अध्याय १.नक्षत्रकर्मफल १.१ घनतिमिरनागसिंहस्त्रिभुवनभवनाधिपो जगच्चक्षुः। १.१ उदयास्ताच(ल)मौलिर्जयति रविर्गगनतिलकैकः॥ १.२ मूर्ध्ना गणेशं च सरस्वतीं च सलोकपालं परमेश्वरं च् १.२ पद्मोद्भवं पद्मधनं हरिं च त्रैलोक्यदीपं प्रणमामि भानुम्॥ १.३ यात्राविधिरत ऊर्ध्वं विजिगीषोर्विदितजन्मसमयस्य् १.३ प्रत्यब्दमासवासरविभक्तसुखदुःखनिष्ठस्य् । १.४ विदिते होराराशौ स्थानबलपरिग्रहे ग्रहाणां च् १.४ आयुषि च परिज्ञाते शुभमशुभं वा फलं वाच्यम्॥ १.५ प्रस्तुतविरोध एवं स्थितविषये भवति शास्त्रनिर्देशः। १.५ जन्मसमयं च केचिद्वदन्ति न वदन्ति बहुवोऽन्य् । १.६ जन्मर्क्षोदयलग्ने तदपि ययोर्वा यियासतः प्रश्न् १.६ त्रिषडेकादशशीर्षोदयेषु मार्गेषु च जयः स्यात् ॥ १.७ शत्रोर्होराराशिस्तदधिपतिर्जन्मभं तदीशो वा॥ १.७ यद्यस्ते हिबुके वा तथापि शत्रुर्हतो वाच्यः॥ १.८ प्रश्ने मनोरमा भूर्मङ्गल्यद्रव्यदर्शनं शस्तम्। १.८ यदि चादरेण पृच्छति दैवज्ञो निर्दिशेद्विजयम्॥ १.९ नन्दा भद्रा विजया रिक्ता पूर्णा च नामसदृशफलाः। १.९ न्यूनसमेष्टा दशमे तिथयः शुक्ले कृष्णे प्रतीपास्ताः॥ १.१० नक्षत्रपुटाकिरणं पश्चात्सन्ध्यागतं ग्रहैर्भिन्नम्। १.१० क्रूरनिपीडितमुत्पातदूषितं चाशुभं सर्वम्॥ १.११ चित्रास्वातिविशाखाभरणीपित्र्येषकृत्तिकाश्लेषाः। १.११ नातिशुभदानि याने शेषाणि शुभानि धिष्ण्यानि॥ १.१२ शत्रुविषयं दिधक्षोरन्यत्रार्कोदयाच्छुभाग्नेयी। १.१२ न विशाखारोहिण्युत्तरेषु दिवसस्य पूर्वाह्ण् । १.१३ ज्येष्ठामूलाश्लेषारौद्रेषु विवर्जयेच्च मध्याह्णम्। १.१३ स्वात्याश्विपुष्यहस्तेष्वपराह्णे वर्जयेद्यात्राम्॥ १.१४ मैत्रेन्दवचित्रारेवतीषु यायात्प्रदोषमुत्सृज्य् १.१४ पूर्वेषु त्रिषु याम्ये पित्र्ये च विहाय मध्यनिशम्॥ १.१५ न निशापश्चिमभागे पुनर्वसौ त्रिषु च वैष्णवाद्येषु। १.१५ सर्वेऽपि शुभाः कालाः श्रवणेन्द्रवहस्तपुष्येषु॥ १.१६ प्राच्यादि सप्त सप्त क्रमेन धिष्ण्यानि कृत्तिकादीनि। १.१६ अनुलोमान्येकत्वं पूर्वोत्तरश्रोणितरयोश्च् । १.१७ अनलानिलदिग्रेखां परिघाख्यां यान्ति ये समुत्क्रम्य् १.१७ आज्ञामिव कुलिशभृतः पतन्ति न चिरेण ते व्यसन् । १.१८ सर्वद्वारिकसंज्ञं नक्षत्रचतुष्टयं समुद्दिष्टं। १.१८ पुष्यो हस्ताश्विन्यौ नक्षत्रं मित्रदेवं च् । १.१९ ज्येष्ठा प्राग्भाद्रपदा रोहिण्यथोत्तरा च फल्गुन्या। १.१९ शूलानि प्राच्यादिषु तेषु गतोऽत्येति यदि चित्रम्॥ १.२० तारास्तु जन्मसम्पद्विपत्करा क्षेमा (?)ऽपायशुभकष्टा। १.२० मैत्रातिमैत्रसंज्ञाश्चैताः संज्ञानुरूपफलाः॥E२० अध्याय २.दिनेशफल २.१ सूर्यदिने धननाशश्चान्द्रे शक्तिक्षयोऽन्नहानिश्च् २.१ ज्वलनासृक्पित्तरुजाः कौजे बौधे सुहृत्प्राप्तिः॥ २.२ जीवे जयधनलब्धिः शौक्रे स्त्रीवस्त्रगन्धधनलाभाः। २.२ दैन्यं च बन्धरोगान् प्राप्नोति दिनेऽर्कपुत्रस्य् । २.३ उपचयकरग्रहदिने सिद्धिः क्रूरेऽपि यायिनां भवति। २.३ सौम्येऽप्यनुपचयस्थे न भवति यात्रा शुभा यातुः॥E३ अध्याय ३.मुहूर्तकर्मगुण ३.१ गरवणिजा(ज)विष्टि(परि)वर्जितानि करणानि यातुरनिष्टानि(इष्टानि)। ३.१ गरमपि कैश्चिच्छस्तं वणिजा(जां) च वणिक्क्रियास्वेव् । ३.२ शिवभुजगमित्रपितृवसुजलविश्वविरिञ्चिपङ्कजप्रभवाः। ३.२ इन्द्राग्नीन्द्रनिशाचरवरुणार्य्यमयोनयश्चाह्नि॥ ३.३ रुद्राजाहिर्बुध्न्याः पूषा दखान्तकाग्निधातारः। ३.३ इन्द्वदितिगुरुहरिरवित्वष्ट्रनिलाख्याः क्षणा रात्रौ॥ ३.४ अह्नः पञ्चदशांशो रात्रेश्चैवं मुहूर्त इति संज्ञा। ३.४ स च विज्ञेयस्तज्ज्ञैश्छायायन्त्राम्बुभिर्युक्त्या॥ ३.५ नक्षत्रवत्क्षणानां परिघादि तदीश्वरैः समं चिन्त्यम्। ३.५ फलमपि तदेव दृष्टं गर्गाद्यैस्तत्र च श्लोकाः॥ ३.६ अहोरात्रं च संपूर्णं चन्द्रनक्षत्रयोजितम्। ३.६ तन्नक्षत्रमुहूर्त्ताश्च समकर्मगुणाः स्मृताः॥ ३.७ यश्चाष्टमो मुहूर्तो विरिञ्चिनामाभिजित्स निर्दिष्टः। ३.७ तस्मिंस्त्र्य (लचुन) याम्यामत्यन्तगतस्य जयलब्धिः॥ ३.८ अष्टमेन दिवसे समे शुभो यो विरिञ्चिविभुसंज्ञिताः(तः)(अद्द्.क्षणः)। ३.८ तेन यानमपहायि(य)दक्षिणां सर्वदिक्षु अ(क्ष्वभि)जित्(ता)प्रशस्यत् ।E८ अध्याय ४.चन्द्रफल ४.१ उपचयगृहसप्तमगः शुभः शशी जन्मभेऽपि यात्रायाम्। ४.१ उपजयकरयुक्तो वा शुभमध्ये शुभमुपासज्ञ(?)॥ ४.२ जन्मत्रिषडेकादशसप्तमगोऽपि नेष्यते चन्द्रः। ४.२ पञ्चमनवमन्त्याष्ट(म)चतुर्द्विवेधवानिष्टफलः॥ ४.३ सितपक्षादौ चन्द्रे शुभे शुभं पक्षमशुभमशुभे च् ४.३ कृष्णे गोचरशुभदो न शुभं पक्ष(क्षे) शुभमतोन्यत् ॥E३ अध्याय ५.लग्नविशुद्धि ५.१ इष्टं स्वजन्मलग्नं न जन्मराश्युद्गमस्तयोः स्थानात् । ५.१ त्र्यायगृहानि (लचुन) हितान्युदये नेष्टानि शेषाणि॥ ५.२ रिपुनैधने रिपुवधो (रिपु)षष्ट(ष्ठे) लग्नगे वधो यातुः। ५.२ केचिज्जगुस्तथादिते कु(क्रू)रेपाः स्थान् । ५.३ आये जन्मनि राशिषु येषु शुभा भास्करद्वितीयै॥ ५.३ ते लग्ने शस्यन्ते नेष्टाः पापग्रहाप्यु(लचुन)॥ ५.४ शीर्षोदयेषु विजयो भङ्गः षष्ठोदयेषु लग्नेषु। ५.४ दिगनुद्धारेषु जयो विद्वारष्वावहो(हवे)भङ्गः॥ ५.५ मीने कुटिलो मार्गो भवति तदसेन्य(त्य)शशिलग्ने (पि)। ५.५ नौयानमाप्यलग्नकार्यं तु तन्नवांशे वा॥E५ अध्याय ६.लग्नभेद ६.१ सेन्दुष्यभे नवाङ्गौ क्रूराणानिर्गविग्नस्थः?। ६.१ यौवनदुर्ललितैरिव विचक्षणोऽन्त्येषु दिवसेषु॥ ६.२ पुष्टिर्भवति यियासोः शुभग्रहाणां नवाङ्गलग्नेषु। ६.२ यौवनकान्तारमिव प्रतीत्य कुशलेन धर्मवताम्॥ ६.३ सौम्ये नवङ्गकलग्ने रिपुबलभोगं करोत्यसाहार्यम्। ६.३ यद्यस्य फलं दिवसिस्तदशेषं कालहोरायाम्॥ ६.४ उपचयकरस्य वर्गं कू(क्रू)रस्यापि प्रशस्यते लग्नो(ग्ने)। ६.४ चन्द्रे पादद्युक्ते(?) तन्त्राधिपतेस्य(श्च)सौम्यस्य् । ६.५ इत्यष्टमगाः पापा विवर्जा(र्ज)ये(द)ष्टमं विलग्नं च् ६.५ चन्द्र(द्रोप्.)चन्द्रञ्च (लचुन) निधनस्थं सर्वारम्भः(म्भ)प्रयोगेषु॥ ६.६ लग्नेन रहिता यात्रा योसेतोन्मन्त(या सैवोन्मत्त?)भामिनी। ६.६ दुर्जानं(तं)जनि(न)मासाद्य यात्यभावः(वं)शनैः शनैः॥ ६.७ लग्नप्रधान(ना) या यात्रा शीलेनैव कुलाङ्गना। ६.७ भावास्तमन्त्र(नु)हर्तन्ते गुण(णा)रूपमिवोत्तमः(माः)॥E७ अध्याय ७.ग्रहविशुद्धिः ७.१ लग्नोपगतैः सौम्यैरारोग्यं भवति चित्तसौख्यञ्च् ७.१ अर्थस्थैरर्थचयो योधविवृद्धिस्तृतीयस्थैः॥ ७.२ वाहनसुहृदां वृद्धिश्चतुर्थगैः पञ्चगैश्च मन्त्रिबलम्। ७.२ रिपुनाशः षष्ठस्थैः भृगुवर्जं सप्तमेषु हिताः॥ ७.३ रक्षन्त्यायुन्नि(र्नि)धने शशिवर्जं नवमभेषु वसुसम्पत् । ७.३ कर्मणि सिद्धिर्लाभो बलसम्पातश्च दशमाद्यैः॥ ७.४ भौमार्कार्किशशाङ्कैर्लग्ने वधबन्धमरणसन्त्रासाः। ७.४ अर्थक्षयो द्वितीयैस्तृतीयसंस्थैर्यशो द्युतिमत् ॥ ७.५ वाहनबन्धुवियोगो मन्त्रखावो रिपुक्षयश्चेति। ७.५ हिबुकादिषु सप्तमगैः स्वविषयनाशो भृगुसुते च् । ७.६ मृत्युर्निधनोपगतैः सेनाव्यसनं महन्नवमसंस्थैः। ७.६ कुजसूर्यौ दशमस्थौ जयदौ भङ्गप्रदः सौरिः॥ ७.७ जयमेकादशसंस्थैः क्रूरैरन्त्योपगैः स्वबलभेदः। ७.७ उपचयवर्जं सौम्यैर्यातुः पापैर्विपर्यस्तम्॥ ७.८ क्रूरोऽप्यनुकूलस्थः शस्तो लग्ने शुभोऽपि वानिष्टः। ७.८ वक्री न शुभः केन्द्रे तदहस्तद्वर्गलग्नञ्च् । ७.९ सामपती जीवसितौ भेदस्य तु राहुकेतुबुधसौराः। ७.९ दण्डस्यार्कक्षितिजाबुध(वथ) प्रदानस्य शीतांशुः॥ ७.१० आटविको(क)देशरिपुमन्त्रिमौलि(क)श्रेणिभृतकवीर्येशाह् । ७.१० सूर्यादिभिरनुकूलैस्तदुदयवर्गैश्च तत्सिद्धिः॥ ७.११ नीचस्था ग्रहविजिता रव्यभिभूता विरश्मयो ह्रस्वाः। ७.११ भुजगा इव मन्त्रहता भवन्त्यकार्यक्षमा लग्न् । ७.१२ येषां गमे नवमपञ्चमकण्टकस्थाः सौम्यास्त्रीतीयरिपुलाभगताश्च पापाः। ७.१२ आयान्ति ते स्वभवनानि पुनः कृतार्थाः दत्ता द्विजातिषु तथा विधिवद्यथार्थाः॥ ७.१३ एकस्मिन्नपि केन्द्रे यदि सौम्यो न ग्रहोऽस्ति यात्रायाम्। ७.१३ जन्मन्यथ वा कर्मणि न तच्छुभं प्राहुराचार्याः॥ ७.१४ राह्वर्कारशिखिसिता यायिन इति शर्वरीश आक्रन्दः। ७.१४ गुरुबुध्हसौराः पौराः पौरः सूर्योऽपि पूर्वाह्ण् । ७.१५ यायिभिरनुकूलस्थैर्यानं पौरैर्विगृह्य चासीनम्। ७.१५ पौरेतरैरपि शुभैर्यायादर्धेन सैन्यस्य् । ७.१६ सर्वैरप्यशुभकरैः शुभदैवं संश्रयेत्प्रधाननृपम्। ७.१६ बलसिद्धिः सौम्यफलैर्बलिभिः क्रूरैर्जयो युद्ध् ।E१६ अध्याय ८.दिग्ग्रहानुलोम्यः ८.१ अयनानुकूलगमनं हितमर्केन्द्वोर्द्वयोरसंपत्तौ। ८.१ द्युनिशं जयाय यायाद्विपर्यये क्लेशभङ्गवधाः॥ ८.२ उदितो यतो यतश्च भ्रमणे यद्वारभेषु चारगत् ८.२ तद्रि?बिधं प्रतिशुक्रं त्याज्यस्तत्रोदयो यत्नात् ॥ ८.३ न प्रतिशुक्रे सिद्धिं स्वल्पोऽप्यर्थः प्रयाति यातृणाम्। ८.३ कामं व्रजेत्प्रतिभृगुं जिजीविषुर्नास्तगे शुक्र् । ८.४ कलुषि वपुषि ग्रहहते प्रतिलोमे नीचगेऽस्तगे च भृगौ। ८.४ बलसंपन्नोऽपि नृपो याता शत्रोर्वशं याति॥ .अद्द्८.१ [[ललाटो(टे)ऽग्निभयङ्करोऽदिति(तिदि)नकृत्कोशक्षयं लोहितः .अद्द्८.१ [शत्रूणां विजय(यं) शशाङ्कतनयः सैन्योपभेभं(दं) गुरुः। .अद्द्८.१ [मृत्युं भास्करनन्दनो नरपतेयो(र्यो)धक्षय(यं)विप्रराट् .अद्द्८.१ [सर्वाण्यै(ण्ये)व सुरारिमन्त्रिवृषभः संपिण्डिता भार्गवः॥ .अद्द्८.२ [नक्षत्रं तिथि(थ)यस्तथैव करणं वारस्तथा गोचरं .अद्द्८.२ [द्रेका(क्का)णं सनवांश(ङ्ग?)(लचुन)ग्रहदिनं लग्नं मुहूर्तोऽपि वा। .अद्द्८.२ [ये चान्ये शकुनादयो निगदिताः सर्वेऽपि ते शोभना .अद्द्८.२ [ललाटो(टे?) भृगुनन्द(न)स्य न तदा शकुरोऽपि जीवेन्द(ङ्ग)तः॥ .अद्द्८.३ [सुरमपि विजयेच्छुःपृष्ठती(तः)कृत्य शुक्रः(करं) .अद्द्८.३ [समरविजयतृष्णो यो नृपः संप्रयाति। .अद्द्८.३ [रिपुबलरुधिरौदैस्तर्पयित्वा तु भूमिं .अद्द्८.३ [प्रथितविपुलकीर्तिदीर्घकालं भुनक्ति॥ .अद्द्८.१ [नौरिव विकर्णधरा वि(लचुन)(ध)वेद वधूर्विभास्करेव द्यौः। .अद्द्८.१ [भूनि(रि)व विपन्न्नसस्या प्रोषितशुक्राभ्द(क्राभ)वति यत्रा॥ ८.५ एवंविधेऽपि यायाद्यदि शुक्रे चन्द्रजोऽनुकूलस्थः। ८.५ प्रतिबुधयातस्यान्ये न परित्राणे ग्रहाः शक्ताः॥ ८.६ योऽपि पतिर्दिशि यस्यां तस्मिन् तत्स्थे न तां दिशं यायात् । ८.६ अनुकूले च दिगीशे गतव्यं कण्टकोपगत् ।E६ अध्याय ९.(नोन् तित्ले) ९.१ व्यतिपातविष्टिवैधृतिपापग्रहलग्नवर्गदिवसेषु। ९.१ चौर्यावस्कन्दानृतसंग्रामासिद्धिमायान्ति॥ ९.२ हुत्वानलं नमस्कृत्य देवताः स्वस्ति वाच्य विप्रांश्च् ९.२ ध्यायन् दिगीशमविलम्बितं व्रजेद्भूपतिः सुमनाः॥ ९.३ कार्यवशात्स्वयमगमं भूभर्तुः केचिदाहुराचार्याः। ९.३ छत्रायुधाद्यमिष्टं वैजयिकं निर्गमे कुर्यात् ॥ ९.४ नाकालवर्षवि(द्यु)त्स्तनिते ष्ठिष्ट(ष्विष्टं?)कथञ्चिदपि मानम्। ९.४ आसप्ताहाद्दिव्यान्तरिक्षभौमैस्तथोत्पातैः॥ ९.५ दक्षिणपार्श्वस्पन्दनमिष्टं हृदयं विहाय पृष्ठं च् ९.५ मनसश्चागमशुद्धिः श्लोकश्चायं मुनिभिरुक्तः॥ ९.६ शुभाशुभानि सर्वाणि निमित्तानि स्युरेकतः। ९.६ एकतश्च मनो याति तद्विशुद्धं जयावहम्॥ ९.७ आरोहति क्षितिपतौ विनयोपपन्नो यात्रानुगोऽन्यतुरगं प्रतिहेषितश्च् ९.७ वक्त्रेण वा स्पृशति दक्षिणमात्मपार्श्वं योऽश्वः स भर्तुरचिरात्प्रचिनोति लक्ष्मीम्॥ ९.८ मुहुर्मुहुर्मूत्रशकृत्करोति न ताड्यमानोऽप्यनुलोमयायी। ९.८ अकार्यभीतोऽश्रुविलोचनश्च शिवं न भर्तुस्तुरगोऽभिधत्त् । ९.९ स्खलितगतिरकस्मात्त्रस्तकर्णोऽतिदीनः श्वसति मृदु सुदीर्घं न्यस्तहस्तः पृथिव्याम्। ९.९ द्रुतमुकुलितदृष्टिः स्वप्नशीलो विकोमो भयकृदहितभक्षी नैकशोऽसृक्शकृत्कृत् ॥ ९.१० वल्मीकस्थाणुगुल्मतृणतरुमथनः स्वेच्छया हृष्टदृष्टिर् ९.१० यायाद्यात्रानुलोमं त्वरितपदगतिर्वक्त्रमुन्नम्य चोच्चैः। ९.१० कक्षासन्नाहकाले जनयति सुमहच्छीकरं वृहंते वा ९.१० तत्कालं वा मदाप्तौ जयकृदथ रदं वेष्टयन् दक्षिणं च् । ९.११ सिद्धार्थकादर्शपयोञ्जनानि बद्धैकपश्वामिषपूर्णकुम्भाः। ९.११ उष्णीषभृङ्गारनृवर्द्धमानपुंयानवीणातपवारणानि॥ ९.१२ दधिमधुघृतरोचनाकुमार्यो ध्वजकनकाम्बुजभद्रपीठशङ्खाः। ९.१२ सितवृषकुसुमाम्बराणि मीना द्विजगणिकाप्तजनाश्च चारुवेषाः॥ ९.१३ ज्वलितशिखिफलाक्षतेक्षुभक्षा द्विरदमृदङ्कुशचामरायुधानि। ९.१३ मरकतकुरविन्दपद्मरागस्फटिकमणिप्रमुखाश्च रत्नभेदाः॥ ९.१४ स्वयमथ रचितान्ययत्नतो वा यदि कथितानि भवन्ति मङ्गलानि। ९.१४ स जयति सकलां ततो धरित्रीं ग्रहणदृगालभनश्रुतैरुपास्य् । ९.१५ कर्पासौषधकृष्णधान्यलवणक्लीवास्थितैलं वसा ९.१५ पङ्काङ्गारगुडाहिचर्मशकृतः क्लेशाय सव्याधिताः। ९.१५ मत्तोन्मत्तजडीकृतान्धवधिरक्षुत्क्षामतक्रारयो ९.१५ मुण्डाभ्यक्तविमुक्तकेशपतिताः काषायिनश्चाशुभाः॥ ९.१६ पटुपटहमृदङ्गशङ्खभेरीपणवरवं सपताकतोरणाग्रम्। ९.१६ प्रचुरकुसुमतोयशान्तरेणुं सुरभिसुवेषजनं भजेच्च मार्गम्॥ ९.१७ यान्यत्र मङ्गलामङ्गलानि निर्गच्छतां प्रदिष्टानि। ९.१७ स्वप्नेष्वपि तानि शुभाशुभानि विड्लेपनं धन्यम्॥ ९.१८ मृदुरनुकूलः स्निग्धपवनः तद्वद्वीना(णा)श्च शस्यन्त् ९.१८ ललाटं धनुरथेन्द्रं(नुरैन्द्रं)न शुभदमन्यत्र शस्तं(स्त)फलम्॥ ९.१९ पुन्नामान(नः)छुछु(च्छु)गृहगोधिकपिंगला(लाः) शिवा श्यामा। ९.१९ कोकिलशूकरिका(क)रला(लाः)प्रस्थाने वामतः शस्ताः॥ ९.२० स्त्रीसंज्ञा भासभषक(क)पिञ्जलाप्लवकम्बुकिंत्सका(?)। ९.२० शिखिश्रीकष्ठपयीक(पिप्पीक)रुरुश्येनाश्च दक्षिणाङ्ग(लचुन)॥ ९.२१ भारद्वाजमयू(र)चापनकुलावलोकनं धन्यः(न्यम्)। ९.२१ गोधाहिरप(?)जाहकसरटा(ट)शशानामनिष्टफलम्॥ ९.२२ कीर्तनमिष्टं चाषकशशगोधाहिसूकर(गोधासूकराहि)जातीनाम्। ९.२२ रुतदर्शनं त्वधन्यं विपरीतं वानरर्क्षानां(णाम्)॥ ९.२३ मृगविहगा शस्यन्ते प्रदक्षिणं विषमसंख्यया च मृगाः। ९.२३ नृपदर्शने गमण(न)वत्तद्विपरीता प्रवेशे तु॥ ९.२४ आक्षेपशीलः पु(प)रुषावि(भि)धायी विरक्तभृत्यः परदारगामी। ९.२४ लुब्धोऽसहायो व्यसनी कृतघ्नः स्थितिप्रभेत्ता करशीर्णराष्ट्रः॥ ९.२५ विस्रम्भहा क्रोधवशे(शो) नृशंसे(सः) क्षुद्रा(द्रः) प्रमादी न बहुश्रुता(त)श्च् ९.२५ दिव्यान्तरिक्षक्षितिजौ(जै)र्विकारैर्निपीडितो (यश्च) स दैवहीनः॥ ९.२६ अतो विपर्यस्तगुणेन राज्ञा तादृग्विधोऽरिस्त्वभियुक्तमात्रः। ९.२६ तरुर्घुणैर्जग्ध इवात्तकार्यो महानपि क्षिप्रमुपैति भङ्गाः(ङ्गम्)॥ ९.२७ तद्विष्टप्रवरनरप्रतापहीना नी(निः)शौर्या वरवारणाश्वयोधमुखाः(ख्याः)। ९.२७ सोत्पातप्रकृतिविपर्या(र्य)यान(नु)याता शोकार्त्ता रिपुबलमाशुर्या(या)ति सेनाः(ना)॥ ९.२८ संग्रामे व(य)ममर(द्विज)प्रसादा(त्) ज्येष्यामो रिपुबलमाश्वसंशयेन् ९.२८ यस्ये(स्यै)वं भवति बले जनप्रवादाः(दः) स्वल्पोऽपि प्रवरबलं निहन्ति राजा॥ ९.२९ पुरं रिपोर्भूमिपतिनि(र्नि)हन्याच्छत्रोरनिष्टग्रहदिटि(ङ्नि)विष्टिः(ष्टः)। ९.२९ युद्धस्य यात्रासम एव कालः कू(क्रू)रेषु लग्नेषु च कूटायुधः(कूटयुद्धं)॥ ९.३० अन्तर्मुखाः पौरभयं विहङ्गाः प्र(प्रा)कारसंस्था विनिवेदयन्ति। ९.३० आगन्तुनाशाय बहिर्मुखास्ते तुल्यं विहङ्गैः सरमात्मजौ(जा)श्च् । ९.३१ केतूल्कार्कजराहुकीलककुजा बिम्बप्रविष्टा यतः ९.३१ सूर्येन्द्वोः परिवेषखण्डमथवा दृश्येत यस्यां दिशि। ९.३१ क्रोष्टुश्वात्ति(हि)पिपीलिकाशशमृगधाक्ष(ध्वाङ्क्षा)दयो वा पुरे ९.३१ सैन्ये वापि यतो विशन्ति हि ततः शत्रो(त्रोः) पुरं घातयेत् ॥ ९.३२ पातालर्क्षे राहुकेत्वो(त्वोः) पुरेऽरेतो(स्तो)योच्छित्तिः सालपातश्च कार्यः। ९.३२ जामित्रस्थे भूमिजा(जेऽ)स्यांशके वा पुत्रेणेन्दोर्वीक्षितेऽग्निः प्रदेयः॥ ९.३३ परविषयपुराप्तौ साधुदेवद्विजस्वां(जस्वं) ९.३३ कुलजनवनितां(ता)श्च क्ष्माधिपो नोपरुन्ध्यात् । ९.३३ विगजतुर(ग)शस्त्राना(न्ना)र्तभीतां(ता)श्च हन्याच् ९.३३ छुभतिथिदिवसर्क्षे हृष्टसैन्ये(न्यो) विशेत्तु॥ ९.३४ दिग्दाहक्षतजरजोऽश्मवृष्टिपातैः निर्घातक्षितिचलनादिवैकृतैश्च्( ९.३४ युद्धान्ते मृगशकुनैश्च दीप्तनादैः नो भद्रं भवति जिते परि(ऽपि) पार्थिवस्य् । ९.३५ शुभा मृगपतत्रिणो मृदुसमीरणो द(द्रोप्द)ह्लादकृत(त्) ९.३५ ग्रहाः स्थूटा(स्फुट)मरीचयो द्वि(वि)गतरेणुदिन्द(लचुन)लः(दिङ्मण्डलं)। ९.३५ यदन्यम(द)पि विकृतै(तं) न विजयावसाने भवेत् ९.३५ तदा सुखमकण्टकं नृपतिरत्ति देशे रिपुः(रिपोः)॥E३५ Eन्दोf टिकनिकयत्र