अकारो वासुदेवः स्यादाकारश्च पितामहः । पूजायामपि माङ्गल्ये आकारः परिकीर्त्तितः ॥ १ इकारो उच्यते कामो लक्ष्मी रीकार उच्यते । उकारः शङ्करः प्रोक्त ऊकारश्चापि रक्षणे ॥ २ ऋकारो देवमाता स्यादॄकारो दनुजप्रसूः । ळकारो देवयोनिः स्यालॣर्माता सद्भिरुच्यते ॥ ३ एकारः कथितो विष्णुरैकारश्च महेश्वरः । ओकारस्तु भवेद्ब्रह्मा औकारो रुद्र उच्यते ॥ ४ अं स्याच्च परमं ब्रह्म अः स्याद्देवो महेश्वरः । कः प्रजापतिरुद्दिष्टो को वायुरिति शब्दितः ॥ ५ कश्चात्मा च समाख्यातः कः प्रकाश उदाहृतः । कं शिरो जलमाख्यातं कं सुखं च प्रकीर्तितम् ॥ ६ पृथिव्यां कुः समाख्याता कुत्सायां कुः प्रकीर्तितः । खमिन्द्रियं समाख्यातं खमाकाशमुदाहृतम् ॥ ७ खं स्वर्गे च समाख्यातं खं सर्पे च प्रकीर्तितम् । तथा श्वभ्रे च खं प्राहुः खं शून्ये च प्रकीर्त्तितम् ॥ ८ गो गणपतिरुद्दिष्टो गो गन्धर्वः प्रकीर्त्तितः । गं गीतं गा च गाथा स्याद्गौर्धेनुर्गौः सरस्वती ॥ ९ गौर्मातापि समुद्दिष्टा पृथिव्यां गौः प्रकीर्त्तिता । घो घण्टायां समाख्यातः किङ्किणी घा प्रकीर्त्तिता ॥ १० उपमा घा समाख्याता कुस्वरे घुः प्रकीर्त्तितः । हनने घा समाख्याता गन्धने घः प्रकीर्त्तितः ॥ ११ ङकारो भैरवः ख्यातो ङकारो विषये स्मृतः । चकारश्चन्द्रमाः ख्यातस्तस्करश्च प्रकीर्त्तितः ॥ १२ निर्मलं छं समाख्यातं तरणी छः प्रकीर्त्तितः । छेदने छः समाख्यातो विद्वद्भिः शब्दकोविदैः ॥ १३ वेगिते जः समाख्यातो जघने जः प्रकीर्त्तितः । जेता च जः समाख्यातः प्रसिद्धैः शब्दकोविदैः ॥ १४ झंझावाते झकारः स्यान्नष्टे झः समुदाहृतः । ञकारो गायने प्रोक्तो ञकारो घर्घरध्वनौ ॥ १५ टङ्कारे टः पृथिव्यां टा टो ध्वनौ च प्रकीर्तितः । ठो महेश्वर आख्यातः शून्ये च ठः प्रकीर्तितः ॥ १६ बृहद्ध्वनौ च ठः प्रोक्तस्तथा चन्द्रस्य मण्डले । डकारः शङ्करः प्रोक्तस्त्रासध्वन्योः प्रकीर्तितः ॥ १७ ढकारः कीर्तिता ढक्का निर्गुणे च ध्वनावपि । णकारः कीर्तितो ज्ञाने निर्णयेऽपि प्रकीर्तितः ॥ १८ तकारः कथितश्चौरः क्रोडे पुच्छे प्रकीर्तितः । शिलोच्चये थकारः स्यात्थकारो भयरक्षणे ॥ १९ दं कलत्रे समाख्यातं दो दानच्छेदधातुषु । धं धने च धनेशे धो धा धातरि निदर्शितः ॥ २० धिषणा धीः समाख्याता धूश्च स्याद्भारचिन्तयोः । नकारः सुगते बन्धे नुः स्तुतौ च प्रकीर्तितः ॥ २१ नेता नीश्च समाख्यातस्तरणौ नौः प्रकीर्तिता । नकारः सौगते बुद्धौ स्तुतो सूर्ये च कीर्तितः ॥ २२ नशब्दः स्वागते बन्धौ वृक्षे सूर्ये च कीर्तितः । पः कुबेरः समाख्यातः पश्चिमे च प्रकीर्तितः ॥ २३ पवने पः समाख्यातः पाः पाने पाश्च पातरि । कफे वाते फकारः स्यात्तथाह्वाने प्रकीर्तितः ॥ २४ झंझावाते फकारः स्यादक्षरे च प्रकीर्तितः । कोपे फिश्च समाख्यातस्तथा निष्फलभाषणे ॥ २५ वक्षःस्थले च बः प्रोक्तो गदायां समुदाहृतः । नक्षत्रं भं बुधैः प्रोक्तं भ्रमरे भः प्रकीर्तितः ॥ २६ भा दीप्तिरपि भूर्भूमिर्भीर्भयं कथिता बुधैः । मः शिवश्चन्द्रमा वेधा मा च लक्ष्मीः प्रकीर्तिता ॥ २७