१.१: अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ____________________________________ १.२: सिंहस्कन्धं मधुरमधुरस्मेरगण्डस्थलान्तं दुर्विज्ञेयोज्ज्वलरसमयाश्चर्यनानाविकारम् विभ्रत्कान्तिं विकचकनकाम्भोजगर्भाभिरामाम् एकीभूतं वपुरवतु वो राधया माधवस्य (चैतन्यचन्द्रामृतम् १३) ____________________________________ १.३: शोणस्निग्धाङ्गुलिदलकुलं जातरागं परागैः श्रीराधायाः स्तनमुकुलयोः कुङ्कुमक्षोदरूपैः भक्तश्रद्धामधुनखमहःपुञ्जकिञ्जल्कजालं जङ्घानालं चरणकमलं पातु नः पूतनारेः (आनन्दवृन्दावनचम्पूः १.२) ____________________________________ १.४: भक्तिरसामृतसिन्धौ चरतः परिभूतकालजालभियः भक्तमकरानशीलित मुक्तिनदीकान्नमस्यामि (भक्तिरसामृतसिन्धु १.१.४) श्री गौरचन्द्र ____________________________________ १.५: प्रगे श्रीवासस्य द्विजकुलरवैर्निष्कु अवरे श्रुतिध्वानप्रख्यैः सपदि गतनिद्रं पुलकितम् हरेः पार्श्वे राधास्थितिमनुभवन्तं नयनजैर् जलैः संसिक्ताङ्गं वरकनकगौरं भज मनः ____________________________________ १.६: मूलसूत्र रात्र्यन्ते त्रस्तवृन्देरितबहुविरवैर्बोधितौ कीरशारी पद्यैर्हृद्यैरहृद्यैरपि सुखशयनादुत्थितौ तौ सखीभिः दृष्टौ हृष्टौ तदात्वोदितरतिललितौ कक्ख ईगीः सशङ्कौ राधाकृष्णौ सतृष्णावपि निजनिजधाम्न्याप्ततल्पौ स्मरामि (गोविन्दलीलामृतम् १.१०) ____________________________________ १.७: प्रतिस्वसेवावसरप्रबोधिता सदातनाभ्यासजुषोऽथ किङ्करीः निद्रैव रात्र्यन्तमवेत्य ता जहौ सैव स्वयं जागरयाञ्चकार किम्? (कृष्णभावनामृतम् १.४) ____________________________________ १.८: उत्थाय तल्पाच्चकितेक्षणाः क्षणान् दुहानयोर्नागरचक्रवर्तिनोः स्वापं रहःस्वापमभङ्गमङ्गना आलक्ष्य तूष्णीमधिशयमासत (कृष्णभावनामृतम् १.५) ____________________________________ १.९: पप्रच्छुरन्योन्यमिमा मिमानया रसं परीहासभृतं सजृम्भया गिरा चिराज्जागरमूढघूर्णन स्वस्वाक्षिभृङ्गीततिलीढवक्षसः (कृष्णभावनामृतम् १.६) ____________________________________ १.१०: निशान्तसेवोचितमाल्यवीटिका कृत्यात्तचित्ता अथ काचिदाह ताः अनङ्गबद्धाङ्गयुवद्वयोच्छलत् सौरभ्यसौलभ्यवती रसोच्चला (कृष्णभावनामृतम् १.७) ____________________________________ १.११: जानीत जालाध्वगतास्यपद्माः सद्मान्तराल्यः स्वदृशः प्रहित्य कान्तौ नितान्तातनुलास्यचुञ्चु धिनोति सुप्तिः परिरभ्य कीदृक्? (कृष्णभावनामृतम् १.८) ____________________________________ १.१२: इतस्ततो न्यस्तमणिप्रदीपान् अफुल्लनीलोत्पलचम्पकाभान् विधत्त एतौ स्वमयूखवृन्दैर् अनावृतैर्मण्डनमाल्यचेलैः (कृष्णभावनामृतम् १.९) ____________________________________ १.१३: स कृष्णमेघः स्थिरचञ्चलाली वृतोऽतिमाधुर्यरसैरमूः किम्? आस्नापयत्स्वार्हणकृत्यवृत्ताः प्रत्यर्हणेनादित एव धिन्वन् (कृष्णभावनामृतम् १.१५) ____________________________________ १.१४: ताम्बूलमालाविविधानुलेपैर् अङ्गारधान्यागुरुवैश्च धूपैः कालोचितैस्तैः प्रतिपाद्यमानैः कतिक्षणांस्ता गमयां बभूवुः (कृष्णभावनामृतम् १.१६) ____________________________________ १.१५: प्रभञ्जनो रञ्जयितुं निकुञ्ज राजौ व्यराजिष्ट मुदा तदानीम् मन्ये प्रबुध्य श्लथदुर्बलाङ्गो द्रुतं प्रयातुं नतरां शशाक (कृष्णभावनामृतम् १.१७) ____________________________________ १.१६: या वृक्षवल्ल्यो व्यकसंस्तदैव ताश् चुम्बंस्तदामोदभरैर्दिशो दश प्रसारितैः श्वासपथप्रवेशितैर् भृङ्गावलीर्जागरयाञ्चकार सः (कृष्णभावनामृतम् १.१८) ____________________________________ १.१७: तद्गुञ्जितै रञ्जितसुस्वरैर्भृशं प्रबुध्य वृन्दाऽथ विलोक्य सर्वतः स्वनाथयोर्जागरणे पतत्रिणो न्ययुङ्क्त कालज्ञतया रयादियम् ____________________________________ १.१८: आसन् यद्अर्थं प्रथमं द्विजेन्द्राः सेवासमुत्कण्ठधियोऽपि मूकाः वृन्दानिदेशं तमवाप्य हर्षात् क्रीडानिकुञ्जं परितश्चुकूजुः (गोविन्दलीलामृतम् १.१२) ____________________________________ १.१९: अथालिवृन्दं मकरन्दलुब्धं रतीशितुर्मङ्गलकम्बुतुल्यम् प्रफुल्लवल्लीचयमञ्जुकुञ्जे जुगुञ्ज तल्पीकृतकञ्जपुञ्जे (गोविन्दलीलामृतम् १.१४) ____________________________________ १.२०: झङ्कृतिमङ्गीकुरुते रतिमङ्गलझल्लरीव गोविन्दम् बोधयितुं मधुमत्ता मधुपीततिरुद्भ आनन्दा (गोविन्दलीलामृतम् १.१५) ____________________________________ १.२१: पिकश्रेणी मनोजस्य वीणेव व्यक्तपञ्चमम् आललाप स्वरं तारं कुहूरिति मुहुर्मुहुः (गोविन्दलीलामृतम् १.१६) ____________________________________ १.२२: रतिमधुरविपञ्चीनादभङ्गीं दधाना मदनमदविकूजत्कान्तपार्श्वे निषण्णा मृदुलमुकुलजालास्वादविस्पष्टकण्ठी कलयति सहकारे काकलीं कोकिलाली (गोविन्दलीलामृतम् १.१७) ____________________________________ १.२३: विद्राव्य गोपीधृतिधर्मचर्या लज्जामृगीर्मानवृकेष्वमर्षी कपोतघूत्कारमिषेण शङ्के गर्जत्ययं कामतरक्षुराजः (गोविन्दलीलामृतम् १.१८) ____________________________________ १.२४: राधाधैर्यधराधरोद्धृतिविधौ केऽन्ये समर्था विना कृष्णं कृष्णसुमत्तकुञ्जरवशीकारेऽप्यलं शृङ्खलाः अन्याः का वृषभानुजामिह विना धन्यामतीवादृताः केकाः किं समुदीरयन्ति शिखिनस्तौ बोधयन्तः प्रगे (गोविन्दलीलामृतम् १.१९) ____________________________________ १.२५: ह्रस्वदीर्घप्लुतैर्युक्तं कुकूकूकू इति स्वरम् कुक्कुटोऽप्यप हत्प्रातर् वेदाभ्यासी बटुर्यथा (गोविन्दलीलामृतम् १.२०) ____________________________________ १.२६: अथ पक्षिणां कलकलैः प्रबोधिताव् अपि तौ मिथोऽविदितजागरौ तदा निबिडोपगूहणविभङ्गकातरौ कप एन मीलितदृशावतिष्ठताम् (गोविन्दलीलामृतम् १.२१) ____________________________________ १.२७: वृन्देङ्गितज्ञः स विचक्षणः शुकः शुको यथा भागवतार्थकोविदः दक्षः प्रबोधे जगतां प्रभोरति प्रेमास्पदत्वानुपमः समभ्यधात् (कृष्णभावनामृतम् १.२८) ____________________________________ १.२८: जय स्मराशेषविलासवैदुषी निष्णातगोपीजनलोचनामृत! प्राणप्रियाप्रेमधुनीमतङ्गज! स्वमाधुरीप्लावितलोकसंहते (कृष्णभावनामृतम् १.२९) ____________________________________ १.२९: प्रियाधरास्वादसुखे निमज्जसि प्रबुध्यसे नेत्युचितं रसाम्बुधे! रिरंसुतायां विरिरंसुरेव ते किञ्चाधुनेयं क्षणदा क्षणं द्यति (कृष्णभावनामृतम् १.३०) ____________________________________ १.३०: जहीहि निद्रां श्लथयोपगूहनं व्रजं प्रतिष्ठासुररं प्रभो! भव प्रातर्बभूवानुसर स्वचातुरीं प्रच्छन्नकामत्वमथोररीकुरु (कृष्णभावनामृतम् १.३१) ____________________________________ १.३१: जय व्रजानन्दन! नन्दचेतः पयोधिपीयूषमयूख! देव! गोष्ठेश्वरीपुण्यलताप्रसून! प्रयाहि गेहाय धिनु स्वबन्धून् (कृष्णभावनामृतम् १.३२) ____________________________________ १.३२: गोकुलबन्धो! जय रससिन्धो! जागृहि तल्पं त्यज शशिकल्पम् प्रीत्य्अनुकूलां श्रितभुजमूलां बोधय कान्तां रतिभरतान्ताम् (गोविन्दलीलामृतम् १.२३) ____________________________________ १.३३: उदयं प्रजवादयमेत्यरुणस् तरुणीनिचये सहजाकरुणः निभृतं निलयं व्रजनाथ! ततस् त्वरितोऽ अ कलिन्दसुतात अतः (गोविन्दलीलामृतम् १.२४) ____________________________________ १.३४: शारी शुभा साऽथ जगाद सूक्ष्मधीः शारी यथा देवनसम्मतस्थितिः जयेश्वरि! स्वीयविलाससौभग श्रीतर्षितश्रीमुखमुख्ययौवते (कृष्णभावनामृतम् १.३३) ____________________________________ १.३५: कमलमुखि! विलासायासगाढालसाङ्गी स्वपिषि सखि! निशान्ते यत्तवायं न दोषः दिगियमरुणितैन्द्री किन्तु पश्याविरासीत् तव सुखमसहिष्णुः साध्वि! चन्द्रासखीव (गोविन्दलीलामृतम् १.२५) ____________________________________ १.३६: शेषेऽधुना यद्रतिवल्लभास्य राजीवराजन्मधुपानमत्ता असाम्प्रतं तत्खलु साम्प्रतं ते प्रातस्ततो जागरयाम्यहं त्वाम् (कृष्णभावनामृतम् १.३४) ____________________________________ १.३७: कृष्णोऽप्यनिद्रः प्रिययोपगूढः कान्ताऽप्यनिद्राऽप्यमुनोपगूढा तल्पात्प्रभाताकुलमप्यनल्पान् नोत्थातुमेतन्मिथुनं शशाक (गोविन्दलीलामृतम् १.३८) ____________________________________ १.३८: कृष्णस्य जानूपरियन्त्रितसन्नितम्बा वक्षःस्थले धृतकुचा वदनेऽर्पितास्या कण्ठे निवेशितभुजाऽस्य भुजोपधाना कान्ता न हीङ्गति मनागपि लब्धबोधा ____________________________________ १.३९: श्रीकृष्णलीलारचनासु दक्षस् तत्प्रेमजानन्दविफुल्लपक्षः दक्षाख्य आह श्रितकुञ्जकक्षः शुकः समध्यापितकीरलक्षः (गोविन्दलीलामृतम् १.४१) ____________________________________ १.४०: एकं प्राच्यामरुणकिरणापा अलायां विधत्ते चक्षुः कान्ते त्वरितमपरं दूरगे चक्रवाकी शङ्काक्रान्तास्तरुकुहरगा मूकतां यान्ति घूकाः शङ्के भास्वानुदयमुदगात्कृष्ण! निद्रां जहीहि (गोविन्दलीलामृतम् १.३२) ____________________________________ १.४१: जय जय गुणसिन्धो! प्रेयसीप्राणबन्धो! व्रजसरसिजभानो! सत्कलारत्नसानो! इह हि रजनीशेषे किं मना नाथ! शेषे समयमवकलयापीष्यते कुञ्जसय्या? (कृष्णाह्निककौमुदी १.१९) ____________________________________ १.४२: अयमपि च शिखण्डी जागरित्वैव खण्डी कृतसुललितकेकः कालनिष्ठाविवेकः प्रमिलति तव निद्राहानयेऽधीदरिद्राः शिव शिव निजसेवाकालमुज्झन्ति के वा? (कृष्णाह्निककौमुदी १.२४) ____________________________________ १.४३: वृन्दावक्त्रादधिगतविद्या सारी हारीकृतबहुपद्या राधास्नेहोच्चयमधुमत्ता तस्या निद्रापनयनयत्ता (गोविन्दलीलामृतम् १.३३) ____________________________________ १.४४: निद्रां जहीहि विजहीहि निकुञ्जशय्यां वासं प्रयाहि सखि! नालसतां प्रयाहि कान्तं च बोधय न बोधय लोकलज्जां कालोचितां हि कृतिनः कृतिमुन्नयन्ति (गोविन्दलीलामृतम् १.३७) ____________________________________ १.४५: व्रजपतितनयाङ्कासङ्गतो वीतशङ्का विधुमुखि! किम्उ शेषे निर्भरं रात्रिशेषे? प्रमदमधुपपुञ्जे मा परं तिष्ठ कुञ्जे न गणयसि विगर्हां किं गुरुणामनर्हाम्? (कृष्णाह्निककौमुदी १.३) ____________________________________ १.४६: सुदति! कुमुदिनीनामङ्कमासाद्य लीना मदमधुकरमाला कालमासाद्य लोला सरति कमलिनीनां राजिमेतामदीनां भवति समय एव ग्लानिहर्षादिदेवः (कृष्णाह्निककौमुदी १.७) ____________________________________ १.४७: वियद्अतिलघुतारं त्वद्वपुः क्षुण्णहारं विगलितकुसुमानां वर्ष्म शेफालिकानाम् त्रितयमिदमिदानीमेकरूपं तदानीम् अपि यदपि तथापि त्वद्वपुः श्रीभिरापि (कृष्णाह्निककौमुदी १.१०) ____________________________________ १.४८: त्रु इतपतितमुक्ताहारवत्ते वियुक्ता भवदुडुततिरेषा स्वल्पमात्रावशेषा चिरशयनमवेक्ष्यारुन्धती ते विलक्ष्या भवदिव परिवक्रे पश्य सप्तर्षिचक्रे (कृष्णाह्निककौमुदी १.११) ____________________________________ १.४९: इति कलवचनानां शारिकाणां शुकानां रुतमतिशयरम्यं श्रोत्रपेयं निशम्य विहितशयनबाधा सा जजागार राधा प्रथममथ स कृष्णः स्वापलीलावितृष्णः (कृष्णाह्निककौमुदी १.२८) ____________________________________ १.५०: युगपदुभयनिद्राभङ्गविध्वस्तमुद्रा युगपदुभयनेत्रापाङ्गभङ्गी विचित्रा युगपदुभयघूर्णाजातसंक्लेशपूर्णा भवदुभयविलोकाभावतः प्राप्तशोका (कृष्णाह्निककौमुदी १.२९) ____________________________________ १.५१: कलक्वणत्कङ्कङनूपुरं जबाद् अत्युच्छलद्गात्रयुगच्छविच्छटाम् व्यस्तालकाग्रावलिवेष्टनोन्नमत् ता अङ्कहारद्युतिदीपिताननम् (कृष्णभावनामृतम् १.३६) ____________________________________ १.५२: स्रस्तांशुकान्वेषणसंभ्रमोदयाद् इतस्ततो न्यस्तकराब्जमञ्जुलम् शय्योत्थितं केलिविलासिनोस्तयोस् त्रैलोक्यलक्ष्मीमिव सञ्चिकाय तम् (कृष्णभावनामृतम् १.३७) (५३) घूर्णालसाक्षं श्लथसर्वगात्रं विश्रस्तकेशं रसिकद्वयं तत् भुग्नोपवेशं स्खलने कथं चिद् अन्योन्यमालम्बनतां प्रपेदे (कृष्णभावनामृतम् १.३८) ____________________________________ १.५४: अन्योन्यग्रथिताङ्गुलीकिसलयामुन्नीय बाहुद्वयीं जृम्भारम्भपुरःसरं विदधती गात्रस्य संमो अनम् मीलन्नेत्रमुरोजयोर्नखपदव्यादानदीनानना नानानेति पुनर्नखक्षतधिया सा कृष्णपाणी दधे (अलङ्कारकौस्तुभः ५.२३६) ____________________________________ १.५५: सङ्गोपाय प आञ्चलेन तनुना निःसारिदन्तावली ज्योत्स्नाभिः स्नपितेन दक्षिणकराकृष्टेन वक्त्राम्बुजम् लीलोल्लासितकन्धरं मृदुकलैर्वामाङ्गुलिच्छो इका निःस्वानैश्चलकङ्कणस्वनसखैः श्रीराधिकाऽजृम्भत (अलङ्कारकौस्तुभः ५.२३७) ____________________________________ १.५६: अलसवलितमूर्ध्वीकृत्य मूर्धोपकण्ठे वलयितमिदमन्योन्येन संसक्तपाणि त्रिकविचलनभङ्गिसङ्गि मो आयितायाः परिधिरिव मुखेन्दोर्भाति दोर्द्वन्द्वमस्याः (अलङ्कारकौस्तुभः ५.२३८) ____________________________________ १.५७: उत्थायेशः सन्निविष्टोऽथ तल्पे व्याजान्निद्राशालिनीं मीलिताक्षीम् दोर्भ्यां कान्तां स्वाङ्कमानीय तान्तां पश्यत्यस्या माधुरीं साधुरीति (गोविन्दलीलामृतम् १.५१) ____________________________________ १.५८: घूर्णायमानेक्षणखञ्जरी अं लला अलोलालकभृङ्गजालम् मुखं प्रभाताब्जनिभं प्रियायाः पपौ दृशेषत्स्मितमच्युतोऽसौ (गोविन्दलीलामृतम् १.५२) ____________________________________ १.५९: संश्लिष्टसर्वाङ्गुलिबाहुयुग्मम् उन्मथ्य देहं परिमो अयन्तीम् उद्बुद्धजृम्भास्फुटदन्तकान्तिम् आलोक्य कान्तां मुमुदे मुकुन्दः (गोविन्दलीलामृतम् १.५३) ____________________________________ १.६०: तदैव जृम्भोत्थरदांशुजाल माणिक्यदीपैर्निरराजयत्किम् सनिद्रमुन्मुद्रदृगन्तलक्ष्मी रसज्ञयान्योन्यविलिह्यमानम् (कृष्णभावनामृतम् १.४०) ____________________________________ १.६१: स्वीयाङ्कोत्तानसुप्तामुषसि मृदु मृषा रोदनेषत्स्मितास्याम् अर्धोन्मुक्ताग्रकेशां विमृदितकुसुमस्रग्धरां छिन्नहाराम् उन्मील्योन्मील्य घूर्णालसनयनयुगं स्वाननालोकनोत्कां कान्तां तां केलितान्तां मुदमतुलतमामाप पश्यन् व्रजेन्दुः (गोविन्दलीलामृतम् १.५४) ____________________________________ १.६२: हेमाब्जाङ्ग्याः प्रबलसुरतायासजातालसायाः कान्तस्याङ्के निहतवपुषः स्निग्धतापिञ्छकान्तेः शम्पाकम्पा नवजलधरे स्थास्नुतां चेदधास्यत् श्रीराधायाः स्फुटमिह तदा साम्यकक्षामवाप्स्यत् (गोविन्दलीलामृतम् १.५५) ____________________________________ १.६३: स्फुरन्मकरकुण्डलं मधुरमन्दहासोदयं मदालसविलोचनं कमलगन्धि लोलालकम् मुखं स्वदशनक्षताञ्जनमलीमसौष्ठं हरेः समीक्ष्य कमलेक्षणा पुनरभूद्विलासोत्सुका (गोविन्दलीलामृतम् १.५६) ____________________________________ १.६४: परस्परालोकनजातलज्जा निवृत्तचञ्चद्दरकुञ्चिताक्षम् ईषत्स्मितं वीक्ष्य मुखं प्रियाया उद्दीप्ततृष्णः पुनरास कृष्णः (गोविन्दलीलामृतम् १.५७) ____________________________________ १.६५: वामेन चाधः शिर उन्नमय्य करेण तस्याश्चिबुकं परेण विभुग्नकण्ठः स्मितशोभिगण्डं मुखं प्रियायाः स मुहुश्चुचुम्ब (गोविन्दलीलामृतम् १.५८) ____________________________________ १.६६: कान्ताधरस्पर्शसुखाब्धिमग्ना करं धुनाना दरकुञ्चिताक्षी मा मेति मन्दाक्षरसन्नकण्ठी सखीदृशां सा मुदमाततान (गोविन्दलीलामृतम् १.५९) ____________________________________ १.६७: रूपामृतं मे त्रिजगद्विलक्षणं निःसीममाधुर्यमिदं च यौवनम् अद्यैव साफल्यमवाप सर्वथा प्रेयानुपाभुङ्क्ततमां मुदा यतः (कृष्णभावनामृतम् २.२०) ____________________________________ १.६८: सैवं विचिन्त्य क्षणमाह कान्तं तद्अक्षिपीताखिलमाधुरीका स्वान्तर्मुदात्यर्थलसद्दृगन्त लक्ष्मीविहारायतनास्यपद्मम् (कृष्णभावनामृतम् २.२१) ____________________________________ १.६९: भो भो विलासिन्नवधेहि यत्त्वया विस्रस्तवेशाभरणास्म्यहं कृता यावन्मद्आल्योऽनुसरन्ति नोषसि द्रुतं समाधित्ससि तन्न किं पुनः (कृष्णभावनामृतम् २.२२) ____________________________________ १.७०: स्वचातुरीं साधय मां प्रसाधय प्रसादयानङ्गमभीष्टदैवतम् योऽस्मन्मनोमन्दिरवर्त्ययं त्वया बहिष्कृतो लक्ष्मभिरेभिरेव यत् (कृष्णभावनामृतम् २.२३) ____________________________________ १.७१: सत्यं ब्रवीष्यङ्गजमिष्टदेवं त्वद्अङ्गपीठे प्रकटीभवन्तम् यजामि भूषाम्बरगन्धपुष्पं स्रक्चन्दनाद्यैरिति तां स ऊचे (कृष्णभावनामृतम् २.२४) ____________________________________ १.७२: इत्थमीश्वर्या वाक्यं हि श्रुत्वा सेवनपेशला तद्उपयोगिवस्तूनि समर्पयितुमुत्सुका ____________________________________ १.७३: द्वारं समुन्मुच्य मनागनारवं शनैः पदन्यासविशेषमञ्जुला निर्णीत तज्जागरणाथ किङ्करी ततिर्विशङ्का प्रविवेश वेश्म सा (कृष्णभावनामृतम् १.२६) ____________________________________ १.७४: इतस्ततो न्यस्तमणिप्रदीपान् अफुल्लनीलोत्पलचम्पकाभान् विधत्त एतौ स्वमयूखवृन्दैर् अनावृतैर्मण्डनमाल्यचेलैः (कृष्णभावनामृतम् १.९) ____________________________________ १.७५: मिथो दशनविक्षताधरपु औ विलासालसौ नखाङ्कितकलेवरौ गलितपत्रलेखाश्रियौ श्लथाम्बरसुकुन्तलौ त्रु इतहारपुष्पस्रजौ मुहुर्मुमुदिरे पुरः समभिलक्ष्य ताः स्वप्रियौ (गोविन्दलीलामृतम् १.६३) ____________________________________ १.७६: अथामुना कङ्कतिकां शनैः शनैर् विकर्षता भानुमतीकरार्पिताम् कचावली संस्त्रियते स्म मालती मालोतवेणीरचनापटीयसा (कृष्णभावनामृतम् २.२५) ____________________________________ १.७७: कस्तूरिकाचन्दनकुङ्कुमद्रवैः सम्भावितैस्तामनुरागलेखया चकार मालाञ्चितचारुचित्रकां स चित्रचुञ्चुर्धृतनव्यवर्तिकः (कृष्णभावनामृतम् २.२६) ____________________________________ १.७८: ता अङ्कयुग्मेन लवङ्गमञ्जरी सम्पादितापूर्वरुचा स चारुणी आनर्च तस्याः श्रवणे नवाञ्जने नानञ्जकञ्जप्रतिमेतदक्षिनी (कृष्णभावनामृतम् २.२७) ____________________________________ १.७९: दधार हारं रुचिमञ्जरीलितं यदा तदोचे प्रियया मदोद्धुरम् या खण्डिता चन्दनकञ्चुली त्वया वक्षोजयोस्तां न कुतश्चिकीर्षसि? (कृष्णभावनामृतम् २.२८) ____________________________________ १.८०: आलेख्यकर्मण्यतिगर्वधारिणीस् तास्ता विशाखाप्रभृतीर्भवत्सखीः विस्मापयाम्यद्य कुचद्वये कृतैश् चित्रैर्विचित्रैरिति तां जगाद सः (कृष्णभावनामृतम् २.२९) ____________________________________ १.८१: प्रसाधनार्थप्रतिपादनोन्मुख श्रीरूपलीलारतिमञ्जरीमुखः स्तनद्वयं तुलिकयाङ्कयन् हरि पञ्चेषुपञ्चेषुशरव्यतामगात् (कृष्णभावनामृतम् २.३०) ____________________________________ १.८२: पाणिश्च कम्पे यदि वक्ररेखं चित्रं विलुम्पन्नुरसा मुहुः सः मन्ये स्मराग्निं धमति स्म तस्या धृतीन्धनं दग्धुमना विदग्धः (कृष्णभावनामृतम् २.३१) ____________________________________ १.८३: कामस्तमवकल्पमनल्पवैभवैः सद्यो विधायानियतस्थलस्थितम् विमृज्य संसृज्य विखण्ड्य खण्डशस् तेनैव सोल्लासमुभावभूषयत् (कृष्णभावनामृतम् २.३२) ____________________________________ १.८४: दास्यश्च ताः फुल्लदृशां कृतार्थतां मूर्तां चिरायाभिलषन्त्य एव ताम् पुना रिरंसू समवेत्य तौ ततो मिषेण सर्वा निरगूहि केनचित् (कृष्णभावनामृतम् २.३३) ____________________________________ १.८५: पुनरपि घनघूर्ण श्रीमुखद्वन्द्वयोगाद् अचटुलभुजवल्लीवेष्टनेनेष्टभासौ क्षणमपि दरसुप्त्या शं भजावेत्य तस्ताव् अनृजुकुसुमतल्पे स्रस्तगात्रावभूताम् (कृष्णभावनामृतम् १.४१) ____________________________________ १.८६: विरहविकलया तच्छय्यया दूनया किं कथमपि दरलब्धाश्लेषया निद्रया वा उषसि न च विहातुं हन्त शक्तौ खगास्तौ तदपि विदधुराभ्यां विप्रयुक्तौ स्वनन्तः (कृष्णभावनामृतम् १.४२) ____________________________________ १.८७: अगणितकुलनिष्ठा मा निकुञ्जे शयिष्ठाः परिहर सुरतघ्नं स्वापमुद्गच्छ शीघ्रम् समजनि सविशेषः पश्य दोषावशेषः कुरु न गतसमाधां बन्धुवर्गस्य बाधाम् (कृष्णाह्निककौमुदी १.४) ____________________________________ १.८८: इयमजनि दिगैन्द्री दृश्यतां देवि! सान्द्री भवदरुणिमधारा त्वत्पादाब्जानुकारा इयमपि च वराकी सत्वरा चक्रवाकी परिमिलित रथाङ्गे जातविच्छेदभङ्गे (कृष्णाह्निककौमुदी १.५) ____________________________________ १.८९: अपि तव मुखशोभामाप्तुकामोऽतिलोभाद् अपरिकलितकामः स्वं वपुस्त्यक्तुकामः चरमशिखरिशृङ्गं प्राप्य पश्यैव तुङ्गं व्रजति शशधरोऽस्तं वारयेदद्य कस्तम् (कृष्णाह्निककौमुदी १.६) ____________________________________ १.९०: सुमुखि! नयनमुद्रां मुञ्च निर्धूय निद्रां कलय वदनमासां विद्युदुद्द्योतभासाम् रतिविगलितभूषां व्यस्तपर्यस्तवेषां विलुलिततनुमेतास्त्वां भजन्तां समेताः (कृष्णाह्निककौमुदी १.९) ____________________________________ १.९१: निजकरपरिपुष्टा पश्य सेयं प्रविष्टा शशिमुखि! ललिताङ्गी सन्निधौ ते कुरङ्गी कुरु सकृपमपाङ्गे किञ्चिदञ्चत्तरङ्गे भवतु बत कृतार्था प्रीतये ते समर्था (कृष्णाह्निककौमुदी १.१२) ____________________________________ १.९२: नवकिशलयबुद्ध्या जातितोऽन्तर्विशुद्ध्या रुणपदकमलं ते स्वादितुं कृष्णकान्ते! त्वरितमुपसरन्ती त्वत्सखीनां वहन्ती करसरसिजघातं या विधत्ते प्रयातम् (कृष्णाह्निककौमुदी १.१३) ____________________________________ १.९३: शशिमुखि! तव फेलामात्रभोगे सखेला तव पदजलपानामोदमात्रावधाना अपि भवदवलोकाभावसञ्जातशोका तव मुखशशिबिम्बालोकमात्रावलम्बा (कृष्णाह्निककौमुदी १.१४) ____________________________________ १.९४: हरिरतिकुतुकी ते नेत्रयुग्मं मिमीते नयनयुगममायप्रेम यस्याः प्रमाय किमपि विमलमुक्तामालया चारुवक्ता नियतमुपमिमानः संशयं निर्धुनानः (कृष्णाह्निककौमुदी १.१५) ____________________________________ १.९५: इति निगदितवत्यः शारिकाः प्रेमवत्यः सुखदपदपदार्थां वाचमुत्थापनार्थाम् यदि किमपि विरेमुः पत्रिणस्तं प्रणेमुः समुपसृतनिकुञ्जाः प्राप्तसम्मोदपुञ्जाः (कृष्णाह्निककौमुदी १.१६) ____________________________________ १.९६: अथ शयनसतृष्णं बोधयामास कृष्णं विततिरपि शुकानां कृष्णहर्षोत्सुकानाम् श्रवणसुखदसौम्यैः स्निग्धशब्दार्थरम्यैः सरसतरमनल्पैः कूजितैः सीधुकल्पैः (कृष्णाह्निककौमुदी १.१७) ____________________________________ १.९७: प्रणयरसगभीराश्चारुशब्दार्थधीराः कलसुमधुरकण्ठाः प्रेमजल्पेष्वकुण्ठाः सति समयविवेके बोधयां चक्रुरेके न खलु बत विदग्धाः कार्यकाले विमुग्धाः (कृष्णाह्निककौमुदी १.१८) ____________________________________ १.९८: सुभग! रजनिशेषे स्वापगेहे सुशेषे त्वमिति हि जननी ते संशयं स्वं धुनीते समयमथ विदित्वा जागरार्थं त्वरित्वा स्वयमियमुपगन्त्री स्नेह एवात्र मन्त्री (कृष्णाह्निककौमुदी १.२३) ____________________________________ १.९९: त्वमसि समयवेत्ता सर्वदुःखैकभेत्ता भवसि भुवनबन्धुः सद्गुणग्रामसिन्धुः व्रततिभवनतल्पं मूर्तिमन्मोदकल्पं यदपि तदपि मुञ्च स्वस्ति तेऽस्मादुदञ्च कृष्णाह्निककौमुदी १.२२) ____________________________________ १.१००: मदमधुपयुवानः प्राप्तदोषावसानः च्युतकुसुमवनान्तः स्वापमुद्यातवन्तः दधति कतिपयथ्यां केलिमम्भोजवीथ्यां सति समयविवेके के विमुह्यन्ति लोके? (कृष्णाह्निककौमुदी १.२०) ____________________________________ १.१०१: क्वचन मुखविषादः क्वापि हासप्रसादः क्व च दयितवियोगः क्वापि कान्तस्य योगः कुमुदकमलवीथ्योर्वैसदृश्येऽतितथ्ये भवति किम्उ न कालः क्षोभशोभाविशालः (कृष्णाह्निककौमुदी १.२१) ____________________________________ १.१०२: जय सुभग! नमस्ते श्रूयतां सत्वरस्ते चिरशयनसपीडः कौत्ययं ताम्रचूडः उपनतनिजसेवाकालसम्मोदपीवा नहि समयविदग्धः कार्यकाले विमुग्धः (कृष्णाह्निककौमुदी १.२७) ____________________________________ १.१०३: अथ प्रबुध्यैव विधूय पक्षान् ग्रीवाः समुन्नीय चुकूजुरुच्चैः यत्कुक्कुटाः पञ्चषवारमादौ राधा जजागार तदाप्तबाधा (कृष्णभावनामृतम् १.२०) ____________________________________ १.१०४: कृष्णाण्गसंश्लेषविशेषवाधिनस् तानेव मत्वेति शशाप सा रुषा अरे! परेताशु परेतरा पुरं तत्रैव किं कूजत नो पदायुधाः? (कृष्णभावनामृतम् १.२१) ____________________________________ १.१०५: विश्लिष्य किञ्चित्प्रियवक्षसः सा तूष्णीं स्थितांस्तानुपलभ्य सद्यः संश्लिष्य कान्तं दरनिद्रयैव निषेव्यमाणा पुनरप्यराजीत् (कृष्णभावनामृतम् १.२२) ____________________________________ १.१०६: जालादथो दृक्सफरी तद्आलयो लावण्यवन्या भृशमन्वशीलयन् क्रीणन्ति याः प्राणपरार्द्धकोटिभिस् तयोः प्रमोदोत्थरुचिच्छटाकणम् (कृष्णभावनामृतम् २.१) ____________________________________ १.१०७: ऊचे विशाखा कलयालि! कान्तौ निरंशुकावंशुकपुञ्जमञ्जू विहारिणावप्यतिहारिणौ स्वैर् अङ्गैरनङ्गैरलसौ लसन्तौ (कृष्णभावनामृतम् २.२) ____________________________________ १.१०८: अनङ्गदौ केलिवशादनङ्गदौ निरञ्जनौ हन्त मिथो निरञ्जनौ विस्रस्तरागाधरताभिलक्षितौ विप्रस्तरागाधरताभिलक्षितौ (कृष्णभावनामृतम् २.३) ____________________________________ १.१०९: अथावभाषे ललिताऽवधार्यतां जयः स्मराजौ कतराश्रितो द्वयोः बभूव दष्टाधरयोः कचग्रह व्याक्षिप्तमूर्ध्नोर्नखरक्षतोरसोः (कृष्णभावनामृतम् २.४) ____________________________________ १.११०: हृदोऽनुरागं कुचकुङ्कुमच्छलान् न्यधत्त राधाच्युतपादपद्मयोः यावद्रवारक्ततरालको दधौ मूर्ध्नैव सोऽस्याः पदयोस्तमुज्ज्वलम् (कृष्णभावनामृतम् २.५) ____________________________________ १.१११: इत्थं क्षणं तावदलक्षिताङ्ग्यो नीचैः स्वरं तावनुवर्णयन्त्यः भाग्यं स्वमेवातिसभाजयन्त्यो ममज्जुरानन्दमहोदधौ ताः (कृष्णभावनामृतम् २.६) ____________________________________ १.११२: ततः पुनस्तानथ इ इभादी नूत्कूजतः प्राह विधूततन्द्रा हंहो! क्षमध्वं शयितुं क्षणं मे दत्तेति सा मो अयदङ्गमीषत् (कृष्णभावनामृतम् १.२३) ____________________________________ १.११३: कादम्बकारण्डवहंससारसाः कपोतशारीशुककेकिकोकिलाः जगुः कलं केलिवनीजलस्थल प्रचारिणः कृष्णकथामृतोपमम् (कृष्णभावनामृतम् १.२४) ____________________________________ १.११४: प्रबुद्ध्य कान्तौ युगपद्यथा रुजं विश्लेषजामूहतुरङ्गमो अनात् चाम्पेयनीलाब्जधनुस्त्विषौ तथा सान्द्रोपगूहेन मुदं च वक्षसोः (कृष्णभावनामृतम् १.२५) ____________________________________ १.११५: अथास्या वयस्याः प्रमोदात्स्मितास्याः सखीं तां हसन्त्यो मिथः प्रेरयन्त्यः सशङ्काः समन्तात्प्रभाताद्दुरन्तात् प्रविष्टा निकुञ्जं सशब्दालिपुञ्जम् (गोविन्दलीलामृतम् १.६०) ____________________________________ १.११६: अभिलक्ष्य सखीर्विहसद् वदनाः सविधोपगता विचलन्नयनाः दयिताय मुदं द्विगुणं ददती दयितोरुयुगादुदतिष्ठदियम् (गोविन्दलीलामृतम् १.६१) ____________________________________ १.११७: त्वरोत्थिता सम्भ्रमसंगृहीत पीतोत्तरीयेण वपुः पिधाय पार्श्वे प्रियस्योपविवेश राधा सलज्जमासां मुखमीक्षमाणा (गोविन्दलीलामृतम् १.६२) ____________________________________ १.११८: अथानुरक्ताल्यनुमोदनाञ्चिता मुदा तयोरैधत रूपमञ्जरी सैव स्वयं केलिविलासिनोर्द्वयोस् तदात्वरम्यापचितौ पटीयसी (कृष्णभावनामृतम् २.७) ____________________________________ १.११९: पृष्ठोपधानं निदधे कयाचन प्यधादथान्या मृदुलांशुकेन तौ पीयूषव य्आर्पितयास्ययोः परा निरस्य घूर्णां विकसद्दृशौ व्यधात् (कृष्णभावनामृतम् २.९) ____________________________________ १.१२०: काचित्प्रसूनाम्बुदरार्द्रवाससा व्यत्यस्तरागाञ्जनयावकादिकम् मृष्ट्वा प्रतिस्वेक्षणसिद्धये तयोर् मुखद्वयं दर्पणतां निनाय किम् (कृष्णभावनामृतम् २.१६) ____________________________________ १.१२१: ताम्बूलवी ईर्निदधे परास्मिन्न् एका प इम्ना मणिदीपपाल्या तन्मङ्गलारात्रिकमाशु चक्रे नीराजयन्त्येव निजासुलक्षैः (कृष्णभावनामृतम् २.१७) ____________________________________ १.१२२: मध्येऽच्युताङ्गघनकुङ्कुमपङ्कदिग्धं राधाङ्घ्रियावकविचित्रितपार्श्वयुग्मम् सिन्दूरचन्दनकणाञ्जनबिन्दुचित्रं तल्पं तयोर्दिशति केलिविशेषमाभ्यः (गोविन्दलीलामृतम् १.६४) ____________________________________ १.१२३: प्रम्लिष्टपुष्पोच्चयसन्निवेशां ताम्बूलरागाञ्जनचित्रिताङ्गीम् व्यक्तीभवत्कान्तविलासचिह्नां शय्यामपश्यन् स्वसखीमिवाल्यः (गोविन्दलीलामृतम् १.६५) ____________________________________ १.१२४: क्वचन घुसृणपङ्कः क्वापि सिन्दूरजोऽङ्कः क्षतविरहविपक्षप्रस्नुतासृक्सपक्षः क्वचन कुसुमदामच्छिन्नकोदण्डधाम क्व च विलुलितहारश्छिन्नमौर्वीप्रकारः (कृष्णाह्निककौमुदी १.३८) ____________________________________ १.१२५: क्वचन मृगमदाङ्काः कुत्रचित्कज्जलाङ्काः स्मरनरपतिदन्तिच्छेदकल्पाः स्फुरन्ति स हि रतिरणरङ्गः कौतुकोद्यत्तरङ्गः समजनि सुमुखीनामागतानां सखीनाम् (कृष्णाह्निककौमुदी १.३९) ____________________________________ १.१२६१२७: वक्षः स्वं दर्शयंस्ताभ्यो दृग्भङ्ग्योवाच ता हरिः दिदृक्षुः स्वप्रियावक्त्र भावशाबल्यमाधुरीम् विधुं प्रयास्यन्तमवेक्ष्य कान्तं विश्लेषभीतोषसि पश्यताल्यः दिदृक्षयेवाम्बरचित्रप यां राधेन्दुलेखाशतमालिलेख (गोविन्दलीलामृतम् १.६७६८) (१२८) इति निगदति कृष्णे वीक्ष्य साग्रे वयस्याः प्रहसितवदनास्ताः सङ्कुचल्लोलनेत्रा विकसदमलगण्डं दोलितारेचितभ्रूः प्रियमनृजुकटाक्षैः पश्यति स्म घ्नतीव (गोविन्दलीलामृतम् १.६९) ____________________________________ १.१२९: हेलोल्लासादरमुकुलिता वास्पसान्द्रारुणान्ता लज्जाशङ्काचपलचकिता भङ्गुरेर्ष्याभरेण स्मेरस्मेरा दयितवदनालोकनोत्फुल्लतारा राधादृष्टिर्दयितनयनानन्दमुच्चैर्व्यतानीत् (गोविन्दलीलामृतम् १.७०) ____________________________________ १.१३०: इत्थं मिथः प्रेमसुखाब्धिमग्नयोः प्रगेतनीं विभ्रममाधुरीं तयोः निपीय सख्यः प्रमदोन्मदास्तदा तदात्वयोग्याचरणं विसस्मरुः (गोविन्दलीलामृतम् १.७१) ____________________________________ १.१३१: विलोक्य लीलामृतसिन्धुमग्नौ तौ ताः सखीश्च प्रणयोन्मदान्धाः वृन्दा प्रभातोदयजातशङ्का निजेङ्गितज्ञां निदिदेश सारीम् (गोविन्दलीलामृतम् १.७२) ____________________________________ १.१३२: गुरुलज्जाभर्तृभीति लोकहासनिवारिका शुभाख्या सारिका प्राह राधिकाबोधसाधिका (गोविन्दलीलामृतम् १.७३) ____________________________________ १.१३३: आगन्ता ग्राहयित्वा तव पतिरधुना गोष्ठतः क्षीरभारान् उत्तिष्ठोत्तिष्ठ राधे तदिह कुरु गृहे मङ्गलां वास्तुपूजाम इत्थं यावद्धवाम्बा तव नहि शयनादुत्थिता वावदीति तावच्छय्यानिकेतं व्रज सखि निभृतं कुञ्जतः कञ्जनेत्रे!! (गोविन्दलीलामृतम् १.७४) ____________________________________ १.१३४: शङ्कापङ्काकलितहृदया शङ्कतेऽस्या धवाम्बा छिद्रान्वेषी पतिरतिक उः सार्थनामाभिमन्युः रुष्टाभीक्ष्णं परिवदति सा हा ननन्दापि मन्दा प्रातर्जातं तदपि सरलां कृष्ण नैनां जहासि (गोविन्दलीलामृतम् १.७७) ____________________________________ १.१३५: सारीवचोमन्दरशैलपात संक्षुब्धहृद्दुग्धपयोधिरेषा अथोद्भ्रमन्नेत्रनवीनमीना वियोगदीना शयनादुदस्थात् (गोविन्दलीलामृतम् १.७८) ____________________________________ १.१३६: कृष्णोऽपि कान्तं वृषभानुजायाः पश्यन्मुखं भीतिविलोलनेत्रम् नीलं सुचीनं दयितानिचोलं गृह्णन् स्वतल्पात्त्वरयोदतिष्ठत् (गोविन्दलीलामृतम् १.७९) ____________________________________ १.१३७: परिवर्तितसंव्यानौ मिथस्तावथ शङ्कितौ परस्परकरालम्बौ निरगातां निकुञ्जतः (गोविन्दलीलामृतम् १.८०) ____________________________________ १.१३८: राधापाणिं सव्येऽसव्ये पाणौ बिभ्रद्वेणुं कृष्णः रेजे कुञ्जान्निर्यन् यद्वद् विद्युन्मालाश्लिष्टाम्भोदः (गोविन्दलीलामृतम् १.८१) ____________________________________ १.१३९: हैमं भृङ्गारमेका व्यजनमथ परा स्वर्णदण्डं दधाना काप्यादर्शं सुदर्शं घुसृणमलयजाऽमत्रमन्या विचित्रम् काचित्ताम्बूलपात्रं मणिचितमपरा सारिकां पञ्जरस्थाम् इत्थं सख्यः कियत्याः प्रमुदितहृदया निर्ययुः कुञ्जगेहात् (गोविन्दलीलामृतम् १.८२) ____________________________________ १.१४०: माहेन्द्रकान्तच्छदनं सकाञ्चनं दान्तं ससिन्दूरसमुद्गकं परा आपन्नसत्वाकुचकु मलोपमं कुञ्जाद्गृहीत्वा निरगान्मृदुस्मिता (गोविन्दलीलामृतम् १.८३) ____________________________________ १.१४१: आश्लेषसञ्छिन्नगुणात्परिच्युतं हाराल्लसन्मौक्तिकसञ्चयं मुदा विचित्य काचित्स्वप आञ्चले दृढं निबध्नती कुञ्जगृहाद्विनिर्ययौ (गोविन्दलीलामृतम् १.८४) ____________________________________ १.१४२: ता अङ्कं केलिविभ्रष्टं तल्पादादाय सत्वरा निर्गत्य स्वेश्वरीकर्णे युयोज रतिमञ्जरी (गोविन्दलीलामृतम् १.८५) ____________________________________ १.१४३: तल्पप्रान्तादुपादाय कञ्चुलीं रूपमञ्जरी प्रियनर्मसखी सख्यै निर्गत्य निभृतं ददौ (गोविन्दलीलामृतम् १.८६) ____________________________________ १.१४४: पतद्ग्राहमुपादाय दासिका गुणमञ्जरी ताम्बूलं चर्वितं ताभ्यो विभजन्ती बहिर्ययौ (गोविन्दलीलामृतम् १.८७) ____________________________________ १.१४५: मञ्जुलाली तयोरङ्गाच् च्युतमाल्यानुलेपनम् तल्पादादाय सर्वाभ्यः प्रयच्छन्ती विनिर्गता (गोविन्दलीलामृतम् १.८८) ____________________________________ १.१४६: विलोक्याग्रे मेघाम्बरवृतशरीरं प्रियतमं वयस्यां तां पीताम्बरपरिवृताङ्गीं प्रमुदिताम् हसन्त्यस्ताः सख्यः करपिहितमुख्यः प्रतिदिशं दिशन्त्यश्चान्योन्यं कु इलचलदृग्भिर्मुमुदिरे (गोविन्दलीलामृतम् १.८९) ____________________________________ १.१४७: समीक्ष्य तासां परिहासभङ्गीम् अन्योन्यवक्त्रार्पितफुल्लनेत्रौ समुच्छलत्प्रेमसुखाब्धिमग्नौ चित्रार्पिताङ्गाविव तावभूताम् (गोविन्दलीलामृतम् १.९०) ____________________________________ १.१४८: घनश्यामं चीनं वसनमभिलीनं प्रियतनौ क्षमा नासीत्कान्ता स्वमपि परिचेतुं घनरुचौ स्वमज्ञासीत्स्फीतं हरिरपि न पीतं प्रियतमा तनौ लीनं चीनं कनकरुचि कम्बाविव पयः (गोविन्दलीलामृतम् १.९१) ____________________________________ १.१४९: तयोर्लीलासुधापान प्रत्यूहामर्षसङ्कुला निन्दन्त्यरुणमुद्यन्तम् अथाह ललिता सखीम् (गोविन्दलीलामृतम् १.९२) ____________________________________ १.१५०: ऊषसि वरवधूनां पश्य राधेऽरुणोऽयं रमणसहितलीलाभङ्गतः पापरुग्भिः गलितपदयुगोऽप्यद्यापि तन्नो जहाति ध्रुवमिति वचनं यद्दुस्त्यजः स्वस्वभावः (गोविन्दलीलामृतम् १.९३) ____________________________________ १.१५११५२: अरुणारुणे निदधती ततोऽम्बरे रतिकेलिभङ्गजरुषाऽरुणां दृशम् ललितोपहासजनितस्मितानना वृषभानुजाह मृदुमञ्जुभाषिणी अनूरुरप्यस्तमयन् क्षणार्द्धान् नभो विलङ्घ्योदयमेति सोऽयम् चेत्सोरुमेनं स विधिर्व्यधास्यद् वार्त्तापि रात्रेर्न तदाभविष्यत् (गोविन्दलीलामृतम् १.९४९५) ____________________________________ १.१५३१५४: मनोरमां वीक्ष्य विभातलक्ष्मीं निपीय तस्या वचनासवं च मुदोन्मना विस्मृतगोष्ठयानः प्राणेश्वरीं तामवदन्मुकुन्दः इनं प्रभातोपगतं समीक्ष्य कान्तेव कान्तान्तरभुक्तकान्तम् पश्यान्यदिक्सङ्गकषायिताङ्गं प्राचीयमीर्ष्यारुणितेव जाता (गोविन्दलीलामृतम् १.९६९७) ____________________________________ १.१५५: पश्योन्मत्ते द्विजेशोऽप्यखिलजनतमस्तोमहन्तापि शान्तः कान्तोऽयं ते समन्तात्सपदि निपतितो वारुणीं संनिषेव्य इत्थं स्वीयेनसङ्गप्रमुदितनलिनीहाससञ्जातलज्जा शङ्के वक्त्रं पिधत्ते ह्युषसि कुमुदिनी सङ्कुचद्भिर्दलैः स्वैः (गोविन्दलीलामृतम् १.९८) ____________________________________ १.१५६: दृष्ट्वा तमःक्षयममी विधुनान्यपुष्टा नक्तं तमश्चयनिभाश्चकिताः प्रभाते मित्रं तद्आश्रयतया तमसा चरन्तीं ग्रस्तं कुहूरिति कुहूं स्वगिराह्वयन्ति (गोविन्दलीलामृतम् १.९९) ____________________________________ १.१५७: वसन्तकान्तसंसर्ग जातानन्दभरा अवी कपोतीघूत्कृतिमिषात् शीत्करोतीव सोन्मदा (गोविन्दलीलामृतम् १.१००) ____________________________________ १.१५८: पश्यानुसरति चञ्चलभृङ्गः कैरविणीकुलकेलिपिशङ्गः नलिनीकोषे निशि कृतसङ्गां भृङ्गीं शशिमुखि! कृतनतिभङ्गाम् (गोविन्दलीलामृतम् १.१०१) ____________________________________ १.१५९: कान्तमायान्तमाशङ्क्या रुणांशुद्विगुणारुणम् कोकी कोकनदं चञ्च्वा चुम्बत्यानन्दविह्वला (गोविन्दलीलामृतम् १.१०२) ____________________________________ १.१६०: कलस्वनाख्यः कलकण्ठि! हंसः समीक्ष्य नौ सम्मदफुल्लपक्षः रिरंसुमप्येष विसृज्य हंसीं त अं त इन्याः पुरतः समेति (गोविन्दलीलामृतम् १.१०३) ____________________________________ १.१६१: स्वसहचरविसृष्टं स्वामिभुक्तं मृणालं मदकलकलकण्ठी विभ्रती पश्य चञ्च्वा रमणमनु समेति त्वन्मुखाब्जार्पिताक्षी सरसिजमुखि नाम्ना तुण्डिकेती मराली (गोविन्दलीलामृतम् १.१०४) ____________________________________ १.१६२: मलयशिखरचारी पङ्कजामोदधारी व्रततिन अकुमारीलास्यशिक्षाधिकारी वहति जलविहारी वायुरायासदारी स रमणवरनारीस्वेदजालापहारी (गोविन्दलीलामृतम् १.१०५) ____________________________________ १.१६३: इतीशयोः सुमधुरवाग्विलासयोः समीक्ष्य तां स्वभवनयानविस्मृतम् सखीश्च ताः स्मितरुचिरा मुदोन्मदा वनेश्वरी दिवसभियास सोन्मनाः (गोविन्दलीलामृतम् १.१०६) ____________________________________ १.१६४: कान्ता उदीयुर्विकसन्मुखेन्दवो रात्रिर्गता चास्तमपास्तचन्द्रिका विलासभङ्गः कथमस्तु नास्तु वा क्षणं हृदैवेति पराममर्श सा (कृष्णभावनामृतम् २.५६) ____________________________________ १.१६५: तमांस्य नश्यन्नभितो यथा यथा तदा प्रकाशश्च यथा यथैधत तथा तथा हृद्रुजमेव सान्वभूद् व्रजस्य रीतिं श्रुतयोऽपि नो विदुः (कृष्णभावनामृतम् २.५७) ____________________________________ १.१६६: अथ वृन्देङ्गिताभिज्ञा समयज्ञा तरुस्थिता पद्यमुद्योतयामास कक्ख ई वृद्धमर्क ई (गोविन्दलीलामृतम् १.१०७) ____________________________________ १.१६७: रक्ताम्बरा सतां वन्द्या प्रातःसन्ध्या तपस्विनी ऊर्ध्वप्रसर्पदर्कांशुर् जटिलेयमुपस्थिता (गोविन्दलीलामृतम् १.१०८) ____________________________________ १.१६८: आकर्ण्य ताभिर्जटिलेति वर्ण त्रयीं विवर्णत्वमधारि सद्यः विलासरत्नाकरमुद्भवन्ती शङ्कैव तासां चुलुकीचकार (कृष्णभावनामृतम् २.६०) ____________________________________ १.१६९: पथि पिशुनमतिभ्यः शङ्कमानौ गुरुभ्यः चलचकिततरङ्गौ निक्षिपन्तावपाङ्गौ परमगुणगभीरौ कामसंग्रामधीरौ ययतू रतिवितन्द्रौ राधिकाकृष्णचन्द्रौ (कृष्णाह्निककौमुदी १.४२) ____________________________________ १.१७०: न पथि न भवने वा लक्षितौ तौ वने वा सहजसद्अनुरक्त्या स्वीययानन्दशक्त्या परिजननयनानामुत्सवानादधानाव् अथ पथि विहरन्तौ रेजतुर्लोककान्तौ (कृष्णाह्निककौमुदी १.४३) ____________________________________ १.१७१: भ्रश्यद्दुकूलचिकुरस्रजमुन्नयन्तौ भीतौ पृथग्गहनवर्त्मनि चापयान्तौ तौ वीक्ष्य भीतितरलौ जटिलेति नाम्ना सख्यस्ततस्तत इतश्चकिता निरीयुः (गोविन्दलीलामृतम् १.११०) ____________________________________ १.१७२: वामे चन्द्रावलिपरिजनान् घोषवृद्धान् पुरस्तात् कृष्णः पश्चात्कु इलजटिलामागतां मन्यमानः यान्तीं कान्तां सभयचटुलां दक्षिणे द्रष्टुमुत्कश् चञ्चद्ग्रीवं दिशि दिशि दृशौ प्रेरयन् गोष्ठमायात् (गोविन्दलीलामृतम् १.१११) ____________________________________ १.१७३: म्लानामुत्क्षिप्य मालां त्रु इतमणिसरः कज्जलं विभ्रदोष्ठे संकीर्णाङ्गो नखाङ्कैर्दिशि दिशि विकिरन् घूर्णिते नेत्रपद्मे पश्य म्लानाङ्गयष्टिः स्फुटमपरिचितो गोपगोष्ठीभिरग्रे गोष्ठे गोष्ठेन्द्रसूनुः प्रविशति रजनौ ध्वंसमासादयन्त्याम् (ष्तवमाला, Kउञ्जभङ्ग २) ____________________________________ १.१७४: अनुगता जटिलेत्यभिशङ्किनी गुरुनितम्बकुचोद्वहनाकुला द्रुतविलम्बितवल्गु ययौ व्रजं करधृताम्बरकेशचयेश्वरी (गोविन्दलीलामृतम् १.११२) ____________________________________ १.१७५: न व्यालादपि सम्बिभेति पुरतः स्थाणोर्यथा दूरतो नोद्विग्ना करिगर्जितादपि यथा काकावलीनिस्वनात् नैवेयं तिमिरेऽपि मुह्यतितरां कामं प्रकाशे यथा तन्मन्ये विरहेऽपि नैव विधुरा कान्तस्य योगे यथा (ञगन्नाथवल्लभनाटकम् ५.३४) ____________________________________ १.१७६: भयानुरागोच्चयधूम्रलोलदृक् तिरस्करिण्या पिहिते मनोरथे निजे निवेश्यैव हि रूपमञ्जरी गृहं निनीषुः पथि तां तदन्वयात् (गोविन्दलीलामृतम् १.११३) ____________________________________ १.१७७: इतस्ततः क्षिप्तचलेक्षणाशुगैर् भीदुस्थहृद्वृत्तिचयैर्भ ऐरिव अग्रेसरैस्तां रतिमञ्जरी च सा निवारयन्त्यन्यजनांस्तदान्वयात् (गोविन्दलीलामृतम् १.११४) ____________________________________ १.१७८: ताभिर्वृता व्रजजनैरविलोकितैव वेश्म प्रविश्य निजतल्पमथाध्यतिष्ठत् प्रेयोवियोगविधुरा हि सखीमथासौ हृद्वेदनां प्रकटमाह सगद्गदाश्रु (कृष्णभावनामृतम् २.८०) ____________________________________ १.१७९: निःसार्य गेहाल्ललितेऽधुनैव मां प्रवेशयस्यप्यधुनैव तत्पुनः कृष्णाङ्गसङ्गामृतसिन्धुमज्जन प्रलोभनैवाद्य वृथा कृता त्वया (कृष्णभावनामृतम् २.७६) ____________________________________ १.१८०: अस्ताचलं यन्नधुना व्यलोकि यः स तिग्मरश्मिः सखि! पूर्वपर्वतम् आरोढुमाकाङ्क्षति किं विभावरी खपुष्पतामद्यतनी जगाम किम्? (कृष्णभावनामृतम् २.७७) ____________________________________ १.१८१: धिङ्मे श्रुतिं धिग्रसनां दृशं च धिक् सदातनौत्कण्ठ्यभरज्वरातुरम् प्रापुर्न पातुं लवमप्यमुष्य याः सौस्वर्यसौरस्यसुरूपतामृतम् (कृष्णभावनामृतम् २.७८) ____________________________________ १.१८२: निर्वेदपद्धतिमपीप हदेव पूर्वं योगोऽधुना तु सरले भवतीं वियोगः आद्योऽच्युतामृतमदर्शयदर्थमस्या अन्योऽनुभावयति हा क उकालकू अम् (कृष्णभावनामृतम् २.७९) ____________________________________ १.१८३: इत्थं सखीगिरमपि प्रतिबोद्धुमेषा नैवानुरागपरभागवती शशाक स्वप्ने पुनः कलयितुं हृदयाधिनाथं सुष्वाप साऽथ शयने वृषभानुपुत्री (कृष्णभावनामृतम् २.८० श्लोकार्धः) ____________________________________ १.१८४: अनभिसारिकां काञ्चित्पृच्छन्तीं प्रति काचिदाह स्रस्तं स्रस्तमुदञ्चयत्यधिशिरः श्यामं निचोलाञ्चलं हस्तेन श्लथदुर्बलेन लुलिताकल्पां वहन्ती तनुम् मुक्तार्धामवरुध्य वेणिमलसस्यन्दे क्षिपन्ती दृशौ कुञ्जात्पश्य गृहं प्रविश्य निभृतं शेते सखी राधिका (ष्तवमाला, Kउञ्जभङ्ग १) ____________________________________ १.१८५: निर्वर्त्य विभ्रमभरं समये स्वधाम्नि सुप्तेऽच्युते प्रतिलयं श्रुतयो यथेशम् लीलाविताननिपुणाः सगुणाः समीयुः सख्योऽपलक्ष्यगतयः सदनं यथास्वम् (गोविन्दलीलामृतम् १.११६) इति श्रीभावनासारसङ्ग्रहे निशान्तलीलासङ्ग्रहो नाम प्रथमसङ्ग्रहः श्री श्री भावनासारसङ्ग्रहः ড়्रातर्लीला (१) पश्यन्तीं स्वसुतं शचि भगवती सङ्कीर्तने विक्षतं प्रातर्हा कथमेव ते वपुरिदं सूनो बभूव क्षतम् इत्थं लालनतः स्वपुत्रवनुषि व्यग्रा स्पृशन्ती मुहुस् तल्पाज्जागरयाञ्चकार यमहं तं गौरचन्द्रं भजे ____________________________________ २.२: भक्तैः सार्द्धमुपागतैर्भुवि नतैः श्रीवासगुप्तादिभिः पृच्छद्भिः कुशलं प्रगे परिमिलन् प्रक्षाल्य वक्त्रं जलैः पुष्पादिप्रतिवासितैः सुकथयन् स्वप्नानुभूतं कथां स्नात्वाद्याद्धरिशेषमोदनवरं यस्तं ःहि गौरं भजे ____________________________________ २.३: मूलसूत्र राधां स्नातविभूषितां व्रजपयाहूतां सखीभिः प्रगे तद्गेहे विहितान्नपाकरचनां कृष्णावशेषाशनाम् कृष्णं बुद्धमवाप्तधेनुसदनं निर्व्यूढगोदोहनं सुस्नातं कृतभोजनं सहचरैस्तां चाथ तं चाश्रये (गोविन्दलीलामृत २.१) ____________________________________ २.४: स्नातानुलिप्तवपुषः पुपुषुः स्वभास्तन् निर्माल्यमाल्यवसनाभरणेन दास्यः प्रास्य स्वकाममनुवृत्तिरतास्तयोर्याः श्रीरूपमञ्जरिसमानगुणाभिधानाः (कृष्णभावनामृतम् ३.१) ____________________________________ २.५: ता विद्युद्उद्द्युतिजयिप्रपदैकरेखा वैदग्ध्य एव किल मूर्तिभृतस्तथापि यूथेश्वरीत्वमपि सम्यगरोचयित्वा दास्यामृताब्धिमनु सस्नुरजस्रमस्याः (कृष्णभावनामृतम् ३.२) ____________________________________ २.६: श्वश्रूपुरान्तरगतोत्तर पार्श्ववर्ति भ्राजिष्णु धाम वरशिल्पकलैकधाम तातेन वत्सलतया वृषभानुनैव निर्मापितं तदुपमापि तदेव नान्यत् (कृष्णभावनामृतम् ३.३) ____________________________________ २.७: स्थूणाप्रघाण प अलाङ्गणतोरणाली गोपानसीविविधकोष्ठकपा अवेद्यः राजन्ति यत्र मणिदीपततिप्रदीप्त वैचित्र्यनिर्मितजनेक्षणचित्रभावाः (कृष्णभावनामृतम् ३.४) ____________________________________ २.८: यत्रेन्द्रनीलमणिभूर्वलभी घनाभा हंसालिरप्युपरि राजति राजती सा ये वीक्ष्य बन्धुरिपुभानभृतो वितत्य सङ्कोचयन्ति शिखिनः स्वशिखण्डपङ्क्तीः (कृष्णभावनामृतम् ३.५) ____________________________________ २.९: तत्रोपवेशशयनाशनभूषणादि वेदीर्विमृज्य परिलिप्य विशोध्य तास्ताः आस्तीर्य राङ्कवमुपर्युपयुक्तमुक्तम् उल्लोचमुन्नतमुदो मिलिता बबन्धुः (कृष्णभावनामृतम् ३.६) ____________________________________ २.१०: एका ममार्ज मणिकाञ्चनभाजनानि काचित्पयः समययोग्यमुपानिनाय चित्रांशुकापिहितरत्नचतुष्किकायाम् आलम्बनीयमदधादपरोपबर्हम् (कृष्णभावनामृतम् ३.७) ____________________________________ २.११: पूर्वेद्युरंशुकमणिमयभूषणानि मृष्टानि यत्र निहितान्यथ सम्पु अं तत् उच्चैर्झनद्वलयराजि समुद्घटय्य काचिज्जघर्ष विधुकुङ्कुमचन्दनानि (कृष्णभावनामृतम् ३.८) ____________________________________ २.१२: अन्या व्यधत्त सुमनाः सुमनोभिरेव चित्रैः किरी अक अकाङ्गदहारकाञ्चीः जातीलवङ्गखदिरादिभि रज्यमानाः काचिद्बबन्ध सुरसाः फणिवल्लीवी ईः ____________________________________ २.कृष्णभावनामृतम् ३.९: ____________________________________ २.१३: अत्रान्तरे प्रतिदिशं दधिमन्थनोत्थ रावैरवारितमहीसुरवेदघोषैः हम्बाध्वनिव्यतिविधानमिथोऽवधायि धेन्वालितर्णकघटा वलदन्तरायैः (कृष्णभावनामृतम् ३.१०) ____________________________________ २.१४: वृन्दिष्ठवन्दिजनवृन्दवितायमान श्रीकृष्णकीर्तिविरुदालिसुधातरङ्गैः शारीशुकव्रजकलैः कलविङ्ककेकि कोलाहलैः क्रमत एव समेधमानैः (कृष्णभावनामृतम् ३.११) ____________________________________ २.१५: जाग्रत्सु लोकनिचयेष्वथ वासरेति कर्तव्यभावनपरेष्वधिशयमेव कृष्णेक्षणक्षण सतृष्णतया पुरन्ध्री वृन्देषु नन्दगृहसन्दितमानसेषु (कृष्णभावनामृतम् ३.१२) ____________________________________ २.१६: नप्त्रीमुखाम्बुजविलोकनजीवितायां तत्रोपसृत्य सहसा मुखराभिधायाम् वात्सल्यरत्नपटलीभृतपेटिकायां राधे! क्व पुत्रि! भवसीति समाह्वयन्त्याम् (कृष्णभावनामृतम् ३.१३) ____________________________________ २.१७२०: स्वभावकु इलाप्यात्म सुतसम्पत्तिकाङ्क्षया व्याकुला जटिला गत्वा निकटं तामथाब्रवीत् सूनोः प्रजायुर्धनवृद्धयेऽसौ त्वया स्नुषा ज्ञे! नियतं नियोज्या सुमङ्गलस्नानविभूषणादौ गोकोटिहेतोस्तपनार्चनाय आज्ञानवज्ञा निजगोष्ठराज्ञ्याः कार्यानभिज्ञोक्तिषु तेऽप्यवज्ञा इत्यादिशत्यन्वहमर्थविज्ञा विज्ञापिता मे किल पौर्णमासी अस्मात्त्वमार्ये स्वां नप्त्रीं सर्वमङ्गलमण्डिताम् विधेहि सर्वसम्पत्तिर् यथा सूनोर्भवेन्मम (गोविन्दलीलामृतम् २.४३४६) ____________________________________ २.२१: वधूमथाभाषसत पुत्रि! तल्पाद् उत्तिष्ठ तूर्णं कुरु वास्तुपूजाम् त्वं मङ्गलस्नानविधिं विधाय पूजोपहारं सवितुर्विधेहि (गोविन्दलीलामृतम् २.४७) ____________________________________ २.२२२३: प्रभातमायातमहो तथापि निद्राति नप्त्रीति मुहुर्वदन्ती स्नेहद्रुताङ्गी मुखरा प्रविश्य शय्यालयं तामवदत्तदेदम् उत्तिष्ठ वत्से शयनात्प्रमुग्धे व्यस्मारि वारोऽद्य रवेस्त्वया किम्? स्नात्वा प्रभातार्घ्यविधानमस्मै पूजोपहारं रचयास्य चाशु (गोविन्दलीलामृतम् २.४८४९) ____________________________________ २.२४: तद्वचः प्रतिबुद्धाथ विशाखोत्थाय सालसा सखि! तूर्णं समुत्तिष्ठोत् तिष्ठेति प्राह सत्वरा (गोविन्दलीलामृतम् २.५०) ____________________________________ २.२५: तासां वचोभिः शयनेऽथ मुग्धा मुहुः प्रजागर्य्य पुनर्निदद्रौ विचालिता वीचिचयैस्तडागे सा राजहंसीव रतालसाङ्गी (गोविन्दलीलामृतम् २.५१) ____________________________________ २.२६: तदैवावसराभिज्ञा जग्राह रतिमञ्जरी सखी वृन्दावनेश्वर्याः श्रीमच्चरणपङ्कजम् (गोविन्दलीलामृतम् २.५२) ____________________________________ २.२७२८: इत्थमियं बहुभिः कृतबोधा स्वाच्छयनादुदतिष्ठदनल्पात् तामथ वीक्ष्य सुपीतपटाङ्गीं शङ्कितहृन्मुखरेदमुवाच द्रुतकनकसवर्णं सायमेतन्मुरारेर् वसनमुरसि दृष्टं यत्सखी ते बिभर्ति किमिदमयि विशाखे! हा प्रमादः प्रमादो व्यवसितमिदमस्याः पश्य शुद्धान्वयायाः (गोविन्दलीलामृतम् २.५३५४) ____________________________________ २.२९३०: तद्वचश्चकितधीर्हृदि सख्या वीक्ष्य पीतवसनं चलदृष्ट्या हा किमेतदिति तां च दिशन्ती द्रागुवाच जरतीं च विशाखा स्वभावान्धे! जालान्तरगतविभातोदितरवि च्छटाजालस्पर्शोच्छलितकनकाङ्गद्युतिभरैः वयस्यायाः श्यामं वसनमपि पीतिकृतमिदं कुतो मुग्धे शङ्कां जरति कुरुषे शुद्धमतिषु (गोविन्दलीलामृतम् २.५५५६) ____________________________________ २.३१: ललिताप्रमुखास्तावत् सख्यस्ताः स्वस्वगेहतः आजग्मुस्त्वरिताः सख्याः प्रस्खलद्गतयोऽन्तिकम् (गोविन्दलीलामृतम् २.५७) ____________________________________ २.३२३३: तासां वाक्यैर्गतायान्तु कृतवञ्चनसञ्चयैः मुखरायां ततोऽन्यासु द्रष्टुकामासु तत्र ताम् एकैकशोऽथ मिलितासु सखीषु सर्वा स्वन्योन्यहासपरिहासपरासु तासु सुश्लिष्टमण्डलतयैव कृतोपवेशा स्वारूढरत्नमणिहेमचतुष्किकासु (कृष्णभावनामृतम् ३.१७ युग्मकम्) ____________________________________ २.३४: श्रीराधिकामिलनमेव समस्तहर्ष शस्यैकवर्षमिति यद्धृदि निश्चिकाय श्यामलैत्य समया समयाभिविज्ञा श्लिष्टा तया सुषमयेव तदास तत्र (कृष्णभावनामृतम् ३.१८) ____________________________________ २.३५: श्यामे! त्वमेवमधुनैव विचिन्त्यमाना मन्नेत्रवर्त्मगमिता विधिना यथैव तद्वत्स तर्षवि अपी फलयिष्यते चेद् अद्यैव तर्हि गणयान्यपि सुप्रभातम् (कृष्णभावनामृतम् ३.१९) ____________________________________ २.३६: हन्तैष सन्ततमतीव समेधमानः शश्वत्सखीभिरपि सुन्दरि! सिच्यमानः नाद्यापि यत्फलमधादयि! कोऽत्र हेतुर् हा तत्कदातिरभसादवलोकयिष्ये (कृष्णभावनामृतम् ३.२०) ____________________________________ २.३७: राधे! स ते न फलितो यदि तत्फलिष्यत्य् आश्चर्यमस्य फलमप्यलसाङ्गि! बुद्ध्ये आस्वाद्यमानमपि सौरभमादितालि प्रत्याययत्यननुभूतमिव स्वमुच्चैः (कृष्णभावनामृतम् ३.२१) ____________________________________ २.३८: पक्ष्मावली बत यदीयरसेन शोणे नारञ्जि कञ्जमुखि! तन्न तदप्यपश्यः यत्स्वादनव्यतिकरादधरो व्रणित्वम् आगात्तथापि तदहो! न कदाप्यभुङ्क्थाः (कृष्णभावनामृतम् ३.२२) ____________________________________ २.३९: श्यामे! त्वमप्यलमलक्षितमन्नितान्त स्वान्तव्रणा हससि मां यदतो ब्रवीमि विद्युद्विहन्ति तिमिरं निशि यद्दृशोस्तत् सद्यः पुनर्द्विगुणयेदिति भोः प्रतीहि (कृष्णभावनामृतम् ३.२३) ____________________________________ २.४०: राधे! कलानिधिरयं विधिनोपनीतस् त्वां सन्ततामृतमयैरधिनोत्कराग्रैः यत्तत्कलाः स्वयमहो कुचयोर्बिभर्षि विद्युन्निभत्वपरिवादमथापि दत्से (कृष्णभावनामृतम् ३.२४) ____________________________________ २.४१: श्यामे! स मे सखि! ददौ न कलङ्कमेव सत्यं कलानिधिरसाविति वः प्रतीतः दत्ते कदापि मम दृष्टिचकोरिका यैर् ज्योत्स्नाकणं यदपि तन्न पुनर्निकामम् (कृष्णभावनामृतम् ३.२५) ____________________________________ २.४२: राधे! स्फुटं वद भवन्मुखपङ्कजोत्थ नक्तन्तनेहितसुधाद्युधुनी विधूय तापं निमज्जयतु मां स्वमनु प्रभाते कृत्यान्तरं मम कथं तद्ऋते सुसिध्येत् (कृष्णभावनामृतम् ३.२६) ____________________________________ २.४३: श्यामेऽधिकुञ्जनिलयं नवनीलकान्ति धारा यदा स्नपयितुं निशि मां प्रवृत्ता तर्ह्येव पञ्चशरसञ्चयना यरङ्ग भूमिं च केन च काञ्चन यापिताऽसम् (कृष्णभावनामृतम् ३.२७) (४४) वदन्तीत्थं मूर्छां परमपरमानन्दजनिकां गता सेयं सद्यः स्मृतिविधुरतापद्धतिमगात् कदायाता श्यामे पुनरिति हि पृष्टाहमधुना गतेत्युक्त्वापृच्छत्परिकलितबोधां सपदि ताम् ____________________________________ २.४५: अलसवलितमङ्गं स्वावसादं व्यनक्ति ग्लपितमिव मृणालीकन्दलं दोर्द्वयं ते दशनवसनमेतन्नीरसं गण्डपाली लुलितललितपत्रा प्रक्रमः कस्तवैषः (आनन्दवृन्दावनचम्पूः ११.२१७) ____________________________________ २.४६: अभिनवलतिकेव वातरुग्ना नवनलिनीव मतङ्गजेन भुग्ना मृदुतरनवमालिकेव धूता मदमधुपेन विलक्ष्यसे त्वमद्य (आनन्दवृन्दावनचम्पूः ११.२१८) ____________________________________ २.४७: अपि चिरमभिलष्यमाण एवं प्रणयिनि कोऽपि सुदुर्लभो हि लब्धः अथ कथमियमन्यथाऽस्मदादेः फलितवती सखि! भाग्यकल्पवल्ली (आनन्दवृन्दावनचम्पूः ११.२१९) ____________________________________ २.४८: इति सप्रणयवाचा सादरं पृच्छ्यमाना प अवृतमुखचन्द्रा स्वच्छचित्ता बतासौ मुदमथ जनयन्ती पार्श्वगानां सखीनाम् अवनिनिहितदृष्टिं सस्मितः प्रत्युवाच ____________________________________ २.४९: क्वाहं स्थिता क्व चलिता क्व च वा स पन्था नीतास्मि केन नलिनाक्षि तदीय पार्श्वम् किंवा बभूव मयि तत्र समेतवत्यां जानाम्यहं यदि तदा भवती न वेत्ति (आनन्दवृन्दावनचम्पूः ११.२२१) ____________________________________ २.५०: व्यापारो मनसश्च यत्र न गतः सम्भावनाभावतो यत्स्वप्नः किमथेन्द्रजालमथवा भ्रान्तिः सुदीर्घैव मे तत्किं ह्लादि किमार्तिदं किमुभयं किंवा न तन्नापि तच् चेतोविद्रुतिकारकं च मनसो मूर्छाकरं चाभवत् (आनन्दवृन्दावनचम्पूः ११.२२२) ____________________________________ २.५१: अथ श्यामाह केलीकलाध्ययनकौशलमेकदैव न स्यादतः किमपि नो भवती विवेद भूयस्ततः सखि! विलासगुरोः सकाशाद् यत्नादधीष्व यदि विज्ञतमासि भूष्णुः (आनन्दवृन्दावनचम्पूः ११.२२४) ____________________________________ २.५२: ततः श्रीराधिका प्राह मातः परं सुमुखि! यामि तदीयपार्श्वं दूरादसौ नयनवर्त्मनिवर्तनीयः अध्येतु नाम भवती तत एव तत्ते पाण्डित्यमेव मनसो रसदं मम स्यात् (आनन्दवृन्दावनचम्पूः ११.२२६) ____________________________________ २.५३: भ्राजन्ते वरदन्ति! मौक्तिकगणा यस्योल्लिखद्भिर्नखैः क्षिप्ताः पुष्करमालयावृतरुचः कुञ्जेषु कुञ्जेष्वमी शौ ईर्याब्धिरुरोजपञ्जरतटे संवेशयन्त्या कथं स श्रीमान् हरिणेक्षणे! हरिरभून्नेत्रेण बद्धस्त्वया? (ऊज्ज्वलनीलमणि, ऊद्दीपनविभावप्रकरणम् २०) ____________________________________ २.५४: कोऽयं कृष्ण इति व्युदस्यति धृतिं यस्तन्वि कर्णं विशन् रागान्धे! किमिदं सदैव भवती तस्योरसि क्रीडति हास्यं मा कुरु मोहिते! त्वमधुना न्यस्तास्य हस्ते मया सत्यं सत्यमसौ दृगङ्गनमगादद्यैव विद्युन्निभः (ऊज्ज्वलनीलमणि, ष्थायीभावप्रकरणम् १४८) ____________________________________ २.५५: लज्जाभरक्रान्ततयातितूष्णीं स्थिता वयस्या प्रियकेलिवार्त्ताम् श्रोतुं गृहीत्वा चिबुकं तदा सा ह्यत्याग्रहीदालीमथ प्रवक्तुम् ____________________________________ २.५६: प्रियसखि! मम वृत्तं पृच्छ मा भाग्यमीदृक् क्व नु मम कथयेयं त्वय्यहं तान् विलासान् धृतवति करमेव श्यामले क्वास काहं किमिव च करकोऽसौ किं व्यधान्न स्मरामि (Vऋन्दावनमहिमामृतम् ५.९८) ____________________________________ २.५७: वेणीं गुम्फति दिव्यपुष्पनिचयैः सीमन्तसीमन्यहो सिन्दूरं निदधाति कज्जलमयीं निर्माति रेखां दृशोः दिव्यं वासयते दुकूलमसकृत्ताम्बूलमप्याशयेद् इत्थम्भूतरतिः सखा तव न मां तल्पे निधत्तेऽङ्कतः (Vऋन्दावनमहिमामृतम् ५.९९) ____________________________________ २.५८: नित्यं मन्मुखसम्मुखं मुखविधुं धत्तेऽनिमिषेक्षणो नित्यं मन्मुखमेव पश्यति मयैवाजस्रगोष्ठीपरः आधायैव शयीत मां हृदि मयैवावर्तयेत्पार्श्वकं सख्युस्ते सखि! सर्वनागरमणेः प्रीतिः कथं वर्ण्यताम्? (Vऋन्दावनमहिमामृतम् ५.९७) ____________________________________ २.५९: विलासचेष्टा सखि! केशिनाशिनो हलाहलाभा प्रदहन्ति मे मनः कृन्तन्ति मर्माणि गुणा घुणा इव प्रेमा विकारी हृदि हृद्व्रणो यथा (अलङ्कारकौस्तुभ ३.५६) ____________________________________ २.६०: नो विद्मः किमु गौरवं गुरुकुले कौलीन्यरक्षाविधौ न श्रद्धा किमु दुर्जनोक्तिगरलज्वालासु किं नो भयम् उद्वेगादनवस्थितं मम मनः कस्यापि मेघत्विषो यूनः श्रोत्रगतैर्घुणैरिव गुणैरन्तः कृतं जर्जरम् (अलङ्कारकौस्तुभ ५.७१) ____________________________________ २.६१: राधे! यद्आस्यसरसीरुहगन्ध एवम् अन्धीकरोति कुलजाकुलमालि! दूरात् तन्मध्वतीव सुरसं सरसं पिबन्त्याश् चित्तभ्रमस्तव मदादिति नैव चित्रम् (कृष्णभावनामृतम् ३.३१) ____________________________________ २.६२: अत्रान्तरे मधुरिका मिलिताथ पृष्टा ताभिर् जगाद मधुरं शृणुतैतदाल्यः कस्यैचिदेव कृतये व्रजराजवेश्म प्राप्ताद्य कौतुकमहो यदुषस्यपश्यम् (कृष्णभावनामृतम् ३.३२) ____________________________________ २.६३: पौर्णमासी भगवती सर्वसिद्धिविधायिनी काषायवसना गौरी काशकेशी दरायता कृष्णं द्रष्टुमनास्तल्पादुदतिष्ठद्द्विजध्वनैः (ऋआधाकृष्णगणोद्देशदीपिका ६९) ____________________________________ २.६४: अथ प्रभाते कृतनित्यकृत्या प्रीत्याच्युतस्यातिविहस्तचित्ता प्रेमेन्दुपूर्णा किल पौर्णमासी तूर्णं व्रजेन्द्रालयमाससाद (गोविन्दलीलामृतम् २.२) ____________________________________ २.६५: क्षौमं वासः पृथुकटितटे बिभ्रती सूत्रनद्धं पुत्रस्नेहस्नुतकुचयुगं जातकम्पं च सुभ्रूः रज्ज्व्आकर्षश्रमभुजचलत्कङ्कणौ कुण्डले च स्विन्नं वक्त्रं कवरविगलन्मालती निर्ममन्थ (ऊरीमद्भागवतम्, १०.९.३) ____________________________________ २.६६: रजनिविपरिणामे गर्गरीणां गरीयान् दधिमथनविनोदादुद्भवन्नेष नादः अमरनगरकक्षाचक्रमाक्रम्य सद्यः स्मरयति सुरवृन्दान्यब्धिमन्थोत्सवस्य (ळलितमाधवनाटकम् २.२) ____________________________________ २.६७: मन्थानोद्धृतगव्यविन्दुनिकरव्याकीर्णरम्याङ्गनं प्रेमस्निग्धजनान्वितं बहुविधै रत्नैर्विचित्रान्तरम् क्षीरोर्म्युच्छलितं मुदाहिविलसच्छय्याप्रसुप्ताच्युतं श्वेतद्वीपमिवालयं व्रजपतेर्वीक्ष्यास सानन्दिता (गोविन्दलीलामृतम् २.३) ____________________________________ २.६८: तामागतामभिप्रेक्ष्य साक्षादिव तपःश्रियम् व्रजरज्ञी पराभिज्ञा स्थितिज्ञाभ्युद्ययौ मुदा (गोविन्दलीलामृतम् २.४) ____________________________________ २.६९: एहि भो भगवतीति व्रजवन्द्ये स्वागतासि भवतीं प्रणमामि इत्युदीर्य सविधे प्रणमन्तीं सा मुकुन्दजननीं परिरेभे (गोविन्दलीलामृतम् २.५) ____________________________________ २.७०: आशीर्भिरभिनन्द्यामूं गोविन्ददर्शनोसुका पप्रच्छ कुशलं चास्याः सधवात्मजगोततेः (गोविन्दलीलामृतम् २.६) ____________________________________ २.७१: निवेद्य कुशलं चास्यै तयोत्कण्ठितया सह उत्का शय्यागृहं सूनोः प्रविवेश व्रजेश्वरी (गोविन्दलीलामृतम् २.७) ____________________________________ २.७२: डोरीजूटितवक्रकेशप अला सिन्दूरबिन्दूल्लसत् सीमन्तद्युतिरङ्गभूषणविधिं नातिप्रभूतं श्रिता गोविन्दास्यनिसृष्टसाश्रुनयनद्वन्द्वा नवेन्दीवर श्यामश्यामरुचिर्विचित्रसिचया गोष्ठेश्वरी पातु वः (भक्तिरसामृतसिन्धुः ३.४.१३) ____________________________________ २.७३: पर्यङ्के न्यस्य सव्यं तद्उपरि निहितस्वाङ्गभाराथ पाणिं कृष्णस्याङ्गं स्पृशन्तीतरकरकमलेनेषद्आभुग्नमध्या सिञ्चन्त्यानन्दबाष्पैः स्नुतकुचपयसां धारया चास्य तल्पं वत्सोत्तिष्ठाशु निद्रां त्यज मुखकमलं दर्शयेत्याह माता (गोविन्दलीलामृतम् २.१३) ____________________________________ २.७४: मधुरिकोवाच गान्धर्विके! शृणु यदन्यदभूद्विचित्रं नीलांशुकं स्वतनयोरसि वीक्ष्यमाणाम् तामाह सैव भगवत्ययि गोष्ठराज्ञि! रामाम्बरेण परिवर्तितमस्य वास (कृष्णभावनामृतम् ३.३८) ____________________________________ २.७५: ता अङ्कगारुणमणिप्रतिबिम्ब एव गण्डे विभाति तव माधव! शोणशोचिः इत्युक्त एव स तया निजपाणिना तं सद्यो जघर्ष भवद्आधररागभागम् (कृष्णभावनामृतम् ३.३९) ____________________________________ २.७६: उत्तिष्ठ तात रजनीयमगाद्विरामं पश्यांशुमन्तमुदयोद्यमनाभिरामम् प्रत्यूषसेवनविधौ विलसद्विलासाः शय्यालयं तव विशन्ति कुमारदासाः (कृष्णाह्निककौमुदी २.२) ____________________________________ २.७७: सङ्कीर्तयन् जय जयेति गिरा सुवृत्तस् त्वां तात जागरयितुं प्रणयात्प्रवृत्तः कीरस्तवैष निजपाणितलेन पुष्टः सन्मञ्जुवाक्कनकपञ्जरवासहृष्टः (कृष्णाह्निककौमुदी २.३) ____________________________________ २.७८: खेदस्तवैष शयनालसभारमूलः स्वापं जहीहि भव जागरणानुकूलः इत्थं करेण मृदुना मुहुरङ्गमङ्गम् आस्पृश्य बाहुयुगलेन तमालिलिङ्ग (कृष्णाह्निककौमुदी २.४) ____________________________________ २.७९: मातुः कलां गिरमतिप्रणयोपगूहं श्रुत्वानुभूय च तदैव स सम्यगूहम् गात्रावमो अनपुरःसरजृम्भणेन जाग्रद्दशामभिनिनाय कुतूहलेन (कृष्णाह्निककौमुदी २.५) ____________________________________ २.८०: कालोचितेषु परिचारणकौशलेषु गाढानुरागपरभागनिराकुलेषु दक्षं समक्षमनुशास्य कुमारदासी दासं व्रजेन्द्रगृहिणी स्वगृहानयासीत् (कृष्णाह्निककौमुदी २.६) ____________________________________ २.८१: तावद्गोभ अभद्रसेनसुबलश्रीस्तोककृष्णार्जुन श्रीदामोज्ज्वलदामकिङ्किणिसुदामाद्याः सखायो गृहात् आगत्य त्वरिता मुदाभिमिलिताः श्रीसीरिणा प्राङ्गणे कृष्णोत्तिष्ठ निजेष्टगोष्ठमय भो इत्याह्वयन्तः स्थिताः (गोविन्दलीलामृतम् २.८) ____________________________________ २.८२: ही ही प्रभातं किमु भो वयस्या अद्यापि निद्राति कथं सखा नः तद्बोधयाम्येनमितीरयन् स्व तल्पादुदस्थान्मधुमङ्गलोऽपि (गोविन्दलीलामृतम् २.९) ____________________________________ २.८३: समुत्तिष्ठ वयस्येति जल्पंस्तल्पालयं हरेः निद्रालसस्खलद्यानः प्राविशन्मधुमङ्गलः (गोविन्दलीलामृतम् २.१०) ____________________________________ २.८४: तद्वाग्विगतनिद्रोऽयम् उत्तिष्ठासुरपीश्वरः उत्थातुमीश्वरो नासीद् घूर्णापूर्णेक्षणः क्षणम् (गोविन्दलीलामृतम् २.११) ____________________________________ २.८५: उत्तिष्ठ कुर्यां मुखमार्जनं ते बलस्य वासः किमिह त्वद्अङ्गे इति ब्रुवाणापनिनाय नीलं वासस्तद्अङ्गादवदच्च सार्याम् (गोविन्दलीलामृतम् २.१५) ____________________________________ २.८६: अयि भगवति! पश्याचो इतं मेऽस्य सूनोः कमलमृदुलमङ्गं मल्ललीलासु लोलैः खरनखरशिखाभिर्धातुरागातिचित्रं चपलशिशुसमूहैर्हा हता किं करोमि? (गोविन्दलीलामृतम् २.१५) ____________________________________ २.८७: स्नेहभरैः स्वजनन्याश् चित्रपदामपि वाणीम् तामवधार्य मुरारिर् ह्रीचकितेक्षण आसीत् (गोविन्दलीलामृतम् २.१७) ____________________________________ २.८८८९: कृष्णं सशङ्कमाशङ्क्य परिहासपटुर्बटुः स्नेहक्लिन्नान्तरामम्बाम् अवदन्मधुमङ्गलः सत्यमम्ब! वयस्याली वारितापि मयानिशम् रेमेऽनेनातिलुब्धेन कुञ्जेषु केलिचञ्चला (गोविन्दलीलामृतम् २.१८१९) ____________________________________ २.९०: अथ प्रकाशीकृतबाल्यविभ्रमो यत्नात्समुन्मील्य विलोचनं मुहुः पश्यन् पुरः स्वां जननीं हरिः पुनर् न्यमीलयत्स स्मितवक्त्रपङ्कजः (गोविन्दलीलामृतम् २.२०) ____________________________________ २.९१: आकर्ण्य वाचं व्रजराजपत्न्याः समीक्ष्य कृष्णस्य च बाल्यचेष्टाम् भावान्तराच्छादकरीं जनन्यास् तं पौर्णमासी स्मितपूर्वमाह (गोविन्दलीलामृतम् २.२१) ____________________________________ २.९२: सखीनां सन्दोहैर्निरवधि महाकेलिततिभिः परिश्रान्तस्त्वं यत्स्वपिषि सुमते योग्यमिह तत् अनालोक्य त्वां भोस्तृषितमपि नो तर्णककुलं धयत्यूधः किन्तु व्रजकुलपते जागृहि ततः (गोविन्दलीलामृतम् २.२२) ____________________________________ २.९३: उत्तिष्ठ गोष्ठेश्वरनन्दनारात् पश्याग्रजोऽयं सह ते वयस्यैः गोष्ठं प्रतिष्ठासुरपि प्रतीक्ष्य त्वामङ्गने तिष्ठति तर्णकैश्च (गोविन्दलीलामृतम् २.२३) ____________________________________ २.९४: समुष्टिपाणिद्वयमुन्नमय्य विमो अयन् सोऽथ रसालसाङ्गम् जृम्भाविसर्पद्दशनांशुजालस् तमालनीलः शयनादुदस्थात् (गोविन्दलीलामृतम् २.२४) ____________________________________ २.९५: उन्मीलनप्रतिनिमीलनयोर्बहुत्वे जाग्रच्छयानदशयोरिव मिश्रितत्वे सा निद्रया विरहकातरया धृतेव तस्योत्थितस्य नयनद्वितयी दिदेव (कृष्णाह्निककौमुदी २.७) ____________________________________ २.९६: ख वैकदेशे त्वथ सन्निविष्टो विन्यस्तपादाब्जयुगः पृथिव्याम् नमाम्यहं त्वां भगवत्ययीति जगाद जृम्भोद्गमगद्गदं सः (गोविन्दलीलामृतम् २.२५) ____________________________________ २.९७: आपादशीर्षमथ पाणितलाभिमर्शे नाव्यादजोऽङ्घ्रिमिति मन्त्रमुदाहरन्ती संरक्ष्य तूर्णमखिलाङ्गमथोर्ध्वदृष्ट्या किञ्चित्सकाकुभरमर्थयते स्म राज्ञी (कृष्णभावनामृतम् ३.३५) ____________________________________ २.९८: देवाधिदेव! भवतैव चिरात्सुतोऽयं दत्तः स्वबन्धुजनजीवनतामुपेतः पाल्योऽपि नाथ! भवतैव कृपाभरेण स्वेनैव कामपचितिं तव वेद्मि कर्तुम् (कृष्णभावनामृतम् ३.३६) ____________________________________ २.९९: आरात्रिकेण मणिमङ्गलदीपभाजा विभ्राजितेन जितसौभगवत्समाजाः आधाय पणिसरसीरुहयोर्मुदास्य नीराजनं विदधिरेऽस्य कुमारदास्यः (कृष्णाह्निककौमुदी २.८) ____________________________________ २.१००१०१: उष्णीषबन्धसुमनोज्ञतमोत्तमाङ्गाः पाथोजकेशरसुसौरभसुन्दराङ्गाः श्यामाः सिताश्च हरिता अरुणाश्च पीता ये केऽपि केऽपि महनीयगुणैः परीताः तैरेव केवलसुखानुभवस्वरूपैर् नैसर्गिकानुदिनदिव्यकुमाररूपैः दासीगणैरपि च दासगणैरुदारैः सेवा व्यधायि विविधास्य विलोलहारैः (कृष्णाह्निककौमुदी २.९१०) ____________________________________ २.१०२: पर्यङ्कतः समधिरुह्य मणीचतुष्कं श्रीपादपीठमहसा विलसद्वपुष्कम् चारूपविष्टमतिहृष्टहृदो गृहीत्वा चारूपचारमथ भेजुरमी मिलित्वा (कृष्णाह्निककौमुदी २.११) ____________________________________ २.१०३: तैराहितां करतले विनिधाय धारां कर्पूरसौरभवतामतिचारुवाराम् गण्डूषपुरमुपक्प्तसुत्थोपजोषं कृष्णः शनैरभिषिषेच मुखाब्जकोषम् (कृष्णाह्निककौमुदी २.१२) ____________________________________ २.१०४: आमृज्य चारुमृदुसूक्ष्मबलक्षवासः खण्डेन पाणिवदनं निरुपाधिहासः तैराहितं करतले मृदु दन्तकाष्ठं प्रत्यग्रहीन्म्रदिमनिष्ठमथो लघिष्ठम् (कृष्णाह्निककौमुदी २.१३) ____________________________________ २.१०५: कल्पद्रुमस्य मृदुना वि अपेन तेन रत्नाङ्गुलीयकमहोभिरलङ्कृतेन दन्तावलिं विहितवीक्षकनेत्रहर्षम् आलोलकुण्डलयुगं शनकैर्जघर्ष (कृष्णाह्निककौमुदी २.१४) ____________________________________ २.१०६: अङ्गुष्ठतर्जनिकयोर्धृतया वितस्त्या जिह्वाविलेखनिकया मणिहेममय्या राजन्मणीन्द्रवलयं व्यलिखन्मनोज्ञां ताम्बूलरागपरभागवतीं रसज्ञाम् (कृष्णाह्निककौमुदी २.१५) ____________________________________ २.१०७: भूयः पयोभिरमलैर्वदनं निनेज भूयो ममार्ज च कदापि न चोद्विवेज श्रीदर्पणं कृतसमर्पणचञ्चलाक्षि लक्ष्म्या चकार मुखधावनशुद्धिसाक्षि (कृष्णाह्निककौमुदी २.१६) ____________________________________ २.१०८: माणिक्यकङ्कतिकया करपद्मकोषं सम्प्राप्तया वलयकङ्कतिचारुघोषम् केशप्रसाधनमथानभिसन्धिहासी भूतानना व्यधित कापि कुमारदासी (कृष्णाह्निककौमुदी २.१७) ____________________________________ २.१०९: नक्तन्तनं वसनमस्य निरास्य कश्चिद् वासोऽन्तरं सुपरिधाप्य कलाविपश्चित् उष्णीषबन्धमथ मूर्ध्नि बबन्ध पादौ प्रक्षाल्य वार्भिरभिमृज्य च वासरादौ (कृष्णाह्निककौमुदी २.१८) ____________________________________ २.११०: गा दोग्धुमुद्धुरधियोऽपि वृथोद्यमास्ते गोपा बभूवुरथ तर्णकमण्डलाश्च चूषन्त एव न पयः कणमात्रमासाम् आपीनतोऽद्य यदवापुरतो विषेदुः (कृष्णभावनामृतम् ३.४४) ____________________________________ २.१११: गावस्तवाध्वनि धृताश्रुभृताक्षियुग्मा न प्रस्रवन्त्यपगतान्न लिहन्ति वत्सान् हम्बाध्वनिध्वनितदिग्वलया विलम्बं सोढुं दरापि न हि सम्प्रति शक्नुवन्ति (कृष्णभावनामृतम् ३.४५) ____________________________________ २.११२: इत्येव केनचिदुपेत्य स गोदुहोक्तो मातृर्निजास्यदरहास्यसुधाभिषेकैः स्वानन्दशंसिभिरसौ सुखयन्मुखाब्जं ताम्बूलरञ्जितमलं कलयन्नुदस्थात् (कृष्णभावनामृतम् ३.४६) ____________________________________ २.११३: दोहं समाप्य बलभद्र! सहानुजस्त्वं मल्लाजिरं व्रजसि चेत्कुरु मा विलम्बम् निर्मञ्चनं तव भजे क्षणमात्रेव सार्धं विहृत्य सखिभिर्द्रुतमेहि भोक्तुम् (कृष्णभावनामृतम् ३.४७) ____________________________________ २.११४: श्रुत्वेति मातृगिरमाह हरिर्न मातः प्रत्येषि मां यदमुमेव वदस्यथैवम् शिष्टोऽग्रणीः पुनरमीष्वहमेक एव नो चेदमुष्य वशतां किमुरि करिष्ये? (कृष्णभावनामृतम् ३.४८) ____________________________________ २.११५: शिष्टो यथा त्वमसि वत्स! निजातिबाल्यम् आरभ्य तत्खलु विदन्त्यखिलाः पुरन्ध्र्यः याः स्वालयापचयवेदनया पुरासां फुत्कर्तुमापुरिह नो कतिधेति सोचे (कृष्णभावनामृतम् ३.४९) ____________________________________ २.११६: सौदामिनीततिविभाजयिदामनीद्युद् विभ्राजिसव्यकरकोरकितारविन्दः स ग्राहितप्रमितकानकदोहनीको मात्रा तया सखि! रयादधिकं विरेजे (कृष्णभावनामृतम् ३.५०) ____________________________________ २.११७: स्तम्बेरमव्रजविडम्बिविलम्बिपाद विन्यासझञ्झनझणत्कृतकिङ्किणीकः लोलालकालिमणिकुण्डलकान्तिवेणी वीचीभरस्नपितवक्त्रसुधांशुबिम्बः (कृष्णभावनामृतम् ३.५१) ____________________________________ २.११८: पीतोत्तरीयचपलेलितकेलिनृत्य राजद्घनाङ्गकिरणोच्छलनोच्छ्रितश्रीः प्रेङ्खोलहारपरिधिश्रितकौस्तुभोद्यद् भानुः स्वनच्चरणभूषणचुम्बिदामा (कृष्णभावनामृतम् ३.५२) ____________________________________ २.११९: निष्क्रम्य रम्यपुरतः पुरतोऽभिगच्छन् यच्छन्मुदं स्वजननीजनलोचनेभ्यः दासैः प्रधारितमवारितरोचिरश्नं ताम्बूलपुलकमवाप स गोपुराग्रम् (कृष्णभावनामृतम् ३.५३) ____________________________________ २.१२०: तद्बाह्यकुट्टिमत ईमवलम्बमानः का कुत्र किं कुरुत इत्यनुसन्दधानः व्यापारयन्नयनम अघटासु नर्म प्रेष्ठैर्मिलद्भिरभितः स रराज मित्रैः (कृष्णभावनामृतम् ३.५४) ____________________________________ २.१२१: तन्निर्मितानुपदकर्णकथारसज्ञ स्यास्याम्बुजे किमपि यत्स्मितमुद्बभूव तस्यार्थजातमपि किं विवरीतुमीशे चेतोऽलिरेव तव सख्यनुसन्दधातु (कृष्णभावनामृतम् ३.५५) ____________________________________ २.१२२: उष्णीषवक्रिममहामधुरिम्णि तस्य तात्कालिके किल न कस्य मनो न्यमाङ्क्षीत् तत्रैव शेखरितकानकसूत्रजाल राजन्मणिद्युतिभराः किमु वर्णनीयाः (कृष्णभावनामृतम् ३.५६) ____________________________________ २.१२३: तैः सौरभैः प्रसृमरैरनु नूपुरादि ध्वानैर्बलेन वलभीमधिरोहिताभिः गोशालवर्त्मनि चलल्ललनावलीभिर् नेत्राम्बुजैः स कतिधा नहि पूज्यते स्म (कृष्णभावनामृतम् ३.५७) ____________________________________ २.१२४: तत्तद्विलासबलिता सुषमारसाला प्रेष्ठस्य सा मधुरिका परिवेश्यमाना वैश्लेषिकज्वरमशीशमदप्यथास्यास् तेने च तं शतगुणं तृषमेधयन्ती (कृष्णभावनामृतम् ३.५८) ____________________________________ २.१२५: हर्षोन्नतिः स्तिमिततां श्रवसोर्व्यतानीत् तर्षोत्थसंज्वरभरस्तु दृशोर्विवेश आकस्मिकी निरुपमा प्रतिवेशिसम्पत् तापं तनोति सहवासभृतां सदैव (कृष्णभावनामृतम् ३.५९) ____________________________________ २.१२६: प्राहानुरागपरभागवती ततः सा ता एव चारुमुखि! धन्यतमा रमण्यः याः खेलयन्ति सततं सुदृशस्तदीय लावण्यकेलिजलधौ कलधौतगात्र्यः (कृष्णभावनामृतम् ३.६०) ____________________________________ २.१२७: जन्मैव हन्त किमभून्मम गोकुलेऽस्मिंस् तन्माधुरीं न यदुरीकुरुते कदापि तत्श्यामलेऽतिचपले हृदि लेशमात्री नो सम्भवेदिह भवे धृतिरित्यवेहि (कृष्णभावनामृतम् ३.६१) ____________________________________ २.१२८: श्यामाह यामि! ललिते! शृणु यामि गेहं सम्प्रत्यमूं प्रति ममास्तु गिरां विरामः त्वं पद्मिनीं व्रजपुरन्दरसद्मनीमां कृष्णेक्षणालिनि समर्पय बद्धतृष्णे (कृष्णभावनामृतम् ३.६२) ____________________________________ २.१२९: प्रियविरहविहस्ता स्रस्तधीः सा तदानीं क्षणमपि युगकल्पं कल्पयन्ती बभूव यदखिलमपि कृत्यं कारिता किङ्करीभिः समयविहितमेकोऽभ्यास एवात्र हेतुः ____________________________________ २.१३०: अथ निखिलसखीनां स्वालिभिः स्नापितानां धृतसमुचितवस्त्रालङ्कृतीनां ततिः सा मथितशरद्उदञ्चच्चन्द्रिकासिन्धुजातां श्रियमपि निजपादाम्भोजभासा विजिग्ये (कृष्णभावनामृतम् ३.६४) ____________________________________ २.१३१: काचिन्मणीन्द्रमयमासनमाजहार श्रीपादपीठमपरा तदधो दधार काप्यानयद्वदनधावनभाजनानि काप्यादधे दशनशोधनसाधनानि (कृष्णाह्निककौमुदी २.४८) ____________________________________ २.१३२: उत्थाय तल्पतलतः कनकासनस्था निद्रावसानविगलन्नियतव्यवस्था सा पादपीठमधि दत्तपदारविन्दा बभ्राज सत्परिजनैर्विहिताभिनन्दा (कृष्णाह्निककौमुदी २.४९) ____________________________________ २.१३३१३४: भृङ्गारनालशिखरेण समर्पिताभिः सन्धाय वक्त्रविवरे चुलुकीकृताभिः तत्सौरभस्य रभसाधिकसौरभाभिः श्रीपाणिपद्मतलसङ्गमलोहिताभिः निक्षेपणे प्रियसखीकरयोः कृताभिः कर्पूरपूररजसाऽभिसुवासिताभिः! व्याप्तालिभिः सकलकेलिकलासुहृद्भिः सा साधु शोधितवती मुखपद्ममद्भिः (कृष्णाह्निककौमुदी २.५०५१) ____________________________________ २.१३५: करतलादसकृच्चुलुकीकृतं सलिलमारदताल्वनु चालितम् चलकपोलयुगोन्नतिमञ्जुल ध्वनिभृतं निभृतं क्षिपति स्म सा (कृष्णभावनामृतम् ४.२) ____________________________________ २.१३६: विसृमरानलकान् किरती शिरस्य् उपरि सव्यकराङ्गुलिघटनैः अलिकगण्डदृग्आद्यथ सामित द्युतिमितं तिमितं त्रिरदीधवत् (कृष्णभावनामृतम् ४.३) ____________________________________ २.१३७: वि अपिकां द्युतरोस्ततरोचिषं रदहितां निहितां स्ववयस्यया मुकुलिताम्बुजतां भजताञ्जसा मृदुतरेण करेण सुदृग्दधे (कृष्णभावनामृतम् ४.४) (१३८) प्रतिसरोदितदोलनमस्वनद् वलयमुच्चलकुण्डलमेतया व्यधित सा मृजती रदनांश्छविं कणवदुच्छलितां ललितां श्रितान् (कृष्णभावनामृतम् ४.५) ____________________________________ २.१३९: अथ दधे सुदती धनुर्आकृतिं मणिमयीं रसनापरिणेजिनीम् मृदुलपाणियुगाङ्गुलियुग्मकां सहचरीकरतोऽदरतोषतः (कृष्णभावनामृतम् ४.६) ____________________________________ २.१४०: नवदलोपमितां रसनां मृजत्य् अथ तया नतकम्पितमस्तकम् मुखमियं स्खलितैरलकैर्वृतं विदधती दधती स्मितमाबभौ (कृष्णभावनामृतम् ४.७) ____________________________________ २.१४१: निरणिजद्बहिर्अन्तरमप्यरं मुखविधोरथ धौतकरद्वया परिजनार्पितमञ्जुलवाससा जलकणापनयं सनयं व्यधात् (कृष्णभावनामृतम् ४.८) ____________________________________ २.१४२: सहचरीविधृते मणिदर्पणे तद्अभिनन्दनसाक्षिणि वीक्ष्य सा स्मितसुधाभिरधावयदाननं प्रियतमक्षणलक्षणलक्षकम् (कृष्णभावनामृतम् ४.९) ____________________________________ २.१४३: तस्य दोहादिकां क्रियां दृष्टागता कलावती जगादाथ तद्अभ्यर्णे परमोल्लाससंयुता ____________________________________ २.१४४: गोपालोऽपि स्वगोशालं सराममधुमङ्गलः सकाव्यगीष्पतिः सायं शशीवाम्बरमाविशत् (गोविन्दलीलामृतम् २.३७) ____________________________________ २.१४५: दधार द्युषदां रामो धवलावलिवेष्टितः कैलासगण्डशैलाली मध्यस्थैरावतभ्रमम् (गोविन्दलीलामृतम् २.३८) ____________________________________ २.१४६: मध्येऽच्युतोऽञ्चन् धवलावलीनाम् उदाननानां परितः स्थितानाम् दधौ जनानां स्फू अपुण्डरीक श्रेण्य्अन्तर्अञ्चद्भ्रमरभ्रमं सः (गोविन्दलीलामृतम् २.३९) ____________________________________ २.१४७: हिही गङ्गे! गोदावरि! शबलि! कालिन्दि! धवले! हिही धूम्रे! तूङ्गि! भ्रमरि! यमुने! हंसि! कमले! हिही रम्भे! चम्पे! करिणि! हरिणीति व्रजविधुर् मुहुर्नामग्राहं निखिलसुरभीराह्वयदसौ (गोविन्दलीलामृतम् २.४०) ____________________________________ २.१४८: न्यस्ताङ्गः प्रपदोपरि प्रघटयन् जानुद्वये दोहनीं काश्चिद्दोग्धि पयः स्वयं त्वथ पराः स्वैर्दोहयत्युन्मुखीः अन्याः पाययति स्वतर्णकगणान् कण्डूयनैः प्रीणयन्न् इत्थं नन्दसुतः प्रगे स्वसुरभीरानन्दयन्नन्दति (गोविन्दलीलामृतम् २.४१) ____________________________________ २.१४९: पादाग्रे कृतपादुकं त्रिकसमुल्लासोल्लसत्पार्ष्णिकं मध्ये न्यस्य घटीं प ओन्नमनतः प्रोद्यत्त्विषोर्जानुनोः गोतुन्दव्यतिषङ्गसुन्दरदरक्षोभश्लथोष्णीषकं पाणिभ्यां क्रमकुड्मलाङ्गुलिपु अं गां दोग्धि दुग्धं हरिः (आनन्दवृन्दावनचम्पुः ११.८८) ____________________________________ २.१५०: वत्सादप्यधिकप्रियो भगवतः पाण्य्अम्बुजस्पर्शन स्नेहस्राविपयःपयोधरपु आ गौर्दुह्यमाना स्वयम् धाराभिः सुगभीरघोषगहनमापूर्य सा दोहनीं दोहन्यन्तरमेति यावदवनीं तावत्समापुप्लुवत् (आनन्दवृन्दावनचम्पुः ११.९०) ____________________________________ २.१५१: अङ्गुष्ठाग्रिमयन्त्रिताङ्गुलिरसौ पादार्द्धनीरुद्धभूर् आपीनाञ्चलमर्दयन्निह पुरो द्वित्रैः पयोबिन्धुभिः न्यग्जानुद्वयमध्ययन्त्रितघटीवक्त्रान्तरे प्रस्खलद् धाराध्वानमनोहरं सखि! पयो गां दोग्धि दामोदरः (ড়द्यावली २.६२) ____________________________________ २.१५२: शृण्वन्तीं भाववैवश्याद् विस्मृतस्नापनक्रियाम् लवङ्गमञ्जरी सद्यो जुहाव व्यग्रमानसा ____________________________________ २.१५३: तत्र काञ्चनमये मृदुपीठे चीनचेलपिहिते विनिविष्टाम् सेवने परिजना निपुणा द्राक् तामुपायनकराः परिवव्रुः (गोविन्दलीलामृतम् २.६५) ____________________________________ २.१५४: सावातारयद्आभरणनिचयं ललिता स्वसखीतनुतः सदयम् कनकव्रततेरिव सप्रणयं पल्लवकुसुमस्तवकप्रचयम् (गोविन्दलीलामृतम् २.६०) ____________________________________ २.१५५: आमृज्य चेलशकलेन तनूत्तमेन सर्वाङ्गमङ्कितमनङ्गरणाङ्ककेन अभ्यङ्गसङ्गिवसनं परिधाप्य नक्तं वासोऽभ्यमूमुचदनुत्तमगन्धयुक्तम् (कृष्णाह्निककौमुदी २.५५) ____________________________________ २.१५६: आकृष्य मुग्धमवगुण्ठनमुत्तमाङ्गाद् उन्मोच्य कुन्तलततीः सुघनोत्तमाङ्गाः रत्नप्रसाधनिकया चलकङ्कणालिः सप्रेम सादरमशूशुधदुत्तमालिः (कृष्णाह्निककौमुदी २.५४) ____________________________________ २.१५७: प्रक्षाल्य पादयुगलं मुकुरं पुरस्ताद् आदर्श्य काचन कलाकुशलत्वशस्ता तैलेन सत्सुरभिणा लसतारुणिम्ना भ्यानञ्ज कञ्जवदनां प्रणयेन भूम्ना (कृष्णाह्निककौमुदी २.५६) ____________________________________ २.१५८: अङ्गाद्यतो यत उदस्यति चारुचेलं तत्तन्निरीक्ष्य ह्रियमृच्छति सानुवेलम् तेनाक्तमक्तमवधाय सखीयमङ्गं तस्याः प्यधात्तद्अखिलं कृतह्रीविभङ्गम् (कृष्णाह्निककौमुदी २.५७) ____________________________________ २.१५९: अभ्यज्य रज्यद्अतिशुद्धहृदो वयस्या आपादमूर्धकृतमर्दनमङ्गमस्याः उद्वर्तनं विदधिरे घनसारपूर्णैः कस्तूरिकाघुसृणचन्दनचारुचूर्णैः (कृष्णाह्निककौमुदी २.५८) ____________________________________ २.१६०: गन्धानुबन्धिविमलामलकीकषायैः केशान् विघृष्य कतमा विविधैरुपायैः भृङ्गारनालगलितैर्ललितैः कबन्धैर् उक्षां चकार सहजप्रणयानुबन्धैः (कृष्णाह्निककौमुदी २.५९) ____________________________________ २.१६१: कालोचितेन घनसारसुवासितेन नानामणीश्वरघटीघटया भृतेन द्वाभ्यां शनैरुभयतः प्रतिपादितेन द्वे पार्श्वयोः सिषिचतुः सुमुखीं जलेन (कृष्णाह्निककौमुदी २.६०) ____________________________________ २.१६२: संवेष्ट्य चारुचिकुरान् सिचयेन बाढं निष्पीड्य भूरि गलद्अम्बु निगाल्य गाढम् भूयः प्रसार्य चलद्अङ्गुलिभिर्विकीर्य भूयो बबन्ध कतमा सिचयं वितीर्य (कृष्णाह्निककौमुदी २.६१) ____________________________________ २.१६३: काचिन्मुखेन्दुमपरा गलमूलमन्या कर्णौ ममार्ज मृदुना वसनेन धन्या वक्षो विसारि कतमा कतमा च पृष्ठं बाहुद्वयं च कतमा सुषमावरिष्ठम् (कृष्णाह्निककौमुदी २.६२) ____________________________________ २.१६४: संवेष्ट्य शुष्कवसनेन निरासनीयं श्रोण्या जहार विगलज्जलमन्तरीयम् आमृज्य पाणियुगलेन शनैरुदारम् अर्द्धोरुकं कटितटे घटयां चकार (कृष्णाह्निककौमुदी २.६३) ____________________________________ २.१६५: आमृष्टयोर्वरपयोधरयोरलोलं काचित्कलासु कुशलाथ बबन्ध चोलम् प आंशुकेन रचितं स्वसखीजनेन नानाविधातिशयशिल्पविशारदेन (कृष्णाह्निककौमुदी २.६४) ____________________________________ २.१६६: तस्योपरि प्रतनु शोणतरं सुवीचि चण्डातकादुदयदुच्चलसन्मरीचि श्रीपादपद्मनखचन्द्रचयाग्रचुम्बि चेलं बबन्ध तपनीयगुणानुबन्धि (कृष्णाह्निककौमुदी २.६५) ____________________________________ २.१६७: लम्बप्रलम्बयुगलेन सुपट्टदाम्ना मुक्तामणीन्द्रमहसा विलसद्गरिम्णा आकुञ्चनक्रमवशात्कमलानुकारां जग्रन्थ नीविमभिनाभि सुशिल्पसाराम् (कृष्णाह्निककौमुदी २.६६) ____________________________________ २.१६८: कनकबिन्दुमती नवशा इका घनरुचिस्तद्उपर्यतिदिद्युते यद्अभिवेष्टनमेव मुकुन्ददृङ् निरनुरोधनरोधनमुच्यते (कृष्णभावनामृतम् ४.३५) ____________________________________ २.१६९: आरोह्य तामथ महामणिपीठपृष्ठे विस्तारितातिमृदुचेलकृतप्रतिष्ठे प्रक्षाल्य पादकमलद्वितयं सतोषाः सख्यो व्यधुर्विविधमङ्गलवेषभूषाः (कृष्णाह्निककौमुदी २.६७) ____________________________________ २.१७०: भूयः प्रसार्य बहुशो बहुशः प्रसाध्य रत्नप्रसाधनिकयाङ्गुलिभिर्विशोध्य कालागुरुप्रभवधूपधुराप्रचारम् आलीजनः कचभरं सुरभीचकार (कृष्णाह्निककौमुदी २.६८) ____________________________________ २.१७१: स्नानादृजुं सद्अलकालिमरालयित्वा कस्तूरिकाभिरलिके तिलकं लिखित्वा सिन्दूरबिन्दुरुचिरेऽकृत बालपाश्यां सीमन्तसीमनि मणीन्द्रमयूखरस्याम् (कृष्णाह्निककौमुदी २.६९) ____________________________________ २.१७२: कस्तूरीपत्रवल्लीसमुदयखचितं पार्श्वयोराकपोलं भाले श्रीखण्डबिन्दूत्करवृतमभितः कामयन्त्राभिधानम् अन्तः कस्तूरिकोद्यन्मलयजशशभृल्लेखयाधश्चितं सा चक्रे सीमन्तरेखान्वितमथ तिलकं सान्द्रसिन्दूरपङ्कैः (गोविन्दलीलामृतम् २.७७) ____________________________________ २.१७३: मौलौ बबन्ध कतमा सुमणिप्रवेकं सन्मालतीकुसुमगर्भककान्तिसेकम् धम्मिल्लमुल्लसितलोहितपट्टदाम्ना लम्बप्रलम्बयुगलेन मणीन्द्रधाम्ना (कृष्णाह्निककौमुदी २.७०) ____________________________________ २.१७४: सूक्ष्मोर्ध्वरन्ध्रगतहेमशलाकिकाया मूलाग्रसङ्गललिते विदधे सुकाया श्रीचक्रिकाबकुलिके श्रुतिमध्यदेशे रत्नप्रभाभरधुरा विहितोपदेशे (कृष्णाह्निककौमुदी २.७१) ____________________________________ २.१७५: मुक्ताकलापकलया ललितप्रकाश्यां काचिद्व्यधादलकसीमनि पत्रपाश्याम् काचिन्मणीन्द्रमयकुण्डलमत्युदारम् एकैकशः श्रुतियुगे घटयां चकार (कृष्णाह्निककौमुदी २.७२) ____________________________________ २.१७६: काचिद्विभूष्य नयने दलिताञ्जनेन स्मारौ शराविव निघृष्टरसाञ्जनेन नासापसव्यपु अके विततार मुक्तां नेत्राञ्जनाधरविभाभरनीलरक्ताम् (कृष्णाह्निककौमुदी २.७३) ____________________________________ २.१७७: मकरिके लिखती मृदुगण्डयोर् मकरकेतनमाह्वयदेव सा यमधरारुणपल्लवमर्पयन् रसमये समये हरिरर्चयेत् (कृष्णभावनामृतम् ४.६८) (१७८) रुचिरचिबुकमध्ये रत्नराजच्छलाका कलितकरविशाखानिर्मितोऽस्याश्चकास्ति नवमृगमदबिन्दुः शोभयन् श्रीमुखेन्दुं भ्रमर इव दलाग्रे सन्निविष्टः सरोजम् (गोविन्दलीलामृतम् २.८३) ____________________________________ २.१७९: कर्पूरागुरुकाश्मीर पङ्कमिश्रितचन्दनैः समालिप्य विशाखाऽस्याः पृष्ठं बाहुकुचावुरः (गोविन्दलीलामृतम् २.७६) ____________________________________ २.१८०: पुष्पगुच्छेन्दुलेखाब्ज मकरीचूतपल्लवम् लिलेख चित्रं कस्तूर्या चित्रा तत्कुचयोस्तटे (गोविन्दलीलामृतम् २.७८) ____________________________________ २.१८१: मीनीप्रसूननवपल्लवचन्द्रलेखा व्याजात्स्वचिह्नशरकुन्तधनूंषि कामः तद्भ्रूधनुर्धुवनमात्रनिरस्तकर्मा मन्ये न्यधत्त निजतत्कुचकोषगेहे (गोविन्दलीलामृतम् २.७९) ____________________________________ २.१८२: चित्रार्पितानेकविचित्ररत्न मुक्ताचिता रक्तदुकूलचोली कुचौ भजालेन्द्रधनुर्विचित्रा तस्तार शैलाविव सान्ध्यकान्तिः (गोविन्दलीलामृतम् २.८०) ____________________________________ २.१८३१८४: उपरि खचितनानारत्नजालैः स्फुरन्त विमलपुर अपत्र्या कण्ठमस्या विशाखा हरिकरदरचिह्नश्रीहरं पुष्कराक्ष्याः सपदि हरिभियेव छादयामास मध्ये वज्राचिताखण्डलरत्नचित्र सुस्थूलमध्यो गुणबद्धचञ्चुः ललास तस्या उपकण्ठकूपं दत्तस्तया हा अकचित्रहंसः (गोविन्दलीलामृतम् २.८६८७) ____________________________________ २.१८५: सुवर्णगोलीयुगमध्यगोल्लसन् मसारगोलीगिलितोऽन्तरान्तरा सुसूक्ष्ममुक्तावलिगुम्फितस्तया न्ययोजि हारो हृदि गोस्तनाभिधः (गोविन्दलीलामृतम् २.८८) ____________________________________ २.१८६: मसारचन्द्रोपलपद्मराग सुवर्णगोलीग्रथितान्तरालैः मुक्ताप्रवालैः परिगुम्फितां सा रत्नस्रजं तद्धृदये युयोज (गोविन्दलीलामृतम् २.८९) ____________________________________ २.१८७: वैदूर्ययुग्माचितहेमधात्रिका बीजाभगोलीगिलितोऽन्तरान्तरा विचित्रमुक्तावलिचित्रगुच्छको रराज तस्या हृदयेऽर्पितस्तया (गोविन्दलीलामृतम् २.९०) ____________________________________ २.१८८: रासे निशीथे सहनृत्यगान तुष्टेन दत्तां हरिणा स्वकण्ठात् तस्यैव साक्षादिव राजलक्ष्मीं गुञ्जावलीं तद्धृदि सा युयोज (गोविन्दलीलामृतम् २.९१) ____________________________________ २.१८९: स्थूलतारावलीरम्या सन्नायकविभूषिता तस्या एकावलीज्योत्स्नी हृद्अम्बरममण्डयत् (गोविन्दलीलामृतम् २.९२) ____________________________________ २.१९०: कनकखचितवज्रैर्वेष्टितैः पद्मरागैश् चितहरिमणिपूर्णाभ्यन्तरा शातकौम्भी प्रतनुपुर अराजच्छृङ्खलालम्बमाना लसति हृदि विशाखायोजितास्याश्चतुष्की (गोविन्दलीलामृतम् २.९३) ____________________________________ २.१९१: आलीजनैर्मण्डनकेलिकाले विभूष्यमाणा वृषभानुपुत्री उरोगते नीलमणीन्द्रहारे स्विन्ना सकम्पा पुलकाकुलासीत् (अलङ्कारकौस्तुभ ५.७३) ____________________________________ २.१९२: पृष्ठान्तः क्रमलम्बमानममलं ग्रीवान्तहारावली वी ईबन्धनपट्टसूत्रचमरीजालं तदास्या बभौ मन्ये चारुनितम्बशैलक अकान्मूर्ध्नाधिरोहार्थकं सोपानं विधिना कृतं करुणया वेणीभुजङ्ग्याः स्फुटम् (गोविन्दलीलामृतम् २.९४) ____________________________________ २.१९३: मध्येप्रगण्डमतुलाङ्गदम्उन्मणीनि मध्येप्रकोष्ठमतुलानि च कङ्कणानि तत्सीम्नि काप्यकृत मङ्गलपट्टसूत्रं रत्नप्रकाशि मणिबन्धरुचातिचित्रम् (कृष्णाह्निककौमुदी २.७५) ____________________________________ २.१९४: मुक्तावलीखचितहा अककङ्कणाभ्यां संवेष्टितः स वलयावलिसन्निवेशः बिम्बैर्विधोर्मिलितभास्करमण्डलाभ्यां तस्याश्चकास्ति नितरामिव सैंहिकेयः (गोविन्दलीलामृतम् २.९७) ____________________________________ २.१९५: निजनामाङ्किता नाना रत्नद्युतिकरम्बिता बभावङ्गुलिमुद्रास्या विपक्षमदमर्दनी (गोविन्दलीलामृतम् २.९९) ____________________________________ २.१९६: तुन्दान्तिके मणिविनिर्मिततुन्दबन्धं काञ्चीगुणं च तदधो मणिवृन्दबन्धम् पादाङ्गुलीषु वररत्नमयोर्मिकालीम् आगुल्फमाधृत सुहंसकयुग्ममाली (कृष्णाह्निककौमुदी २.७७) ____________________________________ २.१९७: नखशिखाङ्घ्रितलाद्युरुशोणिमाप्य् अहह यावकरञ्जिततामगात् भवति किं दरदीपजरोचिषा दिनकृतो न कृतो मनुजैर्महः (कृष्णभावनामृतम् ४.९६) ____________________________________ २.१९८: अन्या काचिदाह वृथाऽकृथा यावकमङ्घ्रिपङ्कजे स्व एव रागोऽस्य दृशां रसायनः । किन्त्वेक एवास्ति गुणोऽस्य राधिके यः केशवस्यापि च केशरञ्जनः ॥ (अलङ्कारकौस्तुभ ५.६३) ____________________________________ २.१९९: मञ्जीरयुग्ममतिमञ्जुलरत्नसिद्धं पादाम्बुजोपरि चकार च कापि बद्धम् तत्तत्स्वशिल्पकुशलत्वनिदर्शनाय काचिन्मणीन्द्रमुकुरं पुरतो निनाय (कृष्णाह्निककौमुदी २.७८) ____________________________________ २.२००: अस्या न्यधादुषसि नर्मदया स्वसख्या मालाकृतस्तनुजयोपहृतं विशाखा स्मेरारविन्दवदनाथ करारविन्दे लीलारविन्दमरविन्दविलोचनायाः (गोविन्दलीलामृतम् २.१०३) ____________________________________ २.२०१: सा कृष्णनेत्रकुतुकोचितरूपवेशं वर्ष्मावलोक्य मुकुरे प्रतिबिम्बितं स्वम् कृष्णोपसत्तितरलास वराङ्गनानां कान्तावलोकनफलो हि विशेषवेषः (गोविन्दलीलामृतम् २.१०५) ____________________________________ २.२०२: मल्ललीलादिकं तस्य तन्मध्ये सखिभिः सह विलोक्यैव हिरण्याङ्गी तामायातावदद्द्रुतम् ____________________________________ २.२०३: गोदोहनादथ विरम्य स रम्यलीलैः सार्धं निजप्रियसखैः स्वसमानशीलैः अभ्याययौ कुतुकमल्लविलासनित्या भ्यासालयं मणिमयं सकलैकमत्या (कृष्णाह्निककौमुदी २.२०) ____________________________________ २.२०४: प्रत्येकमेव सखिभिः सवयोभिरेतैर् मल्लक्रियामथ भुजाभुजि वीतभीतैः स्वस्वौजसः प्रकटनेन सरोषदर्पैश् चक्रेऽपसर्पपरिसर्पविसर्पसर्पैः (कृष्णाह्निककौमुदी २.२१) ____________________________________ २.२०५: विश्रम्य किञ्चिदथ सञ्चितपुण्यवृन्दैस् तैरेव कैश्चन महागुणवृक्षकन्दैः अभ्यञ्जनार्थमनुरञ्जनमञ्जुहासैर् अभ्यङ्गमङ्गलगृहं प्रविवेश दासैः (कृष्णाह्निककौमुदी २.२२) ____________________________________ २.२०६: नानाप्रबन्धबहुबन्धविधौ विदग्धैर् अभ्यङ्गमङ्गलविशेषकलासु मुग्धैः तैलेन साधु शुभगन्धसुबान्धवेन प्रारम्भि यत्तदुररीकृतमप्यनेन (कृष्णाह्निककौमुदी २.२३) ____________________________________ २.२०७: आपादमस्तकमनस्तसमस्तभाग्यैस् तैलेन तैः प्रियसमाजसभाजयोग्यैः नातिश्लथं च न दृढं च सुमङ्गलानि प्रीत्या चिरं ममृदिरेऽथ तदङ्गकानि (कृष्णाह्निककौमुदी २.२४) ____________________________________ २.२०८: ते कौङ्कुमेन रजसा घनसारचूर्णैः पूर्णेन चारुमृदुना परिपेषशीर्णैः विम्लानभावमथ तैलकृतं हरन्तः कृष्णस्य तानवयवानुदवर्तयन्त (कृष्णाह्निककौमुदी २.२५) ____________________________________ २.२०९: केनोचितेन घनसारसुवासितेन नानाविधस्फटिकहेमघटीभृतेन! केशान् कषायकषितान् कलयन् कुमार दासीगणोऽम्बुजदृशं स्नापयां चकार (कृष्णाह्निककौमुदी २.२६) ____________________________________ २.२१०: काचित्कषायितकचान् बहुशः कषन्ती काचिन्मृदूनवयवान्मृदु मार्जयन्ती भृङ्गारकेण कतमा सलिलं किरन्ती लेभेतरामतितरामनुरागकान्ती (कृष्णाह्निककौमुदी २.२७) ____________________________________ २.२११: ज्योत्स्नाभिर्नवनीरदः किमथवा शुक्लेन नीलो गुणः शुद्धस्फटिकरत्नकान्तिसलिलैः किं वेन्द्रनीलाङ्कुरः मुक्ताभिः किमु वा तमालतरुणः स्नातः समुद्भ्राजते किं वा श्यामसरोजमुज्ज्वलविधुक्षोदैर्मुरारेर्वपुः ____________________________________ २.२१२: एवं समाप्य कतमे स्नपनं शुभेन शङ्खोदकेन शिरसि प्रतिपादितेन अङ्गोञ्छनांशुकमनेकमथोपनीय संमार्जनं विदधुरस्य भृशं विनीय (कृष्णाह्निककौमुदी २.२८) ____________________________________ २.२१३: आदौ सुचेलशकलैर्मृदुलैरशुष्कैः पश्चात्क्रमेण ममृजुः सितसूक्ष्मशुष्कैः आपादकुन्तलभरं प्रतिसन्धिसन्धि ते मार्जनं विदधिरे प्रणयानुबन्धि (कृष्णाह्निककौमुदी २.२९) ____________________________________ २.२१४: कश्चित्कचान् गतजलान् द्विविधेन वासः खण्डेन साधु विदधे मृदुमन्दहासः कश्चित्पटुः कटित आद्गलदम्बुचेलं चेलान्तरेण विनिनाय कृतावहेलम् (कृष्णाह्निककौमुदी २.३०) ____________________________________ २.२१५: केनापि नूतनमतित्वरयोपनीतं कौषेयचेलयुगलं द्रुतहेमपीतम् केनापि पाणिकमले क्रमतः प्रदत्तम् उत्सार्य पूर्वपटमाशु स पर्यधत्त (कृष्णाह्निककौमुदी २.३१) ____________________________________ २.२१६: तस्यास्थितस्य रमणीयमणीचतुष्कं प्रक्षालिताङ्घ्रिकमलस्य लसद्वपुष्कम् पश्चाद्गतेन कतमेन कुमारभृत्ये नासेवि कुन्तलभरः कुशलेन कृत्ये (कृष्णाह्निककौमुदी २.३२) ____________________________________ २.२१७: भूयः प्रसार्य परिमृज्य मुहुः प्रसाध्य रत्नप्रसाधनिकया बहुशो विशोध्य आवृत्य चेलशकलेन सता द्विफाल बद्धः स कुन्तलभरः प्रभया पफाल (कृष्णाह्निककौमुदी २.३३) ____________________________________ २.२१८: अन्योन्यपालनकृता कचमेचकिम्ना सूक्ष्मातिसूक्ष्मवसनस्य च पाण्डरिम्णा निर्मोकमोकपरभोगिनिभोऽस्य केश विन्यास एष न हि कस्य दृशोर्विवेश (कृष्णाह्निककौमुदी २.३४) ____________________________________ २.२१९: स्नानाद्ऋजून् सद्अलकानथ कुञ्चयित्वा चारुस्वभावकु इलानपि रञ्जयित्वा भाले लिलेख तिलकं शशिमण्डलाभं श्रीखण्डकुङ्कुमरसेन सुजातशोभम् (कृष्णाह्निककौमुदी २.३५) ____________________________________ २.२२०: गारुत्मतेन्द्रमणिहीरकपद्मराग प्रद्योतनं विधुरयन्त्यमिवाप्यनागः अन्यप्रभावरणकारिमयूखसान्द्रं श्रीकौस्तुभाभिधमधत्त महामणीन्द्रम् (कृष्णाह्निककौमुदी २.३६) ____________________________________ २.२२१: स्थूलेन मौक्तिकफलप्रकरेण क्प्तान् हारान् दधार गिर्अगोचरतामवाप्तान् कञ्चिद्विशालतरवक्षसि नाभिकूले कञ्चित्प्रलम्बमथ कञ्चन जानुमूले (कृष्णाह्निककौमुदी २.३७) ____________________________________ २.२२२: श्रीकुण्डले मणिमये मकरानुकारे कान्तिप्रभाकृतकपोलमहःप्रचारे श्रीकर्णयोरुपनिनाय जलोपरुद्धे स्नानोत्सवेन विरहय्य स पूर्वसिद्धे (कृष्णाह्निककौमुदी २.३८) ____________________________________ २.२२३: सत्पट्टसूत्रकृतमञ्जुतरप्रलम्बौ सद्रत्नपट्टमयमङ्गलसूत्रचुम्बौ गारुत्मतादिनवरत्नजबाहुबन्धौ कश्चिद्बबन्ध वलयौ मणिबन्धसन्धौ (कृष्णाह्निककौमुदी २.३९) ____________________________________ २.२२४: दिव्याङ्गुलीयकमुदारमनामिकायां तत्पद्मरागमहसां परिणामिकायाम् पृष्ठोपसन्नमणिमुद्रमवर्जनीयं दत्ते स्म कश्चिदधितर्जनि रञ्जनीयम् (कृष्णाह्निककौमुदी २.४०) ____________________________________ २.२२५: नानामणीन्द्रघटया घटितानुबन्धं पीतांशुकोदरत ईमनु तुन्दबन्धम् माणिक्यकिङ्किणिगुणं च क ईरमूले कश्चिद्बबन्ध परिधत्तलसद्दुकूले (कृष्णाह्निककौमुदी २.४१) ____________________________________ २.२२६: पादाम्बुजोपरि मणीन्द्रघटानुक्प्तं मञ्जीरयुग्मकमथो नखचन्द्रदीप्तम् आधाय कोऽपि मणिदर्पणमत्युदारम् आस्येन्दुबिम्बमधि सस्पृहमादधार (कृष्णाह्निककौमुदी २.४२) ____________________________________ २.२२७: अत्रान्तरे व्रजपुरन्दरसन्निदेशम् आदाय कश्चन तदस्य गृहं विवेश ऊचे च कृष्ण! जनकस्य गिरा बहुभ्यस् त्वं दातुमर्हसि गवामयुतं द्विजेभ्यः (कृष्णाह्निककौमुदी २.४३) ____________________________________ २.२२८: श्रुत्वा पितुर्गिरमसौ चिकुरं निबध्य पीतोत्तरीयमपि सम्यगथो विशोध्य आचम्य रम्यवदनो गुणरत्नसानू रामानुजः सीवमनसा विततार धेनूः (कृष्णाह्निककौमुदी २.४४) ____________________________________ २.२२९: गोष्ठेश्वरीप्सिततमो रसवत्प्रपाकः सम्पादितो भवति यावदनेकपाकः तावन्न सोढुमभिशक्तवती विलम्बं सा प्राहिणोत्किमपि भोक्तुमथाविलम्बम् (कृष्णाह्निककौमुदी २.४५) ____________________________________ २.२३०: हैयङ्गवीनदधिदुग्धसरादिभक्ष्यम् एतत्समेतघनसाररजोऽभिभक्ष्य आचम्य च प्रियसखांसकृतावलम्बस् ताम्बूलमाद मधुराननचन्द्रबिम्बः (कृष्णाह्निककौमुदी २.४६) ____________________________________ २.२३१: निशम्येमां वार्त्तां प्रमुदितवती सीधुसदृशीं स्वयं पक्त्वा यन्नो तद्अशनमसौ कारितवती विषण्णा बाष्पाणां हिममिहिकाबिन्दुनिकरं मुमोचेवाक्षिभ्यां जलजयुगतः शीकरकणम् ____________________________________ २.२३२: अत्रान्तरे व्रजपुराधिपयाऽनपाय वात्सल्यकल्पलतयाऽतिरयान्निर्दिष्टा आगत्य कुन्दलतिकान्तिमेतदक्षि भृङ्गप्रमोदकृतये कृतिनी व्यराजीत् (कृष्णभावनामृतम् ४.१०९) ____________________________________ २.२३३: अन्योन्यदर्शनसमुद्गमनस्मिताढ्य शस्तानुयोगरभसोन्नतिसीधुवृष्टिः सद्यो बभूव यत एव तदा तद्आलि वृन्दं ननन्द समसौहृदहृद्यरोचिः (कृष्णभावनामृतम् ४.११०) (२३४) व्रजपुरपरमेश्वरीप्रसादं मयि सखि! व्यक्ति तवोदयो ह्यकस्मात् न शिशिररुचिना विनैव पूर्वां दिशमधि रात्रि समेति कापि लक्ष्मीः (कृष्णभावनामृतम् ५.१) ____________________________________ २.२३५: तदहमनुमिमे निदेशदम्भात् किमपि कृपामृतमेव सा व्यतारीत् यदिदमनुपलभ्य यन्ममात्मा स्वमपि सखेदमवैत्यनात्मनीनम् (कृष्णभावनामृतम् ५.२) ____________________________________ २.२३६: अजनि रसवतीविधापनार्था रसवति! ते गतिरित्यवैमि नूनम् अथ किमितरथा जवादयासीः प्रथमतोऽनुनयन्त्यमूं मद्आर्याम् (कृष्णभावनामृतम् ५.३) ____________________________________ २.२३७: इति सुदृग्उदितामृतं पिबन्ती स्मितसुभगं निजगाद कुन्दवल्ली तदयि सखि! विधेहि तत्र यात्राम् अकृतविलम्बमितः सहालिवृन्दा (कृष्णभावनामृतम् ५.४) ____________________________________ २.२३८: किमिह गुरुजनावलेरनुज्ञा ग्रहणविधावणुमात्रमस्ति कष्टम् यदतुलधनधेनुधान्यवर्षैर् अकृत वशां स्वयमेव तां व्रजेशा (कृष्णभावनामृतम् ५.५) ____________________________________ २.२३९: निरुपधिपरमप्रियोऽसुकोटेर् अपि निखिलस्य जनस्य गोष्ठभाजः व्रजपतितनयः समीहते यत् परमिह विप्रतिपत्तिरस्ति कस्य (कृष्णभावनामृतम् ५.६) ____________________________________ २.२४०: सखि! किमपि न वेद तत्सवित्री तदतुलरोचकवस्तु संजिघृक्षुः उचितमनुचितं स्वलाभहानी निजपरभावभिदा यशोऽयशो वा (कृष्णभावनामृतम् ५.७) ____________________________________ २.२४१: पचसि यदपि यश्च तस्य भोक्ता स च तिरयत्यमृतं सदैव दिव्यम् इति निखिलपुरेष्वतिप्रसिद्धिस् तव सखि! कं न चमत्करोति बाढम् (कृष्णभावनामृतम् ५.८) ____________________________________ २.२४२: यदवधि कलयां बभूव सा त्वां मुनिवरदत्तवरां वराम्बुजाक्षि! तदवधि तव पाणिसंस्कृतान्ना शनविरतिं क्वचनाह्नि नास्य चक्रे (कृष्णभावनामृतम् ५.९) (२४३) जयति यदतिघोरदैत्ययूथं मृदुलतनुः स्वपराबुभूषुमेषः त्वदमलकरपक्वभक्तभुक्तेर् अपरमियं मनुते न हेतुमत्र (कृष्णभावनामृतम् ५.१०) ____________________________________ २.२४४: शृणु परमयि तत्त्वमत्र राधे यदवगतं सहसान्तरं मयास्याः प्रतिदिनमवलोकनं विना ते शशिमुखि! खिद्यति सा यथा स्वसूनोः (कृष्णभावनामृतम् ५.११) ____________________________________ २.२४५: सुतनुरभिदधेऽवधेहि विज्ञे सखि! तदिदं न वदस्ययुक्तमित्थम् अपि तु कुलवतीति वादभाजां स्फुटमपराङ्गनगामितेत्ययुक्तम् (कृष्णभावनामृतम् ५.१२) ____________________________________ २.२४६: यदपि बत सखीयं रीतिरेवेह लोके तदपि तव वचो नो लङ्घनीयं कदापि अनुनय प्रथमं तां किन्तु युक्त्या हि वृद्धां परिवदति तु या मामाशु लब्ध्वापि रायम् ____________________________________ २.२४७: ततः सासाद्य जटिलां स्नुषायां कु इलामपि श्रावयामास सन्देशं व्रजेश्वर्या विचक्षणा (गोविन्दलीलामृतम् ३.१८) (२४८२४९) आकर्ण्य साज्ञां व्रजराजराज्ञ्याः कृष्णात्स्नुषायामपि शङ्कमाना विचिन्त्य शिक्षामथ पौर्णमास्यास् तां कुन्दवल्लीं प्रणयादवादीत् स्नुषेयं मे साध्वी गुणगरिममाध्वीकमधुरा जनश्छिद्रान्वेषी स खलु चपलो नन्दतनयः न चाज्ञावज्ञेया व्रजपतिगृहिण्या भगवती वचः पाल्यं वत्से! न अति हृदयं किं नु करवै! (गोविन्दलीलामृतम् ३.१९२०) ____________________________________ २.२५०: मातः! सत्यं वदति भवती किंच गोपेन्द्रसूनुर् नायं ज्ञेयः खलसमुदयैर्यादृशः श्रावितोऽस्ति किन्तु प्रोद्यद्द्युमणिरिव सद्धर्मपद्मे खलाली घूके चायं वृजिनतिमिरे घोषसन्तोषकोके (गोविन्दलीलामृतम् ३.२१) ____________________________________ २.२५१: माधुर्यं तून्मदयति जगद्यौवतं तस्य तस्माद् भीतिर्नीतिस्तव नववधूपालनं चापि युक्तम् माशङ्किष्ठास्तदयति यथा दृक्पथं नास्य साध्व्याश् छायाप्यस्याः स्वयमहमिमां द्राक्तथा तेऽर्पयामि (गोविन्दलीलामृतम् ३.२२) ____________________________________ २.२५२: त्वं पुत्रि! साध्वी प्रथितासि गोष्ठे त्वय्यर्पितेयं सरला वधूस्तत् स लोलदृष्टिः किल नन्दसूनुर् नैनां यथा पश्यति तद्विधेयम् (गोविन्दलीलामृतम् ३.२३) ____________________________________ २.२५३: वधूमथाहूय जगाद वत्से व्रजालयान्नन्दवधूसमीपम् निष्पाद्य तस्याः प्रियमेहि तूर्णं सहानयैवाद्य रविस्त्वयार्च्यः (गोविन्दलीलामृतम् ३.२४) ____________________________________ २.२५४: राधेति दिष्टा हृदि साभिनन्दिता प्यनिच्छुवद्गन्तुमुवाच तां सखीम् अस्तीह कृत्यं न च मे यियासुता गृहं गृहं नेङ्गति यत्कुलाङ्गना (गोविन्दलीलामृतम् ३.२५) ____________________________________ २.२५५: व्रजपतिगृहिणीगिरं चिराभ्यर् थनविनयानुनयानुबद्धमूलाम् कति निरसितुमत्र शक्नुमस्तत् तव भगवान् हरिरेव रक्षितास्तु! (कृष्णभावनामृतम् ५.२१) ____________________________________ २.२५६: अवति जगदिदं स्वधर्मपालीः किमिह सतीः स जहाति लोकनाथः? इति किल भवतीं तदीयपाणौ सुमुखि! समर्प्य निराकुला भवेयम् (कृष्णभावनामृतम् ५.२२) ____________________________________ २.२५७: इति गुरुजरतीगिरा समुद्यत् स्मितलवसंवृतिपेशलाः सखीः स्वाः विकसदसितनेत्रकोणभङ्ग्या किमपि निगद्य बभूव सापि तूष्णीम् (कृष्णभावनामृतम् ५.२३) ____________________________________ २.२५८: कृताग्रहोच्चैः पुनरार्ययासौ कौन्द्या बभाषे कृतहस्तकर्षम् भीतासि किं साध्व्यहमस्म्यवित्री त्युच्चालिता फुल्लतनुः प्रतस्थे (गोविन्दलीलामृतम् ३.२६) ____________________________________ २.२५९: कृष्णस्य प्रातर्आशाय संस्कृतं लड्डुकादिकम् आदाय ललितामुख्याः सख्योऽप्यनुययुः सखीम् (गोविन्दलीलामृतम् ३.२७) ____________________________________ २.२६०: अथ निजभवनाद्विनिर्यती सा तनुवसनाभरणच्छविच्छटाभिः व्यधित मणिविचित्रशातकौम्भीं पुरविशिखां सुरभीकृताखिलाशा (कृष्णभावनामृतम् ५.२५) ____________________________________ २.२६१: जननिवहगतागतिप्रवृत्तौ दरविमुखी सरणेः श्रितैकपार्श्वा अवनतदृग्अवाचकास्यपद्मो परि परिगुण्ठनमाधुरी प्रपेदे (कृष्णभावनामृतम् ५.२६) ____________________________________ २.२६२: वीक्ष्याध्वनि परानन्द चलद्वक्षःप आञ्चलाम् सवयस्यां कुन्दवल्ली प्रेम्णा परिजहास ताम् (गोविन्दलीलामृतम् ३.२८) ____________________________________ २.२६३: मूल्यानीतोपसर्यास्त्रिचतुरदिवसान् प्रोष्य सन्ध्यागतस्ते भर्ता गोभिः स्वगोष्ठे घटयितुमखिलां रात्रिमेव न्यवात्सीत् वक्षः प्रोद्यन्नखाङ्कावलिचितमधरः स्पष्टदन्तक्षतो यत् तत्साध्व्यास्ते सतीत्वं समुचितमधुना व्यक्तमुल्लालसीति (गोविन्दलीलामृतम् ३.२९) ____________________________________ २.२६४२६५: अन्तर्गूढस्मितोत्फुल्ल किञ्चित्कुञ्चितलोचनाम् स्वसखीं ललितालोक्य कुन्दवल्लीमथाब्रवीत् करकफलधियास्याः कानने धृष्टकीरः स्तनमनुविनिविष्टः पक्वबिम्बभ्रमेण अदशदधरमुच्चैस्तन्नखाचो इतं तद् धृदयमिदममुष्याः किं वृथा शङ्कसे त्वम् (गोविन्दलीलामृतम् ३.३०३१) ____________________________________ २.२६६२६७: सखीवचःस्मारितकृष्णसङ्ग लीलोच्छलत्कम्पतरङ्गिताङ्गीम् तां वीक्ष्य पद्माकरमीक्षमाणा जगौ पुनः कुन्दलता सहासम् आनन्दकम्पोत्तरलासि मुग्धे! किं भो वृथा पद्मिनि! कुन्दवल्ल्याः न देवरस्त्वां मधुसूदनोऽसौ भ्राम्यन् पुनः पास्यति भुक्तमुक्ताम् (गोविन्दलीलामृतम् ३.३२३३) ____________________________________ २.२६८२६९: कर्णशर्मदसन्नर्म भर्मकुण्डलनिर्मितौ कर्म हां कुन्दवल्लीं तां विशाखाह विचक्षणा स्वेनेऽनुरागं परमुद्वहन्ती फुल्लापि मृद्वी भ्रमरात्सुलोलात् सत्पद्मिनीयं सखि कुन्दवल्ली भृङ्गानुजाद्भीतरला चकम्पे (गोविन्दलीलामृतम् ३.३४३५) ____________________________________ २.२७०: अथानन्तरम् क्वचन च पथि निर्जने कदाचित् स्फुटमितरेतरवाग्विलासरङ्गैः यदि चलति तदा कुतः क्व यामी त्यपि न हि वेदनगोचरीकरोति (कृष्णभावनामृतम् ५.२७) ____________________________________ २.२७१: कृष्णानुरागेण विहस्तचित्ताम् आनन्दराशिं जनयन्तमेव सन्दर्शयामास पथि व्रजन्तीं नन्दीश्वरं तां किल तुङ्गविद्या (षङ्ग्रहकर्तुः) ____________________________________ २.२७२२७३: रसालपनसार्जुनक्रमुकनारिकेलासनैः पलाशव अपर्क ईखदिरबिल्वजम्ब्वादिभिः मधूकगिरिमल्लिकाबकुलनागपुन्नागकैर् अशोकबकपा अलीकनकचम्पकैश्चम्पकैः तमालनवमालिकाकनकयूथिकायूथिका कुरणकलवङ्गिकादमनकातिमुक्तादिभिः अपि स्थलसरोजिनीविचकिलादिभिः कन्दली प्रियङ्गुतुलसीमुखैरपि विचित्रवीरुद्गणैः (आनन्दवृन्दावनचम्पूः १.१११, ११३) ____________________________________ २.२७४: सितासितविलोहितोत्पलसरोजकह्लारकै रथाङ्गबकसारसैः कुररहंसकारण्डवैः विराजिततरङ्गकैर्विमलवारिभिर्वापिका तडागसरसीमुखैः परिवृतानि तोयाशयैः (आनन्दवृन्दावनचम्पूः १.११४) ____________________________________ २.२७५: हम्बारवैरिह गवामपि बल्लवानां कोलाहलैर्विविधवन्दिकलावतां तैः सम्भ्राजते प्रियतया व्रजराजसूनोर् गोवर्धनादपि गुरुर्व्रजवन्दिताद्यः (Vइलापकुसुमाञ्जलिः ६०) ____________________________________ २.२७६: सखि! निजपुरतो विदूरमागा व्रजपतिसद्म समीपवर्ति वृत्तम् तदयि नयनचातकाभिलाषः फलति तवाश्विति सम्प्रति प्रतीहि (कृष्णभावनामृतम् ५.२८) ____________________________________ २.२७७२७८: इति निगदितमात्रतः स्वसख्या सपदि सवेपथुजाड्यविप्लुताङ्गीम् प्रसभमभिदधार चेतयन्ती किमपि जगाद च तां तदैव कौन्दी सुमुखि! किमधुनैव विक्लवाभूर् नयनपथामिलितेऽपि कृष्णचन्द्रे अवगममखिलं सतीत्वमाप्तं तव सवयः सद एव यत्प्रमाणम् (कृष्णभावनामृतम् ५.२९३०) ____________________________________ २.२७९: धृतिमिह हृदि धर्तुमीशिषे नो यदपि तदप्यबले! क्षणं दधीथाः गिरियुगभरधारणाय यत्ते गिरिधर एव मयाद्य योजनीयः (कृष्णभावनामृतम् ५.३१) ____________________________________ २.२८०: गिरिधरदिश एव शङ्कया या जनि विधुराद्य सखी महासतीयम् परिवदसि बलादिमामविज्ञे! तदपि नियोक्ष्यसि हा पुनस्तमस्याम् (कृष्णभावनामृतम् ५.३२) ____________________________________ २.२८१: त्वयि मुहुरियमर्पितार्यया यत् तदुचितमेव विधित्ससेऽद्य भद्रम् स्वमिव सखि! परं जनं न विद्धी त्युदितवती ललिता पुनस्तयोचे (कृष्णभावनामृतम् ५.३३) ____________________________________ २.२८२: अलमलमनया गिराविदूरे कलय पुरः पुरतोरणोपकण्ठे स्फटिकघटितरत्नचित्रितास्था न्य्अभिनवकुट्टिमगं हृद्एककाम्यम् (कृष्णभावनामृतम् ५.३४) ____________________________________ २.२८३: सरसमुषसि दुग्धनैचिकीकः सहसवयाः कृतमल्लरङ्गकेलिः अवगतभवद्आलियानवार्त्ता क्षुभितहृदागत एष भाति पश्य (कृष्णभावनामृतम् ५.३५) ____________________________________ २.२८४: व्रजपुरललनाकुलोन्मदिष्णु करणपटुच्छविमण्डलोपगूढः मधुरिमधुरयैव किं त्रिभङ्गी कृततनुरुच्चलदाममादितालीः (कृष्णभावनामृतम् ५.३६) ____________________________________ २.२८५: श्रितमृदुतरगण्डकुण्डलाध्या पनपरताण्डवपण्डिताक्षियुग्मः पवनधुतपटाङ्गगौरनील द्युतिलहरीस्तिमितीकृताखिलाशः (कृष्णभावनामृतम् ५.३७) ____________________________________ २.२८६: प्रियसखभुजशीर्ष्णि राजदुद्यत् करिकरनिन्दकधामवामबाहुः निजरुचिविजिताब्जघूर्णनैक व्यसनवशेतरपाणिरेष ईष्टे (कृष्णभावनामृतम् ५.३८) ____________________________________ २.२८७: इति गिरमथ रूपमाधुरीं तां यदि चषकीकृतकर्णनेत्रयुग्मा! अपिवददरमोहतस्तदा तत् प्रसृमरसौरभमाश्वबोधयत्ताम् (कृष्णभावनामृतम् ५.३९) ____________________________________ २.२८८: पुलकनिवहकम्पसम्पद्अश्रु स्रुतिकलिलापि धृतिं दधत्यवादीत् सखि! किमपरमस्ति वर्त्म पादौ न मम पुरश्चलतोऽस्य किं करोमि (कृष्णभावनामृतम् ५.४०) ____________________________________ २.२८९: गुरुपरवशतैव दोषदूरी करणपटुस्तव किं भिया ह्रिया वा सपदि सवयसेति बोध्यमाना लघु लघु गन्तुमियेष सा तदग्रे (कृष्णभावनामृतम् ५.४१) ____________________________________ २.२९०: किमिदमिति परस्परावलोको च्छलितमहामधुरिम्णि यत्तयोस्ताः स्वमतुलतरसि न्यमज्जयन्ना लय इति वर्णयितुं न गीरपीष्टे (कृष्णभावनामृतम् ५.४२) ____________________________________ २.२९१: अघदमनचकोरचन्द्रिकास्ताः शशिवदनापि पपौ मुहुः पिपासुः गिरिधरमुदिरोपरीह चात क्यतनुरसं प्रववर्ष सेति चित्रम् (कृष्णभावनामृतम् ५.४३) ____________________________________ २.२९२: अथ निजनिज मूर्ध्नि सव्यहस्तोन् नमनकलाकलितावगुण्ठनास्ताः अवनतनयनाञ्चलीविलीढ प्रियचरणाब्जसुधा ययुस्तदग्रात् (कृष्णभावनामृतम् ५.४४) ____________________________________ २.२९३: हरिरपि परिवृत्य तन्नितम्ब द्युतिनिहितेक्षणपङ्कजोऽवतस्थे वरतनुततिरप्यतीत्य तद्गो पुरमवगुण्ठनमीषदस्यति स्म (कृष्णभावनामृतम् ५.४५) ____________________________________ २.२९४२९५: सखि! भवदवलोकजातहर्षं सपदि स चम्पकमालया बटुस्तम् सुखिनमकृत यत्तदिङ्गितज्ञा भवसि न वेत्युदिताह सा स्वसख्या त्वमसि खलु यथा तथान्वमासीर् निजदृशीर्यतसे परा विधित्सुः इति दरविकसत्स्मिता भ्रमद्भ्रूस् त्वरितमवाप महापुरान्तरं सा (कृष्णभावनामृतम् ५.४६४७) ____________________________________ २.२९६: स्फटिकघटितकुड्यमीड्यभर्मोज् ज्वलप अलं पविकीलकं कवा अम् मणिमयललनाधृतप्रदीप व्रततिनगद्विजराजिराजितद्वाः (कृष्णभावनामृतम् ५.४८) ____________________________________ २.२९७: द्युमणिकिरणदीप्तरत्नकुम्भ ध्वजन अकेकिवृताग्रपौर आ अम् सुरवरपुरनिन्दि यत्र शंदं विलसति मन्दिरवृन्दमिन्दिराढ्यम् (कृष्णभावनामृतम् ५.४९) (२९८) मसारप्राचीरं मरकतगृहं हेमप अलं प्रवालस्तम्भालिस्फटिकवृतिवैदूर्यवडभिः महानीलेन्द्रा अं विमलकुरुविन्दोपलमहा प्रतीहारं नानाकृति जितविमानावलिपुरम् (आनन्दवृन्दावनचम्पूः १.१५२) ____________________________________ २.२९९: कुड्ये यस्य मणिप्रवेकरचिते शिल्पक्रियाकल्पितैः प्रत्यासज्य शुकैः समं गृहशुकेष्वासादितस्थेमसु सप्राणाः किममी इमे किमथ वेत्युन्मीलतः संशयाद् दातुं दाडिमबीजकानि सुचिरं मुह्यन्ति मुग्धाङ्गनाः (आनन्दवृन्दावनचम्पूः १.१५३) ____________________________________ २.३००: मुख्यप्रकोष्ठे चतुरालयेऽस्या भाण्डारगेहं वरुणस्य दिश्यम् श्रीकृष्णवासः शुभदक्षिणस्थः श्रीरामधामोत्तरदिश्युदेति (Vरजरीतिचिन्तामणिः २.१९) ____________________________________ २.३०१: प्राच्यां गृहं तादृशमेव यत्र प्राच्यां स यस्यान्यतरप्रकोष्ठे स्वपुत्रभद्राय निजेष्टदेवं नारायणं सेवते एव नन्दः (Vरजरीतिचिन्तामणिः २.२०) ____________________________________ २.३०२: कोषालयस्यान्वितदक्षिणांशे कृष्णस्य धाम्नः शुभपश्चिमेऽस्ति या पाकशालाद्वयमध्य एव विश्रामधामानुरु राधिकायाः (Vरजरीतिचिन्तामणिः २.२१) ____________________________________ २.३०३: कृष्णस्य धाम्नोऽन्वित दक्षिणांशे पाकालयस्यापि विराजमानः आराम आस्ते सरसी च यत्र रहो मनोज्ञं बहुगेहवेदि (Vरजरीतिचिन्तामणिः २.२२) ____________________________________ २.३०४: अथ समुपसेदुषीं सखीभिर्हरि जननी निजवेश्म भासयन्तीम् अमनुत भुवनत्रयैकलक्ष्मीम् उदितवतीं मुदिताऽर्कमित्रपुत्रीम् (कृष्णभावनामृतम् ५.५२) ____________________________________ २.३०५: तत्रागतां चरणयोः प्रणतां स्वदोर्भ्याम् उत्थाप्य तां हृदि निधाय मुकुन्दमाता आघ्राय मूर्ध्नि मुदिता जननी परार्धा स्निग्धा चुचुम्ब मुखमश्रुमुखी ततोऽस्याः (गोविन्दलीलामृतम् ३.३७) ____________________________________ २.३०६: प्रत्येकमालिङ्ग्य च तद्वयस्याः पप्रच्छ साऽव्याहतभव्यमस्याः व्यग्रा सुतस्याशनसाधने द्राक् सस्नेहमेताः पुनरावभाषे (गोविन्दलीलामृतम् ३.३८) ____________________________________ २.३०७: न सुतासि कीर्तिदायाः किन्तु ममैवेति तथ्यमाख्यामि प्राणिमि वीक्ष्य मुखं ते कृष्णस्येवेति किं त्रपसे? (ऊज्ज्वलनीलमणिः ४.४५) ____________________________________ २.३०८: मधुरमृदुलमोदकादि किञ्चित् सममुपवेश्य सखीजनैर्बलात्ताम् द्रुतहृदया धनिष्ठयाशयित्वा भृशमुपलाल्य निनाय पाकशालाम् (कृष्णभावनामृतम् ५.५५) ____________________________________ २.३०९: विविधमधुरभक्ष्योत्पादने लब्धवर्णा व्रजभुवि किल यूयं विश्रुता मिष्टहस्ताः तदिह कुरुत पुत्र्यः! साधु भक्ष्याणि यत्नाद् दररुचिरपि वत्सः सस्पृहं मे यथात्ति (गोविन्दलीलामृतम् ३.३९) ____________________________________ २.३१०: उपलावणिकं त्वेकाः काश्चित्कुरुत दाधिकम् सार्पिष्कमपरा यूयं वत्साः शार्करिकं पराः (गोविन्दलीलामृतम् ३.४०) ____________________________________ २.३११: सरसरसवतीसत्प्रक्रियापण्डितासि त्वमिह रसवतीं मे याहि राधे! प्रयत्नात् जननि! बलजनन्याधिष्ठितां मिष्टमन्नं रचय सह तयैव व्यञ्जनान्युत्तमानि (गोविन्दलीलामृतम् ३.४१) ____________________________________ २.३१२: व अकममृतकेलिं साधयातिप्रयत्नात् सरसमसृणमन्यं पुत्रि! कर्पूरकेलिम् मधुरममृतकोटेर्यत्र कृष्णः सतृष्णस् त्रिजगति न हि कश्चित्त्वामृते यस्य वेत्ता (गोविन्दलीलामृतम् ३.४२) ____________________________________ २.३१३: यस्यामुच्चैर्लालसाढ्यः सुतो मे तां पीयूषग्रन्थिपालीं च कृत्वा कर्पूरैलाद्य्अन्वितपानके त्वं यत्नाद्वत्से! धेहि पञ्चामृताख्ये (गोविन्दलीलामृतम् ३.४३) ____________________________________ २.३१४: त्वं विधेहि ललितेऽम्ब! रसालां त्वं च षाडवमिहाशु विशाखे! त्वं च भोः शिखरिणीं शशिलेखे पुत्रि चम्पकलते! मथितं त्वम् (गोविन्दलीलामृतम् ३.४४) ____________________________________ २.३१५: आमिक्षां त्वं पुत्रि! संसाध्य तस्यास् तत्तद्द्रव्यैर्योगपाकप्रभेदैः तत्तद्भेदान् तुङ्गविद्ये! विधेहि त्वं मत्स्यण्डीपानकान्यम्ब! चित्रे! (गोविन्दलीलामृतम् ३.४५) ____________________________________ २.३१६: त्वं खण्डमण्डानि च रङ्गदेवि! त्वं क्षीरसारान् विविधान् सुदेवि! वासन्ति! शुभ्रा मृदुफेनिकास्त्वं त्वं मङ्गले! कुण्डलिकां विधेहि (गोविन्दलीलामृतम् ३.४६) ____________________________________ २.३१७: कादम्बरि! त्वं कुरु चन्द्रकान्तीस् त्वं लासिके! तण्डुलचूर्णपिण्डीः त्वं शष्कुलीः कौमुदि! भूरिभेदास् त्वमिन्दुपिण्डानि मदालसेऽम्ब! (गोविन्दलीलामृतम् ३.४७) ____________________________________ २.३१८: शशिमुखि! व अकानि त्वं विधेहि प्रयत्नाद् दधिव अकमुखानि प्राज्यमाधुर्यभाञ्जि प्रणय सुमुखि! रम्याः शर्कराप इकास्त्वं मणिमति! बहुभेदांस्त्वं च पिष्टान्नपूपान् (गोविन्दलीलामृतम् ३.४८) ____________________________________ २.३१९: विधत्स्व भोः काञ्चनवल्लि! वत्से! गोधूमचूर्णोद्भवलड्डुकानि मनोहराख्यानि मनोरमे! त्वं त्वं मौक्तिकाख्यानि च रत्नमाले! (गोविन्दलीलामृतम् ३.४९) ____________________________________ २.३२०: सुभृष्टनिस्तुषतिलैर् मोदकान् कुरु माधवि! तथा तिलकदम्बाख्याः सतिलाः खण्डप इकाः (गोविन्दलीलामृतम् ३.५०) ____________________________________ २.३२१: लाजान् धानांश्च संभृष्टान् पृथुकान् घृतभर्जितान् कृत्वा विन्ध्ये! सिताक्वाथैः समुद्गान् कुरु मोदकान् (गोविन्दलीलामृतम् ३.५१) ____________________________________ २.३२२: रम्भे! करम्भं कुरु शातकुम्भ कुण्ड्यां सुरम्भाफलशर्कराद्यैः निष्पीड्य पक्वाम्ररसं मनोज्ञे! सिताघनक्षीरयुतं विधेहि (गोविन्दलीलामृतम् ३.५२) ____________________________________ २.३२३: उत्थापितं यत्तु मया मथित्वा प्रातः सुगन्धापयसो दधीनि तदिष्टगन्धं नवनीतपिण्डं हैयङ्गवीनं कुरु भोः किलिम्बे (गोविन्दलीलामृतम् ३.५३) ____________________________________ २.३२४: स्वयं दुग्ध्वा व्रजेन्द्रेण प्रहितं धवलापयः पानार्थमम्बिके मन्दं त्वं शृतं कुरु वत्सयोः (गोविन्दलीलामृतम् ३.५४) ____________________________________ २.३२५: ऋजीषदर्वीनिवहैः परीतां मृद्दारुकुण्ड्य्आदिकभाजनैश्च चुल्लीचयाढ्यां मम सिक्तलिप्तां तद्दुग्धशालां व्रजताशु बालाः (गोविन्दलीलामृतम् ३.५५) ____________________________________ २.३२६: नानोपकरणानि त्वं तानि तानि धनिष्ठिके! निष्कास्य तत्तद्भाण्डेभ्यः पात्रेष्वाधाय दापय (गोविन्दलीलामृतम् ३.५६) ____________________________________ २.३२७: तत्तत्पदार्थांस्त्वरितं तुलस्या सहानया रङ्गणमालिके त्वम् आनीय कोषालयतोऽस्मदीयाद् दासीगणैर्दापय तत्र तत्र (गोविन्दलीलामृतम् ३.५७) ____________________________________ २.३२८३२९: आम्रातकाम्रफलपूरकरीरधात्री लिम्पाककोलिरुचकादिफलानि कामम् तैले चिरं सलवणे किल सन्धितानि मूलान्यथार्द्रकमुखानि च रोचकानि मत्स्यण्डिकारसचिरोषितपक्वचिञ्चा धात्रीरसालबदरीशकलानि तद्वत् निष्कास्य भोस्त्वमिह मन्थनिकाकुलेभ्यः कृत्वानयेन्दुमुखि! काञ्चनभाजनेषु (गोविन्दलीलामृतम् ३.५८५९) ____________________________________ २.३३०: शन्दे शुभे भरणि पीवरि मिष्टहस्ते चुल्लीचयोपरिधृतातुलमन्थनीषु दुग्धानि भारिकगणोपहृतानि गोष्ठाद् वत्साः! शनैः श्रपयताशु निधाय यूयम् (गोविन्दलीलामृतम् ३.६०) ____________________________________ २.३३१३३२: कान्तभुक्तावशिष्टं सं भुज्य तु जातशर्मिकाम् आयातां स्वसमीपे तां राधामाह सलालनम् सरसिजमुखि! कीर्तिदैककीर्ते! पचनकलाचतुरा कृतासि धात्रा तदयि रसवतीं प्रविश्य पाकं कुरु ललितादिसखीकृतेति कृत्यम् (कृष्णभावनामृतम् ५.५६) ____________________________________ २.३३३: शशिमुखि! शरदां शतं जयैवं सुखय मनोनयने ममेत्युदित्वा अनयत सुमनोहरास्तद्आलीः शमतुलवत्सलतालता नताः सा ____________________________________ २.३३४: गोष्ठेश्वरीं समभिवाद्य विशेषनम्रा तत्पाणिपद्मधृतपाणिरतीव कम्रा आसाद्य रामजननीं प्रणनाम याताम् अध्यक्षतां पचनकर्मणि साभिजाता (कृष्णाह्निककौमुदी २.८४) ____________________________________ २.३३५: कैलासशैलकनिभं दधती स्वकान्त्या नीलांशुका प्रणयिनी हि सदात्र राधा एहीति दोःप्रसरणेन मुहुर्वदन्ती शिश्लेष तां समुखचुम्बमसौ हसन्ती ____________________________________ २.३३६: ताभ्यां महानसमुपेत्य च पाकशाला पालीः स्मितेन मृदुना वचसा च बाला सम्मान्य मान्यचरिता मुमुदे मितानि पाकक्रियोपकरणानि विलोक्य तानि (कृष्णाह्निककौमुदी २.८५) ____________________________________ २.३३७३३८: कुष्माण्डकालुकचुमानककन्दतुम्बी वार्त्ताकुमूलकपटोलफलानि शिम्बी डिण्डीशवारणबुषामफलान्यनीचा रम्भाविशेषनवगर्भनवीनमोचाः वास्तूकमारिषपटोलशिखाः कलाय वल्लीशिखाश्चणकाग्रशिखाः प्रधाय तुम्बीशिखाश्च मृदुलाः सहपोदिकाग्राण्य् आलोक्य सैक्षत सखीः सरसाः समग्राः (कृष्णाह्निककौमुदी २.८६८७) ____________________________________ २.३३९: यद्येन येन विधिना रुचिरत्वमेत्य यद्व्यञ्जने यदुपयुज्यत इत्यवेत्य ताभिर्महानसचरीभिरमूनि तानि तत्तत्प्रकारमथ कुट्टितकर्त्तितानि (कृष्णाह्निककौमुदी २.८८) ____________________________________ २.३४०: एलालवङ्गमरिचार्द्रकजात्य्अजाजी जातीफलत्वचसुलाङ्गलिसस्यराजीः सिद्धार्थतण्डुलनिशा दलितांश्च माषान् केचिज्जनाः पिपिषुरब्जदृशामशेषान् (कृष्णाह्निककौमुदी २.८९) ____________________________________ २.३४१: पिष्ट्वा सुवर्णपुटिकासु शुभप्रभावैर् आच्छादितास्वनुचरीघटया शरावैः सुस्थापितानि वसनोपरि पाकलीला रम्भे चकार हृदयं निरवद्यशीला (कृष्णाह्निककौमुदी २.९०) ____________________________________ २.३४२: आवश्यकाभरणवेशलसत्प्रतीका धौताङ्घ्रिपाणिकमला सहरोहिणीका बभ्राज सा वरमहानसवेदिकायां श्रद्धाय कौतुकवती पचनक्रियायाम् (कृष्णाह्निककौमुदी २.९१) ____________________________________ २.३४३: दीप्तासु रामजननीङ्गिततोऽनलेन चुल्लीषु चारुतरदारुसमुज्ज्वलेन आरूरुहन्नखिललोचनचित्तजैत्रीस् तास्ताम्ररीतिरजताचितपाकपात्रीः (कृष्णाह्निककौमुदी २.९२) ____________________________________ २.३४४: जज्ज्वाल स स्वयमफुत्कृतिवीतधूमम् अग्निः स्वयं जलमभूदनभूमभूम यद्यत्र यत्र लवणं च तथा प्रमाणं तत्तत्र तत्करतलेऽकुरुत प्रमाणम् (कृष्णाह्निककौमुदी २.९३) ____________________________________ २.३४५: अगुरुसरलदेवदारुदारु ज्वलनपरिश्रितचुल्लिकाचयाग्रे निहितविविधपात्रराजिराजद् बहुविधतेमनसाधुसाधनार्थम् ____________________________________ २.कृष्णभावनामृतम् ५.६३: ____________________________________ २.३४६३४७: ज्वलनकलनपात्रधारणोन्न त्य्अवनतिमूर्छनदर्विचालनाद्यैः त्रिवलिकुचभुजांसकम्पचेलोच् चलनवशादुदपादि यस्तदाऽस्याः मधुरिमभरमच्युतः स्वसौध स्फुरितगवाक्षधृतेक्षणः पिबंस्तम् मदनमदमुदञ्चितं विवृण्वन् किमपि जगाद पटुर्बटुं मिषेण (कृष्णभावनामृतम् ५.६४६५) ____________________________________ २.३४८: प्रहित्य तं साथ महानसं गता किं किं त्वया साधितमेतया सह सर्वं तदेतन्मम तेमनादिकं संदर्शयेत्याह बलस्य मातरम् (गोविन्दलीलामृतम् ३.८४) ____________________________________ २.३४९: तामाह सम्मार्जितवेदिकान्तरे नवीनमृद्भाजनपङ्क्ति सम्भृतम् सा दर्शयन्ती कृततेमनादिकं राधां प्रशंसन्त्यथ तां च रोहिणी (गोविन्दलीलामृतम् ३.८५) ____________________________________ २.३५०: सुमधुरं शशितोऽपि सुसंस्कृतं निपुणया पचने मृदु राधया प्रवरमन्थनिकासु सुसम्भृतं सुमुखि! पश्य पुरः सखि! पायसम् (गोविन्दलीलामृतम् ३.८६) ____________________________________ २.३५१: बलपुष्टिकरं हृद्यं मधुरं मृदुलं सति! मन्थनीसम्भृतं पश्य संयावमनया कृतम् (गोविन्दलीलामृतम् ३.८७) ____________________________________ २.३५२: रम्भासीरीक्षीरसारैः शष्कुलीर्विविधाः सखि! पश्य पिष्टविकारंश्च नानाभेदान् सुसंस्कृतान् (गोविन्दलीलामृतम् ३.८८) ____________________________________ २.३५३: पीयूषग्रन्थिकर्पूर केलिकामृतकेलिकाः अनया संस्कृताः पश्य यद्विधिर्मे न गोचरः (गोविन्दलीलामृतम् ३.८९) ____________________________________ २.३५४: केवलो मथितक्लिन्नो मौद्गोऽयं वटको द्विधा सितालवणसंयोगान् माषस्यापि चतुर्विधः (गोविन्दलीलामृतम् ३.९०) ____________________________________ २.३५५: चिञ्चाम्रातकचुक्राम्रैस् तत्तद्द्रव्यादियोगतः ईषन्मधुरगाढादि भेदादम्लो द्विषड्विधः (गोविन्दलीलामृतम् ३.९१) ____________________________________ २.३५६३५७: बद्धरम्भानव्यगर्भ तन्नव्यमुकुलांशयोः मानकन्दाम्बुकच्वीनां मुखांशस्यालुकस्य च कुष्माण्डडिण्डिशाणां च चक्राभखण्डजालकम् चणकक्षोदपङ्काक्तं घृतभृष्टं पृथक्पृथक् (गोविन्दलीलामृतम् ३.९२९३) ____________________________________ २.३५८: चणकक्षोदव अकान् याज्यभृष्टानि केवलम् अपरान्यम्लसत्तक्र क्वाथक्लिन्नानि लोकय (गोविन्दलीलामृतम् ३.९४) ____________________________________ २.३५९: चणकक्षोदपिण्डानां स्विन्नानां क्वथिताम्भसि खण्डानि द्रव्यपाकादि भेदान्नानाविधानि च (गोविन्दलीलामृतम् ३.९५) ____________________________________ २.३६०: वटिका फलमूलानां पृथक्संयोगभेदतः त्रिजातमरिचाद्यैस्तु प्रकारान् बहुधाकृतान् (गोविन्दलीलामृतम् ३.९६) ____________________________________ २.३६१: कर्कारुज्योत्स्निकालाबु फलान्यालि पृथक्पृथक् राजिकादधियोगेन संस्कृतान्यनया शुभे (गोविन्दलीलामृतम् ३.९७) ____________________________________ २.३६२: वत्सेप्सितप्रसूनानि घृतभृष्टानि केवलम् घृतभृष्टा दधिक्लिन्नाः कलिकाः कोविदारजाः (गोविन्दलीलामृतम् ३.९८) ____________________________________ २.३६३: घृतभृष्टा दधिक्लिन्नाः प्रसूनवटिका द्विधा पटोलस्य फलान्याज्य भृष्टानि रुचिदान्यलम् (गोविन्दलीलामृतम् ३.९९) ____________________________________ २.३६४: वृद्धकुष्माण्डवटिकाः कच्वीमानालुकन्दकैः तिक्तलालितचूर्णाढ्याश् चविकाढ्याः पराः कृताः (गोविन्दलीलामृतम् ३.१००) ____________________________________ २.३६५: सितैलामरिचैर्योगाद् दुग्धतुम्बीकृतानया तद्योगादपरं मिष्टं क्षीरकुष्माण्डनामकम् (गोविन्दलीलामृतम् ३.१०१) ____________________________________ २.३६६: दधिशूरणकं मिष्टं धात्रीशूरणकं परम् दध्नैकं भर्जितं चान्यं कारविल्वफलं द्विधा (गोविन्दलीलामृतम् ३.१०२) ____________________________________ २.३६७: मृदुरम्भागर्भखण्ड वृद्धकुष्माण्डखण्डयोः सितादधियुतः पाको मधुराम्लः सुशीतलः (गोविन्दलीलामृतम् ३.१०३) ____________________________________ २.३६८: नालीतमेथीशतपुष्पिकामिशी पटोलवास्तूकवितुन्नमारिषाः प्रकारसंयोगविभेदतोऽनया शाकाः सुधागर्वहृतः सुसंस्कृताः (गोविन्दलीलामृतम् ३.१०४) ____________________________________ २.३६९: कलम्बी पक्वचिञ्चाया रसपक्वा रुचिप्रदा कृष्णनालीतशाकोऽयम् आमाम्रफलयुक्शुभः (गोविन्दलीलामृतम् ३.१०५) ____________________________________ २.३७०: मयुष्ठकस्य मुद्गस्य माषस्याप्यधुना मया त्रिविधोऽयं सुधाकूप निभः सूपो विपाच्यते (गोविन्दलीलामृतम् ३.१०६) ____________________________________ २.३७१: पङ्कैः सुमनचूर्णानां दासीभिर्भृशमर्दितैः पूर्णेन्दुमण्डलाकाराः क्रियन्ते रो इका मया (गोविन्दलीलामृतम् ३.१०७) ____________________________________ २.३७२: कृतानि क्रियमाणानि कर्तव्यानि तु कानिचित् इत्यन्नव्यञ्जनानि त्वं संसिद्धानि प्रतीहि नौ (गोविन्दलीलामृतम् ३.१०९) ____________________________________ २.३७३३७४: सौरभ्यसद्वर्णमनोहरं तत् सा वीक्ष्य सर्वं मुदिता बभूव जिज्ञासमानामथ तद्विधानं तां रोहिणी विस्मयपूर्वमाह सामग्री सैव सामान्या पाकस्य प्रक्रियाप्यसौ किन्त्वपूर्वगुणे हेतुर् गान्धर्वाहस्तसौष्ठवम् (गोविन्दलीलामृतम् ३.११०१११) ____________________________________ २.३७५: सा तां राधामन्नसंस्कारसक्तां प्रस्विद्यन्तीं लज्जया नम्रवक्त्राम् दृष्ट्वा राज्ञी स्नेहविक्लिन्नचित्ता दासीमस्या वीजनायादिदेश (गोविन्दलीलामृतम् ३.११२) ____________________________________ २.३७६३७७: अथ तस्याः परिवेशनकौशलमाह व्याप्तायां वसनेन भोजनभुवि श्रीरत्नपीठाग्रतस् तत्तद्व्यञ्जनरत्नरत्नपुटिकापङ्क्तिः क्रमेणाभितः मिष्टाभीष्टसुपिष्टकौघपुटिकापङ्क्तिस्तु तासां बहिः सम्यग्भव्यसुगव्यहेमपुटिकापङ्क्तिश्च तासां बहिः इत्येवं क्रमतोऽर्धमण्डलतया पङ्क्तिक्रमेणाद्भुते स्वालीभिः पुरुचारुचित्ररचनाद्वैविध्य आपादिते अन्योन्याव्यतिषक्तसूक्ष्मसुरभिश्लक्ष्णैर्घृताच्योतनैर् मध्ये हेममयी व्यधायि रुचिरा पात्री शुभैरोदनैः (कृष्णाह्निककौमुदी ३.१२) ____________________________________ २.३७८: सौवर्णीं तलपात्रिकां घृतपु ईलिम्पाकखण्डादिभिः सन्धानार्द्ररसालखण्डसहितैः सत्कासमर्दादिभिः युक्तां दक्षिणतो निधाय निक ए तस्याश्च भृङ्गारकान् कर्पूरेण सुवासितेन पयसा पूर्णान् व्यधात्कानकान् (कृष्णाह्निककौमुदी ३.३) ____________________________________ २.३७९: तस्याः पाकसुकौशलं बहुविधं दृष्ट्वा व्रजेशप्रिया तासां तत्परिवेषचित्ररचनां चातिस्फुरद्विस्मया आनेतुं प्रजिघाय वत्सलमनाः कृष्णं च रामं च सा धात्रेयीमथ तौ समीयतुरतिश्रद्धावशादञ्जसा (कृष्णाह्निककौमुदी ३.४) ____________________________________ २.३८०: नत्वा मातरमाज्ञया सहबलस्तस्याः समुल्लासनः प्रेम्णा बालकदासिकाकृतपदाम्भोजद्वयीधावनः आचम्योपविवेश सम्मुखतया चार्व्अन्नपात्रीपुरः सर्वं तत्तद्अवेक्ष्य विस्मितमना बभ्राज पीताम्बरः (कृष्णाह्निककौमुदी ३.५) ____________________________________ २.३८१: श्रीदामसुबलौ वामे पुरोऽस्य मधुमङ्गलः दक्षिणे श्रीबलश्चान्ये परितः समुपाविशन् (गोविन्दलीलामृतम् ४.२२) ____________________________________ २.३८२: मातृभ्यां क्रमदर्शितेन हि पथा भोक्तुं समारब्धवान् यद्यद्भोक्तुमुपक्रमं स्म कुरुते त्यक्तुं न तत्सोढवान् भोक्तुं तत्तदशेषमप्यभिलषन् सामर्थ्यवांश्च स्वयं किञ्चित्किञ्चिदभुक्त वीक्षकभिया दुर्वादभीत्याप्ययम् (कृष्णाह्निककौमुदी ३.७) ____________________________________ २.३८३: व्याख्याद्भिः सहभोजिभिः सहबलैः पाकस्य तत्कौशलं स्वादुङ्कारमदन्नवागपि हृदा सोऽपि प्रशंसन्नलम् आदौ पायसमाश किञ्चिदपरप्राचुर्यपर्याप्ततां वीक्ष्य व्यञ्जनरत्नयत्नगमिना लोभेन भूम्ना चिताम् (कृष्णाह्निककौमुदी ३.८) ____________________________________ २.३८४: शाकादिक्रमतोऽभितोषवशतः सर्वाणि सद्व्यञ्जना न्यादन्मातृमुदे भवेदपि यथा पक्त्रीमनोरञ्जना तान् सर्वान् सहभोजिनः सरसया वाचा हसन् हासयन् भुञ्जध्वं न परित्यजेत किमपीत्येकान्तमाह्लादयन् (कृष्णाह्निककौमुदी ३.९) ____________________________________ २.३८५: स्वस्वसंस्कृतमिष्टान्नं प्रातर्आशोपयोगि यत् उपजह्रुस्तयाहूता मात्रे गोप्यो मुदान्विताः (गोविन्दलीलामृतम् ४.२४) ____________________________________ २.३८६: श्रीराधया यत्नत एव गेहाद् आनीतखण्डोद्भवलड्डुकानि गङ्गाजलाख्यान्यथ रङ्गदेवी तद्इङ्गितेनोपजहार मात्रे (गोविन्दलीलामृतम् ४.२५) ____________________________________ २.३८७: तानि माता बलादिभ्यो विभज्य स्नेहतो ददौ प्रकीर्णस्वर्णपात्रेषु विनिधाय पृथक्पृथक् (गोविन्दलीलामृतम् ४.२६) ____________________________________ २.३८८: आस्वादयन्तं घृतपक्वमन्नं सुनर्मभिस्तानपि हासयन्तम् आलोकयन्तं नयनाञ्चलेन राधाननं तं ददृशुर्मुदाल्यः (गोविन्दलीलामृतम् ४.२७) ____________________________________ २.३८९: अदो भद्रमिदं मिष्टम् एतत्स्निग्धं सुचारु तत् तर्जन्या दर्शयन्त्यम्बा भुङ्क्ष्व वत्सेत्यभाषत (गोविन्दलीलामृतम् ४.२८) ____________________________________ २.३९०: यद्यदिष्टं भवेद्यस्य ज्ञात्वा ज्ञात्वा हसन् हरिः तस्मै तस्मै ददौ तत्तत् स्वपात्रात्प्रक्षिपन्मुहुः (गोविन्दलीलामृतम् ४.२९) ____________________________________ २.३९१३९३: वीक्ष्य यत्नान्वितामम्बां मन्दमश्नन्तमच्युतम् परिहासपटुस्तस्मिन् व्रजेशामवदद्बटुः अयं चेद्भूरि नात्त्यम्ब! देहि मे सर्वमद्म्यसौ मयैवालिङ्गितः पुष्टो भविता भूरिभोजिना नास्य मन्दरुचेः शक्तिर् घृतपक्वान्नभोजने तदस्मै लघुराद्धान्नं व्यञ्जनान्यम्ब! दापय (गोविन्दलीलामृतम् ४.३०३२) ____________________________________ २.३९४: अथ कृष्णः स्वपात्रस्थ पक्वान्नाञ्जलिभिर्हसन् पञ्चषैः पूरयामास भुङ्क्ष्वेति बटुभाजनम् (गोविन्दलीलामृतम् ४.३३) ____________________________________ २.३९५३९६: ततो वामकफोणिं स्वं वादयन् वामपार्श्वके सम्यग्भोक्तुं कृतारम्भः प्रहृष्टो बटुराह तम् वयस्य! पश्य भक्ष्येऽहम् इत्यश्नन् कवलद्वयम् मातर्मे दधि देहीति प्राहिणोत्तां तदाहृतौ (गोविन्दलीलामृतम् ४.३४३५) ____________________________________ २.३९७: गोपाः पश्यत नृत्यतीह चपलः पक्वान्नलब्धाशया कीशेशो दधिलम्प ओऽयमिति तान् कृत्वोन्मुखांस्तद्दिशि तेषां भोजनभाजनेषु शनकैर्निक्षिप्य भक्ष्यं निजं सर्वं भुक्तमिदं मयेति स पुनर्गर्वायमानोऽवदत् (गोविन्दलीलामृतम् ४.३६) ____________________________________ २.३९८: तथागतां तां दधिपात्रहस्ताम् उवाच पश्याम्ब! विनैव दध्ना मयोपभुक्तं द्रुतमेव सर्वं तत्पायसं दापय भूरि मह्यम् (गोविन्दलीलामृतम् ४.३७) ____________________________________ २.३९९: हैमेषु पात्रेषु निधाय राधया नवीनरम्भादलमन्दमारुतैः शीतीकृतं स्वे परिवेशितं करे तेभ्यो ददौ पायसमाशु रोहिणी (गोविन्दलीलामृतम् ४.३८) ____________________________________ २.४००: आनीयानीय गान्धर्वा दत्तानि व्यञ्जनानि सा शाकादीन्यम्लशेषाणि तेभ्योऽदात्क्रमशः शनैः (गोविन्दलीलामृतम् ४.४०) ____________________________________ २.४०१: रम्भोदरस्थच्छदवर्णलाघवाः संमृष्टगोधूमसुचूर्णरो इकाः घृताभिषिक्ताः परिवेशितास्तया तेभ्योऽन्यपात्रेषु निधाय सा ददौ (गोविन्दलीलामृतम् ४.४१) ____________________________________ २.४०२: पूर्वं पक्वान्नमुद्दिश्या धुना त्वन्नादिकं च या बटोः सुपरिहासोक्तिर् नात्र स्यात्पुनरुक्तता ____________________________________ २.४०३: कृष्णः सतृष्णो नैवात्र बलः कवलमात्रभुक् श्रीदामा नाम मन्दाशी सुबलोऽसुबलोज्झितः (कृष्णभावनामृतम् ६.४५) ____________________________________ २.४०४: क्वैषां भक्ष्यैकतानत्व राहित्यमविदग्धता क्वैतदन्नं सुधानिन्दि स्वयं लक्ष्म्यैव साधितम् (कृष्णभावनामृतम् ६.४६) ____________________________________ २.४०५: काव्यं विफलतां किं न याति सत्कविनिर्मितम्? यत्र गोष्ठ्यां तद्आस्वाद लोलुपत्वं न वर्तते (कृष्णभावनामृतम् ६.४७) ____________________________________ २.४०६: चतुर्वर्गफलं मूर्तं एतद्अन्नं चतुर्विधम् अहं केवलमेकोऽस्य पात्रमित्यवदद्बटुः (कृष्णभावनामृतम् ६.४८) ____________________________________ २.४०७: श्रीदामोवाच पिण्डीभिः पिचिण्डं पूरय द्रुतम् यदेव तव सर्वस्वं यदर्थं बटुतामधाः (कृष्णभावनामृतम् ६.४९) ____________________________________ २.४०८: बटुराख्यदरे मूर्ख! गोपस्त्वं किं नु वेत्स्यसि? रसास्वादं स्वधर्मार्थं गा रोद्धुमटवीमट (कृष्णभावनामृतम् ६.५०) ____________________________________ २.४०९: पश्यैषोऽहमनूचानो विप्रो यैर्मन्मुखे हुतम्! तैरिष्टः सर्वयज्ञेन भगवानेव केवलम् (कृष्णभावनामृतम् ६.५१) ____________________________________ २.४१०: श्रीदामोचे श्रुतिस्मृत्योर् वर्त्मापि शतजन्मसु त्वया परिचितं नैव विप्रत्वे सूत्रमेव ते (कृष्णभावनामृतम् ६.५२) ____________________________________ २.४११: कृष्णः प्राह बटोरस्ति रसशास्त्रेऽनुशीलनम् व्यञ्जनानेकतात्पर्य लक्षणाभिज्ञता यतः (कृष्णभावनामृतम् ६.५३) ____________________________________ २.४१२: बटुराह षडेवात्र रसा न त्वष्ट मन्मते षोढैव न्याय्य आस्वादो यत्षडेवेन्द्रियाणि नः (कृष्णभावनामृतम् ६.५४) ____________________________________ २.४१३: रसा ह्यष्टाविति प्राहुर् ये तेऽपि व्यञ्जनाश्रिताः व्यञ्जनाभिज्ञतालेशोऽप्य् एषां किन्तु न विद्यते (कृष्णभावनामृतम् ६.५६) ____________________________________ २.४१४: विहाय शाकसूपादीन् विहायस्ते धयन्ति यत् तन्नीरं प्रकटं हित्वा धावन्त्येव मरीचिकाम् (कृष्णभावनामृतम् ६.५७) ____________________________________ २.४१५: कारणं रसनिष्पत्तौ चर्वणेनेति तज्जगुः चर्वन् तु परिचोष्यन्ति न पितुर्जन्मकोटिभिः (कृष्णभावनामृतम् ६.५८) ____________________________________ २.४१६: रामः प्राह रसास्वादे केऽनुभावा भवन्मते के वा सञ्चारिणः को वा स्थायी स स्वाद्यते कथम् (कृष्णभावनामृतम् ६.५९) ____________________________________ २.४१७: बटुरूचे यदप्राप्त्या पूर्वमेवाश्रु मे भवेत् प्राप्त्या तु व्यञ्जनस्यास्य पुलकास्यप्रसन्नते (कृष्णभावनामृतम् ६.६०) ____________________________________ २.४१८: वर्णस्य स्निग्धतातृप्त्या वैवर्ण्यं तच्च पश्य मे भुञ्जान एव यद्वच्मि स्वरो मे तेन भिद्यते (कृष्णभावनामृतम् ६.६१) ____________________________________ २.४१९: स्तम्भो मे भूरि मिष्टान्न भोजनाशक्तिदुःखजः प्रस्वेदः प्रकटोऽन्ते तु प्रलयो बहुभक्षणात् (कृष्णभावनामृतम् ६.६२) ____________________________________ २.४२०: आलस्यचिन्तास्वापाद्याः स्पष्टाः सञ्चारिणोऽत्र नः स्वाद्यत्वेनैक एवापि स्थायी तु विविधाभिधः (कृष्णभावनामृतम् ६.६३) ____________________________________ २.४२१४२२: आज्याभ्यक्तानि भक्तानि मन्ये काञ्चनवारिणा स्नपितानीव सौरभ्यं येषां सौलभ्यमभ्यगात् गोदन्तकृत्तघासादि घ्रायिण्यां गोपसंसदि कृतपुण्यस्य मे भूरि भोगभाजः प्रसङ्गतः (कृष्णभावनामृतम् ६.७०७१) ____________________________________ २.४२३: वने विप्रास्तपस्यन्ति पत्रमूलफलाशनाः बटोस्ते नाधिकारोऽस्ति भोगे याहि तपश्चर (कृष्णभावनामृतम् ६.७२) ____________________________________ २.४२४४२५: सत्यं भो यैः पुरा तप्तं पत्रमूलफलादिभिः परिणम्य जनुष्यत्र व्यञ्जनत्वेन तैर्मम भौमस्वर्गजुषः साधु प्रत्यक्षीभूयतेऽन्वहम् इति जानीतभोगोऽयम् अतप्ततपसः कुतः (कृष्णभावनामृतम् ६.७३७४) ____________________________________ २.४२६: एवं चेत्प्रथमं प्राप्तुम् अर्हन्त्येते वलीमुखाः वाग्व्ययश्रमिणोऽत्रापि जनुष्येते तपस्विनः (कृष्णभावनामृतम् ६.७९) ____________________________________ २.४२७: शीतोष्णवातसहनाः पत्रपुष्पफलाशनाः जातिस्मराः कथं न स्युः कोऽमीषां वेत्ति विज्ञताम् (कृष्णभावनामृतम् ६.८०) ____________________________________ २.४२८: कृष्णः प्राह सखे! विप्रा ब्रह्मोपासनतत्पराः कीशाः कुक्षिम्भरा एषां द्वयेषां महद्अन्तरम् (कृष्णभावनामृतम् ६.८१) ____________________________________ २.४२९: अस्य कीशस्य चावैमि न किमप्यन्तरं हरे! नरत्वं वानरत्वं वा नयोर्भेदे न कारणम् (कृष्णभावनामृतम् ६.८२) ____________________________________ २.४३०: किं च ख्यापयता तेन लोकेऽपूर्वां स्वविज्नतां बृहत्त्वाद्बृंहणत्वाच्च स्वकुक्षिर्ब्रह्म मन्यते (कृष्णभावनामृतम् ६.८३) ____________________________________ २.४३१: अतस्त्रिषवणं तस्य ध्यायता पूर्तिसाधनम् स एवोपास्यतेऽनेन नैष्ठिकब्रह्मचारिणा (कृष्णभावनामृतम् ६.८४) ____________________________________ २.४३२: कदाचिद्भूरिपक्कान्न ग्रसनावेशसंभ्रमैः कीशायितं स्यात्पाणिभ्यां भुञ्जानस्यास्य लाघवैः (कृष्णभावनामृतम् ६.८५) ____________________________________ २.४३३: इत्युक्त्वाजीहसत्सर्वान् सुबलस्तान् बटुः स तु हसन् भुञ्जान एवोच्चैः काशैः शोणमुखोऽभवत् (कृष्णभावनामृतम् ६.८६) ____________________________________ २.४३४: गोष्ठेशाह बटो! तिष्ठ क्षणं मा भुङ्क्ष्व मा हस! स्थैर्यमाप्नुहि मा जल्प मैनं हासयतार्भकाः (कृष्णभावनामृतम् ६.८७) ____________________________________ २.४३५: धनिष्ठया यल्ललितादिसंस्कृतं तत्तद्रसालादिकमाहृतं पुरः कृत्वा पृथक्पात्रचये व्रजेश्वरी सस्नेहमेभ्यो ददती मुमोद सा (गोविन्दलीलामृतम् ४.४२) ____________________________________ २.४३६: हृदयदयितमुखवीक्षणहृष्टास् तदतिमधुरमृदुकान्तिविकृष्टाः मुमुदुरुदितपृथुभावविहस्ता रमणभवनमधि ताः पुरुशस्ताः (गोविन्दलीलामृतम् ४.४३) ____________________________________ २.४३७: अन्नान्यथो तानि चतुर्विधानि ते पीयुषसारोद्भवविक्रिया इव आस्वादयन्तो मधुराणि सस्पृहं तं हासयन्तो जहसुश्च नर्मभिः (गोविन्दलीलामृतम् ४.४४) ____________________________________ २.४३८: चर्वन्ति चर्व्याणि मृदूनि केचिल् लेह्यानि चान्ये चटुलं लिहन्ति पिबन्ति पेयानि परे प्रहृष्टाश् चूष्यन्ति चोष्याण्यपरे वितृप्ताः (गोविन्दलीलामृतम् ४.४५) ____________________________________ २.४३९: स्वादुङ्कारं कमलनयनः सस्पृहं तत्तदन्नं हस्तस्पर्शादमृतमधुरं मन्दमन्दं प्रियायाः तद्वक्त्राब्जप्रहितनयनप्रान्तभृङ्गो निगूढं प्राश्नन्नम्बामनसि निबिडं स प्रमोदं व्यतानीत् (गोविन्दलीलामृतम् ४.४६) ____________________________________ २.४४०: प्रहितचकितनेत्रप्रान्तदृष्टिप्रणाली मिलिततद्अतिलावन्यामृतास्वादपुष्टा प्रसरद्अखिलभावोल्लासमाच्छादयन्ती दयितहृदयमुच्चै राधिकाप्याजहार (गोविन्दलीलामृतम् ४.४७) ____________________________________ २.४४१: अथ बलजननीं तामन्तराकृत्य नृत्यन् मदकलमदिराक्षीमर्पयन्तीं करेऽस्याः मृदु मृदु मधुरान्नं प्रेयसीं प्रेक्ष्य कृष्णः श्लथरुचिरशनेऽभूदुन्मना नागरेशः (गोविन्दलीलामृतम् ४.४८) ____________________________________ २.४४२: सामिभुक्तं कियत्तेन किंच त्र्यंशावशेषितम् भक्ष्यं वीक्ष्याशने मन्दं तं चासीद्व्याकुला प्रसूः (गोविन्दलीलामृतम् ४.४९) ____________________________________ २.४४३: यत्नात्संस्कृतमन्नादि सर्वं त्यक्तं कथं सुत! क्षुधितोऽसि कियद्भुङ्क्ष्व शपथः शिरसो मम (गोविन्दलीलामृतम् ४.५०) ____________________________________ २.४४४: आनाय्य यत्नाद्वृषभानुकन्यकां संस्कारितं सर्वमिदं सुतानया अन्नादि मिष्टं च सुधापरार्द्धतस् तथापि नाश्नासि करोमि किं हता (गोविन्दलीलामृतम् ४.५१) ____________________________________ २.४४५: अथ सा रोहिणीमाह पश्य रोहिणि! चञ्चलः दुर्बलः क्षुधितोऽप्येष किमप्यत्ति न मन्दभुक् (गोविन्दलीलामृतम् ४.५२) ____________________________________ २.४४६४४७: ततः स्नेहपरीताङ्गी लालयन्त्यघमर्दनम् प्रलम्बहन्तुरम्बेयं बभाषे तं पुरःस्थिता यत्नादन्नं साधितं वत्स! मिष्टं मल्लीमृद्व्या राधयेदं मया च क्षुत्क्षामोऽसि त्वं च नाश्नासि तत्ताम् अम्बामेतां मां च किंवा दुनोषि (गोविन्दलीलामृतम् ४.५३५४) ____________________________________ २.४४८: जननी तव पश्य खिद्यते सुत! निर्मञ्चनमत्र यामि ते भ्रमतो भविता वने श्रमः कियदश्नीहि विधेहि मद्वचः (गोविन्दलीलामृतम् ४.५५) ____________________________________ २.४४९: भुक्तं मया भूरि गता बुभुक्षे त्युक्त्वा नियम्योच्छलितं विकारम् तं वीक्ष्य मन्दं पुनरप्यदन्तं ननन्दतुर्नन्दसुतं जनन्यौ (गोविन्दलीलामृतम् ४.५६) ____________________________________ २.४५०: इदमिदमतिमिष्टं वत्स! भुङ्क्ष्वेति माता सशपथमथ तत्तद्दर्शयन्त्यङ्गुलीभिः सकलमभिलषन्ती कर्तुमश्रुप्लुताक्षी तदुदरगतमन्नं सात्मजं वावदीति (गोविन्दलीलामृतम् ४.५७) ____________________________________ २.४५१: रसालापक्वाम्रद्रवशिखरिणीषाडवपयः करम्भामिक्षाव्यञ्जनदधिफलापूपव अकान् कृताम्रेडा नेत्रस्तनजपयसा क्लिन्नसिचया प्यतृप्ता तं तृप्तं मुहुरथ सुतं प्राशयदियम् (गोविन्दलीलामृतम् ४.५८) ____________________________________ २.४५२: भक्ष्यं भोज्यं बहुतरमिष्टं लेह्यं पेयं मृदुमधुरं ते भुक्त्वा पीत्वा रसभरतृप्ताः सर्वेऽभूवन् वनगमनोत्काः (गोविन्दलीलामृतम् ४.५९) ____________________________________ २.४५३: सर्वे सुवासितमृदा मुखपाणिपद्मा न्यामृज्य साधु मृदुलेषिकया च दन्तान् दासैः प्रणीतकनकादिककुण्डिकासु तैर्दत्तवारिभिरथाचमनं व्यधूस्ते (गोविन्दलीलामृतम् ४.६०) ____________________________________ २.४५४: एलालवङ्गघनसारविमिश्रिताभिर् जम्बूलदत्तवरखादिरगोलिकाभिः शीतोज्ज्वलाभिरधिवास्य मुदा मुखं ते सव्येन पूर्णमुदरं ममृजुः करेण (गोविन्दलीलामृतम् ४.६१) ____________________________________ २.४५५: रसालकरसंस्कृतोपहृतनागवल्लीस्फुरत् सुपक्वदलवीटिकाः सुखमदन्त एवोत्सुकाः ततः शतपदान्तरालयविशालपल्यङ्किका कुलेष्वथ विशश्रमुः परिजनैरमी वीजिताः (गोविन्दलीलामृतम् ४.६२) ____________________________________ २.४५६: तमिह विश्रमितं परिचारकाः शिखिदलव्यजनैः समवीजयन् अवदलय्य दलं मृदुवीटिकाः प्रभुमथादयति स्म विलासकः (गोविन्दलीलामृतम् ४.६३) ____________________________________ २.४५७४५८: निष्क्रम्य धौताङ्घ्रिकरां महानसाद् दासीगणैस्तां व्यजनैरुपासिताम् राधां प्रकोष्ठान्तरगां सखीजनैर् विलोकयन्तीं रमणं गवाक्षतः आनन्दजस्वेदजलैर्व्रजेशया प्रतीयमानां श्रमकर्षितेत्यलम् भोक्तुं प्रयत्नादुपवेश्य सा मुदा बलाम्बयान्नानि गृहाददापयत् (गोविन्दलीलामृतम् ४.६४६५) ____________________________________ २.४५९: तया निदिष्टा घृतसंस्कृतान्नं दातुं धनिष्ठा हरिभुक्तशेषैः संमिश्र्य गूढं घृतसंस्कृतान्नैर् गृहात्तदानीय ददावमूभ्यः (गोविन्दलीलामृतम् ४.६६) ____________________________________ २.४६०४६१: अनश्नन्तीं ह्रिया वीक्ष्य वस्त्रावृतनताननाम् राधिकामवदत्कृष्ण माता वात्सल्यविक्लवा जननि! मयि जनन्यां किं नु लज्जेदृशीयं सुत इव मम चेतः स्निह्यति त्वय्यतीव अयि तदपनयैनां यामि निर्मञ्चनं ते शिशिरय मम नेत्रं भुङ्क्ष्व पश्यामि साक्षात् (गोविन्दलीलामृतम् ४.६७६८) ____________________________________ २.४६२: यूयं च मे स्थ तनयास्त्वनया ह्रिया किं पुत्र्यः कुरुध्वमशनं ललितादयस्तत् इत्याग्रहाच्छपथदानशतैश्च माता मिष्टान्नमिष्टवचनैः समभोजयत्ताः (गोविन्दलीलामृतम् ४.६९) ____________________________________ २.४६३: ततो दासीधौतैः करकमलयुग्मैर्निजनिजैर् इमाः प्रक्षाल्यास्यं शशिसहितवार्भिर्निजनिजम् प ऐर्मार्जित्वा च स्वपरिजनदत्ता हिमकरा वियुक्ता वी ईस्ता वरकनकगौर्यो बुभुजिरे (षङ्ग्रहकर्तुः) ____________________________________ २.४६४: हृद्युद्गतैः सुतकरग्रहणाभिलाषैस् तद्भूषणैः सुबहुशः सह यानि यत्नात् निष्पाद्य तन्नववधूप्रतिरूपकाणि स्नेहाद्धृतानि सदने वरसम्पु एषु (गोविन्दलीलामृतम् ४.७०) ____________________________________ २.४६५: तैर्भूषणैरथ धनिष्ठिकयोपनीतैस् ताम्बूलचन्दननवाम्बरनागजैश्च आलीवृतां नववधूमिव तां व्रजेशा सम्मान्य हार्दवलिता मुदिता बभूव (गोविन्दलीलामृतम् ४.७१) ____________________________________ २.४६६: राधाहृतं यन्निशि तद्विशाखा धनिष्ठयादात्सुबलाय गूढम् पीतोत्तरीयं सुबलोऽपि तस्यै नीलाम्बरं कृष्णहृतं तयैव (गोविन्दलीलामृतम् ४.७२) इति श्रीभावनासारसङ्ग्रहे प्रातर्लीलासङ्ग्रहो नाम द्वितीयसङ्ग्रहः