नारायणं नमस्कृत्य १ नरं चैव नरोत्तमम् १ देवीं सरस्वतीं चैव १ ततो जयमुदीरयेत् १ द्वैपायनौष्ठपुटनिःसृतमप्रमेयं २ पुण्यं पवित्रमथ पापहरं शुभं च २ यो भारतं समधिगच्छति वाच्यमानं २ किं तस्य पुष्करजलैरभिषेचनेन २ नमो व्यासाय गुरवे २ ल्त् सर्वज्ञाय महर्षये २ ल्त् पाराशर्याय शान्ताय २ ल्त् नमो नारायणाय ते २ ल्त् कृताभिषेकं तनयम् ००१.००१ राज्ञः पारीक्षितस्य ह ००१.००१ द्रष्टुमभ्याययुः प्रीत्या ००१.००१ शौनकाद्या महर्षयः ००१.००१ तानागतान् स राजर्षिः ००१.००२ पाद्यार्घ्यादिभिरर्चितान् ००१.००२ सुखोपविष्टान् विश्रान्तान् ००१.००२ कृतसंप्रश्नसत्कथान् ००१.००२ तत्कथाभिः कृताह्लादः ००१.००३ प्रणिपत्य कृताञ्जलिः ००१.००३ शतानीकोऽथ पप्रच्छ ००१.००३ नारायणकथां पराम् ००१.००३ यमाश्रित्य जगन्नाथम् ००१.००४ मम पूर्वपितामहाः ००१.००४ विपक्षापहृतं राज्यम् ००१.००४ अवापुः पुरुषोत्तमाः ००१.००४ द्रौणिब्रह्मास्त्रनिर्दग्धो ००१.००५ मम येन पितामहः ००१.००५ परीक्षित्प्राणसंयोगं ००१.००५ देवदेवेन लम्भितः ००१.००५ तस्य देवस्य माहात्म्यं ००१.००६ देवर्षिसिद्धमनुजैः ००१.००६ श्रुतं सुबहुशो मया ००१.००६ स्तुतस्याशेषजन्मनः ००१.००६ कः स्तोतुमीशस्तमजं ००१.००७ यस्यैतत्सचराचरम् ००१.००७ अव्ययस्याप्रमेयस्य ००१.००७ ब्रह्माण्डमुदरे शयम् ००१.००७ रुद्रः क्रोधोद्भवो यस्य ००१.००८ प्रसादाच्च पितामहः ००१.००८ तस्य देवस्य कः शक्तः ००१.००८ प्रवक्तुं वा विभूतयः ००१.००८ सोऽहमिच्छामि देवस्य ००१.००९ तस्य सर्वात्मनः प्रभोः ००१.००९ श्रोतुमाराधनं येन ००१.००९ निस्तरेयं भवार्णवम् ००१.००९ केनोपायेन मन्त्रैर्वा ००१.०१० रहस्यैः परिचर्यया ००१.०१० दानैर्व्रतोपवासैर्वा ००१.०१० जप्यैर्होमैरथापि वा ००१.०१० आराधितः समस्तानां ००१.०११ क्लेशानां हानिदो हरिः ००१.०११ शक्यः समाराधयितुं ००१.०११ तन्नः शंसत सत्तमाः ००१.०११ विद्यानामपि सा विद्या ००१.०१२ श्रुतानामपि तच्छ्रुतम् ००१.०१२ रहस्यानां रहस्यं तद् ००१.०१२ येन विष्णुः प्रसीदति ००१.०१२ मन्त्राणां परमो मन्त्रो ००१.०१३ व्रतानां तन्महाव्रतम् ००१.०१३ उपोषितं हि तच्छ्रेष्ठं ००१.०१३ येन तुष्यति केशवः ००१.०१३ सा जिह्वा या हरिं स्तौति ००१.०१४ तच्चित्तं यत्तदर्पणम् ००१.०१४ तावेव केवलौ श्लाघ्यौ ००१.०१४ यौ तत्पूजाकरौ करौ ००१.०१४ सुजन्म देहमत्यन्तं ००१.०१५ तदेवाशेषजन्मसु ००१.०१५ यदेव पुलकोद्भासि ००१.०१५ विष्णोर्नामाभिकीर्तनात् ००१.०१५ सा हानिस्तन्महच्छिद्रं ००१.०१६ सा चान्धजडमूकता ००१.०१६ यन्मुहूर्तं क्षणं वापि ००१.०१६ वासुदेवो न चिन्त्यते ००१.०१६ नूनं तत्कण्ठशालूकम् ००१.०१७ अथवा प्रतिजिह्विका ००१.०१७ रोगो वान्यो न सा जिह्वा ००१.०१७ या न वक्ति हरेर्गुणान् ००१.०१७ सन्त्यनेका बिलास्तद्वच् ००१.०१८ श्रोत्रमप्यल्पमेधसाम् ००१.०१८ दत्त्वावधानं यच्छब्दे ००१.०१८ विनैव हरिसंस्तुतिम् ००१.०१८ धर्मार्थकामसंप्राप्तौ ००१.०१९ पुरुषाणां विचेष्टितम् ००१.०१९ जन्मन्यविफला सैका ००१.०१९ या गोविन्दाश्रया क्रिया ००१.०१९ दुर्गसंसारकान्तारम् ००१.०२० अपारमभिधावताम् ००१.०२० एकः कृष्णनमस्कारो ००१.०२० मुक्तितीरस्य देशिकः ००१.०२० सर्वरत्नमयो मेरुः ००१.०२१ सर्वाश्चर्यमयं नभः ००१.०२१ सर्वतीर्थमयी गङ्गा ००१.०२१ सर्वदेवमयो हरिः ००१.०२१ एवमादिगुणो भोगः ००१.०२२ कृष्णस्याद्भुतकर्मणः ००१.०२२ श्रुतो मे बहुशो सिद्धैः ००१.०२२ गीयमानस्तथापरैः ००१.०२२ सोऽहमिच्छामि तं देवं ००१.०२३ सर्वलोकपरायणम् ००१.०२३ नारायणमशेषस्य ००१.०२३ जगतो हृद्यवस्थितम् ००१.०२३ आराधयितुमीशानम् ००१.०२४ अनन्तममितौजसम् ००१.०२४ शंकरं जगतः प्राणं ००१.०२४ स्मृतमात्राघहारिणम् ००१.०२४ तन्ममाद्य मुनिश्रेष्ठाः ००१.०२५ प्रसादयितुमिच्छतः ००१.०२५ उपदेशप्रदानेन ००१.०२५ प्रसादं कर्तुमर्हत ००१.०२५ तस्यैतद्वचनं श्रुत्वा ००१.०२६ भक्तिमुद्वहतो हरेः ००१.०२६ परितोषं परं जग्मुर् ००१.०२६ मुनयः सर्व एव ते ००१.०२६ सर्वे च ते मुनिश्रेष्ठा ००१.०२७ भृगुश्रेष्ठं च शौनकम् ००१.०२७ यथार्थं भगवंस्तस्मै ००१.०२७ कथ्यतामित्यचोदयन् ००१.०२७ सर्वज्ञाननिधिः स्फीतस् ००१.०२८ त्वमत्र भृगुनन्दन ००१.०२८ त्रैलोक्यसर्वसंदेह- ००१.०२८ तमोदीपस्तपोधन ००१.०२८ एवमुक्तो मुनिवरैः ००१.०२९ प्रीत्या तस्य च भूपतेः ००१.०२९ भक्त्या च देवदेवस्य ००१.०२९ प्रवणीकृतमानसः ००१.०२९ कृत्वोत्तरीयपर्यङ्कं ००१.०३० शिथिलं भगवानथ ००१.०३० प्रत्युवाच महाभागः ००१.०३० शौनकस्तं महीपतिम् ००१.०३० यत्पृच्छसि महीपाल ००१.०३१ कृष्णस्याराधनं प्रति ००१.०३१ व्रतोपवासजप्यादि ००१.०३१ तदिहैकमनाः शृणु ००१.०३१ अनादिमत्परं ब्रह्म ००१.०३२ सर्वहेयविवर्जितम् ००१.०३२ व्यापि यत्सर्वभूतेषु ००१.०३२ स्थितं सदसतः परम् ००१.०३२ प्रधानपुंसोरजयोर् ००१.०३३ यतः क्षोभः प्रवर्तते ००१.०३३ नित्ययोर्व्यापिनोश्चैव ००१.०३३ जगदादौ महात्मनोः ००१.०३३ तत्क्षोभकत्वाद्ब्रह्माण्ड- ००१.०३४ सृष्टिहेतुर्निरञ्जनः ००१.०३४ अहेतुरपि सर्वात्मनः ००१.०३४ जायते परमेश्वरः ००१.०३४ प्रधानपुरुषत्वं च ००१.०३५ तथैवेश्वरलीलया ००१.०३५ समुपैति ततश्चैव ००१.०३५ ब्रह्मत्वं छन्दतः प्रभुः ००१.०३५ ततः स्थितौ पालयिता ००१.०३६ विष्णुत्वं जगतः क्षये ००१.०३६ रुद्रत्वं च जगन्नाथः ००१.०३६ स्वेच्छया कुरुतेऽव्ययः ००१.०३६ तदेकमक्षरं धाम ००१.०३७ परं सदसतोर्महत् ००१.०३७ भेदाभेदस्वरूपस्थं ००१.०३७ प्रणिपत्य परं पदम् ००१.०३७ प्रवक्ष्यामि यथा पूर्वं ००१.०३८ मत्पित्रा कथितं मम ००१.०३८ तस्यापि किल तत्पित्रा ००१.०३८ तस्मै चाह किलोशनाः ००१.०३८ तेनापि भृगुमाराध्य ००१.०३९ प्राप्तमाराधनं हरेः ००१.०३९ सकाशाद्ब्रह्मणः प्राप्तं ००१.०३९ भृगुणापि महात्मना ००१.०३९ मरीचिमिश्रैश्च पुरा ००१.०४० परमेतन्महर्षिभिः ००१.०४० प्राप्तं सकाशाद्देवस्य ००१.०४० ब्रह्मणो व्यक्तजन्मनः ००१.०४० योगं ब्रह्मा परं प्राह ००१.०४१ महर्षीणां यदा प्रभुः ००१.०४१ समस्तवृत्तिसंरोधात् ००१.०४१ कैवल्यप्रतिपादकम् ००१.०४१ तदा जगत्पतिर्ब्रह्मा ००१.०४२ प्रणिपत्य महर्षिभिः ००१.०४२ सर्वैः किलोक्तो भगवान् ००१.०४२ आत्मयोनिः प्रजाहितम् ००१.०४२ यो योगो भवता प्रोक्तो ००१.०४३ मनोवृत्तिनिरोधजः ००१.०४३ प्राप्तुं शक्यः स त्वनेकैः ००१.०४३ जन्मभिर्जगतः पते ००१.०४३ विषया दुर्जया नॄणाम् ००१.०४४ इन्द्रियाकर्षणाः प्रभो ००१.०४४ वृत्तयश्चेतसश्चापि ००१.०४४ चपला चातिदुर्धराः ००१.०४४ रागादयः कथं जेतुं ००१.०४५ शक्या वर्षशतैरपि ००१.०४५ न योगयोग्यं हि मनो ००१.०४५ भवत्येभिरनिर्जितैः ००१.०४५ अल्पायुषश्च पुरुषा ००१.०४६ ब्रह्मन् कृतयुगेऽप्यमी ००१.०४६ त्रेतायां द्वापरे चैव ००१.०४६ किमु प्राप्ते कलौ युगे ००१.०४६ भगवंस्त्वमुपायज्ञः ००१.०४७ प्रसन्नो वक्तुमर्हसि ००१.०४७ अनायासेन येनेमम् ००१.०४७ उत्तरेम भवार्णवम् ००१.०४७ दुःखाम्बुमग्नाः पुरुषाः ००१.०४८ प्राप्य ब्रह्म महाप्लवम् ००१.०४८ उत्तरेयुर्भवाम्भोधिं ००१.०४८ तथा त्वमनुचिन्तय ००१.०४८ एवमुक्तस्तदा ब्रह्मा ००१.०४९ क्रियायोगं महात्मनाम् ००१.०४९ तेषामृषीणामाचष्ट ००१.०४९ नराणां हितकाम्यया ००१.०४९ आराधयत विश्वेशम् ००१.०५० नारायणमतन्द्रिताः ००१.०५० बाह्यालम्बनसापेक्षास् ००१.०५० तमजं जगतः पतिम् ००१.०५० इज्यापूजानमस्कार- ००१.०५१ शुश्रूषाभिरहर्निशम् ००१.०५१ व्रतोपवासैर्विविधैर् ००१.०५१ ब्राह्मणानां च तर्पणैः ००१.०५१ तैस्तैश्चाभिमतैः कामैर् ००१.०५२ ये च चेतसि तुष्टिदाः ००१.०५२ अपरिच्छेद्यमाहात्म्यम् ००१.०५२ आराधयत केशवम् ००१.०५२ तन्निष्ठास्तद्गतधियस् ००१.०५३ तत्कर्माणस्तदाश्रयाः ००१.०५३ तद्दृष्टयस्तन्मनसः ००१.०५३ सर्वस्मिन् स इति स्थितः ००१.०५३ समस्तान्यथ कर्माणि ००१.०५४ तत्र सर्वात्मनात्मनि ००१.०५४ संन्यस्यध्वं स वः कर्ता ००१.०५४ समस्तावरणक्षयम् ००१.०५४ एतत्तदक्षरं ब्रह्म ००१.०५५ प्रधानपुरुषावुभौ ००१.०५५ यतो यस्मिन् यथा चोभौ ००१.०५५ सर्वव्यापिन्यवस्थितौ ००१.०५५ परः पराणां परमः ००१.०५६ स एकः पुरुषोत्तमः ००१.०५६ यस्याभिन्नमिदं सर्वम् ००१.०५६ यच्चेङ्गं यच्च नेङ्गति ००१.०५६ तमाराध्य जगन्नाथं ००१.०५७ मोक्षकारणमव्यक्तम् ००१.०५७ अचिन्त्यमपरिग्रहम् ००१.०५७ क्रियायोगेन मुच्यते ००१.०५७ इति ते ब्रह्मणः श्रुत्वा ००१.०५८ रहस्यमृषिसत्तमाः ००१.०५८ नराणामुपकाराय ००१.०५८ योगशास्त्राणि चक्रिरे ००१.०५८ क्रियायोगपराणीह ००१.०५८ मुक्तिकार्याण्यनेकशः ००१.०५८ आराध्यते जगन्नाथो ००१.०५९ यदनुष्ठानतत्परैः ००१.०५९ परमात्मा हृषीकेशः ००१.०५९ सर्वेशः सर्वभावनः ००१.०५९ तानि ते नृपशार्दूल ००१.०६० सर्वपापहराण्यहम् ००१.०६० वक्ष्यामि श्रूयतामन्यद् ००१.०६० रहस्यमिदमुत्तमम् ००१.०६० संसारार्णवमग्नानां ००१.०६१ विषयाक्रान्तचेतसाम् ००१.०६१ उत्तारमिच्छतां तस्माद् ००१.०६१ भृशं यन्नान्तरैरपि ००१.०६१ विष्णुपोतं विना नान्यत् ००१.०६१ किंचिदस्ति परायणम् ००१.०६१ उत्तिष्ठंश्चिन्तय हरिं ००१.०६२ व्रजंश्चिन्तय केशवम् ००१.०६२ भुञ्जंश्चिन्तय गोविन्दम् ००१.०६२ स्वपंश्चिन्तय माधवम् ००१.०६२ एवमेकाग्रचित्तस्त्वं ००१.०६३ संश्रितो मधुसूदनम् ००१.०६३ जन्ममृत्युजराग्राहं ००१.०६३ संसाराम्भस्तरिष्यसि ००१.०६३ अनन्तमीड्यं पुरुषं पुराणं ००१.०६४ जगद्विधातारमजं जनित्र्यम् ००१.०६४ समाश्रिता ये हरिमीशितारं ००१.०६४ तेषां भवो नास्ति हि मुक्तिभाजाम् ००१.०६४ श्रूयतां कुरुशार्दूल ००२.००१ संवादोऽयमनुत्तमः ००२.००१ अम्बरीषस्य राजर्षेः ००२.००१ सह देवेन चक्रिणा ००२.००१ अम्बरीषो महीपालः ००२.००२ पालयन्नेव मेदिनीम् ००२.००२ उद्विग्न एव द्वन्द्वान्तम् ००२.००२ अभीप्सुः पुरुषर्षभः ००२.००२ देवदेवात्स गोविन्दाद् ००२.००३ अभीप्सुर्द्वन्द्वसंक्षयम् ००२.००३ तपस्तेपे निराहारो ००२.००३ गृणन् ब्रह्म सनातनम् ००२.००३ तस्य कालेन महता ००२.००४ भक्तिमुद्वहतः पराम् ००२.००४ तुतोष भगवान् विष्णुः ००२.००४ सर्वलोकपतिः प्रभुः ००२.००४ स रूपमैन्द्रमास्थाय ००२.००५ तमुवाच महीपतिम् ००२.००५ मेघगम्भीरनिर्घोषो ००२.००५ वारणेन्द्रगतिस्तदा ००२.००५ राजर्षे वद यत्कार्यं ००२.००६ तव चेतस्यवस्थितम् ००२.००६ वरदोऽहमनुप्राप्तो ००२.००६ वरं वरय सुव्रत ००२.००६ एवमुक्तस्ततो राजा ००२.००७ विलोक्य च पुरंदरं ००२.००७ प्रत्युवाचार्घ्यमुद्यम्य ००२.००७ स्वागतं तेऽस्त्विति प्रभो ००२.००७ नाहमाराधयामि त्वां ००२.००८ तव बद्धोऽयमञ्जलिः ००२.००८ वरार्थिनां त्वं वरदः ००२.००८ प्रयच्छाभिमतान् वरान् ००२.००८ वरार्थाय त्वयान्यैश्च ००२.००९ क्रियते नृपते तपः ००२.००९ स किमर्थं त्वमस्मत्तो ००२.००९ न गृह्णास्यभिवांछितम् ००२.००९ न वरार्थमयं यत्नस् ००२.०१० त्वत्तो देवपते मम ००२.०१० विष्णोराराधनार्थाय ००२.०१० विद्धि मां त्वं कृतोद्यमम् ००२.०१० अहं हि सर्वदेवानां ००२.०११ त्रैलोक्यस्य तथेश्वरः ००२.०११ पालयन्ति ममैवाज्ञाम् ००२.०११ आदित्याद्याः सदा सुराः ००२.०११ आदित्या वसवो रुद्रा ००२.०१२ नासत्यौ मरुतां गणाः ००२.०१२ प्रजानां पतयः साध्या ००२.०१२ विश्वेदेवा महर्षयः ००२.०१२ कुर्वन्त्येते ममैवाज्ञां ००२.०१३ सिद्धगन्धर्वपन्नगाः ००२.०१३ मत्तो हि कोऽन्यो वरदः ००२.०१३ प्रतिगृह्णीष्व वाञ्छितम् ००२.०१३ त्वमिन्द्रः सत्यमेवैतद् ००२.०१४ देवस्त्रिभुवनेश्वरः ००२.०१४ त्वयापि प्राप्तमैश्वर्यं ००२.०१४ यतस्तं तोषयाम्यहम् ००२.०१४ त्रैलोक्यं तव देवेश ००२.०१५,*(१) वशे यस्य महात्मनः ००२.०१५,*(१) सप्तोदरे शया लोकास् ००२.०१५ तमीशं तोषयाम्यहम् ००२.०१५ यस्य त्वममरैः सर्वैः ००२.०१६ समवेताः सुरेश्वर ००२.०१६ देहप्राप्तोऽन्तरस्थो वै ००२.०१६ तं नमामि जनार्दनम् ००२.०१६ निमेषो ब्रह्मणो रात्रिर् ००२.०१७ उन्मेषो यस्य वासरः ००२.०१७ तमीड्यमीशमजरं ००२.०१७ प्रणतोऽस्मि जनार्दनम् ००२.०१७ यो हर्ता जगतो देवः ००२.०१८ कर्ता पालायिता च यः ००२.०१८ त्रयस्यास्य च यो योनिस् ००२.०१८ तं विष्णुं तोषयाम्यहम् ००२.०१८ हिरण्यकशिपुः पूर्वं ००२.०१९ हिरण्याक्षश्च ते रिपुः ००२.०१९ तवानुकम्पया येन ००२.०१९ हतौ दैत्यौ नतोऽस्मि तम् ००२.०१९ बलिनापहृतं शक्र ००२.०२० दत्तं येन पुरा तव ००२.०२० त्रैलोक्यराज्यं तं बद्ध्वा ००२.०२० तं नमामि जनार्दनम् ००२.०२० प्रसीद शक्र गच्छ त्वम् ००२.०२१ अहमप्यत्र संस्थितः ००२.०२१ तपस्तप्स्ये जगन्नाथं ००२.०२१ द्रष्टुं नारायणं हरिम् ००२.०२१ एवमुक्तस्ततस्तेन ००२.०२२ शक्ररूपी जनार्दनः ००२.०२२ पुनरप्याह तं कोपात् ००२.०२२ पार्थिवं तपसि स्थितम् ००२.०२२ यदि मद्वचनादद्य ००२.०२३ न भवांस्त्यक्ष्यते तपः ००२.०२३ वज्रं ते प्रहरिष्यामि ००२.०२३ बुध्यस्वैतद्यदीच्छसि ००२.०२३ नाप्यल्पमपराधं ते ००२.०२४ करोमि त्रिदशेश्वर ००२.०२४ तथापि वधयोग्यं मां ००२.०२४ मन्यसे चेत्क्षिपायुधम् ००२.०२४ श्रूयते किल गोविन्दे ००२.०२५ भक्तिमुद्वहतां नृणाम् ००२.०२५ संसारार्णावभीतानां ००२.०२५ त्रिदशाः परिपन्थिनः ००२.०२५ तापसोऽहं क्व निःसङ्गः ००२.०२६ क्व च कोपस्तवेदृशः ००२.०२६ विज्ञातमेतद्गोविन्द- ००२.०२६ भक्तिविघ्नोपपादितम् ००२.०२६ भवन्ति बहवो विघ्ना ००२.०२७ नरे श्रेयःपरायणे ००२.०२७ गोविन्दभक्त्यभ्यधिकं ००२.०२७ श्रेयश्चान्यन्न विद्यते ००२.०२७ स त्वं प्रहर वा मा वा ००२.०२८ मयि वज्रं पुरंदर ००२.०२८ नाहमुत्सृज्य गोविन्दम् ००२.०२८ अन्यमाराधयामि भोः ००२.०२८ न चापि वज्रं वज्री वा ००२.०२९ त्वं च नान्ये सुरासुराः ००२.०२९ शक्ता निहन्तुमीशाने ००२.०२९ हृदयस्थे जनार्दने ००२.०२९ किं च नो बहुनोक्तेन ००२.०३० नाहं वक्ष्याम्यतः परं ००२.०३० यथेप्सितं कुरुष्व त्वं ००२.०३० करिष्येऽहमभीप्सितम् ००२.०३० एवमुक्त्वा सुरपतिं ००२.०३१ पार्थिवः स पुनस्तपः ००२.०३१ चचार मौनमास्थाय ००२.०३१ तेनातुष्यत केशवः ००२.०३१ संदर्शयामास ततः ००२.०३२ स्वं वपुः कैटभार्दनः ००२.०३२ चतुर्भुजमुदाराङ्गं ००२.०३२ शङ्खचक्रगदाधरम् ००२.०३२ किरीटस्रग्धरं स्पष्टं ००२.०३३ नीलोत्पलदलच्छविम् ००२.०३३ ऐरावतश्च गरुडस् ००२.०३३ तत्क्षणात्समदृश्यत ००२.०३३ स च राजवरो देवं ००२.०३४ पीतवाससमच्युतम् ००२.०३४ विलोक्य भक्तिशिरसा ००२.०३४ सहसैव महीं ययौ ००२.०३४ प्रत्युवाच च भूपालः ००२.०३५ प्रणिपत्य कृताञ्जलिः ००२.०३५ रोमाञ्चिततनुः स्तोत्रम् ००२.०३५ पद्मनाभं ततोऽस्तुवत् ००२.०३५ आदिदेव जयाजेय ००२.०३६ जय सर्गादिकारक ००२.०३६ जयास्पष्टप्रकाशाण्ड ००२.०३६ बृहन्मूर्ते जयाक्षर ००२.०३६ जय सर्वगताचिन्त्य ००२.०३७ जय जन्मजरापह ००२.०३७ जय व्यापिञ्जयाभेद ००२.०३७ सर्वभूतेष्ववस्थित ००२.०३७ जय यज्ञपते नाथ ००२.०३८ हव्यकव्याशनाव्यय ००२.०३८ जय विज्ञातसिद्धान्त ००२.०३८ मायामोहक केशव ००२.०३८ लोकस्थित्यर्थमनघ ००२.०३९ वराह जय भूधर ००२.०३९ नृसिंह जय देवारि- ००२.०३९ वक्षःस्थलविदारण ००२.०३९ देवानामरिभीतानाम् ००२.०४० आर्तिनाशन वामन ००२.०४० जय क्रान्तसमस्तोर्वी- ००२.०४० नभःस्वर्लोकभावन ००२.०४० जितं ते जगतामीश ००२.*(२) जितं ते सर्व सर्वद ००२.*(२) जितं ते सर्वभूतेश ००२.०४१ योगिध्येय नमोऽस्तु ते ००२.०४१ नमोऽस्त्वव्यपदेश्याय ००२.०४२ नमः सूक्ष्मस्वरूपिणे ००२.०४२ नमस्त्रिमूर्तये तुभ्यं ००२.०४२ विश्वमूर्ते नमोऽस्तु ते ००२.०४२ ब्रह्माद्यैश्चिन्त्यते रूपं ००२.०४३ यत्तत्सदसतः परं ००२.०४३ विशेषैरविशेष्याय ००२.०४३ तस्मै तुभ्यं नमो नमः ००२.०४३ पुरुषाख्यं ततो रूपं ००२.०४४ निर्गुणं गुणभोक्तृ च ००२.०४४ प्रकृतेः परतः सूक्ष्मं ००२.०४४ तन्नमस्यामि ते हरे ००२.०४४ अव्यक्तादिविशेषान्तम् ००२.०४५ अतिसूक्ष्मतमं महत् ००२.०४५ प्राकृतं तव तद्रूपं ००२.०४५ तस्मै देव नमाम्यहम् ००२.०४५ रूपैर्नानाविधैर्यश्च ००२.०४६ तद्रूपान्तरगोचरम् ००२.०४६ लीलया व्यवहारस्ते ००२.०४६ तस्मै देवात्मने नमः ००२.०४६ प्रसीद विष्णो गोविन्द ००२.०४७ शङ्खचक्रगदाधर ००२.०४७ धराधरारविन्दाक्ष ००२.०४७ वासुदेव महेश्वर ००२.०४७ इत्थं स्तुतो जगन्नाथः ००२.०४८ प्रोक्तवानिति केशवः ००२.०४८ अम्बरीषं पृथिवीशं ००२.०४८ जगत्संनादयन् गिरा ००२.०४८ अम्बरीष प्रसन्नोऽस्मि ००२.०४९ भक्त्या स्तोत्रेण चानघ ००२.०४९ वरं वृणीष्व धर्मज्ञ ००२.०४९ यत्ते मनसि वर्तते ००२.०४९ एष एव वरः श्लाघ्यो ००२.०५० यद्दृष्टोऽसि जगत्पते ००२.०५० त्वद्दर्शनमपुण्यानां ००२.०५० स्वप्नेष्वपि हि दुर्लभम् ००२.०५० बाल्यात्प्रभृति या देव ००२.०५१ त्वयि भक्तिर्ममाच्युत ००२.०५१ वेत्ति तां भगवानेव ००२.०५१ हृदिस्थः सर्वदेहिनाम् ००२.०५१ त्वत्प्रसादान्ममेशान ००२.०५२ राज्यमव्याहतं भुवि ००२.०५२ कोशदण्डौ तथातीव ००२.०५२ शरीरारोग्यमुत्तमम् ००२.०५२ स्त्रियोऽन्नपानसामर्थ्या ००२.०५३ हानिः स्वल्पापि नास्ति मे ००२.०५३ बलं नागसहस्रस्य ००२.०५३ धारयाम्यरिसूदन ००२.०५३ संततिर्निभृता भृत्या ००२.०५४ सानुरागाश्च मे जनाः ००२.०५४ धर्महानिश्च देवेश ००२.०५४ न हि मे पालने भुवः ००२.०५४ यद्यदिच्छाम्यहं तत्तत् ००२.०५५ सर्वमस्ति जगत्पते ००२.०५५ एतेनैवानुमानेन ००२.०५५ प्रसन्नो भगवानिति ००२.०५५ ज्ञातं मया हि गोविन्दे ००२.०५६ नाप्रसन्ने विभूतयः ००२.०५६ एवं सर्वसुखाह्लाद- ००२.०५६ मध्यस्थोऽपि च केशव ००२.०५६ पुनरावृत्तिदुःखानां ००२.०५७ त्रासादुद्विग्नमानसः ००२.०५७ मयि प्रसादाभिमुखं ००२.०५७ मनस्ते यदि केशव ००२.०५७ तन्मामगाधे संसारे ००२.०५७ मग्नमुद्धर्तुमर्हसि ००२.०५७ सुखानि तानि नैवान्ते ००२.०५८ येषां दुःखं न तत्सुखम् ००२.०५८ यदन्ते दुःखमागामि ००२.०५८ किंपाकस्यैव भक्षणम् ००२.०५८ स प्रसादं कुरु गुरो ००२.०५९ जगतां त्वं जनार्दन ००२.०५९ ज्ञानदानेन येनेमां ००२.०५९ वागुरान्निस्तरेमहि ००२.०५९ इत्युक्तस्तस्य गोविन्दः ००२.०६० कथयामास योगवित् ००२.०६० योगं निर्बीजमत्यन्त- ००२.०६० दुःखसंयोगभेषजम् ००२.०६० उपदिष्टे ततो योगे ००२.०६१ प्रणिपत्याच्युतं नृपः ००२.०६१ पुनः प्राह महाबाहुर् ००२.०६१ विनयावनतः स्थितः ००२.०६१ देवदेव त्वया योगो ००२.०६२ यः प्रोक्तो मधुसूदन ००२.०६२ नैष प्राप्यो मया नान्यैर् ००२.०६२ मानवैरजितेन्द्रियैः ००२.०६२ विषया दुर्जयाः पुंभिर् ००२.०६३ इन्द्रियाकर्षिणः सदा ००२.०६३ इन्द्रियाणां जयं तेषु ००२.०६३ कः शक्तानां करिष्यति ००२.०६३ अहं ममेति चाख्याति ००२.०६४ दुर्जयं चञ्चलं मनः ००२.०६४ रागादयः कथं जेतुं ००२.०६४ शक्या जन्मान्तरैरपि ००२.०६४ सोऽहमिच्छामि देवेश ००२.०६५ त्वत्प्रसादादनिर्जितैः ००२.०६५ रागादिभिरमर्त्यत्वं ००२.०६५ प्राप्तुं प्रक्षीणकल्मषः ००२.०६५ यद्येवं मुक्तिकामस्त्वं ००२.०६६ नरनाथ शृणुष्व तत् ००२.०६६ क्रियायोगं समस्तानां ००२.०६६ क्लेशानां हानिकारकम् ००२.०६६ मन्मना भव मद्भक्तो ००२.०६७ मद्याजी मां नमस्कुरु ००२.०६७ मामेवैष्यसि युक्त्वैवम् ००२.०६७ आत्मानं मत्परायणः ००२.०६७ मद्भावना मद्यजना ००२.०६८ मद्भक्ता मत्परायणाः ००२.०६८ मम पूजापराश्चैव ००२.०६८ मयि यान्ति लयं नराः ००२.०६८ सर्वभूतेषु मां पश्य ००२.०६९ समवस्थितमीश्वरम् ००२.०६९ कर्तासि केन वैरत्वं ००२.०६९ एवं दोषान् प्रहास्यसि ००२.०६९ जङ्गमाजङ्गमे ज्ञाते ००२.०७० मय्यात्मनि तथा तव ००२.०७० रागलोभादिनाशेन ००२.०७० भवित्री कृतकृत्यता ००२.०७० भक्त्यातिप्रवणस्यापि ००२.०७१ चञ्चलत्वान्मनो यदि ००२.०७१ मय्यनासादवद्भूप ००२.०७१ कुरु मद्रूपिणीं तनुम् ००२.०७१ सुवर्णरजताद्यैस्त्वं ००२.०७२ शैलमृद्दारुलेखजाम् ००२.०७२ पूजामहर्हैर्विविधैः ००२.०७२ संपूजय च पार्थिव ००२.०७२ तस्यां चित्तं समावेश्य ००२.०७३ त्याजयान्यान् व्यपाश्रयान् ००२.०७३ पूजिता सैव ते भक्त्या ००२.०७३ ध्याता चैवोपकारिणी ००२.०७३ गच्छंस्तिष्ठन् स्वपन् भुञ्जंस् ००२.०७४ तामेवाग्रे च पृष्ठतः ००२.०७४ उपर्यधस्तथा पार्श्वे ००२.०७४ चिन्तयान्तस्तथात्मनः ००२.०७४ स्नानैस्तीर्थोदकैर्हृद्यैः ००२.०७५ पुष्पगन्धानुलेपनैः ००२.०७५ वासोभिर्भूषणैर्भक्ष्यैर् ००२.०७५ गीतवाद्यैर्मनोहरैः ००२.०७५ यच्च यच्च नृपेष्टं ते ००२.०७६ किंचिद्भोज्यादि तेन ताम् ००२.०७६ भक्तिनम्रो नरश्रेष्ठ ००२.०७६ प्रीणयार्चां कृतां मम ००२.०७६ रागेणाकृष्यते चेतो ००२.०७७ गन्धर्वाभिमुखं यदि ००२.०७७ मयि बुद्धिं समावेश्य ००२.०७७ गायेथा मम तां कथाम् ००२.०७७ कथायां रमते चेतो ००२.०७८ यदि तत्भावना मम ००२.०७८ श्रोतव्या प्रीतियुक्तेन ००२.०७८ अवतारेषु या कथा ००२.०७८ एवं मय्यर्पितमनाश् ००२.०७९ चेतसो ये व्यपाश्रयाः ००२.०७९ हेयास्तानखिलान् भूप ००२.०७९ परित्यक्ष्यस्यभीर्भव ००२.०७९ अक्षीणरागदोषोऽपि ००२.०८० मत्क्रिया परमः परम् ००२.०८० पदमाप्स्यसि मा भैस्त्वं ००२.०८० मय्यर्पितमना भव ००२.०८० मयि संन्यस्य सर्वं त्वम् ००२.०८१ आत्मानं यत्तवास्ति च ००२.०८१ मदर्थं कुरु कर्माणि ००२.०८१ मा च धर्मव्यतिक्रमम् ००२.०८१ राज्यं कुरु नरश्रेष्ठ ००२.०८२ निवेद्य पृथिवीं मम ००२.०८२ तद्व्याघातपरा ये च ००२.०८२ जहि तानवनीपते ००२.०८२ एतेनैवोपदेशेन ००२.०८३ व्याख्यातमखिलं तव ००२.०८३ क्रियायोगं समास्थाय ००२.०८३ मय्यर्पितमना भव ००२.०८३ मद्धिताय जगन्नाथ ००२.०८४ क्रियायोगाश्रितं मम ००२.०८४ विस्तरेणेदमाख्याहि ००२.०८४ प्रसन्नस्त्वं हि दुःखहा ००२.०८४ त्वामृतेन हि नो वक्तुं ००२.०८५ समर्थोऽन्यो जगद्गुरो ००२.०८५ गुह्यमेतत्पवित्रं च ००२.०८५ तदाचक्ष्य प्रसीद मे ००२.०८५ आख्यास्यत्येतदखिलं ००२.०८६ वसिष्ठस्ते पुरोहितः ००२.०८६ मत्प्रसादादविकलं ००२.०८६ स च वेत्स्यत्यशेषतः ००२.०८६ इत्युक्त्वान्तर्दधे देवः ००२.०८७ सर्वलोकेश्वरो हरिः ००२.०८७ स च राजा वनाद्भूयो ००२.०८७ निजमभ्यागमत्पुरम् ००२.०८७ राज्यस्थस्तु महीपालः ००३.००१ प्रणिपत्य पुरोहितम् ००३.००१ वसिष्ठं परिपप्रच्छ ००३.००१ विष्णोराराधनं प्रति ००३.००१ देवदेवेन भगवन्न् ००३.००२ आदिष्टोऽसि महात्मना ००३.००२ क्रियायोगाश्रितं सर्वं ००३.००२ व्याख्यास्यति भवान् किल ००३.००२ स त्वां पृच्छाम्यहं सर्वं ००३.००३ क्रियायोगेन केशवम् ००३.००३ संतोषयितुमीशानं ००३.००३ यथा शक्ष्यामि तद्वद ००३.००३ देवप्रसादादखिला ००३.००४ ममापि स्मृतिरागता ००३.००४ ज्ञानमेतदशेषं ते ००३.००४ कथयामि निबोध तत् ००३.००४ भक्तिमानभवद्दैत्यो ००३.००५ हिरण्यकशिपोः सुतः ००३.००५ नारायणे महाप्रज्ञः ००३.००५ सर्वलोकपरायणे ००३.००५ स पप्रच्छ भृगुश्रेष्ठं ००३.००५ शुक्रमात्मपुरोहितम् ००३.००५ भगवन्नृसिंहरूपस्य ००३.००६ विष्णोस्तातं जिघांसतः ००३.००६ दृष्टं देहे मया सर्वं ००३.००६ त्रैलोक्यं भूर्भुवादिकम् ००३.००६ ब्रह्मा प्रजापतिश्चेन्द्रो ००३.००७ रुद्रैः पशुपतिः सह ००३.००७ वसवोऽष्टौ तथादित्या ००३.००७ द्वादशाहःक्षपा मही ००३.००७ दिशो नभस्तारकौघं ००३.००८ नक्षत्रग्रहसंकुलम् ००३.००८ अश्विनौ मरुतः साध्या ००३.००८ विश्वेदेवास्तथ र्षयः ००३.००८ वर्षाचलास्तथा नद्यः ००३.००९ सप्त सप्त कुलाचलाः ००३.००९ समुद्राः सप्त ऋतवः ००३.००९ कान्ताराणि वनानि च ००३.००९ नगरग्रामतरुभिः ००३.००९ समावेतं च भूतलम् ००३.००९ एतच्चान्यच्च यत्किंचिद् ००३.०१० देवर्षिपितृमानवम् ००३.०१० सतिर्यगूर्ध्वपातालं ००३.०१० तस्य दृष्टं तनौ मया ००३.०१० सोऽहं तमजरं देवं ००३.०११ दुष्टदैत्यनिवर्हणम् ००३.०११ आराधयितुमिच्छामि ००३.०११ भगवंस्त्वदनुज्ञया ००३.०११ अनुग्राह्योऽस्मि यदि ते ००३.०१२ ममायं भक्तिमानिति ००३.०१२ तन्ममोपदिशाद्य त्वं ००३.०१२ महदाराधनं हरेः ००३.०१२ अनुग्राह्योऽसि देवस्य ००३.०१३ नूनमव्यक्तजन्मनः ००३.०१३ आराधनाय दैत्येन्द्र ००३.०१३ यत्ते तत्प्रवणं मनः ००३.०१३ यदि देवपतिं विष्णुम् ००३.०१४ आराधयितुमिच्छसि ००३.०१४ भगवन्तमनाद्यन्तं ००३.०१४ भव भागवतोऽसुर ००३.०१४ न ह्यभागवतैर्विष्णुर् ००३.०१५ ज्ञातुं स्तोतुं च तत्त्वतः ००३.०१५ द्रष्टुं वा शक्यते मर्त्यैः ००३.०१५ प्रवेष्टुं कुत एव हि ००३.०१५ जन्मभिर्बहुभिः पूता ००३.०१६ नरास्तद्गतचेतसः ००३.०१६ भवन्ति वै भागवतास् ००३.०१६ ते विष्णुं प्रविशन्ति च ००३.०१६ अनेकजन्मसंसार- ००३.०१७ चिते पापसमुच्चये ००३.०१७ नाक्षीणे जायते पुंसां ००३.०१७ गोविन्दाभिमुखी मतिः ००३.०१७ प्रद्वेषं याति गोविन्दे ००३.०१८ द्विजान् वेदांश्च निन्दति ००३.०१८ यो नरस्तं विजानीयाद् ००३.०१८ असुरांशसमुद्भवम् ००३.०१८ पाषण्डेषु रतिः पुंसां ००३.०१९ हेतुवादानुकूलता ००३.०१९ जायते विष्णुमायाम्भः- ००३.०१९ पतितानां दुरात्मनाम् ००३.०१९ यदा पापक्षयः पुंसां ००३.०२० तदा वेदद्विजातिषु ००३.०२० विष्णौ च यज्ञपुरुषे ००३.०२० श्रद्धा भवति ते यथा ००३.०२० यदा स्वल्पावशेषस्तु ००३.०२१ नराणां पापसंचयः ००३.०२१ भवन्ति ते भागवतास् ००३.०२१ तदा दैत्यपते नराः ००३.०२१ भ्राम्यतामत्र संसारे ००३.०२२ नराणां कर्मदुर्गमे ००३.०२२ हस्तावलम्बदो ह्येको ००३.०२२ भक्तिप्रीतो जनार्दनः ००३.०२२ स त्वं भागवतो भूत्वा ००३.०२३ सर्वपापहरं हरिम् ००३.०२३ आराधय परं भक्त्या ००३.०२३ प्रीतिमेष्यति केशवः ००३.०२३ किंलक्षणा भागवता ००३.०२४ भवन्ति पुरुषा गुरो ००३.०२४ यच्च भागवतैः कार्यं ००३.०२४ तन्मे कथय भार्गव ००३.०२४ कर्मणा मनसा वाचा ००३.०२५ प्राणिनां यो न हिंसकः ००३.०२५ भावभक्तश्च गोविन्दे ००३.०२५ दैत्य भागवतो हि सः ००३.०२५ यो ब्राह्मणांश्च वेदांश्च ००३.०२६ नित्यमेन्वानुमंस्यति ००३.०२६ न च द्रोग्धा परं वादे ००३.०२६ दैत्य भागवतो हि सः ००३.०२६ सर्वान् देवान् हरिं वेत्ति ००३.०२७ सर्वलोकांश्च केशवम् ००३.०२७ तेभ्यश्च नान्यमात्मानं ००३.०२७ दैत्य भागवतो हि सः ००३.०२७ देवं मनुष्यमन्यं वा ००३.०२८ पशुपक्षिपिपीलिकान् ००३.०२८ तरुपाषाणकष्ठादि ००३.०२८ भूम्यम्भोगगनं दिशः ००३.०२८ आत्मानं वापि देवेशान् ००३.०२९ नातिरिक्तं जनार्दनात् ००३.०२९ यो भजेत विजानीष्व ००३.०२९ तं वै भागवतं नरम् ००३.०२९ सर्वं भगवतो भावो ००३.०३० यद्भूतं भवसंस्थितम् ००३.०३० इति यो वै विजानाति ००३.०३० स तु भागवतो नरः ००३.०३० भवभीतिं हरत्येष ००३.०३१ भक्तिभावेन भावितः ००३.०३१ भगवानिति भावो यः ००३.०३१ स तु भागवतो नरः ००३.०३१ भावं न कुरुते यस्तु ००३.०३२ सर्वभूतेषु पापकम् ००३.०३२ कर्मणा मनसा वाचा ००३.०३२ स तु भागवतो नरः ००३.०३२ बाह्यार्थनिरपेक्षो यो ००३.०३३ भक्तो भगवतः क्रियाम् ००३.०३३ भावेन निष्पादयति ००३.०३३ ज्ञेयो भागवतस्तु सः ००३.०३३ नारयो यस्य न स्निग्धा ००३.०३४ न चोदासी न वृत्तयः ००३.०३४ पश्यतः सर्वमेवेदं ००३.०३४ विष्णुं भागवतो हि सः ००३.०३४ सुतप्तेनेह तपसा ००३.०३५ यज्ञैर्वा बहुदक्षिणैः ००३.०३५ तां गतिं न नरा यान्ति ००३.०३५ यां वै भागवता गताः ००३.०३५ योगच्युतैर्भागवतैर् ००३.०३६ देवराजः शतक्रतुः ००३.०३६ अर्वाङ्निरीक्ष्यते यज्ञी ००३.०३६ किमु ये योगपारगाः ००३.०३६ यज्ञनिष्पत्तये वेदा ००३.०३७ यज्ञो यज्ञपतेः कृते ००३.०३७ तत्तोषणाय भावेन ००३.०३७ तस्माद्भागवतो भव ००३.०३७ येन सर्वात्मना विष्णौ ००३.०३८ भक्त्या भावो निवेशितः ००३.०३८ दैत्येश्वर कृतार्थत्वाच् ००३.०३८ श्लाघ्यो भागवतो हि सः ००३.०३८ अपि नः स कुले धन्यो ००३.०३९ जायते कुलपावनः ००३.०३९ भगवान् भक्तिभावेन ००३.०३९ येन विष्णुरुपासितः ००३.०३९ यः कारयति देवार्चां ००३.०४० हृदयालम्बनं हरेः ००३.०४० स नरो विष्णुसालोक्यम् ००३.०४० उपैति धूतकल्मषः ००३.०४० यश्च देवालयं भक्त्या ००३.०४१ विष्णोः कारयति स्वयम् ००३.०४१ स सप्तपुरुषांल्लोकान् ००३.०४१ विष्णोर्नयति मानवः ००३.०४१ यावन्त्यब्दानि देवार्चा ००३.०४२ हरेस्तिष्ठति मन्दिरे ००३.०४२ तावद्वर्षसहस्राणि ००३.०४२ विष्णुलोके स मोदते ००३.०४२ देवार्चा लक्षणोपेता ००३.०४३ तद्गृहं सततं दिवि ००३.०४३ निष्कामं च मनो यस्य ००३.०४३ स यात्यक्षरसात्म्यताम् ००३.०४३ पुष्पाण्यतिसुगन्धीनि ००३.०४४ मनोज्ञानि च यः पुमान् ००३.०४४ प्रयच्छति हृषीकेशे ००३.०४४ तद्भावगतमानसः ००३.०४४ धूपांश्च विविधांस्तांस्तान् ००३.०४५ गन्धाढ्यं चानुलेपनम् ००३.०४५ दीपावल्युपहारांश्च ००३.०४५ यच्चाभीष्टमथात्मनः ००३.०४५ नरः सोऽनुदिनं यज्ञं ००३.०४६ करोत्याराधनं हरेः ००३.०४६ यज्ञेशो भगवान् विष्णुर् ००३.०४६ मखैरपि हि तोष्यते ००३.०४६ बहूपकरणा यज्ञा ००३.०४७ नानासंभारविस्तराः ००३.०४७ प्राप्यन्ते ते धनयुतैर् ००३.०४७ मनुष्यैर्नाल्पसंचयैः ००३.०४७ भक्त्या च पुरुषैः पूजा ००३.०४८ कृता दूर्वाङ्कुरैरपि ००३.०४८ हरेर्ददाति हि फलं ००३.०४८ सर्वयज्ञैः सुदुर्लभम् ००३.०४८ यानि पुष्पाणि हृद्यानि ००३.०४९ धूपगन्धानुलेपनम् ००३.०४९ दयितं भूषणं यच्च ००३.०४९ ये च कौशेयवाससी ००३.०४९ यानि चाभ्यवहाराणि ००३.०५० भक्ष्याणि च फलानि च ००३.०५० प्रयच्छ तानि गोविन्दे ००३.०५० भवेथाश्चैव तन्मनाः ००३.०५० आद्यन्तं यज्ञपुरुषं ००३.०५१ यथाशक्त्या प्रसादय ००३.०५१ आराध्य याति तं देवं ००३.०५१ तस्मिन्नेव नरो लयम् ००३.०५१ पुण्यैस्तीर्थोदकैर्गन्धैर् ००३.०५२ मधुना सर्पिषा तथा ००३.०५२ क्षीरेण स्नापयेदीशम् ००३.०५२ अच्युतं जगतः पतिम् ००३.०५२ दधिक्षीरह्रदान् पुण्यांस् ००३.०५३ ततो लोकान्मधुच्युतः ००३.०५३ प्रयास्यस्यसुरश्रेष्ठ ००३.०५३ निर्वृतिं चापि शाश्वतीम् ००३.०५३ स्तोत्रैर्गीतैस्तथा वाद्यैर् ००३.०५४ ब्राह्मणानां च तर्पणैः ००३.०५४ मनसश्चैकतायोगाद् ००३.०५४ आराधय जनार्दनम् ००३.०५४ आराध्य तं विदेहानां ००३.०५५ पुरुषाः सप्तसप्ततिः ००३.०५५ हैहयाः पञ्चपञ्चाशद् ००३.०५५ अमृतत्वमुपागताः ००३.०५५ स त्वमेभिः प्रकारैस्तम् ००३.०५६ उपवासैश्च केशवम् ००३.०५६ तोषयाद्यो हि तुष्टोऽसौ ००३.०५६ विष्णुर्द्वन्द्वप्रशान्तिदः ००३.०५६ उपवासैर्हृषीकेशः ००४.००१ कथं तुष्यति भार्गव ००४.००१ परिहारांस्तथाचक्ष्व ००४.००१ ये त्याज्याश्चोपवासिनाम् ००४.००१ यद्यत्कार्यं यथा चैव ००४.००२ केशवाराधने नरैः ००४.००२ तत्सर्वं विस्तराद्ब्रह्मन् ००४.००२ यथावद्वक्तुमर्हसि ००४.००२ स्मृतः संपूजितो धूप- ००४.००३ पुष्पाद्यैर्दयितैर्हरिः ००४.००३ भोगिनामुपकाराय ००४.००३ किं पुनश्चोपवासिनाम् ००४.००३ उपावृत्तस्तु पापेभ्यो ००४.००४ यस्तु वासो गुणैः सह ००४.००४ उपवासः स विज्ञेयः ००४.००४ सर्वभोगविवर्जितः ००४.००४ एकरात्रं द्विरात्रं वा ००४.००५ त्रिरात्रमथवापरम् ००४.००५ उपवासी हरिं यस्तु ००४.००५ भक्त्या ध्यायति मानवः ००४.००५ तन्नामजापी तत्कर्म- ००४.००६ रतिस्तद्गतमानसः ००४.००६ निष्कामो दैत्य स ब्रह्म ००४.००६ परमाप्नोत्यसंशयम् ००४.००६ यं च काममभिध्यायन् ००४.००७ केशवार्पितमानसः ००४.००७ उपोष्यति तमाप्नोति ००४.००७ प्रसन्ने गरुडध्वजे ००४.००७ कथ्यते च पुरा विप्रः ००४.००८ पुलस्त्यो ब्रह्मवादिना ००४.००८ दाल्भ्येन पृष्टोऽकथयद् ००४.००८ यथैतदरिसूदन ००४.००८ ब्राह्मणैः क्षत्रियैर्वैश्यैः ००४.००९ शूद्रैः स्त्रीभिस्तथा मुने ००४.००९ संसारगर्तपङ्कस्थैः ००४.००९ सुगतिः प्राप्यते कथम् ००४.००९ अनाराध्य जगन्नाथं ००४.०१० सर्वधातारमच्युतम् ००४.०१० निर्व्यलीकेन चित्तेन ००४.०१० कः प्रयास्यति सद्गतिम् ००४.०१० विषयग्राहि वै यस्य ००४.०११ न चित्तं केशवार्पितम् ००४.०११ स कथं पापपङ्काङ्की ००४.०११ नरो यास्यति सद्गतिम् ००४.०११ यदि संसारदुःखार्तः ००४.०१२ सुगतिं गन्तुमिच्छसि ००४.०१२ तदाराधय सर्वेशं ००४.०१२ जगद्धातारमच्युतम् ००४.०१२ पुष्पैः सुगन्धैर्हृद्यैश्च ००४.०१३ धूपैः सागरुचन्दनैः ००४.०१३ वासोभिर्भूषणैर्भक्ष्यैर् ००४.०१३ उपवासपरायणः ००४.०१३ यदि संसारनिर्वेदाद् ००४.०१४ अभिवाञ्छसि सद्गतिम् ००४.०१४ तदाराधय गोविन्दं ००४.०१४ यच्चेष्टं तव चेतसि ००४.०१४ पुष्पाणि यदि ते न स्युः ००४.०१५ शस्तं पादपपल्लवैः ००४.०१५ दूर्वाङ्कुरैरपि ब्रह्मंस् ००४.०१५ तदभावेऽर्चयाच्युतम् ००४.०१५ सुगन्धिपुष्पदीपाद्यैर् ००४.*(३) यः कुर्यात्केशवालये ००४.*(३) सर्वतीर्थफलं तस्य ००४.*(३) संभवेत्केशवार्चया ००४.*(३) सबाह्याभ्यन्तरं यस्तु ००४.*(३) मार्जयेदच्युतालयम् ००४.*(३) सबाह्याभ्यन्तरं तस्य ००४.*(३) कायो निष्कल्मषो भवेत् ००४.*(३) पुष्पपत्राम्बुभिर्धूपैर् ००४.०१६ यथाविभवमच्युतः ००४.०१६ पूजितस्तुष्टिमतुलां ००४.०१६ भक्त्यायात्येकचेतसाम् ००४.०१६ यः सदायतने विष्णोः ००४.०१७ कुरुते मार्जनक्रियाम् ००४.०१७ स पांसुभूमेर्देहाच्च ००४.०१७ सर्वपापं व्यपोहति ००४.०१७ यावन्त्यः पांसुकणिका ००४.०१८ मार्ज्यन्ते केशवालये ००४.०१८ दिनानि दिवि तावन्ति ००४.०१८ तिष्ठत्यस्तमलो नरः ००४.०१८ अहन्यहनि यत्पापं ००४.०१९ कुरुते द्विजसत्तम ००४.०१९ गोचर्ममात्रं संमार्ज्य ००४.०१९ हन्ति तत्केशवालये ००४.०१९ यश्चोपलेपनं कुर्याद् ००४.०२० विष्णोरायतने नरः ००४.०२० सोऽपि लोकं समासाद्य ००४.०२० मोदते च शतक्रतोः ००४.०२० मृदा धातुविकारैर्वा ००४.०२१ वर्णकैर्गोमयेन वा ००४.०२१ उपलेपनकृद्याति ००४.०२१ विमानं मणिचित्रितम् ००४.०२१ उदकाभ्युक्षणं विष्णोर् ००४.०२२ यः करोति तथा गृहे ००४.०२२ सोऽपि गच्छति यत्रास्ते ००४.०२२ भगवान् यादसां पतिः ००४.०२२ पुष्पप्रकरमत्यर्थं ००४.०२३ सुगन्धं केशवालये ००४.०२३ उपलिप्ते नरो दत्त्वा ००४.०२३ न दुर्गतिमवाप्नुयात् ००४.०२३ विमानमतिविद्योति ००४.०२४ सर्वरत्नमयं दिवि ००४.०२४ समाप्नोति नरो दत्त्वा ००४.०२४ दीपकं केशवालये ००४.०२४ यस्तु संवत्सरं पूर्णं ००४.०२५ तिलपात्रप्रदो नरः ००४.०२५ ध्वजं तु विष्णवे दद्यात् ००४.०२५ सममेतत्फलं द्विज ००४.०२५ विधुन्वन् हन्ति वातेन ००४.०२६ दातुरज्ञानतः कृतम् ००४.०२६ पापं केतुर्गृहे विष्णोर् ००४.०२६ दिवारात्रमसंशयम् ००४.०२६ गीतवाद्यादिभिर्देवं ००४.०२७ य उपास्ते जनार्दनम् ००४.०२७ गान्धर्वैर्गीतनृत्यैः स ००४.०२७ विमानस्थो निषेव्यते ००४.०२७ जातिस्मरत्वं मेधां च ००४.०२८ तथैवोपरमे स्मृतिम् ००४.०२८ प्राप्नोति विष्ण्वायतने ००४.०२८ पुण्याख्यानकथाकरः ००४.०२८ उपोषितः पूजितो वा ००४.*(४) दृष्टो वा नमितोऽपि वा ००४.*(४) प्रदम्भ हरते (?) पापं ००४.*(४) को न सेवेद्धरिं ततः ००४.*(४) वेदवादक्रियायज्ञ- ००४.*(४) स्नानतीर्थफलं परम् ००४.*(४) अष्टाङ्गप्रणिपातेन ००४.*(४) प्रणिपत्य हरिं लभेत् ००४.*(४) प्रगम्य हृदा शिरसा ००४.*(४) पादपद्मे महीतले ००४.*(४) निष्कल्मषो भवेत्सद्यो ००४.*(४) न नाटी पादपांसुना ००४.*(४) एकस्य कृष्णस्य क्राजतः प्रणामो ००४.*(४) दशाश्वमेधावभृथेन तुल्यः ००४.*(४) दशाश्वमेधैः पुनरेति जन्म ००४.*(४) कृष्णप्रणामी न पुनर्भवाय ००४.*(४) एवं देवेश्वरो भक्त्या ००४.०२९ येन विष्णुरुपासितः ००४.०२९ स प्राप्नोति गतिं श्लाघ्यां ००४.०२९ यां यामिच्छति चेतसा ००४.०२९ देवत्वं मनुजैः कैश्चिद् ००४.०३० गन्धर्वत्वं तथापरैः ००४.०३० विद्याधरत्वमपरैर् ००४.०३० आराध्याप्तं जनार्दनम् ००४.०३० शक्रः क्रतुशतेनेशम् ००४.०३१ आराध्य गरुडध्वजम् ००४.०३१ देवेन्द्रत्वं गतस्तस्मान् ००४.०३१ नान्यः पूज्यतमः क्वचित् ००४.०३१ देवेभ्योऽपि हि पूज्यस्तु ००४.०३२ स्वगुरुर्ब्रह्मचारिणः ००४.०३२ तस्यापि यज्ञपुरुषो ००४.०३२ विष्णुः पूज्यो द्विजोत्तम ००४.०३२ स्त्रियश्च भर्तारमृते ००४.०३३ पूज्यमन्यन्न दैवतम् ००४.०३३ भर्तुर्गृहस्थस्य सतः ००४.०३३ पूज्यो यज्ञपतिर्हरिः ००४.०३३ वैखानसानामाराध्यस् ००४.०३४ तपोभिर्मधुसूदनः ००४.०३४ ध्येयः परिव्राजकानां ००४.०३४ वासुदेवो महात्मनाम् ००४.०३४ एवं सर्वाश्रमाणां हि ००४.०३५ वासुदेवः परायणम् ००४.०३५ सर्वेषां चैव वर्णानां ००४.०३५ तमाराध्याप्नुयाद्गतिम् ००४.०३५ शृणुष्व गदतः काम्याम् ००४.०३६ उपवासांस्तथापरान् ००४.०३६ तत्तमाश्रित्य यान् कामान् ००४.०३६ कुर्वीतेप्सितमात्मनः ००४.०३६ एकादश्यां शुक्लपक्षे ००४.०३७ फाल्गुने मासि यो नरः ००४.०३७ जपेत्कृष्णेति देवस्य ००४.०३७ नाम भक्त्या पुनःपुनः ००४.०३७ देवार्चने चाष्टशतं ००४.०३८ कृत्वैतत्तु जपेच्छुचिः ००४.०३८ प्रातः प्रस्थानकाले च ००४.०३८ उत्थाने स्खलिते क्षुते ००४.०३८ पाषण्डपतितांश्चैव ००४.०३९ तथैवान्त्यावसायिनः ००४.०३९ नालपेत तथा कृष्णम् ००४.०३९ अर्चयेच्छ्रद्धयान्वितः ००४.०३९ इदं चोदाहरेत्कृष्णे ००४.०३९ मनः संधाय तत्परः ००४.०३९ कृष्ण कृष्ण कृपालुस्त्वम् ००४.०४० अगतीनां गतिर्भव ००४.०४० संसारान्तर्निमग्नानां ००४.०४० प्रसीद मधुसूदन ००४.०४० एवं प्रसाद्योपावासं ००४.०४१ कृत्वा नियतमानसः ००४.०४१ पूर्वाह्न एव चान्येद्युर् ००४.०४१ गव्यं संप्रास्य वै सकृत् ००४.०४१ स्नातोऽर्चयित्वा कृष्णेति ००४.०४१ पुनर्नाम प्रकीर्तयेत् ००४.०४१ वारिधारात्रयं चैव ००४.०४२ विक्षिपेद्देवपादयोः ००४.०४२ चैत्रवैशाखयोश्चैव ००४.०४२ तद्वज्ज्येष्ठे तु पूजयेत् ००४.०४२ मर्त्यलोके गतिं श्रेष्ठां ००४.०४३ दाल्भ्य प्राप्नोति वै नरः ००४.०४३ उत्क्रान्तिकाले कृष्णस्य ००४.०४३ स्मरणं च तथाप्नुते ००४.०४३ आषाढे श्रावणे चैव ००४.०४४ मासे भाद्रपदे तथा ००४.०४४ तथैवाश्वयुजे देवम् ००४.०४४ अनेन विधिना नरः ००४.०४४ उपोष्य संपूज्य तथा ००४.०४५ केशवेति च कीर्तयेत् ००४.०४५ गोमूत्रप्राशनात्पूर्वं ००४.०४५ स्वर्गलोकगतिं व्रजेत् ००४.०४५ आराधितस्य जगताम् ००४.०४६ ईश्वरस्याव्यायात्मनः ००४.०४६ उत्क्रान्तिकाले स्मरणं ००४.०४६ केशवस्य तथाप्नुयात् ००४.०४६ क्षीरस्य प्राशनं यस्तु ००४.०४७ विधिं चेमं यथोदितम् ००४.०४७ कार्त्तिकादि यथान्यायं ००४.०४७ कुर्यान्मासचतुष्टयम् ००४.०४७ तेनैव विधिना ब्रह्मन् ००४.०४८ विष्णोर्नाम प्रकीर्तयेत् ००४.०४८ स याति विष्णुसालोक्यं ००४.०४८ विष्णुं स्मरति च क्षये ००४.०४८ प्रतिमासं द्विजातिभ्यो ००४.०४९ दद्याद्दानं यथेच्छया ००४.०४९ चातुर्मास्ये च संपूर्णे ००४.०४९ पुण्यं श्रवणकीर्तनम् ००४.०४९ कथां वा वासुदेवस्य ००४.०५० तद्गीतीर्वापि कारयेत् ००४.०५० एवमेतां गतिं श्रेष्ठां ००४.०५० देवनामानुकीर्तनात् ००४.०५० कथितं पारणं यत्ते ००४.०५१ कार्ष्णं मासचतुष्टयम् ००४.०५१ आधिपत्यं तथा भोगांस् ००४.०५१ तेन प्राप्नोति मानुषान् ००४.०५१ द्वितीयेन तथा भोगान् ००४.०५२ ऐन्द्रान् प्राप्नोति मानवः ००४.०५२ विष्णोर्लोकं तृतीयेन ००४.०५२ पारणेन तथाप्नुयात् ००४.०५२ एवमेतत्समाख्यातं ००४.०५३ गतिप्रापकमुत्तमम् ००४.०५३ विधानं द्विजशार्दूल ००४.०५३ कृष्णतुष्टिप्रदं नृणाम् ००४.०५३ सुगतिद्वादशीमेतां ००४.०५४ श्रद्दधानस्तु यो नरः ००४.०५४ उपोष्य च तथा नारी ००४.०५४ प्राप्नोति त्रिविधां गतिम् ००४.०५४ एषा धन्या पापहरा ००४.०५५ तिथिर्नित्यमुपासिता ००४.०५५ आराधनाय शिष्टैषा ००४.०५५ देवदेवस्य चक्रिणः ००४.०५५ पञ्चदश्यां च शुक्लस्य ००५.००१ फाल्गुनस्यैव सत्तम ००५.००१ पाषण्डपतितांश्चैव ००५.००१ तथैवान्त्यावसायिनः ००५.००१ नास्तिकान् भिन्नवृत्तींश्च ००५.००२ पापिनश्चाप्यनालपन् ००५.००२ नारायणे गतमनाः ००५.००२ पुरुषो नियतेन्द्रियः ००५.००२ तिष्ठन् व्रजन् प्रस्खलिते ००५.००३ क्षुते वापि जनार्दनम् ००५.००३ कीर्तयेत्तत्क्रियाकाले ००५.००३ सप्तकृत्वः प्रकीर्तयेत् ००५.००३ लक्ष्म्या समन्वितं देवम् ००५.००४ अर्चयेच्च जनार्दनम् ००५.००४ संध्याव्युपरमे चेन्दु- ००५.००४ स्वरूपं हरिमीश्वरम् ००५.००४ रात्रिं च लक्ष्मीं संचिन्त्य ००५.००५ सम्यगर्घ्येन पूजयेत् ००५.००५ नक्तं च भुञ्जीत नरस् ००५.००५ तैलक्षारविवर्जितम् ००५.००५ तथैव चैत्रवैशाख- ००५.००६ ज्येष्ठेषु मुनिसत्तम ००५.००६ अर्चयीत यथाप्रोक्तं ००५.००६ प्राप्ते प्राप्ते तु तद्दिने ००५.००६ निष्पादितं भवेदेकम् ००५.००७ पारणं दाल्भ्य भक्तितः ००५.००७ द्वितीयं चापि वक्ष्यामि ००५.००७ पारणं द्विजसत्तम ००५.००७ आषाढे श्रावणे मासि ००५.००८ प्राप्ते भाद्रपदे तथा ००५.००८ तथैवाश्वयुजेऽभ्यर्च्य ००५.००८ श्रीधरं च श्रिया सह ००५.००८ सम्यक्चन्द्रमसे दत्त्वा ००५.००९ भुञ्जीतार्घ्यं यथाविधि ००५.००९ द्वितीयमेतदाख्यातं ००५.००९ तृतीयं पारणं शृणु ००५.००९ कार्त्तिकादिषु मासेषु ००५.०१० तथैवाभ्यर्च्य केशवम् ००५.०१० भूत्या समन्वितं दद्याच् ००५.०१० शशाङ्कायार्हनं निशि ००५.०१० भुञ्जीत च तथा प्रोक्तं ००५.०११ तृतीयमिति पारणम् ००५.०११ प्रतिपूजासु दद्याच्च ००५.०११ ब्राह्मणेभ्यश्च दक्षिणाम् ००५.०११ प्रतिमासं च वक्ष्यामि ००५.०१२ प्राशनं कायशोधनम् ००५.०१२ चतुरः प्रथमान्मासान् ००५.०१२ पञ्चगव्यमुदाहृतम् ००५.०१२ कुशोदकं तथैवान्यद् ००५.०१३ उक्तं मासचतुष्टयम् ००५.०१३ सूर्यांशुतप्तं तद्वच्च ००५.०१३ जलं मासचतुष्टयम् ००५.०१३ गीतवाद्यादिकं पाठ्यं ००५.०१४ तथा कृष्णस्य वा कथान् ००५.०१४ कारियीत च देवस्य ००५.०१४ पारणे पारणे गते ००५.०१४ एवं संपूज्य विधिवत् ००५.०१५ सपत्नीकं जनार्दनम् ००५.०१५ नाप्नोतीष्तवियोगादीन् ००५.०१५ पुमान् योषिदथापि वा ००५.०१५ जनार्दनं सलक्ष्मीकम् ००५.०१६ अर्चयेत्प्रथमं ततः ००५.०१६ सश्रीकं श्रीधरं भक्त्या ००५.०१६ तृतीये भूतिकेशवौ ००५.०१६ यावन्त्येतद्विधानेन ००५.०१७ पारणेनार्चति प्रभुम् ००५.०१७ तावन्ति जन्मान्यसुखं ००५.०१७ नाप्नोतीष्टवियोगजम् ००५.०१७ देवस्य च प्रसादेन ००५.०१८,*(६) मरणे प्राप्य तत्स्मृतिम् ००५.०१८,*(६) कुले सतां स्फीतधने ००५.०१८ भोगभुज्जायते नरः ००५.०१८ नारिं प्राप्नोति न व्याधिं ००५.*(५) नरकं च न पश्यति ००५.*(५) दुर्गमं यममार्गं च ००५.*(५) नेक्षते द्विजसत्तम ००५.*(५) श्रोतुमिच्छाम्यहं तात ००५.०१९ यममार्गं सुदुर्गमम् ००५.०१९ यथा सुखेन संयान्ति ००५.०१९ मानवास्तद्वदस्व मे ००५.०१९ प्रतिमासं तु नामानि ००५.०२० कृष्णस्यैतानि द्वादश ००५.०२० कृतोपवासः सुस्नातः ००५.०२० पूजयित्वा जनार्दनम् ००५.०२० उच्चारयन्नरोऽभ्येति ००५.०२० सुसुखेनैव तत्पथम् ००५.०२० ततो विप्राय वै दद्याद् ००५.०२१ उदकुम्भं सदक्षिणं ००५.०२१ उपानद्वस्त्रयुग्मं च ००५.०२१ छत्त्रं कनकमेव च ००५.०२१ यद्वै मासगतं नाम ००५.०२२ तत्प्रीतिश्चापि संवदेत् ००५.०२२ संवत्सरान्तेऽप्यथवा ००५.०२२ प्रतिमासं द्विजान् बुधः ००५.०२२ वाचयेदुदकुम्भाद्यैर् ००५.०२२ दानैः सर्वाननुक्रमात् ००५.०२२ केशवं मार्गशीर्षे तु ००५.०२३ पौषे नारायणं तथा ००५.०२३ माधवं माघमासे तु ००५.०२३ गोविन्दं फाल्गुने तथा ००५.०२३ विष्णुं चैत्रेऽथ वैशाखे ००५.०२४ तथैव मधुसूदनम् ००५.०२४ ज्येष्ठे त्रिविक्रमं देवम् ००५.०२४ आषाढे वामनं तथा ००५.०२४ श्रावणे श्रीधरं चैव ००५.०२५ हृषीकेशेति चापरम् ००५.०२५ नाम भाद्रपदे मासि ००५.०२५ गीयते पुण्यकाङ्क्षिभिः ००५.०२५ पद्मनाभं चाश्वयुजे ००५.०२६ दामोदरमतः परम् ००५.०२६ कार्त्तिके देवदेवेशं ००५.०२६ स्तुवंस्तरति दुर्गतिम् ००५.०२६ इह वै स्वस्थतां प्राप्य ००५.०२७ मरणे स्मरणं ततः ००५.०२७ याम्यक्लेशमसंप्राप्य ००५.०२७ स्वर्गलोके महीयते ००५.०२७ ततो मानुष्यमासाद्य ००५.०२८ निरातङ्को गतज्वरः ००५.०२८ धनधान्यवति स्फीते ००५.०२८ जन्म साधुकुलेऽर्हति ००५.०२८ उपवासव्रतानीह ००६.००१ केशवाराधनं प्रति ००६.००१ ममाचक्ष्व महाभाग ००६.००१ परं कौतूहलं हि मे ००६.००१ कामान् यान् यान्नरो भक्तो ००६.००२ मनसेच्छति केशवात् ००६.००२ व्रतोपवासनात्प्रीतस् ००६.००२ तांस्तान् विष्णुः प्रयच्छति ००६.००२ रत्नपर्वतमारुह्य ००६.००३ यथा रत्नं महामुने ००६.००३ सत्त्वानुरूपमदत्ते ००६.००३ तथा कृत्स्नान्मनोरथान् ००६.००३ मार्गशीर्षं तु यो मासम् ००६.००४ एकभक्तेन यः क्षपेत् ००६.००४ कुर्वन् वै विष्णुशुश्रूषां ००६.००४ स देशे जायते शुभे ००६.००४ पौषमासं तथा दाल्भ्य ००६.००५ एकभक्तेन यः क्षपेत् ००६.००५ शुश्रूषणपरः शौरेर् ००६.००५ न रोगी स च जायते ००६.००५ माघमासं द्विजश्रेष्ठ ००६.००६ एकभक्तेन यः क्षपेत् ००६.००६ विष्णुशुश्रूषणपरः ००६.००६ स कुले जायते सताम् ००६.००६ क्षपयेदेकभक्तेन ००६.००७ शुश्रूषुर्यश्च फाल्गुनम् ००६.००७ सौभाग्यं स्वजनानां स ००६.००७ सर्वेषामेति सोन्नतिम् ००६.००७ चैत्रं विष्णुपरो मासम् ००६.००८ एकभक्तेन यः क्षपेत् ००६.००८ सुवर्णमणिमुक्ताढ्यं ००६.००८ स गार्हस्थ्यमवाप्नुयात् ००६.००८ यः क्षपेदेकभक्तेन ००६.००९ वैशाखं पूजयन् हरिम् ००६.००९ नरो वा यदि वा नारी ००६.००९ ज्ञातीनां श्रेष्ठतां व्रजेत् ००६.००९ कृष्णार्पितमना ज्येष्ठम् ००६.०१० एकभक्तेन यः क्षपेत् ००६.०१० ऐश्वर्यमतुलं श्रेष्ठं ००६.०१० पुमान् स्त्री वाभिजायते ००६.०१० आषाढमेकभक्तेन ००६.०११ यो नयेद्विष्णुतन्मनाः ००६.०११ बहुधान्यो बहुधनो ००६.०११ बहुपुत्रश्च जायते ००६.०११ क्षपयेदेकभक्तेन ००६.०१२ श्रावणं विष्णुतत्परः ००६.०१२ धनधान्यहिरण्याढ्ये ००६.०१२ कुले स ज्ञातिवर्धनः ००६.०१२ एकाहारो भाद्रपदं ००६.०१३ यश्च कृष्णपरायणः ००६.०१३ धनाढ्यं स्फीतमचलम् ००६.०१३ ऐश्वर्यं प्रतिपद्यते ००६.०१३ नयंश्चाश्वयुजं विष्णुं ००६.०१४ पूजयेदेकभोजनः ००६.०१४ धनवान् वाहनाढ्यश्च ००६.०१४ बहुपुत्रश्च जायते ००६.०१४ कार्त्तिके चैकदा भुङ्क्ते ००६.०१५ यश्च विष्णुपरो नरः ००६.०१५ शूरश्च कृतविद्यश्च ००६.०१५ बहुपुत्रश्च जायते ००६.०१५ यस्तु संवत्सरं पूर्णम् ००६.०१६ एकभक्तो भवेन्नरः ००६.०१६ अहिंसः सर्वभूतेषु ००६.०१६ वासुदेवपरायणः ००६.०१६ नमोऽस्तु वासुदेवायेत्य् ००६.०१७ अहश्चाष्टशतं जपेत् ००६.०१७ अतिरात्रस्य यज्ञस्य ००६.०१७ ततः फलमवाप्नुयात् ००६.०१७ दश वर्षसहस्राणि ००६.०१८ स्वर्गलोके महीयते ००६.०१८ तत्क्षयादिह चागत्य ००६.०१८ माहात्म्यं प्रतिपद्यते ००६.०१८ ब्राह्मणः क्षत्रियो वैश्यः ००६.०१९ स्त्री शूद्रो वा यथोदितान् ००६.०१९ उपवासानिमान् कुर्वन् ००६.०१९ फलान्येतान्यवाप्नुयात् ००६.०१९ जगत्पतिं जगद्योनिं ००६.०२० जगन्निष्ठं जगद्गुरुम् ००६.०२० जयं शरणमभ्येत्य ००६.०२० न जनैः शोच्यते जनः ००६.०२० यस्य नाम्नि स्मृते मर्त्यः ००६.०२१ समुत्क्रान्तेरनन्तरम् ००६.०२१ प्राप्नोति शाश्वतं स्थानं ००६.०२१ ततः पूज्यतरो हि सः ००६.०२१ नादिर्न मध्यं नैवान्तो ००६.०२२ यस्य देवस्य विद्यते ००६.०२२ अनादित्वादमध्यत्वाद् ००६.०२२ अनन्तत्वाच्च सोऽव्ययः ००६.०२२ परापरं सुकृतवतां परां गतिं ००६.०२३ स्वयंभुवं प्रभवन्निधानमव्ययम् ००६.०२३ सनातनं यदमृतमच्युतं ध्रुवं ००६.०२३ प्रविश्य तं हरिममरत्वमश्नुते ००६.०२३ शृणु दाल्भ्य परं काम्यं ००७.००१ व्रतं संततिदं नृणाम् ००७.००१ यमुपोष्य न विच्छेदः ००७.००१ पितृपिण्डस्य जायते ००७.००१ कृष्णाष्टम्यां चैत्रमासे ००७.००२ स्नातो नियतमानसः ००७.००२ कृष्णमभ्यर्च्य पूजां च ००७.००२ देवक्याः कुरुते तु यः ००७.००२ निराहारो जपन्नाम ००७.००३ कृष्णस्य जगतः पतेः ००७.००३ उपविष्टो जपस्नान- ००७.००३ क्षुतप्रस्खलितादिषु ००७.००३ पूजायां चापि कृष्णस्य ००७.००४ सप्त वारान् प्रकीर्तयेत् ००७.००४ पाषण्डिनो विकर्मस्थान् ००७.००४ नालपेच्चैव नास्तिकान् ००७.००४ प्रभाते तु पुनः स्नातो ००७.००५ दत्त्वा विप्राय दक्षिणाम् ००७.००५ भुञ्जीत कृतपूजस्तु ००७.००५ कृष्णस्यैव जगत्पतेः ००७.००५ वैशाखज्येष्ठयोश्चैव ००७.००६ पारणं हि त्रिमासिकम् ००७.००६ उपोष्य देवदेवेशं ००७.००६ घृतेन स्नापयेद्धरिम् ००७.००६ आषाढे श्रावणे चैव ००७.००७ मासे भाद्रपदे तथा ००७.००७ उपोषिते द्वितीयं वै ००७.००७ पारणं पूर्ववत्तु तत् ००७.००७ तथैवाश्वयुजं चादिं ००७.००८ कृत्वा मासत्रयं बुधः ००७.००८ उपोष्य स्नापयेद्देवं ००७.००८ हविषा पारणे गते ००७.००८ पौषे माघे फाल्गुने च ००७.००९ नरस्तद्वदुपोषितः ००७.००९ चतुर्थे पारणे पूर्णे ००७.००९ घृतेन स्नापयेद्धरिम् ००७.००९ एवं कृतोपवासस्य ००७.०१० पुरुषस्य तथा स्त्रियः ००७.०१० न संततेः परिच्छेदः ००७.०१० कदाचिदभिजायते ००७.०१० कृष्णाष्टमीमिमां यस्तु ००७.०११ नरो योषिदथापि वा ००७.०११ उपोष्यतीह साह्लादं ००७.०११ नृलोके प्राप्य निर्वृत्तिम् ००७.०११ पुत्रपौत्रसमृद्धिं च ००७.०१२ मृतः स्वर्गे महीयते ००७.०१२ इत्येतत्कथितं दाल्भ्य ००७.०१२ मया कृष्णाष्टंीव्रतम् ००७.०१२ प्रावृट्काले तु नियमाञ् ००७.०१३ शृणु काम्यानिमान्मम ००७.०१३ प्रावृट्काले यदा शेते ००७.०१४ वासुदेवः पयोनिधौ ००७.०१४ भोगिभोगे निजां मायां ००७.०१४ योगनिद्रां च मानयन् ००७.०१४ विशिष्टा न प्रवर्तन्ते ००७.०१५ तदा यज्ञादिकाः क्रियाः ००७.०१५ देवानां सा भवेद्रात्रिर् ००७.०१५ दक्षिणायनसंज्ञिता ००७.०१५ यदा स्वपिति गोविन्दो ००७.०१६ यस्तु मासं चतुष्टयम् ००७.०१६ अधःशायी ब्रह्मचारी ००७.०१६ केशवार्पितमानसः ००७.०१६ नमो नमोऽस्तु कृष्णाय ००७.०१७ केशवाय नमो नमः ००७.०१७ नमोऽस्तु नरसिंहाय ००७.०१७ विष्णवे च नमो नमः ००७.०१७ इति प्रातस्तथा सायं ००७.०१८ जपेद्देवक्रियापरः ००७.०१८ शमयत्यतिदुष्पारं ००७.०१८ दुरितं जन्मसंचितम् ००७.०१८ मधु मांसं च यो मासाञ् ००७.०१९ चतुरस्तान्निरस्यति ००७.०१९ देवक्रियारतिर्विष्णोर् ००७.०१९ अनुस्मरणतत्परः ००७.०१९ सोऽपि स्वर्गं समभ्येति ००७.०२० च्युतस्तस्मात्तु जायते ००७.०२० अरोगी धनधान्याढ्यः ००७.०२० कुलसंततिमान्नरः ००७.०२० समस्तमन्दिराणां च ००७.०२१ यः सुप्ते मधुसूदने ००७.०२१ निर्वृत्तिं कुरुते सोऽपि ००७.०२१ देवो वैमानिको भवेत् ००७.०२१ अनेनैव विधानेन ००७.०२२ नरो विष्णुक्रियापरः ००७.०२२ एकाहारो भवेद्यस्तु ००७.०२२ सर्वपापैः प्रमुच्यते ००७.०२२ सुप्ते च सर्वलोकेशे ००७.०२३ नक्तभोजी भवेत्तु यः ००७.०२३ सर्वपापविनिर्मुक्तः ००७.०२३ स्वर्गलोकेऽमरो भवेत् ००७.०२३ शस्तं त्वनन्तरं पुंसां ००७.०२४ ततश्चैवेकभोजनम् ००७.०२४ नक्तभोजनतुल्यं तु ००७.०२४ नोपवासफलं क्वचित् ००७.०२४ तैलाभङ्गं च यो मासांश् ००७.०२५ चतुरस्तान्निरस्यति ००७.०२५ सोऽप्यङ्गलावण्यगुणम् ००७.०२५ आरोग्यं च नरो लभेत् ००७.०२५ यस्त्वेतानि समस्तानि ००७.०२६ मासानेतान्नरश्चरेत् ००७.०२६ स विष्णुलोकमासाद्य ००७.०२६ विष्णोरनुचरो भवेत् ००७.०२६ चतुर्भिः पारणं मासैर् ००७.०२७ निष्पाद्यं हरितत्परैः ००७.०२७ ब्राह्मणान् भोजयेद्दद्यात् ००७.०२७ ततस्तेभ्यश्च दक्षिणाम् ००७.०२७ पूजयेच्च जगन्नाथं ००७.०२८ सर्वपापहरं हरिम् ००७.०२८ प्रीयस्व देव गोविन्देत्य् ००७.०२८ एवं चैव प्रसादयेत् ००७.०२८ इति दाल्भ्य समाख्यातं ००७.०२९ चातुर्मास्ये हि यद्व्रतम् ००७.०२९ देवदेवस्य सुप्तस्य ००७.०२९ द्वादशीं शृणु चापराम् ००७.०२९ यस्यामनन्तस्मरणाद् ००७.०२९ अनन्तफलभाग्भवेत् ००७.०२९ मासि प्रोष्ठपदे शुक्ले ००८.००१ द्वादश्यां जलशायिनम् ००८.००१ प्रणम्यानन्तमभ्यर्च्य ००८.००१ पुष्पधूपादिभिः शुचिः ००८.००१ पाषण्डादिभिरालापम् ००८.००२ अकुर्वन्नियतात्मवान् ००८.००२ विप्राय दक्षिणां दत्त्वा ००८.००२ नक्तं भुङ्क्ते तु यो नरः ००८.००२ तिष्ठन् व्रजन् स्वपंश्चैव ००८.००३ क्षुतप्रस्खलितादिषु ००८.००३ अनन्तनामस्मरणं ००८.००३ कुर्वन्नुच्चारणं तथा ००८.००३ अनेनैव विधानेन ००८.००४ मासान् द्वादश वै क्रमात् ००८.००४ उपोष्य पारणे पूर्णे ००८.००४ समभ्यर्च्य जगद्गुरुम् ००८.००४ गीतवाद्येन हृद्येन ००८.००४ प्रीणयन् व्युष्टिमश्नुते ००८.००४ अनन्तं गीतवाद्येन ००८.००५ यतः फलमुदाहृतम् ००८.००५ तेनानन्तं समभ्यर्च्य ००८.००५ तदेव लभते फलम् ००८.००५ एवं यः पुरुषः कुर्याद् ००८.००६ अनन्ताराधनं शुचिः ००८.००६ नारी वा स्वर्गमभ्येत्य ००८.००६ सोऽअनन्तफलमश्नुते ००८.००६ एवं दाल्भ्य हृषीकेशो ००८.००७ नरैर्भक्त्या यथाविधि ००८.००७ फलं ददात्यसुलभं ००८.००७ सलिलेनापि पूजितः ००८.००७ न विष्णुर्वित्तदानेन ००८.००८ पुष्पैर्वा न फलैस्तथा ००८.००८ आराध्यते सुशुद्धेन ००८.००८ हृदयेनैव केवलम् ००८.००८ रागाद्यपेतं हृदयं ००८.००९ वाग्दुष्टा नानृतादिना ००८.००९ हिंसादिरहितः कायः ००८.००९ केशवाराधनत्रयम् ००८.००९ रागादिदूषिते चित्ते ००८.०१० नास्पदी मधुसूदनः ००८.०१० करोति न रतिं हंसः ००८.०१० कदाचित्कर्दमाम्भसि ००८.०१० न योग्या केशवस्तुत्यै ००८.०११ वाग्दुष्टा चानृतादिना ००८.०११ तमसो नाशनायालं ००८.०११ नेन्दोर्लेखा घनावृता ००८.०११ हिंसादिदूषितः कायः ००८.०१२ केशवाराधने कुतः ००८.०१२ जनचित्तप्रसादाय ००८.०१२ न नभस्तिमिरावृतम् ००८.०१२ तस्माच्छ्रद्धस्व भावेन ००८.०१३ सत्यभावेन च द्विज ००८.०१३ अहिंसकेन गोविन्दो ००८.०१३ निसर्गादेव तोषितः ००८.०१३ सर्वस्वमपि कृष्णाय ००८.०१४ यो दद्यात्कुटिलाशयः ००८.०१४ स नैवाराधयत्येनं ००८.०१४ सद्भावेनार्चयाच्युतम् ००८.०१४ रागाद्यपेतं हृदयं ००८.०१५ कुरु त्वं केशवार्पितम् ००८.०१५ ततः प्राप्स्यसि दुःप्राप्यम् ००८.०१५ अयत्नेनैव केशवम् ००८.०१५ भगवन् कथितः सम्यक् ००८.०१६ काम्योऽयं केशवं प्रति ००८.०१६ आराधनविधिः सर्वो ००८.०१६ भूयः पृच्छामि तद्वद ००८.०१६ कुले जन्म तथारोग्यं ००८.०१७ धनर्द्धिश्चेह दुर्लभा ००८.०१७ त्रितयं प्राप्यते येन ००८.०१७ तन्मे वद महामुने ००८.०१७ मातामहं काण्वमुदारवीर्यं ००८.०१८ महर्षिमभ्यर्च्य कुलप्रसूतिम् ००८.०१८ पप्रच्छ पुंसामथ योषितां च ००८.०१८ दुष्वन्तपुत्रो भरतः प्रणम्य ००८.०१८ यथावदाचष्ट ततो महात्मा ००८.०१९ स राजवर्याय यथा कुलेषु ००८.०१९ प्रयान्ति सूतिं पुरुषाः स्त्रियश्च ००८.०१९ यथा च सम्यक्सुखिनो भवन्ति ००८.०१९ पौषे सिते द्वादशमेऽह्नि सार्के ००८.०२० तथार्क्षयोगे जगतः प्रसूतिम् ००८.०२० संपूज्य विष्णुं विधिनोपवासी ००८.०२० स्रग्गन्धधूपान्नवरोपहारैः ००८.०२० गृह्णीत मासं प्रतिमासपूजाम् ००८.०२१ दानादियुक्तं व्रतमब्दमेकम् ००८.०२१ दद्याच्च दानं द्विजपुङ्गवेभ्यस् ००८.०२१ तदुच्यमानं विनिबोध भूप ००८.०२१ घृतं तिलान् व्रीहियवं हिरण्यं ००८.०२२ यवान्नमम्भःकरकान्नपानम् ००८.०२२ छत्त्रं पयोऽन्नं गुडफाणिताढ्यं ००८.०२२ स्रक्चन्दनं वस्त्रमनुक्रमेण ००८.०२२ मासे च मासे विधिनोदितेन ००८.०२३ तस्यां तिथौ लोकगुरुं प्रपूज्य ००८.०२३ अश्नीत यान्यात्मविशुद्धिहेतोः ००८.०२३ संप्राशनानीह निबोध तानि ००८.०२३ गोमूत्रमम्भो घृतमामशाकं ००८.०२४ दूर्वा दधि व्रीहियवांस्तिलांश्च ००८.०२४ सूर्यांशुतप्तं जलमम्बु दार्भं ००८.०२४ क्षीरं च मासक्रमशोपयुञ्ज्यात् ००८.०२४ कुले प्रधाने धनधान्यपूर्णे ००८.०२५ विवेकवत्यस्तसमस्तदुःखे ००८.०२५ प्राप्नोति जन्माविकलेन्द्रियश्च ००८.०२५ भवत्यरोगो मतिमान् सुखी च ००८.०२५ तस्मात्त्वमप्येतदमोघविद्यो ००८.०२६ नारायणाराधनमप्रमत्तः ००८.०२६ कुरुष्व विष्णुं भगवन्तमीशम् ००८.०२६ आराध्य कामानखिलानुपैति ००८.०२६ यदा च शुक्लद्वादश्यां ००९.००१ नक्षत्रं श्रवणं भवेत् ००९.००१ तदा सा तु महापुण्या ००९.००१ द्वादशी विजया स्मृता ००९.००१ तस्यां स्नातः सर्वतीर्थैः ००९.००२ स्नातो भवति मानवः ००९.००२ संपूज्य वर्षपूजायाः ००९.००२ सकलं फलमश्नुते ००९.००२ एकं जप्त्वा सहस्रस्य ००९.००३ जप्तस्याप्नोति यत्फलम् ००९.००३ दानं सहस्रगुणितं ००९.००३ तथा वै विप्र भोजनम् ००९.००३ यत्क्षेममपि वै तस्यां ००९.*(७) सहस्रं श्रावणे तु तत् ००९.*(७) अन्यस्यामेव तिथ्यां ००९.*(७) शुभायां श्रावणं यदा ००९.*(७) होमस्तथोपवासश्च ००९.००३ सहस्राख्यफलप्रदः ००९.००३ रोहिण्याश्च यदा कृष्ण- ०१०.००१ पक्षेऽष्टम्यां द्विजोत्तम ०१०.००१ जयन्ती नाम सा प्रोक्ता ०१०.००१ सर्वपापहरा तिथिः ०१०.००१ यद्बाल्ये यच्च कौमारे ०१०.००२ यौवने वार्द्धिके च यत् ०१०.००२ सप्तजन्मकृतं पापं ०१०.००२ स्वल्पं वा यदि वा बहु ०१०.००२ तत्क्षालयति गोविन्दं ०१०.००३ तस्यामभ्यर्च्य भक्तितः ०१०.००३ होमजप्यादिदानानां ०१०.००३ फलं च शतसंमितम् ०१०.००३ संप्राप्नोति न संदेहो ०१०.००४ यच्चान्यन्मनसेच्छति ०१०.००४ उपवासश्च तत्रोक्तो ०१०.००४ महापातकनाशनः ०१०.००४ एकदश्यां शुक्लपक्षे ०११.००१ यदा र्क्षं वै पुनर्वसुः ०११.००१ नाम्ना सातिजयाख्याता ०११.००१ तिथीनामुत्तमा तिथिः ०११.००१ यो ददाति तिलप्रस्थं ०११.००२ तृष्कालं वत्सरं नरः ०११.००२ उपवासं च तस्यां यः ०११.००२ करोत्येतत्समं स्मृतम् ०११.००२ तस्यां जगत्पतिर्देवः ०११.००३ सर्वः सर्वेश्वरो हरिः ०११.००३ प्रत्यक्षतां प्रयात्यल्पं ०११.००३ तदानन्तफलं स्मृतम् ०११.००३ सगरेण ककुत्स्थेन ०११.००४ दुंधुमारेण गाधिना ०११.००४ तस्यामाराधितः कृष्णो ०११.००४ दत्तवान्निखिलां भुवम् ०११.००४ अयने चोत्तरे प्राप्ते ०१२.००१ यः स्नापयति केशवम् ०१२.००१ घृतप्रस्थेन पापं सः ०१२.००१ सकलं वै व्यपोहति ०१२.००१ कपिलां विप्रमुख्याय ०१२.००२ ददात्यनुदिनं हि यः ०१२.००२ घृतस्नानं च देवस्य ०१२.००२ तस्मिन् काले समं हि तत् ०१२.००२ स्नाप्यमानं च पश्यति ०१२.००३ ये घृतेनोत्तरायणे ०१२.००३ ते यान्ति विष्णुसालोक्यं ०१२.००३,०१३.*(८) सर्वपापविवर्जिताः ०१२.००३,०१३.*(८) मैत्रेयी ब्राह्मणी पूर्वं ०१३.००१ याज्ञवल्क्यमपृच्छत ०१३.००१ प्रणिपत्य महाभागं ०१३.००१ योगेश्वरमकल्मषम् ०१३.००१ पापप्रशमनायालं ०१३.००२ यत्पुण्यस्योपवृंहकम् ०१३.००२ मनोरथप्रदं यच्च ०१३.००२ तद्व्रतं कथ्यतां मम ०१३.००२ कानि दानानि शस्तानि ०१३.००३ स्नानानि च यतव्रत ०१३.००३ प्रशस्तास्तिथयः काश्च ०१३.००३ प्राशनानि च शंस मे ०१३.००३ सर्वदानानि शस्तानि ०१३.००४ यान्युद्दिश्य जनार्दनम् ०१३.००४ दीयन्ते विप्रमुख्येभ्यः ०१३.००४ श्रद्धापूतेन चेतसा ०१३.००४ ता एव तिथयः शस्ता ०१३.००५ यास्वभ्यर्च्य जनार्दनम् ०१३.००५ क्रियन्ते श्रधया सम्यग् ०१३.००५ उपवासव्रताः सदा ०१३.००५ प्राप्यते विविधैर्यज्ञैर् ०१३.००६ यत्फलं साध्वसाधुभिः ०१३.००६ उपवासैस्तदाप्नोति ०१३.००६ समभ्यर्च्य जनार्दनम् ०१३.००६ मनोरथानां संप्राप्ति- ०१३.००७ कारकं पापनाशनम् ०१३.००७ श्रूयतां मम धर्मज्ञे ०१३.००७ व्रतानामुत्तमं व्रतम् ०१३.००७ यत्कृत्वा न जडो नान्धो ०१३.००८ बधिरो न च दुःखितः ०१३.००८ न चैवेष्टवियोगार्तिं ०१३.००८ कश्चित्प्राप्नोति मानवः ०१३.००८ न चाप्रियोऽस्य लोकस्य ०१३.००९ न दरिद्रो न दुर्गतिः ०१३.००९ सप्त जन्मानि भवति ०१३.००९ सर्वपापैः प्रमुच्यते ०१३.००९ विष्णुव्रतमिदं ख्यातं ०१३.०१० भाषितं विष्णुना स्वयम् ०१३.०१० पौषशुक्लद्वितीयादि ०१३.०११ कृत्वा दिनचतुष्टयम् ०१३.०११ षण्मासपारणप्रायं ०१३.०११ गृह्णीयात्परमं व्रतम् ०१३.०११ पूर्वं सिद्धार्थकैः स्नानं ०१३.०१२ ततः कृष्णतिलैः स्मृतम् ०१३.०१२ वचया च तृतीयेऽह्नि ०१३.०१२ सर्वौषध्या ततः परम् ०१३.०१२ नाम्ना कृष्णाच्युताख्येन ०१३.०१३ तथानन्तेन पूजयेत् ०१३.०१३ तथैव च चतुर्थेऽह्नि ०१३.०१३ हृषीकेशेन केशवम् ०१३.०१३ देवमभ्यर्च्य पुष्पैश्च ०१३.०१३ पत्त्रैर्धूपानुलेपनैः ०१३.०१३ उद्गच्छतश्च बालेन्दोर् ०१३.०१४ दद्यादर्घ्यं समाहितः ०१३.०१४ पुष्पैः पत्त्रैः फलैश्चैव ०१३.०१४ सर्वधान्यैश्च भक्तितः ०१३.०१४ दिनक्रमेण चैतानि ०१३.०१५ चन्द्रनामानि कीर्तयेत् ०१३.०१५ शशिचन्द्रशशाङ्केन्दु- ०१३.०१५ संज्ञानि ब्रह्मवादिनि ०१३.०१५ नक्तं भुञ्जीत मतिमान् ०१३.०१६ यावत्तिष्ठति चन्द्रमाः ०१३.०१६ अस्तंगते न भुञ्जीत ०१३.०१६ व्रतभङ्गभयाच्छुभे ०१३.०१६ एवं सर्वेषु मासेषु ०१३.०१७ ज्येष्ठान्तेषु यशस्विनि ०१३.०१७ कर्तव्यं वै व्रतश्रेष्ठं ०१३.०१७ द्वितीयादिचतुर्दिनम् ०१३.०१७ विप्राय दक्षिणां दद्यात् ०१३.०१८ पञ्चम्यां च स्वशक्तितः ०१३.०१८ एवं समापयेन्मासैः ०१३.०१८ षड्भिः प्रथमपारणम् ०१३.०१८ पारणन्ते च देवस्य ०१३.०१९ प्रीणनं भक्तितः शुभे ०१३.०१९ यथाशक्त्या तु कर्तव्यं ०१३.०१९ वित्तशाठ्यं विवर्जयेत् ०१३.०१९ आषाढादिद्वितीयं तु ०१३.०२० षण्मासेन तपोधने ०१३.०२० पारणं वै समाख्यातं ०१३.०२० व्रतस्यास्य शुभप्रदम् ०१३.०२० व्रतमेतद्दिलीपेन ०१३.०२१ दुष्वन्तेन ययातिना ०१३.०२१ तथान्यैः पृथिवीपालैर् ०१३.०२१ उपवासविधानतः ०१३.०२१ चरितं मुनिमुख्यैश्च ०१३.०२१ ऋचीकच्यवनादिभिः ०१३.०२१ सुरम्भया सुकैकेय्या ०१३.०२२ शाण्डिल्या धूम्रपिङ्गया ०१३.०२२ सुदेष्णयाथवा रिण्या ०१३.०२२ मतिमत्या कृताशया ०१३.०२२ सावित्र्या पौर्णमास्या च ०१३.०२३ वैरिण्या च सुभद्रया ०१३.०२३ ब्राह्मणक्षत्रियविशाम् ०१३.०२३ इति स्त्रीभिरनुष्ठितम् ०१३.०२३ उर्वश्या रम्भया चैव ०१३.०२४ सौरभेय्या तथा व्रतम् ०१३.०२४ वराप्सरोभिर्धर्मज्ञे ०१३.०२४ चरितं धर्मवांछया ०१३.०२४ प्रथमे पादपूजा स्याद् ०१३.०२५ द्वितीये नाभिपूजनम् ०१३.०२५ तृतीये वक्षसः पूजा ०१३.०२५ चतुर्थे शिरसो हरेः ०१३.०२५ एतच्चीर्त्वा समस्तेभ्यः ०१३.०२६ पापेभ्यः श्रद्धयान्वितः ०१३.०२६ मुच्यते सकलांश्चैव ०१३.०२६ संप्राप्नोति मनोरथान् ०१३.०२६ व्रतानामुत्तमं ह्येतत् ०१३.०२७ स्वयं देवेन भाषितम् ०१३.०२७ पापप्रशमनं शस्तं ०१३.०२७ मनोरथफलप्रदम् ०१३.०२७ यं च काममभिध्यायन् ०१३.०२८ क्रियते नियतव्रतैः ०१३.०२८ व्रतमेतन्महाभागे ०१३.०२८ तं तु पूरयते नृणाम् ०१३.०२८ मनोरथान् पूरयति ०१३.०२९ सर्वपापं व्यपोहति ०१३.०२९ अव्याहतेन्द्रियत्वं च ०१३.०२९ सप्त जन्मानि यच्छति ०१३.०२९ माघे स्नातस्य यत्पुण्यं ०१३.०३० प्रयागे पापनाशनम् ०१३.०३० सकलं तदवाप्नोति ०१३.०३० श्रुत्वा विष्णुव्रतं त्विदम् ०१३.०३० साक्षाद्भगवता प्रोक्तं ०१३.*(९) परमं पापनाशनम् ०१३.*(९) शुक्लपक्षे तु पौषस्य ०१४.००१ संप्राप्तिद्वादशीं शृणु ०१४.००१ यामुपोष्य समाप्नोति ०१४.००१ सर्वानेव मनोरथान् ०१४.००१ पाषण्डादिभिरालापम् ०१४.००२ अकुर्वन् विष्णुतत्परः ०१४.००२ पूजयेत्प्रणतो देवम् ०१४.००२ एकाग्रमतिरच्युतम् ०१४.००२ पौषादिपारणं मासैः ०१४.००३ षड्भिर्ज्येष्ठान्तकं स्मृतम् ०१४.००३ प्रथमे पुण्डरीकाक्षं ०१४.००३ नाम देवस्य गीयते ०१४.००३ द्वितीये माधवाख्यं तु ०१४.००४ विश्वरूपं तु फाल्गुने ०१४.००४ पुरुषोत्तमाख्यं च ततः ०१४.००४ पञ्चमे चाच्युतेति च ०१४.००४ षष्ठे जयेति देवस्य ०१४.००५ गुह्यं नाम प्रकीर्त्यते ०१४.००५ पूर्वेषु षट्सु मासेषु ०१४.००५ स्नानप्राशनयोस्तिलाः ०१४.००५ आषाढादिषु मासेषु ०१४.००६ पञ्चगव्यमुदाहृतम् ०१४.००६ स्नाने च प्राशने चैव ०१४.००६ प्रशस्तं पापनाशनम् ०१४.००६ प्रतिमासं च देवस्य ०१४.००७ कृत्वा पूजां यथाविधि ०१४.००७ विप्राय दक्षिणां दद्याच् ०१४.००७ श्रद्दधानः स्वशक्तितः ०१४.००७ पारणान्ते च देवस्य ०१४.००८ प्रीणनं भक्तिपूर्वकम् ०१४.००८ क्रुवीत शक्त्या गोविन्दे ०१४.००८ सद्भावाभ्यर्चनो यतः ०१४.००८ नक्तं भुञ्जीत च ततस् ०१४.००९ तैलक्षारविवर्जितं ०१४.००९ एकादश्यामुषित्वैवं ०१४.००९ द्वादश्यामथवा दिने ०१४.००९ एतामुषित्वा धर्मज्ञे ०१४.०१० प्रीणनं देवतत्परः ०१४.०१० सर्वकामानवाप्नोति ०१४.०१० सर्वपापैः प्रमुच्यते ०१४.०१० यतः सर्वमवाप्नोति ०१४.०११ यद्यदिच्छति चेतसा ०१४.०११ ततो लोकेषु विख्याता ०१४.०११ संप्राप्तिद्वादशीति वै ०१४.०११ कृताभिलषिता ह्येषा ०१४.०१२ प्रारब्धा धर्मतत्परैः ०१४.०१२ पूरयत्यखिलान् कामान् ०१४.०१२ संश्रुता च दिने दिने ०१४.०१२ तस्मिन्नेव दिने पुण्ये ०१५.००१ गोविन्दद्वादशीं शृणु ०१५.००१ यस्यां सम्यगनुष्ठानात् ०१५.००१ प्राप्नोत्यभिमतं फलम् ०१५.००१ पौषमासे सिते पक्षे ०१५.००२ द्वादश्यां समुपोषितः ०१५.००२ संयक्संपूज्य गोविन्दं ०१५.००२ नाम्ना देवमधोक्षजम् ०१५.००२ पुष्पधूपोपहाराद्यैर् ०१५.००२ उपवासैः समाहितः ०१५.००२ गोविन्देति जपन्नाम ०१५.००३ पुनस्तद्गतमानसः ०१५.००३ विप्राय दक्षिणां दद्याद् ०१५.००३ यथाशक्ति तपोधने ०१५.००३ स्वपन् विबुद्धः स्खलितो ०१५.००४ गोविन्देति च कीर्तयेत् ०१५.००४ पाषण्डादिविकर्मस्थैर् ०१५.००४ आलापं च विवर्जयेत् ०१५.००४ गोमूत्रं गोमयं वापि ०१५.००५ दधि क्षीरमथापि वा ०१५.००५ गोदेहतः समुत्पन्नं ०१५.००५ संप्राश्नीतात्मशुद्धये ०१५.००५ द्वितीयेऽह्नि पुनः स्नातस् ०१५.००६ तथैवाभ्यर्च्य तं प्रभुम् ०१५.००६ तेनैव नाम्ना संस्तूय ०१५.००६ दत्त्वा विप्राय दक्षिणाम् ०१५.००६ ततो भुञ्जीत गोदेह- ०१५.००६ संभूतेन समन्वितम् ०१५.००६ एवमेवाखिलान्मासान् ०१५.००७ उपोष्य प्रयतः शुचिः ०१५.००७ दद्याद्गवाह्निकं भक्त्या ०१५.००७ प्रतिमासं स्वशक्तितः ०१५.००७ पारिते च पुनर्वर्षे ०१५.००८ यथाशक्ति गवाह्निकम् ०१५.००८ दत्त्वा परगवे भूयः ०१५.००८ शृणु यत्फलमश्नुते ०१५.००८ सुवर्णशृङ्गाः पञ्च गाः ०१५.००९ षष्ठं च वृषभं नरः ०१५.००९ प्रतिमासं द्विजाग्रेभ्यो ०१५.००९ यद्दत्त्वा फलमश्नुते ०१५.००९ तदाप्नोत्यखिलं सम्यग् ०१५.०१० व्रतमेतदुपोषितः ०१५.०१० तं च लोकमवाप्नोति ०१५.०१० गोविन्दो यत्र तिष्ठति ०१५.०१० गोविन्दद्वादशीमेताम् ०१५.०११ उपोष्य दिवि तारकाः ०१५.०११ विद्योतमाना दृश्यन्ते ०१५.०११ लोकैरद्यापि शोभने ०१५.०११ उपवासव्रतानां तु ०१६.००१ वैकल्यं यन्महामुने ०१६.००१ दानकर्मकृतं तस्य ०१६.००१ विपाको वद यादृशः ०१६.००१ यज्ञानामुपवासानां ०१६.००२ व्रतानां च यतव्रते ०१६.००२ वैकल्यात्फलवैकल्यं ०१६.००२ यादृशं तच्छृणुष्व मे ०१६.००२ उपवासादिना राज्यं ०१६.००३ संप्राप्यं ते तथा वसु ०१६.००३ भ्रष्टैश्वर्या निर्धनाश्च ०१६.००३ भवन्ति पुरुषाः पुनः ०१६.००३ रूपं तथोत्तमं प्राप्य ०१६.००४ व्रतवैकल्यदोषतः ०१६.००४ काणाः कुण्ठाश्च भूयस्ते ०१६.००४ भवन्त्यन्धाश्च मानवाः ०१६.००४ उपवासान्नरः पत्नीं ०१६.००५ नारी प्राप्य तथा पतिम् ०१६.००५ वियोगं व्रतवैकल्याद् ०१६.००५ उभयं तदवाप्नुते ०१६.००५ ये द्रव्ये सत्यदातारस् ०१६.००६ तथान्येनाहिताग्नयः ०१६.००६ कुले च सति दुःशीला ०१६.००६ दौष्कुलाः शीलिनश्च ये ०१६.००६ वस्त्रानुलेपनैर्हीना ०१६.००७ भूषणैश्चातिरूपिणः ०१६.००७ विरूपरूपाश्च तथा ०१६.००७ प्रसाधनगुणान्विताः ०१६.००७ ते सर्वे व्रतवैकल्यात् ०१६.००८ फलवैकल्यमागताः ०१६.००८ गुणिनोऽपि हि दोषेण ०१६.००८ संयुक्ताः संभवन्ति ते ०१६.००८ तस्मान्न व्रतवैकल्यं ०१६.००९ यज्ञवैकल्यमेव वा ०१६.००९ उपवासे च कर्तव्यं ०१६.००९ वैकल्याद्विकलं फलम् ०१६.००९ कथंचिद्यदि वैकल्यम् ०१६.०१० उपवासादिके भवेत् ०१६.०१० किं तत्र वद कर्तव्यम् ०१६.०१० अच्छिद्रं येन जायते ०१६.०१० अखण्डद्वादशीमेताम् ०१६.०११ अशेषेष्वेव कर्मसु ०१६.०११ वैकल्यप्रशमायालं ०१६.०११ शृणुष्व गदतो मम ०१६.०११ मार्गशीर्षे सिते पक्षे ०१६.०१२ द्वादश्यां नियतः शुचिः ०१६.०१२ कृतोपवासो देवेशं ०१६.०१२ समभ्यर्च्य जनार्दनम् ०१६.०१२ पञ्चगव्यजलस्नातः ०१६.०१३ पञ्चगव्यकृताशनः ०१६.०१३ यवव्रीहिभृतं पात्रं ०१६.०१३ दद्याद्विप्राय भक्तितः ०१६.०१३ इदं चोच्चारयेद्भक्त्या ०१६.०१३ देवस्य पुरतो हरेः ०१६.०१३ सप्त जन्मानि यत्किंचिद् ०१६.०१४ मया खण्डव्रतं कृतम् ०१६.०१४ भगवंस्त्वत्प्रसादेन ०१६.०१४ तदखण्डमिहास्तु मे ०१६.०१४ यथाखण्डं जगत्सर्वम् ०१६.०१५ त्वमेव पुरुषोत्तम ०१६.०१५ तथाखिलान्यखण्डानि ०१६.०१५ व्रतानि मम सन्तु वै ०१६.०१५ एवमेवानुमासं वै ०१६.०१६ चातुर्मास्यविधिः स्मृतः ०१६.०१६ चतुर्भिरेव मासैस्तु ०१६.०१७ पारणं प्रथमं स्मृतम् ०१६.०१७ प्रीणनं च हरेः कुर्यात् ०१६.०१७ पारिते पारणे ततः ०१६.०१७ चैत्रादिषु च मासेषु ०१६.०१८ चतुर्ष्वन्यं तु पारणम् ०१६.०१८ तत्रापि सक्तुपात्राणि ०१६.०१८ दद्याच्छ्रद्धासमन्वितः ०१६.०१८ श्रावणादिषु मासेषु ०१६.०१९ कार्त्तिकान्तेषु पारणम् ०१६.०१९ यत्नात्तु घृतपात्राणि ०१६.०१९ दद्याद्विप्राय भक्तितः ०१६.०१९ एवं सम्यग्यथान्यायम् ०१६.०२० अखण्डद्वादशीं नरः ०१६.०२० यदुपोष्यत्यखण्डं स ०१६.०२० व्रतस्य फलमश्नुते ०१६.०२० सप्त जन्मसु वैकल्यम् ०१६.०२१ यद्व्रतस्य क्वचित्कृतम् ०१६.०२१ करोत्यविकलं सर्वम् ०१६.०२१ अखण्डद्वादशीव्रतम् ०१६.०२१ तस्मादेषातियत्नेन ०१६.०२२ नरैः स्त्रीभिश्च सुव्रते ०१६.०२२ अखण्डद्वादशी सम्यग् ०१६.०२२ उपोष्या फलकांक्षिभिः ०१६.०२२ एवं पुरा याज्ञवल्क्यः ०१७.००१ पृष्टः पत्न्या महामुनिः ०१७.००१ आचष्ट पुण्यफलदम् ०१७.००१ उपवासविधिं परम् ०१७.००१ तथा त्वमपि विप्रर्षे ०१७.००२ केशवाराधने रतः ०१७.००२ व्रतोपवासपरमो ०१७.००२ भवेथा नान्यमानसः ०१७.००२ पुनश्चैतन्महाभाग ०१७.००३ श्रूयतां गदतो मम ०१७.००३ प्रोक्तं नरेण देवानां ०१७.००३ तिथिमाहात्म्यमुत्तमम् ०१७.००३ विजयातिजया चैव ०१७.००४ जयन्ती पापनाशनी ०१७.००४ तथोत्तरायणं शस्तं ०१७.००४ सर्वदा केशवार्चने ०१७.००४ यदन्यकाले वर्षेण ०१७.००५ केशवाल्लभ्यते फलम् ०१७.००५ सकृदेवार्चिते कृष्णे ०१७.००५ तदेतास्वपि लभ्यते ०१७.००५ विजयातिजया चैव ०१७.००६ जयन्ती पापनाशनी ०१७.००६ तथोत्तरायणं चैव ०१७.००६ यच्छस्तं केशवार्चने ०१७.००६ तत्सर्वं कथयेहाद्य ०१७.००७ तिथिमाहात्म्यमुत्तमम् ०१७.००७ यत्र संपूजितः कृष्णः ०१७.००७ सर्वपापं व्यपोहति ०१७.००७ एकादश्यां सिते पक्षे ०१७.००८ पुष्यर्क्षं यत्र सत्तम ०१७.००८ तिथौ भवति सा प्रोक्ता ०१७.००८ विष्णुना पापनाशनी ०१७.००८ तस्यां संपूज्य गोविन्दं ०१७.००९ जगतामीश्वरेश्वरम् ०१७.००९ सप्तजन्मकृतात्पापान् ०१७.००९ मुच्यते नात्र संशयः ०१७.००९ यश्चोपवासं कुरुते ०१७.०१० तस्यां स्नातो द्विजोत्तम ०१७.०१० सर्वपापविनिर्मुक्तो ०१७.०१० विष्णुलोके महीयते ०१७.०१० दानं यद्दीयते किंचित् ०१७.०११ समुद्दिश्य जनार्दनम् ०१७.०११ होमो वा क्रियते तस्याम् ०१७.०११ अक्षयं लभते फलम् ०१७.०११ एका ऋग्देवपुरतो ०१७.०१२ जप्ता श्रद्धावता तथा ०१७.०१२ ऋग्वेदस्य समस्तस्य ०१७.०१२ जपता यच्छते फलम् ०१७.०१२ सामवेदफलं साम ०१७.०१३ यजुर्वेदफलं यजुः ०१७.०१३ जप्तमेकं मुनिश्रेष्ठ ०१७.०१३ ददात्यत्र न संशयः ०१७.०१३ तारका दिवि राजन्ते ०१७.०१४ द्योतमाना द्विजोत्तम ०१७.०१४ समभ्यर्च्य तिथावस्यां ०१७.०१४ देवदेवं जनार्दनम् ०१७.०१४ यतः पापमशेषं वै ०१७.०१५ नाशयत्यत्र केशवः ०१७.०१५ पुष्यर्क्षैकादशी ब्रह्मंस् ०१७.०१५ तेनोक्ता पापनाशनी ०१७.०१५ तथान्यदपि धर्मज्ञ ०१८.००१ श्रूयतां गदतो मम ०१८.००१ पदद्वयं जगद्धातुर् ०१८.००१ देवदेवस्य शार्ङ्गिणः ०१८.००१ संवत्सरः पादपीठं ०१८.००२ तत्र न्यस्तं पदद्वयम् ०१८.००२ वासुदेवेन विप्रेन्द्र ०१८.००२ भूतानां हितकाम्यया ०१८.००२ वाममस्य पदं ब्रह्मन् ०१८.००३ उत्तरायणसंज्ञितम् ०१८.००३ देवाद्यैः सकलैर्वन्द्यं ०१८.००३ दक्षिणं दक्षिणायनम् ०१८.००३ तस्मिन् यः प्रयतः सम्यग् ०१८.००४ देवदेवस्य मानवः ०१८.००४ करोत्याराधनं तस्य ०१८.००४ तोषमायाति केशवः ०१८.००४ कथमाराधनं तस्य ०१८.००५ देवदेवस्य शार्ङ्गिणः ०१८.००५ क्रियते मुनिशार्दूल ०१८.००५ तन्ममाख्यातुमर्हसि ०१८.००५ उत्तरे त्वयने दाल्भ्य ०१८.००६ स्नातो नियतमानसः ०१८.००६ घृतक्षीरादिना देवं ०१८.००६ स्नापयेद्धरणीधरम् ०१८.००६ चारुवस्त्रोपहारैश्च ०१८.००७ पुष्पधूपानुलेपनैः ०१८.००७ समभ्यर्च्य ततः सम्यग् ०१८.००७ ब्राह्मणानां च तर्पणैः ०१८.००७ पदद्वयव्रतं सम्यग् ०१८.००७ गृह्णीयाद्विष्णुतत्परः ०१८.००७ स्नातो नारायणं वक्ष्ये ०१८.००८ भुञ्जन्नारायणं तथा ०१८.००८ भुङ्क्त्वा नारायणं चाहं ०१८.००८ गच्छन्नारायणं ततः ०१८.००८ स्वपन् विबुद्धः प्रणमन् ०१८.००९ होमं कुर्वंस्तथार्चनम् ०१८.००९ नारायणस्यानुदिनं ०१८.००९ करिष्ये नामकीर्तनम् ०१८.००९ यावदद्यदिनात्प्राप्तं ०१८.०१० क्रमशो दक्षिणायनम् ०१८.०१० स्खलितेऽहं क्षुते चैव ०१८.०१० वेदनार्तोऽथवा सदा ०१८.०१० तावन्नारायणं वक्ष्ये ०१८.०१० सर्वमेवोत्तरायणम् ०१८.०१० यावज्जीववधं किंचिद् ०१८.०११ ज्ञानतोऽज्ञानतोऽपि वा ०१८.०११ करिष्येऽहं तथा चैव ०१८.०११ कीर्तयिष्यामि तं प्रभुम् ०१८.०११ यदा तदानृतं किंचिद् ०१८.०१२ अथ वक्ष्यामि दुर्वचः ०१८.०१२ अज्ञानादथवा ज्ञानात् ०१८.०१२ कीर्तयिष्यामि तं प्रभुम् ०१८.०१२ षण्मासमेष मे जापो ०१८.०१३ नारायणमयः परः ०१८.०१३ तं स्मरन्मरणे याति ०१८.०१३ यां गतिं सास्तु मे गतिः ०१८.०१३ षण्मासाभ्यन्तरे मृत्युर् ०१८.०१४ यद्यकस्माद्भवेन्मम ०१८.०१४ तन्मया वासुदेवाय ०१८.०१४ स्वयमात्मा निवेदितः ०१८.०१४ परमार्थमयं ब्रह्म ०१८.०१५ वासुदेवमयं परम् ०१८.०१५ यमन्ते संस्मरन् याति ०१८.०१५ स मे विष्णुः परा गतिः ०१८.०१५ यदा प्रातस्तदा सायं ०१८.०१६ मध्याह्ने वा म्रिये ह्यहम् ०१८.०१६ षण्मासाभ्यन्तरे न्यासः ०१८.०१६ कृतो व्रतमयो मया ०१८.०१६ तथा कुरु जगन्नाथ ०१८.०१७ सर्वलोकपरायण ०१८.०१७ नारायण यथा नान्यं ०१८.०१७ त्वत्तो यामि मृते गतिम् ०१८.०१७ एवमुच्चार्य षण्मास- ०१८.०१८ पारणं प्रवरं व्रतम् ०१८.०१८ तावन्निष्पादयेद्यावत् ०१८.०१८ संप्राप्तं दक्षिणायनम् ०१८.०१८ ततश्च प्रीणनं कुर्याद् ०१८.०१९ यथाशक्त्या जगद्गुरोः ०१८.०१९ भोजयेद्ब्राह्मणान् सम्यग् ०१८.०१९ दद्यात्तेभ्यश्च दक्षिणाम् ०१८.०१९ एवं व्रतमिदं दाल्भ्य ०१८.०२० यः पारयति मानवः ०१८.०२० नारी वा सर्वपापेभ्यः ०१८.०२० षण्मासाद्विप्र मुच्यते ०१८.०२० षण्मासाभ्यन्तरे चास्य ०१८.०२१ मरणं यदि जायते ०१८.०२१ प्राप्नोत्यनशनस्योक्तं ०१८.०२१ यत्फलं तदसंशयम् ०१८.०२१ पदद्वयं च कृष्णस्य ०१८.०२२ सम्यक्तेन तथार्चितम् ०१८.०२२ हरेर्नाम जपन् भक्त्या ०१८.*(१०) स पुरा न जनेश्वर १८*(१०) भगवानुज्जगौ विष्णुः ०१८.०२२ पुरा गार्ग्याय पृच्छते ०१८.०२२ फाल्गुनामलपक्षस्य ०१९.००१ एकादश्यामुपोषितः ०१९.००१ नरो वा यदि वा नारी ०१९.००१ समभ्यर्च्य जगद्गुरुम् ०१९.००१ हरेर्नाम जपेद्भक्त्या ०१९.००२ सप्त वारान्नरेश्वर ०१९.००२ उत्तिष्ठन् प्रस्वपंश्चैव ०१९.००२ हरिमेवानुकीर्तयेत् ०१९.००२ ततोऽन्यदिवसे प्राप्ते ०१९.००३ द्वादश्यां प्रयतो हरिम् ०१९.००३ स्नात्वा सम्यक्तमभ्यर्च्य ०१९.००३ दद्याद्विप्राय दक्षिणाम् ०१९.००३ हरिमुद्दिश्य चैवाग्नौ ०१९.००४ घृतहोमकृतक्रियः ०१९.००४ प्रणिपत्य जगन्नाथम् ०१९.००४ इति वाणीमुदीरयेत् ०१९.००४ पातालसंस्था वसुधा ०१९.००५ यं प्रसाद्य मनोरथान् ०१९.००५ अवाप वासुदेवोऽसौ ०१९.००५ प्रददातु मनोरथान् ०१९.००५ यमभ्यर्च्यादितिः प्राप्ता ०१९.००६ सकलांश्च मनोरथान् ०१९.००६ पुत्रांश्चैवेप्सितान् देवः ०१९.००६ प्रददातु मनोरथान् ०१९.००६ भ्रष्टराज्यश्च देवेन्द्रो ०१९.००७ यमभ्यर्च्य जगत्पतिम् ०१९.००७ मनोरथानवापाग्र्यान् ०१९.००७ स ददातु मनोरथान् ०१९.००७ एवमभ्यर्च्य पूजां च ०१९.००८ निष्पाद्य हरये ततः ०१९.००८ भुञ्जीत प्रयतः सम्यग् ०१९.००८ हविष्यं मनुजर्षभ ०१९.००८ फाल्गुनं चैत्रवैशाखौ ०१९.००९ ज्येष्ठमासं च पार्थिव ०१९.००९ चतुर्भिः पारणं मासैर् ०१९.००९ एभिर्निष्पादितं भवेत् ०१९.००९ रक्तपुष्पैस्तु चतुरो ०१९.०१० मासान् कुर्वीत चार्चनम् ०१९.०१० दहेच्च गुग्गुलं प्राश्य ०१९.०१० गोशृङ्गक्षालनं जलम् ०१९.०१० हविष्यान्नं च नैवेद्यम् ०१९.०११ आत्मनश्चैव भोजनम् ०१९.०११ ततश्च श्रूयतामन्यद् ०१९.०११ आषाढादौ तु या क्रिया ०१९.०११ जातीपुष्पाणि धूपश्च ०१९.०१२ शस्तः सर्जरसो नृप ०१९.०१२ प्राश्य दर्भोदकं चात्र ०१९.०१२ शाल्यन्नं च निवेदनम् ०१९.०१२ स्वयं तदेव चाश्नीयाच् ०१९.०१३ शेषं पूर्ववदाचरेत् ०१९.०१३ कार्त्तिकादिषु मासेषु ०१९.०१३ गोमूत्रं कायशोधनम् ०१९.०१३ सुगन्धं चेच्छया धूपं ०१९.०१४ पूजाभृङ्गारकेण च ०१९.०१४ कासारं चात्र नैवेद्यम् ०१९.०१४ अश्नीयात्तच्च वै स्वयम् ०१९.०१४ प्रतिमासं च विप्राय ०१९.०१५ दातव्या दक्षिणा तथा ०१९.०१५ प्रीणनं चेच्छया विष्णोः ०१९.०१५ पारणे पारणे गते ०१९.०१५ यथाशक्ति यथाप्रीति ०१९.०१६ वित्तशाठ्यं विवर्जयेत् ०१९.०१६ सद्भावेनैव गोविन्दः ०१९.०१६ पूजितः प्रीयते यतः ०१९.०१६ पारणान्ते यथाशक्त्या ०१९.०१७ स्नापितः पूजितो हरिः ०१९.०१७ प्रीणितश्चेप्सितान् कामान् ०१९.०१७ ददात्यव्याहतान्नृप ०१९.०१७ एषा धन्या पापहरा ०१९.०१८ द्वादशी फलमिच्छताम् ०१९.०१८ यथाभिलषितान् कामान् ०१९.०१८ ददाति मनुजेश्वर ०१९.०१८ पूरयत्यखिलान् भक्त्या ०१९.०१९ यतश्चैषा मनोरथान् ०१९.०१९ मनोरथद्वादशीयं ०१९.०१९ ततो लोकेषु विश्रुता ०१९.०१९ उपोष्यैतां त्रिभुवनं ०१९.०२० प्राप्तमिन्द्रेण वै पुरा ०१९.०२० अदित्या चेप्सिताः पुत्रा ०१९.०२० धनं चोशनसा नृप ०१९.०२० धौम्येन चाप्यध्ययनम् ०१९.०२१ अन्यैश्चाभिमतं फलम् ०१९.०२१ राजर्षिभिस्तथा विप्रैः ०१९.०२१ स्त्रीभिः शूद्रैश्च भूपते ०१९.०२१ यं यं काममभिध्यायेद् ०१९.०२२,*(११) व्रतमेतदुपोषितः ०१९.०२२,*(११) तं तमाप्नोत्यसंदिग्धं ०१९.०२२,*(११) विष्णोराराधनोद्यतः ०१९.०२२,*(११) अपुत्रो लभते पुत्रम् ०१९.०२३ अधनो लभते धनम् ०१९.०२३ रोगाभिभूतश्चारोग्यं ०१९.०२३ कन्या प्राप्नोति सत्पतिम् ०१९.०२३ समागमं प्रवसितैर् ०१९.०२४ उपोष्यैतामवाप्नुते ०१९.०२४ सर्वान् कामानवाप्नोति ०१९.०२४ मृतः स्वर्गे च मोदते ०१९.०२४ नापुत्रो नाधनो नेष्ट- ०१९.०२५ वियोगी न च निर्गुणः ०१९.०२५ उपोष्यैतद्व्रतं मर्त्यः ०१९.०२५ स्त्री जनो वापि जायते ०१९.०२५ य एव व्रतसंचीर्णो ०१९.*(१२) विष्णुलोके महीयते ०१९.*(१२) स्वर्गलोके सहस्राणि ०१९.०२६ वर्षाणां मनुजाधिप ०१९.०२६ भोगानभिमतान् भुक्त्वा ०१९.०२६ स्वर्गलोकेऽभिकाङ्क्षितान् ०१९.०२६ इह पुण्यवतां नॄणां ०१९.०२७ धनिनां साधुशीलिनाम् ०१९.०२७ गृहेषु जायते राजन् ०१९.०२७ सर्वव्याधिविवर्जितः ०१९.०२७ अशोकपूर्णिमां चान्यां ०२०.००१ शृणुश्व वदतो मम ०२०.००१ यामुपोष्य नरः शोकं ०२०.००१ नाप्नोति स्त्री तथापि वा ०२०.००१ फाल्गुनामलपक्षस्य ०२०.००२ पूर्णिमास्यां नरेश्वर ०२०.००२ मृज्जलेन नरः स्नात्वा ०२०.००२ दत्त्वा शिरसि वै मृदम् ०२०.००२ मृत्प्राशनं तथा कृत्वा ०२०.००३ कृत्वा च स्थण्डिलं मृदा ०२०.००३ पुष्पैः पत्रैस्तथाभ्यर्च्य ०२०.००३ भूधरं नान्यमानसः ०२०.००३ धरणीं च तथा देवीम् ०२०.००३ अशोकेत्यभिधीयते ०२०.००३ यथा विशोकां धरणीं ०२०.००४ कृतवांस्त्वं जनार्दनः ०२०.००४ तथा मां सर्वपापेभ्यो ०२०.००४ मोचयाशेषधारिणि ०२०.००४ यथा समस्तभूतानां ०२०.००५ धारणं त्वय्यवस्थितम् ०२०.००५ तथा विशोकं कुरु मां ०२०.००५ सकलेच्छाविभूतिभिः ०२०.००५ ध्यातमात्रे यथा विष्णौ ०२०.००६ स्वास्थ्यं यातासि मेदिनि ०२०.००६ तथा मनः स्वस्थतां मे ०२०.००६ कुरु त्वं भूतधारिणि ०२०.००६ एवं स्तुत्वा तथाभ्यर्च्य ०२०.००७ चन्द्रायार्घ्यं निवेद्य च ०२०.००७ उपोषितव्यं नक्तं वा ०२०.००७ भोक्तव्यं तैलवर्जितम् ०२०.००७ अनेनैव प्रकारेण ०२०.००८ चत्वारः फाल्गुनादयः ०२०.००८ उपोष्या नृपते मासाः ०२०.००८ प्रथमं तत्तु पारणम् ०२०.००८ आषाढादिषु मासेषु ०२०.००९ तद्वत्स्नानं मृदम्बुना ०२०.००९ तदेव प्राशनं पूजा ०२०.००९ तथैवेन्दोस्तथार्हणम् ०२०.००९ चतुर्ष्वन्येषु चैवोक्तं ०२०.०१० तथा वै कार्त्तिकादिषु ०२०.०१० पारणं त्रितयं चैव ०२०.०१० चातुर्मासिकमुच्यते ०२०.०१० प्रथमं धरणी नाम ०२०.०११ स्तुत्यै मासचतुष्टयम् ०२०.०११ द्वितीये मेदिनी वाच्या ०२०.०११ तृतीये च वसुंधरा ०२०.०११ पारणे पारणे वस्त्र- ०२०.०१२ पूजया पूजयेन्नृप ०२०.०१२ धरणीं देवदेवं च ०२०.०१२ घृतस्नानेन केशवम् ०२०.०१२ वस्त्राभावे तु सूत्रेण ०२०.०१३ पूजयेद्धरणीं तथा ०२०.०१३ घृताभावे तथा क्षीरं ०२०.०१३ शस्तं वा सलिलं हरेः ०२०.०१३ पातालमूलगतया ०२०.०१४ चीर्णमेतन्महाव्रतम् ०२०.०१४ धरण्या केशवप्रीत्यै ०२०.०१४ ततः प्राप्ता समुन्नतिः ०२०.०१४ देवेन चोक्ता धरणी ०२०.०१५ वराहवपुषा तदा ०२०.०१५ उपवासप्रसन्नेन ०२०.०१५ समुद्धृत्य रसातलात् ०२०.०१५ व्रतेनानेन कल्याणि ०२०.०१६ प्रणतो यः करिष्यति ०२०.०१६ तस्य प्रसादमप्यहम् ०२०.*(१३) करोमि तव मेदिनि ०२०.*(१३) तथैव कुरुते पूजां ०२०.*(१३) भक्त्या मम शुभो जनः ०२०.*(१३) तथैव तव कल्याणि ०२०.*(१३) प्रणतो यः करिष्यति ०२०.*(१३) व्रतमेतदुपाश्रित्य ०२०.०१६ पारणं च यथाविधि ०२०.०१६ सर्वपापविनिर्मुक्तः ०२०.०१७ सप्त जन्मान्तराण्यसौ ०२०.०१७ विशोकः सर्वकल्याण- ०२०.०१७ भाजनो मतिमाञ्जनः ०२०.०१७ सर्वत्र पूज्यः सततं ०२०.०१८ सर्वेषामपराजितः ०२०.०१८ यथाहमेवं वसुधे ०२०.०१८ भविता निर्वृतेः पदम् ०२०.०१८ तथा त्वमपि कल्याणि ०२०.*(१४) भविष्यसि न संशयः ०२०.*(१४) एवमेतन्महापुण्यं ०२०.०१९ सर्वपापोपशान्तिदम् ०२०.०१९ विशोकाख्यं व्रतं धन्यं ०२०.०१९ तत्कुरुष्व महीपते ०२०.०१९ स्त्रीणां धर्मं द्विजश्रेष्ठ ०२१.००१ उपवासं भवन्मम ०२१.००१ कथयेह यथातत्त्वम् ०२१.००१ उपवासविधिश्च यः ०२१.००१ कौमारके गृहस्थाया ०२१.००२ विधवायाश्च सत्तम ०२१.००२ धर्मं प्रब्रूह्यशेषेण ०२१.००२ भगवन् प्रीतिकारकम् ०२१.००२ श्रूयतामखिलं ब्रह्मन् ०२१.००३ यद्येतदनुपृच्छसि ०२१.००३ उपकाराय च स्त्रीणां ०२१.००३ त्रिषु लोकेष्वनुत्तमम् ०२१.००३ प्रश्नमेतत्पुरा देवी ०२१.००४ शैलराजसुता पतिम् ०२१.००४ पप्रच्छ शङ्करं ब्रह्मन् ०२१.००४ कैलासशिखरे स्थितम् ०२१.००४ कुमारिकाभिर्देवेश ०२१.००५ गृहस्थाभिश्च केशवः ०२१.००५ विधवाभिस्तथा स्त्रीभिः ०२१.००५ कथमाराध्यते वद ०२१.००५ साधु साध्वि त्वया पृष्टम् ०२१.००६ एतन्नारायणाश्रितम् ०२१.००६ उपवासादि यत्तत्त्वं ०२१.००६ श्रूयतामस्य यो विधिः ०२१.००६ योग्यं पतिं समासाद्य ०२१.००७ नारी धर्ममवाप्नुते ०२१.००७ दुःशीलेऽपि हि कामार्ते ०२१.००७ नारी प्राप्नोति भर्तरि ०२१.००७ अनाराध्य जगन्नाथं ०२१.००८ सर्वलोकेश्वरं हरिम् ०२१.००८ कथमाप्नोति वै नारी ०२१.००८ पतिं शीलगुणान्वितम् ०२१.००८ सुकलत्रप्रदं तस्माद् ०२१.००९ व्रतमच्युततुष्टिदम् ०२१.००९ कर्तव्यं लक्षणं तस्य ०२१.००९ श्रूयतां वरवर्णिनि ०२१.००९ यच्चीर्त्वा सर्वनारीणां ०२१.०१० श्रेष्ठमाप्नोत्यसंशयम् ०२१.०१० ऐहिकं च सुखं प्राप्य ०२१.०१० स्वर्गे भुङ्क्ते सुखान्यपि ०२१.०१० अनुज्ञां प्राप्य पितृतो ०२१.०११ मातृतश्च कुमारिका ०२१.०११ पूजयेच्च जगन्नाथं ०२१.०११ भक्त्या पापहरं हरिम् ०२१.०११ त्रिषूत्तरेषु स्वृक्षेषु ०२१.०१२ पतिकामा कुमारिका ०२१.०१२ माधवाख्यं तु वै नाम ०२१.०१२ जपेन्नित्यमतन्द्रिता ०२१.०१२ प्रियङ्गुणा रक्तपुष्पैर् ०२१.०१३ बन्धूककुसुमैस्तथा ०२१.०१३ समभ्यर्च्य ततो दद्याद् ०२१.०१३ रक्तमेवानुलेपनम् ०२१.०१३ सर्वौषध्या स्वयं स्नात्वा ०२१.०१४ समभ्यर्च्य जगत्पतिम् ०२१.०१४ नमोऽस्तु माधवायेति ०२१.०१४ होमयेन्मधुसर्पिषी ०२१.०१४ स देवमुत्तरायोगे ०२१.०१५ समभ्यर्च्य जनार्दनम् ०२१.०१५ शोभनं पतिमाप्नोति ०२१.०१५ प्रेत्य स्वर्गं च गच्छति ०२१.०१५ अतिबाल्ये च यत्किंचित् ०२१.०१६ तया पापमनुष्ठितम् ०२१.०१६ तस्माच्च मुच्यते देवि ०२१.०१६ सुखिनी चैव जायते ०२१.०१६ अब्देनैकेन तन्वङ्गि ०२१.०१७ धूतपापा यदिच्छति ०२१.०१७ तदेव प्राप्नुयाद्भद्रे ०२१.०१७ नारायणपरायणा ०२१.०१७ षण्मासं प्रीणनं कार्यं ०२१.०१८ भक्त्या शक्त्या च वै हरेः ०२१.०१८ पारणान्ते महाभगे ०२१.०१८ तथा ब्राह्मणतर्पणम् ०२१.०१८ गार्हस्थ्येऽवस्थिता नारी ०२२.००१ भक्त्या संपूजयेत्पतिम् ०२२.००१ स एव देवता तस्याः ०२२.००१ पूज्यः पूज्यतरश्च सः ०२२.००१ तस्मिंस्तुष्टे परो धर्मस् ०२२.००२ तस्यैव परिचर्यया ०२२.००२ तोषमायाति सर्वात्मा ०२२.००२ परमात्मा जनार्दनः ०२२.००२ नैव तस्याः पृथग्यज्ञो ०२२.००३ न श्राद्धं नाप्युपोषितम् ०२२.००३ भर्तृशुश्रूषणेनैव ०२२.००३ प्राप्नोति स्त्री यथेप्सितम् ०२२.००३ तेनैव साप्यनुज्ञाता ०२२.००४ तस्य शुश्रूषणादनु ०२२.००४ तोषयेज्जगतामीशम् ०२२.००४ अनन्तमपराजितम् ०२२.००४ व्रतैर्नानाविधैर्देवि ०२२.००५ ऐहिकामुष्मिकाप्तये ०२२.००५ विष्णुव्रतादिभिर्दिव्यैस् ०२२.००५ तथा दानैर्मनोऽनुगैः ०२२.००५ घृतक्षीराभिषेकैश्च ०२२.००६ ब्राह्मणानां च तर्पणैः ०२२.००६ मनोज्ञैर्विविधैर्धूपैः ०२२.००६ पुष्पवस्त्रानुलेपनैः ०२२.००६ गीतवाद्यैस्तथा हृद्यैर् ०२२.००७ उपवासैश्च भामिनि ०२२.००७ एवमाराध्य गोविन्दम् ०२२.००७ अनुज्ञाता यथाविधि ०२२.००७ पतिना सकलान् कामान् ०२२.००७ अवाप्नोति न संशयः ०२२.००७ पतिना त्वननुज्ञाता ०२२.००८ किंचित्पुण्यं करोति या ०२२.००८ विफलं तदशेषं वै ०२२.००८ तस्याः शैलवरात्मजे ०२२.००८ न च प्रसादं कुरुते ०२२.००९ भगवान्मधुसूदनः ०२२.००९ नानुज्ञाता तु या नारी ०२२.००९ पतिनार्चति केशवम् ०२२.००९ या तु भर्तृपरा नारी ०२२.०१० नारायणमतन्द्रिता ०२२.०१० भक्त्या संपूजयेद्देवं ०२२.०१० तोषमायाति केशवः ०२२.०१० या तु भर्त्रा परित्यक्ता ०२२.०११ तथा या मृतभर्तृका ०२२.०११ पाषण्डानुगतो वापि ०२२.०११ यस्या भर्ता महेश्वर ०२२.०११ प्रायो ददाति नानुज्ञां ०२२.०१२ विष्णोराराधने तदा ०२२.०१२ कथमाराधनं कार्यं ०२२.०१२ विष्णोस्तद्वद शंकर ०२२.०१२ या तु भर्त्रा परित्यक्ता ०२२.०१३ सा संपूज्य निजं पतिम् ०२२.०१३ मनसा तन्मनस्का च ०२२.०१३ तस्यैव हितकारिणी ०२२.०१३ न निन्दाकरणी तस्य ०२२.०१४ श्रेयोऽभिध्यायिनी तथा ०२२.०१४ तस्यैव सर्वकालेषु ०२२.०१४ सर्वकल्याणमिच्छति ०२२.०१४ आराधयेज्जगन्नाथं ०२२.०१५ सर्वधातारमच्युतम् ०२२.०१५ कृतोपवासा पुष्पादि ०२२.०१५ निवेद्य सकलं ततः ०२२.०१५ भर्तुर्मनोरथावाप्तिं ०२२.०१६ प्रार्थयेत्प्रथमं वरम् ०२२.०१६ स्वयं यथाभिलषितं ०२२.०१६ प्रार्थयेत्तं वरं ततः ०२२.०१६ एवं भर्तृपरित्यक्ता ०२२.०१७ योषिदाराधनं हरेः ०२२.०१७ कुर्वाणा सकलान् कामान् ०२२.०१७ अवाप्नोति न संशयः ०२२.०१७ भर्ता करोति यच्चस्याः ०२२.०१८ किंचित्पुण्यमहर्निशम् ०२२.०१८ तस्य पुण्यस्य संपूर्णम् ०२२.०१८ अर्धं प्राप्नोति सा शुभे ०२२.०१८ यत्तु सा कुरुते पुण्यं ०२२.०१९ विना दोषेण योज्झिता ०२२.०१९ तत्तस्याः सकलं देवि ०२२.०१९ तस्यार्धं न लभेत्पतिः ०२२.०१९ भर्तर्येवं प्रवसिते ०२२.०२० त्यक्ता च पतिना शुभे ०२२.०२० कुर्वीताराधनं नारी ०२२.०२० उपवासादिना हरेः ०२२.०२० एतत्तवोक्तं यत्पृष्टं ०२२.०२१ त्वयाहं गिरिनन्दिनि ०२२.०२१ विधवानामतो धर्मं ०२२.०२१ श्रूयतां विष्णुतुष्टिदम् ०२२.०२१ मृते भर्तरि साध्वी स्त्री ०२२.०२२ ब्रह्मचर्यव्रतोदिता ०२२.०२२ स्नाता प्रतिदिनं दद्यात् ०२२.०२२ स्वभर्तृसलिलाञ्जलिम् ०२२.०२२ कुर्याद्यानुदिनं भक्त्या ०२२.०२३ देवानामपि पूजनम् ०२२.०२३ अतिथेस्तर्पणं तद्वद् ०२२.०२३ अग्निहोत्रममन्त्रकम् ०२२.०२३ पूर्तधर्माश्रितं चान्यत् ०२२.०२४ कुर्यान्नित्यमतन्द्रिता ०२२.०२४ नित्यकर्म ऋते चास्या ०२२.०२४ नेष्टं कर्म विधीयते ०२२.०२४ विष्णोराराधनं चैव ०२२.०२५ कुर्यान्नित्यमुपोषिता ०२२.०२५ दानादि विप्रमुख्येभ्यो ०२२.०२५ दद्यात्पुण्यविवृद्धये ०२२.०२५ उपवासांश्च विविधान् ०२२.०२५ कुर्याच्छास्त्रोदितान् शुभे ०२२.०२५ लोकान्तरस्थं भर्तारम् ०२२.०२६ आत्मानं च वरानने ०२२.०२६ तारयत्युभयं नारी ०२२.०२६ येत्थं धर्मपरायणा ०२२.०२६ पुत्रैश्वर्यस्थिता नारी ०२२.०२७ उपवासादिना हरिम् ०२२.०२७ या तोषयति सिद्धिं सा ०२२.०२७ पुत्रेभ्योऽपि प्रयच्छति ०२२.०२७ शुभांल्लोकांस्तथा भर्तुर् ०२२.०२८ आत्मनश्च यथेप्सितान् ०२२.०२८ सकलं पूरयत्यस्तं ०२२.०२८ पापं नयति चाखिलम् ०२२.०२८ आत्मनश्चैव भर्तुश्च ०२२.०२९ नारी परमिकां गतिम् ०२२.०२९ ददात्याराध्य गोविन्दं ०२२.०२९ सपुत्रा विधवा च या ०२२.०२९ तस्मादेभिर्विधानैस्तु ०२२.०३० सर्वकालं तु योषितः ०२२.०३० केशवाराधनं कार्यं ०२२.०३० लोकद्वयफलप्रदम् ०२२.०३० ये नरा मृतपत्निकास् ०२२.०३१ तैरप्येतदशेषतः ०२२.०३१ पूर्तधर्माश्रितं कार्यं ०२२.०३१ नित्यकर्म च केवलम् ०२२.०३१ पुत्रैश्वर्यस्थितैः सम्यग् ०२२.०३२ ब्रह्मचर्यगुणान्वितैः ०२२.०३२ विष्णोराराधनं कार्यं ०२२.०३२ तीर्थस्थैरथवा गृहे ०२२.०३२ ब्राह्मणः क्षत्रियो वैश्यः ०२२.०३३ स्त्री शूद्रश्च वरानने ०२२.०३३ अनाराध्य हृषीकेशं ०२२.०३३ नाप्नोति परमां गतिम् ०२२.०३३ ऐश्वर्यं संततिं श्रेष्ठाम् ०२२.०३४ आरोग्यं द्रव्यसंपदम् ०२२.०३४ ददाति भगवान् विष्णुर् ०२२.०३४ गतिमग्र्यां सुतोषितः ०२२.०३४ एवं शैलसुता प्रोक्ता ०२२.०३५ स्वयं देवेन शंभुना ०२२.०३५ पृष्टेन सम्यक्कथितं ०२२.०३५ भवतोऽपि महामुने ०२२.०३५ सर्ववर्णैस्तथा स्त्रीभिर् ०२२.०३६ अन्यैरपि जनैर्हरिः ०२२.०३६ आराधनीयो नातुष्टे ०२२.०३६ विष्णौ संप्राप्यते गतिः ०२२.०३६ न दुर्गतिं रौरवादीन् ०२२.०३७ नरकांश्च न गच्छति ०२२.०३७ यमाराध्येश्वरं वन्द्यं ०२२.०३७ कस्तं विष्णुं न पूजयेत् ०२२.०३७ तस्मादमुष्मिकान् क्लेशान् ०२२.०३८ नरके याश्च यातनाः ०२२.०३८ सदैवोद्विजता दाल्भ्य ०२२.०३८ समाराध्यो जनार्दनः ०२२.०३८ भगवन् यातना घोराः ०२३.००१ श्रूयन्ते नरकेषु याः ०२३.००१ तासां स्वरूपमत्युग्रं ०२३.००१ यथावद्वक्तुमर्हसि ०२३.००१ शृणु दाल्भ्यातिघोराणां ०२३.००२ यातनानां मयोदितम् ०२३.००२ स्वरूपं नारकैर्यत्तु ०२३.००२ नरकेष्वनुभूयते ०२३.००२ योजनानां सहस्राणि ०२३.००३ रौरवो नरको द्विज ०२३.००३ अङ्गारपूर्णमध्योऽसौ ०२३.००३ ज्वालामालापरिष्कृतः ०२३.००३ तन्मध्ये पतितो याति ०२३.००४ योजनानि सहस्रशः ०२३.००४ सत्यहान्यानृती याति ०२३.००४ तत्र पापरतिर्नरः ०२३.००४ रौरवाद्द्विगुणश्चैव ०२३.००५ महारौवरसंज्ञितः ०२३.००५ तप्तताम्रपुटाङ्गार- ०२३.००५ ज्वलत्पावकसंवृतः ०२३.००५ परोपतापिनस्तत्र ०२३.००६ पतन्ति नरके नराः ०२३.००६ नाश्चर्यं द्विजशार्दूल ०२३.००६ वर्षलक्षयुतानि च ०२३.००६ कालसूत्रेण च्छिद्यन्ते ०२३.००७ चक्रारूढाश्च मानवाः ०२३.००७ कालाङ्गुलिस्थेन सदा ०२३.००७ आपादतलमस्तकात् ०२३.००७ कालसूत्र इति ख्यातो ०२३.००८ घोरः स नरकोत्तमः ०२३.००८ तत्रापि वञ्चका यान्ति ०२३.००८ ये चैवोत्कोचजीविनः ०२३.००८ तप्तकुम्भस्तथैवान्यो ०२३.००९ नरको भृशदारुणः ०२३.००९ तैलकुम्भेषु पच्यन्ते ०२३.००९ तत्राप्यग्निभृतेषु ते ०२३.००९ देववेदद्विजातीनां ०२३.०१० ये निन्दां कुर्वते सदा ०२३.०१० संशृण्वन्ति च ये मूढा ०२३.०१० ये च मत्सरिणोऽधमाः ०२३.०१० करम्भवालुकाकुम्भ- ०२३.०११ संज्ञं च नरकं शृणु ०२३.०११ परदाररता ये तु ०२३.०११ पतन्ति नरकेऽधमाः ०२३.०११ हृतं यैश्च जलं तेऽपि ०२३.०१२ तस्मिन् यान्ति नराधमाः ०२३.०१२ गोनिपानेषु विघ्नानि ०२३.०१२ मूढा ये चापि कुर्वते ०२३.०१२ करम्भवालुकाकुम्भ- ०२३.०१२ नरके ते पतन्ति वै ०२३.०१२ अन्धे तमसि दुष्पारे ०२३.०१३ शीतार्तिपरिकम्पिताः ०२३.०१३ भ्राम्यन्ते मानवा गात्रैः ०२३.०१३ समस्तैः स्फुटितास्थिभिः ०२३.०१३ गोवधः स्त्रीवधः पापैः ०२३.०१४ कृतं यैश्च गवानृतम् ०२३.०१४ ते तत्रातिमहाभीमे ०२३.०१४ पतन्ति नरके नराः ०२३.०१४ उत्पाट्यते तथा जिह्वा ०२३.०१५ संदंशैर्भृशदारुणैः ०२३.०१५ आक्रिशकानां दुष्टानां ०२३.०१५ सदैवाबद्धभाषिणाम् ०२३.०१५ करपत्रैश्च पाट्यन्ते ०२३.०१६ यमस्य पुरुषैस्तथा ०२३.०१६ परदारपरद्रव्य- ०२३.०१६ हिंसकाः पुरुषाधमाः ०२३.०१६ आयसीं च शिलां तप्ताम् ०२३.०१७ अशेषाङ्गैस्तथा नराः ०२३.०१७ परदाररता एवं ०२३.०१७ समालिङ्गन्ति पापिनः ०२३.०१७ सर्वाङ्गैर्विकृतैर्रक्तम् ०२३.०१८ उद्गिरन्तोऽतिपीडिताः ०२३.०१८ यन्त्रेष्वन्येषु पीड्यन्ते ०२३.०१८ जन्तुपीडाकरा नराः ०२३.०१८ वृकैः संभक्ष्यते पृष्ठं ०२३.०१९ नराणां पापकारिणाम् ०२३.०१९ जनस्य पृष्ठमांसं यैर् ०२३.०१९ भक्षितं पापकारिभिः ०२३.०१९ असिपत्रवनैर्घोरैश् ०२३.०२० छिद्यन्ते पापकर्मिणः ०२३.०२० सद्भावप्रवणा यैस्तु ०२३.०२० भग्ना विश्रम्भिनो जनाः ०२३.०२० अयोमुखैः खगैर्भग्नाः ०२३.०२१ खण्डखण्डं तथापरैः ०२३.०२१ व्रजन्ति पापकर्माणः ०२३.०२१ श्वशृगालैस्तथापरैः ०२३.०२१ सूषायामपि धास्यन्ते ०२३.०२२ ज्वलदग्निचयावृताः ०२३.०२२ पाषाणपेष्यं पिष्यन्ते ०२३.०२२ तथान्ये पापकर्मिणः ०२३.०२२ देवतातिथिभृत्याणाम् ०२३.०२३ अदत्त्वा भुञ्जते तु ये ०२३.०२३ मृषागतास्तथाइवैक्यं ०२३.०२३ त्रपुषा सीसकेन च ०२३.०२३ प्रयान्ति पुरुषास्तैलैः ०२३.०२३ क्वाथ्यन्तेऽन्ये पुनः पुनः ०२३.०२३ वर्णधर्मपरित्यागे ०२३.०२४ नैक्यं ये पुरुषा गताः ०२३.०२४ तेऽपि पापसमाचारा ०२३.०२४ वर्णसंकरकारिणः ०२३.०२४ स्वरूपं नारकस्याग्नेः ०२३.०२५ शृणुष्व कथयामि ते ०२३.०२५ मुक्तस्ततोऽन्यवह्निस्ह्तः ०२३.०२५ शेते संप्राप्य निर्वृतिम् ०२३.०२५ शस्त्रधारास्तथैवैता ०२३.०२६ मृणालप्रस्तरं नरः ०२३.०२६ मन्यते नारकैः शस्त्रैर् ०२३.०२६ विक्षतो द्विजसत्तम ०२३.०२६ हिमखण्डचयाछन्नो ०२३.०२७ निवातं मन्यते नरः ०२३.०२७ विमुक्तो नारकाच्छीतात् ०२३.०२७ प्रकाशं तमसस्तमः ०२३.०२७ प्रोता गुदेषु भिन्नाङ्गा ०२३.०२८ आर्ता रावविराविणः ०२३.०२८ शूलेषु लोहेष्वपरे ०२३.०२८ त्रिशूलेषु तथापरे ०२३.०२८ याज्योपाध्यायदाम्पत्य- ०२३.०२९ सुहृन्मित्रसुतादिषु ०२३.०२९ कृतो भेदो दुराचारैर् ०२३.०२९ यैरलीकोक्तिभाषिभिः ०२३.०२९ आयसाः कण्टकास्तीक्ष्णा ०२३.०३० नरके कूटशाल्मलौ ०२३.०३० तेषु प्रोता दुरात्मानः ०२३.०३० परदारभुजो नराः ०२३.०३० कृमिकीटजलौकादि- ०२३.०३१ तीक्ष्णदंष्ट्रास्यविक्षताः ०२३.०३१ भ्राम्यन्ते चान्धतामिस्रे ०२३.०३१ वृथामांसाशिनो हि ये ०२३.०३१ एतांश्चान्यांश्च नरकाञ् ०२३.०३२ शतशोऽथ सहस्रशः ०२३.०३२ कर्मान्तरं जनो भुङ्क्ते ०२३.०३२ परिणामांश्च चेतसः ०२३.०३२ यादृक्कर्म मनुष्याणां ०२३.०३३ तादृग्विषयरूपवत् ०२३.०३३ परिणामं मनो याति ०२३.०३३ शुभाशुभमयं द्विज ०२३.०३३ अतीवभीषणानित्थं ०२४.००१ शस्त्राग्निभयदान्नरः ०२४.००१ कथं न गच्छेन्नरकान् ०२४.००१ एतन्मे वक्तुमर्हसि ०२४.००१ अहोऽतिकष्टपापानां ०२४.००२ विपाको नरकस्थितैः ०२४.००२ पुरुषैर्भुज्यते ब्रह्मंस् ०२४.००२ तन्मोक्षं वद सत्तम ०२४.००२ पुण्यस्य कर्मणः पाकः ०२४.००३ पुण्य एव द्विजोत्तम ०२४.००३ चेतसः परिणामोत्तः ०२४.००३ स्वर्गस्थैर्भुज्यते नरैः ०२४.००३ तथैव पाकः पापानां ०२४.००४ पुरुषैर्नरकस्थितैः ०२४.००४ भुज्यते तावदखिलं ०२४.००४ यावत्पापं क्षयं गतम् ०२४.००४ यदा तु पापस्य जयः ०२४.००५ क्षीयते सुकृतं तदा ०२४.००५ शुभस्य कर्मणो वृद्धौ ०२४.००५ क्षयमायात्यशोभनम् ०२४.००५ जये यतेत पुरुषस् ०२४.००६ तस्मात्सुकृतकर्मणः ०२४.००६ पापं कर्म विना नैव ०२४.००६ नरकप्राप्तिरिष्यते ०२४.००६ जयाय द्वादशी शस्ता ०२४.००७ नॄणां सुकृतकर्मणाम् ०२४.००७ यामुपोष्य द्विजश्रेष्ठ ०२४.००७ न याति नरकं नरः ०२४.००७ फाल्गुनामलपक्षस्य ०२४.००८ एकादश्यामुपोषितः ०२४.००८ द्वादश्यां तु द्विजश्रेष्ठ ०२४.००८ पूजयेन्मधुसूदनम् ०२४.००८ एकादश्यां समुद्दिष्टं ०२४.००९ विष्णोर्नामानुकीर्तनम् ०२४.००९ पूजायां वासुदेवस्य ०२४.००९ कुर्वीत सुसमाहितः ०२४.००९ नमो नारायणायेति ०२४.०१०,*(१५) वाच्यं च स्वपता निशि ०२४.०१०,*(१५) क्रोधः प्रपञ्च ईर्ष्या च ०२४.०१० दम्भो लोभश्च वर्जितः ०२४.०१० कामो द्रोहो मदश्चापि ०२४.०११ मानमात्सर्यमेव च ०२४.०११ सर्वमेतत्परित्यज्य ०२४.०११ विष्णुभक्तेन चेतसा ०२४.०११ असारतां च लोकेऽस्मिन् ०२४.०१२ संसारे भावयेन्मतिम् ०२४.०१२ कामं क्रोधं च लोभं च ०२४.*(१५) दम्भमीर्ष्यां च वर्जयेत् ०२४.*(१५) मानद्रोहादिदोषांश्च ०२४.*(१५) सर्वान् धनमदोद्भूतान् ०२४.*(१५) भावयेद्विष्णुभक्तांश्च ०२४.*(१५) संसारासारतां तथा ०२४.*(१५) एवं भावितचित्तेन ०२४.*(१५) प्राणिनां हितमिच्छता ०२४.*(१५) तथैव कुर्याद्द्वादश्यां ०२४.०१२ नाम्नामुच्चारणं द्विज ०२४.०१२ यवपात्राणि पूर्वं तु ०२४.०१३ दद्यान्मासचतुष्टयम् ०२४.०१३ आषाढादिद्वितीयं तु ०२४.०१३ पारणं यन्महामते ०२४.०१३ तत्रापि घृतपात्राणि ०२४.०१३ दद्याच्छ्रद्धासमन्वितः ०२४.०१३ कार्त्तिकादिषु मासेषु ०२४.०१४ माघन्तेषु तथा तिलान् ०२४.०१४ विप्राय दद्यात्पात्रस्ह्तान् ०२४.०१४ प्रतिमासमुपोषितः ०२४.०१४ नामत्रयमशेषेषु ०२४.०१५ मासि मासि दिनद्वयम् ०२४.०१५ तथैवोच्चारयेद्दद्याद् ०२४.०१५ द्वादश्यां च यवादिकम् ०२४.०१५ प्रणम्य च हृषीकेशं ०२४.०१५ कृतपूजः प्रसादयेत् ०२४.०१५ विष्णो नमस्ते जगतः प्रसूते ०२४.०१६ ओं वासुदेवाय नमो नमस्ते ०२४.०१६ नारायण त्वां प्रणतोऽस्म्यचिन्त्य ०२४.०१६ जयोऽस्तु मे शाश्वतपुण्यराशेः ०२४.०१६ प्रसीद पुण्यं जयमेतु विष्णो ०२४.०१७ ओं वासुदेव र्द्धिमुपैतु पुण्यम् ०२४.०१७ नारायणों भूतिमुपैतु पुण्यम् ०२४.०१७ प्रयातु चाशेषमघं विनाशम् ०२४.०१७ विष्णो पुण्योद्भवो मेऽस्तु ०२४.०१८ वासुदेवास्तु मे शुभम् ०२४.०१८ नारायणास्तु धर्मो मे ०२४.०१८ जहि पापमशेषतः ०२४.०१८ अनेकजन्मजनितं ०२४.०१९ बाल्ययौवनवार्द्धिके ०२४.०१९ पुण्यं विवृद्धिमायातु ०२४.०१९ यातु पापं तु संक्षयम् ०२४.०१९ आकाशादिषु शब्दादौ ०२४.०२० श्रोत्रादौ महदादिषु ०२४.०२० प्रकृतौ पुरुषे चैव ०२४.०२० ब्रह्मण्यपि च स प्रभुः ०२४.०२० यथैक एव सर्वात्मा ०२४.०२० वासुदेवो व्यवस्थितः ०२४.०२० तेन सत्येन मे पापं ०२४.०२१ नरकार्तिप्रदं क्षयम् ०२४.०२१ प्रयातु सुकृतस्यास्तु ०२४.०२१ ममानुदिवसं जयः ०२४.०२१ पापस्य हानिः पुण्यं च ०२४.०२१ वृद्धिमभ्येत्यनुत्तमाम् ०२४.०२१ एवमुच्चार्य विप्राय ०२४.०२२ दत्त्वा यत्कथितं तव ०२४.०२२ भुञ्जीत कृतकृत्यस्तु ०२४.०२२ पारणे पारणे गते ०२४.०२२ पारणान्ते च देवस्य ०२४.०२३ प्रीणनं शक्तितो द्विज ०२४.०२३ कुर्वीताखिलपाषण्डैर् ०२४.०२३ आलापं च विवर्जयेत् ०२४.०२३ इत्येतत्कथितं दाल्भ्य ०२४.०२४ सुकृतस्य जयावहा ०२४.०२४ द्वादशी नरकं मृत्यो ०२४.०२४ यामुपोष्य न पश्यति ०२४.०२४ नाग्नयो न च शस्त्राणि ०२४.०२५ न च लोहमूखाः खगाः ०२४.०२५ नारकास्तं प्रबाधन्ते ०२४.०२५ मतिर्यस्य जनार्दने ०२४.०२५ नामोच्चारणमात्रेण ०२४.०२६ विष्णोः क्षीणोऽघसंचयः ०२४.०२६ भवत्यपास्तपापस्य ०२४.०२६ नरके गमनं कुतः ०२४.०२६ नमो नारायण हरे ०२४.०२७ वासुदेवेति कीर्तयेत् ०२४.०२७ न याति नरकं मर्त्यः ०२४.०२७ संक्षीणाशेषपातकः ०२४.०२७ तस्मात्पाषण्डिसंसर्गम् ०२४.०२८ अकुर्वन् द्वादशीमिमाम् ०२४.०२८ उपोष्य पुण्योपचयी ०२४.०२८ न याति नरकं नरः ०२४.०२८ पाषण्डिभिरसंस्पर्शम् ०२५.००१ असंभाषणमेव च ०२५.००१ विष्णोराराधनपरैर् ०२५.००१ नरैः कार्यमुपोषितैः ०२५.००१ किं ब्रूहि लक्षणं तेषां ०२५.००२ यादृशान् वर्जयेद्व्रती ०२५.००२ कथंचिद्यदि संलाप- ०२५.००२ दर्शनस्पर्शनादिकम् ०२५.००२ उपोषितानां पाषण्डैर् ०२५.००३ नराणां विप्र जायते ०२५.००३ किं तत्र वद कर्तव्यं ०२५.००३ येनाखण्डं व्रतं भवेत् ०२५.००३ श्रुतिस्मृत्युदितं धर्मं ०२५.००४ वर्णाश्रमविभागजम् ०२५.००४ उल्लङ्घ्य ये प्रवर्तन्ते ०२५.००४ स्वेच्छया कूटयुक्तिभिः ०२५.००४ विकर्माभिरता मूढा ०२५.००५ युक्तिप्रागल्भ्यदुर्मदाः ०२५.००५ पाषण्डिनस्ते दुःशीला ०२५.००५ नरकार्हा नराधमाः ०२५.००५ तांस्तु पाषण्डिनः पापान् ०२५.००६ विकर्मस्थांश्च मानवान् ०२५.००६ वैडालव्रतिकांश्चैव ०२५.००६ नित्यमेव तु नालपेत् ०२५.००६ संभाष्यैताञ्शुचिषदं ०२५.००७ चिन्तयेदच्युतं बुधः ०२५.००७ इदं चोदाहरेत्सम्यक् ०२५.००७ कृत्वा तत्प्रवणं मनः ०२५.००७ शारीरमन्तःकरणोपघातं ०२५.००८ वाचश्च विष्णुर्भगवानशेषम् ०२५.००८ शमं नयत्वस्तु ममेह शर्म ०२५.००८ पापादनन्ते हृदि संनिविष्टे ०२५.००८ अन्तःशुद्धिं बहिःशुद्धिं ०२५.००९ शुद्धोऽन्तर्मम योऽच्युतः ०२५.००९ स करोत्वमले तस्मिञ् ०२५.००९ शुचिरेवास्मि सर्वदा ०२५.००९ बाह्योपघातादनघो ०२५.०१० बोद्धा च भगवानजः ०२५.०१० शुद्धिं नयत्वनन्तात्मा ०२५.०१० विष्णुश्चेतसि संस्थितः ०२५.०१० एतत्संभाष्य जप्तव्यं ०२५.०११ पाषण्डिभिरुपोषितैः ०२५.०११ नमः शुचिषदेत्युक्त्वा ०२५.०११ सूर्यं पश्येत वीक्षितैः ०२५.०११ श्रूयते च पुरा मर्त्याः ०२५.०१२ स्वेच्छया स्वर्गगामिनः ०२५.०१२ बभूवुरनघाः सर्वे ०२५.०१२ स्वधर्मपरिपालनात् ०२५.०१२ देवाश्च बलिनो मर्त्यैर् ०२५.०१३ वर्णकर्मण्यनुव्रतैः ०२५.०१३ यज्ञाध्ययनदानेषु ०२५.०१३ वर्तमानैश्च मानवैः ०२५.०१३ दैतेयाश्च पराभावम् ०२५.०१४ अतुष्टावसुरा ययुः ०२५.०१४ ततश्च षण्डो मर्कश्च ०२५.०१४ दैत्येन्द्राणां पुरोहितौ ०२५.०१४ चक्रतुः कर्म देवानां ०२५.०१४ विनाशायातिभीषणम् ०२५.०१४ तत्रोत्पन्नोऽतिकृष्णाङ्गस् ०२५.०१५ तमःप्रायोऽतिदारुणः ०२५.०१५ दम्भाधारः शाठ्यसारो ०२५.०१५ निद्राप्रकृतिरुल्वणः ०२५.०१५ महामोह इति ख्यातः ०२५.०१६ कृत्यरूपो विभीषणः ०२५.०१६ चतुर्धा स विभक्तश्च ०२५.०१६ ताभामत्र महीयते ०२५.०१६ वेददेवद्विजातीनाम् ०२५.०१७ एकांशेन स निन्दनम् ०२५.०१७ करोत्यन्येन न रतिं ०२५.०१७ योगकर्मसु विन्दति ०२५.०१७ विकर्मण्यपरेणापि ०२५.०१८ संयोजयति मानवान् ०२५.०१८ ज्ञानापहारमन्येन ०२५.०१८ करोति द्विजसत्तम ०२५.०१८ ज्ञानबुद्ध्या तथाज्ञानं ०२५.०१९ गृह्णात्यज्ञानमोहितः ०२५.०१९ वेदवादविरोधेन ०२५.०१९ या कथा सास्य रोचते ०२५.०१९ एवं स तु महामोहः ०२५.०२० षण्डमर्कोपपादितः ०२५.०२० दम्भादिदूषितोऽधर्म- ०२५.०२० स्वरूपोऽतिभयंकर ०२५.०२० स लोकान् विविधोपायैर् ०२५.०२१ लोकेष्वेव व्यवस्थितः ०२५.०२१ मोहाभिभवनिःसाराण् ०२५.०२१ करोति द्विजसत्तम ०२५.०२१ तन्मोहितानामचिराद् ०२५.०२२ विवेको याति संक्षयम् ०२५.०२२ क्षीणज्ञाना विकर्माणि ०२५.०२२ कुर्वन्त्यहरहो द्विज ०२५.०२२ निजवर्णात्मकं धर्मं ०२५.०२३ परित्यज्य विमोहिताः ०२५.०२३ धर्मबुद्ध्या ततः पापं ०२५.०२३ कुर्वन्त्यज्ञानदुर्मदाः ०२५.०२३ ज्ञानावलेपस्तत्रैव ०२५.०२४ ततस्तेषां प्रजायते ०२५.०२४ सुहृद्भिर्वार्यमाणास्ते ०२५.०२४ पण्डितैश्च दयालुभिः ०२५.०२४ प्रयच्छन्त्युत्तरं ंूढाः ०२५.०२४ कूटयुक्तिसमन्वितम् ०२५.०२४ ततस्ते स्वयमात्मानम् ०२५.०२५ अन्यं चाल्पमतिं नरम् ०२५.०२५ विकर्मणा योजयन्तश् ०२५.०२५ च्यवयन्ति स्वधर्मतः ०२५.०२५ पाषण्डिनो दुराचाराः ०२५.०२६ परान्नगुणवादिनः ०२५.०२६ असंस्कृतान्नभोक्तारो ०२५.०२६ व्रात्याः संस्कारवर्जिताः ०२५.०२६ पाषण्डाः पापसंकल्पा ०२५.०२७ दाम्भिकाः शठबुद्धयः ०२५.०२७ वर्णसंकरकर्तारो ०२५.०२७ मायाव्याजोपजीविनः ०२५.०२७ निःशौचा वक्रमतयो ०२५.०२७ नान्यदस्तीतिवादिनः ०२५.०२७ एवंविधास्ते सन्मार्गाद् ०२५.०२८ वेदप्रोक्ताद्बहिःस्थिताः ०२५.०२८ क्रियाकलापं निन्दन्त ०२५.०२८ ऋग्यजुःसामसंज्ञितम् ०२५.०२८ आत्मानं च परांश्चैव ०२५.०२८ कुर्वन्ति नरकस्थितान् ०२५.०२८ तेषां दर्शनसंभाष- ०२५.०२९ स्पर्शनानि नरैः सदा ०२५.०२९ परित्याज्यानि दृष्टे च ०२५.०२९ प्रोक्तः संभाषणे च यः ०२५.०२९ संस्पर्शे च बुधः स्नात्वा ०२५.०२९ शुचिः शुचिषदं स्मरेत् ०२५.०२९ भवत्यतः सदैवैषाम् ०२५.०३० आलापस्पर्१शनं त्यजेत् ०२५.०३० पुण्यकामो महाभागः ०२५.०३० किं पुनर्यदुपोषितः ०२५.०३० यतो हि निन्दिते कर्मण्य् ०२५.०३१ अभ्यासो रतिरेव च ०२५.०३१ पाषण्डिनामशेषाणाम् ०२५.०३१ अप्रीतिर्वेदकर्मणि ०२५.०३१ ते ह्यधोगामिनः प्रोक्ता ०२५.०३१ आसुरं भावमाश्रिताः ०२५.०३१ अप्राप्तिर्न तथा दुःखम् ०२६.००१ ऐश्वर्यादेर्द्विजोत्तम ०२६.००१ यथा मनोरथैर्लब्धैर् ०२६.००१ विच्युतिर्धर्महानिजा ०२६.००१ ऐश्वर्याद्वित्ततो वापि ०२६.००२ संततेर्देवलोकतः ०२६.००२ अभीष्टादन्यतो वापि ०२६.००२ पदाद्येन न विच्युतिम् ०२६.००२ प्राप्नोति पुरुषो ब्रह्मन् ०२६.००३ नारी वापुण्यसंक्षयात् ०२६.००३ तन्ममाचक्ष्व विप्रर्षे ०२६.००३ दुःखमेभ्यो हि विच्युतिः ०२६.००३ सत्यमेतन्महाभाग ०२६.००४ दुःखं प्राप्तस्य संक्षयः ०२६.००४ ऐश्वर्यादथ वित्तस्य ०२६.००४ बन्धुवर्गसुखस्य वा ०२६.००४ तदेतच्छ्रूयतां दाल्भ्य ०२६.००५ यथा नेष्टात्परिच्युतिः ०२६.००५ सर्गादेर्जायते सम्यग् ०२६.००५ उपवासवतां सताम् ०२६.००५ द्वादशर्क्षाणि विप्रर्षे ०२६.००६ प्रतिमासं तु यानि वै ०२६.००६ तन्नामान्यच्युतं तेषु ०२६.००६ सम्यक्संपूजयेद्बुधः ०२६.००६ पुष्पैर्धूपैस्तथाम्भोभिर् ०२६.००७ अभीष्टैरपरैस्तथा ०२६.००७ आदितः कृत्तिकां कृत्वा ०२६.००७ कार्त्तिके मुनिपुङ्गव ०२६.००७ नैवेद्यं कृसरं पूर्वम् ०२६.००८ अन्नं मासचतुष्टयम् ०२६.००८ निवेदयेत्कार्त्तिकादि ०२६.००८ संयावं च ततः परम् ०२६.००८ आषाढादौ च देवाय ०२६.००९ पायसं वै निवेदयेत् ०२६.००९ तेनैवान्नेन विप्रर्षे ०२६.००९ ब्राह्मणान् भोजयेद्बुधः ०२६.००९ पञ्चगव्यजलस्नातस् ०२६.०१० तस्यैव प्राशनाच्छुचिः ०२६.०१० नैवेद्यं स्वयमश्नीयान् ०२६.०१० नक्तं संपूजितेऽच्युते ०२६.०१० एवं संवत्सरस्यान्ते ०२६.०११ ततः सुप्तोत्थितेऽच्युते ०२६.०११ संयक्संपूज्य विप्रर्षे ०२६.०११ तमेव पुरुषोत्तमम् ०२६.०११ प्रणम्य प्रार्थयेद्विद्वाञ् ०२६.०११ शुचिः स्नातो यथाविधि ०२६.०११ नमो नमस्तेऽच्युत संक्षयोऽस्तु ०२६.०१२ पापस्य वृद्धिं समुपैतु पुण्यम् ०२६.०१२ ऐश्वर्यवित्तादि सदाक्षयं मे ०२६.०१२ ऽक्षया च मे संततिरच्युतास्तु ०२६.०१२ यथाच्युतस्त्वं परतः परस्मात् ०२६.०१३ स ब्रह्मभूतात्परतः परात्मन् ०२६.०१३ तथाच्युतं मे कुरु वाञ्छितं यन् ०२६.०१३ मया पदं पापहराप्रमेय ०२६.०१३ अच्युतानन्त गोविन्द ०२६.०१४ प्रसीद यदभीप्सितम् ०२६.०१४ तदक्षयममेयात्मन् ०२६.०१४ कुरुष्व पुरुषोत्तम ०२६.०१४ एवमन्ते समभ्यर्च्य ०२६.०१५ प्रार्थयित्वा तथाशिषः ०२६.०१५ यथावन्मुनिशार्दूल ०२६.०१५ च्युतिं नाप्नोति मानवः ०२६.०१५ संततेः स्वर्गवित्तादेर् ०२६.०१६ ऐश्वर्यस्य तथा मुने ०२६.०१६ यद्वाभिमतमत्यन्तं ०२६.०१६ ततो न च्यवते नरः ०२६.०१६ तस्मात्सर्वप्रयत्नेन ०२६.०१७ मासनक्षत्रपूजने ०२६.०१७ यतेताक्षयकामस्तु ०२६.०१७ सदैव मुनिपुङ्गव ०२६.०१७ अत्रापि श्रूयते सिद्धा ०२७.००१ काचित्स्वर्गे महाव्रता ०२७.००१ नारी तपोधना भूत्वा ०२७.००१ प्रख्याता शाम्भरायणी ०२७.००१ समस्तसंदेहहरा ०२७.००१ सदा स्वर्गौकसां हि सा ०२७.००१ कस्यचित्त्वथ कालस्य ०२७.००२ देवराजः शतक्रतुः ०२७.००२ पूर्वेन्द्रचरितं ब्रह्मन् ०२७.००२ पप्रच्छेदं बृहस्पतिम् ०२७.००२ पूर्वेन्द्रा परतः पूर्वे ०२७.००३ ये बभूवुः सुरेश्वराः ०२७.००३ तेषां चरितमिच्छामि ०२७.००३ श्रोतुमाङ्गिरसां वर ०२७.००३ एवमुक्तस्तदा तेन ०२७.००४ देवेन्द्रेणामलद्युतिः ०२७.००४ प्राह धर्मभृतां श्रेष्ठः ०२७.००४ परमर्षिर्बृहस्पतिः ०२७.००४ नाहं चिरन्तनान् वेद्मि ०२७.००५ देवराज सुरेश्वरान् ०२७.००५ आत्मनः समकालीनं ०२७.००५ मामवैहि सुरेश्वर ०२७.००५ ततः पप्रच्छ देवेन्द्रः ०२७.००६ कोऽस्माभिर्मुनिपुङ्गव ०२७.००६ प्रष्टव्योऽत्र महाभाग ०२७.००६ कृतादिवसतिर्दिवि ०२७.००६ बृहस्पतिश्चिरं ध्यात्वा ०२७.००७ पुनराह शचीपतिम् ०२७.००७ तपस्विनीं महाभागां ०२७.००७ स्मृत्वासौ शाम्भरायणीम् ०२७.००७ न देवा न च गन्धर्वा ०२७.००८ न चान्ये चिरसंस्थिताः ०२७.००८ चिरन्तनानां चरितेष्व् ०२७.००८ अभिज्ञा त्रिदशेश्वर ०२७.००८ एकैव चिरकालज्ञा ०२७.००९ धर्मज्ञा शक्र केवलम् ०२७.००९ जानात्यखिलदेवेन्द्र- ०२७.००९ चरितं शाम्भरायणी ०२७.००९ इत्युक्तस्तेन देवेन्द्रः ०२७.०१० कौतूहलसमन्वितः ०२७.०१० ययौ यत्र महाभागा ०२७.०१० तापसी शाम्भरायणी ०२७.०१० सा तौ दृष्ट्वा समायातौ ०२७.०११ देवराजबृहस्पती ०२७.०११ सम्यगर्घ्येन संपूज्य ०२७.०११ प्रणिपत्य शुभव्रता ०२७.०११ नमोऽस्तु देवराजाय ०२७.०१२ तथैवाङ्गिरसे नमः ०२७.०१२ यद्वां कार्यं महाभागौ ०२७.०१२ सकलं तदिहोच्यताम् ०२७.०१२ आवामभ्यागतौ प्रष्टुं ०२७.०१३ त्वामत्रातिविवेकिनीम् ०२७.०१३ यच्च कार्यं महाभागे ०२७.०१३ तत्पृष्टा कथयेह नौ ०२७.०१३ यदि स्मरसि कल्याणि ०२७.०१४ पूर्वेन्द्रचरितानि नौ ०२७.०१४ तदाख्याहि महाभागे ०२७.०१४ देवेन्द्रस्य कुतूहलात् ०२७.०१४ यदि शक्यं मया कर्तुं ०२७.*(१६) तत्करिष्ये विमृष्यतु ०२७.*(१६) यो वै पूर्वः सुरेन्द्रस्य ०२७.०१५ ततश्च प्रथमो हि यः ०२७.०१५ तस्मात्पूर्वतरो यश्च ०२७.०१५ तस्यापि प्रथमाश्च ये ०२७.०१५ तेषां पूर्वतरा ये च ०२७.०१६ वेद्मि तानखिलानहम् ०२७.०१६ तेषां च चरितं कृत्स्नं ०२७.०१६ जानाम्याङ्गिरसां वर ०२७.०१६ मन्वन्तराण्यनेकानि ०२७.०१७ सृष्टिं च त्रिदिवौकसाम् ०२७.०१७ सप्तर्षीन् सुबहून् देव ०२७.०१७ मनूनां च सुतान्नृप ०२७.०१७ तत्पृच्छ त्वं वदाम्येषा ०२७.०१७ पूर्वेन्द्रचरितं मुने ०२७.०१७ एवमुक्ते ततस्ताभ्यां ०२७.०१८ पृष्टा सा शाम्भरायणी ०२७.०१८ यथावदाचष्ट तयोः ०२७.०१८ पूर्वेन्द्रचरितं द्विज ०२७.०१८ स्वायम्भुवे यस्तु मनौ ०२७.०१९ मनौ स्वारोचिषे तु यः ०२७.०१९ उत्तमे तामसे चैव ०२७.०१९ रैवते चाक्षुषे तथा ०२७.०१९ यो यो बभूव देवेन्द्रस् ०२७.०२० तस्य तस्य तपस्विनी ०२७.०२० तयोर्जगाद चरितं ०२७.०२० यथावच्छाम्भरायणी ०२७.०२० ततः कौतूहलपरो ०२७.०२१ देवराट्तां तपस्विनीम् ०२७.०२१ उवाच जानासि कथं ०२७.०२१ त्वमेतच्छाम्भरायणि ०२७.०२१ सर्व एव हि देवेन्द्राः ०२७.०२२ स्वर्गस्था ये मनीषिणः ०२७.०२२ बभूवुरेतच्चरितम् ०२७.०२२ एतेषां वेद्मि तेन वै ०२७.०२२ किं कृतं वद धर्मज्ञे ०२७.०२३ त्वया येनेयमक्षया ०२७.०२३ स्वर्लोके वसतिः प्राप्ता ०२७.०२३ यथा नान्येन केनचित् ०२७.०२३ अहो सर्वव्रतानां तद् ०२७.०२४ उपोषितं महद्व्रतम् ०२७.०२४ प्रधानतरमत्यर्थं ०२७.०२४ स्वर्गसंवासदं मतम् ०२७.०२४ चरितं च मया तेषां ०२७.*(१७) श्रुतं दृष्टं तथैव च ०२७.*(१७) एवमुक्ता ततस्तेन ०२७.०२५ देवेन्द्रेण यशस्विनी ०२७.०२५ प्रत्युवाच महाभागा ०२७.०२५ यथावच्छाम्भरायणी ०२७.०२५ मासर्क्षेष्वच्युतो देवः ०२७.०२६ प्रतिमासं सुरेश्वर ०२७.०२६ यथोक्तव्रतया सम्यक् ०२७.०२६ सप्त वर्षाणि पूजितः ०२७.०२६ तस्येयं कर्मणो व्युष्टिर् ०२७.०२७ अच्युताराधनस्य मे ०२७.०२७ देवलोकादभिमता ०२७.०२७ देवराज यदच्युतिः ०२७.०२७ स्वर्गं द्रव्यमयैश्वर्यं ०२७.०२८ संततिं वापि योऽच्युताम् ०२७.०२८ नरो वाञ्छति तेनेत्थं ०२७.०२८ तोषणीयोऽच्युतः प्रभुः ०२७.०२८ एतत्ते पूर्वदेवेन्द्र- ०२७.०२९ चरितं सकलं मया ०२७.०२९ स्वर्गवासाक्षयत्वं च ०२७.०२९ मासर्क्षाच्युतपूजनात् ०२७.०२९ यथावत्कथितं देव ०२७.०३० पृच्छतस्त्रिदशेश्वर ०२७.०३० धर्मार्थकाममोक्षांस्तु ०२७.०३० वाञ्छतां विबुधाधिप ०२७.०३० विष्णोराराधनान्नान्यत् ०२७.०३० परमं सिद्धिकारणम् ०२७.०३० तस्यास्तद्वचनं श्रुत्वा ०२७.०३१ देवराजबृहस्पती ०२७.०३१ तां तथेत्यूचतुः साध्वीं ०२७.०३१ चेरतुश्चापि तद्व्रतम् ०२७.०३१ तस्माद्दाल्भ्य प्रयत्नेन ०२७.०३२ प्रतिमासं समाहितः ०२७.०३२ मासर्क्षाच्युतपूजायां ०२७.०३२ भवेथास्तन्मनाः सदा ०२७.०३२ भगवन् प्राणिनः सर्वे ०२८.००१ विषरोगाद्युपद्रवैः ०२८.००१ दुष्टग्रहोपघातैश्च ०२८.००१ सर्वकालमुपद्रुताः ०२८.००१ आभिचारुककृत्याभिः ०२८.००२ स्पर्षरोगैश्च दारुणैः ०२८.००२ सदा संपीड्यमानास्ते ०२८.००२ तिष्ठन्ति मुनिसत्तम ०२८.००२ येन कर्मविपाकेन ०२८.००३ विषरोगाद्युपद्रवाः ०२८.००३ न भवन्ति नृणां तन्मे ०२८.००३ यथावद्वक्तुमर्हसि ०२८.००३ व्रतोपवासैर्यैर्विष्णुर् ०२८.००४ नान्यजन्मनि पूजितः ०२८.००४ ते नरा मुनिशार्दूल ०२८.००४ ग्रहरोगादिभागिनः ०२८.००४ यैर्न तत्प्रवणं चित्तं ०२८.००५ सर्वदैव नरैः कृतम् ०२८.००५ विषग्रहज्वराणां ते ०२८.००५ मनुष्या दाल्भ्य भाजनाः ०२८.००५ आरोग्यं परमामृद्धिं ०२८.००६ मनसा यद्यदिच्छति ०२८.००६ तत्तदाप्नोत्यसंदिग्धं ०२८.००६ परत्राच्युततोषकृत् ०२८.००६ नाधीन् प्राप्नोति न व्याधीन् ०२८.००७ न विषग्रहबन्धनम् ०२८.००७ कृत्यास्पर्शभयं वापि ०२८.००७ तोषिते मधुसूदने ०२८.००७ सर्वदुष्टशमस्तस्य ०२८.००८ सौम्यास्तस्य सदा ग्रहाः ०२८.००८ देवानामप्रधृष्योऽसौ ०२८.००८ तुष्टो यस्य जनार्दनः ०२८.००८ यः समः सर्वभूतेषु ०२८.००९ यथात्मनि तथापरे ०२८.००९ उपवादादिना तेन ०२८.००९ तोष्यते मधुसूदनः ०२८.००९ तोषिते तत्र जायन्ते ०२८.०१० नराः पूऋणमनोरथाः ०२८.०१० अरोगाः सुखिनो भोग- ०२८.०१० भोक्तारो मुनिसत्तम ०२८.०१० न तेषां शत्रवो नैव ०२८.०११ स्पर्शरोगाभिचारुकाः ०२८.०११ ग्रहरोगादिकं वापि ०२८.०११ पापकार्यं न जायते ०२८.०११ अव्याहतानि कृष्णस्य ०२८.०१२ चक्रादीन्यात्मयुधानि तम् ०२८.०१२ रक्षन्ति सकलापद्भ्यो ०२८.०१२ येन विष्णुरुपासितः ०२८.०१२ अनाराधितगोविन्दा ०२८.०१३ ये नरा दुःखभागिनः ०२८.०१३ तेषां दुःखाभिभूतानां ०२८.०१३ कर्तव्यं यद्दयालुभिः ०२८.०१३ पश्यद्भिः सर्वभूतस्थं ०२८.०१४ वासुदेवं महामुने ०२८.०१४ समदृष्टिभिरीशेशं ०२८.०१४ तन्मम ब्रूह्यशेषतः ०२८.०१४ कुशमूलस्थितो ब्रह्मा ०२८.*(१८).००२ कुशमध्ये जनार्दनः ०२८.*(१८).००२ कुशाग्रे शंकरं विद्यात् ०२८.*(१८).००३ त्रयो देवा व्यवस्थिताः ०२८.*(१८).००३ गृहीत्वा च स मूलाग्रान् ०२८.*(१८).००४ कुशाञ्शुद्धानुपस्पृशेत् ०२८.*(१८).००४ मार्जयेत्सर्वगात्राणि ०२८.*(१८).००५ कुशाग्रैर्दाल्भ्य शान्तिकृत् ०२८.*(१८).००५ शरीरे यस्य तिष्ठन्ति ०२८.*(१८).००६ कुशस्थजलबिन्दवः ०२८.*(१८).००६ नश्यन्ति तस्य पापानि ०२८.*(१८).००७ गरुडेनैव पन्नगाः ०२८.*(१८).००७ विष्णुभक्ता विशेषेण ०२८.*(१८).००८ ....चिद्गतमानसः ०२८.*(१८).००८ रोगग्रहविषार्तानां ०२८.*(१८).००९ कुर्याच्छान्तिमिमां शुभाम् ०२८.*(१८).००९ नारसिंहं समभ्यर्च्य ०२८.*(१८).०१० शुचौ देशे कुशासने ०२८.*(१८).०१० मन्त्रैरेतैर्यथा लिङ्गं ०२८.*(१८).०११ कुर्याद्दिग्बन्धमात्मनः ०२८.*(१८).०११ वाराहं नारसिंहं च ०२८.*(१८).०१२ वामनं विष्णुमेव च ०२८.*(१८).०१२ ध्यात्वा समाहितो भूत्वा ०२८.*(१८).०१३ दिक्षु नामानि विन्यासेत् ०२८.*(१८).०१३ पूर्वे नारायणः पातु ०२८.*(१८).०१४ वारिजाक्षस्तु दक्षिणे ०२८.*(१८).०१४ प्रद्युम्नः पश्चिमस्यां तु ०२८.*(१८).०१५ वासुदेवस्तथोत्तरे ०२८.*(१८).०१५ ईशान्यामवताद्विष्णुर् ०२८.*(१८).०१६ आग्नेय्यां च जनार्दनः ०२८.*(१८).०१६ नैरृत्यां पद्मनाभश्च ०२८.*(१८).०१७ वायव्यां चैव माधवः ०२८.*(१८).०१७ ऊर्ध्वं गोवर्धनधरो ०२८.*(१८).०१८ अधरायां त्रिविक्रमः ०२८.*(१८).०१८ एताभ्यो दशदिग्भ्यस्तु ०२८.*(१८).०१९ सर्वतः पातु केशवः ०२८.*(१८).०१९ अङ्गुष्ठाग्रे तु गोविन्दं ०२८.*(१८).०२० तर्जन्यांस्तु महीधरम् ०२८.*(१८).०२० मध्यमायां हृषीकेशम् ०२८.*(१८).०२१ अनामिक्यां त्रिविक्रमम् ०२८.*(१८).०२१ कणिष्ठायां न्यसेद्विष्णुं ०२८.*(१८).०२२ करमध्ये तु माधवम् ०२८.*(१८).०२२ एवं न्यासं पुरा कृत्वा ०२८.*(१८).०२३ पश्चादङ्गेषु विन्यसेत् ०२८.*(१८).०२३ शिखायां केशवं न्यस्य ०२८.*(१८).०२४ मूर्ध्नि नारायणं न्यसेत् ०२८.*(१८).०२४ चक्षुर्मध्ये न्यसेद्विष्णुं ०२८.*(१८).०२५ कर्णयोर्मधुसूदनम् ०२८.*(१८).०२५ त्रिविक्रमं कपालस्थं ०२८.*(१८).०२६ वामनं कर्णमूलयोः ०२८.*(१८).०२६ दामोदरं दन्तवक्त्रौ ०२८.*(१८).०२७ वाराहं चिबुके न्यसेत् ०२८.*(१८).०२७ उत्तरोष्ठे हृषीकेशं ०२८.*(१८).०२८ पद्मनाभं तथाधरे ०२८.*(१८).०२८ जिह्वायां वासुदेवं च ०२८.*(१८).०२९ ताल्वके गरुडध्वजम् ०२८.*(१८).०२९ वैकुण्ठं कन्ठमध्यस्थम् ०२८.*(१८).०३० अनन्तं नासिकोपरि ०२८.*(१८).०३० दक्षिणे तु भुजे विप्र ०२८.*(१८).०३१ विन्यसेत्पुरुषोत्तमम् ०२८.*(१८).०३१ वामभुजे महाभागं ०२८.*(१८).०३२ राघवं हृदि विन्यसेत् ०२८.*(१८).०३२ पीताम्बरं सर्वतनौ ०२८.*(१८).०३३ हरिं नाभौ तु विन्यसेत् ०२८.*(१८).०३३ करे तु दक्षिणे विप्र ०२८.*(१८).०३४ ततः संकर्षणं न्यसेत् ०२८.*(१८).०३४ वामे विप्र हरिं विद्यात् ०२८.*(१८).०३५ कटिमध्येऽपराजितम् ०२८.*(१८).०३५ पृष्ठे क्षितिधरं विद्याद् ०२८.*(१८).०३६ अच्युतं स्कन्धयोरपि ०२८.*(१८).०३६ माधवं बाहु कुक्षौ तु ०२८.*(१८).०३७ दक्षिणे योगशायिनम् ०२८.*(१८).०३७ स्वयंभुवं मेढ्रमध्ये ०२८.*(१८).०३८ ऊरुभ्यां तु गदाधरम् ०२८.*(१८).०३८ चक्रिणं जानुमध्ये तु ०२८.*(१८).०३९ जङ्घयोरच्युतं न्यसेत् ०२८.*(१८).०३९ गुल्पयोर्नरसिंहं च ०२८.*(१८).०४० पादपृष्ठेऽमितौजसम् ०२८.*(१८).०४० श्रीधरं चाङ्गुलीषु स्यात् ०२८.*(१८).०४१ पद्माक्षं सर्वसन्धिषु ०२८.*(१८).०४१ रोमकूपे गुडाकेशं ०२८.*(१८).०४२ कृष्णं रक्तास्थिमज्जासु ०२८.*(१८).०४२ मनोबुद्ध्योरहंकारेष्व् ०२८.*(१८).०४३ एवं चित्ते जनार्दनम् ०२८.*(१८).०४३ नखेषु माधवं चैव ०२८.*(१८).०४४ न्यसेत्पादतलेऽच्युतम् ०२८.*(१८).०४४ एवं न्यासविधिं कृत्वा ०२८.*(१८).०४५ साक्षान्नारायणो भवेत् ०२८.*(१८).०४५ तनुर्विष्णुमयी तस्य ०२८.*(१८).०४६ यावत्किंचिन्न भाषते ०२८.*(१८).०४६ एवं न्यासं ततः कृत्वा ०२८.*(१८).०४७ यत्कार्यं शृणु तद्द्विज ०२८.*(१८).०४७ पादमूले तु देवस्य ०२८.*(१८).०४८ शङ्खं तत्रैव विन्यसेत् ०२८.*(१८).०४८ वनमालां तु विन्यस्य ०२८.*(१८).०४९ सर्वदेवाभिपूजिताम् ०२८.*(१८).०४९ गदां वक्षःस्थले चैव ०२८.*(१८).०५० चक्रं चैव तु पृष्ठतः ०२८.*(१८).०५० श्रीवत्साङ्गं शिरो न्यस्य ०२८.*(१८).०५१ पञ्चाङ्गकवचं न्यसेत् ०२८.*(१८).०५१ आपादामस्तके चैव ०२८.*(१८).०५२ विन्यसेत्पुरुषोत्तमम् ०२८.*(१८).०५२ ओमपामार्जनको न्यासः ०२८.*(१८).०५३ सर्वव्याधिविनाशनः ०२८.*(१८).०५३ विष्णुरूर्ध्वमधो रक्षेद् ०२८.*(१८).०५४ वैकुण्ठो विदिशो दिशः ०२८.*(१८).०५४ पातु मां सर्वतो रामो ०२८.*(१८).०५५ धन्वी चक्री च केशवः ०२८.*(१८).०५५ पूजाकाले तु देवस्य ०२८.*(१८).०५९ जपकाले तथैव च ०२८.*(१८).०५९ होमारम्भेषु सर्वेषु ०२८.*(१८).०६० त्रिसंध्यासु च नित्यशः ०२८.*(१८).०६० आयुरारोग्यमैश्वर्यं ०२८.*(१८).०६१ ज्ञानं वित्तं फलं भवेत् ०२८.*(१८).०६१ यद्यत्सुखकरं प्रोक्तं ०२८.*(१८).०६२ तत्सर्वं प्राप्नुयान्नरः ०२८.*(१८).०६२ अभयं सर्वभूतेभ्यो ०२८.*(१८).०६३ विष्णुलोकं च गच्छति ०२८.*(१८).०६३ अथ ध्यानं प्रवक्ष्यामि ०२८.*(१८).०७७ सर्वपापप्रणाशनम् ०२८.*(१८).०७७ वाराहरूपिणं देवं ०२८.*(१८).०७८ संस्मरत्यपराजितम् ०२८.*(१८).०७८ बृहत्तनुं बृहद्गात्रं ०२८.*(१८).०७९ बृहद्दंष्ट्रसुशोभनम् ०२८.*(१८).०७९ समस्तवेदवेदाङ्गं ०२८.*(१८).०८० युक्ताङ्गं भूषणैर्युतम् ०२८.*(१८).०८० उद्धृत्य भूमिं पातालाद् ०२८.*(१८).०८१ हस्ताभ्यामुपगृह्णताम् ०२८.*(१८).०८१ आलिङ्ग्य भूमिं शिरसि ०२८.*(१८).०८२ मूर्ध्नि जिघ्रन्तमास्थितम् ०२८.*(१८).०८२ रत्नवैडूर्यमुख्याभिर् ०२८.*(१८).०८३ मुक्ताभिरुपशोभितम् ०२८.*(१८).०८३ पीताम्बरधरं देवं ०२८.*(१८).०८४ शुक्लमाल्यानुलेपनम् ०२८.*(१८).०८४ त्रयस्त्रिंशकोटिदेवैः ०२८.*(१८).०८५ स्तूयमानं मुदानिशम् ०२८.*(१८).०८५ नृत्यद्भिरप्सरोभिश्च ०२८.*(१८).०८६ गीयमानं च किन्नरैः ०२८.*(१८).०८६ इत्थं ध्यात्वा महात्मानं ०२८.*(१८).०८७ जपेन्नित्यं महात्मनः ०२८.*(१८).०८७ सुवर्णमण्डपान्तस्थं ०२८.*(१८).०८८ पद्मं ध्यायेत्सकेसरम् ०२८.*(१८).०८८ सकर्णिकदलैरिष्टैर् ०२८.*(१८).०८९ अष्टभिः परिशोभितम् ०२८.*(१८).०८९ करं करहितं देवं ०२८.*(१८).०९० पूर्णचन्द्राप्तसुप्रभम् ०२८.*(१८).०९० तडित्समशटाशोभि ०२८.*(१८).०९१ कण्ठनालोपशोभितम् ०२८.*(१८).०९१ श्रीवत्साङ्कितवक्षःस्थं ०२८.*(१८).०९२ तीक्ष्णदंष्ट्रं त्रिलोचनम् ०२८.*(१८).०९२ जवाकुसुमसंकाशं ०२८.*(१८).०९३ रक्तहस्ततलान्वितम् ०२८.*(१८).०९३ पीतवस्त्रपरीधानं ०२८.*(१८).०९४ शुक्लयस्त्रोत्तरीयकम् ०२८.*(१८).०९४ करं करहितं देवं ०२८.*(१८).०९५ पूर्णचन्द्राप्तसुप्रभम् ०२८.*(१८).०९५ कटिसूत्रेण हैमेन ०२८.*(१८).०९६ नूपुरेण विराजितम् ०२८.*(१८).०९६ वनमालादिशोभाढ्यं ०२८.*(१८).०९७ मुक्ताहारोपशोभितम् ०२८.*(१८).०९७ अनेकसूर्यसंकाशं ०२८.*(१८).०९८ मुकुटाटोपमस्तकम् ०२८.*(१८).०९८ शङ्खचक्रगृहीताभ्याम् ०२८.*(१८).०९९ उद्बाहुभ्यां विराजितम् ०२८.*(१८).०९९ पङ्कजाभं चतुर्हस्तं ०२८.*(१८).१०० तत्पत्राभसुलोचनम् ०२८.*(१८).१०० प्रातः सूर्यसमप्रख्य- ०२८.*(१८).१०१ कुण्डलाभ्यां विराजितम् ०२८.*(१८).१०१ केयूरकान्तिसस्यर्द्धि- ०२८.*(१८).१०२ मुक्तिकारत्नशोभितम् ०२८.*(१८).१०२ जानूपरिन्यस्तहस्तं ०२८.*(१८).१०३ वररत्ननखाङ्कुरम् ०२८.*(१८).१०३ जङ्घाभरणसस्यर्द्धि- ०२८.*(१८).१०४ विस्फुर्यत्कङ्कनत्विषम् ०२८.*(१८).१०४ मुक्ताफलाब्दसमहद्- ०२८.*(१८).१०५ दन्तपङ्क्तिविराजितम् ०२८.*(१८).१०५ चम्पकामुकुलप्रख्य- ०२८.*(१८).१०६ सुनासामुखपङ्कजम् ०२८.*(१८).१०६ अतिरक्तौष्ठवदनं ०२८.*(१८).१०७ व्यात्तास्यमतिभीषणम् ०२८.*(१८).१०७ वामाङ्कस्थं शिवभक्त- ०२८.*(१८).१०८ शान्तिदां सुनितम्बिनीम् ०२८.*(१८).१०८ अर्हणीयां सुजातोरुं ०२८.*(१८).१०९ सुनासां शुभलक्षणाम् ०२८.*(१८).१०९ सुभ्रूं सुकेशीं सुश्रोणीं ०२८.*(१८).११० सुशुभां सुद्विजाननाम् ०२८.*(१८).११० सुप्रतिष्ठां सुवदनां ०२८.*(१८).१११ चतुर्हस्तां विचिन्तयेत् ०२८.*(१८).१११ दुकूले चैव चार्वङ्गीं ०२८.*(१८).११२ हारिणीं सर्वकामदाम् ०२८.*(१८).११२ तप्तकञ्चनसंकाशां ०२८.*(१८).११३ सर्वाभरणभूषिताम् ०२८.*(१८).११३ सुवर्णकलशप्रख्य- ०२८.*(१८).११४ पीनोन्नतपयोधराम् ०२८.*(१८).११४ गृहीतपद्मयुगलं ०२८.*(१८).११५ उद्बाहुभ्यां तथान्ययोः ०२८.*(१८).११५ गृहीतमातुलङ्गाख्यं ०२८.*(१८).११६ जाम्बुनदकरान् तथा ०२८.*(१८).११६ एवं देवीं नृसिंहस्य ०२८.*(१८).११७ वामाङ्कोपरि संस्मरेत् ०२८.*(१८).११७ अतिविमलसुगात्रं रौप्यपात्रस्थमन्नं ०२८.*(१८).११८ सुललितदधिखण्डं पाणिना दक्षिणेन ०२८.*(१८).११९ कलशममृतपूर्णं सव्यहस्ते दधानं ०२८.*(१८).१२० तदतिसकलदुःखं वामनं भावयेद्यः ०२८.*(१८).१२१ अन्या भास्करसप्रभाभिरखिलैर्भाभिर्दिशो भासयन् ०२८.*(१८).१२२ भीमाक्षस्फुरदट्टहासविलसाद्दंष्ट्राग्रदीप्ताननः ०२८.*(१८).१२३ दोर्भिश्चक्रधरौ गदाब्जमुकुलौ त्रासांश्च पाशाङ्कुशौ ०२८.*(१८).१२४ बिभ्रत्पिङ्गशिरोऽरुहोद्धतसटश्चक्रविधानो हरिः ०२८.*(१८).१२५ मनोभूतानीन्द्रियाणि ०२८.*(१८).१३९ गुणाः सत्त्वं रजस्तमः ०२८.*(१८).१३९ त्रैलोक्यस्येश्वरं सर्वम् ०२८.*(१८).१४० अहंकारे प्रतिष्ठिताः ०२८.*(१८).१४० ओं नमः परमार्थाय ०२८.०१५ पुरुषाय महात्मने ०२८.०१५ अरूपबहुरूपाय ०२८.०१५ व्यापिने परमात्मने ०२८.०१५ नमस्ते देवदेवाय ०२८.*(१९) सुरशूर नमोऽस्तु ते ०२८.*(१९) लोकाध्यक्ष जगत्पूज्य ०२८.*(१९) परमात्मन्नमस्ते (!) ०२८.*(१९) निष्कल्मषाय शुद्धाय ०२८.०१५ सर्वपापहराय च ०२८.०१५ नमस्कृत्वा प्रवक्ष्यामि ०२८.०१६,*(२०),*(२१) यत्तत्सिध्यतु मे वचः ०२८.०१६,*(२०),*(२१) वराहनरसिंहाय ०२८.०१७ वामनाय महात्मने ०२८.०१७ गोविन्दपद्मनाभाय ०२८.*(२०).००१ वामदेवाय भूपते ०२८.*(२०).००१ नारायणाय देवाय ०२८.*(२०).००३ अनन्ताय महात्मने ०२८.*(२०).००३ गरुडध्वजाय कृष्णाय ०२८.*(२०).००५ पीताम्बरधराय च ०२८.*(२०).००५ योगीश्वराय सिद्धाय ०२८.*(२०).००७ गुह्याय परमात्मने ०२८.*(२०).००७ जनार्दनाय कृष्णाय ०२८.*(२०).००९ उपेन्द्रश्रीधराय च ०२८.*(२०).००९ भक्तप्रियाय विधये ०२८.*(२०).०११ विष्वक्सेनाय शार्ङ्गिने ०२८.*(२०).०११ हिरण्यगर्भपतये ०२८.*(२०).०१३ हिरण्यकशिपुच्छिदे ०२८.*(२०).०१३ चक्रहस्ताय शूलाय ०२८.*(२०).०१५ तर्जन्यपत्राय धीमते ०२८.*(२०).०१५ आदित्याय उपेन्द्राय ०२८.*(२०).०१७ भूतानां जीवनाय च ०२८.*(२०).०१७ वासुदेवाय वन्द्याय ०२८.*(२०).०१९ वरदाय महात्मने ०२८.*(२०).०१९ विषूवृच्छ्रवसे तस्मै ०२८.*(२०).०२१ क्षीराम्बुनिछिशायिने ०२८.*(२०).०२१ अधोक्षजाय भद्राय ०२८.*(२०).०२३ श्रीधरायादिमूर्तये ०२८.*(२०).०२३ विश्वेशद्वारमूर्तिश्च ०२८.*(२०).०२५ मृत्युरायोहितोऽस्ति सः ०२८.*(२०).०२५ नानारागांश्च दक्षांश्च ०२८.*(२०).०२७ विकटाय महाभीती ०२८.*(२०).०२७ जातुपतिं व्यग्रहस्तं ०२८.*(२०).०२८ वररत्ननखाकरम् ०२८.*(२०).०२८ नारायणाय विश्वाय ०२८.*(२०).०३२ विश्वेशायाम्बराय च ०२८.*(२०).०३२ दामोदराय देवाय ०२८.*(२०).०३४ अनन्ताय महात्मने ०२८.*(२०).०३४ त्रिविक्रमाय रामाय ०२८.०१७ वैकुण्ठाय नराय च ०२८.०१७ नमस्कृत्वा प्रवक्ष्यामि ०२८.०१८ यत्तत्सिध्यतु मे वचः ०२८.०१८ वराहनरसिंहेश ०२८.०१९ वामनेश त्रिविक्रम ०२८.०१९ हयग्रीवेश सर्वेश ०२८.०१९ हृषीकेश हराशुभम् ०२८.०१९ अपराजितचक्राद्यैश् ०२८.०२० चतुर्भिः परमायुधैः ०२८.०२० अखण्डितप्रभावैस्त्वं ०२८.०२० सर्वदुष्टहरो भव ०२८.०२० हरामुकस्य दुरितं ०२८.०२१ दुष्कृतं दुरुपोषितम् ०२८.०२१ मृत्युबन्धार्तिभयदं ०२८.०२१ दुरिष्टस्य च यत्फलम् ०२८.०२१ परापध्यानसहितं ०२८.०२२ प्रयुक्तं चाभिचारुक ०२८.०२२ गरस्पर्शमहायोग- ०२८.०२२ प्रयोगजरयाजर ०२८.०२२ ओं नमो वासुदेवाय ०२८.०२३ नमः क्षृणाय शार्ङ्गिणे ०२८.०२३ नमः पुष्करनेत्राय ०२८.०२३ केशवायादिचक्रिणे ०२८.०२३ नमः कमलकिञ्जल्क- ०२८.०२४ पीतनिर्मलवाससे ०२८.०२४ महाहवरिपुस्कन्ध- ०२८.०२४ घृष्टचक्राय चक्रिणे ०२८.०२४ दंष्ट्रोद्धृतक्षितिधृते ०२८.०२५ त्रयीमूर्तिमते नमः ०२८.०२५ महायज्ञवराहाय ०२८.०२५ शेषभोगोरुशायिने ०२८.०२५ तप्तहाटककेशान्त ०२८.०२६ ज्वलत्पावकलोचन ०२८.०२६ वज्राधिकनखस्पर्श ०२८.०२६ दिव्यसिंह नमोऽस्तु ते ०२८.०२६ कपिल हेमाश्वशीर्ष ०२८.*(२२) अतिरिक्तविलोचन ०२८.*(२२) विद्युत्स्फुरितदंष्ट्राग्र ०२८.*(२२) दिव्यसिंह नमोऽस्तु ते ०२८.*(२२) काश्यपायातिह्रस्वाय ०२८.०२७ ऋग्यजुःसामभूषित ०२८.०२७ तुभ्यं वामनरूपाय ०२८.०२७ सृजते गां नमो नमः ०२८.०२७ वराहाशेषदुष्टानि ०२८.०२८ सर्वपापहराणि वै ०२८.०२८ मर्द मर्द महादंष्ट्र ०२८.०२८ मर्द मर्द च तत्फलम् ०२८.०२८ नरसिंह करालास्य ०२८.०२९ दन्तप्रान्तानलोज्ज्वल ०२८.०२९ भञ्ज भञ्ज निनादेन ०२८.०२९ दुष्टान्यस्यार्तिनाशन ०२८.०२९ ऋग्यजुःसामगर्भाभिर् ०२८.०३० वाग्भिर्वामनरूपधृक् ०२८.०३० प्रशमं सर्वदुःखानि ०२८.०३० नयत्वस्य जनार्दनः ०२८.०३० एकाहिकं द्व्याहिकं च ०२८.०३१ तथा त्रिदिवसं ज्वरम् ०२८.०३१ चातुर्थकं तथात्युग्रं ०२८.०३१ तथैव सततज्वरम् ०२८.०३१ दोषोत्थं संनिपातोत्थं ०२८.०३२ तथैवागन्तुकं ज्वरम् ०२८.०३२ शमं नयाशु गोविन्द ०२८.०३२ छित्त्वा च्छित्त्वा तु वेदनाम् ०२८.०३२ नेत्रदुःखं शिरोदुःखं ०२८.०३३ दुःखं चोदरसंभवम् ०२८.०३३ अनुच्छ्वासमतिश्वासं ०२८.०३३ परितापं सवेपथुं ०२८.०३३ गुदघ्राणांह्रिरोगांश्च ०२८.०३४ कुष्ठरोगं तथा क्षयम् ०२८.०३४ कामलादींस्तथा रोगान् ०२८.०३४ प्रमेहांश्चातिदारुणान् ०२८.०३४ भगंदरातिसारांश्च ०२८.०३५ मुखरोगं सवल्गुलिम् ०२८.०३५ अश्मरीमूत्रकृच्छ्रांश्च ०२८.०३५ रोगानन्यांश्च दारुणान् ०२८.०३५ ये वातप्रभवा रोगा ०२८.०३६ ये च पित्तसमुद्भवाः ०२८.०३६ कफोद्भवाश्च ये केचिद् ०२८.०३६ ये चान्ये सांनिपातिकाः ०२८.०३६ आगन्तवश्च ये रोगा ०२८.०३७ लूताविस्फोटकादयः ०२८.०३७ ते सर्वे प्रशमं यान्तु ०२८.०३७ वासुदेवापमार्जिताः ०२८.०३७ विलयं यान्तु ते सर्वे ०२८.०३८ विष्णोरुच्चारणेन च ०२८.०३८ क्षयं गच्छन्तु चाशेषास् ०२८.०३८ ते चक्राभिहता हरेः ०२८.०३८ अच्युतानन्तगोविन्द- ०२८.०३९ नामोच्चारणभीषिताः ०२८.०३९ नश्यन्तु सकला रोगाः ०२८.०३९ सत्यं सत्यं वदाम्यहम् ०२८.०३९ स्थावरं जङ्गमं वापि ०२८.०४० कृत्रिमं वापि यद्विषम् ०२८.०४० दन्तोद्भवं नखभवम् ०२८.०४० आकाशप्रभवं विषम् ०२८.०४० लूतादिप्रभवं यच्च ०२८.०४१ विषमत्यन्तदुःखदम् ०२८.०४१ शमं नयतु तत्सर्वं ०२८.०४१ कीर्तितोऽस्य जनार्दनः ०२८.०४१ ग्रहान् प्रेतग्रहांश्चैव ०२८.०४२ तथा वै डाकिनीग्रहान् ०२८.०४२ वेतालांश्च पिशाचांश्च ०२८.०४२ गन्धर्वान् यक्षराक्षसान् ०२८.०४२ शकुनीपूतनाद्यांश्च ०२८.०४३ तथा वैनायकग्रहान् ०२८.०४३ मुखमण्डिनिकां क्रूरां ०२८.०४३ रेवतीं वृद्धरेवतीम् ०२८.०४३ वृद्धिकाख्यान् ग्रहांश्चोग्रांस् ०२८.०४४ तथा मातृग्रहानपि ०२८.०४४ बालस्य विष्णोः चरितं ०२८.०४४ हन्तु बालग्रहानिमान् ०२८.०४४ वृद्धानां ये ग्रहाः केचिद् ०२८.०४५ ये च बालग्रहाः क्वचित् ०२८.०४५ नरसिंहस्य ते दृष्ट्या ०२८.०४५ दग्धा ये चापि यौवने ०२८.०४५ सटाकरालवदनो ०२८.०४६ नरसिंहो महारवः ०२८.०४६ ग्रहानशेषान्निःशेषान् ०२८.०४६ करोतु जगतो हितम् ०२८.०४६ नरसिंह महासिंह ०२८.०४७ ज्वालामालोज्ज्वलानन ०२८.०४७ ग्रहानशेषान् सर्वेश ०२८.०४७ खाद खादाग्निलोचन ०२८.०४७ ये रोगा ये महोत्पाता ०२८.०४८ यद्विषं ये महाग्रहाः ०२८.०४८ यानि च क्रूरभूतानि ०२८.०४८ ग्रहपीडाश्च दारुणाः ०२८.०४८ शस्त्रक्षतेषु ये दोषा ०२८.०४८ ज्वालागर्दभकादयः ०२८.०४८ यानि चार्याणि भूतानि ०२८.*(२३) प्राणिपीडाकराणि वै ०२८.*(२३) तानि सर्वाणि सर्वात्मन् ०२८.०४९ परमात्मञ्जनार्दन ०२८.०४९ किंचिद्रूपं समास्थाय ०२८.०४९ वासुदेव विनाशय ०२८.०४९ क्षिप्त्वा सुदर्शनं चक्रं ०२८.०५० ज्वालामालाविभीषणम् ०२८.०५० सर्वदुष्टोपशमनं ०२८.०५० कुरु देववराच्युत ०२८.०५० सुदर्शन महाचक्र ०२८.*(२४).००१ गोविन्दस्य करायुध ०२८.*(२४).००१ ज्वलत्पावकसंकाश ०२८.*(२४).००२ सूर्यकोटिसमप्रभ ०२८.*(२४).००२ त्रैलोक्यरक्षकर्तृ त्वं ०२८.*(२४).००३ त्वं दुष्टदानवदारण ०२८.*(२४).००३ तीक्ष्णधार महावेग ०२८.*(२४).००४ छिन्धि च्छिन्धि महाज्वरम् ०२८.*(२४).००४ छिन्धि च्छिन्धि महाव्याधिं ०२८.*(२४).००५ छिन्धि च्छिन्धि महाग्रहान् ०२८.*(२४).००५ छिन्धि वातं च धूतं च ०२८.*(२४).००६ छिन्धि घोरं महाविषम् ०२८.*(२४).००६ रुजदाघं च शूलं च ०२८.*(२४).००७ निमिषज्वालगर्दभम् ०२८.*(२४).००७ सुदर्शन महाज्वाल ०२८.०५१ छिन्धि च्छिन्धि ममारयः ०२८.०५१ सर्वदुष्टानि रक्षांसि ०२८.०५१ क्षपयातिविभीषण ०२८.०५१ हां हां हूं हूं फट्कारेण ०२८.*(२५).००१ ठद्वयेन हतद्विषः ०२८.*(२५).००१ सुदर्शनस्य मन्त्रेण ०२८.*(२५).००२ ग्रहा यान्ति दिशो दिशः ०२८.*(२५).००२ त्रैलोक्यस्याभयं कर्तुम् ०२८.*(२५).००९ आज्ञापय जनार्दन ०२८.*(२५).००९ सर्वदुष्टानि रक्षांसि ०२८.*(२५).०१० क्षयं यान्ति विभीषया ०२८.*(२५).०१० प्राच्यां प्रतीच्यां च दिशि ०२८.०५२ दक्षिणोत्तरतस्तथा ०२८.०५२ रक्षां करोतु सर्वात्मा ०२८.०५२ नरसिंहः स्वगर्जितैः ०२८.०५२ भूम्यन्तरिक्षे च तथा ०२८.०५३ पृष्ठतः पार्श्वतोऽग्रतः ०२८.०५३ व्याघ्रसिंहवराहेषु ०२८.*(२६) अन्दिचोरभयेषु च (?) ०२८.*(२६) रक्षां करोतु भगवान् ०२८.०५३ बहुरूपी जनार्दनः ०२८.०५३ यथा विष्णुऋ जगत्सर्वं ०२८.०५४ सदेवासुरमानवम् ०२८.०५४ तेन सत्येन दुष्टानि ०२८.०५४ शममस्य व्रजन्तु वै ०२८.०५४ यथा विष्णौ स्मृते सम्यक् ०२८.०५५ संक्षयं याति पातकम् ०२८.०५५ सत्येन तेन सकलं ०२८.०५५ दुष्टमस्य प्रशाम्यतु ०२८.०५५ परमात्मा यथा विष्णुर् ०२८.०५६ वेदान्तेष्वभिधीयते ०२८.०५६ तेन सत्येन सकलं ०२८.०५६ दुष्टमस्य प्रशाम्यतु ०२८.०५६ यथा यज्ञेष्वरो विष्णुर् ०२८.०५७ वेदेष्वपि तु गीयते ०२८.०५७ तेन सत्येन सकलं ०२८.०५७ यन्मयोक्तं तथास्तु तत् ०२८.०५७ यथा यज्ञेश्वरो विष्णुर् ०२८.*(२७) यज्ञान्ते अपि गीयते ०२८.*(२७) तेन सत्येन सकलं ०२८.*(२७) यन्मयोक्तं तथास्तु तत् ०२८.*(२७) शान्तिरस्तु शिवं चास्तु ०२८.०५८ प्रशाम्यत्वसुखं च यत् ०२८.०५८ वासुदेवशरीरोत्थैः ०२८.०५८ कुशैर्निर्मार्जितं मया ०२८.०५८ अपामार्जति गोविन्दो ०२८.०५९ नरो नारायणस्तथा ०२८.०५९ तवास्तु सर्वदुःखानां ०२८.०५९ प्रशमो वचनाद्धरेः ०२८.०५९ इदं शास्त्रं पठेद्यस्तु ०२८.*(२८) सप्ताहन्नियतः शुचिः ०२८.*(२८) शान्तिं समस्तरोगास्ते ०२८.०६० ग्रहाः सर्वे विषानि च ०२८.०६० भूतानि च प्रयान्त्वीशे ०२८.०६० संस्मृते मधुसूदने ०२८.०६० एतत्समस्तरोगेषु ०२८.०६१ भूतग्रहभयेषु च ०२८.०६१ अपमार्जनकं शस्तं ०२८.०६१ विष्णुनामाभिमन्त्रितम् ०२८.०६१ एते कुशा विष्णुशरीरसंभवा ०२८.०६२ जनार्दनोऽहं स्वयमेव चागतः ०२८.०६२ हतं मया दुष्टमशेषमस्य ०२८.०६२ स्वस्थो भवत्येष वचो यथा हरेः ०२८.०६२ शान्तिरस्तु शिवं चास्तु ०२८.०६३ दुष्टमस्य प्रशाम्यतु ०२८.०६३ यदस्य दुरितं किंचित् ०२८.०६३ तत्क्षिप्तं लवणार्णवे ०२८.०६३ स्वास्थ्यमस्य सदैवास्तु ०२८.०६४ हृषीकेशस्य कीर्तनात् ०२८.०६४ यत एवागतं पापं ०२८.०६४ तत्रैव प्रतिगच्छतु ०२८.०६४ एतद्रोगादिपीडासु ०२८.०६५ जन्तूनां हितमिच्छता ०२८.०६५ विष्णुभक्तेन कर्तव्यम् ०२८.०६५ अपमार्जनकं परम् ०२८.०६५ अनेन सर्वदुष्टानि ०२८.०६६ प्रशमं यान्त्यसंशयम् ०२८.०६६ सर्वभूतहितार्थाय ०२८.०६६ कुर्यात्तस्मात्सदैव हि ०२८.०६६ सर्वापराधशमनम् ०२८.*(२९).००१ अपामार्जनकं परम् ०२८.*(२९).००१ एतत्स्तोत्रमिदं पुण्यं ०२८.*(२९).००२ पठेदायुष्यवर्धनम् ०२८.*(२९).००२ विनाशाय च रोगाणाम् ०२८.*(२९).००३ अवमृत्युक्षयाय च ०२८.*(२९).००३ व्याघ्रापस्मारकुष्ठादि ०२८.*(२९).००४ पिशाचोरगराक्षसाः ०२८.*(२९).००४ तस्य पार्श्वं न गच्छन्ति ०२८.*(२९).००५ स्तोत्रमेतद्यथा पठेत् ०२८.*(२९).००५ स्मरञ्जपन्निदं स्तोत्रं ०२८.*(२९).००६ सर्वव्याधिविनाशनम् ०२८.*(२९).००६ पठतां शृण्वतां नित्यं ०२८.*(२९).००७ विष्णुलोकं स गच्छति ०२८.*(२९).००७ सुरूपता मनुष्याणां ०२९.००१ स्त्रीणां च द्विजसत्तम ०२९.००१ कर्मणा जायते येन ०२९.००१ तन्ममाख्यातुमर्हसि ०२९.००१ सुरूपाणां सुगात्राणां ०२९.००२ सुवेषाणां तथा मुने ०२९.००२ न्यूनं तथाधिकं वापि ०२९.००२ किंचिदङ्गं प्रजायते ०२९.००२ समस्तैः शोभनैरङ्गैर् ०२९.००३ नराः केचित्तथा द्विज ०२९.००३ काणाः कुब्जाश्च जायन्ते ०२९.००३ त्रुटितश्रवणास्तथा ०२९.००३ नराणां योषितां चैव ०२९.००४ समस्ताङ्ग्सुरूपता ०२९.००४ कर्मणा येन भवति ०२९.००४ तत्सर्वं कथयामल ०२९.००४ लावण्यगतिवाक्यानि ०२९.००५ सति रूपे महामते ०२९.००५ प्रयान्ति चारुतां रूपं ०२९.००५ तेनोक्तः परमो गुणः ०२९.००५ वाक्यलावण्यसंस्कार- ०२९.००६ विलासललिता गतिः ०२९.००६ विडम्बना कुरूपाणां ०२९.००६ स्त्रीपुंसामभिजायते ०२९.००६ रूपकारणभूताय ०२९.००७ यतेत मतिमांस्ततः ०२९.००७ कर्मणा तन्ममाचक्ष्व ०२९.००७ कर्म यच्चारुरूपदम् ०२९.००७ सम्यक्पृष्टं त्वया हीदम् ०२९.००८ उपवासाश्रितं द्विज ०२९.००८ कथयामि यथा प्रोक्तं ०२९.००८ वसिष्ठेन महात्मना ०२९.००८ वसिष्ठमृषिमासीनं ०२९.००९ सप्तर्षिप्रवरं पतिम् ०२९.००९ पप्रच्छारुन्धती प्रश्नं ०२९.००९ यदेतद्भवता वयम् ०२९.००९ तस्याः स परिपृच्छन्त्या ०२९.०१० जगाद मुनिसत्तमः ०२९.०१० यत्तच्छृणुष्व धर्मज्ञ ०२९.०१० ममेह वदतोऽखिलम् ०२९.०१० श्रूयतां मम यत्पृष्टस् ०२९.०११ त्वयाहं ब्रह्मवादिनि ०२९.०११ सुरूपता नृणां येन ०२९.०११ योषितां चोपजायते ०२९.०११ अनभ्यर्च्य यथान्यायम् ०२९.०१२ अनाराध्य च केशवम् ०२९.०१२ रूपादिका गुणाः केन ०२९.०१२ प्राप्यन्तेऽन्येन कर्मणा ०२९.०१२ तस्मादाराधनीयो वै ०२९.०१३ विष्णुरेव यशस्विनि ०२९.०१३ परत्र प्राप्तुकामेन ०२९.०१३ रूपसंपत्सुतादिकम् ०२९.०१३ यस्तु वाञ्छति धर्मज्ञे ०२९.०१४ रूपं सर्वाङ्गशोभनम् ०२९.०१४ नक्षत्रपुरुषस्तेन ०२९.०१४ संपूज्यः पुरुषोत्तमः ०२९.०१४ नक्षत्राङ्गं यथाहारः ०२९.०१५ समुपोष्यति यो हरिम् ०२९.०१५ सुरूपैरखिलाङ्गैश्च ०२९.०१५ रूपवानभिजायते ०२९.०१५ योषिता च परं रूपम् ०२९.०१६ इच्छन्त्या जगतः पतिः ०२९.०१६ स एवाराधनीयोऽत्र ०२९.०१६ नक्षत्राङ्गो जनार्दनः ०२९.०१६ नक्षत्ररूपी भगवान् ०२९.०१७ पूज्यते पुरुषोत्तमः ०२९.०१७ मुने येन विधानेन ०२९.०१७ तन्ममाख्यातुमर्हसि ०२९.०१७ चैत्रमासं समारभ्य ०२९.०१८ विष्णोः पादादिपूजनम् ०२९.०१८ यथा कुर्वीत रूपार्थी ०२९.०१८ तन्निशामय तत्त्वतः ०२९.०१८ नक्षत्रमेकमेकं वै ०२९.०१९ स्नातः सम्यगुपोषितः ०२९.०१९ नक्षत्रपुरुषस्याङ्गं ०२९.०१९ पूजयेत्साध्वी चक्रिणः ०२९.०१९ मूले पादौ तथा जङ्घे ०२९.०२० रोहिणीष्वर्चयेच्छुभे ०२९.०२० जानुनी चाश्विनीयोग ०२९.०२० आषाढे चोरुसंज्ञिते ०२९.०२० फाल्गुनीद्वितये गुह्यं ०२९.०२१ कृत्तिकासु तथा कटिम् ०२९.०२१ पार्श्वे भद्रपदायुग्मे ०२९.०२१ द्वे कुक्षी रेवतीषु च ०२९.०२१ अनुराध उरः पृष्ठं ०२९.०२२ श्रविष्ठास्वभिपूजयेत् ०२९.०२२ भुजयुग्मं विशाखासु ०२९.०२२ हस्ते चैव करद्वयम् ०२९.०२२ पुनर्वसावङ्गुलींश्च ०२९.०२३ आश्लेषासु तथा नखान् ०२९.०२३ ज्येष्ठायां पूजयेद्ग्रीवं ०२९.०२३ श्रवणे श्रवणे तथा ०२९.०२३ पुष्ये मुखं तथा स्वातौ ०२९.०२४ दशनानभिपूजयेत् ०२९.०२४ हन्वौ शतभिषायोगे ०२९.०२४ मघायोगे च नासिकाम् ०२९.०२४ मृगोत्तमाङ्गे नयने ०२९.०२५ पूजयेद्भक्तितः शुभे ०२९.०२५ चित्रायोगे ललाटं च ०२९.०२५ भरण्यां च तथा शिरः ०२९.०२५ संपूजनीया विद्वद्भिश् ०२९.०२५ चाद्रासु च शिरोरुहाः ०२९.०२५ नक्षत्रयोगेष्वेतेषु ०२९.०२६ पूजितो जगतः पतिः ०२९.०२६ नक्षत्रपुरुषाख्योऽयं ०२९.०२६ यथावत्पुरुषोत्तमः ०२९.०२६ पापापहारं कुरुते ०२९.०२७ सम्यच्छ्रद्धावतां सताम् ०२९.०२७ अङ्गोपाङ्गानि चैवास्य ०२९.०२७ पापादीनि यशस्विनि ०२९.०२७ सुरूपान्यभिजायन्ते ०२९.०२८ सप्त जन्मान्तराणि वै ०२९.०२८ सर्वाणि चैव भद्राणि ०२९.०२८ शरीरारोग्यमुत्तमम् ०२९.०२८ संततिं मनसः प्रीतिं ०२९.०२९ रूपं चातीवशोभनम् ०२९.०२९ वाङ्माधूर्यं तथा कान्तिं ०२९.०२९ यच्चान्यदभिवाञ्छितम् ०२९.०२९ ददाति नक्षत्रपुमान् ०२९.०३० पूजितश्च जनार्दनः ०२९.०३० उपोष्य सम्यगेतेषु ०२९.०३० क्रमेण र्क्षेषु शोभने ०२९.०३० संपूजनीयो भगवान् ०२९.०३१ नक्षत्राङ्गो जनार्दनः ०२९.०३१ गन्धपुष्पादिसंयुक्तं ०२९.*(३०) पूजयित्वा यदाविधि ०२९.*(३०) जानुभ्यां धरणीं गत्वा ०२९.*(३०) इदं चोदाहरेत्ततः ०२९.*(३०) स्वरूपमारोग्यमतीव वर्चसं ०२९.*(३०) सुसंततिं त्वस्थितभक्तिमच्युताम् ०२९.*(३०) अपि सर्वमेतं प्रोतं ०२९.*(३०) सूत्रे मणिगणा इव ०२९.*(३०) एकपुरुष महापुरुष ०२९.*(३०) ऋक्षपुरुष नमोऽस्तु ते ०२९.*(३०) प्रतिनक्षत्रयोगे च ०२९.०३१ भोजनीया द्विजोत्तमाः ०२९.०३१ नक्षत्रज्ञाय विप्राय ०२९.०३२ दद्याद्दानं च शक्तितः ०२९.०३२ पारिते च पुनर्दद्यात् ०२९.०३२ स्त्रीपूंसां चारुहासिनि ०२९.०३२ छत्त्रोपानद्युगं चैव ०२९.०३३ सप्तधान्यं सकाञ्चनम् ०२९.०३३ घृतपात्रं च धर्मज्ञे ०२९.०३३ यच्चान्यदतिवल्लभम् ०२९.०३३ स्त्री वा साध्वी सदा विष्णोर् ०२९.०३४ आराधनपरायणा ०२९.०३४ अनेनैव विधानेन ०२९.०३४ संपूज्यैतदवाप्नुयात् ०२९.०३४ सर्वकामानवाप्नोति ०३०.००१ समाराध्य जनार्दनम् ०३०.००१ प्रकारैर्बहुभिर्ब्रह्मन् ०३०.००१ यान् यानिच्छति चेतसा ०३०.००१ नॄणां स्त्रीणां च विप्रर्षे ०३०.००२ नान्यच्छोकस्य कारणम् ०३०.००२ अपत्यादधिकं किंचिद् ०३०.००२ विद्यते ह्यत्र जन्मनि ०३०.००२ अपुत्रता महद्दुःखम् ०३०.००३ अतिदुःखं कुपुत्रता ०३०.००३ अपुत्रः सर्वदुःखानां ०३०.००३ हेतुभूतो मतो मम ०३०.००३ धन्यास्ते ये सुतं प्राप्य ०३०.००४ सर्वदुःखविवर्जितम् ०३०.००४ शस्तं प्रशान्तं बलिनं ०३०.००४ परां निर्वृतिमागताः ०३०.००४ स्वकर्मनिरतं नित्यं ०३०.००५ देवद्विजपरायणम् ०३०.००५ शास्त्रज्ञं धर्मतत्त्वज्ञं ०३०.००५ दीनानाथजनाश्रयम् ०३०.००५ विनिर्जितारिं सर्वस्य ०३०.००६ मनोहृदयनन्दनम् ०३०.००६ देवानुकूलतायुक्तं ०३०.००६ युक्तं सम्यग्गुणेन च ०३०.००६ मित्रस्वजनसम्मान- ०३०.००७ लब्धनिर्वाणमुत्तमम् ०३०.००७ यः प्राप्नोति सुतं तस्मान् ०३०.००७ नान्यो धन्यतरो भुवि ०३०.००७ सोऽहमिच्छामि तच्छ्रोतुं ०३०.००८ त्वत्तः कर्म महामुने ०३०.००८ येनेदृग्लक्षणः पुत्रः ०३०.००८ प्राप्यते भुवि मानवैः ०३०.००८ एवमेतन्महाभाग ०३०.००९ पित्रोः पुत्रसमुद्भवम् ०३०.००९ दुःखं प्रयात्युपशमं ०३०.००९ तेन येनेह केनचित् ०३०.००९ अत्रापि श्रूयतां वृत्तं ०३०.०१० यत्पूर्वमभवन्मुने ०३०.०१० उत्पत्तौ कार्तवीर्यस्य ०३०.०१० हैहयस्य महात्मनः ०३०.०१० कृतवीर्यो महीपालो ०३०.०११ हैहयानामभूत्पुरा ०३०.०११ तस्य शीलधना नाम ०३०.०११ बभूव वरवर्णिनी ०३०.०११ पत्नी सहस्रप्रवरा ०३०.०११ महिषी शीलमण्डना ०३०.०११ सा त्वपुत्रा महाभागा ०३०.०१२ मैत्रेयीं पर्यपृच्छत ०३०.०१२ गुणवत्पुत्रलाभाय ०३०.०१२ कृतासनपरिग्रहाम् ०३०.०१२ तया च पृष्टा वै सम्यग् ०३०.०१३ मैत्रेयी ब्रह्मवादिनी ०३०.०१३ कथयामास परमं ०३०.०१३ नाम्नानन्तव्रतं व्रतम् ०३०.०१३ सर्वकामफलावाप्ति- ०३०.०१४ कारकं पापनाशनम् ०३०.०१४ तस्याः सा पुत्रलाभाय ०३०.०१४ राजपुत्रास्तपस्विनी ०३०.०१४ योऽयमिच्छेन्नरः कामं ०३०.०१५ नारी वा वरवर्णिनि ०३०.०१५ स तं समाराध्य विभुं ०३०.०१५ समाप्नोति जनार्दनम् ०३०.०१५ मार्गशीर्षे मृगशिरो ०३०.०१६ भीरु यस्मिन् दिने भवेत् ०३०.०१६ तस्मिन् संप्राश्य गोमूत्रं ०३०.०१६ स्नातो नियतमानसः ०३०.०१६ पुष्पैर्धूपैस्तथा गन्धैर् ०३०.०१७ उपहारैः स्वशक्तितः ०३०.०१७ वामपादमनन्तस्य ०३०.०१७ पूजयेद्वरवर्णिनि ०३०.०१७ अनन्तः सर्वकामानाम् ०३०.०१८ अनन्तं भगवान् फलम् ०३०.०१८ ददात्वनन्तं च पुनस् ०३०.०१८ तदेवास्त्वन्यजन्मनि ०३०.०१८ अनन्तपुण्योपचयं ०३०.०१९ करोत्येतन्महाव्रतम् ०३०.०१९ यथाभिलषितावाप्तिं ०३०.०१९ कुर्वन्मा क्षयमेतु च ०३०.०१९ इत्युच्चार्याभिपूज्यैनं ०३०.०२० यथावद्विधिना नरः ०३०.०२० समाहितमना भूत्वा ०३०.०२० प्रणिपातपुरःसरम् ०३०.०२० विप्राय दक्षिणां दद्याद् ०३०.०२१ अनन्तः प्रीयतामिति ०३०.०२१ समुच्चार्य ततो नक्तं ०३०.०२१ भुञ्जीयात्तैलवर्जितम् ०३०.०२१ ततश्च पौषे पुष्यर्क्षे ०३०.०२२ तथैव भगवत्कटिम् ०३०.०२२ वामामभ्यर्चयेत्कृत्वा ०३०.०२२ गोमूत्रप्राशनं बुधः ०३०.०२२ अनन्तः सर्वकामानाम् ०३०.०२३ इति चोच्चारयेद्बुधः ०३०.०२३ भुञ्जीत च तथा विप्रं ०३०.०२३ वाचयित्वा यथाविधि ०३०.०२३ माघे मघासु तद्वच्च ०३०.०२४ बाहुं देवस्य पूजयेत् ०३०.०२४ स्कन्धं च फल्गुनीयोगे ०३०.०२४ फाल्गुने मासि भामिनि ०३०.०२४ चतुर्ष्वेतेषु गोमूत्र- ०३०.०२५ प्राशनं नृपनन्दिनि ०३०.०२५ ब्राह्मणाय तथा दद्यात् ०३०.०२५,*(३१) तिलान् कनकमेव च ०३०.०२५,*(३१) देवस्य दक्षिणस्कन्धं ०३०.०२६ चैत्रे चित्रासु पूजयेत् ०३०.०२६ तथैव प्राशनं चात्र ०३०.०२६ पञ्चगव्यमुदाहृतम् ०३०.०२६ विप्रे वाचनके दद्याद् ०३०.०२७ यावन्मासचतुष्टयम् ०३०.०२७ वैशाखे च विशाखासु ०३०.०२७ बाहुं संपूज्य दक्षिणम् ०३०.०२७ तथैवोक्तयवान् दद्यात् ०३०.०२८ तद्वन्नक्तं भुजिक्रिया ०३०.०२८ कटिपूजां च ज्येष्ठासु ०३०.०२८ ज्येष्ठमूले शुभव्रते ०३०.०२८ आषाढासु तथाषाढे ०३०.०२९ कुर्यात्पादार्चनं शुभे ०३०.०२९ पदद्वयं च श्रवणे ०३०.०२९ श्रावणे सुभ्रु पूजयेत् ०३०.०२९ घृतं विप्राय दातव्यं ०३०.०३० प्राशनीयं तथा दधि ०३०.०३० कार्त्तिकान्तेषु मासेषु ०३०.०३० प्राशनं दानमेव च ०३०.०३० एतदेव समाख्यातं ०३०.०३०,*(३२) देवं तद्वच्च पूजयेत् ०३०.०३०,*(३२) गुह्यं प्रोष्ठपदायोगे ०३०.०३१ मासि भाद्रपदेऽर्चयेत् ०३०.०३१ तद्वदाश्वयुजे पूज्यं ०३०.०३१ हृदयं चाश्विनीषु वै ०३०.०३१ कुर्यात्समाहितमनाः ०३०.०३२ स्नानप्राशनशौचवान् ०३०.०३२ अनन्तशिरसः पूजां ०३०.०३२ कार्त्तिके कृत्तिकासु च ०३०.०३२ यस्मिन् यस्मिन् दिने पूजा ०३०.०३३ तत्र तत्र तदा दिने ०३०.०३३ नामानन्तस्य जप्तव्यं ०३०.०३३ क्षुतप्रस्खलितादिषु ०३०.०३३ घृतेनानन्तमुद्दिश्य ०३०.०३४ पूर्वमासचतुष्टयम् ०३०.०३४ कुर्वीत होमं चैत्रादौ ०३०.०३४ शालिना कुलनन्दिनि ०३०.०३४ क्षीरेण श्रावणादौ तु ०३०.०३५ होमं मासचतुष्टयम् ०३०.०३५ शस्तं तु सर्वमासेषु ०३०.०३५ हविष्यान्नं च भोजनम् ०३०.०३५ एवं द्वादशभिर्मासैः ०३०.०३६ पारणं त्रितयं शुभे ०३०.०३६ पारिते समवाप्नोति ०३०.०३६ सर्वानेव मनोरथान् ०३०.०३६ पुत्रार्थिभिर्वित्तकामैर् ०३०.०३७ भृत्यदारानभीप्सुभिः ०३०.०३७ प्रार्थयद्भिश्च कर्तव्यम् ०३०.०३७ आरोग्यबलसंपदम् ०३०.०३७ एतद्व्रतं महाभागे ०३०.०३८ पुण्यं स्वस्त्ययनप्रदम् ०३०.०३८ अनन्तव्रतसंज्ञं वै ०३०.०३८ सर्वपापप्रणाशनम् ०३०.०३८ तत्कुरुष्वैव देवि त्वं ०३०.०३९ व्रतं शीलधने वरम् ०३०.०३९ विशिष्टं सर्वलोकस्य ०३०.०३९ यदि पुत्रमभीप्ससि ०३०.०३९ इति शीलधना श्रुत्वा ०३०.०४० मैत्रेयीवचनं शुभम् ०३०.०४० चचारैतद्व्रतवरं ०३०.०४० सुसमाहितमानसा ०३०.०४० पुत्रार्थिन्यास्ततस्तस्या ०३०.०४१ व्रतेनानेन सुव्रत ०३०.०४१ विष्णुस्तुतोष तुष्टे च ०३०.०४१ विष्णौ सा सुषुवे सुतम् ०३०.०४१ तस्य वै जातमात्रस्य ०३०.०४२ प्रववावनिलः शिवः ०३०.०४२ नीरजस्कमभूद्व्योम ०३०.०४२ मुदं प्रापाखिलं जगत् ०३०.०४२ देवदुन्दुभयो नेदुः ०३०.०४३ पुष्पवृष्टिः पपात च ०३०.०४३ प्रजगुर्दिवि गन्धर्वा ०३०.०४३ ननृतुश्चाप्सरोगणाः ०३०.०४३ धर्मे मनः समस्तस्य ०३०.०४३ दाल्भ्य लोकस्य चाभवत् ०३०.०४३ तस्य नाम पिता चक्रे ०३०.०४४ तनयस्यार्जुनेति वै ०३०.०४४ कृतवीर्यसुतत्वाच्च ०३०.०४४ कार्तवीर्यो बभूव सः ०३०.०४४ तेनापि भगवान् विष्णुर् ०३०.०४५ दत्तात्रेयस्वरूपवान् ०३०.०४५ आराधितोऽतिमहता ०३०.०४५ तपसा दाल्भ्य भूभृता ०३०.०४५ तस्य तुष्टो जगन्नाथश् ०३०.०४६ चक्रवर्तित्वमुत्तमम् ०३०.०४६ ददौ शौर्यबले चाति- ०३०.०४६ सकलान्यायुधानि च ०३०.०४६ स च वव्रे वरं देव ०३०.०४७ वधस्त्वत्तो भवेदिति ०३०.०४७ पुरानुस्मरणं ज्ञानं ०३०.०४७ भीतानां चार्तिनाशनम् ०३०.०४७ स्मरणादुपकारित्वं ०३०.०४७ जगतोऽस्य जगत्पते ०३०.०४७ तमाह देवदेवेशः ०३०.०४८ पुण्डरीकनिभेक्षणः ०३०.०४८ सर्वमेतन्महाभाग ०३०.०४८ तव भूप भविष्यति ०३०.०४८ यश्च प्रभाते रात्रौ च ०३०.०४९ त्वां नरः कीर्तयिष्यति ०३०.०४९ नमोऽस्तु कार्तवीर्यायेत्य् ०३०.०४९ अभिधास्यति चैव यः ०३०.०४९ तिलप्रस्थप्रदानस्य ०३०.०४९ स नरः पुण्यमाप्स्यति ०३०.०४९ अनष्टद्रव्यता चैव ०३०.०५० तव नामाभिकीर्तनैः ०३०.०५० भविष्यति महीपालेत्य् ०३०.०५० उक्त्वा तं प्रययौ हरिः ०३०.०५० स चापि वरमासाद्य ०३०.०५१ प्रसन्नाद्गरुडध्वजात् ०३०.०५१ पालयामास भूपालः ०३०.०५१ सप्तद्वीपां वसुंधराम् ०३०.०५१ तेनेष्टं विविधैर्यज्ञैः ०३०.०५२ समाप्तवरदक्षिणैः ०३०.०५२ जित्वारिवर्गमखिलं ०३०.०५२ धर्मतः पालिताः प्रजाः ०३०.०५२ अनन्तव्रतमाहात्म्याद् ०३०.०५३ आसाद्य तनयं च तम् ०३०.०५३ पित्रोः पुत्रोद्भवं दुःखं ०३०.०५३ नासीत्स्वल्पमपि द्विज ०३०.०५३ एवमेतत्समाख्यातम् ०३०.०५४ अनन्ताख्यं व्रतं तव ०३०.०५४ यच्चीर्त्वा राजपत्नी सा ०३०.०५४ कार्तवीर्यमसूयत ०३०.०५४ यश्चैतच्छृणुयाज्जन्म ०३०.०५५ कार्तवीर्यस्य मानवः ०३०.०५५ स्त्री वा दुःखमपत्योत्थं ०३०.०५५ सप्त जन्मानि नाश्नुते ०३०.०५५ रूपसंपत्समाख्याता ०३१.००१ स्त्रीपुंसां जायते शुभा ०३१.००१ समुपोष्य जगन्नाथं ०३१.००१ नक्षत्रपुरुषं हरिम् ०३१.००१ वासोऽतिशोभनं चारु- ०३१.००२ वस्त्राद्याभरणोज्ज्वलम् ०३१.००२ गृहं सर्वगुणोपेतम् ०३१.००२ अशेषोपस्करान्वितम् ०३१.००२ कर्मणा येन विप्रर्षे ०३१.००३ तोषितो मधुसूदनः ०३१.००३ ददाति भगवान् कर्म ०३१.००३ तन्नो विस्तरतो वद ०३१.००३ यन्मां पृच्छसि दाल्भ्य त्वं ०३१.००४ गृहोपस्करभूषणम् ०३१.००४ नराणां जायते येन ०३१.००४ तत्सर्वं कथयामि ते ०३१.००४ नन्दा भद्रा जया रिक्ता ०३१.००५ पूर्णा च द्विजसत्तम ०३१.००५ तिथयो वै समाख्याताः ०३१.००५ प्रतिपत्क्रमसंज्ञया ०३१.००५ पञ्चमी दशमी चैव ०३१.००६ तथा पञ्चदशी तिथिः ०३१.००६ पूर्णा एताः समाख्याताष् ०३१.००६ तिथयो मुनिसत्तम ०३१.००६ मृदा धातुविकारैर्वा ०३१.००७ वर्णकैर्गोमयेन वा ०३१.००७ विष्णोरायतने तासु ०३१.००७ यः करोत्युपलेपनम् ०३१.००७ प्रवातावातगुणवद् ०३१.००८ वर्षास्वतिमनोरमम् ०३१.००८ अनुलिप्तं शुभाकारं ०३१.००८ सुगृहं लभते मुने ०३१.००८ पूर्णं धान्यहिरण्याद्यैर् ०३१.००९ मणिमुक्ताफलोज्ज्वलम् ०३१.००९ प्रत्यासन्नजलाभोगं ०३१.००९ गृहमाप्नोति शोभनम् ०३१.००९ साम्नतस्वजनानां यत् ०३१.०१० सर्वेषामुत्तमोत्तमम् ०३१.०१० तदाप्नोति गृहं ब्रह्मन्न् ०३१.०१० अनुलेपनकृन्नरः ०३१.०१० येनानुलिप्ते तिष्ठन्ति ०३१.०११ विष्ण्वायतनभूतले ०३१.०११ ब्राह्मणक्षत्रियविशः ०३१.०११ शूद्राः साध्व्यस्तथा स्त्रियः ०३१.०११ तस्य पूण्यफलं दाल्भ्य ०३१.०११ श्रूयतां यत्प्रजायते ०३१.०११ अप्सरोगणसंकीर्णं ०३१.०१२ मुक्ताहारगणोज्ज्वलम् ०३१.०१२ श्रेष्ठं सर्वविमानानां ०३१.०१२ स्वर्गे धिष्ण्यमवाप्नुते ०३१.०१२ यावत्यस्तिथयो लिप्तं ०३१.०१३ दिव्याब्दांस्तावतो द्विज ०३१.०१३ तस्मिन् विमाने स नरः ०३१.०१३ स्त्री वा तिष्ठति सत्तम ०३१.०१३ सुगन्धगन्धसद्वस्त्र- ०३१.०१४ सर्वभूषणभूषितः ०३१.०१४ गन्धर्वाप्सरसां संभैः ०३१.०१४ पूज्यमानः स तिष्ठति ०३१.०१४ लिप्तं च यावतो हस्तान् ०३१.०१५ विष्णोरायतनं द्विज ०३१.०१५ तावद्योजनविस्तीर्ण- ०३१.०१५ स्वर्गस्थानाधिपो हि सः ०३१.०१५ पूज्यमानः सुरगणैः ०३१.०१६ शीतोष्णादिविवर्जितः ०३१.०१६ मनोज्ञगात्रो विप्रेन्द्रस् ०३१.०१६ तिष्ठत्यस्ताघसंहतिः ०३१.०१६ च्युतस्तस्मादिहागम्य ०३१.०१७ विशिष्टे जायते कुले ०३१.०१७ ततोऽस्य सद्गृहवरं ०३१.०१७ मर्त्यलोकेऽभिजायते ०३१.०१७ न तत्र तावद्दारिद्र्यं ०३१.०१८ नोपसर्गा न वा कलिः ०३१.०१८ न चापि मृतनिष्क्रान्तिर् ०३१.०१८ यावज्जीवत्यसौ द्विज ०३१.०१८ विष्णुः समस्तभूतानि ०३१.०१९ ससर्जैतानि यानि वै ०३१.०१९ तेषां मध्ये जगद्धातुर् ०३१.०१९ अतीवेष्टा वसुंधरा ०३१.०१९ कृते संमार्जने तस्यास् ०३१.०२० तथैवोपरिलेपने ०३१.०२० प्रयाति परमं तोषं ०३१.०२० वैष्णवीयं मही यतः ०३१.०२० ब्रह्मन् येन विधानेन ०३१.०२१ देवागारोपलेपलम् ०३१.०२१ कर्तव्यं पुरुषैः सम्यक् ०३१.०२१ स्त्रीभिर्वा तदुदीरय ०३१.०२१ रिक्तायास्तु तिथेर्मध्ये ०३१.०२२ कुर्यात्संकल्पमात्मनः ०३१.०२२ उपलेपनकृद्विप्रो ०३१.०२२ विष्णोरायतने भुवि ०३१.०२२ द्वितीयेऽह्नि ततो देवं ०३१.०२३ प्रणम्य यतमानसः ०३१.०२३ धरणीपितरं विष्णुम् ०३१.०२३ इदं वाक्यमुदीरयेत् ०३१.०२३ त्वं सर्वभूतप्रभवो जगत्पते ०३१.०२४ त्वय्येतदीशेश जगत्प्रतिष्ठितम् ०३१.०२४ त्वमेव भूतानि यतस्ततोऽहं ०३१.०२४ त्वां पूजयाम्यद्य महीस्वरूपम् ०३१.०२४ त्वं मही जगतां नाथ ०३१.०२५ सर्वनाथ नमोऽस्तु ते ०३१.०२५ शुश्रूषितः प्रसीदेश ०३१.०२५ भुवो लेपनकर्मणा ०३१.०२५ इत्युच्चार्य क्षितौ क्षिप्त्वा ०३१.०२६ प्रथमं धारनीतले ०३१.०२६ पुष्पाणि वा द्विजश्रेष्ठ ०३१.०२६ यः करोत्यनुलेपनम् ०३१.०२६ न तस्य जायते भङ्गो ०३१.०२६ गार्हस्थ्यस्य कदाचन ०३१.०२६ या च नारी करोत्येवं ०३१.०२७ यथावदनुलेपनम् ०३१.०२७ नाप्नोति सा च वैधव्यं ०३१.०२७ गृहभङ्गं कदाचन ०३१.०२७ कृत्वोपलेपनं भूयः ०३१.०२८ प्रणिपत्य जनार्दनम् ०३१.०२८ स्नातो विष्णुं समभ्यर्च्य ०३१.०२८ इदं वाक्यमुदीरयेत् ०३१.०२८ प्रसीद भूधरानन्त ०३१.०२९ मया यदुपलेपनम् ०३१.०२९ कृतं तेन समस्तं मे ०३१.०२९ नाशमभ्येतु पातकम् ०३१.०२९ एवं संपूज्य भुञ्जीयाद् ०३१.०३० अपराह्ने द्विजोत्तम ०३१.०३० स्वनुलिप्ते महाभागे ०३१.०३० भुक्त्वा लिम्पेच्च तत्पुनः ०३१.०३० पक्षे पक्षे त्रिरात्रं तु ०३१.०३१ यः करोत्युपलेपनम् ०३१.०३१ सर्वपापविनिर्मुक्तः ०३१.०३१ स्वर्गं गच्छत्यसंशयम् ०३१.०३१ तत्क्षयात्स्वर्गेलोके तु ०३१.०३२ जातो गृहवरं यथा ०३१.०३२ समाप्नोति यथाख्यातं ०३१.०३२ तत्सर्वं तव सत्तम ०३१.०३२ सर्वाभरणसंपूर्णं ०३१.०३३ सर्वोपस्करधान्यवत् ०३१.०३३ गोमहिष्यादिसंभोगं ०३१.०३३ गृहमाप्नोति मानवः ०३१.०३३ तस्मादभीप्सता सम्यग् ०३१.०३४ गार्हस्थ्यमविखण्डितम् ०३१.०३४ विष्णोरायतने कार्यं ०३१.०३४ सर्वदैवोपलेपनम् ०३१.०३४ सप्तद्वीपवतीं कृत्स्नां ०३१.*(३३) यथेन्द्रस्त्रिदिवं तथा ०३१.*(३३) अल्पोपलेपनाद्यस्य ०३१.०३५ मान्धाता सकलां महीम् ०३१.०३५ अवाप विष्ण्वायतनं ०३१.०३५ नोपलिम्पेत को हि तत् ०३१.०३५ दीपं प्रयच्छति नरो ०३२.००१ विष्णोरायतने हि यः ०३२.००१ सदक्षिणस्य यज्ञस्य ०३२.००१ फलं प्राप्नोत्यसंशयम् ०३२.००१ कार्त्तिके तु विशेषेण ०३२.००२ कौमुदे मासि दीपकम् ०३२.००२ दत्त्वा यत्फलमाप्नोति ०३२.००२ दाल्भ्य तत्केन लभ्यते ०३२.००२ दाल्भ्यान्यदपि वक्ष्यामि ०३२.००३ पुरावृत्तमिदं शृणु ०३२.००३ विदर्भराजतनया ०३२.००३ ललिता यदुवाच ह ०३२.००३ विदर्भराट्चित्ररथो ०३२.००४ बभूवास्त्रविशारदः ०३२.००४ तस्य पुत्रशतं राज्ञो ०३२.००४ जज्ञे पञ्चदशोत्तरम् ०३२.००४ एकैव कन्या दाल्भ्यासील् ०३२.००५ ललिता नामनामतः ०३२.००५ सर्वलक्षणसंपूर्णा ०३२.००५ भ्रातॄणां पितुरेव च ०३२.००५ समस्तभृत्यवर्गस्य ०३२.००६ मातॄणां स्वजनस्य च ०३२.००६ तथैव पौरवर्गस्य ०३२.००६ यश्चान्यो ददृशे शुभाम् ०३२.००६ तस्य तस्यातिचार्वङ्गी ०३२.००६ बभूवेष्टा द्विजोत्तम ०३२.००६ तां ददौ काशिराजाय ०३२.००७ स पिता चारुवर्मने ०३२.००७ उपयेमे च तां सुभ्रूं ०३२.००७ चारुवर्मा महीपतिः ०३२.००७ शतान्यन्यानि भार्याणां ०३२.००८ त्रीण्यासंश्चारुवर्मणः ०३२.००८ तासां मध्येऽग्रमहिषी ०३२.००८ ललिता तस्य चाभवत् ०३२.००८ सा च नित्यं जगद्धातुर् ०३२.००९ देवदेवस्य चक्रिणः ०३२.००९ दीपवर्तिपरा तद्वत् ०३२.००९ तैलस्याहरणोद्यता ०३२.००९ विष्णोरायतने तस्याः ०३२.०१० सहस्रं द्विजसत्तम ०३२.०१० दीपानां वै प्रजज्वाल ०३२.०१० दिवारात्रमतन्द्रितम् ०३२.०१० तस्या द्युतिपराभूतास् ०३२.०११ तस्या लावण्यनिर्जिताः ०३२.०११ सर्वाः सपत्न्यो ललितां ०३२.०११ पप्रच्छुरिदमादितः ०३२.०११ ललिते वद भद्रं ते ०३२.०१२ भद्रं ते ललिते वद ०३२.०१२ कौतूहलपराः सर्वा ०३२.०१२ यत्पृच्छामस्तदुच्यताम् ०३२.०१२ विषये सति वक्तव्यं ०३२.०१३ यन्मया तदिहोच्यताम् ०३२.०१३ नाहं मत्सरिणी भद्रा ०३२.०१३ न च रागादिदूषिता ०३२.०१३ भवत्यो मम सर्वासां ०३२.०१४ भवतीनामहं तथा ०३२.०१४ अपृथग्भर्तृसामन्या ०३२.०१४ देवलोकाभिकामुकाः ०३२.०१४ पूर्वं यूयमहं चैव ०३२.*(३४) भवतीनां सधर्मिणी ०३२.*(३४) न तथा पुष्पधूपेषु ०३२.०१५ न तथा द्विजपूजने ०३२.०१५ प्रयत्नं तव पश्यामो ०३२.०१५ विष्णोरायतने शुभे ०३२.०१५ यथाहनि तथा रात्रौ ०३२.०१६ यथा रात्रौ तथाहनि ०३२.०१६ तव दीपप्रदानाय ०३२.०१६ यथा सुभ्रु सदोद्यमः ०३२.०१६ तदेतत्कथयास्माकं ०३२.०१७ ललिते कौतुकं परम् ०३२.०१७ मन्यामो दीपदानस्य ०३२.०१७ भवत्या विदितं फलम् ०३२.०१७ एवमुक्ता ततस्ताभिर् ०३२.०१८ ललिता ललितं वचः ०३२.०१८ व्याजहार सपत्नीस्ता ०३२.०१८ न किंचिदपि भामिनी ०३२.०१८ पुनः पुनश्च सा ताभिर् ०३२.०१९ बहुषो दाल्भ्य चोदिता ०३२.०१९ दाक्षिण्यसारा ललिता ०३२.०१९ कथायामास भामिनी ०३२.०१९ कौतुकं भवतीनां चेद् ०३२.०२० अतीवाल्पेऽपि वस्तुनि ०३२.०२० तदेषा कथयाम्येतद् ०३२.०२० यद्वृत्तं मम शोभनाः ०३२.०२० सौवीरराजस्य पुरा ०३२.०२१ मैत्रेयोऽभूत्पुरोहितः ०३२.०२१ तेन चायतनं विष्णोः ०३२.०२१ कारितं देविकातटे ०३२.०२१ अहन्यहनि शुश्रूषां ०३२.०२२ पुष्पधूपोपलेपनैः ०३२.०२२ दीपदानादिभिश्चैव ०३२.०२२ चक्रे तत्र स वै द्विजः ०३२.०२२ कार्त्तिके दीपको ब्रह्मन् ०३२.०२३ प्रदत्तस्तेन वै तदा ०३२.०२३ आसीन्निर्वाणभूयिष्ठो ०३२.०२३ देवार्चापुरतो निशि ०३२.०२३ देवतायतने चासं ०३२.०२४ तत्राहमपि मूषिका ०३२.०२४ प्रदीपवर्तिहरणे ०३२.०२४ कृतबुद्धिर्वराननाः ०३२.०२४ गृहीता च मया वर्तिर् ०३२.०२५ वृषदंशो ननाद च ०३२.०२५ नष्टा चाहं तदा तस्य ०३२.०२५ मार्जारस्य भयातुरा ०३२.०२५ वर्तिप्रान्तेन नश्यन्त्या ०३२.०२६ स दीपः प्रेरितो मया ०३२.०२६ जज्वाल पूर्ववद्दीप्त्या ०३२.०२६ तस्मिन्नायतने पुनः ०३२.०२६ मृताहं च ततो जाता ०३२.०२७ वैदर्भी राजकन्यका ०३२.०२७ जातिस्मरा कान्तिमती ०३२.०२७ भवतीनां समा गुणैः ०३२.०२७ एष प्रभावो दीपस्य ०३२.०२८ कार्त्तिके मासि शोभनाः ०३२.०२८ दत्तस्य विष्ण्वायतने ०३२.०२८ यस्येयं व्युष्टिरुत्तमा ०३२.०२८ असंकल्पितमप्यस्य ०३२.०२९ प्रेरणं यत्कृतं मया ०३२.०२९ विष्ण्वायतनदीपस्य ०३२.०२९ यस्येदं भुज्यते फलम् ०३२.०२९ लोभाभिभूता हर्तुं तं ०३२.०३० प्रदीपमहमागता ०३२.०३० अवशेनैव तद्वर्त्या ०३२.०३० प्रेरणं तत्र मे कृतम् ०३२.०३० ततो जातिस्मृतिर्जन्म ०३२.०३१ मानुष्यं शोभनं वपुः ०३२.०३१ वश्यः पतिः पृथिवीशः ०३२.०३१ किं पुनर्दीपदायिनाम् ०३२.०३१ एतस्मात्कारणाद्दीपान् ०३२.०३२ अहमेतानहर्निशम् ०३२.०३२ प्रयच्छामि हरेर्धाम्नि ०३२.०३२ ज्ञातमस्य हि यत्फलम् ०३२.०३२ भवतीनामिदं सत्यं ०३२.०३३ मयोक्तं केशवालये ०३२.०३३ मूषिकत्वादहं येन ०३२.०३३ कर्मणा सिद्धिमागता ०३२.०३३ एष प्रभावो दीपस्य ०३२.०३४ कार्त्तिके मासि सत्तम ०३२.०३४ विष्ण्वायतनदत्तस्य ०३२.०३४ जगाद ललिता यथा ०३२.०३४ दिने दिने जगन्नाथ ०३२.०३५ केशवेति समाहितः ०३२.०३५ ददाति कार्त्तिके यस्तु ०३२.०३५ विष्ण्वायतनदीपकम् ०३२.०३५ जातिस्मरत्वं प्रज्ञां च ०३२.०३६ प्राकाश्यं सर्ववस्तुषु ०३२.०३६ अव्याहतेन्द्रियत्वं च ०३२.०३६ संप्राप्नोति न संशयः ०३२.०३६ शेषकाले च चक्षुष्मान् ०३२.०३७ मेधावी दीपदो नरः ०३२.०३७ जायते नरकं वापि ०३२.०३७ तमःसंज्ञं न पश्यति ०३२.०३७ एकादशीं द्वादशीं वा ०३२.०३८ प्रतिपक्षं च यो नरः ०३२.०३८ दीपं ददाति कृष्णाय ०३२.०३८ तस्यापि शृणु यत्फलम् ०३२.०३८ सुवर्णमणिमुक्ताढ्यं ०३२.०३९ मनोज्ञमतिशोभनम् ०३२.०३९ दीपमालाकुलं दिव्यं ०३२.०३९ विमानं सोऽधिरोहति ०३२.०३९ तस्मादायतने विष्णोर् ०३२.०४० दद्याद्दीपं द्विजोत्तम ०३२.०४० तांश्च दत्तान्न हिंसेत ०३२.०४० न च तैलवियोजितान् ०३२.०४० कुर्वीत दीपहर्ता तु ०३२.०४० मूकोऽन्धो जायते यतः ०३२.०४० जायते नरकं चापि ०३२.*(३५) तपःसंज्ञं स पश्यति ०३२.*(३५) अन्धे तामसि दुष्पारे ०३२.०४१ नरके पतितान् किल ०३२.०४१ विक्रोशमानान् क्षुत्क्षामाञ् ०३२.०४१ जगाद यमकिंकरः ०३२.०४१ विलापैरलमत्रापि ०३२.०४२ किं वो विलपिते फलम् ०३२.०४२ यदा प्रमादिभिः पूर्वम् ०३२.०४२ आत्मात्यन्तमुपेक्षितः ०३२.०४२ पूर्वमालोचितं नैतत् ०३२.०४३ किमप्यन्ते भविष्यति ०३२.०४३ इदानीं यातनाभोगः ०३२.०४३ किं विलापः करिष्यति ०३२.०४३ देहो दिनानि स्वल्पानि ०३२.०४४ विषयाश्चातिदुर्धराः ०३२.०४४ एतत्को न विजानाति ०३२.०४४ येन यूयं प्रमादिनः ०३२.०४४ जन्तुजन्मसहस्रेभ्य ०३२.०४५ एतस्मिन्मानुष्यो यदि ०३२.०४५ तत्राप्यतिविमूढत्वात् ०३२.०४५ किं भोगानभिधावति ०३२.०४५ विरुद्धविषयास्वाद- ०३२.०४६ मुदितैर्हसितं च यत् ०३२.०४६ भवद्भिरागतं दुःखं ०३२.०४६ विलापपरिणामिकम् ०३२.०४६ अद्यकालिकया बुद्ध्या ०३२.०४७ यदागामि न चिन्तितम् ०३२.०४७ परितापाय तज्जातं ०३२.०४७ दुःखं कर्मविपाकजम् ०३२.०४७ स्वल्पमायुर्मनुष्याणां ०३२.०४८ तदन्ते परतन्त्रता ०३२.०४८ भुज्यते च कृतं पूर्वम् ०३२.०४८ एतत्किं वो न चिन्तितम् ०३२.०४८ यदभूत्परदारेषु ०३२.०४९ प्रीतयेऽङ्गकुचादिकम् ०३२.०४९ यातनादुःखरूपाय ०३२.०४९ नरके च तदागतम् ०३२.०४९ परदारमनोहारि ०३२.०५० यद्भवद्भिरगीयत ०३२.०५० हा मात इत्यादि रुतं ०३२.०५० तदिदानीं विलप्यते ०३२.०५० संदिग्धपरलोकानाम् ०३२.०५१ ऐहिके निहतात्मनाम् ०३२.०५१ मृतानां स्वकृतं कर्म ०३२.०५१ पश्चात्तापाय केवलम् ०३२.०५१ मुहूर्तार्धसुखास्वाद- ०३२.०५२ लुब्धानामकृतात्मनाम् ०३२.०५२ अनेकवर्षकोटिषु ०३२.०५२ दुःखदं कर्म जायते ०३२.०५२ हा मातस्तात तातेति ०३२.०५३ भवद्भिः किं विलप्यते ०३२.०५३ शुभाशुभं निजं कर्म ०३२.०५३ तदद्य ह्यत्र भुज्यते ०३२.०५३ पुत्रदारगृहक्षेत्र- ०३२.०५४ हिताय सततोद्यताः ०३२.०५४ न कुर्वत्नि कथं मूढाः ०३२.०५४ स्वल्पमप्यात्मनो हितम् ०३२.०५४ वञ्चितोऽसौ मया लब्धम् ०३२.०५५ इदमस्मादुपायतः ०३२.०५५ न वेत्ति कश्चिदात्मार्थं ०३२.०५६ वेत्ति प्रक्रमतो नरः ०३२.०५६ न वेत्ति सूर्यचन्द्रादीन् ०३२.०५७ कालमात्मानमेव च ०३२.०५७ साक्षिभूतानशेषस्य ०३२.०५७ शुभस्येहाशुभस्य च ०३२.०५७ जन्मान्यन्यानि जायन्ते ०३२.०५८ पुत्रदारादिदेहिनाम् ०३२.०५८ तदर्थं यत्कृतं कर्म ०३२.०५८ तस्य जन्मशतानि तत् ०३२.०५८ अहो मोहस्य माहात्म्यं ०३२.०५९ ममत्वं नरकेष्वपि ०३२.०५९ क्रन्दते मातरं तातं ०३२.०५९ पीड्यमानोऽपि यत्स्वयम् ०३२.०५९ एवमाकृष्टचित्तानां ०३२.०६० विषयास्वादतर्षुलैः ०३२.०६० नॄणां न जायते बुद्धिः ०३२.०६० परमार्थावलोकिनी ०३२.०६० तथा च विषयासक्तिं ०३२.०६० करोत्यविरतं मनः ०३२.०६० कोऽतिभारो हरेर्नाम्नि ०३२.०६१ जिह्वायाः परिकीर्तने ०३२.०६१ वर्तितैलेऽल्पमौल्येऽपि ०३२.०६२ यदग्निर्लभ्यते मुधा ०३२.०६२ अतोऽधिकतरो लोभः ०३२.०६२ को वश्चित्तेऽभवत्तदा ०३२.०६२ येनेयं तेषु हस्तेषु ०३२.०६३ स्वातन्त्र्ये सति दीपकः ०३२.०६३ महाफलो विष्णुगृहे ०३२.०६३ न दत्तो नरकापहः ०३२.०६३ न वो विलपिते किंचिद् ०३२.०६४ इदानीं दृश्यते फलम् ०३२.०६४ अस्वातन्त्र्ये विलपतां ०३२.०६४ स्वातन्त्र्येऽतिप्रमादिनाम् ०३२.०६४ अवश्यंपातिनः प्राणा ०३२.०६५ भोक्ता जीवो ह्यहर्निशम् ०३२.०६५ दत्तं च लभते भोक्ता ०३२.०६५ समये विषयानिति ०३२.०६५ एतत्स्वातन्त्र्यवद्भिर्वो ०३२.०६६ युक्तमासीत्परीक्षितुम् ०३२.०६६ इदानीं किं विलापेन ०३२.०६६ सहध्वं यदुपागतम् ०३२.०६६ यद्येतदनभीष्टं वो ०३२.०६७ यद्दुःखं समुपस्थितम् ०३२.०६७ तद्भूयोऽपि मतिः पापे ०३२.०६७ न कर्तव्या कथंचन ०३२.०६७ कृतेऽपि पापके कर्मण्य् ०३२.०६८ अज्ञानादघनाशनम् ०३२.०६८ कर्तव्यमव्यवस्थितं ०३२.०६८ स्मरद्भिर्मधुसूदनम् ०३२.०६८ नारकास्तद्वचः श्रुत्वा ०३२.०६९ तामूचुरतिदुःखिताः ०३२.०६९ क्षुत्क्षामकण्ठास्तृषया ०३२.०६९ परिस्फुटिततालुकाः ०३२.०६९ भो भो साधो कृतं कर्म ०३२.०७० यदस्माभिस्तदुच्यताम् ०३२.०७० नरकस्थैर्विपाकोऽयं ०३२.०७० भुज्यते यस्य दारुणः ०३२.०७० युष्माभिर्यौवनोन्माद- ०३२.०७१ मुदितैरविवेकिभिः ०३२.०७१ द्यूतोद्योताय गोविन्द- ०३२.०७१ गृहाद्दीपः पुरा हृतः ०३२.०७१ तेनास्मिन्नरके घोरे ०३२.०७२ क्षुत्तृष्णापरिपीडिताः ०३२.०७२ भवन्तः पतितास्तीव्र- ०३२.०७२ शीतवातविदारिताः ०३२.०७२ एतत्ते दीपदानस्य ०३२.०७३ प्रदीपहरणस्य च ०३२.०७३ पुण्यं पापं च कथितं ०३२.०७३ केशवायतने द्विज ०३२.०७३ सर्वत्रैव हि दीपस्य ०३२.०७४ प्रदानं द्विज शस्यते ०३२.०७४ विशेषेण जगद्धातुः ०३२.०७४ केशवस्य निवेशने ०३२.०७४ येऽन्धा मूका निःश्रुता निर्विवेका ०३२.०७५ हीनास्तैस्तैः साधनैर्विप्रवर्य ०३२.०७५ तैस्तैर्दीपाः साधुलोकप्रदत्ता ०३२.०७५ देवागारादन्यतो विप्रणीताः ०३२.०७५ आह्लादं चक्षुषः प्रीतिं ०३३.००१ करोति मनसस्तथा ०३३.००१ केषांचिद्दर्शनं ब्रह्मन् ०३३.००१ मनुष्याणामहर्निशम् ०३३.००१ उद्वेजनीया भूतानाम् ०३३.००२ अनिमित्तं तथापरे ०३३.००२ वदन्ते विप्रियं नैव ०३३.००२ प्रीतिं कुर्वन्ति मानवाः ०३३.००२ एतद्यस्य फलं ब्रह्मन् ०३३.००३ दानस्य तपसोऽथवा ०३३.००३ उपवासस्य वा तन्मे ०३३.००३ यथावद्वक्तुमर्हसि ०३३.००३ अप्रीतिदस्य विप्रर्षे ०३३.००४ विपाको यस्य कर्मणः ०३३.००४ मनुष्याणामशेषं वै ०३३.००४ तन्ममाचक्ष्व सत्तम ०३३.००४ देवब्राह्मणवेदेषु ०३३.००५ यज्ञेषु च नराधमैः ०३३.००५ यैर्जुगुप्सा कृता दाल्भ्य ०३३.००५ मनसाप्यतिमानिभिः ०३३.००५ तेषां संदर्शनात्सर्वो ०३३.००६ न सुखं विन्दते द्विज ०३३.००६ वदन्त्यप्यनुकूलानि ०३३.००६ न तेषु प्रीयते जनः ०३३.००६ स्पर्शादुद्विजते लोकः ०३३.००७ कटु तेषां च दर्शनम् ०३३.००७ संभाषणं च निन्दा वै ०३३.००७ कृता वेदद्विजातिके ०३३.००७ तस्मान्न निन्दां वेदादौ ०३३.००८ न जुगुप्सां च पण्डितः ०३३.००८ यज्ञादौ च नरः कुर्याद् ०३३.००८ य इच्छेच्छ्रेय आत्मनः ०३३.००८ यैस्तु प्रीतिः समस्तेषु ०३३.००९ वेददेवद्विजातिषु ०३३.००९ यज्ञादिके चैव कृता ०३३.००९ दाल्भ्य तद्दर्शनं नृणाम् ०३३.००९ आह्लादश्चक्षुषः प्रीतिर् ०३३.०१० मनसो निर्वृतिः परा ०३३.०१० संभाषणे तथाह्लादः ०३३.०१० सर्वलोकस्य जायते ०३३.०१० स्तुताः प्रशस्ताः संप्रीत्या ०३३.०११ पूजिता बहुमानतः ०३३.०११ श्रेयः परं प्रयच्छन्ति ०३३.०११ देवा वेदा मखा द्विजाः ०३३.०११ लोकद्वयेऽपि चाप्रीतिं ०३३.०१२ पशुपुत्रधनक्षयम् ०३३.०१२ कुर्वन्ति द्विजशार्दूल ०३३.०१२ एत एव विनिन्दिताः ०३३.०१२ एत एव समाख्याताः ०३३.०१३ स्तवादिग्रहणे गुणाह् ०३३.०१३ निन्दायाः श्रवणे दोष ०३३.०१३ एतेषामेवमेव हि ०३३.०१३ तस्मात्स्तव्याः प्रशंस्याश्च ०३३.०१४ देवा वेदा द्विजातयः ०३३.०१४ यज्ञाश्च मनसाप्येषां ०३३.०१४ न निन्दामाचरेद्बुधः ०३३.०१४ अनायासेन भगवन् ०३४.००१ दानेनान्येन केनचित् ०३४.००१ पापं प्रशममायाति ०३४.००१ येन तद्वक्तुमर्हसि ०३४.००१ शृणु दाल्भ्य महापुण्यां ०३४.००२ द्वादशीं पापनाशनीम् ०३४.००२ यामुपोष्य परं पुण्यं ०३४.००२ प्राप्नुते श्रद्धयान्वितः ०३४.००२ माघमासे तु संप्राप्त ०३४.००३ आषाढार्क्षं भवेद्यदि ०३४.००३ मूलं वा कृष्णपक्षस्य ०३४.००३ द्वादश्यां नियतस्तदा ०३४.००३ गृह्णीयात्पुण्यफलदं ०३४.००४ विधानं तस्य मे शृणु ०३४.००४ देवदेवं समभ्यर्च्य ०३४.००४ सुस्नातः प्रयतः शुचिः ०३४.००४ कृष्णनाम्ना च संस्तूय ०३४.००५ एकादश्यां महामते ०३४.००५ उपोषितो द्वितीयेऽह्नि ०३४.००५ पुनः संपूज्य केशवम् ०३४.००५ संस्तूय नाम्ना च ततः ०३४.००६ कृष्णाख्येन पुनः पुनः ०३४.००६ दद्यात्तिलांस्तु विप्राय ०३४.००६ कृष्णो मे प्रीयतामिति ०३४.००६ स्नानप्राशनयोः शस्तास् ०३४.००६ तथा कृष्णतिला मुने ०३४.००६ तिलप्ररोहे जायन्ते ०३४.००७ यावत्संख्यास्तिला द्विज ०३४.००७ तावद्वर्षसहस्राणि ०३४.००७ स्वर्गलोके महीयते ०३४.००७ जातश्चेहाप्यरोगोऽसौ ०३४.००८ नरो जन्मनि जन्मनि ०३४.००८ नान्धो न बधिरश्चेह ०३४.००८ न कुष्ठी न जुगुप्सितः ०३४.००८ भवत्येतामुषित्वा तु ०३४.००८ तिलाख्यां द्वादशीं नरः ०३४.००८ विष्णोः प्रीणनमत्रोक्तं ०३४.००९ समाप्ते वर्षपारणे ०३४.००९ पूजां च कुर्याद्विप्राय ०३४.००९ भूयो दद्यात्तथा तिलान् ०३४.००९ अनेन दाल्भ्य विधिना ०३४.०१० तिलदानादसंशयम् ०३४.०१० मुच्यते पातकैः सर्वैर् ०३४.०१० निरायासेन मानवः ०३४.०१० उद्भृतपुलकः सर्वान् ०३४.*(३६) निरायासेन मानवः ०३४.*(३६) दानविधिस्तथा श्रद्धा ०३४.०११ सर्वपातकशान्तये ०३४.०११ नार्थः प्रभूतो नायासः ०३४.०११ शारीरो मुनिसत्तम ०३४.०११ अनन्तस्याप्रमेयस्य ०३५.००१ व्यापिनः परमात्मनः ०३५.००१ नाम्नां नक्षत्रभेदेन ०३५.००१ तिथिभेदेन वा द्विज ०३५.००१ दानभेदेन चाख्यातो ०३५.००२ विभिन्नफलदस्त्वया ०३५.००२ विशेषः क्षेत्रभेदेन ०३५.००२ कथ्यतां यदि विद्यते ०३५.००२ यथ र्क्षतिथिभेदेन ०३५.००३ तेषामेव पुनः पुनः ०३५.००३ विशेषः कथितो नाम्नां ०३५.००३ विशेषफलदायकः ०३५.००३ तथा क्षेत्रविशेषेण ०३५.००३ भेदं नामकृतं वद ०३५.००३ शृणु दाल्भ्य यथाख्यातम् ०३५.००४ अर्जुनाय महात्मने ०३५.००४ प्रणिपातप्रसन्नेन ०३५.००४ विष्णुना प्रभविष्णुना ०३५.००४ कृते भारावतरणे ०३५.००५ निवृत्ते भारते रणे ०३५.००५ आगम्य शिबिरं विष्णू ०३५.००५ रथस्थः प्राह फाल्गुनम् ०३५.००५ इषुधीगाण्डिवं चैव ०३५.००६ समादाय त्वरान्वितः ०३५.००६ अवतीर्य रथाद्वीर ०३५.००६ दूरे तिष्ट्ः धनंजय ०३५.००६ अवरोक्ष्याम्यहं पश्चाद् ०३५.००७ अवतीर्णे ततस्त्वयि ०३५.००७ एतत्कुरु महाबाहो ०३५.००७ मा विलम्बस्व फाल्गुन ०३५.००७ एवमुक्तस्तथा चक्रे ०३५.००८ वाक्यं पार्थो गदाधृतः ०३५.००८ अवारोहत्ततः पश्चात् ०३५.००८ स्वयमेव जनार्दनः ०३५.००८ अवतीर्णे जगन्नाथे ०३५.००९ स्वसमुत्थेन वह्निना ०३५.००९ जज्वाल स रथः सद्यो ०३५.००९ भस्मीभूतश्च तत्क्षणात् ०३५.००९ सोपस्करपताकोऽथ ०३५.००९ सध्वजः सह वाजिभिः ०३५.००९ सच्छत्त्रो वह्निना सद्यो ०३५.०१० रथो भस्मलवीकृतः ०३५.०१० वह्निना च यथा काष्ठं ०३५.०१० सद्यो भस्मलवीकृतम् ०३५.०१० तदद्भुतं महद्दृष्ट्वा ०३५.०११ पार्थः पप्रच्छ केशवम् ०३५.०११ हृष्टरोमा द्विजश्रेष्ठ ०३५.०११ भयविस्मयगद्गदः ०३५.०११ आश्चर्यं पुरुषव्याघ्र ०३५.०१२ किमेतन्मधुसूदन ०३५.०१२ विनाग्निना रथोऽयं मे ०३५.०१२ दग्धस्तृणचयो यथा ०३५.०१२ भीष्मद्रोणकृपादीनां ०३५.०१३ कर्णादीनां च फाल्गुन ०३५.०१३ दग्धोऽस्त्रैर्विविधैरेष ०३५.०१३ पूर्वमेव रथस्तव ०३५.०१३ मदधिष्ठितत्वात्कौन्तेय ०३५.०१४ न शीर्णोऽयं तदाभवत् ०३५.०१४ प्रत्यहन्निशि चक्रेण ०३५.०१४ मया न्यस्तेन रक्षितः ०३५.०१४ सोऽयं दग्धो महाबाहो ०३५.०१५ त्वय्यद्य कृतकर्मणि ०३५.०१५ मयावतारिते चक्रे ०३५.०१५ मा पार्थ कुरु विस्मयम् ०३५.०१५ कं भवन्तमहं विद्याम् ०३५.०१६ अतिमानुषचेष्टितम् ०३५.०१६ कर्मणात्यद्भुतेनाग्निर् ०३५.०१६ धूमेनैवेह सूचितः ०३५.०१६ पूर्वमेव यथाख्यातं ०३५.०१७ रणारम्भे तवार्जुन ०३५.०१७ कालोऽस्मि लोकनाशाय ०३५.०१७ प्रवृत्तोऽहं यथाधुना ०३५.०१७ तन्मया साधितं कार्यं ०३५.०१८ त्रिदशानां तथा भुवः ०३५.०१८ भारावतरणार्थाय ०३५.०१८ मम जन्म महीतले ०३५.०१८ एवमुक्तोऽर्जुनः सम्यक् ०३५.०१९ प्रणिपत्य जनार्दनम् ०३५.०१९ तुष्टाव वाग्भिरिष्टाभिर् ०३५.०१९ उद्भूतपुलकस्ततः ०३५.०१९ नमोऽस्तु ते चक्रधरोग्ररूप ०३५.०२० नमोऽस्तु ते शार्ङ्गधरारुणाक्ष ०३५.०२० नमोऽस्तु तेऽभ्युद्यतखड्ग रौद्र ०३५.०२० नमोऽस्तु विभ्रान्तगदान्तकारिन् ०३५.०२० भयेन सन्नोऽस्मि सवेपथेन ०३५.०२१ नाङ्गानि मे देव वशं प्रयान्ति ०३५.०२१ वाचः समुच्चारयतः स्खलन्ति ०३५.०२१ केशा हृषीकेश समुच्छ्वसन्ति ०३५.०२१ कालो भवान् कालकरालकर्मा ०३५.०२२ येनैतदेवं क्षयमक्षयात्मन् ०३५.०२२ क्षत्रं समुद्भूतरुषा समस्तम् ०३५.०२२ नीतं भुवो भारविरेचनाय ०३५.०२२ प्रसीद कर्तर्जय लोकनाथ ०३५.०२३ प्रसीद सर्वस्य च पालनाय ०३५.०२३ स्थितौ समस्तस्य च कालरूप ०३५.०२३ कृतोद्यमेशान जयाव्ययात्मन् ०३५.०२३ न मे दृगेषा तव रूपमेतद् ०३५.०२४ द्रष्टुं समर्था क्षुभितोऽस्मि चान्तः ०३५.०२४ पूर्वस्वभावस्थितविग्रहोऽपि ०३५.०२४ संलक्ष्यसेऽत्यन्तमसौम्यरूप ०३५.०२४ स्मरामि रूपं तव विश्वरूपं ०३५.०२५ यद्दर्शितं पूर्वमभून्ममैव ०३५.०२५ यस्मिन्मया विश्वमशेषमासीद् ०३५.०२५ दृष्टं सयक्षोरगदेवदैत्यम् ०३५.०२५ सा मे स्मृतिर्दर्शनभाषनादि- ०३५.०२६ प्रकुर्वतो नाथ गता प्रणाशम् ०३५.०२६ कालोऽहमस्मीत्युदिते त्वया तु ०३५.०२६ समागतेयं पुनरप्यनन्त ०३५.०२६ कर्ता भवान् कारणमप्यशेषम् ०३५.०२७ कार्यं च निष्कारण कर्तृरूप ०३५.०२७ आदौ स्थितौ संहरणे च देव ०३५.०२७ विश्वस्य विश्वं स्वयमेव च त्वम् ०३५.०२७ ब्रह्मा भवान् विश्वसृगादिकाले ०३५.०२८ विश्वस्य रूपोऽसि तथा विसृष्टौ ०३५.०२८ विष्णुः स्थितौ पालनबद्धकक्षो ०३५.०२८ रुद्रो भवान् संहरणे प्रजानाम् ०३५.०२८ एभिस्त्रिभिर्नाथ विभूतिभेदैर् ०३५.०२९ यश्चिन्त्यते कारणमात्मनोऽपि ०३५.०२९ वेदान्तवेदोदितमस्ति विष्णोः ०३५.०२९ पदं ध्रुवं तत्परमं त्वमेव ०३५.०२९ यन्निर्गुणं सर्वविकल्पहीनम् ०३५.०३० अनन्तमस्थूलमरूपगन्धम् ०३५.०३० परं पदं वेदविदो वदन्ति ०३५.०३० त्वमेव तच्छब्दरसादिहीनम् ०३५.०३० यथा हि मूले विटपी महाद्रुमः ०३५.०३१ प्रतिष्ठितस्कन्धवरोग्रशाखः ०३५.०३१ तथा समस्तामरमर्त्यतिर्यग्- ०३५.०३१ व्योमादिशब्दादिमयं त्वयीदम् ०३५.०३१ मुञ्चामि यावत्परमायुधानि ०३५.०३२ वैरिष्वनन्ताहवदुर्मदेषु ०३५.०३२ दृष्ट्वा हि तावत्सहसा पतन्तो ०३५.०३२ नूनं तवैवाच्युत स प्रभावः ०३५.०३२ हता हतास्ते भवतो दृशैव ०३५.०३३ मया पुनः केशव शस्त्रपूगैः ०३५.०३३ काह्कर्णभीष्मप्रमुखान् विजेतुं ०३५.०३३ युष्मत्प्रसादेन विना समर्थः ०३५.०३३ त्रिशूलपाणिर्मम यः पुरस्तान् ०३५.०३४ निषूदयन् वैरिबलं जगाम ०३५.०३४ ज्ञातं मया सांप्रतमेतदीश ०३५.०३४ तव प्रसादस्य हि सा विभूतिः ०३५.०३४ यमेन्द्रवित्तेशजलेशवह्नि- ०३५.०३५ सूर्यात्मको यश्च ममास्त्रपूगः ०३५.०३५ नाशाय नाभूत्पतितोऽपि काये ०३५.०३५ त्वत्संनिधानस्य हि सोऽनुभावः ०३५.०३५ बाल्ये भवान् यानि चकार देव ०३५.०३६ कर्माण्यसह्यानि सुरासुराणाम् ०३५.०३६ तैरेव जानीम न यत्परं त्वां ०३५.०३६ दोषः स निर्दोषो मनुष्यतायाः ०३५.०३६ तालोच्छ्रिताग्रं गुरुभारसारम् ०३५.०३७ आयामविस्तारवदद्यजातः ०३५.०३७ पादाग्रविक्षेपविभिन्नभाण्डं ०३५.०३७ चिक्षेप कोऽन्यः शकटं यथा त्वम् ०३५.०३७ अन्येन केनाच्युत पूतनायाः ०३५.०३८ प्राणैः समं पीतमसृग्विमिश्रम् ०३५.०३८ त्वया यथा स्तन्यमतीवबाल्ये ०३५.०३८ गोष्ठे च भग्नौ यमलार्जुनौ तौ ०३५.०३८ विषानलोष्णाम्बुनिपातभीमम् ०३५.०३९ आस्फोट्य को वा भुवि मनुषोऽन्यः ०३५.०३९ ननर्त पादाब्जनिपीडितस्य ०३५.०३९ फणं समारुह्य च कालियस्य ०३५.०३९ सुरेशसंदेशविरोधवत्सु ०३५.०४० वर्षत्सु मेघेषु गवान्निमित्तम् ०३५.०४० दिनानि सप्तास्ति च कस्य शक्तिर् ०३५.०४० गोवर्धनं धारयितुं करेण ०३५.०४० प्रलम्बचाणूरमुखान्निहत्य ०३५.०४१ कंसासुरं यस्य बिभेति शक्रः ०३५.०४१ तमष्टवर्षो निजघान कोऽन्यो ०३५.०४१ निरायोधो नाथ मनुष्यजन्मा ०३५.०४१ बाणार्थमभ्युद्यतमुग्रशूलं ०३५.०४२ निर्जित्य संख्ये त्रिपुरारिमेकः ०३५.०४२ सकार्त्तिकेयज्वरमस्त्रबाहुं ०३५.०४२ करोति को बाणमनच्युतोऽन्यः ०३५.०४२ कः पारिजातं सुरसुन्दरीणां ०३५.०४३ सदोपभोग्यं विजितेन्द्रसैन्यः ०३५.०४३ स्वर्गान्महीमुच्छ्रितवीर्यधैर्यः ०३५.०४३ समानयामास यथा प्रभो त्वम् ०३५.०४३ हत्वा हयग्रीवमुदारवीर्यं ०३५.०४४ निशुम्भशुम्भौ नरकं च कोऽन्यः ०३५.०४४ जग्राह कन्यापुरमात्मनोऽर्थं ०३५.०४४ प्राग्ज्योतिषाख्ये नगरे महात्मन् ०३५.०४४ स्थितौ स्थितस्त्वं परिपासि विश्वं ०३५.०४५ तैस्तैरुपायैरविनीतभीतैः ०३५.०४५ मैत्री न येषां विनयाय तांस्तान् ०३५.०४५ सर्वान् भवान् संहरतेऽव्ययात्मन् ०३५.०४५ हिताय तेषां कपिलादिरूपिणा ०३५.०४६ त्वयानुशस्ता बहवोऽनुजीवाः ०३५.०४६ येषां न मैत्री हृदि ते न नेया ०३५.०४६ विश्वोपकारी वध एव तेषाम् ०३५.०४६ इत्थं भवान् दुष्टवधेन नूनं ०३५.०४७ विश्वोपकाराय विभो प्रवृत्तः ०३५.०४७ स्थितौ स्थितं पालनमेव विष्णुः ०३५.०४७ करोति हन्त्यन्तगतोऽन्तरुद्रः ०३५.०४७ एतानि चान्यानि च दुष्कराणि ०३५.०४८ दृष्टानि कर्माणि तथापि सत्यम् ०३५.०४८ मन्यामहे त्वां जगतः प्रसूतिं ०३५.०४८ किं कुर्म माया तव मोहनीयम् ०३५.०४८ त्वं सर्वमेतत्त्वयि सर्वमेतत् ०३५.०४९ त्वत्तस्तथैतत्तव चैतदीश ०३५.०४९ एतत्स्वरूपं तव सर्वभूतं ०३५.०४९ विभूतिभेदैर्बहुभिः स्थितस्य ०३५.०४९ प्रसीद कृष्णाच्युत वासुदेव ०३५.०५० जनार्दनानन्त नृसिंह विष्णो ०३५.०५० मनुष्यसामान्यधिया यदीश ०३५.०५० दृष्टो मया तत्क्षमस्वादिदेव ०३५.०५० न वेद्मि सद्भावमहं तवाद्य ०३५.०५१ सद्भावभूतस्य चराचरस्य ०३५.०५१ यो वै भवान् कोऽपि नतोऽस्मि तस्मै ०३५.०५१ मनुष्यरूपाय चतुर्भुजाय ०३५.०५१ देवदेव जगन्नाथ ०३५.०५२ सर्वपापहरो भव ०३५.०५२ हेतुमात्रस्त्वहं तत्र ०३५.०५२ त्वयैतदुपसंहृतम् ०३५.०५२ प्रसीदेश हृषीकेश ०३५.०५३ अक्षौहिण्या दशाष्ट च ०३५.०५३ त्वया ग्रस्ता भुवो भूत्यै ०३५.०५३ हेतुभूता हि मद्विधाः ०३५.०५३ वयमन्ये च गोविन्द ०३५.०५४ नराः क्रीडनकास्तव ०३५.०५४ मद्विधैः करणैर्देव ०३५.०५४ करोषि स्थितिपालनम् ०३५.०५४ यदत्र सदसद्वापि ०३५.०५५ किंचिदुच्चारितं मया ०३५.०५५ भक्तिमानिति तत्सर्वं ०३५.०५५ क्षन्तव्यं मम केशव ०३५.०५५ एवं स्तुतस्ततः प्राह ०३६.००१ प्रीतिमांस्तं जनार्दनः ०३६.००१ परिष्वज्य महाबाहुं ०३६.००१ समाश्वास्य च फाल्गुनम् ०३६.००१ प्र्वाच भगवान् देवः ०३६.*(३७) प्रहृष्टेनान्तरात्मना ०३६.*(३७) यस्त्वां वेत्ति स मां वेत्ति ०३६.००२ यस्त्वामनु स मामनु ०३६.००२ अभेदेनात्मना वेद्मी ०३६.००२ त्वामहं पाण्डुनन्दन ०३६.००२ ममांशत्वं महाबाहो ०३६.००३ जगतः पालनेच्छया ०३६.००३ भुवो भारावतारार्थं ०३६.००३ पृथक्पार्थ मया कृतम् ०३६.००३ देवदैत्योरगा यक्षा ०३६.००४ गन्धर्वाः किंनराप्सराः ०३६.००४ राक्षसाश्च पिशाचाश्च ०३६.००४ पशुपक्षिसरीसृपाः ०३६.००४ वृक्षगुल्मादयः शैलाः ०३६.००५ सर्वभूतानि चार्जुन ०३६.००५ ममैवांशानि भूतानि ०३६.००५ विद्धि सर्वाण्यरिंदम ०३६.००५ भगवन् सर्वभूतात्मन् ०३६.००६ सर्वभूतेषु वै भवान् ०३६.००६ परमात्मस्वरूपेण ०३६.००६ स्थितं वेद्मि तदव्ययम् ०३६.००६ क्षेत्रेषु येषु येषु त्वं ०३६.००७ चिन्तनीयो मयाच्युत ०३६.००७ चेतसः प्रणिधानार्थं ०३६.००७ तन्ममाख्यातुमर्हसि ०३६.००७ यत्र यत्र च यन्नाम ०३६.००८ प्रीतये भवतः स्तुतौ ०३६.००८ प्रसादसुमुखो नाथ ०३६.००८ तन्ममाशेषतो वद ०३६.००८ सर्वगः सर्वभूतोऽहं ०३६.००९ न हि किंचिद्मया विना ०३६.००९ चराचरे जगत्यस्मिन् ०३६.००९ विद्यते कुरुसत्तम ०३६.००९ तथापि येषु स्थानेषु ०३६.०१० चिन्तनीयोऽहमर्जुन ०३६.०१० स्तोतव्यो नामभिर्यैस्तु ०३६.०१० श्रूयतां तद्वदामि ते ०३६.०१० पुष्करे पुण्डरीकाक्षं ०३६.०११ गयायां च गदाधरम् ०३६.०११ लोहदण्डे तथा विष्णुं ०३६.०११ स्तुवंस्तरति दुष्कृतम् ०३६.०११ क्ष्वामाच्ये कुमारं ०३६.*(३८) नेपाले लोकभावनम् ०३६.*(३८) राघवं चित्रकूटे तु ०३६.०१२ प्रभासे दैत्यसूदनम् ०३६.०१२ वृन्दावने च गोविन्दं ०३६.०१२ मा स्तुवन् पुण्यभाग्भवेत् ०३६.०१२ मन्दोदपाने वैकुण्ठं ०३६.*(३९) माहन्त्रे चाच्युतं विभुम् ०३६.*(३९) जयं जयन्त्यां तद्वच्च ०३६.०१३ जयन्तं हस्तिनापुरे ०३६.०१३ वाराहं कर्दमाले तु ०३६.०१३ काश्मीरे चक्रपाणिनम् ०३६.०१३ जनार्दनं च कुब्जाम्रे ०३६.०१४ मथुरायां च केशवम् ०३६.०१४ कुब्जके श्रीधरं तद्वद् ०३६.०१४ गङ्गाद्वारे सुरोत्तमम् ०३६.०१४ शालग्रामे महायोगिं ०३६.०१५ हरिं गोवर्धनाचले ०३६.०१५ पिण्डारके चतुर्बाहुं ०३६.०१५ शङ्खोद्धारे च शङ्खिनम् ०३६.०१५ वामनं च कुरुक्षेत्रे ०३६.०१६ यमुनायां त्रिविक्रमम् ०३६.०१६ वनमालं च किष्किन्धायां ०३६.*(४०) देवं रैवतके द्विज ०३६.*(४०) काशीजले महायोगं ०३६.*(४०) देवं चामिततेजसम् ०३६.*(४०) वैशाखयूपे अजितं ०३६.*(४०) विरजायां विप्रक्षयम् ०३६.*(४०) विश्वेश्वरं तथा शोणे ०३६.०१६ कपिलं पूर्वसागरे ०३६.०१६ श्वेतद्वीपपतिं चापि ०३६.०१७ गङ्गासागरसंगमे ०३६.०१७ भूधरं देविकानद्यां ०३६.०१७ प्रयागे चैव माधवम् ०३६.०१७ नरनारायणाख्यं च ०३६.०१८ तथा बदरिकाश्रमे ०३६.०१८ समुद्रे दक्षिणे स्तव्यं ०३६.०१८ पद्मनाभेति फाल्गुन ०३६.०१८ द्वारकायां तथा कृष्णं ०३६.०१९ स्तुवंस्तरति दुर्गतिम् ०३६.०१९ रामं नाम महेन्द्राद्रौ ०३६.०१९ हृषीकेशं तथार्बुदे ०३६.०१९ अश्वतीर्थे हयग्रीवं ०३६.०२० विश्वरूपं हिमाचले ०३६.०२० नृसिंहं कृतसौचे च ०३६.०२० विपाशायां द्विजप्रियम् ०३६.०२० नैमिषे यज्ञपुरुषं ०३६.०२१ जम्बूमार्गे तथाच्युतम् ०३६.०२१ अनन्तं सैन्धवारण्ये ०३६.०२१ दण्डके शाङ्गधारिणम् ०३६.०२१ उत्पलावर्तके शौरिं ०३६.०२२ नर्मदायां श्रियः पतिम् ०३६.०२२ दामोदरं रैवतके ०३६.०२२ नन्दायां जलशायिनम् ०३६.०२२ सर्वयोगेश्वरं चैव ०३६.०२३ सिन्धुसागरसंगमे ०३६.०२३ सह्याद्रौ देवदेवेशं ०३६.०२३ वैकुण्ठं मागधे वने ०३६.०२३ सर्वपापहरं विन्ध्ये ०३६.०२४ उड्रेषु पुरुषोत्तमम् ०३६.०२४ हृदये चापि कौन्तेय ०३६.०२४ परमात्मानमात्मनः ०३६.०२४ वटे वटे वैश्रवणं ०३६.०२५ चत्वरे चत्वरे शिवम् ०३६.०२५ पर्वते पर्वते रामं ०३६.०२५ सर्वत्र मधुसूदनम् ०३६.०२५ नरं भूमौ तथा व्योम्नि ०३६.०२६ कौन्तेय गरुडध्वजम् ०३६.०२६ वासुदेवं च सर्वत्र ०३६.०२६ संस्मरञ्ज्योतिषां पतिम् ०३६.०२६ अर्चयन् प्रणमंस्तु त्वं ०३६.०२७ संस्मरंश्च धनंजय ०३६.०२७ एतेष्वेतानि नामानि ०३६.०२७ नरः पापैः प्रमुच्यते ०३६.०२७ स्थानेष्वेतेषु मन्नाम्नाम् ०३६.०२८ एतेषां प्रीणनं नरः ०३६.०२८ द्विजानां प्रीणनं कृत्वा ०३६.०२८ स्वर्गलोकेऽभिजायते ०३६.०२८ नामान्येतानि कौन्तेय ०३६.०२९ स्थानान्येतानि चात्मवान् ०३६.०२९ जयं वै पञ्चपञ्चाशत् ०३६.०२९ त्रिसन्ध्यं मत्परायणः ०३६.०२९ त्रीणि जन्मानि यत्पापम् ०३६.०३० अवस्थात्रितये कृतम् ०३६.०३० तत्क्षालयत्यसंदिग्धं ०३६.०३० जायते च सतां कुले ०३६.०३० द्विष्कालं वा जपन्नेव ०३६.०३१ दिवारात्रौ च यत्कृतम् ०३६.०३१ तस्माद्विमुच्यते पापात् ०३६.०३१ सद्भावपरमो नरः ०३६.०३१ जप्तान्येतानि कौन्तेय ०३६.०३२ सकृच्छ्रद्धासमन्वितम् ०३६.०३२ मोचयन्ते नरं पापाद् ०३६.०३२ यत्तत्रैव दिने कृतम् ०३६.०३२ धन्यं यशस्यमायुष्यं ०३६.०३३ जयं कुरु कुलोद्वह ०३६.०३३ ग्रहानुकूलतां चैव ०३६.०३३ करोत्याशु न संशयः ०३६.०३३ उपोषितो मत्परमः ०३६.०३४ स्थानेष्वेतेषु मानवः ०३६.०३४ कृतायतनवासश्च ०३६.०३४ प्राप्नोत्यभिमतं फलम् ०३६.०३४ उत्क्रान्तिरप्यशेषेषु ०३६.०३५ स्थानेष्वेतेषु शस्यते ०३६.०३५ अन्यस्थानाच्छतगुणम् ०३६.०३५ एतेष्वनशनादिकम् ०३६.०३५ यस्तु मत्परमः कालं ०३६.०३६ करोत्येतेषु मानवः ०३६.०३६ देवानामपि पूज्योऽसौ ०३६.०३६ मम लोके महीयते ०३६.०३६ यन्न तापाय वै पुंसां ०३७.००१ भवत्यामुष्मिकं कृतम् ०३७.००१ तापाय यच्च भवति ०३७.००१ तदाचक्ष्व महामुने ०३७.००१ उपवासप्रभावं च ०३७.००२ कृष्णाराधनकाङ्क्षिणः ०३७.००२ कथयेह मम ब्रह्मन् ०३७.००२ न च तृप्यामि कथ्यते ०३७.००२ श्रूयतां दाल्भ्य यत्पृष्टाः ०३७.००३ कौतुकाद्भवता वयम् ०३७.००३ आमुष्मिकं न तापाय ०३७.००३ यच्च तापाय जायते ०३७.००३ उपोषितप्रभावं च ०३७.००४ कृष्णाराधनकाङ्क्षिणः ०३७.००४ कथयामि यथावृत्तं ०३७.००४ पूर्वमेव महामते ०३७.००४ वैदिशं नाम नगरं ०३७.००५ प्रख्यातमिह सत्तम ०३७.००५ तत्र वैश्योऽभवत्पूर्वं ०३७.००५ वीरभद्र इति श्रुतः ०३७.००५ भार्याजामातृदुहितृ- ०३७.००६ पुत्रपौत्रस्नुषान्वितः ०३७.००६ प्रभूतभृत्यवर्गश्च ०३७.००६ बहुव्यापारकारकः ०३७.००६ पुत्रपौत्रादिभरण- ०३७.००७ व्यासक्तमतिरेव च ०३७.००७ परलोकं प्रति मतिस् ०३७.००७ तस्य चात्यन्तदुर्मुखा ०३७.००७ चकारानुदिनं सोऽथ ०३७.००८ न्यायान्यायैर्धनार्जनम् ०३७.००८ सर्वत्रान्यत्र निःस्नेहः ०३७.००८ परस्वे चातितर्षुलः ०३७.००८ न जुहोत्युदिते काले ०३७.००९ न ददात्यतितृष्णया ०३७.००९ बभूव चोद्यमस्तस्य ०३७.००९ पुत्रादिभरणे परः ०३७.००९ नित्यनैमित्तिकानां च ०३७.०१० हानिं चक्रे स्वकर्मणाम् ०३७.०१० तृष्णाभिभूतो विप्रर्षे ०३७.०१० स्ववर्गभरणाधृतः ०३७.०१० कालेन गच्छता सोऽथ ०३७.०११ मृतो विन्ध्याटवीतटे ०३७.०११ यातनादेहभृत्प्रेतो ०३७.०११ ग्रीष्मकालेऽभवन्मुने ०३७.०११ तं ददर्श महाभागो ०३७.०१२ दिव्यज्ञानसमन्वितः ०३७.०१२ वेदवेदान्तविद्विद्वान् ०३७.०१२ पिपीतो नाम वै द्विजः ०३७.०१२ भास्करस्यांशुभिर्दीप्तैर् ०३७.०१३ दह्यन्तमनिवारणैः ०३७.०१३ प्रतप्तवालुकामध्ये ०३७.०१३ तृषा चात्यन्तपीडितम् ०३७.०१३ क्षुत्क्षामकण्ठं शुष्कास्यं ०३७.०१४ स्तब्धोद्वृत्तविलोचनम् ०३७.०१४ निष्क्रान्तजिह्वमङ्गेषु ०३७.०१४ विस्फोटैः सर्वतश्चितम् ०३७.०१४ निश्वासायासखेदेन ०३७.०१५ विरलास्यमनादरम् ०३७.०१५ श्रान्तं मक्षिकयाकीर्णं ०३७.*(४१) दुर्दग्धं चातिदारुणम् ०३७.*(४१) निजेन कर्मणा बद्धम् ०३७.०१५ असमर्थं पलायने ०३७.०१५ तं तादृशमथो दृष्ट्वा ०३७.०१६ गार्दभेयो महामुनिः ०३७.०१६ पिपीतः प्राह विप्रर्षिः ०३७.०१६ कारुण्यस्तिमितं वचः ०३७.०१६ जानन्नपि तथा प्राप्तं ०३७.०१७ तदनुष्ठानजं फलम् ०३७.०१७ जन्तोस्तस्योपकाराय ०३७.०१७ सर्वतो ह्लादयन्निव ०३७.०१७ अधः सूर्यांशुभिस्तप्तैर् ०३७.०१८ बहुभिर्यानपांसुभिः ०३७.०१८ उपर्यर्ककरैरुग्रैस् ०३७.०१८ तृषा चार्तस्तथा क्षुधा ०३७.०१८ अन्यैस्तथाधिभिर्घोरैर् ०३७.०१९ अविषह्यैरवारणैः ०३७.०१९ कथयेह यथातत्त्वम् ०३७.०१९ एकाकी दह्यसे कथम् ०३७.०१९ तस्यैतद्वचनं श्रुत्वा ०३७.०२० पिपीतस्य सवेदनम् ०३७.०२० यातनास्थ उवाचेदं ०३७.०२० कृच्छ्रादुच्छ्वास्य मस्तकम् ०३७.०२० ब्रह्मन्नालोचितं पूर्वं ०३७.०२१ कथमन्ते भविष्यति ०३७.०२१ अशाश्वते शाश्वतधीस् ०३७.०२१ तेन दह्यामि दुर्मतिः ०३७.०२१ धनापणगृहक्षेत्र- ०३७.०२२ पुत्रदारहिते रतः ०३७.०२२ नात्मनोऽहं हितारम्भी ०३७.०२२ तेन दह्यामि दुर्मतिः ०३७.०२२ इदं करिष्ये कृत्वेदं ०३७.०२३ करिष्याम्यपरं त्विदम् ०३७.०२३ इतीच्छाशतसरोऽहं ०३७.०२३ तेन दह्यामि दुर्मतिः ०३७.०२३ जुहोमि यदि तन्नास्ति ०३७.०२४ ददामि यदि सीदति ०३७.०२४ कुटुम्बमिति मूढोऽहम् ०३७.०२४ तेन दह्यामि दुर्मतिः ०३७.०२४ शीतोष्णवर्षाभिभवं ०३७.०२५ लोभात्सोड्ःं मयाशुभम् ०३७.०२५ तदेव हि न धर्मार्थं ०३७.०२५ तेन दह्यामि दुर्मतिः ०३७.०२५ पितृदेवमनुष्याणाम् ०३७.०२६ अदत्त्वापोषिता हि ये ०३७.०२६ तेऽन्यत्र क्वापि वर्तन्ते ०३७.०२६ दह्याम्येकोऽत्र दुर्मतिः ०३७.०२६ पुत्रभृत्यकलत्रेषु ०३७.०२७ मम त्वादृतमानसः ०३७.०२७ कृत्वा कर्माण्यसाधूनि ०३७.०२७ दह्याम्येकोऽत्र दुर्मतिः ०३७.०२७ मृते मयि धने तस्मिन्न् ०३७.०२८ अन्यायोपार्जिते मया ०३७.०२८ नूनं ममेति वर्तन्ते ०३७.०२८ दह्याम्येकोऽत्र दुर्मतिः ०३७.०२८ न हि नः पूजिता गेहान् ०३७.०२९ निर्गता द्विजसत्तमाः ०३७.०२९ स्ववर्गहितकामस्य ०३७.०२९ तेन दह्याम्यहर्निशम् ०३७.०२९ यन्मे न पूजिता देवाः ०३७.०३० कुटुम्बं पोषीतं परम् ०३७.०३० एकाकी तेन दह्यामि ०३७.०३० ये पुष्टास्तेऽन्यतो गताः ०३७.०३० नित्यनैमित्तिकं कर्म ०३७.०३१ कृते येषां न म कृतम् ०३७.०३१ एकाकी तेन दह्यामि ०३७.०३१ तैर्मन्ये क्वापि रम्यते ०३७.०३१ यन्मे परिजनस्यार्थे ०३७.०३२ कृतं कर्म शुभाशुभम् ०३७.०३२ एकाकी तेन दह्यामि ०३७.०३२ गतास्ते फलभोगिनः ०३७.०३२ दाराः पुत्राश्च भृत्याश्च ०३७.०३३ पापव्याप्त्या मयैधिताः ०३७.०३३ एकाकी तेन दह्यामि ०३७.०३३ गतास्ते फलभोगिनः ०३७.०३३ पुत्रदारादिभृत्यार्थे ०३७.०३४ मयान्यायार्थसंचयाः ०३७.०३४ कृतास्तेनात्र दह्यामि ०३७.०३४ भुञ्जतेऽप्यन्यतो गताः ०३७.०३४ कृतं पापं मया भुक्तम् ०३७.०३५ अन्यैस्तत्कर्मसंचितम् ०३७.०३५ दह्याम्येकोऽहमत्यन्तं ०३७.०३५ त्यक्तस्तैः फलभोगिभिः ०३७.०३५ यन्ममत्वाभिभूतेन ०३७.०३६ मया धनमुपार्जितम् ०३७.०३६ अन्यस्य तेऽद्य कस्यापि ०३७.०३६ केवलं मम दुष्कृतम् ०३७.०३६ अन्तर्दुःखेन दग्धोऽन्तर् ०३७.०३७ बहिर्दह्यामि भानुना ०३७.०३७ नान्तर्दुःखं न वा भानुः ०३७.०३७ पापमेव द्विधा स्थितम् ०३७.०३७ कंचित्कर्मसमुद्धारं ०३७.०३८ पश्यस्यसुखसागरात् ०३७.०३८ मम येनाहमाह्लादम् ०३७.०३८ आप्नुयां मुनिसत्तम ०३७.०३८ अल्पकालिकमुद्धारं ०३७.०३९ तव पश्याम्यसंशयम् ०३७.०३९ प्रक्षीणप्रायमेतत्ते ०३७.०३९ सुकृतं चास्ति ते परम् ०३७.०३९ अतीते दशमे जन्मन्य् ०३७.०४० अच्युताराधनेच्छया ०३७.०४० सुकर्मजयदां भद्र ०३७.०४० द्वादशीं त्वमुपोषितः ०३७.०४० तव तस्याः प्रभावेण ०३७.०४१ पापमत्यन्तदुर्जयम् ०३७.०४१ अल्पैरहोभिः संक्षीणं ०३७.०४१ नवपात्रे यथा जलम् ०३७.०४१ यदन्यः क्षपयेद्वर्षैस् ०३७.०४२ तद्दिनैर्भवतः क्षयम् ०३७.०४२ गतं पापमयं तस्याः ०३७.०४२ प्रभावोऽत्यन्तदुर्लभः ०३७.०४२ शमं पापस्य कुरुते ०३७.०४३ जयं सुकृतकर्मणः ०३७.०४३ सत्कर्मजयदा ह्येषा ०३७.०४३ ततो वै द्वादशी स्मृता ०३७.०४३ यच्चैतद्वेदनार्तेन ०३७.०४४ भवता परिदेवितम् ०३७.०४४ तत्तथा नात्र संदेहो ०३७.०४४ ममता पापहेतुकी ०३७.०४४ पापमत्र कृतं प्रेत्य ०३७.०४५ भद्र तापाय जायते ०३७.०४५ आह्लादाय तथा पुण्यम् ०३७.०४५ इह पुण्यकृतां नृणाम् ०३७.०४५ वीरभद्रं समाश्वास्य ०३७.०४६ ययावित्थं महामुनिः ०३७.०४६ सोऽप्यल्पेनैव कालेन ०३७.०४६ ततो मोक्षमवाप्तवान् ०३७.०४६ एवं दाल्भ्य परे लोके ०३७.०४७ यदत्रासुकृतं कृतम् ०३७.०४७ तत्तापाय सुखायोक्तं ०३७.०४७ यदत्रैव शुभं कृतम् ०३७.०४७ उपवासप्रभावश्च ०३७.०४८ कथितस्ते महामुने ०३७.०४८ येनाल्पैरेव दिवसैर् ०३७.०४८ भूरि पापं क्षयं गतम् ०३७.०४८ तस्मान्नरेण पुण्याय ०३७.०४९ पतितव्यं न पातके ०३७.०४९ उपवासाश्च कर्तव्याः ०३७.०४९ सदैवात्महितैषिणा ०३७.०४९ संसारासारतां ज्ञात्वा ०३८.००१ विषयांश्चातितर्षुलान् ०३८.००१ कर्तव्यं यन्महाभाग ०३८.००१ पुरुषेण तदुच्यताम् ०३८.००१ संसारासारतां ज्ञात्वा ०३८.००२ विषयांश्चातितर्षुलान् ०३८.००२ गृद्धिस्तेष्वेव संत्याज्या ०३८.००२ तत्त्यागो गुणवान्नृणाम् ०३८.००२ येषामब्दसहस्राणां ०३८.००३ सहस्रैरपि नो नरः ०३८.००३ भोगात्तृप्तिं समाप्नोति ०३८.००३ कस्तैर्भोगैर्विरज्यते ०३८.००३ यावतो वाञ्छते भोगान् ०३८.००४ अहन्यहनि मानवः ०३८.००४ तेषां सहस्रभागेऽपि ०३८.००४ दाल्भ्य प्राप्तिं न विन्दति ०३८.००४ अथ चेत्तनवाप्नोति ०३८.००५ सहस्रगुणितान्नरः ०३८.००५ तथाप्यतृप्त एवान्तम् ०३८.००५ अन्तकाले गमिष्यति ०३८.००५ तृप्तये ये न संप्राप्ताः ०३८.००६ प्राप्यन्ते ये न वाञ्छिताः ०३८.००६ बुद्धिमानिन्द्रियार्थेषु ०३८.००६ तेष्वसङ्गी सदा भवेत् ०३८.००६ येषां तृप्तिर्न भोगेन ०३८.००७ त्यागश्चैवोपकारकः ०३८.००७ उपोषितविधानेन ०३८.००७ भोगान्त्यागस्ततो वरः ०३८.००७ कृच्छ्रचान्द्रायणादीनि ०३८.००८ नरैस्तस्मान्मुमुक्षुभिः ०३८.००८ निष्कामैर्दाल्भ्य कार्याणि ०३८.००८ फलाय च फलेप्सुभिः ०३८.००८ अत्राप्युदाहरन्तीमं ०३८.००९ मुनयो मुनिसत्तम ०३८.००९ दस्राभ्यां सह संवादम् ०३८.००९ ऐलस्य च महात्मनः ०३८.००९ ऐलः पुरूरवाः पूर्वं ०३८.०१० बभूव मनुजेश्वरः ०३८.०१० चकमे यं महाभागम् ०३८.०१० उर्वशी सुरसुन्दरी ०३८.०१० संत्यज्य त्रिदशावासं ०३८.०११ रूपौदार्यगुणान्वितम् ०३८.०११ भेजे तमुर्वशी दाल्भ्य ०३८.०११ बुधस्य तनयं नृपम् ०३८.०११ नासत्यदस्रौ रूपेण ०३८.०१२ देवानामधिकौ ततः ०३८.०१२ उर्वशीलोभनं तस्य ०३८.०१२ रूपं द्रष्टुं समुत्सुकौ ०३८.०१२ प्रतिष्ठानं पुरं तस्य ०३८.०१३ बुधपुत्रस्य धीमतः ०३८.०१३ जग्मतुः सुमहाभागौ ०३८.०१३ तस्य द्वास्थमथोचतुः ०३८.०१३ क्षत्तोऽस्मद्वचनादैलं ०३८.०१४ ब्रूहि त्वं वसुधाधिपम् ०३८.०१४ द्रष्टुं तवाश्विनौ प्राप्तौ ०३८.०१४ रूपसंपद्गुणं ण्र्प ०३८.०१४ तदेह्यत्र महाभाग ०३८.०१४ इहास्मान् संप्रवेशय ०३८.०१४ आश्चर्यभूतं लोकेषु ०३८.०१५ उर्वशीलोभनं वपुः ०३८.०१५ तत्कौतुकं न कुरुते ०३८.०१५ कस्य पार्थिवपुङ्गव ०३८.०१५ आवां समागतौ तस्मात् ०३८.*(४२) त्वां द्रष्टुं मनुजोत्तम ०३८.*(४२) द्वास्थस्तथेति तावाह ०३८.०१६ प्रविवेश च सत्वरम् ०३८.०१६ आचचक्षे च तद्राज्ञे ०३८.०१६ नासत्यवचनं द्विज ०३८.०१६ तच्छ्रुत्वा वचनं राजा ०३८.०१७ द्वास्थमाह मुहूर्तकम् ०३८.०१७ विलम्ब्यतां महाभागौ ०३८.०१७ तौ ब्रूहि वचनान्मम ०३८.०१७ व्यायामतैलसंसर्ग- ०३८.०१८ मलिनो न विभूषितः ०३८.०१८ प्रसाधनं च कृत्वाहं ०३८.०१८ निष्क्रमामि त्वरान्वितः ०३८.०१८ निष्क्रम्य स ततो द्वास्थो ०३८.०१९ यथोक्तं भूभृतखिलम् ०३८.०१९ समाचष्ट ततो दाल्भ्य ०३८.०१९ तौ च भूयस्तमूचतुः ०३८.०१९ अप्रसाधितमेवाशु ०३८.०२० भवन्तं वसुधाधिप ०३८.०२० पश्यावस्तव भूयोऽपि ०३८.०२० त्वां द्रक्ष्यावः प्रसाधितम् ०३८.०२० इत्युक्तो निर्गतस्तूर्णं ०३८.०२१ भवनादवनीपतिः ०३८.०२१ तैलाभ्यक्ततनुर्दाल्भ्य ०३८.०२१ व्यायामपरिधानधृक् ०३८.०२१ स प्रणामं तयोः कृत्वा ०३८.०२२ किंचिन्नतशिरा नृपः ०३८.०२२ प्रोवाच यन्मया कार्यं ०३८.०२२ भवतोस्तदिहोच्यताम् ०३८.०२२ सप्तद्वीपवती पृथ्वी ०३८.०२३ पुत्रदारबलं धनम् ०३८.०२३ यच्चान्यदपि तत्सर्वं ०३८.०२३ युवयोर्मे निवेदितम् ०३८.०२३ इत्युदाहृतमाकर्ण्य ०३८.०२४ नृपतेरश्विनावपि ०३८.०२४ अङ्गोपाङ्गादिकं सर्वं ०३८.०२४ शनकैस्तावपश्यताम् ०३८.०२४ शिरोललाटबाहुं स- ०३८.०२५ नयनादिविलोकनम् ०३८.०२५ कृत्वा च तं महीपालम् ०३८.०२५ ऊचतुस्ताविदं सुरौ ०३८.०२५ प्रविश्य स्नाहि भूपाल ०३८.०२६ यथार्थैश्च विभूषणैः ०३८.०२६ विभूषितं तु भूयस्त्वां ०३८.०२६ द्रक्ष्यावोऽवां नरेश्वर ०३८.०२६ तथेति चोक्त्वा स नृपः ०३८.०२७ प्रविवेश महामुने ०३८.०२७ चक्रे च सकलं सम्यक् ०३८.०२७ स्नात्वा देहप्रसाधनम् ०३८.०२७ स्नातोऽनुलिप्तः स्रग्धारी ०३८.०२८ सुवस्त्रः सुविभूषितः ०३८.०२८ नासत्यदस्रयोः पार्श्वम् ०३८.०२८ इयाय वसुधाधिपः ०३८.०२८ भूयोऽपि तौ यथा पूर्वम् ०३८.०२९ अङ्गोपाङ्गविलोकनम् ०३८.०२९ चक्रतुर्नृपतेस्तस्य ०३८.०२९ स्मितभिन्नौष्ठसंपुटौ ०३८.०२९ तौ सहासौ समालक्ष्य ०३८.०३० स तदा वसुधाधिपः ०३८.०३० हासस्य कारणं देव- ०३८.०३० भिषजौ तावपृच्छत ०३८.०३० पृच्छन्तं न ततो दाल्भ्य ०३८.०३१ नृपतिं हास्यकारणम् ०३८.०३१ यदूचतुर्महाभागौ ०३८.०३१ तच्छृणुष्व वदामि ते ०३८.०३१ शृणु भूपाल सकलं ०३८.०३२ हासकारणमावयोः ०३८.०३२ युष्मद्दर्शनसंभूतं ०३८.०३२ क्षणापचयहेतुकम् ०३८.०३२ अस्नातस्याभवद्भूप ०३८.०३३ यादृशी ते सुरूपता ०३८.०३३ सांप्रतं तादृशी नेयं ०३८.०३३ भूषितस्यापि भूषणैः ०३८.०३३ स्नातः स्रग्दामधारी त्वं ०३८.०३४ स्वनुलिप्तः सुभूषितः ०३८.०३४ तथाप्यस्नात एव प्राच् ०३८.०३४ शोभनोऽभून्न सांप्रतम् ०३८.०३४ किंतु तत्कारणं येन ०३८.०३५ व्यायाममलिनाम्बरः ०३८.०३५ शोभनोऽहमभूत्पूर्वम् ०३८.०३५ इदानीं न विभूषितः ०३८.०३५ दिव्येन चक्षुषा भूप ०३८.०३६ कालस्यास्य च तस्य च ०३८.०३६ वयःपरिणतिं सूक्ष्मां ०३८.०३६ पश्यावोऽपचयप्रदाम् ०३८.०३६ यथा हि नाडिका पूर्णा ०३८.०३७ गलत्यविरतं नृप ०३८.०३७ नॄणां परिणतस्तद्वच् ०३८.०३७ शरीरग्रहणादनु ०३८.०३७ जन्मतोऽनन्तरं बाल्यं ०३८.०३८ पौगण्डत्वं ततः परम् ०३८.०३८ यौवनं मध्यदेहित्वं ०३८.०३८ वार्द्धकं च जरा नृणाम् ०३८.०३८ स्थूलदृष्ट्या तु पश्यन्ति ०३८.०३८ न तु ते सूक्ष्मदर्शिनः ०३८.०३८ निमेषशतभागस्य ०३८.०३९ सहस्रांशः क्षणो नृप ०३८.०३९ तस्याप्ययुतभागांशो ०३८.०३९ भवत्यपचयो नृणाम् ०३८.०३९ सूक्ष्मातिसूक्ष्मापचयी ०३८.०४० भवत्येष पुमान्नृप ०३८.०४० परिणामं क्रमाद्याति ०३८.०४० तृप्तिं वारि पिबन्निव ०३८.०४० तदहर्जातबाल्यस्य ०३८.०४१ बालस्यापचयो हि सः ०३८.०४१ प्रतिक्षणांशया वृद्धिर् ०३८.०४१ बालत्वं हीयते तया ०३८.०४१ पौगण्डे यौवने चैव ०३८.०४२ वार्द्धके च महामते ०३८.०४२ हानिक्रमः स एवोक्तो ०३८.०४२ यो बाल्ये कथितस्तव ०३८.०४२ कान्तिर्या नृप बालस्य ०३८.०४३ पोगण्डस्य हि सा कुतः ०३८.०४३ तत्कान्तिसौकुमार्याद्यैः ०३८.०४३ शून्यमेव हि यौवनम् ०३८.०४३ कान्त्यादिसंपदो हानिः ०३८.०४४ परमा नृप वार्द्धके ०३८.०४४ तत्राप्यनुक्षणं हानिर् ०३८.०४४ हानिरा मृत्युतो नृप ०३८.०४४ एवं प्रतिक्षणांशांशो ०३८.०४५ नॄणामपचयप्रदः ०३८.०४५ कुर्वतः किमु कालस्ते ०३८.०४५ महास्नानप्रसाधनम् ०३८.०४५ अस्मद्दृष्टो भवान् यावत् ०३८.०४६ प्रविष्टो निजमन्दिरम् ०३८.०४६ तावद्धानिमनुप्राप्तः ०३८.०४६ किमु यामार्धसंस्थितः ०३८.०४६ यादृशोऽद्य भवांस्तादृक् ०३८.०४७ त्वं न रूपी नरेश्वर ०३८.०४७ परश्वः शस्तनं नैव ०३८.०४७ चतुर्थेऽह्नि च तन्मयः ०३८.०३७ एवं समस्तभूतानि ०३८.०४८ स्थावराणि चराणि च ०३८.०४८ प्रतिक्षणांशापचयं ०३८.०४८ प्राप्नुवन्ति महीतले ०३८.०४८ तस्मान्न कौतुकं कार्यं ०३८.०४९ भवता तु नरेश्वर ०३८.०४९ यत्ते रूपमभूत्पूर्वम् ०३८.०४९ अप्रसाधितशोभनम् ०३८.०४९ राजा पुरूरवा भूयः ०३८.०५० श्रुत्वा वाक्यमिदं तयोः ०३८.०५० चिन्तयित्वा वचः प्राह ०३८.०५० संवेगोत्कम्पिमानसः ०३८.०५० अहो भवद्भ्यां कथितम् ०३८.०५१ अनवस्थितसंस्थितम् ०३८.०५१ स्वरूपं जगतो देवौ ०३८.०५१ येन त्रस्तोऽस्मि सांप्रतम् ०३८.०५१ अज्ञानतिमिरान्धानां ०३८.०५२ मद्विधानां भवद्विधाः ०३८.०५२ प्रदीपभूताः संदेहो ०३८.०५२ विद्यते नात्र कश्चन ०३८.०५२ सदापचयदोषेण ०३८.०५३ दुष्टकायैः सुरोत्तमौ ०३८.०५३ यत्कार्यं पुरुषैस्तच्च ०३८.०५३ कथ्यतां हितकाम्यया ०३८.०५३ अतिमूढोऽध्रुवे काये ०३८.०५४ सदापचयधर्मिणि ०३८.०५४ नरस्तदुपभोग्यानि ०३८.०५४ ध्रुवाणि परिमार्गति ०३८.०५४ आसनं शयनं यानं ०३८.०५५ परिधानं गृहादिकम् ०३८.०५५ वाञ्छत्यहोऽतिमोहेन ०३८.०५५ सुस्थिरं स्वयमस्थिरः ०३८.०५५ मूढोऽध्रुवं ध्रुवमतिः ०३८.०५६,*(४३) किमात्मानं न बुध्यते ०३८.०५६,*(४३) बाल्यात्पौगण्डतां गत्वा ०३८.०५६ यः पुनर्यौवनं गतः ०३८.०५६ भुवः शैलं समारूढः ०३८.०५७ समारूढस्ततो द्रुमम् ०३८.०५७ आरोहणं स किमन्यद् ०३८.०५७ ऋक्षभीतः करिष्यति ०३८.०५७ बाल्यात्पौगण्डतां यातो ०३८.०५८ यौवनाद्वृद्धतां गतः ०३८.०५८ वयोऽवस्था ततः कान्या ०३८.०५८ यद्भोगाय स्थिरेच्छकः ०३८.०५८ तस्मादेतन्मनुष्येण ०३८.०५९ विचार्यात्महितैषिणा ०३८.०५९ श्रेयस्यामुष्मिके यत्नः ०३८.०५९ कर्तव्योऽहर्निशं नृप ०३८.०५९ भोगेष्वसक्तिः सततं ०३८.०६० तथैवात्मावलोकनम् ०३८.०६० श्रेयः परं मनुष्याणां ०३८.०६० कपिलः प्राह पार्थिवः ०३८.०६० सर्वत्र समदर्शित्वं ०३८.०६१ निर्ममत्वमसङ्गिता ०३८.०६१ श्रेयः परं मनुष्याणां ०३८.०६१ प्राह पञ्चशिखो मुनिः ०३८.०६१ आगर्भजन्मबाल्यादि- ०३८.०६२ वयोऽवस्थादिवेदनम् ०३८.०६२ श्रेयः परं मनुष्याणाम् ०३८.०६२ अङ्गारिष्ठोऽब्रवीन्नृपः ०३८.०६२ अध्यात्मिकादिदुःखानाम् ०३८.०६३ अत्यन्तादिप्रतिक्रिया ०३८.०६३ श्रेयः परं मनुष्याणां ०३८.०६३ जनको ह्याह मोक्षवित् ०३८.०६३ अभिन्नयोर्भेदकरः ०३८.०६४ प्रत्ययो यः परात्मनोः ०३८.०६४ हिरण्यगर्भस्तच्छान्तिं ०३८.०६४ श्रेयः परममब्रवीत् ०३८.०६४ कर्तव्यमिति यत्कर्म ०३८.०६५ ऋग्यजुःसामसंज्ञितम् ०३८.०६५ क्रियते तत्परं श्रेयो ०३८.०६५ जैगीषव्योऽब्रवीन्मुनिः ०३८.०६५ हानिं सर्वविधित्सानाम् ०३८.०६६ आत्मनः सुखहेतुकीम् ०३८.०६६ श्रेयः परं मनुष्याणां ०३८.०६६ देवलोऽप्याह तत्त्ववित् ०३८.०६६ यद्यत्त्यजति कामानां ०३८.०६७ तत्सुखस्याभिपूर्यते ०३८.०६७ एतदेव परं श्रेयो ०३८.०६७ विज्ञानं हितकामिनाम् ०३८.०६७ कामानुसारी पुरुषः ०३८.०६८ कामाननु विनश्यति ०३८.०६८ अश्रेयसं परं चैतद् ०३८.०६८ यद्भूपालातिकामिता ०३८.०६८ एवं विज्ञाततत्त्वार्थः ०३८.०६९ सनको योगिनां वरः ०३८.०६९ नरेन्द्र प्राह विप्राणां ०३८.०६९ परमार्थपरंपरम् ०३८.०६९ क्रियाकलापफलदम् ०३८.०७० ऋग्यजुःसामसंज्ञितम् ०३८.०७० अमुष्मिन्मध्यमं श्रेयः ०३८.०७० प्राहुः सप्त र्षयो नृप ०३८.०७० इहैव फलदं काम्यं ०३८.०७१ कर्म यत्क्रियते नरैः ०३८.०७१ तदाहुरपरं श्रेयो ०३८.०७१ ऋचीकच्यवनादयः ०३८.०७१ द्वे कर्मणी नरश्रेष्ठ ०३८.०७२ ब्रह्मणा समुदाहृते ०३८.०७२ प्रवृत्ताख्यं निवृत्तं च ०३८.०७२ स्वर्गमुक्तिफले हि ते ०३८.०७२ प्रवृत्तमपि मोक्षाय ०३८.०७३ कर्म पार्थिव जायते ०३८.०७३ कर्म स्वरूपतो भ्रष्टम् ०३८.०७३ अनाकाङ्क्ष्य फलं कृतम् ०३८.०७३ सामान्यं चापरं श्रेयः ०३८.०७४ सर्ववर्णाश्रमेषु यत् ०३८.०७४ तच्छृणुष्व महीपाल ०३८.०७४ वदतो मम तत्त्वतः ०३८.०७४ सत्यं वक्तव्यं नित्यं मैत्रेण भाव्यं ०३८.०७५ कार्यं च त्याज्यं नित्यमायासकारि ०३८.०७५ लोकेऽमुष्मिन् यद्धितं च तथास्मिंस् ०३८.०७५ तस्मिन्नात्मा योजनीयोऽनुधीरैः ०३८.०७५ तीर्थस्नानैः सोपवासैरजस्रं ०३८.०७६ पात्रे दानैर्होमजापैश्च नित्यम् ०३८.०७६ शुद्धिर्नेयो देवताभ्यर्चनैश्च ०३८.०७६ शुद्धोऽप्यात्मा सङ्गदोषादशुद्धः ०३८.०७६ शुद्धं वस्त्रं सङ्गदोषादशुद्धं ०३८.०७७ भूयः शुद्धिं शोध्यमानं पर्याति ०३८.०७७ एतज्ज्ञात्वा न प्रमादो मनुष्यैः ०३८.०७७ शुद्धे ह्यात्मन्यात्मविद्भिर्विधेयः ०३८.०७७ इत्युक्त्वा तौ नरेन्द्रं तौ ०३८.०७८ तेन चार्घ्यादिना पृथक् ०३८.०७८ सम्यक्संपूजितौ यातौ ०३८.०७८ नाक पृष्ठमथाश्विनौ ०३८.०७८ स चाप्यनित्यतामेवम् ०३८.०७९ अवगम्य नरेश्वरः ०३८.०७९ निष्कामोऽनुदिनमेव ०३८.०७९ अवगम्य नरेश्वरः ०३८.०७९ निष्कामोऽनुदिनं यज्ञैर् ०३८.०७९ इयाज पुरुषोत्तमम् ०३८.०७९ भोगासङ्गि मनो दाल्भ्य ०३८.०८० यदासीत्तस्य भूपतेः ०३८.०८० तदेव भगवद्ध्यान- ०३८.०८० परं चक्रे महामुने ०३८.०८० तत्याजार्थेषु ममताम् ०३८.०८१ अहंकारं तथात्मनि ०३८.०८१ समतां सर्वभूतेषु ०३८.०८१ संप्राप पृथिवीपतिः ०३८.०८१ यस्यात्मन्यपि विप्रर्षे ०३८.०८२ नाहंमानोऽस्ति कुत्रचित् ०३८.०८२ मदावलेपो पूपादौ ०३८.०८२ तस्य स्यादिति का कथा ०३८.०८२ एवं दाल्भ्य मनुष्येण ०३८.०८३ समतामनुतिष्ठता ०३८.०८३ सर्वभोगेषु संत्याज्यो ०३८.०८३ ध्येयश्च पुरुषोत्तमः ०३८.०८३ कुत्र तिष्ठति गोविन्दो ०३८.०८४ बाह्यनिवृतचेतसि ०३८.०८४ तस्मान्निःसङ्गचित्तेन ०३८.०८४ शक्यश्चिन्तयितुं हरिः ०३८.०८४ प्रीतिद्वेषादयस्त्यक्त्वा ०३८.०८५ महर्षे यस्य चेतसा ०३८.०८५ प्रियातिथिस्तद्धृदये ०३८.०८५ विष्णुर्मोक्षफलप्रदः ०३८.०८५ कार्यारम्भेषु सर्वेषु ०३९.००१ दुःस्वप्नेषु च सत्तम ०३९.००१ अमङ्गल्येषु सर्वेषु ०३९.००१ यज्जप्तव्यं तदुच्यताम् ०३९.००१ येनारम्भाश्च सिध्ह्यन्ति ०३९.००२ दुःस्वप्नं चोपशाम्यति ०३९.००२ अमङ्गलानां सर्वेषां ०३९.००२ प्रतिघातश्च जायते ०३९.००२ जनार्दनं भूतपतिं जगद्गुरुं ०३९.००३ स्मरन्मनुष्यः सततं महामुने ०३९.००३ दुष्टान्यशेषाण्यपहन्ति साधयत्य् ०३९.००३ अशेषकार्याणि तथा यदीच्छति ०३९.००३ शृणुष्व चान्यद्वदतो ममाखिलं ०३९.००४ वदामि यत्ते द्विजवर्य मङ्गलम् ०३९.००४ सर्वार्थसिद्धिं प्रददाति यः सदा ०३९.००४ निहन्त्यशेषाणि च पातकानि ०३९.००४ प्रतिष्ठितं यत्र जगच्चराचरं ०३९.००५ जगच्च यो यो जगतश्च हेतुः ०३९.००५ जगच्च पात्यत्ति च यः स सर्वदा ०३९.००५ ममास्तु मङ्गल्यविवृद्दये हरिः ०३९.५-४४ व्योमाम्बुवाय्वग्निमहीस्वरूपैर् ०३९.००६ विस्तारवान् योऽणुतरोऽणुभागात् ०३९.००६ स स्थूलसूक्ष्मः सततेश्वरेश्वरो ०३९.००६ यस्मात्परस्तात्पुरुषादनन्ताद् ०३९.००७ अनादिमध्यादखिलं न किंचित् ०३९.००७ स हेतुहेतुः परमेश्वरेश्वरो ०३९.००७ हिरण्यगर्भाच्युतरुद्ररूपी ०३९.००८ सृजत्यशेषं परिपाति हन्ति ०३९.००८ गुणाश्रयी यो भगवान् स सर्वदा ०३९.००८ परः सुराणां परमोऽसुराणां ०३९.००९ परो मुनीनां परमो यतीनाम् ०३९.००९ परः समस्तस्य च यः स देवो ०३९.००९ ध्यातो यतीनामपकल्मषैर्यो ०३९.०१० ददाति मुक्तिं परमेश्वरेश्वरः ०३९.०१० मनोभिराद्यः पुरुषः स सर्वदा ०३९.०१० सुरेन्द्रवैवस्वतवित्तपाम्बुप- ०३९.०११ स्वरूपरूपी परिपाति यो जगत् ०३९.०११ स शुद्धसत्त्वः परमेश्वरेश्वरो ०३९.०११ यन्नामकीर्तनतो विमुच्यते ०३९.०१२ अनेकजन्मार्जितपापसंचयैः ०३९.०१२ पापेन्धनाग्निः स सदैव निर्मलो ०३९.०१२ येनोद्धृतेयं धरणी रसातलाद् ०३९.०१३ अशेषसत्त्वस्थितिकारणादिदम् ०३९.०१३ बिभर्ति विश्वं जगतः स मूलवान् ०३९.०१३ पादेषु वेदा जठरे चराचरं ०३९.०१४ रोमस्वशेषा मुनयो मुखे मखाः ०३९.०१४ यस्येश्वरेशस्य स सर्वदा प्रभुर् ०३९.०१४ समस्तयज्ञाङ्गमयं वपुर्विभोर् ०३९.०१५ यस्याङ्गमीशेश्वरसंस्तुतस्य ०३९.०१५ वराहरूपो भगवान् स सर्वदा ०३९.०१५ विक्षोभ्य सर्वोदधितोयसंपदं ०३९.०१६ दधार धात्रीं जगतश्च योद्भवः ०३९.०१६ यज्ञेश्वरो यज्ञपुमान् स सर्वदा ०३९.०१६ पातालमूलेश्वरभोगिसंहतौ ०३९.०१७ विन्यस्य पादौ पृथिवीं च बिभ्रतः ०३९.०१७ यस्योपमानं न बभूव सोऽच्युतो ०३९.०१७ विघर्घरं यस्य च बृंहतो मुहुः ०३९.०१८ सनन्दनाद्यैर्जनलोकसंस्थितैः ०३९.०१८ श्रुतं जयेत्युक्तिपरैः स सर्वदा ०३९.०१८ एकार्णवाद्यस्य महीयसो महीम् ०३९.०१९ आदाय वेगेन समुत्पतिष्यतः ०३९.०१९ नुतं वपुर्योगिवरैः स सर्वदा ०३९.०१९ हतो हिरण्याक्षमहासुरः पुरा ०३९.०२० पुराणपुंसा परमेण येन ०३९.०२० वराहरूपः स पतिः प्रजापतेर् ०३९.०२० दंष्ट्राकरालं सुरभीतिनाशनं ०३९.०२१ कृत्वा वपुर्दिव्यनृसिंहरूपिणं ०३९.०२१ त्रातं जगद्येन स सर्वदा प्रभुर् ०३९.०२१ दैत्येन्द्रवक्षःस्थलदारदारुणैः ०३९.०२२ करोरुहैः शत्रुरुजानुकारिभिः ०३९.०२२ चिच्छेद लोकस्य भयानि चाव्ययो ०३९.०२२ दन्तान्तदीप्तिद्युतिनिर्मलाणि ०३९.०२३ चकार सर्वाणि दिशं मुखानि ०३९.०२३ निनादवित्रासितदानवो ह्यसौ ०३९.०२३ यन्नामसंकीर्तनतो महाभयाद् ०३९.०२४ विमोक्षमाप्नोति न संशयं नरः ०३९.०२४ समस्तलोकार्तिहरो नृकेसरी ०३९.०२४ सटाकलापभ्रमणानिलहताः ०३९.०२५ स्फुटन्ति यस्याम्बुधराः समन्ततः ०३९.०२५ स दिव्यसिंहः स्फुरिताकुलेक्षणो ०३९.०२५ यदीक्षणज्योतिषि रश्मिमण्डलं ०३९.०२६ प्रलीनमेव न रराज भास्वतः ०३९.०२६ कुतः शशाङ्कस्य स सिंहरूपधृङ् ०३९.०२६ द्रवन्ति दैत्याः प्रणमन्ति देवता ०३९.०२७ नश्यन्ति रक्षांस्यपयान्ति चारयः ०३९.०२७ यत्कीर्तनात्सोऽद्भुतरूपकेसरी ०३९.०२७ अशेषदेवेशनरेश्वरेश्वरैः ०३९.०२८ सदा स्तुतं यच्चरितं महाद्भुतम् ०३९.०२८ स सर्वलोकार्तिहरो महाहरिर् ०३९.०२८ ऋक्कारितं यो यजुषातिशान्तिमत् ०३९.०२९ सामध्वनिध्वस्तसमस्तपातकम् ०३९.०२९ चक्रे जगद्वामनकः स सर्वदा ०३९.०२९ यत्पादविन्यासपवित्रतां मही ०३९.०३० ययौ वियदृग्यजुषामुदीरणात् ०३९.०३० स वामनो दिव्यशरीरधृक्सदा ०३९.०३० यस्मिन् प्रयाते सुरभूभृतोऽध्वरं ०३९.०३१ ननाम खेदादवनिः ससागरा ०३९.०३१ स वामनः सर्वजगन्मयः सदा ०३९.०३१ महाद्युतौ दैत्यपतेर्महाध्वरं ०३९.०३२ यस्मिन् प्रविष्टे क्षुभितं महासुरैः ०३९.०३२ स वामनोऽन्तस्थितसप्तलोकधृङ् ०३९.०३२ समस्तदेवेष्टिमयं महाद्युतिर् ०३९.०३३ दधार यो रूपमतीन्द्रियं प्रभुः ०३९.०३३ त्रिविक्रमाक्रान्तजगत्त्रयः सदा ०३९.०३३ सङ्घैः सुराणां दिवि भूतले स्थितैस् ०३९.०३४ तथा मनुष्यैर्गगने स सर्वदा ०३९.०३४ स्तुतः क्रमाद्यः प्रददे स सर्वदा ०३९.०३४ क्रान्त्वा धरित्रीं गगनं तथा दिवं ०३९.०३५ मरुत्पतेर्यः प्रददौ त्रिविष्टपम् ०३९.०३५ स देवदेवो भुवनेश्वरेश्वरो ०३९.०३५ अनुग्रहं चापि बलेरनुत्तमं ०३९.०३६ चकार यश्चेन्द्रपदोपलक्षणं ०३९.०३६ सुरांश्च यज्ञस्य भुजः स सर्वदा ०३९.०३६ रसातलाद्येन पुरा समाहृताः ०३९.०३७ समस्तवेदा वरवाजिरूपिणा ०३९.०३७ स कैटभारिर्मधुसूदनो महान् ०३९.०३७ निःक्षत्रियां यश्च चकार मेदिनीम् ०३९.०३८ अनेकशो बाहुवनं तथाछिनत् ०३९.०३८ यः कार्तवीर्यस्य स भार्गवोत्तमो ०३९.०३८ निहत्य वालिं च कपीश्वरं हि यो ०३९.०३९ निबध्य सेतुं जलधौ दशाननम् ०३९.०३९ जघान चान्यान् रजनीचरानसौ ०३९.०३९ चिक्षेप बालः शकटं बभञ्ज यो ०३९.०४० यमलार्जुनौ कंसमरिं जघान ०३९.०४० ममर्द चाणूरमुखं स सर्वदा ०३९.०४० प्रातः सहस्रांशुमरीचिनिर्मलं ०३९.०४१ करेण बिभ्रद्भगवान् सुदर्शनम् ०३९.०४१ कौमोदकीं चापि गदामनुत्तमां ०३९.०४१ हिमेन्दुकुन्दस्फटिकाभ्रकोमलं ०३९.०४२ मुखानिलापूरितमीश्वरेश्वरः ०३९.०४२ मध्याह्नकाले च स शङ्खमुत्तमम् ०३९.०४२ तथापराह्ने प्रविकासिपङ्कजं ०३९.०४३ वक्षःस्थलेन श्रियमुद्वहद्विभुः ०३९.०४३ विस्तारिपद्मोत्पलपत्रलोचनो ०३९.०४३ सर्वेषु कालेषु समस्तदेशेष्व् ०३९.०४४ अशेषकार्येषु तथेश्वरेश्वरः ०३९.०४४ सर्वैः स्वरूपैर्भगवाननादिमान् ०३९.०४४ एतत्पठन् दाल्भ्य समस्तपापैर् ०३९.०४५ विमुच्यते विष्णुपरो मनुष्यः ०३९.०४५ सिध्यन्ति कार्याणि तथास्य सर्वाण्य् ०३९.०४५ अर्थानवाप्नोति तथा यथेष्टम् ०३९.०४५ दुःस्वप्नं प्रशममुपैति पठ्यमाने ०३९.०४६ स्तोत्रेऽस्मिञ्श्रवणविधौ सदोत्थितस्य ०३९.०४६ प्रारम्भो द्रुतमुपयाति सिद्धिमीशः ०३९.०४६ पापानि क्षपयति चास्य वासुदेवः ०३९.०४६ मङ्गल्यं परममिदं सदार्थसिद्धिं ०३९.०४७ निर्विघ्न त्वधिकफलं सदा ददाति ०३९.०४७ किं लोके तदिह परत्र चास्ति पुंसाम् ०३९.०४७ यद्विष्णुप्रवणधिया न दाल्भ्य साध्यम् ०३९.०४७ देवेन्द्रस्त्रिभुवनमर्थमेकपिङ्गः ०३९.०४८ सर्वर्द्धिं त्रिभुवनगां च कार्तवीर्यः ०३९.०४८ वैदेहः परमपदं प्रसाद्य विष्णुं ०३९.०४८ संप्राप्तः सकलफलप्रदो हि विष्णुः ०३९.०४८ सर्वारम्भेषु दाल्भ्यैतद् ०३९.०४९ दुःस्वप्नेषु च पण्डितः ०३९.०४९ जपेदेकमतिर्विष्णौ ०३९.०४९ तथामङ्गल्यदर्शने ०३९.०४९ शमं प्रयान्ति दुष्टानि ०३९.०५० ग्रहपीडाश्च दारुणाः ०३९.०५० कर्मारम्भाश्च सिध्यन्ति ०३९.०५० पुण्यमाप्नोति चोत्तमम् ०३९.०५० हरिर्ददाति भद्राणि ०३९.०५१ मङ्गल्यस्तुतिसंस्तुतः ०३९.०५१ करोत्यखिलरूपैश्च ०३९.०५१ रक्षामक्षतशक्तिधृक् ०३९.०५१ कुर्वीत किं पुमान् स्थानं ०४०.००१ कः पुमान् ब्रह्मणो बलम् ०४०.००१ ब्रह्मणश्च कथं भेदो ०४०.००१ ज्ञेयोऽभिन्नफलप्रदः ०४०.००१ स्वकर्मणा धनं लब्ध्वा ०४०.००२ नित्यनैमित्तिकाः क्रियाः ०४०.००२ कुर्वीत शुद्धिमास्थाय ०४०.००२ स्वेच्छया च तथा परः ०४०.००२ त्यक्त्वा रागादिकान् दोषान् ०४०.००३ समः सर्वत्र वै भवेत् ०४०.००३ सर्वत्र मैत्रीं कुर्वीत ०४०.००३ दद्यादिष्टानि चार्थिनाम् ०४०.००३ कुर्याद्दीनेषु करुणां ०४०.००४ दुःशीलान् परिवर्जयेत् ०४०.००४ मुदितां धर्मशीलेषु ०४०.००४ भावनां मुनिसत्तम ०४०.००४ एकत्र वा जगन्नाथे ०४०.००५ भावनां पुरुषोत्तमे ०४०.००५ निःशेषार्थमलापेतां ०४०.००४ शुद्धां कुर्वीत पण्डितः ०४०.००५ शरीरबाह्यतां शश्वद् ०४०.००६ धिंसां कुर्वीत न क्वचित् ०४०.००६ निन्दावमानमन्येषां ०४०.००६ यच्चान्यदुपघातकम् ०४०.००६ शरीरवाङ्मनःशुद्धिं ०४०.००७ कुर्वीत च सदात्मनः ०४०.००७ भूतानामुपकारश्च ०४०.००७ तपोभिश्चात्मकर्षणम् ०४०.००७ एष धर्मः समासेन ०४०.००८ दाल्भ्याख्यातो मया तव ०४०.००८ अधर्मश्चायमेवोक्तो ०४०.००८ विपरीतो मनीषिभिः ०४०.००८ एते यत्र गुणाः पूर्वं ०४०.००९ कथिता ज्ञानसंयुताः ०४०.००९ ब्रह्मणः साश्रयः शुद्ध ०४०.००९ उपचारात्तदेव सः ०४०.००९ एकस्यैव सतस्तस्य ०४०.०१० ब्रह्मणो द्विजसत्तम ०४०.०१० नाम्नां बहुत्वं लोकानाम् ०४०.०१० उपकारकरं शृणु ०४०.०१० निमित्तशक्तयो नाम्नो ०४०.०११ भेदतस्तदुदीरणात् ०४०.०११ विभिन्नान्येव साध्यन्ते ०४०.०११ फलानि कुरुनन्दन ०४०.०११ यच्छक्ति नाम तत्तस्य ०४०.०१२ तत्तस्मिन्नेव वस्तुनि ०४०.०१२ साधकं पुरुषव्याघ्र ०४०.०१२ सौम्यक्रूरेषु वस्तुषु ०४०.०१२ वासुदेवाच्युतानन्त- ०४०.०१३ सत्याज्यपुरुषोत्तमैः ०४०.०१३ परमात्मेश्वराद्यैश्च ०४०.०१३ स्तुतो नामभिरव्ययः ०४०.०१३ निमित्तभावं भगवान् ०४०.०१४ विमुक्तेर्यात्यधोक्षजः ०४०.०१४ तथान्यकार्यसंसिद्धौ ०४०.०१४ यद्यत्तत्तन्निशामय ०४०.०१४ धनकृद्धर्मकृद्धर्मी ०४०.०१५ धर्मात्मा विश्वकृच्छुचिः ०४०.०१५ शुचिषद्विष्णुरब्जाक्षः ०४०.०१५ पुष्कराक्षो ह्यधोक्षयः ०४०.०१५ शुचिश्रवाः शिपिविष्टो ०४०.०१५ यज्ञेशो यज्ञभावनः ०४०.०१५ नाम्नामित्येवमादीनां ०४०.०१६ समुच्चारणतो नरः ०४०.०१६ धर्मं महान्तमाप्नोति ०४०.०१६ पापबन्धक्षयं तथा ०४०.०१६ तथार्थप्राप्तये ब्रह्मन् ०४०.०१७ देवनामानि मे शृणु ०४०.०१७ येषां समुच्चारणतो ०४०.०१७ वित्तमाप्नोति भक्तिमान् ०४०.०१७ श्रीदः श्रीशः श्रीनिवासः ०४०.०१८ श्रीधरः श्रीनिकेतनः ०४०.०१८ श्रियः पतिः श्रीपरमः ०४०.०१८ श्रीमाञ्श्रीवत्सलाञ्च्छनः ०४०.०१८ नृसिंहो दुष्टदामनो ०४०.०१९ जयो विष्णुस्त्रिविक्रमः ०४०.०१९ स्तुतः प्रयच्छते चार्थम् ०४०.०१९ एवमादिभिरच्युतः ०४०.०१९ काम्यः कामप्रदः कान्तः ०४०.०२० कामपालस्तथा हरिः ०४०.०२० आनन्दो माधवश्चैव ०४०.०२० कामसंसिद्धये नृप ०४०.०२० रामः परशुरामश्च ०४०.०२१ नृसिंहो विष्णुरेव च ०४०.०२१ विक्रमश्चैवमादीनि ०४०.०२१ जप्यान्यरिजिगीषुभिः ०४०.०२१ विद्यामभ्यसता नित्यं ०४०.०२२ जप्तव्यः पुरुषोत्तमः ०४०.०२२ दामोदरं बन्धगतो ०४०.०२२ नित्यमेव जपन्नरः ०४०.०२२ केशवं पुण्डरीकाक्षं ०४०.०२३ पुष्कराक्षं तथा जपेत् ०४०.०२३ नेत्रबाधासु सर्वासु ०४०.०२३ हृषीकेशं भयेषु च ०४०.०२३ अच्युतं चामृतं चैव ०४०.०२४ जपेदौषधकर्मणि ०४०.०२४ भ्राजिष्णुमग्निहानौ च ०४०.०२४ जपेदालम्बने स्थितम् ०४०.०२४ संग्रामाभिमुखं गच्छन् ०४०.०२५ संस्मरेदपराजितम् ०४०.०२५ पातालनरसिंहं च ०४०.०२५ जलप्रतरणे स्मरेत् ०४०.०२५ चक्रिणं गदिनं चैव ०४०.०२६ शार्ङ्गिनं खड्गिनं तथा ०४०.०२६ क्षेमार्थे प्रसवन् राजन् ०४०.०२६ दिक्षु प्राच्यादिषु स्मरेत् ०४०.०२६ अजितं चाधिकं चैव ०४०.०२७ सर्वं सर्वश्वरं तथा ०४०.०२७ संस्मरेत्पुरुषो भक्त्या ०४०.०२७ व्यवहारेषु सर्वदा ०४०.०२७ नारायणं सर्वकालं ०४०.०२८ क्षुतप्रस्खलितादिषु ०४०.०२८ ग्रहनक्षत्रपीडासु ०४०.०२८ देवबाधाटवीषु च ०४०.०२८ अस्युवैरिनिरोधेषु ०४०.०२९ व्याघ्रसिंहादिसंकटे ०४०.०२९ अन्धकारे च तीव्रे च ०४०.०२९ नरसिंहमनुस्मरेत् ०४०.०२९ तरत्यखिलदुर्गाणि ०४०.०२९ तापार्तो जलशायिनम् ०४०.०२९ गरुडध्वजानुस्मरणाद् ०४०.०३० आपद्भ्यो मुच्यते नरः ०४०.०३० ज्वरदुष्टशिरोरोग- ०४०.०३०,*(४४) विषवीर्यं प्रशाम्यति ०४०.०३०,*(४४) स्नाने देवार्चने होमे ०४०.०३१ प्रणिपाते प्रदक्षिणे ०४०.०३१ कीर्तयेद्भगवन्नाम ०४०.०३१ वासुदेवेति तत्परः ०४०.०३१ स्थगने वित्तधान्यादेर् ०४०.०३२ अपध्याने च दुष्टजे ०४०.०३२ कुर्वीत तन्मना भूत्वा ०४०.०३२ अनन्ताच्युतकीर्तनम् ०४०.०३२ नारायणं शार्ङ्गधरं ०४०.०३३ श्रीधरं पुरुषोत्तमम् ०४०.०३३ वामनं खड्गिनं चैव ०४०.०३३ दुःस्वप्नेषु च संस्मरेत् ०४०.०३३ एकार्णवाहिपर्यङ्क- ०४०.०३४ शायिनं च नरः स्मरेत् ०४०.०३४ वाय्वग्नीगृहदाहाय ०४०.०३४ प्रवृद्धावुपलक्ष्य च ०४०.०३४ विद्यार्थी मोहविभ्रान्ति- ०४०.०३५ वेगाघूर्णितमानसः ०४०.०३५ मनुष्यो मुनिशार्दूल ०४०.०३५ सदाश्वशिरसं स्मरेत् ०४०.०३५ बलभद्रं समृद्ध्यर्थी ०४०.०३६ सीरकर्मणि कीर्तयेत् ०४०.०३६ जगत्सूतिमपत्यार्थी ०४०.०३६ स्तुवन् भक्त्या न सीदति ०४०.०३६ जप्तव्यं सुप्रजाख्यं तु ०४०.०३७ देवदेवस्य सत्तम ०४०.०३७ दम्पत्योरात्मसंबन्धे ०४०.०३७ विवाहाख्ये पुनः पुनः ०४०.०३७ श्रीशं सर्वाभ्युदयिके ०४०.०३८ कर्मणि संप्रकीर्तयेत् ०४०.०३८ अरिष्टान्तेष्वशेषेषु ०४०.०३८ विशोकं च सदा जपेत् ०४०.०३८ मरुत्प्रतापाग्निजल- ०४०.०३९ बन्धनादिषु मृत्युषु ०४०.०३९ स्वातन्त्र्यपरतन्त्रेषु ०४०.०३९ वासुदेवं जपेद्बुधः ०४०.०३९ सर्वार्थशक्तियुक्तस्य ०४०.०४० देवदेवस्य चक्रिणः ०४०.०४० यद्वाभिरोचते नाम ०४०.०४० तत्सर्वार्थेषु कीर्तयेत् ०४०.०४० सर्वार्थसिद्धिमाप्नोति ०४०.०४१ नाम्नामेकार्थता यतः ०४०.०४१ सर्वाण्येतानि नामानि ०४०.०४१ परस्य ब्रह्मणोऽनघ ०४०.०४१ एवमेतानि नामानि ०४०.०४२ देवदेवस्य कीर्तयेत् ०४०.०४२ यं यं काममभिध्यायेत् ०४०.०४२ तं तमाप्नोत्यसंशयम् ०४०.०४२ सर्वान् कामानवाप्नोति ०४०.०४२ समाराध्य जगद्गुरुम् ०४०.०४२ तन्मयत्वेन गोविन्दम् ०४०.०४३ इत्येतद्दाल्भ्य नान्यथा ०४०.०४३ तन्मयो वाञ्छितान् कामान् ०४०.०४३ यदवाप्नोति मानवः ०४०.०४३ निमित्तशक्तिः सा तस्य ०४०.०४४ न भेदो दाल्भ्य मानसः ०४०.०४४ वाङ्मनःकायिकं द्वेषं ०४०.०४४ यच्च कुर्वन् प्रयात्यधः ०४०.०४४ स्वरूपशक्तिः सा तस्य ०४०.०४५ मतिभेदकृतं न तद् ०४०.०४५ स शाक्तो निर्गुणः शुद्धो ०४०.०४५ ब्रह्मभूतो जगद्गुरुः ०४०.०४५ कर्मभिर्नामभिर्जीवो ०४०.०४६ दृश्यते दाल्भ्य नैकधा ०४०.०४६ यथा च गङ्गासलिलं ०४०.०४६ सितमत्यन्तनिर्मलम् ०४०.०४६ एकस्वरूपमध्यात्मं ०४०.०४७ पुण्यापुण्यविभेदिभिः ०४०.०४७ भ्रान्तिज्ञानान्वितैर्मिश्रं ०४०.०४७ सितासितविचेष्टितैः ०४०.०४७ दृश्यते नैकधा दाल्भ्य ०४०.०४७ प्राणिभिर्भिन्नबुद्धिभिः ०४०.०४७ तापार्तास्तापशमनम् ०४०.०४८ अतिप्रीत्यतिशीतलम् ०४०.०४८ कफदोषान्वितैर्नाति- ०४०.०४८ प्रीतियुक्तैर्निरंशुभिः ०४०.०४८ स्त्रीयोग्यमेतन्नेतीति ०४०.०४९ प्रीत्यप्रीतिसमन्वितैः ०४०.०४९ मध्यस्थबुद्ध्या चैवान्ये ०४०.०४९ नातिशीतातितापिभिः ०४०.०४९ पवित्रमित्येतदिति ०४०.०५० पुण्यबुद्ध्या तथापरैः ०४०.०५० मृष्टमेतदितीत्यन्यैर् ०४०.०५० मत्स्याढ्यमिति चापरैः ०४०.०५० तुल्यबुद्ध्यापि चैवान्यैर् ०४०.०५१ हेयबुद्ध्या तथापरैः ०४०.०५१ नातिवेगातिवेगं च ०४०.०५१ हृष्टोद्विग्नैस्तथापरैः ०४०.०५१ किमेतेनेति चैवान्यैः ०४०.०५२ परदाराभिलाषिभिः ०४०.०५२ दाल्भ्य संदृश्यते चान्यैर् ०४०.०५२ जन्तुभिर्भायकातरैः ०४०.०५२ तदेव पूयं पश्यन्ति ०४०.०५२ प्रेताद्या हृतिपापिनः ०४०.०५२ एतैश्चान्यैश्च बहुभिर् ०४०.०५३ विशेषैर्बहुजन्तुभिः ०४०.०५३ विशेषवत्कर्मभेदाद् ०४०.०५३ एकमेव हि दृश्यते ०४०.०५३ नैते गङ्गाम्भसो भेदाः ०४०.०५४ प्रीत्यप्रीतिप्रदायिनः ०४०.०५४ प्राणिनां चेतसो भेदाद् ०४०.०५४ दाल्भ्यैते कर्मयोनयः ०४०.०५४ समस्तकर्मणा दाल्भ्य ०४०.०५५ संक्षये भयमेत्यसौ ०४०.०५५ विशेषकारणाभावाद् ०४०.०५५ विशेषाभाव एव हि ०४०.०५५ विष्ण्वाख्यमेवं तद्ब्रह्म ०४०.०५६ शुद्धमत्यन्तनिर्मलम् ०४०.०५६ अभेदं बहुधा भिन्नं ०४०.०५६ दृश्यते कर्मभेदिभिः ०४०.०५६ योगिभिर्दृश्यते शुद्धं ०४०.०५७ रागाद्युपशमामलैः ०४०.०५७ रागिभिर्विषयाकारं ०४०.०५७ तदेव ब्रह्म दृश्यते ०४०.०५७ कर्ममार्गाश्रितैः कर्म- ०४०.०५८ भोक्तृत्वे च तथेष्यते ०४०.०५८ किमप्यस्तीति चैवान्यैर् ०४०.०५८ अविवेकिभिरुच्यते ०४०.०५८ सर्वमेतत्तदेवेति ०४०.०५९ वदन्त्यद्वैतवादिनः ०४०.०५९ प्रत्यक्षं दृश्यमेवेति ०४०.०५९ वदन्त्यन्ये दुरुक्तिभिः ०४०.०५९ वदन्त्यन्ये तदेवाहं ०४०.०६० नास्तीत्यन्ये वदन्ति तत् ०४०.०६० तिर्यङ्मनुष्यदेवाख्यं ०४०.०६० तदन्यैरभिधीयते ०४०.०६० वन्द्यबुद्ध्या तु तत्कैश्चिद् ०४०.०६१ ध्येयबुद्ध्या तथापरैः ०४०.०६१ गम्यबुद्ध्या तथान्यैश्च ०४०.०६१ लभ्यबुद्ध्या च जन्तुभिः ०४०.०६१ गृह्यते तत्परं ब्रह्म ०४०.०६२ रिपुबुद्ध्या तथापरैः ०४०.०६२ आत्मपुत्रसुहृद्भर्तृ- ०४०.०६२,*(४५) परबुद्ध्या तथापरैः ०४०.*(४५) परबुद्ध्या च नैकधा ०४०.०६२ प्राणिभिः कर्मवैषम्य- ०४०.०६३ भिन्नबुद्धिभिरव्ययम् ०४०.०६३ तद्ब्रह्म गृह्यते दाल्भ्य ०४०.०६३ परमार्थं निबोध मे ०४०.०६३ भूतेन्द्रियान्तःकरण- ०४०.०६४ प्रधानपुरुषात्मकम् ०४०.०६४ अपरं ब्रह्मणो रूपं ०४०.०६४ परं दाल्भ्य निशामय ०४०.०६४ अहेयमक्षरं शुद्धम् ०४०.०६५ असंभूतिनिरञ्जनम् ०४०.०६५ विष्ण्वाख्यं परमं ब्रह्म ०४०.०६५ यद्वै पश्यन्ति सूरयः ०४०.०६५ यथैतद्भवता प्रोक्तं ०४१.००१ धर्मार्थादेस्तु साधनम् ०४१.००१ पत्नी नॄणां मुनिश्रेष्ठ ०४१.००१ योषितस्च तथा नरः ०४१.००१ तच्छ्रोतुमिच्छे विप्रर्षे ०४१.००२ विधवा स्त्री न जायते ०४१.००२ उपोषीतेन येनाग्र्या ०४१.००२ पत्न्या च रहितो नरः ०४१.००२ अशून्यशयना नाम ०४१.००३ द्वितीयां शृणु तां मम ०४१.००३ यामुपोष्य न वैधव्यं ०४१.००३ प्रयाति स्त्री द्विजोत्तम ०४१.००३ पत्नीवियुक्तश्च नरो ०४१.००४ न कदाचित्प्रजायते ०४१.००४ शेते जगत्पतिः कृष्णः ०४१.००४ श्रिया सार्धं यदा द्विज ०४१.००४ अशून्यशयना नाम ०४१.००५ तदा ग्राह्या हि सा तिथिः ०४१.००५ कृष्णपक्षद्वितीयायां ०४१.००५ श्रावणे द्विजसत्तम ०४१.००५ इदमुच्चारयेन्नाम ०४१.००६ प्रणम्य जगतः पतिम् ०४१.००६ श्रीवत्सधारिणं श्रीशं ०४१.००६ भक्त्याभ्यर्च्य श्रिया सह ०४१.००६ श्रीवत्सधारिञ्श्रीकान्त ०४१.००७ श्रीधाम श्रीपतेऽच्युत ०४१.००७ गार्हस्थ्यं मा प्रणाशं मे ०४१.००७ यातु धर्मार्थकामदम् ०४१.००७ अग्नयो मा प्रणश्यन्तु ०४१.००८ मा प्रणश्यन्तु देवताः ०४१.००८ पितरो मा प्रणश्यन्तु ०४१.००८ मत्तो दाम्पत्यभेदतः ०४१.००८ लक्ष्म्या प्रयुज्यते देव ०४१.००९ न कदाचिद्यथा भवान् ०४१.००९ तथा कलत्रसंबन्धो ०४१.००९ देव मा मे विभिद्यताम् ०४१.००९ लक्ष्म्या न शून्यं वरद ०४१.०१० यथा ते शयनं सदा ०४१.०१० शय्या ममाप्यशून्यास्तु ०४१.०१० तथैव मधुसूदन ०४१.०१० एवं प्रसाद्य पूजां च ०४१.०११ कृत्वा लक्ष्म्यास्तथा हरेः ०४१.०११ फलानि दद्याच्छय्यायाम् ०४१.०११ अभीष्टानि जगत्पतेः ०४१.०११ नक्तं प्रणम्यायतने ०४१.०१२ हविर्भुञ्जीत वाग्यतः ०४१.०१२ ब्राह्मणाय द्वितीयेऽह्नि ०४१.०१२ शक्त्या दद्याच्च दक्षिणाम् ०४१.०१२ एवं करोति यः सम्यग् ०४१.०१३ नरो मासचतुष्टयम् ०४१.०१३ तस्य जन्मत्रयं दाल्भ्य ०४१.०१३ गृहभङ्गो न जायते ०४१.०१३ अशून्यशयनश्चासौ ०४१.०१४ धर्मकर्मार्थसाधकः ०४१.०१४ भवत्यव्याहतैश्वर्यः ०४१.०१४ पुरुषो नात्र संशयः ०४१.०१४ नारी च दाल्भ्य धर्मज्ञा ०४१.०१५ व्रतमेतद्यथाविधि ०४१.०१५ या करोति न सा शोच्या ०४१.०१५ बन्धुवर्गस्य जायते ०४१.०१५ वैधव्यं दुर्भगत्वं वा ०४१.०१६ भर्तृत्यागं च सत्तम ०४१.०१६ नाप्नोति जन्मत्रितयम् ०४१.०१६ एतच्चीर्त्वा पतिव्रता ०४१.०१६ उपवासाश्रितं सम्यग् ०४२.००१ लोकद्वयफलप्रदम् ०४२.००१ कथितं भवता सर्वं ०४२.००१ यत्पृष्टोऽसि मया द्विज ०४२.००१ अन्यदिच्छाम्यहं श्रोतुं ०४२.००२ तद्भवान् प्रब्रवीतु मे ०४२.००२ संसारहेतुं मुक्तिं च ०४२.००२ संसारान्मुनिसत्तम ०४२.००२ अविद्याप्रभवं कर्म ०४२.००३ हेतुभूतं द्विजोत्तम ०४२.००३ संसारस्यास्य तन्मुक्तिः ०४२.००३ संक्षेपाच्छ्रूयतां मम ०४२.००३ स्वजातिविहितं कर्म ०४२.००४ लोभद्वेषविवर्जितम् ०४२.००४ कुर्वतः क्षीयते पूर्वं ०४२.००४ मन्युबन्धश्च नेष्यते ०४२.००४ अपूर्वसंभवाभवात् ०४२.००५ क्षयं यात्यादिकर्मणि ०४२.००५ दाल्भ्य संसारविच्छेदः ०४२.००५ कारणाभावसंभवः ०४२.००५ भवत्यसंशयं चान्यच् ०४२.००६ श्रूयतामत्र कारणम् ०४२.००६ संसारान्मुच्यते दाल्भ्य ०४२.००६ समासाद्वदतो मम ०४२.००६ गृहीतकर्मणा येन ०४२.००७,*(४६) पुंसां जातिर्द्विजोत्तम ०४२.००७,*(४६) तत्प्रायश्चित्तभूतं वै ०४२.००७ शृणु कर्मक्षयावहम् ०४२.००७ ब्राह्मणक्षत्रियविशां ०४२.००८ शूद्रान्त्यानां च सत्तम ०४२.००८ स्वजातिविहितं कर्म ०४२.००८ रागद्वेषादिवर्जितम् ०४२.००८ जातिप्रदस्य क्षयदं ०४२.००९ तदेवाद्यस्य कर्मणः ०४२.००९ ज्ञानकारणभावं च ०४२.००९ तदेव प्रतिपद्यते ०४२.००९ पुमांश्चाधिगतज्ञानो ०४२.०१० भेदं नाप्नोति सत्तम ०४२.०१० ब्रह्मणा विष्णुसंज्ञेन ०४२.०१० परमेणाव्ययात्मना ०४२.०१० एतत्ते कथितं दाल्भ्य ०४२.०११ संसारस्य समासतः ०४२.०११ कारणं भवमुक्तिश्च ०४२.०११ जायते योगिनो यथा ०४२.०११ इति दाल्भ्यः पुलस्त्येन ०४३.००१ यथावत्प्रतिबोधितः ०४३.००१ आराधयामास हरिं ०४३.००१ लेभे कामांश्च वाञ्छितान् ०४३.००१ तथा त्वमपि दैत्येन्द्र ०४३.००२ केशवाराधनं कुरु ०४३.००२ आराध्य तं जगन्नाथं ०४३.००२ न कश्चिदवसीदति ०४३.००२ इति शुक्रवचः श्रुत्वा ०४३.००३ प्रह्लादो मधुसूदनम् ०४३.००३ आराध्य प्राप्तवान् कृत्स्नं ०४३.००३ त्रैलोकैश्वर्यमूर्जितम् ०४३.००३ एतन्मयोक्तं सकलं ०४३.००४ तव भूमिप पृच्छतः ०४३.००४ अनाराध्याच्युतं देवं ०४३.००४ कः कामान् प्राप्नुते नरः ०४३.००४ अम्बरीसो नरपतिर् ०४३.००५ विष्णोर्माहात्म्यमुत्तमम् ०४३.००५ श्रुत्वा बभूव सततं ०४३.००५ केशवार्पितमानसः ०४३.००५ एवं त्वमपि कौरव्य ०४३.००६ यदि मुक्तिमभीष्यसि ०४३.००६ भोगान् वा विलुपान् देवात् ०४३.००६ तस्मादाराधयाच्युतम् ०४३.००६ ददाति वाञ्छितान् कामान् ०४३.००७ सकामैरर्चितो हरिः ०४३.००७ मुक्तिं ददाति गोविन्दो ०४३.००७ निष्कामैरभिपूजितः ०४३.००७ भगवानवतीर्णोऽभून् ०४३.००८ मर्त्यलोकं जनार्दनः ०४३.००८ भारावतरणार्थाय ०४३.००८ भुवो भूतपतिर्हरिः ०४३.००८ मानुषत्वे च गोविन्दो ०४३.००९ मम पूर्वपितामहैः ०४३.००९ चकार प्रीतिमतुलां ०४३.००९ सामान्यपुरुषो यथा ०४३.००९ सारथ्यं कृतवांश्चैव ०४३.०१० तेषां सर्वेश्वरो हरिः ०४३.०१० निस्तीर्णो येन भीष्मौघो ०४३.०१० कुरुसैन्यमहोदधिः ०४३.०१० उपकारी महाभागः ०४३.०११ स तेषां सर्ववस्तुषु ०४३.०११ केशवः पाण्डुपुत्राणां ०४३.०११ सुतानां जनको यथा ०४३.०११ धन्यास्ते कृतपुण्याश्च ०४३.०१२ मम पाण्डुसुता मताः ०४३.०१२ विविशुर्ये परिष्वङ्गे ०४३.०१२ गोविन्दभुजपञ्जरम् ०४३.०१२ राज्यहेतोररीञ्जघ्नुर् ०४३.०१३ अकस्मात्पाण्डुनन्दनाः ०४३.०१३ सप्तलोकैकनाथेन ०४३.०१३ येऽभवन्नेकशायिनः ०४३.०१३ आत्मानमवगच्छामि ०४३.०१४ भगवन् धूतकल्मषम् ०४३.०१४ जातं निर्धूतपापेऽस्मिन् ०४३.०१४ कुले विष्णुपरिग्रहे ०४३.०१४ एवं देववरस्तेषां ०४३.०१५ प्रसादसुमुखो हरिः ०४३.०१५ पृच्छतां कच्चिदाचष्टे ०४३.०१५ किंचिद्गुह्यं महात्मनाम् ०४३.०१५ गुह्यं जनार्दनं यांस्तु ०४३.०१६ धर्मपुत्रो युधिष्ठिरः ०४३.०१६ पप्रच्छ धर्मानखिलांस् ०४३.०१६ तन्ममाख्यातुमर्हसि ०४३.०१६ धर्मार्थकाममोक्षेषु ०४३.०१७ यद्गुह्यं मधुसूदनः ०४३.०१७ तेषामवोचद्भगवाञ् ०४३.०१७ श्रोतुमिच्छामि तत्त्वहम् ०४३.०१७ बहूनि धर्मगुह्यानि ०४३.०१८ धर्मपुत्राय केशवः ०४३.०१८ पुरा प्रोवाच राजेन्द्र ०४३.०१८ प्रसादसुमुखो हरिः ०४३.०१८ शरतल्पगताद्भीष्माद् ०४३.०१९ धर्माञ्श्रुत्वा युधिष्ठिरः ०४३.०१९ पृष्टवान् यज्जगन्नाथं ०४३.०१९ तन्मे निगदतः शृणु ०४३.०१९ पञ्चमेनाश्वमेधेन ०४४.००१ यदा स्नातो युधिष्ठिरः ०४४.००१ तदा नारायणं देवं ०४४.००१ प्रश्नमेतमपृच्छत ०४४.००१ भगवन् वैष्णवा धर्माः ०४४.००२ किंफलाः किंपरायणाः ०४४.००२ किं कृत्यमधिकृत्यैते ०४४.००२ भवतोत्पादिताः पुरा ०४४.००२ यदि ते पाण्डुषु स्नेहो ०४४.००३ विद्यते मधुसूदन ०४४.००३ श्रोतव्याश्चेन्मया धर्मास् ०४४.००३ ततस्तान् कथयाखिलान् ०४४.००३ पवित्राश्चैव ये धर्माः ०४४.००४ सर्वपापप्रणाशनाः ०४४.००४ तव वक्त्रच्युता देव ०४४.००४ सर्वधर्मेष्वनुत्तमाः ०४४.००४ याञ्श्रुत्वा ब्रह्महा गोघ्नः ०४४.००५ पितृघ्नो गुरुतल्पगः ०४४.००५ सुरापो वा कृतघ्नश्च ०४४.००५ मुच्यते सर्वकिल्बिषैः ०४४.००५ एतन्मे कथितं सर्वं ०४४.००६ सभामध्येऽरिसूदन ०४४.००६ वसिष्ठाद्यैर्महाभागैर् ०४४.००६ मुनिभिर्भावितात्मभिः ०४४.००६ ततोऽहं तव देवेश ०४४.००७ पादमूलमुपागतः ०४४.००७ धर्मान् कथय तान् देव ०४४.००७ यद्यहं भवतः प्रियः ०४४.००७ श्रुता मे मानवा धर्मा ०४४.००८ वासिष्ठाश्च महामते ०४४.००८ पराशरकृताश्चैव ०४४.००८ तथात्रेयस्य धीमतः ०४४.००८ श्रुता गार्ग्यस्य शङ्खस्य ०४४.००९ लिखितस्य यमस्य च ०४४.००९ जापालेश्च महाबाहो ०४४.००९ मुनेर्द्वैपायनस्य च ०४४.००९ उमामहेश्वराश्चैव ०४४.०१० जातिधर्माश्च पावनाः ०४४.०१० गुणेश्च गुणबाहोश्च ०४४.०१० काश्यपेयास्तथैव च ०४४.०१० बह्वायनकृताश्चैव ०४४.०११ शाकुनेयास्तथैव च ०४४.०११ अगस्त्यगीता मौद्गल्याः ०४४.०११ शाण्डिल्याः सौरभास्तथा ०४४.०११ भृगोरङ्गिरसश्चैव ०४४.०१२ कश्यपोद्दालकास्तथा ०४४.०१२ सौमन्तूग्रायणाग्राश्च ०४४.०१२ पैलस्य च महात्मनः ०४४.०१२ वैशम्पायनगीताश्च ०४४.०१३ पिशङ्गमकृताश्च ये ०४४.०१३ ऐन्द्राश्च वारुणाश्चैव ०४४.०१३ कौबेरा वात्स्यपौणकाः ०४४.०१३ आपस्तम्बाः श्रुता धर्मास् ०४४.०१४ तथा गोपालकस्य च ०४४.०१४ भृग्वङ्गिरःकृताश्चैव ०४४.०१४ सौर्या हारीतकास्तथा ०४४.०१४ याज्ञवल्क्यकृताश्चैव ०४४.०१४ तथा सप्तर्षयश्च ये ०४४.०१४ एताश्चान्याश्च विविधाः ०४४.०१५ श्रुता मे धर्मसंहिताः ०४४.०१५ भगवञ्श्रोतुमिच्छामि ०४४.०१५ तव वक्त्राद्विनिःसृतान् ०४४.०१५ एवमुक्तः स पार्थेन ०४४.०१६ प्रत्युवाच जनार्दनः ०४४.०१६ बहुमानाच्च प्रीत्या च ०४४.०१६ धर्मपुत्रं युधिष्ठिरम् ०४४.०१६ इष्टस्त्वं हि महाबाहो ०४४.०१७ सदा मम युधिष्ठिर ०४४.०१७ परमार्थं तव ब्रूयां ०४४.०१७ किं पुनर्धर्मसंहिताम् ०४४.०१७ परमज्ञानिभिः सिद्धैर् ०४४.०१८ युञ्जद्भिरपि नित्यशः ०४४.०१८ प्रशान्तस्येव दीपस्य ०४४.०१८ गतिर्मम दुरत्यया ०४४.०१८ सर्ववेदमयं ब्रह्म ०४४.०१९ पवित्रमृषिभिः स्तुतम् ०४४.०१९ कथयिष्यामि ते राजन् ०४४.०१९ धर्मं धर्मभृतां वर ०४४.०१९ एवमुक्ते तु कृष्णेन ०४४.०२० ऋषयोऽमिततेजसः ०४४.०२० समाजग्मुः सभामध्ये ०४४.०२० श्रोतुकामा हरेर्गिरम् ०४४.०२० देवगन्धर्वऋषयो ०४४.*(४७) गुह्यकाश्च महायशाः ०४४.*(४७) वालखिल्या महात्मानो ०४४.*(४७) मुनयः संमितव्रताः ०४४.*(४७) पावनान् सर्वधर्मेभ्यो ०४४.*(४७) रहस्यान् द्विजसत्तम ०४४.*(४७) वैष्णवानखिलान् धर्मान् ०४४.०२१ यः पठेत्पापनाशनान् ०४४.०२१ भवेयुरक्षयास्तस्य ०४४.०२१ लोकाः सत्पुण्यभागिनः ०४४.०२१ कृष्णदृष्टिहतं चास्य ०४४.०२२ किल्बिषं संप्रणश्यति ०४४.०२२ वैष्णवस्य च यज्ञस्य ०४४.०२२ फलं प्राप्नोति मानवः ०४४.०२२ कौतूहलसमाविष्टः ०४५.००१ पप्रच्छेदं युधिष्ठिरः ०४५.००१ यमलोकस्य चाध्वानम् ०४५.००१ अन्तरं मानुषस्य च ०४५.००१ कीदृशं किंप्रमाणं वा ०४५.००२ कथं वान्तं जनार्दन ०४५.००२ तरन्ति पुरुषाः कृष्ण ०४५.००२ केनोपायेन संशमे ०४५.००२ तस्य तद्वचनं श्रुत्वा ०४५.००३ विस्मितो मधुसूदनः ०४५.००३ प्रत्युवाच महात्मानं ०४५.००३ धर्मपुत्रं युधिष्ठिरम् ०४५.००३ साधु साधुरयं प्रश्नः ०४५.००४ श्रूयतां भो युधिष्ठिर ०४५.००४ षडशीतिसहस्राणि ०४५.००४ योजनानां नराधिप ०४५.००४ यमलोकस्य चाध्वानम् ०४५.००५ अन्तरं मानुषस्य च ०४५.००५ ताम्रपात्रमिवातप्तं ०४५.००५ शूलव्यामिश्रकण्टकम् ०४५.००५ द्वादशादित्यसंकाशं ०४५.००६ भैरवं दुरतिक्रमम् ०४५.००६ न तत्र वृक्षा न च्छाया ०४५.००६ पानीयं केतनानि च ०४५.००६ यत्र विश्रमते श्रान्तः ०४५.००७ पुरुषोऽध्वानको नृप ०४५.००७ याम्यैर्दूतैर्नीयमानो ०४५.००७ यमस्याज्ञाकरैर्बलात् ०४५.००७ अवश्यं च महाराज ०४५.००८ स गन्तव्यो महापथः ०४५.००८ नरैः स्त्रीभिस्तथा तिर्यैः ०४५.००८ पृथिव्यां जीवसंज्ञकैः ०४५.००८ एकविंशच्च नरका ०४५.००९ यमस्य विषये स्मृताः ०४५.००९ ये तु दुष्कृतकर्माणस् ०४५.००९ ते पतन्ति पृथक्पृथक् ०४५.००९ नरको रौरवो नाम ०४५.०१० महारौरव एव च ०४५.०१० क्षुरधारा महारौद्रः ०४५.०१० सूकरस्ताल एव च ०४५.०१० वज्रकुम्भो महाघोरः ०४५.०११ शाल्मलोऽथ विमोहनः ०४५.०११ कीटादः कृमिभक्षश्च ०४५.०११ शाल्मलिश्च महाद्रुमः ०४५.०११ तथा पूयवहः पापा ०४५.०१२ रुधिरान्धो महत्तमः ०४५.०१२ अग्निज्वालो महानादः ०४५.०१२ संदाम्शः शुनभोजनः ०४५.०१२ तथा वैतरणी चोष्णा ०४५.०१२ असिपत्त्रवनं तथा ०४५.०१२ विष्णोस्तद्वचनं श्रुत्वा ०४५.०१३ पपात भुवि पाण्डवः ०४५.०१३ स संज्ञश्च मुहूर्तेन ०४५.०१३ भूयः केशवमब्रवीत् ०४५.०१३ भीतश्चास्मि महाबाहो ०४५.०१४ श्रुत्वा मार्गस्य विस्तरम् ०४५.०१४ केनोपायेन तं मार्गं ०४५.०१४ तरन्ति पुरुषाः सुखम् ०४५.०१४ ब्राह्मणेभ्यः प्रदानानि ०४५.०१५ नानारूपाणि पार्थिव ०४५.०१५ यो दद्याच्छ्रद्धया युक्तः ०४५.०१५ सुखं याति महापथम् ०४५.०१५ उपानहप्रदा यान्ति ०४५.०१६ सुखं छायासु च्छत्त्रदाः ०४५.०१६ न तेषामशुभं किंचिच् ०४५.०१६ शूलादि न च कण्टकाः ०४५.०१६ उपानहौ यो ददाति ०४५.०१७ पात्रभूते द्विजोत्तमे ०४५.०१७ अश्वतर्यः प्रदातारम् ०४५.०१७ उपतिष्ठन्ति तं नरम् ०४५.०१७ वितृष्णाश्चाम्बुदातारस् ०४५.०१८ तर्पिताश्चान्नदास्तथा ०४५.०१८ औप्रावृता वस्त्रदाश्च ०४५.०१८ नग्ना वै यान्त्यवस्त्रदाः ०४५.०१८ हिरण्यदाः सुखं यान्ति ०४५.०१९ पुरुषाः स्वाभ्यलंकृताः ०४५.०१९ गोप्रदा यान्ति च सुखं ०४५.०१९ विमुक्ताः सर्वकिल्बिषैः ०४५.०१९ भूमिदाः सुखमधन्ते ०४५.०२० सर्वकामैः सुतर्पिताः ०४५.०२० यान्ति चैवापरिक्लिष्टा ०४५.०२० नराः शय्यासनप्रदाः ०४५.०२० ततः सुखतरं यान्ति ०४५.०२१ विमानेषु गृहप्रदाः ०४५.०२१ क्षीरप्रदा हि दिव्याभिः ०४५.०२१ ससर्पिभिस्तथैव च ०४५.०२१ गोप्रदाता लभेत्तृप्तिं ०४५.०२२ तस्मिन् देशे सुदुर्लभाम् ०४५.०२२ आरामरोपी च्छायासु ०४५.०२२ शीतलासु सुखं व्रजेत् ०४५.०२२ सुगन्धिगन्धिनो यान्ति ०४५.०२३ गन्धमाल्यप्रदा नरः ०४५.०२३ अदत्तदाना गच्छन्ति ०४५.०२३ पद्भ्यां यानेन यानदाः ०४५.०२३ दीपप्रदाः सुखं यान्ति ०४५.०२३ दीपयन्तश्च तत्पथम् ०४५.०२३ विमानैर्हंसयुक्तैस्तु ०४५.०२४ यान्ति मासोपवासिनः ०४५.०२४ चक्रवाकप्रयुक्तेन ०४५.०२४ पञ्चरात्रोपवासिनः ०४५.०२४ ततो बर्हिणयुक्तेन ०४५.०२४ षड्रात्रमुपवासिनः ०४५.०२४ त्रिरात्रमेकभक्तेन ०४५.०२५ क्षपयेद्यस्तु पाण्डव ०४५.०२५ अनन्तरं च योऽश्नीयात् ०४५.०२५ तस्य लोका यथा मम ०४५.०२५ पनीयं परलोकेषु ०४५.०२६ पावनं परमं स्मृतम् ०४५.०२६ पानीयस्य प्रदानेन ०४५.०२६ तृप्तिर्भवति शाश्वती ०४५.०२६ पानीयस्य गुणा दिव्याः ०४५.०२६ प्रेतलोके सुखावहाः ०४५.०२६ तत्र पुण्योदका नाम ०४५.०२७ नदी तेषां प्रवर्तते ०४५.०२७ शीतलं सलिलं तत्र ०४५.०२७ पिबन्ति ह्यमृतोपमम् ०४५.०२७ ये च दुष्कृतकर्माणः ०४५.०२८ पूयं तेषां प्रवर्तते ०४५.०२८ एषा नदी महाराज ०४५.०२८ सर्वकामदुघा शुभा ०४५.०२८ अध्वनि खिन्नगात्रस्तु ०४५.०२९ द्विजो यः क्षुत्तृष्णान्वितः ०४५.०२९ पृच्छन् सदान्नदातारम् ०४५.०२९ अभ्येति गृहमाशया ०४५.०२९ तं पूजय प्रयत्नेन ०४५.०२९ सोऽतिथिर्ब्राह्मणः स्मृतः ०४५.०२९ पितरो देवताश्चैव ०४५.*(५०) ऋषयश्च तपोधनाः ०४५.*(५०) पूजिताः पूजिते तस्मिन् ०४५.*(५०) निराशे तु निराशकाः ०४५.*(५०) तमेव गच्छन्तमनुव्रजन्ति ०४५.०३० देवाश्च सर्वे पितरस्तथैव ०४५.०३० तस्मिन् द्विजे पूजिते पूजितास्ते ०४५.०३० गते निराशे प्रतियान्ति नाशम् ०४५.०३० अहन्यहनि दातव्यं ०४५.*(५१) ब्राह्मणेभ्यो युधिष्ठिर ०४५.*(५१) आगमिष्यति यत्पात्रं ०४५.*(५१) तत्पात्रं तारयिष्यति ०४५.*(५१) न तथा हविषो होमैर् ०४६.००१ न पुष्पैर्नानुलेपनैः ०४६.००१ अग्नौ वा सुहुते राजन् ०४६.००१ यथा ह्यतिथिपूजने ०४६.००१ कपिलायां तु दत्तायां ०४६.००२ यत्फलं ज्येष्ठपुष्करे ०४६.००२ तत्फलं पाण्डवश्रेष्ठ ०४६.००२ विप्राणां पादशौचने ०४६.००२ द्विजपादोदकक्लिन्ना ०४६.००३ यावत्तिष्ठति मेदिनी ०४६.००३ तावत्पुष्करपात्रेषु ०४६.००३ पिबन्ति पितरो जलम् ०४६.००३ देवमाल्यापनयनं ०४६.००४ द्विजोच्छिष्टापमार्जनम् ०४६.००४ श्रान्तसंवाहनं चैव ०४६.००४ दीनस्य परिपालनम् ०४६.००४ एकैकं पाण्डवश्रेष्ठ ०४६.००४ गोप्रदानाद्विशिष्यते ०४६.००४ पादशौचं तथाभ्यङ्गं ०४६.००५ दीपमन्नं प्रतिश्रयम् ०४६.००५ ददन्ति ये महाराज ०४६.००५ नोपसर्पन्ति ते यमम् ०४६.००५ स्वागतेनाग्नयः प्रीता ०४६.००६ आसनेन शतक्रतुः ०४६.००६ पितरः पादशौचेन ०४६.००६ अन्नाद्येन प्रजापतिः ०४६.००६ अभयस्य प्रदानेन ०४६.*(५२) भवेत्प्रीतिर्ममातुला ०४६.*(५२) येषां तडागानि बहूदकानि ०४६.००७ प्रपाश्च कूपाश्च प्रतिश्रयाश्च ०४६.००७ अन्नप्रदानं मधुरा च वाणी ०४६.००७ यमस्य ते निर्वचना भवन्ति ०४६.००७ सवृषं गोशतं तेन ०४६.००८ दत्तं भवति शाश्वतम् ०४६.००८ पापं कर्म च यत्किंचिद् ०४६.००९ ब्रह्महत्यासमं भवेत् ०४६.००९ शोछयेत्कपिलां दत्त्वा ०४६.००९ एतद्वै नात्र संशयः ०४६.००९ प्रासादा यत्र सौवर्णा ०४६.०१० वसोर्धारा च स्यन्दते ०४६.०१० गन्धर्वाप्सरसो यत्र ०४६.०१० तत्र गच्छन्ति गोप्रदाः ०४६.०१० प्रयच्छते यः कपिलां सवत्सां ०४६.०११ कांस्योपदोहां कनकाग्रशृङ्गीम् ०४६.०११ यान् यान् हि कामानभिवाञ्छतेऽसौ ०४६.०११ तांस्तानवाप्नोत्यमलांश्च लोकान् ०४६.०११ यावद्वत्सस्य द्वौ पादौ ०४६.०१२ शिरश्चैव प्रदृश्यते ०४६.०१२ तावद्गौः पृथिवी ज्ञेया ०४६.०१२ यावद्गर्भं न मुञ्चति ०४६.०१२ तस्मिन् काले प्रदातव्या ०४६.०१२ विधिना या मयोदिता ०४६.०१२ अन्तरिक्षगतो वत्सो ०४६.०१३ यावद्योन्यां प्रदृश्यते ०४६.०१३ तावद्गौः पृथिवी ज्ञेया ०४६.०१३ यावद्गर्भं न मुञ्चति ०४६.०१३ यावन्ति तस्य रोमाणि ०४६.०१४ तावद्वर्षाणि मानवः ०४६.०१४ हंसयुक्तेन यानेन ०४६.*(५३) युक्तेनाप्सरसां गणैः ०४६.*(५३) गन्धर्वाप्सरसोद्गीतैः ०४६.०१४ स्वर्गलोके महीयते ०४६.०१४ तिलधेनुं प्रवक्ष्यामि ०४६.०१५ यश्चास्या विधिरुत्तमः ०४६.०१५ सुवर्णनाभिं यः कृत्वा ०४६.०१५ सुखूरं कृष्णमार्गणाम् ०४६.०१५ कुतपप्रस्तरस्थां तु ०४६.०१६ तिलां कृत्वा प्रयत्नतः ०४६.०१६ तिलैः प्रस्थादि तां दद्यात् ०४६.०१६ सर्वरत्नैरलंकृताम् ०४६.०१६ ससमुद्रद्रुमा चैव ०४६.०१७ सशैलवनकानना ०४६.०१७ चतुरन्ता भवेद्दत्ता ०४६.०१७ पृथिवी नात्र संशयः ०४६.०१७ कृष्णाजिने तिलां कृत्वा ०४६.०१८ कृष्णां वा यदि वेतराम् ०४६.०१८ राजतेषु तु पात्रेषु ०४६.*(५४) कोणेषु मधुसर्पिषी ०४६.*(५४) प्रीयतां धर्मराजेति ०४६.०१८ यद्वा मनसि वर्तते ०४६.०१८ यावज्जीवकृतं पापं ०४६.०१८ तेन दानेन पूयते ०४६.०१८ धनं प्राप्नोति पुण्येन ०४७.००१ मौनेनाज्ञां प्रयच्छति ०४७.००१ उपभोगं तु दानेन ०४७.००१ जीवितं ब्रह्मचर्यया ०४७.००१ अहिंसया परं रूपम् ०४७.००२ दीक्षया कुलजन्म च ०४७.००२ फलमूलाशनाद्राज्यं ०४७.००२ स्वर्गः पर्णाशनो भवेत् ०४७.००२ पयोभक्ष दिवं यान्ति ०४७.००३ स्नानेन द्रविणाधिकाः ०४७.००३ शाकं साधयतो राज्यं ०४७.००३ नाकपृष्ठमनाशनात् ०४७.००३ स्थण्डिले च शयानस्य ०४७.००४ गृहाणि शयनानि च ०४७.००४ चीरवल्कलधारिणां ०४७.००४ वस्त्राण्याभरणानि च ०४७.००४ शयनासनयानानि ०४७.००५ ये गता हि तपोवनम् ०४७.००५ अग्निप्रवेशी नियतं ०४७.००५ ब्रह्मलोके महीयते ०४७.००५ रसानां प्रतिसंहारात् ०४७.००६ सौभाग्यमभिजायते ०४७.००६ आमिषप्रतिषेधात्तु ०४७.००६ भवत्यायुष्मती प्रजा ०४७.००६ उदवासं वसेद्यस्तु ०४७.००७ नागानामधिपो भवेत् ०४७.००७ सत्यवादी नरश्रेष्ठ ०४७.००७ देवतैह्सह मोदते ०४७.००७ कीर्तिर्भवति दानेन ०४७.००८ आरोग्यं चाप्यहिंसया ०४७.००८ द्विजशुश्रूषया राज्यं ०४७.*(५५) द्विजत्वं चापि पुष्कलम् ०४७.*(५५) द्विजशुश्रूषया राज्यं ०४७.००८ दिव्यरूपमवाप्नुते ०४७.००८ अन्नपानप्रदानेन ०४७.००९ कामभोगैस्तु तृप्यते ०४७.००९ दीपालोकप्रदानेन ०४७.००९ चक्षुष्माञ्जायते नरः ०४७.००९ गन्धमाल्यप्रदानेन ०४७.०१० तुष्टिर्भवति पुष्कला ०४७.०१० केशश्मश्रून् धारयतो ह्य् ०४७.०१० अग्रा भवति संततिः ०४७.०१० वाक्शौचं मनसः शौचं ०४७.०११ यच्च शौचं जलाश्रयम् ०४७.०११ त्रिभिः शौचैरुपेतो यः ०४७.०११ स स्वर्गी नात्र संशयः ०४७.०११ ताम्रायसानां भण्डानां ०४७.०१२ दाता रत्नाधिपो भवेत् ०४७.०१२ लभते तु परं स्थानं ०४७.०१२ बलवान् पुष्यते सदा ०४७.०१२ धान्यं क्रमेणार्जितवित्तसंचयं ०४८.००१ विप्रे सुशीले ते प्रयच्छते यः ०४८.००१ वसुंधरा तस्य भवेत्सुतुष्टा ०४८.००१ धारा वसूनां प्रतिमुञ्चतीह ०४८.००१ पुष्पोपभोगं च फलोपभोगं ०४८.००२ यः पादपं स्पर्शयते द्विजाय ०४८.००२ स श्रीसमृद्धं बहुरत्नपूर्णं ०४८.००२ लभत्यधिष्ठानवरं समृद्धम् ०४८.००२ इन्धनानि च यो दद्याद् ०४८.००३ द्विजेभ्यः शिशिरागमे ०४८.००३ कायाग्निदीप्तिं सौभाग्यम् ०४८.००३ ऐश्वर्यं चाधिगच्छति ०४८.००३ छत्त्रप्रदानेन गृहं वरिष्ठं ०४८.००४ रथं तथोपानहसंप्रदानात् ०४८.००४ धुर्यप्रदानेन गवां तथैव ०४८.००४ लोकानवाप्नोति पुरंदरस्य ०४८.००४ स्वर्गीयमप्याह हिरण्यदानम् ०४८.००४ तथा वरिष्ठं कनकप्रदानम् ०४८.००४ नैवेशिकं सर्वगुणोपपन्नं ०४८.००५ प्रयच्छते यः पुरुषो द्विजाय ०४८.००५ स्वाध्यायचारित्रगुणान्विताय ०४८.००५ तस्यापि लोकाः प्रवरा भवन्ति ०४८.००५ यो ब्रह्मदेयां प्रददाति कन्यां ०४८.००६ भूमिप्रदानं च करोति विप्रे ०४८.००६ हिरण्यदानं च तथा विशिष्टं ०४८.००६ स शक्रो लोकं लभते दुरापम् ०४८.००६ सुचित्रवस्त्राभरणोपधानं ०४८.००७ दद्यान्नरो यः शयनं द्विजाय ०४८.००७ रूपान्वितां दक्षवतीं मनोज्ञां ०४८.००७ भार्यामयत्नोपचितां लभेत्सः ०४८.००७ लवणस्य तु दातारस् ०४८.००८ तिलानां सर्पिषस्तथा ०४८.००८ तेजस्विनोऽभिजायन्ते ०४८.००८ भोगिनष्चिरजीविनः ०४८.००८ स्वर्गेऽप्सरोभिः सह भुक्तभोगस् ०४८.*(५६) ततश्च्युतः शीलवतीं स भार्याम् ०४८.*(५६) रूपान्वितां दक्षवतीं सुरक्तां ०४८.*(५६) सुखेन धर्मेण तथापि काले ०४८.*(५६) तस्यैव सार्धं सुरलोकमेति ०४८.*(५६) तस्यैव चान्यत्पुनरेति जन्म ०४८.*(५६) कीदृग्विधास्ववस्थासु ०४९.००१ दत्तं दानं जनार्दन ०४९.००१ इहलोकेष्वनुभवेत् ०४९.००१ पुरुषस्तद्ब्रवीहि मे ०४९.००१ गर्भस्थास्याथवा बाल्ये ०४९.००२ यौवने वार्द्धकेऽपि वा ०४९.००२ अवस्थां कृष्ण कथय ०४९.००२ परं कौतूहलं हि मे ०४९.००२ वृथाजन्मानि चत्वारि ०४९.००३ वृथादानानि षोडश ०४९.००३ अपुत्राणां वृथा जन्म ०४९.००३ ये च धर्मबहिष्कृताः ०४९.००३ परपाकं च येऽश्नन्ति ०४९.००३ परदाररताश्च ये ०४९.००३ पर्यस्थानं वृथा दानं ०४९.००४ सदोषं परिकीर्तितम् ०४९.००४ आरूढपतिते चैव ०४९.००४ अन्यायोपार्जितं च यत् ०४९.००४ व्यर्थं चाब्राह्मणे दानं ०४९.००५ पतिते तस्करे तथा ०४९.००५ गुरोश्चाप्रीतिजनके ०४९.००५ कृतघ्ने ग्रामयाजके ०४९.००५ ब्रह्मबन्धौ च यद्दत्तं ०४९.००६ यद्दत्तं वृषलीपतौ ०४९.००६ वेदविक्रयिणे चैव ०४९.००६ यस्य चोपपतिर्गृहे ०४९.००६ स्त्रीनिर्जितेषु यद्दत्तं ०४९.००७ व्यालग्राहे तथैव च ०४९.००७ परिचारके च यद्दत्तं ०४९.००७ वृथादानानि षोडश ०४९.००७ तमोवृतस्तु यो दद्याद् ०४९.००८ भयात्क्रोधात्तथैव च ०४९.००८ वृथा दानं तु तत्सर्वं ०४९.००८ भुङ्क्ते गर्भस्थ एव तु ०४९.००८ सेर्ष्यामन्युमनाश्चैव ०४९.००९ दम्भार्थं चार्थकारणात् ०४९.००९ यो ददाति द्विजातिभ्यः ०४९.००९ स बालत्वे तदश्नुते ०४९.००९ यः शुद्धिः प्रयतो भूत्वा ०४९.*(५८) प्रसन्नमानसेन्द्रियः ०४९.*(५८) प्रददाति द्विजातिभ्यो ०४९.*(५८) यौवनस्थस्तदश्नुते ०४९.*(५८) देशे देशे च पात्रे च ०४९.०१० यो ददाति द्विजातिषु ०४९.०१० मनसा परितुष्टेन ०४९.०१० यौवनस्थस्तदश्नुते ०४९.०१० तस्मात्सर्वास्ववस्थासु ०४९.०११ सर्वदानानि पार्थिव ०४९.०११ दातव्यानि द्विजातिभ्यः ०४९.०११ स्वर्गमर्गमभीप्सता ०४९.०११ त्रैलोक्य कृष्ण भूतानां ०५०.००१ सर्वलोकात्मको ह्यसि ०५०.००१ नॄणां यदुवरश्रेष्ठ ०५०.००१ तुष्यसे केन कर्मणा ०५०.००१ ब्राह्मणैः पूजितैर्नित्यं ०५०.००२ पूजितोऽहं न संशयः ०५०.००२ निर्भर्त्सितैश्च निर्भग्नस् ०५०.००२ तस्याहं सर्वकर्मसु ०५०.००२ विप्रापरा गतिर्मह्यं ०५०.००३ यस्तान् पूजयते नृप ०५०.००३ तमहं तेन रूपेण ०५०.००३ प्रपश्यामि युधिष्ठिर ०५०.००३ काणाः कुब्जाश्च खञ्जाश्च ०५०.००४ दरिद्रा व्याधिताश्च ये ०५०.००४ नावमन्येद्द्विजान् प्राज्ञो ०५०.००४ मम रूपं हितं तथा ०५०.००४ बहवोऽपि न जानन्ते ०५०.००५ नरा ज्ञानबहिष्कृताः ०५०.००५ यथाहं द्विजरूपेण ०५०.००५ चरामि पृथिवीतले ०५०.००५ ये केचित्सागरान्तायां ०५०.००६ पृथिव्यां कीर्तिता द्विजाः ०५०.००६ तद्रूपं हि परं मह्यं ०५०.००६ योऽर्चयेदर्चयेत्तु सः ०५०.००६ तद्रूपान् घ्नन्ति ये विप्रान् ०५०.००७ विकर्मसु च युञ्जन्ति ०५०.००७ अप्रेषणे प्रेषयन्तो ०५०.००७ दासत्वं कारयन्ति हि ०५०.००७ मृतांस्तान् करपत्त्रेन ०५०.००८ यमदूता महाबलाः ०५०.००८ निकृन्तन्ति यथा काष्ठं ०५०.००८ सूत्रमार्गेण शिल्पिनः ०५०.००८ ये चैवाश्लक्ष्णया वाचा ०५०.००९ तर्जयन्ति नराधमाः ०५०.००९ वदन्ति क्रोधनिःस्पर्शं ०५०.००९ पादेनाभिहनन्ति च ०५०.००९ मृतांस्तान् यमलोकेषु ०५०.०१० निहत्य धरणीतले ०५०.०१० उरः पादेन चाक्रम्य ०५०.०१० क्रोधसंरक्तलोचनः ०५०.०१० अग्निवर्णैश्च संदंशैर् ०५०.०१० जिह्वामुद्धरते यमः ०५०.०१० पापाश्च नारके वह्नौ ०५०.*(५९) धास्यन्ते यमकिंकरैः ०५०.*(५९) ये तु विप्रान्निरीक्षन्ति ०५०.०११ पापाः पापेन चक्षुषा ०५०.०११ अब्रह्मण्याः श्रुतेर्बाह्या ०५०.०११ नित्यं ब्रह्मद्विषो नराः ०५०.०११ तेषां घोरा महाकाया ०५०.०१२ वज्रतुण्डा भयानकाः ०५०.०१२ उद्धरन्ति मुहूर्तेन ०५०.०१२ चक्षुः काका यमाज्ञया ०५०.०१२ यस्ताडयति विप्रांस्तु ०५०.०१३ क्षतं कुर्यात्सशोणितम् ०५०.०१३ अस्थिभङ्गं च यः कुर्यात् ०५०.०१३ प्राणैर्वापि वियोजयेत् ०५०.०१३ ब्रह्मघ्नः सोऽनुपूर्वेण ०५०.०१४ नरके वसुधाधिप ०५०.०१४ कीलैर्विनिहतः पापो ०५०.०१४ मीरायां पच्यते भृशम् ०५०.०१४ सुबहूनि सहस्राणि ०५०.०१५ वर्षाणां क्लेशभाग्भवेत् ०५०.०१५ रवान्मुञ्चति दुर्बुद्धिर् ०५०.०१५ न तस्मै निष्कृतिः स्मृता ०५०.०१५ तस्माद्विप्रा नरश्रेष्ठ ०५०.०१६ नमस्कार्याश्च नित्यशः ०५०.०१६ अन्नपानप्रदानैस्तु ०५०.०१६ पूजार्हाः सततं द्विजाः ०५०.०१६ आमन्त्रयित्वा यो विप्रान् ०५०.०१७ गन्धैर्माल्यैश्च मानवः ०५०.०१७ तर्पयेच्छ्रद्धया युक्तः ०५०.०१७ स मामर्चयते सदा ०५०.०१७ स मां प्रसादयेच्चैव ०५०.०१७ स च मां परितोषयेत् ०५०.०१७ तपोदमान्वितेष्वेव ०५०.*(६०) नित्यं पूजां प्रयोजयेत् ०५०.*(६०) ये ब्राह्मणाः सोऽहमसंशयं नृप ०५०.०१८ तेष्वर्चितेष्वर्चितोऽहं यथावत् ०५०.०१८ तेष्वेव तुष्टेष्वहमेव तुष्टो ०५०.०१८ वैरं च तैर्यस्य ममापि वैरम् ०५०.०१८ सुगन्धिधूपादिभिरभ्यर्च्य विप्रं ०५०.*(६१),००१ तमच्युतं नार्चयते सदैव ०५०.*(६१),००२ यो भक्षतोयादिभिरन्नपानैर् ०५०.*(६१),००३ अनुलेपाचमनप्रदानैः ०५०.*(६१),००४ यः पूजयेद्भोजयित्वा द्विजाग्र्यान् ०५०.*(६१),००५ संपूजयित्वा परितोषयेच्च ०५०.*(६१),००६ अर्घ्यादिना येऽभिपूज्य ०५०.*(६१),००७ पूजयन्ति सदाच्युतम् ०५०.*(६१),००७ तेनैव मामेव सदा ०५०.*(६१),००८ पूजयन्ति न संशयः ०५०.*(६१),००८ विरूपाश्च सुरूपाश्च ०५०.*(६१),००९ विजनान्निष्कलानपि ०५०.*(६१),००९ कृपया भावितात्मानो ०५०.*(६१),०१० येऽर्चयन्ति द्विजोत्तमान् ०५०.*(६१),०१० अनसूया हितात्मानो ०५०.*(६१),०११ विप्रानाराधते क्वचित् ०५०.*(६१),०११ असंशयं सदा भक्त्या ०५०.*(६१),०१२ मामेवार्चयते हि सः ०५०.*(६१),०१२ ततः पवित्रमतुलं ०५०.*(६१),०१३ न पुण्यमधिकं ततः ०५०.*(६१),०१३ यश्चन्दनैः सागरुगन्धमाल्यैर् ०५०.०१९ अभ्यर्चयेद्दारुमयीं ममार्चाम् ०५०.०१९ नासौ ममार्चामर्चयतेऽर्चयन् वै ०५०.०१९ विप्रार्चनादर्चित एव चाहम् ०५०.०१९ विप्रप्रसादान्मध एव चाहं ०५०.०२० विप्रप्रसादादसुराञ्जयामि ०५०.०२० विप्रप्रसादात्पुरुषोत्तमत्वं ०५०.०२० विप्रप्रसादादजितोऽस्मि नित्यम् ०५०.०२० सायं प्रातश्च यः संध्याम् ०५१.००१ उपास्तेऽस्कन्नमानसः ०५१.००१ जपन् हि पावनीं देवीं ०५१.००१ गायत्रीं वेदमातरम् ०५१.००१ स तया पावितो देव्या ०५१.००२ ब्राह्मणः पूतकिल्बिषः ०५१.००२ न सीदेत्प्रतिगृह्णानः ०५१.००२ पृथिवीं तु ससागराम् ०५१.००२ ये चान्ये दारुणाः केचिद् ०५१.००३ ग्रहाः सूर्यादयो दिवि ०५१.००३ ते चास्य सौम्या जायन्ते ०५१.००३ शिवाः शिवतमाह्सदा ०५१.००३ यत्रतत्रगतं चैनं ०५१.००४ दारुणाः पिशिताशनाः ०५१.००४ घोररूपा महाकाया ०५१.००४ न कर्षन्ति द्विजोत्तमम् ०५१.००४ यावन्तश्च पृथिव्यां हि ०५१.००५ चीर्णवेदव्रता द्विजाः ०५१.००५ अचीर्णव्रतवेदा वा ०५१.००५ विकर्मपथमाश्रिताः ०५१.००५ तेषां तु पावनार्थं हि ०५१.००६ नित्यमेव युधिष्ठिर ०५१.००६ द्वे संध्ये ह्युपतिष्ठेत ०५१.००६ तदस्कन्नं महाव्रतम् ०५१.००६ नास्ति किंचिन्नरव्याघ्र ०५१.००७ दुष्कृतं ब्राह्मणस्य तु ०५१.००७ यत्र स्थितः सदाध्यात्मे ०५१.००७ द्वे संध्ये ह्युपतिष्ठति ०५१.००७ पूर्णाहुतिं वा प्राप्नोति ०५१.००८ जुहुते च त्रयोऽघ्नयः ०५१.००८ दहन्ति दुष्कृतं तस्य ०५१.००८ अग्नयो नात्र संशयः ०५१.००८ एवं सर्वस्य विप्रस्य ०५१.००९ किल्बिषं निर्दहाम्यहम् ०५१.००९ उभे संध्ये ह्युपासिनस् ०५१.००९ तस्मात्सर्वशुचिर्द्विजः ०५१.००९ दैवे पित्र्ये च यत्नेन ०५१.०१० नियोक्तव्योऽजुगुप्सितः ०५१.०१० जुगुप्सितस्तु तच्छ्राद्धं ०५१.०१० दहत्यग्निरिवेन्धनम् ०५१.०१० पुराणं मानवा धर्माः ०५२.००१ साङ्गो वेदश्चिकित्सितम् ०५२.००१ आज्ञासिद्धानि चत्वारि ०५२.००१ न हन्तव्यानि हेतुभिः ०५२.००१ हत्वा ह्येतानि संमूढः ०५२.००१ कल्पं तमसि पच्यते ०५२.००१ न ब्राह्मणं परीक्षेत ०५२.००२ श्राद्धकाले ह्युपस्थिते ०५२.००२ सुमहान् परिवादो हि ०५२.००२ ब्राह्मणानां परीक्षणे ०५२.००२ काणाः कुण्ठाश्च षण्डाश्च ०५२.००३ दरिद्रा व्याधितास्तथा ०५२.००३ सर्वे श्राद्धे नियोक्तव्या ०५२.००३ मिश्रिता वेदपारगैः ०५२.००३ अक्षयं तु भवेच्छ्राद्धम् ०५२.००३ एतद्धर्मविदो विदुः ०५२.००३ ब्राह्मणो हि महद्भूतं ०५२.००४ जन्मना सह जायते ०५२.००४ लोका लोकेश्वराश्चापि ०५२.००४ सर्वे ब्राह्मणपूजकाः ०५२.००४ ब्राह्मणाः कुपिता हन्युर् ०५२.००५ भस्म कुर्युश्च तेजसा ०५२.००५ लोकानन्यान् सृजेयुश्च ०५२.००५ लोकपालांस्तथापरान् ०५२.००५ ब्राह्मणा हि महात्मानो ०५२.००६ विरजाः स्वर्गसंक्रमाः ०५२.००६ ब्राह्मणानां परीवादाद् ०५२.००६ असुराः सलिलेशयाः ०५२.००६ अपेयः सागरो यैस्तु ०५२.००७ कृतः कोपान्महात्मभिः ०५२.००७ येषां कोपाग्निरद्यापि ०५२.००७ दण्डके नोपशाम्यति ०५२.००७ एते स्वर्गस्य नेतारो ०५२.००८ भूमिदेवाः सनातनाः ०५२.००८ एभिश्चाधिकृतः पन्था ०५२.००८ देवयानः स उच्यते ०५२.००८ ते पूज्यास्ते नमस्कार्यास् ०५२.००९ तेषु सर्वं प्रतिष्ठितम् ०५२.००९ ते वै लोकानिमान् सर्वान् ०५२.००९ धारयन्ति परस्परम् ०५२.००९ प्रमाणं सर्वलोकानां ०५२.०१० नियता ब्रह्मचारिणः ०५२.०१० तानपाश्रित्य तिष्ठन्ते ०५२.०१० त्रयो लोकाः सनातनाः ०५२.०१० गूढस्वाध्यायतपसो ०५२.०११ ब्राह्मणाः संशितव्रताः ०५२.०११ विद्यास्नाता व्रतस्नाता ०५२.०११ अनपाश्रित्यजीविनः ०५२.०११ आशीविषा इव क्रुद्धा ०५२.०१२ उपचर्या हि ब्राह्मणाः ०५२.०१२ तपसा दीप्यमानास्ते ०५२.०१२ दहेयुः सागरानपि ०५२.०१२ ब्राह्मणेषु च तुष्टेषु ०५२.०१३ तुष्यन्ते सर्वदेवताः ०५२.०१३ ब्राह्मणानां नमस्कारैः ०५२.०१३ सूर्यो दिवि विराजते ०५२.०१३ ब्राह्मणानां परीवादात् ०५२.०१३ पतेयुरपि देवताः ०५२.०१३ धुरि ये नावसीदन्ति ०५२.०१४ प्रणीते यज्ञवह्नयः ०५२.०१४ भोजनाच्छादनैर्दानैस् ०५२.०१४ तारयन्ति तपोधनाः ०५२.०१४ ते गतिः सर्वभूतानाम् ०५२.०१५ अध्यात्मगतिचिन्तकाः ०५२.०१५ आदिमध्यावसानानां ०५२.०१५ ज्ञानानां छिन्नसाम्शयाः ०५२.०१५ परापरविशेषज्ञा ०५२.०१६ नेतारः परमां गतिम् ०५२.०१६ अवध्या ब्राह्मणास्तस्मात् ०५२.०१६ पापेष्वपि रताः सदा ०५२.०१६ यश्च सर्वमिदं हन्याद् ०५२.०१७ ब्राह्मणं वापि तत्समम् ०५२.०१७ सोऽग्निः सोऽर्को महातेजा ०५२.०१८ विषं भवति कोपितः ०५२.०१८ भूतानामग्रभुग्विप्रो ०५२.०१८ वर्णश्रेष्ठः पिता गुरुः ०५२.०१८ न स्कन्दते न व्यथते ०५२.०१९ न च नश्यति कर्हिचित् ०५२.०१९ वरिष्ठमग्निहोत्राद्धि ०५२.०१९ ब्राह्मणस्य मुखे हुतम् ०५२.०१९ अविद्यो वा सविद्यो वा ०५२.०२० ब्राह्मणो मम दैवतम् ०५२.०२० प्रणीतश्चाप्रणीतश्च ०५२.०२० यथाग्निर्दैवतं महत् ०५२.०२० एवं विद्वानविद्वान् वा ०५२.*(६३) ब्राह्मणो दैवतं महत् ०५२.*(६३) श्मशानेष्वपि तेजस्वी ०५२.०२१ पावको नैव दुष्यति ०५२.०२१ हव्यकव्यव्यपेतोऽपि ०५२.०२१ ब्राह्मणो नैव दुष्यति ०५२.०२१ सर्वथा ब्राह्मणाः पूज्याः ०५२.०२२ सर्वथा दैवतं महत् ०५२.०२२ तस्मात्सर्वप्रयत्नेन ०५२.०२२ रक्षेदापत्सु ब्राह्मणान् ०५२.०२२ शक्रोऽपि हि द्विजेन्द्राणां ०५२.०२२ बिभेति विबुधाधिपः ०५२.०२२ दानं देवाः प्रशंसन्ति ०५३.००१ इति धर्मविदो विदुः ०५३.००१ नानादानविधिं तस्माच् ०५३.००१ शृणुष्व सुसमाहितः ०५३.००१ हिरण्यदानं गोदानं ०५३.००२ पृथिवीदानमेव च ०५३.००२ एतानि वै पवित्राणि ०५३.००२ तारयन्ति परत्र च ०५३.००२ यद्यदिष्टतमं लोके ०५३.००३ यच्चास्ति दयितं गृहे ०५३.००३ तत्तद्गुणवते देयं ०५३.००३ तदेवाक्षयमिच्छता ०५३.००३ सुवर्णदानं गोदानं ०५३.००४ पृथिवीदानमेव च ०५३.००४ एतत्प्रयच्छमानो वै ०५३.००४ सर्वपापैः प्रमुच्यते ०५३.००४ यद्ददासि विशिष्टेभ्यो ०५३.००५ यच्चाश्नासि दिने दिने ०५३.००५ तत्ते वित्तमहं मन्ये ०५३.००५ शेषं कस्यापि रक्षसि ०५३.००५ तुल्यनामानि शस्तानि ०५३.००६ त्रीणि तुल्यफलानि च ०५३.००६ नित्यं देयानि राजेन्द्र ०५३.००६ गावः पृथ्वी सरस्वती ०५३.००६ तद्वज्जलममित्रघ्न ०५३.००७ तत्तुल्यफलनामतः ०५३.००७ दत्त्वा तृप्तिमवाप्नोति ०५३.००७ यत्रतत्राभिजायते ०५३.००७ संकल्पविहितो योऽर्थो ०५३.००८ ब्राह्मणेभ्यः प्रदीयते ०५३.००८ अर्थिभ्यो ह्यर्थहेतुभ्यो ०५३.००८ मनस्वी तेन जायते ०५३.००८ सीदते द्विजमुख्याय ०५३.००९ योऽर्थिने न प्रयच्छति ०५३.००९ अमर्थे सति दुर्बुद्धिर् ०५३.००९ नरकायोपपद्यते ०५३.००९ धेनवोऽनडुहश्चैव ०५३.०१० छत्त्रं वस्त्रमुपानहौ ०५३.०१० देयानि याचमानेभ्यः ०५३.०१० पानमन्नं तथैव च ०५३.०१० एवं दानं समुद्दिष्टं ०५३.०१० व्युष्टिमत्तारकं परम् ०५३.०१० एष ते विहितो यज्ञः ०५३.०११ श्रद्धापूतः सदक्षिणः ०५३.०११ विशिष्टः स च यज्ञेषु ०५३.०११ ददतामनसूयया ०५३.०११ दानविद्भिः कृतः पन्था ०५३.०१२ येन यान्ति मनीषिणः ०५३.०१२ यैर्दानैस्तर्पयिष्यन्ति ०५३.०१२ श्रद्धापूतैर्द्विजोत्तमान् ०५३.०१२ यथा हि सुकृते क्षेत्रे ०५३.०१३ फलं विन्दति क्षेत्रिकः ०५३.०१३ एवं दत्त्वा ब्राह्मणेभ्यो ०५३.०१३ दाता फलमुपाश्नुते ०५३.०१३ ब्राह्मणाश्चैव विद्यन्ते ०५३.०१४ सत्यवन्तो बहुश्रुताः ०५३.०१४ न ददाति च दानानि ०५३.०१४ मोघं तस्य धनार्जनम् ०५३.०१४ उत्थायोत्थाय बोद्धव्यं ०५३.०१५ किमद्य सुकृतं मया ०५३.०१५ दत्तं वा दापितं वापि ०५३.०१५ वोत्साह्यमपि वा कृतम् ०५३.०१५ उत्थायोत्थाय दातव्यं ०५३.०१६ ब्राह्मणेभ्यो युधिष्ठिर ०५३.०१६ आगमिष्यति यत्पात्रं ०५३.०१६ तत्पात्रं तारयिष्यति ०५३.०१६ यच्च वेदमयं पात्रं ०५३.०१७ यच्च पात्रं तपोमयम् ०५३.०१७ असंकीर्णं च यत्पात्रं ०५३.०१७ तत्पात्रं तारयिष्यति ०५३.०१७ अध्यायं तपसो वक्ष्ये ०५४.००१ तन्मे निगदतः शृणु ०५४.००१ तपसो हि परं नास्ति ०५४.००१ तपसा विन्दते फलम् ०५४.००१ ऋषयस्तप आस्थाय ०५४.००२ मोदन्ते दैवतैः सह ०५४.००२ तपसा प्राप्यते स्वर्गं ०५४.००२ तपसा प्राप्यते यशः ०५४.००२ आयुःप्रकर्षं भोगांश्च ०५४.००३ तपसा विन्दते नरः ०५४.००३ ज्ञानं विज्ञानमास्तिक्यं ०५४.००३ सौभाग्यं रूपमुत्तमम् ०५४.००३ तपसा लभ्यते सर्वं ०५४.००४ मनसा यद्यदिच्छति ०५४.००४ नातप्ततपसो यान्ति ०५४.००४ ब्रह्मलोकं कदाचन ०५४.००४ यत्कार्यं किंचिदास्थाय ०५४.००५ पुरुषस्तप्यते तपः ०५४.००५ सर्वं तत्समवाप्नोति ०५४.००५ परत्रेह च मानवः ०५४.००५ सुरापः पारदारी च ०५४.००६ भ्रूणहा गुरुतल्पगः ०५४.००६ तपसा तरते सर्वं ०५४.००६ सर्वतश्च विमुच्यते ०५४.००६ अपि सर्वेश्वरः स्थाणुर् ०५४.००७ विष्णुश्चैव सनातनः ०५४.००७ ब्रह्मा हुताशनः शक्रस् ०५४.००७ तपस्यन्ति सनातनाः ०५४.००७ षडशीतिसहस्राणि ०५४.००८ मुनीनामूर्ध्वरेतसाम् ०५४.००८ तपसा दिवि मोदन्ते ०५४.००८ समेता दैवतैः सह ०५४.००८ तपसा प्राप्यते राज्यं ०५४.००९ शक्रः सर्वसुरेश्वरः ०५४.००९ तपसा पालयन् सर्वम् ०५४.००९ अहन्यहनि वृत्रहा ०५४.००९ सूर्याचन्द्रमसौ देवौ ०५४.०१० सर्वलोकहिते रतौ ०५४.०१० तपसैव प्रकाशेते ०५४.०१० नक्षत्राणि ग्रहास्तथा ०५४.०१० न चास्ति तत्सुखं लोके ०५४.०११ यद्विना तपसा किल ०५४.०११ तपसैव सुखं सर्वम् ०५४.०११ इति धर्मविदो विदुः ०५४.०११ विश्वामित्रश्च तपसा ०५४.*(६४) ब्राह्मणत्वमुपागतः ०५४.*(६४) सर्वं च तपसाभ्येति ०५४.०१२ सर्वं च सुखमश्नुते ०५४.०१२ तपस्तप्यति योऽरण्ये ०५४.०१२ मुनिर्मूलफलाशनः ०५४.०१२ ऋचमेकामपि पठन् ०५४.०१२ स याति परमां गतिम् ०५४.०१२ तस्मात्तपः समास्थाय ०५४.*(६५) प्रार्थयेद्यदभीप्सितम् ०५४.*(६५) सत्यमेव परं ब्रह्म ०५५.००१ सत्यमेव परं तपः ०५५.००१ सत्यमेव परो यज्ञः ०५५.००१ सत्यमेव परं श्रुतम् ०५५.००१ सत्यं देवेषु जागर्ति ०५५.००१ मुक्तिः सत्यतरोः फलम् ०५५.००१ तपो यशश्च पुण्यं च ०५५.००२ पितृदेवर्षिपूजनम् ०५५.००२ आद्यो विधिश्च विद्या च ०५५.००२ सर्वं सत्ये प्रतिष्ठितम् ०५५.००२ सत्यं यज्ञस्तथा वेदा ०५५.००३ मन्त्रा देवी सरस्वती ०५५.००३ व्रतचर्या तथा सत्यम् ०५५.००३ ओंकारः सत्यमेव च ०५५.००३ सत्येन वायुरभ्येति ०५५.००४ सत्येन तपते रविः ०५५.००४ सत्येन चाग्निर्दहति ०५५.००४ स्वर्गं सत्येन गच्छति ०५५.००४ सत्येन चापः क्षिपति ०५५.००४ पर्जन्यः पृथिवीतले ०५५.००४ पारणं सर्ववेदानां ०५५.००५ सर्वतीर्थावगहनह् ०५५.००५ सत्यं च वदतो लोके ०५५.००५ तत्समं स्यान्न संशयः ०५५.००५ अश्वमेधसहस्रं च ०५५.००६ सत्यं च तुलया धृतम् ०५५.००६ अश्वमेधसहस्राद्धि ०५५.००६ सत्यमेतद्विशिष्यते ०५५.००६ मुनयः सत्यनिरता ०५५.*(६६) मुनयः सत्यविक्रमाः ०५५.*(६६) मुनयः सत्यप्रपथाः ०५५.*(६६) परां सिद्धिमितो गताः ०५५.*(६६) सत्येन देवाः प्रीयन्ते ०५५.००७ पितरो ब्राह्मणास्तथा ०५५.००७ सत्यमाहुः परं धर्मं ०५५.००७ तस्मात्सत्यं न लोपयेत् ०५५.००७ मुनयः सत्यनिरतास् ०५५.००८ तस्मात्सत्यं विशिष्यते ०५५.००८ स्वर्गे सत्यपरा नित्यं ०५५.००८ मोदन्ते देवता इव ०५५.००८ अप्सरोगणसंकीर्णैर् ०५५.००९ विमानैरुपयान्ति ते ०५५.००९ वक्तव्यं हि सदा सत्यं ०५५.००९ न सत्याद्विद्यते परम् ०५५.००९ एतत्प्रमाणं यः कुर्यात् ०५५.*(६७) सर्वयज्ञफलं लभेत् ०५५.*(६७) अगाधे विमले शुद्धे ०५५.०१० सत्यतीर्थे ह्रदे शुभे ०५५.०१० स्नातव्यं मनसा युक्तैः ०५५.०१० स्नानं तत्परमं स्मृतम् ०५५.०१० आत्मार्थे च परार्थे वा ०५५.०११ पुत्रार्थे वापि पार्थिव ०५५.०११ येऽनृतं नाभिभाषन्ते ०५५.०११ ते नराः स्वर्गगामिनः ०५५.०११ अपि चेदं पुरा गीतं ०५५.०१२ धर्मविद्भिर्युधिष्ठिर ०५५.०१२ यः सत्यवादी पुरुषो ०५५.०१२ नानृतं परिभाषते ०५५.०१२ संप्राप्य विरजांल्लोकान् ०५५.०१३ उषित्वा शाश्वतीः समाः ०५५.०१३ शुचीनां श्रीमतां गेहे ०५५.०१३ जायते सुमहामतिः ०५५.०१३ विद्यारोग्यसुखैश्वर्यैर् ०५५.*(६८) युक्तो योगपरो भवेत् ०५५.*(६८) आदित्यचन्द्रावनलानिलौ च ०५५.०१४ द्यौर्भूमिरापो हृदयं यमश्च ०५५.०१४ अहश्च रात्रिश्च उभे च संध्ये ०५५.०१४ धर्मश्च जानाति नरस्य वृत्तम् ०५५.०१४ तस्मान्न वाच्यमनृतं हि सद्भिर् ०५५.०१५ एवंविधैर्धर्मविदो वदन्ति ०५५.०१५ सत्यं वदंस्तेजसा दीप्यमानो ०५५.०१५ न हीयते धर्मयशोऽर्थकामैः ०५५.०१५ एष वाणीकृतो धर्मो ०५५.०१६ वैदिको धर्मनिश्चये ०५५.०१६ एवमेतद्यथान्यायं ०५५.०१६ सत्याध्याये प्रकीर्तितम् ०५५.०१६ तत्प्रमाणं बुधः कुर्यान् ०५५.०१६ न सत्याद्विद्यते परम् ०५५.०१६ सर्वेषामेव वर्णानां ०५६.००१ प्रवक्ष्यामि युधिष्ठिर ०५६.००१ उपोषितैश्च कौन्तेय ०५६.००१ यत्प्रयोज्यं यथाविधि ०५६.००१ फलं यदुपवासस्य ०५६.००२ तन्निबोध च पाण्डव ०५६.००२ अवाप्नोति यथा कामान् ०५६.००२ उपवासपरायणः ०५६.००२ मयैते नृपते काम्या ०५६.००३ विहिता हितमिच्छता ०५६.००३ उपवासा मनुष्याणां ०५६.००३ मय्येवार्पितचेतसाम् ०५६.००३ पञ्चमीं चैव षष्ठीं च ०५६.००४ पौर्णमासीं च पाण्डव ०५६.००४ उपोष्य रूपवान् धन्यः ०५६.००४ सुभगश्चैव जायते ०५६.००४ अष्टमीं चैव कौन्तेय ०५६.००५ शुक्लपक्षे चतुर्दशीम् ०५६.००५ उपोष्य व्याधिरहितो ०५६.००५ वीर्यवांश्चैव जायते ०५६.००५ मार्गशीर्षं तु यो मासं ०५६.००६ नित्यमेकाशनो भवेत् ०५६.००६ कृषिभागी भवेद्राजन् ०५६.००६ बहुपुत्रश्च जायते ०५६.००६ पौषमासे तु राजेन्द्र ०५६.००७ भक्तेनैकेन यः क्षपेत् ०५६.००७ सुभगो दर्शनीयश्च ०५६.००७ ज्ञानभागी च जायते ०५६.००७ पितॄनुद्दिश्य माघं तु ०५६.००८ यः क्षपेदेकभोजनम् ०५६.००८ मासेन पुरुषव्याघ्र ०५६.००८ सोऽनन्त्यं फलमश्नुते ०५६.००८ भगदैवतमासं तु ०५६.००९ यः क्षपेदेकभोजनम् ०५६.००९ स्त्रीषु वल्लभतां याति ०५६.००९ वश्याश्चास्य भवन्ति ताः ०५६.००९ चैत्रं तु पुरुषव्याघ्र ०५६.०१० यः क्षपेदेकभोजनम् ०५६.०१० मासेन पुरुषव्याघ्र ०५६.*(६९) मौनन् तु फलमश्नुते (?) ०५६.*(६९) भगदैवतमासं तु ०५६.*(६९) यः क्षपेदेकभोजनः ०५६.*(६९) स्त्रीषु वल्लभतां याति ०५६.*(६९) वश्याश्चास्य भवन्ति ताः ०५६.*(६९) चैत्रं तु पुरुषव्याघ्र ०५६.*(६९) यः क्षपेदेकभोजनः ०५६.*(६९) सुवर्णमणिमुक्ताढ्ये ०५६.०१०,*(६९) कुले महति जायते ०५६.०१०,*(६९) निस्तरेदेकभक्तेन ०५६.०११,*(६९) वैशाखं यो नराधिप ०५६.०११,*(६९) नरो वा यदि वा नारी ०५६.०११ ज्ञातीनां श्रेष्ठतां व्रजेत् ०५६.०११ ज्येष्ठमासमपानीयम् ०५६.०१२ एकभक्तेन यः क्षपेत् ०५६.०१२ ऐश्वर्यं पुरुषव्याघ्र ०५६.०१२ स्त्रीभागी चोपजायते ०५६.०१२ आषाढं भरतश्रेष्ठ ०५६.०१३ एकभक्तेन यः क्षपेत् ०५६.०१३ शूरश्च बहुधान्यश्च ०५६.०१३ बहुपुत्रश्च जायते ०५६.०१३ श्रावणं तु नरव्याघ्र ०५६.०१४ भक्तेनैकेन यः क्षपेत् ०५६.०१४ यत्र यत्रोपपद्येत ०५६.०१४ तत्र स्याज्ज्ञातिवर्धनः ०५६.०१४ मासं भाद्रपदं राजन्न् ०५६.०१५ एकभक्तेन यः क्षपेत् ०५६.०१५ धनाढ्यो वीर्यवांश्चैव ०५६.०१५ ऐश्वर्यं प्रतिपद्यते ०५६.०१५ यः क्षपेदेकभक्तेन ०५६.०१६ मासमाश्वयुजं नरः ०५६.०१६ धनवान् वाहनाढ्यश्च ०५६.०१६ बहुपुत्रश्च जायते ०५६.०१६ कार्त्तिकं तु नरो मासं ०५६.०१७ नित्यमेकाशनो भवेत् ०५६.०१७ शूरश्च बहुभार्यश्च ०५६.०१७ कीर्तिमांश्चैव जायते ०५६.०१७ एते मासा नरश्रेष्ठ ०५६.०१८ एकभक्तेन कीर्तिताः ०५६.०१८ तिथीनां नियमांश्चैव ०५६.०१८ ताञ्शृणुष्व नराधिप ०५६.०१८ पक्षे पक्षे चतुर्थं तु ०५६.०१९ भक्तं यः क्षपयेन्नरः ०५६.०१९ विपुलं धनमाप्नोति ०५६.०१९ भगवानग्निरब्रवीत् ०५६.०१९ मासे मासे चतुर्थं तु ०५६.०२० भक्तमेकं तु यः क्षपेत् ०५६.०२० कृषिभागी यशोभागी ०५६.०२० तेजस्वी चापि जायते ०५६.०२० पक्षे पक्षे त्रिरात्रं तु ०५६.०२१ यः क्षपेन्नरपुङ्गव ०५६.०२१ गणे घोषे पुरे ग्रामे ०५६.०२१ माहात्म्यं प्रतिपद्यते ०५६.०२१ मासे मासे त्रिरात्रं तु ०५६.०२२ भक्तेनैकेन यः क्षपेत् ०५६.०२२ गणाधिपत्यं लभते ०५६.०२२ निःसपत्नमकण्टकम् ०५६.०२२ यस्तु सायं तथा कल्यं ०५६.०२३ भुङ्क्ते नैवान्तरा पिबेत् ०५६.०२३ अहिंसानिरतो नित्यं ०५६.०२३ जुह्वानो जातवेदसम् ०५६.०२३ षड्भिरेव तु वर्षैस्तु ०५६.०२४ सिध्यते नात्र संशयः ०५६.०२४ अग्निष्टोमस्य यज्ञस्य ०५६.०२४ फलं प्राप्नोति मानवः ०५६.०२४ अष्टमेन तु भक्तेन ०५६.०२५ राजन् संवत्सरं नयेत् ०५६.०२५ गवामयस्य यज्ञस्य ०५६.०२५ फलं प्राप्नोति मानवः ०५६.०२५ हंससारसयुक्तेन ०५६.०२६ विमानेन स गच्छति ०५६.०२६ पूर्णं वर्षसहस्रं तु ०५६.०२६ स्वर्गलोके महीयते ०५६.०२६ आर्तो वा व्याधितो वापि ०५६.०२७ गच्छेदनशनं तु यः ०५६.०२७ पदे पदे यज्ञफलं ०५६.०२७ तस्य मन्नामकीर्तनात् ०५६.०२७ दिव्यऋक्षप्रयुक्तेन ०५६.०२८ विमानेन स गच्छति ०५६.०२८ शतमप्सरसां चैव ०५६.०२८ रमयन्तीह तं नरम् ०५६.०२८ सहस्रशतसंयुक्ते ०५६.०२९ विमाने सूर्यवर्चसे ०५६.०२९ आरूढस्त्रीशताकीर्णे ०५६.०२९ विहरन् सुखमेधते ०५६.०२९ न क्रुद्धो व्याधितो नार्तः ०५६.०३० प्रसन्नमनसेन्द्रियः ०५६.०३० गच्छेदनशनं यस्तु ०५६.०३० तस्यापि शृणु यत्फलम् ०५६.०३० शतं वर्षसहस्राणां ०५६.०३१ स्वर्गलोके महीयते ०५६.०३१ स्वस्थः सफलसंकल्पः ०५६.०३१ सुखी विगतकल्मषः ०५६.०३१ स्त्रीसहस्रसमाकीर्णे ०५६.०३१ सुप्रभे सुखमेधते ०५६.०३१ यावन्ति रोमकूपानि ०५६.०३२ तस्य गात्रेषु भारत ०५६.०३२ तावद्वर्षसहस्राणि ०५६.०३२ दिव्यानि दिवि मोदते ०५६.०३२ नास्ति वेदात्परं शास्त्रं ०५६.०३३ नास्ति मातृसमो गुरुः ०५६.०३३ न धर्मात्परमो लाभस् ०५६.०३३ तपो नानशनात्परम् ०५६.०३३ ब्राह्मणेभ्यः परं नास्ति ०५६.०३४ दिवि चेह च पावनम् ०५६.०३४ उपवासैस्तथा तुल्यं ०५६.०३४ तपो ह्यन्यन्न विद्यते ०५६.०३४ उपोष्य विधिवद्देवास् ०५६.०३५ त्रिदिवं प्रतिपेदिरे ०५६.०३५ मुनयश्च परां सिद्धिम् ०५६.०३५ उपवासैरवाप्नुवन् ०५६.०३५ दिव्यं वर्षसहस्रं तु ०५६.०३६ विश्वामित्रेण धीमता ०५६.०३६ क्षान्तमेकेन भक्तेन ०५६.०३६ येन विप्रत्वमागतः ०५६.०३६ च्यवनो जमदग्निश्च ०५६.०३७ वसिष्ठो गौतमो भृगुः ०५६.०३७ सर्वे ह्येते दिवं प्राप्ताः ०५६.०३७ क्षमावन्तो बहुश्रुताः ०५६.०३७ विधिनानेन राजेन्द्र ०५६.०३७ यो मया परिकीर्तितः ०५६.०३७ पठेत यो वै शृणुयाच्च भक्त्या ०५६.०३८ न विद्यते तस्य नरस्य पापम् ०५६.०३८ उपद्रवैर्मुच्यते सर्वाङ्गिकैर् ०५६.०३८ न चापि पापैरभिभूयते नरः ०५६.०३८ ब्राह्मणत्वं सुदुष्प्रापं ०५७.००१ निसर्गाद्ब्राह्मणो भवेत् ०५७.००१ क्षत्रियो वाथवा वैश्यो ०५७.००१ निसर्गादेव जायते ०५७.००१ दुष्कृतेन तु दुष्टात्मा ०५७.००२ स्थानाद्भ्रश्यति मानवः ०५७.००२ श्रेष्ठं स्थानं समासाद्य ०५७.००२ तस्माद्रक्षेत पण्डितः ०५७.००२ यस्तु विप्रत्वमुत्सृज्य ०५७.००३ क्षत्रियत्वं निषेवते ०५७.००३ ब्राह्मण्यात्स परिभ्रष्टः ०५७.००३ क्षत्रयोन्यां प्रसूयते ०५७.००३ वैश्यकर्माणि वा कुर्वन् ०५७.००४ वैश्ययोनौ प्रजायते ०५७.००४ शूद्रकर्माणि कुर्वाणः ०५७.००४ शूद्रत्वमुपपद्यते ०५७.००४ स तत्र दुर्गतिं प्राप्य ०५७.००५ स्थानाद्भ्रष्टो युधिष्ठिर ०५७.००५ शूद्रयोनिमनुप्राप्तो ०५७.००५ यदि धर्मं न सेवते ०५७.००५ मानुष्यात्स परिभ्रष्टस् ०५७.००६ तिर्यग्योनौ प्रजायते ०५७.००६ अधर्मसेवनान्मूढस् ०५७.००६ तमोपहतचेतनः ०५७.००६ जात्यन्तरसहस्राणि ०५७.००७ तत्रैव परिवर्तते ०५७.००७ तस्मात्प्राप्य शुभं स्थानं ०५७.००७ प्रमादान्न तु नाशयेत् ०५७.००७ शूद्रान्नेनावशेषेण ०५७.००८ यो म्रियेज्जठरे द्विजः ०५७.००८ आहिताग्निस्तथा यज्वा ०५७.००८ स शूद्रगतिभाग्भवेत् ०५७.००८ क्षत्रान्नेनावशेषेण ०५७.००९ क्षत्रत्वमुपपद्यते ०५७.००९ वैश्यान्नेनावशेषेण ०५७.००९ वैश्यत्वमुपपद्यते ०५७.००९ तां योनिं लभते विप्रो ०५७.००९ भुक्त्वान्नं यस्य वै मृतः ०५७.००९ ब्राह्मणत्वं शुभं प्राप्य ०५७.०१० दुर्लभं योऽवमन्यते ०५७.०१० भोज्याभोज्यं न जानाति ०५७.०१० स भवेत्क्षत्रियो द्विजः ०५७.०१० कर्मणा येन मेधावी ०५७.०११ शूद्रो वैश्योऽभिजायते ०५७.०११ तत्ते वक्ष्यामि निखिलं ०५७.०११ येन वर्णोत्तमो भवेत् ०५७.०११ शूद्रकर्म यथोद्दिष्टं ०५७.०१२ शूद्रो भूत्वा समाचरेत् ०५७.०१२ यथावत्परिचर्यां तु ०५७.०१२ त्रिषु वर्णेषु नित्यदा ०५७.०१२ कुरुतेऽविमना यस्तु ०५७.०१२ स शूद्रो वैश्यतां व्रजेत् ०५७.०१२ क्षत्रियत्वं यथा वैश्यस् ०५७.०१३ तद्वक्ष्याम्यनुपूर्वशः ०५७.०१३ चौक्षः पापजनद्वेष्टा ०५७.०१३ शेषान्नकृतभोजनः ०५७.०१३ अग्निहोत्रमुपादाय ०५७.०१४ जुह्वानश्च यथाविधि ०५७.०१४ स वैश्यः क्षत्रियकुले ०५७.०१४ जायते नात्र संशयः ०५७.०१४ क्षत्रियो ब्रह्मयोन्यां तु ०५७.०१५ जायते शृणु तद्यथा ०५७.०१५ ददाति यजते यज्ञैर् ०५७.०१५ विधिवच्चाप्तदक्षिणैः ०५७.०१५ अधीते स्वर्गमन्विच्छंस् ०५७.०१५ त्रेताग्निशरणः सदा ०५७.०१५ आर्तहस्तप्रदो नित्यं ०५७.०१६ प्रजा धर्मेण पालयन् ०५७.०१६ ऋतुकाले तु स्वां भार्याम् ०५७.०१६ अभिगच्छन् विधानतः ०५७.०१६ सर्वातिथ्यं त्रिवर्गस्य ०५७.०१७ दीयतां भुज्यतामिति ०५७.०१७ शूद्राणां याचकानां च ०५७.०१७ नित्यं सिद्धिमिति ब्रुवन् ०५७.०१७ गोब्राह्मणस्य चार्थाय ०५७.०१८ रणे चाभिमुखो हतः ०५७.०१८ त्रेताग्निमन्त्रपूतात्मा ०५७.०१८ क्षत्रियो ब्राह्मणो भवेत् ०५७.०१८ विधिज्ञः क्षत्रियकुले ०५७.०१८ याजकः स तु जायते ०५७.०१८ प्राप्यतेऽविकलः स्वर्गो ०५७.०१९ वर्णैः सत्पथमास्थितैः ०५७.०१९ ब्राह्मणत्वं सुदुष्प्रापं ०५७.०१९ कृच्छ्रेणासाद्यते नरैः ०५७.०१९ तस्मात्सर्वप्रयत्नेन ०५७.०१९ रक्षेद्ब्राह्मण्यमुत्तमम् ०५७.०१९ सुवर्णं परमं दानं ०५८.००१ सुवर्णं दक्षिणा परा ०५८.००१ एतत्पवित्रं परमम् ०५८.००१ एतत्स्वस्त्ययनं महत् ०५८.००१ दश पूर्वापरान् वंशान् ०५८.००२ आत्मानं च विशाम्यते ०५८.००२ अपि पापशतं कृत्वा ०५८.००२ दत्त्वा विप्रेषु तारयेत् ०५८.००२ सुवर्णं ये प्रयच्छन्ति ०५८.००३ नराः शुद्धेन चेतसा ०५८.००३ देवतास्ते प्रयच्छन्ति ०५८.००३ समस्ता इति नः श्रुतम् ०५८.००३ अग्निर्हि देवताः सर्वाः ०५८.००४ सुवर्णं च हुताशनः ०५८.००४ तस्मात्सुवर्णं ददता ०५८.००४ दत्ताः सर्वाश्च देवताः ०५८.००४ अग्न्यभावे च कुर्वन्ति ०५८.००५ वह्निस्थानेषु काञ्चनम् ०५८.००५ सर्ववेदप्रमाणज्ञा ०५८.००५ वेदश्रुतिनिदर्शनात् ०५८.००५ ये त्वेनं ज्वालयित्वाग्निम् ०५८.००६ आदित्योदयनं प्रति ०५८.००६ दद्युर्वै व्रतमुद्दिश्य ०५८.००६ सर्वान् कामानवाप्नुयुः ०५८.००६ सुवर्णदः स्वर्गलोके ०५८.००७ कामानिष्टानुपाश्नुते ०५८.००७ विरजाम्बरसंवीतः ०५८.००७ परियाति यतस्ततः ०५८.००७ विमानेनार्कवर्णेन ०५८.००८ भास्वरेण विराजता ०५८.००८ अप्सरोगणसंकीर्णे ०५८.००८ भास्वता स्वेन तेजसा ०५८.००८ हंसबर्हिणयुक्तेन ०५८.००९ कामगेन नरोत्तमः ०५८.००९ दिव्यगन्धवहः स्वर्गे ०५८.००९ परिगच्छेदितस्ततः ०५८.००९ तस्मात्स्वशक्त्या दातव्यं ०५८.०१० काञ्चनं मानवैर्भुवि ०५८.०१० न ह्यतः परमं लोके ०५८.०१० सद्यः पापविमोचनम् ०५८.०१० सुवर्णस्य तु शुद्धस्य ०५८.०११ सुवर्णं यः प्रयच्छति ०५८.०११ बहून्यब्दसहस्राणि ०५८.०११ स्वर्गलोके महीयते ०५८.०११ लोकांस्तु सृजता पूर्वं ०५९.००१ गावः सृष्टाः स्वयंभुवा ०५९.००१ प्रीत्यर्थं सर्वभूतानां ०५९.००१ तस्मात्ता मातरः स्मृताः ०५९.००१ तास्तु दत्त्वा सौरभेयीः ०५९.००२ स्वर्गलोके महीयते ०५९.००२ तस्मात्ता वर्णयिष्यामि ०५९.००२ दानं चासां यथाविधि ०५९.००२ यादृशी विधिना येन ०५९.००३ दातव्या यादृशाय च ०५९.००३ द्विजाय पोषणार्थं तु ०५९.००३ होमधेनुकृते न वै ०५९.००३ प्रथमा गौरकपिला ०५९.*(७०) द्वितीया गौरपिङ्गला ०५९.*(७०) तृतीया रक्तकपिला ०५९.*(७०) चतुर्थी नीलपिङ्गला ०५९.*(७०) पञ्चमी शुक्लपिङ्गाक्षी ०५९.*(७०) षष्ठी तु शुक्लपिङ्गला ०५९.*(७०) सप्तमी चित्रपिङ्गाक्षी ०५९.*(७०) अष्टमी बभ्रुरोहिणी ०५९.*(७०) नवमी श्वेतपिङ्गाक्षी ०५९.*(७०) दशमी श्वेतपिङ्गला ०५९.*(७०) तादृशा येऽप्यनड्वाहः ०५९.*(७०) कपिलास्ते प्रकीर्तिताः ०५९.*(७०) ब्राह्मणो वाहयेत्तांस्तु ०५९.*(७०) नान्यो वर्णः कदाचन ०५९.*(७०) धेनुं दत्त्वा सुव्रतां सोपधानां ०५९.००४ कल्याणवत्सां च पयस्विनीं च ०५९.००४ यावन्ति रोमाणि भवन्ति धेन्वा ०५९.००४ दुह्येत कामान्नृप वर्षाणि तावत् ०५९.००४ प्रयच्छते यः कपिलां सवत्सां ०५९.००५ कांस्योपदोहां कनकाग्रशृङ्गीम् ०५९.००५ तैस्तैर्गुणैः काम्दुघा हि भूत्वा ०५९.००५ नरं प्रदातारमुपैति सा गौः ०५९.००५ गोसहस्रं तु यो दद्यात् ०५९.००६ सर्वकामैरलंकृतम् ०५९.००६ परां वृद्धिं श्रियं प्राप्य ०५९.००६ स्वर्गलोके महीयते ०५९.००६ दश चोभयतः प्रेत्य ०५९.००७ मातामहपितामहैः ०५९.००७ गच्छेत्सुकृतिनां लोकान् ०५९.००७ गावो दत्त्वा यथाविधि ०५९.००७ दायादलब्धैरर्थैर्यो ०५९.००८ गवाः क्रीत्वा प्रयच्छति ०५९.००८ तस्यापि चाक्षया लोका ०५९.००८ भवन्तीह परत्र च ०५९.००८ यो द्यूतेन धनं जित्वा ०५९.००९ क्रीत्वा गावः प्रयच्छति ०५९.००९ स गच्छेद्विरजांल्लोकान् ०५९.००९ गोप्रदानफलार्जितान् ०५९.००९ प्रतिगृह्य तु यो दद्याद् ०५९.०१० गावः शुद्धेन चेतसा ०५९.०१० स गत्वा दुर्गमं स्थानम् ०५९.०१० अमरैः सह मोदते ०५९.०१० यश्चात्मविक्रयं कृत्वा ०५९.०११ गावो दद्याद्यथाविधि ०५९.०११ स गत्वा विरजांल्लोकान् ०५९.०११ सुखं वसति देववत् ०५९.०११ संग्रामे यस्तनुं त्यक्त्वा ०५९.०१२ गावः क्रीत्वा प्रयच्छति ०५९.०१२ देहविक्रयमूल्यस्ताः ०५९.०१२ शाश्वताः कामदोहनाः ०५९.०१२ रूपान्विताः शीलवयोपपन्नाः ०५९.०१३ सर्वाः प्रशस्ता हि सुगन्धवत्यः ०५९.०१३ यथा हि गङ्गा सरितां वरिष्ठा ०५९.०१३ तथार्जुनीनां कपिला वरिष्ठा ०५९.०१३ अन्तर्जाताः सुक्रयज्ञानलब्धाः ०५९.०१४ प्राणांस्त्यक्त्वा सोदकाः सोद्वहाश्च ०५९.०१४ कृच्छ्रोत्सृष्टाः पोषणायाभ्युपेता ०५९.०१४ द्वारैरेतैर्गोविशेषा वरिष्ठाः ०५९.०१४ तिस्रो रात्र्यश्चाप्युपोष्येह दाता ०५९.०१५ तृप्ता गा वै तर्पितेभ्यः प्रयच्छेत् ०५९.०१५ वत्सैः पीताः सोपधानास्त्र्यहं च ०५९.०१५ दत्त्वा गा वै गोरसैर्वर्तितव्यम् ०५९.०१५ लोके ज्येष्ठा लोकवृत्तान्तवृत्ता ०५९.०१६ वेदैर्गीताः सोमनिष्यन्दभूताः ०५९.०१६ सौम्याः पुण्याः कामदाः प्राणदाश्च ०५९.०१६ गावो दत्त्वा सर्वदा सन्ति सन्तः ०५९.०१६ न चैवासां दानमात्रं प्रशस्तं ०५९.०१७ पात्रं कालो गोविशेषो विधिश्च ०५९.०१७ दृष्ट्वा गावः पावकादित्यभूताः ०५९.०१७ स्वाध्यायाढ्ये पात्रवर्ये विशिष्टे ०५९.०१७ वैतानस्थं सत्यवाक्यं कृतज्ञं ०५९.०१८ गोषु क्षान्तं गोशरण्यं सुवृत्तं ०५९.०१८ शस्तं पात्रं गोप्रदानस्य भूमेस् ०५९.०१८ तथा सुवर्णस्य च सर्वकालम् ०५९.०१८ भिक्षादानं चाधिकं संप्रशस्तं ०५९.*(७१) पाथोदानं चान्नदानं तथा च ०५९.*(७१) भिक्षते बहुभृत्याय ०५९.०१९ श्रोत्रियायाहिताग्नये ०५९.०१९ दातव्या गौः प्रयत्नेन ०५९.०१९ एकाप्यतिफला हि सा ०५९.०१९ तां चेद्विक्रीणते राजन् ०५९.०२० वचसा कलुषीकृताम् ०५९.०२० नासौ प्रशस्यते विप्रो ०५९.०२० ब्राह्मणो नैव स स्मृतः ०५९.०२० तस्याधर्मप्रवृत्तस्य ०५९.०२१ लुब्धस्यानृतवादिनः ०५९.०२१ हव्यकव्यव्यपेतस्य ०५९.०२१ न देया गौः कथंचन ०५९.०२१ जीर्णां चैवोपभुक्तां च ०५९.०२२ जरत्कूपमिवाफलाम् ०५९.०२२ तमः प्रविशते दाता ०५९.०२२ द्विजं क्लेशेन योजयन् ०५९.०२२ दुष्टाः कृशाश्चैव पालयतीश्च ०५९.०२३ नैतादृशा दानयोग्या भवन्ति ०५९.०२३ क्लेशैर्विप्रं योऽफलैः संयुनक्ति ०५९.०२३ गच्छेत्स तिर्यग्विफलांश्च लोकान् ०५९.०२३ अनड्वाहं सुव्रतं यो ददाति ०५९.०२४ हलस्य वोढारमनन्तवीर्यम् ०५९.०२४ युगंधरं बलवन्तं युवानं ०५९.०२४ प्राप्नोति लोकान् दशधेनुदस्य ०५९.०२४ प्रयच्छते यः पुरुषो द्विजाय ०५९.०२५ स्वाध्यायचारित्रगुणान्विताय ०५९.०२५ बलेन युक्तं वृषभं तु नीलं ०५९.०२५ षडाङ्गवं प्रीतिकरं सुरूपम् ०५९.०२५ युवानं बलिनं श्यामं ०५९.०२६ शतेन सह यूथपम् ०५९.०२६ गवेन्द्रं ब्राह्मणेन्द्राय ०५९.०२६ भूरिशृङ्गमलंकृतम् ०५९.०२६ वृषभं ये प्रयच्छन्ति ०५९.०२७ श्रोत्रियायाहिताग्नये ०५९.०२७ ते गत्वा तद्गवां लोकं ०५९.*(७२) देवलोकान्महत्तरम् ०५९.*(७२) तत्र स्थित्वा तु सुचिरं ०५९.*(७२) सर्वकामैः सुतर्पिताः ०५९.*(७२) ऐश्वर्ये तेऽभिजायन्ते ०५९.०२७ जायमानाः पुनः पुनः ०५९.०२७ सदक्षिणां काञ्चनरूप्यशृङ्गीं ०५९.०२८ कांस्योपदोहां कनकोत्तरीयाम् ०५९.०२८ धेनुं तिलानां कनकोत्तरीयाम् ०५९.०२८ लोका वसूनामचला भवन्ति ०५९.०२८ तिलालाभे तु यो दद्याद् ०५९.०२९ घृतधेनुं यतव्रतः ०५९.०२९ स दुर्गात्तारितो धेन्वा ०५९.०२९ ब्रह्मलोके महीयते ०५९.०२९ घृतालाभे तु यो दद्याज् ०५९.०३० जलधेनुं यतव्रतः ०५९.०३० स सर्वं तरते दुर्गं ०५९.०३० जलं दिव्यं समश्नुते ०५९.०३० ब्राह्मणाश्चैव गावश्च ०५९.०३१ कुलमेकं द्विधाकृतम् ०५९.०३१ एकत्र मन्त्रास्तिष्ठन्ति ०५९.०३१ हविरेकत्र तिष्ठति ०५९.०३१ उपगम्य तु यो दद्याद् ०५९.०३२ गावः शुद्धेन चेतसा ०५९.०३२ यावन्ति तासां रोमाणि ०५९.०३२ तावत्स्वर्गे महीयते ०५९.०३२ शृणु त्वं मे गवां लोका ०५९.०३३ यादृशा यत्र वा स्थिताः ०५९.०३३ मनोज्ञा रमणीयाश्च ०५९.०३३ सर्वकामदुघाः सदा ०५९.०३३ पुण्याः पापहराश्चैव ०५९.०३४ गवां लोका न संशयः ०५९.०३४ अत्यन्तसुखिनस्तत्र ०५९.०३४ सर्वपापविवर्जिताः ०५९.०३४ प्रमोदन्ते महास्थाने ०५९.०३५ नरा विगतकल्मषाः ०५९.०३५ ते व्रजन्ते विमानेषु ०५९.०३५ ग्रहा दिवि गता इव ०५९.०३५ एवं यैर्दत्तसत्काराः ०५९.०३६ सुरभ्यश्चार्चिताः सदा ०५९.०३६ कामरूपा महात्मानः ०५९.०३६ पूता विगतकिल्बिषाः ०५९.०३६ तुल्यप्रभावा देवैस्ते ०५९.०३७ मोदन्तेऽप्सरसां गणैः ०५९.०३७ गन्धर्वैरुपगीयन्ते ०५९.०३७ गोशरण्या न संशयः ०५९.०३७ ब्रह्मण्याः साधुवृत्ताश्च ०५९.०३८ दयावन्तोऽनुकम्पिनः ०५९.०३८ घृणिनः शुभकर्माणो ०५९.०३८ मोदन्ते तेऽमरैः सह ०५९.०३८ यथैव सलिले मत्स्यः ०५९.०३९ सलिलेन सहोह्यते ०५९.०३९ गोभिः पापकृतं कर्म ०५९.०३९ दृढमेव मयोह्यते ०५९.०३९ मातरः सर्वभूतानां ०५९.०४० प्रजासंरक्षणे स्मृताः ०५९.०४० ब्रह्मणा लोकसारेण ०५९.०४० गावः पापभयापहाः ०५९.०४० तासु दत्तासु राजेन्द्र ०५९.०४१ किं न दत्तं भवेदिह ०५९.०४१ कृशाय तु विशेषेण ०५९.०४१ वृत्तिग्लानाय सीदते ०५९.०४१ भूदानेन समं दानं ०६०.००१ न भूतं न भविष्यति ०६०.००१ इति धर्मविदः प्राहुस् ०६०.००१ तन्मे निगदतः शृणु ०६०.००१ षष्टिं वर्षसहस्राणि ०६०.००२ स्वर्गे वसति भूमिदः ०६०.००२ आच्छेत्ता चानुमन्ता च ०६०.००२ तान्येव नरके वसेत् ०६०.००२ अतिदानं तु सर्वेषां ०६०.००३ भूमिदानमिहोच्यते ०६०.००३ अचला ह्यक्षया भूमिः ०६०.००३ सर्वान् कामान् प्रयच्छति ०६०.००३ भूमिदः स्वर्गमारुह्य ०६०.००४ शाश्वतीरेधति समाः ०६०.००४ पुनश्च जन्म संप्राप्य ०६०.००४ भवेद्भूमिपतिर्ध्रुवम् ०६०.००४ यथा भूमिः सदा देवी ०६०.००५ दातारं कुरुते पतिम् ०६०.००५ एवं सदक्षिणा दत्ता ०६०.००५ कुरुते गौर्जनाधिपम् ०६०.००५ अपि पापकृतं प्राप्य ०६०.००६ प्रतिगृह्णीत भूमिदम् ०६०.००६ महीं ददन् पवित्री स्यात् ०६०.००६ पुण्या हि जगती यतः ०६०.००६ नाम वै प्रियदत्तेति ०६०.००७ गुह्यमेतत्सनातनम् ०६०.००७ तदस्याः सततं प्रीत्यै ०६०.००७ कीर्तनीयं प्रयच्छता ०६०.००७ यत्किंचित्कुरुते पापं ०६०.००८ पुरुषो वृत्तिकर्षितः ०६०.००८ अपि गोचर्ममात्रेण ०६०.००८ भूमिदानेन शुध्यति ०६०.००८ सुवर्णं रजतं ताम्रं ०६०.००९ मणिमुक्तावसूनि च ०६०.००९ सर्वानेतान्महाप्राज्ञ ०६०.००९ ददाति वसुधां ददन् ०६०.००९ तपो यज्ञाः श्रुतं शीलम् ०६०.०१० अलोभः सत्यवादिता ०६०.०१० गुरुदैवतपूजा च ०६०.०१० नातिक्रमन्ति भूमिदम् ०६०.०१० भर्तुर्निःश्रेयसे युक्तास् ०६०.०११ त्यक्तात्मानो रणे हताः ०६०.०११ ब्रह्मलोकगताः सन्तो ०६०.०११ नातिक्रामन्ति भूमिदम् ०६०.०११ फलकृष्टां महीं दत्त्वा ०६०.०१२ सोदकां सफलान्विताम् ०६०.०१२ सोदकं वापि शरणं ०६०.०१२ प्राप्नोति मम संपदम् ०६०.०१२ रत्नोपकीऋणां वसुधां ०६०.०१३ यो ददाति द्विजातये ०६०.०१३ मुक्तः स कलुषैः सर्वैः ०६०.०१३ स्वर्गलोके महीयते ०६०.०१३ इक्षुभिः संततां भूमिं ०६०.०१४ यवगोधूमशाड्बलाम् ०६०.०१४ ये प्रयच्छन्ति विप्रेभ्यो ०६०.०१४ नोपसर्पन्ति ते यमम् ०६०.०१४ सर्वकामदुघां धेनुं ०६०.०१५ सर्वसस्यसमुद्भवाम् ०६०.०१५ यो ददाति द्विजेन्द्राय ०६०.०१५ ब्रह्मलोकं स गच्छति ०६०.०१५ भूमिदानं नरः कुर्वन् ०६०.०१६ मुच्यते महतो भयात् ०६०.०१६ न भूयो भूमिदानाद्धि ०६०.०१६ दानमन्यद्विशिष्यते ०६०.०१६ पुण्यां सर्वरसां भूमिं ०६०.०१७ यो ददाति नरर्षभ ०६०.०१७ न तस्य लोकाः क्षीयन्ते ०६०.०१७ भूमिदस्य महात्मनः ०६०.०१७ यथा जनित्री पुष्णाति ०६०.०१८ क्षीरेण स्वसुतं नृप ०६०.०१८ एवं सर्वगुणा भूमिर् ०६०.०१८ दातारमनुपुष्यति ०६०.०१८ अग्निष्टोमादिभिर्यज्ञैर् ०६०.०१९ इष्ट्वा विपुलदक्षिणैः ०६०.०१९ न तत्फलमवाप्नोति ०६०.०१९ यद्दत्त्वा वसुधां नृप ०६०.०१९ मृत्योर्हि किंकरा दण्डा ह्य् ०६०.०२० अग्नितापाः सुदारुणाः ०६०.०२० घोराश्च वारुणाः पाशा ०६०.०२० नोपसर्पन्ति भूमिदम् ०६०.०२० पितरः पितृलोकस्था ०६०.०२१ देवलोके दिवौकसः ०६०.०२१ संतर्पयन्ति दातारं ०६०.०२१ भूमेः प्रभवतां वर ०६०.०२१ कृशाय कृशभृत्याय ०६०.०२२ वृत्तिक्षीणाय सीदते ०६०.०२२ भूमिं वृत्तिकारीं दत्त्वा ०६०.०२२ सत्त्री भवति मानवः ०६०.०२२ सिंहासनं तथा च्छत्त्रं ०६०.०२३ वराश्वा वरवारणाः ०६०.०२३ भूमिदानस्य पुष्पाणि ०६०.०२३ फलं स्वर्गं तथैव च ०६०.०२३ आदित्या इव दीप्यन्ते ०६०.०२४ तेजसा दिवि मानवाः ०६०.०२४ ये प्रयच्छन्ति वसुधां ०६०.०२४ ब्राह्मणायाहिताग्नये ०६०.०२४ यथा बीजानि रोहन्ति ०६०.०२५ प्रकीर्णानि महीतले ०६०.०२५ तथा कामाधिरोहन्ति ०६०.०२५ भूमिदानगुणार्जिताः ०६०.०२५ आस्फोटयन्ति पितरः ०६०.०२६ प्रवल्गन्ति पितामहाः ०६०.०२६ भूमिदो नः कुले जातः ०६०.०२६ स नः संतारयिष्यति ०६०.०२६ आदित्या वसवो रुद्रा ह्य् ०६०.०२७ अश्विनौ वसुभिः सह ०६०.०२७ शूलपाणिश्च भगवान् ०६०.०२७ अभिनन्दन्ति भूमिदम् ०६०.०२७ स नः कुलस्य पुरुषः ०६०.०२८ स नो बन्धुः स नो गतिः ०६०.०२८ स दाता स च विक्रान्तो ०६०.०२८ यो ददाति वसुंधराम् ०६०.०२८ दातारमनुगृह्णाति ०६०.०२९ यथा दत्तेन रोचते ०६०.०२९ पूर्वदत्तां हरन् भूमिं ०६०.०२९ नरकायोपपद्यते ०६०.०२९ विन्ध्याटवीष्वतोयासु ०६०.०३० शुष्ककोटरवासिनः ०६०.०३० कृष्णसर्पा हि जायन्ते ०६०.०३० ये हरन्ति वसुंधराम् ०६०.०३० पतन्त्यश्रूणि रुदतां ०६०.०३१ दीनानामवसीदताम् ०६०.०३१ ब्राह्मणानां हृतं क्षेत्रं ०६०.०३१ हन्यात्त्रिपुरुषं कुलम् ०६०.०३१ साधुभ्यो भूमिमाक्षिप्य ०६०.०३२ न भूतिं विन्दते क्वचित् ०६०.०३२ दत्त्वा हि भूमिं साधुभ्यो ०६०.०३२ विन्दते भूतिमुत्तमाम् ०६०.०३२ पूर्वदत्तां द्विजातिभ्यो ०६०.०३३ यत्नाद्रक्ष युधिष्ठिर ०६०.०३३ महीं महीभृतां श्रेष्ठ ०६०.०३३ दानाच्छ्रेयोऽनुपालनम् ०६०.०३३ यत्रैषः पठ्यते श्राद्धे ०६०.०३४ भूमिदानस्य संस्तवः ०६०.०३४ न तत्र रक्षसां भागो ०६०.०३४ नासुराणां कथंचन ०६०.०३४ अक्षयं तु भवेच्छ्राद्धं ०६०.०३५ पितॄणां नात्र संशयः ०६०.०३५ तस्माद्विश्रावयेदेनं ०६०.०३५ श्राद्धेषु ब्राह्मणान् सदा ०६०.०३५ एवमेतद्यथोद्दिष्टं ०६०.०३६ पितॄणां दत्तमक्षयम् ०६०.०३६ भूमिदानं महाराज ०६०.०३६ सर्वपापापहं शुभम् ०६०.०३६ अग्निष्टोमादिभिर्यज्ञैर् ०६१.००१ इष्ट्वा विपुलदक्षिणैः ०६१.००१ न तत्फलमवाप्नोति ०६१.००१ संग्रामे यदवाप्नुयात् ०६१.००१ इति यज्ञविदः प्राहुर् ०६१.००२ यज्ञकर्मविशारदाः ०६१.००२ तस्मात्तत्ते प्रवक्ष्यामि ०६१.००२ यत्फलं शस्त्रजीविनाम् ०६१.००२ धर्मलाभोऽर्थलाभश्च ०६१.००३ यशोलाभस्तथैव च ०६१.००३ यः शूरो वध्यते युद्धे ०६१.००३ विमृदन् परवाहिनीम् ०६१.००३ तस्य धर्मार्थकामाश्च ०६१.००३ यज्ञाश्चैवाप्तदक्षिणाः ०६१.००३ परं ह्यभिमुखं हत्वा ०६१.००४ तद्यानं योऽधिरोहति ०६१.००४ विष्णुक्रान्तं स यजत ०६१.००४ एवं युध्यन् रणाजिरे ०६१.००४ अश्वमेधानवाप्नोति ०६१.००४ चतुरस्तेन कर्मणा ०६१.००४ यस्तु शस्त्रमनुत्सृज्य ०६१.००५ वीर्यवान् वाहिनीमुखे ०६१.००५ संमुखो वर्तते शूरः ०६१.००५ स स्वर्गान्न विवर्तते ०६१.००५ राजानं राजपुत्रं वा ०६१.००६ सेनापतिमथापि वा ०६१.००६ हन्यात्क्षत्रेण यः शूरस् ०६१.००६ तस्य लोकोऽक्षयो ध्रुवः ०६१.००६ यावन्ति तस्य शस्त्राणि ०६१.००७ भिन्दन्ति त्वचमाहवे ०६१.००७ तावतो लभते लोकान् ०६१.००७ सर्वकामदुघोऽक्षयान् ०६१.००७ वीरासनं वीरशय्या ०६१.००८ वीरस्थानस्थितिः स्थिरा ०६१.००८ गवार्थे ब्राह्मणार्थे वा ०६१.००८ स्वाम्यर्थे तु कृतं च यैः ०६१.००८ ते गच्छन्त्यमलं स्थानं ०६१.००८ यथा सुकृतिनस्तथा ०६१.००८ अभग्नं यः परं हन्याद् ०६१.००९ भग्नं च परिरक्षति ०६१.००९ यस्मिन् स्थिते पलायन्ति ०६१.००९ सोऽपि प्राप्नोति स्वर्गतिम् ०६१.००९ ऊर्ध्वं तिर्यक्च यश्चार्वाक् ०६१.०१० प्राणान् संत्यजते युधि ०६१.०१० हताश्वश्च पतेद्युद्धे ०६१.०१० स स्वर्गान्न निवर्तते ०६१.०१० यस्य चिह्नीकृतं गात्रं ०६१.०११ शरशक्त्यृष्टितोमरैः ०६१.०११ देवकन्यास्तु तं वीरं ०६१.०११ रमयन्ति रमन्ति च ०६१.०११ वराप्सरःसहस्राणि ०६१.०१२ शूरमायोधने हतम् ०६१.०१२ त्वरितान्यभिधावन्ति ०६१.०१२ मम भर्ता ममेति च ०६१.०१२ हतस्याभिमुखस्याजौ ०६१.०१३ पतितस्यानिवर्तिनः ०६१.०१३ ह्रियते यत्परैर्द्रव्यं ०६१.०१३ नरमेधफलं तु तत् ०६१.०१३ भूयो गतिं प्रवक्ष्यामि ०६१.०१४ रणे येऽभिमुखा हताः ०६१.०१४ शक्यं त्विह समृद्धैस्तु ०६१.०१५ यष्टुं क्रतुशतैर्नरैः ०६१.०१५ आत्मदेहं तु विप्रार्थे ०६१.०१५ त्यक्तुं युद्धे सुदुष्करम् ०६१.०१५ यां यज्ञसंघैस्तपसा च विप्राः ०६१.०१६ स्वर्गैषिणस्तत्र चयैः प्रयान्ति ०६१.०१६ क्षणेन तामेव गतिं प्रयान्ति ०६१.०१६ महाहवे स्वां तनुं संत्यजन्तः ०६१.०१६ सर्वांश्च वेदान् सह षड्भिरङ्गैः ०६१.०१७ सांख्यं च योगं च वने च वासम् ०६१.०१७ एतान् गुणानेक एवातिशेते ०६१.०१७ संग्रामधाम्न्यात्मतनुं त्यजेद्यः ०६१.०१७ इमां गिरं चित्रपदां शुभाक्षरां ०६१.०१८ सुभाषितां वृतभिदां दिवौकसाम् ०६१.०१८ चमूमुखे यः स्मरते दृढस्मृतिर् ०६१.०१८ न हन्यते हन्ति च सोऽरणे रिपून् ०६१.०१८ एष पुण्यतमः स्वर्ग्यः ०६१.०१९ सुयज्ञः सर्वतोमुखः ०६१.०१९ सर्वेषामेव वर्णानां ०६१.०१९ क्षत्रियस्य विशेषतः ०६१.०१९ भूयश्चैव प्रवक्ष्यामि ०६१.०२० भीष्मवाक्यमनुत्तमम् ०६१.०२० यादृशाय प्रहर्तव्यं ०६१.०२० यादृशं परिवर्जयेत् ०६१.०२० आततायिनमायान्तम् ०६१.०२१ अपि वेदान्तगं रणे ०६१.०२१ जिघांसन्तं जिघांसीयान् ०६१.०२१ न तेन ब्रह्महा भवेत् ०६१.०२१ हताश्वश्च न हन्तव्यः ०६१.०२२ पानीयं यश्च याचते ०६१.०२२ व्याधितो दुर्बलश्चैव ०६१.०२२ रथहीनस्तथैव च ०६१.०२२ भग्नधन्वाच्छिनगुणः ०६१.०२३ प्राणेप्सुः कृपणं ब्रुवन् ०६१.०२३ विमुक्तकेशो धावेद्यो ०६१.०२३ यश्चोन्मत्ताकृतिर्भवेत् ०६१.०२३ पर्णशाखातृणग्राही ०६१.०२४ तवास्मीति च यो वदेत् ०६१.०२४ ब्राह्मणोऽस्मीति यश्चाह ०६१.०२४ बालो वृद्धो नपुंसकः ०६१.०२४ तस्मादेतान् परिहरेद् ०६१.०२५ यथोद्दिष्टान् रणाजिरे ०६१.०२५ हतो न हन्यते सद्भिर् ०६१.०२५ हता एव हि भीरवः ०६१.०२५ अमांसभक्षणे राजन् ०६२.००१ यो धर्मः कुरुपुङ्गव ०६२.००१ तन्मे शृणु यथातथ्यं ०६२.००१ यश्चास्य विधिरुत्तमः ०६२.००१ मासि मास्यश्वमेधेन ०६२.००२ यो यजेत शतं समाः ०६२.००२ न च खादति यो मांसं ०६२.००२ सममेतद्युधिष्ठिर ०६२.००२ सदा यजति सत्त्रेण ०६२.००३ सदा दानं प्रयच्छति ०६२.००३ सदा तपस्वी भवति ०६२.००३ मधुमांसविवर्जनात् ०६२.००३ सर्ववेदा न तत्कुर्युः ०६२.००४ सर्वदानानि चैव हि ०६२.००४ यो मांसरसमास्वाद्य ०६२.००४ सर्वमांसानि वर्जयेत् ०६२.००४ दुष्करं हि रसज्ञेन ०६२.००५ मांसस्य परिवर्जनम् ०६२.००५ चतुर्व्रतमिदं श्रेष्ठं ०६२.००५ प्राणिनां मृत्युभीरुणाम् ०६२.००५ तदा भवति लोकेऽस्मिन् ०६२.००६ प्राणिनां जीवितैषिणाम् ०६२.००६ विश्वास्यश्चोपगम्यश्च ०६२.००६ न हि हिंसारुदिर्यदा ०६२.००६ दुष्टरांस्तरते म....आं ०६२.*(७४) मांसस्य परिवर्जनात् ०६२.*(७४) प्राणा यथात्मनोऽभीष्टा ०६२.००७ भूतानामपि ते तथा ०६२.००७ आत्मौपम्येन गन्तव्यं ०६२.००७ बुद्धिमद्भिर्महात्मभिः ०६२.००७ अहिंसा परमो धर्मः ०६२.००८ सत्यमेव च पाण्डव ०६२.००८ अहिंसा चैव सत्यं च ०६२.००८ धर्मो हि परमः स्मृतः ०६२.००८ न हि मांसं तृणात्काष्ठाद् ०६२.००९ उपलाद्वापि जायते ०६२.००९ जीवादुत्पद्यते मांसं ०६२.*(७५) तस्माद्गर्हन्ति तद्बुधाः ०६२.*(७५) यदि वै खादको न स्यान् ०६२.००९ न तदा घातको भवेत् ०६२.००९ लोभाद्वा बुद्धिमोहाद्वा ०६२.०१० यो मांसान्यत्ति मानवः ०६२.०१० निर्घृणः स हि मन्तव्यः ०६२.०१० सद्धर्मपरिवर्जितः ०६२.०१० स्वमांसं परमांसेन ०६२.०११ यो वर्धयितुमिच्छति ०६२.०११ उद्विग्नवासे वसति ०६२.०११ यत्रतत्राभिजायते ०६२.०११ धनेन क्रायको हन्ति ०६२.०१२ उपभोगेन खादकः ०६२.०१२ घातको वधबन्धाभ्याम् ०६२.०१२ इत्येष त्रिविधो वधः ०६२.०१२ भक्षयित्वा तु यो मांसं ०६२.०१३ पश्चादपि निवर्तते ०६२.०१३ तस्यापि सुमहान् धर्मो ०६२.०१३ यः पापाद्विनिवर्तते ०६२.०१३ वरमेकस्य सत्त्वस्य ०६२.*(७६) दद्यादक्षयदक्षिणाम् ०६२.*(७६) न तु विप्रसहस्रस्य ०६२.*(७६) गोसहस्रं सकाञ्चनम् ०६२.*(७६) यो दद्यात्काञ्चनं मेरुं ०६२.*(७६) कृत्स्नां वापि वसुंधराम् ०६२.*(७६) अभक्षणं च मांसस्य ०६२.*(७६) न तु तुल्यं युधिष्ठिर ०६२.*(७६) इदमन्यत्प्रवक्ष्यामि ०६२.०१३ पुराणमृषिनिर्मितम् ०६२.०१३ श्रूयते च पुराकल्पे ह्य् ०६२.०१४ ऋषीणां व्रीहयः पशुः ०६२.०१४ यजन्ते येन वै यज्ञान् ०६२.०१४ ऋषयः पुण्यकर्मिणः ०६२.०१४ ऋषिभिः संशयं पृष्टो ०६२.०१५ वसू राजा ततः पुरा ०६२.०१५ अभक्ष्यं भक्ष्यमिति वै ०६२.०१५ मांसमाह नराधिप ०६२.०१५ आकाशान्मेदिनीं प्राप्तस् ०६२.०१६ ततः स पृथिवीपतिः ०६२.०१६ एतदेव पुनश्चोक्त्वा ०६२.०१६ विवेश धरणीतलम् ०६२.०१६ कौमुदं तु विशेषेण ०६२.०१७ शुक्लपक्षे नराधिप ०६२.०१७ वर्जयेत्सर्वमांसानि ०६२.०१७ धर्मो ह्यत्र विधीयते ०६२.०१७ चतुरो वार्षिकान्मासान् ०६२.०१८ यो मांसं परिवर्जयेत् ०६२.०१८ चत्वारि भद्राण्याप्नोति ०६२.०१८ कीर्तिरायुर्यशो बलम् ०६२.०१८ अप्येकमिह यो मासं ०६२.०१९ सर्वमांसानि वर्जयेत् ०६२.०१९ अतीत्य सर्वदुःखानि ०६२.०१९ सुखं जीवेन्निरामयः ०६२.०१९ यो हि वर्षशतं पूर्णं ०६२.०२० तपस्तप्येत्सुदारुणम् ०६२.०२० अप्येकं वर्जयेन्मासं ०६२.०२० मांसमेतत्समं मतम् ०६२.०२० यो वर्जयति मांसानि ०६२.०२१ मासं पक्षमथापि वा ०६२.०२१ स वै हिंसानिवृत्तस्तु ०६२.०२१ ब्रह्मलोके महीयते ०६२.०२१ सर्वकालं तु मांसानि ०६२.०२२ वर्जितानि महर्षिभिः ०६२.०२२ मन्वा क्षुपेण श्वेतेन ०६२.०२२ तथैवेक्ष्वाकुनापि च ०६२.०२२ भृगुणा नलरामाभ्यां ०६२.०२३ दिलीपरघुपौरवैः ०६२.०२३ आयुषा चैव गार्ग्येण ०६२.०२३ जनकैश्चक्रवर्तिभिः ०६२.०२३ धुन्धुमाराम्बरीषाभ्यां ०६२.०२४ नहुषेण च धीमता ०६२.०२४ गाधिना पुरुकुत्सेन ०६२.०२४ कुरुणा पुरुणा तथा ०६२.०२४ मुचुकुन्देन मान्धात्रा ०६२.०२५ सगरेण महात्मना ०६२.०२५ शिबिना चाश्वपतिना ०६२.०२५ वीरसेनादिभिस्तथा ०६२.०२५ संजयेनाथ भीष्मेण ०६२.०२६ पुष्करेणाथ पाण्डुना ०६२.०२६ सुवर्णष्ठीविना चैव ०६२.०२६ दुष्वन्तनृगरोहितैः ०६२.०२६ एतैश्चान्यैश्च बहुभिः ०६२.०२७ सर्वैर्मांसं न भक्षितम् ०६२.०२७ शरत्कौमुदिकं मासं ०६२.०२७ ततः स्वर्गं गता नृपाः ०६२.०२७ सर्वकामसमृद्धास्ते ०६२.०२७ वसन्ति दिवि संस्थिताः ०६२.०२७ ब्रह्मलोके च पूज्यन्ते ०६२.०२८ ज्वलमानाः श्रियावृताः ०६२.०२८ उपास्यमाना गान्धर्वैः ०६२.०२८ स्त्रीसहस्रसमन्विताः ०६२.०२८ तदेवमुत्तमं धर्मम् ०६२.०२९ अहिंसालक्षणं शुभन् ०६२.०२९ ये रक्षन्ति महात्मानो ०६२.०२९ नाकपृष्ठे वसन्ति ते ०६२.०२९ मधु मांसं च ये नित्यं ०६२.०३० वर्जयन्तीह मानवाः ०६२.०३० जन्मप्रभृति मद्यं च ०६२.०३० सर्वे ते मुनयः स्मृताः ०६२.०३० आपन्नश्चापदो मुच्येद् ०६२.०३१ बद्धो मुच्येत बन्धनात् ०६२.०३१ व्याधितो मुच्यते रोगाद् ०६२.०३१ दुःखान्मुच्येत दुःखितः ०६२.०३१ यश्चैनं पठते नित्यं ०६२.०३२ प्रयत्नाद्भरतर्षभ ०६२.०३२ घोरं संतरते दुर्गं ०६२.०३२ स्वर्गवासं च विन्दति ०६२.०३२ तिर्यग्योनिं न गच्छेच्च ०६२.०३२ रूपवांश्चैव जायते ०६२.०३२ एतत्ते कथितं राजन् ०६२.०३३ मांसस्य परिवर्जनम् ०६२.०३३ प्रवृत्तौ च निवृत्तौ च ०६२.०३३ प्रमाणमृषिसत्तमैः ०६२.०३३ गोब्राह्मणहितार्थाय ०६३.००१ चातुर्वर्ण्यहिताय च ०६३.००१ अशिष्टनिग्रहार्थाय ०६३.००१ शिष्टानां रक्षणाय च ०६३.००१ युधिष्ठिरस्य राजर्षेर् ०६३.००१ एवं नारायणोऽब्रवीत् ०६३.००१ पञ्च रूपाणि राजानो ०६३.००२ धारयन्त्यमितौजसः ०६३.००२ अग्नेरिन्द्रस्य सोमस्य ०६३.००२ यमस्य वरुणस्य च ०६३.००२ तान्न हिंसेन्न चाक्रोशेन् ०६३.००३ नाक्षिपेन्नाप्रियं वदेत् ०६३.००३ देवा मानुषरूपेण ०६३.००३ चरन्ति पृथिवीमिमाम् ०६३.००३ इन्द्रात्प्रभुत्वं ज्वलनात्प्रतापं ०६३.००४ क्रौर्यं यमाद्वैश्रवणात्प्रभावम् ०६३.००४ सत्त्वस्थितिं रामजनार्दनाभाम् ०६३.००४ आदाय राज्ञः क्रियते शरीरम् ०६३.००४ न चापि राजा मन्तव्यो ०६३.००५ मनुष्योऽयमिति प्रभो ०६३.००५ महती देवता ह्येषा ०६३.००५ नररूपेण तिष्ठति ०६३.००५ स्वयमिन्द्रो नरो भूत्वा ०६३.००६ पृथिवीमनुशासति ०६३.००६ न हि पालयितुं शक्तो ०६३.००६ मनुष्यः पृथिवीमिमाम् ०६३.००६ यत्प्रजापालनैः पुण्यं ०६३.००७ प्राप्नुवन्तीह पार्थिवाः ०६३.००७ न तत्क्रतुसहस्रेण ०६३.००७ प्राप्नुवन्ति द्विजोत्तमाः ०६३.००७ अधीतहुततप्तस्य ०६३.००८ कर्मणः सुकृतस्य च ०६३.००८ षष्ठं लभति भागं तु ०६३.००८ प्रजा धर्मेण पालयन् ०६३.००८ ग्रामाधिपत्यं नगराधिपत्यं ०६३.००९ देशाधिपत्यं पृथिवीपतित्वम् ०६३.००९ न प्राप्नुवन्तीह मनुष्यमात्रा ०६३.००९ ये देवतानां न भवन्ति भागाः ०६३.००९ न तदस्ति व्रतं लोके ०६३.०१० यद्राज्ञश्चरितोपमम् ०६३.०१० न तद्वेदरहस्यं वा ०६३.०१० यद्राज्ञः फलतोऽधिकम् ०६३.०१० एवंवृत्तास्तु राजानो ०६३.०१० देवभागा न मानुषाः ०६३.०१० चतुर्वेद्यं हुतच..न ०६३.*(७७) यो हिंसेत नराधिपः ०६३.*(७७) दण्डस्यैते भयाद्भीता ०६३.*(७७) न खादन्ति परस्परम् ०६३.*(७७) ज..दण्डभयात्के... ०६३.*(७७) न दुर्वन्ति हि पातकम् ०६३.*(७७) यमदण्डभयादन्ये ०६३.*(७७) न दुर्वन्ति परस्परम् ०६३.*(७७) नाभीतो यजते कांश्चन् (?) ०६३.*(७७) नाभीतो दण्डमिच्छति ०६३.*(७७) य एव देवा हन्तारस् ०६३.०११ तांल्लोकोऽर्चयते भृशम् ०६३.०११ हन्ता शक्रश्च रुद्रश्च ०६३.०११ हन्ता वैश्रवणो यमः ०६३.०११ वरुणो वायुरादित्यः ०६३.०११ पर्जन्योऽग्निर्बृहस्पतिः ०६३.०११ एतान् देवान्नमस्यन्ति ०६३.०१२ प्रतापप्रणता जनाः ०६३.०१२ न ब्रह्माणं न धातारं ०६३.०१२ न पूषाणं कथंचन ०६३.०१२ दण्डग्रस्तं जगत्सर्वं ०६३.०१३ वश्यत्वमनुगच्छति ०६३.०१३ नायं क्लीबस्य लोकोऽस्ति ०६३.०१३ न परः पार्थिवोत्तम ०६३.०१३ न हि पश्यामि जीवन्तं ०६३.०१४ राजन् कंचिदहिंसया ०६३.०१४ उदके जन्तवो नित्यं ०६३.०१४ पृथिव्यां च फलेषु च ०६३.०१४ न हत्वा लिप्यते राजा ०६३.०१४ प्रजा धर्मेण पालयन् ०६३.०१४ यदि दण्डो न विद्येत ०६३.०१५ दुर्विनीतास्तथो नराः ०६३.०१५ हन्युः पशून्मनुष्यांश्च ०६३.०१५ याज्ञियानि हविंषि च ०६३.०१५ वृकवत्क्षपयेयुश्च ०६३.*(७८) यो यस्य बलवत्तरः ०६३.*(७८) तस्मात्प्राणिहिते दण्डे ०६३.*(७९) हिंसादोषो न बाधते ०६३.*(७९) नैवोस्त्रा न बलीवर्दा ०६३.०१६ नाश्वाश्वतरगर्दभाः ०६३.०१६ युक्ता वहेयुर्यानानि ०६३.०१६ दण्डश्चेन्नोद्यतो भवेत् ०६३.०१६ सत्यं किलैतद्यदुवाच शक्रो ०६३.०१७ दण्डः प्रजा रक्षति साधुवृत्तः ०६३.०१७ यस्याग्नयः प्रतिमासस्य भीताः ०६३.०१७ संतर्जिता दण्डभयाज्ज्वलन्ति ०६३.०१७ यत्र श्यामो लोहिताक्षो ०६३.०१८ दण्डश्चरति पापहा ०६३.०१८ प्रजास्तत्र न मुह्यन्ते ०६३.०१८ नेता चेत्साधु पश्यति ०६३.०१८ दण्डनीतौ सुनीतायां ०६३.०१९ सर्वे सिध्यन्त्युपक्रमाः ०६३.०१९ दण्डश्चेन्न प्रवर्तेत ०६३.०१९ विनश्येयुरिमाः प्रजाः ०६३.०१९ वृकवद्भक्षयेयुश्च ०६३.०२० यो यस्य बलवत्तरः ०६३.०२० काकाद्याश्च पुरोदाशं ०६३.०२० श्वा चैवावलिहेद्धविः ०६३.०२० स्वाम्यं च न स्यात्कस्मिंश्चित् ०६३.०२१ प्रवर्तेताधरोत्तरम् ०६३.०२१ चातुर्वर्ण्यविमोक्षाय ०६३.०२१ दुर्विनीतभयाय च ०६३.०२१ दण्डेन नियतो लोको ०६३.०२२ धर्मस्थानं च रक्षति ०६३.०२२ सर्वो दण्डजितो लोको ०६३.०२२ दुर्लभो हि शुचिर्जनः ०६३.०२२ दण्डस्य हि भयाद्भीता ०६३.०२३ नरास्तिष्ठन्ति शासने ०६३.०२३ तिऽपि भोगाय कल्पन्ते ०६३.०२३ दण्डेनोपरिपीडिताः ०६३.०२३ गुरुरात्मवतां शास्ता ०६३.०२४ शास्ता राजा दुरात्मनां ०६३.०२४ इहप्रच्छन्नपापानां ०६३.०२४ शास्ता वैवस्वतो यमः ०६३.०२४ पापानामथ मूढानां ०६३.०२५ परद्रव्यापहारिणाम् ०६३.०२५ परदाररता ये च ०६३.०२५ ये च पातकसंज्ञिताः ०६३.०२५ तेषां तु शासनार्थाय ०६३.०२५ मयैतत्समुदाहृतम् ०६३.०२५ ब्राह्मण्यं दुष्करं ज्ञात्वा ०६३.०२६ तस्य दण्डं निपातयेत् ०६३.०२६ कर्मानुरूपो दण्डः स्याद् ०६३.०२६ गोहिरण्यादिको भवेत् ०६३.०२६ अवध्यो ब्राह्मणो राजन् ०६३.०२६ स्त्री वृद्धो बाल एव च ०६३.०२६ यश्चरेदशुभं कर्म ०६३.०२७ पापं राजविगर्हितम् ०६३.०२७ पातकेषु च वर्तेत ०६३.०२७ निग्रहं तस्य कारयेत् ०६३.०२७ शिरसो मुण्डनं कृत्वा ०६३.०२८ गोमयेनानुलेपयेत् ०६३.०२८ खरयानेन नगरं ०६३.०२८ डिण्डिमेन तु भ्रामयेत् ०६३.०२८ राजनिर्दिष्टदण्डस्य ०६३.०२८ प्रायश्चित्तं न विद्यते ०६३.०२८ एष ते कथितो दण्डो ०६३.०२९ ब्राह्मणस्य युधिष्ठिर ०६३.०२९ क्षत्रियस्य तु यो दण्डस् ०६३.०२९ तं वक्ष्याम्यनुपूर्वशः ०६३.०२९ परद्रव्यादिहरणे ०६३.०३० परदाराभिमर्दने ०६३.०३० पातकेषु च सर्वेषु ०६३.०३० यो हि वर्तेत क्षत्रियः ०६३.०३० तस्य दण्डं प्रवक्ष्यामि ०६३.०३० तन्मे निगदतः शृणु ०६३.०३० हस्तपादपरिच्छेदं ०६३.०३१ कर्णनासावकर्तनम् ०६३.०३१ सर्वस्वहरणं कृत्वा ०६३.०३१ परराष्ट्राय प्रेशयेत् ०६३.०३१ राज्यं काङ्क्षेत यो मूढो ०६३.०३२ राजपत्नीमथापि वा ०६३.०३२ शरैस्तु राजा विध्येत ०६३.०३२ शक्तिचक्रगदादिभिः ०६३.०३२ क्षत्रियस्य तु दुष्टस्य ०६३.०३३ दण्ड एष विधीयते ०६३.०३३ वैश्यस्यापि च यो दण्डस् ०६३.०३३ तं प्रवक्ष्यामि भारत ०६३.०३३ पातकेष्वेव क्रूरेषु ०६३.०३४ यस्तु वैश्यः प्रवर्तते ०६३.०३४ परदारे परद्रव्ये ०६३.०३४ तस्य निग्रहमादिशेत् ०६३.०३४ शूलायां भेदनं तस्य ०६३.०३५ वृक्षशाखावलम्बनम् ०६३.०३५ एतद्वैश्यस्य निर्दिष्टं ०६३.०३५ शूद्रस्याप्यनुपूर्वशः ०६३.०३५ शूले शूद्रस्य यो दुष्टस् ०६३.०३६ तस्यैकस्य वधः स्मृतः ०६३.०३६ कुञ्जरेणाभिमर्देत ०६३.०३६ मीनीयामथ पाचयेत् ०६३.०३६ एतच्छूद्रस्य निर्दिष्टं ०६३.०३६ नान्यो दण्डो विधीयते ०६३.०३६ नैकस्यार्थे कुलं हन्यान् ०६३.०३७ न राष्ट्रं न च ग्रामकम् ०६३.०३७ धनलोभान्न मोक्तव्यो ०६३.*(८०) रागाद्वा शासनं विना ०६३.*(८०) एकं सुशिष्टितं कृत्वा ०६३.०३७ शेषं कोशं प्रवेशयेत् ०६३.०३७ युधिष्ठिरस्य राजर्षेर् ०६३.०३८ एवं नारायणोऽब्रवीत् ०६३.०३८ समासेन यथान्यायं ०६३.०३८ दण्डनीतिमनुत्तमाम् ०६३.०३८ उत्तमाधमकार्येषु ०६३.०३९ समेषु विषमेषु च ०६३.०३९ राजधर्मांस्तु पश्येत ०६३.०३९ विष्णुना समुदाहृतान् ०६३.०३९ एतान् धर्माञ्जगन्नाथः ०६४.००१ पाण्डुपुत्राय पृच्छते ०६४.००१ जगाद पुरुषव्याघ्र ०६४.००१ किमन्यच्छ्रोतुमिच्छसि ०६४.००१ भगवन् वहतां भक्तिं ०६४.००२ देवदेवे जनार्दने ०६४.००२ यत्फलं कथितं तज्ज्ञैस् ०६४.००२ तन्मे विस्तरतो वद ०६४.००२ यत्फलं वहतां भक्तिम् ०६४.००३ अच्युते भवति प्रभो ०६४.००३ न तद्वर्णयितुं शक्यं ०६४.००३ हरिः सर्वेप्सितप्रदः ०६४.००३ यादृक्सत्त्वं मनुष्याणां ०६४.००४ तादृगाराध्य केशवम् ०६४.००४ फलमिच्छन्ति तादृच्च ०६४.००४ लभ्यते तैर्नरेश्वर ०६४.००४ मुक्तिकामा नरा मुक्तिं ०६४.००५ स्वर्गं देवत्वमीप्सवः ०६४.००५ गन्धर्वयक्षसिद्धानां ०६४.००५ वृण्वन्त्यन्ये सलोकताम् ०६४.००५ वर्षेष्वभीप्सवो विष्णुं ०६४.००६ पातालेषु तथापरे ०६४.००६ भोगानभीप्सवो विष्णुं ०६४.००६ तोषयण्ति नराधिप ०६४.००६ तथापरे नरैश्वर्यम् ०६४.००७ आरोग्यं गुणवद्भुवि ०६४.००७ प्रार्थयन्त्यच्युतं देवम् ०६४.००७ आराध्य जगतो गतिम् ०६४.००७ धर्मोपदेशादचलां ०६४.००८ वहन् भक्तिं जनार्दने ०६४.००८ सशरीरो गतः स्वर्गं ०६४.००८ धर्मपुत्रो युधिष्ठिरः ०६४.००८ तथैव जनकः कृष्णे ०६४.००९ विनिवेश्य स्वमानसम् ०६४.००९ अवाप परमां सिद्धिं ०६४.००९ वसुः प्रायात्त्रिपिष्टपम् ०६४.००९ अन्ये च ये ये मुनयो ०६४.०१० ये ये च वसुधाधिपाः ०६४.०१० अवापुरतुलान् कामांस् ०६४.०१० ते ते संतोष्य केशवम् ०६४.०१० अनाराध्य जगन्नाथं ०६४.०११ सर्वपापहरं हरिम् ०६४.०११ सद्गतिः केन संप्राप्ता ०६४.०११ भोगाश्चापि मनोरमाः ०६४.०११ द्रौणिब्रह्मास्त्रनिर्दग्धस् ०६४.०१२ तव राजन् पितामहः ०६४.०१२ विष्णोः कार्यमनुष्यस्य ०६४.०१२ दर्शनादुत्थितः पुनः ०६४.०१२ नामसंकीर्तनाद्यस्य ०६४.०१३ पापमन्यैरुपद्रवैः ०६४.०१३ समं विनाशमायाति ०६४.०१३ देवः कोऽभ्यधिकस्ततः ०६४.०१३ राष्ट्रस्य शरणं राजा ०६४.०१४ पितरौ बालकस्य च ०६४.०१४ धर्मः समस्तमर्त्यानां ०६४.०१४ सर्वस्य शरणं हरिः ०६४.०१४ मुक्तिहेतुमनाद्यन्तम् ०६४.०१५ अजमक्षयमच्युतम् ०६४.०१५ नमस्यन् सर्वलोकस्य ०६४.०१५ नमस्यो जायते नरः ०६४.०१५ न हि तस्य गुणाः सर्वे ०६४.०१६ सर्वैर्मुनिगणैरपि ०६४.०१६ वक्तुं शक्या वियुक्तस्य ०६४.०१६ सत्त्वाद्यैरखिलैर्गुणैः ०६४.०१६ श्रुतं मया यथा पूर्वम् ०६४.०१७ आर्यको मे युधिष्ठिरः ०६४.०१७ सशरीरो गतः स्वर्गं ०६४.०१७ जितमात्मीयकर्मभिः ०६४.०१७ यत्त्वेतद्भगवानाह ०६४.०१८ स यथा पाण्दुपूर्वजः ०६४.०१८ धर्मोपदेशाद्गोविन्दम् ०६४.०१८ आराधयत तद्वद ०६४.०१८ पुरा शासति धर्मज्ञे ०६४.०१९ धर्मपुत्रे युधिष्ठिरे ०६४.०१९ तस्यैव वैश्वदेवान्ते ०६४.०१९ चण्डालोऽभ्यागमत्किल ०६४.०१९ समुपेत्य गृहं तस्य ०६४.०२० धर्मपुत्रस्य विस्मितः ०६४.०२० उवाच श्वपचो द्वाःस्थं ०६४.०२० प्रश्रयावनतस्थितः ०६४.०२० कस्यैतद्भवनं दिव्यं ०६४.०२१ मणिरत्नविभूषितम् ०६४.०२१ शुद्धस्फटिकसोपानं ०६४.०२१ मणिकाञ्चनतोरणम् ०६४.०२१ अष्टाशीतिसहस्राणि ०६४.०२२ ब्राह्मणानां दिने दिने ०६४.०२२ युधिष्ठिरमृते भूपं ०६४.०२२ भुञ्जते कस्य वेश्मनि ०६४.०२२ कथमेतन्न जानीषे ०६४.०२३ चन्द्रबिम्बमिवापरम् ०६४.०२३ युधिष्ठिरस्य भवनं ०६४.०२३ देवराजगृहोपमम् ०६४.०२३ अबलस्य बलं राजा ०६४.०२४ बालस्य रुदितं बलम् ०६४.०२४ बलं मूर्खस्य वै मौनं ०६४.०२४ तस्करस्यानृतं बलम् ०६४.०२४ गच्छ जल्प स्वराजानं ०६४.०२५ प्रतीहार वचो मम ०६४.०२५ दुःखार्तः कार्यवान् राजंश् ०६४.०२५ चण्डालो द्वारि तिष्ठति ०६४.०२५ केनापि हेतुमात्रेण ०६४.*(८१) भवन्तं दुष्टमागतः ०६४.*(८१) इत्युक्तो धर्मराजस्य ०६४.०२६ प्रतीहारो यथोदितम् ०६४.०२६ निवेदयामास तथा ०६४.०२६ धर्मराजोऽब्रवीदिदम् ०६४.०२६ किं रूपं कीदृशं शीलं ०६४.०२७ कोऽस्यार्थः किं प्रयोजनम् ०६४.०२७ ब्रूहि द्वाःस्थ यथावन्मे ०६४.०२७ नरस्तिष्ठति कीदृशः ०६४.०२७ काककोकिलकृष्णाङ्गो ०६४.०२८ भग्ननासारुणेक्षणः ०६४.०२८ यवमध्यः कृशग्रीवो ०६४.०२८ वक्रपादो महाहनुः ०६४.०२८ ब्रूहि गच्छ दुराचारं ०६४.०२९ चण्डालं पापकर्मिणम् ०६४.०२९ देवकार्यस्य वेलायां ०६४.०२९ दुतस्त्वं प्रत्युपस्थितः ०६४.०२९ चण्डालपतितौ दृष्ट्वा ०६४.०३० नरः पश्येत भास्करम् ०६४.०३० स्नातस्त्वेतावथालोक्य ०६४.०३० सचैलस्नानमर्हति ०६४.०३० इत्याज्ञप्ते तथोक्तस्तु ०६४.०३१ चण्डालस्तेन वै ततः ०६४.०३१ प्रत्युवाच प्रतीहारम् ०६४.०३१ ईषन्मन्युपरिप्लुतः ०६४.०३१ किं देवकार्येण नराधिपस्य ०६४.०३२ कृत्वा हि मन्युं विषयस्थितानाम् ०६४.०३२ तद्देवकार्यं स च यज्ञहोमो ०६४.०३२ यदश्रुपाता न पतन्ति राष्ट्रे ०६४.०३२ इदं वचनमव्यग्रं ०६४.*(८२) प्रतीहार त्वरा मम ०६४.*(८२) निवेदय स्वराजेन्द्रं ०६४.*(८२) यथेष्टं स करोतु वै ०६४.*(८२) इत्युक्तः सत्वरं गत्वा ०६४.*(८२) धर्मराजं तथा तथं (?) ०६४.*(८२) कथयामास तत्सर्वं ०६४.*(८२) चाण्डालेन यदीरितम् ०६४.*(८२) सुशोभनमिदं वाक्यं ०६४.*(८२) न भवेदन्त्यजातिषु ०६४.*(८२) चिन्तयित्वा ततो राजा ०६४.*(८२) निर्जगाम युधिष्ठिरः ०६४.*(८२) इत्येतद्वचनं श्रुत्वा ०६४.०३३ निर्जगाम युधिष्ठिरः ०६४.०३३ प्रत्युवाच च चण्डालम् ०६४.०३३ ईषन् कोपसमन्वितः ०६४.०३३ कुतस्ते भयमुत्पन्नं ०६४.०३४ येन त्वं गृहमागतः ०६४.०३४ आवाधाकारणं सर्वं ०६४.०३४ यथावत्कथयस्व मे ०६४.०३४ तदहं ते प्रतिज्ञाय ०६४.०३५ चण्डकर्मकरक्षणम् ०६४.०३५ अपास्य देवकार्यार्थं ०६४.०३५ प्रविश्याम्यन्तरं पुनः ०६४.०३५ न भुञ्जते ब्राह्मणा मे ०६४.०३६ सर्वाश्चोद्विजते जनः ०६४.०३६ प्राणिहिंसा च नो वृत्तिर् ०६४.०३६ देव पुष्णाति मेऽनृतम् ०६४.०३६ अनेकजन्मसाहस्रीं ०६४.०३७ प्राप्य संसारपद्धतिम् ०६४.०३७ मानुष्ये कुत्सितां जातिम् ०६४.०३७ आपन्नो मुषितोऽस्मि भोः ०६४.०३७ कर्मभूमिमिमां राजन् ०६४.०३८ प्रार्थयन्ति दिवौकसः ०६४.०३८ तां संप्राप्य वृथाजन्मा ०६४.०३८ मुष्टोऽस्मि कुरुसत्तम ०६४.०३८ दुःखे दुःखाधिकान् पश्येत् ०६४.०३९ सुखे पश्येत्सुखाधिकान् ०६४.०३९ आत्मानं शोकहर्षाभ्यां ०६४.०३९ शत्रुभ्यामिव नार्पयेत् ०६४.०३९ सोऽहमिच्छामि विज्ञातुम् ०६४.०४० अतिदुष्कृतकर्मकृत् ०६४.०४० वक्तुमर्हसि धर्मज्ञ ०६४.०४० कः पापिष्ठतरो मया ०६४.०४० अध्वानमुपरि श्रान्तं ०६४.०४१ ब्राह्मणं गृहमागतम् ०६४.०४१ अनर्चयित्वा यो भुङ्क्ते ०६४.०४१ स पापिष्ठतरस्त्वया ०६४.०४१ मातरं पितरं चैव ०६४.०४२ विकलं नेत्रदुर्बलम् ०६४.०४२ यो नाभ्युद्धरते पुत्रः ०६४.०४२ स पापिष्ठतरस्त्वया ०६४.०४२ गोधनस्य तृषार्तस्य ०६४.०४३ जलार्थं परिधावतः ०६४.०४३ विघ्नमाचरते यस्तु ०६४.०४३ स पापिष्ठतरस्त्वया ०६४.०४३ विवाहयित्वा यः कन्यां ०६४.०४४ कुलजां शीलमण्डनाम् ०६४.०४४ विना त्यजति दोषेण ०६४.०४४ स पापिष्ठतरस्त्वया ०६४.०४४ आशाकारस्त्वदाता यो ०६४.०४५ दातुश्च प्रतिषेधकः ०६४.०४५ दत्तं च यः कीर्तयति ०६४.०४५ स पापिष्ठतरस्त्वया ०६४.०४५ बहुभृत्यैर्दरिद्रैश्च ०६४.०४६ धनं सन्तं द्विजोत्तमैः ०६४.०४६ याचितो न प्रयच्छेद्यः ०६४.०४६ स पापिष्ठतरस्त्वया ०६४.०४६ ब्राह्मणः क्षत्रियो वापि ०६४.०४७ वैश्यः शूद्रोऽपि वा नरः ०६४.०४७ स्वधर्मं संत्यजेद्यस्तु ०६४.०४७ स पापिष्ठतरस्त्वया ०६४.०४७ कृतार्थोऽहं गमिष्यामि ०६४.०४८ यशोधर्ममवाप्नुहि ०६४.०४८ तुष्टोऽस्म्यहं स्वया योन्या ०६४.०४८ मत्तः प्रोक्तास्त्वयाधमाः ०६४.०४८ देवतानामृषीणां च ०६४.०४९ पितॄणां च कृतं मया ०६४.०४९ सांप्रतं देशकालोऽयं ०६४.०४९ त्वमेवात्र भवातिथिः ०६४.०४९ चण्डालोऽहं महाराज ०६४.०५० पतितो लोकवर्जितः ०६४.०५० कथं निहीनो वर्णेभ्यो ०६४.०५० भोक्ष्यामि भवतो गृहे ०६४.०५० चण्डालो भव पापो वा ०६४.०५१ शत्रुर्वा पितृघातकः ०६४.०५१ देशकालाभ्युपेतं त्वां ०६४.०५१ भरणीयं हि वेद्म्यहम् ०६४.०५१ दशसूनासमं चक्रं ०६४.०५२ दशचक्रसमो ध्वजः ०६४.०५२ दशध्वजसमा वेश्या ०६४.०५२ दशवेश्यासमो नृपः ०६४.०५२ दश सूनासहस्राणि ०६४.०५३ कुरुते यो हि सौनिकः ०६४.०५३ तेन तुल्यः स्मृतो राजा ०६४.०५३ घोरस्तस्य प्रतिग्रहः ०६४.०५३ नानागोत्रादिचरणा ०६४.०५४ भुञ्जते ब्राह्मणा मम ०६४.०५४ न ते वदन्ति वाग्दुष्टं ०६४.०५४ यथैतत्कीर्तितं त्वया ०६४.०५४ लोभात्मानो न जानीयुर् ०६४.०५५ ब्राह्मणा राजकिल्बिषम् ०६४.०५५ वरं स्वमांसमत्तव्यं ०६४.०५५ न तु राजप्रतिग्रहम् ०६४.०५५ राजकिल्बिषदग्धानां ०६४.०५६ ब्राह्मणानां युधिष्ठिर ०६४.०५६ छिन्नानामिव बीजानां ०६४.०५६ पुनर्जन्म न विद्यते ०६४.०५६ राजप्रतिग्रहो घोरो ०६४.०५७ मध्वास्वादो विषोपमः ०६४.०५७ बुधेन प्रतिहर्तव्यः ०६४.०५७ स्वमांसस्येव भक्षणम् ०६४.०५७ अधीत्य चतुरो वेदान् ०६४.०५८ सर्वशास्त्रार्थतत्त्ववित् ०६४.०५८ नरेन्द्रभवने भुङ्क्त्वा ०६४.०५८ विष्ठायां जायते कृमिः ०६४.०५८ निन्दसे सर्वराजानो ०६४.०५९ न चात्मानं प्रशंससि ०६४.०५९ धैर्यवानात्मनोऽनिन्द्यो ०६४.*(८४) नाश्वासार्थं च पृच्छसि ०६४.*(८४) विमुक्तक्रोधहर्शश्च ०६४.*(८४) कोऽप्यत्र प्रतिभासि नः ०६४.*(८४) अनिन्द्यो निन्द्यरूपेण ०६४.*(८४) महात्मा त्वं हि मे मतः ०६४.*(८४) को भवान् ब्रूहि सत्यं मे ०६४.*(८४) किमर्थमिह चागतः ०६४.*(८४) भवानुपेन्द्रः शक्रो वा ०६४.*(८४) शर्वो वा त्वं पिनाकधृक् ०६४.*(८४) अथवा निन्द्यरूपेण ०६४.०५९ पिता नस्त्वमिहागतः ०६४.०५९ ज्ञातोऽस्मि पृथिवीपाल ०६४.०६० तुष्टश्च तव दर्शनात् ०६४.०६० नन्दन्तु भूमिभागास्ते ०६४.०६० येषु त्वं पृथिवीपतिः ०६४.०६० निर्जित्य परसैन्यानि ०६४.०६१ क्षितिं धर्मेण पालय ०६४.०६१ स्वल्पमप्यस्तु ते वेलां ०६४.०६१ मा गोविन्दोज्झितं मनः ०६४.०६१ किं मे राज्येन भोस्तात ०६४.०६२ विषयैर्जीवितेन वा ०६४.०६२ योऽहं सूनासहस्रैस्तु ०६४.०६२ दशभिः परिवेष्टितः ०६४.०६२ मा विषादं नरश्रेष्ठ ०६४.०६३ समुपैहि युधिष्ठिर ०६४.०६३ यज्ञेश्वरं यज्ञमूर्तिं ०६४.०६३ त्वं च विष्णुं समाश्रितः ०६४.०६३ येषां न विषये विप्रा ०६४.०६४ यज्ञैर्यज्ञपतिं हरिम् ०६४.०६४ यजन्ति भूभुजस्तेषाम् ०६४.०६४ एतत्सूनोदितं फलम् ०६४.०६४ येषां पाषण्डसंकीर्णं ०६४.०६५ न राष्ट्रं ब्राह्मणोत्कटम् ०६४.०६५ ते तु सूनासहस्राणां ०६४.०६५ दशानां भागिनो नृपाः ०६४.०६५ येषां न यज्ञपुरुषः ०६४.०६६ कारणं पुरुषोत्तमः ०६४.०६६ ते तु पापसमाचाराः ०६४.०६६ सूनापापौघभागिनः ०६४.०६६ त्वं तु मत्प्रभवस्तात ०६४.०६७ विष्णुभक्तस्तथैव च ०६४.०६७ इष्टिर्वैश्वानरी पापम् ०६४.०६७ उपहंस्यति तेऽखिलम् ०६४.०६७ अवश्यं विषये कश्चिद् ०६४.०६८ ब्राह्मणः संश्रितव्रतः ०६४.०६८ इष्टिं वैश्वानरीं कॢप्तां ०६४.०६८ निर्वपेदब्दपर्यये ०६४.०६८ तस्य षड्भागमात्रेण ०६४.०६८ त्वं पापं निर्दहिष्यसि ०६४.०६८ स त्वं वरय भद्रं ते ०६४.०६९ वरं यन्मनसेच्छसि ०६४.०६९ सम्यक्श्रद्धासमाचाराद् ०६४.०६९ अहमाराधितस्त्वया ०६४.०६९ अथ पातकभीतस्त्वं ०६४.०७० सर्वभावेन भारत ०६४.०७० विमुक्तान्यसमारम्भो ०६४.०७० नारायणपरो भव ०६४.०७० परः पराणामाद्योऽसौ ०६४.०७१ ज्ञेयो ध्येयो जनार्दनः ०६४.०७१ तदर्थमपि कर्माणि ०६४.०७१ कुर्वन् पापं व्यपोहति ०६४.०७१ लोभादिव्याप्तहृदयो ०६४.०७२ यत्पापं कुरुते नरः ०६४.०७२ विलयं याति तत्सर्वम् ०६४.०७२ अच्युते हृदये स्थिते ०६४.०७२ शमायालं जलं वह्नेस् ०६४.०७३ तमसो भास्करादयः ०६४.०७३ क्षान्तिः कलेरघौघस्य ०६४.०७३ नामसंकीर्तनं हरेः ०६४.०७३ प्रसन्नो यदि मे तात ०६४.०७४ वरार्हो यदि चाप्यहम् ०६४.०७४ वरं तदेकमेवैतं ०६४.०७४ प्राप्तुमिच्छाम्यहं पितः ०६४.०७४ जाग्रत्स्वप्नसुषुप्तेषु ०६४.०७५ योगस्थस्य सदा मम ०६४.०७५ या काचिन्मनसो वृत्तिः ०६४.०७५ सा भवत्वच्युताश्रया ०६४.०७५ या या जायेत मे बुद्धिर् ०६४.०७६ यावज्जीवाम्यहं पितः ०६४.०७६ सा सा छिनत्तु संदेहान् ०६४.०७६ कृष्णाप्तौ परिपन्थिनः ०६४.०७६ यथा गोविन्दमाराध्य ०६४.०७७ सशरीरः सुरालयम् ०६४.०७७ प्राप्नुयामिति मे तात ०६४.०७७ प्रयच्छ प्रवरं वरम् ०६४.०७७ एवमेतदशेषं ते ०६४.०७८ मत्प्रसादाद्भविष्यति ०६४.०७८ नास्ति गोविन्दभक्तानां ०६४.०७८ वाञ्छितं भुवि दुर्लभम् ०६४.०७८ इति धर्मोपदेशेन ०६४.०७९ सर्वदेववरं हरिम् ०६४.०७९ आराध्य पाण्डवो यातः ०६४.०७९ सशरीरः सुरालयम् ०६४.०७९ भूयश्च शृणु राजेन्द्र ०६५.००१ जनकेन महात्मना ०६५.००१ यद्गीतं वहता भक्तिं ०६५.००१ ज्ञानमासाद्य केशवे ०६५.००१ सर्वत्र समदृष्टिं तं ०६५.००२ जनकं मिथिलेश्वरम् ०६५.००२ पश्यन्तमच्युतमयं ०६५.००२ सर्वं च सचराचरम् ०६५.००२ द्विजरूपं समास्थाय ०६५.००३ देवदेवो जनार्दनः ०६५.००३ उपतस्थे महाभागं ०६५.००३ प्रत्युवाच च पार्थिवम् ०६५.००३ राजञ्जनक भद्रं ते ०६५.००४ यद्ब्रवीमि निबोध तत् ०६५.००४ कुरुष्व च महाबुद्धे ०६५.००४ यदि साधु मतं तव ०६५.००४ पृथिवीं पृथिवीपालः ०६५.००५ पालयित्वा पिता तव ०६५.००५ स्वर्गं गतस्तथा भ्राता ०६५.००५ सम्यक्सत्यध्वजो नृपः ०६५.००५ त्वं पुनर्निरभीमानः ०६५.००६ सर्वत्र समदर्शनः ०६५.००६ रिपुमित्रादिवर्गेषु ०६५.००६ कथमेतद्भविष्यति ०६५.००६ मित्रेषु मित्रवन्न त्वं ०६५.००७ नाहितेष्वरिवद्भवान् ०६५.००७ मध्यस्थभाग्न चैव त्वं ०६५.००७ तथोदासीनवृत्तिषु ०६५.००७ शब्दादयो ये विशयास् ०६५.००८ ते वैराग्यफला नृप ०६५.००८ नीत्या विहीनस्तु भवान् ०६५.००८ कथं राज्यं करिष्यति ०६५.००८ सर्वैर्नीतिं समास्थाय ०६५.००९ यथा ते प्रपितामहैः ०६५.००९ कृतं राज्यं तथा भूप ०६५.००९ कुरु मातिजडो भव ०६५.००९ तव प्रज्ञा मता ह्येषा ०६५.०१० मम मोहो महीपते ०६५.०१० त्रिवर्गसाधनं प्रज्ञा ०६५.०१० न धर्मादिविरोधिनी ०६५.०१० सम्यगाह भवान् विप्र ०६५.०११ वाच्यमेवं भवद्विधैः ०६५.०११ ममापि श्रूयतां वाक्यं ०६५.०११ भवतो यदि रोचते ०६५.०११ यदा सर्वगतो विष्णुः ०६५.०१२ परमात्मा प्रजापतिः ०६५.०१२ तदा मित्रादिमध्यस्थ- ०६५.०१२ संज्ञा केषु निपात्यताम् ०६५.०१२ पिता माता तथा भ्राता ०६५.०१३ यदा नान्यज्जनार्दनात् ०६५.०१३ पितृमातृमयीं संज्ञां ०६५.०१३ तदा कुत्र करोम्यहम् ०६५.०१३ सोऽहं ब्रवीमि यद्वाक्यं ०६५.०१४ तन्निबोध द्विजोत्तम ०६५.०१४ अनेकरूपरूपोऽयं ०६५.०१४ विष्णुरेवाखिलं जगत् ०६५.०१४ विष्णुः पिता मे जगतः प्रतिष्ठा ०६५.०१५ विष्णुर्माता विष्णुरेवाग्रजो मे ०६५.०१५ विष्णुर्गतिर्विष्णुमयस्तथास्मि ०६५.०१५ विष्णौ स्थितोऽस्म्यक्षगतश्च विष्णुः ०६५.०१५ यो मे ममत्वोपगतः स विष्णुर् ०६५.०१६ यश्चारिभूतो मम सोऽपि विष्णुः ०६५.०१६ दिवं वियद्भूः ककुभश्च विष्णुर् ०६५.०१६ भूतानि विष्णुर्भुवनानि विष्णुः ०६५.०१६ पश्यामि विष्णुं न परं ततोऽन्यच् ०६५.०१७ शृणोमि विष्णुं न परं ततोऽन्यत् ०६५.०१७ स्पृशामि विष्णुं न परं ततोऽन्यज् ०६५.०१७ जिघ्रामि विष्णुं न परं ततोऽन्यत् ०६५.०१७ रसामि विष्णुं न परं ततोऽन्यन् ०६५.०१८ मन्ये च विष्णुं न परं ततोऽन्यत् ०६५.०१८ जिघ्रामि विष्णुं न परं ततोऽन्यच् ०६५.*(८५) नमामि विष्णुं न परं ततोऽन्यत् ०६५.*(८५) बुध्यामि विष्णुं न परं ततोऽन्यत् ०६५.०१८ सर्वं हि विष्णुर्न परं ततोऽन्यत् ०६५.०१८ विष्णुः समस्तं न परं ततोऽस्ति ०६५.०१९ विष्णुः समस्तं न परं च देवः ०६५.०१९ विष्णुः स्थारीयान्न परं ततोऽस्ति ०६५.*(८६) विष्णुर्लघीयान्न परं ततोऽस्ति ०६५.०१९ विष्णुर्गरीयान्न परं ततोऽन्यत् ०६५.०१९ यथा न विष्णुव्यतिरिक्तमन्यच् ०६५.०२० शृणोमि पश्यामि तथा स्पृशामि ०६५.०२० सत्येन तेनोपशमं प्रयान्तु ०६५.०२० दोषा विमुक्तेः परिपन्थिनो ये ०६५.०२० न मेऽस्ति बन्धुर्न च मेऽस्ति शत्रुर् ०६५.०२१ न भूतवर्गो न जनो मदन्यः ०६५.०२१ त्वं चाहमन्ये च शरीरभेदैर् ०६५.०२१ विभिन्नमीशस्य हरेः स्वरूपम् ०६५.०२१ मूर्तामूर्तिविशेषं तु ०६५.०२२ पश्यतस्तन्मयं द्विज ०६५.०२२ क्रोधहर्षादयो भावाः ०६५.०२२ स्थास्यन्ति हृदये कथम् ०६५.०२२ स त्वं प्रसीद मोहोऽयम् ०६५.०२३ अथ चेन्मम सुव्रत ०६५.०२३ तथापि मा रुषं कार्षीर् ०६५.०२३ अचिकित्स्या हि मोहिताः ०६५.०२३ बहुरूपस्ततो रूपं ०६५.०२४ शङ्खचक्रगदाधरम् ०६५.०२४ दर्शयामास सुप्रीतो ०६५.०२४ जनकाय जनार्दनः ०६५.०२४ ततस्तद्दर्शनाद्भूपं ०६५.०२५ शिरसा प्रणतं प्रभुः ०६५.०२५ आद्यः प्रजापतिपतिः ०६५.०२५ प्रत्युवाचाच्युतो हरिः ०६५.०२५ वरं वरय भूपाल ०६५.०२६ परितुष्टोऽस्मि तेऽनघ ०६५.०२६ मय्यर्पितमनोबुद्धेः ०६५.०२६ सदैवाहं न दुर्लभः ०६५.०२६ यदि देव प्रसन्नोऽसि ०६५.०२७ सम्यगाराधितो मया ०६५.०२७ तद्वृणोमि वरं भक्तिस् ०६५.०२७ त्वय्येवास्तु सदा मम ०६५.०२७ एवं भविष्यतीत्युक्त्वा ०६५.०२८ गतोऽन्तर्धानमीश्वरः ०६५.०२८ सोऽपि लेभे लयं विष्णौ ०६५.०२८ भक्त्या योगिसुदुर्लभम् ०६५.०२८ इति कृष्णे नरव्याघ्र ०६५.०२९ कुर्वन् भक्तिं नरः सदा ०६५.०२९ प्राप्नोति पुरुषव्याघ्र ०६५.०२९ मुक्तिं चाप्यतिदुर्लभाम् ०६५.०२९ जगद्धातुरनन्तस्य ०६६.००१ वासुदेवस्य भार्गव ०६६.००१ ममावतारानखिलाञ् ०६६.००१ श्रोतुमिच्छा प्रवर्तते ०६६.००१ यथा यथा हि कृष्णस्य ०६६.००२ कथेयं कथ्यते त्वया ०६६.००२ जायते मनसः प्रीतिर् ०६६.००२ उद्भूतपुलकस्तथा ०६६.००२ मनःप्रीतिरनायासाद् ०६६.००३ अपुण्यचयसंक्षयः ०६६.००३ प्राप्यते पुरुषैर्ब्रह्मञ् ०६६.००३ शृण्वद्भिर्भगवत्कथाम् ०६६.००३ स कुरुष्वामलमते ०६६.००४ प्रसादप्रवणं मनः ०६६.००४ अवतारान् सुरेशस्य ०६६.००४ विष्णोरिच्छामि वेदितुम् ०६६.००४ जगद्गुरुं जगद्योनिम् ०६६.००५ अनन्तमुदकेशयम् ०६६.००५ नारायणं पुराकल्पे ०६६.००५ पृष्टवान् कमलोद्भवः ०६६.००५ विनिर्जग्मुर्मुखेभ्यस्तु ०६६.००६ ब्रह्मणो व्यक्तजन्मनः ०६६.००६ ओंकारप्रवणा वेदा ०६६.००६ जग्मुस्ते च रसातलम् ०६६.००६ एकार्णवे जगत्यस्मिन् ०६६.००७ ब्रह्मण्यमिततेजसि ०६६.००७ कृष्णनाभिह्रदोद्भूत- ०६६.००७ कमलोदरशायिनि ०६६.००७ भोगिशय्याशयः कृष्णो ०६६.००८ द्वितीयां तनुमात्मनः ०६६.००८ कृत्वा मीनमयीं सद्यः ०६६.००८ प्रविवेश रसातलम् ०६६.००८ वेदमूर्तिस्ततो वेदान् ०६६.००९ आनिन्ये ब्रह्मणोऽन्तिकम् ०६६.००९ मधुकैटभाभ्यां च पुनर् ०६६.००९ भोगिशय्यागतो हरिः ०६६.००९ हृतान् हयशिरा भूत्वा ०६६.००९ वेदानाहृतवान् रसात् ०६६.००९ आहृतेष्वथ वेदेषु ०६६.०१० देवदेवं पितामहः ०६६.०१० तुष्टाव प्रणतो भक्त्या ०६६.०१० तस्य चाविर्बभौ हरिः ०६६.०१० अथामरगुरुं विष्णुम् ०६६.०११ अनन्तमजमव्ययम् ०६६.०११ उवाच प्रकटीभूतं ०६६.०११ प्रणिपत्याब्जसंभवः ०६६.०११ नमः सूक्ष्मातिसूक्ष्माय ०६६.०१२ नमस्तुभ्यं त्रिमूर्तये ०६६.०१२ बहुरूपादिमध्यान्त ०६६.०१२ परिणामविवर्जित ०६६.०१२ जगदीशस्य सर्वस्य ०६६.०१३ जगतः सर्वकामद ०६६.०१३ अहमात्मभवो देव ०६६.०१३ त्वयाध्यक्षो निरूपितः ०६६.०१३ सोऽहमिच्छामि तं ज्ञातुम् ०६६.०१४ आत्मानं प्रभवाव्ययम् ०६६.०१४ विश्वस्य च विरूपस्य ०६६.०१४ स्थावरस्य चरस्य च ०६६.०१४ यदि तेऽनुग्रहकृता ०६६.०१५ मयि बुद्धिर्जनार्दन ०६६.०१५ तन्मां भक्त इति ज्ञात्वा ०६६.०१५ कथयात्मानमच्युत ०६६.०१५ कथयामि तवात्मानम् ०६६.०१६ अनाख्यागोदरं परम् ०६६.०१६ न वाचां विषये योऽसाव् ०६६.०१६ अविशेषणलक्षणः ०६६.०१६ प्रसादसुमुखः सोऽहम् ०६६.०१७ इमं यच्छामि ते वरम् ०६६.०१७ अनाख्यातस्वरूपं मां ०६६.०१७ भवाञ्ज्ञास्यति योगतः ०६६.०१७ भक्तो मां तत्त्वतो वेत्ति ०६६.०१८ मयि भक्तिश्च ते परा ०६६.०१८ मज्जिज्ञासा परा ब्रह्मंस् ०६६.०१८ तेन जाता मतिस्तव ०६६.०१८ एवमुक्तस्ततो ब्रह्मा ०६६.०१९ विष्णुना प्रभविष्णुना ०६६.०१९ विष्णोः स्वरूपं जिज्ञासुर् ०६६.०१९ युयोजात्मानमात्मना ०६६.०१९ स ददर्शातिसूक्ष्मं च ०६६.०२० सूक्ष्मज्योतिष्यजं विभुम् ०६६.०२० नियुतार्धार्धमात्रेण ०६६.०२० व्याप्ताशेषचराचरम् ०६६.०२० आत्मानमिन्द्ररुद्रार्क- ०६६.०२१ चन्द्राश्विवसुमारुतान् ०६६.०२१ खादीन्यथ च शब्दादीन् ०६६.०२१ ददृशे च स तन्मयान् ०६६.०२१ ये व्यक्ता ये तथाव्यक्ता ०६६.०२२ भावा ये चापि पौरुषाः ०६६.०२२ तांश्च तत्रातिसूक्ष्मोऽपि ०६६.०२२ दृष्टवानखिलान् विभुः ०६६.०२२ ततः प्रणम्य देवेशम् ०६६.०२३ अजमार्तिहरं हरिम् ०६६.०२३ पितामहः प्रह्वतनुर् ०६६.०२३ वाक्यमेतदुवाच ह ०६६.०२३ ज्ञातं स्वरूपमज्ञात- ०६६.०२४ स्वरूप भगवंस्तव ०६६.०२४ मया न यद्वाग्विषये ०६६.०२४ तत्रस्थं चाखिलं जगत् ०६६.०२४ धन्योऽस्म्यनुगृहीतोऽस्मि ०६६.०२५ स्वरूपं यन्मया तव ०६६.०२५ भगवञ्ज्ञातमज्ञातम् ०६६.०२५ अनन्ताज नमोऽस्तु ते ०६६.०२५ यदि प्रसादं देव त्वं ०६६.०२६ प्रकरोषि ममापरम् ०६६.०२६ परमं चावतारेषु ०६६.०२६ यद्रूपं तद्वदस्व मे ०६६.०२६ केषु केषु मया ज्ञेयः ०६६.०२७ स्थानेषु त्वमधोक्षज ०६६.०२७ संभूतयो ममाचक्ष्व ०६६.०२७ या भविष्यन्ति ते भुवि ०६६.०२७ देवलोके नृलोके वा ०६६.०२८ पाताले खेऽन्यतोऽपि वा ०६६.०२८ संभूतयो यास्तु भवान् ०६६.०२८ करिष्यति वदस्व ताः ०६६.०२८ त्वं कर्ता सर्वभूतानां ०६६.०२९ संहर्ता चेश्वरेश्वरः ०६६.०२९ तवापि कर्ता नान्योऽस्ति ०६६.०२९ स्वेच्छया क्रीडते भवान् ०६६.०२९ अहं वेद्मि भवन्तं हि ०६६.०२९ न तवान्योऽस्ति वेदिता ०६६.०२९ यन्मां त्वं पृच्छसि ब्रह्मन् ०६६.०३० अवताराश्रितं परम् ०६६.०३० तत्ते सम्यक्प्रवक्ष्यामि ०६६.०३० निबोध मम सुव्रत ०६६.०३० मम प्रकृत्या संयोगः ०६६.०३१ स्वेच्छया संप्रवर्तते ०६६.०३१ देवेषु नॄषु तिर्यक्षु ०६६.०३१ स्थावरेषु चरेषु च ०६६.०३१ ममावताराः कार्यार्थं ०६६.०३१ जगतश्चोपकारिणः ०६६.०३१ यदा यदा हि धर्मस्य ०६६.०३२ ग्लानिः समुपजायते ०६६.०३२ अभ्युत्थानमधर्मस्य ०६६.०३२ तदात्माङ्गं सृजाम्यहम् ०६६.०३२ परित्राणाय साधूनां ०६६.०३३ विनाशाय च दुष्कृतां ०६६.०३३ धर्मसंस्थापनार्थाय ०६६.०३३ संभवामि युगे युगे ०६६.०३३ पूर्वोत्पन्नेषु भूतेषु ०६६.०३४ नृदेवादिषु चाप्यहम् ०६६.०३४ अनुप्रविश्य धर्मस्य ०६६.०३४ करोमि परिपालनम् ०६६.०३४ प्रविश्य च तथा पूर्वं ०६६.०३५ तनुं धर्मभृतां वर ०६६.०३५ जगतोऽस्य जगत्सृष्टिं ०६६.०३५ करोमि स्थितिपालनम् ०६६.०३५ देवत्वे देविका चेष्टा ०६६.०३६ तिर्यक्त्वे मम तामसी ०६६.०३६ इच्छया मानुषत्वे च ०६६.०३६ विचरामि नृचेष्टया ०६६.०३६ प्रतिक्षणं च भूतेषु ०६६.०३७ सृजामि जगतः स्थितिम् ०६६.०३७ करोमि विद्यमानेषु ०६६.०३७ धर्मसंस्थापनेषु च ०६६.०३७ यद्वै धर्मोपकाराय ०६६.०३८ यच्च दुष्टनिवर्हणम् ०६६.०३८ चरितं मानुषादीनां ०६६.०३८ तद्वै जानीहि मत्कृतम् ०६६.०३८ यच्च पृच्छसि मां ब्रह्मन् ०६६.०३९ काः काः संभूतयस्तव ०६६.०३९ ताः शृणुष्व समासेन ०६६.०३९ या भविष्यन्ति सांप्रतम् ०६६.०३९ मत्स्येन भूत्वा पातालात् ०६६.०४० तव वेदाः समुद्धृताः ०६६.०४० मधुकैटभाभ्यां च हृता ०६६.०४० दत्ताश्वशिरसा मया ०६६.०४० त्वमप्यत्र महाभाग ०६६.०४१ मदंशः कमलोदरात् ०६६.०४१ मन्नाभिसंभवाज्जातः ०६६.०४१ प्रजासृष्टिकरः परः ०६६.०४१ एकार्णवं च यदिदं ०६६.०४२ ब्रह्मन् पश्यस्यशेषतः ०६६.०४२ अस्मिन् वसुमतीं देवीं ०६६.०४२ मग्नां पातालमागताम् ०६६.०४२ वेदपादो यूपदंष्ट्रः ०६६.०४३ क्रतुदन्तश्चितीमुखः ०६६.०४३ अग्निजिह्वो दर्भरोमा ०६६.०४३ ब्रह्मशीर्षो महातपाः ०६६.०४३ अहोरात्रेक्षणधरो ०६६.०४४ वेदाङ्गश्रुतिभूषणः ०६६.०४४ आज्यनासः श्रुवस्तुण्डः ०६६.०४४ सामघोषस्वरो महान् ०६६.०४४ प्राग्वंशकायो द्युतिमान् ०६६.०४५ नानादीक्षाभिराचितः ०६६.०४५ दक्षिणाहृदयो योगी ०६६.०४५ महासत्त्रमयो महान् ०६६.०४५ उपकर्मेष्टिरुचिरः ०६६.०४६ प्रवर्गावर्तभूषणः ०६६.०४६ नानाच्छन्दोगतिपथो ०६६.०४६ ब्रह्मोक्तिकर्मविक्रमः ०६६.०४६ भूत्वा यज्ञवराहोऽहम् ०६६.०४७ इति ब्रह्मन् रसातलात् ०६६.०४७ पृथिवीमुद्धरिष्यामि ०६६.०४७ स्थापयैष्यामि च स्थितौ ०६६.०४७ पर्वतानां नदीनां च ०६६.०४८ द्वीपादीनां च या स्थितिः ०६६.०४८ तां च तद्वत्करिष्यामि ०६६.०४८ शैलादीनामनुक्रमात् ०६६.०४८ हिरण्याक्षं च दुर्वृत्तं ०६६.०४९ कश्यपस्यात्मसंभवम् ०६६.०४९ तेनैव घातयिष्यामि ०६६.०४९ रूपेणाहं प्रजापते ०६६.०४९ उत्पाद्य पृथिवीं सम्यक् ०६६.०५० स्थापयित्वा यथा पुरा ०६६.०५० सृष्टिं ततः करिष्यामि ०६६.०५० त्वामाविश्य प्रजापतिम् ०६६.०५० जानासि कापिलं रूपं ०६६.*(८८) प्रथमं पौरुषं मम ०६६.*(८८) सर्वविद्याप्रणेतारं ०६६.*(८८) त्वया वेदेषु दर्शितम् ०६६.*(८८) रविमण्डलमध्यस्थम् ०६६.*(८८) अग्नेर्यत्परमं पदम् ०६६.*(८८) तत उत्सृज्य रूपाणि ०६६.०५१ अमरादिविभेदतः ०६६.०५१ व्यापयिष्यामि लोकांस्तु ०६६.०५१ भूलोकादीमशेषतः ०६६.०५१ सृष्टं जगदिदं देव- ०६६.०५२ मानुष्यादिविशेषणम् ०६६.०५२ हिरण्यकशिपुर्दैत्यस् ०६६.०५२ तापयिष्यति विक्रमात् ०६६.०५२ व्यंसयित्वा वरांस्तस्य ०६६.०५३ तैस्तैर्हेतुभिरात्मवान् ०६६.०५३ नृसिंहरूपं कृत्वाहं ०६६.०५३ घातयिष्यामि तं रिपुम् ०६६.०५३ क्षीराब्दौ कूर्मरूपोऽहं ०६६.०५४ देवानां कमलोद्भव ०६६.०५४ मन्दरं धारयिष्यामि ०६६.०५४ पृष्ठेनामृतमन्थने ०६६.०५४ हरिष्यति च देवानां ०६६.०५५ यज्ञभागान् यदा बलिः ०६६.०५५ तदाहं वामनो भूत्वा ०६६.०५५ गत्वा तस्य महाध्वरम् ०६६.०५५ वञ्चयित्वासुरपतिं ०६६.०५६ करिष्यामि त्रिपिष्टपम् ०६६.०५६ बलिं चापि करिष्यामि ०६६.०५६ पातालतलवासिनम् ०६६.०५६ अत्रेर्दत्त्वा वरं चैव ०६६.०५७ तस्य पुत्रत्वमागतः ०६६.०५७ दत्तात्रेयो भविष्यामि ०६६.०५७ निहंस्यामि तथासुरान् ०६६.०५७ सत्त्वानामुपकाराय ०६६.०५८ प्रधानपुरुषान्तरम् ०६६.०५८ दर्शयिष्यामि लोकेषु ०६६.०५८ कापिलं रूपमास्थितः ०६६.०५८ कार्तवीर्यादिभिश्चान्यैश् ०६६.०५९ चतुर्दशभिरन्विताः ०६६.०५९ भविष्यन्ति मदंशेन ०६६.०५९ त्रेतायां चक्रवर्तिनः ०६६.०५९ ततश्च भार्गवो रामो ०६६.०६० गृहीतपरशुर्द्विजः ०६६.०६० भूत्वा क्षत्रियहीनां च ०६६.०६० करिष्यामि वसुंधराम् ०६६.०६० पुनश्च राघवो रामो ०६६.०६१ भूत्वा दशरथात्मजः ०६६.०६१ बद्ध्वा महोदधिं कर्ता ०६६.०६१ राक्षसानां कुलक्षयम् ०६६.०६१ उत्तीर्य च परं पारं ०६६.*(८९) लङ्कामासाद्य दुर्जयाम् ०६६.*(८९) निहत्य रावणं वीरं ०६६.*(८९) वरदानेन दर्पितम् ०६६.*(८९) मायाविनां महावीर्यं ०६६.*(८९) रक्षसां वनशायिनाम् ०६६.*(८९) लक्ष्मणानुचरो रामः ०६६.*(८९) करिष्यामि कुलक्षयम् ०६६.*(८९) अष्टाविंशतिमे प्राप्ते ०६६.०६२ द्वापरे कंसमुच्छ्रितम् ०६६.०६२ केशिनं धेनुकं चैव ०६६.०६२ शकुनिं पूतनां तथा ०६६.०६२ अरिष्टं च हनिष्यामि ०६६.०६२ मुरुं नरकमेव च ०६६.०६२ निशुम्भं सहयग्रीवण् ०६६.०६३ तथान्यांश्चासुरेश्वरान् ०६६.०६३ हनिष्यामि सुदुर्वृत्तांल् ०६६.०६३ लोकानां हितकाम्यया ०६६.०६३ प्रवर्षति स देवेन्द्रे ०६६.०६४ महोभङ्गविरोधिते ०६६.०६४ गोवर्धनं गिरिवरं ०६६.०६४ धारयिष्यामि बाहुना ०६६.०६४ भाराक्रान्तामिमामुर्वीं ०६६.०६५ धनंजयसहायवान् ०६६.०६५ घातयित्वाखिलान् भूपांल् ०६६.०६५ लघ्वीं कर्तास्मि सत्तम ०६६.०६५ प्राप्ते कलियुगे कृत्स्नम् ०६६.०६६ उपसंहृत्य वै कुलम् ०६६.०६६ द्वारकां प्लावयिष्यामि ०६६.०६६ उत्स्रक्ष्यामि मनुष्यताम् ०६६.०६६ द्वितीयो यो ममांशस्तु ०६६.०६७ रामोऽनन्तः स लाङ्गली ०६६.०६७ सोऽपि संत्यज्य वसुधां ०६६.०६७ रसातलमुपेष्यति ०६६.०६७ ततः कलियुगे घोरे ०६६.०६८ संप्राप्तेऽब्जसमुद्भव ०६६.०६८ शुद्धोदनसुतो बुद्धो ०६६.०६८ भविष्यामि विमत्सरः ०६६.०६८ बौद्धं धर्ममुपाश्रित्य ०६६.०६९ करिष्ये धर्मदेशनाम् ०६६.०६९ नराणामथ नारीणां ०६६.०६९ दयां भूतेषु दर्शयन् ०६६.०६९ रक्ताम्बरा ह्याञ्जिताक्षाः ०६६.०७० प्रशान्तमनसस्ततः ०६६.०७० शूद्रा धर्मं प्रवक्ष्यन्ति ०६६.०७० मयि बुद्धत्वमागते ०६६.०७० एडूकचिह्ना पृथिवी ०६६.०७१ न देवगृहभूषिता ०६६.०७१ भवित्री प्रायशो ब्रह्मन् ०६६.०७१ मयि बुद्धत्वमागते ०६६.०७१ स्कन्धदर्शनमात्रं हि ०६६.०७२ पश्यन्तः सकलं जगत् ०६६.०७२ शूद्राः शूद्रेषु दास्यन्ति ०६६.०७२ मयि बुद्धत्वमागते ०६६.०७२ अल्पायुषस्ततो मर्त्या ०६६.०७३ मोहोपहतचेतसः ०६६.०७३ नरकार्हाणि कर्माणि ०६६.०७३ करिष्यन्ति प्रजापते ०६६.०७३ स्वाध्यायेष्ववसीदन्तो ०६६.०७४ ब्राह्मणाः शौचवर्जिताः ०६६.०७४ अन्त्यप्रतिग्रहादानं ०६६.०७४ करिष्यन्त्यल्पमेधसः ०६६.०७४ न श्रोष्यन्ति पितुः पुत्राः ०६६.०७५ श्वश्रूश्वशुरयोः स्नुषाः ०६६.०७५ न भार्या भर्तुरीशस्य ०६६.०७५ न भृत्या विनयस्थिताः ०६६.०७५ वर्णसंकरतां प्राप्ते ०६६.०७६ लोकेऽस्मिन् दस्युतां गते ०६६.०७६ ब्राह्मणादिषु वर्णेषु ०६६.०७६ भविष्यत्यधरोत्तरम् ०६६.०७६ धर्मकञ्चुकसंवीता ०६६.०७७ विधर्मरुचयस्तथा ०६६.०७७ मानुषान् भक्षयिष्यन्ति ०६६.०७७ म्लेच्छाः पार्थिवरूपिणः ०६६.०७७ ततः कलियुगस्यान्ते ०६६.०७८ वेदो वाजसनेयकः ०६६.०७८ दश पञ्च च वै शाखाः ०६६.०७८ प्रमाणेन भविष्यति ०६६.०७८ ततोऽहं संभविष्यामि ०६६.०७९ ब्राह्मणो हरिपिङ्गलः ०६६.०७९ कल्की विष्णुयशःपुत्रो ०६६.०७९ याज्ञवल्क्यपुरोहितः ०६६.०७९ म्लेच्छानुत्सादयिष्यामि ०६६.०८० गृहीतास्त्रः कुशायुधः ०६६.०८० स्थापयिष्यामि मर्यादाश् ०६६.०८० चातुर्वर्ण्ये यथोदिताः ०६६.०८० तथाश्रमेषु सर्वेषु ०६६.०८१ ब्रह्मचारिव्रतादिकाः ०६६.०८१ स्थापयित्वा ततः सर्वाः ०६६.०८१ प्रजाः सद्धर्मवर्त्मनि ०६६.०८१ कल्किरूपं परित्यज्य ०६६.०८१ दिवमेष्याम्यहं पुनः ०६६.०८१ ततः कृतयुगं भूयः ०६६.०८२ पूर्ववत्संप्रवर्त्स्यते ०६६.०८२ वर्णाश्रमाश्च धर्मेषु ०६६.०८२ द्वेषु स्थास्यन्ति सत्तम ०६६.०८२ एवं सर्वेषु कल्पेषु ०६६.०८३ सर्वमन्वन्तरेषु च ०६६.०८३ ममावताराः शतशो ०६६.०८३ ये भवन्ति जगद्धिताः ०६६.०८३ संकर्षणात्मजश्चैव ०६६.०८४ कल्पान्ते च रसातलात् ०६६.०८४ समुत्पत्स्येत्तदा रुद्रः ०६६.०८४ कालाग्निरिति यः श्रुतः ०६६.०८४ ततः क्षयं करिष्यामि ०६६.०८५ जगत्स्थावरजङ्गमम् ०६६.०८५ भूयश्चैव हि स्वप्स्यामि ०६६.०८५ जगत्येकार्णवे स्थिते ०६६.०८५ त्वद्रूपी च ततो भूत्वा ०६६.०८५ जगत्स्रक्ष्याम्यहं पुनः ०६६.०८५ एतत्संक्षेपतो ब्रह्मन् ०६६.०८६ मयाख्यातं यथातथम् ०६६.०८६ अंशावतरणं सर्वं ०६६.०८६ मत्तः संक्षेपतः शृणु ०६६.०८६ यद्दृश्यं यच्च वै स्पृश्यं ०६६.०८७ यद्घ्रेयं रस्यते च यत् ०६६.०८७ यच्छ्रव्यं यच्च मन्तव्यं ०६६.०८७ बोधव्यं चाहमंशगः ०६६.०८७ यत्तु बुद्धेः परतरम् ०६६.०८८ अनाख्येयमनोपमम् ०६६.०८८ तदहं ब्रह्म निर्द्वन्द्वं ०६६.०८८ यद्वै पश्यन्ति सूरयः ०६६.०८८ इदं जन्मरहस्यं मे ०६६.०८९ यो नरः कीर्तयिष्यति ०६६.०८९ सुलभोऽहं भविष्यामि ०६६.०८९ तस्य जन्मनि जन्मनि ०६६.०८९ पठन्नेतद्ब्रह्महा तु ०६६.०९० सुरापो गुरुतल्पगः ०६६.०९० स्तेयी कृतघ्नो गोघ्नश्च ०६६.०९० सर्वपापैः प्रमुच्यते ०६६.०९० गर्भिणी जनयेत्पुत्रं ०६६.०९१ कन्या विन्दति सत्पतिम् ०६६.०९१ लभन्तेऽभिमतान् कामान् ०६६.०९१ नरास्तांस्तान् यथेप्सितान् ०६६.०९१ इति देवातिदेवेन ०६६.०९२ ब्रह्मणो व्यक्तजन्मनः ०६६.०९२ रहस्यमिदमाख्यातं ०६६.०९२ तवापि कथितं मया ०६६.०९२ विष्णुः सर्वगतोऽनन्तः ०६६.०९३ सर्वं तत्र प्रतिष्ठितम् ०६६.०९३ स च सर्वमिदं राजन् ०६६.०९३ न ततो विद्यते परम् ०६६.०९३ एतत्पवित्रं पठितं ०६६.०९४ तथा दुःस्वप्ननाशनम् ०६६.०९४ जातिस्मरत्वं प्रज्ञां च ०६६.०९४ ददाति पठतां नृणाम् ०६६.०९४ मया हि देवदेवस्य ०६७.००१ विष्णोरमिततेजसः ०६७.००१ श्रुताः संभूतयः सर्वा ०६७.००१ गदतस्तव सुव्रत ०६७.००१ यदि प्रसन्नो भगवान् ०६७.००२ अनुग्राह्योऽस्मि वा यदि ०६७.००२ तदहं श्रोतुमिच्छामि ०६७.००२ नॄणां दुःस्वप्ननाशनम् ०६७.००२ स्वप्ना हि सुमहाभाग ०६७.००३ दृश्यन्ते ये शुभाशुभाः ०६७.००३ फलानि ते प्रयच्छन्ति ०६७.००३ तद्गुणान्येव भार्गव ०६७.००३ यद्यत्पुण्यं पवित्रं च ०६७.००४ नॄणामतिशुभप्रदम् ०६७.००४ दुःस्वप्नोपशमायालं ०६७.००४ तन्मे विस्तरतो वद ०६७.००४ इदमेव महाराज ०६७.००५ पृष्टवांस्ते पितामहः ०६७.००५ भीष्मं धर्मभृतां श्रेष्ठं ०६७.००५ धर्मपुत्रो युधिष्ठिरः ०६७.००५ देवव्रतं महाप्राज्ञं ०६७.००६ सर्वशास्त्रविशारदम् ०६७.००६ विनयेनोपसंगम्य ०६७.००६ पर्यपृच्छद्युधिष्ठिरः ०६७.००६ दुःस्वप्नदर्शनं घोरम् ०६७.००७ अवेक्ष्य भरतर्षभ ०६७.००७ प्रयतः किं जपेज्जप्यं ०६७.००७ विबुद्धः किमनुस्मरेत् ०६७.००७ पितामह महाबुद्धे ०६७.००८ बुद्धेर्भेदो महानयम् ०६७.००८ तदहं श्रोतुमिच्छामि ०६७.००८ ब्रूहि मे वदतां वर ०६७.००८ शृणु राजन्महाबाहो ०६७.००९ वर्तयिष्यामि तेऽखिलम् ०६७.००९ दुःस्वप्नदर्शने जप्यं ०६७.००९ यद्वै नित्यं समाहितैः ०६७.००९ अत्राप्युदाहरन्तीमम् ०६७.०१० इतिहासं पुरातनम् ०६७.०१० गजेन्द्रमोक्षणं पुण्यं ०६७.०१० कृष्णस्याक्लिष्टकर्मणः ०६७.०१० सर्वरत्नमयः श्रीमांस् ०६७.०११ त्रिकूटो नाम पर्वतः ०६७.०११ सुतः पर्वतराजस्य ०६७.०११ सुमेरोर्भास्करद्युतेः ०६७.०११ क्षीरोदजलवीच्यग्रैर् ०६७.०१२ धौतामलशिलातलः ०६७.०१२ उत्थितः सागरं भित्त्वा ०६७.०१२ देवर्षिगणसेवितः ०६७.०१२ अप्सरोभिः समाकीर्णः ०६७.०१३ श्रीमान् प्रस्रवणाकुलः ०६७.०१३ गन्धर्वैः किंनरैर्यक्षैः ०६७.०१३ सिद्धचारणपन्नगैः ०६७.०१३ विद्याधरैः सपत्निकैः ०६७.*(९२) संयतैश्च तपस्विभिः ०६७.*(९२) मृगैर्द्वीपैर्द्विजैश्चैव ०६७.०१४ वृतः सौवर्णराजतैः ०६७.०१४ पुंनागैः कर्णिकारैश्च ०६७.०१४ पुष्पितैरुपशोभितः ०६७.०१४ चूतनीपकदम्बैश्च ०६७.०१५ चन्दनागरुचम्पकैः ०६७.०१५ शालैस्तालैस्तमालैश्च ०६७.०१५ कुटजैश्चार्जुनैस्तथा ०६७.०१५ एवं बहुविधैर्वृक्षैः ०६७.०१६ सर्वतः समलंकृतः ०६७.०१६ नानाधातूज्ज्वलैः शृङ्गैः ०६७.०१६ प्रस्रवद्भिः समन्ततः ०६७.०१६ मृगैः शाखामृगैः सिंहैर् ०६७.०१७ मातंगैश्च सदामदैः ०६७.०१७ जीवंजीवकसंघुष्टं ०६७.०१७ चकोरशिखिनादितम् ०६७.०१७ तस्यैकं काञ्चनं शृङ्गं ०६७.०१८ सेवते यद्दिवादरः ०६७.०१८ नानापुष्पसमाकीर्णं ०६७.०१८ नानागन्धसमाकुलम् ०६७.०१८ द्वितीयं राजतं शृङ्गं ०६७.०१९ सेवते यन्निशाकरः ०६७.०१९ पाण्डुराम्बुदसंकाशं ०६७.०१९ तुषारचयसंनिभम् ०६७.०१९ वज्रेन्द्रनीलवैडूर्य- ०६७.०२० तेजोभिर्भासयन्नभः ०६७.०२० तृतीयं ब्रह्मसदनं ०६७.०२० प्रकृष्टं शृङ्गमुत्तमम् ०६७.०२० न तत्कृतघ्नाः पश्यन्ति ०६७.०२१ न नृशंसा न नास्तिकाः ०६७.०२१ नातप्ततपसः शैलं ०६७.०२१ तं वै पश्यन्ति मानवाः ०६७.०२१ तस्य सानुमतः पृष्ठे ०६७.०२२ सरः काञ्चनपङ्कजम् ०६७.०२२ कारण्डवसमाकीर्णं ०६७.०२२ राजहंसोपशोभितम् ०६७.०२२ मत्तभ्रमरसंघुष्टं ०६७.०२३ फुल्लपङ्कजशोभितम् ०६७.०२३ कुमुदोत्पलकल्हार- ०६७.०२३ पुण्डरीकोपशोभितम् ०६७.०२३ उत्पलैः शतपत्त्रैश्च ०६७.०२४ काञ्चनैः समलंकृतम् ०६७.०२४ पत्त्रैर्मणिदलप्रख्यैः ०६७.०२४ पुष्पैः काञ्चनसंनिभैः ०६७.०२४ गुल्मैः कीचकवेणूनां ०६७.०२४ समन्तात्परिवारितम् ०६७.०२४ तस्मिन् सरसि दुष्टात्मा ०६७.०२५ विरूपोऽन्तर्जलाशयः ०६७.०२५ आसीद्ग्राहो गजेन्द्राणां ०६७.०२५ दुराधर्षो महाबलः ०६७.०२५ अथ दन्तोज्ज्वलमुखः ०६७.०२६ कदाचिद्गजयूथपः ०६७.०२६ आजगामासिताभ्राभः ०६७.०२६ करेणुपरिवारितः ०६७.०२६ मदस्रावी महारौद्रः ०६७.०२७ पादचारीव पर्वतः ०६७.०२७ वासयन्मदगन्धेन ०६७.०२७ गिरिमैरावतोपमः ०६७.०२७ स गजोऽञ्जनसंकाशो ०६७.०२८ मदाच्चलितमानसः ०६७.०२८ गन्धहस्तीति विख्यातः ०६७.*(९४) सरः समभिगम्य तत् ०६७.*(९४) तृषितः स जलं प्राप्य ०६७.*(९४) कुसुमाकरशीतलम् ०६७.*(९४) अपिबत्सहसा राजन् ०६७.*(९४) करेणुपरिवारितः ०६७.*(९४) सलीलं पङ्कजवने ०६७.०२८ यूथमध्यगतोऽव्रजत् ०६७.०२८ गृहीतस्तेन रौद्रेण ०६७.०२९ ग्राहेणाव्यक्तमूर्तिना ०६७.०२९ पश्यन्तीनां करेणूनां ०६७.०२९ क्रोशन्तीनां च दारुणम् ०६७.०२९ क्रियते पङ्कजवने ०६७.*(९५) ग्राहेणातिबलीयसा ०६७.*(९५) गजश्चाकर्षते तीरं ०६७.*(९६) ग्राहश्चाकर्षते जलम् ०६७.*(९६) तयोर्द्वन्द्व महायुद्धं ०६७.*(९६) दिव्यवर्षसहस्रिकम् ०६७.*(९६) वारुणैः संयतः पाशैर् ०६७.०३० निःप्रयत्नगतिः कृतः ०६७.०३० वेष्ट्यमानः सुघोरैस्तु ०६७.०३० पाशैर्नागो दृढैस्तथा ०६७.०३० विस्फुर्ज्य च यथाशक्ति ०६७.०३१ विक्रुश्य च महारवान् ०६७.०३१ व्यथितः संनिरुत्साहो ०६७.०३१ गृहीतो घोरकर्मणा ०६७.०३१ परमापदमापन्नो ०६७.०३२ मनसाचिन्तयद्धरिम् ०६७.०३२ स तु नागवरः श्रीमान् ०६७.०३२ नारायणपरायणः ०६७.०३२ तमेव परमं देवं ०६७.०३३ गतः सर्वात्मना तदा ०६७.०३३ एकाग्रं चिन्तयामास ०६७.०३३ विशुद्धेनान्तरात्मना ०६७.०३३ जन्मजन्मान्तराभ्यासाद् ०६७.०३४ भक्तिमान् गरुडध्वजे ०६७.०३४ आद्यं देवं महात्मानं ०६७.०३४ पूजयामास केशवम् ०६७.०३४ नवमेघप्रतीकाशं ०६७.०३५ शङ्खचक्रगदाधरम् ०६७.०३५ सहस्रशुभनामानम् ०६७.०३५ आदिदेवमजं परम् ०६७.०३५ दिग्बाहुं सर्वमूर्धानं ०६७.*(९८) भूपादं गगनोदरम् ०६७.*(९८) आदित्यचन्द्रनयनं ०६७.*(९८) समग्रं लोकसाक्षिणम् ०६७.*(९८) भगवन्तं प्रसन्नोऽहं ०६७.*(९९) विष्णुमप्रतिमौजसम् ०६७.*(९९) प्रगृह्य पुष्कराग्रेण ०६७.०३६ काञ्चनं कमलोत्तमम् ०६७.०३६ आपद्विमोक्षमन्विच्छन् ०६७.०३६ गजः स्तोत्रमुदैरयत् ०६७.०३६ ओं नमो मूलप्रकृतये ०६७.*(१००),००१ अजिताय महात्मने ०६७.*(१००),००१ अनाश्रिताय देवाय ०६७.*(१००),००२ निःस्पृहाय नमो नमः ०६७.*(१००),००२ नम आद्याय बीजाय ०६७.*(१००),००३ शिवाय च प्रशान्ताय ०६७.*(१००),००३ आर्षेयाय प्रवर्तिने ०६७.*(१००),००४ निश्चलाय यशस्विने ०६७.*(१००),००४ अनन्तराय चैकाय ०६७.*(१००),००५ सनातनाय पूर्वाय ०६७.*(१००),००५ अव्यक्ताय नमो नमः ०६७.*(१००),००६ पुराणाय नमो नमः ०६७.*(१००),००६ नमो गुह्याय गूढाय ०६७.*(१००),००७ गुणायागुणवर्तिने ०६७.*(१००),००८ अतर्क्यायाप्रमेयाय ०६७.*(१००),००९ अनन्ताय नमो नमः ०६७.*(१००),०१० नमो देवातिदेवाय ०६७.*(१००),०११ अप्रभाय नमो नमः ०६७.*(१००),०१२ नमो जगत्प्रस्थिताय ०६७.*(१००),०१३ गोविन्दाय नमो नमः ०६७.*(१००),०१३ नमोऽस्तु पद्मनाभाय ०६७.*(१००),०१४ सांख्ययोगोद्भवाय च ०६७.*(१००),०१४ विश्वेश्वराय देवाय ०६७.*(१००),०१५ शिवाय हरये नमः ०६७.*(१००),०१५ नमोऽस्तु तस्मै देवाय ०६७.*(१००),०१६ निर्गुणाय गुणात्मने ०६७.*(१००),०१६ नारायणाय विश्वाय ०६७.*(१००),०१७ देवानां परमात्मने ०६७.*(१००),०१७ नमो नमः कारणवामनाय ०६७.०३७ नारायणायामितविक्रमाय ०६७.०३७ श्रीशार्ङ्गचक्रासिगदाधराय ०६७.०३७ नमोऽस्तु तस्मै पुरुषोत्तमाय ०६७.०३७ आद्याय वेदनिलयाय महोदराय ०६७.०३८ सिंहाय दैत्यनिधनाय चतुर्भुजाय ०६७.०३८ ब्रह्मेन्द्ररुद्रमुनिचारणसंस्तुताय ०६७.०३८ देवोत्तमाय वरदाय नमोऽच्युताय ०६७.०३८ नागेन्द्रभोगशयनासनसुप्रियाय ०६७.०३९ गोक्षीरहेमशुकनीलघनोपमाय ०६७.०३९ पीताम्बराय मधुकैटभनाशनाय ०६७.०३९ विश्वाय चारुमुकुटाय नमोऽक्षराय ०६७.*(१०१) भक्तिप्रियाय वरदीप्तसुदर्शनाय ०६७.०३९ नाभिप्रजातकमलस्थचतुर्मुखाय ०६७.०४० क्षीरोदकार्णवनिकेतयशोधनाय ०६७.०४० नानाविचित्रमुकुटाङ्गदभूषणाय ०६७.०४० सर्वेश्वराय वरदाय नमो वराय ०६७.०४० विश्वात्मने परमकारणकारणाय ०६७.०४१ फुल्लारविन्दविमलायतलोचनाय ०६७.०४१ देवेन्द्रदानवपरीक्षितपौरुषाय ०६७.०४१ योगेश्वराय विजयाय नमो वराय ०६७.०४१ लोकायनाय त्रिदशायनाय ०६७.०४२ ब्रह्मायनायात्मभवायनाय ०६७.०४२ धर्मायनायैकजलायनाय ०६७.०४२ महावराहाय सदा नतोऽस्मि ०६७.०४२ अचिन्त्यमव्यक्तमनन्तरूपं ०६७.०४३ नारायणं कारणमादिदेवम् ०६७.०४३ युगान्तशेषं पुरुषं पुराणं ०६७.०४३ तं वासुदेवं शरणं प्रपद्ये ०६७.०४३ योगेश्वरं चारुविचित्रमौलिम् ०६७.*(१०४) आज्ञेयमौख्यं प्रकृतेः परस्थम् ०६७.*(१०४) क्षेत्रज्ञमात्मप्रभवं वरेण्यं ०६७.*(१०४) तं वासुदेवं शरणं प्रपद्ये ०६७.*(१०४) अदृश्यमच्छेद्यमनादिमध्यं ०६७.०४४ महर्षयो ब्रह्मविदः सुरेशम् ०६७.०४४ वदन्ति यं वै पुरुषं सनातनं ०६७.०४४ तं वासुदेवं शरणं प्रपद्ये ०६७.०४४ यदक्षरं ब्रह्म वदन्ति सर्वगं ०६७.०४५ निशाम्य यं मृत्युमुखात्प्रमुच्यते ०६७.०४५ तमीश्वरं तृप्तमनोपमैर्गुणैः ०६७.०४५ परायणं विष्णुमुपैमि शाश्वतम् ०६७.०४५ कार्यं क्रियाकारणमप्रमेयं ०६७.०४६ हिरण्यनाभं वरपद्मनाभम् ०६७.०४६ महाबलं वेदनिधिं सुरोत्तमं ०६७.०४६ व्रजामि विष्णुं शरणं जनार्दनम् ०६७.०४६ विचित्रकेयूरमहार्हनिष्कं ०६७.०४७ रत्नोत्तमालंकृतसर्वगात्रम् ०६७.०४७ पीताम्बरं काञ्चनभक्तिचित्रं ०६७.०४७ मालाधरं केशवमभ्युपैमि ०६७.०४७ भवोद्भवं वेदविदां वरिष्ठं ०६७.०४८ योगात्मानं सांख्यविदां वरिष्ठम् ०६७.०४८ आदित्यचन्द्राश्विवसुप्रभावं ०६७.०४८ प्रभुं प्रपद्येऽच्युतमात्मभूतम् ०६७.०४८ श्रीवत्साङ्कं महादेवं ०६७.०४९ वेदगुह्यमनुत्तमम् ०६७.०४९ प्रपद्ये सूक्ष्ममचलं ०६७.०४९ भक्तानामभयप्रदम् ०६७.०४९ प्रभवं सर्वलोकानां ०६७.०५० निर्गुणं परमेश्वरम् ०६७.०५० प्रपद्ये मुक्तसंगानां ०६७.०५० यतीनां परमां गतिम् ०६७.०५० भगवन्तं सुराध्यक्षम् ०६७.०५१ अक्षरं पुष्करेक्षणम् ०६७.०५१ शरण्यं शरणं भक्त्या ०६७.०५१ प्रपद्ये ब्राह्मणप्रियम् ०६७.०५१ त्रिविक्रमं त्रिलोकेशम् ०६७.०५२ आद्यमेकमनामयम् ०६७.०५२ भूतात्मानं महात्मानं ०६७.०५२ प्रपद्ये मधुसूदनम् ०६७.०५२ आदिदेवमजं शम्भुं ०६७.*(१०५) व्यक्ताव्यक्तं जनार्दनम् ०६७.*(१०५) क्षेत्रज्ञं पुरुषं यज्ञं ०६७.०५३ त्रिगुणातीतमव्ययम् ०६७.०५३ नारायणमणीयांसं ०६७.०५३ प्रपद्ये परमेश्वरम् ०६७.०५३ एकाय लोकत्रयाय ०६७.०५४ परतः परमात्मने ०६७.०५४ नमः सहस्रशिरसे ०६७.०५४ अनन्ताय महात्मने ०६७.०५४ वरेण्यमनघं देवम् ०६७.०५५ ऋषयो वेदपारगाः ०६७.०५५ कीर्तयन्ति च यं सर्वे ०६७.०५५ तं प्रपद्ये सनातनम् ०६७.०५५ नमस्ते पुण्डरीकाक्ष ०६७.०५६ भक्तानामभयप्रद ०६७.०५६ सुब्रह्मण्य नमस्तेऽस्तु ०६७.०५६ त्राहि मां शरणागतम् ०६७.०५६ भक्तिं तस्यानुसंचिन्त्य ०६७.०५७ नागस्यामोघसंस्तवम् ०६७.०५७ प्रीतिमानभवद्राजञ् ०६७.०५७ शङ्खचक्रगदाधरः ०६७.०५७ सांनिध्यं कल्पयामास ०६७.०५७ तस्मिन् सरसि माधवः ०६७.०५७ ग्राहग्रस्तं गजं तं च ०६७.०५८ संगृह्य सलिलाशयात् ०६७.०५८ उज्जहाराप्रमेयात्मा ०६७.०५८ तरसैवारिसूदनः ०६७.०५८ स्थलस्थं दारयामास ०६७.०५९ ग्राहं चक्रेण माधवः ०६७.०५९ मोक्षयामास च गजं ०६७.०५९ पाशेभ्यः शरणागतम् ०६७.०५९ स हि देवलशापेन ०६७.०६० हूहू गन्धर्वसत्तमः ०६७.०६० गजत्वमगमत्कृष्णान् ०६७.०६० मोक्षं प्राप्य दिवं गतः ०६७.०६० शापाद्विमुक्तः सद्यश्च ०६७.०६० गजो गन्धर्वतां गतः ०६७.०६० ग्राहोऽपि यक्षतां यातो ०६७.०६१ यः कृष्णेन निपातितः ०६७.०६१ तस्यापि शापमोक्षोऽसौ ०६७.०६१ जैगीषव्यकृतोऽभवत् ०६७.०६१ प्रीतिमांस्त्राति गोविन्दः ०६७.०६२ सद्यः संसारसागरात् ०६७.०६२ क्रुद्धोऽपि निघ्नन् देवत्वम् ०६७.०६२ अरातीनां प्रयच्छति ०६७.०६२ तौ च स्वं स्वं वपुः प्राप्य ०६७.०६३ प्रणिपत्य जनार्दनम् ०६७.०६३ गन्धर्वराट्तथा यक्षः ०६७.०६३ परां निर्वृतिमागतौ ०६७.०६३ इदं चैव महाबाहो ०६७.०६४ देवदेवोऽभ्यभाषत ०६७.०६४ दृष्ट्वा मुक्तौ गजग्रहौ ०६७.०६४ भगवान्मधुसूदनः ०६७.०६४ यो ग्राहं नागराजं च ०६७.०६५ मां चैव प्रणिधानवान् ०६७.०६५ स्मरिष्यति सरश्चेदं ०६७.०६५ युवयोर्मोक्षणं तथा ०६७.०६५ गुल्मं कीचकवेणूनां ०६७.०६६ तं च शैलवरं तथा ०६७.०६६ अश्वत्थं भास्करं गङ्गां ०६७.०६६ नैमिषारण्यमेव च ०६७.०६६ संस्मरिष्यन्ति ये मर्त्याः ०६७.०६७ सम्यक्श्रोष्यन्ति वापि ये ०६७.०६७ न ते दुःस्वप्नपापस्य ०६७.०६७ भोक्तारो मत्परिग्रहात् ०६७.०६७ सर्वपापैः प्रमोक्ष्यन्ते ०६७.०६८ कल्याणानां च भागिनः ०६७.०६८ भविष्यन्ति तथा पुण्यां ०६७.०६८ गतिं यास्यन्ति मानवाः ०६७.०६८ दुःस्वप्नं च नृणां तेषां ०६७.०६८ सुस्वप्नं च भविष्यति ०६७.०६८ कौर्मं मात्स्यं च वाराहं ०६७.०६९ वामनं तार्क्ष्यमेव च ०६७.०६९ नारसिंहं तथा रूपं ०६७.०६९ सृष्टिसंहारकारकम् ०६७.०६९ एतानि प्रातरुत्थाय ०६७.०७० संस्मरिष्यन्ति ये नराः ०६७.०७० सर्वपापविनिर्मुक्तास् ०६७.०७० ते यान्ति परमां गतिम् ०६७.०७० एवमुक्त्वा तु राजेन्द्र ०६७.०७१ देवदेवो जनार्दनः ०६७.०७१ अस्पृशद्गजगन्धर्वं ०६७.०७१ ग्राहयक्षं च तं तदा ०६७.०७१ तेन स्पृष्टावुभौ सद्यो ०६७.०७२ दिव्यमाल्याम्बरान्वितौ ०६७.०७२ विमानेऽभिमते प्राप्य ०६७.०७२ जग्मतुस्त्रिदशालयम् ०६७.०७२ ततो देवपतिः कृष्णो ०६७.०७३ मोक्षयित्वा गजोत्तमम् ०६७.०७३ ऋषिभिः स्तूयमानो हि ०६७.०७३ गुह्यैर्वेदपदाक्षरैः ०६७.०७३ गतः स भगवान् विष्णुर् ०६७.०७३ दुर्विज्ञेयगतिः प्रभुः ०६७.०७३ गजेन्द्रमोक्षणं दृष्ट्वा ०६७.०७४ सर्वे चेन्द्रपुरोगमाः ०६७.०७४ ब्रह्माणमग्रतः कृत्वा ०६७.०७४ सर्वे प्राञ्जलयोऽभवन् ०६७.०७४ ववन्दिरे महात्मानं ०६७.*(१०७) प्रभुं नारायणं हरिम् ०६७.*(१०७) विस्मयोत्फुल्लनयनाः ०६७.*(१०७) प्रजापतिपुरःसराः ०६७.*(१०७) य इदं शृणुयान्नित्यं ०६७.*(१०७) प्रातरुत्थाय मानवः ०६७.*(१०७) प्राप्नुयात्परमां सिद्धिं ०६७.*(१०७) दुःस्वप्नस्तस्य नश्यति ०६७.*(१०७) गजेन्द्रमोक्षणं पुण्यं ०६७.०७५ सर्वपापप्रमोचनम् ०६७.०७५ श्रावयेत्प्रातरुत्थाय ०६७.०७५ सर्वपापैः प्रमुच्यते ०६७.०७५ श्रद्धया हि कुरुश्रेष्ठ ०६७.०७६ स्मृतेन कथितेन च ०६७.०७६ गजेन्द्रमोक्षणेनेह ०६७.०७६ दीर्घमायुरवाप्नुयात् ०६७.०७६ मया ते कथितं दिव्यं ०६७.०७७ पवित्रं पापनाशनम् ०६७.०७७ कीर्तयस्व महाबाहो ०६७.०७७ महादुःस्वप्ननाशनम् ०६७.०७७ कीर्त्यमानं च विप्रेभ्यः ०६७.*(१०८) शृणु भक्त्या यथोदितम् ०६७.*(१०८) गजेन्द्रमोक्षणं श्रुत्वा ०६७.०७८ कुन्तीपुत्रो युधिष्ठिरः ०६७.०७८ भीष्माद्भगीरथीपुत्रात् ०६७.०७८ पूजयामास केशवम् ०६७.०७८ ये चापि पाण्डुपुत्रस्य ०६७.०७९ समीपस्था द्विजोत्तमाः ०६७.०७९ तेऽपि भीष्मस्य पार्श्वस्थं ०६७.०७९ वासुदेवं प्रणेमिरे ०६७.०७९ वरं वरेण्यं वरपद्मनाभं ०६७.०८० नारायणं ब्रह्मनिधिं सुरेशम् ०६७.०८० तं देवगुह्यं पुरुषं पुराणं ०६७.०८० ववन्दिरे ब्रह्मविदां वरिष्ठम् ०६७.०८० एतत्पुण्यं महाराज ०६७.०८१ नराणां पापकर्मणाम् ०६७.०८१ दुःस्वप्नदर्शने घोरे ०६७.०८१ श्रुत्वा पापात्प्रमुच्यते ०६७.०८१ भक्तिमान् पुण्डरीकाक्षे ०६७.०८१ गजो दुःखाद्विमोचितः ०६७.०८१ तथा त्वमपि राजेन्द्र ०६७.०८२ प्रपद्य शरणं हरिम् ०६७.०८२ विमुक्तः सर्वपापेभ्यः ०६७.०८२ प्राप्स्यसे परमां गतिम् ०६७.०८२ महामते महाप्राज्ञ ०६८.००१ सर्वशास्त्रविशारद ०६८.००१ अक्षीणकर्मबन्धस्तु ०६८.००१ पुरुषो द्विजसत्तम ०६८.००१ मरणे यज्जपञ्जप्यं ०६८.००२ यच्च भावमनुस्मरन् ०६८.००२ परं पदमवाप्नोति ०६८.००२ तन्मे वद महामुने ०६८.००२ श्रीवत्साङ्कं जगद्बीजम् ०६८.००३ अनन्तं लोकभावनम् ०६८.००३ पुरा नारायणं देवं ०६८.००३ नारदः पर्यपृच्छत ०६८.००३ भगवन् भूतभव्येश ०६८.००४ श्रद्दधानैर्जितेन्द्रियैः ०६८.००४ कथं भक्तैर्विचिन्त्योऽसि ०६८.००४ मरणे प्रत्युपस्थिते ०६८.००४ किं वा जप्यं जपेन्नित्यं ०६८.००५ कल्यमुत्थाय मानवः ०६८.००५ स्वपन् विबुध्यन् ध्यायंश्च ०६८.००५ तन्मे ब्रूहि सनातन ०६८.००५ श्रुत्वा तस्य तु देवर्षेर् ०६८.००६ वाक्यं वाक्यविशारदः ०६८.००६ प्रोवाच भगवान् विष्णुर् ०६८.००६ नारदं जगतो गतिः ०६८.००६ हन्त ते कथयिष्यामि ०६८.००७ मुने दिव्यामनुस्मृतिम् ०६८.००७ मरणे यामनुस्मृत्य ०६८.००७ प्राप्नोति परमां गतिम् ०६८.००७ ओंकारमादितः कृत्वा ०६८.००८ मामनुस्मृत्य मन्मनाः ०६८.००८ एकाग्रप्रयतो भूत्वा ०६८.००८ इदं मन्त्रमुदीरयेत् ०६८.००८ अव्यक्तं शाश्वतं देवम् ०६८.००९ अनन्तं पुरुषोत्तमम् ०६८.००९ प्रपद्ये प्राञ्जलिर्विष्णुम् ०६८.००९ अच्युतं परमेश्वरम् ०६८.००९ पुराणं परमं विष्णुम् ०६८.०१० अद्भुतं लोकभावनम् ०६८.०१० प्रपद्ये पुण्डरीकाक्षम् ०६८.०१० ईशं भक्तानुकम्पिनम् ०६८.०१० लोकनाथं प्रपन्नोऽस्मि ०६८.०११ अक्षरं परमं पदम् ०६८.०११ भगवन्तं प्रपन्नोऽस्मि ०६८.०११ भूतभव्यभवत्प्रभुम् ०६८.०११ स्रष्टारं सर्वभूतानाम् ०६८.०१२ अनन्तबलपौरुषम् ०६८.०१२ पद्मनाभं हृषीकेशं ०६८.०१२ पपद्ये सत्यमव्ययम् ०६८.०१२ हिरण्यगर्भं भूगर्भम् ०६८.०१३ अमृतं विश्वतोमुखम् ०६८.०१३ आभास्वरमनाद्यन्तं ०६८.०१३ प्रपद्ये भास्करद्युतिम् ०६८.०१३ सहस्रशिरसं देवं ०६८.०१४ वैकुण्ठं तार्क्ष्यवाहनम् ०६८.०१४ प्रपद्ये सूक्ष्ममचलं ०६८.०१४ वरेण्यमभयप्रदम् ०६८.०१४ नारायणं नरं हंसं ०६८.०१५ योगात्मानं सनातनम् ०६८.०१५ शरण्यं सर्वलोकानां ०६८.०१५ प्रपद्ये ध्रुवमीश्वरम् ०६८.०१५ यः प्रभुः सर्वलोकानां ०६८.०१६ येन सर्वमिदं ततम् ०६८.०१६ चराचरगुरुर्देवः ०६८.०१६,*(११०) स नो विष्णुः प्रसीदतु ०६८.०१६,*(११०) यस्माज्जातः पुरा ब्रह्मा ०६८.०१७ पद्मयोनिः पितामहः ०६८.०१७ प्रसीदतु स नो विष्णुः ०६८.०१७ पिता माता पितामहः ०६८.०१७ यः पुरा प्रलये प्राप्ते ०६८.०१८ नष्टे लोके चराचरे ०६८.०१८ एकस्तिष्ठति योगात्मा ०६८.०१८ स नो विष्णुः प्रसीदतु ०६८.०१८ चतुर्भिश्च चतुर्भिश्च ०६८.*(१०९) द्वाभ्यां पञ्चभिरेव च ०६८.*(१०९) हूयते च पुनर्द्वाभ्यां ०६८.*(१०९) स नो विष्णुः प्रसीदतु ०६८.*(१०९) पर्जन्यः पृथिवी सस्यं ०६८.०१९ कालो धर्मः क्रिया फलम् ०६८.०१९ गुणाकरः स नो बभ्रुर् ०६८.०१९ वासुदेवः प्रसीदतु ०६८.०१९ योगावास नमस्तुभ्यं ०६८.०२० सर्वावास वरप्रद ०६८.०२० यज्ञगर्भ महाभाग ०६८.०२० पञ्चयज्ञ नमोऽस्तु ते ०६८.०२० चतुर्मूर्ते जगद्धाम ०६८.०२१ लक्ष्म्यावास वरप्रद ०६८.०२१ सर्वावास नमस्तेऽस्तु ०६८.०२१ साक्षिभूत जगत्पते ०६८.०२१ अजेय खण्डपरशो ०६८.०२२ विश्वमूर्ते वृषाकपे ०६८.०२२ त्रिगर्ते पञ्चकालज्ञ ०६८.०२२ नमस्ते ज्ञानसागर ०६८.०२२ अव्यक्तादण्डमुत्पन्नम् ०६८.०२३ अव्यक्ताद्यः परः प्रभुः ०६८.०२३ यस्मात्परतरं नास्ति ०६८.०२३ तमस्मि शरणं गतः ०६८.०२३ चिन्तयन्तो हि यं नित्यं ०६८.०२४ ब्रह्मेशानादयः प्रभुम् ०६८.०२४ निश्चयं नाधिगच्छन्ति ०६८.०२४ तमस्मि शरणं गतः ०६८.०२४ जितेन्द्रिया महात्मानो ०६८.०२५ ज्ञानध्यानपरायणाः ०६८.०२५ यं प्राप्य न निवर्तन्ते ०६८.०२५ तमस्मि शरणं गतः ०६८.०२५ एकांशेन जगत्सर्वं ०६८.०२६ योऽवष्टभ्य विभुः स्थितः ०६८.०२६ अग्राह्यो निर्गुणः शास्ता ०६८.०२६ तमस्मि शरणं गतः ०६८.०२६ दिवाकरस्य सौम्यं हि ०६८.०२७ मध्ये ज्योतिरवस्थितम् ०६८.०२७ क्षेत्रज्ञमिति यं प्राहुः ०६८.०२७ स महात्मा प्रसीदतु ०६८.०२७ अव्यक्तमनवस्थानो ०६८.०२८ दुर्विज्ञेयः सनातनः ०६८.०२८ आस्थितः प्रकृतिं भुङ्क्ते ०६८.०२८ स महात्मा प्रसीदतु ०६८.०२८ क्षेत्रज्ञः पञ्चधा भुङ्क्ते ०६८.०२९ प्रकृतिं बहुभिर्गुणैः ०६८.०२९ मनोगुणांश्च यो भुङ्क्ते ०६८.०२९ स महात्मा प्रसीदतु ०६८.०२९ सांख्या योगाश्च ये चान्ये ०६८.०३० सिद्धाश्चैव महर्षयः ०६८.०३० यं विदित्वा विमुच्यन्ते ०६८.०३० स महात्मा प्रसीदतु ०६८.०३० नमस्ते सर्वतोभद्र ०६८.०३१ सर्वतोऽक्षिशिरोमुख ०६८.०३१ निर्विकार नमस्तेऽस्तु ०६८.०३१ साक्षिभूत हृदि स्थित ०६८.०३१ अतीन्द्रिय नमस्तुभ्यं ०६८.०३१ लिङ्गेभ्यस्त्वं प्रमीयसे ०६८.०३१ ये तु त्वां नाभिजानन्ति ०६८.०३२ संसारे संसरन्ति ते ०६८.०३२ रागद्वेषविनिर्मुक्तं ०६८.०३२ लोभमोहविवर्जितम् ०६८.०३२ अशरीरं शरीरस्थं ०६८.०३२ समं सर्वेषु देहिषु ०६८.०३२ अव्यक्तं बुद्ध्यहंकारौ ०६८.०३३ महाभूतेन्द्रियाणि च ०६८.०३३ त्वयि तानि न तेषु त्वं ०६८.०३३ तेषु त्वं तानि न त्वयि ०६८.०३३ स्रष्टा भोक्तासि कूटस्थो ०६८.०३४ गुणानां प्रभुरीश्वरः ०६८.०३४ अकर्ता हेतुरहितः ०६८.०३४ प्रभुः स्वात्मन्यवस्थितः ०६८.०३४ नमस्ते पुण्डरीकाक्ष ०६८.०३५ पुनरेव नमोऽस्तु ते ०६८.०३५ ईश्वरोऽसि जगन्नाथ ०६८.०३५ किमतः परमुच्यते ०६८.०३५ भक्तानां यद्धितं देव ०६८.०३५ तद्ध्याय त्रिदशेश्वर ०६८.०३५ मा मे भूतेषु संयोगः ०६८.०३६ पुनर्भवतु जन्मनि ०६८.०३६ अहंकारेण बुद्ध्या वा ०६८.०३६ तथा सत्त्वादिभिर्गुणैः ०६८.०३६ मा मे धर्मो ह्यधर्मो वा ०६८.०३७ पुनर्भवतु जन्मनि ०६८.०३७ विषयैरिन्द्रियैर्वापि ०६८.०३७ मा मे भूयात्समागमः ०६८.०३७ पृथिवीं यातु मे घ्राणं ०६८.०३८ यातु मे रसना जलम् ०६८.०३८ चक्षुर्हुताशनं यातु ०६८.०३८ स्पर्शो मे यातु मारुतम् ०६८.०३८ शब्दो ह्याकाशमभ्येतु ०६८.०३९ मनो वैकारिकं तथा ०६८.०३९ अहंकारश्च मे बुद्धिं ०६८.०३९ त्वयि बुद्धिः समेतु च ०६८.०३९ वियोगः सर्वकरणैर् ०६८.०४० गुणैर्भूतैश्च मे भवेत् ०६८.०४० सत्त्वं रजस्तमश्चैव ०६८.०४० प्रकृतिं प्रविशन्तु मे ०६८.०४० निष्केवलं पदं चैव ०६८.०४१ प्रयामि परमं तव ०६८.०४१ एकीभावस्त्वयैवास्तु ०६८.०४१ मा मे जन्म भवेत्पुनः ०६८.०४१ नमो भगवते तस्मै ०६८.०४२ विष्णवे प्रभविष्णवे ०६८.०४२ त्वन्मनस्त्वद्गतपृआणस् ०६८.०४२ त्वद्भक्तस्त्वत्परायणः ०६८.०४२ त्वामेवानुस्मरे देव ०६८.०४२ मरणे प्रत्युपस्थिते ०६८.०४२ पूर्वदेहकृता ये मे ०६८.०४३ व्याधयस्ते विशन्तु माम् ०६८.०४३ आर्दयन्तु च दुःखानि ०६८.०४३ प्रविमुञ्चामि यदृणम् ०६८.०४३ उपतिष्ठन्तु मे रोगा ०६८.०४४ ये मया पूर्वसंचिताः ०६८.०४४ अनृणो गन्तुमिच्छामि ०६८.०४४ तद्विष्णोः परमं पदम् ०६८.०४४ अहं भगवतस्तस्य ०६८.०४५ मम चासौ सुरेश्वरः ०६८.०४५ तस्याहं न प्रणश्यामि ०६८.०४५ स च मे न प्रणश्यति ०६८.०४५ नमो भगवते तस्मै ०६८.०४६ येन सर्वमिदं ततम् ०६८.०४६ तमेव च प्रपन्नोऽस्मि ०६८.०४६ मम यो यस्य चाप्यहम् ०६८.०४६ इमामनुस्मृतिं नित्यं ०६८.०४७ वैष्णवीं पापनाशनीम् ०६८.०४७ स्वपञ्जाग्रत्पठेद्यस्तु ०६८.०४७ त्रिसंध्यं वापि यः स्मरेत् ०६८.०४७ मरणे चाप्यनुप्राप्ते ०६८.०४८ यस्त्विमां समनुस्मरेत् ०६८.०४८ अपि पापसमाचारः ०६८.०४८ सोऽपि याति परां गतिम् ०६८.०४८ अर्चयन्नपि यो देवं ०६८.०४९ गृहे वापि बलिं ददेत् ०६८.०४९ जुह्वदग्निं स्मरेद्वापि ०६८.०४९ लभते स परां गतिम् ०६८.०४९ पौर्णमास्याममावास्यां ०६८.०५० द्वादश्यां च विशेषतः ०६८.०५० श्रावयेच्छ्रद्दधानंस्तु ०६८.०५० ये चान्ये मामुपाश्रिताः ०६८.०५० नम इत्येव यो ब्रूयान् ०६८.०५१ मद्भक्तः श्रद्धयान्वितः ०६८.०५१ तस्य स्युरक्षया लोकाः ०६८.०५१ श्वपाकस्यापि नारद ०६८.०५१ किं पुनर्ये यजन्ते मां ०६८.०५२ साधवो विधिपूर्वकम् ०६८.०५२ ध्यायन्ति च यथान्यायं ०६८.०५२ ते यान्ति परमां गतिम् ०६८.०५२ अश्वमेधसहस्राणां ०६८.०५३ यः सहस्रं समाचरेत् ०६८.०५३ नासौ तत्पदमाप्नोति ०६८.०५३ मद्भक्तैर्यदवाप्यते ०६८.०५३ इष्टं दत्तं तपोऽधीतं ०६८.०५४ व्रतानि नियमाश्च ये ०६८.०५४ सर्वमेतद्विनाशान्तं ०६८.०५४ ज्ञानस्यान्तो न विद्यते ०६८.०५४ तस्मात्प्रदेयं साधुभ्यो ०६८.०५५ धर्म्यं सत्त्वाभयंकरम् ०६८.०५५ दानादीन्यन्तवन्तीह ०६८.०५५ मद्भक्तो नान्तमश्नुते ०६८.०५५ यो दद्याद्भगवज्ज्ञानं ०६८.०५६ कुर्याद्वा धर्मदेशनाम् ०६८.०५६ कृत्स्नां वा पृथिवीं दद्यान् ०६८.०५६ न तु तुल्यं कथंचन ०६८.०५६ कान्तारवनदुर्गेषु ०६८.०५७ कृच्छ्रेष्वापत्सु संभ्रमे ०६८.०५७ दस्युभिः संनिरुद्धश्च ०६८.०५७ नामभिर्मां प्रकीर्तयेत् ०६८.०५७ वराहो रक्षतु जले ०६८.०५८ विषमेषु च वामनः ०६८.०५८ रामो रामश्च रामश्च ०६८.*(१११) त्रायन्तां दस्युदोषतः ०६८.*(१११) अटव्यां नारसिंहस्तु ०६८.०५८ सर्वतः पातु केशवः ०६८.०५८ बद्धः परिकरस्तेन ०६८.०५९ मोक्षाय गमनं प्रति ०६८.०५९ सकृदुच्चारितं येन ०६८.०५९ हरिरित्यक्षरद्वयम् ०६८.०५९ जन्मान्तरसहस्राणि ०६८.*(११२) तपोज्ञानसमाधिभिः ०६८.*(११२) नराणां क्षीणपापानां ०६८.*(११२) कृष्णे भक्तिः प्रजायते ०६८.*(११२) गत्वा गत्वा निवर्तने ०६८.*(११२) चन्द्रसूर्यादयो ग्रहाः ०६८.*(११२) अद्यापि न निवर्तन्ते ०६८.*(११२) द्वादशाक्षरचिन्तकाः ०६८.*(११२) न वासुदेवात्परमस्ति मङ्गलं ०६८.*(११२) न वासुदेवात्परमं पवित्रम् ०६८.*(११२) न वासुदेवात्परमस्ति दैवतं ०६८.*(११२) न वासुदेवं प्रणिपत्य सीदति ०६८.*(११२) तस्मान्मामेव देवर्षे ०६८.०६० ध्यायस्वातन्द्रितः सदा ०६८.०६० अवाप्स्यसि ततः सिद्धिं ०६८.०६० पदं द्रक्ष्यसि च ध्रुवम् ०६८.०६० एवं स देवदेवेन ०६८.०६१ नारदः प्रतिबोधितः ०६८.०६१ चकार केशवे भक्तिं ०६८.०६१ तस्मात्त्वं कुरु भूपते ०६८.०६१ यः पठेत्परया भक्त्या ०६८.*(११३) स गच्छेद्विष्णुसाम्यताम् ०६८.*(११३) एतत्पुण्यं पापहरं ०६८.*(११३) धन्यं दुःस्वप्ननाशनम् ०६८.*(११३) पापं प्रणश्यते येन ०६९.००१ पुण्यं येन विवर्धते ०६९.००१ यज्जपन् सुगतिं याति ०६९.००१ शृण्वंश्च मम तद्वद ०६९.००१ कश्चिदासीद्द्विजद्रोग्धा ०६९.००२ पिशुनः क्षत्रियाधमः ०६९.००२ परपीडारुचिर्दुष्टः ०६९.००२ स्वभावादेव निर्घृणः ०६९.००२ परिभूताः सदा तेन ०६९.००३ पितृदेवद्विजातयः ०६९.००३ परदारेषु चैवास्य ०६९.००३ बभूवाभिरतं मनः ०६९.००३ स त्वायुषि परिक्षीणे ०६९.००४ जज्ञे घोरो निशाचरः ०६९.००४ तेन वै कर्मदोषेण ०६९.००४ स्वेन पापकृतां वरः ०६९.००४ क्रूरैरेव ततो वृत्तिं ०६९.००५ राक्षसत्वे विशेषतः ०६९.००५ चकार कर्मभिः पापः ०६९.००५ सर्वप्राणिविहिंसकः ०६९.००५ तस्य पापरतस्यैवं ०६९.००६ जग्मुर्वर्षशतानि वै ०६९.००६ तेन वै कर्मदोषेण ०६९.००६ नान्या वृत्तिररोचत ०६९.००६ यद्यत्पश्यति सत्त्वं स ०६९.००७ तत्तदादाय राक्षसः ०६९.००७ चखाद पुरुषव्याघ्र ०६९.००७ बाहुगोचरमागतम् ०६९.००७ एवं तस्यातिदुष्टस्य ०६९.००८ कुर्वतः प्राणिनां वधम् ०६९.००८ जगाम सुमहान् कालः ०६९.००८ परिणामं तथा वयः ०६९.००८ स ददर्श तपस्यन्तं ०६९.००९ तापसं संश्रितव्रतम् ०६९.००९ ऊर्ध्वबाहुं महाभागं ०६९.००९ कृतरक्षं समन्ततः ०६९.००९ तं दृष्ट्वा स तु दुर्बुद्धिर् ०६९.०१० ब्राह्मणं राक्षसाधमः ०६९.०१० समभ्यधावद्वेगेन ०६९.०१० समादातुं चिखादिषुः ०६९.०१० तेन रक्षा च या दिक्षु ०६९.०११ ब्राह्मणेनाभवत्कृता ०६९.०११ तया निरस्तं तद्रक्षो ०६९.०११ निपपाताविदूरतः ०६९.०११ भगवन् कीदृशीं रक्षां ०६९.०१२ स चकार द्विजोत्तमः ०६९.०१२ यया निर्धूतवीर्योऽसौ ०६९.०१२ निरस्तो रजनीचरः ०६९.०१२ एकाग्रचित्तो गोविन्दे ०६९.०१३ तज्जपंस्तत्परायणः ०६९.०१३ तपश्चचार विप्रोऽसौ ०६९.०१३ प्रविष्टो विष्णुपञ्जरम् ०६९.०१३ विष्णुपञ्जरमिच्छामि ०६९.०१४ श्रोतुं धर्मभृतां वर ०६९.०१४ सदा सर्वभयेभ्यस्तु ०६९.०१४ रक्षा या परमाभवत् ०६९.०१४ त्रिपुरं जघ्नुषः पूर्वं ०६९.०१५ ब्रह्मणा विष्णुपञ्जरः ०६९.०१५ शंकरस्य कुरुश्रेष्ठ ०६९.०१५ रक्षणाय निरूपितः ०६९.०१५ वागीशेन तु शक्रस्य ०६९.०१६ बलं हन्तुं प्रयास्यतः ०६९.०१६ तस्य रूपं प्रवक्ष्यामि ०६९.०१६ तन्निबोध महीपते ०६९.०१६ विष्णुः प्राच्यां स्थितश्चक्री ०६९.०१७ विष्णुर्दक्षिणतो गदी ०६९.०१७ प्रतीच्यां शार्ङ्गधृग्विष्णुर् ०६९.०१७ विष्णुः खड्गी ममोत्तरे ०६९.०१७ हृषीकेशो विकोणेषु ०६९.०१८ तच्छिद्रेषु जनार्दनः ०६९.०१८ क्रोडरूपी हरिर्भूमौ ०६९.०१८ नरसिंहोऽम्बरे मम ०६९.०१८ क्षुरान्तममलं चक्रं ०६९.०१९ भ्रमत्येतत्सुदर्शनम् ०६९.०१९ अस्यांशुमाला दुःप्रेक्षा ०६९.०१९ हन्तु प्रेतनिशाचरान् ०६९.०१९ गदा चेयं सहस्रार्चिर् ०६९.०२० उद्वमत्पावकोल्वणा ०६९.०२० रक्षोभूतपिशाचानां ०६९.०२० डाकिणीनां च नाशनी ०६९.०२० शार्ङ्गविस्फूर्जितं चैव ०६९.०२१ वासुदेवस्य मद्रिपून् ०६९.०२१ तिर्यङ्मनुष्यकूष्माण्ड- ०६९.०२१ प्रेतादीन् हन्त्वशेषतः ०६९.०२१ खड्गधाराज्वलज्ज्योत्स्ना- ०६९.०२२ निर्धूता ये समाहताः ०६९.०२२ ते यान्तु सौम्यतं सद्यो ०६९.०२२ गरुडेनेव पन्नगाः ०६९.०२२ ये कूष्माण्डास्तथा यक्षा ०६९.०२३ ये दैत्या ये निशाचराः ०६९.०२३ प्रेता विनायकाः क्रूरा ०६९.०२३ मनुष्या जम्भकाः खगाः ०६९.०२३ सिंहादयो ये पशवो ०६९.०२४ दन्दसूकाश्च पन्नगाः ०६९.०२४ सर्वे भवन्तु ते सौम्याः ०६९.०२४ कृष्णशङ्खरवाहताः ०६९.०२४ चित्तवृत्तिहरा ये मे ०६९.०२५ ये जनाः स्मृतिहारकाः ०६९.०२५ बलौजसां च हर्तारश् ०६९.०२५ छायाविभ्रंशकाश्च ये ०६९.०२५ ये चोपभोगहर्तारो ०६९.०२६ ये च लक्षणनाशकाः ०६९.०२६ कूष्माण्डास्ते प्रणश्यन्तु ०६९.०२६ विष्णुचक्ररयाहताः ०६९.०२६ बुद्धिस्वास्थ्यं मनःस्वास्थ्यं ०६९.०२७ स्वास्थ्यमैन्द्रियकं तथा ०६९.०२७ ममास्तु देवदेवस्य ०६९.०२७ वासुदेवस्य कीर्तनात् ०६९.०२७ पृष्ठे पुरस्तान्मम दक्षिणोत्तरे ०६९.०२८ विकोणगश्चास्तु जनार्दनो हरिः ०६९.०२८ तदीड्यमीशानमनन्तमीश्वरं ०६९.०२८ जनार्दनं प्रणिपतितो न सीदति ०६९.०२८ यथा परं ब्रह्म हरिस्तथा परं ०६९.०२९ जगत्स्वरूपश्च स एव केशवः ०६९.०२९ ऋतेन तेनाच्युतनामकीर्तनात् ०६९.०२९ प्रणाशमेतु त्रिविधं ममाशुभम् ०६९.०२९ इत्यसावात्मरक्षार्थं ०७०.००१ न्यस्तवान् विष्णुपञ्जरम् ०७०.००१ तेनासाध्यः स दुष्टानां ०७०.००१ बभूव नृप रक्षसाम् ०७०.००१ एतयारक्षया रक्षो ०७०.००२ निर्धूतं भुवि पातितम् ०७०.००२ जप्यावसाने विप्रोऽसौ ०७०.००२ ददर्श विगतौजसम् ०७०.००२ दृष्ट्वा च कृपयाविष्टः ०७०.००३ समाश्वास्य निशाचरम् ०७०.००३ पप्रच्छागमने हेतुं ०७०.००३ तं चाचष्ट यथातथम् ०७०.००३ कथयित्वा च तत्सर्वं ०७०.००३ राक्षसः पुनरब्रवीत् ०७०.००३ प्रसीद विप्रवर्य त्वं ०७०.००४ निर्विण्णस्यातिपापिनः ०७०.००४ पापप्रशमनायालम् ०७०.००४ उपदेशं प्रयच्छ मे ०७०.००४ बहूनि पापानि मया ०७०.००५ कृतानि बहवो हताः ०७०.००५ कृताः स्त्रियश्च मे बह्व्यो ०७०.००५ विधवा हतपुत्रिकाः ०७०.००५ अनागसां च सत्त्वानाम् ०७०.००५ अनेकानां क्षयः कृतः ०७०.००५ सोऽहमिच्छामि विप्रर्षे ०७०.००६ प्रसादात्तव सुव्रत ०७०.००६ पापस्यास्य क्षयं कर्तुं ०७०.००६ कुरु मे धर्मदेशनाम् ०७०.००६ कथं क्रूरस्वभावस्य ०७०.००७ सतस्तव निशाचर ०७०.००७ सहसैव समायाता ०७०.००७ जिज्ञासा धर्मवर्त्मनि ०७०.००७ त्वामत्तुमागतः क्षिप्तो ०७०.००८ रक्षया कृतया त्वया ०७०.००८ तत्संस्पर्शाच्च मे ब्रह्मन् ०७०.००८ साध्वेतन्मनसि स्थितम् ०७०.००८ का सा रक्षा न तां वेद्मि ०७०.००९ वेद्मि नास्याः परायणम् ०७०.००९ किंत्वस्याः संगमासाद्य ०७०.००९ निर्वेदं प्रापितं परम् ०७०.००९ स कृपां कुरु धर्मज्ञ ०७०.०१० मय्यनुक्रोशमावह ०७०.०१० यथा पापापनोदो मे ०७०.०१० भवत्यार्य तथा कुरु ०७०.०१० इत्येवमुक्तः स मुनिः ०७०.०११ सदयस्तेन रक्षसा ०७०.०११ प्रत्युवाच महाभाग ०७०.०११ विमृश्य सुचिरं तदा ०७०.०११ यत्त्वमात्थोपदेशार्थं ०७०.०१२ निर्विण्णः स्वेन कर्मणा ०७०.०१२ युक्तमेतन्न पापानां ०७०.०१२ निवृत्तेरुपकारकम् ०७०.०१२ करिष्ये यातुधानानां ०७०.०१३ न त्वहं धर्मदेशनाम् ०७०.०१३ तांस्त्वं पृच्छ द्विजान् सौम्य ०७०.०१३ ये वै प्रवचने रताः ०७०.०१३ एवमुक्त्वा ययौ विप्रश् ०७०.०१४ चिन्तामाप च राक्षसः ०७०.०१४ कथं पापापनोदः स्याद् ०७०.०१४ इत्यसौ व्याकुलेन्द्रियः ०७०.०१४ न तदा खादते सत्त्वान् ०७०.०१५ क्षुधा संपीडितोऽपि सन् ०७०.०१५ षष्ठे षष्ठे तदा काले ०७०.०१५ जन्तुमेकमभक्षयत् ०७०.०१५ स कदाचित्क्षुधाविष्टः ०७०.०१६ पर्यटन् विपिने वने ०७०.०१६ ददर्शाथ फलाहारम् ०७०.०१६ अग्रतः कौशिकं द्विजम् ०७०.०१६ तं जग्राह च भक्षार्थं ०७०.०१७ षष्ठे काले बुभुक्षितः ०७०.०१७ गुरोरर्थे फलाहारम् ०७०.०१७ आगतं ब्रह्मचारिणम् ०७०.०१७ गृहीतो रक्षसा तेन ०७०.०१८ स तदा मुनिदारकः ०७०.०१८ निराशो जीविते प्राह ०७०.०१८ सामपूर्वं निशाचरम् ०७०.०१८ भो भद्रमुख यत्कार्यं ०७०.०१९ गृहीतोऽहमिह त्वया ०७०.०१९ तद्ब्रवीहि यथातत्त्वम् ०७०.०१९ अयमस्म्यनुशाधि माम् ०७०.०१९ षष्ठे काले ममाहारः ०७०.०२० क्षुधितस्य त्वमागतः ०७०.०२० निःशूकस्यातिपापस्य ०७०.०२० निर्घृणस्य द्विजद्रुहः ०७०.०२० यद्यवश्यं त्वयाध्याहं ०७०.०२१ भक्षणीयो निशाचर ०७०.०२१ आयास्यामि तदद्यैव ०७०.०२१ निवेद्य गुरवे फलम् ०७०.०२१ गुरुमूले तदागत्य ०७०.०२२ यत्फलग्रहणं कृतम् ०७०.०२२ ममात्र निष्ठां प्राप्तस्य ०७०.०२२ तत्पापाय निवेदितम् ०७०.०२२ स त्वं मुहूर्तमात्रं माम् ०७०.०२३ अत्रैव प्रतिपालय ०७०.०२३ निवेद्य गुरवे यावद् ०७०.०२३ इहागच्छाम्यहं फलम् ०७०.०२३ षष्ठे काले न मे ब्रह्मन् ०७०.०२४ कश्चिद्ग्रहणमागतः ०७०.०२४ प्रमुच्यते निबोधैतद् ०७०.०२४ इति मे पापजीविकाम् ०७०.०२४ एक एवात्र मोक्षस्य ०७०.०२५ तव हेतुः शृणुष्व तम् ०७०.०२५ मुञ्चाम्यहमसंदिग्धं ०७०.०२५ यदि तत्कुरुते भवान् ०७०.०२५ गुरोर्यन्न विरोधाय ०७०.०२६ यन्न धर्मोपरोधकम् ०७०.०२६ तत्करिष्याम्यहं रक्षो ०७०.०२६ यन्न व्रतहरं मम ०७०.०२६ मया निसर्गतो ब्रह्मञ् ०७०.०२७ जातिदोषाद्विशेषतः ०७०.०२७ निर्विवेकेन पापेन ०७०.०२७ पापं कर्म सदा कृतम् ०७०.०२७ आ बाल्यान्मम पापेषु ०७०.०२८ न पुण्येषु रतं मनः ०७०.०२८ तत्पापसंचयान्मोक्षं ०७०.०२८ प्राप्नुयां येन तद्वद ०७०.०२८ यानि पापानि कर्माणि ०७०.०२९ बालत्वाच्चरितानि मे ०७०.०२९ दुष्टां योनिमिमां प्राप्य ०७०.०२९ तन्मुक्तिं कथय द्विज ०७०.०२९ यद्येतद्द्विजपुत्र त्वं ०७०.०३० ममाख्यास्यस्यशेषतः ०७०.०३० तत्क्षुधार्तात्समार्तस्त्वं ०७०.०३० नियतं मोक्षमाप्स्यसि ०७०.०३० न चैतत्पापशीलोऽहम् ०७०.०३१ अद्य त्वां क्षुत्पिपासितः ०७०.०३१ षष्ठे काले नृशंसात्मा ०७०.०३१ भक्षयिष्यामि निर्घृणः ०७०.०३१ एवमुक्तो मुनिसुतस् ०७०.०३२ तेन घोरेण रक्षसा ०७०.०३२ चिन्तामवाप महतीम् ०७०.०३२ अशक्तस्तदुदीरितुम् ०७०.०३२ विमृश्य सुचिरं विप्रः ०७०.०३३ शरणं जातवेदसम् ०७०.०३३ जगाम ज्ञानदानाय ०७०.०३३ संशयं परमं गतः ०७०.०३३ यदि शुश्रूषितो वह्निर् ०७०.०३४ गुरोः शुश्रूषणादनु ०७०.०३४ व्रतानि वा सुचीर्णानि ०७०.०३४ सप्तार्चिः पातु मां ततः ०७०.०३४ न मातरं न पितरं ०७०.०३५ गौरवेण यथा गुरुम् ०७०.०३५ यथाहमवगच्छामि ०७०.०३५ तथा मां पातु पावकः ०७०.०३५ यथा गुरुं न मनसा ०७०.०३६ कर्मणा वचसापि वा ०७०.०३६ अवजानाम्यहं तेन ०७०.०३६ पातु सत्येन पावकः ०७०.०३६ इत्येवं शपथान् सत्यान् ०७०.०३७ कुर्वतस्तस्य तत्पुनः ०७०.०३७ सप्तार्चिषा समादिष्टा ०७०.०३७ प्रादुरासीत्सरस्वती ०७०.०३७ सा चोवाच द्विजसुतं ०७०.०३७ राक्षसग्रहणाकुलम् ०७०.०३७ मा भैर्द्विजसुताहं त्वां ०७०.०३८ मोक्षयाम्यतिसंकटात् ०७०.०३८ यदस्य रक्षसः श्रेयो ०७०.०३९ जिह्वाग्रेऽहं स्थिता तव ०७०.०३९ तत्सर्वं कथयिष्यामि ०७०.०३९ ततो मोक्षमवाप्स्यसि ०७०.०३९ अदृश्या रक्षसा तेन ०७०.०४० प्रोक्त्वेत्थं तं सरस्वती ०७०.०४० अदर्शनमिता सोऽपि ०७०.०४० द्विजः प्राह निशाचरम् ०७०.०४० श्रूयतां तव यच्छ्रेयस् ०७०.०४१ तथान्येषां च पापिनाम् ०७०.०४१ समस्तपापशुद्ध्यर्थं ०७०.०४१ पुण्योपचयदं च यत् ०७०.०४१ प्रातरुत्थाय सततं ०७०.०४२ मध्याह्नेऽह्नः क्षयेऽपि वा ०७०.०४२ अयं शस्तः सदा जापः ०७०.०४२ सर्वपापोपशान्तिदः ०७०.०४२ हरिं कृष्णं हृषीकेशं ०७०.०४३ वासुदेवं जनार्दनम् ०७०.०४३ प्रणतोऽस्मि जगन्नाथं ०७०.०४३ स मे पापं व्यपोहतु ०७०.०४३ विश्वेश्वरमजं विष्णुम् ०७०.०४४ अप्रमेयपराक्रमम् ०७०.०४४ प्रणतोऽस्मि प्रजापालं ०७०.०४४ स मे पापं व्यपोहतु ०७०.०४४ विष्णुमच्युतमीशानम् ०७०.०४५ अनन्तमपराजितम् ०७०.०४५ प्रणतोऽस्मि महात्मानं ०७०.०४५ स मे पापं व्यपोहतु ०७०.०४५ चराचरगुरुं नाथं ०७०.०४६ गोविन्दं शेषशायिनम् ०७०.०४६ प्रणतोऽस्मि परं देवं ०७०.०४६ स मे पापं व्यपोहतु ०७०.०४६ गोवर्धनधरं धीरं ०७०.०४७ गोब्राह्मणहिते स्थितम् ०७०.०४७ प्रणतोऽस्मि गदापाणिं ०७०.०४७ स मे पापं व्यपोहतु ०७०.०४७ शङ्खिनं चक्रिणं शान्तं ०७०.०४८ शार्ङ्गिणं स्रग्धरं परम् ०७०.०४८ प्रणतोऽस्मि पतिं लक्ष्म्याः ०७०.०४८ स मे पापं व्यपोहतु ०७०.०४८ दामोदरमुदाराक्षं ०७०.०४९ पुण्डरीकाक्षमव्ययम् ०७०.०४९ प्रणतोऽस्मि स्तुतं स्तुत्यैः ०७०.०४९ स मे पापं व्यपोहतु ०७०.०४९ नारायणं नरं शौरिं ०७०.०५० माधवं मधुसूदनम् ०७०.०५० प्रणतोऽस्मि धराधारं ०७०.०५० स मे पापं व्यपोहतु ०७०.०५० केशवं केशिहन्तारं ०७०.०५१ कंसारिष्टनिसूदनम् ०७०.०५१ प्रणतोऽस्मि चतुर्बाहुं ०७०.०५१ स मे पापं व्यपोहतु ०७०.०५१ श्रीवत्सवक्षसं श्रीशं ०७०.०५२ श्रीधरं श्रीनिकेतनम् ०७०.०५२ प्रणतोऽस्मि श्रियः कान्तं ०७०.०५२ स मे पापं व्यपोहतु ०७०.०५२ यमीशं सर्वभूतानां ०७०.०५३ ध्यायन्ति यतयोऽक्षरम् ०७०.०५३ वासुदेवमनिर्देश्यं ०७०.०५३ तमस्मि शरणं गतः ०७०.०५३ समस्तालम्बनेभ्योऽयं ०७०.०५४ संहृत्य मनसो गतिम् ०७०.०५४ ध्यायन्ति वासुदेवाख्यं ०७०.०५४ तमस्मि शरणं गतः ०७०.०५४ सर्वगं सर्वभूतं च ०७०.०५५ सर्वस्याधातमीश्वरम् ०७०.०५५ वासुदेवं परं ब्रह्म ०७०.०५५ तमस्मि शरणं गतः ०७०.०५५ परमात्मानमव्यक्तं ०७०.०५६ यं प्रयान्ति सुमेधसः ०७०.०५६ कर्मक्षयेऽक्षयं देवं ०७०.०५६ तमस्मि शरणं गतः ०७०.०५६ पुण्यपापविनिर्मुक्ता ०७०.०५७ यं प्रविश्य पुनर्भवम् ०७०.०५७ न योगिनः प्राप्नुवन्ति ०७०.०५७ तमस्मि शरणं गतः ०७०.०५७ ब्रह्मा भूत्वा जगत्सर्वं ०७०.०५८ सदेवासुरमानुषम् ०७०.०५८ यः सृजत्यच्युतो देवस् ०७०.०५८ तमस्मि शरणं गतः ०७०.०५८ ब्रह्मत्वे यस्य वक्त्रेभ्यश् ०७०.०५९ चतुर्वेदमयं वपुः ०७०.०५९ सूतं प्रभो पुरा जज्ञे ०७०.०५९ तमस्मि शरणं गतः ०७०.०५९ ब्रह्मरूपधरं देवं ०७०.०६० जगद्योनिं जनार्दनम् ०७०.०६० स्रष्टृत्वे संस्थितं सृष्टौ ०७०.०६० प्रणतोऽस्मि सनातनम् ०७०.०६० यः पाति सृष्टं च विभुः ०७०.०६१ स्थितावसुरसूदनः ०७०.०६१ तमादिपुरुषं विष्णुं ०७०.०६१ प्रणतोऽस्मि सनातनम् ०७०.०६१ धृता मही हता दैत्याः ०७०.०६२ परित्रातास्तथामराः ०७०.०६२ येन तं विष्णुमाद्येशं ०७०.०६२ प्रणतोऽस्मि सनातनम् ०७०.०६२ यज्ञैर्यजन्ति यं विप्रा ०७०.०६३ यज्ञेशं यज्ञभावनम् ०७०.०६३ तं यज्ञपुरुषं विष्णुं ०७०.०६३ प्रणतोऽस्मि सनातनम् ०७०.०६३ वर्णाश्रमान् स्थितावाद्यो ०७०.०६४ यः स्थापयति वर्त्मनि ०७०.०६४ तमादिपुरुषं विष्णुं ०७०.०६४ प्रणतोऽस्मि सनातनम् ०७०.०६४ कल्पान्ते रुद्ररूपो यः ०७०.०६५ संहरत्यखिलं जगत् ०७०.०६५ तमादिपुरुषं विष्णुं ०७०.०६५ प्रणतोऽस्मि जनार्दनम् ०७०.०६५ पातालवीथीभूरादींस् ०७०.०६६ तथा लोकान् बिभर्ति यः ०७०.०६६ तमन्तपुरुषं विष्णुं ०७०.०६६ प्रणतोऽस्मि जनार्दनम् ०७०.०६६ संभक्षयित्वा सकलं ०७०.०६७ यथा सृष्टमिदं जगत् ०७०.०६७ यो नृत्यत्यतिरौद्रात्मा ०७०.०६७ प्रणतोऽस्मि जनार्दनम् ०७०.०६७ सुरासुराः पितृगणा ०७०.०६८ यक्षगन्धर्वराक्षसाः ०७०.०६८ यस्यांशभूता देवस्य ०७०.०६८ सर्वगं तं नमाम्यहम् ०७०.०६८ समस्तदेवाः सकला ०७०.०६९ मानुषाणां च जातयः ०७०.०६९ यस्यांशभूता देवस्य ०७०.०६९ सर्वगं तं नमाम्यहम् ०७०.०६९ वृक्षगुल्मादयो यस्य ०७०.०७० तथा पशुमृगादयः ०७०.०७० एकांशभूता देवस्य ०७०.०७० सर्वगं तं नमाम्यहम् ०७०.०७० यस्मान्नान्यत्परं किंचिद् ०७०.०७१ यस्मिन् सर्वं महात्मनि ०७०.०७१ यः सर्वमव्ययोऽनन्तः ०७०.०७१ सर्वगं तं नमाम्यहम् ०७०.०७१ यथा सर्वेषु भूतेषु ०७०.०७२ स्थावरेषु चरेषु च ०७०.०७२ विष्णुरेव तथा पापं ०७०.०७२ ममाशेषं प्रणश्यतु ०७०.०७२ यथा विष्णुमयं सर्वं ०७०.०७३ यत्सर्वेन्द्रियगोचरम् ०७०.०७३ यच्च ज्ञानपरिच्छेद्यं ०७०.०७३ पापं नश्यतु मे तथा ०७०.०७३ प्रवृत्तं च निवृत्तं च ०७०.०७४ कर्म विष्णुमयं यथा ०७०.०७४ अनेकजन्मकर्मोत्थं ०७०.०७४ पापं नश्यतु मे तथा ०७०.०७४ यन्निशायां तथा प्रातर् ०७०.०७५ यच्च मध्यापराह्णयोः ०७०.०७५ संध्ययोश्च कृतं पापं ०७०.०७५ कर्मणा मनसा गिरा ०७०.०७५ तिष्ठता व्रजता यच्च ०७०.०७६ शय्यासनगतेन च ०७०.०७६ कृतं यदशुभं कर्म ०७०.०७६ कायेन मनसा गिरा ०७०.०७६ अज्ञानतो ज्ञानतो वा ०७०.०७७ वासुदेवस्य कीर्तनात् ०७०.०७७ तत्सर्वं विलयं यातु ०७०.०७७ तोयस्थं लवणं यथा ०७०.०७७ परदारपरद्रव्य- ०७०.०७८ वाञ्छाद्रोहोद्भवं च यत् ०७०.०७८ परिपीडोद्भवं निन्दां ०७०.०७८ कुर्वतो यन्महात्मनाम् ०७०.०७८ यच्च भोज्ये तथा पेये ०७०.०७९ यच्च कण्डूयनादिषु ०७०.०७९ तद्यातु विलयं तोये ०७०.०७९ यथा लवणभाजनम् ०७०.०७९ यद्बाल्ये यच्च कौमारे ०७०.०८० यत्पापं यौवने मम ०७०.०८० वयःपरिणतौ यच्च ०७०.०८० यच्च जन्मान्तरेषु मे ०७०.०८० तन्नारायणगोविन्द- ०७०.०८१ हरिकृष्णेशकीर्तनात् ०७०.०८१ प्रयातु विलयं तोये ०७०.०८१ यथा लवणभाजनम् ०७०.०८१ विष्णवे वासुदेवाय ०७०.०८२ हरये केशवाय च ०७०.०८२ जनार्दनाय कृष्णाय ०७०.०८२ नमो भूयो नमो नमः ०७०.०८२ इदं सारस्वतं स्तोत्रम् ०७०.०८३ अशेषाघविनाशनम् ०७०.०८३ पठतां शृण्वतां चैव ०७०.०८३ सर्वपापविनाशनम् ०७०.०८३ इदं यः प्रातरुत्थाय ०७०.०८४ प्रणिपत्य जनार्दनम् ०७०.०८४ जपत्येकमनाः पापं ०७०.०८४ समस्तं स व्यपोहति ०७०.०८४ यस्तु संवत्सरं पूर्णं ०७०.०८५ सायं प्रातः समाहितः ०७०.०८५ जपत्येतन्नरः पुण्यं ०७०.०८५ कृत्वा मनसि केशवम् ०७०.०८५ शारीरं मानसं वाग्जं ०७०.०८६ ज्ञानतोऽज्ञानतोऽपि वा ०७०.०८६ कृतं तेन तु यत्पापं ०७०.०८६ सप्त जन्मान्तराणि वै ०७०.०८६ महापातकमल्पं वा ०७०.०८७ तथा यच्चोपपातकम् ०७०.०८७ सकलं नाशयत्येतत् ०७०.०८७ तथान्यत्पुण्यमृच्छति ०७०.०८७ विप्राय सुविशिष्टाय ०७०.०८८ तिलपात्राणि षोडश ०७०.०८८ अहन्यहनि यो दद्यात् ०७०.०८८ पठत्येतच्च तत्समम् ०७०.०८८ अविप्लुतमतिश्चान्ते ०७०.०८९ संप्राप्य स्मरणं हरेः ०७०.०८९ विष्णुलोकमवाप्नोति ०७०.०८९ सत्यमेतन्मयोदितम् ०७०.०८९ यथैनं पठति नित्यं ०७०.*(११४) स्तवं सारस्वतं पुमान् ०७०.*(११४) अपि पापसमायुक्तो ०७०.*(११४) मोक्षं प्राप्नोत्यसावपि ०७०.*(११४) यथैतत्सत्यमुक्तं मे ०७०.०९० नात्राल्पमपि वै मृषा ०७०.०९० राक्षसग्रस्तसर्वाङ्गं ०७०.०९० तथा मामेष मुञ्चतु ०७०.०९० एवमुच्चारिते मुक्तः ०७०.०९१ स तदा तेन रक्षसा ०७०.०९१ अकामेन द्विजो भूयस् ०७०.०९१ तमाह रजनीचरम् ०७०.०९१ एतद्भद्रमुखाख्यातं ०७०.०९२ तव पातकनाशनम् ०७०.०९२ विष्णोः सारस्वतं स्तोत्रं ०७०.०९२ यज्जगाद सरस्वती ०७०.०९२ हुताशनेन प्रहिता ०७०.०९३ मम जिह्वाग्रसंस्थिता ०७०.०९३ जगादेमं स्तवं विष्णोः ०७०.०९३ सर्वपापप्रशान्तिदम् ०७०.०९३ अनेनैव जगन्नाथं ०७०.०९४ त्वमाराधय केशवम् ०७०.०९४ ततः पापापनोदं तु ०७०.०९४ स्तुते प्राप्स्यसि केशवे ०७०.०९४ अहर्निशं हृषीकेशं ०७०.०९५ स्तवेनानेन राक्षस ०७०.०९५ स्तौहि भक्तिं परां कृत्वा ०७०.०९५ ततः पापाद्विमोक्ष्यसे ०७०.०९५ स्तुतो हि सर्वपापानि ०७०.०९६ नाशयिष्यत्यसंशयम् ०७०.०९६ भक्त्या राक्षसशार्दूल ०७०.०९६ सर्वपापहरो हरिः ०७०.०९६ ततः प्रणम्य तं विप्रं ०७०.०९७ प्रसाद्य च निशाचरः ०७०.०९७ शालग्रामं महाराज ०७०.०९७ तदैव तपसे ययौ ०७०.०९७ तत्राहर्निशमेवैतज् ०७०.०९८ जपञ्जप्यं नराधिप ०७०.०९८ देवक्रियारतिर्भूत्वा ०७०.०९८ तपस्तेपे स राक्षसः ०७०.०९८ आराध्य च जगन्नाथं ०७०.०९९ स तत्र पुरुषोत्तमम् ०७०.०९९ सर्वपापविनिर्मुक्तो ०७०.०९९ विष्णुलोकमवाप्तवान् ०७०.०९९ तथा त्वमपि राजर्षे ०७०.१०० सर्वपापप्रशान्तिदम् ०७०.१०० आराधय हृषीकेशं ०७०.१०० जपन् सारस्वतं स्तवम् ०७०.१०० य एतत्परमं स्तोत्रं ०७०.१०१ वासुदेवस्य मानवः ०७०.१०१ पठिष्यति स सर्वेभ्यः ०७०.१०१ पापेभ्यो मोक्षमाप्स्यति ०७०.१०१ ब्रह्मन्नसारे संसारे ०७१.००१ रोगादिव्याप्तमानसः ०७१.००१ शब्दादिलुब्धः पुरुषः ०७१.००१ किं कुर्वन्नावसीदति ०७१.००१ स्वे महिम्नि स्थितं देवम् ०७१.००२ अप्रमेयमजं विभुम् ०७१.००२ शोकमोहविनिर्मुक्तं ०७१.००२ विष्णुं ध्यायन्न सीदति ०७१.००२ अप्राणचितिकं ब्रह्म ०७१.००३ वेदान्तेषु प्रकाशितम् ०७१.००३ आद्यं पुरुषमीशानं ०७१.००३ विष्णुं ध्यायन्न सीदति ०७१.००३ अशनाद्यैरसंस्पृष्टं ०७१.००४ सेवितं योगिभिः सदा ०७१.००४ सर्वदोषविनिर्मुक्तं ०७१.००४ विष्णुं ध्यायन्न सीदति ०७१.००४ धामत्रयविनिर्मुक्तं ०७१.००५ सुप्रभातं सुनिर्मलम् ०७१.००५ निष्कलं शाश्वतं देवं ०७१.००५ विष्णुं ध्यायन्न सीदति ०७१.००५ क्षराक्षरविनिर्मुक्तं ०७१.००६ जन्ममृत्युविवर्जितम् ०७१.००६ अभयं सत्यसंकल्पं ०७१.००६ विष्णुं ध्यायन्न सीदति ०७१.००६ अमृतं साधनं साध्यं ०७१.००७ यं पश्यन्ति मनीषिणः ०७१.००७ ज्ञेयाख्यं परमात्मानं ०७१.००७ विष्णुं ध्यायन्न सीदति ०७१.००७ अतुलं सुखधर्माणं ०७१.००८,*(११५) व्योमदेहं सनातनम् ०७१.००८,*(११५) धर्माधर्मविनिर्मुक्तं ०७१.००८,*(११५) विष्णुं ध्यायन्न सीदति ०७१.००८,*(११५) व्यासाद्यैर्मुनिभिः सर्वैर् ०७१.००९ ध्यानयोगपरायणैः ०७१.००९ अर्चितं भावकुसुमैर् ०७१.००९ विष्णुं ध्यायन्न सीदति ०७१.००९ विष्ण्वष्टकमिदं पुण्यं ०७१.०१० योगिनां प्रीतिवर्धनम् ०७१.०१० यः पठेत्परया प्रीत्या ०७१.०१० स गच्छेद्विष्णुसात्म्यताम् ०७१.०१० एतत्पुण्यं पापहरं ०७१.०११ धन्यं दुःस्वप्ननाशनम् ०७१.०११ पठतां शृण्वतां चैव ०७१.०११ विष्णोर्माहात्म्यमुत्तमम् ०७१.०११ कुर्वन् भक्तिं हृषीकेशे ०७२.००१ मानवो भृगुनन्दन ०७२.००१ निर्वाणं समवाप्नोति ०७२.००१ यादृशं तद्वदस्व मे ०७२.००१ दृश्यन्ते पुरुषा भक्तिम् ०७२.००२ उद्वहन्तो जनार्दने ०७२.००२ तथाप्यनेकदेहार्ति- ०७२.००२ मनस्तापातुरा मुने ०७२.००२ स्मृतमात्रः सुरेन्द्रस्य ०७२.००३ योऽर्तिहा मधुसूदनः ०७२.००३ तस्यापि कर्माभिरता ०७२.००३ दुःखभाजः कथं नराः ०७२.००३ कैश्च दानैर्जगत्स्वामी ०७२.००४ स्वामी नारायणो नृणाम् ०७२.००४ उपकाराय भक्तानां ०७२.००४ जायते स महामुने ०७२.००४ त्वद्युक्तोऽयमनुप्रश्नो ०७२.००५ महाराज शृणुष्व तम् ०७२.००५ यथा पृष्टमिदं सम्यक् ०७२.००५ कथ्यमानं यथाखिलम् ०७२.००५ पृथिवीं रत्नसंपूर्णां ०७२.००६ यः कृष्णाय प्रयच्छति ०७२.००६ तस्याप्यन्यमनस्कस्य ०७२.००६ सुलभो न जनार्दनः ०७२.००६ नाराध्यतेऽच्युतो दानैर् ०७२.००७ न होमैर्भाववर्जितैः ०७२.००७ ऐकात्म्यं पुरुषैर्याति ०७२.००७ तन्मयैरेव माधवः ०७२.००७ श्रूयते च पुराख्यातो ०७२.००८ राजोपरिचरो वसुः ०७२.००८ इयाज सुबहून् यज्ञाञ् ०७२.००८ श्रद्धापूतेन चेतसा ०७२.००८ स विप्रशापाद्राजर्षिः ०७२.००९ कस्मिंश्चित्कारणान्तरे ०७२.००९ आकाशचारी सहसा ०७२.००९ प्रविवेश रसातलम् ०७२.००९ रसातलमनुप्राप्तस् ०७२.०१० तथापि जगतः प्रभुम् ०७२.०१० तुष्टाव तन्मयो भूत्वा ०७२.०१० दिव्यैर्मन्त्रैर्जनार्दनम् ०७२.०१० देवानामेष यज्ञांशैर् ०७२.०११ यज्वी पक्षविवर्धनः ०७२.०११ चेदिराडिति दैत्यानां ०७२.०११ मतिरासीद्रसातले ०७२.०११ अनेन विविधैर्यज्ञैस् ०७२.०१२ तर्पितस्त्रिदशेश्वरः ०७२.०१२ जघान दैत्यान् वध्योऽयं ०७२.०१२ प्राप्तोऽस्मद्गोचरं रिपुः ०७२.०१२ इति संमन्त्र्य ते दैत्याश् ०७२.०१३ चेदिराजजिघांसवः ०७२.०१३ तत्समीपमनुप्राप्ता ०७२.०१३ गृहीतविविधायुधाः ०७२.०१३ परमामर्षसंयुक्तास् ०७२.०१४ ततस्ते चेदिपुङ्गवम् ०७२.०१४ हन्तुं न शेकुः शस्त्रैस्तु ०७२.०१४ यत्नवन्तोऽपि पार्थिवम् ०७२.०१४ स चापि वसुरासीनः ०७२.०१५ केशवार्पितमानसः ०७२.०१५ जजाप मन्त्रमोंकारं ०७२.०१५ प्रणवं द्वादशाक्षरम् ०७२.०१५ ददर्श च स विश्वेशं ०७२.०१६ ध्यानावस्थितमानसः ०७२.०१६ कृत्वान्यविषयत्यागि ०७२.०१६ चित्तमत्यन्तनिश्चलम् ०७२.०१६ प्रागीशमक्षरं ध्यानं ०७२.०१७ ज्ञानं ज्ञेयं जगद्गुरुम् ०७२.०१७ संचिन्त्य वासुदेवाख्यम् ०७२.०१७ अनिर्देश्यं परायणम् ०७२.०१७ ततोऽन्तर्यामिरुपेण ०७२.०१८ प्राकृतेन च संस्थितम् ०७२.०१८ ब्रह्मविष्णुशिवानां च ०७२.०१८ स्वरूपैः संस्थितं त्रिधा ०७२.०१८ पुनश्च देवगन्धर्व- ०७२.०१९ सिद्धादिमनुजादिषु ०७२.०१९ स्थावरान्तेषु भूतेषु ०७२.०१९ सर्वेष्वेव समास्थितम् ०७२.०१९ दिक्ष्वम्बरधराभूभृत्- ०७२.०२० तोयवाय्वनलादिषु ०७२.०२० दृश्यादृश्येषु चैवेशं ०७२.०२० चिन्तयामास पार्थिवः ०७२.०२० सर्वत्र दृष्ट्वा तं देवम् ०७२.०२१ आत्मन्यपि च सर्वगम् ०७२.०२१ सर्वं च तन्मयं दृष्ट्वा ०७२.०२१ विरराम समाधितः ०७२.०२१ इन्द्रियाणीन्द्रियार्थेषु ०७२.०२२ पूर्ववत्स नराधिपः ०७२.०२२ विनिवेश्य ततोऽपश्यद् ०७२.०२२ असुरानुद्यतायुधान् ०७२.०२२ तान् स दृष्ट्वा गृहीतार्घ्य ०७२.०२३ एकैकस्यैव पार्थिवः ०७२.०२३ पाद्यपूर्वेण विधिना ०७२.०२३ पूजयामास भक्तिमान् ०७२.०२३ प्रसादं कुरु भद्रं वो ०७२.०२४ भगवाञ्जगतः पतिः ०७२.०२४ वासुदेवो भवान् प्राप्तो ०७२.०२४ ममानुग्रहकाम्यया ०७२.०२४ इत्येवं चेदिराजोऽसाव् ०७२.०२५ एकैकस्य च दानवान् ०७२.०२५ पूजयामास पाद्यादि ०७२.०२५ निवेद्य वचसा तथा ०७२.०२५ तेऽपि तं चेदिराजानं ०७२.०२६ पप्रच्छुरसुरास्तदा ०७२.०२६ क्व वासुदेवोऽत्र वयं ०७२.०२६ प्राप्ता दाक्षायणीसुताः ०७२.०२६ इत्येवं वदतो दैत्यान् ०७२.०२७ स जगाद पुनर्वसुः ०७२.०२७ प्रणामनम्रो राजेन्द्र ०७२.०२७ सर्वदर्शी महामतिः ०७२.०२७ वासुदेवो जगत्सर्वं ०७२.०२८ यच्चेङ्गं यच्च नेङ्गति ०७२.०२८ ब्रह्मादिषु तृणान्तेषु ०७२.०२८ स एवैको जगद्गुरुः ०७२.०२८ अहं भवन्तो देवाद्या ०७२.०२९ मनुष्याः पशवश्च ये ०७२.०२९ तेऽपि देवा जगद्धातुर् ०७२.०२९ व्यतिरिक्ता न केशवात् ०७२.०२९ तेनैव माया वितता ०७२.०३० वैष्णवी भिन्नदर्शनी ०७२.०३० तया स्वाङ्गेषु देवोऽसौ ०७२.०३० प्रदर्शयति सर्वशः ०७२.०३० तद्यूयमहमन्ये च ०७२.०३१ यच्च स्थावरजङ्गमम् ०७२.०३१ वासुदेवात्मकं सर्वम् ०७२.०३१ इति मत्वा नमोऽस्तु वः ०७२.०३१ इत्युक्तास्तेन ते दैत्या ०७२.०३२ न शक्ता मनुजेश्वरम् ०७२.०३२ यत्नवन्तोऽपि तं हन्तुं ०७२.०३२ प्रययुः स्वानथालयान् ०७२.०३२ ततः पुरोहितं सर्वे ०७२.०३३ काव्यं नीतिविशारदम् ०७२.०३३ समेत्य ते यथावृत्तं ०७२.०३३ सर्वमस्मै न्यवेदयन् ०७२.०३३ अस्माकमत्यन्तरिपुर् ०७२.०३४ अयं प्राप्तो रसातलम् ०७२.०३४ देवानामुपकृद्ब्रह्मन् ०७२.०३४ यज्वा चेदिपतिर्वसुः ०७२.०३४ अस्मत्पक्षक्षयायैष ०७२.०३५ देवानां पक्षवर्धनः ०७२.०३५ तत्र यत्प्रतिपत्तव्यं ०७२.०३५ तन्नो ब्रूहि महामते ०७२.०३५ स्वगोचरमरिः प्राप्तः ०७२.०३६ शत्रुपक्षोपकारकः ०७२.०३६ न हन्तव्य इतीदं को ०७२.०३६ नीतिमान् प्रवदिष्यति ०७२.०३६ तस्मात्प्रगृह्य दिव्यानि ०७२.०३७ सर्वास्त्राण्यमरार्दनाः ०७२.०३७ निपातयत तं गत्वा ०७२.०३७ चेदिराजं स्वगोचरे ०७२.०३७ सर्वमेतन्महाभाग ०७२.०३८ तस्मिन्नस्माभिरुद्यतैः ०७२.०३८ कृतं न शकितो हन्तुं ०७२.०३८ निर्यत्नोऽपि हि पार्थिवः ०७२.०३८ किं तद्योगफलं तस्य ०७२.०३९ किं वा जपफलं मुने ०७२.०३९ तपसो वा मुनिश्रेष्ठ ०७२.०३९ विस्तरात्तद्वदस्व नः ०७२.०३९ नित्यं संचिन्तयत्येष ०७२.०४० योगयुक्तो जनार्दनम् ०७२.०४० सास्य रक्षा परा मन्ये ०७२.०४० को हिनस्त्यच्युताश्रयम् ०७२.०४० कीर्तितः संस्मृतो ध्यातः ०७२.०४१ पूजितः संस्तुतस्तथा ०७२.०४१ ऐहिकामुष्मिकीं रक्षां ०७२.०४१ करोति भगवान् हरिः ०७२.०४१ यद्दुर्लभं यदप्राप्यं ०७२.०४२ मनसो यन्न गोचरे ०७२.०४२ तदप्यप्रार्थितं ध्यातो ०७२.०४२ ददाति मधुसूदनः ०७२.०४२ शरीरारोग्यमर्थांश्च ०७२.०४३ भोगांश्चैवानुषङ्गिकान् ०७२.०४३ ददाति ध्यायतां नित्यम् ०७२.०४३ अपवर्गप्रदो हरिः ०७२.०४३ यदिदं चेदिराजानं ०७२.०४४ हन्तुमिच्छथ दानवाः ०७२.०४४ तदस्य केशवाच्चित्तम् ०७२.०४४ उपायेनापनीयताम् ०७२.०४४ ततस्ते तद्वचः श्रुत्वा ०७२.०४५ दानवाः कुरुपुङ्गव ०७२.०४५ ब्रह्मरूपप्रतिच्छन्ना ०७२.०४५ जग्मुर्यत्र स्थितो वसुः ०७२.०४५ ददृशुस्ते महात्मानं ०७२.०४६ प्रणतं चेदिपुङ्गवम् ०७२.०४६ कृतपूजं जगद्धातुर् ०७२.०४६ वासुदेवस्य पार्थिवम् ०७२.०४६ संस्तुतावुद्यतं शान्तं ०७२.०४७ सर्वत्र समदर्शिनम् ०७२.०४७ कृष्णार्पितमनोवृत्तिं ०७२.०४७ जानुभ्यामवनिंगतम् ०७२.०४७ ततः संशृण्वतां तेषां ०७२.०४८ तुष्टाव मधुसूदनम् ०७२.०४८ तन्नामस्मरणोद्भूत- ०७२.०४८ पुलकश्चेदिपुङ्गवः ०७२.०४८ जगाद यं स राजर्षिः ०७२.०४९ स्तवं कृष्णस्य शौनक ०७२.०४९ शृण्वतां दानवेन्द्राणां ०७२.०४९ तन्मे पापहरं वद ०७२.०४९ शृणु यद्देवदेवस्य ०७२.०५० विष्णोरद्भुतकर्मणः ०७२.०५० स्तोत्रं जगाद राजासौ ०७२.०५० रसातलतलं गतः ०७२.०५० स्तौमि देवमजं नित्यं ०७२.०५१ परिणामविवर्जितम् ०७२.०५१ अवृद्धिक्षयमीशानम् ०७२.०५१ अच्युतं परतः परम् ०७२.०५१ कल्पनाकृतनामानम् ०७२.०५२ अनिर्देश्यमजं विभुम् ०७२.०५२ मूलहेतुमहेतुं त्वां ०७२.०५२ वासुदेवं नमाम्यहम् ०७२.०५२ परमार्थपरैरीशश् ०७२.०५३ चिन्त्यते यः प्रजाकरैः ०७२.०५३ तं वासुदेवमीशेशं ०७२.०५३ नमाम्यद्य गुणं परम् ०७२.०५३ यस्मादिदं यत्र चेदम् ०७२.०५४ इदं यो विश्वमव्ययम् ०७२.०५४ तं वासुदेवममलं ०७२.०५४ नमामि परमेश्वरम् ०७२.०५४ ज्ञेयं ज्ञातारमजरं ०७२.०५५ भोक्तारं प्रकृतेः प्रभुम् ०७२.०५५ पुरुषस्वरूपिणं देवं ०७२.०५५ नतोऽस्मि पुरुषं परम् ०७२.०५५ प्रधानादिविशेषान्त- ०७२.०५६ स्वरूपमजमव्ययम् ०७२.०५६ स्थूलसूक्ष्ममयं सर्वं- ०७२.०५६ व्यापिनं तं नमाम्यहम् ०७२.०५६ स्रष्टा पालयिता चान्ते ०७२.०५७ यश्च संहारकारकः ०७२.०५७ त्रयीमयं तं त्रिगुणं ०७२.०५७ नतोऽस्मि पुरुषोत्तमम् ०७२.०५७ आब्रह्मस्थावरान्ते च ०७२.०५८ यो जगत्यत्र संस्थितः ०७२.०५८ व्यक्तरूपी च तं देवं ०७२.०५८ नतोऽहं विष्णुमव्ययम् ०७२.०५८ नमो नमोऽस्तु ते देव ०७२.०५९ जगतामीश्वरेश्वर ०७२.०५९ परमार्थ पराचिन्त्य ०७२.०५९ विधातः परमेश्वर ०७२.०५९ त्वमादिरन्तो मध्यं च ०७२.०६० जगतोऽस्य जगत्पते ०७२.०६० जगत्त्वयि जगच्च त्वं ०७२.०६० जगत्त्वत्तो जगन्मय ०७२.०६० तवाग्निरासं वसुधाङ्घ्रियुग्मं ०७२.०६१ नभः शिरश्चन्द्ररवी च नेत्रे ०७२.०६१ समस्तलोका जठरं भुजाश्च ०७२.०६१ दिशश्चतस्रो भगवन्नमस्ते ०७२.०६१ यद्भूगतं यद्गगनान्तराले ०७२.०६२ यद्वा नभस्यखिललोकगं च ०७२.०६२ यत्स्थूलं सूक्ष्मं परतस्ततोऽपि ०७२.०६२ यदस्ति यन्नास्ति च तत्त्वमीश ०७२.०६२ वेदाश्च वेद्यं च भगवाननन्तो ०७२.०६३ वेदान्तवेद्यश्च समस्तहेतो ०७२.०६३ वदन्ति तत्त्वा मुनयः परेशं ०७२.०६३ त्वयि प्रसन्ने परमार्थदृश्ये ०७२.०६३ नमो हृषीकेश तवाप्रमेय ०७२.०६४ नमश्च तुभ्यं परमार्थसार ०७२.०६४ विष्णो नमस्तेऽस्तु परापरेश ०७२.०६४ कृष्णाच्युतानन्त जगन्निवास ०७२.०६४ नमोऽस्तु तुभ्यं परमेश्वराय ०७२.०६५ नमस्तथान्तःकारणस्थिताय ०७२.०६५ प्रधानभूताय नमश्च तुभ्यम् ०७२.०६५ व्यक्तस्वरूपेण च संस्थिताय ०७२.०६५ संहृत्य विश्वं जलशायिने नमो ०७२.०६६ नमश्च ते कैटभसूदनाय ०७२.०६६ स्वनाभिपद्मोदरशायिने च ०७२.०६६ ब्रह्मस्वरूपोपनताय चैव ०७२.०६६ स्रष्ट्रे नमः पालयित्रे स्थितौ च ०७२.०६७ सर्वेश तुभ्यं पुरुषोत्तमाय ०७२.०६७ रुद्राय चान्ते क्षयहेतवे ते ०७२.०६७ नतोऽस्मि संहारकराय विष्णो ०७२.०६७ जय प्रपन्नार्तिहराप्रमेय ०७२.०६८ जयाग्निवस्वश्विमय प्रजेश ०७२.०६८ रुद्रेन्द्रचन्द्रस्तुत देवदेव ०७२.०६८ जयामराणामरिशातनाय ०७२.०६८ जितं त्वया सर्वग सर्वसारं ०७२.०६९ सर्वात्मभूताखिल वेदवेद्य ०७२.०६९ जितं जिताक्षामलचित्तदृश्य ०७२.०६९ चराचराधार धराधरेड्य ०७२.०६९ यज्ञाश्रयो यज्ञपुमानशेष ०७२.०७० देवेश मर्त्यासुरयज्ञभोक्तः ०७२.०७० त्वमीड्यमानोऽभिमतं ददासि ०७२.०७० धराधरेशाच्युत वासुदेव ०७२.०७० नमस्ते देवदेव त्वं ०७२.०७१ यथा पास्यखिलं जगत् ०७२.०७१ स्थितौ तथा समस्तेभ्यो ०७२.०७१ दोषेभ्यो मां समुद्धर ०७२.०७१ कृष्णाच्युत हृषीकेश ०७२.०७२ सर्वभूतेश केशव ०७२.०७२ महात्मंस्त्राहि मां भक्तं ०७२.०७२ वासुदेव प्रसीद मे ०७२.०७२ इति स्तोत्रावसाने तं ०७२.०७३ चेदिराजं ततोऽसुराः ०७२.०७३ जहसुः सतलाक्षेपं ०७२.०७३ प्रोचुश्च द्विजरूपिणः ०७२.०७३ प्राज्ञः किल प्रजापालश् ०७२.०७४ चेदिराट्संश्रुतो भुवि ०७२.०७४ तसस्य ज्ञानमखिलं ०७२.०७४ विपरीतार्थमीदृशम् ०७२.०७४ क्व वासुदेवः क्व भवान् ०७२.०७५ इमामन्त्यां दशां गतः ०७२.०७५ यो भवान् विप्रशापेन ०७२.०७५ रसातलतलाश्रयः ०७२.०७५ भविष्यति स्मृतो देवस् ०७२.०७६ त्राता किल तवाच्युतः ०७२.०७६ योऽसावाप्याय्यते विप्रैर् ०७२.०७६ अध्वरेषु हविःस्रवैः ०७२.०७६ योऽन्यत्रस्त्राणकामो वा ०७२.०७७ यज्ञभागमभीप्सते ०७२.०७७ स त्राता तव गोविन्दो ०७२.०७७ भविष्यत्यतिविस्मयः ०७२.०७७ यदा त्वं भगवद्भक्तो ०७२.०७८ विप्रशापान्निपातितः ०७२.०७८ तदा स वासुदेवस्ते ०७२.०७८ क्व गतोऽल्पश्रुतोऽव्ययः ०७२.०७८ न वासुदेवो न हरिर् ०७२.०७९ न गोविन्दो न केशवः ०७२.०७९ शापं ददत्सु विप्रेषु ०७२.०७९ परित्राणपरो भवेत् ०७२.०७९ स त्वमार्तप्रलापेभ्यो ०७२.०८० विरमाद्य यदीच्छसि ०७२.०८० कुबुद्धिमेतां संत्यज्य ०७२.०८० स्वपौरुषपरो भव ०७२.०८० न वयं पुण्डरीकाक्षं ०७२.०८१ नानन्तं नाच्युतं हरिम् ०७२.०८१ संश्रिता न च सीदामः ०७२.०८१ स्वपौरुषमुपाश्रिताः ०७२.०८१ यद्यस्मद्वचनं वीर ०७२.०८२ न मोहेन विशङ्कसे ०७२.०८२ तदाश्रयस्व स्वं वीर्यं ०७२.०८२ परित्यज्य विमूढताम् ०७२.०८२ इत्युदीरितमाकर्ण्य ०७२.०८३ स तेषां चेदिपुङ्गवः ०७२.०८३ अज्ञानपटलच्छन्नान् ०७२.०८३ हृदयेन शुशोच तान् ०७२.०८३ उवाच चेदिराजो वै हृदये कृतमत्सरः ०७२.*(११६) अहो मोहोऽयमेतेषाम् ०७२.०८४ अहंकारसमुद्भवः ०७२.०८४ येन सर्वेश्वरे विष्णाव् ०७२.०८४ एतेषामावृता मतिः ०७२.०८४ प्रकाशं च स तानाह ०७२.०८५ दानवान् प्रीतिपूर्वकम् ०७२.०८५ पापतस्तत्परित्राणं ०७२.०८५ चिकीर्षुर्वसुधाधिपः ०७२.०८५ मैवं भो भगवद्भक्तिं ०७२.०८६ कुरुध्वं द्विजसत्तमाः ०७२.०८६ संसाराब्धौ मनुष्याणाम् ०७२.०८६ एकः पोतो जनार्दनः ०७२.०८६ यूयं वयं तथैवान्ये ०७२.०८७ तस्य सर्वे विभूतयः ०७२.०८७ ब्रह्मादिस्थावरान्तं हि ०७२.०८७ तस्य देवस्य विस्तृतिः ०७२.०८७ सुखदुःखमयो नॄणां ०७२.०८८ विपाकः कर्मणां च यः ०७२.०८८ संशुद्धिहेतुः स्वच्छन्दात् ०७२.०८८ सोऽपि विप्राः प्रवर्तते ०७२.०८८ परीक्षां च जगन्नाथः ०७२.०८९ करोत्यदृढचेतसाम् ०७२.०८९ नराणामर्थविध्वंस- ०७२.०८९ निकाशेषु जनार्दनः ०७२.०८९ अल्पयत्नेन चायान्ति ०७२.०९० विमुक्तिं केशवाश्रयात् ०७२.०९० तद्विघाताय शक्राद्या ०७२.०९० यतन्ते विघ्नहेतुभिः ०७२.०९० यदा जनार्दने भक्तिं ०७२.०९१ वहन् सीदति मानवः ०७२.०९१ निर्विण्णचेताः शैथिल्यं ०७२.०९१ मनसः कुरुते तदा ०७२.०९१ देवानां महती शङ्का ०७२.०९२ भक्तियुक्ता जनार्दने ०७२.०९२ मुक्तिभाजो भविष्यन्तीत्य् ०७२.०९२ अतस्ते परिपन्थिनः ०७२.०९२ प्रायो भवन्ति गोविन्दे ०७२.०९३ भक्तिव्याघातहेतवः ०७२.०९३ विघ्नाश्चित्तविघाता हि ०७२.०९३ विमुक्तिपरिपन्थिनः ०७२.०९३ सत्यं शतेन विघ्नानां ०७२.०९४ सहस्रेण तथा तपः ०७२.०९४ विघ्नायुतेन गोविन्दे ०७२.०९४ नॄणां भक्तिर्निवार्यते ०७२.०९४ स्वं चापि कर्म पुरुषः ०७२.०९५ शुभाशुभमुपागतम् ०७२.०९५ भुङ्क्ते किमत्र देवस्य ०७२.०९५ गर्ह्यते येन केशवः ०७२.०९५ मर्यादां च कृतां तेन ०७२.०९६ यो भिनत्ति स मानवः ०७२.०९६ न विष्णुभक्तो मन्तव्यः ०७२.०९६ साधु धर्मार्चनो हरिः ०७२.०९६ न पुष्पैर्न च धूपेन ०७२.०९७ नोपहारानुलेपनैः ०७२.०९७ तोषं प्रयाति गोविन्दः ०७२.०९७ स्वकर्माभ्यर्चितो यथा ०७२.०९७ ब्राह्मणा देवदेवेन ०७२.०९८ मुखात्सृष्टा महात्मना ०७२.०९८ देवानामपि संपूज्य ०७२.०९८ भूमिदेवा द्विजोत्तमाः ०७२.०९८ अनुवृत्तिः सदा कार्या ०७२.०९८ तेषां वर्णैरनुव्रतैः ०७२.०९८ ते पूज्यास्ते नमस्कार्यास् ०७२.०९९ तोषणीयाश्च यत्नतः ०७२.०९९ तेषु तुष्टेष्वशेषाणां ०७२.०९९ देवानां प्रीतिरुत्तमा ०७२.०९९ तेषां मया यदज्ञानाज् ०७२.१०० ज्ञानाद्वा कृतमप्रियम् ०७२.१०० तेनापि तुष्ट एवाहं ०७२.१०० विष्णोरंशा द्विजोत्तमाः ०७२.१०० क्रियावान्मम पोतोऽयं ०७२.१०१ भूतलाद्यो रसातले ०७२.१०१ पतितस्यातिभीमेऽस्मिन् ०७२.१०१ दुरुत्तारे भवार्णवे ०७२.१०१ रसातलतलोत्तारं ०७२.१०२ न हि वाञ्छाम्यहं द्विजाः ०७२.१०२ संसारगर्तादुत्तारं ०७२.१०२ वृणोम्याराधनाद्धरेः ०७२.१०२ यथाहं नाभिवाञ्छामि ०७२.१०३ भोगानाराध्य केशवम् ०७२.१०३ तेन सत्येन विष्णुर्मे ०७२.१०३ सर्वदोषान् व्यपोहतु ०७२.१०३ यथा न माता न पिता ०७२.१०४ नात्मा न सुहृदः सुताः ०७२.१०४ कृष्णालापात्प्रियतरास् ०७२.१०४ तथा मां पातु केशवः ०७२.१०४ यथा विष्णुमयं सर्वम् ०७२.१०५ एतत्पश्याम्यहं जगत् ०७२.१०५ तथा मम मनोदोषान् ०७२.१०५ अशेषान् स व्यपोहतु ०७२.१०५ जाता विष्णुविलोमेषु ०७२.१०६ भवत्स्वपि दया मम ०७२.१०६ यथा तेनाद्य सत्येन ०७२.१०६ भवन्तः सन्तु तन्मयाः ०७२.१०६ यथा नाहं भवद्द्वेषान् ०७२.१०७ न संहर्षाद्ब्रवीम्यहम् ०७२.१०७ कृपयैव तथा सर्वे ०७२.१०७ भवन्तः सन्तु तन्मयाः ०७२.१०७ यो यो न भक्तो गोविन्दे ०७२.१०८ तत्र तत्र कृपा यथा ०७२.१०८ ममारिवर्गेऽपि तथा ०७२.१०८ भक्तिर्वोऽस्तु जनार्दने ०७२.१०८ एवमुच्चारिते तेषां ०७२.१०९ दैत्यानां तत्क्षणात्तथा ०७२.१०९ तस्मिन् राजन्यभून्मैत्री ०७२.१०९ तथान्येषु च जन्तुषु ०७२.१०९ देवदेवेऽप्यभूद्भक्तिर् ०७२.११० भावो नष्टस्तथासुरः ०७२.११० स्वरूपधारिणश्चैनं ०७२.११० प्रणम्यासुरपुङ्गवाः ०७२.११० प्रत्यूचुः पार्थिवं विष्णु- ०७२.११० भक्तं सद्ब्रह्मचारिणम् ०७२.११० चेदिभूपाल भद्रं ते ०७२.१११ भवतोऽतुलविक्रम ०७२.१११ संसारे त्वत्समैः सङ्गः ०७२.१११ पुण्यभाजां प्रवर्तते ०७२.१११ वयं स्वजातिदोषेण ०७२.११२ देवपक्षविरोधिनः ०७२.११२ भवन्तमागता हन्तुं ०७२.११२ देवप्रीणनतत्परम् ०७२.११२ यदा न शक्तितो हन्तुम् ०७२.११३ अस्माभिस्त्वं निरायुधः ०७२.११३ विष्णुध्यानमहारक्षा- ०७२.११३ कक्षान्तरगतः प्रभो ०७२.११३ त्याजयद्भिस्तथा भक्तिं ०७२.११४ केशवादिति दर्शितम् ०७२.११४ वैफल्यमतिपुण्येषु ०७२.११४ विष्णुशुश्रूषणा नृणाम् ०७२.११४ स त्वं देवातिदेवस्य ०७२.११५ विष्णोरमिततेजसः ०७२.११५ अनुग्राह्यो यथा तेयम् ०७२.११५ अच्युते निश्चला मतिः ०७२.११५ दिष्ट्या क्रोधाभिभूतानाम् ०७२.११६ अस्माकं त्वन्निवर्हणे ०७२.११६ मतिर्जाता यतः प्राप्ता ०७२.११६ त्वत्सङ्गाद्दुर्लभा मतिः ०७२.११६ कुरुष्व च प्रसादं त्वं ०७२.११७ प्रणतानां नरेश्वर ०७२.११७ शत्रावपि कृपाशीलं ०७२.११७ यन्नो दुष्टमभून्मनः ०७२.११७ दिशां वैमल्यं विमलं ०७२.११८ चक्षुषश्चोपपादितम् ०७२.११८ भवता दुष्टतामेताम् ०७२.११८ आसुरीमपमार्जता ०७२.११८ दुष्टाः स्म वर्षपूगानि ०७२.११९ यद्यातानि वृथैव नः ०७२.११९ विषयाक्षिप्तचित्तानां ०७२.११९ कृष्णे भक्तिमकुर्वताम् ०७२.११९ कर्मभूमौ मनुष्याणां ०७२.१२० तदेव विफलं दिनम् ०७२.१२० यदच्युतकथालाप- ०७२.१२० ध्यानार्चारहितं गतम् ०७२.१२० इत्युक्त्वा तेऽसुरा भूयः ०७२.१२१ प्रसाद्य च तथा वसुम् ०७२.१२१ विष्णौ भक्तिपरा यातास् ०७२.१२१ तीव्रसंयोगिनोऽलयन् ०७२.१२१ स चापि चेदिराट्तस्माद् ०७२.१२२ देवदेवेन चक्रिणा ०७२.१२२ पातालादुद्धृतः पश्चात् ०७२.१२२ संसारगहनादपि ०७२.१२२ इत्येतत्सर्वमाख्यातं ०७२.१२३ यन्मां त्वं परिपृच्छसि ०७२.१२३ यथावसीदन्ति नरा ०७२.१२३ भक्तिमन्तोऽपि केशवे ०७२.१२३ दृढा जनार्दने भक्तिर् ०७२.१२४ यदैवाव्यभिचारिणी ०७२.१२४ तदा कियत्स्वर्गसुखं ०७२.१२४ सैव निर्वाणहेतुकी ०७२.१२४ इत्येतदसुरैः सार्धं ०७२.१२५ संवादं यः पुरा वसोः ०७२.१२५ पठिष्यत्यखिलं भक्त्या ०७२.१२५ स तल्लोकमुपैष्यति ०७२.१२५ जगत्प्रभुं देवदेवम् ०७३.००१ अशेषेशं जनार्दनम् ०७३.००१ प्रणिपत्याहमेतं त्वां ०७३.००१ यत्पृच्छामि तदुच्यताम् ०७३.००१ यैरुपायैः प्रदानैर्वा ०७३.००२ नराणाममरार्चितः ०७३.००२ प्रीतिमान् पुण्डरीकाक्षो ०७३.००२ भवत्याचक्ष्व तन्मम ०७३.००२ ये स्वधर्मे स्थिता वर्णा ०७३.००३ विप्राद्याः कुरुनन्दन ०७३.००३ विधर्मेषु न वर्तन्ते ०७३.००३ प्रीतिमांस्तेषु केशवः ०७३.००३ ब्रह्मचारिगृहस्थाद्या ०७३.००४ न च्यवन्त्याश्रमाच्च ये ०७३.००४ स्वधर्मतो हरिस्तेषां ०७३.००४ प्रीतिमानेव सर्वदा ०७३.००४ ये न दम्भेन वर्तन्ते ०७३.००५ नरा भूतेष्वलोलुपाः ०७३.००५ त्यक्तग्राम्यादिसंगाश्च ०७३.००५ तेषु प्रीतिः परा हरेः ०७३.००५ दातारो नापहर्तारः ०७३.००६ परस्वानाममायिनः ०७३.००६ ये नरास्तेषु गोविन्दः ०७३.००६ पुत्रेष्विव सदा हितः ०७३.००६ येषां नराणां न मतिर् ०७३.००७ जिह्वा वासत्यमुज्झति ०७३.००७ ते प्रिया वासुदेवस्य ०७३.००७ ये च द्विजपरायणाः ०७३.००७ कर्मणा मनसा वाचा ०७३.००८ ये न हिंसानुवर्तिनः ०७३.००८ ते नरा वासुदेवस्य ०७३.००८ प्रियाः पाण्डुकुलोद्वह ०७३.००८ सर्वदेवेषु ये विष्णुं ०७३.००९ सर्वभूतेष्ववस्थितम् ०७३.००९ मन्यन्ते वासुदेवस्य ०७३.००९ ते प्रियाः पुत्रवत्सदा ०७३.००९ ब्रह्माद्यं स्थावरान्तं च ०७३.०१० भूतग्रामं जनार्दनात् ०७३.०१० ये च पश्यन्त्यभेदेन ०७३.०१० ते विष्णोः सततं प्रियाः ०७३.०१० देववेदद्विजातीनां ०७३.०११ निन्दायां ये न मानवाः ०७३.०११ प्रीतिभाजो भवन्तीष्टास् ०७३.०११ ते सदा शार्ङ्गधन्विनः ०७३.०११ प्रियाणामथ सर्वेषां ०७३.०१२ देवदेवस्य स प्रियः ०७३.०१२ आपत्स्वपि सदा यस्य ०७३.०१२ भक्तिरव्यभिचारिणी ०७३.०१२ तस्मात्प्रियत्वं कृष्णस्य ०७३.०१३ वाञ्छता निजधर्मजैः ०७३.०१३ गुणैरात्मा सदा योज्यो ०७३.०१३ न दूरे गुणिनो हरिः ०७३.०१३ येषां न गृद्धिः पारक्ये ०७३.०१४ दारे द्रव्ये च चेतसः ०७३.०१४ हिंसायां च मनुष्याणां ०७३.०१४ ते कृष्णेनावलोकिताः ०७३.०१४ वेदाः प्रमाणं स्मृतयो ०७३.०१५ येषां सन्मार्गसेविनाम् ०७३.०१५ परोपकारसक्तानां ०७३.०१५ ते कृष्णेनावलोकिताः ०७३.०१५ कलिकल्मषदोषेण ०७३.०१६ येषां नोपहता मतिः ०७३.०१६ पाषण्डानुगता नैव ०७३.०१६ ते कृष्णेनावलोकिताः ०७३.०१६ येषां क्लेशो गुरोरर्थे ०७३.०१७ देवविप्रोद्भवोऽपि वा ०७३.०१७ न विवित्सासमुद्भूतस् ०७३.०१७ ते कृष्णेनावलोकिताः ०७३.०१७ स्वपन्तः संस्थिता यान्तस् ०७३.०१८ तिष्ठन्तश्च जनार्दनम् ०७३.०१८ ये चिन्तयन्त्यविरतं ०७३.०१८ ते कृष्णेनावलोकिताः ०७३.०१८ यथात्मनि तथापत्ये ०७३.०१९ येषामद्रोहिणी मतिः ०७३.०१९ समस्तसत्त्वजातेषु ०७३.०१९ ते कृष्णेनावलोकिताः ०७३.०१९ देवपूजामनुदिनं ०७३.०२० गुरुविप्रार्थसत्क्रियाम् ०७३.०२० ये कुर्वन्ति नरा विद्धि ०७३.०२० ते कृष्णेनावलोकिताः ०७३.०२० सुवर्णं रत्नमथवा ०७३.०२१ पारक्यं विजने वने ०७३.०२१ विलोक्य नैति यो लोभं ०७३.०२१ तमवैहि हरेः प्रियम् ०७३.०२१ देवान् पितॄंस्तथापन्नान् ०७३.०२२ अतिथीञ्जामयोऽध्वगान् ०७३.०२२ यो बिभर्ति विजानीहि ०७३.०२२ तं नरं भगवत्प्रियम् ०७३.०२२ न क्रोधमेति क्रुद्धेभ्यः ०७३.०२३ सहते यो निराक्रियाम् ०७३.०२३ तं विजानीहि भर्तव्यं ०७३.०२३ देवदेवस्य शार्ङ्गिनः ०७३.०२३ परलोकप्रतीकार- ०७३.०२४ करणाय सदोद्यमम् ०७३.०२४ कुर्वन्नालक्ष्यतामेति ०७३.०२४ केशवेनावलोकितः ०७३.०२४ नात्मसंस्तवमन्येषां ०७३.०२५ न निन्दां चार्थलिप्सया ०७३.०२५ करोति पुरुषव्याघ्र ०७३.०२५ यस्य नारायणो हृदि ०७३.०२५ सर्वभूतदयां सत्यम् ०७३.०२६ अक्रोधं धर्मशीलताम् ०७३.०२६ भजन्ते पुरुषा देवे ०७३.०२६ गोविन्दे हृदये स्थिते ०७३.०२६ न कलौ न परद्रव्ये ०७३.०२७ परदाराश्रिता मतिः ०७३.०२७ नराणां जायते राजन् ०७३.०२७ गोविन्दे हृदयस्थिते ०७३.०२७ क्षमां करोति क्रुद्धेषु ०७३.०२८ दयां मूढेषु मानवः ०७३.०२८ मुदं च धर्मशीलेषु ०७३.०२८ गोविन्दे हृदये स्थिते ०७३.०२८ यदा बिभेत्यधर्मादेर् ०७३.०२९ धर्मादींश्च यदेच्छति ०७३.०२९ तदा कुरुवरश्रेष्ठ ०७३.०२९ नरः कृष्णेन वीक्षितः ०७३.०२९ पुत्रदारगृहक्षेत्र- ०७३.०३० द्रव्यादेर्ममतां नरः ०७३.०३० नायास्यति जगन्नाथे ०७३.०३० हृषीकेशे पराङ्मुखे ०७३.०३० कलौ कृतयुगं तेषां ०७३.०३१ क्लेशास्तेषां सुखाधिकाः ०७३.०३१ येषां शरीरग्रहणे ०७३.०३१ हरिशुश्रूषणे मतिः ०७३.०३१ यदा नेच्छति पापानि ०७३.०३२ यदा पुण्यानि वाञ्छति ०७३.०३२ ज्ञेयस्तदा मनुष्येण ०७३.०३२ हृदयेऽस्य हरिः स्थितः ०७३.०३२ परमार्थे मतिः पुंसाम् ०७३.०३३ असारे तु भवार्णवे ०७३.०३३ कथं भवति राजेन्द्र ०७३.०३३ विष्वक्सेन पराङ्मुखे ०७३.०३३ श्रद्दधानो दयाशीलः ०७३.०३४ समलोष्टाश्मकाञ्चनः ०७३.०३४ परार्थे मानवः कृष्णे ०७३.०३४ प्रसन्ने नृप जायते ०७३.०३४ वहतोऽपि सदा कृष्णे ०७३.०३५ भक्तिमव्यभिचारिणीम् ०७३.०३५ पाणिष्वसमदृग्बुद्धेः ०७३.०३५ सुलभो नैव केशवः ०७३.०३५ ये दाम्भिका भिन्नवृत्ता ०७३.०३६ ये च धर्मध्वजोच्छ्रयाः ०७३.०३६ दुर्लभो भगवान् देवस् ०७३.०३६ तेषां सुयततामपि ०७३.०३६ कामलोभाश्रितं येषां ०७३.०३७ चित्तं क्रोधादिदूषितम् ०७३.०३७ तेषां जन्मसहस्रेऽपि ०७३.०३७ न मतिः केशवाश्रया ०७३.०३७ हेयां कृष्णाश्रयां वृत्तिं ०७३.०३८ मन्यन्ते हेतुसंश्रिताः ०७३.०३८ अवियोपहतज्ञाना ०७३.०३८ येऽज्ञाने ज्ञानमानिनः ०७३.०३८ वेदवादविरोधेन ०७३.०३९ कूटयुक्तिमपाश्रिताः ०७३.०३९ ये केशवस्तद्धृदये ०७३.०३९ न कदाचित्प्रियातिथिः ०७३.०३९ मानुषं तं मनुष्यत्वे ०७३.०४० मन्यमानाः कुबुद्धयः ०७३.०४० कर्माणि येऽस्य निन्दन्ति ०७३.०४० न तेषां निष्कृतिर्नृणाम् ०७३.०४० केचिद्वदन्ति तं देवं ०७३.०४१ मनुष्यं चाल्पमेधसः ०७३.०४१ तिर्यक्त्वं चापरे विष्णुं ०७३.०४१ मायया तस्य मोहिताः ०७३.०४१ देवत्वमपि कृष्णस्य ०७३.०४२ यस्य निन्दा महात्मनः ०७३.०४२ स्तुतिं तस्य कथं शक्ताः ०७३.०४२ कर्तुमीशस्य मानवाः ०७३.०४२ व्यापित्वं शाश्वतत्वं च ०७३.०४३ जन्मभावविवर्जितम् ०७३.०४३ यदास्य प्रोच्यते कास्य ०७३.०४३ स्तुतिरर्थे तथा स्थितौ ०७३.०४३ सर्वेश्वरेश्वरः कृष्णः ०७३.०४४ प्रोच्यते यदि पण्डितः ०७३.०४४ तथापि स्वल्पमेवोक्तं ०७३.०४४ भूतार्थे कतमा स्तुतिः ०७३.०४४ आब्रह्मस्तम्बपर्यन्ते ०७३.०४५ संसारे यस्य संस्थितिः ०७३.०४५ निन्दापि तस्य न नृभिः ०७३.०४५ कर्तुमीशस्य शक्यते ०७३.०४५ यदा काणाश्च कूण्ठाश्च ०७३.०४६ मूढो दुर्बुद्धिरातुरः ०७३.०४६ सर्वगत्वात्स एवैकस् ०७३.०४६ तदासौ निन्द्यते कथम् ०७३.०४६ स्रष्टा पालयिता हर्ता ०७३.०४७ जगतोऽस्य जगच्च सः ०७३.०४७ यष्टा याजयिता याज्यः ०७३.०४७ स एव भगवान् हरिः ०७३.०४७ दाता दानं तथादाता ०७३.०४८ कर्ता कार्यं तथा क्रियाः ०७३.०४८ हन्ता घातयिता हिंस्यो ०७३.०४८ हार्यं हर्ता च यः स्वयम् ०७३.०४८ सर्वकारणभूतस्य ०७३.०४९ तस्येशस्य महात्मनः ०७३.०४९ कः करोति स्तुतिं विष्णोर् ०७३.०४९ निन्दां वा पृथिवीपते ०७३.०४९ तस्मात्सर्वेश्वरो विष्णुर् ०७३.०५० न स्तोतुं न च निन्दितुम् ०७३.०५० शक्यते सर्वभूतत्वाच् ०७३.०५० चोक्षाचोक्षस्वरूपिणा ०७३.०५० स्तुतेः पादाद्यतो नान्यद् ०७३.०५१ उत्कृष्टमुपलभ्यते ०७३.०५१ तस्याप्युच्चारणेनेशो ०७३.०५१ न स्तोतुं शक्यते हरिः ०७३.०५१ भूतार्थवादस्तुतये ०७३.०५२ न निन्दायै विधीयते ०७३.०५२ यतोऽतः सर्वभूतस्य ०७३.०५२ का निन्दा तस्य का स्तुतिः ०७३.०५२ येन सर्वात्मना तत्र ०७३.०५३ हृदयं संनिवेशितम् ०७३.०५३ अपि मौनवतस्तस्य ०७३.०५३ सुलभोऽयं जनार्दनः ०७३.०५३ तस्मात्त्वं कुरुशार्दूल ०७३.०५४ स्वधर्मपरिपालनम् ०७३.०५४ कुरु विष्णुं च हृदये ०७३.०५४ सर्वव्यापिनमीश्वरम् ०७३.०५४ तन्मना भव तद्भक्तस् ०७३.०५५ तद्याजी तं नमस्कुरु ०७३.०५५ विष्णोरेवं प्रियत्वं त्वम् ०७३.०५५ आशु यास्यसि पार्थिव ०७३.०५५ यं स्तुवन् स्तव्यतामेति ०७३.०५६ वन्द्यमानश्च वन्द्यताम् ०७३.०५६ तमीश्वरेश्वरं विष्णुं ०७३.०५६ हृदये संनिवेशय ०७३.०५६ संपूज्य यं पूज्यतमो ०७३.०५७ भवत्यत्र जगत्त्रये ०७३.०५७ तमीश्वरेश्वरं विष्णुं ०७३.०५७ हृदये कुरु पार्थिव ०७३.०५७ स्ववर्णकर्माभिरतः ०७३.०५८ कुरु चित्ते जनार्दनम् ०७३.०५८ एष शास्त्रार्थसद्भावः ०७३.०५८ किमुक्तैर्बहुविस्तरैः ०७३.०५८ यस्मिन् प्रसन्नचित्तस्त्वं ०७३.०५९ यस्मिन् कोपमुपैषि च ०७३.०५९ तावुभावपि तद्भूतौ ०७३.०५९ चिन्तयन् सिद्धिमेष्यसि ०७३.०५९ यत्र यत्र स्थितं चेतः ०७३.०६० प्रीत्या स्नेहेन वा तव ०७३.०६० तं तं चिन्तय गोविन्दं ०७३.०६० मनसः स्थैर्यकारणात् ०७३.०६० स्वपन् विबुद्ध्यन्नुत्तिष्ठन् ०७३.०६१ स्थितो भुञ्जन् पिबन् व्रजन् ०७३.०६१ सर्वगं सर्वकर्तारं ०७३.०६१ विष्णुं सर्वत्र चिन्तय ०७३.०६१ यथाग्निसंगात्कनकम् ०७३.०६२ अपदोषं प्रजायते ०७३.०६२ संश्लिष्टं वासुदेवेन ०७३.०६२ मनुष्याणां तथा मनः ०७३.०६२ यज्विनो यं नमस्यन्ति ०७३.०६३ यं नमस्यन्ति देवताः ०७३.०६३ योगिनो यं नमस्यन्ति ०७३.०६३ तं नमस्यं नमाम्यहम् ०७३.०६३ भूयश्च शृणु राजेन्द्र ०७४.००१ यज्जगाद जनार्दनः ०७४.००१ नागपर्यङ्कशयने ०७४.००१ पृष्टः क्षीराब्धिकन्यया ०७४.००१ पुरा शयानं गोविन्दं ०७४.००२ प्रावृट्काले महोदधौ ०७४.००२ शेषभोगिमहाभोगे ०७४.००२ वीच्यम्बुकणशीतले ०७४.००२ वक्षःस्थलस्थिता देवी ०७४.००३ जगन्माता जगत्पतिम् ०७४.००३ अनन्यासक्तदृष्टिं च ०७४.*(११७) किमप्येकाग्रमानसम् ०७४.*(११७) श्रीवत्सव्क्षसं लक्ष्मीः ०७४.००३ करसंवाहनादृता ०७४.००३ योगनिद्रावसानस्थम् ०७४.००४ अच्युतं जगतः पतिम् ०७४.००४ पप्रच्छ पुण्डरीकाक्षं ०७४.००४ पुण्डरीककरा हरिम् ०७४.००४ सृष्टं जगदिदं सर्वं ०७४.००५ बहुशश्चोपसंहृतम् ०७४.००५ त्वया जगत्पते चात्र ०७४.००५ किं कश्चिद्दयितस्तव ०७४.००५ देवान्मनुष्यान् गन्धर्वान् ०७४.००६ यक्षविद्याधरासुरान् ०७४.००६ सृष्ट्वा सृष्टान्निर्घृणत्वाद् ०७४.००६ उपसंहरते भवान् ०७४.००६ कश्चिदेतेषु भूतेषु ०७४.००७ देवादिषु तवाच्युत ०७४.००७ द्वेषोऽस्ति प्रीतिरथवा ०७४.००७ समः सर्वत्र वा भवान् ०७४.००७ समोऽस्मि सर्वभूतेषु ०७४.००८ न मे द्वेष्योऽस्ति न प्रियः ०७४.००८ तथापि गुणगृह्योऽहं ०७४.००८ प्रत्येकहृदयस्थितः ०७४.००८ अन्तरात्मनि सर्वस्य ०७४.००९ लोकस्याहमवस्थितः ०७४.००९ पुण्यापुण्यकृतौ तेषु ०७४.००९ प्रीतिद्वेषौ शुभे मम ०७४.००९ पुण्यं प्रीत्यनुभावेन ०७४.०१० साधु बुद्धिषु वर्तते ०७४.०१० द्वेषानुभावेनापुण्यं ०७४.०१० फलदं तेषु भामिनि ०७४.०१० श्रूयतां च महाभागे ०७४.०११ नरेषु शुभचारिषु ०७४.०११ सततं येषु मे प्रीतिस् ०७४.०११ तथाप्रीतिर्वरानने ०७४.०११ प्रलयोत्पत्तितत्त्वज्ञा ०७४.०१२ आत्मज्ञानपराश्च ये ०७४.०१२ एते स्वकर्मणा भद्रे ०७४.०१२ मम प्रीतिपथं गताः ०७४.०१२ वाङ्मनःकायिकीं हिंसां ०७४.०१३ ये न कुर्वन्ति कुत्रचित् ०७४.०१३ सर्वमैत्रा नरा लक्ष्मि ०७४.०१३ दयितास्ते सदा मम ०७४.०१३ स्वकीयद्रव्यसंतुष्टा ०७४.०१४ निवृत्ताश्चौर्यकर्मणः ०७४.०१४ सत्यशीलदयायुक्ता ०७४.०१४ नरा मम सदा प्रियाः ०७४.०१४ मातृस्वसृसुतातुल्यान् ०७४.०१५ परदारांश्च ये नराः ०७४.०१५ मन्यन्ते ते च मे लक्ष्मि ०७४.०१५ दृढं प्रियतमाः सदा ०७४.०१५ न कामान्न च संरम्भान् ०७४.०१६ न द्वेषाद्ये च भामिनि ०७४.०१६ संत्यजन्ति स्वकं कर्म ०७४.०१६ तेऽतीव दयिता मम ०७४.०१६ विश्वास्याः सर्वभूतानाम् ०७४.०१७ अहिंस्राश्च दयालवः ०७४.०१७ त्यक्तानृतकथा देवि ०७४.०१७ मनुष्या दयिता मम ०७४.०१७ धर्मलब्धांस्तु ये भोगान् ०७४.०१८ भुञ्जते नातिकीकटाः ०७४.०१८ परलोकाविरोधेन ०७४.०१८ ते ममातिप्रिया नराः ०७४.०१८ न लोभे न च कार्पण्ये ०७४.०१९ न स्तेये न च मत्सरे ०७४.०१९ येषां मतिर्मनुष्याणां ०७४.०१९ तेऽतीव दयिता मम ०७४.०१९ धर्मलब्धेषु दारेषु ०७४.०२० ऋतुकालाभिगामिनः ०७४.०२० गृहस्थकर्माभिरता ०७४.०२० नरास्ते दयिता मम ०७४.०२० पररन्ध्रेषु जात्यन्धाः ०७४.०२१ परदारेष्वपुंसकाः ०७४.०२१ परापवादे ये मूका ०७४.०२१ दयितास्ते नरा मम ०७४.०२१ परापवादं निन्दां च ०७४.०२२ परमर्मावघट्टनम् ०७४.०२२ ये न कुर्वन्ति पुरुषास् ०७४.०२२ ते देवि मम वल्लभाः ०७४.०२२ सत्यां श्लक्ष्णां निराबाधां ०७४.०२३ मधुरां प्रीतिदायिनीम् ०७४.०२३ ये वाचमीरयन्ति स्म ०७४.०२३ ते मनुष्या मम प्रियाः ०७४.०२३ ये ब्राह्मणार्थे संत्यज्य ०७४.०२४ सद्यः स्वमपि जीवितम् ०७४.०२४ यतन्ते परया भक्त्या ०७४.०२४ ते देवि दयिता मम ०७४.०२४ साक्षाद्देवमिवायान्तं ०७४.०२५ या पतिं नित्यमर्चति ०७४.०२५ पादशौचादिभिर्नारी ०७४.०२५ तस्या नाहं सुदुर्लभः ०७४.०२५ पूर्णचन्द्रमिवोद्यतं ०७४.०२६ भर्तारं या गृहागतम् ०७४.०२६ हृष्टा पश्यति तां विद्धि ०७४.०२६ दयितां योषितं मम ०७४.०२६ ते भक्ता ये सदा विप्रान् ०७४.०२७ पूजयन्त्यब्धिसंभवे ०७४.०२७ यथाविभवतो भक्त्या ०७४.०२७ स्वकर्माभिरता नराः ०७४.०२७ श्रुतिस्मृत्युदितं धर्मं ०७४.०२८ मनसापि न ये नराः ०७४.०२८ समुल्लङ्घ्य प्रवर्तन्ते ०७४.०२८ ते भक्ता मम भामिनि ०७४.०२८ ब्रह्मरूपधरस्यास्यान् ०७४.०२९ मम वेदा विनिःसृताः ०७४.०२९ मन्वादिरूपिणश्चैव ०७४.०२९ समस्ताः स्मृतयः स्मृताः ०७४.०२९ श्रुतिः स्मृतिर्ममैवाज्ञा ०७४.०३० तामुल्लङ्घ्य यजेच्छुभे ०७४.०३० सर्वस्वेनापि मां देवि ०७४.०३० नाप्नोत्याज्ञाविघातकृत् ०७४.०३० यः स्वधर्मान्न चलति ०७४.०३१ हिंसाधौ यो न सज्यते ०७४.०३१ वहतस्तस्य मद्भक्तिं ०७४.०३१ सदैवाहं न दुर्लभः ०७४.०३१ एतद्देवि मयाख्यातं ०७४.०३२ यत्पृष्टोऽहमिह त्वया ०७४.०३२ प्रियाणां मम सर्वेषां ०७४.०३२ शृणु योऽतितरं प्रियः ०७४.०३२ ब्राह्मणः क्षत्रियो वैश्यः ०७४.०३३ शूद्रश्च वरवर्णिनि ०७४.०३३ स्वधर्मादचलन् देवि ०७४.०३३ दयावान् सर्वजन्तुषु ०७४.०३३ सत्यवाच्छौचसंपन्नो ०७४.०३४ न द्रोही न च मत्सरी ०७४.०३४ वाङ्मनःकर्मभिः शान्तो ०७४.०३४ दयितः सततं मम ०७४.०३४ एवं श्रीर्देवदेवेन ०७४.०३५ प्रागुक्ता हरिमेधसा ०७४.०३५ तवापि हि नरश्रेष्ठ ०७४.०३५ यथावत्कथितं मया ०७४.०३५ संवादमेतद्देवस्य ०७४.०३६ सह लक्ष्म्या जगत्पतेः ०७४.०३६ यः शृणोति स पापेभ्यः ०७४.०३६ समस्तेभ्यः प्रमुच्यते ०७४.०३६ भूयोऽखिलं जगद्धातुर् ०७५.००१ वासुदेवस्य भार्गव ०७५.००१ सम्यगाराधनायालं ०७५.००१ क्रियायोगं ब्रवीहि मे ०७५.००१ यत्फलं केशवस्यार्चां ०७५.००२ प्रतिष्ठाप्य लभेन्नरः ०७५.००२ यच्च देवकुलं विष्णोः ०७५.००२ कारयित्वा फलं लभेत् ०७५.००२ यद्दीपधूपपुष्पाणां ०७५.००३ गन्धानां च निवेदने ०७५.००३ ध्वजादिदाने यत्पुण्यं ०७५.००३ यत्पुण्यं गीतवादिते ०७५.००३ तथा पवित्रपठने ०७५.००४ जयशब्दाद्युदीरणे ०७५.००४ संमार्जनादौ यत्पुण्यं ०७५.००४ नमस्कारे प्रदक्षिणे ०७५.००४ शीर्णस्फुटितसंस्कार- ०७५.००५ करणे चापि यत्फलम् ०७५.००५ तन्मे विस्तरतः सर्वं ०७५.००५ भगवन् वक्तुमर्हसि ०७५.००५ यैश्चोपवासैर्भगवान् ०७५.००६ नरैराराध्यते हरिः ०७५.००६ तेषां फलं च यत्कृत्स्नं ०७५.००६ तन्ममाचक्ष्व विस्तरात् ०७५.००६ संक्षेपात्पूर्वमेवैतद् ०७५.००७ भवतः कथितं मया ०७५.००७ विस्तरेण महाराज ०७५.००७ श्रूयतां ब्रुवतो मम ०७५.००७ अदितिर्नाम देवानां ०७५.००८ माता परमदुश्चरम् ०७५.००८ तपश्चचार वर्षाणां ०७५.००८ सहस्रं पृथिवीपते ०७५.००८ आराधनाय कृष्णस्य ०७५.००९ वाग्यता वायुभोजना ०७५.००९ दैत्यैर्निराकृतान् दृष्ट्वा ०७५.००९ तनयान् कुरुनन्दन ०७५.००९ वृथापुत्राहमस्मीति ०७५.०१० निर्वेदात्प्रणता हरिम् ०७५.०१० तुष्टाव वाग्भिरिष्टाभिः ०७५.०१० परमार्थावबोधिनी ०७५.०१० शरण्यं शरणं विष्णुं ०७५.*(११८) प्रणता भक्तवत्सलम् ०७५.*(११८) देवदैत्यनृपश्वाप- ०७५.०१० व्योमवाय्वादिरूपिणम् ०७५.०१० नमः स्मृतार्तिनाशाय ०७५.०११ नमः पुष्करमालिने ०७५.०११ नमः परमकल्याण- ०७५.०११ कल्याणायादिवेधसे ०७५.०११ नमः पङ्कजनेत्राय ०७५.०१२ नमः पङ्कजनाभये ०७५.०१२ नमः पङ्कजसंभूति- ०७५.०१२ संभवायात्मयोनये ०७५.०१२ श्रियः कान्ताय दान्ताय ०७५.०१३ दान्तदृश्याय चक्रिणे ०७५.०१३ नमः शङ्खासिहस्ताय ०७५.०१३ नमः कनकरेतसे ०७५.०१३ तथात्मज्ञानविज्ञान- ०७५.०१४ योगचित्तात्मयोगिने ०७५.०१४ निर्गुणाय विशेषाय ०७५.०१४ हरये ब्रह्मरूपिणे ०७५.०१४ जगत्प्रतिष्ठितं यत्र ०७५.०१५ जगता यो न दृश्यते ०७५.०१५ नमः स्थूलातिसूक्ष्माय ०७५.०१५ तस्मै देवाय शङ्खिने ०७५.०१५ यं न पश्यन्ति पश्यन्तो ०७५.०१६ जगदप्यखिलं नराः ०७५.०१६ अपश्यद्भिर्जगद्यच्च ०७५.०१६ दृश्यते स्वहृदि स्थितः ०७५.०१६ बहिर्ज्योतिषि लक्ष्यो यो ०७५.*(११९) लक्ष्यते ज्योतिषः परः ०७५.*(११९) यस्मिन्नेतद्यतश्चैतद् ०७५.०१७ यश्चैतदखिलं जगत् ०७५.०१७ तस्मै समस्तजगताम् ०७५.०१७ आधाराय नमो नमः ०७५.०१७ आद्यः प्रजापतिपतिर् ०७५.०१८ यः पितॄणां परः पतिः ०७५.०१८ पतिः सुराणां यस्तस्मै ०७५.०१८ नमः कृष्णाय वेधसे ०७५.०१८ यः प्रवृत्तैर्निवृत्तैश्च ०७५.०१९ कर्मभिर्विभुरिज्यते ०७५.०१९ स्वर्गापवर्गफलदो ०७५.०१९ नमस्तस्मै गदाधृते ०७५.०१९ यश्चिन्त्यमानो मनसा ०७५.०२० सद्यः पापं व्यपोहति ०७५.०२० नमस्तस्मै विशुद्धाय ०७५.०२० परस्मै हरिमेधसे ०७५.०२० यं प्रविश्याखिलाधारम् ०७५.०२१ ईशानमजमव्ययम् ०७५.०२१ न पुनर्जन्ममरणे ०७५.०२१ प्राप्नुवन्ति नमामि तम् ०७५.०२१ यो यज्ञे यज्ञपरमैर् ०७५.०२२ इज्यते यज्ञसंस्थितिः ०७५.०२२ तं यज्ञपुरुषं विष्णुं ०७५.०२२ नमामि प्रभुमीश्वरम् ०७५.०२२ गीयते सर्ववेदेषु ०७५.०२३ वेदविद्भिर्विदां गतिः ०७५.०२३ यस्तस्मै वेदवेद्याय ०७५.०२३ विष्णवे जिष्णवे नमः ०७५.०२३ यतो विश्वं समुद्भूतं ०७५.०२४ यस्मिंश्च लयमेष्यति ०७५.०२४ विश्वोद्भवप्रतिष्ठाय ०७५.०२४ नमस्तस्मै महात्मने ०७५.०२४ ब्रह्मादिस्तम्बपर्यन्तं ०७५.०२५ विना येन ततामिमाम् ०७५.०२५ मायां नालं समुत्तर्तुं ०७५.०२५ तमुपेन्द्रं नमाम्यहम् ०७५.०२५ यमाराध्य विशुद्धेन ०७५.*(१२०) मनसा कर्मणा गिरा ०७५.*(१२०) हरत्यविद्यामखिलां ०७५.*(१२०) तमुपेन्द्रं नमाम्यहम् ०७५.*(१२०) विषादतोषरोषाद्यैर् ०७५.*(१२०) योऽजस्रं सुखदुःखजैः ०७५.*(१२०) नृत्यत्यखिलभूतस्थस् ०७५.*(१२०) तमुपेन्द्रं नमाम्यहम् ०७५.*(१२०) योऽन्नतोयस्वरूपस्थो ०७५.०२६ बिभर्त्यखिलमीश्वरः ०७५.०२६ विश्वं विश्वपतिं विष्णुं ०७५.०२६ तं नमामि प्रजापतिम् ०७५.०२६ मूर्तं तमोऽसुरमयं ०७५.०२७ तद्वधाद्विनिहन्ति यः ०७५.०२७ रात्रिजं सूर्यरूपी च ०७५.०२७ तमुपेन्द्रं नमाम्यहम् ०७५.०२७ कपिलादिस्वरूपस्थो ०७५.०२८ यश्चाज्ञानमयं तमः ०७५.०२८ हन्ति ज्ञानप्रदानेन ०७५.०२८ तमुपेन्द्रं नमाम्यहम् ०७५.०२८ यस्याक्षिणी चन्द्रसूर्यौ ०७५.०२९ सर्वलोकशुभाशुभम् ०७५.०२९ पश्येते कर्म सततं ०७५.०२९ तमुपेन्द्रं नमाम्यहम् ०७५.०२९ यस्मिन् सर्वेश्वरे सर्वं ०७५.०३० सत्यमेतन्मयोदितम् ०७५.०३० नानृतं तमजं विष्णुं ०७५.०३० नमामि प्रभवाव्ययम् ०७५.०३० यथैतत्सत्यमुक्तं मे ०७५.०३१ भूयश्चातो जनार्दनः ०७५.०३१ सत्येन तेन सकलाः ०७५.०३१ पूर्यन्तां मे मनोरथाः ०७५.०३१ एवं स्तुतोऽथ भगवान् ०७५.०३२ वासुदेव उवाच ताम् ०७५.०३२ अदृश्यः सर्वभूतानां ०७५.०३२ तस्याः संदर्शने स्थितः ०७५.०३२ मनोरथांस्त्वमदिते ०७५.०३३ यानिच्छस्यभिपूरितान् ०७५.०३३ तांस्तान् प्राप्स्यसि धर्मज्ञे ०७५.०३३ मत्प्रसादादसंशयम् ०७५.०३३ शृणुष्व च महाभागे ०७५.०३४ वरं यस्ते हृदि स्थितः ०७५.०३४ तं प्रयच्छामि नियतं ०७५.*(१२२) मात्र कार्या विचारणा ०७५.*(१२२) मद्दर्शनं हि विफलं ०७५.०३४ न कदाचिद्भविष्यति ०७५.०३४ यदि देव प्रसन्नस्त्वं ०७५.०३५ भक्ताया भक्तवत्सल ०७५.०३५ त्रैलोक्याधिपतिः पुत्रस् ०७५.०३५ तदस्तु मम वासवः ०७५.०३५ हृतराज्यो हृतश्चास्य ०७५.०३६ यज्ञभागो महासुरैः ०७५.०३६ त्वयि प्रसन्ने वरद ०७५.०३६ तं प्राप्नोतु सुतो मम ०७५.०३६ हृतं राज्यं न दुःखाय ०७५.०३७ मम पुत्रस्य केशव ०७५.०३७ सपत्नादायतिभ्रंशो ०७५.०३७ बाधां नः कुरुते हृदि ०७५.०३७ कृतः प्रसादो हि मया ०७५.०३८ तव देवि यथेप्सितः ०७५.०३८ स्वांशेन चैव ते गर्भे ०७५.०३८ संभविष्यामि कश्यपात् ०७५.०३८ तव गर्भसमुद्भूतः ०७५.०३९ सुतस्ते ये सुरारयः ०७५.०३९ तानहं निहनिष्यामि ०७५.०३९ निर्वृता भव नन्दिनि ०७५.०३९ प्रसीद देवदेवेश ०७५.०४० नमस्ते विश्वभावन ०७५.०४० नाहं त्वामुदरेणेश ०७५.०४० वोढुं शक्ष्यामि केशव ०७५.०४० यस्मिन् प्रतिष्ठितं विश्वं ०७५.०४१ यो विश्वं स्वयमीश्वर ०७५.०४१ तदहं नोदरेण त्वां ०७५.०४१ वोढुं शक्ष्यामि दुर्धरम् ०७५.०४१ सत्यमात्थ महाभागे ०७५.०४२ मयि सर्वमिदं जगत् ०७५.०४२ प्रतिष्ठितं न मां शक्ता ०७५.०४२ वोढुं सेन्द्रा दिवौकसः ०७५.०४२ किन्त्वहं सकलांल्लोकान् ०७५.०४३ सदेवासुरमानुषान् ०७५.०४३ जङ्गमाजङ्गमं सर्वं ०७५.०४३ त्वां च देवि सकाश्यपाम् ०७५.०४३ धारयिष्यामि भद्रं ते ०७५.०४३ तव गर्भशयोऽदिते ०७५.०४३ न ते ग्लानिर्न ते खेदो ०७५.०४४ गर्भस्थे भविता मयि ०७५.०४४ दाक्षायणि प्रसादं ते ०७५.०४४ करोम्यन्यैः सुदुर्लभम् ०७५.०४४ गर्भस्थे मयि पुत्राणां ०७५.०४५ तव योऽरिर्भविष्यति ०७५.०४५ तेजसस्तस्य हानिं च ०७५.०४५ करिष्ये मा व्यथां कृताः ०७५.०४५ एवमुक्त्वा ततः सद्यो ०७५.०४६ गतोऽन्तर्धानमीश्वरः ०७५.०४६ सापि कालेन तं गर्भम् ०७५.०४६ अवाप कुरुसत्तम ०७५.०४६ गर्भस्थिते ततः कृष्णे ०७५.०४७ चचाल सकला क्षितिः ०७५.०४७ चकम्पिरे महाशैला ०७५.०४७ जग्मुः क्षोभमथाब्धयः ०७५.०४७ यतो यतोऽदितिर्यान्ती ०७५.०४८ ददाति ललितं पदम् ०७५.०४८ ततस्ततः क्षितिः खेदान् ०७५.०४८ ननाम वसुधाधिप ०७५.०४८ दैत्यानामपि सर्वेषां ०७५.०४९ गर्भस्थे मधुसूदने ०७५.०४९ बभूव तेजसो हानिर् ०७५.०४९ यथोक्तं परमेष्ठिना ०७५.०४९ निस्तेजसोऽसुरान् दृष्ट्वा ०७६.००१ समस्तानसुरेश्वरः ०७६.००१ प्रह्रादमथ पप्रच्छ ०७६.००१ बलिरात्मपितामहम् ०७६.००१ तात निस्तेजसो दैत्या ०७६.००२ निर्दग्धा इव वह्निना ०७६.००२ किमेते सहसैवाद्य ०७६.००२ ब्रह्मदण्डहता इव ०७६.००२ दुरिष्टं किं नु दैत्यानां ०७६.००३ किं कृत्या वैरिनिर्मिता ०७६.००३ नाशायैषां समुद्भूता ०७६.००३ येन निस्तेजसोऽसुराः ०७६.००३ इत्यासुरवरस्तेन ०७६.००४ पृष्टः पौत्रेण पार्थिव ०७६.००४ चिरं ध्यात्वा जगादेदम् ०७६.००४ असुरेन्द्रं तदा बलिम् ०७६.००४ चलन्ति गिरयो भूमिर् ०७६.००५ जहाति सहजां धृतिम् ०७६.००५ सद्यः समुद्राः क्षुभिता ०७६.००५ दैत्या निस्तेजसः कृताः ०७६.००५ सूर्यादयो यथा पूर्वं ०७६.००६ तथा गच्छन्ति न ग्रहाः ०७६.००६ देवानां च परा लक्ष्मीः ०७६.००६ कारणैरनुमीयते ०७६.००६ महदेतन्महाबाहो ०७६.००७ कारणं दानवेश्वर ०७६.००७ न ह्यल्पमिति मन्तव्यं ०७६.००७ त्वया कार्यं सुरार्दन ०७६.००७ इत्युक्त्वा दानवपतिं ०७६.००८ प्रह्रादः सोऽसुरोत्तमः ०७६.००८ अत्यन्तभक्तो देवेशं ०७६.००८ जगाम मनसा हरिम् ०७६.००८ स ध्यानपथगं कृत्वा ०७६.००९ प्रह्रादः स्वं मनोऽसुरः ०७६.००९ विचारयामास ततो ०७६.००९ यतो देवो जनार्दनः ०७६.००९ स ददर्शोदरेऽदित्याः ०७६.०१० प्रह्रादो वामनाकृतिम् ०७६.०१० अन्तःस्थान् बिभ्रतं सप्त ०७६.०१० लोकानादिप्रजापतिम् ०७६.०१० तदन्तश्च वसून् रुद्रान् ०७६.०११ अश्विनौ मरुतस्तथा ०७६.०११ साध्यान् विश्वे तथादित्यान् ०७६.०११ गन्धर्वोरगराक्षसान् ०७६.०११ विरोचनं सतनयं ०७६.०१२ बलिं चासुरनायकम् ०७६.०१२ जम्भं कुजम्भं नरकं ०७६.०१२ बाणमन्यांस्तथासुरान् ०७६.०१२ आत्मानमुर्वीगगनं ०७६.०१३ वायुमम्भो हुताशनम् ०७६.०१३ समुद्राद्रिद्रुमसरित्- ०७६.०१३ सरांसि पशवो मृगान् ०७६.०१३ वयोमनुष्यानखिलांस् ०७६.०१४ तथैव च सरीसृपान् ०७६.०१४ समस्तलोकस्रष्टारं ०७६.०१४ ब्रह्माणं भवमेव च ०७६.०१४ ग्रहनक्षत्रताराश्च ०७६.०१५ दक्षाद्यांश्च प्रजापतीन् ०७६.०१५ संपश्यन् विस्मयाविष्टः ०७६.०१५ प्रकृतिस्थः क्षणात्पुनः ०७६.०१५ प्रह्रादः प्राह दैत्येन्द्रं ०७६.०१६ बलिं वैरोचनिं तदा ०७६.०१६ वत्स ज्ञातं मया सर्वं ०७६.०१७ यदर्थं भवतामियम् ०७६.०१७ तेजसो हानिरुत्पन्ना ०७६.०१७ तच्छृणु त्वमशेषतः ०७६.०१७ देवदेवो जगद्योनिर् ०७६.०१८ अयोनिर्जगदादिकृत् ०७६.०१८ अनादिरादिर्विश्वस्य ०७६.०१८ वरेण्यो वरदो हरिः ०७६.०१८ परापराणां परमः ०७६.०१९ परः परवतामपि ०७६.०१९ प्रभुः प्रमाणं मानानां ०७६.०१९ सप्तलोकगुरोर्गुरुः ०७६.०१९ स्थितिं कर्तुं जगन्नाथः ०७६.*(१२३) सोऽदित्या गर्भतां गतः ०७६.*(१२३) प्रभुः प्रभूणां परमः पराणाम् ०७६.०२० अनादिमध्यो भगवाननन्तः ०७६.०२० त्रैलोक्यमंशेन सनाथमेष ०७६.०२० कर्तुं महात्मादितिजोऽवतीर्णः ०७६.०२० न यस्य रुद्रो न च पद्मयोनिर् ०७६.०२१ नेन्द्रो न सूर्येन्दुमरीचिमिश्राः ०७६.०२१ जानन्ति दैत्याधिप यत्स्वरूपं ०७६.०२१ स वासुदेवः कलयावतीर्णः ०७६.०२१ योऽसौ कलांशेन नृसिंहरूपी ०७६.०२२ जघान पूर्वं पितरमशेषः ०७६.०२२ यः सर्वयोगीशमनोनिवासः ०७६.०२२ स वासुदेवः कलयावतीर्णः ०७६.०२२ यमक्षरं वेदविदो विदित्वा ०७६.०२३ विशन्ति तं ज्ञानविधूतपापाः ०७६.०२३ यस्मिन् प्रविष्टा न पुनर्भवन्ति ०७६.०२३ तं वासुदेवं प्रणमामि देवम् ०७६.०२३ भूतान्यशेषाणि यतो भवन्ति ०७६.०२४ यथोर्मयस्तोयनिधेरजस्रम् ०७६.०२४ लयं च यस्मिन् प्रलये प्रयान्ति ०७६.०२४ तं वासुदेवं प्रणमाम्यचिन्त्यम् ०७६.०२४ न यस्य रूपं न बलं प्रभावो ०७६.०२५ न च स्वभावः परमस्य पुंसः ०७६.०२५ विज्ञायते सर्वपितामहाद्यैस् ०७६.०२५ तं वासुदेवं प्रणमाम्यचिन्त्यम् ०७६.०२५ रूपस्य चक्षुर्ग्रहणे त्वगेषा ०७६.०२६ स्पर्शग्रहीत्री रसना रसस्य ०७६.०२६ श्रोत्रं च शब्दग्रहणे नराणां ०७६.०२६ घ्राणं च गन्धग्रहणे नियुक्तम् ०७६.०२६ न घ्राणचक्षुःश्रवणादिभिर्यः ०७६.०२७ सर्वेश्वरो वेदितुमव्ययात्मा ०७६.०२७ शक्यस्तमीड्यं मनसैव देवं ०७६.०२७ ग्राह्यं नतोऽहं हरिमीशितारम् ०७६.०२७ येनैकदंष्ट्राग्रसमुद्धृतेयं ०७६.०२८ धराचला धारयतीह सर्वम् ०७६.०२८ ग्रस्त्वा स शेते सकलं जगद्यस् ०७६.०२८ तमीड्यमीशं प्रणतोऽस्मि विष्णुम् ०७६.०२८ अंशावतीर्णेन च येन गर्भे ०७६.०२९ हृतानि तेजांसि महासुराणाम् ०७६.०२९ नमामि तं देवमनन्तमीशम् ०७६.०२९ अशेषसंसारतरोः कुठारम् ०७६.०२९ देवो जगद्योनिरयं महात्मा ०७६.०३० स षोडशांशेन महासुरेन्द्र ०७६.०३० सुरेन्द्रमातुर्जठरं प्रविष्टो ०७६.०३० हृतानि वस्तेन बले वपूंषि ०७६.०३० तात कोऽयं हरिर्नाम ०७६.०३१ यतो न भयमागतम् ०७६.०३१ सन्ति मे शतशो दैत्या ०७६.०३१ वासुदेवबलाधिकाः ०७६.०३१ विप्रचित्तिः शिबिः शङ्कुर् ०७६.०३२ अयःशङ्कुस्तथैव च ०७६.०३२ अयःशिरा अश्वशिरा ०७६.०३२ भङ्गकारो महाहनुः ०७६.०३२ प्रतापी प्रघसः शंभुः ०७६.०३३ कुर्कुराक्षश्च दुर्जयः ०७६.०३३ एते चान्ये च मे सन्ति ०७६.०३३ दैतेया दानवास्तथा ०७६.०३३ महाबला महावीर्या ०७६.०३४ भूभारधरणक्षमाः ०७६.०३४ येषामेकैकशः कृष्णो ०७६.०३४ न वीर्यार्धेन संमितः ०७६.०३४ पौत्रस्यैतद्वचः श्रुत्वा ०७६.०३५ प्रह्रादो दैत्यपुङ्गवः ०७६.०३५ धिग्धिगित्याह स बलिं ०७६.०३५ वैकुण्ठाक्षेपवादिनम् ०७६.०३५ विनाशमुपयास्यन्ति ०७६.०३६ मन्ये दैतेयदानवाः ०७६.०३६ येषां त्वमीदृशो राजा ०७६.०३६ दुर्बुद्धिरविवेकवान् ०७६.०३६ देवदेवं महाभागं ०७६.०३७ वासुदेवमजं विभुम् ०७६.०३७ त्वामृते पापसंकल्पं ०७६.०३७ कोऽन्य एवं वदिष्यति ०७६.०३७ य एते भवता प्रोक्ताः ०७६.०३८ समस्ता दैत्यदानवाः ०७६.०३८ सब्रह्मकास्तथा देवाः ०७६.०३८ स्थावरान्ताश्च भूतयः ०७६.०३८ त्वं चाहं च जगच्चेदं ०७६.०३९ साद्रिद्रुमनदीनदम् ०७६.०३९ समुद्रद्वीपलोकाश्च ०७६.०३९ यच्चेङ्गं यच्च नेङ्गति ०७६.०३९ यस्यातिवन्द्यवन्द्यस्य ०७६.०४० व्यापिनः परमात्मनः ०७६.०४० एकांशांशकलाजन्म ०७६.०४० कस्तमेवं प्रवक्ष्यति ०७६.०४० ऋते विनाशाभिमुखं ०७६.०४१ त्वामेकमविवेकिनम् ०७६.०४१ दुर्बुद्धिमजितात्मानं ०७६.०४१ वृद्धानां शासनातिगम् ०७६.०४१ शोच्योऽहं यस्य वै गेहे ०७६.०४२ जातस्तव पिताधमः ०७६.०४२ यस्य त्वमीदृशः पुत्रो ०७६.०४२ देवदेवावमन्यकः ०७६.०४२ तिष्ठत्वनेकसंसार- ०७६.०४३ संहृताघविनाशनी ०७६.०४३ कृष्णे भक्तिरहं तावद् ०७६.०४३ अवेक्ष्यो भवतो न किम् ०७६.०४३ न मे प्रियतरः कृष्णाद् ०७६.०४४ अपि देहोऽयमात्मनः ०७६.०४४ इति जानात्ययं लोको ०७६.०४४ भवांश्च दितिजाधमः ०७६.०४४ जानन्नपि प्रियतरं ०७६.०४५ प्राणेभ्योऽपि हरिं मम ०७६.०४५ निन्दां करोषि च कथम् ०७६.०४५ अकुर्वन् गौरवं मम ०७६.०४५ विरोचनस्तव गुरुर् ०७६.०४६ गुरुस्तस्याप्यहं बले ०७६.०४६ ममापि सर्वजगतां ०७६.०४६ गुरुर्नारायणो गुरुः ०७६.०४६ निन्दां करोषि तस्मिंस्त्वं ०७६.०४७ कृष्णे गुरुगुरोर्गुरौ ०७६.०४७ यस्मात्तस्मादिहैश्वर्याद् ०७६.०४७ अचिराद्भ्रंशमेष्यसि ०७६.०४७ मा देवो मा जगन्नाथो ०७६.०४८ बले मासौ जनार्दनः ०७६.०४८ भवत्वहमवेक्ष्यस्ते ०७६.०४८ प्रीतिमानत्र मे गुरुः ०७६.०४८ एतावन्मात्रमप्यत्र ०७६.०४९ निन्दता जगतो गुरुम् ०७६.०४९ नापेक्षिता वयं यस्मात् ०७६.०४९ तस्माच्छापं ददामि ते ०७६.०४९ यथा मे शिरसश्छेदाद् ०७६.०५० इदं गुरुतरं बले ०७६.०५० त्वयोक्तमच्युताक्षेपि ०७६.०५० राज्यभ्रष्टस्तथा पत ०७६.०५० यथा न कृष्णादपरं ०७६.०५१ परित्राणं भवार्णवे ०७६.०५१ तथाचिरेण पश्येयं ०७६.०५१ भवन्तं राज्यविच्युतम् ०७६.०५१ इति दैत्यपतिः श्रुत्वा ०७६.०५२ गुरोर्वचनमप्रियम् ०७६.०५२ प्रसादयामास गुरुं ०७६.०५२ प्रणिपत्य पुणः पुनः ०७६.०५२ प्रसीद तात मा कोपं ०७६.०५३ कुरु मोहहते मयि ०७६.०५३ बलावलेपमत्तेन ०७६.०५३ मयैतद्वाक्यमीरितम् ०७६.०५३ मोहोपहतविज्ञानः ०७६.०५४ पापोऽहं दितिजोत्तम ०७६.०५४ यच्छप्तोऽस्मि दुराचारस् ०७६.०५४ तत्साधु भवता कृतम् ०७६.०५४ राज्यभ्रंशं वसुभ्रंशं ०७६.०५५ संप्राप्स्यामीति न त्वहम् ०७६.०५५ विषण्णोऽस्मि यथा तात ०७६.०५५ तवैवाविनये कृते ०७६.०५५ त्रैलोक्यराज्यमैश्वर्यम् ०७६.०५६ अन्यद्वा नातिदुर्लभम् ०७६.०५६ संसारे दुर्लभास्तात ०७६.०५६ गुरवो ये भवद्विधाः ०७६.०५६ तत्प्रसीद न मे कोपं ०७६.०५७ कर्तुमर्हसि दैत्यप ०७६.०५७ त्वत्कोपहेतुदुष्टोऽहं ०७६.०५७ परितप्ये न शापतः ०७६.०५७ वत्स कोपेन मोहो मे ०७६.०५८ जनितस्तेन ते मया ०७६.०५८ शापो दत्तो विवेकश्च ०७६.०५८ मोहेनापहृतो मम ०७६.०५८ यदि मोहेन मे ज्ञानं ०७६.०५९ नाक्षिप्तं स्यान्महासुर ०७६.०५९ तत्कथं सर्वगं ज्ञानन् ०७६.०५९ हरिं कंचिच्छापाम्यहम् ०७६.०५९ योऽयं शापो मया दत्तो ०७६.०६० भवतोऽसुरपुङ्गव ०७६.०६० भाव्यमेतेन नूनं ते ०७६.०६० तस्मात्त्वं मा विषीदथाः ०७६.०६० अद्यप्रभृति देवेशे ०७६.०६१ भगवत्यच्युते हरौ ०७६.०६१ भवेथा भक्तिमानीशः ०७६.०६१ स ते त्राता भविष्यति ०७६.०६१ शापं प्राप्य च मां वीर ०७६.०६२ संस्मरेथाः स्मृतस्त्वया ०७६.०६२ तथा तथा यतिष्यामि ०७६.०६२ श्रेयसा योक्ष्यते यथा ०७६.०६२ एवमुक्त्वा स दैत्येन्द्रो ०७६.०६३ विरराम महामतिः ०७६.०६३ अजायत स गोविन्दो ०७६.०६३ भगवान् वामनाकृतिः ०७६.०६३ अवतीर्णे जगन्नाथे ०७६.०६४ तस्मिन् सर्वमशीशमत् ०७६.०६४ यदासुरमभूद्दुःखं ०७६.०६४ देवानामदितेस्तथा ०७६.०६४ ववुर्वाताः सुखस्पर्शा ०७६.०६५ नीरजस्कमभून्नभः ०७६.०६५ धर्मे च सर्वभूतानां ०७६.०६५ तदा मतिरजायत ०७६.०६५ नोद्वेगश्चाप्यभूद्देहे ०७६.०६६ मनुजानां जनेश्वर ०७६.०६६ तथा हि सर्वभूतानां ०७६.०६६ भूम्यम्बरदिवौकसाम् ०७६.०६६ तं जातमात्रं भगवान् ०७६.०६७ ब्रह्मा लोकपितामहः ०७६.०६७ जातकर्मादिकाः कृत्वा ०७६.०६७ क्रियास्तुष्टाव पार्थिव ०७६.०६७ जयाद्येश जयाजेय ०७६.०६८ जय सर्वात्मकात्मक ०७६.०६८ जय जन्मजरापेत ०७६.०६८ जयानन्त जयाच्युत ०७६.०६८ जयाजित जयाशेष ०७६.०६९ जयाव्यक्त स्थिते जय ०७६.०६९ परमार्थार्थ सर्वज्ञ ०७६.०६९ ज्ञान ज्ञेयात्मनिःसृत ०७६.०६९ जयाशेषजगत्साक्षिञ् ०७६.०७० जय कर्तर्जगद्गुरोः ०७६.०७० जगतो जगदन्तेऽन्त ०७६.०७० स्थितौ पालयिता जय ०७६.०७० जयाखिल जयाशेष ०७६.०७१ जयाखिलहृदि स्थित ०७६.०७१ जयादिमध्यान्तमय ०७६.०७१ सर्वज्ञानमयोत्तम ०७६.०७१ मुमुक्षुभिरनिर्देश्य ०७६.०७२ स्वयंदृष्ट जयेश्वर ०७६.०७२ योगिभिर्मुक्तिफलद ०७६.०७२ दमादिगुणभूषणैः ०७६.०७२ जयातिसूक्ष्म दुर्ज्ञेय ०७६.०७३ जगत्स्थूल जगन्मय ०७६.०७३ जय स्थूलातिसूक्ष्म त्वं ०७६.०७३ जयातीन्द्रिय सेन्द्रिय ०७६.०७३ जय स्वमायायोगस्थ ०७६.०७४ शेषभोगशयाक्षर ०७६.०७४ जयैकदंष्ट्राप्रान्तान्त ०७६.०७५ समुद्धृतवसुंधर ०७६.०७४ नृकेसरिञ्जयाराति- ०७६.०७५ वक्षःस्थलविदारण ०७६.०७५ सांप्रतं जय विश्वात्मन् ०७६.०७५ मायावामन केशव ०७६.०७५ निजमायापटच्छन्न ०७६.०७६ जगद्धातर्जनार्दन ०७६.०७६ जयाचिन्त्य जयानेक- ०७६.०७६ स्वरूपैकविध प्रभो ०७६.०७६ वर्धस्व वर्धितानेक- ०७६.०७७ विकारप्रकृते हरे ०७६.०७७ त्वय्येषा जगतामीश ०७६.०७७ संस्थिता धर्मपद्धतिः ०७६.०७७ न त्वामहं न चेशानो ०७६.०७८ नेन्द्राद्यास्त्रिदशा हरे ०७६.०७८ ज्ञातुमीशा न मुनयः ०७६.०७८ सनकाद्या न योगिनः ०७६.०७८ त्वन्मायापटसंवीते ०७६.०७९ जगत्यत्र जगत्पते ०७६.०७९ कस्त्वां वेत्स्यति सर्वेशं ०७६.०७९ त्वत्प्रसादं विना नरः ०७६.०७९ त्वमेवाराधितो यस्य ०७६.०८० प्रसादसुमुखः प्रभो ०७६.०८० स एव केवलं देव ०७६.०८० वेत्ति त्वां नेतरो जनः ०७६.०८० तदीश्वरेश्वरेशान ०७६.०८१ विभो वर्धस्व भावन ०७६.०८१ प्रभावायास्य विश्वस्य ०७६.०८१ विश्वात्मन् पृथुलोचन ०७६.०८१ एवं स्तुतो हृषीकेशः ०७६.०८२ स तदा वामनाकृतिः ०७६.०८२ प्रहस्य भावगम्भीरम् ०७६.०८२ उवाचाब्जसमुद्भवम् ०७६.०८२ स्तुतोऽहं भवता पूर्वम् ०७६.०८३ इन्द्राद्यैः कश्यपेन च ०७६.०८३ मया च वः प्रतिज्ञातम् ०७६.०८३ इन्द्रस्य भुवनत्रयम् ०७६.०८३ भूयश्चाहं स्तुतोऽदित्या ०७६.०८४ तस्याश्चापि प्रतिश्रुतम् ०७६.०८४ यथा शक्राय दास्यामि ०७६.०८४ त्रैलोक्यं हतकण्टकम् ०७६.०८४ सोऽहं तथा करिष्यामि ०७६.०८५ यथेन्द्रो जगतः पतिः ०७६.०८५ भविष्यति सहस्राक्षः ०७६.०८५ सत्यमेतद्ब्रवीमि ते ०७६.०८५ ततः कृष्णाजिनं ब्रह्मा ०७६.०८६ हृषीकेशाय दत्तवान् ०७६.०८६ यज्ञोपवीतं भगवान् ०७६.०८६ ददौ तस्मै बृहस्पतिः ०७६.०८६ आषाढमददद्दण्डं ०७६.०८७ मरीचिर्ब्रह्मणः सुतः ०७६.०८७ कमण्डलुं वसिष्ठश्च ०७६.०८७ कौश्यं वेदमथाङ्गिराः ०७६.०८७ अक्षसूत्रं च पुलहः ०७६.०८७ पुलस्त्यः सितवाससी ०७६.०८७ उपतस्थुश्च तं वेदाः ०७६.०८८ प्रणवस्वरभूषणाः ०७६.०८८ शास्त्राण्यशेषाणि तथा ०७६.०८८ सांख्ययोगोक्तयश्च याः ०७६.०८८ स वामनो जटी दण्डी ०७६.०८९ छत्त्री धृतकमण्डलुः ०७६.०८९ सर्वदेवमयो भूप ०७६.०८९ बलेरध्वरमभ्ययात् ०७६.०८९ यत्र यत्र पदं भूप ०७६.०९० भूभागे वामनो ददौ ०७६.०९० ददाति भूमिर्विवरं ०७६.०९० तत्र तत्रातिपीडिता ०७६.०९० स वामनो जडगतिर् ०७६.०९१ मृदु गच्छन् सपर्वताम् ०७६.०९१ साब्धिद्वीपवतीं सर्वां ०७६.०९१ चालयामास मेदिनीम् ०७६.०९१ ततः संशयमापन्नाः ०७६.*(१२४) सर्वे दैतेयदानवाः ०७६.*(१२४) सपर्वतवनामुर्वीं ०७७.००१ दृष्ट्वा संक्षुभितां बलिः ०७७.००१ पप्रच्छोशनसं शुक्रं ०७७.००१ प्रणिपत्य कृताञ्जलिः ०७७.००१ आचार्य क्षोभमायाति ०७७.००२ साब्धिभूभृद्धरा मही ०७७.००२ कस्माच्च नासुरान् भागान् ०७७.००२ प्रतिगृह्णन्ति वह्नयः ०७७.००२ इति पृष्टोऽथ बलिना ०७७.००३ काव्यो वेदविदां वरः ०७७.००३ उवाच दैत्याधिपतिं ०७७.००३ चिरं ध्यात्वा महामतिः ०७७.००३ अवतीर्णो जगद्योनिः ०७७.००४ कश्यपस्य गृहे हरिः ०७७.००४ वामनेनेह रूपेण ०७७.००४ परमात्मा सनातनः ०७७.००४ स नूनं यज्ञमायाति ०७७.००५ तव दानवपुङ्गव ०७७.००५ तत्पदन्यासविक्षोभाद् ०७७.००५ इयं प्रचलिता मही ०७७.००५ कम्पन्ते गिरयश्चामी ०७७.००६ क्षुभिता मकरालयाः ०७७.००६ नैनं भूतपतिं भूमिः ०७७.००६ समर्था वोढुमीश्वरम् ०७७.००६ सदेवासुरगन्धर्व- ०७७.००७ यक्षराक्षसपन्नगा ०७७.००७ अनेनैव धृता भूमिर् ०७७.००७ आपोऽग्निः पवनो नभः ०७७.००७ धारयत्यखिलान् देव- ०७७.००७ मनुष्यादीन्महासुर ०७७.००७ इयमस्य जगद्धातुर् ०७७.००८ माया कृष्णस्य गह्वरी ०७७.००८ धार्यधारकभावेन ०७७.००८ यया संपिण्डितं जगत् ०७७.००८ तत्संनिधानादसुरा ०७७.००९ न भागार्हाः सुरद्विषः ०७७.००९ भुञ्जते चासुरान् भागान् ०७७.००९ अमी ते न तवाग्नयः ०७७.००९ शुक्रस्य वचनं श्रुत्वा ०७७.*(१२५) हृष्टरोमाब्रवीद्बलिः ०७७.*(१२५) धन्योऽहं कृतपुण्यश्च ०७७.०१० यन्मे यज्ञपतिः स्वयम् ०७७.०१० यज्ञमभ्यागतो ब्रह्मन् ०७७.०१० मत्तः कोऽन्योऽधिकः पुमान् ०७७.०१० यं योगिनः सदोद्युक्ताः ०७७.०११ परमात्मानमव्ययम् ०७७.०११ द्रष्टुमिच्छन्ति देवोऽसौ ०७७.०११ मदध्वरमुपैष्यति ०७७.०११ होता भागप्रदो यस्य ०७७.०१२ यमुद्गाता च गायति ०७७.०१२ तमध्वरेश्वरं विष्णुं ०७७.०१२ मत्तः कोऽन्य उपैष्यति ०७७.०१२ सर्वेश्वरेश्वरे विष्णौ ०७७.०१३ ममाध्वरमुपागते ०७७.०१३ यन्मया चार्य कर्तव्यं ०७७.०१३ तन्ममादेष्टुमर्हसि ०७७.०१३ यज्ञभागभुजो देवा ०७७.०१४ वेदप्रामाण्यतोऽसुर ०७७.०१४ त्वया तु दानवा दैत्या ०७७.०१४ यज्ञभागभुजः कृताः ०७७.०१४ अयं च देवः सत्त्वस्थः ०७७.०१५ करोति स्थितिपालनम् ०७७.०१५ निसृष्टेश्चायमन्ते च ०७७.०१५ स्वयमत्ति प्रजाः प्रभुः ०७७.०१५ त्वयानुबन्धी भविता ०७७.०१६ नूनं विष्णुः स्थितौ स्थितः ०७७.०१६ विदित्वैतन्महाभाग ०७७.०१६ कुरु यत्ते मनोगतम् ०७७.०१६ त्वयास्य दैत्याधिपते ०७७.०१७ स्वल्पकेऽपि हि वस्तुनि ०७७.०१७ प्रतिज्ञा नैव वोढव्या ०७७.०१७ वाच्यं साम तथाफलम् ०७७.०१७ कृतकृत्यस्य देवस्य ०७७.*(१२६) देवार्थं चैव कुर्वतः ०७७.*(१२६) नालं दातुं धनं देवेत्य् ०७७.०१८ एवं वाच्यं तु याचतः ०७७.०१८ कृष्णस्य देवभूत्यर्थं ०७७.०१८ प्रवृत्तस्य महासुर ०७७.०१८ ब्रह्मन् कथमहं ब्रूयाम् ०७७.०१९ अन्येनापि हि याचितः ०७७.०१९ नास्तीति किमु देवेन ०७७.०१९ संसाराघौघहारिणा ०७७.०१९ व्रतोपवासैर्विविधैर् ०७७.०२० यः प्रतिग्राह्यते हरिः ०७७.०२० स चेद्वक्ष्यति देहीति ०७७.०२० गोविन्दः किमतोऽधिकम् ०७७.०२० यदर्थमुपहाराढ्या ०७७.०२१ दमशौचगुणान्वितैः ०७७.०२१ यज्ञाः क्रियन्ते देवेशः ०७७.०२१ स मां देहीति वक्ष्यति ०७७.०२१ तत्साधु सुकृतं कर्म ०७७.०२२ तपः सुचरितं च नः ०७७.०२२ यन्मया दत्तमीशेशः ०७७.०२२ स्वयमादास्यते हरिः ०७७.०२२ नास्तीत्यहं गुरो वक्ष्ये ०७७.०२३ तमप्यागतमीश्वरम् ०७७.०२३ यदि तद्वञ्च्यते प्राप्ते ०७७.०२३ नूनमस्मद्विधः फलैः ०७७.०२३ यज्ञेऽस्मिन् यदि यज्ञेशो ०७७.०२४ याचते मां जनार्दनः ०७७.०२४ निजमूर्धानमप्यद्य ०७७.०२४ तद्दास्याम्यविचारितम् ०७७.०२४ नास्तीति यन्मया नोक्तम् ०७७.०२५ अन्येषामपि याचताम् ०७७.०२५ वक्ष्यामि कथमायाते ०७७.०२५ तदनभ्यस्तमच्युते ०७७.०२५ श्लाघ्य एव हि धीराणां ०७७.०२६ दानादापत्समागमः ०७७.०२६ नाबाधाकारि यद्दानं ०७७.०२६ तदङ्गमलवत्कथम् ०७७.०२६ मद्राज्ये नासुखी कश्चिन् ०७७.०२७ न दरिद्रो न चातुरः ०७७.०२७ नातृषितो न चोद्विग्नो ०७७.०२७ न स्रगादिविवर्जितः ०७७.०२७ हृष्टतुष्टः सुगन्धी च ०७७.०२८ तृप्तः सर्वसुखान्वितः ०७७.०२८ जनः सर्वो महाभाग ०७७.०२८ किमुताहं सदा सुखी ०७७.०२८ एतद्विशिष्टपात्रोत्थं ०७७.०२९ दानबीजफलं मम ०७७.०२९ विदितं भृगुशार्दूल ०७७.०२९ मयैतत्त्वत्प्रसादतः ०७७.०२९ एतद्विजानतो दान- ०७७.०३० बीजं पतति चेद्गुरो ०७७.०३० जनार्दने महापात्रे ०७७.०३० किं न प्राप्तं ततो मया ०७७.०३० मत्तो दानमवाप्येशो ०७७.०३१ यदि पुष्णाति देवताः ०७७.०३१ उपभोगान्वयगुणं ०७७.०३१ दानं श्लाघ्यतरं ततः ०७७.०३१ मत्प्रसादपरो नूनं ०७७.०३२ यज्ञेनाराधितो हरिः ०७७.०३२ तेनाभ्येति न संदेहो ०७७.०३२ दर्शनादुपकारकृत् ०७७.०३२ अथ कोपेन वाभ्येति ०७७.०३३ देवभागोपरोधिनम् ०७७.०३३ मां निहन्तुमतोऽपि स्याद् ०७७.०३३ वधः श्लाघ्यतरोऽच्युतात् ०७७.०३३ यन्मयं सर्वमेवेदं ०७७.०३४ नाप्राप्य यस्य विद्यते ०७७.०३४ स मां याचितुमभ्येति ०७७.०३४ नानुग्रहमृते हरिः ०७७.०३४ यः सृजत्यात्मभूः सर्वं ०७७.०३५ चेतसैवापहन्ति च ०७७.०३५ स मां हन्तुं हृषीकेशः ०७७.०३५ कथं यत्नं करिष्यति ०७७.०३५ एतद्विदित्वा तु गुरो ०७७.०३६ दानविघ्नपरेण मे ०७७.०३६ नैव भाव्यं जगन्नाथे ०७७.०३६ गोविन्दे समुपस्थिते ०७७.०३६ इत्येवं वदतस्तस्य ०७७.०३७ प्राप्तस्तत्र जगपतिः ०७७.०३७ सर्वदेवमयोऽचिन्त्यो ०७७.०३७ मायावामनरूपधृक् ०७७.०३७ तं दृष्ट्वा यज्ञवाटान्तः- ०७७.०३८ प्रविष्टमसुराः प्रभुम् ०७७.०३८ जग्मुः प्रभावतः क्षोभं ०७७.०३८ तेजसा तस्य निष्प्रभाः ०७७.०३८ जेपुश्च मुनयस्तत्र ०७७.०३९ ये समेता महाध्वरे ०७७.०३९ बलिश्चैवाखिलं जन्म ०७७.०३९ मेने सफलमात्मनः ०७७.०३९ ततः संक्षोभमापन्नो ०७७.०४० न कश्चित्किंचिदुक्तवान् ०७७.०४० प्रत्येको देवदेवेशं ०७७.०४० पूजयामास चेतसा ०७७.०४० अथासुरपतिं प्रह्वं ०७७.०४१ दृष्ट्वा मुनिवरांश्च तान् ०७७.०४१ देवदेवपतिः साक्षाद् ०७७.०४१ विष्णुर्वामनरूपधृक् ०७७.०४१ तुष्टाव यज्ञं वह्निंश्च ०७७.०४२ यजमानमथ र्त्विजः ०७७.०४२ यज्ञकराधिकारस्थान् ०७७.०४२ सदस्यान् द्रव्यसंपदम् ०७७.०४२ ततः प्रसन्नमखिलं ०७७.०४३ वामनं प्रति तत्क्षणात् ०७७.०४३ यज्ञवाटस्थितं वीरं ०७७.०४३ साधु साध्वित्युदीरयन् ०७७.०४३ स चार्घमादाय बलिः ०७७.०४४ प्रोद्भूतपुलकस्तदा ०७७.०४४ पूजयामास गोविन्दं ०७७.०४४ प्राह चेदं वचोऽसुरः ०७७.०४४ सुवर्णरत्नसंघातं ०७७.०४५ गजाश्वममितं तथा ०७७.०४५ स्त्रियो वस्त्राण्यलंकारान् ०७७.०४५ गावो ग्रामांश्च पुष्कलान् ०७७.०४५ सर्वस्वं सकलामुर्वीं ०७७.०४६ भवतो वा यदीप्सितम् ०७७.०४६ तद्ददामि वृणुष्व त्वं ०७७.०४६ ममार्थी सततं प्रियः ०७७.०४६ इत्युक्तो दैत्यपतिना ०७७.०४७ प्रीतिगर्वान्वितं वचः ०७७.०४७ प्राह सस्मितगम्भीरं ०७७.०४७ भगवान् वामनाकृतिः ०७७.०४७ ममाग्निशरणार्थाय ०७७.०४८ देहि राजन् पदत्रयम् ०७७.०४८ सुवर्णग्रामरत्नादि ०७७.०४८ तदर्थिभ्यः प्रदीयताम् ०७७.०४८ त्रिभिः प्रयोजनं किं ते ०७७.०४९ पदैः पदवतां वर ०७७.०४९ शतं शतसहस्रं वा ०७७.०४९ पदानां मार्गतां भवान् ०७७.०४९ एतावता दैत्यपते ०७७.०५० कृतकृत्योऽस्मि मार्गताम् ०७७.०५० अन्येषामर्थिनां वित्तम् ०७७.०५० इच्छया दास्यते भवान् ०७७.०५० एतच्छ्रुत्वा तु गदितं ०७७.०५१ वामनस्य महात्मनः ०७७.०५१ वाचयामास तत्तस्मै ०७७.०५१ वामनाय पदत्रयम् ०७७.०५१ पाणौ तु पतिते तोये ०७७.०५२ वामनो भूतभावनः ०७७.०५२ सर्वदेवमयं रूपं ०७७.०५२ दर्शयामास तत्क्षणात् ०७७.०५२ चन्द्रसूर्यौ च नयने ०७७.०५३ द्यौः शिरश्चरणौ क्षितिः ०७७.०५३ पादाङ्गुल्यः पिशाचाश्च ०७७.०५३ हस्ताङ्गुल्यश्च गुह्यकाः ०७७.०५३ विश्वेदेवाश्च जानुस्था ०७७.०५४ जङ्घे साध्याः सुरोत्तमाः ०७७.०५४ यक्षा नखेषु संभूता ०७७.०५४ रेखास्वप्सरसः स्थिताः ०७७.०५४ दृष्टिर्धिष्णान्यशेषाणि ०७७.०५५ केशाः सूर्यांशवः प्रभो ०७७.०५५ तारका रोमकूपाणि ०७७.०५५ रोमाणि च महर्षयः ०७७.०५५ बाहवो विदिशस्तस्य ०७७.०५६ दिशः श्रोत्रं महात्मनः ०७७.०५६ अश्विनौ श्रवणौ तस्य ०७७.०५६ नासा वायुर्महाबलः ०७७.०५६ प्रसादश्चन्द्रमा देवो ०७७.०५७ मनो धर्मः समाश्रितः ०७७.०५७ सत्यमस्याभवद्वाणी ०७७.०५७ जिह्वा देवी सरस्वती ०७७.०५७ ग्रीवादितिर्देवमाता ०७७.०५८ विद्यास्तद्वलयस्तथा ०७७.०५८ स्वर्गद्वारमभून्मैत्रं ०७७.०५८ त्वष्टा पूषा च वै भ्रुवौ ०७७.०५८ मुखं वैश्वानरश्चास्य ०७७.०५९ वृषणौ तु प्रजापतिः ०७७.०५९ हृदयं च परं ब्रह्म ०७७.०५९ पुंस्त्वं वै कश्यपो मुनिः ०७७.०५९ पृष्ठेऽस्य वसवो देवा ०७७.०६० मरुतः सर्वसंधिषु ०७७.०६० सर्वसूक्तानि दशना ०७७.०६० ज्योतींषि विमलप्रभाः ०७७.०६० वक्षःस्थले तथा रुद्रो ०७७.०६१ धैर्ये चास्य महार्णवः ०७७.०६१ उदरे चास्य गन्धर्वा ०७७.०६१ मरुतश्च महाबलाः ०७७.०६१ लक्ष्मीर्मेधा धृतिः कान्तिः ०७७.०६१ सर्वविद्याश्च वै कटिः ०७७.०६१ सर्वज्योतींषि यानीह ०७७.०६२ तपश्च परमं महत् ०७७.०६२ तस्य देवातिदेवस्य ०७७.०६२ तेजः प्रोद्भूतमुत्तमम् ०७७.०६२ स्तनौ कुक्षौ च वेदाश्च ०७७.०६३ जानू चास्य महामखाः ०७७.०६३ इष्टयः पशुबन्धाश्च ०७७.०६३ द्विजानां चेष्टितानि च ०७७.०६३ तस्य देवमयं रूपं ०७७.०६४ दृष्ट्वा विष्णोर्महाबलाः ०७७.०६४ उपसर्पन्ति दैतेयाः ०७७.०६४ पतंगा इव पावकम् ०७७.०६४ प्रमथ्य सर्वानसुरान् ०७७.०६५ पादहस्ततलैर्विभुः ०७७.०६५ कृत्वा रूपं महाकायं ०७७.०६५ स जहाराशु मेदिनीम् ०७७.०६५ तस्य विक्रमतो भुमिं ०७७.०६६ चन्द्रादित्यौ स्तनान्तरे ०७७.०६६ नभो विक्रममाणस्य ०७७.०६६ सक्थिदेशे स्थितावुभौ ०७७.०६६ परं विक्रममाणस्य ०७७.०६७ जानुमूले प्रभाकरौ ०७७.०६७ विष्णोरास्तां महीपाल ०७७.०६७ देवपालनकर्मणि ०७७.०६७ जित्वा लोकत्रयं कृत्स्नं ०७७.०६८ हत्वा चासुरपुङ्गवान् ०७७.०६८ पुरंदराय त्रैलोक्यं ०७७.०६८ ददौ विष्णुरुरुक्रमः ०७७.०६८ सुतलं नाम पातालम् ०७७.०६९ अधस्ताद्वसुधातलात् ०७७.०६९ बलेर्दत्तं भगवता ०७७.०६९ विष्णुना प्रभविष्णुना ०७७.०६९ अथ दैत्येश्वरं प्राह ०७७.०७० विष्णुः सर्वेश्वरेश्वरः ०७७.०७० यत्त्वया सलिलं दत्तं ०७७.०७१ गृहीतं पाणिना मया ०७७.०७१ कल्पप्रमाणं तस्मात्ते ०७७.०७१ भविष्यत्यायुरुत्तमम् ०७७.०७१ वैवस्वते तथातीते ०७७.०७२ बले मन्वन्तरे ततः ०७७.०७२ सावर्णके च संप्राप्ते ०७७.०७२ भवानिन्द्रो भविष्यति ०७७.०७२ सांप्रतं देवराजाय ०७७.०७३ त्रैलोक्यमखिलं मया ०७७.०७३ दत्तं चतुर्युगानां वै ०७७.०७३ साधिका ह्येकसप्ततिः ०७७.०७३ नियन्तव्या मया सर्वे ०७७.०७४ ये तस्य परिपन्थिनः ०७७.०७४ तेनाहं परया भक्त्या ०७७.०७४ पूर्वमाराधितो बले ०७७.०७४ सुतलं नाम पातालं ०७७.०७५ तमासाद्य मनोरमम् ०७७.०७५ वसासुर ममादेशं ०७७.०७५ यथावत्परिपालयन् ०७७.०७५ तत्र दिव्यवनोपेते ०७७.०७६ प्रासादशतसंकुले ०७७.०७६ प्रोत्फुल्लपद्मसरसि ०७७.०७६ स्रवच्छुद्धसरिद्वरे ०७७.०७६ सुगन्धिधूपसंबाधे ०७७.०७७ वराभरणभूषितः ०७७.०७७ स्रक्चन्दनादिदिग्धाङ्गो ०७७.०७७ नृत्यगीतमनोरमैः ०७७.०७७ उपभुञ्जन्महाभोगान् ०७७.०७८ विविधान् दानवेश्वर ०७७.०७८ ममाज्ञया कालमिमं ०७७.०७८ तिष्ठ स्त्रीशतसंवृतः ०७७.०७८ यावत्सुरैश्च विप्रैश्च ०७७.०७९ न विरोधं करिष्यसि ०७७.०७९ तावदेतान्महाभोगान् ०७७.०७९ अवाप्स्यस्यसुरोत्तम ०७७.०७९ यदा च देवविप्राणां ०७७.०८० विरुद्धान्याचरिष्यसि ०७७.०८० बन्धिष्यन्ति तथा पाशा ०७७.०८० वारुणास्त्वामसंशयम् ०७७.०८० एतद्विदित्वा भवता ०७७.०८१ मयाज्ञप्तमशेषतः ०७७.०८१ न विरोधः सुरैः कार्यो ०७७.०८१ विप्रैर्वा दैत्यसत्तम ०७७.०८१ इत्येवमुक्तो देवेन ०७७.०८२ विष्णुना प्रभविष्णुना ०७७.०८२ बलिः प्राह महाराज ०७७.०८२ प्रणिपत्य कृताञ्जलिः ०७७.०८२ तत्रासतो मे पाताले ०७७.०८३ भगवन् भवदाज्ञया ०७७.०८३ किं भविष्यत्युपादानम् ०७७.०८३ उपभोगोपपादकम् ०७७.०८३ आप्यायितो येन देव ०७७.*(१२७) स्मरेयं त्वामहं सदा ०७७.*(१२७) दानान्यविधिदत्तानि ०७७.०८४ श्राद्धान्यश्रोत्रियाणि च ०७७.०८४ हुतान्यश्रद्धया यानि ०७७.०८४ तानि दास्यन्ति ते फलम् ०७७.०८४ अदक्षिणास्तथा यज्ञाः ०७७.०८५ क्रियाश्चाविधिना कृताः ०७७.०८५ फलानि तव दास्यन्ति ०७७.०८५ अधीतान्यव्रतानि च ०७७.०८५ बलेर्वरमिदं दत्त्वा ०७७.०८६ शक्राय त्रिविदं तथा ०७७.०८६ व्यापिना तेन रूपेण ०७७.०८६ जगामादर्शनं हरिः ०७७.०८६ शशास च यथा पूर्वम् ०७७.०८७ इन्द्रस्त्रैलोक्यमूर्जितम् ०७७.०८७ सिषेव च परान् कामान् ०७७.०८७ बलिः पातालमाश्रितः ०७७.०८७ इत्येतद्देवदेवस्य ०७७.०८८ विष्णोर्माहात्म्यमुत्तमम् ०७७.०८८ वामनस्य पठेद्यस्तु ०७७.०८८ सर्वपापैः प्रमुच्यते ०७७.०८८ बलिप्रह्रादसंवादं ०७७.०८९ मन्त्रितं बलिशुक्रयोः ०७७.०८९ बलिविष्ण्वोश्च कथितं ०७७.०८९ यः स्मरिष्यति मानवः ०७७.०८९ नाधयो व्याधयो वास्य ०७७.०९० न च मोहाकुलं मनः ०७७.०९० भविष्यति कुरुश्रेष्ठ ०७७.०९० पुंसस्तस्य कदाचन ०७७.०९० च्युतराज्यो निजं राज्यम् ०७७.०९१ इष्टप्राप्तिं वियोगवान् ०७७.०९१ अवाप्नोति महाभाग ०७७.०९१ नरः श्रुत्वा कथामिमाम् ०७७.०९१ पाताले निवसन् वीरस् ०७८.००१ तदा वैरोचनिर्बलिः ०७८.००१ कामोपभोगसंप्राप्त्या ०७८.००१ मुदं प्राप परां विभुः ०७८.००१ अलंबुषा मिश्रकेशी ०७८.००२ पुण्डरीकाथ वामना ०७८.००२ घृताची मेनका रम्भा ०७८.००२ ननृतुस्तस्य संनिधौ ०७८.००२ प्रजगुर्देवगन्धर्वा ०७८.००३ विश्वावसुपुरोगमाः ०७८.००३ तुष्टुवुश्च महाभाग ०७८.००३ बलिं सिद्धाः सचारणाः ०७८.००३ तस्मिन् संगीतगीता तु ०७८.००४ वीणावेणुरवाकुले ०७८.००४ स्रगादिभूषितो दैत्यः ०७८.००४ पपौ पानमनुत्तमम् ०७८.००४ शर्कारसवमाध्विकां ०७८.००५ पुष्पासवफलासवम् ०७८.००५ दिव्याः प्रसन्नाश्च सुरास् ०७८.००५ तदर्हाणि मधूनि च ०७८.००५ परावदंशान्मधुरांल् ०७८.००६ लवणांस्तिक्तकाण्कटून् ०७८.००६ कषायांश्च महाराज ०७८.००६ सुमृष्टान्यपराणि च ०७८.००६ सुहृट्सुजनसंबन्धि- ०७८.००७ भृत्यवर्गसमन्वितः ०७८.००७ बुभुजे पातालगतस् ०७८.००७ तदा वैरोचनिर्बलिः ०७८.००७ प्रासादाः काञ्चनाः सर्वे ०७८.००८ सुवर्णमणिमण्डिताः ०७८.००८ स्फाटिकामलसोपाना ०७८.००८ मुक्ताहारशतोज्ज्वलाः ०७८.००८ तेषु सर्वेषु दैतेया ०७८.००९ बलेः संबन्धिबान्धवाः ०७८.००९ नृत्यवाद्यादिमुदिता ०७८.००९ बुभुजुर्विषयान् प्रियान् ०७८.००९ बलिश्च भगवान् दैत्यो ०७८.०१० दैत्योरगशतैर्वृतः ०७८.०१० उपगीयमानो बुभुजे ०७८.०१० यथेष्टं विषयान् प्रियान् ०७८.०१० पत्नी विन्ध्यावली नाम ०७८.०११ तस्य दैत्यपतेरभूत् ०७८.०११ सर्वलक्षणसंपूर्णा ०७८.०११ श्रीरिवाब्जं विनापरा ०७८.०११ न देवी नापि गन्धर्वी ०७८.०१२ नाप्सरा न च मानुषी ०७८.०१२ तस्या रूपेण सदृशी ०७८.०१२ बभूव मनुजेश्वर ०७८.०१२ सा तु पीनायतश्रोणी ०७८.०१३ मृद्वङ्गी मधुरस्वरा ०७८.०१३ घनोन्नतकुचा सुभ्रूः ०७८.०१३ सस्मितायतलोचना ०७८.०१३ मृद्वल्पपाणिपादाब्जा ०७८.०१४ सुमध्या गजगामिनी ०७८.०१४ सुकेशी सुमुखी श्यामा ०७८.०१४ सर्वैर्योषिद्गुणैर्युता ०७८.०१४ तनया मेरुसावर्णेर् ०७८.०१५ दौहित्री मृगमोकिनः ०७८.०१५ वपुषा रूपसंपदा ०७८.*(१२८) पौतना मृगलोचना ०७८.*(१२८) पत्नी सहस्रद्वितये ०७८.०१५ प्रधाना तस्य साभवत् ०७८.०१५ तया तु रमतस्तस्य ०७८.०१६ रमणीये रसातले ०७८.०१६ शक्तिरासीदनुदिनं ०७८.०१६ विवेकप्रतिलोमिनी ०७८.०१६ कदाचिद्रमतस्तस्य ०७८.०१७ दैत्यराजस्य पार्थिव ०७८.०१७ तीक्ष्णांशुर्मध्यमां वीथीं ०७८.०१७ ययौ वैषुवतीं रविः ०७८.०१७ यदा यदा च विषुवं ०७८.०१८ भास्करः प्रतिपद्यते ०७८.०१८ तदा तदा हरेश्चक्रं ०७८.०१८ पाताले परिवर्तते ०७८.०१८ स्रवन्ति योषितां गर्भास् ०७८.०१९ तस्य धारांशुतापिताः ०७८.०१९ सहसा दैत्यपत्नीनां ०७८.०१९ यासु पुंसां समुद्भवः ०७८.०१९ निस्तेजसो दैत्यभटा ०७८.०१९ भवन्ति च महीपते ०७८.०१९ तद्दृष्ट्वा सहसायान्तम् ०७८.०२० आदित्यशततेजसम् ०७८.०२० ज्वालामालासुदुःप्रेक्ष्यं ०७८.०२० विष्णुचक्रं सुदर्शनम् ०७८.०२० हाहाकृतमभूत्सर्वं ०७८.०२० पातालमरिसूदन ०७८.०२० जेपुर्ये मुनयस्तत्र ०७८.०२१ सार्घपात्रा महोरगाः ०७८.०२१ बभूवुः प्रणताश्चान्ये ०७८.०२१ सिद्धगन्धर्वचारणाः ०७८.०२१ वैक्लव्यं चागताः सर्वाः ०७८.०२१ स्त्रियः परपुरंजय ०७८.०२१ तद्दृष्ट्वा व्याकुलीभूतं ०७८.०२२ पातालमसुरास्ततः ०७८.०२२ ये तस्थुः पौरुषपरास् ०७८.०२२ ते हताः शतनेमिना ०७८.०२२ भ्राम्यता तेन चक्रेण ०७८.०२३ सप्तलोकविचारिणा ०७८.०२३ समस्तजगदाधार- ०७८.०२३ करमुक्तेन वेगिना ०७८.०२३ तन्निषूदितदैत्यौघं ०७८.०२४ दैत्यस्त्रीगर्भहानिदम् ०७८.०२४ श्रुत्वा चक्रं महाचक्रो ०७८.०२४ निश्चक्राम गृहाद्बलिः ०७८.०२४ आः किमेतदितीत्युक्त्वा ०७८.०२५ स तु मद्यमहोद्धतः ०७८.०२५ विमलं खड्गमादाय ०७८.०२५ शतचन्द्रं च भानुमत् ०७८.०२५ निर्यान्तमथ वेगेन ०७८.०२६ तमुदारपराक्रमम् ०७८.०२६ विध्यावली नाम शुभा ०७८.०२६ दधार दयितं पतिम् ०७८.०२६ उवाच च परिष्वज्य ०७८.०२७ क्रोधताम्रेक्षणं बलिम् ०७८.०२७ कल्याणी गुणदोषज्ञा ०७८.०२७ प्रणयान्मृदुभाषिणी ०७८.०२७ दैत्यराज न कोपस्य ०७८.०२८ वशमागन्तुमर्हसि ०७८.०२८ विमृश्य तज्ज्ञः सामादीन् ०७८.०२८ प्रयुञ्जीत बलाबलम् ०७८.०२८ किमेतत्कस्य वा कुत्र ०७८.०२९ किंनिमित्तमिहागतम् ०७८.०२९ चक्रमित्थं विचार्य त्वं ०७८.०२९ क्रोधं याहि प्रशाम्य वा ०७८.०२९ एतत्किल जगद्धातुश् ०७८.०३० चक्रं विष्णोः सुदर्शनम् ०७८.०३० प्रतिषण्मासमभ्येति ०७८.०३० दैत्यगर्भविनाशनम् ०७८.०३० पुङ्गर्भान्निखिलानेतद् ०७८.०३१ दानवानां महासुर ०७८.०३१ विनाशयत्यनन्तरां ०७८.०३१ सर्वदुष्टनिबर्हणम् ०७८.०३१ करोति दुःखमतुलं ०७८.०३२ घातनात्प्रतिपक्षजम् ०७८.०३२ पुरुषाणां न सर्वत्र ०७८.०३२ संस्थिता जगतः पतेः ०७८.०३२ मयि त्वयि तथान्यत्र ०७८.०३३ यथा विष्णुर्व्यवस्थितः ०७८.०३३ तस्यैतच्चक्रमायान्तं ०७८.०३३ पुरुषः को न पूजयेत् ०७८.०३३ यस्याधिक्षेपजा राजंस् ०७८.०३४ तव त्रैलोक्यविच्युतिः ०७८.०३४ तस्य चक्रं जगन्मूर्तेः ०७८.०३४ समुपैषि रुषा कथम् ०७८.०३४ सदृशे पुरुषे क्रोधं ०७८.०३५ नरः कुर्वीत दैत्यप ०७८.०३५ न तु सर्वेश्वरे विष्णौ ०७८.०३५ यत्र सर्वं प्रतिष्ठितम् ०७८.०३५ तत्प्रसीद महाभाग ०७८.०३६ समुपैहि जगत्पतिम् ०७८.०३६ शरण्यं शरणं विष्णुं ०७८.०३६ यं प्रणम्य न सीदति ०७८.०३६ यस्मिन् प्रसन्ने त्रैलोक्यं ०७८.०३७ त्वत्तः प्राप्तः शचीपतिः ०७८.०३७ भ्रष्टश्च यदधिक्षेपात् ०७८.०३७ तं त्वं शरणमाव्रज ०७८.०३७ यत्र सर्वेश्वरे सर्वं ०७८.०३८ सर्वभूते जगत्स्थितम् ०७८.०३८ तस्य चक्रमुपैहि त्वं ०७८.०३८ विनयादसुराधिप ०७८.०३८ सर्वकारणभूतस्य ०७८.०३९ देवदेवस्य चक्रिणः ०७८.०३९ कश्चक्रमतिवर्तेत ०७८.०३९ मर्त्यधर्मा महासुर ०७८.०३९ चक्रमत्र जगद्धातुः ०७८.०४० करोति स्थितिपालनम् ०७८.०४० विपक्षासुरसंभूति- ०७८.०४० गर्भविस्रंसनात्प्रभो ०७८.०४० प्रसाद्य चक्रनामानं ०७८.०४१ गोविन्दं जगतो गुरुम् ०७८.०४१ श्रेयसे सर्वधर्मज्ञ ०७८.०४१ शरणं व्रज केशवम् ०७८.०४१ संस्मरस्व च दैत्येन्द्र ०७८.०४२ प्रह्रादं स्वपितामहम् ०७८.०४२ भ्रष्टराज्येन भवता ०७८.०४२ स्मर्तव्योऽहमिति प्रभो ०७८.०४२ स व्याजहार भगवांस् ०७८.०४३ तवानुग्रहकाम्यया ०७८.०४३ संस्मर्यतां महाभाग ०७८.०४३ सर्वधर्मभृतां वरः ०७८.०४३ विष्णुभक्तो महाबाहुः ०७८.०४३ स ते श्रेयोऽभिधास्यति ०७८.०४३ एतद्वचनमाकर्ण्य ०७८.०४४ तदा वैरोचनिर्बलिः ०७८.०४४ ययौ तदार्घमादाय ०७८.०४४ विष्णोश्चक्रस्य पूजकः ०७८.०४४ स ददर्श समायान्तम् ०७८.०४५ अनन्तकरसङ्गिनम् ०७८.०४५ चक्रमक्षयचक्रस्य ०७८.०४५ विश्वस्य परिपालकम् ०७८.०४५ सस्मार च बलिः सर्वं ०७८.०४६ प्रह्रादवचनं नृप ०७८.०४६ जगाद यच्च गोविन्दः ०७८.०४६ प्रसादसुमुखः प्रभुः ०७८.०४६ भक्तिनम्रस्ततो भूत्वा ०७८.०४७ भूतभव्यभवत्प्रभोः ०७८.०४७ तुष्टाव वासुदेवस्य ०७८.०४७ चक्रमव्यक्तमूर्तिनः ०७८.०४७ ज्वालामालाकरालान्तम् ०७८.०४८ उद्यदिन्दुसमप्रभम् ०७८.०४८ मध्याह्नार्कसमाभासं ०७८.०४८ तेजसः पिण्डसंस्थितम् ०७८.०४८ तं दृष्ट्वा तेजसा राशिम् ०७८.०४९ उपसंगम्य चा विभुम् ०७८.०४९ उवाच दैत्यशार्दूलः ०७८.०४९ प्रणिपत्य कृताञ्जलिः ०७८.०४९ अनन्तस्याप्रमेयस्य ०७८.०५० विश्वमूर्तेर्महात्मनः ०७८.०५० नमामि चक्रिणश्चक्रं ०७८.०५० करसङ्गि सुदर्शनम् ०७८.०५० सहस्रमिव सूर्याणां ०७८.०५१ संघातं विद्युतामिव ०७८.०५१ कालाग्निमिव यच्चक्रं ०७८.०५० तद्विष्णोः प्रणमाम्यहम् ०७८.०५१ दुष्टराहुगलच्छेद- ०७८.०५२ शोणितारुणतारकम् ०७८.०५२ तन्नमामि हरेश्चक्रं ०७८.०५२ शतनेमि सुदर्शनम् ०७८.०५२ यस्यारकेषु शक्राद्या ०७८.०५३ लोकपाला व्यवस्थिताः ०७८.०५३ तदन्तर्वसवो रुद्रास् ०७८.०५३ तथैव मरुतां गणाः ०७८.०५३ धारायां द्वादशादित्याः ०७८.०५४ समस्ताश्च हुताशनाः ०७८.०५४ धाराजालेऽब्धयः सर्वे ०७८.०५४ नाभिमध्ये प्रजापतिः ०७८.०५४ समस्तनेमिष्वखिला ०७८.०५५ यस्य विद्याः प्रतिष्ठिताः ०७८.०५५ यस्य रूपमनिर्देश्यम् ०७८.०५५ अपि योगिभिरुत्तमैः ०७८.०५५ यद्भ्रमत्सुरसङ्घानां ०७८.०५६ तेजसः परिबृंहणम् ०७८.०५६ दैत्यौजसां च नाशाय ०७८.०५६ तन्नमामि सुदर्शनम् ०७८.०५६ भ्रमन्मतमहावेग- ०७८.*(१२९) विभ्रान्ताखिलखेचरम् ०७८.*(१२९) तन्नमामि हरेश्चक्रम् ०७८.*(१२९) अनन्तारं सुदर्शनम् ०७८.*(१२९) नक्षत्रवद्वह्निकण- ०७८.*(१३०) व्याप्तं कृत्स्नं नभस्तलम् ०७८.*(१३०) तन्नमामि हरेश्चक्रं ०७८.*(१३०) करसङ्गि सुदर्शनम् ०७८.*(१३०) स्वभावतेजसा युक्तं ०७८.०५७ यदर्काग्निमयं महत् ०७८.०५७ विशेषतो हरेर्गत्वा ०७८.०५७ सर्वदेवमयं करम् ०७८.०५७ दुर्वृत्तदैत्यमथनं ०७८.०५८ जगतः परिपालकम् ०७८.०५८ तन्नमामि हरेश्चक्रं ०७८.०५८ दैत्यचक्रहरं परम् ०७८.०५८ करोतु मे सदा शर्म ०७८.०५९ धर्मतां च प्रयातु मे ०७८.०५९ प्रसादसुमुखे कृष्णे ०७८.०५९ तस्य चक्रं सुदर्शनम् ०७८.०५९ स्वभावतेजसा युक्तं ०७८.*(१३१) मध्याह्नार्कसमप्रभम् ०७८.*(१३१) प्रसीद संयुगेऽरिणां ०७८.०६० सुदर्शनसुदर्शनम् ०७८.०६० विद्युज्ज्वालामहाकक्षं ०७८.०६० दहान्तर्मम यत्तमः ०७८.०६० जहि नो विषयग्राहि ०७८.०६१ मनो ग्रहविचेष्टितम् ०७८.०६१ विस्फोटयाखिलां मायां ०७८.०६१ कुरुष्व विमलां मतिम् ०७८.०६१ एवं संस्थूयमानं तद् ०७८.०६२ वह्निपिण्डोपमं महत् ०७८.०६२ बभूव प्रकटं चक्रं ०७८.०६२ दैत्यचक्र्पतेस्तदा ०७८.०६२ ददर्श स महाबाहुः ०७८.०६३ प्रभामण्डलदुर्दृशम् ०७८.०६३ अग्निज्वालागतं ताम्रं ०७८.०६३ तप्तचक्रमिवापरम् ०७८.०६३ भ्रमतस्तस्य चक्रस्य ०७८.०६४ नाभिमध्ये महीपते ०७८.०६४ त्रैलोक्यमखिलं दैत्यो ०७८.०६४ दृष्टवान् भूर्भुवादिकम् ०७८.०६४ मेर्वादीनखिलाञ्शैलान् ०७८.०६५ गङ्गाद्याः सरितस्तथा ०७८.०६५ क्षीराब्धिप्रमुखांश्चाब्धीन् ०७८.०६५ द्वीपाञ्जम्ब्वादिसंज्ञितान् ०७८.०६५ वैमानिकान् सगन्धर्वान् ०७८.०६६ सूर्यादींश्च तथा ग्रहान् ०७८.०६६ नक्षत्रतारकाकाशं ०७८.०६६ शक्रादींश्च दिवौकसः ०७८.०६६ रुद्रादित्यांश्च मरुतां ०७८.०६७ साध्यानां च महीपते ०७८.०६७ संनिधानं निरीक्ष्यासौ ०७८.०६७ दैत्यानां विस्मितोऽभवत् ०७८.०६७ ततः प्रणम्यार्तिहरं सुराणाम् ०७८.०६८ अपारसारं परमायुधं हरेः ०७८.०६८ नमो नमस्तेऽस्त्विति दैत्यराजः ०७८.०६८ प्रोवाच भूयोऽपि नमो नमस्ते ०७८.०६८ यन्नोऽशुभं चेतसि वायुवेग ०७८.०६९ यन्नोऽशुभं वाचि हुताशनोत्थ ०७८.०६९ यच्चाशुभं कायकृतं हरेस्तद् ०७८.०६९ वरायुधं त्वं प्रशमं नयाशु ०७८.०६९ प्रसीद सत्कारकृतं ममाघं ०७८.०७० प्रयातु ते नाशमनन्तवीर्य ०७८.०७० सतां च सन्मार्गवतां मनांसि ०७८.०७० स्थिरीभवन्त्वच्युतपादयुग्मे ०७८.०७० एवं स्तुते ततस्तस्मिन् ०७९.००१ विष्णुचक्रे सुदर्शने ०७९.००१ पुष्पवृष्टिर्बलेर्मूर्ध्नि ०७९.००१ निपपातान्तरिक्षतः ०७९.००१ परिहृत्य च दैत्येन्द्रं ०७९.००१ ययौ चक्रं यथेच्छया ०७९.००१ भ्रमदेव च दैत्यानां ०७९.*(१३२) ययौ तद्भयमावहत् ०७९.*(१३२) ततस्तदद्भुतं दृष्ट्वा ०७९.००२ चक्रस्यागमनं हरेः ०७९.००२ पूर्ववत्स्मरणं प्राप्य ०७९.००२ सस्मार स्वपितामहम् ०७९.००२ गच्छता पूर्वमार्येण ०७९.००३ स्मर्तव्योऽहमितीरितम् ०७९.००३ तं स्मरिष्यामि दैत्येन्द्रं ०७९.००३ स नः श्रेयोऽभिधास्यति ०७९.००३ इत्येतदधिसंस्मृत्य ०७९.००४ बलिरात्मपितामहम् ०७९.००४ सस्मार दैत्याधिपतिं ०७९.००४ प्रह्रादं भगवत्प्रियम् ०७९.००४ संस्मृतश्च स पातालम् ०७९.००५ आजगाम महामतिः ०७९.००५ चक्रोद्यतकरः साक्षाद् ०७९.००५ भगवानिव केशवः ०७९.००५ तमागतमथोत्थाय ०७९.००६ यथावत्स महामतिः ०७९.००६ अभिवाद्य बलिर्भक्त्या ०७९.००६ निवेद्यार्घमभाषत ०७९.००६ तातांह्रिदर्शनादद्य ०७९.००७ पावितोऽस्म्यपकल्मषः ०७९.००७ दिवश्च्युतोऽप्यहं मन्ये ०७९.००७ शक्रादात्मानमुत्तमम् ०७९.००७ त्रैलोक्यहरणादुग्रं ०७९.००८ यद्दुःखं हृदये मम ०७९.००८ तच्छान्तं पादसंपर्कम् ०७९.००८ उपेत्य भवतो मम ०७९.००८ इति संस्तूय दत्त्वा च ०७९.००९ वरासनमुदारधीः ०७९.००९ पर्युपासत राजेन्द्रो ०७९.००९ दैत्यानां स्वपितामहम् ०७९.००९ तमुपासीनमनघः ०७९.०१० प्रह्रादो दैत्यपुङ्गवः ०७९.०१० प्रत्युवाच महात्मानं ०७९.०१० बलिं वैरोचनिं नृप ०७९.०१० बले ब्रूहि यदर्थं ते ०७९.०११ स्मृतोऽहमरिसूदन ०७९.०११ तवोपकारणे विद्धि ०७९.०११ धर्मे मां सततोद्यतम् ०७९.०११ तातेनाहं पुरा ज्ञप्तो ०७९.०१२ भ्रष्टराज्येन ते बले ०७९.०१२ संस्मर्तव्योऽस्म्यसंदिग्धं ०७९.०१२ श्रेयो वक्ष्याम्यहं तदा ०७९.०१२ सोऽहं राज्यपरिभ्रष्टो ०७९.०१३ विषयासक्तिहृषितः ०७९.०१३ इन्द्रियैरवशस्तात ०७९.०१३ यत्कार्यं तत्प्रशाधि माम् ०७९.०१३ यदि मद्-वचनं तात ०७९.०१४ श्रद्धधासि हितं बले ०७९.०१४ तं देवदेवमनघं ०७९.०१४ प्रयाहि शरणं हरिम् ०७९.०१४ शब्दादिष्वनुरक्तानि ०७९.०१५ तवाक्षाण्यसुराधिप ०७९.०१५ शब्दादयश्च गोविन्दे ०७९.०१५ सन्त्येव व्यवहारतः ०७९.०१५ गीतकैर्गीयतां विष्णुर् ०७९.०१६ मनोहारिभिरात्मनः ०७९.०१६ अन्यालम्बनतश्चित्तम् ०७९.०१६ आकृष्याधत्स्व केशवे ०७९.०१६ गन्धानुदारान् भक्षांश्च ०७९.०१७ स्रजो वासांसि चासुर ०७९.०१७ प्रयच्छ देवदेवाय ०७९.०१७ तच्छेषाण्युपयुञ्ज च ०७९.०१७ यत्र यत्र च ते प्रीतिर् ०७९.०१८ विषये दितिजेश्वर ०७९.०१८ तत्तमच्युतमुद्दिश्य ०७९.०१८ विप्रेभ्यः प्रतिपादय ०७९.०१८ सर्वभूतेषु गोविन्दो ०७९.०१९ बहुरूपो व्यवस्थितः ०७९.०१९ इति मत्वा महाबाहो ०७९.०१९ सर्वभूतहितो भव ०७९.०१९ आत्मानमच्युतं विद्धि ०७९.०२० शत्रुं च रिपुमात्मनः ०७९.०२० इतिज्ञानवतः कोपस् ०७९.०२० तव कुत्र भविष्यति ०७९.०२० शब्दादयो ये विषया ०७९.०२१ विषयी यश्च पुरुषः ०७९.०२१ तदशेषं विजानीहि ०७९.०२१ स्वरूपं परमात्मनः ०७९.०२१ परमात्मा च भगवान् ०७९.०२२ विष्वक्सेनो जनार्दनः ०७९.०२२ तद्भक्तिमान् भागवतो ०७९.०२२ नाल्पपुण्यो हि जायते ०७९.०२२ भगवच्छासनालम्बी ०७९.०२३ भगवच्छासनप्रियः ०७९.०२३ भगवद्भक्तिमास्थाय ०७९.०२३ वत्स भागवतो भव ०७९.०२३ भगवान् भूतकृद्भव्यो ०७९.०२४ भूतानां प्रभवो हि यः ०७९.०२४ भावेन तं भजस्वेशं ०७९.०२४ भवभङ्गकरं हरिम् ०७९.०२४ भजस्व भावेन विभुं ०७९.०२५ भगवन्तं महेश्वरम् ०७९.०२५ ततो भागवतो भूत्वा ०७९.०२५ भवबन्धाद्विमोक्ष्यसे ०७९.०२५ सर्वभूते मनस्तस्मिन् ०७९.०२६ समाधाय महामते ०७९.०२६ प्राप्स्यसे परमाह्लाद- ०७९.०२६ कारिणीं परमां गतिम् ०७९.०२६ यत्रानन्दपरं ज्ञानं ०७९.*(१३३) सर्वदुःखविवर्जितम् ०७९.*(१३३) तत्र चित्तं समावेष्टुं ०७९.०२७ न शक्नोति भवान् यदि ०७९.०२७ तदभ्यासपरस्तस्मिन् ०७९.०२७ कुरु योगं दिवानिशम् ०७९.०२७ तत्राप्यसामर्थ्यवतः ०७९.०२८ क्रियायोगो महात्मना ०७९.०२८ ब्रह्मणा यः समाख्यातस् ०७९.०२८ तन्मनाः सततं भव ०७९.०२८ करोषि यानि कर्माणि ०७९.०२९ तानि देवे जगत्पतौ ०७९.०२९ समर्पयस्व भद्रं ते ०७९.०२९ ततः कर्म प्रहास्यसि ०७९.०२९ क्षीणकर्मा महाबाहो ०७९.०३० शुभाशुभविवर्जितः ०७९.०३० लयमभ्येति गोविन्दे ०७९.०३० तद्ब्रह्म परमं महत् ०७९.०३० भोक्तुमिच्छसि दैत्येन्द्र ०७९.०३१ कर्मणामथ चेत्फलम् ०७९.०३१ ततस्तमर्चयेशेशं ०७९.०३१ ततः कर्मफलोदयः ०७९.०३१ योऽर्थमिच्छति दैत्येन्द्र ०७९.०३२ स समाराध्य केशवम् ०७९.०३२ निःसंशयमवाप्नोति ०७९.०३२ धुन्धुमारो यथा नृपः ०७९.०३२ अत्रिगेहसमुद्भूतं ०७९.०३३ दत्तात्रेयस्वरूपिणम् ०७९.०३३ राज्यमाराध्य गोविन्दं ०७९.०३३ कार्तवीर्यस्तथाप्तवान् ०७९.०३३ धर्मं कृष्णप्रसादेन ०७९.०३४ मुद्गलो जाजलिः कुणिः ०७९.०३४ प्रापुरन्ये तथा कामान् ०७९.०३४ नरेन्द्रा नहुषादयः ०७९.०३४ जनकः सुध्वजो नाम ०७९.०३५ जनकः समितिध्वजः ०७९.०३५ धर्मध्वजस्तथा मुक्तिं ०७९.०३५ केशवाराधनाद्गतः ०७९.०३५ तथान्ये मुनयो दैत्य ०७९.०३६ राजानश्च सहस्रशः ०७९.०३६ प्रापुर्मुक्तिं महाभागाः ०७९.०३६ कृत्वा भक्तिं जनार्दने ०७९.०३६ यथा हि ज्वलितो वह्निस् ०७९.०३७ तमोहानिं तदर्थिनाम् ०७९.०३७ शीतहानिं तथान्येषां ०७९.०३७ स्वेदं स्वेदाभिलाषिणाम् ०७९.०३७ करोति क्षुधितानां च ०७९.०३८ भोज्यपाकं तथोत्कटम् ०७९.०३८ तथैव कामान् भूतेशः ०७९.०३८ स ददाति यथेप्सितान् ०७९.०३८ तदेतदखिलं ज्ञात्वा ०७९.०३९ यत्तवेष्टं शृणुष्व तत् ०७९.०३९ कल्पद्रुमादिव हरेर् ०७९.०३९ यत्ते मनसि वर्तते ०७९.०३९ एतत्प्रह्रादवचनं ०७९.०४० निशाम्य दितिजेश्वरः ०७९.०४० प्रत्युवाच महाभागं ०७९.०४० प्रणिपत्य पितामहम् ०७९.०४० संप्राप्तस्यामृतस्येव ०७९.०४१ तव वाक्यस्य नास्ति मे ०७९.०४१ तृप्तिरेतदहं तात ०७९.०४१ श्रोतुमिच्छामि विस्तरात् ०७९.०४१ अक्षीणकर्मा पुरुषो ०७९.०४२ मरणे समुपस्थिते ०७९.०४२ कीदृशं लोकमायाति ०७९.०४२ यः संस्मरति केशवम् ०७९.०४२ यथा च वासुदेवस्य ०७९.०४३ स्मरणं तात मानवैः ०७९.०४३ मुमूर्षुभिः प्रकर्तव्यं ०७९.०४३ तन्ममाचक्ष्व विस्तरात् ०७९.०४३ किं जप्यं कीदृशं रूपं ०७९.०४४ स्मर्तव्यं च हरेस्तदा ०७९.०४४ कथं ध्येयं च विद्वद्भिस् ०७९.०४४ तदाचक्ष्व यथातथम् ०७९.०४४ साधु वत्स त्वया प्रश्नः ०७९.०४५ सुगुह्योऽयमुदाहृतः ०७९.०४५ तपसां तात सर्वेषां ०७९.०४५ तपो नानशनात्परम् ०७९.०४५ कथ्यते च महाबाहो ०७९.०४६ संवादोऽयं पुरातनः ०७९.०४६ भगीरथस्य राजर्षेर् ०७९.०४६ ब्रह्मणश्च प्रजापतेः ०७९.०४६ अतीत्यामरलोकं च ०७९.०४७ गवां लोकं च मानद ०७९.०४७ ऋषिलोकं च योऽगच्छद् ०७९.०४७ भगीरथ इति श्रुतः ०७९.०४७ तं दृष्ट्वा स वचः प्राह ०७९.०४८ ब्रह्मा लोकपितामहः ०७९.०४८ कथं भगीरथागास्त्वम् ०७९.०४८ इमं देशं दुरासदम् ०७९.०४८ न हि देवा न गन्धर्वा ०७९.०४९ न मनुष्या भगीरथ ०७९.०४९ आयान्त्यतप्ततपसः ०७९.०४९ कथं वै त्वमिहागतः ०७९.०४९ निःशङ्कमन्नमददं ब्राह्मणेभ्यः ०७९.०५० शतं सहस्राणि सदैव दायम् ०७९.०५० ब्राह्मणं व्रतं नित्यमास्थाय विद्वन् ०७९.०५० न त्वेवाहं तस्य फलादिहागाम् ०७९.०५० दशैकरात्रान् दश पञ्चरात्रान् ०७९.०५१ एकादशैकादशकांस्तथैव ०७९.०५१ ज्योतिष्टोमानां च शतं यदिष्टं ०७९.०५१ फलेन तेनापि न चागतोऽहम् ०७९.०५१ यच्चावसं जाह्नवीतीरनित्यः ०७९.०५२ शतं समास्तप्यमानस्तपोऽहम् ०७९.०५२ प्रदाय तत्राश्वतरीसहस्रं ०७९.०५२ फलेन तस्यापि न चागतोऽहम् ०७९.०५२ दश धेनुसहस्राणि ०७९.०५३ मणिरत्नविभूषिताः ०७९.०५३ दशार्बुदानि चाश्वानाम् ०७९.०५३ अयुतानि च विंशतिः ०७९.०५३ पुष्करेषु द्विजातिभ्यः ०७९.०५३ प्रादां गाश्च सहस्रशः ०७९.०५३ सुवर्णचन्द्रोत्तमधारिणीनां ०७९.०५४ कन्योत्तमानामददं स्रग्विणीनाम् ०७९.०५४ षष्टिं सहस्राणि विभूषितानां ०७९.०५४ जाम्बूनदैराभरणैर्न तेन ०७९.०५४ दशार्बुदान्यददं गोसवे यास्त्व् ०७९.०५५ एकैकशो दश गा लोकनाथ ०७९.०५५ समानवत्साः पयसा समन्विताः ०७९.०५५ सुवर्णकांस्योपदुहा न तेन ०७९.०५५ अहन्यहनि विप्रेषु ०७९.०५६ एकैकं त्रिंशतोऽददम् ०७९.०५६ गृष्टीनां क्षीरदात्रीणां ०७९.०५६ रोहिणीनां शतानि च ०७९.०५६ दोग्ध्रीणां वै गवां चैव ०७९.०५७ प्रयुतानि दशैव तु ०७९.०५७ प्रादां दशगुणं ब्रह्मन् ०७९.०५७ न च तेनाहमागतः ०७९.०५७ कोटीश्च काञ्चनस्याष्टौ ०७९.०५८ प्रादां ब्रह्मन् दश त्वहम् ०७९.०५८ एकैकस्मिन् क्रतौ तेन ०७९.०५८ फलेनाहं न चागतः ०७९.०५८ वाजिनां श्यामकर्णानां ०७९.०५९ हरितानां पितामह ०७९.०५९ प्रादां हेमस्रजां ब्रह्मन् ०७९.०५९ कोटीर्दश च सप्त च ०७९.०५९ ईषादन्तान्महाकायान् ०७९.०६० काञ्चनस्रग्विभूषितान् ०७९.०६० पत्नीवतः सहस्राणि ०७९.०६० प्रायच्छं दश सप्त च ०७९.०६० अलंकृतानां देवेश ०७९.०६१ दिव्यैः कनकभूषणैः ०७९.०६१ रथानां काञ्चनाङ्गानां ०७९.०६१ सहस्राण्यददं दश ०७९.०६१ सप्त चान्यानि युक्तानां ०७९.०६१ वाजिभिः समलंकृतैः ०७९.०६१ दक्षिणावयवाः केचिद् ०७९.०६२ देवैर्ये संप्रकीर्तिताः ०७९.०६२ वाजपेयेषु दशसु ०७९.०६२ प्रादां तेनापि नागतः ०७९.०६२ शक्रतुल्यप्रभावानाम् ०७९.०६३ ईज्यया विक्रमेण च ०७९.०६३ सहस्रं निष्ककण्ठानां ०७९.०६३ प्रददन् दक्षिणामहम् ०७९.०६३ विजित्य नृपतीन् सर्वान् ०७९.०६४ मखैरिष्ट्वा पितामह ०७९.०६४ अष्टाभ्यो राजसूयेभ्यो ०७९.०६४ न च तेनाहमागतः ०७९.०६४ स्रोतश्च यावद्गङ्गायां ०७९.०६५ छिन्नमासीज्जगत्पते ०७९.०६५ दक्षिणाभिः प्रवृत्ताभिर् ०७९.०६५ मम नागं च तत्कृते ०७९.०६५ वाजिनां च सहस्रे द्वे ०७९.०६६ सुवर्णमणिभूषिते ०७९.०६६ वारणानां शतं चाहम् ०७९.०६६ एकैकस्य त्रिधाददम् ०७९.०६६ वरं ग्रामशतं चाहम् ०७९.०६६ एकैकस्य त्रिधाददम् ०७९.०६६ तपस्वी नियताहारः ०७९.०६७ शममास्थाय वाग्यतः ०७९.०६७ दीर्घकालं हिमवति ०७९.०६७ गङ्गायाश्च दुरुत्सहाम् ०७९.०६७ मूर्ध्ना धारां महादेवः ०७९.०६८ शिरसा यामधारयत् ०७९.०६८ न तेनाप्यहमागच्छं ०७९.०६८ फलेनेह पितामह ०७९.०६८ शम्याक्षेपैरयजं देवदेव ०७९.०६९ तथा क्रतूनामयुतैश्चापि यत्तः ०७९.०६९ त्रयोदशद्वादशाहैश्च देव ०७९.०६९ सपुण्डरीकैर्न च तेषां फलेन ०७९.०६९ अष्टौ सहस्राणि ककुद्मिनामहं ०७९.०७० शुक्लर्षभाणामदं ब्राह्मणेभ्यः ०७९.०७० पत्नीश्चैषामददं निष्ककण्ठीस् ०७९.०७० तेषां फलेनेह न चागतोऽस्मि ०७९.०७० हिरण्यरत्नरचितान् ०७९.०७१ अददं रत्नपर्वतान् ०७९.०७१ धनधान्यसहस्रांश्च ०७९.०७१ ग्रामाञ्शतसहस्रशः ०७९.०७१ शतं शतानां गृष्टीनाम् ०७९.०७२ अददं चाप्यतन्द्रितः ०७९.०७२ इष्ट्वानेकैर्महायज्ञैर् ०७९.०७२ ब्राह्मणेभ्यो धनेन च ०७९.०७२ एकादशाहैरयजं सुदक्षिणैर् ०७९.०७३ द्विर्द्वादशाहैरश्वमेधैश्च देव ०७९.०७३ बृहद्भिर्द्वादशाहैश्च ०७९.*(१३५) अश्वमेधैः पितामह ०७९.*(१३५) अर्कायणैः षोडशभिश्च ब्रह्मंस् ०७९.०७३ तेषां फलेनेह न चागतोऽस्मि ०७९.०७३ निष्क्रामकं चाप्यददं योजनानां ०७९.०७४ द्विर्विस्तीर्णं काञ्चनपादपानाम् ०७९.०७४ वनं चूतानां रत्नविभूषितानाम् ०७९.०७४ न चैव तेषामागतोऽहं फलेन ०७९.०७४ तुरायणं तु व्रतमप्रधृष्यम् ०७९.०७५ अक्रोधनोऽकरवं त्रिंशतोऽब्दान् ०७९.०७५ शतं गवामष्ट शतानि चाहं ०७९.०७५ दिने दिने प्राददं ब्राह्मणेभ्यः ०७९.०७५ पयस्विनीनामथ रोहिणीनां ०७९.०७६ तथैव चाप्यनडुहां लोकनाथ ०७९.०७६ प्रादां नित्यं ब्राह्मणेभ्यः सुरेश ०७९.०७६ नेहागतस्तेन फलेन चाहम् ०७९.०७६ त्रिंशतं विधिवद्वह्नीन् ०७९.०७७ अयजं यच्च नित्यशः ०७९.०७७ अष्टाभिः सर्वमेधैश्च ०७९.०७७ नृमेधैर्द्विगुणैस्तथा ०७९.०७७ दशभिर्विश्वजिद्भिश्च ०७९.०७८ स्तोभैरष्टादशोत्तरैः ०७९.०७८ न चैव तेषां देवेश ०७९.०७८ फलेनाहमिहागमम् ०७९.०७८ सरव्यां बाहुदायां च ०७९.०७९ गयायामथ नैमिषे ०७९.०७९ गवां शतानामयुतम् ०७९.०७९ अददं न च तेन वै ०७९.०७९ उत्क्रान्तिकाले गोविन्दं ०७९.०८० स्मरन्ननशनस्थितः ०७९.०८० त्यक्तवानस्मि यद्देहं ०७९.०८० तेनेदृक्प्राप्तवान् फलम् ०७९.०८० एवमेतदितीत्याह ०७९.०८१ ब्रह्मा लोकपितामहः ०७९.०८१ भगीरथं महीपालं ०७९.०८१ पुण्यलोकनिवासिनम् ०७९.०८१ तदेतदुक्तं तपसां ०७९.०८२ समस्तानां महामते ०७९.०८२ गुणैरनशनं ब्रह्मा ०७९.०८२ प्रधानतरमब्रवीत् ०७९.०८२ त्यजत्यनशनस्थो हि ०७९.०८३ प्राणान् यः संस्मरन् हरिम् ०७९.०८३ स याति विष्णुसालोक्यं ०७९.०८३ यावदिन्द्राश्चतुर्दश ०७९.०८३ अतीतानागतानीह ०७९.०८४ कुलानि पुरुषर्षभ ०७९.०८४ पुनात्यनशनं कुर्वन् ०७९.०८४ सप्त सप्त च सप्त च ०७९.०८४ श्लोकाश्चात्र महाबाहो ०७९.०८५ श्रूयन्ते यान् भगीरथः ०७९.०८५ जगाद ब्रह्मणो लोकम् ०७९.०८५ उपेतः पृथिवीपतिः ०७९.०८५ ब्रह्म ब्रह्ममयं विष्णोर् ०७९.०८६ यः पदं परमात्मनः ०७९.०८६ संस्मरंस्त्यजति प्राणान् ०७९.०८६ स विष्णुं प्रविशत्यजम् ०७९.०८६ यः क्षीणकर्मा भोगेन ०७९.०८७ तपसा वापि संस्मरन् ०७९.०८७ करोति कालं कालेन ०७९.०८७ न परिच्छेद्यते हि सः ०७९.०८७ अक्षीणकर्मा मरणे ०७९.०८८ संस्मरन् देवमच्युतम् ०७९.०८८ यथा त्वमेव देवानां ०७९.०८८ लोके भोगानुपाश्नुते ०७९.०८८ क्षुतितेऽपि कुले कश्चिज् ०७९.०८९ जायेयं कर्मणः क्षये ०७९.०८९ मनुष्यो येन सर्वेशं ०७९.०८९ चिन्तयेयं सदा हरिम् ०७९.०८९ तच्चिन्तयाधुनाशेष- ०७९.०९० पुण्यपापविवर्जितः ०७९.०९० मरणे तन्मनस्तत्र ०७९.०९० लयमेत्य तमाप्नुयात् ०७९.०९० कर्मभूमौ समस्तानां ०७९.०९१ कर्मणामुत्तमोत्तमम् ०७९.०९१ यदन्तकाले पुरुषैः ०७९.०९१ स्मर्यते पुरुषोत्तमः ०७९.०९१ इत्येतानाह राजर्षिः ०७९.०९२ श्लोकानाद्यो भगीरथः ०७९.०९२ विष्णुसंस्मरणात्प्राप्य ०७९.०९२ लोकाननशने मृतः ०७९.०९२ एवमत्यन्तशस्तानां ०७९.०९३ कर्मणामसुरेश्वर ०७९.०९३ नान्यदुत्कृष्टमुद्दिष्टं ०७९.०९३ तज्ज्ञैरनशनात्परम् ०७९.०९३ तस्याहं लक्षणं वक्ष्ये ०७९.०९४ यच्च जप्यं मुमूर्षुभिः ०७९.०९४ यादृग्रूपश्च भगवांश् ०७९.०९४ चिन्तनीयो जनार्दनः ०७९.०९४ आसन्नमात्मनः कालं ०७९.०९५ ज्ञात्वा प्राज्ञो महासुर ०७९.०९५ निर्धूतमलदोषश्च ०७९.०९५ स्नातो नियतमानसः ०७९.०९५ समभ्यर्च्य हृषीकेशं ०७९.०९६ पुष्पधूपादिभिस्ततः ०७९.०९६ प्रणिपातैः स्तवैः पुण्यैर् ०७९.०९६ ध्यानयोगैश्च पूजयेत् ०७९.०९६ दत्त्वा दानं च विप्रेभ्यो ०७९.०९७ विकलादिभ्य एव च ०७९.०९७ सभाप्रपाब्राह्मणौक- ०७९.०९७ देवौकाद्युपयोगि च ०७९.०९७ बन्धुपुत्रकलत्रौक- ०७९.०९८ क्षेत्रधान्यधनादिषु ०७९.०९८ मित्रवर्गे च दैत्येन्द्र ०७९.०९८ ममत्वं विनिवर्तयेत् ०७९.०९८ मित्रानमित्रान्मध्यस्थान् ०७९.०९९ परान् स्वांश्च पुनः पुनः ०७९.०९९ अभ्यर्थनोपचारेण ०७९.०९९ क्षामयेत्कुकृतं स्वकम् ०७९.०९९ ततश्च प्रयतः कुर्याद् ०७९.१०० उत्सर्गं सर्वकर्मणाम् ०७९.१०० शुभाशुभानां दैत्येन्द्र ०७९.१०० वाक्यं चेदमुदाहरेत् ०७९.१०० परित्यजाम्यहं भोगांस् ०७९.१०१ त्यजामि सुहृदोऽखिलान् ०७९.१०१ भोजनादि मयोत्सृष्टम् ०७९.१०१ उत्सृष्टमनुलेपनम् ०७९.१०१ स्रग्भूषणादिकं गेयं ०७९.१०२ दानमादानमेव च ०७९.१०२ होमादयः पदार्था ये ०७९.१०२ याश्च नित्यक्रिया मम ०७९.१०२ नैमित्तिकास्तथा काम्या ०७९.१०३ वर्णधर्मास्तथोज्झिताः ०७९.१०३ गुणधर्मादयो धर्मा ०७९.१०३ याश्च काश्चिन्मम क्रियाः ०७९.१०३ पद्भ्यां कराभ्यां विहरन् ०७९.१०४ कुर्वन् वा कर्म न त्वहम् ०७९.१०४ करिष्ये प्राणिनां पीडां ०७९.१०४ प्राणिनः सन्तु निर्भयाः ०७९.१०४ नभसि प्राणिनो ये तु ०७९.१०५ ये जले ये च भूतले ०७९.१०५ क्षितेरन्तरगा ये च ०७९.१०५ ये च पाषाणसंपुटे ०७९.१०५ ये धान्यादिषु वस्त्रेषु ०७९.१०६ शयनेष्वासनेषु च ०७९.१०६ ते स्वपन्तु विबुध्यन्तु ०७९.१०६ सुखं मत्तो भयं विना ०७९.१०६ न मेऽस्ति बान्धवः कश्चिद् ०७९.१०७ विष्णुं मुक्त्वा जगद्गुरुम् ०७९.१०७ मित्रपक्षे च मे विष्णुर् ०७९.१०७ अधश्चोर्ध्वं तथाग्रतः ०७९.१०७ पार्श्वतो मूर्ध्नि पृष्ठे च ०७९.१०८ हृदये वाचि चक्षुषि ०७९.१०८ श्रोत्रादिषु च सर्वेषु ०७९.१०८ मम विष्णुः प्रतिष्ठितः ०७९.१०८ इति सर्वं समुत्सृज्य ०७९.१०९ ध्यात्वा सर्वत्र चाच्युतम् ०७९.१०९ वासुदेवेत्यविरतं ०७९.१०९ नाम देवस्य कीर्तयन् ०७९.१०९ दक्षिणाग्रेषु दर्भेषु ०७९.११० शयीत प्राच्छिरास्ततः ०७९.११० उदच्छिरा वा दैत्येन्द्र ०७९.११० चिन्तयञ्जगतः पतिम् ०७९.११० विष्णुं जिष्णुं हृषीकेशं ०७९.१११ केशवं मधुसूदनम् ०७९.१११ नारायणं नरं कृष्णं ०७९.१११ वासुदेवं जनार्दनम् ०७९.१११ वाराहं यज्ञपुरुषं ०७९.११२ पुण्डरीकाक्षमच्युतम् ०७९.११२ वामनं श्रीधरं श्रीशं ०७९.११२ नृसिंहमपराजितम् ०७९.११२ पद्मनाभमजं शौरिम् ०७९.११३ दामोदरमधोक्षजम् ०७९.११३ सर्वेश्वरेश्वरं शुद्धम् ०७९.११३ अनन्तं राममीश्वरम् ०७९.११३ चक्रिणं गदिनं शार्ङ्गिं ०७९.११४ शङ्खिनं गरुडध्वजम् ०७९.११४ किरीटकौस्तुभधरं ०७९.११४ प्रणमाम्यहमव्ययम् ०७९.११४ अहमत्र जगन्नाथे ०७९.११५ मयि चास्तु जनार्दनः ०७९.११५ आवयोरन्तरं मास्तु ०७९.११५ समीरनभसोरिव ०७९.११५ अयं विष्णुरयं शौरिर् ०७९.११६ अयं कृष्णः पुरो मम ०७९.११६ नीलोत्पलदलश्यामः ०७९.११६ पद्मपत्त्रोपमेक्षणः ०७९.११६ एष पश्यतु मामीशः ०७९.११७ पश्याम्यहमधोक्षजम् ०७९.११७ यतो न व्यतिरिक्तोऽहं ०७९.११७ यन्मयोऽहं यदाश्रयः ०७९.११७ इत्थं जपन्नेकमनाः ०७९.११८ स्मरन् सर्वेश्वरं हरिम् ०७९.११८ आसीनः सुखदुःखेषु ०७९.११८ समो मित्राहितेषु च ०७९.११८ ओं नमो वासुदेवायेत्य् ०७९.११९ एतद्वा सततं वदन् ०७९.११९ यद्वोदीरयितुं नाम ०७९.११९ समर्थस्तदुदीरयन् ०७९.११९ ध्यायेत देवदेवस्य ०७९.११९ रूपं विष्णोर्मनोरमम् ०७९.११९ प्रशान्तनेत्रभ्रूवक्त्रं ०७९.१२० शङ्खचक्रगदाधरम् ०७९.१२० श्रीवत्सवक्षसं चैव ०७९.१२० चतुर्बाहुं किरीटिनम् ०७९.१२० पीताम्बरधरं विष्णुं ०७९.१२१ चारुकेयूरधारिणम् ०७९.१२१ चिन्तयेच्च तदा रूपं ०७९.१२१ मनः कृत्वैकनिश्चयम् ०७९.१२१ यादृशे वा मनः स्थैर्यं ०७९.१२२ रूपे बध्नाति चक्रिणः ०७९.१२२ तदेव चिन्तयन्नाम ०७९.१२२ वासुदेवेति कीर्तयेत् ०७९.१२२ इत्तं जपन् स्मरन् वेत्थं ०७९.१२३ स्वरूपं परमात्मनः ०७९.१२३ आ प्राणोपरमाद्वीरस् ०७९.१२३ तच्चित्तस्तत्परायणः ०७९.१२३ निर्विकल्पेन मनसा ०७९.१२४ यः स्मरेत्पुरुषोत्तमम् ०७९.१२४ सर्वपातकयुक्तोऽपि ०७९.१२४ पुरुषः पुरुषर्षभ ०७९.१२४ प्रयाति देवदेवेशे ०७९.१२४ लयमीड्यतमेऽच्युते ०७९.१२४ यथाग्निस्तृणजालानि ०७९.१२५ दहत्यनिलसंगतः ०७९.१२५ तथानशनसंकल्पः ०७९.१२५ पुंसां पापमसंशयम् ०७९.१२५ विष्णोः संस्मरणे प्राप्य ०७९.*(१३६) लोकमनशने मृतः ०७९.*(१३६) एवमत्यन्तशस्तानां ०७९.*(१३६) कर्मणामसुरेश्वर ०७९.*(१३६) नास्ति सत्यात्परो धर्मो ०७९.१२६ नास्त्यधर्म तथानृतात् ०७९.१२६ नास्ति विद्यासमं चक्षुस् ०७९.१२६ तपो नानशनात्परम् ०७९.१२६ नास्ति ज्ञानसमं दानं ०७९.१२७ न संतोषसमं सुखम् ०७९.१२७ न चैवेर्ष्यासमं दुःखं ०७९.१२७ तपो नानशनात्परम् ०७९.१२७ नास्त्यरोगसमं धन्यं ०७९.१२८ नास्ति गङ्गासमा सरित् ०७९.१२८ नास्ति विष्णुसमं ध्येयं ०७९.१२८ तपो नानशनात्परम् ०७९.१२८ उत्क्रान्तिकाले भूतानां ०७९.१२९ मुह्यन्ते चित्तवृत्तयः ०७९.१२९ जराव्याधिविधीनानां ०७९.१२९ किमु व्याध्यादिदोषतः ०७९.१२९ अत्यन्तवयसा वृद्ध्या ०७९.१३० व्याधिना चातिपीडितः ०७९.१३० यदि स्थातुं न शक्नोति ०७९.१३० क्षितिस्थे दर्भसंस्तरे ०७९.१३० तत्किमन्योऽप्युपायोऽस्ति ०७९.१३१ न वानशनकर्मणि ०७९.१३१ विफल्यं येन नाप्नोति ०७९.१३१ तन्मे ब्रूहि पितामह ०७९.१३१ नात्र भूमिर्न च कुशाः ०७९.१३२ संस्तरश्च न कारणम् ०७९.१३२ चित्तस्यालम्बनीभूतो ०७९.१३२ विष्णुरेवात्र कारणम् ०७९.१३२ भुञ्जन्नभुञ्जन् गच्छंश्च ०७९.१३३ स्वपंस्तिष्ठन्नथापि वा ०७९.१३३ उत्क्रान्तिकाले गोविन्दं ०७९.१३३ संस्मरंस्तन्मयो भवेत् ०७९.१३३ किं जपैः किं भुवा कृत्यं ०७९.१३४ किं कुशैर्दैत्यसत्तम ०७९.१३४ तथापि कुर्वतो यस्य ०७९.१३४ हृदये न जनार्दनः ०७९.१३४ तस्मात्प्रधानमन्त्रोक्तं ०७९.१३५ वासुदेवस्य कीर्तनम् ०७९.१३५ तन्मयत्वेन दैत्येन्द्र ०७९.१३५ तस्योपायश्च विस्तरः ०७९.१३५ इत्येतत्कथितं सर्वं ०७९.१३६ पृष्टोऽहं यत्त्वया बले ०७९.१३६ उत्क्रान्तिकाले स्मरणं ०७९.१३६ किं भूयः कथयामि ते ०७९.१३६ क्रियायोगस्त्वया पूर्वं ०८०.००१ ममोक्तो यः पितामह ०८०.००१ तमहं श्रोतुमिच्छामि ०८०.००१ फलं चास्य यथातथम् ०८०.००१ देवार्चां देवतागारे ०८०.००२ तन्मयत्वेन पूजयम् ०८०.००२ यथावच्चेतसो भूमिं ०८०.००२ करोति नियतो हि सः ०८०.००२ तपसा ब्रह्मचर्येण ०८०.००३ पुण्यस्वाध्यायसंस्तवैः ०८०.००३ क्रियायोगः स विद्वद्भिर् ०८०.००३ योगिनां समुदाहृतः ०८०.००३ तत्राहं श्रोतुमिच्छामि ०८०.००४ क्रियायोगस्थितो नरः ०८०.००४ यत्फलं समवाप्नोति ०८०.००४ कारयित्वा हरेर्गृहम् ०८०.००४ देवार्चां कारयित्वा वा ०८०.००५ यत्पुण्यं पुरुषोऽश्नुते ०८०.००५ संपूजयित्वा विधिवद् ०८०.००५ अनुलिप्य च यत्फलम् ०८०.००५ कानि माल्यानि शस्तानि ०८०.००६ कानि नार्हन्ति केशवे ०८०.००६ के धूपाः कृष्णदयिताः ०८०.००६ के वर्ज्याश्च जगत्पतेः ०८०.००६ उपहारे फलं कीं स्यात् ०८०.००७ किं फलं गीतवादिते ०८०.००७ घृतक्षीरादिना यच्च ०८०.००७ स्नापिते केशवे फलम् ०८०.००७ यच्चोपलेपने तात ०८०.००८ फलमभ्युक्षिते च यत् ०८०.००८ वासुदेवगृहे सर्वं ०८०.००८ तदशेषं वदस्व मे ०८०.००८ साधु वत्स यदेतत्त्वं ०८०.००९ वासुदेवस्य पृच्छसि ०८०.००९ शुश्रूषणविधौ पुण्यं ०८०.००९ तदिहैकमनाः शृणु ०८०.००९ ब्रह्मणा किल देवानाम् ०८०.०१० ऋषीणां च महात्मनाम् ०८०.०१० शुश्रूषणफलं विष्णोः ०८०.०१० प्रोक्तं दैत्यपते पुरा ०८०.०१० तेभ्यः सकाशान्मनुना ०८०.०११ प्राप्तं स्वारोचिषेण तु ०८०.०११ स्वारोचिषः स्वपुत्राय ०८०.०११ दत्तवानृतचक्षुषे ०८०.०११ ऋतचक्षुश्च भर्गवे ०८०.०१२ शुक्रस्तस्मादवाप च ०८०.०१२ ममाख्यातं च शुक्रेण ०८०.०१२ यथावत्सुमहात्मना ०८०.०१२ शुश्रूषवे महाभाग ०८०.०१३ दैत्याचार्येण धीमता ०८०.०१३ तदेतच्छ्रूयतां तात ०८०.०१३ क्रियायोगाश्रितं फलम् ०८०.०१३ ज्ञानयोगस्तु संयोगश् ०८०.०१४ चित्तस्यैवात्मना तु यः ०८०.०१४ यस्तु बाह्यार्थसापेक्षः ०८०.०१४ स क्रियायोग उच्यते ०८०.०१४ परमं कारणं योगो ०८०.०१५ विमुक्तेर्दितिकेश्वर ०८०.०१५ क्रियायोगश्च योगस्य ०८०.०१५ परमं तात साधनम् ०८०.०१५ यत्त्वेतद्भवता पृष्टं ०८०.०१६ फलमन्विच्छता फलम् ०८०.०१६ देवालयादिकरणे ०८०.०१६ तदिहैकमनाः शृणु ०८०.०१६ यस्तु देवालयं विष्णोर् ०८०.०१७ दार्वं शैलमयं तथा ०८०.०१७ कारयेन्मृन्मयं वापि ०८०.०१७ शृणु तस्य बले फलं ०८०.०१७ अहन्यहनि यज्ञेन ०८०.०१८ यजतो यन्महाफलम् ०८०.०१८ प्राप्नोति तत्फलं विष्णोर् ०८०.०१८ यः कारयति मन्दिरम् ०८०.०१८ कुलानां शतमागामि ०८०.०१९ समतीतं तथा शतम् ०८०.०१९ कारयन् भगवद्धाम ०८०.०१९ नयत्यच्युतलोकताम् ०८०.०१९ सप्तजन्मकृतं पापं ०८०.०२० स्वल्पं वा यदि वा बहु ०८०.०२० विष्णोरालयविन्यास- ०८०.०२० प्रारम्भादेव नश्यति ०८०.०२० सप्तलोकमयो विष्णुस् ०८०.०२१ तस्य यः कुरुते गृहम् ०८०.०२१ प्रतिष्ठां समवाप्नोति ०८०.०२१ स नरः सप्तलौकिकीम् ०८०.०२१ प्रशस्तदेशभूभागे ०८०.०२२ यः शस्तं भवनं हरेः ०८०.०२२ कारयत्यक्षयांल्लोकान् ०८०.०२२ स नरः प्रतिपद्यते ०८०.०२२ इष्टकाचयविन्यासो ०८०.०२३ यावन्त्यृक्षाणि तिष्ठति ०८०.०२३ तावद्वर्षसहस्राणि ०८०.०२३ तत्कर्तुर्दिवि संस्थितिः ०८०.०२३ प्रतिमां लक्षणवतीं ०८०.०२४ यः कारयति मानवः ०८०.०२४ केशवस्य स तल्लोकम् ०८०.०२४ अक्षयं प्रतिपद्यते ०८०.०२४ षष्टिं वर्षसहस्राणां ०८०.०२५ सहस्राणि स मोदते ०८०.०२५ स्वर्गौकसां निवासेषु ०८०.०२५ प्रत्येकमरिसूदन ०८०.०२५ प्रतिष्ठाप्य हरेरर्चां ०८०.०२६ सुप्रशस्ते निवेशने ०८०.०२६ पुरुषः कृतकृत्यत्वान् ०८०.०२६ नैनं श्वोमरणं तपेत् ०८०.०२६ ये भविष्यन्ति येऽतीता ०८०.०२७ आकल्पात्पुरुषाः कुले ०८०.०२७ तांस्तारयति संस्थाप्य ०८०.०२७ देवस्य प्रतिमां हरेः ०८०.०२७ अनुशस्ताः किल पुरा ०८०.०२८ यमेन यमकिंकराः ०८०.०२८ पाशोद्यतायुधा दैत्य ०८०.०२८ प्रजासंयमने रताः ०८०.०२८ विहरध्वं यथान्यायं ०८०.०२९ नियोगो मेऽनुपाल्यताम् ०८०.०२९ नाज्ञाभङ्गं करिष्यन्ति ०८०.०२९ भवतां जन्तवः क्वचित् ०८०.०२९ केवलं ये जगद्धातुम् ०८०.०३० अनन्तं समुपाश्रिताः ०८०.०३० भवद्भिः परिहर्तव्यास् ०८०.०३० तेषां नास्त्यत्र संस्थितिः ०८०.०३० ये तु भागवता लोके ०८०.०३१ तच्चित्तास्तत्परायणाः ०८०.०३१ पूजयन्ति सदा विष्णुं ०८०.०३१ ते वस्त्याज्याः सुदूरतः ०८०.०३१ यस्तिष्ठन् प्रस्वपन् गच्छंस् ०८०.०३२ तत्तिष्ठन् स्खलिते क्षुते ०८०.०३२ संकीर्तयति गोविन्दं ०८०.०३२ ते वस्त्याज्याः सुदूरतः ०८०.०३२ नित्यनैमित्तिकैर्देवं ०८०.०३३ ये यजन्ति जनार्दनम् ०८०.०३३ नावलोक्य भवद्भिस्ते ०८०.०३३ तत्तेजो हन्ति वो गतिम् ०८०.०३३ ये धूपपुष्पवासोभिर् ०८०.०३४ भूषणैश्चापि वल्लभैः ०८०.०३४ अर्चयन्ति न ते ग्राह्या ०८०.०३४ नराः कृष्णाश्रयोद्धताः ०८०.०३४ उपलेपनकर्तारः ०८०.०३५ संमार्जनपराश्च ये ०८०.०३५ कृष्णालये परित्याज्यं ०८०.०३५ तेषां त्रिपुरुषं कुलम् ०८०.०३५ येन चायतनं विष्णोः ०८०.०३६ कारितं तत्कुलोद्भवम् ०८०.०३६ पुंसां शतं नावलोक्यं ०८०.०३६ भवद्भिर्दुष्टचक्षुषा ०८०.०३६ येनार्चा भगवद्भक्त्या ०८०.०३७ वासुदेवस्य कारिता ०८०.०३७ नरायुतं तत्कुलजं ०८०.०३७ भवतां शासनातिगम् ०८०.०३७ भवतां भ्रमतामत्र ०८०.०३८ विष्णुसंश्रयमुद्रया ०८०.०३८ विनाज्ञाभङ्गकृन्नैव ०८०.०३८ भविष्यति नरः क्वचित् ०८०.०३८ वत्स वैवस्वतस्यैताः ०८०.०३९ श्रुत्वा गाथा मरीचिना ०८०.०३९ पुरुकुत्साय कथिताः ०८०.०३९ पार्थिवेन्द्राय धीमते ०८०.०३९ एतां महाफलां योऽर्चां ०८०.०४० विष्णोह्कारयते नरः ०८०.०४० तवाख्यातं महाबाहो ०८०.०४० गृहकारयितुश्च यत् ०८०.०४० यज्ञा नराणां पापौघ- ०८०.०४१ क्षालकाः सर्वकामदाः ०८०.०४१ तथैवेज्यो जगद्धातुः ०८०.०४१ सर्वयज्ञमयो हरिः ०८०.०४१ स्थापितां प्रतिमां विष्णोः ०८१.००१ सम्यक्संपूज्य मानवः ०८१.००१ यं यं प्रार्थयते कामं ०८१.००१ तं तमाप्नोत्यसंशयम् ०८१.००१ यः स्नापयति देवस्य ०८१.००२ घृतेन प्रतिमां हरेः ०८१.००२ प्रस्थे प्रस्थे द्विजाग्र्याणां ०८१.००२ स ददाति गवां शतम् ०८१.००२ गवां शतस्य विप्राणां ०८१.००३ यद्दत्तस्य भवेत्फलम् ०८१.००३ घृतप्रस्थेन तद्विष्णोर् ०८१.००३ लभेत्स्नानोपयोगिना ०८१.००३ भूरिद्युम्नेन संप्राप्ता ०८१.००४ सप्तद्वीपा वसुंधरा ०८१.००४ घृताढकेन गोविन्द- ०८१.००४ प्रतिमास्नापनात्किल ०८१.००४ प्रतिमासं सिताष्टम्यां ०८१.००५ घृतेन जगतः पतिम् ०८१.००५ स्नापयित्वा समस्तेभ्यः ०८१.००५ पापेभ्यो विप्रमुच्यते ०८१.००५ द्वादश्यां पञ्चदश्यां च ०८१.००६ गव्येन हविषा हरेः ०८१.००६ स्नापनं दैत्यशार्दूल ०८१.००६ महापातकनाशनम् ०८१.००६ ज्ञानतोऽज्ञानतो वापि ०८१.००७ यत्पापं कुरुते नरः ०८१.००७ तत्क्षालयति संध्यायां ०८१.००७ घृतेन स्नापयन् हरिम् ०८१.००७ सर्वयज्ञमयो विष्णुर् ०८१.००८ हव्यानां परमं घृतम् ०८१.००८ तयोरशेषपापानां ०८१.००८ क्षालकः संगमोऽसुर ०८१.००८ येषु क्षीरवहा नद्यो ०८१.००९ ह्रदाः पायसकर्दमाः ०८१.००९ तांल्लोकान् पुरुषा यान्ति ०८१.००९ क्षीरस्नानकरा हरेः ०८१.००९ आह्लादं निर्वृतिं स्वास्थ्यम् ०८१.०१० आरोग्यं चारुरूपताम् ०८१.०१० सप्त जन्मान्यवाप्नोति ०८१.०१० क्षीरस्नानकरो हरेः ०८१.०१० दध्यादीनां विकाराणां ०८१.०११ क्षीरतः संभवो यथा ०८१.०११ तथैवाशेषकामानां ०८१.०११ क्षीरस्नापनतो हरेः ०८१.०११ यथा च विमलं ज्ञानं ०८१.०१२ यथा निर्वृतिकारकम् ०८१.०१२ तथास्य निर्मलं ज्ञानं ०८१.०१२ भवत्यतिफलप्रदम् ०८१.०१२ ग्रहानुकूलतां पुष्टिं ०८१.०१३ प्रियत्वं चाखिले जने ०८१.०१३ करोति भगवान् विष्णुः ०८१.०१३ क्षीरस्नापनतोषितः ०८१.०१३ सर्वोऽस्य स्निग्धतामेति ०८१.०१४ दृष्टमात्रः प्रसीदति ०८१.०१४ घृतक्षीरेण देवेशे ०८१.०१४ स्नापिते मधुसूदने ०८१.०१४ अत्राप्युदाहरन्तीमं ०८१.०१५ संवादं केशवाश्रितम् ०८१.०१५ शाण्डिल्या सह कैकेय्याः ०८१.०१५ सुमनायाः सुरालये ०८१.०१५ स्वर्गेऽतिशोभनां दृष्ट्वा ०८१.०१६ कैकेयीं पतिना सह ०८१.०१६ ब्राह्मणी शाण्डिली नाम ०८१.०१६ पर्यपृच्छत विस्मिता ०८१.०१६ शतशः सन्ति कैकेयि ०८१.०१७ देवाः स्वर्गनिवासिनः ०८१.०१७ देवपत्न्यस्तथैवैताः ०८१.०१७ सिद्धाः सिद्धाङ्गनास्तथा ०८१.०१७ न तेषामीदृशो गन्धो ०८१.०१८ न कान्तिर्न सुरूपता ०८१.०१८ न वाससां च शोभेयं ०८१.०१८ यथा ते पतिना सह ०८१.०१८ नैवाभरणजातानि ०८१.०१९ तेषां भ्राजन्ति वै तथा ०८१.०१९ यथा तव यथा पत्युस् ०८१.०१९ तव स्वर्गनिवासिनः ०८१.०१९ स्वस्थता चेतसश्चेयं ०८१.०२० युवयोरतिरिच्यते ०८१.०२० शक्राद्यानामपीसानां ०८१.०२० क्षयातिशयवर्जितः ०८१.०२० तपःप्रभावो दानं वा ०८१.०२१ कर्म वा होमसंज्ञितम् ०८१.०२१ युवयोर्यन्ममाचक्ष्व ०८१.०२१ तत्सर्वं वरवर्णिनि ०८१.०२१ यज्ञैर्यज्ञेश्वरो विष्णुर् ०८१.०२२ आवाभ्यां यत्तु तोषितः ०८१.०२२ स्वर्गप्राप्तिरियं तस्य ०८१.०२२ कर्मणः फलमुत्तमम् ०८१.०२२ सुरूपतां मनःप्रीति ०८१.०२३ पश्यतां चारुवेषताम् ०८१.०२३ यत्पृच्छसि महाभागे ०८१.०२३ तदप्येषा वदामि ते ०८१.०२३ तीर्थोदकैस्तथा स्नानैः ०८१.०२४ स्नापितोऽयं जनार्दनः ०८१.०२४ तेन कान्तिरतीत्यैतान् ०८१.०२४ देवांस्त्रिभुवनेश्वरान् ०८१.०२४ मनःप्रसादः सौम्यत्वं ०८१.०२५ शारीरा या च निर्वृतिः ०८१.०२५ यत्प्रियत्वं च सर्वस्य ०८१.०२५ तद्घृतस्नानजं फलम् ०८१.०२५ यान्यभीष्टानि वासांसि ०८१.०२६ यच्चाभीष्टं विभूषणम् ०८१.०२६ रत्नानि यान्यभीष्टानि ०८१.०२६ यत्प्रियं चानुलेपनम् ०८१.०२६ ये धूपा यानि माल्यानि ०८१.०२७ दयितान्यभवंस्तदा ०८१.०२७ मम भर्तुस्तथैवास्य ०८१.०२७ मम राज्यं प्रशासतः ०८१.०२७ तानि सर्वाणि सर्वज्ञे ०८१.०२८ सर्वकर्तरि केशवे ०८१.०२८ दत्तानि तत्समुत्थोऽयं ०८१.०२८ गन्धभूषात्मको गुणः ०८१.०२८ आहारा दयिता ये च ०८१.०२९ पवित्राश्च निवेदिताः ०८१.०२९ ते लोककर्त्रे क्षृणाय ०८१.०२९ तृप्तिस्तद्गुणसंभवा ०८१.०२९ स्वर्गकामेन मे भर्त्रा ०८१.०३० मया च शुभदर्शने ०८१.०३० कृतमेतदतो नाभूद् ०८१.०३० आवयोर्भवसंक्षयः ०८१.०३० ये त्वकामां नराः सम्यग् ०८१.०३१ एतत्कुर्वन्ति शोभने ०८१.०३१ तेषां ददाति विश्वेशो ०८१.०३१ भगवान्मुक्तिमच्युतः ०८१.०३१ एवमभ्यर्च्य गोविन्दं ०८१.०३२ सर्वभूतेश्वरेश्वरम् ०८१.०३२ प्राप्नोत्यभिमतान् कामान् ०८१.०३२ दैत्याह सुमना यथा ०८१.०३२ चन्दनागरुकर्पूर- ०८१.०३३ कुङ्कुमोशीरपद्मकैः ०८१.०३३ अनुलिप्तो हरिर्भक्त्या ०८१.०३३ वरान् भोगान् प्रयच्छति ०८१.०३३ कालेयकं तुङ्गकं च ०८१.०३४ पद्मचन्दनमेव च ०८१.०३४ नॄणां भवन्ति रोगाय ०८१.०३४ दत्तानि पुरुषोत्तमे ०८१.०३४ तस्मादेभिर्न गोविन्दः ०८१.०३५ पूजनीयो महासुर ०८१.०३५ यान्यात्मनः सदेष्टानि ०८१.०३५ तानि शस्तान्युपाकुरु ०८१.०३५ तथैव शुभगन्धा ये ०८१.०३६ धूपास्ते जगतः पतेः ०८१.०३६ वासुदेवस्य धर्मज्ञैर् ०८१.०३६ निवेद्या दानवेश्वर ०८१.०३६ न शल्लकीजं नाक्षौलं ०८१.०३७ न शुक्तासवसंभृतम् ०८१.०३७ दद्यात्कृष्णाय धर्मज्ञो ०८१.०३७ धूपानाराधनोद्यतः ०८१.०३७ मालती मल्लिका चैव ०८१.०३८ यूथिकाथातिमुक्तका ०८१.०३८ पाटला करवीरश्च ०८१.०३८ जवा पारन्तिरेव च ०८१.०३८ कुब्जकस्तगरश्चैव ०८१.०३९ कर्णिकारः कुरण्टकः ०८१.०३९ चम्पको रोतकः कुन्दो ०८१.०३९ बाणो वर्वरमालिकाः ०८१.०३९ अशोकतिलका रोध्रास् ०८१.०४० तथा चैवाटरूषकः ०८१.०४० अमी पुष्पप्रकारास्तु ०८१.०४० शस्ताः केशवपूजने ०८१.०४० बिल्वपत्रं शमीपत्रं ०८१.०४१ पत्रं भृङ्गारकस्य च ०८१.०४१ तमालपत्रं च बले ०८१.०४१ सदैव भगवत्प्रियम् ०८१.०४१ तुलसीकालतुलसी- ०८१.०४२ पत्रं भृङ्गरजस्य च ०८१.०४२ केतकीपत्रपुष्पं च ०८१.०४२ सद्यस्तुष्टिकरं हरेः ०८१.०४२ पद्मान्यम्बुसमुत्थानां ०८१.०४३ रक्तनीले तथोत्पले ०८१.०४३ सितोत्पलं च कृष्णस्य ०८१.०४३ दयितानि सदासुर ०८१.०४३ नार्कं नोन्मत्तकं कांचित् ०८१.०४४ तथैव गिरिकर्णिकाम् ०८१.०४४ न कण्टकारिकापुष्पम् ०८१.०४४ अच्युताय निवेदयेत् ०८१.०४४ कौटजं शाल्मलीपुष्पं ०८१.०४५ शैरीषं च जनार्दने ०८१.०४५ निवेदिते भयं रोगं ०८१.०४५ निःस्वतां च प्रयच्छति ०८१.०४५ येषां न प्रतिषेधोऽस्ति ०८१.०४६ गन्धवर्णान्वितानि च ०८१.०४६ तानि पुष्पाणि देयानि ०८१.०४६ विष्णवे प्रभविष्णवे ०८१.०४६ सुगन्धैश्च सुरामांसी- ०८१.०४७ कर्पूरागरुचन्दनैः ०८१.०४७ तथान्यैश्च शुभैर्द्रव्यैर् ०८१.०४७ अर्चयेज्जगतः पतिम् ०८१.०४७ दुकूलपटुकौशेय- ०८१.०४८ वार्क्षकर्पासिकादिभिः ०८१.०४८ वासोभिः पूजयेद्विष्णुं ०८१.०४८ दैतेयेन्द्रात्मनः प्रियैः ०८१.०४८ भक्ष्याणि यान्यभीष्टानि ०८१.०४९ भोज्यान्यभिमतानि च ०८१.०४९ फलं च वल्लभं यत्स्यात् ०८१.०४९ तत्तद्देयं जनार्दने ०८१.०४९ सुवर्णमणिमुक्तादि ०८१.०५० यच्चान्यदतिवल्लभम् ०८१.०५० तत्तद्देवातिदेवाय ०८१.०५० केशवाय निवेदयेत् ०८१.०५० आत्मानं केशवं मत्वा ०८१.०५१ यद्यत्तस्यैव रोचते ०८१.०५१ तत्तदव्यक्तरूपाय ०८१.०५१ केशवाय निवेदयेत् ०८१.०५१ चक्रवर्ती महावीर्यो ०८२.००१ मान्धाता युवनाश्वजः ०८२.००१ शशास स महाबाहुः ०८२.००१ सप्तद्वीपां वसुंधराम् ०८२.००१ अगायन्त च या गाथा ०८२.००२ ये पुराणविदो जनाः ०८२.००२ मान्धातरि महाबाहो ०८२.००२ यौवनाश्वे समाश्रिताः ०८२.००२ यावत्सूर्य उदेति स्म ०८२.००३ यावच्च प्रतितिष्ठति ०८२.००३ सर्वं तद्यौवनाश्वस्य ०८२.००३ मान्धातुः क्षेत्रमुच्यते ०८२.००३ स यौवनगतः संराट् ०८२.००४ सप्तद्वीपवतीं महीम् ०८२.००४ शशास धर्मेण पुरा ०८२.००४ चक्रवर्ती महाबलः ०८२.००४ नान्यायकृन्न चाशक्तो ०८२.००५ न दरिद्रो न कीकटः ०८२.००५ तस्याभूत्पुरुषो राज्ये ०८२.००५ सम्यग्धर्मानुशासिनः ०८२.००५ चतस्रो गतयस्तस्य ०८२.००६ यौवनाश्वस्य धीमतः ०८२.००६ बभूवुरप्रतिहता ०८२.००६ हतारातिबलस्य वै ०८२.००६ तस्य भक्तिरतीवाभून् ०८२.००७ निसर्गादेव भूपतेः ०८२.००७ वासुदेवे जगद्धाम्नि ०८२.००७ सर्वकारणकारणे ०८२.००७ तस्य र्द्धिं महिमानं च ०८२.००८ विलोक्य पृथिवीपतेः ०८२.००८ न केवलं जनस्याभूत् ०८२.००८ तस्याप्यत्यन्तविस्मयः ०८२.००८ स चिन्तयामास नृपः ०८२.००९ समृद्ध्या विस्मितस्तया ०८२.००९ कथं स्यात्सम्पदेषा मे ०८२.००९ पुनरप्यन्यजन्मनि ०८२.००९ एवं सुबहुशो राजा ०८२.०१० दैत्येन्द्र सुमहाबलः ०८२.०१० चिन्तयन्नपि तन्मूलं ०८२.०१० न चासीन्निश्चयान्वितः ०८२.०१० यदा न निश्चयं राजा ०८२.०११ स ययौ युवनाश्वजः ०८२.०११ तदा पप्रच्छ धर्मज्ञान् ०८२.०११ स विप्रान् समुपागतान् ०८२.०११ वसिष्ठप्रमुखान् वत्स ०८२.०१२ विविक्तान्तःपुरस्थितः ०८२.०१२ प्रणिपत्य महाबाहुर् ०८२.०१२ गृहीतासनसत्क्रियान् ०८२.०१२ यदि सानुग्रहा बुद्धिर् ०८२.०१३ भवतां मयि सत्तमाः ०८२.०१३ तदहं प्रष्टुमिच्छामि ०८२.०१३ किंचित्तद्वक्तुमर्हथ ०८२.०१३ समेत्याखिलविज्ञानं ०८२.०१४ सम्यग्धौतान्तरात्मभिः ०८२.०१४ भवद्भिर्यद्यहं न स्यां ०८२.०१४ विमलस्तन्महाद्भुतम् ०८२.०१४ यद्यथा तन्मया पृष्टा ०८२.०१५ भवन्तो मत्प्रसाधिताः ०८२.०१५ वक्तुमर्हन्ति विद्वांसः ०८२.०१५ सर्वस्यैवोपकारिणः ०८२.०१५ यस्ते मनसि संदेहस् ०८२.०१६ तं पृच्छाद्य महीपते ०८२.०१६ गदिष्यामो यथान्यायं ०८२.०१६ यत्ते सांशयिकं हृदि ०८२.०१६ वयं हि नरशार्दूल ०८२.०१७ भवता परितोषिताः ०८२.०१७ सम्यक्प्रजाः पालयता ०८२.०१७ सप्तद्वीपे महीतले ०८२.०१७ सुतुष्टो ब्राह्मणोऽश्नीयाच् ०८२.०१८ छिन्द्याद्वा धर्मसंशयम् ०८२.०१८ हितं वोपदिशेद्धर्मम् ०८२.०१८ अहिताद्वा निवर्तयेत् ०८२.०१८ विवक्षुमथ भूपालं ०८२.०१९ भार्या तस्यैव धीमतः ०८२.०१९ प्रणामपूर्वमाहेदं ०८२.०१९ विनयात्प्रणयान्वितम् ०८२.०१९ न स्त्रीणामवनीपाल ०८२.०२० वक्तुमीदृगिहेश्यते ०८२.०२० तथापि भूपते वक्ष्ये ०८२.०२० संपदीदृक्सुदुर्लभा ०८२.०२० भूयोऽपि संशयं प्रष्टुम् ०८२.०२१ अलमीश भवानृषीन् ०८२.०२१ न त्वहं पुरुषव्याघ्र ०८२.०२१ सदान्तःपुरचारिणी ०८२.०२१ स प्रसादं यदि भवान् ०८२.०२२ करोति मम पार्थिव ०८२.०२२ तन्मदीयमृषीन् प्रष्टुं ०८२.०२२ संशयं पार्थिवार्हसि ०८२.०२२ ब्रूहि सुभ्रु मतं यत्ते ०८२.०२३ प्रष्टव्या यन्मया द्विजाः ०८२.०२३ भूयोऽहमात्मसंदेहं ०८२.०२३ प्रक्ष्याम्येतान् द्विजोत्तमान् ०८२.०२३ श्रूयन्ते पृथिवीपाल ०८२.०२४ नृप ये च पुरातनाः ०८२.०२४ तेषां न संपद्भूपाल ०८२.०२४ यथा तव किलाभवत् ०८२.०२४ तदीदृक्संपदां धाम ०८२.०२५ त्वमशेषक्षितीश्वरः ०८२.०२५ येन कर्मविपाकेन ०८२.०२५ तद्वदन्तु महर्षयः ०८२.०२५ अहं च भवतो भार्या ०८२.०२६ सर्वसीमन्तिनी भुवि ०८२.०२६ विधिना केन तपसा ०८२.०२६ नियुक्ता भवतो गृहे ०८२.०२६ अतीव कर्मणा येन ०८२.०२६ तद्विज्ञाने कुतूहलम् ०८२.०२६ तारतम्यतयेशित्वम् ०८२.०२७ अन्येष्वपि हि विद्यते ०८२.०२७ निरस्तातिशयत्वेन ०८२.०२७ नूनं नाल्पेन कर्मणा ०८२.०२७ तदन्यजन्मचरितं ०८२.०२८ नरनाथ निजं भवान् ०८२.०२८ मुनीन् पृच्छतु या चाहं ०८२.०२८ यन्मया च पुरा कृतम् ०८२.०२८ स तथोक्तस्तया राजा ०८२.०२९ पत्न्या विस्मितमानसः ०८२.०२९ मुनीनां पुरतो भार्यां ०८२.०२९ प्रशंसन् वाक्यमब्रवीत् ०८२.०२९ साधु देवि मतं यन्मे ०८२.०३० त्वया तदिदमीरितम् ०८२.०३० सत्यं मुनिवचः पुंसाम् ०८२.०३० अर्धं वै गृहिणी यथा ०८२.०३० ममाप्येतदभिप्रेतम् ०८२.०३१ इमान् प्रष्टुं महामुनीन् ०८२.०३१ यत्त्वयाभिहितं भद्रे ०८२.०३१ मत्स्वभावानुयातया ०८२.०३१ सोऽहमेतन्महाभागे ०८२.०३२ प्रक्ष्याम्येतान्महामुनीन् ०८२.०३२ नैषामविदितं किंचित् ०८२.०३२ त्रिषु लोकेषु विद्यते ०८२.०३२ एवमुक्त्वा प्रियां भार्यां ०८२.०३३ प्रणिपत्य च तानृषीन् ०८२.०३३ यथावदेतदखिलं ०८२.०३३ पप्रच्छासुरसत्तम ०८२.०३३ भगवन्तो ममाशेषं ०८२.०३४ प्रसादाहृतचेतसः ०८२.०३४ कथयन्तु यथावृत्तं ०८२.०३४ यन्मया सुकृतं कृतम् ०८२.०३४ कोऽहमासं पुरा विप्राः ०८२.०३५ किं च कर्म मया कृतम् ०८२.०३५ किं वानया सुचार्वङ्ग्या ०८२.०३५ मम पत्न्या कृतं द्विजाः ०८२.०३५ येनावयोरियं स्फीतिर् ०८२.०३६ मर्त्यलोके सुदुर्लभा ०८२.०३६ चत्वारश्चाप्रतिहता ०८२.०३६ गतयो मम गच्छतः ०८२.०३६ अशेषा भूभृतो वश्याः ०८२.०३७ कोशस्यान्तो न विद्यते ०८२.०३७ बलं चैवाप्रतिहतं ०८२.०३७ शरीरारोग्यमुत्तमम् ०८२.०३७ अतिभाति च मे कान्त्या ०८२.०३८ भार्येयमखिलं जगत् ०८२.०३८ ममापि वपुषस्तेजो ०८२.०३८ न कश्चित्सहते द्विजाः ०८२.०३८ सोऽहमिच्छामि विज्ञातुं ०८२.०३९ तथैवेयमनिन्दिता ०८२.०३९ निजानुष्ठानमखिलं ०८२.०३९ यस्याशेषमिदं फलम् ०८२.०३९ इति प्रष्टा नरेन्द्रेण ०८२.०४० समस्तास्ते तपोधनाः ०८२.०४० वसिष्ठं चोदयामासुः ०८२.०४० कथ्यतामिति भूभृतः ०८२.०४० चोदितः सोऽपि धर्मज्ञैर् ०८२.०४१ मैत्रावरुणिरात्मवान् ०८२.०४१ योगमास्थाय सुचिरं ०८२.०४१ यथावद्यतमानसः ०८२.०४१ ज्ञातवान्नृपतेस्तस्य ०८२.०४१ पूर्वदेहविचेष्टितम् ०८२.०४१ स तमाह मुनिर्भूपं ०८२.०४२ विदितार्थो महासुर ०८२.०४२ मान्धातारं महाबुद्धिं ०८२.०४२ सपत्नीकमिदं वचः ०८२.०४२ शृणु भूपाल सकलं ०८२.०४३ यस्येदं कर्मणः फलम् ०८२.०४३ तव राज्यादिकं सुभ्रूर् ०८२.०४३ येयं चासीन्महीपते ०८२.०४३ त्वमासीः शूद्रजातीयः ०८२.०४४ परहिंसापरायणः ०८२.०४४ वाक्क्रूरो दण्डपारुष्यो ०८२.०४४ निःस्नेहः सर्वजन्तुषु ०८२.०४४ तथेयं भवतो भार्या ०८२.०४५ पूर्वमप्यायतेक्षणा ०८२.०४५ द्वेष्या बभूव तच्चित्ता ०८२.०४५ तव शुश्रूषणे रता ०८२.०४५ पतिव्रता महाभागा ०८२.०४६ भर्त्स्यमानाप्यनिष्ठुरा ०८२.०४६ त्वद्वाक्यादनु सर्वेषु ०८२.०४६ वीरकर्मसु चोद्यता ०८२.०४६ नैष्ठुर्यादसहायस्य ०८२.०४७ त्यज्यमानस्य बन्धुभिः ०८२.०४७ क्षयं जगाम योऽर्थोऽभूत् ०८२.०४७ संचितः प्रपितामहैः ०८२.०४७ तस्मिन् क्षीणे कृषिपरस् ०८२.०४८ त्वमासीः पृथिवीपते ०८२.०४८ सापि कर्मविपाकेन ०८२.०४८ कृषिर्विफलतां गता ०८२.०४८ ततो निःस्वं परिक्षीणं ०८२.०४९ परेषां भृत्यतां गतम् ०८२.०४९ तत्याज साध्वी वेयं त्वां ०८२.०४९ त्यज्यमानापि पार्थिव ०८२.०४९ अनया च समं साध्व्या ०८२.०५० विष्णोरावसथे त्वया ०८२.०५० कृतं शुश्रूषणं वीर ०८२.०५० परिव्राड्ब्रह्मचारिणाम् ०८२.०५० भग्नेहः सर्वकामेभ्यस् ०८२.०५१ तन्मयस्त्वं तदर्पणः ०८२.०५१ अनन्यगतिरेकस्थस् ०८२.०५१ तस्मिन्नायतने हरेः ०८२.०५१ तद्वृत्तिलिप्सुः शुश्रूषां ०८२.०५२ जनरञ्जनहेतुकः ०८२.०५२ कृतवान् योगिनां वीर ०८२.०५२ कृष्णस्य जगतः पतेः ०८२.०५२ वासुदेवाजिरे नित्यं ०८२.०५३ कृतं संमार्जनं त्वया ०८२.०५३ तथैवाभ्युक्षणं वीर ०८२.०५३ नित्यं चैवानुलेपनम् ०८२.०५३ पत्न्यानया च धर्मज्ञ ०८२.०५३ यष्मच्चित्तानुवृत्तया ०८२.०५३ अहन्यहनि तत्कर्म ०८२.०५४ युवयोर्नृप कुर्वतोः ०८२.०५४ तत्र चैतन्मयत्वेन ०८२.०५४ पापहानिरजायत ०८२.०५४ विष्णोः कार्यं मया कार्यं ०८२.०५५ योगिशुश्रूषणं तथा ०८२.०५५ न प्रभातं प्रभातं तु ०८२.०५५ चिन्तेयमभवन्निशि ०८२.०५५ एवमायतनं रम्यम् ०८२.०५६ इत्येवं च सुखावहम् ०८२.०५६ स्थैर्यं न चैवमेतत्स्याद् ०८२.०५६ इत्यासीत्ते मनः सदा ०८२.०५६ योगिनां सुखदं त्वेवं ०८२.०५७ कर्मैवं नैवमित्यपि ०८२.०५७ तव चित्तमभूत्तत्र ०८२.०५७ योगिकर्मण्यहर्निशम् ०८२.०५७ एवं तन्मनसस्तत्र ०८२.०५८ कृतोद्योगस्य पार्थिव ०८२.०५८ भृत्यावसायिनः सम्यग् ०८२.०५८ यथोक्ताधिककारिणः ०८२.०५८ स्मरतः पुण्डरीकाक्षं ०८२.०५९ कार्येणातिदृढात्मनः ०८२.०५९ निःशेषमुपशान्तं तत् ०८२.०५९ पापं योगिनिषेवणात् ०८२.०५९ ततोऽधिकं पुरस्तस्माद् ०८२.०६० आदरादनुलेपनम् ०८२.०६० संमार्जनं च बहुशः ०८२.०६० सपत्निकेन ते कृतम् ०८२.०६० तत्रागतश्च सौवीरः ०८२.०६१ पुरुजिन्नाम भूपतिः ०८२.०६१ महासैन्यपरीवारः ०८२.०६१ प्रभूतगजवाहनः ०८२.०६१ सर्वसंपदुपेतं तं ०८२.०६२ सर्वाभरणभूषितम् ०८२.०६२ वृतं भार्यासहस्रेण ०८२.०६२ दृष्ट्वा स्रक्चन्दनोज्ज्वलम् ०८२.०६२ स्पृहा कृता त्वया तत्र ०८२.०६२ चारुमौलिनि पार्थिवे ०८२.०६२ सर्वकामप्रदं कर्म ०८२.०६३ देवदेवस्य कुर्वता ०८२.०६३ तेनैतदखिलं राज्यम् ०८२.०६३ अशेषद्वीपवत्तव ०८२.०६३ तेजश्चैवाधिकं यत्ते ०८२.०६४ तथैतच्छृणु पार्थिव ०८२.०६४ योगप्रभावोपलब्धं ०८२.०६४ कथयाम्यखिलं तव ०८२.०६४ तत्रैवावसथे दीपः ०८२.०६५ प्रशान्तः स्नेहसंक्षयात् ०८२.०६५ निजभोजनतैलेन ०८२.०६५ पुनः प्रज्वालितस्त्वया ०८२.०६५ अनया चोत्तरीयान्त- ०८२.०६६ चीरवर्त्युपवृंहितः ०८२.०६६ तव पत्न्या स जज्वाल ०८२.०६६ कान्तिरस्यास्ततोऽधिका ०८२.०६६ तवाप्यखिलभूपाल- ०८२.०६७ मनःक्षोभकरं ततः ०८२.०६७ तेजो नरेन्द्र न स्याच्च ०८२.०६७ किमाराध्य जनार्दनम् ०८२.०६७ एवं नरेन्द्र शूद्रत्वाद् ०८२.०६८ विष्णुकर्मपरायणः ०८२.०६८ तन्मयत्वेन संप्राप्तो ०८२.०६८ महिमानमनुत्तमम् ०८२.०६८ किं पुनर्यो नरो भक्त्या ०८२.०६९ विष्णुशुश्रूषणादृतः ०८२.०६९ करोति सततं पूजां ०८२.०६९ निष्कामो नान्यमानसः ०८२.०६९ स त्वमृद्धिमिमां लब्ध्वा ०८२.०७० सर्वलोकेश्वरेश्वरम् ०८२.०७० पूजयाच्युतमीशेशं ०८२.०७० तमाराध्य न सीदति ०८२.०७० पुष्पैर्धूपैस्तथा गन्धैर् ०८२.०७१ दीपवस्त्रानुलेपनैः ०८२.०७१ आराधयाच्युतं तद्वद् ०८२.०७१ वेश्मसंमार्जनादिभिः ०८२.०७१ यद्यदिष्टतमं किंचिद् ०८२.०७२ यद्यदत्यन्तदुर्लभम् ०८२.०७२ तत्तद्दात्त्वा जगद्धात्रे ०८२.०७२ वैकुण्ठाय न सीदति ०८२.०७२ सुगन्धागरुकर्पूर- ०८२.०७३ चन्दनाक्षोदकुंकुमैः ०८२.०७३ वासोभिर्विविधैर्धूपैः ०८२.०७३ पुष्पस्रग्चामरैर्ध्वजैः ०८२.०७३ अन्नोपहारैर्विविधैर् ०८२.०७४ घृतक्षीराभिषेचनैः ०८२.०७४ गीतवादितनृत्याद्यैस् ०८२.०७४ तोषयस्वाच्युतं नृप ०८२.०७४ पुण्यरात्रिषु गोविन्दं ०८२.०७५ नृत्यगीतरवोज्ज्वलैः ०८२.०७५ भूप जागरणैर्भक्त्या ०८२.०७५ तोषयाच्युतमव्ययम् ०८२.०७५ एवं संतोष्यते भक्त्या ०८२.०७६ भगवान् भवभङ्गकृत् ०८२.०७६ भूप भागवतैर्भूत- ०८२.०७६ भव्यकृत्केशवो नरैः ०८२.०७६ येषां न वित्तं तैर्भक्त्या ०८२.०७७ मार्जनाद्युपलेपनैः ०८२.०७७ तोषितो भगवान् विष्णुर् ०८२.०७७ ददात्यभिमतं फलम् ०८२.०७७ देवकर्मासमर्थाणां ०८२.०७८ प्राणिनां स्मृतिसंस्तवैः ०८२.०७८ तोषितोऽभिमतान् कामान् ०८२.०७८ प्रयच्छति जनार्दनः ०८२.०७८ नैष वित्तैर्न रत्नौघैः ०८२.०७९ पुष्पधूपानुलेपनैः ०८२.०७९ सद्भावेनैव गोविन्दस् ०८२.०७९ तोषमायाति संस्मृतः ०८२.०७९ त्वयैकाग्रमनस्केन ०८२.०८० गृहसंमार्जनादिकम् ०८२.०८० कृत्वाल्पमीदृशं प्राप्तं ०८२.०८० राज्यमत्यन्तदुर्लभम् ०८२.०८० प्राप्तोपकरणो यस्त्वम् ०८२.०८१ एकाग्रमतिरच्युतम् ०८२.०८१ तोषयिष्यसि नेन्द्रोऽपि ०८२.०८१ भविता तेन ते समः ०८२.०८१ तस्मात्त्वमनया देव्या ०८२.०८२ सहात्यन्तविनीतया ०८२.०८२ केशवाराधने यत्नं ०८२.०८२ कुरु धर्मभृतां वर ०८२.०८२ ततः प्राप्स्यसि भक्त्यैव ०८२.*(१३७) यत्तपोभिः सुदुर्लभम् ०८२.*(१३७) एतन्मुनेर्वसिष्ठस्य ०८३.००१ निशाम्य वचनं नृपः ०८३.००१ भार्यासहायः स तदा ०८३.००१ संप्रहृष्टतनूरुहः ०८३.००१ कृतकार्यमिवात्मानं ०८३.००२ मन्यमानोऽसुरोत्तम ०८३.००२ उवाच प्रणतो भूत्वा ०८३.००२ मान्धाता वारुणिं वचः ०८३.००२ यथामरत्वं संप्राप्य ०८३.००३ यथा वा ब्रह्म शाश्वतम् ०८३.००३ परं निर्वाणमाप्नोति ०८३.००३ तथाहं वचसा तव ०८३.००३ कृतकृत्यः सुखी चास्मि ०८३.००४ निर्वृतिं परमां गतः ०८३.००४ अज्ञानतमसाछन्ने ०८३.००४ यत्प्रदीपस्त्वयैधितः ०८३.००४ अहमेषा च तन्वङ्गी ०८३.००५ विभूतिभ्रंसभीरुकौ ०८३.००५ आढ्यावापादितौ ब्रह्मन्न् ०८३.००५ इहाद्य वचसा तव ०८३.००५ संपदां कथितं बीजम् ०८३.००६ आवयोर्भवता मुने ०८३.००६ तदुप्तावुद्यतावावां ०८३.००६ विजानीहि द्विजोत्तम ०८३.००६ न रत्नैर्न च वित्तौघैर् ०८३.००७ न च पुष्पानुलेपनैः ०८३.००७ आराध्यते जगन्नाथो ०८३.००७ भावशून्यैर्जनार्दनः ०८३.००७ बाह्यार्थनिरपेक्षैश्च ०८३.००८ मनसैव मनोगतिः ०८३.००८ निःस्वैराराध्यते देवो ०८३.००८ विष्णुः सर्वेश्वरेश्वरः ०८३.००८ सर्वमेतन्मया ज्ञातं ०८३.००९ यत्त्वमात्थ महामुने ०८३.००९ यत्त्वां पृच्छामि तन्मे त्वं ०८३.००९ प्रसादसुमुखो वद ०८३.००९ कानि व्रतानि यैर्देवो ०८३.०१० नरैः स्त्रीभिश्च केशवः ०८३.०१० तोषमाराधितोऽभ्येति ०८३.०१० कैश्च दानैर्महामुने ०८३.०१० रहस्यानि च देवस्य ०८३.०११ प्रीतये यानि चक्रिणः ०८३.०११ तान्यशेषाणि मे ब्रूहि ०८३.०११ कृष्णाराधनकाङ्क्षिणः ०८३.०११ शृणु भूपाल यैर्विष्णुर् ०८३.०१२ नरैराराध्यते व्रतैः ०८३.०१२ नारीभिश्चातिघोरेऽस्मिन् ०८३.०१२ पतिताभिर्भवार्णवे ०८३.०१२ समभ्यर्च्य जगन्नाथं ०८३.०१३ वासुदेवं समाधिना ०८३.०१३ एकमश्नाति यो भक्तं ०८३.०१३ द्वितीयं ब्राह्मणात्मकम् ०८३.०१३ करोति केशवप्रीत्यै ०८३.०१३ कार्त्तिकं मासमात्मवान् ०८३.०१३ पूर्वे वयसि यत्तेन ०८३.०१४ ज्ञानतोऽज्ञानतोऽपि वा ०८३.०१४ पापमाचरितं तस्मान् ०८३.०१४ मुच्यते नात्र संशयः ०८३.०१४ अनेनैव विधानेन ०८३.०१५ मार्गशीर्षेऽपि माधवम् ०८३.०१५ समभ्यर्च्यैकभक्तं वै ०८३.०१५ वर्णिभ्यो यः प्रयच्छति ०८३.०१५ भगवत्प्रीणनार्थाय ०८३.०१५ फलं तस्य शृणुष्व मे ०८३.०१५ मध्ये वयसि यत्पापं ०८३.०१६ योषिता पुरुषेण वा ०८३.०१६ कृतं तस्माच्च तेनोक्तो ०८३.०१६ विमोक्षः परमात्मना ०८३.०१६ तथा चैवैकभक्तं वै ०८३.०१७ वर्णाग्रेभ्यः प्रयच्छति ०८३.०१७ पुण्डरीकाक्षमभ्यर्च्य ०८३.०१७ पौषमासे महीपते ०८३.०१७ तत्प्रीणनाय यत्पापं ०८३.०१८ वार्द्धिके तेन वै कृतम् ०८३.०१८ स तस्मान्मुच्यते राजन् ०८३.०१८ पुमान् योषिदथापि वा ०८३.०१८ त्रैमासिकव्रतमिदं ०८३.०१९ यः करोति नरेश्वर ०८३.०१९ स विष्णुप्रीणनात्पापैर् ०८३.०१९ लघुभिर्विप्रमुच्यते ०८३.०१९ द्वितीये वत्सरे राजन् ०८३.०२० मुच्यते चोपपातकैः ०८३.०२० तद्वत्तृतीयेऽपि कृतं ०८३.०२० महापातकनाशनम् ०८३.०२० व्रतमेतन्नरैः स्त्रीभिस् ०८३.०२१ त्रिभिर्मासैरनुष्ठितम् ०८३.०२१ त्रिभिः संवत्सरैरेव ०८३.०२१ प्रददाति फलं नृणाम् ०८३.०२१ त्रिभिर्मासैस्त्रिरवस्थास् ०८३.०२२ त्रिविधात्पातकान्नृप ०८३.०२२ त्रीणि नामानि देवस्य ०८३.०२२ मोचयन्ति त्रिवार्षिकैः ०८३.०२२ यतस्ततो व्रतमिदं ०८३.०२३ त्रिक्रमं समुदाहृतम् ०८३.०२३ सर्वपापप्रशमनं ०८३.०२३ केशवाराधनं परम् ०८३.०२३ शृणुष्व च महीपाल ०८४.००१ व्रतं विष्णुपदत्रयम् ०८४.००१ सर्वपापप्रशमनं ०८४.००१ यज्जगाद पुरा हरिः ०८४.००१ प्राचेतसाय दक्षाय ०८४.००२ दक्षश्चाह विवस्वते ०८४.००२ विवस्वानलसिध्राय ०८४.००२ अलसिध्रोऽसिताय च ०८४.००२ असितेन समाख्यातम् ०८४.००३ अल्पायासं महाफलम् ०८४.००३ तदिदं श्रूयतां सम्यग् ०८४.००३ व्रतं विष्णुपदत्रयम् ०८४.००३ दक्षः प्रजापतिः पूर्वं ०८४.००४ विष्णुमाराध्य पृष्टवान् ०८४.००४ बहुशस्तु विपन्नायां ०८४.००४ सृष्टावरिनिसूदन ०८४.००४ भगवन् सर्वकऋत्वं ०८४.००५ ममादिष्टं स्वयंभुवा ०८४.००५ ब्रह्मणा देवदेवेश ०८४.००५ तवादेशेन केशव ०८४.००५ विपन्ना च जगन्नाथ ०८४.००६ मम सृष्टिः कृता कृता ०८४.००६ पूर्वकर्मविपाकेन ०८४.००६ व्याकुलश्चास्मि चेतसा ०८४.००६ यथा च देव मुच्येय ०८४.००७ अस्मात्संसारसंकटात् ०८४.००७ विषयासङ्गविषमात् ०८४.००७ तन्ममाज्ञापयाच्युत ०८४.००७ इत्येवमुक्तो दक्षेण ०८४.००८ देवदेवो जनार्दनः ०८४.००८ आचष्ट दुःखक्षयदं ०८४.००८ व्रतं विष्णुपदत्रयम् ०८४.००८ सर्वारम्भविनिष्पत्ति- ०८४.००९ कारकं पापनाशनम् ०८४.००९ संसारोच्छेदकं धीरैर् ०८४.००९ आचीर्णं स्थिरबुद्धिभिः ०८४.००९ तदहं तव राजेन्द्र ०८४.०१० व्रतानामुत्तमोत्तमम् ०८४.०१० कथयामि समाचष्ट ०८४.०१० यथा पूर्वं ममासितः ०८४.०१० आषाढे मासि पूर्वासु ०८४.०११ तथाषाढासु पार्थिव ०८४.०११ समभ्यर्च्य जगन्नाथम् ०८४.०११ अच्युतं नियतः शुचिः ०८४.०११ पुष्पैर्हृद्यैस्तथा धूपैर् ०८४.०१२ गन्धैः सागरुचन्दनैः ०८४.०१२ यथाविभवतश्चान्यैर् ०८४.०१२ अन्नैर्वासोभिरेव च ०८४.०१२ क्षीरस्नेहस्थितं तद्वत् ०८४.०१३ पैष्टं विष्णुपदद्वयम् ०८४.०१३ समभ्यर्च्य यथान्यायं ०८४.०१३ केशवस्याग्रतो न्यसेत् ०८४.०१३ यवांश्च दद्याद्विप्राय ०८४.०१४ भूगतिः प्रीयतामिति ०८४.०१४ नक्तं भुञ्जीत राजेन्द्र ०८४.०१४ हविष्यान्नं सुसंस्कृतम् ०८४.०१४ तथोत्तरास्वाषाढासु ०८४.०१५ श्रावणे मासि मानवः ०८४.०१५ तथैवाभ्यर्च्य गोविन्दं ०८४.०१५ तद्वद्विष्णुपदद्वयम् ०८४.०१५ विप्राय च यवान् दद्यात् ०८४.०१६ प्रीणयित्वा च भूगतिम् ०८४.०१६ नक्तं भूञ्जीत राजेन्द्र ०८४.०१६ नरो योषिदथापि वा ०८४.०१६ प्राप्ते भाद्रपदे मासि ०८४.०१७ पूर्वभद्रपदासु च ०८४.०१७ तथैवाभ्यर्च्य गोविन्दं ०८४.०१७ तद्वद्विष्णुपदद्वयम् ०८४.०१७ विप्राय च यवान् दत्त्वा ०८४.०१८ प्रीणयित्वा भुवोगतिम् ०८४.०१८ भुञ्जीत गोरसप्रायं ०८४.०१८ नरो योषिदथापि वा ०८४.०१८ तद्वदाश्वयुजे दानं ०८४.०१९ तद्वद्गोविन्दपूजनम् ०८४.०१९ पदद्वयस्य पूजां च ०८४.०१९ प्रीणनं च भुवोगतेः ०८४.०१९ तथैव नक्तं भुञ्जीत ०८४.०२० गोरसं मौनमास्थितः ०८४.०२० स्त्री वा राजेन्द्र पूर्वासु ०८४.०२० तथा भद्रपदासु वै ०८४.०२० फाल्गुने फल्गुनी पूर्वा ०८४.०२१ भवती ह यदा नृप ०८४.०२१ त्रिविक्रमं तदा देवं ०८४.०२१ पूर्वोक्तविधिनार्चयेत् ०८४.०२१ पदद्वयं च देवस्य ०८४.०२२ सम्यगभ्यर्च्य पार्थिव ०८४.०२२ हिरण्यं दक्षिणां दत्त्वा ०८४.०२२ स्वर्गतिः प्रीयतामिति ०८४.०२२ नक्तं भुञ्जीत राजेन्द्र ०८४.०२३ वह्निपाकविवर्जितम् ०८४.०२३ एष एवोत्तरायोगे ०८४.०२३ चैत्रे मासे विधिः स्मृतः ०८४.०२३ एतज्जगाद गोविन्दः ०८४.०२४ पुरा दक्षाय पृच्छते ०८४.०२४ सर्वपापहरं पुण्यं ०८४.०२४ व्रतं विष्णुपदत्रयम् ०८४.०२४ यथोक्तमेतद्यो भक्तो ०८४.०२५ करोति नृपसत्तम ०८४.०२५ सर्वकामानवाप्नोति ०८४.०२५ केशवस्य वचो यथा ०८४.०२५ अपुत्रो लभते पुत्रम् ०८४.०२६ अपतिर्लभते पतिम् ०८४.०२६ समागमं प्रोषितैश्च ०८४.०२६ तथा प्राप्नोति बान्धवैः ०८४.०२६ द्रव्यमैश्वर्यमारोग्यं ०८४.०२७ सौभाग्यं चारुरूपताम् ०८४.०२७ प्राप्नुवन्त्यखिलानेतान् ०८४.०२७ पूजयित्वा पदत्रयम् ०८४.०२७ यान् यान् कामान्नरः स्त्री वा ०८४.०२८ हृदयेनाभिवाञ्छन्ति ०८४.०२८ तांस्तांश्चाप्नोति निष्कामो ०८४.०२८ विष्णुलोकं च गच्छति ०८४.०२८ पूर्वं कृत्वापि पापानि ०८४.०२९ नरः स्त्री वा नराधिप ०८४.०२९ पदत्रयव्रतं चीर्त्वा ०८४.०२९ मुच्यते सर्वकिल्बिषैः ०८४.०२९ विष्णोराराधनार्थाय ०८५.००१ यानि दानानि सत्तम ०८५.००१ देयानि तान्यशेषाणि ०८५.००१ ममाचक्ष्व द्विजोत्तम ०८५.००१ येन चैव विधानेन ०८५.००२ दानं पुंसः सुखावहम् ०८५.००२ प्रीणनाय च कृष्णस्य ०८५.००२ तन्ममाख्याहि विस्तरात् ०८५.००२ कृतोपवासः संप्राश्य ०८५.००३ पञ्चगव्यं नरेश्वर ०८५.००३ घृतक्षीराभिषेकं च ०८५.००३ कृत्वा विष्णोः समाहितः ०८५.००३ समभ्यर्च्य च गोविन्दं ०८५.००४ पुष्पादिभिररिंदम ०८५.००४ उदङ्मुखीमर्चयित्वा ०८५.००४ तथा गृष्टिं पयस्विनीम् ०८५.००४ सपुत्रां वस्त्रसंवीतां ०८५.००५ सितयज्ञोपवीतिनीम् ०८५.००५ स्वर्णशृङ्गीं शुभाकारां ०८५.००५ हिरण्योपरिसंस्थिताम् ०८५.००५ हिरण्यं वाचयित्वाग्रे ०८५.००६ ब्राह्मणायोपपादयेत् ०८५.००६ इमां त्वं प्रतिगृह्णीष्व ०८५.००६ गोविन्दः प्रीयतामिति ०८५.००६ सम्यगुच्चार्य तं विप्रं ०८५.००७ गोविन्दं नृप कल्पयेत् ०८५.००७ अनुव्रजेच्च गच्छन्तं ०८५.००७ पदान्यष्टौ नराधिप ०८५.००७ अनेन विधिना धेनुं ०८५.००८ यो विप्राय प्रयच्छति ०८५.००८ गोविन्दप्रीणनाद्राजन् ०८५.००८ विष्णुलोकं च गच्छति ०८५.००८ सप्तावरांस्तथा पूर्वान् ०८५.००९ सप्तात्मानं च मानवः ०८५.००९ सप्तजन्मकृतात्पापान् ०८५.००९ मोचयत्यवनीपते ०८५.००९ पदे पदे च यज्ञस्य ०८५.०१० गोसवस्य स मानवः ०८५.०१० फलमाप्नोति राजेन्द्र ०८५.०१० दक्षायैवं जगौ हरिः ०८५.०१० सर्वकामसमृद्धस्य ०८५.०११ सर्वकालेषु पार्थिव ०८५.०११ भवत्यघौघापहरा ०८५.०११ यावदिन्द्राश्चतुर्दश ०८५.०११ सर्वेषामेव पापानां ०८५.०१२ कृतानामविजानता ०८५.०१२ प्रायश्चित्तमिदं शस्तम् ०८५.०१२ अनुतापोपवृंहितम् ०८५.०१२ इक्ष्वाकुनैषा राजेन्द्र ०८५.०१३ पूर्वं दत्ता महात्मना ०८५.०१३ ततः स लोकानमलान् ०८५.०१३ प्राप्तवानवनीपतिः ०८५.०१३ तथैवान्यैर्महीपालैर् ०८५.०१४ द्विजवैश्यादिभिस्तथा ०८५.०१४ लोकाः कामदुघाः प्राप्ता ०८५.०१४ दत्त्वेदृग्विधिना नृप ०८५.०१४ तिलधेनुं प्रवक्ष्यामि ०८६.००१ केशवप्रीणनाय या ०८६.००१ दत्ता भवति यश्चास्या ०८६.००१ नरेन्द्र विधिरुत्तमः ०८६.००१ फलमाप्नोति राजेन्द्र ०८६.*(१३९) तद्वद्वा विधिवत्तदा ०८६.*(१३९) यां दत्त्वा ब्रह्महा गोघ्नः ०८६.००२ पितृघ्नो गुरुतल्पगः ०८६.००२ आगारदाही गरदः ०८६.००२ सर्वपापरतोऽपि वा ०८६.००२ महापातकयुक्तो यो ०८६.००३ युक्तो यश्चोपपातकैः ०८६.००३ स मुच्यतेऽखिलैः पापैर् ०८६.००३ विष्णुलोकं स गच्छति ०८६.००३ स्वनुलिप्ते महीपृष्टे ०८६.००४ वस्त्राजिनसमावृते ०८६.००४ धेनुं तिलमयीं कृत्वा ०८६.००४ सर्वरत्नैः समन्विताम् ०८६.००४ सुवर्णशृङ्गीं रौप्यखुरां ०८६.००५ गन्धघ्राणवतीं शुभाम् ०८६.००५ मृष्टान्नजिह्वां कुर्वीत ०८६.००५ गुडास्यां सूत्रकम्बलाम् ०८६.००५ इक्षुपादां ताम्रपृष्ठां ०८६.००६ कुर्यान्मुक्ताफलेक्षणाम् ०८६.००६ प्रशस्तपत्रश्रवणां ०८६.००६ फलदन्तवतीं शुभाम् ०८६.००६ स्रग्दामपुच्छां कुर्वीत ०८६.००७ नवनीतस्तनान्विताम् ०८६.००७ फलैर्मनोहरैर्भक्षैर् ०८६.००७ मणिमुक्ताफलान्विताम् ०८६.००७ तिलद्रोणेन कुर्वीत ०८६.००७ आढकेन तु वत्सकम् ०८६.००७ शुभवस्त्रयुगच्छन्नां ०८६.००८ चारुच्छत्त्रसमन्विताम् ०८६.००८ ईदृक्संस्थानसंपन्नां ०८६.००८ कृत्वा श्राद्धसमन्वितः ०८६.००८ कांस्योपदोहनां दद्यात् ०८६.००८ केशवः प्रीयतामिति ०८६.००८ सम्यगुच्चार्य विधिना ०८६.००९ दत्त्वैतेन नराधिप ०८६.००९ सर्वपापविनिर्मुक्तः ०८६.००९ पितरं सपितामहम् ०८६.००९ प्रपितामहं तथा पूर्वं ०८६.०१० पुरुषाणां चतुष्टयम् ०८६.०१० आत्मानं तनयं पौत्रं ०८६.०१० तदधस्तु चतुष्टयम् ०८६.०१० तारयत्यवनीपाल ०८६.०१० तिलधेनुप्रदो नरः ०८६.०१० यश्च गृह्णाति विधिवत् ०८६.०११ तस्याप्येवंविधान् कुलान् ०८६.०११ चतुर्दश तथा चैव ०८६.०११ ददतश्चानुमोदकाः ०८६.०११ दीयमानां प्रपश्यन्ति ०८६.०१२ तिलधेनुं च ये नराः ०८६.०१२ तेऽप्यशेषाघनिर्मुक्ताः ०८६.०१२ प्रयान्ति परमां गतिम् ०८६.०१२ प्रशान्ताय सुशीलाय ०८६.०१३ तथामत्सरिणे बुधः ०८६.०१३ तिलधेनुं नरो दद्याद् ०८६.०१३ वेदस्नाताय धर्मिणे ०८६.०१३ त्रिरात्रं यस्तिलाहारस् ०८६.०१४ तिलधेनुं प्रयच्छति ०८६.०१४ दत्त्वैकरात्रं च पुनस् ०८६.०१४ तिलानत्ति नरेश्वर ०८६.०१४ दातुर्विशुद्धपापस्य ०८६.०१५ तस्य पुण्यवतो नृप ०८६.०१५ चान्द्रायणादभ्यधिकं ०८६.०१५ शस्तं तत्तिलभक्षणम् ०८६.०१५ तिलाभावे तथा दद्याद् ०८७.००१ घृतधेनुं यतव्रतः ०८७.००१ कल्पयित्वा यथान्यायं ०८७.००१ तिलधेन्वा यतव्रतः ०८७.००१ येन भूप विधानेन ०८७.००१ तदिहैकमनाः शृणु ०८७.००१ वासुदेवं जगन्नाथं ०८७.००२ पुरुषेशमजं विधुम् ०८७.००२ सर्वपापनिहन्तारं ०८७.००२ घृतक्षीराभिषेचनात् ०८७.००२ संपूज्य पूर्ववत्पुष्प- ०८७.००२ गन्धधूपादिभिर्नरः ०८७.००२ अहोरात्रोषितो भूत्वा ०८७.००३ तत्परः प्रयतः शुचिः ०८७.००३ परमेशमथो नाम्ना ०८७.००३ अभिष्टूय घृतार्चिषा ०८७.००३ गव्यस्य सर्पिषः कुम्भं ०८७.००४ पुष्पमाल्यादिभूषितम् ०८७.००४ कांस्योपधानसंयुक्तं ०८७.००४ सितवस्त्रयुगेन च ०८७.००४ हिरण्यगर्भसहितं ०८७.००४ मणिविद्रुममुक्तिकैः ०८७.००४ इक्षुयष्टिमयान् पादान् ०८७.००५ खुरान् रौप्यमयांस्तथा ०८७.००५ सौवर्णे चाक्षिणी कुर्याच् ०८७.००५ शृङ्गे चागरुकाष्ठजे ०८७.००५ सप्तधान्यमये पार्श्वे ०८७.००६ पत्त्रोर्णानि च कम्बलम् ०८७.००६ कुर्यात्तुरुष्ककर्पूरौ ०८७.००६ घ्राणं फलमयान् स्तनान् ०८७.००६ मणिरत्नसुवर्णानां ०८७.*(१४०) सम्यक्कल्पनया कृताम् ०८७.*(१४०) तद्वच्छर्करया जिह्वां ०८७.००७ गुडक्षीरमयं मुखम् ०८७.००७ क्षौमसूत्रेण लाङ्गूलं ०८७.००७ रोमाणि सितसर्षपैः ०८७.००७ ताम्रपात्रमयं पृष्ठं ०८७.००७ कुर्याच्छ्रद्धासमन्वितः ०८७.००७ ईदृक्स्वरूपां संकल्प्य ०८७.००८ घृतधेनुं नराधिप ०८७.००८ तद्वत्कल्पनया धेन्वा ०८७.००८ घृतवत्सं प्रकल्पयेत् ०८७.००८ तं च विप्रं महाभाग ०८७.००९ मनसैव घृतार्चिषम् ०८७.००९ कल्पयित्वा ततस्तस्मै ०८७.००९ प्रयतः प्रतिपादयेत् ०८७.००९ एतां ममोपकाराय ०८७.०१० घृह्णीष्व त्वं द्विजोत्तम ०८७.०१० प्रीयतां मम देवेशो ०८७.०१० घृताऋचिः पुरुषोत्तमः ०८७.०१० इत्युदाहृत्य विप्राय ०८७.०१० दद्याद्धेनुं नरोत्तम ०८७.०१० मणिमुक्तासुवर्णानां ०८७.*(१४१) सम्यक्कल्पनया कृताम् ०८७.*(१४१) दत्त्वैकरात्रं स्थित्वा च ०८७.०११ घृताहारो नराधिप ०८७.०११ मुच्यते सर्वपापेभ्यस् ०८७.०११ तथा दानफलं शृणु ०८७.०११ घृतक्षीरवहा नद्यो ०८७.०१२ यत्र पायसकर्दमाः ०८७.०१२ तेषु लोकेषु लोकेश ०८७.०१२ स पुण्येषूपजायते ०८७.०१२ पितुरूर्ध्वेन ये सप्त ०८७.०१३ पुरुषाः सप्त येऽप्यधः ०८७.०१३ तांस्तेषु नृप लोकेषु ०८७.०१३ स नयत्यस्तकल्मषः ०८७.०१३ सकामानामियं व्युष्टिः ०८७.०१४ कथिता नृपसत्तम ०८७.०१४ विष्णुलोकं नरा यान्ति ०८७.०१४ निष्कामा घृतधेनुदाः ०८७.०१४ घृतमग्निर्घृतं सोमस् ०८७.०१५ तन्मयाः सर्वदेवताः ०८७.०१५ घृतं प्रयच्छता दत्ता ०८७.०१५ भवन्त्यखिलदेवताः ०८७.०१५ जलधेनुं प्रवक्ष्यामि ०८८.००१ प्रीयते दत्तया यया ०८८.००१ देवदेवो हृषीकेशः ०८८.००१ सर्वेशः सर्वभावनः ०८८.००१ जलकुम्भं नरव्याघ्र ०८८.००२ सुवर्णरजतान्वितम् ०८८.००२ रत्नगर्भमशेषैस्तु ०८८.००२ ग्राम्यैर्धान्यैः समन्वितम् ०८८.००२ सितवस्त्रयुगच्छन्नं ०८८.००३ दूर्वापल्लवशोभितम् ०८८.००३ कुष्ठं मांसीमुशीरं च ०८८.००३ वालकामलकैर्युतम् ०८८.००३ प्रियङ्गुपात्रसहितं ०८८.००४ सितयज्ञोपवीतिनम् ०८८.००४ सच्छत्त्रं सौपानत्कं ०८८.००४ दर्भविस्तरसंस्थितम् ०८८.००४ चतुर्भिः संवृतं भूप ०८८.००५ तिलपात्रैश्चतुर्दिशम् ०८८.००५ स्थगितं दधिपात्रेण ०८८.००५ घृतक्षौद्रवता मुखे ०८८.००५ उपोषितः समभ्यर्च्य ०८८.००६ वासुदेवं जनेश्वरम् ०८८.००६ पुष्पधूपोपहारैस्तु ०८८.००६ यथाविभवमादृतः ०८८.००६ संकल्प्य जलधेनुं च ०८८.००७ कुम्भं समभिपूज्य च ०८८.००७ पूजयेद्वत्सकं तद्वत् ०८८.००७ कृतं जलमयं बुधः ०८८.००७ एवं संपूज्य गोविन्दं ०८८.००८ जलधेनुं सवत्सकाम् ०८८.००८ सितवस्त्रधरः शान्तो ०८८.००८ वीतरागो विमत्सरः ०८८.००८ दद्याद्विप्राय राजेन्द्र ०८८.००९ प्रीत्यर्थं जलशायिनः ०८८.००९ जलशायी जगद्योनिः ०८८.००९ प्रीयतां मम केशवः ०८८.००९ इति चोच्चार्य भूनाथ ०८८.०१० विप्राय प्रतिपाद्यताम् ०८८.०१० अपक्वान्नाशिना स्थेयम् ०८८.०१० अहोरात्रमतःपरम् ०८८.०१० अनेन विधिना दत्त्वा ०८८.०११ जलधेनुं जनाधिप ०८८.०११ सर्वाह्लादानवाप्नोति ०८८.०११ ये दिव्या ये च मानुषाः ०८८.०११ शरीरारोग्यमाबाधा- ०८८.०१२ प्रशमः सार्वकामिकः ०८८.०१२ नृणां भवति दत्तायां ०८८.०१२ जलधेन्वां न संशयः ०८८.०१२ अत्रापि श्रूयते भूप ०८८.०१३ पुद्गलेन महात्मना ०८८.०१३ जातिस्मरेण यद्गीतम् ०८८.०१३ इहाभ्येत्य पुरा किल ०८८.०१३ स पुद्गलः पुरा विप्रो ०८८.०१४ यमलोकगतो मुनिः ०८८.०१४ ददर्श यातना घोराः ०८८.०१४ पापकर्मकृतां किल ०८८.०१४ दीप्ताग्नितीक्ष्णशस्त्रोत्थाः ०८८.०१५ क्वाथतैलगतास्तथा ०८८.०१५ उष्णक्षारनदीपाता ०८८.०१५ भैरवाः पुरुषर्षभ ०८८.०१५ व्रणाः क्षारनिपातोग्राः ०८८.०१६ कुम्भीपाकमहाभयाः ०८८.०१६ ता दृष्ट्वा यातना विप्रश् ०८८.०१६ चकार परमां कृपाम् ०८८.०१६ आह्लादं ते तदा जग्मुः ०८८.०१७ पापास्तदनुकम्पिताः ०८८.०१७ तं दृष्ट्वा नारकाः केचित् ०८८.०१७ केचित्तदवलोकिनः ०८८.०१७ तदा स्वस्थं विलोक्यैव ०८८.०१८ मुनिर्नारकमण्डलम् ०८८.०१८ धर्मराजं स पप्रच्छ ०८८.०१८ तेषां प्रशमकारणम् ०८८.०१८ तस्मै चाचष्ट राजेन्द्र ०८८.०१९ तदा वैवस्वतो यमः ०८८.०१९ आह्लादहेतुं विप्राय ०८८.०१९ पृच्छते पृथिवीपते ०८८.०१९ तवानुभावादेतेषां ०८८.०२० नारकाणां द्विजोत्तम् ०८८.०२० संप्रवृत्तोऽयमाह्लादः ०८८.०२० कारणं यच्छृणुष्व तत् ०८८.०२० त्वयाभ्यर्च्य जगन्नाथं ०८८.०२१ सर्वेशं जलशायिनम् ०८८.०२१ जलधेनुः पुरा दत्ता ०८८.०२१ विधिवन्मुनिपुङ्गव ०८८.०२१ अस्मात्तु जन्मनोऽतीते ०८८.०२२ तृतीये द्विज जन्मनि ०८८.०२२ तस्य दानस्य ते व्युष्टिर् ०८८.०२२ इयमाह्लाददायिनी ०८८.०२२ येन त्वं तपसा युक्तो ०८८.०२३ मानवानामगोचरम् ०८८.०२३ संप्राप्तोऽसि महाप्रज्ञ ०८८.०२३ सर्वशास्त्रविशारद ०८८.०२३ ये त्वां पश्यन्ति शृण्वन्ति ०८८.०२४ ये च ध्यायन्ति पापिनः ०८८.०२४ शृणोषि यांस्त्वं विप्रेन्द्र ०८८.०२४ यांश्च ध्यायसि पश्यसि ०८८.०२४ निर्वृतिः परमा तेषां ०८८.०२५ सर्वाह्लादप्रदायिनी ०८८.०२५ सद्यो भवति मात्र त्वं ०८८.०२५ द्विजेन्द्र कुरु विस्मयम् ०८८.०२५ आह्लादहेतुजननं ०८८.०२६ नास्ति विप्रेन्द्र तादृशम् ०८८.०२६ जलधेनुर्यथा नॄणां ०८८.०२६ जन्मान्येकोनसप्ततिः ०८८.०२६ न दाघो न क्लमो नार्तिर् ०८८.०२७ न मोहो विप्र जायते ०८८.०२७ अपि जन्मसहस्रेषु ०८८.०२७ जलधेनुप्रदायिनाम् ०८८.०२७ एकजन्मकृतं वाञ्छा ०८८.०२८ त्रिजन्मोत्थं समाहृता ०८८.०२८ सप्तजन्मकृतं पापं ०८८.०२८ हन्ति दत्ताम्बुगौर्नृणाम् ०८८.०२८ स त्वं गच्छ गृहीत्वार्घम् ०८८.०२९ अस्मत्तो द्विजसत्तम ०८८.०२९ येषां समाश्रयः कृष्णो ०८८.०२९ न नियम्या हि ते मया ०८८.०२९ कृष्णः संपूजितो यैस्तु ०८८.०३० ये कृष्णार्थमुपोषिताः ०८८.०३० यैश्च नित्यं स्मृतः कृष्णो ०८८.०३० न ते मद्विषयोपगाः ०८८.०३० नमः कृष्णाच्युतानन्त ०८८.०३१ वासुदेवेत्युदीरितम् ०८८.०३१ यैर्भावभावितैर्विप्र ०८८.०३१ न ते मद्विषयोपगाः ०८८.०३१ दानं ददद्भिर्यैरुक्तम् ०८८.०३२ अच्युतः प्रीयतामिति ०८८.०३२ श्रद्धापुरःसरैर्विप्र ०८८.०३२ न ते मद्विषयोपगाः ०८८.०३२ उत्तिष्ठद्भिः स्वपद्भिश्च ०८८.०३३ व्रजद्भिश्च जनार्दनः ०८८.०३३ यैः संस्मृतो द्विजश्रेष्ठ ०८८.०३३ न ते मद्विषयोपगाः ०८८.०३३ क्षुतस्खलितभीत्यादाव् ०८८.०३४ असहद्भिश्च वेदनाम् ०८८.०३४ कृष्णेत्युदीरितं यैश्च ०८८.०३४ न ते मद्विषयोपगाः ०८८.०३४ सर्वाबाधासु ये कृष्णं ०८८.०३५ स्मरन्त्युच्चारयन्ति च ०८८.०३५ तद्भावभाविता विप्र ०८८.०३५ न ते मद्विषयोपगाः ०८८.०३५ स एव धाता सर्वस्य ०८८.०३६ तन्नियोगकरा वयम् ०८८.०३६ जनसंयमनोद्युक्ताः ०८८.०३६ सोऽस्मत्संयमनो हरिः ०८८.०३६ इत्थं निशाम्य वचनं ०८८.०३७ यमस्य वदतो मुनिम् ०८८.०३७ ऊचुस्ते नारकाः सर्वे ०८८.०३७ वह्निशस्त्रास्त्रभीरवः ०८८.०३७ नमः कृष्णाय हरये ०८८.०३८ विष्णवे जिष्णवे नमः ०८८.०३८ हृषीकेशाय देवाय ०८८.०३८ जगद्धात्रेऽच्युताय च ०८८.०३८ नमः पङ्कजनेत्राय ०८८.०३९ नमः पङ्कजनाभये ०८८.०३९ जनार्दनाय श्रीशाय ०८८.०३९ श्रीपते पीतवाससे ०८८.०३९ गोविन्दाय नमो नित्यं ०८८.०४० नमश्चोदधिशायिने ०८८.०४० नमः करालवक्त्राय ०८८.०४० नृसिंहायातिनादिने ०८८.०४० शार्ङ्गिणे सितखड्गाय ०८८.०४१ शङ्खचक्रगदाधृते ०८८.०४१ नमो वामनरूपाय ०८८.०४१ क्रान्तलोकत्रयाय च ०८८.०४१ वराहरूपाय तथा ०८८.०४२ नमो यज्ञाङ्गधारिणे ०८८.०४२ व्याप्ताशेषदिगन्ताय ०८८.०४२ शान्ताय परमात्मने ०८८.०४२ वासुदेव नमस्तुभ्यं ०८८.०४३ नमः कैटभसूदन ०८८.०४३ केशवाय नमो व्यापिन् ०८८.०४३ नमस्तेऽस्तु महीधर ०८८.०४३ नमोऽस्तु वासुदेवायेत्य् ०८८.०४४ एवमुच्चारिते ततः ०८८.०४४ शस्त्राणि कुण्ठतां जग्मुर् ०८८.०४४ अनलश्चाप्यशीशमत् ०८८.०४४ अभज्यन्त च यन्त्राणि ०८८.०४५ समुत्पेतुरयोमुखाः ०८८.०४५ संशुष्काः क्षारसरितः ०८८.०४५ पतितः कूटशाल्मलिः ०८८.०४५ प्रकाशतामसीतत्त्वं ०८८.०४६ नरकश्चागतस्तु सः ०८८.०४६ विवान् बभञ्ज पवनोऽप्य् ०८८.०४६ असिपत्रवनं ततः ०८८.०४६ निरुत्साहा जडधियो ०८८.०४७ बभूवुर्यमकिंकराः ०८८.०४७ आसन् गन्धाम्बुवाहिन्यः ०८८.०४७ पूयशोणितनिम्नगाः ०८८.०४७ ववौ सुगन्धी पवनो ०८८.०४८ मनःप्रीतिकरस्ततः ०८८.०४८ वेणुवीणास्वनयुतान् ०८८.०४८ गीतशब्दांश्च शुश्रुवुः ०८८.०४८ तं तादृशमथालक्ष्य ०८८.०४९ नृप वैवस्वतो यमः ०८८.०४९ नरकस्य विपर्यासं ०८८.०४९ संक्षुद्धहृदयस्ततः ०८८.०४९ ददर्श नारकान् सद्यो ०८८.०५० दिव्यस्रगनुलेपनान् ०८८.०५० जाज्वल्यमानांस्तेजोभिर् ०८८.०५० अमलाम्बरवाससः ०८८.०५० नमो नमोऽस्तु कृष्णाय ०८८.०५१ गोविन्दायाव्ययात्मने ०८८.०५१ वासुदेवाय देवाय ०८८.०५१ विष्णवे प्रभविष्णवे ०८८.०५१ इत्येवं वादिनस्तत्र ०८८.०५२ प्रजासंयमनो यमः ०८८.०५२ क्षीणपापचयांस्तांस्तु ०८८.०५२ पाद्यार्घ्यादिभिरर्चयन् ०८८.०५२ पूजयित्वा च तानाह ०८८.०५३ स कृष्णाय कृताञ्जलिः ०८८.०५३ समाहितमना भूत्वा ०८८.०५३ धर्मराजो नरेश्वर ०८८.०५३ विष्णोर्देवातिदेवस्य ०८८.०५४ जगद्धातुः प्रजापतेः ०८८.०५४ प्रणामं येऽपि कुर्वन्ति ०८८.०५४ तेषामपि नमो नमः ०८८.०५४ सर्वस्य सर्वसंस्थस्य ०८८.०५५ सर्वाधारस्य योगिनः ०८८.०५५ ये विष्णोः प्रणतास्तेभ्यो ०८८.०५५ नमः सद्यः पुनः पुनः ०८८.०५५ तस्य यज्ञवराहस्य ०८८.०५६ विष्णोरमिततेजसः ०८८.०५६ प्रणामं येऽपि कुर्वन्ति ०८८.०५६ तेषामपि नमो नमः ०८८.०५६ एवं ते संस्तुतास्तेन ०८८.०५७ धर्मराजेन नारकाः ०८८.०५७ विमानानि समारूढा ०८८.०५७ नृत्तगान्धर्ववन्ति वै ०८८.०५७ पुद्गलोऽपि महाबुद्धिर् ०८८.०५८ दृष्ट्वैतदखिलं नृप ०८८.०५८ जातिस्मरोऽभवद्भूप ०८८.०५८ कण्वगोत्रे महामुनिः ०८८.०५८ संस्मृत्य यमवाक्यानि ०८८.०५९ विष्णोर्माहात्म्यमेव च ०८८.०५९ जलधेन्वाश्च माहात्म्यं ०८८.०५९ संस्मृत्यैतदगायत ०८८.०५९ अहो दुरुत्तरा विष्णोर् ०८८.०६० मायेयमतिगह्वरी ०८८.०६० यया मोहितचित्तस्तं ०८८.०६० न वेत्ति परमेश्वरम् ०८८.०६० जीवो वाञ्छति कीटत्वं ०८८.०६१ यूकामत्कुणयोनितः ०८८.०६१ तस्माच्च शलभादीनां ०८८.०६१ योनिं तस्माच्च पक्षिणाम् ०८८.०६१ ततश्च पशुतां प्राप्य ०८८.०६२ नरत्वमभिवाञ्छति ०८८.०६२ विमुक्तिहेतुकी धन्या ०८८.०६२ नरयोनिः कृतात्मनाम् ०८८.०६२ न प्राप्नुवन्ति संसारे ०८८.०६३ विभ्रान्तमनसो गतिम् ०८८.०६३ जीवा मानुष्यतामन्ये ०८८.०६३ जन्मनामयुतैरपि ०८८.०६३ विष्णुमायापरीतास्ते ०८८.*(१४२) प्राप्यापि न तरन्ति ये ०८८.*(१४२) तदीदृग्दुर्लभं प्राप्य ०८८.०६४ मुक्तिद्वारमचेतसः ०८८.०६४ पतन्ति भूयः संसारे ०८८.०६४ विष्णुमायाविमोहिताः ०८८.०६४ दुस्तरापि तु साध्यासौ ०८८.०६५ माया कृष्णस्य मोहनी ०८८.०६५ छिद्यते यामनोन्यस्ते ०८८.०६५ मुधैव हि जनार्दने ०८८.०६५ असंत्यज्य च गार्हस्थ्यम् ०८८.०६६ अतप्त्वैव तथा तपः ०८८.०६६ छिन्दन्ति वैष्णवीं मायां ०८८.०६६ केशवार्पितमानसाः ०८८.०६६ अविरोधेन विषयाम् ०८८.०६७ भुञ्जन् विष्णुव्यपाश्रयः ०८८.०६७ कृत्वा मनस्तरत्येतां ०८८.०६७ विष्णोर्मायां सुदुस्तराम् ०८८.०६७ ईदृग्बहुफलां भक्तिं ०८८.०६८ सर्वधातरि केशवे ०८८.०६८ मायया तस्य देवस्य ०८८.०६८ न कुर्वन्ति विमोहिताः ०८८.०६८ मुधैवोक्तं मुधायातं ०८८.०६९ मुधा तद्विधिचेष्टितम् ०८८.०६९ मुधैव जन्म तन्नष्टं ०८८.०६९ यत्र नाराधितो हरिः ०८८.०६९ आराधितो हि यः पुंसाम् ०८८.०७० ऐहिकामुष्मिकं फलम् ०८८.०७० ददाति भगवान् देवः ०८८.०७० कस्तं न प्रतिपूजयेत् ०८८.०७० संवत्सरास्तथा मासा ०८८.०७१ विफला दिवसाश्च ते ०८८.०७१ नराणां विषयान्धानां ०८८.०७१ येषु नाराधितो हरिः ०८८.०७१ यो न वित्तर्द्धिविभवैर् ०८८.०७२ न वसोभिर्न भूषणैः ०८८.०७२ तुष्यते हृदयेनैव ०८८.०७२ कस्तमीशं न पूजयेत् ०८८.०७२ जलधेन्वाश्च माहात्म्यं ०८८.०७३ निशाम्यापीदृशं नराः ०८८.०७३ तां न यच्छन्ति ये तेषां ०८८.०७३ विवेकः कुत्र तिष्ठति ०८८.०७३ कर्मभूमौ हि मानुष्यं ०८८.०७४ जन्मनामयुतैरपि ०८८.०७४ स्वर्गापवर्गफलदं ०८८.०७४ कदाचित्प्राप्यते नरैः ०८८.०७४ संप्राप्य तन्न यैर्विष्णुस् ०८८.०७५ तोषितो नाम्बुधेनुका ०८८.०७५ दत्ता च सम्यक्ते मुष्टा ०८८.०७५ जन्मनि सुबहूनि भोः ०८८.०७५ ऊर्ध्वबाहुर्विरौम्येष ०८८.०७६ दृष्टलोकद्वयोऽस्मि भोः ०८८.०७६ आराधयत गोविन्दं ०८८.०७६ जलधेनुं प्रयच्छत ०८८.०७६ दुःसहो नारको वह्निर् ०८८.०७७ अविषह्याश्च यातनाः ०८८.०७७ ज्ञानं ममैतदालम्ब्य ०८८.०७७ कृष्णे भवत सुस्थिराः ०८८.०७७ अदेशिके देशिकोऽहम् ०८८.०७८ अत्र मार्गे मयोदितम् ०८८.०७८ विमृष्य सत्यमित्येतन् ०८८.०७८ मनः कृष्णे निवेश्यताम् ०८८.०७८ प्रातः कृष्णेति देवेति ०८८.०७९ गोविन्देति च जल्पताम् ०८८.०७९ मध्याह्ने चापराह्ने च ०८८.०७९ योऽवसादः स उच्यताम् ०८८.०७९ अनेकविषयालम्बि ०८८.०८० यच्चित्तं तज्जनार्दने ०८८.०८० कुरुध्वमालम्बनवत् ०८८.०८० संस्मृतः पुण्यदो हि सः ०८८.०८० मुधैव जिह्वा कृष्णेति ०८८.०८१ केशवेति च वक्ष्यति ०८८.०८१ मुधा च चित्तं तद्गामि ०८८.०८१ यदि स्यात्किमतोऽधिकम् ०८८.०८१ मयोक्तमेतद्बहुशो ०८८.०८२ विनष्टे तु शरीरके ०८८.०८२ मनुष्यत्वं विना विष्णुर् ०८८.०८२ दुर्लभो वो भविष्यति ०८८.०८२ एताः पुद्गलगाथास्ते ०८८.०८३ यमवाक्यं तवोदितम् ०८८.०८३ जलधेन्वाश्च माहात्म्यं ०८८.०८३ विष्णुसंपूजनस्य च ०८८.०८३ व्रतानि सोपवासानि ०८८.०८४ सर्वकामप्रदानि ते ०८८.०८४ व्रतमन्यन्महाभाग ०८८.०८४ सर्वकामप्रदं शृणु ०८८.०८४ भविष्यं चापरं भूप ०८९.००१ ममैतच्छ्रोतुमर्हसि ०८९.००१ यत्प्रक्ष्यति महीपालः ०८९.००१ परिक्षित्स्वपुरोहितम् ०८९.००१ परीक्षितः पुरोधास्तु ०८९.००२ द्विजो गौरमुखो नृप ०८९.००२ भविष्यति शमीकस्य ०८९.००२ शिष्यः परमसंमतः ०८९.००२ स च राजा जगद्धातुर् ०८९.००३ देवदेवस्य शार्ङ्गिनः ०८९.००३ सदैवाराधने यत्नं ०८९.००३ भक्तियुक्तः करिष्यति ०८९.००३ पुरोधसं गौरमुखं ०८९.००४ प्रणिपत्य स पार्थिवः ०८९.००४ प्रक्ष्यत्याराधनार्थाय ०८९.००४ देवदेवस्य चक्रिणः ०८९.००४ भगवन् भवभीतोऽहम् ०८९.००५ अभवाय ततो भवान् ०८९.००५ आराधयितुमिच्छामि ०८९.००५ सर्वेच्छापूरकं हरिं ०८९.००५ संकुरुष्व महाभाग ०८९.००६ प्रसादं मम सुव्रत ०८९.००६ कृष्णाराधनकामस्य ०८९.००६ मनसो देशिको भव ०८९.००६ आराधनेन येनेशो ०८९.००७ जगतामीश्वरेश्वरः ०८९.००७ विष्णुराराध्यते पुंभिः ०८९.००७ संसाराब्धिपरिक्षतैः ०८९.००७ तन्ममोपदिश ब्रह्मन् ०८९.००८ प्रसादप्रवणं मनः ०८९.००८ कृत्वा सदैवार्तिमतां ०८९.००८ शरण्यं शरणं गुरुः ०८९.००८ एवं स तेन भूपाल ०८९.००९ भूपालेन र्षिपुङ्गवः ०८९.००९ केशवाराधनार्थाय ०८९.००९ सम्यक्पृष्टः प्रवक्ष्यति ०८९.००९ नमस्कृत्य जगद्धात्रे ०८९.०१० देवदेवाय शार्ङ्गिने ०८९.०१० परमेशसुरेशाय ०८९.०१० हृषीकेशाय वेधसे ०८९.०१० वरार्थिनाममोघाय ०८९.०११ परस्मै हरिमेधसे ०८९.०११ सर्वकल्याणभूताय ०८९.०११ शङ्खचक्रगदाधृते ०८९.०११ वरासिचर्मावितते ०८९.०१२ क्रूरशान्तात्ममूर्तये ०८९.०१२ यद्यद्भूतोपकाराय ०८९.०१२ तत्तद्रूपविकारिणे ०८९.०१२ परमाण्वन्तपर्यन्त- ०८९.०१३ सहस्रांशाणुमूर्तये ०८९.०१३ जठरान्तायुताशान्त- ०८९.०१३ स्थितब्रह्माण्डधारिणे ०८९.०१३ श्वेतादिदीर्घह्रस्वादि- ०८९.०१४ कठिनादिविकल्पना ०८९.०१४ योगिचिन्त्ये जगद्धाम्नि ०८९.०१४ यत्र नास्त्यखिलात्मनि ०८९.०१४ तमजं शाश्वतं नित्यं ०८९.०१५ परिणामविवर्जितम् ०८९.०१५ योगिभिश्चिन्त्यते मूर्तिर् ०८९.०१५ यत्र तत्राखिलात्मनि ०८९.०१५ तत्र तत्रात्मनो नित्यं ०८९.०१६ परिणामविवर्जितम् ०८९.०१६ प्रणम्य जगतामीशम् ०८९.०१६ अनन्तं परतः परम् ०८९.०१६ परं पराणां स्रष्टारं ०८९.०१७ पुराणं पुरुषं प्रभुम् ०८९.०१७ वरं वरेण्यं वरदं ०८९.०१७ स्थूलसूक्ष्मस्वरूपिणम् ०८९.०१७ अशेषजगतां मूलम् ०८९.०१८ अनादिनिधनस्थितिम् ०८९.०१८ परापरस्वरूपस्थम् ०८९.०१८ अविकारस्वरूपिणम् ०८९.०१८ यस्योपचारतः स्वर्गं ०८९.०१९ स्वरूपं व्यतिरिच्यते ०८९.०१९ ज्ञानज्ञेयस्य मुनिभिर् ०८९.०१९ ज्ञानविद्भिर्महात्मभिः ०८९.०१९ तस्मै पार्थिवमुख्याय ०८९.०२० रघुवर्यमहात्मने ०८९.०२० श्रूयतां स मुनिश्रेष्ठो ०८९.०२० यद्वक्ष्यति परीक्षिते ०८९.०२० देवकी नाम राजेन्द्र ०८९.०२१ देवकस्याभवत्सुता ०८९.०२१ अनपत्या तपस्तेपे ०८९.०२१ पुत्रार्थं किल भामिनी ०८९.०२१ भार्या सा वसुदेवस्य ०८९.०२२ सत्यधर्मपरायणा ०८९.०२२ न चातुष्यत गोविन्दस् ०८९.०२२ ततस्तामाह भार्गवः ०८९.०२२ किमर्थं तप्यते भद्रे ०८९.०२३ तपः परमदुश्चरम् ०८९.०२३ कोऽर्थस्तवाभिलषितो ०८९.०२३ गन्तुं कुत्र तवेप्सितम् ०८९.०२३ अपुत्राहं द्विजश्रेष्ठ ०८९.०२४ पत्युर्मे नास्ति संततिः ०८९.०२४ साहमाराध्य गोविन्दं ०८९.०२४ पुत्रमिच्छामि शोभनम् ०८९.०२४ तपस्तावत्करिष्यामि ०८९.०२५ परमेण समाधिना ०८९.०२५ यावदाराधितो विष्णुर् ०८९.०२५ दास्यत्यभिमतं मम ०८९.०२५ गोविन्दाराधने यत्नो ०८९.०२६ यदि ते कुलनन्दिनि ०८९.०२६ तदिदं व्रतमास्थाय ०८९.०२६ तोषयाशु जनार्दनम् ०८९.०२६ प्रथमे कार्त्तिकस्याह्नि ०८९.०२७ संप्राप्ते देवकात्मजे ०८९.०२७ पञ्चगव्यजलस्नातः ०८९.०२७ पञ्चगव्यकृताशनः ०८९.०२७ बाणपुष्पैः समभ्यर्च्य ०८९.०२८ वासुदेवमजं विभुम् ०८९.०२८ दत्त्वा च चन्दनं धूपं ०८९.०२८ परमान्नं निवेदयेत् ०८९.०२८ घृतेन वाचयेद्विप्रं ०८९.०२८ गृह्णीयाच्च ततो व्रतम् ०८९.०२८ अद्यप्रभृत्यहं मासं ०८९.०२९ विरतः प्राणिनां वधात् ०८९.०२९ असत्यवचनात्स्तैन्यान् ०८९.०२९ मधुमांसादिभक्षणात् ०८९.०२९ स्वपन् विबुध्यन् गच्छंश्च ०८९.०३० स्मरिष्याम्यहमच्युतम् ०८९.०३० परापवादपैशून्यं ०८९.०३० परपीडाकरं तथा ०८९.०३० सच्छास्त्रदेवतायज्वि- ०८९.०३१ निन्दामन्यस्य वा भुवि ०८९.०३१ न वक्ष्यामि जगत्यस्मिन् ०८९.०३१ पश्यन् सर्वगत हरिम् ०८९.०३१ इत्यन्यच्चापि शक्नोति ०८९.०३२ यन्निर्वोढुं यशस्विनि ०८९.०३२ कुर्वीत नियमं तस्य ०८९.०३२ त्यागो धर्माय यस्य च ०८९.०३२ कृत्वैवं पुरतो विष्णोर् ०८९.०३३ निवृत्तिं पापतः शुभे ०८९.०३३ नैवेद्यं स्वयमश्नीयान् ०८९.०३३ मौनी नित्यमुदङ्मुखः ०८९.०३३ मार्गशीर्षे तथा मासि ०८९.०३४ जातिपुष्पैर्जनार्दनम् ०८९.०३४ समभ्यर्च्य शुभे धूपं ०८९.०३४ चन्दनं संनिवेद्य च ०८९.०३४ परमान्नं च देवाय ०८९.०३५ विप्राय च पुनर्घृतम् ०८९.०३५ दत्त्वा तथैव गृह्णीयान् ०८९.०३५ नियमं चास्य रोचते ०८९.०३५ तथैव नक्तं भुञ्जीत ०८९.०३६ नैवेद्यं कुलनन्दिनि ०८९.०३६ सर्वेष्वेव तु मासेषु ०८९.०३६ पञ्चगव्यादिकं समम् ०८९.०३६ पुष्पधूपोपहारेषु ०८९.०३७ विशेषो दक्षिणासु च ०८९.०३७ स्नानप्राशनयोः साम्यं ०८९.०३७ तथा वै नक्तभोजने ०८९.०३७ अर्चयेत्प्रतिमासं च ०८९.०३८ यैः पुष्पैस्तानि मे शृणु ०८९.०३८ ये च धूपाः प्रदातव्या ०८९.०३८ नैवेद्यान्नं च यद्यदा ०८९.०३८ बाणस्य जातिकुसुमैस् ०८९.०३९ तथैव च कुरुण्ठकैः ०८९.०३९ कुन्दातिमुक्तकै रक्त- ०८९.०३९ करवीरैश्च देवकि ०८९.०३९ श्वेतैस्ततो मालिकया ०८९.०४० तथा मल्लिकया ततः ०८९.०४० दधिपिण्ड्याथ केतक्या ०८९.०४० पद्मरक्तोत्पलेन च ०८९.०४० क्रमेणाभ्यर्चितो विष्णुर् ०८९.०४० ददाति मनसेप्सितम् ०८९.०४० कार्त्तिके मार्गशीर्षे च ०८९.०४१ धूपः पौषे च चन्दनम् ०८९.०४१ माघफाल्गुनचैत्रेषु ०८९.०४१ दद्याद्विष्णोस्तथागरुम् ०८९.०४१ वैशाखादिषु मासेषु ०८९.०४२ त्रिषु देवकि भक्तितः ०८९.०४२ कर्पूरं देवदेवाय ०८९.०४२ गुग्गुलं श्रावणादिषु ०८९.०४२ कार्त्तिकादिषु मासेषु ०८९.०४३ परमान्नं शुभे त्रिषु ०८९.०४३ कासारं माघपूर्वेषु ०८९.०४३ यवान्नं च ततस्त्रिषु ०८९.०४३ घृतं तिलाञ्जलघटान् ०८९.०४४ हिरण्यमथवाजिनम् ०८९.०४४ प्रतिमासं तथा दद्याद् ०८९.०४४ ब्राह्मणाय शुभव्रते ०८९.०४४ यथोक्तं नियमानां च ०८९.०४५ ग्रहणं प्रतिमासिकम् ०८९.०४५ कुर्वञ्जगत्पतिर्विष्णुः ०८९.०४५ प्रीयतामिति मानवः ०८९.०४५ योषिदप्यमलप्रज्ञे ०८९.०४६ व्रतमेतद्यथाविधि ०८९.०४६ करोति या सा सकलान् ०८९.०४६ अवाप्नोति मनोरथान् ०८९.०४६ व्रतेनाराधितो विष्णुर् ०८९.०४७ अनेन जगतः पतिः ०८९.०४७ ददात्यभिमतान् कामान् ०८९.०४७ अल्पकालेन भामिनि ०८९.०४७ धन्यं यशस्यमायुष्यं ०८९.०४८ सौभाग्यारोग्यदं तथा ०८९.०४८ व्रतमेतत्प्रियतमं ०८९.०४८ व्रतेभ्योऽव्यक्तजन्मनः ०८९.०४८ व्रतेनानेन शुद्धानाम् ०८९.०४९ अब्देनैकेन केशवः ०८९.०४९ सुखदृश्यो न संदेहो ०८९.०४९ दीपेनैवाग्रतः स्थितः ०८९.०४९ कायवाङ्मनसो शुद्धिं ०८९.०५० करोत्येतन्महाव्रतम् ०८९.०५० शुद्धानां चामलो देवो ०८९.०५० दृश्य एव जनार्दनः ०८९.०५० तस्मिन्नेकाग्रचित्तानां ०८९.०५१ प्राणिनां वरवर्णिनि ०८९.०५१ विप्रा एव प्रयत्नेन ०८९.०५१ मुक्तिभाजो विभूतयः ०८९.०५१ यथा कल्पतरुं प्राप्य ०८९.०५२ यद्यदिच्छति चेतसा ०८९.०५२ तत्तत्फलमवाप्नोति ०८९.०५२ तथा संप्राप्य तं विभुम् ०८९.०५२ शुद्धिव्रतमिदं तस्मान् ०८९.०५३ महापातकनाशनम् ०८९.०५३ आराधनाय कृष्णस्य ०८९.०५३ कुरु देवकि पावनम् ०८९.०५३ तस्मिंश्चीर्णे हृषीकेशस् ०८९.०५४ तुभ्यं दास्यति दर्शनम् ०८९.०५४ दृष्टे चाभिमतं यत्ते ०८९.०५४ तदशेषं भविष्यति ०८९.०५४ देवकी भार्गवस्यैतच् ०९०.००१ श्रुत्वा वाक्यं नराधिप ०९०.००१ शुद्धिकामा चचाराथ ०९०.००१ सर्वकामप्रदं व्रतम् ०९०.००१ व्रतेनाराधितस्तेन ०९०.००२ तदा देव्या जनार्दनः ०९०.००२ ददौ दर्शनमीशेशः ०९०.००२ शङ्खचक्रगदाधरः ०९०.००२ दृष्टे तस्मिन्नशेषेशे ०९०.००३ जगद्धातरि केशवे ०९०.००३ कृत्वा प्रणाममाहेदं ०९०.००३ भक्तिनम्राथ देवकी ०९०.००३ जगतामीश्वरेशेश ०९०.००४ ज्ञान ज्ञेय भवाव्यय ०९०.००४ समस्तदेवतादेव ०९०.००४ वासुदेव नमोऽस्तु ते ०९०.००४ प्रधानपुंसोरजयोर् ०९०.००५ यः कारणमकारणम् ०९०.००५ अविशेष्यमजं रूपं ०९०.००५ तव तस्मै नमोऽस्तु ते ०९०.००५ त्वं प्रधानं पुमांश्चैव ०९०.००६ कारणाकारणात्मकः ०९०.००६ सदसच्चाखिलं देव ०९०.००६ केनोक्तेन तव स्तवः ०९०.००६ प्रसीद देव देवानाम् ०९०.००७ अरिशातन वामन ०९०.००७ लोभाभिभूता यदहं ०९०.००७ वरयामि प्रयच्छ तत् ०९०.००७ अदितिस्त्वं महाभागे ०९०.००८ भुवं प्राप्ता सुरारणि ०९०.००८ भर्ता च ते कश्यपोऽयं ०९०.००८ देयस्तव वरो मया ०९०.००८ अपुत्रास्मि न मे भर्तुर् ०९०.००९ अस्ति केशव संततिः ०९०.००९ प्रसीद देहि मे पुत्रम् ०९०.००९ अरिदुर्धारपौरुषम् ०९०.००९ भविष्यत्यचिराद्देवि ०९०.०१० मदंशेन सुतस्तव ०९०.०१० हन्तव्या दानवास्तेन ०९०.०१० सद्धर्मपरिपन्थिनः ०९०.०१० त्वामहं जगद्धातारम् ०९०.०११ उदारोरुपराक्रमम् ०९०.०११ धारयिष्यामि गर्भेण ०९०.०११ कथमच्युत शंस मे ०९०.०११ तवोदरेऽवतारं वै ०९०.०१२ पुरापि बलिबन्धने ०९०.०१२ कुर्वता विधृताः सप्त ०९०.०१२ लोकास्त्वं चात्ममायया ०९०.०१२ तथा सांप्रतमप्येतांल् ०९०.०१३ लोकान् सस्थाणुजङ्गमान् ०९०.०१३ धारयिष्याम्यथात्मानं ०९०.०१३ त्वां च देवकि लीलया ०९०.०१३ इत्येवमुक्त्वा तां देवीं ०९०.०१४ देवकीं भगवान् प्रभुः ०९०.०१४ तिरोबभूव गोविन्दो ०९०.०१४ भूर्भुवःप्रभवो विभुः ०९०.०१४ अवाप च ततो गर्भं ०९०.०१५ देवकी वसुदेवतः ०९०.०५१ अजायत च विश्वेशः ०९०.०१५ स्वेनाङ्गेन जनार्दनः ०९०.०१५ नीलोत्पलदलश्यामं ०९०.०१६ ताम्रायतविलोचनम् ०९०.०१६ चतुर्बाहुमुदाराङ्गं ०९०.०१६ श्रीवत्साङ्कितवक्षसम् ०९०.०१६ तं जातं देवकी देवं ०९०.०१७ निधानं सर्वतेजसाम् ०९०.०१७ प्रणिपत्याभितुष्टाव ०९०.०१७ संप्रस्तुतपयोधरा ०९०.०१७ अबालो बालरूपेण ०९०.०१८ येनेश त्वमिहास्थितः ०९०.०१८ त्वद्रूपं प्रणिपत्याहं ०९०.०१८ यद्ब्रवीमि निबोध तत् ०९०.०१८ नमस्ते सर्वभूतेश ०९०.०१९ नमस्ते मधुसूदन ०९०.०१९ नमस्ते पुण्डरीकाक्ष ०९०.०१९ नमस्तेऽस्तु जनार्दन ०९०.०१९ नमस्ते शार्ङ्गचक्रासि- ०९०.०२० गदापरिघपाणये ०९०.०२० उपेन्द्रायाप्रमेयाय ०९०.०२० हृषीकेशाय वै नमः ०९०.०२० नमोऽस्तु तेऽणुरूपाय ०९०.०२१ बृहद्रूपाय वै नमः ०९०.०२१ अशेषभूतरूपाय ०९०.०२१ तथारूपाय ते नमः ०९०.०२१ अनिर्देश्यविशेषाय ०९०.०२२ तुभ्यं सर्वात्मने नमः ०९०.०२२ सर्वेश्वराय सर्वाय ०९०.०२२ सर्वभूताय ते नमः ०९०.०२२ नमोऽस्तु ते वासुदेव ०९०.०२३ नमोऽस्तु कमलेक्षण ०९०.०२३ अशेषभूतरूपाय ०९०.*(१४४) तथाभूताय ते नमः ०९०.*(१४४) नमोऽस्तु तेऽश्वरूपाय ०९०.*(१४४) तथारूपाय ते नमः ०९०.*(१४४) अनिर्देश्यविशेषाय ०९०.*(१४४) तुभ्यं सर्वात्मने नमः ०९०.*(१४४) नमोऽस्तु ते वासुदेव ०९०.*(१४४) नमस्ते पुष्करेक्षण ०९०.*(१४४) नमोऽस्तु ते सदाचिन्त्य ०९०.०२३ योगिचिन्त्य जगत्पते ०९०.०२३ विष्णो नमोऽस्तु ते कृष्ण ०९०.०२४ नमस्ते पुरुषोत्तम ०९०.०२४ नमो नारायण हरे ०९०.०२४ नमस्तेऽस्तु सदाच्युत ०९०.०२४ नमो नमस्ते गोविन्द ०९०.०२५ नमस्ते गरुडध्वज ०९०.०२५ श्रीश श्रीवत्स योगीश ०९०.०२५ श्रीकान्तेश नमोऽस्तु ते ०९०.०२५ नीलोत्पलदलश्याम ०९०.०२६ दंष्ट्रोद्धृतवसुंधर ०९०.०२६ हिरण्याक्षरिपो देव ०९०.०२६ नमस्ते यज्ञसूकर ०९०.०२६ नृसिंह जय विश्वात्मन् ०९०.०२७ दैत्योरःस्थलदारक ०९०.०२७ नमो नमस्तेऽस्तु सदा ०९०.०२७ विक्षेपध्वस्ततारक ०९०.०२७ मायावामनरूपाय ०९०.०२८ तुभ्यं देव नमो नमः ०९०.०२८ त्रिविक्रम नमस्तुभ्यं ०९०.०२८ त्रैलोक्यक्रान्ति दुर्जय ०९०.०२८ ऋग्यजुःसामभूताय ०९०.०२९ वेदाहरणकर्मणे ०९०.०२९ प्रणवोद्गीतवचसे ०९०.०२९ महाश्वशिरसे नमः ०९०.०२९ निःक्षत्रियोर्वीकरण ०९०.०३० विकरालपराक्रम ०९०.०३० जामदग्न्य नमस्तुभ्यं ०९०.०३० कार्तवीर्यासुतस्कर ०९०.०३० पौलस्त्यकुलनाशाय ०९०.०३१ साधुमार्गविचारिणे ०९०.०३१ नलसेतुकृते तुभ्यं ०९०.०३१ नमो राघवरूपिणे ०९०.०३१ सांप्रतं मत्प्रसन्नाय ०९०.०३२ संभूताय ममोदरे ०९०.०३२ स्वमायाबालरूपाय ०९०.०३२ नमः कृष्णाय वै हरे ०९०.०३२ यावन्ति तव रूपाणि ०९०.०३३ यावत्यश्च विभूतयः ०९०.०३३ नमामि कृष्ण सर्वेभ्यस् ०९०.०३३ तेभ्यस्ताभ्यश्च सर्वदा ०९०.०३३ स्वरूपचेष्टितं यत्ते ०९०.०३४ यद्देवत्वे विचेष्टितम् ०९०.०३४ यच्च तिर्यङ्मनुष्यत्वे ०९०.०३४ चेष्टितं तन्नमाम्यहम् ०९०.०३४ परमेश परेशेश ०९०.०३५ तिर्यगीश नरेश्वर ०९०.०३५ सर्वेश्वरेश्वरेशेश ०९०.०३५ नमस्ते पुरुषोत्तम ०९०.०३५ एवं स्तुतस्तया देव्या ०९०.०३६ देवक्या मधुसूदनः ०९०.०३६ बालरूपी जगादैवं ०९०.०३६ वसुदेवस्य शृण्वतः ०९०.०३६ सम्यगाराधितेनोक्तं ०९०.०३७ यत्प्रसन्नेन वै शुभे ०९०.०३७ तत्कृतं सकलं भूयो ०९०.०३७ यद्वृणोषि ददामि तत् ०९०.०३७ अवतारे तथैवास्मिन् ०९०.०३८ वर्षाणामधिकं शतम् ०९०.०३८ स्थास्यामि नरतां प्राप्तो ०९०.०३८ दुष्टदैत्यनिबर्हणः ०९०.०३८ तत्त्वं वरय भद्रं ते ०९०.०३९ वरं यन्मनसेच्छसि ०९०.०३९ दास्याम्यहमसंदिग्धं ०९०.०३९ यद्यपि स्यात्सुदुर्लभम् ०९०.०३९ यदि देव प्रसन्नस्त्वं ०९०.०४० प्रददासि ममेप्सितम् ०९०.०४० वृणोमि तदहं नित्यं ०९०.०४० तव केशव दर्शनम् ०९०.०४० तवेदृग्रूपमालोक्य ०९०.०४१ हार्दप्रस्रुतलोचना ०९०.०४१ नालं वियोगं संसोढुं ०९०.०४१ तवाहं मधुसूदन ०९०.०४१ दाक्षायणी त्वमदितिः ०९०.०४२ संभूता वसुधातले ०९०.०४२ नित्यमेव जगद्धात्रि ०९०.०४२ प्रसादं ते करोम्यहम् ०९०.०४२ षष्ठे षष्ठे तदा पक्षे ०९०.०४३ दिनेऽस्मिन्नेव भामिनि ०९०.०४३ त्वं मां द्रक्ष्यस्यसंदिग्धं ०९०.०४३ प्रसादस्ते कृतो मया ०९०.०४३ अनेनैव महाभागे ०९०.०४४ बालरूपेण संवृतः ०९०.०४४ तव दर्शनमेष्यामि ०९०.०४४ यत्र ते स्नेहवन्मनः ०९०.०४४ तस्मिन् काले च लोकास्त्वां ०९०.०४५ पूजयिष्यन्ति देवकि ०९०.०४५ मां च पुष्पादिभिर्देवि ०९०.०४५ तवोत्सङ्गव्यवस्थितम् ०९०.०४५ संपूजितोऽहं लोकानां ०९०.०४६ तस्मिन् काले सुतोषितः ०९०.०४६ प्रदास्यामि जगद्धात्रि ०९०.०४६ यथाभिलषितं वरम् ०९०.०४६ अपुत्राणां वरान् पुत्रान् ०९०.०४७ अधनानां तथा धनम् ०९०.०४७ शुभान् दारानदाराणां ०९०.०४७ सरोगाणामरोगताम् ०९०.०४७ सुगतिं गतिकामानां ०९०.०४८ विद्यां विद्यार्थिनामपि ०९०.०४८ प्रदास्यसि महाभागे ०९०.०४८ मत्प्रसादोपवृंहिता ०९०.०४८ प्रसादिता हि मर्त्यानां ०९०.०४९ यत्त्वं दास्यसि शोभने ०९०.०४९ तत्तेषां मत्प्रसादेन ०९०.०४९ भविष्यति न दुर्लभम् ०९०.०४९ त्वामभ्यर्च्योपचारेण ०९०.०५० स्नापयित्वा घृतेन माम् ०९०.०५० सर्वकामानवाप्स्यन्ति ०९०.०५० काले षट्पक्षसंज्ञिते ०९०.०५० त्वदङ्कस्थं च मां बालं ०९०.*(१४५) संस्मरिष्यन्ति भक्तितः ०९०.*(१४५) प्रतिमासं च ते पूजाम् ०९०.०५१ अष्टम्यां यः करिष्यति ०९०.०५१ मम चैवाखिलान् कामान् ०९०.०५१ संप्राप्नोत्यपकल्मषः ०९०.०५१ एवं पूर्वं हृषीकेशो ०९०.०५२ देवक्याः प्रददौ वरम् ०९०.०५२ तस्मात्कृष्णाष्टमी पुंसाम् ०९०.०५२ अशेषाघौघहारिणी ०९०.०५२ तस्यां हि पूजितः कृष्णो ०९०.०५३ देवकी च समाधिना ०९०.०५३ पापापनोदं कुरुते ०९०.०५३ ददाति च मनोरथान् ०९०.०५३ तदेष पुष्टिकामानां ०९०.०५४ नॄणां पुण्यार्थिनामपि ०९०.०५४ उपवासो महीपाल ०९०.०५४ शस्तः केशवतोषदः ०९०.०५४ श्रावणे शुक्लपक्षे तु ०९१.००१ द्वादश्यां प्रीयते नृप ०९१.००१ गोप्रदानेन गोविन्दो ०९१.००१ यत्पूर्वं कथितं तव ०९१.००१ पौषशुक्ले तु तद्वच्च ०९१.००२ द्वादश्यां घृतधेनुकाम् ०९१.००२ घृतार्चिः प्रीणनायालं ०९१.००२ प्रदद्यात्फलदायिनीम् ०९१.००२ तथैव माघद्वादश्यां ०९१.००३ प्रदत्ता तिलगौर्नृप ०९१.००३ केशवं प्रीणयत्याशु ०९१.००३ सर्वकामान् प्रयच्छति ०९१.००३ ज्यैष्ठे मासि सिते पक्षे ०९१.००४ द्वादश्यां जलधेनुका ०९१.००४ दत्ता यथावद्विधिना ०९१.००४ प्रीणयत्यम्बुशायिनम् ०९१.००४ लवणं मार्गशीर्षे तु ०९१.००५ कृष्णमभ्यर्च्य यो नरः ०९१.००५ प्रयच्छति द्विजाग्र्याय ०९१.००५ स सर्वरसदायकः ०९१.००५ सर्वभोगमहाभोगान् ०९१.००६ भ्राजिष्मन्तो मनोरमान् ०९१.००६ लोकानवाप्नोति नृप ०९१.००६ प्रसन्ने गरुडध्वजे ०९१.००६ पौषमासे तु यो दद्याद् ०९१.००७ घृतं विप्राय पार्थिव ०९१.००७ समभ्यर्च्याच्युतं सोऽपि ०९१.००७ सर्वकामानवाप्नुयात् ०९१.००७ माघमासे तु संपूज्य ०९१.००८ माधवं ब्राह्मणाय यः ०९१.००८ प्रयच्छति तिलांल्लोकान् ०९१.००८ संप्राप्नोत्यभिवाञ्छितान् ०९१.००८ फाल्गुने पुण्डरीकाक्षं ०९१.००९ यः समभ्यर्च्य यच्छति ०९१.००९ सप्तधान्यं नरश्रेष्ठ ०९१.००९ स सर्वस्येश्वरो भवेत् ०९१.००९ चैत्रे चित्राणि वस्त्राणि ०९१.०१० यः प्रयच्छति केशवम् ०९१.०१० पूजयित्वा स वै भोगान् ०९१.०१० विचित्रांल्लभते नरः ०९१.०१० वैशाखे विष्णुमभ्यर्च्य ०९१.०११ यवगोधूमदो नरः ०९१.०११ लोकानैन्द्रान् समासाद्य ०९१.०११ मोदते विगतज्वरः ०९१.०११ दुर्निवर्त्यमहं मन्ये ०९१.*(१४६) चञ्चलं हि मनो यतः ०९१.*(१४६) ज्यैष्ठेऽभ्यर्च्य हृषीकेशम् ०९१.०१२ उदकुम्भप्रदो हि यः ०९१.०१२ स परां निर्वृतिं याति ०९१.०१२ सप्त जन्मान्तराणि वै ०९१.०१२ आषाढमासे च हरिं ०९१.०१३ यः समभ्यर्च्य यच्छति ०९१.०१३ विप्राय चन्दनं सोऽपि ०९१.०१३ परमाह्लादभाजनम् ०९१.०१३ यो नृसिंहं समभ्यर्च्य ०९१.०१४ ब्राह्मणाय प्रयच्छति ०९१.०१४ श्रावणे नवनीतं तु ०९१.०१४ स स्वर्गं सुकृती व्रजेत् ०९१.०१४ छत्त्रं च यो भाद्रपदे ०९१.०१५ वासुदेवाभिपूजकः ०९१.०१५ प्रयच्छति द्विजाग्र्याय ०९१.०१५ स च्छत्त्राधिपतिर्भवेत् ०९१.०१५ गुडशर्करया युक्तं ०९१.०१६ मोदकं च प्रयच्छति ०९१.०१६ तथैवाश्वयुजेऽभ्यर्च्य ०९१.०१६ योऽनन्तं सोऽमरो भवेत् ०९१.०१६ नारायणं समभ्यर्च्य ०९१.०१७ यः प्रयच्छति कार्त्तिके ०९१.०१७ दीपकं विप्रगेहेषु ०९१.०१७ विमानं सोऽधिरोहति ०९१.०१७ काम्यान्येतान्यशेषाणि ०९१.०१८ यः संपूज्य जगत्पतिम् ०९१.०१८ दानानि यच्छति नरः ०९१.०१८ स संपूर्णमनोरथः ०९१.०१८ सर्वश्रेष्ठः समस्तानां ०९१.०१८ बन्धूनामाश्रयो भवेत् ०९१.०१८ एवं सर्वाणि दानानि ०९१.०१९ प्रीणनायाच्युतस्य यः ०९१.०१९ प्रयच्छति स सर्वेषां ०९१.०१९ फलानां भुवि भाजनम् ०९१.०१९ तस्मान्नरेन्द्र विप्रेभ्यः ०९१.०२० प्रीणनाय जगद्गुरोः ०९१.०२० प्रयच्छैतानि दानानि ०९१.०२० यच्चान्यद्दयितं तव ०९१.०२० यदीच्छसि पुनः प्राप्तुं ०९१.०२१ भूतिमभ्रंशनीं नृप ०९१.०२१ तदाराधय गोविन्दं ०९१.०२१ नान्यथा स्युर्विभूतयः ०९१.०२१ एवं वसिष्ठेन तदा ०९१.०२२ मान्धाता नृप बोधितः ०९१.०२२ सह पत्न्या महीपालः ०९१.०२२ परितोषं परं ययौ ०९१.०२२ जगाद च मुदा युक्तः ०९१.०२३ प्रणिपत्य पुरोहितम् ०९१.०२३ सह पत्न्या नरश्रेष्ठः ०९१.०२३ समुत्थाय वरासनात् ०९१.०२३ धिग्धिग्वृथैव यातानि ०९१.०२४ ममैतानि दिनान्यहो ०९१.०२४ अनासज्य मनः कृष्णे ०९१.०२४ विषयासक्तचेतसः ०९१.०२४ ता निशास्ते च दिवसास् ०९१.०२५ ते र्तवस्ते च वत्सराः ०९१.०२५ नराणां सफला येषु ०९१.०२५ चिन्तितो भगवान् हरिः ०९१.०२५ चिन्त्यमानः समस्तानां ०९१.०२६ पापानां हाणिदो हि सः ०९१.०२६ समुत्सृज्याखिलं चिन्त्यं ०९१.०२६ सोऽच्युतः किं न चिन्त्यते ०९१.०२६ कष्टं मुष्टोऽस्मि शिष्टेषु ०९१.०२७ विद्यमानेषु मन्त्रिषु ०९१.०२७ पराङ्मुखानां गोविन्दे ०९१.०२७ यत्प्राप्तं परमं वयः ०९१.०२७ एवं विनिन्द्य सोऽत्मानां ०९१.०२८ मान्धाता पृथिवीपतिः ०९१.०२८ चकाराराधने यत्नं ०९१.०२८ देवदेवस्य शार्ङ्गितिणः ०९१.०२८ तमाराध्य च विश्वेशम् ०९१.०२९ उपेन्द्रमसुरेश्वर ०९१.०२९ प्राप सिद्धिं परां पूर्वं ०९१.०२९ दक्षः प्राचेतसो यथा ०९१.०२९ तथा त्वमपि राजेन्द्र ०९१.०३० सर्वभावेन केशवम् ०९१.०३० समाराधय गोविन्दं ०९१.०३० तमाराध्य न सीदति ०९१.०३० एवं स दैत्यराजेन्द्रः ०९१.०३१ प्रह्रादेनावबोधितः ०९१.०३१ बलिराराधने यत्नं ०९१.०३१ चक्रे चक्रभृतस्तदा ०९१.०३१ पुष्पोपहारैर्धूपैश्च ०९१.०३२ तथा चैवानुलेपनैः ०९१.०३२ वासोभिर्भूषणैः सम्यग् ०९१.०३२ ब्राह्मणानां च तर्पणैः ०९१.०३२ जपैर्होमैर्व्रतैश्चैव ०९१.०३३ यथोक्तं पुरुषर्षभ ०९१.०३३ सह पत्न्या तथैव त्वं ०९१.०३३ समाराधय केशवम् ०९१.०३३ भगवंश्चञ्चलं चित्तं ०९२.००१ मनुष्याणामहर्निशम् ०९२.००१ विषयासङ्गदुर्दुष्टं ०९२.००१ पापायैव प्रवर्तते ०९२.००१ मौनेन वाचिकं पापं ०९२.००२ पुंभिर्ब्रह्मन्निवर्त्यते ०९२.००२ शारीरमप्यकरणात् ०९२.००२ सुनिवर्त्यं मतं मम ०९२.००२ यत्त्वेतन्मानसं पापं ०९२.००३ मनुष्यैस्तन्महामते ०९२.००३ दुर्निवर्त्यमहं मन्ये ०९२.००३ चञ्चलं हि मनो यतः ०९२.००३ तदहं श्रोतुमिच्छामि ०९२.००४ मनुष्यैर्दुर्विचिन्तितैः ०९२.००४ यत्स्मर्तव्यं च जप्यं च ०९२.००४ मानसाघप्रशान्तये ०९२.००४ त्वद्युक्तोऽयमनुप्रश्नः ०९२.००५ साध्वेतद्भवतोदितम् ०९२.००५ चञ्चलत्वाद्धि चित्तानां ०९२.००५ मानसं बहु पातकम् ०९२.००५ भूमौ तृणमसंख्यातं ०९२.००६ यथा च दिवि तारकाः ०९२.००६ तथा पापमसंख्येयं ०९२.००६ चेतसा क्रियते तु यत् ०९२.००६ परदारपरद्रव्य- ०९२.००७ परहिंसासु मानसम् ०९२.००७ अहर्निशं मनुष्याणां ०९२.००७ सातत्येन प्रवर्तते ०९२.००७ यद्यस्योपशमो राजन् ०९२.००८ भुवि न क्रियते नृभिः ०९२.००८ तन्नास्ति नरकोत्तारो ०९२.००८ वर्षकोटीशतैरपि ०९२.००८ तदस्य प्रशमायालं ०९२.००९ प्रायश्चित्तं नराधिप ०९२.००९ शृणुष्व येन चित्तोत्थं ०९२.००९ सद्यः पापं व्यपोहति ०९२.००९ ओं नमो वासुदेवाय ०९२.०१० पुरुषाय महात्मने ०९२.०१० हिरण्यरेतसेऽचिन्त्य- ०९२.०१० स्वरूपायातिवेधसे ०९२.०१० विष्णवे जिष्णवे नित्यं ०९२.०११ शान्तायानघरूपिणे ०९२.०११ सर्वस्थित्यन्तकरण- ०९२.०११ व्रतिने पीतवाससे ०९२.०११ नारायणाय विश्वाय ०९२.०१२ विश्वेशायेश्वराय च ०९२.०१२ नमः कमलकिञ्जल्क- ०९२.०१२ सुवर्णमुकुटाय च ०९२.०१२ केशवायातिसूक्ष्माय ०९२.०१३ ब्रह्ममूर्तिमते नमः ०९२.०१३ नमः परमकल्याण- ०९२.०१३ कल्याणायात्मयोनये ०९२.०१३ जनार्दनाय देवाय ०९२.०१४ श्रीधराय सुमेधसे ०९२.०१४ महात्मने वरेण्याय ०९२.०१४ नमः पङ्कजनाभये ०९२.०१४ स्मृतमात्राघघाताय ०९२.०१५ कृष्णायाक्लिष्टकर्मणे ०९२.०१५ नमो नताय नम्रेशैर् ०९२.०१५ अशेषैर्वासवादिभिः ०९२.०१५ नमो मायाविने तुभ्यं ०९२.०१६ हरये हरिमेधसे ०९२.०१६ हिरण्यगर्भगर्भाय ०९२.०१६ जगतः कारणात्मने ०९२.०१६ गोविन्दायादिभूताय ०९२.०१७ श्रादीनां महात्मने ०९२.०१७ नमो भूतात्मभूताय ०९२.०१७ आत्मने परमात्मने ०९२.०१७ अच्युताय नमो नित्यम् ०९२.०१८ अनन्ताय नमो नमः ०९२.०१८ दामोदराय शुचये ०९२.०१८ यज्ञेशाय नमो नमः ०९२.०१८ नमो मायापटच्छन्न- ०९२.०१९ जगद्धाम्ने महात्मने ०९२.०१९ हृषीकेशाय चेशाय ०९२.०१९ सर्वभूतात्मरूपिणे ०९२.०१९ दयालवे नमो नित्यं ०९२.०२० कपिलाय सुमेधसे ०९२.०२० संसारसागरोत्तार- ०९२.०२० ज्ञानपोतप्रदायिने ०९२.०२० अकुण्ठमतये धात्रे ०९२.०२१ सर्गस्थित्यन्तकर्मणि ०९२.०२१ करालसौम्यरूपाय ०९२.०२१ वैकुण्ठाय नमो नमः ०९२.०२१ यथा हि वासुदेवेति ०९२.०२२ प्रोक्ते नश्यति पातकम् ०९२.०२२ तथा विलयमभ्येतु ०९२.०२२ ममैतद्दुर्विचिन्तितम् ०९२.०२२ यथा न विष्णुभक्तेषु ०९२.०२३ पापमाप्नोति संस्थितिम् ०९२.०२३ तथा विनाशमभ्येतु ०९२.०२३ ममैतद्दुर्विचिन्तितम् ०९२.०२३ स्मृतमात्रो यथा विष्णुः ०९२.०२४ सर्वं पापं व्यपोहति ०९२.०२४ तथा प्रणाशमभ्येतु ०९२.०२४ ममैतद्दुर्विचिन्तितम् ०९२.०२४ यथा सर्वत्रगो विष्णुस् ०९२.०२५ तत्र सर्वं च संस्थितम् ०९२.०२५ उपयातु तथा नाशं ०९२.०२५ ममाघं चित्तसंभवम् ०९२.०२५ पापं प्रणाशं मम संप्रयातु ०९२.०२६ यन्मानसं यच्च करोमि वाचा ०९२.०२६ शारीरमप्याचरितं च यन्मे ०९२.०२६ स्मृते जगद्धातरि वासुदेवे ०९२.०२६ प्रयान्तु दोषा मम नाशमाशु ०९२.०२७ रागादयः कारणकारणेशे ०९२.०२७ विज्ञानदीपामलमार्गदृश्ये ०९२.०२७ स्मृते जगद्धातरि वासुदेवे ०९२.०२७ भवन्तु भद्राणि समस्तदोषाः ०९२.०२८ प्रयान्तु नाशं जगतोऽखिलस्य ०९२.०२८ मयाद्य भक्त्या परमेश्वरेशे ०९२.०२८ स्मृते जगद्धातरि वासुदेवे ०९२.०२८ ये भूतले ये दिवि येऽन्तरिक्षे ०९२.०२९ रसातले प्राणिगणाश्च केचित् ०९२.०२९ भवन्तु ते सिद्धियुजो मयाद्य ०९२.०२९ स्मृते जगद्धातरि वासुदेवे ०९२.०२९ पुष्यन्तु मैत्रीं विरमन्तु रागाद् ०९२.०३० उज्झन्तु लोभं क्षमिणो भवन्तु ०९२.०३० आब्रह्मवृक्षान्तरगा मयाद्य ०९२.०३० स्मृते जगद्धातरि वासुदेवे ०९२.०३० ये प्राणिनः कुत्रचिदत्र सन्ति ०९२.०३१ ब्रह्माण्डमध्ये परतश्च केचित् ०९२.०३१ ते यान्तु सिद्धिं परमां मयाद्य ०९२.०३१ स्मृते जगद्धातरि वासुदेवे ०९२.०३१ अज्ञानिनो ज्ञानविदो भवन्तु ०९२.०३२ प्रशान्तिभाजः सततोग्रचित्ताः ०९२.०३२ कुर्वन्तु भक्तिं परमामनन्ते ०९२.०३२ मत्स्तोत्रतुष्टस्य हरेः प्रसादात् ०९२.०३२ शृण्वन्ति ये मे पठतस्तथान्ये ०९२.०३३ पश्यन्ति ये मामिदमीरयन्तम् ०९२.०३३ देवासुराद्या मनुजास्तिरश्चो ०९२.०३३ भवन्तु तेऽप्यच्युतयोगभाजः ०९२.०३३ ये चापि मूका विकलेन्द्रियत्वाच् ०९२.०३४ शृण्वन्ति नो नैव विलोकयन्ति ०९२.०३४ पश्वादयः कीटपिपीलिकाश्च ०९२.०३४ भवन्तु तेऽप्यच्युतयोगभाजः ०९२.०३४ नामस्वनन्तस्य च कीर्तितेषु ०९२.०३५ यदत्र पुण्यं जगतः प्रसूतेः ०९२.०३५ तेनाविवेकोपहतात्मबोधा ०९२.०३५ भवन्तु पुंसां मतयः सुशीलाः ०९२.०३५ ये दुःखितास्ते सुखिनो भवन्तु ०९२.०३६ द्वेषान्विता मैत्रगुणोपपन्नाः ०९२.०३६ सत्यार्जवाद्यास्त्वनृता विमाया ०९२.०३६ मत्संस्तवाराधितकृष्णदृष्टाः ०९२.०३६ नश्यन्तु दुःखानि जगत्यपैतु ०९२.०३७ लोभादिको दोषगुणः प्रजाभ्यः ०९२.०३७ यथात्मनि भ्रातरि चात्मजे च ०९२.०३७ तथा जनस्यास्तु जनेऽपि हार्दम् ०९२.०३७ संसारवैद्येऽखिलदोषहानि- ०९२.०३८ विचक्षणे निर्वृतिहेतुभूते ०९२.०३८ संसारबन्धाः शिथिलीभवन्तु ०९२.०३८ हृदि स्थिते सर्वजनस्य विष्णौ ०९२.०३८ एतत्पठन् पार्थिव सर्वपापैर् ०९२.०३९ विमुच्यते विष्णुपरः सदैव ०९२.०३९ प्राप्नोति सिद्धिं विपुलं महर्द्धिम् ०९२.०३९ न चाप्यनर्थेषु मतिं करोति ०९२.०३९ उद्दिश्य सत्त्वानि च यानि यानि ०९२.०४० स्तोत्रं पठन्ते कृपया मनुष्याः ०९२.०४० सर्वाणि तान्यप्रतिघा भवन्ति ०९२.०४० प्रयान्ति सिद्धिं भगवत्प्रसादात् ०९२.०४० तस्मात्त्वयैतत्सततं निशासु ०९२.०४१ दिनेषु चैवेश्वर माधवस्य ०९२.०४१ संकीर्तनं कार्यमशेषपाप- ०९२.०४१ विमोक्षहेतोरभवाय चैव ०९२.०४१ इति सकलजनोपकारकारी ०९२.०४२ हरिचरणाब्जविनिष्टशुद्धबुद्धिः ०९२.०४२ पठति खलु महीप यो मनुष्यः ०९२.०४२ स लयमुपैति हरौ हृताखिलाघः ०९२.०४२ इदं च शृणु भूपाल ०९३.००१ नश्यते दुर्विचिन्तितम् ०९३.००१ येनोपायेन वै पुंसां ०९३.००१ योषितां वाप्यसंशयम् ०९३.००१ परदारपरद्रव्य- ०९३.००२ जीवहिंसादिके सदा ०९३.००२ प्रवर्तते नृणां चित्तं ०९३.००२ तदेतदभिसंस्मरेत् ०९३.००२ विष्णवे विष्णवे नित्यं ०९३.००३ विष्णवे विष्णवे नमः ०९३.००३ जिष्णवे जिष्णवे सर्वं ०९३.००३ जिष्णवे जिष्णवे नमः ०९३.००३ नमामि विष्णुं बुद्धिस्थम् ०९३.००४ अहंकार-गतं हरिम् ०९३.००४ चित्तस्थमीशमव्यक्तम् ०९३.००४ अनन्तमपराजितम् ०९३.००४ विष्णुमीड्यमशेषेशम् ०९३.००४ अनादिनिधनं विभुम् ०९३.००४ विष्णुश्चित्तगतो यन्मे ०९३.००५ विष्णुर्बुद्धिगतश्च यत् ०९३.००५ यच्चाहंकारगो विष्णुर् ०९३.००५ यद्विष्णुर्मयि संस्थितः ०९३.००५ करोति कर्तृभूतोऽसौ ०९३.००६ स्थावरस्य चरस्य च ०९३.००६ तत्पापं नाशमायातु ०९३.००६ तस्मिन्नेव विचिन्तिते ०९३.००६ ध्यातो हरति यः पापं ०९३.००७ स्वप्ने दृष्टः शुभावहः ०९३.००७ तमुपेन्द्रमहं विष्णुं ०९३.००७ प्रणतोऽर्तिहरं हरिम् ०९३.००७ जगत्यस्मिन्निराधारे ०९३.००८ मज्जमाने तमस्यधः ०९३.००८ हस्तावलम्बदं विष्णुं ०९३.००८ प्रणतोऽस्मि परात्परम् ०९३.००८ सर्वेश्वरेश्वर विभो ०९३.००९ परमात्मन्नधोक्षज ०९३.००९ हृषीकेश हृषीकेश ०९३.००९ हृषीकेश नमोऽस्तु ते ०९३.००९ नृसिंहानन्त गोविन्द ०९३.०१० भूतभावन केशव ०९३.०१० दुरुक्तं दुष्कृतं ध्यातं ०९३.०१० प्रशमाग्र्य नमोऽस्तु ते ०९३.०१० यन्मया चिन्तितं दुष्टं ०९३.०११ स्वचित्तवशवर्तिना ०९३.०११ नरकावहमत्युग्रं ०९३.०११ तच्छमं नय केशव ०९३.०११ ब्रह्मण्यदेव गोविन्द ०९३.०१२ परमार्थ परायण ०९३.०१२ जगन्नाथ जगद्धातः ०९३.०१२ पापं प्रशमयाच्युत ०९३.०१२ यच्चापराह्ने पूर्वाह्ने ०९३.०१३ मध्याह्ने च तथा निशि ०९३.०१३ कायेन मनसा वाचा ०९३.०१३ कृतं पापमजानता ०९३.०१३ जानता वा हृषीकेश ०९३.०१४ पुण्डरीकाक्ष माधव ०९३.०१४ नामत्रयोच्चारणतस् ०९३.०१४ तत्प्रयातु मम क्षयम् ०९३.०१४ शारीरं मे हृषीकेश ०९३.०१५ पुण्डरीकाक्ष मानसम् ०९३.०१५ पापं प्रशमयाद्य त्वं ०९३.०१५ वाक्कृतं मम माधव ०९३.०१५ यद्व्रजन् यत्स्वपन् भुञ्जन् ०९३.०१६ यदुत्तिष्ठन् यदास्थितः ०९३.०१६ कृतवांश्चापि यच्चाहं ०९३.०१६ कायेन मनसा गिरा ०९३.०१६ महत्स्वल्पमतिस्थूलं ०९३.०१७ कुयोनिनरकावहम् ०९३.०१७ तद्यातु प्रशमं सर्वं ०९३.०१७ वासुदेवस्य कीर्तनात् ०९३.०१७ परं ब्रह्म परं धाम ०९३.०१८ पवित्रं परमं च यत् ०९३.०१८ तस्मिन् संकीर्तिते विष्णोः ०९३.०१८ पदे पापं प्रणश्यतु ०९३.०१८ सूरयो यत्प्रवेक्ष्यन्ति ह्य् ०९३.०१९ अपुनर्भवकाङ्क्षिणः ०९३.०१९ ममाखिलं दह त्वं हि ०९३.०१९ तद्विष्णोः परमं पदम् ०९३.०१९ यत्प्राप्य न निन्वर्तन्ते ०९३.०२० गन्धस्पर्शादिवर्जितम् ०९३.०२० पापं प्रणाशयत्वद्य ०९३.०२० तद्विष्णोः परमं पदम् ०९३.०२० सदसद्यत्तथा व्यक्ता- ०९३.०२१ व्यक्तरूपमजाजरम् ०९३.०२१ प्रणमामि जगद्धाम ०९३.०२१ तद्विष्णोः परमं पदम् ०९३.०२१ शारीरे मानसे चैव ०९३.०२२ पापे वाग्जे च पार्थिव ०९३.०२२ कृते सम्यङ्नरो भक्त्या ०९३.०२२ पठेच्छ्रद्धासमन्वितः ०९३.०२२ मुच्यते सर्वपापेभ्यः ०९३.०२२ कृष्णनामप्रकीर्तनात् ०९३.०२२ उच्चार्यमाने चैतस्मिन् ०९३.०२३ देवदेवस्य संस्तवे ०९३.०२३ विलयं पापमायाति ०९३.०२३ भाण्डमाममिवाम्भसि ०९३.०२३ तस्मात्संचिन्तिते पापे ०९३.०२४ समनन्तरमेव ते ०९३.०२४ जप्तव्यमेतत्पापस्य ०९३.०२४ प्रशमाय महीपते ०९३.०२४ संसारार्णवमग्नेन ०९४.००१ पुरुषेण महामुने ०९४.००१ विषयासक्तचित्तेन ०९४.००१ यत्कार्यं तद्वदस्व मे ०९४.००१ भ्राम्यतां संकटे दुर्गे ०९४.००२ संसारे विषयैषिणाम् ०९४.००२ स्वकर्मभिर्मनुष्याणाम् ०९४.००२ उपकारकमुच्यताम् ०९४.००२ क्षीप्ते मनस्यनायत्ते ०९४.००३ वृद्धे लोभादिके गणे ०९४.००३ शरणं यन्मनुष्याणां ०९४.००३ तदाचक्ष्व महामुने ०९४.००३ संसाराणवपोताय ०९४.००४ हरये हरिमेधसे ०९४.००४ नमस्कृत्य प्रवक्ष्यामि ०९४.००४ नराणामुपकारकम् ०९४.००४ सम्यगाराधितो भक्त्या ०९४.००५ वेदभारगुरोर्गुरुः ०९४.००५ कृष्णद्वैपायनः प्राह ०९४.००५ यच्छिष्याय सुमन्तवे ०९४.००५ पुरा किल दुराचारो ०९४.००६ दुर्बुद्धिरजितेन्द्रियः ०९४.००६ क्षत्रबन्धुरभूत्पापः ०९४.००६ परमर्मावघट्टकः ०९४.००६ मातापित्रोरशुश्रूषुर् ०९४.००७ द्रोग्धा बन्धुजनस्य च ०९४.००७ गुरुदेवद्विजातीनां ०९४.००७ निन्दासु सततोद्यतः ०९४.००७ मोष्टा विश्वसतां नित्यम् ०९४.००८ अप्रीतिः प्रीतिमिच्छताम् ०९४.००८ ऋजूनामनृजुः क्षुद्रः ०९४.००८ परहिंसापरायणः ०९४.००८ स बान्धवैः परित्यक्तस् ०९४.००९ तथान्यैः साधुवृत्तिभिः ०९४.००९ अवृत्तिमानविश्वास्यो ०९४.००९ मृगयाजीवनोऽभवत् ०९४.००९ अहन्यहनि चक्राङ्गान् ०९४.०१० एणकादींस्तथा मृगान् ०९४.०१० हत्वात्मपोषणं चक्रे ०९४.०१० व्याधवृत्तिरतोऽधमः ०९४.०१० एतया तस्य दुष्टस्य ०९४.०११ कुवृत्त्या पापचेतसः ०९४.०११ जगाम सुमहान् कालः ०९४.०११ कुर्वतो दारपोषणम् ०९४.०११ एकदा तु मुनिस्तेन ०९४.०१२ निदाघे विजने वने ०९४.०१२ मृगयामटता दृष्टो ०९४.०१२ वर्त्मनः प्रच्युतः पथि ०९४.०१२ क्षुत्क्षामकण्ठः सुश्रान्तः ०९४.०१३ शुष्कजिह्वास्यतालुकः ०९४.०१३ तृट्परीतोऽतिविभ्रान्तः ०९४.०१३ कांदिग्भूतोऽल्पचेतनः ०९४.०१३ श्वासायासश्लथैरङ्गैः ०९४.०१४ कृच्छ्रादात्मानमुद्वहन् ०९४.०१४ सूर्यांशुतापात्प्रगलत्- ०९४.०१४ स्वेदार्द्रचरणो नृप ०९४.०१४ तस्मिन् दृष्टे ततस्तस्य ०९४.०१५ क्षत्रबन्धोरजायत ०९४.०१५ कारुण्यं दारुणस्यापि ०९४.०१५ व्याधवृत्तिपरिग्रहात् ०९४.०१५ तमुपेत्य च भूपाल ०९४.०१६ क्षत्रबन्धुः स तापसम् ०९४.०१६ उवाच विप्रप्रवरं ०९४.०१६ विमार्गे वर्तते भवान् ०९४.०१६ नैष पन्था द्विजश्रेष्ठ ०९४.०१७ विपिनोऽयं महाटविः ०९४.०१७ मामन्वेहि त्वरायुक्तो ०९४.०१७ मा विपत्तिं समेष्यसि ०९४.०१७ निशाम्य तद्वचः श्रान्तः ०९४.०१८ क्षत्रबन्धोर्महानुनिः ०९४.०१८ अनुवव्राज राजेन्द्र ०९४.०१८ जलाशाजनितोद्यमः ०९४.०१८ किंचिद्भूभागमासाद्य ०९४.०१९ ददर्श च महामुनिः ०९४.०१९ हंसकारण्डवाकीर्णं ०९४.०१९ प्रोत्फुल्लनलिनं सरः ०९४.०१९ सारसाभिरुतं रम्यं ०९४.०२० सूपतीर्थमकर्दमम् ०९४.०२० पद्मोत्पलयुतं चारु ०९४.०२० पूर्णं स्वच्छेन वारिणा ०९४.०२० सुशीतवनषण्डैश्च ०९४.०२१ समन्तात्परिवेष्टितम् ०९४.०२१ तत्क्षणात्तृट्परीतानां ०९४.०२१ चक्षुषो ह्लादकारिणम् ०९४.०२१ दृष्ट्वैव स मुनिस्तत्र ०९४.०२२ तदामलजलं सरः ०९४.०२२ सूर्यांशुतप्तो घर्मार्तो ०९४.०२२ निपपात तदम्भसि ०९४.०२२ तत्राश्वास्य कृताह्लादः ०९४.०२३ पपौ वारि नराधिप ०९४.०२३ उज्जीवयन्मुनिवरो ०९४.०२३ जिह्वातालु शनैः शनैः ०९४.०२३ सोऽपि क्षत्रियदायादो ०९४.०२४ मुनित्राणपरायणः ०९४.०२४ विहाय सशरं चापम् ०९४.०२४ उज्जहार बिसान्यथ ०९४.०२४ ददौ च तस्मै राजेन्द्र ०९४.०२५ क्षुधिताय तपस्विने ०९४.०२५ ययौ च तृप्तिं विप्रोऽपि ०९४.०२५ बिसनालाम्बुभक्षणात् ०९४.०२५ तमाश्वस्तं कृताहारम् ०९४.०२६ उपविष्टं सुशीतले ०९४.०२६ न्यग्रोधशाखासंछन्ने ०९४.०२६ निष्पङ्के सरसस्तटे ०९४.०२६ संवाहयामास च तं ०९४.०२६ क्षत्रबन्धुः शनैः शनैः ०९४.०२६ पादजङ्घोरुपृष्टेषु ०९४.०२७ तेन संवाहितो मुनिः ०९४.०२७ जहौ श्रमममित्रघ्न ०९४.०२७ वाक्यं चेदमुवाच ह ०९४.०२७ कस्त्वं भद्रमुखाद्येह ०९४.०२८ मम प्राणपरिक्षये ०९४.०२८ हस्तावलम्बदो धात्रा ०९४.०२८ जनितो विपिने वने ०९४.०२८ विभ्रष्टमार्गो मूढोऽहं ०९४.०२९ क्षुत्पिपासाश्रमातुरः ०९४.०२९ त्रातस्त्वया महाभाग ०९४.०२९ कस्त्वमत्र वनेऽजने ०९४.०२९ क्षुत्पिपासाश्रमार्तस्य ०९४.०३० यस्त्राणं विपिने वने ०९४.०३० करोति पुरुषव्याघ्र ०९४.०३० तस्य लोका मधुश्च्युतः ०९४.०३० स त्वं ब्रूहि महाभाग ०९४.०३१ ममाभ्युद्धारकारकः ०९४.०३१ येषां प्रख्यातयशसां ०९४.०३१ समुत्पन्नः कुले भवान् ०९४.०३१ हर्यश्वस्य कुले जातः ०९४.०३२ पुत्रश्चित्ररथस्य च ०९४.०३२ विमतिर्नाम नाम्नाहं ०९४.०३२ हन्तुमभ्यागतो मृगान् ०९४.०३२ पित्रर्थं मृगयेयं ते ०९४.०३३ लक्ष्यार्थं वा महामते ०९४.०३३ आहारार्थमुताहोऽत्र ०९४.०३३ मृगया व्यसनं तु ते ०९४.०३३ वृत्तिरेषा मम ब्रह्मन् ०९४.०३४ परित्यक्तस्य बान्धवैः ०९४.०३४ भृत्यैरन्यैश्च नष्टेऽर्थे ०९४.०३४ निर्धनस्यामिषाशिनः ०९४.०३४ किमर्थं त्वं परित्यक्तो ०९४.०३५ भृत्यस्वजनबन्धुभिः ०९४.०३५ पातकी कीकटः क्षुद्रैर् ०९४.०३५ उपजप्तः परेण वा ०९४.०३५ इत्युक्तः सोऽभवन्मौनी ०९४.०३६ पश्यन् दोषं नृपात्मनि ०९४.०३६ अदुष्टांश्चात्मनो भृत्यान् ०९४.०३६ विचिन्त्यातीव दुर्मनाः ०९४.०३६ अवेक्ष्य तं साध्वसिनं ०९४.०३७ क्षत्रबन्धुं महामुनिः ०९४.०३७ ध्यात्वा चिरमथापश्यत् ०९४.०३७ क्षत्रबन्धुं स्वदोषिणम् ०९४.०३७ संत्यक्तबन्धुलोके च ०९४.०३८ तस्मिन् दुर्वृत्तचेतसि ०९४.०३८ कृपां चकार स मुनिः ०९४.०३८ क्षत्रबन्धौ दयापरः ०९४.०३८ उवाच च मुनिर्भूयः ०९४.०३९ क्षत्रबन्धुं कृपालुकः ०९४.०३९ उपकारिणमुग्रेण ०९४.०३९ कर्मणा तं विदूषितम् ०९४.०३९ अपि शक्नोषि संयन्तुम् ०९४.०४० अकार्यप्रसृतं मनः ०९४.०४० प्राणि पीडानिवृत्तिं च ०९४.०४० कर्तुं क्रोधादिसंयमम् ०९४.०४० अपि मैत्रीं जने कर्तुं ०९४.०४१ शक्नोषि त्वं मुधैव या ०९४.०४१ ऐहिकामुष्मिकी वीर ०९४.०४१ क्रियमाणा महाफला ०९४.०४१ न शक्नोमि क्षमां कर्तुं ०९४.०४२ न मैत्रीं मम चेतसि ०९४.०४२ प्राणिनामवधाद्ब्रह्मन् ०९४.०४२ नास्ति दारादिपोषणम् ०९४.०४२ अनायत्तं च मे चित्तं ०९४.०४३ विषयानेव धावति ०९४.०४३ तदप्राप्तौ च सर्वेषां ०९४.०४३ क्रोधादीनां समुद्भवः ०९४.०४३ सोऽहं न मैत्रीं न क्षान्तिं ०९४.०४४ न हिंसादिविवर्जनम् ०९४.०४४ कर्तुं शक्नोमि यत्कार्यं ०९४.०४४ तदन्यदुपदिश्यताम् ०९४.०४४ तेनैवमुक्तो विप्रोऽसौ ०९४.०४५ तमुपेक्ष्यममन्यत ०९४.०४५ तथाप्यतिकृपालुत्वात् ०९४.०४५ क्षत्रबन्धुमभाषत ०९४.०४५ यद्येतदखिलं कर्तुं ०९४.०४६ न शक्नोषि ब्रवीहि मे ०९४.०४६ स्वल्पमन्यन्मयोक्तं हि ०९४.०४६ करिष्यति भवान् यदि ०९४.०४६ अशक्यमुक्तं भवता ०९४.०४७ चञ्चलत्वाद्धि चेतसः ०९४.०४७ वाक्शरीरविनिष्पाद्यं ०९४.०४७ यच्छक्यं तदुदीरय ०९४.०४७ उत्तिष्ठता प्रस्वपता ०९४.०४८ प्रस्थितेन गमिष्यता ०९४.०४८ गोविन्देति सदा वाच्यं ०९४.०४८ क्षुतप्रस्खलितादिषु ०९४.०४८ कार्यं वर्त्मनि मूढानां ०९४.०४९ क्षेममार्गेऽवतारणम् ०९४.०४९ हितं च वाच्यं पृष्टेन ०९४.०४९ शत्रूणामपि जानता ०९४.०४९ एतत्तवोपकाराय ०९४.०५० भविष्यत्यनुपालितम् ०९४.०५० यद्यन्यदुपसंहर्तुं ०९४.०५० न शक्नोषि महीपते ०९४.०५० इत्युक्त्वा प्रययौ विप्रस् ०९४.०५१ तेन वर्त्मनि दर्शिते ०९४.०५१ सोऽपि तच्छासनं सर्वं ०९४.०५१ क्षत्रबन्धुश्चकार ह ०९४.०५१ गोविन्देति क्षुते गच्छन् ०९४.०५२ प्रस्थानस्खलितादिषु ०९४.०५२ उदीरयन्नवापाग्र्यां ०९४.०५२ रतिं तत्र शनैः शनैः ०९४.०५२ ततः कालेन महता ०९४.०५३ क्षत्रबन्धुर्ममार वै ०९४.०५३ अजायत च विप्रस्य ०९४.०५३ कुले जातिस्मरो नृप ०९४.०५३ तस्य संस्मरतो जातीः ०९४.०५४ शतशोऽथ सहस्रशः ०९४.०५४ निर्वेदः सुमहाञ्जज्ञे ०९४.०५४ संसारेऽत्रातिदुःखदे ०९४.०५४ स चिन्तयामास जगत् ०९४.०५४ सर्वमेतदचेतनम् ०९४.०५४ अहमेकोऽत्र संज्ञावान् ०९४.०५५ गोविन्दोदीरितं हि यत् ०९४.०५५ यच्चाध्वनि विमूढानां ०९४.०५५ कृतं वर्त्मावतारणम् ०९४.०५५ हितमुक्तं च पृष्टेन ०९४.०५५ तस्य जातिस्मृतिः फलम् ०९४.०५५ सोऽहं जातिस्मरो भूयः ०९४.०५६ करिष्याम्यतिसंकटे ०९४.०५६ तदा संसारचक्रेऽस्मिन् ०९४.०५६ येन प्राप्स्यामि निर्वृतिम् ०९४.०५६ यस्योच्चारणमात्रेण ०९४.०५७ जाता जातिस्मृतिर्मम ०९४.०५७ तमेवाराधयिष्यामि ०९४.०५७ जगतामीश्वरं हरिम् ०९४.०५७ यन्मयं परमं ब्रह्म ०९४.०५८ तदव्यक्तं च यन्मयम् ०९४.०५८ यन्मयं व्यक्तमप्येतद् ०९४.०५८ भविष्यामि हि तन्मयः ०९४.०५८ यद्यनाराधिते विष्णौ ०९४.०५९ ममैतज्जन्म यास्यति ०९४.०५९ ध्रुवं बन्धवतो मुक्तिर् ०९४.०५९ नैव जातूपपद्यते ०९४.०५९ अहो दुःखमहो दुःखम् ०९४.०६० अहो दुःखमतीव हि ०९४.०६० स्वरूपमतिघोरस्य ०९४.०६० संसारस्यातिदुर्लभम् ०९४.०६० विण्मूत्रपूयकलिले ०९४.०६१ गर्भवासेऽतिपीडनात् ०९४.०६१ अशुचावतिबीभत्से ०९४.०६१ दुःखमत्यन्तदुःसहम् ०९४.०६१ दुःखं च जायमानानां ०९४.०६२ गात्रभङ्गादिपीडनात् ०९४.०६२ वातेन प्रेर्यमाणानां ०९४.०६२ मूर्छाकार्यतिभीतिदम् ०९४.०६२ बालत्वे निर्विवेकानां ०९४.०६३ भूतदेवात्मसंभवम् ०९४.०६३ यौवने वार्द्धके चैव ०९४.०६३ मरणे चातिदारुणम् ०९४.०६३ शीतोष्णतृष्णाक्षुद्रोग- ०९४.०६४ ज्वरादिपरिवारितः ०९४.०६४ सर्वदैव पुमानास्ते ०९४.०६४ यावज्जन्मान्तसंस्थितिः ०९४.०६४ दुःखातिशयभूतं हि ०९४.०६५ यदन्ते वासुखं नृणाम् ०९४.०६५ तस्यानुमानं नैवास्ति ०९४.०६५ कार्येणैवानुमीयते ०९४.०६५ कृष्यमाणस्य पुरुषैर् ०९४.०६६ यद्यमस्यातिदुःसहम् ०९४.०६६ दुःखं तत्संस्मृतिप्राप्तं ०९४.०६६ करोति मम वेपथुम् ०९४.०६६ कुम्भीपाके तप्तकुम्भे ०९४.०६७ महारौरवरौरवे ०९४.०६७ कालसूत्रे महायन्त्रे ०९४.०६७ शूकरे कूटशाल्मलौ ०९४.०६७ असिपत्रवने दुःखम् ०९४.०६८ अप्रतिष्ठे च यन्महत् ०९४.०६८ विडालवक्त्रे च तथा ०९४.०६८ तमस्युग्रे च दुःसहम् ०९४.०६८ शस्त्राग्नियन्त्रवेगेषु ०९४.०६९ शीतोष्णादिषु दारुणम् ०९४.०६९ ततश्च मुक्तस्य पुनर् ०९४.०६९ योनिसंक्रमणेषु यत् ०९४.०६९ गर्भस्थस्य च यद्दुःखम् ०९४.०७० अतिदुःसहमुल्वणम् ०९४.०७० पुनश्च जायमानस्य ०९४.०७० जन्म यौवनजं च यत् ०९४.०७० दुःखान्येतान्यसह्यानि ०९४.०७१ संसारान्तर्विवर्तिभिः ०९४.०७१ पुरुषैरनुभूयन्ते ०९४.०७१ सुखभ्रान्तिविमोहितैः ०९४.०७१ न वै सुखकला काचित् ०९४.०७२ तत्रास्त्यत्यन्तदुःखदे ०९४.०७२ संसारसंकटे तीव्रे ०९४.०७२ उपेतानां कदाचन ०९४.०७२ विषयासक्तचित्तानां ०९४.०७३ मनुष्याणां कदा मतिः ०९४.०७३ संसारोत्तारणे वाञ्छां ०९४.०७३ करिष्यति हि चञ्चला ०९४.०७३ गोविन्दनाम्ना सततं ०९४.०७४ समुच्चारणसंभवम् ०९४.०७४ जातिस्मरत्वमेतन्नः ०९४.०७४ किं वृथैव प्रयास्यति ०९४.०७४ सोऽहं मुक्तिप्रदानार्थम् ०९४.०७५ अनन्तमजमव्ययम् ०९४.०७५ तच्चित्तस्तन्मयो भूत्वा ०९४.०७५ तोषयिष्यामि केशवम् ०९४.०७५ आत्मानमात्मनैवं स ०९४.०७६ प्रोक्त्वा जातिस्मरो द्विजः ०९४.०७६ तुष्टाव वाग्भिरिष्टाभिः ०९४.०७६ प्रणतः पुरुषोत्तमम् ०९४.०७६ प्रणिपत्याक्षरं विश्वं ०९४.०७७ विश्वहेतुं निरञ्जनम् ०९४.०७७ यत्प्रार्थयाम्यविकलं ०९४.०७७ सकलं तत्प्रयच्छतु ०९४.०७७ कर्तारमकृतं विष्णुं ०९४.०७८ सर्वकारणकारणम् ०९४.०७८ अणोरणीयांसमजं ०९४.०७८ सर्वव्यापिनमीश्वरम् ०९४.०७८ परात्परतरं यस्मान् ०९४.०७९ नास्ति सर्वेश्वरात्परम् ०९४.०७९ तं प्रणम्याच्युतं देवं ०९४.०७९ प्रार्थयामि यदस्तु तत् ०९४.०७९ सर्वेश्वराच्युतानन्त ०९४.०८० परमात्मञ्जनार्दन ०९४.०८० संसाराब्धिमहापोत ०९४.०८० समुद्धर महार्णवात् ०९४.०८० व्योमानिलाग्न्यम्बुधरास्वरूप ०९४.०८१ तन्मात्रसर्वेन्द्रियबुद्धिरूप ०९४.०८१ अन्तःस्थितात्मन् परमात्मरूप ०९४.०८१ प्रसीद सर्वेश्वर विश्वरूप ०९४.०८१ तमादिरन्तो जगतोऽस्य मध्यम् ०९४.०८२ आदेस्त्वमादिः प्रलयस्य चान्तः ०९४.०८२ त्वत्तो भवत्येतदशेषमीश ०९४.०८२ त्वय्येव चान्ते लयमभ्युपैति ०९४.०८२ प्रदीपवर्त्यन्तगतोऽग्निरल्पो ०९४.०८३ यथातिकक्षे विततं प्रयाति ०९४.०८३ तद्वद्विसृष्टेरमरादिभिन्नैर् ०९४.०८३ विकाशमायासि विभूतिभेदैः ०९४.०८३ यथा नदीनां बहवोऽम्बुवेगाः ०९४.०८४ समन्ततोऽब्धिं भगवन् विशन्ति ०९४.०८४ त्वय्यन्तकाले जगदच्युतेदं ०९४.०८४ तथा लयं गच्छति सर्वभूते ०९४.०८४ त्वं सर्वमेतद्बहुधैक एव ०९४.०८५ जगत्पते कार्यमिवाभ्युपेतम् ०९४.०८५ यदस्ति यन्नास्ति च तत्त्वमेव ०९४.०८५ हरे त्वदन्यद्भगवन् किमस्ति ०९४.०८५ किंत्वीश माया भवतो निजेयम् ०९४.०८६ आविष्कृताविष्कृतलोकसृष्टे ०९४.०८६ ययाहमेषोऽन्यतमो ममेति ०९४.०८६ मदीयमस्याभिवदन्ति मूढाः ०९४.०८६ तया विमूढेन मयाभनाभ ०९४.०८७ न यत्कृतं तत्क्वचिदस्ति किंचित् ०९४.०८७ भूम्यम्बराग्निसलिलेषु देव ०९४.०८७ जाग्रत्सुषुप्तादिषु दुःखितेन ०९४.०८७ न सन्ति तावन्ति जलान्यपीड्य ०९४.०८८ सर्वेषु नाथाब्धिषु सर्वकालम् ०९४.०८८ स्तन्यानि यावन्ति मयातिघोरे ०९४.०८८ पीतानि संसारमहासमुद्रे ०९४.०८८ संपच्छिलानां हिमवन्महेन्द्र- ०९४.०८९ कैलासमेर्वादिषु नैव तादृक् ०९४.०८९ देहान्यनेकान्यनुगृह्णतो मे ०९४.०८९ प्राप्तास्थिसंपन्महति यथेश ०९४.०८९ त्वय्यर्पितं नाथ पुनः पुनर्मे ०९४.०९० मनः समाक्षिप्य सुदुर्धरोऽपि ०९४.०९० रागो हि वश्यं कुरुते ततोऽनु ०९४.०९० लोभादयः किं भगवन् करोमि ०९४.०९० एकाग्रतामूल्यबलेन लभ्यं ०९४.०९१ भवौषधं त्वं भगवन् किलैकः ०९४.०९१ मनः परायत्तमिदं भवेऽस्मिन् ०९४.०९१ संसारदुःखात्किमहं करोमि ०९४.०९१ न सन्ति ते देव भुवि प्रदेशा ०९४.०९२ न येषु जातोऽस्मि तथा विनष्टः ०९४.०९२ अत्ता मया येषु न जन्तवश्च ०९४.०९२ संभक्षितो यैश्च न जन्तुसंघैः ०९४.०९२ सिंहेन भूत्वा बहवो मयात्ता ०९४.०९३ व्याघ्रेण भूत्वा बहवो मयात्ताः ०९४.०९३ तथान्यरूपैर्बहवो मयात्ताः ०९४.०९३ संभक्षितोऽहं बहुभिस्ततश्च ०९४.०९३ उत्क्रान्तिदुःखान्यतिदुःसहानि ०९४.०९४ सहस्रशो यान्यनुसंस्मरामि ०९४.०९४ तैः संस्मृतैस्तत्क्षणमेव देव ०९४.०९४ तडिद्यथा मे हृदयं प्रयाति ०९४.०९४ ततश्च दुःखान्यनिवारणानि ०९४.०९५ यन्त्राग्निशस्त्रौघसमुद्भवानि ०९४.०९५ भवन्ति यान्यच्युत नारकानां ०९४.०९५ तान्येव तेषामुपमानमात्रम् ०९४.०९५ दुःखान्यसह्यानि च गर्भवासे ०९४.०९६ विण्मूत्रमध्येऽतिनिपीडितस्य ०९४.०९६ भवन्ति यानि च्यवतश्च गर्भात् ०९४.०९६ तेषां स्वरूपं गदितुं न शक्यम् ०९४.०९६ दुःखानि बालेषु महन्ति नाथ ०९४.०९७ कौमारके यौवनिनश्च पुंसः ०९४.०९७ ज्वरातिसाराक्षिरुगादिकानि ०९४.०९७ समस्तदुःखालय एव वृद्धः ०९४.०९७ करोति कर्माच्युत तत्क्षणेन ०९४.०९८ पापं नरः कायमनोवचोभिः ०९४.०९८ यस्याब्दलक्षैरपि नान्तमेति ०९४.०९८ शस्त्रादियन्त्राग्निनिपीडनेषु ०९४.०९८ दुःखानि यानीष्टवियोगजानि ०९४.०९९ भवन्ति संसारविहारभाजाम् ०९४.०९९ प्रत्येकशस्तेषु नरा विनाशम् ०९४.०९९ इच्छन्त्यसूनां ममताभिभूताः ०९४.०९९ शोकाभिभूतस्य ममाश्रु देव ०९४.१०० यावत्प्रमाणं न जलं पयोदा ०९४.१०० तावत्प्रमाणं न जलं पयोदा ०९४.१०० मुञ्चन्त्यनेकैरपि वर्षलक्षैः ०९४.१०० मन्ये धरित्री परमाणुसंख्याम् ०९४.१०१ उपैति पित्रोर्गणनामशेषम् ०९४.१०१ मित्राण्यमित्राण्यनुजीविबन्धून् ०९४.१०१ संख्यातमीशोऽस्मि न देवदेव ०९४.१०१ सोऽहं भृशार्तः करुणां कुरु त्वं ०९४.१०२ संसारगात्रे पतितस्य विष्णो ०९४.१०२ महात्मनां संश्रयमभ्युपेतो ०९४.१०२ नैवावसीदत्यतिदुर्गतोऽपि ०९४.१०२ परायणं रोगवतां हि वैद्यो ०९४.१०३ महाब्धिमग्नस्य च नौर्नरस्य ०९४.१०३ बालस्य मातापितरौ सुघोर- ०९४.१०३ संसारखिन्नस्य हरे त्वमेकः ०९४.१०३ प्रसीद सर्वेश्वर सर्वभूत ०९४.१०४ सर्वस्य हेतो परमार्थसार ०९४.१०४ मामुद्धरास्मादुरुदुःखपङ्कात् ०९४.१०४ संसारगर्तात्स्वपरिग्रहेण ०९४.१०४ धर्मात्मनामविकलां त्वयि नाथ भक्तिं ०९४.१०५ श्रद्धावतां सततमुद्वहतां वरेण्य ०९४.१०५ कार्यं कियन्मम विमूढधियोऽधमस्य ०९४.१०५ भूत्वा कृपालुरमलामज देहि बुद्धिम् ०९४.१०५ ज्ञात्वा ययाखिलमसारमसारमेव ०९४.१०६ भूतेन्द्रियादिकमपारममुक्तिमूलम् ०९४.१०६ मायान्तरेयमचलां तव विश्वरूप ०९४.१०६ संमोहितं सकलमेव जगद्ययैतत् ०९४.१०६ ब्रह्मेन्द्ररुद्रमरुदश्विदिवाकराद्या ०९४.१०७ ज्ञातुं न यं परमगुह्यतमं समर्थाः ०९४.१०७ न त्वामलं स्तुतिपथेष्वहमीशितारं ०९४.१०७ स्तोष्यामि मोहकलुषाल्पमतिर्मनुष्यः ०९४.१०७ यस्मादिदं भवति यत्र जगत्तथेदं ०९४.१०८ यस्मिंल्लयं व्रजति यश्च जगत्स्वरूपः ०९४.१०८ तं सर्गसंस्थितिविनाशनिमित्तभूतं ०९४.१०८ स्तोतुं भवन्तमलमीश न कश्चिदस्ति ०९४.१०८ मूढोऽयमल्पमतिरल्पसुचेष्टितोऽयं ०९४.१०९ क्लिष्टं मनोऽस्य विषयैर्न मयि प्रसङ्गि ०९४.१०९ इत्थं कृपां कुरु मयि प्रणते किलेश ०९४.१०९ त्वां स्तोतुमम्बुजभवोऽपि हि देव नेशः ०९४.१०९ यस्योदरे सकल एव महीध्रचन्द्र- ०९४.११० देवेन्द्ररुद्रमरुदश्विदिवाकराग्नि- ०९४.११० भूम्यम्बुवायुगगनं जगतां समुहां ०९४.११० स्तोष्यामि तं स्तुतिपदैः कतमैर्भवन्तम् ०९४.११० यस्याग्निरुद्रकमलोद्भववासवाद्यैः ०९४.१११ स्वांशावतारकरणेषु सदाङ्घ्रियुग्मम् ०९४.१११ अभ्यर्च्यते वद हरे स कथं मयाद्य ०९४.१११ संपूजितः परमुपैष्यसि तोषमीश ०९४.१११ न स्तोतुमच्युत भवन्तमहं समर्थो ०९४.११२ नैवार्चनैरलमहं तव देव योग्यः ०९४.११२ चित्तं च न त्वयि समाहितमीश दोषैर् ०९४.११२ आक्षिप्यते कथय किं नु करोमि पापः ०९४.११२ तत्त्वं प्रसीद भगवन् कुरु मय्यनाथे ०९४.११३ विष्णो कृपां परमकारुणिकः किल त्वम् ०९४.११३ संसारसागरनिमग्नमनन्त दीनम् ०९४.११३ उद्धर्तुमर्हसि हरे पुरुषोत्तमोऽसि ०९४.११३ इत्थं तेन नरव्याघ्र ०९४.११४ स्तुतो भक्तिमता ततः ०९४.११४ संसारबन्धभीतेन ०९४.११४ कृष्णः प्रत्यक्षतां ययौ ०९४.११४ स तं प्रत्यक्षमीशानम् ०९४.११५ अनन्तमपराजितम् ०९४.११५ देवदेवमुवाचेदम् ०९४.११५ अनादिनिधनं हरिम् ०९४.११५ शिरसा धरणीं गत्वा ०९४.११६ यतवाक्कायमानसः ०९४.११६ परापरेश्वरं विष्णुं ०९४.११६ जिष्णुमाद्यमनोपमम् ०९४.११६ दिव्याक्षरपदानन्त ०९४.११७ प्रसन्नो भगवान् यदि ०९४.११७ तद्देव देहि दीनाय ०९४.११७ मह्यमेकमिमं वरम् ०९४.११७ वरं वरय मत्तस्त्वं ०९४.११८ यत्ते मनसि वर्तते ०९४.११८ वरार्थिनां द्विजश्रेष्ठ ०९४.११८ नाफलं मम दर्शनम् ०९४.११८ जन्मसंपच्चिता देव ०९४.११९ पापसंपन्ममाखिला ०९४.११९ प्रयातु नाशमीशेश ०९४.११९ त्वत्प्रसादादधोक्षज ०९४.११९ भक्तिभावपरेणाद्य ०९४.१२० मन्मयेन द्विजोत्तम ०९४.१२० यः स्तुतोऽस्मि क्षयं पापं ०९४.१२० तेनैवाखिलमागतम् ०९४.१२० अस्मत्तो वरयेहाद्य ०९४.१२१ द्विजवर्यापरं वरम् ०९४.१२१ मयि भक्तिमतामत्र ०९४.१२१ लोके किंचिन्न दुर्लभम् ०९४.१२१ धन्योऽस्मि सर्वनाथेन ०९४.१२२ यत्कृतो मय्यनुग्रहः ०९४.१२२ तदेकमेव त्वत्तोऽहं ०९४.१२२ वरमिच्छामि केशव ०९४.१२२ निर्धूतसर्वपापेभ्यो ०९४.१२३ नाथ पुण्यक्षयान्मम ०९४.१२३ त्वत्परस्यास्तु गोविन्द ०९४.१२३ मा पुनर्देहसंभवः ०९४.१२३ यदक्षरं यदचलं ०९४.१२४ व्यापि सूक्ष्मं च यत्परम् ०९४.१२४ विशेषाइरविशेषं च ०९४.१२४ गच्छेयं तत्पदं तव ०९४.१२४ एवं भविष्यतीत्युक्त्वा ०९४.१२५ प्रसादसुमुखस्ततः ०९४.१२५ भूपाल तं द्विजश्रेष्ठं ०९४.१२५ गतोऽन्तर्धानमीश्वरः ०९४.१२५ तत्प्रसादाद्द्विजः सोऽपि ०९४.१२६ तन्मयस्तद्व्यपाश्रयः ०९४.१२६ प्रक्षीणकर्मबन्धस्तु ०९४.१२६ प्रयातः परमं पदम् ०९४.१२६ एवमक्षीणपापोऽपि ०९४.१२७ जगतामीश्वरेश्वरम् ०९४.१२७ व्यपाश्रितो हरिं याति ०९४.१२७ पापमुक्तः परं पदम् ०९४.१२७ एतत्त्वया नाव्रतिने ०९४.१२८ न चाशुश्रूषवे परम् ०९४.१२८ आख्येयं राजशार्दूल ०९४.१२८ यश्च नार्चयते हरिम् ०९४.१२८ विष्णुभक्ताय दान्ताय ०९४.१२९ व्रतिने पुण्यशीलिने ०९४.१२९ कथनीयमिदं भूप ०९४.१२९ रहस्यं परमं हरेः ०९४.१२९ बहुशो भवता प्रोक्तं ०९५.००१ सांप्रतं च यदीरितम् ०९५.००१ श्रोतुमिच्छामि विप्रेन्द्र ०९५.००१ तद्विष्णोः परमं पदम् ०९५.००१ यत्स्वरूपं यदाधारं ०९५.००२ यत्प्रमाणं यदात्मकम् ०९५.००२ सर्वधातुः पदं तन्मे ०९५.००२ श्रोतुमिच्छा प्रवर्तते ०९५.००२ साध्वेतद्भवता पृष्टं ०९५.००३ पृष्टमात्मज्ञानसमाश्रितम् ०९५.००३ तत्कथ्यमानमेकाग्रः ०९५.००३ शृणु विष्णोः परं पदम् ०९५.००३ यत्तद्ब्रह्म यतः सर्वं ०९५.००४ यद्सर्वं सर्वसंस्थितिः ०९५.००४ अग्राह्यकमनिर्देश्यं ०९५.००४ तदेव भगवत्पदम् ०९५.००४ तत्स्वरूपं च राजेन्द्र ०९५.००५ शृणुष्वेह समाहितः ०९५.००५ विष्णोः पदस्याव्ययस्य ०९५.००५ ब्रह्मणो गदतो मम ०९५.००५ प्रधानादिविशेषान्तं ०९५.००६ यदेतत्पठ्यते जगत् ०९५.००६ चराचरस्य तस्याद्यं ०९५.००६ परं ब्रह्म विलक्षणम् ०९५.००६ जन्मस्वप्नादिरूपादि- ०९५.००७ दुःखादिरहितं च यत् ०९५.००७ नोपचर्यमनिर्देश्यं ०९५.००७ स्वप्रतिष्ठं च तत्परम् ०९५.००७ क्षीणक्लेशास्तु संसार- ०९५.००८ विमुक्तिपथमाश्रिताः ०९५.००८ योगिनस्तत्प्रपश्यन्ति ०९५.००८ समर्था नैव चोदितुम् ०९५.००८ तत्सर्वं सर्वभावस्थं ०९५.००९ विशेषेण विवर्जितम् ०९५.००९ पश्यतामप्यनिर्देश्यं ०९५.००९ यतो वाग्विषये न तत् ०९५.००९ कुर्वन्त्यालम्बनत्वेन ०९५.०१० यत्प्राप्त्यर्थं च देवताः ०९५.०१० ब्रह्म प्रकाशते तेषां ०९५.०१० तद्वरेणैव सर्वगम् ०९५.०१० प्रधानादिविशेषान्तं ०९५.०११ यत्रैतदखिलं जगत् ०९५.०११ तस्यानन्तस्य कः शक्तः ०९५.०११ प्रमाणं गदितुं नरः ०९५.०११ सूक्ष्माणां तत्परं सूक्ष्मं ०९५.०१२ स्थूलानां तन्महत्तरम् ०९५.०१२ सर्वव्याप्यपि राजेन्द्र ०९५.०१२ दूरस्थं चान्तिके च तत् ०९५.०१२ पराङ्मुखानां गोविन्दे ०९५.०१३ विषयाक्रान्तचेतसाम् ०९५.०१३ तेषां तत्परमं ब्रह्म ०९५.०१३ दूराद्दूरतरे स्थितम् ०९५.०१३ न प्राप्नुवन्ति गच्छन्तो ०९५.०१४ यतो जन्मायुतैरपि ०९५.०१४ संसाराध्वनि राजेन्द्र ०९५.०१४ ततो दूरतरे हि तत् ०९५.०१४ तन्मयत्वेन गोविन्दे ०९५.०१५ य नरा न्यस्तचेतसः ०९५.०१५ विषयत्यागिनस्तेषां ०९५.०१५ विज्ञेयं च तदन्तिके ०९५.०१५ सर्वतः पाणिपादान्तं ०९५.०१६ सर्वतोऽक्षिशिरोमुखम् ०९५.०१६ सर्वतः श्रुतिमल्लोके ०९५.०१६ सर्वमावृत्य तिष्ठति ०९५.०१६ सर्वेन्द्रियगुनाभासं ०९५.०१७ सर्वेन्द्रियविवर्जितम् ०९५.०१७ असक्तं सर्वभृच्चैनन् ०९५.०१७ निर्गुणं गुणभोक्तृ च ०९५.०१७ अविभक्तं च भूतेषु ०९५.०१८ विभक्तमिव च स्थितम् ०९५.०१८ भूतभर्तृ च तज्ज्ञेयं ०९५.०१८ ग्रसिष्णु प्रभविष्णु च ०९५.०१८ ज्योतिषामपि तज्ज्योतिस् ०९५.०१९ तमसः परमुच्यते ०९५.०१९ ज्ञानं ज्ञेयं ज्ञानगम्यं ०९५.०१९ हृदि सर्वस्यधिष्ठितम् ०९५.०१९ तच्चाद्यो जगतामीशः ०९५.०२० परेशः परमेश्वरः ०९५.०२० परापरस्वरूपेण ०९५.०२० विष्णुः सर्वहृदि स्थितः ०९५.०२० यज्ञेशं यज्ञपुरुषं ०९५.०२१ केचिदिच्छन्ति तत्परम् ०९५.०२१ केचिद्विष्णुं हरिं केचित् ०९५.०२१ केचित्केशवसंज्ञितम् ०९५.०२१ केचिद्गोविन्दनामानं ०९५.०२२ पुण्डरीकाक्षमच्युतम् ०९५.०२२ केचिज्जनार्दनं त्वन्ये ०९५.०२२ वदन्ति पुरुषोत्तमम् ०९५.०२२ केचिद्विरिञ्चिं ब्राह्मणम् ०९५.०२३ अब्जयोनिं तथापरे ०९५.०२३ शर्वमीशमजं रुद्रं ०९५.०२३ शूलिनं चापरे नृप ०९५.०२३ वरुणं केचिदादित्यम् ०९५.०२४ इन्द्रमग्निमथापरे ०९५.०२४ यमं धनेशमपरे ०९५.०२४ सोममन्ये प्रजापतिम् ०९५.०२४ हिरण्यगर्भं कपिलं ०९५.०२५ क्षेत्रज्ञं कालमीश्वरम् ०९५.०२५ स्वभावमन्तरात्मानम् ०९५.०२५ आत्मानं बुद्धिरूपिणम् ०९५.०२५ वदन्ति नामभिश्चान्यैर् ०९५.०२५ अनामानमरूपिणम् ०९५.०२५ श्रूयतां तु नरव्याघ्र ०९५.०२६ वेदवेदान्तनिश्चयः ०९५.०२६ यज्ञेशो यज्ञपुरुषो ०९५.०२६ पुण्डरीकाक्षसंज्ञितः ०९५.०२६ तद्विष्णोः परमं ब्रह्म ०९५.०२७ यतो नावर्तते पुनः ०९५.०२७ स एव रुद्रश्चन्द्रोऽग्निः ०९५.०२७ सूर्यो वैश्रवणो यमः ०९५.०२७ ब्रह्मा प्रजापतिः कालः ०९५.०२८ स्वभावो बुद्धिरेव च ०९५.०२८ क्षेत्रज्ञाख्यस्तथैवान्याः ०९५.०२८ संज्ञाभिः प्रोच्यते बुधैः ०९५.०२८ संज्ञा तु तस्य नैवास्ति ०९५.०२९ न रूपं नापि कल्पना ०९५.०२९ स सर्वभूतानुगतः ०९५.०२९ परमात्मा सनातनः ०९५.०२९ आख्यातं भवता ब्रह्मन्न् ०९६.००१ एतद्ब्रह्म सनातनम् ०९६.००१ यस्मादुत्पद्यते कृत्स्नं ०९६.००१ जगदेतच्चराचरम् ०९६.००१ किंतु कौतुकमत्रास्ति ०९६.००२ मम भार्गवनन्दन ०९६.००२ तदहं श्रोतुमिच्छामि ०९६.००२ त्वत्तः संदेहमुत्तमम् ०९६.००२ यदेतद्भवताख्यातं ०९६.००३ ब्रह्म ब्रह्मविदां वर ०९६.००३ परिणामो न तस्यास्ति ०९६.००३ निर्गुणं सर्वगं यतः ०९६.००३ सनातनात्सर्वगतात् ०९६.००४ परिणामविवर्जितात् ०९६.००४ कथं संजायते कृत्स्नं ०९६.००४ तस्मादपगुणादपि ०९६.००४ द्विविधं कारणं भूप ०९६.००५ निबोध गदतो मम ०९६.००५ निमित्तकारणं पूर्वं ०९६.००५ द्वितीयं परिणामि च ०९६.००५ यथा कुम्भस्य करणे ०९६.००६ कुलालः प्रथमं नृप ०९६.००६ कारणं परिणामाख्यं ०९६.००६ मृद्द्रव्यमपरं स्मृतम् ०९६.००६ धर्माधर्मादयस्तद्वज् ०९६.००७ जगत्सृष्टेर्महीपते ०९६.००७ कारणं परिणामाख्यं ०९६.००७ निमित्ताख्यं तु तत्परम् ०९६.००७ कारणं कालगगने ०९६.००८ यथा संनिधिमात्रतः ०९६.००८ अविकारितया ब्रह्म ०९६.००८ तथा सृष्टेर्नरेश्वर ०९६.००८ अज्ञानपटलाच्छनैर् ०९६.००९ एकदेशात्मवृत्तिभिः ०९६.००९ अनात्मवेदिभिर्जीवैर् ०९६.००९ निजकर्मनिबन्धनैः ०९६.००९ कुर्वद्भिर्नृपते कर्म ०९६.०१० कर्तृत्वमुपचारतः ०९६.०१० क्रियते सर्वभूतस्य ०९६.०१० सर्वगस्याव्ययात्मनः ०९६.०१० यतः संबन्धवानेभिर् ०९६.०११ अशेषैः प्राणिभिः प्रभुः ०९६.०११ कर्तृत्वमुपचारेण ०९६.०११ ततस्तस्यापि भूपते ०९६.०११ भेदाभेदस्वरूपेण ०९६.०१२ तत्र ब्रह्म व्यवस्थितम् ०९६.०१२ तयोः स्वरूपं नृपते ०९६.०१२ श्रूयतामुभयोरपि ०९६.०१२ अनादिसंबन्धवत्या ०९६.०१३ क्षेत्रज्ञः क्षेत्रविद्यया ०९६.०१३ व्याप्तः पश्यत्यभेदेन ०९६.०१३ ब्रह्म तद्ध्यात्मनि स्थितम् ०९६.०१३ पश्यत्वात्मानमन्यत्र ०९६.०१४ यावद्वै परमात्मनः ०९६.०१४ तावत्संभ्राम्यते जन्तुर् ०९६.०१४ मोहितो निजकर्मणा ०९६.०१४ संक्षीनाशेषकर्मा तु ०९६.०१५ परं ब्रह्म प्रपश्यति ०९६.०१५ अभेदेनात्मनः शुद्धं ०९६.०१५ शुद्धत्वादक्षयोऽक्षयम् ०९६.०१५ भेदश्च कर्मजनितः ०९६.०१६ क्षेत्रज्ञपरमात्मनोः ०९६.०१६ संक्षीणकर्मबन्धस्य ०९६.०१६ न भेदो ब्रह्मणा सह ०९६.०१६ उपास्योपास्यकतया ०९६.*(१४७) भेदो यैरपि कथ्यते ०९६.*(१४७) तौ हि शुद्ध्यर्थमिच्छन्ति ०९६.*(१४७) मलानां तदुपासनम् ०९६.*(१४७) परोऽसावपरेणात्मा ०९६.*(१४७) संत्यक्तममतेन तु ०९६.*(१४७) उपास्यते तदा सोऽपि ०९६.*(१४७) तद्भावं प्रतिपद्यते ०९६.*(१४७) कर्मिणां कर्मभेदेन ०९६.०१७ भेदादेवादयो यतः ०९६.०१७ कर्मक्षयादशेषाणां ०९६.०१७ भेदानां संक्षयस्ततः ०९६.०१७ अविद्या तु क्रिया सर्वा ०९६.०१८ विद्या ज्ञानं प्रचक्षते ०९६.०१८ कर्मणा जायते जन्तुर् ०९६.०१८ विद्यया तु विमुच्यते ०९६.०१८ अद्वैतं परमार्थो हि ०९६.०१९ द्वैतं तद्भेद उच्यते ०९६.०१९ उभयं ब्रह्मणो रूपं ०९६.०१९ द्वैताद्वैतविभेदतः ०९६.०१९ तयोः स्वरूपं वदतो ०९६.०१९ निबोध मम पार्थिव ०९६.०१९ देवतिर्यङ्मनुष्याख्यस् ०९६.०२० तथैव नृप तारकः ०९६.०२० चतुर्विधो हि भेदो यो ०९६.०२० मिथ्याज्ञाननिबन्धनः ०९६.०२० अहमन्योऽपरश्चायम् ०९६.०२१ अमी चात्र तथापरे ०९६.०२१ विज्ञानमेतत्तद्द्वैतं ०९६.०२१ यदन्यच्छ्रूयतां परम् ०९६.०२१ ममेत्यहमितिप्रज्ञा- ०९६.०२२ वियुक्तमविकल्पवत् ०९६.०२२ अविकारमनाख्येयम् ०९६.०२२ अद्वैतमपि भूपते ०९६.०२२ अभेदेन तवाख्यातं ०९६.०२३ यदेतद्ब्रह्म शाश्वतम् ०९६.०२३ ज्ञानज्ञेयैक्यसद्भावं ०९६.०२३ तदेवाद्वैतसंज्ञितम् ०९६.०२३ यश्च द्वैते प्रपञ्चः स्यान् ०९६.०२४ निवर्त्योभयचेतसः ०९६.०२४ मनोवृत्तिमयं द्वैतम् ०९६.०२४ अद्वैतं परमार्थतः ०९६.०२४ मनसो वृत्तयस्तस्माद् ०९६.०२५ धर्माधर्मनिमित्तजाः ०९६.०२५ निरोधव्यास्तन्निरोधाद् ०९६.०२५ द्वैतं नैवोपपद्यते ०९६.०२५ मनोदृश्यमिदं द्वैतं ०९६.०२६ यत्किंचित्सचराचरम् ०९६.०२६ मनसो ह्यमतीभावे ०९६.०२६ द्वैताभावात्तदाप्नुयात् ०९६.०२६ मनो हि विषयं यद्वद् ०९६.०२७ आदत्ते तद्वदेव तत् ०९६.०२७ भवत्यपास्तविषयं ०९६.०२७ ग्राहिधर्मे च जायते ०९६.०२७ अग्राहि तच्च विधृतं ०९६.०२८ योगिनां विषयं प्रति ०९६.०२८ निरोधे योगसामर्थ्याद् ०९६.०२८ ब्रह्मग्राह्येव जायते ०९६.०२८ ग्राह्यं च परमं ब्रह्म ०९६.०२९ योगिचित्तस्य पार्थिव ०९६.०२९ समुज्झितग्राह्यवृत्तिर् ०९६.०२९ अमलस्य मलं महत् ०९६.०२९ क्षीणक्लेशास्तु संसार- ०९६.०३० विमुक्तिपथमाश्रिताः ०९६.०३० येऽपि कर्माणि कुर्वन्ति ०९६.*(१४८) भगवन्तमपाश्रिताः ०९६.*(१४८) क्रियायोगपरा राजन् ०९६.*(१४८) कामाकाङ्क्षाविवर्जिताः ०९६.*(१४८) ब्रह्मनिष्ठा ध्यानपरा ०९६.*(१४८) ब्रह्मण्येव व्यवस्थिताः ०९६.*(१४८) तेऽपि तद्भावमायान्ति ०९६.*(१४८) विमुक्तिपथमाश्रिताः ०९६.*(१४८) योगिनस्तं प्रपश्यन्ति ०९६.०३० समर्था नैव चोदितुम् ०९६.०३० कर्मणो भावना येयं ०९६.०३१ सा ब्रह्मपरिपन्थिनी ०९६.०३१ कर्मभावनया तुल्यं ०९६.०३१ विज्ञानमुपपद्यते ०९६.०३१ तादृग्भवतो विज्ञप्तिर् ०९६.०३२ यादृशी कर्मभावना ०९६.०३२ क्षये तस्याः परं ब्रह्म ०९६.०३२ स्वयमेव प्रकाशते ०९६.०३२ एवमेतन्मया भूप ०९६.०३३ यथावत्कथितं तव ०९६.०३३ द्वैताद्वैतस्वरूपेण ०९६.०३३ यथा ब्रह्म व्यवस्थितम् ०९६.०३३ यथावत्कर्मनिष्ठानां ०९६.*(१४९) तत्प्राप्तिः कथितं तथा ०९६.*(१४९) स्वरूपं ब्रह्मणश्चोक्तम् ०९६.०३४ उभयत्रापि ते पृथक् ०९६.०३४ वासुदेवमयस्यान्यत् ०९६.०३४ किं भूयः कथयामि ते ०९६.०३४ आख्यातं भगवन् सम्यक् ०९७.००१ परं ब्रह्म त्वया मम ०९७.००१ विष्णुरेव जगद्धाता ०९७.००१ योगिनां वर्तते यतः ०९७.००१ उपायस्तस्य यः प्राप्तो ०९७.००२ विष्णोरीशस्य भार्गव ०९७.००२ अद्वैतद्वैतरूपस्य ०९७.००२ तन्मे विस्तरतो वद ०९७.००२ येन जन्मजरामृत्यु- ०९७.००३ महाग्राहभवार्णवम् ०९७.००३ त्वद्वाक्यनावमारुह्य ०९७.००३ मुक्तितीरमवाप्नुयाम् ०९७.००३ तन्मम ब्रूहि तत्त्वेन ०९७.*(१५०) प्राप्नुयां येन तत्पदम् ०९७.*(१५०) बन्धः कर्ममयो ह्यत्र ०९७.००४ यथामुक्तिविघातकृत् ०९७.००४ तस्यापगमने यत्नः ०९७.००४ कार्यः संसारभीरुणा ०९७.००४ सुवर्णादिमहादान- ०९७.००५ पुण्यतीर्थावगाहनैः ०९७.००५ शारीरैश्च तथा क्लेशैः ०९७.००५ शास्त्रोक्तैस्तच्छमो भवेत् ०९७.००५ देवतास्तुतिसच्छास्त्र- ०९७.००६ श्रवणैः पुण्यदर्शनैः ०९७.००६ गुरुशुश्रूषणाच्चैव ०९७.००६ पापबन्धः प्रणश्यति ०९७.००६ प्रपाकूपतडागानि ०९७.००७ देवतायतनानि च ०९७.००७ कारयन् पुरुषव्याघ्र ०९७.००७ पापबन्धात्प्रमुच्यते ०९७.००७ योगिनामथ शुश्रूषां ०९७.००८ तथैवावसथान्नृप ०९७.००८ कुर्वन् पूर्ताश्रितं चान्यत् ०९७.००८ पापबन्धात्प्रमुच्यते ०९७.००८ विष्णुः कृष्णो वासुदेवो ०९७.००९ गोविन्दः पुष्करेक्षणः ०९७.००९ इत्यादि व्याहरन्नित्यं ०९७.००९ पापबन्धात्प्रमुच्यते ०९७.००९ विश्वो विश्वेश्वरो विश्व- ०९७.०१० विधाता धाम शाश्वतम् ०९७.०१० विष्णुरित्यादि च जपन् ०९७.०१० पापबन्धात्प्रमुच्यते ०९७.०१० पद्मनाभो हृषीकेशः ०९७.०११ केशवो मधुसूदनः ०९७.०११ इत्यादि व्याहरन्नित्यं ०९७.०११ पापबन्धात्प्रमुच्यते ०९७.०११ नारायणश्चक्रधरो ०९७.०१२ विश्वरूपस्त्रिविक्रमः ०९७.०१२ इत्यादि व्याहरन्नित्यं ०९७.०१२ पापबन्धात्प्रमुच्यते ०९७.०१२ विष्णौ प्रतिष्ठितं विश्वं ०९७.०१३ विष्णुर्विश्वे प्रतिष्ठितः ०९७.०१३ विष्णुर्विश्वेश्वरो विश्वम् ०९७.०१३ इति भावात्प्रमुच्यते ०९७.०१३ एवं संशान्तपापस्य ०९७.०१४ पुण्यवृद्धिमतो नृप ०९७.०१४ इच्छा प्रवर्तते पूंसो ०९७.०१४ मुक्तिदायिषु कर्मसु ०९७.०१४ मुक्तिदायीनि कर्माणि ०९७.*(१५१) निष्कामेन कृतानि तु ०९७.*(१५१) भवन्ति दोषक्षयकाः ०९७.*(१५१) पुण्यबन्धात्प्रमुच्यते ०९७.*(१५१) नित्यनैमित्तिकानीह ०९७.०१५ कर्माण्युक्तानि यानि वै ०९७.०१५ तेषां निष्कामकारणात् ०९७.०१५ पुण्यबन्धः प्रशाम्यति ०९७.०१५ अनेकजन्मसंसार- ०९७.०१६ चितस्यापि दृढात्मनः ०९७.०१६ कर्मबन्धस्य शैथिल्य- ०९७.०१६ कारणं चापरं शृणु ०९७.०१६ अहिंसा नातिमानित्वम् ०९७.०१७ अदम्भित्वममत्सरम् ०९७.०१७ तितिक्षा समदर्शित्वं ०९७.०१७ मैत्र्यादौ दण्डसंयमः ०९७.०१७ ऋजुत्वमिन्द्रियजयः ०९७.०१८ शौचमाचार्यपूजनम् ०९७.०१८ पुण्यस्तवादिपठनम् ०९७.०१८ अपैशुन्यमकत्थनम् ०९७.०१८ विषयान् प्रति वैराग्यम् ०९७.०१९ अनहंकारमेव च ०९७.०१९ अकामित्वं मनःस्थैर्यम् ०९७.०१९ अद्रोहः सर्वजन्तुषु ०९७.०१९ अविवादस्तथा मूढैर् ०९७.०२० अमूढैः प्रश्नसत्कथा ०९७.०२० विविक्तदेशेऽभिरतिर् ०९७.०२० महाजनविवर्जनम् ०९७.०२० सद्भिः सहास्य सततं ०९७.०२१ योगाभ्यासो मितोक्तिता ०९७.०२१ स्त्रीभर्त्सोत्सवसंलाप- ०९७.०२१ विवर्जनमवेक्षणम् ०९७.०२१ परयोषिद्विलासानां ०९७.०२२ काव्यालापविवर्जनम् ०९७.०२२ गीतवादितनृत्तेषु ०९७.०२२ मृदङ्गेष्वपरेषु च ०९७.०२२ असक्तिर्मनसो मौनम् ०९७.०२३ आत्मतत्त्वावलोकनम् ०९७.०२३ तपः संतोषः सत्येषु ०९७.०२३ स्थितिर्लोभविवर्जनम् ०९७.०२३ तथा परिग्रहो राजन् ०९७.०२४ मायाव्याजविवर्जनम् ०९७.०२४ असृङ्मांसादिभूतत्वान् ०९७.०२४ निजदेहजुगुप्सनम् ०९७.०२४ सर्वाण्येतानि भूतानि ०९७.०२५ विष्णुरित्यचला मतिः ०९७.०२५ तत्रैवाशेषभूतेशे ०९७.०२५ भक्तिरव्यभिचारिणी ०९७.०२५ एते गुणा मयाख्याता ०९७.०२६ मनोनिर्वृतिकारकाः ०९७.०२६ शैथिल्यहेतवश्चैते ०९७.०२६ कर्मबन्धस्य पूर्थिव ०९७.०२६ एभिः शान्तिं गते चित्ते ०९७.०२७ ध्यानाकृष्टः स्थितो हरिः ०९७.०२७ शमं नयति कर्माणि ०९७.०२७ सितमिश्रासितानि वै ०९७.०२७ भूयश्च शृणु शास्त्रार्थं ०९७.०२८ संक्षेपाद्वदतो मम ०९७.०२८ यथा संप्राप्यते मुक्तिर् ०९७.०२८ मनुजेन्द्र मुमुक्षुभिः ०९७.०२८ नित्यनैमित्तिकानां तु ०९७.०२९ निष्कामस्य हि या क्रिया ०९७.०२९ निसिद्धानां सकामानां ०९७.०२९ तथैवाकरणं नृप ०९७.०२९ सर्वेश्वरे च गोविन्दे ०९७.०३० भक्तिरव्यभिचारिणी ०९७.०३० प्रयच्छति नृणां मुक्तिं ०९७.०३० मा ते भूदत्र संशयः ०९७.०३० आख्यातमेतदखिलं ०९८.००१ यत्पृष्टोऽसि मया द्विज ०९८.००१ जायते शमकामानां ०९८.००१ प्रशमः कर्मणां यथा ०९८.००१ किंत्वत्र भवता प्रोक्ता ०९८.००२ प्रशान्तिः सर्वकर्मणाम् ०९८.००२ नात्यन्तनाशः शान्तानाम् ०९८.००२ उद्भवो भविता पुनः ०९८.००२ निजकारणमासाद्य ०९८.००२ स्तोकस्याग्नेर्यथा तृणम् ०९८.००२ तदाचक्ष्व महाभाग ०९८.००३ प्रसादसुमुखो मम ०९८.००३ संक्षयो येन भवति ०९८.००३ मूलोद्वर्तेन कर्मणाम् ०९८.००३ न कर्मणां क्षयो भूप ०९८.००४ जन्मनामयुतैरपि ०९८.००४ कर्मक्षयमृते योगाद् ०९८.००४ योगाग्निः क्षपयेत्परम् ०९८.००४ तं योगं मम विप्रर्षे ०९८.००५ प्रणतस्याभियाचतः ०९८.००५ त्वमाचक्ष्व क्षयो येन ०९८.००५ जायतेऽखिलकर्मणाम् ०९८.००५ हिरण्यगर्भो भगवान् ०९८.००६ अनादिर्मुनिभिः पुरा ०९८.००६ पृष्टः प्रोवाच यं योगं ०९८.००६ तं समासेन मे शृणु ०९८.००६ अनादिकालप्रसृता ०९८.००७ यथा विद्या महीपते ०९८.००७ तथा तत्क्षयहेतुत्वाद् ०९८.००७ योगो विद्यामयोऽव्ययः ०९८.००७ तं परंपरया श्रुत्वा ०९८.००८ मुनयोऽत्र दयालवः ०९८.००८ प्रकाशयन्ति भूतानाम् ०९८.००८ उपकारचिकीर्षवः ०९८.००८ देवा महर्षयो राजंस् ०९८.००९ तथा राजर्षयोऽखिलाः ०९८.००९ श्रेयोऽर्थिनः पुरा जग्मुः ०९८.००९ शरणं कपिलं किल ०९८.००९ ते तमूचुर्भवान्नित्यं ०९८.०१० दयालुः सर्वजन्तुषु ०९८.०१० सोऽस्मानुद्धर संमग्नान् ०९८.०१० इतः संसारकर्दमात् ०९८.०१० यच्छ्रेयः सर्ववर्णानां ०९८.०११ स्त्रीणामप्युपकारकम् ०९८.०११ यस्मात्परतरं नान्यच् ०९८.०११ श्रेयस्तद्ब्रूहि नः प्रभो ०९८.०११ आदावन्ते च मध्ये च ०९८.०१२ नॄणां यदुपकारकम् ०९८.०१२ अपि कीटपतंगानां ०९८.०१२ तन्नः श्रेयः परं वद ०९८.०१२ इत्युक्तः कपिलः सर्वैर् ०९८.०१३ देवैर्देवर्षिभिस्तथा ०९८.०१३ नास्ति योगात्परं श्रेयः ०९८.०१३ किंचिदित्युक्तवान् पुरा ०९८.०१३ यथा जन्मायुतैः क्लेशाः ०९८.०१४ स्थैर्यं चेतस्युपागताः ०९८.०१४ तच्छान्तये तथा योगो ०९८.०१४ बहुजन्मार्जितो भवेत् ०९८.०१४ स एवाभ्यसतां नॄणां ०९८.०१५ तीव्रसंवेगिचेतसाम् ०९८.०१५ आसन्नतां प्रयात्याशु ०९८.०१५ विष्णुः संन्यस्तकर्मणाम् ०९८.०१५ ब्राह्मणक्षत्रियविशां ०९८.०१६ स्त्रीशूद्रस्य च पावनम् ०९८.०१६ शान्तये कर्मणां नान्यद् ०९८.०१६ योगादस्ति हि मुक्तये ०९८.०१६ अभ्यस्तं जन्मभिर्नैकैः ०९८.०१७ शुभजातिभवेषु यत् ०९८.०१७ योगस्वरूपं तत्तेषां ०९८.०१७ स्त्रीशूद्रत्वे व्यवस्थितम् ०९८.०१७ योगाभ्यासो नृणां येषां ०९८.०१८ नास्ति जन्मान्तराहृतः ०९८.०१८ योगस्य प्राप्तये तेषां ०९८.०१८ शूद्रवैश्यादिकः क्रमः ०९८.०१८ स्त्रीत्वाच्छूद्रत्वमभ्येति ०९८.०१९ ततो वैश्यत्वमाप्नुयात् ०९८.०१९ ततश्च क्षत्रियो विप्रः ०९८.०१९ क्रियाहीनस्ततो भवेत् ०९८.०१९ अनूचानस्तथा यज्वी ०९८.०२० कर्मन्यासी ततः परम् ०९८.०२० ततो ज्ञानित्वमभ्येत्य ०९८.०२० योगी मुक्तिं क्रमाल्लभेत् ०९८.०२० येषां तु जातिमात्रेण ०९८.०२१ योगाभ्यासस्तिरोहितः ०९८.०२१ आस्ते तत्रैव मुच्यन्ते ०९८.०२१ जातिहेतौ क्षयंगते ०९८.०२१ असत्कर्म कृतं पूर्वम् ०९८.०२२ असज्जातिप्रदायि यत् ०९८.०२२ तस्मिन् योगाग्निना दग्धे ०९८.०२२ तस्य जातेर्बलं कुतः ०९८.०२२ यथा वातेरितः कक्षं ०९८.०२३ दहत्यूर्ध्वशिखोऽनलः ०९८.०२३ सर्वकर्माणि योगाग्निर् ०९८.०२३ भस्मसात्कुरुते तथा ०९८.०२३ यथा दग्धतुषं बीजम् ०९८.०२४ अबीजत्वान्न जायते ०९८.०२४ योगदग्धैस्तथा क्लेशैर् ०९८.०२४ नात्मा संजायते पुनः ०९८.०२४ अदृष्टा दृष्टतत्त्वानां ०९८.०२५ योगिनां योगविच्युतिः ०९८.०२५ येषां भवति योगित्वं ०९८.०२५ प्राप्नुवन्तीह ते पुनः ०९८.०२५ सज्जातिप्रापकं कर्म ०९८.०२६ कृतं तेन तदात्मना ०९८.०२६ जातिं प्रयान्ति विप्राद्या ०९८.०२६ योगकर्मानुरञ्जिताः ०९८.०२६ तत्राप्यनेकजन्मोत्थ- ०९८.०२७ योगाभ्यासानुरञ्जिताः ०९८.०२७ तेनैवाभ्यासयोगेन ०९८.०२७ ह्रियन्ते तत्त्वविद्यया ०९८.०२७ जैगीषव्यो यथा विप्रो ०९८.०२८ यथा चैवासितादयः ०९८.०२८ हिरण्यनाभो राजन्यस् ०९८.०२८ तथा वै जनकादयः ०९८.०२८ पूर्वाभ्यस्तेन योगेन ०९८.०२९ तुलाधारादयो विशः ०९८.०२९ संप्राप्ताः परमां सिद्धिं ०९८.०२९ शूद्राः पैलवकादयः ०९८.०२९ मैत्रेयी सुलभा गार्गी ०९८.०३० शाण्डिली च तपस्विनी ०९८.०३० स्त्रीत्वे प्राप्ताः परां सिद्धिम् ०९८.०३० अन्यजन्मसमाधितः ०९८.०३० धर्मव्याधादयोऽप्यन्ये ०९८.०३१ पूर्वाभ्यासाज्जुगुप्सिते ०९८.०३१ वर्णावरत्वे संप्राप्ताः ०९८.०३१ संसिद्धिं श्रवणी तथा ०९८.०३१ पूर्वाभ्यस्तं च तत्तेषां ०९८.०३२ योगज्ञानं महात्मनाम् ०९८.०३२ सुप्तोत्थितप्रत्ययवद् ०९८.०३२ उपदेशादिना विना ०९८.०३२ तस्माद्योगः परं श्रेयो ०९८.०३३ विमुक्तिफलदो हि यः ०९८.०३३ विमुक्तौ सुखमत्यन्तं ०९८.०३३ संमोहस्त्वितरत्सुखम् ०९८.०३३ एतत्ते सर्वमाख्यातं ०९८.०३४ मया मनुजकुञ्जर ०९८.०३४ श्रेयः परतरं योगात् ०९८.०३४ किंचिदन्यन्न विद्यते ०९८.०३४ कथितं योगमाहात्म्यं ०९९.००१ भवता मुनिसत्तम ०९९.००१ स्वरूपं तु न मे प्रोक्तं ०९९.००१ श्रोतुमिच्छामि तद्ध्यहम् ०९९.००१ द्वैविध्यं नृप योगस्य ०९९.००२ परं चापरमेव च ०९९.००२ तच्छृणुष्व वदाम्येष ०९९.००२ वाच्यं शुश्रूषतां सताम् ०९९.००२ यो दद्याद्भगवज्ज्ञानं ०९९.००३ कुर्याद्वा धर्मदेशनाम् ०९९.००३ कृत्स्नां वा पृथिवीं दद्यान् ०९९.००३ न तत्तुल्यं कथंचन ०९९.००३ क्षयिष्णून्यपराणीह ०९९.००४ दानानि मनुजाधिप ०९९.००४ एकमेवाक्षयं शस्तं ०९९.००४ ज्ञानदानमनुत्तमम् ०९९.००४ दानान्येकफलानीह ०९९.००५ त्रैलोक्ये ददता सताम् ०९९.००५ ज्ञानं प्रयच्छता सम्यक् ०९९.००५ किं न दत्तं भवेन्नृप ०९९.००५ ज्ञानान्यन्यान्यसाराणि ०९९.००६ शिल्पिनीव नरेश्वर ०९९.००६ एकमेव परं ज्ञानं ०९९.००६ यद्योगप्राप्तिकारकम् ०९९.००६ अहं वक्ता भवाञ्श्रोता ०९९.००७ वाच्यो योगो विमुक्तिदः ०९९.००७ प्राणिनामुपकाराय ०९९.००७ संपदेषा गुणाधिका ०९९.००७ परेण ब्रह्मणा सार्धम् ०९९.००८ एकत्वं यन्नृपात्मनः ०९९.००८ स एव योगो विख्यातः ०९९.००८ किमन्यद्योगलक्षणम् ०९९.००८ अपरं च परं चैव ०९९.००९ द्वौ योगौ पृथिवीपते ०९९.००९ तयोः स्वरूपं वक्ष्यामि ०९९.००९ तदिहैकमनाः शृणु ०९९.००९ सत्तामात्रं परं ब्रह्म ०९९.०१० विष्ण्वाख्यमविशेषणम् ०९९.०१० दुर्विचिन्त्यं यतः पूर्वं ०९९.०१० तत्प्राप्त्यर्थमथोच्यते ०९९.०१० वातालीचञ्चलं चित्तम् ०९९.०११ अनालम्बनमस्थिति ०९९.०११ सूक्ष्मत्वाद्ब्रह्मणो राजन्न् ०९९.०११ अग्राह्यग्राह्यधर्मिणः ०९९.०११ सम्यगभ्यस्यतोऽजस्रम् ०९९.०१२ उपवृंहितशक्तिमत् ०९९.०१२ जन्मान्तरशतैर्वापि ०९९.०१२ ब्रह्मग्राह्यभिजायते ०९९.०१२ यद्यन्तराय दोषेण ०९९.०१३ नापकर्षो नराधिप ०९९.०१३ योगिनो योगरूढस्य ०९९.०१३ तालाग्रात्पतनं यथा ०९९.०१३ ज्ञानं प्रयच्छतां सम्यक् ०९९.*(१५२) किं वदतु भवेन्नृप ०९९.*(१५२) तदाप्नोति परं ब्रह्म ०९९.०१४ क्लेशेन महता नृप ०९९.०१४ जन्माभ्यासान्तरोत्थेन ०९९.०१४ विज्ञानेन समेधितः ०९९.०१४ विष्ण्वाख्यं ब्रह्म दुष्प्रापं ०९९.०१५ विषयाकृष्टचेतसा ०९९.०१५ मनुष्येणेति तत्प्राप्ताव् ०९९.०१५ उपायमपरं शृणु ०९९.०१५ सुरूपां प्रतिमां विष्णोः ०९९.०१६ प्रसन्नवदनेक्षणाम् ०९९.०१६ कृत्वात्मनः प्रीतिकरीं ०९९.०१६ सुवर्णरजतादिभिः ०९९.०१६ तस्याश्च लक्षणं भूप ०९९.०१७ शृणुष्व गदतो मम ०९९.०१७ यद्द्रव्या यत्स्वरूपा च ०९९.०१७ कर्तव्या ध्यानकर्मणि ०९९.०१७ सुवर्णरूप्यताम्रैस्तु ०९९.०१८ आरकूटमयीं तथा ०९९.०१८ शैलदारुमृदा वापि ०९९.०१८ लेख्यजां वापि कारयेत् ०९९.०१८ कार्यस्तु विष्णुर्भगवान् ०९९.०१९ सौम्यरूपश्चतुर्भुजः ०९९.०१९ सलिलाध्मातमेघाभः ०९९.०१९ श्रीमाञ्श्रीवत्सभूषितः ०९९.०१९ आबद्धमकुटः स्रग्वी ०९९.०२० हारभारार्पितोदरः ०९९.०२० स्वक्षेण चारुचिपुकः ०९९.०२० सुललाटेन सुभ्रुणा ०९९.०२० स्वोष्ठेन सुकपोलेन ०९९.०२१ वदनेन विराजता ०९९.०२१ कण्ठेन शुभलेखेन ०९९.०२१ वराभरणधारिणा ०९९.०२१ नानारत्नानतार्ताभ्यां ०९९.०२२ श्रवणाभ्यामलंकृतः ०९९.०२२ पुष्टश्लिष्टायतभुजस् ०९९.०२२ तनुताम्रनखाङ्गुलिः ०९९.०२२ मध्येन त्रिवलीभङ्ग- ०९९.०२३ भूषितेन च चारुणा ०९९.०२३ सुपादः सूरुयुगलः ०९९.०२३ सुकटीगुल्फजानुकः ०९९.०२३ वामपार्श्वे गदादेवी ०९९.०२४ चक्रं देवस्य दक्षिणे ०९९.०२४ शङ्खो वामकरे देयो ०९९.०२४ दक्षिणे पद्म सुप्रभम् ०९९.०२४ ऊर्ध्वदृष्टिमधोदृष्टिं ०९९.०२५ तिर्यग्दृष्टिं न कारयेत् ०९९.०२५ निमीलिताक्षो भगवान् ०९९.०२५ न प्रशस्तो जनार्दनः ०९९.०२५ सौम्या तु दृष्टिः कर्तव्या ०९९.०२५ किंचित्प्रहसितेव च ०९९.०२५ कार्यश्चरणविन्यासः ०९९.०२६ सर्वतः सुप्रतिष्ठितः ०९९.०२६ चरणान्तरसंस्था च ०९९.०२६ बिभ्रती रूपमुत्तमम् ०९९.०२६ कार्या वसुंधरा देवी ०९९.०२६ तत्पादतलधारिणी ०९९.०२६ यादृग्विधा वा मनसः ०९९.०२७ स्थैर्यलम्भोपपादिका ०९९.०२७ नृसिंहवामनादीनां ०९९.०२७ तादृशीं कारयेद्बुधः ०९९.०२७ ब्रह्म तस्यां समारोप्य ०९९.०२८ मनसा तन्मयो भवेत् ०९९.०२८ तामार्चयेत्तां प्रणमेत् ०९९.०२८ तां स्मरेत्तां विचिन्तयेत् ०९९.०२८ तामर्चयंस्तां प्रणमंस् ०९९.०२९ तां स्मरंस्तां च चिन्तयन् ०९९.०२९ विशत्यपास्तदोषस्तु ०९९.०२९ तामेव ब्रह्मरूपिणीम् ०९९.०२९ संकल्पनक्रियारूढः ०९९.०३० स्वरूपेण नृपात्मनः ०९९.०३० कुर्वीत भावनां तत्र ०९९.०३० तद्भावोत्पत्तिकारणात् ०९९.०३० नान्यत्र मनसानेया ०९९.०३० बुद्धिरीषदपि क्वचित् ०९९.०३० यमैश्च नियमैश्चैव ०९९.०३१ पूतात्मा पृथिवीश्वर ०९९.०३१ मूर्तिं भगवतः संयक् ०९९.०३१ पूजयेत्तन्मयः सदा ०९९.०३१ यमांश्च नियमांश्चैव १००.००१ श्रोतुमिच्छामि भार्गव १००.००१ यैर्धूतकल्मषो योगी १००.००१ मुक्तिभागुपजायते १००.००१ अहिंसा सत्यमस्तेयं १००.००२ ब्रह्मचर्यापरिग्रहौ १००.००२ यमास्तवैते कथिता १००.००२ नियमानपि मे शृणु १००.००२ संतोषशौचस्वाध्यायास् १००.००३ तपश्चेश्वरभावना १००.००३ नियमाः कौरवश्रेष्ठ १००.००३ योगसंसिद्धिहेतवः १००.००३ एभिर्मूलगुणैः सद्भिर् १००.००४ विष्णोर्भक्तिमतस्तथा १००.००४ श्रद्दधानस्य चान्यानि १००.००४ योगाङ्गानि निबोध मे १००.००४ मध्यमप्राणमचलं १००.००५ सुखदायि शुभं शुचि १००.००५ योगसंसिद्धये भूप १००.००५ योगिनामासनं स्मृतम् १००.००५ प्राणायामस्त्रिधा वायोः १००.००६ प्राणस्य हृदि धारणम् १००.००६ कुम्भरेचकपूराख्यास् १००.००६ तस्य भेदास्त्रयो नृप १००.००६ एते निबोध मात्रास्तु १००.००७ नालम्बनगुणान्विताः १००.००७ सालम्बनश्चतुर्थोऽन्यो १००.००७ बाह्यान्तर्विषयः स्मृतः १००.००७ इन्द्रियाणां स्वविषयाद् १००.००८ बुद्धिः प्रत्येकशस्तु यत् १००.००८ करोत्याहरणं ज्ञेयः १००.००८ प्रत्याहारः स पण्डितैः १००.००८ शुभे ह्येकत्र विषये १००.००९ चेतसो यच्च धारणम् १००.००९ निश्चलत्वात्तु सा सद्भिर् १००.००९ धारणेत्यभिधीयते १००.००९ पौनःपुन्येन तत्रैव १००.०१० विषये सैव धारणा १००.०१० ध्यानाख्या लभते राजन् १००.०१० समाधिमपि मे शृणु १००.०१० अर्थमात्रं च यद्ग्राह्ये १००.०११ चित्तमादाय पार्थिव १००.०११ अर्थस्वरूपवद्भाति १००.०११ समाधिः सोऽभिधीयते १००.०११ कथितानि तवैतानि १००.०१२ योगाङ्गानि कृतैस्तु यैः १००.०१२ उत्कर्षो जायते व्यस्तैः १००.०१२ समस्तैर्हेयसंक्षयः १००.०१२ योगाङ्गान्यङ्गभूतानि १००.०१३ ध्यानस्यैतान्यशेषतः १००.०१३ ध्यानमप्यवनीपाल १००.०१३ योगस्याङ्गत्वमर्छति १००.०१३ ध्यानमेकव्रतानां तु १००.०१४ कुशलाकुशलेषु तत् १००.०१४ अर्थेष्वाशक्तिमभ्येति १००.०१४ सर्वदैव नरेश्वर १००.०१४ शुभाव्यावर्तितं ध्यानम् १००.०१५ अविवेकस्य जायते १००.०१५ संसारदुःखदं राजन्न् १००.०१५ अशुभालम्बि तद्यतः १००.०१५ तदेवाकृष्य दुष्टेभ्यो १००.०१६ विषयेभ्यः शुभाशुभम् १००.०१६ सर्वसंसारकान्तार- १००.०१६ पारमभ्येति मानवः १००.०१६ दुःखदाघप्रशमने १००.०१७ या चिन्ताहर्निशं नृणाम् १००.०१७ तद्ध्यानमविशुद्धार्थं १००.०१७ सुखदानामपालने १००.०१७ कथं संसारबन्धोऽयम् १००.०१८ अस्मान्मुक्तिः कथं त्विति १००.०१८ मनोवृत्तिर्मनुष्याणां १००.०१८ ध्यानमेतच्छुभं द्विधा १००.०१८ शुद्धमप्येतदखिलं १००.०१९ लोभकार्यतयानया १००.०१९ सुखाभिलाषो यन्मुक्तौ १००.०१९ बन्धुदुःखादिपीडनात् १००.०१९ अवाञ्छितफलं लोभम् १००.०२० अलोभांशविवर्जितम् १००.०२० शुभाशुभफलं ध्यानम् १००.०२० अरक्तं द्विष्टमिष्यते १००.०२० दृष्टानुमानागमिकं १००.०२१ ध्यानस्यालम्बनं त्रिधा १००.०२१ न हि निर्विषयं ध्यानं १००.०२१ मूढवृत्तिरिवेष्यते १००.०२१ प्राक्स्थूलेषु पदार्थेषु १००.०२२ ततः सूक्ष्मेषु पण्डितः १००.०२२ ध्यानं कुर्वीत तत्पश्चात् १००.०२२ परमाणौ महीपते १००.०२२ ध्यानाभ्यासपरस्यैवं १००.०२३ हेयालम्बनबाधने १००.०२३ तच्छान्तये तद्विपक्ष- १००.०२३ भावनामेव भावयेत् १००.०२३ तच्चित्तस्तन्मयो ज्ञानी १००.०२४ भवत्यस्मान्न दोषवत् १००.०२४ कुर्वीतालम्बनं काले १००.०२४ कस्मिंश्चिदपि पार्थिव १००.०२४ आब्रह्मस्तम्बपर्यन्त- १००.०२५ जगदन्तर्व्यवस्थिताः १००.०२५ प्राणिनः कर्मजनित- १००.०२५ संस्कारवशवर्तिनः १००.०२५ यतस्ततो न ते ध्याने १००.०२६ ध्यानिनामुपकारकाः १००.०२६ अविद्यान्तर्गताः सर्वे १००.०२६ ते हि संसारगोचराः १००.०२६ पश्चादुद्भूतबोधाश्च १००.०२७ ध्याता नैवोपकारकाः १००.०२७ नैसर्गिको न वै बोधस् १००.०२७ तेषामप्यन्यतो यतः १००.०२७ तस्मात्तदमलं ब्रह्म १००.०२८ निसर्गादेव बोधवत् १००.०२८ ध्येयं ध्यानविदां सम्यग् १००.०२८ यद्विष्णोः परमं पदम् १००.०२८ न तद्यज्ञैर्न दानेन १००.०२९ न तपोभिर्न तद्व्रतैः १००.०२९ पश्यन्त्येकाग्रमनसो १००.०२९ ध्यानेनैव सनातनम् १००.०२९ तच्च विष्णोः परं रूपम् १००.०३० अनिर्देश्यमजं स्थिरम् १००.०३० यतः प्रवर्तते सर्वं १००.०३० लयमभ्येति यत्र च १००.०३० अनिद्रमजमस्वप्नम् १००.०३१ अरूपानाम शाश्वतम् १००.०३१ योगिनस्तं प्रपश्यन्ति १००.०३१ ज्ञानदृश्यं सनातनम् १००.०३१ निर्धूतपुण्यपापा ये १००.*(१५३) ते विशन्त्येवमीश्वरम् १००.*(१५३) तच्च सर्वगतं ब्रह्म १००.०३२ विष्णुः सर्वेश्वरेश्वरः १००.०३२ परमात्मा परः प्रोक्तः १००.०३२ सर्वकारणकारणम् १००.०३२ अनन्तशक्तिमीशेशं १००.०३३ स्वप्रतिष्ठमनोपमम् १००.०३३ योगिनस्तं प्रपश्यन्ति १००.०३३ भगवन्तं सनातनम् १००.०३३ यत्र सर्वं यतः सर्वं १००.०३४ यः सर्वं सर्वतश्च यः १००.०३४ योगिनस्तं प्रपश्यन्ति १००.०३४ भगवन्तं सनातनम् १००.०३४ सर्गादिकारणं यस्य १००.०३५ स्वभावादेव शक्तयः १००.०३५ योगिनस्तं प्रपश्यन्ति १००.०३५ भगवन्तं सनातनम् १००.०३५ निर्धूतपुण्यपापा यं १००.०३६ विशन्त्यव्ययमीश्वरम् १००.०३६ योगिनस्तं प्रपश्यन्ति १००.०३६ भगवन्तं सनातनम् १००.०३६ तत्र योगवतः सम्यक् १००.०३७ पुरुषस्य नरेश्वर १००.०३७ यदुक्तं लक्षणं तन्मे १००.०३७ गदतः श्रोतुमर्हसि १००.०३७ ब्रह्मण्येव स्थितं चित्तं १००.०३८ सर्वतः संनिवर्तितम् १००.०३८ नान्यालम्बनसापेक्षं १००.०३८ योगिनः सिद्धिकारकम् १००.०३८ संस्थानमविकारेण १००.०३९ चेतसो ब्रह्मसंस्थितौ १००.०३९ निवात इव दीपस्य १००.०३९ योगिनः सिद्धिलक्षणम् १००.०३९ एवमेकाग्रचित्तस्य १००.०४० पुण्यापुण्यमशेषतः १००.०४० प्रयाति संक्षयमृते १००.०४० देहारम्भकरे नृप १००.०४० देहारम्भकरस्यापि १००.०४१ कर्मणः संक्षयावहः १००.०४१ यो योगः पृथिवीपाल १००.०४१ शृणु तस्यापि लक्षणम् १००.०४१ यत्तद्ब्रह्म परं प्रोक्तं १००.०४२ विष्ण्वाख्यमजमव्ययम् १००.०४२ चेतसः प्रलयस्तत्र १००.०४२ योग इत्यभिधीयते १००.०४२ योगसेवानिरोधेन १००.०४३ प्रलीने तत्र चेतसि १००.०४३ पुरुषः कारनाभावाद् १००.०४३ भेदं नैवानुपश्यति १००.०४३ परात्मनोर्मनुष्येन्द्र १००.०४४ विभागो ज्ञानकल्पितः १००.०४४ क्षये तस्यात्मपरयोर् १००.०४४ विभागाभाग एव हि १००.०४४ परमात्मात्मनोर्योऽयम् १००.०४५ अविभागः परंतप १००.०४५ स एव परमो योगः १००.०४५ समासात्कथितस्तव १००.०४५ यथा कमण्डलौ भिन्ने १००.०४६ तत्तोयं सलिले गतम् १००.०४६ व्रजत्यैक्यं तथैवैतद् १००.०४६ उभयं कारणक्षयात् १००.०४६ यथाग्निरग्नौ संक्षिप्तः १००.०४७ समानत्वमनुव्रजेत् १००.०४७ तदाख्यस्तन्मयो भूत्वा १००.०४७ गृह्यते न विशेषतः १००.०४७ एवं ब्रह्मात्मनोर्योगाद् १००.०४८ अकत्वमुपपन्नयोः १००.०४८ न भेदः कलशाकाश- १००.०४८ नभसोरिव जायते १००.०४८ प्रक्षीणाशेषकर्मा तु १००.०४९ यदा ब्रह्ममयः पुमान् १००.०४९ तदा स्वरूपमस्योक्तेर् १००.०४९ गोचरे नोपपद्यते १००.०४९ घटध्वंसे घटाकाशं १००.०५० न भिन्नं नभसो यथा १००.०५० ब्रह्मणा हेयविध्वंसे १००.०५० विष्ण्वाख्येन पुमांस्तथा १००.०५० भिन्ने दृतौ यथा वायुर् १००.०५१ नैवान्यः सह वायुना १००.०५१ क्षीणपुण्याघबन्धस्तु १००.०५१ तथात्मा ब्रह्मणा सह १००.०५१ ततः समस्तकल्याण- १००.०५२ समस्तसुखसंपदाम् १००.०५२ आह्लादमन्यमतुलं १००.०५२ कमप्याप्नोति शाश्वतम् १००.०५२ ब्रह्मस्वरूपस्य तदा ह्य् १००.०५३ आत्मनो नित्यदैव सः १००.०५३ व्युत्तानकाले राजेन्द्र १००.०५३ आस्ते हेयतिरोहितः १००.०५३ आदर्शस्य मलाभावाद् १००.०५४ वैमल्यं काशते यथा १००.०५४ ज्ञानाग्निदग्धहेयस्य १००.०५४ सोऽह्लादो ह्यात्मनस्तथा १००.०५४ यथा न क्रियते ज्योत्स्ना १००.०५५ मलप्रक्षालनादिना १००.०५५ दोषप्रहाणं न ज्ञानम् १००.०५५ आत्मनः क्रियते तथा १००.०५५ यथोदुपानकरणात् १००.०५६ क्रियते न जलाम्बरम् १००.०५६ सदैव नीयते व्यक्तिम् १००.०५६ असतः संभवः कुतः १००.०५६ यथा हेयगणध्वंसाद् १००.०५७ अवबोधादयो गुणाः १००.०५७ प्रकाश्यन्ते न जन्यन्ते १००.०५७ नित्या एवात्मनो हिते १००.०५७ ज्ञानवैराग्यमैश्वर्यं १००.०५८ धर्मश्च मनुजेश्वर १००.०५८ आत्मनो ब्रह्मभूतस्य १००.०५८ नित्यमेव चतुष्टयम् १००.०५८ एतदद्वैतमाख्यातम् १००.०५९ एष योगस्तवोदितः १००.०५९ अयं विष्णुरिदं ब्रह्म १००.०५९ तथैतत्सत्यमुत्तमम् १००.०५९ पुनश्च श्रूयतामेष १००.०६० संक्षेपाद्गदतो मम १००.०६० नानाद्वैकत्वविज्ञान- १००.०६० स्वरूपमवनीपते १००.०६० आत्मा क्षेत्रज्ञसंज्ञोऽयं १००.०६१ संयुक्तः प्राकृतैर्गुणैः १००.०६१ तैरेव विगतैः शुद्धः १००.०६१ परमात्मा निगद्यते १००.०६१ ध्येयं ब्रह्म पुमान् ध्याता १००.०६२ उपायो ध्यानसंज्ञितः १००.०६२ यस्त्वेतत्करणेष्वास्ते १००.०६२ तद्वर्गे का विभागता १००.०६२ संक्षेपादपि भूपाल १००.०६३ संक्षेपनपरं शृणु १००.०६३ पुत्राय यत्पिता ब्रूयात् १००.०६३ स्वशिष्यायाथवा गुरुः १००.०६३ न वासुदेवात्परमस्ति किंचिन् १००.०६४ न वासुदेवाद्गदितं परं च १००.०६४ सत्यं परं वासुदेवोऽमितात्मा १००.०६४ नमो नमो वासुदेवाय नित्यम् १००.०६४ तस्मात्तमाराधय चिन्तयेशम् १००.०६५ अभ्यर्चयानन्तमतन्द्रितात्मा १००.०६५ संसारपारं परमीप्समानैर् १००.०६५ आराधनीयो हरिरेक एव १००.०६५ आराधितोऽर्थान् धनकाङ्क्षकानां १००.०६६ धर्मार्थिनां धर्ममशेषधर्मी १००.०६६ ददाति कामांश्च मनोनिविष्टान् १००.०६६ मोक्षार्थिनां मुक्तिद एव विष्णुः १००.०६६ ममैतत्कथितं सम्यग् १०१.००१ आत्मविद्याश्रितं मुने १०१.००१ यत्त्वन्यच्छ्रोतुमिच्छामि १०१.००१ तत्प्रसन्नो वदस्व मे १०१.००१ येयं मुक्तिर्भगवता १०१.००२ प्रोक्ता वर्णक्रमान्मम १०१.००२ तत्रेच्छामि मुने श्रोतुं १०१.००२ वर्णाद्वर्णोत्तरोच्छ्रयम् १०१.००२ शूद्रो वैश्यत्वमभ्येति १०१.००३ कथं वैश्यश्च भार्गव १०१.००३ क्षत्रियत्वं द्विजश्रेष्ठ १०१.००३ ब्राह्मणत्वं कथं ततः १०१.००३ विप्रत्वान्मुक्तियोग्यत्वं १०१.००४ यथा याति महामुने १०१.००४ तदहं श्रोतुमिच्छामि १०१.००४ त्वत्तो भार्गवनन्दन १०१.००४ त्वद्युक्तोऽयमनुप्रश्नः १०१.००५ कुरुवर्य शृणुष्व तम् १०१.००५ मयोच्यमानमखिलं १०१.००५ वर्णानामुपकारकम् १०१.००५ शूद्रधर्मानशेषेण १०१.००६ कुर्वञ्शूद्रो यथाविधि १०१.००६ वैश्यत्वमेति वैश्यश्च १०१.००६ क्षत्रियत्वं स्वकर्मकृत् १०१.००६ विप्रत्वं क्षत्रियः सम्यग् १०१.००७ द्विजधर्मपरो नृप १०१.००७ विप्रश्च मुक्तिलाभेन १०१.००७ युज्यते सत्क्रियापरः १०१.००७ सर्वेषामेव वर्णानां १०१.००८ स्वधर्ममनुवर्तताम् १०१.००८ सदोच्छ्रितिर्न्यूनकृतो १०१.००८ हानिश्चोत्कृष्टकर्मणः १०१.००८ तेषां च ब्राह्मणादीनां १०१.००९ वर्णधर्माननुक्रमात् १०१.००९ समुच्छ्रितिप्रदान् राजन् १०१.००९ गदतो मे निशामय १०१.००९ अनसूया दया क्षान्तिः १०१.०१० शौचं मङ्गलमस्पृहा १०१.०१० अकार्पण्यमनायासस् १०१.०१० तथान्यः सार्ववर्णिकः १०१.०१० अष्टावेते गुणाः पुंसां १०१.०११ परत्रेह च भूतये १०१.०११ भवन्ति कुरुशार्दूल १०१.०११ पृथग्धर्मांश्च मे शृणु १०१.०११ यज्ञाध्ययनदानानि १०१.०१२ ब्रह्मक्षत्रविशां नृप १०१.०१२ साधारणानि तेषां तु १०१.०१२ जीविकाकर्म कथ्यते १०१.०१२ याजनाध्यापनैर्विप्रस् १०१.०१३ तथा शस्तप्रतिग्रहैः १०१.०१३ भृत्यादिभरणं कुर्याद् १०१.०१३ यज्ञांश्च विभवे सति १०१.०१३ भृत्यादिभरणे नालं १०१.०१४ स्ववृत्त्या हि यदा द्विजः १०१.०१४ तदा जीवेत्समालम्ब्य १०१.०१४ वृत्तिं क्षत्रियवैश्ययोः १०१.०१४ संत्यजेत समस्तांस्तान् १०१.०१५ न कुर्याद्वृत्तिसंकरम् १०१.०१५ आपत्कालेऽपि विप्रस्य १०१.०१५ शूद्रकर्म न शस्यते १०१.०१५ प्रजानां पालनं सम्यग् १०१.०१६ विधिः प्रथमकल्पितः १०१.०१६ राजन्यस्य महीपाल १०१.०१६ शस्त्राजीवेन वा भृतिः १०१.०१६ तदुत्पन्नैर्धनैः कुर्यात् १०१.०१७ समस्ताः क्षत्रियक्रियाः १०१.०१७ तस्याप्यापदि वैश्यस्य १०१.०१७ या वृत्तिः सा विधीयते १०१.०१७ वाणिज्यं वैश्यजातस्य १०१.०१८ पशूनां पालनं कृषिः १०१.०१८ दद्याद्यजेच्च विधिवत् १०१.०१८ तदुत्पन्नधनेन सः १०१.०१८ द्विजातिजनशुश्रूषां १०१.०१९ क्रयविक्रयजैर्धनैः १०१.०१९ शूद्रो यजेत्पाकयज्ञैर् १०१.०१९ दद्यादिष्टानि चार्थिनाम् १०१.०१९ तस्मै शुश्रूषवे देयं १०१.०२० जीर्णवस्त्रमुपानहौ १०१.०२० छत्त्रादिकं तथा कुर्यात् १०१.०२० सम्यग्धर्मोपपादनम् १०१.०२० चतुर्णामपि वर्णानां १०१.०२१ धर्मस्ते कथितो मया १०१.०२१ शृणुष्व च महीपाल १०१.०२१ धर्ममाश्रमिणामतः १०१.०२१ कृतोपनयनः पूर्वं १०१.०२२ ब्रह्मचारी गुरोर्गृहे १०१.०२२ गुरुशुश्रूषणं कुर्याद् १०१.०२२ भैक्षान्नकृतभोजनः १०१.०२२ निवेद्य गुरवे भैक्षम् १०१.०२३ अत्तव्यं तदनुज्ञया १०१.०२३ गुरोर्भुक्तवतः पश्चान् १०१.०२३ नातिस्वादुमुदावता १०१.०२३ वह्निशुश्रूषणं क्रुयाद् १०१.०२४ वेदाहरणमेव च १०१.०२४ गुरोरर्थे सदा तोयं १०१.०२४ समिदाहरणं तथा १०१.०२४ पुष्पादीनां च कुर्वीत १०१.०२५ सुप्ते तस्मिञ्शयीत च १०१.०२५ शयने च समुत्तिष्ठेत् १०१.०२५ तं व्रजन्तमनुव्रजेत् १०१.०२५ आहूतश्च पठेत्तेन १०१.०२६ तन्मना नान्यतोमुखः १०१.०२६ व्रतानि चरता संयग् १०१.०२६ ग्राह्यो वेदो यतात्मना १०१.०२६ दण्डवत्प्लवनं स्नाने १०१.०२६ शस्तं नास्याङ्गशोधनम् १०१.०२६ अधीत्य वेदान् वेदौ वा १०१.०२७ वेदं वापि यथाक्रमम् १०१.०२७ अविप्लुतब्रह्मचर्यो १०१.०२७ गृहस्थाश्रममावसेत् १०१.०२७ यथेष्टां दक्षिणां दत्त्वा १०१.०२८ गुरवे कुरुनन्दन १०१.०२८ ततोऽनुज्ञां समासाद्य १०१.०२८ गृहस्थाश्रममावसेत् १०१.०२८ तेनैवान्तं व्रजेत्प्राज्ञस् १०१.०२९ तच्छुश्रूषणतत्परः १०१.०२९ वानप्रस्थाश्रमं तस्माच् १०१.०२९ चतुर्थं वापि संश्रयेत् १०१.०२९ यथाक्रमं वा कुर्वीत १०१.०२९ विधिवद्दारसंग्रहम् १०१.०२९ ततस्त्वरोगिकुलजां १०१.०३० तुल्यां पत्नीं समुद्वहेत् १०१.०३० गृहस्थाश्रमवृत्त्यर्थम् १०१.०३० अव्यङ्गां विधिना नृप १०१.०३० आख्यातवर्णधर्मेण १०१.०३१ धनं लब्ध्वा महीपते १०१.०३१ कुर्वीत श्रद्धया युक्तो १०१.०३१ नित्यनैमित्तिकीः क्रियाः १०१.०३१ अभ्यागतातिथीन् बन्धून् १०१.०३२ भृत्यादीनातुरांस्तथा १०१.०३२ तोषयेच्छक्तितोऽन्नेन १०१.०३२ वयांस्यन्त्यपशूनपि १०१.०३२ ऋतावुपगमश्चैव १०१.०३३ गृहस्थस्यापि शब्दितः १०१.०३३ धर्मो धर्मभृतां श्रेष्ठ १०१.०३३ यज्ञोच्छिष्टं च भोजनम् १०१.०३३ हव्येन प्रीणयेद्देवान् १०१.०३४ पितृन् कव्येन शक्तितः १०१.०३४ मनुष्यानन्नपानेन १०१.०३४ स्वाध्यायेन र्षितर्पणम् १०१.०३४ कुर्याच्च प्रीणनं नित्यं १०१.०३५ भूतानां बलिकर्मणा १०१.०३५ प्रजापतिं सुतोत्पत्त्या १०१.०३५ हार्देन सकलं जनम् १०१.०३५ शुभेन कर्मणात्मानम् १०१.०३६ उपदेशेन चात्मजान् १०१.०३६ अनुजीविजनं वृत्या १०१.०३६ गृहस्थस्तोषयेत्सदा १०१.०३६ तथैवापरमानेभ्यः १०१.०३७ प्रदेयं गृहमेधिना १०१.०३७ अन्नं भिक्षार्थिनो ये च १०१.०३७ परिव्राड्ब्रह्मचारिणः १०१.०३७ एवं गृहाश्रमे देवाः १०१.०३८ पितरो मुनयस्तथा १०१.०३८ सर्वकामान् प्रयच्छन्ति १०१.०३८ मनुष्याश्च सुपूजिताः १०१.०३८ गृहस्थस्तु यदा पश्येद् १०१.०३९ वलीपलितमात्मनः १०१.०३९ अपत्यस्य तथापत्यं १०१.०३९ तदारण्यं समाश्रयेत् १०१.०३९ पितृदेवातिथीनां तु १०१.०४० स्मृतं तत्रापि पूजनम् १०१.०४० तथैवारण्यभोगश्च १०१.०४० तपोभिश्चात्मकर्षणम् १०१.०४० ब्रह्मचर्यं महीशय्या १०१.०४१ होमस्त्रिषवणाप्लुतिः १०१.०४१ मौनादिकरणं शस्तं १०१.०४१ जटावल्कलधारणम् १०१.०४१ ग्रीष्मे पञ्चतपोभिश्च १०१.०४२ वर्षास्वभ्रावकाशिकैः १०१.०४२ जलशय्या च हेमन्ते १०१.०४२ भाव्यं वननिकेतनैः १०१.०४२ इङ्गुदैरण्डतैलेन १०१.०४३ गात्राभ्यङ्गानि चेष्यते १०१.०४३ श्यामाकनीवारमयं १०१.०४३ फलमूलैश्च भोजनम् १०१.०४३ अप्रवेशस्तथा ग्रामे १०१.०४४ वानप्रस्थविधिः स्मृतः १०१.०४४ वानप्रस्थस्य ते प्रोक्तं १०१.०४४ धर्मलक्षणमादितः १०१.०४४ आश्रमणं त्वपरं भिक्षोः १०१.०४५ शृणुष्व गदतो मम १०१.०४५ ग्रामैकरात्रिर्वसतिर् १०१.०४५ नगरे पञ्चरात्रिका १०१.०४५ सर्वसङ्गपरित्यागः १०१.०४६ क्षान्तिरिन्द्रियसंयमः १०१.०४६ विकालभैक्षचरणम् १०१.०४६ अनारम्भस्तथा नृप १०१.०४६ आत्मज्ञानावबोधेच्छा १०१.०४७ ब्रह्मचर्यं समाधिना १०१.०५७ आत्मावलोकनं चैव १०१.०४७ भिक्षोः शस्तानि पार्थिव १०१.०४७ चतुर्थश्चैष कथितस् १०१.०४८ तव भिक्षोर्मयाश्रमः १०१.०४८ क्रमाद्विमुक्तिकामानां १०१.०४८ पुरुषाणामयं विधिः १०१.०४८ एवं तु वर्णधर्मेण १०१.०४९ तथा चाश्रमकर्मना १०१.०४९ निजेन संपूज्य हरिं १०१.०४९ सिद्धिमाप्नोति मानवः १०१.०४९ ब्रह्मचारी गृहस्थश्च १०१.०५० भिक्षुर्वैखानसस्तथा १०१.०५० कुर्वन्तो निजकर्माणि १०१.०५० विष्णुमेव यजन्ति ते १०१.०५० यतो हि देवताः सर्वा १०१.०५१ ब्रह्माद्याः कुरुनन्दन १०१.०५१ अंशभूता जगद्धातुर् १०१.०५१ विष्णोरव्यक्तजन्मनः १०१.०५१ विश्वे देवा यतो विष्णुर् १०१.०५२ विष्णुः पितृगणो यतः १०१.०५२ देवा यज्ञभुजश्चेशो १०१.०५२ यतः पापहरो हरिः १०१.०५२ विश्वे भूतानि भूतानि १०१.०५३ यतो विष्णुस्तथर्षयः १०१.०५३ ततः सर्वाश्रमाणां हि १०१.०५३ पूज्य एको जनार्दनः १०१.०५३ सर्वेश्वरं सर्वमयं समस्त- १०१.०५४ संसारहेतुक्षयकारणेशम् १०१.०५४ वरं वरेण्यं वरदं वरिष्ठं १०१.०५४ विष्णुं क्रियावान् यजते मनुष्यः १०१.०५४ यस्योदरे जगदिदं परमाणुभूतं १०१.०५५ चन्द्रेन्द्ररुद्रमरुदश्विवसुप्रजेशैः १०१.०५५ सर्वैः समेतममितात्मतनोस्तमेकम् १०१.०५५ अभ्यर्च्य विष्णुमभिवाञ्छितमस्त्यलभ्यम् १०१.०५५ आराध्य यं भुवनभावनमच्युताख्यम् १०१.०५६ ऐश्वर्यमीप्सितमवाप पतिः सुराणाम् १०१.०५६ त्रैलोक्यसारममरार्चितपादपद्मम् १०१.०५६ एकं तमेव हरिमर्चयतार्चनीयम् १०१.०५६ यस्याङ्घ्रिपद्मगलिताम्भसि देव दैत्य- १०१.०५७ यक्षादिभिः सकलपापमपोह्य सिद्धिः १०१.०५७ संप्राप्यते मरणजन्मजरापहन्त्री १०१.०५७ विष्णोरजात्कथय कोऽभ्यधिकस्ततोऽस्ति १०१.०५७ कमलजहरसूर्यचन्द्रशक्रैः १०१.०५८ सततमभिष्टुतमाद्यमीशितारम् १०१.०५८ सकलभुवनकार्यकारनेशं १०१.०५८ पुरुषतनुं प्रणतोऽस्मि वासुदेवम् १०१.०५८ श्रुतं भगवतो रूपम् १०२.००१ अद्वैते यत्त्वयोदितम् १०२.००१ विष्णोर्भृगुकुलश्रेष्ठ १०२.००१ यच्च द्वैते महात्मनः १०२.००१ अविद्याभिन्नदृग्बुद्धिः १०२.००२ पुरुषो मुनिपुङ्गव १०२.००२ द्वैतभूते जगत्यस्मिन्न् १०२.००२ अद्वैतं भावयेत्कथम् १०२.००२ क्रोधलोभादयो दोषा १०२.००३ ये मुक्तेः परिपन्थिनः १०२.००३ विनिवृत्तिरूपा येन १०२.००३ तेषां येन वदेर्ह तम् १०२.००३ सर्वेश्वरेश्वरेशस्य १०२.००४ यच्च रूपं हरेः परम् १०२.००४ तच्चाहं श्रोतुमिच्छामि १०२.००४ त्वत्तो भृगुकुलोद्वह १०२.००४ सम्यक्पृष्टमिदं भूप १०२.००५ भवता गुह्यमुत्तमम् १०२.००५ द्वैताद्वैतकथालाप- १०२.००५ संबन्धादुपकारकम् १०२.००५ पुरा धर्मगृहे जज्ञे १०२.००६ चतुर्मूर्तिर्नरेश्वर १०२.००६ देवदेवो जगद्धाता १०२.००६ परमात्मा जनार्दनः १०२.००६ जगतः पालनार्थाय १०२.००७ दुर्वृत्तनिधनाय च १०२.००७ स्वेच्छया भगवान् विष्णुः १०२.००७ संभवत्येव भूतले १०२.००७ स्वर्गे वापि भूलोके वा १०२.००८ भुवर्लोकेऽथवा विभुः १०२.००८ यत्र वा रोचते तत्र १०२.००८ चिकीर्षुर्जगतो हितम् १०२.००८ तुरीयांशेन धर्मस्य १०२.००९ भगवान् भूतभावनः १०२.००९ यदावतारं कृतवांस् १०२.००९ तदा तच्चरितं शृणु १०२.००९ नरो नारायणश्चैव १०२.०१० हरिः कृष्णस्तथैव च १०२.०१० विष्णोरंशांशका ह्येते १०२.०१० चत्वारो धर्मसूनवः १०२.०१० तेषां नारायणनरौ १०२.०११ गन्धमादनपर्वते १०२.०११ आत्मन्यात्मानमाधाय १०२.०११ तेपते परमं तपः १०२.०११ ध्यायमानावनौपम्यं १०२.०१२ स्वकारणमकारणम् १०२.०१२ वासुदेवमनिर्देश्यम् १०२.०१२ अप्रतर्क्यमजं परम् १०२.०१२ योगयुक्तौ महामौनम् १०२.०१२ आस्थितौ गुरुतेजसौ १०२.०१२ तयोस्तपःप्रभावेण १०२.०१३ न तताप दिवाकरः १०२.०१३ ववौ चाशङ्कितो वायुः १०२.०१३ सुखस्पर्शो ह्यसर्करः १०२.०१३ शिशिरोऽभवदत्यर्थं १०२.०१४ ज्वलन्नपि विभावसुः १०२.०१४ सिंहव्याघ्रादयः सौम्याश् १०२.०१४ चेरुः सह मृगैर्गिरौ १०२.०१४ तयोर्गौरवभारार्ता १०२.०१५ पृथिवी पृथिवीपते १०२.०१५ चचाल भूधराश्चेलुश् १०२.०१५ चुक्षुभुश्च महाब्धयः १०२.०१५ देवाश्च स्वेषु धिष्ण्येषु १०२.०१६ निष्प्रभेषु हतप्रभाः १०२.०१६ बभूवुरवनीपाल १०२.०१६ परमं क्षोभमागताः १०२.०१६ देवराजस्ततः शक्रः १०२.०१७ संत्रस्तस्तपसस्तयोः १०२.०१७ युयोजाप्सरसः शुभ्रास् १०२.०१७ तयोर्विघ्नचिकीर्षया १०२.०१७ रम्भे तिलोत्तमे कुण्ठे १०२.०१८ घृताचि ललितावति १०२.०१८ उम्लोचे सुभ्रुप्रम्लोचे १०२.०१८ सौरभेऽपि मदोद्धते १०२.०१८ अलम्बुषे मिश्रकेशि १०२.०१९ पुण्डरीके वरूथिनि १०२.०१९ विलोभनीयं बिभ्राणा १०२.०१९ वपुर्मन्मथबोधनम् १०२.०१९ गन्धमादनमासाद्य १०२.०१९ कुरुध्वं वचनं मम १०२.०१९ नरनारायणौ तत्र १०२.०२० तपोदीक्षान्वितौ द्विजौ १०२.०२० तप्येते धर्मतनयौ १०२.०२० तपः परमदुश्चरम् १०२.०२० तावस्माकं वरारोहाः १०२.०२१ कुर्वाणौ परमं तपः १०२.०२१ कर्मातिशयदुःखार्ति- १०२.०२१ प्रदावयतिनाशकौ १०२.०२१ तद्गच्छत न भीः कार्या १०२.०२२ भवतीभिरिदं वचः १०२.०२२ स्मरः सहायो भविता १०२.०२२ वसन्तश्च वराङ्गनाः १०२.०२२ रूपं च वः समालोक्य १०२.०२३ मदनोद्दीपनं परम् १०२.०२३ कन्दर्पवशमभ्येति १०२.०२३ विवशः को न मानवः १०२.०२३ इत्युक्ता देवराजेन १०२.०२४ मदनेन समं तदा १०२.०२४ जग्मुरप्सरसः सर्वा १०२.०२४ वसन्तश्च महीपते १०२.०२४ गन्धमादनमासाद्य १०२.०२५ पुंस्कोकिलकुलाकुलम् १०२.०२५ चकार माधवो रम्यं १०२.०२५ प्रोत्फुल्लवनपादपम् १०२.०२५ प्रववौ दक्षिणः सद्यो १०२.०२६ मलयानुगतोऽनिलः १०२.०२६ भृङ्गमालारुतरवैर् १०२.०२६ रमणीयमभूद्वनम् १०२.०२६ गन्धश्च सुरभिः सद्यो १०२.०२७ वनराजिसमुद्भवः १०२.०२७ किंनरोरगयक्षाणां १०२.०२७ बभूव घ्राणतर्पणः १०२.०२७ वराङ्गनाश्च ताः सर्वा १०२.०२८ नरनारायणावृषी १०२.०२८ विलोभयितुमारब्धा १०२.०२८ वराङ्गललितैः स्मितैः १०२.०२८ जगुर्मनोहरं काश्चिन् १०२.०२९ ननृतुश्चात्र चापराः १०२.०२९ अवादयंस्तथैवान्या १०२.०२९ मनोहरतरं नृप १०२.०२९ हावैर्भावैः स्मितैस्त्रासैस् १०२.०३० तथान्या वल्गुभाषितैः १०२.०३० तयोः क्षोभाय तन्वङ्ग्यश् १०२.०३० चक्रुरुद्यममङ्गनाः १०२.०३० तथापि न तयोः कश्चिन् १०२.०३१ मनसः पृथिवीपते १०२.०३१ विकारोऽभवदध्यात्म- १०२.०३१ पारसंप्राप्तचेतसोः १०२.०३१ निवातस्थौ यथा दीपाव् १०२.०३२ अकम्पौ नृप तिष्ठतः १०२.०३२ वासुदेवार्पणे स्वच्छे १०२.०३२ तथैव मनसी तयोः १०२.०३२ पूर्यमाणोऽपि चाम्भोभिर् १०२.०३३ भुवमन्यां महोदधिः १०२.०३३ यथा न याति न ययौ १०२.०३३ तथा तन्मानसं क्वचित् १०२.०३३ सर्वभूतहितौ ब्रह्म १०२.०३४ वासुदेवमयं परम् १०२.०३४ मन्यमानौ न रागस्य १०२.०३४ द्वेषस्य च वशंगतौ १०२.०३४ स्मरोऽपि न शशाकाथ १०२.०३५ प्रवेष्टुं हृदयं तयोः १०२.०३५ विद्यामयं दीपयुतम् १०२.०३५ अन्धकारमिवालयम् १०२.०३५ पुष्पोज्ज्वलांस्तरुवरान् १०२.०३६ वसन्तं दक्षिणानिलम् १०२.०३६ ताश्चैवाप्सरसः सर्वाः १०२.०३६ कन्दर्पं च महामुनी १०२.०३६ यच्चारब्धं तपस्ताभ्याम् १०२.०३७ आत्मानं गन्धमादनम् १०२.०३७ ददृशातेऽखिलं रूपं १०२.०३७ ब्रह्मणः पुरुषर्षभ १०२.०३७ दाहाय नानलो वह्नेर् १०२.०३८ नापःक्लेदाय चाम्भसः १०२.०३८ तद्द्रव्यमेव तद्द्रव्य- १०२.०३८ विकाराय न वै यतः १०२.०३८ ततो विज्ञानविज्ञात- १०२.०३९ परब्रह्मस्वरूपयोः १०२.०३९ मधुकन्दर्पयोषित्सु १०२.०३९ विकारो नाभवत्तयोः १०२.०३९ ततो गुरुतरं यत्नं १०२.०४० वसन्तमदनौ नृप १०२.०४० चक्राते ताश्च तन्वङ्ग्यस् १०२.०४० तत्क्षोभाय पुनः पुनः १०२.०४० अथ नारायणो धैर्य- १०२.०४१ गाम्भीर्योदार्यमानसः १०२.०४१ ऊरोरुत्पादयामास १०२.०४१ तां वरोरुबलां तदा १०२.०४१ त्रैलोक्यसुन्दरीरत्नम् १०२.०४२ अशेषमवनीपते १०२.०४२ गुणलाघवमभ्येति १०२.०४२ यस्याः संदर्शनादनु १०२.०४२ तां विलोक्य महीपाल १०२.०४३ चकम्पे माधवानिलम् १०२.०४३ वसन्तो विस्मयं यातः १०२.०४३ संयातः संस्मरं स्मरः १०२.०४३ रम्भातिलोत्तमाद्याश्च १०२.०४४ विलक्षा देवयोषितः १०२.०४४ न रेजुरवनीपाल १०२.०४४ तल्लक्षहृदयेक्षणाः १०२.०४४ ततः कामो वसन्तश्च १०२.०४५ पार्थिवाप्सरसश्च ताः १०२.०४५ प्रणम्य भगवन्तौ तौ १०२.०४५ तुष्टुवुर्मुनिसत्तमौ १०२.०४५ प्रसीदतु जगद्धाता १०२.०४६ यस्य देवस्य मायया १०२.०४६ मोहिताः स्म विजानीमो १०२.०४६ नान्तरं वन्द्यनिन्द्ययोः १०२.०४६ प्रसीदतु स नो देवो १०२.०४७ यस्य रूपमिदं द्विधा १०२.०४७ धाम भूतस्य लोकानाम् १०२.०४७ अनादेरत्र तिष्ठति १०२.०४७ नरनारायणौ देवौ १०२.०४८ शार्ङ्गचक्रायुधावुभौ १०२.०४८ आस्तां प्रसादसुमुखाव् १०२.०४८ अस्माकमपराधिनाम् १०२.०४८ निधानं सर्वविद्यानां १०२.०४९ सर्वपापेन्धनानलः १०२.०४९ नारायणो नो भगवान् १०२.०४९ सर्वपापं व्यपोहतु १०२.०४९ शार्ङ्गचक्रायुधः श्रीमान् १०२.०५० आत्मज्ञानमयोऽनघः १०२.०५० नरः समस्तपापानि १०२.०५० हत्वात्मा सर्वदेहिनाम् १०२.०५० जटाकलापबन्धोऽयम् १०२.०५१ अनयोरक्षयात्मनोः १०२.०५१ सौम्या च दृष्टिः पापानि १०२.०५१ हन्तु सर्वाणि नः शुभा १०२.०५१ प्रसीदतु नरोऽस्माकं १०२.०५२ तथा नारायणोऽव्ययः १०२.०५२ अपराधः कृतोऽस्माभिर् १०२.०५२ ययोरव्यक्तजन्मनोः १०२.०५२ क्व मूर्तिरैश्वर्यगुणैर् १०२.०५३ युक्ता दिव्यैर्महात्मनोः १०२.०५३ क्व नः शरीरकाणीदृग् १०२.०५३ मिश्रकर्मचितानि वै १०२.०५३ तथाप्यविद्यादुष्टेन १०२.०५४ मनसा यः कृतो हि वाम् १०२.०५४ अस्माभिरपराधोऽयं १०२.०५४ क्षम्यतां सुमहाद्युती १०२.०५४ शरणं च प्रपन्नानां १०२.०५५ तवास्मीति च वादिनाम् १०२.०५५ प्रसादं पितृहन्तॄणाम् १०२.०५५ अपि कुर्वन्ति साधवः १०२.०५५ एष एव वरोऽस्माकम् १०२.०५६ अविवेकाहृतो महान् १०२.०५६ त्रैलोक्यवन्द्यौ यन्नाथौ १०२.०५६ विलोभयितुमागताः १०२.०५६ प्रसीद देव विज्ञान- १०२.०५७ घनमूढदृशामपि १०२.०५७ भवन्ति सन्तः सततं १०२.०५७ सद्धर्मन्यवतारकाः १०२.०५७ दृष्ट्वैतन्नः समुत्पन्नं १०२.०५८ यथा स्त्रीरत्नमीदृशम् १०२.०५८ त्वयि नारायणोत्पन्ना १०२.०५८ श्रेष्ठा पारवती मतिः १०२.०५८ तेन सत्येन सत्यात्मन् १०२.०५९ परमात्मन् सनातनम् १०२.०५९ नारायण प्रसीदेति १०२.०५९ सर्वलोकपरायण १०२.०५९ प्रसन्नबुद्धे शान्तात्मन् १०२.०६० प्रसन्नवदनेक्षण १०२.०६० प्रसीद योगिनामीश १०२.०६० नर सर्वगताच्युत १०२.०६० नमस्यामो नरं देवं १०२.०६१ तथा नारायणं हरिम् १०२.०६१ नमो नराय नम्याय १०२.०६१ नमो नारायणाय च १०२.०६१ प्रसन्नानामनाथानाम् १०२.०६२ अपराधवतां प्रभुः १०२.०६२ शं करोतु नरोऽस्माकं १०२.०६२ शं नारायण देहि नः १०२.०६२ एवमभ्यर्थितः स्तुत्या १०२.०६३ रागद्वेषादिवर्जितः १०२.०६३ प्राहेशः सर्वभूतानां १०२.०६३ साध्यो नारायणो नृप १०२.०६३ स्वागतं मधवे काम १०२.०६४ भवतोऽप्सरसामपि १०२.०६४ यत्कार्यमागतानां व १०२.०६४ इहास्माभिस्तदुच्यताम् १०२.०६४ यूयं संसिद्धये नूनम् १०२.०६५ अस्माकं वलशत्रुणा १०२.०६५ संप्रेषितास्ततोऽस्माकं १०२.०६५ नृत्तगेयादिदर्शितम् १०२.०६५ न वयं नृत्तगीतेन १०२.०६६ नाङ्गचेष्टादिभाषितैः १०२.०६६ लुभ्यामो विषतो मन्ये १०२.०६६ विषया दारुणात्मकाः १०२.०६६ शब्दादिसङ्गदुष्टानि १०२.०६७ यदा नाक्षाणि नः शुभाः १०२.०६७ तदा नृत्तादयो भावाः १०२.०६७ कथं लोभप्रदायिनः १०२.०६७ ते सिद्धाः स्म न वै साध्या १०२.०६८ भवतीनां स्मरस्य च १०२.०६८ माधवस्य च शक्रोऽपि १०२.०६८ स्वास्थ्यं यात्वविशङ्कितः १०२.०६८ योऽसौ परस्मात्परमः १०२.०६९ पुरुषात्परमेश्वरः १०२.०६९ परमात्मा हृषीकेशः १०२.०६९ स्थावरस्य चरस्य च १०२.०६९ उत्पत्तिहेतुरन्ते च १०२.०७० यस्मिन् सर्वं प्रलीयते १०२.०७० स सर्ववासिदेवत्वाद् १०२.०७० वासुदेवेत्युदाहृतः १०२.०७० वयमंशांशकास्तस्य १०२.०७१ चतुर्व्यूहस्य मायिनः १०२.०७१ तदादेशितवर्त्मनो १०२.०७१ जगद्बोधाय देहिनः १०२.०७१ तं सर्वभूतं सर्वेशं १०२.०७२ सर्वत्र समदर्शिनः १०२.०७२ पश्यन्तः कुत्र रागादीन् १०२.०७२ करिष्यामो विभेदकान् १०२.०७२ वसन्ते मयि चेन्द्रे च १०२.०७३ भवतीषु तथा स्मरे १०२.०७३ यदा स एव विश्वात्मा १०२.०७३ तदा द्वेषादयः कथम् १०२.०७३ तन्मयान्यविभक्तानि १०२.०७४ यदा सर्वेषु जन्तुषु १०२.०७४ पृथिव्यापस्तथा तेजो १०२.०७४ वायुराकाशमेव च १०२.०७४ तथेन्द्रियाण्यहंकारो १०२.०७५ बुद्धिश्च न पृथग्यतः १०२.०७५ समदृष्टिर्यतः कुत्र १०२.०७५ रागद्वेषौ प्रवर्ततः १०२.०७५ आत्मा चायमभेदेन १०२.०७६ यतः सर्वेषु जन्तुषु १०२.०७६ सर्वेश्वरेश्वरो विष्णुः १०२.०७६ कुत्र रागादयस्ततः १०२.०७६ ब्रह्माणमिन्द्रमीशानम् १०२.०७७ आदित्यान्मरुतोऽखिलान् १०२.०७७ विश्वेदेवानृषीन् साध्यान् १०२.०७७ वसून् पितृगणांस्तथा १०२.०७७ यक्षराक्षसभूतादीन् १०२.०७८ नागसर्पसरीसृपान् १०२.०७८ मनुष्यपक्षिगोरूप- १०२.०७८ गजसिंहजलेचरान् १०२.०७८ मक्षिकामशकादंशाञ् १०२.०७९ शलभानलसान् कृमीन् १०२.०७९ गुल्मवृक्षलतावल्लि- १०२.०७९ त्वक्सारतृणजातिजान् १०२.०७९ यच्च किंचिददृश्यं वा १०२.०८० दृश्यं वा त्रिदशाङ्गनाः १०२.०८० मन्यध्वं रूपमेकस्य १०२.०८० तत्सर्वं परमात्मनः १०२.०८० जानमानः कथं विष्णुम् १०२.०८१ आत्मानं परमं च यत् १०२.०८१ रागद्वेषौ तथा लोभं १०२.०८१ कः कुर्यादमराङ्गनाः १०२.०८१ सर्वभूतस्थिते विष्णौ १०२.०८२ सर्वगे सर्वधातरि १०२.०८२ निपात्यतां पृथग्भूते १०२.०८२ कुत्र रागादिको गणः १०२.०८२ एवमस्मासु युष्मासु १०२.०८३ सर्वभूतेषु चाबलाः १०२.०८३ तन्मयत्वैकभूतेषु १०२.०८३ रागाद्यवसरः कुतः १०२.०८३ सम्यग्दृष्टिरियं प्रोक्ता १०२.०८४ समस्तैक्यावलोकिनी १०२.०८४ पृथग्विज्ञानमत्रैव १०२.०८४ लोकसंव्यवहारवत् १०२.०८४ भूतेन्द्रियान्तःकरण- १०२.०८५ प्रधानपुरुषात्मकम् १०२.०८५ जगद्यदेतदखिलं १०२.०८५ तदा भेदः किमात्मकः १०२.०८५ भवन्ति लयमायान्ति १०२.०८६ समुद्रे सलिलोर्मयः १०२.०८६ न वारिभेदतो भिन्नास् १०२.०८६ तथैवैक्यादिदं जगत् १०२.०८६ यथाग्नेरर्चिषः पीताः १०२.०८७ पिङ्गलारुणधूसराः १०२.०८७ भवन्ति नाग्निभेदेन १०२.०८७ तथैतद्ब्रह्मणो जगत् १०२.०८७ भवतीभिश्च यत्क्षोभम् १०२.०८८ अस्माकं स पुरंदरः १०२.०८८ कारयत्यसदेतच्च १०२.०८८ विवेकाधारचेतसाम् १०२.०८८ भवत्यः स च देवेन्द्रो १०२.०८९ लोकाश्च ससुरासुराः १०२.०८९ समुद्राद्रिवनोपेता १०२.०८९ मद्देहान्तरगोचराः १०२.०८९ यथेयं चारुसर्वाङ्गी १०२.०९० भवतीनां मयोरुतः १०२.०९० दर्शिता दर्शयिष्यामि १०२.०९० तथात्रैवाखिलं जगत् १०२.०९० प्रयातु शक्रो मा गर्वम् १०२.०९१ इन्द्रत्वं कस्य सुस्थिरम् १०२.०९१ यूयं च मा स्मयं यात १०२.०९१ सन्ति रूपान्विताः स्त्रियः १०२.०९१ किं सुरूपं कुरूपं वा १०२.०९२ यदा भेदो न दृश्यते १०२.०९२ तारतम्यं सुरूपत्वे १०२.०९२ सततं भिन्नदर्शिनाम् १०२.०९२ भवतीनां स्मयं मत्वा १०२.०९३ रूपौदार्यगुणोद्भवम् १०२.०९३ मयेयं दर्शिता तन्वी १०२.०९३ ततस्तच्छममिच्छता १०२.०९३ यस्मान्मदूरोरुद्भूता १०२.०९४ इयमिन्दीवरेक्षणा १०२.०९४ उर्वशी नाम कल्याणी १०२.०९४ भविष्यति ततोऽप्सराः १०२.०९४ तदियं देवराजाय १०२.०९५ नीयतां वरवर्णिनी १०२.०९५ भवत्यस्तेन चास्माकं १०२.०९५ प्रेषिताः प्रीतिमिच्छता १०२.०९५ वक्तव्यश्च सहस्राक्षो १०२.०९६ नास्माकं भोगकारणात् १०२.०९६ तपश्चर्या न चाप्राप्य- १०२.०९६ फलं प्राप्तुमभीप्सितम् १०२.०९६ सन्मार्गमस्य जगतो १०२.०९७ दर्शयिष्यन् करोम्यहम् १०२.०९७ तपो नरेण सहितो १०२.०९७ जगतः पालनोद्यतः १०२.०९७ यदि कश्चित्तवाबाधां १०२.०९८ करोति त्रिदशेश्वर १०२.०९८ तमहं वारयिष्यामि १०२.०९८ निर्वृतो भव वासव १०२.०९८ कर्तासि चेत्त्वमाबाधाम् १०२.०९९ अदुष्टस्येह कस्यचित् १०२.०९९ तवापि शास्तैतदहं १०२.०९९ प्रवर्तिष्याम्यसंशयम् १०२.०९९ एतज्ज्ञात्वा न संतापस् १०२.१०० त्वया कार्यो हि मां प्रति १०२.१०० उपकाराय जगताम् १०२.१०० अवतीर्णोऽस्मि वासव १०२.१०० या चेयमुर्वशी मत्तः १०२.१०१ समुद्भूता पुरंदर १०२.१०१ त्रेताग्निहेतुभूतेयम् १०२.१०१ ऐलं प्राप्य भविष्यति १०२.१०१ इत्युक्तेऽप्सरसः सर्वाः १०३.००१ प्रणिपत्यातिविस्मिताः १०३.००१ ऊचुर्नारायणं देवं १०३.००१ तद्दर्शनकुतूहलाः १०३.००१ उक्तो भगवता योऽयम् १०३.००२ उपदेशो हितार्थिनाम् १०३.००२ प्रोक्तः स सर्वो विज्ञातो १०३.००२ माहात्म्यं विदितं च ते १०३.००२ यत्त्वेतद्भवता प्रोक्तं १०३.००३ प्रसन्नेनाव्ययात्मना १०३.००३ दर्शितेयं विशालाक्षी १०३.००३ दर्शयिष्यामि वो जगत् १०३.००३ तन्नाथ सर्वभावेन १०३.००४ प्रपन्नानां जगत्पते १०३.००४ दर्शयात्मानमखिलं १०३.००४ दर्शितेयं यथोर्वशी १०३.००४ यदि देवापराद्धेषु १०३.००५ नास्मासु कुपितं तव १०३.००५ मनस्तज्जगतमीश १०३.००५ दर्शयात्मानमात्मना १०३.००५ पश्यतेहाखिलांल्लोकान् १०३.००६ मम देहे सुराङ्गनाः १०३.००६ मधुं मदनमात्मानं १०३.००६ यच्चान्यद्द्रष्टुमिच्छथ १०३.००६ इत्युक्त्वा भगवान् देवस् १०३.००७ तदा नारायणो नृप १०३.००७ उच्चैर्जहास स्वनवत् १०३.००७ तत्राभूदखिलं जगत् १०३.००७ ब्रह्मा प्रजापतिः शक्रः १०३.००८ सह रुद्रैः पिनाकधृक् १०३.००८ आदित्या वसवः साध्या १०३.००८ विश्वेदेवा महर्षयः १०३.००८ नासत्यदस्रावनिलाः १०३.००९ सर्वे सर्वे तथाग्नयः १०३.००९ यक्षगन्धर्वसिद्धाश्च १०३.००९ पिशाचाः किंनरोरगाः १०३.००९ समस्ताप्सरसो विद्याः १०३.०१० साङ्गा वेदास्तदुक्तयः १०३.०१० मनुष्याः पशवः कीटाः १०३.०१० पक्षिणः पादपास्तथा १०३.०१० सरीसृपाश्च ये सूक्ष्मा १०३.०११ यच्चान्यज्जीवसंज्ञितम् १०३.०११ समुद्राः सकलाः शैलाः १०३.०११ सरितः काननानि च १०३.०११ द्वीपान्यशेषाणि तथा १०३.०१२ नदाः सर्वसरांसि च १०३.०१२ नगरग्रामपूर्णा च १०३.०१२ मेदिनी मेदिनीपते १०३.०१२ देवाङ्गनाभिर्देवस्य १०३.०१२ देहे दृष्टं महात्मनः १०३.०१२ नक्षत्रग्रहताराभिः १०३.०१३ समवेतं नभस्तलम् १०३.०१३ ददृशुस्ताः सुचार्वङ्ग्यस् १०३.०१३ तस्यान्तर्विश्वरूपिणः १०३.०१३ नोर्ध्वं न तिर्यङ्नाधश्च १०३.०१४ यदान्तस्तस्य दृश्यते १०३.०१४ तमनन्तमनादिं च १०३.०१४ ततस्तास्तुष्टुवुः प्रभुम् १०३.०१४ मदनेन समं सर्वा १०३.०१५ मधुना च सुराङ्गनाः १०३.०१५ ससाध्वसा भक्तिमत्यः १०३.०१५ परं विस्मयमागताः १०३.०१५ पश्याम नादिं तव देव नान्तम् १०३.०१६ न मध्यमव्याकृतरूपपारम् १०३.०१६ परायणं त्वा जगतामनन्तम् १०३.०१६ नताः स्म नारायणमात्मभूतम् १०३.०१६ मही दिवं वायुजलाग्नयस्त्वं १०३.०१७ शब्दादिरूपश्च परापरात्मन् १०३.०१७ त्वत्तो भवत्यच्युत सर्वमेतद् १०३.०१७ अभेदरूपोऽसि विभो त्वमेभिः १०३.०१७ द्रष्टासि रूपस्य रसस्य वेत्ता १०३.०१८ श्रोता च शब्दस्य हरे त्वमेकः १०३.०१८ स्प्रष्टा भवान् स्प्रशवतोऽखिलस्य १०३.०१८ घ्रातासि गन्धस्य पृथक्शरीरी १०३.०१८ सुरेषु सर्वेषु न सोऽस्ति कश्चिन् १०३.०१९ मनुष्यलोके च न सोऽस्ति कश्चित् १०३.०१९ पश्वादिवर्गे च न सोऽस्ति कश्चिद् १०३.०१९ यो नांशभूतस्तव देवदेव १०३.०१९ ब्रह्माद्युपेन्द्रप्रमुखानि सौम्येष्व् १०३.०२० इन्द्राग्निरूपाणि च वीर्यवत्सु १०३.०२० रुद्रान्तकादीनि च रौद्रवत्सु १०३.०२० रूपेषु रूपाणि तवोत्तमानि १०३.०२० समुद्ररूपं तव धैर्यवत्सु १०३.०२१ तेजस्विरूपेषु रविस्तथाग्निः १०३.०२१ क्षमाधनेषु क्षितिरूपमग्र्यं १०३.०२१ रूपं तवाग्र्यं बलवत्सु वायुः १०३.०२१ मनुष्यरूपं तव राजसेषु १०३.०२२ मूढेषु सर्वेश्वर पादपोऽसि १०३.०२२ दर्पान्वितेष्वच्युत दानवस्त्वं १०३.०२२ सनत्सुजातश्च विवेकवत्सु १०३.०२२ रसस्वरूपेण जले स्थितोऽसि १०३.०२३ गन्धस्वरूपो भवतो धरित्र्यम् १०३.०२३ दृश्यस्वरूपश्च हुताशने त्वं १०३.०२३ स्पर्शस्वरूपो भगवान् समीरे १०३.०२३ शब्दात्मकं ते नभसि स्वरूपं १०३.०२४ मन्तव्यरूपो मनसि प्रभो त्वम् १०३.०२४ बोधव्यरूपश्च विभो त्वमेकः १०३.०२४ सर्वत्र सर्वेश्वर सर्वभूतः १०३.०२४ पश्याम ते नाभिसरोजमध्ये १०३.०२५ ब्रह्माणमेतं च हरं भ्रुकूट्यम् १०३.०२५ तत्राश्विनौ कर्णगतौ समस्ताण् १०३.०२५ अवस्थितान् बाहुषु लोकपालान् १०३.०२५ घ्राणेऽनिलं नेत्रगतौ रवीन्दू १०३.०२६ जिह्वा च ते नाथ सरस्वतीयम् १०३.०२६ पादौ धरित्रीं जठरं समस्तांल् १०३.०२६ लोकान् हृषीकेश विलोकयामः १०३.०२६ जङ्घे वियत्पादकराङ्गुलीषु १०३.०२७ पिशाचरक्षोरगसिद्धसङ्घान् १०३.०२७ पुंस्त्वे प्रजानां पतिरोष्ठयुग्मे १०३.०२७ प्रतिष्ठितास्ते क्रतवः समस्ताः १०३.०२७ सर्वेष्टयस्ते दशनेषु देव १०३.०२८ दंष्टृआसु विद्या भवतश्चतस्रः १०३.०२८ रोमस्वशेषास्तव देवसङ्घा १०३.०२८ विद्याधरा नाथ कराङ्घ्रिरेखाः १०३.०२८ साङ्घाः समस्तास्तव देव वेदाः १०३.०२८ समास्थिता बहुषु संधिभूताः १०३.०२८ वराहरूपं धरणीधृतस्ते १०३.०२९ नृसिंहरूपं च सटाकरालम् १०३.०२९ पश्याम ते वाजिशिरस्तथोच्चैस् १०३.०२९ त्रिविक्रमे यश्च तवाप्रमेयः १०३.०२९ अमी समुद्रास्तव देव देहे १०३.०३० मेर्वादयः शैलवरास्तवामी १०३.०३० इमाश्च गङ्गाप्रमुखाः स्रवत्यो १०३.०३० द्वीपान्यशेषाणि वनानि चैव १०३.०३० स्तुवन्ति चैते मुनयस्तवेश १०३.०३१ देहे स्थितास्त्वन्महिमानमग्र्यम् १०३.०३१ त्वामीशितारं जगतामनन्तम् १०३.०३१ यज्ञेशमर्चन्ति च यज्विनोऽमी १०३.०३१ त्वत्तो न सौम्यं जगतीह किंचित् १०३.०३२ त्वत्तो न रौद्रं च समस्तमूर्ते १०३.०३२ त्वत्तो न शीतं न च केशवोष्णं १०३.०३२ सर्वस्वरूपातिशयी त्वमेकः १०३.०३२ प्रसीद सर्वेश्वर सर्वभूत १०३.०३३ सनातनात्मन् परमेश्वरेश १०३.०३३ त्वन्मायया मोहितमानसाभिर् १०३.०३३ यत्तेऽपराद्धं तदिदं क्षमस्व १०३.०३३ किं वापराद्धं तव देव मूढैर् १०३.०३४ यन्मायया नो हृदयं तथापि १०३.०३४ पापावशं किं प्रणतार्तिहारिन् १०३.०३४ मनो हि नो विङ्कलतामुपैति १०३.०३४ न तेऽपराद्धं यदि वापराद्धम् १०३.०३५ अस्माभिरुन्मार्गविवर्तनीभिः १०३.०३५ तत्क्षम्यतां सृष्टिकरस्तवैव १०३.०३५ देवापराधं सृजतो विवेकान् १०३.०३५ नमो नमस्ते गोविन्द १०३.०३६ नारायण जनार्दन १०३.०३६ त्वन्नामस्मरणात्पापम् १०३.०३६ अशेषं नः प्रणश्यतु १०३.०३६ ततोऽनन्त नमस्तुभ्यं १०३.*(१५५) विश्वात्मन् विश्वभावन १०३.*(१५५) त्वन्नामस्मरणात्पापम् १०३.*(१५५) अशेषं नः प्रणश्यतु १०३.*(१५५) नमो नमस्ते वैकुण्ठ १०३.*(१५५) श्रीवत्साङ्काब्जलोचन १०३.*(१५५) वरेण्य यज्ञपुरुष १०३.*(१५५) प्रजापालक वामन १०३.*(१५५) नमोऽस्तु तेऽब्जनाभाय १०३.०३७ प्रजापतिकृते हरे १०३.०३७ त्वन्नामस्मरणात्पापम् १०३.०३७ अशेषं नः प्रणश्यतु १०३.०३७ संसारार्णवपोताय १०३.०३८ नमस्तुभ्यमधोक्षज १०३.०३८ त्वन्नामस्मरणात्पापम् १०३.०३८ अशेषं नः प्रणश्यतु १०३.०३८ नमः परस्मै श्रीशाय १०३.०३९ वासुदेवाय वेधसे १०३.०३९ स्वेच्छया गुणभोक्तृत्वे १०३.०३९ सर्गान्तस्थितिकारिणे १०३.०३९ उपसंहार विश्वात्मन् १०३.०४० रूपमेतत्समन्ततः १०३.०४० वर्धमानं न नो द्रष्टुं १०३.०४० समर्थं चक्षुरीश्वर १०३.०४० प्रलयाग्निसहस्रस्य १०३.०४१ समा दीप्तिस्तवाच्युत १०३.०४१ प्रमाणेन दिशो भूमिर् १०३.०४१ गगनं च समावृतम् १०३.०४१ न विद्मः क्व नु वर्तामो १०३.०४२ भवान्नैवोपलक्ष्यते १०३.०४२ सर्वं जगदिहैकस्थं १०३.०४२ पिण्डितं लक्षयामहे १०३.०४२ किं वर्णयामो रूपं ते १०३.०४३ किं प्रमाणमिदं हरे १०३.०४३ माहात्म्यं किंतु ते देव १०३.०४३ जिह्वाया यन्न गोचरम् १०३.०४३ वक्त्राणामयुतेनापि १०३.०४४ बुद्धीनामयुतायुतैः १०३.०४४ गुणानां वर्णनं नाथ १०३.०४४ तव वक्तुं न शक्यते १०३.०४४ तदेतद्दर्शितं रूपं १०३.०४५ प्रसादः परमः कृतः १०३.०४५ छन्दतो जगतामीश १०३.०४५ तदेतदुपसंहर १०३.०४५ इत्येवं संस्तुतस्ताभिर् १०३.०४६ अप्सरोभिर्जनार्दनः १०३.०४६ दिव्यज्ञानोपपन्नानां १०३.०४६ तासां प्रत्यक्षमीश्वरः १०३.०४६ विवेश सर्वभूतानि १०३.०४६ स्वैरंशैर्भूतभावनः १०३.०४६ तं दृष्ट्वा सर्वभूतेषु १०३.०४७ लीयमानमधोक्षजम् १०३.०४७ विस्मयं परमं जग्मुः १०३.०४७ समस्ता देवयोषितः १०३.०४७ स च सर्वेश्वरः शैलान् १०३.०४८ पादपान् सागरान् भुवम् १०३.०४८ जलमग्निं तथा वायुम् १०३.०४८ आकाशं च विवेश ह १०३.०४८ काले दिक्ष्वथ सर्वात्मा १०३.०४९ मनुष्यात्मन्यथापि च १०३.०४९ आत्मरूपः स्थितः स्वेन १०३.०४९ महिम्ना भावयञ्जगत् १०३.०४९ देवदानवरक्षांसि १०३.०५० यक्षविद्याधरोरगान् १०३.०५० मनुष्यपशुकीटादीन् १०३.०५० मृगपक्ष्यन्तरिक्षगान् १०३.०५० येऽन्तरिक्षे तथा भूमौ १०३.०५१ दिवि ये ये जलाश्रयाः १०३.०५१ तान् प्रविश्य स विश्वात्मा १०३.०५१ पुनस्तद्रूपमास्थितः १०३.०५१ नरेण सार्छं यत्ताभिर् १०३.०५१ दृष्टपूर्वमरिंदम १०३.०५१ ताः परं विस्मयं गत्वा १०३.०५२ सर्वास्त्रिदशयोषितः १०३.०५२ प्रणेमुः साध्यसाः पाण्डु- १०३.०५२ वदना नृपसत्तम १०३.०५२ नारायणोऽपि भगवान् १०३.०५३ आह तास्त्रिदशाङ्गनाः १०३.०५३ नीयतामुर्वशी भद्रा १०३.०५३ यत्रास्ते त्रिदशेश्वरः १०३.०५३ भवतीनां हितार्थाय १०३.०५४ सर्वभूतेष्वसाविति १०३.०५४ ज्ञानमुत्पादितं भूयो १०३.०५४ लयं भूतेषु कुर्वता १०३.०५४ तद्गच्छत समस्तोऽयं १०३.०५५ भूतग्रामो मदंशकः १०३.०५५ अहमप्यात्मभूतस्य १०३.०५५ वासुदेवस्य योगिनः १०३.०५५ यस्मात्परतरं नास्ति १०३.०५६ योऽनन्तः परिपठ्यते १०३.०५६ तमजं सर्वभूतेशं १०३.०५६ जानीत परमं पदम् १०३.०५६ अहं भवत्यो देवाश्च १०३.०५७ मनुष्याः पशवश्च ये १०३.०५७ एतत्सर्वमनन्तस्य १०३.०५७ देवदेवस्य विस्तृतिः १०३.०५८ एतज्ज्ञात्वा समं सर्गं १०३.०५८ सदेवासुरमानुषम् १०३.०५८ सपश्वादिगणं चैव १०३.०५८ द्रष्टव्यं त्रिदशाङ्गनाः १०३.०५८ इत्युक्तस्तेन देवेन १०३.०५९ समस्तास्ताः सुरस्त्रियः १०३.०५९ प्रणम्य तौ समदनाः १०३.०५९ सवसन्ताश्च पार्थिव १०३.०५९ आदाय चोर्वशीं भूयो १०३.०६० देवराजमुपागताः १०३.०६० आचख्युश्च यथावृत्तं १०३.०६० देवराजाय तत्तथा १०३.०६० तथा त्वमपि राजेन्द्र १०३.०६१ सर्वभूतेषु केशवम् १०३.०६१ चिन्तयन् समतां गच्छ १०३.०६१ समतैव हि मुक्तये १०३.०६१ जानन्नेवमशेषेषु १०३.०६२ भूतेषु परमेश्वरम् १०३.०६२ वासुदेवं कथं दोषांल् १०३.०६२ लोभादीन्न प्रहास्यसि १०३.०६२ सर्वभूतानि गोविन्दाद् १०३.०६३ यदा नान्यानि भूपते १०३.०६३ तदा वैरादयो भावाः १०३.०६३ क्रियतां कुत्र पार्थिव १०३.०६३ इह पश्यञ्जगत्सर्वं १०३.०६४ वासुदेवात्मकं नृप १०३.०६४ एतदेव हि कृष्णेन १०३.०६४ रूपमाविष्कृतं तदा १०३.०६४ परमस्मादपि महद् १०३.०६५ रूपं यत्कथितं तव १०३.०६५ जन्मादिभावरहितं १०३.०६५ तद्विष्णोः परमं पदम् १०३.०६५ संक्षेपेण च भूपाल १०३.०६६ श्रूयतां यद्वदामि ते १०३.०६६ यन्मतौ पुरुषः कृत्वा १०३.०६६ परं निर्वाणमृच्छति १०३.०६६ सर्वं विष्णुः समस्तौ हि १०३.०६७ भावाभावौ च तन्मयौ १०३.०६७ सदसत्सर्वमीशेशो १०३.०६७ वासुदेवः परं पदम् १०३.०६७ भवजलधिगतानां द्वन्द्ववाताहतानां १०३.०६८ सुतदुहितृकलत्रत्राणभारार्दितानाम् १०३.०६८ विषमविषयतोये मज्जतामप्लवानां १०३.०६८ भवति शरणमेको विष्णुपोतो नराणाम् १०३.०६८ इत्युक्तं तव धर्मज्ञ १०४.००१ विष्णोर्माहात्म्यमुत्तमम् १०४.००१ स्वरूपं च जगद्धातुर् १०४.००१ आराधनविनिश्चयः १०४.००१ आराधितात्फलं यच्च १०४.००२ केशवात्प्राप्यते नरैः १०४.००२ कथितश्च महाभाग १०४.००२ दानानां विस्तराद्विधिः १०४.००२ योगद्वैधं च कथितम् १०४.००३ अद्वैतं द्वैतमेव च १०४.००३ अद्वैतभावनोपायो १०४.००३ विस्तराच्च तवोदितः १०४.००३ संक्षेपविस्तराभ्यां च १०४.००४ सर्वमेतत्तवोदितम् १०४.००४ देवदेवस्य माहात्म्यं १०४.००४ सर्वगस्याव्ययात्मनः १०४.००४ स एष सर्वप्रवरः १०४.००५ सर्वभूतश्च माधवः १०४.००५ सर्वमत्र च सर्वस्मिन्न् १०४.००५ एष एव प्रतिष्ठितः १०४.००५ त्रियुगं पुण्डरीकाक्षम् १०४.००६ अपवर्गमहाह्रदम् १०४.००६ समुत्पत्य पराह्लादम् १०४.००६ अनन्तं प्रतिपद्यते १०४.००६ श्रुतमेतन्मया पूर्वं १०४.००७ विस्तरेण त्वयोदितम् १०४.००७ यत्त्वेतत्त्रियुगेत्युक्तं १०४.००७ तस्य निर्वचनं वद १०४.००७ चतुर्युगेन कालस्य १०४.००८ परिसंख्या यदा द्विज १०४.००८ त्रियुगेन तदा विष्णोः १०४.००८ क्रियते किं विशेषणम् १०४.००८ कृतं त्रेता द्वापरं च १०४.००९ कलिश्चेति चतुर्युगम् १०४.००९ यदा जगति विख्यातं १०४.००९ तदा त्रियुगता कुतः १०४.००९ साधु पृष्टोऽस्मि भूपाल १०४.०१० भवता त्रियुगाश्रितम् १०४.०१० विशेषणमनन्तस्य १०४.०१० गदतस्तन्निशामय १०४.०१० काष्ठा पार्थिव विज्ञेया १०४.०११ निमेषा दश पञ्च च १०४.०११ काष्ठात्रिंशत्कला ज्ञेया १०४.०११ मुहूर्तं तावतीः कलाः १०४.०११ त्रिंशन्मुहूर्ता भूपाल १०४.०१२ तथाहोरात्रमुच्यते १०४.०१२ तत्संख्यातैरहोरात्रैर् १०४.०१२ मासः पार्थिवसत्तम १०४.०१२ अयनं दक्षिणं मासाः १०४.०१३ षण्मासाश्च तथोत्तरम् १०४.०१३ अयनद्वितयाख्यश्च १०४.०१३ कालः संवत्सरः स्मृतः १०४.०१३ दक्षिणं त्वयनं रात्रिर् १०४.०१४ देवानामुत्तरं दिनम् १०४.०१४ संवत्सरेण देवानाम् १०४.०१४ अहोरात्रमिहोच्यते १०४.०१४ शतत्रयेण वर्षाणां १०४.०१५ षष्ट्या च पृथिवीपते १०४.०१५ मनुष्यसंख्यया वर्षं १०४.०१५ देवानामपि गण्यते १०४.०१५ इति दिव्येन मानेन १०४.०१६ चतुर्युगविकल्पनाम् १०४.०१६ कथ्यमानां मया राजन् १०४.०१६ यथावच्छ्रोतुमर्हसि १०४.०१६ चत्वारि तु सहस्राणि १०४.०१७ वर्षाणां कृतमुच्यते १०४.०१७ तस्य तावच्छती संध्या १०४.०१७ संध्यांशश्च तथाविधः १०४.०१७ त्रेता त्रीणि सहस्राणि १०४.०१८ दिव्याब्दानां नरर्षभ १०४.०१८ तस्य तावच्छती संध्या १०४.०१८ संध्यांशश्च तथाविधः १०४.०१८ द्वापरं द्वे सहस्रे तु १०४.०१९ वर्षाणामभिधीयते १०४.०१९ तस्य तावच्छती संध्या १०४.०१९ संध्यांशश्च तथाविधः १०४.०१९ कलिः सहस्रमेकं तु १०४.०२० दिव्याब्दानां नरर्षभ १०४.०२० तस्य तावच्छती संध्या १०४.०२० संध्यांशश्च तथाविधः १०४.०२० कृतं नामयुगं पूर्वं १०४.०२१ यत्र धर्मः सनातनः १०४.०२१ कृतमेव च कर्तव्यं १०४.०२१ तस्मिन् काले नृपेप्सितम् १०४.०२१ न तत्र धर्माः सीदन्ति १०४.०२२ न च क्षीयन्ति वै प्रजाः १०४.०२२ ततः कृतयुगं नाम १०४.०२२ गुणतः प्रोच्यते युगम् १०४.०२२ देवदानवगन्धर्वा १०४.०२३ यक्षराक्षसपन्नगाः १०४.०२३ नासन् कृतयुगे राजन् १०४.०२३ न तदा क्रयविक्रयः १०४.०२३ न सामयजुरृग्वर्णाः १०४.०२४ क्रिया नासीच्च मानवी १०४.०२४ नाभिसंधाय च फलं १०४.०२४ कश्चिद्धर्मे प्रवर्तते १०४.०२४ न तस्मिन् युगसंसर्गे १०४.०२५ व्याधयो नेन्द्रियक्षयः १०४.०२५ नासूया नापि रुदितं १०४.०२५ न दर्पो नापि पैशुनम् १०४.०२५ न विग्रहः कुतस्तन्द्री १०४.०२६ न द्वेषो नापि दम्भनम् १०४.०२६ न भयं नापि संतापो १०४.०२६ न चेर्ष्या नापि मत्सरः १०४.०२६ ततः परमकं ब्रह्म १०४.०२७ या गतिर्योगिनां परा १०४.०२७ आत्मा च सर्वभूतानां १०४.०२७ शुक्लो नारायणस्तदा १०४.०२७ तस्मिन्नात्मनि लोकानां १०४.०२८ सर्वलोकमयेऽच्युते १०४.०२८ स्वेच्छया शौक्ल्यमापन्ने १०४.०२८ सर्वं भवति निर्मलम् १०४.०२८ ब्राह्मणाः क्षत्रिया वैश्याः १०४.०२९ शूद्राश्च कृतलक्षणाः १०४.०२९ कृते युगे भवन्तीह १०४.०२९ स्वकर्मनिरताः प्रजाः १०४.०२९ स्वमाश्रमं स्वमाचारं १०४.०३० सम्यग्ज्ञानसमन्वितम् १०४.०३० जगद्भवति राजेन्द्र १०४.०३० सत्यप्रायं तपोरतम् १०४.०३० एकवेदसमायुक्ता १०४.०३१ एकमन्त्रविधिक्रियाः १०४.०३१ पृथग्धर्मास्त्वेकवेदा १०४.०३१ धर्ममेकमनुव्रताः १०४.०३१ चतुराश्रमयुक्तेन १०४.०३२ कर्मणा कालयोगिना १०४.०३२ अकामफलसंयोगात् १०४.०३२ प्राप्नुवन्ति परां गतिम् १०४.०३२ आत्मयोगसमायुक्तो १०४.०३३ धर्मोऽयं कृतलक्षणः १०४.०३३ कृते युगे चतुष्पादश् १०४.०३३ चतुर्वर्ण्यस्य शाश्वतः १०४.०३३ एतत्कृतयुगं नाम १०४.०३४ त्रैगुण्यपरिवर्जितम् १०४.०३४ त्रेतामपि निबोध त्वं १०४.०३४ यादृग्रूपं प्रवर्तते १०४.०३४ पादेन ह्रसते धर्मो १०४.०३५ रक्ततां याति चाच्युतः १०४.०३५ सत्यप्रवृत्ताश्च नराः १०४.०३५ क्रियाधर्मपरायणाः १०४.०३५ ततो यज्ञाः प्रवर्तन्ते १०४.०३६ धर्माश्च विविधाः क्रियाः १०४.०३६ त्रेतायां भावसंकल्पाः १०४.०३६ क्रियादानफलोदयाः १०४.०३६ प्रचरन्ति ततो वर्णास् १०४.०३७ तपोदानपरायणाः १०४.०३७ स्वकर्मस्थाः क्रियावन्तः १०४.०३७ समत्वाद्रजसान्विताः १०४.०३७ द्वापरेऽपि युगे धर्मो १०४.०३८ द्विभागोनः प्रवर्तते १०४.०३८ विष्णुः पीतत्वमभ्येति १०४.०३८ चतुर्धा वेद एव च १०४.०३८ ततोऽन्ये च चतुर्वेदास् १०४.०३९ त्रिवेदाश्च तथापरे १०४.०३९ द्विवेदाश्चैकवेदाश्च १०४.०३९ अनृचश्च तथापरे १०४.०३९ एवं शास्त्रेषु भिन्नेषु १०४.०४० बहुधा नीयते क्रिया १०४.०४० तपोदानप्रवृत्ता च १०४.०४० राजसी भवति प्रजा १०४.०४० अल्पायुषो नरा वेदः १०४.०४१ सुमहांश्चेति दुस्तरः १०४.०४१ करोति बहुधा वेदान् १०४.०४१ व्यासरूपी तदा हरिः १०४.०४१ सत्त्वस्य चाप्यविज्ञानात् १०४.०४२ सत्त्वे कश्चिद्व्यवस्थितः १०४.०४२ सत्त्वात्प्रच्यवमानानां १०४.०४२ व्याधयो बहवोऽभवन् १०४.०४२ कामाश्चोपद्रवाश्चैव १०४.०४३ तदा दैवतकारिताः १०४.०४३ यैरर्द्यमानाः सुभृशं १०४.०४३ तपस्तप्यन्ति मानवाः १०४.०४३ धनकामाः स्वर्गकामा १०४.०४४ यज्ञांस्तन्वन्ति चापरे १०४.०४४ एवं द्वापरमासाद्य १०४.०४४ प्रजाः क्षीयन्त्यधर्मतः १०४.०४४ पादेनैकेन राजेन्द्र १०४.०४५ धर्मः कलियुगेऽपि हि १०४.०४५ तामसं युगमासाद्य १०४.०४५ कृष्णो भवति केशवः १०४.०४५ व्रताचाराः प्रशाम्यन्ति १०४.०४६ धर्मयज्ञक्रियास्तथा १०४.०४६ ईतयो व्याधयस्तन्द्री १०४.०४६ दोषाः क्रोधादयस्तथा १०४.०४६ उपद्रवाश्च वर्धन्ते १०४.०४६ मनस्तापाश्च संगताः १०४.०४६ युगेष्वावर्तमानेषु १०४.०४७ लोको व्यावर्तते पुनः १०४.०४७ लोके क्षीणे क्षयं यान्ति १०४.०४७ भावा लोकप्रवर्तकाः १०४.०४७ युगद्वयकृतान् धर्मान् १०४.०४७ प्रार्थना न च कुर्वते १०४.०४७ एतत्कलियुगं भूप १०४.०४८ यत्र जातोऽसि पार्थिव १०४.०४८ नात्रावतारं कुरुते १०४.०४८ कृष्णांशेन स्वरूपिणा १०४.०४८ कृतादिषु जगत्पाति १०४.०४९ दैत्येभ्यो रूपधृद्धरिः १०४.०४९ कलौ त्वन्यं समाविश्य १०४.०४९ पूर्वोत्पन्नं बिभर्ति तम् १०४.०४९ प्रत्यग्ररूपधृग्देवो १०४.०५० दृश्यते न कलौ हरिः १०४.०५० कृतादिष्वेव तेनैष १०४.०५० त्रियुगः परिपठ्यते १०४.०५० कलेरन्ते च संप्राप्ते १०४.०५१ कल्किनं ब्रह्मवादिनम् १०४.०५१ अनुप्रविश्य कुरुते १०४.०५१ वासुदेवो जगत्स्थितिम् १०४.०५१ पूर्वोत्पन्नेषु भूतेषु १०४.०५२ तेषु तेषु कलौ प्रभुः १०४.०५२ कृत्वा प्रवेशं कुरुते १०४.०५२ यदभिप्रेतमच्युतः १०४.०५२ स्वेच्छाशुक्ले जगच्छुक्लं १०४.०५३ रक्ते रक्तं च जायते १०४.०५३ पीते च पीततामस्मिन् १०४.०५३ कृष्णे चात्रासितं नृप १०४.०५३ एष एव जगद्देवो १०४.०५४ जगत्स्रष्टा जगद्गुरुः १०४.०५४ यद्रूप एव देवोऽयं १०४.०५४ तद्रूपं जायते जगत् १०४.०५४ चतुर्युगं नः कथितं १०५.००१ संक्षेपाद्भवताखिलम् १०५.००१ कलिं विस्तरतो ब्रूहि १०५.००१ यत्र जातोऽस्मि भार्गव १०५.००१ भगवत्यमले विष्णौ १०५.००२ क्रीडया कृष्णतां गते १०५.००२ किमाहाराः किमाचारा १०५.००२ भविष्यन्ति प्रजास्तदा १०५.००२ ब्राह्मणाः क्षत्रिया वैश्याः १०५.००३ शूद्राश्च द्विज कीदृशाः १०५.००३ भविष्यन्ति कलौ प्राप्ते १०५.००३ तन्ममाचक्ष्व विस्तरात् १०५.००३ तपः परं कृतयुगे १०५.००४ त्रेतायां यज्ञ एव हि १०५.००४ प्रधानं द्वापरे दानं १०५.००४ सत्यमेव कलौ युगे १०५.००४ कृते युगे मनःशुद्धिर् १०५.००५ अस्त्येवायत्नतस्तपः १०५.००५ तपो निष्पाद्यते भूप १०५.००५ योगसंसाधनं परम् १०५.००५ रागादिदोषदुष्टेन १०५.००६ मनसा यत्तपो नृप १०५.००६ क्रियते क्लेशनाशाय १०५.००६ तत्तपो न विमुक्तये १०५.००६ त्रेतायां तु क्रियायज्ञान् १०५.००७ मनोयज्ञांस्ततो नराः १०५.००७ वितन्वते स्थूलतरः १०५.००७ पन्था धर्मस्य स प्रभो १०५.००७ द्वापरे नातिविद्वत्ता १०५.००८ यथा त्रेतायुगेऽभवत् १०५.००८ ततः स्थूलतरः पन्था १०५.००८ दानात्मा क्रियते नरैः १०५.००८ न विद्वत्ता न शुद्धार्थो १०५.००९ न शुद्धिर्मनसः कलौ १०५.००९ यतोऽतः सत्यमेवैकम् १०५.००९ एकान्तेनोपकारकम् १०५.००९ यथा सत्यं तथा क्षान्तिर् १०५.०१० अहिंसा च कलौ युगे १०५.०१० परोपतापाद्विरतिर् १०५.०१० नराणामुपकारिका १०५.०१० तस्मिन् घोरे युगे प्राप्ते १०५.०११ कृष्णे कृष्णत्वमागते १०५.०११ यादृग्रूपं जगदिदं १०५.०११ भवतीह शृणुष्व तत् १०५.०११ राजानो ब्राह्मणा वैश्याः १०५.०१२ शूद्राश्च मनुजेश्वर १०५.०१२ व्याजधर्मपराश्चैव १०५.०१२ धर्मवैतंसिका जनाः १०५.०१२ सत्यं संक्षिप्यते लोके १०५.०१३ नरैः पण्डितमानिभिः १०५.०१३ सत्यहान्या ततस्तेषां १०५.०१३ स्वल्पमायुर्भविष्यति १०५.०१३ आयुषः प्रक्षयाद्विद्यां १०५.०१४ न शक्ष्यन्त्युपशिक्षितुम् १०५.०१४ विद्याहीनानबुद्धींस्तांल् १०५.०१४ लोभोऽप्यभिभविष्यति १०५.०१४ लोभक्रोधपरा मूढाः १०५.०१५ कामवश्याश्च मानवाः १०५.०१५ बद्धवैरा भविष्यन्ति १०५.०१५ परस्परवधेप्सवः १०५.०१५ ब्राह्मणाः क्षत्रिया वैश्याः १०५.०१६ संकीर्यन्तः परस्परम् १०५.०१६ शूद्रतुल्या भविष्यन्ति १०५.०१६ तपःसत्यविनाकृताः १०५.०१६ अन्त्या मध्या भविष्यन्ति १०५.०१७ मध्याश्चान्तावसायिनः १०५.०१७ ईदृशो भविता लोकः १०५.०१७ कृष्णे कृष्णत्वमागते १०५.०१७ वस्त्राणां प्रवरा शाणी १०५.०१८ धान्यानां कोरदूषकः १०५.०१८ भार्यामित्राश्च पुरुषा १०५.०१८ भविष्यन्ति कलौ युगे १०५.०१८ मत्स्यामिषेण जीवन्तो १०५.०१९ दुहन्तश्चाप्यजाविकाः १०५.०१९ गोषु नष्टासु पुरुषा १०५.०१९ भविष्यन्ति तदा नृप १०५.०१९ सरित्तीरेषु कुद्दालैर् १०५.०२० वापयिष्यन्ति चौषधीः १०५.०२० ताश्चाप्यल्पफलास्तेषां १०५.०२० भविष्यन्ति युगक्षये १०५.०२० अनिष्क्रान्तास्तु संबन्धाः १०५.०२१ स्वगोत्रात्पुरुषर्षभ १०५.०२१ अनिष्क्रान्तानि श्राद्धानि १०५.०२१ भविष्यन्ति च गेहतः १०५.०२१ न व्रतानि चरिष्यन्ति १०५.०२२ ब्राह्मणा वेदनिन्दकाः १०५.०२२ न यक्ष्यन्ति न होष्यन्ति १०५.०२२ हेतुवादविकूलिनः १०५.०२२ प्रायशः कृपणानां च १०५.०२३ तथा बन्धिमतामपि १०५.०२३ विधवानां च वित्तानि १०५.०२३ हरिष्यन्ति बलान्विताः १०५.०२३ अन्यायोपात्तवित्तेषु १०५.०२४ करिष्यन्ति नराः स्पृहाम् १०५.०२४ वेश्यालावण्यभावेषु १०५.०२४ स्पृहां योषित्करिष्यति १०५.०२४ कन्यां न याचिता कश्चिन् १०५.०२५ न च कन्याप्रदो नरः १०५.०२५ कन्या वरश्च च्छन्देन १०५.०२५ गृहीष्यन्ति परस्परम् १०५.०२५ भार्या न पतिशुश्रूषां १०५.०२६ तदा काचित्करिष्यति १०५.०२६ नरा देवद्विजांस्त्यक्त्वा १०५.०२६ भविष्यन्त्यन्यतोमुखाः १०५.०२६ यज्ञभागभुजो देवा १०५.०२७ ये वेदपठिता द्विजाः १०५.०२७ ब्रह्माद्यास्तान् परित्यज्य १०५.०२७ नराः कालबलात्कृताः १०५.०२७ हेतुवादपरा देवान् १०५.०२७ करिष्यन्त्यपरांस्तदा १०५.०२७ ये यवान्ना जनपदा १०५.०२८ गोधूमान्नास्तथैव च १०५.०२८ तान् देशान् संश्रयिष्यन्ति १०५.०२८ नराः कलियुगे नृप १०५.०२८ न श्राद्धैश्च पितॄंश्चापि १०५.०२९ तर्पयिष्यन्ति मानवाः १०५.०२९ बहु मंस्यन्ति ते स्नानं १०५.०२९ नापि शौचपरा नराः १०५.०२९ न विष्णुभक्तिप्रवणं १०५.०३० नराणां नृप मानसम् १०५.०३० भविता तु युगे प्राप्ते १०५.०३० कृष्णे कार्ष्ण्योपलक्षिते १०५.०३० विनिन्दां प्रथमे पादे १०५.०३१ करिष्यन्ति हरेर्नराः १०५.०३१ युगान्ते तु हरेर्नाम १०५.०३१ नैव कश्चिद्गृहीष्यति १०५.०३१ धन्यास्ते पुरुषव्याघ्र १०५.०३२ पापाम्भोधावपापिनः १०५.०३२ ये नामापि कलौ विष्णोर् १०५.०३२ गृहीष्यन्त्यक्षयात्मनः १०५.०३२ ध्यायन् हरिं कृतयुगे १०५.०३३ त्रेताद्वापरयोर्यजन् १०५.०३३ यदाप्नोति कलौ नाम्ना १०५.०३३ तदेव परिकीर्तयन् १०५.०३३ हरिर्हरति पापानि १०५.०३४ नाम भक्त्या यदीरितम् १०५.०३४ वासुदेवेति न जनस् १०५.०३४ तदेवोच्चारयिष्यति १०५.०३४ बहुपाषण्डसंकीर्णे १०५.०३५ जगत्यस्मिन् कलौ युगे १०५.०३५ कृष्णायेति नमोऽस्त्वत्र १०५.०३५ सुकृती यदि वक्ष्यति १०५.०३५ हेतुवादबलैर्मोहं १०५.०३६ कुहकैश्च जने तदा १०५.०३६ पाषण्डिनः करिष्यन्ति १०५.०३६ चातुराश्रम्यदूषकाः १०५.०३६ पाषण्डभूतमत्यर्थं १०५.०३७ जगदेतदसत्कृतम् १०५.०३७ भविष्यति तदा भूप १०५.०३७ वृथाप्रव्रजितोत्कटम् १०५.०३७ न तु द्विजातिशुश्रूषां १०५.०३८ न स्वधर्मानुपालनम् १०५.०३८ करिष्यन्ति तदा शूद्राः १०५.०३८ प्रव्रज्यालिङ्गिनो वृथा १०५.०३८ उत्कोचाः सौगताश्चैव १०५.०३९ महायानरतास्तथा १०५.०३९ भविष्यन्त्यथ पाषण्डाः १०५.०३९ कापिला भिक्षवस्तथा १०५.०३९ वृद्धाः श्रावकनिर्ग्रन्थाः १०५.०४० सिद्धपुत्रास्तथापरे १०५.०४० भविष्यन्ति दुरात्मानः १०५.०४० शूद्राः कलियुगे नृप १०५.०४० निःशौचा वक्रमतयः १०५.०४१ परपाकान्नभोजनाः १०५.०४१ भविष्यन्ति दुरात्मानः १०५.०४१ शूद्राः प्रव्रजितास्तदा १०५.०४१ एते चान्ये च बहवः १०५.०४२ पाषण्डाः पुरुषर्षभ १०५.०४२ ब्राह्मणाः क्षत्रिया वैश्या १०५.०४२ भविष्यन्ति तथा परे १०५.०४२ राजशुल्कहराः क्षुद्रा १०५.०४३ गृहस्थपरिमोषकाः १०५.०४३ मुनिवेषाकृतिच्छन्ना १०५.०४३ वाणिज्यमुपजीविकाः १०५.०४३ न द्विजान्न कलौ देवान् १०५.०४४ पूजयिष्यन्ति मानवाः १०५.०४४ म्लेच्छभाषानिबन्धैस्तु १०५.०४४ हेतुवादैर्विकूलिताः १०५.०४४ एवं तेष्वतिदुष्टेषु १०५.०४५ विमार्गपथिवर्तिनः १०५.०४५ भविष्यन्त्यपरे दुष्टास् १०५.०४५ तेषां मार्गानुयायिनः १०५.०४५ असंस्कृतोक्तिवक्तारो १०५.०४६ वेदशास्त्रविनिन्दकाः १०५.०४६ जगदुन्मार्गकर्तारो १०५.०४६ भविष्यन्ति तदा नराः १०५.०४६ तच्छीलवर्तिभिर्भूप १०५.०४७ मनुष्यैः परिपूरिते १०५.०४७ जगत्यत्र तदा नॄणां १०५.०४७ स्वल्पमायुर्भविष्यति १०५.०४७ परमायुश्च भविता १०५.०४८ तदा वर्षाणि षोडश १०५.०४८ ततः प्राणान् प्रहास्यन्ति १०५.०४८ कृष्णे कृष्णत्वमागते १०५.०४८ पञ्चमे वाथ षष्ठे वा १०५.०४९ वर्षे कन्या प्रसूयते १०५.०४९ सप्तवर्षाष्टवर्षा वा १०५.०४९ प्रजास्यन्ति नरास्तदा १०५.०४९ अल्पद्रव्या वृथालिङ्गा १०५.०५० हिंसारतिपरायणाः १०५.०५० हर्तारो न तु दातारो १०५.०५० भविष्यन्ति कलौ नराः १०५.०५० शुक्लादानपराः क्षुद्राः १०५.०५१ परपाकाशिनो द्विजाः १०५.०५१ वैश्यास्तथा तु राजानो १०५.०५१ न तु क्षत्रियवंशजाः १०५.०५१ शूद्रा भिक्षवता विप्राः १०५.०५२ शुश्रूषाविपणाश्रिताः १०५.०५२ भविष्यन्ति नृपश्रेष्ठ १०५.०५२ कृष्णे कृष्णत्वमागते १०५.०५२ न शिष्यो न गुरुः कश्चिन् १०५.०५३ न पुत्रो न पिता तथा १०५.०५३ न भार्या न पतिर्भूप १०५.०५३ भविता तत्र संकुले १०५.०५३ एतत्कालस्वरूपं ते १०५.०५४ शतानीक मयोदितम् १०५.०५४ विष्णुभक्तान्नरश्रेष्ठ १०५.०५४ न नरान् बाधते कलिः १०५.०५४ येऽहर्निशं जगद्धातुर् १०५.०५५ वासुदेवस्य कीर्तनम् १०५.०५५ कुर्वन्ति तान्नरव्याघ्र १०५.०५५ न कलिर्बाधते नरान् १०५.०५५ ये तन्मनस्कास्तिष्ठन्ति १०५.०५६ प्रयान्तः संस्थितास्तथा १०५.०५६ स्वपन्तश्च नरव्याघ्र १०५.०५६ तान् कलिर्न प्रबाधते १०५.०५६ सर्वत्र भगवान् विष्णुर् १०५.०५७ गोविन्दः केशवो हरिः १०५.०५७ यस्य भावो न तं भूप १०५.०५७ कदाचिद्बाधते कलिः १०५.०५७ न कलौ कलिचेष्टोऽसौ १०५.०५८ मूढेषु न स मुह्यते १०५.०५८ भगवत्यच्युते नित्यं १०५.०५८ येन भावः समर्पितः १०५.०५८ कलिप्रभावो दुष्टोक्तिः १०५.०५९ पाषण्डानां तथोक्तयः १०५.०५९ न क्रामन्ते मनस्तस्य १०५.०५९ यस्य चेतसि केशवः १०५.०५९ कलौ कृतयुगं तस्य १०५.०६० कलिस्तस्य कृते युगे १०५.०६० यस्य चेतसि गोविन्दो १०५.०६० हृदये यस्य नाच्युतः १०५.०६० अनिष्ट्वापि महायज्ञैर् १०५.०६१ अकृत्वापि पितृस्वधाम् १०५.०६१ कृष्णमभ्यर्च्य यद्भक्त्या १०५.०६१ नैनं श्वोमरणं तपेत् १०५.०६१ यस्याग्रतस्तथा पृष्ठे १०५.०६२ गच्छतस्तिष्ठतोऽपि वा १०५.०६२ गोविन्दे नियतं चेतः १०५.०६२ कृतकृत्यः सदैव सः १०५.०६२ एतद्विदित्वा भूपाल १०५.०६३ सर्वे सर्वेश्वरे हरौ १०५.०६३ तन्मना भव तच्चित्तस् १०५.०६३ तन्मना नावसीदति १०५.०६३ परमार्थमशेषस्य १०५.०६४ जगतः प्रभवाव्ययम् १०५.०६४ शरण्यं शरणं गच्छन् १०५.०६४ गोविन्दं नावसीदति १०५.०६४ कलिकल्मषकक्षाग्निं १०५.०६५ निर्वाणं पदमव्ययम् १०५.०६५ सर्वकारणमव्यक्तं १०५.०६५ विष्णुं ध्यायन्न सीदति १०५.०६५ यत्र सर्वमये ध्याते १०५.०६६ ध्येयमन्यन्न विद्यते १०५.०६६ यत्रार्चितेऽर्चनीयश्च १०५.०६६ जायते तं नमाम्यहम् १०५.०६६ जगत्स्रष्टारमिशेशम् १०५.०६७ अनादिं परतः परम् १०५.०६७ सर्वास्पदं सर्वभूतं १०५.०६७ गच्छन् सर्वात्मना हरिम् १०५.०६७ हरत्यघमशेषं यो १०५.०६८ हरिरित्यभिसंस्तुतः १०५.०६८ अशेषाघहरं विष्णुं १०५.०६८ हरिवर्णं हरिं नमः १०५.०६८ यत्कीर्तनादघः शुद्धः १०५.०६९ स्मृते यत्राशुचिः सुचिः १०५.०६९ तमात्मनि स्थितं भूप १०५.०६९ पुण्डरीकेक्षणं नमः १०५.०६९ अपवित्रः पवित्रो वा १०५.०७० सर्वावस्थगतोऽपि वा १०५.०७० यः स्मरेत्पुण्डरीकाक्षं १०५.०७० स बाह्याभ्यन्तरः शुचिः १०५.०७० यद्यप्युपहतः पापैर् १०५.०७१ यदि वात्यन्तदुष्कृतैः १०५.०७१ तथापि संस्मरन् विष्णुं १०५.०७१ स बाह्याभ्यन्तरः शुचिः १०५.०७१ कलावत्रातिदोषाढ्ये १०५.०७२ विषयासक्तमानसः १०५.०७२ कृत्वापि पापं गोविन्दं १०५.०७२ ध्यायन् पापैर्विमुच्यते १०५.०७२ तद्ध्यानं यत्र गोविन्दः १०५.०७३ सा कथा यत्र केशवः १०५.०७३ तत्कर्म यत्तदर्थीयं १०५.०७३ किमन्यैर्बहुभाषितैः १०५.०७३ नैतत्पिता तनूजाय १०५.०७४ न शिष्याय गुरुर्नृप १०५.०७४ परमार्थपदं ब्रूयाद् १०५.०७४ यदेतत्ते मयोदितम् १०५.०७४ संसारे भ्रमता लभ्यं १०५.०७५ पुत्रदारधनं वसु १०५.०७५ सुहृदश्च तथिवान्ये १०५.०७५ नोपदेशो नृपेदृशः १०५.०७५ किं पुत्रदारैर्वित्तैर्वा १०५.०७६ न मित्रे क्षेत्रबान्धवैः १०५.०७६ उपदेष्टा परो बन्धुर् १०५.०७६ ईदृशो यो विमुक्तये १०५.०७६ यो नैकाग्रमना विष्णाव् १०५.०७७ इति ज्ञात्वापि पार्थिव १०५.०७७ स नूनमच्युतस्यैव १०५.०७७ नानुग्राह्योऽत्र पापकृत् १०५.०७७ द्विविधो भूतसर्गोऽयं १०५.०७८ दैव आसुर एव च १०५.०७८ विष्णुभक्तिपरो दैवो १०५.०७८ विपरीतस्तथासुरः १०५.०७८ उपदेशप्रदानेन १०५.०७९ संभूतित्रय आसुरः १०५.०७९ नैव विष्णुपरो भूप १०५.०७९ भवत्यक्षीणकल्मषः १०५.०७९ उपदेशेषु सोऽत्यन्तं १०५.०८० संरम्भी युक्तियोजितम् १०५.०८० हेतुवादाश्रितो मूढो १०५.०८० ददात्युत्तरमक्षयम् १०५.०८० स्नातस्य देवकार्येषु १०५.०८१ तथापत्सु कथासु च १०५.०८१ आसुरस्यापि तन्मात्रा १०५.०८१ जायते नृपते मतिः १०५.०८१ इति मत्वातिसद्भावं १०५.०८२ रहस्यं परमीरितम् १०५.०८२ त्वयाच्युतान्मतिर्भूप १०५.०८२ नापनेया कथंचन १०५.०८२ अप्राप्य वाञ्छति रतिं १०५.०८३ सर्वदैव नृणां मनः १०५.०८३ इहैवाच्युतसंसर्गि १०५.०८३ यदि तत्किं प्रहीयते १०५.०८३ तदलं तव राज्येन १०५.०८४ बलकोशादिभिस्तथा १०५.०८४ चिन्तितैरच्युतश्चिन्त्यो १०५.०८४ यद्भावि न तदन्यथा १०५.०८४ एतत्पवित्रमारोग्यं १०५.०८५ धन्यं दुःस्वप्ननाशनम् १०५.०८५ सुखप्रीतिकरं नॄणां १०५.०८५ पततां निर्वृतिप्रदम् १०५.०८५ येषां गृहेषु लिखितम् १०५.०८६ एतत्स्थास्यति नित्यदा १०५.०८६ न तद्गृहाणि दैवोत्था १०५.०८६ बाधिष्यन्ते ह्युपद्रवाः १०५.०८६ किं तीर्थैः किं प्रदानैर्वा १०५.०८७ किं यज्ञैः किमुपोषितैः १०५.०८७ अहन्यहन्येतदेव १०५.०८७ तन्मयत्वेन शृण्वतः १०५.०८७ यओ ददाति तिलप्रस्थं १०५.०८८ सुवर्णस्य च मासकम् १०५.०८८ शृणोति श्लोकमेकं च १०५.०८८ धर्मस्यास्य समं हि तत् १०५.०८८ अध्यायपारणं चास्य १०५.०८९ गोप्रदानाह्विशिष्यते १०५.०८९ शृण्वंश्चास्य दशाध्यायान् १०५.०८९ सद्यः पापैः प्रमुच्यते १०५.०८९ रात्र्या यदेनः कुरुते १०५.०९० दिवसेन च मानवः १०५.०९० श्रोतुं वाञ्छा समस्तं तत् १०५.०९० पार्थिवस्य व्यपोहति १०५.०९० कपिलानां शते दत्ते १०५.०९१ यद्भवेज्ज्येष्ठपुष्करे १०५.०९१ नरेन्द्र विष्णुधर्माणां १०५.०९१ तदावाप्नोति पारणे १०५.०९१ प्रवृत्तौ च निवृत्तौ च १०५.०९२ धर्मं धर्मभृतां वर १०५.०९२ नास्त्यन्यद्विष्णुधमाणां १०५.०९२ सदृशं शास्त्रमुत्तमम् १०५.०९२ मैत्रीं करोति भूतेषु १०५.०९३ भक्तिमत्यन्तमच्युते १०५.०९३ श्रुत्वा धर्मानिमान् वेत्ति १०५.०९३ अभेदेनात्मनो जगत् १०५.०९३ पठन्ननुदिनं धर्मान् १०५.०९४ एताञ्शृण्वंस्तथापि वा १०५.०९४ भक्त्या मतिमतां श्रेष्ठ १०५.०९४ सर्वपापैः प्रमुच्यते १०५.०९४ नोपसर्गो न चानर्थो १०५.०९५ न चौराग्निभयं गृहे १०५.०९५ तस्मिन् भवति भूपाल १०५.०९५ यत्रैतत्पुस्तकं स्थितम् १०५.०९५ न गर्भहारिणी भीतिर् १०५.०९६ न च बालग्रहा गृहे १०५.०९६ यत्रैतद्भूपते तत्र १०५.०९६ न पिशाचादिकाद्भयम् १०५.०९६ शृण्वन् विप्रो वेदवित्स्यात् १०५.०९७ क्षत्रियः पृथिवीपतिः १०५.०९७ ऋद्धिं प्रयाति वैश्यश्च १०५.०९७ शूद्रश्चारोग्यमृच्छति १०५.०९७ यश्चैतान्नियतान् धर्मान् १०५.०९८ पठेच्छ्रद्धासमन्वितः १०५.०९८ विष्णौ मनः समावेश्य १०५.०९८ सर्वत्र समदर्शनः १०५.०९८ तस्य पापं तथा रोगान् १०५.०९९ दुःस्वप्नाद्याभिचारुकान् १०५.०९९ यच्चान्यद्दुरितं किंचित् १०५.०९९ तत्सर्वं हन्ति केशवः १०५.०९९ हेमन्ते य इमान् धर्माञ् १०५.१०० शृणोति वसुधाधिप १०५.१०० श्रद्धासमन्वितः सम्यक् १०५.१०० सोऽग्निष्टोमफलं लभेत् १०५.१०० शिशिरे च नरव्याघ्र १०५.१०१ यः शृणोति यथाविधि १०५.१०१ पुण्डरीकस्य यज्ञस्य १०५.१०१ स प्राप्नोति फलं नरः १०५.१०१ मधुमाधवसंज्ञे तु १०५.१०२ यः शृणोति नरस्त्विमान् १०५.१०२ सोऽश्वमेधक्रतोर्भूप १०५.१०२ प्राप्नोत्यविकलं फलम् १०५.१०२ शृण्वन्नेतान्निदाघे च १०५.१०३ धर्मान् धर्मभृतां वर १०५.१०३ वाजपेयस्य यज्ञस्य १०५.१०३ फलं प्राप्नोत्यसंशयम् १०५.१०३ वर्षासु चेमान् यो धर्मान् १०५.१०४ संशृण्वन् वसुधाधिप १०५.१०४ राजसूयक्रतोः पुण्यम् १०५.१०४ अखिलं समवाप्नुयात् १०५.१०४ शरत्काले च संशृण्वन् १०५.१०५ धर्मानेतान्नरर्षभ १०५.१०५ प्राप्नोति गोसवफलं १०५.१०५ सम्यक्श्रद्धासमन्वितः १०५.१०५ ऋतुष्वेतेष्वेतदेव १०५.१०६ पठतामपि पार्थिव १०५.१०६ फलं भवति दुष्टेषु १०५.१०६ ग्रहेष्वेते शुभप्रदाः १०५.१०६ कपिलानां शतस्योक्तं १०५.१०७ यत्फलं ज्येष्ठपुष्करे १०५.१०७ भूयो भूयस्तदाप्नोति १०५.१०७ पारणे पारणे गते १०५.१०७ भक्त्या पठति यश्चैतान् १०५.१०८ देवस्य पुरतो हरेः १०५.१०८ सोऽर्चयत्यवनीपाल १०५.१०८ ज्ञानयज्ञेन केशवम् १०५.१०८ सर्वाबाधास्तथा पापम् १०५.१०९ अखिलं मनुजेश्वर १०५.१०९ विष्णुधर्मा व्यपोहन्ति १०५.१०९ संस्मृताः पठिताः श्रुताः १०५.१०९ एतत्ते सर्वमाख्यातं १०५.११० रहस्यं परमं हरेः १०५.११० नातः परतरं किंचिच् १०५.११० श्राव्यं श्रुतिसुखावहम् १०५.११० अत्रोक्तविधियुक्तस्य १०५.१११ पुरुषस्य विपश्चितः १०५.१११ न दुर्लभं नरव्याघ्र १०५.१११ परमं ब्रह्म शाश्वतम् १०५.१११