सुगिरा चित्तहारिण्या पश्यन्त्या दृश्यमानया । जयत्युल्लासितानन्दमहिमा परमेश्वरः ॥ १ ॥ यः स्फीतः श्रीदयाबोधपरमानन्दसम्पदा । विद्योद्द्योतितमाहात्म्यः स जयत्यपराजितः ॥ २ ॥ प्रसरद्बिन्दुनादाय शुद्धामृतमयात्मने । नमोऽनन्तप्रकाशाय शंकरक्षीरसिन्धवे ॥ ३ ॥ द्विष्मस्त्वां त्वां स्तुमस्तुभ्यं मन्त्रयामोऽम्बिकापते । अतिवाल्लभ्यतः साधु विश्वङ्नो धृतवानसि ॥ ४ ॥ संहृतस्पर्शयोगाय सम्पूर्णामृतसूतये । वियन्मायास्वरूपाय विभवे शम्भवे नमः ॥ ५ ॥ भिन्नेष्वपि न भिन्नं यच्छिन्नेष्वछिन्नमेव च । नमामः सर्वसामान्यं रूपं तत्पारमेश्वरम् ॥ ६ ॥ प्रणवोर्ध्वार्धमात्रातोऽप्यणवे महते पुनः । ब्रह्माण्डादपि नैर्गुण्यगुणाय स्थाणवे नमः ॥ ७ ॥ ब्रह्माण्डगर्भिणीं व्योमव्यापिनः सर्वतोगतेः । परमेश्वरहंसस्य शक्तिं हंसीमिव स्तुमः ॥ ८ ॥ निरुपादानसम्भारमभित्तावेव तन्वते । जगच्चित्रं नमस्तस्मै कलाश्लाघ्याय शूलिने ॥ ९ ॥ मायाजलोदरात्सम्यगुद्धृत्य विमलीकृतम् । शिवज्ञानं स्वतो दुग्धं देह्येहि हरहंस नः ॥ १० ॥ षट्प्रमाणीपरिच्छेदभेदयोगेऽप्यभेदिने । परमार्थैकभावाय बलिं यामो भवाय ते ॥ ११ ॥ अपि पश्येम गम्भीरां परेण ज्योतिषाभितः । उन्मृष्टतमसं रम्यामन्तर्भव भवद्गुहाम् ॥ १२ ॥ नमस्तेभ्योऽपि ये सोमकलाकलितशेखरम् । नाथं स्वप्नेऽपि पश्यन्ति परमानन्ददायिनम् ॥ १३ ॥ भगवन् भव भावत्कं भावं भावयितुं रुचिः । पुनर्भवभयोच्छेददक्षा कस्मै न रोचते ॥ १४ ॥ यावज्जीवं जगन्नाथ कर्तव्यमिदमस्तु नः । त्वत्प्रसादात्त्वदेकाग्रमनस्कत्वेन या स्थितिः ॥ १५ ॥ शाखासहस्रविस्तीर्णवेदागममयात्मने । नमोऽनन्तफलोत्पादकल्पवृक्षाय शम्भवे ॥ १६ ॥ वाङ्मनःकायकर्माणि विनियोज्य त्वयि प्रभो । त्वन्मयीभूय निर्द्वन्द्वाः कच्चित्स्यामापि कर्हिचित् ॥ १७ ॥ जगतां सर्गसंहारतत्तद्धितनियुक्तिषु । अनन्यापेक्षसामर्थ्यशालिनि शूलिने नमः ॥ १८ ॥ व्यतीतगुणयोगस्य मुख्यध्येयस्य धूर्जटेः । नामापि ध्यायतां ध्यानैः किमन्यालम्बनैः फलम् ॥ १९ ॥ नमो नमः शिवायेति मन्त्रसामर्थ्यमाश्रिताः । श्लाघ्यास्ते शाम्भवीं भूतिमुपभोक्तुं य उद्यताः ॥ २० ॥ कः पन्था येन न प्राप्यः का च वाङ्नोच्यसे यया । किं ध्यानं येन न ध्येयः किं वा किं नासि यत्प्रभो ॥ २१ ॥ अर्चितोऽयमयं ध्यात एष तोषित इत्ययम् । रसः स्रोतःसहस्रेण त्वयि मे भव वर्धताम् ॥ २२ ॥ नमो निःशेषधीपत्रिमालालयमयात्मने । नाथाय स्थाणवे तुभ्यं नागयज्ञोपवीतिने ॥ २३ ॥ अज्ञानतिमिरस्यैकमौषधं संस्मृतिस्तव । भव तत्तत्प्रदानेन प्रसादः क्रियतां मयि ॥ २४ ॥ नम ईशाय निःशेषपुरुषार्थप्रसाधकः । प्रणन्तव्यः प्रणामोऽपि यदीय इह धीमताम् ॥ २५ ॥ मग्नैर्भीमे भवाम्भोधौ निलये दुःखयादसाम् । भक्तिचिन्तामणिं शार्वं ततः प्राप्य न किं जितम् ॥ २६ ॥ निरावरणनिर्द्वन्द्वनिश्चलज्ञानसम्पदाम् । ज्ञेयोऽसि किल केऽप्येते ये त्वां जानन्ति धूर्जटे ॥ २७ ॥ निर्गुणोऽपि गुणज्ञानां ज्ञेय एको जयत्यजः । निष्कामोऽपि प्रकृत्या यः कामनानां परं फलम् ॥ २८ ॥ श्रीरत्नामृतलाभाय क्लिष्टं यत्र न कैः सुरैः । तत्क्षीरोददमैश्वर्यं तवैव सहजं विभो ॥ २९ ॥ नमो भक्त्या नृणां मुक्त्यै भवते भव तेऽवते । स्मृत्या नुत्या च ददते शम्भवे शं भवेऽभवे ॥ ३० ॥ सर्वज्ञः सर्वकृत्सर्वमसीति ज्ञानशालिनाम् । वेद्यं किं कर्म वा नाथ नानन्त्याय त्वयार्प्यते ॥ ३१ ॥ इच्छाया एव यस्येयत्फलं लोकत्रयात्मकम् । तस्य ते नाथ कार्याणां को वेत्ति कियती गतिः ॥ ३२ ॥ ब्रह्मादयोऽपि तद्यस्य कर्मसोपानमालया । उपर्युपरि धावन्ति लब्धुं धाम नमामि तम् ॥ ३३ ॥ अयं ब्रह्मा महेन्द्रोऽयं सूर्याचन्द्रमसाविमौ । इति शक्तिलता यस्य पुष्पिता पात्वसौ भवः ॥ ३४ ॥ भ्रमो न लभ्यते यस्य भ्रान्तान्तःकरणैरपि । दूरगैरपि यस्यान्तो दुर्गमस्तं स्तुमो मृडम् ॥ ३५ ॥ नमः स्तुतौ स्मृतौ ध्याने दर्शने स्पर्शने तथा । प्राप्तौ चानन्दवृन्दाय दयिताय कपर्दिने ॥ ३६ ॥ किं स्मयेनेति मत्वापि मनसा परमेश्वर । स्मयेन त्वन्मयोऽस्मीति मामि नात्मनि किं मुदा ॥ ३७ ॥ चिन्तयित्वापि कर्तव्यकोटीश्चित्तस्य चापलात् । विश्राम्यन् भव भावत्कचित्तानन्दे रमे भृशम् ॥ ३८ ॥ सूक्ष्मोऽपि चेत्त्रिलोकीयं कलामात्रं कथं तव । स्थूलोऽथ किं सुदर्शो न ब्रह्मादिभिरपि प्रभो ॥ ३९ ॥ वाच्य एषां त्वमेवेति नाभविष्यदिदं यदि । कः क्लेशं देव वाग्जालेष्वकरिष्यत्सुधीस्तदा ॥ ४० ॥ क्रमेण कर्मणा केन कया वा प्रज्ञया प्रभो । दृश्योऽसीत्युपदेशेन प्रसादः क्रियतां मम ॥ ४१ ॥ नमो निरुपकार्याय त्रैलोक्यैकोपकारिणे । सर्वस्य स्पृहणीयाय निःस्पृहाय कपर्दिने ॥ ४२ ॥ अहो क्षेत्रज्ञता सेयं कार्याय महते सताम् । ययानन्तफलां भक्तिं वपन्ति त्वय्यमी प्रभो ॥ ४३ ॥ महतीयमहो माया तव मायिन् ययावृतः । त्वद्ध्याननिधिलाभेऽपि मुग्धो लोकः श्लथायते ॥ ४४ ॥ आरम्भे भव सर्वत्र कर्म वा करणादि वा । विश्वमस्तु स्वतन्त्रस्तु कर्ता तत्रैकको भवान् ॥ ४५ ॥ त्रिगुणत्रिपरिस्पन्दद्वन्द्वग्रस्तं जगत्त्रयम् । उद्धर्तुं भवतोऽन्यस्य कस्य शक्तिः कृपाथवा ॥ ४६ ॥ दोषोऽपिदेव को दोषस्त्वामाप्तुं यः समास्थितः । गुणोऽपि च गुणः को नु त्वां नाप्तुं यः समास्थितः ॥ ४७ ॥ रागोऽप्यस्तु जगन्नाथ मम त्वय्येव यः स्थितः । लोभायापि नमस्तस्मै त्वल्लाभालम्बनाय मे ॥ ४७ ॥ अहो महदिदं कर्म देव त्वद्भावनात्मकम् । आब्रह्मक्रिमि यस्मिन्नो मुक्तयेऽधिक्रियेत कः ॥ ४८ ॥ आरम्भः सर्वकार्याणां पर्यन्तः सर्वकर्मणाम् । तदन्तर्वृत्तयश्चित्रास्तवैवेशो धियः पथि ॥ ४९ ॥ यावदुत्तरमास्वादसहस्रगुणविस्तरः । त्वद्भक्तिरसपीयूषान्नाथ नान्यत्र दृश्यते ॥ ५० ॥ उपसंहृतकामाय कामायतिमतन्वते । अवतंसितसोमाय सोमाय स्वामिने नमः ॥ ५१ ॥ किमशक्तः करोमीति सर्वत्रानध्यवस्यतः । सर्वानुग्राहिका शक्तिः शांकरी शरणं मम ॥ ५२ ॥ गुणातीतस्य निर्दिष्टनिःशेषातिशयात्मनः । लभ्यते भव कुत्रांशे परः प्रतिनिधिस्तव ॥ ५३ ॥ निर्द्वन्द्वे निरुपाधौ च त्वय्यात्मनि सति प्रभो । वयं वञ्च्यामहेऽद्यापि माययामेयया तव ॥ ५४ ॥ अणिमादिगुणावाप्तिः सदैश्वर्यं भवक्षयः । अमी भव भवद्भक्तिकल्पपादपपल्लवाः ॥ ५५ ॥ या या दिक्तत्र न क्वासि सर्वः कालो भवन्मयः । इति लब्धोऽपि कर्हि त्वं लप्स्यसे नाथ कथ्यताम् ॥ ५६ ॥ नमः प्रसन्नसद्वृत्तमानसैकनिवासिने । भूरिभूतिसिताङ्गाय महाहंसाय शम्भवे ॥ ५७ ॥ हृतोद्धततमस्तान्तिः प्लुष्टाशेषभवेन्धना । त्वद्बोधदीपिका मेऽस्तु नाथ त्वद्भक्तिदीपिका ॥ ५८ ॥ विसृष्टानेकसद्बीजगर्भं त्रैलोक्यनाटकम् । प्रस्ताव्य हर संहर्तुं त्वत्तः कोऽन्यः कविः क्षमः ॥ ५९ ॥ नमः सदसतां कर्तुमसत्त्वं सत्त्वमेव वा । स्वतन्त्रायास्वतन्त्राय व्ययैश्वर्यैकशालिने ॥ ६० ॥ त्रैलोक्येऽप्यत्र यो यावानानन्दः कश्चिदीक्ष्यते । स बिन्दुर्यस्य तं वन्दे देवमानन्दसागरम् ॥ ६१ ॥ अहो ब्रह्मादयो धन्या ये विमुक्तान्यसंकथम् । नमो नमः शिवायेति जपन्त्याह्लादविह्वलाः ॥ ६२ ॥ निष्कामायापि कामानामनन्तानां विधायिने । अनादित्वेऽपि विश्वस्य भोक्त्रे भव नमोऽस्तु ते ॥ ६३ ॥ स्तुमस्त्रिभुवनारम्भमूलप्रकृतिमीश्वरम् । लिप्सेरन्नोपकारं के यतः सम्पूर्णधर्मणः ॥ ६४ ॥ महत्स्वप्यर्थकृच्छ्रेषु मोहौघमलिनीकृताः । स्मृते यस्मिन् प्रसीदन्ति मतयस्तं शिवं स्तुमः ॥ ६५ ॥ प्रभो भवत एवेह प्रभुशक्तिरभङ्गुरा । यदिच्छया प्रतायेते त्रैलोक्यस्य लयोदयौ ॥ ६६ ॥ कुकर्मापि यमुद्दिश्य देवं स्यात्सुकृतं परम् । सुकृतस्यापि सौकृत्यं यतोऽन्यत्र न सोऽसि भोः ॥ ६७ ॥ एष मुष्ट्या गृहीतोऽसि दृष्ट एष क्व यासि नः । इति भक्तिरसाध्माता धन्या धावन्ति धूर्जटिम् ॥ ६८ ॥ स्तुमस्त्वामृग्यजुःसाम्नां शुक्रतः परतः परम् । यस्य वेदात्मिकाज्ञेयमहो गम्भीरसुन्दरी ॥ ६९ ॥ विधिरादिस्तथान्तोऽसि विश्वस्य परमेश्वर । धर्मग्रामः प्रवृत्तो यस्त्वत्तो न स कुतो भवेत् ॥ ७० ॥ नमस्ते भवसम्भ्रान्तभ्रान्तिमुद्भाव्य भिन्दते । ज्ञानानन्दं च निर्द्वन्द्वं देव वृत्वा विवृण्वते ॥ ७१ ॥ यस्याः प्राप्येत पर्यन्तविशेषः कैर्मनोरथैः । मायामेकनिमेषेण मुष्णंस्तां पातु नः शिवः ॥ ७२ ॥ वैराग्यस्य गतिं गुर्वीं ज्ञानस्य परमां श्रियम् । नैःस्पृह्यस्य परां कोटिं बिभ्रतां त्वं प्रभो प्रभुः ॥ ७३ ॥ ब्रह्मणोऽपि भवान् ब्रह्म कस्य नेशस्त्वमीशितुः । जगत्कल्याणकल्याणं कियत्त्वमिति वेत्ति कः ॥ ७४ ॥ किमन्यैर्बन्धुभिः किं च सुहृद्भिः स्वामिभिस्तथा । सर्वस्थाने ममेश त्वं य उद्धर्ता भवार्णवात् ॥ ७५ ॥ जयन्ति मोहमायादिमलसंक्षालनक्षमाः । शैवयोगबलाकृष्टा दिव्यपीयूषविप्रुषः ॥ ७६ ॥ गायत्र्या गीयते यस्य धियां तेजः प्रचोदकम् । चोदयेदपि कच्चिन्नः स धियः सत्पथे प्रभुः ॥ ७७ ॥ अष्टमूर्ते किमेकस्यामपि मूर्तौ न नः स्थितिम् । शाश्वतीं कुरुषे यद्वा तुष्टः सर्वं करिष्यसि ॥ ७८ ॥ वस्तुतत्त्वं पदार्थानां प्रायेणार्थक्रियाकरम् । भवतस्त्वीश नामापि मोक्षपर्यन्तसिद्धिदम् ॥ ७९ ॥ मुहुर्मुहुर्जगच्चित्रस्य्-आन्यान्यां स्थितिमूहितुम् । शक्तिर्या ते तया नाथ को मनस्वी न विस्मितः ॥ ८० ॥ दुष्करं सुकरीकर्तुं दुःखं सुखयितुं तथा । एकवीरा स्मृतिर्यस्य तं स्मरामः स्मरद्विषम् ॥ ८१ ॥ जयन्ति गीतयो यासां स गेयः परमेश्वरः । यन्नाम्नापि महात्मानः कीर्यन्ते पुलकाङ्कुरैः ॥ ८२ ॥ भवानिव भवानेव भवेद्यदि परं भव । स्वशक्तिव्यूहसंव्यूढत्रैलोक्यारम्भसंहृतिः ॥ ८३ ॥ मन्त्रोऽसि मन्त्रणीयोऽसि मन्त्री त्वत्तः कुतोऽपरः । स मह्यं देहि तं मन्त्रं त्वन्मन्त्रः स्यां यथा प्रभो ॥ ८४ ॥ भारूपः सत्यसंकल्पस्त्वमात्मा यस्य सोऽप्यहम् । संसारीति किमीशैष स्वप्नः सोऽपि कुतस्त्वयि ॥ ८५ ॥ तदभङ्गि तदग्राम्यं तदेकमुपपत्तिमत् । त्वयि कर्मफलन्यासकृतामैश्वर्यमीश यत् ॥ ८६ ॥ क्षमः कां नापदं हन्तुं कां दातुं सम्पदं न वा । योऽसौ स दयितोऽस्माकं देवदेवो वृषध्वजः ॥ ८७ ॥ मायामयमलान्धस्य दिव्यस्य ज्ञानचक्षुषः । निर्मलीकरणे नाथ त्वद्भक्तिः परमाञ्जनम् ॥ ८८ ॥ निर्भयं यद्यदानन्दमयमेकं यदव्ययम् । पदं देह्येहि मे देव तूर्णं तत्किं प्रतीक्षसे ॥ ८९ ॥ अहो निसर्गगम्भीरो घोरः संसारसागरः । अहो तत्तरणोपायः परः कोऽपि महेश्वरः ॥ ९० ॥ नमः कृतकृतान्तान्त तुभ्यं मदनमर्दिने । मस्तकन्यस्तगङ्गाय यथायुक्तार्थकारिणे ॥ ९१ ॥ ऐश्वर्यज्ञानवैराग्यधर्मेभ्योऽप्युपरि स्थितिम् । नाथ प्रार्थयमानानां त्वदृते का परा गतिः ॥ ९२ ॥ त्वय्यनिच्छति कः शम्भो शक्तः कुब्जयितुं तृणम् । त्वदिच्छानुगृहीतस्तु वहेद्ब्राह्मीं धुरं न कः ॥ ९३ ॥ हरप्रणतिमाणिक्यमुकुटोत्कटमस्तकाः । नमेयुः कं परं कं वा नमयेयुर्न धीधनाः ॥ ९४ ॥ सर्वविभ्रमनिर्मोकनिष्कम्पममृतह्रदम् । भवज्ज्ञानाम्बुधेर्मध्यमध्यासीयापि धूर्जटे ॥ ९५ ॥ चित्रं यच्चित्रदृष्टोऽपि मनोरथगतोऽपि वा । परमार्थफलं नाथ परिपूर्णं प्रयच्छसि ॥ ९६ ॥ को गुणैरधिकस्त्वत्तस्त्वत्तः को निर्गुणोऽधिकः । इति नाथ नुमः किं त्वां किं निन्दामो न मन्महे ॥ ९७ ॥ कीर्तनेऽप्यमृतौघस्य यत्प्रसत्तेः फलं तव । तत्पातुमपि कोऽन्योऽलं किमु दातुं जगत्पते ॥ ९८ ॥ निःशेषप्रार्थनीयार्थसार्थसिद्धिनिधानतः । त्वत्तस्त्वद्भक्तिमेवाप्तुं प्रार्थये नाथ सर्वथा ॥ ९९ ॥ नमस्त्रैलोक्यनाथाय तुभ्यं भव भवज्जुषाम् । त्रिलोकीनाथतादाननिर्विनायकशक्तये ॥ १०० ॥ निःशेषक्लेशहानस्य हेतुः क इति संशये । स्वामिन् सोऽसीति निश्चित्य कस्त्वां न शरणं गतः ॥ १०१ ॥ भुक्त्वा भोगान् भवभ्रान्तिं हित्वा लप्स्ये परं पदम् । इत्याशंसेह शोभेत शम्भौ भक्तिमतः परम् ॥ १०२ ॥ नाथ स्वप्नेऽपि यत्कुर्यां ब्रूयां वा साध्वसाधु वा । त्वदधीनत्वदर्पेण सर्वत्रात्रास्मि निर्वृतः ॥ १०३ ॥ ज्योतिषामपि यज्ज्योतिस्तत्र त्वद्धाम्नि धावतः । चित्तस्येश तमःस्पर्शो मन्ये वन्ध्यात्मजानुजः ॥ १०४ ॥ मन्ये न्यस्तपदः सोऽपि क्षेम्ये मोक्षस्य वर्त्मनि । मनोरथः स्थितो यस्य सेविष्ये शिवमित्ययम् ॥ १०५ ॥ स्थित्युत्पत्तिलयैर्लोकत्रयस्योपक्रियास्विह । एकैवेश भवच्छक्तिः स्वतन्त्रं तन्त्रमीक्षसे ॥ १०६ ॥ त्रिलोक्यामिह कस्त्रातस्त्रिताप्या नोपतापितः । तस्मै नमोऽस्तु ते यस्त्वं तन्निर्वाणामृतह्रदः ॥ १०७ ॥ कृत्रिमापि भवद्भक्तिरकृत्रिमफलोदया । निश्छद्मा चेद्भवेदेषा किंफलेति त्वयोच्यताम् ॥ १०८ ॥ तच्चक्षुरीक्ष्यसे येन सा गतिर्गम्यसे यया । फलं तदज जातं यत्त्वत्कथाकल्पपादपात् ॥ १०९ ॥ श्रेयसा श्रेय एवैतदुपरि त्वयि या स्थितिः । तदन्तरायहृतये त्वमीश शरणं मम ॥ ११० ॥ अहो स्वादुतमः शर्वसेवाशंसासुधारसः । कुत्र कालकलामात्रे न यो नवनवायते ॥ १११ ॥ मुहुर्मुहुरविश्रान्तस्त्रैलोक्यं कल्पनाशतैः । कल्पयन्नपि कोऽप्येको निर्विकल्पो जयत्यजः ॥ ११२ ॥ मलतैलाक्तसंसारवासनावर्तिदाहिना । ज्ञानदीपेन देव त्वां कदा नु स्यामुपस्थितः ॥ ११३ ॥ निमेषमपि यद्येकं क्षीणदोषे करिष्यसि । पदं चित्ते तदा शम्भो किं न सम्पादयिष्यसि ॥ ११४ ॥ धन्योऽस्मि कृतकृत्योऽस्मि महानस्मीति भावना । भवेत्सालम्बना तस्य यस्त्वदालम्बनः प्रभो ॥ ११५ ॥ शुभाशुभस्य सर्वस्य स्वयं कर्ता भवानपि । भवद्भक्तिस्तु जननी शुभस्यैवेश केवलम् ॥ ११६ ॥ प्रसन्ने मनसि स्वामिन् किं त्वं निविशसे किमु । त्वत्प्रवेशात्प्रसीदेत्तदिति दोलायते जनः ॥ ११७ ॥ निश्चयः पुनरेषोऽत्र त्वदधिष्ठानमेव हि । प्रसादो मनसः स्वामिन् सा सिद्धिस्तत्परं पदम् ॥ ११८ ॥ वचश्चेतश्च कार्यं च शरीरं मम यत्प्रभो । त्वत्प्रसादेन तद्भूयाद्भवद्भावैकभूषणम् ॥ ११९ ॥ स्तवचिन्तामणिं भूरिमनोरथफलप्रदम् । भक्तिलक्ष्म्यालयं शम्भो भट्टनारायणो व्यधात् ॥ १२० ॥