५.१.१.१ हरिः ओं प्रियतां भगवान् विष्णुस्सर्वदेवेश्वरो हरिः श्रीवत्साङ्कस्[*१] सहस्राक्षस्सहस्रचरणस्तथा ५.१.१.२ जितन् ते पुण्डरीकाक्ष नमस्ते विश्वभावन नमस्तेऽस्तु हृषीकेश महापुरुष पूर्वज ५.१.१.३ भवन्तु सर्वाः[*२] पुण्याख्या निमित्ताश्शोभनान्विताः त्वत्प्रसादाद्वयं विष्णो तव दासास्समागताः ५.१.१.४ साधयामो विमानं ते प्रसादं कुरु नो भवान् साहाय्यं सर्वभृत्यास्ते कुर्वन्तु तव शासनात् ५.१.१.५ शान्तवीशारिभूतादीन्[*३] विसृजास्माभिरेव तु अनपायी प्रयात्वग्रे छित्वा विघ्नं पुनःपुनः [*१] ईर्रेगुलर्बहुव्रीहि अच्चेन्तुअतिओन्. च्f. आ Vएदिच्ङ्रम्मर्fओर्ष्तुदेन्त्स्, आ.आ. ंच्डोनेल्ल्, पगे ४५५ . [*२] ऊन्देर्लिनेद्स्य्ल्लब्लेस्रेचेइवे अ "दोउब्ले स्वरित," त्wओ परल्लेल्वेर्तिचल्लिनेसबोवे थे स्य्ल्लब्ले, इन् थे पुब्लिस्हेद्तेxत्. [*३] च्f. Kआश्यप ञ्ञान Kआण्डः, अध्याय ३४, वीशहीने रिपुवृद्धिः. ५.१.२.१ पृष्ठे च नन्दको यातु गदा वामं सुरक्षतु शङ्खशक्तीतरे पार्श्वे यतेतां कार्यसिद्धये ५.१.२.२ शेषा गच्छन्तु चास्माभिः प्रसादात्तव सर्वशः त्वत्प्रसादाद्वयं वीर करिष्यामो गृहं तव ५.१.२.३ यथोपलं दहत्सूर्यतनुमुष्णत्वमाश्रितः[*४] तथा वयं हि त्वद्वीर्याच्छुश्रूषामनुपालय ५.१.२.४ अस्ति चेत्करुणा त्वत्तश्चास्माकं दासकर्मणाम् अनुमन्ता भव प्रीतस्सर्वे याचामहे वयम् ५.१.२.५ इन्द्रश्शतक्रतुर्वीरस्सर्वराजश्शचीपतिः प्रियतां भगवान् विष्णुः सर्वलोकशुभप्रदः [*४] ठे पुब्लिस्हेद्तेxत्गिवेस्थे fओल्लोwइन्ग्वरिअन्त्wहिछी हवे त्रन्स्लतेदिन् थे Eन्ग्लिस्ह्: यथोपलं दह्यते सूर्यादनुष्णमुष्णत्वमाश्रितम्. ५.१.३.१ अग्निरग्र्यः पवित्राणां देवानामग्रगो हरिः प्रियतां भगवान् विष्णुस्सर्वभोक्ता सुखावहः ५.१.३.२ सर्वलोकोद्भवो विष्णुर्यमो यमकरः प्रजाः प्रियतां दण्डभृन्नेता धर्मात्मा धर्मपालकः ५.१.३.३ प्रजा रक्षन् विनिघ्नन् वै यातुधानानजः प्रभुः निरृतिः प्रियतां नीलो नीलोत्पलदल[*५]प्रभः ५.१.३.४ वरुणः प्रचेता भगवान् विक्रमी यज्ञपालकः रक्ताम्बरधरो वीरः प्रियतां प्रभुरव्ययः ५.१.३.५ वायुस्सर्वात्मको भद्र उदानो जवनो मरुत् प्रियतां भगवान् प्राणश्शचीपतिसखा प्रभुः ५.१.३.६ राजराजो धनाध्यक्षः कुबेरो विश्रवस्सुतः प्रियतां निधिसंयुक्त ईश्वरस्य सखा प्रभुः ५.१.३.७ ईशस्त्रिलोचनश्शूली वृषभध्वजवाहनः प्रियतां गणभृन्नित्यं त्र्य्अम्बकोऽम्बरसन्निभः ५.१.३.८ ब्रह्मा पितामहो वीरो वेदवक्ता वृषाकपिः प्रियतां पद्मगर्भाभो विष्णुपुत्रो विराट्स्वराट् ५.१.३.९ दिङ्नागा नागसङ्घाश्च सर्वाश्चान्तरदेवताः रव्य्आदयो ग्रहा भूता ऋषयस्सिद्धचारणाः प्रियतां गणसंयुक्ताः कुर्वन्तु च सहायताम् [*५] टेxत्: दळ ५.१.०.१ पुनः पुनश्शुभप्रदः प्रभुर्नव च ५.१.४.१ रुद्रं भूतमिन्द्रं यमं मातॄस्सोमं वीरं रुद्रमिन्द्रं यमं वृक्षेन्द्रान् ५.१.४.२ वनस्पतिभ्यो नमः ५.१.४.३ कुमारीभ्यो नमः ५.१.४.४ वृक्षराजेभ्यो नमः ५.१.४.५ सर्वकामप्रदेभ्यो नमः ५.१.४.६ अग्नये स्वाहा ५.१.४.७ वनराजाय स्वाहा ५.१.४.८ सोमाय स्वाहा ५.१.५.१ यमाय स्वाहा ५.१.५.२ शाखाय स्वाहा ५.१.५.३ स्थूललाक्षाय स्वाहा ५.१.५.४ व्याधाय स्वाहा ५.१.५.५ मृगरूपिणे स्वाहा ५.१.५.६ वनस्पतिभ्यस्स्वाहा ५.१.५.७ कुमारीभ्यस्स्वाहा ५.१.५.८ वल्लीभ्यस्स्वाहा ५.१.५.९ कुसुमाय स्वाहा ५.१.५.१० शलाटवे स्वाहा ५.१.६.१ बृहत्वचे स्वाहा ५.१.६.२ पुण्याय स्वाहा ५.१.६.३ अमिततेजसे स्वाहा ५.१.६.४ सूर्याय स्वाहा ५.१.६.५ सूर्यरूपाय स्वाहा ५.१.६.६ शृङ्गिणे स्वाहा ५.१.६.७ भूतरूपिणे स्वाहा ५.१.६.८ नागहस्ताय स्वाहा ५.१.६.९ दिव्याय स्वाहा ५.१.६.१० त्रिहस्ताय स्वाहा ५.१.७.१ विघ्नाय स्वाहा ५.१.७.२ विघ्नरूपाय स्वाहा ५.१.७.३ विनायकाय स्वाहा ५.१.७.४ प्रसारिणे स्वाहा ५.१.७.५ मुरुण्डाय स्वाहा ५.१.७.६ न्यर्णाय स्वाहा ५.१.७.७ नागेभ्यस्स्वाहा ५.१.७.८ भूतराजेभ्यस्स्वाहा ५.१.७.९ चारणेभ्यस्स्वाहा ५.१.७.१० दिवाचरेभ्यस्स्वाहा ५.१.८.१ नक्तञ्चरेभ्यस्स्वाहा ५.१.८.२ सन्ध्याभ्यस्स्वाहा ५.१.८.३ सन्ध्याचरेभ्यस्स्वाहा ५.१.८.४ अप्सरोभ्यस्स्वाहा ५.१.८.५ यक्षीभ्यस्स्वाहा ५.१.८.६ कुमारीभ्यस्स्वाहा ५.१.८.७ आसुरीभ्यस्स्वाहा ५.१.८.८ राक्षसीभ्यस्स्वाहा ५.१.८.९ पिशाचीभ्यस्स्वाहा ५.१.८.१० वनाय स्वाहा ५.१.८.११ स्थलचारिणे स्वाहा ५.१.८.१२ वृक्षदेवेभ्यस्स्वाहा ५.१.८.१३ स्थानदेवेभ्यस्स्वाहा ५.१.८.१४ विद्याधरेभ्यस्स्वाहा ५.१.८.१५ रूपिभ्यस्स्वाहा ५.१.८.१६ मिथुनेभ्यस्स्वाहा ५.१.८.१७ सुखेभ्यस्स्वाहा ५.१.८.१८ भूस्स्वाहा ५.१.०.२ सोमाय स्वाहा शलातवे स्वाहा त्रिहस्ताय स्वाहा दिवाचरेभ्यस्स्वाहा वनाय स्वाहा अष्टौ च ५.१.९.१ निर्दग्ध(ग्)ं रक्षः ५.१.९.२ सर्वेश्वराय स्वाहा ५.१.९.३ जगन्नाथाय स्वाहा ५.१.९.४ चामुण्डाय स्वाहा ५.१.९.५ सर्वतश्चराय स्वाहा ५.१.९.६ ब्रह्माण्यै स्वाहा ५.१.९.७ पिङ्गलायै[*६] स्वाहा ५.१.९.८ गौर्यै स्वाहा ५.१.९.९ सर्वतोमुख्यै स्वाहा ५.१.९.१० सरित्प्रियायै स्वाहा [*६] टेxत्: पिङ्गळायै ५.१.१०.१ विश्वरूपायै स्वाहा ५.१.१०.२ उग्रायै स्वाहा ५.१.१०.३ गणेश्वर्यै स्वाहा ५.१.१०.४ वैशाखिन्यै स्वाहा ५.१.१०.५ शिखण्डिन्यै स्वाहा ५.१.१०.६ गायत्र्यै स्वाहा ५.१.१०.७ षण्मुख्यै स्वाहा ५.१.१०.८ विश्वगर्भायै स्वाहा ५.१.१०.९ विषोर्मिण्यै स्वाहा ५.१.१०.१० कृष्णायै स्वाहा ५.१.११.१ द्रुहिण्यै स्वाहा ५.१.११.२ वाराह्यै स्वाहा ५.१.११.३ वरदायै स्वाहा ५.१.११.४ उर्व्यै स्वाहा ५.१.११.५ वज्रदंष्ट्र्यै स्वाहा ५.१.११.६ जयन्त्यै स्वाहा ५.१.११.७ कौशिक्यै स्वाहा ५.१.११.८ इन्द्राण्यै स्वाहा ५.१.११.९ घनाघनन्यै स्वाहा ५.१.११.१० काल्यै[*७] स्वाहा ५.१.११.११ नालीक[*८]दंष्ट्र्यै स्वाहा ५.१.११.१२ वृषभायै स्वाहा[*९] ५.१.११.१३ वेदधारिण्यै स्वाहा ५.१.११.१४ वक्रतुण्डाय स्वाहा ५.१.११.१५ एकदंष्ट्राय स्वाहा ५.१.११.१६ विकटाय स्वाहा ५.१.११.१७ विनायकाय स्वाहा ५.१.११.१८ भूस्स्वाहा [*७] टेxत्: काळ्यै [*८] टेxत्: नाळीक [*९] १९२६ एदितिओन्: वृषभायै; १९४६, १९८४ एद्स्.: वृषहायै ५.१.०.३ सरित्प्रियायै स्वाहा कृष्णायै स्वाहा काल्यै[*१०] स्वाहा अष्टाउ च [*१०] टेxत्: काळ्यै ५.१.१२.१ शुद्धा इमे पशवः ५.१.१२.२ धारासु सप्तसु ५.१.१२.३ स्वस्ति नो मिमीतां[*११] स्वस्तिदा विशस्पतिः[*१२] ५.१.१२.४ नारायणाय ५.१.१२.५ ओं शेषमावाहयामि ५.१.१२.६ मेदिनीमावाहयामि ५.१.१२.७ ज्येष्ठामावाहयामि ५.१.१२.८ वायुमावाहयामि ५.१.१२.९ इन्द्रमावाहयामि ५.१.१२.१० मरुत आवाहयामि [*११] ऋV ५.५१.११. आल्सो श्श्१०.८.१७, १२.८.९, १४.३.१२; श्ङ्१.४.२, १.१५.१२, २.६.२; आश्८.१.२३, ९.५.५; ंङ्२.१५.६. [*१२] ऋV १०.१५२.२ . आल्सो fओउन्दिनृV १०.१५२.२; आV १.२१.१, ८.५.२२; श्B ५.१; आद्B १; ट्B ३.७.११.४; टा १०.१.९; टाआ १०.५५; ंहानू २०.५; आप्श्३.१२.१; Vःढ्८.४३. ५.१.१३.१ अपां पतिमावाहयामि यममावाहयामि सोम(ग्)ं राजानम्[*१३] सोममावाहयामि[*१४] ५.१.१३.२ सर्वजित्सर्वशत्रुघ्नोऽमोघोऽप्रतिमवीर्यवान् आयातु भगवांश्चक्रस्सर्वसंहारवर्तकः ५.१.१३.३ ओं भूर्भुवस्सुवस्सुभू स्वयम्भूः ५.१.१३.४ वैनतेयो महावीर्यः काश्यपोऽग्निसमप्रभः आयातु भगवान् राजा सर्पजिद्विष्णुवाहनः ५.१.१३.५ अस्त्वासनम्.. ५.१.१३.६ स्वागतं पक्षिराजाय सर्पाशे विश्वकर्मणे अण्डजानां वरिष्ठाय विष्णुना समतेजसे ५.१.१३.७ अनुमन्ता भव प्रीतस्तव भर्तुः क्रियां प्रति स्वय(ग्)ं[*१५] सर्वमनुज्ञानैर्गृह्यतामिदमव्ययः ५.१.१३.८ योगेयोगे[*१६] ५.१.१३.९ आपो हि ष्ठा मयोभुवस्[*१७] तत्[*१८] सवितुः ५.१.१३.१० चित्पतिस्त्वा तेजोवत्स्यावः ५.१.१३.११ इह पुष्टिं पुष्टिपतिर्दधात्विह प्रजा(ग्)ं रमयतु[*१९] ५.१.१३.१२ प्रजापतये पुष्टिपतयेऽग्निपतये रयिपतये कामायान्नाद्याय[*२०] [*१३] सोमं राजानम् (प्रतीक): Kह्ङ्३.२.२०; ष्विध्२.३.२; Vआइत्१५.१६. Cf. Vइढ्५६.१७, ५६.२४; Vआढ्२८.१३ञ्१४; ळात्ढ्३.१२; Vआत्ढ्३.१२. [*१४] सोममा वह: ट्ष्२.५.९.४; KB ८.८; श्B १.४.२.१६, २.६.१.२२; ट्B ३.५.३.२; श्श्१.५.२, ५.११.४. [*१५] ठे चोन्सोनन्त्गिसोच्चसिओनल्ल्यिन्सेर्तेदिन्तो थे तेxत्तो इन्दिचते अननुस्वार. [*१६] ऋV १.३०.७. ठे ऋV फ्रसे योगेयोगे तवस्तरमिसल्सो गिवेनिनाV १०.२४.७, २०.२६.१; ष्V १.१६३, २.९३; Vष्११.१४; ट्ष्४.१.२.१, ५.१.२.१; ंष्२.७.२: ७५.५, ३.१.३: ३.२१; Kष्१६.१, १०.२; ९.२.२०; श्B ६.३.२.४; आष्६.४.१०; Vऐत्२६.१२; आप्श्१६.२.३; ंश्६.१.१; आप्ंB १.६.३, २.४.१; आप्ङ्२.५.२०, ४.११.६; ःङ्१.४.११. [*१७] ऋV १०.९.१. ठे wओर्द्सापो हि ष्ठा मयोभुवः अरे अल्सो fओउन्दिन्: आV १.५.१; ष्V २.११८७; Vष्११.५०, ३६.१४; ट्ष्४.१.५.१, ५.६.१.४, ७.४.१९.४; ंष्२.७.५: ७९.१६, ३.१.६: ८.१०, ४.९.२७: १३९.३; Kष्१६.४, १९.५, ३५.३; श्B ६.५.१.२; ट्B ३.९.७.५; टा ४.४२.४, १०.१.११; आप्श्७.२१.६, ९.१२.२. ९.१८.८, १३.१५.१३, १४.१८.१, १६.४.१; एत्च्. [*१८] टेxत्: तत्थ् [*१९] Vष्(K) ३.२.५. [*२०] ठिसिस परफ्रसे ओf Vष्(K) ३.२.५, अग्नये गृहपतये रयिमते पुष्टिपतये स्वाहा. अग्नयेऽन्नादायान्नपतये स्वाहा. ५.१.०.४ मरुट आवायहयाम्यस्त्वासनं नव च ५.१.१४.१ आयातु भगवान् दिव्यो दान्तश्शान्तो[*२१] जनप्रियः वर्षिष्ठस्सर्वभक्तानां सर्वदा धनदो वरः[*२२] ५.१.१४.२ धारासु सप्तसु ५.१.१४.३ अतो देवा कनिक्रदज्जनुषम् ५.१.१४.४ प्रियतां[*२३] मेदिनी देवी येन शृङ्गेण चोद्धृता वीरपत्नी विशालाक्षी तस्यायं स्थाननिर्णये अविघ्नेनैव तं पात्वा साधयेमं वरानने ५.१.१४.५ मेदिनी देवी ५.१.१४.६ नमो वरुणः ५.१.१४.७ अक्षैर्मा दीव्यः कृषिमित्कृषस्व वित्ते रमस्व बहु मन्यमानः[*२४] [*२१] ठे १९४६ पुब्लिस्हेदेदितिओन् गिवेस्थे वरिअन्त्रेअदिन्ग्शान्तो दान्तो. [*२२] Cओम्परे थे उनुसुअलच्चेन्त्स्हेरे wइथ्५.१.१.१, प्रियतां भगवान् विष्णुस्. [*२३] ःेरे प्रियतां हसोन्ल्योने अच्चेन्त्. [*२४] ऋV १०.३४.१३ ब् ५.१.१५.१ तत्र गावः कितव तत्र जाया तन्मे वि चष्टे सवितायमर्यः[*२५] ५.१.१५.२ त्वं वृषभस्त्वं पुरातनस्त्वं वै पौराणिकस्त्वं वैदिकस्त्वं चतुश्शृङ्गः[*२६] ५.१.१५.३ त्वामेवाह मनु[र्] योक्ष्ये वहस्व[*२७] देवार्थं वीर धुरं वीरस्त्वम् ५.१.१५.४ शौरभेय सुरेशवाहन वीशस्यांश वीशसख गोपते ५.१.१५.५ विष्णोरिमां भूमिं भवनार्थं कृषस्व ५.१.१५.६ युगं युगशृङ्गं युञ्जामि योगार्थम्[*२८] ५.१.१५.७ ऋषिं गृह्णामि क्रष्टुं मुनीनां शासनात्[*२९] ५.१.१५.८ विष्णुर्मां रक्षतु ५.१.१५.९ येऽस्मिन् देशे जीवन्तः प्राणिनो रक्षा(ग्)ंसि भूताः. पिशाचिन्योऽन्यदेवयुताश्श्रुणुध्व(ग्)ं सर्वेशस्येदं स्थानं भवनाय कल्पितम् ५.१.१५.१० गच्छन्तु यथेष्टमस्माद्रमणीयमन्यद्भद्रं वो अस्तु स्वस्ति भवतु ५.१.१५.११ हलकृष्टा दिवं गच्छन्तु मर्दिता वायुलोकम्. श्रमार्ता अमर्त्यताम् ५.१.१५.१२ यथावच्चाहरेद्वीर्यम् ५.१.१५.१३ सर्वेषां चक्षुरादित्यः प्रियता(ग्)ं शुभान्येव क्रियतां दैत्यारिर्भगवानितः [*२५] ऋV १०.३४.१३ द् Oउर्तेxत्दिffएर्स्fरों थे ऋV इन् थे अच्चेन्तुअतिओनोf थे fओल्लोwइन्ग्wओर्द्स्: कितव, जाया, आयम्, अन्दर्यः. [*२६] च्f. ऋV ४.५८.२; भागवतम् ५.२०.१५ [*२७] च्ज् ऋV ८.२६.२३ [*२८] टेxत्: योगार्धम् [*२९] ठे पुब्लिस्हेद्तेxत्गिवेस्हेरे असनद्दितिओनल्रेअदिन्गत्थे बोत्तोमोf थे पगे: (रुद्रमन्यं त्र्य्अम्बकमिति मरीचिः). ठे wओर्द्स्"थे पुब्लिस्हेद्तेxत्" इन्दिचते बोथ्थे १९४६ अन्द्१९८४ एदितिओन्स्. ५.१.०.५ मन्यमानो भवनाय कल्पित(ग्)ं सप्त च ५.१.१६.१ इमे बीजा व्रीहियवा रुहन्तूष्णांशुप्रसादात् सोमेनार्पिता ग्रहैर्निर्व्याधिकाश्शुद्धाश्शुभा भवन्तु ५.१.१६.२ प्ररोहबीजान्निर्वपामि भूमौ ये ब्रह्मसृष्टा दश सप्त चैव. ते वर्धिता वृष्टिवशेन सर्वे संपाल्यमाना ह्यमृतेन लोकान् ५.१.१६.३ सप्त ग्राम्यास्सप्त चारण्यकाश्च ये घर्मनष्टा हिमवर्षसृष्टास्ते वृष्टिभूता ह्यमृतं रक्षन्तु ५.१.१६.४ दीर्णार्द्रसंशुष्कविवर्धमाना मूलैः फलैश्शाकैस्समृद्ध[*३०]रूपैः अन्नेन मर्त्यानां[*३१] हविषा सुराणान् ते वै रुहन्तां तृणवत्पशुभ्यः ५.१.१६.५ तान् भूमिशुद्ध्यै निर्वपामि बीजान् देवस्थितिकारणाय ५.१.१६.६ ये व्योमभूम्य्अग्नि[*३२]जलस्य वायोस्संयोगभूताः प्ररुहन्ति सर्वे तान् दैविके शुद्धिकराय बीजान्निर्वपामि देवस्थितिकारणाय [*३०] १९४६ एदितिओन् स्होwस्थे इन्चोर्रेच्त्रेअदिन्ग्पमृद्धैः wहिछ्wअस्चोर्रेच्तेदिन् थे १९८४ एदितिओन्. ईन् टेलेगु स्च्रिप्त्, प अन्द्स अरे वेर्य्सिमिलर्. [*३१] १९४६ तेxत्रेअद्स्मर्त्यान्ं. ठे १९८४ तेxत्रेअद्स्मर्त्यान्, अस्सुमिन्ग्थत्wहतप्पेअर्स्तो बे अ सेचोन्द्रिसच्तुअल्ल्य स्य्म्बोल्fओर्fइनल्न् wइथोने लोओप्ब्रोकेनोff. Oथेर्wइसे असित्स्तन्द्स्, थे १९८४ एदितिओन् wओउल्द्रेअद्मर्र्त्या. ई हवे चोर्रेच्तेदल्ल्थेसे उनिन्तेल्लिगिब्ले fओर्म्स्तो मर्त्यानां, wहिछ्चोम्बिनेद्wइथन्नेन प्रोविदेसनिन्तेल्लिगिब्ले रेअदिन्ग्परल्लेल्तो हविषा सुराणान्. [*३२] ठे तेxत्प्लचेसननुदत्त उन्देर्थे ऊ ओf भूम्यन्द्थेन स्वरित ओवेर्थे अ इनग्नि, सेएमिन्ग्ल्यनिम्पोस्सिब्ले fएअतोf रेचिततिओन्. ५.१.१७.१ यद्बीजभूतमिदमन्तरिक्षं, यद्बीजं चाग्निः पृथिवी रसश्च तद्बीजरोहाय वहन्तु वातास्, संवर्धमाना रुहन्तां प्ररोहाः ५.१.१७.२ निरीतिकास्ते बहवो रुहन्तस्संपाल्यमाना ह्यमृतवायुना च कालेन बीजाः प्ररुहन्ति चोप्ता बीजादहं प्रचरिष्यामि धर्मम् ५.१.१७.३ एते बीजा रसभूता वहन्तु सोमेन सृष्टा अमृतवत्पशुभ्यः एतान् प्ररोहान् रसभूतजातान् दत्तान्मे भुक्त्वा प्रचरन्तु गावः ५.१.१७.४ तस्मान्ममैतान् प्रवपामि गेहे ते मे पशूनाममृता वहन्तु एतं स्तुता मे प्रवहन्त्वमुत्र ते पुण्यलोके मम देहभूताः ५.१.१७.५ समुद्रवती शृङ्गेशृङ्गे ५.१.१७.६ देवि त्वयि वापयाम्यमून् कुरुष्व त्व(ग्)ं सस्यसंपत्तिम् ५.१.१८.१ कामदुहे दुहामि त्वां कामदुहे सस्यवत्से धनराशिं प्रपूरय ५.१.१८.२ दुहतां[*३३] दिवमिन्द्रः ५.१.१८.३ धरा सा या[*३४] पुरा येन धृता या शोभनं पदम् करिष्याम्यस्य सा प्रीता भव त्व(ग्)ं शुभलक्षणे ५.१.१८.४ दैविके तु तथा शौचे गोभिः कर्तुमिह प्रभो कर्तुमर्हसि नित्ये तु विद्ये वै त्वत्प्रसादतः ५.१.१८.५ सस्या इमे सुहविषस्सुशुद्धा यथा चाहुतिर्यज्ञमुखे समृद्धाः शुद्धामृतास्सूरिभिरग्रपेयास्सर्वाङ्गदेवा अवयवैश्शुभानाम् ५.१.१८.६ शुभा भवन्तु प्रभवन्तु पुष्ट्यै ५.१.१८.७ शुद्धा इमे पशव एषा(ग्)ं शृङ्गाविन्द्राविष्णू ब्रह्मा शिरः ५.१.१९.१ पृष्ठो रुद्र ऋषयो रोमाण्युरो गुहस्तीर्था लाङ्गूलम् कुक्षिर्मेदिनी चक्षुषी चन्द्रादित्यौ वाला विद्याधराः ५.१.१९.२ ऊधस्सागराः[*३५] स्तना नद्यो गात्रं भूधराः अस्थीनि पर्वता रुधिरं मित्रावरुणौ मांसमग्निर्जाह्नवी मूत्रम् ५.१.१९.३ खुर उरगा ज्येष्ठा[*३६] नासिका दन्ता मरुतः जिह्वा सरस्वती कर्णः कवीन्द्रश्शकृत्पुण्यदेशम्[*३७] ५.१.१९.४ एतास्सवत्सा गावस्सवृषाः यथासुखं चरन्तु कामं चरन्ताम् यथासुखं व्रजन्तु कामं व्रजन्ताम् यथासुखं मुदन्तु कामं मुदन्ताम् ५.१.१९.५ गावो हि मे मातरस्सन्तु सर्वा मे गोवृषाः पितरः सन्तु सर्वे वत्सा मम भ्रातर एव सन्तु तस्मादिळा शुद्धिकरा भवन्तु ५.१.१९.६ इमां सिञ्चामीमामनुगच्छामीमां शोधयामीमां मुदन्तु देवा वितता वरेशाम्[*३८] ५.१.१९.७ भुञ्जन्तु दत्तं बलिमद्य वीराश् श्वः श्रावये[*३९] यूयमशेषमस्माद् गच्छध्वमार्यास्सुमनसा च युक्ताः [*३३] णोर्मलच्चेन्त्दुहतां. [*३४] ई रेअद्थिसस्धरा सा या. ईन् हिस्Eन्ग्लिस्ह्त्रन्स्लतिओनोf थे Kञ्K, ङोउद्रिअअन् (प्. ३१९) लिस्त्सनल्तेर्नतिवे रेअदिन्ग्धारायासाय fरोम ग्रोउपोf मनुस्च्रिप्त्स्wहिछ्हे चल्ल्सॢ. ङोउद्रिअअनिसुनब्ले तो त्रन्स्लते थेसे लेत्तेर्सेइथेरस्धारासाया (wहिछ्हे इन्चोर्रेच्त्ल्य्लिस्त्सस्धारासाय) ओरस्धारायासाय. [*३५] ई हवे अद्देद्विसर्ग तो चोर्रेच्त्थे तेxत्. [*३६] ठे १९४६ एदितिओन् चोर्रेच्त्ल्य्गिवेस्ज्येष्ठा, होwएवेर्थे १९८४ एदितिओन् हस्चोर्रुप्तेद्थे wओर्द्तो जेष्ठा. [*३७] ठे ओल्देरेदितिओन् चोर्रेच्त्ल्य्गिवेस्पुण्य, होwएवेर्थे १९८४ एदितिओनोf थे तेxथस्चोर्रुप्तेदित्तो ऋउण्य. ईन् टेलेगु स्च्रिप्त्, पन्दृ, wहेन् fओल्लोwइन्ग चोन्सोनन्त्, अरे सिमिलर्. [*३८] ठे तेxत्गिवेस्थे उनिन्तेल्लिगिब्ले वरेळाम्, wहिछी हवे छन्गेद्तो वरेशाम्, तो थे (fएमले) लोर्दोf बोओन्स्. ई छोसे थिसोवेर्थे पोस्सिब्ले वरेषां सिन्चे इन् थे टेलेगु स्च्रिप्तॢ इस्वेर्य्सिमिलर्तो श्. आल्सो थे रेअदिन्गोf वरेशां गिवेस्प्रोविदेस रेfएरेन्त्fओर्थे fओउरोच्चुर्रेन्चेसिन् थिस्तेxतोf इमाम्. [*३९] ई हवे चोर्रेच्तेद्श्वश्रावये तो श्वः श्रावये. ठुस्थे wओर्द्श्वः, "तोमोर्रोw" fओल्लोwस्थे wओर्दद्य, "तोदय्" इन् थे प्रेविओउस्लिने, अ चोम्मोन् सेॠउएन्चे. च्f. ऋV ६.५६.६ . ५.१.०.६ कारणाय संपत्तिं शिरमुदन्ता(ग्)ं चत्वारि च ५.१.२०.१ ब्रह्माणमावाहयामि ५.१.२०.२ अर्यम्णमावाहयामि ५.१.२०.३ दण्डधरमावाहयामि ५.१.२०.४ पाशभृतमावाहयामि ५.१.२०.५ धनदमावाहयामि ५.१.२०.६ सवितृम्[*४०] आवाहयामि ५.१.२०.७ सावित्रमावाहयामि ५.१.२०.८ इन्द्रमावाहयामि ५.१.२०.९ इन्द्राजम्[*४१] आवाहयामि ५.१.२०.१० रुद्रमावाहयामि [*४०] आनिर्रेगुलरच्चुसतिवे. [*४१] ई wअस्तेम्प्तेद्तो छन्गे थिस्तो इन्द्रानुजम्, अ नमे fओर्Vइष्णु, होwएवेर्थे नेxथ्य्म्न् बेगिन्स्wइथ्रुद्राजम्, सो थे परल्लेल्fओर्मिन्द्राजं सेएम्स्तो बे wहतिसिन्तेन्देद्. ५.१.२१.१ रुद्राजमावाहयामि ५.१.२१.२ अपम्[*४२] आवाहयामि ५.१.२१.३ आपवत्समावाहयामि ५.१.२१.४ ईशमावाहयामि ५.१.२१.५ पर्जन्यमावाहयामि ५.१.२१.६ जयन्तमावाहयामि ५.१.२१.७ आदित्यमावाहयामि ५.१.२१.८ माहेन्द्रमावाहयामि[*४३] ५.१.२१.९ सत्यकमावाहयामि ५.१.२१.१० भृशमावाहयामि [*४२] ठे wओर्दप्, "wअतेर्", इस्हेरे उसेदिन् थे सिन्गुलरच्चुसतिवे. ठे सिन्गुलर्fओर्मोf थिस्wओर्दिस्नोर्मल्ल्य्fओउन्दोन्ल्यिन् Vएदिच्षन्स्क्रित्. [*४३] महेन्द्रमावह: ट्B ३.५.३.२, श्श्१.५.३. ५.१.२२.१ अन्तरिक्षमावाहयामि ५.१.२२.२ अग्निमावाहयामि[*४४] ५.१.२२.३ पूषणमावाहयामि ५.१.२२.४ वितथमावाहयामि ५.१.२२.५ गृहक्षतमावाहयामि ५.१.२२.६ यममावाहयामि ५.१.२२.७ गन्धर्वमावाहयामि ५.१.२२.८ भृंगराजमावाहयामि ५.१.२२.९ ऋषिमावाहयामि ५.१.२२.१० निरृतिमावाहयामि [*४४] अग्निमा वह: KB ८.८; श्B १.४.२.१६, २.६.१.२२; ट्B ३.५.३.२; श्श्१.५.३, ५.११.४. ५.१.२३.१ दौवारिकमावाहयामि ५.१.२३.२ सुग्रीवमावाहयामि ५.१.२३.३ पुष्पदन्तमावाहयामि ५.१.२३.४ सरित्पतिमावाहयामि ५.१.२३.५ असुरमावाहयामि ५.१.२३.६ शोषणमावाहयामि ५.१.२३.७ रागमावाहयामि ५.१.२३.८ जवनमावाहयामि ५.१.२३.९ नागमावाहयामि ५.१.२३.१० मुख्यमावाहयामि ५.१.२४.१ भल्लाटमावाहयामि ५.१.२४.२ सोममावाहयामि[*४५] ५.१.२४.३ अर्गलम्[*४६] आवाहयामि ५.१.२४.४ अदितिमावाहयामि ५.१.२४.५ सूरिदेवमावाहयामि ५.१.२४.६ चरकीमावाहयामि ५.१.२४.७ देवतारिमावाहयामि ५.१.२४.८ पूतनामावाहयामि ५.१.२४.९ पापराक्षसीमावाहयामि ५.१.२४.१० नागमावाहयामि [*४५] च्f. Vंড়् ५.१.१३.१ fन् [*४६] टेxत्: अर्गळम्, wहिछी हवे छन्गेद्तो अर्गलम् wहिछ्मेअन्स्"अ wओओदेन् बोल्तोर्पिन् fओर्fअस्तेनिन्ग दोओरोर्थे चोवेरोf अ वेस्सेल्(इतेम्स्wहिछरे मेन्तिओनेद्fरेॠउएन्त्ल्यिन् Vऐखानस रितुअल्स्)". आन्दिन् थे ড়द्म ড়ुराण अर्गल इस्थे नमे ओf अ हेल्ल्. ५.१.२५.१ भूतमावाहयामि ५.१.२५.२ यक्षमावाहयामि ५.१.२५.३ दुर्गामावाहयामि ५.१.२५.४ घोटमुखीमावाहयामि ५.१.२५.५ धात्रीमावाहयामि ५.१.२५.६ वपुषामावाहयामि ५.१.२५.७ राक्षसमावाहयामि ५.१.२५.८ जयमावाहयामि ५.१.२५.९ कृष्णमावाहयामि ५.१.२५.१० मुरुण्डमावाहयामि ५.१.२६.१ शिवमावाहयामि[*४७] ५.१.२६.२ प्राणमावाहयामि ५.१.२६.३ कविमावाहयामि ५.१.२६.४ शक्रमावाहयामि ५.१.२६.५ पुरुहूतमावाहयामि ५.१.२६.६ विंद्यामावाहयामि ५.१.२६.७ यशसमावाहयामि ५.१.२६.८ भद्रामावाहयामि ५.१.२६.९ वेदभृतमावाहयामि ५.१.२६.१० तापसमावाहयामि [*४७] शिवमावाहयाम्यहम्: ंष्२.९.१: ११९.६. ५.१.२७.१ सिन्धुषामावाहयामि ५.१.२७.२ विद्यामावाहयामि ५.१.२७.३ अमितमावाहयामि ५.१.२७.४ पाञ्चभौतिकमावाहयामि ५.१.२७.५ शिवमावाहयामि ५.१.२७.६ विश्वमावाहयामि ५.१.२७.७ मित्रमावाहयामि ५.१.२७.८ अत्रिमावाहयामि ५.१.२७.९ कुस्तुरुण्डमावाहयामि ५.१.२७.१० गर्भमावाहयामि ५.१.२८.१ वरुणमावाहयामि ५.१.२८.२ धनदमावाहयामि ५.१.२८.३ कालेयमावाहयामि ५.१.२८.४ दहनमावाहयामि ५.१.२८.५ विघण्डमावाहयामि ५.१.२८.६ पवनमावाहयामि ५.१.२८.७ निमुदकमावाहयामि ५.१.२८.८ गोलकमावाहयामि ५.१.२८.९ महिषघ्नमावाहयामि ५.१.२८.१० वेत्रमावाहयामि ५.१.२९.१ वेत्रसारमावाहयामि ५.१.२९.२ कपोतकमावाहयामि ५.१.२९.३ तुल्यवादिनमावाहयामि ५.१.२९.४ फुल्लामावाहयामि ५.१.२९.५ फुल्लरूपमावाहयामि ५.१.२९.६ विघ्नमावाहयामि ५.१.२९.७ विघ्नकारिणमावाहयामि ५.१.२९.८ सर्ववाहनमावाहयामि ५.१.२९.९ किष्किन्धमावाहयामि ५.१.२९.१० तीर्थमावाहयामि ५.१.२९.११ मोहनमावाहयामि ५.१.२९.१२ दण्डिनमावाहयामि ५.१.२९.१३ यूधकमावाहयामि ५.१.२९.१४ अन्तकमावाहयामि ५.१.२९.१५ स्पर्धघ्नमावाहयामि ५.१.२९.१६ निघ्नमावाहयामि ५.१.२९.१७ सुखदमावाहयामि ५.१.२९.१८ हितदमावाहयामि[*४८] [*४८] एते अष्टशताख्या देवा इति कश्यपः ५.१.०.७ रुद्रमावाहयामि भृशमावाहयामि निरृतिमावाहयामि मुख्यमावाहयामि नागमावाहयामि मुरुण्डमावाहयामि तापसमावाहयामि गर्भमावाहयामि वेत्रमावाहयामि तीर्थमावाहयाम्यष्टाउ च. ५.१.३०.१ योऽजः पुरा वीरवरो वरेण्यो भूताधिपो भूतसमस्तवाहः यो वृत्रहृद्वीरपुरस्सधूमकेतुः ५.१.३०.२ परिषदा यमो धर्मस्ससुरारिसङ्घः निरृतिस्ससमुद्रो वरुणस्सवायू[*४९] राजा कुबेरोऽशनिपाणियुक्तः ५.१.३०.३ सुरवृन्द[*५०]सङ्घास्सहकार्तिकेया गणमुख्ययुक्ताः प्रविशन्त्विदं स्थानमिमे हरेर्ये परिषत्प्रयुक्ताः कुर्वन्त्विदं विघ्नविनाशनी याः ५.१.३०.४ सर्वं व्यपैतु कल्मषम् अवसिञ्चामि पूर्वं स्थिता यथेष्टं गच्छन्तु चरमं चरामः [*४९] टेxत्: वायु, चोर्रेच्तेद्तो वायू, fरोम्, प्रेसुमब्ल्य्, अनोरिगिनल्सवायुः राजा. [*५०] टेxत्: बृन्द, चोर्रेच्तेद्तो वृन्द. ५.१.३१.१ अत्र स्वस्ति सविता स्वस्ति सर्वे वै देवा दैविकम् ५.१.३१.२ स्वस्त्यस्तु सर्वेश्वरश्च धर्मात्मा वरुणो गणभृद्वरः ५.१.३१.३ प्रविशन्त्विदं कुम्भं कुम्भभृदम्बुपालकः ५.१.३१.४ सर्वा वरुणमनुप्रविशन्तु वरुणं पाशभृतं वीरमुदकपम् ५.१.३१.५ इमां सीमां सिञ्चामि यज्ञियामिमां सीमां सत्येनाचरामि ५.१.३१.६ भवत्विदं विष्णोरालयम् ५.१.३१.७ अत्राम्बुपतिर्वरुणश्चरतु यथेष्टमन्या गच्चन्तु ५.१.३१.८ इदं गर्भ इदं वास इदमन्यानामिदं गरुडस्याग्नेयादीनाममितस्येदं चक्रस्येदं ध्वजस्येदं परस्येदं यूथाधिनाथस्य भवतु ५.१.३१.९ एते रमणीया भवन्तु ५.१.३२.१ त्वां खनामि पृथिवि त्वद्भर्तुश्शासनान्मुदा युक्ता भव ५.१.३२.२ देवानां देवस्य तस्येदं वैष्णवं भवनं देववाहिनी ५.१.३२.३ पांसून् प्रेष्यामि भवन्त्विमेऽभिवृद्धये ५.१.३२.४ यस्सखा विष्णोर्वरदो वरानां कर्ता चमूनां शुचिश्शुचीनाम् वीरो वीराणामागमिष्यतु[*५१] ५.१.३२.५ त्व(ग्)ं सर्वं कारय वरदो वरस्य त्वत्प्रसादात्सिद्धोऽहं सिद्धिं गच्छामि ५.१.३२.६ शरणं प्रपद्ये त्वामेवाविघ्नार्थमविघ्नं भवतु सिद्धं ५.१.३२.७ सुक्रमास्सन्तु सुनीताश्चापः ५.१.३२.८ सूचयतां वरुणश्शुभाशुभम् ५.१.३२.९ पातु मां वरुणो नित्यो रक्ताम्बरो जलेश्वरः ५.१.३२.१० अमित त्वत्प्रसादेन सर्वे देवाः प्रसीदन्तु ५.१.३२.११ आयातु भगवान् ब्रह्मा अस्मिन् लोके हितङ्करः नित्योऽस्मिन्निर्मले पद्मे रम्यतामृषिभिस्सह. ५.१.३२.१२ इदं ब्रह्मणा पूर्णं तु तमारुह्य देवास्सूचयन्तु शुभाशुभम् ५.१.३२.१३ उपगतास्सूचयन्तु देवाः ५.१.३२.१४ आयातु भगवान् विश्वकर्मा विशतु ५.१.३२.१५ बुद्धिं ममाविशतु स एव निर्णयतां कर्म प्रथमं विराड् बध्नातु ५.१.३२.१६ द्वितीय(ग्)ं[*५२] सप्तर्षयस्तेषां प्रसादादविघ्नमस्तु ५.१.३२.१७ अस्याङ्गदेवाः प्रविशन्त्विदं पुष्ट्यै भवन्तु सोऽहं करोमि दिव्यं कर्म कारयन्तु देवाः [*५१] ठिसिस ररे fउतुरे इम्पेरतिवे fओर्म्. च्f. ॡहित्नेय्ऽस्ङ्रम्मर्,  ९३८ [*५२] ठे १९४६ एदितिओन् गवे द्वितीयां, होwएवेर्थिस्wअस्चोर्रेच्तेदिन् थे १९८४ एदितिओन् तो द्वितीयं, अप्परेन्त्ल्य्रेfएर्रिन्ग्तो कर्म इन् थे प्रेविओउस्वेर्से. ५.१.०.८ चरामो भवन्तु जलेश्वरो नव च ५.१.३३.१ मेदिनी देवी ५.१.३३.२ वास्तोष्पते ५.१.३३.३ धारासु सप्तसु ५.१.३३.४ स्वस्ति नो मिमीताम् ५.१.३३.५ एतो न्विन्द्रम् ५.१.३३.६ अदिते इनुमन्यस्व ५.१.३३.७ अतो देवा विष्णोर्नु क(ग्)ं सहस्रशीर्षा पुरुषः ५.१.३३.८ हिरण्यवर्णां भूमिर्भूम्ना ५.१.३३.९ ब्रह्म जज्ञान(ग्)ं हिरण्यगर्भः ५.१.३३.१० यमर्पयन्ति शं नो निधत्तां भूमानन्तोऽग्रे नागराजाय स्वाहा ५.१.३४.१ इन्द्राय स्वाहा ५.१.३४.२ अग्नये स्वाहा ५.१.३४.३ यमाय स्वाहा ५.१.३४.४ निरृतये स्वाहा ५.१.३४.५ वरुणाय स्वाहा ५.१.३४.६ वायवे स्वाहा ५.१.३४.७ कुबेराय स्वाहा ५.१.३४.८ ईशानाय स्वाहा ५.१.३४.९ नारायणाय सर्वरत्नेभ्यस्स्वाहा ५.१.३४.१० नारायणाय सर्वधातुभ्यस्स्वाहा ५.१.३५.१ नारायणाय सर्वबीजेभ्यस्स्वाहा ५.१.३५.२ नारायणाय सर्वलोहेभ्यस्स्वाहा ५.१.३५.३ नदीभ्यस्स्वाहा ५.१.३५.४ पातालेभ्यस्स्वाहा ५.१.३५.५ वृक्षेभ्यस्स्वाहा ५.१.३५.६ नगेभ्यस्स्वाहा ५.१.३५.७ दिग्गजेभ्यस्स्वाहा ५.१.३५.८ विष्णवे स्वाहा ५.१.३५.९ भूस्स्वाहा ५.१.३५.१० अदिते इन्वम(ग्ग्)ंस्थाः[*५३] ५.१.३५.११ आत्मात्मा परमान्तरात्मा ५.१.३५.१२ इदं विष्णोर्वीर्यम् ५.१.३५.१३ मेदिनी देवी ५.१.३५.१४ विष्णुर्योनिं कल्पयतु ५.१.३५.१५ ध्रुवक्षितिः ५.१.३५.१६ यदस्य कर्मणोऽत्यरीरिचम् [*५३] ठे दोउब्ले ग्, प्रेसुमब्ल्यिन्सेर्तेधेरे अस्रेचिततिओन् गुइदे, इस्चेर्तैन्ल्युनुसुअल्. ५.१.०.९ नागराजाय स्वाहा धातुभ्यस्स्वाहान्वम(ग्ग्)ंस्थाष्षट्च ५.१.३६.१ विष्णुर्मां पातु ५.१.३६.२ वास्तोष्पते धारासु सप्तसु ५.१.३६.३ हिरण्यवर्णाः पवमानस्सुवर्जनः ५.१.३६.४ वनराजाय नमः ५.१.३६.५ देशाधिपतये नमः ५.१.३६.६ सर्वेभ्यो देवेभ्यो नमः ५.१.३६.७ यक्षेभ्यो नमः ५.१.३६.८ विद्याधरेभ्यो नमः ५.१.३६.९ राक्षसेभ्यो नमः ५.१.३६.१० पिशाचेभ्यो नमः ५.१.३६.११ नागेभ्यो नमः ५.१.३६.१२ गन्धर्वेभ्यो नमः ५.१.३६.१३ अष्टादशगणेभ्यो नमः ५.१.३६.१४ तत्रस्थाश्शीघ्रं व्रज ५.१.३६.१५ आत्मात्मा परमान्तरात्मा ५.१.३६.१६ इदं विष्णुः ५.१.३६.१७ नारायणाय ५.१.३६.१८ उदु त्यं जातवेदसं चित्रं देवानाम् ५.१.३६.१९ रथन्तरम्[*५४] असि वामदेव्यमसीन्द्रस्य त्वा [*५४] टेxत्: रधन्तरम्. ५.१.०.१० पिशाचेभ्यो नमो नव च ५.१.३७.१ अस्मिन् देशे वसन्त उद्वस ५.१.३७.२ नमो वाचे या चोदिता ५.१.३७.३ वास्तोष्पतेऽणोरणीयान् ५.१.३७.४ हिरण्यवर्णाः पवमानस्सुवर्जनः ५.१.३७.५ धारासु सप्तसु वनराजाय नमः ५.१.३७.६ वनस्पतिभ्यो नमः ५.१.३७.७ वनदेवताभ्यो नमः ५.१.३७.८ भूतेभ्यो नमः ५.१.३७.९ यक्षेभ्यो नमः ५.१.३८.१ पिशाचेभ्यो नमः ५.१.३८.२ नागेभ्यो नमः ५.१.३८.३ विद्याधरेभ्यो नमः ५.१.३८.४ अष्टादशगणेभ्यो नमः ५.१.३८.५ अस्तु तृप्तिः ५.१.३८.६ इदं विष्णुः ५.१.३८.७ श्रिये जातो मेदिनी देवी[*५५] ५.१.३८.८ नारायणाय ५.१.३८.९ सोम(ग्)ं राजानं वरुणमग्निमन्वारभामहे आदित्यान् विष्णु(ग्)ं सूर्यं ब्रह्माणं च बृहस्पतिम् ५.१.३८.१० रथन्तरमसि [*५५] ईन् थे लेfत्हन्द्मर्गिनोf थे मनुस्च्रिप्थेरे इस्wरित्तेन्: दारुसम्ग्रहणं, "थे तकिन्गोf थे wओओद्". ५.१.०.११ नमो बृहस्पतिमेकञ्च ५.१.३९.१ प्र तद्विष्णुः ५.१.३९.२ वृक्षराजाय नमः ५.१.३९.३ देवावासाय नमः ५.१.३९.४ सुशाखिने नमः ५.१.३९.५ विरिंचिनिर्मिताय नमः ५.१.३९.६ विष्वक्सेनाय नमः ५.१.३९.७ चक्राय नमः ५.१.३९.८ ओं भूर्भुवस्सुवः ५.१.३९.९ एतो न्विन्द्रम्. ५.१.३९.१० अतो देवा इदं विष्णुः ५.१.४०.१ रुद्रमन्यं त्र्य्अम्बकम् ५.१.४०.२ ब्रह्म जज्ञान(ग्)ं हिरण्यगर्भः ५.१.४०.३ मिश्रवासस एतान् घ्नतैतान् ५.१.४०.४ धाता ददातु न इमं मे वरुण प्रजापते न त्वद् अग्निर्भूतानाम् ऋताषाट् ५.१.४०.५ ये भूताः प्रचरन्ति ५.१.४०.६ सहस्रशीर्षा पुरुषः धारासु सप्तसु ५.१.४०.७ सोम(ग्)ं राजानम् ५.१.४०.८ शं नो देवीः ५.१.४०.९ विष्णुस्त्वा(ग्)ं रक्षतु ५.१.४१.१ अदिते इनुमन्यस्व ५.१.४१.२ वृक्षराजाय स्वाहा ५.१.४१.३ देवावासाय स्वाहा ५.१.४१.४ सुशाखिने स्वाहा ५.१.४१.५ विरिंचिनिर्मिताय स्वाहा ५.१.४१.६ सुपत्राय स्वाहा ५.१.४१.७ सुपुष्पाय स्वाहा ५.१.४१.८ वनस्पतिभ्यस्स्वाहा ५.१.४१.९ द्यावापृथिवीभ्या(ग्)ं स्वाहा ५.१.४१.१० भूस्स्वाहा ५.१.४२.१ विष्णवे स्वाहा ५.१.४२.२ श्रीधराय स्वाहा ५.१.४२.३ वराहाय स्वाहा ५.१.४२.४ उर्वीसंधारणाय स्वाहा ५.१.४२.५ सर्वव्यापिने स्वाहा ५.१.४२.६ श्रियै स्वाहा ५.१.४२.७ हरिण्यै स्वाहा ५.१.४२.८ ख्यातीशाय स्वाहा ५.१.४२.९ चिरायुषे स्वाहा ५.१.४२.१० ब्रह्मणे स्वाहा ५.१.४३.१ स्थाणवे स्वाहा ५.१.४३.२ सर्पाशिने स्वाहा ५.१.४३.३ चक्राय स्वाहा ५.१.४३.४ अमिताय स्वाहा ५.१.४३.५ देवेभ्यस्स्वाहा ५.१.४३.६ नागेभ्यस्स्वाहा ५.१.४३.७ भूस्स्वाहा ५.१.४३.८ ये अस्मिन् देशे जीवन्तः ५.१.४३.९ परशुवे नमः [?] ५.१.४३.१० रुद्रमन्यं त्र्य्अम्बकम् ५.१.४३.११ नमो वरुणश्शुद्धः ५.१.४३.१२ विष्णुर्मां रक्षतु[*५६] ५.१.४३.१३ सोम(ग्)ं राजानम् [*५६] ठे तेxथेरे इन्सेर्त्स्थिस्fओओत्नोते: भवे भवेनातिभवे भजस्व मां भवोद्भवाय नमः सोम(ग्)ं राजानम् = = बृहस्पतिं नाथपाला ॥ प्रससाहिषे पुरुहूत = = रेवतीनाम् ॥ काश्यपेन प्रतिपादितम् ५.१.०.१२ विष्णुर्विष्णुस्त्वा(ग्)ं रक्षतु भूस्स्वाहा ब्रह्मणे स्वाहा त्र्य्अम्बकं त्रीणि च ५.१.४४.१ हिरण्यवर्णाः पवमानस्सुवर्जनः ५.१.४४.२ अतो देवा रुद्रमन्यम् ५.१.४४.३ ब्रह्म जज्ञानम् ५.१.४४.४ आगोदानात् ५.१.४४.५ हिरण्यवर्णाः ५.१.४४.६ रत्री व्यख्यदायती ५.१.४४.७ नारायणाय ५.१.०.१३ हिरण्यवर्णास्सप्त च ५.१.४५.१ पवमानस्सुवर्जनः ५.१.४५.२ नारायणाय ५.१.४५.३ वसोः पवित्रमसि शं नो देवीर् नमो वरुणः ५.१.४५.४ मधु वाता ऋतायते ५.१.४५.५ ऋतममितं मधु न इह सन्त भूया(ग्)ंसि ५.१.४५.६ इदं मधुकाय च प्लवामहे ५.१.४५.७ इदं मधु चाचम्य प्रचरताम् ५.१.४५.८ शं नो देव्य् अग्न आ याह्य् अग्निमीले[*५७] पूतस्तस्य पारे भुवनस्य मध्ये इमा[*५८] ओषधयस्सम्बभूवुर् अभि त्वा शूर चत्वारि वाक् ५.१.४५.९ वारीश्चतस्रः ५.१.४५.१० आप्यायस्व समेतु ते विश्वतस्सोम वृष्णियम्[*५९] भवा वाजस्य संगथे[*६०] [*५७] ल्देनोतेसा इन् थे ऋV [*५८] टेxत्: मा wहिछी हवे चोर्रेच्तेद्तो इमा. [*५९] ठे Vंড়् हेरे गिवेस्थे मेत्रिचल्fओर्ं वृष्णियं रथेर्थन् वृष्ण्यम्. [*६०] Vंড়् दिविदेस्थिस्वेर्से, मकिन्ग्थे सेचोन्द्लिने थे fइर्स्तोf अध्याय ४६. ठे नुम्बेरिन्घस्बेएनद्जुस्तेद्तो रेfलेच्त्थे चोम्प्लेते वेर्से, wहिछ्नोw अप्पेअर्स्हेरे अत्थे एन्दोf अध्याय ४५. ५.१.४६.१ सहस्रशीर्षा पुरुषः ५.१.४६.२ एकाक्षर(ग्)ं विष्णोर्नु कं वीर्याणि ५.१.४६.३ धारासु सप्तसु[*६१] ५.१.४६.४ स्वस्ति नो मिमीतां स्वस्तिदा विशस्पतिः ५.१.४६.५ अस्थिभ्यो नमः ५.१.४६.६ वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन् यदास्ते ५.१.४६.७ यद्वैष्णव(ग्)ं शयने शयानं तत्सह देवैस्सहर्षिभिः तत्सर्वदेवा अनुमन्यतां प्रोक्तो वैष्णवोऽह(ग्)ं शयितं करोमि [*६१] च्f. ५.१.१२.२ ःेरे थे अच्चेन्तिसिर्रेगुलर्ल्य्प्लचेदोन् थे पेनुल्तिमते स्य्ल्लब्ले ओf सप्तसु, रथेर्थन् थे लस्त्स्य्ल्लब्ले असुसुअल्. ५.१.४७.१ त(ग्)ं शयने देवेशं दैत्यनाशाय तत्सर्वदेवैरनुमन्यताम् ५.१.४७.२ अविघ्नं पुण्य(ग्)ं संपद्यतां तद्भगवाननुमन्यताम् ५.१.४७.३ यद्वैष्णवत्व(ग्)ं समता(ग्)ं समत्वं वैष्णवोऽहं वहतां वहामि ५.१.४७.४ विष्णोरहं जिष्णुमहः प्रपद्ये स्वाहा स्वधा वै शिरसा वहामि ५.१.४७.५ सिन्धोः पतिं वरुणं मा विदन्तु ५.१.४७.६ अतो देवा विष्णोर्नु क(ग्)ं सहस्रशीर्षा पुरुषः ५.१.४७.७ आ त्वाहार्षमन्तरभूः ५.१.४७.८ श्रिये जातो मेदिनी देवी ५.१.४७.९ अस्थिभ्यस्स्वाहा ५.१.४७.१० कनिक्रदज्जनुषम् ५.१.४८.१ विष्णोर्नु क(ग्)ं नारायणाय ५.१.४८.२ नमो वरुणः ५.१.४८.३ अग्नये स्वाहा ५.१.४८.४ वैश्वानराय स्वाहा ५.१.४८.५ जातवेदसे स्वाहा ५.१.४८.६ पावकाय स्वाहा ५.१.४८.७ हुताशनाय स्वाहा ५.१.४८.८ हव्यवाहनाय स्वाहा ५.१.४८.९ स्वाहाप्रियाय स्वाहा ५.१.४८.१० यज्ञमूर्तये स्वाहा[*६२] [*६२] ठे १९८४ टेलेगु स्च्रिप्तेदितिओनोf थे Vंড়् हसच्चिदेन्तल्ल्य्पुत्पगेस्१७ अन्द्१८ ओf थे fइर्स्त्प्रश्न अfतेर्पगे १६ ओf थे fइfथ्प्रश्न. षिमिलर्ल्य्पगे १७ अन्द्१८ ओf थे fइfथ्प्रश्न हस्बेएन् पुतfतेर्पगे १६ ओf थे fइर्स्त्प्रश्न. ठे fइर्स्त्fओउर्प्रश्नस्fओर्म सिन्ग्ले बोओकन्द्प्रश्नस्५८ fओर्ं थे सेचोन्द्बोओक्. ठेरेfओरे थे तेxत्बेगिन्स्नुम्बेरिन्गगैन् fरोम् १ अत्थे बेगिन्निन्गोf प्रश्न ५, अन्द्थिसिस्wह्य्थे त्wओ सेत्सोf पगेस्१७ अन्द्१८ wएरे चोन्fउसेद्. ५.१.४९.१ योगमूर्तये स्वाहा ५.१.४९.२ विष्णवे स्वाहा ५.१.४९.३ वटपत्रशायिने स्वाहा ५.१.४९.४ अनन्तशयनाय स्वाहा ५.१.४९.५ पुष्करनाभाय स्वाहा ५.१.४९.६ विश्वेश्वराय स्वाहा ५.१.४९.७ श्रीयै स्वाहा ५.१.४९.८ पौष्ण्यै स्वाहा ५.१.४९.९ मृकण्डुजाय स्वाहा ५.१.४९.१० ख्यातीशाय स्वाहा ५.१.४९.११ सुपर्णाय स्वाहा ५.१.४९.१२ शेषाय स्वाहा ५.१.४९.१३ हलाय स्वाहा ५.१.४९.१४ जलाय स्वाहा ५.१.४९.१५ भूस्स्वाहा ५.१.०.१४ वृष्णियं करोमि जनुषं यज्ञमूर्तये स्वाहा ख्यातीशाय स्वाहा पञ्च च ५.१.५०.१ मेदसे नमः ५.१.५०.२ विष्णोर्नु कम् ५.१.५०.३ सहस्रशीर्षा पुरुषः ५.१.५०.४ हिरण्यवर्णां हरिणीम् ५.१.५०.५ भूमिर्भूम्ना ५.१.५०.६ अतो देवा ५.१.५०.७ मेदसे स्वाहा ५.१.५०.८ कनिक्रदज्जनुषम् ५.१.५०.९ अतो देवा ५.१.०.१५ मेदसे नव ५.१.५१.१ एतो न्विन्द्रम् ५.१.५१.२ शिराभ्यो नमः ५.१.५१.३ शिराभ्यस्स्वाहा ५.१.५१.४ अतो देवा ५.१.०.१६ एतो न्विन्द्रं चत्वारि ५.१.५२.१ विष्णुर्मां पातु ५.१.५२.२ श्रियमावाहयामि ५.१.५२.३ हारिणीमावाहयामि ५.१.५२.४ गरुडमावाहयामि ५.१.५२.५ शेषमावाहयामि ५.१.५२.६ हिरण्यवर्णाः पवमानस्सुवर्जनः ५.१.५२.७ धारासु सप्तसु ५.१.५२.८ भूमिर्भूम्ना ५.१.५२.९ एतो न्विन्द्रम् ५.१.५२.१० शं नो वातः पवताम् ५.१.५३.१ श्रियै स्वाहा ५.१.५३.२ हरिण्यै स्वाहा ५.१.५३.३ मार्कण्देयाय स्वाहा ५.१.५३.४ भृगवे स्वाहा ५.१.५३.५ सुपर्णाय स्वाहा ५.१.५३.६ शेषाय स्वाहा ५.१.५३.७ नदीभ्यस्स्वाहा ५.१.५३.८ पर्वतेभ्यस्स्वाहा ५.१.५३.९ नागेभ्यस्स्वाहा ५.१.५३.१० भूस्स्वाहा ५.१.५४.१ उदु त्यं[*६३] जातवेदसं चित्रं देवानाम्. ५.१.५४.२ तत्[*६४] सवितुर् मेदिनी देवी ५.१.५४.३ ब्रह्मणे नमः महेश्वराय नमः ५.१.५४.४ श्रिये जातः ५.१.५४.५ अतो देवा इदमापश्शिवाः ५.१.५४.६ इदं विष्णुर् एते शतम् ५.१.५४.७ सहस्रशीर्षा पुरुषः ५.१.५४.८ एकाक्षर(ग्)ं ब्रह्मा देवानाम् ५.१.५४.९ पूषा ते ग्रन्थिं विष्यतु[*६५] [*६३] टेxत्: उद्युतं [*६४] टेxत्: तत्थ् [*६५] ठिर्द्पेर्सोन् सिन्गुलरिम्पेरतिवे fरों विसो. ५.१.५५.१ यन्मे गर्भे वसतः प्र तद्विष्णुरोम्. [?] ५.१.५५.२ वायु परी जलशयनी ५.१.५५.३ हिरण्यवर्णाः पवमानस्सुवर्जनः ५.१.५५.४ मा(ग्)ंसेभ्यो नमः ५.१.५५.५ भूमिर्भूम्ना ५.१.५५.६ तयादित्या तत्त्रीण्य्[*६६] एषातो देवा सहस्रशीर्षा पुरुषः ५.१.५५.७ विष्णोर्नु कं चिरायुषं पद्मापित्रे ५.१.५५.८ मा(ग्)ंसेभ्यस्[*६७] स्वाहा ५.१.५५.९ एकाक्षरम् मेदिनी देवी ५.१.५५.१० विष्णुस्सर्वेषामधिपतिः ५.१.५५.११ एकाक्षर(ग्)ं विष्णोर्नु कम् ५.१.५५.१२ विष्णुस्सर्वेषां ध्रुवक्षीतिर् आगोदानात् [*६६] च्f. Vंড়् ६.३३.५ [*६७] टेxत्: मा(ग्)ंसेभ्य ५.१.०.१७ पवतां, भूस्स्वाहा, ग्रन्थिं विष्यतु, पतिर्, द्वे च ५.१.५६.१ रुधिराय नमः ५.१.५६.२ अतो देवा विष्णोर्नु कम् ५.१.५६.३ सहस्रशीर्षा पुरुषः ५.१.५६.४ हिरण्यवर्णां हरिणीम् ५.१.५६.५ शं नो वातः पवताम् ५.१.५६.६ रुधिराय स्वाहा ५.१.५६.७ विष्णुस्सर्वेषामधिपतिः ५.१.५६.८ ओं विष्णवे स्वाहा ५.१.५६.९ श्रियै स्वाहा ५.१.५६.१० हरिण्यै स्वाहा ५.१.५७.१ चिरायुषे स्वाहा ५.१.५७.२ ख्यातीशाय स्वाहा ५.१.५७.३ गरुडाय स्वाहा ५.१.५७.४ शान्ताय स्वाहा ५.१.५७.५ चक्राय स्वाहा ५.१.५७.६ शङ्खाय स्वाहा ५.१.५७.७ शान्ताय स्वाहा ५.१.५७.८ भूतेभ्यस्स्वाहा ५.१.५७.९ सर्वाभ्यो देवताभ्यस्स्वाहा ५.१.५७.१० भूस्स्वाहा ५.१.५७.११ अग्निरिन्द्रो वरुणो मित्रो अर्यमा वायुः पूषा सरस्वती सजोषसः ५.१.५७.१२ आदित्या विष्णुर्मरुतस्स्वर्बृहत्सोमो रुद्रो अदितिर्ब्रह्मणस्पतिः ५.१.५७.१३ दुहतां दिवमिन्द्रः ५.१.५७.१४ सहस्रशीर्षा पुरुषः ५.१.०.१८ हरिण्यै स्वाहा भूस्स्वाहा चत्वारि च ५.१.५८.१ त्वचे नमः ५.१.५८.२ अतो देवा विष्णोर्नु कम् ५.१.५८.३ सहस्रशीर्षा पुरुषः ५.१.५८.४ स्वस्ति चैवेह स्वाहा ५.१.५८.५ त्वचे स्वाहा ५.१.५८.६ नारायणाय ५.१.५८.७ सोमस्य तनूरसि ५.१.०.१९ त्वचे सप्त च ५.१.५९.१ जीवाय नमः ५.१.५९.२ अतो देवा विष्णोर्नु कम् ५.१.५९.३ सहस्रशीर्षा पुरुषः ५.१.५९.४ विष्णुस्सर्वेषामधिपतिः ५.१.५९.५ विष्णवे स्वाहा ५.१.५९.६ जीवाय स्वाहा ५.१.५९.७ हिरण्यगर्भस्समवर्तताग्रे ५.१.५९.८ आत्मात्मा परमान्तरात्मा ५.१.५९.९ अतो देवा ५.१.५९.१० विष्णोर्नु कं चित्रं देवानां तेजो वत्स्यावः ५.१.५९.११ भूमानन्तोऽग्रे ५.१.५९.१२ अस्मादुपास्यो गन्धद्वाराम् ५.१.५९.१३ मेदिनी देवी ५.१.५९.१४ चिरायुषं यं यतस्स्वमासीद्धृदयात् ५.१.०.२० वत्स्यावश्चत्वारि च ५.१.६०.१ ब्रह्म जज्ञानम् ५.१.६०.२ ब्रह्माणमावाहयामि ५.१.६०.३ प्रजापतिमावाहयामि ५.१.६०.४ पितामहमावाहयामि ५.१.६०.५ हिरण्यगर्भमावाहयामि ५.१.६०.६ ईशानमावाहयामि ५.१.६०.७ पर्जन्यमावाहयामि ५.१.६०.८ जयन्तमावाहयामि ५.१.६०.९ माहेन्द्रमावाहयामि ५.१.६०.१० आदित्यमावाहयामि ५.१.६१.१ सत्यकमावाहयामि ५.१.६१.२ अग्निमावाहयामि ५.१.६१.३ वितथमावाहयामि ५.१.६१.४ गृहक्षतमावाहयामि ५.१.६१.५ यममावाहयामि ५.१.६१.६ गन्धर्वमावाहयामि ५.१.६१.७ भृङ्गराजमावाहयामि ५.१.६१.८ निरृतिमावाहयामि ५.१.६१.९ दौवारिकमावाहयामि ५.१.६१.१० सुग्रीवमावाहयामि ५.१.६२.१ सरित्पतिमावाहयामि ५.१.६२.२ असुरमावाहयामि ५.१.६२.३ शोषणमावाहयामि ५.१.६२.४ जवनमावाहयामि ५.१.६२.५ नागमावाहयामि ५.१.६२.६ मुख्यमावाहयामि ५.१.६२.७ सोममावाहयामि ५.१.६२.८ अर्गलम्[*६८] आवाहयामि ५.१.६२.९ अदितिमावाहयामि ५.१.६२.१० ब्रह्म जज्ञानम् [*६८] च्f. ५.१.२४.३ ५.१.६३.१ ब्रह्माणमावाहयामि ५.१.६३.२ शं नो निधत्ताम् ५.१.६३.३ ओं शेषमावाहयामि सहस्रशीर्षमावाहयामि अनन्तमावाहयामि नागराजमावाहयामि ५.१.६३.४ धर्मौघमाता ५.१.६३.५ वक्रतुण्डमावाहयामि एकदंष्ट्रमावाहयामि विकटमावाहयामि ५.१.६४.१ विनायकमावाहयामि ५.१.६४.२ शतधार(ग्)ं हिरण्मयम् ५.१.६४.३ गरुडमावाहयामि पक्षिराजमावाहयामि सुपर्णमावाहयामि खगाधिपतिमावाहयामि ५.१.६४.४ भूमानन्तोऽग्रे ५.१.६४.५ चक्रमावाहयामि सुदर्शनमावाहयामि सहस्रविकचमावाहयामि ५.१.६५.१ अनपायिनमावाहयामि ५.१.६५.२ ऋचो यजू(ग्)ंषि ५.१.६५.३ पङ्क्तीशमावाहयामि मित्रमावाहयामि वरदमावाहयामि भूतनायकमावाहयामि ५.१.६५.४ तन्मा यशोऽग्रे ५.१.६५.५ शङ्खमावाहयामि पाञ्चजन्यमावाहयामि अम्बुजमावाहयामि ५.१.६६.१ विष्णुप्रियमावाहयामि ५.१.६६.२ आग्नेयो यस्मात् ५.१.६६.३ विष्वक्सेनमावाहयामि ५.१.६६.४ शान्तमावाहयामि ५.१.६६.५ हरितमावाहयामि ५.१.६६.६ अमितमावाहयामि ५.१.६६.७ जयामावाहयामि ५.१.६६.८ सुखप्रदामावाहयामि ५.१.६६.९ समृद्धिनीमावाहयामि ५.१.६६.१० भद्रामावाहयामि ५.१.६७.१ विजयामावाहयामि ५.१.६७.२ विशोकामावाहयामि ५.१.६७.३ पुण्यामावाहयामि ५.१.६७.४ कामानंदामावाहयामि ५.१.६७.५ विंदामावाहयामि ५.१.६७.६ लाभामावाहयामि ५.१.६७.७ अप्रमत्तामावाहयामि ५.१.६७.८ अजेयामावाहयामि ५.१.६७.९ नंदकामावाहयामि ५.१.६७.१० मधुजननीमावाहयामि ५.१.६८.१ सुमुक्तामावाहयामि ५.१.६८.२ सुभगामावाहयामि ५.१.६८.३ पुष्टिकामावाहयामि ५.१.६८.४ अमोघवतीमावाहयामि ५.१.६८.५ पुण्यामावाहयामि ५.१.६८.६ अप्रमत्तामावाहयामि ५.१.६८.७ कुमुद्वतीमावाहयामि ५.१.६८.८ सुसहामावाहयामि ५.१.६८.९ सुसंभरामावाहयामि ५.१.६८.१० निवृत्तीमावाहयामि ५.१.६९.१ उत्पलकामावाहयामि ५.१.६९.२ सुगन्धिनीमावाहयामि ५.१.६९.३ सर्वमोदामावाहयामि ५.१.६९.४ सर्वात्मकामावाहयामि ५.१.६९.५ विशोकामावाहयामि ५.१.६९.६ धनराशिमावाहयामि ५.१.६९.७ अक्षतामावाहयामि ५.१.६९.८ अमितामावाहयामि ५.१.६९.९ इन्द्रं प्रणयन्तम् ५.१.६९.१० इन्द्रमावाहयामि ५.१.७०.१ शचीपतिमावाहयामि पुरुहूतमावाहयामि पुरन्दरमावाहयामि ५.१.७०.२ अग्निर्मूर्धा[*६९] ५.१.७०.३ अग्निमावाहयामि जातवेदसमावाहयामि पावकमावाहयामि हूताशनमावाहयामि ५.१.७०.४ यमो दाधार ५.१.७०.५ यममावाहयामि [*६९] टेxत्: मूर्था. ५.१.७१.१ धर्मराजमावाहयामि ५.१.७१.२ प्रेतेशमावाहयामि ५.१.७१.३ मध्यस्थमावाहयामि ५.१.७१.४ नमस्ते निरृतये ५.१.७१.५ आरम्भाधिपतिमावाहयामि ५.१.७१.६ निरृतिमावाहयामि ५.१.७१.७ नीलमावाहयामि ५.१.७१.८ सर्वरक्षोइधिपतिमावाहयामि ५.१.७१.९ ये ते शतम् ५.१.७१.१० वरुणमावाहयामि ५.१.७२.१ प्रचेतसमावाहयामि ५.१.७२.२ रक्ताम्बरमावाहयामि ५.१.७२.३ यादस्पतिमावाहयामि ५.१.७२.४ मरुतः परमात्मा ५.१.७२.५ वायुमावाहयामि ५.१.७२.६ जवनमावाहयामि ५.१.७२.७ भूतात्मकमावाहयामि ५.१.७२.८ उदानमावाहयामि ५.१.७२.९ मिश्रवाससः ५.१.७२.१० कुबेरमावाहयामि ५.१.७३.१ धन्यमावाहयामि ५.१.७३.२ पौलस्त्यमावाहयामि ५.१.७३.३ यक्षराजमावाहयामि ५.१.७३.४ ईशानस्सर्वलोकानाम् ५.१.७३.५ ईशानमावाहयामि ५.१.७३.६ देवमावाहयामि ५.१.७३.७ भवमावाहयामि ५.१.७३.८ महादेवमावाहयामि ५.१.७३.९ सोम यास्ते मयोभुव ऊतयस्सन्ति दाशुषे ताभिर्नोऽविता भव ५.१.७४.१ सोममावाहयामि ५.१.७४.२ यज्ञांगमावाहयामि ५.१.७४.३ इन्दुमावाहयामि ५.१.७४.४ चन्द्रमावाहयामि ५.१.७४.५ नारायणाय ५.१.७४.६ मेदिनी देवी ५.१.७४.७ हरिणीमावाहयामि ५.१.७४.८ पौष्णीमावाहयामि ५.१.७४.९ क्षोणीमावाहयामि ५.१.७४.१० महीमावाहयामि ५.१.७५.१ राकामहम् ५.१.७५.२ राकामावाहयामि ५.१.७५.३ मुख्यामावाहयामि ५.१.७५.४ रक्ताङ्गीमावाहयामि ५.१.७५.५ वराननामावाहयामि ५.१.७५.६ सिनीवालि पृथुष्टुके ५.१.७५.७ सिनीवालिमावाहयामि ५.१.७५.८ गभस्तिनीमावाहयामि ५.१.७५.९ हितदामावाहयामि ५.१.७५.१० पुण्यदामावाहयामि ५.१.७५.११ सोम(ग्)ं राजानं वरुणमग्निमन्वारभामहे आदित्यान् विष्णु(ग्)ं सूर्यं ब्रह्माणं च बृहस्पतिम् ५.१.७५.१२ ओं सोममावाहयामि ५.१.७५.१३ धारासु सप्तसु ५.१.७५.१४ सोम(ग्)ं राजानम् ५.१.७५.१५ अतो देवा ५.१.७५.१६ विष्णोर्नु कम् ५.१.७५.१७ ये ते शतमोम् ५.१.०.२१ आदित्यमावाहयामि सुग्रीवमावाहयामि ब्रह्म जज्ञानं विकटमावाहयामि विकचमावाहयाम्य् अम्बुजमावाहयामि भद्रामावाहयामि मधुजननीमावाहयामि निवृत्तीमावाहयामीन्द्रमावाहयामि यममावाहयामि वरुणमावाहयामि कुबेरमावाहयामि नोऽविता भव[*७०] महीमावाहयामि पुण्यदामावाहयाम्यष्टौ च [*७०] ठे १९८४ एदितिओन् गिवेसविता भव इन्स्तेअदोf नोऽविता भव. ५.१.७६.१ आचार्यं त्वामहं वृणे ५.१.७६.२ अक्षिमोचनहोमार्थं त्वामहं वृणे ५.१.७६.३ वास्तुहोमार्थं त्वामहं वृणे ५.१.७६.४ गार्हपत्यहोमार्थं त्वामहं वृणे ५.१.७६.५ अन्वाहार्यहोमार्थं त्वामहं वृणे ५.१.७६.६ आहवनीयहोमार्थं त्वामहं वृणे ५.१.७६.७ आनसक्थ्यहोमार्थं त्वामहं वृणे ५.१.७६.८ सभ्यहोमार्थं त्वामहं वृणे ५.१.७६.९ पौण्डरीकहोमार्थं त्वामहं वृणे ५.१.७६.१० ब्रह्मार्थं त्वामहं वृणे ५.१.७७.१ सोमार्थं त्वामहं वृणे ५.१.७७.२ होतारं त्वामहं वृणे ५.१.७७.३ स्नपनार्थं त्वामहं वृणे ५.१.७७.४ सर्वदेवार्चनार्थं त्वामहं वृणे ५.१.७७.५ स्थापकार्थं त्वामहं वृणे ५.१.७७.६ (२) ऋतं च सत्यं च देवकृतस्य यन्मे गर्भे तरत्स मन्दी वसोः पवित्रञ् जातवेदसे विष्णोर्नु क(ग्)ं सहस्रशीर्षैकाक्षरम् आ त्वाहार्षं त्वमग्ने पवस्व ५.१.७७.७ एतो न्विन्द्रम् ५.१.७७.८ यद्देवा यद्देवा यददीव्यन्[*७१] आयुष्टे वैश्वानराय नवोनवो भवति ५.१.७७.९ तेजो वत्स्यावस्सोमस्य तनूरसि ५.१.७७.१० इदं ब्रह्म पुनीमहे भूतो भूतेषु ५.१.७७.११ कृणुष्व पाजस्स्वस्ति नो मिमीतां स्वस्तिदा विशस्पतिः [*७१] अदीव्यं हस्बेएन् चोर्रेच्तेद्तो अदीव्यनच्चोर्दिन्ग्तो अल्ल्थे तेxत्स्fओर्wहिछ्थिसिस प्रतीक. ५.१.०.२२ त्वामहं वृणे भूतो भूतेष्वेकञ्च ५.१.७८.१ वास्तोष्पते ५.१.७८.२ आपो हि ष्ठा मयोभुवः ५.१.७८.३ हिरण्यवर्णाः पवमानस्सुवर्जनः ५.१.७८.४ एतो न्विन्द्रम् ५.१.७८.५ दद्भ्यस्स्वाहा [२८ इन् बोओक्मुस्त्बे ७८] ५.१.०.२३ वास्तोष्पते ते पञ्च ५.१.७९.१ मौलिमालायै[*७२] स्वाहा ५.१.७९.२ दिव्याय स्वाहा ५.१.७९.३ रत्नाय स्वाहा ५.१.७९.४ उत्तराय स्वाहा ५.१.७९.५ सर्वोत्तमाय स्वाहा ५.१.७९.६ सर्वस्मै स्वाहा ५.१.७९.७ विष्णवे स्वाहा ५.१.७९.८ प्रभविष्णवे स्वाहा ५.१.७९.९ मकुटाय स्वाहा ५.१.७९.१० केशेभ्यस्स्वाहा [*७२] टेxत्: मौळिमालायै ५.१.८०.१ उष्णीषाय स्वाहा ५.१.८०.२ मूर्ध्ने स्वाहा ५.१.८०.३ मुखाय स्वाहा ५.१.८०.४ ललाटाय स्वाहा ५.१.८०.५ श्रोत्राभ्या(ग्)ं स्वाहा ५.१.८०.६ भ्रूभ्या(ग्)ं स्वाहा ५.१.८०.७ अपाङ्गाभ्या(ग्)ं स्वाहा ५.१.८०.८ अक्षिभ्या(ग्)ं स्वाहा ५.१.८०.९ पक्ष्मभ्यस्स्वाहा ५.१.८०.१० तारकाभ्या(ग्)ं स्वाहा[*७३] [*७३] पताकाभ्या(ग्)ं स्वाहा ५.१.८१.१ ज्योतिषे स्वाहा ५.१.८१.२ ज्योतिरूपायै स्वाहा ५.१.८१.३ गण्डभ्या(ग्)ं स्वाहा ५.१.८१.४ हनूभ्या(ग्)ं स्वाहा ५.१.८१.५ नासिकाभ्या(ग्)ं स्वाहा ५.१.८१.६ पुटाभ्या(ग्)ं स्वाहा ५.१.८१.७ ओष्ठाभ्या(ग्)ं स्वाहा ५.१.८१.८ दन्तेभ्यस्स्वाहा ५.१.८१.९ जिह्वायै स्वाहा ५.१.८१.१० सुवक्त्राय स्वाहा ५.१.८२.१ चुबुकाय स्वाहा ५.१.८२.२ अधराय स्वाहा ५.१.८२.३ गलाय[*७४] स्वाहा ५.१.८२.४ कण्ठाय स्वाहा ५.१.८२.५ ग्रीवायै स्वाहा ५.१.८२.६ कीकसाभ्यस्स्वाहा ५.१.८२.७ जत्रुभ्यस्[*७५] स्वाहा ५.१.८२.८ जत्रुरूपेभ्यस्स्वाहा ५.१.८२.९ अ(ग्)ंसाभ्या(ग्)ं स्वाहा ५.१.८२.१० दोषाभ्या(ग्)ं स्वाहा [*७४] टेxत्: गळाय [*७५] टेxत्: जत्रुभ्य ५.१.८३.१ स्कन्धाभ्या(ग्)ं स्वाहा ५.१.८३.२ बाहुभ्या(ग्)ं स्वाहा ५.१.८३.३ कूर्परेभ्यस्स्वाहा ५.१.८३.४ प्रकोष्ठेभ्यस्स्वाहा ५.१.८३.५ तलेभ्यस्स्वाहा ५.१.८३.६ अङ्गुलीभ्यस्[*७६] स्वाहा ५.१.८३.७ पर्वभ्यस्स्वाहा ५.१.८३.८ नखेभ्यस्स्वाहा ५.१.८३.९ हृदयाय स्वाहा ५.१.८३.१० स्तनाभ्या(ग्)ं स्वाहा [*७६] टेxत्: अङ्गुळीभ्यस् ५.१.८४.१ पार्श्वाभ्या(ग्)ं स्वाहा ५.१.८४.२ उदराय स्वाहा ५.१.८४.३ नाभये स्वाहा ५.१.८४.४ कृकातिकायै स्वाहा ५.१.८४.५ नालिभ्यस्[*७७] स्वाहा ५.१.८४.६ व(ग्)ंशाय स्वाहा ५.१.८४.७ श्रोणिभ्या(ग्)ं स्वाहा ५.१.८४.८ कट्टिराय स्वाहा ५.१.८४.९ प्रजननाय स्वाहा ५.१.८४.१० स्वाहा ५.१.८४.११ प्रजात्यै स्वाहा [*७७] टेxत्: नाळिभ्यस् ५.१.८५.१ वस्तये स्वाहा ५.१.८५.२ वस्तिमुष्काय स्वाहा ५.१.८५.३ सक्थिभ्या(ग्)ं स्वाहा ५.१.८५.४ ऊरुभ्या(ग्)ं स्वाहा ५.१.८५.५ जानुभ्या(ग्)ं स्वाहा ५.१.८५.६ जङ्घाभ्या(ग्)ं स्वाहा ५.१.८५.७ गुल्फेभ्यस्[*७८] स्वाहा [?] ५.१.८५.८ पार्ष्णिभ्या(ग्)ं स्वाहा ५.१.८५.९ पादाभ्या(ग्)ं स्वाहा ५.१.८५.१० पादाङ्गुलीभ्यस्[*७९] स्वाहा [*७८] टेxत्: गुल्भेभ्यस् [*७९] टेxत्: पादाङ्गुळीभ्यस् ५.१.८६.१ पर्वभ्यस्स्वाहा ५.१.८६.२ नखेभ्यस्स्वाहा ५.१.८६.३ सन्धिभ्यस्स्वाहा ५.१.८६.४ सन्धानेभ्यस्स्वाहा ५.१.८६.५ रोमभ्यस्स्वाहा ५.१.८६.६ रोमकूपेभ्यस्स्वाहा ५.१.८६.७ मर्मभ्यस्स्वाहा ५.१.८६.८ मर्मपाणिभ्यस्स्वाहा ५.१.८६.९ होत्रेभ्यस्स्वाहा ५.१.८६.१० सिराभ्यस्स्वाहा ५.१.८७.१ त्वग्भ्यस्स्वाहा ५.१.८७.२ रक्तेभ्यस्स्वाहा ५.१.८७.३ मा(ग्)ंसेभ्यस्स्वाहा ५.१.८७.४ मेदोभ्यस्स्वाहा ५.१.८७.५ अस्थिभ्यस्स्वाहा ५.१.८७.६ मज्जभ्यस्स्वाहा ५.१.८७.७ शुक्लाय स्वाहा ५.१.८७.८ शुक्लरूपाय स्वाहा ५.१.८७.९ हेतवे स्वाहा ५.१.८७.१० तेजिष्ठाय स्वाहा ५.१.८८.१ तेजसे स्वाहा ५.१.८८.२ धातुभ्यस्स्वाहा ५.१.८८.३ धातुरूपेभ्यस्स्वाहा ५.१.८८.४ वाग्भ्यस्स्वाहा ५.१.८८.५ अक्षरेभ्यस्स्वाहा ५.१.८८.६ नादेभ्यस्स्वाहा ५.१.८८.७ मनसे स्वाहा ५.१.८८.८ बुद्धये स्वाहा ५.१.८८.९ अहङ्काराय स्वाहा ५.१.८८.१० चित्ताय स्वाहा ५.१.८९.१ हृत्पुण्डरीकाय स्वाहा ५.१.८९.२ प्राणपुण्डरीकाय स्वाहा ५.१.८९.३ वायवे स्वाहा ५.१.८९.४ जीवाय स्वाहा ५.१.८९.५ जीवात्मने स्वाहा ५.१.८९.६ सत्याय स्वाहा ५.१.८९.७ सत्यरूपाय स्वाह ५.१.८९.८ ज्ञानाय स्वाहा ५.१.८९.९ ज्ञानरूपाय स्वाहा ५.१.८९.१० ज्ञेयाय स्वाहा[*८०] [*८०] ज्ञात्रे साव्हा ५.१.९०.१ विज्ञात्रे स्वाहा ५.१.९०.२ अनन्ताय स्वाहा ५.१.९०.३ आनन्दाय स्वाहा ५.१.९०.४ व्यक्ताय स्वाहा ५.१.९०.५ अव्यक्ताय स्वाहा ५.१.९०.६ प्राणाय स्वाहा ५.१.९०.७ प्राणात्मने स्वाहा ५.१.९०.८ अपानाय स्वाहा ५.१.९०.९ व्यानाय स्वाहा ५.१.९०.१० उदानाय स्वाहा ५.१.९१.१ समानाय स्वाहा ५.१.९१.२ महते स्वाहा ५.१.९१.३ महात्मने स्वाहा ५.१.९१.४ आत्मने स्वाहा ५.१.९१.५ अनात्मने स्वाहा ५.१.९१.६ विश्वस्मै स्वाहा ५.१.९१.७ विश्वात्मने स्वाहा ५.१.९१.८ परस्मै स्वाहा ५.१.९१.९ परमात्मने स्वाहा ५.१.९१.१० यस्मै स्वाहा ५.१.९२.१ तस्मै स्वाहा ५.१.९२.२ कस्मै स्वाहा ५.१.९२.३ सर्वस्मै स्वाहा ५.१.९२.४ सर्वात्मने स्वाहा ५.१.९२.५ प्रभायै स्वाहा ५.१.९२.६ शिरश्चक्राय स्वाहा ५.१.९२.७ चक्राय स्वाहा ५.१.९२.८ शङ्खाय स्वाहा ५.१.९२.९ शार्ङ्गाय स्वाहा ५.१.९२.१० गदायै स्वाहा ५.१.९३.१ नन्दकाय स्वाहा ५.१.९३.२ अम्बराय स्वाहा ५.१.९३.३ भूषणेभ्यस्स्वाहा ५.१.९३.४ प्रभापतये स्वाहा ५.१.९३.५ छत्राय स्वाहा ५.१.९३.६ पादपद्माय स्वाहा ५.१.९३.७ पादपीठाय स्वाहा ५.१.९३.८ अङ्गेभ्यस्स्वाहा ५.१.९३.९ महाङ्गेभ्यस्स्वाहा ५.१.९३.१० उपाङ्गेभ्यस्स्वाहा ५.१.९४.१ प्रत्यङ्गेभ्यस्स्वाहा ५.१.९४.२ सर्वेभ्यस्स्वाहा ५.१.९४.३ पुरुषाय स्वाहा ५.१.९४.४ भूस्स्वाहा ५.१.९४.५ तयादित्या तत्त्रीण्य्[*८१] एषा ५.१.९४.६ आपो विश्वं चातुर्यम् ५.१.९४.७ वृषाकपेरोजोइभिमानी ५.१.९४.८ प्रक्रम्याथ[*८२] ऊर्ध्वं यो मातरिश्वा ५.१.९४.९ स एकोऽभूद्यस्त्रैष्टुभश्[*८३] च ५.१.९४.१० विष्णोर्नु कम् ५.१.९४.११ सहस्रशीर्षा पुरुषः ५.१.९४.१२ अतो देवा इदं विष्णुः ५.१.९४.१३ श(ग्)ं सानियच्छद्भूय आत्मवृत्या ५.१.९४.१४ तयादित्या तत्त्रीण्य्[*८४] एषा ५.१.९४.१५ ब्रह्म जज्ञान(ग्)ं हिरण्यगर्भः ५.१.९४.१६ रुद्रमन्यं त्र्य्अम्बकम् ५.१.९४.१७ चित्तं च स्वाहा ५.१.९४.१८ अग्निर्भूतानाम् ऋताषाट् [*८१] च्f. Vंড়् ६.३३.५ [*८२] टेxत्: पक्रम्याथ [*८३] टेxत्: रैष्टुभश् [*८४] च्f. Vंড়् ६.३३.५ ५.१.०.२४ केशेभ्यस्स्वाहा तारकाभ्या(ग्)ं स्वाहा सुवक्त्राय स्वाहा दोषाभ्या(ग्)ं स्वाहा स्तनाभ्या(ग्)ं स्वाहा प्रजात्यै स्वाहा पादाङ्गुलीभ्यस्[*८५] स्वाहा सिराभ्यस्स्वाहा तेजिष्ठाय स्वाहा चित्ताय स्वाहा ज्ञेयाय स्वाहोदानाय स्वाहा यस्मै स्वाहा गदायै स्वाहोपाङ्गेभ्यस्स्वाहा विष्णोर्नु कमष्टाउ च [*८५] टेxत्: पादाङ्गुळीभ्यस् ५.१.९५.१ स्थूपिकायै स्वाहा ५.१.९५.२ स्थूपिमुकुलायै[*८६] स्वाहा ५.१.९५.३ पद्माय स्वाहा ५.१.९५.४ फलकायै स्वाहा ५.१.९५.५ पद्माय स्वाहा ५.१.९५.६ कण्ठाय स्वाहा ५.१.९५.७ कर्णाय स्वाहा ५.१.९५.८ क्षेपणाय स्वाहा ५.१.९५.९ वेत्राय स्वाहा ५.१.९५.१० कर्णाय स्वाहा [*८६] टेxत्: स्थूपिमुकुळायै ५.१.९६.१ क्षेपणाय स्वाहा ५.१.९६.२ पङ्कजाय स्वाहा ५.१.९६.३ कुम्भाय स्वाहा ५.१.९६.४ पङ्कजाय स्वाहा ५.१.९६.५ क्षेपणाय स्वाहा ५.१.९६.६ वेत्राय स्वाहा ५.१.९६.७ क्षेपणाय स्वाहा ५.१.९६.८ पद्माय स्वाहा ५.१.९६.९ फलकायै स्वाहा ५.१.९६.१० अवलग्नाय स्वाहा ५.१.९७.१ कुम्भाय स्वाहा ५.१.९७.२ शक्तिध्वजाय स्वाहा ५.१.९७.३ पद्माय स्वाहा ५.१.९७.४ उभाय स्वाहा ५.१.९७.५ नासिकायै स्वाहा ५.१.९७.६ दण्डाय स्वाहा ५.१.९७.७ मृणालिकायाइ[*८७] स्वाहा ५.१.९७.८ मुष्टिबंधाय स्वाहा ५.१.९७.९ वाजनाय स्वाहा ५.१.९७.१० उत्तराय स्वाहा [*८७] टेxत्: मृणाळिकायाइ ५.१.९८.१ कर्णाय स्वाहा ५.१.९८.२ ऊहप्रत्यूहाय स्वाहा ५.१.९८.३ वेदिकायै स्वाहा ५.१.९८.४ भूमिकल्पाय स्वाहा ५.१.९८.५ वाजनय स्वाहा ५.१.९८.६ प्रतये स्वाहा ५.१.९८.७ अन्तरिताय स्वाहा ५.१.९८.८ लिंगाय स्वाहा ५.१.९८.९ शक्तिध्वजाय स्वाहा ५.१.९८.१० नासिकायै स्वाहा ५.१.९९.१ कर्णपालिकायै स्वाहा ५.१.९९.२ कपोताय स्वाहा ५.१.९९.३ वाजनाय स्वाहा ५.१.९९.४ पङ्कजाय स्वाहा ५.१.९९.५ वाजनाय स्वाहा ५.१.९९.६ उत्तराय स्वाहा ५.१.९९.७ बोधिकायै स्वाहा ५.१.९९.८ वीरकाण्डाय स्वाहा ५.१.९९.९ फलकायै स्वाहा ५.१.९९.१० वेत्राय स्वाहा ५.१.१००.१ उत्संधिकाय स्वाहा ५.१.१००.२ ध्वजाय स्वाहा ५.१.१००.३ कुंभाय स्वाहा ५.१.१००.४ ध्वजास्याय स्वाहा ५.१.१००.५ पद्माय स्वाहा ५.१.१००.६ भीरवे स्वाहा ५.१.१००.७ स्कन्धाय स्वाहा ५.१.१००.८ पद्ममालायै स्वाहा ५.१.१००.९ स्कन्धान्तरायै स्वाहा ५.१.१००.१० वेदिकायै स्वाहा ५.१.१००.११ महापट्टिकायै स्वाहा ५.१.१००.१२ क्षुद्रपट्टिकायै स्वाहा ५.१.१००.१३ कर्णाय स्वाहा ५.१.१००.१४ कुमुदाय स्वाहा ५.१.१००.१५ जगत्यै स्वाहा ५.१.१००.१६ उपानाय स्वाहा ५.१.१००.१७ भूस्स्वाहा ५.१.०.२५ कर्णाय स्वाहावलग्नाय स्वाहोत्तराय स्वाहा नासिकायै स्वाहा वेत्राय स्वाहा वेदिकायै स्वाहा सप्त च ५.१.१०१.१ शुद्धा इमे पशवः ५.१.१०१.२ गौर्धेनुभव्या ५.१.१०१.३ आगोदानात् ५.१.१०१.४ सामवेदमावाहयामि ५.१.१०१.५ यजुर्वेदमावाहयामि ५.१.१०१.६ ऋग्वेदमावाहयामि ५.१.१०१.७ अथर्ववेदमावाहयामि ५.१.१०१.८ वायुमावाहयामि ५.१.१०१.९ महीमावाहयामि ५.१.१०१.१० दिवाकरमावाहयामि ५.१.१०२.१ चन्द्रमावाहयामि ५.१.१०२.२ आत्मात्मा परमान्तरात्मा ५.१.१०२.३ विष्णुर्मां रक्षतु ५.१.१०२.४ अतो देवा इदं विष्णुः ५.१.१०२.५ सहस्रशीर्षा पुरुषः ५.१.१०२.६ श्रिये जातो मेदिनी देवी ५.१.१०२.७ आगोदानात् ५.१.१०२.८ इमा ओषधयः ५.१.१०२.९ अग्न आ याहि ५.१.१०२.१० इषे त्वोर्जे त्वाग्निमीले पुरोहितम् ५.१.१०३.१ शं नो देवीः ५.१.१०३.२ इदमापश्शिवाः नारायणाय ५.१.१०३.३ अग्निमीले ५.१.१०३.४ इषे त्वोर्जे त्वा ५.१.१०३.५ अग्न आ याहि शं नो देवीः ५.१.१०३.६ आप उन्दंतु ५.१.१०३.७ सहस्रशीर्षा पुरुषः ५.१.१०३.८ अतो देवाः ५.१.१०३.९ एकाक्षरमापो हि ष्ठा मयोभुवः ५.१.१०३.१० हिरण्यवर्णाः पवमानस्सुवर्जनः ५.१.१०३.११ शं नो देवीस्सहस्रशीर्षा पुरुषः ५.१.१०३.१२ अतो देवा इदं विष्णुः ५.१.१०३.१३ धारासु सप्तसु ५.१.०.२६ दिवाकरमावाहयामि पुरोहितं भुवश्चत्वारि च ५.१.१०४.१ शुक्रमसि ५.१.१०४.२ दधिक्राव्णो[*८८] अकारिषम् ५.१.१०४.३ आप्यायस्व ५.१.१०४.४ गन्धद्वाराम् ५.१.१०४.५ तत्[*८९] सवितुः ५.१.१०४.६ वसोः पवित्रमसि ५.१.१०४.७ पञ्चगव्यमावाहयामि ५.१.१०४.८ शिवमावाहयामि ५.१.१०४.९ ईशमावाहयामि ५.१.१०४.१० अव्यक्तमावाहयामि [*८८] टेxत्: दधिक्राव्ण्णो [*८९] टेxत्: तथ् ५.१.१०५.१ विष्णोर्नु कं वीर्याणि ५.१.१०५.२ भूस्स्वाहा ५.१.१०५.३ विष्णवे स्वाहा ५.१.१०५.४ विश्वेश्वराय स्वाहा ५.१.१०५.५ जनार्दनाय स्वाहा ५.१.१०५.६ सर्वभूतात्मने स्वाहा ५.१.१०५.७ अव्यक्ताय स्वाहा ५.१.१०५.८ अचलाय स्वाहा ५.१.१०५.९ देवेभ्यस्स्वाहा ५.१.१०५.१० भूतेभ्यस्स्वाहा ५.१.१०६.१ नागेभ्यस्स्वाहा ५.१.१०६.२ लोकपालेभ्यस्स्वाहा ५.१.१०६.३ भूस्स्वाहा ५.१.१०६.४ अतो देवा इदं विष्णुः ५.१.१०६.५ ब्रह्म जज्ञान(ग्)ं हिरण्यगर्भः ५.१.१०६.६ रुद्रमन्यं त्र्य्अम्बकम् ५.१.१०६.७ प्रजापते न त्वत्प्रजापतिर्जयान्[*९०] ५.१.१०६.८ ये ते शतम् ५.१.१०६.९ धर्मौघमाता ५.१.१०६.१० शतधारमाग्नेयो यस्मात् [*९०] प्रजापतिर्जयानिन्द्राये वृष्णे ट्ष्३.४.४.१ ५.१.१०७.१ त्रातारमिन्द्रमग्निर्मूर्धा[*९१] ५.१.१०७.२ यमो दाधार वसवः प्रथमः ५.१.१०७.३ ये ते शतं मरुतः परमात्मा ५.१.१०७.४ मिश्रवासस ईशानः ५.१.१०७.५ यदस्य कर्मणोऽत्यरीरिचम् ५.१.१०७.६ शं नो देवीः ५.१.१०७.७ अथर्ववेदमावाहयामि ५.१.१०७.८ क्षीरमावाहयामि ५.१.१०७.९ पवित्रमावाहयामि ५.१.१०७.१० पुण्यमावाहयामि [*९१] टेxत्: मूर्था ५.१.१०८.१ क्षीरोदधिश्शेषश्शेषशायिनः ५.१.१०८.२ अतो देवाः ५.१.१०८.३ उद्यन्तं वावादित्यमग्निरनुसमारोहति ५.१.१०८.४ योगीशाय स्वाहा ५.१.१०८.५ शेषपर्यङ्कशायिने स्वाहा ५.१.१०८.६ शब्दब्रह्मणे स्वाहा ५.१.१०८.७ समुद्रेभ्यस्स्वाहा ५.१.१०८.८ पर्वतेभ्यस्स्वाहा ५.१.१०८.९ देवेभ्यस्स्वाह ५.१.१०८.१० ऋषिभ्यस्स्वाः ५.१.१०९.१ पितृभ्यस्स्वाहा ५.१.१०९.२ नागेभ्यस्स्वाहा ५.१.१०९.३ लोकपालेभ्यस्स्वाहा ५.१.१०९.४ भूतेभ्यस्स्वाहा ५.१.१०९.५ इदमापश्शिवाः ५.१.१०९.६ पुण्यतीर्थमावाहयामि ५.१.१०९.७ शिवमावाहयामि ५.१.१०९.८ पुण्यमावाहयामि ५.१.१०९.९ देवावासमावाहयामि ५.१.१०९.१० विष्णोर्नु कम् ५.१.११०.१ पुरुषमावाहयामि ५.१.११०.२ सत्यमावाहयामि ५.१.११०.३ अच्युतमावाहयामि ५.१.११०.४ अनिरुद्धमावाहयामि ५.१.११०.५ न्यक्षमावाहयामि ५.१.११०.६ विवस्वतमावाहयामि ५.१.११०.७ मित्रमावाहयामि ५.१.११०.८ क्षत्तारमावाहयामि ५.१.११०.९ धर्ममावाहयामि ५.१.११०.१० ज्ञानमावाहयामि ५.१.१११.१ वैराग्यमावाहयामि ५.१.१११.२ ऐश्वर्यमावाहयामि ५.१.१११.३ चक्रमावाहयामि ५.१.१११.४ शङ्खमावाहयामि ५.१.१११.५ गदामावाहयामि ५.१.१११.६ शार्ङ्गमावाहयामि ५.१.१११.७ पद्ममावाहयामि ५.१.१११.८ खड्गमावाहयामि ५.१.१११.९ मुसलमावाहयामि ५.१.१११.१० वनमालामावाहयामि ५.१.११२.१ इन्द्रमावाहयामि ५.१.११२.२ यममावाहयामि ५.१.११२.३ वरुणमावाहयामि ५.१.११२.४ कुबेरमावाहयामि ५.१.११२.५ अग्निमावाहयामि ५.१.११२.६ निरृतिमावाहयामि ५.१.११२.७ वायुमावाहयामि ५.१.११२.८ ईशानमावाहयामि ५.१.११२. ९ शेषमावाहयामि ५.१.११२.१० आपो हि ष्ठा मयोभुवः ५.१.११२.११ धाता ददातु न इमं मे वरुण प्रजापते न त्वद् अग्निर्भूतानाम् ऋताषाट् ५.१.११२.१२ अग्निर्मूर्धायमग्निर्यदस्य कर्मणोऽत्यरीरिचम् ५.१.११२.१३ ये भूताः प्रचरन्ति ५.१.०.२७ अव्यक्तमावाहयामि भूतेभ्यस्स्वाहाग्नेयो यस्मात्पुण्यमावाहयामि ऋषिभ्यस्स्वाहा विष्णोर्नु कमावाहयामि वनमालामावाहयामि मयोभुवश्चत्वारि च ५.१.११३.१ अग्निमीले ५.१.११३.२ इषे त्वोर्जे त्वा ५.१.११३.३ अग्न आ याहि शं नो देवीः ५.१.११३.४ आशासु सप्तसु ५.१.११३.५ सोम(ग्)ं राजानम् ५.१.११३.६ महीमावाहयामि ५.१.११३.७ विष्णुमावाहयामि ५.१.११३.८ अग्निमावाहयामि ५.१.११३.९ वासुकिमावाहयामि ५.१.११३.१० अग्न आ याह्यायुर्दा अग्नेऽग्निं दूतमग्निर्मूर्धा[*९२] [*९२] टेxत्: मूर्था ५.१.११४.१ वैश्वानरस्य रूपम् ५.१.११४.२ जातवेदो भुवनस्यायुर्दा अग्ने ५.१.११४.३ उपावरोह ५.१.११४.४ घृतप्रतीकः ५.१.११४.५ अग्निरिन्द्रो वरुणो मित्रो अर्यमा[*९३] वायुः पूषा सरस्वती सजोषसः ५.१.११४.६ आदित्या विष्णुर्मरुतः स्वर्बृहत्सोमो रुद्रो अदितिर्ब्रह्मणस्पतिः ५.१.११४.७ एतो न्विन्द्रम् ५.१.११४.८ वास्तोष्पतेऽणोरणीयान् ५.१.११४.९ धारासु सप्तसु ५.१.११४.१० अणोरणीयानथावनीदमस्त्वासनम् ५.१.११४.११ अग्निमीले ५.१.११४.१२ एतो न्विन्द्रमुपावरोह ५.१.११४.१३ जातवेदो भुवनस्य ५.१.११४.१४ अग्न आ याह्य् अयन् ते योनिर् मयि गृह्णाम्यग्रे घृतप्रतीको जातवेदो भुवनस्य [*९३] टेxत्: आर्यमा ५.१.०.२८ मूर्धासन(ग्)ं[*९४] चत्वारि च [*९४] टेxत्: मूर्थासन(ग्)ं ५.१.११५.१ गार्हपत्ययज्ञमावाहयामि ५.१.११५.२ यज्ञदैवतविश्वान् देवानावाहयामि ५.१.११५.३ ओं भूः पुरुषमावाहयामि ५.१.११५.४ अच्युतमावाहयामि ५.१.११५.५ अन्वाहार्ययज्ञमावाहयामि ५.१.११५.६ यज्ञदैवतविश्वान् देवानावाहयामि ५.१.११५.७ ओं भुवः पुरुषमावाहयामि ५.१.११५.८ सत्यमावाहयामि ५.१.११५.९ आहवनीययज्ञमावाहयामि ५.१.११५.१० यज्ञदैवतविश्वान् देवानावाहयामि ५.१.११६.१ ओ(ग्)ं सुवः पुरुषमावाहयामि ५.१.११६.२ पुरुषमावाहयामि ५.१.११६.३ आवसक्थ्ययज्ञमावाहयामि ५.१.११६.४ यज्ञदैवतविश्वान् देवानावाहयामि ५.१.११६.५ ओं महः पुरुषमावाहयामि ५.१.११६.६ अनिरुद्धमावाहयामि ५.१.११६.७ सभ्ययज्ञमावाहयामि ५.१.११६.८ यज्ञदैवतविश्वान् देवानावाहयामि ५.१.११६.९ ओं जनः पुरुषमावाहयामि ५.१.११६.१० विष्णुमावाहयामि ५.१.११७.१ पौण्डरीकयज्ञमावाहयामि ५.१.११७.२ यज्ञदैवतविश्वान् देवानावाहयामि ५.१.११७.३ ओं तपः पुरुषमावाहयामि ५.१.११७.४ वासुदेवमावाहयामि ५.१.११७.५ श्रामणकयज्ञमावाहयामि ५.१.११७.६ यज्ञदैवतविश्वान् देवानावाहयामि ५.१.११७.७ ओ(ग्)ं सत्यं पुरुषमावाहयामि ५.१.११७.८ नारायणमावाहयामि ५.१.११७.९ औपासनयज्ञमावाहयामि ५.१.११७.१० यज्ञदैवतविश्वान् देवानावाहयामि ५.१.११७.११ अतो देवाः ५.१.०.२९ विश्वान् देवानावाहयामि विष्णुमावाहयामि देवानावाहयाम्य् एकञ्च ५.१.११८.१ इषे त्वोर्जे त्वा स्वस्तिदा विशस्पतिः ५.१.११८.२ इन्द्रं नरो नेमधिता हवन्ते यत्पार्या युनजते धियस्ताः शूरो नृषाता शवसश्चकान आ गोमति व्रजे भजा त्वं नः ५.१.११८.३ शुची वो हव्या ५.१.११८.४ इमे धूपास्सुरभिनो[*९५] दिव्यधूपाधिवासिताः ५.१.११८.५ पूता ब्रह्मपवित्रेण पूतास्सूर्यस्य रश्मिभिः ५.१.११८.६ आद्यमभिगृह्णामीदमापश्शिवाः ५.१.११८.७ विश्वतश्चक्षुरुत विश्वतो मुखो विश्वतो हस्त उत विश्वतस्पात् सं बाहुभ्यां नमति संपतत्रैर्द्यावा पृथिवी जनयन् देव एकः ५.१.११८.८ नमस्सुलोम सुलोमि धारासु सप्तसु ५.१.११८.९ आप उन्दन्तु जीवसे दीर्घायुत्वाय वर्चस ओषधे त्रयस्वैन(ग्ग्)ं स्वधिते मैन(ग्)ं हि(ग्)ंसीर्देवश्रूरेतानि प्रवपे स्वस्त्युत्तराण्यशी यापो अस्मान्मातरश्शुन्धन्तु घृतेन नो घृतपुवः पुनन्तु विश्वमस्मत्प्रवहन्तु रिप्रमुदाभ्यश्शुचिरा पूत एमि सोमस्य तनूरसि तनुवं मे पाहि महीनां पयोऽसि वर्चोधा असि वर्चोमयि धेहि वृत्रस्य कनीनिकासि चक्षुष्पा असि चक्षुर्मे पाहि चित्पतिस्त्वा पुनातु वाक्पतिस्त्वा पुनातु देवस्त्वा सविता पुनात्वच्छिद्रेण पवित्रेण वसोस्सूर्यस्य रश्मिभिस्तस्य ते पवित्रपते पवित्रेण यस्मै कं पुने तच्छकेयमा वो देवास ईमहे सत्यधर्माणो अध्वरे यद्वो देवास आगुरे यज्ञियासो हवामह इन्द्राग्नी द्यावापृथिवी आप ओषधीस्त्वं दीक्षाणामधिपतिरसीह मा सन्तं पाहि [*९५] आfतेर्सुरभिनो थे तेxतगैन् हस्धूपा, wहिछ्हस्बेएन् रेमोवेदिन् चोन्fओर्मित्य्wइथ्Vंড়् ५.१.१३१.१० अन्द्८.१.७९.१. ५.१.०.३०.१ सप्तस्वेकञ्च ५.१.११९.१ आपो वा इद(ग्)ं सर्वं विश्वा भूतान्यापः प्राणा वा आपः पशव आपोऽमृतमापो इन्नमापस्सम्राडापो विराडापस्स्वराडापश्छन्दा(ग्)ंस्यापो ज्योती(ग्)ंष्यापस्सत्यमापस्सर्वा देवता आपो भूर्भुवस्सुवराप ओं ५.१.११९.२ तेजोवत्स्यावः ५.१.११९.३ ओं नमो विष्णवे ५.१.११९.४ ओं नमो नारायणाय ५.१.११९.५ ओं नमो भगवते वासुदेवाय ५.१.११९.६ भूय आत्मवृत्या ५.१.११९.७ नमस्सुलोम स एको भूद्[*९६] देवस्य त्वा सवितुरतो देवा क्ष्मामेकाम् ५.१.११९.८ तन्मा यशोऽग्रे ब्रह्मा देवानां भूमानन्तोऽग्रे ५.१.११९.९ तन्मा यशोऽग्रे शतधार(ग्)ं तमेकनेमिं प्रजापतिं प्रथमम्[*९७] (?)[*९८] नारायणाय विद्महे ५.१.११९.१० नारायणाय ५.१.११९.११ सोम(ग्)ं राजानम् ५.१.११९.१२ इयं जाग्रतिः प्रथमं प्रविश्य देवा भवन्तु मनुजा वरेण्यः ५.१.११९.१३ महात्मन्ने नो हरते नमस्ते ५.१.११९.१४ अघौघविध्वंसममुं कुरुष्व ५.१.११९.१५ विष्णुर्मां रक्षतु ५.१.११९.१६ ओं केशवाय नमः ५.१.११९.१७ ओमम् [*९६] टेxत्: भूर् [*९७] प्रजापतिं प्रथमं यज्ञियानाम् ंष्४.१४.१ ; ट्B २.८.१.४ ; आप्श्२०.२०.९ [*९८] ़ुएस्तिओन्मर्कप्पेअर्सिन् थे Vंড়् तेxतन्दल्सो इन् थे fओल्लोwइन्ग्fओओत्नोते: (?) वरं विष्णुर्वरेणीयं भर्गो माया च धीमहि । तं नो विष्णुः प्रचोदयात्(इति कैश्चित्) ५.१.०.३१ विद्महेऽष्टाउ च ५.१.१२०.१ आत्मात्मा परमान्तरात्मा मह्य्अन्तरात्मा यश्चातिरात्मा सतनोऽन्तरात्मा व्यावेष्टि विश्व(ग्)ं सकलं बिभर्ति यो व्यक्तपुण्यस्सतुनः प्रधानः ५.१.१२०.२ प्राणः प्रणीतिस्स उदान आदिर्वरदो वराहो व्यानश्च मे स्यात्तपसाञ्च मूर्तिः कपिलो मुनीन्द्रो यश्चापानो हयशीर्षो नः ५.१.१२०.३ यत्सर्वमश्नात्य्[*९९] अजरस्समग्र(ग्)ं श्रियमूर्जयुक्तां स तु मे समानः ५.१.१२०.४ बलमासुरं यत्सततं निहन्ता ब्रह्मा बुद्धिर्मे गोप ईश्वरः ५.१.१२०.५ सविता च वीर्यमिन्दुश्च धातु[*१००]रसभूतभूता भूतास्सभूताः ५.१.१२०.६ द्यौर्मे अस्तु मूर्धोदरनाभो[*१०१] वा भूमिर्यथाङ्घ्रिर्[*१०२] ववृधेऽहमीशः ५.१.१२०.७ अस्थीनि मे स्युरथ पर्वताख्या भुजगाश्च केशा दिवि ये चरन्तः ५.१.१२०.८ द्वौ नेत्ररूपौ विथु पृश्च्नि [?] मुख्यौ रुधिरञ्च सार(ग्)ं सकलञ्च तोयम् ५.१.१२०.९ स्नायवो मे आसन्ना द्यौर्भृगुर्मे हृदयमस्तु सर्वे अन्ये मुनयोऽङ्गभूता वेदा मे आस्यं जिह्वा मे सरस्वती ५.१.१२०.१० दन्ता मरुत उपजिह्वा उपश्रुतिः ५.१.१२०.११ वृषणौ मित्रावरुणावुपस्थः प्रजापतिरान्त्रा मे वेदाश्श्रुति[*१०३]स्मृती मेदाधारणे ५.१.१२०.१२ स्वेदं मे वर्षं मूत्र कोश(ग्)ं समुद्रं पुरीषं काञ्चनम् ५.१.१२०.१३ सावित्री गायत्री मर्यादा वेदिहृत्पुण्डरीके विमले प्रविष्टस्सकलस्सलक्ष्मीस्सविभूतिकाङ्गो यत्सर्वं पुण्यं मय्यधिष्ठानमस्तु ५.१.१२०.१४ सर्वेषां देवानामात्मकस्सर्वेषां मुनीनामात्मकस्तपोमूर्तिरिह पुण्यमूर्तिरासन्[*१०४] ५.१.१२०.१५ सहस्रशीर्षा पुरुषः [*९९] टेxत्: अश्ञ्छात्य् [*१००] टेxत्: थातु [*१०१] ठे १९४६ एदितिओन् रेअद्स्: मूर्धोदरन्नभो [*१०२] टेxत्: यधाङ्घ्रिर् [*१०३] टेxत्: श्रुतिस् [*१०४] टेxत्: आसन्न् ५.१.०.३२ सरस्वती षट्च ५.१.१२१.१[*१०५] अणोरणीयान्महतो महीयानात्मा गुहायां निहितोऽस्य जन्तोः तमक्रतुं पश्यति वीतशोको धातुः प्रसादान्महिमानमीशम् ५.१.१२१.२[*१०६] सप्तप्राणाः प्रभवन्ति तस्मात्[*१०७] सप्तार्चिषस्समिधस्सप्तजिह्वाः सप्त इमे लोका येषु चरन्ति प्राणा गुहाशयां[*१०८] निहितास्सप्तसप्त ५.१.१२१.३[*१०९] अतस्समुद्रा गिरयश्च सर्वेऽस्मात्[*११०] स्यन्दन्ते सिन्धवस्सर्वरूपाः अतश्च विश्वा ओषधयो रसाश्[*१११] च येनैष भूतस्[*११२] तिष्ठत्य्[*११३] अन्तरात्मा ५.१.१२१.४[*११४] ब्रह्मा देवानां पदवीः कवीनामृषिर्विप्राणां महिषो मृगाणाम् श्येनो गृध्राणा(ग्)ं स्वधितिर्वनाना(ग्)ं सोमः पवित्रमत्येति रेभन्[*११५] ५.१.१२१.५[*११६] अजामेकां लोहितशुक्लकृष्णां बह्वीं प्रजां जनयन्ती(ग्)ं सरूपाम् अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः [*१०५] ंहानू ऊष्८.३; ष्wV १२.१ [*१०६] ंहानू ऊष्८.४; ष्wV १२.२ [*१०७] टेxत्: तस्माथ् [*१०८] ऊष्गुहाशया; ष्wV गुहाशयात् [*१०९] ंहानू ऊष्८.५; ष्wV १२.३ [*११०] टेxत्:ऽस्माथ्; ऊषस्मात् [*१११] ऊष्रसश् [*११२] ऊष्भूतैस् [*११३] ऊष्तिष्ठते ह्य् [*११४] ंहानू ऊष्९.१; ष्wV १२.४ [*११५] टेxत्: रेभन्न् [*११६] ंहानू ऊष्९.२; ष्wV १२.५ ५.१.१२२.१[*११७] ह(ग्)ंसश्शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत् नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् ५.१.१२२.२[*११८] यस्माज्[*११९] जाता न परा नैव किञ्चनास[*१२०] य आविवेश भुवनानि विश्वा प्रजापतिः प्रजया संविदानस्त्रीणि ज्योती(ग्)ंषि सचते स षोडशी ५.१.१२२.३[*१२१] विधर्तार(ग्)ं हवामहे वसोः कुविद्वनाति नः सवितारं नृचक्षसम् ५.१.१२२.४[*१२२] अद्या नो देव सवितः प्रजावत्[*१२३] सावीस्सौभगम् परा दुष्वप्निय(ग्)ं[*१२४] सुव ५.१.१२२.५[*१२५] विश्वानि देव सवितर्दुरितानि परा सुव यद्भद्रं तन्म[*१२६] आ सुव [*११७] ंहानू ऊष्९.३; ष्wV १२.६ [*११८] ंहानू ऊष्९.४; ष्wV १२.६ [*११९] ऊष्यस्मान् [*१२०] ऊष्न जातः परो अन्यो अस्ति रेप्लचेस्जात्­ न परा नैव किञ्चन्­स [*१२१] ंहानू ऊष्९.५; ष्wV १२.६ [*१२२] ंहानू ऊष्९.६; ष्wV ३९.२ [*१२३] टेxत्: प्रजावथ् [*१२४] ऊष्दुःष्वप्नियं; ष्wV दुःस्वप्नियं [*१२५] ंहानू ऊष्९.७; ष्wV ३९.३ [*१२६] ऊष्, ऋV, एत्च्. न ५.१.१२३.१[*१२७] मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः[*१२८] माध्वीर्नस्सन्त्वोषधीः ५.१.१२३.२[*१२९] मधु नक्तमुतोषसि[*१३०] मधुमत्पार्थिव(ग्)ं रजः मधु द्यौरस्तु नः पिता ५.१.१२३.३[*१३१] मधुमान्नो वनस्पतिर्मधुमा(ग्)मस्तु सूर्यः माध्वीर्गावो भवन्तु नः ५.१.१२३.४[*१३२] घृतं मिमिक्षे[*१३३] घृतमस्य योनिर्घृते श्रितो घृतमुव्[*१३४] अस्य धाम अनुष्वधमा वह मादयस्व स्वाहाकृतं वृषभ वक्षि हव्यम् ५.१.१२३.५[*१३५] समुद्रादूर्मिर्मधुमा(ग्)मुदारदुपा(ग्)ंशुना सममृतत्वमानट् घृतस्य नाम गुह्यं यदस्ति जिह्वा देवानाममृतस्य नाभिः [*१२७] ंहानू ऊष्९.८; ष्wV ३९.४ [*१२८] टेxत्: सिन्थवः [*१२९] ंहानू ऊष्९.९; ष्wV ३९.५ [*१३०] ऊष्, ऋV उतोषसो; ट्षुतोषसि [*१३१] ंहानू ऊष्९.१०; ष्wV ३९.६ [*१३२] ंहानू ऊष्९.११; ष्wV १२.७ [*१३३] ष्wV मिमिक्षिरे. ठिस्तेxथेरे fओल्लोwस्थे टा, wहिछिसल्सो मिमिक्षिरे. [*१३४] ऊष्, ऋV व् [*१३५] ंहानू ऊष्९.१२; ष्wV १२.८ ५.१.१२४[*१३६].१[*१३७] वयं नाम प्र ब्रवामा घृतेनास्मिन्[*१३८] यज्ञे धारयामा[*१३९] नमोभिः उप ब्रह्मा शृणवच्छस्यमानं चतुश्शृङ्गोऽवमीद्गौर एतत् ५.१.१२४.२[*१४०] चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्या(ग्)मा विवेश ५.१.१२४.३[*१४१] त्रिधा हितं पणिभिर्गुह्यमानं गवि देवासो घृतमन्वविन्दन्[*१४२] इन्द्र एक(ग्)ं सूर्य एकं जजान वेनादेक(ग्ग्)ं स्वधया निष्टतक्षुः ५.१.१२४.४[*१४३] यो देवानां प्रथमं पुरस्ताद्विश्वाधिको रुद्रो महर्षिः हिरण्यगर्भं पश्यत जायमान(ग्)ं स नो देवश्शुभया स्मृत्या संयुनक्तु[*१४४] ५.१.१२४.५[*१४५] यस्मात्परं नापरमस्ति किंचिद्यस्मान्नाणीयो न ज्यायोऽस्ति कश्चित् वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेन सर्वम् ५.१.१२४.६[*१४६] न कर्मणा न प्रजया[*१४७] धनेन त्यागेनैके अमृतत्वमानशुः परेण नाकं निहितं गुहायां विभ्राजते यद्यतयो विशन्ति ५.१.१२४.७[*१४८] वेदान्तविज्ञानसुनिश्चितार्थास्[*१४९] संन्यासयोगाद्यतयश्शुद्धसत्त्वाः ते ब्रह्मलोके तु[*१५०] परान्तकाले परामृतात्[*१५१] परिमुच्यन्ति सर्वे ५.१.१२४.८[*१५२] दहरं[*१५३] विपाप्मं[*१५४] परवेश्मभूतं[*१५५] यत्पुण्डरीकं पुरमध्यस(ग्ग्)ंस्थम् तत्रापि दहरं[*१५६] गगनं विशोकस्[*१५७] तस्मिन् यदन्तस्तदुपासितव्यम् ५.१.१२४.९[*१५८] यद्[*१५९] वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः तस्य प्रकृतिलीनस्य यः परस्स महेश्वरः [*१३६] Vंড়् तेxतिन्चोर्रेच्त्ल्य्नुम्बेर्स्थिस्सेच्तिओनस्११४. [*१३७] ंहानू ऊष्९.१३; ष्wV १२.९ [*१३८] ऊष्, ऋV घृतस्यास्मिन्; ष्wV घृतेनास्मिन् [*१३९] टेxत्: धारायामा चोर्रेच्तेद्तो धारयामा. ऊष्, ष्wV धारयामा [*१४०] ंहानू ऊष्१०.१; ष्wV १२.१० [*१४१] ंहानू ऊष्१०.२; ष्wV १२.११ [*१४२] टेxत्: अविन्दन्न् [*१४३] ंहानू ऊष्१०.३; ष्wV १२.१२ [*१४४] ऊष्संयुनक्ति [*१४५] ंहानू ऊष्१०.४; ष्wV १२.१३ [*१४६] ंहानू ऊष्१०.५; ष्wV १२.१४ [*१४७] टेxत्: प्रया [*१४८] ंहानू ऊष्१०.६; ष्wV १२.१५ [*१४९] ष्wV विनिश्चितार्थास्रेप्लचेस्सुनिश्चितार्थास् [*१५०] ऊष्लोकेषु रेप्लचेस्लोके तु [*१५१] ऊष्परामृताः [*१५२] ंहानू ऊष्१०.७; ष्wV १२.१६ [*१५३] ऊष्, ष्wV दह्रं [*१५४] ष्wV विपापं [*१५५] ऊष्वरं वेश्मभूतं रेप्लचेस्परवेश्मभूतं [*१५६] ऊष्दह्रं; ष्wV दह्रे [*१५७] ष्wV विशोकं [*१५८] ंहानू ऊष्१०.८; ष्wV १२.१७ [*१५९] ऊष्, ष्wV यो ५.१.०.३३ अजोऽन्यस्सुव नाभिस्सर्वमष्टाउ च[*१६०] [*१६०] ऊषजोऽन्यस्सुविभा नाभिः सर्वमस्यैव; ष्wV ओमित्स् ५.१.१२५.१ अतो देवा इदं विष्णुः ५.१.१२५.२ ओम्[*१६१] ५.१.१२५.३[*१६२] सहस्रशीर्षं देवं विश्वाक्षं[*१६३] विश्वशंभुवम् विश्वं नारायणं देवमक्षरं परमं प्रभुम्[*१६४] ५.१.१२५.४[*१६५] विश्वतः परमं नित्यं विश्वं नारायण(ग्)ं हरिम् विश्वमेवेदं पुरुषस्तद्विश्वमुपजीवति ५.१.१२५.५[*१६६] पतिं विश्वस्यात्मेश्वर(ग्)ं शाश्वत(ग्)ं शिवमच्युतम् नारायणं महाज्ञेयं विश्वात्मानं परायणम् ५.१.१२५.६[*१६७] नारायणपरं[*१६८] ब्रह्म तत्त्वं नारायणः परः नारायणपरो[*१६९] ज्योतिरात्मा नारायणः परः[*१७०] [*१६१] Vंড়् इन्सेर्त्स्५.१.१२५.१२, थेन् चोन्तिनुएस्wइथ्wइथ्ंहानू. [*१६२] ंहानू ऊष्११.१; ष्wV १३.१ [*१६३] ऊष्विश्वाख्यं [*१६४] ष्wV प्रभु(पद)म् [*१६५] ंहानू ऊष्११.२; ष्wV १३.२ [*१६६] ंहानू ऊष्११.३; ष्wV १३.३ [*१६७] ंहानू ऊष्११.४; ष्wV १३.४ [*१६८] ऊष्, ष्wV नारायणः परं [*१६९] ऊष्, ष्wV नारायणः परो [*१७०] Vंড়् हेरे ओमित्सूष्११.५: नारायणः परो ध्याता ध्यानं नारायणः परः* । पदादपि परश्चासु तस्माद्यस्तु परात्परः ॥ *ष्wV गिवेस्थे fइर्स्त्लिने ओन्ल्यिन् ब्रच्केत्स्fओल्लोwइन्ग्ष्wV १३.४ ५.१.१२६.१[*१७१] यच्च किञ्चिज्जगत्यस्मिन् दृश्यते श्रूयतेऽपि वा अन्तर्बहिश्च तत्[*१७२] सर्वं व्याप्य नारायणस्स्थितः ५.१.१२६.२[*१७३] अनन्तमव्ययं कवि(ग्)ं समुद्रे इन्तं[*१७४] विश्वशंभुवम् पद्मकोशप्रतीकाश(ग्)ं हृदयञ्[*१७५] चाप्यधो मुखम् ५.१.१२६.३[*१७६] अधो निष्ट्या वितस्त्यान् तु[*१७७] नाभ्यामुपरि तिष्ठति हृदयं तद्विजानीयाद्विश्वस्यायतनं महत् ५.१.१२६.४[*१७८] सन्तत(ग्)ं[*१७९] सिराभिस्तु लम्बत्याकोशसन्निभम् तस्यान्ते सुषिर(ग्)ं सूक्ष्मं तस्मिन्त्[*१८०] सर्वं प्रतिष्ठितम् ५.१.१२६.५[*१८१] तस्य मध्ये महानग्निर्विश्वार्चिर्विश्वतो मुखः सोऽग्रभुग्विभजन्[*१८२] तिष्ठन्नाहारमजरः[*१८३] कविः[*१८४] ५.१.१२६.६[*१८५] संतापयति स्वं देहमापादतलमस्तकम् तस्य मध्ये वह्निशिखा अणीयोर्ध्वा व्यवस्थितः[*१८६] ५.१.१२६.७[*१८७] नीलतोयदमध्यस्था विद्युल्लेखेव भास्वरा[*१८८] नीवारशूकवत्तन्वी पीताभा स्यात्तनूपमा[*१८९] ५.१.१२६.८[*१९०] तस्याश्शिखाया मध्ये परमात्मा व्यवस्थितः स ब्रह्मा स शिवस्सेन्द्रस्सोऽक्षरः परमस्स्वराट्[*१९१] ५.१.१२६.९[*१९२] ऋत(ग्)ं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम्[*१९३] ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै[*१९४] नमः [*१७१] ंहानू ऊष्११.६; ष्wV १३.५ [*१७२] टेxत्: तथ् [*१७३] ंहानू ऊष्११.७; ष्wV १३.६ [*१७४] ऊष्तं [*१७५] ऊष्सुषिरं [*१७६] ंहानू ऊष्११.८; ष्wV १३.७ [*१७७] ष्wV वितस्त्यान्ते रेप्लचेस्वितस्त्यान् तु [*१७८] ंहानू ऊष्११.९; ष्wV १३.८ [*१७९] ऊष्सततं तु [*१८०] टेxत्: तस्मिन्थ् चोर्रेच्तेद्तो तस्मिन्त्, ऊष्तस्मिन्त्. [*१८१] ंहानू ऊष्११.१०; ष्wV १३.९ [*१८२] ऊष्विभजंस् [*१८३] ऊषक्षरः [*१८४] ष्wV इन्सेर्त्स्, इन् ब्रच्केत्स्, अfतेर्ष्wV १३.९: तिर्यगूर्ध्वमधः शायी रश्मयस्तस्य सन्तता(ः) [*१८५] ंहानू ऊष्११.११; ष्wV १३.१० [*१८६] ऊष्, ष्wV व्यवस्थिता [*१८७] ंहानू ऊष्११.१२; ष्wV १३.११ [*१८८] ऊष्भासुरा [*१८९] ष्wV पीता भास्वत्यनुपमा रेप्लचेस्पीताभा स्यात्तनूपमा [*१९०] ंहानू ऊष्११.१३; ष्wV १३.१२ [*१९१] Vंড়् हेरे ओमित्सूष्११.१४१५ [*१९२] ंहानू ऊष्१२.१; ष्wV २३.१ [*१९३] टेxत्: पिङ्गळम् [*१९४] ऊषिन्सेर्त्स्नमो अfतेर्वै ५.१.०.३४ परः कविरष्टाउ च ५.१.१२७.१ ओमायातु भगवान् ५.१.१२७.२ ओमाश्रावय ५.१.१२७.३ ओमस्तु श्रौषट् ५.१.१२७.४ ओं यज ५.१.१२७.५ ओं ये यजामहे ५.१.१२७.६ ओं वौषट् ५.१.१२७.७ ओं सहस्रशीर्षा पुरुषः ५.१.१२७.८ विष्णोर्नु कम् ५.१.१२७.९ एकाक्षरम् ५.१.१२७.१० हिरण्यवर्णां भूमिर्भूम्ना ५.१.१२७.११ अतो देवाः ५.१.०.३५ भूम्नैकं च ५.१.१२८.१ अथर्ववेदमावाहयामि ५.१.१२८.२ अश्विनावावाहयामि ५.१.१२८.३ सामवेदमावाहयामि ५.१.१२८.४ वत्सरानावाहयामि ५.१.१२८.५ ऋग्वेदमावाहयामि ५.१.१२८.६ वायुमावाहयामि ५.१.१२८.७ आदित्यमावाहयामि ५.१.१२८.८ अप्सरस आवाहयामि ५.१.१२८.९ काश्यपमावाहयामि ५.१.१२८.१० मरुत आवाहयामि ५.१.१२९.१ मुनीनामावाहयामि ५.१.१२९.२ तक्षकमावाहयामि ५.१.१२९.३ ऋतूनावाहयामि ५.१.१२९.४ बृहस्पतिमावाहयामि ५.१.१२९.५ शं नो देवीः ५.१.१२९.६ अग्न आ याहि ५.१.१२९.७ अग्निमीले ५.१.१२९.८ पूतस्तस्य पारे भुवनस्य मध्ये नाकस्य पृष्ठे महतो महीयते ५.१.१२९.९ महद्भिस्सोंभसोर्भुवनयोर्गमनयोर्मेध्ययोर्विभवयोर्देवमभिसंजातमपि ब्रह्मा ५.१.१२९.१० सदा वेदास्तु यशो महान् यशो महद्युतिर्महमतिर्महान् पुरुषोऽस्तु सदाशिवः ५.१.१३०.१ इमा ओषधयस्संबभूवुस्तास्ताः सर्वाः पवमाने ५.१.१३०.२ अनुगताश्शान्तिं कुर्वन्तु नः ५.१.१३०.३ अभि त्वा शूर नोनुमो दुग्धा इव धेनवः ईशानमस्य जगतस्सुवर्दृशमीशानमिन्द्र तस्थुषः ५.१.१३०.४ चत्वारि वाक्परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति ५.१.१३०.५ वारीश्चतस्रस्सदृशः कवीनां पत्युः प्रत्यावरिता क्षदंश्च भूयो भूत्यै भुवनस्य पुष्ट्यै स्नायीत यस्संगतं स्नापयामि ५.१.१३०.६ आपो हि ष्ठा मयोभुवः ५.१.१३०.७ इषे त्वोर्जे त्वा ५.१.१३१.१ आप उन्दन्तु ५.१.१३१.२ मित्रस्सुवर्णः ५.१.१३१.३ तेजोवत्स्यावः ५.१.१३१.४ सोमस्य तनूरसि ५.१.१३१.५ भूतो भूतेषु ५.१.१३१.६ इमास्सुमनस श्रेष्ठा दिव्यपुष्पाधिवासिताः ५.१.१३१.७ पूता ब्रह्मपवित्रेण पूतास्सूर्यस्य रस्मिभिः ५.१.१३१.८ इमे गन्धास्सुरभिनो दिव्यगन्धाधिवासिताः ५.१.१३१.९ पूता ब्रह्मपवित्रेण पूतास्सूर्यस्य रस्मिभिः ५.१.१३१.१० इमे धूपास्सुरभिनो दिव्यधूपाधिवासिताः ५.१.१३१.११ पूता ब्रह्मपवित्रेण पूतास्सूर्यस्य रस्मिभिः ५.१.१३१.१२ शुभ्रा ज्योतिश्च देवानां तेजश्च सततप्रभः प्रभास्करो महातेजा दीपोऽयं प्रतिगृह्याताम् ५.१.०.३६ आवाहयामि शिवोर्जे त्वाधिवासितास्त्रीणि च ५.१.१३२.१ धारासु सप्तसु ५.१.१३२.२ कृणुष्व पाजः प्रसितिं न पृथ्वीं याहि राजेवामवा(ग्)मिभेन तृष्वीमनु प्रसितिं द्रूणानोऽस्तासि विध्य रक्षसस्तपिष्ठैः ५.१.१३२.३ तव भ्रमास आशुया पतन्त्यनु स्पृश धृषता शोशुचानः तपू(ग्)ंष्यग्ने जुह्वा पतङ्गानसंदितो वि सृज विष्वगुल्काः ५.१.१३२.५ प्रति स्पशो वि शृज तूर्णितमो भवा पायुर्विशो अस्या अदब्धः यो नो दूरे अघश(ग्)ंसो यो अन्त्यग्ने माकिष्टे व्यथिरा दधर्षीत् ५.१.१३२.७ उदग्ने तिष्ठ प्रत्या तनुष्व न्यमित्रा(ग्)मोषतात्तिग्महेते यो नो अराति(ग्)ं समिधान चक्रे नीचा तं धक्ष्यतसं न शुष्कम् ५.१.१३२.९ ऊर्ध्वो भव प्रति विध्याध्यस्मदाविष्कृणुष्व दैव्यान्यग्ने अव स्थिरा तनुहि यातुजूनां जामिमजामिं प्र मृणीहि शत्रून्[*१९५] [*१९५] ठे Vंড়् तेxत्दिविदेस्थिस्वेर्से बेत्wएएन् त्wओ सेच्तिओन्स्, मकिन्ग्थे सेचोन्द्लिने ओf थिस्वेर्से थे fइर्स्त्लिने ओf अध्याय १३३. ठे नुम्बेरिन्घस्बेएनद्जुस्तेद्सो थत्थे चोम्प्लेते वेर्से नोw चोमेसत्थे एन्दोf अध्याय १३२. ५.१.१३३.१ स ते जानाति सुमतिं यविष्ठ य ईवते ब्रह्मणे गातुमैरत् विश्वान्यस्मै सुदिनानि रायो द्युम्नान्यर्यो वि दुरो अभि द्यौत् ५.१.१३३.२ सेदग्ने अस्तु सुभगस्सुदानुर्यस्त्वा नित्येन हविषा य उक्थैः पिप्रीषति स्व आयुषि दुरोणे विश्वेदस्मै सुदिना सासदिष्टिः ५.१.१३३.३ अर्चामि ते सुमतिं घोष्यर्वाक्सं ते वावाता जरतामियं गीः स्वश्वास्त्वा सुरथा मर्जयेमास्मे क्षत्राणि धारयेरनु द्यून् ५.१.१३३.४ इह त्वा भूर्या चरेदुप त्मन् दोषावस्तर्दीदिवा(ग्)ंसमनु द्यून् क्रीडन्तस्त्वा सुमनसस्सपेमाभि द्युम्ना तस्थिवा(ग्)ंसो जनानाम् ५.१.१३३.५ यस्त्वा स्वश्वस्सुहिरण्यो अग्न उपयाति वसुमता रथेन तस्य त्राता भवसि तस्य सखा यस्त आतिथ्यमानुषग्जुजोषत्[*१९६] [*१९६] ठे Vंড়् तेxत्दिविदेस्थिस्वेर्से बेत्wएएन् त्wओ सेच्तिओन्स्, मकिन्ग्थे सेचोन्द्लिने ओf थिस्वेर्से थे fइर्स्त्लिने ओf अध्याय १३४. ठे नुम्बेरिन्घस्बेएनद्जुस्तेद्सो थत्थे चोम्प्लेते वेर्से नोw चोमेसत्थे एन्दोf अध्याय १३३. ५.१.१३४.१ महो रुजामि बन्धुता वचोभिस्तन्मा पितुर्गोतमादन्वियाय त्वन्नो अस्य वचसश्चिकिद्धि होतर्यविष्ठ सुक्रतो दमूनाः ५.१.१३४.२ अस्वप्नजस्तरणयस्सुशेवा[*१९७] अतन्द्रासोऽवृका अश्रमिष्ठाः ते पायवस्सध्रियञ्चो निषद्याग्ने तव नः पान्त्वमूर ५.१.१३४.३ ये पायवो मामतेयन् ते अग्ने पश्यन्तो अन्धं दुरितादरक्षन् ररक्ष तान्त्[*१९८] सुकृतो विश्ववेदा दिप्सन्त इद्रिपवो नाह देभुः ५.१.१३४.४ त्वया वय(ग्)ं सधन्यस्त्वोतास्तव प्रणीत्यश्याम[*१९९] वाजान् उभा श(ग्)ंसा सूदय सत्यतातेऽनुष्ठुया कृणुह्यह्रयाण ५.१.१३४.५ अया ते अग्ने समिधा विधेम प्रति स्तोम(ग्)ं शस्यमानं गृभाय दहाशसो रक्षसः पाह्यस्मान् द्रुहो निदो मित्रमहो अवद्यात्[*२००] [*१९७] टेxत्: सुश्शेवा [*१९८] टेxत्: तान्थ्; ट्ष्तान्त्; ऋV तान् [*१९९] ट्षाश्याम; ऋV अश्याम [*२००] ठे Vंড়् तेxत्दिविदेस्थिस्वेर्से बेत्wएएन् त्wओ सेच्तिओन्स्, मकिन्ग्थे सेचोन्द्लिने ओf थिस्वेर्से थे fइर्स्त्लिने ओf अध्याय १३५. ठे नुम्बेरिन्घस्बेएनद्जुस्तेद्सो थत्थे चोम्प्लेते वेर्से नोw चोमेसत्थे एन्दोf अध्याय १३४. ५.१.१३५.१ रक्षोहणं वाजिनमा जिघर्मि मित्रं प्रथिष्ठमुप यामि शर्म शिशानो अग्निः क्रतुभिस्समिद्धस्स नो दिवा स रिषः पातु नक्तम् ५.१.१३५.२ वि ज्योतिषा बृहता भात्यग्निराविर्विश्वानि कृणुते महीत्वा प्रादेवीर्मायास्सहते दुरेवाश्शिशीते शृङ्गे रक्षसे विनिक्षे ५.१.१३५.३ उत स्वानासो दिवि षन्त्वग्नेस्तिग्मायुधा रक्षसे हन्तवा उ मदे चिदस्य प्र रुजन्ति भामा न वरन्ते परिबाधो अदेवीः ५.१.१३५.४ महा(ग्)मिन्द्रो नृवदा चर्षणिप्राः ५.१.१३५.५ त्रातारमिन्द्रम् ५.१.१३५.६ अग्निरायुष्मान् ५.१.१३५.७ स्वस्तिदा विशस्पतिः ५.१.०.३७ अग्ने रथेन गृभायायुष्मानेकञ्च ५.१.१३६.१ वेदाहमेतम् ५.१.१३६.२ ओं शेषमावाहयामि ५.१.१३६.३ मित्रमावाहयामि ५.१.१३६.४ अत्रिमावाहयामि ५.१.१३६.५ विश्वमावाहयामि ५.१.१३६.६ शिवमावाहयामि ५.१.१३६.७ सनातनमावाहयामि ५.१.१३६.८ सनंदनमावाहयामि ५.१.१३६.९ सनत्कुमारमावाहयामि ५.१.१३६.१० सनकमावाहयामि ५.१.१३७.१ जयामावाहयामि ५.१.१३७.२ विजयामावाहयामि ५.१.१३७.३ विन्दामावाहयामि ५.१.१३७.४ नन्दामावाहयामि ५.१.१३७.५ पुष्टिकामावाहयामि ५.१.१३७.६ कुमुद्वतीमावाहयामि ५.१.१३७.७ उत्पलिकामावाहयामि ५.१.१३७.८ विशोकामावाहयामि ५.१.१३७.९ कनिक्रदज्जनुषम् ५.१.१३७.१० अश्विनौ वहतां वहेतां[*२०१] वहामि स(ग्)ंसृष्टं गरुडरथं यथास्थानं वहामि ५.१.१३७.११ अज्ञानज्ञाउ द्वाविमावीशानीशावजौ ह्येको भोक्तृ भोज्यार्थयुक्तः ५.१.१३७.१२ अनन्तात्मा विश्वरूपो ह्यकर्ता कृतं यथा वेदयते ब्रह्म सम्पद्यते ५.१.१३७.१३ यद्वैष्णव(ग्)ं शयने शयानम् ५.१.१३७.१४ श्रिये जातो मेदिनी देवी ५.१.१३७.१५ ओं विष्णुमावाहयामि ५.१.१३७.१६ विष्णोर्नु कं वीर्याणि ५.१.१३७.१७ अग्निमीले पुरोहितम् ५.१.१३७.१८ इषे त्वोर्जे त्वा ५.१.१३७.१९ अग्न आ याहि शं नो देवीः [*२०१] १९४६ एदितिओन्: वहेतां; १९८४ एदितिओन्: हेतां व ५.१.०.३८ सनकमावाहयामि स्थानं वहामि नव च ५.१.१३८.१ ओं विष्णुमावाहयामि ५.१.१३८.२ श्रियमावाहयामि ५.१.१३८.३ हरिणीमावाहयामि ५.१.१३८.४ ओं पुरुषमावाहयामि ५.१.१३८.५ कपिलमावाहयामि ५.१.१३८.६ सत्यमावाहयामि ५.१.१३८.७ यज्ञमावाहयामि ५.१.१३८.८ अच्युतमावाहयामि ५.१.१३८.९ नारायणमावाहयामि ५.१.१३८.१० अनिरुद्धमावाहयामि ५.१.१३९.१ पुण्यमावाहयामि ५.१.१३९.२ वराहमावाहयामि ५.१.१३९.३ सुभद्रमावाहयामि ५.१.१३९.४ नारसिंहमावाहयामि ५.१.१३९.५ ईशितात्मानम्[*२०२] आवाहयामि ५.१.१३९.६ वामनमावाहयामि ५.१.१३९.७ सर्वोद्वहमावाहयामि ५.१.१३९.८ त्रिविक्रममावाहयामि ५.१.१३९.९ सर्वविद्येश्वरमावाहयामि ५.१.१३९.१० इन्द्रमावाहयामि [*२०२] टेxत्: ईशितात्मनम् ५.१.१४०.१ यममावाहयामि ५.१.१४०.२ वरुणमावाहयामि ५.१.१४०.३ कुबेरमावाहयामि ५.१.१४०.४ अग्निमावाहयामि ५.१.१४०.५ निरृतिमावाहयामि ५.१.१४०.६ वायुमावाहयामि ५.१.१४०.७ ईशानमावाहयामि ५.१.१४०.८ सुभद्रमावाहयामि ५.१.१४०.९ सर्वमावाहयामि ५.१.१४०.१० हयात्मकमावाहयामि ५.१.१४१.१ सुखावहमावाहयामि ५.१.१४१.२ रामदेवमावाहयामि ५.१.१४१.३ संवहमावाहयामि ५.१.१४१.४ पुण्यदेवमावाहयामि ५.१.१४१.५ सुवहमावाहयामि ५.१.१४१.६ मित्रमावाहयामि ५.१.१४१.७ सनातनमावाहयामि ५.१.१४१.८ अत्रिमावाहयामि ५.१.१४१.९ सनंदनमावाहयामि ५.१.१४१.१० शिवमावाहयामि ५.१.१४२.१ सनत्कुमारमावाहयामि ५.१.१४२.२ विश्वमावाहयामि ५.१.१४२.३ सनकमावाहयामि ५.१.१४२.४ इन्द्रमावाहयामि ५.१.१४२.५ यममावाहयामि ५.१.१४२.६ वरुणमावाहयामि ५.१.१४२.७ कुबेरमावाहयामि ५.१.१४२.८ अग्निमावाहयामि ५.१.१४२.९ निरृतिमावाहयामि ५.१.१४२.१० वायुमावाहयामि ५.१.१४३.१ ईशानमावाहयामि ५.१.१४३.२ ब्रह्मानमावाहयामि ५.१.१४३.३ मार्कण्डेयमावाहयामि ५.१.१४३.४ शंकरमावाहयामि ५.१.१४३.५ भृगुमावाहयामि ५.१.१४३.६ धातारमावाहयामि ५.१.१४३.७ विधातारमावाहयामि ५.१.१४३.८ भुवङ्गमावाहयामि ५.१.१४३.९ पतङ्गमावाहयामि ५.१.१४३.१० पतिरमावाहयामि ५.१.१४४.१ वरुणमावाहयामि ५.१.१४४.२ मणिकमावाहयामि ५.१.१४४.३ सन्ध्यामावाहयामि ५.१.१४४.४ विखनसमावाहयामि ५.१.१४४.५ तापसमावाहयामि ५.१.१४४.६ किष्किन्धमावाहयामि ५.१.१४४.७ तीर्थमावाहयामि ५.१.१४४.८ ईशानमावाहयामि ५.१.१४४.९ बलिरक्षकमावाहयामि ५.१.१४४.१० वाग्देवीमावाहयामि ५.१.१४५.१ रविमावाहयामि ५.१.१४५.२ शक्रमावाहयामि ५.१.१४५.३ श्रियमावाहयामि ५.१.१४५.४ पवित्रमावाहयामि[*२०३] ५.१.१४५.५ हविःपालकमावाहयामि ५.१.१४५.६ अग्निमावाहयामि ५.१.१४५.७ भौममावाहयामि ५.१.१४५.८ जगद्भुवमावाहयामि ५.१.१४५.९ दुर्गामावाहयामि ५.१.१४५.१० यममावाहयामि ५.१.१४५.११ मंदमावाहयामि[*२०४] [*२०३] १९४६ एदितिओनोमित्स्थिस्वेर्से [*२०४] ईन् थे १९८४ एदितिओन् थिस्वेर्से इस्थे fइर्स्त्वेर्से ओf थे नेxत्सेच्तिओन्, ये. ५.१.१४६.१. ५.१.१४६.१ सप्तरोहिणीरावाहयामि ५.१.१४६.२ सप्तमातॄरावाहयामि ५.१.१४६.३ निरृतिमावाहयामि ५.१.१४६.४ बृहस्पतिमावाहयामि[*२०५] ५.१.१४६.५ धात्रीमावाहयामि[*२०६] ५.१.१४६.६ महाकालिम्[*२०७] आवाहयामि ५.१.१४६.७ पुरुषमावाहयामि ५.१.१४६.८ वरुणमावाहयामि ५.१.१४६.९ बुधमावाहयामि ५.१.१४६.१० ज्येष्ठामावाहयामि ५.१.१४६.११ पुष्परक्षकमावाहयामि[*२०८] ५.१.१४६.१२ वायुमावाहयामि [*२०५] १९४६ एदितिओनोमित्स्थिस्वेर्से [*२०६] १९४६ एदितिओनोमित्स्थिस्वेर्से [*२०७] टेxत्: काळिम्. ठिस्वेर्से इसोमित्तेदिन् थे १९८४ एदितिओन्. (महाकाली ?) [*२०८] ईन् थे १९८४ एदितिओन् थिस्वेर्से इस्थे fइर्स्त्वेर्से ओf थे नेxत्सेच्तिओन्, ये. ५.१.१४७.१. ५.१.१४७.१ शुक्रमावाहयामि ५.१.१४७.२ सप्तर्षीन्[*२०९] आवाहयामि ५.१.१४७.३ गंगामावाहयामि ५.१.१४७.४ कुबेरमावाहयामि ५.१.१४७.५ निशाकरमावाहयामि ५.१.१४७.६ पञ्चभूतानावाहयामि ५.१.१४७.७ शान्तमावाहयामि ५.१.१४७.८ न्यक्षमावाहयामि ५.१.१४७.९ विवस्वतमावाहयामि ५.१.१४७.१० मित्रमावाहयामि [*२०९] १९८४ एदितिओन्: भृग्व्आदिसप्तर्षीन् ५.१.१४८.१ क्षत्तारमावाहयामि ५.१.१४८.२ श्रीभूतमावाहयामि ५.१.१४८.३ गरुडमावाहयामि ५.१.१४८.४ वक्रतुण्डमावाहयामि ५.१.१४८.५ नागराजमावाहयामि ५.१.१४८.६ चक्रमावाहयामि ५.१.१४८.७ ध्वजमावाहयामि ५.१.१४८.८ शङ्खमावाहयामि ५.१.१४८.९ यूथाधिपम्[*२१०] आवाह्यामि ५.१.१४८.१० अक्षहन्तमावाहयामि [*२१०] टेxत्: यूधाथिपम् ५.१.०.३९ अनिरुद्धमावाहयामीन्द्रम्[*२११] आवाहयामि हयात्मकमावाहयामि शिवमावाहयामि वायुमावाहयामि पतिरमावाहयामि वाग्देवीमावाहयामि मन्दमावाहयामि वायुमावाहयामि मित्रमावाहयाम्यक्षहन्तमावाहयामि [*२११] १९४६ एदितिओन्: आवाहयामि मीन्द्रम्; १९८४ एदितिओन्: आवाहयामीन्द्रम् ५.१.१४९.१ ओं होतरेहि वयमिदं देवयजनं करिष्यामः[*२१२] ५.१.१४९.२ अध्वर्यो देवता आचक्ष्व तासामानुपूर्वमुच्चैरुपांशुतां च ५.१.१४९.३ अग्नये समिध्यमानायानु ब्रूहि[*२१३] ५.१.१४९.४ ओं[*२१४] नमः प्रवक्त्रे नम उपद्रष्ट्रे नमोऽनुख्यात्रे क इदमनुवक्ष्यति स इदमनुवक्ष्यति षण्मोर्वीरंहसस्पान्तु द्यौश्च पृथिवी चाहश्च रात्रिश्चापश्चौषधयश्च वाक्संस्थित[*२१५]यज्ञस्साधुश्[*२१६] चन्दांसि प्रपद्येऽहमेव माम्[*२१७] श्री विष्णुशर्माणम्[*२१८] ५.१.१४९.५ भूते भविष्यति जाते जनिष्यमाण आभजाम्यपाव्यं[*२१९] वाचो अशान्तिं वह[*२२०] ५.१.१४९.६ जातवेदो रमया पशून्मयि[*२२१] ५.१.१४९.७ वर्म मे द्यावापृथिवी वर्माग्निर्वर्म सूर्यो वर्म मे सन्तु[*२२२] तिरश्चिकाः ५.१.१४९.८ तदद्य वाचः प्रथमं मशीय[*२२३] येनासुराम् अभि देवा असाम ऊर्जाद उत यज्ञियासः पञ्चजना मम होत्रं जुषध्वं[*२२४] [*२१२] Bएगिन्निन्ग्wइथ्५.१.१४९.१ थेरे अरे नो अच्चेन्त्मर्क्सिन् थे तेxतुन्तिल् थे थिर्द्तो लस्त्wओर्दोf ५.१.१४९.४, wहेरेऽहं हस स्वरित मर्क्. आत्थिस्पोइन्त्थे अच्चेन्त्स्रेसुमे wइथनुदात्त ओवेर्माम्, थे लस्त्wओर्दोf थिस्वेर्से. [*२१३] ट्ष्६.३.७.१; ट्B ३.३.७.१ (VC प्. ७) [*२१४] आfतेरों, बेगिन्निन्ग्wइथ्थे wओर्द्नमः, थेरे इस ॠउओते fरों थे आश्वलायनश्रौतषूत्र, आश्१.२.१, (प्. १४१५) wहिछ्चोन्तिनुएसुन्तिल्Vंড়् ५.१.१४९.९ असिन्दिचतेद्. [*२१५] आश्समस्थित [*२१६] आश्साधु [*२१७] ठे आश्हेरे गिवेसमुमिति स्वन्नामादिशेत. [*२१८] ठिस्वेर्से इस्नोतिनाश्१.२.१. ठे अच्चेन्त्मर्क्स्दिसप्पेअरगैन् हेरे wइथ्थिस्वेर्से अन्द्रेसुमे तोwअर्द्थे एन्दोf तेxत्५.१.१४९.८. [*२१९] १९८४ एदितिओन्: आभ्जाम्यव आव्यं; १९४६ एदितिओन्: आभजान्यपाव्यं; आशाभजाम्यपावं [*२२०] ठे आश्हेरे इन्सेर्त्स्: इति अङ्गुल्य्अग्राण्यवकृष्य [*२२१] ठे आश्हेरे इन्सेर्त्स्: इति प्रतिसन्दध्यात् [*२२२] आच्चेन्त्मर्क्स्रेसुमे हेरे wइथ स्वरित ओवेर्थे तु इन् सन्तु. [*२२३] आश्हेरे इन्सेर्त्स्थे wओर्दिति अfतेर्मशीय wहिछ्मर्क्स्थे एन्दोf आश्१.२.१. [*२२४] Bएगिन्निन्ग्wइथ्थे wओर्द्स्तदद्य इन् Vंড়् ५.१.१४९.८ अन्देन्दिन्घेरे wइथ्थे wओर्द्जुषध्वम चोम्प्लेते वेर्से fरोमृV १०.५३.४ इसॄउओतेद्. ईन् थे Vंড়् तेxत्, थे वेर्से इस्दिविदेद्बेत्wएएन् त्wओ सेच्तिओन्स्. ठे थिर्द्लिने ओf थिस्वेर्से, ऊर्जाद...जुषध्वम्, इस्थे fइर्स्त्लिने ओf सेच्तिओन् १५०, होwएवेर्थे नुम्बेरिन्घस्बेएनद्जुस्तेद्सो थत्थे चोम्प्लेते वेर्से इसत्थे एन्दोf सेच्तिओन् १४९. आश्१.२.१ इन्च्लुदेसोन्ल्य प्रतीक fरोमृV १०.५३.४, होwएवेर्Vंড়् इन्च्लुदेस्थे एन्तिरे ऋV वेर्से. ५.१.१५०.१ हिम् ५.१.१५०.२ भूर्भुवस्सुवरोम्[*२२५] ५.१.१५०.३ प्र वो वाजा अभिद्यवो हविष्मन्तो घृताच्या देवां जिगाति सुम्नय्... [*२२६] ओम्[*२२७] ५.१.१५०.४ अग्न आ याहि वीतये गृणानो हव्यदातये नि होता सत्सि[*२२८] बर्हिष्...[*२२९] ओम् ५.१.१५०.५ तन् त्वा समिद्भिरङ्गिरो घृतेन वर्धयामसि बृहच्छोचा यविष्ठ्य्...[*२३०] ओम् ५.१.१५०.६ स नः पृथुश्श्रवाय्यमच्छा देव विवाससि बृहद्अग्ने सुवीर्य्...[*२३१] ओम्[*२३२] [*२२५] आल्लच्चेन्त्मर्क्स्दिसप्पेअरगैन् fरों थिस्पोइन्त्fओर्wअर्दन्द्रेसुमे अत्५.१.१५२.५ wइथ्थे wओर्दग्ने. [*२२६] ऋV, ट्B, ंष्, एत्च्: सुम्नयुः; ठे Vंড়् हेरे बेगिन्स पत्तेर्नोf द्रोप्पिन्ग्थे लस्त्वोwएल्(अन्दन्य्चोन्सोनन्त्थत्fओल्लोwसित्) fरों थे लस्त्wओर्दिननृV ॠउओते अन्दद्दिन्गोमत्थे एन्द्. ठिसिस्सेएन् तो चोन्तिनुए थ्रोउघ्५.१.१५२.४. [*२२७] ठिस्वेर्से इस्fओउन्दतृV ३.२७.१ (VC प्. ६३०) [*२२८] टेxत्: सथ्सि [*२२९] ऋV, ट्ष्, ट्B: बर्हिषि [*२३०] ऋV, ट्ष्, ट्B: यविष्ठ्य [*२३१] ऋV, ट्B: सुवीर्यम् [*२३२] ठे Vंড়् तेxत्दिविदेस्थिस्वेर्से बेत्wएएन् त्wओ सेच्तिओन्स्, मकिन्ग्थे सेचोन्द्लिने ओf थिस्वेर्से थे fइर्स्त्लिने ओf अध्याय १५१. ःोwएवेर्, थे नुम्बेरिन्घस्बेएनद्जुस्तेद्सो थत्थे चोम्प्लेते वेर्से नोw चोमेसत्थे एन्दोf अध्याय १५०. ५.१.१५१.१ ईलेन्यो नमस्यस्तिरस्तमांसि दर्शतः समग्निरिध्यते वृष्...[*२३३] ओम् ५.१.१५१.२ वृषो अग्निस्समिध्यतेऽश्वो न देववाहनः तं हविष्मन्त ईळत्...[*२३४] ओम् ५.१.१५१.३ वृषणं त्वा वयं वृषन् वृषानस्समिधीमहि अग्ने दीद्यतं बृह्...[*२३५] ओम् ५.१.१५१.४ अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् अस्य यज्ञस्य सुक्रत्...[*२३६] ओम् ५.१.१५१.५ समिध्यमानो अध्वरेऽग्निः पावक ईड्यः[*२३७] शोचिष्केशस्तसीमह्...[*२३८] ओम्[*२३९] [*२३३] ऋV, ट्B: वृषा [*२३४] ऋV, ट्B: ईळते [*२३५] ऋV, ट्B: बृहत् [*२३६] ऋV, ट्B, ट्ष्: सुक्रतुम् [*२३७] टेxत्: ईड्ड्यः; ऋV, ट्B: ईड्यः [*२३८] ऋV, ट्B: ईमहे [*२३९] ठे Vंড়् तेxत्दिविदेस्थिस्वेर्से बेत्wएएन् त्wओ सेच्तिओन्स्, मकिन्ग्थे सेचोन्द्लिने ओf थिस्वेर्से थे fइर्स्त्लिने ओf अध्याय १५२. ठे नुम्बेरिन्घस्बेएनद्जुस्तेद्सो थत्थे चोम्प्लेते वेर्से नोw चोमेसत्थे एन्दोf अध्याय १५१. ५.१.१५२.१ पृथुपाजा अमर्त्यो घृतनिर्णिक्स्व्आहुतः अग्निर्यज्ञस्य हव्यव्...[*२४०] ओम् ५.१.१५२.२ तं सबाधो यतस्रुच इत्था धिया यज्ञवन्तः आ चक्रुरग्निमूतय्...[*२४१] ओम् ५.१.१५२.३ समिद्धो अग्न आहूत देवान् यक्षि स्व्अध्वर त्वं हि हव्यवाल्[*२४२] अस्...[*२४३] ओम् ५.१.१५२.४ आ जुहोत[*२४४] दुवस्यताग्निं प्रयत्यध्वरे वृणीध्वं हव्यवाहन्...[*२४५] ओम् ५.१.१५२.५ अग्ने महा(ग्)मसि ब्राह्मण भारत[*२४६] ५.१.१५२.६ (काश्यपावत्सारनैद्ध्रुव)[*२४७] [*२४०] ऋV, ट्B: हव्यवाट् [*२४१] ऋV, ट्B: ऊतये [*२४२] टेxत्: हव्यवाळ् [*२४३] ऋV, ट्B, ट्ष्: असि [*२४४] १९८४ एदितिओन्: जुहोता [*२४५] ऋV, ट्B: हव्यवाहनम् [*२४६] Bएगिन्निन्ग्wइथ्थिस्वेर्से अन्देन्दिन्ग्wइथ्वेर्से ५.१.१५४.१, आवह देवान् यजमानाय, इस सेतोf प्रतीकस्wहिछरे fओउन्दिन् ट्ष्२.५.९.१४. ठे चोम्प्लेते वेर्से इसस्fओल्लोwस्(ई हवे उन्देर्लिनेद्थे षन्स्क्रितन्द्Eन्ग्लिस्ह्थतप्पेअर्सिन् थे Vंড়् तेxत्): अग्ने महाङसीत्याह महान् ह्येष यदग्निर्ब्राह्मणेत्याह ब्राह्मणो ह्येष भारतेत्याहैष हि देवेभ्यो हव्यं भरति देवेद्ध इत्याह देवा ह्येतमैन्धते मन्विद्ध इत्याह मनुर्ह्येतमुत्तरो देवेभ्य ऐन्धर्षिष्टुत इत्याहर्षयो ह्येतमस्तुवन् विप्रानुमदित इत्याह (१) विप्रा ह्येते यच्छुश्रुवांसो ब्रह्मसंशित इत्याह ब्रह्मसंशितो ह्येष घृतहवन इत्याह घृताहुतिर्ह्यस्य प्रियतमा प्रणीर्यज्ञानामित्याह प्रणीर्ह्येष यज्ञानां रथीरध्वराणामित्याहैष हि देवरथोऽतूर्तो होतेत्याह न ह्येतं कश्चन (२) तरति तूर्णिर्हव्यवाडित्याह सर्वं ह्येष तरत्यास्पात्रं जुहूर्देवानामित्याह जुहूर्ह्येष देवानां चमसो देवपान इत्यह चमसो ह्येष देवपानोऽरामिवाग्ने नेमिर्देवांस्त्वं परिभूरसीत्याह देवान् ह्येष परिभूर्यद्ब्रूयादा वह देवान् देवयते यजमानायेति भ्रातृव्यमस्मै (३) जनयेदा वह देवान् यजमानायेत्याह यजमानमेवैतेन वर्धयति... । Kएइथ्ऽस्त्रन्स्लतिओन्: "’O आग्नि, थोउ अर्त्ग्रेअत्ऽ, हे सय्स्, fओराग्नि इस्ग्रेअत्. ’O Bरह्मन्ऽ, हे सय्स्, fओर्हे इस Bरह्मन्. ’O Bहारतऽ, हे सय्स्, fओर्हे बेअर्स्थे सच्रिfइचे तो थे गोद्स्. ’Kइन्द्लेद्ब्य्थे गोद्स्ऽ, हे सय्स्, fओर्थे गोद्स्किन्द्लेधिम्. ’Kइन्द्लेद्ब्य्ंनुऽ, हे सय्स्, fओर्ंनु किन्द्लेधिमfतेर्थे गोद्स्. ’ড়्रैसेद्ब्य्थे ऋषिस्ऽ, हे सय्स्, fओर्थे ऋषिस्प्रैसेधिम्. ’ृएजोइचेदिन् ब्य्सगेस्ऽ, हे सय्स्, fओर्लेअर्नेद्पेओप्ले अरे सगेस्. ’Cएलेब्रतेद्ब्य्थे पोएत्स्ऽ, हे सय्स्, fओर्लेअर्नेद्पेओप्ले अरे थे पोएत्स्. ’़ुइच्केनेद्ब्य्थे होल्य्पोwएर्(Bरह्मन्)ऽ, हे सय्स्, fओर्हे इसॄउइच्केनेद्ब्य्थे होल्य्पोwएर्(Bरह्मन्). ’ॣइथ्घेए ओffएरिन्ग्ऽ, हे सय्स्, fओर्घेए इस्हिस्देअरेस्तोffएरिन्ग्. ’ॢएअदेरोf थे सच्रिfइचेस्ऽ, हे सय्स्, fओर्हे इस्थे लेअदेरोf थे सच्रिfइचेस्. ’Cहरिओतेएरोf थे रितेस्ऽ, हे सय्स्, fओर्हे इस्थे छरिओतोf थे गोद्स्. ’ठे ःोतृ उन्सुर्पस्सेद्ऽ, हे सय्स्, fओर्नो ओने सुर्पस्सेस्हिम्. ’षुर्पस्सिन्ग्, बेअरिन्ग्थे ओब्लतिओन्ऽ, हे सय्स्, fओर्हे सुर्पस्सेसल्ल्. ’ठे मोउथ्दिस्ह्, थे लद्ले ओf थे गोद्स्ऽ, हे सय्स्, fओर्हे इस्थे लद्ले ओf थे गोद्स्. ’ठे बोwल्fरोम् wहिछ्थे गोद्स्द्रिन्क्ऽ, हे सय्स्, fओर्हे इस्थे बोwल्fरोम् wहिछ्थे गोद्स्द्रिन्क्. ’O आग्नि, लिके अ fएल्ल्य्थे स्पोकेस्, थोउ दोस्त्सुर्रोउन्द्थे गोद्स्ऽ, हे सय्स्, fओर्हे सुर्रोउन्द्स्थे गोद्स्. ईf हे wएरे तो सय्, ’Bरिन्घिथेर्थे गोद्स्तो थे पिओउस्सच्रिfइचेर्ऽ, हे wओउल्द्प्रोदुचे अनेनेम्य्fओर्हिम्. ’Bरिन्घिथेर्थे गोद्स्तो थे सच्रिfइचेर्ऽ, हे सय्स्; वेरिल्य्wइथ्थथे मकेस्थे सच्रिfइचेर्तो ग्रोw ग्रेअत्." [*२४७] ठिस्वेर्से इसिन् परेन्थेसेसिन् थे षन्स्क्रित्तेxत्. ५.१.१५३.१ देवेद्धो मन्व्इद्धः[*२४८] ५.१.१५३.२ ऋषिष्टुतो विप्रानुमदितः कविशस्तो ब्रह्मस(ग्)ंशितो घृताहवनः ५.१.१५३.३ प्रणीर्यज्ञानाम् ५.१.१५३.४ रथीर्[*२४९] अध्वराणाम् ५.१.१५३.५ अतूर्तो होता ५.१.१५३.६ तूर्णिर्हव्यवाट् ५.१.१५३.७ आस्पात्रं जुहूर्देवानाम् ५.१.१५३.८ चमसो देवपानः ५.१.१५३.९ अरा(ग्)मिवाग्ने नेमिर्देवा(ग्)ंस्त्वं परिभूरसि [*२४८] ट्B: असावसौ देवेद्धो मन्विद्धः [*२४९] टेxत्: रधीर् ५.१.१५४.१ आवह देवान् यजमानाय ५.१.१५४.२ इदं विष्णुः ५.१.१५४.३ आयातु भगवान् पुरुषस्सगणस्ससैन्यस्सश्रीसहायस्सहदेवताभिरनुमन्यताम् ५.१.१५४.४ यस्तु गरुडरथो[*२५०] नित्यमृषिभिश्चानुगामिनं तमजं पुण्डरीकाक्षं भगवन्तमोम् ५.१.१५४.५ विष्णुमावह[*२५१] ५.१.१५४.६ पुरुषमावह ५.१.१५४.७ सत्यमावह ५.१.१५४.८ अच्युतमावह ५.१.१५४.९ अनिरुद्धमावह [*२५०] टेxत्: रधो [*२५१] ईन् ट्B सेच्तिओन् ३.५.३.६, वेर्सेस्wइथावह, सिमिलर्तो ५.१.१५४.५९, अरे fओउन्द्fरेॠउएन्त्ल्य्. ५.१.१५५.१ श्रिये जातः ५.१.१५५.२ आयातु भगवती श्रीस्स्वर्णवर्णा सगणा ससैन्या श्रीपरमपुरुषसहाया सहदेवताभिरनुमन्यताम् ५.१.१५५.३ या पद्मासना पद्महस्ता हंसनिर्याख्यवाहिनी नित्यमृषिभिश्चानुगामिनी तामजां पद्मनेत्रीं भगवतीं श्रीम् ५.१.१५५.४ श्रियमावह ५.१.१५५.५ धृतीमावह ५.१.१५५.६ पवित्रीमावह ५.१.१५५.७ प्रमोदायिनीमावह ५.१.१५५.८ मेदिनी देवी ५.१.१५५.९ आयातु भगवती हरिणी श्यामवर्णा सगणा ससैन्या श्रीपरमपुरुषसहाया सहदेवताभिरनुमन्यताम् ५.१.१५५.१० या नीलोत्पलासना नीलोत्पलहस्ता महाचातकवाहिनी नित्यमृषिभिश्चानुगामिनी तामजां नीलोत्पलनेत्रीं भगवतीं लम्[*२५२] [*२५२] १९८४ एदितिओनद्द्स्हेरे ग्लां पाठांतरम्: "ग्लामिस वरिअन्त्रेअदिन्ग्(fओर्लम्)". ५.१.१५६.१ हरिणीमावह ५.१.१५६.२ पौष्णीमावह ५.१.१५६.३ क्षोणीमावह ५.१.१५६.४ महीमावह ५.१.१५६.५ [*२५३]विष्णवे जुष्टं निर्वपामि ५.१.१५६.६ पुरुषाय जुष्टं निर्वपामि ५.१.१५६.७ सत्याय जुष्टं निर्वपामि ५.१.१५६.८ अच्युताय जुष्टं निर्वपामि ५.१.१५६.९ अनिरुद्धाय जुष्टं निर्वपामि ५.१.१५६.१० श्रियै जुष्टं निर्वपामि ५.१.१५६.११ धृत्यै जुष्टं निर्वपामि ५.१.१५६.१२ पवित्र्यै जुष्टं निर्वपामि ५.१.१५६.१३ प्रमोदायिन्यै जुष्टं निर्वपामि ५.१.१५६.१४ हरिण्यै जुष्टं निर्वपामि ५.१.१५६.१५ पौष्ण्यै जुष्टं निर्वपामि ५.१.१५६.१६ क्षोण्यै जुष्टं निर्वपामि ५.१.१५६.१७ मह्यै जुष्टं निर्वपामि [*२५३] मार्कण्देयादि सर्वदेवान् तानावह । धात्रादिमहाभूतान् तानावह । आवाहयामि ५.१.०.४० भारत परिभूरस्यनिरुद्धमावह भगवतीं लं श्रियै जुष्टं निर्वपामि सप्त च ५.१.१५७.१ ओं विष्णवे स्वाहा ५.१.१५७.२ पुरुषाय स्वाहा ५.१.१५७.३ सत्याय स्वाहा ५.१.१५७.४ अच्युताय स्वाहा ५.१.१५७.५ अनिरुद्धाय स्वाहा ५.१.१५७.६ श्रियै स्वाहा ५.१.१५७.७ धृत्यै स्वाहा ५.१.१५७.८ पवित्र्यै स्वाहा ५.१.१५७.९ प्रमोदायिन्यै स्वाहा ५.१.१५७.१० हरिण्यै स्वाहा ५.१.१५८.१ पौष्ण्यै स्वाहा ५.१.१५८.२ क्षोण्यै स्वाहा ५.१.१५८.३ मह्यै स्वाहा ५.१.१५८.४ मार्कण्डेयाय स्वाहा ५.१.१५८.५ पुण्याय स्वाहा ५.१.१५८.६ पुराणाय स्वाहा ५.१.१५८.७ अमिताय स्वाहा ५.१.१५८.८ पद्मापित्रे स्वाहा ५.१.१५८.९ धातृनाथाय[*२५४] स्वाहा ५.१.१५८.१० ख्यातीशाय स्वाहा [*२५४] टेxत्: धातृनाधाय ५.१.१५९.१ भृगवे स्वाहा ५.१.१५९.२ ब्रह्मणे स्वाहा ५.१.१५९.३ प्रजापतये स्वाहा ५.१.१५९.४ पितामहाय स्वाहा ५.१.१५९.५ हिरण्यगर्भाय स्वाहा ५.१.१५९.६ गंगाधराय स्वाहा ५.१.१५९.७ ऋषभवाहनाय स्वाहा ५.१.१५९.८ अष्टमूर्तये स्वाहा ५.१.१५९.९ उमापतये स्वाहा ५.१.१५९.१० धात्रे स्वाहा ५.१.१६०.१ दंभिने स्वाहा ५.१.१६०.२ सनिलाय[*२५५] स्वाहा ५.१.१६०.३ गन्धदाय स्वाहा ५.१.१६०.४ विधात्रे स्वाहा ५.१.१६०.५ कीनाशाय स्वाहा ५.१.१६०.६ मुरुण्डाय स्वाहा ५.१.१६०.७ न्यर्णाय स्वाहा ५.१.१६०.८ भृतये स्वाहा ५.१.१६०.९ भुवङ्गाय स्वाहा ५.१.१६०.१० उत्सङ्गाय स्वाहा [*२५५] टेxत्: सनिळाय ५.१.१६१.१ पीठाय स्वाहा ५.१.१६१.२ पतङ्गाय स्वाहा ५.१.१६१.३ उत्कराय स्वाहा ५.१.१६१.४ अपदानाय[*२५६] स्वाहा ५.१.१६१.५ कपर्दिने स्वाहा ५.१.१६१.६ पतिराय स्वाहा ५.१.१६१.७ बल्लिदाय स्वाहा ५.१.१६१.८ मध्यगाय स्वाहा ५.१.१६१.९ वङ्घनाय स्वाहा ५.१.१६१.१० वरुणाय स्वाहा [*२५६] १९८४ एदितिओन्: अपधानाय ५.१.१६२.१ तेजिने स्वाहा ५.१.१६२.२ दंशिने स्वाहा ५.१.१६२.३ तरस्विने स्वाहा ५.१.१६२.४ मणिकाय स्वाहा ५.१.१६२.५ महाबलाय स्वाहा ५.१.१६२.६ विमलाय स्वाहा ५.१.१६२.७ द्वारपालकाय स्वाहा ५.१.१६२.८ सन्ध्यायै स्वाहा ५.१.१६२.९ प्रभावत्यै स्वाहा ५.१.१६२.१० ज्योतिरूपायै स्वाहा ५.१.१६३.१ दृढव्रतायै स्वाहा ५.१.१६३.२ वैखानसाय स्वाहा ५.१.१६३.३ तपोयुक्ताय स्वाहा ५.१.१६३.४ सिद्धिदाय स्वाहा ५.१.१६३.५ ब्रह्मदर्शिने स्वाहा ५.१.१६३.६ तापसाय स्वाहा ५.१.१६३.७ सिद्धिराजाय स्वाहा ५.१.१६३.८ सर्वदोषविवर्जिताय स्वाहा ५.१.१६३.९ सहस्राश्वमेधिने स्वाहा ५.१.१६३.१० किष्किन्धाय स्वाहा ५.१.१६४.१ बहुमर्दनाय स्वाहा ५.१.१६४.२ बहुसेनाय स्वाहा ५.१.१६४.३ दृढव्रताय स्वाहा ५.१.१६४.४ तीर्थाय स्वाहा ५.१.१६४.५ उद्वाहकाय स्वाहा ५.१.१६४.६ सर्वयोग्याय स्वाहा ५.१.१६४.७ उदावहाय स्वाहा ५.१.१६४.८ इन्द्राय स्वाहा ५.१.१६४.९ शचीपतये स्वाहा ५.१.१६४.१० पुरुहूताय स्वाहा ५.१.१६५.१ पुरन्दराय स्वाहा ५.१.१६५.२ अग्नये स्वाहा ५.१.१६५.३ जातवेदसे स्वाहा ५.१.१६५.४ पावकाय स्वाहा ५.१.१६५.५ हुताशनाय स्वाहा ५.१.१६५.६ यमाय स्वाहा ५.१.१६५.७ धर्मराजाय स्वाहा ५.१.१६५.८ प्रेतेशाय स्वाहा ५.१.१६५.९ मध्यस्थाय स्वाहा ५.१.१६५.१० आरम्भाधिपतये स्वाहा ५.१.१६६.१ निरृतये स्वाहा ५.१.१६६.२ नीलाय स्वाहा ५.१.१६६.३ सर्वरक्षोइधिपतये स्वाहा ५.१.१६६.४ वरुणाय स्वाहा ५.१.१६६.५ प्रचेतसे स्वाहा ५.१.१६६.६ रक्ताम्बराय स्वाहा ५.१.१६६.७ यादस्पतये स्वाहा ५.१.१६६.८ वायवे स्वाहा ५.१.१६६.९ जवनाय स्वाहा ५.१.१६६.१० भूतात्मकाय स्वाहा ५.१.१६७.१ उदानाय स्वाहा ५.१.१६७.२ कुबेराय स्वाहा ५.१.१६७.३ धन्याय स्वाहा ५.१.१६७.४ पौलस्त्याय स्वाहा ५.१.१६७.५ यक्षराजाय स्वाहा ५.१.१६७.६ ईशानाय स्वाहा ५.१.१६७.७ ईश्वराय स्वाहा ५.१.१६७.८ देवाय स्वाहा ५.१.१६७.९ भवाय स्वाह ५.१.१६७.१० आदित्याय स्वाहा ५.१.१६८.१ भास्कराय स्वाहा ५.१.१६८.२ सूर्याय स्वाहा ५.१.१६८.३ मार्ताण्डाय स्वाहा ५.१.१६८.४ विवस्वतये स्वाहा ५.१.१६८.५ अङ्गारकाय स्वाहा ५.१.१६८.६ वक्राय स्वाहा ५.१.१६८.७ रक्ताय स्वाहा ५.१.१६८.८ धरासुताय स्वाहा ५.१.१६८.९ सूर्यपुत्राय स्वाहा ५.१.१६८.१० मन्दाय स्वाहा ५.१.१६९.१ रैवत्याय स्वाहा ५.१.१६९.२ शनैश्चराय स्वाहा ५.१.१६९.३ पीतवर्णाय स्वाहा ५.१.१६९.४ गुरवे स्वाहा ५.१.१६९.५ तैष्याय स्वाहा ५.१.१६९.६ बृहस्पतये स्वाहा ५.१.१६९.७ बुधाय स्वाहा ५.१.१६९.८ श्यामाय स्वाहा ५.१.१६९.९ सौम्याय स्वाहा ५.१.१६९.१० श्रविष्ठजाय स्वाहा ५.१.१७०.१ शुक्राय स्वाहा ५.१.१७०.२ भार्गवाय स्वाहा ५.१.१७०.३ काव्याय स्वाहा ५.१.१७०.४ परिसर्पिणे स्वाहा ५.१.१७०.५ नलिन्यै[*२५७] स्वाहा ५.१.१७०.६ जाह्नव्यै स्वाहा ५.१.१७०.७ गंगायै स्वाहा ५.१.१७०.८ लोकपावन्यै स्वाहा ५.१.१७०.९ वसिष्ठाय स्वाहा ५.१.१७०.१० सोमाय स्वाहा [*२५७] टेxत्: नळिन्यै ५.१.१७१.१ यज्ञांगाय स्वाहा ५.१.१७१.२ इन्दवे स्वाहा ५.१.१७१.३ चन्द्रमसे स्वाहा ५.१.१७१.४ भवाय स्वाहा ५.१.१७१.५ शर्वाय स्वाहा ५.१.१७१.६ ईशानाय स्वाहा ५.१.१७१.७ पशुपतये स्वाहा ५.१.१७१.८ उग्राय स्वाहा ५.१.१७१.९ रुद्राय स्वाहा ५.१.१७१.१० भीमाय स्वाहा ५.१.१७२.१ महादेवाय स्वाहा ५.१.१७२.२ जगद्भुवे स्वाहा ५.१.१७२.३ यजद्भुवे स्वाहा ५.१.१७२.४ विश्वभुवे स्वाहा ५.१.१७२.५ ब्रह्मभुवे स्वाहा ५.१.१७२.६ रुद्रभुवे स्वाहा ५.१.१७२.७ भुवर्भुवे स्वाहा ५.१.१७२.८ पुरुषाय स्वाहा (?)[*२५८] ५.१.१७२.९ परमपुरुषाय स्वाहा ५.१.१७२.१० पुरुषात्मकाय स्वाहा [*२५८] पुरुषं सत्यमच्युतमनिरुद्धमिति । इति कश्यपः ५.१.१७३.१ धर्ममयाय स्वाहा ५.१.१७३.२ धात्र्यै स्वाहा ५.१.१७३.३ महोदर्यै स्वाहा ५.१.१७३.४ रौद्र्यै स्वाहा ५.१.१७३.५ महाकाल्यै[*२५९] स्वाहा ५.१.१७३.६ भूर्ज्येष्ठायिन्यै स्वाहा ५.१.१७३.७ भुवर्ज्येष्ठायिन्यै स्वाहा ५.१.१७३.८ सुवर्ज्येष्ठायिन्यै स्वाहा ५.१.१७३.९ कलिराजायिन्यै स्वाहा ५.१.१७३.१० कलिपत्न्यै स्वाहा [*२५९] टेxत्: काळ्यै ५.१.१७४.१ दुर्गायै स्वाहा ५.१.१७४.२ कात्यायिन्यै स्वाहा ५.१.१७४.३ वैष्णव्यै स्वाहा ५.१.१७४.४ विन्ध्यवासिन्यै स्वाहा ५.१.१७४.५ कुण्ठिन्यै स्वाहा ५.१.१७४.६ नन्दिन्यै स्वाहा ५.१.१७४.७ धरित्र्यै स्वाहा ५.१.१७४.८ रजतप्रियायै स्वाहा ५.१.१७४.९ ग्रन्थिन्यै स्वाहा ५.१.१७४.१० वेगिन्यै स्वाहा ५.१.१७५.१ प्रजयायै स्वाहा ५.१.१७५.२ प्रवाहिण्यै स्वाहा ५.१.१७५.३ कृच्छ्रिण्यै स्वाहा ५.१.१७५.४ शाखिन्यै स्वाहा ५.१.१७५.५ वाहिन्यै स्वाहा ५.१.१७५.६ योक्त्रिण्यै स्वाहा ५.१.१७५.७ कुण्ठिन्यै स्वाहा ५.१.१७५.८ जारिण्यै स्वाहा ५.१.१७५.९ चर्दिन्यै स्वाहा ५.१.१७५.१० प्रवाहिन्यै स्वाहा ५.१.१७६.१ विकारिण्यै स्वाहा ५.१.१७६.२ दामिन्यै स्वाहा ५.१.१७६.३ बिसिन्यै स्वाहा ५.१.१७६.४ विद्युतायै स्वाहा ५.१.१७६.५ दद्रुण्यै स्वाहा ५.१.१७६.६ इन्दुकलायै स्वाहा ५.१.१७६.७ सौमनस्यै स्वाहा ५.१.१७६.८ प्रविद्युतायै स्वाहा ५.१.१७६.९ इन्द्रियविकारिण्यै स्वाहा ५.१.१७६.१० अर्ववत्यै स्वाहा ५.१.१७७.१ गङ्गावाण्यै स्वाहा ५.१.१७७.२ सृजन्त्यै स्वाहा ५.१.१७७.३ पद्मापित्रे स्वाहा ५.१.१७७.४ धातृनाथाय[*२६०] स्वाहा ५.१.१७७.५ ख्यातीशाय स्वाहा ५.१.१७७.६ भृगवे स्वाहा ५.१.१७७.७ संभूतीशाय स्वाहा ५.१.१७७.८ मरीचये स्वाहा ५.१.१७७.९ शोचिष्मते स्वाहा ५.१.१७७.१० पौर्णमासभृताय स्वाहा [*२६०] टेxत्: धातृनाधाय ५.१.१७८.१ क्षमाधवाय स्वाहा ५.१.१७८.२ पुलहाय स्वाहा ५.१.१७८.३ कर्दमाय स्वाहा ५.१.१७८.४ महाधृतये स्वाहा ५.१.१७८.५ पुलस्त्याय स्वाहा ५.१.१७८.६ प्रीतिभर्त्रे स्वाहा ५.१.१७८.७ वशंकराय स्वाहा ५.१.१७८.८ दान्तिनीराजाय स्वाहा ५.१.१७८.९ सिद्धिराजाय स्वाहा ५.१.१७८.१० निष्कसूनवे स्वाहा ५.१.१७९.१ सन्नतीशाय स्वाहा ५.१.१७९.२ क्रतवे स्वाहा ५.१.१७९.३ ऊर्जापतये स्वाहा ५.१.१७९.४ राजपूर्वाय स्वाहा ५.१.१७९.५ वसिष्ठाय स्वाहा ५.१.१७९.६ वाक्पतये स्वाहा ५.१.१७९.७ अत्रये स्वाहा ५.१.१७९.८ नियामकाय स्वाहा ५.१.१७९.९ सत्यनेत्रगुरवे स्वाहा ५.१.१७९.१० अनसूयावराय स्वाहा ५.१.१८०.१ गविष्ठाय स्वाहा ५.१.१८०.२ त्रैष्टुभाय स्वाहा ५.१.१८०.३ गुह्याय स्वाहा ५.१.१८०.४ आकाशाय स्वाहा ५.१.१८०.५ असवे स्वाहा ५.१.१८०.६ समीरणाय स्वाहा ५.१.१८०.७ वायवे स्वाहा ५.१.१८०.८ पृषदश्वाय स्वाहा ५.१.१८०.९ वीतिहोत्राय स्वाहा ५.१.१८०.१० आभुरण्याय स्वाहा ५.१.१८१.१ शुद्धाय स्वाहा ५.१.१८१.२ अग्नये स्वाहा ५.१.१८१.३ पवित्राय स्वाहा ५.१.१८१.४ अमृताय स्वाहा ५.१.१८१.५ तोयाय स्वाहा ५.१.१८१.६ गह्वराय स्वाहा ५.१.१८१.७ हरिण्यै स्वाहा ५.१.१८१.८ पौष्ण्यै स्वाहा ५.१.१८१.९ क्षोण्यै स्वाहा ५.१.१८१.१० मह्यै स्वाहा ५.१.१८२.१ वाग्देव्यै स्वाहा ५.१.१८२.२ विश्वायै स्वाहा ५.१.१८२.३ भृगुपत्न्यै स्वाहा ५.१.१८२.४ सरस्वत्यै स्वाहा ५.१.१८२.५ श्रियै स्वाहा ५.१.१८२.६ धृत्यै स्वाहा ५.१.१८२.७ पवित्र्यै स्वाहा ५.१.१८२.८ प्रमोदायिन्यै स्वाहा ५.१.१८२.९ न्यक्षाय स्वाहा ५.१.१८२.१० अधित्यकाय[*२६१] स्वाहा [*२६१] ंॣ प्. २१ अधित्यका, "लन्दोन् थे उप्पेर्पर्तोf अ मोउन्तैन्". ५.१.१८३.१ पीवराय स्वाहा ५.१.१८३.२ आर्यकाय स्वाहा ५.१.१८३.३ विवस्वतये स्वाहा ५.१.१८३.४ भरताय स्वाहा ५.१.१८३.५ विश्वकर्मणे स्वाहा ५.१.१८३.६ मरीचिमते स्वाहा ५.१.१८३.७ मित्राय स्वाहा ५.१.१८३.८ हित्वराय स्वाहा ५.१.१८३.९ राजिष्मते स्वाहा ५.१.१८३.१० रमणकाय स्वाहा ५.१.१८४.१ क्षत्रे स्वाहा ५.१.१८४.२ महीधराय स्वाहा ५.१.१८४.३ उर्वरोहाय स्वाहा ५.१.१८४.४ शेवधये स्वाहा ५.१.१८४.५ हविरक्षकाय स्वाहा ५.१.१८४.६ आग्नेयाय स्वाहा ५.१.१८४.७ शैलूषाय स्वाहा ५.१.१८४.८ पचनाय स्वाहा ५.१.१८४.९ ब्राह्मण्यै स्वाहा ५.१.१८४.१० पिङ्गलायै[*२६२] स्वाहा [*२६२] टेxत्: पिङ्गळायै ५.१.१८५.१ गौर्यै स्वाहा ५.१.१८५.२ सर्वतोमुख्यै स्वाहा ५.१.१८५.३ सरित्प्रियायै स्वाहा ५.१.१८५.४ विश्वरूपायै स्वाहा ५.१.१८५.५ उग्रायै स्वाहा ५.१.१८५.६ गणेश्वर्यै स्वाहा ५.१.१८५.७ वैशाखिन्यै स्वाह ५.१.१८५.८ शिखण्डिन्यै स्वाहा ५.१.१८५.९ गायत्र्यै स्वाहा ५.१.१८५.१० षण्मुख्यै स्वाहा ५.१.१८६.१ विश्वगर्भायै स्वाहा ५.१.१८६.२ विषोर्मिण्यै स्वाहा ५.१.१८६.३ कृष्णायै स्वाहा ५.१.१८६.४ रोहिण्यै[*२६३] स्वाहा ५.१.१८६.५ वाराह्यै स्वाहा ५.१.१८६.६ वरदायै स्वाहा ५.१.१८६.७ उर्व्यै स्वाहा ५.१.१८६.८ वज्रदंष्ट्र्यै स्वाहा ५.१.१८६.९ जयन्त्यै स्वाहा ५.१.१८६.१० कौशिक्यै स्वाहा [*२६३] १९४६ एदितिओन्: द्रोहिण्यै ५.१.१८७.१ इन्द्राण्यै स्वाहा ५.१.१८७.२ घनाघनन्यै स्वाहा ५.१.१८७.३ काल्यै[*२६४] स्वाहा ५.१.१८७.४ नालीक[*२६५]दंष्ट्र्यै स्वाहा ५.१.१८७.५ वृषभवाहनायै स्वाहा ५.१.१८७.६ वेदधारिण्यै स्वाहा ५.१.१८७.७ पुष्परक्षकाय स्वाहा ५.१.१८७.८ हरिताय स्वाहा ५.१.१८७.९ अधिवासाय स्वाहा ५.१.१८७.१० फुल्लाय स्वाहा [*२६४] टेxत्: काळ्यै [*२६५] टेxत्: नाळीक ५.१.१८८.१ बलिरक्षकाय स्वाहा ५.१.१८८.२ दण्ड्याय स्वाहा ५.१.१८८.३ सर्वदाय स्वाहा ५.१.१८८.४ समाय स्वाहा ५.१.१८८.५ विष्वक्सेनाय स्वाहा ५.१.१८८.६ शान्ताय स्वाहा ५.१.१८८.७ हराय स्वाहा[*२६६] ५.१.१८८.८ अमिताय स्वाहा ५.१.१८८.९ श्रीभूताय स्वाहा ५.१.१८८.१० श्वेतवर्णाय स्वाहा [*२६६] हरिताय स्वाहा इति पा ५.१.१८९.१ वैष्णवाय स्वाहा ५.१.१८९.२ मुखपालिने स्वाहा ५.१.१८९.३ गरुडाय स्वाहा ५.१.१८९.४ पक्षिराजाय स्वाहा ५.१.१८९.५ सुपर्णाय स्वाहा ५.१.१८९.६ खगाधिपतये स्वाहा ५.१.१८९.७ वक्रतुण्डाय स्वाहा ५.१.१८९.८ एकदंष्ट्राय स्वाहा ५.१.१८९.९ विकटाय स्वाहा ५.१.१८९.१० विनायकाय स्वाहा ५.१.१९०.१ नागराजाय स्वाहा ५.१.१९०.२ सहस्रशीर्षाय स्वाहा ५.१.१९०.३ अनन्ताय स्वाहा ५.१.१९०.४ शेषाय स्वाहा ५.१.१९०.५ सुदर्शनाय स्वाहा ५.१.१९०.६ चक्राय स्वाहा ५.१.१९०.७ सहस्रविकचाय स्वाहा ५.१.१९०.८ अनपायिने स्वाहा ५.१.१९०.९ जयाय स्वाहा ५.१.१९०.१० अत्युच्छ्रिताय स्वाहा ५.१.१९१.१ धन्याय स्वाहा ५.१.१९१.२ ध्वजाय स्वाहा ५.१.१९१.३ पांचजन्याय स्वाहा ५.१.१९१.४ शङ्खाय स्वाहा ५.१.१९१.५ अम्बुजाय स्वाहा ५.१.१९१.६ विष्णुप्रियाय स्वाहा ५.१.१९१.७ यूथाधिपाय[*२६७] स्वाहा ५.१.१९१.८ नित्याय स्वाहा ५.१.१९१.९ उग्राय स्वाहा ५.१.१९१.१० महाभूताय स्वाहा ५.१.१९१.११ पावकोर्जुनाय स्वाहा ५.१.१९१.१२ हस्तमगाय[*२६८] स्वाहा ५.१.१९१.१३ अक्षहन्ताय स्वाहा ५.१.१९१.१४ विष्णुभूताय स्वाहा [*२६७] टेxत्: यूधाधिपाय [*२६८] छेच्क्ंॣ प्. ७७२ ५.१.०.४१.१ हरिण्यै स्वाहा ५.१.०.४१.२ ख्यातीशाय स्वाहा ५.१.०.४१.३ धात्रे स्वाहोत्संगाय स्वाहा वरुणाय स्वाहा ज्योतीरूपायै स्वाहा किष्किन्धाय स्वाहा पुरुहूताय स्वाहारम्भाधिपतये स्वाहा ५.१.०.४१.४ भूतात्मकाय स्वाहादित्याय स्वाहा मन्दाय स्वाहा श्रविष्ठजाय स्वाहा सोमाय स्वाहा भीमाय स्वाहा पुरुषात्मकाय स्वाहा कलिपत्न्यै स्वाहा वेगिन्यै स्वाहा प्रवाहिन्यै स्वाहार्ववत्यै स्वाहा पौर्णमासभृताय स्वाहा निष्कसूनवे स्वाहानसूयावराय स्वाहाभुरण्याय स्वाहा मह्यै स्वाहाधीत्यकाय स्वाहा रमणकाय स्वाहा पिङ्गलायै[*२६९] स्वाहा षण्मुख्यै स्वाहा कौशिक्यै स्वाहा फुल्लाय स्वाहा श्वेतवर्णाय स्वाहा विनायकाय स्वाहात्युच्छ्रिताय स्वाहा महाभूताय स्वाहा चत्वारि च [*२६९] टेxत्: पिङ्गळायै ५.१.०.४२[*२७०] प्रियतां भगवान् रुद्रं भूतं निर्दग्ध(ग्)ं रक्षश्शुद्धा इमे आयातु भगवानिमे बीजा ब्रह्माणमावाहयामि योऽजः पुरा मेदिनी देवी विष्णुर्मां पात्वस्मिन् देशे प्र तद्विष्णुर्हिरण्यवर्णाः पवमानस्सुवर्जनो मेदसे नम एतो न्विन्द्रं विष्णुर्मां पातु रुधिराय त्वचे नमो जीवाय नमो ब्रह्म जज्ञानमाचार्यं त्वामहं वास्तोष्पते मौलिमालायै[*२७१] स्वाहा स्थूपिकायै स्वाहा शुद्धा इमे शुक्रमस्यग्निमीले गार्हपत्ययज्ञमावाहयामीषे त्वोर्जे त्वापो वा इद(ग्)ं सर्वमात्मात्माणोरणीयानतो देवा इदं विष्णुरोमायातु भगवानथर्ववेदमावाहयामि धारासु सप्तसु वेदाहमेतमों विष्णुमावाहयाम्यों होतरेहि विष्णवे स्वाहैकचत्वारि(ग्)म्शत् [*२७०] ४१ इन् बोओक् [*२७१] टेxत्: मौळिमालायै ५.१.१९२.१ प्रियतां भगवान् द्रुहिण्यै स्वाहा रुद्राजमावाहायाम्यत्र स्वस्ति सवितादिते इनुमन्यस्व एतो न्विन्द्रं सत्यकमावाहयामि धर्मराजमावाहयामि ज्योतिषे स्वाहा समानाय स्वाहा कर्णाय स्वाहा वैराग्यमावाहयाम्यणोरणीयानाप उन्दन्तु सुखावहमावाहयामि बृहद्अग्ने सुवीर्यों पीठाय स्वाहा यज्ञांगाय स्वाहा शुद्धाय स्वाहा धन्याय स्वाहैकनवत्य्उत्तरशतम् प्रियतां भगवान् विष्णुभूताय स्वाहा "हरिः ओं तत्सत्" ________________________________________ श्रियै नमः आवरणसप्तकेषूक्तमूर्तीहोमः ५.२.१.१ ओं विष्णवे स्वाहा ५.२.१.२ महाविष्णवे स्वाहा ५.२.१.३ सदाविष्णवे स्वाहा ५.२.१.४ व्यापिनारायणाय स्वाहा ५.२.१.५ श्रियै स्वाहा ५.२.१.६ भूम्यै स्वाहा ५.२.१.७ पुरुषाय स्वाहा ५.२.१.८ परमपुरुषाय स्वाहा ५.२.१.९ पुरुषात्मकाय स्वाहा ५.२.१.१० धर्ममयाय स्वाहा ५.२.२.१ श्रियै स्वाहा ५.२.२.२ मेदिन्यै स्वाहा ५.२.२.३ सत्याय स्वाहा ५.२.२.४ सत्यात्मकाय स्वाहा ५.२.२.५ ज्ञानमयाय स्वाहा ५.२.२.६ सर्वसंहाराय स्वाहा ५.२.२.७ धृत्यै स्वाहा ५.२.२.८ पौष्ण्यै स्वाहा ५.२.२.९ अच्युताय स्वाहा ५.२.२.१० अपरिमिताय स्वाहा ५.२.३.१ ऐश्वर्याय स्वाहा ५.२.३.२ श्रीपतये स्वाहा ५.२.३.३ पवित्र्यै स्वाहा ५.२.३.४ क्षोण्यै स्वाहा ५.२.३.५ अनिरुद्धाय स्वाहा ५.२.३.६ महान्ताय[*२७२] स्वाहा ५.२.३.७ वैराग्याय स्वाहा ५.२.३.८ सर्वतेजोमयाय स्वाहा ५.२.३.९ प्रमोदायिन्यै स्वाहा ५.२.३.१० मह्यै स्वाहा [*२७२] १९८४ एदितिओन्: महन्ताय ५.२.४.१ कपिलाय स्वाहा ५.२.४.२ मुनिवराय स्वाहा ५.२.४.३ शुद्धाय स्वाहा ५.२.४.४ वेदरूपिणे स्वाहा ५.२.४.५ गायत्र्यै स्वाहा ५.२.४.६ सावित्र्यै स्वाहा ५.२.४.७ यज्ञाय स्वाहा ५.२.४.८ सर्वदेवमयाय स्वाहा ५.२.४.९ पुण्याय स्वाहा ५.२.४.१० क्रतवे स्वाहा ५.२.५.१ स्वाहायै स्वाहा ५.२.५.२ स्वधायै स्वाहा ५.२.५.३ नारायणाय स्वाहा ५.२.५.४ जगन्नाथाय[*२७३] स्वाहा ५.२.५.५ देवदेवाय स्वाहा ५.२.५.६ त्रयीमयाय स्वाहा ५.२.५.७ कमलायै स्वाहा ५.२.५.८ इळायै स्वाहा[*२७४] ५.२.५.९ पुण्याय स्वाहा ५.२.५.१० पुण्यात्मकाय स्वाहा [*२७३] टेxत्: नाधाय [*२७४] च्f. Vंড়् ५.२.१५.९ ५.२.६.१ पुण्यमूर्तये स्वाहा ५.२.६.२ पुण्यदायिने स्वाहा ५.२.६.३ इन्दिरायै स्वाहा ५.२.६.४ धरण्यै स्वाहा ५.२.६.५ वराहाय स्वाहा ५.२.६.६ वरदाय स्वाहा ५.२.६.७ भूमिसन्धारणाय स्वाहा ५.२.६.८ वज्रदंष्ट्रिने स्वाहा ५.२.६.९ श्रियै स्वाहा ५.२.६.१० भूम्यै स्वाहा ५.२.७.१ नारसिंहाय स्वाहा ५.२.७.२ तपोनाथाय[*२७५] स्वाहा ५.२.७.३ महाविष्णवे स्वाहा ५.२.७.४ महाबलाय स्वाहा ५.२.७.५ श्रियै स्वाहा ५.२.७.६ भूम्यै स्वाहा ५.२.७.७ वामनाय स्वाहा ५.२.७.८ वरदाय स्वाहा ५.२.७.९ काश्यपाय स्वाहा ५.२.७.१० अदितिप्रियाय स्वाहा [*२७५] टेxत्: तपोनाधाय ५.२.८.१ त्रिविक्रमाय स्वाहा ५.२.८.२ त्रिलोकेशाय स्वाहा ५.२.८.३ सर्वाधाराय स्वाहा ५.२.८.४ वैकुण्ठाय स्वाहा ५.२.८.५ सुभद्राय स्वाहा ५.२.८.६ सुमुखाय स्वाहा ५.२.८.७ सुखप्रदाय स्वाहा ५.२.८.८ सुखदर्शनाय स्वाहा ५.२.८.९ कमलायै स्वाहा ५.२.८.१० अवन्यै स्वाहा ५.२.९.१ ईशाय स्वाहा ५.२.९.२ वरदाय स्वाहा ५.२.९.३ सर्वेशाय स्वाहा ५.२.९.४ ईशितात्मने स्वाहा ५.२.९.५ पद्मायै स्वाहा ५.२.९.६ स्थिरायै स्वाहा ५.२.९.७ सर्वेशाय स्वाहा ५.२.९.८ सर्वाधाराय स्वाहा ५.२.९.९ सर्वज्ञाय स्वाहा ५.२.९.१० सर्वोद्वहाय स्वाहा ५.२.१०.१ लक्ष्म्यै स्वाहा ५.२.१०.२ धरायै स्वाहा ५.२.१०.३ सर्वविद्येश्वराय स्वाहा ५.२.१०.४ पुण्याय स्वाहा ५.२.१०.५ शुद्धाय स्वाहा ५.२.१०.६ ज्ञानाय स्वाहा ५.२.१०.७ कनकायै स्वाहा ५.२.१०.८ श्यामायै स्वाहा ५.२.१०.९ इन्द्राय स्वाहा ५.२.१०.१० शचीपतये स्वाहा ५.२.११.१ पुरुहूताय स्वाहा ५.२.११.२ पुरन्दराय स्वाहा ५.२.११.३ अग्नये स्वाहा ५.२.११.४ जातवेदसे स्वाहा ५.२.११.५ पावकाय स्वाहा ५.२.११.६ हुताशनाय स्वाहा ५.२.११.७ यमाय स्वाहा ५.२.११.८ धर्मराजाय स्वाहा ५.२.११.९ प्रेतेशाय स्वाहा ५.२.११.१० मध्यस्थाय स्वाहा ५.२.१२.१ आरंभाधिपतये स्वाहा ५.२.१२.२ निरृतये स्वाहा ५.२.१२.३ नीलाय स्वाहा ५.२.१२.४ सर्वरक्षोइधिपतये स्वाहा ५.२.१२.५ वरुणाय स्वाहा ५.२.१२.६ प्रचेतसे स्वाहा ५.२.१२.७ रक्ताम्बराय स्वाहा ५.२.१२.८ यादस्पतये स्वाहा ५.२.१२.९ वायवे स्वाहा ५.२.१२.१० जवनाय स्वाहा ५.२.१३.१ भूतात्मकाय स्वाहा ५.२.१३.२ उदानाय स्वाहा ५.२.१३.३ कुबेराय स्वाहा ५.२.१३.४ धन्याय स्वाहा ५.२.१३.५ पौलस्त्याय स्वाहा ५.२.१३.६ यक्षराजाय स्वाहा ५.२.१३.७ ईशानाय स्वाहा ५.२.१३.८ देवाय स्वाहा ५.२.१३.९ भवाय स्वाहा ५.२.१३.१० महादेवाय स्वाहा ५.२.१४.१ श्रियै स्वाहा ५.२.१४.२ धृत्यै स्वाहा ५.२.१४.३ पवित्र्यै स्वाहा ५.२.१४.४ प्रमोदायिन्यै स्वाहा ५.२.१४.५ हरिण्यै स्वाहा ५.२.१४.६ पौष्ण्यै स्वाहा ५.२.१४.७ क्षोण्यै स्वाहा ५.२.१४.८ मह्यै स्वाहा ५.२.१४.९ सुभद्राय स्वाहा ५.२.१४.१० सुमुखाय स्वाहा ५.२.१५.१ सुखप्रदाय स्वाहा ५.२.१५.२ सुखदर्शनाय स्वाहा ५.२.१५.३ कमलायै स्वाहा ५.२.१५.४ अवन्यै स्वाहा ५.२.१५.५ हयात्मकाय स्वाहा ५.२.१५.६ देवेशाय स्वाहा ५.२.१५.७ सर्वानंदाय स्वाहा ५.२.१५.८ सनातनाय स्वाहा ५.२.१५.९ इलायै स्वाहा ५.२.१५.१० विश्वायै स्वाहा ५.२.१६.१ रामदेवाय स्वाहा ५.२.१६.२ महाबलाय स्वाहा ५.२.१६.३ महाभद्राय स्वाहा ५.२.१६.४ परशुपाणये स्वाहा ५.२.१६.५ ब्राह्म्यै स्वाहा ५.२.१६.६ विजयायै स्वाहा ५.२.१६.७ पुण्याय स्वाहा ५.२.१६.८ पुण्यात्मकाय स्वाहा ५.२.१६.९ पुण्यमूर्तये स्वाहा ५.२.१६.१० पुण्यदायिने स्वाहा ५.२.१७.१ इन्दिरायै स्वाहा ५.२.१७.२ धरण्यै स्वाहा ५.२.१७.३ सर्वाय स्वाहा ५.२.१७.४ विश्वाय स्वाहा ५.२.१७.५ सर्वाधाराय स्वाहा ५.२.१७.६ सर्वेश्वराय स्वाहा ५.२.१७.७ सकलायै स्वाहा ५.२.१७.८ विश्वायै स्वाहा ५.२.१७.९ सुखावहाय स्वाहा ५.२.१७.१० सुरेशाय स्वाहा ५.२.१८.१ सुमुखाय स्वाहा ५.२.१८.२ सुरप्रियाय स्वाहा ५.२.१८.३ शुद्धायै स्वाहा ५.२.१८.४ विमलायै स्वाहा ५.२.१८.५ संवाहाय स्वाहा ५.२.१८.६ सर्वतेजोमयाय स्वाहा ५.२.१८.७ आनंदाय स्वाहा ५.२.१८.८ सर्वरूपिणे स्वाहा ५.२.१८.९ सुभगायै स्वाहा ५.२.१८.१० सुमुख्यै स्वाहा ५.२.१९.१ सुवहाय स्वाहा ५.२.१९.२ सुकृताय स्वाहा ५.२.१९.३ विज्ञानाय स्वाहा ५.२.१९.४ वेदमयाय स्वाहा ५.२.१९.५ सुमदायै स्वाहा ५.२.१९.६ जनन्यै स्वाहा ५.२.१९.७ मित्राय स्वाहा ५.२.१९.८ लोकहिताय स्वाहा ५.२.१९.९ विश्वात्मकाय स्वाहा ५.२.१९.१० कपिवराय स्वाहा ५.२.२०.१ अत्रये स्वाहा ५.२.२०.२ विधाताराय स्वाहा ५.२.२०.३ तृतीयात्मकाय स्वाहा ५.२.२०.४ वेदमूर्तये स्वाहा ५.२.२०.५ शिवाय स्वाहा ५.२.२०.६ मुनिवराय स्वाहा ५.२.२०.७ शुद्धाय स्वाहा ५.२.२०.८ सुयोक्ताराय स्वाहा ५.२.२०.९ विश्वाय स्वाहा ५.२.२०.१० भूतनायकाय स्वाहा ५.२.२१.१ जगद्वीक्षनाय स्वाहा ५.२.२१.२ सर्वमातृकाय स्वाहा ५.२.२१.३ सनातनाय स्वाहा ५.२.२१.४ मुनीन्द्राय स्वाहा ५.२.२१.५ ब्रह्मसम्भवाय स्वाहा ५.२.२१.६ निष्ठानकाय स्वाहा ५.२.२१.७ सनंदनाय स्वाहा ५.२.२१.८ गुरवे स्वाहा ५.२.२१.९ सर्वपूज्याय स्वाहा ५.२.२१.१० मन्त्रज्ञाय स्वाहा ५.२.२२.१ सनत्कुमाराय स्वाहा ५.२.२२.२ ज्योतिर्ईशाय स्वाहा ५.२.२२.३ निरुद्वेगाय स्वाहा ५.२.२२.४ अक्रोधाय स्वाहा ५.२.२२.५ सनकाय स्वाहा ५.२.२२.६ नियताराय स्वाहा ५.२.२२.७ धर्मज्ञाय स्वाहा ५.२.२२.८ धर्मचोदिताय स्वाह ५.२.२२.९ इन्द्राय स्वाहा ५.२.२२.१० महादेवाय स्वाहा[*२७६] [*२७६] इन्द्रादीनां चतुर्मूर्तिमन्त्रैः पूर्ववत् ५.२.२३.१ श्रियै स्वाहा ५.२.२३.२ मह्यै स्वाहा[*२७७] ५.२.२३.३ ब्रह्मणे स्वाहा ५.२.२३.४ प्रजापतये स्वाहा ५.२.२३.५ पितामहाय स्वाहा ५.२.२३.६ हिरण्यगर्भाय स्वाहा ५.२.२३.७ मार्कण्डेयाय स्वाहा ५.२.२३.८ पुण्याय स्वाहा ५.२.२३.९ पुराणाय स्वाहा ५.२.२३.१० अमिताय स्वाहा [*२७७] श्री महीदेव्य्आदीनां चतुर्नामभिः पूर्ववत् ५.२.२४.१ गंगाधराय स्वाहा ५.२.२४.२ वृषभवाहनाय[*२७८] स्वाहा ५.२.२४.३ अष्टमूर्तये स्वाहा ५.२.२४.४ उमापतये स्वाहा ५.२.२४.५ पद्मापित्रे स्वाहा ५.२.२४.६ धातृनाथाय[*२७९] स्वाहा ५.२.२४.७ ख्यातीशाय स्वाहा ५.२.२४.८ भृगवे स्वाहा ५.२.२४.९ धात्रे स्वाहा ५.२.२४.१० दंभिने स्वाहा [*२७८] च्f. ५.१.१५९.७, ऋषभवाहनाय, wहिछोच्चुर्सिन सिमिलर्सेॠउएन्चेसोf वेर्सेस्(ये. ५.१.१५९.६९ च्f. ५.२.२४.१४). [*२७९] टेxत्: धातृनाधाय ५.२.२५.१ सनिलाय[*२८०] स्वाहा ५.२.२५.२ गन्धदाय स्वाहा ५.२.२५.३ विधात्रे स्वाहा ५.२.२५.४ कीनाशाय स्वाहा ५.२.२५.५ मुरुंडाय स्वाहा ५.२.२५.६ न्यर्णकाय[*२८१] स्वाहा ५.२.२५.७ भृतये स्वाहा ५.२.२५.८ भुवंगाय स्वाहा ५.२.२५.९ उत्सङ्गाय स्वाहा ५.२.२५.१० पीठाय स्वाहा [*२८०] टेxत्: सनिळाय [*२८१] च्f. ५.१.१६०.७, न्यर्णाय, wहिछोच्चुर्सिन सिमिलर्सेॠउएन्चे ओf वेर्सेस्(ये. ५.१.१५९.१०१६२.३ च्f. ५.२.२४.९२७.२). ५.२.२६.१ पतङ्गाय स्वाहा ५.२.२६.२ उत्कराय स्वाहा ५.२.२६.३ अपदानाय स्वाहा ५.२.२६.४ कपर्दिने स्वाहा ५.२.२६.५ पतिराय स्वाहा ५.२.२६.६ बल्लिदाय स्वाहा ५.२.२६.७ मध्यगाय स्वाहा ५.२.२६.८ वङ्घनाय स्वाहा ५.२.२६.९ वरुणाय स्वाहा ५.२.२६.१० तेजिने स्वाहा ५.२.२७.१ दंशिने स्वाहा ५.२.२७.२ तरस्विने स्वाहा ५.२.२७.३ न्यक्षाय स्वाहा ५.२.२७.४ अधीत्यकाय[*२८२] स्वाहा ५.२.२७.५ पीवराय स्वाहा ५.२.२७.६ आर्यकाय स्वाहा ५.२.२७.७ विवस्वते स्वाहा ५.२.२७.८ भरताय स्वाहा ५.२.२७.९ विश्वकर्मणे स्वाहा ५.२.२७.१० मरीचिमते स्वाहा [*२८२] च्f. ५.१.१८२.१०, अधित्यकाय, wहिछोच्चुर्सिन सिमिलर्सेॠउएन्चे ओf वेर्सेस्ये.५.१.१८२.९१८४.४ च्f. ५.२.२७.३२८.८.) ५.२.२८.१ मित्राय स्वाहा ५.२.२८.२ इत्वराय[*२८३] स्वाहा ५.२.२८.३ राजिष्मते स्वाहा ५.२.२८.४ रमणकाय स्वाहा ५.२.२८.५ क्षत्रे स्वाहा ५.२.२८.६ महीधराय स्वाहा ५.२.२८.७ उर्वरोहाय स्वाहा ५.२.२८.८ शेवधये स्वाहा ५.२.२८.९ मणिकाय स्वाहा ५.२.२८.१० महाबलाय स्वाहा [*२८३] च्f. ५.१.१८३.३, हित्वराय, wहिछोच्चुर्सिन सिमिलर्सेॠउएन्चे ओf वेर्सेस्(ये. ५.१.१८२.९१८४.४ च्f. ५.२.२७.३२८.८). ५.२.२९.१ विमलाय स्वाहा ५.२.२९.२ द्वारपालकाय स्वाहा ५.२.२९.३ सन्ध्यायै स्वाहा ५.२.२९.४ प्रभावत्यै स्वाहा ५.२.२९.५ ज्योतिरूपायै स्वाहा ५.२.२९.६ दृढव्रतायै स्वाहा ५.२.२९.७ विखनसे स्वाहा ५.२.२९.८ तपोयुक्ताय स्वाहा ५.२.२९.९ सिद्धिदाय स्वाहा ५.२.२९.१० ब्रह्मदर्शिने स्वाहा ५.२.३०.१ तापसाय स्वाहा ५.२.३०.२ सिद्धिराजाय स्वाहा ५.२.३०.३ सर्वदोषविवर्जिताय स्वाहा ५.२.३०.४ सहस्राश्वमेधिने स्वाहा ५.२.३०.५ किष्किन्धाय स्वाहा ५.२.३०.६ बहुमर्दनाय स्वाहा ५.२.३०.७ बहुसेनाय स्वाहा ५.२.३०.८ दृढव्रताय स्वाहा ५.२.३०.९ तीर्थाय स्वाहा ५.२.३०.१० उद्वाहकाय स्वाहा ५.२.३१.१ सर्वयोग्याय स्वाहा ५.२.३१.२ उदावहाय स्वाहा ५.२.३१.३ वक्रतुण्डाय स्वाहा ५.२.३१.४ एकदंष्ट्राय स्वाहा ५.२.३१.५ विकटाय स्वाहा ५.२.३१.६ विनायकाय स्वाहा ५.२.३१.७ नागराजाय स्वाहा ५.२.३१.८ सहस्रशीर्षाय स्वाहा ५.२.३१.९ अनन्ताय स्वाहा ५.२.३१.१० शेषाय स्वाहा ५.२.३२.१ शङ्खाय स्वाहा ५.२.३२.२ निधिवराय स्वाहा ५.२.३२.३ धनदाय स्वाहा ५.२.३२.४ मौक्तिकोद्भवाय स्वाहा ५.२.३२.५ पद्माय स्वाहा ५.२.३२.६ निधिवराय स्वाहा ५.२.३२.७ रक्ताभाय स्वाहा ५.२.३२.८ भूतनायकाय स्वाहा ५.२.३२.९ तुहणाय स्वाहा ५.२.३२.१० दैत्यराजाय स्वाहा ५.२.३३.१ विष्णुभक्ताय स्वाहा ५.२.३३.२ गदाधराय स्वाहा ५.२.३३.३ दैतेयाय स्वाहा ५.२.३३.४ महावीर्याय स्वाहा ५.२.३३.५ बलिन्दाय स्वाहा ५.२.३३.६ शूलपाणये स्वाहा ५.२.३३.७ नन्दकाय स्वाहा ५.२.३३.८ खड्गाय स्वाहा ५.२.३३.९ पापहराय स्वाहा ५.२.३३.१० दैत्यनाशनाय स्वाहा ५.२.३४.१ शार्ङ्गाय स्वाहा ५.२.३४.२ धनुर्वराय स्वाहा ५.२.३४.३ शत्रुहन्त्रे स्वाहा ५.२.३४.४ वरायुधाय स्वाहा ५.२.३४.५ शङ्खचूलिने[*२८४] स्वाहा ५.२.३४.६ वृक्षदण्डाय स्वाहा ५.२.३४.६ श्वेताभाय स्वाहा ५.२.३४.७ घोररूपाय स्वाहा ५.२.३४.८ चक्रचूलिने[*२८५] स्वाहा ५.२.३४.१० महानादाय स्वाहा [*२८४] टेxत्: शूळिने [*२८५] टेxत्: चूळिने ५.२.३५.१ उग्ररूपिणे स्वाहा ५.२.३५.२ भयानकाय स्वाहा ५.२.३५.३ चण्डाय स्वाहा ५.२.३५.४ उग्राय स्वाहा ५.२.३५.५ भयानकाय स्वाहा ५.२.३५.६ द्वारपालकाय स्वाहा ५.२.३५.७ प्रचण्डाय स्वाहा ५.२.३५.८ भीमाय स्वाहा ५.२.३५.९ घोररूपाय स्वाहा ५.२.३५.१० द्वारधिपतये स्वाहा ५.२.३६.१ विष्वक्सेनाय स्वाहा ५.२.३६.२ शान्ताय स्वाहा ५.२.३६.३ हराय[*२८६] स्वाह ५.२.३६.४ अमिताय स्वाहा ५.२.३६.५ श्रीभूताय स्वाहा ५.२.३६.६ श्वेतवर्णाय स्वाहा ५.२.३६.७ वैष्णवाय स्वाहा ५.२.३६.८ मुखपालिने स्वाहा ५.२.३६.९ गरुडाय स्वाहा ५.२.३६.१० पक्षिराजाय स्वाहा [*२८६] १९४६ एदितिओन्: हरितावाय; १९८४ एदितिओन्: हराय ५.२.३७.१ सुपर्णाय स्वाहा ५.२.३७.२ खगाधिपाय[*२८७] स्वाहा ५.२.३७.३ सुदर्शनाय स्वाहा ५.२.३७.४ चक्राय स्वाहा ५.२.३७.५ सहस्रविकचाय स्वाहा ५.२.३७.६ अनपायिने स्वाहा ५.२.३७.७ पाञ्चजन्याय स्वाहा ५.२.३७.८ शङ्खाय स्वाहा ५.२.३७.९ अम्बुजाय स्वाहा ५.२.३७.१० विष्णुप्रियाय स्वाहा [*२८७] च्f. ५.१.१८९.६, खगाधिपतये, wहिछोच्चुर्सिन सिमिलर्सेॠउएन्चे ओf वेर्सेस्(ये. ५.१.१८८.५१८९.६ च्f. ५.२.३६.१५.२.३७.२). ५.२.३८.१ जयाय स्वाहा ५.२.३८.२ अत्युच्छ्रिताय स्वाहा ५.२.३८.३ धन्याय स्वाहा ५.२.३८.४ ध्वजाय स्वाहा ५.२.३८.५ यूथाधिपाय[*२८८] स्वाहा ५.२.३८.६ नित्याय स्वाहा ५.२.३८.७ अग्राय[*२८९] स्वाहा ५.२.३८.८ महाभूताय स्वाहा ५.२.३८.९ पावकोर्जुनाय स्वाहा ५.२.३८.१० हस्ताय[*२९०] स्वाहा [*२८८] टेxत्: यूधाधिपाय [*२८९] च्f. ५.१.१९१.९, उग्राय, wहिछोच्चुर्सिन सिमिलर्सेॠउएन्चे ओf वेर्सेस्(ये. ५.१.१९१.७१४ च्f. ५.२.३८.५३९.२). [*२९०] १९४६ एदितिओन्: हस्तमाय ५.२.३९.१ अक्षहन्ताय स्वाहा ५.२.३९.२ विष्णुभूताय[*२९१] स्वाहा ५.२.३९.३ इन्द्राय स्वाहा[*२९२] ५.२.३९.४ आदित्याय स्वाहा[*२९३] ५.२.३९.५ भास्कराय स्वाहा ५.२.३९.६ सूर्याय स्वाहा ५.२.३९.७ मार्ताण्डाय स्वाहा ५.२.३९.८ विवस्वते स्वाहा ५.२.३९.९ वसिष्ठाय स्वाहा ५.२.३९.१० सोमाय स्वाहा [*२९१] १९४६ एदितिओन्: विष्णुभूतयुताय; १९८४ एदितिओन्: विष्णुभूताय [*२९२] इन्द्रादिदिग्ईशानां चतुर्मूर्तिमन्त्रैः पुर्ववत् [*२९३] रविशशिनौ पञ्चमूर्तिमन्त्रा इति मरीचिः ५.२.४०.१ यज्ञांगाय स्वाहा ५.२.४०.२ इन्दवे स्वाहा ५.२.४०.३ चन्द्राय स्वाहा ५.२.४०.४ अङ्गारकाय स्वाहा ५.२.४०.५ वक्राय स्वाहा ५.२.४०.६ रक्ताय स्वाहा ५.२.४०.७ धरासुताय स्वाहा ५.२.४०.८ बुधाय स्वाहा ५.२.४०.९ श्यामाय स्वाहा ५.२.४०.१० सौम्याय स्वाहा ५.२.४१.१ श्रविष्ठजाय स्वाहा ५.२.४१.२ पीतवर्णाय स्वाहा ५.२.४१.३ गुरवे स्वाहा ५.२.४१.४ तैष्याय स्वाहा ५.२.४१.५ बृहस्पतये स्वाहा ५.२.४१.६ शुक्राय स्वाहा ५.२.४१.७ काव्याय स्वाहा ५.२.४१.८ भार्गवाय स्वाहा ५.२.४१.९ परिसर्पिणे स्वाहा ५.२.४१.१० सूर्यपुत्राय स्वाहा ५.२.४२.१ मन्दाय स्वाहा ५.२.४२.२ रैवत्याय स्वाहा ५.२.४२.३ शनैश्चराय स्वाहा ५.२.४२.४ राहवे स्वाहा ५.२.४२.५ दैतेयाय स्वाहा ५.२.४२.६ उरगेशाय स्वाहा ५.२.४२.७ ग्राहकाय स्वाह ५.२.४२.८ केतवे स्वाहा ५.२.४२.९ कृष्णवर्णाय स्वाहा ५.२.४२.१० रौद्राय स्वाहा ५.२.४३.१ अप्रकाशिने स्वाहा ५.२.४३.२ नलिन्यै[*२९४] स्वाहा ५.२.४३.३ जाह्नव्यै स्वाहा ५.२.४३.४ गंगायै स्वाहा ५.२.४३.५ लोकपावन्यै स्वाहा ५.२.४३.६ यमुनायै स्वाहा ५.२.४३.७ स्फटिकाभायै स्वाहा ५.२.४३.८ नदीवरायै स्वाहा ५.२.४३.९ पावन्यै स्वाहा ५.२.४३.१० नर्मदायै स्वाहा [*२९४] टेxत्: नळिन्यै ५.२.४४.१ नदीवरायै स्वाहा ५.२.४४.२ विद्युद्रूपायै स्वाहा ५.२.४४.३ विशालायै स्वाहा ५.२.४४.४ सिन्धवे स्वाहा ५.२.४४.५ नदीवरायै स्वाहा ५.२.४४.६ मृद्व्अङ्ग्यै स्वाहा ५.२.४४.७ साधनायै स्वाहा ५.२.४४.८ दुर्गायै स्वाहा ५.२.४४.९ कात्यायन्यै[*२९५] स्वाहा ५.२.४४.१० वैष्णव्यै स्वाहा [*२९५] च्f. ५.१.१७४.२, कात्यायन्यै, wहिछोच्चुर्सिन सिमिलर्सेॠउएन्चे ओf वेर्सेस्(ये. ५.१.१७४.१४ च्f. ५.२.४४.८४५.१). ५.२.४५.१ विन्ध्यवासिन्यै स्वाहा ५.२.४५.२ सिद्ध्यै स्वाहा ५.२.४५.३ विश्वायै स्वाहा ५.२.४५.४ भृगुपत्न्यै स्वाहा ५.२.४५.५ सरस्वत्यै स्वाहा ५.२.४५.६ श्रियै स्वाहा ५.२.४५.७ धृत्यै स्वाहा ५.२.४५.८ पवित्र्यै स्वाहा ५.२.४५.९ प्रमोदायिन्यै स्वाहा ५.२.४५.१० भूर्ज्येष्ठायिन्यै स्वाहा[*२९६] [*२९६] ज्येष्ठा देव्या षत्नाममन्त्रा इति मरीचिः । ज्येष्ठां पञ्चभिराह्वयेदित्यत्रिः ५.२.४६.१ भुवर्ज्येष्ठायिन्यै स्वाहा ५.२.४६.२ सुवर्ज्येष्ठायिन्यै स्वाहा ५.२.४६.३ कलिराजायिन्यै स्वाहा ५.२.४६.४ कलिपत्न्यै स्वाहा ५.२.४६.५ धात्र्यै स्वाहा ५.२.४६.६ महोदर्यै स्वाहा ५.२.४६.७ रौद्र्यै स्वाहा ५.२.४६.८ महाकाल्यै[*२९७] स्वाहा ५.२.४६.९ सुरायै स्वाहा [*२९७] टेxत्: काळ्यै ५.२.४७.१ सुमुख्यै स्वाहा ५.२.४७.२ विद्युद्रूपायै स्वाहा ५.२.४७.३ सुभगायै स्वाहा ५.२.४७.४ सुन्दर्यै स्वाहा ५.२.४७.५ विशालायै स्वाहा ५.२.४७.६ पद्माक्ष्यै स्वाहा ५.२.४७.७ पद्मवर्णिण्यै स्वाहा ५.२.४७.८ स्वाहायै स्वाहा ५.२.४७.९ शुभाङ्ग्यै स्वाहा ५.२.४७.१० मृद्व्अङ्ग्यै स्वाहा ५.२.४८.१ साधनायै स्वाहा ५.२.४८.२ स्वधायै स्वाहा ५.२.४८.३ समृद्ध्यै स्वाहा ५.२.४८.४ कुलवृद्धिन्यै स्वाहा ५.२.४८.५ सन्नत्यै स्वाहा ५.२.४८.६ मायायै स्वाहा ५.२.४८.७ मातङ्ग्यै स्वाहा ५.२.४८.८ वराह्यै स्वाहा ५.२.४८.९ वराननायै स्वाहा ५.२.४८.१० संह्लादिन्यै स्वाहा ५.२.४९.१ वरारोहायै स्वाहा ५.२.४९.२ मायाङ्ग्यै स्वाहा ५.२.४९.३ मुद्वर्थिन्यै स्वाहा ५.२.४९.४ राकायै स्वाहा ५.२.४९.५ मुख्यायै स्वाहा ५.२.४९.६ रक्ताङ्ग्यै स्वाहा ५.२.४९.७ वराननायै स्वाहा ५.२.४९.८ सिनीवाल्यै स्वाहा ५.२.४९.९ गभस्तिन्यै स्वाहा ५.२.४९.१० हितदायै स्वाहा ५.२.५०.१ पुण्यदायै स्वाहा ५.२.५०.२ हविरक्षकाय स्वाहा ५.२.५०.३ आग्नेयाय स्वाहा ५.२.५०.४ शैलूषाय स्वाहा ५.२.५०.५ पचनाय स्वाहा ५.२.५०.६ पुष्परक्षकाय स्वाहा ५.२.५०.७ हरिताय स्वाहा ५.२.५०.८ अधिवासाय स्वाहा ५.२.५०.९ फुल्लाय स्वाहा ५.२.५०.१० पुरुषाय स्वाहा ५.२.५१.१ परमपुरुषाय स्वाहा ५.२.५१.२ पुरुषात्मकाय स्वाहा ५.२.५१.३ धर्ममयाय स्वाहा ५.२.५१.४ त्वष्ट्रे स्वाहा ५.२.५१.५ रूपजाताय स्वाहा ५.२.५१.६ निधिजाय स्वाहा ५.२.५१.७ प्लोताधिपतये स्वाहा ५.२.५१.८ गदायै स्वाहा ५.२.५१.९ कौमोदक्यै स्वाहा ५.२.५१.१० पुण्यायै स्वाहा ५.२.५२.१ प्रबलायै स्वाहा ५.२.५२.२ सर्वेश्वराय स्वाहा ५.२.५२.३ जगन्नाथाय स्वाहा ५.२.५२.४ चामुण्डाय स्वाहा ५.२.५२.५ सर्वतश्चराय स्वाहा ५.२.५२.६ बलिरक्षकाय स्वाहा ५.२.५२.७ दण्ड्याय स्वाहा ५.२.५२.८ सर्वज्ञाय[*२९८] स्वाहा ५.२.५२.९ समाय स्वाहा ५.२.५२.१० गविष्ठाय स्वाहा [*२९८] च्f. ५.१.१८८.३, सर्वदाय, wहिछोच्चुर्सिन सिमिलर्सेॠउएन्चे ओf वेर्सेस्(ये.५.१.१८८.१४ च्f. ५.२.५२.६९). ५.२.५३.१ त्रैष्टुभाय स्वाहा ५.२.५३.२ गुह्याय स्वाहा ५.२.५३.३ आकाशाय स्वाहा ५.२.५३.४ हरिण्यै स्वाहा ५.२.५३.५ पौष्ण्यै स्वाहा ५.२.५३.६ क्षोण्यै स्वाहा ५.२.५३.७ मह्यै स्वाहा ५.२.५३.८ पवित्राय स्वाहा ५.२.५३.९ अमृताय स्वाहा ५.२.५३.१० तोयाय स्वाहा ५.२.५४.१ गह्वराय स्वाहा ५.२.५४.२ वीतिहोत्राय स्वाहा ५.२.५४.३ आभुरण्याय स्वाहा ५.२.५४.४ शुद्धाय स्वाहा ५.२.५४.५ अग्नये स्वाहा ५.२.५४.६ असवे स्वाहा ५.२.५४.७ समीरणाय स्वाहा ५.२.५४.८ वायवे स्वाहा ५.२.५४.९ पृषदश्वाय स्वाहा ५.२.५४.१० ऋग्वेदाय स्वाहा ५.२.५५.१ मधुने स्वाहा ५.२.५५.२ सोमाय स्वाहा ५.२.५५.३ क्रतवे स्वाहा ५.२.५५.४ यजुर्वेदाय स्वाहा ५.२.५५.५ दध्ने स्वाहा ५.२.५५.६ मिश्राय स्वाहा ५.२.५५.७ इष्टाय स्वाहा ५.२.५५.८ सामवेदाय स्वाहा ५.२.५५.९ घृताय स्वाहा ५.२.५५.१० वज्राय स्वाहा ५.२.५६.१ यज्ञाय स्वाहा ५.२.५६.२ अथर्ववेदाय स्वाहा ५.२.५६.३ पवित्राय स्वाहा ५.२.५६.४ क्षीराय स्वाहा ५.२.५६.५ पुण्याय स्वाहा ५.२.५६.६ शिवाय स्वाहा ५.२.५६.७ मुनिवराय स्वाहा ५.२.५६.८ शुद्धाय स्वाहा ५.२.५६.९ सुयोक्ताराय स्वाहा ५.२.५६.१० विष्णवे स्वाहा ५.२.५७.१ व्यापिने स्वाहा ५.२.५७.२ रत्नाय स्वाहा ५.२.५७.३ विश्वाय स्वाहा ५.२.५७.४ काश्यपाय स्वाहा ५.२.५७.५ विश्वमूर्तये स्वाहा ५.२.५७.६ अक्षताय स्वाहा ५.२.५७.७ तक्षकाय स्वाहा ५.२.५७.८ जगद्भुवे स्वाहा ५.२.५७.९ यजद्भुवे स्वाहा ५.२.५७.१० विश्वभुवे स्वाहा ५.२.५८.१ रुद्रभुवे स्वाहा ५.२.५८.२ ब्रह्मभुवे स्वाहा ५.२.५८.३ भुवोद्भुवे[*२९९] स्वाहा ५.२.५८.४ पङ्क्तीशाय स्वाहा ५.२.५८.५ वरदाय स्वाहा ५.२.५८.६ मित्राय स्वाहा ५.२.५८.७ भूतनायकाय स्वाहा ५.२.५८.८ पवित्राय स्वाहा ५.२.५८.९ मन्त्राय स्वाहा ५.२.५८.१० जप्याय स्वाहा [*२९९] च्f. ५.१.१७२.७, भुवर्भुवे, wहिछोच्चुर्सिन सिमिलर्सेॠउएन्चे ओf वेर्सेस्(ये. ५.१.१७२.२७ च्f. ५.२.५७.८५८.३). ५.२.५९.१ शुद्धाय स्वाहा ५.२.५९.२ सर्वतीर्थजलाय स्वाहा ५.२.५९.३ पुण्याय स्वाहा ५.२.५९.४ पवनाय स्वाहा ५.२.५९.५ पुण्यपूजिताय स्वाहा ५.२.५९.६ तक्षकाय स्वाहा ५.२.५९.७ सर्पराजाय स्वाहा ५.२.५९.८ क्षितिजाय स्वाहा ५.२.५९.९ धराधराय स्वाहा ५.२.५९.१० मेदिन्यै स्वाहा ५.२.६०.१ कुह्वै स्वाहा ५.२.६०.२ सुदंष्ट्रायै स्वाहा ५.२.६०.३ क्षमायै स्वाहा ५.२.६०.४ अनुमत्यै स्वाहा ५.२.६०.५ स्वरूपायै स्वाहा ५.२.६०.६ तन्व्अङ्ग्यै स्वाहा ५.२.६०.७ सुभगायै स्वाहा ५.२.६०.८ ब्रह्माण्यै[*३००] स्वाहा ५.२.६०.९ पिङ्गलायै[*३०१] स्वाहा ५.२.६०.१० गौर्यै स्वाहा [*३००] च्f. ५.१.१८४.९, ब्राह्मण्यै, wहिछोच्चुर्सिन सिमिलर्सेॠउएन्चे ओf वेर्सेस्(ये. ५.१.१८४.९१८७.६ च्f. ५.२.६०.८६३.५). [*३०१] टेxत्: पिङ्गळायै ५.२.६१.१ सर्वतोमुख्यै स्वाहा ५.२.६१.२ सरित्प्रियायै स्वाहा ५.२.६१.३ विश्वरूपायै स्वाहा ५.२.६१.४ उग्रायै स्वाहा ५.२.६१.५ गणेश्वर्यै स्वाहा ५.२.६१.६ वैशाखिन्यै स्वाहा ५.२.६१.७ शिखण्डिन्यै स्वाहा ५.२.६१.८ गायत्र्यै स्वाहा ५.२.६१.९ षण्मुख्यै स्वाहा ५.२.६१.१० विश्वगर्भायै स्वाहा ५.२.६२.१ विषोर्मिण्यै स्वाहा ५.२.६२.२ कृष्णायै स्वाहा ५.२.६२.३ रोहिण्यै[*३०२] स्वाहा ५.२.६२.४ वाराह्यै स्वाहा ५.२.६२.५ वरदायै स्वाहा ५.२.६२.६ उर्व्यै स्वाहा ५.२.६२.७ वज्रदंष्ट्र्यै[*३०३] स्वाहा ५.२.६२.८ जयन्त्यै स्वाहा ५.२.६२.९ कौशिक्यै स्वाहा ५.२.६२.१० इन्द्राण्यै स्वाहा [*३०२] १९४६ एदितिओन्: द्रोहिण्यै [*३०३] टेxत्: दंष्ट्यै ५.२.६३.१ घनाघनन्यै स्वाहा ५.२.६३.२ काल्यै[*३०४] स्वाहा ५.२.६३.३ नालीकदंष्ट्र्यै स्वाहा ५.२.६३.४ वृषहायै[*३०५] स्वाहा ५.२.६३.५ वेदधारिण्यै स्वाहा ५.२.६३.६ जयायै स्वाहा ५.२.६३.७ सुखप्रदायै स्वाहा ५.२.६३.८ समृद्धिन्यै स्वाहा ५.२.६३.९ भद्रायै स्वाहा ५.२.६३.१० विजयायै स्वाहा [*३०४] टेxत्: काळ्यै [*३०५] च्f. ५.१.१८७.५, वृषभवाहनायै, wहिछोच्चुर्सिन सिमिलर्सेॠउएन्चे ओf वेर्सेस्(ये. ५.१.१८४.९१८७.६ च्f. ५.२.६०.८६३.५). ५.२.६४.१ विशोकायै स्वाहा ५.२.६४.२ पुण्यायै स्वाहा ५.२.६४.३ कामानन्दायै स्वाहा ५.२.६४.४ विन्दायै स्वाहा ५.२.६४.५ लाभायै स्वाहा ५.२.६४.६ अप्रमत्तायै स्वाहा[*३०६] ५.२.६४.७ अजयायै स्वाहा[*३०७] ५.२.६४.८ नन्दकायै स्वाहा ५.२.६४.९ मधुजनन्यै स्वाहा ५.२.६४.१० सुमुक्तायै स्वाहा [*३०६] १९४६ एदितिओन्: प्रमत्तायै [*३०७] १९८४ एदितिओन्: अजेयम्; १९४६ एदितिओन्: अजयायै ५.२.६५.१ सुभगायै स्वाहा ५.२.६५.२ पुष्टिकायै स्वाहा ५.२.६५.३ अमोघवत्यै स्वाहा ५.२.६५.४ पुण्यायै स्वाहा ५.२.६५.५ प्रमत्तायै स्वाहा ५.२.६५.६ कुमुद्वत्यै स्वाहा ५.२.६५.७ सुसहायै स्वाहा ५.२.६५.८ सुसंभरायै स्वाहा ५.२.६५.९ निवृत्त्यै[*३०८] स्वाहा ५.२.६५.१० उत्पलकायै स्वाहा [*३०८] टेxत्: निवृत्यै ५.२.६६.१ सुगन्धिन्यै स्वाहा ५.२.६६.२ सर्वमोदायै स्वाहा ५.२.६६.३ सर्वात्मकायै स्वाहा ५.२.६६.४ विशोकायै स्वाहा ५.२.६६.५ धनराश्यै स्वाहा ५.२.६६.६ अक्षतायै स्वाहा ५.२.६६.७ अमितायै स्वाहा ५.२.६६.८ कुण्ठिन्यै स्वाहा ५.२.६६.९ नन्दिन्यै स्वाहा ५.२.६६.१० धरित्र्यै स्वाहा ५.२.६७.१ रजितप्रियायै[*३०९] स्वाहा ५.२.६७.२ ग्रन्थिन्यै[*३१०] स्वाहा ५.२.६७.३ वेगिन्यै स्वाहा ५.२.६७.४ प्रजयायै स्वाहा ५.२.६७.५ प्रबर्हिण्यै[*३११] स्वाहा ५.२.६७.६ कृच्छ्रिण्यै स्वाहा ५.२.६७.७ शाखिन्यै स्वाहा ५.२.६७.८ वाहिन्यै स्वाहा ५.२.६७.९ योक्त्रिण्यै स्वाहा ५.२.६७.१० कुंठिन्यै स्वाहा [*३०९] च्f. ५.१.१७४.८, रजतप्रियायै, wहिछोच्चुर्सिन सिमिलर्सेॠउएन्चे ओf वेर्सेस्(ये. ५.१.१७४.५१७९.१० च्f. ५.२.६६.८७२.३). [*३१०] टेxत्: ग्रन्धिन्यै [*३११] च्f. ५.१.१७५.२, प्रवाहिण्यै, wहिछोच्चुर्सिन सिमिलर्सेॠउएन्चे ओf वेर्सेस्(ये. ५.१.१७४.५१७९.१० च्f. ५.२.६६.८७२.३). ५.२.६८.१ जारिण्यै स्वाहा ५.२.६८.२ चर्दिन्यै स्वाहा ५.२.६८.३ प्रवाहिन्यै स्वाहा ५.२.६८.४ विकारिण्यै स्वाहा ५.२.६८.५ दामिन्यै स्वाहा ५.२.६८.६ बैसिन्यै[*३१२] स्वाहा ५.२.६८.७ विद्युतायै स्वाहा ५.२.६८.८ दद्रुण्यै स्वाहा ५.२.६८.९ इन्दुकरायै[*३१३] स्वाहा ५.२.६८.१० सौमनस्यै स्वाहा [*३१२] च्f. ५.१.१७६.३, बिसिन्यै, wहिछोच्चुर्सिन सिमिलर्सेॠउएन्चे ओf वेर्सेस्(ये. ५.१.१७४.५१७९.१० च्f. ५.२.६६.८७२.३). [*३१३] च्f. ५.१.१७६.६, इन्दुकलायै, wहिछोच्चुर्सिन सिमिलर्सेॠउएन्चे ओf वेर्सेस्(ये. ५.१.१७४.५१७९.१० च्f. ५.२.६६.८७२.३). ५.२.६९.१ प्रविद्युतायै स्वाहा ५.२.६९.२ इन्द्रियविकारिण्यै स्वाहा ५.२.६९.३ अर्ववत्यै स्वाहा ५.२.६९.४ गङ्गावाण्यै स्वाहा ५.२.६९.५ सृजन्त्यै स्वाहा ५.२.६९.६ पद्मापित्रे स्वाहा ५.२.६९.७ धातृनाथाय[*३१४] स्वाहा ५.२.६९.८ ख्यातीशाय स्वाहा ५.२.६९.९ भृगवे स्वाहा ५.२.६९.१० सम्भूतीशाय स्वाहा [*३१४] टेxत्: नाधाय ५.२.७०.१ मरीचये स्वाहा ५.२.७०.२ शोचिष्मते स्वाहा ५.२.७०.३ पौर्णमासभृताय स्वाहा ५.२.७०.४ क्षमाधवाय स्वाहा ५.२.७०.५ पुलहाय स्वाहा ५.२.७०.६ कर्दमाय[*३१५] स्वाहा ५.२.७०.७ महाधृतये स्वाहा ५.२.७०.८ पुलस्त्याय स्वाहा ५.२.७०.९ प्रीतिभर्त्रे स्वाहा ५.२.७०.१० वशङ्कराय स्वाहा [*३१५] १९४६ एदितिओन्: कर्दमाद्याय; १९८४ एदितिओन्: कर्दमाय ५.२.७१.१ दान्तिनीराजाय[*३१६] स्वाहा ५.२.७१.२ सिद्धिराजाय स्वाहा ५.२.७१.३ निष्कसूनवे स्वाहा ५.२.७१.४ सन्नतीशाय स्वाहा ५.२.७१.५ क्रतवे स्वाहा ५.२.७१.६ ऊर्जापतये स्वाहा ५.२.७१.७ राजपूर्वाय स्वाहा ५.२.७१.८ वसिष्ठाय स्वाहा ५.२.७१.९ वाक्पतये स्वाहा ५.२.७१.१० अत्रये स्वाहा [*३१६] टेxत्: दान्तनीराजाय चोर्रेच्तेद्तो दान्तिनीराजाय. च्f. Vंড়् ५.१.१७८.८ ५.२.७२.१ नियामकाय स्वाहा ५.२.७२.२ सत्यनेत्रगुरवे स्वाहा ५.२.७२.३ अनसूयावराय स्वाहा ५.२.७२.४ अगस्त्याय स्वाहा ५.२.७२.५ मुनिवराय स्वाहा ५.२.७२.६ धृतीशाय स्वाहा ५.२.७२.७ कुम्भसम्भवाय स्वाहा ५.२.७२.८ वत्सरेभ्यस्स्वाहा ५.२.७२.९ वसुसुतेभ्यस्स्वाहा ५.२.७२.१० निधिभ्यस्स्वाहा ५.२.७३.१ धर्मसूनुकेभ्यस्स्वाहा ५.२.७३.२ प्राणाय स्वाह ५.२.७३.३ अपानाय स्वाहा ५.२.७३.४ व्यानाय स्वाहा ५.२.७३.५ उदानाय स्वाहा ५.२.७३.६ समानाय स्वाहा ५.२.७३.७ मरुद्भ्यस्स्वाहा ५.२.७३.८ लोकधरेभ्यस्स्वाहा ५.२.७३.९ सप्तसप्तगणेभ्यस्स्वाहा ५.२.७३.१० मरुद्वतीसुतेभ्यस्स्वाहा ५.२.७४.१ शतरुद्रेभ्यस्स्वाहा ५.२.७४.२ ओषधीशेभ्यस्स्वाहा ५.२.७४.३ त्र्य्अम्बकेभ्यस्स्वाहा ५.२.७४.४ कपालपाणिभ्यस्स्वाहा ५.२.७४.५ अजैकपदे स्वाहा ५.२.७४.६ अहिर्बुध्नये स्वाहा ५.२.७४.७ पिनाकिने स्वाहा ५.२.७४.८ अपराजिताय स्वाहा ५.२.७४.९ मृगव्याधाय स्वाहा ५.२.७४.१० शर्वाय स्वाहा ५.२.७५.१ निरृतये स्वाहा ५.२.७५.२ ईश्वराय स्वाहा ५.२.७५.३ कपालिने स्वाहा ५.२.७५.४ भवाय स्वाहा ५.२.७५.५ स्थाणवे स्वाहा ५.२.७५.६ धात्रे स्वाहा ५.२.७५.७ अर्यम्णे स्वाहा ५.२.७५.८ अ(ग्)ंशाय स्वाहा ५.२.७५.९ मित्राय स्वाहा ५.२.७५.१० वरुणाय स्वाहा ५.२.७६.१ भगाय स्वाहा ५.२.७६.२ इन्द्राय स्वाहा ५.२.७६.३ विवस्वते स्वाहा ५.२.७६.४ पूष्णे स्वाहा ५.२.७६.५ पर्जन्याय स्वाहा ५.२.७६.६ त्वष्ट्रे स्वाहा ५.२.७६.७ विष्णवे स्वाहा ५.२.७६.८ गन्धर्वेभ्यस्स्वाहा ५.२.७६.९ रम्येभ्यस्स्वाहा ५.२.७६.१० सुरजेभ्यस्स्वाहा ५.२.७७.१ सौम्यजेभ्यस्स्वाहा ५.२.७७.२ मुनिभ्यस्स्वाहा ५.२.७७.३ तपोइधिपेभ्यस्स्वाहा ५.२.७७.४ कुशेभ्यस्स्वाहा ५.२.७७.५ पापविनाशिभ्यस्स्वाहा ५.२.७७.६ अप्सरोभ्यस्स्वाहा ५.२.७७.७ अमृतजाभ्यस्स्वाहा ५.२.७७.८ भोगवहाभ्यस्स्वाहा ५.२.७७.९ स्वरजाभ्यस्[*३१७] स्वाहा ५.२.७७.१० अश्विभ्या(ग्)ं स्वाहा [*३१७] १९८४ एदितिओन्: सरोजाभ्यस्; १९४६ एदितिओन्: स्वरजाभ्यस् ५.२.७८.१ यमलाभ्या(ग्)ं[*३१८] स्वाहा ५.२.७८.२ युग्माभ्या(ग्)ं स्वाहा ५.२.७८.३ त्वाष्ट्रीपुत्राभ्या(ग्)ं स्वाहा ५.२.७८.४ धराय स्वाहा ५.२.७८.५ ध्रुवाय स्वाहा ५.२.७८.६ सोमाय स्वाहा ५.२.७८.७ अद्भ्यस्स्वाहा ५.२.७८.८ अनलाय स्वाहा ५.२.७८.९ अनिलाय स्वाहा ५.२.७८.१० प्रत्यूषाय स्वाहा [*३१८] टेxत्: यमळाभ्या(ग्)ं ५.२.७९.१ प्रभासाय स्वाहा ५.२.७९.२ विद्याधरेभ्यस्स्वाहा ५.२.७९.३ मन्त्रबलेभ्यस्स्वाहा ५.२.७९.४ पुष्पजेभ्यस्स्वाहा ५.२.७९.५ भोगजेभ्यस्स्वाहा ५.२.७९.६ तुंबरवे स्वाहा ५.२.७९.७ मुनिवराय स्वाहा ५.२.७९.८ स्वरेशाय स्वाहा ५.२.७९.९ वेदरूपिणे स्वाहा ५.२.७९.१० नारदाय स्वाहा ५.२.८०.१ उनिवराय स्वाहा ५.२.८०.२ गानरूपाय स्वाहा ५.२.८०.३ ब्रह्मसंभवाय स्वाहा ५.२.८०.४ ऋतुभ्यस्स्वाहा ५.२.८०.५ महाराशिभ्यस्स्वाःा ५.२.८०.६ गन्धर्वाभ्यस्स्वाहा ५.२.८०.७ तीर्थेभ्यस्स्वाहा ५.२.८०.८ प्रजापतये स्वाहा ५.२.८०.९ स्रष्ट्रे स्वाहा ५.२.८०.१० वेदमयाय स्वाहा ५.२.८१.१ ब्रह्मरूपाय स्वाहा ५.२.८१.२ मुद्गलाय स्वाहा ५.२.८१.३ मुनिवराय स्वाहा ५.२.८१.४ शुद्धाय स्वाहा ५.२.८१.५ सर्वज्ञाय स्वाहा ५.२.८१.६ हलेशाय स्वाहा ५.२.८१.७ महाबलाय स्वाहा ५.२.८१.८ मायाङ्गाय स्वाहा ५.२.८१.९ वरदायिने स्वाहा ५.२.८१.१० यक्षाय स्वाहा ५.२.८२.१ सर्ववरदाय स्वाहा ५.२.८२.२ सुखिने स्वाहा ५.२.८२.३ देवयोनये स्वाहा ५.२.८२.४ जाम्बवाय स्वाहा ५.२.८२.५ बालरूपाय स्वाहा ५.२.८२.६ दर्शनीयाय स्वाहा ५.२.८२.७ सुन्दराय स्वाहा ५.२.८२.८ असुराय स्वाहा ५.२.८२.९ दैतेयाय स्वाहा ५.२.८२.१० घोररूपाय स्वाहा ५.२.८३.१ भयानकाय स्वाहा ५.२.८३.२ किन्नरमिथुनाय[*३१९] स्वाहा ५.२.८३.३ तीर्थाय स्वाहा ५.२.८३.४ सङ्गीताय स्वाहा ५.२.८३.५ पक्षिरूपाय स्वाहा ५.२.८३.६ प्रह्लादाय स्वाहा ५.२.८३.७ प्रजननाय स्वाहा ५.२.८३.८ विष्णुभक्ताय स्वाहा ५.२.८३.९ गदाधराय स्वाहा ५.२.८३.१० मदनाय स्वाहा [*३१९] टेxत्: किन्नरमिधुनाय ५.२.८४.१ कामाय स्वाहा ५.२.८४.२ सुन्दराय स्वाहा ५.२.८४.३ दिव्यरूपाय स्वाहा ५.२.८४.४ वीपायै[*३२०] स्वाहा ५.२.८४.५ विद्युद्रूपायै स्वाहा ५.२.८४.६ विशालाङ्ग्यै स्वाहा ५.२.८४.७ मेधायै स्वाहा ५.२.८४.८ व्याजिन्यै स्वाहा ५.२.८४.९ सुभगायै स्वाहा ५.२.८४.१० सुन्दर्यै स्वाहा [*३२०] १९४६ एदितिओन्: विपायै ५.२.८५.१ विशुद्धायै स्वाहा ५.२.८५.२ कामिन्यै स्वाहा ५.२.८५.३ कान्तायै स्वाहा ५.२.८५.४ शुभाङ्ग्यै स्वाहा ५.२.८५.५ विमलायै स्वाहा ५.२.८५.६ चन्द्रप्रभायै स्वाहा ५.२.८५.७ तन्व्अङ्ग्यै स्वाहा ५.२.८५.८ श्वेतरूपायै स्वाहा ५.२.८५.९ दृढव्रतायै स्वाहा ५.२.८५.१० सुन्दराय स्वाहा ५.२.८६.१ सुरप्रियाय स्वाहा ५.२.८६.२ शुभानन्दाय स्वाहा ५.२.८६.३ सौम्याय स्वाहा ५.२.८६.४ ब्रह्मणे स्वाहा ५.२.८६.५ अर्यम्णे स्वाहा ५.२.८६.६ दण्डधराय स्वाहा ५.२.८६.७ पाशभृते स्वाहा ५.२.८६.८ धनदाय स्वाहा ५.२.८६.९ सवित्रे स्वाहा ५.२.८६.१० सावित्राय स्वाहा ५.२.८७.१ इन्द्राय स्वाहा ५.२.८७.२ इन्द्राजाय स्वाहा ५.२.८७.३ रुद्राय स्वाहा ५.२.८७.४ रुद्रजाय[*३२१] स्वाहा ५.२.८७.५ अद्भ्यस्स्वाहा ५.२.८७.६ आपवत्साय स्वाहा ५.२.८७.७ ईशानाय[*३२२] स्वाहा ५.२.८७.८ पर्जन्याय स्वाहा ५.२.८७.९ जयन्ताय स्वाहा ५.२.८७.१० महेन्द्राय[*३२३] स्वाहा [*३२१] च्f. Vंড়् ५.१.२१.१ रुद्राजम् [*३२२] १९८४ एदितिओन्: ईशाय [*३२३] च्f. Vंড়् ५.१.२१.१ माहेन्द्रम् ५.२.८८.१ नागाय स्वाहा ५.२.८८.२ भूताय स्वाहा ५.२.८८.३ यक्षाय स्वाहा ५.२.८८.४ आदित्याय स्वाहा ५.२.८८.५ सत्यकाय स्वाहा ५.२.८८.६ भृशान्ताय स्वाहा ५.२.८८.७ अन्तरिक्षाय स्वाहा ५.२.८८.८ दुर्गायै स्वाहा ५.२.८८.९ घोटमुख्यै स्वाहा ५.२.८८.१० धात्र्यै स्वाहा ५.२.८९.१ वपुषाय स्वाहा ५.२.८९.२ अग्नये स्वाहा ५.२.८९.३ वितथाय स्वाहा[*३२४] ५.२.८९.४ गृहक्षताय स्वाहा ५.२.८९.५ पूषणाय स्वाहा ५.२.८९.६ राक्षसाय स्वाहा ५.२.८९.७ जयाय स्वाहा ५.२.८९.८ कृष्णाय स्वाहा ५.२.८९.९ यमाय स्वाहा ५.२.८९.१० गन्धर्वाय स्वाहा [*३२४] १९८४ एदितिओन्: वितधाय; १९४६ एदितिओन्: वितथाय ५.२.९०.१ भृङ्गराजाय स्वाहा ५.२.९०.२ सुरुंडाय स्वाहा ५.२.९०.३ ऋषये स्वाहा ५.२.९०.४ शिवाय स्वाहा ५.२.९०.५ प्राणाय स्वाहा ५.२.९०.६ कवये स्वाहा ५.२.९०.७ निरृतये स्वाहा ५.२.९०.८ दौवारिकाय स्वाहा ५.२.९०.९ सुग्रीवाय स्वाहा ५.२.९०.१० पुष्पदन्ताय स्वाहा ५.२.९१.१ शक्राय स्वाहा ५.२.९१.२ पुरुहूताय स्वाहा ५.२.९१.३ विद्यायै स्वाहा ५.२.९१.४ सरित्पतये स्वाहा ५.२.९१.५ असुराय स्वाहा ५.२.९१.६ शोषणाय स्वाहा ५.२.९१.७ रागाय स्वाहा ५.२.९१.८ यशसे स्वाहा ५.२.९१.९ भद्रायै स्वाहा ५.२.९१.१० वेदभृते स्वाहा ५.२.९२.१ तापसाय स्वाहा ५.२.९२.२ जवनाय स्वाहा ५.२.९२.३ नागाय स्वाहा ५.२.९२.४ मुख्याय स्वाहा ५.२.९२.५ भल्लाटाय स्वाहा ५.२.९२.६ सन्धुषाय[*३२५] स्वाहा ५.२.९२.७ विंद्याय स्वाहा ५.२.९२.८ अमिताय स्वाहा ५.२.९२.९ सोमाय स्वाहा ५.२.९२.१० अर्गलाय[*३२६] स्वाहा ५.२.९२.११ अदित्यै स्वाहा ५.२.९२.१२ सूरिदेवाय स्वाहा ५.२.९२.१३ चरक्यै स्वाहा ५.२.९२.१४ देवतार्यै स्वाहा ५.२.९२.१५ पूतनायै स्वाहा ५.२.९२.१६ पापराक्षस्यै स्वाहा ५.२.९२.१७ पाञ्चभौतिकाय स्वाहा [*३२५] १९४६ एदितिओन्: सन्दुषाय [*३२६] टेxत्: अर्गळाय हरिः ओं तत्थ्सत् ________________________________________ श्री श्री विखनस महागुरवे नमः श्रीवैखानसमन्त्रप्रश्नाष्टके षष्टःप्रश्नप्रारम्भः ६.१.१ हरिः ओं ६.१.२ अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे पृथिव्यास्सप्तधामभिस्स्वाहा ६.१.३ इदं विष्णुर्वि चक्रमे त्रेधा नि दधे पदम् समूढमस्य पा(ग्)ंसुरे स्वाहा ६.१.४ त्रीणि पदा वि चक्रमे विष्णुर्गोपा अदाभ्यः [त्]अतो[*३२७] धर्माणि धारयन् स्वाहा ६.१.५ विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे इन्द्रस्य युज्यस्सखा स्वाहा ६.१.६ तद्विष्णोः परमं पद(ग्)ं सदा पश्यन्ति सूरयः दिवीव चक्षुरातत(ग्ग्)ं स्वाहा ६.१.७ तद्विप्रासो विपन्यवो जागृवांसस्समिन्धते विष्णोर्यत्परमं पद(ग्ग्)ं स्वाहा [*३२७] ऋV: अतो ६.०.१ चक्षुरातत(ग्ग्)ं स्वाहा द्वे च ६.२.१[*३२८] सहस्रशीर्षा पुरुषस्सहस्राक्षस्सहस्रपात् स भूमिं विश्वतो वृत्वात्यतिष्टद्दशाङ्गुल(ग्ग्)ं स्वाहा ६.२.२ पुरुष एवेद(ग्)ं सर्वं यद्भूतं यच्च भव्यम् उतामृतत्वस्येशानो यदन्नेनातिरोहति स्वाहा ६.२.३ एतावानस्य महिमातो ज्याया(ग्)ंश्च पूरुषः पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि स्वाहा ६.२.४ त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवात्पुनः ततो विष्वङ्व्यक्रामत्साशनानशने अभि स्वाहा ६.२.५ तस्माद्विराड्[*३२९] अजायत विराजो अधि पूरुषः स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरस्स्वाहा [*३२८] Bएगिन् टा ३.१२ [*३२९] ऋV: विराल् ६.३.१ यत्पुरुषेन हविषा देवा यज्ञमतन्वत वसन्तो अस्यासीदाज्यं ग्रीष्म इध्मश्शरद्धविस्स्वाहा ६.३.२ सप्तास्यासन् परिधयस्त्रिस्सप्त समिधः कृताः देवा यद्यज्ञं तन्वाना अबध्नन् पुरुषं पशु(ग्ग्)ं स्वाहा[*३३०] ६.३.३ तं यज्ञं बर्हिषि प्रौक्षन् पुरुषं जातमग्रतः तेन देवा अयजन्त साध्या ऋषयश्च ये स्वाहा ६.३.४ तस्माद्यज्ञाथ्[*३३१] सर्वहुतस्संभृतं पृषदाज्यं पशू(ग्)ंस्ता(ग्)ंश्चक्रे वायव्यानारण्यान् ग्राम्याश्च ये स्वाहा ६.३.५ तस्माद्यज्ञाथ्[*३३२] सर्वहुतो[*३३३] ऋचस्सामानि जज्ञिरे छन्दा(ग्)ंसि जज्ञिरे तस्माद्यजुस्तस्मादजायत स्वाहा [*३३०] ऋV १०.९०.१५ [ओउतोf ओर्देर्]; टा; (VC प्. ९७३) [*३३१] ऋV: यज्ञात् [*३३२] ऋV: यज्ञात् [*३३३] ऋV: सर्वहुत ६.४.१ तस्मादश्वा अजायन्त ये के चोभयादतः गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजावयस्स्वाहा ६.४.२ यत्पुरुषं व्यदधुः कतिधा व्य्कल्पयन् मुखं किमस्य कौ बाहू का ऊरू पादाव्[*३३४] उच्येते स्वाहा ६.४.३ ब्राह्मणोऽस्य मुखमासीद्बाहू राजन्यः कृतः ऊरू तदस्य यद्वैश्यः पद्भ्या(ग्)ं शूद्रो अजायत स्वाहा ६.४.४ चन्द्रमा मनसो जातश्चक्षोस्सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत स्वाहा ६.४.५ नाभ्या आसीदन्तरिक्षं शीर्ष्णो द्यौस्समवर्तत पद्भ्यां भूमिर्दिशश्श्रोत्रात्तथा लोका(ग्)मकल्पयन्[*३३५] स्वाहा ६.४.६ वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीरो[*३३६] नामानि कृत्वाभिवदन् यदास्ते स्वाहा ६.४.७ धाता पुरस्ताद्यमुदाजहार शक्रह्प्रविद्वान् प्रदिशश्चतस्रः तमेवं विद्वानमृत इह भवति नान्यह्पन्था अयनाय विद्यते स्वाहा[*३३७] ६.४.८ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन्[*३३८] ते ह नाकं महिमानस्सचन्ते[*३३९] यत्र पूर्वे साध्यास्सन्ति देवास्स्वाहा[*३४०] [*३३४] ऋV: पादा; टा: पादाव् [*३३५] टा: अकल्पयन्न् [*३३६] टा: धीरः [*३३७] च्f. प्. ४०७ तमेव वि...; टा ३.१२.७ (VC प्. ५१८) [*३३८] टा: आसन्न् [*३३९] ऋV: सचन्त [*३४०] Eन्द्टा ३.१२ ६.०.२ पुर स्वाहाऽजायत स्वाहाऽकल्पयन् स्वाहा षट्च ६.५.१ हिरण्यवर्णां हरिणीं सुवर्ण रजतस्रजाम् चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो ममावह स्वाहा[*३४१] ६.५.२ तां म आवह जात वेदो लक्ष्मीमनपगामिनीम् यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहं स्वाहा[*३४२] ६.५.३ अश्वपूर्वां[*३४३] रथमध्यां हस्तिनादप्रबोधिनीम् श्रियं देवीमुप ह्वये श्रीर्मा देवी जुषतां स्वाहा[*३४४] ६.५.४ कांसोस्मि तां हिरण्य प्राकारा मार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् पद्मे स्थितां पद्मवर्णां त्वामिहोपह्वये श्रियं स्वाहा[*३४५] ६.५.५ चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम् तां पद्मनेमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणोमि स्वाहा[*३४६] [*३४१] Bएगिन्निन्घेरे wइथ्वेर्से ६.५.१ अन्देन्दिन्ग्wइथ्६.७.७ wए fइन्द्थे "श्रीसूक्त" ओf थे ऋग्Vएद Kहिलस्. ठे वेर्से नुम्बेर्स्गिवेनरे fरों ष्छेfतेलोwइत्श्, प्प्. ७२७३, ऋVKह्२.६.११५. ठे वेर्से नुम्बेर्सिन् परेन्थेसेसरे fरोम् Bलोओम्fइएल्द्. ऋVKह्२.६.१ (५.८७.१) (VC प्. १०६९) [*३४२] ऋVKह्२.६.२ (५.८७.२) (VC प्. ४६२) [*३४३] ऋVKह् ।VC: अश्वपूर्णां [*३४४] ऋVKह्२.६.३ (५.८७.३) (VC प्. १२७) [*३४५] ऋVKह्२.६.४ (५.८७.४) (VC प्. ३२३) [*३४६] ऋVKह्२.६.५ (५.८७.५) (VC प्. ३६६) ६.६.१ आदित्यवर्णे तपसोऽधिजातो वनस्पति स्तव वृक्षोऽथ[*३४७] बिल्वः तस्य फलानि तपसा नुदन्तु मायान्तरा याश्च बाह्या अलक्ष्मीस्स्वाहा[*३४८] ६.६.२ उपैतु मां देवसखः कीर्तिश्च मणिना सह प्रादुर्भुतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे स्वाहा[*३४९] ६.६.३ क्षुत्पिपासामलां ज्येष्टामलक्ष्मीं नाशयाम्यहम् अभूतिमसमृद्धिं च सर्वां निर्णुदमे गृहात्स्वाहा[*३५०] ६.६.४ गन्धद्वारां दुराधर्षान्नित्य पुष्टां करीषिणिम् ईश्वरी(ग्)ं सर्वभूतानां तामिहोप ह्वये श्रियं स्वाहा[*३५१] ६.६.५ मनसः काममाकुतिं वाचस्सत्यमशीमहि पशूनां रूपमन्नस्य मयि श्रीश्श्रयतां यशस्स्वाहा[*३५२] [*३४७] टेxत्:ऽध [*३४८] ऋVKह्२.६.६ (५.८७.६) (VC प्. १६३) [*३४९] ऋVKह्२.६.७ (५.८७.७) (VC प्. २७२) [*३५०] ऋVKह्२.६.८ (५.८७.८) च्f. टाआ १०.३३ (VC प्. ३४०) [*३५१] ऋVKह्२.६.९ (५.८७.९) च्f. टा १०.१.१०; ंहानू ४.८ (VC प्. ३४३) [*३५२] ऋVKह्२.६.१० (५.८७.१०) च्f. Vष्३९.४; श्B १४.३.२.१९; Kश्२६.७.४९ [ठेसे रेfएरेन्चेस्fओर्fइर्स्त्लिने ओf वेर्से.] (VC प्.६८३) च्f. Vष्३९.४; श्B १४.३.२.२०; ट्B २.४.६.६ [ठेसे रेfएरेन्चेस्fओर्सेचोन्द्लिने ओf वेर्से.] (VC प्. ५७८) ६.७.१ कर्दमेन प्रजा भूता मयि सम्भव कर्दम श्रियं वासय मे कुले[*३५३] मातरं पद्ममालिनीं स्वाहा[*३५४] ६.७.२ आपस्सृजन्तु स्निग्धानि[*३५५] चिक्लीत वस मे गृहे नि च देवीं मातरं श्रियं वासय मे कुले स्वाहा[*३५६] ६.७.३ आर्द्रां[*३५७] पुष्करिणीं पुष्टिं पिङ्गलां[*३५८] पद्ममालिनीम्[*३५९] ६.७.४ चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह स्वाहा[*३६०] ६.७.५ आर्द्रां यष्करिणीं[*३६१] यष्टिं सुवर्णां हेममालिनीम्[*३६२] ६.७.६ सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आ वह[*३६३] स्वाहा[*३६४] ६.७.७ तां म आ वह जतवेदो लक्ष्मीमनपगामनीम् यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान् विन्देयं पुरुषानहं स्वाहा[*३६५] ६.७.८ महादेव्यै च विद्महे विष्णुपत्न्यै च धीमहि तन्नो लक्ष्मीः प्रचोदयात्स्वाहा [*३५३] ऋVKह् ।VC: गृहे [*३५४] ऋVKह्२.६.११ (५.८७.११) (VC प्. ३२०) [*३५५] टेxत्: सिग्धानि [*३५६] ऋVKह्२.६.१२ (५.८७.१२) (VC प्. १७२) [*३५७] ऋVKह् ।ीष्: पक्वाम्; ऋVKह् ।VC: आर्द्रां [*३५८] टेxत्: पिङ्गळां [*३५९] ऋVKह्२.६.१३ (५.८७.१४ ) (VC प्. १८६) [*३६०] ऋVKह्२.६.१४ (५.८७.१४ ) (VC प्. ३६६) [*३६१] ऋVKह्: पुष्करिणीं [*३६२] ऋVKह्२.६.१४ (५.८७.१३ ) (VC प्. १८६) [*३६३] ऋVKह्: ममा वह रेप्लचेस्म आ वह [*३६४] ऋVKह्२.६.१३ (५.८७.१३ ) (VC प्. १०२७) ईन् थे अबोवे fओउर्वेर्सेस्, ५.६.७.५८, नोते थे वरिअतिओन् बेत्wएएनीषन्द्VC इन् थे ओर्देरोf चोर्रेस्पोन्दिन्ग्वेर्से नुम्बेर्स्. ईष्: २.६.१३ , १४ . १४ , १३ . VC: ५.८७.१४ , १४ , १३ , १३ . [*३६५] ऋVKह्२.६.१५ (५.८७.१५) ६.०.३ वृणोमि स्वाहा यश स्वाहा नहं स्वाहा द्वे च ६.८.१ भूमिर्भूम्ना द्यौर्वरिणान्तरिक्षं महित्वा उपस्थे ते देव्यदितेऽग्निमन्नादमन्नाद्यायादधे स्वाहा[*३६६] ६.८.२ आयं गौः पृश्निरक्रमीदसनन्मातरं पुनः पितरं च प्रयन् स्थुवस्[*३६७] स्वाहा[*३६८] ६.८.३ त्रि(ग्)ंशद्धाम वि राजति वाक्पतङ्गाय शिश्रिये प्रत्यस्य वह द्युभिस्स्वाहा[*३६९] ६.८.४ अस्य प्राणादपानत्यन्तश्चरति रोचना व्यख्यन्महिषस्सुवस्स्वाहा[*३७०] ६.८.५ य[*३७१] त्वा क्रुद्धः परो वप मन्युना यदवर्त्या सुकल्पमग्ने तत्तव पुनस्त्वोद्दीपयामसि स्वाहा[*३७२] [*३६६] ट्ष्१.५.३.१; ४.१ (VC प्. ६७२) [*३६७] ट्ष्: प्रयन्त्सुवः रेप्लचेस्प्रयन् स्थुवस् [*३६८] ट्ष्१.५.३.२ [*३६९] ट्ष्१.५.३.३ [*३७०] ट्ष्१.५.३.४ [*३७१] ट्ष्: यत् [*३७२] ट्ष्१.५.३.५ ६.९.१ यत्ते मन्युपरोप्तस्य पृथिवीमनु दध्वसे आदित्या विश्वे तद्देवा वसवश्च समाभरन् स्वाहा[*३७३] ६.९.२ मनो ज्योतिर्जुषतामाज्यं विच्छिन्नं यज्ञ(ग्)ं समिमं दधातु बृहस्पतिस्तनुतामिमं नो विश्वे देवा इह मादयन्ता(ग्)ं स्वाहा[*३७४] ६.९.३ सप्त ते अग्ने समिधस्सप्त जिह्वास्सप्त ऋषयस्सप्त धाम प्रियाणि सप्त होत्रास्सप्तधा त्वा यजन्ति सप्त योनीरा पृणस्वा घृतेन स्वाहा[*३७५] ६.९.४ पुनरूर्जा नि वर्तस्व पुनरग्न इषायुषा पुनर्नः पाहि विश्वतस्स्वाहा[*३७६] ६.९.५ सह रय्या नि वर्तस्वाग्ने पिन्वस्व धारया विश्वफ्स्निया विश्वतस्परि स्वाहा[*३७७] [*३७३] ट्ष्१.५.३.६ [*३७४] ट्ष्१.५.३.७ [*३७५] ट्ष्१.५.३.८ [*३७६] ट्ष्१.५.३.९ [*३७७] ट्ष्१.५.३.१० ६.१०.१ मेदिनी देवी वसुंधरी स्याद्वसुधा देवी वासवी ब्रह्मवर्चसः पितृणा(ग्)ं श्रोत्रं विष्णुर्मनस्स्वाहा ६.१०.२ देवि हिरण्यगर्भिणी देवी प्रसोदरी रसने सत्यायने सीद स्वाहा ६.१०.३ समुद्रवती सावित्रीह नो देवी मह्यकी महाधरणी महोध्य तिष्ठ स्वाहा ६.१०.४ शृङ्गेशृङ्गे यज्ञेयज्ञे विभीषणी इन्द्रपत्नी व्याजनी सुरसित इह स्वाहा[*३७८] ६.१०.५ वायुपरी जलशयनी स्वयन्धारा सत्यन्थो परिमेदिनी सोपरि धत्तंगाय स्वाहा ६.१०.६ धनुर्धरायै विद्महे सर्वसिद्ध्यै च धीमहि तन्नो धराः प्रचोदयात्स्वाहा [*३७८] च्f. VC प्. २११ ६.०.४ पुनस्त्वोद्दीपयामसि स्वाहा विश्वतस्परि स्वाहा सोपरि धत्तंगाय स्वाहा द्वे च[*३७९] [*३७९] आV १२.२.५; ट्ष्१.५.३.२; ४.२ (VC प्. ५९१) ६.११.१ स्वस्ति चैवेह स्वाहा ६.११.२ प्रजापतये स्वाहा ६.११.३ अग्निर्धीमतये स्वाहा ६.११.४ आदित्येभ्यस्स्वाहा ६.११.५ विश्वेभ्यो देवेभ्यस्स्वाहा ६.११.६ मरुद्गणेभ्यस्स्वाहा ६.११.७ भूरग्नये च पृथिव्यै च महते च स्वाहा भुवो वायवे चान्तरिक्षाय च महते च स्वाहा सुवरादित्याय च दिवे च महते च स्वाहा भूर्भुवस्सुवश्चन्द्रमसे च नक्षत्रेभ्यश्च दिग्भ्यश्च महते च स्वाहा ६.१२.१ इमं मे वरुण प्रजापते न त्वच्चित्तं चाग्निर्भूतानामृताषाट् ६.१२.२ यद्देवा यद्देवा यददीव्यन्[*३८०] आयुष्टे वैश्वानराय ६.१२.३ चिरायुषं यं प्रवदन्ति धीरास्समस्तवेदार्थविदां वराय मार्कण्डेयाय महामुनये स्वाहा ६.१२.४ पुण्यौघनिष्ठाय पुरातनाय नित्यात्मने ब्रह्मविदां वराय स्वाहा ६.१२.५ पद्मापित्रे वेदभृतां वराय महावीर्यायामिततेजसे स्वाहा ६.१२.६ भृगवे महामुनये ब्रह्मनित्याय ब्रह्मात्मने ब्रह्मसुताय स्वाःा [*३८०] च्f. Vंড়् ५.१.७७.८ ६.१३.१ ब्रह्म जज्ञानं प्रथमं पुरस्ताद्विसीमतस्सुरुचो वेन आवः स बुध्निया उपमा अस्य विष्ठास्सतश्च योनिमसतश्च विवस्स्वाहा ६.१३.२ हिरण्यगर्भस्समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम स्वाहा ६.१३.३ रुद्रमन्यं बहुतो हुतं वृषभं नमस्ते अस्तु तन्मे अस्तु बाहुभ्यां वीतये स्वाहा ६.१३.४ त्र्य्अम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय माऽमृतात्स्वाहा ६.१३.५ द्यावापृथिव्योश्शुगशुक्सन्नियोक्त्रोः सम्मान्ययोः ख्याती तु कौरमेता(ग्)ं स्वाहा ६.१४.१ यस्याश्श्रियो वा अनुजा अग्रजाया यामेवाजस्र(ग्)ं सुहुतं विश्वविद्भ्याम् ताभ्यां प्रसन्नाभ्या(ग्)ं ह्रासवृद्धी भवेता(ग्)ं स्वाहा ६.१४.२ तस्थुषो धृत्या धरते यानि शंसः यस्येह तस्मै भुव एवं जुहोमि स्वाहा ६.१४.३ य एष बिभ्रत्युरु तेजः पतङ्गः दिवस्परि स्थो भवतो यस्य वेत्तु स्वाहा ६.१४.४ वि तत्य विश्वं विदधात्यृतंन्नः[*३८१] वृत्या वृत्तं तस्य नीतं तमेतत्स्वाहा ६.१४.५ यो नोऽभिरक्षत्यवमाय नस्तु[*३८२] यस्त्रय्या संवर्धयन् पूरयति तस्मै सर्वछन्दसो संव्ययन् ता(ग्)ं सा नो देवी मानसीमानमेता(ग्)ं स्वाहा [*३८१] १९८४ एदितिओन्: न [*३८२] १९४६ एदितिओन्: अवमानयन् तु ६.१५.१ मुनीन्द्रं ब्रह्मनित्याय वरोत्कृष्टाय दौवारिकप्रधानाय मणिकाय स्वाहा ६.१५.२ सन्ध्यायै मुनिपत्न्यै प्रभावत्यै दृढव्रतायै स्वाहा ६.१५.३ वैखानसायाच्युतस(ग्ग्)ंश्रयाय तपोइग्रनिष्ठाय च ब्रह्मदर्शिने स्वाहा ६.१५.४ तापसाय सिद्धिराजाय स(ग्)ंहिताय सहस्राश्वमेधिने स्वाहा ६.१५.५ किष्किन्धाय बहुमर्दनाय बहुसेनाय दृढव्रताय स्वाहा ६.१५.६ तीर्थाय सर्वसुखावहाय सर्वयोग्याय सर्वदर्शिने स्वाहा ६.०.५ महते च स्वाहा ब्रह्मसुताय स्वाहा कौरमेता(ग्)ं स्वाहा मानमेता(ग्)ं स्वाहा दृधव्रताय स्वाहा द्वे च ६.१६.१ त्रातारमिन्द्रमवितारमिन्द्र(ग्)ं हवेहवे सुहव(ग्)ं शूरमिन्द्रम् हुवे नु[*३८३] शक्रं पुरुहूतमिन्द्र(ग्ग्)ं स्वस्ति नो मघवा धात्विन्द्रस्स्वाहा[*३८४] ६.१६.२ महा(ग्)मिन्द्रो य ओजसा पर्जन्यो वृष्टिमा(ग्)मिव स्तोमैर्वत्सस्य[*३८५] वावृधे स्वाहा[*३८६] ६.१६.३ महा(ग्)मिन्द्रो नृवदा चर्षणिप्रा उत द्विबर्हा अमिनस्सहोभिः अस्मद्रियग्वावृधे वीर्यायोरुः पृथुस्सुकृतः कर्तृभिर्भूत्स्वाहा[*३८७] ६.१६.४ भुवस्त्वमिन्द्र ब्रह्मणा महान् भुवो विश्वेषु सवनेषु यज्ञियः भुवो नॄ(ग्)ंश्च्यौत्नो विश्वस्मिन् भरे ज्येष्ठश्च मन्त्रो विश्वचर्षणे स्वाहा[*३८८] ६.१६.५ एन्द्र सानसि(ग्)ं रयि(ग्)ं सजित्वान(ग्)ं सदासहम् वर्षिष्ठमूतये भर स्वाहा[*३८९] [*३८३] आV, ट्ष्: हुवे नु; ऋV, Vष्(ं), Kष्: ह्वयामि [*३८४] ऋV ६.४७.११; ट्ष्१.६.१२.५ (VC प्. ४४८) [*३८५] ट्B: वथ्सस्य [*३८६] ऋV ८.६.१; ट्ष्१.४.२०.१; ट्B ३.५.७.४ (VC प्. ६९५) [*३८७] ऋV ६.१९.१; ट्ष्१.४.२१.१; ट्B ३.५.७.४ (VC प्. ६९५) [*३८८] ऋV १०.५०.४; ट्ष्३.४.११.४; आश्१.६.१; ४.११.६; ९.५.१६ (VC प्. ६७०) [*३८९] ऋV १.८.१; ट्ष्३.४.११.३; ट्B ३.५.७.३; आश्१.६.१ (VC प्. ३०२) ६.१७.१ प्र ससाहिषे पुरुहूत शत्रूञ्ज्येष्ठस्ते शुष्म इह रातिरस्तु इन्द्रा भर दक्षिणेना वसूनि पतिस्सिन्धूनामसि रेवतीना(ग्)ं स्वाहा[*३९०] ६.१७.२ अस्माकमिन्द्रस्समृतेषु ध्वजेष्व्[*३९१] अस्माकं या इषवस्ता जयन्तु अस्माकं वीरा उत्तरे भवन्त्वस्मानु देवा अवता हवेषु स्वाहा[*३९२] ६.१७.३ इन्द्रोऽभूदस्य भुवनस्य राजेन्द्रो दाधार पृथिवीन् द्यामुते माम् इन्द्रो ह विश्वानि भूतानि भुवनाश्रितानि स्वाहा ६.१७.४ इन्द्रो द्यौर्व्योम भूरिन्द्रस्समुद्भव नो विराट्पश्च उर्व्अन्तरिक्षस्वर्गपवनमिन्द्रादिन्द्रं मन्ये पितरं मातरं च स्वाहा ६.१७.५ इन्द्रं प्रणयन्तं वपुरिन्द्र(ग्ग्)ं स्रवन्त(ग्)ं सवितारमिन्द्रं दधातु शक्रस्सुकृतस्य लोकमिन्द्रं मन्ये पितरं मातरं च स्वाहा [*३९०] ऋV १०.१८०.१; ट्ष्३.४.११.४; ंष्४.१२.३: १८४.१५; ४.१४.१८: २४८.१७; ट्B २.६.९.१; ३.५.७.४; आश्१.६.१; ३.७.११; ४.११.६; एत्च्. (VC प्. ६३१) [*३९१] टेxत्: थ्वजेष्व् [*३९२] ऋV १०.१०३.११; ट्ष्४.६.४.३; ंष्२.१०.४: १३६.११; ४.१४.१४: २३८.११ (VC प्. १४०) ६.१८.१ इन्द्रो वृत्रं वज्रेणावधीदिन्द्रो व्ययस्समुद्रशुष्कः इन्द्रं मन्ये पितरं मातरं च स्वाहा ६.१८.२ इन्द्रो बभूव ब्रह्मणो गम्भीरमाभूतिपरितुष्टिः इन्द्रो भविष्यदुत भूतमिन्द्रं मन्ये पितरं मातरं च स्वाहा ६.१८.३ इन्द्रोऽस्मानवतु वज्रबाहुरिन्द्रो भूतानि भुवनानि इन्द्रोऽस्माकमवतु वज्रप्रसादमिन्द्रं मन्ये पितरं मातरं च स्वाहा[*३९३] ६.१८.४ अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम् अपा(ग्)ं रेता(ग्)ंसि जिन्वति स्वाहा ६.१८.५ अयमग्निस्सहस्रिणो वाजस्य शतिनस्पतिः मूर्धा कवी रयीणा(ग्)ं स्वाहा [*३९३] ंष्४.१४.७: २२५.१३१४ (VC प्.२२९) ६.१९.१ यमो दाधार पृथिवीं यमो द्यामुत सूर्यः[*३९४] यमस्सर्वमृत्युस्स्तेनः[*३९५] प्राणानां वायूना(ग्)ं स्वाहा ६.१९.२ नमस्ते निरृतये घनतेजाय तस्मै विसृज बन्धनात् ६.१९.३ यम नय त्व(ग्)ं सविता देव उत्तमाननीके अभिरोचय यायिना(ग्)ं स्वाहा ६.१९.४ वसवः प्रथमो देवताना(ग्)ं सोऽस्य प्रजां पशून् पाहि ६.१९.५ अतो देवेभ्यः पशुभिर्यो वै वसवस्स्वस्त्यस्तु स्वाहा ६.१९.६ सहस्राक्षो वा अयमग्निः पितरो देवतानाम् ६.१९.७ वसून् यत्र वसवो भूतानां पालयन्ति तस्मा अन्यवसुभ्य स्वाहा ६.१९.८ ये ते शतं वरुण ये सहस्रं यज्ञियाः पाशा वितताः पुरुत्रा तेभ्यो न इन्द्रस्सवितोत विष्णुर्विश्वेदेवा मुञ्चन्तु मरुतस्स्वस्त्या स्वाहा [*३९४] Kष्: सूर्यम् [*३९५] च्f. Vंড়् ८.१.१५१.६: ते नः इन्स्तेअदोf स्तेनः ६.२०.१ उदुत्तमं वरुण पाशमस्मदवाधमं वि मध्यम(ग्ग्)ं श्रथाय अथा वयमादित्य व्रते तवानागसो अदितये स्याम स्वाहा ६.२०.२ अयाश्चाग्नेऽस्यनभिशस्तीश्चायातः यज्ञं वहतु सदा धेहि भेषज(ग्ग्)ं स्वाहा ६.२०.३ आपस्सृजन्तु[*३९६] स्निग्धानि चिक्लीत वस मे गृहे नि च देवीं मातरं श्रियं वासय मे कुले स्वाहा ६.२०.४ मरुतः परमात्मा परमा गतिः परं ब्रह्म परं योगम् परमात्मानं मन्ये अजरं योऽग्निरहमन्नं वायवे स्वाहा ६.२०.५ मरुतो गणानां प्रथमस्सप्तधानां मूर्धा वायो अन्यमजर(ग्ग्)ं श्रियम् होतारं वै रयन् त्वाहुरग्ने हव्यं मरुद्भ्यस्स्वाहा ६.२०.६ मिश्रवाससः कौबेरका रक्षोराजेन प्रेषिताः ग्राम(ग्)ं सजानयो गच्छन्तीच्छन्तो परिदाकृतान्त्[*३९७] स्वाहा ६.२०.७ एतान् घ्नतैतान् गृह्णीतेत्ययं ब्रह्मणस्पुत्रः तानग्निः पर्यसरत्तानिन्द्रस्तान् बृहस्पतिः तानहं वेद ब्राह्मणः प्रमृशतः कूटदन्तान् विकेशाण्लम्बनस्तनान्थ्[*३९८] स्वाहा ६.२०.८ ईशानस्सर्वलोकानां त्र्य्अम्बकस्सर्वविद्यानाम् न द्वितीयो भवोद्भवाय स्वाहा ६.२०.९ ईश ईशित्रे भूर्भुवस्सुवरीशाय लोकानाम् भीमाय वामदेवाय स्वाहा [*३९६] ऋVKह्: स्रवन्तु [*३९७] टेxत्:ऽपरिदाकृतान्थ् [*३९८] आप्ंB: स्तनान्त् ६.०.६ भर स्वाहा मातरं च स्वाहा रयीणा(ग्)ं स्वाहा स्वस्त्या स्वाहा मरुद्भ्यस्स्वाहा नव च ६.२१.१ उदु त्यं जातवेदसं देवं वहन्ति केतवः दृशे विश्वाय सूर्य(ग्ग्)ं स्वाहा ६.२१.२ चित्रन् देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः आप्रा द्यावापृथिवी अन्तरिक्ष(ग्)ं सूर्य आत्मा जगतस्तस्थुषपश्[*३९९] च स्वाहा ६.२१.३ ममाग्ने वर्चो विहवेष्वस्तु वयन् त्वेन्धानास्तनुवं पुषेम मह्यं नमन्तां प्रदिशश्चतस्रस्त्वयाध्यक्षेण पृतना जयेम स्वाहा[*४००] ६.२१.४ अहमग्नेरग्निं गृह्णामि ममाग्नेऽग्निर्ममान्तरिक्षम् मार्गोऽहमस्मिन् प्रमदान् कामये तुभ्यं मनसा प्रजापतये स्वाहा ६.२१.५ अग्न आ याहि वीतये गृणानो हव्यदातये नि होता सथ्सि[*४०१] बर्हिषि स्वाहा [*३९९] ऋV: तस्थुषश् [*४००] ठिस्तेxतिसनेxअम्प्ले ओf होw थे १९४६ एदितिओनिस्मोरे रेलिअब्ले fओरच्चेन्त्स्. ईन् थिसिन्स्तन्चे इत्मोरे अच्चुरतेल्य्रेfलेच्त्स्थे ऋV थन् थे १९८४ एदितिओन्. [*४०१] ऋV: सत्सि ६.२२.१ प्रभुर्देवो मन्दोऽसितश्चाव्ययः पुरुषो विश्वाय सूर्याय स्वाहा ६.२२.२ ग्रहाधिपतिः पृथिवी चान्तरिक्षं च ६.२२.३ सूर्य आत्मा जगतस्तस्थुषश्च स्वाहा ६.२२.४ बृहस्पतिर्देवानामिमं यज्ञं बृहतो मे दधातु बृहस्पतिवीतये स्वाहा ६.२२.५ बृहस्पतिस्सोमन् दधातु बृहस्पतिर्यज्ञं दधातु बृहस्पतिवीतये स्वाहा ६.२२.६ बृहस्पते अति यदर्यो अर्हाद्द्युमद्विभाति क्रतुमज्जनेषु यद्दीदयच्छवसर्तप्रजात तदस्मासु द्रविणं धेहि चित्र(ग्ग्)ं स्वाहा ६.२३.१ उपयामगृहीतोऽसि बृहस्पते त्वेषते योनिः बृहस्पतिवीतये स्वाहा ६.२३.२ श्रविष्ठजो यः परमो नु गोप्ता प्रजापतेः प्रथम(ग्)ं हूयमानः ६.२३.३ प्रजापतयेऽसूयमान सुषुवे यं भपस्स्वाहा ६.२३.४ तद्विष्णोः परमं तद्विप्रासः ६.२३.५ प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परि ता बभूव यत्कामास्ते जुहुमस्तन्नो अस्तु वय(ग्ग्)ं स्याम पतयो रयीणा(ग्)ं स्वाहा ६.२३.६ सुभूस्स्वयम्भूः प्रथमं[*४०२] महत्यर्णवे दधे ह गर्भमृत्वियम् यतो जातः प्रजापतिस्स्वाहा ६.२३.७ भू भामिनी भुवेभुवे ६.२३.८ भूर्भुवस्सुवर्लोकपावन्यै स्वाहा ६.२३.९ इष्टगामिन्यनिष्टघ्नी नलिन्य्[*४०३] एकमूर्ध्नि तस्थुर्जाह्नव्यै स्वाहा ६.२३.१० सोम यास्ते मयोभुव ऊतयस्सन्ति दाशुषे ताभिर्नोऽविता भव स्वाहा ६.२३.११ या ते धामानि दिवि या पृथिव्यां या पर्वतेष्वोषधीष्वप्सु तेभिर्नो विश्वैस्सुमना अहेदन्[*४०४] राजन्थ्[*४०५] सोम प्रति हव्या गृभाय स्वाहा ६.२३.१२ रुद्रमन्यं त्र्य्अम्बकम् [*४०२] Vष्: प्रथमोऽन्तर् [*४०३] टेxत्: नळिन्य् [*४०४] ऋV: अहेलन् [*४०५] ऋV: राजन् ६.०.७ बर्हिषि स्वाहा चित्र(ग्ग्)ं स्वाहा सुवेष्टौ च ६.२४.१[*४०६] जगद्भुवं बहुतो हुतं यजद्भुवन्नमस्ते अस्तु विश्वभुवे स्वाहा ६.२४.२ जगद्भवोऽधिपतिस्सेनानीर्मयूरप्रियष्षडानन आङ्गारः सञ्जया ह नमस्तेऽस्तु सुखावहाय स्वाहा ६.२४.३ सुब्रह्मण्यो[*४०७] बृहस्पतेस्सुतायास्य पद्मयोनेः यस्यात्मा वहने वहति स्वाहा ६.२४.४ सुब्रह्मण्यो रुद्रभुवो ब्रह्मभुवः भवोद्भवो ममामृताय स्वाहा ६.२४.५ जगद्भुवस्सुब्रह्मण्यः कृत्तिकासुतः षष्टिकाय स्वाहा [*४०६] २५ इन् बोओक्. [*४०७] १९४६ एदितिओन्: सुबहण्यो ६.२५.१ जगद्भुवो यो यजद्भुव स्कन्दविशाखनेता हव्यमस्मात्षण्मुखाय स्वाहा ६.२५.२ अतो देवा इदं विष्णुः ६.२५.३ या ब्रह्मचारिण्यमराणामुदग्रायास्सन्नमिता अग्र एता रमन्ते तस्या आनय त्वं हविषो मातरिश्वन्थ्स्वाहा ६.२५.४ सा चारुजन्माऽमला कस्य जाता भूतैस्सुमान्या विविधैश्शङ्करैषा हृषाधृष्या बहिरन्तर्वसूना(ग्)ं स्वाहा ६.२५.५ एषामराणाङ्गुरवे सत्यमादधाति या प्रादधच्चावनिगोपाम् सदस्या रमेत सा रक्षतु नस्सदा वै स्वाहा ६.२५.६ याम्या नियम्या परमा काल[*४०८]रन्ध्रा काकानिभा सूनिनी सा रमेताम् दत्तं जप्तं पूजितं वा हुतन्नस्तस्या अग्नावेतु पातु सदा नस्स्वाहा[*४०९] [*४०८] टेxत्: काळ [*४०९] Vंড়् दिविदेस्थिस्वेर्से मकिन्ग्थे सेचोन्द्लिने थे fइर्स्त्लिने ओf अध्याय २६. ठे नुम्बेरिन्गिसद्जुस्तेद्सो थत्थे चोम्प्लेते वेर्से चोमेसत्थे एन्दोf अध्याय २५. ६.२६.१ जातवेदसे सुनवाम सोममरातीयतो नि दहाति[*४१०] वेदः स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं दुरितात्यग्नि स्वाहा ६.२६.२ तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टाम् दुर्गां देवी(ग्)ं शरणमहं प्रपद्ये सुतरसि तरसे नमस्[*४११] स्वाहा ६.२६.३ अग्ने त्वं पारया नव्यो अस्मान्थ्[*४१२] स्वस्तिभिरति दुर्गाणि विश्वा पूश्च पृथ्वी बहुला न उर्वी भवा तोकाय तनयाय शं योस्स्वाहा ६.२६.४ विश्वानि नो दुर्गहा जातवेदस्सिन्धुं न नावा दुरिताति पर्षि अग्ने अत्रिवन्मनसा[*४१३] गृणानोऽस्माकं बोध्यविता[*४१४] तनूना(ग्ग्)ं स्वाहा ६.२६.५ पृतनाजित(ग्)ं सहमानमग्निमुग्र(ग्)ं हुवेम परमाथ्सधस्थात् स नः पर्षदति दुर्गाणि विश्वा क्षामद्देवो अति दुरितात्यग्निस्स्वाहा ६.२६.६ प्रत्नो षि[*४१५] कमीड्यो अध्वरेषु सनाच्च होता नव्यश्च सथ्सि स्वां चाग्ने तनुवं पिप्रियस्वास्मभ्यं च सौभगमा यजस्व स्वाहा [*४१०] टेxत्: दहात्ति [*४११] ईनृVKह्थे फ्रसे सुतरसि तरसे नमसप्पेअर्स्त्wइचे इन् थे वेर्से, wहेरेअस्Vंড়् ओन्ल्य्गिवेसितोन्चे. [*४१२] ऋV: अस्मान् [*४१३] ऋV: नमसा [*४१४] टेxत्: भूत्व विता [*४१५] ऋV: हि ६.०.८ षष्टिकाय स्वाहा रमेतां थ्सधस्था त्रीणि च ६.२७.१ नन्दिन्या मूलवत्या जगतो वसत्या ज्येष्ठाया अस्तु सुहुत(ग्)ं हुतम् स्वसुर्देव्या धरित्र्या रजतप्रियायास्स्वाहा ६.२७.२ आपो विवेश प्रजया ब्रह्मदारास्स्कन्दप्रबर्हं भरणे विद्म देव्याः वेगिनी देवी शर्म देयात्सदा नस्स्वाहा ६.२७.३ शाखाभूत सुशाखया दिवो भेत्तुमयूयुजत् धाता देव्या यजाम होमाग्र्यां तत्र वाहिन्युदेतु स्वाहा ६.२७.४ देवी प्रवाहिन्य् अनिशं पातिभूत(ग्)ं सर्वं छन्दो विकीरयन् भजतो मे शिवं धत्तां जया वृत्तं जरयत्वाधिमेषा स्वाहा ६.२७.५ बिसिनी भूता जननीवा सृजन्त्युतावनीता ब्रह्मण्यध्युपास्ते तां विद्युता(ग्)ं सम्यगु तर्पयामि स्वाहा ६.२८.१ प्रविद्युताया सुमनोधरा चामुं विरञ्जत्य्[*४१६] अत एष पन्थाः तस्याभवत्विन्दुकरानुरञ्जो जुहोमि सा नो शिवदा विधेया स्वाहा ६.२८.२ गङ्गावाणी सरस्वती फलत्यूर्ध्व(ग्)ं शिवाय नस्सदाभया भवेत् तत आदानमेमि धातुस्समस्तं विसृजन्तीह देव्यास्तस्या अग्नावेतु पातु सदा नस्स्वाहा ६.२८.३ विद्यां न्नो मातु वितनोतु मान(ग्)ं सोमेन सौम्यामवतारयन्तु तया प्रत्यङ्गं विवृतं यद्विशामोऽमोघं विद्म प्रजया ब्रह्म एतत्स्वाहा ६.२८.४ माता ह्यमेया मही मूर्तिमत्या यया सत्वं[*४१७] वितनोतीन्द्रियेषु यस्या अस्या वशनिष्ठमजायत स्वैरिण्या सा भूतये मे भवेता(ग्)ं स्वाहा ६.२८.५ आयामहन् त्वा जननीं प्राणिन[स्] स्युः प्राज्ञाः प्रज्ञातामेत्याध्यवस्थां मम धियो नियोगम् प्रवाहिण्यनैषि मम धेहि[*४१८] प्रिय(ग्)ं सा मा न हि(ग्)ंसी स्वाहा [*४१६] १९८४ एदितिओन्: वीरञ्जत्य्; १९४६, १९२६ एद्स्.: विरञ्जत्य् [*४१७] १९४६ एदितिओन्: ससत्वं [*४१८] टेxत्: थेहि ६.२९.१ यया सतस्सत्यं वरत उदितं ज्यायो जायायै जरसं विधत्ते तत उज्जिहानां तनुभिश्चतुर्भिरिमामगच्छत्स्वकया महिम्ना स्वाहा ६.२९.२ प्रसविण्यङ्गे मनवो विचक्षवो यया तु वृद्धिं वर्धयन्तो वियान्तः सुबोधमानिन्युः प्रसवं प्रजानां तदा त एभिर्वहन्तु पुष्टि(ग्ग्)ं स्वाहा ६.२९.३ याभ्यो हि तप्तङ्कृन्वन्तो[*४१९] इनुजाता याभ्यो[*४२०] भवत्यर्चिर्हरा च धूर्तिः देव्यः प्रसन्ना धवसम्मता या वहन्तु नश्श(ग्)ं सुयशः क्रियासु स्वाहा ६.२९.४ या मानसा वाधिगतानुषङ्गाः क्रियासु सत्यः प्रसवस्स्ववैतु सन्नीयते याभिरवन्तु देव्यो यजामहे[*४२१] तद्धविषो तताभ्यस्स्वाहा ६.२९.५ यतस्स्वमासीद्धृदयादनादेरृषिस्त्विषादीप्य जगद्दधार ख्यातेरीशसे धृग्अग्नौ जुहोमि स्वाहा [*४१९] ড়्रेसेन्त्स्तेमिनोल्देर्fओर्म्: कृणु. [*४२०] टेxत्:ऽयाभ्यो [*४२१] १९४६ एदितिओन्: यजामहो ६.३०.१ अस्मा अस्माद्[*४२२] आददानो[*४२३]ऽद एनो[*४२४] बुद्धिना यो स्वतपसः आय मां भूयो भूयस्सृते[*४२५] घृते स्वाहा ६.३०.२ कस्याङ्गिरा अभूच्छिरसो यं मनन्ति श्रेष्ठं विभोर्वीती होत्रे ददेय(ग्ग्)ं स्वाहा ६.३०.३ विस्मापयत्यत्र मुदा बभासे पोपुष्यते स्यात्प्रभयागमो नस्स्वाहा ६.३०.४ व्यावर्तते यो विबुधो व्यान एष व्यापूरयन्नो धरते[*४२६] सर्वमर्वाक् तस्मादेवं जुहुतश्श(ग्)ं समेतु स्वाहा ६.३०.५ स स्मा[*४२७] रसोऽग्रे असृजच्चतस्रः कन्यास्स उक्थ्यं च स कीर्तिमन्तः स्मृत्या तस्मादित एतु होतुस्स्वाहा [*४२२] च्f. ऋV ६.४२.४ (VC प्. १३८) [*४२३] १९८४ एदितिओन्: आददौ नो [*४२४] टेxत्: एन [*४२५] १९८४ एदितिओन्: पृते [*४२६] १९४६ एदितिओन्: व्यापूरयन्नो थरते [*४२७] च्f. ऋV ५.७.४ (VC प्. ९९९) ६.३१.१ य एषोदान[*४२८] उदितः पुलस्त्य उपोष[*४२९] विश्वं प्रभयाहमस्मै जुहोमि ऋषये सोऽवतु[*४३०] शर्म स्वाहा ६.३१.२ आनन्द रोदैत्य सरः पुलस्त्यः प्रीत्या त्रयन् तत्सहते द्वितीयः तस्यास्ति सान्निध्यन्नियत(ग्)ं रक्षतु स्वाहा ६.३१.३ प्र प्रायशो पान[*४३१] इदं वपुर्यस्ते पापमग्र्यः क्रतुकीर्तिकामः तमाहुतीर्योऽजुहुत प्रेत एषस्स्वाहा ६.३१.४ ये निष्यन्ता अजायन्त पतन्त्यर्कपथा अपि तन्तुस्तर्हि तस्मै यजानि स्वाहा ६.३१.५ यो नो वसिष्ठस्स समानजातः कस्याशेष(ग्)ं सर्वमिदन् ततार तस्मै यज ईशाय मुनय इदन् तु स्वाहा ६.३१.६ सप्तोत्तमा ये मुनयो वसिष्ठ ऊर्जा तु तेभ्यस्स हि तेभ्यस्सुजातः नित्यमस्मादमुदजानि स्वाहा ६.३१.७ य आनसूयेशो निदधन्निरक्षस्स(ग्ग्)ंसारवेलामुदितो ररक्ष भूयादय(ग्)ं वंशकरोऽस्य वंशस्स्वाहा ६.३१.८ य एष दिग्भ्यो ववृधेऽत्री राजा अस्मै तस्येदं जुहुतो रातु सोम(ग्ग्)ं स्वाहा [*४२८] टेxत्: एषोऽदान [*४२९] १९८४, १९४६ एदितिओन्स्: उषोप; १९२६ एदितिओन्: उपोष [*४३०] १९२६ एदितिओन् हेरे इन्सेर्त्स्थे wओर्द्यातु [*४३१] च्f. ऋV ७.८.४; ट्ष्२.५.१२.४ (VC प्. ६२५) ६.०.९ सम्यगु तर्पयामि स्वाहा न हि(ग्)ंसी स्वाहा जुहोमि स्वाहा होतुस्स्वाहा इदन् तु स्वाहा षट्च ६.३२.१ स एकोऽभूद्दिवानिशं नस्सञ्चारिभवोद्भवः स्रष्टुस्सृष्टेश्च सञ्चित स्वाहा ६.३२.२ यस्त्रैष्टुभश्चाग्र इम(ग्)ं सिसृक्षुस्सस्मार सार्वं मनसा मखेष्टा पुष्पं विमानं विबुधस्य हेतुस्स्वाहा ६.३२.३ प्रक्रम्याथ ऊर्ध्वं पुरुषजो विवेश प्रजासु वृत्याय असुन् ददाति सोऽहमस्मिन् यजानि समापातु स्वाहा ६.३२.४ यो मातरिश्वा वियज्जातोऽंशको वृतो हूयते यस्य सत(ग्)ं समेतु स्वाहा ६.३२.५ वृषाकपेर्[*४३२] इह उपोषवृत्त्या[*४३३] यमादत्त देव आस्ते तस्याभमग्ने सुहुत(ग्)ं हरस्व स्वाहा [*४३२] च्f. ऋV १०.८६.२; आV २०.१२६.२ (VC प्. ९००) [*४३३] १९८४, १९४६ एदितिओन्स्: वृत्या; १९२६ एदितिओन्: वृत्त्या ६.३३.१ ओजोइभिमानी निदधार विश्वं त्रिकोशगैर्यद्दशभिर्यदग्रे जातेभ्य एभ्यस्सहवो यजानि स्वाहा ६.३३.२ आपो विश्वन् दधात्यसून् दिवो दधेऽधश्च खं चरन् चतुश्शृङ्गिण एतु होतु स्वाहा ६.३३.३ चातुर्यम्[*४३४] अस्मिन् दधति प्रजास्ताः चातुर्गुणानामत अद्भ्य एतत्स्वाहा ६.३३.४ तयादित्या निर्विशन्ति भूता विश्वे गुणानां हविषो वहन्त्या वरांबराया[*४३५] सुहुतन्निधत्ता(ग्)ं स्वाहा ६.३३.५ तत्त्रीण्य्[*४३६] एषा धरते सर्वमर्वाग्यामायान्तस्सूरयो द्यां व्रजन्तः तस्या अग्नावुन्नीयन्ते जुहोमि स्वाहा [*४३४] चतुर्यम्= देxतेरित्य्(ंॣ प्. ३९२) [*४३५] १९४६ एदितिओन्: परांबराया [*४३६] १९८४, १९४६ एदितिओन्स्: तत्रीण्य्; १९२६ एदितिओन्: तत्त्रीण्य् ६.०.१० हरस्व स्वाहा जुहोमि स्वाहा ६.३४.१ पावका नस्सरस्वती वाजेभिर्वाजिनीवती यज्ञं वष्टु धियावसुस्स्वाहा ६.३४.२ महो अर्णस्सरस्वती प्र चेतयति केतुना धियो विश्वा वि राजति स्वाहा ६.३४.३ श(ग्)ं सानियच्छत्य्[*४३७] अनिशं नः पवित्री यया स्वराजा संविराजो विराजः सेहा ह्रासे पुष्टिवर्धने धत्ता(ग्)ं स्वाहा ६.३४.४ भूय आत्मवृत्त्या[*४३८] बलतेजोजनन्या देवोपवाह्या मनसा ययासन्न् दाक्षायण्या धन्यै यजेय(ग्ग्)ं स्वाहा ६.३४.५ य उत्तमो मूर्तिमतोऽधिधामा श्रेष्ठार्पितं त्वाहुरतो यजानि स्वाहा [*४३७] १९८४ एदितिओन्: सानियश्छत्य् [*४३८] १९२६ एदितिओन्: वृत्त्या; १९४६, १९८४ एद्स्.: वृत्या ६.३५.१ अग्नेः पथा[*४३९] यं प्रविशन्ति भाभिह् हवी(ग्)ंषि तस्मा अभितो दधातु स्वाहा ६.३५.२ यमर्पयन्त्यत्र कला[*४४०] निधाने दिशास्वादित्यः पितरोऽपरस्याः ऋक्षा नॄणां सम्प्रसरस्सुधां तस्मै मरीचये सुहुतन्निधत्ता(ग्)ं स्वाहा ६.३५.३ यस्संहरत्येष सृजत्यहर्नः नेनेक्ति सञ्जीवति[*४४१] मा नमेता(ग्)ं स्वाहा ६.३५.४ ऋचामधीशो विसृजंश्चतस्रः प्रजाह्प्रजेशो रमते रथेऽस्य स्वाहा ६.३५.५ नीतां धृतिं चेतसि तासु नित्यम् प्रजास्वनपरो बिभर्ति स्वाहा ६.३५.६ येनेष्टे रस अग्र अग्रिमासते अंभसि तस्य हविर्जुहोमि स्वाहा ६.३५.७ समूह्यतेऽम्बा सह सप्तलोकाः दिवि स्थिता ये च धराधरे च भूस्स्वाहा ६.३५.८ चरुं पचेद्यस्सह सप्तलोके रक्षा(ग्)ंसि रक्षन्निह जीवलोके स्वाहा ६.३५.९ चुल्या(ग्)ं हवि रक्षन् पचनं बिभर्ति तस्मै यज ईशाय बुभुक्षिताय स्वाहा [*४३९] १९८४ एदितिओन्: पधा; १९४६ एदितिओन्: पथा [*४४०] टेxत्: कळा [*४४१] १९२६ एदितिओन्: सञ्जीवति; १९४६, १९८४ एद्स्.: सञ्जीवती ६.०.११ यजानि स्वाःा बिभर्ति स्वाहाष्तौ च ६.३६.१ चतुर्मुखी लोकरमी च कुण्डिनी देवी विवर्तिनी विरजो विधातुस्स्वाहा ६.३६.२ यो लोकभर्त्री रमता प्रजानाम् जाताभिस्सर्वं मनसा प्रियाभिस्स्वाहा ६.३६.३ त्रिनेत्रधारी तपसोधिदेवी विश्वेषु देवेषु गणेषु मुख्या स्वाहा ६.३६.४ चिह्नं च रौद्रं दधती गणमुख्या भस्माङ्गधौती गणकालहारिणी स्वाहा ६.३६.५ ज्वाला माला[*४४२] गुम्भिनी गुहजाता रौद्रं गणं या बिभृयात्सुरूपी स्वाहा [*४४२] च्f. टा १०.११.२ (VC प्. ३८५) ६.३७.१ बालान् हरी रक्षिणी शृङ्गिपत्री अक्षेषु शक्तिषु मरीचिरमी च देवी स्वाहा ६.३७.२ युगेयुगे सम्परिरक्षिता च स्त्री रूपधारी पुरुषस्य चारिणी स्वाहा ६.३७.३ सर्वं रमा रक्षिणी लोकधात्री विश्वङ्गणै रक्षिता यास्तु भूत्यै स्वाहा ६.३७.४ कल्पेषु कल्पेषु सुसंप्लवेषु अल्पी भवित्री सह गोषु भूषु स्वाहा ६.३७.५ अन्तेषु घोरेषु वाराहलोला मन्धी[*४४३] कर्षी कृष्टमुखी च देवी स्वाहा ६.३७.६ सा सर्वदेवेषु मरुद्गणेषु सम्भाविता या त्रिदशाधिपा च स्वाहा ६.३७.७ मालाधरी या त्रिदशाधिपा च सन्ध्या दशी स(ग्)ंहितसप्तधातुस्स्वाहा ६.३७.८ चण्डी हरी भीषणी रुद्ररूपी धात्री धरित्री रसहारी च लोके शूली जटी मुक्तकेशी विकेशी स्वाहा ६.३७.९ मोही विमोही विमुही गुहधारिणी च निद्रा च देवी विरजास्तु भूत्यै स्वाहा [*४४३] १९२६ एदितिओन्: मन्थी ६.०.१२ सुरूपी स्वाहा देवी स्वाहाष्टौ च ६.३८.१ धातास्य विश्वं हि बिभर्ति यो वै पुष्पाणि रक्षन्निह जीवलोके स्वाहा ६.३८.२ फुल्लान् हि यो रक्षति वृक्षषण्डान् विश्वं सृजत्येष विधाय तस्मै स्वाहा ६.३८.३ विश्वान् बलिरक्षितसर्वदेवान् तस्माद्बलि(ग्)ं रक्षतु भूतये स्वाहा ६.३८.४ सौर्यहित ईश पथाभिरक्षन्न् विश्वान् बले नोऽभिहरन् विधेय स्वाहा ६.३८.५ आग्नेयो यस्माद्यजामहे त्वा विश्वे सदा त्वं महितो नु शम्भो वैराजन् ते सुहुतन्निधत्ता(ग्)ं स्वाहा ६.३९.१ प्रैषामधीशो विबुधानामनादिः या मे शस्तां धनितान् दधातु स्वाहा ६.३९.२ शतधार(ग्)ं हिरण्मय(ग्)ं सोमोऽघमास्ते जरदुद्वहन्नः विश्वं नो नु ददात्सदैन(ग्ग्)ं स्वाहा ६.३९.३ कदापि सृजते प्रजा अविगिरत्ययन्नो गोपायति नः यजामहे विपाप्मा भूयाम जरतोऽग्रियाय स्वाहा ६.३९.४ धर्मौघमाता विदधे समस्तम् धरन् धरिष्यते सह सप्तम(ग्ग्)ं स्वाहा ६.३९.५ योगन् धरं नु प्रसुव(ग्)ंस्तु जन्तून् जुगोप गोपगर्भं सुरादिस्स्वाहा ६.४०.१ यमर्पयन्ति मुनयो हविर्योऽजोऽहिजानिर्विबुधा विराजन्न् तं मयि दोषा यस्याननाग्नौ विपिनानि पतन्तु स्वाहा ६.४०.२ शं नो निधत्तां तपसो जिहर्ताम् स्वयम्भुरग्रे मृतयेऽमृताय स्वाहा ६.४०.३ भूमानन्तोऽग्रे भुवनस्य गोप्ता वामभ्य ईशन्त्यमरा मराश्च कुर्वतेऽग्नौ सुहुतङ्घृतेन स्वाहा ६.४०.४ वन्द्यो न एष वसुषु निदध्यात् त्रिधा त्रिधामा बिभृयाददीनान्थ्स्वाहा ६.४०.५ आसाग्र अग्रे सुहुताञ्जितैतान् ऋषीनवाप्योग्र इतो जयाय स्वाहा ६.४१.१ ओजोबलायास्यमृताय शम्भो पचस्ययो नोऽपचयन्न हि(ग्)ंसी स्वाहा ६.४१.२ तन्मा यशोऽग्रे तावके वसूनां यजामहे स्याद्भवतः प्रसन्नः तदा वदत्युत्तमगं जयन् ते स्वाहा ६.४१.३ अस्मादुपास्यो स्येहि हि वृद्धि शर्म भवतोदरात्[*४४४] स्वाहा ६.४१.४ भूतानामग्रण्यमहं जुहोमि भूतानामीशं भुवनस्य गोपम् भूतानां पतिमत्युग्रवीर्यं भूतानां पतये नमस्स्वाहा ६.४१.५ भूतो भूतेषु चरति प्रविष्टस्स भूतानामधिपतिर्बभूव ६.४१.६ सर्वेषां भूतानामधिपतिस्तस्मै विष्णुभूताक्षहन्ताय स्वाहा ६.४१.७ अक्षहन्ते निहितास्सहायाः सर्वेषां प्राणिना(ग्)ं शान्तये स्वाहा ६.४१.८ ये भूताः प्रचरन्ति दिवा नक्तं बलिमिच्छन्तो वितुदस्य प्रेष्याः तेभ्यो बलिं पुष्टिकामो हरामि मयि पुष्टिं पुष्टिपतिर्दधातु स्वाहा [*४४४] १९२६, १९४६ एदितिओन्स्: भवतोदरात्; १९८४ एदितिओन्: भवतोधरात् ६.०.१३ निधत्ता(ग्)ं स्वाहा सुरादिस्स्वाहा जयाय स्वाहाक्षहन्ताय स्वाहा चत्वारि च ६.४२.१ अतो देवा इदं विष्णुस्त्रीणि पदा विष्णोः कर्माणि तद्विष्णोः परमं पदं तद्विप्रासः ६.०.१४ चक्षुरातत(ग्ग्)ं स्वाहा द्वे च[*४४५] [*४४५] १९८४ एदितिओनोमित्स्थिस्वेर्से ६.०.१४ अतो देवास्सहस्रशीर्षा हिरण्यवर्णां भूमिर्भूम्ना स्वस्ति चैव त्रातारमिन्द्रमुदुत्यं जगन्नंदिन्या स एकः पावका नश्चतुर्मुखी दाता इतो देवाश्चतुर्दश[*४४६] [*४४६] १९४६ एदितिओनोमित्स्थिस्वेर्से ६.०.१५[*४४७] अतो देवा स्वस्ति चैवोदुत्यं य एषो ओजो बलाय द्विचत्वारि(ग्)ंशत्[*४४८] [*४४७] ४२ इन् बोओक् [*४४८] १९४६ एदितिओनोमित्स्थिस्वेर्से [Cओलोफोन्:] अतो देवास्तद्विप्रासः हरिः ओं तत्थ्सत् ________________________________________ श्री श्री विखनस महागुरवे नमः श्रीवैखानसमन्त्रप्रश्नाष्टके षप्तमप्रश्नप्रारम्भः हरिः ओं[*४४९] ७.१.१.१[*४५०] [१.१] विष्णुस्सर्वेषामधिपतिः परमः पुराणः परो लोकानामजितोऽजितात्मन्[*४५१] भवतेऽभवाय[*४५२] स्वाहा ७.१.१.२ [१.२] सुसूक्ष्मस्सार्वस्[*४५३] सर्वेषामन्तरात्मा तस्थुस्तस्थुसां जंगमो जंगमानां विभुर्विभूणां विभवोद्भवाय स्वाहा ७.१.१.३ [१.३] ज्योतिर्वा पारमात्मिकं सार्वं विश्वभवं भवाय प्रभूतं[*४५४] प्राहिण्वन् परम्पराय सुकृतं कृताय तस्मै वराय[*४५५] ईशिषे स्वाहा ७.१.१.४ [१.४] ईशो यस्माद्विततं वितत्य कं कं[*४५६] धृतं कामहुतो जुहोति ककुदङ्ककुच्छित्वा भूयः पराय स्वाहा ७.१.१.५ [१.५] रायामीशोऽरहित[*४५७] आभरन्त्या[*४५८] रां रां वहन्त्यामहितः[*४५९] रायां पतिं रां रां धरते धरित्र्यै रां वहतोद्वहाय स्वाहा [*४४९] पारमात्मिकोपनिषदिति प्रसिद्धम् पारायणे नमोन्तः होमे स्वाहान्त इति [*४५०] Vंড়् ७.१ तेन्द्स्तो fओल्लोw Bहट्टभास्कर. [*४५१] ऊष्जितात्मन् [*४५२] ऊष्भवाय [*४५३] ऊष्हस्थे नोर्मल्विसर्ग बेfओरे अनिनितिअल्’स्ऽ ओf थे fओल्लोwइन्ग्wओर्द्, थुस्: सार्वः. [*४५४] ऊष्प्राभूतं [*४५५] ऊष्पराय [*४५६] ऊषोमित्स्सेचोन्द्कम् [*४५७] ऊष्रहितो [*४५८] ऊष्भरन्त्यै [*४५९] ऊष्वहन्त्याहितः ७.१.२.१ [१.६] यो ब्रह्मशब्दः प्रणवः प्रधानशब्दश्[*४६०] शब्दान्तरात्मा नित्यो[*४६१] वियत्तः[*४६२] प्रतरन् प्रकामम् प्राजापत्यं प्रतरन् प्रकुर्वन् भूयो भूत्यै विचरञ्[*४६३] चराय स्वाहा ७.१.२.२ [१.७] यो वा त्रिमूर्तिः परमः परश्च त्रिगुणं जुषाणस्सकलं विधत्ते त्रिस्त्रिस्त्रिधात्मा[*४६४]त्रिधा त्रिधा वा विदधे समस्तं त्रिधा त्रिरूपं सकलन्धराय स्वाहा ७.१.२.३ [१.८] यद्वा कृतममरञ्[*४६५] चराणां यत्सर्वनिष्टम्[*४६६] अमृतं[*४६७] समस्तं यत्पश्यमानमात्माभिजुषाणमन्तस्सुधृत्यानभिगम्यमानाय[*४६८] स्वाहा ७.१.२.४ [१.९] कः कोशमङ्गे कुशलं विधाय साकूतङ्[*४६९] कृणुते[*४७०]ऽग्र इद[ग्]ं सुकान्तं ककुद्वते कामचरञ्चराय स्वाहा ७.१.२.५ [१.१०] यं यज्ञैर्मुनयो जुषन्ति यन् देवाः परमं पवित्रं भजिष्यन्त्य्[*४७१] आर्तिषु प्रणताः प्रधानाः यं सूरयो जपन्तो योगिनस्सूक्ष्मैस्सुप्रदर्शनैः पश्यन्तीश्वराय स्वाहा. [*४६०] ऊष्प्रधानः शब्दः [*४६१] ऊष्शब्दान्तरात्मनित्यो [*४६२] ऊष्वियन्तः यत्तः [*४६३] ऊषचरम् [*४६४] ऊषोमित्स्त्रिस्त्रिस्त्रिधात्मा [*४६५] ऊषमृतम् [*४६६] ऊष्सर्वनिष्ठम् wहिछ्सेएम्स्चोर्रेच्त्. [*४६७] ऊषजरम् [*४६८] ऊष्सुषुप्त्यानभिगम्यमानाय [*४६९] ऊष्साकृतम् [*४७०] ऊष्कृण्वते [*४७१] ऊष्भविष्यन्ति ७.१.०.१ उद्वहाय स्वाहेश्वराय स्वाहा ७.१.३.१ [२.१] यो वा गविष्ठः परमः प्रधानः पदं वा यस्य सत्वम्[*४७२] आसीत् यस्योपरित्वं मुनयोऽनुपश्यन्ति[*४७३] तस्मै मुख्याय विष्णवे स्वाहा ७.१.३.२ [२.२] यो वा वायुर्द्विगुणोऽन्तरात्मा सर्वेषामन्तश्चरतीह विष्णो[*४७४] स त्वं देवान्मनुष्यान् दृतान् प्रतिसंजीवसे स्वाहा[*४७५] ७.१.३.३ [२.३] त्वमग्निस्[*४७६] त्रिगुणो वरिष्ठः परं ब्रह्म परं ज्योतिः सर्वेषां त्वं पालनाय हुतममृतं वहिष्यसे स्वाहा ७.१.३.४ [२.४] त्वञ्जीवस्त्वमापस्सर्वेषां जनिता त्वमाहारः[*४७७] त्वं विष्णो श्रमापनुदाय चतुर्गुणाय स्वाहा ७.१.३.५ [२.५] भूमेर्वितन्वन् प्रदरान् प्रधानो बोभूयमानः[*४७८] पञ्चभिस्स्वगुणैः प्रसन्नैस्सर्वानिमान्[*४७९] धारयिष्यसि स्वाहा [*४७२] ऊष्सत्त्वम् [*४७३] ऊष्न पश्यन्ति [*४७४] ऊष्विष्णोः [*४७५] ऊष्मृतान् [*४७६] ऊषग्ने [*४७७] ऊषाहरः [*४७८] ऊष्प्रतरन् प्रकामः पोपूयमानः [*४७९] ऊष्सर्वाणि मां ७.१.४.१ [२.६] मनस्त्वं भूत्वा प्रतरस्सतो[*४८०]ऽग्रे त्वत्तो भूतं सम्भावयिष्यसि सर्वेषाङ्कायानामर्हमर्हते स्वाहा ७.१.४.२ [२.७] त्वं बुद्धिर्भूतानामन्तरात्मा पुण्यवतां पुण्येषु सज्जमानः त्वं बुद्ध्या[*४८१] विचिन्वमानः पुण्यरूपाय स्वाहा ७.१.४.३ [२.८] यस्सूक्ष्मान् सञ्चरमाणान् भावभावितान्[*४८२] भव्याभव्यान् कुर्वन्नात्मीयममितो धुनोति धुरं वहिते[*४८३] स्वाहा ७.१.४.४ [२.९] यस्य वा[*४८४] भयाद्भगवानुत्तस्थे[*४८५] स्वयं सूर्यस्सत्यं[*४८६] कालं वहमानः यस्मात्तेज आत्मीयङ्कृत्वा सर्वानस्मान् पालयिष्यति[*४८७] स्वाहा ७.१.४.५ [२.१०] यं त्वां[*४८८] सर्वं पालनायाभिभूतं देवास्सर्वे पस्ये[*४८९] विचरन्ति ते देवास्त्वमेव सर्वे माया मायैषा[*४९०] ते स्वाहा [*४८०] ऊष्मनःप्रदो [*४८१] ऊष्बुद्ध्वा [*४८२] ऊष्भावाभावान् [*४८३] ऊष्वहिष्यसे [*४८४] ऊष्यस्यादौ [*४८५] ऊषुत्तस्ते [*४८६] ऊष्सूर्यस्य त्वम् [*४८७] ऊष्पालयिष्यसि [*४८८] ऊष्त्वं [*४८९] ऊषोमित्स् [*४९०] ऊष्मायैषते ७.१.०.२ यिष्यसि स्वाहा मायैषा ते स्वाहा ७.१.५.१ [३.१] यस्त्वं भूत्वा पर्जन्यो विभीतिरन्ध्रे[*४९१] प्रजाभिराकृष्यमाणः सत्यं कालं व्रतेन पालयन् ह्लादयिष्यसि[*४९२] स्वाहा ७.१.५.२ [३.२] कामो भूत्वा प्रजानामन्तरा स्थितस्सर्वान् लोकान् ह्लादयञ्जीवमानः सन्दर्पणाय हरये वराय स्वाहा ७.१.५.३ [३.३] अङ्गादङ्गादनुप्राविशस्[*४९३] सर्वान् लोकान् संरक्षणाय यो वा वसन् देवो मातरिश्वा स योऽस्माकं भूत्यै भूतये स्वाहा ७.१.५.४ [३.४] यो मोहयन् भूतानां सर्गाधिरक्षणाय[*४९४] यस्सङ्कोचस्सङ्कोचनाय भवतात्[*४९५] स्वाहा ७.१.५.५ [३.५] यो द्वादशात्मा[*४९६] उपरि स्पृशन् वा देवानां ज्योतिर्ज्योतिषाम्[*४९७] उत्तरः स्वयं वा स्पृशन्[*४९८] ज्योतिषे स्वाहा[*४९९] [*४९१] ऊष्बिभेति रन्ध्रे [*४९२] ऊष्ह्लादयिष्यसे [*४९३] ऊषनुप्राविशत् [*४९४] ऊष्सर्घादिरक्षणाय [*४९५] ऊष्भवते [*४९६] ऊष्दशात्मा [*४९७] ऊष्जेनातिषमिन्स्तेअदोf ज्योतिर्ज्योतिषाम् [*४९८] ऊष्जेनातिरिन्स्तेअदोf स्वयं वा स्पृशन् [*४९९] ऊष्यो दशात्मा ७.१.६.१ [३.६] यो ब्रह्मा ब्रह्मविदामात्मा स्यादात्मचक्षुषाम् भूतिर्भूतिमतां सुकृतं कृताय स्वाहा ७.१.६.२ [३.७] सारस्वतो वा एष देवो यो वाभयः[*५००] पारमात्मिकः भियो भयो[*५०१] वा सर्वं सन्धुषे स्वाहा[*५०२] ७.१.६.३ [३.८] यो वा परं ज्योतिः परं सन्दधानः परमात्मा पुरुषं सञ्जनिष्यसे[*५०३] स्वाहा ७.१.६.४ [३.९] यो दोशश्चतुरश्चतुर्थश्[*५०४] चतुरः पदार्थान्[*५०५] सर्वं लोकस्य सन्दधानस्सते[*५०६] सत्वमादधानाय स्वाहा ७.१.६.५ [३.१०] यस्यैता ब्रह्ममूर्तयो बृहद्ब्रह्मणो[*५०७] ब्रह्म आदधानः यो[*५०८] ब्रह्मगुप्तये परंपराय स्वाहा [*५००] ऊष्न हि इन्स्तेअदोf यो वाभयः [*५०१] ऊष्हयोऽभयो इन्स्तेअदोf भियो भयो [*५०२] आग्रेएस्बसिचल्ल्य्wइथ्Bहट्टभास्कर रेअदिन्ग्, अस्गिवेनिन् ড়ूB. [*५०३] ऊष्संजनयिष्ये [*५०४] ऊष्चतुर्थश्; टेxत्: चतुर्धश् [*५०५] ऊष्पदार्थान्; टेxत्: पदार्धान् [*५०६] ऊष्ते सन्ते [*५०७] ऊष्ब्रह्माणम् [*५०८] ऊष्यम् ७.१.०.३ ज्योतिषे स्वाहा पराय स्वाहा ७.१.७.१ [४.१] वाको वा अनुवाको वाकं वाकं सञ्जुषमाणः देवस्वस्वं[*५०९] गुप्तये[*५१०] स्वयं[*५११] ज्योतिषे स्वाहा ७.१.७.२ [४.२] द्वावेतौ पक्षी अचरञ्चरन्तौ नो धुरं[*५१२] व्यधुनीते यश्चैको[*५१३] भुनक्ति भोक्त्रे स्वाहा ७.१.७.३ [४.३] यो वा आयुः परमात्मा[*५१४] मीढुषः पारंपर्यात्परः[*५१५] परायणः परो[*५१६] लोकानां परमादधानः परतः पराय[*५१७] स्वाहा ७.१.७.४ [४.४] यो वा तेजस्[*५१८] तेजसां तेजस्तेज आदधानः सत्यस्[*५१९] तेजस्तेजसां तेजस्तेजसे स्वाहा ७.१.७.५ [४.५] साहं वा यां समाशिषमासीर्भूताभूता आसिषमासीरासीरनुभूम स्वाहा[*५२०]. [*५०९] ऊष्देवस्य स्वम् [*५१०] ऊष्स्वगुप्तये [*५११] ऊषद्द्स्जेनातिषे अfतेर्स्वयम् [*५१२] ऊष्नाधुरम् [*५१३] ऊष्चैकम् [*५१४] ऊषद्द्स्न अfतेर्परमात्मा [*५१५] ऊष्परम् [*५१६] ऊष्पराय [*५१७] ऊष्परम्पराय [*५१८] ऊषोमित्स्यो वा तेजस् [*५१९] ऊष्सत्त्वस् [*५२०] ऊष्वरिएस्चोन्सिदेरब्ल्य्हेरे सो ई गिवे थे चोम्प्लेते वेर्से: सह सम्पायास्त्वमाशिषमाशिभूताभूतमाशिषमाशिराशीराशिरनुभूमिः स्वाहाः ७.१.८.१ [४.६] यो वा[*५२१] संयोगं सञ्जुषमाणस्[*५२२] सन्धुस्सन्धुक्षणानाम् संयोगं[*५२३] सन्दधानः पुण्यः पुण्यानां पुण्याय स्वाहा ७.१.८.२ [४.७] सहस्रं वा यस्य वै वितानमादधाति[*५२४] नस्[*५२५] सहस्रं वा आशिषस्यासिकाः[*५२६] सहस्रा यस्य वै साशिकास्[*५२७] सहस्रसहस्राय स्वाहा ७.१.८.३ [४.८] स्वानीका[*५२८] गुप्तयो गुप्तिस्सत्वं सत्वानां[*५२९] सात्वं पदम् यत्[*५३०] सत्वं[*५३१] सत्वमासीत्सात्वं सात्वं वै सत्वमादधानाय स्वाहा ७.१.८.४ [४.९] सत्वं वा उदेकम्[*५३२] आसीद्यत्सत्वमुभयोरनुगोप्ता तत्सत्वं सत्वंवदाय[*५३३] सत्याय स्वाहा ७.१.८.५ [४.१०] सतो ज्योतिस्[*५३४] सत्वान्तरात्मा[*५३५] सत्योद्योगस्सत्यस्सत्कर्मा सत्यं सत्ववितानम्[*५३६] आसीत्सत्यसत्याय स्वाहा [*५२१] ऊष्ह [*५२२] ऊष्ध्यानं जुषमाणः [*५२३] ऊष्संयोगः [*५२४] ऊषादधानः [*५२५] ऊषोमित्स् [*५२६] ऊषाशिषह्सहस्रम् [*५२७] ऊष्सासिकाः [*५२८] ऊष्स्वातीका [*५२९] ऊषद्द्स्(सत्यं सत्यानाम्) [*५३०] ऊष्तत् [*५३१] ऊष्सत्त्वमेत्च्. [*५३२] ऊषुद्रेकम् [*५३३] ऊष्सत्यं सत्यं पदाय [*५३४] ऊष्सत्यो जेनाति [*५३५] ऊष्सत्यान्तरात्मा [*५३६] ऊष्सत्यं वितानम् ७.१.०.४ भूम स्वाहा सत्याय स्वाहा ७.१.९.१ [५.१] सत्यं[*५३७] सत्वं[*५३८] पुण्यमासीत्पुण्यो वा दैविकं सत्वं[*५३९] सत्यम्[*५४०] आर्षं सत्यं सत्वं[*५४१] सत्पथाय स्वाहा ७.१.९.२ [५.२] सत्योद्योगस्[*५४२] सत्वप्राणस्[*५४३] सत्वाधारस्सत्वस्[*५४४] सन्धानः[*५४५] सत्यस्सत्व[*५४६] प्रकाशयन्[*५४७] ज्योतिर्[*५४८] ज्योतिषे स्वाहा ७.१.९.३ [५.३] कामीमिमाम्[*५४९] ईशिषं सत्यमीशिषम्[*५५०] ईशिषाणान् तत्सत्वं सत्यरूपम् सत्याय सन्दधानाय स्वाहा ७.१.९.४ [५.४] आरणी[*५५१] वा आरन्द आवारन्दो आरन्द[*५५२] अयं [*५५३]मारन्दममारन्दम्[*५५४] आशिषे[*५५५] स्वाहा ७.१.९.५ [५.५] तत्सत्वो[*५५६] वा विष्णुरुद्योगस्सूर्यो गो[*५५७] वा विष्णुं विशन्न्[*५५८] विश्वं विश्वं सन्दधानस्तद्विश्वं विष्णवे विश्वरूपाय स्वाहा [*५३७] ऊष्सत्यः [*५३८] ऊष्सत्यं [*५३९] ऊष्सत्यं [*५४०] ऊष्सत्त्वम् [*५४१] ऊष्सत्त्वम् [*५४२] ऊष्सत्यो ज्योतिः [*५४३] ऊष्सत्त्वं प्राणाः [*५४४] ऊष्सत्त्वं [*५४५] ऊष्संयानाः [*५४६] ऊष्सत्त्वं [*५४७] ऊष्प्रकाशं [*५४८] ऊषोमित्स् [*५४९] ऊषुमाम् [*५५०] ऊषोमित्स्सत्यमीशिषम् [*५५१] ऊषरिणिर् [*५५२] ऊषारन्दो [*५५३] ऊषद्द्सानन्दते बेfओरे मारन्दम् [*५५४] ऊषोमित्स् [*५५५] ऊषीशिषे [*५५६] ऊष्यत्सत्यं [*५५७] ऊष्गौर् [*५५८] ऊष्विष्णुर्विशत् ७.१.१०.१ [५.६]तद्भूर्भूस्तद्[*५५९] भूस्थो वा विश्वरूपस्तद्भूः प्राणस्सङ्ख्यातः भूर्भुवस्सुवरसि[*५६०] भूरसि भुवोऽसि सुवरसि भूर्भूतये स्वाहा ७.१.१०.२ [५.७] आपो वा आप आपो[*५६१] इन्तरात्मा यो वेदो वेदानामाधारः वेदान्तरात्मा सरसो रससङ्ख्यातो रसं रसमासीद्रसाय स्वाहा ७.१.१०.३ [५.८] त्रयी वा कामं त्रयीमयं त्रिगुणं त्रेधात्मकम्[*५६२] त्रयी वा ज्योतिस्[*५६३] त्रीगुणन्[*५६४] त्रिगुणात्मकन्[*५६५] तस्मै त्रेधाग्नये[*५६६] त्रिगुणाय स्वाहा ७.१.१०.४ [५.९] द्वौ वा मुख्यौ मुख्याधारौ ससुखौ सानन्दौ सस्मेरौ[*५६७] स्मेरायतौ[*५६८] सानन्दमानन्ददौ[*५६९] स्वाहा ७.१.१०.५ [५.१०] स एकैकस्साधारस्साधिष्ठानोऽनाधारः[*५७०] कं कं कस्मै पदे[*५७१] पातः पादयति[*५७२] पादिते स्वाहा [*५५९] ऊष्भूस्थम् [*५६०] ऊष्भूरासीद्रेप्लचेस्भूर्भुवस्सुवरसि [*५६१] ऊषपो रेप्लचेसाप आपो [*५६२] ऊष्त्रेतात्मकम् [*५६३] ऊष्जेनाति [*५६४] ऊष्त्रिगुणन् [*५६५] ऊष्त्रिगुणात्मकम् [*५६६] ऊष्त्रेताग्नये [*५६७] ऊष्सस्मेरौ; टेxत्: सस्मेका [*५६८] ऊष्स्मेरायितौ [*५६९] ऊषानन्दते [*५७०] ऊष्नाधिष्ठानः [*५७१] ऊषद्द्स्पदे अfतेर्पदे [*५७२] ऊष्पादाय ७.१.०.५ रूपाय स्वाहा पादिते स्वाहा ७.१.११.१ [६.१] स्वयमादिस्सर्वान्तरात्मा देवस्[*५७३] स्वयं क्रीडात्मकं वासृजत्[*५७४] यस्स्वयं लोकमवधारम्[*५७५] अवधारयन् स्वाहा ७.१.११.२ [६.२] यस्स्वयं सृष्तमात्मना गुप्तमनु तं वितानम्[*५७६] अचरं चरन्तम् स्वयं क्रीडन्[*५७७] क्रीडयन् क्रीडान्तरमनुप्राविशन्[*५७८] स्वाहा ७.१.११.३ [६.३] स्वौजसा सर्वमादधाति यः पापीयांसमनुपदमाहि[ग्]ंसत् सुपुण्यं पुण्यात्मकं पुण्यवितानन्[*५७९] दधार[*५८०] देवाय स्वाहा ७.१.११.४ [६.४] क्ष्मामेकां सलिलावसन्नां श्रुत्वा[*५८१] स्वनन्तीमनुसंपतन्तीम्[*५८२] स्वयं भूत्वा वराहो वर[*५८३] उज्जहार[*५८४] तस्मै देवाय सुकृताय पित्रे स्वाहा ७.१.११.५ [६.५] यः कुन् धरमाणः कुन्धरतां कुन्धरतामित्यवोचत् तान्[*५८५] सानुमतो[*५८६] विदधत्स्वतेजसा तस्मै देवाय[*५८७] वरदाय[*५८८] पित्रे स्वाहा [*५७३] ऊष्देवस्य [*५७४] ऊषवासृजत् [*५७५] टेxत्: अवथारम् [*५७६] ऊषनुसंदितानं रेप्लचेसनुतं वितानम् [*५७७] ऊष्क्रीडं [*५७८] ऊषनुप्राविशत् [*५७९] ऊष्पुण्यं वितानं [*५८०] ऊष्दाधार. टेxत्: दथार. [*५८१] टेxत्: शृत्वा. ऊष्श्रुत्वा. [*५८२] ऊषनु स्वयम् [*५८३] ऊषोमित्स् [*५८४] ऊष्जहार [*५८५] ऊष्तां [*५८६] ऊष्सानुमन्तो [*५८७] ऊषिन्सेर्त्स्हेरे वरिष्ठाय [*५८८] ऊष्वरप्रदाय ७.१.१२.१ [६.६] यो वा[*५८९] पृथां प्रस्खलन्तीं प्रमृज्यामृताङ्गीम्[*५९०] य ऊर्वोरुपदधात्[*५९१] तस्मै वरिष्ठाय[*५९२] वरदाय पित्रे स्वाहा ७.१.१२.२ [६.७] द्याङ्[*५९३] गामुशन्तीमुशनाभिपूर्णाम्[*५९४] आरक्तनीलाममृतं[*५९५] चरन्तीम्[*५९६] आलालयन् लालितकंकणांकीं[*५९७] तस्मै प्रजेशाय वरदाय पित्रे स्वाहा ७.१.१२.३ [६.८] प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परि ता बभूव यत्कामास्ते जुहुमस्तन्नो अस्तु वय[ग्ग्]ं स्याम पतयो रयीणा[ग्]ं स्वाहा ७.१.१२.४ [६.९] यो दूर्धुरं[*५९८] धूर्वरं[*५९९] धूर्वराणाम् सुधूर्धूरसि धूर्धुराणां धूरसि धूर्वङ्ग मे त्व[ग्ग्]ं[*६००] स्वाहा ७.१.१२.५ [६.१०] यो वा व्यहिंसीज्[*६०१] जरयाजरन्तं तन् दैत्यमुख्यमंृतात्मरूपम् सुखुरं खुराणां किञ्चित्स्वनन्तं तस्मै नृसिंहाय सुरेशपित्रे स्वाहा [*५८९] ऊषोमित्स्यो वा [*५९०] ऊष्प्रमृज्यामृजाङ्गीम् [*५९१] ऊषुपादधात्. टेxत्: उपदथाट्. [*५९२] ऊष्मुख्याय [*५९३] ऊष्यां [*५९४] ऊषुशन्नभिपूर्णाम् [*५९५] ऊषमृताम् [*५९६] ऊष्रजन्तीम् [*५९७] ऊष्लालितकङ्कणाङ्गीम् [*५९८] ऊष्धूर्धुरं [*५९९] ऊष्धूर्धरम् [*६००] ऊषोमित्स् [*६०१] ऊष्वाप्यहिंसीज्रेप्लचेस्वा व्यहिंसीज् ७.१.०.६ वरदाय पित्रे स्वाहा सुरेशपित्रे स्वाहा ७.१.१३.१ [७.१] तपोनिधीनां[*६०२] तपसा[ग्]ं रयिन्दं रयिमायुरङ्गं व्यसनौघहिंस्रम्[*६०३] सासिष्वसन्तं सवने सवित्रे तस्मै सुरेशाय सुरब्रह्मकर्त्रे[*६०४] स्वाहा ७.१.१३.२ [७.२] यो वा नृसिंहो विजयं बिभर्षि राराजिमन्तं रयिदं कवीनाम् साराजिमन्तं सजयं सहस्रं तस्मै सुयन्त्रे सुसेवधये[*६०५] सेवधये[*६०६] स्वाहा ७.१.१३.३ [७.३] रयिः ककुद्मान् विदधद्[*६०७] विनष्टं रयिमद्विधानम् तस्मै ककुत्रे विकटाय पित्रे स्वाहा ७.१.१३.४ [७.४] राकामह[ग्]ं सुहवा[ग्]ं सुष्टुती हुवे शृणोतु नस्सुभगा बोधतु त्मना सीव्यत्वपस्सूच्याच्छिद्यमानया ददातु वीर[ग्]ं शतदायम्[*६०८] उक्थ्यं[*६०९] स्वाहा ७.१.१३.५ [७.५] वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीरो[*६१०] नामानि कृत्वाभिवदन् यदास्ते स्वाहा [*६०२] ऊष्तपोनिधिं [*६०३] ऊष्व्यसनौघहन्तृ [*६०४] ऊष्सुरबृन्दकर्त्रे [*६०५] ऊष्सुशेवधये [*६०६] ऊषोमित्स् [*६०७] ऊष्दधद् [*६०८] टेxत्: शतदाम्, wहिछ्हस्बेएन् चोर्रेच्तेद्तो शतदायम्. [*६०९] टेxत्: उक्ध्य[ग्ग्]ं, wहिछ्हस्बेएन् चोर्रेच्तेद्तो उक्थ्यं. [*६१०] ऊष्धीरः ७.१.१४.१ [७.६] दिग्दोषा[*६११] यस्य विदिशश्च कर्णौ[*६१२] द्यौरास वक्त्रमुदरन्नभो वा शास्ति स्म वा यस्[*६१३] स्वयमाप दन्तं तस्मै वरत्रे वरदाय कस्मै स्वाहा ७.१.१४.२ [७.७] पद्मास्य[*६१४]वक्षाः परमस्सुपुण्यः पद्माजनित्रं[*६१५] परमस्य वासम्[*६१६] सूक्ष्मस्[*६१७] सवित्रे[*६१८] स्वयमादधानस्सावित्ररूपं परमं सुपुण्य[ग्ग्]ं स्वाहा ७.१.१४.३ [७.८] यः पुण्डरीकः परमान्तरात्मा कम्राङ्गभूतं[*६१९] कमलन् धधार[*६२०] सासिष्व्[*६२१] असन्तं सुरसे[*६२२] रसाय स्वाहा ७.१.१४.४ [७.९] रयीणां पतिं यजतं बृहन्तं रारागमुक्तं गुरुं स्व्अनीकम्[*६२३] तं रायो[*६२४] रूपं रयिभूतभूतिं[*६२५] रयिमत्सुरत्रे[*६२६] स्वाहा ७.१.१४.५ [७.१०] रायां पतत्रे[*६२७] रयिमादधात्रे रायो बृहन्तं रयिमत्सुपुष्टाम्[*६२८] राराजिमन्तं रतये यजन्तु[*६२९] तं बिंबवन्तं ककुदाय भद्रे स्वाहा [*६११] ऊष्दिग्दोषो [*६१२] ऊष्कर्णौ; टेxत्: कर्ण [*६१३] ऊष्सासि वा स्म या रेप्लचेस्शास्ति स्म वा यस् [*६१४] ऊष्पद्मास्य; टेxत्: पद्यास्य [*६१५] ऊष्जनित्री [*६१६] ऊष्वासः [*६१७] ऊष्सूक्ष्मम् [*६१८] ऊष्सावित्रं [*६१९] ऊष्रूपं [*६२०] ऊष्दधार [*६२१] टेxत्: सासीष्व् [*६२२] ऊष्सरसे [*६२३] ऊष्सश्रीकं [*६२४] ऊष्रायि [*६२५] ऊष्भूतं [*६२६] ऊष्सुरत्रः [*६२७] ऊष्पतत्त्रे [*६२८] ऊष्सुपुण्यं [*६२९] ऊष्रमन्तं ७.१.०.७ यदास्ते स्वाहा भद्रे स्वाहा ७.१.१५.१ [८.१] यत्सारभूतं सकलं धरित्रं[*६३०] मोदप्रायेणानुभूतमनुविद्धम् सूक्ष्मस्सुरेशस्सकलं बिभर्ति[*६३१] तस्मै सुरेशाय सकलं सुपुण्य[ग्ग्]ं स्वाहा ७.१.१५.२ [८.२] फलो वा एष लोकानामजरो महात्मा विश्वं यः पाति विमलोऽमलाख्यः तस्मै ककुत्रे वरदाय[*६३२] पुष्ट्यै स्वाहा ७.१.१५.३ [८.३] धूर्नो वहन्तं रतये रमन्तं[*६३३] भूभूतिम्[*६३४] अन्तस्समयं सुषुम्नम्[*६३५] अं राजिमन्तं सकलस्य गुप्त्यै स्वाहा ७.१.१५.४ [८.४] विश्वं बिभर्ति प्रसुरो रुदन्तं[*६३६] संराजिमन्तं[*६३७] सकलं प्ररूढम् स नो वितत्य प्रहिणोतु पत्रे स्वाहा ७.१.१५.५ [८.५] सो वा स्वरूपस्समदृक्समग्रो विधुनन् तु धन्यो[*६३८] विदधत्पदं वा वियति प्रकाशं बृहतेऽर्हे तं[*६३९] बिंबवन्तं समदं समग्र[ग्ग्]ं स्वाहा [*६३०] ऊष्धरित्रीं [*६३१] आच्चेन्तुअतिओनिन् थे १९४६ एदितिओन्: बिभर्ति [*६३२] ऊष्वरदस्य [*६३३] ऊष्रमन्ताम् [*६३४] ऊष्प्रभूतिम् [*६३५] ऊष्सुषुम्ना [*६३६] ऊषभूदन्तं रेप्लचेस्रुदन्तं [*६३७] ऊष्संराजवन्तं [*६३८] ऊष्विधुदं तुदन् यो रेप्लचेस्विधुनन् तु धन्यो [*६३९] ऊष्गुहेन तं ७.१.१६.१ [८.६] भूर्भुवं व भुवो वा सुवर्[*६४०] वा किञ्चित्स्वनन्तं सुषुवे समस्तम् सर्वस्य दातारमजरं जनित्रे स्वाहा ७.१.१६.२ [८.७] दाक्षायण्यां प्रसृतं समस्तं संकोचयित्वा सकलं वितानम् संवासयन्मे[*६४१] सकलं वरिष्ठं[*६४२] तस्मै प्रजेशाय धुरंधराय स्वाहा ७.१.१६.३ [८.८] आशास्समस्ताः प्रतरन्नुवन्तस्[*६४३] तास्वाव नद्यां[*६४४] कमला समस्ता ताम्[*६४५] मे ग्रहे वा समधत्त पुष्टि[ग्ग्]ं स्वाहा ७.१.१६.४ [८.९] यो जंगमानां सकलं बिभर्ति[*६४६] सर्वं वियद्वा[*६४७] विचरेत[*६४८] शक्ष्यन् तन्नः[*६४९] कुले[*६५०] वाव पुष्णन्[*६५१] त्व्[*६५२] अजस्र[ग्ग्]ं स्वाहा ७.१.१६.५ [८.१०] यो वा दशानां प्रहृतास्[*६५३] समस्तास्तांस्तान् दधानस्[*६५४] समयात्सुबीजान्[*६५५] शब्दातिरिक्तस्[*६५६] स्वबलं बलाय स्वाहा [*६४०] ऊष्सुवो [*६४१] ऊष्यः [*६४२] ऊष्वरिष्ठं; टेxत्: वरिष्ठ [*६४३] ऊष्प्रतरन्ननु तमन्तस्रेप्लचेस्प्रतरन्नुवन्तस् [*६४४] ऊष्ता वसेद्द्यौः रेप्लचेस्तास्वाव नद्याम् [*६४५] ऊष्सा [*६४६] ऊष्बिभर्षि [*६४७] ऊषोमित्स् [*६४८] ऊष्विचरते [*६४९] ऊष्नौ [*६५०] ऊष्कूले [*६५१] ऊष्वान्तिके रेप्लचेस्वाव पुष्णन् [*६५२] ऊषोमित्स् [*६५३] ऊष्प्रसृताः [*६५४] ऊष्दधानास् [*६५५] ऊष्सुबीजाः [*६५६] ऊष्शब्दातिरीत्यै ७.१.०.८ समग्र[ग्ग्]ं स्वाहा बलाय स्वाहा ७.१.१७.१ [९.१] चत्वारो दोषाः[*६५७] प्रहरन्ति यस्य सर्वस्य गोप्त्रे सुरसाय धाम्ने सोमस्य पुण्यं रयिमत्प्रवृद्ध्यै स्वाहा ७.१.१७.२ [९.२] वक्षो वसत्यस्य वरां वरिष्ठां[*६५८] वाकन् दधाना ववृधे समस्तम् तस्मै वरिष्ठाय वरप्रवृद्ध्यै स्वाहा ७.१.१७.३ [९.३] अणोरणीयान्महतो महीयानात्मा गुहायां निहितोऽस्य जन्तोः तमक्रतुं पश्यति वीतशोको धातुः प्रसादान्महिमानमीश[ग्ग्]ं स्वाहा ७.१.१७.४ [९.४] विष्णुर्वरिष्ठो वरदानमुख्यो योऽविश्वभीषी[*६५९] ध्यायन्नकुर्वन् विश्वं विभीषं[*६६०] व्यदधत्तं मन्त्रं[*६६१] तद्[*६६२] विष्णवे यत्[*६६३] प्रभविष्णवे यम्[*६६४] अमितं भरित्रे स्वाहा ७.१.१७.५ [९.५] अजो[*६६५] जुषन्तः प्रपतन् पदतः[*६६६] पूं पूं पुषन्तः पुनर्यः[*६६७] प्रवाकम्[*६६८] कं कं जनित्रे समतेजसन् ते स्वाहा [*६५७] ऊष्दोषः [*६५८] ऊष्वरा वरिष्ठं रेप्लचेस्वरां वरिष्ठां [*६५९] टेxत्:ऽविश्वभीषि; ऊष्विश्वर्षीन् रेप्लचेस्ऽविश्वभीषी [*६६०] ऊष्हीषद् [*६६१] टेxत्: अन्त्रत् [*६६२] ऊषोमित्स्व्यदधत्तमन्त्रत्तद् [*६६३] ऊष्याः [*६६४] ऊष्ता [*६६५] ऊषब्जो [*६६६] ऊष्प्रपतत्पतन्तः रेप्लचेस्प्रपतन् पदतः [*६६७] ऊष्पुनयः रेप्लचेस्पुनर्यः [*६६८] ऊष्प्रवाळः ७.१.१८.१ [९.६] मामात्मगुप्तां वहसि स्म भूत्यै[*६६९] तां राजिमतीं[*६७०] धुरं[*६७१] धूरयन्तीम्[*६७२] धूरसि ध्रुवाय स्वाहा ७.१.१८.२ [९.७] यं चिन्तयन्तो निगमान्तरूपं यं विष्णु[*६७३]रूपं परमात्मपुण्यम् ते विन्दमानाः[*६७४] सकलं व्रजन्ति[*६७५] तन् देव[*६७६]मुख्यं सुरतं भवाय स्वाहा ७.१.१८.३ [९.८] पुण्यञ्[*६७७] च पुण्या[*६७८] फुरुषे[*६७९] पुर्अग्रां[*६८०] तां राजिमतं[*६८१] निधि[*६८२]चोदितां नः[*६८३] विदधाति[*६८४] पुष्टिं[*६८५] परां[*६८६] पराय स्वाहा ७.१.१८.४ [९.९] सो[*६८७] नो भूतो यो वामृतात्मा सुपुष्टिमस्मद्वितरन्[*६८८] पवित्राम्[*६८९] सो[*६९०] नोऽस्तु भूत्यै कमलावराय[*६९१] स्वाहा ७.१.१८.५ [९.१०] स त्व्[*६९२] एव नित्यं सकलास्स्वमूर्तयस्[*६९३] सुरतास्व्[*६९४] अनन्ताः तेऽजीजयन्तो विपदक्षयाणाम्[*६९५] तत्तत्सवित्रे हरते हराय[*६९६] स्वाहा [*६६९] ऊष्वहसे स्वभूत्यै रेप्लचेस्वहसि स्म भूत्यै [*६७०] ऊष्राजिमन्ताम् [*६७१] ऊष्धूर् [*६७२] टेxत्: थूरयन्तीम् [*६७३] ऊष्विश्व [*६७४] टेxत्: विन्दमानां; Bब्: विन्दमानाः [*६७५] ऊष्व्रजन्तीं; Bब्व्रजन्ति; टेxत्: व्रजन्ती [*६७६] ऊष्दैव [*६७७] ऊष्पुण्यां [*६७८] ऊष्पुण्यः [*६७९] फुरुषे रेअदस्पुरुषे. ऊष्पुरुषे [*६८०] ऊष्पुर्अग्रे [*६८१] ईन् राजिमतं, थे अ हस दोउब्ले अनुदात्त उन्देर्नेअथितिन् थे तेxत्. ऊष्राजिमन्तां. च्f. Eन्ग्लिस्ह्तेxत् [*६८२] ऊष्निशि [*६८३] ऊष्चोदितानाम् [*६८४] ऊष्निदधाति [*६८५] ऊष्पुष्ट्यै [*६८६] ऊष्हरन् [*६८७] ऊष्स [*६८८] ऊषस्मत्पितरं रेप्लचेसस्मद्वितरन् [*६८९] ऊष्पवित्रं [*६९०] ऊष्स [*६९१] ऊष्कमलं पराय रेप्लचेस्कमला वराय [*६९२] ऊषोमित्स् [*६९३] टेxत्: प्वमूर्तयस्चोर्रेच्तेद्तो स्वमूर्तयस्. ऊष्समूर्तयः [*६९४] ऊष्त्व् [*६९५] ऊष्वियति क्षयाणां रेप्लचेस्विपदक्षयाणाम् [*६९६] ऊष्पराय ७.१.०.९ सन्ते स्वाहा हराय[*६९७] स्वाहा [*६९७] ठे १९८४ एदितिओन् रेअद्स्साराय. ७.१.१९.१ [१०.१] या गा[*६९८] वरिष्ठास्सहसूर्धरित्रे[*६९९] वसन् वसन्[*७००] वै वसुनीह भद्राः[*७०१] रेरीहयन्तो[*७०२] रजतं रेजन्ते[*७०३] स्वाहा ७.१.१९.२ [१०.२] वायव्[*७०४] अन्तरात्मा वहते[*७०५] समस्तं[*७०६] सुपुण्यदेवेति स सूरिमुक्तः सूरिस्सुराणां सुरसोऽप्यसुन्दस्समूह्य देवाय[*७०७] वरदाय पित्रे स्वाहा ७.१.१९.३ [१०.३] सर्वोपरिष्टाद्[*७०८] अधितिष्ठत्[*७०९] आत्मा तस्योपरिष्टात्[*७१०] परमस्[*७११] समुक्तः[*७१२] तन्नीरजन्तं[*७१३] सुतनु व्रजन्तम्[*७१४] अनुसंपराय स्वाहा ७.१.१९.४ [१०.४] तमस्सर्वभूतमधुनोद्वरेण्यस्[*७१५] त्वं[*७१६] सत्वरूपं[*७१७] सकलं[*७१८] प्रकाश्य[*७१९] सङ्क्लेशयन् सृष्टिनिमित्तये[*७२०] यस्[*७२१] तस्मै परब्रह्मणे परंज्योतिषे स्वाहा ७.१.१९.५ [१०.५] ज्योतिर्ज्योतिर्ज्योतिषां ज्योतिर्[*७२२] ओजो वा[*७२३] बलमाहरन्[*७२४] सत्वं[*७२५] सत्वात्मकं सज्योतिर्[*७२६] उक्तं[*७२७] तस्मै सूक्ष्मसूक्ष्माय तेजसे स्वाहा [*६९८] ऊष्गौर् [*६९९] ऊष्सहसोर्धरित्री रेप्लचेस्सहसूर्धरित्रे [*७००] ऊष्वसुं वसुं रेप्लचेस्वसन् वसन् [*७०१] ऊष्भद्रा [*७०२] ऊष्रेरीजयन्तो [*७०३] ऊष्रजतं [*७०४] ऊष्वायोर् [*७०५] ऊष्वहति [*७०६] ऊष्समस्तः [*७०७] ऊष्देवा [*७०८] ऊष्यस्योपरिष्टद् [*७०९] ऊषधितिष्ठद् [*७१०] ऊष्सर्वोपरिष्टात् [*७११] ऊष्परमात्मा [*७१२] ऊष्मुक्तं [*७१३] ऊष्विरजं नित्यं रेप्लचेस्नीरजन्तं [*७१४] ऊषोमित्स्सुतनु व्रजन्तम् [*७१५] ऊषधुनाध्वरेण रेप्लचेसधुनोद्वरेण्यस् [*७१६] ऊष्तं [*७१७] ऊष्सत्त्वरूपं [*७१८] ऊषोमित्स् [*७१९] ऊषनुप्रविश्य [*७२०] ऊष्निमित्ताय [*७२१] ऊषोमित्स् [*७२२] ऊष्जेनातिर्जेनातिषां जेनातिर्रेप्लचेस्ज्योतिर्ज्योतिर्ज्योतिषां ज्योतिर् [*७२३] ऊषोमित्स् [*७२४] ऊषाहरत् [*७२५] ऊषोमित्स् [*७२६] ऊष्सं जेनातिर्रेप्लचेस्सज्योतिर् [*७२७] ऊषित्थं ७.१.२०.१ [१०.६] सत्वं सत्वात्मको[*७२८] रजो रजस आत्मकस्तमस्तमस आधारः साकृतं तमीश्वरम्[*७२९] ईश्वराय स्वाहा ७.१.२०.२ [१०.७] अनिर्भिण्णं यस्येदमासीदासीद्[*७३०] उदकमात्मकम्[*७३१] यस्यो दावोदन्अर्थम्[*७३२] उच्चमुच्चैरुरुगाया स्वाहा ७.१.२०.३ [१०.८][*७३३] यस्येच्छा लोके वा प्रजा यतेत लोकं धत्ते वासी तन्न चासीत् यद्वा संजातं यत्सर्वमीशमीशिषे स्वाहा[*७३४] ७.१.२०.४ [१०.९][*७३५] यो वेदादिः परमः परो ब्रह्मा त्रयीमात्रकस्त्रयीमूर्तिकः शब्दश्शब्दादिकः परंब्रह्मणे परंज्योतिषे स्वाहा ७.१.२०.५ [१०.१०][*७३६] यो वाऽव्यक्तं सकलं प्रवृद्ध्या यदिदं सर्वमासीत् सानन्दं साकृतं हरन् पराय स्वाहा [*७२८] ऊष्सत्त्वं सत्त्वात्मकं वा रेप्लचेस्सत्वं सत्वात्मको [*७२९] ऊष्निरीश्वरं रेप्लचेस्तमीश्वरम् [*७३०] ऊषोमित्स्सेचोन्दासीद् [*७३१] ऊषुदकात्मकं रेप्लचेसुदकमात्माकम् [*७३२] ऊष्ऽयनुथम्; Bब्दावो दहेदनर्थम् [*७३३] ऊष्थिस्वेर्से रेअद्स्: यस्येच्छा लोके वा प्रजायतिर्लोके यस्मै वासि तस्मै । वासीत्यद्वास्संजातं [?] यत्सर्वमीशमाशिषे स्वाहा [*७३४] ऊषद्द्स्मातृकायामेतावदेवोपलब्धम् "ईन् थे सोउर्चे ओन्ल्य्थिस्मुछवैलब्ले." [*७३५] ंिस्सिन्गिनूष्. [*७३६] ंिस्सिन्गिनूष्. ७.१.०.१० तेजसे स्वाहा पराय स्वाहा ७.१.२१.१ [११.१][*७३७] यो वा भूतेर्भूतिरासीत्सा वानन्दं प्रत्यानन्दम् सजुषं व्रजामि सत्यं सत्याय स्वाहा ७.१.२१.२ [११.२] सत्यस्सत्यस्थस्सत्यलोकस्थस्सत्यस्सञ्जनित्रम्[*७३८] आसीत् सत्यसत्याय रंहसे स्वाहा ७.१.२१.३ [११.३] ऋतं सत्यममितं पुराणमादिं जनित्रममृतं सुरेन्द्रम् सज्योतिषां जुषमाणं जुषस्व स्वाहा ७.१.२१.४ [११.४] कं राजिमन्तममृतस्य गुप्तिं सोमे जुषन्तममृतं बिभर्ति रयिमत्सुपुष्टिं गुणवन्तमत्र तस्मै सुपुण्याय वरदाय पित्रे स्वाहा ७.१.२१.५ [११.५] मामात्मगुप्तां सत्यस्य सर्वस्य वितानरूपां सन्जूजुषन्तीं परमां पवित्राम् सन्धारयन्तीं स्वयमप्रमत्तां संयोजयित्रे वरदाय पित्रे स्वाहा ७.१.०.११ पित्रे स्वाहा द्वे च [*७३७] ठिसध्याय मिस्सिन्गिनूष्. [*७३८] Bब्: सञ्जनित्र [Cओलोफोन्:] हरिः ओम् तत्थ्सत् श्री रामचन्द्रार्पणमस्तु ________________________________________ श्री श्री श्रीनिवासाय नमः श्रीवैखानसमन्त्रप्रश्नाष्टके षप्तमप्रश्नः ড়ारमात्मिकोपनिषत् श्री श्री निवास दीक्षितीय भाष्यानुसारी हरिः ओं ७.२.१.१ [१.१] विष्णुस्सर्वेषामधिपतिः परमः पुराणः परो लोकानामजितो जितात्मन् भवतेऽभवाय स्वाहा ७.२.१.२ [१.२] सुसूक्ष्मस्सार्वस्[*७३९] सर्वेषामन्तरात्मा[*७४०] तस्थुस्तस्थुषां जंगमो जंगमानाम् विभुर्विभूणां विभवोद्भवाय स्वाहा ७.२.१.३ [१.३] ज्योतिर्वा पारमात्मिकं सार्वं विश्वभवं भवाय प्रभूतं प्राहिण्वन्[*७४१] परम्पराय सुकृतं कृताय तस्मै वराय ईशिषे स्वाहा ७.२.१.४ [१.४] ईशो यस्माद्विततं वितत्य कं कं धृतं कामहुतो जुहोति ककुदं ककुच्छित्वा भूयः पराय स्वाहा ७.२.१.५ [१.५] रायामीशो रहितो भरन्त्यै रां रां वहन्त्या आहितः रायां पतिं रां रां धरते धरित्र्यै रां वहतोद्वहाय स्वाहा [*७३९] टेxत्: सार्व [*७४०] टेxत्: अन्मरात्मा [*७४१] टेxत्: प्राहिण्वन् ७.२.२.१ [१.६] यो ब्रह्मशब्दः प्रणवः प्रधानश्शब्दश्शब्दान्तरात्मा नित्यो वियत्तः प्रतरन् प्रकामम् प्राजापत्यं प्रतरं प्रकुर्वन् भूयो भूत्यै अचरं चराय स्वाहा ७.२.२.२ [१.७] यो वा त्रिमूर्तिः परमः परश्च त्रिगुणं जुषाणस्सकलं विदत्ते त्रिस्त्रिस्त्रिधात्मा त्रिधा त्रिधा वा विदधे समस्तं त्रिधा त्रिरूपं सकलंधराय स्वाहा ७.२.२.३ [१.८] यद्वा कृतममृतं चराणां यत्सर्वनिष्ठमजरं समस्तम् यत्पश्यमानमात्माभिजुषाणमन्तस्सुषुप्त्यान्[*७४२]अभिगम्यमानाय स्वाहा ७.२.२.४ [१.९] कः[*७४३] कोशमङ्गे कुशलं विधाय साकृतं कृण्वतेऽग्र इदं सुकान्तम् ककुद्वते कामचरं चराय स्वाहा ७.२.२.५ [१.१०] यं यज्ञैर्मुनयो जुषन्ति यं देवाः परमं पवित्रं भविष्यन्त्यार्तिषु प्रणताः प्रधानाः य(ग्)ं सूरयो जपन्तो योगिनस्सूक्ष्मैस्सुप्रदर्शनैः पश्यन्तीश्वराय स्वाहा [*७४२] Vंড়् तेxत्१९८४ एदितिओन्: सुषुप्त्याग्. १९४६ एदितिओन्: सुषुप्त्यान्. [*७४३] टेxत्: कं ७.२.०.१ उद्वहाय स्वाहेश्वराय स्वाहा ७.२.३.१ [२.१] यो वा गविष्ठः परमः प्रधानः पदं वा यस्य सत्वमासीत् यस्योपरित्वं मुनयोऽनुपश्यन्ति तस्मै मुख्याय विष्णवे स्वाहा ७.२.३.२ [२.२] यो वा वायुर्द्विगुणोऽन्तरात्मा सर्वेषामन्तश्चरतीह विष्णो स त्वं देवान्मनुष्यान्मृतान् परिसंजीवसे स्वाहा ७.२.३.३ [२.३] त्वमग्ने त्रिगुणो वरिष्ठः परं ब्रह्म परं ज्योतिः सर्वेषां त्वं पालनाय हुतममृतं वहिष्यषे स्वाहा ७.२.३.४ [२.४] त्वं[*७४४] जीवस्त्वमापस्सर्वेषां जनिता त्वमाहारः त्वं विष्णो श्रमापनुदाय चतुर्गुणाय स्वाहा ७.२.३.५ [२.५] भूमेर्वितन्वन् प्रतरन् प्रकामः पोपूयमानः पञ्चभिस्स्वगुणैः प्रसन्नैस्सर्वाणि मान् धारयिष्यसि स्वाहा [*७४४] १९४६ एदितिओन्: तं ७.२.४.१ [२.६] मनस्त्वं भूत्वा प्रतरन् प्रदोऽग्रे त्वत्तो भूतं संभावयिष्यसि सर्वेषां कायानामर्हमर्हते स्वाहा ७.२.४.२ [२.७] त्वं बुद्धिर्भूतानामन्तरात्मा पुण्यवतां पुण्येषु सज्जमानः त्वं बुद्ध्या विचिन्वमानः पुण्यरूपाय स्वाहा ७.२.४.३ [२.८] यस्सूक्ष्मान् संचरमाणान् भावाभावान् भव्याभव्यान् कुर्वन्नात्मीयममितो धुनोति धुरं वहिष्यसे स्वाहा ७.२.४.४ [२.९] यस्य वा भयाद्भगवानुत्तस्थे स्वयं सूर्यस्सत्यं कालं वहमानः यस्मात्तेज आत्मियं कृत्वा सर्वानस्मान् पालयिष्यसि स्वाहा ७.२.४.५ [२.१०] यं त्वां सर्वं पालनायाभिभूतं देवास्सर्वे पश्ये विचरन्ति ते देवास्त्वमेव सर्वे माया मायैषा ते स्वाहा ७.२.०.२ यिष्यसि स्वाहा मायैषा ते स्वाहा ७.२.५.१ [३.१] यस्त्वं भूत्वा पर्जन्यो बिभेति रन्ध्रे प्रजाभिर् आकृष्यमाणः सत्यं कालं व्रतेन पालयन् ह्लादयिष्यसे स्वाहा ७.२.५.२ [३.२] कामो भूत्वा प्रजानामन्तरा स्थितस्सर्वा लोकान् ह्लादयञ्जीवमानः सन्दर्पणाय हरये वराय स्वाहा ७.२.५.३ [३.३] अङ्गादङ्गादनुप्राविशत्सर्वान् लोकान् संरक्षणाय यो वा वसन् देवो मातरिश्वा स योऽस्माकं भूत्यै भूतये स्वाहा ७.२.५.४ [३.४] यो मोहयन् भूताना(ग्)ं[*७४५] सर्गाधिरक्षणाय यस्संकोचस्संकोचनाय भवतात्स्वाहा ७.२.५.५ [३.५] यो वा दशात्मा उपरि स्पृशन् वा देवानां ज्योतिर्ज्योतिषाम् उत्तरः स्वयं वा स्पृशन् ज्योतिर्ज्योतिषे स्वाहा [*७४५] १९४६ एदितिओन् भूतानां ७.२.६.१ [३.६] यो ब्रह्मा ब्रह्मविदामात्मा स्यादात्मचक्षुषाम् भूतिर्भूतिमतां सुकृतं कृताय स्वाहा ७.२.६.२ [३.७] सारस्वतो वा एष देवोऽयं न वा हयः पारमात्मिकः भयोऽभयो वा सर्वं संधुषे स्वाहा ७.२.६.३ [३.८] यो वा परं ज्योतिः परं सन्दधानः परमात्मा पुरुषं सञ्जनयिष्यसे स्वाहा ७.२.६.४ [३.९] यो दोषश्चतुरश्चतुर्थश्चतुरः पदार्थान् सर्वं लोकस्य सन्दधानस्सते सत्वमादधानाय स्वाहा ७.२.६.५ [३.१०] यस्यैता ब्रह्ममूर्तयो बृहद्ब्रह्माणं ब्रह्म आदधानः यं ब्रह्म ब्रह्मगुप्तये परंपराय स्वाहा ७.२.०.३ ज्योतिषे स्वाहा पराय स्वाहा ७.२.७.१ [४.१] वाको वा अनुवाको वाकं वाकं संजुषमाणः देवस्स स्वं स्वगुप्तये स्वयं ज्योतिषे ज्योतिषे स्वाहा ७.२.७.२ [४.२] द्वावेतौ पक्षी अचरं चरन्तौ नाधुरं व्यधुनीते यश्चैको भुनक्ति भोक्त्रे स्वाहा ७.२.७.३ [४.३] यो वा आयुः परमात्मानं[*७४६] मीढुषः पारंपर्यात्परः परायणः परो लोकानां परमा दधानः परतः पराय स्वाहा ७.२.७.४ [४.४] यो वा तेजस्तेजसां तेजस्तेज आदधानः सत्यस्तेजस्तेजसां तेजस्तेजस्तेजसे स्वाहा ७.२.७.५ [४.५] सह संपायास्त्वमाशिषमाशीर्भूताभूतम् आशिषमाशीरासीराशिरनुभूमिस्[*७४७] स्वाहा [*७४६] परमात्मानं रेअदस्परमात्मायं [*७४७] टेxत्: अनुभूमि ७.२.८.१ [४.६] यो वा संयोगस्संजुषमाणस्सन्धुस्सन्धुक्षणानाम् संयोगं सन्दधानः पुण्यः पुण्यानां पुण्याय स्वाहा ७.२.८.२ [४.७] सहस्रं वा यस्यैव वितानमादधानस्सहस्रं वा आसिषस्सासिकाः सहस्रं यस्य वै सासिकास्सहस्रं सहस्राय स्वाहा ७.२.८.३ [४.८] स्वातिगा गुप्तयो गुप्तिस्सत्यं सत्यानां सात्वं पदम् तत्सत्वं सत्वमासीत्सात्वं सात्वं वै सात्वमादधानाय स्वाहा ७.२.८.४ [४.९] सत्वं वा उद्रेकमासीद्यत्सत्वमुभयोरनुगोप्ता तत्सत्वं सत्यंवदाय सत्याय स्वाहा ७.२.८.५ [४.१०] सत्यो ज्योतिस्सत्यान्तरात्मा सत्योद्योगस्सत्यस्सत्कर्म सत्यं सत्यवितानमासीत्सत्यसत्याय स्वाहा ७.२.०.४ भूमि स्वाहा सत्याय स्वाहा ७.२.९.१ [५.१] सत्यस्सत्वं पुण्यमासीत्पुण्यो वा दैविकं सत्यं सत्वमार्षं सत्यं सत्वं सत्पथाय स्वाहा ७.२.९.२ [५.२] सत्यो ज्योतिस्सत्वं प्राणास्सत्वाधारास्सत्वसंधानः सत्यस्सत्वं प्रकाशं ज्योतिर्ज्योतिषे स्वाहा ७.२.९.३ [५.३] कामीमुमामीशिषमीशिष सत्यमीशिषमीशिषाणां तत्सत्यं सत्यरूपं सत्यं सत्याय सन्दधानाय स्वाहा ७.२.९.४ [५.४] आरिणी वा आरन्द आवारन्दो अयमारन्दः मारन्द आनन्दते स्वाहा ७.२.९.५ [५.५] तत्सत्वो वा विष्णुरुद्योगस्सूर्यो गो वा विष्णुर्विशत् विश्वं विश्वं सन्दधानस्तद्विश्वं विष्णवे विश्वरूपाय स्वाहा ७.२.१०.१ [५.६] तद्भूर्भूस्थं भूस्थो वा विश्वरूपस्तद्भूः प्राणसंख्यातः भूर्भूरासीद्भूरसि भुवोऽसि सुवरसि भूर्भूतये स्वाहा ७.२.१०.२ [५.७] आपो वा आप आपोऽन्तरात्मा यो वेदो वेदानामाधारः वेदान्तरात्मा सरसो रससंख्यातो रसं रसमासीद्रसाय स्वाहा ७.२.१०.३ [५.८] त्रयी वा कामं त्रयीमयं त्रिगुणं त्रेतात्मकम् त्रयी वा ज्योतिस्त्रिगुणं त्रिगुणात्मकं तस्मै त्रेताग्नये त्रिगुणाय स्वाहा ७.२.१०.४ [५.९] द्वौ वा मुख्यौ मुख्याधारौ ससुखौ सानन्दौ सस्मेरौ स्मेरायतौ सानन्दमानन्दते स्वाहा ७.२.१०.५ [५.१०] स एकैकस्साधारस्साधिष्ठानो इनाधिष्ठानः कं कं पदे पदे पातः पादाय पादिते स्वाहा ७.२.०.५ विश्वरूपाय[*७४८] स्वाहा पादिते स्वाहा [*७४८] १९४६ एदितिओन्: रूपाय ७.२.११.१ [६.१] स्वयमादिस्सर्वान्तरात्मा देवस्स स्वयं क्रीडात्मकमवासृजत् यस्स्वयं लोकमवधारमवधारयन्त्स्वाहा ७.२.११.२ [६.२] यस्स्वयं सृष्टमात्मना गुप्तमनु संवितानमचरं चरन्तम् स्वयं क्रीडन् क्रीडयन् क्रीडान्तरमनुप्राविशत्स्वाहा ७.२.११.३ [६.३] स्वौजसा सर्वमादधाति यः पापीया(ग्)ंसमनुपदमाहि(ग्)ंसत् सुपुण्यं पुण्यात्मकं[*७४९] पुण्यवितानन् दधार देवाय स्वाहा ७.२.११.४ [६.४] क्ष्मामेकां सलिलावसन्नां श्रुत्वा स्वनन्तीमनु सुपतन्तीम् स्वयं भूत्वा वराहो वर उज्जहार तस्मै देवाय सुकृताय पित्रे स्वाहा ७.२.११.५ [६.५] यः कुन्धरमाणः कुन्धरान् कुंधरतामित्यवोचत् तां सानुमतो विदधत्स्वतेजसा तस्मै वरिष्ठाय वरदाय पित्रे स्वाहा [*७४९] १९४६ एदितिओन्: सुपुण्यात्मकम् ७.२.१२.१ [६.६] यो वा पृथां प्रस्खलन्तीं प्रमृज्यामृजांगीम् य ऊर्वोरुपदधात्तस्मै मुख्याय वरदाय पित्रे स्वाहा ७.२.१२.२ [६.७] यां गामुशन्तीमुशनाभिपूर्णामारक्तनीलाममृतां रजन्तीम् आलालयन्[*७५०] लालित[*७५१]कंकणां तां तस्मै प्रजेशाय वरदाय पित्रे स्वाहा ७.२.१२.३ [६.८] प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परि ता बभूव यत्कामास्ते जुहुमस्तन्नो अस्तु वय(ग्ग्)ं स्याम पतयो रयीणा(ग्)ं स्वाहा ७.२.१२.४ [६.९] यो धूर्धुरं धूर्धुरं धूर्वराणाम् सुधूर्धूरसि धूर्धुराणां धूरसि धूर्वंग मे[*७५२] स्वाहा ७.२.१२.५ [६.१०] यो वा व्यहिंषीज्जरयाजरन्तं तन् दैत्यमुख्यममृतात्मरूपम् सुखुरं खुराणां किञ्चित्स्वनन्तं तस्मै नृसिंहाय सुरेशपित्रे स्वाहा [*७५०] टेxत्: आलाळयन् [*७५१] टेxत्: लाळित [*७५२] टेxत्: मेस् ७.२.०.६ वरदाय पित्रे स्वाहा सुरेशपित्रे स्वाहा ७.२.१३.१ [७.१] तपोनिधिं तपसां रयिन्दं रयिमायुरंगं व्यसनौघहिंस्रम् सासिष्वसन्तं सवने सवित्रे तस्मै सुरेशाय सुरबृन्दकर्त्रे स्वाहा ७.२.१३.२ [७.२] यो वा नृसिंहो विजयं बिभर्षि राराजिमन्तं रयिदं कवीनाम् सराजिमन्तं सजयं सहस्रं तस्मै सुयन्त्रे सुशेवधये शेवधये स्वाहा ७.२.१३.३ [७.३] रयिः ककुद्मान् विदधद्विनष्टं[*७५३] रयिमद्विधानम् तस्मै ककुत्रे विकटाय पित्रे स्वाहा ७.२.१३.४ [७.४] राकामह(ग्)ं सुहवा(ग्)ं सुष्टुती हुवे शृणोतु नस्सुभगा बोधतु त्मना[*७५४] सीव्यत्वपस्सूच्याच्चिद्यमान या ददातु वीर(ग्)ं शतदायमुक्थ्य(ग्ग्)ं स्वाहा ७.२.१३.५ [७.५] वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन् यदास्ते स्वाहा [*७५३] टेxत्: द्विनष्टं [*७५४] १९४६ एदितिओन्: द्मना ७.२.१४.१ [७.६] दिग्दोषा यस्य विदिशस्स्वकर्णौ द्यौरास वक्त्रमुदरन्नभो वा सासि ष्म वा यास्स्वयमाप दंतं तस्मै वरत्रे वरदाय कस्मै स्वाहा ७.२.१४.२ [७.७] पद्मास्यवक्षाः परमस्सुपुण्यः पद्मा जनित्री परमस्य वासः सूक्ष्मं सावित्रं स्वयमादधानस्सावित्ररूपं परमं सुपुण्य(ग्ग्)ं स्वाहा ७.२.१४.३ [७.८] यः पुण्डरीकः परमान्तरात्मा कम्रांगरूपं कमलं दधार सरसे रसाय स्वाहा ७.२.१४.४ [७.९] रयीणां पतिं बृहन्तं रारागमुक्तं गुरुं सनीकम्[*७५५] तं रायो रूपं रयिभूतभूतं रयिमत्सुरमित्रे[*७५६] स्वाहा ७.२.१४.५ [७.१०] रायां पतत्रे रयिमादधात्रे रायो बृहन्तं रयिमत्सुपुष्टाम् राराजिमन्तं रतये रमन्तं तं बिंबवन्तं ककुदाय भद्रे स्वाहा [*७५५] Fरोम्: सनी, गिfत्. ंॣ प्. ११४१. [*७५६] ড়ूB: सुरत्रे इन्स्तेअदोf सुरमित्रे; ऊष्: सुरत्रः इन्स्तेअदोf सुरमित्रे ७.२.०.७ यदास्ते स्वाहा भद्रे स्वाहा ७.२.१५.१ [८.१] यत्सारभूतं सकलं धरित्रं मोदप्रायेणानुभूतमनुविद्धम् सूक्ष्मस्सुरेशस्सकलं बिभर्ति तस्मै सुरेशाय सकलं सुपुण्य(ग्ग्)ं स्वाहा ७.२.१५.२ [८.२] फलो वा एष लोकानामजरो महात्मा विश्वं यः पाति विमलोऽमलाख्यः तस्मै वरत्रे वरदस्य पुष्ट्यै स्वाहा ७.२.१५.३ [८.३] धूर्नो वहन्तां रतये रमन्तां पुंभूतिमन्तस्समयस्सुषुम्ना अं राजिमन्तं सकलस्य गुप्त्यै स्वाहा ७.२.१५.४ [८.४] विश्वं बिभर्षि प्रसुरो रुदन्तं संराजिमन्तं सकलं प्ररूढम् स नो वितत्य प्रहिणोतु पत्रे स्वाहा ७.२.१५.५ [८.५] सो वा स्वरूपस्समदृक्समग्रो विधुदं तुदन् यो विदधत्पदं वा वियति प्रकाशं बृहते रुहेण तं बिंबवन्तं समदं समग्र(ग्ग्)ं स्वाहा ७.२.१६.१ [८.६] भूर्भुवं वा भुवो वा सुवो वा किञ्चित्स्वनन्तं सुषुवे समस्तम् सर्वस्य दातारमजरं जरित्रे स्वाः ७.२.१६.२ [८.७] दाक्षायण्यां प्रसृतं समस्तं सम्कोचयित्वा सकलं वितानम् संवासयन्मे सकलं वरिष्टं तस्मै प्रजेशाय धुरंधराय स्वाहा ७.२.१६.३ [८.८] आशास्समस्ताः प्रतरन् वन्तस्तास्ता वसेद्या कमला समस्ता सा मे गृहे वा समदत्त पुष्टि(ग्ग्)ं स्वाहा ७.२.१६.४ [८.९] यो जंगमानां सकलं बिभर्षि[*७५७] सर्वं वियद्वा विचरेत शक्ष्यन् तन्नौर्जले वपुष्यन्त्यजस्र(ग्ग्)ं स्वाहा ७.२.१६.५ [८.१०] यो वा दशानां प्रसृतास्समस्तास्तांस्तान् दधानास्समयात्सबीजाः शब्दातिरिक्त्यै स्वबलं बलाय स्वाहा [*७५७] टेxत्: बिभिर्षि ७.२.०.८ समग्र(ग्ग्)ं स्वाहा बलाय स्वाहा ७.२.१७.१ [९.१] चत्वारो दोषाः प्रहरन्ति यस्य सर्वस्य गोप्त्रे सरसाय धाम्ने सोमस्य पुण्यं रयिमत्प्रवृद्ध्यै स्वाहा ७.२.१७.२ [९.२] वक्षो वसत्यस्य वरां वरिष्ठं वाकन् दधाना ववृधे समस्तम् तस्मै वरिष्ठाय वरप्रवृद्ध्यै स्वाहा ७.२.१७.३ [९.३] अणोरणीयान्महतो महीयानात्मा गुहायां निहितोऽस्य जन्तोः तमक्रतुं पश्यति वीतशोको धातुः प्रसादान्महिमानमीश(ग्ग्)ं स्वाहा ७.२.१७.४ [९.४] विष्णुर्वरिष्ठो वरदानमुख्यो यो विश्वर्षीन् ध्यायन्नु कुर्वन् विश्वं हीषद्[*७५८] व्यदधत्तमत्र तद्विष्णवे याः प्रभविष्णवे या अमितं भरत्रे स्वाहा ७.२.१७.५ [९.५] अब्जो जुषन्तः प्रवदत्पतन्तः पूं पूं[*७५९] पुषन्तः पुनर्यः प्रवालः[*७६०] कं कं जनित्रे समतेजसन् ते स्वाहा [*७५८] टेxत्: हीहिषद् [*७५९] टेxत्: पूं [*७६०] टेxत्: प्रवाळः ७.२.१८.१ [९.६] मामात्मगुप्तां वहते स्म भूत्यैतां राजिमन्तां सुधूर्धूरयन्तीम् धूरसि ध्रुवाय स्वाहा ७.२.१८.२ [९.७] यं चिन्तयन्तो निगमान्तरूपं यं विश्वरूपं परमात्मरूपम् तं विन्दमानां सकलं व्रजन्तीं तं देवमुख्यं सुरतं भवाय स्वाहा ७.२.१८.३ [९.८] पुण्यां च पुण्यः पुरुषे पुर्अग्रे तां राजिमन्तां निशि चोदितानाम् विदधाति पुष्ट्यै हरन्पराय स्वाहा ७.२.१८.४ [९.९] सो नो भूतो यो वामृतात्मा सुपुष्टिमस्मत्पितरं पवित्रम् सो नोऽस्तु भूत्यै कमलावराय स्वाहा ७.२.१८.५ [९.१०] स त्वेव नित्यं सकलास्समूर्तयस्सरतास्त्वनन्ताः ते जीजयन्तो वियति क्षयाणां तत्तत्शवित्रे हरते हराय स्वाहा ७.२.०.९ सन्ते स्वाहा हराय स्वाहा ७.२.१९.१ [१०.१] या गा वरिष्ठा सहसूर्धरित्री वसुं वसुं वै वसुनीह भद्रा रेरीजयन्तो रजितं रजते स्वाहा ७.२.१९.२ [१०.२.] वायुरन्तरात्मा वहती समस्तस्सपुण्य देवेति स सूरिमुक्तः सूरिस्सुराणां सुरसोऽप्यसुन्दस्समूह्य देवाय वरदाय पित्रे स्वाहा ७.२.१९.३ [१०.३] सर्वोपरिष्टादधि तिष्ठतात्मा यस्योपरिष्टात्परमस्समुक्तः तं नीरजन्तमनुसंपराय स्वाहा ७.२.१९.४ [१०.४] तमस्सर्वभूतमधुनोद्वरेण्यस्तं सत्वरूपं सकलं प्रकाश्य संक्लेशयन्त्सृष्टिनिमित्तये यस्तस्मै परंब्रह्मणे परंज्योतिषे स्वाहा ७.२.१९.५ [१०.५] ज्योतिर्ज्योतिषां ज्योतिरोजो बलं सत्वं सत्वात्मकं संज्योतिरित्थं तस्मै सूक्ष्मसूक्ष्माय तेजसे स्वाहा ७.२.२०.१[*७६१] [१०.६] सत्वं सत्वात्मकं वा रजो रजस आत्मकं तमस्तमस आधारस् साकृतं तं निरीश्वरमीश्वराय स्वाहा ७.२.२०.२ [१०.७] अनिर्भिण्णं यस्येदमासीदासीदुदकमात्मकम् यस्यो दावोदन्अर्थम्[*७६२] उच्चमुच्चैरुरुगाय स्वाहा ७.२.२०.३ [१०.८] यस्येच्छा लोके वा प्रजायतिर्लोके यन्नैवासीत्तन्नैवासीत् यद्वा संजातं यत्सर्वमीशमीशिषे स्वाहा ७.२.२०.४ [१०.९][*७६३] यो वेदादिः परमः परो ब्रह्मा त्रिमात्रस्त्रयीमूर्तिकः शब्दश्शब्दातिगः परंब्रह्मणे परंज्योतिषे स्वाहा ७.२.२०.५ [१०.१०][*७६४] यो वाऽव्यक्तं सकलं प्रवृद्ध्यै यदिदं सर्वमासीत् सानन्दं साकृतं तं हरन् पराय स्वाहा [*७६१] २१ इन् बोओक् [*७६२] टेxत्: दावोधन्अर्धम् [*७६३] ंिस्सिन्गिनूष् [*७६४] ंिस्सिन्गिनूष् ७.२.०.१० तेजसे स्वाहा पराय स्वाहा ७.२.२१.१ [११.१][*७६५] यो वा भूतेर्भूतिरासीत्सा वानन्दं प्रत्यानन्दम् संजुषन् व्रजामि[*७६६] सत्यं सत्याय स्वाहा ७.२.२१.२ [११.२] सत्यस्सत्यस्थस्सत्यलोकस्थस्सत्यं सञ्जनित्रमासीत् सत्यं सत्याय रंहसे स्वाहा ७.२.२१.३ [११.३] ऋत(ग्)ं सत्यममितं पुराणमादिं जनित्रममृतं सुरेन्द्रम् संज्योतिषां जुषमाणं[*७६७] जुषस्व स्वाहा ७.२.२१.४ [११.४] अं राजिमन्तं सकलस्य गुप्तिं सोमे जुषन्तममृतं बिभर्ति रयिमत्सुपुष्टिं गुणवन्तमत्र तस्मै सुपुण्याय वरदाय पित्रे स्वाहा ७.२.२१.५ [११.५] मामात्मगुप्तां सत्वस्य सर्वस्य वितानरूपां संजूजुषन्तीं परमां पवित्राम् सन्तारयन्तीं स्वयमप्रमत्तां संयोजयित्रे वरदाय पित्रे स्वाहा [*७६५] ठिसध्याय मिस्सिन्गिनूष्. [*७६६] टेxत्: वृजामि [*७६७] १९४६ एदितिओन्: ऋषमाणं ७.२.०.११ पित्रे स्वाहा द्वे च [Cओलोफोन्:] हरिः ओम् तत्थ्सत् श्री श्रीनिवासार्पणमस्तु ________________________________________ श्री श्री श्रीनिवासाय नमः श्रीवैखानसमन्त्रप्रश्नाष्टके अष्टमप्रश्नः ८.१.१.१ तमेकनेमिं त्रिवृत्त(ग्)ं षोडशान्त(ग्)ं शतार्धारं विंशति प्रत्यतराभिरष्टकैष्षड्भिर्विश्वरूपैकपाशम् त्रिमार्गभेदं द्विनिमित्तैकमोहम् ८.१.१.२ प्रजापतिं प्रथमं यज्ञियानां देवानामग्रे यजतं यजध्वम् स नो ददातु द्रविण(ग्)ं सुवीर्य(ग्)ं रायस्पोषं विष्यतु नाभिमस्मे ८.१.१.३ रौक्मं कूर्मं ब्रह्मस्थानेऽहं प्रतिष्ठापयाम्यों नमः ८.१.१.४ तमेकनेमिं गजं प्रतिष्ठापयाम्यों नमः ८.१.१.५ शतधार(ग्)ं हिरण्मयं गरुडं प्रतिष्ठापयाम्यों नमः ८.१.१.६ ब्रह्मा देवानां ब्रह्मण इमं ब्रह्ममणिं ब्रह्मस्थानेऽहं प्रतिष्ठापयाम्यों नमः ८.१.२.१ इन्द्रं प्रणयन्तमिन्द्रायेमं वज्रमणिमिन्द्रस्थानेऽहं प्रतिष्ठापयाम्यों नमः ८.१.२.२ अग्नावग्निश्चरति प्रविष्ट ऋषीणां पुत्रो अधिराज एषः साहाकृत्य ब्रह्मणा ते जुहोमि[*७६८] मा देवानां मिथुया कर्भागधेयम् ८.१.२.३ अग्नय इमं मौक्तिकमग्निस्थानेऽहं प्रतिष्ठापयाम्यों नमः ८.१.२.४ यमो दाधार यमायेमं वैडूर्यमणिं यमस्थानेऽहं प्रतिष्ठापयाम्यों नमः ८.१.२.५ वसवः प्रथमः निरृतय इमं शङ्खजं निरृतिस्थानेऽहं प्रतिष्ठापयाम्यों नमः [*७६८] टेxत्: जहोमि ८.१.३.१ ये ते शतं वरुणायेमं स्फटिकमणिं वरुणस्थानेऽहं प्रतिष्ठापयाम्यों नमः ८.१.३.२ मरुतः परमात्मा वायव इमं पुष्यकान्तमणिं वायुस्थानेऽहं प्रतिष्ठापयाम्यों नमः ८.१.३.३ सोम(ग्)ं राजानं सोमायेमं चन्द्रकान्तमणिं सोमस्थानेऽहं प्रतिष्ठापयाम्यों नमः ८.१.३.४ ईशानस्सर्वलोकानामीशानायेमं नीलमणिमीशानस्थानेऽहं प्रतिष्ठापयाम्यों नमः ८.१.३.५ शं नो निधत्तां वासुकय इमममृताश्मकमणिं वासुकिस्थानेऽहं प्रतिष्ठापयाम्यों नमः ८.१.४.१ धाता धातृणां भुवनस्य यस्पतिर्देव(ग्)ं सवितारम्[*७६९] अभिमातिषाहम् इमं यज्ञमश्विनोभा बृहस्पतिर्देवाः पान्तु यजमानं न्यर्थात् ८.१.४.२ साध्येभ्य इमं लोहिताश्मकमणिं साध्यस्थानेऽहं प्रतिष्ठापयाम्यों नमः ८.१.४.३ विश्वेदेवस्य विश्वेभ्यो देवेभ्य इममुत्पलमणिं विश्वेदेवस्थानेऽहं प्रतिष्ठापयाम्यों नमः ८.१.४.४ अधि ब्रह्मा यततामेष देवो दिवस्पत्यां वाधि मरुतो वोभयेषाम् ८.१.४.५ तपोयोगी योग एकस्स्वाधिष्ठा निनीहि विश्वं भुवनस्य भूयः ८.१.४.६ सिद्धेभ्य इमं प्रवाल[*७७०]मणिं सिद्धस्थानेऽहं प्रतिष्ठापयाम्यों नमः ८.१.४.७ इमां मूर्धन्या मम वाण्यसूनां पतेरिन्द्रियाणां मतेः प्रियाणाम् वाचो रुचीनाम्[*७७१] प्रवराय गायन्निधिं निदध्यन् प्रजया अस्तु भूत्यै [*७६९] ऋV: त्रातारम्; ट्ष्, Vंড়्: सवितारम् [*७७०] टेxत्: प्रवाळ [*७७१] १९२६,ऽ४६,ऽ८४ एदितिओन्स्: ऋचीनाम् ८.१.५.१ गन्धर्वेभ्य इमां मनश्शिलां गन्धर्वस्थानेऽहं प्रतिष्ठापयाम्यों नमः ८.१.५.२ अप्सरस्सु यो गन्धो गन्धर्वेषु च यद्यशः दैवो यो मानुषो गन्धस्स मा गन्धस्सुरभिर्जुषताम् ८.१.५.३ अप्सरोभ्य इमं शुक्तिजमप्सरस्थानेऽहं प्रतिष्टापयाम्यों नमः ८.१.५.४ यङ्काद्रवेया[*७७२] अधिगास्समूहे शेरते वीरास्तस्य परिबर्हि विश्वम् तं वासुके भूतसहस्रमूर्ते तुभ्यं नमः प्रथये भूतये त्वा ८.१.५.५ नागेभ्य इमं विमलमणिं नागस्थानेऽहं प्रतिष्ठापयाम्यों नमः ८.१.५.६ अर्यम्णः कुम्भी शत्रुः पात्रपाणिर्निपुणः अर्यम्ण इमं कुर्विन्दमर्यमस्थानेऽहं प्रतिष्ठापयाम्यों नमः ८.१.५.७ इन्द्रं प्रणयन्तमिन्द्रायेमं गैरिकमिन्द्रस्थानेऽहं प्रतिष्ठापयाम्यों नमः [*७७२] १९२६ एदितिओन्: काद्रवेया; १९४६,ऽ८४ एद्स्.: कार्द्रवेया ८.१.६.१ अग्नावग्निः अग्नय इमं हरितालकम्[*७७३] अग्निस्थानेऽहं प्रतिष्ठापयाम्यों नमः ८.१.६.२ यमो दाधार यमायेमां मनश्शिलां यमस्थानेऽहं प्रतिष्ठापयाम्यों नमः ८.१.६.३ वसवः प्रथमः निरृतय इममंजनं निरृतिस्थानेऽहं प्रतिष्ठापयाम्यों नमः ८.१.६.४ ये ते शतं वरुणायेमं कासीसं वरुणस्थानेऽहं प्रतिष्ठापयाम्यों नमः ८.१.६.५ मरुतः परमात्मा वायव इमं पारदं वायुस्थानेऽहं प्रतिष्ठापयाम्यों नमः [*७७३] टेxत्: हरिताळकम् ८.१.७.१ सोम(ग्)ं राजानं सोमायेमं सौराष्ट्र(ग्)ं सोमस्थानेऽहं प्रतिष्ठापयाम्यों नमः ८.१.७.२ ईशानस्सर्वलोकानामीशानायेमं गोरोचनमीशानस्थानेऽहं प्रतिष्ठापयाम्यों नमः ८.१.७.३ ब्रह्मा देवानां पदवीः कवीनामृषिर्विप्राणां महिषो मृगाणाम् श्येनो गृद्ध्राणा(ग्)ं[*७७४] स्वधितिर्वनाना(ग्)ं सोमः पवित्रमत्येति रेभन्[*७७५] ८.१.७.४ ब्रह्मण इमानि सर्वगन्धानि ब्रह्मस्थानेऽहं प्रतिष्ठापयाम्यों नमः ८.१.७.५ इन्द्रं प्रणयन्तमिन्द्रायेमानि[*७७६] षष्तिकान् व्रीहीनीन्द्रस्थानेऽहं प्रतिष्ठापयाम्यों नमः [*७७४] ऋV: गृध्राणा(ग्)ं [*७७५] टेxत्: रेभन्न् [*७७६] टेxत्: इन्दायेमानि ८.१.८.१ अग्नावग्निः अग्नय इमौ कुलुद्धमाषाव्[*७७७] अग्निस्थानेऽहं प्रतिष्ठापयाम्यों नमः ८.१.८.२ यमो दाधार यमायेमौ गोधूममुद्गौ यमस्थानेऽहं प्रतिष्ठापयाम्यों नमः ८.१.८.३ वसवः प्रथमः निरृतय इमौ तिलतिल्वौ निरृतिस्थानेऽहं प्रतिष्ठापयाम्यों नमः ८.१.८.४ ये ते शतं वरुणायेमौ वंशयवौ[*७७८] वरुणस्थानेऽहं प्रतिष्ठापयाम्यों नमः ८.१.८.५ मरुतः परमात्मा वायव इमौ नीवारप्रियांगू वायुस्थानेऽहं प्रतिष्ठापयाम्यों नमः [*७७७] टेxत्: कुळुद्धमाषाव् [*७७८] १९४६ एदितिओन्: यववंशयवौ ८.१.९.१ सोम(ग्)ं राजानं सोमायेमौ गोधूमयवौ सोमस्थानेऽहं प्रतिष्ठापयाम्यों नमः ८.१.९.२ ईशानस्सर्वलोकानामीशानयेमानि सर्वबीजानीशानस्थानेऽहं प्रतिष्ठापयाम्यों नमः ८.१.९.३ भूय आत्मवृत्या बलतेजोजनन्या देवोपवाह्या मनसा ययासन्न् दाक्षायण्या धन्यै[*७७९] यजेय[*७८०] ८.१.९.४ श्रीवत्थ्सं प्रतिष्ठापयाम्यों नमः ८.१.९.५ नमस्सुलोम सुलोमि भुवि भुवो चित्तल[*७८१] गुहल[*७८२] दोणीयत् ८.१.९.६ पूर्णकुम्भं प्रतिष्ठापयाम्यों नमः ८.१.९.७ स एको भूद्दिवानि शं नस्सञ्चारि भवोद्भवः स्रष्टुस्सृष्टेश्च सञ्चितः [*७७९] टेxत्: थन्यै [*७८०] च्f. Vंড়् ६.३४.४: यजेय(ग्ग्)ं [*७८१] टेxत्: चित्तळ [*७८२] टेxत्: गुहळ ८.१.१०.१ भेरीं प्रतिष्ठापयाम्यों नमः ८.१.१०.२ देवस्य त्वा आदर्शं प्रतिष्ठापयाम्यों नमः ८.१.१०.३ अतो देवा मत्स्ययुग्मं प्रतिष्ठापयाम्यों नमः ८.१.१०.४ क्ष्मामेकां सलिलावसन्नां श्रुत्वा स्वनन्तीमनु सुपतन्तीम् स्वयं भूत्वा वराहो वर उज्जहार तस्मै देवाय सुकृताय पित्रे ८.१.१०.५ अङ्कुशं प्रतिष्ठापयाम्यों नमः ८.१.१०.६ तन्मा यशोऽग्रे शङ्कं प्रतिष्ठापयाम्यों नमः ८.१.११.१ ब्रह्मा देवानामावर्तं प्रतिष्ठापयाम्यों नमः ८.१.११.२ भूमानन्तोऽग्रे गदाचक्रासिशरान् प्रतिष्ठापयाम्यों नमः ८.१.११.३ तन्मा यशोऽग्रे शङ्खशार्ङ्गखेटकान् प्रतिष्ठापयाम्यों नमः ८.१.११.४ ब्रह्म[*७८३] ब्रह्मान्तरात्मा ब्रह्मपूतान्तरात्मा ब्रह्मणि ब्रह्मनिष्ठो ब्रह्मगुप्तो गुप्तोऽहमस्मि ८.१.११.५ स्रुवकमण्डलुतुलातोदयुगलाङ्गलादिवर्णचिह्नानि प्रतिष्ठापयाम्यों नमः [*७८३] १९४६ एदितिओन्: ब्रह्म; १९८४ एदितिओन्: ब्रह्मा ८.१.१२.१ ये ते शतं मेघविद्युल्लांछनं प्रतिष्ठापयाम्यों नमः ८.१.१२.२ श्रिये जातः श्रीरूपं प्रतिष्ठापयाम्यों नमः ८.१.१२.३ मेदिनी देवी हरिणीरूपं प्रतिष्ठापयाम्यों नमः ८.१.१२.४ अतो देवा ८.१.१२.५ ओं कनिक्रदज्जनुषम् ८.१.१२.६ प्र तद्विष्णुः ८.१.१२.७ विष्णोर्नु कमा त्वाहार्षमेकाक्षर(ग्)ं सहस्रशीर्षा पुरुषः ८.१.१३.१ विष्णोर्नु कमतो देवा इदं विष्णुस्त्रीणि पदा विष्णोः कर्माणि तद्विष्णोः परमं तद्विप्रासः ८.१.१३.२ सुवर्भुवर्भूः ८.१.१३.३ यमं[*७८४] ओं ८.१.१३.४ एकाक्षरममाम् ८.१.१३.५ आत्मात्मा परमान्तरात्मा ८.१.१३.६ इदं विष्णुः ८.१.१३.७ आयातु भगवान् ८.१.१३.८ विष्णुमावाहयामि ८.१.१३.९ श्रीमोम् ८.१.१३.१० श्रिये जातः आयातु भगवती ८.१.१३.११ श्रियमावाहयामि लमोम् ८.१.१३.१२ मेदिनी देवी ८.१.१३.१३ आयातु भगवती हरिणीमावाहयामि [*७८४] १९४६ एदितिओन्: आं ८.०.१ ब्रह्म देवानां नमः प्रतिष्ठपयाम्यों नमोऽस्तु भूत्यै प्रणयन्तं मरुतः परमात्मा प्रतिष्ठापयाम्यों नमो नमस्सञ्चारि भवोद्भवस्तन्मा यशोऽग्रे नमः पुरुष ओ(ग्)ं सप्त च ८.१.१४.१ उद्वयं तमस उदु त्यं जातवेदशम् ८.१.१४.२ प्र तद्विष्णुः ८.१.१४.३ विमानं प्रपद्ये ८.१.१४.४ विष्णुमयं प्रपद्ये ८.१.१४.५ देवावासं प्रपद्ये ८.१.१४.६ वैकुण्ठोद्भवं प्रपद्ये ८.१.१४.७ मणिकं प्रपद्ये ८.१.१४.८ महाबलं प्रपद्ये ८.१.१४.९ विमलं प्रपद्ये ८.१.१४.१० द्वारपालकं प्रपद्ये ८.१.१५.१ निरस्त(ग्)ं रक्षो निरस्तोऽघश(ग्)ंसो निरस्ता अरातयः ८.१.१५.२ ससोमा देवा रक्षध्वम् ८.१.१५.३ हिरण्यपाणिमूतये सवितारमुप ह्वये स चेत्ता देवता पदम् ८.१.१५.४ दिवं विवृणोतु दिवि स्वर्गं पिहितद्वारं विवृनोतु ८.१.१५.५ दिव्यन्तरिक्षे देवताना(ग्)ं साप्सरोगणमभिदर्शयताम् ८.१.१५.६ भुवङ्गाय नमः ८.१.१५.७ अतो देवा इदं विष्णुस्त्रीणि पदा विष्णोः कर्माणि तद्विष्णोः परमं पद(ग्)ं तद्विप्रासः ८.१.१५.८ उद्दीप्यस्व जातवेदोऽपघ्नं निरृतिं मम पशू(ग्)ंश्च मह्यमावह जीवनञ्च दिशोदिश ८.१.१६.१ शाम्यन्तु घोराणि ८.१.१६.२ शाम्यन्तु पापानि ८.१.१६.३ शाम्यन्तु ईतयः ८.१.१६.४ भगवतो बलेन भगवतो वीर्येण भगवतस्तेजसा[*७८५] भगवतः कर्मणा ८.१.१६.५ भगवतानुगृहीतो भगवतानुद्ध्यातो भगवद्ध्यात्वा[*७८६] भगवत्कर्म करिष्यामि तद्भगवाननुमन्यताम् ८.१.१६.६ नर्यप्रजां मे गोपाय ८.१.१६.७ अमृतत्वाय जीवसे जातां जनिष्यमाणाञ्च अमृते सत्ये प्रतिष्ठिताम् ८.१.१६.८ अथर्व पितुं मे गोपाय रसमन्नमिहायुषे[*७८७] [*७८५] टेxत्: त्सेजसा [*७८६] १९८४ एदितिओन्: भगवं द्ध्यात्वा; १९२६, १९४६ एद्स्.: भगवद्ध्यात्वा [*७८७] Vंড়् दिविदेस्थिस्वेर्से मकिन्ग्थे सेचोन्द्लिने थे fइर्स्त्लिने ओf अध्याय १७. ठे नुम्बेरिन्गिसद्जुस्तेद्सो थत्थे चोम्प्लेते वेर्से चोमेसत्थे एन्दोf अध्याय १६. ८.१.१७.१ अदब्धायोऽशीतनो ८.१.१७.२ अविषन्नः पितुं कृणु ८.१.१७.३ श(ग्ग्)ंस्य पशून्मे गोपाय ८.१.१७.४ द्विपादो ये चतुष्पदः अष्टा शफाश्च य इहाग्ने ये चैकशफा आशुगाः[*७८८] ८.१.१७.५ सप्रथ सभां मे गोपाय ८.१.१७.६ ये च सभ्यास्सभासदः तानिन्द्रियावतः कुरु [*७८८] १९४६ एदितिओन्: अशुगाः ८.१.१८.१ सर्वमायुरुपासताम् ८.१.१८.२ अहे बुध्निय मन्त्रं मे गोपाय यमृषयस्त्रैविदा विदुः ऋचस्सामानि यजू(ग्)ंषि ८.१.१८.३ सा हि[*७८९] श्रीरमृता सताम् ८.१.१८.४ मा नो हि(ग्)ंसीज्जातवेदो गामश्वं पुरुषं जगत् अबिभ्रदग्न आगहि श्रिया मा परिपातय ८.१.१८.५ सम्राजं च विराजं चाभि श्रीर्या च नो गृहे लक्ष्मी राष्ट्रस्य या मुखे तया मा स(ग्)ं सृजामसि [*७८९] Vंড়् तेxत्: हिश्; ट्B: हि ८.१.१९.१ इन्द्रस्य त्वा वज्रेणाभ्युप विशामि वह काले वह श्रियं माभिवह[*७९०] ८.१.१९.२ अश्वोऽसि हयोऽस्यतोऽसि नरोऽस्यर्वासि सप्तिरसि वाज्यसि वृषासि नृमणा असि ययुर्नामास्यादित्यानां पत्वान्विहि ८.१.१९.३ आगोदानात्पठेदिदम् ८.१.१९.४ देवस्य त्वा ब्रह्म जज्ञान(ग्)ं ८.१.१९.५ हिरण्यगर्भः ८.१.१९.६ भूः प्रपद्ये भुवः प्रपद्ये सुवः प्रपद्ये भूर्भुवस्सुवः प्रपद्ये विराजमानं तमजं प्रपद्ये ८.१.१९.७ तेजोमयं तेजसामप्यगम्य(ग्)ं सर्वात्मानं तमसः पारभूतं भूत्या विश्वं पाति यस्तं प्रपद्ये ८.१.१९.८ विष्णुं प्रपद्ये ८.१.१९.९ पुरुषं प्रपद्ये [*७९०] टेxत्: माभीर्वह ८.१.२०.१ सत्यं प्रपद्ये ८.१.२०.२ अच्युतं प्रपद्ये ८.१.२०.३ अनिरुद्धं प्रपद्ये ८.१.२०.४ वरं रंह आस्थास्ये गारुदं रंहमास्थास्ये गारुत्मंतं रंह आस्थास्ये ८.१.२०.५ सर्वं सर्वं रंहो वैष्णवमहमास्थास्ये ८.१.२०.६ भूरसि भूः प्रतिष्ठित्यै ८.१.२०.७ भुवोऽसि भुवः प्रतिष्ठित्यै ८.१.२०.८ सुवरसि सुवः प्रतिष्ठित्यै ८.१.२०.९ भूर्भुवस्सुवरसि सुवः प्रतिष्ठित्यै ८.१.२०.१० सानन्दस्सर्वेषामन्तरात्मा भव ८.१.२१.१ पूतः पूतान्तरात्मा भव ८.१.२१.२ पुण्यः पुण्यान्तरात्मा भव ८.१.२१.३ ब्रह्म ब्रह्मान्तरात्मा भव ८.१.२१.४ विष्णुं प्रतिष्ठापयामि ८.१.२१.५ अवधूत(ग्)ं रक्षोऽवधूता अरातयः ८.१.२१.६ अवधूतस्सोऽस्तु योऽस्मान् द्वेष्टि यञ्च वयं द्विष्मः ८.१.२१.७ आशासु सप्तस्वपि कञ्जरेखा आपस्समग्रास्समुदावहामि ८.१.२१.८ सोमाग्निसूर्यामृतपुष्करीणामापस्समावाह्य पुरस्करिष्ये ८.१.२१.९ सोम(ग्)ं राजानं वरुणमग्निमन्वारभामहे आदित्यान् विष्णु(ग्)ं सूर्यं ब्रह्माणं च बृहस्पतिम् ८.१.२२.१ आ मा वाजस्य शुची वो हव्या ८.१.२२.२ दुहतान् दिवमिन्द्रस्सवितेमां दुहतां मेदिनीम् ८.१.२२.३ तदुभयं प्रजानां निरीतये निरुद्वेगाय ८.१.२२.४ जाह्नवीं लोकपावनीम् ८.१.२२.५ इमं मे गङ्गे यमुने सरस्वति शुतुद्रि स्तोम(ग्)ं सचता परुष्णिया असिक्निया मरुद्वृधे वितस्तयार्जीकीये शृणुह्या सुषोमया ८.१.२२.६ आद्यमभिगृह्णामि श्रीमन्नारायणचरणौ शरणं प्रपद्ये श्रीमते नारायणाय नमः ८.१.२२.७ तत्थ्सवितुर्वरेण्यम् ८.१.२३.१ अर्वाञ्चमिन्द्रम् ८.१.२३.२ स्वस्ति नो मिमीतां कनिक्रदज्जनुषम् ८.१.२३.३ सोम(ग्)ं राजानमिदमापश्शिवाः ८.१.२३.४ भगवतो बलेन ८.१.२३.५ नश्यन्ति जगतामीतयो निरस्तः परावसुस्[*७९१] सह पाप्मना ८.१.२३.६ अहमेवेदं करिष्यामि विभोः कर्तुं निधास्यति ८.१.२३.७ करिष्याम्यत्र यत्किञ्चित्[*७९२] तन्मे देवो इनुमन्यताम् ८.१.२३.८ पूतस्तस्य ८.१.२३.९ ओं भूर्भुवस्सुवः ८.१.२३.१० नारायणाय [*७९१] आच्चोर्दिन्ग्तो ंॣ, प्. ५९०, परावसु इस नमे "ओf अ ङन्धर्व (अस्सोचिअतेद्wइथ्Vइश्ववसु)". [*७९२] १९८४ एदितिओन्: यतिञ्चत्; १९४६ एदितिओन्: यतिञ्चित् ८.१.२४.१ ओं विष्णवे नमः ८.१.२४.२ ओं पुरुषाय नमः ८.१.२४.३ ओं सत्याय नमः ८.१.२४.४ ओमच्युताय नमः ८.१.२४.५ ओमनिरुद्धाय नमः ८.१.२४.६ उद्यन्तं वावादित्यमग्निरनुसमारोहति ८.१.२४.७ तस्माद्धूम एवाग्नेर्दिवा ददृशे ८.१.२४.८ भूरनिलया भूतया भूतया परिषिञ्चामि भुवस्सुषुम्नया प्राणवत्या परिषिञ्चामि स्वरमृतवत्या ज्योतिष्मत्या च परिषिञ्चामि ८.१.२४.९ ता(ग्)ं सवितुर्वरेण्यस्य चित्रामहं[*७९३] वृणे सुमतिं विश्वजन्यां यामस्य कण्वो अदुहत्[*७९४] प्रपीना(ग्)ं सहस्रधारां पयसा महीं गाम् ८.१.२४.१० आग्नेयो यस्मात्प्रैषामधीशः [*७९३] १९८४ एदितिओन्: अहं; १९४६ एदितिओन्: आहं [*७९४] टेxत्: आदुहत् ८.१.२५.१ विष्वक्सेनं प्रपद्ये ८.१.२५.२ शान्तं प्रपद्ये ८.१.२५.३ हरं प्रपद्ये ८.१.२५.४ अमितं प्रपद्ये ८.१.२५.५ सूत्रवतीं प्रपद्ये ८.१.२५.६ जयां प्रपद्ये ८.१.२५.७ मार्कण्डेयाय नमः ८.१.२५.८ भृगवे नमः ८.१.२५.९ ब्रह्मणे नमः ८.१.२५.१० शङ्कराय नमः ८.१.२६.१ सूर्याय नमः ८.१.२६.२ सोमाय नमः ८.१.२६.३ अङ्गारकाय नमः ८.१.२६.४ सौम्याय नमः ८.१.२६.५ बृहस्पतये नमः ८.१.२६.६ भार्गवाय नमः ८.१.२६.७ सौरये नमः ८.१.२६.८ राहवे नमः ८.१.२६.९ केतवे नमः ८.१.२६.१० धात्रे नमः ८.१.२७.१ विधात्रे नमः ८.१.२७.२ भुवङ्गाय नमः ८.१.२७.३ पतङ्गाय नमः ८.१.२७.४ पतिराय नमः ८.१.२७.५ वरणाय नमः ८.१.२७.६ धर्माय नमः ८.१.२७.७ ज्ञानाय नमः ८.१.२७.८ ऐश्वर्याय नमः ८.१.२७.९ गजलक्ष्म्यै नमः ८.१.२७.१० मणिकाय नमः ८.१.२८.१ सन्ध्यायै नमः ८.१.२८.२ न्यक्ष्याय नमः ८.१.२८.३ इन्द्राय नमः ८.१.२८.४ तापसाय नमः ८.१.२८.५ सिद्धिदाय नमः ८.१.२८.६ किष्किन्धाय नमः ८.१.२८.७ तीर्थाय नमः ८.१.२८.८ नागराजाय नमः ८.१.२८.९ गणेशाय नमः ८.१.२८.१० शङ्खनिधये नमः ८.१.२९.१ पद्मनिधये नमः ८.१.२९.२ तुहिणाय नमः ८.१.२९.३ बलिन्दाय नमः ८.१.२९.४ खड्गाय नमः ८.१.२९.५ शार्ङ्गाय नमः ८.१.२९.६ शङ्खचूलिणे[*७९५] नमः ८.१.२९.७ चक्रचूलिणे[*७९६] नमः ८.१.२९.८ चण्डाय नमः ८.१.२९.९ प्रचण्डाय नमः ८.१.२९.१० श्रीभूताय नमः [*७९५] टेxत्: चूळिणे [*७९६] टेxत्: चूळिणे ८.१.३०.१ गरुडाय नमः ८.१.३०.२ चक्राय नमः ८.१.३०.३ ध्वजाय नमः ८.१.३०.४ शङ्खाय नमः ८.१.३०.५ यूथाधिपाय[*७९७] नमः ८.१.३०.६ अक्षहन्त्रे नमः ८.१.३०.७ हविरक्षकाय नमः ८.१.३०.८ अग्नये नमः ८.१.३०.९ विवस्वते नमः ८.१.३०.१० यमाय नमः [*७९७] टेxत्: यूधाधिपाय ८.१.३१.१ बलिरक्षकाय नमः ८.१.३१.२ निरृतये नमः ८.१.३१.३ मित्राय नमः ८.१.३१.४ वरुणाय नमः ८.१.३१.५ पुष्परक्षकाय नमः ८.१.३१.६ वायवे नमः ८.१.३१.७ क्षत्रे नमः ८.१.३१.८ कुबेराय नमः ८.१.३१.९ भास्कराय नमः ८.१.३१.१० ईशानाय नमः ८.१.३२.१[*७९८] अविघ्नाय नमः ८.१.३२.२ आमोदाय नमः ८.१.३२.३ प्रमोदाय नमः ८.१.३२.४ प्रमुखाय नमः ८.१.३२.५ दुर्मुखाय नमः ८.१.३२.६ विघ्णकर्त्रे नमः ८.१.३२.७ भूतेभ्यो नमः ८.१.३२.८ यक्षेभ्यो नमः ८.१.३२.९ पिशाचेभ्यो नमः ८.१.३२.१० नागेभ्यो नमः [*७९८] Vंড়् लिस्त्स्थिस्सेच्तिओनस्थे प्रेविओउसोने, अस्३१. णेxत्चोमेस्३३. ॡए हवे चोर्रेच्तेद्थिसध्याय नुम्बेर्तो ३२. ८.०.२ प्रपद्ये दिशोदिश गोपायेन्द्रियावतः कुरु स(ग्)ं सृजामसि प्रपद्येऽन्तरात्मा भव बृहस्पतिं तत्सवितुर्वरेण्य(ग्)ं नारायणाय प्रैषामधीशश्शङ्कराय नमो धात्रे नमो मणिकाय नमश्शङ्खनिधये नमश्श्रीभूताय नमो यमाय नम ईशानाय नमो नागेभ्यो नमः ८.१.३३.१ धारासु सप्तसु शुचि वो हव्या ८.१.३३.२ मार्ताण्डमावाहयामि ८.१.३३.३ ज्येष्ठामावाहयामि ८.१.३३.४ सागरमावाहयामि ८.१.३३.५ शुक्रमावाहयामि ८.१.३३.६ धर्मज्ञमावाहयामि ८.१.३३.७ खगाधिपतिमावाहयामि ८.१.३३.८ फणिराजमावाहयामि ८.१.३३.९ धर्ममावाहयामि ८.१.३४.१ विष्णुमावाहयामि ८.१.३४.२ रुद्रमावाहयामि ८.१.३४.३ ब्रह्माणमावाहयामि ८.१.३४.४ वरुणमावाहयामि ८.१.३४.५ वनस्पतिमावाहयामि ८.१.३४.६ रविमावाहयामि ८.१.३४.७ पितॄनावाहयामि ८.१.३४.८ भूमिमावाहयामि ८.१.३४.९ जाह्नवीमावाहयामि ८.१.३४.१० वसन्तमावाहयामि ८.१.३५.१ काश्यपमावाहयामि ८.१.३५.२ फुल्लमावाहयामि ८.१.३५.३ पृथिवीमावाहयामि ८.१.३५.४ बृहस्पतिमावाहयामि ८.१.३५.५ श्रियमावाहयामि ८.१.३५.६ शशधरमावाहयामि ८.१.३५.७ सामवेदमावाहयामि ८.१.३५.८ पितॄनावाहयामि ८.१.३५.९ शेषमावाहयामि ८.१.३५.१० वायुमावाहयामि ८.१.३६.१ निशाकरमावाहयामि ८.१.३६.२ फुल्लमावाहयामि ८.१.३६.३ वाचस्पतिमावाहयामि ८.१.३६.४ मेदिनीमावाहयामि ८.१.३६.५ प्रचेतसमावाहयामि ८.१.३६.६ पाञ्चजन्यमावाहयामि ८.१.३६.७ अमरानावाहयामि ८.१.३६.८ नन्दीशमावाहयामि ८.१.३६.९ सामवेदमावाहयामि ८.१.३६.१० शर्वमावाहयामि ८.१.३७.१ अप्सरस आवाहयामि ८.१.३७.२ अथर्वणवेदमावाहयामि ८.१.३७.३ यजुर्वेदमावाहयामि ८.१.३७.४ सुधांशुमावाहयामि ८.१.३७.५ रविमण्डलमावाहयामि ८.१.३७.६ त्वष्टारमावाहयामि ८.१.३७.७ सूर्यमावाहयामि ८.१.३७.८ निशाकरमावाहयामि ८.१.३७.९ षण्मुखमावाहयामि ८.१.३७.१० वह्निमावाहयामि ८.१.३८.१ रुद्रमावाहयामि ८.१.३८.२ ऋग्वेदमावाहयामि ८.१.३८.३ वासुकिमावाहयामि ८.१.३८.४ त्रिमूर्तीरावाहयामि ८.१.३८.५ क्रौञ्चनन्दनमावाहयामि ८.१.३८.६ खगाधिपतिमावाहयामि ८.१.३८.७ कपिराजमावाहयामि ८.१.३८.८ ब्रह्माणमावाहयामि ८.१.३८.९ वेदानावाहयामि ८.१.३८.१० षड्आननमावाहयामि ८.१.३९.१ नागानावाहयामि ८.१.३९.२ वीशमावाहयामि ८.१.३९.३ शङ्खमावाहयामि ८.१.३९.४ चक्रमावाहयामि ८.१.३९.५ महादेवमावाहयामि ८.१.३९.६ कला[*७९९]निधिमावाहयामि ८.१.३९.७ वरुणमावाहयामि ८.१.३९.८ पृथिवीमावाहयामि ८.१.३९.९ सर्वतीर्थान्यावाहयामि ८.१.३९.१० नागराजमावाहयामि [*७९९] टेxत्: कळा ८.१.४०.१ पाकशासनमावाहयामि ८.१.४०.२ हिमांशुमावाहयामि ८.१.४०.३ आदित्यमावाहयामि ८.१.४०.४ वसिष्ठमावाहयामि ८.१.४०.५ सोममावाहयामि ८.१.४०.६ यज्ञाङ्गमावाहयामि ८.१.४०.७ इन्दुमावाहयामि ८.१.४०.८ चन्द्रमावाहयामि ८.१.४०.९ विमलमावाहयामि ८.१.४०.१० मृगाङ्कमावाहयामि ८.१.४०.११ दिवाकरमावाहयामि ८.१.४०.१२ कमलासनमावाहयामि ८.१.४०.१३ सूर्यमावाहयामि ८.१.४०.१४ पाञ्चभौतकमावाहयामि ८.१.४०.१५ गरुडमावाहयामि ८.१.४०.१६ हिरण्यगर्भमावाहयामि ८.१.४०.१७ नारायणमावाहयामि ८.०.३ धर्ममावाहयामि. पसन्तमावाहयामि. वायुमावाहयामि. शर्वमावाहयामि. वह्निमावाहयामि. शड्आननमावाहयामि. नागराजमावाहयामि. मृगाङ्कमावाहयामि. सप्त च. ८.१.४१.१ अग्निश्शुचिव्रततमश्शुचिर्विप्रश्शुचिः कविः शुची रोचत आहुतः उदग्ने शुचयस्तव शुक्रा ब्राजन्त ईरते तव ज्योती(ग्)ंष्यर्चयः ८.१.४१.२ तत्थ्सवितुर्वरेण्यम् ८.१.४१.३ धारासु सप्तसु ८.१.४१.४ इदमापश्शिवाः ८.१.४१.५ नारायणाय ८.१.४१.६ भूः प्रपद्ये ८.१.४१.७ वैखाणसायाच्युतस(ग्ग्)ंश्रयाय तपोइग्र निष्ठाय च ब्रह्मदर्षिने[*८००] [*८००] Vंড়् दिविदेस्थिस्वेर्से मकिन्ग्थे सेचोन्द्लिने थे fइर्स्त्लिने ओf अध्याय ४२. ठे नुम्बेरिन्गिसद्जुस्तेद्सो थत्थे चोम्प्लेते वेर्से चोमेसत्थे एन्दोf अध्याय ४१. ८.१.४२.१ धनुर्धरायै[*८०१] विद्महे सर्वसिद्ध्यै च धीमहि तन्नो धरा प्रचोदयात् ८.१.४२.२ सर्वभूतनिवारणायै हुं फत्स्वाहा ८.१.४२.३ भूर्भुवस्सुवरोम् ८.१.४२.४ आधारशक्त्यै नमः ८.१.४२.५ अनन्तासनाय नमः ८.१.४२.६ कूर्मासनाय नमः ८.१.४२.७ विमलासनाय नमः ८.१.४२.८ पद्मासनाय नमः [*८०१] १९४६ एदितिओन्: थरायै; १९८४ एदितिओन्: थराय ८.१.४३.१ हुं फट्स्वाहा ८.१.४३.२ इन्द्राय नमः ८.१.४३.३ अग्नये नमः ८.१.४३.४ यमाय नमः ८.१.४३.५ निरृतये नमः ८.१.४३.६ वरुणाय नमः ८.१.४३.७ वायवे नमः ८.१.४३.८ सोमाय नमः ८.१.४३.९ ईशानाय नमः ८.१.४३.१० ओं भूः ८.१.४४.१ ओं भुवः ८.१.४४.२ ओ(ग्)ं सुवः ८.१.४४.३ ओं महः ८.१.४४.४ ओं जनः ८.१.४४.५ ओं तपः ८.१.४४.६ ओ(ग्)ं सत्यम् ८.१.४४.७ ओं तथ्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् ८.१.४४.८ ओमापो ज्योती रसोऽमृतं ब्रह्म भूर्भुवस्सुवरोम् ८.१.४४.९ भूमेर्वितन्वन् प्रतरन् प्रकामः पोपूयमानः पञ्चभिस्स्वगुणैः प्रसन्नैस्सर्वाणि मान् धारयिष्यसि स्वाहा ८.१.४५.१ पृथिव्यै हुं फट्स्वाहा ८.१.४५.२ अप्सु पृथिवीं प्रविलापयामि ८.१.४५.३ अनिरुद्धमूर्तिं ध्यायामि ८.१.४५.४ त्वं जीवस्त्वमापस्सर्वेषां जनिता त्वमाहारः त्वं विष्णो श्रमापनुदाय चतुर्गुणाय स्वाहा ८.१.४५.५ अमृताय हुं फट्स्वाहा ८.१.४५.६ अग्नावपह्प्रविलापयामि ८.१.४५.७ अच्युतमूर्तिं ध्यायामि ८.१.४५.८ त्वमग्ने त्रिगुणो वरिष्ठः परं ब्रह्म परं ज्योतिः सर्वेषां त्वं पालनाय हुतममृतं वहिष्यसे स्वाहा ८.१.४६.१ अग्नये हुं फट्स्वाहा ८.१.४६.२ वायावग्निं प्रविलापयामि ८.१.४६.३ सत्यमूर्तिं ध्यायामि ८.१.४६.४ यो वा वायुर्द्विगुणोऽन्तरात्मा सर्वेषामन्तश्चरतीह विष्णो स त्वं देवान्मनुष्यान्मृतान् परिसंजीवसे स्वाहा ८.१.४६.५ वायवे हुं फट्स्वाहा ८.१.४६.६ आकाशे वायुं प्रविलापयामि ८.१.४६.७ पुरुषमूर्तिं ध्यायामि ८.१.४६.८ यो वा गविष्ठः परमः प्रधानः[*८०२] पदं वा यस्य सत्वमासीत् यस्योपरित्वं मुनयोऽनुपश्यन्ति तस्मै मुख्याय विष्णवे स्वाहा[*८०३] [*८०२] टेxत्: प्रथानः [*८०३] Vंড়् दिविदेस्थिस्वेर्से मकिन्ग्थे सेचोन्द्लिने थे fइर्स्त्लिने ओf अध्याय ४७. ठे नुम्बेरिन्गिसद्जुस्तेद्सो थत्थे चोम्प्लेते वेर्से चोमेसत्थे एन्दोf अध्याय ४६. ८.१.४७.१ आकाशमहङ्कारे प्रविलापयामि ८.१.४७.२ अहङ्कारं महत्तत्वे प्रविलापयामि ८.१.४७.३ महत्तत्वं प्रकृतौ प्रविलापयामि ८.१.४७.४ तां प्रकृतिं परब्रह्मणि प्रविलापयामि ८.१.४७.५ विष्णुमूर्तिं ध्यायामि ८.१.४७.६ आ वात वाहि भेषजं वि वात वाहि यद्रपः त्व(ग्)ं हि विश्वभेषजो देवानां दूत ईयसे ८.१.४७.७ अग्ने रक्षा णो अ(ग्)ंहसः प्रति ष्म देव रीषतः तपिष्ठैरजरो दह[*८०४] [*८०४] Vंড়् दिविदेस्थिस्वेर्से मकिन्ग्थे सेचोन्द्लिने थे fइर्स्त्लिने ओf अध्याय ४८. ठे नुम्बेरिन्गिसद्जुस्तेद्सो थत्थे चोम्प्लेते वेर्से चोमेसत्थे एन्दोf अध्याय ४७. ८.१.४८.१ अग्ने ह(ग्)ंसि न्यत्रिणम् ८.१.४८.२ यददो वात ते गृहेऽमृतस्य निधिर्हितः ततो नो देहि जीवसे ततो नो धेहि भेषजम् ८.१.४८.३ स्योना पृथिवी भवानृक्षरा निवेशनी यच्चा नश्शर्म सप्रथाः ८.१.४८.४ यो वा गविष्ठः ८.१.४८.५ आत्मन आकाशस्सम्भूतः ८.१.४८.६ परमात्मनः प्रकृतिं त्रिगुणात्मिकां प्रतिष्ठापयामि ८.१.४८.७ प्रकृतेर्महान्तमुत्पादयामि ८.१.४९.१ महतोऽहङ्कारमुत्पादयामि ८.१.४९.२ अहङ्कारादाकाशं प्रतिष्ठापयामि ८.१.४९.३ यो वा वायुः आकाशाद्वायुं प्रतिष्ठापयामि ८.१.४९.४ त्वमग्ने त्रिगुणो वरिष्ठः वायोरग्निं प्रतिष्ठापयामि ८.१.४९.५ त्वं जीवः अग्नेरपः प्रतिष्ठापयामि ८.१.४९.६ भूमेर्वितन्वन् अद्भ्यः पृथिवीं प्रतिष्ठापयामि ८.१.५०.१ असुनीते पुनरस्मासु चक्षुः पुनः प्राणमिह नो धेहि भोगम् ज्योक्पश्येम सूर्यमुच्चरंतमनुमते मृलया नस्स्वस्ति ८.१.५०.२ अमृतं वै प्राना अमृतमापः प्राणानेव यथास्थानमुपह्वयते ८.१.५०.३ मम प्राण इह प्राणः ८.१.५०.४ मम जीव इह जीवस्स्थितः ८.१.५०.५ मम सर्वेन्द्रियाणि वाङ्मनोबुद्ध्य्अहंकारकामरागान्तं ८.१.५०.६ पृथिव्य्अप्तेजोवाय्व्आकाशशब्दस्पर्शरूपरसगन्धत्वक्चक्षुश्श्रोत्रजिह्वाघ्राणवाक्पाणिपादपायूपस्थप्राणा इहैवागत्य सुखं चिरं तिष्ठन्तु ह्रीं स्वाहा ८.१.५०.७ मम हृदये परमात्मनस्सकाकाज्जीवात्मानं प्रतिष्ठापयाम्योन्नमः ८.१.५०.८ हंसहंसाय विद्महे परमहंसाय धीमहि तंन्नो हंसः प्रचोदयात् ८.१.५१.१ यो वा संयोगस्संजुषमाणस्सन्धुस्सन्धुक्षणानाम् संयोगं सन्दधानः[*८०५] पुण्यः पुण्यानां पुण्याय स्वाहा ८.१.५१.२ सह संपायास्त्वमाशिषमाशीर्भूताभूतम् आशिषमाशीरासीर्[*८०६] आशिरनुभूमिस्[*८०७] स्वाहा ८.१.५१.३ यो वा तेजस्तेजसां तेजस्तेज आदधानः सत्यस्तेजस्तेजसां तेजस्तेजस्तेजसे स्वाहा ८.१.५१.४ यो वा आयुः परमात्मानं मीढुषः परंपर्यात्परः परायणः परो लोकानां परमा दधानः परतः पराय स्वाहा ८.१.५१.५ विष्णुस्सर्वेषामधिपतिः परमः पुराणः परो लोकानामजितो जितात्मन् भवतेऽभवाय स्वाहा [*८०५] टेxत्: सन्धधानः [*८०६] टेxत्: आसीरासीर् [*८०७] टेxत्: अनुभूमि ८.१.५२.१ यो वेदादिः परमः परो ब्रह्मा त्रिमात्रस्त्रयिमूर्तिकः शब्दश्शब्दातिगः परंब्रह्मणे परंज्योतिषे स्वाहा ८.१.५२.२ यो वा गविष्ठः ८.१.५२.३ पराय परमेष्ठ्य्आत्मने विष्णवे आकाशाय नमः ८.१.५२.४ यो वा वायुः ८.१.५२.५ पराय पुरुषात्मने पुरुषाय वायवे नमः ८.१.५२.६ त्वमग्ने त्रिगुणो वरिष्ठः ८.१.५२.७ पराय विश्वात्मने सत्यायाग्नये नमः ८.१.५२.८ त्वं जीवस्त्वमापः ८.१.५२.९ पराय निवृत्य्आत्मने अच्युतायद्भ्यो नमः ८.१.५३.१ भूमेर्वितन्वन्न् ८.१.५३.२ पराय सर्वात्मनेऽनिरुद्धाय पृथिव्यै नमः ८.१.५३.३ ब्रह्म ब्रह्मान्तरात्मा ब्रह्मपूतान्तरात्मा ब्रह्मणि ब्रह्मनिष्ठो ब्रह्मगुप्तो गुप्तोऽहमस्मि ८.१.५३.४ द्यौर्द्यौरसि सर्व इमे प्राणा स्थाणव आसन्न् ८.१.५३.५ शिखे उद्वर्तयामि ८.१.५३.६ सवेदास्समन्त्रास्सार्षास्ससोमा देवाः परिवर्तयन्ताम् ८.१.५३.७ देवानामयुधैः[*८०८] परिबाधयामि ८.१.५३.८ ब्रह्मणो मन्त्रैरीशस्योजसा भृगूणामङ्गिरसां तपसा सर्वमातनोमि ८.१.५३.९ नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुः प्रचोदयात् [*८०८] टेxत्: अयुथैः ८.१.५४.१ सुदर्शनमभिगृह्णामि ८.१.५४.२ रविपामभिगृह्णामि ८.१.५४.३ सूर्योऽसि सूर्यान्तरात्मा ८.१.५४.४ चक्षुरसि सर्वमसि सर्वं धेहि ८.१.५४.५ चन्द्रोऽसि यज्ञोऽसि यज्ञायाधानमसि ८.१.५४.६ यज्ञस्य मोषदसि ८.१.५४.७ आभुरण्यं विधिं यज्ञं ब्रह्माणं देवेन्द्रम् ८.१.५४.८ अन्तरस्मिन्निमे लोकाः ८.१.५४.९ अतो देवा इदं विष्णुस्त्रीणि पदा विष्णोः कर्माणि तद्विष्णोः परमं तद्विप्रासः ८.१.५४.१० ज्ञानाय हृदयाय नमः ८.१.५५.१ शक्त्यै शिरसे स्वाहा ८.१.५५.२ बलाय शिखायै वषट् ८.१.५५.३ ऐश्वर्याय कवचाय हुम् ८.१.५५.४ वीर्याय नेत्रत्रयाय वौषट् ८.१.५५.५ तेजसे अस्त्राय फट् ८.१.५५.६ भूर्भुवस्सुवरोम्[*८०९] ८.१.५५.७ केशवाय नमः ८.१.५५.८ नारायणाय नमः ८.१.५५.९ माधवाय नमः ८.१.५५.१० गोविन्दाय नमः [*८०९] श्रीमों हृदयाय नमः । द्रामों शिरसे स्वाहा । आमों शिखायै वषट् । ह्रामों कवचाय हुम् । क्लीमों नेत्रत्रयाय वौषट् । रामोमस्त्राय फट् । भूर्भुवस्सुवरोम् । अमामिमीमुमूमृं ॠं ळं ॡऽमेमैमोमौमामाः । गोविन्दाय नमः । महीधराय नमः । हृषीकेशाय नमः ॥ त्रिविक्रमाय नमः । विष्णवे नमः । माधवाय नमः ॥ ८.१.५६.१ विष्णवे नमः ८.१.५६.२ मधुसूदनाय नमः ८.१.५६.३ त्रिविक्रमाय नमः ८.१.५६.४ वामणाय नमः ८.१.५६.५ श्रीधराय नमः ८.१.५६.६ हृशीकेशाय नमः ८.१.५६.७ पद्मनाभाय नमः ८.१.५६.८ दामोदराय नमः ८.१.५६.९ सङ्कर्षणाय नमः ८.१.५६.१० वासुदेवाय नमः ८.१.५७.१ प्रद्युम्नाय नमः ८.१.५७.२ अनिरुद्धाय नमः ८.१.५७.३ पुरुषोत्तमाय नमः ८.१.५७.४ अधोक्षजाय नमः ८.१.५७.५ नारसिंहाय नमः ८.१.५७.६ अच्युताय नमः ८.१.५७.७ जनार्दनाय नमः ८.१.५७.८ उपेन्द्राय नमः ८.१.५७.९ हरये नमः ८.१.५७.१० श्रीकृष्णाय नमः ८.१.५८.१ एकाक्षरं ८.१.५८.२ विश्वे निमग्नः ८.१.५८.३ प्राणः प्रसूतिर् ८.१.५८.४ वितत्य बाणं ८.१.५८.५ त्वं वज्रभृद् ८.१.५८.६ धाता विधाता ८.१.५८.७ ऋचो यजू(ग्)ंषि ८.१.५८.८ स एष देवस् ८.१.५८.९ स सर्ववेत्ता ८.१.५८.१० सामैश्च साङ्गं[*८१०] ८.१.५८.११ त्व(ग्ग्)ं स्त्री पुमान् ८.१.५८.१२ मित्रस्सुपर्णस् ८.१.५८.१३ त्वं विष्णुर्भूतानि ८.१.५८.१४ त्वं भूर्भुवस्त्व(ग्)ं ८.१.५८.१५ य एवं नित्यं ८.१.५८.१६ बुद्धिमतां परां गतिम् ८.१.५८.१७ ओं धनुषे नमः ८.१.५८.१८ शक्त्यै स्वाहा ८.१.५८.१९ गदायै वषट् ८.१.५८.२० खड्गाय हुम् ८.१.५८.२१ चक्राय वौषट् ८.१.५८.२२ वासुकये फट् ८.१.५८.२३ विष्णुर्मां रक्षतु ८.१.५८.२४ जाम्बूनदप्रभाय चक्रधराय केशवाय नमः ८.१.५८.२५ चन्द्रप्रभाय धनुर्धराय गोविन्दाय स्वाहा [*८१०] Eकूप्(ऊष्, षू, Oऊ): चिद्अन्तः इन् प्लचे ओf च साङ्गं ८.१.५९.१ नीलजीमूतसन्निभाय शङ्खधराय[*८११] नारायणाय वषट् ८.१.५९.२ पद्मकिञ्जल्कसन्निभाय हलधराय विष्णवे हुम् ८.१.५९.३ अरविन्दाभाय मुसलधराय मधुसूदनाय वौषट् ८.१.५९.४ ज्वलनप्रभाय खड्गधराय त्रिविक्रमाय फट् ८.१.५९.५ तरुणादित्यसन्निभाय वज्रधराय वामनाय नमः ८.१.५९.६ पुण्डरीकाक्षाय पट्टसधराय श्रीधराय स्वाहा ८.१.५९.७ इन्दीवरदल[*८१२]श्यामाय कौमोदकीधराय गदाधराय वषट् ८.१.५९.८ विद्युत्प्रभाय मुद्गरधराय हृशीकेशाय हुम् ८.१.५९.९ चित्रवर्णधराय पाशहस्ताय विष्णवे वौषट् ८.१.५९.१० इन्द्रनीलप्रभायापराजिताय व्यापिनारायणाय फट् [*८११] टेxत्: थराय [*८१२] टेxत्: दळ ८.१.६०.१ भूर्भुवस्सुवरोम् ८.१.६०.२ ओं नमो नारायणाय ८.१.६०.३ ब्रह्मैव भूतानां ज्येष्ठं तेन कोऽर्हति स्पर्धितुम् ८.१.६०.४ तत्थ्सवितुर्वरेण्यम् ८.१.६०.५ आत्मात्मा परमान्तरात्मा ८.१.६०.६ सुवर्भुवर्भूः ८.१.६०.७ श्रिये जातः ८.१.६०.८ मेदिनी देवी ८.१.६०.९ संयुक्तमेतत्क्षऋअतेऽक्षरन् तु व्यक्ताव्यक्तं भवते विश्वमस्मात् ८.१.६०.१० आनीश आत्मा बद्ध्यते भोक्तृभावाद्ज्ञात्वा देवं मुच्यते सर्वपापैः ८.१.६१.१ इदं विष्णुः ८.१.६१.२ आयातु भगवान् ८.१.६१.३ ओं विष्णुमावाहयामि ८.१.६१.४ पुरुषमावाहयामि ८.१.६१.५ सत्यमावाहयामि ८.१.६१.६ अच्युतमावाहयामि ८.१.६१.७ अनिरुद्धमावाहयामि ८.१.६१.८ श्रिये जातश्श्रिय आ निरियाय श्रियं वयो जरितृभ्यो दधाति श्रियं वसाना अमृतत्वमायन् भवन्ति सत्या समिधा मितद्रौ ८.१.६१.९[*८१३] आयातु भगवती श्रीस्स्वर्णवर्णा सगणा ससैन्य श्री परमपुरुषसहाया सह देवताभिरनुमन्यताम् [*८१३] ठेरे अरे नो अच्चेन्त्मर्क्सिन् थे तेxत्fरोम् ८.१.६१.९ थ्रोउघ्८.१.६२.१. ८.१.६२.१ या पद्मासना पद्महस्ता हंसनिर्याख्यवाहिनी नित्यमृषिभिश्चानुगामिनी तामजां पुण्डरीकनेत्रीं भगवतीं श्रीम् ८.१.६२.२ ओं श्रियमावाहयामि ८.१.६२.३ धृतिमावाहयामि ८.१.६२.४ पवित्रीमावाहयामि ८.१.६२.५ प्रमोदायिनीमावाहयामि ८.१.६२.६ मेदिनी देवी वसुन्धरी स्याद्वसुधा देवी वासवी ब्रह्मवर्चसः पितॄणा(ग्)ं श्रोत्रं विष्णुर्मनः ८.१.६२.७[*८१४] आयातु भगवती हरिणी श्यामवर्णा सगणा ससैन्या श्री परमपुरुषसहाया सह देवताभिरनुमन्यताम् ८.१.६२.८ या नीलोत्पलासना नीलोत्पलहस्ता महाचातकवाहिनी नित्यमृषिभिश्चानुगामिनी तामजां नीलोत्पलनेत्रीं भगवतीं[*८१५] लम् ८.१.६२.९ ओं हरिणीमावाहयामि [*८१४] ठेरे अरे नो अच्चेन्त्मर्क्सिन् थे तेxत्fरोम् ८.१.६२.८ थ्रोउघ्८.१.६२.९. [*८१५] टेxत्: भगवती ८.१.६३.१ पौष्णीमावाहयामि ८.१.६३.२ क्षोनीमावाहयामि ८.१.६३.३ महीमावाहयामि ८.१.६३.४ ओं मह्यै नमः ८.१.६३.५ सर्वाधाराय नमः ८.१.६३.६ सनातनाय नमः ८.१.६३.७ दिव्याय नमः ८.१.६३.८ कमठरूपिणे [*८१६]नमः ८.१.६३.९ आदिकूर्माय नमः ८.१.६३.१० शेषाय नमः ८.१.६३.११ दिग्गजेभ्यो नमः ८.१.६३.१२ आधारशक्त्यै नमः ८.१.६३.१३ सप्तार्णवेभ्यो नमः ८.१.६३.१४ सहस्रपत्रयुतकमलाय नमः ८.१.६३.१५ रक्ताम्बुजमणियमपद्मपीठाय नमः ८.१.६३.१६ श्रीमन्नारायणाय नमः [*८१६] ठे तेxत्सिन्सेर्त्स्थे wओर्द्य हेरे wहिछ्wए हवे ओमित्तेद्. ८.०.४ स(ग्ग्)ंश्रयाय नमो भूस्स्वगुणैर्ज्योतिरासीद्देवरीषत उत्पादयामि प्रतिष्ठापयामि प्रचोदयात्स्वाहा नमः प्रचोदयान्नमो नमो देवाय नमश्श्री कृष्णाय नमस्स्वाहा फट्[*८१७] सर्वपापैरनुमन्यतामावाहयामि नमष्षट्च [*८१७] टेxत्: पट् ८.१.६४.१ प्र तद्विष्णुः ८.१.६४.२ अस्त्वासनं शुभं लोके ब्रुसी शुद्धस्तपोमयम् ८.१.६४.३ तपश्चायुस्तथा योगमस्तु ते परमं पदम् ८.१.६४.४ विश्वादिकानां जननादिकर्त्रे धात्रे तपोयज्ञसुवेदमूर्ते ८.१.६४.५ सुस्वागतं यत्र तं तत्र यस्मात्तत्ते पद(ग्)ं[*८१८] सूरिभिस्स्वागतन् ते ८.१.६४.६ मनोऽभिमन्ता मानवस्सुधर्मा यन्मातरं वचसो मानसेषु अमोघमोघं प्रति वेदवेद्यस्वकं जनानामनुमन्यतामिदम् ८.१.६४.७ त्व(ग्ग्)ं स्त्री त्वं पुमान्मानसी[*८१९] त्वं देवकुमार इदं नादः कुमारी ८.१.६४.८ त्वं जीर्णस्त्वं जनिं गच्छसि त्वं जातो निवासीर्विश्वतो मुखः ८.१.६४.९ त्रीणि पदा [*८१८] टेxत्: पदग्चोर्रेच्तेद्तो पदग्ं [*८१९] १९४६ एदितिओन्: मानसी; १९८४ एदितिओन्: मानसि ८.१.६५.१ इन्द्रोऽभिमन्ता मनवो वायवश्चापस्समग्रा अभितो यस्य दद्यात् ८.१.६५.२ विष्णो इमान् वैष्णवा(ग्)ंस्तर्पयामि प्रसीद देवाधिकतेजसैनम् ८.१.६५.३ अग्निरिन्द्रो वरुणो मित्रो अर्यमा वायुः पूषा सरस्वती सजोषसः ८.१.६५.४ आदित्या विष्णुर्मरुतः स्वर्बृहत्सोमो रुद्रो अदितिर्ब्रह्मणस्पतिः ८.१.६५.५ त्रिर्देवः[*८२०] ८.१.६५.६ इन्द्रियाणि शतक्रतो या ते जनेषु पञ्चसु इन्द्र तानि त आ वृणे ८.१.६५.७ अगन्निन्द्र श्रवो बृहद्द्युम्नं दधिष्व दुष्टरं उत्ते शुष्मं त्रिरामसि ८.१.६५.८ योगेयोगे शं नो देवी ८.१.६५.९ घतात्परि मण्ड इवाप्सु स्नेहस्सर्वाधिकस्सर्वधत्तेषु शर्वः ८.१.६५.१० स चेतनश्चेतयते स्वशक्त्या ८.१.६५.११ एको लोकान् गर्भवत्पातु सर्वान् ८.१.६५.१२ विचक्रमे पृथिवी [*८२०] टेxत्: द्रेवः ८.०.५ त्रीणि पदा शं नो देवीश्चत्वारि च ८.१.६६.१ भूः प्रपद्ये ८.१.६६.२ वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वाभिवदन् यदास्ते ८.१.६६.३ त्रीणि पदा ८.१.६६.४ आ मा वाजस्य प्रसवो जगम्यादा द्यावापृथिवी विश्वशम्भू आ मा गन्तां पितरा मातरा चा मा सोमो अमृतत्वाय गम्यात् ८.१.६६.५ शं नो देवीः ८.१.६६.६ उपानहावध्यवरोहामि ८.१.६७.१ स्वस्ति नो मिमीताम् ८.१.६७.२ परं रंह आस्थास्ये ८.१.६७.३ प्र तद्विष्णुस्त्रीणि पदा शं नो देवीः ८.१.६७.४ अन्नाद्याय व्यूहध्वं दीर्घायुरहमन्नादो भूयासम् ८.१.६७.५ तेन मे तप तेन मे ज्वल तेन मे दीदिहि यावद्देवाः ८.१.६७.६ इदं ब्रह्म पुनीमहे ब्रह्म पुनातु ८.१.६७.७ योगेयोगे तवस्तरं वाजेवाजे हवामहे सखाय इन्द्रमूतये ८.१.६७.८ यन्मे गर्भे वसतः पापमुग्रं यज्जायमानस्य च किञ्च दैर्घ्यम् पापं जातस्य यस्य भुवि वर्ततो मे तस्य तत्पावमानीभिरहं पुनामि ८.१.६८.१ शं नो देवीः ८.१.६८.२ अतो देवाः इदं विष्णुस्त्रीणि पदा विष्णोः कर्माणि तद्विष्णोः परमं तद्विप्रासः ८.१.६८.३ ओं नमो नारायणाय ८.१.६८.४ कस्त्वा सत्यो मदानां म(ग्)ंहिष्ठो मथ्सदन्धसः दृढा चिदारुजे वसु ८.१.६८.५ परिलिखित(ग्)ं रक्षः परिलिखिता अरातयः ८.१.६८.६ परिलिखितस्सोऽस्तु योऽस्मान् द्वेष्टि यञ्च वयं द्विष्मः ८.१.६८.७ वारीश्चतस्रश्शन्नो देवीः ८.१.६८.८ नमो वरुणश्शुद्धश्शुद्धोऽहमस्मि ८.१.६८.९ शुद्धो ब्रह्मवीरो हरिर्यथा शुद्धः पञ्चभूतास्तथा शुद्धाश्शुद्धोऽहमस्मि ८.१.६९.१ ब्रह्माहमस्मि हरिरस्मि ८.१.६९.२ ईश ईशोऽस्मि भवं भवामहे ८.१.६९.३ सिनीवालिपृथुष्टुके या देवानामसि स्वसा जुषस्व हव्यमाहुतं प्रजां देवि दिदिड्ढि नः ८.१.६९.४ भूरनिलया भूतया भूतया परिषिञ्चामि भुवस्सुषुम्नया प्राणवत्या परिषिञ्चामि स्वरमृतवत्या ज्योतिष्मत्या च परिषिञ्चामि ८.१.६९.५ ता(ग्)ं सवितुर्वरेण्यस्य चित्रामहं[*८२१] वृणे सुमतिं विश्वजन्यां यामस्य कण्वो अदुहत्प्रपीना(ग्)ं सहस्रधारां पयसा महीं गाम् ८.१.६९.६ अग्निमीळ इषे त्वोर्जे त्वा गन्धद्वारां सहस्रशीर्षा पुरुषः ८.१.६९.७ सहस्रशीर्षं देवमतो देवा [*८२१] १९८४, १९४६ एदितिओन्स्: आहं, चोर्रेच्तेद्तो अहं. ८.१.७०.१ मित्रस्सुपर्णश्चन्द्र इन्द्रोऽथ रुद्रस्त्वष्ता विष्णुस्सविता गोपतिस्त्वम् त्वं विष्णुर्भूतानि तत्रासि दैत्यस्त्वया वृतं जगदुल्बेन गर्भः ८.१.७०.२ अथा वयमादित्य व्रते तवानागसो अदितये स्याम ८.१.७०.३ युवं वस्त्राणि पीवसा वसाथे युवोरच्छिद्रा मन्तवो ह सर्गाः अवातिरतमनृतानि विश्वा ऋतेन मित्रा वरुणा सचेथे ८.१.७०.४ त्रीणि पदा शं नो देवीः ८.१.७०.५ भूरसि भूः प्रतिष्ठित्यै त्रिर्देवः ८.१.७०.६ अतो देवा ओं नमो नारायणाय ८.०.६ अवरोहाम्यहं पुनाम्यहमस्मि देवमतो देवा नारायणाय ८.१.७१.१ तेजो वत्स्यावस्सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम् ८.१.७१.२ सोमस्य तनूरसि तनुवं मे पाहि स्वा मा तनूरा विश ८.१.७१.३ शं नो देवीः ८.१.७१.४ इदं ब्रह्म पुनीमहे ८.१.७१.५ ब्रह्म पुनातु ८.१.७१.६ शं नो देवीः ८.१.७१.७ ओं नमो नारायणाय ८.१.७१.८ विष्णोर्नु कम् ८.१.७१.९ अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् अस्य यज्ञस्य सुक्रतुम् ८.१.७२.१ भूतो भूतेषु चरति प्रविष्टस्स भूतानामधिपतिर्बभूव ८.१.७२.२ तस्य मृत्यौ चरति राजसूय(ग्)ं स राजा राज्यमनुमन्यतामिदम् ८.१.७२.३ तद्विष्णोः परमम् ८.१.७२.४ इमास्सुमनसश्श्रेष्ठा दिव्यपुष्पाधिवासिताः ८.१.७२.५ पूता ब्रह्मपवित्रेण पूतास्सूर्यस्य रश्मिभिः ८.१.७२.६ तद्विप्रासः ८.१.७२.७ इमे गन्धास्[*८२२] सुरभिनो दिव्यगन्धाधिवासिताः ८.१.७२.८ पूता ब्रह्मपवित्रेण पूतास्सूर्यस्य रश्मिभिः ८.१.७२.९ यदाञ्जनं त्रैककुदं जात(ग्)ं हिमवत उपरि ८.१.७२.१० तेन वामाञ्जे तेजसे वर्चसे भगाय च [*८२२] टेxत्: गन्थास् ८.१.७३.१ देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम् ८.१.७३.२ विष्णवे नमः ८.१.७३.३ पुरुषाय नमः ८.१.७३.४ सत्याय नमः ८.१.७३.५ अच्युताय नमः ८.१.७३.६ अनिरुद्धाय नमः ८.१.७३.७ कपिलाय नमः ८.१.७३.८ यज्ञाय नमः ८.१.७३.९ नारायणाय नमः ८.१.७३.१० पुण्याय नमः ८.१.७४.१ श्रियै नमः ८.१.७४.२ धृत्यै नमः ८.१.७४.३ पवित्र्यै नमः ८.१.७४.४ प्रमोदायिन्यै नमः ८.१.७४.५ हरिण्यै नमः ८.१.७४.६ पौष्ण्यै नमः ८.१.७४.७ क्षोण्यै नमः ८.१.७४.८ मह्यै नमः ८.१.७४.९ वाराहाय नमः ८.१.७४.१० नारसिंहाय नमः ८.१.७५.१ वामनाय नमः ८.१.७५.२ त्रिविक्रमाय नमः ८.१.७५.३ सुभद्राय नमः ८.१.७५.४ ईशितात्मने नमः ८.१.७५.५ सर्वोद्वहाय नमः ८.१.७५.६ सर्वविद्येस्वराय नमः ८.१.७५.७ इन्द्राय नमः ८.१.७५.८ यमाय नमः ८.१.७५.९ वरुणाय नमः ८.१.७५.१० कुबेराय नमः ८.१.७६.१ अग्नये नमः ८.१.७६.२ निरृतये नमः ८.१.७६.३ वायवे नमः ८.१.७६.४ ईशानाय नमः ८.१.७६.५ सुभद्राय नमः ८.१.७६.६ हयात्मकाय नमः ८.१.७६.७ रामदेवाय नमः ८.१.७६.८ पुण्यदेवाय नमः ८.१.७६.९ सर्वाय नमः ८.१.७६.१० सुखावहाय नमः ८.१.७७.१ संवहाय नमः ८.१.७७.२ सुवहाय नमः ८.१.७७.३ शिवं प्रपद्ये ८.१.७७.४ विश्वं प्रपद्ये ८.१.७७.५ मित्रं प्रपद्ये ८.१.७७.६ अत्रिं प्रपद्ये ८.१.७७.७ सनत्कुमारं प्रपद्ये ८.१.७७.८ सनकं प्रपद्ये ८.१.७७.९ सनातनं प्रपद्ये ८.१.७७.१० सनंदनं प्रपद्ये ८.१.७८.१[*८२३] इन्द्राय नमः ८.१.७८.२ यमाय नमः ८.१.७८.३ वरुणाय नमः ८.१.७८.४ कुबेराय नमः ८.१.७८.५ अग्नये नमः ८.१.७८.६ निरृतये नमः ८.१.७८.७ वायवे नमः ८.१.७८.८ ईशानाय नमः ८.१.७८.९ परो मात्रया ८.१.७८.१० बृहस्पतिर्देवानाम् [*८२३] Vंড়् ओमित्स्नुमेरल्७८ fओर्सेच्तिओन् ७८. ८.१.७९.१ इमे धूपास्सुरभिनो दिव्यधूपाधिवासिताः ८.१.७९.२ पूता ब्रह्मपवित्रेण पूतास्सूर्यस्य रश्मिभिः ८.१.७९.३ विष्णोः कर्माणि ८.१.७९.४ शुभ्रा ज्योतिश्च देवानां तेजश्च सततप्रभः प्रभास्करो महातेजा दीपोऽयं प्रतिगृह्यताम् ८.१.७९.५ त्रिर्देवः ८.१.७९.६ इन्द्रियाणि शतक्रतो त्रीणि पदा योगेयोगे शं नो देवीः ८.१.७९.७ शुची वो हव्याः ८.१.७९.८ वरुणमावाहयामि ८.१.७९.९ वाराहमावाहयामि ८.१.८०.१ नारसिंहमावाहयामि ८.१.८०.२ वामनमावाहयामि ८.१.८०.३ त्रिविक्रममावाहयामि ८.१.८०.४ श्रियमावाहयामि ८.१.८०.५ लक्ष्मीमावाहयामि ८.१.८०.६ सरस्वतीमावाहयामि ८.१.८०.७ भवमावाहयामि ८.१.८०.८ विष्णुस्त्वा(ग्)ं रक्षतु शुभ्रा ज्योतिर्योगेयोगे शं नो देवीः ८.१.८०.९ ओं नमो भगवते वासुदेवाय ओं नमो नारायणाय ८.१.८१.१ देवस्य त्वा ८.१.८१.२ मरुतः परमात्मा परमा गतिः परं ब्रह्म परं योगम् परमात्मानं मन्ये अजरं योऽग्निरहमन्नं वायवे ८.१.८१.३ सोम(ग्)ं राजानम् ८.१.८१.४ मरुतो गणानां प्रथमस्सप्तधानां[*८२४] मूर्धा वायो अन्यमजर(ग्ग्)ं श्रियम् होतारं वै रयन् त्वाहुर्[*८२५] अग्ने हव्यं मरुद्भ्यः ८.१.८१.५ अश्वोऽसि हयोऽस्यतो[*८२६]ऽसि नरोऽस्यर्वासि सप्तिरसि वाज्यसि वृषासि नृमणा असि ययुर्नामास्यादित्यानां पत्वान्विहि ८.१.८१.६ अतो देवा अग्निमीळे इषे त्वोर्जे त्वाग्न आ याहि शं नो देवीः ८.१.८१.७ सोम(ग्)ं राजानम् ८.१.८१.८ घृतात्परि मण्ड इवाप्सु स्नेहस्सर्वाधिकस्सर्वधत्तेषु शर्वः ८.१.८१.९ स चेतनश्चेतयते स्वशक्त्या ८.१.८१.१० एको लोकान् गर्भवत्पातु सर्वान् ८.१.८१.११ आ वात वाहि भेषजं वि वात वाहि यद्रपः त्व(ग्)ं हि विश्वभेषजो देवानां दूत ईयसे ८.१.८१.१२ देवस्य त्वा ८.१.८१.१३ ओं नमो भगवते वासुदेवाय ८.१.८१.१४ ओं नमो नारायणाय [*८२४] १९८४ एदितिओन्: सप्तथानां [*८२५] १९८४ एदितिओन्: वाहुर् [*८२६] १९४६, १९८४ एदितिओन्स्: अत्यो चोर्रेच्तेद्तो अतो. च्f. Vंড়् ८.१.१९.३ ८.०.७ सुक्रतुं भगाय च पुण्याय नमो नारसिंहाय नमः कुबेराय नमस्सुखावहाय नमस्सनंदनं प्रपद्ये देवानां वाराहमावाहयामि नारायणाय सर्वधत्तेषु शर्वस्सप्त च ८.१.८२.१ अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम् होतारं रत्नधातमम् ८.१.८२.२ यन्मधुनो मधव्यम् ८.१.८२.३ योगेयोगे शं नो देवीः ८.१.८२.४ अथावनीदम् ८.१.८२.५ आ मा वाजस्य चित्रं देवानामादित्यमावाहयामि ८.१.८२.६ भास्करमावाहयामि ८.१.८२.७ सूर्यमावाहयामि ८.१.८२.८ विवस्वन्तमावाहयामि ८.१.८३.१ आदित्यं प्रपद्ये ८.१.८३.२ भास्करं प्रपद्ये ८.१.८३.३ सूर्यं प्रपद्ये ८.१.८३.४ मार्ताण्डं प्रपद्ये ८.१.८३.५ विवस्वन्तं प्रपद्ये ८.१.८३.६ देवस्य त्वा ८.१.८३.७ अमृतोपस्तरणमसि ८.१.८३.८ नारायणाय ८.१.८३.९ यत्ते सुसीमे हृदयं दिवि चन्द्रमसि श्रितम् ८.१.८३.१० तस्यामृतत्वस्येशानो ८.१.८३.११ माहं पौत्रमघ(ग्)ं रुदम् ८.१.८४.१ वेद ते भूमि हृदयं दिवि चन्द्रमसि श्रितम् ८.१.८४.२ तथामृतत्वस्येशानो ८.१.८४.३ माहं पौत्रमघ(ग्)ं रुदम् ८.१.८४.४ ओं नमो नारायणाय ८.१.८४.५ तत्सवितुर्वरेण्यम् अहमस्मि प्रथमजा[*८२७] ८.१.८४.६ तदस्य प्रियमभि पाथो अश्यां नरो यत्र देवयवो मदन्ति उरुक्रमस्य स हि बन्धुरित्था विष्णोः पदे परमे मध्व उथ्सः ८.१.८४.७ सुभूस्स्वयम्भूः प्रथमं[*८२८] महत्यर्णवे दधे ह गर्भमृत्वियं यतो जातः प्रजापतिः ८.१.८४.८ विश्वभेषज(ग्)ं सुभेषजम् ८.१.४८.९ यथा स्थित इदं मे विश्वभेषजम् [*८२७] टू ३.१०.६; ट्B २.८.८.१; टा ९.१०.६.१ (VC प्. १४९) [*८२८] Vष्: प्रथमोऽन्तर् ८.१.८५.१ अश्विना प्रावतं युवम् इदमह(ग्)ं सेनाया अभीत्वर्यै ८.१.८५.२ त्वं जुषज[*८२९] भेषजं वैश्वानराय[*८३०] भेषजम् अथो अस्मभ्यं भेषज(ग्)ं सुभेषजम् ८.१.८५.३ इदं विष्णुर्विचक्रमे योगेयोगे त्रिर्देवः ८.१.८५.४ त्रीणि पदा ८.१.८५.५ समाने वृक्षे पुरुषो निमग्नो इनीशतया शोचति मुह्यमानः जुष्टं यदा पश्यत्यन्यमीशं तदाभीमानमेति[*८३१] वीतशोकः ८.१.८५.६ योगेयोगे शन्नो देवीर्विचक्रमे पृथिवी ८.१.८५.७ ओं नमो भगवते वासुदेवाय [*८२९] ट्ष्: तं जुषस्व रेप्लचेस्त्वं जुषज [*८३०] ट्ष्: गवेऽश्वाय पुरुषाय रेप्लचेस्वैश्वानराय [*८३१] श्वेतू, ंुण्डू: अस्य महिमानमिति रेप्लचेस्तदाभीमानमेति ८.१.८६.१ ओं नमो नारायणाय ८.१.८६.२ भूः प्रपद्ये अतो देवा सहस्रशीर्षा पुरुषस्सहस्रशीर्षं देवमेकाक्षरं शुभ्रा ज्योतिः ८.१.८६.३ उपावरोह जातवेदः पुनस्त्वं देवेभ्यो हव्यं वह नः प्रजानन् आयुः प्रजा(ग्)ं रयिमस्मासु धेह्यजस्रो दीदिहि नो दुरोणे ८.१.८६.४ तथ्सवितुर्वरेण्यम् ८.१.८६.५ चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य त्रीधा बद्धो वृषभो रोरवीति महो देवो मर्त्या(ग्)मा विवेश ८.१.८६.६ इन्द्राय नमः ८.१.८६.७ ब्रह्मणे नमः ८.१.८६.८ सोमाय नमः ८.१.८७.१ यथा ह तत् ८.१.८७.२ अदिते इनुमन्यस्व ८.१.८७.३ अतो देवा इदं विष्णुस्त्रीणि पदा विष्णोः कर्माणि तद्विष्णोः परमं तद्विप्रासः ८.१.८७.४ विष्णवे स्वाहा ८.१.८७.५ भूर्भुवस्सुवस्स्वाहा ८.१.८७.६ अग्निमीळ इषे त्वोर्जे त्वाग्न आ याहि शं नो देवीः ८.१.८७.७ अदिते इन्वम(ग्ग्)ंस्थाः ८.१.८७.८ भूतिस्मा ते ८.१.८७.९ आदित्यस्सोमो नमः ८.१.८७.१० आपो हि ष्ठा मयोभुवः ८.१.८७.११ यत्ते अग्ने ८.१.८७.१२ उद्वयन् तमसः ८.१.८७.१३ वैश्वानरस्य रूपम् ८.०.८ विवस्वन्तमावाहयामि पौत्रमघ(ग्)ं रुदं विश्वभेषजं वासुदेवाय सोमाय नमो भुवस्त्रीणि च ८.१.८८.१ त्रिर्देवः ८.१.८८.२ योगेयोगे शं नो देवीः ८.१.८८.३ विश्वान् बलिरक्षितसर्वदेवान् तस्माद्बलि(ग्)ं रक्षतु भूतये ८.१.८८.४ बलिरक्षकमावाहयामि ८.१.८८.५ दन्ड्यमावाहयामि ८.१.८८.६ सर्वज्ञमावाहयामि ८.१.८८.७ सममावाहयामि ८.१.८८.८ शतधार(ग्)ं हिरण्मयम् ८.१.८८.९ गरुडमावाहयामि ८.१.८९.१ रथन्तरमसि वामदेव्यमसि बृहदसि ८.१.८९.२ अङ्कौ न्यङ्कावभितो रथं यौ ध्वान्तं वाताग्रमनु सञ्चरन्तौ दूरे हेतिरिन्द्रियावान् पतत्री ते नोऽग्नयः पप्रयः पारयन्तु ८.१.८९.३ अयं वामश्विनौ[*८३२] रथो मा दुःखे मा सुखे रिषत् अरिष्ट स्वस्ति गच्छतु विविघ्नन् पृतना यतः ८.१.८९.४ इह धृतिरिह विधृतिरिह रन्तिरिह रमतिः ८.१.८९.५ स्वस्ति नो मिमीताम् ८.१.८९.६ योगेशमावाहयामि ८.१.८९.७ परब्रह्माणमावाहयामि ८.१.८९.८ परमात्मानमावाहयामि [*८३२] आप्ंB: अश्विना ८.१.९०.१ भक्तवत्सलमावाहयामि ८.१.९०.२ अतो देवा उद्यन्तं वावादित्यं देवस्य त्वा विष्णुस्त्वा(ग्)ं रक्षतु ८.१.९०.३ सोम(ग्)ं राजानं मरुतः परमात्मा ८.१.९०.४ वायुपरी जलशयनी स्वयन्धारा सत्यन्थो परिमेदिनी सोपरि धत्तंगाय ८.१.९०.५ मणिकाय नमः ८.१.९०.६ सन्ध्यायै नमः ८.१.९०.७ ये भूताः प्रचरन्ति दिवा नक्तं बलिमिच्छन्तो वितुदस्य प्रेष्याः तेभ्यो बलिं पुष्टिकामो हरामि मयि पुष्टिं पुष्टिपतिर्दधातु ८.१.९०.८ विष्णोर्नु कं वीर्याणि सहस्रशीर्षा पुरुषः ८.१.९०.९ ओं नमो नारायणाय ८.१.९०.१० ओं नमो भगवते वासुदेवाय ८.१.९०.११ सूर्यस्त्वा पुरस्तात्पातु कस्याश्चिदभिशस्त्याः ८.१.९०.१२ उद्वयं तमसः ८.१.९०.१३ इह पुष्टिं पुष्टिपतिर्दधात्विह प्रजां रमयतु ८.१.९०.१४ प्रजापतये पुष्टिपतयेऽग्निपतये रयिपतये कामायान्नाद्याय ८.१.९०.१५ अग्ने नय सुपथा[*८३३] राये अस्मान् [*८३३] टेxत्: सुपधा ८.०.९ गरुडमावाहयामि परमात्मानमावाहयामि पुरुषस्सप्त च ८.१.९१.१ विष्णोर्नु कं वीर्याणि इमास्सुमनस इमे गन्धा इमे धूपाश्शुभ्रा ज्योतिः ८.१.९१.२ हिरण्यगर्भस्समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम ८.१.९१.३ ये ते शतम् ८.१.९१.४ इदं विष्णुः ८.१.९१.५ योगेयोगे ८.१.९१.६ शं नो देवीर्विचक्रमे ८.१.९१.७ यमर्पयन्ति मुनयो हविर्योऽजोऽहिजानिर्विबुधा विराजन्न् तं मयि दोषा यस्याननाग्नौ विपिनानि पतन्तु ८.१.९२.१ शेषमावाहयामि ८.१.९२.२ सहस्रशीर्षमावाहयामि ८.१.९२.३ अनन्तमावाहयामि ८.१.९२.४ नागराजमावाहयामि ८.१.९२.५ यद्वैष्णव(ग्)ं शयने शयानं तत्सह देवैस्सहऋषिभिः तत्सर्वदेवा अनुमन्यतां प्रोक्तो वैष्णवोऽह(ग्)ं शयितं करोमि ८.१.९२.६ त(ग्)ं शयने देवेशं दैत्यनाशाय तत्सर्वदेवैरनुमन्यताम् ८.१.९२.७ अविघ्नं पुण्य(ग्)ं सम्पद्यतां तद्भगवाननुमन्यताम् ८.१.९२.८ यद्वैष्णवत्व(ग्)ं समता(ग्)ं समत्वं वैष्णवोऽहं वहतां वहामि ८.१.९२.९ विष्णोरहं जिष्णुमहः प्रपद्ये स्वाहा स्वधा वै शिरसा वहामि ८.१.९३.१ सिन्धोः पतिं वरुणं मा विदन्तु विष्णुं शयने शाययामि ८.१.९३.२ श्रिये जातः श्रियं शयने शाययामि ८.१.९३.३ मेदिनी देवी हरिणीं शयने शाययामि ८.१.९३.४ अग्निमीळ इषे त्वोर्जे त्वाग्न आ याहि शं नो देवीः ८.१.९३.५ इयं जाग्रतिः प्रथमं प्रविश्य देवा भवन्तु मनुजा वरेण्यः ८.१.९३.६ महात्मन्ने नो हरते नमस्ते ८.१.९३.७ अघौघविध्वंसममुं कुरुष्व ८.१.९४.१ भूरग्नये च पृथिव्यै च महते च नमो भुवो वायवे चान्तरिक्षाय च महते च नमस्सुवरादित्याय च दिवे च महते च नमो भूर्भुवस्सुवश्चन्द्रमसे च नक्षत्रेभ्यश्च दिग्भ्यश्च महते च नमः[*८३४] ८.१.९४.२ यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् ते ह नाकं महिमानस्सचन्ते यत्र पूर्वे साध्यास्सन्ति देवाः ८.१.९४.३ यः प्राणतो निमिषतो महित्वैक इद्राजा जगतो बभूव य ईशे अस्य द्विपदश्चतुष्पदः कस्मै देवाय हविषा विधेम ८.१.९४.४ शुक्रन् त्वा शुक्रायां धाम्नेधाम्ने देवेभ्यो यजुषेयजुषे गृह्णामि ज्योतिस्त्वा ज्योतिष्यर्चिस्त्वार्चिषि धाम्नेधाम्ने देवेभ्यो यजुषेयजुषे गृह्णामि ८.१.९४.५ नमो ब्रह्मणे नमो अस्त्वग्नये नमः पृथिव्यै नम ओषधीभ्यः नमो वाचे नमो वाचस्पतये नमो विष्णवे बृहते करोमि [*८३४] टा, ंहानू गिवे स्वाहा इन् प्लचे ओf नमः इन् थिस्वेर्से. च्f. Vंড়् ६.११.७ ८.१.९५.१ आ त्वाहार्षमन्तरभूः ८.१.९५.२ ओमर्चितस्सुष्टुतश्चापि सुपर्णगरुडध्वज चक्रपाणे महाबाहो यथेष्टं वस ओं नमः ८.१.९५.३ सहस्रशीर्षा पुरुषः ८.१.९५.४ विष्णोर्नु कं वीर्याणि ८.१.९५.५ सहस्रशीर्षं देवम् ८.१.९५.६ नारायणाय ८.१.९५.७ अतो देवा ८.१.९५.८ ओं नमो नारायणाय ८.१.९५.९ ओं नमो भगवते वासुदेवाय ८.१.९५.१० सूर्यस्त्वा पुरस्तात्पातु कस्याश्चिदभिशस्त्याः ८.०.१० विपिनानि पतन्तु शिरसा वहाम्यमुं कुरुष्व बृहते करोमि वासुदेवायैकञ्च ८.१.९६.१ आशासु सप्तसु ८.१.९६.२ सोम(ग्)ं राजानम् ८.१.९६.३ स्व्आसस्थं देवेभ्यः ८.१.९६.४ तत्थ्सवितुः ८.१.९६.५ सुमित्रा न आप ओषधयस्सन्तु दुर्मित्रास्तस्मै भूयासुर्योऽस्मान् द्वेष्टि यञ्च वयं द्विष्मः ८.१.९६.६ हिरण्यपाणिमूतये सवितारमुप ह्वये स चेत्ता देवता पदम् ८.१.९६.७ देवस्य त्वा ८.१.९६.८ ओं भूर्भुवस्सुवः ८.१.९६.९ इन्द्रं नरो नेमधिता हवन्ते यत्पार्या युनजते धियस्ताः शूरो नृषाता शवसश्चकान आ गोमति व्रजे भजा त्वं नः[*८३५] [*८३५] Vंড়् दिविदेस्थिस्वेर्से मकिन्ग्थे सेचोन्द्लिने थे fइर्स्त्लिने ओf अध्याय ९७. ठे नुम्बेरिन्गिसद्जुस्तेद्सो थत्थे चोम्प्लेते वेर्से चोमेसत्थे एन्दोf अध्याय ९६. ८.१.९७.१ इषे त्वोर्जे त्वा ८.१.९७.२ शुची वो हव्या इमे धूपाः ८.१.९७.३ धारासु सप्तसु ८.१.९७.४ इदमापश्शिवाः ८.१.९७.५ अप उन्दन्तु जीवसे ८.१.९७.६ आपो वा इद(ग्)ं सर्वम् ८.१.९७.७ धारासु सप्तसु ८.१.९७.८ उदु त्यं चित्रम् ८.१.९७.९ इन्द्राविष्णू हविषा वावृधानाग्राध्वाना नमसा रातहव्या घृतासुती द्रविणं धत्तमस्मे समुद्रस्थः कलशस्सोमधानः[*८३६] [*८३६] Vंড়् दिविदेस्थिस्वेर्से मकिन्ग्थे सेचोन्द्लिने थे fइर्स्त्लिने ओf अध्याय ९८. ठे नुम्बेरिन्गिसद्जुस्तेद्सो थत्थे चोम्प्लेते वेर्से चोमेसत्थे एन्दोf अध्याय ९७. ८.१.९८.१ शुक्रन् ते अन्यद्यजतं ते अन्यद्विषुरूपे अहनी द्यौरिवासि विश्वा हि माया अवसि स्वधावो भद्रा ते पूषन्निह रातिरस्तु ८.१.९८.२ सोम ओषधीनां वरुणो बृहस्पतिः ८.१.९८.३ प्रजापते न त्वदेतानि...[*८३७] ८.१.९८.४ अन्ये देवा नीरदाः ८.१.९८.५ श(ग्)ं सा नि[यच्छत्य्] नमस्सुलोम स एकोऽभूद्देवस्य त्वा ८.१.९८.६ अतो देवा क्ष्मामेकान् तन्मा यशोऽग्रे ब्रह्मा देवानाम् ८.१.९८.७ इदं विष्णुः ८.१.९८.८ शुक्रमसि ज्योतिरसि तेजोऽसि देवो वस्सवितोत्पुनात्वच्छिद्रेण पवित्रेण वसोस्सूर्यस्य रश्मिभिश् शुक्रन् त्वा शुक्रायां धाम्नेधाम्ने देवेभ्यो यजुषेयजुषे गृह्णामि ज्योतिस्त्वा ज्योतिष्यर्चिस्त्वार्चिषि धाम्नेधाम्ने देवेभ्यो यजुषेयजुषे ग्र्ह्णामि [*८३७] टेxत्: एतान् चोर्रेच्तेद्तो एतानि ८.१.९९.१ दधिक्राव्णो[*८३८] अकारिषं जिष्णोरश्वस्य वाजिनः सुरभि नो मुखा करत्प्र ण आयू(ग्)ंषि तारिषत् ८.१.९९.२ आ प्यायस्व समेतु ते विश्वतस्सोम वृष्णियम्[*८३९] भवा वाजस्य सङ्गथे[*८४०] ८.१.९९.३ गन्धद्वारान् दुराधर्षां नित्यपुष्टां करीषिणीम् ईश्वरी(ग्)ं सर्वभूतानां तामिहोप ह्वये श्रियम् ८.१.९९.४ तथ्सवितुर्वरेण्यम् ८.१.९९.५ त्र्य्अम्बकम् ८.१.९९.६ स्वादिष्ठया मदिष्ठया पवस्व सोम धारया इन्द्राय पातवे सुतः [*८३८] टेxत्: दधिक्राव्ण्णो [*८३९] Vंড়् हस्मेत्रिचलि. [*८४०] टेxत्: सङ्गधे ८.१.१००.१ घृतप्रतीको घृतयोनिरग्निर्घृतैस्समिद्धो घृतमस्यान्नम् घृतपृषस्त्वा सरितो वहन्ति घृतं पिबन्थ्सुयजा यक्षि देवान् ८.१.१००.२ यन्मधुनो मधव्यं परममन्नाद्यं वीर्यम् तेनाहं मधुनो मधव्येन परमेणान्नाद्येन वीर्येण परमोऽन्नादो मधव्योऽसानि ८.१.१००.३ दधिक्राव्णः[*८४१] ८.१.१००.४ शं नो देवीरा प्यायस्व ८.१.१००.५ गन्धद्वारामिमा ओषधयः ८.१.१००.६ सोम(ग्)ं राजानम् ८.१.१००.७ यतस्[*८४२] स्वमासीदतो देवा ८.१.१००.८ ब्रह्मा देवानाम् [*८४१] टेxत्: दधिक्राव्ण्णः [*८४२] टेxत्: यत ८.१.१०१.१ चित्रन् देवानामिमास्सुमनसः ८.१.१०१.२ वन्द्यो[*८४३] न एष वसुषु निदध्यात् त्रिधा त्रिधामा बिभृयाददीनान् ८.१.१०१.३ ये ते शतं वारीश्चतस्रः ८.१.१०१.४ रुद्रमन्यं सिनीवालीमे गन्धाः ८.१.१०१.५ तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् ८.१.१०१.६ नारायणाय ८.१.१०१.७ ओं जयामावाहयामि ८.१.१०१.८ इन्द्रं प्रणयन्तम् [*८४३] १९८४ एदितिओन्: वन्ध्यो ८.१.१०२.१ ऋचो यजू(ग्)ंषि प्रैषामधीशश्शतधार(ग्)ं हिरण्मयम् ८.१.१०२.२ कनिक्रदज्जनुषम् ८.१.१०२.३ परं रंह आस्थास्ये ८.१.१०२.४ ओं सुवर्भुवर्भूः ८.१.१०२.५ त्रीणि पदा शं नो देवीः ८.१.१०२.६ कृणुष्व पाजस्स्वस्तिदा विशस्पतिः ८.१.१०२.७ वेदाहमेतं यद्वैष्णव(ग्)ं शयने शयानम् ८.१.१०२.८ अग्निमीळे इषे त्वोर्जे त्वाग्न आ याहि शं नो देवीः ८.१.१०२.९ आपो हि ष्ठा मयोभुवः ८.१.१०२.१० हिरण्यवर्णाः पवमानस्सुवर्जनः ८.१.१०३.१ भूमिर्भूम्ना ८.१.१०३.२ ओं भूमिमावाहयामि ८.१.१०३.३ उर्वीमावाहयामि ८.१.१०३.४ धरणीमावाहयामि ८.१.१०३.५ रत्नगर्भामावाहयामि ८.१.१०३.६ हरिणीमावाहयामि ८.१.१०३.७ पौष्णीमावाहयामि ८.१.१०३.८ क्षोणीमावाहयामि ८.१.१०३.९ महीमावाहयामि ८.१.१०३.१० अग्ने नय सुपथा राये अस्मान् ८.१.१०४.१ अग्निमावाहयामि ८.१.१०४.२ जातवेदसमावाहयामि ८.१.१०४.३ सहोजसमावाहयामि ८.१.१०४.४ अजिराप्रभमावाहयामि ८.१.१०४.५ वैश्वाणरमावाहयामि ८.१.१०४.६ नर्यापसमावाहयामि ८.१.१०४.७ पङ्क्तिराधसमावाहयामि ८.१.१०४.८ विसर्पिणमावाहयामि ८.१.१०४.९ मरुतः परमात्मा ८.१.१०४.१० वायुमावाहयामि ८.१.१०५.१ जवनमावाहयामि ८.१.१०५.२ भूतात्मकमावाहयामि ८.१.१०५.३ उदानमावाहयामि ८.१.१०५.४ शतधार(ग्)ं हिरण्मयम् ८.१.१०५.५ तार्क्ष्यमावाहयामि ८.१.१०५.६ पक्षिरूपमावाहयामि ८.१.१०५.७ सुपर्णमावाहयामि ८.१.१०५.८ अङ्कुराधिपमावाहयामि ८.१.१०५.९ इन्द्रं प्रणयन्तम् ८.१.१०५.१० इन्द्रमावाहयामि ८.१.१०६.१ शचीपतिमावाहयामि ८.१.१०६.२ पुरुहूतमावाहयामि ८.१.१०६.३ पुरन्दरमावाहयामि ८.१.१०६.४ हरिहयमावाहयामि ८.१.१०६.५ वज्रपाणिमावाहयामि ८.१.१०६.६ अर्यम्णमावाहयामि ८.१.१०६.७ त्रिलोकाधिपमावाहयामि ८.१.१०६.८ रुद्रमन्यम् ८.१.१०६.९ पञ्चगव्यमावाहयामि ८.१.१०६.१० शिवमावाहयामि ८.१.१०७.१ ईशमावाहयामि ८.१.१०७.२ अव्यक्तमावाहयामि ८.१.१०७.३ विश्वे देवाश्शृणुतेम(ग्)ं हवं मे ये अन्तरिक्षे य उप द्यवि ष्ठ ये अग्निजिह्वा उत वा यजत्रा आसद्यास्मिन् बर्हिषि मादयध्वम् ८.१.१०७.४ विश्वान् देवानावाहयामि ८.१.१०७.५ सर्वान् देवानावाहयामि ८.१.१०७.६ विश्वपुत्रानावाहयामि ८.१.१०७.७ धर्मसूनुकानावाहयामि ८.१.१०७.८ अग्न आ याहि ८.१.१०७.९ घृतमावाहयामि ८.१.१०८.१ सामवेदमावाहयामि ८.१.१०८.२ वज्रमावाहयामि ८.१.१०८.३ यज्ञमावाहयामि ८.१.१०८.४ संवथ्सरोऽसि परिवथ्सरोऽसीदावथ्सरोऽसीदुवथ्सरोऽसि इद्वथ्सरोऽसि वथ्सरोऽसि तस्य ते वसन्तश्शिरः ८.१.१०८.५ वथ्सरानावाहयामि ८.१.१०८.६ वसुसुतानावाहयामि ८.१.१०८.७ निधीनावाहयामि ८.१.१०८.८ धर्मसूनुकानावाहयामि ८.१.१०८.९ अग्निमीळे ८.१.१०९.१ मधु आवाहयामि ८.१.१०९.२ ऋग्वेदमावाहयामि ८.१.१०९.३ सोममावाहयामि ८.१.१०९.४ क्रतुमावाहयामि ८.१.१०९.५ मरुतः परमात्मा ८.१.१०९.६ प्राणमावाहयामि ८.१.१०९.७ अपानमावाहयामि ८.१.१०९.८ व्यानमावाहयामि ८.१.१०९.९ उदानमावाहयामि ८.१.१०९.१० समानमावाहयामि ८.१.११०.१ इषे त्वोर्जे त्वा ८.१.११०.२ दधि आवाहयामि ८.१.११०.३ यजुर्वेदमावाहयामि ८.१.११०.४ इष्टमावाहयामि ८.१.११०.५ मिश्रमावाहयामि ८.१.११०.६ त्र्य्अम्बकं यजामहे ८.१.११०.७ ईशानमावाहयामि ८.१.११०.८ कपालिनमावाहयामि ८.१.११०.९ भवमावाहयामि ८.१.११०.१० सुहादेवमावाहयामि ८.१.१११.१ शं नो देवीः क्षीरमावाहयामि ८.१.१११.२ अथर्ववेदमावाहयामि ८.१.१११.३ पवित्रमावाहयामि ८.१.१११.४ पुण्यमावाहयामि ८.१.१११.५ तदश्विनावश्वयुजोपयातां शुभं गमिष्ठौ सुयमेभिरश्वैः स्वं नक्षत्र(ग्)ं हविषा यजन्तौ मध्वा संपृक्तौ यजुषा समक्तौ ८.१.१११.६ अश्विनावावाहयामि ८.१.१११.७ मरुतावावाहयामि ८.१.१११.८ युग्ममावाहयामि ८.१.११२.१ त्वाष्ट्र[*८४४]पुत्रावावाहयामि ८.१.११२.२ वसन्तेनर्तुना देवाः वसवस्त्रिवृता स्तुतम् रथन्तरेण तेजसा हविरिन्द्रे वयो दधुः[*८४५] ८.१.११२.३ शडृतूनावाहयामि ८.१.११२.४ सहराशीनावाहयामि ८.१.११२.५ गन्धानावाहयामि ८.१.११२.६ तीर्थानावाहयामि ८.१.११२.७ आ वायो भूष शुचिपा उप नस्सहस्रन् ते नियुतो विश्ववार उपो ते अन्धो[*८४६] मद्यमयामि यस्य देव दधिषे पूर्वपेयम् [*८४४] १९४६ एदितिओन्: त्वाष्ट्री [*८४५] टेxत्: दथुः [*८४६] टेxत्: अन्थो ८.१.११३.१ मरुतानावाहयामि ८.१.११३.२ लोकधरानावाहयामि ८.१.११३.३ सप्तसप्तगणानावाहयामि ८.१.११३.४ मरुद्वतीसुतानावाहयामि ८.१.११३.५ प्रजापतिं प्रथमं यज्ञियानाम् ८.१.११३.६ अक्षतानावाहयामि ८.१.११३.७ काश्यपमावाहयामि ८.१.११३.८ अनन्तमावाहयामि ८.१.११३.९ विश्वमूर्तिमावाहयामि ८.१.११३.१० बृहस्पते अति यत् ८.१.११४.१ बृहस्पतिमावाहयामि ८.१.११४.२ पीतवर्णमावाहयामि ८.१.११४.३ गुरुमावाहयामि ८.१.११४.४ तैष्यमावाहयामि ८.१.११४.५ सोमो धेनुं फलोदकमावाहयामि ८.१.११४.६ सोममावाहयामि ८.१.११४.७ पुण्यमावाहयामि ८.१.११४.८ अमितमावाहयामि ८.१.११४.९ शं नो निधत्ताम् ८.१.११५.१ नागराजमावाहयामि ८.१.११५.२ सहस्रशीर्षमावाहयामि ८.१.११५.३ अनन्तमावाहयामि ८.१.११५.४ वासुकिमावाहयामि ८.१.११५.५ यतस्[*८४७] स्वमासीत् ८.१.११५.६ कुशानावाहयामि ८.१.११५.७ तपोनथान्[*८४८] आवाहयामि ८.१.११५.८ मुनीनावाहयामि ८.१.११५.९ पापविनाशिन आवाहयामि ८.१.११५.१० यमर्पयन्ति [*८४७] टेxत्: यत [*८४८] १९८४ एदितिओन्: तपोधना ८.१.११६.१ तक्षकमावाहयामि ८.१.११६.२ सर्पराजमावाहयामि ८.१.११६.३ क्षितिजमावाहयामि ८.१.११६.४ धराधरमावाहयामि ८.१.११६.५ इदं विष्णुः ८.१.११६.६ रत्नमावाहयामि ८.१.११६.७ विष्णुमावाहयामि ८.१.११६.८ व्यापिनमावाहयामि ८.१.११६.९ विश्वमावाहयामि ८.१.११६.१० अप्सरस्सु यो गन्धो गन्धर्वेषु च यद्यशः दैवो यो मानुषो गन्धस्स मा गन्धस्सुरभिर्जुषताम्[*८४९] [*८४९] Vंড়् दिविदेस्थिस्वेर्से मकिन्ग्थे सेचोन्द्लिने थे fइर्स्त्लिने ओf अध्याय ११७. ठे नुम्बेरिन्गिसद्जुस्तेद्सो थत्थे चोम्प्लेते वेर्से चोमेसत्थे एन्दोf अध्याय ११६. ८.१.११७.१ गन्धर्वानावाहयामि ८.१.११७.२ रम्यानावाहयामि ८.१.११७.३ स्वरजानावाहयामि ८.१.११७.४ सौम्यजानावाहयामि ८.१.११७.५ यद्देवानां चक्षुष्यागो अस्ति यदेव किंच प्रतिजग्राहमग्निर्मा तस्मादनृणं कृणोतु ८.१.११७.६ जप्यमावाहयामि ८.१.११७.७ पवित्रमावाहयामि ८.१.११७.८ मन्त्रमावाहयामि ८.१.११७.९ शुद्धमावाहयामि ८.१.११८.१ इह पुष्टिं पुष्टिपतिर्दधातु ८.१.११८.२ विद्याधरानावाहयामि ८.१.११८.३ मन्त्रबलानावाहयामि ८.१.११८.४ पुष्पजानावाहयामि ८.१.११८.५ भोगजानावाहयामि ८.१.११८.६ चित्रन् देवानाम् ८.१.११८.७ सर्वौषधमावाहयामि ८.१.११८.८ आदित्यमावाहयामि ८.१.११८.९ अण्डजमावाहयामि ८.१.११८.१० सूर्यमावाहयामि ८.१.११९.१ अप्सरासु या मेधा गन्धर्वेषु च यन्मनः दैवी मेधा मनुष्यजा सा मां मेधा सुरभिर्जुषताम् ८.१.११९.२ अप्सरस आवाहयामि ८.१.११९.३ मुदावहा आवाहयामि ८.१.११९.४ भोगवहा आवाहयामि ८.१.११९.५ स्वप्नजा आवाहयामि ८.१.११९.६ धातास्य विश्वं हि बिभर्ति यो वै पुष्पाणि रक्षन्निह जीवलोके ८.१.११९.७ धातारमावाहयामि ८.१.११९.८ सुरज्येष्ठमावाहयामि ८.१.१२०.१ परमेष्ठिनमावाहयामि ८.१.१२०.२ चतुराननमावाहयामि ८.१.१२०.३ भूमानन्तोऽग्रे चक्रमावाहयामि ८.१.१२०.४ सुदर्शनमावाहयामि ८.१.१२०.५ सहस्रविकचमावाहयामि ८.१.१२०.६ अनपायिनमावाहयामि ८.१.१२०.७ उदुत्तमम् ८.१.१२०.८ वरुणमावाहयामि ८.१.१२०.९ प्रचेतसमावाहयामि ८.१.१२१.१ रक्ताम्बरधरमावाहयामि ८.१.१२१.२ यादस्पतिमावाहयामि ८.१.१२१.३ जगद्भुवम् ८.१.१२१.४ जगद्भुवमावाहयामि ८.१.१२१.५ यजद्भुवमावाहयामि ८.१.१२१.६ विश्वभुवमावाहयामि ८.१.१२१.७ ब्रह्मभुवमावाहयामि ८.१.१२१.८ रुद्रभुवमावाहयामि ८.१.१२१.९ भुवद्भुवमावाहयामि ८.१.१२१.१० रुद्रमन्यम् ८.१.१२२.१ रुद्रमावाहयामि ८.१.१२२.२ ओषधीशानावाहयामि ८.१.१२२.३ त्र्य्अम्बकमावाहयामि ८.१.१२२.४ कपालिनमावाहयामि ८.१.१२२.५ सिनीवालिपृथुष्टुके ८.१.१२२.६ सिनीवालिमावाहयामि ८.१.१२२.७ गभस्तिनीमावाहयामि ८.१.१२२.८ हितदामावाहयामि ८.१.१२२.९ पुण्यदामावाहयामि ८.१.१२२.१० त्रातारमिन्द्रम् ८.१.१२३.१ इन्द्रमावाहयामि ८.१.१२३.२ भोगमावाहयामि ८.१.१२३.३ गन्धमावाहयामि ८.१.१२३.४ शतक्रतुमावाहयामि ८.१.१२३.५ हिरण्यगर्भस्समवर्तताग्रे ८.१.१२३.६ त्वष्टारमावाहयामि ८.१.१२३.७ रूपजातमावाहयामि ८.१.१२३.८ निधिजमावाहयामि ८.१.१२३.९ प्लोताधिपमावाहयामि ८.१.१२३.१० प्रजापते त्वं निधिपाः पुराणो देवानां पिता जनिता प्रजानाम् पतिर्विश्वस्य जगतः परस्पा हविर्नो देव विहवे जुषस्व[*८५०] [*८५०] Vंড়् दिविदेस्थिस्वेर्से मकिन्ग्थे सेचोन्द्लिने थे fइर्स्त्लिने ओf अध्याय १२४. ठे नुम्बेरिन्गिसद्जुस्तेद्सो थत्थे चोम्प्लेते वेर्से चोमेसत्थे एन्दोf अध्याय १२३. ८.१.१२४.१ प्रजापतिमावाहयामि ८.१.१२४.२ स्रष्टारमावाहयामि ८.१.१२४.३ वेदमयमावाहयामि ८.१.१२४.४ ब्रह्मरूपमावाहयामि ८.१.१२४.५ जातवेदसे सुनवाम सोममरातीयतो नि दहाति वेदः स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं दुरितात्यग्निः ८.१.१२४.६ दुर्गामावाहयामि ८.१.१२४.७ कात्यायनीमावाहयामि ८.१.१२४.८ वैष्णवीमावाहयामि ८.१.१२५.१ विन्ध्यवासिनीमावाहयामि ८.१.१२५.२ आ सत्येन ८.१.१२५.३ आदित्यमावाहयामि ८.१.१२५.४ काश्यपमावाहयामि ८.१.१२५.५ भास्करमावाहयामि ८.१.१२५.६ सूर्यमावाहयामि ८.१.१२५.७ या ते धामानि दिवि या पृथिव्यां या पर्वतेष्वोषधीष्वप्सु तेभिर्नो विश्वैस्सुमना अहेदन् राजन्थ्[*८५१] सोम प्रति हव्या गृभाय ८.१.१२५.८ निशाकरमावाहयामि ८.१.१२५.९ चन्द्रमावाहयामि [*८५१] ऋV: राजन् ८.१.१२६.१ आत्रेयमावाहयामि ८.१.१२६.२ इन्दुमावाहयामि ८.१.१२६.३ जगद्भुवस्सुब्रह्मण्यः कृत्तिकासुतः षष्टिकाय ८.१.१२६.४ कुमारमावाहयामि ८.१.१२६.५ शक्तिधरमावाहयामि ८.१.१२६.६ शिखिवाहमावाहयामि ८.१.१२६.७ षड्आननमावाहयामि ८.१.१२६.८ अग्निं दूतम् ८.१.१२६.९ अग्निमावाहयामि ८.१.१२७.१ जातवेदसमावाहयामि ८.१.१२७.२ पावकमावाहयामि ८.१.१२७.३ हुताशनमावाहयामि ८.१.१२७.४ रक्षस्व त्वं महाबाहो सम्पूर्णान् देवपूरितान् ईडितांस्त्रिदशैस्तीर्थैः पवित्रानुत्तमाञ्छुभान् ८.१.१२७.५ हर स्वेदं वरं दिव्यं कलशं समलङ्कृतम् नवद्वयगणैः पूज्यं पुरुषाय समानय ८.१.१२७.६ एकाक्षरम् ८.१.१२७.७ विष्णुं मृदा स्नापयामि ८.१.१२७.८ विश्वे निमग्नः ८.१.१२८.१ विष्णुं पर्वतेन प्रदक्षिणं कारयामि ८.१.१२८.२ प्राण प्रसूतिः ८.१.१२८.३ विष्णुं धान्यैस्स्नापयामि ८.१.१२८.४ वितत्य बानम् ८.१.१२८.५ विष्णुमङ्कुरैरर्चयामि ८.१.१२८.६ त्वं वज्रभृत् ८.१.१२८.७ विष्णुं मंगलेन[*८५२] प्रदक्षिणं कारयामि ८.१.१२८.८ वसोः पवित्रमसि ८.१.१२८.९ विष्णुं पञ्चगव्येन स्नापयामि ८.१.१२८.१० वारीश्चतस्रः [*८५२] टेxत्: मंगळेन ८.१.१२९.१ विष्णुमुपस्नानेन स्नापयामि ८.१.१२९.२ आपो हि ष्ठा मयोभुवः ८.१.१२९.३ विष्णुमुष्णोदकेन स्नापयामि ८.१.१२९.४ अग्न आ याहि ८.१.१२९.५ विष्णुं घृतेन स्नापयामि ८.१.१२९.६ अग्निमीळे ८.१.१२९.७ विष्णुं मधुना स्नापयामि ८.१.१२९.८ इषे त्वोर्जे त्वा ८.१.१२९.९ विष्णुं दध्ना स्नापयामि ८.१.१२९.१० शं नो देवीः ८.१.१३०.१ विष्णुं क्षीरेण स्नापयामि ८.१.१३०.२ अभि त्वा शूर ८.१.१३०.३ विष्णुं गन्धोदकेन स्नापयामि ८.१.१३०.४ इमा ओषधयः ८.१.१३०.५ विष्णुमक्षतोदकेन स्नापयामि ८.१.१३०.६ जपन् दत्वानुवदेम साम सोमान्ध्य मान्दोः कर्मण्यन्ध मान्धो निनतु ८.१.१३०.७ विष्णुं फलोदकेन स्नापयामि ८.१.१३०.८ चत्वारि वाक् ८.१.१३०.९ विष्णुं कुशोदकेन स्नापयामि ८.१.१३१.१ नारायणाय ८.१.१३१.२ विष्णुं रत्नोदकेन स्नापयामि ८.१.१३१.३ पूतस्तस्य ८.१.१३१.४ विष्णुं जप्योदकेन स्नापयामि ८.१.१३१.५ चत्वारि शृङ्गा त्रयो अस्य पादाः ८.१.१३१.६ विष्णुं सर्वौशध्य्उदकेन स्नापयामि ८.१.१३१.७ धाता विधाता ८.१.१३१.८ विष्णुं पुण्यपुष्पैरर्चयामि ८.१.१३१.९ ऋचो यजू(ग्)ंषि ८.१.१३१.१० विष्णुं जातीफलादिचूर्नेन स्नापयामि ८.१.१३२.१ स एष देवोऽम्बरयानचक्रे विष्णुं कषायचूर्णेनोद्वर्तयामि ८.१.१३२.२ स सर्ववेत्ता ८.१.१३२.३ विष्णुं तीर्थोदकैस्स्नापयामि ८.१.१३२.४ सामैश्च साङ्गम् ८.१.१३२.५ विष्णुं वनौषधीभिर्मार्जयामि ८.१.१३२.६ अतो देवा ८.१.१३२.७ विष्णुं हरिद्राचूर्णेन स्नापयामि ८.१.१३२.८ त्व(ग्ग्)ं स्त्री पुमान् ८.१.१३२.९ विष्णुं सर्वगन्धेनोद्वर्तयामि ८.१.१३३.१ आपो हि ष्ठा मयोभुवः ८.१.१३३.२ विष्णुमुष्णोदकेन स्नापयामि ८.१.१३३.३ सहस्रशीर्षा पुरुषः ८.१.१३३.४ विष्णुं शुद्धोदकेन स्नापयामि ८.१.१३३.५ योगेयोगे शं नो देवीः ८.१.१३३.६ मित्रस्सुपर्णः ८.१.१३३.७ विष्नुं प्लोतेन विमृजामि ८.१.१३३.८ तेजो वत्स्यावस्सोमस्य तनूरसि भूतो भूतेषु चरति प्रविष्ठः ८.१.१३३.९ अग्निं दूतम् ८.१.१३३.१० त्वं भूर्भुवस्त्वम् ८.१.१३३.११ विष्णुं मूलगन्धेन मार्जयामि ८.१.१३३.१२ बुद्धिमतां पराङ्गतिम् ८.१.१३३.१३ विष्णुं धातुभिरलङ्करोमि ८.१.१३३.१४ कनिक्रदज्जनुषम् ८.०.११ धियस्ता रातहव्या यजुषे गृह्णामि पातवे सुतर्देवानां प्रणयन्तं सुवर्जन अग्ने नय सुपथा राये अस्मान् वायुमावाहयामीन्द्रमावाहयामि शिवमावाहयामि घृतमावाहयाम्यग्निमीळे समानमावाहयामि महादेवमावाहयामि युग्ममावाहयामि पूर्वपेयमति यच्छं नो निधत्तां यमर्पयन्ति यशश्शुद्धमावाहयामि सूर्यमावाहयामि सुरज्येष्ठमावाहयामि प्रचेतसमावाहयामि रुद्रमन्यं त्रातारमिन्द्रं प्रजानां वैष्णवीमावाहयामि चन्द्रमावाहयाम्यग्निमावाहयामि विश्वे निमग्न वारीश्चतस्रश्शं नो देवीः कुशोदकेन स्नापयामि चूर्णेन स्नापयामि गन्धेनोद्वर्तयाम्यग्निं दूतं पञ्च च ८.१.१३४.१ वास्तोष्पते दद्भ्यस्स्वाहा ८.१.१३४.२ शतधारं कदापि सृजते ८.१.१३४.३ आसाग्र अग्र ओजोबलाय ८.१.१३४.४ अतो देवा इदं विष्णुः ८.१.१३४.५ आपो हि ष्ठा मयोभुवः ८.१.१३४.६ धारासु सप्तसु ८.१.१३४.७ इदमापश्शिवाः ८.१.१३४.८ आपो वा इद(ग्)ं सर्वं ८.१.१३४.९ नारायणाय ८.१.१३५.१ तत्पुरुषाय विद्महे सुपर्णपक्षाय धीमहि तं नो गरुडः प्रचोदयात् ८.१.१३५.२ इषे त्वोर्जे त्वा ८.१.१३५.३ आप उन्दंतु ८.१.१३५.४ सहस्रशीर्षा पुरुषः ८.१.१३५.५ अतो देवा इदं विष्णुः ८.१.१३५.६ आपो हि ष्ठा मयोभुवः ८.१.१३५.७ हिरण्यवर्णाः पवमानस्सुवर्जनः ८.१.१३५.८ शं नो देवीस्सहस्रशीर्षा पुरुषः ८.१.१३५.९ अतो देवा इदं विष्णुः ८.१.१३६.१ आत्मात्मा धारासु सप्तसु ८.१.१३६.२ वैनतेयो महावीर्यः काश्यपोऽग्निसमप्रभः आयातु भगवान् राजा सर्पजिद्विष्णुवाहनः ८.१.१३६.३ शतधारं कदापि सृजते ८.१.१३६.४ आपो हि ष्ठा मयोभुवः ८.१.१३६.५ हिरण्यवर्णाः पवमानस्सुवर्जनः ८.१.१३६.६ स्वस्तिदा विशस्पतिः ८.१.१३६.७ वेदाहमेतम् ८.१.१३६.८शतधारं कदापि सृजते ८.१.१३६.९[*८५३] ओमायातु तार्क्ष्य बीजाक्षर रक्तवर्ण श्वेतानन वज्रनख वज्रपक्ष स्वामिकार्य धुरंधराष्टनागसहित मरुत्सहाय सह देवताभिरनुमन्यताम् [*८५३] ईन् थिस्वेर्से, थे तेxथस्नो अच्चेन्त्मर्क्स्fरोमों थ्रोउघ्थे fइर्स्त्स्य्ल्लब्ले, अ, इननुमन्यताम्. ८.१.१३७.१ यस्तु शुकवर्णांबरधरः पुष्करसञ्चारिणं लोहिताक्षं गरुत्मन्तमोम् ८.१.१३७.२ गरुडमावाहयामि ८.१.१३७.३ पक्षिराजमावाहयामि ८.१.१३७.४ सुपर्णपक्षमावाहयामि ८.१.१३७.५ खगाधिपतिमावाहयामि ८.१.१३७.६ अतो देवा विष्णोर्नु क(ग्)ं सहस्रशीर्षा पुरुषः ८.१.१३७.७ आसाग्र अग्र ओजोबलाय ८.१.१३७.८ शतधारं कदापि सृजते ८.१.१३७.९ भूस्स्वाहा ८.१.१३७.१० शतधारं कदापि सृजते ८.१.१३७.११ ओं भूः गरुडमावाहयामि ८.१.१३७.१२ तत्पुरुषाय विद्महे ८.१.१३७.१३ आग्नेयो यस्मात् ८.१.१३७.१४ प्रैषामधीशः ८.१.१३७.१५ भूमानन्तोऽग्रे वन्द्यो न एषः ८.०.१२ विद्महे विष्णुरनुमन्यतां सृजते पञ्च च ८.१.१३८.१ शुची वो हव्या ८.१.१३८.२ अग्निश्शुचिः ८.१.१३८.३ ओं भूतेशमावाहयामि ८.१.१३८.४ महाभूतमावाहयामि ८.१.१३८.५ विष्णुभक्तमावाहयामि ८.१.१३८.६ गदाधरमावाहयामि ८.१.१३८.७ प्रजापतिमावाहयामि ८.१.१३८.८ शेषमावाहयामि ८.१.१३८.९ सूर्यमावाहयामि ८.१.१३८.१० चन्द्रमावाहयामि ८.१.१३९.१ सप्तमातॄरावाहयामि ८.१.१३९.२ भूमिमावाहयामि ८.१.१३९.३ वृषभमावाहयामि ८.१.१३९.४ इन्द्रमावाहयामि ८.१.१३९.५ वाचस्पतिमावाहयामि ८.१.१३९.६ नंदीशमावाहयामि ८.१.१३९.७ अदिते इनुमन्यस्व ८.१.१३९.८ भूतेशाय स्वाहा ८.१.१३९.९ अतो देवा इदं विष्णुस्त्रीणि पदा विष्णोः कर्माणि तद्विष्णोः परमं तद्विप्रासः ८.१.१३९.१० भूस्स्वाहा ८.१.१४०.१ अदिते इन्वम(ग्ग्)ंस्थाः ८.१.१४०.२ उप श्वासय पृथिवीमुत द्यां पुरुत्रा ते मनुतां विष्ठितं जगत् स दुंदुभे सजूरिन्द्रेण देवैर्दूराद्दवीयो अप सेध शत्रून् ८.१.१४०.३ आ क्रन्दय बलमोजो न आ धा नि ष्टनिहि दुरिता बाधमानः अप प्रोथ दुंदुभे दुच्छुना(ग्)ं[*८५४] इत इन्द्रस्य मुष्टिरसि वीडयस्व ८.१.१४०.४ आमूरज प्रत्यावर्तयेमाः केतुमद्दुंधुभिर्वावदीति समश्वपर्णाश्चरन्ति नो नरोऽस्माकमिन्द्र रथिनो जयन्तु ८.१.१४०.५ ओं भूर्भुवस्सुवः ८.१.१४०.६ इन्द्राय वाचं वदतेन्द्रं वाजं जापयतेन्द्रो वाजमजयित् ८.१.१४०.७ यज्ञस्य घोषदसि [*८५४] ऋV: दुछुना; ट्ष्: दुच्छुनां. ড়्रोओf थत्Vऐखानसस्fओल्लोw ट्ष्. ८.०.१३ चन्द्रमावाहयामि भूस्स्वाहा यज्ञस्य घोषदसि ८.१.१४१.१ उद्यन्तं बृहस्पते अति यत् ८.१.१४१.२ मार्कण्डेयाय नमः ८.१.१४१.३ भृगवे नमः ८.१.१४१.४ ब्रह्म जज्ञानम् ८.१.१४१.५ पिता विराजां ब्रह्म देवा अन्तरस्मिन् ब्रह्मन् देवाश्चतस्र आशाः ८.०.१४ उद्यन्तं पञ्च च ८.१.१४२.१ हिरण्यगर्भस्समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् स दाधार पृथिवीन् द्यामुतेमां कस्मै देवाय हविषा विधेम ८.१.१४२.२ यः प्राणतो निमिषतो महित्वैक इद्राजा जगतो बभूव य ईशे अस्य द्विपदश्चतुष्पदः कस्मै देवाय हविषा विधेम ८.१.१४२.३ य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः यस्य छायामृतं यस्य मृत्युः कस्मै देवाय हविषा विधेम ८.१.१४२.४ यस्येमे हिमवन्तो महित्वा यस्य समुद्र(ग्)ं रसया सहाहुः यस्येमाः प्रदिशो यस्य बाहू कस्मै देवाय हविषा विधेम ८.१.१४२.५ यं क्रन्दसी अवसा तस्तभाने अभ्यैक्षेतां मनसा रेजमाने यत्राधि सूर उदितौ व्येति[*८५५] कस्मै देवाय हविषा विधेम ८.१.१४२.६ येन द्यौरुग्रा पृथिवी च दृढे[*८५६] येन सुवस्स्तभितं येन नाकः यो अन्तरिक्षे रजसो विमानः कस्मै देवाय हविषा विधेम ८.१.१४२.७ आपो ह यन्महतीर्[*८५७] विश्वमायन् दक्षं[*८५८] दधाना जनयन्तीरग्निम् ततो देवानां निरवर्ततासुर्[*८५९] एकः कस्मै देवाय हविषा विधेम ८.१.१४२.८ यश्चिदापो महिना पर्यपश्यद्दक्षं दधाना जनयन्तीरग्निम्[*८६०] यो देवेष्वधि देव एक आसीत्कस्मै देवाय हविषा विधेम [*८५५] ऋV: उदितो विभाति रेप्लचेसुदितौ व्येति [*८५६] ऋV: दृधा [*८५७] ऋV: यद्बृहतीर्रेप्लचेस्यन्महतीर् [*८५८] ऋV: गर्भम् [*८५९] ऋV: समवर्ततासुर् [*८६०] ऋV: यज्ञम् ८.०.१५ विधेम षट्च ८.१.१४३.१ इन्द्रं वो विश्वतस्परि हवामहे जनेभ्यः अस्माकमस्तु केवलः ८.१.१४३.२ इन्द्रं नरो नेमधिता हवन्ते यत्पार्या युनजते धियस्ताः शूरो नृषाता शवसश्चकान आ गोमति व्रजे भजा त्वं नः ८.१.१४३.३ इन्द्रियाणि शतक्रतो या ते जनेषु पञ्चसु इन्द्र तानि त आ वृणे ८.१.१४३.४ अनु ते दायि मह इन्द्रियाय सत्रा ते विश्वमनुवृत्र हत्यै[*८६१] अनु क्षत्रमनु सहो यजत्रेन्द्र देवेभिरनुते नृषह्ये ८.१.१४३.५ युजे रथं गवेषण(ग्)ं हरिभ्यामुप ब्रह्माणि जुजुषाणमस्थुः वि बाधिष्टा[*८६२] स्य रोदसी महित्वा इन्द्रो वृत्राण्यप्रती जघन्वान्[*८६३] [*८६१] ऋV, ट्ष्, ट्B: हत्ये [*८६२] ऋV, आV: बाधिष्ट; ट्B: बाधिष्टा [*८६३] Vंড়् दिविदेस्थिस्वेर्से मकिन्ग्थे सेचोन्द्लिने थे fइर्स्त्लिने ओf अध्याय १४४. ठे नुम्बेरिन्गिसद्जुस्तेद्सो थत्थे चोम्प्लेते वेर्से चोमेसत्थे एन्दोf अध्याय १४३. ८.१.१४४.१ इन्द्रं नरो युजे रथम् ८.१.१४४.२ जगृभ्णा[*८६४] ते दक्षिणमिन्द्र हस्तं वसूयवो वसुपते वसूनाम् विद्मा हि त्वा गोपति(ग्)ं शूर गोनामस्मभ्यं चित्रं वृषण(ग्)ं रयिं दाः ८.१.१४४.३ तवेदं विश्वमभितः पशव्यं यत्पश्यसि चक्षुषा सूर्यस्य गवामसि गोपतिरेक इन्द्रः भक्षीमहि ते प्रयतस्य वस्वः[*८६५] [*८६४] ऋV: जगृभ्मा; ट्B: जगृभ्णा [*८६५] Vंড়् दिविदेस्थिस्वेर्से मकिन्ग्थे सेचोन्द्लिने थे fइर्स्त्लिने ओf अध्याय १४५. ठे नुम्बेरिन्गिसद्जुस्तेद्सो थत्थे चोम्प्लेते वेर्से चोमेसत्थे एन्दोf अध्याय १४४. ८.१.१४५.१ समिन्द्र णो मनसा नेषि गोभिः स(ग्)ं सूरिभिर्मघवन्थ्[*८६६] स(ग्ग्)ं स्वस्त्या[*८६७] सं ब्रह्मणा देवकृतं[*८६८] यदस्ति सं देवाना(ग्)ं सुमत्या यज्ञियानाम् ८.१.१४५.२ आराच्छत्रुमप बाधस्व दूरमुग्रो यश्शम्बः[*८६९] पुरुहूत तेन अस्मे धेहि यवमद्गोमदिन्द्र कृधी धियं जरित्रे वाजरत्नाम् ८.१.१४५.३ इन्द्र श्रेष्ठानि द्रविणानि धेहि चित्तिं दक्षस्य सुभगत्वमस्मे पोषं रयीणामरिष्टिं तनूनां स्वाद्मानं वाचस्सुदिनत्वमह्नाम् ८.१.१४५.४ भुवस्त्वमिन्द्र ब्रह्मणा महान् भुवो विश्वेषु सवनेषु यज्ञियः भुवो नॄ(ग्)ंश्च्यौत्नो विश्वस्मिन् भरे ज्येष्ठश्च मन्त्रो विश्वचर्षणे ८.१.१४५.५ इन्द्रं प्रणयन्तं वपुरिन्द्र(ग्ग्)ं स्रवन्त(ग्)ं सवितारमिन्द्रं दधातु शक्रस्सुकृतष्य लोकमिन्द्रं मन्ये पितरं मातारञ्च ८.१.१४५.६ एन्द्र सानसि(ग्)ं रयि(ग्)ं सजित्वान(ग्)ं सदासहम्[*८७०] वर्षिष्ठमूतये भर [*८६६] ऋV: हरिवः [*८६७] ऋV: स्वस्ति [*८६८] ऋV: हितम् [*८६९] १९८४ एदितिओन्: शम्भुः; १९४६ एदितिओन्, ऋV: शम्बः [*८७०] ऋV, ट्ष्: सदासहम्; Vंড়्: सदासहम् ८.०.१६ जुजुषाणमस्थुरेक इन्द्रोऽस्मे सप्त च ८.१.१४६.१ अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् युयोध्यस्मज्जुहुराणमेनो भूयिष्ठान् ते नमोक्तिं विधेम ८.१.१४६.२ प्र वश्शुक्राय भानवे भरध्व(ग्)ं हव्यं मतिं चाग्नये सुपूतम् यो दैव्यानि मानुषा जनू(ग्)ंष्यन्तर्विश्वानि विद्मना जिगाति ८.१.१४६.३ अच्छा[*८७१] गिरो मतयो देवयन्तीरग्निं यन्ति द्रविणं भिक्षमाणाः सुसंदृश(ग्)ं सुप्रतीक(ग्ग्)ं स्वञ्च(ग्)ं हव्यवाहम्[*८७२] अरतिं मानुषाणाम् ८.१.१४६.४ अग्ने त्वमस्मद्युयोध्यमीवा अनग्नित्रा अभ्यमन्त कृष्टीः पुनरस्मभ्य(ग्)ं सुविताय देव क्षां विश्वेभिरजरेभिर्यजत्र ८.१.१४६.५ अग्ने त्वं पारया नव्यो अस्मान् स्वस्तिभिरति दुर्गाणि विश्वा पूश्च पृथ्वी बहुला न उर्वी भवा तोकाय तनयाय शं योः [*८७१] ऋV: अछा; ट्B: अच्छा [*८७२] ऋV, ट्B: हव्यवाह; Vंড়्: हव्यमाह ८.१.१४७.१ प्र कारवो मनना वच्यमाना देवद्रीचीं नयथ[*८७३] देवयन्तः दक्षिणावाड्वाजिनी प्राच्येति हविर्भरन्त्यग्नये घृताची ८.१.१४७.२ अग्न आ याहि वीतये गृणानो हव्यदातये नि होता सत्सि बर्हिषि ८.१.१४७.३ अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम् होतारं रत्नधातमम् ८.१.१४७.४ अग्निः पूर्वेभिरृषिभिरीड्यो नूतनिरुत स देवामेह वक्षति ८.१.१४७.५ अग्निना रयिमश्नवत्पोषमेव दिवेदिवे यशसं वीरवत्तमम् [*८७३] ऋV: नयत ८.१.१४८.१ अग्ने यं यज्ञमध्वरं विश्वतः परिभूरसि स इद्देवेषु गच्छति ८.१.१४८.२ अग्निर्होता कविक्रतुस्सत्यश्चित्रश्रवस्तमः देवो देवेभिरागमत् ८.१.१४८.३ अग्निरृषिः पवमानः पाञ्चजन्यः पुरोहितः तमीमहे महागयम् ८.१.१४८.४ अग्ने पवस्व स्वपा अस्मे वर्चस्सुवीर्यम् दधद्रयिं मयि पोषम् ८.१.१४८.५ अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम् अपा(ग्)ं रेता(ग्)ंसि जिन्वति ८.१.१४८.६ उद्बुद्ध्यस्वाग्ने प्रति जागृह्येनमिष्टापूर्ते स(ग्)ंसृजेथा मयं च पुनः कृण्व(ग्ग्)ंस्त्वा पितरं युवानमन्वाता(ग्)ंसीत्त्वयि तन्तुमेतम् ८.०.१७ शं योर्वीरवत्तमं जिन्वति द्वे च ८.१.१४९.१ आयातु देवस्सुमनाभिरूतिभिर्यमो हवेह प्रयताभिरक्ता आ सीदता(ग्)ं सुप्रयते ह बर्हिष्यूर्जाय जात्यै मम शत्रुहत्यै ८.१.१४९.२ यमे इव यतमाने यदैतं प्र वां भरन्मानुषा देवयन्तः आ सीदत(ग्ग्)ं स्वमु लोकं विदाने स्वासस्थे भवतमिन्दवे नः ८.१.१४९.३ यमाय सोम(ग्)ं सुनुत यमाय जुहुता हविः यम(ग्)ं ह यज्ञो गच्छत्यग्निदूतो अरंकृतः ८.१.१४९.४ यमाय घृतवद्धविर्जुहोत प्र च तिष्ठत सो नो देवेष्वा यमद्दीर्घमायुः प्र जीवसे ८.१.१४९.५ यमाय मधुमत्तम(ग्)ं राज्ञे हव्यं जुहोतन इदं नम ऋषिभ्यः पूर्वजेभ्यः पूर्वेभ्यः पथिकृद्भ्यः ८.१.१५०.१ योऽस्य कौष्ठ्य जगतः पार्थिवस्यैक इद्वशी यमं भङ्ग्यश्रवो गाय यो राजा अनपरोध्यः ८.१.१५०.२ यमं गाय भङ्ग्यश्रवो यो राजा अनपरोध्यः येनापो नद्यो धन्वानि येन द्यौः पृथिवी दृढा ८.१.१५०.३ हिरण्यकक्ष्यान्थ्सुधुरान् हिरण्याक्षानयश्शफान् अश्वाननश्यतो दानं यमो राजा अभितिष्ठति ८.१.१५०.४ यमो दाधार पृथिवीं यमो विश्वमिदं जगत् यमाय सर्वमित्त्रस्थे[*८७४] यत्प्राणद्वायुरक्षितम् ८.१.१५०.५ यथा पञ्च यथा षड्यथा पञ्चदशर्षयः यमं यो विद्याथ्स ब्रूयाद्यथैक ऋषिर्विजानते [*८७४] टा: त्रस्थे; Kष्: तस्थे; Vंড়्: रस्थे ८.१.१५१.१ त्रिकद्रुकेभिः पतति[*८७५] षडुर्वीरेकमिद्बृहत् गायत्री त्रिष्टुप्[*८७६] छन्दा(ग्)ंसि सर्वा ता यम आहिता ८.१.१५१.२ अहर्अहर्नयमानो गामश्वं पुरुषं जगत् वैवस्वतो न तृप्यति पञ्चभिर्मानवैर्यमः ८.१.१५१.३ वैवस्वते विविच्यन्ते यमे राजनि ते जनाः ये चेह सत्येनेच्छन्ते य उ चानृतवादिनः ८.१.१५१.४ ते राजन्निह विविच्यन्तेऽथायन्ति[*८७७] त्वामुप देवा(ग्)ंश्च ये नमस्यन्ति ब्राह्मणा(ग्)ंश्चापचित्यति ८.१.१५१.५ यस्मिन् वृक्षे सुपलाशे देवैस्संपिबते यमः अत्रा नो विश्पतिः पिता पुराणा[*८७८] अनु वेनति ८.१.१५१.६ यमो दाधार पृथिवीं यमो द्यामुत सूर्यः[*८७९] यमस्सर्वमृत्युस्ते नः[*८८०] प्राणानां वायूनाम् [*८७५] ऋV पतति; टा: पतति [*८७६] ऋV: त्रिष्टुप्गायत्री [*८७७] टेxत्: यन्तित् [*८७८] ऋV: पुराणां [*८७९] Kष्: सूर्यम् [*८८०] च्f. Vंড়् ६.१९.१: स्तेनः इन्स्तेअदोf ते नः ८.०.१८ पथिकृद्भ्यो विजानते इनुवेनति द्वे च ८.१.१५२.१ नमस्सुते निरृते विश्वरूपेऽयस्मयं वि चृता बन्धमेतम् यमेन त्वं यम्या संविदानोत्तमन्नाकमधि रोहयेमम् ८.१.१५२.२ यत्ते देवी निऋऋतिराबबन्ध दाम ग्रीवास्वविचर्त्यम् इदं ते तद्वि ष्याम्यायुषो न मध्यादथा जीवः पितुमद्धि प्रमुक्तः ८.१.१५२.३ यस्यास्ते अस्याः क्रूर आसञ्जुहोम्येषां बन्धानामवसर्जनाय भूमिरिति त्वा जना विदुर्निरृतिरिति त्वाहं परि वेद विश्वतः ८.१.१५२.४ असुन्वन्तमयजमानमिच्छ स्तेनस्येत्यां तस्करस्यान्वेषि अन्यमस्मदिच्छ सा त इत्या नमो देवि निरृते तुभ्यमस्तु ८.१.१५२.५ देवीमहं निरृतिं वन्दमानः पितेव पुत्रं दसये वचोभिः विश्वस्य या जायमानस्य वेद शिरश्शिरः प्रति सूरी विचष्ते ८.१.१५२.६ निवेशनस्संगमनो वसूनां विश्वा रूपाभिचष्टे शचीभिः दुर्गानरातीरपानुद वीरपत्नी ८.१.१५२.७ यमेन यम्यायुषा संविदाना[*८८१] पितेव पुत्रमभिरक्षतन्नः ८.१.१५२.८ नमस्ते निरृतये घनतेजाय तस्मै विसृज बन्धनात् ८.१.१५२.९ यम नय त्व(ग्)ं सविता देव उत्तमाननीके अभिरोचय यायिनाम् ८.१.१५२.१० वसवः प्रथमो देवताना(ग्)ं सोऽस्य प्रजां पशून् पाहि ८.१.१५२.११ अतो देवेभ्यः पशुभिर्यो वै वसवस्स्वस्त्यस्तु ८.१.१५२.१२ सहस्राक्षो वा अयमग्निः पितरो देवतानाम् ८.१.१५२.१३ वसून् यत्र वसवो भूतानां पालयन्ति तस्मा अन्यवसुभ्यः [*८८१] १९८४ एदितिओन्: संविधाना; १९४६ एदितिओन्, : संविदाना ८.०.१९ विचष्टेऽष्टौ च ८.१.१५३.१ अस्तभ्नाद्[*८८२] द्यामृषभो अन्तरिक्षममिमीत वरीमाणं पृथिव्या आसीदद्विश्वा भुवनानि संराड्विश्वेत्तानि वरुणस्य व्रतानि ८.१.१५३.२ यच्चिद्धि ते विशो यथा प्र देव वरुण व्रतम् मिनीमसि द्यविद्यवि ८.१.१५३.३ यत्किं चेदं वरुण दैव्ये जनेऽभिद्रोहं मनुष्याश्चरामसि अचित्ती यत्तव धर्मा युयोपिम मा नस्तस्मादेनसो देव रीरिषः ८.१.१५३.४ कितवासो यद्रिरिपुर्न दीवि यद्वा घा सत्यमुत यन्न विद्म सर्वा ता वि ष्य शिथिरेव देवाथा[*८८३] ते स्याम वरुण पियासः ८.१.१५३.५ अव ते हेडो वरुण नमोभिरव यज्ञेभिरीमहे हविर्भिः क्षयन्नस्मभ्यमसुर प्रचेतो[*८८४] राजन्नेना(ग्)ंसि शिश्रथः कृतानि [*८८२] टेxत्: अस्तभ्ना [*८८३] ऋV: देवाधा [*८८४] ऋV: प्रचेता ८.१.१५४.१ उदुत्तमं वरुण पाशमस्मदवाधमं वि मध्यम(ग्ग्)ं श्रथाय अथा वयमादित्य व्रते तवानागसो अदितये स्याम ८.१.१५४.२ इमं मे वरुण श्रुधी हवमद्या च मृडय त्वामवस्युरा चके ८.१.१५४.३ तत्[*८८५] त्वा यामि ब्रह्मणा वन्दमानस्तदा शास्ते यजमानो हविर्भिः अहेडमानो वरुणेह बोध्युरुश(ग्)ंस मा न आयुः प्र मोषीः ८.१.१५४.४ त्वं नो अग्ने वरुणस्य विद्वान् देवस्य हेडोऽव यासिसीष्ठाः यजिष्ठो वह्नितमश्शोशुचानो विश्वा द्वेषा(ग्)ंसि प्र मुमुग्ध्यस्मत् ८.१.१५४.५ स त्वं नो अग्नेऽवमो भवोती नेदिष्ठो अस्या उषसो व्युष्टौ अव यक्ष्व नो वरुण(ग्)ं रराणो वीहि[*८८६] मृडीक(ग्)ं सुहवो न एधि ८.१.१५४.६ त्वमग्ने अयास्यया सन्मनसा हितः अया सन् हव्यमूहिषे अया नो धेहि भेषजम् ८.१.१५४.७ ये ते शतं वरुण ये सहस्रं यज्ञियाः पाशा वितताः पुरुत्रा तेभ्यो न इन्द्रस्सवितोत विष्णुर्विश्वेदेवा मुञ्चन्तु मरुतस्स्वस्त्या [*८८५] टेxत्: त [*८८६] टेxत्: वीह ८.०.२० कृतान्येधि चत्वारि च ८.१.१५५.१ पीवोन्ना(ग्)ं[*८८७] रयिवृधस्सुमेधाश्श्वेतस्सिषक्ति नियुतामभिश्रीः ते वायवे समनसो वि तस्थुर्विश्वेन्नरस्स्वपत्यानि चक्रुः ८.१.१५५.२ राये इनु यं जज्ञतू रोदसी[*८८८] उभे राये देवी धिषणा धाति देवम् अधा[*८८९] वायुं नियुतस्सश्चत स्वा उत श्वेतं वसुधितिं निरेके[*८९०] ८.१.१५५.३ आ वायो भूष शुचिपा उप नस्सहस्रं ते नियुतो विश्ववार उपो ते अन्धो मद्यमयामि यस्य देव दधिषे पूर्वपेयम् ८.१.१५५.४ प्र याभिर्यासि दाश्वा(ग्)ंसमच्छा नियुद्भिर्वायविष्टये दुरोणे नि नो रयि(ग्)ं सुभोजसं युवेह नि वीरवद्[*८९१] गव्यमश्वियं च राधः ८.१.१५५.५ प्र वायुमच्छा बृहती मनीषा बृहद्रयिं विश्ववारा(ग्)ं[*८९२] रथप्राम् दुतद्यामा नियुतः पत्यमानः कविः कविमियक्षसि प्रयज्यो [*८८७] ऋV: पीवोअन्नां [*८८८] ऋV: रोदसीमे [*८८९] ऋV: अध [*८९०] Vंড়् fओल्लोwस्ट्B [*८९१] ऋV: युवस्व नि वीरं रेप्लचेस्युवेह नि वीरवद् [*८९२] ऋV: विश्ववारं; ट्B: विश्ववारां ८.१.१५६.१ आ नो नियुद्भिश्शतिनीभिरध्वर(ग्)ं सहस्रिणीभिरुप याहि यज्ञम् वायो अस्मिन् हविषि मादयस्व यूयं पात स्वस्तिभिस्सदा नः ८.१.१५६.२ वायो शत(ग्)ं हरीणां युवस्व पोष्याणाम् उत वा ते सहस्रिणो रथ आ यातु पाजसा ८.१.१५६.३ प्र या वाजं न हेषन्तं पेरुमस्यस्यर्जुनि ऋदूदरेण सख्या सचेय यो मा न रिष्येद्धर्यश्व पीतः ८.१.१५६.४ प्रक्रम्याथ[*८९३] ऊर्ध्वं पुरुषजो विवेश प्रजासु वृत्याय असून् ददाति सोऽहमस्मिन् यजानि समापातु ८.१.१५६.५ यो मातरिश्वा वियज्जातो[*८९४]ऽंशको वृतो हूयते यस्य सत(ग्)ं समेतु ८.१.१५६.६ मरुतः परमात्मा परमा गतिः परं ब्रह्म परं योगम् परमात्मानं मन्ये अजरं योऽग्निरहमन्नं वायवे ८.१.१५६.७ मरुतो गणानां प्रथमस्सप्तधानां मूर्धा वायो अन्यमजर(ग्)ं श्रियम् होतारं वै रयन् त्वाहुरग्ने हव्यं मरुद्भ्यः [*८९३] टेxत्: प्रक्रम्याध [*८९४] १९८४ एदितिओन्: वियज्ञातो इन्स्तेअदोf वियज्जातो ८.०.२१ प्रयज्यो समेतु चत्वारि च ८.१.१५७.१[*८९५] अद्भ्यस्तिरोधाजायत तव वैश्रवणस्सदा तिरोधेहि सपत्नान्नो ये अपो अश्नन्ति केचन ८.१.१५७.२ त्वाष्ट्रीं मायां वैश्रवणो रथ(ग्)ं सहस्रवन्धुरम् पुरुश्चक्र(ग्)ं सहस्राश्वमास्थायायाहि नो बलिम् ८.१.१५७.३ यस्मै भूतानि बलिमावहन्ति धनं गावो हस्ति हिरण्यमश्वान् असाम सुमतौ यज्ञियस्य श्रियं बिभ्रतो इन्नमुखीं विराजम् ८.१.१५७.४ सुदर्शने च क्रौञ्चे च मैनागे च महागिरौ सत द्वाट्टारगमन्ता स(ग्)ंहार्यं नगरं तव ८.१.१५७.५ इति मन्त्राः. कल्पोऽत ऊर्ध्वम् ८.१.१५७.६ यदि बलि(ग्)ं हरेद्धिरण्यनाभये वितुदये कौबेरायायं बलिः [*८९५] आल्लोf ८.१.१५७ इस चोन्तिनुओउसॄउओते fरों टा १.३१.१२ ओन्ल्य्. ८.१.१५८.१ सर्वभूताधिपतये नम इत्यथ बलि(ग्)ं हृत्वोपतिष्ठेत क्षत्रं क्षत्रं वैश्रवणो ब्राह्मणा वय(ग्ग्)ं स्मः ८.१.१५८.२ नमस्ते अस्तु मा मा हि(ग्)ंसीरस्मात्प्रविश्यान्नमद्धीती अथ तमग्निमादधीत यस्मिन्नेतत्कर्म प्रयुञ्जीत ८.१.१५८.३ तिरोधा भूस्तिरोधा भुवः तिरोधास्[*८९६] स्वस्तिरोधा भूर्भुवस्स्वः ८.१.१५८.४ सर्वेषां लोकानामाधिपत्ये सीदेत्यथ तमग्निमिन्धीत यस्मिन्नेतत्कर्म प्रयुञ्जीत तिरोधा भूस्स्वाहा ८.१.१५८.५ तिरोधा भुवस्स्वाहा तिरोधा स्वस्स्वाहा तिरोधा भूर्भुवस्स्वस्स्वाहा यस्मिन्नस्य काले सर्वा आहुतीर्हुता भवेयुः [*८९६] Vंড়्: तिरोधा, चोर्रेच्तेद्तो तिरोधास्, थे वेर्सिओनिन् टा. ८.१.१५९.१ अपि ब्राह्मणमुखीनास्तस्मिन्नह्नः काले प्रयुञ्जीत परस्सुप्तजनाद्वेपि मा स्म प्रमाद्यन्तमाध्यापयेत्[*८९७] ८.१.१५९.२ सर्वार्थास्सिद्ध्यन्ते य एवं वेद क्षुध्यन्निदमजानतां सर्वाथा न सिद्ध्यन्ते[*८९८] ८.१.१५९.३ यस्ते विघातुको भ्राता ममान्तर्हृदये श्रितः तस्मा इममग्रपिण्डं जुहोमि स मेऽर्थान्मा विवधीन्मयि स्वाहा[*८९९] ८.१.१५९.४ राजाधिराजाय प्रसह्यसाहिने नमो वयं वैश्रवणाय कुर्महे स मे कामान् कामकामाय मह्यं कामेश्वरो वैश्रवणो ददातु[*९००] ८.१.१५९.५ कुबेराय वैश्रवणाय महाराजाय नमः[*९०१] ८.१.१५९.६ रायस्पोषायायुषा त्वा निधीशो भ्रातृव्याणां महसां चाधिपत्यै[*९०२] ८.१.१५९.७ मिश्रवाससः कौबेरका रक्षोराजेन प्रेषिताः ग्राम(ग्)ं सजानयो गच्छन्तीछन्तो परिदाकृतान् ८.१.१५९.८ एतान् घ्नतैतान् गृह्णीतेत्ययं ब्रह्मणस्पुत्रः तानग्निः पर्यसरत्तानिन्द्रस्तान् बृहस्पतिः तानहं वेद ब्राह्मणः प्रमृशतः कूटदन्तान् विकेशान् लम्बनस्तनान् [*८९७] टा १.३१.५ ओन्ल्य्(नोतिन् VC) [*८९८] टा १.३१.५ ओन्ल्य्(नोतिन् VC) [*८९९] टा १.३१.५६ ओन्ल्य्(VC प्. ७७१) [*९००] टा १.३१.६ ओन्ल्य्(VC प्. ८२१) [*९०१] टा १.३१.६ ओन्ल्य्(VC प्. ३२८) [*९०२] ईन् VC प्प्. ८२४८२५, थेरे अरे त्wओ चोलुम्न्सोf रायस्पोष्... बुत्नो मत्छ्तो थिस्वेर्से. ८.०.२२ अयं बलिर्भवेयुश्चाधिपत्यै पञ्च च ८.१.१६०.१ स्तुहि श्रुतं गर्तसदं युवानं मृगं न भीममुपहत्नुमुग्रम् मृडा जरित्रे रुद्र स्तवानो अन्यं ते अस्मन्नि वपन्तु सेनाः ८.१.१६०.२ परि णो रुद्रस्य हेतिर्वृणक्तु परि त्वेषस्य दुर्मतिरघायोः अव स्थिरा मघवद्भ्यस्तनुष्व मीढ्वस्तोकाय तनयाय मृडय ८.१.१६०.३ मीढुष्टम शिवतम[*९०३] शिवो नस्सुमना भव परमे वृक्ष आयुधं निधाय कृत्तिं वसान आ चर पिनाकं बिभ्रदा गहि ८.१.१६०.४ अर्हन् बिभर्षि सायकानि धन्वार्हन्निष्कं यजतं विश्वरूपमर्हन्निदं दयसे विश्वमब्भुवं[*९०४] न वा ओजीयो रुद्र त्वदस्ति ८.१.१६०.५ त्वमग्ने रुद्रो असुरो महो दिवस्त्व(ग्)ं शर्धो मारुतं पृक्ष ईशिषे त्वं वातैररुणैर्यासि शंगयस्त्वं पूषा[*९०५] विधतः पासि नु त्मना [*९०३] Vंড়्: शिवतमश्; ट्ष्: शिवतम [*९०४] ऋV: अभ्वं [*९०५] टेxत्: पूंषा ८.१.१६१.१ आ वो राजानमध्वरस्य रुद्र(ग्)ं होतार(ग्)ं सत्ययज(ग्)ं रोदस्योः अग्निं पुरा तनयित्नोरचित्ताद्धिरण्यरूपमवसे कृणुध्वम् ८.१.१६१.२ नमस्ते रुद्र मन्यव उतो त इषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुत ते नमः ८.१.१६१.३ या त इषुश्शिवतमा शिवं बभूव ते धनुः शिवा शरव्या या तव तया नो रुद्र मृडय ८.१.१६१.४ रुद्रमन्यं बहुतो हुतं वृषभं नमस्ते अस्तु तन्मे अस्तु बाहुभ्यां वीतये ८.१.१६१.५ त्र्य्अम्बकं यजामहे सुगन्धिं[*९०६] पुष्टिवर्धनम् उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् ८.१.१६१.६ ईशानस्सर्वलोकानां त्र्यम्बकस्सर्वविद्यानाम् न द्वितीयो भवोद्भवाय ८.१.१६१.७ ईश ईशित्रे भूर्भुवस्सुवरीशाय लोकानाम् भीमाय वामदेवाय नमः [*९०६] ऋV: सुगन्धिं; ट्ष्: सुगन्धिं ८.०.२३ विधतः पासि सु त्मनामृताच्चत्वारि च ८.१.१६२.१ कनिक्रदज्जनुषम् स्वस्तिदा विशस्पतिः ८.१.१६२.२ सुपर्णोऽसि गरुत्मान् त्रिवृत्ते शिरो गायत्रं चक्षुस्स्तोम आत्मा साम ते तनूर्वामदेव्यं बृहद्रथन्तरे पक्षौ यज्ञायज्ञियं पुच्छं छन्दा(ग्)ंस्यङ्गानि धिष्णियाश्शफा यजू(ग्)ंषि नाम ८.१.१६२.३ सुपर्णोऽसि गरुत्मान् दिवं गच्छ सुवः पत ८.१.१६२.४ हविष्मतीरिमा आपो हविष्मान् देवो अध्वरो हविष्मा(ग्)मा विवासति हविष्मा(ग्)मस्तु सूर्यः ८.१.१६२.५ अग्नेर्वोऽपन्नगृहस्य सदसि सादयामि सुम्नाय सुम्निनीस्सुम्ने मा धत्तेन्द्राग्नियोर्भागधेयीस्स्थ मित्रावरुणयोर्भागधेयीस्स्थ विश्वेषां देवानां भागधेयीस्स्थ यज्ञे जागृत ८.१.१६२.६ भूरसि भूः प्रतिष्ठित्यै ८.१.१६२.७ ध्वजं प्रतिष्ठापयामि ८.१.१६२.८ जयाय नमः अत्युच्छ्रिताय नमः ८.१.१६३.१ धन्याय नमः ८.१.१६३.२ ध्वजाय नमः ८.१.१६३.३ इन्द्राय नमः ८.१.१६३.४ अग्नये नमः ८.१.१६३.५ यमाय नमः ८.१.१६३.६ निरृतये नमः ८.१.१६३.७ वरुणाय नमः ८.१.१६३.८ वायवे नमः ८.१.१६३.९ कुबेराय नमः ८.१.१६३.१० ईशानाय नमः ८.१.१६४.१ ब्रह्मणे नमः ८.१.१६४.२ सूर्याय नमः ८.१.१६४.३ इन्दवे नमः ८.१.१६४.४ अग्नये नमः ८.१.१६४.५ सुदर्शनाय नमः ८.१.१६४.६ वासुकये नमः ८.१.१६४.७ ब्रह्मणे नमः ८.१.१६४.८ विष्णवे नमः ८.१.१६४.९ रुद्राय नमः ८.१.१६४.१० ब्रह्मणे नमः ८.१.१६४.११ सरस्वत्यै नमः ८.०.२४ अत्युच्छ्रिताय नमः ईशानाय नमो ब्रह्मणे नम एकञ्च ८.१.१६५.१ ईङ्काराय स्वाहा ८.१.१६५.२ ईङ्कृताय स्वाहा ८.१.१६५.३ क्रन्दते स्वाहा ८.१.१६५.४ अवक्रन्दते स्वाहा ८.१.१६५.५ प्रोथते स्वाहा ८.१.१६५.६ प्रप्रोथते स्वाहा ८.१.१६५.७ गन्धाय स्वाहा ८.१.१६५.८ घ्राताय स्वाहा ८.१.१६५.९ प्राणाय स्वाहा ८.१.१६५.१० व्यानाय स्वाहा ८.१.१६६.१ अपानाय स्वाहा ८.१.१६६.२ सन्दीयमानाय स्वाहा ८.१.१६६.३ सन्दिताय स्वाहा ८.१.१६६.४ विचृत्यमानाय स्वाहा ८.१.१६६.५ विचृत्ताय स्वाहा ८.१.१६६.६ पलायिष्यमाणाय स्वाहा ८.१.१६६.७ पलायिताय स्वाहा ८.१.१६६.८ उपर(ग्ग्)ंस्यते स्वाहा ८.१.१६६.९ उपरताय स्वाहा ८.१.१६६.१० निवेक्ष्यते स्वाहा ८.१.१६७.१ निविशमानाय स्वाहा ८.१.१६७.२ निविष्टाय स्वाहा ८.१.१६७.३ निषथ्स्यते स्वाहा ८.१.१६७.४ निषीदते स्वाहा ८.१.१६७.५ निषण्णाय स्वाहा ८.१.१६७.६ आसिष्यते स्वाहा ८.१.१६७.७ आसीनाय स्वाहा ८.१.१६७.८ आसिताय स्वाहा ८.१.१६७.९ निपथ्स्यते स्वाहा ८.१.१६७.१० निपद्यमानाय स्वाहा ८.१.१६८.१ निपन्नाय स्वाहा ८.१.१६८.२ शयिष्यते स्वाहा ८.१.१६८.३ शयानाय स्वाहा ८.१.१६८.४ शयिताय स्वाहा ८.१.१६८.५ संमीलिष्यते स्वाहा ८.१.१६८.६ संमीलते स्वाहा ८.१.१६८.७ संमीलिताय स्वाहा ८.१.१६८.८ स्वप्स्यते[*९०७] स्वाहा ८.१.१६८.९ स्वपते स्वाहा ८.१.१६८.१० सुप्ताय स्वाहा [*९०७] टेxत्: स्वफ्स्यते ८.१.१६९.१ प्रभोत्स्यते[*९०८] स्वाहा ८.१.१६९.२ प्रबुद्ध्यमानाय स्वाहा ८.१.१६९.३ प्रबुद्धाय स्वाहा ८.१.१६९.४ जागरिष्यते स्वाहा ८.१.१६९.५ जाग्रते स्वाहा ८.१.१६९.६ जागरिताय स्वाहा ८.१.१६९.७ शुश्रूषमाणाय स्वाहा ८.१.१६९.८ शृण्वते स्वाहा ८.१.१६९.९ श्रुताय स्वाहा ८.१.१६९.१० वीक्षिस्यते स्वाहा [*९०८] टेxत्: प्रबोथ्स्यते ८.१.१७०.१ वीक्षमाणाय स्वाहा ८.१.१७०.२ वीक्षिताय स्वाहा ८.१.१७०.३ स(ग्)ंहास्यते स्वाहा ८.१.१७०.४ संजिहानाय स्वाहा ८.१.१७०.५ उज्जिहानाय स्वाहा ८.१.१७०.६ विवर्त्स्यते[*९०९] स्वाहा ८.१.१७०.७ विवर्तमानाय स्वाहा ८.१.१७०.८ विवृत्ताय स्वाहा ८.१.१७०.९ उत्थास्यते स्वाहा ८.१.१७०.१० उत्तिष्ठते स्वाहा [*९०९] टेxत्: विवर्थ्स्यते ८.१.१७१.१ उत्थिताय स्वाहा ८.१.१७१.२ विधविष्यते[*९१०] स्वाहा ८.१.१७१.३ विधून्वानाय स्वाहा ८.१.१७१.४ विधूताय स्वाहा ८.१.१७१.५ उत्कृ(ग्ग्)ंस्यते स्वाहा ८.१.१७१.६ उत्क्रामते स्वाहा ८.१.१७१.७ उत्क्रान्ताय स्वाहा ८.१.१७१.८ चङ्क्रमिष्यते स्वाहा ८.१.१७१.९ चङ्क्रम्यमाणाय स्वाहा ८.१.१७१.१० चङ्क्रमिताय स्वाहा [*९१०] १९८४ एदितिओन्: विथविष्यते ८.१.१७२.१ कण्डूयिष्यते स्वाहा ८.१.१७२.२ कण्डूयमानाय स्वाहा ८.१.१७२.३ कण्डूयिताय स्वाहा ८.१.१७२.४ निकषिष्यते स्वाहा ८.१.१७२.५ निकषमाणाय स्वाहा ८.१.१७२.६ निकषिताय स्वाहा ८.१.१७२.७ यदत्ति तस्मै स्वाहा ८.१.१७२.८ यत्पिबति तस्मै स्वाहा ८.१.१७२.९ यन्मेहति तस्मै स्वाहा ८.१.१७२.१० यच्छकृत्करोति तस्मै स्वाहा ८.१.१७२.११ रेतसे स्वाहा ८.१.१७२.१२ प्रजाभ्यस्स्वाहा ८.१.१७२.१३ प्रजननाय स्वाहा ८.१.१७२.१४ सर्वस्मै स्वाहा ८.०.२५ व्यानाय स्वाहा निवेक्ष्यते स्वाहा निपद्यमानाय स्वाहा सुप्ताय स्वाहा वीक्षिष्यते स्वाहोत्तिष्ठते स्वाहा चङ्क्रमिताय स्वाहा करोति तस्मै स्वाहा चत्वारि च ८.१.१७३.१ आगोदानात्पठेदिदं ब्राह्मीयं ब्रह्मनिर्मितम् सूक्तं तत्पारमात्मिकमात्मा देवानामजरोऽमरेशः[*९११] ८.१.१७३.२ संफुल्लाग्रे पुण्डरीके निविष्टस्तालार्धायामो[*९१२] रक्तनेत्रः शङ्खस्फटिकसङ्काशस्तेषां देवानामन्तरासीदन्तरात्मा ८.१.१७३.३ अजितो देवो यक्षाणां विद्याधराणां गन्धर्वाणामन्तरात्मा ब्रह्मणश्चान्तरात्मा ब्राह्मीको रौद्रिक उदानकस्स मनुष्याणां रौक्मो रुक्मो वा ८.१.१७३.४ अङ्गुष्ठमात्रो हृदये सन्निविष्टस्तस्थुषामन्तरात्मा अग्निराविष्टो यद्रूपं तस्य प्रवा असि स जीव इत्यभिशस्यते [*९११] Fउल्ल्वेर्से fओर्प्रतीक आगोदानात्. णोते fउल्ल्वेर्से चोमेसfतेर्, नोत्बेfओरे, थे प्रतीक. [*९१२] टेxत्: तालार्थायामो ८.०.२६ आगोदानात्पठेदष्टौ च ८.१.१७४.१ ओमासश्चर्षणीधृतो विश्वे देवास आ गत दाश्वांसो दाशुषस्सुतम् ८.१.१७४.२ विश्वे देवासो अप्तुरस्सुतमा गंत तूर्णयः उस्रा इव स्वसराणि ८.१.१७४.३ विश्वे देवासो अस्रिध[*९१३] एहि मायासो अद्रुहः मेधं जुषन्त वह्नयः ८.१.१७४.४ पावका नस्सरस्वती वाजेभिर्वाजिनीवती यज्ञं वष्टु धियावसुः ८.१.१७४.५ चोदयित्री सूनृतानां चेतन्ती सुमतीनाम् यज्ञं दधे सरश्वती ८.१.१७४.६ महो अर्णस्सरस्वती प्र चेतयति केतुना धियो विश्वा वि राजति [*९१३] ऋV: अस्रिध; ंष्: अस्रिधा. णोते Vंড়्=ऋV, नोत्ंष्. ८.०.२७ सरस्वती द्वे च ८.१.१७५.१ रात्री व्यख्यदायती पुरुत्रा देव्या १ऽक्षभिः[*९१४] विश्वा अधि श्रियोऽधित ८.१.१७५.२ ओर्वप्रा अमर्त्या निवतो देव्यू१ वतः ज्योतिषा बाधते तमः ८.१.१७५.३ निरु स्वसारमस्कृतोषसं देव्यायती अपेदु हासते तमः ८.१.१७५.४ सा नो अद्य यस्या वयं नि ते यामन्नविक्ष्महि वृक्षे न वसतिं वयः ८.१.१७५.५ नि ग्रामासो अविक्षत नि पद्वंतो नि पक्षिणः नि श्येनासश्चिदर्थिनः [*९१४] ऋV: देव्य्१ क्षभिः; ट्B: देव्यक्षभिः ८.१.१७६.१ यावया वृक्यं[*९१५] १ वृकं यवय स्तेनमूर्म्ये अथा नस्सुतरा भव ८.१.१७६.२ उप मा पेपिशत्तमः कृष्णं व्यक्तमस्थित उष ऋणेव यातय ८.१.१७६.३ उप ते गा[*९१६] इवाकरं वृणीष्व दुहितर्दिवः रात्रि स्तोमं न जिग्युषे ८.१.१७६.४[*९१७] आ रात्रि पार्थिवं रजः पितुरप्रायि[*९१८] धामभिः दिवस्सदांसि बृहती वि तिष्ठस आ त्वेषं वर्तते तमः ८.१.१७६.५ ये ते रात्री नृचक्षसो युक्तासो[*९१९] नवतिर्नव अशीतिस्संत्व्[*९२०] अष्टा उतो ते सप्त सप्ततीः ८.१.१७६.६ रात्रीं प्र पद्ये जननीं सर्वभूतनिवेशनीम् भद्रां भगवतीं कृष्णां विश्वस्य जगतो निशाम् ८.१.१७६.७ संवेशिनीं[*९२१] संयमिनीं[*९२२] ग्रहनक्षत्रमालिनीम् प्रपन्नोऽहं शिवां रात्रीं भद्रे पारमशीमहि भद्रे पारमशीमह्यों नमः [*९१५] टेxत्: वृक्यां [*९१६] Vंড়्: वा; ऋV, ट्B, एत्च्: गा [*९१७] Vएर्सेस्८.१.१७६.४७ चोर्रेस्पोन्द्तो वेर्सेस्४.२.१४ ओf थे ऋग्Vएद Kहिल, थे "ऋआत्री Kहिल". Vएर्सेस्८.१.१७६.४५ अल्सो चोर्रेस्पोन्द्तो आV १९.४७.१ अन्द्१९.४७.३ रेस्पेच्तिवेल्य्. ईन् Cओबुर्न्ऽस्डेवि ंाहात्म्य, प्. २६५, हे सय्स्थत्थे सोले वरिअन्त्बेत्wएएनृVKहन्दाV इस्थे आVऽस्रेअदिन्गोf द्रष्टारो fओर्युक्तासो. ःोwएवेरिन् ॡहित्नेय्ऽसाथर्व Vएद षंहिता, वोल्. २, प्. ९७५, हे इन्दिचतेसनोथेर्वरिअन्तिसाVऽस्रेअदिन्गोf सन्ति fओर्सन्तु. [*९१८] Vंড়्: पितरः प्रायु; आV, ऋVKह्: पितुरप्रायि [*९१९] आV: द्रष्टारो [*९२०] आV: सन्ति [*९२१] ऋVKह्: वेशनीं [*९२२] ऋVKह्: संयमनीं ८.०.२८ अर्थिनस्सप्ततीश्चत्वारि च ८.१.१७७.१ हिरण्यगर्भ आपो ह यत्प्रजापते ८.१.१७७.२ स वेद पुत्रः पितर(ग्)ं स मातर(ग्)ं स सूनुर्भुवत्स भुवत्पुनर्मघः स द्यामौर्णोदन्तरिक्ष(ग्)ं स सुवस्स विश्वा भुवो अभवत्स आ भवत् ८.१.१७७.३ स प्रत्नवन्नवीयसाग्ने द्युम्नेन संयता[*९२३] बृहत्ततन्थ भानुना ८.१.१७७.४ नि काव्या वेधसश्[*९२४] शश्वतस्कर्हस्ते दधानो नर्या पुरूणि अग्निर्भुवद्रयिपती रयीणा(ग्)ं सत्रा चक्राणो अमृतानि विश्वा ८.१.१७७.५ हिरण्यपाणिमूतये सवितारमुप ह्वये स चेत्ता देवता पदम् ८.१.१७७.६ वाममद्य सवितर्वाममु श्वो दिवेदिवे वाममस्मभ्य(ग्)ं सावीः वामस्य हि क्षयस्य देव भूरेरया धिय वामभाजस्स्यम ८.१.१७७.७ बडित्था पर्वतानां खिद्रं बिभर्षि पृथिवि प्र या भूमि प्रवत्वति मह्ना जिनोषि महिनि[*९२५] [*९२३] ठे १९४६ अन्द्१९८४ एदितिओन्सोf थे Vंড়् तेxथेरे इन्सेर्त fओओत्नोते थत्रेअद्स्: उदुत्यं चित्रम्, wहिछिस्थे ओन्ल्य्पर्त्मिस्सिन्गिननोथेर्wइसे चोन्तिनुओउसॄउओते fरों ट्ष्२.२.१२. Kएइथ्ऽस्त्रन्स्लतिओन् fओर्थिस्प्रतीक (हिस्ट्ष्२.२.१२ ) इस्: "ठे रदिअन्त्." [*९२४] टेxत्: वेथसश् [*९२५] Vंড়् दिविदेस्थिस्वेर्से मकिन्ग्थे सेचोन्द्लिने थे fइर्स्त्लिने ओf अध्याय १७८. ठे नुम्बेरिन्गिसद्जुस्तेद्सो थत्थे चोम्प्लेते वेर्से चोमेसत्थे एन्दोf अध्याय १७७. ८.१.१७८.१ स्तोमासस्त्वा विचारिणि प्रति ष्टोभन्त्यक्तुभिः प्र या वाजं न हेषन्तं पेरुमस्यस्यर्जुनि ८.१.१७८.२ ऋदूदरेण सख्या सचेय यो मा न रिष्येद्धर्य्अश्व पीतः अयं यस्सोमो न्यधाय्यस्मे तस्मा इन्द्रं प्रतिरमेम्यच्छ ८.१.१७८.३ आपान्तमन्युस् तृपलप्रभर्मा धुनिश्शिमीवाञ्छरुमा(ग्)मृजीषी सोमो विश्वान्यतसा वनानि नार्वागिन्द्रं प्रतिमानानि देभुः ८.१.१७८.४ प्र सुवानस्सोम ऋतयुश्चिकेतेन्द्राय ब्रह्म जमदग्निरर्चन्न् वृषायन्तासि शवसस्तुरस्यान्तर्यच्छ गृणते धर्त्रं दृ(ग्)ंह ८.१.१७८.५ सबाधस्ते मदं च शुष्मयं च ब्रह्म नरो ब्रह्मकृतस्सपर्यन् अर्को वा यत्तुरते सोमचक्षास्तत्रेदिन्द्रो दधते पृत्सु[*९२६] तुर्याम्[*९२७] [*९२६] टेxत्: पृथ्सु [*९२७] Vंড়् दिविदेस्थिस्वेर्से मकिन्ग्थे सेचोन्द्लिने थे fइर्स्त्लिने ओf अध्याय १७९. ठे नुम्बेरिन्गिसद्जुस्तेद्सो थत्थे चोम्प्लेते वेर्से चोमेसत्थे एन्दोf अध्याय १७८. ८.१.१७९.१ वषट्ते विष्णवास आ कृणोमि तन्मे जुषस्व शिपिविष्ट हव्यम् वर्धन्तु त्वा सुष्टुतयो गिरो मे यूयं पात स्वस्तिभिस्सदा नः ८.१.१७९.२ प्र तत्ते अद्य शिपिविष्ट नामार्यश्श(ग्)ंसामि वयुनानि विद्वान् तं त्वा गृणामि तवसमतवीयान् क्षयन्तमस्य रजसः पराके ८.१.१७९.३ किमित्ते विष्णो परिचक्ष्यं भूत्प्र यद्ववक्षे शिपिविष्टो अस्मि मा वर्पो अस्मदप गूह एतद्यदन्यरूपस्समिथे बभूथ ८.१.१७९.४ अग्ने दा दशुषे रयिं वीरवन्तं परीणसं शिशीहि नस्सूनुमतः ८.१.१७९.५ दा नो अग्ने शतिनो दास्सहस्रिणो दुरो न वाज(ग्ग्)ं श्रुत्या अपा वृधि प्राची द्यावापृथिवी ब्रह्मणा कृधि सुवर्ण शुक्रमुषसो वि दिद्युतुः ८.१.१८०.१ अग्निर्दा द्रविणं वीरपेशा अग्निरृषिं यस्सहस्रा सनोति अग्निर्दिवि हव्यमा त तनाग्नेर्धामानि विभृता पुरुत्रा ८.१.१८०.२ मा नो मर्धीरा तू भर ८.१.१८०.३ घृतं न पूतं तनूररेपाश्शुचि हिरण्यं तत्ते रुक्मो न रोचत स्वधावः ८.१.१८०.४ उभे सुश्चन्द्र सर्पिषो दर्वी श्रीणीष आसनि उतो न उत्पुपूर्या उक्थेषु शवसस्पत इष(ग्ग्)ं स्तोतृभ्य आ भर ८.१.१८०.५ वायो शत(ग्)ं हरीणां युवस्व पोष्याणामुत वा ते सहस्रिणो रथ आ यातु पाजसा ८.१.१८०.६ प्र याभिर्यासि दाश्वा(ग्)ंसमच्छा नियुद्भिर्वायविष्टये दुरोणे नि नो रयि(ग्)ं सुभोजसं युवेह नि वीरवद्गव्यमश्वियं च राधः ८.१.१८०.७ रेवतीर्नस्सधमाद इन्द्रे सन्तु तुविवाजाः क्षुमन्तो याभिर्मदेम ८.१.१८०.८ रेवा(ग्)मिद्रेवतस्स्तोता स्यात्त्वावतो मघोनः प्रेदु हरिवस्श्रुतस्य ८.०.२९ पृथिविस्सपर्यन् विदिद्युतुश्च राधश्चत्वारि च ८.१.१८१.१ विश्वजिते धनजिते स्वर्जिते सत्राजिते नृजित उर्वराजिते अश्वजिते गोजिते अब्जिते भरेन्द्राय सोमं यजताय हर्यतम् ८.१.१८१.२ अभिभुवेऽभिभंगाय वन्वतेऽषाल्हाय सहमानाय वेधसे तुविग्रये वह्नये दुष्टरीतवे सत्रासाहे नम इन्द्राय वोचत ८.१.१८१.३ सत्रासाहो जनभक्षो जनंसहश्च्यवनो युध्मो अनु जोषमुक्षितः वृतंचयस्सहुरिर्विक्ष्वारित[*९२८] इन्द्रस्य वोचं प्र कृतानि वीर्या ८.१.१८१.४ अनानुदो वृषभो दोधतो वधो गंभीर ऋष्वो असमष्टकाव्यः रध्रचोदश्श्नथनो वीलितस्पृथुरिन्द्रस्सुयज्ञ उषसस्स्वर्जनत् ८.१.१८१.५ यज्ञेन गातुमप्तुरो विविद्रिरे धियो हिन्वाना उशिजो मनीषिणः अभिस्वरा निषदा गा अवस्यव इन्द्रे हिन्वाना द्रविणान्याशत [*९२८] टेxत्: इक्ष्वारित ८.१.१८२.१ इन्द्र श्रेष्ठानि द्रविणानि धेहि चित्तिं दक्षस्य सुभगत्वमस्मे पोषं रयीणामरिष्टिं तनूनां स्वाद्मानं वाचस्सुदिनत्वमह्नाम् ८.१.१८२.२ त्रिकद्रुकेषु महिषो यवाशिरं तुविशुष्मस् तृपत्सोममपिबद्विष्णुना सुतं यथावशत् स ईं ममाद महि कर्म कर्तवे महामुरुं सैनं सश्चद्देवो देवं सत्यमिन्द्रं सत्य इन्दुः ८.१.१८२.३ अध त्विषीमां[*९२९] अभ्योजसा क्रिविं युधाभवद् आ रोदसी अपृणदस्य मज्मना प्र वावृधे अधत्तान्यं जठरे प्रेमरिच्यत सैनं सश्चद्देवो देवं सत्यमिन्द्रं[*९३०] सत्य इन्दुः ८.१.१८२.४ साकं जातः क्रतुना साकमोजसा ववक्षिथ साकं वृद्धो वीर्यैस्सासहिर्मृधो विचर्षणिः दाता राधस्स्तुवते काम्यं वसु सैनं सश्चद्देवो देवं सत्यमिन्द्रं[*९३१] सत्य इन्दुः ८.१.१८२.५ तव त्यन्नर्यं[*९३२] नृतोऽप इन्द्र प्रथमं पूर्व्यं दिवि प्रवाच्यं कृतम् यद्देवस्य शवसा प्रारिणा असुं रिणंनपः भुवद्विश्वमभ्यादेवमोजसा विदादूर्जं शतक्रतु विदादिषम् [*९२९] टेxत्: त्विषींमां [*९३०] Vंড়् ओमित्स्सश्चद्देवो देवं सत्यमिन्द्रं, wहिछिसिनृV, अन्धस्= इनित्स्प्लचे इन् थे तेxत्. [*९३१] Vंড়् ओमित्स्देवो देवं सत्यमिन्द्रं, wहिछिसिनृV, अन्धस्= इनित्स्प्लचे इन् थे तेxत्. [*९३२] टेxत्: नर्य ८.०.३० द्रविणान्याशताप एकञ्च ८.१.१८३.१ विष्णवे स्वाहा ८.१.१८३.२ विष्णवे स्वस्तिदाय स्वाहा ८.१.१८३.३ विष्णवे सर्वंधराय स्वाहा ८.१.१८३.४ विष्णवे सर्वगोप्त्रे स्वाहा ८.१.१८३.५ विष्णवे सर्वात्मने स्वाहा ८.१.१८३.६ विष्णवे सर्वदेवात्मने स्वाहा ८.१.१८३.७ विष्णवे सर्ववेदात्मने स्वाहा ८.१.१८३.८ विष्णवे सर्वमुनीनामात्मने स्वाहा ८.१.१८३.९ विष्णवे योगसन्धारणाय स्वाहा ८.१.१८३.१० विष्णवे सर्वप्रतिष्ठाय स्वाहा ८.१.१८४.१ नारायणाय स्वाहा ८.१.१८४.२ नारायणात्मने स्वाहा ८.१.१८४.३ नारायणाय सर्वदेवात्मने स्वाहा ८.१.१८४.४ नारायणायेन्द्ररूपाय स्वाहा ८.१.१८४.५ नारायणाय संयमनाधिपतये स्वाहा ८.१.१८४.६ नारायणाय सम्भोगपतये स्वाहा ८.१.१८४.७ नारायणाय सर्वतृप्तिप्रदाय स्वाहा ८.१.१८४.८ नारायणायानन्तात्मने स्वाहा ८.१.१८४.९ नारायणाय ब्रह्मेशात्मने स्वाहा ८.१.१८४.१० नारायणाय प्रजापतये स्वाहा ८.१.१८५.१ नारायणायानन्तशयनाय स्वाहा ८.१.१८५.२ पुण्यनारायणाय स्वाहा ८.१.१८५.३ पुण्यनारायणाय त्रिदशाधिपतये स्वाहा ८.१.१८५.४ पुण्यनारायणाय वटाक्षवासिने स्वाहा ८.१.१८५.५ पुण्यनारायणाय पादार्चिषे स्वाहा ८.१.१८५.६ पुण्यनारायणाय बालरूपिणे स्वाहा ८.१.१८५.७ पुण्यनारायणाय मायारूपिणे स्वाहा ८.१.१८५.८ पुण्यनारायणाय प्रबोधिने स्वाहा ८.१.१८५.९ पुण्यनारायणाय सर्वाधिष्ठानाय स्वाहा ८.१.१८५.१० पुण्यनारायणाय सर्वप्रवरणाय स्वाहा ८.१.१८६.१ पुण्यनारायणाय मूर्ध्नि स्थानाय स्वाहा ८.१.१८६.२ बालाय स्वाहा ८.१.१८६.३ बालाय वटपत्रशायिने स्वाहा ८.१.१८६.४ सत्याय स्वाहा ८.१.१८६.५ सत्यनिष्ठाय स्वाहा ८.१.१८६.६ सत्यात्मने स्वाहा ८.१.१८६.७ सत्यनित्याय स्वाहा ८.१.१८६.८ सर्वे त्व(ग्)ं हि सत्ये सत्यं प्रतिष्ठाय स्वाहा ८.१.१८६.९ सत्याय सर्वलोकप्रवर्तिने स्वाहा ८.१.१८६.१० सत्यात्मदेवाय स्वाहा ८.१.१८७.१ सत्यमोदाय स्वाहा ८.१.१८७.२ सत्यसोपानकाय स्वाहा ८.१.१८७.३ त्व(ग्)ं हि सत्यात्मन्थ्सत्यनिष्ठोद्भवाय स्वाहा ८.१.१८७.४ पुरुषाय स्वाहा ८.१.१८७.५ पुरुषस(ग्ग्)ंस्तुताय स्वाहा ८.१.१८७.६ पुरुषसमधीताय स्वाहा ८.१.१८७.७ पुरुषनिष्ठाय स्वाहा ८.१.१८७.८ पुरुषात्मने स्वाहा ८.१.१८७.९ पुरुषपुरुषाय स्वाहा ८.१.१८७.१० पुरुषाय जगन्मित्राय स्वाहा ८.१.१८८.१ पुरुषाय जगद्आधाराय स्वाहा ८.१.१८८.२ पुरुषाय जगत्प्रवर्तिने स्वाहा ८.१.१८८.३ पुरुषाय जगद्धेतवे स्वाहा ८.१.१८८.४ विष्णुक्रीडात्मने स्वाहा ८.१.१८८.५ भूमिसङ्क्रीडात्मने स्वाहा ८.१.१८८.६ जगन्मोदाय स्वाहा ८.१.१८८.७ जगद्धिताय स्वाहा ८.१.१८८.८ निखुर्यपाय[*९३३] स्वाहा ८.१.१८८.९ काय स्वाहा ८.१.१८८.१० कस्मै स्वाहा [*९३३] आच्चोर्दिन्ग्तो ंॣ, प्. ५४५, निखुर्यप = णमे ओf Vइष्णु इन् ट्ष्. ८.१.१८९.१ कतमस्मै स्वाहा ८.१.१८९.२ सर्वस्मै स्वाहा ८.१.१८९.३ विष्णवे स्वाहा ८.१.१८९.४ विष्णवे मन्त्रसन्द्रुहणाय स्वाहा ८.१.१८९.५ ध्रुवरूपिणे स्वाहा ८.१.१८९.६ संवृतात्मने स्वाहा ८.१.१८९.७ संप्रीतिकराय स्वाहा ८.१.१८९.८ सर्वशुभप्रदाय स्वाहा ८.१.१८९.९ अशुभनाशाय स्वाहा ८.१.१८९.१० शुभसंबर्हणाय स्वाहा ८.१.१९०.१ पुण्याय स्वाहा ८.१.१९०.२ पुण्याय बलोर्जिताय स्वाहा ८.१.१९०.३ पुण्याय जयसमृद्धाय स्वाहा ८.१.१९०.४ पुण्याय कामानन्दजननाय स्वाहा ८.१.१९०.५ पुण्याय सर्वानन्दाय स्वाहा ८.१.१९०.६ पुण्याय समृद्धाय स्वाहा ८.१.१९०.७ पुण्याय श्रीनिधानाय स्वाहा ८.१.१९०.८ पुण्याय ब्रह्मसन्द्रुहणाय स्वाहा ८.१.१९०.९ पुण्याय वरस्थानाय स्वाहा ८.१.१९०.१० पुण्याय लोकसम्भावनाय स्वाहा ८.१.१९०.११ पुण्यायाद्भुताय स्वाहा ८.१.१९०.१२ पुण्यायानादिनिधनाय स्वाहा ८.१.१९०.१३ पुण्यायामितमहिम्ने स्वाहा ८.१.१९०.१४ पुण्यायात्यन्तहिताय स्वाहा ८.१.१९०.१५ पुण्याय सर्वप्रतिष्ठाय स्वाहा ८.१.१९०.१६ पुण्याय सर्वलोकप्रतिष्ठाय स्वाहा ८.१.१९०.१७ पुण्याय सर्वलोकशुभावहाय स्वाहा ८.१.१९०.१८ पुण्याय सर्वात्मने स्वाहा ८.०.३१ प्रतिष्ठाय स्वाहा प्रजापतये स्वाहा सर्वप्रहरणाय स्वाहा सत्यात्मदेवाय स्वाहा जगन्मित्राय स्वाहा कस्मै स्वाहा शुभसम्बर्हणाय स्वाहा लोकसम्भवनाय स्वाहाष्टौ च ________________________________________ Bहगवच्छताष्टकम् ८.२.१.१ नारायणाय स्वाहा ८.२.१.२ नराय स्वाहा ८.२.१.३ शौरये स्वाह ८.२.१.४ चक्रपाणये स्वाहा ८.२.१.५ जनार्दनाय स्वाहा ८.२.१.६ वासुदेवाय स्वाहा ८.२.१.७ जगद्योनये स्वाहा ८.२.१.८ वामनाय स्वाहा ८.२.१.९ ज्ञानपञ्जराय स्वाहा ८.२.१.१० श्रीवल्लभाय स्वाहा ८.२.२.१ जगन्नाथाय स्वाहा ८.२.२.२ चतुर्मूर्तये स्वाहा ८.२.२.३ चतुर्भुजाय स्वाहा ८.२.२.४ गजेन्द्रघ्नाय स्वाहा ८.२.२.५ गजार्तिघ्नाय स्वाहा ८.२.२.६ केशवाय स्वाहा ८.२.२.७ क्लेशनाशनाय स्वाहा ८.२.२.८ कैटभारये स्वाहा ८.२.२.९ अविद्यारये स्वाहा ८.२.२.१० कामदाय स्वाहा ८.२.३.१ कमलेक्षणाय स्वाहा ८.२.३.२ कंसशत्रवे स्वाहा ८.२.३.३ अघारातये स्वाहा ८.२.३.४ काकुत्स्थाय स्वाहा ८.२.३.५ खगवाहनाय स्वाहा ८.२.३.६ नीलाम्भुजद्युतये स्वाहा ८.२.३.७ नित्याय स्वाहा ८.२.३.८ नित्यतृप्ताय स्वाहा ८.२.३.९ निराश्रयाय स्वाहा ८.२.३.१० नित्यानन्दाय स्वाहा ८.२.४.१ सुराध्यक्षाय स्वाःा ८.२.४.२ निर्विकल्पाय स्वाहा ८.२.४.३ निरञ्जनाय स्वाहा ८.२.४.४ ब्रह्मण्याय स्वाहा ८.२.४.५ पृथिवीनाथाय स्वाहा ८.२.४.६ पीतवाससे स्वाहा ८.२.४.७ गुहाशयाय स्वाहा ८.२.४.८ वेदगर्भाय स्वाहा ८.२.४.९ विभवे स्वाहा ८.२.४.१० विष्णवे स्वाहा ८.२.५.१ श्रीमते स्वाहा ८.२.५.२ त्रैलोक्यभूषणाय स्वाहा ८.२.५.३ यज्ञमूर्तये स्वाहा ८.२.५.४ अमेयात्मने स्वाहा ८.२.५.५ वरदाय स्वाहा ८.२.५.६ वासवानुजाय स्वाहा ८.२.५.७ भक्तिप्रियाय स्वाहा ८.२.५.८ जगत्पूज्याय स्वाहा ८.२.५.९ परमात्मने स्वाहा ८.२.५.१० असुरान्तकाय स्वाहा ८.२.६.१ देवदेवाय स्वाहा ८.२.६.२ हृषीकेशाय स्वाहा ८.२.६.३ शङ्कराय स्वाहा ८.२.६.४ गरुडध्वजाय स्वाहा ८.२.६.५ नारसिंहाय स्वाहा ८.२.६.६ महादेवाय स्वाहा ८.२.६.७ स्वयम्भुवे स्वाहा ८.२.६.८ भुवनेश्वराय स्वाहा ८.२.६.९ श्रीधराय स्वाहा ८.२.६.१० देवकीपुत्राय स्वाहा ८.२.७.१ पार्थसारथये स्वाहा ८.२.७.२ अच्युताय स्वाहा ८.२.७.३ शङ्खपाणये स्वाहा ८.२.७.४ परञ्ज्योतिषे स्वाहा ८.२.७.५ आत्मज्योतिषे स्वाहा ८.२.७.६ अचञ्चलाय स्वाहा ८.२.७.७ श्रीवत्(थ्)साङ्काय स्वाहा ८.२.७.८ अखिलाधाराय स्वाहा ८.२.७.९ सर्वलोकपतये स्वाहा ८.२.७.१० प्रभवे स्वाहा ८.२.८.१ त्रिविक्रमाय स्वाहा ८.२.८.२ त्रिकालज्नाय स्वाहा ८.२.८.३ त्रिधम्ने स्वाहा ८.२.८.४ करुणाकराय स्वाहा ८.२.८.५ सर्वज्ञाय स्वाहा ८.२.८.६ सर्वस्मै स्वाहा ८.२.८.७ सर्वसाक्षिणे स्वाहा ८.२.८.८ अनिरुद्धाय स्वाहा ८.२.८.९ हयग्रीवाय स्वाहा ८.२.८.१० हरये स्वाहा ८.२.९.१ शार्ङ्गिणे स्वाहा ८.२.९.२ हरिकेशाय स्वाहा ८.२.९.३ हलायुधाय स्वाहा ८.२.९.४ सहस्रबाहवे स्वाहा ८.२.९.५ अव्यक्ताय स्वाहा ८.२.९.६ सहस्राक्षाय स्वाहा ८.२.९.७ अक्षयाय स्वाहा ८.२.९.८ अक्षराय स्वाहा ८.२.९.९ अनन्ताय स्वाहा ८.२.९.१० सर्वलोकेशाय स्वाहा ८.२.१०.१ कामानन्दाय स्वाहा ८.२.१०.२ विक्रमाय स्वाहा ८.२.१०.३ मायाधाराय स्वाहा ८.२.१०.४ निराधाराय स्वाहा ८.२.१०.५ सर्वाधाराय स्वाहा ८.२.१०.६ धराधराय स्वाहा ८.२.१०.७ महाविष्णवे स्वाहा ८.२.१०.८ सदाविष्णवे स्वाहा ८.२.१०.९ माधवाय स्वाहा ८.२.१०.१० मधुसूदनाय स्वाहा ८.२.११.१ निष्कलङ्काय स्वाहा ८.२.११.२ निराभासाय स्वाहा ८.२.११.३ निष्प्रपञ्चाय स्वाहा ८.२.११.४ निरञ्जनाय स्वाहा ८.२.११.५ विश्वभुजे स्वाहा ८.२.११.६ विश्वकर्त्रे स्वाहा ८.२.११.७ पुण्यकीर्तये स्वाहा ८.२.११.८ पुरातनाय स्वाहा ८.२.११.९ अतो देवा इदं विष्णुः ८.२.११.१० भूस्स्वाहा ________________________________________ श्रीशताष्टकम् ८.३.१.१ पद्मप्रियायै स्वाहा ८.३.१.२ पद्मिन्यै स्वाहा ८.३.१.३ पद्महस्तायै स्वाहा ८.३.१.४ पद्मालयायै स्वाहा ८.३.१.५ पद्मपादायै स्वाहा ८.३.१.६ पद्माक्ष्यै स्वाहा ८.३.१.७ पद्मवासिन्यै स्वाहा ८.३.१.८ पद्मपत्राक्षदैवतायै स्वाहा ८.३.१.९ पद्माङ्कायै स्वाहा ८.३.१.१० पद्मदोहिन्यै स्वाहा ८.३.२.१ श्रीदेव्यै स्वाहा ८.३.२.२ ज्ञानरूपायै स्वाहा ८.३.२.३ सुखदायै स्वाहा ८.३.२.४ सुतृप्तिकायै स्वाहा ८.३.२.५ पुष्टिप्रदायै स्वाहा ८.३.२.६ महालक्ष्म्यै स्वाहा ८.३.२.७ लक्ष्मीपूर्वायै स्वाहा ८.३.२.८ अभिवृद्धिदायै स्वाहा ८.३.२.९ प्रमोदसम्भवायै स्वाहा ८.३.२.१० लक्ष्मींभरायै स्वाहा ८.३.३.१ स्वात्मंभरायै स्वाहा ८.३.३.२ वृद्ध्यै स्वाहा ८.३.३.३ समुद्वहायै स्वाहा ८.३.३.४ विदायै स्वाहा ८.३.३.५ सुवाचे स्वाहा ८.३.३.६ इच्छाविधायिन्यै स्वाहा ८.३.३.७ पुण्यांगायै स्वाहा ८.३.३.८ पुण्यस्वरूपायै स्वाहा ८.३.३.९ उद्वहायै स्वाहा ८.३.३.१० सत्यकायै स्वाहा ८.३.४.१ पुण्यात्महृदयावासायै स्वाहा ८.३.४.२ पुण्यवक्षस्थलालयायै स्वाहा ८.३.४.३ पुण्यनेत्रायै स्वाहा ८.३.४.४ पुण्यदात्र्यै स्वाहा ८.३.४.५ नित्यपुण्यायै स्वाहा ८.३.४.६ सुपुण्यकायै स्वाहा ८.३.४.७ परमोदायै स्वाहा ८.३.४.८ भद्रतारायै स्वाहा ८.३.४.९ साध्यसर्वार्थसाधिन्यै स्वाहा ८.३.४.१० कान्तिप्रदायै स्वाहा ८.३.५.१ सर्वनन्दायै स्वाहा ८.३.५.२ विष्णुसङ्कल्पसंभवायै स्वाहा ८.३.५.३ शोभनांगायै स्वाहा ८.३.५.४ श्रुतिप्राप्यायै स्वाहा ८.३.५.५ भोगायै स्वाहा ८.३.५.६ भोगप्रतिष्ठितायै स्वाहा ८.३.५.७ सर्वभोगायै स्वाहा ८.३.५.८ धारिण्यै स्वाहा ८.३.५.९ भोगदायै स्वाहा ८.३.५.१० पुण्यवत्यै स्वाहा ८.३.६.१ वसुंधरायै स्वाहा ८.३.६.२ वसुकर्यै स्वाहा ८.३.६.३ लोकमात्रे स्वाहा ८.३.६.४ प्रसादिन्यै स्वाहा ८.३.६.५ संकल्पतृप्त्यै स्वाहा ८.३.६.६ संतृप्त्यै स्वाहा ८.३.६.७ सुब्रह्मण्यायै स्वाहा ८.३.६.८ महानद्यै स्वाहा ८.३.६.९ संकॢप्तसाधिन्यै स्वाहा ८.३.६.१० ब्रह्मण्यै स्वाहा ८.३.७.१ कल्पसाधिन्यै स्वाहा ८.३.७.२ सुगन्धिन्यै स्वाहा ८.३.७.३ भोगवत्यै स्वाहा ८.३.७.४ रुद्राण्यै स्वाहा ८.३.७.५ दीप्तिकारिण्यै स्वाहा ८.३.७.६ तृप्त्यै स्वाहा ८.३.७.७ जयकर्यै स्वाहा ८.३.७.८ दीप्त्यै स्वाहा ८.३.७.९ पुष्ट्यै स्वाहा ८.३.७.१० परमपुष्टिदायै स्वाहा ८.३.८.१ शान्त्यै स्वाहा ८.३.८.२ विद्याधर्यै स्वाहा ८.३.८.३ विद्यारूपायै स्वाहा ८.३.८.४ इष्टसाधिन्यै स्वाहा ८.३.८.५ नित्यानपायिन्यै स्वाहा ८.३.८.६ रम्यायै स्वाहा ८.३.८.७ कल्यानगुण[*९३४] गुम्फितायै[*९३५] स्वाहा ८.३.८.८ भूतिदायै स्वाहा ८.३.८.९ श्रीकर्यै स्वाहा ८.३.८.१० देव्यै स्वाहा [*९३४] टेxत्: कल्याणगुण [*९३५] टेxत्: गुम्भितायै ८.३.९.१ विभूत्यै स्वाहा ८.३.९.२ हंसवाहिन्यै स्वाहा ८.३.९.३ प्रह्लादिन्यै स्वाहा ८.३.९.४ प्रकृत्यै स्वाहा ८.३.९.५ चिद्रूपायै स्वाहा ८.३.९.६ चित्तवासिन्यै स्वाहा ८.३.९.७ सर्वायुषाणाम्आयुर्मे पाहि स्वाहा ८.३.९.८ सर्वैश्वर्यै स्वाहा ८.३.९.९ सत्यै स्वाहा ८.३.९.१० सर्वदायिन्यै स्वाहा ८.३.१०.१ धाराङ्ग्यै[*९३६] स्वाहा ८.३.१०.२ प्रयोजनकरायै स्वाहा ८.३.१०.३ प्रधानकारिण्यै स्वाहा ८.३.१०.४ समृद्ध्यै स्वाहा ८.३.१०.५ पुण्यवर्धिन्यै स्वाहा ८.३.१०.६ श्रीवैष्णव्यै स्वाहा ८.३.१०.७ जयायै स्वाहा ८.३.१०.८ तोयायै स्वाहा ८.३.१०.९ सन्तानकारिण्यै स्वाहा ८.३.१०.१० विष्णुपत्न्यै स्वाहा [*९३६] १९४६ एदितिओन्: उदाराङ्ग्यै; १९८४ एदितिओन्: धाराङ्ग्यै ८.३.११.१ महाभूत्यै स्वाहा ८.३.११.२ वित्तदायै स्वाहा ८.३.११.३ वृषवाहिन्यै स्वाहा ८.३.११.४ वराङ्गनायै स्वाहा ८.३.११.५ दिव्याङ्ग्यै स्वाहा ८.३.११.६ सर्वभूतहितप्रदायै स्वाहा ८.३.११.७ स्वाहायै स्वाहा ८.३.११.८ स्वधायै स्वाहा ८.३.११.९ श(ग्)ं सानियच्छत् ८.३.११.१० भूय आत्मवृत्या ________________________________________ ंहीशताष्टकम् ८.४.१.१ कमलायै स्वाहा ८.४.१.२ कमलावासायै स्वाहा ८.४.१.३ कञ्जनेत्रायै स्वाहा ८.४.१.४ मत्यै स्वाहा ८.४.१.५ धृत्यै स्वाहा ८.४.१.६ विशोकायै स्वाहा ८.४.१.७ हरिण्यै स्वाहा ८.४.१.८ पौष्ण्यै स्वाहा ८.४.१.९ क्षोण्यै स्वाहा ८.४.१.१० मह्यै स्वाहा ८.४.२.१ अतलायै स्वाहा ८.४.२.२ नितलायै स्वाहा ८.४.२.३ वितलायै स्वाहा ८.४.२.४ सुतलायै स्वाहा ८.४.२.५ रसातलायै स्वाहा ८.४.२.६ महातलायै स्वाहा ८.४.२.७ तलरूपायै स्वाहा ८.४.२.८ तलातलायै स्वाहा ८.४.२.९ भूम्यै स्वाहा ८.४.२.१० भूतलरूपायै स्वाहा ८.४.३.१ लोकरूपायै स्वाहा ८.४.३.२ उपसंहितायै स्वाहा ८.४.३.३ प्रकृत्यै स्वाहा ८.४.३.४ विकृत्यै स्वाहा ८.४.३.५ विश्वरूपायै स्वाहा ८.४.३.६ विश्वसाधिन्यै स्वाहा ८.४.३.७ धरित्र्यै स्वाहा ८.४.३.८ महत्र्यै स्वाहा ८.४.३.९ धात्र्यै स्वाहा ८.४.३.१० नदीरूपायै स्वाहा ८.४.४.१ सरस्वत्यै स्वाहा ८.४.४.२ आत्मम्भरायै स्वाहा ८.४.४.३ वर्धिन्यै स्वाहा ८.४.४.४ काश्यप्यै स्वाहा ८.४.४.५ महत्यै स्वाहा ८.४.४.६ स्थिरायै स्वाहा ८.४.४.७ धराधरसमाधारायै स्वाहा ८.४.४.८ भुवे स्वाहा ८.४.४.९ धराधररूपिण्यै स्वाहा ८.४.४.१० वसुंधरायै स्वाहा ८.४.५.१ वसुकरायै स्वाहा ८.४.५.२ वसुधायै स्वाहा ८.४.५.३ धनवर्धिन्यै स्वाहा ८.४.५.४ फलरूपायै स्वाहा ८.४.५.५ मनोरूपिण्यै स्वाहा ८.४.५.६ बुद्धिरूपिण्यै स्वाहा ८.४.५.७ चित्तरूपिण्यै स्वाहा ८.४.५.८ अहङ्काररूपिण्यै स्वाहा ८.४.५.९ भूतपञ्चकरूपायै स्वाहा ८.४.५.१० पृथ्व्यै स्वाहा ८.४.६.१ सागररूपिण्यै स्वाहा ८.४.६.२ अम्भुधिवर्धिन्यै स्वाहा ८.४.६.३ सर्वायै स्वाहा ८.४.६.४ सर्वकामप्रदायै स्वाहा ८.४.६.५ पृथायै स्वाहा ८.४.६.६ कामायै स्वाहा ८.४.६.७ मनोहरायै स्वाहा ८.४.६.८ सिद्धायै स्वाहा ८.४.६.९ सर्वमंगल[*९३७]कारिण्यै स्वाहा ८.४.६.१० श्यामाङ्ग्यै स्वाहा [*९३७] टेxत्: मंगळ ८.४.७.१ सन्निभायै स्वाहा ८.४.७.२ महाचातकवाहिन्यै स्वाहा ८.४.७.३ उत्पलहस्तायै स्वाहा ८.४.७.४ पुण्डरीकविलोचनायै स्वाहा ८.४.७.५ पुण्डरीकाक्षदयितायै स्वाहा ८.४.७.६ विश्वम्भरकुलायिन्यै स्वाहा ८.४.७.७ हरेः प्रियतमायै स्वाहा ८.४.७.८ वासस्थलायै स्वाहा ८.४.७.९ अतिकान्तिकायै स्वाहा ८.४.७.१० आदिमूर्त्यै स्वाहा ८.४.८.१ प्रियायै स्वाहा ८.४.८.२ नित्यायै स्वाहा ८.४.८.३ नन्दिन्यै स्वाहा ८.४.८.४ सत्यरूपिण्यै स्वाहा ८.४.८.५ सत्यप्रियायै स्वाहा ८.४.८.६ हिरण्याक्षान्तकारिण्यै स्वाहा ८.४.८.७ जीवव्रातसद्आधारायै स्वाहा ८.४.८.८ महालक्ष्मीप्रियायै स्वाहा ८.४.८.९ वरप्रसादिन्यै स्वाहा ८.४.८.१० रम्यायै स्वाहा ८.४.९.१ विपुलायै स्वाहा ८.४.९.२ वरमोदिन्यै स्वाहा ८.४.९.३ वररूपायै स्वाहा ८.४.९.४ पुण्याङ्गायै स्वाहा ८.४.९.५ पुण्यवत्यै स्वाहा ८.४.९.६ अब्धिमेखलायै स्वाहा ८.४.९.७ इष्टप्रदायै स्वाहा ८.४.९.८ यज्ञाङ्ग्यै स्वाहा ८.४.९.९ प्रकृत्यै स्वाहा ८.४.९.१० इष्टसाधिन्यै स्वाहा ८.४.१०.१ आत्मम्भरायै स्वाहा ८.४.१०.२ सर्वसहायै स्वाहा ८.४.१०.३ निर्निद्रायै स्वाहा ८.४.१०.४ निष्कृत्यै स्वाहा ८.४.१०.५ स्थित्यै स्वाहा ८.४.१०.६ स्वाहायै स्वाहा ८.४.१०.७ स्वधायै स्वाहा ८.४.१०.८ यज्ञयज्ञायै स्वाहा ८.४.१०.९ बृहत्यै स्वाहा ८.४.१०.१० ओङ्काररूपिण्यै स्वाहा ८.४.११.१ स्वाहाकारायै स्वाहा ८.४.११.२ स्वधाकारायै स्वाहा ८.४.११.३ वेदविद्यायै स्वाहा ८.४.११.४ सुरूपिण्यै स्वाहा ८.४.११.५ महादेव्यै स्वाहा ८.४.११.६ महामान्यायै स्वाहा ८.४.११.७ सर्वसिद्ध्यै स्वाहा ८.४.११.८ धनुर्[*९३८]धरायै स्वाहा ८.४.११.९ तयादित्या ८.४.११.१० तत्त्रीण्य्[*९३९] एषा [*९३८] टेxत्: थनुर् [*९३९] च्f. Vंড়् ६.३३.५ ८.१.१९१.१ नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विस्णुः प्रचोदयात् ८.१.१९१.२ महादेव्यै च विद्महे विष्णुपत्न्यै च धीमहि तन्नो लक्ष्मीः प्रचोदयात् ८.१.१९१.३ धनुर्[*९४०]धरायै विद्महे सर्वसिद्ध्यै च धीमहि तन्नो धरा प्रचोदयात्[*९४१] ८.१.१९१.४ श्रीभूसख्यै च विद्महे विष्णुपत्न्यै च धीमहि तन्नो नीलाः[*९४२] प्रचोदयात् ८.१.१९१.५ लोकाध्यक्षाय विद्महे धराध्यक्षाय धीमहि तन्नः कूर्मः प्रचोदयात् [*९४०] टेxत्: थनुर् [*९४१] च्f. Vंড়् ६.१०.६ [*९४२] टेxत्: नीळाः ८.१.१९२.१ भूवराहाय विद्महे हिरण्यगर्भाय धीमहि तन्नः क्रोडः प्रचोदयात् ८.१.१९२.२ वज्रनखाय विद्महे तीक्ष्णद(ग्ग्)ंष्ट्राय धीमहि तन्नो नारसि(ग्)ंहः प्रचोदयात् ८.१.१९२.३ वाग्ईश्वराय विद्महे हयग्रीवाय धीमहि तन्नो ह(ग्)ंसः प्रचोदयात् ८.१.१९२.४ वेदान्तांगाय विद्महे हयग्रीवाय धीमहि तन्नो हयग्रीवः प्रचोदयात् ८.१.१९२.५ हंसहंसाय विद्महे परमहंषाय धीमहि तन्नो हंसः प्रचोदयात् ८.१.१९३.१ दाशरथाय[*९४३] विद्महे सीतावल्लभाय धीमहि तन्नो रामः प्रचोदयात् ८.१.१९३.२ धनुर्धराय विद्महे रामभद्राय धीमहि तन्नो रामः प्रचोदयात् ८.१.१९३.३ सुदर्शनाय विद्महे हेतिराजाय धीमहि तन्नश्चक्रः प्रचोदयात् ८.१.१९३.४ ज्वालाचक्राय विद्महे महाचक्राय धीमहि तन्नश्चक्रः प्रचोदयात् ८.१.१९३.५ दामोदराय विद्महे वासुदेवाय धीमहि तन्नः कृष्णः प्रचोदयात् [*९४३] टेxत्: दाशरधाय ८.१.१९४.१ तत्पुरुषाय विद्महे सुपर्णपक्षाय धीमहि तन्नो गरुडः प्रचोदयात् ८.१.१९४.२ विष्वक्सेनाय विद्महे वेत्रहस्ताय धीमहि तन्नश्शान्तः प्रचोदयात् ८.१.१९४.३ वेदात्मनाय विद्महे हिरण्यगर्भाय धीमहि तन्नो ब्रह्म प्रचोदयात् ८.१.१९४.४ तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् ८.१.१९४.५ तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि तं नो दन्तिः[*९४४] प्रचोदयात् [*९४४] ंहानू (ऊष्): दन्ती; टा, ंहानू (ष्V): दन्तिः ८.१.१९५.१ तत्पुरुषाय विद्महे महासेनाय धीमहि तन्नष्षण्मुखः[*९४५] प्रचोदयात् ८.१.१९५.२ भास्कराय विद्महे महद्द्युतिकराय[*९४६] धीमहि तन्नो आदित्यः[*९४७] प्रचोदयात् ८.१.१९५.३ वैश्वानराय विद्महे लालीलाय[*९४८] धीमहे तं नो अग्निः प्रचोदयात् ८.१.१९५.४ कात्यायनाय[*९४९] विद्महे कन्यकुमारि[*९५०] धीमहि तन्नो दुर्गिः प्रचोदयात् ८.१.१९५.५ तथ्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् [*९४५] ंहानू (ऊष्): षष्टः (ष्V): षण्मुखः [*९४६] Vंড়्: महद्युतिकराय; ंहानू (ष्V): महद्द्युतिकराय; (ऊष्): दिवाकराय [*९४७] ंहानू (ऊष्): सूर्यः [*९४८] ंहानू (ऊष्): लालेलाय [*९४९] ंहानू (ऊष्): कात्यायन्यै; (ष्V): कात्यायानाय [*९५०] ंहानू (ऊष्): कन्याकुमार्यै ८.१.१९६.१ शब्दराशाय विद्महे वायुपुत्राय धीमहि तं नो हनुमत्प्रचोदयात् ८.१.१९६.२ तत्पुरुषाय विद्महे चक्रतुण्डाय धीमहि तं नो नन्दिः प्रचोदयात् ८.१.१९६.३ वार्धिजाताय विद्महे महाशङ्खाय धीमहि तन्नश्शङ्खः प्रचोदयात् ८.१.१९६.४ ओजोबलाय विद्महे अत्युच्छ्रयाय धीमहि तं नो ध्वजः प्रचोदयात् ८.१.१९६.५ महाभूताय विद्महे विष्णुभक्ताय धीमहि तन्नश्श्रीभूतः प्रचोदयात् ८.१.१९७.१ देवराजाय विद्महे वज्रहस्ताय धीमहि तन्नश्शक्रः प्रचोदयात् ८.१.१९७.२ रुदनेत्राय विद्महे शक्तिहस्ताय धीमहि तन्नो वह्निः प्रचोदयात् ८.१.१९७.३ वैवस्वताय विद्महे दण्डहस्ताय धीमहि तन्नो यमः प्रचोदयात् ८.१.१९७.४ निशाचराय विद्महे खड्गहस्ताय धीमहि तन्नो निरृतिः प्रचोदयात् ८.१.१९७.५ सुधीश्वराय विद्महे पाशहस्ताय धीमहि तन्नो वरुणः प्रचोदयात् ८.१.१९७.६ जगत्प्राणाय विद्महे यष्टिहस्ताय धीमहि तन्नो वायुः प्रचोदयात् ८.१.१९७.७ राजराजाय विद्महे धनाध्यक्ष्याय धीमहि तन्नस्सोमः प्रचोदयात् ८.१.१९७.८ रुदसखाय विद्महे वैश्रवणाय धीमहि तन्नः कुबेरः प्रचोदयात् ८.१.१९७.९ यक्षेश्वराय विद्महे गदाहस्ताय धीमहि तन्नो यक्षः प्रचोदयात्[*९५१] [*९५१] महादेवाय विद्महे शूलहस्ताय धीमहि तन्नश्शिवः प्रचोदयात् ८.०.३२ प्रचोदयात्तन्नो ह(ग्)ंसः प्रचोदयात्कृष्णः प्रचोदयाद्दन्तिः प्रचोदयाद्धियो यो नः प्रचोदयाच्छ्रीभूतः प्रचोदयात्तन्नो वरुणः प्रचोदयादष्टौ च ८.१.१९८.१ नमो ब्रह्मणे नमो अस्त्वग्नये नमः पृथिव्यै नम ओषधीभ्यः नमो वाचे नमो वाचस्पतये नमो विष्णवे बृहते करोमि ८.१.१९८.२ ओं शान्तिश्शान्तिश्शान्तिः ८.०.३३ नमो ब्रह्मणे त्रीणि ८.१.१९९.१ तच्छं योर्[*९५२] आ वृणीमहे गातुं यज्ञाय गातुं यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वं जिगातु भेषजम्, शं नो अस्तु द्विपदे शं चतुस्पदे, ओं शान्तिश्शान्तिश्शान्तिः [*९५२] ऋVKह्: छंय्योर् ८.०.३४ तच्छंयोरा वृणीमहे नव ८.१.२००.१ नमो वाचे या चोदिता या चानूदिता तस्यै वाचे नमो नमो वाचे नमो वाचस्पतये नम ऋषिभ्यो मन्त्रकृद्भ्यो मन्त्रपतिभ्यो मा मामृषयो मन्त्रकृतो मन्त्रपतयः परादुर्माहमृषीन्मन्त्रकृतो मन्त्रपतीस्परादां वैश्वदेवीं वाचमुद्यास(ग्)ं शिवामदस्तां जुष्टां देवेभ्यश्शर्म मे द्यौश्शर्म पृथिवी शर्म विश्वमिदं जगत् शर्म चन्द्रश्च सूर्यश्च शर्म ब्रह्मप्रजापती ८.१.२००.२ भूतं वदिष्ये भुवनं वदिष्ये तेजो वदिष्ये यशो वदिश्ये तपो वदिष्ये ब्रह्म वदिष्ये सत्यं वदिष्ये तस्मा अहमिदमुपस्तरणमुपस्तृण उपस्तरणं मे प्रजायै पशूनां भूयादुपस्तरणमहं प्रजायै पशूनां भूयासं प्राणापानौ मृत्योर्मा पातं प्राणापानौ मा मा हासिष्टं मधु मनिष्ये मधु जनिष्ये मधु वक्ष्यामि मधु वदिष्यामि मधुमतीं देवेभ्यो वाचमुद्यास(ग्)ं शुश्रूषेण्यां मनुष्येभ्यस्तं मा देवा अवन्तु शोभायै पितरो इनु मदन्तु ओं शान्तिश्शान्तिश्शान्तिः ८.०.३५ नमो वाचे चत्वारि ८.१.२०१.१ शं नो मित्रश्शं वरुणः शं नो भवत्वर्यमा शं न इन्द्रो बृहस्पतिः शं नो विष्णुरुरुक्रमः ८.१.२०१.२ नमो ब्रह्मणे ८.१.२०१.३ नमस्ते वायो ८.१.२०१.४ त्वमेव प्रत्यक्षं ब्रह्मासि ८.१.२०१.५ त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि ८.१.२०१.६ ऋतं वदिष्यामि ८.१.२०१.७ सत्यं वदिष्यामि ८.१.२०१.८ तन्मामवतु ८.१.२०१.९ तद्वक्तारमवतु ८.१.२०१.१० अवतु माम् ८.१.२०१.११ अवतु वक्तारम् ८.१.२०१.१२ ओं शान्तिश्शन्तिश्शान्तिः ८.०.३६ सत्यं वदिष्यामि पञ्च च ८.१.२०२.१ शं नो वातः पवतां मातरिश्वा[*९५३] शं नस्तपतु सूर्यः ८.१.२०२.२ अहानि शं भवन्तु नश्श(ग्)ं रात्रिः प्रति धीयताम् ८.१.२०२.३ शमुषा नो व्युच्छतु शमादित्य उदेतु नः ८.१.२०२.४ शिवा नश्शन्तमा भव सुमृडीका सरस्वती मा ते व्योम संदृशि ८.१.२०२.५ इडायै वास्त्वसि वास्तुमद्वास्तुमन्तो भूयास्म मा वास्तोश्चिथ्स्म ह्यवास्तुस्स भुयाद्योऽस्मान् द्वेष्टि यञ्च वयं द्विष्मः ८.१.२०२.६ प्रतिष्ठासि प्रतिष्ठावन्तो भूयास्म मा प्रतिष्ठायाश्चिथ्स्म ह्यप्रतिष्ठस्स भूयाद्योऽस्मान् द्वेष्टि यञ्च वयं द्विष्मः ८.१.२०२.७ आ वात वाहि भेषजं वि वात वाहि यद्रपः त्व(ग्)ं हि विश्वभेषजो देवानां दूत ईयसे ८.१.२०२.८ द्वाविमौ वातौ वात आ सिन्धोरा परावतः दक्षं मे[*९५४] अन्य आ वातु परान्यो वातु यद्रपः[*९५५] [*९५३] Vषोमित्स् [*९५४] ऋV: ते [*९५५] Vंড়् दिविदेस्थिस्वेर्से मकिन्ग्थे सेचोन्द्लिने थे fइर्स्त्लिने ओf अध्याय २०३. ठे नुम्बेरिन्गिसद्जुस्तेद्सो थत्थे चोम्प्लेते वेर्से चोमेसत्थे एन्दोf अध्याय २०२. ८.१.२०३.१ यददो वात ते गृहेऽमृतस्य निधिर्हितः ततो नो देहि जीवसे ततो नो धेहि भेषजम् ८.१.२०३.२ ततो नो मह आवह वात आ वातु भेषजम् शंभूर्मयोभूर्नो हृदे प्र ण आयू(ग्)ंषि तारिषत् ८.१.२०३.३ इन्द्रस्य गृहोऽसि तं त्वा प्रपद्ये सगुस्साश्वः सह यन्मे अस्ति तेन ८.१.२०३.४ भूः प्रपद्ये भुवः प्रपद्ये सुवः प्रपद्ये भूर्भुवस्सुवः प्रपद्ये वायुं प्रपद्ये इनार्तां देवतां प्रपद्येऽश्मानमाखणं प्रपद्ये प्रजापतेर्ब्रह्मकोशं ब्रह्म प्रपद्य ओं प्रपद्ये ८.१.२०३.५ अन्तरिक्षं म उर्वन्तरं बृहदग्नयः पर्वताश्च यया वातस्स्वस्त्या स्वस्तिमान् तया स्वस्त्या स्वस्तिमानसानि ८.१.२०३.६ प्राणापानौ मृत्योर्मा पातं प्राणापानौ मा मा हासिष्टं ८.१.२०३.७ मयि मेधां मयि[*९५६] प्रजां मय्यग्निस्तेजो दधातु मयि मेधां मयि प्रजां मयीन्द्र इन्द्रियं दधातु मयि मेधां मयि प्रजां मयि सूर्यो भ्राजो दधातु [*९५६] ट्षोमित्स् ८.१.२०४.१ द्युभिरक्तुभिः परि पातमस्मानरिष्टेभिरश्विना सौभगेभिः तन्नो मित्रो वरुणो मामहन्तामदितिस्सिन्धुः पृथिवी उत द्यौः ८.१.२०४.२ कया नश्चित्र आ भुवदूती सदावृधस्सखा कया शचिष्ठयावृता ८.१.२०४.३ कस्त्वा सत्यो मदानां म(ग्)ंहिष्ठो मथ्सद्[*९५७] अन्धसः दृढा चिदारुजे वसु ८.१.२०४.४ अभी षु णस्सखीनामविता जरितॄणाम् शतं भवास्यूतिभिः ८.१.२०४.५ वयस्सुपर्णा उप सेदुरिन्द्रं प्रियमेधा ऋषयो नाधमानाः अप ध्वान्तमूर्णुहि पूर्धि चक्षुर्मुमुग्ध्यस्मान्निधयेव बद्धान् [*९५७] ऋV: मत्सद् ८.१.२०५.१ शं नो देवीरभिष्टय आपो भवन्तु पीतये शं योरभि स्रवन्तु नः ८.१.२०५.२ ईशाना वार्याणां क्षयन्तीश्चर्षणीनाम् अपो याचामि भेषजम् ८.१.२०५.३ सुमित्रा न आप ओषधयस्सन्तु दुर्मित्रास्तस्मै भूयासुर्योऽस्मान् द्वेष्टि यं च वयं द्विष्मः ८.१.२०५.४ आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन महे रणाय चक्षसे ८.१.२०५.५ यो वश्शिवतमो रसस्तस्य भाजयतेह नः उशतीरिव मातरः ८.१.२०५.६ तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ आपो जनयथा च नः[*९५८] [*९५८] Vंড়् दिविदेस्थिस्वेर्से मकिन्ग्थे सेचोन्द्लिने थे fइर्स्त्लिने ओf अध्याय २०६. ठे नुम्बेरिन्गिसद्जुस्तेद्सो थत्थे चोम्प्लेते वेर्से चोमेसत्थे एन्दोf अध्याय २०५. ८.१.२०६.१ पृथिवी शान्ता साग्निना शान्ता सा मे शान्ता शुच(ग्)ं शमयतु अन्तरिक्ष(ग्)ं शान्तं तद्वायुना शान्तं तन्मे शान्त(ग्)ं शुच(ग्)ं शमयतु ८.१.२०६.२ द्यौश्शान्ता सादित्येन शान्ता सा मे शान्ता शुच(ग्)ं शमयतु ८.१.२०६.३ पृथिवी शान्तिरन्तरिक्ष(ग्)ं शान्तिर्द्यौश्शान्तिर् ८.१.२०६.४ दिशश्शान्तिरवान्तरदिशाश्शान्तिरग्निश्शान्तिर्वायुश्शान्तिरादित्यश्शान्तिश्चन्द्रमाश्शान्तिर्नक्षत्राणि शान्तिर् ८.१.२०६.५ आपश्शान्तिरोषधयश्शान्तिर्वनस्पतयश्शान्तिर् ८.१.२०६.६ गौश्शान्तिरजा शान्तिरश्वश्शान्तिः पुरुषश्शान्तिर्ब्रह्मा शान्तिर्ब्राह्मनश्शान्तिश्शान्तिरेव शान्तिश्शान्तिर्मे अस्तु शान्तिः ८.१.२०६.७ तयाह(ग्)ं शान्त्या सर्वशान्त्या मह्यं द्विपदे चतुष्पदे च शान्तिं करोमि शान्तिर्मे अस्तु शान्तिः ८.१.२०६.८ एह श्रीश्च ह्रीश्च धृतिश्च तपो मेधा प्रतिष्ठा श्रद्धा सत्यं धर्मश्चैतानि मोत्तिष्ठन्तमनूत्तिष्ठन्तु मा मा(ग्)ं श्रीश्च ह्रीश्च धृतिश्च तपो मेधा प्रतिष्ठा श्रद्धा सत्यं धर्मश्चैतानि मा मा हासिषुः ८.१.२०६.९ उदायुषा स्वायुषोदोषधीना(ग्)ं रसेनोत्पर्जन्यस्य शुष्मेणोदस्थाममृता(ग्)मनु ८.१.२०६.१० तच्चक्षुर्देवहितं पुरस्ताच्[*९५९] छुक्रमुच्चरत् पश्येम शरदश्शतं जीवेम शरदश्शतं नन्दाम शरदश्शतं मोदाम शरदश्शतं भवाम शरदश्शत(ग्)ं शृणवाम शरदश्शतं प्रब्रवाम शरदश्शतमजीतास्स्याम शरदश्शतं ज्योक्च सूर्यं दृशे ८.१.२०६.११ य उदगान्महतोऽर्णवाद्विभ्राजमानस्सरिरस्य मध्याथ्स मा वृषभो लोहिताक्षस्सूर्यो विपश्चिन्मनसा पुनातु ८.१.२०६.१२ ब्रह्मणश्श्चोतन्य्[*९६०] असि ब्रह्मण आणी स्थो ब्रह्मण आवपनमसि धारितेयं पृथिवी ब्रह्मणा मही धारितमेनेन महदन्तरिक्षं दिवं दाधार पृथिवी(ग्)ं सदेवां यदहं वेद तदहं धारयाणि मा मद्वेदोऽधि विस्रसत् ८.१.२०६.१३ मेधामनीषे माविशता(ग्)ं समीची भूतस्य भव्यस्यावरुद्ध्यै सर्वमायुरयाणि सर्वमायुरयाणि ८.१.२०६.१४ आभिर्गीर्भिर्यदतो न ऊनमाप्यायय हरिवो वर्धमानः यदा स्तोतृभ्यो महि गोत्रा रुजासि भूयिष्ठभाजो अध ते स्याम ८.१.२०६.१५ ब्रह्म प्रावादिष्म तन्नो मा हासीत् ओं शान्तिश्शान्तिश्शान्तिः [*९५९] ऋV ओमित्स् [*९६०] Vंড়्: ब्रह्मण श्चोतन्य् ८.०.३७ परावतो दधातु बद्धाञ्जिन्वथ दृशे सप्त च ८.०.३८[*९६१] तमेकनेमिमुद्वयन् तमस धारासु सप्ताग्निश्शुचिव्रततमश्शुचिः प्र तद्विष्णुर्भूः प्रपद्ये तेजोवत्स्यावस्सवितुरग्निमीळे त्रिर्देव विष्णोर्नु कमाशासु सप्तसु वास्तोष्पते शुची वो हव्योद्यन्तं वा हिरण्यगर्भस्समवर्ततेन्द्रं वोऽग्ने नय आयातु देव नमस्सुतेऽस्तभ्नाद्या पीवोन्ना मद्भ्यस्तिरोधास्तु[*९६२] हि श्रुतं कनिक्रददीङ्कारायागोदानादोमास रात्री व्यख्यदायती हिरण्यगर्भ विश्वजिते विष्णवे स्वाहा नारायणाय नमो ब्रह्मणे तच्छं योर्नमो वाचे शं नो मित्रश्शं नो वातः पवता(ग्)ं सप्तत्रि(ग्)ंशत् [*९६१] ३७ इन् बोओक् [*९६२] टेxत्: थिरोधास्तु ८.०.३९[*९६३] तमेकनेमिं शङ्खं प्रतिष्ठापयामि पूतः पूतान्तर्बलि रक्षकाय्[]आग्निश्शुचिव्रततम यो वा संयोग इदं विष्णुस्तेजोवत्स्यावस्सवितुर्देवस्य त्वा विष्णोर्नु कं चित्रन् देवाना(ग्)ं शं नो देवी रक्ताम्बरधरमावाहयामि नारायणायोद्यन्तं वा त्रिकद्रुकेभिरा वो राजा नोत्थिताय स्वाहा विश्वजिते नारायणाय शं नो मित्र(ग्)ं षडुत्तरद्विशततमम् तमेकनेमिन् त्रिवृत(ग्)ं षोडशान्तमों शान्तिश्शान्तिश्शान्तिः हरिः ओं तत्थ्सत् श्री कृष्नार्पणमस्तु [*९६३] २०६ इन् बोओक् Vऐखानसमन्त्रप्रश्न (च्) ः.ञ्. ऋएस्निच्क्