नमः शिवाय शक्त्यै च बिन्दवे शाश्वताय च । गुरवे च गणेशाय कार्तिकेयाय धीमते ॥ १ ॥ बिन्दुशक्तिशिवाख्यानि त्रीणि सिद्धान्तसागरात् । समुद्धृत्य सतां धर्तुं हृत्कण्ठश्रवणे सदा ॥ २ ॥ रत्नानि वाङ्मयैः सूत्रैर्निबध्यन्ते मया ततः । क्षन्तुमर्हन्ति तत्सन्तो नासूया परिचारके ॥ ३ ॥ रञ्जनात्सर्वतत्त्वेषु रागादेभ्योऽधिकारयोः । ईश्वराणां शिवानां च धारणीयतया धिया ॥ ४ ॥ पुंसामप्रतिघोदार- मरीचिनिचयेन च । रत्नानीष्टविधानाच्च बिन्द्वाद्याः शिवशासने ॥ ५ ॥ रत्नत्रयं समाश्रित्य वर्तते तत्त्वसंहतिः । अध्वैतत्प्राप्यते षोढा वर्ण्यते परमेष्ठिना ॥ ६ ॥ एतदेव मतं बीजं त्रयं दीक्षाप्रतिष्थयोः । योगाश्च विविधाः कर्म नित्यनैमित्तिकं तथा ॥ ७ ॥ ज्ञानानि सिद्धयो मोक्षा अपि तस्यावबोधनात् । एतदेव परा काष्ठा मोक्षाख्याणोर्विचारतः ॥ ८ ॥ श्रोतव्यमेतदाप्तोक्त्या मन्तव्यं चोपपत्तिभिः । ध्येयं च योगमार्गेण शक्तिपातोदितात्मभिः ॥ ९ ॥ आप्तोक्तिरत्र सिद्धान्तः शिव एवाप्तिमान् यतः । न ताभ्यां सदृशः कश्चिच्छ्रेय आप्तिविधायकः ॥ १० ॥ सिद्धान्त एव सिद्धान्तः पूर्वपक्षास्ततः परे । आप्तस्तु शिव एवैकः शिवान्ये त्वशिवा मताः ॥ ११ ॥ सिद्धान्तः सेव्यते सद्भिः शक्तिपातपवित्रितैः । कामकारितयान्यैस्तु निन्द्यते पशुशास्त्रवत् ॥ १२ ॥ न हि कस्तूरिकामोदः पुरुषैः प्रतिहन्यते । हेतुभिः साध्यते किन्तु धन्यैराघ्रायते सदा ॥ १३ ॥ वेदान्तैश्च कुलाम्नायैस्तथान्यैः प्रतिपाद्यते । आनन्दविप्रलब्धानामानन्दोपहिता चितिः ॥ १४ ॥ चिन्महोदधिगाम्भीर्यमवसीयेत सूरिभिः । अवगाह्य परानन्द- लहरी यदि नोत्क्षिपेत् ॥ १५ ॥ तदत्र कथितं सर्व- स्रोतसां ज्यायसि प्रभोः । उदक्षेणोर्ध्ववक्त्रेण ततस्तदवधारयेत् ॥ १६ ॥ हेतूनपि परीक्षायै लक्षयेत्तस्य शास्त्रतः । न ह्यत्र शेमुषी शुद्धा विपुलापि प्रगल्भते ॥ १७ ॥ अलौकिकानि सूक्ष्माणि गोपितानि शिवेन च । त्रीणि रत्नानि को वेत्ति सिद्धान्तेन विना स्वयम् ॥ १८ ॥ हेतूनपि कुतर्कान्ध- तमसारीन्मनीषया । तद्वद्योगं च को वेत्ति सबीजाबीजलक्षणम् ॥ १९ ॥ सिद्धान्तः सेवितः सद्भिरपि कामान् प्रयच्छति । सर्वान् साधकचित्तस्थानाप्तश्चिन्तामणिर्यथा ॥ २० ॥ तमासेव्य मयाप्येषा बिन्दुशक्तिशिवाश्रया । परीक्षा क्रियते तत्र बिन्दुरादौ निरूप्यते ॥ २१ ॥ जायतेऽध्वा यतः शुद्धो वर्तते यत्र लीयते । स बिन्दुः परनादाख्यः नादबिन्द्वर्णकारणम् ॥ २२ ॥ उत्तीर्णमायाम्बुधयो भग्नकर्ममहार्गलाः । अप्राप्तशिवधामानस्त्रिधा विज्ञानकेवलाः ॥ २३ ॥ विद्याविद्याधिपतयः पशुपूर्वाः सदाशिवाः । तत्र विद्याभुजः पूर्वे मन्त्रा विद्याश्च नामतः ॥ २४ ॥ विद्येश्वरनियोज्यास्ते संख्यया सप्तकोटयः । तेषां पुराणि वियायां वामादीनि यथोत्तरम् ॥ २५ ॥ स्फीतानि नव जातानि तनुभोगेन्द्रियादिभिः । मध्याः प्रशान्तकलुषा विद्येशाः शिवतेजसः ॥ २६ ॥ अधिकारमलोपेतास्तत्त्वमैशं समाश्रिताः । शिवार्ककरसम्पर्क- विकासात्मीयशक्तयः ॥ २७ ॥ अष्टावनन्तपूर्वास्ते यथापूर्वं गुणाधिकाः । तथा पुराणि तत्रैषामनन्तः परमेश्वरः ॥ २८ ॥ तत्राणवः पुरेष्वासन्नाप्यन्ये तद्विभूतयः । परे सदाशिवसमाः पतिकृत्याधिकारिणः ॥ २९ ॥ मूर्धानमध्वनः प्राप्ताः प्रसन्ने परमेश्वरे । तत्त्वमेषामसूताङ्ग- पुरभोगादिशोभितम् ॥ ३० ॥ सदाशिवमधिष्ठातृ- नाम्ना तेऽपि सदाशिवाः । अष्टादशभिरध्वायं भुवनैः सह भोक्तृभिः ॥ ३१ ॥ त्रिभिश्च तत्त्वैरुद्दिष्टो विशुद्धः शिवकर्तृकः । सदाशिवादितत्त्वौघो नित्योपादानकारणः ॥ ३२ ॥ विकारित्वाद्यथा कुम्भस्तथा चैष ततस्तथा । पार्थिवोऽपि भवेत्कुम्भो मायोपादानकारणः ॥ ३३ ॥ विनाशोत्पत्तिमत्त्वाभ्यां परिणामितया तथा । यद्यदुत्पद्यते वस्तु तन्मायेयं यथा कला ॥ ३४ ॥ उत्पत्तिनाशौ मायेय- धर्मावाह महेश्वरः । परिणामो हि वस्तूनां पूर्वावस्थापरिच्युतेः ॥ ३५ ॥ अवस्थान्तरसम्प्राप्तिः क्षीरस्य दधिभाववत् । दध्नश्च तक्रवत्तत्र तक्रावस्था निरूप्यते ॥ ३६ ॥ न दध्नो नापि दुग्धस्य पूर्वावस्थे हि ते मते । सदवस्थं हि वस्त्वेकं पूर्वं क्षीरं ततो दधि ॥ ३७ ॥ पश्चात्तक्रं तथा माया विचित्रपरिणामतः । तत्त्वतात्त्विकभावानामुपादानमनश्वरम् ॥ ३८ ॥ ततो निदर्शनं साधु प्रसिद्धोक्तविशेषणम् । न माया नेश्वरो नाणुर्न शक्तिः शुद्धवर्त्मनः ॥ ३९ ॥ उपादानमतो बिन्दुः परिशेषेण लभ्यते । तथा हि माया या तेषां क्षोभितानन्ततेजसा ॥ ४० ॥ जलादिक्षितिपर्यन्तं तत्त्वजातमसूत सा । अविशुद्धजडत्वेन मायामार्गतया तथा ॥ ४१ ॥ दुःखानुषङ्गान्मायेय- कार्माणवमलान्वयैः । सकलाणूपभोग्यत्वात्परिणामोदयैरपि ॥ ४२ ॥ माया जडान्तरव्याप्ता परिणामवती च यत् । निष्पादने कलादीनां शरीरादिसमन्वितम् ॥ ४३ ॥ पुरुषं गमयेदेव पराधीनमसंशयम् । सुवर्णमिव कर्मारं मकुटोत्पादकर्मणि ॥ ४४ ॥ सैषा विकल्पविज्ञान- गोचरैव सती च यत् । क्षोभ्यतेऽनन्तनाथेन कुम्भकारेण मृद्यथा ॥ ४५ ॥ सविकल्पकविज्ञानं चितेः शब्दानुवेधतः । स तु शब्दश्चतुर्धा वाग्- वैखर्यादिविभेदतः ॥ ४६ ॥ जायते बिन्दुसंक्षोभादनन्तस्यार्थदर्शने । विद्याशरीरो भगवाननन्तः क्षोभको मतः ॥ ४७ ॥ मायायाः सा च विद्वद्भिर्बैन्दवं तत्त्वमुच्यते । अतो न मायोपादानं तथैवायं महेश्वरः ॥ ४८ ॥ चेतनत्वादवृत्तित्वात्परिणामात्ततस्तथा । आत्मा शक्तिश्च विज्ञेयौ विस्तरोऽत्रैव वक्ष्यते ॥ ४९ ॥ इतोऽपि लक्ष्यते बिन्दुरणुवैषम्यदर्शनात् । दृश्यन्ते पुद्गलाः केचिदल्पज्ञानक्रियान्विताः ॥ ५० ॥ तेभ्योऽधिकाः परेऽन्ये तु सर्वज्ञा बलशालिनः । पुद्गलश्चेतनो नित्यो विकाररहितो मतः ॥ ५१ ॥ विकारित्वे जडानित्य- भावः स्याद्घटकुड्यवत् । तथैव च चितिः शक्तिस्तयोरप्यविकारिणोः ॥ ५२ ॥ बहुधा यदवस्थानं तदुपाधिवशाद्भवेत् । सम्पृक्ता चिदणोर्येन मायाद्यर्थावलोकने ॥ ५३ ॥ यदुपाधेर्विचित्रा च स बिन्दुर्बहुवृत्तिकः । न कर्मणाणोर्वैचित्र्यमनपेक्षेण जायते ॥ ५४ ॥ वैचित्र्यमपि भोगस्य सापेक्षेणैव तेन यत् । कर्मोपभोगं कुरुते वैचित्र्यं चन्दनादयः ॥ ५५ ॥ तदेव यदि तत्कुर्यात्किं तैरिति विलुप्यताम् । प्रवृत्तिः सर्वभूतानां त्यागोपादानकारणम् ॥ ५६ ॥ किञ्चातिशायिकं प्राहुस्तमम्बरमनश्वरम् । शिवानामसमैश्वर्य- भाजां भोगाधिकारयोः ॥ ५७ ॥ ज्योतिर्गणानामाकाशमिव भूतादिकारणम् । बिन्दुरेव विकल्पाख्यां सविकल्पकबुद्धिषु ॥ ५८ ॥ स्ववृत्तिभेदसम्भेदैरुल्लिखन् लभते चितिम् । न चायं भावनासंज्ञः संस्कारोऽध्यक्षभावतः ॥ ५९ ॥ संस्काराः स्मृतिलिङ्गा हि नास्मत्प्रत्यक्षगोचराः । न बुद्धेः परिणामो वा मायोर्ध्वमपि सम्भवात् ॥ ६० ॥ तथा विद्येश्वरोऽनन्तो मायामाक्रम्य तेजसा । ततः सृष्टिं प्रकुरुते सविकल्पकबोधवान् ॥ ६१ ॥ अणुत्वेअ सति कर्तृत्वादस्मत्प्रेष्यो यथा जनः । अन्ये वृत्तिपरीणाम- भेदवादविशारदाः ॥ ६२ ॥ गुरवः कथयन्त्येनमन्यथोक्तविशेषणम् । परिणामस्य कर्तायं न तु वृत्तेस्ततस्तथा ॥ ६३ ॥ इदमेवं मया क्षुब्धमिष्टं सम्पादयेद्ध्रुवम् । इति जानाति यः शक्तः स कर्ता परिणामिनाम् ॥ ६४ ॥ परिणामिष्वयं धर्मो वृत्तिमत्स्वन्यथा भवेत् । तथा हि सर्वो निर्धूत- विकल्पमवलोकयन् ॥ ६५ ॥ वस्तु लोको विजानाति सविकल्पकमन्यथा । अनन्तेनापि शब्दानु- विद्धविज्ञानपूर्वकम् ॥ ६६ ॥ सर्वं चेदिह विज्ञातमिष्येतैष करोति च । सविकल्पं विजानामीत्यवबोधाभिमानतः ॥ ६७ ॥ वृत्तिरेव मता बिन्दोः पटस्येव कुटी ततः । निर्विकल्पकबोधेऽपि बिन्दुमीशोऽधितिष्ठति ॥ ६८ ॥ नैवं विद्येश्वरो मायामेषा हि परिणामिनी । न वृत्तिपरिणामाभ्यां कर्तृभेदोऽवधार्यते ॥ ६९ ॥ कुर्वतोऽपि कुटीं बुद्धिः सविकल्पा हि दृश्यते । शब्दतत्त्वमघोषा वाग्ब्रह्म कुण्डलिनी ध्रुवम् ॥ ७० ॥ विद्याशक्तिः परा नादो महामायेति देशिकैः । बिन्दुरेवं समाख्यातो व्योमानाहतमित्यपि ॥ ७१ ॥ चतस्रो वृत्तयस्तस्य याभिर्व्याप्तास्त्रिधाणवः । वैखरी मध्यमाभिख्या पश्यन्ती सूक्ष्मसंज्ञिता ॥ ७२ ॥ तत्र सा वैखरी श्रोत्र- ग्राह्या यार्थस्य वाचिका । स्थानेषु विधृते वायौ कृतवर्णपरिग्रहा ॥ ७३ ॥ प्रयोक्तॄणामियं प्रायः प्राणवृत्तिनिबन्धना । केवलं बुद्ध्युपादाना क्रमाद्वर्णानुपायिनी ॥ ७४ ॥ अन्तःसंजल्परूपा तु न श्रोत्रमुपसर्पति । प्राणवृत्तिमतिक्रम्य वर्तते मध्यमाह्वया ॥ ७५ ॥ अविभागेन वर्णानां सर्वतः संहृतिक्रमात् । स्वयम्प्रकाशा पश्यन्ती मायूराण्डरसोपमा ॥ ७६ ॥ स्वरूपज्योतिरेवान्तः सूक्ष्मा वागनपायिनी । यस्यां दृष्टस्वरूपायामधिकारो निवर्तते ॥ ७७ ॥ [आघ्: ततश्च तद्विषयविवेकविज्ञानाभावादेव शब्दब्रह्मवादिनः पुरुषसमवायिनीं तां मन्यन्त इत्याह---] पुरुषे षोडशकले तामाहुरमृताह्वयाम् । केवलः परमानन्दो घोरो नित्योदितः प्रभुः ॥ ७८ ॥ नास्तमेति न चोदेति न श्रान्तो न विकारवान् । सर्वभूतान्तरचरः शब्दब्रह्मात्मको रविः ॥ ७९ ॥ भित्त्वा यं बोधखड्गेन निर्गच्छन्त्यविशङ्किताः । [आघ् । अत्र सिद्धान्तमाह---] तामेव वाणीं सूक्ष्माख्यामाहुरात्मविदो जनाः ॥ ८० ॥ प्रत्यात्मनियता एता वृत्तयो बन्धनात्मिकाः । आभ्यो विविक्तमात्मानं न हि पश्यन्ति पुद्गलाः ॥ ८१ ॥ परमात्मैव वागात्मा वागेवात्मेति च श्रुतेः । वैखरी श्रोत्रजे बोधे मध्यमा सविकल्पके ॥ ८२ ॥ पश्यन्ती मध्यमोत्पाद- समुद्योगेषु लक्ष्यते । यदावृत्तिरशेषेण विलीना चित्तसंश्रया ॥ ८३ ॥ तदा सूक्ष्मा विशुद्धेव चिदाभात्यविवेकतः । न सोऽस्ति प्रत्ययोऽणूनां यः शब्दानुगमादृते ॥ ८४ ॥ अनुविद्धमिह ज्ञानं सर्वं शब्देन जायते । Cf. Vआक्यपदीय ई.१३१: न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते । अनुविद्धमिव ज्ञानं सर्वं शब्देन भासते । सैषा चतुर्विधा वृत्तिर्निवृत्त्यादिकलाश्रयात् ॥ ८५ ॥ पञ्चधा भिद्यते भूयः कलास्ता बिन्दुवृत्तयः । निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिश्च पञ्चमी ॥ ८६ ॥ शान्त्यतीताः कला एता याभिव्याप्तोऽध्वपञ्चकम् । तत्त्वाध्वा भुवनाध्वा च वर्णाध्वा च पदात्मकः ॥ ८७ ॥ मन्त्राध्वा व्यापकस्तेषां कलाध्वा बिन्दुमाश्रितः । त्यक्त्वैकमेकं सम्प्राप्य कलादिष्वजरामरम् ॥ ८८ ॥ पदमासाद्यते पुम्भिरतोऽध्वानः कलादयः । कलाध्वा वर्णितः पूर्वं निवृत्त्यादिविभेदतः ॥ ८९ ॥ व्याप्तिं तस्याभिधास्यामि साधाराङ्काधिदेवताम् । साकारकारणामात्म- बिन्दुशक्तिशिवाश्रयाम् ॥ ९० ॥ निवृत्तिकला:--- निवृत्तौ पार्थिवं तत्त्वं पुराण्यष्टोत्तरं शतम् । तेषु कालानलादीनामनन्ताण्डस्य षड्बहिः ॥ ९१ ॥ प्राच्यादिषु दशस्वासन्नाशास्वेकैकशो दश । रुद्राणां शतसंख्यानां वीरभद्रस्य चोपरि ॥ ९२ ॥ भद्रकाल्याश्च भुवने क्षकारोऽर्णेषु कीर्तितः । [आघ्: तत्र रुद्रनामान्येव भुवनानामपि नामानि । भुवनादयश्च पद्धत्यामेवास्माभिर्विविच्य दर्शिताः । Cरोस्स्रेfएरेन्चे तो हिस्ড়द्धति, wहिछ्मेअन्स्हिस्चोम्मेन्तर्योन् थिस्wओर्क्मय्हवे बेएन् चोम्पोसेदfतेर्११५७आड्] एकाशीतिपदा देवी प्रतिसर्गपदक्रमात् ॥ ९३ ॥ अष्टाविंशतिसंख्यसितु पदैरत्र प्रतिष्ठिता । मन्त्रावजातहृदयौ तत्र सा तु परा कला ॥ ९४ ॥ भुवनादीनभिव्याप्य पञ्च पञ्चसु वर्तते । पीतैषा चतुरश्रा च कठिना वज्रलाञ्छिता ॥ ९५ ॥ ध्यातव्योद्यदनेकार्चिर्मांसला हृदयाम्बुजे । तत्प्रलीनाणुसंघस्य संकल्पो विनिवर्तते ॥ ९६ ॥ अनासाद्य फलं तेन निवृत्तिरभिधीयते । ब्रह्मात्र कारणं मन्त्रः सद्योजातोऽधिदेवता ॥ ९७ ॥ प्रतिष्ठाकला:--- प्रतिष्ठायां तु चत्वारि कलायामवनीं विना । भूतानि पञ्च तन्मात्राः पञ्च कर्मेन्द्रियाणि च ॥ ९८ ॥ पञ्च बुद्धीन्द्रियाण्यासन्मनोऽहङ्कारबुद्धयः । अव्यक्तमपि वर्णाश्च हादिटान्ता विलोमतः ॥ ९९ ॥ त्रयोविंशतिराम्नाताः षट्पञ्चाशत्पुराणि च । जलतेजोऽनिलाकाश- बुद्ध्यव्यक्तेष्वहङ्कृतौ ॥ १०० ॥ अष्टावष्टौ पदान्येक- विंशतिस्तत्र संख्यया । शिरो वामश्च मन्त्रौ द्वौ विष्णुः कारणमुच्यते ॥ १०१ ॥ सा तु शुक्लार्धचन्द्राभा नीलोत्पलदलाङ्किता । ध्यातव्या गलपद्मान्तर्- बहुलालोकशालिनी ॥ १०२ ॥ तत्प्रलीनाणुसंघस्य संकल्पोऽर्थप्रसिद्धये । प्रतिष्ठितो यतस्तेन प्रतिष्ठा नाम सा कला ॥ १०३ ॥ वामदेवो ह्यधिष्ठाता वाच्यमन्त्रात्मको मतः । विद्याकला:--- विद्यायां सप्त पुरुषो रागो नियतिसंयुतः ॥ १०४ ॥ विद्या कला च कालश्च मायातत्त्वानि तत्र तु । मायादिभुवनानां च विज्ञेयाः सप्तविंशतिः ॥ १०५ ॥ ञादयोऽत्र घकारान्ता वर्णाः सप्त विलोमतः । [ये. घ, ङ, च, छ, ज, झ, अन्द्ञ इन् विद्याकला] पदानि विंशतिर्मन्त्रौ शिखाघोरौ व्यवस्थितौ ॥ १०६ ॥ रुद्रोऽत्र कारणं मन्त्रो बहुरूपोऽधिदेवता । सा तु स्फुरदनेकार्चिस्त्रिकोणा स्वस्तिकाङ्किता ॥ १०७ ॥ ध्यातव्या तालुपद्मान्तर्- नीलाञ्जनसमद्युतिः । तत्प्रलीनाणुसंघस्य संकल्पोऽशेषगोचरः ॥ १०८ ॥ सवार्थद्योतको येन तेन विद्येति गीयते । शान्तिकला:--- शान्तौ तु त्रीणि तत्त्वानि दशाष्टौ भुवनानि च ॥ १०९ ॥ कथितान्यत्र वर्णास्तु गादिकान्तास्त्रयो मताः । [ये. क, ख, अन्द्ग; इन् शान्तिकला] पदान्येकादशात्रासन्मन्त्रौ वक्त्रतनुच्छदौ ॥ ११० ॥ भुवनादीन्यभिव्याप्य पञ्च षड्बिन्दुलाञ्छिता । षट्कोणोदितमल्पान्त- सहस्रकिरणद्युतिः ॥ १११ ॥ ध्यातव्या सा परा शक्तिर्भ्रूमध्यकमलोदरे । तत्प्रलीनाणुसंघस्य द्वेषरागाद्यभावतः ॥ ११२ ॥ संकल्पस्य प्रशान्तत्वाच्छान्तिरेषा निगद्यते । ईश्वरः कारणं तत्र मन्त्रस्तत्पुरुषाह्वयः ॥ ११३ ॥ तदधिष्ठायको ज्ञेयः पुरुषस्त्वधिदेवता । अत्र च त्रीणि तत्त्वानि पञ्चमी तु परा कला ॥ ११४ ॥ शान्त्यतीतकला:--- शिवतत्त्वात्मकं तत्र पुराणि दश पञ्च च । वर्णा विसर्गपूर्वा ये षोडश स्वरसंज्ञिताः ॥ ११५ ॥ [ये.: अ आ इ ई उ ऊ ऋ ॠ ळ ॡ ए ऐ ओ औ अमः = अल्ल्वोwएल्सिन् शान्त्यतीतकला] ओमित्याद्यं पदं मन्त्राः शिवास्त्रेशानशब्दिताः । शान्त्यतीता च पञ्चाध्व- गर्भिणी परमा कला ॥ ११६ ॥ चिन्तनीया महाकाश- स्वरूपा मूर्धपङ्कजे । ईशानो मन्त्रराडेनामधितिष्ठति कारणम् ॥ ११७ ॥ देवः सदाशिवस्तत्र कलाध्वेति प्रकीर्तितः । व्यापको भुवनादीनामभिव्याप्तः स बिन्दुना ॥ ११८ ॥ बिन्दुः शक्त्या शिवेनैषा नान्येन व्याप्यते शिवः । स हि देवः समावृत्य स्वशक्त्यानन्यभूतया ॥ ११९ ॥ सर्वमाक्रम्य च तया विजानाति करोति च । अन्यस्यान्यत्र सद्भावः सर्वदाव्यभिचारिणी ॥ १२० ॥ व्याप्तिराप्तपदार्थात्म- लाभस्थितिनिबन्धनम् । द्विधा सा सन्निधावेका परमात्मविधानतः ॥ १२१ ॥ तत्र सन्निधिमात्रेण विदधात्यखिलं चितिः । यथार्को दिनचेष्टानां सन्निधेरुपकारकः ॥ १२२ ॥ बिन्दुरात्मनि नादादीनध्वनः षडपि क्रमात् । विचित्रैः परिणामैस्तैर्विदधाति शिवेरितः ॥ १२३ ॥ यथा मृत्कलशादीनि कुलालाधिष्ठिता सती । येन यद्व्याप्यते वस्तु परिणामितया स्वयम् ॥ १२४ ॥ सा तस्य विकृतिः प्रोक्ता हेम्नस्तु मकुटो यथा । बिन्दुना व्याप्यते योऽसौ षड्विधोऽध्वा कलादिकः ॥ १२५ ॥ सा तस्य विकृतिस्तेन व्याप्तत्वान्नादबिन्दुवत् । केचिदाचक्षते बिन्दुः समवैति शिवे ततः ॥ १२६ ॥ दृक्शक्तिवत्क्रियाशक्तिरियं कुण्डलिनी परा । द्वे शक्ती समवायिन्यौ शिवे ज्ञानक्रियात्मिके ॥ १२७ ॥ आद्या तु संविद्विज्ञानं क्रिया कुण्डलिनी परा । ज्ञानशक्त्या विजानाति क्रियया कुरुते जगत् ॥ १२८ ॥ क्रिया हि फलदा पुंसां न ज्ञानं स्यात्फलप्रदम् । ताभ्यां न विरहस्तस्य ते च न स्तः शिवं विना ॥ १२९ ॥ तयोः प्रसरतोः साम्ये तत्त्वात्मा स्यात्सदाशिवः । ईशाधिकक्रियाशक्त्योर्विद्याज्ञानातिरिक्तयोः ॥ १३० ॥ तत्त्वेषु तेषु विज्ञान- केवलानां महात्मनाम् । भुवनानि विचित्राणि स्वभावललिताः प्रियाः ॥ १३१ ॥ भोगानप्यपरिम्लानानङ्गानि करणानि च । विदधाति शिवः शक्तेरनन्यायाः क्रियात्मनः ॥ १३२ ॥ नादादीनपि तेनैष कर्ता शुद्धाध्वनो मतः । अतो नायं पृथक्शक्तेः शक्तिरेव क्रियात्मिका ॥ १३३ ॥ समवेता शिवे बिन्दुरिति तत्राभिधीयते । सोऽयमात्मनि तत्त्वौघमनेकभुवनावलिम् ॥ १३४ ॥ विदधद्विविधानल्प- तनुभोगेन्द्रियादिकम् । बिन्दुराख्यायते युक्त्या परिणामी प्रधानवत् ॥ १३५ ॥ परिणामि च यद्वस्तु तदवश्यं जडात्मकम् । यथा क्षीरं जडत्वेऽस्य समवायः कथं शिवे ॥ १३६ ॥ स हि तादात्म्यसम्बन्धो जडेन जडिमावहः । शिवस्यानुपमाखण्ड- चिद्घनैकस्वरूपिणः ॥ १३७ ॥ यस्त्वेनं मन्यते मोहाज्जडधीर्जडमीश्वरम् । न तस्य युक्तिः शास्त्रं वा नात्मा नास्ति च देवता ॥ १३८ ॥ स वर्जनीयो विद्वद्भिः सर्वास्तिकबहिष्कृतः । क्रियया हेतुभूतत्वात्क्रियाशक्तिश्चिदेव यत् ॥ १३९ ॥ बिन्दुरन्यो न मायोर्ध्वमचिदस्तीति चेतनम् । जायतेऽध्वा कुतः शुद्धः क्व वा लीयेत केन वा ॥ १४० ॥ षोढा भवेदयं तत्त्व- भुवनादिविभेदतः । विज्ञानकेवलास्त्रेधा कथं कस्माच्च ते पुनः ॥ १४१ ॥ विमुच्येरन्नृते बिन्दोस्तद्वैचित्र्यविधायिनः । न हि चित्परिणामेन कुरुते तदशेषतः ॥ १४२ ॥ चैतन्यभावादित्यग्रे वक्ष्यते शक्तिनिर्णये । आघ्: साधितं चास्माभिस्तत्त्वप्रकाशवृत्तौ विस्तरेण ठे चोम्मेन्तर्योन् थिस्wओर्क्पोस्त्दतेस्तत्त्वप्रकाशवृत्ति पराशङ्का-- स्यादेष कल्पितानेक- भेदः कार्यविशेषतः ॥ १४३ ॥ एक एव शिवो नैक- शक्तिमानिति चेन्मतम् । मायेयोऽपि तथा तु स्यादध्वा युक्त्यविशेषतः ॥ १४४ ॥ यथास्वं हेतुभिः शास्त्रैः प्रत्यक्षैरपि योगिनाम् । प्रसिद्धानध्वनः शुद्धान् प्रत्याचष्टे कथं सुधीः ॥ १४५ ॥ विशिष्टे परमोदार- दातरीशे यथागमम् । प्रवृत्तिरुपभोगाय मोक्षाय च निगद्यते ॥ १४६ ॥ सदाशिवपदं योगाच्चर्यातो वाथ दीक्षया । प्राप्यते चित्तभेदेन मोक्षो वाथ चतुष्टयात् ॥ १४७ ॥ [ण्.B. ठिसिस ॠउओततिओनोf ंत्Vড়् २६:६३] इति भोगः समाख्यातः सदाशिवपदं महत् । न तत्र मायोपादानं तनुभोगादि जायते ॥ १४८ ॥ विशुद्धत्वादतः सिद्धः शुद्धाध्वा चोपभुक्तये । किञ्च माया प्रयोज्येन कर्त्रा केनाप्यधिष्ठिता ॥ १४९ ॥ उपादानं कलादीनां कलाव्याप्तस्वरूपिणी । यथा मृत्कलशादीनां कुलालेन तथा ह्यसौ ॥ १५० ॥ प्रयोज्यः पशुभावेन कर्ता हेतुर्महेश्वरः । अज्ञो जन्तुरनीशोऽयमात्मकार्येऽपि कीर्तितः ॥ १५१ ॥ Cf. Vआयवीय पूर्व ५:६३: अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत्स्वर्गं वा श्वभ्रमेव वा ॥ ६३ ॥ wहिछिसॄउओतेदिन् षर्वदर्शनसंग्रह उन्देर्शैवदर्शनम् ओन् प्.१७६ ओf ३ द्Eद्. ओf आभ्यन्कर्ऽस्तेxत्(BOऋई, १९७८) ईटल्सो ओच्चुर्सस्ंहाभारत ३.३१:२७ अन्दिस्चितेद् असाअगमडम्बर ३:३० अन्दिन् ण्यायमञ्जरी ई, प्.५११. Cf. अल्सो ড়ौष्कर १:८६: अज्ञो जन्तुरनीशोऽयमात्मा यस्माद्द्विजर्षभाः । सो अ.पि सापेक्ष एव स्यात्स्वप्रवृत्तौ घटादिवत् ॥ ८६ ॥ ईश्वरप्रेरितः कुर्याच्छुभं वा यदि वाशुभम् । प्रयोज्यत्वाच्छरीरादि- युक्तोऽनन्तः कुलालवत् ॥ १५२ ॥ मायायाः क्षोभको येन शरीरेणेन्द्रियेण च । देशादिना स सिद्धोऽध्वा विशुद्धः शिवशासने ॥ १५३ ॥ अवस्थामपरे बिन्दोर्मायामाहुर्विपश्चितः । कलाव्याप्तस्वरूपा च पुद्गलाधिष्ठिता च यत् ॥ १५४ ॥ तथैव प्रकृतिस्तेषां स्थूला सूक्ष्मा परेत्यसौ । महामाया भवेत्त्रेधा तत्र स्थूला गुणात्मिका ॥ १५५ ॥ बुद्ध्यादिभोग्यजननी प्रकृतिः पुरुषस्य सा । सूक्ष्मा कलादितत्त्वानामविभागस्वरूपिणी ॥ १५६ ॥ जननी मोहिनी माया सर्वाशुद्धाध्वकारणम् । मन्त्रयोनिः परा माया नित्या कुण्डलिनी तु या ॥ १५७ ॥ उपादानं शरीराणां विद्याविद्येश्वरात्मनाम् । कार्यात्मिका सा मायेयं परिणामवती च यत् ॥ १५८ ॥ शरीरेन्द्रियसंयुक्तं कर्तारं साधयेत्ततः । विशुद्धस्याध्वनः सिद्धिरनिवार्यावतिष्ठते ॥ १५९ ॥ येषां माया मतेऽनित्या कलाविद्यादिकारणम् । न तेषामसितो मार्गः कलाशुद्ध्या विशुद्ध्यति ॥ १६० ॥ कला हि शोधिताः पञ्च निवृत्त्याद्या विशुद्धये । तत्त्वादीनामतो बिन्दोः कार्यमध्वा विशेषतः ॥ १६१ ॥ न तु व्यापकमात्राणां शुद्ध्या शुद्धिर्मताध्वसु । अनुपादानरूपाणां कलानां नित्यशुद्धयोः ॥ १६२ ॥ शिवशक्त्योर्विशुद्ध्यैव सदा शुद्धिप्रसङ्गतः । इत्याख्याता महामाया सर्वाध्वप्रकृतिः परा ॥ १६३ ॥ आचार्यैस्तैरशेषाध्व- कार्यवादविचक्षणैः । अन्ये तु कथयन्त्यत्र मायामध्वस्वनश्वरीम् ॥ १६४ ॥ उपादानं कलादीनामभिव्याप्तां च बिन्दुना । शुद्धिश्च तादृशी ज्ञेया तयोरागमवेदिभिः ॥ १६५ ॥ यया व्यापकशुद्ध्यैव विशुद्धिरितराश्रया । मन्त्रयोनिर्महामाया या परिग्रहवर्तिनी ॥ १६६ ॥ शिवस्य शक्तिराक्रान्ता यया सर्वेऽपि पुद्गलाः । सेयं क्रियात्मिका शक्तिरीश्वरी सर्वदोदिता ॥ १६७ ॥ वर्तमाना पशुष्वेव पाशत्वेन व्यवस्थिता । पशून् वर्तयते नित्यं नानायोनिष्वनिश्चिता ॥ १६८ ॥ स्वपरामर्शवीर्येण भोगमोक्षौ प्रयच्छति । सा भोगसाधनोपाय- प्रत्ययोदयहेतुना ॥ १६९ ॥ शब्दानुवेधेन सदा मोहयेदविवेचिता । सर्वथैवामृतप्राप्तेः पृथक्कारं प्रतन्वती ॥ १७० ॥ ततोऽभूद्विषयाभोग- प्रीतिलालसचेतसः । ज्ञानं परामृतोपाय- हेतुः परिकरः पशोः ॥ १७१ ॥ तच्च शब्दानुवेधेन शब्दराशेरभूदसौ । शब्दराशिश्च बिन्दूत्थो बिन्दुर्नादादसावपि ॥ १७२ ॥ बिन्दोरनाहतादेष कारणं शुद्धवर्त्मनः । तत्र भोक्तृतया भोगैः शरीरेन्द्रियगोचरैः ॥ १७३ ॥ मलः कर्म च माया च विशुद्धमनुमीयते । मायैव कारणं शुद्धा- शुद्धयोर्मलकर्मणोः ॥ १७४ ॥ अशुद्धयोरशुद्धैव मायातो द्विविधा मता । बिन्दोर्विवेके सहसा च्छिद्यते मलकम्बुकः ॥ १७५ ॥ मायापुरुषविवेके तु धर्माधर्मतुषक्षयः । उत्तिर्णमायमात्मानं महामायानुषङ्गिणम् ॥ १७६ ॥ उद्दिश्य शक्तिरीशस्य बिन्दोः क्षोभाय वर्तते । यथोदधिरुपर्येव विकरोत्यनिलेरणात् ॥ १७७ ॥ तथैकदेशतो बिन्दुः शक्तेर्व्याप्नोति चाखिलम् । एवं मायैकदेशेन विकरोति तथाखिलम् ॥ १७८ ॥ व्याप्नोति कार्यमात्मीयं तथैवाव्यक्तमिष्यते । तत्राक्षुब्धे भवेद्भोगो बिन्दावानन्दरूपिणि ॥ १७९ ॥ क्षुब्धेऽधिकारो देवस्य लयोऽतिक्रान्तबिन्दुकः । एकैव खलु चिच्छक्तिः शिवस्य समवायिनी ॥ १८० ॥ त्रिविधोपाधिसम्भेदाल्लयभोगाधिकारिणी । तयैतयाभिसम्बन्धादेको देवस्त्रिधा भवेत् ॥ १८१ ॥ शिवः सदाशिवोऽधीशो लयभोगाधिकारवान् । शक्तिरप्रतिघोदार- मरीचिनिचयात्मिका ॥ १८२ ॥ नित्योदितानवच्छिन्ना निर्विकल्पस्वरूपिणी । निरावरणविर्द्वन्द्व- निरुपादानवैभवा ॥ १८३ ॥ विविधोपाधिसम्बन्ध- विवर्तभिदुरोदया । शान्तोदितप्रपञ्चादि- बिन्दुव्याप्तिपटीयसी ॥ १८४ ॥ परानपेक्षानन्यात्म- प्रकाश्या सर्वतोमुखी । आदिमध्यान्तरहिता रहिता सर्वबन्धनैः ॥ १८५ ॥ निष्ठा काष्ठा परा सूक्ष्मा वस्तुमात्रातिलालसा । चितिरेव मताम्लान- महिमा परमेष्ठिनः ॥ १८६ ॥ शिवस्यानाहितापूर्व- विशेषस्यैव सन्निधौ । तयैतयाभिसम्बन्ध- विशेषान्नित्यरूपया ॥ १८७ ॥ विकरोति विचित्राभिर्वृत्तिभिः स्थगयन्निव । बिन्दुरापूरयन्नादैराणवं चिन्नभो मुहुः ॥ १८८ ॥ सरिद्वानभिसम्बन्धादिन्दुनार्कस्य सन्निधौ । विकरोति यथा लोलैः कल्लोलैर्नादयन्नभः ॥ १८९ ॥ सैषा शिवाश्रया शक्तिरमोघा बलशालिनी । एकानेकविभागेव कार्यभेदाद्विभाव्यते ॥ १९० ॥ यथैका सवितुः शक्तिर्दानादानादिकर्मभिः । इच्छाकार्यमनिच्छापि कुर्वाणेच्छा चिदव्यया ॥ १९१ ॥ ज्ञानमज्ञानरूपैवमक्रियापि क्रिया तथा । यद्यस्याः कार्यमाम्नाय- लोकाभ्यामवधारितम् ॥ १९२ ॥ तदेतद्रूपिणी शक्तिः कुरुतेऽचिन्त्यवैभवा । कामानपि बहूनेकः कल्पवृक्षः प्रयच्छति ॥ १९३ ॥ चिन्तामणिश्च विविधानचिन्त्यमहिमा यथा । तथानाहितसंस्कार- विशेषैकस्वरूपिणी ॥ १९४ ॥ चिदचिन्त्या विभोः शक्तिरशेषार्थक्रियाविधौ । न जायते न म्रियते क्षीयते न च वर्धते ॥ १९५ ॥ चितिः शक्तिः प्रकाशत्वादजडत्वाच्च यत्पुनः । उत्पद्यते नश्यति वा चिनोत्यपचिनोति च ॥ १९६ ॥ तदप्रकाशरूपं वा जडं वा दृश्यते यथा । शरीरादि तथा नासौ तस्मान्नैषा विकारिणी ॥ १९७ ॥ ताभ्यामेवोपदेशाभ्यां परिणामो निराकृतः । बोधशक्तेरबोधस्य परिणामो हि दृश्यते ॥ १९८ ॥ परिणामापरिम्लानं शाश्वतं शिवमाश्रिता । समवायेन तादात्म्यान्न हि चित्परिणामिणी ॥ १९९ ॥ नित्यैषाशेषकार्याणां कारणत्वाद्यथेश्वरः । सत्त्वे कारणशून्यत्वादपि बिन्दुवदिष्यते ॥ २०० ॥ तथा हि तां समाश्रित्य सन्तोऽन्ये शाश्वती सती । यत्सिद्धौ जगतः सिद्धिर्यदसिद्धौ न किञ्चन ॥ २०१ ॥ तत्सत्ता साध्यते कस्य केन वा प्रतिपाद्यते । तामेतामद्वयामेके कीर्तयन्ति विपश्चितः ॥ २०२ ॥ चितिं सदसदाकार- विवर्तोल्लासशालिनीम् । यथा रज्जुरहिच्छिद्र- मालाविभ्रमकारिणी ॥ २०३ ॥ न तानुत्पादयत्यर्थानसतः प्रथयत्यसौ । ज्ञानमात्रं तथैवेयमेकानेकायते भ्रमात् ॥ २०४ ॥ सेयं भ्रान्तिरनालम्बा सर्वन्यायविरोधिनी । विचाराल्लूनमूलत्वादहेतुर्बन्धमोक्षयोः ॥ २०५ ॥ तस्मान्न बद्धो बन्धोऽन्यो बन्धकश्च विचारतः । नित्यमुक्ताद्वयानन्त- संविदेवास्ति केवलम् ॥ २०६ ॥ कथं पुनरयं भेद- प्रतिभासोऽपि दृश्यते । व्यवहारस्तु भेदात्मा विज्ञेयो वटयक्षवत् ॥ २०७ ॥ तथा हि भेदो भावानां न प्रत्यक्षोऽक्षधीर्यतः । बालमूकादिविज्ञान- तुल्यैवाकल्पनार्थजा ॥ २०८ ॥ सा विधात्री पदार्थानां न निषेधति किञ्चन । [आल्लुसिओन्, असाघ्पोइन्त्सोउत्, तो Bरह्मसिद्धि २:१: आहुर्विधातृ प्रत्यक्षम् । न निषेद्धृ विपश्चितः । यद्विशेषणविज्ञानं शब्दसंस्कारपूर्वकम् ॥ २०९ ॥ देशकालाद्यपेक्षाक्षैरुदपादि न तत्पुनः । अर्थसामर्थजं ज्ञानं स्मृतिसङ्कल्पवन्मतम् ॥ २१० ॥ नानुमानागमौ तत्र प्रमाणं तदभावतः । प्रत्यक्ष एव तावर्थे विकल्पविषयावपि ॥ २११ ॥ स्वोत्थैर्निबद्ध्यते तस्माच्छङ्कापाशैर्विमूढधीः । मुच्यते तेभ्य एवायं बन्धमोक्षौ न वस्तुतः ॥ २१२ ॥ इत्यद्वैतग्रहाविष्टाः प्रलपन्तो दयालुभिः । गुरुभिः प्रतिबोध्यन्ते सिद्धान्तागमदायिभिः ॥ २१३ ॥ यद्यद्वयेयं संवित्तिः प्रमाणैर्व्यावहारिकैः । साध्येत तैरेव दृढं तस्याः स्यात्सद्वितीयता ॥ २१४ ॥ प्रसिद्धाः पृथगेवालं धर्मिदृष्टान्तहेतवः । अप्रसिद्धस्य धर्मस्य सिद्ध्यै व्याप्त्युपबृंहिताः ॥ २१५ ॥ न सिद्धः साध्यते धर्मो नासिद्धैरपि तैस्तथा । सिद्ध्यसिद्धी च सम्भूय नैकत्र स्थातुमर्हतः ॥ २१६ ॥ सपक्षपक्षयोर्भेदे प्रमाणमनुमा भवेत् । ऐक्ये हि न तयोर्हेतु- साधर्म्यं तदभावतः ॥ २१७ ॥ कस्य केन कथं व्याप्तिरित्यद्वैतप्रसिद्धये । प्रयुक्तो भेदमाख्याति प्रयोगः स्वाङ्गसिद्धये ॥ २१८ ॥ अद्वयेति निषेधोऽपि चिति युज्येत तन्मते(?) । द्वैतभावस्ततोऽन्यत्र सिद्ध्येत्सिद्धावपि ध्रुवम् ॥ २१९ ॥ प्रतिज्ञा भज्यते तेषामाशामात्रविजृम्भिता । आगमोऽपि पदैस्तैस्तैः स्मारितार्थविशेषतः ॥ २२० ॥ पदार्थजातं संसर्ग- विशिष्टं कथयेत्कथम् । यद्यद्वयेयं संवित्तिः स्वेन स्यादभिधित्सिता ॥ २२१ ॥ आगमः कथमद्वैतमनुमानं च साधयेत् । निवार्यमाणमङ्गैः स्वैरद्वैतक्षपणक्षमैः ॥ २२२ ॥ किञ्च शब्दाः परित्यज्य मुख्यमर्थं विरोधतः । वर्तमाना हि दृश्यन्ते गौणेऽर्थे लोकवेदयोः ॥ २२३ ॥ गौर्ब्राह्मणोऽयमादित्यो यूप इत्येवमादयः । नैवं हेतुरदृष्टायां व्याप्तौ साध्यं न साधयेत् ॥ २२४ ॥ अतो हेतुबलाक्रान्ताः श्रुतयो द्वैतमात्मनाम् । मुख्यमप्यपहायार्थं नुतिं कुर्वन्ति संविदः ॥ २२५ ॥ प्रत्यक्षमपि गृह्णाति वस्तुनो निर्विकल्पकम् । भेदं परेभ्यो व्यावृत्ति- रूपं येनोपजायते ॥ २२६ ॥ जायमानेन नामादि- विशेषस्मृतिपूर्वकम् । सविकल्पमसन्दिग्धं व्यभिचारविवर्जितम् ॥ २२७ ॥ प्रत्यक्षसंज्ञं विज्ञानमन्यथा नोपपद्यते । अगृहीतार्थभेदस्य तन्नामादिविशेषवत् ॥ २२८ ॥ अनुमानस्य साफल्यमपि भेदग्रहे सति । व्याप्तिग्रहणसम्बन्धे सामान्ये सिद्धसाधनात् ॥ २२९ ॥ अपि चान्यत्वमद्वैत- भेदयोरभ्युपैति चेत् । भेदः सिद्ध्येदथानन्य- भाव एवं च साध्यते ॥ २३० ॥ न हि दृष्टान्तमात्रेण साध्यसिद्धिर्भवेदतः । रज्जूदाहरणं शिष्य- सम्मोहायैव केवलम् ॥ २३१ ॥ नापि संवित्समा रज्जोर्विशेषानुपलब्धितः । विवर्तमाना तैर्भावैर्ज्ञानमात्रनिवर्तकैः ॥ २३२ ॥ सा तु संवेदविज्ञाता तैस्तैर्भावैर्विवर्तते । मलोपरुद्धदृक्शक्तेर्नरस्येवोडुराट्पशोः ॥ २३३ ॥ [ण्.B. जलचन्द्र एxअम्प्ले, अगैन् fओर्विवर्त] यथा तैमिरिको हेतु- सहस्रेणापि तर्कयन् । एकमिन्दुमनेकांस्तान् भूयोभूयः समीक्सते ॥ २३४ ॥ यथा वा पित्तसन्दुष्ट- रसनः स्वादु तर्कयन् । अपि तिक्तं विजानाति पयः करणदोषतः ॥ २३५ ॥ यथा वाञ्जनसंयुक्ते क्वथ्यमाने च वारिणि । विदुषामपि नीलोष्ण- प्रत्ययावविवेकतः ॥ २३६ ॥ तथा परीक्षिता सम्यगागमैः सोपपत्तिकैः । विवर्तमाना जातेति नष्टेति विविधेति च ॥ २३७ ॥ ज्ञानानिवृत्तिं गमयेत्कारणं तिमिरादिवत् । तच्छिवप्रणिधानेन शिवशास्त्रोदितेन च ॥ २३८ ॥ कर्मणैव निवर्त्येत नान्यथा ज्ञानकोटिभिः । तिमिरादिर्यथारोग्य- शास्त्रोक्तेनैव कर्मणा ॥ २३९ ॥ देशकालनरान्यत्वेऽप्यन्यथानवभासितः । अबाधितः प्रमाणैश्च विवर्तः स्यात्कथं चितेः ॥ २४० ॥ प्रपञ्चः किञ्च मायेयः प्रमाणैरेव साधितः । तस्माद्विवर्तते संविदणूनामेव बन्धनात् ॥ २४१ ॥ विवर्तः खलु चिच्छक्तेर्मिथ्यापरिणतिर्यया । अतद्रूपापि तद्रूप- रूपिणीवानुभूयते ॥ २४२ ॥ स परस्परसम्बद्धश्चिदचिद्गोचरस्तयोः । अन्योन्याध्याससाध्यत्वादविवेककृतोदयः ॥ २४३ ॥ तत्र चित्स्वाभिसम्बन्ध- बुद्धितत्त्वाविवेकतः । आरोप्यात्मनि तद्वृत्ति- विकारानविकारिणी ॥ २४४ ॥ जन्मादीननु जातेति नष्टेति विविधेति च । ससुखेति सदुःखेति स्वात्मानं दर्शयत्यणोः ॥ २४५ ॥ तद्वज्जडं च चैतन्यमारोप्यात्मनि चिद्गुणम् । अविवेकेन जानति बालोऽहं कृश इत्यतः ॥ २४६ ॥ सर्वेषामविवेकोऽयमणूनां मलहेतुकः । [सर्वेषामविवेको चोन्ज्; सर्वेषामविको एद्V उन्मेत्रिचल्] भ्रान्तिप्रधानसन्तान- कन्दश्चिज्जडवस्तुनोः ॥ २४७ ॥ न हि संविद्विशेषाणां विशिष्टैर्जडवस्तुभिः । विवर्तभेदो युज्येरन्नन्तरा दृढबन्धनम् ॥ २४८ ॥ तथा हि देहेऽहंबुद्धिर्न लोष्टे सापि कस्यचित् । अणोरेव न सर्वेषामतो बन्धस्तयोर्मतः ॥ २४९ ॥ यानि यस्येन्द्रियाणासन्नरस्य ज्ञानकर्मणोः । न तानि पुनरन्यस्य करणानि तयोस्तथा ॥ २५० ॥ विशिष्टैव विवर्ताय चिद्विशेषस्य वार्यते । बुद्धिर्न सर्वा सर्वेषां तेन बन्धस्तयोर्मतः ॥ २५१ ॥ बुद्ध्यारूढं सुखं दुःखं किञ्चित्केनचिदेव यत् । पुंसोपभुज्यते तेन तयोर्बन्धो नियामकः ॥ २५२ ॥ अविवेको नियन्ता चेत्स तयोरेव किङ्कृतः । तेन बन्धोऽस्ति बन्धश्च पृथगेवेशितुर्मतः ॥ २५३ ॥ बन्धवर्ती विमूढात्मा मोक्षस्तद्बन्धमोचनम् । गलिते सर्वथा बन्धे विमुक्ते चाणवे मले ॥ २५४ ॥ सर्वार्थद्योतिका शक्तिः शिवस्यैव विजृम्भते । सर्वावरणनिर्मुक्ता शक्तिरेषा महीयसी ॥ २५५ ॥ अल्पीयांसं समावृत्य विषयं सा तु दर्शयेत् । परसंवित्स्वरूपायाः शक्तेरसति बन्धने ॥ २५६ ॥ परमात्रं प्रकाशेत मुक्ताणूनामनारतम् । [आघ्: मलरहितत्वेन स्वपरप्रकाशिकाया मुक्तात्मसंविदः परमात्रं परस्य वस्तुनः सत्तामात्रं प्रकाशेत, न तु बद्धात्मवदस्य विशेषेण भोग्यतया प्रकाशत इत्यर्थः, तथात्वे मुक्तस्यापि सुखदुःखादिसंवेदनेन भोक्तृत्वप्रसङ्गात्] अतो विमुक्ताः सर्वज्ञा न तु चिन्मात्रवेदिनः ॥ २५७ ॥ सति बाह्ये तदज्ञानं वस्तुनि स्यात्तमःकृतम् । तमसाच्छाद्यमाना हि न ते मुक्ता भवन्ति च ॥ २५८ ॥ विकल्पो बिन्दुसंक्षोभाच्छब्दवेधेन संविदाम् । जायते मलरुद्धानामणूनामर्थदर्शने ॥ २५९ ॥ निर्मलानामसंक्षोभाद्बिन्दोस्तद्बन्धमोक्षजा । निर्विकल्पार्थसंवित्तिस्तदहर्जातबालवत् ॥ २६० ॥ यो यदा वर्तते भावो भूतो भावि च तत्तदा । [स्य्न्तx ओf थिस्लिने उन्च्लेअर्; दो wए हवे अ मस्चुलिने-नेउतेर्स्wइत्छिन् थे मिद्द्ले?] यथार्थस्थितिं गृःनाति स्वसंवेद्या चिदव्यया ॥ २६१ ॥ न ते विश्वस्य कर्तारः कर्तास्य शिव एव यत् । न हि कर्तृबहुत्वस्य गमकं विद्यते क्वचित् ॥ २६२ ॥ नित्यमुक्तोदिताचिन्त्य- प्रभावा शक्तिसंज्ञिता । संविदाश्रयते शश्वच्- छिवं परमकारणम् ॥ २६३ ॥ स तया जडमाक्रम्य सृजत्यवति हन्ति च । तिरोदधाति भगवाननुगृह्णाति चात्मनः ॥ २६४ ॥ कृत्येषु तेषु कर्तासौ त्रिविधः पञ्चसूच्यते । शक्तिमानाहितोद्योगः प्रवृत्तश्चेति देशिकैः ॥ २६५ ॥ [आल्लुसिओन् तो शक्तोद्युक्तः प्रवृत्तश्च कर्ता त्रिविध इष्यते, wहिछिसॄउओतेदिन् Kइर्V ३, अद् ंत्Vড়् ३:२०, अन्दस्शतरत्नसङ्ग्रह १४. आन्द्नोते थथेरे तोओ इतिसत्त्रिबुतेद्तो हुमन्स्wइथ्देशिकैः.] तत्र शक्तो भवेदाद्यो निष्कलः शिवसंज्ञितः । तस्मिन्मुकुलितेवास्ते क्रियाख्या शक्तिरैश्वरी ॥ २६६ ॥ सैवोन्मिषन्ती सम्प्राप्त- बिन्दुगर्भभरालसा । पत्युराविष्करोत्युच्चैः परमानन्दसन्ततिम् ॥ २६७ ॥ स तया रमते नित्यं समुद्युक्तः सदाशिवः । पञ्चमन्त्रतनुः श्रीमान् देवः सकलनिष्कलः ॥ २६८ ॥ मननात्सर्वभावानां त्राणात्संसारसागरात् । मन्त्ररूपा हि तच्छक्तिर्मननत्राणधर्मिणी ॥ २६९ ॥ [आघ्: तदुक्तम्---’मननं सर्ववेदित्वं त्राणं संसार्यनुग्रहः । मननत्राणधर्मित्वान्मत्र इत्यभिधीयतेऽ इति । एषा च व्युत्पत्तिः शिवस्य शक्तेर्विद्येश्वरादीनां च समानैव, अतश्च वाचकशब्दानामुपचारेण मन्त्रशब्दप्रयोगः] कार्यभेदादधिष्ठान- वशादेकैव पञ्चधा । सा भाति बिन्दुशान्त्यादि- पञ्चाधिष्ठेयगोचरा ॥ २७० ॥ बिन्दुः शान्तिः कला विद्या प्रतिष्ठा सनिवृत्तिका । भोगस्थानानि पञ्चैषां बिन्दुसंज्ञा शिवेरिता ॥ २७१ ॥ कलानामविभागोऽयं पञ्चानां बिन्दुसंज्ञितः । तद्गोचरा परा मूर्तिरपरा कार्यगोचरा ॥ २७२ ॥ या तय्स विमला शक्तिः शिवस्य समवायिनी । सैव मूर्तिः क्रियाभेदात्सादाख्या तनुरुच्यते ॥ २७३ ॥ महामाया समाक्रान्ता शिवेन बलशालिना । भोगस्थाननिविष्टानां निर्मलानां शिवात्मनाम् ॥ २७४ ॥ तनुभोगेन्द्रियस्थान- विज्ञानादि करोति यत् । तत्कार्यं सा क्रियाशक्तिरसावपि तथोच्यते ॥ २७५ ॥ सर्वज्ञानक्रियारूपा शक्तिरेका हि शूलिनः । [़ूOटाटीOणोf ंोक्स २५ सर्वज्ञानक्रियारूपा शक्तिरेकैव शूलिनः] इच्छाज्ञानक्रियाद्या यत्प्रभवाः कर्ययोनयः ॥ २७६ ॥ ईश्वराणां शिवानां च महामायामयास्तथा । देहेन्द्रियादयः शुद्धाः सुभगाः स्वधिकारकाः ॥ २७७ ॥ सेयं क्रियात्मिका शक्तिः शिवस्याव्यभिचारिणी । तत्सम्बन्धाच्छिवोऽशेष- कार्याणां हेतुरुच्यते ॥ २७८ ॥ स बिन्दोरवतीर्याणु- सदाशिवसमावृतः । पतिकृत्याधिकारेषु सदाशिवमहेश्वरान् ॥ २७९ ॥ सम्प्रेषयन्नशेषाध्व- मूर्धनि भ्राजते प्रभुः । पञ्चस्रोतोमुखः शान्तः प्रभुः शक्तिशिराः शिवः ॥ २८० ॥ दृक्क्रियेच्छाविशालाक्षो विज्ञानेन्दुकलान्वितः । ईशानमूर्धा पुंवक्त्रो दशदिग्बाहुमण्डलः ॥ २८१ ॥ अघोरहृदयो वाम- गुह्यो जाततनूज्ज्वलः । प्रवृत्तिमानयं देवः सकलः सर्वपावनः ॥ २८२ ॥ ण्Oट्E थत्थिसिस्थे एन्दोf थे चोम्मेन्तर्योन् थे हल्f-वेर्से शक्तोद्युक्तः प्रवृत्तश्च कर्ता त्रिविध इष्यते, wहिछ्wअसल्लुएद्तो इन् २६५. ण्Oट्E अल्सो थत्थेसे लस्त्त्wओ वेर्सेस्चोउल्द्बे चोन्सिदेरेद्तो बे अ परफ्रसे ओf ড়रख्य २:८४--८५ ओरोf ंत्Vড়् ४:१४ --१५ . एक एव शिवस्तद्वच्छक्तिरप्यविकारिणी । लयभोगाधिकारेषु तौ हि चिन्मात्ररूपिणौ ॥ २८३ ॥ तथा हि विमलोदार- गभीरे चिन्महोदधौ । स्वात्मनि प्रविलीयन्ते तेनैके समधिष्ठिताः ॥ २८४ ॥ शिवेन निभृतात्मीय- शक्तयोऽन्ये विशेरते । समालिङ्ग्य महामायामपरे वृत्तिशालिनीम् ॥ २८५ ॥ तत्सम्पर्किअसुखैकाग्र- बुद्धयो भोगलम्पटाः । तथा परे परव्योम समाश्रित्याध्वमूर्धनि ॥ २८६ ॥ कुर्वन्ति पञ्चकृत्यानि पत्युराज्ञानुवर्तिनः । ततः स तेषामेकोऽपि लयभोगाधिकारिणाम् ॥ २८७ ॥ अधिष्ठातृतया भेदमौपचारिकमृच्छति । तद्वदेव मता शक्तिस्तयोर्भेदोऽधुनोच्यते ॥ २८८ ॥ शुद्धेऽध्वनि शिवः कर्ता कारणं शक्तिराश्रिता । [२८९ = Kइर्३:२६ ] समाश्रयः स विज्ञेयः स्वनिष्ठघनचिन्मयः ॥ २८९ ॥ सा तु संविदशेषार्थ- ग्रहणे लम्पटोदया । परमैश्वर्यरूपा च महिमा व्याप्तिरूपिणी ॥ २९० ॥ महेश्वरो महानेष सर्वार्थव्यापकस्तयोः । परानपेक्षं रूपं यद्विज्ञानं शिवसंज्ञितम् ॥ २९१ ॥ तस्य शक्तिं परापेक्षं रूपमाहुर्विपश्चितः । आकारद्वयसंवित्तिरशेषस्यापि वस्तुनः ॥ २९२ ॥ परापेक्षानपेक्षाभ्यामस्ति शक्तिः शिवाश्रया । नित्योदितानवच्छिन्न- विभूतेरीश्वरस्य यत् ॥ २९३ ॥ शेयाधिष्ठेयकार्यादौ न तु हेत्वादिकं परम् । तेन शक्तिः परापेक्षं रूपमीशस्य युज्यते ॥ २९४ ॥ न सर्वस्य परापेक्षं रूपमात्रमसौ भवेत् । कार्यपुत्रादिरूपाणामन्यथैवोपलम्भनात् ॥ २९५ ॥ न तु निर्विषयं ज्ञानं तदेव विषयग्रहः । विरोधेनाथ पर्यायान्नैवमप्यविनाशि यत् ॥ २९६ ॥ नश्वराणामयं धर्मो यः काले नान्यथोदयः । अविनाशि च तन्नित्यमिष्टमस्माद्विभिद्यते ॥ २९७ ॥ शक्तिराशयतः शम्भोः स च तस्यास्ततस्तथा । कार्योपाधिवशाच्छक्ति- संज्ञा स्यादपि चिद्घने ॥ २९८ ॥ न तु शक्तिः परापेक्षा वस्तुतोऽस्तीति केचन । करणेन विना कार्यं कुर्वन् कर्ता भवेदिति ॥ २९९ ॥ मतिरेषामयुक्तैव युक्तिप्रत्यक्षबाधिता । किञ्चागृहीतमपि चेदुपाधिः कार्यमीशितुः ॥ ३०० ॥ सदोपहितभावेन निरुपाधिः कथं शिवः । कथं वायं भवेत्कर्ता कारणज्ञानवर्जितः ॥ ३०१ ॥ पुरुषो वा कथं बुद्धिं पश्येत्शक्त्या तया विना । इदमन्धतमः कृत्स्नमन्तरा शक्तिदीपिकाम् ॥ ३०२ ॥ जायेतान्यच्च भगवानशक्तः किं करिष्यति । अनन्यापि तथा शम्भोर्विभिन्ना शक्तिरिष्यते ॥ ३०३ ॥ यथा मसूरस्त्वङ्गुष्ठान्नापि भिन्नोक्तहेतुभिः । [एद्V प्रिन्त्स्: यथा मसूरात्व(रस्त्व)ङ्गुष्ठान्नापि भिन्नोक्तहेतुभिः] आघ्ऽस्fइर्स्त्सेन्तेन्चे: यथा मसूराख्यो धान्यविशेषोऽङ्गुष्ठाख्यस्तज्जातीयोऽपि केनाप्याकारेण भिद्यते, एवं शिवशक्त्योर्वस्त्वन्तरत्वाभावेऽपि धर्मिधर्मतया भेदः सिद्धः । अनन्यापि विभिन्नातः शम्भोः सा समवायिनी ॥ ३०४ ॥ स्वाभाविकी च तन्मूला प्रभा भानोरिवामला । न ह्येष भगवान् शक्त्या स्वात्मनोऽत्यन्तभिन्नया ॥ ३०५ ॥ कदाचित्कुरुते किञ्चिन्नापि जानाति किञ्चन । अनाहितविशेषोऽपि हेतुर्देवो महेश्वरः ॥ ३०६ ॥ कार्यभेदोऽपि कार्यस्य स्यादवस्थाविशेषतः । बिन्दुः प्रलीनकार्योऽसौ शिवशक्तिसमीरितः ॥ ३०७ ॥ सर्गाय स्थितये स्रष्टृ- प्रपञ्चविलयाय च । चिरस्थापितविश्वो हि बिन्दुरेव प्रवर्तते ॥ ३०८ ॥ अवस्थाभेदमासाद्य घटमारभते यथा । मृदवस्थान्तरापत्त्या पूर्वमेवमसावपि ॥ ३०९ ॥ प्रभुशक्तिसमाक्रान्तस्तत्तद्वृत्तिविशेषतः । कार्यभेदाय घटते निर्विकारेऽपि शूलिनि ॥ ३१० ॥ अनापन्नविकारोऽपि यथोक्तक्रमभाविनाम् । भेदसंशोषचूर्णानामवस्थाभेदजन्मनाम् ॥ ३११ ॥ विधाता कमलस्योष्ण- गभस्तिः स्यात्तथा शिवः । कर्ता सर्गादिकार्याणामविकारोऽपि शक्तिमान् ॥ ३१२ ॥ यथा मधूच्छिष्टमृदोरनपेक्षः क्षणेन च । द्रवताशुष्कताहेतुरविकारोऽपि भास्करः ॥ ३१३ ॥ तथा समासमात्मीय- पुण्यापुण्याख्यकर्मणाम् । अणूनामविकारोऽपि बन्धमोक्षकरः शिवः ॥ ३१४ ॥ परस्परविरोधेन निवारितविपाकयोः । कर्मणोः सन्निपातेन शैवी शक्तिः पतत्यणोः ॥ ३१५ ॥ आ प्लैनffइर्मतिओन्, इन् स्पिते ओf wहत् आघ्ऽस्चोम्मेन्तर्य्मय् सय्, ओf थे कर्मसाम्यपक्ष (नोत्थे मलपरिपाकपक्ष). तस्यां पतितमात्रायां निर्धूतघनसंवृतिः । प्रशान्तमलकालुष्यमात्मानमनुपश्यति ॥ ३१६ ॥ तदैव हि विमुक्तोऽसौ यदाघ्रातः शिवेच्छया । नित्यनैमित्तिकेनैष कर्मणा वर्तते परम् ॥ ३१७ ॥ अनेनैव शरीरेण परां व्याप्तिमखण्डिताम् । प्राप्नुवन्ति महाधीरा धन्या हि शिवयोगिनः ॥ ३१८ ॥ स पुनाति दृशा वाचा चरणेन करेण च । नदीजनपदोद्यान- पुरादीनि स्वलीलया ॥ ३१९ ॥ किं पुनः शरणायातं भवभीतमिमं जनम् । नमस्तथाविधायास्मद्- गुरवे शिवतेजसे ॥ ३२० ॥ निधये योगरत्नानामनन्तफलदायिनाम् । रामकण्ठकृतालोक- निर्मलीकृतचेतसा ॥ ३२१ ॥ रत्नत्रयपरीक्षेयं कृता श्रीकण्ठसूरिणा । श्रीरामकण्ठसद्वृत्तिं मयैवमनुकुर्वता । रत्नत्रयपरीक्षार्थः संक्षेपेण प्रकाशितः ॥ ३२२ ॥ इति रत्नत्रयपरीक्षा समाप्ता