[परिभाषा] १ प्रीतिं भक्त-जनस्य यस्॰जनयते विघ्नं विनिघ्नन् स्मृतस्तं वृन्दारक-वृन्द-वन्दित-पदम् ॰नत्वा मतङ्गाननम्। १ पाटीं सत्-गणितस्य ॰वच्मि चतुर-प्रीति-प्रदां प्रस्फुटां संक्षिप्ताक्षर-कोमलामल-पदैस्लालित्य-लीलावतीम्॥[शार्दूलविक्रीडित] २ वराटकानाम् दशक-द्वयम् २० यद्सा काकिणी तास्च पणस्चतस्रस्। २ ते षोडश द्रम्मसिह अवगम्यस्द्रम्मैस्तथा षोडशभिस्च निष्कस्॥[उपजाति] ३ तुल्या यवाभ्यां कथिता अत्र गुञ्जा वल्लस्त्रि-गुञ्जस्धरणं च ते अष्टौ। ३ गद्याणकस्तद्-द्वयम् ॰िन्द्र-१४-तुल्यैस्वल्लैस्तथा एकस्घटकस्प्रदिष्टस्॥[इन्द्रवज्रा] ४ दश-अर्ध-गुञ्जम् ॰प्रवदन्ति माषं माषाह्वयैस्षोडशभिस्च कर्षम्। ४ कर्षैस्चतुर्भिस्च पलं तुला-ज्ञाः कर्षं सुवर्णस्य सुवर्ण-संज्ञम्॥[उपजाति] ५ यवोदरैसङ्गुलम् अष्ट-संख्यैस्हस्तसङ्गुलैस्षष्-गुणितैस्चतुर्भिस्।[आपटे: अगुङ्लम् < अङ्गुलम्] ५ हस्तैस्चतुर्भिस्॰भवति इह दण्डस्क्रोशस्सहस्र-द्वितयेन तेषाम्॥[उपजाति] ६ ॰स्यात्योजनं क्रोश-चतुष्टयेन तथा कराणाम् दशकेन वंशस्। ६ निवर्तनम् विंशति-वंश-संख्यैस्क्षेत्रम् चतुर्भिस्च भुजैस्निबद्धम्॥[उपजाति] ७ हस्तोन्मितैस्विस्तृति-दैर्घ्य-पिण्डैस्यत्द्वादशास्रं घन-हस्त-संज्ञम्। ७ धान्यादिके यत्घन-हस्त-मानं शास्त्रोदिता मागध-खारिका सा॥[इन्द्रवज्रा] ८ द्रोणस्तु खार्यास्खलु षोडशांशस्॰स्याताढकस्द्रोण-चतुर्थ-भागस्। ८ प्रस्थस्चतुर्थांशसिह आढकस्य प्रस्थ-॰ङ्घ्रिसाद्यैस्कुडवस्प्रदिष्टस्॥[इन्द्रवज्रा] ८ x. ॰पादोन-गद्याणक-तुल्य-टङ्कैस्द्वि-सप्त-तुल्यैस्कथितसत्र सेरस्। ८ x. मणाभिधानम् ॰ख-॰युगैस्च सेरैस्धान्यादि-तौल्येषु तुरुष्क-संज्ञा॥[उपजाति] ८ १। शेषा कालादि-परिभाषा लोकतस्प्रसिद्धा ज्ञेया। इति परिभाषा॥ [परिकर्माष्टक] ८ २। अथ संख्या-स्थान-निर्णयस्। ९ लीला-गल-लुलत्-लोल-काल-व्याल-विलासिन् ९ गणेशाय नमस्नील-कमलामल-कान्तय् ।[श्लोक] १० एक-दश-शत-सहस्र-अयुत-लक्ष-पृष्ठरयुत-कोटयस्क्रमशस्। १० अर्बुदम् अब्जम् खर्व-निखर्व-महापद्म-शङ्कवस्तस्मात् ॥[गीति] ११ जलधिस्च अन्त्यम् मध्यं पृष्ठअरार्धमिति दश-गुणोत्तरास्संज्ञास्। ११ संख्यायास्स्थानानां व्यवहारार्थं कृतास्पूर्वैस्॥[आर्या] ११ । इति संख्या-स्थान-निर्णयस्॥ अथ संकलित-व्यवकलित् अथ संकलित-व्यवकलितयोस्करण-सूत्रं वृत्त-अर्धम्। १२। कार्यस्क्रमातुत्क्रमतसथ वा अङ्क-योगस्यथा-स्थानकमन्तरं वा।[इन्द्रवज्राब्; च्द्=१४ ] १२ । अत्र उद्देशकस्। १३ अये बाले लीलावति मति-मति ॰ब्रूहि सहितान् द्वि-पृष्ठअञ्च-द्वात्रिंशत्-त्रिनवति-शत-अष्टादश दश् १३ शतोपेतानेतान् अयुत-वियुतान् च अपि ॰वद मे यदि व्यक्ते युक्ति-व्यवकलन-मार्गे ॰सि कुशला॥[शिखरिणी] १३ । न्यासस्। २। ५। ३२। १९३। १८। १०। १००। संयोजनात्जातम्। ३६०। अयुतात्१०००० शोधिते जातम् ९६४०। इति संकलित-व्यवकलित् । अथ गुणन-प्रकारस्। गुणने करण-सूत्रं स-अर्ध-वृत्त-द्वयम्। १४ गुण्यान्त्यमङ्कं गुणकेन ॰हन्यातुत्सारितेन एवमुपान्तिमादीन्॥[इन्द्रवज्रा-च्द्; अब्=१२] १४ गुण्यस्तु अधसधस्गुण-खण्ड-तुल्यस्तैस्खण्डकैस्संगुणितस्युतस्वा। १५ भक्तस्गुणस्॰शुध्यति येन तेन लब्ध्या च गुण्यस्गुणितस्फलं वा॥[इन्द्रवज्रा] १५ द्विधा ॰भवेत्रूप-विभागसेवं स्थानैस्पृथक्वा गुणितस्समेतस्। १६। इष्टोन-युक्तेन गुणेन निघ्नसभीष्ट-घ्न-गुण्यान्वित-वर्जितस्वा॥[उपजाति] १६ । अत्र उद्देशकस्। १७ बाले बाल-कुरङ्ग-लोल-नयने लीलावति ॰प्रोच्यतां पृष्ठअञ्च-त्रि-एक-मितास्॰दिवाकर-गुणासङ्कास्कति ॰स्युस्यदि। १७ रूप-स्थान-विभाग-खण्ड-गुणने कल्पा ॰सि कल्याणिनि छिन्नास्तेन गुणेन ते च गुणितास्जातास्कति ॰स्युस्॰वद् ।[शार्दूलविक्रीडित] १७ । न्यासस्। गुण्यस्१३५। गुणकस्१२। गुण्यान्त्यमङ्कं गुणकेन ॰हन्यातिति कृते जातम् १६२०॥ अथ वा गुण-रूप-विभागे कृते खण्डे ४। ८। आभ्यां पृथक्गुण्ये गुणिते युते च जातं ततेव १६२०॥ अथ वा गुणकस्त्रिभिस्भक्तस्लब्धम् ४। एभिस्त्रिभिस्च गुण्ये गुणिते जातं ततेव १६२०॥ अथ वा स्थान-विभागे कृते खण्डे १। २। आभ्यां पृथक्गुण्ये गुणिते यथा-स्थान-युते च जातं ततेव १६२०॥ अथ वा द्व्यूनेन गुणकेन १० द्वाभ्याम् २ च पृथक्गुण्ये गुणिते युते च जातं ततेव १६२०॥ अथ वा अष्ट-युतेन गुणकेन २० गुण्ये गुणिते अष्ट-गुणित-गुण्य-हीने च जातं ततेव १६२०॥ इति गुणन-प्रकारस्॥ अथ भाग-हारस्। भाग-हारे करण-सूत्रं वृत्तम्। १८ भाज्याथरस्॰शुध्यति यद्-गुणस्॰स्यातन्त्यात्फलं तत्खलु भाग-हार् १८ समेन केन अपि ॰पवर्त्य हार-भाज्यौ ॰भजेत्वा सति संभवे तु॥[उपजाति] १८ । अत्र पूर्वोदाहरणे गुणिताङ्कानां स्व-गुण-छेदानां भाग-हारार्थं न्यासस्। भाज्यस्१६२०। भाजकस्१२। भजनात्लब्धस्गुण्यस्१३५॥ अथ वा भाज्य-हारौ त्रिभिसपवर्तितौ ५४०_४। चतुर्भिस्वा ४०५_३। स्व-स्व-हारेण हृते फले ततेव १३५॥ इति भाग-हारस्॥ अथ वर्गस्। वर्गे करण-सूत्रं वृत्त-द्वयम्। १९ सम-द्वि-घातस्कृतिस्॰ुच्यते अथ स्थाप्यसन्त्य-वर्गस्द्वि-गुणान्त्य-निघ्नस्। १९ स्व-स्वोपरिष्टात्च तथा अपरे अङ्कास्॰त्यक्त्वा अन्त्यम् ॰ुत्सार्य पुनर्च राशिम्॥[उपजाति] २० खण्ड-द्वयस्य अभिहतिस्५ वि-निघ्नी तद्-खण्ड-वर्गाइक्य-युता कृतिस्वा। २० इष्टोन-युज्-राशि-वधस्कृतिस्॰स्यातिष्टस्य वर्गेण समन्वितस्वा॥[इन्द्रवज्रा] २० । अत्र उद्देशकस्। २१ सखे नवानां च चतुर्दशानाम् ॰ब्रूहि त्रि-हीनस्य शत-त्रयस्य् २१ पृष्ठअञ्चोत्तरस्य अपि अयुतस्य वर्गम् ॰जानासि चेद्वर्ग-विधान-मार्गम्॥[उपजाति] २१ । न्यासस्९। १४। २९७। १०००५। एषां यथोक्त-करणेन जातास्वर्गास्८१। १९६। ८८२०९। १००१०००२५॥ अथ वा नवानां खण्डे ४। ५। अनयोसाहतिस्२०। द्वि-घ्नी ४०। तद्-खण्ड-वर्गाइक्येन ४१ युता जाता सा एव कृतिस्८१॥ अथ वा चतुर्दशानां खण्डे ६। ८। अनयोसाहतिस्४८। द्वि-घ्नी ९६। तद्-खण्ड-वर्गौ ३६। ६४। अनयोसैक्येन १०० युता जाता सा एव कृतिस् १९६॥ अथ वा खण्डे ४। १०। तथा अपि सा एव कृतिस्१९६॥ अथ वा राशिस्२९७। अयम् त्रिभिसूनस्पृथक्युतस्च २९४। ३००। अनयोस्घातस्८८२०० त्रि-वर्ग-९-युतस्जातस्वर्गस्ससेव ८८२०९॥ एवं सर्वत्र् इति वर्गस्॥ अथ वर्ग-मूलम्। वर्ग-मूले करण-सूत्रं वृत्तम्। २२ ॰त्यक्त्वा अन्त्यात्विषमात्कृतिम् ॰द्वि-गुणयेत्मूलं समे तद्-हृते ॰त्यक्त्वा लब्ध-कृतिं तद्-आद्य-विषमात्लब्धम् द्वि-निघ्नम् ॰न्यसेत् । २२ पङ्क्त्यां पङ्क्ति-हृते समे अन्य-विषमात्॰त्यक्त्वा आप्त-वर्गं फलं पङ्क्त्यां तत्द्वि-गुणम् ॰न्यसेतिति मुहुस्पङ्क्तेस्॰दलम् ॰स्यात्पदम्॥[शार्दूलविक्रीडित] २२ । अत्र उद्देशकस्। २३ मूलम् चतुर्णां च तथा नवानां पूर्वं कृतानां च सखे कृतीनाम्। २३ पृथक्पृथक्वर्ग-पदानि ॰विद्धि बुद्धेस्विवृद्धिस्यदि ते अत्र जाता॥[उपजाति] २३ । न्यासस्४। ९। ८१। १९६। ८८२०९। १००१०००२५। लब्धानि क्रमेण मूलानि २। ३। ९। १४। २९७। १०००५॥ इति वर्ग-मूलम्॥ अथ घनस्। घने करण-सूत्रं वृत्त-त्रयम्। २४ सम-त्रि-घातस्च घनस्प्रदिष्टस्स्थाप्यस्घनसन्त्यस्य ततसन्त्य-वर्गस्। २४ आदि-त्रि-निघ्नस्ततसादि-वर्गस्त्र्यन्त्याहतसथ आदि-घनस्च सर्व् ।[उपजाति] २५ स्थानान्तरत्वेन युतास्घनस्॰स्यात्॰प्रकल्प्य तद्-खण्ड-॰युगं ततसन्त्यम्। २५ एवं मुहुस्वर्ग-घन-प्रसिद्धौ आद्याङ्कतस्वा विधिसेषस्कार्यस्॥[उपजाति] २६ खण्डाभ्यां वा आहतस्राशिस्त्रि-घ्नस्खण्ड-घनाइक्य-युक् । २६ वर्ग-मूल-घनस्स्व-घ्नस्वर्ग-राशेस्घनस्॰भवेत् ॥[श्लोक] २६ । अत्र उद्देशकस्। २७ नव-घनम् त्रि-घनस्य घनं तथा ॰कथय पृष्ठअञ्च-घनस्य घनं च म् २७ घन-पदं च ततसपि घनात्सखे यदि घने ॰स्ति घना भवतस्मतिस्॥[द्रुतविलम्बित] २७ । न्यासस्९। २७। १२५। जातास्क्रमेण घनास्७२९। १९६८३। १९५३१२५॥ अथ वा राशिस्९। अस्य खण्डे ४। ५। आभ्यां हतस्राशिस्१८०। त्रि-घ्नस्५४०। खण्ड-घनाइक्येन १८९ युतस्जातस्घनस्७२९॥ अथ वा राशिस्२७। अस्य खण्डे २०। ७। आभ्यां हतस्त्रि-घ्नस्च ११३४०। खण्ड-घनाइक्येन ८३४३ युतस्जातस्घनस्१९६८३॥ अथ वा राशिस्४। अस्य मूलम् २। अस्य घनस्८। अयं स्व-घ्नस्जातस्चरुर्णां घनस्६४॥ अथ वा राशिस्९। अस्य मूलम् ३। अस्य घनस्२७। अस्य वर्गस्जातस्नवानां घनस्७२९। यसेव वर्ग-राशि-घनस्ससेव वर्ग-मूल-घन-वर्गस्॥ इति घनस्॥ अथ घन-मूले करण-सूत्रं वृत्त-द्वयम्। २८ आद्यं घन-स्थानमथ अघने द्वे पुनर्तथा अन्त्यात्घनतस्॰विशोध्य् २८ घनं पृथक्-स्थं पदमस्य ॰कृत्वा त्रि-घ्न्या तद्-आद्यम् ॰विभजेत्फलं तु॥[उपजाति] २९ पङ्क्त्याम् ॰न्यसेत्तद्-कृतिमन्त्य-निघ्नीम् त्रि-घ्नीम् ॰त्यजेत्तद्-पृष्ठरथमात्फलस्य् २९ घनं तद्-आद्यात्घन-मूलमेवं पङ्क्तिस्॰भवेतेवमतस्पुनर्च् ।[उपजाति] २९ १। अत्र पूर्व-घनानां मूलार्थं न्यासस्७२९। १९६८३। १९५३१२५। क्रमेण लब्धानि मूलानि ९। २७। १२५॥ इति घन-मूलम्॥ इति परिकर्म-अष्टकम्॥ [भिन्न-परिकर्माष्टक] २९ २। अथ भिन्न-परिकर्म-अष्टकम्॥ अथ अंश-सवर्णनम्। तत्र भाग-जातौ करण-सूत्रं वृत्तम्। ३० अन्योन्य-हाराभिहतौ हरांशौ राश्योस्सम-छेद-विधानमेवम्। ३० मिथस्हराभ्यामपवर्तिताभ्यां यत्वा हरांशौ सुधिया अत्र गुण्यौ॥[उपजाति] ३० । अत्र उद्देशकस्। ३१ रूप-त्रयं पृष्ठअञ्च-लवस्त्रि-भागस्योगार्थमेतान् ॰वद तुल्य-हारान्। ३१ त्रिषष्टि-भागस्च चतुर्दशांशस्सम-छिदौ मित्र वियोजनार्थम्॥ [उपजाति] ३१ । न्यासस्। ३_१। १_५। १_३। जातास्सम-छेदास्४५_१५। ३_१५। ५_१५। योगे जातम् ५३_१५॥ अथ द्वितीयोदाहरणे न्यासस्१_६३। १_१४। सप्तापवर्तिताभ्यां हाराभ्याम् ९। २ संगुणितौ वा जातौ सम-छेदौ २_१२६। ९_१२६। वियोगे जातम् ७_१२६। सप्तापवर्तिते च जातम् १_१८॥ इति भाग-जातिस्॥ अथ प्रभाग-जातौ करण-सूत्रं वृत्त-अर्धम्। ३२। लवास्लव-घ्नास्च हरास्हर-घ्नास्भाग-प्रभागेषु सवर्णनम् ॰स्यात् । [उपजात्यब्; च्द्=३४ ] ३२ । अत्र उद्देशकस्। ३३ द्रम्म-अर्ध-त्रि-लव-द्वयस्य सुमते ॰पाद-त्रयं यत्॰भवेत्तत्पृष्ठअञ्चांशक-षोडशांश-॰चरणस्संप्रार्थितेन अर्थिन् ३३ दत्तस्येन वराटकास्कति कदर्येण अर्पितास्तेन मे ॰ब्रूहि त्वं यदि ॰वेत्सि वत्स गणिते जातिं प्रभागाभिधाम्॥ [शार्दूलविक्रीडित] ३३ । न्यासस्। १_१। १_२। २_३। ३_४। १_५। १_१६। १_४। सवर्णिते जातम् ६_७६८०। षड्भिसपवर्तिते जातम्। १_१२८०। एवं दत्तस्वराटकस्॥ इति प्रभाग-जातिस्॥ अथ भागानुबन्ध-भागापवाहयोस्करण-सूत्रं स-अर्धं वृत्तम्। ३४ छेद-घ्न-रूपेषु लवास्धनर्णम् एकस्य भागासधिकोनकास्चे । [उपजाति-च्द्; अब्=३२] ३४ स्वांशाधिकोनस्खलु यत्र तत्र भागानुबन्धे च लवापवाह् ३४ तल-स्थ-हारेण हरम् ॰निहन्यात्स्वांशाधिकोनेन तु तेन भागान्॥ [उपजाति] ३४ । अत्र उद्देशकस्। ३५ स-॰ङ्घ्रि द्वयम् त्रयं वि-॰ङ्घ्रि कीदृश्॰ब्रूहि सवर्णितम्। ३५ ॰जानासि अंशानुबन्धं चेद्तथा भागापवाहनम्॥ ३५ । न्यासस्२_१_४। ३_-१_४। सवर्णिते जातम् ९_४। ११_४॥ अत्र उद्देशकस्। ३६ ॰ङ्घ्रिस्स्व-त्र्यंश-युक्तस्सस्निज-॰दल-युतस्कीदृशस्कीदृशौ द्वौ त्र्यंशौ स्व-अष्टांश-हीनौ तद्-अनु च रहितौ तौ त्रिभिस्सप्त-भागैस्। ३६ अर्धं स्व-अष्टांश-हीनम् नवभिसथ युतम् सप्तमांशैस्स्वकीयैस्कीदृश्॰स्यात्॰ब्रूहि ॰वेत्सि त्वमिह यदि सखे अंशानुबन्धापवाहौ॥ [स्रग्धरा] ३६ । न्यासस्। {ब्तबुलर्} १_४ & २_३ & १_२ \ १_३ & -१_८ & -१_८ \ १_२ & -३_७ & ९_७ {एतबुलर्} सवर्णिते जातम्। १_२। १_३। १_१॥ इति जाति-चतुष्टयम्॥ अथ भिन्न-संकलित-व्यवकलितयोस्करण-सूत्रं वृत्त-अर्धम्। ३७। योगसन्तरं तुल्य-हरांशकानां कल्प्यस्हरस्॰रूपमहार-राशेस्॥ [इन्द्रवज्राब्; च्द्=३९] ३७ । अत्र उद्देशकस्। ३८ पृष्ठअञ्चां-॰पाद-त्रि-लव-अर्ध-षष्ठान् एकी-कृतान् ॰ब्रूहि सखे मम एतान्। ३८ एभिस्च भागैसथ वर्जितानां किम् ॰स्यात्त्रयाणाम् ॰कथय आशु शेषम्॥ [इन्द्रवज्रा] ३८ । न्यासस्१_५। १_४। १_३। १_२। १_६। ऐक्ये जातम् २९_२०॥ अथ एतैस्वर्जितानाम् त्रयाणां शेषम् ३१_२०॥ इति भिन्न-संकलित-व्यवकलित् । अथ भिन्न-गुणने करण-सूत्रं वृत्त-अर्धम्। ३९। अंशाहतिस्छेद-वधेन भक्ता लब्धं विभिन्ने गुणने फलम् ॰स्यात् ॥[इन्द्रवज्रा-च्द्; अब्=३७] ३९ । अत्र उद्देशकस्। ४० स-त्र्यंश-रूप-द्वितयेन निघ्नं स-सप्तमांश-द्वितयम् ॰भवेत्किम्। ४० अर्धम् त्रि-भागेन हतं च ॰विद्धि दक्षस्॰सि भिन्ने गुणना-विधौ चे । [उपजाति] ४० । न्यासस्२_१_३। २_१_७। सवर्णिते जातम् ७_३। १५_७। गुणिते च जातम् ५_१॥ न्यासस्१_२। १_३। गुणिते जातम् १_६॥ इति भिन्न-गुणनम्॥ अथ भिन्न-भाग-हारे करण-सूत्रं वृत्त-अर्धम्। ४१। छेदं लवं च ॰परिवर्त्य हरस्य शेषस्कार्यसथ भाग-हरणे गुणना-विधिस्च् । [वसन्ततिलकाब्; च्द्=४३] ४१ । अत्र उद्देशकस्। ४२ स-त्र्यंश-रूप-द्वितयेन पृष्ठअञ्च त्र्यंशेन षष्ठम् ॰वद मे ॰विभज्य् ४२ दर्भीय-गर्भाग्र-सु-तीक्ष्ण-बुद्धिस्चेद्॰स्ति ते भिन्न-हृतौ समर्था॥ [इन्द्रवज्रा] ४२ । न्यासस्२_१_३। ५_१। १_३। १_६। यथोक्त-करणेन जातम् १५_७। १_२॥ इति भिन्न-भाग-हारस्॥ अथ भिन्न-वर्गादौ करण-सूत्रं वृत्त-अर्धम्। ४३। वर्गे कृती घन-विधौ तु घनौ विधेयौ हारांशयोसथ पदे च पद-प्रसिद्ध्यै॥ [वसन्ततिलका-च्द्; अब्=४१] ४३ । अत्र उद्देशकस्। ४४ स-अर्ध-त्रयाणाम् ॰कथय आशु वर्गं वर्गात्ततस्वर्ग-पदं च मित्र् ४४ घनं च मूलं च घनात्ततसपि ॰जानासि चेद्वर्ग-घनौ विभिन्नौ॥ [उपजाति] ४४ १। न्यासस्३_१_२। छेद-घ्न-रूपे कृते जातम् ७_२। अस्य वर्गस्४९_४। अतस्मूलम् ७_२। घनस्३४३_८। अस्य मूलम् ७_२॥ इति भिन्न-परिकर्म-अष्टकम्॥ [शून्य-परिकर्माष्टक] ४४ २। अथ ॰शून्य-परिकर्मसु करण-सूत्रमार्या-द्वयम्। ४५ योगे ॰खं क्षेप-समं वर्गादौ ॰खम् ॰ख-भाजितस्राशिस्। ४५ ॰ख-हरस्॰स्यात्॰ख-गुणस्॰खम् ॰ख-गुणस्चिन्त्यस्च शेष-विधौ॥ [आर्या] ४६ ॰शून्ये गुणके जाते ॰खं हारस्चेद्पुनर्तदा राशिस्। ४६ अविकृतसेव ज्ञेयस्तथा एव ॰खेन ऊनितस्च युतस्॥ [आर्या] ४६ । अत्र उद्देशकस्। ४७ ॰खं पृष्ठअञ्च-युक्॰भवति किम् ॰वद खस्य वर्गं मूलं घनं घन-पदम् ॰ख-गुणास्च पृष्ठअञ्च् ४७ ॰खेन उद्धृतास्दश च कस्ख-गुणस्निज-अर्ध-युक्तस्त्रिभिस्च गुणितस्स्व-हतस्त्रिषष्टिस्॥ [वसन्ततिलका] ४७ १। न्यासस्०। एतत्पृष्ठअञ्च-युतं जातम् ५। ॰खस्य वर्गस्०। मूलम् ०। घनम् ०। घन-मूलम् ०॥ न्यासस्५। एते ॰खेन गुणितास्जातास्०॥ न्यासस्१०। एते ॰ख-भक्तास्१०_०॥ अज्ञातस्राशिस्तस्य गुणस्०। स्व-अर्धं क्षेपस्१_२। गुणस्३। हरस्०। दृश्यम् ६३। ततस्वक्ष्यमाणेन विलोम-विधिना इष्ट-कर्मणा वा लब्धस्राशिस्१४॥ अस्य गणितस्य ग्रह-गणिते महानुपयोगस्॥ इति शून्य-परिकर्म-अष्टकम्॥ [प्रकीर्णक] ४७ २।थ व्यस्त-विधौ करण-सूत्रं वृत्त-द्वयम्। ४८ छेदं गुणं गुणं छेदं वर्गं मूलं पदं कृतिम्। ४८ ऋणं स्वं स्वमृणम् ॰कुर्यात्दृश्ये राशि-प्रसिद्धय् । [श्लोक] ४९ अथ स्वांशाधिकोने तु लवाढ्योनस्हरस्हरस्। ४९ अंशस्तु अविकृतस्तत्र विलोमे शेषमुक्त-वत् ॥ [श्लोक] ४९ । अत्र उद्देशकस्। ५० यस्त्रि-घ्नस्त्रिभिसन्वितस्स्व-॰चरणैस्भक्तस्ततस्सप्तभिस्स्व-त्र्यंशेन विवर्जितस्स्व-गुणितस्हीनस्द्विपञ्चाशता। ५० तद्-मूले अष्ट-युते हृते च दशभिस्जातम् द्वयम् ॰ब्रूहि तं राशिम् ॰वेत्सि हि चञ्चलाक्षि विमलां बाले विलोम-क्रियाम्॥ [शार्दूलविक्रीडित] ५० । न्यासस्गुणस्३। क्षेपस्३_४। भाजकस्७। ऋणम् १_३। वर्गस्। ऋणम् ५२। मूलम्। क्षेपस्८। हरस्१०। दृश्यम् २। यथोक्त-करणेन जातस्राशिस्२८॥ इति व्यस्त-विधिस्॥ अथ इष्ट-कर्मसु दृश्य-जाति-शेष-जाति-विश्लेष-जात्यादौ करण-सूत्रं वृत्तम्। ५१ उद्देशकालाप-वतिष्ट-राशिस्क्षुण्णस्हृतसंशैस्रहितस्युतस्वा। ५१ इष्टाहतं दृष्टमनेन भक्तं राशिस्॰भवेत्प्रोक्तमिति इष्ट-कर्म् । [इन्द्रवज्रा] ५१ । उदाहरणम्। ५२ पृष्ठअञ्च-घ्नस्स्व-त्रि-भागोनस्दश-भक्तस्समन्वितस्। ५२ राशि-त्र्यंश-अर्ध-पादैस्॰स्यात्कस्राशिस्द्व्यून-सप्ततिस्॥ [श्लोक] ५२ । न्यासस्। गुणस्५। स्वांशर्णम् -१_३। [आपटे: ०_१_३] ऊनस्१_३। भाग-हारस्१०। राश्यंशकास्क्षेपास्१_३। १_२। १_४। दृश्यम् ६८। अत्र किल इष्ट-राशिस्३। पृष्ठअञ्च-घ्नस्१५। स्व-त्रि-भागोनस्१०। दश-भक्तस्१। अत्र कल्पित-राशेस्३ त्र्यंश-अर्ध-॰पादैस्३_३। ३_२। ३_४। एतैस्समन्वितस्जातस्१७_४। अनेन दृष्टम् ६८। इष्टाहतं भक्तं जातस्राशिस्४८॥ एवं यत्र उदाहरणे राशिस्केन-चित्गुणितस्भक्तस्वा राश्यंशेन रहितस्युतस्वा दृष्टस्तत्र इष्टं राशिम् ॰प्रकल्प्य तस्मिनुद्देशकालाप-वत्कर्मणि कृते यत्॰निष्पद्यते तेन ॰भजेत्दृष्टमिष्ट-गुणं फलं राशिस्॰स्यात् ॥ अथ दृश्य-जात्युदाहरणम्। ५३ अमल-कमल-राशेस्त्र्यंश-पृष्ठअञ्चांश-षष्ठैस्त्रि-नयन-हरि-सूर्यास्येन तुर्येण च आर्या। ५३ गुरु-पदमथ षड्भिस्पूजितं शेष-पद्मैस्सकल-कमल-संख्यां क्षिप्रम् ॰ाख्याहि तस्य् । [मालिनी] ५३ । न्यासस्१_३। १_५। १_६। १_४। दृश्यम् ६। अत्र इष्टम् ॰रूपम् १ राशिम् ॰प्रकल्प्य प्राक्-वत्जातस्राशिस्१२०॥ अथ शेष-जात्युदाहरणम्। ५४ स्व-अर्धम् ॰प्रादात्प्रयागे नव-लव-॰युगलं यसवशेषात्च काश्यां शेष-॰ङ्घ्रिं शुल्क-हेतोस्पथि दशम-लवान् षट्च शेषात्गयायाम्। ५४ शिष्टास्निष्क-त्रिषष्टिस्निज-गृहमनया तीर्थ-पान्थस्प्रयातस्तस्य द्रव्य-प्रमाणम् ॰वद यदि भवता शेष-जातिस्श्रुता ॰स्ति॥ [स्रग्धरा] ५४ । न्यासस्१_१। १_२। २_९। १_४। ६_१०। दृश्यम् ६३। अत्र ॰रूपम् १ राशिम् ॰प्रकल्प्य भागान् शेषान् शेषात्॰पास्य अथ वा भागापवाह-विधिना सवर्णिते जातम् ७_६०। अनेन दृष्टे ६३ इष्ट-गुणिते भक्ते जातं द्रव्य-प्रमाणम् ५४०॥ इदं विलोम-सूत्रेण अपि ॰सिध्यति॥ अथ विश्लेष-जात्युदाहरणम्। ५५ पृष्ठअञ्चांशसलि-कुलात्कदम्बम् ॰गमत्त्र्यंशस्शिलीन्ध्रं तयोस्विश्लेषस्त्रि-गुणस्मृगाक्षि कुटजं दोलायमानसपरस्। ५५ कान्ते केतक-मालती-परिमल-प्राप्त-एक-काल-प्रिया-दूताहूतसितस्ततस्॰भ्रमति खे भृङ्गसलि-संख्याम् ॰वद् । [शार्दूलविक्रीडित] ५५ । न्यासस्१_५। १_३। २_५। दृश्यम् १। जातमलि-कुल-मानम् १५॥ एवमन्यत्र अपि॥ इति इष्ट-कर्म् । अथ संक्रमणे करण-सूत्रं वृत्तार्धम्। ५६। योगसन्तरेण ऊन-युतसर्धितस्तौ राशी स्मृतौ संक्रमणाख्यमेतत् ॥ [इन्द्रवज्राब्; च्द्=५८] ५६ । अत्र उद्देशकस्। ५७ ययोस्योगस्शतं स-एकं वियोगस्पृष्ठअञ्चविंशतिस्। ५७ तौ राशी ॰वद मे वत्स ॰वेत्सि संक्रमणं यदि॥ [श्लोक] ५७ । न्यासस्। योगस्१०१। अन्तरम् २५। जातौ राशी ३८। ६३॥ वर्ग-संक्रमणे करण-सूत्रं वृत्त-अर्धम्। ५८। वर्गान्तरं राशि-वियोग-भक्तं योगस्ततस्प्रोक्त-वतेव राशी॥ [इन्द्रवज्रा-च्द्; अब्=५६] ५८ । उद्देशकस्। ५९ राश्योस्ययोस्वियोगसष्टौ तद्-कृत्योस्च चतुःशती। ५९ विवरम् ॰ब्रूहि तौ राशी शीघ्रं गणित-कोविद् । [श्लोक] ५९ । न्यासस्। राश्यन्तरम् ८। कृत्यन्तरम् ४००। जातौ राशी २१। २९॥ इति विषम-कर्म् । अथ किंचित्वर्ग-कर्म ॰प्रोच्यत् ६० इष्ट-कृतिसष्ट-गुणिता वि-एका दलिता विभाजिता इष्टेन् ६० एकस्॰स्यातस्य कृतिस्दलिता स-एका अपरस्राशिस्॥ ६१ ॰रूपम् द्वि-गुणेष्ट-हृतं सेष्टं पृष्ठरथमसथ वा अपरस्॰रूपम्। ६१ कृति-युति-वियुती वि-एके वर्गौ ॰स्यातां ययोस्राश्योस्॥ ६१ । उद्देशकस्। ६२ राश्योस्ययोस्कृति-वियोग-युती निस्-एके मूल-प्रदे ॰प्रवद तौ मम मित्र यत्र् ६२ ॰क्लिश्यन्ति बीज-गणिते पटवसपि मूढास्षोढोक्त-बीज-गणितं परिभावयन्तस्॥ ६२ । अत्र पृष्ठरथमानयने कल्पितमिष्टम् १_२। अस्य कृतिस्१_४। अष्ट-गुणिता २। इयं वि-एका १। दलिता १_२। इष्टेन १_२ हृतस्जातस्पृष्ठरथमस्राशिस्१॥ अस्य कृतिस्१। दलिता १_२। स-एका ३_२। अयमपरस्राशिस्। एवमेतौ राशी १_१। ३_२॥ एवम् एकेन इष्टेन जातौ राशी ७_२। ५७_८॥ द्विकेन ३१_४। ९९३_३२॥ अथ द्वितीय-प्रकारेण इष्टम् १। अनेन द्वि-गुणेन २ रूपम् १ भक्तम् १_२। इष्टेन सहितं जातस्पृष्ठरथमस्राशिस्३_२। द्वितीयस्॰रूपम् १। एवं राशी ३_२। १_१॥ एवम् द्विकेन इष्टेन ९_४। १_१॥ त्रिकेण १९_६। १_१॥ त्र्यंशेन ११_६। १-१॥ अथ वा सूत्रम्। ६३ इष्टस्य वर्ग-वर्गस्घनस्च तौ अष्ट-संगुणौ पृष्ठरथमस्। ६३ स-एकस्राशी ॰स्याताम् एवं व्यक्ते अथ वा अव्यक्त् । ६३ । इष्टम् १_२। अस्य वर्ग-वर्गस्१_१६। अष्ट-घ्नस्१_२। स-एकस्जातस्पृष्ठरथमस्राशिस्३-२। पुनरिष्टम् १_२। अस्य घनस्१_८। अष्ट-गुणस्जातस्द्वितीयस्राशिस्१_१। एवं जातौ राशी ३_२। १_१॥ अथ एकेन इष्टेन ९। ८॥ द्विकेन १२९। ६४॥ त्रिकेण ६४९। २१६॥ एवं सर्वेषु अपि प्रकारेषु इष्ट-वशातानन्त्यम्॥ ६४ पाटी-सूत्रोपमं बीजं गूढमिति ॰वभासत् ६४ न ॰स्ति गूढममूढानां न एव षोढा इति अनेकधा॥ ६४ ॰स्ति त्रैराशिकं पाटी बीजं च विमला मतिस्। ६४ । किमज्ञातं सु-बुद्धीनामतस्मन्दार्थम् ॰ुच्यत् । ६४ । इति वर्ग-कर्म् । अथ मूल-गुणके कर्ण-सूत्रं वृत्त-द्वयम्। ६५ गुण-घ्न-मूलोन-युतस्य राशेस्दृष्टस्य युक्तस्य गुण-अर्ध-कृत्या। ६५ मूलं गुण-अर्धेन युतं विहीनं वर्गी-कृतं प्रष्टुरभीष्ट-राशिस्॥ ६६ यदा लवैस्च ऊन-युतस्सस्राशिसेकेन भागोन-युतेन ॰भक्त्वा। ६६ दृश्यं तथा मूल-गुणं च ताभ्यां साध्यस्ततस्प्रोक्त-वतेव राशिस्॥ ६६ । यस्राशिस्स्व-मूलेन केन चित्गुणितेन ऊनस्दृष्टस्तस्य मूल-गुण-अर्ध-कृत्या युक्तस्य यत्पदं तत्गुण-अर्धेन युक्तं कार्यम्। यदि गुण-घ्न-मूल-युतस्दृष्टस्तर्हि हीनं कार्यम्। तस्य वर्गस्राशिस्॰स्यात् ॥ मूलोने दृष्टे तावतुदाहरणम्। ६७ बाले मराल-कुल-मूल-दलानि सप्त तीरे विलास-भर-मन्थर-गाणि ॰पश्यम्। ६७ कुर्वत्च केलि-कलहं कलहंस-॰युग्मं शेषं जले ॰वद मराल-कुल-प्रमाणम्॥ ६७ । न्यासस्। मूल-गुणकस्७_२। दृश्यम् २। दृष्टस्य अस्य २ गुण-अर्ध-कृत्या ४९_१६ युक्तस्य ८१_१६ मूलम् ९_४। गुण-अर्धेन ७_४ युतम् ४। वर्गी-कृतं जातं हंस-कुल-मानम् १६॥ अथ मूल-युते दृष्टे तावतुदाहरणम्। ६८ स्व-पदैस्नवभिस्युक्तस्॰स्यात्चत्वारिंशता अधिकम्। ६८ शत-द्वादशकं विद्वन् कस्सस्राशिस्॰निगद्यताम्॥ ६८ । न्यासस्। मूल-गुणकस्९। दृश्यम् १२४०। उक्त-प्रकारेण जातस्राशिस्९६१॥ उदाहरणम्। ६९ यातं हंस-कुलस्य मूल-दशकं मेघागमे मानसम् ॰प्रोड्डीय स्थल-पद्मिनी-वनम् ॰गातष्टांशकसम्भस्-तटात् । ६९ बाले बाल-मृणाल-शालिनि जले केलि-क्रिया-लालसं दृष्टं हंस-॰युग-त्रयं च सकलां यूथस्य संख्याम् ॰वद् । ६९ । न्यासस्। मूल-गुणकस्१०। भागस्१_८। दृश्यम् ६। यदा लवैस्च ऊन-युतसिति अत्र एकेन १ भागोनेन ७_८ दृश्य-मूल-गुणौ ॰भक्त्वा जातं दृश्यम् ४८_७। मूल-गुणकस्८०_७। आभ्यामभीष्टं गुण-घ्न-मूलोन-युतस्य इत्यादि-विधिना जातं हंस-कुल-मानम् १४४॥ उदाहरणम्। ७० पार्थस्कर्ण-वधाय मार्गण-गणं क्रुद्धस्रणे ॰संदधे तस्य अर्धेन ॰निवार्य तद्-शर-गणं मूलैस्चतुर्भिस्हयान्। ७० शल्यम् षड्भिसथ इषुभिस्त्रिभिसपि छत्रं ध्वजं कार्मुकम् ॰चिच्छेद अस्य शिरस्शरेण कति ते यानर्जुनस्॰संदध् । ७० । न्यासस्। मूल-गुणकस्४। भागस्१_२। दृश्यम् १०। यदा लवैस्च ऊन-युतसित्यादिना जातं बाण-मानम् १००॥ अपि च् ७१ अलि-कुल-॰दल-मूलं मालतीं यातम् अष्टौ निखिल-नवम-भागास्चालिनी भृङ्गम् एकम्। ७१ निशि परिमल-लुब्धं पद्म-मध्ये निरुद्धम् ॰प्रतिरणति रणन्तम् ॰ब्रूहि कान्ते अलि-संख्याम्॥ ७१ । अत्र किल राशि-नवांश-अष्टकं राश्यर्ध-मूलं च राशेसृणं रूप-द्वयं दृश्यम्। एततृणं दृश्यं च अर्धितं राशि-अर्धस्य ॰भवति इति॥ तथा न्यासस्। मूल-गुणकस्-१_२। भागस्-८_९। अत्र प्राक्-वत्लब्धं राशि-दलम् ३६। एतत्द्वि-गुणितमलि-कुल-मानम् ७२॥ भाग-मूल-युते दृष्टे उदाहरणम्। ७२ यस्राशिसष्टादशभिस्स्व-मूलैस्राशि-त्रि-भागेन समन्वितस्च् ७२ जातम् शत-द्वादशकं तमाशु ॰जानीहि पाट्यां पटुता ॰स्ति ते चे । ७२ । न्यासस्। मूल-गुणकस्१८। भागस्१_३। दृश्यम् १२००। अत्र एकेन भाग-युतेन ४_३ मूल-गुणं दृश्यं च ॰भक्त्वा प्राक्-वत्जातस्राशिस्५७६॥ इति गुण-कर्म् । अथ त्रैराशिके करण-सूत्रं वृत्तम्। ७३ प्रमाणमिच्छा च समान-जाती आद्यन्तयोस्तद्-फलमन्य-जाति। ७३ मध्ये ततिच्छा-हतमाद्य-हृत्॰स्यातिच्छा-फलं व्यस्त-विधिस्विलोम् । ७३ । उदाहरणम्। ७४ कुङ्कुमस्य स-॰दलं पल-द्वयं निष्क-सप्तम-लवैस्त्रिभिस्यदि। ७४ ॰प्राप्यते सपदि मे वणिज्-वर ॰ब्रूहि निष्क-नवकेन तत्कियत् ॥ ७४ । न्यासस्३_७। ५_२। ९_१। लब्धानि कुङ्कुम-पलानि ५२। कर्षौ २॥ अपि च् ७५ प्रकृष्ट-कर्पूर-पल-त्रिषष्ट्या चेद्॰लभ्यते निष्क-चतुष्क-युक्तम्। ७५ शतं तदा द्वादशभिस्स-॰पादैस्पलैस्किम् ॰ाचक्ष्व सखे ॰विचिन्त्य् । ७५ । न्यासस्६३। १०४। ४९_४। लब्धास्निष्कास्२०। द्रम्मास्३। पणास्८। काकिण्यस्३। वराटकास्११। वराटक-भागास्च १_९॥ अपि च् ७६ द्रम्म-द्वयेन स-अष्टांशा शालि-तण्डुल-खारिका। ७६ लभ्या चेद्पण-सप्तत्या तत्किं सपदि ॰कथ्यताम्॥ ७६ । अत्र प्रमाणस्य सजातीय-करणार्थं द्रम्म-द्वयस्य पणी-कृतस्य न्यासस्३२। ९_८। ७०। लब्धे खार्यौ २। द्रोणास्७। आढकस्१। प्रस्थौ २॥ अथ व्यस्त-त्रैराशिके करण-सूत्रम्। ७७ इच्छा-वृद्धौ फले ह्रासस्ह्रासे वृद्धिस्च ॰जायत् ७७ व्यस्तं त्रैराशिकं तत्र ज्ञेयं गणित-कोविदैस्॥ ७७ । यत्र इच्छा-वृद्धौ फले ह्रासस्ह्रासे वा फल-वृद्धिस्तत्र व्यस्त-त्रैराशिकम्। तत्यथा। ७८ जीवानां वयसस्मौल्ये तौल्ये वर्णस्य हैमन् ७८ भाग-हारे च राशीनां व्यस्तं त्रैराशिकम् ॰भवेत् ॥ ७८ । जीव-वयस्-मूल्ये उदाहरणम्। ७९ ॰प्राप्नोति चेद्षोडश-वत्सरा स्त्री द्वात्रिंशतम् विंशति-वत्सरा किम्। ७९ द्वि-धूस्-वहस्निष्क-चतुष्कमुक्षा ॰प्राप्नोति धूस्-षट्क-वहस्तदा किम्॥ ७९ । न्यासस्१६। ३२। २०। लब्धं निष्कास्२५_३_५॥ द्वितीय-न्यासस्२। ४। ६। लब्धं निष्कास्१_१_३॥ वर्णीय-सुवर्ण-तौल्ये उदाहरणम्। ८० दश-वर्णं सुवर्णं चेद्गद्याणकम् ॰वाप्यत् ८० निष्केण ॰तिथि-वर्णं तु तदा ॰वद कियद्-मितम्॥ ८० । न्यासस्१०। १। १५। लब्धम् २_३॥ राशि-भाग-हरणे उदाहरणम्। ८१ सप्ताढकेन मानेन राशौ सस्यस्य मापित् ८१ यदि मान-शतं जातं तदा पृष्ठअञ्चाढकेन किम्॥ ८१ । न्यासस्७। १००। ५। लब्धम् १४०॥ इति व्यस्तं त्रैराशिकम्॥ अथ पृष्ठअञ्च-राशिकादौ करण-सूत्रं वृत्तम्। ८२ पृष्ठअञ्च-सप्त-नव-राशिकादिके अन्योन्य-पक्ष-नयनं फल-छिदाम्। ८२ ॰संविधाय बहु-राशि-जे वधे स्वल्प-राशि-वध-भाजिते फलम्॥ ८२ । अत्र उद्देशकस्। ८३ मासे शतस्य यदि पृष्ठअञ्च कलान्तरम् ॰स्यात्वर्षे गते ॰भवति किम् ॰वद षोडशानाम्। ८३ कालं तथा ॰कथय मूल-कलान्तराभ्यां मूलं धनं गणक काल-फले ॰विदित्वा॥ ८३ । न्यासस्{ब्तबुलर्} १ & १२ \ १०० & १६ \ ५ & * {एतबुलर्} लब्धं कलान्तरम् ९_३_५॥ अथ काल-ज्ञानार्थं न्यासस्{ब्तबुलर्} १ &* \ १०० & १६ ५ & ४८_५ {एतबुलर्} लब्धास्मासास्१२॥ मूल-धनार्थं न्यासस्{ब्तबुलर्} १ & १२ \ १०० & * \ ५ & ४८_५ {एतबुलर्} लब्धं मूल-धनम् १६॥ ८४ स-त्र्यंश-मासेन शतस्य चेद्॰स्यात्कलान्तरं पृष्ठअञ्च स-पृष्ठअञ्चमांशास्। ८४ मासैस्त्रिभिस्पृष्ठअञ्च-लवाधिकैस्तत्स-अर्ध-द्विषष्टेस्फलम् ॰ुच्यतां किम्॥ ८४ । न्यासस्{ब्तबुलर्} ४_३ & १६_५ \ १०० & १२५_२ \ २६_५ & * {एतबुलर्} लब्धं कलान्तरम् ७_४_५॥ अथ सप्त-राशिकोदाहरणम्। ८५ विस्तारे त्रि-करास्कर-अष्टक-मितास्दैर्घ्ये विचित्रास्च चेद्रूपैसुत्कट-पट्ट-सूत्र-पटिकासष्टौ ॰लभन्ते शतम्। ८५ दैर्घ्ये स-अर्ध-कर-त्रया अपर-पटी हस्त-अर्ध-विस्तारिणी तादृक्किम् ॰लभते द्रुतम् ॰वद वणिक्वाणिज्यकम् ॰वेत्सि चे । ८५ । न्यासस्{ब्तबुलर्} ३ & १_२ \ ८ & ७_२ \ ८ & १ \ १०० & * {एतबुलर्} लब्धं निष्कास्०। द्रम्मास्१४। पणास्९। काकिणी १। वराटकास्६। [आपटे: वरटकास्] वराटक-भागौ २_३॥ अथ नव-राशिकोदाहरणम्। ८६ पिण्डे ये ॰र्क-मिताङ्गुलास्किल चतुर्-वर्गाङ्गुलास्विस्तृतौ पट्टास्दीर्घतया चतुर्दश-करास्त्रिंशत्॰लभन्ते शतम्। ८६ एतास्विस्तृति-पिण्ड-दैर्घ्य-मितयस्येषाम् चतुर्-वर्जितास्पट्टास्ते ॰वद मे चतुर्दश सखे मौल्यम् ॰लभन्ते कियत् ॥ ८६ । न्यासस्{ब्तबुलर्} १२ & ८ \ १६ & १२ \ १४ & १० \ ३० & १४ \ १०० & * {एतबुलर्} लब्धं मूल्यं निष्कास्१६_२_३॥ अथ एकादश-राशिकोदाहरणम्। ८७ पट्टास्ये पृष्ठरथमोदित-प्रमितयस्गव्यूति-मात्रे स्थितास्तेषामानयनाय चेद्शकटिनां द्रम्म-अष्टकं भाटकम्। ८७ अन्ये ये तद्-अनन्तरं निगदितास् मानैस्चतुर्-वर्जितास्तेषां का ॰भवति इति भाटक-मितिस्गव्यूति-षट्के ॰वद् । ८७ । न्यासस्{ब्तबुलर्} १२ & ८ \ १६ & १२ \ १४ & १० \ ३० & १४ \ १ & ६ \ ८ & * {एतबुलर्} लब्धास्भाटक-द्रम्मास्८॥ अथ भाण्ड-प्रतिभाण्डके करण-सूत्रं वृत्त-अर्धम्। ८८। तथा एव भाण्ड-प्रतिभाण्डके अपि विपर्ययस्तत्र सदा हि मूल्य् । ८८ । उदाहरणम्। ८९ द्रम्मेण ॰लभ्यते इह आम्र-शत-त्रयं चेद्त्रिंशत्-पणेन विपणौ वर-दाडिमानि। ८९ आम्रैस्॰वद आशु दशभिस्कति दाडिमानि लभ्यानि तद्-विनिमयेन ॰भवन्ति मित्र् । ८९ १। न्यासस्{ब्तबुलर्} १६ & १ \ ३०० & ३० \ १० & * {एतबुलर्} लब्धानि दाडिमानि १६॥ इति गणित-पाट्यां लीलावत्यां प्रकीर्णकानि॥ [मिश्रक-व्यवहार] ८९ २। अथ मिश्रक-व्यवहारे करण-सूत्रं स-अर्ध-वृत्तम्। ९० प्रमाण-कालेन हतं प्रमाणं विमिश्र-कालेन हतं फलं च् ९० स्व-योग-भक्ते च पृथक्-स्थिते ते मिश्राहते मूल-कलान्तरे ॰स्तस्। [आपटे: प्रथक्- < पृथक्-] ९० यत्वा इष्ट-कर्माख्य-विधेस्तु मूलं मिश्रात्च्युतं तत्च कलान्तरम् ॰स्यात् ॥ ९० । उद्देशकस्। ९१ पृष्ठअञ्चकेन शतेन अब्दे मूलं स्वं सकलान्तरम्। ९१ सहस्रं चेद्पृथक्तत्र ॰वद मूल-कलान्तर् । ९१ । न्यासस्{ब्तबुलर्} १ & १२ \ १०० & १००० \ ५ & * {एतबुलर्} लब्धे क्रमेण मूल-कलान्तरे ६२५। ३७५॥ अथ वा इष्ट-कर्मणा कल्पितमिष्टम् ॰रूपम् १। उद्देशकालापवतिष्ट-राशिसित्यादि-करणेन ॰रूपस्य वर्षे कलान्तरम् ३_५। एतद्-युतेन ॰रूपेण ८_५ दृष्टे १००० ॰रूप-गुणे भक्ते लब्धं मूल-धनम् ६२५। एतत्मिश्रात्च्युतं कलान्तरम् ३७५॥ मिश्रान्तरे करण-सूत्रं वृत्तम्। ९२ अथ प्रमाणैस्गुणितास्स्व-कालास्व्यतीत-काल-घ्न-फलोद्धृतास्त् ९२ स्व-योग-भक्तास्च विमिश्र-निघ्नास्प्रयुक्त-खण्डानि पृथक्॰भवन्ति॥ ९२ । उद्देशकस्। ९३ यत्पृष्ठअञ्चक-त्रिक-चतुष्क-शतेन दत्तं खण्डैस्त्रिभिस्गणक निष्क-शतम् षष्-ऊनम्। ९३ मासेषु सप्त-दश-पृष्ठअञ्चसु तुल्यमाप्तं खण्ड-त्रये अपि हि फलम् ॰वद खण्ड-संख्याम्॥ ९३ । न्यासस्{ब्तबुलर्} १ & ७ & १ & १० & १ & ५ \ १०० & * & १०० & * & १०० * \ ५ & * & ३ & * & ४ & * {एतबुलर्} मिश्र-धनम् ९४। स्व-योगस्२३५_२१। [आपटे: स्व-योगस्२३५_२१। मिश्र-धनम् ९४।] लब्धानि यथा-क्रमं खण्डानि २४। २८। ४२। पृष्ठअञ्च-राशि-विधिना लब्धं सम-कलान्तरम् ८_२_५॥ अथ मिश्रान्तरे करण-सूत्रं वृत्त-अर्धम्। ९४ प्रक्षेपकास्मिश्र-हतास्विभक्तास्प्रक्षेप-योगेण पृथक्फलानि॥ ९४ । अत्र उद्देशकस्। ९५ पृष्ठअञ्चाशतेक-सहिता गणक अष्टषष्टिस्पृष्ठअञ्चोनिता नवतिसादि-धनानि येषाम्। ९५ प्राप्ता विमिश्रित-धनैस्त्रिशती त्रिभिस्तैस्वाणिज्यतस्॰वद ॰विभज्य धनानि तेषाम्॥ ९५ । न्यासस्५१। ६८। ८५। मिश्र-धनम् ३००। जातानि धनानि ७५। १००। १२५। एतानि आदि-धनैसूनानि लाभास्२४। ३२। ४०॥ अथ वा मिश्र-धनम् ३००। आदि-धनाइक्येन २०४ ऊनं सर्व-लाभ-योगस्९६। अस्मिन् प्रक्षेप-गुणिते प्रक्षेप-योग-भक्ते लाभास्॰भवन्ति २४। ३२। ४०॥ वाप्यादि-पूरणे करण-सूत्रं वृत्त-अर्धम्। ९६। ॰भजेत्छिदसंशैसथ तैस्विमिश्रैस्॰रूपम् ॰भजेत्॰स्यात्परिपूर्ति-कालस्॥ ९६ । उदाहरणम्। ९७ ये निर्झरास्दिन-दिन-अर्ध-तृतीय-षष्ठैस्॰संपूरयन्ति हि पृथक्पृथकेव मुक्तास्। ९७ वापीं यदा युगपदेव सखे विमुक्तास्ते केन वासर-लवेन तदा ॰वद आशु॥ ९७ । न्यासस्१_१। १_२। १_३। १_६। लब्धस्वापी-पूरण-कालस्दिनांशस्१_१२॥ क्रय-विक्रये करण-सूत्रं वृत्तम्। ९८ पण्यैस्स्व-मूल्यानि ॰भजेत्स्व-भागैस्॰हत्वा तद्-ऐक्येन ॰भजेत्च तानि। ९८ भागान् च मिश्रेण धनेन ॰हत्वा मूल्यानि पण्यानि यथा-क्रमम् ॰स्युस्॥ [आपटे: क्रम < क्रमम्] ९८ । उद्देशकस्। ९९ स-अर्धं तण्डुल-मानक-त्रयमहो द्रम्मेण मान-अष्टकं मुद्गानां च यदि त्रयोदश-मितासेतास्वणिक्काकिणीस्। ९९ ॰ादाय ॰र्पय तण्डुलांश-॰युगलं मुद्ग-एक-भागान्वितं क्षिप्रं क्षिप्र-भुजस्॰व्रजेम हि यतस्सार्थसग्रतस्॰यास्यति॥ ९९ । न्यासस्। मूल्ये १। १। पण्ये ७_२। ८_१। स्व-भागौ २_१। १_१। मिश्र-धनम् १३_६४। अत्र मूल्ये स्व-भाग-गुणिते पण्याभ्यां भक्ते जाते ४_७। १_८। अनयोस्योगेन ३९_५६। एते ४_७। १_८ भागौ च १_२। १_१। मिश्र-धनेन १३_६४। ॰संगुण्य भक्ते जाते तण्डुल-मुड्ग-मूल्ये १_६। ७_१९२। तथा तण्डुल-मुद्ग-माने भागौ ७_१२। ७_२४। अत्र तण्डुल-मूल्ये पणौ २ काकिण्यौ २ वराटकास्१३। वराटक-भागस्च १_३। मुद्ग-मूल्ये [आपटे: मूद्ग- < मुद्ग-] काकिण्यौ २। वराटकास्६। वराटक-भागौ च २_३॥ उदाहरणम्। १०० कर्पूरस्य वरस्य निष्क-॰युगलेन एकं पलम् ॰प्राप्यते वैश्या-नन्दन चन्दनस्य च पलं द्रम्म-अष्ट-भागेन चे १०० अष्टांशेन तथा अगरोस्पल-॰दलं निष्केण मे ॰देहि तान् भागैसेकक-षोडश-अष्टक-मितैस्धूपम् ॰चिकीर्षामि अहम्॥ १०० । न्यासस्। मूल्यानि द्रम्मास्३२_१। १_८। १_८। पण्यानि १_१। १_१। १_२। भागास्१_१। १६_१। ८_१। मिश्र-धनं द्रम्मास्१६। लब्धानि कर्पूरादीनां मूल्यानि २_९। ८_९। ८_९। तथा तेषां पण्यानि ४_९। ६४_९। ३२_९॥ रत्न-मिश्रे करण-सूत्रं वृत्तम्। १०१ नर-घ्न-दानोनित-रत्न-शेषैसिष्टे हृते ॰स्युस्खलु मूल्य-संख्यास्। १०१ शेषैस्हृते शेष-वधे पृथक्-स्थैसभिन्न-मूल्यानि अथ वा ॰भवन्ति॥ १०१ । अत्र उद्देशकस्। १०२ माणिक्य-अष्टकमिन्द्रनील-दशकं मुक्ताफलानाम् शतं सद्-वज्राणि च पृष्ठअञ्च रत्न-वणिजां येषाम् चतुर्णां धनम्। १०२ सङ्ग-स्नेह-वशेन ते निज-धनात्॰दत्त्वा एकम् एकं मिथस्जातास्तुल्य-धनास्पृथक्॰वद सखे तद्-रत्न-मूल्यानि म् । १०२ । न्यासस्मा ८। नी १०। मु १००। व ५। दानम् १। नरास्४। नर-गुणित-दानेन ४ रत्न-संख्यासु ऊनितासु शेषाणि मा ४। नी ६। मु ९६। व १। एतैसिष्ट-राशौ भक्ते रत्न-मूल्यानि ॰स्युसिति॥ तानि च यथा-कथम्-चितिष्टे कल्पिते अभिन्नानि। अतसत्र इष्टं तथा सुधिया ॰कल्प्यते यथा अभिन्नानि इति। तथा इष्टं कल्पितम् ९६। अतस्जातानि मूल्यानि २४। १६। १। ९६। सम-धनम् २३३। अथ वा शेषाणां वधे २३०४ पृथक्शेषैस्भक्ते जातानि अभिन्नानि ५९६। ३८४। २४। २३०४। जनानाम् चतुर्णां तुल्य-धनम् ५५९२। तेषामेते द्रम्मास्॰संभाव्यन्त् । अथ सुवर्ण-गणिते करण-सूत्रम्। १०३ सुवर्ण-वर्णाहति-योग-राशौ स्वर्णाइक्य-भक्ते कनकाइक्य-वर्णस्। १०३ वर्णस्॰भवेत्शोधित-हेम-भक्ते वर्णोद्धृते शोधित-हेम-संख्या॥ १०३ । उदाहरणानि। १०४ ॰विश्व-॰र्क-॰रुद्र-दश-वर्ण-सुवर्ण-माषास्॰दिश्-॰वेद-॰लोचन-॰युग-प्रमितास्क्रमेण् १०४ आवर्तितेषु ॰वद तेषु सुवर्ण-वर्णस्तूर्णं सुवर्ण-गणित-ज्ञ वणिक्॰भवेत्कस्॥ १०५ ते शोधने यदि च विंशतिसुक्त-माषास्॰स्युस्षोडश आशु ॰वद वर्ण-मितिस्तदा का। १०५ चेद्शोधितम् ॰भवति षोडश-वर्ण-हेम ते विंशतिस्कति ॰भवन्ति तदा तु माषास्॥ १०५ । न्यासस्{ब्तबुलर्} १३ & १२ & ११ & १० \ १० & ४ & २ & ४ {एतबुलर्} जाता आवर्तिते सुवर्ण-वर्ण-मितिस्१२। एते एव यदि शोधितास्सन्तस्षोडश माषास्॰भवन्ति तदा वर्णास्१५। यदि ते च षोडश वर्णास्तदा पृष्ठअञ्चदश माषास्॰भवन्ति १५॥ अथ वर्ण-ज्ञानाय करण-सूत्रं वृत्तम्। १०६ स्वर्णाइक्य-निघ्नात्युति-जात-वर्णात्सुवर्ण-तद्-वर्ण-वधाइक्य-हीनात् । १०६ अज्ञात-वर्णाग्नि-ज-संख्यया आप्तमज्ञात-वर्णस्य ॰भवेत्प्रमाणम्॥ १०६ । उदाहरणम्। १०७ दश-॰ीश-वर्णास्॰वसु-॰नेत्र-माषासज्ञात-वर्णस्य षटेतद्-ऐक्य् १०७ जातं सखे द्वादशकं सुवर्णमज्ञात-वर्णस्य ॰वद प्रमाणम्॥ १०७ । न्यासस्। {ब्तबुलर्} १० & ११ & ० \ ८ & २ & ६ {एतबुलर्} लब्ध-ज्ञात-वर्ण-मानम् १५॥ अथ सुवर्ण-ज्ञानाय करण-सूत्रं वृत्तम्। १०८ स्वर्णाइक्य-निघ्नस्युति-जात-वर्णस्स्वर्ण-घ्न-वर्णाइक्य-वियोजितस्च् १०८ अहेम-वर्णाग्नि-ज-योग-वर्ण-विश्लेष-भक्तसविदिताग्नि-जम् ॰स्यात् ॥ १०८ । उदाहरणम्। १०९ दश-॰िन्द्र-वर्णास्॰गुण-॰चन्द्र-माषास्किंचित्तथा षोडशकस्य तेषाम्। १०९ जातं युतौ द्वादशकं सुवर्णं कति इह ते षोडश-वर्ण-माषास्॥ १०९ । न्यासस्{ब्तबुलर्} १० & १४ & १६ \ ३ & १ & ० {एतबुलर्} लब्धं माष-मानम् १॥ अथ सुवर्ण-ज्ञानाय अन्यत्करण-सूत्रं वृत्तम्। ११० साध्येन ऊनसनल्प-वर्णस्विधेयस्साध्यस्वर्णस्स्वल्प-वर्णोनितस्च् ११० इष्ट-क्षुण्णे शेषके स्वर्ण-माने ॰स्यातां स्वल्पानल्पयोस्वर्णयोस्त् । ११० । उदाहरणम्। १११ हाटक-गुटिके षोडश-दश-वर्णे तद्-युतौ सखे जातम्। १११ द्वादश-वर्ण-सुवर्णम् ॰ब्रूहि तयोस्स्वर्ण-माने म् । १११ । न्यासस्१६। १०। साध्यस्वर्णस्१२। कल्पितमिष्टम् १। लब्धे सुवर्ण-माने {ब्तबुलर्} १६ & १० \ २ & ४ {एतबुलर्} अथ वा द्विकेन इष्टेन {ब्तबुलर्} १६ & १० \ ४ & ८ {एतबुलर्} अर्ध-गुणितेन वा {ब्तबुलर्} १६ & १० \ १ & २ {एतबुलर्} एवं बहुधा॥ अथ छन्दस्-चित्यादौ करण-सूत्रं श्लोक-त्रयम्। ११२ एकाद्येकोत्तरासङ्कास्व्यस्तास्भाज्यास्क्रम-स्थितैस्। ११२ परस्पूर्वेण संगुण्यस्तद्-परस्तेन तेन च् । ११३ एक-द्वि-त्र्यादि-भेदास्॰स्युसिदं साधारणं स्मृतम्। ११३ छन्दस्-चित्युत्तरे छन्दसि उपयोगसस्य तद्-विदाम्॥ ११४ मूषा-वहन-भेदादौ खण्ड-मेरौ च शिल्पक् ११४ वैद्यके रस-भेदीये तत्न उक्तं विस्तृतेस्भयात् ॥ ११४ । तत्र छन्दस्-चित्युत्तरे किंचितुदाहरणम्। ११५ प्रस्तारे मित्र गायत्र्यास्॰स्युस्पादे व्यक्तयस्कति। ११५ एकादि-गुरवस्च आशु कति कति ॰ुच्यतां पृथक् ॥ ११५ । इह हि षष्-अक्षरस्गायत्री-चरणस्। अतस्षष्-अन्तानाम् एकादि-एकोत्तराङ्कानां व्यस्तानां क्रम-स्थानां च न्यासस्{ब्तबुलर्} ६ & ५ & ४ & ३ & २ & १ \ १ & २ & ३ & ४ & ५ & ६ {एतबुलर्} यथोक्त-करणेन लब्धासेक-गुरु-व्यक्तयस्६। द्वि-गुरवस्१५। त्रि-गुरवस्२०। चतुर्-गुरवस्१५। पृष्ठअञ्च-गुरवस्६। षष्-गुरुस्१। अथ एकस्सर्व-लघुस् १। एवमासामैक्यं पाद-व्यक्ति-मितिस्६४॥ एवम् चतुर्-चरणाक्षर-संख्यकान् यथोक्तम् ॰विन्यस्य एकादि-गुरु-भेदान् ॰ानीय तान् स-एकान् ॰ेकी-कृत्य जातास्गायत्री-वृत्त-व्यक्ति-संख्यास्१६७७७२१६॥ एवमुक्थाद्युत्कृति-पर्यन्तं छन्दसां व्यक्ति-मितिस्ज्ञातव्या॥ उदाहरणं शिल्प् ११६ एक-द्वि-त्र्यादि-मूषा-वहन-मितिमहो ॰ब्रूहि मे भूमि-भर्तुस्हर्म्ये रम्ये अष्ट-मूषे चतुर-विरचिते श्लक्ष्ण-शाला-विशाल् ११६ एक-द्वि-त्र्यादि-युक्तास्मधुर-कटु-कषायाम्लक-क्षार-तिक्तैसेकस्मिन् षष्-रसैस्॰स्युस्गणक कति ॰वद व्यञ्जने व्यक्ति-भेदास्॥ ११६ १। मूषा-न्यासस्{ब्तबुलर्} ८ & ७ & ६ & ५ & ४ & ३ & २ & १ \ १ & २ & ३ & ४ & ५ & ६ & ७ & ८ {एतबुलर्} लब्धासेक-द्वि-त्र्यादि-मूषा-वहन-संख्यास्{ब्तबुलर्} ८ & २८ & ५६ & ७० & ५६ & २८ & ८ & १ \ १ & २ & ३ & ४ & ५ & ६ & ७ & ८ {एतबुलर्} एवम् अष्ट-मूषे राज-गृहे मूषा-वहन-भेदास्२५५॥ अथ द्वितीयोदाहरणम्। न्यासस्{ब्तबुलर्} ६ & ५ & ४ & ३ & २ & १ \ १ & २ & ३ & ४ & ५ & ६ {एतबुलर्} लब्धासेकादि-रस-संयोगेन पृथक्व्यक्तयस्। {ब्तबुलर्} ६ & १५ & २० & १५ & ६ & १ \ १ & २ & ३ & ४ & ५ & ६ {एतबुलर्} एतासामैक्यं सर्व-भेदास्६३॥ इति मिश्र-व्यवहारस्समाप्तस्॥ [श्रेढी-व्यवहार] ११६ २। अथ श्रेढी-व्यवहारस्॥ तत्र संकलिताइक्ये करण-सूत्रं वृत्तम्। ११७ स-एक-पद-घ्न-पद-अर्धमथ एकाद्यङ्क-युतिस्किल संकलिताख्या। ११७ सा द्वि-युतेन पदेन विनिघ्नी ॰स्यात्त्रि-हृता खलु संकलिताइक्यम्॥ ११७ । उदाहरणम्। ११८ एकादीनाम् नवान्तानां पृथक्संकलितानि म् ११८ तेषां संकलिताइक्यानि ॰प्रचक्ष्व गणक द्रुतम्॥ ११८ । न्यासस्{ब्तबुलर्} * & १ & २ & ३ & ४ & ५ & ६ & ७ & ८ & ९ \ संकलितानि & १ & ३ & ६ & १० & १५ & २१ & २८ & ३६ & ४५ \ एषामैक्यानि & १ & ४ & १० & २० & ३५ & ५६ & ८४ & १२० & १६५ {एतबुलर्} कृत्यादि-योगे करण-सूत्रं वृत्तम्। ११९ द्वि-घ्न-पदम् ॰कु-युतम् त्रि-विभक्तं संकलितेन हतं कृति-योगस्। ११९ संकलितस्य कृतेस्समम् एकाद्यङ्क-घनाइक्यमुदाहृतमाद्यैस्॥ ११९ । उदाहरणम्। १२० तेषामेव च वर्गाइक्यं घनाइक्यं च ॰वद द्रुतम्। १२० कृति-संकलना-मार्गे कुशला यदि ते मतिस्॥ १२० । न्यासस्{ब्तबुलर्} * & १ & २ & ३ & ४ & ५ & ६ & ७ & ८ & ९ \ वर्गाइक्यम् & १ & ५ & १४ & ३० & ५५ & ९१ & १४० & २०४ & २८५ \ घनाइक्यम् & १ & ९ & ३६ & १०० & २२५ & ४४१ & ७८४ & १२९६ & २०२५ {एतबुलर्} यथोत्तर-चये अन्त्यादि-धन-ज्ञानाय करण-सूत्रं वृत्तम्। १२१ वि-एक-पद-घ्न-चयस्मुख-युक्॰स्यातन्त्य-धनं मुख-युक्दलितं तत् । १२१ मध्य-धनं पद-संगुणितं तत्सर्व-धनं गणितं च ततुक्तम्॥ १२१ । उदाहरणम्। १२२ आद्ये दिने द्रम्म-चतुष्टयं यस्॰दत्त्वा द्विजेभ्यसनु-दिनं प्रवृत्तस्। १२२ दातुं सखे पृष्ठअञ्च-चयेन पक्षे द्रम्मास्॰वद द्राक्कति तेन दत्तास्॥ १२२ । न्यासस्। आ ४। च ५। ग १५। मध्य-धनम् ३९। अन्त्य-धनम् ७४। सर्व-धनम् ५७५॥ उदाहरणान्तरम्। १२३ आदिस्सप्त चयस्पृष्ठअञ्च गच्छसष्टौ यत्र तत्र म् १२३ मध्यान्त्य-धन-संख्ये के ॰वद सर्व-धनं च किम्॥ १२३ । न्यासस्। आ ७। च ५। ग ८। मध्य-धनम् ४९_२। अन्त्य-धनम् ४२। सर्व-धनम् १९६॥ सम-दिने गच्छे मध्य-दिनाभावात्मध्यात्प्राक्-अपर-दिन-धनयोस्योग-अर्धं मध्य-दिन-धनम् ॰भवितुम् ॰र्हति इति प्रतीतिसुत्पाद्या॥ मुख-ज्ञानाय करण-सूत्रं वृत्त-अर्धम्। १२४। गच्छ-हृते गणिते वदनम् ॰स्यात्वि-एक-पद-घ्न-चय-अर्ध-विहीन् । १२४ । उदाहरणम्। १२५ पृष्ठअञ्चाधिकम् शतं श्रेढी-फलम् सप्त पदं किल् १२५ चयम् त्रयं वयम् ॰विद्मस्वदनम् ॰वद नन्दन् । १२५ । न्यासस्। आ ०। च ३। ग ७। ध १०५। आदि-धनम् ६। अन्त्य-धनम् २४। मध्य-धनम् १५॥ चय-ज्ञानाय करण-सूत्रं वृत्त-अर्धम्। १२६। गच्छ-हृतं धनमादि-विहीनं वि-एक-पद-अर्ध-हृतं च चयस्॰स्यात् ॥ १२६ । उदाहरणम्। १२७ पृष्ठरथमम् ॰गमतह्ना योजने यस्जनेशस्तद्-अनु ननु कया असौ ॰ब्रूहि यातसध्व-वृद्ध्या। १२७ अरि-करि-हरणार्थं योजनानाम् अशीत्या रिपु-नगरमवाप्तस्सप्त-रात्रेण धीमन्॥ १२७ । न्यासस्। आ २। च ०। ग ७। ध ८०। लब्धमुत्तरम् २२_७। अन्त्य-धनम् १४६_७। मध्य-धनम् ८०_७॥ गच्छ-ज्ञानाय करण-सूत्रं वृत्तम्। १२८ श्रेढी-फलातुत्तर-॰लोचन-घ्नात्चय-अर्ध-वक्त्रान्तर-वर्ग-युक्तात् । १२८ मूलं मुखोनं चय-॰खण्ड-युक्तं चयोद्धृतं गच्छम् ॰ुदाहरन्ति॥ १२८ । उदाहरणम्। १२९ द्रम्म-त्रयं यस्पृष्ठरथमे अह्नि ॰दत्त्वा ॰दातुं प्रवृत्तस्द्वि-चयेन तेन् १२९ शत-त्रयम् षष्ट्यधिकं द्विजेभ्यस्दत्तं कियद्भिस्दिवसैस्॰वद आशु॥ १२९ । न्यासस्। आ ३। च २। ग ०। ध ३६०। अन्त्य-धनम् ३७। मध्य-धनम् २०। लब्धस्गच्छस्१८॥ अथ द्वि-गुणोत्तरादि-फलानयने करण-सूत्रं स-अर्धा आर्या। १३० विषमे गच्छे वि-एके गुणकस्स्थाप्यस्समे अर्धिते वर्गस्। १३० गच्छ-क्षयान्तमन्त्यात्व्यस्तं गुण-वर्ग-जं फलं यत्तत् । १३० वि-एकं वि-एक-गुणोद्धृतमादि-गुणम् ॰स्यात्गुणोत्तरे गणितम्॥ १३० । उदाहरणम्। १३१ पूर्वं वराटक-युगं येन द्वि-गुणोत्तरं प्रतिज्ञातम्। १३१ प्रत्यहमर्थि-जनाय सस्मासे निष्कान् ॰ददाति कति॥ १३१ । न्यासस्। आदिस्२। चयस्गुणस्२। गच्छस्३०। लब्धास्वराटकास्२१४७४८३६४६। निष्क-वराटकाभिस्भक्तास्जातास्निष्कास्१०४८५७। द्रम्मास्९। पणास्९। काकिण्यौ २। वराटकास्६॥ उदाहरणम्। १३२ आदिस्द्विकं सखे वृद्धिस्प्रत्यहम् त्रि-गुणोत्तरा। १३२ गच्छस्सप्त-दिनं यत्र गणितं तत्र किम् ॰वद् । १३२ । न्यासस्। आदिस्२। चयस्गुणस्३। गच्छस्७। लब्धं गणितम् २१८६॥ समादि-वृत्त-ज्ञानाय करण-सूत्रं स-अर्धा आर्या। १३३ पादाक्षर-मित-गच्छे गुण-वर्ग-फलं चये द्वि-गुण् १३३ सम-वृत्तानां संख्या तद्-वर्गस्वर्ग-वर्गस्च् १३३ स्व-स्व-पदोनौ ॰स्याताम् अर्ध-समानां च विषमाणाम्॥ १३३ । उदाहरणम्। १३४ समानाम् अर्ध-तुल्यानां विषमाणां पृथक्पृथक् । १३४ वृत्तानाम् ॰वद मे संख्यामनुष्टुभ्-छन्दसि द्रुतम्॥ १३४ १। न्यासस्। उत्तरस्द्वि-गुणस्२। गच्छस्८। लब्धास्सम-वृत्तानां संख्यास्२५६। तथा अर्ध-समानां च ६५२८०। विषमाणां च ४२९४९०१७६०॥ इति श्रेढी-व्यवहारस्समाप्तस्॥ [Eन्दोf पर्तोने इनापटे] [क्षेत्र-व्यवहार] १३४ २। अथ क्षेत्र-व्यवहारस्। तत्र भुज-कोटि-कर्णानामन्यतमाभ्यामन्यतमानयनाय करण-सूत्रं वृत्त-द्वयम्। १३५ इष्टस्बाहुस्यस्॰स्यात्तद्-स्पर्धिन्यां दिशि इतरस्बाहुस्। १३५ त्र्यस्रे चतुर्-अस्रे वा सा कोटिस्कीर्तिता तद्-ज्ञैस्॥ १३६ तद्-कृत्योस्योग-पदं कर्णस्दोस्-कर्ण-वर्गयोस्विवरात् । १३६ मूलं कोटिस्कोटि-श्रुति-कृत्योसन्तरात्पदं बाहुस्॥ १३६ । उदाहरणम्। १३७ कोटिस्चतुष्टयं यत्र दोस्त्रयं तत्र का श्रुतिस्। १३७ कोटि-दोस्-कर्णतस्कोटि-श्रुतिभ्यां च भुजम् ॰वद् । १३७ । न्यासस्। [fइग्.१] कोटिस्४। भुजस्३। भुज-वर्गस्९। कोटि-वर्गस्१६। एतयोस्योगात्२५। मूलम् ५। कर्णस्जातस्॥ अथ कर्ण-भुजाभ्यां कोट्यानयनम्। न्यासस्। कर्णस्५। भुजस्३। अनयोस्वर्गान्तरम् १६। एतद्-मूलं कोटिस्४॥ अथ कोटि-कर्णाभ्यां भुजानयनम्। न्यासस्। कोटिस्४। कर्णस्५। अनयोस्वर्गान्तरम् ९। एतद्-मूलं भुजस्३॥ अथ प्रकारान्तरेण तद्-ज्ञानाय करण-सूत्रं स-अर्ध-वृत्तम्। १३८ राश्योसन्तर-वर्गेण द्वि-घ्ने घाते युते तयोस्। १३८ वर्ग-योगस्॰भवेतेवं तयोस्योगान्तराहतिस्। १३८ वर्गान्तरम् ॰भवेतेवं ज्ञेयं सर्वत्र धीमता॥ १३८ । कोटिस्चतुष्टयमिति पूर्वोक्तोदाहरणे न्यासस्। कोटिस्४। भुजस्३। अनयोस्घाते १२। द्वि-घ्ने २४। अन्तर-वर्गेण १ युते वर्ग-योगस्२५। अस्य मूलं कर्णस्५॥ अथ कर्ण-भुजाभ्यां कोट्यानयनम्। न्यासस्। कर्णस्५। भुजस्३। अनयोस्योगस्८। पुनरेतयोसन्तरेण २ हतस्वर्गान्तरम् १६। अस्य मूलं कोटिस्४॥ अथ भुज-ज्ञानम्। न्यासस्। कोटिस् ४। कर्णस्५। एवं जातस्भुजस्३॥ उदाहरणम्। १३९ स-॰ङ्घ्रि-त्रय-मितस्बाहुस्यत्र कोटिस्च तावती। १३९ तत्र कर्ण-प्रमाणं किं गणक ॰ब्रूहि मे द्रुतम्॥ १३९ । न्यासस्। [fइग्.२] भुजस्१३_४। कोटिस्१३_४। अनयोस्वर्गयोस्योगस्१६९_८। अस्य मूलाभावात्करणी-गतसेव अयं कर्णस्। अस्य आसन्न-मूल-ज्ञानार्थमुपायस्। १४० वर्गेण महता इष्टेन हतात्छेदांशयोस्वधात् । १४० पदं गुण-पद-क्षुण्ण-छिद्-भक्तं निकटम् ॰भवेत् ॥ १४० । इयं कर्ण-करणी १६९_८। अस्यास्छेदांश-घातस्१३५२। अयुत-घ्नस्१३५२०००० अस्य आसन्न-मूलम् ३६७७। इदं गुण-मूल-१००-गुणित-छेदेन ८०० भक्तं लब्धमासन्न-पदम् ४_४७७_८००। अयं कर्णस्। एवं सर्वत्र् । अथ त्र्यस्र-जात्ये करण-सूत्रं वृत्त-द्वयम्। १४१ इष्टस्भुजसस्मात्द्वि-गुणेष्ट-निघ्नातिष्टस्य कृत्या एक-वियुक्तया आप्तम्। १४१ कोटिस्पृथक्सा इष्ट-गुणा भुजोना कर्णस्॰भवेत्त्र्यस्रमिदं तु जात्यम्॥ १४२ इष्टस्भुजस्तद्-कृतिसिष्ट-भक्ता द्विस्स्थापिता इष्टोन-युता अर्धिता वा। १४२ तौ कोटि-कर्णौ इति कोटितस्वा बाहु-श्रुती वा अकरणी-गते ॰स्तस्॥ १४२ । उदाहरणम्। १४३ भुजे द्वादशके यौ यौ कोटि-कर्णौ अनेकधा। १४३ प्रकाराभ्याम् ॰वद क्षिप्रं तौ तौ अकरणी-गतौ॥ १४३ । न्यासस्। इष्टस्भुजस्१२। इष्टम् २ अनेन द्वि-गुणेन ४ गुणितस्भुजस्४८। इष्ट-२-कृत्या ४ एकोनया ३ भक्तस्लब्धा कोटिस्१६। इयमिष्ट-गुणा ३२ भुजोना १२ जातस्कर्णस्२०॥ त्रिकेण इष्टेन वा कोटिस्९। कर्णस्१५॥ पृष्ठअञ्चकेन वा कोटिस्५। कर्णस्१३ इत्यादि॥ अथ द्वितीय-प्रकारेण् न्यासस्। इष्टस्भुजस्१२। अस्य कृतिस्१४४। इष्टेन २ भक्ता लब्धम् ७२। इष्टेन २ ऊन-७०-युतौ ७४ अर्धितौ जातौ कोटि-कर्णौ ३५। ३७॥ चतुष्टयेन वा कोटिस्१६। कर्णस्२०॥ षट्केन वा कोटिस्९। कर्णस्१५॥ अथ इष्ट-कर्णात्कोटि-भुजानयने करण-सूत्रं वृत्तम्। १४४ इष्टेन निघ्नात्द्वि-गुणात्च कर्णातिष्टस्य कृत्या एक-युजा यताप्तम्। १४४ कोटिस्॰भवेत्सा पृथकिष्ट-निघ्नी तद्-कर्णयोसन्तरमत्र बाहुस्॥ १४४ । उदाहरणम्। १४५ पृष्ठअञ्चाशीति-मिते कर्णे यौ यौ अकरणी-गतौ। १४५ ॰स्यातां कोटि-भुजौ तौ तौ ॰वद कोविद सत्वरम्॥ १४५ । न्यासस्। कर्णस्८५। अयम् द्वि-गुणस्१७०। द्विकेन इष्टेन हतस्३४०। इष्ट-२-कृत्या ४ स-एकया ५ भक्ते जाता कोटिस्६८। इयमिष्ट-गुणा १३६। कर्ण-८५-ऊनिता जातस्भुजस्५१॥ चतुष्केण इष्टेन वा। कोटिस्४० भुजस्७५॥ पुनर्प्रकारान्तरेण तद्-करण-सूत्रं वृत्तम्। १४६ इष्ट-वर्गेण स-एकेन द्वि-घ्नस्कर्णसथ वा हतस्। १४६ फलोनस्श्रवणस्कोटिस्फलमिष्ट-गुणं भुजस्॥ १४६ । पूर्वोदाहरणे न्यासस्। कर्णस्८५। अत्र द्विकेन इष्टेन जातौ किल कोटि-भुजौ ५१। ६८। चतुष्केण वा कोटिस्७५। भुजस्४०। अत्र दोस्-कोट्योस्नाम-भेदसेव केवलं न स्व-रूप-भेदस्॥ अथ इष्टाभ्यां भुज-कोटि-कर्णानयने करण-सूत्रं वृत्तम्। १४७ इष्टयोसाहतिस्द्वि-घ्नी कोटिस्वर्गान्तरं भुजस्। १४७ कृति-योगस्तयोसेव कर्णस्च अकरणी-गतस्॥ १४७ । उदाहरणम्। १४८ यैस्यैस्त्र्यस्रम् ॰भवेत्जात्यं कोटि-दोस्-श्रवणैस्सख् १४८ त्रीनपि अविदितानेतान् क्षिप्रम् ॰ब्रूहि विचक्षण् । १४८ । न्यासस्। अत्र इष्टे २। १। आभ्यां कोटि-भुज-कर्णास्४। ३। ५॥ अथ वा इष्टे २। ३। आभ्यां कोटि-भुज-कर्णास्१२। ५। १३॥ अथ वा २। ४। आभ्यां कोटि-भुज-कर्णास्१६। १२। २०॥ एवमन्यत्र अनेकधा॥ कर्ण-कोटि-युतौ भुजे च ज्ञाते पृथक्-करण-सूत्रं वृत्तम्। १४९ वंशाग्र-मूलान्तर-भूमि-वर्गस्वंशोद्धृतस्तेन पृथक्युतोनौ। [आपटे: -उद्धृतेस्<-उद्धृतस्] १४९ वंशौ तद्-अर्धे ॰भवतस्क्रमेण वंशस्य खण्डे श्रुति-कोटि-रूप् । १४९ । उदाहरणम्। १५० यदि सम-भुवि वेणुस्द्वि-त्रि-पाणि-प्रमाणस्गणक पवन-वेगातेक-देशे सस्भग्नस्। १५० भुवि नृप-मित-हस्तेषु अङ्ग लग्नं तद्-अग्रम् ॰कथय कतिषु मूलातेषस्भग्नस्करेषु॥ १५० । न्यासस्। वंशाग्र-मूलान्तर-भूमिस्१६। वंशस्३२। कोटि-कर्ण-युतिस्३२। भुजस्१६। जाते ऊर्ध्वाधस्-खण्डे २०। १२॥ बाहु-कर्ण-योगे दृष्टे कोट्यां च ज्ञातायां पृथक्-करण-सूत्रं वृत्तम्। १५१ स्तम्भस्य वर्गसहि-बिलान्तरेण भक्तस्फलं व्याल-बिलान्तरालात् । १५१ शोध्यं तद्-अर्ध-प्रमितैस्करैस्॰स्यात्बिलाग्रतस्व्याल-कलापि-योगस्॥ १५१ । उदाहरणम्। १५२ ॰स्ति स्तम्भ-तले बिलं तद्-उपरि क्रीडा-शिखण्डी स्थितस्। १५२ स्तम्भे हस्त-नवोच्छ्रिते त्रि-गुणिते स्तम्भ-प्रमाणान्तर् १५२ दृष्ट्वा अहिं बिलमाव्रजन्तम् ॰पतत्तिर्यक्सस्तस्य उपरि। १५२ क्षिप्रम् ॰ब्रूहि तयोस्बिलात्कति-करैस्साम्येन गत्योस्युतिस्॥ १५२ । न्यासस्। स्तम्भस्९। अहि-बिलान्तरम् २७। जातास्बिल-युत्योस्मध्ये हस्तास्१२॥ कोटि-कर्णान्तरे भुजे च दृष्टे पृथक्-करण-सूत्रं वृत्तम्। १५३ भुजात्वर्गितात्कोटि-कर्णान्तराप्तं द्विधा कोटि-कर्णान्तरेण ऊन-युक्तम्। १५३ तद्-अर्धे क्रमात्कोटि-कर्णौ भवेतामिदं धीमता ॰ावेद्य सर्वत्र योज्यम्॥ १५४ सखे पद्म-तद्-मज्जन-स्थान-मध्यं भुजस्कोटि-कर्णान्तरं पद्म-दृश्यम्। १५४ नलस्कोटिसेतद्-मितम् ॰स्यात्यतम्भस्॰वद एवम् ॰समानीय पानीय-मानम्॥ १५४ । उदाहरणम्। १५५ चक्र-क्रौञ्चाकुलित-सलिले क्व अपि दृष्टं तडागे तोयातूर्ध्वं कमल-कलिकाग्रं वितस्ति-प्रमाणम्। १५५ मन्दं मन्दं चलितमनिलेन आहतं हस्त-॰युग्मे तस्मिन्मग्नं गणक ॰कथय क्षिप्रमम्भस्-प्रमाणम्॥ १५५ । न्यासस्। कोटि-कर्णान्तरम् १_२। भुजस्२। लब्धं जल-गाम्भीर्यम् १५_४। इयं कोटिस्१५_४। इयमेव कोटिस्कलिका-मान-युता जातस्कर्णस्१७_४॥ कोटि-एक-देशेन युते कर्णे भुजे च दृष्टे कोटि-कर्ण-ज्ञानाय करण-सूत्रं वृत्तम्। १५६ द्वि-निघ्न-तालोच्छ्रिति-संयुतं यत्सरस्-अन्तरं तेन विभाजितायास्। १५६ तालोच्छ्रितेस्ताल-सरस्-अन्तर-घ्न्यासुड्डीन-मानं खलु ॰लभ्यते तत् ॥ [आपटे: खल < खलु] १५६ । उदाहरणम्। १५७ वृक्षाथस्त-शतोच्छ्रयात्शत-॰युगे वापीं कपिस्कसपि ॰गात्॰ुत्तीर्य अथ परस्द्रुतं श्रुति-पथेन ॰ुड्डीय किम्चित्द्रुमात् । १५७ जाता एवं समता तयोस्यदि गतौ उड्डीन-मानं कियत्विद्वन् चेद्सु-परिश्रमस्॰स्ति गणिते क्षिप्रं तत्॰ाचक्ष्व म् । १५७ । न्यासस्। वृक्ष-वाप्यन्तरम् २००। वृक्षोच्छ्रायस्१००। कब्धमुड्डीन-मानम् ५०। कोटिस्१५०। कर्णस्२५०। भुजस्२००॥ भुज-कोट्योस्योगे कर्णे च ज्ञाते पृथक्-करण-सूत्रं वृत्तम्। १५८ कर्णस्य वर्गात्द्वि-गुणात्विशोध्यस्दोस्-कोटि-योगस्स्व-गुणसस्य मूलम्। १५८ योगस्द्विधा मूल-विहीन-युक्तस्॰स्यातां तद्-अर्धे भुज-कोटि-मान् । १५८ । उदाहरणम्। १५९ दश सप्ताधिकस्कर्णस्त्र्यधिका विंशतिस्सख् १५९ भुज-कोटि-युतिस्यत्र तत्र ते मे पृथक्॰वद् । १५९ । न्यासस्। कर्णस्१७। दोस्-कोटि-योगस्२३। जाते भुज-कोटी ८। १५॥ उदाहरणम्। १६० दोस्-कोट्योसन्तरम् ॰शैलास्कर्णस्यत्र त्रयोदश् १६० भुज-कोटी पृथक्तत्र ॰वद आशु गणकोत्तम् । १६० । न्यासस्। कर्णस्१३। भुज-कोट्यन्तरम् ७। लब्धे भुज-कोटी ५। १२॥ लम्बावबाधा-ज्ञानाय करण-सूत्रं वृत्तम्। १६१ अन्योन्य-मूलाग्र-ग-सूत्र-योगात्वेण्वोस्वधे योग-हृते अवलम्बस्। १६१ वंशौ स्व-योगेन हृतौ अभीष्ट-भू-घ्नौ च लम्बोभयतस्कु-खण्ड् । १६१ । उदाहरणम्। १६२ पृष्ठअञ्चदश-दश-करोच्छ्रय-वेण्वोसज्ञात-मध्य-भूमिकयोस्। १६२ इतरेतर-मूलाग्र-ग-सूत्र-युतेस्लम्ब-मानम् ॰ाचक्ष्व् । १६२ । न्यासस्। वंशौ १५। १० जातस्लम्बस्६। वंशान्तर-भूस्५। अतस्जाते भू-खण्डे ३।२। अथ वा भूस्१० खण्डे ६।४ वा भूस्१५। खण्डे ९।६ वा भूस्२० खण्डे १२।८॥ एवं सर्वत्र लम्बस्ससेव् यदि अत्र भूमि-तुल्ये भुजे वंशस्कोटिस्तदा भू-खण्डेन किमिति त्रैराशिकेन सर्वत्र प्रतीतिस्॥ अथ अक्षेत्र-लक्षण-सूत्रम्। १६३ धृष्टोद्दिष्टमृजु-भुज-क्षेत्रं यत्र एक-बाहुतस्स्वल्पा। १६३ तद्-इतर-भुज-युतिसथ वा तुल्या ज्ञेयं ततक्षेत्रम्॥ [आपटे: -यतिस्< -युतिस्] १६३ । उदाहरणम्। १६४ चतुर्-अस्रे त्रि-षष्-द्वि-॰र्कास्भुजास्त्र्यस्रे त्रि-षष्-नवास्। १६४ उद्दिष्टास्यत्र धृष्टेन ततक्षेत्रम् ॰विनिर्दिशेत् ॥ [आपटे: धष्टेन < धृष्टेन] १६४ । एते अनुपपन्ने क्षेत्र् भुज-प्रमाणासृजु-शलाकास्भुज-स्थानेषु ॰विन्यस्य अनुपपत्तिस्दर्शनीया॥ [आपटे: अनपपत्तिस्< अनुपपत्तिस्] आबाधादि-ज्ञानाय करण-सूत्रमार्या-द्वयम्। १६५ त्रि-भुजे भुजयोस्योगस्तद्-अन्तर-गुणस्भुवा हृतस्लब्ध्या। १६५ द्विस्-स्था भूसून-युता दलिता आबाधे तयोस्॰स्याताम्॥ १६६ स्वाबाधा-भुज-कृत्योसन्तर-मूलम् ॰प्रजायते लम्बस्। १६६ लम्ब-गुणं भूमि-अर्धं स्पष्टम् त्रि-भुजे फलम् ॰भवति॥ १६६ । उदाहरणम्। १६७ क्षेत्रे मही मनु-मिता त्रि-भुजे भुजौ तु यत्र त्रयोदश-॰तिथि-प्रमितौ च यस्य् १६७ तत्र अवलम्बकमथो ॰कथय अवबाधे क्षिप्रं तथा च सम-कोष्ठ-मितिं फलाख्यम्॥ १६७ । न्यासस्। भूस्१४। भुजौ १३।१५। लब्धे आबाधे ५।९। लम्बश्च १२। क्षेत्र-फलं च ८४॥ ऋणाबाधोदाहरणम्। १६८ दश-सप्तदश-प्रमौ ह्बुजौ त्रि-भुजे यत्र नव-प्रमा मही। १६८ अबधे ॰वद लम्बकं तथा गणितं गाणितिक आशु तत्र म् । १६८ । न्यासस्। भुजौ १०।१७। भूमिस्९। अत्र त्रि-भुजे भुजयोस्योगसित्यादिना लब्धम् २१। अनेन भूसूना न ॰स्यात् । अस्मातेव भूसपनीता शेष-अर्धमृण-गता आबाधा दिश्-वैपरीत्येन इति अर्थस्। तथा जाते आबाधे ६।१५। अत्र उभयत्र अपि जातस्लम्बस्८। फलम् ३६॥ चतुर्-भुज-त्रि-भुजयोसस्पष्ट-फलानयने करण-सूत्रं वृत्तम्। १६९ सर्व-दोस्-युति-॰दलम् चतुर्-स्थितं बाहुभिस्विरहितं च तद्-वधात् । १६९ मूलमस्फुट-फलम् चतुर्-भुजे स्पष्टमेवमुदितम् त्रि-बाहुक् । १६९ । उदाहरणम्। १७० भूमिस्चतुर्दश-मिता मुखम् ॰ङ्क-संख्यं बाहू त्रयोदश-॰दिवाकर-संमितौ च् १७० लम्बसपि यत्र ॰रवि-संख्यकसेव तत्र क्षेत्रे फलम् ॰कथय तत्कथितं यताद्यैस्॥ १७० । न्यासस्। भूमिस्१४। मुखम् ९। बाहू १३। १२। लम्बस्१२। उक्त-वत्करणेन जातं क्षेत्र-फलं करणी १९८००। अस्यास्पदं किंचिद्-न्यूनम् एकचत्वारिंशच्छतम् १४१। इदमत्र क्षेत्रे न वास्तवं फलं किंतु लम्बेन निघ्नं कु-मुखाइक्य-॰खण्डमिति वक्ष्यमाण-करणेन वास्तवं फलम् १३८॥ अत्र त्रि-भुजस्य पूर्वोदाहृतस्य न्यासस्। भूमिस्१४। भुजौ १३। १५। अनेन अपि प्रकारेण त्रि-बाहुके ततेव वास्तवं फलम् ८४। अत्र चतुर्-भुजस्य अस्पष्टमुदितम्॥ अथ स्थूलत्व-निरूपणार्थं सूत्रं स-अर्ध-वृत्तम्। १७१ चतुर्-भुजस्य अनियतौ हि कर्णौ कथं ततसस्मिन्नियतं फलम् ॰स्यात् । १७१ प्रसाधितौ तद्-श्रवणौ यताद्यैस्स्व-कल्पितौ तौ इतरत्र न ॰स्तस्। १७१ तेषु एव बाहुषु अपरौ च कर्णौ अनेकधा क्षेत्र-फलं ततस्च् । १७१ १। चतुर्-भुजे हि एकान्तर-कोणौ ॰ाक्रम्य अन्तर्-प्रवेश्यमानौ भुजौ तद्-संसक्तं स्व-कर्णम् ॰संकोचयतस्। इतरौ तु बहिस्-प्रसरन्तौ स्व-कर्णम् ॰वर्धयतस्। अतसुक्तं तेषु एव बाहुषु अपरौ च कर्णौ इति॥ १७१ x. लम्बयोस्कर्णयोस्वा एकम् ॰निर्दिश्य अपरं कथम्। १७१ x. ॰पृच्छति अनियतत्वे अपि नियतं च अपि तद्-फलम्॥ १७१ x. सस्पृच्छकस्पिशाचस्वा वक्ता वा नितरां ततस्। १७१ x.ग् । यस्न ॰वेत्ति चतुर्-बाहु-क्षेत्रस्य अनियतां स्थितिम्॥ [नो नुम्बेर्सरे गिवेन् तो थेसे त्wओ श्लोक स्तन्शसिनापटे.] १७१ २। सम-चतुर्-भुजायतयोस्फलानयने करण-सूत्रं सार्ध-श्लोक-द्वयम्। १७२ इष्टा श्रुतिस्तुल्य-चतुर्-भुजस्य कल्प्या अथ तद्-वर्ग-विवर्जिता या। १७२ चतुर्-गुणा बाहु-कृतिस्तदीयं मूलम् द्वितीय-श्रवण-प्रमाणम्॥ १७३ अतुल्य-कर्णाभिहतिस्द्वि-भक्ता फलं स्फुटं तुल्य-चतुर्-भुजे ॰स्यात् । १७३ सम-श्रुतौ तुल्य-चतुर्-भुजे च तथा आयते तद्-भुज-कोटि-घातस्। १७३ चतुर्-भुजे अन्यत्र समान-लम्बे लम्बेन निघ्नं कु-मुखाइक्य-॰खण्डम्॥ १७३ । अत्र उद्देशकस्। १७४ क्षेत्रस्य पृष्ठअञ्च-कृति-तुल्य-चतुर्-भुजस्य कर्णौ ततस्च गणितं गणक ॰प्रचक्ष्व् १७४ तुल्य-श्रुतेस्च खलु तस्य तथा आयतस्य यद्-विस्तृतिस्॰रस-मिता अष्ट-मितं च दैर्घ्यम्॥ १७४ । पृष्ठरथमोदाहरणे न्यासस्[fइग्.३]। भुजास्२५। २५। २५। २५। अत्र त्रिंशत्-३०-मिताम् एकां श्रुतिम् ॰प्रकल्प्य यथोक्त-प्रकारेण जाता अन्या श्रुतिस्४०। फलं च ६००॥ अथ वा। न्यासस्[fइग्.४]। चतुर्दश-१४-मिताम् एकां श्रुतिम् ॰प्रकल्प्य उक्त-वत्-करणेन जाता अन्या श्रुतिस्४८। फलं च ३३६॥ द्वितीयोदाहरणे न्यासस्[fइग्.५]। तद्-कृत्योस्योग-पदम् कर्ण इति जाता करणी-गता श्रुतिसुभयत्र तुल्या एव १२५०। गणितं च ६२५॥ अथ आयतस्य न्यासस्। विस्तृतिस्६। दैर्घ्यम् ८। [fइग्.६] अस्य गणितम् ४८॥ उदाहरणम्। १७५ क्षेत्रस्य यस्य वदनम् ॰मदनारि-तुल्यं विश्वंभरा द्वि-गुणितेन मुखेन तुल्या। १७५ बाहू त्रयोदश-॰नख-प्रमितौ च लम्बस्॰सूर्योन्मितस्च गणितम् ॰वद तत्र किम् ॰स्यात् ॥ १७५ । न्यासस्। वदनम् ११। विश्वंभरा २२। बाहू १३। २०। लम्बस्१२। [fइग्.७] अत्र सर्व-दोस्-युति-॰दलमित्यादिना स्थूल-फलम् २५०। वास्तवं तु लम्बेन निघ्नं कु-मुखाइक्य-॰खण्डमिति जातं फलम् १९८। क्षेत्रस्य खण्ड-त्रयम् ॰कृत्वा फलानि पृथक्॰ानीय ऐक्यम् ॰कृत्वा अस्य फलोपपत्तिस्दर्शनीया। खण्ड-त्रय-दर्शनम्। [fइग्.८ ][fइग्.८ ][fइग्.८ ] न्यासस्। पृष्ठरथमस्य भुज-कोटि-कर्णास्५। १२। १३। द्वितीयस्य आयतस्य विस्तृतिस्६। दैर्घ्यम् १२। तृतीयस्य भुज-कोटि-कर्णास्१६। १२। २०। अत्र त्रि-भुजयोस्क्षेत्रयोस्भुज-कोटि-घात-अर्धं फलम्। आयते चतुर्-अस्रे क्षेत्रे तद्-भुज-कोटि-घातस्फलम् । यथा पृष्ठरथम-क्षेत्रे फलम् ३०। द्वितीये ७२। तृतीये ९६। एषामैक्यं सर्व-क्षेत्रे फलम् १९८॥ अथ अन्यतुदाहरणम्। १७६ पृष्ठअञ्चाशतेक-सहिता वदनं यदीयं भूस्पृष्ठअञ्चसप्तति-मिता प्रमितसष्टषष्ट्या। १७६ सव्यस्भुजस्द्वि-गुण-विंशति-संमितसन्यस्तस्मिन् फलं श्रवण-लम्ब-मिती ॰प्रचक्ष्व् । १७६ । न्यासस्। वदनम् ५१। भूमिस्७५। भुजौ ६८। ४०॥ [fइग्.९] अत्र फलावलम्ब-श्रुतीनां सूत्रं वृत्त-अर्धम्। १७७। ज्ञाते अवलम्बे श्रवणस्श्रुतौ तु लम्बस्फलम् ॰स्यात्नियतं तु तत्र् । १७७ । कर्णस्य अनियतत्वात्लम्बसपि अनियतसिति अर्थस्॥ लम्ब-ज्ञानाय करण-सूत्रं वृत्त-अर्धम्। १७८। चतुर्-भुजान्तर्-त्रि-भुजे अवलम्बस्प्राक्-वत्भुजौ कर्ण-भुजौ मही भूस्॥ १७८ । अत्र लम्ब-ज्ञानार्थं सव्य-भुजाग्रात्दक्षिण-भुज-मूल-गामी इष्ट-कर्णस्सप्तसप्तति-मितस्कल्पितस्तेन चतुर्-भुजान्तर्-त्रि-भुजं कल्पितं तत्र असौ कर्ण एकस्भुजस्७७। द्वितीयस्तु सव्य-भुजस्६८। भूस्सा एव ७५। अत्र प्राक्-वत्लब्धस्लम्बस्३०८_५॥ लम्बे ज्ञाते कर्ण-ज्ञानार्थं सूत्रं वृत्तम्। १७९ यत्लम्ब-लम्बाश्रित-बाहु-वर्ग-विश्लेष-मूलं कथिता अवबाधा। १७९ तद्-ऊन-भू-वर्ग-समन्वितस्य यत्लम्ब-वर्गस्य पदं सस्कर्णस्॥ १७९ । [fइग्.१०] अत्र सव्य-भुजाग्रात्लम्बस्किल कल्पितस्३०८_५। अतस्जाता आबाधा १४४_५ तद्-ऊन-भू-वर्ग-समन्वितस्य इत्यादिना जातस्कर्णस्७७॥ द्वितीय-कर्ण-ज्ञानार्थं सूत्रं वृत्त-द्वयम्। १८० इष्टसत्र कर्णस्पृष्ठरथमं प्रकल्प्यस्त्र्यस्रे तु कर्णोभयतस्स्थिते य् १८० कर्णं तयोस्क्ष्मामितरौ च बाहू ॰प्रकल्प्य लम्बावबधे च साध्य् । १८१ आबाधयोसेक-ककुभ्-स्थयोस्यत्॰स्यातन्तरं तत्कृति-संयुतस्य् १८१ लम्बाइक्य-वर्गस्य पदम् द्वितीयस्कर्णस्॰भवेत्सर्व-चतुर्-भुजेषु॥ १८१ । न्यासस्। तत्र चतुर्-भुजे सव्य-भुजाग्रात्दक्षिण-भुज-मूल-गामिनस्कर्णस्य मानं कल्पितम् ७७। तद्-कर्ण-रेखावच्छिन्नस्य क्षेत्रस्य मध्ये कर्ण-रेखोभयतस्ये त्र्यस्रे उत्पन्ने तयोस्कर्णं भूमिं तद्-इतरौ च भुजौ ॰प्रकल्प्य प्राक्-वत्लम्बसाबाधा च साधिता। तद्-दर्शनम् [fइग्.११] लम्बस्६०। द्वितीय-लम्बस्२४। आबाधयोस्४५। ३२। एक-ककुभ्-स्थयोसन्तरस्य १३। कृतेस्१६९ लम्बाइक्य-८४-कृतेस्७०५६ च योगस्७२२५। तस्य पदम् द्वितीय-कर्ण-प्रमाणम् ८५॥ [fइग्.१२] अत्र इष्ट-कर्ण-कल्पने विशेषोक्ति-सूत्रं स-अर्ध-वृत्तम्। १८२ कर्णाश्रित-स्वल्प-भुजाइक्यमुर्वीम् ॰प्रकल्प्य तद्-शेष-भुजौ च बाहू। १८२ साध्यसवलम्बसथ तथा अन्य-कर्णस्स्वोर्व्यास्कथम्-चित्श्रवणस्न दीर्घस्। १८२ तद्-अन्य-लम्बात्न लघुस्तथा इदम् ॰ज्ञात्वा इष्ट-कर्णस्सुधिया प्रकल्प्यस्॥ १८२ । चतुर्-भुजे हि एकान्तर-कोणौ ॰ाक्रम्य संकोच्यमानम् त्रि-भुजत्वम् ॰याति। तत्र एक-कोणे लग्न-लघु-भुजयोसैक्यं भूमिमितरौ भुजौ च ॰प्रकल्प्य तद्-लम्बातूनस्संकोच्यमानस्कर्णस्कथम्-चितपि न ॰स्यात्तद्-इतरस्भूमेसधिकस्न ॰स्यातेवमुभयथा अपि एततनुक्तमपि बुद्धि-मता ॰ज्ञायत् । विषम-चतुर्-भुज-फलानयनाय करण-सूत्रं वृत्त-अर्धम्। १८३। त्र्यस्रे तु कर्णोभयतस्स्थिते ये तयोस्फलाइक्यं फलमत्र नूनम्॥ १८३ । अनन्तरोक्त-क्षेत्रान्तर्-त्र्यस्रयोस्फले ९२४। २३१० [।] अनयोसैक्यम् ३२३४ तस्य फलम्॥ समान-लम्बस्य आबाधादि-ज्ञानाय करण-सूत्रं वृत्त-द्वयम्। १८४ समान-लम्बस्य चतुर्-भुजस्य मुखोन-भूमिम् ॰परिकल्प्य भूमिम्। १८४ भुजौ भुजौ त्र्यस्र-वतेव साध्ये तस्य अबधे लम्ब-मितिस्ततस्च् । १८५ आबाधया ऊना चतुर्-अस्र-भूमिस्तद्-लम्ब-वर्गाइक्य-पदं श्रुतिस्॰स्यात् । १८५ समान-लम्बे लघु-दोस्-कु-योगात्मुखान्य-दोस्-संयुतिसल्पिका ॰स्यात् ॥ १८५ । उदाहरणम्। १८६ द्विपञ्चाशत्-मित-वि-एक-चत्वारिंशत्-मितौ भुजौ। १८६ मुखं तु पृष्ठअञ्चविंशत्या तुल्यम् षष्ट्या मही किल् । १८७ अतुल्य-लम्बकं क्षेत्रमिदं पूर्वैसुदाहृतम्। १८७ षट्पञ्चाशत्त्रिषष्टिस्च नियते कर्णयोस्मिती। १८७ कर्णौ तत्र अपरौ ॰ब्रूहि सम-लम्बं च तद्-श्रुती॥ १८७ । न्यासस्। [fइग्.१३] अत्र बृहत्-कर्णम् त्रिषष्टि-मितम् ॰प्रकल्प्य ज्ञातस्[एद्.जातस्] प्राक्-वतन्य-कर्णस्५६॥ अथ षट्पञ्चाशत्-स्थाने द्वात्रिंशत्-मितं कर्णम् ३२ ॰प्रकल्प्य प्राक्-वत्साध्यमाने कर्णे न्यासस्। [fइग्.१४] जातं करणी-खण्ड-द्वयम् ६२१। २७००। अनयोस्मूलयोस्२४_२३_२५। ५१_२४_२५। ऐक्यम् द्वितीयस्कर्णस्७६_२२_२५॥ अथ ततेव क्षेत्रम् चेद्सम-लम्बम्[।] [fइग्.१५] मुखोन-भूमिम् ॰प्रकल्प्य भूमिमिति ज्ञानार्थम् त्र्यस्रं कल्पितम्। न्यासस्। [fइग्.१६] अत्र आबाधे जाते ३_५। १७२_५। लम्बस्च करणी-गतस्जातस्३८०१६_२५[।] आसन्न-मूल-करणेन जातस्३८_६२२_६२५। अयं तत्र चतुर्-भुजे सम-लम्बस्[।] लघ्वाबाधोनित-भूमेस्सम-लम्बस्य च वर्ग-योगस्५०४९[।] अयं कर्ण-वर्गस्। एवं बृहत्-आबाधातस् द्वितीय-कर्ण-वर्गस्२१७६। अनयोसासन्न-मूल-करणेन जातौ कर्णौ ७१_१_२०[।] ४६_१३_२०[।] एवम् चतुर्-अस्रे तेषु एव बाहुषु अन्यौ कर्णौ बहुधा ॰भवतस्॥ एवमनियतत्वे अपि नियतौ एव कर्णौ आनीतौ ब्रह्मगुप्ताद्यैस्तद्-आनयनं यथा। १८८ कर्णाश्रित-भुज-घाताइक्यमुभयथा अन्योन्य-भाजितम् ॰गुणयेत् । १८८ योगेन भुज-प्रतिभुज-वधयोस्कर्णौ पदे विषम् । १८८ । न्यासस्। कर्णाश्रित-भुज-घातेत्येक-वारमनयोस्२५। ३९ घातस्९७५। तथा ५२। ६० अनयोस्घातस्३१२०। घातयोस्द्वयोसैक्यम् ४०९५। तथा द्व्तीय-वारम् २५। ५२। अनयोस्घाते जातम् १३००। तथा द्वितीय-वारम् ३९। ६०। अनयोस्घाते जातम् २३४०। [तथा २५। ५२ अनयोस्घाते जातम् १३००।] घातयोस्द्वयोसैक्यम् ३६४०। भुज-प्रतिभुजयोस्५२। ३९ घातस् २०२८। पश्चात्२५। ६० अनयोस्वधस्१५००। तयोसैक्यम् ३५२८। अनेन ऐक्येन ३६४० गुणितं जातं पूर्वाइक्यम् १२८४१९२०। पृष्ठरथम-कर्णाश्रित-भुज-घाताइक्येन ४०९५ भक्तं लब्धम् ३१३६। अस्य मूलम् ५६ एक-कर्णस्। तथा द्वितीय-कर्णार्थं पृष्ठरथम-कर्णाश्रित-भुज-घाताइक्यम् ४०९५ भुज-प्रतिभुज-वध-योग-३५२८-गुणितं जातम् १४४४७१६०। अन्य-कर्णाश्रित-घाताइक्येन ३६४० भक्तं लब्धम् ३९६९। अस्य मूलम् ६३ द्वितीयस्कर्णस्॥ अस्मिन् विषये क्षेत्र-कर्ण-साधनम्। अस्य कर्णानयनस्य प्रक्रिया-गौरवं लघु-प्रक्रिया-दर्शन-द्वारेण आह् १८९ अभीष्ट-जात्य-द्वय-बाहु-कोटयस्परस्परं कर्ण-हतास्भुजासिति। १८९ चतुर्-भुजं यत्विषमं प्रकल्पितं श्रुती तु तत्र त्रि-भुज-द्वयात्ततस्॥ १९० बाह्वोस्वधस्कोटि-वधेन युक्॰स्यातेका श्रुतिस्कोटि-भुजा-वधाइक्यम्। १९० अन्या लघौ सति अपि साधने अस्मिन् पूर्वैस्कृतं यत्गुरु तत्न ॰विद्मस्॥ १९० । जात्य-क्षेत्र-द्वयम्। न्यासस्[fइग्.१७][।] एतयोसितरेतर-कर्ण-हतास्भुजास्कोटयसितरेत-कर्ण-हतास्कोटयस्भुजासिति कृते जातम् २५। ६०। ५२। ३९। तेषां महती भूस्लघु मुखमितरौ बाहू इति ॰प्रकल्प्य क्षेत्र-दर्शनम्। [fइग्. लोस्त्] इमौ कर्णौ महता आयासेन आनीतौ ६३। ५६। अस्य एव जात्य-द्वयस्य उत्तरोत्तर-भुज-कोट्योस्घातौ जातौ ३६। २०। अनयोसैक्यम् एकस्कर्णस्५६। बाह्वोस्३। ५। कोट्योस्च ४। १२। घातौ १५। ४८। अनयोसैक्यमन्यस्कर्णस्६३। एवं श्रुती ॰स्याताम्। एवं सुखेन ॰ज्ञायत् । अथ यदि पार्श्व-भुज-मुखयोस्व्यत्ययम् ॰कृत्वा न्यस्तं क्षेत्रम्। न्यासस्। [fइग्.१८] तदा जात्य-द्वय-कर्णयोस्वधस्६५ द्वितीय-कर्णस्॥ अथ सूची-क्षेत्रोदाहरणम्। [fइग्.१९] १९१ क्षेत्रे यत्र शत-त्रयम् ३०० क्षिति-मितिस्॰तत्त्व-॰िन्दु-१२५-तुल्यं मुखम्। १९१ बाहू ॰ख-॰ुत्कृतिभिस्२६० ॰शर-॰तिधृतिभिस्१९५ तुल्यौ च तत्र श्रुती। १९१ एका ॰ख-अष्ट-॰यमैस्२८० समा ॰तिथि-॰गुणैस्३१५ अन्या अथ तद्-लम्बकौ[।] १९१ तुल्यौ ॰गो-॰धृतिभिस्१८९ तथा ॰जिन-॰यमैस्२२४ योगात्श्रवस्-लम्बयोस्॥ १९२ तद्-खण्डे ॰कथय अधरे श्रवणयोस्योगात्च लम्बाबधे[।] १९२ तद्-सूची निज-मार्ग-वृद्ध-भुजयोस्योगात्यथा ॰स्यात्ततस्। १९२ साबाधम् ॰वद लम्बकं च भुजयोस्सूच्यास्प्रमाणे च के[।] १९२ सर्वं गाणितिक ॰प्रचक्ष्व नितरां क्षेत्रे अत्र दक्षस्॰सि चे । १९२ । अथ संध्याद्यानयनाय करण-सूत्रं वृत्त-द्वयम्। १९३ लम्ब-तद्-आश्रित-बाह्वोस्मध्यं संध्याख्यमस्य लम्बस्य् १९३ संध्यूना भूस्पीठं साध्यं यस्य अधरं खण्डम्॥ १९४ संधिस्द्विष्ठस्पर-लम्ब-श्रवण-हतस्परस्य पीठेन् १९४ भक्तस्लम्ब-श्रुत्योस्योगात्॰स्यातामधस्-खण्ड् । १९४ । लम्बस्१८९। तद्-आश्रित-भुजस्१९५। अनयोस्मध्ये यत्लम्ब-लम्बाश्रित-बाहु-वर्गेत्यादिना आगता आबाधा संधि-संज्ञा ४८। तद्-ऊनित-भूसिति द्वितीया आबाधा सा पीठ-संज्ञा २५२। एवम् द्वितीय-लम्बस्२२४। तद्-आश्रित-भुजस्२६०[।] पूर्व-वत्संधिस्१३२। पीठम् १६८॥ अथ आद्य-लम्बस्य १८९ अधस्-खण्डं साध्यम्। अस्य संधिस्४८। द्वि-स्थस्४८। पर-लम्बेन २२४। श्रवणेन च २८०। पृथक्गुणितस्१०७५२। १३४४०। परस्य पीठेन १६८ भक्तस्लब्धं लम्बाधस्-खण्डम् ६४। श्रवणाधस्-खण्डं च ८०। एवम् द्वितीय-लम्बस्य २२४। संधिस्१३२। पर-लम्बेन १८९। कर्णेन च ३१५। पृथक्गुणितस्परस्य पीठेन २५२ भक्तस्लब्धं लम्बाधस्-खण्डम् ९९। श्रवणाधस्-खण्डं च १६५॥ अथ कर्णयोस्योगात् अधस्-लम्ब-ज्ञानार्थं सूत्रं वृत्तम्। १९५ लम्बौ भू-घ्नौ निज-निज-पीठ-विभक्तौ च वंशौ ॰स्तस्। १९५ ताभ्यां प्राक्-वत्श्रुत्योस्योगात्लम्बस्कु-खण्डे च् । १९५ । लम्बौ १८९। २२४। भू-३००-घ्नौ जातौ ५६७००। ६७२००। स्व-स्व-पीठाभ्याम् २५२। १६८ भक्तौ। एवमत्र लब्धौ वंशौ २२५। ४००। आभ्यामन्योन्य-मूलाग्र-ग-सूत्र-योगातित्यादि-करणेन लब्धस्कर्ण-योगातधस्-लम्बस्१४४। भू-खण्डे च १०८। १९२॥ अथ सूच्याबाधा-लम्ब-भुज-ज्ञानार्थं सूत्रं वृत्त-त्रयम्। १९६ लम्ब-हृतस्निज-संधिस्पर-लम्ब-गुणस्समाह्वयस्ज्ञेयस्। १९६ सम-पर-संध्योसैक्यं हारस्तेन उद्धृतौ तौ च् । १९७ सम-पर-संधी भू-घ्नौ सूच्याबाधे पृथक्॰स्याताम्। १९७ हार-हृतस्पर-लम्बस्सूची-लम्बस्॰भवेत्भू-घ्नस्॥ १९८ सूची-लम्ब-घ्न-भुजौ निज-निज-लम्बोद्धृतौ भुजौ सूच्यास्। १९८ एवं क्षेत्र-क्षोदस्प्राज्ञैस्त्रैराशिकात्॰क्रियत् । १९८ । अत्र किल अयं लम्बस्२२४। अस्य संधिस्१३२। अयं पर-लम्बेन १८९ गुणितस्२२४ अनेन भक्तस्जातस्समाह्वयस्८९१_८। अस्य पर-संधेस्च ४८। योगस्हारस्१२७५_८। अनेन भू-घ्नस्३०० समस्२६७३००_८ पर-संधिस्च १४४००_१। भक्तस्जाते सूच्याबाधे ३५६४_१७। १५३६_१७। एवम् द्वितीय-समाह्वयस्५१२_९। द्वितीयस्हारस्१७००_९। अनेन भू-घ्नस्स्वीयस् समस्१५३६००_९। पर-संधिस्च ३९६००_१। भक्तस्जाते सूच्याबाधे १५३६_१७। ३५६४_१७। [आपटे: जात < जाते] पर-लम्बस्२२४। भूमि-३००-गुणस्हारेण १७००_९ भक्तस्जातस्सूची-लम्बस्६०४८_१७। सूची-लम्बेन भुजौ १९५। २६० गुणितौ स्व-स्व-लम्बाभ्याम् १८९। २२४ यथा-क्रमं भक्तौ जातौ स्व-मार्ग-वृद्धौ सूची-भुजौ ६२४०_१७[।] ७०२०_१७। एवमत्र सर्वत्र भाग-हार-राशि-प्रमाणम्। गुण्य-गुणकौ तु यथा-योग्यं फलेच्छे ॰प्रकल्प्य सुधिया त्रैराशिकमूह्यम्॥ अथ वृत्त-क्षेत्रे करण-सूत्रं वृत्तम्। १९९ व्यासे ॰भ-॰नन्द-॰ग्नि-३९२७-हते विभक्ते ॰ख-॰बाण-॰सूर्यैस्१२५० परिधिस्सस्सूक्ष्मस्। [शर्म: सुसूक्ष्मस्< सस्सूक्ष्मस्] १९९ द्वाविंशति-२२-घ्ने विहृते अथ ॰शैलैस्७ स्थूलसथ वा ॰स्यात्व्यवहार-योग्यस्॥ १९९ । उदाहरणम्। २०० विष्कम्भ-मानं किल सप्त ७ यत्र तत्र प्रमाणं परिधेस्॰प्रचक्ष्व् २०० द्वाविंशतिस्२२ यद्-परिधि-प्रमाणं तद्-व्यास-संख्यां च सखे ॰विचिन्त्य् । २०० । न्यासस्। व्यास-मानम् ७। लब्धं परिधि-मानम् २१_१२३९_१२५०। [fइग्.२०] स्थूलस्वा परिधिस्लब्धस्२२॥ अथ वा परिधि-तस्व्यासानयनाय न्यासस्। [परिधि-मानम् २२।] गुण-हार-विपर्ययेण व्यास-मानं सूक्ष्मम् ७_११_३९२७[।] स्थूलं वा ७॥ वृत्त-गोलयोस्फलानयने करण-सूत्रं वृत्तम्। २०१ वृत्त-क्षेत्रे परिधि-गुणित-व्यास-पादस्फलं यत्क्षुण्णं वेदैसुपरि परितस्कन्दुकस्य इव जालम्। [आपटे: -क्षेत्र < -क्षेत्रे] २०१ गोलस्य एवं ततपि च फलं पृष्ठ-जं व्यास-निघ्नम् षड्भिस्भक्तम् ॰भवति नियतं गोल-गर्भे घनाख्यम्॥ २०१ । उदाहरणम्। २०२ यद्-व्यासस्॰तुरगैस्मितस्किल फलं क्षेत्रे समे तत्र किं व्यासस्सप्त-मितस्च यस्य सुमते गोलस्य तस्य अपि किम्। २०२ पृष्ठे कन्दुक-जाल-संनिभ-फलं गोलस्य तस्य अपि किं मध्ये ॰ब्रूहि घनं फलं च विमलां चेद्॰वेत्सि लीलावतीम्॥ २०२ । वृत्त-क्षेत्र-फल-दर्शनाय न्यासस्। [fइग्.२२] व्यासस्७। परिधिस्२१_१२३९_१२५०। [आपटे: १२५० < १२३९] क्षेत्र-फलम् ३८_२४२३_५०००। गोल-पृष्ठ-फल-दर्शनाय न्यासस्। [fइग्.२३] व्यासस्७। गोल-पृष्ठ-फलम् १५३_११७३_१२५०। गोलान्तर्-गत-घन-फल-दर्शनाय न्यासस्। [fइग्.२४] व्यासस्७। गोलस्य अन्तर्-गतं घन-फलम् १७९_१४८७_२५००॥ अथ प्रकारान्तरेण तद्-फलानयने करण-सूत्रं स-अर्ध-वृत्तम्। २०३ व्यासस्य वर्गे ॰भ-नव-॰ग्नि-निघ्ने सूक्ष्मं फलं पृष्ठअञ्च-सहस्र-भक्त् २०३ ॰रुद्राहते ॰शक्र-हृते अथ वा ॰स्यात्स्थूलं फलं तत्व्यवहार-योग्यम्॥ २०३ घनी-कृत-व्यास-॰दलं निज-एकविंशांश-युक्गोल-घनं फलम् ॰स्यात् ॥ २०३ । शर-जीवानयनाय करण-सूत्रं स-अर्ध-वृत्तम्। २०४ ज्या-व्यास-योगान्तर-घात-मूलं व्यासस्तद्-ऊनस्दलितस्शरस्॰स्यात् । २०४ व्यासात्शरोनात्शर-संगुणात्च मूलम् द्वि-निघ्नम् ॰भवति इह जीवा। २०४ जीवा-अर्ध-वर्गे शर-भक्त-युक्ते व्यास-प्रमाणम् ॰प्रवदन्ति वृत्त् । २०४ । उदाहरणम्। २०५ दश-विस्तृति-वृत्तान्तर्यत्र ज्या षष्-मिता सख् २०५ तत्र इषुम् ॰वद बाणात्ज्यां ज्या-बाणाभ्यां च विस्तृतिम्॥ २०५ । न्यासस्। [fइग्.२५] व्यासस्१०। ज्या ६। योगस्१६। अन्तरम् ४। घातस्६४। मूलम् ८। एतद्-ऊनस्व्यासस्२। दलितस्१। जातस्शरस्१। व्यासात्१०। शरोनात्९। शर-१-संगुणात्९। मूलम् ३ द्वि-निघ्नं जाता जीवा ६॥ एवं ज्ञाताभ्यां ज्या-बाणाभ्यां व्यासानयनं यथा। जीवा-अर्ध-३-वर्गे ९ शर-१-भक्ते ९। शर-१-युक्ते जातस्व्यासस्१०॥ अथ वृत्तान्तर्-त्र्यस्रादि-नवास्रान्त-क्षेत्राणां भुज-मानानयनाय करण-सूत्रं वृत्त-त्रयम्। २०६ त्रि-द्वि-॰ङ्क-॰ग्नि-॰नभस्-॰चन्द्रैस्१०३९२३ त्रि-॰बाण-अष्ट-॰युग-अष्टभिस्८४८५३। [शर्म: द्वि-द्वि- < त्रि-द्वि-] २०६ ॰वेद-॰ग्नि-॰बाण-॰ख-॰श्वैस्७०५३४ च ॰ख-॰ख-॰भ्र-॰भ्र-॰रसैस्६०००० क्रमात् ॥ २०७ ॰बाण-॰िषु-॰नख-॰बाणैस्५२०५५ च द्वि-द्वि-॰नन्द-॰िषु-॰सागरैस्४५९२२। [शर्म: ॰शैल-॰ृतु- < बाणेषु-] २०७ ॰कु-॰राम-दश-॰वेदैस्४१०३१ च वृत्त-व्यासे समाहत् । [शर्म: त्रि-॰वेद- < कु-राम-] २०८ ॰ख-॰ख-॰ख-॰भ्र-॰र्क-१२००००-संभक्ते ॰लभ्यन्ते क्रमशस्भुजास्। २०८ वृत्तान्तर्-त्र्यस्र-पूर्वाणाम् नवास्रान्तं पृथक्पृथक् ॥ [शर्म: वृत्त-तद्- < वृत्तान्तर्-, नवान्तानाम् < नवास्रान्तम्] २०८ । उदाहरणम्। २०९ सहस्र-द्वितय-व्यासं यत्वृत्तं तस्य मध्यतस्। २०९ सम-त्र्यस्रादिकानां मे भुजान् ॰वद पृथक्पृथक् ॥ २०९ । अथ वृत्तान्तर्-त्रि-भुजे भुज-मानानयनाय न्यासस्। [fइग्.२६] व्यासस्२०००। त्रि-द्वि-॰ङ्क-॰ग्नि-॰नभस्-॰चन्द्रैस्१०३९२३ गुणितस्२०७८४६००० ख-ख-ख-अभ्र-अर्कैस्१२०००० भक्ते लब्धम् त्र्यस्रे भुज-मानम् १७३२_१_२०॥ वृत्तान्तर्-चतुर्-भुजे भुज-मानानयनाय न्यासस्। [fइग्.२७] व्यासस्२०००। त्रि-॰बाण-अष्ट-॰युग-अष्टभिस्८४८५३ गुणितस्१६९७०६००० ॰ख-॰ख-॰ख-॰भ्र-॰र्कैस्१२०००० भक्ते लब्धम् चतुर्-अस्रे भुज-मानम् १४१४_१३_६०॥ वृत्तान्तर्-पृष्ठअञ्च-भुजे भुज-मानानयनाय न्यासस्। [fइग्.२८] व्यासस्२०००। ॰वेद-॰ग्नि-॰बाण-॰ख-॰श्वैस्७०५३४ गुणितस्१४१०६८००० ॰ख-॰ख-॰ख-॰भ्र-॰र्कैस्१२०००० भक्ते लब्धं पृष्ठअञ्चास्रे भुज-मानम् ११७५_१७_३०॥ वृत्तान्तर्-षष्-भुजे भुज-मानानयनाय न्यासस्। [fइग्.२९] व्यासस्२०००। ॰ख-॰ख-॰भ्र-॰भ्र-॰रसैस्६०००० गुणितस्१२००००००० ॰ख-॰ख-॰ख-॰भ्र-॰र्कैस्१२०००० भक्तस्लब्धम् षष्-अस्रे भुज-मानम् १०००॥ वृत्तान्तर्-सप्त-भुजे भुज-मानानयनाय न्यासस्। [fइग्. ३०] व्यासस्२०००। ॰बाण-॰िषु-॰नख-॰बाणैस्५२०५५ गुणितस्१०४११०००० ॰ख-॰ख-॰ख-॰भ्र-॰र्कैस्१२०००० भक्ते लब्धम् ॰सप्तास्रे भुज-मानम् ८६७_७_१२॥ वृत्तान्तर्-अष्ट-भुजे भुज-मानानयनाय न्यासस्। [fइग्.३० , लोस्त्] व्यासस्२०००। द्वि-द्वि-॰नन्द-॰िषु-सागरैस्४५९२२ गुणितस्९१८४४००० ॰ख-॰ख-॰ख-॰भ्र-॰र्कैस्१२०००० भक्ते लब्धम् ॰ष्टास्रे भुज-मानम् ७६५_११_३०॥ वृत्तान्तर्-नव-भुजे भुज-मानानयनाय न्यासस्। [fइग्.३१] व्यासस्२०००। ॰कु-॰राम-दश-॰वेदैस् ४१०३१ गुणितस्८२०६२००० ॰ख-॰ख-॰ख-॰भ्र-॰र्कैस्१२०००० भक्तस्लब्धम् नवास्रे भुज-मानम् ६८३_१७_२०॥ एवमिष्ट-व्यासादिभ्यसन्यासपि जीवास्॰सिध्यन्ति इति तास्तु गोले ज्योत्पत्तौ ॰वक्ष्य् । अथ स्थूल-जीवा-ज्ञानार्थं लघु-क्रियया करण-सूत्रं वृत्तम्। २१० चापोन-निघ्न-परिधिस्पृष्ठरथमाह्वयस्॰स्यात्पृष्ठअञ्चाहतस्परिधि-वर्ग-चतुर्थ-भागस्। २१० आद्योनितेन खलु तेन ॰भजेत्चतुर्-घ्न-व्यासाहतं पृष्ठरथममाप्तमिह ज्यका ॰स्यात् ॥ २१० । उदाहरणम्। २११ अष्टादशांशेन वृतेस् समानम् एकादि-निघ्नेन च यत्र चापम्। २११ पृथक्पृथक्तत्र ॰वद आशु जीवाम् ॰ख-॰र्कैस्मितं व्यास-॰दलं च यत्र् । २११ । न्यासस्। [fइग्.३२] व्यासस्२४०। अत्र किल अङ्क-लाघवाय विंशतेस्स-अर्ध-॰र्क-शतांश-मिलितस्सूक्ष्म-परिधिस्७५४। अस्य अष्टादशांशस्४२। अत्र अपि अङ्क-लाघवाय द्वयोसष्टादशांश-युतस्गृहीतस्। अनेन पृथक्पृथकेकादि-गुणितेन तुल्ये धनुषि कल्पिते ज्यास्साध्यास्॥ अथ वा अत्र सुखार्थं परिधेसष्टादशांशेन परिधिं धनूंषि च ॰पवर्त्य ज्यास्साध्यास्तथा अपि तासेव ॰भवन्ति। अपवर्तिते न्यासस्। परिधिस्१८। चापानि च १। २। ३। ४। ५। ६। ७। ८। ९। यथोक्त-करणेन लब्धास्जीवास्४२। ८२। १२०। १५४। १८४। २०८। २२६। २३६। २४०॥ अथ चापानयनाय करण-सूत्रं वृत्तम्। २१२ व्यास-॰ब्धि-घात-युत-मौर्विकया विभक्तस्जीवा-॰ङ्घ्रि-पृष्ठअञ्च-गुणितस्परिधेस्तु वर्गस्। २१२ लब्धोनितात्परिधि-वर्ग-चतुर्थ-भागाताप्ते पदे वृति-॰दलात्पतिते धनुस्॰स्यात् ॥ २१२ । उदाहरणम्। २१३ विदितासिह ये गुणास्ततस्॰वद तेषामधुना धनुस्-मितीस्। [शर्म: स्वतस्< ततस्, अथ मे < अधुना, -मितिम् < -मितीस्] २१३ यदि ते ॰स्ति धनुस्-गुण-क्रिया-गणिते गाणितिक अतिनैपुणम्॥ [शर्म: अतिनैपुणी] २१३ १। न्यासस्। ज्यास्४२। ८२। १२०। १५४। १८४। २०८। २२६। २३६। २४०[।] ससेव अपवर्तित-परिधिस्१८। जीवा-॰ङ्घ्रिणा २१_२ पृष्ठअञ्चभिस्५ च परिधेस्१८ वर्गस्३२४ गुणितस्१७०१०। व्यास-२४०-॰ब्धि-४-घात-९६०-युत-मौर्विकया १००२ अनया विभक्तस्लब्धस्१७। अत्र अङ्क-लाघवाय चतुर्विंशतेस्द्व्यधिक-सहस्रांश-युतस्गृहीतस्। अनेन ऊनितात् परिधि-१८-वर्ग-३२४-चतुर्थ-८१-भागात्६४ पदे प्राप्ते ८ वृति-१८-॰दलात्९ पतिते १ जातं धनुस्। एवं जातानि धनूंषि १। २। ३। ४। ५। ६। ७। ८। ९[।] एतानि परिधि-अष्टादशांशेन गुणितानि ॰स्युस्॥ इति भास्कराचार्य-विरचितायां लीलावत्यां क्षेत्र-व्यवहारस्समाप्तस्॥ [खात-व्यवहार] २१३ २। अथ खात-व्यवहारस्। करण-सूत्रं स-अर्धा आर्या। २१४ ॰गणयित्वा विस्तारं बहुषु स्थानेषु तद्-युतिस्भाज्या। २१४ स्थानक-मित्या सम-मितिसेवं दैर्घ्यं च वेधे च् । २१४ क्षेत्र-फलं वेध-गुणं खाते घन-हस्त-संख्या ॰स्यात् ॥ [शर्म: घाते < खाते] २१४ । उदाहरणम्। २१५ भुज-वक्रतया दैर्घ्यम् दश-॰ीश-॰र्क-करैस्मितम्। २१५ त्रिषु स्थानेषु षष्-पृष्ठअञ्च-सप्त-हस्ता च विस्तृतिस्॥ [शर्म: -हस्ता अत्र < -हस्ता च] २१६ यस्य खातस्य वेधसपि द्वि-चतुर्-त्रि-करस्सख् [शर्म: -त्रि-मितस्< -त्रि-करस्] २१६ तत्र खाते कियन्तस्॰स्युस्घन-हस्तास्॰प्रचक्ष्व म् । २१६ । न्यासस्। [fइग्.३३] अत्र सम-मिति-करणेन विस्तारे हस्तास्६। दैर्घ्ये ११ वेधे च ३। तथा कृते क्षेत्र-दर्शनम्। न्यासस्। [fइग्.३४] यथोक्त-करणेन लब्धा घन-हस्त-संख्या १९८॥ [आपटे: -रणेन < -करणेन] खातान्तरे करण-सूत्रं सार्ध-वृत्तम्। २१७ मुख-ज-तल-ज-तद्-युति-ज-क्षेत्र-फलाइक्यं हृतम् षड्भिस्। २१७ क्षेत्र-फलं सममेवं वेध-हतं घन-फलं स्पष्टम्॥ [शर्म: -गुणम् < -हतम्] २१७ सम-खात-फल-त्र्यंशस्सूची-खाते फलम् ॰भवति॥ २१७ । उदाहरणम्। २१८ मुखे दश-द्वादश-हस्त-तुल्यं विस्तार-दैर्घ्यम् तु तले तद्-अर्धम्। [शर्म: -तुल्ये < -तुल्यम्, -दैर्घ्ये < -दैर्घ्यम्] २१८ यस्यास्सखे सप्त-करस्च वेधस्का खात-संख्या ॰वद तत्र वाप्याम्॥ २१८ । न्यासस्। [fइग्.३५] मुख-जं क्षेत्र-फलम् १२०। तल-जम् ३०। तद्-युति-जम् २७०। एषामैक्यम् ४२०। षड्भिस्६ हृतं जातं सम-फलम् ७० वेध-७-हतं जातं खात-फलं घन-हस्तास्४९०॥ द्वितीयोदाहरणम्। २१९ खाते अथ ॰तिग्मकर-तुल्य-चतुर्-भुजे च किम् ॰स्यात्फलम् नव-मितस्किल यत्र वेधस्। [शर्म: खलु < किल] २१९ वृत्ते तथा एव दश-विस्तृति-पृष्ठअञ्च-वेधे सूची-फलम् ॰वद तयोस्च पृथक्पृथक्म् । २१९ १। न्यासस्। [fइग्.३६] भुजस्१२। वेधस्९। जातं यथोक्त-करणेन खात-फलं घन-हस्तास्१२९६। सूची-फलम् ४३२॥ वृत्त-खात-दर्शनाय न्यासस्। [fइग्.३७] व्यासस्१०। वेधस्५। अत्र सूक्ष्म-परिधिस्३९२७_१२५। सूक्ष्म-क्षेत्र-फलम् ३९२७_५०। वेध-गुणं जातं खात-फलम् ३९२७_१०। सूक्ष्म-सूची-फलम् १३०९_१०। यत्वा स्थूल-खात-फलम् २७५०_७। सूची-फलम् स्थूलम् २७५०_२१॥ इति खात-व्यवहारस्समाप्तस्॥ [चिति-व्यवहार] २१९ १। चितौ करण-सूत्रं स-अर्ध-वृत्तम्। २२० उच्छ्रयेण गुणितं चितेस्किल क्षेत्र-संभव-फलं घनम् ॰भवेत् । [शर्म: अपि < किल] २२० इष्टका-घन-हृते घने चितेसिष्टका-परिमितिस्च ॰लभ्यत् । [शर्म: तु < च] २२० इष्टकोच्छ्रय-हृत्-उच्छ्रितिस्चितेस्॰स्युस्स्तरास्च दृषदां चितेसपि॥ २२० । उदाहरणम्। २२१ अष्टादशाङ्गुलं दैर्घ्यं विस्तारस्द्वादशाङ्गुलस्। २२१ उच्छ्रितिस्त्र्यङ्गुला यासामिष्टकास्तास्चितौ किल् । २२२ यद्-विस्तृतिस्पृष्ठअञ्च-करा अष्ट-हस्तं दैर्घ्यं च यस्याम् त्रि-करोच्छ्रितिस्च् [शर्म: यस्यास्< यस्याम्] २२२ तस्यां चितौ किं फलमिष्टकानां संख्या च का ॰ब्रूहि कति स्तरास्च् । [शर्म: किम् < का] २२२ १। न्यासस्। [fइग्.३८] इष्टका-चितिस्। इष्टकायास्घन-हस्त-मानम् ३_६४। चितेस्क्षेत्र-फलम् ४०। उच्छ्रयेण गुणितं चितेस्घन-फलम् १२०। लब्धा इष्टका-संख्या २५६०। स्तर-संख्या २४। एवं पाषाण-चितौ अपि॥ इति चिति-व्यवहारस्॥ [क्रकच-व्यवहार] २२२ २। अथ क्रकच-व्यवहारे करण-सूत्रं वृत्तम्। २२३ पिण्ड-योग-॰दलमग्र-मूलयोस्दैर्घ्य-संगुणितमङ्गुलात्मकम्। २२३ दारु-दारण-पथैस्समाहतम् षष्-॰स्वर-॰िषु-विहृतं करात्मकम्॥ [आपटे: षष्-स्तरेषु विहृतम्] २२३ । उदाहरणम्। २२४ मूले ॰नखाङ्गुल-मितसथ ॰नृपाङ्गुलसग्रे पिण्डस्शताङ्गुल-मितं किल यस्य दैर्घ्यम्। २२४ तद्-दारु-दारण-पथेषु चतुर्षु किम् ॰स्याथस्तात्मकम् ॰वद सखे गणितं द्रुतं म् । २२४ । न्यासस्। [fइग्.३९] पिण्ड-योग-॰दलम् १८[।] दैर्घ्येण १०० संगुणितम् १८००। दारु-दारण-पथैस्४ गुणितम् ७२००। षष्-॰स्वर-॰िषु-५७६-विहृतं जातं करात्मकं गणितम् २५_२॥ क्रकचान्तरे करण-सूत्रं स-अर्ध-वृत्तम्। २२५ ॰छिद्यते तु यदि तिर्यकुक्त-वत्पिण्ड-विस्तृति-हतेस्फलं तदा। [शर्म:-हृतेस्< -हतेस्] २२५ इष्टका-चिति-दृषद्-चिति-खात-क्राकच-व्यवहृतौ खलु मूल्यम्। २२५ कर्म-कार-जन-संप्रतिपत्त्या तद्-मृदुत्व-कठिनत्व-वशेन् । २२५ । उदाहरणम्। २२६ यद्-विस्तृतिस्॰दन्त-मिता अङ्गुलानि पिण्डस्तथा षोडश यत्र काष्ठ् २२६ छेदेषु तिर्यक्नवसु ॰प्रचक्ष्व किम् ॰स्यात्फलं तत्र करात्मकं म् । २२६ १। न्यासस्। [fइग्.४०] विस्तारस्३२। पिण्डस्१६। पिण्ड-विस्तृति-हतिस्५१२। दारु-दारण-मार्ग-९-घ्नी ४६०८। षष्-॰स्वर-॰िषु-५७६-विहृता जातं फलं हस्तास्८॥ इति क्रकच-व्यवहारस्॥ [राशि-व्यवहार] २२६ १। अथ राशि-व्यवहारे करण-सूत्रं वृत्तम्। २२७ अनणुषु दशमांशसणुषु अथ एकादशांशस्परिधि-नवम-भागस्शूकि-धान्येषु वेधस्। [शर्म: शूक- < शूकि-] २२७ ॰भवति परिधि-षष्ठे वर्गिते वेध-निघ्ने घन-गणित-करास्॰स्युस्मागधास्तास्च खार्यस्॥ २२७ । उदाहरणम्। २२८ सम-भुवि किल राशिस्यस्स्थितस्स्थूल-धान्य-परिधि-परिमितिस्॰स्याथस्त-षष्टिस्यदीया। [शर्म:-धान्यस्< -धान्य-, वै < स्यात्] २२८ ॰प्रवद गणक खार्यस्किम्-मितास्॰सन्ति तस्मिनथ पृथकणु-धान्यैस्शूक-धान्यैस्च शीघ्रम्॥ [शर्म: अणु-धान्ये शूकि-धान्ये च] २२८ । अथ स्थूल-धान्य-राशि-मानावबोधनाय न्यासस्। [fइग्.४१] परिधिस्६०। वेधस्६। परिधेस्षष्ठांशस्१०। वर्गितस्१००। वेध-६-निघ्नस्। लब्धास्खार्यस्६००॥ अथ अणु-धान्य-राशि-मानानयनाय न्यासस्। [fइग्.४२] परिधिस्६०। वेधस्६०_११। जातं फलम् ५४५_५_११॥ अथ शूक-धान्य-राशि-मानानयनाय न्यासस्। [fइग्.४३] परिधिस्६०। वेधस्२०_३। खार्यस्६६६_२_३॥ अथ भित्त्यन्तर्-बाह्य-कोण-संलग्न-राशि-प्रमाणानयन-करण-सूत्रं वृत्तम्। २२९ द्वि-॰वेद-स-त्रि-भाग-एक-निघ्नात्तु परिधेस्फलम्। २२९ भित्त्यन्तर्-बाह्य-कोण-स्थ-राशेस्स्व-गुण-भाजितम्॥ [शर्म: -अन्तर्-कोण-बाह्य-स्थ-] २२९ । उदाहरणम्। २३० परिधिस्भित्ति-लग्नस्य राशेस्त्रिंशत्-करस्किल् २३० अन्तर्-कोण-स्थितस्य अपि ॰तिथि-तुल्य-करस्सख् । २३१ बहिर्-कोण-स्थितस्य अपि पृष्ठअञ्च-घ्न-नव-संमितस्। २३१ तेषाम् ॰ाचक्ष्व मे क्षिप्रं घन-हस्तान् पृथक्पृथक् ॥ २३१ १। अत्र अपि स्थूलादि-धान्यानां राशि-मानावबोधनाय स्पष्टं क्षेत्र-त्रयम्। तत्र आदौ अनणु-धान्य-राशि-मान-बोधकं क्षेत्रम्। न्यासस्। [fइग्.४४] अत्र आद्यस्य परिधिस्३० द्वि-निघ्नस्६०। अन्यस्१५ चतुर्-घ्नस्६०। अपरस्४५ स-त्रि-भाग-एक-४_३-निघ्नस्६०। एषां वेधस्६ एभ्यस्फलं तुल्यमेतावन्त्यसेव खार्यस्६००। एतत्स्व-स्व-गुणेन भक्तम् जातं पृथक्पृथक्फलम् ३००। १५०। ४५०॥ अथ अणु-धान्य-राशि-मानानयनाय न्यासस्। [fइग्.४५] पूर्व-वत्क्षेत्र-त्रयाणां स्व-गुण-गुणित-परिधिस्६०। वेधस्६०_११। फलानि २७२_८_११। १३६_४_१। ४०९_१_११॥ अथ शूकि-धान्य-राशि-मानानयनाय न्यासस्। [fइग्.४६] अत्र अपि पूर्व-वत्क्षेत्र-त्रयाणां स्व-गुण-गुणितस्परिधिस्६०। वेधस्२०_३। फलानि ३३३_१_३। १६६_२_३। ५००॥ इति राशि-व्यवहारस्समाप्तस्॥ [छाया-व्यवहार] २३१ २। अथ छाया-व्यवहारे करण-सूत्रं वृत्तम्। २३२ छाययोस्कर्णयोसन्तरे ये तयोस्वर्ग-विश्लेष-भक्तास्॰रस-॰द्रि-॰िषवस्। २३२ स-एक-लब्धेस्पद-घ्नं तु कर्णान्तरं भान्तरेण ऊन-युक्तम् ॰दले ॰स्तस्प्रभ् । [शर्म: स्तम्भ-भे < स्तस्प्रभे] २३२ । उदाहरणम्। २३३ ॰नन्द-॰चन्द्रैस्मितं छाययोसन्तरं कर्णयोसन्तरम् ॰विश्व-तुल्यं ययोस्। २३३ ते प्रभे ॰वक्ति यस्युक्तिमान् ॰वेत्ति असौ व्यक्तमव्यक्त-युक्तं हि ॰मन्ये अखिलम्॥ [शर्म: युक्ति-मार्गेण मे < युक्तिमान् वेत्ति असौ, अव्यक्तमुक्तम् < अव्यक्त-युक्तम्] २३३ । छायान्तरम् १९। कर्णान्तरम् १३। अनयोस्वर्गान्तरेण १९२ भक्तास्॰रस-॰द्रि-॰िषवस्५७६ लब्धम् ३। स-एकस्य अस्य ४ मूलम् २। अनेन कर्णान्तरम् १३ गुणितम् २६ द्वि-स्थम् २६। २६ भान्तरेण १९ ऊन-युते ७। ४५। तद्-अर्धे लब्धे छाये ७_२। ४५_२। तद्-कृत्योस्योग-पदमित्यादिना जातौ कर्णौ २५_२। ५१_२[॥] छायान्तरे करण-सूत्रं वृत्त-अर्धम्। २३४ शङ्कुस्प्रदीप-तल-शङ्कु-तलान्तर-घ्नस्छाया ॰भवेत्वि-नर-दीप-शिखाउच्च्य-भक्तस्॥ [शर्म: -औच्च-] २३४ । उदाहरणम्। २३५ शङ्कु-प्रदीपान्तर-भूस्त्रि-हस्ता दीपोच्छ्रितिस्स-अर्ध-कर-त्रया चे २३५ शङ्कोस्तदा ॰र्काङ्गुल-संमितस्य तस्य प्रभा ॰स्यात्कियती ॰वद आशु॥ २३५ । न्यासस्। [fइग्.४८] शङ्कुस्१_२। प्रदीप-शङ्कु-तलान्तरम् ३। अनयोस्घातस्३_२। वि-नर-दीप-शिखाउच्येन ३ भक्तस्लब्धानि छायाङ्गुलानि १२॥ अथ दीपोच्छ्रित्यानयनाय करण-सूत्रं वृत्त-अर्धम्। २३६। छाया-हृते तु नर-दीप-तलान्तर-घ्ने शङ्कौ ॰भवेत्नर-युते खलु दीपकाउच्यम्॥ [शर्म: -उद्धृते < हृते, -औच्चम् < -औच्यम्] २३६ । उदाहरणम्। २३७ प्रदीप-शङ्क्वन्तर-भूस्त्रि-हस्ता छायाङ्गुलैस्षोडशभिस्समा चे २३७ दीपोच्छ्रितिस्॰स्यात्कियती ॰वद आशु प्रदीप-शङ्क्वन्तरम् ॰ुच्यतां म् । [शर्म: तथा आभ्याम् < वद आशु] २३७ । न्यासस्। [fइग्.४९] शङ्कुस्१२। छायाङ्गुलानि १६। शङ्कु-प्रदीपान्तर-हस्तास्३। लब्धं दीपकाउच्च्यं हस्तास्११_४॥ प्रदीप-शङ्क्वन्तर-भू-मानानयनाय करण-सूत्रं वृत्त-अर्धम्। २३८। वि-शङ्कु-दीपोच्छ्रय-संगुणा भा शङ्कूद्धृता दीप-नरान्तरम् ॰स्यात् ॥ २३८ । उदाहरणम्। पूर्वोक्तसेव दीपोच्छ्रायस्११_४। [शर्म: पूर्वोक्तमेव्] शङ्क्वङ्गुलानि १२ छाया १६। लब्धास्शङ्कु-प्रदीपान्तर-हस्तास्३॥ छाया-प्रदीपान्तर-दीपाउच्च्यानयनाय करण-सूत्रं स-अर्ध-वृत्तम्। २३९ छायाग्रयोसन्तर-संगुणा भा छाया-प्रमाणान्तर-हृत्॰भवेत्भूस्। २३९ भू-शङ्कु-घातस्प्रभया विभक्तस्॰प्रजायते दीप-शिखाउच्च्यमेवम्। २३९ त्रैराशिकेन एव यतेततुक्तं व्याप्तं स्व-भेदैस्हरिणा इव विश्वम्॥ २३९ । उदाहरणम्। २४० शङ्कोस्भा ॰र्क-मिताङ्गुलस्य सु-मते दृष्टा किल अष्टाङ्गुला छायाग्राभिमुखे कर-द्वय-मिते न्यस्तस्य देशे पुनर् । २४० तस्य एव ॰र्क-मिताङ्गुला यदि तदा छाया-प्रदीपान्तरं दीपाउच्च्यं च कियत्॰वद व्यवहृतिं छायाभिधाम् ॰वेत्सि चेत् ॥ २४० । न्यासस्। [fइग्.५०] अत्र छायाग्रयोसन्तरमङ्गुलात्मकम् ५२। छाये च ८। १२। अनयोसाद्या ८। इयमनेन ५२ गुणिता ४१६ छाया-प्रमाणान्तरेण ४ भक्ता लब्धं भू-मानम् १०४। इदं पृष्ठरथम-छायाग्र-दीप-तलयोसन्तरमिति अर्थस्। एवम् द्वितीय-छायाग्र-भू-मानम् १५६। भू-शङ्कु-घातस्प्रभया विभक्तसिति जातमुभय-तसपि दीपाउच्च्यम् सममेव हस्तास्६_१_२। एवमिति अत्र छाया-व्यवहारे त्रैराशिक-कल्पनया आनयनम् ॰वर्तते तत्यथा। पृष्ठरथम-छायातस्८ द्वितीय-छाया १२ यावता अधिका तावता छायावयवेन यदि छायाग्रान्तर-तुल्या भूस्॰लभ्यते तदा पृष्ठरथम-छायया किमिति। एवं पृथक्पृथक्छाया-प्रदीप-तलान्तर-प्रमाणम् ॰लभ्यत् ततस्द्वितीयं त्रैराशिकम्। यदि छाया-तुल्ये भुजे शङ्कुस्कोटिस्तदा भू-तुल्ये भुजे किमिति। लब्धं दीपकाउच्च्यमुभयतसपि तुल्यमेव् एवं पञ्चराशिकादिकमखिलं त्रैराशिक-कल्पनया एव सिद्धम्। यथा भगवता श्री-नारायणेन जनन-मरण-क्लेशापहारिणा निखिल-जगत्-जनन-एक-बीजेन सकल-भुवन-भावनेन गिरि-सरित्-सुर-नरासुरादिभिस्स्व-भेदैसिदं जगत्व्याप्तम् तथा इदमखिलं गणित-जातं त्रैराशिकेन व्याप्तम्॥ यदि एवं तद्-बहुभिस्किमिति आशङ्क्या आह् २४१ यत्किंचित्गुण-भाग-हार-विधिना बीजे अत्र वा ॰गण्यते तत्त्रैराशिकमेव निर्मल-धियामेव अवगम्यं विदाम्। [शर्म: अवगम्या भिदा] २४१ एतत्यत्बहुधा अस्मद्-आदि-जड-धी-धी-वृद्धि-बुद्ध्या बुधैस्तद्-भेदान् सु-गमान् ॰विधाय रचितं प्राज्ञैस्प्रकीर्णादिकम्॥ [शर्म: -बुद्धि-प्रवृद्ध्यै < -वृद्धि-बुद्ध्या, -भेदानुगमान् < -भेदान् सुगमान्] २४१ १। इति श्री-भास्कराचार्य-विरचितायां लीलावत्यां छायाधिकारस्समाप्तिम् ॰गात् ॥ [कुट्टक] २४१ २। अथ कुट्टके करण-सूत्रं वृत्त-पृष्ठअञ्चकम्। २४२ भाज्यस्हारस्क्षेपकस्च अपवर्त्यस्केन अपि आदौ संभवे कुट्टक-अर्थम्। २४२ येन छिन्नौ भाज्य-हारौ न तेन क्षेपस्च एतत्दुष्टमुद्दिष्टमेव् । २४३ परस्परं भाजितयोस्ययोस्यस्शेषस्तयोस्॰स्यातपवर्तनं सस्। २४३ तेन अपवर्तेन विभाजितौ यौ तौ भाज्य-हारौ दृढ-संज्ञितौ ॰स्तस्॥ २४४ मिथस्॰भजेत्तौ दृढ-भाज्य-हारौ यावत्विभाज्ये ॰भवति इह ॰रूपम्। २४४ फलानि अधसधस्तद्-अधस्निवेश्यस्क्षेपस्ततस्शून्यमुपान्तिमेन् । २४५ स्वोर्ध्वे हते अन्त्येन युते तद्-अन्त्यम् ॰त्यजेत्मुहुस्॰स्यातिति राशि-॰युग्मम्। २४५ ऊर्ध्वस्विभाज्येन दृढेन तष्टस्फलं गुणस्॰स्यातधरस्हरेण् । २४६ एवं तदा एव अत्र यदा समास्तास्॰स्युस्लब्धयस्चेद्विषमास्तदानीम्। २४६ यथा आगतौ लब्धि-गुणौ विशोध्यौ स्व-तक्षणात्शेष-मितौ तु तौ ॰स्तस्॥ २४६ । उदाहरणम्। २४७ एकविंशति-युतम् शत-द्वयं यद्-गुणं गणक पृष्ठअञ्चषष्टि-युक् । २४७ पृष्ठअञ्च-वर्जित-शत-द्वयोद्धृतं शुद्धिम् ॰ेति गुणकम् ॰वद आशु तम्॥ २४७ । न्यासस्। भाज्यस्२२१। हारस्१९५। क्षेपस्६५। अत्र परस्पर-भाजितयोस्भाज्य-२२१-भाजकयोस्१९५ शेषम् १३। अनेन भाज्य-हार-क्षेपासपवर्तितास्जातस्भाज्यस्१७। [आपटे: अपवर्त्तितास्] हारस्१५। क्षेपस्५। अनयोस्दृढ-भाज्य-हारयोस्परस्पर-भक्तयोस्लब्धानि अधसधस्तद्-अधस्क्षेपस्तद्-अधस्॰शून्यं निवेश्यमिति न्यस्ते जाता वल्ली {ब्तबुलर्} १ \ ७ \ ५ \ ० {एतबुलर्} उपान्तिमेन स्वोर्ध्वे हते इत्यादि-करणेन जातं राशि-द्वयम् {ब्तबुलर्} ४० \ ३५ {एतबुलर्} एतौ दृढ-भाज्य-हाराभ्याम् {ब्तबुलर्} १७ \ १५ {एतबुलर्} तष्टौ लब्धि-गुणौ जातौ ६। ५। इष्टाहत-स्व-स्व-हरेण युक्ते इति वक्ष्यमाण-विधिना एतौ इष्ट-गुणित-स्व-तक्षण-युक्तौ वा लब्धि-गुणौ २३। २०। द्विकेन इष्टेन वा ४०। ३५। इत्यादि॥ कुट्टकान्तरे करन-सूत्रं वृत्तम्। २४८ ॰भवति कुट्ट-विधेर्युति-भाज्ययोस्समपवर्तितयोसपि वा गुणस्। २४८ ॰भवति यस्युति-भाजकयोस्पुनर्सस्च ॰भवेतपवर्तन-संगुणस्॥ २४८ । उदाहरणम्। २४९ शतं हतं येन युतम् नवत्या विवर्जितं वा विहृतम् त्रिषष्ट्या। २४९ निस्-अग्रकम् ॰स्यात्॰वद मे गुणं तं स्पष्टं पटीयान् यदि कुट्टके ॰सि॥ २४९ । न्यासस्। भाज्यस्१००। हारस्६३। क्षेपस्९०। जाता पूर्व-वत्लब्धि-क्षेपाणां वल्ली {ब्तबुलर्} १ \ १ \ १ \ २ \ २ \ १ \ ९० \ ० {एतबुलर्} उपान्तिमेन स्वोर्ध्वे हते अन्त्येन युते इत्यादि-करणेन जातं राशि-द्वयम् {ब्तबुलर्} २४३० \ १५३० {एतबुलर्} जातौ पूर्व-वत्लब्धि-गुणौ ३०। १८। अथ वा भाज्य-क्षेपौ दशभिस्॰पवर्त्य भाज्यस्१०। क्षेपस् ९। परस्पर-भजनात्लब्धानि फलानि क्षेपम् ॰शून्यं च अधसधस्॰निवेश्य जाता वल्ली {ब्तबुलर्} ० \ ६ \ ३ \ ९ \ ० {एतबुलर्} पूर्व-वत्लब्धस्गुणस्४५। अत्र लब्धिस्न ग्राह्या। यतस्लब्धयस्विषमास्जातास्। अतस्गुणे ४५ स्व-तक्षणातस्मात्६३ विशोधिते जातस्गुणस्ससेव १८। गुण-घ्न-भाज्ये क्षेप-९०-युते हर-६३-तष्टे लब्धिस्च ३०॥ अथ वा हार-क्षेपौ ६३। ९०। नवभिसपवर्तितौ जातौ हार-क्षेपौ ७। १०। अत्र लब्धि-क्षेपाणां वल्ली {ब्तबुलर्} १४ \ ३ \ १० \ ० {एतबुलर्} लब्धस्गुणस्२। क्षेप-हारापवर्तन-९-गुणितस्जातस्ससेव गुणस्१८। भाज्य-१००-भाजक-६३-क्षेपेभ्यस्९० लब्धिस्च ३०॥ अथ वा भाज्य-क्षेपौ पुनर्हार-क्षेपौ च अपवर्तितौ जातौ भाज्य-हारौ १०। ७। क्षेपस्१। अत्र पूर्व-वत् जाता वल्ली {ब्तबुलर्} १ \ २ \ १ \ ० {एतबुलर्} गुणस्च २। हार-क्षेपापवर्तनेन गुणितस्जातस्ससेव गुणस्१८। पूर्व-वत्लब्धिस्च ३०। इष्टाहत-स्व-स्व-हरेण युक्ते इत्यादिना अथ वा गुण-लब्धी ८१। १३०। इत्यादि॥ कुट्टकान्तरे करण-सूत्रं वृत्त-अर्धम्। २५०। योग-जे तक्षणात्शुद्धे गुणाप्ती ॰स्तस्वियोग-ज् । २५० । अत्र पूर्वोदाहरणे नवति-क्षेपे यौ लब्धि-गुणौ जातौ ३०। १८। एतौ स्व-तक्षणाभ्यामाभ्याम् १००। ६३ शोधितौ ये शेषके तद्-मितौ लब्धि-ङुणौ नवति-शोधिते ज्ञातव्यौ ७०। ४५। एतयोसपि इष्टाहत-स्व-स्व-तक्षणं क्षेपसिति लब्धि-गुणौ १७०। १०८। अथ वा २७०। १७१ इत्यादि॥ द्वितीयोदाहरणम्। २५१ यद्-गुणा गणक षष्टिसन्विता वर्जिता च दशभिस्षष्-उत्तरैस्। २५१ ॰स्यात्त्रयोदश-हृता निस्-अग्रका तत्गुणम् ॰कथय मे पृथक्पृथक् ॥ २५१ । न्यासस्। भाज्यस्६० हारस्१३ क्षेपस्१६। प्राक्-वत्जाता वल्ली {ब्तबुलर्} ४ \ १ \ १ \ १ \ १ \ १६ \ ० {एतबुलर्} तथा जाते गुणाप्ती २। ८। अत्र अपि लब्धयस्विषमास्। अतस्गुणाप्ती स्व-तक्षणाभ्याम् १३। ६० शोधिते जाते ११। ५२। एवम् षोडश-क्षेपे एतौ एव लब्धि-गुणौ ५२। ११। [आपटे: एतास्< एतौ] स्व-स्व-हराभ्यां शोधितौ जातौ षोडश-विशुद्धौ २। ८॥ कुट्टकान्तरे करण-सूत्रं स-अर्ध-वृत्तम्। २५२ गुण-लब्ध्योस्समं ग्राह्यं धी-मता तक्षणे फलम्। २५२ हर-तष्टे धन-क्षेपे गुण-लब्धी तु पूर्व-वत् । २५२ क्षेप-तक्षण-लाभाढ्या लब्धिस्शुद्धौ तु वर्जिता॥ २५२ । उदाहरणम्। २५३ येन संगुणितास्पृष्ठअञ्च त्रयोविंशति-संयुतास्। २५३ वर्जितास्वा त्रिभिस्भक्तास्निस्-अग्रास्॰स्युस्स कस्गुणस्॥ २५३ । न्यासस्। भाज्यस्५। हारस्३। क्षेपस्२३। अत्र वल्ली {ब्तबुलर्} ४६ \ २३ {एतबुलर्} पूर्व-वत्जातं राशि-द्वयम् {ब्तबुलर्} १४ \ ३ \ १० \ ० {एतबुलर्} एतौ भाज्य-हाराभ्यां तष्टौ। अत्र अधस्-राशौ २३ त्रिभिस्तष्टे सप्त ॰लभ्यन्त् ऊर्ध्व-राशौ ४६ पृष्ठअञ्चभिस्तष्टे नव ॰लभ्यन्त् तत्र नव न ग्राह्यास्। गुण-लब्ध्योस्समं ग्राह्यं धी-मता तक्षणे फलमिति। अतस्सप्त एव ग्राह्यास्। एवं जाते गुणाप्ती २। ११। क्षेप-जे तक्षणात्शुद्धे इति त्रयोविंशति-शुद्धौ जाता विपरीत-शोधनातवशिष्टा लब्धिस्६। [आपटे: -शुद्धस्< -शुद्धौ] शुद्धौ जाते १। ६। इष्टाहत-स्व-स्व-हरेण युक्ते इति वक्ष्यमाण-विधिना धनर्णयोसन्तरमेव योगसिति बीजोक्त्या च् इष्ट-गुणित-स्व-हार-क्षेपणेन यथा धन-लब्धिस्॰स्यातिति तथा कृते जाते गुणाप्ती ७। ४। एवं सर्वत्र् । अथ वा हर-तष्टे धन-क्षेपे इति। न्यासस्। भाज्यस्५। हारस्३। क्षेपस्२। पूर्व-वत्जाते गुणाप्ती २। ४ एते स्व-स्व-हाराभ्यां शोधिते विशुद्धि-जे जाते १। १। क्षेप-तक्षण-लाभाढ्या लब्धिसिति जातौ क्षेप-जौ लब्धि-गुणौ ११। २। शुद्धौ तु वर्जिता इति शुद्धि-जौ ॰भवतस्। किन्तु अत्र शुद्धा न ॰भवति तस्मात्विपरीत-शोधनेन ऋण-लब्धिस्६। गुणस्१। धन-लब्ध्यर्थम् द्वि-गुणे स्व-हारे क्षिप्ते सति जाते ७। ४॥ कुट्टकान्तरे करण-सूत्रं वृत्तम्। २५४ क्षेपाभावसथ वा क्षेपस्शुद्धस्हरोद्धृतस्। २५४ ज्ञेयस्॰शून्यं गुणस्तत्र क्षेपस्हार-हृतस्फलम्॥ २५४ । उदाहरणम्। २५५ येन पृष्ठअञ्च-गुणितास्॰ख-संयुतास्पृष्ठअञ्चषष्टि-सहितास्च ते अथ वा। २५५ ॰स्युस्त्रयोदश-हृतास्निस्-अग्रकास्तं गुणं गणक कीर्तय आशु म् । २५५ । न्यासस्। भाज्यस्५। हारस्१३। क्षेपस्०। ज्ञेयस्॰शून्यं गुणस्तत्र क्षेपस्हार-हृतस्फलमिति। क्षेपाभावे गुणाप्ती ०। ० इष्टाहता इति। अथ वा १३। ५। वा २६। १०॥ न्यासस्। भाज्यस्५। हारस्१३। क्षेपस्६५। क्षेपस्शुद्धस्हरोद्धृतस्। ज्ञेयस्॰शून्यं गुणस्तत्र क्षेपस्हार-हृतस्फलमिति जाते गुणाप्ती ०। ५। वा १३। १०। अथ वा २६। १५। इत्यादि॥ अथ सर्वत्र कुट्टके गुण-लब्ध्योसनेकधा-दर्शनार्थं करण-सूत्रं वृत्त-अर्धम्। २५६। इष्टाहत-स्व-स्व-हरेण युक्ते ते वा ॰भवेतां बहुधा गुणाप्ती॥ २५६ । अस्य उदाहरणानि दर्शितानि पूर्वमिति। अथ स्थिर-कुट्टके करण-सूत्रं वृत्तम्। २५७ क्षेपे तु ॰रूपे यदि वा विशुद्धे ॰स्यातां क्रमात्ये गुण-कार-लब्धी। २५७ अभीप्सित-क्षेप-विशुद्धि-निघ्ने स्व-हार-तष्टे ॰भवतस्तयोस्त् । २५७ । पृष्ठरथमोदाहरणे दृढ-भाज्य-हारयोस्॰रूप-क्षेपयोस्न्यासस्। भाज्यस्१७ हारस्१५ क्षेपस्१। अत्र गुणाप्ती ७। ८ एते तु इष्ट-क्षेपेण पृष्ठअञ्चकेन गुणिते स्व-हार-तष्टे च जाते ५। ६॥ अथ ॰रूप-शुद्धौ गुणाप्ती ७। ८ तक्षणात्शुद्धौ जातौ लब्धि-गुनौ ९। ८। एते पृष्ठअञ्च-गुणे स्व-हार-तष्टे च जाते १०। ११ एवं सर्वत्र् । अस्य ग्रह-गणिते उपयोगस् तद्-अर्थं किं चित्॰ुच्यत् २५८ कल्प्या अथ शुद्धिस्विकलावशेषस्षष्टिस्च भाज्यस्कु-दिनानि हारस्। २५८ तद्-जं फलम् ॰स्युस्विकला गुणस्तु लिप्ताग्रमस्मात्च कला लवाग्रम्। २५८ एवं तद्-ऊर्ध्वं च तथा अधिमासावमाग्रकाभ्यां दिवसास्रवीन्द्वोस्॥ २५८ । ग्रहस्य विकलावशेषात्ग्रहाहर्गणयोसानयनं तत्यथा। तत्र षष्टिस्भाज्यस्। कु-दिनानि हारस्विकलावशेषं शुद्धिसिति ॰प्रकल्प्य साध्ये गुणाप्ती। तत्र लब्धिस्विकलास्॰स्युस्। गुणस्तु कलावशेषम्॥ एवं कलावशेषं शुद्धिस्तत्र षष्टिस्भाज्यस्कु-दिनानि हारस्लब्धिस्कला गुणस्भाग-शेषम्॥ भाग-शेषं शुद्धिस्। त्रिंशत्भाज्यस् कु-दिनानि हारस्फलं भागास्। [आपटे: भागा < भागास्] गुणस्राशि-शेषम्॥ एवं राशि-शेषं शुद्धिस्द्वादश भाज्यस्कु-दिनानि हारस्फलं गत-राशयस्गुणस्भ-गण-शेषम्॥ कल्प-भ-गणस्भाज्यस्कु-दिनानि हारस्भ-गण-शेषं शुद्धिस्फलं गत-भ-गणस्गुणसहर्-गणस्॰स्यातिति॥ अस्य उदाहरणानि त्रि-प्रश्नाध्याय् । एवं कल्पाधिमासास्भाज्यस् रवि-दिनानि हारसधिमास-शेषं शुद्धिस्। फलं गताधिमासास्गुणस्गत-रवि-दिवसास्॥ एवं कल्पावमानि भाज्यस्चन्द्र-दिवसास्हारस्। अवम-शेषं शुद्धिस्। फलं गतावमानि गुणस्गत-चान्द्र-दिवसासिति॥ संश्लिष्ट-कुट्टके करण-सूत्रं वृत्तम्। २५९ एकस्हरस्चेद्गुणकौ विभिन्नौ तदा गुणाइक्यम् ॰परिकल्प्य भाज्यम्। २५९ अग्राइक्यमग्रं कृतसुक्त-वत्यस्संश्लिष्ट-संज्ञस्स्फुट-कुट्टकससौ॥ २५९ । उदाहरणम्। २६० कस्पृष्ठअञ्च-निघ्नस्विहृतस्त्रिषष्ट्या सप्त अवशेषसथ ससेव राशिस्। २६० दशाहतस्॰स्यात्विहृतस्त्रिषष्ट्या चतुर्दश अग्रस्॰वद राशिमेनम्॥ २६० १। अत्र गुणाइक्यं भाज्यस्। अग्राइक्यं शुद्धिसिति। न्यासस्। भाज्यस्१५ हारस्६३ शुधिस्२१। पूर्व-वत्जातस्शुद्धस्गुणस्१४॥ इति लीलावत्यां कुट्टकाध्यायस्॥ [अङ्क-पाश] २६० २। अथ अङ्क-पाशस्। अथ गणित-पाशे निर्दिष्टाङ्कैस्संख्यायास्विभेदे करण-सूत्रं वृत्तम्। २६१ स्थानान्तम् एकादि-चयाङ्क-घातस्संख्या-विभेदास्नियतैस्॰स्युसङ्कैस्। २६१ भक्तसङ्क-मित्या अङ्क-समास-निघ्नस्स्थानेषु युक्तस्मिति-संयुतिस्॰स्यात् ॥ २६१ । अत्र उद्देशकस्। २६२ द्विक-अष्टकाभ्याम् त्रि-नव-अष्टकैस्वा निरन्तरम् द्व्यादि-नवावसानैस्। २६२ संख्या-विभेदास्कति ॰संभवन्ति तद्-संख्यकाइक्यानि पृथक्॰वद आशु॥ २६२ । न्यासस्। २। ८। अत्र स्थाने २ स्थानान्तम् एकादि-चयाङ्कयोस्१। २ घातस्२ एवं जातौ संख्या-भेदौ २। अथ ससेव घातसङ्क-समास-१०-निघ्नस्२० अङ्क-मित्या अनया २ भक्तस्१० स्थान-द्वये युक्तस्जातं संख्याइक्यम् ११०॥ द्वितीयोदाहरणे न्यासस्। ३। ९। ८। अत्र एकादि-चयाङ्कानाम् १। २। ३ घातस्६ एतावन्तस्संख्या-भेदास्। अथ सस् एव घातस्६। अङ्क-समास-२०-आहतस्१२० अङ्क-मित्या ३ भक्तस्४०। स्थान-त्रये युक्तस्जातं संख्याइक्यम् ४४४०॥ तृतीयोदाहरणे न्यासस्। २। ३। ४। ५। ६। ७। ८। ९। एवमत्र संख्या-भेदास्चत्वारिंशत्सहस्राणि शत-त्रयम् विंशतिस्च ४०३२०। सम्ख्याइक्यं च चतुर्विंशति-निखर्वाणि त्रिषष्टि-पृष्ठअद्मानि नवनवति-कोटयस्नवनवति-लक्षाणि पृष्ठअञ्चसप्तति-सहस्राणि शत-त्रयम् षष्टिस्च २४६३९९९९७५३६०॥ उदाहरणम्। २६३ पाशाङ्कुशाहि-डमरूक-कपाल-शूलैस्खट्वाङ्ग-शक्ति-शर-चाप-युतैस्॰भवन्ति। २६३ अन्योन्य-हस्त-कलितैस्कति मूर्ति-भेदास्शंभोस्हरेसिव गदारि-सरस्-ज-शङ्खैस्॥ २६३ । न्यासस्। स्थानानि १०। जातास्मूर्ति-भेदास्३६२८८००। एवं हरेस्च २४॥ विशेष-करण-सूत्रं वृत्तम्। २६४ यावत्-स्थानेषु तुल्याङ्कास्तद्-भेदैस्तु पृथक्कृतैस्। २६४ प्राक्-भेदास्विहृतास्भेदास्तद्-संख्याइक्यं च पूर्व-वत् ॥ २६४ । अत्र उद्देशकस्। २६५ द्वि-द्वि-एक-॰भू-परिमितैस्कति संख्यकास्॰स्युस्तासां युतिस्च गणक आशु मम ॰प्रचक्ष्व् २६५ ॰म्भोधि-॰कुम्भि-॰शर-॰भूत-॰शरैस्तथा अङ्कैस्चेदङ्क-पाशमिति युक्ति-विशारदस्॰सि॥ २६५ । न्यासस्। २। २। १। १। अत्र प्राक्-वत्भेदास्२४। यावत्-स्थानेषु तुल्याङ्कासिति अत्र पृष्ठरथमं तावत्स्थान-द्वये तुल्यौ। प्राक्-वत्स्थान-द्वयात्जातौ भेदौ २। पुनरत्र अपि स्थान-द्वये तुल्यौ। तत्र अपि एवं भेदौ २। भेदाभ्यां प्राक्-भेदास्२४ भक्तास्जातास्भेदास्६। तत्यथा २२११। २१२१। २११२। १२१२। १२२१। ११२२। पूर्व-वत्संख्याइक्यं च ९९९९॥ द्वितीयोदाहरणे न्यासस्। ४। ८। ५। ५। ५। अत्र अपि पूर्व-वत्भेदास्१२०। स्थान-त्रयोत्थ-भेदैस्६ भक्तास्जातास्२०। तत्यथा ४८५५५। ८४५५५। ५४८५५। ५८४५५। ५५४८५। ५५८४५। ५५५४८। ५५५८४। ४५८५५। ४५५८५। ४५५५८। ८५४५५। ८५५४५। ८५५५४। ५४५८५। ५८५४५। ५५४५८। ५५८५४। ५४५५८। ५८५५४। एवं विंशतिस्। अथ संख्याइक्यं च ११९९९८८॥ अनियताङ्कैसतुल्यैस्च विभेदे करण-सूत्रं वृत्त-अर्धम्। २६६। स्थानान्तम् एकापचितान्तिमाङ्क-घातससमाङ्कैस्च मिति-प्रभेदास्॥ [आपटे: -अन्तिमङ्क- < -अन्तिमाङ्क-] २६६ । उदाहरणम्। २६७ स्थान-षट्क-स्थितैसङ्कैसन्योन्यम् ॰खेन वर्जितैस्। २६७ कति संख्या-विभेदास्॰स्युस्यदि ॰वेत्सि ॰निगद्यताम्॥ २६७ । न्यासस्९। ८। ७। ६। ५। ४। एषां घाते जातास्संख्या-भेदास्६०४८०॥ अन्यत्करण-सूत्रं वृत्त-द्वयम्। २६८ निस्-एकमङ्काइक्यमिदं निस्-एक-स्थानान्तम् एकापचितं विभक्तम्। २६८ ॰रूपादिभिस्तद्-निहतैस्समास्॰स्युस्संख्या-विभेदास्नियते अङ्क-योग् । २६९ नवान्वित-स्थानक-संख्यकायासूने अङ्क-योगे कथितं तु वेद्यम्। ल्२६९ संक्षिप्तमुक्तं पृथुता-भयेन न अन्तस्॰स्ति यस्मात्गणितार्णवस्य् । २६९ । उदाहरणम्। २७० पृष्ठअञ्च-स्थान-स्थितैसङ्कैस्यद्-यद्-योगस्त्रयोदश् २७० कति-भेदा ॰भवेत्संख्या यदि ॰वेत्सि ॰निगद्यताम्॥ २७० । अत्र अङ्काइक्यम् १३। निस्-एकम् १२ एतत्निस्-एक-स्थानान्तम् एकापचितम् एकादिभिस्च भक्तं जातम् १२_१। ११_२। १०_३। ९_४। एषां घातैस्समास्जातास्संख्या-भेदास्४९५॥ २७१ न गुणस्न हरस्न कृतिस्न घनस्पृष्टस्तथा अपि दुष्टानाम्। २७१ गर्वित-गणक-बटूनाम् ॰स्यात्पातसवश्यमङ्क-पाशे अस्मिन्॥ २७१ । इति लीलावत्यामङ्क-पाशस्। [ग्रन्थ-समाप्ति] २७२ येषां सु-जाति-गुण-वर्ग-विभूषिताङ्गी शुद्धा अखिल-व्यवहृतिस्खलु कण्ठ-सक्ता। २७२ लीलावती इह स-रसोक्तिमुदाहरन्ती तेषां सदा एव सुख-संपद्॰ुपैति वृद्धिम्॥ २७२ । इति श्री-भास्कराचार्य-विरचिते सिद्धान्त-शिरोमणौ लीलावती-संज्ञस्पाट्यध्यायस्संपूर्णस्॥ [Eन्दोf पर्त्त्wओ इनापते] ============== [Eन्दोf थे ळिलवति] ================