अथ प्रथमोऽध्यायः अथातः पशुपतेः पाशुपतं योग-विधिं व्याख्यास्यामः ॥ १.१ ॥ भस्मना त्रिषवणं स्नायीत ॥ १.२ ॥ भस्मनि शयीत ॥ १.३ ॥ अनुस्नानं ॥ १.४ ॥ निर्माल्यं ॥ १.५ ॥ लिङ्ग-धारी ॥ १.६ ॥ आयतन-वासी ॥ १.७ ॥ हसित-गीत-नृत्त-दुंदुं-कार-नमस्कार-जप्यो१ अहारेणो७ अतिष्ठेत् ॥ १.८ ॥ महा-देवस्य दक्षिणा-मूर्तेः ॥ १.९ ॥ एक-वासाः ॥ १.१० ॥ अवासा वा ॥ १.११ ॥ मूत्र-पुरीषं ना७ एक्षेत् ॥ १.१२ ॥ स्त्री-शूद्रं ना७ हिभाषेत् ॥ १.१३ ॥ यद्यवेक्षेद्यद्यभिभाषेत् ॥ १.१४ ॥ उपस्पृश्य ॥ १.१५ ॥ प्राणा३ आमं कृत्वा ॥ १.१६ ॥ रौद्रीं गायत्रीं बहु-रूपीं वा जपेत् ॥ १.१७ ॥ अकलुष-मतेः ॥ १.१८ ॥ चरतः ॥ १.१९ ॥ ततोऽस्य योगः प्रवर्तते ॥ १.२० ॥ दूर-दर्शन-श्रवण-मनन-विज्ञानानि चा३ य प्रवर्तन्ते ॥ १.२१ ॥ सर्व-ज्ञाता ॥ १.२२ ॥ मनो-जवित्वम् ॥ १.२३ ॥ काम-रूपित्वम् ॥ १.२४ ॥ विकरणः ॥ १.२५ ॥ धर्मित्वं च ॥ १.२६ ॥ सर्वे चा७ य वश्या भवन्ति ॥ १.२७ ॥ सर्वेषां चा७ अश्यो भवति ॥ १.२८ ॥ सर्वांश्चा८ इशति ॥ १.२९ ॥ सर्वेषां चा७ आवेश्यो भवति ॥ १.३० ॥ सर्वे चा७ य वध्या भवन्ति ॥ १.३१ ॥ सर्वेषां चा७ अध्यो भवति ॥ १.३२ ॥ अभीतः ॥ १.३३ ॥ अक्षयः ॥ १.३४ ॥ अजरः ॥ १.३५ ॥ अमरः ॥ १.३६ ॥ सर्वत्र चा७ रतिहत-गतिर्भवति ॥ १.३७ ॥ इत्येतैर्गुण-युक्तो [गुणैर्युक्तो] भगवतो महा-देवस्य महा-गण-पतिर्भवति ॥ १.३८ ॥ अत्रे७ अं ब्रह्म जपेत् ॥ १.३९ ॥ सद्यो-जातं प्रपद्यामि ॥ १.४० ॥ सद्यो-जाताय वै नमः ॥ १.४१ ॥ भवे भवे ना७ इभवे ॥ १.४२ ॥ भजस्व माम् ॥ १.४३ ॥ भवोद्भवः ॥ १.४४ ॥ अथ द्वितीयोऽध्यायः वामः ॥ २.१ ॥ देवस्य ॥ २.२ ॥ ज्येष्ठस्य ॥ २.३ ॥ रुद्रस्य ॥ २.४ ॥ कलिता३ अनम् ॥ २.५ ॥ सार्व-कामिक इत्याचक्षते ॥ २.६ ॥ अमङ्गलं चा७ र मङ्गलं भवति ॥ २.७ ॥ अपसव्यं च प्रदक्षिणम् ॥ २.८ ॥ तस्मादुभयथा यष्टव्यः ॥ २.९ ॥ देववत्पितृवच्च ॥ २.१० ॥ उभयं तु रुद्रे देवाः पितरश्च ॥ २.११ ॥ हर्षा१ रमादी ॥ २.१२ ॥ चर्यायां चर्यायाम् ॥ २.१३ ॥ माहात्म्यमवाप्नोति ॥ २.१४ ॥ अतिदत्तमतीष्टम् ॥ २.१५ ॥ अतितप्तं तपस्तथा ॥ २.१६ ॥ अत्यागतिं गमयते ॥ २.१७ ॥ तस्मात् ॥ २.१८ ॥ भूयस्तपश्चरेत् ॥ २.१९ ॥ ना७ य-भक्तिस्तु शंकरे ॥ २.२० ॥ अत्रे७ अं ब्रह्म जपेत् ॥ २.२१ ॥ वाम-देवाय नमो ज्येष्ठाय नमो रुद्राय नमः ॥ २.२२ ॥ कालाय नमः ॥ २.२३ ॥ कल-विकरणाय नमः ॥ २.२४ ॥ बल-प्रथमनाय नमः ॥ २.२५ ॥ सर्व-भूत-दमनाय नमः ॥ २.२६ ॥ मनो-ऽमनाय नमः ॥ २.२७ ॥ अथ तृतीयोऽध्यायः अव्यक्त-लिङ्गी ॥ ३.१ ॥ व्यक्ता३ आरः ॥ ३.२ ॥ अवमतः ॥ ३.३ ॥ सर्व-भूतेषु ॥ ३.४ ॥ परिभूयमानश्चरेत् ॥ ३.५ ॥ अपहत-पाप्मा ॥ ३.६ ॥ परेषां परिवादात् ॥ ३.७ ॥ पापं च तेभ्यो ददाति ॥ ३.८ ॥ सुकृतं च तेषामादत्ते ॥ ३.९ ॥ तस्मात् ॥ ३.१० ॥ प्रेतवच्चरेत् ॥ ३.११ ॥ क्राथेत वा ॥ ३.१२ ॥ स्पन्देत वा ॥ ३.१३ ॥ मण्टेत वा ॥ ३.१४ ॥ शृङ्गारेत वा ॥ ३.१५ ॥ अपि तत्कुर्यात् ॥ ३.१६ ॥ अपि तद्भाषेत् ॥ ३.१७ ॥ येन परिभवं गच्छेत् ॥ ३.१८ ॥ परिभूयमानो हि विद्वान् कृत्स्न-तपा भवति ॥ ३.१९ ॥ अत्रे७ अं ब्रह्म जपेत् ॥ ३.२० ॥ अघोरेभ्यः ॥ ३.२१ ॥ अथ घोरेभ्यः ॥ ३.२२ ॥ घोर-घोरतरेभ्यश्च ॥ ३.२३ ॥ सर्वेभ्यः ॥ ३.२४ ॥ शर्व-सर्वेभ्यः ॥ ३.२५ ॥ नमस्ते अस्तु रुद्र-रूपेभ्यः ॥ ३.२६ ॥ अथ चतुर्थोऽध्यायः गूढ-विद्या तप आनन्त्याय प्रकाशते ॥ ४.१ ॥ गूढ-व्रतः ॥ ४.२ ॥ गूढ-पवित्र-वाणिः ॥ ४.३ ॥ सर्वाणि द्वाराणि पिधाय ॥ ४.४ ॥ बुद्ध्या ॥ ४.५ ॥ उन्मतवदेको विचरेत लोके ॥ ४.६ ॥ कृता१ नमुत्सृष्टमुपाददीत ॥ ४.७ ॥ उन्मत्तो मूढ इत्येवं मन्यन्ते इतरे जनाः ॥ ४.८ ॥ असन्-मानो हि यन्त्राणां सर्वेषामुत्तमः स्मृतः ॥ ४.९ ॥ इन्द्रो वा अग्रे असुरेषु पाशुपतमचरत् ॥ ४.१० ॥ स तेषामिष्टा३ ऊर्तमादत्त ॥ ४.११ ॥ मायया सुकृतया समविन्दत ॥ ४.१२ ॥ निन्दा ह्येषा९ इन्दा तस्मात् ॥ ४.१३ ॥ निन्द्यमानश्चरेत् ॥ ४.१४ ॥ अनिन्दित-कर्मा ॥ ४.१५ ॥ सर्व-विशिष्टोऽयं पन्थाः ॥ ४.१६ ॥ सत्-पथः ॥ ४.१७ ॥ कुपथास्त्वन्ये ॥ ४.१८ ॥ अनेन विधिना रुद्र-समीपं गत्वा ॥ ४.१९ ॥ न कश्चिद्ब्राह्मणः पुनरावर्तते ॥ ४.२० ॥ अत्रे७ अं ब्रह्म जपेत् ॥ ४.२१ ॥ तत्-पुरुषाय विद्महे ॥ ४.२२ ॥ महा-देवाय धीमहि ॥ ४.२३ ॥ तन्नो रुद्रः प्रचोदयात् ॥ ४.२४ ॥ अथ पञ्चमोऽध्यायः असङ्गः ॥ ५.१ ॥ योगी ॥ ५.२ ॥ नित्या३ मा ॥ ५.३ ॥ अजः ॥ ५.४ ॥ मैत्रः ॥ ५.५ ॥ अभिजायते ॥ ५.६ ॥ इन्द्रियाणामभिजयात् ॥ ५.७ ॥ रुद्रः प्रोवाच तावत् ॥ ५.८ ॥ शून्या३ आर-गुहा-वासी ॥ ५.९ ॥ देव-नित्यः ॥ ५.१० ॥ जिते१ द्रियः ॥ ५.११ ॥ षण्-मासान्नित्य-युक्तस्य ॥ ५.१२ ॥ भूयिष्ठं संप्रवर्तते ॥ ५.१३ ॥ भैक्ष्यम् ॥ ५.१४ ॥ पात्रा३ अतम् ॥ ५.१५ ॥ मांसमदुष्यं लवणेन वा ॥ ५.१६ ॥ आपो वा९ इ यथा-कालमश्नीयादनुपूर्वशः ॥ ५.१७ ॥ गो-धर्मा मृग-धर्मा वा ॥ ५.१८ ॥ अद्भिरेव शुचिर्भवेत् ॥ ५.१९ ॥ सिद्ध-योगी न लिप्यते कर्मणा पातकेन वा ॥ ५.२० ॥ ऋचमिष्टामधीयीत गायत्रीमात्म-यन्त्रितः ॥ ५.२१ ॥ रौद्रीं वा बहु-रूपीं वा ॥ ५.२२ ॥ अतो योग प्रवर्तते ॥ ५.२३ ॥ ओं-कारमभिध्यायीत ॥ ५.२४ ॥ हृदि कुर्वीत धारणाम् ॥ ५.२५ ॥ ऋषिर्विप्रो महानेषः ॥ ५.२६ ॥ वाग्-विशुद्धः ॥ ५.२७ ॥ महेश्वरः ॥ ५.२८ ॥ *** श्मशान-वासी ॥ ५.३० ॥ धर्मा३ मा ॥ ५.३१ ॥ यथा-लब्धो१ अजीवकः ॥ ५.३२ ॥ लभते रुद्र-सायुज्यम् ॥ ५.३३ ॥ सदा रुद्रमनुस्मरेत् ॥ ५.३४ ॥ छित्त्वा दोषाणां हेतु-जालस्य मूलम् ॥ ५.३५ ॥ बुद्ध्या ॥ ५.३६ ॥ संचित्तम् ॥ ५.३७ ॥ स्थापयित्वा च रुद्रे ॥ ५.३८ ॥ एकः क्षेमी सन् वीत-शोकः ॥ ५.३९ ॥ अप्रमादी गच्छेद्दुःखानामन्तमीश-प्रसादात् ॥ ५.४० ॥ अत्रे७ अं ब्रह्म जपेत् ॥ ५.४१ ॥ ईशानः सर्व-विद्यानाम् ॥ ५.४२ ॥ ईश्वरः सर्व-भूतानाम् ॥ ५.४३ ॥ ब्रह्मणोऽधिपतिर्ब्रह्मा ॥ ५.४४ ॥ शिवो मे अस्तु ॥ ५.४५ ॥ सदा ॥ ५.४६ ॥ शिवः ॥ ५.४७ ॥ ********************************************************