण्डरीकश्च दुन्दुभिश्च कुलाद्रयः । पौण्डरी कौशिकी गौरी सिद्धा चैव कुमुद्वती ॥ १०.३११ ॥ सन्ध्या रात्री च विख्याता समासात्परिकीर्तिताः । नद्यस्ताः शैलनिष्क्रान्ता गच्छन्तीक्षुरसार्णवम् ॥ १०.३१२ ॥ पिबन्तीक्षुरसं तत्र ये जनास्तन्निवासिनः । दिव्यकान्तियुताः शान्ताः सुरूपाः प्रियवादिनः ॥ १०.३१३ ॥ नानानारीसमाकीर्णाः सर्वकामसुखोदयाः । हव्यराजः सुतान्सप्त गोमोदे चाभ्यषेचयत् ॥ १०.३१४ ॥ जलदश्च कुमारश्च सुकुमारो मरीचकः । कुमुदश्चोन्नतश्चैव महाभद्र इति स्मृताः ॥ १०.३१५ ॥ तेषां नाम्ना च वर्षाणि अङ्कितानि स्वमानतः । उदयः केसरश्चैव जठरोऽथ सुरैवतः ॥ १०.३१६ ॥ श्यामोऽम्बिकेयो मेरुश्च शैलाः सीमन्तगास्त्विमे । गभस्ती सुकुमारी च कुमारी नालिनी तथा ॥ १०.३१७ ॥ वेणुका चाप्यथेक्षू च धेनुकेति सरिद्वराः । मदिरोदं वहन्त्येताः पुण्याः पुण्यजलोद्वहाः ॥ १०.३१८ ॥ अमृतोपमानि स्वादूनि फलान्यत्र वरानने । भक्षयन्ति च तल्लोकाः पिबन्ति मदिरामृतम् ॥ १०.३१९ ॥ सर्वकामसमृद्धाश्च सुरूपा व्याधिवर्जिताः । नानायुवतिवृन्दैश्च रूपयौवनगर्वितैः ॥ १०.३२० ॥ मदालसैः पानमत्तैरमन्ते सततं प्रिये । अतश्च पुष्कराख्ये च सवनस्तत्र नायकः ॥ १०.३२१ ॥ द्वौ पुत्रौ तेन विख्यातौ पुष्कराख्ये निवेशितौ । पर्वतो वलयाकारो मानसोत्तरसंज्ञितः ॥ १०.३२२ ॥ पञ्चाशदुच्छ्रयस्तस्य विस्तारः पञ्चविंशतिः । योजनानां वरारोहे सर्वरत्नसमन्वितः ॥ १०.३२३ ॥ धातकी मध्यमे राजा महवीतो बहिर्नृपः । ईर्ष्यया रागतृष्णाभिरीतिभिश्च विवर्जिताः ॥ १०.३२४ ॥ सर्वे ते सुखिनस्तत्र तस्मिन्वर्षद्वये जनाः । चक्राकारस्तु बोद्धव्यो मानसस्तु वरानने ॥ १०.३२५ ॥ चतुर्णां लोकपालानां पुरीस्त्वत्र ब्रवीमि ते । हरेर्वस्वेकसाराख्या याम्या संयमिनी पुरी ॥ १०.३२६ ॥ सुखाह्वा वारुणी चैव सोमस्य तु विभावरी । पुष्करद्वीपगुणितः स्वादूदोऽन्ते व्यवस्थितः ॥ १०.३२७ ॥ पञ्चाशत्तु सहस्राणि त्रिपञ्चाशत्तथैव च । योजनानां तु लक्षाणि कोटिद्वितयमेव च ॥ १०.३२८ ॥ मेर्वर्धाद्यावत्स्वादूदं प्रमाणं परिकीर्तितम् । ततो हेममयी भूमिर्दशकोट्यो वरानने ॥ १०.३२९ ॥ देवानां क्रीडनार्थाय लोकालोकस्त्वतः परम् । पर्वतो वलयाकारो योजनायुतविस्तृतः ॥ १०.३३० ॥ लक्षमात्रसमुत्सेधो योजनानां वरानने । सर्वरत्नसमोपेतो हेमवर्णः प्रकीर्तितः ॥ १०.३३१ ॥ तस्यान्तर्भासयेद्भानुर्न बहिः सुरसुन्दरि । लोकपालाः स्थितास्तत्र रुद्राश्चामोघशक्तयः ॥ १०.३३२ ॥ विरुजो वसुधामा च शंखपात्कर्दमस्तथा । हिरण्यरोमा पर्जन्यः केतुमान् भाजनस्तथा ॥ १०.३३३ ॥ जाम्बूनदमये शुभ्रे सिद्धामरनिवेशने । पूर्वादारभ्य क्रमशो यावदीशानगोचरः ॥ १०.३३४ ॥ लोकपालाः स्थितास्ते वै पालयन्त इमाः प्रजाः । अस्य मध्ये वरारोहे योनयस्तु चतुर्दश ॥ १०.३३५ ॥ चेष्टन्ते विविधाकाराः स्वकर्मपरिरञ्जिताः । लोकालोकोपरिष्टात्तु सवितुर्दक्षिणायनम् ॥ १०.३३६ ॥ तथोत्तरायणं तत्र उत्तरेण प्रकीर्तितम् । अर्धरात्रोऽमरावत्यामस्तमेति यमस्य च ॥ १०.३३७ ॥ मध्याह्नश्चैव वारुण्यां सौम्ये सूर्योदयः स्मृतः । यदैव चामरावत्यामुदयस्तस्य दृश्यते ॥ १०.३३८ ॥ तदास्तमेति वारुण्यामित्यादित्यगतागतम् । सुवीथी उत्तरे तस्य अजवीथी च दक्षिणे ॥ १०.३३९ ॥ पितृदेवपथोह्येष कथितस्तु मया तव । अस्य बाह्ये तमो घोरं दुःप्रेक्ष्यं जीववर्जितम् ॥ १०.३४० ॥ पञ्चत्रिंशत्स्मृताः कोट्यो लक्षाणेकोनविंशतिः । चत्वारिंशत्सहस्राणि योजनानां वरानने ॥ १०.३४१ ॥ सप्तसागरमानं तु गर्भोदस्तत्समः स्मृतः । ब्रह्मणोऽण्डकटाहेन युक्ता वै मेरुमध्यतः ॥ १०.३४२ ॥ पञ्चाशत्कोटयो ज्ञेया दशदिक्षु समन्ततः । एवमेतच्छतं ज्ञेयं कोटीनां पार्थिवं महत् ॥ १०.३४३ ॥ अत ऊर्ध्वं प्रवक्ष्यामि प्रमाणं वरवर्णिनि । अथ वात्र महादेवि परिपाट्या समन्ततः ॥ १०.३४४ ॥ दीक्षाकाले तु संस्काराः क्रमं तेषां निबोध मे । शक्तिं तत्त्वं च भुवनं योनिं चैव निवेशयेत् ॥ १०.३४५ ॥ तेषां गन्धोपचारं तु कृत्वा चैव यथाक्रमम् । अनन्तं चैव कालाग्निं नरकांश्च यथाक्रमम् ॥ १०.३४६ ॥ पातालानि ततश्चोर्ध्वे शोधयेदनुपूर्वशः । उपस्थानं ततः कुर्याद्भुवर्लोकस्य वरानने ॥ १०.३४७ ॥ ततो वागीश्वरी देवी संपूज्य कुसुमादिभिः । ततः पशुस्तु संप्रोक्ष्य स्ताड्यो विश्लेष्य एव च ॥ १०.३४८ ॥ छेदनं च तथाकर्षो ग्रहणं योजनं ततः । गर्भधारित्वजनने अधिकारं तथैव च ॥ १०.३४९ ॥ योगं भोगं लयं चैव ततो योनिविशोधनम् । चतुर्दश समासेन कथयाम्यनुपूर्वशः ॥ १०.३५० ॥ पैशाचं राक्षसं याक्षं गान्धर्वंत्वैन्द्रमेव च । सौम्यं तथा च प्राजेशं ब्राह्मं चैवाष्टमं विदुः ॥ १०.३५१ ॥ संहारक्रमयोगेन शोधनीयाः शिवाध्वरे । पशुपक्षिमृगाश्चैव तथान्ये च सरीसृपाः ॥ १०.३५२ ॥ स्थावरं पञ्चमं चैव षष्ठं मानुषयोनिकम् । देवयोनिसमायुक्तं प्रोक्तं संसारमण्डलम् ॥ १०.३५३ ॥ चतुर्दशविधं चैव भूर्लोके तु विशोधयेत् । आत्मा संसरतिह्यत्र मायाद्यवनिगोचरे ॥ १०.३५४ ॥ संसारः प्रोच्यते तस्मात्पर्यटेत्स यतस्ततः । सुखं दुःखं तथा मोहं भुङ्क्ते चैवाध्वमध्यगः ॥ १०.३५५ ॥ बन्धत्रयसमायुक्तो वामशक्त्यात्वधिष्ठितः । ईश्वरेण निमित्तेन सृष्टिसंहारवर्त्मनि ॥ १०.३५६ ॥ पुनः पुनश्चाध्वमध्ये युज्यते स शुभाशुभैः । अध्वमध्ये तु ये पाशा ज्ञेयाश्चानन्तकोटयः ॥ १०.३५७ ॥ प्रधानगुणभेदेन यावच्चानाश्रितं पदम् । तस्मादेवं विजानीयातध्वा बन्धस्य कारणम् ॥ १०.३५८ ॥ चतुर्दशविधं यच्च प्रोक्तं संसारमण्डलम् । तस्य भेदाह्यनन्ताश्च भिद्यन्ते कर्मभेदतः ॥ १०.३५९ ॥ कर्मवल्ल्योह्यनन्ताश्च कर्मेशानादिकारकाः । आत्मना बध्यतेह्यात्मा मुञ्चेन्नात्मानमात्मना ॥ १०.३६० ॥ कोशकारो यथा कीट आत्मानं वेष्टयेद्दृढम् । नचोद्वेष्टयितुं शक्त आत्मानं स पुनर्यथा ॥ १०.३६१ ॥ तथा संसारिणः सर्वे बद्धाः स्वैरेव बन्धनैः । न च मोचयितुं शक्ताः पशवः पाशबन्धनाः ॥ १०.३६२ ॥ स्वयमेव स्वमात्मानं यावद्वै नेक्षते शिवः । शिवशक्तिनिपातात्तु मुच्यन्ते पाशबन्धनात् ॥ १०.३६३ ॥ अन्यथा नैव जानन्ति स्वरूपं यत्सुनिर्मलम् । यत्तत्स्वाभिजनं शुद्धमनौपम्यमनामयम् ॥ १०.३६४ ॥ मोहिता मलमोहेन बद्धाः कर्मकलादिना । निगूढास्तत्र तिष्ठन्ति काष्ठे वह्निर्यथा तथा ॥ १०.३६५ ॥ उद्धृतस्तु यथा वह्निर्मन्थकस्य वशात्स्फुटम् । स्वस्वरूपं प्रपश्येत भास्वरं यत्सुनिर्मलम् ॥ १०.३६६ ॥ अन्येषामपि जन्तूनां तिमिराक्रान्तचक्षुषाम् । प्रकाशयति वस्तूनि हत्वा वै रश्मिभिस्तमः ॥ १०.३६७ ॥ तथात्मा तु विजानाति यत्स्वरूपमनादिमत् । मन्थकस्य वशाद्देवि नान्यथा तु कथंचन ॥ १०.३६८ ॥ मन्थकस्त्विह देवेशि स्वयमेव सदाशिवः । आचार्यतनुमास्थाय सदा चानुग्रहे स्थितः ॥ १०.३६९ ॥ मन्त्रा मन्थनवज्ज्ञेया अध्वा चात्रारणिर्यथा । वागीशी योनिसंस्थाना धूमो ज्ञेयो मलादिवत् ॥ १०.३७० ॥ आत्मा वै वह्निवज्ञेयो बोधकस्तु परः शिवः । उद्बोधितो यथा वह्निर्निर्मलोऽतीव भास्वरः ॥ १०.३७१ ॥ न भूयः प्रविशेत्काष्ठं तथात्माध्वन उद्धृतः । मलकर्मकलाद्यैस्तु निर्मुक्तो विगतक्लमः ॥ १०.३७२ ॥ तत्रस्थोऽपि न बध्येत यतोऽतीव सुनिर्मलः । रसवह्निसमायोगात्ताम्रं कालिकया यथा ॥ १०.३७३ ॥ विश्लेषितं तु तत्त्वज्ञैर्हेमत्वं प्रतिपद्यते । न भूयस्ताम्रतां याति तथात्मा न कदाचन ॥ १०.३७४ ॥ रसवन्मन्त्रशक्तिस्तु क्रिया ज्ञेया तु वह्निवत् । तज्ज्ञश्चैव शिवो ज्ञेय आचार्यतनुविग्रहः ॥ १०.३७५ ॥ आत्मा वै हेमवज्ज्ञेयो मलो ज्ञेयस्तु कालिका । मन्त्रद्रव्यक्रियायोगाद्वह्न्याधारे तथा प्रिये ॥ १०.३७६ ॥ गुरुणा तन्त्रविदुषा ह्यात्मा वै निर्मलीकृतः । न भूयो मलतां याति शिवत्वं याति निर्मलम् ॥ १०.३७७ ॥ एवं ज्ञात्वा वरारोहे दीक्षा कार्या यथा पुरा । शोधयेन्मुख्यपाशांश्च ये प्रोक्तास्ते मया पुरा ॥ १०.३७८ ॥ गुणभूतास्तु ये पाशास्तेऽपि शुद्ध्यन्ति तद्वशात् । चतुर्दशविधं चैव यदुक्तं तु मया पुरा ॥ १०.३७९ ॥ संसारमण्डलं देवि शोद्ध्यं तदवनीतले । तद्वक्ष्यामि क्रमात्सर्वं यथा शोध्यं शिवाध्वरे ॥ १०.३८० ॥ ब्रह्मादिस्तम्भपर्यन्तं प्राधान्येन विशोधयेत् । ब्राह्मं चैव तु प्राजेशं सौम्यमैन्द्रं तथैव च ॥ १०.३८१ ॥ गान्धर्वं चापरं याक्षं राक्षसं च तथापरम् । पैशाचं क्रमतः शोध्यं स्थावरं मानुषं तथा ॥ १०.३८२ ॥ सप्तच्छदं स्थावराणां सर्पाणां वासुकिं तथा । पक्षिणां गरुडं चैव मृगाणां सिंहमेव च ॥ १०.३८३ ॥ पशूनां चैव गोयोनिं मनुष्यांश्च विशोधयेत् । अन्त्यजाञ्छूद्रविट्क्षत्र ब्राह्मणांश्च विशोधयेत् ॥ १०.३८४ ॥ पञ्चभिर्ब्रह्मभिर्देवित्वधिकारान्विशोधयेत् । दशाहुतिप्रयोगेण अन्त्यजान् ब्राह्मणावधि ॥ १०.३८५ ॥ ब्राह्मणस्याधिकाराष्टौ चत्वारिंशतमेव च । गर्भः पुंसवनं चैव सीमन्तो जातकर्म च ॥ १०.३८६ ॥ नाम निष्क्रमणं चैव अन्नप्राशनचूडकम् । अनेनैव वरारोहे शोध्यास्त्वष्टौ प्रकीर्तिताः ॥ १०.३८७ ॥ एतैर्निवर्तितैर्देवि ततोऽसौ जायते द्विजः । नवमो व्रतबन्धस्तु स चाङ्गी परिकीर्तितः ॥ १०.३८८ ॥ अङ्गानि संप्रवक्ष्यामि यथावदनुपूर्वशः । मेखला दन्तकाष्ठं च अजिनं त्र्यायुषं तथा ॥ १०.३८९ ॥ संध्यां वह्नेरुपासां च भिक्षां वै सप्तमं विदुः । नियन्तॄणि च दृष्टानि दीक्षाकाले वरानने ॥ १०.३९० ॥ भौतेशं पाशुपत्यं च गाणं गाणेश्वरं तथा । उन्मत्तकासिधारं च घृतेशं सप्तमं विदुः ॥ १०.३९१ ॥ सप्तैतानि तु दृष्टानि व्रतानि ब्रह्मचारिणाम् । चर्याव्रतानि बोध्यानि अङ्गत्वे कीर्तितानि तु ॥ १०.३९२ ॥ एभिस्तु सहितं ह्येकं नवमं व्रतबन्धनम् । तस्यान्तर्भूतमेवैतत्कथितं व्रतसप्तकम् ॥ १०.३९३ ॥ चतुर्दश व्रतान्येवं होतव्यानि वरानने । वेदव्रतानि चत्वारि होतव्यानि न संशयः ॥ १०.३९४ ॥ ऐष्टिकं पार्विकं चैव भौतिकं सौमिकं तथा । व्रतेश्वरास्तु चत्वारो ब्रह्मचारिनियामकाः ॥ १०.३९५ ॥ त्रयोदशविजानीयात्ततो वै वेदभाजनम् । ततो भवति गोदानं तच्चतुर्दशकं प्रिये ॥ १०.३९६ ॥ स्नात उद्वाहयेद्भार्यां ज्ञानसिद्धः कुमारिकाम् । कृत्वा दर्भमयीं पत्नीं तया सह यजेत्क्रतून् ॥ १०.३९७ ॥ तज्ज्ञेयं पञ्चदशमं ततः पाकमखाः क्रमात् । नैमित्तिकांश तानाहुः प्रवक्ष्यम्यनुपूर्वशः ॥ १०.३९८ ॥ अष्टकाः पार्वणी श्राद्धं श्रावण्याग्रायणी तथा । चैत्री चाश्वयुजी चेति सप्त पाकमखाः क्रमात् ॥ १०.३९९ ॥ एतैः सह विजानीयाद्द्वाविंशत्परिसंख्यया । आग्नेयं चाग्निहोत्रं च दर्शं चैव ततः परम् ॥ १०.४०० ॥ पौर्णमासी तथा ज्ञेया चातुर्मास्यं तथैव च । पशुबन्धः समुद्दिष्टः सौत्रामणिरतः परम् ॥ १०.४०१ ॥ हविर्यज्ञाः समाख्याताः सप्तैते पावनाः प्रिये । एभिः सह विजानीयात्संस्कारैकोनत्रिंशकम् ॥ १०.४०२ ॥ अग्निष्टोमात्यग्निष्टोमौ उक्थः षोडशिका तथा । वाजपेयोऽतिरात्रस्तु आप्तोर्यामस्तु सप्तमः ॥ १०.४०३ ॥ सोमसंस्थाः समाख्याताः षट्त्रिंशत्परिसंख्यया । हिरण्यपादः प्रथमस्तथा गुह्यहिरण्यधृत् ॥ १०.४०४ ॥ हिरण्यमेढ्रो हिरण्यनाभिर्हिरण्यगर्भ एव च । हिरण्यश्रोत्रो हिरण्यत्वग्घिरण्याक्षस्तथैव च ॥ १०.४०५ ॥ हिरण्यजिह्वस्तच्छृङ्गो दश यज्ञाः प्रकीर्तिताः । शतेन तु घृतं चात्र एकैकं तु विजायते ॥ १०.४०६ ॥ एते सर्वे सहस्रेण शुद्ध्यन्ते सप्तत्रिंशकः । अश्वमेधं ततः पश्चाज्जुहुयात्तु यथाक्रमम् ॥ १०.४०७ ॥ एवं कृतैस्तु तैः सर्वैस्ततश्चैव गृही भवेत् । अष्टात्रिंशत्तमं तं तु वानप्रस्थं ततो भवेत् ॥ १०.४०८ ॥ पारिव्राज्यं ततोऽन्तेष्टिमेवं ब्राह्मण्यमाप्नुयात् । अत आत्मगुणानष्टौ कथयामि समासतः ॥ १०.४०९ ॥ दया सर्वेषु भूतेषु क्षान्तिश्चाप्यनसूयता । शौचं चैवमनायासो मङ्गलं चाप्यतः परम् ॥ १०.४१० ॥ अकार्पण्यं चास्पृहा चेत्यष्टावात्मगुणाः स्मृताः । चत्वारिंशदथाष्टौ तु संस्काराश्च समासतः ॥ १०.४११ ॥ एतैः शुद्धैस्तु शुद्ध्यन्ति असंख्या येऽपि सुव्रते । अतोऽन्तेष्टिं तु हुत्वा वै गुणानापादयेच्छिशोः ॥ १०.४१२ ॥ पञ्च पञ्चाहुतीर्हुत्वा ब्रह्मभिश्चाप्यनुक्रमात् । तिलैर्घृतेन वातांश्च ऊर्ध्वे तु विनियोजयेत् ॥ १०.४१३ ॥ ऊर्ध्वशब्देन चाशुद्धं यत्कर्म परिकीर्तितम् । तस्मिन् संयोजनं कार्यं नचान्यत्र विधीयते ॥ १०.४१४ ॥ तस्मान्नोद्धरणं कार्यं न चापि नयनं क्वचित् । यत्तत्र परिपाट्या तु कर्म तत्र नियोजयेत् ॥ १०.४१५ ॥ ततोऽणिमादिरापाद्यो ब्रह्मभिश्चाप्यनुक्रमात् । पञ्चाहुतिप्रयोगेण भोगार्थं चैवमात्मनः ॥ १०.४१६ ॥ ऊर्ध्वशब्देन तज्ञेयं यद्भूर्लोकं समाश्रितम् । तस्मिन्युक्तस्य कर्तव्यं नचान्यस्मिन्कदाचन ॥ १०.४१७ ॥ अनुद्धृते कथं योगः यावत्कर्म न भुज्यते । तस्मात्तु योगशब्देन तत्तत्कर्मैकचिन्तना ॥ १०.४१८ ॥ निवर्त्यते महादेवि निष्कृतिं जुहुयात्ततः । शिवेनाष्टशताहुत्या ततस्तु भुवनाधिपान् ॥ १०.४१९ ॥ भुवनान्तर्निवासांश्च भुवनानां यथाक्रमम् । होमेनैव तु संशोध्य विश्लेषं छेदनं तथा ॥ १०.४२० ॥ पूर्णं चैव समुद्धारं तत्स्थत्वं चाप्यनुक्रमात् । प्रायश्चित्तं ततो हुत्वा न्यूनाधिकनिमित्ततः ॥ १०.४२१ ॥ एवमादिक्रमेणैव धामान्तं च विशोधयेत् । भूर्लोकस्तु समाख्यातो भुवोलोकं निबोध मे ॥ १०.४२२ ॥ भूपृष्ठद्यावदादित्यं लक्षमेकं प्रमाणतः । दश वायुपथा मध्ये त्वयुतायुतसंख्यया ॥ १०.४२३ ॥ आद्ये वायुपथे मेघान् कथयामि यथास्थितान् । पञ्चाशद्योजनादूर्ध्वमृतर्द्धिर्नाम मारुतः ॥ १०.४२४ ॥ यो विवर्धयते पुष्टिमोषधीनां बलं तथा । बृंहयेच्च महीं सर्वामाप्याययति चाव्ययः ॥ १०.४२५ ॥ दिवा हंसः स वै वायुर्मनुजानां सुखावहः । यतो गृद्ध्रान्धारयति तेन गृद्ध्रधरः स्मृतः ॥ १०.४२६ ॥ प्राचेतसो नाम वायुः प्रचेतोभिविनिर्मितः । स वै नाशयते वृक्षान् कदाचित्संप्रवर्तयेत् ॥ १०.४२७ ॥ अग्निः प्राचेतसो नाम तेनैव सह तिष्ठति । यदा दहति वेश्मानि तदासौ समुदाहृतः ॥ १०.४२८ ॥ सुखी समुद्रे वसति स जलान्नोपशाम्यति । योजनानां शतादूर्ध्वं सेनानीर्वायुरुच्यते ॥ १०.४२९ ॥ विद्युद्वन्तो मूकमेघा वसन्त्यस्मिंश्च मारुते । ते भुवः क्रोशमात्रेण तिष्ठन्तोऽपसृजन्त्यपः ॥ १०.४३० ॥ योजनानां शतादूर्ध्वं मेघाः सत्त्ववहाः स्मृताः । मत्स्यमण्डूककूर्मांश्च वर्षन्त्येते च दुर्दिने ॥ १०.४३१ ॥ योजनानां शतादूर्ध्वं वायुरोघः प्रकीर्तितः । तस्मिंस्तु रोगदा मेघा वर्षन्ति च विषोदकम् ॥ १०.४३२ ॥ तेनोपसर्गा जायन्ते मारकाः सर्वदेहिनाम् । तस्मादूर्ध्वं तु तावद्भ्यो देव्यमोघः स्थितो मरुत् ॥ १०.४३३ ॥ तस्मिंस्ते मारका मेघा अमोघे संप्रतिष्ठिताः । वज्राङ्गो नाम वै वायुः पञ्चाशद्योजनस्थितः ॥ १०.४३४ ॥ तस्मिंस्तूपलका नाम मेघास्तूपलवर्षिणः । तावद्भिर्योजनैरेव ततो वै वैद्युतोऽनिलः ॥ १०.४३५ ॥ मेघाश्च वैद्युतास्तस्मिन्निवसन्ति तु वैद्युते । अशनिर्वायुसंक्षोभात्तेष्वसौ जायते महान् ॥ १०.४३६ ॥ तदूर्ध्वं योजनानां च पञ्चाशद्रैवतः स्मृतः । तस्मिन्पुष्टिवहो नाम पुष्टिं वर्षति देहिनाम् ॥ १०.४३७ ॥ संवर्ते रोगदा मेघास्ते रोगोदकवर्षिणः । पञ्चाशद्योजने ते वै तस्मिंस्तिष्ठन्ति तोयदाः ॥ १०.४३८ ॥ विषावर्तो नाम वायुः पञ्चाशदुपरि स्थितः । तस्मिन्क्रोधोदका नाम मेघा वै संप्रतिष्ठिताः ॥ १०.४३९ ॥ ते क्रोधरागबहुलं संग्रामबहुलं तथा । राज्ञां क्षयकरं चैव प्रजानां क्षयदं तथा ॥ १०.४४० ॥ वर्षं चैवात्र कुर्वन्ति यदा वर्षन्ति ते घनाः । अघोप्यमेघो वज्राङ्गो वैद्युतो रैवतस्तथा ॥ १०.४४१ ॥ संवर्तश्च विषावर्तो वायवो घोरवेगिनः । अघो वसन्ति वै दिव्याः पिशाचाः स्कन्ददेहजाः ॥ १०.४४२ ॥ त्रिंशत्कोटिसहस्राणि स्कन्दस्यानुचराः स्मृताः । ते वै दिव्यैश्च कुसुमैरर्चयन्ति हरात्मजम् ॥ १०.४४३ ॥ अमोघे विनायका घोरा महादेवसमुद्भवाः । त्रिंशत्कोटिसहस्राणि तस्मिन् वायौ प्रतिष्ठिताः ॥ १०.४४४ ॥ ये हरन्ति कृतं कर्म नराणामकृतात्मनाम् । वज्राङ्गेऽपि तथा वायौ मातङ्गाः क्रूरकर्मिणः ॥ १०.४४५ ॥ भिन्नाञ्जननिभा घोरास्तापना नाम विश्रुताः । विद्याधराणामधमा मनः पवनगामिनः ॥ १०.४४६ ॥ ये विद्यापौरुषे ये च वैतालादीञ्श्मशानतः । साधयित्वा ततः सिद्धास्तेऽस्मिन् वायौ प्रतिष्ठिताः ॥ १०.४४७ ॥ वैद्युतेऽप्सरसस्तस्मिन् वासवेन प्रयोजिताः । तिष्ठन्ति सर्वदा तत्र पृथिवीपुरपालने ॥ १०.४४८ ॥ भृगो वह्नौ जले वापि संग्रामेष्वनिवर्तकाः । गोग्रहे बन्दिमोक्षे वा म्रियन्ते पुरुषोत्तमाः ॥ १०.४४९ ॥ ते व्रजन्ति ततस्तूर्ध्वं विमानैर्मणिचिह्नितैः । पताकादीर्घिकाकीर्णैर्दिव्यघण्टानिनादितैः ॥ १०.४५० ॥ स्त्रीसहस्रपरीवारैर्विमानैस्तान्नयन्ति ताः । रैवते तु महात्मानः सिद्धा वै संप्रतिष्ठिताः ॥ १०.४५१ ॥ गोरोचनाञ्जने भस्म पादुके अजिनादि च । साधयित्वा महात्मानः सिद्धास्ते कामरूपिणः ॥ १०.४५२ ॥ ते वसन्ति महात्मानो दिव्यां सिद्धिमवस्थिताः । संवर्तेऽपि महावायौ विद्याधरगणाः स्मृताः ॥ १०.४५३ ॥ दश त्रिंशच्च कोट्यस्ते दिव्याभरण भूषिताः । दिव्यगन्धानुलिप्तास्ते दिव्यस्रग्धामभूषिताः ॥ १०.४५४ ॥ आग्नेया धूमजा मेघाः शीतदुर्दिनदाः स्मृताः । विषावर्तं नावमिव ते वायुं यान्ति मिश्रिताः ॥ १०.४५५ ॥ तत्र गन्धर्वकुशला गन्धर्वसहधर्मिणः । वंशवीणाविधिज्ञाश्च पक्षिणः कामरूपिणः ॥ १०.४५६ ॥ ब्रह्मजा नाम वै मेघा ब्रह्मनिःश्वाससंभवाः । उपरिष्टाद्योजनशताद्दुर्जयस्योपरि स्थिताः ॥ १०.४५७ ॥ तत्र वै दुर्जया नाम इन्द्रस्य परिरक्षकाः । परावहाभिधं वायुं ते समाश्रित्य संस्थिताः ॥ १०.४५८ ॥ महावीर्यबलोपेता दश कोट्यः प्रकीर्तिताः । पुष्करावर्तका नाम मेघा वै पद्मजोद्भवाः ॥ १०.४५९ ॥ शक्रेण पक्षा ये च्छिन्नाः पर्वतानां महात्मनाम् । परावहस्तान्वहति मनुजानिव वारणः ॥ १०.४६० ॥ तस्मिन्वायुगमा नाम गन्धर्वा गगनालयाः । एकादश तु वै कोट्यस्तेषां तु समुदाहृताः ॥ १०.४६१ ॥ जीमूता नाम ये मेघा देवेभ्यो जीवसंभवाः । द्वितीयमावहं वायुं मेघास्ते च समाश्रिताः ॥ १०.४६२ ॥ तस्मिञ्जीमूतका नाम विद्याधरगणा दश । आवहस्तु ततो वायुर्यत्र द्रोणाः समाश्रिताः ॥ १०.४६३ ॥ तस्मिन्द्रोणाः समाख्याता मेघानां परिरक्षकाः । हितार्थं तु प्रजानां वै निर्मितास्ते मया पुरा ॥ १०.४६४ ॥ उपरिष्टात्कपालोत्थाः संवर्तानाम वै घनाः । महापरिवहो नाम वायुस्तेषां समाश्रयः ॥ १०.४६५ ॥ आद्ये वायुपथेह्येवं मेघा वै वायुभिः सह । सिद्धाश्च पतयश्चैव कथिता मेघचारिणः ॥ १०.४६६ ॥ द्वितीये वायुपथे ज्ञेया अग्निकन्याश्च मातरः । ता वसन्ति गुणोपेता रुद्रशक्त्यात्वधिष्ठिताः ॥ १०.४६७ ॥ तृतीये वायुपथे चैव वसन्ते सिद्धचारणाः । स्वकर्मभोगसंसिद्धाः सर्वसिद्धैरधिष्ठिताः ॥ १०.४६८ ॥ चतुर्थे पथि चैवात्र वसन्त्यायुधदेवताः । नाराचचक्रचापर्ष्टि शूलशक्तीषुमुद्गराः ॥ १०.४६९ ॥ पञ्चमे पथि देवेशि वसन्त्यैरावतादयः । ऐरावतोऽञ्जनश्चैव वामनश्च महागजः ॥ १०.४७० ॥ सुप्रतीको गजेन्द्रश्च पुष्पदन्तस्तथैव च । कुमुदः पुण्डरीकश्च सार्वभौमोऽपि चाष्टमः ॥ १०.४७१ ॥ दिग्गजा इति विख्याताः स्वसु दिक्षु व्यवस्थिताः । षष्ठे वायुपथे देवि पक्षिराजो महाबलः ॥ १०.४७२ ॥ गरुत्मानिति विख्यातो दुर्जयोऽतीव वीर्यवान् । सप्तमे व्योमगङ्गा तु नानाजलचरानुगा ॥ १०.४७३ ॥ दिव्यामृतजला पुण्या त्रिधा सा परिकीर्तिता । सा भ्रान्ता नभसो मध्ये समन्तात्परिमण्डला ॥ १०.४७४ ॥ आकाशगङ्गा प्रथिता देवानां सततोत्सवा । पुष्पमालेव सा भाति नभसः शिरसि स्थिता ॥ १०.४७५ ॥ तत्र सिद्धैर्महाभागैर्विद्याधरगणैस्तथा । गन्धर्वैरप्सरोभिश्च साध्यैर्विश्वैर्मरुद्गणैः ॥ १०.४७६ ॥ रुद्रैर्वसुभिरादित्यैः पितृदेवमहर्षिभिः । रक्षोभिर्गुह्यकैश्चैव दिव्यस्तुतिपरायणैः ॥ १०.४७७ ॥ स्तुवद्भिश्च जपद्भिश्च गायद्भिश्च महात्मभिः । नृत्यद्भिर्वल्गमानैश्च दिव्यदुन्दुभिनिःस्वनैः ॥ १०.४७८ ॥ भेरीमृदङ्गवाद्यैश्च वल्लकीनां च निःस्वनैः । वंशवादित्रनादैश्च मनोवायुसमीरितैः ॥ १०.४७९ ॥ वैदूर्यनालैः कमलैर्हेमपत्रैः सुगन्धिभिः । केसरैः पद्मरागैश्च महाचक्रप्रमाणकैः ॥ १०.४८० ॥ नृत्यन्तीव सरिच्छ्रेष्ठा विमानशतमण्डिता । मण्डिता च वनैर्दिव्यैर्धर्माधारा महानदी ॥ १०.४८१ ॥ मम नेत्राद्विनिष्क्रान्ता क्रियाशक्तिः परा हि सा । महामन्दाकिनी देवी त्रिदशैः पर्युपासिता ॥ १०.४८२ ॥ महाविमानकोटीभिर्निरन्तरमवस्थितैः । शोभितासौ भगवती नित्यमास्ते नभस्तले ॥ १०.४८३ ॥ तत्रैषा मेरुशिरसि मम वै मस्तकाच्च्युता । पपात धरणीपृष्ठे लोकानां हितकाम्यया ॥ १०.४८४ ॥ अक्षोभ्या साप्यसौ गङ्गा तिष्ठत्यनिलधारिता । योजनानां शतं पूर्णं विस्तारोऽस्याः प्रकीर्तितः ॥ १०.४८५ ॥ परिणाहस्ततः कोट्यः महावेगवती शुभा । सा भ्रमन्तीव संतिष्ठेत्समन्तात्परिमण्डला ॥ १०.४८६ ॥ ध्रुवमापूर्य सा देवी त्वत्यद्भुतमवस्थिता । दिव्यामृतवहा पुण्या सर्वपापप्रणाशिनी ॥ १०.४८७ ॥ अष्टमे वृषराजस्तु सपत्नीकः सनन्दनः । वसति त्वप्रतीघातः प्रत्यक्षो धर्म एव सः ॥ १०.४८८ ॥ नवमे पथि चात्रास्ते दक्षो नाम प्रजापतिः । ब्रह्मैव साक्षाद्वसति ब्रह्मशक्त्या त्वधिष्ठितः ॥ १०.४८९ ॥ दशमे वायुपथे देवि वसुरुद्रदिवाकराः । अत्र चाङ्गारकः सर्पिर्नैरृतः सदसत्पतिः ॥ १०.४९० ॥ सदसस्पतिः? बुधश्च धूमकेतुश्च विख्यातश्च ज्वरस्तथा । अजश्च भुवनेशश्च मृत्युः कापालिकस्तथा ॥ १०.४९१ ॥ एकादश स्मृता रुद्राः सर्वकामफलोदयाः । धाता ध्रुवश्च सोमश्च वरुणश्चानिलोऽनलः ॥ १०.४९२ ॥ प्रत्यूषश्च प्रदोषश्च वसवोऽष्टौ प्रकीर्तिताः । वसवः कथिताह्येते आदित्यांश्च निबोध मे ॥ १०.४९३ ॥ अर्यमा इन्द्रवरुणौ पूषा विष्णुर्गभस्तिमान् । मित्रश्चैव समाख्यातस्त्वजघन्यो जघन्यकः ॥ १०.४९४ ॥ विवस्वांश्चैव पर्जन्यो धाता वै द्वादशः स्मृतः । काश्यपेयान्विदुस्त्वेतान् तेषां तेजोनिधेरथ ॥ १०.४९५ ॥ अमृतोद्भवोऽर्थो दिव्यः सर्वदेवसमन्वितः । यज्ञश्चक्रं रथे तस्मिन् सर्वज्ञानमयी च धूः ॥ १०.४९६ ॥ सप्ताश्वाश्च स्वराः सप्त वेदहूंकारनिःस्वनाः । नागा योक्त्राणि तेषां वै अरुणश्चैव सारथिः ॥ १०.४९७ ॥ सत्यं च मञ्चकं तस्य वायुर्वेगो रथस्य तु । नवयोजनसाहस्रो विग्रहो भास्करस्य तु ॥ १०.४९८ ॥ त्रिगुणं मण्डलं तस्य त्रैलोक्ये भाति भास्वरम् । ज्ञानशक्तिः पराह्येषा तपत्यादित्यविग्रहा ॥ १०.४९९ ॥ मासवारप्रयोगेण संचरन्ति शिवेच्छया । अहोरात्रं भ्रमन्त्येते भुवर्लोकं समन्ततः ॥ १०.५०० ॥ ततः सोमस्तु लक्षेण आदित्योपरिसंस्थितः । आप्याययञ्जगत्सर्वं सुधाधाराप्रवर्षणैः ॥ १०.५०१ ॥ चन्द्ररूपेण तपति क्रियाशक्तिः शिवस्य तु । इन्दूर्ध्वे लक्षमात्रेण स्थितं नक्षत्रमण्डलम् ॥ १०.५०२ ॥ लक्षद्वयेन तस्योर्ध्वं संस्थितो भूमिनन्दनः । लक्षद्वयेन तस्योर्ध्वे संस्थितः सोमनन्दनः ॥ १०.५०३ ॥ सुराचार्योऽपि तस्योर्ध्वे द्विलक्षेणैव संस्थितः । तस्योर्ध्वेऽपि द्विलक्षेण तिष्ठते भृगुनन्दनः ॥ १०.५०४ ॥ तस्योपरि द्विलक्षेण सौरिः सर्पति लीलया । लक्षमात्रेण तु ऋषीन् कथयामि समासतः ॥ १०.५०५ ॥ अत्रिश्चैव वसिष्ठश्च पुलस्त्यः पुलहः क्रतुः । भृग्वङ्गिरामरीचिश्च ऋषयः संप्रकीर्तिताः ॥ १०.५०६ ॥ यमनियमतोह्येते शापानुग्रहकारकाः । भीताश्च परपीडायाः शूराः शास्त्रविचारणे ॥ १०.५०७ ॥ ज्ञानखड्गोद्यताः सर्वे त्वज्ञानपटलापहाः । मन्त्रयोगक्रियाचार्या संनद्धा दुरतिक्रमाः ॥ १०.५०८ ॥ योगैश्वर्यगुणोपेताः शिवाराधनतत्पराः । तेभ्यो लक्षाध्रुवो देवि तारकाः स चतुर्दश ॥ १०.५०९ ॥ शरीरं घटितं ताभिर्ध्रुवस्य वरवर्णिनि । ब्रह्मैवापररूपेण ब्रह्मस्थाने नियोजितः ॥ १०.५१० ॥ तस्यज्योतिर्गणो देवि निबद्धोभ्रमते सदा । निश्चलः स तु विज्ञेयः शिवशक्त्यात्वधिष्ठितः ॥ १०.५११ ॥ दशपञ्च च लक्षाणि ध्रुवान्तं भूमिमण्डलात् । वायुस्कन्धान्स्थितांस्त्वत्र कथयामि समासतः ॥ १०.५१२ ॥ आमेघाद्भास्करात्सोमान्नक्षत्राद्ग्रहमण्डलात् । ऋषिसप्तकनिर्देशादाध्रुवान्तं च सप्तमः ॥ १०.५१३ ॥ आदित्यादिघ्रुवान्तश्च स्वर्लोकः परिकीर्तितः । अत्र राजा महेन्द्रो वै तिष्ठते सुरपूजितः ॥ १०.५१४ ॥ ऋषिदेवैः सगन्धर्वैर्वृतश्चाप्सरसां गणैः । अग्निहोत्रं क्रतून्वापि कृत्वा ज्ञानविवर्जिताः ॥ १०.५१५ ॥ स्वर्लोकं तु नरा यान्ति पुनरायान्ति मानुषम् । स्वर्लोकस्योपरिस्टात्तु द्वे कोटी योजनानि तु ॥ १०.५१६ ॥ पञ्चाशीतिश्च लक्षाणि महर्लोको वरानने । ऋषयश्चैव सिद्धाश्च मार्कण्डाद्या वसन्ति वै ॥ १०.५१७ ॥ कोट्यष्टकं महादेवि योजनानां वरानने । महर्लोकोपरिष्टात्तु जनलोकोव्यवस्थितः ॥ १०.५१८ ॥ एकपादोऽथ जह्नुश्च कपिलश्चासुरिस्तथा । भौतिको वाड्वलिश्चैव जनलोकनिवासिनः ॥ १०.५१९ ॥ द्वादशैव तथा कोट्यो जनलोकोर्ध्वतः प्रिये । तपोलोकः समाख्यात ऋषियोगेश्वराकुलः ॥ १०.५२० ॥ सनकश्चसनन्दश्च सनत्कुमारः सनन्दनः । शङ्कुश्चैव त्रिशङ्कुश्च तपोलोकनिवासिनः ॥ १०.५२१ ॥ पद्माः षट्पञ्चपञ्चाशत्कोट्यो लक्षाणि विंशतिः । भूर्लोकान्तं समारभ्य यावत्सत्यं वरानने ॥ १०.५२२ ॥ इयं संख्या समाख्याता भुवनानां वरानने । कोट्यः षोडशमानेन तपोलोकोर्ध्वतः प्रिये ॥ १०.५२३ ॥ सत्यलोकः समाख्यातो यत्र ब्रह्मा स्वयं स्थितः । क्रीडते भगवान्देवो वृत आत्मसमैर्द्विजैः ॥ १०.५२४ ॥ कर्मज्ञानेन संसिद्धा अद्वैतपरिनिष्ठिताः । आनन्दपदसंप्राप्ता आनन्दपदमागताः ॥ १०.५२५ ॥ ऋग्वेदोमूर्तिमांस्तस्मिन्निन्द्रनीलसमद्युतिः । दिव्यगन्धविलिप्ताङ्गो दिव्याभरणभूषितः ॥ १०.५२६ ॥ संस्थितः पूर्वतस्तस्य दीप्यमानः स्वतेजसा । उत्तरेण यजुर्वेदः शुद्धस्फटिकसंनिभः ॥ १०.५२७ ॥ दिव्यकुण्डलधारी च महाकायोमहाभुजः । स्थितः पश्चिमदिग्भागे सामवेदः सनातनः ॥ १०.५२८ ॥ रक्ताम्बरधरः श्रीमान् पद्मरागसमप्रभः । स्रग्दामधारकश्चित्रमालाभूषणभूषितः ॥ १०.५२९ ॥ अथर्वाञ्जनवच्छ्यामः स्थितो दक्षिणतस्तथा । पिङ्गाक्षो लोहितग्रीवो हरिकेशो महातनुः ॥ १०.५३० ॥ षडङ्गानीतिहासाश्च पुराणान्यखिलानि तु । वेदोपनिषदश्चैव मीमांसारण्यकं तथा ॥ १०.५३१ ॥ स्वाहाकारवषट्कारौ रहस्यानि तथैव च । गायत्री च स्थिता तत्र यत्र देवश्चतुर्मुखः ॥ १०.५३२ ॥ भोगस्थानं ब्रह्मणः स्यात्परं ब्रह्म ततो व्रजेत् । कोटियोजनमानेन सत्यलोकोर्ध्वतः प्रिये ॥ १०.५३३ ॥ ब्रह्मासनमितिख्यातं जपासिन्दूरसप्रभम् । रक्तेन्दीवरमध्यस्थः पद्मरागसमप्रभः ॥ १०.५३४ ॥ चतुर्मुखश्चतुर्वेदश्चतुर्युगवशानुगः । ब्रह्मविद्भिः समाकीर्णो ब्रह्मा मुनिनिषेवितः ॥ १०.५३५ ॥ ऐश्वर्याष्टकसंयुक्तः षड्विधसृष्टिकारकः । धर्मादिफलसंबन्धप्रदाता च युगे युगे ॥ १०.५३६ ॥ तिर्यङ्नारकिसत्त्वानां दिव्यानां मनुजैः सह । स्रष्टा च सर्वभूतानां सदेवासुरमानुषे ॥ १०.५३७ ॥ कोटिद्वयं तदूर्ध्वे तु योजनानां वरानने । नीलेन्दीवरसंकाशा इन्द्रनीलसमप्रभा ॥ १०.५३८ ॥ ब्रह्मलोकात्परत्वेन विष्णोश्चैव पुरीस्मृता । सर्वकामसमोपेता सर्वरत्नसमुज्ज्वला ॥ १०.५३९ ॥ मरकतस्तम्भसोपाना नीलध्वजसमाकुला । घण्टावितानविस्तीर्णा चारुचामरशोभिता ॥ १०.५४० ॥ नीलोत्पलदलप्रख्यैः कन्यावृन्दैः समावृता । कामकार्मुकनिर्घोषवित्रस्तमृगलोचनैः ॥ १०.५४१ ॥ नूपुरारावमुखरैः स्खलद्भिर्मृदुविभ्रमैः । मनोभवशरायास निपातशतजर्जरैः ॥ १०.५४२ ॥ सुघूर्णितमदायासविलोलधवलेक्षणैः । संसेव्यते स भगवान् विष्णुः कमललोचनः ॥ १०.५४३ ॥ इन्द्रनीलसमाकारो निलोत्पलदलप्रभः । चतुर्भुजो महाकायः पीनवक्षा गदाधरः ॥ १०.५४४ ॥ किरीटीकुण्डलीशङ्खी प्रजापालनतत्परः । संसेव्यते स भगवान्निकायैरात्मविक्रमैः ॥ १०.५४५ ॥ विष्णुभक्ताश्च ये नित्यं ध्यानपूजाजपे रताः । ते तु गच्छन्ति तत्स्थानं विष्णोरमितविक्रमाः ॥ १०.५४६ ॥ सप्तकोट्यस्तदूर्ध्वं वै रुद्रलोको व्यवस्थितः । शुद्धस्फटिकसंकाशश्चत्वरोद्यानमण्डितः ॥ १०.५४७ ॥ सहस्रभूमिकाभिश्च हर्म्यमालाभिरूर्जितः । विमानैः पुष्पकैर्युक्तो हंसकुन्देन्दुनिर्मलैः ॥ १०.५४८ ॥ वनोपवनषण्डैश्च सर्वर्तुकुसुमोज्ज्वलैः । मारुताःसुखसंस्पर्शा वर्तिकर्पूरगन्धयः ॥ १०.५४९ ॥ नदीनदह्रदाकीर्णः पद्मिनीषण्डमण्डितः । वरेण्यावरदाचैव वरिष्ठा वरवर्णिनी ॥ १०.५५० ॥ वसिष्ठा च वराहा च वरारोहा च सप्तमी । गङ्गाह्येताः समाख्याता रुद्रलोकवहाः सदा ॥ १०.५५१ ॥ लक्षपत्रदलाढ्यैश्च सितपद्मैर्विभूषिताः । इन्द्रनीलनिभैर्नालैर्योजनायतगन्धिभिः ॥ १०.५५२ ॥ स्त्रीसहस्रकदम्बाढ्याः पुष्पप्रकरधूसराः । शरदिन्दुनिभानार्यो नवनीतसुकोमलाः ॥ १०.५५३ ॥ सुभ्रूललाटवदनाः कृशोदर्यो मदालसाः । अलिपुञ्जनिभैः केशैर्मृगामोदसुगन्धिभिः ॥ १०.५५४ ॥ प्रलम्बश्रवणाधाराः पद्मपत्रायतेक्षणाः । दाडिमीपुष्पसंकाशैरोष्ठैरुत्पलगन्धिभिः ॥ १०.५५५ ॥ रम्भानिभाभिर्जङ्घाभिर्बाहुभिर्बिसकोमलैः । अशोकपल्लवाकारैः पादैः पद्मदलोपमैः ॥ १०.५५६ ॥ नखैश्च केतकीप्रख्यैर्दशनैर्मौक्तिकोज्ज्वलैः । स्वभावसुसुगन्धाढ्यैः प्रस्रवद्भिरिवामृतम् ॥ १०.५५७ ॥ हारकेयूरकटकैः सीमन्तमणिजालकैः । काञ्चीडोरैः सुरक्तैश्च कुसुमैर्भूषिताः सदा ॥ १०.५५८ ॥ तारकुम्भनिभाकारैरुन्नतैश्च पयोधरैः । सुवृत्तैः पीनपार्श्वैश्च पीनकण्ठसमाश्रितैः ॥ १०.५५९ ॥ गुरुश्रेणीभराक्रान्ता मुक्तावलिविराजिताः । राजहंसगतिस्पर्धि मत्तमातङ्गविभ्रमाः ॥ १०.५६० ॥ नूपुरारावमुखरप्रस्खलन्मृदुविक्रमाः । हास्यलास्यविलासाढ्यभ्रूभङ्गतरलेक्षणाः ॥ १०.५६१ ॥ ह्लादयन्तीव गात्राणि रुद्राणां तन्निवासिनाम् । कामग्रहग्रहाविष्टा घूर्णन्त्यो मदविह्वलाः ॥ १०.५६२ ॥ घूर्णन्त्यो? परिष्वजनमात्रेण मोदयन्त्यो गणेश्वरान् । यद्यप्येवंविधानार्यः निजभर्तृभयातुराः ॥ १०.५६३ ॥ वित्रस्तमृगनेत्रास्तु भर्तुरुत्सङ्गमागताः । अवगूह्य च सर्वाङ्गैरापीय वदनैर्मुखम् ॥ १०.५६४ ॥ क्रीडन्तिरुद्रभवने रुद्रकन्याः सरुद्रकाः । रुद्राश्चैवंविधाकारा ज्ञानयोगबलोत्कटाः ॥ १०.५६५ ॥ मुकुटैः कुण्डलैश्चित्रैर्महारत्नसमुज्ज्वलैः । केयूरकटकैर्डोरैः पुष्पवस्त्रविभूषणैः ॥ १०.५६६ ॥ मुक्ताफलावलीहारैर्ब्रह्मसूत्रोत्तरीयकैः । महाकाया महोरस्कास्त्रिनेत्राः शूलपाणयः ॥ १०.५६७ ॥ चन्द्रायुतप्रतीकाशाः कर्पूरक्षोदधूसराः । सुरसिद्धनुताःसर्वे सुप्रसन्न वरप्रदाः ॥ १०.५६८ ॥ हरलब्धवरास्तृप्ता दशबाह्विन्दुमौलयः । न तत्र मृत्युर्न जरा न शोकोऽस्ति वियोगजः ॥ १०.५६९ ॥ क्रीडन्तिसार्धंकन्याभिः संसारभयवर्जिताः । अधिकारक्षये रुद्रा रुद्रकन्यासमावृताः ॥ १०.५७० ॥ श्रीकण्ठस्येच्छया सर्वे शिवंयान्तितनुक्षये । गत्वा भूयो न जायन्ते कल्पकोटिशतैरपि ॥ १०.५७१ ॥ एवंविधैरसंख्यातैर्विमानरथगामिभिः । महावृषगजारूढैः सिंहवाजिसुवाहनैः ॥ १०.५७२ ॥ लक्षायुतसहस्रैस्तु रुद्रकोटिभिरावृतम् । तन्मध्येसर्वतोभद्रं सिंहद्वारैः सुतोरणैः ॥ १०.५७३ ॥ स्वच्छमौक्तिकसंकाशप्राकारशिखरावृतम् । नन्दीश्वरमहाकाल द्वारपालगणैर्वृतम् ॥ १०.५७४ ॥ किंकिणीजालमुखरैः पताकाध्वजसंकुलैः । वितानच्छत्रषण्डैश्च मुक्ताहारप्रलम्बितैः ॥ १०.५७५ ॥ घण्टाचामरशोभाड्यं दर्पणैश्चोपशोभितम् । कलशैर्द्वारन्यस्तैश्च रत्नपल्लवसंयुतैः ॥ १०.५७६ ॥ रचितैश्चित्रशास्त्रज्ञैरत्नचूर्णसमुज्ज्वलैः । स्वस्तिकैः पत्रवल्याढ्यैश्चित्रितं भुवनाजिरम् ॥ १०.५७७ ॥ शतसिंहासनाकीर्णं वेदिकारत्नभूषितम् । गोपुराट्टालरथकैर्वीथीभिश्च भ्रमान्त्रकैः ॥ १०.५७८ ॥ सर्वरत्नविचित्राढ्यैर्द्वारबद्धैः सुशोभनम् । निर्गमैःसुगवाक्षैश्च विटङ्कैःस्फटिकप्रभैः ॥ १०.५७९ ॥ स्तम्भैःसोपानबद्धैश्च वज्रवैडूर्यसप्रभैः । पूर्णचन्द्रनिभाकारैरण्डैः शिखरमण्डितैः ॥ १०.५८० ॥ मुक्ताफलप्रभाभिश्च भूमिभिश्च सहस्रशः । नाट्यशालैः सुशोभाढ्यैर्नृत्तगीतरवाकुलैः ॥ १०.५८१ ॥ मण्डपैरत्नचित्राढ्यैः सभामण्डलनिर्भरैः । आसीनैरुद्रवृन्दैश्च रुद्रकन्याकदम्बकैः ॥ १०.५८२ ॥ मत्तवारणकै रम्यैश्चन्द्रशालासुशोभनैः । धूपितं धूपवर्तीभिः कुङ्कुमोदकसेचितम् ॥ १०.५८३ ॥ चित्रपट्टैस्तु संछन्नं पुष्पप्रकरसंकुलम् । तूर्यशब्दजयध्वानकाहलाकूजितेन च ॥ १०.५८४ ॥ वंशवीणामृदङ्गैश्च गोमुखैर्मुखवादनैः । पणवैस्तालवाद्यैश्च शङ्खभेरीरवेण च ॥ १०.५८५ ॥ दुन्दुभीनादशब्देन मुरजस्फालनेन च । करस्फोटमहाशब्दैः सिंहनादप्रगुञ्जितैः ॥ १०.५८६ ॥ गर्जद्भिर्गणवृन्दैश्च मेघस्तनितनिःस्वनैः । वन्दिनांस्तोत्रशब्देन सामवेदरवेण च ॥ १०.५८७ ॥ हुडुङ्काराट्टहासैश्च गेयझंकारयोजितैः । वृषनन्दितशब्देन गजवाजिरवेण च ॥ १०.५८८ ॥ काञ्चीनूपुरशब्देन नदतीव महत्पुरम् । सर्वसंपत्करं श्रीमच्छङ्करस्य तु मन्दिरम् ॥ १०.५८९ ॥ अत्रासौभगवान्रुद्रो ब्रह्मविष्ण्विन्द्रपूजितः । गङ्गायास्नपितोनित्यं दिव्यवस्त्राम्बरच्छदः ॥ १०.५९० ॥ पृथिव्यागन्धलिप्ताङ्गः श्रियापुष्पैः सुपूजितः । सप्तस्वरप्रमुख्यैश्च सरस्वत्या च संस्तुतः ॥ १०.५९१ ॥ पूर्णेन्दुरातपत्रं च स्वयमेव व्यवस्थितः । गङ्गातूत्तरिकाच्छत्रे सर्वादित्याश्च दीपकाः ॥ १०.५९२ ॥ पुष्पदन्तगणेशाद्यैरासनं तस्य संवृतम् । कपिलः कर्कटश्चैव विमर्दः कङ्कटस्तथा ॥ १०.५९३ ॥ विक्रमश्चदृढश्चैव निष्कम्पो निष्कलस्तथा । अष्टौ ते हरयःप्रोक्तास्त्रिनेत्रा भूरिविक्रमाः ॥ १०.५९४ ॥ सिंहरूपाःसुतेजस्काः सटाविकटभास्वराः । शक्तिरूपधरैर्मन्त्रैर्योगैश्वर्यसमन्वितैः ॥ १०.५९५ ॥ आसनंविवृतंतैस्तु महोत्साहैर्बलोत्कटैः । तत्रभद्रासने रुद्रः स्थितश्चन्द्रार्धशेखरः ॥ १०.५९६ ॥ सर्वलक्षणसंपूर्णः सर्वाभरणभूषितः । त्र्यक्षोदशभुजोदेवो जटामुकुटमण्डितः ॥ १०.५९७ ॥ पीनवक्षःस्थलोरुश्च पीनस्कन्धो महाभुजः । बद्धपद्मासनासीनः कर्पूरक्षोदधूसरः ॥ १०.५९८ ॥ वरदाभयपाणिश्च सर्वायुधधरस्तथा । शतपत्राङ्कितैश्चैव हस्तपादैः सुकोमलैः ॥ १०.५९९ ॥ चन्द्रबिम्बनखाभाभिरङ्गुलीभिरलंकृतैः । सुश्लिष्टजानुगुल्फैश्च पादैश्चैव समुन्नतैः ॥ १०.६०० ॥ पूजितैर्गणरुद्रैश्च ब्रह्मविष्ण्विन्द्रवन्दितैः । चामरव्यजनोक्षेपै रुद्रस्त्रीभिः समन्ततः ॥ १०.६०१ ॥ वीजतस्तु सदा श्रीमांश्चन्द्रकोटिसमप्रभः । ज्ञानामृतसुतृप्तात्मा योगैश्वर्यप्रदायकः ॥ १०.६०२ ॥ ध्यातो वै योगिभिर्नित्यं प्रसन्नवदनेक्षणः । प्रहसन्स इवाभाति निर्मलज्ञानरश्मिभिः ॥ १०.६०३ ॥ अज्ञानतिमिरं हत्वा दर्शयेत्परमं वपुः । सर्वसौख्यप्रदाता च रुद्रमातृगणावृतः ॥ १०.६०४ ॥ तस्योत्सङ्गगता देवी तप्तकाञ्चनसुप्रभा । पूजिता योगिनीवृन्दैः साधकैः सुरकिन्नरैः ॥ १०.६०५ ॥ सर्वलक्षणसंपूर्णा सर्वाभरणभूषिता । योगसिद्धिप्रदा नित्यं मोक्षाभ्युदयदायिका ॥ १०.६०६ ॥ देवस्याभिमुखी नित्यमुमा तु ललितेक्षणा । शक्तिश्चापररूपेण शक्तिमांश्च हरस्तथा ॥ १०.६०७ ॥ ब्रह्माण्डे सृष्टिसंहारौ करोति च शिवेच्छया । दीक्षाज्ञानविहीना ये लिङ्गाराधनतत्पराः ॥ १०.६०८ ॥ ते प्रयान्ति हरस्थानं सर्वैश्वर्यसुखावहम् । जरामरणनिर्मुक्ता व्याधिशोकविवर्जिताः ॥ १०.६०९ ॥ नाधोयान्ति पुनर्देवि संसारे दुःखसागरे । शिवंयान्ति ततश्चोर्ध्वं श्रीकण्ठेनसमीक्षिताः ॥ १०.६१० ॥ रुद्रलोकः समाख्यातस्ततश्चोर्ध्वमुमे शृणु । उत्तरोत्तरवृद्ध्या च भुवनं भुवनंस्थितम् ॥ १०.६११ ॥ ब्रह्माण्डस्याप्यधोभागे रुद्रलोकस्यचोर्ध्वतः । दण्डपाणेः पुरंज्ञेयं नानारुद्रगणावृतम् ॥ १०.६१२ ॥ दण्डपाणिस्तु भगवान् योगैश्वर्यबलान्वितः । दण्डः पाणितलेनैव धृतोयेन शिवेच्छया ॥ १०.६१३ ॥ विवृणोति च ब्रह्माण्डे मोक्षमार्गं सुदुर्भिदम् । विधिनाराधितश्चैव अनुध्यानाच्छिवेच्छया ॥ १०.६१४ ॥ सप्तलोकेषु ये रुद्रा कथयामि समासतः । शर्वोरुद्रस्तथा भीमो भव उग्रस्तथैव च ॥ १०.६१५ ॥ महादेवस्तथेशानो रुद्रलोकाधिपस्त्वमी । ब्रह्मलोकेस्थितोब्रह्मा विष्णुर्वै वैष्णवे पुरे ॥ १०.६१६ ॥ रुद्रलोकेस्थितोरुद्रः सर्वेषां नायकः स्मृतः । कालाग्नेर्दण्डपाण्यन्तमष्टानवतिकोटयः ॥ १०.६१७ ॥ योजनानांवरारोहे त्वध्वायमुपवर्णितः । कटाहस्तु अधश्चोर्ध्वं ब्रह्माण्डस्य वरानने ॥ १०.६१८ ॥ कोटियोजनमानेन घनाकारेणसंस्थितः । पञ्चाशत्कोटयश्चोर्ध्वं भूपृष्ठात्तु वरानने ॥ १०.६१९ ॥ पञ्चाशच्च अधोज्ञेया योजनानां समन्ततः । एवं कोटिशतं ज्ञेयं पार्थिवं तत्त्वमुच्यते ॥ १०.६२० ॥ शतरुद्रावधिज्ञेयं सौवर्णं परिवर्तुलम् । वज्रसाराधिकसारं दुर्भेद्यं त्रिदशैरपि ॥ १०.६२१ ॥ हुंफट्कारप्रयोगेण भेदयेत्तु वरानने । शतरुद्रानतो वक्ष्ये समासेन कृशोदरि ॥ १०.६२२ ॥ दश दशक्रमेणैव दशदिक्षु समन्ततः । पूर्वादिक्रमयोगेन कथयाम्यनुपूर्वशः ॥ १०.६२३ ॥ कपालीशोह्यजोबध्नो वज्रदेहः प्रमर्दनः । विभूतिरव्ययः शास्ता पिनाकी त्रिदशाधिपः ॥ १०.६२४ ॥ इन्द्रस्यबलमाक्रम्य प्रभुशक्तिसमन्विताः । विचरन्तिमहादेवा इन्द्रेण च सुपूजिताः ॥ १०.६२५ ॥ अग्निरुद्रोहुताशी च पिङ्गलः खादको हरः । ज्वलनोदहनोबभ्रुर्भस्मान्तकक्षयान्तकौ ॥ १०.६२६ ॥ अग्नेर्बलंसमाक्रम्य प्रभुशक्तिसमन्विताः । विचरन्तिमहादेवा अग्निराजसुपूजिताः ॥ १०.६२७ ॥ याम्योमृत्युर्हरोधाता विधाताकर्तृसंज्ञकः । संयोक्ता च वियोक्ता च धर्मो धर्मपतिस्तथा ॥ १०.६२८ ॥ यमस्य बलमाक्रम्य प्रभुशक्तिसमन्विताः । विचरन्तिमहादेवा यमराजसुपूजिताः ॥ १०.६२९ ॥ नैरृतोमरुतोहन्ता क्रूरदृष्टिर्भयानकः । ऊर्ध्वकेशोविरूपाक्षो धूमलोहितदंष्ट्रकौ ॥ १०.६३० ॥ नैरृतंबलमाक्रम्य प्रभुशक्तिसमन्विताः । विचरन्तिमहादेवा नैरृतेन्द्रसुपूजिताः ॥ १०.६३१ ॥ बलोह्यतिबलश्चैव पाशहस्तो महाबलः । श्वेतोऽथ जयभद्रश्च दीर्घबाहुर्जलान्तकः ॥ १०.६३२ ॥ मेघनादी सुनादी च समासात्परिकीर्तिताः । वारुणंबलमाक्रम्य प्रभुशक्तिसमन्विताः ॥ १०.६३३ ॥ विचरन्तिमहादेवा वरुणेन्द्रसुपूजिताः । शीघ्रोलघुर्वायुवेगः सूक्ष्मस्तीक्ष्णो भयानकः ॥ १०.६३४ ॥ पञ्चान्तकः पञ्चशिखः कपर्दी मेघवाहनः । वायोस्तु बलमाक्रम्य प्रभुशक्तिसमन्विताः ॥ १०.६३५ ॥ विचरन्तिमहादेवा वायुराजसुपूजिताः । निधीशोरूपवान्धन्यः सौ,यदेहो जटाधरः ॥ १०.६३६ ॥ लक्ष्मीरत्नधरःकामी प्रसादश्च प्रभासकः । सौम्यस्य बलमाक्रम्य प्रभुशक्तिसमन्विताः ॥ १०.६३७ ॥ विचरन्तिमहादेवाः सोमराजसुपूजिताः । विद्याधिपोऽथ सर्वज्ञो ज्ञानदृग्वेदपारगः ॥ १०.६३८ ॥ शर्वः सुरेशो ज्येष्ठश्च भूतपालो बलिःप्रियः । ईशानानुमता देवाश्चेष्टन्ते सुरपूजिताः ॥ १०.६३९ ॥ विचरन्तिमहादेवा ईशशक्त्यात्वधिष्ठिताः । वृषोवृषधरोऽनन्तः क्रोधनो मारुताह्वयः ॥ १०.६४० ॥ ग्रसनोडम्बरेशौ च फणीन्द्रो वज्रदंष्ट्रकः । विष्णोस्तुबलमाक्रम्य प्रभुशक्तिसमन्विताः ॥ १०.६४१ ॥ विचरन्तिमहादेवा अनन्तेन सुपूजिताः । शंभुर्विभुर्गणाध्यक्षस्त्र्यक्षश्च त्रिदशेश्वरः ॥ १०.६४२ ॥ संवाहश्चविवाहश्च नलोलिप्सुस्त्रिलोचनः । ब्रह्मणोबलमाक्रम्य प्रभुशक्तिसमन्विताः ॥ १०.६४३ ॥ विचरन्तिमहादेवा ब्रह्मणैव सुपूजिताः । एकैकस्य सहस्रं तु परिवारोऽभिधीयते ॥ १०.६४४ ॥ शतरुद्रा इति ख्याता ब्रह्माण्डंव्याप्यसंस्थिताः । असंख्याताः सहस्राणि ये च ऊर्ध्वादिदिग्गताः ॥ १०.६४५ ॥ स्वच्छन्दाविश्वगा देवाः कल्पमन्वन्तरेष्वपि । पूर्वादिदशदिग्रुद्राः स्थिता दश दशैव तु ॥ १०.६४६ ॥ एकैकमधिपंचैव कथयामि वरानने । स्थितो वै पूर्वतोऽण्डस्य श्वेतो वै नाम नामतः ॥ १०.६४७ ॥ रुद्राणां तु शतैर्युक्तो महावीर्यपराक्रमः । दीप्तिमद्भिर्महातीव्रैर्मयूखैरिव भास्करः ॥ १०.६४८ ॥ आग्नेय्यामग्निसंकाशो वैद्युतो नाम विश्रुतः । सोऽपि विद्युत्प्रभैरुद्र शतैस्तु परिवारितः ॥ १०.६४९ ॥ याम्येऽण्डस्य महाकालो युगान्तानलसंनिभः । शतरुद्रैर्वृतो देवि तिष्ठत्यमितविक्रमैः ॥ १०.६५० ॥ नैरृतो विकटोनाम शतेनपरिवारितः । संतिष्ठते महातेजा द्वितीय इव भास्करः ॥ १०.६५१ ॥ पश्चिमेऽण्डस्य यो रुद्रो महावीर्य इति श्रुतः । शतरुद्रैर्वृतः सोऽपि तिष्ठत्यमितविक्रमः ॥ १०.६५२ ॥ वायव्यदिशिचाण्डस्य वायुवेगो महाबलः । शतेन च वृतः श्रीमांस्तिष्ठत्यत्र महाबलः ॥ १०.६५३ ॥ सुभद्रनामोत्तरतः शतेनपरिवारितः । महावीर्यबलोपेतस्तिष्ठत्यत्र महाबलः ॥ १०.६५४ ॥ परिविष्टो मरीचीभिस्तत्रतिष्ठति वीर्यवान् । विद्याधरो नाम रुद्र ऐशान्यां वै प्रतिष्ठितः ॥ १०.६५५ ॥ शतरुद्रैर्वृतः सोऽपि परिविष्ट इवोडुराट् । महावीर्यबलोपेतस्तिष्ठतेऽनन्तविक्रमः ॥ १०.६५६ ॥ अधः कालाग्निरुद्रोऽन्यः स्थितस्त्वत्र द्वितीयकः । समावृतो रुद्रशतैः स्थितैस्त्वत्र वरानने ॥ १०.६५७ ॥ शतैः समावृतो रुद्र मयूखैरिव भास्करः । वीरभद्रो वृतोरुद्रैरुपर्यण्डस्य संस्थितः ॥ १०.६५८ ॥ एकादशो महाकायै रुद्रक्रोधसमुद्भवैः । एवंतेऽत्रमहात्मान एकैकं तु शतेन च ॥ १०.६५९ ॥ दशैते वेष्टितादेवि शतरुद्रैश्च सुव्रते । एषामपरिसंख्येयः परिवारो महात्मनाम् ॥ १०.६६० ॥ आवृत्याण्डं स्थिताह्येते मधु यद्वन्मधुव्रताः । कदम्बकुसुमंयद्वत्केसरैः परिवारितम् ॥ १०.६६१ ॥ परिवारितं तथाह्यण्डं रुद्रैरमितविक्रमैः । गृहैः सतोरणाट्टालैर्नानारत्नविचित्रितैः ॥ १०.६६२ ॥ जाम्बूनदमयैश्चित्रैः समन्तात्समलंकृतम् । दिव्यनारीभिराकीर्णं सर्वकामसमन्वितम् ॥ १०.६६३ ॥ ब्रह्माण्डमेतदाख्यातं पाशजालावतारितम् । जन्मव्याधिजरामृत्युमहोदधिपरिप्लुतम् ॥ १०.६६४ ॥ गुणत्रयमलच्छन्नं नानाजातिसमाकुलम् । पशुज्ञानपरिक्रान्तं गतित्रयसमाकुलम् ॥ १०.६६५ ॥ अनित्या एव गतयः सर्वेषामेव वादिनाम् । परापरविभागं तु नैवजानन्ति मोहिताः ॥ १०.६६६ ॥ हेमाण्डं तु पुरासृष्टं क्षयात्म भुवनाकृति । ईशमायासमाविष्टस्य्आत्मवर्गस्य भूतये ॥ १०.६६७ ॥ अथोपरिष्टात्तत्त्वानि उदकादिशिवान्तकम् । उत्तरोत्तरयोगेन दशधा संस्थितानि तु ॥ १०.६६८ ॥ अहंकारः तदूर्ध्वं तु बुद्धिस्तु शतधास्थिता । ऊर्ध्वं सहस्रधा ज्ञेयं प्रधानं वरवर्णिनि ॥ १०.६६९ ॥ पौरुषं दशसाहस्रं नियतिर्लक्षधा स्मृता । तदूर्ध्वं दशलक्षाणि कला यावत्तु सुव्रते ॥ १०.६७० ॥ माया तु कोटिधाव्याप्य स्थिता सर्वं चराचरम् । दशकोटिगुणा विद्या मायांव्याप्य व्यवस्थिता ॥ १०.६७१ ॥ शतकोटिगुणेनैव व्याप्तासावीश्वरेण तु । सादाख्यं कोटिसाहस्रं बिन्दुनादं तदूर्ध्वतः ॥ १०.६७२ ॥ योजनानां तु वृन्दं वै शक्तिर्व्याप्य व्यवस्थिता । व्यापिनी सर्वमध्वानं व्याप्यदेवि व्यवस्थिता ॥ १०.६७३ ॥ अप्रमेयं ततो ज्ञेयं शिवतत्त्वं वरानने । भुवनानि प्रवक्ष्यामि अप्तत्त्वादावनुक्रमात् ॥ १०.६७४ ॥ आकारं विभवं चैव भुवनानेकविस्तरम् । यन्न दृष्टं पशुज्ञानैः कुपथभ्रान्तदृष्टिभिः ॥ १०.६७५ ॥ यन्न सांख्यैर्न योगैर्वा न चैव पाञ्चरात्रिकैः । स्वभाववादिभिर्नापि न च कर्मप्रवादिभिः ॥ १०.६७६ ॥ नापि संशयवादैश्च नग्नक्षपणकादिभिः । न भूतवादिभिश्चैव नापि स्याल्लोकिकैरपि ॥ १०.६७७ ॥ न चात्मचिन्तकैर्वापि न च तर्कप्रवादिभिः । न च वैशेषिकैर्वापि षट्पदार्थपरायणैः ॥ १०.६७८ ॥ न चापि न्यायवादैश्च हेतुदृष्टान्तवादिभिः । नाप्येकजन्मवादैश्च नचाप्येकत्ववादिभिः ॥ १०.६७९ ॥ न धूर्तवादैर्लोकैर्वा सुपरिज्ञातमैश्वरम् । इत्येवंवादिनां तेषां वादानां तु शतत्रयम् ॥ १०.६८० ॥ त्रिषष्टिरधिकाश्चान्ये वादिनां भ्रान्तचेतसाम् । अज्ञानतिमिराधानामुन्मीलनकृदुत्तमम् ॥ १०.६८१ ॥ संसारपङ्कमग्नानां नौरिवोत्तारणं परम् । महामोहतमोऽन्धानां तमोनुदमिदं परम् ॥ १०.६८२ ॥ परमेशमुखोद्भूतं यन्मया प्राप्तमद्भुतम् । ज्ञानामृतमिदं दिव्यं ननभुवनविस्तरम् ॥ १०.६८३ ॥ शृणुष्वैकमना देवि विचित्राकारमद्भुतम् । अनन्तो भुवनव्रातस्त्वव्युच्छेदाद्व्यवस्थितः ॥ १०.६८४ ॥ मधुकोशजालकवत्तथा भूरिचयावृतिः । मीनशंखकुलायाभं दाषिमीबीजवत्स्थितम् ॥ १०.६८५ ॥ कदम्बकेसरनिभं पुराणां तु समूहकम् । महासेनावासकवद्वने तरुसमूहवत् ॥ १०.६८६ ॥ निरन्तरमनन्तानि भुवनानि वरानने । नानाकाराणि चित्राणि सर्वरत्नमयानि च ॥ १०.६८७ ॥ परिमण्डलानि दीर्घाण्यर्धचन्द्राकृतीनि च । पुरुषाकृतीनि चान्यानि नन्द्यावर्ताकृतीनि च ॥ १०.६८८ ॥ पर्वताकृतिरूपाणि गजयुथाकृतीनि च । शरावाकृतीनि चान्यानि ज्वालारूपाकृतीनि च ॥ १०.६८९ ॥ महाविमानरूपाणि त्रिशूलाकृतिमन्ति च । मुरजाकृतीनि चान्यानि त्र्यश्राकृतिपुराणि च ॥ १०.६९० ॥ महापुरुषरूपाणि शतशृङ्गाकृतीनि च । सहस्रशृङ्गावर्तानि तथान्यानि वरानने ॥ १०.६९१ ॥ कोटिशृङ्गाणि चान्यानि असंख्यशिखराणि च । वृत्तानि चतुरश्राणि त्रिकोणान्यपराणि च ॥ १०.६९२ ॥ दिव्यचित्रपताकानि दिव्यघण्टाध्वजानि च । भेरिनादस्वराढ्यानि दिव्यगीतध्वनीनि च ॥ १०.६९३ ॥ दिव्यदुन्दुभिनादानि महावेणुस्वनानि च । नानावादित्रघोषाणि भुवनानि च सर्वदा ॥ १०.६९४ ॥ शुक्लानि स्फटिकाभानि पद्मरागाकृतीनि च । चन्द्रकान्तसवर्णानि मुक्तादामनिभानि च ॥ १०.६९५ ॥ लाक्षारससवर्णानि कानिचिद्वरवर्णिनि । इन्द्रगोपकवर्णानि इन्द्रनीलनिभानि च ॥ १०.६९६ ॥ नीलोत्पलसवर्णानि विद्युत्पुञ्जनिभानि च । बालादित्यसवर्णानि पद्मगर्भनिभानि च ॥ १०.६९७ ॥ चन्द्रप्रभानि चान्यानि चन्द्रकोटिनिभानि च । मध्याह्नार्कसवर्णानि सूर्यकोटिनिभानि च ॥ १०.६९८ ॥ अशोकस्तवकाभानि हरितालनिभानि च । शक्रचापसवर्णानि गोक्षीरधवलानि च ॥ १०.६९९ ॥ सिन्दूरकुङ्कुमाभानि गोरोचननिभानि च । तप्तहेमसवर्णानि निर्धूमाग्निनिभानि च ॥ १०.७०० ॥ शङ्खपाण्डुरवर्णानि कानिचिद्भुवनानि च । नानावर्णानि चान्यानि नानारूपाकृतीनि च ॥ १०.७०१ ॥ एतेषां परतो देवि व्यापकं परमं पदम् । अप्रमेयमसंख्येयमगम्यं सर्ववादिनाम् ॥ १०.७०२ ॥ विना प्रसादादीशस्य ज्ञानमेतन्न लभ्यते । नचापि भावो भवति दीक्षामप्राप्य देहिनाम् ॥ १०.७०३ ॥ यदा तु कारणाच्छक्तिर्भवेन्निर्वाणकारिका । शिवेच्छया प्रपद्येत दीक्षां ज्ञानमयीं शुभाम् ॥ १०.७०४ ॥ मन्त्रयोगात्मिका दिव्यां ततो मोक्षं व्रजेत्पशुः । नान्यथा मोक्षमायाति अपि ज्ञानशतैरपि ॥ १०.७०५ ॥ यस्य प्रकाशितं सर्वं शिवेनानन्तरूपिणा । स एव मोक्षं व्रजति शिवः सर्वमहेश्वरः ॥ १०.७०६ ॥ तेनेदं ज्ञानमुख्यं तु पुरा प्रोक्तं मया तव । संसारार्णवमग्नानां नौरिवोत्तारणं परम् ॥ १०.७०७ ॥ महामायाञ्जनातीतमज्ञातं पशुगोचरे । अनन्तं पारमक्षोभ्यं सुबोधं परमेश्वरम् ॥ १०.७०८ ॥ परमेशमुखोद्गीर्णं यन्मया प्राप्तमद्भुतम् । वक्ष्ये ज्ञानामृतमिदं शृणुष्वैकमनाः प्रिये ॥ १०.७०९ ॥ ऊर्ध्वं वै ब्रह्मणोऽण्डस्य पुरैकादशकं स्थितम् । एकादशानां रुद्राणां युगान्ताग्निसमत्विषाम् ॥ १०.७१० ॥ अथोर्ध्वे भुवनं देव्याः कथयामि वरानने । इन्द्रनीलमयं दिव्यं समन्तात्परिमण्डलम् ॥ १०.७११ ॥ तस्मिन्भगवती देवी भद्रकाली व्यवस्थिता । वसतीन्दीवरश्यामा स्निग्धकङ्कुष्टसप्रभा ॥ १०.७१२ ॥ सूर्यमण्डलरूपाभ्यां कुण्डलाभ्यामलङ्कृता । पौर्णमास्यां यथा सन्ध्या चन्द्रर्काभ्यां विराजते ॥ १०.७१३ ॥ राजते च महाहारः स्तनाभ्यामन्तरे स्थितः । असिताञ्जनशैलाभ्यां मध्ये स्रोतोवहा यथा ॥ १०.७१४ ॥ चतुर्भिश्च धृतं पीठं सिंहैरमितविक्रमैः । सर्ववज्रमये दिव्ये दिव्यरत्नविभूषिते ॥ १०.७१५ ॥ आसने सुप्रभे देवी जात्यञ्जनसमप्रभा । शुक्ले हिमवतः शृङ्गे नीलमेघ इव स्थिता ॥ १०.७१६ ॥ सर्वरत्नमयी दिव्या रशनास्या विराजते । पीतमाल्यांशुकवती शर्वरीवारुणोदये ॥ १०.७१७ ॥ तृतीयं नयनं तस्या ललाटस्थं विराजते । उदयस्थ इवादित्यो रश्मिजालविभूषितः ॥ १०.७१८ ॥ उच्छ्रितेनातपत्रेण सा श्वेतेन विराजते । कृष्णमेघोपरिस्थेन चन्द्रेणेव विभावरी ॥ १०.७१९ ॥ कोटिकोटिसहस्रेण स्त्रीणां तु परिवारिता । आवृता चन्द्रलेखेव नक्षत्रैस्तु नभस्तले ॥ १०.७२० ॥ कुमुदोत्पलवर्णाश्च हेमश्यामाश्च योषितः । प्रियङ्गुकलिकाश्यामाश्चन्द्रगौर्यः सयौवनाः ॥ १०.७२१ ॥ पद्मावदातरूपिण्यः पीनश्रोणिपयोधराः । हावभावविधिज्ञास्तु नृत्तगीतविशारदाः ॥ १०.७२२ ॥ वीणावेणुमृदङ्गाद्यैर्वंशवादित्रनिःस्वनैः । उपासीनास्तु तां देवीं रमन्ते तत्र योषितः ॥ १०.७२३ ॥ एवं विद्धि जयं नाम भुवनं तु वरानने । या दुर्गेति स्मृता लोके ब्रह्माण्डोदरवर्तिनी ॥ १०.७२४ ॥ विष्णुना तपसा पूर्वमाराध्य परमेश्वरम् । अवतारिता वधार्ताय महिषस्य महात्मनः ॥ १०.७२५ ॥ येन चैकेन शृङ्गेण भगवान् हिमवान् गिरिः । शुष्कपर्णमिव क्षिप्तः भगवत्या विनाशितः ॥ १०.७२६ ॥ सा तं विनाशायेद्देवी तमः सूर्य इवोत्थितः । सा देवी सर्वदेवीनां नामरूपैश्च तिष्ठति ॥ १०.७२७ ॥ योगमायाप्रतिच्छन्ना कुमारी लोकभाविनी । अचिन्त्या चाप्रमेया च अन्यत्र परिपठ्यते ॥ १०.७२८ ॥ विष्णुना सहिता देवी कल्पे कल्पे पुनः पुनः । भगिनीत्वेन चायाति नामरूपविपर्ययैः ॥ १०.७२९ ॥ मन्वन्तरे मन्वन्तरे तथा चैव युगे युगे । रक्षणार्थं हि लोकानां मातेव हितकारिणी ॥ १०.७३० ॥ इत्याख्यातं तु भुवनं जयं नाम वरानने । तद्भक्तास्तत्र गच्छन्ति तस्या मण्डलदीक्षिताः ॥ १०.७३१ ॥ नचैतत्तपसा प्राप्यं नयज्ञैर्भूरिदक्षिणैः । न दानैर्विविधैश्चापि शक्यं प्राप्तुं वरानने ॥ १०.७३२ ॥ प्रसादाद्देवदेवस्य शशाङ्काङ्कितमौलिनः । दीक्षां प्राप्य प्राप्नुवन्ति मण्डलं चक्रवर्तिनाम् ॥ १०.७३३ ॥ निर्बीजदीक्षया मोक्षं ददाति खलु देहिनाम् । सा मुक्तिदीक्षा परमा विधिवत्परिकीर्तिता ॥ १०.७३४ ॥ विद्येशावरणे दीक्षा यवती क्रियते नृणाम् । तावतीं गतिमाप्नोति भुवनेऽत्र वरानने ॥ १०.७३५ ॥ भुवनानि तदीशांश्च संस्थानानि यथाक्रमम् । कथयिष्यामि ते सर्वं शृणुष्वैकमनाः प्रिये ॥ १०.७३६ ॥ भद्रकाल्यां परो देवो रुद्रक्रोधसमुद्भवः । कोटिमात्रेण देवेशि युगान्ताग्निसमप्रभः ॥ १०.७३७ ॥ युगान्ताम्बुदवृन्दोत्थगर्जितध्वनिनिःस्वनः । शतबाहुर्महातेजा दिव्याभरणभूषितः ॥ १०.७३८ ॥ शिरसीन्दुधरः श्यामो नीलाञ्जनसमद्युतिः । शिखिकण्ठनिभः किञ्चित्किञ्चिदापाण्डुलोहितः ॥ १०.७३९ ॥ चाषजीमूतवर्णश्च अतसीपुष्पसंनिभः । इन्द्रनीलनिभः किञ्चित्किञ्चिद्भृङ्गनिभाकृतिः ॥ १०.७४० ॥ जात्यञ्जननिभाकारो रुद्रैकादशिकान्वितः । युतं कोटिसहस्रेण रुद्राणां च महात्मनाम् ॥ १०.७४१ ॥ भुवनं तस्य देवस्य विजयं नाम विश्रुतम् । इन्द्रनीलनिभं दिव्यं सर्ववज्रनिभं महत् ॥ १०.७४२ ॥ दशकोटिसहस्राणि रुद्राणां वरवर्णिनि । अन्तर्भुवनसंघातैरन्यैश्च परिवारितम् ॥ १०.७४३ ॥ नीलोत्पलदलश्यामैः शिखिकण्ठनिभैस्तथा । रुद्रैर्दिव्यैर्महावीर्यैः समन्तात्परिवारितम् ॥ १०.७४४ ॥ स्तुतिभिर्मङ्गलैर्गीतैर्नृत्तावादित्रवादितैः । पणवैर्वेणुवीणाभिर्भेरीझल्लरि गोमुखैः ॥ १०.७४५ ॥ पटहैः काहलैश्चैव शङ्खदुन्दुभिपीलुकैः । मृद्दलैस्तट्टरीभिश्च तालकैर्मुरजैस्तथा ॥ १०.७४६ ॥ मौन्दकाहलटङ्कैश्च तमिलद्रघटादिभिः । वादित्रैर्वल्गितैस्तालै रोटनैर्मुखमृद्दलैः ॥ १०.७४७ ॥ भूतैर्भूतगणै रुद्रैर्जल्पितैः पठितैस्तथा । ध्यायाद्भिश्च जपद्भिश्च धावद्भिश्चेष्टितैस्तथा ॥ १०.७४८ ॥ मयूरकोकिलारावान्मुञ्चद्भिश्च तथापरैः । नानारुतविलासैश्च विकुर्वद्भिर्महात्मभिः ॥ १०.७४९ ॥ आवृतस्तैर्महातेजा मयूखैरिव भास्करः । गजवक्त्रैः सिंहवक्त्रैरश्ववक्त्रैः शुभाननैः ॥ १०.७५० ॥ गोकर्णैर्गोमुखैश्चान्यैर्द्वीपिऋक्षमुखैस्तथा । व्याघ्रवानरवकैश्च भगवान्पर्युपास्यते ॥ १०.७५१ ॥ वीरभद्रो महातेजा युगान्ताग्निसमप्रभः । आसनं तस्य देवस्य सर्ववज्रमयं महत् ॥ १०.७५२ ॥ दशयोजनविस्तीर्णं चतुरस्रानलप्रभम् । राजतेऽत्राष्टभिः सिंहैर्वृतं भीमपराक्रमैः ॥ १०.७५३ ॥ अत्र ते पुण्यकर्माणः ये स्मरन्ति महेश्वरम् । जले मरुत्स्वथाग्नौ वा शिरश्छेदेन वा मृताः ॥ १०.७५४ ॥ ते यान्ति चैश्वरं बोधं वीरभद्रं महाद्युतिम् । भुवनस्यास्य देवेशि ह्युपर्यावरणं महत् ॥ १०.७५५ ॥ अम्मयं तु घनं चापि शक्रचापमिव स्थितम् । वितानमिव तद्भद्रमन्तरे समवस्थितम् ॥ १०.७५६ ॥ तत्र चास्ते महात्मासावङ्गुष्ठाग्रप्रमाणकः । तत्र योजनकोटिर्वै विष्कम्भादूर्ध्वमुच्यते ॥ १०.७५७ ॥ तिर्यक्त्रिगुणविस्तारमाप्यमावरणं प्रिये । आवृतं तेन तत्सर्वं महाम्भोधिविसारिणा ॥ १०.७५८ ॥ रुद्राण्ड इति विख्यातं रुद्रालोक इति प्रिये । वीरभद्रनिकेतश्च भद्रकाल्यालयस्तथा ॥ १०.७५९ ॥ त्रयोदशभिरन्यैश्च भुवानैरुपशोभितम् । नानारुद्रगणैर्दिव्यैर्निरन्तरमलंकृतम् ॥ १०.७६० ॥ अण्डं वै वीरभद्रस्य ब्रह्माण्डसदृशं प्रिये । अतः परं प्रवक्ष्यामि धरित्र्या भुवनं महत् ॥ १०.७६१ ॥ धात्री यस्मिन्भगवती धरालोके सनातनी । हैरण्यमतुलं प्राप्ता आधारं यत्र संस्थिता ॥ १०.७६२ ॥ चक्रवर्तिविमानैश्च बहुभिः परिवारितम् । आवृतं भूतसंघातैराचार्यैस्तत्परायणैः ॥ १०.७६३ ॥ दिव्यगीतनिनादाढ्यैर्वादित्रशतनिःस्वनैः । अन्तर्भुवनसंघातै रुद्राणां परिवारितम् ॥ १०.७६४ ॥ भुवनस्यास्य मध्ये तु उदयादित्यसंनिभः । रक्तोत्पलनिभो दिव्य अशोकस्तबकच्छविः ॥ १०.७६५ ॥ पद्मरागमयो दिव्यः प्रासादो बहुभूमिकः । तस्य मध्ये भगवती धरित्री लोकधारिणी ॥ १०.७६६ ॥ मालया रक्तपुष्पस्य लम्बया नित्यभूषिता । चन्द्रार्कमण्डलाकारकपोलतलभूषिता ॥ १०.७६७ ॥ पीतहेमांशुकवती महाहारविभूषिता । शतयोजनविस्तीर्णे कूर्मपृष्ठे व्यवस्थिता ॥ १०.७६८ ॥ चतुर्वक्त्रा चाष्टभुजा दिव्याभरणभूषिता । रूपयौवनसंपन्ना नृत्तगीतविशारदाः ॥ १०.७६९ ॥ परिवार्योपासते तां दिव्या वै मानसाः स्त्रियः । त्रिंशत्कोट्यस्तु तासां वै दिव्याभरणभूषिताः ॥ १०.७७० ॥ उत्पादितास्तु शर्वेण तदर्थं हितमिच्छता । तप्तजाम्बूनदनिभा दिव्याभरणशोभिताः ॥ १०.७७१ ॥ उच्छ्रितेनातपत्रेण ध्रियमाणेन शोभिताः । पुरःस्थितो महातेजा योऽसौ मेरुर्महागिरिः ॥ १०.७७२ ॥ उपासीनस्तु तां देवीं तत्रास्ते स नगाधिपः । नीलोत्पलदलश्यामो नीलजीमूतसंनिभः ॥ १०.७७३ ॥ नीलो नाम महाशैलः पीतवासा महाद्युतिः । अतिकान्तेन रूपेण कैटभारिरिवापरः ॥ १०.७७४ ॥ उपास्यमानो दिव्याभिर्नगरीभिर्नगाधिपः । तस्योत्तरे चन्द्रनिभो नानालंकारभूषितः ॥ १०.७७५ ॥ श्वेतातपत्री तेजस्वी श्वेतो नाम महागिरिः । तस्योत्तरेण सूर्याभो मुकुटादिविभूषितः ॥ १०.७७६ ॥ पीताम्बरधरः श्रीमान् शृङ्गवानिति विश्रुतः । अतिकान्तेन रूपेण कुसुमास्त्र इवापरः ॥ १०.७७७ ॥ दक्षिणेनापि वक्ष्यामि शृणुष्वावहिता प्रिये । चन्द्रावदातदीप्तौजा दिव्याभरणभूषितः ॥ १०.७७८ ॥ शुक्लाम्बरधरः श्रीमान्निषधो नाम विश्रुतः । तप्तहेमप्रतीकाशो दिव्याभरणभूषितः ॥ १०.७७९ ॥ अतिशुभ्रेण देहेन पितामह इवापरः । पीताम्बरधरः श्रीमान् पीतमाल्यानुलेपनः ॥ १०.७८० ॥ हेमकूटो महातेजास्तेजसामिव सङ्ग्रहः । राजते भगवान् शैलः सन्ध्यावृत इवांशुमान् ॥ १०.७८१ ॥ पाण्डुराभ्रप्रतीकाशः शङ्खगोक्षीरसंनिभः । शुक्लाम्बरधरः श्रीमान् दिव्यकुण्डलभूषितः ॥ १०.७८२ ॥ आतपत्रेण महता ध्रियमाणेन मूर्धनि । हिमवानिति विख्यातो द्वितीय इव भास्करः ॥ १०.७८३ ॥ इन्द्रगोपकसंकाशः पश्चिमे गन्धमादनः । रक्ताम्बरधरः श्रीमानस्ताद्रिस्थ इवांशुमान् ॥ १०.७८४ ॥ शुद्धस्फटिकसंकाशः शुक्लाम्बरधरः शुभः । किरीटी कुण्डली श्रीमान्माल्यवान्नाम पर्वतः ॥ १०.७८५ ॥ इत्येवमादिभिश्चान्यैः पर्वतैः परिवारिता । लोकालोकावसानैश्च तथान्यैः कुलपर्वतैः ॥ १०.७८६ ॥ दिव्यरूपधरा देवी तनुर्वै पारमेश्वरी । धारणां गन्धतन्मात्रे प्राणांस्त्यक्त्वा तु योगिनः ॥ १०.७८७ ॥ ते यान्ति तादृशीं मूर्तिं धरित्र्याः परमां तनुम् । अतः परतरं देवि सामुद्रं भुवनं महत् ॥ १०.७८८ ॥ सर्ववज्रमयं दिव्यं नानाश्चर्यशतान्वितम् । नीलोत्पलसमच्छायं सर्वतः परिमण्डलम् ॥ १०.७८९ ॥ मध्ये तु भुवनस्यास्य मण्डलं चन्द्रसंनिभम् । शतयोजनसाहस्रं समन्तात्परिमण्डलम् ॥ १०.७९० ॥ तस्य मध्ये तु पुरुषो रुक्मवर्णो महाद्युतिः । किरीटी कुण्डली स्रग्वी दिव्याभरणभूषितः ॥ १०.७९१ ॥ अपां निधेर्भगवतो वरुणस्य परा तनुः । तं तु देवं महात्मानं परिवार्य समन्ततः ॥ १०.७९२ ॥ रूपयौवनसंपन्नाः सततं पर्युपासते । शुक्लाम्बरधरा देवी शुक्लगन्धानुलेपना ॥ १०.७९३ ॥ शुक्लयज्ञोपवीता च शुक्लहारोपशोभिता । शुक्लैनैवातपत्रेण ध्रियमाणेन मूर्धनि ॥ १०.७९४ ॥ गङ्गा ह्युत्तरतस्तस्य स्थिता वै परमा तनुः । नीलाम्बरधरा देवी नीलगन्धानुलेपना ॥ १०.७९५ ॥ नीलस्रग्दामकण्ठा च यमुना तस्य दक्षिणे । एवमाद्या महानद्यः परिवार्य महाद्युतिम् ॥ १०.७९६ ॥ समुद्राष्टकं च देवेशि स्वनदीभिः समावृतम् । उपासते सदा भक्त्या वारुणीं परमां तनुम् ॥ १०.७९७ ॥ नानासरांसि तीर्थानि तद्भक्ताश्चापि संस्थिताः । रसतन्मात्र अत्रैव कृत्वा सम्यक्तु धारणाम् ॥ १०.७९८ ॥ अपां योनिं परां प्राप्ताः वारुणी सा परा तनुः । अतः परं प्रवक्ष्यामि भुवनं वरवर्णिनि ॥ १०.७९९ ॥ श्रीनिकेत इति ख्यातं पद्मगर्भ इति श्रुतम् । विमानशतसंघातैर्निरन्तरमवस्थितैः ॥ १०.८०० ॥ शोभितं भुवनेशैश्च रुद्रै रुद्रगणैस्तथा । सरोभिर्मानसैर्दिव्यैर्दीर्घिकाभिश्च शोभितम् ॥ १०.८०१ ॥ रथचक्रप्रमाणैश्च मणिकाञ्चनमण्डितैः । वैदूर्यनालैः कमलैर्दिव्यगन्धसुगन्धिभिः ॥ १०.८०४ ॥ मृदुभिः कान्तिमद्भिश्च चन्द्रमण्डलसंनिभैः । संशोभितं विचित्रैस्तैर्विकचैर्वज्रकेसरैः ॥ १०.८०३ ॥ उद्यानैर्विविधैश्चापि नानाविहगकूजितैः । नानाकामप्रदैर्वृक्षैः समन्तात्समलङ्कृतम् ॥ १०.८०४ ॥ नानामणिमयैर्दिव्यैः क्रीडाशैलैश्च मानसैः । मानसीभिश्च नारीभिर्दिव्ययौवनकान्तिभिः ॥ १०.८०५ ॥ हावभावविलासाढ्यदिव्यस्त्रीभिरलंकृतम् । विचित्रैर्मणिपद्मैश्च सितपत्रैश्च सुव्रते ॥ १०.८०६ ॥ विभूषितं गजेन्द्रस्थैः स्तुतिमङ्गलवादिभिः । गायद्भिश्चाथ नृत्यद्भिर्दिव्यस्त्रैणैः समाकुलम् ॥ १०.८०७ ॥ तस्मिंस्तु भुवने दिव्ये पद्मगर्भसमप्रभे । शरदिन्दुनिभं दिव्यं मण्डलं रश्मिसंकुलम् ॥ १०.८०८ ॥ तस्य मध्ये भगवती श्री स्वयं लोकभाविनी । चन्द्रकोटिसहस्राणां या कान्तिमतिवर्तते ॥ १०.८०९ ॥ एकत्र युगपत्तेजस्तेजसां तु विराजते । निर्वाणमिव या शान्ता सर्वानन्दमनोहरा ॥ १०.८१० ॥ रूपिणी परमा देवी मूर्तिरव्यभिचारिणी । शतयोजनविस्तीर्णे उदितादित्यसप्रभे ॥ १०.८११ ॥ चन्द्रकान्तमये पद्मे वज्रकेसरकर्णिके । कोटिपत्रे महादिव्ये गन्धपुष्पगुणान्विते ॥ १०.८१२ ॥ पद्मासने भगवती पद्मगर्भसमप्रभा । उपविष्टात्र सा नित्यं विभूत्या परया युता ॥ १०.८१३ ॥ महारत्नैश्च स्रग्धाम प्रलम्बमुरसा शुभम् । वहन्ती सा तु शुशुभे ज्योत्स्नेव त्रिपथापथम् ॥ १०.८१४ ॥ स्फुरन्मयूखचलने कपोलतलमण्डले । सूर्यमण्डलसंकाशे धारयन्ती च कुण्डले ॥ १०.८१५ ॥ स्फुरन्मयूखसंघातां रशनां सा तु बिभ्रती । हेमाभा पीतवसना महाहारविभूषिता ॥ १०.८१६ ॥ चन्द्राब्भेनातपत्रेण ध्रियमाणेन राजिता । उपगीता च गन्धर्वैर्मानसै रुद्रसम्भवैः ॥ १०.८१७ ॥ परिवारिता भगवती सा तनुः पारमेश्वरी । या प्राप्ता तपसाराध्य विष्णुना प्रभविष्णुना ॥ १०.८१८ ॥ दत्ता प्रीतेन रुद्रेण विष्णोरुरसि वाहिनी । अर्धेन सा भगवती विष्णोरङ्गे प्रतिष्ठाता ॥ १०.८१९ ॥ पादेनेन्द्रस्य देवस्य पादार्धेन दिवि स्थिता । तदर्धेन पुनर्देवि पार्थिवेषु व्यवस्थिता ॥ १०.८२० ॥ तदर्धेन मनुष्येषु या स्थिता व्याप्य मूर्तिभिः । स्वरूपा कामरूपा च द्विधा सा परिकीर्तिता ॥ १०.८२१ ॥ अचला सा तनुः सूक्ष्मा अक्षोभ्या तत्र तिष्ठति । रुद्रक्रीडावतारेषु प्रयागादिषु सुव्रते ॥ १०.८२२ ॥ श्रीगिरौ च विशेषेण मृतस्तद्भुवनं व्रजेत् । सत्स्वन्येष्वपि भागेषु त्वियं सा गदिता गतिः ॥ १०.८२३ ॥ प्राप्य तामीदृशीं देवीमैश्वर्यमणिमादिकम् । भूत्वा तु साष्टधा दिव्या देवेष्वपि च तिष्ठति ॥ १०.८२४ ॥ सिद्धेष्वपि च सा देवी उत्तमा सिद्धिरुच्यते । यदर्थं तारकाद्यैश्च संग्रामस्त्रिदशेश्वरैः ॥ १०.८२५ ॥ कृतो घोरस्त्वसंख्येयः तां श्रियं प्राप्तुमिच्छुभिः । असङ्ख्येयाश्च संग्रामाः कृता वै चक्रवर्तिभिः ॥ १०.८२६ ॥ सा बन्ध एवमुक्तानामबुधानां परा स्मृता । श्रीपुरं तु समाख्यातं यथावच्च वरानने ॥ १०.८२७ ॥ अत ऊर्ध्वं प्रवक्ष्यामि भुवनं च निबोध मे । सारस्वतमिति ख्यातं गान्धर्वमिति च स्मृतम् ॥ १०.८२८ ॥ पद्मगर्भपुरं चापि कोटिमात्रेण सुव्रते । योजनानां समाख्यातं प्रमाणेन समन्ततः ॥ १०.८२९ ॥ सार्वरत्नमयं दिव्यं सर्वैश्वर्यसमन्वितम् । विमानैर्विविधाकारैर्नानारत्नमयैः शुभैः ॥ १०.८३० ॥ गान्धर्वैर्मानसैश्चापि गायद्भिश्चाप्यनेकधा । नृत्यद्भिश्च तथान्यैश्च गणैः पार्श्वगतैस्तथा ॥ १०.८३१ ॥ स्त्रीभिः सुरूपिणीभिश्च गन्धर्वैश्च समाकुलम् । तस्य मध्ये तु देवेशि शरच्चन्द्रनिभं शुभम् ॥ १०.८३२ ॥ रश्मिमालाकुलं दिव्यं मण्डलं परिमण्डलम् । तस्य मध्ये भगवती स्थिता साक्षात्सरस्वती ॥ १०.८३३ ॥ शरच्चन्द्रसहस्रस्य या कान्तिमतिवर्तते । पीताम्बरधरा देवी पद्मपत्रायतेक्षणा ॥ १०.८३४ ॥ नीलोत्पलदलश्यामा दिव्याभरणभूषिता । हेमपट्टपरीधाना दिव्यकुण्डलधारिणी ॥ १०.८३५ ॥ उरसा तु महाहारमुद्वहन्ती शशिप्रभम् । स्फुरन्मयूखसंघातकुण्डलद्वयमण्डिता ॥ १०.८३६ ॥ ग्रामत्रयवलीमध्या सप्तस्वरतनुः शुभा । तानमूर्धारुहा देवी मूर्च्छनाङ्गरुहोद्वहा ॥ १०.८३७ ॥ पदासना तालपादा गीतवर्णप्रभावती । अङ्गुल्यः सन्धयश्चैव लक्षणानि वरानने ॥ १०.८३८ ॥ आसने परमे दिव्ये वृता भूतगणेश्वरैः । स्थिता स्थितिरिवाभाति सर्वस्य जगतः शुभा ॥ १०.८३९ ॥ मानसीभिश्च नारीभिर्गन्धर्वैर्मानसैर्वृता । हाहा हूहूश्चित्ररथस्तुम्बुरुर्नारदस्तथा ॥ १०.८४० ॥ विश्वावसुर्विश्वरथः दिव्यगीतविचक्षणाः । संयोज्य मनसात्मानं त्यक्त्वा कर्मफलस्पृहाम् ॥ १०.८४१ ॥ ते वै सारस्वतं स्थानं प्राप्ता वै सुरपूजिते । ये च वाग्धारणां ध्यात्वा प्राणान्मुञ्चन्ति देहिनः ॥ १०.८४२ ॥ ते वै सारस्वतं लोकं प्राप्नुवन्ति नरोत्तमाः । एषा सरस्वती देवी मूर्तिर्वै पारमेश्वरी ॥ १०.८४३ ॥ या स्थितापरभावेन ब्रह्माण्डोदरवर्तिनाम् । ब्रह्मलोके च सा देवी पादेनैकेन तिष्ठति ॥ १०.८४४ ॥ शाक्रे चापि तदर्धेन गन्धर्वेषु तदर्धतः । सिद्धेषु च तदर्धेन किन्नरेषु तदर्धतः ॥ १०.८४५ ॥ तदर्धेन च नागेषु यक्षेष्वर्धेन वै पुनः । पिशाचेषु तदर्धेन सा वै तिष्ठति भागशः ॥ १०.८४६ ॥ पिशाचेभ्यः सहस्रांशान्मानुषेषु च तिष्ठति । तैस्तु तप्त्वा तपो घोरमाराध्य च पिनाकिनम् ॥ १०.८४७ ॥ अवतारिता तु सा देवी रूपिणी स्वरभूषिता । स्वरांस्तु स्मरतस्तस्य कल्पादौ ब्रह्मणः पुरा ॥ १०.८४८ ॥ स्वरेभ्यस्तु विनिष्क्रान्ता तेन सा तु सरस्वती । सा स्थिता सर्वशास्त्रेषु कवीनां काव्यमास्थिता ॥ १०.८४९ ॥ या वाल्मीकौ स्थिता देवी व्यासे चैव निरन्तरम् । ऋषीणां चैव सर्वेषां मेधाबुधिविवर्धिनी ॥ १०.८५० ॥ सर्वज्ञानधरी सा तु सर्वज्ञा देवपूजिता । मेरोर्वायव्यदिग्भागे पुरं तस्याः प्रकीर्तितम् ॥ १०.८५१ ॥ इदं तु परमं देव्या मया ते परिकीर्तितम् । सारस्वतं तु भुवनं कीर्तितं परमा तनुः ॥ १०.८५२ ॥ अत्रैव त्वाप्यतत्त्वे त्वं शृणु वै भुवनोत्तमम् । अमरेशं प्रभासं च पुष्करं नैमिषं तथा ॥ १०.८५३ ॥ आषाढिं डिण्डिमुण्डिं च भारभूतिं च लाकुलम् । गुह्याष्टकमिति ख्यातं जलावरणगं प्रिये ॥ १०.८५४ ॥ तेजस्तत्त्वमतश्चोर्ध्वं कथयामि समासतः । अग्नेस्तु भुवनं तत्र कथयामि वरानने ॥ १०.८५५ ॥ अशोकस्तवकानां च सर्वतो दीप्तिमुद्वहत् । उत्फुल्लकिंशुकच्छायं जपाकुसुमसंनिभम् ॥ १०.८५६ ॥ भुवनस्यास्य मध्ये तु उदितार्कसमप्रभम् । परिमण्डलमाग्नेयं तेजोमण्डलमुच्यते ॥ १०.८५७ ॥ तस्य मध्ये तु भगवाञ्शिवाग्निः कारणं परम् । योऽवतीर्याण्डमध्ये तु स्थितो नित्यं त्रिधा त्रिधा ॥ १०.८५८ ॥ वक्त्रे तु दक्षिणे तस्य रुद्रस्य परमात्मनः । स्थितो जिह्वास्वरूपेण स्वयंभूर्नीललोहितः ॥ १०.८५९ ॥ स एव तु महादेवि कालाग्निः परमेश्वरः । तस्य रूपं प्रवक्ष्यामि शृणुष्वावहिता प्रिये ॥ १०.८६० ॥ रक्तपद्मदलच्छायः पद्मरागसमद्युतिः । रक्ताम्बरधरः श्रीमान् रक्तमाल्यानुलेपनः ॥ १०.८६१ ॥ अर्कभाभ्यां कुण्डलाभ्यामलंकृतशुभाननः । महाहारेण दीप्तेन उरःस्थेन विराजते ॥ १०.८६२ ॥ किरीटी कुण्डली दीप्तो देवानामास्यमुच्यते । सर्ववज्रमये पीठे उपविष्टः स्वयं प्रभुः ॥ १०.८६३ ॥ दावाग्निरिव शैलाग्रे वेणुघर्षात्समुत्थितः । दशकोटिसहस्राणि आग्नेयास्तु गणेश्वराः ॥ १०.८६४ ॥ दक्षिणास्याद्विनिष्क्रान्ताः श्वसतोऽस्य स्वयम्भुवः । हिताय सर्वलोकानां रुद्रा वै सूर्यवर्चसः ॥ १०.८६५ ॥ तेन तेऽग्निं महात्मानो नित्यशः पर्युपासते । नार्यश्च विविधा दिव्या दिव्यगीतविचक्षणाः ॥ १०.८६६ ॥ गणा रुद्रा भूतगणाः किङ्कराश्च सहस्रसः । स वै शिवाग्निः पठितः सर्वहोमेश्वरः परः ॥ १०.८६७ ॥ अग्निकार्यविधानेषु हूयते तद्विदैः सदा । तमग्निमैश्वरं यान्ति कृत्वाग्नेयीं तु धारणाम् ॥ १०.८६८ ॥ स एकधा स बहुधा व्याप्य सर्वं व्यवस्थितः । स तेजस्तेजसां योनिः तस्माज्जज्ञे दिवाकरः ॥ १०.८६९ ॥ बहुधा व्यज्यते चासौ कल्पमन्वन्तरादिषु । भिन्नश्च जन्मभेदैश्च पञ्चाशद्भिश्च भूतले ॥ १०.८७० ॥ तदेवं कीर्तितं सम्यगाग्नेयं भुवनं महत् । भुवनाधिपांश्च भुवने कथयामि त्वतः परम् ॥ १०.८७१ ॥ हरिश्चन्द्रं च श्रीशैलं जल्पमाम्रातकेश्वरम् । महाकालं मध्यमं च केदारं भैरवं तथा ॥ १०.८७२ ॥ अतिगुह्यं समाख्यातं पूर्वेशान्तमनुक्रमात् । अथोर्ध्वे वाय्वावरणं तत्रस्थो वायुरव्ययः ॥ १०.८७३ ॥ प्राणस्य भुवनं तत्र वायोस्तु वरवर्णिनि । शङ्खगोक्षिरधवलं शरत्कुन्देन्दुसप्रभम् ॥ १०.८७४ ॥ तस्मिंस्तु भुवने दिव्ये दिव्याश्चर्यशतैर्युते । मध्ये तु मण्डलं दिव्यं शरच्चन्द्रसमप्रभम् ॥ १०.८७५ ॥ रश्मिमालाकुलं दिव्यं द्योतयद्वै दिशोदश । तस्य मध्ये तु देवेशि वायोस्तु परमा तनुः ॥ १०.८७६ ॥ किरीटी कुण्डली दीप्तो हारकेयूरभूषितः । नानाभरणचित्राङ्गश्चित्रमाल्यानुलेपनः ॥ १०.८७७ ॥ चित्राम्बरधरः श्रीमान्महाहारविभूषितः । मारुता नाम वै देवाः शतकोट्यो महाबलाः ॥ १०.८७८ ॥ उपासते महात्मानं वायुमूर्तिं महाद्युतिम् । यो व्यापयेच्छरीराणि एकधा पञ्चधा विभुः ॥ १०.८७९ ॥ सप्तधा सप्तधा चैव तिर्यग्गो द्विगुणो विभुः । स्वमण्डलस्य सा दिव्यैर्विभात्येका परा तनुः ॥ १०.८८० ॥ तमेतमेकं दशधा प्राणात्मानं तु योगिनः । ध्यात्वा त्यक्त्वा तु वै प्राणान् कृत्वा तस्मिन्स्तु धारणाम् ॥ १०.८८१ ॥ तं विशन्ति महात्मानो वायुभूताः खमूर्तयः । इति प्राणस्य भुवनमाख्यातं तव सुव्रते ॥ १०.८८२ ॥ भुवनेशांस्तत्र रुद्रान् कथयाम्यनुपूर्वशः । गयां चैव कुरुक्षेत्रं नाकलं कनखलं तथा ॥ १०.८८३ ॥ विमलं चाट्टहासं च माहेन्द्र भीममष्टमम् । गुह्याद्गुह्यतरं ह्येतद्वेदितव्यं प्रयत्नतः ॥ १०.८८४ ॥ आकाशे तु यथाकाशं शुद्धस्फटिकनिर्मलम् । सूक्ष्मरूपोऽव्ययो नित्यो मध्यदेशे व्यवस्थितः ॥ १०.८८५ ॥ आकाशधारणायुक्तो योगी युज्यते तत्पदे । अत्राकाशे प्रवक्ष्यामि ये रुद्राः संव्यवस्थिताः ॥ १०.८८६ ॥ वस्त्रापदं रुद्रकोटिमविमुक्तं महालयम् । गोकीर्णं भद्रकर्णं च स्वर्णाक्षं स्थाणुमष्टमम् ॥ १०.८८७ ॥ पवित्राष्टकमेतद्धि समासेन प्रकीर्तितम् । अस्य बाह्ये अहंकारः तत्र रुद्रान्निबोध मे ॥ १०.८८८ ॥ छगलाण्डं दुरण्डं च माकोटं मण्डलेश्वरम् । कालञ्जरं शङ्कुकर्णं स्थूलेश्वरस्थलेश्वरौ ॥ १०.८८९ ॥ स्थाण्वष्टकं समाख्यातं पूर्वादीशानगोचरम् । मध्यदेशेस्थितो रुद्रस्त्वहंकारेश्वरः प्रभुः ॥ १०.८९० ॥ श्वेतं रक्तं तथा पीतं कृष्णं स्फटिकसप्रभम् । पञ्चाष्टकेषु ये वर्णाः समासात्कथितास्तव ॥ १०.८९१ ॥ सिता रक्तास्तथा कृष्णा नीलाः श्यामा बलाहकाः । पीताः शुक्लाश्च विज्ञेयाः अधस्तु धूम्रवर्चसः ॥ १०.८९२ ॥ शतरुद्राः समाख्यातास्त्रिनेत्राः शूलपाणयः । चन्द्रार्धमौलयः सर्वे रुद्राणीभिः समन्विताः ॥ १०.८९३ ॥ पद्माकृतीनि ज्ञेयानि चित्ररत्नयुतानि च । शतरुद्रभुवनानि भोगैश्वर्ययुतानि च ॥ १०.८९४ ॥ पञ्चाष्टके पुराणि स्युः कूर्माकाराणि सर्वतः । आकाशावरणादूर्ध्वमहंकारादधः प्रिये ॥ १०.८९५ ॥ भुवनानि प्रवक्ष्यामि शृणुष्वैकमनाः पुनः । आदौ तु गन्धतन्मात्रं विस्तीर्णं मण्डलं महत् ॥ १०.८९६ ॥ स्थितं वितानवद्देवि योजनानेककोटयः । शुक्लरक्तसितापीतहरितं स्फटिकप्रभम् ॥ १०.८९७ ॥ वितानमिव देवेशि सर्वतः परिमण्डलम् । शर्वो ह्यधिपतिस्तत्र एक एव वरानने ॥ १०.८९८ ॥ तस्मात्तु जायते पृथ्वी शर्वेशेन प्रचोदिता । तस्मात्तु मण्डलादूर्ध्वं रसतन्मात्रमण्डलम् ॥ १०.८९९ ॥ हरितं मरकतश्यामं चाषपक्षनिभं प्रिये । भवो ह्यधिपतिस्तत्र एक एव वरानने ॥ १०.९०० ॥ तस्मादापो विनिष्क्रान्ता भवेशेन प्रचोदिताः । तस्मात्तु मण्डलादूर्ध्वं रूपतन्मात्रमण्डलम् ॥ १०.९०१ ॥ स्फुरत्सूर्यांशुदीप्ताभं पद्मरागसमप्रभम् । रुद्रः पशुपतिस्तत्र एक एवावतिष्ठते ॥ १०.९०२ ॥ तस्मात्तेजो विनिष्क्रान्तं तद्वै पशुपतीच्छया । तत्तेजः सर्वलोकानां व्यापकं परमेश्वरि ॥ १०.९०३ ॥ तस्मात्तु मण्डलादूर्ध्वं स्पर्शतन्मात्रमण्डलम् । सन्ध्यारुणसमच्छायं वायव्यं मण्डलं प्रिये ॥ १०.९०४ ॥ वितानाकारसदृशं समन्तात्परिमण्डलम् । तत्रैव मण्डले देवि त्वीशानः संव्यवस्थितः ॥ १०.९०५ ॥ तस्माद्वायुर्विनिष्क्रान्त ईशेच्छाप्रेरितः प्रिये । तस्मात्प्राणादयः पञ्च वायोस्तद्व्यापकः परः ॥ १०.९०६ ॥ सप्तधा सप्तधा सोऽपि स एको बहुधा गतः । तस्मात्तु मण्डलादूर्ध्वं शब्दतन्मात्रमण्डलम् ॥ १०.९०७ ॥ नीलोत्पलदलश्यामं स्वच्छोदकसमप्रभम् । वितानसदृशाकारं समन्तात्परिमण्डलम् ॥ १०.९०८ ॥ भीमस्तत्राधिपत्येन एक एवावतिष्ठते । तस्मान्नभो विनिष्क्रान्तं भीमेच्छाचोदितं महत् ॥ १०.९०९ ॥ व्यापकं सर्वलोकानां परापरगतं प्रिये । तस्मात्तु मण्डलादूर्ध्वं सूर्यमण्डलमुच्यते ॥ १०.९१० ॥ सहस्रादित्यसंकाशं दीप्यमानं समन्ततः । वितानवद्रश्मिदीप्तं समन्तात्परिमण्डलम् ॥ १०.९११ ॥ रुद्रो ह्यधिपतिस्तत्र त्वेक एवावतिष्ठते । सूर्यास्तस्माद्विनिष्क्रान्ताः कल्पे कल्पे वरानने ॥ १०.९१२ ॥ तस्मात्तु मण्डलादूर्ध्वं सोममण्डलमुच्यते । चन्द्रकोटिसहस्राणां तेजसा तुल्यमण्डलम् ॥ १०.९१३ ॥ अधिपतिस्तु महादेव एक एवावतिष्ठते । तस्माच्चन्द्रादिमे चन्द्रा महादेवेन चोदिताः ॥ १०.९१४ ॥ असंख्याताः सहस्राणि कल्पे कल्पेए विनिर्गताः । तस्मात्तु मण्डलादूर्ध्वं वेदमण्डलमुच्यते ॥ १०.९१५ ॥ चन्द्रकोटिसमच्छायं समन्तात्परिमण्डलम् । वितानवत्स्थितं दिव्यमुग्रेशसमधिष्ठितम् ॥ १०.९१६ ॥ संरुद्धं वामया तत्तु तस्माद्वै निर्गतानि तु । यजमानसहस्राणि कल्पे कल्पे स्थितानि हि ॥ १०.९१७ ॥ ब्रह्मणस्तपसोग्रेण उग्रेशेन प्रचोदितात् । वेदयज्ञाश्च विविधा ब्रह्मणोऽनन्तवर्त्मनः ॥ १०.९१८ ॥ तस्मादेते प्रवर्तन्ते यज्ञा यज्ञफलानि च । तपोदानादिभिः सार्धं वामशक्त्या नियन्त्रिताः ॥ १०.९१९ ॥ इत्येष्टौ तनवस्त्वेताः परा वै संप्रकीर्तिताः । अपरा ब्रह्मणोऽण्डं वै व्याप्य सर्वं व्यवस्थिताः ॥ १०.९२० ॥ एभ्यः परतरं चापि मण्डलं करणात्मकम् । शुक्लरक्तासितं पीतं हरितं चापि वर्णतः ॥ १०.९२१ ॥ पञ्चाधिपास्तु तिष्ठन्ति मण्डले करणात्मके । कर्मदेवाः प्रवर्तन्ते तस्माद्वै सर्वदेहिनाम् ॥ १०.९२२ ॥ वाक्पाणिपादपायुश्च उपस्थश्चेति पञ्चमः । एभ्यः प्रकाशकं नाम परतः सूर्यसंनिभम् ॥ १०.९२३ ॥ तस्माद्वै संप्रवर्तन्ते पञ्च बुद्धीन्द्रियाणि तु । श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका च यथाक्रमम् ॥ १०.९२४ ॥ विषयालोचनं वृत्तिः तेजोमण्डलसंस्थिताः । स्वाक्याधिपतयो नित्यं तेष्वेव प्रतिचोदकाः ॥ १०.९२५ ॥ एभ्यः परतरं चास्ति चन्द्रमण्डलसन्निभम् । विस्तारात्परिणाहाच्च सर्वतो रश्मिमण्डलम् ॥ १०.९२६ ॥ तस्माद्वै संप्रवर्तन्ते पञ्चार्थाः सर्वदेहिनाम् । शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चमः ॥ १०.९२७ ॥ एभ्यः परतरं चापि सौम्यं सोमस्य मण्डलम् । तस्मान्मनो विनिष्क्रान्तं रश्मिभिर्दर्शपञ्चभिः ॥ १०.९२८ ॥ चित्तं चेतो मनश्चेति शब्दाद्यक्षप्रवर्तकम् । तस्याधिपो महातेजाश्चन्द्रमाः सौम्यतेजसा ॥ १०.९२९ ॥ तस्मात्तु मण्डलादूर्ध्वं परतो मण्डलं महत् । जपाकुसुमसंकाशमरुणादित्यसंनिभम् ॥ १०.९३० ॥ पूर्ववच्च प्रमाणेन्न समन्तात्परिमण्डलम् । तस्मात्तु मण्डलाद्देवि सन्ध्यारुणसमद्युतिः ॥ १०.९३१ ॥ सधूमोऽग्निरिवासौ वै अहंकारः प्रवर्तते । अन्तःकरणमात्मस्थं येनेदं रंजितं जगत् ॥ १०.९३२ ॥ मत्तद्विप इवान्धस्तु दावाग्निरुपसर्पति । तस्याधिदेवो रुद्रो वै येनायं प्रेर्यते सदा ॥ १०.९३३ ॥ छगलाण्डादयो देवि पूर्वं ते कथिता मया । अहंकारादथोर्ध्वं तु बुद्ध्यावरणमुच्यते ॥ १०.९३४ ॥ सूर्यकोटिसहस्राणां तेजसा तुल्यवर्चसम् । अष्टानां देवयोनीनामत्रैव भुवनं शृणु ॥ १०.९३५ ॥ ककुभं नाम भुवनं सन्ध्यारुणसमप्रभम् । मानसीभिस्तु तत्स्त्रीभिर्मुदिताभिः समाकुलम् ॥ १०.९३६ ॥ स्थितास्तत्र पिशाचास्तु सन्ध्यारुणसमप्राभाः । दशकोटिसहस्राणि तेषां तत्र निवासिनाम् ॥ १०.९३७ ॥ स्वनन्दो नाम विक्रान्तः पिशाचेष्वीश्वरो महान् । सन्ध्यारुणसमच्छायो बन्धूककुसुमाकृतिः ॥ १०.९३८ ॥ कुण्डलाभरणोपेतो हारकेयूरभूषितः । किरीटी चाङ्गदी मौली हेमचीनाम्बरः शुभः ॥ १०.९३९ ॥ परिवृतो भूतगणैः प्रभूतैः पार्श्वगैस्तथा । नानारूपधरैर्दिव्यैर्दिव्याभरणभूषितैः ॥ १०.९४० ॥ दिव्यमाल्यानुलेपैस्तु दिव्यैश्वर्यसमन्वितैः । परिवृतो महातेजा गणैरिव महागणः ॥ १०.९४१ ॥ अतः परं प्रवक्ष्यामि राक्षासं भुवनं महत् । कोकिलाकण्ठसदृशं नीलजीमुतसंनिभम् ॥ १०.९४२ ॥ तस्मिस्तु भुवने दिव्ये दिव्यैश्वर्यसमन्विते । करालो राक्षसेशो वै जात्यञ्जननिभो महान् ॥ १०.९४३ ॥ किरिटी कुण्डली दीप्तः शोभते तु महाद्युतिः । जात्यञ्जननिभः श्रीमान् दावाग्निरिव पर्वते ॥ १०.९४४ ॥ दशकोटिसहस्राणि मुदिता नाम राक्षसाः । भृङ्गजीमूतवर्णाभा वसन्त्यत्र महाप्रभाः ॥ १०.९४५ ॥ अतः परं प्रवक्ष्यामि याक्षं वै भुवनं महत् । जाम्बूनदमयं सर्वं दिव्यरत्नसमुज्ज्वलम् ॥ १०.९४६ ॥ भोगैश्वर्यसमुत्पन्नं समन्तात्परिमण्डलम् । तस्मिंस्तु भुवने भद्रे सुभद्रो नाम यक्षराट् ॥ १०.९४७ ॥ तप्तकाञ्चनवर्णाभो मकुटादिविभूषितः । शतकोटिसहस्रैस्तु यक्षैरमितविक्रमैः ॥ १०.९४८ ॥ तैर्वृतो भ्राजते सर्वैः शर्वः सर्वगणैरिव । अत ऊर्ध्वं प्रवक्ष्यामि गान्धर्वं भुवनं महत् ॥ १०.९४९ ॥ पीतकौशीतकीप्रख्यं चम्पकैस्तु समच्छवि । तस्मिंस्तु भुवने दिव्ये सुरूपो नाम वै प्रिये ॥ १०.९५० ॥ गन्धर्वदेवाधिपति गन्धमादनसन्निभः । तप्तजाम्बूनदनिभस्तरुणादित्यसप्रभः ॥ १०.९५१ ॥ दिव्यगन्धानुलिप्ताङ्गो दिव्याभरणभूषितः । दशकोटिसहस्रैस्तु गन्धर्वैः परिवारितः ॥ १०.९५२ ॥ मनः शिलाभङ्गनिभैर्हरितालनिभैस्तथा । स्वकान्ता नाम गन्धर्वाश्चित्रमाल्यानुलेपनाः ॥ १०.९५३ ॥ चित्राम्बरधराः सर्वे चित्राभरणभूषिताः । तस्मात्परतरं वक्ष्ये स्थानमैन्द्रं च पार्वति ॥ १०.९५४ ॥ बृहद्भोगमिति ख्यातं तदूर्ध्वं सर्वकामदम् । शङ्खगोक्षीरधवलं शरत्कुन्देन्दुसन्निभम् ॥ १०.९५५ ॥ तस्मिंस्तु भुवने दिव्ये दिव्याश्चर्यशतैर्युते । विभूतिर्नाम भगवान्महेन्द्रो भुवनेश्वरः ॥ १०.९५६ ॥ चन्द्रमण्डलसङ्काशो मुक्ताहारविभूषितः । शुक्लाम्बरधरः श्रीमाञ्च्छुक्लमाल्यानुलेपनः ॥ १०.९५७ ॥ ज्वलत्किरीटो दीप्ताभ्यां कुण्डलाभ्यामलंकृतः । हारकेयूरवाञ्छ्वेतः श्वेतोष्णीषविभूषितः ॥ १०.९५८ ॥ भूतिजा नाम वै देवा विभूत्या परया युताः । किरीटिनः कुण्डलिनो दिव्यमाल्यविभूषिताः ॥ १०.९५९ ॥ दशकोटिसहस्राणि देवाश्चेन्द्राः प्रकीर्तिताः । तैरावृतो महातेजा नक्षत्रैरिव चन्द्रमाः ॥ १०.९६० ॥ मनोजं नाम भुवनं शरच्चन्द्रनिभं शुभम् । शुक्लाभ्रकनिभं दीप्तं मुक्ताहारसुवर्चसम् ॥ १०.९६१ ॥ अमृतो नाम वै तत्र चन्द्रमाः परमः स्थितः । शुद्धस्फटिकसंकाशः श्रीमाञ्च्छुक्लाम्बरोद्वहः ॥ १०.९६२ ॥ कुण्डलैर्दीप्तिसंकाशैर्भूषितस्तु विराजते । दिव्यगन्धानुलिप्ताङ्गो दिव्याभरणभूषितः ॥ १०.९६३ ॥ तत्र वै रश्मयो नाम्ना रश्मिव्यूहसमप्रभाः । दिव्याः सौम्यास्तु ते ज्ञेयाः सोमतेजः समुद्भवाः ॥ १०.९६४ ॥ दशकोटिसहस्राणि तेषां वै सौम्यतेजसाम् । अत ऊर्ध्वं तु देवेशि प्राजेशां भुवनं महत् ॥ १०.९६५ ॥ तस्मिंस्तु भुवने दिव्ये प्रजेशस्त्वमितद्युतिः । विश्वरूपो विश्ववर्णो विश्वालंकारभूषितः ॥ १०.९६६ ॥ विश्वरूपपरैर्देवैर्विश्वात्मा परिवारितः । दशकोटिसहस्राणि विश्वानां भूरितेजसाम् ॥ १०.९६७ ॥ परिवार्य महात्मानं शोभने पर्युपासते । ब्राह्मं चैवमतो ज्ञेयं शङ्खगोक्षीरसन्निभम् ॥ १०.९६८ ॥ पितामहो यत्र देवः शुक्लपद्मस्थसौम्यदृक् । शुक्लाम्बरधरः श्रीमाञ्छुक्लमाल्यानुलेपनः ॥ १०.९६९ ॥ शुक्लयज्ञोपवीती च महाहारविभूषितः । दशकोटिसहस्रैस्तु चन्द्रबिम्बसमप्रभैः ॥ १०.९७० ॥ ब्राह्मैर्देवैः परिवृतः शारदाभ्रैरिवांशुमान् । पैशाचं राक्षासं याक्षं गान्धर्वं त्वैन्द्रमेव च ॥ १०.९७१ ॥ सौम्यं तथैव प्राजेशं ब्राह्मं वै भुवनं प्रिये । एतानि सुरयोनीनां स्थानान्येव पुराणि तु ॥ १०.९७२ ॥ अवतीर्यात्मजन्मानं ध्यायन्तः संभवन्ति हि । परमेशनियोगाच्च चोद्यमानाश्च मायया ॥ १०.९७३ ॥ नियमिता नियत्या च ब्रह्मणो व्यक्तजन्मनः । व्यज्यन्ते ते च सर्गादौ नामरूपैरनेकधा ॥ १०.९७४ ॥ अंशेनैव वरारोहे न त्यजन्ति निकेतनम् । पुर्यष्टकेन्द्रियैः सार्धमात्मा मन्त्रैर्विशोधयेत् ॥ १०.९७५ ॥ पञ्चाष्टकं मूर्तयोऽष्टौ बुद्धितत्त्वमनुक्रमात् । विशोध्यैवं प्रयत्नेन क्रोधाष्टकमतः परम् ॥ १०.९७६ ॥ संवर्तस्त्वेकवीरश्च कृतान्तो जननाशकः । मृत्युहन्ता च रक्ताक्षो महाक्रोधश्च दुर्जयः ॥ १०.९७७ ॥ नीलोत्पलदलाभानि तेषां वै भुवनानि तु । एकैकस्य परीवारः कोटिर्दशसहस्रकम् ॥ १०.९७८ ॥ क्रोधेश्वराष्टकादूर्ध्वं स्थितं तेजोष्टकं महत् । बलाध्यक्षो गणाध्यक्षस्त्रिदशस्त्रिपुरान्तकः ॥ १०.९७९ ॥ सर्वरूपश्च शान्तश्च निमेषोन्मेष एव च । सहस्रैः पञ्चदशभिः परिवारोऽभिधीयते ॥ १०.७८० ॥ अग्निरुद्राः स्मृता ह्यते तेजसा कृष्णवर्णकाः । कूर्माकाराणि चित्राणि तेषां वै भुवनानि तु ॥ १०.९८१ ॥ अत ऊर्ध्वं समाख्यातं योगाष्टकमनुत्तमम् । अकृतं च कृतं चैव रैभवं ब्राह्ममेव च ॥ १०.९८२ ॥ वैष्णवं त्वथ कौमारमौमं श्रैकण्ठमेव च । क्रीडन्ति योगिनस्तत्र भुवनैः स्फटिकप्रभैः ॥ १०.९८३ ॥ ततः साक्षाद्भगवती जगन्माता व्यवस्थिता । उमा त्वमेया विश्वस्य विश्वयोनिः स्वयम्भवा ॥ १०.९८४ ॥ तप्तजाम्बूनदनिभा ह्युदयादित्यसप्रभा । महापीठे मणिमये सिंहाष्टकयुते शुभे ॥ १०.९८५ ॥ शतयोजनविस्तीर्णे दिव्यस्रग्धामलालिते । दिव्यकुण्डलिनी देवी महाहारविभूषिता ॥ १०.९८६ ॥ विजयाग्रे महाभागा श्रीरिवोत्तमरूपिणी । जया च पद्मगर्भाभा सर्वालंकारभूषिता ॥ १०.९८७ ॥ नन्दा च पद्मपत्राक्षी हारकेयूरभूषिता । सर्वाभरणचित्राङ्गी सुनन्दा च मनोहरा ॥ १०.९८८ ॥ परिवार्य प्रतीहार्यः सर्वतः समुपस्थिताः । त्रिंशत्कोटिसहस्राणि त्रिंशत्कोटिशतानि च ॥ १०.९८९ ॥ मानस्यो दिव्यनार्यस्तास्तां सदा पर्युपासते । विमानकोटिरेका च रुद्राणां भूरितेजसाम् ॥ १०.९९० ॥ औमा इति समाख्याताः वैमाना इति तेऽन्यथा । उपासते तु तां देवीं मातरं तनया इव ॥ १०.९९१ ॥ सावतीर्याण्डमध्ये तु मया सार्धं वरानने । अनुग्रहार्थं लोकानां प्रादुर्भूता सनातनी ॥ १०.९९२ ॥ कल्पे पूर्वे जगन्माता जगद्योनिर्द्वितीयके । तृतीये शाम्भवी नाम चतुर्थे विश्वरूपिणी ॥ १०.९९३ ॥ पञ्चमे नन्दिनी नाम षष्ठे चैव गणाम्बिका । विभूतिः सप्तमे कल्पे सुभूतिश्चाष्टमे तथा ॥ १०.९९४ ॥ आनन्दा नवमे कल्पे दशमे वामलोचना । एकादशे वरारोहा द्वादशे च सुमङ्गला ॥ १०.९९५ ॥ कल्पे त्रयोदशे देवि महातनुरुदाहृता । कल्पे चतुर्दशे चैव अनन्ता नाम कीर्तिता ॥ १०.९९६ ॥ भूतमाता पञ्चदशे षोडशे चोत्तमा स्मृता । सहस्रधारा सप्तदशे सती चाष्टदशे पुरा ॥ १०.९९७ ॥ चाक्षुषस्य मनोः कल्पे दक्षस्य दुहिता शुभा । अवमानाच्च दक्षस्य स्वां तनुं त्वजहाः पुरा ॥ १०.९९८ ॥ अमां कलां तु चन्द्रस्य पुनरापूर्य संस्थिता । पुनर्हिमवताराध्य दुहिता त्वात्मनः कृता ॥ १०.९९९ ॥ त्वं देवि साद्भुतं तप्त्वा तपः परमदुश्चरम् । मां भर्तारं पुनः प्राप्य जातास्यङ्गरुहा प्रिये ॥ १०.१००० ॥ कैलासनिलयश्चाहं त्वया सार्धं वरानने । त्वं तनुर्वामभागस्य मत्तो नैव वियुज्यसे ॥ १०.१००१ ॥ दक्षाध्वरे पुनर्जाता भद्रकालीति नामतः । एकानंशापरा मूर्तिः सतीशानाद्विनिःसृता ॥ १०.१००२ ॥ इदं चतुर्युगं प्राप्य द्वापरे विष्णुना सह । महिषस्य वधार्थाय उत्पन्ना कृष्णपिङ्गला ॥ १०.१००३ ॥ कात्यायनीति दुर्गेति विविधैर्नामपर्ययैः । मनुष्याणां तु भक्तानां वरदा भक्तवत्सला ॥ १०.१००४ ॥ पूर्वमवावतीर्णासि विन्ध्यपर्वतमूर्धनि । अत ऊर्ध्वं प्रवक्ष्यामि भुवनं वरवर्णिनि ॥ १०.१००५ ॥ सुचार्विति तु विख्यातं सहस्रादित्यकान्तिमत् । कैलासशिखराकारं शुद्धस्फटिकसप्रभम् ॥ १०.१००६ ॥ महाविमानकोटीभिरावृतं चक्रवर्तिनाम् । तस्मिंस्तु भुवने दिव्ये सूर्यकोटिसमद्युतिः ॥ १०.१००७ ॥ सहस्रबाहुचरणः सहस्रवदनेक्षणः । उमापतिर्जगन्नाथः सर्वानुग्रहकृद्वरः ॥ १०.१००८ ॥ भोगस्थानं समस्तं वै तत्रस्थं वामभागतः । शतयोजनविस्तीर्णे नानारत्नविभूषिते ॥ १०.१००९ ॥ दिव्यास्तरणसंछन्ने आदित्यशतसन्निभे । आसने परमे दिव्ये रत्नपद्मविचित्रिते ॥ १०.१०१० ॥ उपविष्टो महातेजा वृषभैरष्टभिर्वृतः । हेमचीनाम्बरधरो हारकेयूरभूषितः ॥ १०.१०११ ॥ धारयन्सुप्रदीप्ते च सूर्यमण्डलसन्निभे । स्फुरन्मयूखसंघाते कुण्डले रश्मिसंकुले ॥ १०.१०१२ ॥ धारयन्मकुटं मूर्ध्नि दिव्यरत्नविचित्रितम् । देदीप्यमानमत्युग्रं कैलासशिखरोपमम् ॥ १०.१०१३ ॥ प्रलम्बोऽस्य महाहारः प्रभवद्रश्मिसंकुलः । गाङ्गो हिमवतः शृङ्गात्पतितो निर्झरो यथा ॥ १०.१०१४ ॥ त्रिंशत्कोटिसहस्रैस्तु त्रिंशत्कोटिशतैस्तथा । शूलिभिर्जटिभिस्त्र्यक्षैर्दिव्याभरणभूषितैः ॥ १०.१०१५ ॥ नानारूपधरैर्रुद्रैर्वृतो भूतगणैस्तथा । दिव्याभिर्मानसीभिश्च नारीभिः परिवारितः ॥ १०.१०१६ ॥ विमानशतकोटीभिरावृतः सर्व एव तु । मातरः सप्त रूपिण्यो नानालंकारभूषिताः ॥ १०.१०१७ ॥ परिवार्य महात्मानं समन्तात्पर्यवस्थिताः । ब्राह्मी कमलपत्राभा दिव्याभरणभूषिता ॥ १०.१०१८ ॥ आग्नेय्यां दिशि देवेशि स्थिता वै श्रीरिवापरा । शङ्खगोक्षीरसंकाशा त्वैशान्यां तु वरानने ॥ १०.१०१९ ॥ माहेश्वरी महातेजास्तिष्ठते सुरपूजिता । कौमारी पद्मगर्भाभा हारकेयूरभूषिता ॥ १०.१०२० ॥ दिश्युत्तरस्यां देवेशि कामिनीपर्युपासिता । स्निग्धनीलोत्पलनिभा हारकुण्डलमण्डैता ॥ १०.१०२१ ॥ दक्षिणस्यां दिशि तु सा उपास्ते परमेश्वरम् । वैष्णवीति च विख्याता शिवेन परमात्मना ॥ १०.१०२२ ॥ नीलजीमूतसंकाशा सर्वाभरणभूषिता । वारुण्यां दिशि देवेशि वाराही पर्युपस्थिता ॥ १०.१०२३ ॥ शङ्खकुन्देन्दुधवला हारकुण्डलमण्डिता । ऐन्द्र्यां दिशि च सा देवी इन्द्राणी पर्युपस्थिता ॥ १०.१०२४ ॥ करालवदना दीप्ता सर्वाभरणभूषिता । नैरृत्यां दिशि चामुण्डा उपास्ते परमेश्वरम् ॥ १०.१०२५ ॥ न त्यजन्ति हि ता देवं सर्वभावसमन्वितम् । अंशेन मानुषं लोकं ब्रह्मणा चावतारिताः ॥ १०.१०२६ ॥ असुराणां वधार्थाय मनुष्याणां हिताय च । तपस्तप्त्वा महाघोरं ब्रह्मणा लोकधारिणा ॥ १०.१०२७ ॥ रुरोश्चैव वधार्थाय मयापि त्ववतारिताः । स्वच्छन्दास्तु पराश्चान्याः परव्योम्नि व्यवस्थिताः ॥ १०.१०२८ ॥ स्वच्छन्दं पर्युपासीनाः परापरविभागतः । उमैव सप्तधा भूत्वा नामरूपविपर्ययैः ॥ १०.१०२९ ॥ एवं स भगवान्देवो मातृभिः परिवारितः । आस्ते परमया लक्ष्म्या तत्रस्थो द्योतयञ्जगत् ॥ १०.१०३० ॥ अस्योपरि तथा चाष्टौ मूर्तयस्तस्य धीमतः । शर्वो भवश्च भगवान् रुद्रः पशुपतिस्तथा ॥ १०.१०३१ ॥ ईशानश्चैव भीमश्च महादेवोग्र एव च । एताभिः कुरुते शर्वो मूर्तिभिः सृष्टिमुत्तमाम् ॥ १०.१०३२ ॥ भूमिरापोऽनलो वायुराकाशं सूर्य एव च । सोमश्च यजमानश्चेत्यष्टौ सृष्टिरियं स्मृता ॥ १०.१०३३ ॥ सर्वात्मना तु ते तस्मिन्नन्यत्रैकांशतः स्थिताः । एवमस्मिन्स्थितो देवो ब्रह्मलोकोर्ध्वतस्तथा ॥ १०.१०३४ ॥ मेरोश्च मूर्धनीशानो योगाष्टकमथेष्यते । श्रीकण्ठ इति नाम्ना च कैलासनिलयस्तथा ॥ १०.१०३५ ॥ शर्वाद्याभिश्च तनुभिरष्टाभिर्व्याप्य तिष्ठति । ये तु माहेश्वरं योगं सगुणं पर्युपासते ॥ १०.१०३६ ॥ भक्त्या च ब्रह्मचर्येण सत्येन च दमेन च । दृष्ट्वा देहस्थमात्मानं तेऽत्र यान्ति मनीषिणः ॥ १०.१०३७ ॥ दृष्ट्वा च मण्डलं तस्य भक्त्या च परया भृशम् । मुक्तद्वैता यतात्मानस्तत्र यान्ति मनीषिणः ॥ १०.१०३८ ॥ तेषां चैवोपरिष्टात्तु सुशिवा द्वादश स्थिताः । वामो भीमस्तथेशश्च शिवः शर्वस्तथैव च ॥ १०.१०३९ ॥ विद्यानामधिपश्चैव एकवीरः प्रचण्डधृत् । ईशानश्चाप्युमाभर्ता अजेशोऽनन्त एव च ॥ १०.१०४० ॥ तथा एकशिवश्चापि सुशिवा द्वादश स्मृताः । सर्वे कुङ्कुमसंकाशाः सूर्यकोटिसमप्रभाः ॥ १०.१०४१ ॥ भुवनेषु विचित्रेषु शङ्खाकारेषु संस्थिताः । अत ऊर्ध्वं वीरभद्रो मण्डलाधिपतिः प्रभुः ॥ १०.१०४२ ॥ तत्सायुज्यमनुप्राप्य तेनैव सह मोदते । अत ऊर्ध्वं महादेवि महादेवाष्टकं विदुः ॥ १०.१०४३ ॥ महादेवो महातेजा वामदेवभवोद्भवौ । एकपिङ्गेक्षणेशानौ भुवनेशपुरःसराः ॥ १०.१०४४ ॥ अङ्गुष्ठमात्रसहिता महादेवाष्टके शिवाः । मायाञ्जनविनिर्मुक्ताः परमेशानसंमताः ॥ १०.१०४५ ॥ बुद्धितत्त्वे समासने भुवनेशा मयोदिताः । अथोर्ध्वं गुणतत्त्वं तु तस्मिंश्चैव व्यवस्थितम् ॥ १०.१०४६ ॥ गुरुपङ्क्तित्रयं दिव्यं गुणैरन्तरितं स्थितम् । प्रथमा तमसः पङ्क्तिरुपरिष्टाद्व्यवस्थिता ॥ १०.१०४७ ॥ तेषां नामानि कथ्यन्ते यथावदनुपूर्वशः । शिवः प्रभुर्वामदेवश्चण्डश्चैव प्रतापवान् ॥ १०.१०४८ ॥ प्रह्लादश्चोत्तमो भीमः करालः पिङ्गलस्तथा । महेन्द्रो दिनकृच्चैव प्रतोदो दक्ष एव च ॥ १०.१०४९ ॥ कलेवरश्च विख्यातस्तथा चैव कटङ्कटः । अम्बुहर्ता च नारीशः श्वेत ऋग्वेद एव च ॥ १०.१०५० ॥ यजुर्वेदः सामवेदस्त्वथर्वा सुशिवस्तथा । विरूपाक्षस्तथा ज्येष्ठो विप्रो नारायणस्तथा ॥ १०.१०५१ ॥ गण्डो नरो यमो माली गहनेशश्च पीडनः । प्रथमा पङ्क्तिरुद्दिष्टा रुद्रैर्द्वात्रिंशता स्मृता ॥ १०.१०५२ ॥ रजसश्चोपरिष्टात्तु द्वितीया पङ्क्तिरुच्यते । शुक्लो दासः सुदासश्च लोकाक्षः सूर्य एव च ॥ १०.१०५३ ॥ सुहोत्र एकपादश्च गृहश्चैव शिवेश्वरः । गौतमश्चैव योगीशो दधिबाहुस्तथापरः ॥ १०.१०५४ ॥ ऋषभश्चैव गोकर्णो देवश्चैव महेश्वरः । गुह्येशानः शिखण्डी च जटी माली तथोग्रकः ॥ १०.१०५५ ॥ भृगुः शिखि तथा शूली सुगतिश्च सुपालनः । अट्टहासो दारुकश्च लाङ्गलिश्चातिदण्डकः ॥ १०.१०५६ ॥ भवनश्च तथा भव्यो लकुलेशस्तथैव च । त्रिंशद्रुद्राः समाख्याता द्वितीया पङ्क्तिरुत्तमा ॥ १०.१०५७ ॥ सत्त्वस्य चोपरिष्टात्तु तृतीया पङ्क्तिरुच्यते । देवोऽरुणो दीर्घबाहुरतिभूतिश्च स्थाणुकः ॥ १०.१०५८ ॥ सद्योजातस्तथा झिण्ठि षण्मुखश्चतुराननः । चक्रपाणिश्च कूर्माख्यस्त्वर्धनारीश्वरस्तथा ॥ १०.१०५९ ॥ कपाली भूर्भुवश्चैव वषट्कारस्तथैव च । वौषट्कारस्तथा स्वाहा स्वधा च परिकीर्तितः ॥ १०.१०६० ॥ संवर्तकश्च भस्मेशः कामनाशन एव च । एकविंशतिरुद्रास्तु पङ्क्तिरेषा तृतीयका ॥ १०.१०६१ ॥ ज्ञानयोगबलोपेताः क्रीडन्ते दैशिकोत्तमाः । संसारपाशनिर्मुक्ताः महामोहविवर्जिताः ॥ १०.१०६२ ॥ त्रिनेत्रा गुरवः सर्वे शुद्धस्फटिकनिर्मलाः । सर्वज्ञाः सर्वगाश्चैव लोकानुग्रहकारकाः ॥ १०.१०६३ ॥ गजाकाराणि दिव्यानि सर्वेषां भुवनानि तु । बुद्धेः प्रकृतिपर्यन्ते ये रुद्रास्तान्निबोध मे ॥ १०.१०६४ ॥ शतद्वयं सप्तकं च भुवनानां वरानने । अन्तर्भूताः स्थिताश्चान्ये ये ते नोक्ता वरानने ॥ १०.१०६५ ॥ गुणानामुपरिष्टात्तु प्रधानं परिकीर्तितम् । तत्र ये संस्थिता रुद्राः कथयामि समासतः ॥ १०.१०६६ ॥ क्रोधेश्वरश्च संवर्तो ज्योतिः पिङ्गलक्रूरदृक् । पञ्चान्तकैकवीरौ च शिखेदसहितेश्वराः ॥ १०.१०६७ ॥ तत्त्वे तु प्राकृते रुद्र महावीर्याः प्रकीर्तिताः । गुणानां या पराकाष्ठा तत्प्रधानमिहोच्यते ॥ १०.१०६८ ॥ अतः पुरुषतत्त्वे तु भुवनानि निबोध मे । अम्बा च सलिला ओघा वृष्टिः सार्धं च तारया ॥ १०.१०६९ ॥ सुतारा च सुनेत्रा च कुमारी च ततः परम् । उत्तमाम्भसिका चैव तुष्टयो नव कीर्तिताः ॥ १०.१०७० ॥ तारा चैव सुतारा च तारयन्ती प्रमोदिका । प्रमोदिता मोदमाना रम्यका च ततः परम् ॥ १०.१०७१ ॥ सदाप्रमुदिका चैव सिद्ध्यष्टकमुदाहृतम् । अणिमा लघिमा चैव महिमा प्राप्तिरेव च ॥ १०.१०७२ ॥ प्राकाम्यं च तथेशित्वं वशित्वं यदुदाहृतम् । यत्रकामावसायित्वमणिमाद्यष्टकं स्मृतम् ॥ १०.१०७३ ॥ अथोर्ध्वं गुरुशिष्याणां पङ्क्तित्रयमतः शृणु । मस्करी पूरणः कृत्स्नः कपिलः काश एवच ॥ १०.१०७४ ॥ सनत्कुमारगौतमवसिष्ठाद्यांशकास्तथा । कश्यपो नासिकेतुश्च गालवो भौतिकस्तथा ॥ १०.१०७५ ॥ शाकल्यश्च समाख्यातो दुर्वासाः परमस्त्वृषिः । वाल्मीकिश्च गुरुश्रेष्ठः सपराशरगालवः ॥ १०.१०७६ ॥ पिप्पलादाश्च सौमित्रिर्वायुपुत्रो भदन्तकः । मस्कर्यादिभदन्तान्ता दृष्टादृष्टस्य वादिनः ॥ १०.१०७७ ॥ द्वाविंशतिर्गुरुवराः प्रथमा पङ्क्तिरिष्यते । जह्नुश्च तृणबिन्दुश्च मुनिस्तार्क्ष्यस्तथैव च ॥ १०.१०७८ ॥ ध्यानाश्रयोऽथ दीर्घश्च होता जागर एव च । अगस्त्यो वसुभौमश्च उपाध्यायश्च कीर्तितः ॥ १०.१०७९ ॥ शुक्रो भृग्वगिरा रामो जमदग्निसुतोऽध्वगः । स्थूलशिरा बालखिल्यो मनुश्चेति प्रकीर्तितः ॥ १०.१०८० ॥ वज्रात्रेयो विशुद्धश्च शिवश्चारुरथानुगः । जह्न्वादिचारुपर्यन्ता द्वितीया पङ्क्तिरिष्यते ॥ १०.१०८१ ॥ हरो झिण्ठी प्रतोदश्च अमरेशश्चतुर्थकः । कृष्णपिङ्गेशरुद्रश्च इन्द्रजिद्वृषकः शिवः ॥ १०.१०८२ ॥ यमः क्रूरश्च विख्यातो गङ्गाधर उमापतिः । भूतेश्वरः कपालीशः शङ्करश्च तथैव च ॥ १०.१०८३ ॥ अर्धनारीश्वरश्चैव पिङ्गलश्च तथापरः । महाकालश्च संवर्तो मण्डली त्वेकवीरकः ॥ १०.१०८४ ॥ तथा चान्यश्च विख्यातो भारभूतेश्वरो ध्रुवः । जह्न्वादिचारुपर्यन्ता ऋषयः पञ्चविंशतिः ॥ १०.१०८५ ॥ हरादयो ध्रुवान्ताश्च गुरवो विंशतिः स्मृताः । पङ्क्तित्रयं समाख्यातमृषीणां गुरुशिष्ययोः ॥ १०.१०८६ ॥ नाडीविद्याष्टकं देवि कथयामि त्वतः परम् । इडा च चन्द्रिणी गौरी शान्तिः शान्तिकरी तथा ॥ १०.१०८७ ॥ माला च मालिनी चैव स्वाहा चैव स्वधा तथा । अथोपरिष्टाद्देवेशि विग्रहाष्टकमुच्यते ॥ १०.१०८८ ॥ कार्यं च करणं चैव सुखदुःखकरं तथा । ज्ञानं साध्यं च विख्यातं साधनं कारणं तथा ॥ १०.१०८९ ॥ देहपाशानतो वक्ष्ये धर्मं च दशधोदितम् । अहिंसा सत्यमस्तेयं ब्रह्मचर्यमकल्कता ॥ १०.१०९० ॥ अक्रोधो गुरुशुश्रूषा शौचं सन्तोष आर्जवम् । एवं दशविधो धर्मो येनोक्तो धर्मकृन्नरः ॥ १०.१०९१ ॥ विकारान्षोडशाख्यास्ये परभावेन संस्थितान् । रसो गन्धश्च रूपं च स्पर्शः शब्दस्तथैवच ॥ १०.१०९२ ॥ तन्मात्रपञ्चकं ख्यातमिन्द्रियाणि निबोध मे । वाक्पाणिपादं पायुश्च उपस्थः कर्मसंज्ञकम् ॥ १०.१०९३ ॥ श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका पञ्चमी स्मृता । बुद्धीन्द्रियाणि देवेशि मनः षोडशकं स्मृतम् ॥ १०.१०९४ ॥ देहपाशाः समाख्याताः अतोबुद्धिगुणान्विदुः । धर्मोज्ञानं च वैराग्यमैश्वर्यं च ततः परम् ॥ १०.१०९५ ॥ अधर्मश्च तथाज्ञानमवैराग्यमनीशिता । अहंकारं च त्रिविधं प्रवक्ष्याम्यनुपूर्वशः ॥ १०.१०९६ ॥ वैकारिकं तैजसं च भूतादिं च यथाक्रमम् । दीक्षाकाले यथा शुद्धिस्तथा चैषां निबोध मे ॥ १०.१०९७ ॥ तमो रजस्तथा सत्त्वं शोधयेदनुपूर्वशः । शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चमः ॥ १०.१०९८ ॥ विषयाश्च समाख्याताः शोधनीयाः प्रयत्नतः । कामः क्रोधश्च लोभश्च मोहः पैशुन्यमेव च ॥ १०.१०९९ ॥ जन्ममृत्युजराव्याधिक्षुत्तृट्तृष्णास्तथैव च । विषादश्च भयं चैव मदो हर्षणमेव च ॥ १०.११०० ॥ रागो द्वेषश्च वैचित्त्यं कुपितानृतद्रोहिता । माया मात्सर्यधर्मश्च अधर्मश्चास्वतन्त्रता ॥ १०.११०१ ॥ आगन्तुकाश्च बोधव्याः गणपाशान्निबोध मे । देवी नन्दिमहाकालौ गणेशो वृषभस्तथा ॥ १०.११०२ ॥ भृङ्गी चण्डीश्वरश्चैव कार्तिकेयोऽष्टमः स्मृतः । अनन्तस्त्रितनुः सूक्ष्मः श्रीकण्ठश्च शिवोत्तमः ॥ १०.११०३ ॥ शिखण्डी चैकनेत्रश्च एकरुद्रस्तथापरः । विद्येश्वरात्मकान्पाशान् दीक्षाकाले विशोधयेत् ॥ १०.११०४ ॥ उक्तानुक्ताश्च ये चात्र अन्यतन्त्रोक्तलक्षणाः । पौरुषेये तु शोध्यास्ते ततो मुच्येत पुद्गलः ॥ १०.११०५ ॥ अथोर्ध्वे नियतिर्ज्ञेया तस्यां रुद्रान्निबोध मे । वामदेवस्तथा शर्वस्तथा चैव भवोद्भवौ ॥ १०.११०६ ॥ वज्रदेहः प्रभुश्चैव धाता च क्रमविक्रमौ । सुप्रभेदश्च दशमो नियत्यां शङ्कराः स्मृताः ॥ १०.११०७ ॥ यत्तद्धृदि स्थितं पद्ममात्मा तत्र व्यवस्थितः । नियतिदलमहङ्कार केसरं बुद्धिकर्णिकम् ॥ १०.११०८ ॥ कालतत्त्वे शिवा ज्ञेया कथयामि समासतः । शुद्धो बुद्धः प्रबुद्धश्च प्रशान्तः परमाक्षरः ॥ १०.११०९ ॥ शिवश्च सुशिवश्चैव ध्रुवश्चाक्षरशम्भुराट् । दशैते तु शिवा ज्ञेयाः कालतत्त्वे वरानने ॥ १०.१११० ॥ हेमाभाः शङ्कराः प्रोक्ताः शिवः स्फटिकसन्निभाः । एकैकस्य विनिर्दिष्टा परिवारो यशस्विनि ॥ १०.११११ ॥ कोटिरेका तथान्यानि सहस्राणि तु षोडश । कूर्माकाराणि सर्वेषां प्रोक्तानि भुवनानि तु ॥ १०.१११२ ॥ अत ऊर्ध्वं हरिहरौ रागतत्त्वे निबोध मे । सुहृष्टः सुप्रहृष्टश्च सुरूपो रूपवर्धनः ॥ १०.१११३ ॥ मनोन्मनो महाधीरः वीरेशाः परिकीर्तिताः । रागतत्त्वे प्रवक्ष्यामि येऽन्ये रुद्रा व्यवस्थिताः ॥ १०.१११४ ॥ कल्याणः पिङ्गलो बभ्रुर्वीरश्च प्रब्भवस्तथा । मेधातिथिश्च्छन्दकश्च दाहकः शास्त्रकारिणः ॥ १०.१११५ ॥ पञ्चशिष्यास्तथाचार्या दशैते संव्यवस्थिताः । विद्यातत्त्वमतश्चोर्ध्वं तस्मिन्वै भुवनं शृणु ॥ १०.१११६ ॥ वामो ज्येष्ठश्च रौद्रश्च कलो विकरणस्तथा । बलविकरणश्चैव बलप्रमथनस्तथा ॥ १०.१११७ ॥ सर्वभूतदमनश्च तथा चैव मनोन्मनः । कलातत्त्वे महादेवि महादेवत्रयं स्थितम् ॥ १०.१११८ ॥ महादेवो महातेजा महाज्योतिः प्रतापवान् । कलातत्त्वं समाख्यातं समासेन वरानने ॥ १०.१११९ ॥ एते रुद्रा महादेवि त्रिनेत्राश्चन्द्रशेखराः । रुद्रकोटिसहस्रैस्तु समन्तात्परिवारिताः ॥ १०.११२० ॥ शुद्धस्फटिकसङ्काशाः योगैश्वर्यबलान्विताः । रागे रक्तास्तु विज्ञेया ज्ञानयोगबलोत्कटाः ॥ १०.११२१ ॥ छत्राकारास्तु तेषां वै गृहा रत्नविचित्रिताः । उपरिष्टाद्भवेन्माया कथयामि समासतः ॥ १०.११२२ ॥ व्याप्य या वै त्वधोध्वानं वैश्वरूप्येण संस्थिता । तत्र रुद्रा महाभागा द्वादशैव महाबलाः ॥ १०.११२३ ॥ गहनश्च असाध्यश्च तथा हरिहरः प्रभुः । दशेशानश्च देवेशि त्रिगलो गोपतिस्तथा ॥ १०.११२४ ॥ अधःपुटे तु विज्ञेया मायातत्त्वे वरानने । क्षेमेशो ब्रह्मणः स्वामी विद्येशानस्तथैव च ॥ १०.११२५ ॥ विद्येशश्च शैवश्चैव अनन्तः षष्ठ उच्यते । ऊर्ध्वमायापुटस्थास्तु रुद्रा एते प्रकीर्तिताः ॥ १०.११२६ ॥ एषां मध्ये तु भगवाननन्तेशो जगत्पतिः । उद्भवं भावयित्वा तु स्वेच्छया कुरुते प्रभुः ॥ १०.११२७ ॥ सर्वज्ञः सर्वकर्ता च निग्रहानुग्रहे रतः । प्रथमेन तु भेदेन रुद्रा द्वादश कीर्तिताः ॥ १०.११२८ ॥ अस्मिंस्तु ये यथा रुद्रा मायातत्त्वे व्यवस्थिताः । तथाहं कथयिष्यामि भेदत्रयविभागशः ॥ १०.११२९ ॥ गोपतिश्च ततो देवि अधोग्रन्थौ व्यवस्थितः । ग्रन्थ्यूर्ध्वे संस्थितो विश्वस्त्रिकलः क्षेम एव च ॥ १०.११३० ॥ ब्रह्मणोऽधिपतिश्चैव शिवश्चेति स पञ्चमः । अध ऊर्ध्वमनन्तस्तु पाशाश्चैवात्र संस्थिताः ॥ १०.११३१ ॥ पूर्वं वै कथिता देवि अतो ऋषिकुलं भवेत् । योनिर्वागीश्वरी चैव यस्यां जातो न जायते ॥ १०.११३२ ॥ ओंकारसाध्यधातारो दमनेशस्ततः परम् । ध्यानं भस्मेशमेवाहुः प्रमाणानि तदूर्ध्वतः ॥ १०.११३३ ॥ पञ्चार्थं गुह्यमेवाहू रुद्राङ्कुशमतः परम् । हृदयं लक्षणं चैव व्युहमाकर्षमेव च ॥ १०.११३४ ॥ आदर्शं च तथैवेह अष्टमं परिकीर्तितम् । एते परिवृता देवि रुद्रकोटिसहस्रकैः ॥ १०.११३५ ॥ नानावर्णविचित्राश्च नानाब्भरणभूषिताः । नानानारीसहस्रैस्तु रमन्ते पत्युरिच्छया ॥ १०.११३६ ॥ त्रिनेत्राः शूलिनः सर्वे जटाचन्द्रकीरीटिनः । अलुप्तशक्तिविभवा मायातत्त्वाधिकारिणः ॥ १०.११३७ ॥ भुवनेषु विचित्रेषु योन्याकारेषु संस्थिताः । अतः परं भवेन्माया सर्वजन्तुविमोहिनी ॥ १०.११३८ ॥ निर्वैरपरिपन्थिन्या तया भ्रमितबुद्धयः । इदं तत्त्वमिदं नेति विवदन्तीह वादिनः ॥ १०.११३९ ॥ सत्पथं तु परित्यज्य नयति द्रुतमुत्पथम् । गुरुदेवाग्निशास्त्रस्य ये न भक्ता नराधमाः ॥ १०.११४० ॥ असद्युक्तिविचारज्ञाः शुष्कतर्कावलंबिनः । भ्रमयत्येव तान्माया ह्यमोक्षे मोक्षलिप्सया ॥ १०.११४१ ॥ शिवदीक्षासिना च्छिन्ना न प्ररोहेत्तु सा पुनः । अथोपरि महाविद्या सर्वविद्याभवोद्भवा ॥ १०.११४२ ॥ जगतः प्रलयोत्पत्तिविभूतिनिधिरव्यया । सा एव परमा देवी वागीशीति निगद्यते ॥ १०.११४३ ॥ अष्टवर्गविभिन्ना च विद्या सा मातृकैव तु । भुवनानि प्रवक्ष्यामि यथावदनुपूर्वशः ॥ १०.११४४ ॥ वामा ज्येष्ठा तथा रौद्री काली विकरणी तथा । बलविकरणी चैव बलप्रमथनी ताथा ॥ १०.११४५ ॥ दमनी सर्वभूतानां तथा चैव मनोन्मनी । तप्तचामीकराकाराः पञ्चवक्त्रास्त्रिलोचनाः ॥ १०.११४६ ॥ अमोघवीर्याः सर्वज्ञाः सर्वतः सर्वदा स्थिताः । सर्वज्ञानुगताः सर्वाः सर्वाभरणभूषिताः ॥ १०.११४७ ॥ सर्वलक्षणसम्पन्नः सर्वैश्वर्यसमन्विताः । प्रधानाः सप्त कोट्यस्तु मन्त्राणां या व्यवस्थिताः ॥ १०.११४८ ॥ एकैकस्य परीवारो लक्षायुतसहस्रशः । पद्माकारेषु दिव्येषु क्रीडन्ति भुवनेषु ते ॥ १०.११४९ ॥ त्रिगुणी ब्रह्मवेताली स्थाणुमत्यम्बिका परा । रूपिणी मर्दिनी ज्वाला सप्तसङ्ख्यास्तदीश्वराः ॥ १०.११५० ॥ विद्याराज्ञ्यः समाख्याताः दीक्षाकाले विशोधयेत् । बाह्ये तस्यैश्वरं तत्त्वं भुवनान्यत्र मे शृणु ॥ १०.११५१ ॥ अष्टविद्येश्वरैर्युक्तो वीतमायो निरञ्जनः । स्थितिसंहारकर्ता वै मोक्षैश्वर्यप्रदायकः ॥ १०.११५२ ॥ तस्यासनं तु विस्तीर्णं सहस्रदलसम्मितम् । तिस्रः कोट्योऽर्धकोटिश्च मन्त्रास्तस्यासने स्थिताः ॥ १०.११५३ ॥ तत्रस्थ ईश्वरो देवो वरदः सार्वतोमुखः । पञ्चवक्त्रः सुतेजस्को दशबाहुस्त्रिलोचनः ॥ १०.११५४ ॥ गोक्षीरधवलः सौम्यो नागयज्ञोपवीतवान् । दिव्याम्बरधरो देवो दिव्यगन्धानुलेपनः ॥ १०.११५५ ॥ सर्वलक्षणसंपूर्णः सर्वाभरणभूषितः । त्रिशूलपाणीन्दुमौलिर्जटामुकुटमण्डितः ॥ १०.११५६ ॥ प्रसन्नवदनः कान्तो योगैश्वर्यप्रदायकः । वरदाभयहस्तश्च ध्येयोऽसावीशयोगिभिः ॥ १०.११५७ ॥ तस्योत्सङ्गगता विद्या सर्वविद्यासमास्रिता । दिव्यवस्त्रपरीधाना दिव्यमाल्यानुलेपना ॥ १०.११५८ ॥ दिव्यस्रग्दाममालाभिर्मुक्ताहारैर्विभूषिता । मुक्ताफलप्रतीकाशा पञ्चवक्त्रा त्रिलोचना ॥ १०.११५९ ॥ आराधिता विधानेन वेदयेज्ज्ञानिनः सदा । प्रहसन्तीव सा भाति महेशवदनेक्षणात् ॥ १०.११६० ॥ विद्येश्वरानतो वक्ष्ये पूर्वादीशान्तगान्क्रमात् । अनन्तश्चैव सूक्ष्मश्च तथा चैव शिवोत्तमः ॥ १०.११६१ ॥ एकनेत्रैकरुद्रौ च त्रिनेत्रश्च प्रकीर्तितः । श्रीकण्ठश्च शिखण्डी च ज्ञेया विद्येश्वराः क्रमात् ॥ १०.११६२ ॥ अतो रूपमवस्थानं तत्र रुद्रान्निबोध मे । धर्मो ज्ञानं च वैराग्यमैस्वर्यं च चतुर्थकम् ॥ १०.११६३ ॥ सूक्ष्मावरणमूर्ध्वेऽतः तत्र शक्तित्रयं विदुः । वामा ज्येष्ठा च रौद्री च शक्तयः समुदाहृताः ॥ १०.११६४ ॥ परिवारस्तु तासां वै कोट्योऽनेकास्तु सङ्ख्यया । सर्वे सर्वगता मन्त्राः सर्वज्ञाः सर्वकामदा ॥ १०.११६५ ॥ शूद्धस्फटिकसङ्काशास्त्रिनेत्राः शूलपाणयः । सर्वलक्षणसंपन्नाः सर्वाभरणभूषिताः ॥ १०.११६६ ॥ सर्वैश्वर्यसुसम्पूर्णाश्चारुचन्द्रार्धशेखराः । शतपत्राब्जभाकारैः शुद्धहारेन्दुरश्मिभिः ॥ १०.११६७ ॥ नानारत्नोज्ज्वलैश्चित्रैः प्राकारैस्तोरणाकुलैः । ईश्वरानुगताः सर्वे तिष्ठन्ति भुवनेषु ते ॥ १०.११६८ ॥ तमाराधयितुं देवं पूज्यन्ते सर्वकर्मसु । व्रतं पाशुपतं दिव्यं ये चरन्ति जितेन्द्रियाः ॥ १०.११६९ ॥ भस्मनिष्ठा जपध्यानास्ते व्रजन्त्येश्वरं पदम् । तत्रेश्वरस्तु भगवान् देवदेवो निरञ्जनः ॥ १०.११७० ॥ अधिकारं प्रकुरुते शिवेच्छाविधिचोदितः । दश पञ्च च शोध्यानि भुवनानीश्वरे क्रमात् ॥ १०.११७१ ॥ तालुकोर्ध्वे विजानीयाद्दीक्षाकाले वरानने । शुद्धावरणमूर्ध्वं तु तस्मिञ्च्छक्तिद्वयं स्मृतम् ॥ १०.११७२ ॥ ज्ञानं क्रिया च विख्यातं द्वे विद्ये चाप्यतः परम् । भावसंज्ञाप्यभावाख्या तस्मिञ्च्छक्तिद्वये स्मृते ॥ १०.११७३ ॥ तेजेशश्च ध्रुवेशश्च प्रमाणानां परं पदम् । प्रमाणावरणे चोर्ध्वे कथयामि च मानतः ॥ १०.११७४ ॥ ब्रह्मा रुद्रः प्रतोदश्च अनन्तश्च चतुर्थकः । सुशुद्धावरणं चोर्ध्वे तत्र रुद्रत्रयं विदुः ॥ १०.११७५ ॥ एकाक्षः पिङ्गलो हंसः कथितं तु समासतः । शिवावरणमूर्ध्वं तु तत्रैको ध्रुवसंज्ञकः ॥ १०.११७६ ॥ संस्थितो रुद्रराजस्य मोक्षावरणमूर्ध्वतः । एकादशैव रुद्रांश्च कथयामि समासतः ॥ १०.११७७ ॥ ब्रह्मदन्किदिण्डिमुण्डाः सौरभश्च तथैवच । जन्ममृत्युहरश्चैव प्रणीतः सुखदुःखदः ॥ १०.११७८ ॥ विजृम्भितः समाख्याता स्तालूर्ध्वे तु व्यवस्थिताः । पुनरूर्ध्वे ध्रुवं ज्ञेयं निरञ्जनपदं शुभम् ॥ १०.११७९ ॥ ईशशक्तित्रयं मूर्ध्नि कथितं चानुपूर्वशः । इच्छाशक्त्यभिधानायाः अन्तर्भूताः प्रकीर्तिताः ॥ १०.११८० ॥ प्रबुद्धावरणं चोर्ध्वे कथयामि समासतः । प्रीतः प्रमुदितश्चैव प्रमोदश्च प्रलम्बकः ॥ १०.११८१ ॥ विष्णुर्मदन एवाथ गहनः प्रथितस्तथा । रुद्राष्टकं समाख्यातं विज्ञेयं प्राग्दिशः क्रमात् ॥ १०.११८२ ॥ समयावरणं चोर्ध्वे कथयामि समासतः । प्रभवः समयः क्षुद्रो विमलश्च शिवस्तथा ॥ १०.११८३ ॥ ततो घनः समाख्यातो निरञ्जनस्ततः परम् । रुद्रोङ्कारस्तु पञ्चैते तालूर्ध्वे तु विजानत ॥ १०.११८४ ॥ एकोनषष्टिर्भुवनं ज्ञानशक्त्यादितः क्रमात् । रुद्रोङ्कारान्तमित्येतद्दीक्षाकाले विशोधयेत् ॥ १०.११८५ ॥ एकैकस्य परीवारः कोट्योऽनेकाः सहस्रशः । त्रिनेत्रा वरदाः सर्वे शुद्धसामर्थ्यविग्रहाः ॥ १०.११८६ ॥ शुद्धस्फटिकसङ्काशा दशबाह्विन्दुशेखराः । त्रिशूलपाणयः सर्वे जटामुकुटमण्डिताः ॥ १०.११८७ ॥ सर्वे सर्वगुणोपेताः सर्वज्ञाः सर्वदेश्वराः । सार्वलक्षणसंपूर्णाः सर्वाभरणभूषिताः ॥ १०.११८८ ॥ रुद्रकन्यासमाकीर्णा दिव्यैरूपैर्मनोहरैः । संक्रिडन्ते पुरवरैः शिवेच्छाविधिचोदिताः ॥ १०.११८९ ॥ ईश्वरस्य तथोर्ध्वे तु अधश्चैव सदाशिवात् । सुशिवावरणं चोर्ध्वे तस्मिञ्ज्ञेयः सदाशिवः ॥ १०.११९० ॥ त्रिपञ्चनयनो देवश्चन्द्रार्धकृतशेखरः । वक्त्रपञ्चकसंयुक्तो दशबाहुर्महाबलः ॥ १०.११९१ ॥ शुद्धस्फटिकसङ्काशः स्फुरन्वै दीप्ततेजसा । सिंहासनोपविष्टस्तु श्वेतपद्मासनस्थितः ॥ १०.११९२ ॥ पञ्चब्रह्माङ्गसहितः सकलाद्यैः समन्वितः । दशभिश्च शिवैर्युक्तो रुद्राष्टादशकान्वितः ॥ १०.११९३ ॥ सकलो निष्कलः शून्यः कलाढ्यः खमलङ्कृतः । क्षपणश्च क्षयान्तस्थः कण्ठ्यौष्ठ्यश्चाष्टमः स्मृतः ॥ १०.११९४ ॥ भ्रुवोर्मध्ये तु विज्ञेयो देवदेवः सदाशिवः । सकलाद्यैर्वृतो देवः ओंकारेशादिभिः क्रमात् ॥ १०.११९५ ॥ ओंकारेशः शिवो दीप्तः कारणेशो दशेशकः । सुशिवश्चैव कालेशः सूक्ष्मरूपः सुतेजसः ॥ १०.११९६ ॥ शर्वश्च दशमः प्रोक्तः ऊर्ध्वान्तं संव्यवस्थिताः । रुद्राश्चाष्टादश बहिः तेषां नामानि वै शृणु ॥ १०.११९७ ॥ विजयस्त्वथ निःश्वासः स्वयम्भूश्चाग्निवीरराट् । रौरवो मुकुटो विसरश्चन्द्रो बिम्बः प्रगीतवान् ॥ १०.११९८ ॥ ललितः सिद्धरुद्रश्च सन्तानः शर्व एव च । परश्च किरणश्चैव पारमेश्वर एव च ॥ १०.११९९ ॥ सादाख्यस्तु समाख्यातः सकलो मन्त्रविग्रहः । सर्वकारणमध्यक्षः सृष्टिसंहारकारकः ॥ १०.१२०० ॥ भुक्तिमुक्तिप्रदाता च साधकानां क्रियावताम् । कोटयः सप्तमन्त्राणामासने तस्य संस्थिताः ॥ १०.१२०१ ॥ आसनं लक्षपत्राढ्यं चन्द्रकोट्ययुतप्रभम् । वामाद्यैर्विभुपूर्वैश्च पञ्चवक्त्रैस्त्रिलोचनैः ॥ १०.१२०२ ॥ ताराद्यैः शक्तिभेदैश्च प्राग्दिशः परिवारितम् । ज्ञानशक्तिः क्रियाशक्तिर्वामे दक्षिणतः स्थिते ॥ १०.१२०३ ॥ इच्छाशक्तिः परादेवि यया सर्वमधिष्ठितम् । उत्पत्तिस्थितिसंहारांस्तिरोभावमनुग्रहम् ॥ १०.१२०४ ॥ यया करोति देवेशः सर्वदा सर्वमध्वनि । तस्योत्सङ्गगता सा तु नित्यं चैवात्मवर्तिनी ॥ १०.१२०५ ॥ सा चेच्छा देवदेवस्य शिवस्य परमात्मनः । स एवापररूपेण पञ्चमन्त्रमहातनुः ॥ १०.१२०६ ॥ इच्छारूपधरः श्रीमान् देवदेवः सदाशिवः । शक्तयस्तस्य याः प्रोक्ताः तथा वै मन्त्रनायकाः ॥ १०.१२०७ ॥ एकैकं परितो देवि पद्मैरर्बुदकोटिभिः । तथा खर्वनिखर्वैश्च प्रतिरूपैर्महाबलैः ॥ १०.१२०८ ॥ विद्यारूपैः स्वरूपाढैरप्रमेयगुणान्वितैः । सर्वलक्षणसंपन्नैः सर्वाभरणभूषितैः ॥ १०.१२०९ ॥ हास्यलास्यविलासाढ्यैर्भ्रूक्षेपोन्मदविभ्रमैः । चन्द्रकोटिशतप्रख्यैः प्रस्रवद्भिरिवामृतम् ॥ १०.१२१० ॥ ताभिः सार्धं सदा रुद्राः प्रकीडन्तीच्छया प्रभोः । पुरवरैः सर्वतोभद्रैश्चन्द्रकोटिसमप्रभैः ॥ १०.१२११ ॥ मायाधर्मविनिर्मुक्ता निर्मला विगतज्वराः । अधिकारं प्रकुर्वन्ति सर्वज्ञामोघशक्तयः ॥ १०.१२१२ ॥ अधिकारक्षये शान्ता जायन्ते सर्वगाः शिवाः । परप्रेर्याः पुनर्भूयो न भवन्ति कदाचन ॥ १०.१२१३ ॥ सुशिवावरणं ख्यातं मन्त्रगर्भं वरानने । बिन्द्वावरणमूर्ध्वेऽतश्चन्द्रकोटिसमप्रभम् ॥ १०.१२१४ ॥ तत्र पद्मं महादीप्तं दशकोटिसमन्वितम् । तत्र पद्मे स्थितो देवः शान्त्यतीतो महाद्युतिः ॥ १०.१२१५ ॥ पञ्चवक्त्रो विशालाक्षो दशबाहुस्त्रीलोचनः । तडित्सहस्रपुञ्जाभः स्फुरन्माणिक्यमण्डितः ॥ १०.१२१६ ॥ निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च । परिवारः स्मृतस्तस्य शान्त्यतीतस्य सुव्रते ॥ १०.१२१७ ॥ तस्य वामे तु दिग्भागे शान्त्यतीता व्यवस्थिता । पञ्चवक्त्राः स्मृताः सर्वा दशबाह्विन्दुशेखराः ॥ १०.१२१८ ॥ बिन्दुतत्त्वं समाख्यातं पुरकोट्यर्बुदैर्वृतम् । अर्धचन्द्रस्तदूर्ध्वे तु तदूर्ध्वे तु निरोधिका ॥ १०.१२१९ ॥ एते द्वे तु महास्थाने पञ्चपञ्चकलान्विते । ज्योत्स्ना ज्योत्स्नावती कान्तिः सुप्रभा विमला शिवा ॥ १०.१२२० ॥ अर्धचन्द्रे स्थिताह्येता निरोधिन्यां शृणु प्रिये । रुन्धनी रोधनी रौद्री ज्ञानबोधा तमोपहा ॥ १०.१२२१ ॥ अर्धमात्रः स्मृतो बिन्दुः स्वरूपश्च चतुष्कलः । तस्याप्यर्धमर्धचन्द्रस्त्वष्टांशश्च निरोधिका ॥ १०.१२२२ ॥ निरोधयति देवान्सा ब्रह्माद्यांस्तु वरानने । निरोधिनीति विख्याता तां भित्त्वा तु वरानने ॥ १०.१२२३ ॥ सादाख्यपरभावेन पञ्चमन्त्रकहातनुः । तस्योर्ध्वे तु स्मृतो नादः स किञ्जल्करजः प्रभः ॥ १०.१२२४ ॥ महद्भिः पुरुषैर्व्याप्तः सूर्यकोट्ययुतप्रभैः । तेषां वै नायिका वक्स्ये भुवने पञ्चसङ्ख्यया ॥ १०.१२२५ ॥ इन्धिका दीपिका चैव रोचिका मोचिका तथा । ऊर्ध्वगा तु समाख्याता कलात्वेषा तु पञ्चमी ॥ १०.१२२६ ॥ तस्मिन्पद्मं सुविस्तीर्णमूर्ध्वगेशः स्थितः प्रभुः । चन्द्रार्बुदप्रतीकाशः पञ्चवक्त्रस्त्रिलोचनः ॥ १०.१२२७ ॥ चन्द्रार्धशेखरः शान्तो दशबाहुर्महातनुः । इन्धिकादिवृतो देवः शूलपाणिर्जटाधरः ॥ १०.१२२८ ॥ ऊर्ध्वगा तु कला तस्य नित्यमुत्सङ्गगामिनी । ततः सुषुम्णाभुवनं सुषुम्णा तत्र संस्थिता ॥ १०.१२२९ ॥ सुषुम्णेशः स्थितस्तत्र चन्द्रकोट्ययुतप्रभः । दशबाहुस्त्रिनेत्रश्च श्वेतपद्मोपरिस्थितः ॥ १०.१२३० ॥ शशाङ्कशेखरः श्रीमान् पञ्चवक्त्रो महातनुः । इडा च पिङ्गला चैव वामदक्षिणतः स्थिते ॥ १०.१२३१ ॥ सुषुम्णा तु वरारोहे तुषारकणधूसरा । श्वेतपद्मकरा देवी पद्ममालाविभूषिता ॥ १०.१२३२ ॥ पञ्चवक्त्रा सुशोभाढ्या त्रिनेत्रा शूलधारिणी । तस्योत्सङ्गगता देवी ध्यातव्या साधकादिभिः ॥ १०.१२३३ ॥ ग्रथितस्तु तया सर्वस्त्वध्वायमध ऊर्ध्वगः । नाड्याधारस्तु नादो वै भित्त्वा सर्वमिदं जगत् ॥ १०.१२३४ ॥ अधःशक्त्या विनिर्गतय यावद्ब्रह्माणमूर्ध्वतः । नाड्या ब्रह्मबिले लीनस्त्वव्यक्तध्वनिरक्षरः ॥ १०.१२३५ ॥ नदते सर्वभूतेषु शिवशक्त्या त्वधिष्ठितः । एवं ज्ञात्वा वरारोहे शोधयेत्तं शिवाध्वरे ॥ १०.१२३६ ॥ ततो ब्रह्मबिलं ज्ञेयं रुद्रकोट्यर्बुदान्वितम् । तत्र ब्रह्मा परो ज्ञेयः शशाङ्कशतसप्रब्भः ॥ १०.१२३७ ॥ दशबाहुस्त्रिनेत्रश्च पञ्चवक्त्रेन्दुशेखरः । त्रिशूलपाणिर्भगवाञ्जटामुकुटमण्डितः ॥ १०.१२३८ ॥ ब्रह्माणि तु परा शक्तिर्या सा मोक्षपथे स्थिता । द्वारं या मोक्षमार्गस्य रोधयित्वा व्यवस्थिता ॥ १०.१२३९ ॥ मोक्षमार्गप्रदात्री च ब्रह्मोत्सङ्गे च संस्थिता । तां भित्त्वात्र वरारोहे गन्तव्यमूर्ध्वतः प्रिये ॥ १०.१२४० ॥ अत ऊर्ध्वं स्थिता शक्तिः प्रसुप्तभुजगाकृतिः । आधारो भुवनानां सा तां प्रवक्ष्यामि सुव्रते ॥ १०.१२४१ ॥ सूक्ष्मा चैव सुसूक्ष्मा च तथा चान्यामृतामिता । व्यापिनी मध्यतो ज्ञेया शेषाः पूर्वादितः क्रमात् ॥ १०.१२४२ ॥ पञ्चवक्त्रास्त्रिनेत्राश्च सुतेजस्का महाबलाः । शक्तितत्त्वं समाख्यातं शिवतत्त्वं शृणु प्रिये ॥ १०.१२४३ ॥ पुरश्रेष्ठैरनेकैस्तु समन्तात्परिवारितम् । हेमप्राकाररचितं रत्नमाणिक्यमण्डितम् ॥ १०.१२४४ ॥ अशेषभोगसम्पन्नं सर्वकामगुणोदयम् । भुवनानि प्रवक्ष्यामि तत्रैव संस्थितानि तु ॥ १०.१२४५ ॥ व्यापकं व्योमरूपं च अनन्तानाथनाश्रितम् । कारणानां पञ्चकं च शिवतत्त्वे व्यवस्थितम् ॥ १०.१२४६ ॥ तत्र पद्मं सुविस्थीर्णमनन्तानन्तसम्भवम् । तस्य पद्मस्य मध्यस्थो देवश्चायमनाश्रितः ॥ १०.१२४७ ॥ पञ्चवक्त्रधरः शान्तः सर्वज्ञः परमेश्वरः । दशबाहुर्महादीप्तः सृष्टिसंहारकारकः ॥ १०.१२४८ ॥ सर्वानुग्रहकर्ता च प्रणतार्तिविनाशनः । भुक्तिमुक्तिप्रदाता च सूर्यकोट्यर्बुदप्रभः ॥ १०.१२४९ ॥ स्फुरन्मुकुटमाणिक्यः समन्तादुपशोभितः । दिव्याम्बरधरो देवो दिव्यगन्धानुलेपनः ॥ १०.१२५० ॥ पद्मासनोन्नतोरस्कः शशाङ्ककृतशेखरः । आबद्धमणिपर्यङ्कश्चामरोत्क्षेपवीजितः ॥ १०.१२५१ ॥ रुद्रकोट्यर्बुदानीकैः समन्तादुपशोभितः । व्यापिनी व्योमरूपा चानन्तानाथात्वनाश्रिता ॥ १०.१२५२ ॥ पञ्चवक्त्रा महावीर्या दशबाह्विन्दुशेखराः । त्रिनेत्राः शूलहस्ताश्च कारणैश्च समन्विताः ॥ १०.१२५३ ॥ पूर्वाद्युत्तरपर्यन्ता एताश्चैव व्यवस्थिताः । अनाश्रितो मध्यगस्तु संस्थितः प्रभुरव्ययः ॥ १०.१२५४ ॥ अनाश्रितकला देवी तस्योत्सङ्गे च संस्थिता । एवं वै शिवतत्त्वं तु कथितं तव सुन्दरि ॥ १०.१२५५ ॥ शोधयित्वा ततश्चोर्ध्वं शक्तिश्चैव परा स्मृता । समना नाम सा ज्ञेया मनश्चोर्ध्वं न जायते ॥ १०.१२५६ ॥ परिपाट्या स्थितानां तु पृथिव्यादिशिवावधौ । सर्वेषां कारणानां च कर्तृभूता व्यवस्थिता ॥ १०.१२५७ ॥ बिभर्त्यण्डान्यनेकानि शिवेन समधिष्ठिता । तत्रारुढस्तु कुरुते शिवः परमकारणम् ॥ १०.१२५८ ॥ सृष्टिस्थितिसमाहारं तिरोभावमनुग्रहम् । हेतुकर्ता महेशानः सर्वकारणकारणम् ॥ १०.१२५९ ॥ समना नाम या शक्तिः सा तस्य करणं स्मृतम् । तयाधितिष्ठेद्देवेशो ह्यधःकारणपञ्चकम् ॥ १०.१२६० ॥ अनाश्रितस्य देवस्य कारणं सेयमाश्रिता । स वै प्रेरयते भूयस्त्वनाथं तु जगत्पतिम् ॥ १०.१२६१ ॥ अनाथश्चाप्यनन्तेशमनन्तो व्योमरूपिणम् । व्योमव्यापी महादेवो व्यापिनं बोधयेत्प्रभुम् ॥ १०.१२६२ ॥ व्यापिनी करणं तस्य कर्ता वै व्याप्यसौ प्रभुः । कर्मरूपा स्थिता माया यदधः शक्तिकुण्डली ॥ १०.१२६३ ॥ नादबिन्द्वात्मकं कार्यमित्यादिजगदुद्भवः । यत्सदाशिवपर्यन्तं पार्थिवाद्यं च सुव्रते ॥ १०.१२६४ ॥ तत्सर्वं प्राकृतं ज्ञेयं विनाशोत्पत्तिसंयुतम् । या सा शक्तिः पुरा प्रोक्ता समना त्वध्वमूर्धनि ॥ १०.१२६५ ॥ स्फुरत्सूर्यसहस्राभकिरणानन्तभास्वरा । ध्यात्वा चैतां समावाह्य स्थापयेत्तु विधानवित् ॥ १०.१२६६ ॥ उपचारं ततः कृत्वा वागीश्यावाहनं तथा । स्थापनं पूजनं चैव पशोर्यागं तथैव च ॥ १०.१२६७ ॥ गर्भधारित्वजनने अधिकारं तथैव च । योगं भोगं लयं चैव निष्कृतिं तदनन्तरम् ॥ १०.१२६८ ॥ भुवनाधिपहोमं च भुवनाधिपवासिनाम् । भुवनानां यथायोगं होमं कृत्वा वरानने ॥ १०.१२६९ ॥ त्रितत्त्वं शधयेच्चातोऽवयवांश्च यथाक्रमम् । विश्लेषपाशच्छेदौ च कृत्वा पूर्णां तु पातयेत् ॥ १०.१२७० ॥ प्रायश्चित्तं ततो हुत्वा कर्तरीमभिमन्त्रयेत् । शिखां च्छित्वा समर्प्यैतां शिशुं संस्नापयेद्गुरुः ॥ १०.१२७१ ॥ आचार्यः प्रयतो भूत्वा सकलीकरणादिकम् । स्रुचोऽग्रे तु शिखां कृत्वा हुत्वा स्नायादनन्तरम् ॥ १०.१२७२ ॥ सकलीकरणं कृत्वा आचार्यस्तु वरानने । शिशोरपि विधिं कृत्वा शिवकुम्भं समर्चयेत् ॥ १०.१२७३ ॥ भैरवं मध्यदेशस्थं भैरवाग्निं समर्चयेत् । पूर्णां सम्पूर्य विधिवद्वाममन्त्रमनुस्मरन् ॥ १०.१२७४ ॥ पूर्वोक्तलक्षणेनैव प्रोच्चरेत्तं प्रयत्नतः । हेयाध्वानमधः कुर्वन्नेचयेत्तं वरानने ॥ १०.१२७५ ॥ यावत्सा समना शक्तिः तदूर्ध्वे चोन्मना स्मृता । नात्र कालः कलाश्चारो न तत्त्वं न च देवताः ॥ १०.१२७६ ॥ सुनिर्वाणं परं शुद्धं गुरुवक्त्रं तदुच्यते । तदतीतं वरारोहे परं तत्त्वमनामयम् ॥ १०.१२७७ ॥ गुरुवक्त्रप्रयोगेण तस्मिन्योज्येत शाश्वते । निष्कम्पे कारणातीते विरजे निर्मले शुभे ॥ १०.१२७८ ॥ सर्वज्ञे परमे तत्त्वे व्योमातीते ह्यतीन्द्रिये । इत्यध्वा चैष वै प्रोक्तः समासेन मयानघे ॥ १०.१२७९ ॥ ज्ञात्वा चैवं महादेवि प्रयाति परमं पदम् । देहे देवे च शिष्ये च कलशे ह्यग्निमध्यतः । एवं ज्ञात्वा वरारोहे मुच्यते मोचयत्यपि ॥ १०.१२८० ॥ इति स्वच्छन्दतन्त्रे दशमः पटलः समाप्तः एकादशः पटलः १२९ इस २-पाद वेर्से १५८ इस ६-पाद वेर्से श्रीदेव्युवाच अध्वायं तु मया ज्ञातस्त्वत्प्रसादात्सुराधिप । जगत्सृष्टिस्त्वया देव सूचिता न तु वर्णिता ॥ ११.१ ॥ अध्वसृष्टिं महादेव कथयस्व प्रसादतः । श्रीभैरव उवाच योऽसौ सूक्ष्मः परो देवः कारणं सर्वगः शिवः ॥ ११.२ ॥ निमित्तकारणं सोऽत्र कथितस्तव सुव्रते । अकामात्संसृजेत्सर्वं जगत्स्थावरजङ्गमम् ॥ ११.३ ॥ स्वतेजसा वरारोहे व्योम संक्षोभ्य लीलया । उपादानं तु तत्प्रोक्तं संक्षुब्धं समवायतः ॥ ११.४ ॥ तस्माच्छून्यं समुत्पन्नं शून्यात्स्पर्शसमुद्भवः । तस्मान्नादः समुत्पन्नः पूर्वं वै कथितस्तव ॥ ११.५ ॥ अष्टधा स तु देवेशि व्यक्तः शब्दप्रभेदतः । घोषो रावः स्वनः शब्दः स्फोटाख्यो ध्वनिरेव च ॥ ११.६ ॥ झाङ्कारो ध्वङ्कृतश्चैव अष्टौ शब्दाः प्रकीर्तिताः । नवमस्तु महाशब्दः सर्वेषां व्यापकः स्मृतः ॥ ११.७ ॥ नदत्यसौ सदा यस्मात्सर्वभूतेष्ववस्थितः । तस्मात्सदाशिवो देवो व्यक्तो वै दृक्क्रियात्मकः ॥ ११.८ ॥ नादाद्बिन्दुः समुत्पन्नः सूर्यकोटिसमप्रभः । स चैव दशधा ज्ञेयो दशतत्त्वफलप्रदः ॥ ११.९ ॥ दशधा वर्णरूपेण दशदैवतसंयुतः । बिन्दोः सदाशिवो ज्ञेयः सोऽष्टभेदाङ्गसंयुतः ॥ ११.१० ॥ पञ्चब्रह्मकलाभिश्च विद्याङ्गैः शक्तिभिर्युतः । पञ्चभिश्च महाज्ञानैर्मूर्तिभिश्च समन्वितः ॥ ११.११ ॥ स एवापररूपेण परमात्मा शिवोऽव्ययः । द्विधावस्थः स च ज्ञेयः सोच्चारोच्चारवर्जितः ॥ ११.१२ ॥ मुद्रामन्त्रस्वरूपेण स एव च पुनर्द्विधा । क्रियाज्ञानस्वरूपेण इच्छारूपस्वरूपतः ॥ ११.१३ ॥ शब्दावबोधरूपेण वस्तुरूपस्वरूपतः । स्थूलः सूक्ष्मः परश्चैव परातीतो निरञ्जनः ॥ ११.१४ ॥ व्योमरूपस्वरूपेण समनोन्मन एव च । उन्मनातीतो देवेशि शिवो ज्ञेयः शिवागमे ॥ ११.१५ ॥ उन्मनासमनास्थानं शिवेन समधिष्ठितम् । पञ्चकारणरूपेण तदधः पुनरेव सः ॥ ११.१६ ॥ कारणं पञ्चकं देवि अधिष्ठाय त्वधस्ततः । व्यापकः शक्तिमूर्धस्थो बिलद्वारमनाश्रितः ॥ ११.१७ ॥ अनन्तश्च सुषुम्नेशस्त्वनाथश्चोर्ध्वगस्तथा । व्योमरूपी महादेवि बिन्द्वीशः परिकीर्तितः ॥ ११.१८ ॥ अनाश्रितः स्वयं ब्रह्मा समधिष्ठाय संस्थितः । अनाथो विष्णुरित्युक्तस्त्वनन्तो रुद्र एव च ॥ ११.१९ ॥ व्योमरूपीश्वरः प्रोक्तो व्यापी चैव सदाशिवः । व्यापकश्च पुनर्देवि हाटकः परमेश्वरः ॥ ११.२० ॥ विद्यामन्त्रगणैर्युक्तः सप्तपातालनायकः । अनन्तश्चैव देवेशि रुद्रः कालाग्निविग्रहः ॥ ११.२१ ॥ अनाथोऽनन्तरूपेण स्थितश्चाध्वनि धारकः । अनाश्रितो महादेवि स्थितो वै हूहुकः प्रभुः ॥ ११.२२ ॥ स्वशक्त्याश्रितः स भवांस्तेन गीतस्त्वनाश्रितः । तस्याश्रितं जगत्सर्वमुन्मन्यन्तं वरानने ॥ ११.२३ ॥ संस्थितश्चाम्भसो मूर्ध्नि शक्त्याधारस्तु हूहुकः । अप्तत्त्वं चैव तदध आग्नेयं तदनन्तरम् ॥ ११.२४ ॥ वायव्यं नाभसं चैव तन्मात्राणीन्द्रियाणि च । विषयाश्च मनश्चैव अहंकारस्त्वनुक्रमात् ॥ ११.२५ ॥ बौद्धं गौणं च देवेशि प्राकृतं पौरुषं तथा । नियतिः कालरागौ च विद्या चैव कला तथा ॥ ११.२६ ॥ मायातत्त्वं तथा विद्या ईश्वरश्च सदाशिवः । बिन्द्वर्धेन्दुनिरोधी च नादो नाडी त्वतः परम् ॥ ११.२७ ॥ अधो ब्रह्मबिलं देवि शक्तितत्त्वं ततः परम् । पञ्चकारणसंयुक्ता व्यापिनी च ततः परम् ॥ ११.२८ ॥ समना उन्मना चैव प्रक्रियाण्डैर्युता प्रिये । एवं वै प्रक्रियाण्डं तु अधोर्ध्वं संव्यवस्थितम् ॥ ११.२९ ॥ एवंविधान्यधोऽधो वै ऊर्ध्वोर्ध्वं च समन्ततः । यथा आत्माणवो देवि असंख्याता व्यवस्थिताः ॥ ११.३० ॥ एवं वै प्रक्रियाण्डानि त्वसंख्येयान्यनेकशः । एकेन वर्णितेनेह सर्वोऽध्वा वर्णितः प्रिये ॥ ११.३१ ॥ यथा ह्येकं तथा सर्वं प्रक्रियाण्डं स्थितं प्रिये । सर्वेषां प्रक्रियाण्डानां स्वस्वरूपेण सुव्रते ॥ ११.३२ ॥ व्यापकस्तु शिवः सूक्ष्मः सबाह्याभ्यन्तरं स्थितः । सर्वातिशयनिर्मुक्तः सर्वकारणवर्जितः ॥ ११.३३ ॥ सृष्टिसंहारनिर्मुक्तः प्रपञ्चातीतगोचरः । निर्मलो विमलः शान्तस्त्वध ऊर्ध्वं व्यवस्थितः ॥ ११.३४ ॥ आकाशस्य यथा नोर्ध्वं न मध्यं नाप्यधः क्वचित् । एवं सर्वगतो देवः शिवः परमकारणम् ॥ ११.३५ ॥ व्याप्य देवि जगत्सर्वं व्योमसु व्योमवत्स्थितः । एवं ज्ञात्वा वरारोहे न भूयो जन्मभाग्भवेत् ॥ ११.३६ ॥ कारणानां पुनर्व्याप्तिं कथयामि समासतः । तत्त्वे तु पार्थिवे ब्रह्मा अधिष्ठाता व्यवस्थितः ॥ ११.३७ ॥ अप्तत्त्वे तु स्थितो विष्णू रुद्रस्तेजसि संस्थितः । ईश्वरो वायुतत्त्वे तु आकाशे तु सदाशिवः ॥ ११.३८ ॥ आदित्यश्च स्मृतो ब्रह्मा सोमो विष्णुश्च सुव्रते । ग्रहाणामधिपो रुद्रो नक्षत्राणां तथेश्वरः ॥ ११.३९ ॥ यजमानस्तु देवेशि स्वयं देवः सदाशिवः । सद्योजातस्तु वै ब्रह्मा वामो विष्णुः प्रकीर्तितः ॥ ११.४० ॥ अघोरो रुद्र इत्युक्तस्तथा पुरुष ईश्वरः । ईशानस्तु वरारोहे स्वयं देवः सदाशिवः ॥ ११.४१ ॥ सद्योजातस्तु ऋग्वेदो वामदेवो यजुः स्मृतः । अघोरः सामवेदस्तु पुरुषोऽथर्व उच्यते ॥ ११.४२ ॥ ईशानश्च सुरश्रेष्ठः सर्वविद्यात्मकः स्मृतः । लौकिकं देवि विज्ञानं सद्योजाताद्विनिर्गतम् ॥ ११.४३ ॥ वैदिकं वामदेवात्तु आध्यात्मिकमघोरतः । पुरुषाच्चातिमार्गाख्यं निर्गतं तु वरानने ॥ ११.४४ ॥ मन्त्राख्यं तु महाज्ञानमीशानात्तु विनिर्गतम् । तथा तत्त्वविभागेन पुनश्च शृणु सुव्रते ॥ ११.४५ ॥ चतुर्विंशतितत्त्वानि ब्रह्मा व्याप्य व्यवस्थितः । प्रधानान्तं तु देवेशि पौरुषं तु जनार्दनः ॥ ११.४६ ॥ नियतेरथ मायान्तं रुद्रो व्याप्य व्यवस्थितः । विद्या तथैश्वरं तत्त्वं व्याप्तं चैवेश्वरेण तु ॥ ११.४७ ॥ ऊर्ध्वं सदाशिवो देवः सर्वं व्याप्य व्यवस्थितः । तत्त्वत्रयविभागेन पुनर्वक्ष्यामि सुव्रते ॥ ११.४८ ॥ आत्मतत्त्वे तु वै ब्रह्मा मायान्ते च व्यवस्थितः । विद्यातत्त्वे तथा विष्णुर्यावत्सादाख्यगोचरम् ॥ ११.४९ ॥ शिवतत्त्वे तथा रुद्रो विज्ञेयस्तु वरानने । सादाख्यमूर्ध्वमध्वानं सर्वं व्याप्य व्यवस्थितः ॥ ११.५० ॥ रौद्र्या अधिष्ठितात्मा वै स रुद्रः परिकीर्तितः । व्याप्तश्च वामया विष्णुर्ज्येष्ठया च पितामहः ॥ ११.५१ ॥ ज्ञानशक्तिः स्मृतो ब्रह्मा क्रियाशक्तिर्जनार्दनः । इच्छाशक्तिः परो रुद्रः स शिवः परिगीयते ॥ ११.५२ ॥ विष्णुः सदाशिवो देवो ब्रह्मा चैवेश्वरस्तथा । सदाशिवः शिवाद्देवि उत्पन्नः प्रभुरीश्वरः ॥ ११.५३ ॥ तस्माद्विद्या ततो माया विद्यायाः पुनरीश्वरः । ज्ञानशक्तिकराग्रेण स्वेच्छया परमेश्वरः ॥ ११.५४ ॥ सप्त कोटीस्तु मन्त्राणां सृजेज्ज्ञानक्रियात्मिकाः । ते च सादाख्यपर्यन्ते पार्थिवाद्ये तु सुव्रते ॥ ११.५५ ॥ अनुग्रहं प्रकुर्वन्ति देहिनां भुवने स्थिताः । शिवशक्तिसमाविष्टास्त्रिनेत्राश्चन्द्रमौलयः ॥ ११.५६ ॥ रुद्रमूर्तिभिरेकोऽसौ शिवः परमकारणम् । जगद्व्याप्य स्थितो मायी शूलपाणिरनेकधा ॥ ११.५७ ॥ ज्ञानशक्त्या पुनश्चैव समालोक्य वरानने । इच्छाशक्त्या समाविष्टः क्रियाशक्त्या तु सुव्रते ॥ ११.५८ ॥ मायातत्त्वं जगद्बीजं नित्यं विभुतयाव्ययम् । तत्स्थं कृत्वात्मवर्गं तु युगपत्क्षोभयेत्प्रभुः ॥ ११.५९ ॥ हेलादण्डाहतायाश्च बदर्या वा फलानि तु । तिर्यगूर्ध्वमधस्ताच्च निर्गच्छन्ति समासतः ॥ ११.६० ॥ मुक्तेस्तु भाजनं येऽत्र अनुध्याताः शिवेन तु । ऊर्ध्वं गच्छन्ति ते सर्वे शिवं परमनिर्मलम् ॥ ११.६१ ॥ विद्याया भाजनं तिर्यङ्मन्त्ररूपा भवन्ति वै । संसारभाजनं ये तु मलकर्मकलान्विताः ॥ ११.६२ ॥ अधस्तात्ते व्रजन्त्यत्र घोरेऽध्वन्यतिदारुणे । तस्मात्कला समुत्पन्ना विद्या रागस्तथैव च ॥ ११.६३ ॥ कालो नियतितत्त्वं च पुंस्तत्त्वं प्रकृतिस्तथा । सत्त्वं रजस्तमश्चैव प्रकृतेस्तु गुणास्त्रयः ॥ ११.६४ ॥ सत्त्वं प्रकाशजनकं प्रवृत्तिजनकं रजः । तमोऽवष्टम्भकं प्रोक्तं विज्ञेयं तु गुणत्रयम् ॥ ११.६५ ॥ सत्त्वं ब्रह्मा रजो विष्णुस्तमो रुद्रः प्रकीर्तितः । ब्रह्मत्वे सृजते लोकान् विष्णुत्वे स्थितिकारकः ॥ ११.६६ ॥ रुद्रत्वे संहरेत्सर्वं जगदेतच्चराचरम् । जाग्रत्स्वप्नसुषुप्तं च तिस्रोऽवस्थाश्च तद्गताः ॥ ११.६७ ॥ गुणेभ्यो धिषणा जाता भावभेदैः समन्विता । ब्रह्मा तत्राधिपत्येन बुद्धितत्त्वे व्यवस्थितः ॥ ११.६८ ॥ सर्वज्ञं च तमेवाहुर्बौद्धानां परमं पदम् । गुणेष्वारहतानां च प्रधानं वेदवादिनाम् ॥ ११.६९ ॥ पौरुषं चैव सांख्यानां सुखदुःखादिवर्जितम् । षड्विंशकं च देवेशि योगशास्त्रे परं पदम् ॥ ११.७० ॥ व्रते पाशुपते प्रोक्तमैश्वरं परमं पदम् । मौसुले कारुके चैव मायातत्त्वं प्रकीर्तितम् ॥ ११.७१ ॥ क्षेमेशो ब्रह्मणः स्वामी तेषां तत्परमं पदम् । तेजेशो वैमलानां च प्रमाणे च ध्रुवं पदम् ॥ ११.७२ ॥ दीक्षाज्ञानविशुद्धात्मा देहान्तं याव चर्यया । कपालव्रतमास्थाय स्वं स्वं गच्छति तत्पदम् ॥ ११.७३ ॥ जपभस्मक्रियानिष्ठास्ते व्रजन्त्यैश्वरं पदम् । सर्वाध्वानो विनिष्क्रान्तं शैवानां तु परं पदम् ॥ ११.७४ ॥ बुद्धितत्त्वादहङ्कारः पुनर्जातस्त्रिधा प्रिये । सात्त्विको राजसश्चैव तामसश्च प्रकीर्तितः ॥ ११.७५ ॥ भूतादिर्वैकृतश्चैव तैजसश्च त्रिधा स्थितः । तन्मात्राण्यथ भूतादेस्तेभ्यो भूतान्यजीजनत् ॥ ११.७६ ॥ शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः । एतानि पञ्च ख्यातानि तन्मात्राणि क्रमेण तु ॥ ११.७७ ॥ शब्दाद्व्योम समुत्पन्नं स्पर्शद्वायुस्तथा पुनः । रूपात्तेजः समुत्पन्नमापो जाता रसात्पुनः ॥ ११.७८ ॥ गन्धात्तु पृथिवी जाता समासात्कथितं तव । कर्मेन्द्रियाणि जातानि तस्माद्वैकारिकादथ ॥ ११.७९ ॥ वाक्पाणिपादं पायुश्च उपस्थश्चेति पञ्चमम् । बुद्धीन्द्रियाणि पञ्चैव तैजसात्तु भवन्त्यथ ॥ ११.८० ॥ श्रोत्रं त्वक्चक्षुषौ जिह्वा नासिका चैव पञ्चमी । उभयात्म मनः प्रोक्तं व्याप्तृ सर्वेन्द्रियाणि तु ॥ ११.८१ ॥ आत्मोपकारकाण्येव कथितानि यथार्थतः । आत्मा चैवान्तरात्मा च बाह्यात्मा चैव सुन्दरि ॥ ११.८२ ॥ निरात्मा परात्मात्मैतान् कथयामि समासतः । अबुधश्च बुधश्चैव बुध्यमानस्तथैव च ॥ ११.८३ ॥ प्रबुद्धः सुप्रबुद्धश्च पुनश्च कथयामि ते । प्रधानसाम्यमाश्रित्य सुखदुःखविवर्जितः ॥ ११.८४ ॥ यदा तस्मिन् स्थित्वा देवि तदात्मा तु स उच्यते । पुर्यष्टकसमायोगात्पर्यटेत्सर्वयोनिषु ॥ ११.८५ ॥ अन्तरात्मा स विज्ञेयो निबद्धस्तु शुभाशुभैः । बुद्धिकर्मेन्द्रियैर्युक्तो महाभूतैः समावृतैः ॥ ११.८६ ॥ बाह्यात्मा तु तदा देवि भुङ्क्तेऽसौ विषयान् सदा । भूतभावविनिर्मुक्तस्तत्त्वधर्मकलोज्झितः ॥ ११.८७ ॥ मलधर्मैकयुक्तात्मा मायाधर्मतिरस्कृतः । निरात्मा तु तदा ज्ञेयः परमात्माथ कथ्यते ॥ ११.८८ ॥ मलकर्मकलाद्यैस्तु निर्मुक्तश्च यदा प्रिये । सर्वाध्वसमतीतश्च मायामोहोज्झितश्च यः ॥ ११.८९ ॥ निर्मलत्वं यदा याति पदं परममव्ययम् । परमात्मा तदा देवि प्रोच्यते प्रभुरव्ययः ॥ ११.९० ॥ अबुधं च पुनर्देवि कथयामि समासतः । तत्त्वभूतात्मसंहारे कलाक्षित्यन्तगोचरे ॥ ११.९१ ॥ मायासाम्यनिशायां वै संहृत्य परमेश्वरः । निर्व्यापारो भवेत्तावद्यावद्वै नोदय पुनः ॥ ११.९२ ॥ सुखदुःखाद्यभावश्च ह्यात्मवर्गस्य कर्मणः । मलनिद्राविमूढात्मा रुद्धचैतन्यदृक्क्रियः ॥ ११.९३ ॥ न विजानाति शब्दादीनात्मानं च वरानने । कारणं न विजानाति न च स्थानं स्वकं प्रिये ॥ ११.९४ ॥ सर्वमेतन्न जानति यतो लुप्ताक्षदृक्क्रियः । अबुधस्तिष्ठते तत्र यावन्माया अहर्मुखम् ॥ ११.९५ ॥ अबुधस्तु समाख्यातः बुधं चैव निबोध मे । परिपाकगते कर्मण्ईश्वरेच्छाकरोद्धृते ॥ ११.९६ ॥ प्रकाशं नायनं यद्वदनुगृह्णाति भास्करः । करणान्यनुगृह्णाति तद्वदीश्वर आत्मनाम् ॥ ११.९७ ॥ कलोन्मीलितचैतन्यो विद्यादर्शितगोचरः । रागोऽस्य रञ्जकत्वेन विषयानन्दलक्षणः ॥ ११.९८ ॥ कालो वै कलयत्येनं तुट्यादिप्रलयावधिः । नियतिर्निश्चितं नित्यं योजयेच्च शुभाशुभे ॥ ११.९९ ॥ परमाणुसहस्रांशान्न च न्यूनं न चाधिकम् । पुम्भावं तमनुप्राप्य तत्त्वे च पुरुषाह्वये ॥ ११.१०० ॥ पुरं प्रधानमित्युक्तं प्रपञ्चानेकसंकुलम् । तत्पुरं पोषयेद्यस्मात्तस्माद्वै पुरुषः स्मृतः ॥ ११.१०१ ॥ यतः श्रीकण्ठनाथस्तु नियत्या कर्मतः पशुम् । प्रधानपाशजालेव वेष्टयेदसमञ्जसम् ॥ ११.१०२ ॥ बुद्धिस्त्रिगुणबन्धेन बुद्ध्वा वैकारिकेण तु । तन्मात्रेन्द्रियबन्धेन दृढं भूतैश्च वेष्टितः ॥ ११.१०३ ॥ बद्धः संचरति ह्येवं मायाद्यवनिगोचरे । संसारी प्रोच्यते तस्मात्संसरेद्यत्पुनः पुनः ॥ ११.१०४ ॥ शद्बादिविषया यस्माद्विद्यन्ते विषयी ततः । विषयाः परमित्याह नानाभेदैर्विसर्पिताः ॥ ११.१०५ ॥ नानाकर्मविपाकैश्च भुङ्क्ते तद्भावभावितः । एवं भुङ्क्ते तु वै यस्मात्तस्माद्भोक्ता स उच्यते ॥ ११.१०६ ॥ तस्मिंस्तज्ज्ञो वरारोहे क्षेत्रे वै कार्षको यथा । महाबिलाषमालोक्य कृषेद्वै लोभलाङ्गलैः ॥ ११.१०७ ॥ वपेच्च मोहभावेन मनोवाक्कायिकं सदा । धर्माधर्ममयं बीजं प्रविकीर्य समन्ततः ॥ ११.१०८ ॥ तस्माद्वै अङ्कुरोत्पत्तिः सुखदुःखफलोदया । वर्धते कामक्रोधेन सिक्ता रागाम्बुना भृशम् ॥ ११.१०९ ॥ यस्मिन् देशे च काले च वयसा यादृशेन च । उप्तं शुभाशुभं कर्म तत्काले लभते फलम् ॥ ११.११० ॥ भुङ्क्ते तु विविधाकारं पूर्वकर्मवशाद्बुधः । यस्मादेवं विजानाति तस्मात्क्षेत्रज्ञ उच्यते ॥ ११.१११ ॥ विषयान्बुध्यते यस्माद्बुधस्तस्मात्प्रकीर्तितः । तदेवानिष्टरूपेण यदा भावयते पुमान् ॥ ११.११२ ॥ बुध्यमानस्तु स तदा अधुना कथयामि ते । यदा जुगुप्सते भोगान् शुभांश्चैवाशुभांस्तथा ॥ ११.११३ ॥ कृत्रिमानेव मन्येत परं वैराग्यमाश्रितः । मायाद्यवनिपर्यन्तमिन्द्रजालं तु बुध्यते ॥ ११.११४ ॥ पुत्रमित्रकलत्राणि सुहृत्स्वजनबान्धवाः । यदर्जितं मया द्रव्यं शुभेनाप्यशुभेन वा ॥ ११.११५ ॥ तद्भोक्ष्यन्ते त्विमे सर्वे निरातङ्का निराकुलाः । एकाकी चाहमेवैष यास्यामि यमसादनम् ॥ ११.११६ ॥ तस्माच्च न शुभा ह्येते वैरिणोऽनर्थकारिणः । स्वामीयमप्ययं देहं नित्यमेव जुगुप्सते ॥ ११.११७ ॥ शुक्रशोणितसम्भूतं विषयोरगदूषितम् । नानाव्याधिसमाकीर्णं जरामृत्युभयाकुलम् ॥ ११.११८ ॥ सोऽहमस्मि मलाकीर्णे कथमत्र रमाम्यहम् । नित्यमुद्विग्नचित्तस्तु चिन्तयेद्वै पुनः पुनः ॥ ११.११९ ॥ कथं मुक्तिर्भवेदस्मात्संसाराद्दुरतिक्रमात् । एवं प्रबुद्धो देवेशि तल्लयस्तत्परायणः ॥ ११.१२० ॥ सर्वारम्भविनिर्मुक्तः प्रमुक्तः प्रोच्यते तदा । प्रबुद्धस्तु समाख्यातः सुप्रबुद्धं तु मे शृणु ॥ ११.१२१ ॥ दीक्षाज्ञानेन योगेन चर्ययाप्यथ सुव्रते । यदा प्राप्तः परं स्थानमध्वातीतं निरामयम् ॥ ११.१२२ ॥ विरजो विमलं शान्तं प्रपञ्चातीतगोचरम् । निष्कम्पं कारणातीतं सर्वज्ञं सर्वतोमुखम् ॥ ११.१२३ ॥ सुतृप्तानादिसम्बुद्धं स्वतन्त्रं नित्यमेव हि । अलुप्तशक्तिविभवं सुप्रबुद्धं सनातनम् ॥ ११.१२४ ॥ तस्मिन् युक्तस्तदात्मा वै तद्गुणैस्तु समन्वितः । सुप्रबुद्धः स एवोक्तो भैरवस्य वचो यथा ॥ ११.१२५ ॥ न चाधिकारिता दीक्षां विना योगोऽस्ति शाङ्करे । अधुना कथयिष्यामि भावभेदान् वरानने ॥ ११.१२६ ॥ करणानि दश त्रीणि कार्यं च दशधा प्रिये । एकादशेन्द्रियवधा अहङ्कारस्तु वै त्रिधा ॥ ११.१२७ ॥ बुद्धिरष्टविधा चैव पञ्चधा तु विपर्ययः । नामान्येषां विभागेन कथयामि यथाक्रमम् ॥ ११.१२८ ॥ पृथिव्यापस्तथा तेजो वायुराकाशमेव च ॥ ११.१२९ ॥ २-पाद वेर्से गन्धो रसश्च तन्मात्रे रूपतन्मात्रमेव च । स्पर्शः शब्दश्च पञ्चैव तन्मात्राणीरितानि तु ॥ ११.१३० ॥ एतत्ते दशधा कार्यं कीर्तितं नामसंख्यया । वाक्पाणिपादं पायुं च उपस्थं च तथा विदुः ॥ ११.१३१ ॥ श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका चेति कीर्तितम् । बहिष्करणकं देवि दशधा संव्यवस्थितम् ॥ ११.१३२ ॥ मनोहंकारबुद्ध्याख्यं त्रिधान्तःकरणं स्मृतम् । मूकता कौण्यपङ्गुत्वं तथानुत्सर्गतापि च ॥ ११.१३३ ॥ निरानन्दश्च विज्ञेयो बधिरत्वं तथैव च । शीर्णता चैव गात्रस्य तथा चान्धत्वमेव च ॥ ११.१३४ ॥ अनास्वादस्त्वगन्धश्च अनवस्था मनस्यथ । इतीन्द्रियवधाः ख्याता एकादश तु तत्क्रमात् ॥ ११.१३५ ॥ तैजसो वैकृताख्यश्च भूतादिश्च तृतीयकः । अहङ्कारस्त्रिधा प्रोक्तो मया त वरवर्णिनि ॥ ११.१३६ ॥ धर्मो ज्ञानं च वैराग्यमैश्वर्यं च चतुर्थकम् । अधर्मं च तथाज्ञानमवैराग्यमनैश्वरम् ॥ ११.१३७ ॥ अष्टावेते समाख्याता बुद्धेर्धर्मादयो गुणाः । तमो मोहो महामोहस्तामिस्रोऽन्यो विपर्ययः ॥ ११.१३८ ॥ अन्धतामिस्रमित्याहुरेवं पञ्च विपर्ययाः । भावभेदाः समाख्याताः पञ्चाशत्ते यथाक्रमम् ॥ ११.१३९ ॥ पुनश्चाष्टौ तु ये बुद्धेर्भेदा धर्मादयः स्थिताः । तेषां भेदा यथा भिन्नास्तथाहं कथयामि ते ॥ ११.१४० ॥ बध्नाति सप्तधा सा तु पुंसः संसारवर्त्मनि । मोचयेज्ज्ञानभावेन सांख्यज्ञानरतान्नरान् ॥ ११.१४१ ॥ ज्ञानं च सात्त्विकं प्रोक्तं त्रयोऽन्ये राजसाः स्मृताः । तामसाश्चाप्यधर्माद्याश्चत्वारो वै वरानने ॥ ११.१४२ ॥ धर्मश्च दशधा प्रोक्तो ज्ञानं चैवाष्टधा स्मृतम् । वैराग्यं नवधा चैवमैश्वर्यं चाष्टधा विदुः ॥ ११.१४३ ॥ एत एव विपर्यस्ता अधर्माद्याः प्रकीर्तिताः । अक्रोधो गुरुशुश्रूषा शौचं सन्तोष आर्जवम् ॥ ११.१४४ ॥ अहिंसा सत्यमस्तेयं ब्रह्मचर्यमकल्कता । एवं दशविधो धर्मः कथितस्तु वरानने ॥ ११.१४५ ॥ तारं सुतारं तरणं तारकं च प्रमोदकम् । प्रमुदितं रम्यकं च सदाप्रमुदितं तथा ॥ ११.१४६ ॥ एतज्ज्ञानं समाख्यातं समासात्परमेश्वरि । अम्भा च सलिला ओधा वृष्टिसंज्ञा तथापरा ॥ ११.१४७ ॥ सुतारा च सुपारा च सुनेत्रा च परा स्मृता । अष्टमी च कुमारी स्यादुत्तमाम्भसिका तथा ॥ ११.१४८ ॥ वैराग्यं नवधा चैव कथितं तु मया तव । अणिमा लघिमा चैव महिमा प्राप्तिरेव च ॥ ११.१४९ ॥ प्राकाम्यं च तथेशित्वं वशित्वं च तथा परम् । यत्रकामावसायित्वमष्टमं परिकीर्तितम् ॥ ११.१५० ॥ ऐश्वर्यमष्टधा चैव कथितं तु वरानने । क्रोधश्चागुरुशुश्रूषा अशौचं च ततः परम् ॥ ११.१५१ ॥ असन्तोषोऽनार्जवं च हिंसा चासत्यमेव च । स्तेयमब्रह्मचर्यं च तथा चैव सकल्कता ॥ ११.१५२ ॥ एवमेष समाख्यातो दशधाधर्मसंग्रहः । अतारमसुतारं च अतारणमथापि च ॥ ११.१५३ ॥ अतारकं च देवेशि चतुर्थं परिकीर्तितम् । अप्रमोदोऽप्रमुदितमरम्यकमथापि च ॥ ११.१५४ ॥ असदाप्रमुदितं तदज्ञानं चैवमष्टधा । अनम्भा असलिला च अनोघावृष्टिरेव च ॥ ११.१५५ ॥ असुतारमसुपारमसुनेत्रमतः परम् । अकुमारी च विज्ञेयानुत्तमाम्भसिका तथा ॥ ११.१५६ ॥ अनणिमालघिमा चैवामहिमा महेश्वरि । अप्राप्तिरप्राकाम्यं चानीशित्वं च तथैव च ॥ ११.१५७ ॥ अवशित्वं तथा चैवायत्रकामावसायिता । अनैश्वर्यं च देवेशि अष्टधा परिकीर्तितम् । अनैश्वर्यादिभिश्चैते पैशाचाद्या अधिष्ठिताः ॥ ११.१५८ ॥ यथा क्रमेण तेष्वष्टौ संस्थितान् कथयामि ते । अनैश्वर्यं हि पैशाचे अवैराग्यं च राक्षसे ॥ ११.१५९ ॥ याक्षे चैव तदज्ञानं गान्धर्वेऽधर्म एव च । धर्मं चैव तथैन्द्रे तु ज्ञानं सौम्ये प्रतिष्ठितम् ॥ ११.१६० ॥ प्राजापत्ये तु वैराग्यमैश्वर्यं ब्रह्मणि स्थितम् । चतुष्षष्टिगुणं चैतत्पदे ब्राह्मे व्यवस्थितम् ॥ ११.१६१ ॥ षट्पञ्चाशद्गुणं तच्च प्राजापत्ये व्यवस्थितम् । अष्टचत्वारिंशद्गुणं सौम्ये वै परिकीर्तितम् ॥ ११.१६२ ॥ चत्वारिंशद्गुणं चैव माहेन्द्रैश्वर्यमुच्यते । द्वात्रिंशद्गुणितं देवि गान्धर्वैश्वर्यमुच्यते ॥ ११.१६३ ॥ चतुर्विंशगुणं याक्षं षोडशं राक्षसं स्मृतम् । ऐश्वर्यमष्टगुणितं पैशाचं परिकीर्तितम् ॥ ११.१६४ ॥ एवं स्थितं तदैश्वर्यं देवयोनिषु सुव्रते । अन्ये सप्तस्वरूपेण संस्थिता देवयोनिषु ॥ ११.१६५ ॥ एत एव सुसंकीर्णा मानुषेषु व्यवस्थिताः । प्रधानगुणभावेन स्थावरान्तं व्यवस्थिताः ॥ ११.१६६ ॥ गुणत्रयस्य व्याप्तिं वै कथयामि यथास्थिताम् । सत्त्वेनाधिष्ठिता देवा ब्रह्माद्या मघवान्तकाः ॥ ११.१६७ ॥ गन्धर्वयक्षमनुजा दैत्याश्चैव तु राजसाः । यातुधानाः पिशाचाश्च तामसाः परिकीर्तिताः ॥ ११.१६८ ॥ रजःसत्त्वोत्कटा ज्ञेया ऋषयः संशितव्रताः । अन्योन्याभिभवास्ते च पृथिव्यां संव्यवस्थिताः ॥ ११.१६९ ॥ अत्यन्ततमसाविष्टाः स्थावराश्च सरीसृपाः । पादपादविहीनाश्च तामसाः परिकीर्तिताः ॥ ११.१७० ॥ सरीसृपाद्या विज्ञेयाः स्थावरान्तास्तु सुव्रते । एषामन्तर्गताश्चान्या अनन्ता एव योनयः ॥ ११.१७१ ॥ मानुषेषु तथानन्ता भेदानन्त्यव्यवस्थया । न शक्या गदितुं ता वै कर्मानन्त्यप्रभेदतः ॥ ११.१७२ ॥ गुणास्तु मानुषे लोके धर्माद्या एव संस्थिताः । धर्माद्येषु निबद्धानि यानि ज्ञानानि सुव्रते ॥ ११.१७३ ॥ अधर्माद्येषु यानि स्युस्तानि ते कथयाम्यहम् । हेतुशास्त्रं च यल्लोके नित्यानित्यविडम्बकम् ॥ ११.१७४ ॥ वादजल्पवितण्डाभिः विवदन्ते ह्यनिश्चिताः । हेतुनिष्ठानि वाक्यानि वस्तुशून्यानि सुव्रते ॥ ११.१७५ ॥ ज्ञानयोगविहीनानि देवतारहितानि तु । धर्मार्थकाममोक्षेषु निश्चयो नैव जायते ॥ ११.१७६ ॥ अज्ञानेन निबद्धानि त्वधर्मेण निमित्ततः । निरयं ते प्रगच्छन्ति ये तत्राभिरता नराः ॥ ११.१७७ ॥ अवैराग्यादनैश्वर्यं भुञ्जते निरये सदा । चत्वारस्ते वरारोहे दुःखदा नरके सदा ॥ ११.१७८ ॥ मोहकाः सर्वजन्तूनां यतस्ते तामसाः स्मृताः । धर्मेणैकेन देवेशि बद्धं ज्ञानं हि लौकिकम् ॥ ११.१७९ ॥ धर्मज्ञाननिबद्धं तु पाञ्चरात्रं च वैदिकम् । बौद्धमारहतं चैव वैराग्येणैव सुव्रते ॥ ११.१८० ॥ ज्ञानवैराग्यसम्बद्धं सांख्यज्ञानं हि पार्वति । ज्ञानं वैराग्यमैश्वर्यं योगज्ञानप्रतिष्ठितम् ॥ ११.१८१ ॥ अतीतं बुद्धिभावानामतिमार्गं प्रकीर्तितम् । लोकातीतं तु तज्ज्ञानमतिमार्गमिति स्मृतम् ॥ ११.१८२ ॥ लोकाश्च पशवः प्रोक्ताः सृष्टिसंहारवर्त्मनि । तेषामतीतास्ते ज्ञेया येऽतिमार्गे व्यवस्थिताः ॥ ११.१८३ ॥ कपालव्रतिनो ये च तथा पाशुपताश्च ये । सृष्टिर्न विद्यते तेषामीश्वरे च ध्रुवे स्थिताः ॥ ११.१८४ ॥ यस्मान्मोक्षं गमिष्यन्ति अपुनर्भवकारणम् । लौकिकानां पुनः सृष्टिः पुनः संहार एव च ॥ ११.१८५ ॥ संसारचक्रमारूढा भ्रमन्ति घटयन्त्रवत् । धर्माद्यरकसंयुक्तमष्टारं चक्रकं प्रिये ॥ ११.१८६ ॥ ईश्वराधिष्ठितं देवि नित्यत्यादण्डकाहतम् । मलकर्मकलाविद्धं भ्रमते कालवेगतः ॥ ११.१८७ ॥ लौकिकाद्येषु ज्ञानेषु ये तेष्वभिरताः प्रिये । हेतुशास्त्रपरा ये तु ये चान्ये पापकर्मिणः ॥ ११.१८८ ॥ ते सर्वे चास्य चक्रस्य नान्तं पश्यन्ति मोहिताः । लौकिकाद्येषु ये साध्या अतिमार्गान्तगोचरे ॥ ११.१८९ ॥ लीलया साधयेत्सर्वान् शिवज्ञाने महोदये । न सर्वैः साध्यते तद्वै यतोऽतीव सुनिर्मलम् ॥ ११.१९० ॥ यतो योजयते देवि अभावे परमे पदे । अभावं भावनातीतं प्रपञ्चातीतगोचरम् ॥ ११.१९१ ॥ मनोबुद्ध्यादिनिर्मुक्तं हेतुवादविवर्जितम् । प्रत्यक्षादिप्रमाणैश्च व्यतीतं प्रभु चाव्ययम् ॥ ११.१९२ ॥ सर्वतर्कागमातीतं पाशमन्त्रविवर्जितम् । सर्वज्ञं सर्वगं शान्तं निर्मलं निरुपप्लवम् ॥ ११.१९३ ॥ सर्वशक्त्यात्मकं ह्येकं स्वतन्त्रानाथनादिमत् । सर्वातिशयनिर्मुक्तमनादिभववर्जितम् ॥ ११.१९४ ॥ सर्वज्ञानपदातीतं शैवं ज्ञानं परं स्मृतम् । एवं सृष्टानि तत्त्वानि ज्ञानानि च वरानने ॥ ११.१९५ ॥ तत्त्वैरेतैर्जगत्सर्वं विसृष्टं सचराचरम् । भुवनानि विचित्राणि शतशोऽथ सहस्रशः ॥ ११.१९६ ॥ तत्त्वाभ्यन्तरसंस्थानि शास्त्राणि विविधानि च । विज्ञानं कुहकं शिल्पं सिद्धिसन्दोहलक्षणम् ॥ ११.१९७ ॥ सर्वं तत्त्वेषु बोद्धव्यं सर्वतत्त्वेषु दृश्यते । प्रक्रिया शिवदीक्षा च तत्त्वैरेतैर्हि लभ्यते ॥ ११.१९८ ॥ नास्ति दीक्षासमो मोक्षो न विद्या मातृका परा । न प्रक्रियापरं ज्ञानं नास्ति योगस्त्वलक्षकः ॥ ११.१९९ ॥ तत्सर्वं कथितं देवि शिवज्ञानमहोदधौ । एवं सृष्टिः समाख्याता स्थितिः संहार उच्यते ॥ ११.२०० ॥ मानुषाक्षिनिमेषस्य अष्टमांशः क्षणः स्मृतः । क्षणद्वयं तुटिर्ज्ञेया तद्द्वयं तु लवः स्मृतः ॥ ११.२०१ ॥ लवद्वयं निमेषस्तु ज्ञातव्यो गणितक्रमात् । दश पञ्च निमेषाश्च काष्ठा चैव प्रकीर्तिता ॥ ११.२०२ ॥ त्रिंशत्काष्ठाः कला ज्ञेया मुहूर्तस्त्रिंशदेव ताः । मुहूर्तस्तु पुनस्त्रिंशदहोरात्रस्तु मानुषः ॥ ११.२०३ ॥ अहोरात्रशतैश्चैव त्रिभिः षष्ट्यधिकैः प्रिये । संवत्सरस्तु विज्ञेयो मानुषः कमलेक्षणे ॥ ११.२०४ ॥ संवत्सरशतं पूर्णमायुर्ज्ञेयं तु मानुषम् । दश पञ्च त्वहोरात्राः पक्षस्तु परिकीर्तितः ॥ ११.२०५ ॥ पक्षद्वयेन मासस्तु ऋतुर्द्विगुण एव सः । ऋतुद्वयेन कालः स्यादयनं च त्रिभिस्त्रिभिः ॥ ११.२०६ ॥ ताभ्यां द्व्याभ्यां वरारोहे वर्षं तु परिगीयते । दक्षिणं चायनं रात्रिरुत्तरं चायनं दिनम् ॥ ११.२०७ ॥ पितॄणां तदहोरात्रमनेनाब्दस्तु पूर्ववत् । एवं दैवस्त्वहोरात्रस्तत्राप्यब्दादि पूर्ववत् ॥ ११.२०८ ॥ द्वादशाब्दसहस्राणि विज्ञेयं तु चतुर्युगम् । चतुर्भिस्तु कृतं देवि सहस्रैस्तु यथाक्रमम् ॥ ११.२०९ ॥ त्रेता ज्ञेया त्रिभिर्देवि द्वाभ्यां वै द्वापरः स्मृतः । सहस्रेणैव वर्षाणां विज्ञेयस्तु कलिः प्रिये ॥ ११.२१० ॥ सन्ध्याद्वयस्य मानं तु कथयामि युगे युगे । शतानि चत्वारि कृते त्वादिरन्तश्च कीर्त्यते ॥ ११.२११ ॥ त्रेते शतत्रयं ज्ञेयं द्वापरे तु शतद्वयम् । कलौ चापि शतं ज्ञेयं सन्ध्यामानमिदं स्मृतम् ॥ ११.२१२ ॥ लौकिकेन तु मानेन पुनश्च कथयामि ते । त्रिचत्वारिंशल्लक्षाणि सहस्राणि च विंशतिः ॥ ११.२१३ ॥ लौकिकेन तु मानेन त्वियं संख्या चतुर्युगे । एकैकस्य पुनर्देवि युगस्य कथयामि ते ॥ ११.२१४ ॥ दश सप्त च लक्षाणि सहस्राण्यष्टविंशतिः । कृतस्यैतद्भवेन्मानं त्रेतायां कथयामि ते ॥ ११.२१५ ॥ षण्णवतिः सहस्राणि लक्षाणि द्वादशैव तु । त्रेतायुगस्य मानं तु द्वापरस्य निबोध मे ॥ ११.२१६ ॥ चतुष्षष्टिः सहस्राणि ह्यष्टौ लक्षाणि सुव्रते । द्वापरस्य तु मानं च कलेस्तु कथयामि ते ॥ ११.२१७ ॥ द्वात्रिंशत्तु सहस्राणि लक्षाणां च चतुष्टयम् । एतन्मानं कलेः प्रोक्तं समासात्तव सुव्रते ॥ ११.२१८ ॥ वर्षैस्तु मानवैर्देवि मानमेतद्युगे युगे । चतुर्युगैकसप्तत्या भवेन्मन्वन्तरं पुनः ॥ ११.२१९ ॥ सन्ध्यामानविहीनं तु युगैर्मानं प्रकीर्तितम् । युगैर्मानं] चोन्ज्. ड्wइवेदि; युगैर्मलं Kष्ट्ष् एतद्दिव्येन मानेन मानं मन्वन्तरे स्मृतम् ॥ ११.२२० ॥ वर्षमानैः पुनश्चैव लौकिकैः कथयामि ते । सप्तषष्टिस्तु लक्षाणि त्रिंशत्कोट्यो वरानने ॥ ११.२२१ ॥ सहस्रविंशतिर्ज्ञेयं मानं मन्वन्तरे प्रिये । चतुर्दशभिर्देवेशि कल्पो मन्वन्तरे भवेत् ॥ ११.२२२ ॥ मन्वन्तरे व्यतिक्रान्ते चान्यस्मिन् पुनरागते । पञ्च वर्षसहस्राणि मध्ये सन्ध्या भवेत्सदा ॥ ११.२२३ ॥ आदौ सहस्रं सर्वेषामन्ते चापि पुनस्तथा । कल्पो ब्रह्मदिनं प्रोक्तं चतुर्युगसहस्रकम् ॥ ११.२२४ ॥ वर्षमानेन दिव्येन पुनश्च कथयामि ते । कोटिरेका तु वर्षाणां लक्षाणां चैव विंशतिः ॥ ११.२२५ ॥ दिव्येनैव तु मानेन ब्रह्मणस्तु दिनं भवेत् । षण्णवत्या सहस्रैस्तु सन्ध्याकालः प्रकीर्तितः ॥ ११.२२६ ॥ लौकिकेन तु मानेन अधुना कथयामि ते । वर्षवृन्दानि चत्वारि त्वर्बुदत्रयमेव च ॥ ११.२२७ ॥ कोटिद्वयं च देवेशि दिनं पैतामहं स्मृतम् । सन्ध्या कोटित्रयं चैव पञ्च लक्षाणि कीर्तिता ॥ ११.२२८ ॥ चत्वारिंशत्तथा षष्टिः सहस्राणि तथैव च । पश्चिमः सन्धिरेवं हि पूर्वसन्ध्यापि तत्समा ॥ ११.२२९ ॥ नरकैः सह सप्तानां पातालानां तथा प्रिये । लोकानां चैव सप्तानां स्थितिरेषा प्रकीर्तिता ॥ ११.२३० ॥ संहारं च पुनर्देवि शृणुष्व कथयामि ते । ब्रह्मणः स्वदिनान्ते वै कल्पः संहार उच्यते ॥ ११.२३१ ॥ दिनेनैकेन ब्राह्मेण इन्द्राश्चैव चतुर्दश । राज्यं कृत्वा क्रमाद्यान्ति मन्वन्तरव्यवस्थया ॥ ११.२३२ ॥ ततः संहरते विश्वं सप्तलोकान्तगोचरम् । सुप्ते पितामहे देवि ऊर्ध्वं कालाग्निरीक्षते ॥ ११.२३३ ॥ तस्य वै दक्षिणं वक्त्रं महाज्वालां विनिक्षिपेत् । तस्माद्वक्त्रान्महाज्वाला लक्षयोजनविस्तृता ॥ ११.२३४ ॥ ऊर्ध्वं प्रयाति सा दीप्ता तीव्रवेगा सुदुःसहा । लोकेषु ये स्थिता लोका ये च पातालवासिनः ॥ ११.२३५ ॥ सुखदुःखोभये क्षीणे मोहं भूयिष्ठमागते । सत्तामात्रास्तु ते सर्वे भवन्ति ब्रह्मविष्टपे ॥ ११.२३६ ॥ यावन्नोदयनं भूयः सुखदुःखादिकर्मणाम् । तावत्तिष्ठन्ति ते मूढा यावद्ब्रह्मा न बुध्यते ॥ ११.२३७ ॥ रुद्रलोकाधिपतयः पातालपतयश्च ये । कूष्माण्डहाटकाद्यास्तु ते तिस्ठन्त्यतिनिर्मलाः ॥ ११.२३८ ॥ निर्व्यापारास्तु ते तावद्यावत्सृष्टिः पुनर्भवेत् । शून्यभूतेषु लोकेषु ज्वाला दहति दुर्धरा ॥ ११.२३९ ॥ सा दहेन्नरकान् देवि पातालानि समन्ततः । त्रींल्लोकांश्चैव दहति भूर्भुवःस्वःपदान्तिकान् ॥ ११.२४० ॥ धूमेन च त्रयो लोका विनश्यन्ति वरानने । महोजनस्तपःसंज्ञाः सत्यलोकोऽपि सुव्रते ॥ ११.२४१ ॥ तिष्ठन्ति मोहितात्मानो निद्रया ते मृतोपमाः । एवं दग्द्घा जगत्सर्वं ज्वाला वक्त्रं विशेत्पुनः ॥ ११.२४२ ॥ ततो वान्ति महावाता ब्रह्मनिःश्वाससम्भवाः । नाशयन्ति च तद्भस्म जगद्दाहोद्भवं प्रिये ॥ ११.२४३ ॥ ब्रह्मप्रस्वेदजं वारि तज्जगत्प्लावयेत्पुनः । तेनैव वारिणा देवि जगदेकार्णवं भवेत् ॥ ११.२४४ ॥ निशाक्षये पुनः स्थित्वा सुखदुःखफलोदये । कर्मतः सर्वलोकस्य ब्रह्मा लोकपितामहः ॥ ११.२४५ ॥ शून्यभूतां समालोक्य भगवान् प्रभुरिच्छया । षड्विधां कुरुते सृष्टिं यथापूर्वव्यवस्थया ॥ ११.२४६ ॥ प्रथमां तामसीं सृष्टिं करोति तमसोत्कटान् । नरकान् विविधाकारान् पशून् वै स्थावरान्तगान् ॥ ११.२४७ ॥ तमोरजःसमावेशान्मानवान् संसृजेत्पुनः । रजःसत्त्वसमाविष्टः सृजेन्मुनिवरेश्वरम् ॥ ११.२४८ ॥ गतनिद्रः प्रबुद्धश्च सत्त्वनिष्ठो जगत्पतिः । सृजेद्देवान् सलोकांश्च पूर्वयैव व्यवस्थया ॥ ११.२४९ ॥ ततो रुद्रेन्द्रसूर्येन्दुनक्षत्राणि ग्रहेश्वराः । अधिकारं प्रकुर्वन्ति स्वे स्वे विषयगोचरे ॥ ११.२५० ॥ दिने दिने सृजत्येवं संहरेच्च दिनक्षये । दिनमानं च यत्प्रोक्तं रात्रिसंख्या च तावती ॥ ११.२५१ ॥ अहोरात्रेण चानेन अब्दं वै पूर्ववत्स्मृतम् । अब्दानां तु शते पूर्णे महाकल्पः स उच्यते ॥ ११.२५२ ॥ ब्राह्मे वर्षशते देवि दिव्यान्यब्दानि मे शृणु । एकनवतिकोटिस्तु तथा लक्षाणि विंशतिः ॥ ११.२५३ ॥ तथा सप्तैव खर्वाणि निखर्वाष्टकमेव च । ब्राह्मं वर्षशतं चैतज्ज्ञातव्यं कालवेदिना ॥ ११.२५४ ॥ दैविकेन तु मानेन मानमित्थं प्रकीर्तितम् । लौकिकेन तु मानेन पुनश्चैव निबोध मे ॥ ११.२५५ ॥ द्वात्रिंशदब्दकोट्यस्तु तथा खर्वाष्टकं प्रिये । खर्वद्वयं च देवेशि निखर्वाः पञ्च एव तु ॥ ११.२५६ ॥ शङ्कुत्रयं पद्ममेकं सागरत्रयमेव च । Kषेमराज रेचोर्द्स्थत्Bहुल्लक रेअद्स्: ...थाब्दकोट्यस्तु एकं चैवार्बुदं प्रिये । खर्वाशीतस्तथा चैव निखर्वाणां च पञ्चकम् । चतुष्टयं च शङ्कूनां त्रिंशत्सागर एव च । एतद्देवि समाख्यातं ज्ञातव्यं च मुमुक्षुभिः ॥ ११.२५७ ॥ एतल्लौकिकमानेन ब्राह्ममब्दशतं स्मृतम् । एकं दशगुणं पूर्वं शतं दशगुणं तु तत् ॥ ११.२५८ ॥ शतं दशगुणं कृत्वा सहस्रं परिकीर्तितम् । सहस्रं दशगुणितमयुतं तद्धि कीर्तितम् ॥ ११.२५९ ॥ दशायुतानि लक्षं तु नियुतं दशतानि च । दश तानि च कोटिः स्याद्दश कोटिस्तथार्बुदम् ॥ ११.२६० ॥ अर्बुदैर्दशभिर्वृन्दं खर्वं दशभिरेव तैः । दशभिस्तैर्निखर्वं तु शङ्कुः स्याद्दश तानि तु ॥ ११.२६१ ॥ शङ्कुभिर्दशभिः पद्मं दश पद्मानि सागरः । सागरैर्दशभिर्मध्यमन्त्यं तैर्दशभिः स्मृतम् ॥ ११.२६२ ॥ अन्त्यं दशाहतं कृत्वा परार्धं परिकीर्तितम् । एवमष्टादशैतानि स्थानानि गणितस्य तु ॥ ११.२६३ ॥ महाकल्पस्य पर्यन्ते ब्रह्मा याति परे लयम् । विष्णोश्च तद्दिनं प्रोक्तं रात्रिर्वै तत्समा भवेत् ॥ ११.२६४ ॥ अनेन परिमाणेन तस्याब्दं तु विधीयते । वर्षाणां च शते पूर्णे सोऽपि याति परे लयम् ॥ ११.२६५ ॥ विष्णोरायुर्यदेवोक्तं रुद्रस्यैतद्दिनं भवेत् । दिने दिने सृजत्यन्यौ ब्रह्मविष्णू प्रजापती ॥ ११.२६६ ॥ ब्राह्मी च वैष्णवी शक्तिरधिकारपदं गता । यं चाधितिष्ठत्यात्मानं तत्संज्ञां स प्रपद्यते ॥ ११.२६७ ॥ तदाधिकारं कुरुते इच्छया परमात्मनः । ब्रह्मविष्ण्विन्द्ररुद्राश्च विद्येशा ईश्वरस्तथा ॥ ११.२६८ ॥ लोकाधिपाश्च देवेशि तथा च भुवनाधिपाः । ग्रहादिमातरो रुद्रा योगनक्षत्रराशयः ॥ ११.२६९ ॥ शक्तियुक्तास्तु ते सर्वे भवन्ति तदधिष्ठिताः । तत्पराक्रमवीर्यास्तु स्वकीये तु पदे स्थिताः ॥ ११.२७० ॥ शिवस्यैका महाशक्तिः शिवश्चैको ह्यनादिमान् । सा शक्तिर्भिद्यते देवि भेदैरानन्त्यसम्भवैः ॥ ११.२७१ ॥ एवं वै कुरुते सृष्टिं रुद्रश्चैव दिने दिने । संहारं च दिनान्ते वै रात्रिर्वै तत्समा भवेत् ॥ ११.२७२ ॥ दिनरात्रिप्रमाणेना-नेन स्याद्वत्सरोऽस्य च । वत्सराणां शते पूर्णे शतरुद्रदिनक्षयात् ॥ ११.२७३ ॥ सोऽपि याति परं स्थानं यद्गत्वा निष्कलो भवेत् । तस्मिन् स्थाने पुनश्चान्यस्तत्समश्च प्रभुर्भवेत् ॥ ११.२७४ ॥ रौद्रशक्तिसमायोगाद्ब्रह्मविष्ण्विन्द्रनायकः । शतरुद्रास्तु देवेशि स्वाब्दानां तु शतक्षये ॥ ११.२७५ ॥ ते प्रयान्ति परं तत्त्वं ततोऽण्डं तु विनश्यति । सर्वभूतगुणाधारं सर्वतत्त्वालयालयम् ॥ ११.२७६ ॥ सपर्वतवनोद्यानद्वीपसागरमण्डितम् । विमानमालाकुलितं ग्रहनक्षत्रमण्डितम् ॥ ११.२७७ ॥ देवदानवगन्धर्वसिद्धविद्याधरोरगैः । ऋषिभिर्मानुषाद्यैश्च सप्तलोकनिवासिभिः ॥ ११.२७८ ॥ नरकैश्चैव पातालैर्युक्तं भुवनमण्डितम् । अशेषभुवनाधारमण्डमप्सु प्रलीयते ॥ ११.२७९ ॥ ततः कालाग्निरुद्रश्च कालतत्त्वे लयं व्रजेत् । अप्तत्त्वात्तु समारभ्य यावन्मायान्तगोचरम् ॥ ११.२८० ॥ तत्सर्वं संहरेत्कालः स्वयमेव चराचरम् । तदूर्ध्वं शुद्धमध्वानं यावच्छक्त्यन्तगोचरम् ॥ ११.२८१ ॥ तत्सर्वं संहरेद्घोरमघोरो घोरनाशनः । त्रिष्वेवं संस्थितो रुद्रः कालरूपी महेश्वरः ॥ ११.२८२ ॥ ततः संहरते तोयममरेशशतात्यये । एवं भूताद्यावरणपतयश्च शतात्यये ॥ ११.२८३ ॥ संहरन्ति च देवेशि सृजन्ति च परस्परम् । Kषेमराज रेचोर्द्स्हेरे अनोथेर्रेअदिन्ग्: क्वचित्तु--- एवं भूतपतीनां तु प्राप्ते वर्षशतात्यये । यातैस्तैर्निष्कलस्थानं ततो भूतानि शाङ्करि । संहरन्ति च देवेशि सृजन्ति च परस्परम् । आपस्तेजसि लीयन्ते तत्तेजश्चानिले पुनः ॥ ११.२८४ ॥ तथानिलोऽम्बरं प्राप्य सह तेनैव लीयते । तन्मात्रेषु प्रलीयन्ते यथोत्पन्नानि च क्रमात् ॥ ११.२८५ ॥ तन्मात्राण्यप्यहङ्कारे सेन्द्रियाणि यथाक्रमम् । स बुद्धौ सा च गहने गुणसाम्ये प्रलीयते ॥ ११.२८६ ॥ गुणसाम्यमनिर्देश्यमप्रतर्क्यमनौपमम् । तस्मिन् जगदशेषं तु प्रसुप्तमिव तिष्ठति ॥ ११.२८७ ॥ परमाणुप्रमाणेन लीनं संतिष्ठते जगत् । षड्विंशकस्य रुद्रस्य चैतद्दिनमिह स्मृतम् ॥ ११.२८८ ॥ प्रजाः प्रजानां पतयः पितरो मानवैः सह । साङ्ख्यज्ञानेन ये सिद्धाः वेदेन ब्रह्मवादिनः ॥ ११.२८९ ॥ छन्दः सामानि चोङ्कारो बुद्धिस्तद्देवताः प्रिये । अह्नि तिष्ठन्ति ते सर्वे परमेशस्य धीमतः ॥ ११.२९० ॥ दिनान्ते तु प्रलीयन्ते रात्र्यन्ते विश्वसम्भवः । षट्त्रिंशत्तु सहस्राणि ब्रह्मणां प्रलयोद्भवाः ॥ ११.२९१ ॥ अव्यक्ते च दिनं प्रोक्तं रुद्राणां तन्निवासिनाम् । तस्मिन् संहरते सर्वं प्रधानस्य दिनक्षये ॥ ११.२९२ ॥ रात्र्यन्ते च सृजेद्भूयः श्रीकण्ठो विश्वनायकः । तस्याप्यनेन न्यायेन परिमाणस्थितिर्भवे ॥ ११.२९३ ॥ यस्मात्प्रलयकोट्यश्च व्यतीताश्च सहस्रशः । ततो नियतिकालौ च रागो विद्या कला तथा ॥ ११.२९४ ॥ परस्परं लयं यान्ति क्रमात्सर्वे स्वमानतः । कलाद्यवनिपर्यन्तं गहनेशदिनक्षये ॥ ११.२९५ ॥ नानाभुवनविन्यासरचनादिविभूषितम् । सगुणाधारपर्यन्तरुद्रक्षेत्रज्ञसङ्कुलम् ॥ ११.२९६ ॥ गहनेशे लयं याति मूलप्रकृतिकारणे । रात्र्यन्ते जायते भूयो गहनेशप्रचोदनात् ॥ ११.२९७ ॥ अहोरात्रस्त्वयं प्रोक्तः प्राकृतः परमेश्वरि । प्रलयश्च स एवोक्तो भूतानां परमेश्वरि ॥ ११.२९८ ॥ प्राधानिकपरार्धेन दशधागुणितेन तु । माया संहरते सर्वं पुनश्चैव सृजेज्जगत् ॥ ११.२९९ ॥ मायाकालपरार्धस्य शतधागुणितस्य च । ईश्वरः कुरुते सृष्टिं पुनश्च संहरेज्जगत् ॥ ११.३०० ॥ ततः सदाशिवो देवः स्वमानेन च संहरेत् । सृजते च पुनर्भूय आत्मीये देव्यहर्मुखे ॥ ११.३०१ ॥ महाप्रलय एवोक्तः सादाख्ये तु दिनद्वये । बिन्दुतत्त्वे लयं याति पञ्चमन्त्रमहातनुः ॥ ११.३०२ ॥ बिन्दुं चैवार्धचन्द्रं तु भित्त्वा चैव निरोधिकाम् । नादतत्त्वे लयं याति गृहीत्वा सचराचरम् ॥ ११.३०३ ॥ नादः सौषुम्नमार्गेण भित्त्वा ब्रह्मबिलं प्रिये । शक्तितत्त्वे लयं याति शक्तितत्त्वदिनक्षये ॥ ११.३०४ ॥ परार्धः स तु विज्ञेयः कालस्तु वरवर्णिनि । तच्च शिवतत्त्वस्थस्य व्यापीशस्याप्यहर्मुखम् ॥ ११.३०५ ॥ ततश्च संसृजेद्भूयो व्यापी व्योमस्वरूपिणि । लीयते सोऽप्यनन्तेशे सोऽनाथे सोऽप्यनाश्रिते ॥ ११.३०६ ॥ शक्तिकालपरार्धस्य कोटिधागुणितस्य च । अनाश्रितस्य देवस्य दिनमेतत्प्रकीर्तितम् ॥ ११.३०७ ॥ अनेन परिमाणेन परार्धगुणितेन तु । सोऽपि याति परं स्थानं कारणं स्वमनाश्रयम् ॥ ११.३०८ ॥ स कालः साम्यसंज्ञश्च जन्ममृत्युभयापहः । ततोऽप्यूर्ध्वममेयस्तु कालः स्यात्परमावधिः ॥ ११.३०९ ॥ नित्यो नित्योदितो देवि अकल्यश्च न कल्यते । स चाधः कलयेत्सर्वं व्यापिन्यादिं धरावधिम् ॥ ११.३१० ॥ तुट्यादिभिः कलाभिश्च देव्यध्वानं चराचरम् । ऊर्ध्वमुन्मनसो यच्च तत्र कालो न विद्यते ॥ ११.३११ ॥ न कल्यः कल्यते कश्चिन्निष्कलः कालवर्जितः । यः शाङ्कर्युन्मनातीतः स नित्यो व्यापकोऽव्ययः ॥ ११.३१२ ॥ तस्यादौ यादृशं रूपं कल्पान्ते चैव तादृशम् । अरूपा रूपनिर्मुक्तः सोऽनादिर्भववर्जितः ॥ ११.३१३ ॥ सर्वज्ञः सर्वकर्ता च दानादिगुणवर्जितः । स एवापररूपेण उन्मन्या मूर्ध्नि संस्थितः ॥ ११.३१४ ॥ देवदेवो जगन्नाथः परमात्मा शिवोऽव्ययः । पर्यानुक्रमयोगेन सोऽकामात्सृजते जगत् ॥ ११.३१५ ॥ देव्युवाच अकामस्य क्रिया नास्ति निष्क्रियश्च सृजेत्कथम् । एवं प्रश्नवरं गुह्यं कथयस्व प्रसादतः ॥ ११.३१६ ॥ भैरव उवाच आदित्यस्य मणेर्यद्वत्तापिताद्रविरश्मिभिः । वह्निः संजायते तस्माद्रवेस्तत्र न कामिता ॥ ११.३१७ ॥ मणेरपि न कामित्वं तद्वद्देवस्य चेष्टितम् । आदित्यवच्छिवो ज्ञेयः शक्तिर्मणिरिव स्थिता ॥ ११.३१८ ॥ ऋतुकालमिताद्वृक्षात्कालोऽङ्कुरनियोजकः । यद्वच्छिवसमायोगात्तद्वच्छक्तेर्जगत्स्थितिः ॥ ११.३१९ ॥ इति स्वच्छन्दतन्त्रे एकादशः पटलः समाप्तः सृष्टिः स्थितिश्च संहारस्तत्त्वानां कथितस्त्वया । जगत्संभवहेतुश्च त्वत्प्रसादाच्छ्रुतं मया ॥ १२.१ ॥ तत्त्वविज्ञानमाख्याहि सिद्धिस्तेषु यथा भवेत् । पृथिव्यादि शिवान्तं च कथयामि समासतः ॥ १२.२ ॥ पृथ्वी कठिनरूपेण शृणु देहे यथा स्थिता । मांसेऽस्थिषु तथा चैव स्नायुलोमनखेषु च ॥ १२.३ ॥ मज्जान्त्रेषु च विज्ञेया पृथ्वी पञ्चगुणोत्कटा । कफासृगाममूत्रेषु रसस्वेदवसासु च ॥ १२.४ ॥ शुक्रे च संग्रहे चैव स्थिता आपश्चतुर्गुणाः । पचने दहने चैव तेजस्यूष्मणि संस्थितम् ॥ १२.५ ॥ तेजस्त्वेवं स्थितं देवि प्रकाशे च त्रिलक्षणम् । वायुरुच्छ्वासनिःश्वासस्पर्शनव्यूहलक्षणः ॥ १२.६ ॥ मूत्रोच्चारविसर्गेषु अन्नपानप्रवेशने । वायुरेभिः स्थितो देहे विज्ञेयस्तु द्विलक्षणः ॥ १२.७ ॥ एकलक्षणमाकाशं कथयामि यथा स्थितम् । सुषिरात्मकं तु विज्ञेयं नवधा च्छिद्रलक्षणम् ॥ १२.८ ॥ शब्दात्मकं गुणं ह्येतत्कथितं तव सुव्रते । वागिन्द्रियं वदेद्वाणीं सा च वाणी चतुर्विधा ॥ १२.९ ॥ संस्कृता प्राकृती चैव अपभ्रष्टानुनासिका । छेदनं भेदनं दानं व्यधनं शिल्पयोजनम् ॥ १२.१० ॥ ग्रहणं विजयश्चैव सर्वं हस्तेन्द्रिये स्थितम् । समनिम्नोन्नताश्चैव लोष्टकण्टकवालुकाः ॥ १२.११ ॥ कर्दमो जलदुर्गाणि रथ्याट्टालकपर्वताः । पादेन्द्रियेण गम्यन्ते देशान्तरगमागमे ॥ १२.१२ ॥ उत्सर्गे पर्दिते चैव पायुर्वै चेष्टते सदा । आनन्दकृदुपस्थश्च गम्यागम्यप्रवर्तकः ॥ १२.१३ ॥ कर्मस्वेतानि वर्तन्ते तेन कर्मेन्द्रियाणि तु । बुद्धीन्द्रियाणि देवेशि वर्तन्ते बुद्धियोगतः ॥ १२.१४ ॥ षड्जाख्यर्षभगान्धारमध्यमाः पञ्चमः प्रिये । धैवतो निषधश्चैव स्वराः सप्त प्रकीर्तिताः ॥ १२.१५ ॥ गान्धारो मध्यमः षड्जस्त्रयो ग्रामाश्च पार्वति । सप्तस्वरास्त्रयो ग्रामा मूर्छनाश्चैकविंशतिः ॥ १२.१६ ॥ तान एकोनपञ्चाशदित्येतत्सुरमण्डलम् । सूक्ष्मशब्दाः स्मृता ह्येते चराचररवस्थिताः ॥ १२.१७ ॥ स्थूलांश्चैव प्रवक्ष्यामि यथावत्तान्निबोध मे । भेरीपटहशङ्खोत्थो मृदङ्गपणवोत्थितः ॥ १२.१८ ॥ वेणुगोमुखशब्दश्च मन्दलो दर्दुरो ध्वनिः । तन्त्रीवाद्यानि चित्राणि करवाद्यानि यानि च ॥ १२.१९ ॥ संयोगजवियोगोत्थाः काष्ठपाषाणवारिजाः । अपभ्रंशोऽनुनासिक्यः संस्कृतः प्राकृतो रवः ॥ १२.२० ॥ सप्तस्वरप्रतिष्ठानि व्यक्ताव्यक्तानि चैव हि । उक्तानुक्तानि गृह्णाति श्रवणेन्द्रिययोगतः ॥ १२.२१ ॥ शब्दोऽस्य विषयो ह्येष येन बुध्येत पुद्गलः । मृदुं च कठिनं चैव कर्कशं शीतलं तथा ॥ १२.२२ ॥ उष्णं च पिच्छिलं लोष्टं कर्दमं वालुकास्तथा । शरकुन्तासिघातादि ताडनं छेदनं तथा ॥ १२.२३ ॥ एतानि वै विजानाति स्पर्शनं च त्वगिन्द्रियम् । स्पर्शोऽस्य विषयो ह्येष येन बुध्येत पुद्गलः ॥ १२.२४ ॥ चक्षुरिन्द्रियकर्माणि कथ्यमानानि मे शृणु । सितं रक्तं च पीतं च कृष्णं हरितधूम्रकम् ॥ १२.२५ ॥ कपिलं पिङ्गलं बभ्रु अन्यान्यपि विशेषतः । नरनारीपशुमृगाञ्ज्योतिः स्थावरजङ्गमम् ॥ १२.२६ ॥ रूपाकृतिविविक्तानि चक्षुः पश्यति सर्वदा । रूपाख्यो विषयो ह्यस्य येनात्मा प्रतिबुद्ध्यते ॥ १२.२७ ॥ मधुराम्लरसं चैव लवणं कटु तिक्तकम् । कषायमिश्रं स्वादुं च जिह्वा वेदयते रसम् ॥ १२.२८ ॥ रसोऽस्य विषयो ह्येष येन बुद्ध्येत पुद्गलः । सुरभिर्दिव्यगन्धश्च दुर्गन्धश्चाप्यनेकधा ॥ १२.२९ ॥ उभौ जिघ्रति नासाग्रे विषयो गन्धसंज्ञितः । येनासौ बुध्यते क्षेत्री अहङ्कारेण मोहितः ॥ १२.३० ॥ संकल्पे च विकल्पे च दशधाक्षेषु धावति । अनिवारितसन्देहमजय्यं सर्वदेहिनाम् ॥ १२.३१ ॥ मनश्च कथितं ह्येतद्धर्माधर्मनिबन्धकम् । स्वरूपधर्मं वक्ष्यामि तन्मात्राणां यथार्थतः ॥ १२.३२ ॥ गन्धं तु गन्धतन्मात्रं नासिकाग्रेण जिघ्रति । जिह्वया रसतन्मात्रं रसं गृह्णाति संस्थितम् ॥ १२.३३ ॥ चक्षुषा रूपतन्मात्रं रूपं गृह्णात्युपागतम् । गृह्णाति स्पर्शतन्मात्रं त्वचा स्पर्शमुपागतम् ॥ १२.३४ ॥ शब्दं च शब्दतन्मात्रं गृह्णाति श्रवणेन तु । सूक्ष्मस्तन्मात्रधर्मोऽयं भूतानां प्रकृतिक्रमात् ॥ १२.३५ ॥ वैकारिकस्ततश्चोर्ध्वं बुध्यते येन पुद्गलः । अहं विद्वानहं भोगी त्वहं जातो महाकुले ॥ १२.३६ ॥ अहं दाता च भोक्ता च तेजस्वी बलवानहम् । अहं योद्धा च संग्रामे शत्रवश्च मया जिताः ॥ १२.३७ ॥ धर्मशीलश्च गुणवान् श्रेयस्कर्ता ह्यहं परम् । अहं पापी दुराचारो मूर्खश्चाहं दुराकृतिः ॥ १२.३८ ॥ न दत्तं न मया भुक्तं मत्समो नास्ति दुःखितः । इत्यहङ्कारचित्तानां ममत्ववशवर्तिनाम् ॥ १२.३९ ॥ अहङ्कारो निबध्नाति संसारे दृढबन्धनैः । त्रिविधस्याप्ययं धर्मोऽहङ्कारस्य प्रकीर्तितः ॥ १२.४० ॥ बुद्धिधर्मांस्ततो वक्ष्ये धर्मादींस्तव सुव्रते । धर्मो ज्ञानं च वैराग्यमैश्वर्यं च चतुष्टयम् ॥ १२.४१ ॥ अधर्मश्च तथाज्ञानमवैराग्यमनैश्वरम् । बध्नाति सप्तधा सा तु ज्ञानभावेन मोहयेत् ॥ १२.४२ ॥ बुद्धिश्चाध्यवसायं च करोति विविधेष्वपि । धर्मादीनामथाष्टानां लक्षणानि शृणु प्रिये ॥ १२.४३ ॥ उपवासो जपो मौनमक्रोधोऽस्तेयमार्जवम् । सत्यं शौचं च दानं च दया क्षान्तिश्च सर्वदा ॥ १२.४४ ॥ विद्याभ्यासश्च लज्ज च इन्द्रियाणां च निग्रहः । इष्टापूर्तं तीर्थसेवा पितृणां चैव तर्पणम् ॥ १२.४५ ॥ अभयं सर्वसत्त्वेभ्यो जीवितस्य च रक्षणम् । धीगुणः प्रथमो ह्येष धर्म इत्यभिधीयते ॥ १२.४६ ॥ धर्मकर्मनिबद्धानां संसारमनुवर्तिनाम् । पुनर्मार्त्यं पुनः स्वर्ग्यं तीर्यक्त्वं च पुनः पुनः ॥ १२.४७ ॥ धर्मभावः समाख्यातः ज्ञानभावं च मे शृणु । चतुर्विंशतिकः पिण्डः करणेन्द्रियसंयुतः ॥ १२.४८ ॥ प्राकृतः स तु विज्ञेयो धर्माधर्मप्रवर्तकः । अकर्ता निर्गुणश्चाहं न मे बन्धोऽस्ति प्राकृतः ॥ १२.४९ ॥ प्रकृत्या कारितं मन्ये वासनादेव मुच्यते । साङ्ख्यज्ञानं मया प्रोक्तं प्रकृतेर्येन मुच्यते ॥ १२.५० ॥ मुक्तं प्रकृतिबन्धात्तं पुनर्बध्नाति चेश्वरः । बद्धः संसरते भूयो यावद्देवं न विन्दति ॥ १२.५१ ॥ ईश्वरं सृष्टिकर्तारं सर्वजन्तुनिबन्धकम् । वैराग्यात्सन्त्यजेत्पुत्रान् दारानिष्टान्सुसंमतान् ॥ १२.५२ ॥ हस्त्यश्वरथयानानि सुहृद्भोगधनानि च । उपवासं जपं तीर्थं पञ्चाग्निं जलशायिताम् ॥ १२.५३ ॥ उपास्यैतानि घोराणि देहं सन्त्यजति क्षणात् । गिरिवृक्षजलाग्निभ्यः प्रहारोद्बन्धनाशनैः ॥ १२.५४ ॥ वैराग्यं तु समाश्रित्य कुरुते साहसान्यपि । ऐश्वर्यभावमापन्नो द्रव्यैस्तृप्तिं न गच्छति ॥ १२.५५ ॥ न दारैर्न धनैर्भागैः परिवारैर्न वाहनैः । तपो व्रतानि मन्त्रांश्च ऐश्वर्यार्थे तु साधयेत् ॥ १२.५६ ॥ युद्धं द्युतं तथा मायां चौर्यं चानृतहिंसनम् । अन्यान्यपि त्वयुक्तानि विस्रम्भच्छलघातिताम् ॥ १२.५७ ॥ ऐश्वर्यभावमापन्नः करोति च बहून्यपि । प्राणिहिंसारतो नित्यं चौरिकानृतदम्भवान् ॥ १२.५८ ॥ याचको दुःखदाता च भवेच्चाधर्मचेष्टितम् । नास्तिधर्मो न चाधर्मः स्वर्गं मोक्षं च को गतः ॥ १२.५९ ॥ अज्ञानभावमापन्नः सर्वं मिथ्येति भाषते । नित्यं दुःखी परप्रेष्यो भारं यानं वहन्नपि ॥ १२.६० ॥ कृच्छ्रजीवी च सततमवैराग्ये न खिद्यते । राज्यं कृत्वा तु सामन्तः सामन्त्याद्ग्रामभुग्भवेत् ॥ १२.६१ ॥ ग्रामाद्भ्रष्टस्तदर्धेन वर्ततेऽसावनीश्वरः । न शोचति न चोद्विग्नः क्रीडते पूर्वराज्यवत् ॥ १२.६२ ॥ अनैश्वर्यस्य भावोऽयमेवं ते समुदाहृतः । अव्यक्तं त्रिगुणं वक्ष्ये संसारस्य प्रवर्तकम् ॥ १२.६३ ॥ यस्माच्च जगदुत्पत्तिः प्रकृतिस्तेन चोच्यते । अस्य धर्मं प्रवक्ष्यामि रजः सत्त्वतमोऽभिधम् ॥ १२.६४ ॥ प्रकाशभावः सत्त्वं च धर्मः सत्त्वसमाश्रितः । संविभागी च सततं नित्यं सत्त्वोपकारकः ॥ १२.६५ ॥ क्षमादयासमायुक्तो ज्ञानविज्ञानपारगः । प्रीतिर्दानं धृतिर्मेधा तपः शौचं दमस्तथा ॥ १२.६६ ॥ ऋतवाक्समदृष्टिश्च दिव्यबुद्धिप्रबोधनम् । यस्मिन्नेते सदा धर्मा भवन्ति पुरुषोत्तमे ॥ १२.६७ ॥ स सात्त्विकस्तु विज्ञेयः रजोधर्मांश्च मे शृणु । निस्त्रिंशश्चातिलोभी च विद्वेषी क्रोधनस्तथा ॥ १२.६८ ॥ कामी हर्षसमाविष्टो दुःखार्तः पर्यटेत्सदा । मानी दम्भसमायुक्तोऽप्यहङ्कारे व्यवस्थितः ॥ १२.६९ ॥ नित्यं युद्धरतः शूरः राजसं गुणलक्षणम् । कामक्रोधाभिभूतत्वं लोभेन च समन्वयः ॥ १२.७० ॥ ईर्श्या दम्भो विषादश्च मद उन्माद एव च । निद्रालस्य मकर्मित्वं दौर्मेध्याज्ञानिते तथा ॥ १२.७१ ॥ अधर्मताबुद्धिमत्त्वं नास्तिक्यं छलचित्तता । तमः चिह्नानि चैतानि दृश्यन्ते यत्र मानवे ॥ १२.७२ ॥ तामसः स तु विज्ञेयः पुरुषः कलुषाशयः । एतत्रिगुणमव्यक्तं त्रिगुणं सामुदाहृतम् ॥ १२.७३ ॥ एतत्सम्यग्विदित्वा तु मुच्यते प्राकृतैर्गुणैः । गुणधर्मा न चैवाहं बुद्ध्यहांकृद्गुणो नहि ॥ १२.७४ ॥ करणेन्द्रियहीनश्च भूततन्मात्रवर्जितः । अकर्ता निर्गुणश्चाहं चिन्मात्रः पुरुषः स्मृतः ॥ १२.७५ ॥ मानसं वाचिकं चैव शारीरं कर्म यत्कृतम् । प्रकृत्या कारितां मन्ये अकर्ता पुरुषः स्मृतः ॥ १२.७६ ॥ एवं संन्यस्य कर्माणि वर्तते नच नित्यशः । नाहं कर्ता न मे बन्ध एवं बुध्येत यो नरः ॥ १२.७७ ॥ प्रकृतेः स विमुच्येत यावन्न सृजतीश्वरः । साङ्ख्यज्ञानेन संमूधो मुक्तिरित्यभिमन्यते ॥ १२.७८ ॥ न हि मुक्तिर्भवेत्तस्य कंचित्कालं विदेहता । तिष्ठेत्प्रकृतिनिर्मुक्तः सृष्टिसंहारवर्जितः ॥ १२.७९ ॥ यावत्करोत्यसौ सृष्टिमीश्वरः परमेश्वरः । तावत्प्रकृतिबन्धेन संसारे क्षिप्यते पुनाः ॥ १२.८० ॥ क्षिप्तः संसरते भूयः संसारे घोरसागरे । धर्माधार्मनिबद्धस्तु साङ्ख्यज्ञानेन मोहितः ॥ १२.८१ ॥ अहं कर्ता च भोक्ता च ईश्वरोबलवानहम् । ममत्वेनैव संमूढो भ्राम्यते घटयन्त्रवत् ॥ १२.८२ ॥ साङ्ख्यज्ञानं मया प्रोक्तं शृणु ध्यानाधिदैवतम् । पृथ्वीं कठिनरूपेण चतुः सागरमेखलाम् ॥ १२.८३ ॥ सपर्वतवनाकीर्णां मृगपक्षिसमाकुलाम् । सुस्थितां पीतवर्णाभामूबीजेन समन्विताम् ॥ १२.८४ ॥ ध्यात्वा तत्सिद्धिमभ्येति विषसत्त्वान्निवारयेत् । अचाल्यः सर्वभूतानां यथैव वसुधा भवेत् ॥ १२.८५ ॥ जलापूरितसर्वाङ्गो जलध्यानेन पूरयेत् । एवमभ्यस्यमानस्तु विषसत्त्वान्विनाशयेत् ॥ १२.८६ ॥ तृष्णादाहविनिर्मुक्त ईतिभिश्च विवर्जितः । जगदापूरयेत्सिद्धः पूर्वबीजसमन्वितः ॥ १२.८७ ॥ कुर्यात्कर्मसहस्राणि स्वबीजेन तु बीजितः । कृष्णरेण्वात्मको वायुर्ध्येयो बीजेन संयुतः ॥ १२.८८ ॥ पूरयेद्वै जगद्देहान् सिद्धश्चाश्चर्यकारकः । सुषिरात्मकं स्वदेहं तु जगच्च सुषिरात्मकम् ॥ १२.८९ ॥ ध्यायेत्प्रकृतिबीजेन चित्रकर्माणि कारयेत् । वागिन्द्रिये तथा वह्निर्ध्यातो वाक्सिद्धिदायकः ॥ १२.९० ॥ इन्द्रः पाणावभिध्यातः बाहुशाली त्वजेयकः । पादयोर्दूरसंचारं ध्यातो विष्णुः प्रयच्छति ॥ १२.९१ ॥ पायौ मित्रः सितो ध्यातः पायुव्याधिविनाशकः । शिश्ने प्रजापतिं श्यामं ध्यायेद्युक्तेन चेतसा ॥ १२.९२ ॥ जितेन्द्रियश्च भवति त्विच्छया रमते शतम् । श्रोत्रेन्द्रिये दिशश्चित्रा ध्यायेद्वीजेन संयुताः ॥ १२.९३ ॥ सकृदुक्तं च गृह्णाति दिग्यात्रा चैव सिद्ध्यति । मारुतं कृष्णरूपेण ध्यायेत्तु त्वचि संस्थितम् ॥ १२.९४ ॥ यः स दंष्ट्राद्यभेद्यः स्यात्न क्वचिञ्जायते व्यथा । आदित्यं चक्षुषि ध्यायेज्जिह्वायां वरुणं तथा ॥ १२.९५ ॥ नासायां पृथिवीं पीतां मनसीन्दुं तथैव च । पीतकं गन्धतन्मात्रं रसतन्मात्रकं सितम् ॥ १२.९६ ॥ रक्तं तु रूपतन्मात्रं कृष्णं तु स्पर्शसंज्ञितम् । अरूपं शब्दतन्मात्रं ध्यातव्यं बिन्दुरूपि च ॥ १२.९७ ॥ विषयेष्वीप्सितां सिद्धिं जानाति च विचिन्तितम् । वैकारिके तथा रुद्रो ध्यातव्यः सिद्धिमिच्छता ॥ १२.९८ ॥ ध्यानात्सिद्धिमवाप्नोति मुक्ताहङ्कारबन्धनाम् । ब्रह्माणं बुद्धिसंस्थं तु ध्यायेद्युक्तेन चेतसा ॥ १२.९९ ॥ स्मरन्वै पूर्वबीजेन ज्ञानौघः संप्रवर्तते । दिव्या च जायते बुद्धिः संशयोच्छित्तिकारिका ॥ १२.१०० ॥ भूतं भव्यं भविष्यच्च प्रत्यक्षं संप्रजायते । प्रकृतिः कृष्णवर्णा तु रक्तशुक्ला विराजते ॥ १२.१०१ ॥ रक्तं च हृदयं तस्याः बहुपादभुजानना । ध्यातव्या तत्त्वबीजेन यदीच्छेत्सिद्धिमात्मनः ॥ १२.१०२ ॥ सिद्धश्चैव स्वतन्त्रश्च दिव्यदृष्टिश्च जायेते । षण्मासाभ्यासयोगेन दिव्या दृष्टिः प्रवर्तते ॥ १२.१०३ ॥ त्रैलोक्ये यत्प्रवर्तेत प्रत्यक्षं तस्य जायते । एष ते प्राकृतो योग उक्तः मोक्षकरः परः ॥ १२.१०४ ॥ अतः परं तु पुरुषः पद्ममध्ये व्यवस्थितः । चित्स्वरूपश्च सर्वेषु देहमापूर्य संस्थितः ॥ १२.१०५ ॥ स जीव इति विख्यातो येन जीवति तत्पुरम् । निर्गतेन मृता येन अचेताः शीर्यते तनुः ॥ १२.१०६ ॥ बध्यते मुच्यतेऽसौ वै सुखदुःखानि वेत्ति च । न तस्य रूपं वर्णो वा प्रमाणं दृश्यते क्वचित् ॥ १२.१०७ ॥ न शक्यः कथितुं वापि सूक्ष्मश्चानन्तविग्रहः । वालाग्रशतभागस्य शतधा कल्पितस्य तु ॥ १२.१०८ ॥ तस्य सूक्ष्मतरो जीवः स चानन्त्याय कल्पते । आदित्यवर्णं रुक्माभमब्बिन्दुमिव पुष्करे ॥ १२.१०९ ॥ पश्यन्ति तारकमिव योगिनो दिव्यचक्षुषा । रागविद्याकलोपेतः कालबद्धो हि रूपवान् ॥ १२.११० ॥ श्यामवर्णेन विज्ञेया स्थिता जीवस्य देवता । दक्षिणेन सिताङ्गी तु वामेनासितरूपिणी ॥ १२.१११ ॥ तद्वर्णानि च वक्त्राणि मण्डलानि विशेषतः । कर्मबन्धेन बध्नाति सुखदुःखं प्रयच्छति ॥ १२.११२ ॥ नियतिं च विजानीयादनिवार्यां सुरासुरैः । पूर्वबीजसहध्याना द्विरूपेण समन्विता ॥ १२.११३ ॥ ध्यानात्सिद्धिमवाप्नोति नियतेश्च विमुच्यते । त्रिनेत्रं च चतुर्वक्त्रं कृष्णवर्णं चतुर्भुजम् ॥ १२.११४ ॥ संहरन्तं दुराधर्षमनन्तं कालमीश्वरम् । स्वबीजध्यानरूपज्ञः कालेन नहि कल्यते ॥ १२.११५ ॥ चक्रवत्परिवर्तन्ते कालध्यानविवर्जिताः । एवं कालं सदा ध्यायेत्ध्येयसिद्धिश्च जायते ॥ १२.११६ ॥ रागं तु रक्तवर्णं वै विद्यां श्यामां सुलोचनाम् । सितवर्णां कलां ध्यायेच्चेतन्योन्मीलिनीं तु ताम् ॥ १२.११७ ॥ कृष्णवर्णा च रक्ताक्षी दीर्घदन्ता सुलोचना । कचोर्ध्वपिङ्गकेशी च स्थूलकाया महोदरी ॥ १२.११८ ॥ या पातयति भूतानि ब्रह्माद्यानि पुनः पुनः । निर्वैरपरिपन्थित्वान्माया ग्रन्थिर्दुरुत्तरा ॥ १२.११९ ॥ साङ्ख्यवेदपुराणज्ञा अन्यशास्त्रविदश्च ये । न तां लङ्घयितुं शक्ता ये चान्ये मोक्षवादिनः ॥ १२.१२० ॥ क्लिश्यन्ति मायया भ्रान्ता अमोक्षे मोक्षलिप्सया । स्वबीजध्यानयोगेन पूर्वध्यानस्वरूपतः ॥ १२.१२१ ॥ दीक्षासिना च तां छित्त्वा विशन्ति शिवमव्ययम् । चतुर्वर्णा भवेद्विद्या सा वर्णव्यापिनी स्मृता ॥ १२.१२२ ॥ सितरक्तपीतकृष्णा ध्यातव्या सुषिरात्मिका । आकाशवायुमारूढा रूपयौवनशालिनी ॥ १२.१२३ ॥ स्वबीजेन तु सा ध्येया तत्सिद्धिश्चैव जायते । दिव्या सिद्धिरमोघा तु सिद्धविद्यश्च जायते ॥ १२.१२४ ॥ वेद लोकांस्ततः सर्वान् कामरूपी स गच्छति । कुङ्कुमाभं च नारेशं त्रिनेत्रं तु जटाधरम् ॥ १२.१२५ ॥ पूर्वाननमभिध्यायेत्वायुभक्षस्य यत्फलम् । तत्पुण्यफलमाप्नोति अश्वमेधायुतस्य च ॥ १२.१२६ ॥ जगच्च वशमायाति क्रमते सिद्धिमेति च । षड्भिर्मासैरसन्देहः दक्षिणं च तथैव हि ॥ १२.१२७ ॥ नीलाम्बुदप्रतीकाशं पिङ्गभ्रूश्मश्रुलोचनम् । भ्रुकुटीकरालवक्त्रं च कपालाहि विभूषितम् ॥ १२.१२८ ॥ बहुरूपजटाधारं दक्षिणं तस्य चिन्तयेत् । सुखदुःखविनाशाय ईतिज्वरविनाशनम् ॥ १२.१२९ ॥ विषग्रहादि सर्वं तु ध्यानान्नाशयते क्षणात् । अग्निवज्ज्वलते योगी जरामृत्युविवर्जितः ॥ १२.१३० ॥ क्रमते सर्वलोकान्वै सिद्धश्च समतां व्रजेत् । सितं त्रिनयनं देवि साक्षासूत्रकमण्डलु ॥ १२.१३१ ॥ पश्चिमं वदनं ध्यायेद्दिव्यसिद्धिप्रदायकम् । हत्वा प्राणिसहस्राणि परदारशतानि च ॥ १२.१३२ ॥ अलेपको विशुद्धात्मा सिद्धिं प्राप्य शिवो भवेत् । त्रिनेत्रमुत्तरं वक्त्रं रक्तोत्पलसमद्युति ॥ १२.१३३ ॥ ध्यानात्तस्य जगत्सर्वं वशमेति न संशयः । तपते वर्षते चैव सृजते संहरत्यपि ॥ १२.१३४ ॥ ईप्सितां लभते सिद्धिं योऽब्दमेकं तु चिन्तयेत् । सितमूर्ध्वं सदा ध्यायेच्छूलहस्तं जटाधरम् ॥ १२.१३५ ॥ व्याघ्रचर्मपारीधानं साक्षासूत्रकमण्डलु । वीणाडमरुहस्तं च नागयज्ञोपवीतकम् ॥ १२.१३६ ॥ चन्द्रमूर्धोर्ध्वलिङ्गं च ध्यायेन्नित्यं महेश्वरम् । अनेनैव तु देहेन सर्वज्ञः कामरूपवान् ॥ १२.१३७ ॥ घण्टानादस्य वा ध्यानात्सिद्धिः षाण्मासिकी भवेत् । ईप्सिता मर्त्यलोके तु सिद्धिस्तस्य प्रजायते ॥ १२.१३८ ॥ लिङ्गध्यानं तु यः कुर्यात्पूर्वबीजेन संयुतम् । मासेनैकेन पश्येत्स सूक्ष्मं लिङ्गं तनूपरि ॥ १२.१३९ ॥ शुद्धस्फटिकसङ्काशं तद्दृष्ट्वा तु विमुच्यते । सिद्धिस्तु मानुषे लोके षण्मासेन प्रजायते ॥ १२.१४० ॥ त्रैलोक्यदर्शने बुद्धिः प्रत्यक्षा तस्य जायते । आक्रामेत्सर्वलोकांश्च ईश्वरेण समो भवेत् ॥ १२.१४१ ॥ सोमार्कौ चक्षुषी स्यातां चक्रे वै धी रथस्य तु । तन्मात्राणि हयास्तस्य मनः सारथि चोदितः ॥ १२.१४२ ॥ अहंकारो भवेद्योद्धा गुणश्चास्य महाधनुः । इन्द्रियाणि शरास्तस्य मृगो धर्मः प्रकीर्तितः ॥ १२.१४३ ॥ एवं स क्रीडते योगी परमात्मनि हृत्स्थिते । पुण्यपापैर्वर्तमान इच्छया परमेश्वरि ॥ १२.१४४ ॥ नाहं कर्ता न मे बन्धः सर्वमीश्वरकारणम् । मत्वा चेश्वरविज्ञानं सर्वकर्मणि सन्त्यजेत् ॥ १२.१४५ ॥ धर्माधर्मस्य कर्तृत्वे प्रेरको हृदि संस्थितः । तमहं शरणं प्राप्तो न मे बन्धोऽस्ति कऋतृता ॥ १२.१४६ ॥ सदाशिवोऽष्टभेदेन पूर्वबीजसमन्वितः । ध्येयः पूर्वोक्तरूपेण तत्सिद्धिफलमिच्छता ॥ १२.१४७ ॥ नादं वै व्यापकं ध्यायेदहोरात्रायनेषु च । दक्षिणोत्तरसंक्रान्त्या विषुवज्ज्ञस्य मोक्षदः ॥ १२.१४८ ॥ वंशध्वनिसमप्रख्यः शान्तनादस्तु स स्मृतः । सदाशिवः स विज्ञेयः ध्यानात्सिद्धिफलं शृणु ॥ १२.१४९ ॥ मासमात्रेण तेजस्वी वागीशस्तु द्वितीयके । तृतीये पश्यते सिद्धान् दिव्यदृष्टिश्चतुर्थके ॥ १२.१५० ॥ सिद्धिस्तु मानुषे लोके वत्सरार्धे न संशयः । दिव्यासिद्धिस्तथाब्देन सायुज्यं तु द्वितीयके ॥ १२.१५१ ॥ षण्मुखीकरणं कृत्वा ध्यायेद्देवं सदाशिवम् । अङ्गुष्ठाभ्यां श्रुती नेत्रे तर्जनीमध्यमाक्रमात् ॥ १२.१५२ ॥ शेषाभ्यां वृणुयाद्घ्राणे षण्मुखे किल बद्धधीः । दशधा वर्णरूपेण दृश्यते च सदाशिवः ॥ १२.१५३ ॥ सितं रक्तं च पीतं च कृष्णं हरितपिङ्गलम् । नीलं चित्रकवर्णं तु स्फटिकाभं मनोरमम् ॥ १२.१५४ ॥ दृष्ट्वा सर्वाणि रूपाणि त्यजेत्तनि विचक्षणः । एकमेव तु गृह्णीयादन्ये तु गुणरूपकाः ॥ १२.१५५ ॥ चन्द्रमण्डलसङ्काशं विद्युत्पुञ्जनिभेक्षणम् । तारकाचलिताकारं बिन्दुमेवं विलक्षयेत् ॥ १२.१५६ ॥ निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च । आभिः कलाभिः संयुक्तो ध्यातव्यो बिन्दुरीश्वरः ॥ १२.१५७ ॥ बिन्दुध्यानं समाख्यातं शक्तिलक्षं निबोध मे । खं वीक्ष्य मीलिताक्षो यदुद्यद्भास्करसन्निभम् ॥ १२.१५८ ॥ ईक्षते च महत्तेजः शक्तिः प्रभ्वीति सा स्मृता । पीता रक्ता तथा कृष्णा स्फटिकाभा मनोरमा ॥ १२.१५९ ॥ द्रष्टव्या पारमा शक्तिः तां दृष्ट्वा शिवतां व्रजेत् । व्यापिनीं च ततश्चोर्ध्वे पञ्चरूपां विचिन्तयेत् ॥ १२.१६० ॥ कारणैः स्वैः समोपेतां ध्यात्वा स्वच्छन्दतां व्रजेत् । समनामुन्मनां चोक्तां ध्यायेद्युक्तेन चेतसा ॥ १२.१६१ ॥ ध्यानात्सिद्धिमवाप्नोति व्यापकः प्रभुरख्ययः । ततश्चोर्ध्वे शिवः शान्तः पूर्वं वै कथितो मया ॥ १२.१६२ ॥ चक्षुषा यश्च दृश्येत वाचो वा यश्च गोचरः । मनश्चिन्तयते यानि बुद्धिर्यानि व्यवस्यति ॥ १२.१६३ ॥ अहंकृतानि यान्येव यच्च वेद्यतया स्थितम् । यश्च नास्ति स तत्रैव त्वन्वेष्टव्यः प्रयत्नतः ॥ १२.१६४ ॥ यत्र तत्र स्थितो देशे यत्र तत्राश्रमे रतः । सुखासीनः संयतात्मा एकचित्तः समाहितः ॥ १२.१६५ ॥ स्वच्छन्दं समनुस्मृत्य अभावं भावयेत्सदा । भावनात्तस्य तत्त्वस्य तत्समश्चैव जायते ॥ १२.१६६ ॥ ये धर्मास्तस्य चाख्याताः पूर्वं ते वरवर्णिनि । तैस्तु धर्मैः समायुक्ति योगी वै भवति प्रिये ॥ १२.१६७ ॥ स्वरूपरूपकध्यानं तत्त्वानां कथितं मया । एवं ज्ञात्वा च ध्यात्वा च सिद्ध्यते मुच्यतेऽपि च ॥ १२.१६८ ॥ इति स्वच्छन्दतन्त्रे द्वादशः पटलः श्रीदेव्युवाच सारं यदस्य तन्त्रस्य यागं तु परमेश्वर । तमाख्याहि समासेन साधकानां हिताय वै ॥ १३.१ ॥ श्रीभैरव उवाच मूलबीजाक्षरं मन्त्रनायकं परमीश्वरम् । प्रणवासनमारूढमङ्गवक्त्रैः समन्वितम् ॥ १३.२ ॥ पूर्वोक्तद्रव्यसंघातैः पूजयेत्परमेश्वरम् । स एव होमविन्यासः दीक्षा सैव प्रकीर्तितः ॥ १३.३ ॥ दशलक्षं जपेद्यस्तु एकचित्तः समाहितः । समुद्रगसरित्तीरे सहायैः परिवर्जितः ॥ १३.४ ॥ होमयेन्नरमांसस्य लक्षमेकं सगुग्गुलम् । जितेन्द्रियैकचित्तस्तु ब्रह्मचर्ये व्यवस्थितः ॥ १३.५ ॥ असाध्यं साधयेद्देवि नात्र कार्या विचारणा । यानि कानीह कर्माणि चतुष्पीठस्थितानि च ॥ १३.६ ॥ अधमान्यथ मध्यानि ह्युत्तमानि वरानने । तानि सिद्ध्यन्ति देवेशि भैरवस्य वचो यथा ॥ १३.७ ॥ अथातः सम्प्रवक्ष्यामि कारिकाकोशमुत्तमम् । यं ज्ञात्वा देवदेवेशि विचरन्तीह साधकाः ॥ १३.८ ॥ अभिमुखखड्गनि पातितशूरशिरः शोषितं समादाय ।* रक्तालक्तकलिखितं साध्यतनौ मन्त्रयुक्तमभिधानम् ॥ १३.९ ॥* प्रेतानले सुतप्तं विधाय निशि यत्कृते शतं जपति ।* असुरेन्द्रचक्रवर्तिनमसुरेन्द्रगुरुं वा तमानयत्यनिलवेगात् ॥ १३.१० ॥* प्रेतालक्तकलिखितं नरशिरसि प्रेतवह्निसन्तप्तम् ।* यमलोकादप्यचिरादानयति बलेन पूर्ववत्साध्यम् ॥ १३.११ ॥* मृतनार्या वामपदादुद्बद्धायास्तु पांसुलीं समादाय ।* रुधिरालक्तकरोचनया साध्यतनुं मन्त्रसंयुक्ताम् ॥ १३.१२ ॥* खदिरानले सुतप्तां रात्र्यर्धे सम्मुखो जपशतेन ।* आनयति शचीमहल्यामथवा दिवसस्य शतभागात् ॥ १३.१३ ॥* उद्बद्धस्त्रीतनुवामाङ्घ्रेः पांसुलीं समादाय ।* प्रेतालक्तकनिजरुधिररोचनाभिर्विलिख्य साध्यतनुम् ॥ १३.१४ ॥* प्रेतानले सुतप्तां शताभिजप्तां स्वनाममन्त्रयुताम् ।* कृत्वा यक्षसुरासुरपन्नगनारीः समानयत्याशु ॥ १३.१५ ॥* निजवामकरेऽलक्तकरोचनया साध्यनाम परिलिखितम् ।* मन्त्रविदर्भितमेतज्जपशतयुक्तं सुतापितं रात्रौ ॥ १३.१६ ॥* खदिरानले विधूमेऽसुरगुरुमप्यानयत्यनिलवेगात् ।* साध्यमभिधानलिखितं भूमितले गैरिकेण रक्तेन ॥ १३.१७ ॥* गन्धोद्वर्तितवामहस्तेन तु तत्त्वबीजयुक्तेन ।* आक्रम्य भूमिलिखितं साध्याभिमुखोऽर्धरात्रकाले तु ॥ १३.१८ ॥* क्षितिपतिमपि सामात्यं चानयति निमेषशतभागात् ।* नृकपालमध्यलिखितं रोचनया रक्तमिश्रया साध्यम् ॥ १३.१९ ॥* नाम च तस्य ललाटे मन्त्रेण विदर्भितं समालिख्य ।* गन्धोदकेन लिप्तं नृकपालं वै द्वितीयमादाय ॥ १३.२० ॥* कृत्वा कपालसम्पुटमथ मृतसूत्रेण वेष्टयेत्सम्यक् ।* खदिराङ्गारसुतप्तं सिक्थकलिप्तं तु तत्पुनः कृत्वा ॥ १३.२१ ॥* यावत्सिक्थकमेतत्कपाललग्नं विलीयते तावत् ।* सुरपतिमप्याकर्षति जपशतयोगान्निमेषमात्रेण ॥ १३.२२ ॥* भित्तौ गैरिकलिखितं मन्त्रार्णविदर्भितं तदभिधानम् ।* साध्याभिमुखो रात्रौ वामकराक्रान्तमथ जपन् क्रुद्धः ॥ १३.२३ ॥* क्रोङ्काराङ्कुशयोगादानयति सुरासुरान् क्षिप्रम् ।* रणशस्त्रघातपतितं नरपिशितं त्रिमधुसंयुतं जुहुयात् ॥ १३.२४ ॥* विपरीतचक्रमुद्रां बद्ध्वा साध्यं तु निक्षिपेन्मध्ये ।* सम्पीडितकरसम्पुटविह्वलवक्त्रं करान्तरे ध्यात्वा ॥ १३.२५ ॥* आनयति महापुरुषं क्षितिपतिमपि दिवसशतभागात् ।* शितशस्त्रपातरहितध्वजनरशीर्षं प्रगृह्य लक्षमयुतम् ॥ १३.२६ ॥* तत्र त्रिरूपगदितं धाम लिखित्वाभिपूजयेद्यस्तु ।* तस्य हरिपवनकमलजधनदयमेन्द्राः ससिद्धगन्धर्वाः ॥ १३.२७ ॥* विविधवरसिद्धिजातं विदधति विचित्रास्तथापराः सिद्धीः ।* व्यक्ताव्यक्तं तथा व्यक्तमव्यक्तं तु त्रिरूपकम् ॥ १३.२८ ॥* धामचाराधयेत्सम्यक्तत्र यस्तु विचक्षणः । जायते त्रिविधा सिद्धिर्गिरिराजतनूद्भवे ॥ १३.२९ ॥ सुनिश्चितमतेः सम्यग्गिरिराजस्य तस्य वै । रक्तचन्दनधूलिं तु राजिकां लवणं तथा ॥ १३.३० ॥ पादधूलिं तु साध्यस्य एकीकृत्य तु पेषयेत् । जपन् स्वच्छन्ददेवं तु निर्मथ्नंश्च करद्वयम् ॥ १३.३१ ॥ चिताग्नौ जुहुयाच्चूर्णं चाण्डालाग्नावथापि वा । साध्यस्याभिमुखो भूत्वा प्रयोगमिममाचरेत् ॥ १३.३२ ॥ शतमेकं जपेद्यावत्तावदाकर्षयेन्नृपम् । वशमायाति भूनाथ आत्मना च धनेन च ॥ १३.३३ ॥ सिद्ध एष प्रयोगस्तु नान्यथा ते वदाम्यहम् । तामेव धूलिं संगृह्य लोहचूर्णविमिश्रिताम् ॥ १३.३४ ॥ श्मशानचीरके बद्ध्वा सप्तजप्तां चतुष्पथे । निखन्याष्टाङ्गुलं भूमौ रिपुनामसमन्विताम् ॥ १३.३५ ॥ निक्षिपेद्यस्य नाम्ना तां स क्षणात्स्तम्भितो भवेत् । तामेव धूलिं संगृह्य पञ्चकोन्मत्तसंयुताम् ॥ १३.३६ ॥ बद्ध्वा तां प्रेतवस्त्रेण रिपुनामसमन्विताम् । शतजप्तां तु तां कृत्वा श्मशाने निखनेद्द्रुतम् ॥ १३.३७ ॥ भवत्युन्मत्तकः साध्य उद्धृतायां तु मुच्यते । उद्धृतं वस्त्रमादाय क्षीरेण परिशोधयेत् ॥ १३.३८ ॥ प्रत्यानयनमेतद्धि सिद्धमेव न संशयः । अथ रक्ताश्वमारस्य कुसुमानि समाहरेत् ॥ १३.३९ ॥ शतमष्टोत्तरं तेषां शतजप्तं तु कारयेत् । सकृज्जप्तेन पुष्पेण लिङ्गमूर्धनि ताडयेत् ॥ १३.४० ॥ एवं दिने दिने कुर्याद्दशाहं सुसमाहितः । ततस्त्वेकादशैतानि संगृह्य कुसुमानि तु ॥ १३.४१ ॥ महानदीं ततो गत्वा तत्रैकैकं प्रवाहयेत् । आनुपूर्व्येण सर्वाणि सकृज्जप्त्वा तु मन्त्रवित् ॥ १३.४२ ॥ यत्तेषां पश्चिमं पुष्पं प्रतिस्रोतः प्रयाति हि । तद्गृहीत्वाम्बुसम्मिश्रं दन्तैरस्पृष्टमापिबेत् ॥ १३.४३ ॥ ततोऽश्वमारकुसुमं रक्तं वै शतमन्त्रितम् । तर्जन्यग्रे तु तत्कृत्वा अङ्गुष्ठेनाक्रमेद्बुधः ॥ १३.४४ ॥ भ्रामयेत्सव्यतः पुष्पं यस्य नाम्ना तु मन्त्रवित् । स्वच्छन्दं जपमानस्तु तमाकर्षयते द्रुतम् । अपसव्यं भ्रामयित्वा पुनस्तस्य विसर्जनम् ॥ १३.४५ ॥ इति स्वच्छन्दतन्त्रे त्रयोदशः पटलः श्रीभैरव उवाच मुद्राणं लक्षणं वक्ष्ये अस्मिंस्तन्त्रे यथास्थितम् । उत्तानमञ्जलिं कृत्वा कपालं परिकीर्तितम् ॥ १४.१ ॥ तिर्यक्कृत्वा करं वामं कनिष्ठाद्यङ्गुलित्रयम् । अङ्गुष्ठेनाक्रमेद्देवि ऋज्वीं कृत्वा प्रदेशिनीम् ॥ १४.२ ॥ पराङ्मुखं करं कृत्वा स्कन्धदेशे निवेशयेत् । खट्वाङ्गं कीर्तितं ह्येतत्खड्गमुद्रां निबोध मे ॥ १४.३ ॥ अङ्गुष्ठेनाक्रमेद्देवि सकनिष्ठामनामिकाम् । मध्यमां तर्जनीं चोर्ध्वं खड्गमुद्रा प्रकीर्तिता ॥ १४.४ ॥ मुष्टिं बद्ध्वा कनिष्ठां च प्रसार्येत वरानने । आत्मनः सम्मुखं कृत्वा स्फरस्ते कथितो मया ॥ १४.५ ॥ मुष्टिं बद्ध्वा तु देवेशि तर्जन्यूर्ध्वं तु कुञ्चयेत् । अङ्कुशः कथितो ह्येष पाशमुद्रां निबोध मे ॥ १४.६ ॥ तर्जनीं वर्तुलां कृत्वा मूलेऽङ्गुष्ठस्य योजयेत् । पाशस्तु कथितो ह्येष दुष्टजालनिबन्धकः ॥ १४.७ ॥ मुष्टिं बद्ध्वा वरारोहे सम्प्रसार्य प्रदेशिनीम् । नाराचस्तु समाख्यातः समासात्तव भैरवि ॥ १४.८ ॥ मुष्टिं बद्ध्वा प्रसार्येत तर्जन्यङ्गुष्ठकं प्रिये । अग्रे निकुञ्चयेत्किञ्चित्पिनाकं परिकीर्तितम् ॥ १४.९ ॥ अग्रप्रसारितो हस्तः श्लिष्टशाखो वरानने । पराङ्मुखं तु तं कृत्वा त्वभयः परिकीर्तितः ॥ १४.१० ॥ वामं भुजं प्रसार्यैव जानूपरि निवेशयेत् । प्रसृतं दर्शयेद्देवि वरः सर्वार्थसाधकः ॥ १४.११ ॥ घण्टाकारं करं वामं कृत्वा चैव त्वधोमुखम् । दक्षहस्तस्य तर्जन्या घृषेद्घण्टा प्रकीर्तिता ॥ १४.१२ ॥ कनिष्ठिकां समाक्रामेदङ्गुष्ठेन समाहितः । प्रसार्य चाङ्गुलीस्तिस्रस्त्रिशूलं परिकीर्तितम् ॥ १४.१३ ॥ दण्डो वै मुष्टिबन्धेन वज्रमुद्रं निबोध मे । वामहस्तमधः कृत्वा उत्तानं तु समाहितः ॥ १४.१४ ॥ दक्षं चाधोमुखं कृत्वा त्वङ्गुष्ठं च कनिष्ठिकाम् । उभयोरपि सङ्घृष्य वज्रमुद्रां प्रदर्शयेत् ॥ १४.१५ ॥ डमरुं मुष्टिबन्धेन दक्षहस्तस्य सुव्रते । सुषिरेण समायुक्तं दर्शयेत्तु वरानने ॥ १४.१६ ॥ मुद्गरं तु प्रवक्ष्यामि हस्तौ द्वौ सम्प्रसारयेत् । मुद्गरः कथितो ह्येष वल्लकीं च निबोध मे ॥ १४.१७ ॥ हस्तौ प्रसारयेद्देवि उत्तानौ तु समाहितः । अनामे कुञ्चयित्वा तु वीणामुद्रा प्रकीर्तिता ॥ १४.१८ ॥ प्रसारयेदङ्गुलीस्तु कनिष्ठानाममध्यमाः । अङ्गुष्ठेनाक्रमेदाद्यां परशुः समुदाहृताः ॥ १४.१९ ॥ एता मुद्रा महादेवि भैरवस्य प्रदर्शयेत् । आवाहने निरोधे च तथा चैव विसर्जने ॥ १४.२० ॥ कपालं चैव खट्वाङ्गमनुक्तेषु प्रदर्शयेत् । कपालं धवलं ज्ञेयं खट्वाङ्गं च तथैव हि ॥ १४.२१ ॥ त्रिशूलं चैव नाराचं खड्गो नीलोत्पलप्रभः । स्फरं रक्तं पिनाकं च कृष्णं सम्परिकीर्तितम् ॥ १४.२२ ॥ घण्टा हेमप्रभा ज्ञेयाङ्कुशो मरकतप्रभः । पाशो भिन्नाञ्जननिभः स्फटिकाभोऽभयः स्मृतः ॥ १४.२३ ॥ वरश्चित्तप्रसादेन ध्यातव्यो वरवर्णिनि । डमरुं हेमसङ्काशं वीणां चैतत्समप्रभाम् ॥ १४.२४ ॥ दण्डं रक्तं विजानीयाद्वज्रं पीतं विचिन्तयेत् । राजावर्तनिभो देवि मुद्गरः परशुस्तथा ॥ १४.२५ ॥ मुद्रापीठं समाख्यातं चतुर्वर्गफलोदयम् । प्रणवासनमारूढा ओंकाराद्या वरानने ॥ १४.२६ ॥ स्वनामकृतविन्यासा नमस्कारावसानिकाः । साधयन्ति महादेवि फलानि विविधानि तु ॥ १४.२७ ॥ निर्विघ्नकरणं ख्यातं मुद्राणां लक्षणं प्रिये । वेदितव्यं प्रयत्नेन साधितव्यं महात्मना ॥ १४.२८ ॥ इति स्वच्छन्दतन्त्रे चतुर्दशः पटलः श्रीभैरव उवाच जपध्यानादियुक्तस्य चर्याव्रतधरस्य च । छुम्मकाः सम्प्रवक्ष्यामि साधकस्य वरानने ॥ १५.१ ॥ भैरवस्तु स्मृतो धाम सर्वदस्तु गुरुः स्मृतः । साधकस्तु गिरिर्ज्ञेयः पुत्रको विमलः स्मृतः ॥ १५.२ ॥ समयी कान्तदेहस्तु भगिन्यो बलदर्पिताः । मद्यं तु हर्षणं ज्ञेयं मुदिता तु सुरा स्मृता ॥ १५.३ ॥ मत्य्सा जलचरा ज्ञेया मांसं च बलवर्धनम् । जातं प्ररूढमित्याहुर्मृतं चैव पराङ्मुखम् ॥ १५.४ ॥ रक्तं त्वमृतमित्याहुः पद्मनालोऽन्त्रसञ्चयः । शुक्रं चन्द्रः समाख्यातः स्नायुः सूत्रं प्रकीर्तितम् ॥ १५.५ ॥ श्मशानं डामरं ज्ञेयं राक्षसस्तु भयङ्करः । पिशाचो रोमजननः रुहा ज्ञेया रजस्वला ॥ १५.६ ॥ रात्रिं वै च्छादिकां विद्धि प्रकाशश्च दिनं भवेत् । नयने चञ्चले ज्ञेये जिह्वां संग्राहिकां विदुः ॥ १५.७ ॥ करौ धनकरौ ज्ञेयौ पादौ सहचरौ विदुः । लिङ्गं सन्तोषजननं भगः प्रीतिविवर्धनः ॥ १५.८ ॥ शस्त्रं विभागजननं कर्तरी कार्यसाधिका । दूती संवाहिका ज्ञेया धूपो ह्लादन उच्यते ॥ १५.९ ॥ गन्धः सन्तोषजननो राजानो धारकाः स्मृताः । पशुर्विबोधको ज्ञेयश्चरुकः सार्वकामिकः ॥ १५.१० ॥ अन्नं साधनमित्युक्तं वसा मण्डमिहोच्यते । दिशां मुखं तु श्रवणं त्वक्च संवेदनी स्मृता ॥ १५.११ ॥ घ्राणं सुस्थितमित्युक्तं मुखं तु प्रविचारकम् । पशु प्रचारो विज्ञेयः माता धात्रीति कथ्यते ॥ १५.१२ ॥ पितरं सृष्टिकर्तारं भ्रातरं पालकं विदुः । भगिनी शुभकरी ज्ञेया सखी सर्वार्थसाधिका ॥ १५.१३ ॥ मित्रं गुणानां जननं गुणनाशं रिपुं विदुः । छित्स्फिजौ कीर्तितो देवि दृष्टिश्चक्षुः प्रकीर्तितम् ॥ १५.१४ ॥ दशनाः खण्डका ज्ञेया आधार उदरं स्मृतम् । हृदयं गुह्यमित्युक्तं कठिनं त्वस्थि विद्धि हि ॥ १५.१५ ॥ मेदो वसां विजानीयात्मज्जा पुष्टिकरः स्मृतः । विष्ठां विदूषिकां विद्धि मूत्रं स्नाव इहोच्यते ॥ १५.१६ ॥ कालेयकं तु कुसुमं धूमं धृतिकरं विदुः । मेलकं चैव सङ्घातः पुत्रः सोद्द्योतकः स्मृतः ॥ १५.१७ ॥ दुहिता ह्लादिका ज्ञेया क्षुब्धं वै चलितं विदुः । दूषको जार इत्युक्तः पीतं वन्दितमेव च ॥ १५.१८ ॥ भक्षितं प्राप्तमित्याहुश्छर्दितं विकृतीकृतम् । दूषितं कर्षितं ज्ञेयं सम्मतं समयं विदुः ॥ १५.१९ ॥ महल्लो रक्षको ज्ञेयश्छगलस्तु कनिष्ठकः । विनयो देहकर्म स्यात्साधनं तु जपः स्मृतः ॥ १५.२० ॥ होमितं सिद्धिजननं विभागो रोचकः स्मृतः । कदम्बं वृन्दमित्याहुर्विरलोऽश्लिष्ट उच्यते ॥ १५.२१ ॥ विमलः शिष्य इत्युक्त इच्छा चाज्ञा प्रकीर्तिता । देवतादर्शनं यत्तत्लब्धं शस्त्रहतं विदुः ॥ १५.२२ ॥ निशाचरो बिडालः स्यात्नखिनश्च विदारकाः । आनीतं सारितं ज्ञेयं रक्षितं पिहितं तथा ॥ १५.२३ ॥ शिखां संस्पृशते या तु सा तु शक्तिं विनिर्दिशेत् । शिरः प्रदर्शयेद्या तु सा च बिन्दुं विनिर्दिशेत् ॥ १५.२४ ॥ ललाटं दर्शयेद्या तु ईश्वरं सा विनिर्दिशेत् । तालुकं दर्शयेद्या तु तया रुद्रः प्रकीर्तितः ॥ १५.२५ ॥ जिह्वां प्रदर्शयेद्या तु विद्यां साथ विनिर्दिशेत् । सप्त कोटयस्तु मन्त्राणां तस्या ज्ञेयास्तु सुव्रते ॥ १५.२६ ॥ घण्टिकां दर्शयेद्या तु तस्यानन्तः प्रदर्शितः । कण्ठं तु संस्पृशेया सा कालतत्त्वं विनिर्दिशेत् ॥ १५.२७ ॥ हृत्पद्मं दर्शयेद्या तु पुरुषं सा विनिर्दिशेत् । नाभिं प्रदर्शयेद्या तु प्रकृतिं सा विनिर्दिशेत् ॥ १५.२८ ॥ तस्याधस्ताद्बुद्धितत्त्वं यदि स्याद्दर्शनं प्रिये । यदा गुह्यं स्पृशेद्देवि अहंकारोऽधिदैवतम् ॥ १५.२९ ॥ कटिं सन्दर्शयेद्या तु व्योम तत्राधिधैवतम् । ऊरुकौ दर्शयेद्देवि पवनं सा विनिर्दिशेत् ॥ १५.३० ॥ जानुनी दर्शयेद्या तु तया तेजः प्रकीर्तितम् । जङ्घे प्रदर्शयेद्या तु वरुणं सा विनिर्दिशेत् ॥ १५.३१ ॥ शरीरं दर्शयेद्देवि सर्ववेदमयं प्रिये । पूजाग्निजपयुक्तस्य ध्यानयुक्तस्य मन्त्रिणः ॥ १५.३२ ॥ समयाचारयुक्तस्य कालांशकविदः प्रिये । क्रियोपेतस्य देवेशि योगिन्यस्तु वरप्रदाः ॥ १५.३३ ॥ दर्शयन्ति महाध्वानं नानाभोगसमन्वितम् । गिरिराजस्य देवेशि यं गत्वा फलमश्नुते ॥ १५.३४ ॥ भैरवेण समाज्ञप्ताः शक्तयस्तु वरानने । अन्याश्च सिद्धीर्विविधा अधमा मध्यमोत्तमाः ॥ १५.३५ ॥ अन्यतन्त्रसमुत्थाश्च साधयन्ति न संशयः । एवं संक्षेपतः प्रोक्तं मेलकं तु वरानने ॥ १५.३६ ॥ सतताभ्यासयोगेन ददते चरुकं स्वकम् । यस्य सम्प्राशनाद्देवि वीरेशसदृशो भवेत् ॥ १५.३७ ॥ तस्माद्ध्यानार्चने होमं जपं च वरवर्णिनि । कुर्वन्ति भावितात्मानस्ततः सिद्ध्यन्ति मन्त्रिणः ॥ १५.३८ ॥ इति स्वच्छन्दतन्त्रे पञ्चदशः पटलः