स्थानं प्रवेशो रूपं च लक्षं लक्षणमेव च । उत्थापनं बोधनं च चक्रविश्राममेव च ॥ १ भूमिकागमनं चैव अन्तावस्था तथैव च । विश्रामः परिणामश्च तथागमनमेव च ॥ २ इति त्रयोदशविधं शाक्तं विज्ञानमुत्तमम् । सर्वेषु त्रिकशास्त्रेषु सूचितं शम्भुना स्वयम् ॥ ३ नाभ्यधोऽङ्गुलाः पञ्च मेढ्रस्योर्ध्वाङ्गुलद्वयम् । तन्मध्ये कन्दनामा च चक्रस्थानमिति स्मृतम् ॥ ४ प्राणापाननिरोधेन मनस्तत्रैव निःक्षिपेत् । सम्यग्वायुगतिं जित्वा यावन्मध्यगतां नयेत् ॥ ५ एष प्रवेश इत्याहू रूपं वक्ष्यामि चाधुना । शृङ्गाटकनिभं चक्रं षडरं चापरं ध्रुवम् ॥ ६ दाडिमीकुसुमप्रख्यं कन्दं वै जातिलोहितम् । एतद्रूपं समाख्यातं तृतीयं चिन्तनात्मकम् ॥ ७ तन्मध्ये निक्षिपेच्चित्तं यावत्तत्र स्थिरीकृतम् । त्यक्तरुद्धो यदा वायुस्तदा लक्षं विनिर्दिशेत् ॥ ८ कन्दचक्रस्य मध्यस्था त्वनाहतमयी कला । अधऊर्ध्वे रेखासंयुक्ता भुजंगकुटिलाकृतिः ॥ ९ ऊर्ध्वाधोऽवस्थितावस्था सूर्याचन्द्रमसावुभौ । सत्यं विराजमाना सा सहस्रार्कसमप्रभा ॥ १० तामेवालोकयेच्छक्तिं मनाक्कुम्भकवृत्तिना । एतल्लक्षणमुद्दिष्टमुत्थापनमतः परम् ॥ ११ जुषद्रेचकवृत्त्या तु मन्त्रं चैव समुच्चरेत् । प्रबुद्धां चिन्तयेच्छक्तिं दण्डवत्परमेश्वरीम् ॥ १२ आधारमध्यादायाता सुषुम्नामार्गमाश्रिता । उत्थापनं समाख्यातं बोधनं परतस्तथा ॥ १३ कन्दस्थो वेधयेन्नाभिं ततो हृत्स्थं पितामहम् । कण्ठस्थमच्युतं साक्षाद्रुद्रं तालुतले स्थितम् ॥ १४ भ्रुवोर्मध्यगतं त्वीशं ब्रह्मद्वारे सदाशिवम् । बोधयित्वा व्रजेदाशु पदं चानाश्रितं शिवम् ॥ १५ एतद्बोधनमुद्दिष्टं चक्रविश्रामणं ततः । स्वाभाविकं दलं दीप्तं द्रवं स्थिरनभोपमम् ॥ १६ अमृतं शेखरं चैव शक्तिर्ब्रह्मा तथैव च । बिन्दुनादं तथा प्रोक्तं चक्रद्वादशकं किल ॥ १७ वेधयन्ती क्रमाच्छक्तिश्चक्रे चक्रे प्रतिक्षणम् । विश्रमेत्सा महादेवी चक्रविश्राम उत्तमः ॥ १८ हृदयं कम्पते पूर्वं तालुकद्वारमेव च । शिरश्च भ्रमते तस्य दृष्टिसंक्रान्तिलक्षणम् ॥ १९ एकैकं भ्रमयत्यङ्गमङ्गप्रत्यङ्गसंधिषु । घूर्णते हृदयं चास्य सम्यग्विद्याप्रभावतः ॥ २० यानि यानि विकाराणि अवस्था कुरुते सतः । तेषु तेषु न भेतव्यं क्रीडति परमेश्वरी ॥ २१ अमृते सेयमुन्मत्ता विकारान् कुरुते बहून् । मलत्रयविकारौ बहुजन्मसु यत्कृतम् ॥ २२ धुनोति समलान् पाशात्परशक्तिसमुत्थितान् । भूमिकागमनं प्रोक्तमन्तावस्था तथोच्यते ॥ २३ यत्संक्रान्तौ रोमहर्षोऽस्रुपातो जृम्भारम्भो गद्गदा गीर्गिरोऽन्तः । ग्रन्थिस्फोटः स्पर्शदिव्यप्रहर्षो बिन्दुस्पन्दा नाभिकन्दात्स्फुरन्ति ॥ २४ अन्तावस्था समाख्याता विश्रामस्त्वधुनोच्यते । नाभिचक्रविनिर्याता यदा शक्तिः प्रबुध्यते ॥ २५ तदा त्वस्तमितं सर्वमक्षग्रामं बहिः स्थितम् । यदा सा परमा शक्तिः सुलीना परमे पदे ॥ २६ तदा न विन्दते किंचिद्विषयी विषयान्तरम् । शिवे विश्राम्यते शक्तिस्तदा विश्राम उच्यते ॥ २७ यत्र विश्रमणं शक्तेर्मनस्तत्र लयं व्रजेत् । तदात्मा परमात्मत्वे ज्ञातव्यो निश्चितात्मभिः ॥ २८ शिवीभूतो भवत्यात्मा परिणामः स एव हि । सदा स वर्षते दिव्यममृतं जन्तुजीवनम् ॥ २९ चित्तं तत्र तु संधार्य पुनर्दैवी विशेत्तु सा । तदा त्वागमनं प्रोक्तमेवं सम्यक्त्रयोदश ॥ ३०