१ उपनयनाध्यायः १.०१ जयति जगतः प्रसूतिर्विश्वात्मा सहजभूषणं नभसः। १.०१ द्रुतकनकसदृशदशशतमयूखमालार्चितः सविता॥ १.०२ प्रथममुनिकथितमवितथमवलोक्य ग्रन्थविस्तरस्य अर्थम्। १.०२ नातिलघुविपुलरचनाभिरुद्यतः स्पष्टमभिधातुम्॥ १.०३ मुनिविरचितमिदमिति यच्चिरन्तनं साधु न मनुजग्रथितम्। १.०३ तुल्ये +अर्थे +अक्षरभेदादमन्त्रके का विशेषोक्तिः॥ १.०४ क्षितितनयदिवसवारो न शुभकृदिति यदि पितामहप्रोक्त् १.०४ कुजदिनमनिष्टमिति वा को +अत्र विशेषो नृदिव्य*कृतेः[K.कृते]॥ १.०५ आब्रह्मादिविनिःसृतमालोक्य ग्रन्थविस्तरं क्रमशः। १.०५ क्रियमाणकमेव +एतत्समासतो +अतो ममोत्साहः॥ १.०६ आसीत्तमः किलेदं तत्रापां तैजसे +अभवद्धैम् १.०६ स्वर्भूशकले ब्रह्मा विश्वकृदण्डे +अर्कशशिनयनः॥ १.०७ कपिलः प्रधानमाह द्रव्यादीन् कणकभुगस्य विश्वस्य् १.०७ कालं कारणमेके स्वभावमपरे जगुः कर्म् । १.०८ तदलमतिविस्तरेण प्रसङ्गवादार्थनिर्णयो +अतिमहान्। १.०८ ज्योतिःशास्त्राङ्गानां वक्तव्यो निर्णयो +अत्र मया॥ १.०९ ज्योतिःशास्त्रमनेकभेदविषयं स्कन्धत्रयाधिष्ठितं १.०९ तत्कार्त्स्न्योपनयस्य नाम मुनिभिः संकीर्त्यते संहिता। १.०९ स्कन्धे +अस्मिन् गणितेन या ग्रहगतिस्तन्त्राभिधानस्त्वसौ १.०९ होरान्यो +अङ्गविनिश्चयश्च कथितः स्कन्धस्तृतीयो +अपरः॥ १.१० वक्रानुवक्रास्तमयोदयाद्यास्ताराग्रहाणां करणे मयोक्ताः। १.१० होरागतं विस्तरशश्च जन्मयात्राविवाहैः सह पूर्वमुक्तम्॥ १.११ प्रश्नप्रतिप्रश्नकथाप्रसङ्गान् स्वल्पोपयोगान् ग्रहसम्भवाम्श्च् १.११ सन्त्यज्य फल्गूनि च सारभूतं भूतार्थमर्थैः सकलैः प्रवक्ष्य् । २ सांवत्सरसूत्राध्यायः अथातः सांवत्सरसूत्रं व्याख्यास्यामः २.(१) तत्र सांवत्सरो +अभिजातः प्रियदर्शनो विनीतवेषः सत्यवागनसूयकः समः सुसंहितोपचितगात्रसन्धिरविकलश्चारुकरचरणनखनयनचिबुकदशनश्रवणललाटभ्रूत्तमाङ्गो वपुष्मान् गम्भीरोदात्तघोषः। प्रायः शरीराकार*अनुवर्त्तिनो[K.अनुवर्तिनो] हि गुणा दोषाश्च भवन्ति। २.(२) तत्र गुणाः---शुचिर्दक्षः प्रगल्भो *वाग्ग्मी[K.वाग्मी] प्रतिभानवान् देशकालवित्सात्त्विको न पर्षद्भीरुः सहाध्यायिभिरनभिभवनीयः कुशलो +अव्यसनी शान्तिकपौष्टिकाभिचारस्नानविद्याभिज्ञो विबुधार्चनव्रतोपवासनिरतः स्वतन्त्राश्चर्योत्पादितप्रभावः पृष्टाभिधाय्यन्यत्र दैवात्ययाद्ग्रहगणितसंहिताहोराग्रन्थार्थवेत्तेति। २.(३) तत्र ग्रहगणिते पौलिशरोमकवासिष्ठसौरपैतामहेषु पञ्चस्वेतेषु सिद्धान्तेषु युगवर्षायनर्तुमासपक्षाहोरात्रयाममुहूर्त*नाडी[ऊ.नाडीविनाडी]प्राणत्रुटित्रुट्याद्यवयव*आदिकस्य[K.आद्यस्य] कालस्य क्षेत्रस्य च वेत्ता। २.(४) चतुर्णां च मानानां सौरसावननाक्षत्रचान्द्राणामधिमासकावमसम्भवस्य च कारणाभिज्ञः। २.(५) षष्ट्यब्दयुगवर्षमासदिनहोराधिपतीनां *प्रतिपत्ति[K.प्रतिपत्तिवि]च्छेदवित् । २.(६) सौरादीनां च मानानाम् *असदृशसदृश[K.सदृशासदृश]योग्यायोग्यत्वप्रतिपादनपटुः। २.(७) सिद्धान्तभेदे +अप्ययननिवृत्तौ प्रत्यक्षं सममण्डललेखासम्प्रयोगाभ्युदितांशकानां [K.च] छायाजलयन्त्रदृग्गणितसाम्येन प्रतिपादनकुशलः। २.(८) सूर्यादीनां च ग्रहाणां शीघ्रमन्दयाम्योत्तरनीचोच्चगतिकारणाभिज्ञः। २.(९) सूर्यचन्द्रमसोश्च ग्रहणे ग्रहणादिमोक्षकालदिक्प्रमाणस्थितिविमर्दवर्ण*आदेशानाम्[K.देशानाम्] अनागतग्रहसमागमयुद्धानामादेष्टा। २.(१०) प्रत्येकग्रहभ्रमणयोजनकक्ष्याप्रमाणप्रतिविषययोजनपरिच्छेदकुशलः[K.कुशलो]। २.(११) भूभगणभ्रमणसंस्थानाद्यक्षावलम्बकाहर्व्यासचरदलकालराश्युदयच्छायानाडीकरणप्रभृतिषु क्षेत्रकालकरणेष्वभिज्ञः। २.(१२) नानाचोद्यप्रश्नभेदोपलब्धिजनितवाक्सारो निकषसन्तापाभिनिवेशैः [K.विशुद्धस्य] कनकस्येवाधिकतरममलीकृतस्य [K.शास्त्रस्य]वक्ता तन्त्रज्ञो भवति[K.उक्तञ्च]। २.०१ न प्रतिबद्धं गमयति वक्ति न च प्रश्नमेकमपि पृष्टः। २.०१ निगदति न च शिष्येभ्यः स कथं शास्त्रार्थविज्ज्ञेयः॥ २.०२ ग्रन्थो +अन्यथान्यथा*अर्थं[K.अर्थः] करणं यश्चान्यथा करोत्यबुधः। २.०२ स पितामहमुपगम्य स्तौति नरो वैशिकेनार्याम्॥ २.०३ तन्त्रे सुपरिज्ञाते लग्ने छायाम्बुयन्त्रसंविदित् २.०३ होरार्थे च सुरूढे नादेष्टुर्भारती वन्ध्या॥ <उक्तन् चार्यविष्णुगुप्तेन> २.०४ अप्यर्णवस्य पुरुषः प्रतरन् कदा चिद् २.०४ आसादयेदनिलवेगवशेन पारम्। २.०४ न त्वस्य कालपुरुषाख्यमहार्णवस्य २.०४ गच्छेत्कदा चिदनृषिर्मनसापि पारम्॥ २.(१३) होराशास्त्रे +अपि [K.च] राशिहोराद्रेष्काणनवांशकद्वादशभागत्रिंशद्भागबलाबलपरिग्रहो ग्रहाणां दिक्स्थानकालचेष्टाभिरनेकप्रकारबलनिर्धारणं प्रकृतिधातुद्रव्यजातिचेष्टादिपरिग्रहो निषेकजन्मकालविस्मापनप्रत्ययादेशसद्योमरणायुर्दायदशान्तर्दशाष्टकवर्गराजयोगचन्द्रयोगद्विग्रहादियोगानां नाभसादीनाम् च योगानां फलान्याश्रयभावावलोकननिर्याणगत्यनूकानि *तत्काल[K.तात्कालिक]प्रश्नशुभाशुभनिमित्तानि विवाहादीनां च कर्मनां करणम्। २.(१४) यात्रायां तु [K.च] तिथिदिवसकरणनक्षत्रमुहूर्तविलग्नयोगदेहस्पन्दनस्वप्नविजयस्नानग्रहयज्ञगणयागाग्निलिङ्गहस्त्यश्वेङ्गितसेनाप्रवादचेष्टादिग्रहषाड्गुण्योपायमङ्गलामङ्गलशकुनसैन्यनिवेशभूमयो +अग्निवर्णा मन्त्रिचरदूताटविकानां यथाकालं प्रयोगाः परदुर्गोपलम्भोपायश्चेत्युक्तं चाचार्यैः। २.०५ जगति प्रसारितमिवालिखितमिव मतौ निषिक्तमिव हृदय् २.०५ शास्त्रं यस्य सभगणं नादेशा *निष्फलास्[K.निःफलास्] तस्य् । २.(१५) संहितापारगश्च दैवचिन्तको भवति। २.(१६) यत्र +एते संहितापदार्थाः। २.(१७.१) दिनकरादीनां ग्रहाणां चारास्तेषु च तेषां प्रकृतिविकृतिप्रमाणवर्णकिरणद्युतिसंस्थानास्तमनोदयमार्गमार्गान्तरवक्रानुवक्रर्क्षग्रहसमागमचारादिभिः फलानि नक्षत्रकूर्मविभागेन देशेष्व्*अगस्त्यचारः[K.अगस्तिचारः]। सप्तर्षिचारः ।ग्रहभक्तयो नक्षत्रव्यूहग्रहशृङ्गाटकग्रहयुद्धग्रहसमागमग्रहवर्षफलगर्भलक्षणरोहिणीस्वात्याषाढीयोगाः सद्योवर्षकुसुमलतापरिधिपरिवेषपरिघपवनोल्कादिग्दाहक्षितिचलनसन्ध्यारागगन्धर्वनगररजोनिर्घातार्घकाण्डसस्यजन्मेन्द्रध्वजेन्द्रचापवास्तुविद्याङ्गविद्यावायसविद्यान्तरचक्रमृगचक्रश्वचक्रवातचक्रप्रासादलक्षणप्रतिमालक्षणप्रतिष्ठापनवृक्षायुर्वेदोदगार्गलनीराजन*खञ्जनक[K.खञ्जन]उत्पातशान्ति मयूरचित्रकघृतकम्बलखड्गपट्टकृकवाकुकूर्मगोअजाश्वेभपुरूष[K.ऊ.पुरुष]स्त्रीलक्षणान्य् २.(१७.२) अन्तःपुरचिन्तापिटकलक्षणोपानच्छेदवस्त्रच्छेदचामरदण्ड*शयन[K.शय्या]आसनलक्षणरत्नपरीक्षा दीपलक्षणं दन्तकाष्ठाद्याश्रितानि शुभाशुभानि निमित्तानि सामान्यानि च जगतः प्रतिपुरुषं पार्थिवे च प्रतिक्षणमनन्यकर्माभियुक्तेन दैवज्ञेन चिन्तयितव्यानि। न चैकाकिना शक्यन्ते +अहर्निशमवधारयितुं निमित्तानि। तस्मात् सुभृतेनैव दैवज्ञेन अन्ये *+अपि[K.ओमित्तेद्] तद्विदश्चत्वारः *कर्तव्याः[K.भर्तव्याः]।तत्रैकेनाइन्द्री चाग्नेयी च दिगवलोकयितव्या। याम्या नैरृती चान्येनैवं वारुणी वायव्या चोत्तरा चाइशानि चेति। यस्माद्*उल्कापातादीनि[K.निमित्तानि] शीघ्रम् *अपगच्छति[K.उपगच्छति]इति। *तस्याश्[K.तेषां] चाकारवर्णस्नेहप्रमानादिग्रहर्क्षोपघातादिभिः फलानि भवन्ति। <उक्तं च गर्गेण महर्षिणा> २.०६ कृत्स्नाङ्गोपाङ्गकुशलं होरागणितनैष्ठिकम्। २.०६ यो न पूजयते राजा स नाशमुपागच्छति॥ २.०७ वनं समाश्रिता ये +अपि निर्ममा निष्परिग्रहाः। २.०७ अपि ते परिपृच्छन्ति ज्योतिषां गतिकोविदम्॥ २.०८ अप्रदीपा यथा रात्रिरनादित्यं यथा नभः। २.०८ तथासांवत्सरो राजा भ्रम्यत्यन्ध इवाध्वनि॥ २.०९ *मुहूर्त[K.मुहूर्तं]तिथिनक्षत्रमृतवश्चायने तथा। २.०९ सर्वाण्येवाकुलानि स्युर्न स्यात्सांवत्सरो यदि॥ २.१० तस्माद्राज्ञाधिगन्तव्यो विद्वान् सांवत्सरो +अग्रणीः। २.१० जयं यशः श्रियं भोगान् श्रेयश्च समभीप्सता॥ २.११ नासांवत्सरिके देशे वस्तव्यं भूतिमिच्छता। २.११ चक्षुर्भूतो हि यत्रैष पापं तत्र न विद्यत् । २.१२ न सांवत्सरपाठी च नरकेषूपपद्यत् २.१२ ब्रह्मलोकप्रतिष्ठां च लभते दैवचिन्तकः॥ २.१३ ग्रन्थतश्चार्थतश्चैतत्कृत्स्नं जानति यो द्विजः। २.१३ अग्रभुक्स भवेत्श्राद्धे पूजितः पङ्क्तिपावनः। २.१४ म्लेच्छा हि यवनास्तेषु सम्यक्शास्त्रमिदं स्थितम्। २.१४ ऋषिवत्ते +अपि पूज्यन्ते किं पुनर्दैवविद्द्विजः॥ २.१५ कुहकावेशपिहितैः कर्णोपश्रुतिहेतुभिः। २.१५ कृतादेशो न सर्वत्र प्रष्टव्यो न स दैववित् ॥ २.१६ अविदित्वैव *यत्[K.यः]शास्त्रं दैवज्ञत्वं प्रपद्यत् २.१६ स पङ्क्तिदूषकः पापो ज्ञेयो नक्षत्रसूचकः॥ [K.२.१८ नक्षत्रसूचकोद्दिष्टमुपहासं करोति यः। K.२.१८ स व्रजत्यन्धतामिस्रं सार्धमृक्षविडम्बिना॥] २.१७ नगरद्वारलोष्टस्य यद्वत्स्यादुपयाचितम्। २.१७ आदेशस्तद्वदज्ञानां यः सत्यः स विभाव्यत् । २.१८ सम्पत्त्या योजितादेशस्तद्विच्छिन्नकथाप्रियः। २.१८ मत्तः शास्त्रैकदेशेन त्याज्यस्तादृग्महीक्षिता॥ २.१९ यस्तु सम्यग्विजानाति होरागणितसंहिताः। २.१९ अभ्यर्च्यः स नरेन्द्रेण स्वीकर्तव्यो जयैषिणा॥ २.२० न तत्सहस्रं करिणां वाजिनां च चतुर्गुणम्। २.२० करोति देशकालज्ञो *यथैको[K.यदेको]दैवचिन्तकः॥ २.२१ दुःस्वप्नदुर्विचिन्तितदुष्प्रेक्षितदुष्कृतानि कर्माणि। २.२१ क्षिप्रं प्रयान्ति नाशं शशिनः श्रुत्वा भसंवादम्॥ २.२२ न तथेच्छति भूपतेः पिता जननी वा स्वजनो +अथ वा सुहृत् । २.२२ स्वयशोअभिविवृद्धये यथा हितमाप्तः सबलस्य दैववित् ॥ ३ आदित्यचाराध्यायः ३.०१ आश्लेषार्धाद्दक्षिणमुत्तरमयनं *रवेर्[K.ओमित्तेद्] धनिष्ठाद्यम्। ३.०१ नूनं कदा चिदासीद्येनोक्तं पूर्वशास्त्रेषु॥ ३.०२ साम्प्रतमयनं सवितुः कर्कटकाद्यं मृगादितश्चान्यत् । ३.०२ उक्ताभावो विकृतिः प्रत्यक्षपरीक्षणैर्व्यक्तिः॥ ३.०३ दूरस्थचिह्नवेधादुदये +अस्तमये +अपि वा सहस्रांशोः। ३.०३ छायाप्रवेशनिर्गमचिह्नैर्वा मण्डले महति॥ ३.०४ अप्राप्य मकरमर्को विनिवृत्तो हन्ति सापरां याम्याम्। ३.०४ कर्कटकमसम्प्राप्तो विनिवृत्तश्चोत्तरां स +ऐन्द्रीम्॥ ३.०५ उत्तरमयनमतीत्य व्यावृत्तः क्षेमसस्यवृद्धिकरः। ३.०५ प्रकृतिस्थश्चाप्येवं विकृतगतिर्भयकृदुष्णांशुः॥ ३.०६ सतमस्कं पर्व विना त्वष्टा नामार्कमण्डलं कुरुत् ३.०६ स निहन्ति सप्त भूपान् जनांश्च शस्त्राग्निदुर्भिक्षैः॥ ३.०७ तामसकीलकसंज्ञा राहुसुताः केतवस्त्रयस्त्रिंशत् । ३.०७ वर्णस्थानाकारैस्तान् दृष्ट्वा +अर्के फलं ब्रूयात् ॥ ३.०८ ते चार्कमण्डलगताः पापफलाश्चन्द्रमण्डले सौम्याः। ३.०८ ध्वाङ्क्षकबन्धप्रहरणरूपाः पापाः शशाङ्के +अपि॥ ३.०९ तेषामुदये रूपाण्यम्भः कलुषं रजोवृतं व्योम् ३.०९ नगतरुशिखर*आमर्दी[K.विमर्दी] सशर्करो मारुतश्चण्डः॥ ३.१० ऋतुविपरीतास्तरवो दीप्ता मृगपक्षिणो दिशां दाहाः। ३.१० निर्घातमहीकम्पादयो भवन्त्यत्र चोत्पाताः॥ ३.११ न पृथक्फलानि तेषां शिखिकीलकराहुदर्शनानि यदि। ३.११ तदुदयकारणमेषां केत्वादीनां फलं ब्रूयात् ॥ ३.१२ यस्मिन् यस्मिन् देशे दर्शनमायान्ति सूर्यबिम्बस्था। ३.१२ तस्मिंस्तस्मिन् व्यसनं महीपतीनां परिज्ञेयम्॥ ३.१३ क्षुत्प्रम्लानशरीरा मुनयो +अप्युत्सृष्टधर्मसच्चरिताः। ३.१३ निर्मांसबालहस्ताः कृच्छ्रेण +आयान्ति *परदेशम्[K.परदेशान्]॥ ३.१४ तस्करविलुप्तवित्ताः प्रदीर्घनिःश्वासमुकुलिताक्षिपुटाः। ३.१४ सन्तः सन्नशरीराः शोकोद्भव*वाष्प[Kऽस्त्र्. बाष्प]रुद्धदृशः॥ ३.१५ क्षामा जुगुप्समानाः स्वनृपतिपरचक्रपीडिता मनुजाः। ३.१५ स्वनृपतिचरितं कर्म *न[K.च] *पुरा कृतं[K.पराकृतं, Kऽस्त्र्. पुराकृतं] प्रब्रुवन्त्यन्य् । ३.१६ गर्भेष्वपि निष्पन्ना वारिमुचो न प्रभूतवारिमुचः। ३.१६ सरितो यान्ति तनुत्वं क्व चित्क्वचिज्जायते सस्यम्॥ ३.१७ दण्डे नरेन्द्रमृत्युर्व्याधिभयं स्यात्*कबन्धसंस्थाने[K.कवन्धसंस्थाने]। ३.१७ ध्वाङ्क्षे च तस्करभयं दुर्भिक्षं कीलके +अर्कस्थ् । ३.१८ राजोपकरणरूपैश्छत्रध्वजचामरादिभिर्विद्धः। ३.१८ राजान्यत्वकृदर्कः स्फुलिङ्गधूमादिभिर्जनहा॥ ३.१९ एको दुर्भिक्षकरो द्व्याद्याः स्युर्नरपतेर्विनाशाय् ३.१९ सितरक्तपीतकृष्णैस्तैर्विद्धो +अर्को +अनुवर्णघ्नः॥ ३.२० *द्वश्यन्ते[K.& ऊ.दृश्यन्ते] च यतस्ते रविबिम्बस्योत्थिता महोत्पाताः। ३.२० आगच्छति लोकानां तेनैव भयं प्रदेशेन् । ३.२१ ऊर्ध्वकरो दिवसकरस्ताम्रः सेनापतिं विनाशयति। ३.२१ पीतो नरेन्द्रपुत्रं श्वेतस्तु पुरोहितं हन्ति॥ ३.२२ चित्रो +अथ वापि धूम्रो रविरश्मिर्*व्याकुलाम्[K.व्याकुलां] करोत्य्*ऊर्धम्[K.महीम्]। ३.२२ तस्करशस्त्रनिपातैर्यदि सलिलं नाशु पातयति॥ ३.२३ ताम्रः कपिलो वार्कः शिशिरे हरिकुङ्कुमच्छविश्च मधौ। ३.२३ आपाण्डुकनकवर्णो ग्रीष्मे वर्षासु शुक्लश्च् । ३.२४ शरदि कमलोदराभो हेमन्ते रुधिरसन्निभः शस्तः। ३.२४ प्रावृट्काले स्निग्धः सर्वर्तुनिभो +अपि शुभदायी॥ ३.२५ रूक्षः श्वेतो विप्रान् रक्ताभः क्षत्रियान् विनाशयति। ३.२५ पीतो वैश्यान् कृष्णस्ततो अपरान् शुभकरः स्निग्धः॥ ३.२६ ग्रीष्मे रक्तो भयकृद्वर्षास्वसितः करोत्यनावृष्टिम्। ३.२६ हेमन्ते पीतो +अर्कः करोति *न चिरेण[K.अचिरेण] रोगभयम्॥ ३.२७ सुरचापपाटिततनुर्नृपतिविरोधप्रदः सहस्रांशुः। ३.२७ प्रावृट्काले सद्यः करोति विमलद्युतिर्वृष्टिम्॥ ३.२८ वर्षाकाले वृष्टिं करोति सद्यः शिरीषपुष्पाभः। ३.२८ शिखिपत्रनिभः सलिलं न करोति द्वादशाब्दानि॥ ३.२९ श्यामे +अर्के कीटभयं भस्मनिभे भयमुशन्ति परचक्रात् । ३.२९ यस्यर्क्षे सच्छिद्रस्तस्य विनाशः क्षितीशस्य् । ३.३० शशरुधिरनिभे भानौ नभस्तलस्थे भवन्ति सङ्ग्रामाः। ३.३० शशिसदृशे *नृपतिबधः[K.नृपतिवद्धः] क्षिप्रं चान्यो नृपो भवति॥ ३.३१ क्षुत्मारकृत्घटनिभः खण्डो *जनहा[K.नृपहा] विदीधितिर्भयदः। ३.३१ तोरणरूपः पुरहा छत्रनिभो देशनाशाय् । ३.३२ ध्वजचापनिभे युद्धानि भास्करे वेपने च रूक्षे च् ३.३२ कृष्णा रेखा सवितरि यदि हन्ति ततो *नृपं[K.नृपं ततः] सचिवः॥ ३.३३ *दिनकरम्[K.दिवसकरम्] *उदयास्तसंस्थितम्[K.उदयसंस्थितम्] उल्काशनिविद्युतो यदा हन्युः। ३.३३ नरपतिमरणं विन्द्यात्तदान्यराज*प्रतिष्ठा[K.प्रतिष्ठां] च् । ३.३४ प्रतिदिवसमहिमकिरणः परिवेषी सन्ध्ययोर्द्वयोरथ वा। ३.३४ रक्तो +अस्तमेति रक्तोदितश्च भूपं करोत्यन्यम्॥ ३.३५ प्रहरणसदृशैर्जलदैः स्थगितः सन्ध्याद्वये +अपि रणकारी। ३.३५ मृगमहिषविहगखरकरभसदृशरूपैश्च भयदायी॥ ३.३६ दिनकरकराभितापादृक्षमवाप्नोति सुमहतीं पीडाम्। ३.३६ भवति तु पश्चात्शुद्धं कनकमिव हुताशपरितापात् ॥ ३.३७ दिवसकृतः प्रतिसूर्यो जलकृदुदग्दक्षिणे स्थितो +अनिलकृत् । ३.३७ उभयस्थः सलिलभयं नृपमुपरि निहन्त्यधो जनहा॥ ३.३८ रुधिरनिभो वियत्यवनिपान्तकरो न चिरात् ३.३८ परुषरजोअरुणीकृततनुर्यदि वा दिनकृत् । ३.३८ [K.३.३९ ब्] असितविचित्रनीलपरुषो जनघातकरः ३.३८ [K.३.३९ द्] खगमृगभैरवस्वररुतैश्च निशाद्युमुख् । ३.३९ [K.३.४० ब्] अमलवपुरवक्रमण्डलः स्फुटविपुलामलदीर्घदीधितिः। ३.३९ [K.३.४० द्] अविकृततनुवर्णचिह्नभृज्जगति करोति शिवं दिवाकरः॥ ४ चन्द्रचाराध्यायः। ४.०१ नित्यमधःस्थस्येन्दोर्भाभिर्भानोः सितं भवत्यर्धम्। ४.०१ स्वच्छाययान्यदसितं कुम्भस्येवातपस्थस्य् । ४.०२ सलिलमये शशिनि रवेर्दीधितयो मूर्छितास्तमो नैशम्। ४.०२ क्षपयन्ति दर्पणोदर*निहिता[K.निहता] इव मन्दिरस्यान्तः॥ ४.०३ त्यजतो +अर्कतलं शशिनः पश्चादवलम्बते यथा शौक्ल्यम्। ४.०३ दिनकरवशात्तथेन्दोः प्रकाशते +अधः प्रभृत्युदयः॥ ४.०४ प्रतिदिवसमेवमर्कात्स्थानविशेषेण शौक्ल्यपरिवृद्धिः। ४.०४ भवति शशिनो +अपराह्णे पश्चाद्भागे घटस्येव ४.०५ ऐन्द्रस्य शीतकिरणो मूलाषाढाद्वयस्य *चायातः[K.वा यातः]। ४.०५ याम्येन *वीज[K.ऊ.बीज]जलचरकाननहा वह्निभयदश्च् । ४.०६ दक्षिणपार्श्वेन गतः शशी विशाखानुराधयोः पापः। ४.०६ मध्येन तु प्रशस्तः *पितृदेव[K.पित्र्यस्य]विशाखयोश्चापि॥ ४.०७ षडनागतानि पौष्णाद्द्वादश रौद्राच्च मध्ययोगीनि। ४.०७ ज्येष्ठाद्यानि नवर्क्षाण्युडुपतिनातीत्य युज्यन्त् । ४.०८ उन्नतमीषच्छृङ्गं नौसंस्थाने विशालता चोक्ता। ४.०८ नाविकपीडा तस्मिन् भवति शिवं सर्वलोकस्य् । ४.०९ अर्द्धोन्नते च लाङ्गलमिति पीडा तदुपजीविनां तस्मिन्। ४.०९ प्रीतिश्च निर्निमित्तं मनुजपतीनां सुभिक्षं च् । ४.१० दक्षिणविषाणमर्धोन्नतं यदा दुष्टलाङ्गलाख्यं तत् । ४.१० पाण्ड्यनरेश्वरनिधनकृदुद्योगकरं बलानां च् । ४.११ समशशिनि सुभिक्षक्षेमवृष्टयः प्रथमदिवससदृशाः स्युः। ४.११ दण्डवदुदिते पीडा गवां नृपश्चोग्रदण्डो +अत्र् । ४.१२ कार्मुकरूपे युद्धानि यत्र तु ज्या ततो जयस्तेषाम्। ४.१२ स्थानं युगमिति याम्योत्तरायतं भूमिकम्पाय् । ४.१३ युगमेव याम्यकोट्यां किं चित्तुङ्गं स पार्श्वशायीति ४.१३ विनिहन्ति सार्थवाहान् वृष्टेश्च विनिग्रहं कुर्यात् ॥ ४.१४ अभ्युच्छ्रायादेकं यदि शशिनो +अवाङ्मुखं भवेत्छृङ्गम्। ४.१४ आवर्जितमित्यसुभिक्षकारि तद्गोधनस्यापि॥ ४.१५ अव्युच्छिन्ना रेखा समन्ततो मण्डला च कुण्डाख्यम्। ४.१५ अस्मिन्माण्डलिकानां स्थानत्यागो नरपतीनाम्॥ ४.१६ प्रोक्तस्थानाभावादुदगुच्चः क्षेमवृद्धिवृष्टिकरः। ४.१६ दक्षिणतुङ्गश्चन्द्रो दुर्भिक्षभयाय निर्दिष्टः॥ ४.१७ शृङ्गेणैकेन*इन्दुर्[K.इन्दुं] विलीनमथ वाप्यवाङ्मुखं *शृङ्गम्[K.अशृङ्गम्]। ४.१७ सम्पूर्णं चाभिनवं दृष्ट्वैको जीविताद्भ्रश्येत् ॥ ४.१८ संस्थानविधिः कथितो रूपाण्यस्माद्भवन्ति चन्द्रमसः। ४.१८ स्वल्पो दुर्भिक्षकरो महान् सुभिक्षावहः प्रोक्तः॥ ४.१९ मध्यतनुर्वज्राख्यः क्षुद्भयदः सम्भ्रमाय राज्ञां च् ४.१९ चन्द्रो मृदङ्गरूपः क्षेमसुभिक्षावहो भवति॥ ४.२० ज्ञेयो विशालमूर्तिर्नरपतिलक्ष्मीविवृद्धये चन्द्रः। ४.२० स्थूलः सुभिक्षकारी प्रियधान्यकरस्तु तनुमूर्तिः॥ ४.२१ प्रत्यन्तान् कुनृपांश्च हन्त्युडुपतिः शृङ्गे कुजेनाहते ४.२१ शस्त्रक्षुद्भयकृद्यमेन शशिजेनावृष्टिदुर्भिक्षकृत् । ४.२१ श्रेष्ठान् हन्ति नृपान्महेन्द्रगुरुणा शुक्रेण चाल्पान्नृपान् ४.२१ शुक्ले याप्यमिदं फलं ग्रहकृतं कृष्णे यथोक्तागमम्॥ ४.२२ भिन्नः सितेन मगधान् यवनान् पुलिन्दान् ४.२२ नेपालभृङ्गि*मरुकच्छ[Kऽस्त्र्. मरुकुच्च]सुराष्ट्रमद्रान्। ४.२२ पाञ्चालकैकयकुलूतकपुरुषादान् ४.२२ हन्यादुशीनरजनानपि सप्त मासान्॥ ४.२३ गान्धारसौवीरकसिन्धुकीरान् धान्यानि शैलान् द्रविडाधिपांश्च् ४.२३ द्विजांश्च मासान् दश शीतरश्मिः सन्तापयेद्वाक्पतिना विभिन्नः॥ ४.२४ उद्युक्तान् सह वाहनैर्नरपतींस्त्रैगर्तकान्मालवान् ४.२४ कौलिन्दान् गणपुङ्गवानथ शिबीनायोध्यकान् पार्थिवान्। ४.२४ हन्यात्कौरवमत्स्यशुक्त्यधिपतीन् राजन्यमुख्यानपि ४.२४ प्रालेयांशुरसृग्ग्रहे तनुगते षण्मासमर्यादया॥ ४.२५ यौधेयान् सचिवान् सकौरवान् प्रागीशानथ चार्जुनायनान्। ४.२५ हन्यादर्कजभिन्नमण्डलः शीतांशुर्दशमासपीडया॥ ४.२६ मगधान्मथुरां च पीडयेद्वेणायाश्च तटं शशाङ्कजः। ४.२६ अपरत्र कृतं युगं वदेद्यदि भित्त्वा शशिनं विनिर्गतः॥ ४.२७ क्षेमारोग्यसुभिक्षविनाशी शीतांशुः शिखिना यदि भिन्नः। ४.२७ कुर्यादायुधजीविविनाशं चौराणामधिकेन च पीडाम्॥ ४.२८ उल्कया यदा शशी ग्रस्त एव हन्यत् ४.२८ हन्यते तदा नृपो यस्य जन्मनि स्थितः॥ ४.२९ भस्मनिभः परुषो +अरुणमूर्तिः शीतकरः किरणैः परिहीणः। ४.२९ श्यावतनुः स्फुटितः स्फुरणो वा *क्षुड्डमर[K.क्षुत्समरा]आमयचौरभयाय् । ४.३० प्रालेयकुन्दकुमुदस्फटिकावदातो यत्नादिवाद्रिसुतया परिमृज्य चन्द्रः। ४.३० उच्चैः कृतो निशि भविष्यति मे शिवाय यो दृश्यते स भविता जगतः शिवाय् । ४.३१ ब्[K.४.३२ ब्]। शुक्ले पक्षे सम्प्रवृद्धे प्रवृद्धिं ब्रह्मक्षत्रं याति वृद्धिं प्रजाश्च् ४.३१ द्[K.४.३२ द्]। हीने हानिस्तुल्यता तुल्यतायां कृष्णे सर्वे तत्फलं व्यत्ययेन् । ४.३२ ब्[K.४.३१ ब्]। यदि कुमुदमृणालहारगौरस्तिथिनियमात्क्षयमेति वर्द्धते वा। ४.३२ द्[K.४.३१ द्]। अविकृतगतिमण्डलांशुयोगी भवति नृणां विजयाय शीतरश्मिः॥ ५ राहुचाराध्यायः ५.०१ अमृतास्वादविशेषाच्च्छिन्नमपि शिरः किलासुरस्येदम्। ५.०१ प्राणैरपरित्यक्तं ग्रहतां यातं वदन्त्येक् । ५.०२ इन्द्वर्कमण्डलाकृतिरसितत्वात्किल न दृश्यते गगन् ५.०२ अन्यत्र पर्वकालाद्वरप्रदानात्कमलयोनेः॥ ५.०३ मुखपुच्छविभक्ताङ्गं भुजङ्गमाकारमुपदिशन्त्यन्य् ५.०३ कथयन्त्यमूर्तमपरे तमोमयं सैंहिकेयाख्याख्यम्॥ ५.०४ यदि मूर्तो भविचारी शिरो +अथ वा भवति मण्डली राहुः। ५.०४ भगणार्धेन*अन्तरितौ[K.अन्तरितो] गृह्णाति कथं नियतचारः॥ ५.०५ अनियतचारः खलु चेदुपलब्धिः संख्यया कथं तस्य् ५.०५ पुच्छाननाभिधानो +अन्तरेण कस्मान्न गृह्णाति॥ ५.०६ अथ तु भुजगेन्द्ररूपः पुच्छेन मुखेन वा स गृह्णाति। ५.०६ मुखपुच्छान्तरसंस्थं स्थगयति कस्मान्न भगणार्धम्॥ ५.०७ राहुद्वयं यदि स्याद्ग्रस्ते +अस्तमिते +अथ वोदिते चन्द्र् ५.०७ तत्समगतिनान्येन ग्रस्तः सूर्यो +अपि दृश्यत् । ५.०८ भूच्छायां स्वग्रहणे भास्करमर्कग्रहे प्रविशतीन्दुः। ५.०८ प्रग्रहणमतः पश्चान्नेन्दोर्भानोश्च पूर्वार्धात् ॥ ५.०९ वृक्षस्य स्वच्छाया यथा*एकपार्श्वे[K.एकपार्श्वेन] भवति *दीर्घचया[K.दीर्घा च]। ५.०९ निशि निशि तद्वद्भूमेरावरणवशाद्दिनेशस्य् । ५.१० सूर्यात्सप्तमराशौ यदि चोदग्दक्षिणेन नातिगतः। ५.१० चन्द्रः पूर्वाभिमुखश्छायामौर्वीं तदा विशति॥ ५.११ चन्द्रो +अधःस्थः स्थगयति रविमम्बुदवत्समागतः पश्चात् । ५.११ प्रतिदेशमतश्चित्रं दृष्टिवशाद्भास्करग्रहणम्॥ ५.१२ आवरणं महदिन्दोः कुण्ठविषाणस्ततो +अर्धसंच्छन्नः। ५.१२ स्वल्पं रवेर्यतो +अतस्तीक्ष्णविषाणो रविर्भवति॥ ५.१३ एवमुपरागकारणमुक्तमिदं दिव्यदृग्भिराचार्यैः। ५.१३ राहुरकारणमस्मिन्नित्युक्तः शास्त्रसद्भावः॥ ५.१४ यो +असवसुरो राहुस्तस्य वरो ब्रह्मणा +अयमाज्ञप्तः। ५.१४ आप्यायनमुपरागे दत्तहुतांशेन ते भविता॥ ५.१५ तस्मिन् काले सान्निध्यमस्य तेनोपचर्यते राहुः। ५.१५ याम्योत्तरा शशिगतिर्गणिते +अप्युपचर्यते तेन् । ५.१६ न कथं चिदपि निमित्तैर्ग्रहणं विज्ञायते निमित्तानि। ५.१६ अन्यस्मिन्नपि काले भवन्त्यथोत्पातरूपाणि॥ ५.१७ पञ्चग्रहसंयोगान्न किल ग्रहणस्य सम्भवो भवति। ५.१७ तैलं च जले +अष्टम्यां न विचिन्त्यमिदं विपश्चिद्भिः॥ ५.१८ अवनत्या +अर्के ग्रासो दिग्ज्ञेया वलनयावनत्या च् ५.१८ तिथ्यवसानाद्वेला करणे कथितानि तानि मया॥ ५.१९ षण्मासोत्तरवृद्ध्या पर्वेशाः सप्त देवताः क्रमशः। ५.१९ ब्रह्मशशीन्द्रकुबेरा वरुणाग्नियमाश्च विज्ञेयाः॥ ५.२० ब्राह्मे द्विजपशु*वृद्धिः क्षेमारोग्याणि[K.वृद्धिक्षेमारोग्याणि] सस्यसम्पत्च् ५.२० तद्वत्सौम्ये तस्मिन् पीडा विदुषामवृष्टिश्च् । ५.२१ ऐन्द्रे भूपविरोधः शारदसस्यक्षयो न च क्षेमम्। ५.२१ कौबेरे +अर्थपतीनामर्थविनाशः सुभिक्षं च् । ५.२२ वारुणमवनीशाशुभमन्येषां क्षेमसस्यवृद्धिकरम्। ५.२२ आग्नेयं मित्राख्यं सस्यारोग्याभयाम्बुकरम्॥ ५.२३ याम्यं करोत्यवृष्टिं दुर्भिक्षं संक्षयं च सस्यानाम्। ५.२३ यदतः परं तदशुभं क्षुत्मारावृष्टिदं पर्व् । ५.२४ वेलाहीने पर्वणि गर्भविपत्तिश्च शस्त्रकोपश्च् ५.२४ अतिवेले कुसुमफलक्षयो भयं सस्यनाशश्च् । ५.२५ हीनातिरिक्तकाले फलमुक्तं पूर्वशास्त्रदृष्टत्वात् । ५.२५ स्फुटगणितविदः कालः कथञ्चिदपि नान्यथा भवति॥ ५.२६ यद्येकस्मिन्मासे ग्रहणं रविसोमयोस्तदा क्षितिपाः। ५.२६ स्वबलक्षोभैः संक्षयमायान्त्यतिशस्त्रकोपश्च् । ५.२७ ग्रस्तावुदितास्तमितौ शारदधान्यावनीश्वरक्षयदौ। ५.२७ सर्वग्रस्तौ दुर्भिक्षमरकदौ पापसन्दृष्टौ॥ ५.२८ अर्धोदितोपरक्तो नैकृतिकान् हन्ति सर्वयज्ञांश्च् ५.२८ अग्न्युपजीविगुणाधिकविप्राश्रमिणो *युगे +अभ्युदितः[K.अयुगाभ्युदितः]॥ ५.२९ कर्षक*पाखण्डि[K.पाषण्डि]वणिक्क्षत्रियबलनायकान् *द्वितीयांशे[K.द्वितीये +अंशे]। ५.२९ कारुकशूद्रम्लेच्छान् खतृतीयाम्शे समन्त्रिजनान्॥ ५.३० मध्याह्ने नरपतिमध्यदेशहा शोभनश्च धान्यार्घः। ५.३० तृणभुगमात्यान्तःपुरवैश्यघ्नः पञ्चमे खांश् ५.३१ स्त्रीशूद्रान् षष्ठे +अंशे दस्युप्रत्यन्तहास्तमयकाल् ५.३१ यस्मिन् खांशे मोक्षस्तत्प्रोक्तानां शिवं भवति॥ ५.३२ द्विजनृपतीनुदगयने विट्शूद्रान् दक्षिणायने हन्ति। ५.३२ राहुरुदगादिदृष्टः प्रदक्षिणं हन्ति विप्रादीन्॥ ५.३३ म्लेच्छान् विदिक्स्थितो यायिनश्च हन्याद्धुताशसक्तांश्च् ५.३३ सलिलचरदन्तिघाती याम्येनोदग्गवामशुभः॥ ५.३४ पूर्वेण सलिलपूर्णां करोति वसुधां समागतो दैत्यः। ५.३४ पश्चात्कर्षकसेवकबीजविनाशाय निर्दिष्टः॥ ५.३५ पाञ्चालकलिङ्गशूरसेनाः काम्बोजोड्रकिरातशस्त्रवार्त्ताः। ५.३५ जीवन्ति च ये हुताशवृत्त्या ते पीडामुपयान्ति मेषसंस्थ् । ५.३६ गोपाः पशवो +अथ गोमिनो मनुजा ये च महत्त्वमागताः। ५.३६ पीडामुपयान्ति भास्करे ग्रस्ते शीतकरे +अथ वा वृष् । ५.३७ मिथुने प्रवराङ्गना नृपा नृपमात्रा बलिनः कलाविदः। ५.३७ यमुनातटजाः सबाह्लिका मत्स्याः सुह्मजनैः समन्विताः॥ ५.३८ आभीरान्शबरान् सपह्लवान्मल्लान्मत्स्यकुरूञ्छकानपि। ५.३८ पाञ्चालान् विकलांश्च पीडयत्यन्नं चापि निहन्ति कर्कट् । ५.३९ सिंहे पुलिन्दगणमेकलसत्त्वयुक्तान् राजोपमान्नरपतीन् वनगोचरांश्च् ५.३९ षष्ठे तु सस्यकविलेखकगेयसक्तान् हन्त्यश्मकत्रिपुरशालियुतांश्च देशान्॥ ५.४० तुलाधरे +अवन्त्यपरान्त्यसाधून् वणिग्दशार्णान् *मरुकच्छपांश्[K.भरुकच्छपांश्] च् ५.४० अलिन्यथोदुम्बरमद्रचोलान् द्रुमान् सयौधेयविषायुधीयान्॥ ५.४१ धन्विन्यमात्यवरवाजिविदेहमल्लान् पाञ्चालवैद्यवणिजो विषमायुधज्ञान्। ५.४१ हन्यान्मृगे तु झषमन्त्रिकुलानि नीचान्मन्त्राउषधीषु कुशलान् स्थविरायुधीयान्॥ ५.४२ कुम्भे +अन्तर्गिरिजान् सपश्चिमजनान् भारोद्वहांस्तस्करानाभीरान् दरदार्यसिंहपुरकान् हन्यात्तथा बर्बरान्।(छेच्केद्) ५.४२ मीने सागरकूलसागरजलद्रव्याणि *वन्यान्[K.मान्यान्] जनान् प्राज्ञान् वार्युपजीविनश्च भफलं कूर्मोपदेशाद्वदेत् ॥ ५.४३ सव्यापसव्यलेहग्रसननिरोधावमर्दनारोहाः। ५.४३ आघ्रातं मध्यतमस्तमो +अन्त्य इति ते दश ग्रासाः॥ ५.४४ सव्यगते तमसि जगज्जलप्लुतं भवति मुदितमभयं च् ५.४४ अपसव्ये नरपतितस्करावमर्दैः प्रजानाशः॥ ५.४५ *जिह्वोपलेढि[K.जिह्वेवलेढि] परितस्तिमिरनुदो मण्डलं यदि स लेहः। ५.४५ प्रमुदितसमस्तभूता प्रभूततोया च तत्र मही॥ ५.४६ ग्रसनमिति यदा त्र्यंशः पादो वा गृह्यते +अथ वाप्यर्धम्। ५.४६ स्फीतनृपवित्तहानिः पीडा च स्फीतदेशानाम्॥ ५.४७ पर्यन्तेषु गृहीत्वा मध्ये पिण्डीकृतं तमस्तिष्ठेत् । ५.४७ स निरोधो विज्ञेयः प्रमोदकृत्सर्वभूतानाम्॥ ५.४८ अवमर्दनमिति निःशेषमेव सञ्छाद्य यदि चिरं तिष्ठेत् । ५.४८ हन्यात्प्रधानभूपान् *प्रधानदेशांश्[K.प्रधानदेशान् प्रधानभूपांश्] च तिमिरमयः॥ ५.४९ वृत्ते ग्रहे यदि तमस्तत्क्षणमावृत्य दृश्यते भूयः। ५.४९ आरोहणमित्यन्योन्यमर्दनैर्भयकरं राज्ञाम्॥ ५.५० दर्पण इवैकदेशे *सबाष्प[K.सवाष्प]निःश्वासमारुतोपहतः। ५.५० दृश्येताघ्रातं तत्सुवृष्टिवृद्ध्यावहं जगतः॥ ५.५१ मध्ये तमः प्रविष्टं वितमस्कं मण्डलं च यदि परितः ५.५१ तन्मध्यदेशनाशं करोति कुक्ष्यामयभयं च् । ५.५२ पर्यन्तेष्वतिबहुलं स्वल्पं मध्ये तमस्तमोन्त्याख्य् ५.५२ सस्यानामीतिभयं भयमस्मिंस्तस्कराणां च् । ५.५३ श्वेते क्षेमसुभिक्षं ब्राह्मणपीडां च निर्दिशेद्राहौ। ५.५३ अग्निभयमनलवर्णे पीडा च हुताशवृत्तीनाम्॥ ५.५४ हरिते रोग*उल्बणता[K.उल्वणता] सस्यानामीतिभिश्च विध्वंसः। ५.५४ कपिले शीघ्रगसत्त्वम्लेच्छध्वंसो +अथ दुर्भिक्षम्॥ ५.५५ अरुणकिरणानुरूपे दुर्भिक्षावृष्टयो विहगपीडा। ५.५५ आधूम्रे क्षेमसुभिक्षमादिशेत्मन्दवृष्टिं च् । ५.५६ कापोतारुणकपिलश्यावाभे क्षुद्भयं विनिर्देश्यम्। ५.५६ कापोतः शूद्राणां व्याधिकरः कृष्णवर्णश्च् । ५.५७ विमलकमणिपीताभो वैश्यध्वंसी भवेत्सुभिक्षाय् ५.५७ सार्चिष्मत्यग्निभयं गैरिकरूपे तु युद्धानि॥ ५.५८ दूर्वाकाण्डश्यामे हारिद्रे वापि निर्दिशेत्मरकम्। ५.५८ अशनिभयसम्प्रदायी *पाटल[K.पाटलि]कुसुमोपमो राहुः॥ ५.५९ पांशुविलोहितरूपः क्षत्रध्वंसाय भवति वृष्टेश्च् ५.५९ बालरविकमलसुरचापरूपभृत्शस्त्रकोपाय् । ५.६० पश्यन् ग्रस्तं सौम्यो घृतमधुतैलक्षयाय राज्णां च् ५.६० भौमः समरविमर्दं शिखिकोपं तस्करभयं च् । ५.६१ शुक्रः सस्यविमर्दं नानाक्लेशांश्च जनयति धरित्र्याम्। ५.६१ रविजः करोत्यवृष्टिं दुर्भिक्षं तस्करभयं च् । ५.६२ यदशुभमवलोकनाभिरुक्तं ग्रहजनितं ग्रहणे प्रमोक्षणे वा। ५.६२ सुरपतिगुरुणावलोकिते तत्शममुपयाति जलैरिवाग्निरिद्धः॥ ५.६३ ग्रस्ते क्रमान्निमित्तैः पुनर्ग्रहो मासषट्कपरिवृद्ध्या। ५.६३ पवनोल्कापातरजः क्षितिकम्पतमोअशनिनिपातैः॥ ५.६४ आवन्तिका जनपदाः कावेरीनर्मदातटाश्रयिणः। ५.६४ दृप्ताश्च मनुजपतयः पीड्यन्ते क्षितिसुते ग्रस्त् । ५.६५ अन्तर्वेदीं सरयूं नेपालं पूर्वसागरं शोणम्। ५.६५ स्त्रीनृपयोधकुमारान् सह विद्वद्भिर्बुधो हन्ति॥ ५.६६ ग्रहणोपगते जीवे विद्वन्नृपमन्त्रिगजहयध्वंसः। ५.६६ सिन्धुतटवासिनामप्युदग्दिशं संश्रितानां च् । ५.६७ भृगुतनये राहुगते *दाशेरक[K.दसेरकाः]कैकयाः सयौधेयाः। ५.६७ आर्यावर्त्ताः शिबयः स्त्रीसचिवगणाश्च पीड्यन्त् । ५.६८ सौरे मरुभवपुष्कर*सौराष्ट्रिक[K.सौराष्ट्रा]धातवो +अर्बुदान्त्यजनाः। ५.६८ गोमन्तपारियात्राश्रिताश्[Kऽस्त्र्. गोमन्तः पारियात्रा] च नाशं व्रजन्त्याशु॥ ५.६९ कार्त्तिक्यामनलोपजीविमगधान् प्राच्याधिपान् कोशलान् ५.६९ कल्माषानथ शूरसेनसहितान् काशीश्च सन्तापयेत् । ५.६९ *हन्याद्[K.हन्याद्च] आशु कलिङ्गदेशनृपतिं सामात्यभृत्यं तमो ५.६९ दृष्टं क्षत्रियतापदं जनयति क्षेमं सुभिक्षान्वितम्॥ ५.७० काश्मीरकान् कौशलकान् सपुण्ड्रान्मृगांश्च हन्यादपरान्तकांश्च् ५.७० ये सोमपास्तांश्च निहन्त्य्सौम्ये सुवृष्टिकृत्क्षेमसुभिक्षकृत्च् । ५.७१ पौषे द्विजक्षत्रजनोपरोधः ससैन्धवाख्याः कुकुरा विदेहाः। ५.७१ ध्वंसं व्रजन्त्यत्र च मन्दवृष्टिं भयं च विन्द्यादसुभिक्षयुतम्॥ ५.७२ माघे तु मातृपितृभक्तवसिष्ठगोत्रान् ५.७२ स्वाध्यायधर्मनिरतान् करिणस्तुरङ्गान्। ५.७२ वङ्गाङ्गकाशिमनुजांश्च दुनोति राहुर् ५.७२ वृष्टिं च कर्षकजन*अभिमतां[K.अनुमतां] करोति॥ ५.७३ पीडाकरं फाल्गुनमासि पर्व *वङ्गाश्मकावन्तिक[K.वन्तक]मेकलानाम्। ५.७३ *नृत्यज्ञ[K.नृत्तज्ञ]सस्यप्रवराङ्गनानां धनुष्करक्षत्रतपस्विनां च् । ५.७४ *चैत्र्यां[K.चैत्रे] तु चित्रकरलेखगेयसक्तान् ५.७४ रूपोपजीविनिगमज्ञहिरण्यपण्यान्। ५.७४ पौण्ड्राउड्रकैकयजनानथ चाश्मकांश्च ५.७४ तापः स्पृशत्यमरपो +अत्र विचित्रवर्षी॥ ५.७५ वैशाख*मासे[K.मासि] ग्रहणे विनाशमायान्ति कर्पासतिलाः समुद्गाः। ५.७५ इक्ष्वाकुयौधेयशकाः कलिङ्गाः *सोपप्लवाः[K.सोपद्रवाः] किन्तु सुभिक्षमस्मिन्॥ ५.७६ ज्येष्ठे[K.ज्यैष्ठे] नरेन्द्रद्विजराजपत्न्यः सस्यानि वृष्टिश्च महागणाश्च् ५.७६ प्रध्वंसमायान्ति नराश्च सौम्याः साल्वैः समेताश्च निषादसङ्घाः॥ ५.७७ आषाढपर्वण्युदपानवप्रनदीप्रवाहान् फलमूलवार्त्तान्। ५.७७ गान्धारकाश्मीरपुलिन्दचीनान् हतान् वदेद्मण्डलवर्षमस्मिन्॥ ५.७८ काश्मीरान् सपुलिन्दचीनयवनान् हन्यात्कुरुक्षेत्रजान् ५.७८ गान्धारानपि मध्यदेशसहितान् वृष्टो ग्रहः श्रावण् ५.७८ काम्बोजैकशफांश्च शारदमपि त्यक्त्वा यथोक्तानिमान् ५.७८ अन्यत्र प्रचुरान्नहृष्टमनुजैर्धात्रीं करोत्यावृताम्॥ ५.७९ कलिङ्गवङ्गान्मगधान् सुराष्ट्रान् ५.७९ म्लेच्छान् सुवीरान् *दरदाश्मकांश्[K.दरदाञ्छकांश्] च् ५.७९ स्त्रीणां च गर्भानसुरो निहन्ति ५.७९ सुभिक्षकृद्भाद्रपदे +अभ्युपेतः॥ ५.८० काम्बोजचीनयवनान् सह शल्यहृद्भिर् ५.८० *बाह्लीक[K.वाल्हीक]सिन्धुतटवासिजनांश्च हन्यात् । ५.८० *आनर्त्त[K.आनर्त]पौण्ड्रभिषजश्च तथा किरातान् ५.८० दृष्टो +असुरो +अश्वयुजि भूरिसुभिक्षकृच्च् । ५.८१ हनुकुक्षिपायुभेदा द्विर्द्विः सञ्छर्दनं च जरणं च् ५.८१ मध्यान्तयोश्च विदरणमिति दश शशिसूर्ययोर्मोक्षाः॥ ५.८२ आग्नेय्यामपगमनं दक्षिणहनुभेदसंज्ञितं शशिनः। ५.८२ सस्यविमर्दो मुखरुग्नृपपीडा स्यात्सुवृष्टिश्च् । ५.८३ पूर्वोत्तरेण वामो हनुभेदो नृपकुमारभयदायी। ५.८३ मुखरोगं शस्त्रभयं तस्मिन् विन्द्यात्सुभिक्षं च् । ५.८४ दक्षिणकुक्षिविभेदो दक्षिणपार्श्वेन यदि भवेन्मोक्षः। ५.८४ पीडा नृपपुत्राणामभियोज्या दक्षिणा रिपवः॥ ५.८५ वामस्तु कुक्षिभेदो यद्युत्तरमार्गसंस्थितो राहुः। ५.८५ स्त्रीणां गर्भविपत्तिः सस्यानि च तत्र मध्यानि॥ ५.८६ नैरृतवायव्यस्थौ दक्षिणवामौ तु पायुभेदौ द्वौ। ५.८६ गुह्यरुगल्पा वृष्टिर्द्वयोस्तु राज्ञीक्षयो वाम् । ५.८७ पूर्वेण प्रग्रहणं कृत्वा प्रागेव चापसर्पेत । ५.८७ सञ्छर्दनमिति तत्क्षेमसस्यहार्दिप्रदं जगतः॥ ५.८८ प्राक्प्रग्रहणं यस्मिन् पश्चादपसर्पणं तु तज्जरणम्। ५.८८ क्षुत्शस्त्रभय*उद्विग्ना न[K.उद्विग्नाः क्व] शरणमुपयान्ति तत्र जनाः॥ ५.८९ मध्ये यदि प्रकाशः प्रथमं तन्मध्यविदरणं नाम् ५.८९ अन्तःकोपकरं स्यात्सुभिक्षदं नातिवृष्टिकरम्॥ ५.९० पर्यन्तेषु विमलता बहुलं मध्ये तमो *+अन्त्य[K.अन्त]दरणाख्यः। ५.९० मध्याख्यदेशनाशः शारदसस्यक्षयश्चास्मिन्॥ ५.९१ एते सर्वे मोक्षा वक्तव्या भास्करे +अपि किन्त्वत्र् ५.९१ पूर्वा दिक्शशिनि यथा तथा रवौ पश्चिमा कल्प्या॥ ५.९२ मुक्ते सप्ताहान्तः पांशुनिपातो +अन्नसंक्षयं कुरुत् ५.९२ नीहारो रोगभयं भूकम्पः प्रवरनृपमृत्युम्॥ ५.९३ उल्का मन्त्रिविनाशं नानावर्णा घनाश्च भयमतुलम्। ५.९३ स्तनितं गर्भविनाशं विद्युन्नृपदंष्ट्रिपरिपीडाम्॥ ५.९४ परिवेषो रुक्पीडां दिग्दाहो नृपभयं च साग्निभयं। ५.९४ रूक्षो वायुः प्रबलश्चौरसमुत्थं भयं धत्त् । ५.९५ निर्घातः सुरचापं दण्डश्च क्षुद्भयं सपरचक्रम्। ५.९५ *ग्रहयुद्धे[K.ग्रहयुद्धं] नृपयुद्धं केतुश्च तदेव सन्दृष्टः॥ ५.९६ अविकृतसलिल*निपातैः[K.निपाते] सप्ताहान्तः सुभिक्षमादेश्यम्। ५.९६ यच्चाशुभं ग्रहणजं तत्सर्वं नाशनुपयाति॥ ५.९७ सोमग्रहे निवृत्ते पक्षान्ते यदि भवेद्ग्रहो +अर्कस्य् ५.९७ तत्रानयः प्रजानां दम्पत्योर्वैरमन्योन्यम्॥ ५.९८ अर्कग्रहात्तु शशिनो ग्रहणं यदि दृश्यते ततो विप्राः। ५.९८ नैकक्रतुफलभाजो भवन्ति मुदिताः प्रजाश्चैव् । ६ भौमचाराध्यायः ६.०१ यद्युदयर्क्षाद्वक्रं करोति नवमाष्टसप्तमर्क्षेषु। ६.०१ तद्*वक्त्राम्[K.वक्रमू.वक्त्रम्] उष्णमुदये पीडाकरमग्निवार्त्तानाम्॥ ६.०२ द्वादशदशमैकादशनक्षत्राद्वक्रिते कुजे +अश्रुमुखम्। ६.०२ दूषयति रसानुदये करोति रोगानवृष्टिं च् । ६.०३ व्यालं त्रयोदशर्क्षाच्चतुर्दशाद्वा विपच्यते +अस्तमय् ६.०३ दंष्ट्रिव्यालमृगेभ्यः करोति पीडां सुभिक्षं च् । ६.०४ रुधिराननमिति वक्त्रं पञ्चदशात्षोडशाच्च विनिवृत्त् ६.०४ तत्कालं मुखरोगं सभयं च सुभिक्षमावहति॥ ६.०५ असिमुशलं सप्तदशादष्टादशतो +अपि वा तदनुवक्र् ६.०५ दस्युगणेभ्यः पीदां करोत्यवृष्टिं सशस्त्रभयाम्॥ ६.०६ भाग्यार्यमोदिते यदि निवर्तते वैश्वदैवते भौमः। ६.०६ प्राजापत्ये +अस्तमितस्त्रीनपि लोकान्निपीडयति॥ ६.०७ श्रवणोदितस्य वक्रं पुष्ये मूर्धाभिषिक्तपीडाकृत् । ६.०७ यस्मिन्नृक्षे +अभ्युदितस्तद्दिग्व्यूहान् जनान् हन्ति॥ ६.०८ मध्येन यदि मघानां गतागतं लोहितः करोति ततः। ६.०८ पाण्ड्यो नृपो विनश्यति शस्त्रोद्योगाद्भयमवृष्टिं॥ ६.०९ भित्त्वा *मघा[K.मघां] विशाखां भिन्दन् भौमः करोति दुर्भिक्षम्। ६.०९ मरकं करोति घोरं यदि भित्त्वा रोहिणीं याति॥ ६.१० दक्षिणतो रोहिण्यास्चरन्महीजो +अर्घवृष्टिनिग्रहकृत् । ६.१० धूमायन् सशिखो वा विनिहन्यात्पारियात्रस्थान्॥ ६.११ प्राजापत्ये श्रवणे मूले *त्रिषु चोत्तरेषु[K.तिसृषूत्तरासु] शाक्रे च् ६.११ विचरन् घननिवहानामुपघातकरः क्षमातनयः॥ ६.१२ चारोदयाः प्रशस्ताः श्रवणमघादित्य*हस्तमूलेषु[K.मूलहस्तेषु]। ६.१२ एकपदाश्विविशाखाप्राजापत्येषु च कुजस्य् । ६.१३ विपुलविमलमूर्तिः किंशुकाशोकवर्णः ६.१३ स्फुटरुचिरमयूखस्तप्तताम्रप्रभाभः। ६.१३ विचरति यदि मार्गं चोत्तरं मेदिनीजः ६.१३ शुभकृदवनिपानां हार्दिदश्च प्रजानाम्॥ ७ बुधचाराध्यायः ७.०१ नोत्पातपरित्यक्तः कदा चिदपि चन्द्रजो व्रजत्युदयम्। ७.०१ जलदहनपवनभयकृद्धान्यार्घक्षयविवृद्धौ वा॥ ७.०२ विचरन् श्रवणधनिष्ठाप्रजापत्य[ऊ.प्राजापत्य]इन्दु*वैश्वदेवानि[K.विश्वदैवानि]। ७.०२ मृद्नन् हिमकरतनयः करोत्यवृष्टिं सरोगभयाम्॥ ७.०३ रौद्रादीनि मघान्तान्युपाश्रिते चन्द्रजे प्रजापीडा। ७.०३ शस्त्रनिपातक्षुद्भयरोगानावृष्टिसन्तापैः॥ ७.०४ हस्तादीनि *चरन्[K.विचरन्] षडृक्षाण्युपपीडयन् गवामशुभः। ७.०४ स्नेहरसार्घविवृद्धिं करोति चोर्वीं प्रभूतान्नाम्॥ ७.०५ आर्यम्णं हौतभुजं भद्रपदामुत्त्ररां यमेशं च् ७.०५ चन्द्रस्य सुतो निघ्नन् प्राणभृतां धातुसंक्षयकृत् ॥ ७.०६ आश्विनवारुणमूलान्युपमृद्नन् रेवतीं च चन्द्रसुतः। ७.०६ पण्यभिषग्नौजीविकसलिलजतुरगोपघातकरः॥ ७.०७ पूर्वाद्यृक्षत्रितयादेकमपीन्दोः सुतो +अभिमृद्नीयात् । ७.०७ क्षुत्शस्त्रतस्करामयभयप्रदायी चरन् जगतः॥ ७.०८ प्राकृतविमिश्रसंक्षिप्ततीक्ष्णयोगान्तघोरपापाख्याः। ७.०८ सप्त पराशरतन्त्रे नक्षत्रैः कीर्तिता गतयः॥ ७.०९ प्राकृतसंज्ञा वायव्ययाम्यपैतामहानि बहुलाश्च् ७.०९ मिश्रा गतिः प्रदिष्टा शशिशिवपितृ*भुजगदेवानि[K.भुजगदैवानि]। ७.१० संक्षिप्तायां पुष्यः पुनर्वसुः फल्गुनीद्वयं चेति। ७.१० तीक्ष्णायां भद्रपदाद्वयं सशाक्राश्वयुक्पौष्णम्॥ ७.११ योगान्तिकेति मूलं द्वे चाषाढे गतिः सुतस्येन्दोः॥ ७.११ घोरा श्रवणस्त्वाष्ट्रं *वसुदैवं[K.वसुदेवं] वारुणं चैव् । ७.१२ पापाख्या सावित्रं मैत्रं शक्राग्निदैवतं चेति। ७.१२ उदयप्रवासदिवसैः स एव गतिलक्षणं प्राह् । ७.१३ चत्वारिंशत्(४०) त्रिंशद्(३०) द्विसमेता विंशतिर्(२२) द्विनवकं(१८) च् ७.१३ नव(९) मासार्धं(१५) दश चैकसंयुताः(११) प्राकृताद्यानाम्॥ ७.१४ प्राकृतगत्यामारोग्यवृष्टिसस्यप्रवृद्धयः क्षेमम्। ७.१४ संक्षिप्तमिश्रयोर्मिश्रमेतदन्यासु विपरीतम्॥ ७.१५ ऋज्व्यतिवक्रावक्रा विकला च मतेन देवलस्यैताः। ७.१५ पञ्चचतुर्द्व्येकाहा ऋज्व्यादीनां षडभ्यस्ताः॥ ७.१६ ऋज्वी हिता प्रजानाम् *अतिवक्रा +अर्घं[K.अतिवक्रार्थं] गतिर्विनाशयति। ७.१६ शस्त्रभयदा च वक्रा विकला भयरोगसंजननी॥ ७.१७ पौषाषाढश्रावणवैशाखेष्विन्दुजः समाघेषु। ७.१७ वृष्टो भयाय जगतः शुभफलकृत्प्रोषितस्तेषु॥ ७.१८ *कार्तिके[K.कार्त्तिके] +अश्वयुजि वा यदि मासे दृश्यते तनुभवः शिशिरांशोः। ७.१८ शस्त्रचौरहुतभुग्गदतोयक्षुद्भयानि च तदा विदधाति ७.१९ रुद्धानि सौम्ये *+अस्तगते[K.अस्तमिते] पुराणि यान्युद्गते तान्युपयान्ति मोक्षम्। ७.१९ अन्ये तु पश्चादुदिते वदन्ति लाभः पुराणां भवति तज्ज्ञाः॥ ७.२० हेमकान्तिरथ वा शुकवर्णः सस्यकेन मणिना सदृशो वा। ७.२० स्निग्धमूर्तिरलघुश्च हिताय व्यत्यये न शुभकृत्शशिपुत्रः॥ ८ बृहस्पतिचाराध्यायः ८.०१ नक्षत्रेण सहोदयमुपगच्छति येन देवपतिमन्त्री। ८.०१ तत्संज्ञं वक्तव्यं वर्षं मासक्रमेणैव् । ८.०२ वर्षाणि कार्त्तिकादीन्याग्नेयाद्भद्वयानुयोगीनि। ८.०२ क्रमशस्त्रिभं तु पञ्चममुपान्त्यमन्त्यं च यद्वर्षम्॥ ८.०३ शकटानलोपजीवकगोपीडा व्याधिशस्त्रकोपश्च् ८.०३ वृद्धिस्तु रक्तपीतककुसुमानां कार्त्तिके वर्ष् । ८.०४ सौम्ये +अब्दे +अनावृष्टिर्मृगाखुशलभाण्डजैश्च सस्यवधः। ८.०४ व्याधिभयं मित्रैरपि भूपानां जायते वैरम्॥ ८.०५ शुभकृज्जगतः पौषो निवृत्तवैराः परस्परं क्षितिपाः। ८.०५ द्वित्रिगुणो धान्यार्घः पौष्टिककर्मप्रसिद्धिश्च् । ८.०६ पितृपूजापरिवृद्धिर्माघे हार्दिश्च सर्वभूतानाम्। ८.०६ आरोग्यवृष्टिधान्यार्घसम्पदो मित्रलाभश्च् । ८.०७ फाल्गुनवर्षे विन्द्यात्क्व चित्क्व चित्क्षेमवृष्टिसस्यानि। ८.०७ दौर्भाग्यं प्रमदानां प्रबलाश्चौरा नृपाश्चोग्राः॥ ८.०८ चैत्रे मन्दा वृष्टिः प्रियमन्नं क्षेममवनिपा मृदवः। ८.०८ वृद्धिश्च कोशधान्यस्य भवति पीडा च रूपवताम्॥ ८.०९ वैशाखे *धर्मरता[K.धर्मपरा] विगतभयाः प्रमुदिताः प्रजाः सनृपाः। ८.०९ यज्ञक्रियाप्रावृत्तिर्निष्पत्तिः सर्वसस्यानाम्॥ ८.१० ज्यैष्ठे जातिकुलधनश्रेणीश्रेष्ठा नृपाः सधर्मज्ञाः। ८.१० पीड्यन्ते धान्यानि च हित्वा कङ्गुं शमीजातिम्॥ ८.११ आषाढे जायन्ते सस्यानि क्व चिदवृष्टिरन्यत्र् ८.११ योगक्षेमं मध्यं व्यग्राश्च भवन्ति भूपालाः॥ ८.१२ श्रावणवर्षे क्षेमं सम्यक्सस्यानि पाकमुपयान्ति। ८.१२ क्षुद्रा ये *पाखण्डाः[K.पाषण्डाः] पीड्यन्ते ये च तद्भक्ताः॥ ८.१३ भाद्रपदे वल्लीजं निष्पत्तिं याति पूर्वसस्यं च् ८.१३ न भवत्यपरं सस्यं क्व चित्सुभिक्षं क्वचिच्च भयम्॥ ८.१४ आश्वयुजे +अब्दे +अजस्रं पतति जलं प्रमुदिताः प्रजाः क्षेमम्। ८.१४ प्राणचयः प्राणभृतां सर्वेषामन्नबाहुल्यम्॥ ८.१५ उदगारोग्यसुभिक्षक्षेमकरो वाक्पतिश्चरन् भानाम्। ८.१५ याम्ये तद्विपरीतो मध्येन तु मध्यफलदायी॥ ८.१६ विचरन् भद्वयमिष्टस्तत्सार्धं वत्सरेण मध्यफलः। ८.१६ सस्यानां विध्वंसी विचरेदधिकं यदि कदा चित् ॥ ८.१७ अनलभयमनलवर्णे व्याधिः पीते रणागमः श्याम् ८.१७ हरिते च तस्करेभ्यः पीडा रक्ते तु शस्त्रभयम्॥ ८.१८ धूमाभे +अनावृष्टिस्त्रिदशगुरौ नृपवधो दिवा दृष्ट् ८.१८ विपुले +अमले सुतारे रात्रौ दृष्टे प्रजाः स्वस्थाः॥ ८.१९ रोहिण्यो +अनलभं च वत्सरतनुर्नाभिस्त्वषाढद्वयं ८.१९ सार्पं हृत्पितृदैवतं च कुसुमं शुद्धैः शुभं तैः फलम्। ८.१९ देहे क्रूरनिपीडिते +अग्न्यनिलजं नाभ्यां भयं क्षुत्कृतं ८.१९ पुष्पे मूलफलक्षयो +अथ हृदये सस्यस्य नाशो ध्रुवम्॥ ८.२० गतानि वर्षाणि शकेन्द्रकालाद् ८.२० धतानि रुद्रैर्गुणयेच्चतुर्भिः। ८.२० नवाष्टपञ्चाष्ट(८५८९)युतानि कृत्वा ८.२० विभाजयेच्शून्यशरागरामैः(३७५०)॥ ८.२१ *लब्धेन[K.फलेन] युक्तं शकभूपकालं ८.२१ संशोध्य षष्ट्या विषयैर्विभज्य् ८.२१ युगानि नारायणपूर्वकाणि ८.२१ लब्धानि शेषाः क्रमशः समाः स्युः॥ ८.२२ एकैकमब्देषु नवाहतेषु दत्त्वा पृथग्द्वादशकं क्रमेण् ८.२२ हृत्वा चतुर्भिर्वसुदेवताद्यान्युडूनि शेषांशकपूर्वमब्दम्॥ ८.२३ विष्णुः सुरेज्यो बलभिद्धुताशस्त्वष्टोत्तरप्रोष्ठपदाधिपश्च् ८.२३ क्रमाद्युगेशाः पितृविश्व*सोम[K.सोमाः]शक्रानलाख्याश्विभगाः प्रदिष्टाः॥ ८.२४ संवत्सरो +अग्निः परिवत्सरो +अर्क इदादिकः शीतमयूखमाली। ८.२४ प्रजापतिश्चाप्यनुवत्सरः स्यादिद्वत्सरः शैलसुतापतिश्च् । ८.२५ वृष्टिः समाद्ये प्रमुखे द्वितीये प्रभूततोया कथिता तृतीय् ८.२५ पश्चाज्जलं मुञ्चति यच्चतुर्थं स्वल्पोदकं पञ्चममब्दमुक्तम्॥ ८.२६ चत्वारि मुख्यानि युगान्यथैषां विष्ण्विन्द्रजीवानलदैवतानि। ८.२६ चत्वारि मध्यानि च मध्यमानि चत्वारि चान्त्यान्यधमानि विन्द्यात् ॥ ८.२७ आद्यं धनिष्टांशमभिप्रपन्नो माघे यदा यात्युदयं सुरेज्यः। ८.२७ षष्ट्यब्दपूर्वः प्रभवः स नाम्ना *प्रपद्यते[K.प्रवर्तते] भूतहितस्तदाब्दः॥ ८.२८ क्व चित्त्ववृष्टिः पवनाग्निकोपः सन्तीतयः श्लेष्मकृताश्च रोगाः। ८.२८ संवत्सरे +अस्मिन् प्रभवे प्रवृत्ते न दुःखमाप्नोति जनस्तथापि॥ ८.२९ तस्माद्द्वितीयो विभवः प्रदिष्टः शुक्लस्तृतीयः परतः प्रमोदः। ८.२९ प्रजापतिश्चेति यथोत्तराणि शस्तानि वर्षाणि फलान्य्*अथैषाम्[K.चैषाम्]॥ ८.३० निष्पन्नशालीक्षुयवादिसस्यां भयैर्विमुक्तामुपशान्तवैराम्॥ ८.३० संहृष्टलोकां कलिदोषमुक्तां क्षत्रं तदा शास्ति च भूतधात्रीम्॥ ८.३१ आद्यो +अङ्गिराः श्रीमुखभावसाह्वौ *युवा सुधातेति[K.युवाथ धातेति] युगे द्वितीय् ८.३१ वर्षाणि पञ्चैव यथाक्रमेण त्रीण्यत्र शस्तानि समे परे द्व् । ८.३२ त्रिष्व्*आद्यवर्षेषु[K.अङ्गिराद्येषु, Kऽस्त्र्. आद्यवर्षेषु] निकामवर्षी देवी निरातङ्क*भयश्[K.भयाश्] च लोकः। ८.३२ अब्दद्वये +अन्त्ये +अपि समा सुवृष्टिः किन्त्वत्र रोगाः समरागमश्च् । ८.३३ शाक्रे युगे पूर्वमथेश्वराख्यं वर्षं द्वितीयं बहुधान्यमाहुः। ८.३३ प्रमाथिनं विक्रममप्य्*अथान्यद्[K.अतो +अन्यद्] वृषं च विन्द्याद्गुरुचारयोगात् ॥ ८.३४ आद्यं द्वितीयं च शुभे तु वर्षे कृतानुकारं कुरुतः प्रजानाम्। ८.३४ पापः प्रमाथी वृषविक्रमौ तु सुभिक्षदौ रोगभयप्रदौ च् । ८.३५ श्रेष्ठं च चतुर्थस्य युगस्य पूर्वं यच्चित्रभानुं कथयन्ति वर्षम्। ८.३५ मध्यं द्वितीयं तु सुभानुसञ्ज्ञं रोगप्रदं मृत्युकरं *न तं च[K.न तच्च]॥ ८.३६ तारणं तदनु भूरिवारिदं सस्यवृद्धि*मुदिताति[K.मुदितं च]पार्थिवम्। ८.३६ पञ्चमं व्ययमुशन्ति शोभनं मन्मथप्रबलमुत्सवाकुलम्॥ ८.३७ त्वाष्ट्रे युगे सर्वजिदाद्य उक्तः संवत्सरो +अन्यः खलु सर्वधारी। ८.३७ तस्माद्विरोधी विकृतः खरश्च शस्तो द्वितीयो +अत्र भयाय शेषाः॥ ८.३८ नन्दनो +अथ विजयो जयस्तथा मन्मथो +अस्य परतश्च दुर्मुखः। ८.३८ कान्तमत्र युग आदितस्त्रयं मन्मथः समफलो +अधमो +अपरः॥ ८.३९ हेमलम्ब इति सप्तमे युगे स्याद्विलम्बि परतो विकारि च् ८.३९ शर्वरीति तदनु प्लवः स्मृतो वत्सरो गुरुवशेन पञ्चमः॥ ८.४० *ईतिप्राया[K.इतिप्रायः] प्रचुरपवना वृष्टिरब्दे तु पूर्वे ८.४० मन्दं सस्यं न बहुसलिलं वत्सरे +अतो द्वितीय् ८.४० अत्युद्वेगः प्रचुरसलिलः स्यात्तृतीयश्चतुर्थो ८.४० दुर्भिक्षाय प्लव इति ततः शोभनो भूरितोयः॥ ८.४१ वैश्वे युगे *शोकहृद्[K.शोभकृद्] इत्यथाद्यः संवत्सरो +अतः शुभकृद्द्वितीयः। ८.४१ क्रोधी तृतीयः परतः क्रमेण विश्वावसुश्चेति पराभवश्च् । ८.४२ पूर्वापरौ प्रीतिकरौ प्रजानामेषां तृतीयो बहुदोषदो +अब्दः। ८.४२ अन्त्यौ समौ किन्तु पराभवे +अग्निः शस्त्रामयार्तिर्द्विजगोभयं च् । ८.४३ आद्यः प्लवङ्गो नवमे युगे +अब्दः स्यात्कीलको +अन्यः परतश्च सौम्यः। ८.४३ साधारणो रोधकृदित्य्*अथैवं[K.अथाब्दः] शुभप्रदौ कीलकसौम्यसंज्ञौ॥ ८.४४ कष्टः प्लवङ्गो बहुशः प्रजानां साधारणे +अल्पं जलमीतयश्च् ८.४४ यः पञ्चमो रोधकृदित्यथाब्दश्चित्रं जलं तत्र च सस्यसम्पत् ॥ ८.४५ इन्द्राग्निदैवं दशमं युगं यत्*तत्राद्यवर्षं[K.तराद्यमब्दं] परिधाविसंज्ञम्। ८.४५ *प्रमादिनं विक्रममप्यतो +अन्यत्[K.प्रमाद्यथानन्दमतः परं यत्] स्याद्राक्षसं चानलसंज्ञितं च् । ८.४६ परिधाविनि मध्यदेशनाशो नृपहानिर्जलमल्पमग्निकोपः। ८.४६ अलसस्तु जनः प्रमादिसंज्ञे डमरं रक्तकपुष्पबीजनाशः॥ ८.४७ *विक्रमः[K.तत्परः] सकललोकनन्दनो राक्षसः क्षयकरो +अनलस्तथा। ८.४७ ग्रीष्मधान्यजननो +अत्र राक्षसो वह्निकोपमरकप्रदो +अनलः॥ ८.४८ एकादशे पिङ्गलकालयुक्तसिद्धार्थरौद्राः खलु दुर्मतिश्च् ८.४८ आद्ये तु व्षृटिर्महती सचौरा श्वासो हनूकम्पयुतश्च कासः॥ ८.४९ यत्कालयुक्तं तदनेकदोषं सिद्धार्थसंज्ञे बहवो गुणाश्च् ८.४९ रौद्रो +अतिरौद्रः क्षयकृत्प्रदिष्टो यो दुर्मतिर्मध्यमवृष्टिकृत्सः॥ ८.५० भाग्ये युगे दुन्दुभिसंज्ञमाद्यं सस्यस्य वृद्धिं महतीं करोति। ८.५० *अङ्गारसंज्ञं[K.उद्गारिसंज्ञं] तदनु क्षयाय नरेश्वराणां विषमा च वृष्टिः॥ ८.५१ रक्ताक्षमब्दं कथितं तृतीयं तस्मिन् भयं दंष्ट्रिकृतं गदाश्च् ८.५१ क्रोधं बहुक्रोधकरं चतुर्थं राष्ट्राणि शून्यीकुरुते विरोधैः॥ ८.५२ क्षयमिति युगस्यान्त्यस्यान्त्यं बहुक्षयकारकं ८.५२ जनयति भयं तद्विप्राणां कृषीबलवृद्धिदम्। ८.५२ उपचयकरं विट्शूद्राणां परस्वहृतां तथा ८.५२ कथितमखिलं षष्ट्यब्दे यत्तदत्र समासतः॥ ८.५३ अकलुषांशुजटिलः पृथुमूर्तिः कुमुदकुन्दकुसुमस्फटिकाभः। ८.५३ ग्रहहतो न यदि सत्पथवर्ती *हितकरो[K.हतकिरो] +अमरगुरुर्मनुजानाम्॥ ९ शुक्रचाराध्यायः ९.०१ नागगजाइरावतवृषभगोजरद्गवमृगाजदहनाख्याः। ९.०१ अश्विन्याद्याः कैश्चित्त्रिभाः क्रमाद्वीथयः कथिताः॥ ९.०२ नागा तु पवनयाम्यानलानि पैतामहात्त्रिभास्तिस्रः। ९.०२ गोवीथ्यामश्विन्यः पौष्णं द्वे चापि भद्रपद् । ९.०३ जारद्गव्यां श्रवणात्त्रिभं मृगाख्या त्रिभं तु मैत्राद्यम्। ९.०३ हस्तविशाखात्वाष्ट्राण्यजेत्यषाढाद्वयं दहना॥ ९.०४ तिस्रस्तिस्रस्तासां क्रमादुदङ्मध्ययाम्यमार्गस्थाः। ९.०४ तासामप्युत्तरमध्य*दक्षिणेन स्थितैकैका[K.दक्षिणावस्थितैकैका]॥ ९.०५ वीथीमार्गानपरे कथयन्ति यथास्थितान् भमार्गस्य् ९.०५ नक्षत्राणां तारा याम्योत्तरमध्यमास्तद्वत् ॥ ९.०६ उत्तरमार्गो याम्यादि निगदितो मध्यमस्तु भाग्याद्यः। ९.०६ दक्षिणमार्गोआषाढादि कैश्चिदेवं कृता मार्गाः॥ ९.०७ *ज्यौतिषम्[K.ज्योतिसम्] आगमशास्त्रं विप्रतिपत्तौ न योग्यमस्माकम्। ९.०७ स्वयमेवा विकल्पयितुं किन्तु बहूनां मतं वक्ष्य् । ९.०८ उत्तरवीथिषु शुक्रः सुभिक्षशिवकृद्गतो +अस्तमुदयम् *च[K.वा]। ९.०८ मध्यासु मध्यफलदः कष्टफलो दक्षिणस्थासु॥ ९.०९ अत्युत्तमोत्तमोनं सममध्यन्यूनमधमकष्टफलम्। ९.०९ *कष्टतरं[K.कष्टतमं] सौम्याद्यासु वीथिषु यथाक्रमं ब्रूयात् ॥ ९.१० भरणीपूर्वं मण्डलमृक्षचतुष्कं सुभिक्षकरमाद्यम्। ९.१० वङ्गाङ्गमहिष*बाह्लिक[K.वाह्लिक]कलिङ्गदेशेषु भयजननम्॥ ९.११ अत्रोदितमारोहेद्ग्रहो +अपरो यदि सितं ततो हन्यात् । ९.११ भद्राश्वशूरसेनकयौधेयककोटिवर्षनृपान्॥ ९.१२ भचतुष्टयमार्द्राद्यं द्वितीयममिताम्बुसस्यसम्पत्त्यै। ९.१२ विप्राणामशुभकरं विशेषतः क्रूरचेष्टानाम्॥ ९.१३ अन्येनात्राक्रान्ते म्लेच्छा*आटविक[K.& वातविका]श्वजीविगोमन्तान्। ९.१३ गोनर्दनीचशूद्रान् वैदेहांश्चानयः स्पृशति॥ ९.१४ विचरन्मघादिपञ्चकमुदितः सस्यप्रणाशकृत्शुक्रः। ९.१४ क्षुत्तस्करभयजननो नीचोन्नतिसङ्करकरश्च् । ९.१५ पित्र्याद्ये +अवष्टब्धो हन्त्यन्येनाविकान् शबरशूद्रान्। ९.१५ पुण्ड्रापरान्त्यशूलिकवनवासिद्रविडसामुद्रान्॥ ९.१६ स्वात्याद्यं भत्रितयं मण्डलमेतच्चतुर्थमभयकरम्। ९.१६ ब्रह्मक्षत्रसुभिक्षाभिवृद्धये मित्रभेदाय् । ९.१७ अत्राक्रान्ते मृत्युः किरातभर्तुःपिनष्टि चेक्ष्वाकून्। ९.१७ प्रत्यन्तावन्तिपुलिन्दतङ्गणान् शूरसेनांश्च् । ९.१८ ज्येष्ठाद्यं पञ्चर्क्षं क्षुत्तस्कररोगदं प्रबाधयत् ९.१८ काश्मीराश्मकमत्स्यान् सचारुदेवीनवन्तींश्च् । ९.१९ *अत्रारोहेद्द्रविडाभीराम्बष्ठ[K.आरोहे +अत्राभीरान् द्रविडाम्बष्ठ]त्रिगर्तसौराष्ट्रान्। ९.१९ नाशयन्ति सिन्धुसौवीरकांश्च काशीश्वरस्य वधः॥ ९.२० षष्ठं षण्नक्षत्रं शुभमेतन्मण्डलं धनिष्ठाद्यम्। ९.२० भूरिधनगोकुलाकुलमनल्पधान्यं क्व चित्सभयम्॥ ९.२१ अत्र*आरोहेच्[K.आरोहे]शूलिकगान्धारावन्तयः प्रपीड्यन्त् ९.२१ वैदेहवधः प्रत्यन्तयवनशकदासपरिवृद्धिः॥ ९.२२ अपरस्यां स्वात्याद्यं ज्येष्ठाद्यं चापि मण्डलं शुभदम्। ९.२२ पित्र्याद्यं पूर्वस्यां शेषाणि यथोक्तफलदानि॥ ९.२३ दृष्टो *+अनस्तमिते[K.+अनस्तगते +अर्के] भयकृत्क्षुद्रोगकृत्समस्तमहः। ९.२३ *अर्धदिवसे[K.अर्थदिवसं] च सेन्दुर्नृपबलपुरभेदकृत्शुक्रः॥ ९.२४ भिन्दन् गतो +अनलर्क्षं कूलातिक्रान्तवारिवाहाभिः। ९.२४ अव्यक्ततुङ्गनिम्ना समा सरिद्भिर्भवति धात्री॥ ९.२५ प्राजापत्ये शकटे भिन्ने कृत्वेव पातकं वसुधा। ९.२५ केशास्थिशकलशबला कापालमिव व्रतं धत्त् । ९.२६ सौम्योपगतो रससस्यसंक्षयायोशनाः समुद्दिष्टः। ९.२६ आर्द्रागतस्तु कोशलकलिङ्गहा सलिलनिकरकरः॥ ९.२७ अश्मकवैदर्भाणां पुनर्वसुस्थे सिते महाननयः। ९.२७ पुष्ये पुष्टा वृष्टिर्*विद्याधररण[ऊ.विद्याधर]विमर्दश्च् । ९.२८ आश्लेषासु भुजङ्गमदारुणपीडावहश्चरन् शुक्रः। ९.२८ भिन्दन्मघां महामात्रदोषकृद्भूरिवृष्टिकरः॥ ९.२९ भाग्ये शबरपुलिन्दप्रध्वंसकरो +अम्बुनिवहमोक्षाय् ९.२९ आर्यम्णे कुरुजाङ्गलपाञ्चालघ्नः सलिलदायी॥ ९.३० कौरवचित्रकराणां हस्ते पीडा जलस्य च निरोधः। ९.३० कूपकृदण्डजपीडा चित्रास्थे शोभना वृष्टिः॥ ९.३१ स्वातौ प्रभूतवृष्टिर्दूतवणिग्नाविकान् स्पृशत्यनयः। ९.३१ ऐन्द्राग्ने +अपि सुवृष्टिर्वणिजां च भयं विजानीयात् ॥ ९.३२ मैत्रे क्षत्रविरोधो ज्येष्ठायां क्षत्रमुख्यसन्तापः। ९.३२ मौलिकभिषजां मूले त्रिष्वपि चैतेष्वनावृष्टिः॥ ९.३३ आप्ये सलिलजपीडा विश्वेशे व्याधयः प्रकुप्यन्ति। ९.३३ श्रवणे श्रवणव्याधिः *पाखण्डि[K.पाषण्डि]भयं धनिष्ठासु॥ ९.३४ शतभिषजि शौण्डिकानाम् *अजैकभे[K.अजैकपे] द्यूतजीविनां *पीडां[K.पीडा]। ९.३४ कुरुपाञ्चालानामपि करोति चास्मिन् सितः सलिलम्॥ ९.३५ आहिर्बुध्न्ये फलमूलतापकृद्यायिनां च रेवत्याम्। ९.३५ अश्विन्यां हयपानां याम्ये तु किरातयवनानाम्॥ ९.३६ *चतुर्दशीं पञ्चदशीं तथाष्टमीं[K.चतुर्दशे पञ्चदशे तथाष्टमे] तमिस्रपक्षस्य *तिथिं[K.तिथौ] भृगोः सुतः। ९.३६ यदा व्रजेद्दर्शनमस्तमेति वा तदा मही वारिमयीव लक्ष्यत् । ९.३७ गुरुर्भृगुश्चापरपूर्वकाष्ठयोः परस्परं सप्तमराशिगौ यदा। ९.३७ तदा प्रजा रुग्भयशोकपीडिता न वारि पश्यन्ति पुरन्दरोज्झितम्॥ ९.३८ यदा स्थिता जीवबुधारसूर्यजाः सितस्य सर्वे +अग्रपथानुवर्तिनः। ९.३८ नृनागविद्याधरसङ्गरास्तदा भवन्ति वाताश्च समुच्छ्रितान्तकाः॥ ९.३९ न मित्रभावे सुहृदो व्यवस्थिताः क्रियासु सम्यग्न रता द्विजातयः। ९.३९ न चाल्पमप्यम्बु ददाति वासवो भिनत्ति वज्रेण शिरांसि भूभृताम्॥ ९.४० शनैश्चरे म्लेच्छविडालकुञ्जराः खरा महिष्यो +असितधान्यशूकराः। ९.४० पुलिन्दशूद्राश्च सदक्षिणापथाः क्षयं व्रजन्त्यक्षिमरुद्गदोद्भवैः॥ ९.४१ निहन्ति शुक्रः क्षितिजे +अग्रतः *प्रजां[K.प्रजा] हुताशशस्त्रक्षुदवृष्टितस्करैः। ९.४१ चराचरं व्यक्तमथोत्तरापथं दिशो +अग्निविद्युद्रजसा च पीड्येत् ॥ ९.४२ बृहस्पतौ हन्ति पुरःस्थिते सितः सितं समस्तं द्विजगोसुरालयान्। ९.४२ दिशं च पूर्वां करकासृजो +अम्बुदा गले गदा भूरि भवेच्च शारदम्॥ ९.४३ सौम्यो +अस्तोदयोः पुरो भृगुसुतस्यावस्थितस्तोयकृद् ९.४३ रोगान् पित्तज*कामलांश्[K.कामलां Kऽस्त्र्. कामलाम्शोर्कामलाश्] च कुरुते पुष्णाति च *ग्रैष्मिकान्[K.ग्रैष्मिकम्]। ९.४३ हन्यात्प्रव्रजिताग्निहोत्रिकभिषग्रङ्गोपजीव्यान् हयान् ९.४३ वैश्यान् गाः सह वाहनैर्नरपतीन् पीतानि पश्चाद्दिशम्॥ ९.४४ शिखिभयमनलाभे शस्त्रकोपश्च रक्ते ९.४४ कनकनिकषगौरे व्याधयो दैत्यपूज्य् ९.४४ हरितकपिलरूपे श्वासकासप्रकोपः ९.४४ पतति न सलिलं खाद्भस्मरूक्षासिताभ् । ९.४५ दधिकुमुदशशाङ्ककान्तिभृत्स्फुटविकसत्किरणो बृहत्तनुः। ९.४५ सुगतिरविकृतो जयान्वितः कृतयुगरूपकरः सिताह्वयः॥ १० शनैश्चरचाराध्यायः १०.०१ श्रवणानिलहस्तार्द्राभरणीभाग्योपगः सुतो +अर्कस्य् १०.०१ प्रचुरसलिलोपगूढां करोति धात्रीं यदि स्निग्धः॥ १०.०२ अहिवरुणपुरन्दरदैवतेषु सुक्षेमकृन्न चातिजलम्। १०.०२ क्षुत्शस्त्रावृष्टिकरो मूले प्रत्येकमपि वक्ष्य् । १०.०३ तुरगतुरगोपचारककविवैद्यामात्यहार्कजो +अश्विगतः। १०.०३ याम्ये नर्तकवादकगेयज्ञक्षुद्रनैकृतिकान्॥ १०.०४ बहुलास्थे पीड्यन्ते सौरे +अग्न्युपजीविनश्चमूपाश्च् १०.०४ रोहिण्यां कोशलमद्रकाशिपञ्चालशाकटिकाः॥ १०.०५ मृगशिरसि वत्सयाजकयजमानार्यजनमध्यदेशास्च् १०.०५ रौद्रस्थे *पारतरमठास्तैलिकरजक[K.पारतरातैलिकरजक]चौराश्च् । १०.०६ आदित्ये पाञ्चनदप्रत्यन्तसुराष्ट्रसिन्धुसौवीराः। १०.०६ पुष्ये घाण्ठिकघौषिकयवनवणिक्कितवकुसुमानि॥ १०.०७ सार्पे जलरुहसर्पाः पित्र्ये बाह्लीकचीनगान्धाराः। १०.०७ शूलिकपारतवैश्याः कोष्ठागाराणि वणिजश्च् । १०.०८ भाग्ये रसविक्रयिणः पण्यस्त्रीकन्यकामहाराष्ट्राः। १०.०८ आर्यम्णे नृपगुडलवणभिक्षुकाम्बूनि तक्षशिला॥ १०.०९ हस्ते नापितचाक्रिकचौरभिषक्सूचिका द्विपग्राहाः। १०.०९ बन्धक्यः कौशलका मालाकाराश्च पीड्यन्त् । १०.१० चित्रास्थे प्रमदाजनलेखकचित्रज्ञचित्रभाण्डानि। १०.१० स्वातौ मागधचरदूतसूतपोतप्लवनटाद्याः॥ १०.११ ऐन्द्राग्नाख्ये त्रैगर्तचीनकौलूतकुङ्कुमं लाक्षा। १०.११ सस्यान्यथ माञ्जिष्ठं कौसुम्भं च क्षयं याति॥ १०.१२ मैत्रे कुलूततङ्गणखसकाश्मीराः समन्त्रिचक्रचराः। १०.१२ उपतापं यान्ति च घाण्टिका विभेदश्च मित्राणाम्॥ १०.१३ ज्येष्ठासु नृपपुरोहितनृपसत्कृतशूरगणकुलश्रेण्यः। १०.१३ मूले तु काशिकोशलपाञ्चालफलाउषधीयोधाः॥ १०.१४ आप्ये +अङ्गवङ्गकौशलगिरिव्रजा मगधपुण्ड्रमिथिलाश्च् १०.१४ उपतापं यान्ति जना वसन्ति ये ताम्रलिप्त्यां च् । १०.१५ विश्वेश्वरे +अर्कपुत्रश्चरन् दशार्णान्निहन्ति यवनांश्च् १०.१५ उज्जयिनीं शबरान् पारियात्रिकान् कुन्तिभोजांश्च् । १०.१६ श्रवणे राजाधिकृतान् विप्राग्र्यभिषक्पुरोहितकलिङ्गान्। १०.१६ वसुभे मगधेशजयो वृद्धिश्च धनेष्वधिकृतानाम्॥ १०.१७ साजे शतभिषजि भिषक्कविशौण्डिकपण्यनीति*वृत्तीनाम्[K.वर्त्तानाम्]। १०.१७ आहिर्बुध्न्ये नद्यो यानकराः स्त्रीहिरण्यं च् । १०.१८ रेवत्यां राजभृताः क्रौञ्चद्वीपाश्रिताः शरत्सस्यम्। १०.१८ शबराश्च निपीड्यन्ते यवनाश्च शनैश्चरे चरति॥ १०.१९ यदा विशाखासु महेन्द्रमन्त्री सुतश्च भानोर्दहनर्क्षयातः। १०.१९ तदा प्रजानामनयो +अतिघोरः पुरप्रभेदो गतयोर्भमेकम्॥ १०.२० अण्डजहा रविजो यदि चित्रः क्षुद्भयकृद्यदि पीतमयूखः। १०.२० शस्त्रभयाय च रक्तसवर्णो भस्मनिभो बहुवैरकरश्च् । १०.२१ वैदूर्यकान्तिविमलः शुभकृत्प्रजानां १०.२१ बाणातसीकुसुमवर्णनिभश्च शस्तः। १०.२१ *यं चापि[K.पञ्चापि] वर्णमुपगच्छति तत्सवर्णान् १०.२१ सूर्यात्मजः क्षयतीति मुनिप्रवादः॥ ११ केतुचाराध्यायः ११.०१ गार्गीयं शिखिचारं पाराशरमसितदेवलकृतं च् ११.०१ अन्यांश्च बहून् दृष्ट्वा क्रियते +अयमनाकुलश्चारः॥ ११.०२ दर्शनमस्तमयो वा न गणितविधिनास्य शक्यते ज्ञातुम्। ११.०२ दिव्यान्तरिक्षभौमास्त्रिविधाः स्युः केतवो यस्मात् ॥ ११.०३ अहुताशे +अनलरूपं यस्मिंस्तत्केतुरूपमेवोक्तम्। ११.०३ खद्योतपिशाचालयमणिरत्नादीन् परित्यज्य् । ११.०४ ध्वजशस्त्रभवनतरुतुरगकुञ्जराद्येष्वथान्तरिक्षास्त् ११.०४ दिव्या नक्षत्रस्था भौमाः स्युरतो +अन्यथा शिखिनः॥ ११.०५ शतमेकाधिकमेके सहस्रमपरे वदन्ति केतूनाम्। ११.०५ बहुरूपमेकमेव प्राह मुनिर्नारदः केतुम्॥ ११.०६ यद्येको यदि बहवः किमनेन फलं तु सर्वथा वाच्यम्। ११.०६ उदयास्तमयैः स्थानैः स्पर्शैराधूमनैर्वर्णैः। ११.०७ यावन्त्यहानि दृश्यो मासास्तावन्त एव फलपाकः। ११.०७ मासैरब्दांश्च वदेत्प्रथमात्पक्षत्रयात्परतः॥ ११.०८ ह्रस्वस्तनुः प्रसन्नः स्निग्धस्त्वृजुरचिरसंस्थितः शुक्लः। ११.०८ उदितो *+अथ वाभिवृष्टः[K.वाप्यभिदृष्टः] सुभिक्षसौख्यावहः केतुः॥ ११.०९ उक्तविपरीतरूपो न शुभकरो धूमकेतुरुत्पन्नः। ११.०९ इन्द्रायुधानुकारी विशेषतो द्वित्रिचूलो वा॥ ११.१० हारमणिहेमरूपाः किरणाख्याः पञ्चविंशतिः सशिखाः। ११.१० प्रागपरदिशोर्दृश्या नृपतिविरोधावहा रविजाः॥ ११.११ शुकदहनबन्धुजीवकलाक्षाक्षतजोपमा हुताशसुताः। ११.११ आग्नेय्यां दृश्यन्ते तावन्तस्ते +अपि शिखिभयदाः॥ ११.१२ वक्रशिखा मृत्युसुता रूक्षाः कृष्णाश्च ते +अपि तावन्तः। ११.१२ दृश्यन्ते याम्यायां जनमरकावेदिनस्ते च् । ११.१३ दर्पणवृत्ताकारा विशिखाः किरणान्विता धरातनयाः। ११.१३ क्षुद्भयदा द्वाविंशतिरैशान्यामम्बुतैलनिभाः॥ ११.१४ शशिकिरणरजतहिमकुमुदकुन्दकुसुमोपमाः सुताः शशिनः। ११.१४ उत्तरतो दृश्यन्ते त्रयः सुभिक्षावहाः शिखिनः॥ ११.१५ ब्रह्मसुत एक एव त्रिशिखो वर्णैस्त्रिभिर्युगान्तकरः। ११.१५ अनियतदिक्सम्प्रभवो विज्ञेयो ब्रह्मदण्डाख्यः॥ ११.१६ शतमभिहितमेकसमेतमेतदेकेन विरहितान्यस्मात् । ११.१६ कथयिष्ये केतूनां शतानि नव लक्षणैः स्पष्टैः॥ ११.१७ सौम्यैशान्योरुदयं शुक्रसुता यान्ति चतुरशीत्याख्याः। ११.१७ विपुलसिततारकास्ते स्निग्धाश्च भवन्ति तीव्रफलाः॥ ११.१८ स्निग्धाः प्रभासमेता द्विशिखाः षष्टिः शनैश्चराङ्गरुहाः। ११.१८ अतिकष्टफला दृश्याः सर्वत्रैते कनकसंज्ञाः॥ ११.१९ विकचा नाम गुरुसुताः सितैकताराः शिखापरित्यक्ताः। ११.१९ षष्टिः पञ्चभिरधिका स्निग्धा याम्याश्रिताः पापाः॥ ११.२० नातिव्यक्ताः सूक्ष्मा दीर्घाः शुक्ला यथेष्टदिक्प्रभवाः। ११.२० बुधजास्तस्करसंज्ञाः पापफलास्त्वेकपञ्चाशत् ॥ ११.२१ क्षतजानलानुरूपास्त्रिचूलताराः कुजात्मजाः षष्टिः। ११.२१ नाम्ना च कौङ्कुमास्ते सौम्याशासंस्थिताः पापाः॥ ११.२२ त्रिंशत्यधिका राहोस्ते तामसकीलका इति ख्याताः। ११.२२ रविशशिगा दृश्यन्ते तेषां फलमर्कचारोक्तम्॥ ११.२३ विंशत्यधिकमन्यत्शतमग्नेर्विश्वरूपसंज्ञानाम्। ११.२३ तीव्रानलभयदानां ज्वालामालाकुलतनूनाम्॥ ११.२४ श्यामारुणा विताराश्चामररूपा विकीर्णदीधितयः। ११.२४ अरुणाख्या वायोः सप्तसप्ततिः पापदाः परुषाः॥ ११.२५ तारापुञ्जनिकाशा गणका नाम प्रजापतेरष्टौ। ११.२५ द्वे च शते चतुरधिके *चतुरस्रा[K.चतुरश्रा] ब्रह्मसन्तानाः॥ ११.२६ कङ्का नाम वरुणजा द्वात्रिंशद्वंशगुल्मसंस्थानाः। ११.२६ शशिवत्प्रभासमेतास्तीव्रफलाः केतवः प्रोक्ताः॥ ११.२७ षण्णवतिः कालसुताः कबन्धसंज्ञाः कबन्धसंस्थानाः। ११.२७ *पुण्ड्र[K.चण्ड]अभयप्रदाः स्युर्विरूपताराश्च ते शिखिनः॥ ११.२८ शुक्लविपुलैकतारा नव विदिशां केतवः समुत्पन्नाः। ११.२८ एवं केतुसहस्रं विशेषमेषामतो वक्ष्य् । ११.२९ उदगायतो महान् स्निग्धमूर्तिरपरोदयी वसाकेतुः। ११.२९ सद्यः करोति मरकं सुभिक्षमप्युत्तमं कुरुत् । ११.३० तल्लक्षणो +अस्थिकेतुः स तु रूक्षः क्षुद्भयावहः प्रोक्तः। ११.३० स्निग्धस्तादृक्प्राच्यां शस्त्राख्यो डमरमरकाय् । ११.३१ दृश्यो +अमावास्यायां कपालकेतुः सधूम्ररश्मिशिखः। ११.३१ प्राङ्नभसो +अर्धविचारी क्षुत्मरकावृष्टिरोगकरः॥ ११.३२ प्राग्*वैश्वानर[K.वश्वानर, Kऽस्त्र्. वैश्वानर]मार्गे शूलाग्रः श्यावरूक्षताम्रार्चिः। ११.३२ नभसस्त्रिभागगामी रौद्र इति कपालतुल्यफलः॥ ११.३३ अपरस्यां चलकेतुः शिखया याम्याग्रयाङ्गुलोच्छ्रितया। ११.३३ गच्छेद्यथा यथोदक्तथा तथा दैर्घ्यमायाति॥ ११.३४ सप्तमुनीन् संस्पृश्य ध्रुवमभिजितमेव च प्रतिनिवृत्तः। ११.३४ नभसो +अर्धमात्रमित्वा याम्येनास्तं समुपयाति॥ ११.३५ हन्यात्प्रयागकूलाद्यावदवन्तीं च *पुष्करारण्यम्[K.पुष्कराण्यम्]। ११.३५ उदगपि च देविकामपि भूयिष्ठं मध्यदेशाख्यम्॥ ११.३६ अन्यानपि स देशान् क्व चित्क्व चिद्धन्ति रोगदुर्भिक्षैः। ११.३६ दश मासान् फलपाको +अस्य कैश्चिदष्टादश प्रोक्तः॥ ११.३७ प्रागर्धरात्रदृश्यो याम्याग्रः श्वेतकेतुरन्यश्च् ११.३७ क इति युगाकृतिरपरे युगपत्तौ सप्तदिनदृश्यौ॥ ११.३८ स्निग्धौ सुभिक्षशिवदावथाधिकं दृश्यते कनामा यः। ११.३८ दश वर्षाण्युपतापं जनयति शस्त्रप्रकोपकृतम्॥ ११.३९ श्वेत इति जटाकारो रूक्षः श्यावो वियत्त्रिभागगतः। ११.३९ विनिवर्तते +अपसव्यं त्रिभागशेषाः प्रजाः कुरुत् । ११.४० आधूम्रया तु शिखया दर्शनमायाति कृत्तिकासंस्थः। ११.४० ज्ञेयः स रश्मिकेतुः श्वेतसमानं फलं धत्त् । ११.४१ ध्रुवकेतुरनियतगतिप्रमाणवर्णाकृतिर्भवति विष्वक् । ११.४१ दिव्यान्तरिक्षभौमो भवत्ययं स्निग्ध इष्टफलः॥ ११.४२ सेनाङ्गेषु नृपाणां गृहतरुशैलेषु चापि देशानाम्। ११.४२ गृहिणामुपस्करेषु च विनाशिनां दर्शनं याति॥ ११.४३ कुमुद इति कुमुदकान्तिर्वारुण्यां प्राक्शिखो निशामेकाम्। ११.४३ दृष्टः सुभिक्षमतुलं दश किल वर्षाणि स करोति॥ ११.४४ सकृदेकयामदृश्यः सुसूक्ष्मतारो +अपरेण मणिकेतुः। ११.४४ ऋज्वी शिखास्य शुक्ला स्तनोद्गता क्षीरधारेव् । ११.४५ उदयन्नेव सुभिक्षं चतुरो मासान् करोत्यसौ सार्धान्। ११.४५ प्रादुर्भावं प्रायः करोति च क्षुद्रजन्तूनाम्॥ ११.४६ जलकेतुरपि च पश्चात्स्निग्धः शिखयापरेण चोन्नतया। ११.४६ नव मासान् स सुभिक्षं करोति शान्तिं च लोकस्य् । ११.४७ भवकेतुरेकरात्रं दृश्यः प्राक्सूक्ष्मतारकः स्निग्धः। ११.४७ हरिलाङ्गूलोपमया प्रदक्षिणावर्तया शिखया॥ ११.४८ यावत एव मुहूर्तान् दर्शनमायाति निर्दिशेत्मासान्। ११.४८ तावदतुलं सुभिक्षं रूक्षे प्राणान्तिकान् रोगान्॥ ११.४९ अपरेण पद्मकेतुर्मृणालगौरो भवेन्निशामेकाम्। ११.४९ सप्त करोति सुभिक्षं वर्षाण्यतिहर्षयुक्तानि॥ ११.५० आवर्त इति निशार्धे सव्यशिखो +अरुणनिभो +अपरे स्निग्धः। ११.५० यावत्क्षणान् स दृश्यस्तावन्मासान् सुभिक्षकरः॥ ११.५१ पश्चात्सन्ध्याकाले संवर्तो नाम धूम्रताम्रशिखः। ११.५१ आक्रम्य वियत्त्र्यंशं शूलाग्रावस्थितो रौद्रः॥ ११.५२ यावत एव मुहूर्तान् दृश्यो वर्षाणि हन्ति तावन्ति। ११.५२ भूपान् शस्त्रनिपातैरुदयर्क्षं चापि पीडयति॥ ११.५३ ये शस्तास्तान् हित्वा केतुभिर्*आधूपिते[K.आधूमिते] +अथ वा स्पृष्ट् ११.५३ नक्षत्रे भवति वधो येषां राज्ञां प्रवक्ष्ये तान्॥ ११.५४ अश्विन्यामश्मकपं भरणीषु किरातपार्थिवं हन्यात् । ११.५४ बहुलासु कलिङ्गेशं रोहिण्यां शूरसेनपतिम्॥ ११.५५ औशीनरमपि सौम्ये जलजाजीवाधिपं तथार्द्रासु। ११.५५ आदित्ये +अश्मक*नाथान्[K.नाथं] पुष्ये मघधाधिपं हन्ति॥ ११.५६ असिकेशं भौजङ्गे पित्र्ये +अङ्गं पाण्ड्यनाथमपि भाग्य् ११.५६ *औज्जयिनिकम्[K.औज्जयनिकम्] आर्यम्णे सावित्रे दण्डकाधिपतिम्॥ ११.५७ चित्रासु कुरुक्षेत्राधिपस्य मरणं समादिशेत्तज्ज्ञः। ११.५७ काश्मीरककाम्बोजौ नृपती प्राभञ्जने न स्तः॥ ११.५८ इक्ष्वाकुरलक*नाथश्[K.नाथौ, Kऽस्त्र्. नाथो] च हन्यते यदि भवेद्विशाखासु। ११.५८ मैत्रे पुण्ड्राधिपतिर्*ज्येष्ठासु च[K.ज्येष्ठास्वथ] सार्वभौमवधः॥ ११.५९ मूले +अन्ध्रमद्रकपती जलदेवे काशिपो मरणमेति। ११.५९ यौधेयकार्जुनायनशिविचैद्यान् वैश्वदेवे च् । ११.६० हन्यात्कैकयनाथं पाञ्चनदं सिंहलाधिपं वाङ्गम्। ११.६० नैमिषनृपं किरातं श्रवणादिषु षट्स्विमान् क्रमशः॥ ११.६१ उल्काभिताडितशिखः शिखी शिवः शिवतरो *+अतिदृष्टो[K.अभिवृष्टो] यः। ११.६१ अशुभः स एव चोलावगाणसितहूणचीनानाम्॥ ११.६२ नम्रा यतः शिखिशिखाभिसृता यतो वा ११.६२ ऋक्षं च यत्स्पृशति तत्कथितांश्च देशान्। ११.६२ दिव्यप्रभावनिहतान् स यथा गरुत्मान् ११.६२ भुङ्क्ते गतो नरपतिः परभोगिभोगान्॥ १२ अगस्त्यचाराध्यायः १२.०१ समुद्रो +अन्तः शैलैर्मकरनखरोत्खातशिखरैः १२.०१ कृतस्तोयोच्छित्त्या सपदि सुतरां येन रुचिरः। १२.०१ पतन्मुक्तामिश्रैः प्रवरमणिरत्नाम्बुनिवहैः १२.०१ सुरान् प्रत्यादेष्टुं *मित[K.सित]मुकुटरत्नानिव पुरा॥ १२.०२ येन चाम्बुहरणे +अपि विद्रुमैर्भूधरैः समणिरत्नविद्रुमैः। १२.०२ निर्गतैस्तदुरगैश्च राजितः सागरो +अधिकतरं विराजितः॥ १२.०३ प्रस्फुरत्तिमिजलेभजिह्मगः क्षिप्तरत्ननिकरो महोदधिः। १२.०३ आपदां पदगतो +अपि यापितो येन पीतसलिलो +अमरश्रियम्॥ १२.०४ प्रचलत्तिमिशुक्तिजशङ्खचितः सलिले +अपहृते +अपि पतिः सरिताम्। १२.०४ सतरङ्गसितोत्पलहंसभृतः सरसः शरदीव विभर्ति *रुचिम्[K.रुचम्]॥ १२.०५ तिमिसिताम्बुधरं मणितारकं स्फटिकचन्द्रमनम्बुशरद्द्युतिः। १२.०५ फणिफणोपलरश्मिशिखिग्रहं कुटिलगेशवियच्च चकार यः॥ १२.०६ दिनकररथमार्गविच्छित्तये +अभ्युद्यतं यच्चलत्शृङ्गमुद्भ्रान्तविद्याधरांसावसक्तप्रियाव्यग्रदत्ताङ्कदेहावलम्बाम्बर*अत्य्[K.अभ्य्]उच्छ्रितोद्धूयमानध्वजैः शोभितम्। १२.०६ करिकटमदमिश्ररक्तावलेहानुवासानुसारिद्विरेफावलीनोत्तमाङ्गैः कृतान् बाणपुष्पैरिवोत्तंसकान् धारयद्भिर्मृगेन्द्रैः सनाथीकृतान्तर्दरीनिर्झरम्। १२.०६ गगनतलमिवोल्लिखन्तं प्रवृद्धैर्गजाकृष्टफुल्लद्रुमत्रासविभ्रान्तमत्तद्विरेफावली*हृष्ट[K.गीत]मन्द्रस्वनैः शैलकूटैस्तरक्षर्क्षशार्दूलशाखामृगाध्यासितैः। १२.०६ रहसि मदनसक्तया रेवया कान्तयेवोपगूढं सुराध्यासितोद्यानमम्भोशनान्नमूलानिलाहारविप्रान्वितं विन्ध्यमस्तम्भयद्यश्च तस्योदयः श्रूयताम्॥ १२.०७ उदये च मुनेरगस्त्यनाम्नः कुसमायोगमलप्रदूषितानि। १२.०७ हृदयानि सतामिव स्वभावात्पुनरम्बूनि भवन्ति निर्मलानि॥ १२.०८ पार्श्वद्वयाधिष्ठितचक्रवाकामापुष्णती सस्वनहंसपङ्क्तिम्। १२.०८ ताम्बूलरक्तोत्कषिताग्रदन्ती विभाति योषेव *शरत्[K.सरित्] सहासा॥ १२.०९ इन्दीवरासन्नसितोत्पलान्विता *शरद्[K.सरित्] भ्रमत्षट्पदपङ्क्तिभूषिता। १२.०९ सभ्रूलताक्षेपकटाक्षवीक्षणा विदग्धयोषेव विभाति सस्मरा॥ १२.१० इन्दोः पयोदविगमोपहितां विभूतिं १२.१० द्रष्टुं तरङ्गवलया कुमुदं निशासु। १२.१० उन्मीलयत्यलिनिलीनदलं सुपक्ष्म १२.१० वापी विलोचनमिवासिततारकान्तम्॥ १२.११ नानाविचित्राम्बुजहंसकोककारण्डवापूर्णतडागहस्ता। १२.११ रत्नैः प्रभूतैः कुसुमैः फलैश्च भूर्यच्छतीवार्घमगस्त्यनाम्न् । १२.१२ सलिलममरपाज्ञयोज्झितं यद्धनपरिवेष्टितमूर्तिभिर्भुजङ्गैः। १२.१२ फणिजनितविषाग्निसम्प्रदुष्टं भवति शिवं तदगस्त्यदर्शनेन् । १२.१३ स्मरणादपि पापमपाकुरुते किमुत स्तुतिभिर्वरुणाङ्गरुहः। १२.१३ मुनिभिः कथितो +अस्य यथार्घविधिः कथयामि तथैव नरेन्द्रहितम्॥ १२.१४ संख्याविधानात्प्रतिदेशमस्य विज्ञाय सन्दर्शनमादिशेज्ज्ञः। १२.१४ तच्च*उज्जयिन्याम्[K.उज्जयन्याम्] अगतस्य कन्यां भागैः स्वराख्यैः स्फुटभास्करस्य् । १२.१५ ईषत्प्रभिन्ने +अरुणरश्मिजालैर्नैशे +अन्धकारे दिशि दक्षिणस्याम्। १२.१५ सांवत्सरावेदितदिग्विभागे भूपो +अर्घमुर्व्यां प्रयतः प्रयच्छेत् ॥ १२.१६ कालोद्भवैः सुरभिभिः कुसुमैः फलैश्च १२.१६ रत्नैश्च सागरभवैः कनकाम्बरैश्च् १२.१६ धेन्वा वृषेण परमान्नयुतैश्च भक्ष्यैर् १२.१६ दध्यक्षतैः सुरभिधूपविलेपनैश्च् । १२.१७ नरपतिरिममर्घं श्रद्दधानो दधानः १२.१७ प्रविगतगददोषो निर्जितारातिपक्षः। १२.१७ भवति यदि च दद्यात्सप्त वर्षाणि सम्यग् १२.१७ जलनिधि*रशनायाः[K.रसनायाः] स्वामितां याति भूमेः॥ १२.१८ द्विजो यथालाभमुपाहृतार्घः प्राप्नोति वेदान् प्रमदाश्च पुत्रान्। १२.१८ वैश्यश्च गां भूरि घनं च शूद्रो रोगक्षयं धर्मफलं च सर्व् । १२.१९ रोगान् करोति परुषः कपिलस्त्ववृष्टिं १२.१९ धूम्रो गवामशुभकृत्स्फुरणो भयाय् १२.१९ माञ्जिष्ठरागसदृशः क्षुधमाहवांश्च १२.१९ कुर्यादणुश्च पुररोधमगस्त्यनामा॥ १२.२० शातकुम्भसदृशः स्फटिकाभस्तर्पयन्निव महीं *किरणाग्रैः[K.किरणौघैः]। १२.२० दृश्यते यदि *तदा[K.ततः] प्रचुरान्ना भूर्भवत्यभयरोगजनाढ्या॥ १२.२१ उल्कया विनिहतः शिखिना वा क्षुद्भयं मरकमेव *विधत्ते[K.धत्ते]। १२.२१ दृश्यते स किल हस्तगते +अर्के रोहिणीमुपगते +अस्तमुपैति॥ १३ सप्तर्षिचाराध्यायः १३.०१ सैकावलीव राजति ससितोत्पलमालिनी सहासेव् १३.०१ नाथवतीव च दिग्यैः कौवेरी सप्तभिर्मुनिभिः॥ १३.०२ ध्रुवनायकोपदेशान् *नरिनर्ती[K.नरिनर्त्ती]इवोत्तरा भ्रमद्भिश्च् १३.०२ यैश्चारमहं तेषां कथयिष्ये वृद्धगर्गमतात् ॥ १३.०३ आसन्मघासु मुनयः शासति पृथ्वीं युधिष्ठिरे नृपतौ। १३.०३ षड्द्विकपञ्चद्वियुतः शककालस्तस्य राज्ञश्च् । १३.०४ एकैकस्मिन्नृक्षे शतं शतं ते चरन्ति वर्षाणाम्। १३.०४ *प्रागुदयतो +अप्यविवराद्र्जून्नयति तत्र संयुक्ताः[K.प्रागुत्तरतश्च एते सदा उदयन्ते ससाध्वीकाः]॥ १३.०५ पूर्वे भागे भगवान्मरीचिरपरे स्थितो वसिष्ठो +अस्मात् । १३.०५ तस्याङ्गिरास्ततो +अत्रिस्तस्यासन्नः पुलस्त्यश्च् । १३.०६ पुलहः क्रतुरिति भगानासन्ना अनुक्रमेण *पूर्वाद्यात्[K.पूर्वाद्याः]। १३.०६ तत्र वसिष्ठं मुनिवरमुपाश्रितारुन्धती साध्वी॥ १३.०७ उल्काशनिधूमाद्यैर्हता विवर्णा विरश्मयो ह्रस्वाः। १३.०७ हन्युः स्वं स्वं वर्गं विपुलाः स्निग्धाश्च तद्वृद्ध्यै॥ १३.०८ गन्धर्वदेवदानवमन्त्राउषधिसिद्धयक्षनागानाम्। १३.०८ पीडाकारो मरीचिर्ज्ञेयो विद्याधराणां च् । १३.०९ शकयवनदरदपारतकाम्बोजांस्तापसान् वनोपेतान्। १३.०९ हन्ति वसिष्ठो +अभिहतो विवृद्धिदो रश्मिसम्पन्नः॥ १३.१० अङ्गिरसो ज्ञानयुता धीमन्तो ब्राह्मणाश्च निर्दिष्टाः। १३.१० अत्रेः कान्तारभवा जलजान्यम्भोनिधिः सरितः॥ १३.११ रक्षःपिशाचदानवदैत्यभुजङ्गाः स्मृताः पुलस्त्यस्य् १३.११ पुलहस्य तु मूलफलं क्रतोस्तु यज्ञाः सयज्ञभृतः॥ १४ नक्षत्रकूर्माध्यायः १४.०१ नक्षत्रत्रयवर्गैराग्नेयाद्यैर्व्यवस्थितैर्नवधा। १४.०१ भारतवर्षे *मध्य[K.मध्यात्]प्रागादिविभाजिता देशाः॥ १४.०२ भद्रारिमेदमाण्डव्यसाल्वनीपोज्जिहानसंख्याताः। १४.०२ मरुवत्सघोषयामुनसारस्वतमत्स्यमाध्यमिकाः॥ १४.०३ माथुरकोपज्योतिषधर्मारण्यानि शूरसेनाश्च् १४.०३ गौरग्रीवोद्देहिकपाण्डुगुडाश्वत्थपाञ्चालाः॥ १४.०४ साकेतकङ्ककुरुकालकोटिकुकुराश्च पारियात्रनगः। १४.०४ औदुम्बरकापिष्ठलगजाह्वयाश्चेति मध्यमिदम्॥ १४.०५ अथ पूर्वस्यामञ्जनवृषभध्वजपद्ममाल्यवद्गिरयः। १४.०५ व्याघ्रमुखसुह्मकर्वटचान्द्रपुराः शूर्पकर्णाश्च् । १४.०६ खसमगधशिबिरगिरिमिथिलसमतटोड्राश्ववदनदन्तुरकाः। १४.०६ प्राग्ज्योतिषलौहित्यक्षीरोदसमुद्रपुरुषादाः॥ १४.०७ उदयगिरिभद्रगौडकपौण्ड्रोत्कलकाशिमेकलाम्बष्ठाः। १४.०७ एकपद*ताम्रलिप्तक[K.तामलिपितक]कोशलका वर्धमानाश्च् । १४.०८ आग्नेय्यां दिशि कोशलकलिङ्गवङ्गोपवङ्गजठराङ्गाः। १४.०८ शौलिकविदर्भवत्सान्ध्रचेदिकाश्चोर्ध्वकण्ठाश्च् । १४.०९ वृषनालिकेरचर्मद्वीपा विन्ध्यान्तवासिनस्त्रिपुरी। १४.०९ श्मश्रुधर*हेमकुड्य[K.हेमकूट्य]व्यालग्रीवा महाग्रीवाः॥ १४.१० किष्किन्धकण्टकस्थलनिषादराष्ट्राणि पुरिकदाशार्णाः। १४.१० सह नग्नपर्णशबरैराश्लेषाद्ये त्रिके देशाः॥ १४.११ अथ दक्षिणेन लङ्काकालाजिनसौरिकीर्णतालिकटाः। १४.११ गिरिनगरमलयदर्दुरमहेन्द्रमालिन्द्यभरुकच्छाः॥ १४.१२ कङ्कट*कङ्कण[K.टङ्कण]वनवासिशिबिकफणिकारकोङ्कणाभीराः। १४.१२ आकरवेणा*आवर्तक[K.आवन्तक]दशपुरगोनर्दकेरलकाः॥ १४.१३ कर्णाटमहाटविचित्रकूटनासिक्यकोल्लगिरिचोलाः। १४.१३ क्रौञ्चद्वीपजटाधरकावेर्यो रिष्यमूकश्च् । १४.१४ वैदूर्यशङ्खमुक्तात्रिवारिचरधर्मपट्टनद्वीपाः। १४.१४ गणराज्यकृष्णवेल्लूरपिशिकशूर्पाद्रिकुसुमनगाः॥ १४.१५ तुम्बवन*कार्मणयक[K.ऊ.कार्मणेयक]याम्योदधितापसाश्रमा ऋषिकाः। १४.१५ काञ्चीमरुचीपट्टनचेर्यार्यकसिंहला ऋषभाः॥ १४.१६ बलदेवपट्टनं दण्डकावनतिमिङ्गिलाशना भद्राः। १४.१६ कच्छो +अथ कुञ्जरदरी सताम्रपर्णीति विज्ञेयाः॥ १४.१७ नैरृत्यां दिशि देशाः पह्लवकाम्बोजसिन्धुसौवीराः। १४.१७ वडवामुखारवाम्बष्ठकपिलनारीमुखानर्ताः॥ १४.१८ फेणगिरियवन*मार्गर[K.माकर]कर्णप्रावेयपारशवशूद्राः। १४.१८ बर्बरकिरातखण्ड*क्रव्याद[K.क्रव्याश्या]आभीरचञ्चूकाः॥ १४.१९ हेमगिरिसिन्धुकालकरैवतकसुराष्ट्रबादरद्रविडाः। १४.१९ स्वात्याद्ये भत्रितये ज्ञेयश्च महार्णवो +अत्रैव् । १४.२० अपरस्यां मणिमान्मेघवान् वनौघः क्षुरार्पणो +अस्तगिरिः। १४.२० अपरान्तकशान्तिकहैहयप्रशस्ताद्रिवोक्काणाः॥ १४.२१ पञ्चनदरमठपारततारक्षितिजृङ्गवैश्यकनकशकाः। १४.२१ निर्मर्यादा म्लेच्छा ये पश्चिमदिक्स्थितास्ते च् । १४.२२ दिशि पश्चिमोत्तरस्यां माण्डव्य*तुषार[K.तुखार]तालहलमद्राः। १४.२२ अश्मककुलूत*हलडाः[K.हड]स्त्रीराज्यनृसिंहवनखस्थाः॥ १४.२३ वेणुमती फल्गुलुका गुलुहा मरुकुच्चचर्मरङ्गाख्याः। १४.२३ एकविलोचनशूलिकदीर्घग्रीवास्यकेशाश्च् । १४.२४ उत्तरतः कैलासो हिमवान् वसुमान् गिरिर्धनुष्मांश्च् १४.२४ क्रौञ्चो मेरुः कुरवस्तथोत्तराः क्षुद्रमीनाश्च् । १४.२५ कैकयवसातियामुनभोगप्रस्थार्जुनायनाग्नीध्राः। १४.२५ *आदरान्तर्द्वीपि[K.वादर्शान्तद्वीपि]त्रिगर्त*तुरगाननाः श्वमुखाः[K.तुरगाननाश्वमुखाः]॥ १४.२६ केशधरचिपिटनासिकदासेरकवाटधानशरधानाः। १४.२६ तक्षशिलपुष्कलावतकैलावतकण्ठधानाश्च् । १४.२७ अम्बरमद्रकमालवपौरवकच्छारदण्डपिङ्गलकाः। १४.२७ माणहलहूणकोहलशीतकमाण्डव्यभूतपुराः॥ १४.२८ गान्धारयशोवतिहेमतालराजन्यखचरगव्याश्च् १४.२८ यौधेयदासमेयाः श्यामाकाः क्षेमधूर्ताश्च् । १४.२९ ऐशान्यां मेरुकनष्टराज्यपशुपालकीरकाश्मीराः। १४.२९ अभिसारदरदतङ्गणकुलूत*सैरिन्ध्र[K.सैरिन्ध]वनराष्ट्राः॥ १४.३० ब्रह्मपुरदार्वडामरवनराज्यकिरातचीनकौणिन्दाः। १४.३० *भल्लाः पटोल[K.भल्लापलोल]जटासुर*कुनटखस[K.कुनठखष]घोषकुचिकाख्याः॥ १४.३१ एकचरण*अनुविद्धाः[K.अनुविश्वाः] सुवर्णभूर्*वसुधनं[K.वसुवनं] दिविष्ठाश्च् १४.३१ पौरव*चीरनिवासि[K.चीरनिवासन]त्रिनेत्रमुञ्जाद्रि*गान्धर्वाः[K.गन्धर्वाः]॥ १४.३२ वर्गैराग्नेयाद्यैः क्रूरग्रहपीडितैः क्रमेण नृपाः। १४.३२ पाञ्चालो मागधिकः कालिङ्गश्च क्षयं यान्ति॥ १४.३३ आवन्तो +अथानर्तो मृत्युं चायाति सिन्धुसौवीरः। १४.३३ राजा च हारहौरो मद्रेशो +अन्यश्च कौणिन्दः॥ १५ नक्षत्रव्यूहाध्यायः १५.०१ आग्नेये सितकुसुमाहिताग्निमन्त्रज्ञसूत्रभाष्यज्ञाः। १५.०१ आकरिकनापितद्विजघटकारपुरोहिताब्दज्ञाः॥ १५.०२ रोहिण्यां सुव्रतपण्यभूपधनियोगयुक्तशाकटिकाः। १५.०२ गोवृषजलचरकर्षकशिलोच्चयाइश्वर्यसम्पन्नाः॥ १५.०३ मृगशिरसि सुरभिवस्त्राब्जकुसुमफलरत्नवनचरविहङ्गाः। १५.०३ मृगसोमपीथिगान्धर्वकामुका लेखहाराश्च् । १५.०४ रौद्रे वधबन्धानृतपरदारस्तेयशाठ्यभेदरताः। १५.०४ तुषधान्यतीक्ष्णमन्त्राभिचारवेतालकर्मज्ञाः॥ १५.०५ आदित्ये सत्याउदार्यशौचकुलरूपधीयशोअर्थयुताः। १५.०५ उत्तमधान्यं वणिजः सेवाभिरताः सशिल्पिजनाः॥ १५.०६ पुष्ये यवगोधूमाः शालीक्षुवनानि मन्त्रिणो भूपाः। १५.०६ सलिलोपजीविनः साधवश्च यज्ञेष्टिसक्ताश्च् । १५.०७ अहिदेवे कृत्रिमकन्दमूलफलकीटपन्नगविषाणि। १५.०७ परधनहरणाभिरतास्तुषधान्यं सर्वभिषजश्च् । १५.०८ पित्र्ये धनधान्याढ्याः कोष्ठागाराणि पर्वताश्रयिणः। १५.०८ पितृभक्तवणिक्शूराः क्रव्यादाः स्त्रीद्विषो मनुजाः॥ १५.०९ प्राक्फल्गुनीषु नटयुवतिसुभगगान्धर्वशिल्पिपण्यानि। १५.०९ कर्पासलवण*मक्षिक[K.ऊ.माक्षिक]तैलानि कुमारकाश्चापि॥ १५.१० आर्यम्णे मार्दवशौचविनय*पाखण्डि[K.पाषण्डि]दानशास्त्ररताः। १५.१० शोभनधान्यमहाधनकर्मानुरताः समनुजेन्द्राः॥ १५.११ हस्ते तस्करकुञ्जररथिकमहामात्रशिल्पिपण्यानि। १५.११ तुषधान्यं श्रुतयुक्ता वणिजस्तेजोयुताश्चात्र् । १५.१२ त्वाष्ट्रे भूषणमणिरागलेख्यगान्धर्वगन्धयुक्तिज्ञाः। १५.१२ गणितपटुतन्तुवायाः शालाक्या राजधान्यानि॥ १५.१३ स्वातौ खगमृगतुरगा वणिजो धान्यानि वातबहुलानि। १५.१३ अस्थिरसौहृदलघुसत्त्वतापसाः पण्यकुशलाश्च् । १५.१४ इन्द्राग्निदैवते रक्तपुष्पफलशाखिनः सतिलमुद्गाः। १५.१४ कर्पासमाषचणकाः पुरन्दरहुताशभक्ताश्च् । १५.१५ मैत्रे शौर्यसमेता गणनायकसाधुगोष्ठियानरताः। १५.१५ ये साधवश्च लोके सर्वं च शरत्समुत्पन्नम्॥ १५.१६ पौरन्दरे +अतिशूराः कुलवित्तयशो+अन्विताः परस्वहृतः। १५.१६ विजिगीषवो नरेन्द्राः सेनानां चापि नेतारः॥ १५.१७ मूले भेषजभिषजो गणमुख्याः कुसुममूलफल*वार्ताः[K.वार्त्ताः]। १५.१७ बीजान्यतिधनयुक्ताः फलमूलैर्ये च वर्तन्त् । १५.१८ आप्ये मृदवो जलमार्गगामिनः सत्यशौचधनयुक्ताः। १५.१८ सेतुकरवारिजीवकफलकुसुमान्यम्बुजातानि॥ १५.१९ विश्वेश्वरे महामात्रमल्लकरितुरगदेवता*सक्ताः[K.भक्ताः]। १५.१९ स्थावरयोधा भोगान्विताश्च ये *तेजसा[K.चौजसा] युक्ताः॥ १५.२० श्रवणे मायापटवो नित्योद्युक्ताश्च कर्मसु समर्थाः। १५.२० उत्साहिनः सधर्मा भागवताः सत्यवचनाश्च् । १५.२१ वसुभे मानोन्मुक्ताः *क्लीब[K.क्लीबाश्]अचलसौहृदाः स्त्रियां *द्वेष्याः[K.द्वष्याः, Kऽस्त्र्. द्वेष्याः]। १५.२१ दानाभिरता बहुवित्तसंयुताः शमपराश्च नराः॥ १५.२२ वरुणेशे पाशिकमत्स्यबन्धजलजानि जलचराजीवाः। १५.२२ सौकरिकरजकशौण्डिकशाकुनिकाश्चापि वर्गे +अस्मिन्॥ १५.२३ आजे तस्करपशुपालहिंस्रकीनाशनीचशठचेष्टाः। १५.२३ धर्मव्रतैर्विरहिता नियुद्धकुशलाश्च ये मनुजाः॥ १५.२४ *आहिर्बुध्न्ये[K.आहिर्बुध्न्यु] विप्राः क्रतुदानतपोयुता महाविभवाः। १५.२४ आश्रमिणः *पाखण्डा[K.पाषण्डा] नरेश्वराः सारधान्यं च् । १५.२५ पौष्णे सलिलजफलकुसुमलवणमणिशङ्खमौक्तिकाब्जानि। १५.२५ सुरभिकुसुमानि गन्धा वणिजो नौकर्णधाराश्च् । १५.२६ अश्विन्यामश्वहराः सेनापतिवैद्यसेवकास्तुरगाः। १५.२६ *तुरगारोहा वणिजो[K.तुरगारोहाश्च वनिग्] रूपोपेतास्तुरगरक्षाः॥ १५.२७ याम्ये +असृक्पिशितभुजः क्रूरा वधबन्धताडनासक्ताः। १५.२७ तुषधान्यं नीचकुलोद्भवा विहीनाश्च सत्त्वेन् । १५.२८ पूर्वात्रयं सानलमग्रजानां राज्ञां तु पुष्येण सहोत्तराणि। १५.२८ सपौष्णमैत्रं पितृदैवतं च प्रजापतेर्भं च कृषीवलानाम्॥ १५.२९ आदित्यहस्ताभिजिदाश्विनानि वणिग्जनानां प्रवदन्ति *तानि[K.भानि]। १५.२९ मूलत्रिनेत्रानिलवारुणानि भान्युग्रजातेः *प्रभविष्णुतायाः[K.प्रभविष्णुतायाम्]॥ १५.३० सौम्याइन्द्रचित्रावसुदैवतानि सेवाजनस्वाम्यमुपागतानि। १५.३० सार्पं विशाखा श्रवणो भरण्यश्चण्डालजातेर्*अभिनिर्दिशन्ति[K.इति निर्दशन्ति]॥ १५.३१ रविरविसुतभोगमागतं क्षितिसुतभेदनवक्रदूषितम्। १५.३१ ग्रहणगतमथोल्कया हतं नियतमुषाकरपीडितं च यत् ॥ १५.३२ तदुपहतमिति प्रचक्षते प्रकृतिविपर्यययातमेव वा। १५.३२ निगदितपरिवर्गदूषणं कथितविपर्ययगं समृद्धय् । १६ ग्रहभक्तियोगाध्यायः १६.०१ प्राङ्नर्मदार्धशोणोड्रवङ्गसुह्माः कलिङ्गबाह्लीकाः। १६.०१ शकयवनमगधशबरप्राग्ज्योतिषचीनकाम्बोजाः॥ १६.०२ मेकलकिरातविटका बहिरन्तःशैलजाः पुलिन्दाश्च् १६.०२ द्रविडानां प्रागर्धं दक्षिणकूलं च यमुनायाः॥ १६.०३ चम्पोदुम्बरकौशाम्बिचेदिविन्ध्याटवीकलिङ्गाश्च् १६.०३ पुण्ड्रा गोलाङ्गूलश्रीपर्वत*वर्धमानानि[K.वर्धमानाश्च]॥ १६.०४ इक्षुमतीत्यथ तस्करपारतकान्तारगोपबीजानाम्। १६.०४ तुषधान्यकटुकतरुकनकदहनविषसमरशूराणाम्॥ १६.०५ भेषजभिषक्चतुष्पदकृषिकरनृपहिंस्रयायिचौराणाम्। १६.०५ व्यालारण्ययशोयुततीक्ष्णाणां भास्करः स्वामी॥ १६.०६ गिरिसलिलदुर्गकोशलभरुकच्छसमुद्ररोमक*तुषाराः[K.तुखाराः]। १६.०६ वनवासितङ्गणहलस्त्रीराज्यमहार्णवद्वीपाः॥ १६.०७ मधुररसकुसुमफलसलिललवणमणिशङ्खमौक्तिकाब्जानाम्। १६.०७ शालियवाउषधिगोधूमसोमपाक्रन्दविप्राणाम्॥ १६.०८ सितसुभगतुरगरतिकरयुवतिचमूनाथभोज्यवस्त्राणाम्। १६.०८ शृङ्गिनिशाचरकार्षकयज्ञविदां चाधिपश्चन्द्रः॥ १६.०९ शोणस्य नर्मदाया भीमरथायाश्च पश्चिमार्धस्थाः। १६.०९ निर्विन्ध्या वेत्रवती सिप्रा गोदावरी वेणा॥ १६.१० मन्दाकिनी पयोष्णी महानदी सिन्धुमालतीपाराः। १६.१० उत्तरपाण्ड्यमहेन्द्राद्रिविन्ध्यमलयोपगाश्चोलाः॥ १६.११ द्रविडविदेहान्ध्राश्मक*भासापर[K.भासापुर]कौङ्कणाः समन्त्रिषिकाः। १६.११ कुन्तलकेरलदण्डककान्तिपुरम्लेच्छ*सङ्करिणः[K.सङ्करजाः]॥ [K.१६.१२ नासिक्यभोगवर्धनविराटविन्ध्याद्रिपार्श्वगा देशाः। K.१६.१२ ये च पिबन्ति सुतोयां तापीं ये च अपि गोमतीसलिलम् ॥] १६.१२ नागरकृषिकरपारतहुताशनाजीवि*शस्त्रवार्तानाम्[K.शस्त्रवार्त्तानाम्]। १६.१२ आटविकदुर्गकर्वट*वधिक[K.वधक]नृशंसावलिप्तानाम्॥ १६.१३ नरपतिकुमारकुञ्जरदाम्भिकडिम्भाभिघातपशुपानाम्। १६.१३ रक्तफलकुसुमविद्रुमचमूपगुडमद्यतीक्ष्णानाम्॥ १६.१४ कोशभवनाग्निहोत्रिकधात्वाकरशाक्यभिक्षुचौराणाम्। १६.१४ शठदीर्घवैरबह्वाशिनां च वसुधासुतो +अधिपतिः॥ १६.१५ लोहित्यः सिन्धुनदः सरयूर्गाम्भीरिका रथाख्या च् १६.१५ गङ्गाकौशिक्याद्याः सरितो वैदेहकाम्बोजाः॥ १६.१६ मथुरायाः पूर्वार्धं हिमवद्गोमन्तचित्रकूटस्थाः। १६.१६ सौराष्ट्रसेतुजलमार्गपण्यबिलपर्वताश्रयिणः॥ १६.१७ उदपानयन्त्रगान्धर्वलेख्यमणिरागगन्धयुक्तिविदः। १६.१७ आलेख्यशब्दगणितप्रसाधकायुष्यशिल्पज्ञाः॥ १६.१८ चरपुरुषकुहकजीवकशिशुकविशठसूचकाभिचाररताः। १६.१८ दूतनपुंसकहास्यज्ञभूततन्त्रेन्द्रजालज्ञाः॥ १६.१९ आरक्षकनटनर्तकघृततैलस्नेहबीजतिक्तानि। १६.१९ व्रतचारिरसायनकुशलवेसराश्चन्द्रपुत्रस्य् । १६.२० सिन्धुनदपूर्वभागो मथुरापश्चार्धभरतसौवीराः। १६.२० स्रुघ्न*औदीच्य[K.उदीच्य]विपाशासरित्शतद्रू रमठ*शाल्वाः[K.साल्वाः]॥ १६.२१ त्रैगर्त*पौरव[K.पौरब]अम्बष्ठपारता वाटधानयौधेयाः। १६.२१ सारस्वतार्जुनायनमत्स्यार्धग्रामराष्ट्राणि॥ १६.२२ हस्त्यश्वपुरोहितभूपमन्त्रिमाङ्गल्यपौष्टिकासक्ताः। १६.२२ कारुण्यसत्यशौचव्रतविद्यादानधर्मयुताः॥ १६.२३ पौरमहाधनशब्दार्थवेदविदुषो +अभिचारनीतिज्ञाः। १६.२३ मनुजेश्वरोपकरणं छत्रध्वजचामराद्यं च् । १६.२४ शैलेयकुष्ठ[K.कष्ठ]मांसीतगररससैन्धवानि वल्लीजम्। १६.२४ मधुररसमधूच्छिष्टानि चोरकश्चेति जीवस्य् । १६.२५ तक्षशिल*मर्तिकावत[K.ऊ.मार्तिकावत]बहुगिरिगान्धारपुष्कलावतकाः। १६.२५ प्रस्थलमालवकैकयदाशार्णोशीनराः शिबयः॥ १६.२६ ये च पिबन्ति वितस्तामिरावतीं चन्द्रभागसरितं च् १६.२६ रथरजताकरकुञ्जरतुरगमहामात्रधनयुक्ताः॥ १६.२७ सुरभिकुसुमानुलेपनमणिवज्रविभूषणाम्बुरुहशय्याः। १६.२७ वरतरुणयुवतिकामोपकरणमृष्टान्नमधुरभुजः॥ १६.२८ उद्यानसलिलकामुकयशःसुखाउदार्यरूपसम्पन्नाः। १६.२८ विद्वदमात्यवणिग्जनघटकृच्चित्राण्डजास्त्रिफलाः॥ १६.२९ कौशेयपट्टकम्बलपत्रौर्णिकरोध्रपत्रचोचानि। १६.२९ जातीफलागुरुवचापिप्पल्यश्चन्दनं च भृगोः॥ १६.३० आनर्तार्बुदपुष्करसौराष्ट्राभीरशूद्ररैवतकाः। १६.३० नष्टा यस्मिन् देशे सरस्वती पश्चिमो देशः। १६.३१ कुरुभूमिजाः प्रभासं विदिशा वेदस्मृती महीतटजाः। १६.३१ खलमलिननीचतैलिकविहीनसत्त्वोपहतपुंस्त्वाः॥ १६.३२ *बान्धन[K.बन्धन]शाकुनिकाशुचिकैवर्तविरूपवृद्धसौकरिकाः। १६.३२ गणपूज्यस्खलितव्रतशबरपुलिन्दार्थपरिहीनाः। १६.३३ कटुतिक्तरसायनविधवयोषितो भुजगतस्करमहिष्यः। १६.३३ खरकरभचणक*वातल[K.वातुल]निष्पावाश्चार्कपुत्रस्य् । १६.३४ गिरिशिखरकन्दरदरीविनिविष्टा म्लेच्छजातयः शूद्राः। १६.३४ गोमायुभक्षशूलिकवोक्काणाश्वमुखविकलाङ्गाः। १६.३५ कुलपांसनहिंस्रकृतघ्नचौरनिःसत्यशौचदानाश्च् १६.३५ खरचरनियुद्धवित्तीव्ररोष*गर्त्ताश्रया[K.गर्भाशया] नीचाः॥ १६.३६ उपहतदाम्भिकराक्षसनिद्राबहुलाश्च जन्तवः सर्व् १६.३६ धर्मेण च संत्यक्ता माषतिलाश्चार्कशशिशत्रोः॥ १६.३७ गिरिदुर्गपह्लवश्वेतहूणचोलावगाणमरुचीनाः। १६.३७ प्रत्यन्तधनिमहेच्छव्यवसायपराक्रमोपेताः॥ १६.३८ परदारविवादरताः पररन्ध्रकुतूहला मदोत्सिक्ताः। १६.३८ मूर्खाधार्मिकविजिगीषवश्च केतोः समाख्याताः॥ १६.३९ उदयसमये यः स्निग्धांशुर्महान् प्रकृतिस्थितो १६.३९ यदि च न हतो निर्घातोल्कारजोग्रहमर्दनैः। १६.३९ स्वभवनगतः स्वोच्चप्राप्तः शुभग्रहवीक्षितः १६.३९ स भवति शिवस्तेषां येषां प्रभुः परिकीर्तितः॥ १६.४० अभिहितविपरीत*लक्षणे[K.लक्षनैः] क्षयमुपगच्छति तत्परिग्रहः। १६.४० डमरभयगदातुरा जना नरपतयश्च भवन्ति दुःखिताः॥ १६.४१ यदि न रिपुकृतं भयं नृपाणां स्वसुतकृतं नियमादमात्यजं वा। १६.४१ भवति जनपदस्य चाप्यवृष्ट्या गमनमपूर्वपुराद्रिनिम्नगासु॥ १७ ग्रहयुद्धाध्यायः। १७.०१ युद्धं यथा यदा वा *भविष्यम्[K.भविष्यद्] आदिश्यते त्रिकालज्ञैः। १७.०१ तद्विज्ञानं करणे मया कृतं सूर्य*सिद्धान्ते[K.सिद्धान्तात्]॥ १७.०२ वियति चरतां ग्रहाणामुपर्युपर्यात्ममार्गसंस्थानाम्। १७.०२ अतिदूराद्दृग्विषये समतामिव सम्प्रयातानाम्॥ १७.०३ आसन्नक्रमयोगाद्भेदोल्लेखांशुमर्दन*असव्यैः[K.असव्यः]। १७.०३ युद्धं चतुष्प्रकारं पराशराद्यैर्मुनिभिरुक्तम्॥ १७.०४ भेदे वृष्टिविनाशो भेदः सुहृदां महाकुलानां च् १७.०४ उल्लेखे शस्त्रभयं मन्त्रिविरोधः प्रियान्नत्वम्॥ १७.०५ अम्शुविरोधे युद्धानि भूभृतां शस्त्ररुक्क्षुदवमर्दाः। १७.०५ युद्धे चाप्यपसव्ये भवन्ति युद्धानि भूपानाम्॥ १७.०६ रविराक्रन्दो मध्ये पौरः पूर्वे +अपरे स्थितो यायी। १७.०६ पौरा बुधगुरुरविजा नित्यं शीतांशुर्*आक्रन्दः[K.आक्रन्द्रः]॥ १७.०७ केतुकुजराहुशुक्रा यायिन एते हता *घ्नन्ति[K.ग्रहा हन्युः]। १७.०७ आक्रन्दयायिपौरान् जयिनो *जयदाः[K.जयदा] स्ववर्गस्य् । १७.०८ पौरे पौरेण हते पौराः पौरान्नृपान् विनिघ्नन्ति। १७.०८ एवं *याय्याक्रन्दा[K.याय्याक्रन्दौ] नागरयायिग्रहाश्चैव् । १७.०९ दक्षिणदिक्स्थः परुषो वेपथुरप्राप्य सन्निवृत्तो +अणुः। १७.०९ अधिरूढो विकृतो निष्प्रभो विवर्णश्च यः स जितः॥ १७.१० उक्तविपरीतलक्षणसम्पन्नो जयगतो *विनिर्देश्यः[K.विनिर्दिष्टः]। १७.१० विपुलः स्निग्धो द्युतिमान् दक्षिणदिक्स्थो +अपि जययुक्तः॥ १७.११ द्वावपि मयूखयुक्तौ विपुलौ स्निग्धौ समागमे भवतः। १७.११ तत्र *अन्योन्यं प्रीतिर्[K.अन्योन्यप्रीतिर्] विपरीतावात्मपक्षघ्नौ॥ १७.१२ युद्धं समागमो वा यद्यव्यक्तौ *स्वलक्षणैर्[K.तु लक्षणैर्] भवतः। १७.१२ भुवि भूभृतामपि तथा फलमव्यक्तं विनिर्देश्यम्॥ १७.१३ गुरुणा जिते +अवनिसुते बाह्लीका यायिनो *+अग्निवार्ताश्च[K.अग्निवार्त्ताश्च]। १७.१३ शशिजेन शूरसेनाः कलिङ्ग*शाल्वाश्[K.साल्वाश्] च पीड्यन्त् । १७.१४ सौरेणारे विजिते जयन्ति पौराः प्रजाश्च सीदन्ति। १७.१४ *कोष्ठागार[K.कोष्ठागार]म्लेच्छक्षत्रियतापश्च शुक्रजित् । १७.१५ भौमेन हते शशिजे वृक्षसरित्तापसाश्मकनरेन्द्राः। १७.१५ उत्तरदिक्स्थाः क्रतुदीक्षिताश्च सन्तापमायान्ति॥ १७.१६ गुरुणा *जिते बुधे[K.बुधे जिते] म्लेच्छशूद्रचौरार्थयुक्तपौरजनाः। १७.१६ त्रैगर्तपार्वतीयाः पीड्यन्ते कम्पते च मही॥ १७.१७ रविजेन बुधे ध्वस्ते नाविकयोधाब्जसधनगर्भिण्यः। १७.१७ भृगुणा जिते +अग्निकोपः सस्याम्बुदयायिविध्वंसः॥ १७.१८ जीवे शुक्राभिहते कुलूतगान्धारकैकया मद्राः। १७.१८ *शाल्वा[K.साल्वा] वत्सा वङ्गा गावः सस्यानि *पीड्यन्ते[K.नश्यन्ति]॥ १७.१९ भौमेन हते जीवे मध्यो देशो नरेश्वरा गावः। १७.१९ सौरेण चार्जुनायनवसातियौधेयशिबिविप्राः॥ १७.२० शशितनयेनापि जिते बृहस्पतौ म्लेच्छसत्यशस्त्रभृतः। १७.२० उपयान्ति मध्यदेशश्च संक्षयं यच्च भक्तिफलम्॥ १७.२१ शुक्रे बृहस्पति*जिते[K.हते] यायी श्रेष्ठो विनाशमुपयाति। १७.२१ ब्रह्मक्षत्रविरोधः सलिलं च न वासवस्त्यजति॥ १७.२२ कोशलकलिङ्गवङ्गा वत्सा मत्स्याश्च मध्यदेशयुताः। १७.२२ महतीं व्रजन्ति पीडां नपुंसकाः शूरसेनाश्च् । १७.२३ कुजविजिते भृगुतनये बलमुख्यवधो नरेन्द्रसंग्रामाः। १७.२३ सौम्येन पार्वतीयाः क्षीरविनाशो +अल्पवृष्टिश्च् । १७.२४ रविजेन सिते विजिते *गुणमुख्याः[ऊ.गणमुख्याः] शस्त्रजीविनः क्षत्रम्। १७.२४ जलजाश्च निपीड्यन्ते सामान्यं भक्तिफलमन्यत् ॥ १७.२५ असिते सितेन निहते +अर्घवृद्धिरहिविहगमानिनां पीडा। १७.२५ क्षितिजेन तङ्गणान्ध्रोड्रकाशिबाह्लीकदेशानाम्॥ १७.२६ सौम्येन पराभूते मन्दे +अङ्गवणिग्विहङ्गपशुनागाः। १७.२६ सन्ताप्यन्ते गुरुणा स्त्रीबहुला महिषकशकाश्च् । १७.२७ अयं विशेषो +अभिहितो हतानां कुजज्ञवागीशसितासितानाम्। १७.२७ फलं तु वाच्यं ग्रहभक्तितो +अन्यद्यथा तथा घ्नन्ति हताः स्वभक्तीः॥ १८ शशिग्रहसमागमाध्यायः १८.०१ भानां यथासम्भवमुत्तरेण यातो ग्रहाणां यदि वा शशाङ्कः। १८.०१ प्रदक्षिणं तत्*शुभदं नृपाणां[K.शुभकृन्नराणां] याम्येन यातो न शिवः शशाङ्कः॥ १८.०२ चन्द्रमा यदि कुजस्य यात्युदक्पार्वतीयबलशालिनां जयः। १८.०२ क्षत्रियाः प्रमुदिताः सयायिनो भूरिधान्यमुदिता वसुन्धरा॥ १८.०३ उत्तरतः स्वसुतस्य शशङ्कः पौरजयाय सुभिक्षकरश्च् १८.०३ सस्यचयं कुरुते जनहार्दिं कोशचयं च नराधिपतीनाम्॥ १८.०४ बृहस्पतेरुत्तरगे शशाङ्के पौरद्विजक्षत्रियपण्डितानाम्। १८.०४ धर्मस्य देशस्य च मध्यमस्य वृद्धिः सुभिक्षं मुदिताः प्रजाश्च् । १८.०५ भार्गवस्य यदि यात्युदक्शशी कोशयुक्तगजवाजिवृद्धिदः। १८.०५ यायिनां च विजयो धनुष्मतां सस्यसम्पदपि चोत्तमा तदा॥ १८.०६ रविजस्य शशी प्रदक्षिणं कुर्याच्चेत्पुरभूभृतां जयः। १८.०६ शकबाह्लिकसिन्धुपह्लवा *मुदभाजो[K.मुद्भाजो] यवनैः समन्विताः॥ १८.०७ येषामुदग्गच्च्छति भग्रहाणां प्रालेयरश्मिर्निरुपद्रवश्च् १८.०७ तद्द्रव्यपौरेतरभक्तिदेशान् पुष्णाति याम्येन निहन्ति तानि॥ १८.०८ शशिनि फलम् *उदक्स्थे[K.उदकस्थे] यद्ग्रहस्योपदिष्टं १८.०८ भवति तदपसव्ये सर्वमेव प्रतीपम्। १८.०८ इति शशिसमवायाः *कीर्तिता[K.कीर्त्तिता] भग्रहाणां १८.०८ न खलु भवति युद्धं साकमिन्दोर्ग्रहर्क्षैः॥ १९ ग्रहवर्षफलाध्यायः १९.०१ सर्वत्र भूर्विरलसस्ययुता वनानि १९.०१ दैवाद्बिभक्षयिषुदंष्ट्रिसमावृतानि। १९.०१ *नद्यश्[K.स्यन्दन्ति] च नैव *हि[K.च] पयः प्रचुरं *स्रवन्ति[K.स्रवन्त्यो] १९.०१ रुग्भेषजानि न तथातिबलान्वितानि॥ १९.०२ तीक्ष्णं तपत्यदितिजः शिशिरे +अपि काले १९.०२ नात्यम्बुदा जलमुचो +अचलसन्निकाशाः। १९.०२ नष्टप्रभर्क्षगणशीतकरं नभश्च १९.०२ सीदन्ति तापसकुलानि सगोकुलानि॥ १९.०३ हस्त्यश्वपत्तिमदसह्यबलैरुपेता १९.०३ बाणासनासिमुशलातिशयाश्चरन्ति। १९.०३ घ्नन्तो नृपा युधि नृपानुचरैश्च देशान् १९.०३ संवत्सरे दिनकरस्य दिने +अथ मास्। १९.०४ व्याप्तं नभः प्रचलिताचलसन्निकाशैर् १९.०४ व्यालाञ्जनालिगवलच्छविभिः पयोदैः। १९.०४ गां पूरयद्भिरखिलाममलाभिरद्भिर् १९.०४ *उत्कण्ठितेन[K.उत्कण्ठकेन] गुरुणा ध्वनितेन चाशाः॥ १९.०५ तोयानि पद्मकुमुदोत्पलवन्त्यतीव १९.०५ फुल्लद्रुमाण्युपवनान्यलिनादितानि। १९.०५ गावः प्रभूतपयसो नयनाभिरामा १९.०५ रामा रतैरविरतं रमयन्ति रामान्॥ १९.०६ गोधूमशालियवधान्यवरेक्षुवाटा १९.०६ भूः पाल्यते नृपतिभिर्नगराकराढ्या। १९.०६ चित्यङ्किता क्रतुवरेष्टिविघुष्टनादा १९.०६ संवत्सरे शिशिरगोरभिसम्प्रवृत्त् । १९.०७ वातोद्धतश्चरति वह्निरतिप्रचण्डो १९.०७ ग्रामान् वनानि नगराणि च सन्दिधक्षुः। १९.०७ हाहेति दस्युगणपातहता रटन्ति १९.०७ निःस्वीकृता विपशवो भुवि मर्त्यसंघाः॥ १९.०८ अभ्युन्नता वियति संहतमूर्तयो +अपि १९.०८ मुञ्चन्ति *कुत्र चिद्[K.न क्व चिद्] अपः प्रचुरं पयोदाः। १९.०८ सीम्नि प्रजातमपि शोषमुपैति सस्यं १९.०८ निष्पन्नमप्यविनयादपरे हरन्ति॥ १९.०९ भूपा न सम्यगभिपालनसक्तचित्ताः १९.०९ पित्तोत्थरुक्प्रचुरता भुजगप्रकोपः। १९.०९ एवंविधैर्*उपहृता[K.ऊपहता] भवति प्रजेयं १९.०९ संवत्सरे +अवनिसुतस्य विपन्नसस्या॥ १९.१० मायेन्द्रजालकुहकाकरनागराणां १९.१० गान्धर्वलेख्यगणितास्त्रविदां च वृद्धिः। १९.१० पिप्रीषया नृपतयो +अद्भुतदर्शनानि १९.१० दित्सन्ति तुष्टिजननानि परस्परेभ्यः॥ १९.११ *वार्ता[K.वार्त्ता] जगत्यवितथा विकला त्रयी च १९.११ सम्यक्चरत्यपि मनोरिव दण्डनीतिः। १९.११ *अध्यक्षर[K.अध्यक्षरं]स्वभिनिविष्टधियो *+अपि[K.अत्र] के चिद् १९.११ आन्वीक्षिकीषु च परं पदमीहमानाः॥ १९.१२ हास्यज्ञदूतकविबालनपुंसकानां १९.१२ युक्तिज्ञसेतुजलपर्वतवासिनां च् १९.१२ हार्दिं करोति मृगलाञ्छनजः स्वके +अब्दे १९.१२ मासे +अथ वा *प्रचुरता[K.प्रचुरतां] भुवि चाउषधीनाम्॥ १९.१३ ध्वनिरुच्चरितो +अध्वरे द्युगामी १९.१३ विपुलो यज्ञमुषां मनांसि भिन्दन्। १९.१३ विचरत्यनिशं द्विजोत्तमानां १९.१३ हृदयानन्दकरो +अध्वरांशभाजाम्॥ १९.१४ क्षितिरुत्तमसस्यवत्यनेकद्विपपत्त्यश्वधनोरुगोकुलाढ्या। १९.१४ क्षितिपैरभिपालनप्रवृद्धा द्युचरस्पर्धिजना तदा विभाति॥ १९.१५ विविधैर्वियदुन्नतैः पयोदैर्वृतमुर्वीं पयसाभितर्पयद्भिः। १९.१५ सुरराजगुरोः शुभे *तु[K.अत्र] वर्षे बहुसस्या क्षितिरुत्तमर्द्धियुक्ता॥ १९.१६ शालीक्षुमत्यपि धरा धरणीधराभ १९.१६ धाराधरोज्झितपयःपरिपूर्णवप्रा। १९.१६ श्रीमत्सरोरुहतताम्बुतडागकीर्णा १९.१६ योषेव भात्यभिनवाभरणोज्ज्वलाङ्गी॥ १९.१७ क्षत्रं क्षितौ क्षपितभूरिबलारिपक्षम् १९.१७ उद्घुष्टनैकजयशब्दविराविताशम्। १९.१७ संहृष्टशिष्टजनदुष्टविनष्टवर्गां १९.१७ गां पालयन्त्यवनिपा नगराकराढ्याम्॥ १९.१८ पेपीयते मधु मधौ सह कामिनीभिर् १९.१८ जेगीयते श्रवणहारि सवेणुवीणम्। १९.१८ बोभुज्यते +अतिथिसुहृत्स्वजनैः सहान्नम् १९.१८ अब्दे सितस्य मदनस्य जयावघोषः॥ १९.१९ *उद्वृत्त[ऊ.उद्धत]दस्युगणभूरिरणाकुलानि १९.१९ राष्ट्राण्यनेकपशुवित्तविनाकृतानि। १९.१९ रोरूयमाणहतबन्धुजनैर्जनैश्च १९.१९ रोगोत्तमाकुलकुलानि बुभुक्षया च् । १९.२० वातोद्धताम्बुधरवर्जितमन्तरिक्षम् १९.२० आरुग्णनैकविटपं च धरातलं द्यौः। १९.२० नष्टार्कचन्द्रकिरणातिरजो +अवनद्धा १९.२० तोयाशयाश्च विजलाः सरितो +अपि तन्व्यः॥ १९.२१ जातानि कुत्र चिदतोयतया विनाशम् १९.२१ ऋच्छन्ति पुष्टिमपराणि जलोक्षितानि। १९.२१ सस्यानि मन्दमभिवर्षति *वृत्रशत्रुर्[K.वृत्रशत्रौ] १९.२१ वर्षे दिवाकरसुतस्य सदा प्रवृत्त् । १९.२२ अणुरपटुमयूखो नीचगो +अन्यैर्जितो वा १९.२२ न सकलफलदाता पुष्टिदो +अतो +अन्यथा यः। १९.२२ यदशुभमशुभे +अब्दे मासजं तस्य वृद्धिः १९.२२ शुभफलमपि चैवं याप्यमन्योन्यतायाम्॥ २० ग्रहशृङ्गाटकाध्यायः २०.०१ यस्यां दिशि दृश्यन्ते विशन्ति ताराग्रहा रविं सर्व् २०.०१ भवति भयं दिशि तस्यामायुधकोपक्षुधआतङ्कैः॥ २०.०२ चक्रधनुःशृङ्गाटकदण्डपुरप्रासवज्रसंस्थानाः। २०.०२ क्षुद्वृष्टिकरा[K.ववृष्टिकरा] लोके समराय च मानवेन्द्राणाम्॥ २०.०३ यस्मिन् खांशे दृश्या ग्रहमाला दिनकरे दिनान्तगत् २०.०३ तत्र +अन्यो भवति नृपः परचक्रोपद्रवश्च महान्॥ २०.०४ *तस्मिन्न्[K.यस्मिन्न्] ऋक्षे कुर्युः समागमं तज्जनान् ग्रहा हन्युः। २०.०४ *अविभेदिनः[K.अविभेदनाः] परस्परममलमयूखाः शिवास्तेषाम्॥ २०.०५ ग्रहसंवर्तसमागमसम्मोहसमाजसन्निपाताख्याः। २०.०५ कोशश्चेत्येतेषामभिधास्ये लक्षणं सफलं॥ २०.०६ एकर्क्षे चत्वारः सह पौरैर्यायिनो +अथ वा पञ्च् २०.०६ संवर्तो नाम भवेत्शिखिराहुयुतः स सम्मोहः॥ २०.०७ पौरः पौरसमेतो यायी सह यायिना समाजाख्यः। २०.०७ यमजीवसङ्गमे +अन्यो यद्यागच्छेत्तदा कोशः॥ २०.०८ उदितः पश्चादेकः प्राक्चान्यो यदि स सन्निपाताख्यः। २०.०८ अविकृततनवः स्निग्धा विपुलाश्च समागमे धन्याः॥ २०.०९ समौ तु संवर्तसमागमाख्यौ सम्मोहकोशौ भयदौ प्रजानाम्। २०.०९ *समाजसंज्ञो सुसमा प्रदिष्टा[K.समाज्ञः सुसमः प्रदिष्टो] वैरप्रकोपः खलु सन्निपात् । २१ गर्भलक्षणाध्यायः २१.०१ अन्नं जगतः प्राणाः प्रावृट्कालस्य चान्नमायत्तम्। २१.०१ यस्मादतः परीक्ष्यः प्रावृट्कालः प्रयत्नेन् । २१.०२ तल्लक्षणानि मुनिभिर्यानि निबद्धानि तानि दृष्ट्वेदम्। २१.०२ क्रियते गर्गपराशरकाश्यप*वज्रादि[K.वात्स्यादि]रचितानि॥ २१.०३ दैवविदविहितचित्तो[K.अवहितचित्तो] द्युनिशं यो गर्भलक्षणे भवति। २१.०३ तस्य मुनेरिव वाणी न भवति मिथ्याम्बुनिर्देश् । २१.०४ किं वातः परमन्यत्*शास्त्रज्यायो[K.शास्त्रं ज्यायो] +अस्ति यद्विदित्वैव् २१.०४ प्रध्वंसिन्यपि काले त्रिकालदर्शी कलौ भवति॥ २१.०५ के चिद्वदन्ति *कार्तिक[K.कार्त्तिक]शुक्लान्तमतीत्य गर्भदिवसाः स्युः। २१.०५ न *च[K.तु] तन्मतं बहूनां गर्गादीनां मतं वक्ष्य् । २१.०६ *मार्गशिरःसित[K.मार्गशिरशुक्ल]पक्षप्रतिपत्प्रभृति क्षपाकरे +अषाढाम्। २१.०६ पूर्वां वा समुपगते गर्भाणां लक्षणं ज्ञेयम्॥ २१.०७ यन्नक्षत्रमुपगते गर्भश्चन्द्रे भवेत्स चन्द्रवशात् । २१.०७ पञ्चनवते दिनशते तत्रैव प्रसवमायाति॥ २१.०८ सितपक्षभवाः कृष्णे शुक्ले कृष्णा द्युसम्भवा रात्रौ। २१.०८ नक्तंप्रभवाश्चाहनि सन्ध्याजाताश्च सन्ध्यायाम्॥ २१.०९ मृगशीर्षाद्या गर्भा मन्दफलाः पौषशुक्लजाताश्च् २१.०९ पौषस्य कृष्णपक्षेण निर्दिशेत्श्रावणस्य सितम्॥ २१.१० माघसितोत्था गर्भाः श्रावणकृष्णे प्रसूतिमायान्ति। २१.१० माघस्य कृष्णपक्षेण निर्दिशेद्भाद्रपदशुक्लम्॥ २१.११ फाल्गुनशुक्लसमुत्था भाद्रपदस्यासिते विनिर्देश्याः। २१.११ तस्यैव कृष्णपक्षोद्भवास्तु ये ते +अश्वयुक्शुक्ल् । २१.१२ चैत्रसितपक्षजाताः कृष्णे +अश्वयुजस्य वारिदा गर्भाः। २१.१२ चैत्रासितसम्भूताः *कार्तिकशुक्ले[K.कार्त्तिकशुक्ले] +अभिवर्षन्ति॥ २१.१३ पूर्वोद्भूताः पश्चादपरोत्थाः प्राग्भवन्ति जीमूताः। २१.१३ शेषास्वपि दिक्ष्वेवं विपर्ययो भवति वायोश्च् । २१.१४ ह्लादिमृदूदक्शिवशक्रदिग्भवो मारुतो वियद्विमलम्। २१.१४ स्निग्धसितबहुलपरिवेषपरिवृतौ हिम*मयखार्कौ[K.ऊ.मयूखार्कौ]॥ २१.१५ पृथुबहुलस्निग्धघनं घनसूचीक्षुरकलोहिताभ्रयुतम्। २१.१५ काकाण्डमेचकाभं वियद्विशुद्धेन्दुनक्षत्रम्॥ २१.१६ सुरचापमन्द्रगर्जितविद्युत्*प्रतिसूर्यका[K.प्रतिसूर्यकाः] शुभा सन्ध्या। २१.१६ शशिशिवशक्राशास्थाः शान्तरवाः पक्षिमृगसङ्घाः॥ २१.१७ विपुलाः प्रदक्षिणचराः स्निग्धमयूखा ग्रहा निरुपसर्गाः। २१.१७ तरवश्च निरुपसृष्टाङ्कुरा नरचतुष्पदा हृष्टाः॥ २१.१८ गर्भाणां पुष्टिकराः सर्वेषामेव यो +अत्र तु विशेषः। २१.१८ स्वर्तुस्वभावजनितो गर्भ*विवृद्ध्यै[K.विवृद्धौ] तमभिधास्य् । २१.१९ पौषे समार्गशीर्षे सन्ध्यारागो +अम्बुदाः सपरिवेषाः। २१.१९ नात्यर्थं मृगशीर्षे शीतं पौषे +अतिहिमपातः॥ २१.२० माघे प्रबलो वायुस्तुषारकलुषद्युती रविशशाङ्कौ। २१.२० अतिशीतं सघनस्य च भानोरस्तोदयौ धन्यौ॥ २१.२१ फाल्गुनमासे रूक्षश्चण्डः पवनो +अभ्रसम्प्लवाः स्निग्धाः। २१.२१ परिवेषाश्चासकलाः कपिलस्ताम्रो रविश्च शुभः॥ २१.२२ पवनघनवृष्टियुक्ताश्चैत्रे गर्भाः शुभाः सपरिवेषाः। २१.२२ घनपवनसलिलविद्युत्स्तनितैश्च हिताय वैशाख् । २१.२३ मुक्तारजतनिकाशास्तमालनीलोत्पलाञ्जनाभासः। २१.२३ जलचरसत्त्वाकारा ग्रभेषु घनाः प्रभूतजलाः॥ २१.२४ तीव्रदिवाकरकिरणाभितापिता मन्दमारुता जलदाः। २१.२४ रुषिता इव धाराभिर्विसृजन्त्यम्भः प्रसवकाल् । २१.२५ गर्भोपघातलिङ्गान्युल्काशनिपांशुपातदिग्दाहः। २१.२५ क्षितिकम्पखपुरकीलककेतुग्रहयुद्धनिर्घाताः॥ २१.२६ रुधिरादिवृष्टिवैकृतपरिघेन्द्रधनूंषि दर्शनं राहोः। २१.२६ इत्युत्पातैरेतैस्त्रिविधैश्चान्यैर्हतो गर्भः॥ २१.२७ स्वर्तुस्वभावजनितैः सामान्यैर्यैश्च लक्षणैर्वृद्धिः। २१.२७ गर्भाणां विपरीतैस्तैरेव विपर्ययो भवति॥ २१.२८ भद्रपदाद्वयविश्वाम्बु*देव[K.दैव]पैतामहेष्वथ ऋक्षेषु। २१.२८ सर्वेष्वृतुषु विवृद्धो गर्भो बहुतोयदो भवति॥ २१.२९ शतभिषगाश्लेषार्द्रास्वातिमघासंयुतः शुभो गर्भः। २१.२९ पुष्णाति बहून् दिवसान् हन्त्युत्पातैर्हतस्त्रिविधैः॥ २१.३० मृगमासादिष्वष्टौ षट्षोडश विंशतिश्चतुर्युक्ता। २१.३० विंशतिरथ दिवसत्रयमेकतमर्क्षेण पञ्चभ्यः॥ २१.३१ ब्[K.२१.३५ ब्]। पञ्चनिमित्तैः शतयोजनं तदर्धार्धमेकहान्या +अतः। २१.३१ द्[K.२१.३५ द्]। वर्षति *पञ्चनिमित्ताद्[K.पञ्चसमन्ताद्] रूपेणैकेन यो गर्भः॥ २१.३२ ब्[K.२१.३६ ब्]। द्रोणः पञ्चनिमित्ते गर्भे त्रीण्याढकानि पवनेन् २१.३२ द्[K.२१.३६ द्]। षड्विद्युता नवाभ्रैः स्तनितेन द्वादश प्रसव् । २१.३३ क्रूरग्रहसंयुक्ते करकाशनिमत्स्यवर्षदा गर्भाः। २१.३३ शशिनि रवौ वा शुभसंयुतेक्षिते भूरिवृष्टिकराः॥ २१.३४ ग्रभसमये +अतिवृष्टिर्गर्भाभावाय निर्निमित्तकृता। २१.३४ द्रोणाष्टांशे +अभ्यधिके वृष्टे गर्भः स्रुतो भवति॥ २१.३५ गर्भः पुष्टः प्रसवे ग्रहोपघातादिभिर्यदि न वृष्टः। २१.३५ आत्मीयगर्भसमये करकामिश्रं ददात्यम्भः॥ २१.३६ काठिन्यं याति यथा चिरकालधृतं पयः पयस्विन्याः। २१.३६ कालातीतं तद्वत्सलिलं काठिन्यमुपयाति॥ २१.३७ पवनसलिलविद्युद्गर्जिताभ्रान्वितो यः २१.३७ स भवति बहुतोयः पञ्चरूपाभ्युपेतः। २१.३७ विसृजति यदि तोयं गर्भकाले +अतिभूरि २१.३७ प्रसवसमयमित्वा शीकराम्भः करोति॥ २२ गर्भधारणाध्यायः २२.०१ ज्यैष्ठसिते +अष्टम्याद्यश्चत्वारो वायुधारणा दिवसाः। २२.०१ मृदुशुभपवनाः शस्ताः स्निग्धघनस्थगितगगनाश्च् । २२.०२ तत्रैव स्वात्याद्ये वृष्टे भचतुष्टये क्रमात्मासाः। २२.०२ श्रावणपूर्वा ज्ञेयाः परिस्रुता धारणास्ताः स्युः। २२.०३ यदि ता स्युरेकरूपाः शुभास्ततः सान्तरास्तु न शिवाय् २२.०३ तस्करभयदाश्*चोक्ताः[K.प्रोक्ताः] श्लोकाश्चाप्यत्र वासिष्ठाः॥ २२.०४ सविद्युतः सपृषतः सपांशूत्करमारुताः। २२.०४ सार्कचन्द्रपरिच्छन्ना धारणाः शुभधारणाः॥ २२.०५ यदा तु विद्युतः श्रेष्ठाः *शुभाशाः[K.शुभाशा] प्रत्युपस्थिताः। २२.०५ तदापि सर्वसस्यानां वृद्धिं ब्रूयाद्विचक्षणः॥ २२.०६ सपांशुवर्षाः सापश्च शुभा बालक्रिया अपि। २२.०६ पक्षिणां सुस्वरा वाचः क्रीडा पांशुजलादिषु॥ २२.०७ रविचन्द्रपरीवेषाः स्निग्धा नात्यन्तदूषिताः। २२.०७ वृष्टिस्तदापि विज्ञेया सर्वसस्य*अर्थसाधिका[K.अभिवृद्धये]॥ २२.०८ मेघाः स्निग्धाः संहताश्च प्रदक्षिणगतिक्रियाः। २२.०८ तदा स्यान्महती वृष्टिः सर्वसस्य*अभिवृद्धये[K.अर्थसाधिका]॥ २३ प्रवर्षणाध्यायः २३.०१ ज्यैष्ठ्यां समतीतायां पूर्वाषाढादिसम्प्रवृष्टेन् २३.०१ शुभमशुभं वा वाच्यं परिमाणं चाम्भसस्तज्ज्ञैः॥ २३.०२ हस्तविशालं कुण्डकमधिकृत्याम्बुप्रमाणनिर्देशः। २३.०२ पञ्चाशत्पलमाढकमनेन मिनुयाज्जलं पतितम्॥ २३.०३ येन धरित्री मुद्रा जनिता वा बिन्दवस्तृणाग्रेषु। २३.०३ वृष्टेन तेन वाच्यं परिमाणं वारिणः प्रथमम्॥ २३.०४ के चिद्यथाभिवृष्टं दशयोजनमण्डलं वदन्त्यन्य् २३.०४ गर्गवसिष्ठपराशरमतमेतद्द्वादशान्न परम्॥ २३.०५ येषु च भेष्वभिवृष्टं भूयस्तेष्वेव वर्षति प्रायः। २३.०५ यदि नाप्यादिषु वृष्टं सर्वेषु तदा त्वनावृष्टिः॥ २३.०६ हस्ताप्यसौम्यचित्रापौष्णधनिष्ठासु षोडश द्रोणाः। २३.०६ शतभिषगैन्द्रस्वातिषु चत्वारः कृत्तिकासु दश् । २३.०७ श्रवणे मघानुराधाभरणीमूलेषु दश चतुर्युक्ताः। २३.०७ फल्गुन्यां पञ्चकृतिः पुनर्वसौ विंशतिर्द्रोणाः॥ २३.०८ *ऐन्द्राग्न्याख्ये[K.ऐन्द्राग्नाख्ये] वैश्वे च विंशतिः सार्पभे दश त्र्यधिकाः। २३.०८ आहिर्बुध्न्यार्यम्णप्राजापत्येषु पञ्चकृतिः। २३.०९ पञ्चदशाजे पुष्ये च कीर्तिता वाजिभे दश द्वौ च् २३.०९ रौद्रे +अष्टादश कथिता द्रोणा निरुपद्रवेष्व्*एते[K.एषु]॥ २३.१० रविरविसुतकेतुपीडिते भे क्षितितनयत्रिविधाद्भुताहते च् २३.१० भवति *च[K.हि] न शिवं न चापि वृष्टिः शुभसहिते निरुपद्रवे शिवं च् । २४ रोहिणीयोगाध्यायः २४.०१ कनकशिलाचयविवरजतरुकुसुमासङ्गिमधुकरानुरुत् २४.०१ बहुविहगकलहसुरयुवतिगीतमन्द्रस्वनोपवन् । २४.०२ सुरनिलयशिखरिशिखरे बृहस्पतिर्नारदाय यानाह् २४.०२ गर्गपराशरकाश्यपमयाश्च यान् शिष्यसङ्घेभ्यः॥ २४.०३ तानवलोक्य यथावत्प्राजापत्येन्दुसम्प्रयोगार्थान्। २४.०३ *अल्प[K.स्वल्प]ग्रन्थेनाहं तानेवाभ्युद्यतो वक्तुम्॥ २४.०४ प्राजेशमाषाढतमिस्रपक्षे क्षपाकरेणोपगतं समीक्ष्य् २४.०४ वक्तव्यमिष्टं जगतो +अशुभं वा शास्त्रोपदेशाद्ग्रहचिन्तकेन् । २४.०५ योगो यथानागत एव वाच्यः स धिष्ण्ययोगः करणे मयोक्तः। २४.०५ चन्द्रप्रमाणद्युतिवर्णमार्गैरुत्पातवातैश्च फलं *निगद्यम्[K.निगाद्यम्]॥ २४.०६ पुरादुदग्*यत्[K.यत्] पुरतो +अपि वा स्थलं २४.०६ त्र्यहोषितस्तत्र हुताशतत्परः। २४.०६ ग्रहान् सनक्षत्रगणान् समालिखेत् २४.०६ सधूपपुष्पैर्बलिभिश्च पूजयेत् ॥ २४.०७ सरत्नतोयाउषधिभिश्चतुर्दिशं २४.०७ तरुप्रवालापिहितैः सुपूजितैः। २४.०७ अकालमूलैः कलशैरलङ्कृतं २४.०७ कुशास्तृतं स्थण्डिलमावसेद्द्विजः॥ २४.०८ आलभ्य मन्त्रेण महाव्रतेन २४.०८ बीजानि सर्वाणि निधाय कुम्भ् २४.०८ प्लाव्यानि चामीकरदर्भतोयैर् २४.०८ होमो मरुद्वारुण*सोम[K.सौम्य]मन्त्रैः॥ २४.०९ श्लक्ष्णां पताकामसितां विदध्याद् २४.०९ दण्डप्रमाणां त्रिगुणोच्छ्रितां च् २४.०९ आदौ कृते दिग्ग्रहणे नभस्वान् २४.०९ ग्राह्यस्तया योगगते शशाङ्क् । २४.१० तत्रार्धमासाः प्रहरैर्विकल्प्या २४.१० वर्षानिमित्तं दिवसास्तदंशैः। २४.१० सव्येन गच्छन् शुभदः सदैव २४.१० यस्मिन् प्रतिष्ठा बलवान् स वायुः॥ २४.११ वृत्ते तु योगे +अङ्कुरितानि यानि २४.११ सन्तीह बीजानि धृतानि कुम्भ् २४.११ येषां तु यो +अंशो +अङ्कुरितस्तदंशस् २४.११ तेषां विवृद्धिं समुपैति नान्यः॥ २४.१२ शान्तपक्षिमृगराविता दिशो निर्मलं वियदनिन्दितो +अनिलः। २४.१२ शस्यते शशिनि *रोहिणीगते[K.रोहिणीयते] मेघमारुतफलानि वच्म्यतः॥ २४.१३ क्व चिदसितसितैः सितैः क्वचिच्च २४.१३ क्व चिदसितैर्भुजगैरिवाम्बुवाहैः। २४.१३ वलितजठरपृष्ठमात्रदृश्यैः २४.१३ स्फुरिततडिद्रसनैर्वृतं विशालैः॥ २४.१४ विकसितकमलोदरावदातैर् २४.१४ अरुणकरद्युतिरञ्जितोपकण्ठैः। २४.१४ छुरितमिव वियद्घनैर्विचित्रैर् २४.१४ मधुकरकुङ्कुमकिंशुकावदातैः॥ २४.१५ असितघननिरुद्धमेव वा २४.१५ चलिततडित्सुरचापचित्रितम्। २४.१५ द्विपमहिषकुलाकुलीकृतं २४.१५ वनमिव दावपरीतमम्बरम्॥ २४.१६ अथ वाञ्जनशैलशिलानिचयप्रतिरूपधरैः स्थगितं गगनम्। २४.१६ हिममौक्तिकशङ्खशशाङ्ककरद्युतिहारिभिरम्बुधरैरथ वा॥ २४.१७ तडिद्धैमकक्ष्यैर्बलाकाग्रदन्तैः २४.१७ स्रवद्वारिदानैश्चलत्प्रान्तहस्तैः। २४.१७ विचित्रेन्द्रचापध्वजोच्छ्रायशोभैस् २४.१७ तमालालिनीलैर्वृतं चाब्दनागैः॥ २४.१८ सन्ध्यानुरक्ते नभसि स्थितानाम् २४.१८ इन्दीवरश्यामरुचां घनानाम्। २४.१८ वृन्दानि पीताम्बरवेष्टितस्य २४.१८ कान्तिं हरेश्चोरयतां यदा वा॥ २४.१९ सशिखिचातकदर्दुरनिःस्वनैर् २४.१९ यदि विमिश्रितमन्द्रपटुस्वनाः। २४.१९ खमवतत्य दिगन्तविलम्बिनः २४.१९ सलिलदाः सलिलौघमुचः क्षितौ॥ २४.२० निगदितरूपैर्जलधरजालैस् २४.२० त्र्यहमवरुद्धं द्व्यहमथ वाहः। २४.२० यदि वियदेवं भवति सुभिक्षं २४.२० मुदितजना च प्रचुरजला भूः॥ २४.२१ रूक्षैरल्पैर्मारुताक्षिप्तदेहैर् २४.२१ उष्ट्रध्वाङ्क्षप्रेतशाखामृगाभैः। २४.२१ अन्येषां वा निन्दितानां *स्वरूपैर्[K.सरूपैर्] २४.२१ मूकैश्चाब्दैर्नो शिवं नापि वृष्टिः॥ २४.२२ विगतघने वा वियति विवस्वान् २४.२२ अमृदुमयूखः सलिलकृदेवम्। २४.२२ सर इव फुल्लं निशि कुमुदाढ्यं २४.२२ खमुडुविशुद्धं यदि च सुवृष्ट्यै॥ २४.२३ पूर्वोद्भूतैः सस्यनिष्पत्तिरब्दैर् २४.२३ आग्नेयाशासम्भवैरग्निकोपः। २४.२३ याम्ये सस्यं क्षीयते नैरृते *+अर्धं[K.अर्घं Kऽस्त्र्. अर्धं] २४.२३ पश्चाज्जातैः शोभना वृष्टिरब्दैः॥ २४.२४ वायव्योत्थैर्वातवृष्टिः क्वचिच्च २४.२४ पुष्टा वृष्टिः सौम्यकाष्ठासमुत्थैः। २४.२४ श्रेष्ठं सस्यं स्थाणुदिक्सम्प्रवृद्धैर् २४.२४ वायुश्चैवं दिक्षु धत्ते फलानि॥ २४.२५ उल्कानिपातास्तडितो +अशनिश्च २४.२५ दिग्दाहनिर्घातमहीप्रकम्पाः। २४.२५ नादा मृगाणां सपतत्रिणां च २४.२५ ग्राह्या यथैव अम्बुधरास्तथैव् । २४.२६ नामाङ्कितैस्तैरुदगादिकुम्भैः २४.२६ प्रदक्षिणं श्रावणमासपूर्वैः। २४.२६ पूर्णैः स मासः सलिलस्य दाता २४.२६ *स्रुतैर्[K.स्रुतर्] अवृष्टिः परिकल्प्यमूनैः॥ २४.२७ अन्यैश्च कुम्भैर्नृपनामचिह्नैर् २४.२७ देशाङ्कितैश्चाप्यपरैस्तथैव् २४.२७ भग्नैः स्रुतैर्न्यूनजलैः सुपूर्णैर् २४.२७ भाग्यानि वाच्यानि यथानुरूपम्॥ २४.२८ दूरगो निकटगो +अथ वा शशी २४.२८ दक्षिणे पथि यथा तथा स्थितः। २४.२८ रोहिणीं यदि युनक्ति सर्वथा २४.२८ कष्टमेव जगतो विनिर्दिशेत् ॥ २४.२९ स्पृशन्नुदग्याति यदा शशाङ्कस् २४.२९ तदा सुवृष्टिर्बहुलोपसर्गा। २४.२९ असंस्पृशन् योगमुदक्समेतः २४.२९ करोति वृष्टिं विपुलां शिवं च् । २४.३० रोहिणीशकटमध्यसंस्थिते २४.३० चन्द्रमस्यशरणीकृता जनाः। २४.३० क्वापि यान्ति शिशुयाचिताशनाः २४.३० सूर्यतप्तपिठराम्बुपायिनः॥ २४.३१ उदितं यदि शीतदीधितिं २४.३१ प्रथमं पृष्ठत एति रोहिणी। २४.३१ शुभमेव तदा स्मरातुराः २४.३१ प्रमदाः *कामवशेन[K.कामिवशे च] संस्थिताः॥ २४.३२ अनुगच्छति पृष्टतः शशी २४.३२ *यदि[K.ओमित्तेद्] कामी वनितामिव प्रियाम्। २४.३२ मकरध्वजबाणखेदिताः २४.३२ प्रमदानां वशगास्तदा नराः॥ २४.३३ आग्नेय्यां दिशि चन्द्रमा यदि भवेत्तत्रोपसर्गो महान् २४.३३ नैरृत्यां समुपद्रुतानि निधनं सस्यानि यान्तीतिभिः। २४.३३ प्राजेशानिलदिक्स्थिते हिमकरे सस्यस्य मध्यश्चयो २४.३३ याते स्थाणुदिशं गुणाः सुबहवः सस्यार्घ*वृष्ट्यादयः[K.वृद्ध्यादयः]॥ २४.३४ ताडयेद्यदि च योगतारकामावृणोति वपुषा यदापि वा। २४.३४ ताडने भयमुशन्ति दारुणं छादने *नृपबधो[K.नृपवधो] +अङ्गनाकृतः॥ २४.३५ गोप्रवेशसमये +अग्रतो वृषो याति कृष्णपशुरेव वा पुरः। २४.३५ भूरि वारि शबले तु मध्यमं नो सिते +अम्बुपरिकल्पनापरैः॥ २४.३६ दृश्यते न यदि रोहिणीयुतश्चन्द्रमा नभसि तोयदावृत् २४.३६ रुग्भयं महदुपस्थितं तदा भूश्च भूरिजलसस्यसंयुता॥ २५ स्वातियोगाध्यायः २५.०१ यद्रोहिणीयोगफलं तदेव स्वातावषाढासहिते च चन्द्र् २५.०१ आषाढशुक्ले निखिलं विचिन्त्यं यो +अस्मिन् विशेषस्तमहं प्रवक्ष्य् । २५.०२ स्वातौ निशांशे प्रथमे +अभिवृष्टे २५.०२ सस्यानि सर्वाण्युपयान्ति वृद्धिम्। २५.०२ भागे द्वितीये तिलमुद्गमाषा २५.०२ ग्रैष्मं तृतीये +अस्ति न शारदानि॥ २५.०३ वृष्टे +अह्निभागे प्रथमे सुवृष्टिस्तद्वद्द्वितीये तु सकीटसर्पा। २५.०३ वृष्टिस्तु मध्यापरभागवृष्टे निश्छिद्रवृष्टिर्द्युनिशं प्रवृष्ट् । २५.०४ सममुत्तरेण तारा चित्रायाः कीर्त्यते ह्यपांवत्सः। २५.०४ तस्यासन्ने चन्द्रे स्वातेर्योगः शिवो भवति॥ २५.०५ सप्तम्यां स्वातियोगे यदि पतति हिमं माघमासान्धकारे २५.०५ वायुर्वा चण्डवेगः सजलजलधरो वापि गर्जत्यजस्रम्। २५.०५ विद्युन्मालाकुलं वा यदि भवति नभो नष्टचन्द्रार्कतारं २५.०५ विज्ञेया प्रावृडेषा मुदितजनपदा सर्वसस्यैरुपेता॥ २५.०६ तथैव फाल्गुने चैत्रे वैशाखस्यासिते +अपि वा। २५.०६ स्वातियोगं विजानीयादाषाढे च विशेषतः॥ २६ आषाढीयोगाध्यायः २६.०१ आषाढ्यां समतुलिताधिवासितानाम् २६.०१ अन्येद्युर्यदधिकतामुपैति बीजम्। २६.०१ तद्वृद्धिर्भवति न जायते यदूनं २६.०१ मन्त्रो +अस्मिन् भवति तुलाभिमन्त्रणाय् । २६.०२ स्तोतव्या मन्त्रयोगेन सत्या देवी सरस्वती। २६.०२ दर्शयिष्यसि यत्सत्यं सत्ये सत्यव्रता ह्यसि॥ २६.०३ येन सत्येन चन्द्रार्कौ ग्रहा ज्योतिर्गणास्तथा। २६.०३ उत्तिष्ठन्तीह पूर्वेण पश्चादस्तं व्रजन्ति च् । २६.०४ यत्सत्यं सर्ववेदेषु यत्सत्यं ब्रह्मवादिषु। २६.०४ यत्सत्यं त्रिषु लोकेषु तत्सत्यमिह दृश्यताम्॥ २६.०५ ब्रह्मणो दुहितासि त्वमादित्येति प्रकीर्तिता। २६.०५ काश्यपी गोत्रतश्चैव नामतो विश्रुता तुला॥ २६.०६ क्षौमं चतुःसूत्रकसन्निबद्धं २६.०६ षडङ्गुलं शिक्यकवस्त्रमस्याः। २६.०६ सूत्रप्रमाणं च दशाङ्गुलानि २६.०६ षडेव *कक्ष्य[K.कक्ष]उभयशिक्यमध्य् । २६.०७ याम्ये शिक्ये काञ्चनं सन्निवेश्यं २६.०७ शेषद्रव्याण्युत्तरे +अम्बूनि *चैव[K.चैवम्]। २६.०७ तोयैः कौप्यैः *सैन्धवैः[K.स्यन्दिभिः] सारसैश्च २६.०७ वृष्टिर्[पाठभेदवृद्धिर्] हीना मध्यमा चोत्तमा च् । २६.०८ दन्तैर्नागा गोहयाद्याश्च लोम्ना २६.०८ हेम्ना भूपाः शिक्थकेन द्विजाद्याः। २६.०८ तद्वद्देशा वर्षमासा दिशश्च २६.०८ शेषद्रव्याण्यात्मरूपस्थितानि॥ २६.०९ हैमी प्रधाना रजतेन मध्या तयोरलाभे खदिरेण कार्या। २६.०९ विद्धः पुमान् येन शरेण सा वा तुला प्रमाणेन भवेद्वितस्तिः॥ २६.१० हीनस्य नाशो +अभ्यधिकस्य वृद्धिस्तुल्येन तुल्यं तुलितं तुलायाम्। २६.१० एतत्तुलाकोशरहस्यमुक्तं प्राजेशयोगे +अपि नरो विदध्यात् ॥ २६.११ स्वातावषाढास्वथ रोहिणीषु २६.११ पापग्रहा योगगता न शस्ताः। २६.११ ग्राह्यं तु योगद्वयमप्युपोष्य २६.११ यदाधिमासो द्विगुणीकरोति॥ २६.१२ त्रयो +अपि योगाः सदृशाः फलेन २६.१२ यदा तदा वाच्यमसंशयेन् २६.१२ विपर्यये यत्त्विह रोहिणीजं २६.१२ फलं तदेवाभ्यधिकं निगद्यम्॥ २६.१३ निष्पत्तिरग्निकोपो वृष्टिर्मन्दाथ मध्यमा श्रेष्ठा। २६.१३ बहुजलपवना पुष्टा शुभा च पूर्वादिभिः पवनैः॥ [K.२६.१४ वृत्तायामाषाढ्यां कृष्णचतुर्थ्यामजैकपादर्क्ष्] [K.२६.१४ यदि वर्षति पर्जन्यः प्रावृट्शस्ता न चेन्न ततः॥] [K.२६.१५ आषाढ्यां पौर्णमास्यां तु यद्यैशानो +अनिलो भवेत् ।] [K.२६.१५ अस्तं गच्छति तीक्ष्णांशौ सस्यसम्पत्तिरुत्तमा॥] २७ वातचक्राध्यायः २७.०१ ब्[K.ओमित्तेद्]। आषाढपौर्णमास्यां तु यद्यैशानो +अनिलो भवेत् । २७.०१ द्[K.ओमित्तेद्]। अस्तं गच्छति तीक्ष्णांशौ सस्य सम्पत्तिरुत्तमा॥ २७.०२ पूर्वः पूर्वसमुद्रवीचिशिखरप्रस्फालनाघूर्णितश् २७.०२ चन्द्रार्कांशुसटा*कलाप[K.अभिघात]कलितो वायुर्यदाकाशतः। २७.०२ नैकान्तस्थितनीलमेघ*पटला[K.पटलां] शारद्य*संवर्धिता[K. संवर्धितां]। २७.०२ वासन्तोत्कटसस्यमण्डित*तला सर्वा मही शोभते[K.तलां विद्यात्तदा मेदिनीम्]॥ २७.०३ यदा *वह्नौ[K.अग्नेयो] वायुर्*वहति गगने +अखण्डिततनुः[K.मलयशिखरास्फालनपटुः] २७.०३ प्लवत्यस्मिन् योगे भगवति पतङ्गे प्रवसति। २७.०३ तदा नित्योद्दीप्ता ज्वलनशिखरालिङ्गिततला २७.०३ स्वगात्रोष्मोच्छ्वासैर्वमति वसुधा भस्मनिकरम्॥ २७.०४ तालीपत्रलतावितानतरुभिः शाखामृगान्नर्तयन् २७.०४ योगे +अस्मिन् प्लवति *ध्वनिः सपरुषो[K.ध्वनन्सुपरुषो] वायुर्यदा दक्षिणः। २७.०४ *तद्वद्योगसमुत्थितस्तु[K.सर्वोद्योगसमुन्नताश्च] गजवत्तालाङ्कुशैर्घट्टिताः २७.०४ कीनाशा इव मन्दवारि*कणिका[K.कणिकान्] मुञ्चन्ति मेघास्तदा॥ २७.०५ सूक्ष्मैलालवलीलवङ्गनिचयान् व्याघूर्णयन् सागरे २७.०५ भानोरस्तमये प्लवत्यविरतो वायुर्यदा नैरृतः। २७.०५ क्षुत्*तृष्णावृत[K.तृष्णामृत]मानुषास्थिशकलप्रस्तारभारच्छदा २७.०५ मत्ता प्रेतवधूरिवोग्रचपला भूमिस्तदा लक्ष्यत् । २७.०६ यदा रेणूत्पातैः *प्रविचलसटाटोपचपलः[K.प्रविकटसटाटोपचपलः] २७.०६ प्रवातः *पश्चाच्चेद्[K.पश्चार्धे] दिनकरकरापातसमय् २७.०६ तदा सस्योपेता *प्रवरनिकराबद्धसमरा[K.प्रवरनृव्राबद्धसमरा] २७.०६ *क्षितिः स्थानस्थानेष्व्[K.धरा स्थाने स्थानेष्व्] अविरतवसामांसरुधिरा॥ २७.०७ आषाढीपर्वकाले यदि किरणपतेरस्तकालोपपत्तौ २७.०७ वायव्यो वृद्धवेगः *पवनघनवपुः पन्नगार्द्धानुकारि[K.प्लवति धनरिपुः पन्नगादानुकारी]। २७.०७ जानीयाद्वारिधाराप्रमुदित*मुदितामुक्त[K.मुदितां मुक्त]मण्डूककण्ठां २७.०७ सस्योद्भासैकचिह्नां सुखबहुलतया भाग्यसेनामिवोर्वीम्॥ २७.०८ मेरुग्रस्तमरीचिमण्डलतले ग्रीष्मावसाने रवौ २७.०८ वात्यामोदिकदम्बगन्धसुरभिर्वायुर्यदा चोत्तरः। २७.०८ विद्युद्भ्रान्तिसमस्तकान्तिकलना मत्तास्तदा तोयदा २७.०८ उन्मत्ता इव नष्टचन्द्रकिरणां गां पूरयन्त्यम्बुभिः॥ २७.०९ *वृत्तायामाषाढ्यां कृष्णचतुर्थ्यामजैकपादर्क्षे[K.ऐशानो यदि शीतलो +अमरगणैः संसेव्यमानो भवेत्]। २७.०९ *यदि वर्षति पर्जन्यः प्रावृत्शस्ता न चेन्न तदा[K.पुन्नागागुरुपारिजातसुरभिर्वायुः प्रचण्डध्वनिः]॥ २७.१० *नष्टचन्द्रार्ककिरनं नष्टतारं न चेन्नभः[K.आपूर्णोदकयौवना वसुमती सम्पन्नसस्याकुला]। २७.१० *न तां भद्रपदां मन्ये यत्र देवो न वर्षति[K.धर्मिष्ठाः प्रणतारयो नृपतयो रक्षन्ति वर्णांस्तदा]॥ २८ सद्योवर्षणाध्यायः २८.०१ वर्षाप्रश्ने सलिलनिलयं राशिमाश्रित्य चन्द्रो २८.०१ लग्नं यातो भवति यदि वा केन्द्रगः शुक्लपक्ष् २८.०१ सौम्यैर्दृष्टः प्रचुरमुदकं पापदृष्टो +अल्पमम्भः २८.०१ प्रावृट्काले सृजति न चिरात्चन्द्रवद्भार्गवो +अपि॥ २८.०२ आर्द्रं द्रव्यं स्पृशति यदि वा वारि तत्संज्ञकं वा २८.०२ तोयासन्नो भवति यदि वा तोयकार्योन्मुखो वा। २८.०२ प्रष्टा वाच्यः सलिलमचिरादस्ति निःसंशयेन २८.०२ पृच्छाकाले सलिलमिति वा श्रूयते यत्र शब्दः॥ २८.०३ उदयशिखरिसंस्थो दुर्निरीक्ष्यो +अतिदीप्त्या २८.०३ द्रुतकनकनिकाशः स्निग्धवैदूर्यकान्तिः। २८.०३ तदहनि कुरुते +अम्भस्तोयकाले विवस्वान् २८.०३ प्रतपति यदि चोच्चैः खं गतो +अतीव तीक्ष्णम्॥ २८.०४ विरसमुदकं गोनेत्राभं वियद्विमला दिशो २८.०४ लवणविकृतिः काकाण्डाभं यदा च भवेत्नभः। २८.०४ पवनविगमः पोप्लूयन्ते झषाः स्थलगामिनो २८.०४ रसनमसकृत्मण्डूकानां जलागमहेतवः॥ २८.०५ मार्जारा भृशमवनिं नखैर्लिखन्तो[K.लिखन्ते] २८.०५ लोहानां मलनिचयः सविस्रगन्धः। २८.०५ रथ्यायां *शिशुरचिताश्[K.शिशुनिचिताश्] च सेतुबन्धाः २८.०५ सम्प्राप्तं जलमचिरात्निवेदयन्ति॥ २८.०६ गिरयो *+अञ्जनचूर्णसन्निभा[K.अञ्जनपुञ्जसन्निभा] यदि वा बाष्पनिरुद्धकन्दराः। २८.०६ कृकवाकुविलोचनोपमाः परिवेषाः शशिनश्च वृष्टिदाः॥ २८.०७ विनोपघातेन पिपीलिकानाम् २८.०७ अण्डोपसंक्रान्तिरहिव्यवायः। २८.०७ *द्रुमावरोहश्[K.द्रुमाधिरोहश्] च भुजङ्गमानां २८.०७ वृष्टेर्निमित्तानि गवां प्लुतं च् । २८.०८ तरुशिखरोपगताः कृकलासा २८.०८ गगनतलस्थितदृष्टिनिपाताः। २८.०८ यदि च गवां रविवीक्षणमूर्ध्वं २८.०८ निपतति वारि तदा न चिरेण् । २८.०९ नेच्छन्ति विनिर्गमं गृहाद्धुन्वन्ति श्रवणान् खुरानपि। २८.०९ पशवः पशुवच्च *कुक्कुरा[K.कुर्कुरा] यद्यम्भः पततीति निर्दिशेत् ॥ २८.१० यदा स्थिता गृहपटलेषु *कुक्कुरा[K.कुर्कुरा] २८.१० *रुदन्ति[K.भवन्ति] वा यदि विततं *वियत्मुखाः[K.दिवोन्मुखाः]। २८.१० दिवा तडिद्यदि च पिनाकिदिग्भवा २८.१० तदा क्षमा भवति *समैव वारिणा[K.स,आतोवारोंा]॥ २८.११ शुककपोतविलोचनसन्निभो २८.११ मधुनिभश्च यदा हिमदीधितिः। २८.११ प्रतिशशी च यदा दिवि राजते २८.११ पतति वारि तदा न *चिरेण च[K.चिराद्दिवः]॥ २८.१२ स्तनितं निशि विद्युतो दिवा २८.१२ रुधिरनिभा यदि दण्डवत्स्थिताः। २८.१२ पवनः पुरतश्च शीतलो २८.१२ यदि सलिलस्य तदागमो भवेत् ॥ २८.१३ वल्लीनां गगनतलोन्मुखाः प्रवालाः २८.१३ स्नायन्ते यदि जलपांशुभिर्विहङ्गाः। २८.१३ सेवन्ते यदि च सरीसृपास्तृणाग्राण्य् २८.१३ आसन्नो भवति तदा जलस्य पातः। २८.१४ मयूरशुकचाषचातकसमानवर्णा यदा २८.१४ जपाकुसुमपङ्कजद्युतिमुषश्च सन्ध्याघनाः। २८.१४ जलोर्मिनगनक्रकच्छपवराहमीनोपमाः २८.१४ प्रभूतपुटसंचया न तु चिरेण यच्छन्त्यपः॥ २८.१५ पर्यन्तेषु सुधाशशाङ्कधवला मध्ये +अञ्जनालित्विषः २८.१५ स्निग्धा नैकपुटाः क्षरज्जलकणाः सोपानविच्छेदिनः। २८.१५ माहेन्द्रीप्रभवाः प्रयान्त्यपरतः प्राग्वा अम्बुपाशोद्भवा २८.१५ ये ते वारिमुचस्त्यजन्ति न चिरादम्भः प्रभूतं भुवि॥ २८.१६ शक्रचापपरिघप्रतिसूर्या रोहितो +अथ तडितः परिवेषः। २८.१६ उद्गमास्तमये यदि भानोरादिशेत्प्रचुरमम्बु तदाशु॥ २८.१७ यदि तित्तिरपत्रनिभं गगनं २८.१७ मुदिताः प्रवदन्ति च पक्षिगणाः। २८.१७ उदयास्तमये सवितुर्द्युनिशं २८.१७ विसृजन्ति घना न चिरेण जलम्॥ २८.१८ यद्यमोघकिरणाः सहस्रगोर् २८.१८ अस्तभूधरकरा इवोच्छ्रिताः। २८.१८ भूसमं च रसते यदाम्बुदस् २८.१८ तन्महद्भवति वृष्टिलक्षणं॥ २८.१९ प्रावृषि शीतकरो भृगुपुत्रात्सप्तमराशिगतः शुभदृष्टः। २८.१९ सूर्यसुतान्नवपञ्चमगो वा सप्तमगश्च जलागमनाय् । २८.२० प्रायो ग्रहाणामुदयास्तकाले समागमे मण्डलसंक्रमे च् २८.२० पक्षक्षये तीक्ष्णकरायनान्ते वृष्टिर्गते +अर्के नियमेन चार्द्राम्॥ २८.२१ समागमे पतति जलं ज्ञशुक्रयोर्ज्ञजीवयोर्गुरुसितयोश्च सङ्गम् २८.२१ यमारयोः पवनहुताशजं भयं ह्यदृष्टयोरसहितयोश्च सद्ग्रहैः॥ २८.२२ अग्रतः पृष्ठतो वापि ग्रहाः सूर्यावलम्बिनः। २८.२२ यदा तदा प्रकुर्वन्ति महीमेकार्णवामिव् । २८.२३ [K.ओमित्तेद्] प्रविशति यदि खद्योतो जलदसमीपेषु रजनीषु। २८.२३ [K.ओमित्तेद्] केदारपूरमधिकं वर्षति देवस्तदा न चिरात् ॥ २८.२४ [K.ओमित्तेद्] वर्षत्यपि रटति यदा गोमायुश्च प्रदोषवेलायाम्। २८.२४ [K.ओमित्तेद्] सप्ताहं दुर्दिनमपि तदा पयो नात्र सन्देहः॥ २९ कुसुमलताध्यायः २९.०१ फलकुसुमसम्प्रवृद्धिं वनस्पतीनां विलोक्य विज्ञेयम्। २९.०१ सुलभत्वं द्रव्याणां निष्पत्तिश्चापि सस्यानाम्॥ २९.०२ शालेन कलमशाली रक्ताशोकेन रक्तशालिश्च् २९.०२ पाण्डूकः क्षीरिकया नीलाशोकेन सूकरकः॥ २९.०३ न्यग्रोधेन तु यवकस्तिन्दुकवृद्ध्या च षष्टिको भवति। २९.०३ अश्वत्थेन ज्ञेया निष्पत्तिः सर्वसस्यानाम्॥ २९.०४ जम्बूभिस्तिलमाषाः शिरीषवृद्ध्या च कङ्गुनिष्पत्तिः। २९.०४ गोधूमाश्च मधूकैर्यववृद्धिः सप्तपर्णेन् । २९.०५ अतिमुक्तककुन्दाभ्यां कर्पासं सर्षपान् वदेदशनैः। २९.०५ बदरीभिश्च कुलत्थांश्*चिरविल्वेन[K.ऊ.चिरबिल्वेन]आदिशेत्मुद्गान्॥ २९.०६ अतसी वेतसपुष्पैः पलाशकुसुमैश्च कोद्रवा ज्ञेयाः। २९.०६ तिलकेन शङ्खमौक्तिकरजतान्यथ चेङ्गुदेन *शणाः[K.शणः]॥ २९.०७ करिणश्च हस्तिकर्णैरादेश्या वाजिनो +अश्वकर्णेन् २९.०७ गावश्च पाटलाभिः कदलीभिरजाविकं भवति॥ २९.०८ चम्पककुसुमैः कनकं विद्रुमसम्पच्च बन्धुजीवेन् २९.०८ *कुरवक[K.कुरुवक]वृद्ध्या वज्रं वैदूर्यं नन्दिकावर्तैः॥ २९.०९ विन्द्याच्च सिन्धुवारेण मौक्तिकं *कारुकाः[K.कुङ्कुमं] कुसुम्भेन् २९.०९ रक्तोत्पलेन राजा मन्त्री नीलोत्पलेनोक्तः॥ २९.१० श्रेष्ठी *सुवर्णपुष्पात्[K.सुवर्णपुष्पैः] पद्मैर्विप्राः पुरोहिताः कुमुदैः। २९.१० सौगन्धिकेन बलपतिरर्केण हिरण्यपरिवृद्धिः॥ २९.११ आम्रैः क्षेमं भल्लातकैर्भयं पीलुभिस्तथारोग्यम्। २९.११ खदिरशमीभ्यां दुर्भिक्षमर्जुनैः शोभना वृष्टिः॥ २९.१२ पिचुमन्दनागकुसुमैः सुभिक्षमथ मारुतः कपित्थेन् २९.१२ निचुलेनावृष्टिभयं व्याधिभयं भवति कुटजेन् । २९.१३ दूर्वाकुशकुसुमाभ्यामिक्षुर्वह्निश्च कोविदारेण् २९.१३ श्यामालताभिवृद्ध्या बन्धक्यो वृद्धिमायान्ति॥ २९.१४ यस्मिन् *काले[K.देशे] स्निग्धनिश्छिद्रपत्राः २९.१४ संदृश्यन्ते वृक्षगुल्मा लताश्च् २९.१४ तस्मिन् वृष्टिः शोभना सप्रदिष्टा २९.१४ रूक्षैश्छिद्रैरल्पमम्भः प्रदिष्टम्॥ ३० सन्ध्यालक्षणाध्यायः ३०.०१ अर्धास्तमितानुदितात्सूर्यादस्पष्टभं नभो यावत् । ३०.०१ तावत्सन्ध्याकालश्चिह्नैरेतैः फलं चास्मिन्॥ ३०.०२ मृग*शकुनि[K.शकुन]पवनपरिवेषपरिधिपरिघाभ्रवृक्षसुरचापैः। ३०.०२ गन्धर्वनगररविकरदण्डरजः स्नेहवर्णैश्च् । ३०.०३ भैरवमुच्चैर्विरुवन्मृगो +असकृद्ग्रामघातमाचष्ट् ३०.०३ रविदीप्तो दक्षिणतो महास्वनः सैन्यघातकरः॥ ३०.०४ अपसव्ये संग्रामः सव्ये सेनासमागमः शान्त् ३०.०४ मृगचक्रे पवने वा सन्ध्यायां मिश्रगे वृष्टिः॥ ३०.०५ दीप्तमृगाण्डजविरुता प्राक्सन्ध्या देशनाशमाख्याति। ३०.०५ दक्षिणदिक्स्थैर्विरुता ग्रहणाय पुरस्य दीप्तास्यैः॥ ३०.०६ गृहतरुतोरणमथने सपांशुलोष्टोत्करे +अनिले प्रबल् ३०.०६ भैरवरावे रूक्षे खगपातिनि चाशुभा सन्ध्या॥ ३०.०७ मन्दपवनावघट्टितचलितपलाशद्रुमा विपवना वा। ३०.०७ मधुरस्वरशान्तविहङ्गमृगरुता पूजिता सन्ध्या॥ ३०.०८ सन्ध्याकाले स्निग्धा दण्डतडित्मत्स्यपरिधिपरिवेषाः। ३०.०८ सुरपतिचापाइरावतरविकिरणाश्चाशु वृष्टिकरः॥ ३०.०९ विच्छिन्नविषमविध्वस्तविकृतकुटिलापसव्यपरिवृत्ताः। ३०.०९ तनुह्रस्वविकलकलुषाश्च विग्रहावृष्टिदाः किरणाः॥ ३०.१० उद्द्योतिनः प्रसन्ना ऋजवो दीर्घाः प्रदक्षिणावर्ताः। ३०.१० किरणाः शिवाय जगतो वितमस्के नभसि भानुमतः॥ ३०.११ शुक्लाः करा दिनकृतो दिवादिमध्यान्तगामिनः स्निग्धाः। ३०.११ अव्युच्छिन्ना ऋजवो वृष्टिकरास्ते *त्व्[K.ह्य्] अमोघाख्याः॥ ३०.१२ कल्माषबभ्रुकपिला विचित्रमाञ्जिष्ठहरितशबलाभाः। ३०.१२ त्रिदिवानुबन्धिनो +अवृष्टये +अल्पभयदास्तु सप्ताहात् ॥ ३०.१३ ताम्रा बलपतिमृत्युं पीतारुणसन्निभाश्च तद्व्यसनम्। ३०.१३ हरिताः पशुसस्यबधं धूमसवर्णा गवां नाशम्॥ ३०.१४ माञ्जिष्टाभाः शस्त्राग्निसम्भ्रमं बभ्रवः पवनवृष्टिम्। ३०.१४ भस्मसदृशास्त्ववृष्टिं तनुभावं शबलकल्माषाः॥ ३०.१५ बन्धूकपुष्पाञ्जनचूर्णसन्निभं ३०.१५ सान्ध्यं रजो +अभ्येति यदा दिवाकरम्। ३०.१५ लोकास्तदा रोगशतैर्निपीड्यते ३०.१५ शुक्लं रजो लोकविवृद्धिशान्तय् । ३०.१६ रविकिरणजलदमरुतां सङ्घातो दण्डवत्स्थितो दण्डः। ३०.१६ स विदिक्स्थितो नृपाणामशुभो दिक्षु *द्विजादीनाम्[Kऽस्त्र्. द्विजातीनाम्]॥ ३०.१७ शस्त्रभयातङ्ककरो दृष्टः प्राङ्मध्यसन्धिषु दिनस्य् ३०.१७ शुक्लाद्यो विप्रादीन् यदभिमुखस्तां निहन्ति दिशम्॥ ३०.१८ दधिसदृशाग्रो नीलो भानुच्छादी खमध्यगो +अभ्रतरुः। ३०.१८ पीतच्छुरिताश्च घना घनमूला भूरिवृष्टिकराः॥ ३०.१९ अनुलोमगे +अभ्रवृक्षे शमं गते यायिनो नृपस्य बधः। ३०.१९ बालतरुप्रतिरूपिणि युवराजामात्ययोर्मृत्युः॥ ३०.२० कुवलयवैदूर्याम्बुजकिञ्जल्काभा प्रभञ्जनोन्मुक्ता। ३०.२० सन्ध्या करोति वृष्टिं रविकिरणोद्भासिता सद्यः॥ ३०.२१ अशुभाकृतिघनगन्धर्वनगरनीहार*धूमपांशुयुता[K.पांशुधूमयुता]। ३०.२१ प्रावृषि करोत्यवग्रहमन्यर्तौ शस्त्रकोपकरी॥ ३०.२२ शिशिरादिषु वर्णाः शोणपीतसितचित्रपद्मरुधिरनिभाः। ३०.२२ प्रकृतिभवाः सन्ध्यायां स्वर्तौ शस्ता विकृतिरन्या॥ ३०.२३ आयुधभृन्नररूपं छिन्नाभ्रं परभयाय रविगामि। ३०.२३ सितखपुरे +अर्काक्रान्ते पुरलाभो भेदने नाशः॥ ३०.२४ सितसितान्तघनावरणं रवेर् ३०.२४ भवति वृष्टिकरं यदि सव्यतः। ३०.२४ यदि च वीरणगुल्मनिभैर्घनैर् ३०.२४ दिवसभर्तुरदीप्तदिगुद्भवैः॥ ३०.२५ नृपविपत्तिकरः परिघः सितः क्षतजतुल्यवपुर्बलकोपकृत् । ३०.२५ कनकरूपधरो बलवृद्धिदः सवितुरुद्गमकालसमुत्थितः॥ ३०.२६ उभयपार्श्वगतौ परिधी रवेः ३०.२६ प्रचुरतोय*करौ[K.कृतौ] वपुषान्वितौ। ३०.२६ अथ समस्तककुप्परिचारिणः ३०.२६ परिधयो +अस्ति कणो +अपि न वारिणः॥ ३०.२७ ध्वजातपत्रपर्वतद्विपाश्वरूपधारिणः। ३०.२७ जयाय सन्ध्ययोर्घना रणाय रक्तसन्निभाः॥ ३०.२८ पलालधूमसञ्चयस्थितोपमा बलाहकाः। ३०.२८ बलान्यरूक्षमूर्तयो विवर्धयन्ति भूभृताम्॥ ३०.२९ विलम्बिनो द्रुमोपमाः खरारुणप्रकाशिनः। ३०.२९ घनाः शिवाय सन्ध्ययोः पुरोपमाः शुभावहाः॥ ३०.३० दीप्तविहङ्गशिवामृगघुष्टा दण्डरजःपरिघादियुता च् ३०.३० प्रत्यहमर्कविकारयुता वा देशनरेशसुभिक्षबधाय् । ३०.३१ प्राची तत्क्षणमेव नक्तमपरा सन्ध्या त्र्यहाद्वा फलं ३०.३१ सप्ताहात्परिवेषरेणुपरिघाः कुर्वन्ति सद्यो न चेत् । ३०.३१ तद्वत्सूर्यकरेन्द्रकार्मुकतडित्प्रत्यर्कमेघानिलास् ३०.३१ तस्मिन्नेव दिने +अष्टमे +अथ विहगाः सप्ताहपाका मृगाः॥ ३०.३२ एकं दीप्त्या योजनं भाति सन्ध्या ३०.३२ विद्युद्भासा षट्प्रकाशीकरोति। ३०.३२ पञ्चाब्दानां गर्जितं याति शब्दो ३०.३२ नास्तीयत्ता *के चिद्[K.का चिद्] उल्कानिपात् । ३०.३३ प्रत्यर्कसंज्ञः परिधिस्तु तस्य ३०.३३ *त्रियोजनाभः[K.त्रियोजना भा] परिघस्य पञ्च् ३०.३३ षट्पञ्चदृश्यं परिवेषचक्रं ३०.३३ दशामरेशस्य धनुर्विभाति॥ ३१ दिग्दाहलक्षणाध्यायः ३१.०१ दाहो दिशां राजभयाय पीतो देशस्य नाशाय हुताशवर्णः। ३१.०१ यश्चारुणः स्यादपसव्यवायुः सस्यस्य नाशं स करोति दृष्टः॥ ३१.०२ यो +अतीव दीप्त्या कुरुते प्रकाशं ३१.०२ छायामपि व्यञ्जयते +अर्कवद्यः। ३१.०२ राज्ञो महद्वेदयते भयं स ३१.०२ शस्त्रप्रकोपं क्षतजानुरूपः॥ ३१.०३ प्राक्क्षत्रियाणां सनरेश्वराणां ३१.०३ प्राग्दक्षिणे शिल्पिकुमारपीडा। ३१.०३ याम्ये सहोग्रैः पुरुषैस्तु वैश्या ३१.०३ दूताः पुनर्भूप्रमदाश्च कोण् । ३१.०४ पश्चात्तु शूद्राः कृषिजीविनश्च ३१.०४ चौरास्तुरङ्गैः सह वायुदिक्स्थ् ३१.०४ पीडां व्रजन्त्युत्तरतश्च विप्राः ३१.०४ *पाखण्डिनो[K.पाषण्डिनो] वाणिजकाश्च शार्व्याम्॥ ३१.०५ नभः प्रसन्नं विमलानि भानि ३१.०५ प्रदक्षिणं वाति सदागतिश्च् ३१.०५ दिशां च दाहः कनकावदातो ३१.०५ हिताय लोकस्य सपार्थिवस्य् । ३२ भूकम्पलक्षणाध्यायः ३२.०१ क्षितिकम्पमाहुरेके बृहदन्तर्जलनिवासिसत्त्वकृतम्। ३२.०१ भूभारखिन्नदिग्गजविश्रामसमुद्भवं चान्य् । ३२.०२ अनिलो +अनिलेन निहतः क्षितौ पतन् सस्वनं करोत्य्*अन्ये[K.एके]। ३२.०२ के चित्त्वदृष्टकारितमिदमन्ये प्राहुराचार्याः॥ ३२.०३ गिरिभिः पुरा सपक्षैर्वसुधा प्रपतद्भिरुत्पद्भिश्च् ३२.०३ आकम्पिता पितामहमाहामरसदसि सव्रीडम्॥ ३२.०४ भगवन्नाम ममैतत्त्वया कृतं यदचलेति तन्न तथा। ३२.०४ क्रियते +अचलैश्चलद्भिः शक्ताहं नास्य खेदस्य् । ३२.०५ तस्याः *सगद्गदगिरं[K.सगड्गदगिरं] किं चित्स्फुरिताधरं विनतमीषत् । ३२.०५ साश्रुविलोचनमाननमालोक्य पितामहः प्राह् । ३२.०६ मन्युं हरेन्द्र धात्र्याः क्षिप कुलिशं शैलपक्षभङ्गाय् ३२.०६ शक्रः कृतमित्युक्त्वा मा भैरिति वसुमतीमाह् । ३२.०७ किन्त्वनिलदहनसुरपतिवरुणाः सदसत्फलावबोधार्थम्। ३२.०७ प्राग्द्वित्रिचतुर्भागेषु दिननिशोः कम्पयिष्यन्ति॥ ३२.०८ चत्वार्यार्यम्णाद्यान्यादित्यं मृगशिरो +अश्वयुक्चेति। ३२.०८ मण्डलमेतद्वायव्यमस्य रूपाणि सप्ताहात् ॥ ३२.०९ धूमाकुलीकृताशे नभसि नभस्वान् रजः क्षिपन् भौमम्। ३२.०९ विरुजन् द्रुमांश्च विचरति रविरपटुकरावभासी च् । ३२.१० वायव्ये भूकम्पे सस्याम्बुवनाउषधीक्षयो +अभिहितः। ३२.१० श्वयथुश्वासोन्मादज्वरकास*भवो[K.भवा] वणिक्पीडा॥ ३२.११ रूपायुधभृद्वैद्यास्त्रीकविगान्धर्वपण्यशिल्पिजनाः। ३२.११ पीड्यन्ते सौराष्ट्रककुरुमघधदशार्णमत्स्याश्च् । ३२.१२ पुष्याग्नेयविशाखाभरणीपित्र्याजभाग्यसंज्ञानि। ३२.१२ वर्गो हौतभुजो +अयं करोति रूपाण्यथैतानि॥ ३२.१३ तारोल्कापातावृतमादीप्तमिवाम्बरं सदिग्दाहम्। ३२.१३ विचरति मरुत्सहायः सप्तार्चिः सप्तदिवसान्तः॥ ३२.१४ आग्नेये +अम्बुदनाशः सलिलाशयसंक्षयो नृपतिवैरम्। ३२.१४ दद्रूविचर्चिकाज्वरविसर्पिकाः पाण्डुरोगश्च् । ३२.१५ दीप्तौजसः प्रचण्डाः पीड्यन्ते चाश्मकाङ्गबाह्लीकाः। ३२.१५ तङ्गणकलिङ्गवङ्ग*द्रविडाः[ऊ.द्रविणाः] *शबरा अनेकविधाः[K.शबराश्च नैकविधाः]॥ ३२.१६ अभिजित्श्रवणधनिष्ठाप्राजापत्याइन्द्रवैश्वमैत्राणि। ३२.१६ सुरपतिमण्डलमेतद्भवन्ति *चाप्यस्य रूपाणि[K.च अस्य स्वरूपाणि]॥ ३२.१७ चलिताचलवर्ष्माणो गम्भीरविराविणस्*तडिद्वन्तः[K.तडित्वन्तः]। ३२.१७ गवलालिकुलाहिनिभा विसृजन्ति पयः पयोवाहाः॥ ३२.१८ ऐन्द्रं *स्तुत[K.श्रुति]कुलजातिख्यातावनिपालगणपविध्वंसि। ३२.१८ अतिसारगलग्रहवदनरोगकृच्छर्दिकोपाय् । ३२.१९ काशियुगन्धरपौरवकिरातकीराभिसारहलमद्राः। ३२.१९ अर्बुद*सुराष्ट्र[K.सुवास्तु]मालवपीडाकरमिष्टवृष्टिकरम्॥ ३२.२० पौष्णाप्यार्द्राश्लेषामूलाहिर्बुध्न्यवरुणदेवानि। ३२.२० मण्डलमेतद्वारुणमस्यापि भवन्ति रूपाणि॥ ३२.२१ नीलोत्पलालिभिन्नाञ्जनत्विषो मधुरराविणो बहुलाः। ३२.२१ तडिदुद्भासितदेहा *धाराङ्कुर[K.धाराङ्कुश]वर्षिणो जलदाः॥ ३२.२२ वारुणमर्णवसरिदाश्रितघ्नमतिवृष्टिदं विगतवैरम्। ३२.२२ गोनर्दचेदिकुकुरान् किरातवैदेहकान् हन्ति॥ ३२.२३ षड्भिर्मासैः कम्पो द्वाभ्यां पाकं च याति निर्घातः। ३२.२३ अन्यानप्युत्पातान् जगुरन्ये मण्डलैरेतैः॥ [K.३ एर्सेसिन्सेर्तेद् K.३२.२४ उल्का हरिश्चन्द्रपुरं रजश्च निर्घातभूकम्पककुप्प्रदाहाः। K.३२.२४ वातो +अतिचण्डो ग्रहणं रवीन्द्वोर्नक्षत्रतारागणवैकृतानि॥ K.३२.२५ व्यभ्रे वृष्टिर्वैकृतं वातवृष्टिर्धूमो +अनग्नेर्विस्फुलिङ्गार्चिषो वा। K.३२.२५ वन्यं सत्त्वं ग्राममध्ये विशेद्वा रात्रावैन्द्रं कार्मुकं दृश्यते वा॥ K.३२.२६ सन्ध्याविकाराः परिवेषखण्डा नद्यः प्रतीपा दिवि तूर्यनादाः। K.३२.२६ अन्यच्च यत्स्यात्प्रकृतेः प्रतीपं तन्मण्डलैरेव फलं निगाद्यम्॥] ३२.२४ हन्त्यैन्द्रो वायव्यं वायुश्चाप्यैन्द्रमेवमन्योन्यम्। ३२.२४ वारुणहौतभुजावपि वेलानक्षत्रजाः कम्पाः॥ ३२.२५ प्रथितनरेश्वरमरणव्यसनान्याग्नेयवायुमण्डलयोः। ३२.२५ क्षुद्भयमरकावृष्टिभिरुपताप्यन्ते जनाश्च अपि॥ ३२.२६ वारुणपौरन्दरयोः सुभिक्षशिववृष्टिहार्दयो लोक् ३२.२६ गावो +अतिभूरिपयसो निवृत्तवैराश्च भूपालाः॥ ३२.२७ पक्षैश्चतुर्भिरनिलस्त्रिभिरग्निर्देवराट्च सप्ताहात् । ३२.२७ सद्यः फलति च वरुणो येषु न कालो +अद्भुतेषूक्तः॥ ३२.२८ चलयति पवनः शतद्वयं शतमनलो दशयोजनान्वितम्। ३२.२८ सलिलपतिरशीतिसंयुतं कुलिशधरो +अभ्यधिकं च *षष्टितः[K.षष्टिकम्]॥ ३२.२९ त्रिचत्रुथसप्तमदिने मासे पक्षे तथा त्रिपक्षे च् ३२.२९ यदि भवति भूमिकम्पः प्रधाननृपनाशनो भवति॥ ३३ उल्कालक्षणाध्यायः ३३.०१ दिवि भुक्तशुभफलानां पततां रूपाणि यानि तान्युल्काः। ३३.०१ धिष्ण्योल्काशनिविद्युत्तारा इति पञ्चधा भिन्नाः॥ ३३.०२ उल्का पक्षेण फलं तद्वद्धिष्ण्याशनिस्त्रिभिः पक्षैः। ३३.०२ विद्युदहोभिः षड्भिः तद्वत्तारा विपाचयति॥ ३३.०३ तारा फलपादकरी फलार्धदात्री प्रकीर्तिता धिष्ण्या। ३३.०३ तिस्रः सम्पूर्णफला विद्युदथोल्काशनिश्चेति॥ ३३.०४ अशनिः स्वनेन महता नृगजाश्वमृगाश्मवेश्मतरुपशुषु। ३३.०४ निपतति विदारयन्ती धरातलं चक्रसंस्थाना॥ ३३.०५ विद्युत्सत्त्वत्रासं जनयन्ती तटतटस्वना सहसा। ३३.०५ कुतिलविशाला निपतति जीवेन्धनराशिषु ज्वलिता॥ ३३.०६ धिष्ण्या कृशाल्पपुच्छा धनूंषि दश दृश्यते +अन्तराभ्यधिकम्। ३३.०६ ज्वलिताङ्गारनिकाशा द्वौ हस्तौ सा प्रमाणेन् । ३३.०७ तारा हस्तं दीर्घा शुक्ला ताम्राब्जतन्तुरूपा वा। ३३.०७ तिर्यगधश्चोर्ध्वं वा याति वियत्युह्यमानेव् । ३३.०८ उल्का शिरसि विशाला निपतन्ती वर्धते प्रतनुपुच्छा॥ ३३.०८ दीर्घा *च भवति[K.भवति च] पुरुषं भेदा बहवो भवत्यस्याः॥ ३३.०९ प्रेतप्रहरणखरकरभनक्रकपिदंष्ट्रिलाङ्गलमृगाभाः। ३३.०९ गोधाहिधूमरूपाः पापा या चोभयशिरस्का॥ ३३.१० ध्वजझष*गिरिकरि[K.करिगिरि]कमलेन्दुतुरगसन्तप्तरजतहंसाभाः। ३३.१० *श्रीवृक्ष[K.श्रीवत्स, Kऽस्त्र्. श्रीवृक्ष]वज्रशङ्खस्वस्तिकरूपाः शिवसुभिक्षाः॥ ३३.११ अम्बरमध्याद्बह्व्यो निपतन्त्यो राजराष्ट्रनाशाय् ३३.११ बम्भ्रमती गगनोपरि विभ्रममाख्याति लोकस्य् । ३३.१२ संस्पृशती चन्द्रार्कौ तद्विसृता वा सभूप्रकम्पा च् ३३.१२ परचक्रागमनृपभयदुर्भिक्षावृष्टिभयजननी॥ ३३.१३ पौरेतरघ्नमुल्कापसव्यकरणं दिवाकरहिमांशवोः। ३३.१३ उल्का शुभदा पुरतो दिवाकरविनिःसृता यातुः॥ ३३.१४ शुक्ला रक्ता पीता कृष्णा चोल्का द्विजादिवर्णघ्नी। ३३.१४ क्रमशश्चैतान् हन्युर्मूर्धोरःपार्श्वपुच्छस्थाः॥ ३३.१५ उत्तरदिगादिपतिता विप्रादीनामनिष्टदा रूक्षा। ३३.१५ ऋज्वी स्निग्धाखण्डा नीचोपगता च तद्वृद्ध्यै॥ ३३.१६ *श्यावारुण[K.श्यामा वारुण]नीलासृग्दहनासितभस्मसन्निभा रूक्षा। ३३.१६ सन्ध्यादिनजा वक्रा दलिता च परागमभयाय् । ३३.१७ नक्षत्रग्रह*घातैस्[K.घाते] तद्भक्तीनां क्षयाय निर्दिष्टा। ३३.१७ उदये घ्नती रवीन्दू पौरेतरमृत्यवे +अस्ते वा॥ ३३.१८ भाग्यादित्यधनिष्ठामूलेषूल्काहतेषु युवतीनाम्। ३३.१८ विप्रक्षत्रियपीडा पुष्यानिलविष्णुदेवेषु॥ ३३.१९ ध्रुवसौम्येषु नृपाणामुग्रेषु सदारुणेषु चौराणाम्। ३३.१९ क्षिप्रेषु कलाविदुषां पीडा साधारणे च हत् । ३३.२० कुर्वन्त्येताः पतिता देवप्रतिमासु राजराष्ट्रभयम्। ३३.२० शक्रोपरि नृपतीनां गृहेषु तत्स्वामिनां पीडाम्॥ ३३.२१ आशाग्रहोपघाते तद्देश्यानां खले कृषिरतानाम्। ३३.२१ चैत्यतरौ सम्पतिता सत्कृतपीडां करोत्युल्का॥ ३३.२२ द्वारि पुरस्य पुरक्षयमथेन्द्रकीले जनक्षयो +अभिहितः। ३३.२२ ब्रह्मायतने विप्रान् विनिहन्याद्गोमिनो गोष्ठ् । ३३.२३ क्ष्वेडास्फोटितवादितगीतोत्कुष्टस्वना भवन्ति यदा। ३३.२३ उल्कानिपातसमये भयाय राष्ट्रस्य सनृपस्य् । ३३.२४ यस्याश्चिरं तिष्ठति खे +अनुषङ्गो ३३.२४ दण्डाकृतिः सा नृपतेर्भयाय् ३३.२४ या चोह्यते तन्तुधृतेव खस्था ३३.२४ या वा महेन्द्रध्वजतुल्यरूपा॥ ३३.२५ श्रेष्ठिनः प्रतीपगा तिर्यगा *नृपाङ्गनानाम्[K.नृपाङ्गनाः]। ३३.२५ हन्त्यधोमुखी नृपान् ब्राह्मणानथोर्ध्वगा॥ ३३.२६ *बर्हि[K.वर्हि]पुच्छरूपिणी लोकसंक्षयावहा। ३३.२६ सर्पवत्*प्रसर्पती[K.प्रसर्पिणी] योषितामनिष्टदा॥ ३३.२७ हन्ति मण्डला पुरं छत्रवत्पुरोहितम्। ३३.२७ वंशगुल्मवत्स्थिता राष्ट्रदोषकारिणी॥ ३३.२८ व्यालसूकरोपमा विस्फुलिङ्गमालिनी। ३३.२८ खण्डशो +अथ वा गता सस्वना च पापदा॥ ३३.२९ सुरपतिचापप्रतिमा राज्यं नभसि विलीना जलदान् हन्ति। ३३.२९ पवनविलोमा कुटिलं याता न भवति शस्ता विनिवृत्ता वा॥ ३३.३० अभिभवति यतः पुरं बलं वा भवति भयं तत एव पार्थिवस्य् ३३.३० निपतति च यया दिशा प्रदीप्ता जयति रिपूनचिरात्तया प्रयातः॥ ३४ परिवेषलक्षणाध्यायः ३४.०१ सम्मूर्च्छिता रवीन्द्वोः किरणाः पवनेन मण्डलीभूताः। ३४.०१ नानावर्णाकृतयस्तन्वभ्रे व्योम्नि परिवेषाः॥ ३४.०२ ते रक्तनीलपाण्डुरकापोताभ्राभशबल*हरित[K.हरि]शुक्लाः। ३४.०२ इन्द्रयमवरुणनिरृतिश्वसनेशपितामह*अम्बु[K.अग्नि]कृताः॥ ३४.०३ धनदः करोति मेचकमन्योन्यगुणाश्रयेण चाप्यन्य् ३४.०३ प्रविलीयते मुहुर्मुहुरल्पफलः सो +अपि वायुकृतः॥ ३४.०४ चाषशिखिरजततैलक्षीरजलाभः स्वकालसम्भूतः। ३४.०४ अविकलवृत्तः स्निग्धः परिवेषः शिवसुभिक्षकरः॥ ३४.०५ सकलगगनानुचारी नैकाभः क्षतजसन्निभो रूक्षः। ३४.०५ असकलशकटशरासनशृङ्गाटकवत्स्थितः पापः॥ ३४.०६ शिखिगलसमे +अतिवर्ष्णे बहुवर्णे नृपवधो भयं धूम्र् ३४.०६ हरिचापनिभे युद्धान्यशोककुसुमप्रभे चापि॥ ३४.०७ वर्णेनैकेन यदा बहुलः स्निग्धः क्षुराभ्रकाकीर्णः। ३४.०७ स्वर्तौ सद्यो वर्षं करोति पीतश्च दीप्तार्कः॥ ३४.०८ दीप्त*मृगविहङ्ग[K.विहङ्गमृग]रुतः कलुषः सन्ध्यात्रयोत्थितो +अतिमहान्। ३४.०८ भयकृत्तडिदुल्काद्यैर्हतो नृपं हन्ति शस्त्रेण् । ३४.०९ प्रतिदिनमर्कहिमांश्वोरहर्निशं रक्तयोर्नरेन्द्रवधः। ३४.०९ परिविष्टयोरभीक्षणं लग्न*अस्तमय[K.अस्तनभः]स्थयोस्तद्वत् ॥ ३४.१० सेनापतेर्भयकरो द्विमण्डलो नातिशस्त्रकोपकरः। ३४.१० त्रिप्रभृति शस्त्रकोपं युवराजभयं नगररोधम्॥ ३४.११ वृष्टिस्त्र्यहेण मासेन विग्रहो वा ग्रहेन्दुभनिरोध् ३४.११ होराजन्माधिपयोर्जन्मर्क्षे वां *+अशुभो[K.वाशुभो ऊ.च अशुभो] राज्ञः॥ ३४.१२ परिवेषमण्डलगतो रवितनयः क्षुद्रधान्यनाशकरः। ३४.१२ जनयति च वातवृष्टिं स्थावरकृषिकृन्निहन्ता च् । ३४.१३ भौमे कुमारबलपतिसैन्यानां विद्रवो +अग्निशस्त्रभयम्। ३४.१३ जीवे परिवेषगते पुरोहितामात्यनृपपीडा॥ ३४.१४ मन्त्रिस्थावरलेखकपरिवृद्धिश्चन्द्रजे सुवृष्टिश्च् ३४.१४ शुक्रे यायिक्षत्रिय*राज्ञी[K.राज्ञां]पीडा प्रियं चान्नम्॥ ३४.१५ क्षुदनलमृत्युनराधिपशस्त्रेभ्यो जायते भयं केतौ। ३४.१५ परिविष्टे गर्भभयं राहौ व्याधिर्नृपभयं च् । ३४.१६ युद्धानि विजानीयात्परिवेषाभ्यन्तरे द्वयोर्ग्रहयोः। ३४.१६ दिवसकृतः शशिनो वा क्षुदवृष्टिभयं त्रिषु प्रोक्तम्॥ ३४.१७ याति चतुर्षु नरेन्द्रः सामात्यपुरोहितो वशं मृत्योः। ३४.१७ प्रलयमिव विद्धि जगतः पञ्चादिषु मण्डलस्थेषु॥ ३४.१८ ताराग्रहस्य कुर्यात्पृथगेव समुत्थितो नरेन्द्रवधम्। ३४.१८ नक्षत्राणामथ वा यदि केतोर्नोदयो भवति॥ ३४.१९ विप्रक्षत्रियविट्शूद्रहा भवेत्प्रतिपदादिषु क्रमशः। ३४.१९ श्रेणीपुरकोशानां पञ्चम्यादिष्वशुभकारी॥ ३४.२० युवराजस्याष्टम्यां परतस्त्रिषु पार्थिवस्य दोषकरः॥ ३४.२० पुररोधो द्वादश्यां सैन्यक्षोभस्त्रयोदश्याम्॥ ३४.२१ नरपतिपत्नीपीडां परिवेषो +अभ्युत्थितश्चतुर्दश्याम्। ३४.२१ कुर्यात्तु पञ्चदश्यां पीडां मनुजाधिपस्यैव् । ३४.२२ नागरकाणामभ्यन्तरस्थिता यायिनां च बाह्यस्था। ३४.२२ परिवेषमध्यरेखा विज्ञेयाक्रन्दसाराणाम्॥ ३४.२३ रक्तः श्यामो रूक्षश्च भवति येषां पराजयस्तेषाम्। ३४.२३ स्निग्धः श्वेतो द्युतिमान् येषां भागो जयस्तेषाम्॥ ३५ इन्द्रायुद्धलक्षणाध्यायः ३५.०१ सूर्यस्य विविधवर्णाः पवनेन विघट्टिताः कराः साभ्र् ३५.०१ वियति धनुःसंस्थाना ये दृश्यन्ते तदिन्द्रधनुः॥ ३५.०२ के चिदनन्तकुलोरगनिःश्वासोद्भूतमाहुराचार्याः। ३५.०२ तद्यायिनां नृपाणामभिमुखमजयावहं भवति॥ ३५.०३ अच्छिन्नमवनिगाढं द्युतिमत्स्निग्धं घनं विविधवर्णम्। ३५.०३ द्विरुदितमनुलोमं च प्रशस्तमम्भः प्रयच्छति च् । ३५.०४ विदिगुद्भूतं दिक्स्वामिनाशनं व्यभ्रजं मरककारि। ३५.०४ पाटलपीतकनीलैः शस्त्राग्निक्षुत्कृता दोषाः॥ ३५.०५ जलमध्ये +अनावृष्टिर्भुवि सस्यवधस्तरौ स्थिते व्याधिः। ३५.०५ *वाल्मीके[K.वल्मीके] शस्त्रभयं निशि सचिववधाय धनुरैन्द्रम्॥ ३५.०६ वृष्टिं करोत्यवृष्ट्यां वृष्टिं वृष्ट्यां निवारयत्यैन्द्र्याम्। ३५.०६ पश्चात्सदैव वृष्टिं कुलिशभृतश्चापमाचष्ट् । ३५.०७ चापं मघोनः कुरुते निशायाम् ३५.०७ आखण्डलायां दिशि भूपपीडाम्। ३५.०७ याम्यापरोदक्प्रभवं निहन्यात् ३५.०७ सेनापतिं नायकमन्त्रिणौ च् । ३५.०८ निशि सुरचापं सितवर्णाद्यं जनयति पीडां द्विजपूर्वाणाम्। ३५.०८ भवति च यस्यां दिशि तद्देश्यं नरपतिमुख्यं नचिराद्धन्यात् ॥ ३६ गन्धर्वनगरलक्षणाध्यायः ३६.०१ उदगादि पुरोहितनृपबलपतियुवराजदोषदं खपुरम्। ३६.०१ सितरक्तपीतकृष्णं विप्रादीनामभावाय् । ३६.०२ नागरनृपतिजयावहमुदग्विदिक्स्थं विवर्णनाशाय् ३६.०२ शान्ताशायां दृष्टं सतोरणं नृपतिविजयाय् । ३६.०३ सर्वदिगुत्थं सततोथितं च भयदं नरेन्द्रराष्ट्राणाम्। ३६.०३ चौराटविकान् हन्याद्धूमानलशक्रचापाभम्॥ ३६.०४ गन्धर्वनगरमुत्थितमापाण्डुरमशनिपातवातकरम्। ३६.०४ दीप्ते नरेन्द्रमृत्युर्वामे +अरिभयं जयः सव्य् । ३६.०५ अनेकवर्णाकृति खे प्रकाशते पुरं पताकाध्वजतोरणान्वितम्। ३६.०५ यदा तदा नागमनुष्यवाजिनां पिबत्यसृग्भूरि रणे वसुन्धरा॥ ३७ प्रतिसूर्यलक्षणाध्यायः ३७.०१ प्रतिसूर्यकः प्रशस्तो दिवसकृदृतुवर्णसप्रभः स्निग्धः। ३७.०१ वैदूर्यनिभः स्वच्छः शुक्लश्च क्षेमसौभिक्षः॥ ३७.०२ पीतो व्याधिं जनयत्यशोकरूपश्च शस्त्रकोपाय् ३७.०२ प्रतिसूर्याणां माला दस्युभयातङ्कनृपहन्त्री॥ ३७.०३ दिवसकृतः प्रतिसूर्यो जलकृदुदग्दक्षिणे स्थितो +अनिलकृत् । ३७.०३ उभयस्थः सलिलभयं नृपमुपरि निहन्त्यधो जनहा॥ [K.छप्. ३८ रजोलक्षणमिन्सेर्तेद् K.३८.०१ कथयन्ति पार्थिववधं रजसा घनतिमिरसञ्चयनिभेन् K.३८.०१ अविभाव्यमानगिरिपुरतरवः सर्वा दिशश्छन्नाः॥ K.३८.०२ यस्यां दिशि धूमचयः प्राक्प्रभवति नाशमेति वा यस्याम्। K.३८.०२ आगच्छति सप्ताहात्तत्र एव भयं न सन्देहः॥ K.३८.०३ श्वेते रजोघनौघे पीडा स्यान्मन्त्रिजनपदानां च् K.३८.०३ नचिरात्प्रकोपमुपयाति शस्त्रमतिसङ्कुला सिद्धिः॥ K.३८.०४ अर्कोदये विजृम्भति यदि दिनमेकं दिनद्वयं वापि। K.३८.०४ स्थगयन्निव गगनतलं भयमत्युग्रं निवेदयति॥ K.३८.०५ अनवरतसञ्चयवहं रजनीमेकां प्रधाननृपहन्तृ। K.३८.०५ क्षेमाय च शेषाणां विचक्षणानां नरेन्द्राणाम्॥ K.३८.०६ रजनीद्वयं विसर्पति यस्मिन् राष्ट्रे रजोघनं बहुलम्। K.३८.०६ परचक्रस्य आगमनं तस्मिन्नपि सन्निबोद्धव्यम्॥ K.३८.०७ निपतति रजनीत्रितयं चतुष्कमप्यन्नरसविनाशाय् K.३८.०७ राज्ञां सैन्यक्षोभो रजसि भवेत्पञ्चरात्रभव् । K.३८.०८ केत्वाद्युदयविमुक्तं यदा रजो भवति तीव्रभयदायि। K.३८.०८ शिशिरादन्यत्रर्तौ फलमविकलमाहु आचार्याः॥] ३८ निर्घातलक्षणाध्यायः ३८.०१ पवनः पवनाभिहतो गगनादवनौ यदा समापतति। ३८.०१ भवति तदा निर्घातः स च पापो दीप्तविहगरुतः॥ ३८.०२ अर्कोदये +अधिकरणिकनृपधनियोधाङ्गनावणिग्वेश्याः। ३८.०२ आप्रहरांशे +अजाविकमुपहन्यात्शूद्रपौरांश्च् । ३८.०३ आमध्याह्नाद्राजोपसेविनो ब्राह्मणांश्च पीडयति। ३८.०३ वैश्यजलदांस्तृतीये चौरान् प्रहरे चतुर्थे तु॥ ३८.०४ अस्तं याते नीचान् प्रथमे यामे निहन्ति सस्यानि। ३८.०४ रात्रौ द्वितीययामे पिशाचसङ्घान्निपीडयति॥ ३८.०५ तुरगकरिणस्तृतीये विनिहन्याद्यायिनश्चतुर्थे च् ३८.०५ भैरवजर्जरशब्दो याति यतस्तां दिशं हन्ति॥ ३९ सस्यजातकाध्यायः ३९.०१ वृश्चिकवृषप्रवेशे भानोर्ये बादरायणेनोक्ताः। ३९.०१ ग्रीष्मशरत्सस्यानां सदसद्योगाः कृतास्त इम् । ३९.०२ भानोरलिप्रवेशे केन्द्रैस्तस्मात्शुभग्रहाक्रान्तैः। ३९.०२ बलवद्भिः सौम्यैर्वा *निरीक्षिते[K.निरीक्षितैर्] ग्रैष्मिकविवृद्धिः॥ ३९.०३ अष्टमराशिगते +अर्के गुरुशशिनोः कुम्भसिंह*संस्थितयोः[K.स्थितयोः]। ३९.०३ सिंहघटसंस्थयोर्वा निष्पत्तिर्ग्रीष्मसस्यस्य् । ३९.०४ अर्कात्सिते द्वितीये बुधे +अथ वा युगपदेव वा स्थितयोः। ३९.०४ व्ययगतयोरपि तद्वन्निष्पत्तिरतीव गुरुदृष्ट्या॥ ३९.०५ शुभमध्ये +अलिनि सूर्याद्गुरुशशिनोः सप्तमे परा सम्पत् । ३९.०५ अल्यादिस्थे सवितरि गुरौ द्वितीये +अर्धनिष्पत्तिः॥ ३९.०६ लाभहिबुकार्थयुक्तैः सूर्यादलिगात्सितेन्दुशशिपुत्रैः। ३९.०६ सस्यस्य परा सम्पत्कर्मणि जीवे गवां चाग्र्या॥ ३९.०७ कुम्भे गुरुर्गवि शशी सूर्यो +अलिमुखे कुजार्कजौ मकर् ३९.०७ निष्पत्तिरस्ति महती पश्चात्परचक्रभयरोगम्॥ ३९.०८ मध्ये पापग्रहयोः सूर्यः सस्यं विनाशयत्यलिगः। ३९.०८ पापः सप्तमराशौ जातं जातं विनाशयति॥ ३९.०९ अर्थस्थाने क्रूरः सौम्यैरनिरीक्षितः प्रथमजातम्। ३९.०९ सस्यं निहन्ति पश्चादुप्तं निष्पादयेद्व्यक्तम्॥ ३९.१० जामित्रकेन्द्रसंस्थौ क्रूरौ सूर्यस्य वृश्चिकस्थस्य् ३९.१० सस्यविपत्तिं कुरुतः सौम्यैर्दृष्टौ न सर्वत्र् । ३९.११ वृश्चिकसंस्थादर्कात्सप्तमषष्ठोपगौ यदा क्रूरौ। ३९.११ भवति तदा निष्पत्तिः सस्यानामर्घपरिहानिः॥ ३९.१२ विधिनानेनैव रविर्वृषप्रवेशे शरत्समुत्थानाम्। ३९.१२ विज्ञेयः सस्यानां नाशाय शिवाय वा तज्ज्ञैः॥ ३९.१३ त्रिषु मेषादिषु सूर्यः सौम्ययुतो वीक्षितो +अपि वा विचरन्। ३९.१३ *ग्रैष्मिक[K.ग्रष्मिक]धान्यं कुरुते *समर्घम्[K.समर्थम्] अभयोपयोग्यं च् । ३९.१४ कार्मुकमृगघटसंस्थः *शारदसस्यस्य[K.शारदस्य] तद्वदेव रविः। ३९.१४ संग्रहकाले ज्ञेयो विपर्ययः क्रूरदृग्*योगात्[K.यागात्]॥ ४० द्रव्यनिश्चयाध्यायः ४०.०१ ये येषां द्रव्याणामधिपतयो राशयः समुद्दिष्टाः। ४०.०१ मुनिभिः शुभाशुभार्थं तानागमतः प्रवक्ष्यामि॥ ४०.०२ वस्त्राविककुतुपानां मसूरगोधूमरालकयवानाम्। ४०.०२ स्थलसम्भवौषधीनां कनकस्य च कीर्तितो मेषः॥ ४०.०३ गवि वस्त्रकुसुमगोधूमशालियवमहिषसुरभितनयाः स्युः। ४०.०३ मिथुने +अपि धान्यशारदवल्लीशालूककार्पासाः॥ ४०.०४ कर्किणि कोद्रवकदलीदूर्वाफलकन्दपत्रचोचानि। ४०.०४ सिंहे तुषधान्यरसाः सिंहादीनां त्वचः सगुडाः॥ ४०.०५ षष्ठे +अतसीकलायाः कुलत्थगोधूममुद्गनिष्पावाः। ४०.०५ सप्तमराशौ माषा *यवगोधूमाः ससर्षपाश्चैव[K.गोधूमाः सर्षपाः सयवाः]॥ ४०.०६ अष्टमराशाविक्षुः सैक्यं लोहान्यजाविकं चापि। ४०.०६ नवमे तु तुरगलवणाम्बरास्त्रतिलधान्यमूलानि॥ ४०.०७ मकरे तरुगुल्माद्यं सैक्येक्षुसुवर्णकृष्णलोहानि। ४०.०७ कुम्भे सलिलजफलकुसुमरत्नचित्राणि रूपाणि॥ ४०.०८ मीने कपालसम्भवरत्नान्यम्बूद्भवानि वज्राणि। ४०.०८ स्नेहाश्च नैकरूपा व्याख्याता मत्स्यजातं च् । ४०.०९ राशेश्चतुर्दशार्थायसप्तनवपञ्चमस्थितो जीवः। ४०.०९ द्व्येकादशदशपञ्चाष्टमेषु शशिजश्च वृद्धिकरः॥ ४०.१० षट्सप्तमगो हानिं वृद्धिं शुक्रः करोति शेषेषु। ४०.१० उपचयसंस्थाः क्रूराः शुभदाः शेषेषु हानिकराः॥ ४०.११ राशेर्यस्य क्रूराः पीडास्थानेषु संस्थिता बलिनः। ४०.११ तत्प्रोक्तद्रव्याणां महार्घता दुर्लभत्वं च् । ४०.१२ इष्टस्थाने सौम्या बलिनो येषां भवन्ति राशीनाम्। ४०.१२ तद्द्रव्याणां वृद्धिः *सामर्घ्यं वल्लभत्वं च[K.सामर्थयमदुर्लभत्वं च]॥ ४०.१३ गोचरपीडायामपि राशिर्बलिभिः शुभग्रहैर्दृष्टः। ४०.१३ पीडां न करोति तथा क्रूरैरेवं विपर्यासः॥ ४१ अर्घकाण्डाध्यायः ४१.०१ अतिवृष्ट्युल्कादण्डान् परिवेषग्रहणपरिधिपूर्वांश्च् ४१.०१ दृष्ट्वामावास्यायामुत्पातान् *पौर्णमास्यां[K.पूर्णमास्यां] च् । ४१.०२ ब्रूयादर्घविशेषान् प्रतिमासं राशिषु क्रमात्सूर्य् ४१.०२ अन्यतिथावुत्पाता ये ते डमरार्तये राज्ञाम्॥ ४१.०३ मेषोपगते सूर्ये ग्रीष्मजधान्यस्य संग्रहं *कृत्वा[K.कुर्यात्]। ४१.०३ वनमूलफलस्य वृषे चतुर्थमासे तयोर्लाभः॥ ४१.०४ मिथुनस्थे सर्वरसान् धान्यानि च संग्रहं समुपनीय् ४१.०४ षष्ठे मासे विपुलं *विक्रेता[K.विक्रीणन्] प्राप्नुयाल्लाभम्॥ ४१.०५ कर्किण्यर्के मधुगन्धतैलघृतफाणितानि विनिधाय् ४१.०५ द्विगुणा द्वितीयमासे लब्धिर्हीनाधिके छेदः॥ ४१.०६ सिंहे सुवर्णमणिचर्मवर्मशस्त्राणि मौक्तिकं रजतम्। ४१.०६ पञ्चममासे लब्धिर्विक्रेतुरतो +अन्यथा छेदः॥ ४१.०७ कन्यागते दिनकरे चामरखरकरभवाजिनां क्रेता। ४१.०७ षष्ठे मासे द्विगुणं लाभमवाप्नोति विक्रीणन्॥ ४१.०८ तौलिनि तान्तवभाण्डं मणिकम्बलकाचपीतकुसुमानि। ४१.०८ आदद्याद्धान्यानि च *वर्षार्धाद्[K.षण्मासाद्] द्विगुणिता वृद्धिः॥ ४१.०९ वृश्चिकसंस्थे सवितरि फलकन्दकमूलविविधरत्नानि। ४१.०९ वर्षद्वयमुषितानि द्विगुणं लाभं प्रयच्छन्ति॥ ४१.१० चापगते गृह्णीयात्*कुङ्कुम[K.कुङ्कम]शङ्खप्रवालकाचानि। ४१.१० मुक्ताफलानि च ततो वर्षार्धाद्द्विगुणतां यान्ति॥ ४१.११ *मृगघटसंस्थे सवितरि गृह्णीयाल्[K.मृगधटगे गृह्णीयाद्दिवाकरे] लोहभाण्डधान्यानि। ४१.११ स्थित्वा मासं दद्याल्लाभार्थी द्विगुणमाप्नोति॥ ४१.१२ सवितरि झषमुपयाते मूलफलं कन्दभाण्डरत्नानि। ४१.१२ संस्थाप्य वत्सरार्धं लाभकमिष्टं समाप्नोति॥ ४१.१३ राशौ राशौ यस्मिन् शिशिरमयूखः सहस्रकिरणो वा। ४१.१३ युक्तो +अधिमित्रदृष्टस्तत्रायं लाभको दिष्टः॥ ४१.१४ सवितृसहितः सम्पूर्णो वा शुभैर्युतवीक्षितः ४१.१४ शिशिरकिरणः सद्यो +अर्घस्य प्रवृद्धिकरः स्मृतः। ४१.१४ अशुभसहितः सन्दृष्टो वा हिनस्त्यथ वा रविः ४१.१४ प्रतिगृहगतान् भावान् बुद्ध्वा वदेत्सदसत्फलम्॥ ४२ इन्द्रध्वजसम्पदध्यायः ४२.०१ ब्रह्माणमूचुरमरा भगवन् शक्ताः स्म नासुरान् समर् ४२.०१ प्रतियोधयितुमतस्त्वां शरण्यशरणं समुपयाताः॥ ४२.०२ देवानुवाच भगवान् क्षीरोदे केशवः स वः केतुम्। ४२.०२ यं दास्यति तं दृष्ट्वा नाजौ स्थास्यन्ति वो दैत्याः॥ ४२.०३ लब्धवराः क्षीरोदं गत्वा ते तुष्टुवुः सुराः सेन्द्राः। ४२.०३ श्रीवत्साङ्कं कौस्तुभमणिकिरनोद्भासितोरस्कम्॥ ४२.०४ श्रीपतिमचिन्त्यमसमं *समं ततः[K.समन्ततः] सर्वदेहिनां सूक्ष्मम्। ४२.०४ परमात्मानमनादिं विष्णुमविज्ञातपर्यन्तम्॥ ४२.०५ तैः संस्तुतः स देवस्तुतोष नारायणो ददौ चैषाम्। ४२.०५ ध्वजमसुरसुरवधूमुखकमलवनतुषारतीक्ष्णांशुम्॥ ४२.०६ तं विष्णुतेजोभवमष्टचक्रे रथे स्थितं भास्वति रत्नचित्र् ४२.०६ देदीप्यमानं शरदीव सूर्यं ध्वजं समासाद्य मुमोद शक्रः॥ ४२.०७ स किङ्किणीजाल*परिष्कृतेन[K.परिस्कृतेन] स्रक्छत्रघण्टापिटकान्वितेन् ४२.०७ समुच्छ्रितेनामरराड्ध्वजेन निन्ये विनाशं समरे +अरिसैन्यम्॥ ४२.०८ उपरिचरस्यामरपो वसोर्ददौ चेदिपस्य वेणुमयीम्। ४२.०८ यष्टिं तां स नरेन्द्रो विधिवत्सम्पूजयामास्। ४२.०९ प्रीतो महेन *मघवा[K.मघवान्] प्राहैवं ये नृपाः करिष्यन्ति। ४२.०९ वसुवद्वसुमन्तस्ते भुवि सिद्धाज्ञा भविष्यन्ति॥ ४२.१० मुदिताः प्रजाश्च तेषां भयरोगविवर्जिताः प्रभूतान्नाः। ४२.१० ध्वजैव चाभिधास्यति जगति निमित्तैः फलं सदसत् ॥ ४२.११ पूजा तस्य नरेन्द्रैर्बलवृद्धिजयार्थिभिर्यथा पूर्वम्। ४२.११ शक्राज्ञया प्रयुक्ता तामागमतः प्रवक्ष्यामि॥ ४२.१२ तस्य विधानं शुभकरणदिवसनक्षत्रमङ्गलमुहूर्तैः। ४२.१२ प्रास्थानिकैर्वनमियाद्दैवज्ञः सूत्रधारश्च् । ४२.१३ उद्यानदेवतालयपितृवनवल्मीकमार्गचितिजाताः। ४२.१३ कुब्जोर्ध्वशुष्ककण्टकिवल्लीवन्दाकयुक्ताश्च् । ४२.१४ बहुविहगालयकोटरपवनानलपीडिताश्च ये तरवः। ४२.१४ ये च स्युः स्त्रीसंज्ञा न ते शुभाः शक्रकेत्वर्थ् । ४२.१५ श्रेष्ठो +अर्जुनो *+अजकर्णः[K.अश्वकमः] प्रियकधवोदुम्बराश्च पञ्चैत् ४२.१५ एतेषाम् *एकतमं[K.अन्यतमं] प्रशस्तमथ वापरं वृक्षम्॥ ४२.१६ गौरासितक्षितिभवं सम्पूज्य यथाविधि द्विजः पूर्वम्। ४२.१६ विजने समेत्य रात्रौ स्पृष्ट्वा ब्रूयादिमं मन्त्रम्॥ ४२.१७ यानीह वृक्षे भूतानि तेभ्यः स्वस्ति नमो +अस्तु वः। ४२.१७ उपहारं गृहीत्वेमं क्रियतां वासपर्ययः॥ ४२.१८ पार्थिवस्त्वां वरयते स्वस्ति ते +अस्तु नगोत्तम् ४२.१८ ध्वजार्थं देवराजस्य पूजेयं प्रतिगृह्यताम्॥ ४२.१९ छिन्द्यात्प्रभातसमये वृक्षमुदक्प्राङ्मुखो +अपि वा भूत्वा। ४२.१९ परशोर्जर्जरशब्दो नेष्टः स्निग्धो घनश्च हितः॥ ४२.२० नृपजयदमविध्वंस्तं पतनमनाकुञ्चितं च पूर्वोदक् । ४२.२० अविलग्नं चान्यतरौ विपरीतमतस्त्यजेत्पतितम्॥ ४२.२१ छित्त्वाग्रे चतुरङ्गुलमष्टौ मूले जले क्षिपेद्यष्टिम्। ४२.२१ उद्धृत्य पुरद्वारं शकटेन नयेन्मनुष्यैर्वा॥ ४२.२२ अरभङ्गे बलभेदो नेम्या नाशो बलस्य विज्ञेयः। ४२.२२ अर्थक्षयो +अक्षभङ्गे तथाणिभङ्गे च वर्द्धकिनः॥ ४२.२३ भाद्रपदशुक्लपक्षस्याष्टम्यां नागरैर्वृतो राजा। ४२.२३ दैवज्ञसचिवकञ्चुकिविप्रप्रमुखैः सुवेषधरैः॥ ४२.२४ अहताम्बरसंवीतां यष्टिं पौरन्दरीं पुरं पौरैः। ४२.२४ स्रग्गन्धधूपयुक्तां प्रवेशयेत्शङ्खतूर्यरवैः॥ ४२.२५ रुचिरपताकातोरणवनमालालङ्कृतं प्रहृष्टजनम्। ४२.२५ सम्मार्जितार्चितपथं सुवेषगणिकाजनाकीर्णम्॥ ४२.२६ अभ्यर्चितापणगृहं प्रभूतपुण्याहवेदनिर्घोषम्। ४२.२६ नटनर्तकगेयज्ञैराकीर्णचतुष्पथं नगरम्॥ ४२.२७ तत्र पताकाः श्वेता *भवन्ति विजयाय[K.विजयाय भवन्ति] रोगदाः पीताः। ४२.२७ जयदाश्च चित्ररूपा रक्ताः शस्त्रप्रकोपाय् । ४२.२८ यष्टिं प्रवेशयन्तीं निपातयन्तो भयाय नागाद्याः। ४२.२८ बालानां तलशब्दे संग्रामः सत्त्वयुद्धे वा॥ ४२.२९ सन्तक्ष्य पुनस्तक्षा विधिवद्यष्टिं प्ररोपयेद्यन्त्र् ४२.२९ जागरमेकादश्यां नरेश्वरः कारयेच्चास्याम्॥ ४२.३० सितवस्त्रोष्णीषधरः पुरोहितः शाक्रवैष्णवैर्मन्त्रैः। ४२.३० जुहुयादग्निं साम्वत्सरो निमित्तानि गृह्णीयात् ॥ ४२.३१ इष्टद्रव्याकारः सुरभिः स्निग्धो घनो +अनलो +अर्चिष्मान्। ४२.३१ शुभकृदतो +अन्यो *+अनिष्टो[K.नेष्टो] यात्रायां विस्तरो +अभिहितः॥ ४२.३२ स्वाहावसानसमये स्वयमुज्ज्वलार्चिः ४२.३२ स्निग्धः प्रदक्षिणशिखो हुतभुग्नृपस्य् ४२.३२ गङ्गादिवाकरसुताजलचारुहारां ४२.३२ धात्रीं *समुद्ररशनां[K.समुद्ररसनां] वशगां करोति॥ ४२.३३ चामीकराशोककुरण्टकाब्ज ४२.३३ वैदूर्यनीलोत्पलसन्निभे +अग्नौ। ४२.३३ न ध्वान्तमन्तर्भवने +अवकाशं ४२.३३ करोति रत्नांशुहतं नृपस्य् । ४२.३४ येषां रथौघार्णवमेघदन्तिनां ४२.३४ समस्वनो +अग्निर्यदि वापि दुन्दुभेः। ४२.३४ तेषां मदान्धेभघटावघट्टिता ४२.३४ भवन्ति याने तिमिरोपमा दिशः॥ ४२.३५ ध्वजकुम्भहयेभभूभृतामनुरूपे वशमेति भूभृताम्। ४२.३५ उदयास्तधराधरा +अधरा हिमवद्विन्ध्यपयोधरा धरा॥ ४२.३६ द्विरदमदमहीसरोजलाजा[K.लाजैः]घृतमधुना च हुताशने सगन्ध् ४२.३६ प्रणतनृपशिरोमणिप्रभाभिर्भवति पुरश्छुरितेव भूर्नृपस्य् । ४२.३७ उक्तं यदुत्तिष्ठति शक्रकेतौ शुभाशुभं सप्तमरीचिरूपैः। ४२.३७ तज्जन्मयज्ञग्रहशान्तियात्राविवाहकालेष्वपि चिन्तनीयम्॥ ४२.३८ गुडपूपपायसाद्यैर्विप्रानभ्यर्च्य दक्षिणाभिश्च् ४२.३८ श्रवणेन द्वादश्यामुत्थाप्यो +अन्यत्र वा श्रवणात् ॥ ४२.३९ शक्रकुमार्यः कार्याः प्राह मनुः सप्त पञ्च वा तज्ज्ञैः। ४२.३९ नन्दोपनन्दसंज्ञे *पादोनार्धे ध्वजोच्छ्रायात्[K.पादेनार्धेन चोच्छ्रायात्]॥ ४२.४० षोडशभागाभ्यधिके जयविजये द्वे वसुन्धरे चान्य् ४२.४० अधिका शक्रजनित्री मध्ये +अष्टांशेन चैतासाम्॥ ४२.४१ प्रीतैः कृतानि विबुधैर्यानि पुरा भूषणानि सुरकेतोः। ४२.४१ तानि क्रमेण दद्यात्पिटकानि विचित्ररूपाणि॥ ४२.४२ रक्ताशोकनिकाशं *चतुरस्रं[K.चतुरश्रम्] विश्वकर्मणा प्रथमम्। ४२.४२ *रशना[K.रसना] स्वयम्भुवा शङ्करेण *चानेकवर्णगा दत्ता[K.चानेकवर्णधरी]॥ ४२.४३ अष्टाश्रि नीलरक्तं तृतीयमिन्द्रेण भूषणं दत्तम्। ४२.४३ असितं यमश्चतुर्थं मसूरकं कान्तिमदयच्छत् ॥ ४२.४४ मञ्जिष्ठाभं वरुणः षडश्रि तत्पञ्चमं जलोर्मिनिभम्। ४२.४४ मयूरं केयूरं षष्ठं वायुर्जलदनीलम्॥ ४२.४५ स्कन्धः स्वं केयूरं सप्तममददद्ध्वजाय बहुचित्रम्। ४२.४५ अष्टममनलज्वालासङ्काशं हव्यभुग्*वृत्तम्[K.दत्तम्]॥ ४२.४६ वैदूर्यसदृशम् *इन्द्रो[K.इन्दुर्] नवमं ग्रैवेयकं ददावन्यत् । ४२.४६ रथचक्राभं दशमं सूर्यस्त्वष्टा प्रभायुक्तम्॥ ४२.४७ एकादशमुद्वंशं विश्वेदेवाः सरोजसङ्काशम्। ४२.४७ द्वादशमपि च *निवेशमृषयो[K.निवंशं मुनयो] नीलोत्पलाभासम्॥ ४२.४८ किञ्चिदधऊर्ध्व*निर्मितम्[K.निर्नतम्] उपरि विशालं त्रयोदशं केतोः। ४२.४८ शिरसि बृहस्पतिशुक्रौ लाक्षारससन्निभं ददतुः॥ ४२.४९ यद्य्यद्येन *विभूषणम्[K.विनिर्मितम्] अमरेण विनिर्मितं[K.विभूषणम्] ध्वजस्यार्थ् ४२.४९ तत्तत्तद्दैवत्यं विज्ञातव्यं विपश्चिद्भिः॥ ४२.५० ध्वजपरिमाणत्र्यंशः परिधिः प्रथमस्य भवति पिटकस्य् ४२.५० परतः प्रथमात्प्रथमादष्टांशाष्टांशहीनानि॥ ४२.५१ कुर्यादहनि चतुर्थे पूरणमिन्द्रध्वजस्य शास्त्रज्ञः। ४२.५१ मनुना चागमगीतान्मन्त्रानेतान् पठेन्नियतः॥ ४२.५२ हरार्कवैवस्वतशक्रसोमैर्धनेशवैश्वानरपाशभृद्भिः। ४२.५२ महर्षिसंघैः सदिगप्सरोभिः शुक्राङ्गिरःस्कन्दमरुद्गणैश्च् । ४२.५३ यथा त्वमूर्जस्करणैकरूपैः समर्चितस्त्वाभरणैरुदारैः। ४२.५३ तथेह तान्याभरणानि *यागे[K.देव] शुभानि सम्प्रीतमना गृहाण् । ४२.५४ अजो +अव्ययः शाश्वत एकरूपो विष्णुर्वराहः पुरुषः पुराणः। ४२.५४ त्वमन्तकः सर्वहरः कृशानुः *सहस्रशीर्षः[K.सहस्रशीर्शा] शतमन्युरीड्यः॥ ४२.५५ कविं सप्तजिह्वं त्रातारमिन्द्रं *स्ववितारं[K.अवितारं] सुरेशम्। ४२.५५ ह्वयामि शक्रं वृत्रहणं सुषेणमस्माकं वीरा *उत्तरा[K.उत्तरे] भवन्तु॥ ४२.५६ प्रपूरणे चोच्छ्रयणे प्रवेशे स्नाने तथा माल्यविधौ विसर्ग् ४२.५६ पठेदिमान्नृपतिः सोपवासो मन्त्रान् शुभान् पुरुहूतस्य केतोः॥ ४२.५७ क्षत्र[K.ऊ.छत्र]ध्वजादर्शफलार्धचन्द्रैर्विचित्रमालाकदलीक्षुदण्डैः। ४२.५७ सव्यालसिंहैः पिटकैर्गवाक्षैरलङ्कृतं दिक्षु च लोकपालैः॥ ४२.५८ अच्छिन्नरज्जुं दृढकाष्ठमातृकं ४२.५८ सुश्लिष्टयन्त्रार्गलपादतोरणम्। ४२.५८ उत्थापयेल्लक्ष्म सहस्रचक्षुषः ४२.५८ सारद्रुमाभग्नकुमारिकान्वितम्॥ ४२.५९ अविरतजनरावं मङ्गलाशीःप्रणामैः। ४२.५९ पटुपटहमृदङ्गैः शङ्खभेर्यादिभिश्च् ४२.५९ श्रुतिविहितवचोभिः पापठद्भिश्च विप्रैर् ४२.५९ अशुभ*विहत[K.रहित]शब्दं केतुम् *उत्थापयेच्[K.उत्थापयीत] च् । ४२.६० फलदधिघृतलाजाक्षौद्रपुष्पाग्रहस्तैः ४२.६० प्रणिपतितशिरोभिस्*तुष्टवद्भिश्[K.तुष्टुवद्भिश्] च पौरैः। ४२.६० *वृतम्[K.धृतम्] अनिमिषभर्तुः केतुमीशः प्रजानाम् ४२.६० अरिनगरनताग्रं कारयेद्द्विड्*बधाय[K.वधाय]॥ ४२.६१ नातिद्रुतं न च विलम्बितमप्रकम्पम् ४२.६१ अध्वस्तमाल्यपिटकादिविभूषणं च् ४२.६१ उत्थानमिष्टमशुभं यदतो +अन्यथा स्यात् ४२.६१ तच्छान्तिभिर्नरपतेः शमयेत्पुरोधाः॥ ४२.६२ क्रव्यादकौशिककपोतककाककङ्कैः ४२.६२ केतुस्थितैर्महदुशन्ति भयं नृपस्य् ४२.६२ चाषेण चापि युवराजभयं वदन्ति ४२.६२ श्येनो विलोचनभयं निपतन् करोति॥ ४२.६३ छत्रभङ्गपतने नृपमृत्युस् ४२.६३ तस्करान्मधु करोति निलीनम्। ४२.६३ हन्ति चाप्यथ पुरोहितमुल्का ४२.६३ पार्थिवस्य महिषीमशनिश्च् । ४२.६४ राज्ञीविनाशं पतिता पताका ४२.६४ करोत्यवृष्टिं पिटकस्य पातः। ४२.६४ मध्याग्रमूलेषु च केतुभङ्गो ४२.६४ निहन्ति मन्त्रिक्षितिपालपौरान्॥ ४२.६५ धूमावृते शिखिभयं तमसा च मोहो ४२.६५ व्यालैश्च भग्नपतितैर्न भवत्यमात्याः। ४२.६५ ग्लायन्त्युदक्प्रभृति च क्रमशो *द्विजाद्यान्[K.द्विजाद्या] ४२.६५ भङ्गे तु बन्धकि*बधः[K.वधः] कथितः कुमार्याः॥ ४२.६६ रज्जूत्सङ्गच्छेदने बालपीडा ४२.६६ राज्ञो मातुः पीडनं मातृकायाः। ४२.६६ यद्यत्कुर्युश्*चारणा बालका[K.बालकाश्चारणा] वा ४२.६६ तत्तत्तादृग्भावि पापं शुभं वा॥ ४२.६७ दिनचतुष्टयमुत्थितमर्चितं ४२.६७ समभिपूज्य नृपो +अहनि पञ्चम् ४२.६७ प्रकृतिभिः सह लक्ष्म विसर्जयेद् ४२.६७ बलभिदः स्वबलाभिविवृद्धय् । ४२.६८ उपरिचरवसुप्रवर्तितं नृपतिभिरप्यनुसन्ततं कृतम्। ४२.६८ विधिमिममनुमन्य पार्थिवो न रिपुकृतं भयमाप्नुयादिति॥ ४३ नीराजनाध्यायः ४३.०१ भगवति जलधरपक्ष्मक्षपाकरार्केक्षणे कमलनाभ् ४३.०१ उन्मीलयति *तुरङ्ग[K.तुरङ्गन]करिनरनीराजनं कुर्यात् ॥ ४३.०२ द्वादश्यामष्टम्यां *कार्तिक[K.कार्त्तिक]शुक्लस्य पञ्चदश्यां वा। ४३.०२ आश्वयुजे वा कुर्यान्नीराजनसंज्ञितां शान्तिम्॥ ४३.०३ नगरोत्तरपूर्वदिशि प्रशस्तभूमौ प्रशस्तदारुमयम्। ४३.०३ षोडशहस्तोच्छ्रायं दशविपुलं तोरणं कार्यम्॥। ४३.०४ सर्जोदुम्बर*ककुभशाखामय[K.शाखाककुभमयं]शान्तिसद्म कुशबहुलम्। ४३.०४ वंशविनिर्मितमत्स्यध्वजचक्रालङ्कृतद्वारम्॥ ४३.०५ प्रतिसरया तुरगाणां भल्लातकशालिकुष्ठसिद्धार्थान्। ४३.०५ कण्ठेषु निबध्नीयात्पुष्ट्यर्थं शान्तिगृहगाणाम्॥ ४३.०६ रविवरुणविश्वदेवप्रजेशपुरुहूतवैष्णवैर्मन्त्रैः। ४३.०६ सप्ताहं शान्तिगृहे कुर्यात्शान्तिं तुरङ्गाणाम्॥ ४३.०७ अभ्यर्चिता न परुषं वक्तव्या नापि ताडनीयास्त् ४३.०७ पुण्याहशङ्खतूर्यध्वनिगीतरवैर्विमुक्तभयाः॥ ४३.०८ प्राप्ते अष्टमे +अह्नि कुर्यादुदङ्मुखं तोरणस्य दक्षिणतः। ४३.०८ कुशचीरावृतमाश्रममग्निं पुरतो +अस्य वेद्यां च् । ४३.०९ चन्दनकुष्ठसमङ्गाहरितालमनःशिलाप्रियङ्गुवचाः। ४३.०९ दन्त्यमृताञ्जनरजनीसुवर्णपुष्प्यग्निमन्थाश्[K.सुवर्णपुष्पाग्निमन्थाश्] च् । ४३.१० श्वेतां सपूर्णकोशां कटम्भरात्रायमाणसहदेवीः। ४३.१० नागकुसुमं स्वगुप्तां शतावरीं सोमराजीं च् । ४३.११ कलशेष्व्*एताः[K.एतान्] कृत्वा सम्भारानुपहरेद्*वलिं[K.ऊ.बलिं] सम्यक् ॥ ४३.११ भक्ष्यैर्नानाकारैर्मधुपायसयावकप्रचुरैः॥ ४३.१२ खदिरपलाशोदुम्बरकाश्मर्यश्वत्थनिर्मिताः समिधः। ४३.१२ स्रुक्कनकाद्रजताद्वा कर्तव्या भूतिकामेन् । ४३.१३ पूर्वाभिमुखः श्रीमान् वैयाघ्रे चर्मणि स्थितो राजा। ४३.१३ तिष्ठेदनलसमीपे तुरगभिषग्दैववित्सहितः॥ ४३.१४ यात्रायां यदभिहितं ग्रहयज्ञविधौ महेन्द्रकेतौ च् ४३.१४ वेदीपुरोहितानललक्षणमस्मिंस्तदवधार्यम्॥ ४३.१५ लक्षणयुक्तं तुरगं द्विरदवरं चैव दीक्षितं स्नातम्। ४३.१५ अहतसिताम्बरगन्धस्रग्*धूम[K.ऊ.धूपा]अभ्यर्चितं कृत्वा। ४३.१६ आश्रमतोरणमूलं समुपनयेत्सान्त्वयन् शनैर्वाचा। ४३.१६ वादित्रशङ्खपुण्याहनिःस्वनापूरितदिगन्तम्॥ ४३.१७ यद्यानीतस्तिष्ठेद्दक्षिणचरणं हयः समुत्क्षिप्य् ४३.१७ स जयति तदा नरेन्द्रः शत्रून् *नचिराद्[K.अचिराद्] विना यत्नात् ॥ ४३.१८ त्रस्यन्नेष्टो राज्ञः परिशेषं चेष्टितं द्विपहयानाम्। ४३.१८ यात्रायां व्याख्यातं तदिह विचिन्त्यं यथायुक्ति॥ ४३.१९ पिण्डमभिमन्त्र्य दद्यात्पुरोहितो वाजिने स यदि जिघ्रेत् । ४३.१९ अश्नीयाद्वा जयकृद्विपरीतो +अतो +अन्यथाभिहितः॥ ४३.२० कलशोदकेषु शाखामाप्लाव्याउदुम्बरीं स्पृशेत्तुरगान्। ४३.२० शान्तिकपौष्टिकमन्त्रैरेवं सेनां सनृपनागाम्॥ ४३.२१ शान्तिं राष्ट्रविवृद्ध्यै कृत्वा भूयो +अभिचारकैर्मन्त्रैः। ४३.२१ मृत्मयमरिं विभिन्द्यात्शूलेनोरःस्थले विप्रः॥ ४३.२२ खलिनं हयाय दद्यादभिमन्त्र्य पुरोहितस्ततो राजा। ४३.२२ आरुह्योदक्पूर्वां यायान्नीराजितः सबलः॥ ४३.२३ मृदङ्गशङ्खध्वनिहृष्टकुञ्जरस्रवन्मदामोदसुगन्धमारुतः। ४३.२३ शिरोमणि*प्रान्त[K.व्रात]चलत्प्रभाचयैर्ज्वलन् विवस्वानिव तोयदात्यय् । ४३.२४ हंसपङ्क्तिभिरितस्ततो +अद्रिराट्सम्पतद्भिरिव शुक्लचामरैः॥ ४३.२४ मृष्टगन्धपवनानुवाहिभिर्धूयमानरुचिरस्रगम्बरः। ४३.२५ नैकवर्णमणिवज्रभूषितैर्भूषितो मुकुटकुण्डलाङ्गदैः। ४३.२५ भूरिरत्नकिरणानुरञ्जितः शक्रकार्मुक*रुचिं[K.रुचं] समुद्वहन्॥ ४३.२६ उत्पतद्भिरिव खं तुरङ्गमैर्दारयद्भिरिव दन्तिभिर्धराम्। ४३.२६ निर्जितारिभिरिवामरैर्नरैः शक्रवत्परिवृतो व्रजेन्नृपः॥ ४३.२७ सवज्रमुक्ताफलभूषणो +अथ वा सितस्रगुष्णीषविलेपनाम्बरः। ४३.२७ धृतातपत्रो गजपृष्ठमाश्रितो घनोपरीवेन्दुतले भृगोः सुतः॥ ४३.२८ सम्प्रहृष्टनरवाजिकुञ्जरं निर्मलप्रहरणांशुभासुरम्। ४३.२८ निर्विकारमरिपक्षभीषणं यस्य सैन्यमचिरात्स गां जयेत् ॥ ४४ खञ्जनकलक्षणाध्यायः ४४.०१ खञ्जनको नामायं यो विहगस्तस्य दर्शने प्रथम् ४४.०१ प्रोक्तानि यानि मुनिभिः फलानि तानि प्रवक्ष्यामि॥ ४४.०२ स्थूलोअभ्युन्नतकण्ठः कृष्णगलो भद्रकारको भद्रः। ४४.०२ आकण्ठमुखात्कृष्णः सम्पूर्णः पूरयत्याशाम्॥ ४४.०३ कृष्णो गले +अस्य बिन्दुः सितकरटान्तः स रिक्तकृद्रिक्तः। ४४.०३ पीतो गोपीत इति क्लेशकरः खञ्जनो दृष्टः॥ ४४.०४ अथ मधुरसुरभिफलकुसुमतरुषु सलिलाशयेषु पुण्येषु। ४४.०४ करितुरगभुजगमूर्ध्नि प्रासादोद्यानहर्म्येषु॥ ४४.०५ गोगोष्ठसत्समागमयज्ञोत्सवपार्थिवद्विजसमीप् ४४.०५ हस्तितुरङ्गमशालाच्छत्रध्वजचामराद्येषु॥ ४४.०६ हेमसमीपसिताम्बरकमलोत्पलपूजितोपलिप्तेषु। ४४.०६ दधिपात्रधान्यकूटेषु च श्रियं खञ्जनः कुरुत् । ४४.०७ पङ्के स्वाद्वन्नाप्तिर्गोरससम्पच्च गोमयोपगत् ४४.०७ शाद्वलगे वस्त्राप्तिः शकटस्थे देशविभ्रंशः॥ ४४.०८ गृहपटले +अर्थभ्रंशो *बध्रे[K.वध्रे] बन्धो +अशुचौ भवति रोगः। ४४.०८ पृष्ठे त्वजाविकानां प्रियसङ्गममावहत्याशु॥ ४४.०९ महिषोष्ट्रगर्दभास्थिश्मशानगृहकोणशर्कर*अट्ट[K.अद्रि]स्थः। ४४.०९ प्राकारभस्मकेशेषु चाशुभो मरणरुग्भयदः॥ ४४.१० पक्षौ धुन्वन्न शुभः शुभः पिबन् वारि निम्नगासंस्थः। ४४.१० सूर्योदये *प्रशस्तो[K.+अथ शस्तो] नेष्टफलः खञ्जनो +अस्तमय् । ४४.११ नीराजने निवृत्ते यया दिशा खञ्जनं नृपो यान्तम्। ४४.११ पश्येत्तया गतस्य क्षिप्रमरातिर्वशमुपैति॥ ४४.१२ तस्मिन्निधिर्भवति मैथुनमेति यस्मिन् ४४.१२ यस्मिंस्तु छर्दयति तत्र तले +अस्ति काचम्। ४४.१२ अङ्गारमप्युपदिशन्ति पुरीषणे +अस्य ४४.१२ तत्कौतुकापनयनाय खनेद्धरित्रीम्॥ ४४.१३ मृतविकलविभिन्नरोगितः स्वतनुसमानफलप्रदः खगः। ४४.१३ धनकृदभिनिलीयमानको वियति च बन्धुसमागमप्रदः॥ ४४.१४ नृपतिरपि शुभं शुभप्रदेशे खगमवलोक्य महीतले विदध्यात् । ४४.१४ सुरभिकुसुमधूपयुक्तमर्घं शुभम् *अभिनन्दिम्[K.वभिनन्दितम्] एवमेति वृद्धिम्॥ ४४.१५ अशुभमपि विलोक्य खञ्जनं द्विजगुरुसाधुसुरार्चने रतः। ४४.१५ न नृपतिरशुभं *समाप्नुयात्[K.समाप्नुयान्] न यदि दिनानि च सप्त मांसभुक् ॥ ४४.१६ आवर्षात्प्रथमे दर्शने फलं प्रतिदिनं तु *दिनशेषात्[K.दिनशेषे]। ४४.१६ दिक्स्थानमूर्तिलग्नर्क्षशान्तदीप्तादिभिश्चोह्यम्॥ ४५ उत्पाताध्यायः ४५.०१ यानत्रेरुत्पातान् गर्गः प्रोवाच तानहं वक्ष्य् ४५.०१ तेषां संक्षेपो +अयं प्रकृतेरन्यत्वमुत्पातः॥ ४५.०२ अपचारेण नराणामुपसर्गः पापसञ्चयाद्भवति। ४५.०२ संसूचयन्ति दिव्यान्तरिक्षभौमास्*त उत्पाताः[K.तदुत्पाताः]॥ ४५.०३ मनुजानामपचारादपरक्ता देवताः सृजन्त्येतान्। ४५.०३ तत्प्रतिघाताय नृपः शान्तिं राष्ट्रे प्रयुञ्जीत् । ४५.०४ दिव्यं ग्रहर्क्षवैकृतमुल्कानिर्घातपवनपरिवेषाः। ४५.०४ गन्धर्वपुरपुरन्दरचापादि यदान्तरिक्षं तत् ॥ ४५.०५ भौमं चरस्थिरभवं तत्शान्तिभिराहतं शममुपैति। ४५.०५ नाभसमुपैति मृदुतां शाम्यति नो दिव्यमित्येक् । ४५.०६ दिव्यमपि शममुपैति प्रभूतकनकान्नगोमहीदानैः। ४५.०६ रुद्रायतने भूमौ गोदोहात्कोटिहोमाच्च् । ४५.०७ आत्मसुतकोशवाहनपुरदारपुरोहितेषु *लोके च[K.लोकेषु]। ४५.०७ पाकमुपयाति दैवं परिकल्पितमष्टधा नृपतेः॥ ४५.०८ अनिमित्तभङ्गचलनस्वेदाश्रुनिपातजल्पनाद्यानि। ४५.०८ लिङ्गार्चायतनानां नाशाय नरेशदेशानाम्॥ ४५.०९ दैवतयात्राशकटाक्षचक्रयुगकेतुभङ्गपतनानि। ४५.०९ सम्पर्यासनसादन*सङ्गश्[K.सङ्गाश्] च न देशनृपशुभदाः॥ ४५.१० ऋषिधर्मपितृब्रह्मप्रोद्भूतं वैकृतं द्विजातीनाम्। ४५.१० यद्रुद्रलोकपालोद्भवं पशूनामनिष्टं तत् ॥ ४५.११ गुरुसितशनैश्चरोत्थं पुरोधसां विष्णुजं च लोकानाम्। ४५.११ स्कन्दविशाखसमुत्थं माण्डलिकानां नरेन्द्राणाम्॥ ४५.१२ वेदव्यासे मन्त्रिणि विनायके वैकृतं चमूनाथ् ४५.१२ धातरि सविश्वकर्मणि लोकाभावाय निर्दिष्टम्॥ ४५.१३ देवकुमारकुमारीवनिताप्रेष्येषु वैकृतं यत्स्यात् । ४५.१३ तन्नरपतेः कुमारककुमारिकास्त्रीपरिजनानाम्॥ ४५.१४ रक्षःपिशाच*गृह्यक[ऊ.गुह्यक]नागानाम् *एवम्[K.एतद्] एव *निर्दिष्टम्[K.निर्देश्यम्]। ४५.१४ मासैश्चाप्यष्टाभिः सर्वेषामेव फलपाकः॥ ४५.१५ बुद्ध्वा देवविकारं शुचिः पुरोधास्त्र्यहोषितः स्नातः। ४५.१५ स्नानकुसुमानुलेपनवस्त्रैरभ्यर्चयेत्प्रतिमाम्॥ ४५.१६ मधुपर्केण पुरोधा *भक्ष्यैर्[K.बक्षैर्] बलिभिश्च विधिवदुपतिष्ठेत् । ४५.१६ स्थालीपाकं जुहुयाद्विधिवन्मन्त्रैश्च तल्लिङ्गैः॥ ४५.१७ इति विबुधविकारे शान्तयः सप्तरात्रं ४५.१७ द्विजविबुधगणार्चा गीतनृत्योत्सवाश्च् ४५.१७ विधिवदवनिपालैर्यैः प्रयुक्ता न तेषां ४५.१७ भवति दुरितपाको दक्षिणाभिश्च रुद्धः॥ ४५.१८ राष्ट्रे यस्यानग्निः प्रदीप्यते दीप्यते च नेन्धनवान्। ४५.१८ मनुजेश्वरस्य पीडा तस्य *च[K.ओमित्तेद्] राष्ट्रस्य विज्ञेया॥ ४५.१९ जलमांसार्द्रज्वलने नृपतिवधः प्रहरणे रणो रौद्रः। ४५.१९ सैन्यग्रामपुरेषु च नाशो वह्नेर्भयं कुरुत् । ४५.२० प्रासादभवनतोरणकेत्वादिष्वननलेन दग्धेषु। ४५.२० तडिता वा षण्मासात्परचक्रस्यागमो नियमात् ॥ ४५.२१ धूमो +अनग्निसमुत्थो रजस्तमश्चाह्निजं महाभयदम्। ४५.२१ व्यभ्रे निश्युडुनाशो दर्शनमपि चाह्नि दोषकरम्॥ ४५.२२ नगर*चतुष्पादण्डज[K.चतुष्पादाण्डज]मनुजानां भयकरं ज्वलनमाहुः। ४५.२२ धूमाग्निविस्फुलिङ्गैः शय्याम्बरकेशगैर्मृत्युः॥ ४५.२३ आयुधज्वलनसर्पणस्वनाः कोशनिर्गमनवेपनानि वा। ४५.२३ वैकृतानि यदि वायुधे +अपराण्याशु रौद्ररणसङ्कुलं वदेत् ॥ ४५.२४ मन्त्रैर्*आग्नेयैः[K.वाह्नैः] क्षीरवृक्षात्समिद्भिर् ४५.२४ होतव्यो +अग्निः सर्षपैः सर्पिषा च् ४५.२४ अग्न्यादीनां वैकृते शान्तिरेवं ४५.२४ देयं चास्मिन् काञ्चनं ब्राह्मणेभ्यः॥ ४५.२५ शाखाभङ्गे +अकस्माद्वृक्षाणां निर्दिशेद्रणोद्योगम्। ४५.२५ हसने देशभ्रंशं रुदिते च व्याधिबाहुल्यम्॥ ४५.२६ राष्ट्रविभेदस्त्वनृतौ बालवधो +अतीव कुसुमिते बाल् ४५.२६ वृक्षात्क्षीरस्रावे सर्वद्रव्यक्षयो भवति॥ ४५.२७ मद्ये वाहननाशः संग्रामः शोणिते मधुनि रोगः। ४५.२७ स्नेहे दुर्भिक्षभयं महद्भयं *निःस्रुते[K.निःसृते] सलिल् । ४५.२८ शुष्कविरोहे वीर्यान्नसंक्षयः शोषणे च विरुजानाम्। ४५.२८ पतितानामुत्थाने स्वयं भयं दैवजनितं च् । ४५.२९ पूजितवृक्षे ह्यनृतौ कुसुमफलं नृपवधाय निर्दिष्टम्। ४५.२९ धूमस्तस्मिन् ज्वाला +अथ वा भवेन्नृपवधायैव् । ४५.३० सर्पत्सु तरुषु जल्पत्सु वापि जनसंक्षयो विनिर्दिष्टः। ४५.३० वृक्षाणां वैकृत्ये दशभिर्मासैः फलविपाकः॥ ४५.३१ स्रग्गन्धधूपाम्बरपूजितस्य छत्रं विधायोपरि पादपस्य् ४५.३१ कृत्वा शिवं रुद्रजपो +अत्र कार्यो रुद्रेभ्य इत्यत्र *षडेव होमाः[K.षडङ्गहोमः]॥ ४५.३२ पायसेन *मधुनापि[K.मधुना च] भोजयेद्ब्राह्मणान् घृतयुतेन भूपतिः। ४५.३२ मेदिनी निगदितात्र दक्षिणा वैकृते तरुकृते हितार्थिभिः॥ ४५.३३ नाले +अब्जयवादीनामेकस्मिन् द्वित्रिसम्भवो मरणम्। ४५.३३ कथयति तदधिपतीनां यमलं जातं च कुसुमफलम्॥ ४५.३४ अतिवृद्धिः सस्यानां नानाफलकुसुम*सम्भवो[K.भवो] वृक्ष् ४५.३४ भवति हि यद्येकस्मिन् परचक्रस्यागमो नियमात् ॥ ४५.३५ अर्धेन यदा तैलं भवति तिलानामतैलता वा स्यात् । ४५.३५ अन्नस्य च वैरस्यं तदा तु विन्द्याद्भयं सुमहत् ॥ ४५.३६ विकृतकुसुमं फलं वा ग्रामादथ वा पुराद्वहिः[K.ऊ.बहिः] कार्यम्। ४५.३६ सौम्यो +अत्र चरुः कार्यो निर्वाप्यो वा पशुः शान्त्यै॥ ४५.३७ सस्ये च दृष्ट्वा विकृतिं प्रदेयं ४५.३७ तत्क्षेत्रमेव प्रथमं द्विजेभ्यः। ४५.३७ तस्यैव मध्ये चरुमत्र भौमं ४५.३७ कृत्वा न दोषं समुपैति *तज्जम्[K.तज्जान्]॥ ४५.३८ दुर्भिक्षम् *अनावृष्टावतिवृष्टौ[K.अनावृष्ट्यामतिवृष्ट्याम्] क्षुद्भयं *परभयं च[K.सपरचक्रम्]। ४५.३८ रोगो ह्यनृतुभवायां *नृपतिवधो[K.नृपवधो] +अनभ्रजातायाम्॥ ४५.३९ शीतोष्ण*विपर्यासो[K.विपर्यासे] नो सम्यगृतुषु च सम्प्रवृत्तेषु। ४५.३९ षण्मासाद्राष्ट्रभयं रोगभयं दैवजनितं च् । ४५.४० अन्यर्तौ सप्ताहं प्रबन्धवर्षे प्रधाननृपमरणम्। ४५.४० रक्ते शस्त्रोद्योगो मांसास्थिवसादिभिर्मरकः॥ ४५.४१ धान्यहिरण्यत्वक्फलकुसुमाद्यैर्वर्षितैर्भयं विन्द्यात् । ४५.४१ अङ्गारपांशुवर्षे विनाशमायाति तन्नगरम्॥ ४५.४२ उपला विना जलधरैर्विकृता वा प्राणिनो यदा वृष्टाः। ४५.४२ छिद्रं वाप्यतिवृष्टौ सस्यानामीतिसंजननम्॥ [K.ओने वेर्से इन्सेर्तेद् K. ४६.४३ क्षीरघृतक्षौद्राणां दध्नो रुधिरोष्णवारिणां[Kऽस्त्र्. वारिणो] वर्ष् K. ४६.४३ देशविनाशो ज्ञेयो +असृग्वर्षे च अपि नृपयुद्धम्॥] ४५.४३ यद्यमले +अर्के छाया न दृश्यते प्रतीपा वा। ४५.४३ देशस्य तदा सुमहद्भयमायातं विनिर्देश्यम्॥ ४५.४४ व्यभ्रे नभसीन्द्रधनुर्दिवा यदा दृश्यते +अथ वा रात्रौ। ४५.४४ प्राच्यामपरस्यां वा तदा भवेत्क्षुद्भ्यं सुमहत् ॥ ४५.४५ सूर्येन्दुपर्जन्यसमीरणानां *यागः[K.योगः] स्मृतो वृष्टिविकारकाल् ४५.४५ धान्यान्नगोकाञ्चनदक्षिणाश्च देयास्ततः शान्तिमुपैति पापम्॥ ४५.४६ अपसर्पणं नदीनां नगरादचिरेण शून्यतां कुरुत् ४५.४६ शोषश्चाशोष्याणामन्येषां वा ह्रदादीनाम्॥ ४५.४७ स्नेहासृग्मांसवहाः सङ्कुलकलुषाः प्रतीपगाश्चापि। ४५.४७ परचक्रस्यागमनं नद्यः कथयन्ति षण्मासात् ॥ ४५.४८ ज्वालाधूमक्वाथारुदितोत्क्रुष्टानि चैव कूपानाम्। ४५.४८ गीतप्रजल्पितानि च जनमरकाय*उपदिष्टानि[K.प्रदिष्टानि]॥ ४५.४९ *सलिल[K.तोय]उत्पत्तिरखाते गन्धरसविपर्यये च तोयानाम्। ४५.४९ सलिलाशयविकृतौ वा महद्भयं तत्र शन्तिम् *इमाम्[K.इयम्]॥ ४५.५० सलिलविकारे कुर्यात्पूजां वरुणस्य वारुणैर्मन्त्रैः। ४५.५० तैरेव च जपहोमं शममेवं पापमुपयाति॥ ४५.५१ प्रसवविकारे स्त्रीणां द्वित्रिचतुष्प्रभृतिसम्प्रसूतौ वा। ४५.५१ हीनातिरिक्तकाले च देशकुलसंक्षयो भवति॥ ४५.५२ वडवोष्ट्रमहिषगोहस्तिनीषु यमलोद्भवे *रणमरणम्[K.मरणम्] एषाम्। ४५.५२ षण्मासात्सूतिफलं शान्तौ श्लोकौ च गर्गोक्तौ॥ ४५.५३ नार्यः परस्य विषये त्यक्तव्यास्ता हितार्थिना। ४५.५३ तर्पयेच्च द्विजान् कामैः शान्तिं चैवात्र कारयेत् ॥ ४५.५४ चतुष्पादाः स्वयूथेभ्यस्त्यक्तव्याः परभूमिषु। ४५.५४ नगरं स्वामिनं यूथमन्यथा तु विनाशयेत् ॥ ४५.५५ परयोनावभिगमनं भवति तिरश्चामसाधु धेनूनाम्। ४५.५५ उक्षाणो वान्योन्यं पिबति श्वा वा सुरभिपुत्रम्॥ ४५.५६ मासत्रयेण विन्द्यात्तस्मिन्निःसंशयं परागमनम्। ४५.५६ तत्प्रतिघातायैतौ श्लोकौ गर्गेण निर्दिष्टौ॥ ४५.५७ त्यागो विवासनं दानं तत्तस्याशु शुभं भवेत् । ४५.५७ तर्पयेद्ब्राह्मणांश्चात्र जपहोमांश्च कारयेत् ॥ ४५.५८ स्थालीपाकेन धातारं पशुना च पुरोहितः। ४५.५८ प्राजापत्येन मन्त्रेण यजेद्बह्वन्नदक्षिणम्॥ ४५.५९ यानं वाहवियुक्तं यदि गच्छेन्न व्रजेच्च वाहयुतम्। ४५.५९ राष्ट्रभयं भवति तदा चक्राणां सादभङ्गे च् । ४५.६० ब्[K.४६.६१ ब्]। गीतरवतूर्यशब्दा नभसि यदा वा चरस्थिरान्यत्वम्। ४५.६० द्[K.४६.६१ द्]। मृत्युस्तदा गदा वा *विस्वतूर्ये[K.ऊ.विस्वरतार्ये] पराभिभवः॥ ४५.६१ ब्[K.४६.६२ ब्]। अनभिहततूर्यनादः शब्दो वा ताडितेषु यदि न स्यात् । ४५.६१ द्[K.४६.६२ द्]। व्युत्पत्तौ वा तेषां परागमो नृपतिमरणं वा॥ ४५.६२ गोलाङ्गलयोः सङ्गे दर्वीशूर्पाद्युपस्करविकार् ४५.६२ क्रोष्टुकनादे च तथा शस्त्रभयं मुनिवचश्चेदम्॥ ४५.६३ वायव्येष्वेषु नृपतिर्वायुं शक्तुभिरर्चयेत् । ४५.६३ आवायोरिति पञ्चर्चो *जप्तव्याः[K.जाप्याश्च] प्रयतैर्द्विजैः॥ ४५.६४ ब्राह्मणान् परमान्नेन दक्षिणाभिश्च तर्पयेत् । ४५.६४ बह्वन्नदक्षिणा होमाः कर्तव्याश्च प्रयत्नतः॥ ४५.६५ पुरपक्षिणो वनचरा वन्या वा निर्भया विशन्ति पुरम्। ४५.६५ नक्तं वा दिवसचराः क्षपाचरा वा चरन्त्यहनि॥ ४५.६६ सन्ध्याद्वये +अपि मण्डलमाबध्नन्तो मृगा विहङ्गा वा। ४५.६६ दीप्तायां दिश्यथ वा क्रोशन्तः संहता भयदाः॥ ४५.६७ *श्येनाः[K.श्वानः] प्ररुदन्त इव द्वारे क्रोशन्ति जम्बुका दीप्ताः। ४५.६७ प्रविशेन्नरेन्द्रभवने कपोतकः कौशिको यदि वा॥ ४५.६८ कुक्कुटरुतं प्रदोषे हेमन्तादौ च कोकिलालापाः। ४५.६८ प्रतिलोममण्डलचराः श्येनाद्याश्चाम्बरे भयदाः॥ ४५.६९ गृहचैत्यतोरणेषु द्वारेषु च पक्षिसङ्घ*सम्पातः[K.सम्पाताः]। ४५.६९ मधुवल्मीकाम्भोरुह*समुद्भवश्[K.समुद्भवाश्] चापि नाशाय् । ४५.७० श्वभिरस्थिशवावयवप्रवेशनं मन्दिरेषु मरकाय् ४५.७० पशुशस्त्रव्याहारे नृपमृत्युर्मुनिवचश्चेदम्॥ ४५.७१ मृगपक्षिविकारेषु कुर्याद्*धीमान्[K.ऊ.धोमान्] सदक्षिणान्। ४५.७१ देवाः कपोत इति च जप्तव्याः पञ्चभिर्द्विजैः॥ ४५.७२ सुदेवा इति चैकेन देया गावः *सदक्षिणाः[K.च दक्षिणा]। ४५.७२ जपेत्शाकुनसूक्तं वा मनो वेदशिरांशि च् । ४५.७३ शक्रध्वजेन्द्रकीलस्तम्भद्वारप्रपातभङ्गेषु। ४५.७३ तद्वत्कपाटतोरणकेतूनां नरपतेर्मरणम्॥ ४५.७४ सन्ध्याद्वयस्य दीप्तिर्धूमोत्पत्तिश्च कानने +अनग्नौ। ४५.७४ छिद्राभावे भूमेर्दरणं कम्पश्च भयकारी॥ ४५.७५ *पाखण्डाणां[K.पाषण्डाणां] नास्तिकानां च भक्तः ४५.७५ साध्वाचारप्रोज्झितः क्रोधशीलः। ४५.७५ ईर्ष्युः क्रूरो विग्रहासक्तचेता ४५.७५ यस्मिन् राजा तस्य देशस्य नाशः॥ ४५.७६ प्रहर हर छिन्धि भिन्धीत्यायुधकाष्ठाश्मपाणयो बालाः। ४५.७६ निगदन्तः प्रहरन्ते तत्रापि भयं भवत्याशु॥ ४५.७७ अङ्गारगैरिकाद्यैर्विकृतप्रेताभिलेखनं यस्मिन्। ४५.७७ नायकचित्रितमथ वा क्षये क्षयं याति न चिरेण् । ४५.७८ लूतापटाङ्गशबलं न सन्ध्ययोः पूजितं कलहयुक्तम्। ४५.७८ नित्योच्छिष्टस्त्रीकं च यद्गृहं तत्क्षयं याति॥ ४५.७९ दृष्टेषु यातुधानेषु निर्दिशेन्मरकमाशु सम्प्राप्तम्। ४५.७९ प्रतिघातायैतेषां गर्गः शान्तिं चकारेमाम्॥ ४५.८० महाशान्त्यो +अथ बलयो भोज्यानि सुमहान्ति च् ४५.८० कारयेत महेन्द्रं च *माहेन्द्रीं[K.महेन्द्रीभिः] च समर्चयेत् ॥ ४५.८१ नरपतिदेशविनाशे केतोरुदये +अथ वा ग्रहे +अर्केन्द्वोः। ४५.८१ उत्पातानां प्रभवः स्वर्तुभवश्चाप्यदोषाय् । ४५.८२ ये च न दोषान् जनयन्त्युत्पातास्तानृतुस्वभावकृतान्। ४५.८२ ऋषिपुत्रकृतैः श्लोकैर्विद्यादेतैः समासोक्तैः॥ ४५.८३ वज्राशनिमहीकम्पसन्ध्यानिर्घातनिःस्वनाः। ४५.८३ परिवेषरजोधूमरक्तार्क*अस्तमय[K.अस्तमन]उदयाः॥ ४५.८४ द्रुमेभ्यो +अन्नरसस्नेहबहुपुष्पफलोद्गमाः। ४५.८४ गोपक्षिमदवृद्धिश्च शिवाय मधुमाधव् । ४५.८५ तारोल्कापातकलुषं कपिलार्केन्दुमण्डलम्। ४५.८५ अनग्निज्वलनस्फोटधूमरेण्वनिलाहतम्॥ ४५.८६ रक्तपद्म*अरुणा[K.अरुणम्] *सन्ध्या[K.सन्ध्यं] नभः क्षुब्धार्णवोपमम्। ४५.८६ सरितां चाम्बुसंशोषं दृष्ट्वा ग्रीष्मे शुभं वदेत् ॥ ४५.८७ शक्रायुधपरीवेषविद्युत्शुष्कविरोहणम्। ४५.८७ कम्पोद्वर्तनवैकृत्यं रसनं दरणं क्षितेः॥ ४५.८८ सरोनद्युदपानानां वृद्ध्यूर्ध्वतरणप्लवाः। ४५.८८ सरणं चाद्रिगेहानां वर्षासु न भयावहम्॥ ४५.८९ दिव्यस्त्रीभूतगन्धर्वविमानाद्भुतदर्शनम्। ४५.८९ ग्रहनक्षत्रताराणां दर्शनं च दिवा +अम्बर् । ४५.९० गीतवादित्रनिर्घोषा वनपर्वतसानुषु। ४५.९० सस्यवृद्धिरपां हानिरपापाः शरदि स्मृताः॥ ४५.९१ शीतानिलतुषारत्वं नर्दनं मृगपक्षिणाम्। ४५.९१ रक्षोयक्षादिसत्त्वानां दर्शनं वागमनुषी॥ ४५.९२ दिशो धूमान्धकाराश्च सनभोवनपर्वताः। ४५.९२ उच्चैः सूर्योदयास्तौ च हेमन्ते शोभनाः स्मृताः॥ ४५.९३ हिमपातानिलोत्पाता विरूपाद्भुतदर्शनम्। ४५.९३ कृष्णाञ्जनाभमाकाशं तारोल्कापातपिञ्जरम्॥ ४५.९४ चित्रगर्भोद्भवाः स्त्रीषु गोअजाश्वमृगपक्षिषु। ४५.९४ पत्राङ्कुरलतानां च विकाराः शिशिरे शुभाः॥ ४५.९५ ऋतुस्वभावजा ह्येते दृष्टाः स्वर्तौ शुभप्रदाः। ४५.९५ ऋतोरन्यत्र चोत्पाता दृष्टास्ते *चातिदारुणाः[K.बृशदारुनाः]॥ ४५.९६ उन्मत्तानां च या गाथाः शिशूनां *यच्च भाषितम्[K.भाषितं च यत्]। ४५.९६ स्त्रियो यच्च प्रभाषन्ते तस्य नास्ति व्यतिक्रमः॥ ४५.९७ पूर्वं चरति देवेषु पश्चाच्*चरति[K.गच्छति] मानुषान्। ४५.९७ नाचोदिता वाग्वदति सत्या ह्येषा सरस्वती॥ ४५.९८ उत्पातान् गणितविवर्जितो +अपि बुद्ध्वा ४५.९८ विख्यातो भवति नरेन्द्रवल्लभश्च् ४५.९८ एतत्तन्मुनिवचनं रहस्यमुक्तं ४५.९८ यज्ज्ञात्वा भवति नरस्त्रिकालदर्शी॥ ४६ मयूरचित्रकाध्यायः ४६.०१ दिव्यान्तरिक्षाश्रयमुक्तमादौ मया फलं शस्तमशोभनं च् ४६.०१ प्रायेण चारेषु समागमेषु युद्धेषु मार्गादिषु विस्तरेण् । ४६.०२ भूयो वराहमिहिरस्य न युक्तमेतत् ४६.०२ कर्तुं समासकृदसविति तस्य दोषः। ४६.०२ तज्ज्ञैर्न वाच्यमिदमुक्तफलानुगीति ४६.०२ यद्*बर्हि[K.वर्हि]चित्रकमिति प्रथितं वराङ्गम्॥ ४६.०३ स्वरूपमेव तस्य तत्प्रकीर्तितानुकीर्तनम्। ४६.०३ ब्रवीम्यहं न चेदिदं तथा +अपि मे +अत्र वाच्यता॥ ४६.०४ उत्तरवीथिगता द्युतिमन्तः क्षेम*शुभिक्ष[ऊ.सुभिक्ष]शिवाय समस्ताः। ४६.०४ दक्षिणमार्गगता द्युतिहीनाः क्षुद्भयतस्करमृत्युकरास्त् । ४६.०५ कोष्ठागारगते भृगुपुत्रे पुष्यस्थे च गिरां प्रभविष्णौ। ४६.०५ निर्वैराः क्षितिपाः सुखभाजः संहृष्टाश्च जना गतरोगाः॥ ४६.०६ पीडयन्ति यदि कृत्तिकां मघां रोहिणीं श्रवमैन्द्रमेव वा। ४६.०६ प्रोज्झ्य सूर्यमपरे ग्रहास्तदा पश्चिमा दिगनयेन पीड्यत् । ४६.०७ प्राच्यां चेद्ध्वजवदवस्थिता दिनान्ते ४६.०७ प्राच्यानां भवति हि विग्रहो नृपाणाम्। ४६.०७ मध्ये चेद्भवति हि मध्यदेश*पीठा[K.ऊ.पीडा] ४६.०७ रूक्षैस्तैर्न तु *रुचिमन्[K.रुचिरैर्] मयूखवद्भिः॥ ४६.०८ दक्षिणां ककुभम् *आश्रितस्[K.आश्रितैस्] तु तैर्दक्षिणापथपयोमुचां क्षयः। ४६.०८ हीनरूक्षतनुभिश्च विग्रहः स्थूलदेहकिरणान्वितैः शुभम्॥ ४६.०९ उत्तरमार्गे स्पष्टमयूखाः शान्तिकरास्ते तन्नृपतीनाम्। ४६.०९ ह्रस्वशरीरा भस्मसवर्णा दोषकराः स्युर्देशनृपाणाम्॥ ४६.१० नक्षत्राणां तारकाः सग्रहाणाम् ४६.१० धूमज्वालाविस्फुलिङ्गान्विताश्चेत् । ४६.१० आलोकं वा निर्निमित्तं न यान्ति ४६.१० याति ध्वंसं सर्वलोकः सभूपः॥ ४६.११ दिवि भाति यदा तुहिनांशुयुगं ४६.११ द्विजवृद्धिरतीव तदाशु शुभा। ४६.११ तदनन्तरवर्णरणो +अर्कयुगे ४६.११ जगतः प्रलयस्त्रिचतुष्प्रभृति॥ ४६.१२ मुनीनभिजितं ध्रुवं मघवतश्च भं संस्पृशन् ४६.१२ शिखी घनविनाशकृत्कुशलकर्महा शोकदः। ४६.१२ *भुजङ्गम्[K.भुजङ्गभम्] अथ संस्पृशेद्भवति वृष्टिनाशो ध्रुवं ४६.१२ क्षयं व्रजति विद्रुतो जनपदश्च बालाकुलः॥ ४६.१३ प्राग्द्वारेषु चरन् रविपुत्रो नक्षत्रेषु करोति च वक्रम्। ४६.१३ दुर्भिक्षं कुरुते *महदुग्रं[K.भयमुग्रं] मित्राणां च विरोधमवृष्टिम्॥ ४६.१४ रोहिणीशकटमर्कनन्दनो यदि भिनत्ति रुधिरो +अथ वा शिखी। ४६.१४ किं वदामि यदनिष्टसागरे जगदशेषमुपयाति संक्षयम्॥ ४६.१५ उदयति सततं यदा शिखी चरति भचक्रमशेषमेव वा। ४६.१५ अनुभवति पुराकृतं तदा फलमशुभं सचराचरं जगत् ॥ ४६.१६ धनुःस्थायी रूक्षो रुधिरसदृशः क्षुद्भयकरो ४६.१६ बलोद्योगं *चन्द्रः[K.चेन्दुः] कथयति जयं ज्या +अस्य च यतः। ४६.१६ गवां{अवाक्] शृङ्गो गोघ्नो निधनमपि सस्यस्य कुरुते ४६.१६ ज्वलन् धूमायन् वा नृपतिमरणायैव भवति॥ ४६.१७ स्निग्धः स्थूलः समशृङ्गो विशालस्तुङ्गश्चोदग्विचरन्नागवीथ्याम्। ४६.१७ दृष्टः सौम्यैरशुभैर्विप्रयुक्तो लोकानन्दं कुरुते +अतीव चन्द्रः॥ ४६.१८ पित्र्यमैत्रपुरुहूतविशाखात्वाष्ट्रमेत्य च युनक्ति शशाङ्कः। ४६.१८ दक्षिणेन न *शुभः शुभकृत्[K.शुभो हितकृत्] स्याद्यद्युदक्चरति मध्यगतो वा॥ ४६.१९ परिघ इति मेघरेखा या तिर्यग्भास्करोदये +अस्ते वा। ४६.१९ परिधिस्तु प्रतिसूर्यो दण्डस्त्वृजुरिन्द्रचापनिभः॥ ४६.२० उदये +अस्ते वा भानोर्ये दीर्घा रश्मयस्त्वमोघास्त् ४६.२० सुरचापखण्डमृजु यद्रोहितमैरावतं दीर्घम्॥ ४६.२१ अर्धास्तमयात्सन्ध्या व्यक्तीभूता न तारका यावत् । ४६.२१ तेजःपरिहानि मुखाद्भानोरर्धोदयो यावत् ॥ ४६.२२ तस्मिन् सन्ध्याकाले चिह्नैरेतैः शुभाशुभं वाच्यम्। ४६.२२ सर्वैरेतैः स्निग्धैः सद्यो वर्षं भयं रूक्षैः॥ ४६.२३ अच्छिन्नः परिघो वियच्च विमलं श्यामा मयूखा रवेः ४६.२३ स्निग्धा दीधितयः *मितं[K.ऊ.सितं] सुरधनुर्विद्युच्च पूर्वोत्तरा। ४६.२३ स्निग्धो मेघतरुर्दिवाकरकरैरालिङ्गतो वा यदा ४६.२३ वृष्टिः स्याद्यदि वा +अर्कमस्तसमये मेघो महान् छादयेत् ॥ ४६.२४ खण्डो वक्रः कृष्णो ह्रस्वः काकाद्यैर्वा चिह्नैर्विद्धः। ४६.२४ यस्मिन् देशे रूक्षश्चार्कस्तत्राभावः प्रायो राज्ञः॥ ४६.२५ वाहिनीं समुपयाति पृष्ठतो मांसभुक्खगगणो युयुत्सतः। ४६.२५ यस्य तस्य बलविद्रवो महानग्रैस्तु विजयो विहङ्गमैः॥ ४६.२६ भानोरुदये यदि वास्तमये गन्धर्वपुरप्रतिमा ध्वजनी। ४६.२६ विम्बं निरुणद्धि तदा नृपतेः प्राप्तं समरं सभयं प्रवदेत् ॥ ४६.२७ शस्ता शान्तिद्विजमृगघुष्टा सन्ध्या स्निग्धा मृदुपवना च् ४६.२७ पांशुध्वस्ता जनपदनाशं धत्ते रूक्षा रुधिरनिभा वा॥ ४६.२८ यद्विस्तरेण कथितं मुनिभिस्तदस्मिन् ४६.२८ सर्वं मया निगदितं पुनरुक्तवर्जम्। ४६.२८ श्रुत्वा +अपि कोकिलरुतं बलिभुग्विरौति ४६.२८ यत्तत्स्वभावकृतमस्य पिकं न जेतुम्॥ ४७ पुष्यस्नानाध्यायः ४७.०१ मूलं मनुजाधिपतिः प्रजातरोस्तदुपघातसंस्कारात् । ४७.०१ अशुभं शुभं च लोके भवति यतो +अतो नृपतिचिन्ता॥ ४७.०२ या व्याख्याता शान्तिः स्वयम्भुवा सुरगुरोर्महेन्द्रार्थ् ४७.०२ तां प्राप्य वृद्धगर्गः प्राह यथा भागुरेः शृणुत् । ४७.०३ पुष्यस्नानं नृपतेः कर्तव्यं दैववित्पुरोधाभ्याम्। ४७.०३ नातः परं पवित्रं सर्वोत्पातान्तकरमस्ति॥ ४७.०४ श्लेष्मातकाक्षकण्टकिकटुतिक्तविगन्धिपादपविहीन् ४७.०४ कौशिकगृध्रप्रभृतिभिरनिष्टविहगैः परित्यक्त् । ४७.०५ तरुणतरुगुल्मवल्लीलताप्रतान*अन्विते[K.आवृते] वनोद्देश् ४७.०५ निरुपहतपत्रपल्लवमनोज्ञमधुरद्रुमप्राय् । ४७.०६ कृकवाकुजीवजीवकशुकशिखिशतपत्रचाषहारीतैः। ४७.०६ क्रकरचकोरकपिञ्जलवञ्जुलपारावतश्रीकैः॥ ४७.०७ कुसुमरसपानमत्तद्विरेफपुंस्कोकिलादिभिश्चान्यैः। ४७.०७ विरुते वनोपकण्ठे क्षेत्रागारे शुचावथ वा॥ ४७.०८ *हृदिनी[K.ऊ.ह्रदिनी]विलासिनीनां जलखगनखविक्षतेषु रम्येषु। ४७.०८ पुलिनजघनेषु कुर्याद्दृक्मनसोः प्रीतिजननेषु॥ ४७.०९ प्रोत्प्लुतहंसच्छत्रे कारण्डवकुररसारसोद्गीत् ४७.०९ फुल्लेन्दीवरनयने सरसि सहस्राक्षकान्तिधर् । ४७.१० प्रोत्फुल्लकमलवदनाः कलहंस*कल[K.कलस्वन]प्रभाषिण्यः। ४७.१० प्रोत्तुङ्गकुड्मलकुचा यस्मिन्नलिनीविलासिन्यः॥ ४७.११ कुर्याद्गोरोमन्थजफेनलवशकृत्खुरक्षतोपचित् ४७.११ अचिरप्रसूतहुङ्कृतवल्गितवत्सोत्सवे गोष्ठ् । ४७.१२ अथ वा समुद्रतीरे कुशलागत*रत्नपोत[K.पोतरत्न]सम्बाध् ४७.१२ घननिचुललीनजलचरसितखगशबलीकृतोपान्त् । ४७.१३ क्षमया क्रोध इव जितः सिंहो मृग्याभिभूयते *येषु[K.यत्र]। ४७.१३ दत्ताभयखगमृगशावकेषु तेष्वाश्रमेष्वथ वा॥ ४७.१४ काञ्चीकलापनूपुरगुरुजघनोद्वहनविघ्नितपदाभिः। ४७.१४ श्रीमति मृगेक्षणाभिर्गृहे +अन्यभृतवल्गुवचनाभिः॥ ४७.१५ पुण्येष्वायतनेषु च तीर्थेषूद्यानरम्यदेशेषु। ४७.१५ पूर्वोदक्प्लवभूमौ प्रदक्षिणाम्भोवहायां च् । ४७.१६ भस्माङ्गारास्थ्यूषरतुषकेशश्वभ्रकर्कटावासैः। ४७.१६ *श्वाविध[K.श्वाविन्]मूषकविवरैर्वल्मीकैर्या च सन्त्यक्ता॥ ४७.१७ धात्री घना सुगन्धा स्निग्धा मधुरा समा च विजयाय् ४७.१७ सेनावासे +अप्येवं योजयितव्या यथायोगम्॥ ४७.१८ निष्क्रम्य पुरान्नक्तं दैवज्ञामात्ययाजकाः प्राच्याम्। ४७.१८ कौबेर्यां वा कृत्वा बलिं दिशीशाधिपायां वा॥ ४७.१९ लाजाक्षतदधिकुसुमैः प्रयतः प्रणतः पुरोहितः कुर्यात् । ४७.१९ आवाहनमथ मन्त्रस्तस्मिन्मुनिभिः समुद्दिष्टः॥ ४७.२० आगच्छन्तु सुराः सर्वे ये +अत्र पूजाभिलाषिणः। ४७.२० दिशो नागा द्विजाश्चैव ये *चाप्यन्ये[K.चानेयप्य्] +अंशभागिनः॥ ४७.२१ आवाह्यैवं ततः सर्वानेवं ब्रूयात्पुरोहितः। ४७.२१ श्वः पूजां प्राप्य यास्यन्ति दत्त्वा शान्तिं महीपतेः॥ ४७.२२ आवाहितेषु कृत्वा पूजां तां शर्वरीं वसेयुस्त् ४७.२२ सदसत्स्वप्ननिमित्तं यात्रायां स्वप्नविधिरुक्तः॥ ४७.२३ अपरे +अहनि प्रभाते सम्भारानुपहरेद्यथोक्तगुणान्। ४७.२३ गत्वा +अवनिप्रदेशे श्लोकाश्चाप्यत्र मुनिगीताः॥ ४७.२४ तस्मिन्मण्डलमालिख्य कल्पयेत्तत्र मेदिनीम्। ४७.२४ नानारत्नाकरवतीं स्थानानि विविधानि च् । ४७.२५ पुरोहितो यथास्थानं नागान् यक्षान् सुरान् पितॄन्। ४७.२५ गन्धर्वाप्सरसश्चैव मुनीन् सिद्धांश्च विन्यसेत् ॥ ४७.२६ ग्रहांश्च *सर्व[K.सह]नक्षत्रै रुद्रांश्च सह मातृभिः। ४७.२६ स्कन्दं विष्णुं विशाखं च लोकपालान् सुरस्त्रियः॥ ४७.२७ वर्णकैर्विविक्धैः कृत्वा हृद्यैर्गन्धगुणान्वितैः। ४७.२७ यथास्वं पूजयेद्विद्वान् गन्धमाल्यानुलेपनैः॥ ४७.२८ भक्ष्यैरन्नैश्च विविधैः फलमूलामिषैस्तथा। ४७.२८ *पानैश्च[K.पानकैर्] विविधैर्हृद्यैः सुराक्षीरासवादिभिः॥ ४७.२९ कथयाम्यतः परमहं पूजामस्मिन् यथाभिलिखितानाम्। ४७.२९ ग्रहयज्ञे यः प्रोक्तो विधिर्ग्रहाणां स कर्तव्यः॥ ४७.३० मांसौदनमद्यैः पिशाचदितितनयदानवाः पूज्याः। ४७.३० अभ्यञ्जनाञ्जनतिलैः पितरो मांसौदनैश्चापि॥ ४७.३१ सामयजुर्भिर्मुनयस्त्वृग्भिर्गन्धैश्च धूपमाल्ययुतैः। ४७.३१ अश्लेषकवर्णैस्त्रिमधुरेण चाभ्यर्चयेद्नागान्॥ ४७.३२ धूपाज्याहुतिमाल्यैर्विबुधान् *रत्नः[ऊ.रत्नैः] स्तुतिप्रणामैश्च् ४७.३२ गन्धर्वानप्सरसो गन्धैर्माल्यैश्च सुसुगन्धैः॥ ४७.३३ शेषांस्तु सार्ववर्णिकबलिभिः पूजां न्यसेच्च सर्वेषाम्। ४७.३३ प्रतिसरवस्त्रपताकाभूषणयज्ञोपवीतानि॥ ४७.३४ मण्डलपश्चिमभागे कृत्वाग्निं दक्षिणे +अथ वा वेद्याम्। ४७.३४ आदद्यात्सम्भारान् दर्भान् दीर्घानगर्भांश्च् । ४७.३५ लाजाज्याक्षतदधिमधुसिद्धार्थकगन्धसुमनसो *धूपः[K.धुपान्]। ४७.३५ गोरोचनाञ्जन*तिलाः[K.तिलान्] स्वर्तुजमधुराणि च फलानि॥ ४७.३६ सघृतस्य पायसस्य च तत्र शरावाणि तैश्च सम्भारैः। ४७.३६ पश्चिमवेद्यां पूजां कुर्यात्*स्नानस्य[ऊ.स्नातस्य] सा वेदी॥ ४७.३७ तस्याः कोणेषु दृढान् कलशान् सितसूत्रवेष्टितग्रीवान्। ४७.३७ सक्षीरवृक्षपल्लवफलापिधानान् व्यवस्थाप्य् । ४७.३८ पुष्यस्नानविमिश्रेणापूर्णानम्भसा सरत्नांश्च् ४७.३८ पुष्यस्नानद्रव्याण्यादद्याद्गर्गगीतानि॥ ४७.३९ ज्योतिष्मतीं त्रायमाणामभयामपराजिताम्। ४७.३९ जीवां विश्वेश्वरीं पाठां समङ्गां विजयां तथा॥ ४७.४० सहां च सहदेवीं च पूर्णकोशां शतावरीम्। ४७.४० अरिष्टिकां शिवां भद्रां तेषु कुम्भेषु विन्यसेत् ॥ ४७.४१ ब्राह्मीं क्षेमामजां चैव सर्वबीजानि *काञ्चनीम्[K.काञ्चनम्]। ४७.४१ मङ्गल्यानि यथालाभं सर्वौषध्यो *रसास्[K.रसांस्] तथा॥ ४७.४२ रत्नानि *सर्वगन्धाश्[K.सर्वगन्धांश्] च बिल्वं च सविकङ्कतम्। ४७.४२ प्रशस्तनाम्न्यश्चौषध्यो हिरण्यं मङ्गलानि च् । ४७.४३ आदावनडुहश्चर्म जरया संहृतायुषः। ४७.४३ प्रशस्तलक्षणभृतः प्राचीनग्रीवमास्तरेत् ॥ ४७.४४ ततो वृषस्य योधस्य चर्म रोहितमक्षतम्। ४७.४४ सिम्हस्याथ तृतीयं स्याद्व्याघ्रस्य च ततः परम्॥ ४७.४५ चत्वार्येतानि चर्माणि तस्यां वेद्यामुपास्तरेत् । ४७.४५ शुभे मुहूर्ते सम्प्राप्ते पुष्ययुक्ते निशाकर् । ४७.४६ भद्रासनमेकतमेन कारितं कनकरजतताम्राणाम्। ४७.४६ क्षीरतरुनिर्मितं वा विन्यस्यं चर्मणामुपरि॥ ४७.४७ त्रिविधस्तस्योच्छ्रायो हस्तः पादाधिको +अर्धयुक्तश्च् ४७.४७ माण्डलिकानन्तरजित्समस्तराज्यार्थिनां शुभदः॥ ४७.४८ अन्तर्धाय हिरण्यं तत्रोपविशेन्नरेश्वरः सुमनाः। ४७.४८ सचिवाप्तपुरोहितदैवपौरकल्याणनामवृतः॥ ४७.४९ वन्दिजनपौर*विप्रैः प्रघुष्ट[K.विप्रप्रघुष्ट]पुण्याहवेदनिर्घोषैः। ४७.४९ समृदङ्गशङ्खतूर्यैर्मङ्गलशब्दैर्हतानिष्टः॥ ४७.५० अहतक्षौमनिवसनं पुरोहितः कम्बलेन सञ्छाद्य् ४७.५० कृतबलिपूजं कलशैरभिषिञ्चेत्सर्पिषा पूर्णैः॥ ४७.५१ अष्टावष्टाविंशतिरष्टशतं वापि कलशपरिमाणम्। ४७.५१ अधिके +अधिके गुणोत्तरमयं च मन्त्रो +अत्र मुनिगीतः॥ ४७.५२ आज्यं तेजः समुद्दिष्टमाज्यं पापहरं परम्। ४७.५२ आज्यं सुराणामाहार आज्ये लोकाः प्रतिष्ठिताः॥ ४७.५३ भौमान्तरिक्षं दिव्यं वा यत्ते *कल्मषम्[K.कल्विषं] आगतम्। ४७.५३ सर्वं तदाज्यसंस्पर्शात्प्रणाशमुपगच्छतु॥ ४७.५४ कम्बलमपनीय ततः पुष्यस्नानाम्बुभिः सफलपुष्पैः। ४७.५४ अभिषिञ्चेन्मनुजेन्द्रं पुरोहितो +अनेन मन्त्रेण् । ४७.५५ सुरास्त्वामभिषिञ्चन्तु ये च सिद्धाः पुरातनाः। ४७.५५ ब्रह्मा विष्णुश्च *रुद्रश्[K.शम्भुश्] च साध्याश्च समरुद्गणाः॥ ४७.५६ आदित्या वसवो रुद्रा अश्विनौ च भिषग्वरौ। ४७.५६ अदितिर्देवमाता च स्वाहा सिद्धिः सरस्वती॥ ४७.५७ कीर्तिर्लक्ष्मीर्धृतिः श्रीश्च सिनीवाली कुहूस्तथा। ४७.५७ दनुश्च सुरसा चैव विनता कद्रुरेव च् । ४७.५८ देवपत्न्यश्च या नोक्ता देवमातर एव च् ४७.५८ सर्वास्त्वामभिषिञ्चन्तु दिव्याश्चाप्सरसां गणाः॥ ४७.५९ नक्षत्राणि मुहूर्ताश्च पक्षाहोरात्रसन्धयः। ४७.५९ संवत्सरा दिनेशाश्च कलाः काष्ठाः क्षणा लवा। ४७.६० ब्[K.४८.६९ द्]। सर्वे त्वामभिषिञ्चन्तु कालस्यावयवाः शुभाः। ४७.६० द्[K.४८.७० ब्]। एते चान्ये च मुनयो वेदव्रतपरायणाः॥ ४७.६१ ब्[K.ओमित्तेद्]। सशिष्यास्ते +अभिषिञ्चन्तु सदाराश्च तपोधनाः। ४७.६१ द्[K.ओमित्तेद्]। वैमानिकाः सुरगणा मनवः सागरैः सह् । ४७.६२ सरितश्च महाभागा नागाः किंपुरुषाश्तथा। ४७.६२ वैखानसा महाभागा द्विजा वैहायसाश्च य् । ४७.६३ सप्तर्षयः सदाराश्च ध्रुवस्थानानि यानि च् ४७.६३ मरीचिरत्रिः पुलहः पुलस्त्यः क्रतुरङ्गिराः॥ ४७.६४ भृगुः सनत्कुमारश्च सनको +अथ सनन्दनः। ४७.६४ सनातनश्च दक्षश्च जैगीषव्यो भगन्दरः॥ ४७.६५ एकतश्च द्वितश्चैव त्रितो जाबालिकश्यपौ। ४७.६५ दुर्वासा दुर्विनीतश्च कण्वः कात्यायनस्तथा॥ ४७.६६ मार्कण्डेयो दीर्घतपाः शुनःशेफो विदूरथः। ४७.६६ ऊर्ध्वः संवर्तकश्चैव च्यवनो +अत्रिः पराशरः॥ ४७.६७ द्वैपायनो यवक्रीतो देवराजः सहानुजः। ४७.६७ पर्वतास्तरवो वल्ल्यः पुण्यान्यायतनानि च् । ४७.६८ प्रजापतिर्दितिश्चैव गावो विश्वस्य मातरः। ४७.६८ वाहनानि च दिव्यानि सर्वलोकाश्चराचराः॥ ४७.६९ अग्नयः पितरस्तारा जीमूताः खं दिशो जलम्। ४७.६९ एते चान्ये च बहवः पुण्यसङ्कीर्तनाः *शुभैः[K.शुभाः]॥ ४७.७० तोयैस्त्वामभिषिञ्चन्तु सर्वोत्पातनिबर्हणैः। ४७.७० *यथाभिषिक्तो मघवानेतैर्मुदितमनसैः[K.कल्याणं ते प्रकुर्वन्तु आयुरारोग्यमेव च]॥ ४७.७१ इत्येतैश्चान्यैश्चाप्यथर्वकल्प*आहितैः[K.विहितैः] सरुद्रगणैः। ४७.७१ कौष्माण्डमहारौहिणकुबेरहृद्यैः समृद्ध्या च् । ४७.७२ आपोहिष्ठातिसृभिर्हिरण्यवर्णेति चतसृभिर्जप्तम्। ४७.७२ कार्पासिकवस्त्रयुगं बिभृयात्स्नातो नराधिपतिः॥ ४७.७३ पुण्याहशङ्खशब्दैराचान्तो +अभ्यर्च्य देवगुरुविप्रान्। ४७.७३ छत्रध्वजायुधानि च ततः स्वपूजां प्रयुञ्जीत् । ४७.७४ आयुष्यं वर्चस्यं रायस्पोषाभिरृग्भिरेताभिः। ४७.७४ परिजप्तं वैजयिकं नवं विदध्यादलङ्कारम्॥ ४७.७५ गत्वा द्वितीयवेदीं समुपविशेच्चर्मणामुपरि राजा। ४७.७५ देयानि चैव चर्माण्युपर्युपर्येवमेतानि॥ ४७.७६ वृषस्य वृषदंशस्य रुरोश्च पृषतस्य च् ४७.७६ तेषामुपरि सिंहस्य व्याघ्रस्य च ततः परम्॥ ४७.७७ मुख्यस्थाने जुहुयात्पुरोहितो +अग्निं समित्तिलघृताद्यैः। ४७.७७ त्रिनयनशक्रबृहस्पतिनारायणनित्यगत्यृग्भिः॥ ४७.७८ इन्द्रध्वजनिर्दिष्टान्यग्निनिमित्तानि दैवविद्ब्रूयात् । ४७.७८ कृत्वा +अशेषसमाप्तिं पुरोहितः प्राञ्जलिर्ब्रूयात् ॥ ४७.७९ यान्तु देवगणाः सर्वे पूजामादाय पार्थिवात् । ४७.७९ सिद्धिं दत्त्वा *तु विपुलां[K.सुविपुलाम्] पुनरागमनाय *च[K.वै]॥ ४७.८० नृपतिरतो दैवज्ञं पुरोहितं चार्चयेद्धनैर्बहुभिः। ४७.८० अन्यांश्च दक्षिणीयान् *यथोचितं[K.यथार्हतः] श्रोत्रियप्रभृतीन्॥ ४७.८१ दत्त्वा +अभयं प्रजानामाघातस्थानगान् विसृज्य पशून्। ४७.८१ बन्धनमोक्षं कुर्यादभ्यन्तरदोषकृद्वर्जम्॥ ४७.८२ एतत्प्रयुज्यमानं प्रतिपुष्यं सुखयशोअर्थवृद्धिकरम्। ४७.८२ *पुष्याद्[K.पुष्यम्] विनार्धफलदा पौषी शान्तिः *परा[K.पुरा] प्रोक्ता॥ ४७.८३ राष्ट्रोत्पातोपसर्गेषु राहोः केतोश्च दर्शन् ४७.८३ ग्रहावमर्दने चैव पुष्यस्नानं समाचरेत् ॥ ४७.८४ नास्ति लोके स उत्पातो यो ह्यनेन न शाम्यति। ४७.८४ मङ्गलं चापरं नास्ति यदस्मादतिरिच्यत् । ४७.८५ अधिराज्यार्थिनो राज्ञः पुत्रजन्म च काङ्क्षतः। ४७.८५ तत्पूर्वमभिषेके च विधिरेष प्रशस्यत् । ४७.८६ महेन्द्रार्थमुवाचेदं बृहत्कीर्तिर्बृहस्पतिः। ४७.८६ स्नानमायुष्प्रजावृद्धिसौभाग्यकरणं परम्॥ ४७.८७ अनेनैव विधानेन हस्त्यश्वं *स्नापयेत्ततः[K.स्नापयीत यः]। ४७.८७ तस्यामयविनिर्मुक्तं परां सिद्धिमवाप्नुयात् ॥ ४८ पट्टलक्षणाध्यायः ४८.०१ विस्तरशो निर्दिष्टं पट्टाणां लक्षणं यदाचार्यैः। ४८.०१ तत्संक्षेपः क्रियते मया +अत्र सकलार्थसम्पन्नः॥ ४८.०२ पट्टः शुभदो राज्णां मध्ये +अष्टावङ्गुलानि विस्तीर्णः। ४८.०२ सप्त नरेन्द्रमहिष्याः षड्युवराजस्य निर्दिष्टः॥ ४८.०३ चतुरङ्गुलविस्तारः पट्टः सेनापतेर्भवति मध्य् ४८.०३ द्वे च प्रसादपट्टः पञ्चैते कीर्तिताः पट्टाः॥ ४८.०४ सर्वे द्विगुणायामा मध्यादर्धेन पार्श्वविस्तीर्णाः। ४८.०४ सर्वे च शुद्धकाञ्चनविनिर्मिताः श्रेयसो वृद्ध्यै॥ ४८.०५ पञ्चशिखो भूमिपतेस्त्रिशिखो युवराजपार्थिवमहिष्योः। ४८.०५ एकशिखः सैन्यपतेः प्रसादपट्टो विना शिखया॥ ४८.०६ क्रियमाणं यदि पत्रं सुखेन विस्तारमेति पट्टस्य् ४८.०६ वृद्धिजयौ भूमिपतेस्तथा प्रजानां च सुखसम्पत् ॥ ४८.०७ जीवितराज्यविनाशं करोति मध्ये व्रणः समुत्पन्नः। ४८.०७ मध्ये स्फुटितस्त्याज्यो विघ्नकरः पार्श्वयोः स्फुटितः॥ ४८.०८ अशुभनिमित्तोत्पत्तौ शास्त्रज्ञः शान्तिमादिशेद्राज्ञः। ४८.०८ शस्तनिमित्तः पट्टो नृपराष्ट्रविवृद्धये भवति॥ ४९ खड्गलक्षणाध्यायः ४९.०१ अङ्गुलशतार्धमुत्तम ऊनः स्यात्*पञ्चविंशतिः[K.पञ्चविंशतिं] खड्गः। ४९.०१ अङ्गुलमानाज्ज्ञेयो व्रणो +अशुभो विषमपर्वस्थः॥ ४९.०२ श्रीवृक्षवर्धमानातपत्रशिवलिङ्गकुण्डलाब्जानाम्। ४९.०२ सदृशा व्रणाः प्रशस्ता ध्वजायुधस्वस्तिकानां च् । ४९.०३ कृकलासकाककङ्कक्रव्यादकबन्धवृश्चिकाकृतयः। ४९.०३ खड्गे व्रणा न शुभदा वंशानुगताः प्रभूताश्च् । ४९.०४ स्फुटितो ह्रस्वः कुण्ठो वंशच्छिन्नो न दृग्मनो +अनुगतः। ४९.०४ अस्वन इति चानिष्टः प्रोक्तविपर्यस्त इष्टफलः॥ ४९.०५ क्वणितं मरणायोक्तं पराजयाय प्रवर्तनं कोशात् । ४९.०५ स्वयमुद्गीर्णे युद्धं ज्वलिते विजयो भवति खड्ग् । ४९.०६ नाकारणं विवृणुयान्न विघट्टयेच्च ४९.०६ पश्येन्न तत्र वदनं न वदेच्च मूल्यम्। ४९.०६ देशं न चास्य कथयेत्प्रतिमानयेन्न ४९.०६ नैव स्पृशेन्नृपतिरप्रयतो +असियष्टिम्॥ ४९.०७ गोजिह्वासंस्थानो नीलोत्पलवंशपत्रसदृशश्च् ४९.०७ करवीरपत्रशूलाग्रमण्डलाग्राः प्रशस्ताः स्युः॥ ४९.०८ निष्पन्नो न छेद्यो निकषैः कार्यः प्रमाणयुक्तः सः। ४९.०८ मूले म्रियते स्वामी जननी तस्याग्रतश्छिन्न् । ४९.०९ यस्मिन् त्सरुप्रदेशे व्रणो भवेत्तद्वदेव खड्गस्य् ४९.०९ वनितानामिव तिलको गुह्ये वाच्यो मुखे दृष्ट्वा॥ ४९.१० अथ वा स्पृशति यदङ्गं प्रष्टा निस्त्रिंशभृत्तदवधार्य् ४९.१० कोशस्थस्यादेश्यो व्रणो +अस्ति शास्त्रं विदित्वेदम्॥ ४९.११ शिरसि स्पृष्टे प्रथमे +अङ्गुले द्वितीये ललाटसंस्पर्श् ४९.११ भ्रूमध्ये च तृतीये नेत्रे स्पृष्टे चत्रुथे च् । ४९.१२ *नासाउष्ठ[K.नासोष्ठ]कपोलहनुश्रवणग्रीव*अंसके च[K.अंसकेषु] पञ्चाद्याः। ४९.१२ उरसि द्वादशसंस्थस्त्रयोदशे कक्षयोर्ज्ञेयः॥ ४९.१३ स्तनहृदयोदर*कुक्षिनाभौ[K.कुक्षिनाभीषु] तु चतुर्दशादयो ज्ञेयाः। ४९.१३ नाभिमूले कट्यां गुह्ये चैकोनविंशतितः॥ ४९.१४ ऊर्वोर्द्वाविंशे स्यादूर्वोर्मध्ये व्रणस्त्रयोविंश् ४९.१४ जानुनि च चतुर्विंशे जङ्घायां पञ्चविंशे च् । ४९.१५ जङ्घामध्ये गुल्फे पार्ष्ण्यां पादे तदङ्गुलीष्वपि च् ४९.१५ षड्विंशतिकाद्यावत्त्रिंशदिति मतेन गर्गस्य् । ४९.१६ पुत्रमरणं धनाप्तिर्धनहानिः सम्पदश्च बन्धश्च् ४९.१६ एकाद्यङ्गुलसंस्थैर्व्रणैः फलं निर्दिशेत्क्रमशः॥ ४९.१७ सुतलाभः कलहो हस्तिलब्धयः पुत्रमरणधनलाभौ। ४९.१७ क्रमशो विनाशवनिताप्तिचित्तदुःखानि षट्प्रभृति॥ ४९.१८ लब्धिर्*हानिः स्त्रीलब्धयो[K.हानिस्त्रीलब्धयो] बधो वृद्धिमरणपरितोषाः। ४९.१८ ज्ञेयाश्चतुर्दशादिषु धनहानिश्चैकविंशे स्यात् ॥ ४९.१९ वित्ताप्तिरनिर्वाणं धनागमो मृत्युसम्पदो +अस्वत्वम्। ४९.१९ ऐश्वर्यमृत्युराज्यानि च क्रमात्त्रिंशदिति यावत् ॥ ४९.२० परतो न विशेषफलं विषमसमस्थास्तु पापशुभफलदाः। ४९.२० कैश्चिदफलाः प्रदिष्टास्त्रिंशत्परतो +अग्रमिति यावत् ॥ ४९.२१ करवीरोत्पलगजमदघृतकुङ्कुमकुन्दचम्पकसगन्धः। ४९.२१ शुभदो +अनिष्टो गोमूत्रपङ्कमेदःसदृशगन्धः॥ ४९.२२ कूर्मवसासृक्क्षारोपमश्च भयदुःखदो भवति गन्धः। ४९.२२ वैदूर्यकनकविद्युत्प्रभो जयारोग्यवृद्धिकरः॥ ४९.२३ इदमौशनसं च शस्त्रपानं ४९.२३ रुधिरेण श्रियमिच्छतः प्रदीप्ताम्। ४९.२३ हविषा गुणवत्सुताभिलिप्सोः ४९.२३ सलिलेनाक्षयमिच्छतश्च वित्तम्॥ ४९.२४ वडवोष्ट्रकरेणुदुग्धपानं ४९.२४ यदि पापेन समीहते +अर्थसिद्धिम्। ४९.२४ झषपित्तमृगाश्वबस्तदुग्धैः ४९.२४ करिहस्तच्छिदये सतालगर्भैः॥ ४९.२५ आर्कं पयो हुडुविषाणमषीसमेतं ४९.२५ पारावताखुशकृता च *युतः[K.युतं] प्रलेपः। ४९.२५ शस्त्रस्य तैलमथितस्य ततो +अस्य पानं ४९.२५ पश्चात्शितस्य न शिलासु भवेद्विघातः॥ ४९.२६ क्षारे कदल्या मथितेन युक्ते ४९.२६ दिनोषिते पायितमायसं यत् । ४९.२६ सम्यक्शितं चाश्मनि नैति भङ्गं ४९.२६ न चान्यलोहेष्वपि तस्य कौण्ठ्यम्॥ ५० अङ्गविद्याध्याय ५०.०१ दैवज्ञेन शुभाशुभं दिगुदितस्थानाहृतानीक्षता ५०.०१ वाच्यं प्रष्टृनिजापराङ्गघटनां चालोक्य कालं धिया। ५०.०१ सर्वज्ञो हि चराचरात्मकतयासौ सर्वदर्शो विभुश् ५०.०१ चेष्टाव्याहृतिभिः शुभाशुभफलं सन्दर्शयत्यर्थिनाम्॥ ५०.०२ स्थानं पुष्पसुहासिभूरिफलभृत्सुस्निग्धकृत्तिच्छद ५०.०२ असत्पक्षिच्युतशस्तसंज्ञिततरुच्छायोपगूढं समम्। ५०.०२ देवर्षिद्विजसाधुसिद्धनिलयं सत्पुष्पसस्योक्षितम् ५०.०२ सत्स्वादूदकनिर्मलत्वजनिताह्लादं च *सच्छाद्वलम्[K.सच्छाड्वलम्]॥ ५०.०३ छिन्नभिन्नकृमिखातकण्टकिप्लुष्टरूक्षकुटिलैर्न सत्कुजैः। ५०.०३ क्रूरपक्षियुतनिन्द्यनामभिः शुष्कशीर्णबहुपर्ण*चर्मभिः[K.वर्मभिः]॥ ५०.०४ श्मशानशून्यायतनं चतुष्पथं ५०.०४ तथा+अमनोज्ञं विषमं सदोषरम्। ५०.०४ अवस्कराङ्गारकपालभस्मभिश् ५०.०४ चितं तुषैः शुष्कतृणैर्नशोभनम्॥ ५०.०५ प्रव्रजितनग्ननापितरिपुबन्धन*सौनिकैस्[K.सूनिकैस्] तथा श्वपचैः। ५०.०५ कितवयतिपीडितैर्युतमायुधमाध्वीकविक्रयैर्न शुभम्॥ ५०.०६ प्रागुत्तरेशाश्च दिशः प्रशस्ताः ५०.०६ प्रष्टुर्न वाय्वम्बुयमाग्निरक्षः। ५०.०६ पूर्वाह्नकाले +अस्ति शुभं न रात्रौ ५०.०६ सन्ध्याद्वये प्रश्नकृतो +अपराह्ण् । ५०.०७ यात्राविधाने हि शुभाशुभं यत् ५०.०७ प्रोक्तं निमित्तं तदिहापि वाच्यम्। ५०.०७ दृष्ट्वा पुरो वा जनताहृतं वा ५०.०७ प्रष्टुः स्थितं पाणितले +अथ वस्त्र् । ५०.०८ अथाङ्गान्यूर्वोष्ठस्तनवृषणपादं च दशना ५०.०८ भुजौ हस्तौ गण्डौ कचगलनखाङ्गुष्ठमपि यत् । ५०.०८ सशङ्खं *कक्षांसं श्रवण[K.कषांसश्रवण]गुदसन्धीति पुरुषे ५०.०८ स्त्रियां भ्रूनासास्फिग्वलिकटिसुलेखाङ्गुलिचयम्॥ ५०.०९ जिह्वा ग्रीवा पिण्डिके पार्ष्णियुग्मं ५०.०९ जङ्घे नाभिः कर्णपाली कृकाटी। ५०.०९ वक्त्रं पृष्ठं जत्रुजान्वस्थिपार्श्वं ५०.०९ हृत्ताल्वक्षी मेहनोरस्त्रिकं च् । ५०.१० नपुंसकाख्यं च शिरो ललाटमाश्वाद्यसंज्ञैरपरैश्चिरेण् ५०.१० सिद्धिर्भवेज्जातु नपुंसकैर्नो रूक्षक्षतैर्भग्नकृशैश्च पूर्वैः॥ ५०.११ स्पृष्टे वा चालिते वापि पादाङ्गुष्ठे +अक्षिरुग्भवेत् । ५०.११ अङ्गुल्यां दुहितुः शोकं शिरोघाते नृपाद्भयम्॥ ५०.१२ विप्रयोगमुरसि स्वगात्रतः कर्पटाहृतिरनर्थदा भवेत् । ५०.१२ स्यात्प्रियाप्तिरभिगृह्य कर्पटं पृच्छतश्चरणपादयोजितुः॥ ५०.१३ पादाङ्गुष्ठेन विलिखेद्भूमिं क्षेत्रोत्थचिन्तया। ५०.१३ हस्तेन पादौ कण्डूयेत्तस्य *दासीमयी[K.दासीमया] च सा॥ ५०.१४ तालभूर्जपटदर्शने +अंशुकं चिन्तयेत्कचतुषास्थिभस्मगम्। ५०.१४ व्याधिराश्रयति रज्जुजालकं वल्कलं च समवेक्ष्य बन्धनम्॥ ५०.१५ पिप्पलीमरिचशुण्ठिवारिदै रोध्रकुष्ठवसनाम्बुजीरकैः। ५०.१५ गन्धमांसिशतपुष्पया वदेत्पृच्छतस्तगरकेण *चिन्तयेत्[K.चिन्तनम्]॥ ५०.१६ स्त्रीपुरुषदोषपीडितसर्व*अर्थ[K.अध्व]सुतार्थधान्यतनयानाम्। ५०.१६ द्विचतुष्पदक्षितीनां विनाशतः कीर्तितैर्दृष्टैः॥ ५०.१७ न्यग्रोधमधुकतिन्दुकजम्बूप्लक्षाम्र*बदर[K.बदरि]जातिफलैः। ५०.१७ धनकनकपुरुषलोहांशुकरूप्य*औदुम्बराप्तिर्[K.उदुम्बराप्तिर्] अपि करगैः॥ ५०.१८ धान्यपरिपूर्णपात्रं कुम्भः पूर्णः कुटुम्बवृद्धिकरौ। ५०.१८ गजगोशुनां पुरीषं धनयुवतिसुहृद्विनाशकरम्॥ ५०.१९ पशुहस्तिमहिषपङ्कजरजतव्याघ्रैर्लभेत सन्दृष्टैः। ५०.१९ अविधननिवसनमलयजकौशेयाभरणसङ्घातम्॥ ५०.२० पृच्छा वृद्धश्रावकसुपरिव्राड्दर्शने नृभिर्विहिता। ५०.२० मित्रद्यूतार्थभवा गणिकानृपसूतिकार्थकृता॥ ५०.२१ शाक्योपाध्याय*अर्हत्[K.आर्हत]*निर्ग्रन्थि[K.निर्ग्रन्थ]निमित्तनिगमकैवर्तैः। ५०.२१ चौरचमूपतिवणिजां दासीयोधापणस्थवध्यानाम्॥ ५०.२२ तापसे शौण्डिके दृष्टे प्रोषितं पशुपालनम्। ५०.२२ हृद्गतं *प्रच्छकस्य[K.पृच्छकस्य] स्यादुञ्छवृटौ विपन्नता॥ ५०.२३ इच्छामि प्रष्टुं भण पश्यत्वार्यः समादिशेत्युक्त् । ५०.२३ संयोगकुटुम्बोत्था लाभाइश्वर्योद्गता चिन्ता॥ ५०.२४ निर्दिशेति गदिते *जयाध्वजा[K.जयाध्वगा] ५०.२४ प्रत्यवेक्ष्य मम चिन्तितं वद् ५०.२४ आशु सर्वजनमध्यगं त्वया ५०.२४ दृश्यतामिति च बन्धुचौरजा॥ ५०.२५ अन्तःस्थे +अङ्गे स्वजन उदितो बाह्यजे बाह्य *एव[K.एवम्] ५०.२५ पादाङ्गुष्ठाङ्गुलिकलनया दासदासीजनः स्यात् । ५०.२५ जङ्घे प्रेष्यो भवति भगिनी नाभितो हृत्स्वभार्या ५०.२५ पाण्यङ्गुष्ठाङ्गुलिचयकृतस्पर्शने पुत्रकन्य् । ५०.२६ मातरं जठरे मूर्ध्नि गुरुं दक्षिणवामकौ। ५०.२६ बाहू भ्राताथ तत्पत्नी स्पृष्ट्वैवं चौरमादिशेत् ॥ ५०.२७ अन्तरङ्गमवमुच्य बाह्यगस्पर्शनं यदि करोति पृच्छकः। ५०.२७ श्लेष्ममूत्रशकृतस्*त्यजन्त्यथो[K.त्यजन्नधः] पातयेत्करतलस्थवस्तु चेत् ॥ ५०.२८ भृशमवनामिताङ्गपरिमोटनतो +अप्यथ वा ५०.२८ जनधृतरिक्तभाण्डमवलोक्य च चौरजनम्। ५०.२८ हृतपतितक्षतास्मृतविनष्टभग्नगत ५०.२८ उन्मुषितमृताद्यनिष्टरवतो लभते न हृतम्॥ ५०.२९ निगदितमिदं यत्तत्सर्वं तुषास्थिविषादिकैः ५०.२९ सह मृतिकरं पीडार्तानां समं रुदित*क्षतैः[K.क्षुतैः]। ५०.२९ अवयवमपि स्पृष्ट्वान्तःस्थं दृढं मरुदाहरेद् ५०.२९ अतिबहु तदा भुक्त्वान्नं संस्थितः सुहितो वदेत् ॥ ५०.३० ललाटस्पर्शनात्शूकदर्शनात्शालिजौदनम्। ५०.३० उरःस्पर्शात्षष्टिक*आख्यं[K.अन्नम्] ग्रीवास्पर्शे च यावकम्॥ ५०.३१ कुक्षिकुचजठरजानुस्पर्शे माषाः पयस्तिलयवाग्वः। ५०.३१ *आस्वादयते[K.आस्वादयतश्] चौष्ठौ लिहते मधुरं रसं ज्ञेयम्॥ ५०.३२ *विसृक्के[K.विस्पृक्के] स्फोटयेज्जिह्वामाम्ले वक्त्रं विकूणयेत् । ५०.३२ *कटुके +अथ कषाये +अथ[K.कटुतिक्तकषायोष्णैर्] हिक्केत्ष्ठीवेच्च सैन्धव् । ५०.३३ श्लेष्मत्यागे शुष्कतिक्तं तदल्पं ५०.३३ श्रुत्वा क्रव्यादं वा प्रेक्ष्य वा मांसमिश्रम्। ५०.३३ भ्रूगण्डौष्ठस्पर्शने शाकुनं तद् ५०.३३ भुक्तं तेनेत्युक्तमेतन्निमित्तम्॥ ५०.३४ मूर्धगलकेशहनुशङ्खकर्णजङ्घं वस्तिं च स्पृष्ट्वा। ५०.३४ गजमहिषमेषशूकरगोशशमृग*महिष[K.ओमित्तेद्]मांसयुग्भुक्तम्॥ ५०.३५ दृष्टे श्रुते +अप्यशकुने गोधामत्स्यामिषं वदेद्भुक्तम्। ५०.३५ गर्भिण्या गर्भस्य च निपतनमेवं प्रकल्पयेत्प्रश्न् । ५०.३६ पुंस्त्रीनपुंसकाख्ये दृष्टे +अनुमिते पुरःस्थिते स्पृष्ट् ५०.३६ तज्जन्म भवति पानान्नपुष्पफलदर्शने च शुभम्॥ ५०.३७ अङ्गुष्ठेन भ्रूदरं वाङ्गुलिं वा ५०.३७ स्पृष्ट्वा पृच्छेद्गर्भचिन्ता तदा स्यात् । ५०.३७ मध्वाज्याद्यैर्हेमरत्नप्रवालैर् ५०.३७ अग्रस्थैर्वा मातृधात्र्यात्मजैश्च् । ५०.३८ गर्भयुता जठरे करगे स्याद् ५०.३८ दुष्टनिमित्तवशात्तदुदासः। ५०.३८ कर्षति तज्जठरं यदि पीठ ५०.३८ उत्पीडनतण्करगे च करे +अपि॥ ५०.३९ घ्राणाया दक्षिणे द्वारे स्पृष्टे मासोत्तरं वदेत् । ५०.३९ वामे *+अब्दौ[K.द्वौ] कर्ण एवं मा द्विचतुर्घ्नः श्रुतिस्तन् । ५०.४० वेणीमूले त्रीन् सुतान् कन्यके द्वे ५०.४० कर्णे पुत्रान् पञ्च हस्ते त्रयं च् ५०.४० अङ्गुष्ठान्ते पञ्चकं चानुपूर्व्या ५०.४० पादाङ्गुष्ठे पार्ष्णियुग्मे +अपि कन्याम्॥ ५०.४१ सव्यासव्योरुसम्स्पर्शे सूते कन्यासुतद्वयम्। ५०.४१ स्पृष्टे ललाटमध्यान्ते चतुस्त्रितनया भवेत् ॥ ५०.४२ शिरोललाटभ्रूकर्णगण्डं हनुरदा गलम् ५०.४२ सव्यापसव्यस्कन्धश्च हस्तौ चिबुकनालकम्॥ ५०.४३ उरः कुचं दक्षिणमप्यसव्यं ५०.४३ हृत्पार्श्वमेवं जठरं कटिश्च् ५०.४३ स्फिक्पायुसन्ध्यूरुयुगं च जानू ५०.४३ जङ्घे +अथ पादाविति कृत्तिकादौ॥ ५०.४४ इति निगदितमेतद्गात्रसंस्पर्शलक्ष्म ५०.४४ प्रकटमभिमताप्त्यै वीक्ष्य शास्त्राणि सम्यक् । ५०.४४ विपुलमतिरुदारो वेत्ति यः सर्वमेतन् ५०.४४ नरपतिजनताभिः पूज्यते +असौ सदैव् । ५१ पिटकलक्षणाध्यायः ५१.०१ सितरक्तपीतकृष्णा विप्रादीनां क्रमेण पिटका य् ५१.०१ ते क्रमशः प्रोक्तफला वर्णानां *नाग्रजातानाम्[K.अग्रजादीनाम्]॥ ५१.०२ सुस्निग्धव्यक्तशोभाः शिरसि धनचयं मूर्ध्नि सौभाग्यमाराद् ५१.०२ दौर्भाग्यं भ्रूयुगोत्थाः प्रियजनघटनामाशु दुःशीलतां च् ५१.०२ तन्मध्योत्थाश्च शोकं नयनपुटगता नेत्रयोरिष्टदृष्टिं ५१.०२ प्रव्रज्यां शङ्खदेशे +अश्रुजलनिपतन*स्थानगा रान्ति चिन्ताम्[K.स्थानगाश्च अतिचिन्ताम्]॥ ५१.०३ घ्राणागण्डे वसनसुतदाश्चौष्ठयोरन्नलाभं ५१.०३ कुर्युस्तद्वच्चिबुकतलगा भूरि वित्तं ललाट् ५१.०३ हन्वोरेवं गलकृतपदा भूषणान्यन्नपाने ५१.०३ श्रोत्रे *षड्भूतण[K.ऊ.तद्भूषण]गणमपि ज्ञानमात्मस्वरूपम्॥ ५१.०४ शिरःसन्धिग्रीवाहृदयकुचपार्श्वोरसि गता ५१.०४ अयोघातं घातं सुततनयलाभं शुचमपि। ५१.०४ प्रियप्राप्तिं स्कन्धे +अप्यटनमथ भिक्षार्थमसकृद् ५१.०४ विनाशं कक्षोत्था विदधति धनानां *बहुमुखम्[K.बहुसुखम्]॥ ५१.०५ दुःखशत्रुनिचयस्य *विनाशं[K.विघातं] पृष्ठबाहुयुगजा रचयन्ति। ५१.०५ संयमं च मणिबन्धनजाता भूषणाद्यमुपबाहुयुगुत्थाः॥ ५१.०६ धनाप्तिं सौभाग्यं शुचमपि कराङ्गुल्युदरगाः ५१.०६ सुपानान्नं नाभौ तदध इह चौरैर्धनहृतिम्। ५१.०६ धनं धान्यं बस्तौ युवतिमथ मेढ्रे सुतनयान् ५१.०६ धनं सौभाग्यं वा गुदवृषणजाता विदधति॥ ५१.०७ ऊर्वोर्यानाङ्गनालाभं जान्वोः शत्रुजनात्क्षतिम्। ५१.०७ शस्त्रेण जङ्घयोर्गुल्फे +अध्वबन्धक्लेशदायिनः॥ ५१.०८ स्फिक्पार्ष्णिपादजाता धननाशागम्यगमनमध्वानम्॥ ५१.०८ बन्धनमङ्गुलिनिचये +अङ्गुष्ठे च ज्ञातिलोकतः पूजाम्॥ ५१.०९ उत्पातगण्डपिटका दक्षिणतो वामतस्त्वभीघाताः। ५१.०९ धन्या भवन्ति पुंसां तद्विपरीताश्*च[K.तु] नारीणाम्॥ ५१.१० इति पिटकविभागः प्रोक्त आमूर्धतो +अयं ५१.१० व्रणतिलकविभागो +अप्येवमेव प्रकल्प्यः। ५१.१० भवति मशकलक्ष्मावर्तजन्मापि तद्वन् ५१.१० निगदितफलकारि प्राणिनां देहसंस्थम्॥ ५२ वास्तुविद्या ५२.०१ वास्तुज्ञानमथातः कमलभवान्मुनिपरं परायातम्। ५२.०१ क्रियते +अधुना मयेदं विदग्धसांवत्सरप्रीत्यै॥ ५२.०२ किमपि किल भूतमभवद्रुन्धानं रोदसी शरीरेण् ५२.०२ तदमरगणेन सहसा विनिगृह्याधोमुखं न्यस्तम्॥ ५२.०३ यत्र च येन गृहीतं विबुधेनाधिष्ठितः स तत्रैव् ५२.०३ तदमरमयं विधाता वास्तुनरं कल्पयामास्। ५२.०४ उत्तममष्टाभ्यधिकं हस्तशतं नृपगृहं पृथुत्वेन् ५२.०४ अष्टाष्टोनान्येवं पञ्च सपादानि दैर्घ्येण् । ५२.०५ षड्भिः षड्भिर्हीना सेनापतिसद्मनां चतुःषष्टिः। ५२.०५ *एवं पञ्च गृहाणि[K.पञ्च एवं विस्तारात्] षड्भागसमन्विता दैर्घ्यम्॥ ५२.०६ षष्टिश्*चतुर्भिर्हीना[K.चतुर्विहीना] वेश्मानि पञ्च सचिवस्य् ५२.०६ स्वाष्टांशयुतो दैर्घ्यं तदर्धतो राजमहिषीणाम्॥ ५२.०७ षड्भिः षड्भिश्चैवं युवराजस्यापवर्जिताशीतिः। ५२.०७ त्र्यंशान्विता च दैर्घ्यं पञ्च तदर्धैस्तदनुजनानाम्॥ ५२.०८ नृपसचिवान्तरतुल्यं सामन्तप्रवरराजपुरुषाणाम्। ५२.०८ नृपयुवराजविशेषः कञ्चुकिवेश्याकलाज्ञानाम्॥ ५२.०९ अध्यक्षाधिकृतानां *सर्वेषां[K.सर्वेषामेव] कोशरतितुल्यम्। ५२.०९ युवराजमन्त्रिविवरं कर्मान्ताध्यक्षदूतानाम्॥ ५२.१० चत्वारिंशद्धीना चतुश्चतुर्भिस्तु पञ्च यावदिति। ५२.१० षड्भागयुता दैर्घ्यं दैवज्ञपुरोधसोर्भिषजः॥ ५२.११ वास्तुनि यो विस्तारः स एव चोच्छ्रायनिश्चयः शुभदः। ५२.११ शालैकेषु गृहेष्वपि विस्ताराद्द्विगुणितं दैर्घ्यम्॥ ५२.१२ चातुर्वर्ण्यव्यासो द्वात्रिंशत्*सा[K.स्यात्] चतुश्चतुर्हीना। ५२.१२ आषोडशादिति परं न्यूनतरमतीव हीनानाम्॥ ५२.१३ सदशांशं विप्राणां क्षत्रस्याष्टांशसंयुतं दैर्घ्यम्। ५२.१३ षड्भागयुतं वैश्यस्य भवति शूद्रस्य पादयुतम्॥ ५२.१४ नृपसेनापतिगृहयोरन्तरमानेन कोशरतिभवन् ५२.१४ सेनापतिचातुर्वर्ण्यविवरतो राजपुरुषाणाम्॥ ५२.१५ अथ *पारशव[K.पारसव]आदीनां स्वमानसंयोगदलसमं भवनम्। ५२.१५ हीनाधिकं स्वमानादशुभकरं वास्तु सर्वेषाम्॥ ५२.१६ पश्वाश्रमिणाममितं धान्यायुधवह्निरतिगृहाणां च् ५२.१६ नेच्छन्ति शास्त्रकारा हस्तशतादुच्छ्रितं परतः॥ ५२.१७ सेनापतिनृपतीनां सप्ततिसहिते द्विधाकृते व्यास् ५२.१७ शाला चतुर्दशहृते पञ्चत्रिंशद्धृते +अलिन्दः॥ ५२.१८ हस्तद्वात्रिंशादिषु चतुश्चतुस्त्रित्रिकत्रिकाः शालाः। ५२.१८ सप्तदशत्रितयतिथित्रयोदशकृताङ्गुलाभ्यधिकाः॥ ५२.१९ त्रित्रिद्विद्विद्विसमाः क्षयक्रमादङ्गुलानि चैतेषाम्। ५२.१९ व्येका विंशतिरष्टौ विंशतिरष्टादश त्रितयम्॥ ५२.२० शालात्रिभागतुल्या कर्तव्या वीथिका बहिर्भवनात् । ५२.२० यद्यग्रतो भवति सा सोष्णीषं नाम तद्वास्तु॥ ५२.२१ सायाश्रयमिति पश्चात्सावष्टम्भं तु पार्श्वसंस्थितया। ५२.२१ सुस्थितमिति च समन्तात्शास्त्रज्ञैः पूजिताः सर्वाः॥ ५२.२२ विस्तारषोडशांशः सचतुर्हस्तो भवेद्गृहोच्छ्रायः। ५२.२२ द्वादशभागेनोनो भूमौ भूमौ समस्तानाम्॥ ५२.२३ व्यासात्षोडशभागः सर्वेषां सद्मनां भवति भित्तिः। ५२.२३ पक्वेष्टकाकृतानां दारुकृतानां तु *न विकल्पः[K.सविकल्पः, Kऽस्त्र्. न विकल्पः]॥ ५२.२४ एकादशभागयुतः ससप्ततिर्नृपबलेशयोर्व्यासः। ५२.२४ उच्छ्रायो +अङ्गुलतुल्यो द्वारस्यार्धेन विष्कम्भः॥ ५२.२५ विप्रादीनां व्यासात्पञ्चांशो +अष्टादशाङ्गुलसमेतः। ५२.२५ साष्टांशो विष्कम्भो द्वारस्य त्रिगुण उच्छ्रायः॥ ५२.२६ उच्छ्रायहस्तसंख्यापरिमाणान्यङ्गुलानि बाहुल्यम्। ५२.२६ शाखाद्वये +अपि कार्यं सार्धं तत्स्यादुदुम्बरयोः॥ ५२.२७ उच्छ्रायात्सप्तगुणादशीतिभागः पृथुत्वमेतेषाम्। ५२.२७ नवगुणिते +अशीत्यंशः स्तम्भस्य दशांशहीनो +अग्र् । ५२.२८ *समचतुरस्रो[K.समचतुरश्रो] रुचको वज्रो *+अष्टास्रिर्[K.अष्टाश्रिस्] द्विवज्रको द्विगुणः। ५२.२८ द्वात्रिंशता तु मध्ये प्रलीनको वृत्त इति वृत्तः॥ ५२.२९ स्तम्भं विभज्य नवधा वहनं भागो घटो +अस्य भागो +अन्यः। ५२.२९ पद्मं तथोत्तरोष्ठं कुर्याद्भागेन भागेन् । ५२.३० स्तम्भसमं बाहुल्यं भारतुलानामुपर्युपर्यासाम्। ५२.३० भवति तुलोपतुलानामूनं पादेन पादेन् । ५२.३१ अप्रतिषिद्धालिन्दं समन्ततो वास्तु सर्वतोभद्रम्। ५२.३१ नृपविबुधसमूहानां कार्यं द्वारैश्चतुर्भिरपि॥ ५२.३२ नन्द्यावर्तमलिन्दैः शालाकुड्यात्प्रदक्षिणान्तगतैः। ५२.३२ द्वारं पश्चिममस्मिन् विहाय शेषाणि कार्याणि॥ ५२.३३ द्वारालिन्दो +अन्तगतः प्रदक्षिणो +अन्यः शुभस्ततश्चान्यः। ५२.३३ *तस्मिंश्[K.तद्वद्] च वर्धमाने द्वारं तु न दक्षिणं कार्यम्॥ ५२.३४ अपरो +अन्तगतो +अलिन्दः प्रागन्तगतौ तदुत्थितौ चान्यौ। ५२.३४ तदवधि*विधृतश्[K.विवृतश्, Kऽस्त्र्. विधृत] चान्यः प्राग्द्वारं स्वस्तिके *शुभदम्[K.+अशुभदम्, Kऽस्त्र्. शुभम्]॥ ५२.३५ प्राक्पश्चिमावलिन्दावन्तगतौ तदवधिस्थितौ शेषौ। ५२.३५ रुचके द्वारं न शुभदमुत्तरतो +अन्यानि शस्तानि॥ ५२.३६ श्रेष्ठं नन्द्यावर्तं सर्वेषां वर्धमानसंज्ञं च् ५२.३६ स्वस्तिकरुचके मध्ये शेषं शुभदं नृपादीनाम्॥ ५२.३७ उत्तरशालाहीनं हिरण्यनाभं त्रिशालकं धन्यम्। ५२.३७ प्राक्शालया वियुक्तं सुक्षेत्रं वृद्धिदं वास्तु॥ ५२.३८ याम्याहीनं चुल्ली त्रिशालकं वित्तनाशकरमेतत् । ५२.३८ पक्षघ्नमपरया वर्जितं सुतध्वंसवैरकरम्॥ ५२.३९ सिद्धार्थमपरयाम्ये यमसूर्यं पश्चिमोत्तरे शाल् ५२.३९ दण्डाख्यमुदक्पूर्वे वाताख्यं प्राग्युता याम्या॥ ५२.४० पूर्वापरे तु शाले गृहचुल्ली दक्षिणोत्तरे काचम्। ५२.४० सिद्धार्थे +अर्थावाप्तिर्यमसूर्ये गृहपतेर्मृत्युः॥ ५२.४१ दण्डवधो दण्डाख्ये कलहोद्वेगः सदैव वातबाख्य् ५२.४१ वित्तविनाशश्चुल्ल्यां ज्ञातिविरोधः स्मृतः काच् । ५२.४२ एकाशीतिविभागे दश दश पूर्वोत्तरायता रेखाः। ५२.४२ अन्तस्त्रयोदश सुरा द्वात्रिंशद्बाह्यकोष्ठस्थाः॥ ५२.४३ शिखिपर्जन्यजयन्तेन्द्रसूर्यसत्या भृशो +अन्तरिक्षश्च् ५२.४३ *ऐशान्यादि[K.ऐशान्याद्याः]क्रमशो दक्षिणपूर्वे +अनिलः कोण् । ५२.४४ पूषा वितथबृहत्क्षतयमगन्धर्वाख्यभृङ्गराजमृगाः। ५२.४४ पितृदौवारिकसुग्रीवकुसुमदन्ताम्बुपत्यसुराः॥ ५२.४५ शोषो +अथ पापयक्ष्मा रोगः कोणे ततो +अहिमुख्यौ च् ५२.४५ भल्लाटसोमभुजगास्ततो +अदितिर्दितिरिति क्रमशः॥ ५२.४६ मध्ये ब्रह्मा नवकोष्ठकाधिपो +अस्यार्यमा स्थितः प्राच्याम्। ५२.४६ एकान्तरात्प्रदक्षिणमस्मात्सविता विवस्वांश्च् । ५२.४७ विबुधाधिपतिस्तस्मान्मित्रो +अन्यो राजयक्ष्मनामा च् ५२.४७ *पृथिवी[K.पृथ्वी]धरापवत्सावित्येते ब्रह्मणः परिधौ॥ ५२.४८ आपो नामाइशाने कोणे हौताशने च सावित्रः। ५२.४८ जय इति च नैरृते रुद्र आनिले +अभ्यन्तरपदेषु॥ ५२.४९ आपस्तथापवत्सः पर्जन्यो +अग्निर्दितिश्च वर्गो +अयम्। ५२.४९ एवं कोणे कोणे पदिकाः स्युः पञ्च पञ्च सुराः॥ ५२.५० बाह्या द्विपदाः शेषास्ते विबुधा विंशति समाख्याताः। ५२.५० शेषाश्चत्वारो +अन्ये त्रिपदा दिक्ष्वर्यमाद्यास्त् । ५२.५१ पूर्वोत्तरदिग्मूर्धा पुरुषो +अयमवाङ्मुखो +अस्य शिरसि शिखी। ५२.५१ आपो मुखे स्तने +अस्यार्यमा ह्युरस्यापवत्सश्च् । ५२.५२ पर्जन्याद्या बाह्या दृक्श्रवणोरःस्थलांसगा देवाः। ५२.५२ सत्याद्याः पञ्च भुजे हस्ते सविता *च सावित्रः[K.ससावित्रः]॥ ५२.५३ वितथो बृहत्क्षतयुतः पार्श्वे जठरे स्थितो विवस्वांश्च् ५२.५३ ऊरू जानु च जङ्घे स्फिगिति यमाद्यैः परिगृहीताः॥ ५२.५४ एते दक्षिणपार्श्वे स्थानेष्वेवं च वामपार्श्वस्थाः। ५२.५४ मेढ्रे शक्रजयन्तौ हृदये ब्रह्मा पिता*अङ्घ्रिगतः[K.अङ्ग्रिगतः]॥ ५२.५५ अष्टाष्टकपदमथ वा कृत्वा रेखाश्च कोणगास्तिर्यक् । ५२.५५ ब्रह्मा चतुष्पदो +अस्मिन्नर्धपदा ब्रह्मकोणस्थाः॥ ५२.५६ अष्टौ च बहिष्कोणेष्वर्धपदास्तदुभयस्थिताः सार्धाः। ५२.५६ उक्तेभ्यो ये शेषास्ते द्विपदा विंशतिस्ते *हि[K.च]॥ ५२.५७ सम्पाता वंशानां मध्यानि समानि यानि च पदानाम्। ५२.५७ मर्माणि तानि *विन्द्यान्न तानि परिपीडयेत्[K.विन्द्यान्नपरिपीडयेत्] प्राज्ञः॥ ५२.५८ तान्यशुचिभाण्डकीलस्तम्भाद्यैः पीडितानि शल्यैश्च् ५२.५८ गृहभर्तुस्तत्तुल्ये पीडामङ्गे प्रयच्छन्ति॥ ५२.५९ कण्डूयते यदङ्गं *गृहभर्तुर्[K.गृहपतिना] यत्र वामराहुत्याम्। ५२.५९ अशुभं भवेन्निमित्तं विकृतेर्वा अग्नेः सशल्यं तत् ॥ ५२.६० धनहानिर्दारुमये पशुपीडा रुग्भयानि चास्थिकृत् [K.त्wओ वेर्सेसिन्सेर्तेद् K. ५३.६० लोहमये शस्त्रभयं कपालकेशेषु मृत्युः स्यात् ॥ K. ५३.६१ अङ्गारे स्तेनभयं भस्मनि च विनिर्दिशेत्सदाग्निभयम्। K. ५३.६१ शल्यं हि मर्मसंस्थं सुवर्णरजतादृते +अत्यशुभम्॥ K. ५३.६२ मर्मण्यमर्मगो वा रुणद्ध्यर्थागमं तुषसमूहः]। ५२.६० अपि नागदन्तको मर्मसंस्थितो दोषकृद्भवति॥ ५२.६१ रोगाद्वायुं पितृतो हुताशनं शोषसूत्रमपि वितथात् । ५२.६१ मुख्याद्भृशं जयन्ताच्च भृङ्गमदितेश्च सुग्रीवम्॥ ५२.६२ तत्सम्पाता नव ये तान्यतिमर्माणि सम्प्रदिष्टानि। ५२.६२ यश्च पदस्याष्टांशस्तत्प्रोक्तं मर्मपरिमाणम्॥ ५२.६३ पदहस्तसंख्यया सम्मितानि वंशो +अङ्गुलानि विस्तीर्णः। ५२.६३ वंशव्यासो +अध्यर्धः शिराप्रमाणं विनिर्दिष्टम्॥ ५२.६४ सुखमिच्छन् ब्रह्माणं यत्नाद्रक्षेद्गृही *गृहान्तःस्थम्[K.गृतान्तस्थम्]। ५२.६४ उच्छिष्टाद्युपघाताद्गृहपतिरुपतप्यते तस्मिन्॥ ५२.६५ दक्षिणभुजेन हीने वास्तुनरे +अर्थक्षयो *+अङ्गनादादोषाः[K.अङ्गनादोषाः]। ५२.६५ वामे +अर्थधान्यहानिः शिरसि गुणैर्हीयते सर्वैः॥ ५२.६६ स्त्रीदोषाः सुतमरणं प्रेष्यत्वं चापि चरणवैकल्य् ५२.६६ अविकलपुरुषे वसतां मानार्थयुतानि सौख्यानि॥ ५२.६७ गृहनगरग्रामेषु च सर्वत्रैवं प्रतिष्ठिता देवाः। ५२.६७ तेषु च यथानुरूपं वर्णा विप्रादयो वास्याः। ५२.६८ वासगृहाणि च विन्द्याद्विप्रादीनामुदग्दिगाद्यानि। ५२.६८ विशतां च यथा भवनं भवन्ति तान्येव दक्षिणतः॥ ५२.६९ नवगुणसूत्रविभक्तान्यष्टगुणेनाथ वा चतुःषष्टेः। ५२.६९ द्वाराणि यानि तेषामनलादीनां फलोपनयः॥ ५२.७० *अनिलभयं[K.अनलभयं] *स्त्रीजननं[K.स्त्रीजन्म] प्रभूतधनता नरेन्द्रवाल्लभ्यम्। ५२.७० क्रोधपरतानृतत्वं क्रौर्यं चौर्यं च पूर्वेण् । ५२.७१ अल्पसुतत्वं प्रैष्यं नीचत्वं भक्ष्यपानसुतवृद्धिः। ५२.७१ रौद्रं कृतघ्नमधनं सुतवीर्यघ्नं च याम्येन् । ५२.७२ सुतपीडा रिपुवृद्धिर्न सुतधनाप्तिः[K.धनस्ताप्तिः] सुतार्थफलसम्पत् । ५२.७२ धनसम्पन्नृपतिभयं धनक्षयो रोग इत्यपर् । ५२.७३ वधबन्धो रिपुवृद्धिः सुतधनलाभः[K.धनसुतलाभः] समस्तगुणसम्पत् । ५२.७३ पुत्रधनाप्तिर्वैरं सुतेन दोषाः स्त्रिया नैःस्वम्॥ ५२.७४ मार्गतरुकोणकूपस्तम्भभ्रमविद्धमशुब्भदं द्वारम्। ५२.७४ उच्छ्रायाद्द्विगुणमितां त्यक्त्वा भूमिं न दोषाय् । ५२.७५ रथ्याविद्धं द्वारं नाशाय कुमारदोषदं तरुणा। ५२.७५ पङ्कद्वारे शोको व्ययो +अम्बुनिःस्राविणि[K.अम्बुनि श्राविणि] प्रोक्तः॥ ५२.७६ कूपेनापस्मारो भवति विनाशश्च देवताविद्ध् ५२.७६ स्तम्भेन स्त्रीदोषाः कुलनाशो ब्राह्मणाभिमुखे[K.ब्राह्मणो +अभिमुखे]॥ ५२.७७ उन्मादः स्वयमुद्घाटिते +अथ पिहिते स्वयं कुलविनाशः। ५२.७७ मानाधिके नृपभयं दस्युभयं *व्यसनमेव नीचे च[K.व्यसनदं नीचम्]॥ ५२.७८ द्वारं द्वारस्योपरि यत्तन्न शिवाय सङ्कटं यच्च् ५२.७८ आव्यात्तं क्षुद्भयदं कुब्जं कुलनाशनं भवति॥ ५२.७९ पीडाकरमतिपीडितमन्तर्विनतं भवेदभावाय् ५२.७९ बाह्यविनते प्रवासो दिग्भ्रान्ते दस्युभिः पीडा॥ ५२.८० मूलद्वारं नान्यैर्द्वारैरभिसन्दधीत रूपर्द्ध्या। ५२.८० घटफलपत्रप्रमथादिभिश्च तन्मङ्गलैश्चिनुयात् ॥ ५२.८१ ऐशान्यादिषु कोणेषु संस्थिता बाह्यतो गृहस्यैताः। ५२.८१ चरकी विदारिनामाथ पूतना राक्षसी चेति॥ ५२.८२ पुरभवनग्रामाणां ये कोणास्तेषु निवसतां दोषाः। ५२.८२ श्वपचादयो +अन्त्यजात्यास्तेष्वेव विवृद्धिमायान्ति॥ ५२.८३ याम्यादिष्वशुभफला जातास्तरवः प्रदक्षिणेनैत् ५२.८३ उदगादिषु प्रशस्ताः प्लक्षवटोदुम्बराश्वत्था[K.उदुम्बराश्वत्थाः]॥ ५२.८४ आसन्नाः कण्ठकिनो रिपुभयदाः क्षीरिणो +अर्थनाशाय् ५२.८४ फलिनः प्रजाक्षयकरा दारूण्यपि वर्जयेदेषाम्॥ ५२.८५ छिन्द्याद्यदि न तरूंश्तान् तदन्तरे पूजितान् वपेदन्यत्[K.अन्यान्]। ५२.८५ पुन्नागाशोकारिष्टबकुलपनसान् शमीशालौ॥ ५२.८६ शस्तौषधिद्रुमलता मधुरा सुगन्धा ५२.८६ स्निग्धा समा न सुषिरा च मही नराणाम्। ५२.८६ अप्यध्वनि श्रमविनोदमुपागतानां ५२.८६ धत्ते श्रियं किमुत शाश्वतमन्दिरेषु॥ ५२.८७ सचिवालये +अर्थनाशो धूर्तगृहे सुतवधः समीपस्थ् ५२.८७ उद्वेगो देवकुले चतुष्पदे[K.ऊ.चतुष्पथे] भवति चाकीर्तिः॥ ५२.८८ चैत्ये भयं ग्रहकृतं वल्मीकश्वभ्रसङ्कुले विपदः। ५२.८८ गर्तायां तु पिपासा कूर्माकारे धनविनाशः॥ ५२.८९ उदगादिप्लवमिष्टं विप्रादीनां प्रदक्षिणेनैव् ५२.८९ विप्रः सर्वत्र वसेदनुवर्णमथेष्टमन्येषाम्॥ ५२.९० गृहमध्ये हस्तमितं खात्वा परिपूरितं पुनः श्वभ्रम्। ५२.९० यद्यूनमनिष्टं तत्समे समं धन्यमधिकं यत् ॥ ५२.९१ श्वभ्रमथ वाम्बुपूर्णं पदशतमित्वागतस्य यदि नोनम्। ५२.९१ तद्धन्यं यच्च भवेत्पलान्यपामाढकं चतुःषष्टिः॥ ५२.९२ आमे वा मृत्पात्रे श्वभ्रस्थे दीपवर्तिरभ्यधिकम्। ५२.९२ ज्वलति दिशि यस्य शस्ता सा भूमिस्तस्य वर्णस्य् । ५२.९३ श्वभ्रोषितं न कुसुमं यस्य[K.यस्मिन्] प्रम्लायते +अनुवर्णसमम्। ५२.९३ तत्तस्य भवति शुभदं यस्य च यस्मिन्मनो रमत् । ५२.९४ सितरक्तपीतकृष्णा विप्रादीनां प्रशस्यते भूमिः। ५२.९४ गन्धश्च भवति यस्यां[K.यस्या] घृतरुधिरान्नाद्यमद्यसमः॥ ५२.९५ कुशयुक्ता शरबहुला दूर्वाकाशावृता क्रेमेण मही। ५२.९५ *ह्यनुवर्णं[K.अनुवर्णम्] वृद्धिकरी मधुरकषायाम्लकटुका च् । ५२.९६ कृष्टां प्ररूढबीजां गो +अध्युषितां ब्राह्मणैः प्रशस्तां च् ५२.९६ गत्वा महीं गृहपतिः काले साम्वत्सरोद्दिष्ट् । ५२.९७ भक्ष्यैर्नानाकारैर्दध्यक्षतसुरभिकुसुमधूपैश्च् ५२.९७ दैवतपूजां कृत्वा स्थपतीनभ्यर्च्य विप्रांश्च् । ५२.९८ विप्रः स्पृष्ट्वा शीर्षं वक्षश्च क्षत्रियो विशाश्चोरू। ५२.९८ शूद्रः पादौ स्पृष्ट्वा कुर्याद्रेखां गृहारम्भ् । ५२.९९ अङ्गुष्ठकेन कुर्यान्मध्याङ्गुल्या +अथ वा प्रदेशिन्या। ५२.९९ कनकमणिरजतमुक्तादधिकफलकुसुमाक्षतैश्च शुभम्॥ ५२.१०० शस्त्रेण शस्त्रमृत्युर्बन्धो लोहेन भस्मनाग्निभयम्। ५२.१०० तस्करभयं तृणेन च काष्ठोल्लिखिता च राजभयम्॥ ५२.१०१ वक्रा पादालिखिता शत्रुभयक्लेशदा विरूपा च् ५२.१०१ चर्माङ्गारास्थिकृता दन्तेन च भर्तुर्[K.कर्तुर्] अशिवाय् । ५२.१०२ वैरमपसव्यलिखिता प्रदक्षिणं सम्पदो विनिर्देश्याः। ५२.१०२ वाचः परुषा निष्ठीवितं क्षुतं चाशुभं कथितम्॥ ५२.१०३ अर्धनिचितं कृतं वा प्रविशन् स्थपतिर्गृहे निमित्तानि। ५२.१०३ अवलोकयेद्गृहपतिः क्व संस्थितः स्पृशति किं चाङ्गम्॥ ५२.१०४ रविदीप्ते यदि शकुनिस्तस्मिन् काले विरौति परुषरवम्[K.परुषरवः]। ५२.१०४ संस्पृष्टाङ्गसमानं तस्मिन् देशे +अस्थि निर्देश्यम्॥ ५२.१०५ शकुनसमये +अथ्वा +अन्ये हस्त्यश्वश्वादयो +अनुवाशन्त् ५२.१०५ तत्प्रभवमस्थि तस्मिंस्तदङ्गसम्भूतमेवेति॥ ५२.१०६ सूत्रे प्रसार्यमाणे गर्दभरावो +अस्थिशल्यमाचष्ट् ५२.१०६ श्वशृगाललङ्घिते वा सूत्रे शल्यं विनिर्देश्यम्॥ ५२.१०७ दिशि शान्तायां शकुनिर्[K.शकुनो] मधुरविरावी यदा तदा वाच्यः। ५२.१०७ अर्थस्तस्मिन् स्थाने गृहेश्वराधिष्ठिते +अङ्गे वा॥ ५२.१०८ सूत्रच्छेदे मृत्युः कीले चावाङ्मुखे महगः[K.महान् रोगः]। ५२.१०८ गृहनाथस्थपतीनां स्मृतिलोपे मृत्युरादेश्यः॥ ५२.१०९ स्कन्धाच्च्युते शिरोरुक्कुलोपसर्गो +अपवर्जिते कुम्भ् ५२.१०९ भग्ने +अपि च कर्मिवधश्च्युते कराद्गृहपतेर्मृत्युः॥ ५२.११० दक्षिणपूर्वे कोणे कृत्वा पूजां शिलां न्यसेत्प्रथमम्[K.प्रथमाम्]। ५२.११० शेषाः प्रदक्षिणेन स्तम्भाश्चैवं समुत्थाप्य[K.समुत्थाप्याः]॥ ५२.१११ छत्रस्रगम्बरयुतः कृतधूपविलेपनः समुत्थाप्यः। ५२.१११ स्तम्भस्तथैव कार्यो द्वारोच्छ्रायः प्रयत्नेन् । ५२.११२ विहगादिभिरवलीनैराकम्पितपतितदुःस्थितैश्च तथा[K.फलम्]। ५२.११२ शक्रध्वज*सदृशफलं तदेव तस्मिन्[K.सदृशं तस्मिंश्च शुभं] विनिर्दिष्टम्॥ ५२.११३ प्रागुत्तरोन्नते धनसुतक्षयः सुतवधश्च दुर्गन्ध् ५२.११३ वक्रे बन्धुविनाशो न सन्ति गर्भाश्च दिन्मूढ् । ५२.११४ इच्छेद्यदि गृहवृद्धिं ततः समन्ताद्विवर्धयेत्तुल्यम्। ५२.११४ एकोद्देशे दोषः प्रागथ वा +अप्युत्तरे कुर्यात् ॥ ५२.११५ प्राग्भवति मित्रवैरं मृत्युभयं दक्षिणेन यदि वृद्धिः। ५२.११५ अर्थविनाशः पश्चादुदग्विवृद्धिर्[K.उदग्विवृद्धौ] मनस्तापः॥ ५२.११६ ऐशान्यां देवगृहं महानसं यदि चापि कार्यमाग्नेय्याम्। ५२.११६ नैरृत्यां भाण्डोपस्करो +अर्थधान्यानि मारुत्याम्॥ ५२.११७ प्राच्यादिस्थे सलिले सुतहानिः शिखिभयं रिपुभयं च् ५२.११७ स्त्रीकलहः स्त्रीदौष्ट्यं नैःस्व्यं वित्तात्मजविवृद्धिः॥ ५२.११८ खगनिलयभग्नसंशुष्कदग्धदेवालयश्मशानस्थान्। ५२.११८ क्षीरतरुधवविभीतकनिम्बारणि*वर्जितान् छिन्द्यात्[K.वर्जितांश्च्छिन्द्यात्]॥ ५२.११९ रात्रौ कृतबलिपूजं प्रदक्षिणं छेदयेद्दिवा वृक्षम्। ५२.११९ धन्यमुदक्प्राक्पततं न ग्राह्यो +अतो +अन्यथा पतितः॥ ५२.१२० छेदो यद्यविकारी ततः शुभं दारु तद्गृहौपयिकम्। ५२.१२० पीते तु मण्डले निर्दिशेत्तरोर्मध्यगां गोधाम्॥ ५२.१२१ मञ्जिष्ठाभे भेको नीले सर्पस्तथा+अरुणे सरटः। ५२.१२१ मुद्गाभे +अश्मा कपिले तु मूषको +अम्भश्च खड्गाभ् । ५२.१२२ धान्यगोगुरुहुताशसुराणां न स्वपेदुपरि नाप्यनुवंशम्। ५२.१२२ नोत्तरापरशिरा न च नग्नो नैव चार्द्रचरणः श्रियमिच्छन्॥ ५२.१२३ भूरिपुष्पविकरं[K.निकरं] सतोरणं तोयपूर्णकलशोपशोभितम्। ५२.१२३ धूपगन्धबलिपूजितामरं ब्राह्मणध्वनियुतं विशेद्गृहम्॥ ५३ दकार्गलाध्यायः ५३.०१ धर्म्यं यशस्यं च वदाम्यतो +अहं दकार्गलं[K.दगार्गलं] येन जलोपलब्धिः। ५३.०१ पुंसां यथाङ्गेषु शिरास्तथैव क्षितावपि प्रोन्नतनिम्नसंस्थाः॥ ५३.०२ एकेन वर्णेन रसेन चाम्भश्च्युतं नभस्तो वसुधाविशेषात् । ५३.०२ नानारसत्वं बहुवर्णतां च गतं परीक्ष्यं क्षितितुल्यमेव् । ५३.०३ पुरुहूतानलयमनिरृतिवरुणपवनेन्दुशङ्करा देवाः। ५३.०३ विज्ञातव्याः क्रमशः प्राच्याद्यानां दिशां पतयः॥ ५३.०४ दिक्पतिसंज्ञा च शिरा नवमी मध्ये महाशिरानाम्नी। ५३.०४ एताभ्यो +अन्याः शतशो विनिःसृता नामभिः प्रथिताः॥ ५३.०५ पातालाद्*ऊर्ध्वशिरा शुभा[K.ऊर्ध्वशिराः शुभाश्] चतुर्दिक्षु संस्थिता याश्च् ५३.०५ कोणदिगुत्था न शुभाः शिरानिमित्तान्यतो वक्ष्य् । ५३.०६ यदि वेतसो +अम्बुरहिते देशे हस्तैस्त्रिभिस्ततः पश्चात् । ५३.०६ सार्धे पुरुषे तोयं वहति शिरा पश्चिमा तत्र् । ५३.०७ चिह्नमपि चार्धपुरुषे मण्डूकः पाण्डुरो +अथ मृत्पीता। ५३.०७ पुटभेदकश्च तस्मिन् पाषाणो भवति तोयमधः॥ ५३.०८ जम्ब्वाश्चोदग्धस्तैस्त्रिभिः शिराधो नरद्वये पूर्वा। ५३.०८ मृल्लोहगन्धिका पाण्डुरा च[K.अथ] पुरुषे +अत्र मण्डूकः॥ ५३.०९ जम्बूवृक्षस्य प्राग्वल्मीको यदि भवेत्समीपस्थः। ५३.०९ तस्माद्दक्षिणपार्श्वे सलिलं पुरुषद्वये स्वादु॥ ५३.१० अर्धपुरुषे च मत्स्यः पारावतसन्निभश्च पाषाणः। ५३.१० मृद्भवति चात्र नीला दीर्घं कालं च बहु तोयम्॥ ५३.११ पश्चादुदुम्बरस्य त्रिभिरेव करैर्नरद्वये सार्ध् ५३.११ पुरुषे सितो +अहिरश्माञ्जनोपमो +अधः शिरा सुजला॥ ५३.१२ उदगर्जुनस्य दृश्यो वल्मीको यदि ततो +अर्जुनाद्धस्तैः। ५३.१२ त्रिभिरम्बु भवति पुरुषैस्त्रिभिरर्धसमन्वितैः पश्चात् ॥ ५३.१३ श्वेता गोधार्धनरे पुरुषे मृद्धूसरा ततः कृष्णा। ५३.१३ पीता सिता ससिकता ततो जलं निर्दिशेदमितम्॥ ५३.१४ वल्मीकोपचितायां निर्गुण्ड्यां दक्षिणेन कथितकरैः। ५३.१४ पुरुषद्वये सपादे स्वादु जलं भवति चाशोष्यम्॥ ५३.१५ रोहितमत्स्यो +अर्धनरे मृत्कपिला पाण्डुरा ततः परतः। ५३.१५ सिकता सशर्करा +अथ क्रमेण परतो भवत्यम्भः॥ ५३.१६ पूर्वेण यदि बदर्या वल्मीको दृश्यते जलं पश्चात् । ५३.१६ पुरुषैस्त्रिभिरादेश्यं श्वेता गृहगोधिकार्धनर् । ५३.१७ सपलाशा बदरी चेद्दिश्यपरस्यां ततो जलं भवति। ५३.१७ पुरुषत्रये सपादे पुरुषे +अत्र च दुण्डुभश्[K.दुण्डुभिश्] चिह्नम्॥ ५३.१८ विल्व[K.बिल्व]उदुम्बरयोगे विहाय हस्तत्रयं तु याम्येन् ५३.१८ पुरुषैस्त्रिभिरम्बु भवेत्कृष्णो +अर्धनरे च मण्डूकः॥ ५३.१९ काकोदुम्बरिकायां वल्मीको दृश्यते शिरा तस्मिन्। ५३.१९ पुरुषत्रये सपादे पश्चिमदिक्स्था वहति सा च् । ५३.२० आपाण्डुपीतिका मृद्गोरसवर्णश्च भवति पाषाणः। ५३.२० पुरुषार्धे कुमुदनिभो दृष्टिपथं मूषको याति॥ ५३.२१ जलपरिहीने देशे वृक्षः कम्पिल्लको यदा दृश्यः। ५३.२१ प्राच्यां हस्तत्रितये वहति शिरा दक्षिणा प्रथमम्॥ ५३.२२ मृन्नीलोत्पलवर्णा कापोता *दृश्यते ततस्[K.चैव दृश्यते] तस्मिन्। ५३.२२ हस्ते *+अजगन्धको मत्स्यकः[K.+अजगन्धिमत्स्यो भवति] पयो +अल्पं च सक्षारम्॥ ५३.२३ शोणाकतरोरपरोत्तरे शिरा द्वौ करावतिक्रम्य् ५३.२३ कुमुदा नाम शिरा सा पुरुषत्रयवाहिनी भवति॥ ५३.२४ आसन्नो वल्मीको दक्षिणपार्श्वे विभीतकस्य यदि। ५३.२४ अध्यर्धे भवति[K.तस्य] शिरा पुरुषे ज्ञेया दिशि प्राच्याम्॥ ५३.२५ तस्यैव पश्चिमायां दिशि वल्मीको यदा भवेद्धस्त् ५३.२५ तत्रोदग्भवति शिरा चतुर्भिरर्धाधिकैः पुरुषैः॥ ५३.२६ श्वेतो विश्वम्भरकः प्रथमे पुरुषे तु कुङ्कुमाभो +अश्मा। ५३.२६ अपरस्यां दिशि च शिरा नश्यति वर्षत्रये +अतीत् । ५३.२७ *सकुशः सित[K.सकुशासित] ऐशान्यां वल्मीको यत्र कोविदारस्य् ५३.२७ मध्ये तयोर्नरैरर्धपञ्चमैस्तोयमक्षोभ्यम्॥ ५३.२८ प्रथमे पुरुषे भुजगः कमलोदरसन्निभो मही रक्ता। ५३.२८ कुरुविन्दः पाषाणश्चिह्नान्येतानि वाच्यानि॥ ५३.२९ यदि भवति सप्तपर्णो वल्मीकवृतस्तदुत्तरे तोयम्। ५३.२९ वाच्यं पुरुषैः पञ्चभिरत्रापि भवन्ति चिह्नानि॥ ५३.३० पुरुषार्धे मण्डूको हरितो हरितालसन्निभा भूश्च् ५३.३० पाषाणो +अभ्रनिकाशः सौम्या च शिरा शुभाम्बुवहा॥ ५३.३१ सर्वेषां वृक्षाणामधः स्थितो दर्दुरो यदा दृश्यः। ५३.३१ तस्माद्धस्ते तोयं चतुर्भिरर्धाधिकैः पुरुषैः॥ ५३.३२ पुरुषे तु भवति नकुलो नीलो मृत्पीतिका ततः श्वेता। ५३.३२ दर्दुरसमानरूपः पाषाणो दृश्यते चात्र् । ५३.३३ यद्यहिनिलयो दृश्यो दक्षिणतः संस्थितः करञ्जस्य् ५३.३३ हस्तद्वये तु याम्ये पुरुषत्रितये शिरा सार्ध् । ५३.३४ कच्छपकः पुरुषार्धे प्रथमं चोद्भिद्यते शिरा पूर्वा। ५३.३४ उदगन्या स्वादुजला हरितो +अश्माधस्ततस्तोयम्॥ ५३.३५ उत्तरतश्च मधूकादहिनिलयः पश्चिमे तरोस्तोयम्। ५३.३५ परिहृत्य पञ्च हस्तानर्धाष्टमपौरुषान्[K.पौरुषे] प्रथमम्॥ ५३.३६ अहिराजः पुरुषे +अस्मिन् धूम्रा धात्री कुलुत्थ[K.कुलत्थ]वर्णो +अश्मा। ५३.३६ माहेन्द्री भवति शिरा वहति सफेनं सदा तोयम्॥ ५३.३७ वल्मीकः स्निग्धो दक्षिणेन तिलकस्य सकुशदूर्वश्चेत् । ५३.३७ पुरुषैः पञ्चभिरम्भो दिशि वारुण्यां शिरा पूर्वा॥ ५३.३८ सर्पावासः पश्चाद्यदा कदम्बस्य दक्षिणेन जलम्। ५३.३८ परतो हस्तत्रितयात्षड्भिः पुरुषैस्तुरीयोनैः॥ ५३.३९ कौबेरी चात्र शिरा वहति जलं लोहगन्धि चाक्षोभ्यम्। ५३.३९ कनकनिभो मण्डूको नरमात्रे मृत्तिका पीता॥ ५३.४० वल्मीकसंवृतो यदि तालो वा भवति नालिकेरो वा। ५३.४० पश्चात्षड्भिर्हस्तैर्नरैश्चतुर्भिः शिरा याम्या॥ ५३.४१ याम्येन कपित्थस्याहिसंश्रयश्चेदुदग्जलं वाच्यम्। ५३.४१ सप्त परित्यज्य करान् खात्वा पुरुषान् जलं पञ्च् । ५३.४२ कर्बुरको +अहिः पुरुषे कृष्णा मृत्पुटभिदपि च पाषाणः। ५३.४२ श्वेता मृत्पश्चिमतः शिरा ततश्चोत्तरा भवति॥ ५३.४३ अश्मन्तकस्य वामे बदरी वा दृश्यते +अहिनिलयो वा। ५३.४३ षड्भिरुदक्तस्य करैः सार्धे पुरुषत्रये तोयम्। ५३.४४ कूर्मः प्रथमे पुरुषे पाषाणो धूसरः ससिकता मृत् । ५३.४४ आदौ *च शिरा[K.शिरा च] याम्या पूर्वोत्तरतो द्वितीया च् । ५३.४५ वामेन हरिद्रतरोर्वल्मीकश्*चेज्जलं भवति पूर्वे[K.चेत्ततो जलं]। ५३.४५ हस्तत्रितये *सत्र्यंशैः पुम्भिः[K.पुरुषैः सत्र्यंशैः] पञ्चभिर्भवति॥ ५३.४६ नीलो भुजगः पुरुषे मृत्पीता मरकतोपमश्चाश्मा। ५३.४६ कृष्णा भूः प्रथमं वारुणी शिरा दक्षिणेनान्या॥ ५३.४७ जलपरिहीने देशे दृश्यन्ते +अनूपजानि *चेन्निमितानि[K.चिह्नानि]। ५३.४७ वीरणदूर्वा मृदवश्च यत्र तस्मिन् जलं पुरुष् । ५३.४८ भार्ङ्गी त्रिवृता दन्ती सूकरपादी च लक्ष्मणा चैव् ५३.४८ नवमालिका च हस्तद्वये +अम्बु याम्ये त्रिभिः पुरुषैः॥ ५३.४९ स्निग्धाः प्रलम्बशाखा वामनविकट[K.विट]द्रुमाः समीपजलाः। ५३.४९ सुषिरा जर्जरपत्रा रूक्षाश्च जलेन सन्त्यक्ताः॥ ५३.५० तिलकाम्रातकवरुणकभल्लातकविल्व[K.बिल्व]तिन्दुकाङ्कोलाः[K.अङ्कोल्लाः]। ५३.५० पिण्डारशिरीषाञ्जनपरूषका *वञ्जुलो +अतिबला[K.वञ्जुरातिबला]॥ ५३.५१ एते यदि सुस्निग्धा वल्मीकैः परिवृतास्ततस्तोयम्। ५३.५१ हस्तैस्त्रिभिरुत्तरतश्चतुर्भिरर्धेन च नरेण[K.नरस्य]॥ ५३.५२ अतृणे सतृणा यस्मिन् सतृणे तृणवर्जिता मही यत्र् ५३.५२ तस्मिन् शिरा प्रदिष्टा वक्तव्यं वा धनं चास्मिन्॥ ५३.५३ कण्टक्यकण्टकानां व्यत्यासे +अम्भस्त्रिभिः करैः पश्चात् । ५३.५३ खात्वा पुरुषत्रितयं त्रिभागयुक्तं धनं वा स्यात् ॥ ५३.५४ नदति मही गम्भीरं यस्मिंश्चरणाहता जलं तस्मिन्। ५३.५४ सार्धैस्त्रिभिर्मनुष्यैः कौबेरी तत्र च शिरा स्यात् ॥ ५३.५५ वृक्षस्यैका शाखा यदि विनता भवति पाण्डुरा वा स्यात् । ५३.५५ विज्ञातव्यं शाखातले जलं त्रिपुरुषं खात्वा॥ ५३.५६ फलकुसुमविकारो यस्य तस्य पूर्वे शिरा त्रिभिर्हस्तैः। ५३.५६ भवति पुरुषैश्चतुर्भिः पाषाणो +अधः क्षितिः पीता॥ ५३.५७ यदि कण्टकारिका कण्टकैर्विना दृश्यते सितैः कुसुमैः। ५३.५७ तस्यास्तले +अम्बु वाच्यं त्रिभिर्नरैरर्धपुरुषे च् । ५३.५८ खर्जूरी द्विशिरस्का यत्र भवेज्जलविवर्जिते देश् ५३.५८ तस्याः पश्चिमभागे निर्देश्यं त्रिपुरुषैर्[K.त्रिपुरुषे] वारि॥ ५३.५९ यदि भवति कर्णिकारः सितकुसुमः स्यात्पलाशवृक्षो वा। ५३.५९ सव्येन तत्र हस्तद्वये +अम्बु पुरुषद्वये[K.पुरुषत्रये] भवति॥ ५३.६० *यस्यामूष्मा[K.ऊष्मा यस्याम्] धात्र्यां धूमो वा तत्र वारि नरयुगले[K.नरयुग्मे]। ५३.६० निर्देष्टव्या च शिरा महता तोयप्रवाहेण् । ५३.६१ यस्मिन् क्षेत्रोद्देशे जातं सस्यं विनाशमुपयाति। ५३.६१ स्निग्धमतिपाण्डुरं वा महाशिरा नरयुगे तत्र् । ५३.६२ मरुदेशे भवति शिरा यथा तथातः परं प्रवक्ष्यामि। ५३.६२ ग्रीवा करभाणामिव भूतलसंस्थाः शिरा यान्ति॥ ५३.६३ पूर्वोत्तरेण पीलोर्यदि वल्मीको जलं भवति पश्चात् । ५३.६३ उत्तरगमना च शिरा विज्ञेया पञ्चभिः पुरुषैः॥ ५३.६४ चिह्नं दर्दुर आदौ *मृत्कपिला तत्परं[K.मृत्कपिलातः परं] भवेद्धरिता। ५३.६४ भवति च पुरुषे अधो +अश्मा तस्य तले *+अम्भो विनिर्देष्यम्[K.वारि निर्देच्यम्]॥ ५३.६५ पीलोरेव प्राच्यां वल्मीको +अतो +अर्धपञ्चमैर्हस्तैः। ५३.६५ दिशि याम्यायां तोयं वक्तव्यं सप्तभिः पुरुषैः॥ ५३.६६ प्रथमे पुरुषे भुजगः सितासितो हस्तमात्रमूर्तिश्च् ५३.६६ दक्षिणतो वहति शिरा सक्षारं भूरि पानीयम्॥ ५३.६७ उत्तरतश्च करीरस्याहिगृहं[K.करीरादहिनिलये] दक्षिणे जलं स्वादु। ५३.६७ दशभिः पुरुषैर्ज्ञेयं पुर्षे पीतो +अत्र मण्डूकः॥ ५३.६८ रोहीतकस्य पश्चादहिवासश्चेत्त्रिभिः करैर्याम्य् ५३.६८ द्वादश पुरुषान् खात्वा सक्षारा पश्चिमेन शिरा॥ ५३.६९ इन्द्रतरोर्वल्मीकः प्राग्दृश्यः पश्चिमे शिरा हस्त् ५३.६९ खात्वा चतुर्दश नरान् कपिला गोधा नरे प्रथम् । ५३.७० यदि वा सुवर्णनाम्नस्तरोर्भवेद्वामतो भुजङ्गगृहम्। ५३.७० हस्तद्वये तु याम्ये पञ्चदशनरावसाने +अम्बु॥ ५३.७१ क्षारं पयो +अत्र नकुलो +अर्धमानवे ताम्रसन्निभश्चाश्मा। ५३.७१ रक्ता च भवति वसुधा वहति शिरा दक्षिणा तत्र् । ५३.७२ बदरीरोहितवृक्षौ सम्पृक्तौ चेद्विनापि वल्मीकम्। ५३.७२ हस्तत्रये +अम्बु पश्चात्षोडशभिर्मानवैर्भवति॥ ५३.७३ सुरसं जलमादौ दक्षिणा शिरा वहति चोत्तनेणान्या। ५३.७३ पिष्टनिभः पाषाणो मृत्श्वेता वृश्चिको +अर्धनर् । ५३.७४ सकरीरा चेद्वदरी त्रिभिः करैः पश्चिमेन तत्राम्भः। ५३.७४ अष्टादशभिः पुरुषैरैशानी बहुजला च शिरा॥ ५३.७५ पीलुसमेता बदरी हस्तत्रयसम्मिते दिशि प्राच्याम्॥ ५३.७५ विंशत्या पुरुषाणामशोष्यमम्भो +अत्र सक्षारम्॥ ५३.७६ ककुभकरीरावेकत्र संयुतौ यत्र ककुभविल्वौ[K.बिल्बौ] वा। ५३.७६ हस्तद्वये +अम्बु पश्चान्नरैर्भवेत्पञ्चविंशत्या॥ ५३.७७ वल्मीकमूर्धनि यदा दूर्वा च कुशाश्च पाण्डुराः सन्ति। ५३.७७ कूपो मध्ये देयो जलमत्र नरैकविंशत्या॥ ५३.७८ भूमिः कदम्बक[K.भूमी कदम्बक, Kऽस्त्र्. भूमीकदम्बक]युता वल्मीके यत्र दृश्यते दूर्वा। ५३.७८ हस्तद्वयेन[K.हस्तत्रयेन] याम्ये नरैर्जलं पञ्चविंशत्या॥ ५३.७९ वल्मीकत्रयमध्ये रोहीतकपादपो यदा भवति। ५३.७९ नानावृक्षैः सहितस्त्रिभिर्जलं तत्र वक्तव्यम्॥ ५३.८० हस्तचतुष्के मध्यात्षोडशभिश्चाङ्गुलैरुदग्वारि। ५३.८० चत्वारिंशत्पुरुषान् खात्वा *+अश्मा +अधः[K.अश्मातः] शिरा भवति॥ ५३.८१ ग्रन्थिप्रचुरा यस्मिन् शमी भवेदुत्तरेण वल्मीकः। ५३.८१ पश्चात्पञ्चकरान्ते शतार्धसंख्यैर्नरैः सलिलम्॥ ५३.८२ एकस्थाः पञ्च यदा वल्मीका मध्यमो भवेत्श्वेतः। ५३.८२ तस्मिन् शिरा प्रदिष्टा नरषष्ट्या पञ्चवर्जितया॥ ५३.८३ सपलाशा यत्र शमी पश्चिमभागे +अम्बु मानवैः षष्ट्या। ५३.८३ अर्धनरे +अहिः प्रथमं सवालुका पीतमृत्परतः॥ ५३.८४ वल्मीकेन परिवृतः श्वेतो रोहीतको भवेद्यस्मिन्। ५३.८४ पूर्वेण हस्तमात्रे सप्तत्या मानवैरम्बु॥ ५३.८५ श्वेता कण्टकबहुला यत्र शमी दक्षिणेन तत्र पयः। ५३.८५ नरपञ्चकसंयुतया सप्तत्याहिर्नरार्धे च् । ५३.८६ मरुदेशे यच्चिह्नं न जाङ्गले तैर्जलं विनिर्देश्यम्। ५३.८६ जम्बूवेतस*पूर्वैर्[K.पूर्वे] ये पुरुषास्ते मरौ द्विगुणाः॥ ५३.८७ जम्बूस्त्रिवृता मौर्वी[K.मूर्वा] शिशुमारी सारिवा शिवा श्यामा। ५३.८७ वीरुधयो वाराही ज्योतिष्मती *गरुडवेगा च[K.च गरुडवेगा]॥ ५३.८८ सूकरिकमाषपर्णीव्याघ्रपदाश्चेति यद्यहेर्निलय् ५३.८८ वल्मीकादुत्तरतस्त्रिभिः करैस्त्रिपुरुषे तोयम्॥ ५३.८९ एतदनूपे वाच्यं जाङ्गलभूमौ तु पञ्चभिः पुरुषैः। ५३.८९ एतैरेव निमित्तैर्मरुदेशे सप्तभिः कथयेत् ॥ ५३.९० एकनिभा यत्र मही तृणतरुवल्मीकगुल्मपरिहीना। ५३.९० तस्यां यत्र विकारो भवति धरित्र्यां जलं तत्र् । ५३.९१ यत्र स्निग्धा निम्ना सवालुका सानुनादिनी वा स्यात् । ५३.९१ तत्र अर्धपञ्चकैर्[K.अर्धपञ्चमैर्] वारि मानवैः पञ्चभिर्यदि वा॥ ५३.९२ स्निग्धतरूणां याम्ये नरैश्चतुर्भिर्जलं प्रभूतं च् ५३.९२ तरुगहने +अपि हि विकृतो यस्तस्मात्तद्वदेव वदेत् ॥ ५३.९३ नमते यत्र धरित्री सार्धे पुरुषे +अम्बु जाङ्गलानूप् ५३.९३ कीटा वा यत्र विनालयेन बहवो +अम्बु तत्रापि॥ ५३.९४ उष्णा शीता च मही शीतोष्णाम्भस्त्रिभिर्नरैः सार्धैः। ५३.९४ इन्द्रधनुर्मत्स्यो वा वल्मीको वा चतुर्हस्तात् ॥ ५३.९५ वल्मीकानां पङ्क्त्यां यद्येको +अभ्युच्छ्रितः शिरा तदधः। ५३.९५ शुष्यति न रोहते वा सस्यं यस्यां च तत्राम्भः॥ ५३.९६ न्यग्रोधपलाशोदुम्बरैः समेतैस्त्रिभिर्जलं तदधः। ५३.९६ वटपिप्पलसमवाये तद्वद्वाच्यं शिरा चोदक् ॥ ५३.९७ आग्नेये यदि कोणे ग्रामस्य पुरस्य वा भवेत्[K.भवति] कूपः। ५३.९७ नित्यं स करोति भयं दाहं च समानुषं प्रायः॥ ५३.९८ नैरृतकोणे बालक्षयं *च वनिताभयं[K.वनिताभयं] च वायव्य् ५३.९८ दिक्त्रयमेतत्त्यक्त्वा शेषासु शुभावहाः कूपाः॥ ५३.९९ सारस्वतेन मुनिना दकार्गलं[K.दगार्गलं] यत्क्र्तं तदवलोक्य् ५३.९९ आर्याभिः कृतमेतद्वृत्तैरपि मानवं वक्ष्य् । ५३.१०० स्निग्धा यतः पादपगुल्मवल्ल्यो ५३.१०० निश्छिद्रपत्राश्च ततः शिरास्ति। ५३.१०० पद्मक्षुरोशीरकुलाः सगुण्ड्राः ५३.१०० काशाः कुशा वा नलिका नलो वा॥ ५३.१०१ खर्जूरजम्ब्वर्जुनवेतसाः स्युः ५३.१०१ क्षीरान्विता वा द्रुमगुल्मवल्ल्यः। ५३.१०१ छत्रेभनागाः शतपत्रनीपाः ५३.१०१ स्युर्नक्तमालाश्च ससिन्दुवाराः॥ ५३.१०२ विभीतको वा मदयन्तिका वा ५३.१०२ यत्रास्ति तस्मिन् पुरुषत्रये +अम्भः। ५३.१०२ स्यात्पर्वतस्योपरि पर्वतो +अन्यस् ५३.१०२ तत्रापि मूले पुरुषत्रये +अम्भः॥ ५३.१०३ या मौञ्जिकैः[K.मौञ्जकैः] काशकुशैश्च युक्ता ५३.१०३ नीला च मृद्यत्र सशर्करा च् ५३.१०३ तस्यां प्रभूतं सुरसं च तोयं ५३.१०३ कृष्णाथ वा यत्र च रक्तमृद्वा॥ ५३.१०४ सशर्करा ताम्रमही कषायं ५३.१०४ क्षारं धरित्री कपिला करोति। ५३.१०४ आपाण्डुरायां लवणं प्रदिष्टं ५३.१०४ मृष्टं[K.मिष्टम्] पयो नीलवसुन्धरायाम्॥ ५३.१०५ शाकाश्वकर्णार्जुनविल्व[K.बिल्व]सर्जाः ५३.१०५ श्रीपर्ण्यरिष्टाधवशिंशपाश्च् ५३.१०५ छिद्रैश्च पत्रैर्[K.पर्णैर्] द्रुमगुल्मवल्ल्यो ५३.१०५ रूक्षाश्च दूरे +अम्बु निवेदयन्ति॥ ५३.१०६ सूर्याग्निभस्मोष्ट्रखरानुवर्णा ५३.१०६ या निर्जला सा वसुधा प्रदिष्टा। ५३.१०६ रक्ताङ्कुराः क्षीरयुताः करीरा ५३.१०६ रक्ता धरा चेज्जलमश्मनो +अधः॥ ५३.१०७ वैदूर्यमुद्ग[K.वैडूर्यमुड्ग]अम्बुदमेचकाभा ५३.१०७ पाकोन्मुखोदुम्बरसन्निभा वा। ५३.१०७ भङ्ग[K.भृङ्ग]अञ्जनाभा कपिलाथ वा या ५३.१०७ ज्ञेया शिला भूरिसमीपतोया॥ ५३.१०८ पारावत[K.परावत]क्षौद्रघृतोपमा या[K.वा] ५३.१०८ क्षौमस्य वस्त्रस्य च तुल्यवर्णा। ५३.१०८ या सोमवल्ल्याश्च समानरूपा ५३.१०८ साप्याशु तोयं कुरुते +अक्षयं च् । ५३.१०९ ताम्रैः समेता पृषतैर्विचित्रैर् ५३.१०९ आपाण्डुभस्मोष्ट्रखरानुरूपा। ५३.१०९ भृङ्गोपमाङ्गुष्ठिकपुष्पिका वा ५३.१०९ सूर्याग्निवर्णा च शिला वितोया॥ ५३.११० चन्द्रातपस्फटिकमौक्तिकहेमरूपा ५३.११० याश्चेन्द्रनीलमणिहिङ्गुलुकाञ्जनाभाः। ५३.११० सूर्योदयांशुहरितालनिभाश्च याः स्युस् ५३.११० ताः शोभना मुनिवचो +अत्र च वृत्तमेतत् ॥ ५३.१११ एता ह्यभेद्याश्च शिलाः शिवाश्च ५३.१११ यक्षैश्च नागैश्च सदाभिजुष्टाः। ५३.१११ येषां च राष्ट्रेषु भवन्ति राज्णां ५३.१११ तेषामवृष्टिर्न भवेत्कदा चित् ॥ ५३.११२ भेदं यदा नैति शिला तदानीं ५३.११२ पलाशकाष्ठैः सह तिन्दुकानाम्। ५३.११२ प्रज्वालयित्वानलमग्निवर्णा ५३.११२ सुधाम्बुसिक्ता प्रविदारमेति॥ ५३.११३ तोयं श्रितं[K.शृतम्] मोक्षकभस्मना वा ५३.११३ यत्सप्तकृत्वः परिषेचनं तत् । ५३.११३ कार्यं शरक्षारयुतं शिलायाः ५३.११३ प्रस्फोटनं वह्निवितापितायाः॥ ५३.११४ तक्रकाञ्जिकसुराः सकुलत्था ५३.११४ योजितानि बदराणि च तस्मिन्। ५३.११४ सप्तरात्रमुषितान्यभितप्तां ५३.११४ दारयन्ति हि शिलां परिषेकैः॥ ५३.११५ नैम्बं पत्रं त्वक्च नालं तिलानां ५३.११५ सापामार्गं तिन्दुकं स्याद्गुडूची। ५३.११५ गोमूत्रेण स्रावितः क्षार एषां ५३.११५ षट्कृत्वो +अतस्तापितो भिद्यते +अश्मा॥ ५३.११६ आर्कं पयो हुडुविषाणमषीसमेतं ५३.११६ पारावताखुशकृता च युतः प्रलेपः। ५३.११६ टङ्कस्य तैलमथितस्य ततो +अस्य पानं ५३.११६ पश्चात्शितस्य न शिलासु भवेद्विघातः॥ ५३.११७ क्षारे कदल्या मथितेन युक्ते[K.यक्ते] ५३.११७ दिनोषिते पायितमायसं यत् । ५३.११७ सम्यक्शितं[K.छितं] चाश्मनि नैति भङ्गं ५३.११७ न चान्यलोहेष्वपि तस्य कौण्ठ्यम्॥ ५३.११८ पाली प्रागपरायताम्बु सुचिरं धत्ते न याम्योत्तरा ५३.११८ कल्लोलैरवदारमेति मरुता सा प्रायशः प्रेरितैः। ५३.११८ तां चेदिच्छति सारदारुभिरपां सम्पातमावारयेत् ५३.११८ पाषाणादिभिरेव वा प्रतिचयं क्षुण्णं[K.क्षुन्नं] द्विपाश्वादिभिः॥ ५३.११९ ककुभवटाम्रप्लक्षकदम्बैः सनिचुलजम्बूवेतसनीपैः। ५३.११९ कुरबक[K.कुरवक]तालाशोकमधूकैर्बकुलविमिश्रैश्चावृततीराम्॥ ५३.१२० द्वारं च नैर्वाहिकमेकदेशे ५३.१२० कार्यं शिलासञ्चितवारिमार्गम्। ५३.१२० कोशस्थितं निर्विवरं कपाटं ५३.१२० कृत्वा ततः पांशुभिरावपेत्तम्॥ ५३.१२१ अञ्जनमुस्तोशीरैः सराजकोशातकामलकचूर्णैः। ५३.१२१ कतकफलसमायुक्तैर्योगः कूपे प्रदातव्यः॥ ५३.१२२ कलुषं कटुकं लवणं विरसं ५३.१२२ सलिलं यदि वा शुभगन्धि[ऊ.अशुभगन्धि] भवेत् । ५३.१२२ तदनेन भवत्यमलं सुरसं ५३.१२२ सुसुगन्धि गुणैरपरैश्च युतम्॥ ५३.१२३ हस्तो मघानुराधापुष्यधनिष्ठोत्तराणि रोहिण्यः। ५३.१२३ शतभिषगित्यारम्भे कूपानां शस्यते भगणः॥ ५३.१२४ कृत्वा वरुणस्य बलिं वटवेतसकीलकं शिरास्थान् ५३.१२४ कुसुमैर्गन्धैर्धूपैः सम्पूज्य निधापयेत्प्रथमम्॥ [K.५४.१२५ मेघोद्भवं प्रथममेव मया प्रदिष्टं ज्येष्ठामतीत्य बलदेवमतादि दृष्ट्वा। K.५४.१२५ भौमं दगार्गलमिदं कथितं द्वितीयं सम्यग्वराहमिहिरेण मुनिप्रसादात् ॥] ५४ वृक्षायुर्वेदाध्यायः ५४.०१ प्रान्तच्छायाविनिर्मुक्ता न मनोज्ञा जलाशयाः। ५४.०१ यस्मादतो जलप्रान्तेष्वारामान् विनिवेशयेत् ॥ ५४.०२ मृद्वी भूः सर्ववृक्षाणां हिता तस्यां तिलान् वपेत् । ५४.०२ पुष्पितांस्तांश्च मृद्नीयात्[K.गृह्णीयात्] कर्मैतत्प्रथमं भुवः[K.भुवि]॥ ५४.०३ अरिष्टाशोकपुन्नागशिरीषाः सप्रियङ्गवः। ५४.०३ मङ्गल्याः पूर्वमारामे रोपणीया गृहेषु वा॥ ५४.०४ पनसाशोककदलीजम्बूलकुचदाडिमाः। ५४.०४ द्राक्षापालीवताश्चैव बीजपूरातिमुक्तकाः॥ ५४.०५ एते द्रुमाः काण्डरोप्या[K.काण्डारोप्या] गोमयेन प्रलेपिताः। ५४.०५ मूलोच्छेदे +अथ वा स्कन्धे रोपणीयाः *परं ततः[K.प्रयत्नतः]॥ ५४.०६ अजातशाखान् शिशिरे जातशाखान् हिमागम् ५४.०६ वर्षागमे च सुस्कन्धान् *यथादिक्स्थान् प्ररोपयेत्[K.यथादिक्प्रतिरोपयेत्]॥ ५४.०७ घृतोशीरतिलक्षौद्रविडङ्गक्षीरगोमयैः। ५४.०७ आमूलस्कन्धलिप्तानां संक्रामणविरोपणम्॥ ५४.०८ शुचिर्भूत्वा तरोः पूजां कृत्वा स्नानानुलेपनैः। ५४.०८ रोपयेद्रोपितश्चैव पत्रैस्तैरेव जायत् । ५४.०९ सायं प्रातश्च घर्मर्तौ[K.घर्मान्ते] शीतकाले दिनान्तर् ५४.०९ वर्षासु च भुवः शोषे सेक्तव्या रोपिता द्रुमाः॥ ५४.१० जम्बूवेतसवानीरकदम्बोदुम्बरार्जुनाः। ५४.१० बीजपूरकमृद्वीकालकुचाश्च सदाडिमाः॥ ५४.११ वञ्जुलो नक्तमालश्च तिलकः पनसस्तथा। ५४.११ तिमिरो +अम्रातकश्चेति[K.चैव] षोडशानूपजाः स्मृताः॥ ५४.१२ उत्तमं विंशतिर्हस्ता मध्यमं षोडशान्तरम्। ५४.१२ स्थानात्स्थानान्तरं कार्यं वृक्षाणां द्वादशावरम्॥ ५४.१३ अभ्यासजातास्तरवः सम्स्पृशन्तः परस्परम्। ५४.१३ मिश्रैर्मूलैश्च न फलं सम्यग्यच्छन्ति पीडिताः॥ ५४.१४ शीतवातातपै रोगो जायते पाण्डुपत्रता। ५४.१४ अवृद्धिश्च प्रवालानां[ऊ.प्रबालानाम्] शाखाशोषो रसस्रुतिः॥ ५४.१५ चिकित्सितमथैतेषां शस्त्रेणादौ विशोधनम्। ५४.१५ विडङ्गघृतपङ्काक्तान् सेचयेत्क्षीरवारिणा॥ ५४.१६ फलनाशे कुलत्थैश्च माषैर्मुद्गैस्तिलैर्यवैः। ५४.१६ शृतशीतपयःसेकः फलपुष्पसमृद्धये[K.अभिवृद्धये]॥ ५४.१७ अविकाजशकृच्चूर्णस्याढके द्वे तिलाढकम्। ५४.१७ सक्तुप्रस्थो जलद्रोणो गोमांसतुलया सह् । ५४.१८ सप्तरात्रोषितैरेतैः सेकः कार्यो वनस्पतेः। ५४.१८ वल्मीगुल्मलतानां च फलपुष्पाय सर्वदा॥ ५४.१९ वासराणि दश दुग्धभावितं ५४.१९ बीजमाज्ययुतहस्तयोजितम्। ५४.१९ गोमयेन बहुशो विरूक्षितं ५४.१९ क्रौडमार्गपिशितैश्च धूपितम्॥ ५४.२० मांस[K.मत्स्य]सूकरवसासमन्वितं रोपितं च परिकर्मितावनौ। ५४.२० क्षीरसंयुतजलावसेचितं जायते कुसुमयुक्तमेव तत् ॥ ५४.२१ तिन्तिडीत्यपि करोति वल्लरीं व्रीहिमाषतिलचूर्णसक्तुभिः। ५४.२१ पूतिमांससहितैश्च सेचिता धूपिता च सततं हरिद्रया॥ ५४.२२ कपित्थवल्लीकरणाय मूलान्य् ५४.२२ आस्फोतधात्रीधववासिकानाम्। ५४.२२ पलाशिनी वेतससूर्यबल्ली[K.ऊ.वल्ली] ५४.२२ श्यामातिमुक्तैः सहिताष्टमूली॥ ५४.२३ क्षीरे शृते चाप्यनया सुशीते ५४.२३ ताला[K.नाला] शतं स्थाप्य कपित्थबीजम्। ५४.२३ दिने दिने शोषितमर्कपादैर् ५४.२३ मासं विधिस्त्वेष ततो +अधिरोप्यम्॥ ५४.२४ हस्तायतं तद्द्विगुणं गभीरं ५४.२४ खात्वावटं प्रोक्तजलावपूर्णम्। ५४.२४ शुष्कं प्रदग्धं मधुसर्पिषा तत् ५४.२४ प्रलेपयेद्भस्मसमन्वितन[K.ऊ.समन्वितेन]॥ ५४.२५ चूर्णीकृतैर्माषतिलैर्यवैश्च ५४.२५ प्रपूरयेद्मृत्तिकयान्तरस्थैः। ५४.२५ मत्स्यामिषाम्भस्[K.अम्भः]सहितं च हन्याद् ५४.२५ यावद्घनत्वं समुपागतं तत् ॥ ५४.२६ उप्तं च बीजं चतुरङ्गुलाधो ५४.२६ मत्स्याम्भसा मांसजलैश्च सिक्तम्। ५४.२६ वल्ली भवत्याशु शुभप्रवाला ५४.२६ विस्मापनी मण्डपमावृणोति॥ ५४.२७ शतशो +अङ्कोल[K.अङ्कोल्ल]सम्भूतफलकल्केन भावितम्। ५४.२७ एतत्तैलेन वा बीजं श्लैष्मातक[K.ऊ.श्लेष्मातक]फलेन वा॥ ५४.२८ वापितं करकोन्मिश्रमृदि तत्क्षणजन्मकम्। ५४.२८ फलभारान्विता शाखा भवतीति किमद्भुतम्॥ ५४.२९ श्लेष्मातकस्य बीजानि निष्कुलीकृत्य भावयेत्प्राज्ञः। ५४.२९ अङ्कोल[K.अङ्कोल्ल]विज्जलाद्भिश्छायायां सप्तकृत्व[K.सप्तकृत्व्]एवम्॥ ५४.३० माहिषगोमयघृष्टान्यस्य करीषे च तानि निक्षिप्य् ५४.३० करकाजलमृद्योगे न्युप्तान्यह्ना फलकराणि॥ ५४.३१ ध्रुवमृदुमूलविशाखा गुरुभं श्रवणस्तथाश्विनी हस्तः[K.हस्तं]। ५४.३१ उक्तानि दिव्यदृग्भिः पादपसंरोपणे भानि॥ ५५ प्रासादलक्षणाध्यायः ५५.०१ कृत्वा प्रभूतं सलिलमारामान् विनिवेश्य च् ५५.०१ देवतायतनं कुर्याद्यशोधर्माभिवृद्धय् । ५५.०२ इष्टापूर्तेन लभ्यन्ते ये लोकास्तान् बुभूषता। ५५.०२ देवानामालयः कार्यो द्वयमपि अत्र दृश्यत् । ५५.०३ सलिलोद्यानयुक्तेषु कृतेष्वकृतेषु च् ५५.०३ स्थानेष्वेतेषु सान्निध्यमुपगच्छन्ति देवताः॥ ५५.०४ सरःसु नलिनीछत्रनिरस्तरविरश्मिषु। ५५.०४ हंसांसाक्षिप्तकह्लारवीथी[K.वीची, Kऽस्त्र्. वीथी]विमलवारिषु॥ ५५.०५ हंसकारण्डवक्रौञ्चचक्रवाकविराविषु। ५५.०५ पर्यन्तनिचुलच्छायाविश्रान्तजलचारिषु॥ ५५.०६ क्रौञ्चकाञ्चीकलापाश्च कलहंसकलस्वराः[K.स्वनाः]। ५५.०६ नद्यस्तोयांशुका यत्र शफरीकृतमेखलाः॥ ५५.०७ फुल्लतीरद्रुमोत्तंसाः सङ्गमश्रोणिमण्डलाः। ५५.०७ पुलिनाभ्युन्नतोरस्या हंसवासाश्[K.हंसहासाश्] च निम्नगाः॥ ५५.०८ वनोपान्तनदीशैलनिर्झरोपान्तभूमिषु। ५५.०८ रमन्ते देवता नित्यं पुरेषूद्यानवत्सु च् । ५५.०९ भूमयो ब्राह्मणादीनां याः प्रोक्ता वास्तुकर्मणि। ५५.०९ ता एव तेषां शस्यन्ते देवतायतनेष्वपि॥ ५५.१० चतुःषष्टिपदं कार्यं देवतायतनं सदा। ५५.१० द्वारं च मध्यमं तस्मिन्[K.तत्र] समदिक्स्थं प्रशस्यत् । ५५.११ यो विस्तारो भवेद्यस्य द्विगुणा तत्समुन्नतिः। ५५.११ उच्छ्रायाद्यस्तृतीयांशस्तेन तुल्या *कटिः स्मृता[K.कटिर्भवेत्]॥ ५५.१२ विस्तारार्धं भवेद्गर्भो भित्तयो +अन्याः समन्ततः। ५५.१२ गर्भपादेन विस्तीर्णं द्वारं द्विगुणमुच्छ्रितम्॥ ५५.१३ उच्छ्रायात्पादविस्तीर्णा शाखा तद्वदुदुम्बरः। ५५.१३ विस्तारपादप्रतिमं बाहुल्यं शाखयोः स्मृतम्॥ ५५.१४ त्रिपञ्चसप्तनवभिः शाखाभिस्तत्प्रशस्यत् ५५.१४ अधः शाखाचतुर्भागे प्रतीहारौ निवेशयेत् ॥। ५५.१५ शेषं मङ्गल्यविहगैः *श्रीवृक्षैः स्वस्तिकैर्[K.श्रीवृक्षस्वस्तिकैर्] घटैः। ५५.१५ मिथुनैः पत्रवल्लीभिः प्रमथैश्चोपशोभयेत् ॥ ५५.१६ द्वारमानाष्टभागोना प्रतिमा स्यात्सपिण्डिका। ५५.१६ द्वौ भागौ प्रतिमा तत्र तृतीयांशश्च पिण्डिका॥ ५५.१७ मेरुमन्दरकैलासविमानच्छन्दनन्दनाः। ५५.१७ समुद्गपद्मगरुडनन्दिवर्धनकुञ्जराः॥ ५५.१८ गुहराजो वृषो हंसः सर्वतोभद्रको घटः। ५५.१८ सिंहो वृत्तश्चतुष्कोणः षोडशाष्टाश्रयस्तथा॥ ५५.१९ इत्येते विंशतिः प्रोक्ताः प्रासादाः संज्ञया मया। ५५.१९ यथोक्तानुक्रमेणैव लक्षणानि वदाम्यतः॥ ५५.२० तत्र षडश्रिर्मेरुर्द्वादशभौमो विचित्रकुहरश्च् ५५.२० द्वारैर्युतश्चतुर्भिर्द्वात्रिंशद्धस्तविस्तीर्णः॥ ५५.२१ त्रिंशद्धस्तायामो दशभौमो मन्दरः शिखरयुक्तः। ५५.२१ कैलासो +अपि शिखरवानष्टाविंशो +अष्टभौमश्च् । ५५.२२ जालगवाक्षकयुक्तो विमानसंज्ञस्त्रिसप्तकायामः। ५५.२२ नन्दन इति षड्भौमो द्वात्रिंशः षोडशाण्डयुक्तः॥ ५५.२३ वृत्तः समुद्गनामा पद्मः पद्माकृतिः शया अष्टौ[K.शयानाष्टौ]। ५५.२३ शृङ्गेणैकेन भवेदेकैव च भूमिका तस्य् । ५५.२४ गरुडाकृतिश्च गरुडो नन्दीति च षट्चतुष्कविस्तीर्णः। ५५.२४ कार्यस्तु[K.च] सप्तभौमो विभूषितो +अण्डैस्तु[K.च] विंशत्या॥ ५५.२५ कुञ्जर इति गजपृष्ठः षोडशहस्तः समन्ततो मूलात् । ५५.२५ गुहराजः षोडशकस्त्रिचन्द्रशाला भवेद्वलभी॥ ५५.२६ वृष एकभूमिशृङ्गो द्वादशहस्तः समन्ततो वृत्तः। ५५.२६ हंसो हंसाकारो घटो +अष्टहस्तः कलशरूपः॥ ५५.२७ द्वारैर्युतश्चतुर्भिर्बहुशिखरो भवति सर्वतोभद्रः। ५५.२७ बहुरुचिरचन्द्रशालः षड्विंशः पञ्चभौमश्च् । ५५.२८ सिंहः सिंहाक्रान्तो द्वादशकोणो +अष्टहस्तविस्तीर्णः। ५५.२८ चत्वारो +अञ्जनरूपाः पञ्चाण्डयुतस्तु चतुरस्रः[K.चतुरश्रः]॥ ५५.२९ भूमिकाङ्गुलमानेन मयस्याष्टोत्तरं शतम्। ५५.२९ सार्धं हस्तत्रयं चैव कथितं विश्वकर्मणा॥ ५५.३० प्राहुः स्थपतयश्चात्र मतमेकं विपश्चितः। ५५.३० कपोतपालिसंयुक्ता न्यूना गच्छन्ति तुल्यताम्॥ ५५.३१ प्रासादलक्षणमिदं कथितं समासाद् ५५.३१ गर्गेण यद्विरचितं तदिहास्ति सर्वम्। ५५.३१ मन्वादिभिर्विरचितानि पृथूनि यानि ५५.३१ तत्संस्पृशन्[K.तत्संस्मृतिं] प्रति मयात्र कृतो +अधिकारः॥ ५६ वज्रलेपलक्षणाध्यायः ५६.०१ आमं तिन्दुकमामं कपित्थकं पुष्पमपि च शाल्मल्याः। ५६.०१ बीजानि शल्लकीनां धन्वनवल्को वचा चेति॥ ५६.०२ एतैः सलिलद्रोणः क्वाथयितव्यो +अष्टभागशेषश्च् ५६.०२ अवतार्यो +अस्य च कल्को द्रव्यैरेतैः समनुयोज्यः॥ ५६.०३ श्रीवासकरसगुग्गुलुभल्लातककुन्दुरूकसर्जरसैः। ५६.०३ अतसीबिल्वैश्च युतः कल्को +अयं वज्रलेपाख्यः॥ ५६.०४ प्रासादहर्म्यवलभीलिङ्गप्रतिमासु कुड्यकूपेषु। ५६.०४ सन्तप्तो दातव्यो वर्षसहस्रायुतस्थायी॥ ५६.०५ लाक्षाकुन्दुरुगुग्गुलुगृहधूमकपित्थबिल्वमध्यानि। ५६.०५ नाग*फलनिम्ब[K.बलाफल]तिन्दुकमदनफलमधूकमञ्जिष्ठाः॥ ५६.०६ सर्जरसरसामलकानि चेति कल्कः कृतो द्वितीयो +अयम्। ५६.०६ वज्राख्यः प्रथमगुणैरयमपि तेष्वेव कार्येषु॥ ५६.०७ गोमहिषाजविषाणैः खररोम्णा महिषचर्मगव्यैश्च् ५६.०७ निम्बकपित्थरसैः सह वज्रतलो[K.वज्रतरो] नाम कल्को +अन्यः॥ ५६.०८ अष्टौ सीसकभागाः कांसस्य द्वौ तु रीतिकाभागः। ५६.०८ मयकथितो योगो +अयं विज्ञेयो वज्रसङ्घातः॥ ५७ प्रतिमालक्षणाध्यायः। ५७.०१ जालान्तरगे भानौ यदणुतरं दर्शनं रजो याति। ५७.०१ तद्विन्द्यात्परमाणुं प्रथमं तद्धि प्रमाणानाम्॥ ५७.०२ परमाणुरजो बालाग्र[K.वालाग्र]लिक्षयूकं[K.यूका] यवो +अङ्गुलं चेति। ५७.०२ अष्टगुणानि यथोत्तरमङ्गुलमेकं भवति संख्या[K.मात्रा]॥ ५७.०३ देवागारद्वारस्याष्टाम्शोनस्य यस्तृतीयो +अंशः। ५७.०३ तत्पिण्डिकाप्रमाणं प्रतिमा तद्द्विगुणपरिमाणा॥ ५७.०४ स्वैरङ्गुलप्रमाणैर्द्वादश वीस्तीर्णम्[ऊ.विस्तीर्णम्] आयतं च मुखम्। ५७.०४ नग्नजिता तु चतुर्दश दैर्घ्येण द्राविडं कथितम्॥ ५७.०५ नासाललाटचिबुकग्रीवाश्चतुराङ्गुलास्तथा कर्णौ। ५७.०५ द्वे अङ्गुले च हनुनी[K.हनुके] चिबुकं च द्व्यङ्गुलं विततम्[K.विस्तृतम्]॥ ५७.०६ अष्टाङ्गुलं ललाटं विस्ताराद्द्व्यङ्गुलात्परे शङ्खौ। ५७.०६ चतुरङ्गुलौ तु शङ्खौ कर्णौ तु द्व्यङ्गुलौ[K.द्व्यङ्गुलं] पृथुलौ॥ ५७.०७ कर्णोपान्तः कार्यो +अर्धपञ्चमे भ्रूसमेन सूत्रेण् ५७.०७ कर्णस्रोतः सुकुमारकं च नेत्र[K.नयन]प्रबन्धसमम्॥ ५७.०८ चतुरङ्गुलं वसिष्ठः कथयति नेत्रान्तकर्णयोर्विवरम्। ५७.०८ अधरो +अङ्गुलप्रमाणस्तस्यार्धेनोत्त्रोष्ठश्च् । ५७.०९ अर्धाङ्गुला तु गोच्छा वक्त्रं चतुरङ्गुलायतं कार्यम्। ५७.०९ विपुलं तु सार्धमङ्गुलम् *अव्यात्तं त्र्यङ्गुलं[K.अध्यात्तत्त्र्यङ्गुलं] व्यात्तम्॥ ५७.१० द्व्यङ्गुलतुल्यौ नासापुटौ च नासा पुटाग्रतो ज्ञेया। ५७.१० स्याद्द्व्यङ्गुलमुच्छ्रायश्चतुरङ्गुलमन्तरं चाक्ष्णोः॥ ५७.११ द्व्यङ्गुलमितो +अक्षिकोशो द्वे नेत्रे तत्त्रिभागिका तारा। ५७.११ दृक्तारा पञ्चांशो नेत्रविकाशो +अङ्गुलं भवति॥ ५७.१२ पर्यन्तात्पर्यन्तं दश भ्रुवो +अर्धाङ्गुलं भ्रुवोर्लेखा। ५७.१२ भ्रूमध्यं द्व्यङ्गुलकं भूर्[ऊ.भ्रूर्] धैर्घ्येणाङ्गुलचतुष्कम्॥ ५७.१३ कार्या तु केशरेखा भ्रूबन्धसमाङ्गुलार्धविस्तीर्णा। ५७.१३ नेत्रान्ते करवीरकमुपन्यसेदङ्गुलप्रमितम्॥ ५७.१४ द्वात्रिंशत्परिणाहाच्चतुर्दशायामतो +अङ्गुलानि शिरः। ५७.१४ द्वादश तु चित्रकर्मणि दृश्यन्ते विंशतिरदृश्याः॥ ५७.१५ आस्यं सकेशनिचयं षोडश दैर्घ्येण नग्निजित्[ऊ.नग्नजित्]प्रोक्तम्। ५७.१५ ग्रीवा दश विस्तीर्णा परिणाहाद्विंशतिः सैका॥ ५७.१६ कण्ठाद्द्वादश हृदयं हृदयान्नाभी[K.नाभिश्] च तत्प्रमाणेन् ५७.१६ नाभीमध्याद्मेढ्रान्तरं च तत्तुल्यमेवोक्तम्॥ ५७.१७ ऊरू चाङ्गुलमानैश्चतुर्युता विंशतिस्तथा जङ्घ् ५७.१७ जानुकपिच्छे चतुरङ्गुले च पादौ च तत्तुल्यौ॥ ५७.१८ द्वादशदीर्घौ षट्पृथुतया च पादौ त्रिकायताङ्गुष्ठौ। ५७.१८ पञ्चाङ्गुलपरिणाहौ प्रदेशिनी त्र्यङ्गुलं दीर्घा॥ ५७.१९ अष्टांशांशोनाः शेषाङ्गुल्यः[K.शेषाङ्गुलयः] क्रमेण कर्तव्याः। ५७.१९ सचतुर्थभागमङ्गुलमुत्सेधो +अङ्गुष्ठकस्योक्तः॥ ५७.२० अङ्गुष्ठनखः कथितस्चतुर्थभागोनमङ्गुलं तज्ज्ञैः। ५७.२० शेषनखानामर्धाङ्गुलं क्रमात्किंचिदूनं वा॥ ५७.२१ जङ्घाग्रे परिणाहश्चतुर्दशोक्तस्तु विस्तरात्[K.विस्तरः] पञ्च् ५७.२१ मध्ये तु सप्त विपुला परिणाहात्त्रिगुणिताः सप्त् । ५७.२२ अष्टौ तु जानुमध्ये वैपुल्यं त्र्यष्टकं तु परिणाहः। ५७.२२ विपुलौ चतुर्दशोरू मध्ये द्विगुणश्च तत्परिधिः॥ ५७.२३ कटिरष्टादश विपुला चत्वारिंशच्चतुर्युता परिधौ। ५७.२३ अङ्गुलमेकं नाभी[K.नाभिर्] वेधेन तथा प्रमाणेन् । ५७.२४ चत्वारिंशद्द्वियुता नाभीमध्येन मध्यपरिणाहः। ५७.२४ स्तनयोः षोडश चान्तरमूर्ध्वं कक्ष्ये[K.कक्षे] षडङ्गुलिक् । ५७.२५ *अष्टावंसौ द्वादश बाहू कार्यौ[K.कार्यावष्टावंसौ द्वादश बाहू] तथा प्रबाहू च् ५७.२५ बाहू षड्विस्तीर्णौ[K.षड्विस्तिर्णौ] प्रतिबाहू त्वङ्गुलचतुष्कम्॥ ५७.२६ षोडश बाहू मूले परिणाहाद्द्वादशाग्रहस्ते च् ५७.२६ विस्तारेण करतलं षडङ्गुलं सप्त दैर्घ्येण् । ५७.२७ पञ्चाङ्गुलानि मध्या प्रदेशिनी मध्यपर्वदलहीना। ५७.२७ अनया तुल्या चानामिका कनिष्ठा तु पर्वोना॥ ५७.२८ पर्वद्वयमङ्गुष्ठः शेषाङ्गुल्यस्[K.शेषाङ्गुलयस्] त्रिभिस्त्रिभिः कार्याः। ५७.२८ नखपरिमाणं कार्यं सर्वासां पर्वणो +अर्धेन् । ५७.२९ देशानुरूपभूषणवेषालङ्कारमूर्तिभिः कार्या। ५७.२९ प्रतिमा लक्षणयुक्ता सन्निहिता वृद्धिदा भवति॥ ५७.३० दशरथतनयो रामो बलिश्च वैरोचनिः शतं विंशम्। ५७.३० द्वादशहान्या शेषाः प्रवरसमन्यूनपरिमाणाः॥ ५७.३१ कार्यो +अष्टभुजो भगवांश्चतुर्भुजो द्विभुज एव वा विष्णुः। ५७.३१ श्रीवत्साङ्कितवक्षाः कौस्तुभमणिभूषितोरस्कः॥ ५७.३२ अतसीकुसुमश्यामः पीताम्बरनिवसनः प्रसन्नमुखः। ५७.३२ कुण्डलकिरीटधारी पीनगलोरःस्थलांसभुजः॥ ५७.३३ खड्गगदाशरपाणिर्दक्षिणतः शान्तिदश्चतुर्थकरः। ५७.३३ वामकरेषु च कार्मुकखेटकचक्राणि शङ्खश्च् । ५७.३४ अथ च चतुर्भुजमिच्छति शान्तिद एको गदाधरश्चान्यः। ५७.३४ दक्षिणपार्श्वे त्व्[K.ह्य्] एवं वामे शङ्खश्च चक्रं च् । ५७.३५ द्विभुजस्य तु शान्तिकरो दक्षिणहस्तो +अपरश्च शङ्खधरः। ५७.३५ एवं विष्णोः प्रतिमा कर्तव्या भूतिमिच्छद्भिः॥ ५७.३६ बलदेवो हलपाणिर्मदविभ्रमलोचनश्च कर्तव्यः। ५७.३६ विभ्रत्[K.बिभ्रत्] कुण्डलमेकं शङ्खेन्दुमृणालगौरतनुः[K.वपुः]॥ ५७.३७ एकानंशा कार्या देवी बलदेवकृष्णयोर्मध्य् ५७.३७ कटिसंस्थितवामकरा सरोजमितरेण चोद्वहती॥ ५७.३८ कार्या चतुर्भुजा या वामकराभ्यां सपुस्तकं कमलम्। ५७.३८ द्वाभ्यां दक्षिणपार्श्वे वरमर्थिष्वक्षसूत्रं च् । ५७.३९ *वामो +अथ वाष्टभुजायाः[K.वामेष्वष्टभुजायाः] कमण्डलुश्चापमम्बुजं शास्त्रम्। ५७.३९ वरशरदर्पणयुक्ताः सव्यभुजाः साक्षसूत्राश्च् । ५७.४० शाम्बश्च गदाहस्तः प्रद्युम्नश्चापभृत्सुरूपश्च् ५७.४० अनयोः स्त्रियौ च कार्ये खेटकनिस्त्रिंशधारिण्यौ॥ ५७.४१ ब्रह्मा कमण्डलुकरश्चतुर्मुखः पण्कजासनस्थश्च् ५७.४१ स्कन्दः कुमाररूपः शक्तिधरो बर्हिकेतुश्च् । ५७.४२ शुक्लचतुर्विषाणो द्विपो महेन्द्रस्य वज्रपाणित्वम्। ५७.४२ तिर्यग्ललाटसंस्थं तृतीयमपि लोचनं चिह्नम्॥ ५७.४३ शम्भोः शिरसीन्दुकला वृषध्वजो +अक्षि च तृतीयमपि चोर्ध्वम्। ५७.४३ शूलं धनुः पिनाकं वामार्धे वा गिरिसुतार्धम्॥ ५७.४४ पद्माङ्कितकरचरणः प्रसन्नमूर्तिः सुनीचकेशश्च् ५७.४४ पद्मासनोपविष्टः पितेव जगतो भवति[K.भवेत्] बुद्धः॥ ५७.४५ आजानुलम्बबाहुः श्रीवत्साङ्कः प्रशान्तमूर्तिश्च् ५७.४५ दिग्वासास्तरुणो रूपवांश्च कार्यो +अर्हतां देवः॥ ५७.४६ नासाललाटजङ्घोरुगण्डवक्षांसि चोन्नतानि रवेः। ५७.४६ कुर्यादुदीच्यवेषं गूढं पादादुरो यावत् ॥ ५७.४७ बिभ्राणः स्वकररुहे बाहुभ्यां[K.पाणिभ्यां] पङ्कजे मुकुटधारी। ५७.४७ कुण्डलभूषितवदनः प्रलम्बहारो वियद्ग[Kऽस्त्र्. वियङ्ग]वृतः॥ ५७.४८ कमलोदरद्युतिमुखः कञ्चुकगुप्तः स्मितप्रसन्नमुखः। ५७.४८ रत्नोज्ज्वलप्रभामण्डलश्च कर्तुः शुभकरो +अर्कः॥ ५७.४९ सौम्या तु हस्तमात्रा वसुदा हस्तद्वयोच्छ्रिता प्रतिमा। ५७.४९ क्षेमसुभिक्षाय भवेत्त्रिचतुर्हस्तप्रमाणा या॥ ५७.५० नृपभयमत्यङ्गायां हीनाङ्गायामकल्यता कर्तुः। ५७.५० शातोदर्यां क्षुद्भयमर्थविनाशः कृशाङ्गायाम्[K.कृशायां च]॥ ५७.५१ मरणं तु सक्षतायां शस्त्रनिपातेन निर्दिशेत्कर्तुः। ५७.५१ वामावनता पत्नीं दक्षिणविनता हिनस्त्यायुः॥ ५७.५२ अन्धत्वमूर्ध्वदृष्ट्या करोति चिन्तामधोमुखी दृष्टिः। ५७.५२ सर्वप्रतिमास्वेवं शुभाशुभं भास्करोक्तसमम्॥ ५७.५३ लिङ्गस्य वृत्तपरधिं दैर्घ्येणासूत्र्य तत्त्रिधा विभजेत् । ५७.५३ मूले तच्चतुरस्रं[K.चतुरश्रं] मध्ये त्वष्टाश्रिं वृत्तमतः॥ ५७.५४ चतुरस्रम्[K.चतुरश्रम्] अवनिखाते मध्यं कार्यं तु पिण्डिकाश्वभ्र् ५७.५४ दृश्योच्छ्रायेण समा समन्ततः पिण्डिका[K.पिण्डका] श्वभ्रात् ॥ ५७.५५ कृशदीर्घं देशघ्नं पार्श्वविहीनं पुरस्य नाशय् ५७.५५ यस्य क्षतं भवेद्मस्तके विनाशाय तल्लिङ्गम्॥ ५७.५६ मातृगणः कर्तव्यः स्वनामदेवानुरूपकृतचिह्नः। ५७.५६ रेवन्तो +अश्वारूढो मृगयाक्रीडादिपरिवारः॥ ५७.५७ दण्डी यमो महिषगो हंसारूढश्च पाशभृद्वरुणः। ५७.५७ नरवाहनः कुबेरो वामकिरीटी बृहत्कुक्षिः॥ [K.५८.५८ प्रमथाधिपो गजमुखः प्रलम्बजठरः कुठारधारी स्यात् । K.५८.५८ एकविषाणो बिभ्रन्मूलककन्दं सुनीलदलकन्दम्॥] ५८ वनसम्प्रवेशाध्यायः ५८.०१ कर्तुरनुकूलदिवसे दैवज्ञविशोधिते शुभनिमित्त् ५८.०१ मङ्गलशकुनैः प्रास्थानिकैश्च वनसम्प्रवेशः स्यात् ॥ ५८.०२ पितृवनमार्गसुरालयवल्मीकोद्यानतापसाश्रमजाः। ५८.०२ चैत्यसरित्सङ्गमसम्भवाश्च घटतोयसिक्ताश्च् । ५८.०३ कुब्जानुजातवल्लीनिपीडिता वज्रमारुतोपहताः। ५८.०३ स्वपतितहस्तिनिपीडितशुष्काग्निप्लुष्टमधुनिलयाः॥ ५८.०४ तरवो वर्जयितव्याः शुभदाः स्युः स्निग्धपत्रकुसुमफलाः। ५८.०४ अभिमतवृक्षं गत्वा कुर्यात्पूजां सबलिपुष्पाम्॥ ५८.०५ सुरदारुचन्दनशमीमधूकतरवः शुभा द्विजातीनाम्। ५८.०५ क्षत्रस्यारिष्टाश्वत्थखदिरबिल्वा विवृद्धिकराः॥ ५८.०६ वैश्यानां जीवकखदिरसिन्धुकस्यन्दनाश्[K.स्पन्दनाश्] च शुभफलदाः। ५८.०६ तिन्दुककेसरसर्जार्जुनाम्रशालाश्च शूद्राणाम्॥ ५८.०७ लिङ्गं वा प्रतिमा वा द्रुमवत्स्थाप्या यथा दिशं यस्मात् । ५८.०७ तस्माच्चिह्नयितव्या दिशो द्रुमस्योर्ध्वमथ वाधः। ५८.०८ परमान्नमोदकौदनदधिपललोल्लोपिकादिभिर्भक्ष्यैः। ५८.०८ मद्यैः कुसुमैर्धूपैर्गन्धैश्च तरुं समभ्यर्च्य् । ५८.०९ सुरपितृपिशाचराक्षसभुजगासुरगणविनायकाद्यानाम्। ५८.०९ कृत्वा रात्रौ पूजां वृक्षं संस्पृश्य च ब्रूयात् ॥ ५८.१० अर्चार्थममुकस्य त्वं देवस्य परिकल्पितः। ५८.१० नमस्ते वृक्ष पूजेयं विधिवत्सम्प्रगृह्यताम्॥ ५८.११ यानीह भूतानि वसन्ति तानि ५८.११ बलिं गृहीत्वा विधिवत्प्रयुक्तम्। ५८.११ अन्यत्र वासं परिकल्प्यन्तु ५८.११ क्षमन्तु तान्यद्य नमो +अस्तु तेभ्यः॥ ५८.१२ वृक्षं प्रभाते सलिलेन सिक्त्वा ५८.१२ पूर्वोत्तरस्यां दिशि सन्निकृत्य् ५८.१२ मध्वाज्यदिग्धेन[K.लिप्तेन] कुठारकेण ५८.१२ प्रदक्षिणं शेषमतो निहन्यात्[K.+अभिहन्यात्]॥ ५८.१३ पूर्वेण पूर्वोत्तरतो +अथ वोदक् ५८.१३ पतेद्यदा वृद्धिकरस्तदा स्यात् । ५८.१३ आग्नेयकोणात्क्रमशो +अग्निदाह ५८.१३ रुग्राग[K.क्षुद्रोग]रोगास्तुरगक्षयश्च् । ५८.१४ यन्नोक्तमस्मिन् वनसम्प्रवेशे ५८.१४ निपातविच्छेदनवृक्षगर्भाः। ५८.१४ इन्द्रध्वजे वास्तुनि च प्रदिष्टाः ५८.१४ पूर्वं मया ते +अत्र तथैव योज्याः॥ ५९ प्रतिमाप्रतिष्ठापनाध्यायः ५९.०१ दिशि याम्यायां[K.सौम्यायां] कुर्यादधिवासनमण्डपं बुधः प्राग्वा। ५९.०१ तोरणचतुष्टययुतं शस्तद्रुमपल्लवच्छन्नम्॥ ५९.०२ पूर्वे भागे चित्राः स्रजः पताकाश्च मण्डपस्योक्ताः। ५९.०२ आग्नेय्यां दिशि रक्ताः कृष्णाः स्युर्याम्यनैरृत्योः[K.नैरृतयोः]॥ ५९.०३ श्वेता दिश्यपरस्यां वायव्यायां तु पाण्डुरा एव् ५९.०३ चित्राश्चोत्तरपार्श्वे पीताः पूर्वोत्तरे कार्याः[K.कोणे]॥ ५९.०४ आयुःश्रीबलजयदा दारुमयी मृण्मयी[K.मृन्मयी] तथा प्रतिमा। ५९.०४ लोकहिताय मणिमयी सौवर्णी पुष्टिदा भवति॥ ५९.०५ रजतमयी कीर्तिकरी प्रजाविवृद्धिं करोति ताम्रमयी। ५९.०५ भूलाभं तु महान्तं शैली प्रतिमाथ वा लिङ्गम्॥ ५९.०६ शङ्खूपहता प्रतिमा प्रधानपुरुषं कुलं च घातयति। ५९.०६ श्वभ्रोपहता रोगानुपद्रवांश्च क्षयम्[K.अक्षयान्] कुरुत् । ५९.०७ मण्डपमध्ये स्थण्डिलमुपलिप्यास्तीर्य सिकतयाथ कुशैः। ५९.०७ भद्रासनकृतशीर्षोपधानपादां न्यसेत्प्रतिमाम्॥ ५९.०८ प्लक्षाश्वत्थोदुम्बरशिरीषवटसम्भवैः कषायजलैः। ५९.०८ मङ्गल्यसंज्ञिताभिः सर्वाउषधिभिः कुशाद्याभिः॥ ५९.०९ द्विपवृषभोद्धत[K.उद्धृत]पर्वतवल्मीकसरित्समागमतटेषु। ५९.०९ पद्मसरःसु च मृद्भिः सपञ्चगव्यैश्च तीर्थजलैः॥ ५९.१० पूर्वशिरस्कां स्नातां सुवर्णरत्नाम्बुभिश्च ससुगन्धैः। ५९.१० नानातूर्यनिनादैः पुण्याहैर्वेदनिर्घोषैः॥ ५९.११ ऐन्द्र्यां दिशीन्द्रलिङ्गा मन्त्राः प्राग्दक्षिणे +अग्निलिङ्गाश्च् ५९.११ वक्तव्या[K.जप्तव्या] द्विजमुख्यैः पूज्यास्ते दक्षिणाभिश्च् । ५९.१२ यो देवः संस्थाप्यस्तन्मन्त्रैश्चानलं द्विजो जुहुयात् । ५९.१२ अग्निनिमित्तानि मया प्रोक्तानीन्द्रध्वजोत्थाने[K.उच्छ्राये]॥ ५९.१३ धूमाकुलो +अपसव्यो मुहुर्मुहुर्विफुलिङ्गकृन्न शुभः। ५९.१३ होतुः स्मृतिलोपो वा प्रसर्पणं चाशुभं प्रोक्तम्॥ ५९.१४ स्नातामभुक्तवस्त्रां स्वलङ्कृतां पूजितां कुसुमगन्धैः। ५९.१४ प्रतिमां स्वास्तीर्णायां शय्यायां स्थापकः कुर्यात् ॥ ५९.१५ सुप्तां *सगीतनृत्यैर्जागरणैः[K.सुनृत्यगीतैर्जागरकैः] सम्यगेवमधिवास्य् ५९.१५ दैवज्ञसम्प्रदिष्टे काले संस्थापनं कुर्यात् ॥ ५९.१६ अभ्यर्च्य कुसुमवस्त्रानुलेपनैः शङ्खतूर्यनिर्घोषैः। ५९.१६ प्रादक्षिण्येन नयेदायतनस्य प्रयत्नेन् । ५९.१७ कृत्वा बलिं प्रभूतं सम्पूज्य ब्राह्मणांश्च सभ्यांश्च् ५९.१७ दत्त्वा हिरण्यशकलं विनिक्षिपेत्पिण्डिकाश्वभ्र् ५९.१८ स्थापकदैवज्ञद्विजसभ्यस्थपतीन् विशेषतो +अभ्यर्च्य् ५९.१८ कल्याणानां भागी भवतीह परत्र च स्वर्गी॥ ५९.१९ विष्णोर्भागवतान्मगांश्च सवितुः शम्भोः सभस्मद्विजान् ५९.१९ मातॄणामपि मण्डलक्रमविदो[K.मातृमण्डलविदो] विप्रान् विदुर्ब्रह्मणः। ५९.१९ शाक्यान् सर्वहितस्य शान्तमनसो नग्नान् जिनानां विदुर् ५९.१९ ये यं देवमुपाश्रिताः स्वविधिना तैस्तस्य कार्या क्रिया॥ ५९.२० उदगयने सितपक्षे शिशिरगभस्तौ च जीववर्गस्थ् ५९.२० लग्ने स्थिरे स्थिरांशे सौम्यैर्धीधर्मकेन्द्रगतैः॥ ५९.२१ पापैरुपचयसंस्थैर्ध्रुवमृदुहरितिष्यवायुदेवेषु। ५९.२१ विकुजे दिने +अनुकूले देवानां स्थापनं शस्तम्॥ ५९.२२ सामान्यमिदं समासतो लोकानां हितदं मया कृतम्। ५९.२२ अधिवासनसन्निवेशने सावित्रे पृथगेव विस्तरात् ॥ ६० गोलक्षणाध्यायः ६०.०१ पराशरः प्राह बृहद्रथाय ६०.०१ गोलक्षणं यत्क्रियते ततो +अयम्। ६०.०१ मया समासः शुभलक्षणास्ताः ६०.०१ सर्वास्तथा +अप्यागमतो +अभिधास्य् । ६०.०२ सास्राविलरूक्षाक्ष्यो मूषकनयनाश्न शुभदा गावः। ६०.०२ प्रचलच्चिपिटविषाणाः करटाः खरसदृशवर्णाश्[K.वर्नाः] च् । ६०.०३ दशसप्तचतुर्दन्त्यः प्रलम्बमुण्डानना विनतपृष्ठ्यः[K.पृष्ठाः ऊ.पृष्ठः]। ६०.०३ ह्रस्वस्थूलग्रीवा यवमध्या दारितखुराश्च् । ६०.०४ श्यावातिदीर्घजिह्वा गुल्फैरतितनुभिरतिबृहद्भिर्वा। ६०.०४ अतिककुदाः कृशदेहा नेष्टा हीनाधिकाङ्ग्यश्च् । ६०.०५ वृषभो +अप्येवं स्थूलातिलम्बवृषणः शिराततक्रोडः। ६०.०५ स्थूलशिराचितगण्डस्त्रिस्थानं मेहते यश्च् । ६०.०६ मार्जाराक्षः कपिलः करटो वा न शुभदो द्विजस्यैव[K.द्विजस्येष्टः]। ६०.०६ कृष्णौष्ठतालुजिह्वः श्वसनो यूथस्य घातकरः॥ ६०.०७ स्थूलशकृन्मणिशृङ्गः सितोदरः कृष्णसारवर्णश्च् ६०.०७ गृहजातो +अपि त्याज्यो यूथविनाशावहो वृषभः॥ ६०.०८ श्यामकपुष्पचिताङ्गो भस्मारुणसन्निभो बिडालाक्षः। ६०.०८ विप्राणामपि न शुभं करोति वृषभः परिगृहीतः॥ ६०.०९ ये चोद्धरन्ति पादान् पङ्कादिव योजिताः कृशग्रीवाः। ६०.०९ कातरनयना हीनाश्च पृष्ठतस्ते न भारसहाः॥ ६०.१० मृदुसंहतताम्रौष्ठास्तनुस्फिजस्ताम्रतालुजिह्वाश्च् ६०.१० ह्रस्वतनु[K.तनुह्रस्वो]उच्चश्रवणाः सुकुक्षयः स्पृष्ट[K.स्पष्ट]जङ्घाश्च् । ६०.११ आताम्रसंहतखुरा व्यूढोरस्का बृहत्ककुदयुक्ताः। ६०.११ स्निग्धश्लक्ष्णतनुत्वग्रोमाणस्ताम्रतनुशृङ्गाः॥ ६०.१२ तनुभूस्पृग्वालधयो रक्तान्तविलोचना महोच्छ्वासाः। ६०.१२ सिंहस्कन्धास्तन्वल्पकम्बलाः पूजिताः सुगमाः[K.ऊ.सुगताः]॥ ६०.१३ वामावर्तैर्वामे दक्षिणपार्श्वे च दक्षिणावर्तैः। ६०.१३ शुभदा भवन्त्यनडुहो जङ्घाभिश्चैणकनिभाभिः॥ ६०.१४ वैदूर्य[K.वैडूर्य]मल्लिकाबुद्बुदेक्षणाः स्थूलनेत्रपक्ष्माणः[K.वर्माणः]। ६०.१४ पार्ष्णिभिरस्फुटिताभिः शस्ताः सर्वे च[K.अपि] भारसहाः॥ ६०.१५ घ्राणोद्देशे सवलिर्मार्जारमुखः सितश्च दक्षिणतः। ६०.१५ कमलोत्पललाक्षाभः सुवालधिर्वाजितुल्यजवः॥ ६०.१६ लम्बैर्वृषणैर्मेषोदरश्च संक्षिप्तवंक्षण[K.क्षणा]क्रोडः। ६०.१६ ज्ञेयो भाराध्वसहो जवे +अश्वतुल्यश्च शस्तफलः॥ ६०.१७ सितवर्णः पिङ्गाक्षस्ताम्रविषाणेक्षणो महावक्त्रः। ६०.१७ हंसो नाम शुभफलो यूथस्य विवर्धनः प्रोक्तः॥ ६०.१८ भूस्पृग्वालधिराताम्रविषाणो[K.वङ्क्षणो] रक्तदृक्ककुद्मांश्[K.ककुद्मी] च् ६०.१८ कल्माषश्च स्वामिनमचिरात्कुरुते पतिं लक्ष्म्याः॥ ६०.१९ यो वा सितैकचरणैर्[K.सितैकचरणो] यथेष्टवर्णश्च सो +अपि शुभफलकृत्[K.शस्तफलः]। ६०.१९ मिश्रफलो +अपि ग्राह्यो यदि नैकान्तप्रशस्तो +अस्ति॥ ६१ श्वलक्षणाध्यायः ६१.०१ पादाः पञ्चनखास्त्रयो +अग्रचरणः षड्भिर्नखैर्दक्षिणस् ६१.०१ ताम्रौष्ठाग्रनसो मृगेश्वरगतिर्जिघ्रन् भुवं याति च् ६१.०१ लाङ्गूलं ससटं दृगृक्षसदृशी कर्णौ च लम्बौ मृदू ६१.०१ यस्य स्यात्स करोति पोष्टुरचिरात्पुष्टां श्रियं श्वा गृह् । ६१.०२ पादे पादे पञ्च पञ्चाग्रपादे ६१.०२ वामे यस्याः षण्नखा मल्लिकाक्ष्याः। ६१.०२ वक्रं पुच्छं पिङ्गलालम्बकर्णा ६१.०२ या सा राष्ट्रं कुक्कुरी पाति पुष्टा[K.पोष्टुः]॥ ६२ कुक्कुटलक्षणाध्यायः ६२.०१ कुक्कुटस्त्वृजुतनूरुहाङ्गुलिस्ताम्रवक्त्रनखचूलिकः सितः। ६२.०१ रौति सुस्वरमुषात्यये च यो वृद्धिदः स नृपराष्ट्रवाजिनाम्॥ ६२.०२ यवग्रीवो यो वा बदरसदृशो वापि विहगो ६२.०२ बृहन्मूर्धा वर्णैर्भवति बहुभिश्च रुचिरः। ६२.०२ स शस्तः संग्रामे मधुमधुपवर्णश्च जयकृद् ६२.०२ न शस्तो यो +अतो +अन्यः कृशतनुरवः खञ्जचरणः॥ ६२.०३ कुक्कुटी च मृदुचारुभाषिणी स्निग्धमूर्तिरुचिराननेषणा। ६२.०३ सा ददाति सुचिरं महीक्षितां श्रीयशोविजयवीर्यसम्पदः॥ ६३ कूर्मलक्षणाध्यायः ६३.०१ स्फुटिकरजतवर्णो नीलराजीविचित्रः ६३.०१ कलशसदृशमूर्तिश्चारुवंशश्च कूर्मः। ६३.०१ अरुणसमवपुर्वा सर्षपाकारचित्रः ६३.०१ सकलनृपमहत्त्वं मन्दिरस्थः करोति॥ ६३.०२ अञ्जनभृङ्गश्यामतनुर्वा बिन्दुविचित्रो +अव्यङ्गशरीरः। ६३.०२ सर्पशिरा वा स्थूलगलो यः सो +अपि नृपाणां राष्ट्रविवृद्ध्यै॥ ६३.०३ वैडूर्यत्विट्स्थूलकण्ठस्त्रिकोणो ६३.०३ गूढच्छिद्रश्चोरु[K.ऊ.चारु]वंशश्च शस्तः। ६३.०३ क्रीडावाप्यां तोयपूर्णे मणौ वा ६३.०३ कार्यः कूर्मो मङ्गलार्थं नरेन्द्रैः॥ ६४ छागलक्षणाध्यायः ६४.०१ छागशुभाशुभलक्षणमभिधास्ये नवदशाष्टदन्तास्त् ६४.०१ धन्याः स्थाप्या वेश्मनि सन्त्याज्याः सप्तदन्ता य् । ६४.०२ दक्षिणपार्श्वे मण्डलमसितं शुक्लस्य शुभफलं भवति। ६४.०२ ऋष्यनिभकृष्णलोहितवर्णानां श्वेतमति[K.अपि]शुभदम्॥ ६४.०३ स्तनवदवलम्बते यः कण्ठे +अजानां मणिः स विज्ञेयः। ६४.०३ एकमणिः शुभफलकृद्धन्यतमा द्वित्रमणयो[K.द्वित्रिमणयो] य् । ६४.०४ मुण्डाः सर्वे शुभदाः सर्वसिताः सर्वकृष्णदेहाश्च् ६४.०४ अर्धासिताः सितार्धा धन्याः कपिलार्धकृष्णाश्च् । ६४.०५ विचरति यूथस्याग्रे प्रथमं चाम्भो +अवगाहते यो +अजः। ६४.०५ स शुभः सितमूर्धा वा मूर्धनि वा कृत्तिका[K.टिक्किका] यस्य् । ६४.०६ सपृषतकण्ठशिरा वा तिलपिष्टनिभश्च ताम्रदृक्शस्तः। ६४.०६ कृष्णचरणः सितो वा कृष्णो वा श्वेतचरणो यः॥ ६४.०७ यः कृष्णाण्डः श्वेतो मध्ये कृष्णेन भवति पट्टेन् ६४.०७ यो वा चरति सशब्दं मन्दं च स शोभनश्छागः॥ ६४.०८ ऋष्यशिरोरुहपादो यो वा प्राक्पाण्डुरो +अपरे नीलः। ६४.०८ स भवति शुभकृच्छागः श्लोकश्चाप्यत्र गर्गोक्तः॥ ६४.०९ कुट्टकः कुटिलश्चैव जटिलो वामनस्तथा। ६४.०९ ते चत्वारः श्रियः पुत्रा नालक्ष्मीके वसन्ति त् । ६४.१० अथाप्रशस्ताः खरतुल्यनादाः ६४.१० प्रदीप्तपुच्छाः कुनखा विवर्णाः। ६४.१० निकृत्तकर्णा द्विपमस्तकाश्च ६४.१० भवन्ति ये चासिततालुजिह्वाः॥ ६४.११ वर्णैः प्रशस्तैर्मणिभिः प्रयुक्ता[K.च युक्ता] ६४.११ मुण्डाश्च ये ताम्रविलोचनाश्च् ६४.११ ते पूजिता वेश्मनि[K.वेश्मसु] मानवानां ६४.११ सौख्यानि कुर्वन्ति यशः श्रियं च् । ६५ अश्वलक्षणाध्यायः ६५.०१ दीर्घग्रीवाक्षिकूटस्त्रिकहृदयपृथुस्ताम्रताल्वोष्ठजिह्वः ६५.०१ सूक्ष्मत्वक्केशवालः सुशफगतिमुखो ह्रस्वकर्णौष्ठपुच्छः। ६५.०१ जङ्घाजानूरुवृत्तः समसितदशनश्चारुसंस्थानरूपो ६५.०१ वाजी सर्वाङ्गशुद्धो भवति नरपतेः शत्रुनाशाय नित्यम्॥ ६५.०२ अश्रुपातहनुगण्डहृद्[K.हृड्]गलप्रोथशङ्खकटिबस्तिजानुनि। ६५.०२ मुष्कनाभिककुदे तथा गुदे सव्यकुक्षिचरणे तथा[K.चरणेषु च] शुभाः[ऊ.अशुभाः]॥ ६५.०३ ये प्रपाणगलकर्णसंस्थिताः ६५.०३ पृष्ठमध्यनयनोपरि स्थिताः। ६५.०३ ओष्ठसक्थिभुजकुक्षिपार्श्वगास् ६५.०३ ते ललाटसहिताः सुशोभनाः॥ ६५.०४ तेषां प्रपाण एको ललाटकेशेषु च ध्रुवावर्ताः। ६५.०४ रन्ध्रोपरन्ध्रमूर्धनि वक्षसि चेति स्मृतौ द्वौ द्वौ॥ ६५.०५ षष्भिर्दन्तैः सिताभैर्भवति हयशिशुस्तैः कशायैर्द्विवर्षैः ६५.०५ सन्दंशैर्मध्यमान्त्यैः पति[K.ऊ.पतित]समुदितैस्त्र्यब्धि[K.त्र्यब्द]पञ्चाब्दिकाश्वः। ६५.०५ सन्दंशानुक्रमेण त्रिकपरिगणिताः कालिका पीतशुक्लाः ६५.०५ काचा मक्षीक[K.माक्षीक]शङ्खावटचलनमतो दन्तपातं च विद्धि॥ ६६ हस्तिलक्षणाध्यायः ६६.०१ मध्वाभदन्ताः सुविभक्तदेहा ६६.०१ न च*उपदिग्धा न[K.दिग्धाश्च] कृशाः क्षमाश्च् ६६.०१ गात्रैः समैश्चापसमानवंशा ६६.०१ वराहतुल्यैर्जघनैश्च भद्राः॥ ६६.०२ वक्षो +अथ कक्षावलयः श्लथाश्च ६६.०२ लम्बोदरस्त्वग्बृहती गलश्च् ६६.०२ स्थूला च कुक्षिः सह पेचकेन ६६.०२ सैंही च दृग्मन्दमतङ्गजस्य् । ६६.०३ मृगास्तु ह्रस्वाधरवालमेढ्रास् ६६.०३ तन्वङ्घ्रि[K.तन्वंह्रि]कण्ठद्विजहस्तकर्णाः। ६६.०३ स्थूलेक्षणाश्चेति यथोक्तचिह्नैः ६६.०३ सङ्कीर्णनागा व्यतिमिश्रचिह्नाः॥ ६६.०४ पञ्चोन्नतिः सप्त मृगस्य दैर्घ्यम् ६६.०४ अष्टौ च हस्ताः परिणाहमानम्। ६६.०४ एकद्विवृद्धावथ मन्दभद्रौ ६६.०४ सङ्कीर्ननागो +अनियतप्रमाणः॥ ६६.०५ भद्रस्य वर्णो हरितो *मदश्च[K.मदस्य] ६६.०५ मन्दस्य हारिद्रकसन्निकाशः। ६६.०५ कृष्णो मदश्चाभिहितो मृगस्य ६६.०५ सङ्कीर्णनागस्य मदो विमिश्रः॥ ६६.०६ ताम्रौष्ठतालुवदनाः कलविङ्कनेत्राः ६६.०६ स्निग्धोन्नताग्रदशनाः पृथुलायतास्याः। ६६.०६ चापोन्नतायतनिगूढनिमग्नवंशास् ६६.०६ तन्वेकरोमचितकूर्मसमानकुम्भाः॥ ६६.०७ विस्तीर्णकर्णहनुनाभिललाटगुह्याः ६६.०७ कूर्मोन्नतद्विनवविंशतिभिर्नखैश्च् ६६.०७ रेखात्रयोपचितवृत्तकराः सुवाला ६६.०७ धन्याः सुगन्धिमदपुष्करमारुताश्च् । ६६.०८ दीर्घाङ्गुलिरक्तपुष्कराः सजलाम्भोदनिनादबृंहिणः। ६६.०८ बृहदायतवृत्तकन्धरा धन्या भूमिपतेर्मतङ्गजाः॥ ६६.०९ निमर्द[K.ऊ.निर्मदा]अभ्यधिकहीननखाङ्गान् ६६.०९ कुब्जवामनकमेषविषाणान्। ६६.०९ दृश्यकोशफलपुष्करहीनान् ६६.०९ श्यावनीलशबलासिततालून्॥ ६६.१० स्वल्पवक्त्ररुहमत्कुणषण्ढान् ६६.१० हस्तिनीं च गजलक्षणयुक्ताम्। ६६.१० गर्भिणी च नृपतिः परदेशं ६६.१० प्रापयेदतिविरूपफलास्त् । ६७ पुरुषलक्षनाध्यायः ६७.०१ उन्मानमानगतिसंहतिसारवर्ण ६७.०१ स्नेहस्वरप्रकृतिसत्त्वमनूकमादौ। ६७.०१ क्षेत्रं मृजां च विधिवत्कुशलो +अवलोक्य ६७.०१ सामुद्रविद्वदति यातमनागतं वा[K.च]॥ ६७.०२ अस्वेदनौ मृदुतलौ कमलोदराभौ ६७.०२ श्लिष्टाङ्गुली रुचिरताम्रनखौ सुपार्ष्णी। ६७.०२ उष्णौ शिराविरहितौ सुनिगूढगुल्फौ ६७.०२ कूर्मोन्नतौ च चरणौ मनुजेश्वरस्य् । ६७.०३ शूर्पाकारविरूक्षपाण्डुरनखौ वक्रौ शिरासन्ततौ ६७.०३ संशुष्कौ विरलाङ्गुली च चरणौ दारिद्र्यदुःखप्रदौ। ६७.०३ मार्गायोत्कटकौ कषायसदृशौ वंशस्य विच्छेददौ[K.विच्छित्तिदौ] ६७.०३ ब्रह्मघ्नौ परिपक्वमृद्द्युतितलौ पीताव्*अगम्यारतौ[K.अगम्यरतौ]॥ ६७.०४ प्रविरलतनुरोमवृत्तजङ्घा ६७.०४ द्विरदकरप्रतिमैर्वरोरुभिश्च् ६७.०४ उपचितसमजानवश्च भूपा ६७.०४ धनरहिताः श्वशृगालतुल्यजङ्घाः॥ ६७.०५ रोमैकैकं कूपके पार्थिवानां ६७.०५ द्वे द्वे ज्ञेये पण्डितश्रोत्रियाणाम्। ६७.०५ त्र्याद्यैर्निःस्वा मानवा दुःखभाजः ६७.०५ केशाश्चैवं निन्दिताः पूजिताश्च् । ६७.०६ निर्मांसजानुर्म्रियते प्रवासे ६७.०६ सौभाग्यमल्पैर्विकटैर्दरिद्राः। ६७.०६ स्त्रीनिर्जिताश्चैव[K.चापि] भवन्ति निम्नै ६७.०६ राज्यं समांसैश्च महद्भिरायुः॥ ६७.०७ लिङ्गे +अल्पे धनवानपत्यरहितः स्थूले *+अपि हीनो[K.विहीनो] धनैर् ६७.०७ मेढ्रे वामनते सुतार्थरहितो वक्रे +अन्यथा पुत्रवान्। ६७.०७ दारिद्र्यं विनते त्वधो +अल्पतनयो लिङ्गे शिरासन्तते ६७.०७ स्थूलग्रन्थियुते सुखी मृदु करोत्यन्तं प्रमेहादिभिः॥ ६७.०८ कोशनिगूढैर्भूपा दीर्घैर्भग्नैश्च वित्तपरिहीनाः। ६७.०८ ऋजुवृत्तशेफसो लघुशिरालशिश्नाश्च धनवन्तः॥ ६७.०९ जलमृत्युरेकवृषणो विषमैः स्त्रीचञ्चलः समैः क्षितिपः। ६७.०९ ह्रस्वायुश्चोद्बद्धैः प्रलम्बवृषणस्य शतमायुः॥ ६७.१० रक्तैराढ्या मणिभिर्निर्द्रव्याः पाण्डुरैश्च मलिनैश्च् ६७.१० सुखिनः सशब्दमूत्रा निःस्वा निःशब्दधाराश्च् । ६७.११ द्वित्रिचतुर्धाराभिः प्रदक्षिणावर्तवलितमूत्राभिः। ६७.११ पृथिवीपतयो ज्ञेया विकीर्णमूत्राश्च धनहीनाः॥ ६७.१२ एकैव मूत्रधारा वलिता *रूपप्रदा न सुतदात्री[K.रूपप्रधानसुतदात्री]। ६७.१२ स्निग्धोन्नतसममणयो धनवनितारत्नभोक्तारः। ६७.१३ मणिभिश्च मध्यनिम्नैः कन्यापितरो भवन्ति निःस्वाश्च् ६७.१३ बहुपशुभाजो मध्योन्नतैश्च नात्युल्बणैर्धनिनः॥ ६७.१४ परिशुष्कबस्तिशीर्षैर्धनरहिता दुर्भगाश्च विज्ञेयाः। ६७.१४ कुसुमसमगन्धशुक्रा विज्ञातव्या महीपालाः॥ ६७.१५ मधुगन्धे बहुवित्ता मत्स्यसगन्धे बहून्यपत्यानि। ६७.१५ तनुशुक्रः स्त्रीजनको मांससगन्धो महाभोगी॥ ६७.१६ मदिरागन्धे यज्वा क्षारसगन्धे च रेतसि दरिद्रः। ६७.१६ शीघ्रं मैथुनगामी दीर्घायुरतो +अन्यथाल्पायुः॥ ६७.१७ निःस्वो +अतिस्थूलस्फिक्समांसलस्फिक्सुखान्वितो भवति। ६७.१७ व्याघ्रान्तो +अध्यर्धस्फिग्मण्डूकस्फिग्नराधिपतिः॥ ६७.१८ सिंहकटिर्मनुजेन्द्रः कपिकरभकटिर्धनैः परित्यक्तः। ६७.१८ समजठरा भोगयुता घटपिठरनिभोदरा निःस्वाः॥ ६७.१९ अविकलपार्श्वा धनिनो निम्नैर्वक्रैश्च भोगसन्त्यक्ताः। ६७.१९ समकुक्षा भोगाढ्या निम्नाभिर्भोगपरिहीनाः॥ ६७.२० उन्नतकुक्षाः क्षितिपाः कुटिलाः स्युर्मानवा विषमकुक्षाः। ६७.२० सर्पोदरा दरिद्रा भवन्ति बह्वाशिनश्चैव् । ६७.२१ परिमण्डलोन्नताभिर्विस्तीर्णाभिश्च नाभिभिः सुखिनः। ६७.२१ अल्पा[K.स्वल्पा] त्वदृश्यनिम्ना नाभिः क्लेशावहा भवति॥ ६७.२२ वलिमध्यगता विषमा *शूलाद्बाधां[K.शूलाबाधं] करोति नैस्व्यं[K.नैःस्व्यं] च् ६७.२२ शाठ्यं वामावर्ता करोति मेधां प्रदक्षिणतः॥ ६७.२३ पार्श्वायता चिरायुषमुपरिष्टाच्चेश्वरं गवाढ्यमधः। ६७.२३ शतपत्रकर्णिकाभा नाभिर्मनुजेश्वरं कुरुत् । ६७.२४ शस्त्रान्तं स्त्रीभोगिनमाचार्यं बहुसुतं यथासंख्यम्। ६७.२४ एकद्वित्रिचतुर्भिर्वलिभिर्विन्द्याद्नृपं त्ववलिम्॥ ६७.२५ विषमवलयो मनुष्या भवन्त्यगम्याभिगामिनः पापाः। ६७.२५ ऋजुवलयः सुखभाजः परदारद्वेषिणश्चैव् । ६७.२६ मांसलमृदुभिः पार्श्वैः प्रदक्षिणावर्तरोमभिर्भूपाः। ६७.२६ विपरीतैर्निर्द्रव्याः सुखपरिहीनाः परप्रेष्याः॥ ६७.२७ सुभगा भवन्त्यनुद्वद्ध[K.अनुबद्ध]चूचुका निर्धना विषमदीर्घैः। ६७.२७ पीनोपचितनिमग्नैः क्षितिपतयश्चूचुकैः सुखिनः॥ ६७.२८ हृदयं समुन्नतं पृथु न वेपनं मांसलं च नृपतीनाम्। ६७.२८ अधनानां विपरीतं खररोमचितं शिरालं च् । ६७.२९ समवक्षसो +अर्थवन्तः पीनैः *शूरा ह्य्[K.शूरास्त्व्] अकिञ्चनास्तनुभिः। ६७.२९ विषमं वक्षो येषां ते निःस्वाः शस्त्रनिधनाश्च् । ६७.३० विषमैर्विषमो जत्रुभिरर्थविहीनो +अस्थिसन्धिपरिणद्धैः। ६७.३० उन्नतजत्रुर्भोगी[K.भागी] निम्नैर्निःस्वो +अर्थवान् पीनैः॥ ६७.३१ चिपिटग्रीवो निःस्वः शुष्का सशिरा च यस्य वा ग्रीवा। ६७.३१ महिषग्रीवः शूरः शस्त्रान्तो वृषसमग्रीवः॥ ६७.३२ कम्बुग्रीवो राजा प्रलम्बकण्ठः प्रभक्षणो भवति। ६७.३२ पृष्ठमभग्नमरोमशमर्थवतामशुभदमतो +अन्यत् ॥ ६७.३३ अस्वेदनपीनोन्नतसुगन्ध[K.सुगन्धि]समरोमसङ्कुलाः कक्षाः। ६७.३३ विज्ञातव्या धनिनामतो +अन्यथार्थैर्विहीनानाम्॥ ६७.३४ निर्मांसौ रोमचितौ भग्नावल्पौ च निर्धनस्यांसौ। ६७.३४ विपुलावव्युच्छिन्नौ सुश्लिष्टौ सौख्यवीर्यवताम्॥ ६७.३५ करिकरसदृशौ वृत्तावाजान्ववलम्बिनौ समौ पीनौ। ६७.३५ बाहू पृथिवीशानामधनानां[K.अधमानां] रोमशौ ह्रस्वौ॥ ६७.३६ हस्ताङ्गुलयो दीर्घाश्चिरायुषामवलिताश्च सुभगानाम्। ६७.३६ मेधाविनां च सूक्ष्माश्चिपिटाः परकर्मनिरतानाम्॥ ६७.३७ स्थूलाभिर्धनरहिता बहिर्नताभिश्च शस्त्रनिर्याणाः। ६७.३७ कपिसदृशकरा धनिनो व्याघ्रोपमपाणयः पापाः॥ ६७.३८ मणिबन्धनैर्निगूढैर्दृढैश्च सुश्लिष्टसन्धिभिर्भूपाः। ६७.३८ हीनैर्हस्तच्छेदः श्लथैः सशब्दैश्च निर्द्रव्याः॥ ६७.३९ पितृवित्तेन विहीना भवन्ति निम्नेन करतलेन नराः। ६७.३९ संवृतनिम्नैर्धनिनः प्रोत्तानकराश्च दातारः॥ ६७.४० विषमैर्विषमा निःस्वाश्च करतलैरीश्वराश्[K.ईश्वरास्] तु लाक्षाभैः। ६७.४० पीतैरगम्यवनिताभिगामिनो निर्धना रूक्षैः॥ ६७.४१ तुषसदृशनखाः क्लीबाश्चिपिटैः स्फुटितैश्च वित्तसन्त्यक्ताः। ६७.४१ कुनखविवर्णैः परतर्कुकाश्च ताम्रैश्चमूपतयः॥ ६७.४२ अङ्गुष्ठयवैराढ्याः सुतवन्तो +अङ्गुष्ठ*मूलजैश्च यवैः[K.मूलगैश्च यवः]। ६७.४२ दीर्घाङ्गुलिपर्वाणः सुभगा दीर्घायुषश्चैव् । ६७.४३ स्निग्धा निम्ना रेखा धनिनां तद्व्यत्ययेन निःस्वानाम्। ६७.४३ विरलाङ्गुलयो निःस्वा धनसञ्चयिनो घनाङ्गुलयः॥ ६७.४४ तिस्रो रेखा मणिबन्धनोत्थिताः करतलोपगा नृपतेः। ६७.४४ मीनयुगाङ्कितपाणिर्नित्यं सत्रप्रदो भवति॥ ६७.४५ वज्राकारा धनिनां विद्याभाजां च मीनपुच्छनिभाः। ६७.४५ शङ्खातपत्रशिविकागजाश्वपद्मोपमा नृपतेः॥ ६७.४६ कलशमृणालपताकाङ्कुशोपमाभिर्भवन्ति निधिपालाः। ६७.४६ दामनिभाभिश्चाढ्याः स्वस्तिकरूपाभिरैश्वर्यम्॥ ६७.४७ चक्रासिपरशुतोमरशक्तिधनुःकुन्तसन्निभा रेखाः। ६७.४७ कुर्वन्ति चमूनाथं यज्वानमुलूखलाकाराः॥ ६७.४८ मकरध्वजकोष्ठागारसन्निभाभिर्महाधनोपेताः। ६७.४८ वेदीनिभेन चैवाग्निहोत्रिणो ब्रह्मतीर्थेन् । ६७.४९ वापीदेवकुलाद्यैर्धर्मं कुरुवन्ति च त्रिकोणाभिः। ६७.४९ अङ्गुष्ठमूलरेखाः पुत्राः स्युर्दारिकाः सूक्ष्माः॥ ६७.५० रेखाः प्रदेशिनिगताः[K.गाः] शतायुषं कल्पनीयमूनाभिः। ६७.५० छिन्नाभिर्द्रुमपतनं बहुरेखारेखिणो निःस्वाः॥ ६७.५१ अतिकृशदीर्घैश्चिबुकैर्निर्द्रव्या मांसलैर्धनोपेताः। ६७.५१ विम्ब[K.बिम्ब]उपमैरवक्रैरधरैर्भूपास्तनुभिरस्वाः॥ ६७.५२ ओष्ठैः स्फुटितविखण्डितविवर्णरूक्षैश्च धनपरित्यक्ताः। ६७.५२ स्निग्धा घनाश्च दशनाः सुतीक्ष्णदंष्ट्राः समाश्च शुभाः॥ ६७.५३ जिह्वा रक्ता दीर्घा श्लक्ष्णा सुसमा च भोगिनो[K.भोगिनां] ज्ञेया। ६७.५३ श्वेता कृष्णा परुषा निर्द्रव्याणां तथा तालु॥ ६७.५४ वक्त्रं सौम्यं संवृतममलं श्लक्ष्णं समं च भूपानाम्। ६७.५४ विपरीतं क्लेशभुजां महामुखं दुर्भगाणां च् । ६७.५५ स्त्रीमुखमनपत्यानां शाठ्यवतां मण्डलं परिज्ञेयम्। ६७.५५ दीर्घं निर्द्रव्याणां भीरुमुखाः पापकर्माणः॥ ६७.५६ चतुरस्रं[K.चतुरश्रं] धूर्तानां निम्नं वक्रं[K.वक्त्रं] च तनयरहितानाम्। ६७.५६ कृपणानामतिह्रस्वं सम्पूर्णं भोगिनां कान्तम्॥ ६७.५७ अस्फुटिताग्रं स्निग्धं श्मश्रु शुभं मृदु च सन्नतं चैव् ६७.५७ रक्तैः परुषैश्चौराः श्मश्रुभिरल्पैश्च विज्ञेयाः॥ ६७.५८ निर्मांसैः कर्णैः पापमृत्यवश्चर्पटैः सुबहुभोगाः। ६७.५८ कृपणाश्च ह्रस्वकर्णाः शङ्कुश्रवणाश्चमूपतयः[K.च भूपतयः]॥ ६७.५९ रोमशकर्णा दीर्घायुषश्च[K.तु] धनभागिनो विपुलकर्णाः। ६७.५९ क्रूराः शिरावनद्धैर्व्यालम्बैर्मांसलैः सुखिनः॥ ६७.६० भोगी त्वनिम्नगण्डो मन्त्री सम्पूर्णमांसगण्डो यः। ६७.६० सुखभाक्शुकसमनासश्चिरजीवी शुष्कनासश्च् । ६७.६१ छिन्नानुरूपयागम्यगामिनो दीर्घया तु सौभाग्यम्। ६७.६१ आकुञ्चितया चौरः स्त्रीमृत्युः स्याच्चिपिटनासः॥ ६७.६२ धनिनो +अग्रवक्रनासा दक्षिणविनताः[K.वक्राः] प्रभक्षणाः क्रूराः। ६७.६२ ऋज्वी स्वल्पच्छिद्रा सुपुटा नासा सभाग्यानाम्॥ ६७.६३ धनिनां क्षुतं सकृद्द्वित्रिपिण्डितं ह्लादि सानुनादं च् ६७.६३ दीर्घायुषां प्रमुक्तं विज्ञेयं संहतं चैव् । ६७.६४ पद्मदलाभैर्धनिनो रक्तान्तविलोचनाः[K.विलोचनाः] श्रियः भाजः। ६७.६४ मधुपिङ्गलैर्महार्था मार्जारविलोचनैः पापाः॥ ६७.६५ हरिणाक्षा मण्डललोचनाश्च जिह्मैश्च लोचनैश्चौराः। ६७.६५ क्रूराः केकरनेत्रा गजसदृश*विलोचनाश्चमूपतयः[K.दृशश्च भूपतयः]॥ ६७.६६ ऐश्वर्यं गम्भीरैर्नीलोत्पलकान्तिभिश्च विद्वांसः। ६७.६६ अतिकृष्णतारकाणामक्ष्णामुत्पाटनं भवति॥ ६७.६७ मन्त्रित्वं स्थूलदृशां *श्यावाक्षाणां [K.श्यावाक्षाणां च]भवति सौभाग्यम्। ६७.६७ दीना दृग्निःस्वानां स्निग्धा विपुलार्थभोगवताम्॥ ६७.६८ अभ्युन्नताभिरल्पायुषो विशालोन्नताभिरतिसुखिनः। ६७.६८ विषमभ्रुवो दरिद्रा बालेन्दुनतभ्रुवः सधनाः॥ ६७.६९ दीर्घासंसक्ताभिर्धनिनः खण्डाभिरर्थपरिहीनाः। ६७.६९ मध्यविनतभ्रुवो ये ते सक्ताः स्त्रीष्वगम्यासु॥ ६७.७० उन्नतविपुलैः शङ्खैर्धनिनो[K.धन्या] निम्नैः सुतार्थसन्त्यक्ताः। ६७.७० विषमललाटा विधना धनवन्तो +अर्धेन्दुसदृशेन् । ६७.७१ शुक्तिविशालैराचार्यता शिरासन्ततैरधर्मरताः। ६७.७१ उन्नतशिराभिराढ्याः स्वस्तिकवत्संस्थिताभिश्च् । ६७.७२ निम्नललाटा वधबन्धभागिनः क्रूरकर्मनिरताश्च् ६७.७२ अभ्युन्नतैश्चमूपाः[K.भूपाः] कृपणाः स्युः संवृत[K.सङ्कट]ललाटाः॥ ६७.७३ रुदितमदीनमनश्रु स्निग्धं च शुभावहं मनुष्याणाम्। ६७.७३ रूक्षं दीनं प्रचुराश्रु चैव न शुभप्रदं पुंसाम्॥ ६७.७४ हसितं शुभदमकम्पं सनिमीलितलोचनं तु पापस्य् ६७.७४ दुष्टस्य[K.हृष्टस्य] हसितमसकृत्सोन्मादस्यासकृत्प्रान्त् । ६७.७५ तिस्रो रेखाः शतजीविनां ललाटायताः स्थिता यदि ताः। ६७.७५ चतसृभिरवनीशत्वं नवतिश्चायुः सपञ्चाब्दा॥ ६७.७६ विच्छिन्नाभिश्चागम्यगामिनो नवतिरप्यरेखेण् ६७.७६ केशान्तोपगताभी रेखाभिरशीतिवर्षायुः॥ ६७.७७ पञ्चभिरायुः सप्ततिरेकाग्रावस्थिताभिरपि षष्टिः। ६७.७७ बहुरेखेण शतार्धं चत्वारिंशच्च वक्राभिः॥ ६७.७८ *भ्रूलग्नाभिस्त्रिंशद्[K.त्रिम्शभ्रूलग्नाभिर्]विंशतिकश्चैव वामवक्राभिः। ६७.७८ क्षुद्राभिः स्वल्पायुर्न्यूनाभिश्चान्तरे कल्प्यम्॥ ६७.७९ परिमण्डलैर्गवाढ्याश्छत्राकारैः शिरोभिरवनीशाः। ६७.७९ चिपिटैः पितृमातृघ्नाः करोटिशिरसां चिरान्मृत्युः॥ ६७.८० घटमूर्धाध्वानरुचिर्द्विमस्तकः पापकृद्धनैस्त्यक्तः। ६७.८० निम्नं तु शिरो महतां बहुनिम्नमनर्थदं भवति॥ ६७.८१ एकैकभवैः स्निग्धैः कृष्णैराकुञ्चितैरभिन्नाग्रैः। ६७.८१ मृदुभिर्न चातिबहुभिः केशैः सुखभाग्नरेन्द्रो वा॥ ६७.८२ बहुमूलविषमकपिलाः स्थूलस्फुटिताग्रपरुषह्रस्वाश्च् ६७.८२ अतिकुटिलाश्चातिघनाश्च मूर्धजा वित्तहीनानाम्॥ ६७.८३ यद्यद्गात्रं रूक्षं मांसविहीनं शिरावनद्धं च् ६७.८३ तत्तदनिष्टं प्रोक्तं विपरीतमतः शुभं सर्वम्॥ ६७.८४ त्रिषु विपुलो गम्भीरस्त्रिष्वेव षडुन्नतश्चतुर्ह्रस्वः। ६७.८४ सप्तसु रक्तो राजा पञ्चसु दीर्घश्च सूक्ष्मश्च् । ६७.८५ नाभी[K.नाभिः] स्वरः सत्त्वमिति प्रशस्तं[K.प्रदिष्टं] ६७.८५ गम्भीरमेतत्त्रितयं नराणाम्। ६७.८५ उरो ललाटं वदनं च पुंसां ६७.८५ विस्तीर्णमेतत्त्रितयं प्रशस्तम्॥ ६७.८६ वक्षो +अथ कक्षा नखनासिकास्यं ६७.८६ कृकाटिका चेति षडुन्नतानि। ६७.८६ ह्रस्वानि चत्वारि च लिङ्गपृष्ठं ६७.८६ ग्रीवा च जङ्घे च हितप्रदानि॥ ६७.८७ नेत्रान्तपादकरताल्वधरोष्ठजिह्वा ६७.८७ रक्ता नखाश्च खलु सप्त सुखावहानि। ६७.८७ सूक्ष्माणि पञ्च दशनाङ्गुलिपर्वकेशाः ६७.८७ साकं त्वचा *कररुहा न च[K.कररुहाश्च न] दुःखितानाम्॥ ६७.८८ हनुलोचनबाहुनासिकाः स्तनयोरन्तरमत्र पञ्चमम्। ६७.८८ इति दीर्घमिदं तु पञ्चकं न भवत्येव नृणामभूभृताम्॥ ६७.८९ छाया शुभाशुभफलानि निवेदयन्ती ६७.८९ लक्ष्या मनुष्यपशुपक्षिषु लक्षणज्ञैः। ६७.८९ तेजोगुणान् बहिरपि प्रविकाशयन्ती ६७.८९ दीपप्रभा स्फटिकरत्नघटस्थितेव् । ६७.९० स्निग्धद्विजत्वग्नखरोमकेशाश्[K.केश] ६७.९० छाया सुगन्धा च महीसमुत्था। ६७.९० तुष्ट्यर्थलाभाभ्युदयान् करोति ६७.९० धर्मस्य चाहन्यहनि प्रवृत्तिम्॥ ६७.९१ स्निग्धा सिताच्छहरिता नयनाभिरामा ६७.९१ सौभाग्यमार्दवसुखाभ्युदयान् करोति। ६७.९१ सर्वार्थसिद्धिजननी जननीव चाप्या ६७.९१ छाया फलं तनुभृतां शुभमादधाति॥ ६७.९२ चण्डाधृष्या पद्महेमाग्निवर्णा ६७.९२ युक्ता तेजोविक्रमैः सप्रतापैः। ६७.९२ आग्नेयीति प्राणिनां स्याज्जयाय ६७.९२ क्षिप्रं सिद्धिं वाञ्छितार्थस्य दत्ते[K.धत्ते]॥ ६७.९३ मलिनपरुषकृष्णा पापगन्धानिलोत्था ६७.९३ जनयति वधबन्धव्याध्यनर्थार्थनाशान्। ६७.९३ स्फटिकसदृशरूपा भाग्ययुक्तात्युदारा ६७.९३ निधिरिव गगनोत्था श्रेयसां स्वच्छवर्णा॥ ६७.९४ छायाः क्रमेण कुजलाग्न्यनिलाम्बरोत्थाः ६७.९४ के चिद्वदन्ति दश ताश्च यथानुपूर्व्या। ६७.९४ सूर्याब्जनाभपुरुहूतयमोडुपानां ६७.९४ तुल्यास्तु लक्षणफलैरिति तत्समासः॥ ६७.९५ करिवृषरथौघभेरीमृदङ्गसिंहाभ्र[K.अब्द]निःस्वना भूपाः। ६७.९५ गर्दभजर्जररूक्षस्वराश्च धनसौख्यसन्त्यक्ताः॥ ६७.९६ सप्त भवन्ति च सारा मेदोमज्जात्वगस्थिशुक्राणि। ६७.९६ रुधिरं मांसं चेति प्राणभृतां तत्समासफलम्॥ ६७.९७ ताल्वोष्ठदन्तपालीजिह्वानेत्रान्तपायुकरचरणैः। ६७.९७ रक्ते[K.रक्तैः] तु रक्तसारा बहुसुखवनितार्थपुत्रयुताः॥ ६७.९८ स्निग्धत्वक्का धनिनो मृदुभिः सुभगा विचक्षणास्तनुभिः। ६७.९८ मज्जामेदःसाराः सुशरीराः पुत्रवित्तयुताः[K.युक्ताः]॥ ६७.९९ स्थूलास्थिरस्थिसारो बलवान् विद्यान्तगः सुरूपश्च् ६७.९९ बहुगुरुशुक्राः सुभगा विद्वांसो रूपवन्तश्च् । ६७.१०० उपचितदेहो विद्वान् धनी सुरूपश्च मांससारो यः। ६७.१०० सङ्घाता इति च सुश्लिष्टसन्धिता सुखभुजो ज्ञेया॥ ६७.१०१ स्नेहः पञ्चसु लक्ष्यो वाग्जिह्वादन्तनेत्रनखसंस्थः। ६७.१०१ सुतधनसौभाग्ययुताः स्निग्धैस्तैर्निर्धना रूक्षैः॥ ६७.१०२ द्युतिमान् वर्णस्निग्धः[K.वर्णः स्निग्धः] क्षितिपानां मध्यमः सुतार्थवताम्। ६७.१०२ रूक्षो धनहीनानां शुद्धः शुभदो न सङ्कीर्णः॥ ६७.१०३ साध्यमनूकं वक्त्राद्गोवृषशार्दूलसिंहगरुडमुखाः। ६७.१०३ अप्रतिहतप्रतापा जितरिपवो मानवेन्द्राश्च् । ६७.१०४ वानरमहिषवराहाजतुल्यवदनाः श्रुत[K.सुत]अर्थसुखभाजः। ६७.१०४ गर्दभकरभप्रतिमैर्मुखैः शरीरैश्च निःस्वसुखाः॥ ६७.१०५ अष्टशतं षण्णवतिः[K.षणवतिः] परिमाणं चतुरशीतिरिति पुंसाम्। ६७.१०५ उत्तमसमहीनानामङ्गुलसङ्ख्या स्वमानेन् । ६७.१०६ भारार्धतनुः सुखभाक्तुलितो +अतो दुःखभाग्भवत्यूनः। ६७.१०६ भारो +अतिवाढ्यानामध्यर्धः सर्वधरणीशः॥ ६७.१०७ विंशतिवर्षा नारी पुरुषः खलु पञ्चविंशतिभिरब्दैः। ६७.१०७ अर्हति मानोन्मानं जीवितभागे चतुर्थे वा॥ ६७.१०८ भूजलशिख्यनिलाम्बरसुरनररक्षः पिशाचकतिरश्चाम्। ६७.१०८ सत्त्वेन भवति पुरुषो लक्षणमेतद्भवति तेषाम्[K.एषाम्]॥ ६७.१०९ महीस्वभावः शुभपुष्पगन्धः ६७.१०९ सम्भोगवान् सुश्वसनः स्थिरश्च् ६७.१०९ तोयस्वभावो बहुतोयपायी ६७.१०९ प्रियाभिभाषी[K.अभिलाषी] रसभाजनश्[K.भोजनश्] च् । ६७.११० अग्निप्रकृत्या चपलो +अतितीक्ष्णश् ६७.११० चण्डः क्षुधालुर्बहुभोजनश्च् ६७.११० वायोः स्वभावेन चलः कृशश्च ६७.११० क्षिप्रं च कोपस्य वशं प्रयाति॥ ६७.१११ खप्रकृतिर्निपुणो विवृतास्यः ६७.१११ शब्दगतेः कुशलः सुशिराङ्गः। ६७.१११ त्यागयुतः[K.त्यागयुतो] पुरुषो मृदुकोपः ६७.१११ स्नेहरतश्च भवेत्सुरसत्त्वः॥ ६७.११२ मर्त्यसत्त्वसंयुतो गीतभूषणप्रियः। ६७.११२ संविभागशीलवान्नित्यमेव मानवः॥ ६७.११३ तीक्ष्णप्रकोपः खलचेष्टितश्च ६७.११३ पापश्च सत्त्वेन निशाचराणाम्। ६७.११३ पिशाचसत्त्वश्चपलो मलाक्तो ६७.११३ बहुप्रलापी च समुल्बणाङ्गः॥ ६७.११४ भीरुः क्षुधालुर्बहुभुक्च यः स्याद् ६७.११४ ज्ञेयश्च[K.स] सत्त्वेन नरस्तिरश्चाम्। ६७.११४ एवं नराणां प्रकृतिः प्रदिष्टा ६७.११४ यल्लक्षणज्ञाः प्रवदन्ति सत्त्वम्॥ ६७.११५ शार्दूलहंससमदद्विपगोपतीनां ६७.११५ तुल्या भवन्ति गतिभिः शिखिनां च भूपाः। ६७.११५ येषां च शब्दरहितं स्तिमितं च यातं ६७.११५ ते +अपीश्वरा द्रुतपरिप्लुतगा दरिद्राः॥ ६७.११६ श्रान्तस्य यानमशनं च बुभुक्षितस्य ६७.११६ पानं तृषापरिगतस्य भयेषु रक्षा। ६७.११६ एतानि यस्य पुरुषस्य भवन्ति काले ६७.११६ धन्यं वदन्ति खलु तं नरलक्षणज्ञाः॥ [K.६८.११७ पुरुषलक्षणमुक्तमिदं मया मुनिमतान्यवलोक्य समासतः। K.६८.११७ इदमधीत्य नरो नृपसम्मतो भवति सर्वजनस्य च वल्लभः॥] ६८ पञ्चमनुष्यविभागाध्यायः ६८.०१ ताराग्रहैर्बलयुतैः स्वक्षेत्रस्वोच्चगैश्चतुष्टयगैः। ६८.०१ पञ्च पुरुषाः प्रशस्ता जायन्ते तानहं वक्ष्य् । ६८.०२ जीवेन भवति हंसः सौरेण शशः कुजेन रुचकश्च् ६८.०२ भद्रो बुधेन बलिना मालव्यो दैत्यपूज्येन् । ६८.०३ सत्त्वमहीनं सूर्यात्शारीरं मानसं च चन्द्रबलात् । ६८.०३ यद्राशिभेदयुक्तावेतौ तल्लक्षणः स पुमान्॥ ६८.०४ तद्धातुमहाभूतप्रकृतिद्युतिवर्णसत्त्वरूपाद्यैः। ६८.०४ अबलरवीन्दुयुतैस्तैः सङ्कीर्णा लक्षणैः पुरुषाः॥ ६८.०५ भौमात्सत्त्वं गुरुता बुधात्सुरेज्यात्स्वरः सितात्स्नेहः। ६८.०५ वर्णः सौरादेषां गुणदोषैः साध्वसाधुत्वम्॥ ६८.०६ सङ्कीर्णाः स्युर्न नृपा दशासु तेषां भवन्ति सुखभाजः। ६८.०६ रिपुगृहनीचोच्चच्युतसत्पापनिरीक्षणैर्भेदाः[K.भेदः]॥ ६८.०७ षण्णवतिरङ्गुलानां व्यायामो दीर्घता च हंसस्य् ६८.०७ शशरुचकभद्रमालव्यसंज्ञितास्त्र्यङ्गुलविवृद्ध्या॥ ६८.०८ यः सात्त्विकस्तस्य दया स्थिरत्वं ६८.०८ सत्त्वार्जवं ब्राह्मणदेवभक्तिः। ६८.०८ रजोअधिकः काव्यकलाक्रतुस्त्री ६८.०८ संसक्तचित्तः पुरुषो +अतिशूरः॥ ६८.०९ तमोअधिको वञ्चयिता परेषां ६८.०९ मूर्खो +अलसः क्रोधपरो +अतिनिद्रः। ६८.०९ मिश्रैर्गुणैः सत्त्वरजस्तमोभिर् ६८.०९ मिश्रास्तु ते सप्त सह प्रभेदैः॥ ६८.१० मालव्यो *नागनासः समभुज[K.नागनाससमभुज]युगलो जानुसम्प्राप्तहस्तो ६८.१० मांसैः पूर्णाङ्गसन्धिः समरुचिरतनुर्मध्यभागे कृशश्च् ६८.१० पञ्चाष्टौ चोर्ध्वमास्यं श्रुतिविवरमपि त्र्यङ्गुलोनं च तिर्यग् ६८.१० दीप्ताक्षं सत्कपोलं समसितदशनं नातिमांसाधरोष्ठम्॥ ६८.११ मालवान् स भरुकच्छसुराष्ट्रान् ६८.११ लाटसिन्धुविषयप्रभृतींश्च् ६८.११ विक्रमार्जितधनो +अवति राजा ६८.११ पारियात्रनिलयान्[K.निलयः] कृतबुद्धिः॥ ६८.१२ सप्ततिवर्षो मालव्यो +अयं त्यक्ष्यति सम्यक्प्राणांस्तीर्थ् ६८.१२ लक्षणमेतत्सम्यक्प्रोक्तं शेषनराणां चातो वक्ष्य् । ६८.१३ उपचितसमवृत्तलम्बबाहुर् ६८.१३ भुजयुगलप्रमितः समुच्छ्रयो +अस्य् ६८.१३ मृदुतनुघनरोमनद्धगण्डो ६८.१३ भवति नरः खलु लक्षणेन भद्रः॥ ६८.१४ त्वक्शुक्रसारः पृथुपीनवक्षाः ६८.१४ सत्त्वाधिको व्याघ्रमुखः स्थिरश्च् ६८.१४ क्षमान्वितो धर्मपरः कृतज्ञो ६८.१४ गजेन्द्रगामी बहुशास्त्रवेत्ता॥ ६८.१५ प्राज्ञो वपुष्मान् सुललाटशङ्खः ६८.१५ कलास्वभिज्ञो धृतिमान् सुकुक्षिः। ६८.१५ सरोजगर्भद्युतिपाणिपादो ६८.१५ योगी सुनासः समसंहतभ्रूः॥ ६८.१६ नवाम्बुसिक्तावनिपत्रकुङ्कुम ६८.१६ द्विपेन्द्रदानागुरुतुल्यगन्धता। ६८.१६ शिरोरुहाश्चैकजकृष्णकुञ्चितास् ६८.१६ तुरङ्गनागोपमगुह्यगूढता[K.गूढगुह्यता]॥ ६८.१७ हलमुशलगदासिशङ्खचक्र ६८.१७ द्विपमकराब्जरथाङ्किताङ्घ्रि[K.अन्ह्रि]हस्तः। ६८.१७ विभवमपि जनो +अस्य बोभुजीति ६८.१७ क्षमति हि न स्वजनं स्वतन्त्रबुद्धिः॥ ६८.१८ अङ्गुलानि नवतिश्च षडूनान्य् ६८.१८ उच्छ्रयेण तुलयापि हि भारः। ६८.१८ मध्यदेशनृपतिर्यदि पुष्टाश् ६८.१८ त्र्यादयो +अस्य सकलावनिनाथः॥ ६८.१९ भुक्त्वा सम्यग्वसुधां शौर्येणोपार्जितामशीत्यब्दः। ६८.१९ तीर्थे प्राणांस्त्यक्त्वा भद्रो देवालयं याति॥ ६८.२० ईषद्दन्तुरकस्तनुद्विजनखः कोशेक्षणः शीघ्रगो ६८.२० विद्याधातुवणिक्क्रियासु निरतः सम्पूर्णगण्डः शठः। ६८.२० सेनानीः प्रियमैथुनः परजनस्त्रीसक्तचित्तश्चलः ६८.२० शूरो मातृहितो वनाचलनदीदुर्गेषु सक्तः शशः॥ ६८.२१ दीर्घो +अङ्गुलानां शतमष्टहीनं ६८.२१ साशङ्कचेष्टः पररन्ध्रविच्च् ६८.२१ सारो +अस्य मज्जा निभृतप्रचारः ६८.२१ शशो ह्यतो[K.अयं] नातिगुरुः प्रदिष्टः॥ ६८.२२ मध्ये कृशः खेटकखड्गवीणा ६८.२२ पर्यङ्कमालामुरजानुरूपाः। ६८.२२ शूलोपमाश्चोर्ध्वगताश्च रेखाः ६८.२२ शशस्य पादोपगताः करे वा॥ ६८.२३ प्रात्यन्तिको माण्डलिको +अथ वायं ६८.२३ स्फिक्स्रावशूलाभिभवार्तमूर्तिः। ६८.२३ एवं शशः सप्ततिहायनो +अयं ६८.२३ वैवस्वतस्यालयमभ्युपैति॥ ६८.२४ रक्तं पीनकपोलमुन्नतनसं वक्त्रं सुवर्णोपमं ६८.२४ वृत्तं चास्य शिरो +अक्षिणी मधुनिभे सर्वे च रक्ता नखाः। ६८.२४ स्रग्दामाङ्कुशशङ्खमत्स्ययुगलक्रत्वङ्गकुम्भाम्बुजैश् ६८.२४ चिह्नैर्हंसकलस्वनः सुचरणो हंसः प्रसन्नेन्द्रियः॥ ६८.२५ रतिरम्भसि शुक्रसारता द्विगुणा चाष्टशतैः पलैर्मितिः। ६८.२५ परिमाणमथास्य षड्युता नवतिः सम्परिकीर्तिता बुधैः॥ ६८.२६ भुनक्ति हंसः खसशूरसेनान् गान्धारगङ्गायामुनान्तरालम्। ६८.२६ शतं दशोनं शरदां नृपत्वं कृत्वा वनान्ते समुपैति मृत्युम्॥ ६८.२७ सुभ्रूकेशो रक्तश्यामः कम्बुग्रीवो व्यादीर्घास्यः। ६८.२७ शूरः क्रूरः श्रेष्ठो मन्त्री चौरस्वामी व्यायामी च् । ६८.२८ यन्मात्रमास्यं रुचकस्य दीर्घं ६८.२८ मध्यप्रदेशे चतुरस्रता[K.चतुरश्रता] सा। ६८.२८ तनुच्छविः शोणितमांससारो ६८.२८ हन्ता द्विषां साहससिद्धकार्यः॥ ६८.२९ खट्वाङ्गवीणावृषचापवज्र ६८.२९ शक्तीन्द्रशूलाङ्कितपाणिपादः। ६८.२९ भक्तो गुरुब्राह्मणदेवतानां ६८.२९ शताङ्गुलः स्यात्*तु सहस्रमानः[K.तुलया सहस्रम्]॥ ६८.३० मन्त्राभिचारकुशलः कृशजानुजङ्घो ६८.३० विन्ध्यं ससह्यगिरिमुज्जयिनीं च भुक्त्वा। ६८.३० सम्प्राप्य सप्ततिसमा रुचको नरेन्द्रः ६८.३० शस्त्रेण मृत्युमुपयात्यथ वा +अनलेन् । ६८.३१ पञ्चापरे वामनको जघन्यः ६८.३१ कुब्जो +अथ वा मण्डलको +अथ साची[K.समी]। ६८.३१ पूर्वोक्तभूपानुचरा भवन्ति ६८.३१ सङ्कीर्णसंज्ञः[K.संज्ञाः] शृणु लक्षणैस्तान्॥ ६८.३२ सम्पूर्णाङ्गो वामनो भग्नपृष्ठः ६८.३२ किञ्चिच्चोरूमध्यकक्ष्य[K.कक्ष]अन्तरेषु। ६८.३२ ख्यातो राज्ञां ह्येष भद्रानुजीवी ६८.३२ स्फीटो राजा[K.दाता] वासुदेवस्य भक्तः॥ ६८.३३ मालव्यसेवी तु जघन्यनामा ६८.३३ खण्डेन्दुतुल्यश्रवणः सुसन्धिः। ६८.३३ शुक्रेण सारः पिशुनः कविश्च ६८.३३ रूक्षच्छविः स्थूलकराङ्गुलीकः॥ ६८.३४ क्रूरो धनी स्थूलमतिः प्रतीतस् ६८.३४ ताम्रच्छविः स्यात्परिहासशीलः। ६८.३४ उरोअङ्घ्रि[K.अन्ह्रि]हस्तेष्वसिशक्तिपाश ६८.३४ परश्वध*अङ्कः स[K.अङ्कश्च] जघन्यनामा॥ ६८.३५ कुब्जो नाम्ना यः स शुद्धो ह्यधस्तात् ६८.३५ क्षीणः किञ्चित्पूर्वकाये नतश्च् ६८.३५ हंसासेवी नास्तिको +अर्थैरुपेतो ६८.३५ विद्वान् शूरः सूचकः स्यात्कृतज्ञः॥ ६८.३६ कलास्वभिज्ञः कलहप्रियश्च ६८.३६ प्रभूतभृत्यः प्रमदाजितश्च् ६८.३६ सम्पूज्य लोकं प्रजहात्यकस्मात् ६८.३६ कुब्जो +अयमुक्तः सततोद्यतश्च् । ६८.३७ *मण्डलकक्षणमतो[K.मण्डलकनामधेयो. ऊ.मण्डलकलक्षणमतो] रुचकानुचरो +अभिचारवित्कुशलः। ६८.३७ कृत्यावेताल[K.वैताल]आदिषु कर्मसु विद्यासु चानुरतः॥ ६८.३८ वृद्धाकारः खर*परुषमूर्धजश्[K.रूक्षमूर्धजश्] च शत्रुनाशने कुशलः। ६८.३८ द्विजदेवयज्ञयोगप्रसक्तधीः स्त्रीजितो मतिमान्॥ ६८.३९ साचीति[K.सामीति] यः सो +अतिविरूपदेहः ६८.३९ शशानुगामी खलु दुर्भगश्च् ६८.३९ दाता महारम्भसमाप्तकार्यो ६८.३९ गुणैः शशस्यैव भवेत्समानः॥ ६८.४० [K.ओमित्तेद्] पुरुषलक्षणमुक्तमिदं मया ६८.४० [K.ओमित्तेद्] मुनिमतानि निरीक्ष्य समासतः। ६८.४० [K.ओमित्तेद्] इदमधीत्य नरो नृपसम्मतो ६८.४० [K.ओमित्तेद्] भवति सर्वजनस्य च वल्लभः॥ ६९ कन्यालक्षणाध्यायः ६९.०१ स्निग्धोन्नताग्रतनुताम्रनखौ कुमार्याः ६९.०१ पादौ समोपचितचारुनिगूढगुल्फौ। ६९.०१ श्लिष्टाङ्गुली कमलकान्तितलौ च यस्यास् ६९.०१ तामुद्वहेद्यदि भुवो +अधिपतित्वमिच्छेत् ॥ ६९.०२ मत्स्याङ्कुशाब्जयववज्रहलासिचिह्न ६९.०२ अवस्वेदनौ मृदुतलौ चरणौ प्रशस्तौ। ६९.०२ जङ्घे च रोमरहिते विशिरे सुवृत्ते ६९.०२ जानुद्वयं सममनुल्बणसन्धिदेशम्॥ ६९.०३ ऊरू घनौ करिकरप्रतिमावरोमाव् ६९.०३ अश्वत्थपत्रसदृशं विपुलं च गुह्यम्। ६९.०३ श्रोणीललाटमुरुकूर्मसमुन्नतं च ६९.०३ गूढो मणिश्च विपुलां श्रियमादधाति॥ ६९.०४ विस्तीर्णमांसोपचितो नितम्बः ६९.०४ गुरुश्च धत्ते रशना[K.रसना]कलापम्। ६९.०४ नाभिर्गभीरा[K.गम्भीरा] विपुलाङ्गानां ६९.०४ प्रदक्षिणावर्तगता *च शस्ता[K.प्रशस्ता]॥ ६९.०५ मध्यं स्त्रियास्त्रिवलिनाथमरोमशं च ६९.०५ वृत्तौ घनावविषमौ कठिनावुरस्यौ। ६९.०५ रोमप्रवर्जितम्[K.अपवर्जितम्] उरो मृदु चाङ्गनानां ६९.०५ ग्रीवा च कम्बुनिचितार्थसुखानि दत्ते[K.धत्ते]॥ ६९.०६ बन्धुजीवकुसुमोपमो +अधरो ६९.०६ मांसलो रुचिरबिम्बरूपभृत् । ६९.०६ कुन्दकुड्मलनिभाः समा द्विजा ६९.०६ योषितां पतिसुखामितार्थदाः॥ ६९.०७ दाक्षिण्ययुक्तमशठं परपुष्टहंस ६९.०७ वल्गु प्रभाषितमदीनमनल्पसौख्यम्। ६९.०७ नासा समा समपुटा रुचिरा प्रशस्ता ६९.०७ दृग्नीलनीरजदलद्युतिहारिणी च् । ६९.०८ नो सङ्गते नातिपृथू न लम्बे शस्ते भ्रुवौ बालशशाङ्कवक्र् ६९.०८ अर्धेन्दुसंस्थानमरोमशं च शस्तं ललाटं न नतं न तुङ्गम्॥ ६९.०९ कर्णयुग्ममपि युक्तमांसलं शस्यते म्र्दु *समाहितं समम्[K.समं समाहितम्]। ६९.०९ स्निग्धनीलमृदुकुञ्चितैकजा मूर्धजाः सुखकराः समं शिरः॥ ६९.१० भृङ्गारासनवाजिकुञ्जररथश्रीवृक्षयूपेषुभिर् ६९.१० मालाकुण्डलचामराङ्कुशयवैः शैलैर्ध्वजैस्तोरणैः। ६९.१० मत्स्यस्वस्तिकवेदिकाव्यजनकैः शङ्खातपत्राम्बुजैः ६९.१० पादे पाणितले +अथ वा[K.अपि वा] युवतयो गच्छन्ति राज्ञीपदम्॥ ६९.११ निगूढमणिबन्धनौ तरुणपद्मगर्भोपमौ ६९.११ करौ नृपति*योषितस्[K.योषितां] तनुविकृष्टपर्वाङ्गुली। ६९.११ न निम्नमति नोन्नतं करतलं सुरेखान्वितं ६९.११ करोत्यविधवां चिरं सुतसुखार्थसम्भोगिनीम्॥ ६९.१२ मध्याङ्गुलिं या मणिबन्धनोत्था ६९.१२ रेखा गता पाणितले +अङ्गनायाः। ६९.१२ ऊर्ध्वस्थिता पादतले +अथ वा या ६९.१२ पुंसो +अथ वा राज्यसुखाय सा स्यात् ॥ ६९.१३ कनिष्ठिकामूलभवा गता या ६९.१३ प्रदेशिनीमध्यमिकान्तरालम्। ६९.१३ करोति रेखा परमायुषः सा ६९.१३ प्रमाणमूना तु तदूनमायुः॥ ६९.१४ अङ्गुष्टमूले प्रसवस्य रेखाः ६९.१४ पुत्रा बृहत्यः प्रमदास्तु तन्व्यः। ६९.१४ अच्छिन्नमध्या[K.दीर्घा] बृहदायुषस्[K.बृहदायुषां] ताः ६९.१४ स्वल्पायुषां छिन्नलघुप्रमाणाः॥ ६९.१५ इतीदमुक्तं शुभमङ्गनानाम् ६९.१५ अतो विपर्यस्तमनिष्टमुक्तम्। ६९.१५ विशेषतो +अनिष्टफलानि यानि ६९.१५ समासतस्तान्यनुकीर्तयामि॥ ६९.१६ कनिष्ठिका वा तदनन्तरा वा ६९.१६ महीं न यस्याः श्पृशति स्त्रियाः स्यात् । ६९.१६ गताथ वाङ्गुष्ठमतीत्य यस्याः ६९.१६ प्रदेशिनी सा कुलटा +अतिपापा॥ ६९.१७ उद्बद्धाभ्यां पिण्डिकाभ्यां शिराले ६९.१७ शुष्के जङ्घे लोमशे[K.ऊ.रोमशे] चातिमांसे ६९.१७ वामावर्तं निम्नमल्पं च गुह्यं ६९.१७ कुम्भाकारं चोदरं दुःखितानाम्॥ ६९.१८ ह्रस्वयातिनिःस्वता दीर्घया कुलक्षयः। ६९.१८ ग्रीवया पृथूत्थया योषितः प्रचण्डता॥ ६९.१९ नेत्रे यस्याः केकरे पिङ्गले वा ६९.१९ सा दुःशीला श्यावलोलेक्षणा च् ६९.१९ कूपौ यस्या गण्डयोश्च स्मितेषु ६९.१९ निःसन्दिग्धं बन्धकीं तां वदन्ति॥ ६९.२० प्रविलम्बिनि देवरं ललाटे ६९.२० श्वशुरं हन्त्युदरे स्फिजोः पतिं च् ६९.२० अतिरोमचयान्वितोत्तरौष्ठी ६९.२० न शुभा भर्तुरतीव या च दीर्घा॥ ६९.२१ स्तनौ सरोमौ मलिनोल्बणौ च ६९.२१ क्लेशं दधाते विषमौ च कर्णौ। ६९.२१ स्थूलाः कराला विषमाश्च दन्ताः ६९.२१ क्लेशाय चौर्याय च कृष्णमांसाः॥ ६९.२२ क्रव्यादरूपैर्वृककाककङ्क ६९.२२ सरीसृपोलूकसमानचिह्नैः ६९.२२ शुष्कैः शिरालैर्विषमैश्च हस्तैर् ६९.२२ भवन्ति नार्यः सुखवित्तहीनाः॥ ६९.२३ या तूत्तरोष्ठेन समुन्नतेन ६९.२३ रूक्षाग्रकेशी कलहप्रिया सा। ६९.२३ प्रायो विरूपासु भवन्ति दोषा ६९.२३ यत्राकृतिस्तत्र गुणा वसन्ति॥ ६९.२४ पादौ सगुल्फौ प्रथमं प्रदिष्टौ जङ्घे द्वितीयं तु सजानुचक्र् ६९.२४ मेढ्रोरुमुष्कं च ततस्तृतीयं नाभिः कटिश्चैव[K.च इति] चतुर्थमाहुः॥ ६९.२५ उदरं कथयन्ति पञ्चमं हृदयं षष्ठमतस्स्तनान्वितम्। ६९.२५ अथ सप्तममंसजत्रुणी कथयन्त्यष्टममोष्ठकन्धर् । ६९.२६ नवमं नयने च सभ्रुणी सललाटं दशमं शिरस्तथा। ६९.२६ अशुभेष्वशुभं दशाफलं चरणाद्येषु शुभेषु शोभनम्॥ ७० वस्त्रच्छेदलक्षणाध्यायः ७०.०१ ब्[K.७१.६ ब्]। प्रभूतवस्त्रदाश्विनी भरण्यथापहारिणी। ७०.०१ द्[K.७१.६ द्]। प्रदह्यते +अग्निदैवते प्रजेस्वरे +अर्थसिद्धयः॥ ७०.०२ ब्[K.७१.७ ब्]। मृगे तु मूषकाद्भयं व्यसुत्वमेव शाङ्कर् ७०.०२ द्[K.७१.७ द्]। पुनर्वसौ शुभागमस्तदग्रभे धनैर्युतिः॥ ७०.०३ ब्[K.७१.८ ब्]। भुजङ्गभे विलुप्यते मघासु मृत्युमादिशेत् । ७०.०३ द्[K.७१.८ द्]। भगाह्वये नृपाद्भयं धनागमाय चोत्तरा॥ ७०.०४ ब्[K.७१.९ ब्]। करेण कर्मसिद्धयः शुभागमस्तु चित्रया। ७०.०४ द्[K.७१.९ द्]। शुभं च भोज्यमानिले द्विदैवते जनप्रियः॥ ७०.०५ ब्[K.७१.१० ब्]। सुहूद्युतिश्[K.ऊ.सुहृद्युतिश्] च मित्रभे तदग्रभे[K.पुरन्दरे] +अम्बरक्षयः। ७०.०५ द्[K.७१.१० द्]। जलप्लुतिश्च नैरृते रुजो जलाधिदैवत् । ७०.०६ ब्[K.७१.११ ब्]। मिष्टमन्नमपि वैश्वदैवते वैष्णवे भवति नेत्ररोगता। ७०.०६ द्[K.७१.११ द्]। धान्यलब्धिर्[K.लब्धिम्] अपि[K.अथ] वासवे[K.विश्वदैवते] विदुर्वारुणे विषकृतं महद्भयम्॥ ७०.०७ [K.७१.१२ ] भद्रपदासु भयं सलिलोत्थं ७०.०७ [K.७१.१२ ] तत्परतश्च भवेत्सुतलब्धिः। ७०.०७ [K.७१.१२ ] रत्नयुतिं कथयन्ति च पौष्णे ७०.०७ [K.७१.१२ ] यो +अभिनवाम्बरमिच्छति भोक्तुम्॥ [K.७१.१३ विप्रमतादथ भूपतिदत्तं यच्च विवाहविधावभिलब्धम्। K.७१.१३ तेषु गुणै रहितेष्वपि भोक्तुं नूतनमम्बरमिष्टफलं स्यात् ॥] ७०.०८ ब्[K.७१.१४ ब्]। भोक्तुं नवाम्बरं शस्तमृक्षे +अपि गुणवर्जित् ७०.०८ द्[K.७१.१४ द्]। विवाहे राजसम्माने ब्रह्मणाणां च सम्मत् । ७०.०९ ब्[K.७१.१ ब्]। वस्त्रस्य कोणेषु वसन्ति देवा नराश्च पाशान्तदशान्तमध्य् ७०.०९ द्[K.७१.१ द्]। शेषास्त्रयश्चात्र निशाचरांशास्तथैव शय्यासनपादुकासु॥ ७०.१० ब्[K.७१.२ ब्]। लिप्ते मषीगोमयकर्दमाद्यैश्छिन्ने प्रदग्धे स्फुटिते च विन्द्यात् । ७०.१० द्[K.७१.२ द्]। पुष्टं नवे +अल्पाल्पतरं च भुक्ते पापं शुभं चाधिकमुत्तरीय् । ७०.११ ब्[K.७१.३ ब्]। रुग्राक्षसांशेस्वथ वा +अपि मृत्युः पुञ्जन्मतेजश्च मनुष्यभाग् ७०.११ द्[K.७१.३ द्]। भागे +अमराणामथ भोगवृद्धिः प्रान्तेषु सर्वत्र वदन्त्यनिष्टम्॥ ७०.१२ ब्[K.७१.४ ब्]। कङ्कप्लवोलूककपोतकाकक्रव्यादगोमायुखरोष्ट्रसर्पैः। ७०.१२ द्[K.७१.४ द्]। छेदाकृतिर्दैवतभागगापि पुंसां भयं मृत्युसमं करोति॥ ७०.१३ ब्[K.७१.५ ब्]। छत्रध्वजस्वस्तिकवर्धमानश्रीवृक्षकुम्भाम्बुजतोरणाद्यैः। ७०.१३ द्[K.७१.५ द्]। छेदाकृतिर्नैरृतभागगापि पुंसां विधत्ते न चिरेण लक्ष्मीम्॥ ७१ चामरलक्षणाध्यायः ७१.०१ देवैश्चमर्यः किल वालहेतोः ७१.०१ सृष्टा हिमक्ष्माधरकन्दरेषु। ७१.०१ आपीतवर्णाश्च भवन्ति तासां ७१.०१ कृष्णाश्च लाङ्गूलभवाः सिताश्च् । ७१.०२ स्नेहो मृदुत्वं बहुवालता[K.वालता च] ७१.०२ वैशद्यमल्पास्थिनिबन्धनत्वम्। ७१.०२ शौक्ल्यं च तासां[K.तेषां] गुणसम्पदुक्ता ७१.०२ विद्धाल्पलुप्तानि न शोभनानि॥ ७१.०३ अध्यर्धहस्तप्रमितो +अस्य दण्डो ७१.०३ हस्तो +अथ वारत्निसमो +अथ वान्यः। ७१.०३ काष्ठात्शुभात्काञ्चनरूप्यगुप्ताद् ७१.०३ रत्नैश्*च सर्वैश्[K.विचित्रैश्] च हिताय राज्ञाम्॥ ७१.०४ यष्ट्यातपत्राङ्कुशवेत्रचापवितानकुन्तध्वजचामराणाम्। ७१.०४ व्यापीततन्त्रीमधुकृष्णवर्णा वर्णक्रमेणैव हिताय दण्डाः॥ ७१.०५ मातृभूधनकुलक्षयावहा ७१.०५ रोगमृत्युजननाश्च पर्वभिः। ७१.०५ द्व्यादिभिर्द्विकविवर्धितैः क्रमात् ७१.०५ द्वादशान्तविरतैः समैः फलम्॥ ७१.०६ यात्राप्रसिद्धिर्द्विषतां विनाशो ७१.०६ लाभाः प्रभूता[K.प्रभूतो] वसुधागमश्च् ७१.०६ वृद्धिः पशूनामभिवञ्छिताप्तिस् ७१.०६ त्र्याद्येष्वयुग्मेषु तदीश्वराणाम्॥ ७२ छत्रलक्षणाध्यायः ७२.०१ निचितं तु[Kऽस्त्र्. नु] हंसपक्षैः कृकवाकुमयूरसारसानां वा। ७२.०१ दौकूल्येन[K.दौकूलेन] नवेन तु समन्ततश्छादितं शुक्लम्॥ ७२.०२ मुक्ताफलैरुपचितं प्रलम्बमालाविलं स्फटिकमूलम्। ७२.०२ षड्ढस्तशुद्धहैमं नवपर्वनगैकदण्डं तु॥ ७२.०३ दण्डार्धविस्तृतं तत्समावृतं रत्नभूषितम्[K.रत्नविभूषितम्, Kऽस्त्र्. रत्नभूषितम्] उदग्रम्। ७२.०३ नृपतेस्तदातपत्रं कल्याणपरं विजयदं च् । ७२.०४ युवराजनृपतिपत्न्योः सेनापतिदण्डनायकानां च् ७२.०४ दण्डो +अर्धपञ्चहस्तः समपञ्च*कृतो +अर्ध[K.कृतार्ध]विस्तारः॥ ७२.०५ अन्येषामुष्णघ्नं प्रसादपट्टैर्विभूषितशिरस्कम्। ७२.०५ व्यालम्बिरत्नमालं छत्रं कार्यं तु[K.च] मायूरम्॥ ७२.०६ अन्येषां तु नराणां शीतातपवारणं तु चतुरस्रम्[K.चतुरश्रम्]। ७२.०६ समवृत्तदण्डयुक्तं छत्रं कार्यं तु विप्राणाम्॥ ७३ स्त्रीप्रशम्साध्यायः ७३.०१ जये धरित्र्याः पुरमेव सारं ७३.०१ पुरे गृहं सद्मनि चैकदेशः। ७३.०१ तत्रापि शय्या शयने वरा स्त्री ७३.०१ रत्नोज्ज्वला राज्यसुखस्य सारः॥ ७३.०२ रत्नानि विभूषयन्ति योषा भूष्यन्ते वनिता न रत्नकान्त्या। ७३.०२ चेतो विनता हरन्त्यरत्ना नो रत्नानि विनाङ्गनाङ्गसङ्गम्[K.सङ्गात्]॥ ७३.०३ आकारं विनिगूहतां रिपुबलं जेतुं समुत्तिष्ठतां ७३.०३ तन्त्रं चिन्तयतां कृताकृतशतव्यापारशाखाकुलम्। ७३.०३ मन्त्रिप्रोक्तनिषेविणां[K.निसेविणाम्, Kऽस्त्र्. निषेविनाम्] क्षितिभुजामाशङ्किनां सर्वतो ७३.०३ धुःखाम्भोनिधिवर्तिनां सुखलवः कान्तासमालिङ्गनम्॥ ७३.०४ श्रुतं दृष्टं स्पृष्टं स्मृतमपि नृणां ह्लादजननं ७३.०४ न रत्नं स्त्रीभ्यो +अन्यत्क्व चिदपि कृतं लोकपतिना। ७३.०४ तदर्थं धर्मार्थौ सुतविषयसौख्यानि च ततो ७३.०४ गृहे लक्ष्म्यो मान्याः सततमबला मानविभवैः॥ ७३.०५ ये +अप्यङ्गनानां प्रवदन्ति दोषान् ७३.०५ वैराग्यमार्गेण गुणान् विहाय् ७३.०५ ते दुर्जना मे मनसो वितर्कः ७३.०५ सद्भाववाक्यानि न तानि तेषाम्॥ ७३.०६ प्रब्रूत सत्यं करतो +अङ्गनानां ७३.०६ दोषो +अस्ति यो नाचरितो मनुष्यैः। ७३.०६ धार्ष्ट्येन पुम्भिः प्रमदा निरस्ता ७३.०६ गुणाधिकास्ता मनुनात्र चोक्तम्॥ ७३.०७ सोमस्तासामदात्शौचं गन्धर्वः[K.गन्धर्वाः] शिक्षितां गिरम्। ७३.०७ अग्निश्च सर्वभक्षित्वं तस्मान्निष्कसमाः स्त्रियः॥ ७३.०८ ब्राह्मणाः पादतो मेध्या गावो मेध्याश्च पृष्ठतः। ७३.०८ अजाश्वा मुखतो मेध्याः स्त्रियो मेध्यास्तु सर्वतः॥ ७३.०९ स्त्रियः पवित्रमतुलं नैता दुष्यन्ति कर्हि चित् । ७३.०९ मासि मासि रजो ह्यासां दुष्कृतान्यपकर्षति॥ ७३.१० जामयो यानि गेहानि शपन्त्यप्रतिपूजिताः। ७३.१० तानि कृत्याहतानीव विनश्यन्ति समन्ततः॥ ७३.११ जाया वा स्याज्जनित्री वा सम्भवः स्त्रीकृतो नृणाम्। ७३.११ हे कृतघ्नाश्तयोर्निन्दां कुर्वतां वः कुतः शुभम्॥ ७३.१२ दम्पत्योर्व्युत्क्रमे दोषः समः शास्त्रे प्रतिष्ठितः। ७३.१२ नरा न समवेक्षन्ते तेनात्र वरमङ्गनाः॥ ७३.१३ बहिर्लोम्ना तु षण्मासान् वेष्टितः खरचर्मणा। ७३.१३ दारातिक्रमणे भिक्षां देहीत्युक्त्वा विशुध्यति॥ ७३.१४ न शतेनापि वर्षाणामपैति मदनाशयः। ७३.१४ तत्र अशक्त्या निर्वर्तन्ते नरा धैर्येण योषितः॥ ७३.१५ अहो धार्ष्ट्यमसाधूनां निन्दतामनघाः स्त्रियः। ७३.१५ मुष्णतामिव चौराणां तिष्ठ चौरेति जल्पताम्॥ ७३.१६ पुरुषश्चटुलानि[K.चातुलानि, Kऽस्त्र्. चटुलानि] कामिनीनां ७३.१६ कुरुते यानि रहो न तानि पश्चात् । ७३.१६ सुकृतज्ञतयाङ्गना गतासून् ७३.१६ अवगूह्य प्रविशन्ति सप्तजिह्वम्॥ ७३.१७ स्त्रीरत्नभोगो +अस्ति नरस्य यस्य ७३.१७ निःस्वो +अपि *साम्प्रत्यवनीस्वरो[K.स्वं प्रत्यवनीस्वरो, Kऽस्त्र्. मां प्रत्यव] +असौ। ७३.१७ राज्यस्य सारो +अशनमङ्गनाश्च ७३.१७ तृष्णानलोद्दीपनदारु शेषम्॥ ७३.१८ कामिनीं प्रथमयौवनान्वितां ७३.१८ मन्दवल्गुमृदुपीडितस्वनाम्। ७३.१८ उत्स्तनीं समवलम्ब्य या रतिः ७३.१८ सा न धातृभवने +अस्ति मे मतिः॥ ७३.१९ तत्र देवमुनिसिद्धचारणैर् ७३.१९ मान्यमानपितृसेव्यसेवनात् । ७३.१९ ब्रूत धातृभवने +अस्ति किं सुखं ७३.१९ यद्रहः समवलम्ब्य न स्त्रियम्॥ ७३.२० आब्रह्मकीटान्तमिदं निबद्धं ७३.२० पुंस्त्रीप्रयोगेण जगत्समस्तम्। ७३.२० व्रीडात्र का यत्र चतुर्मुखत्वम् ७३.२० ईशो +अपि लोभाद्गमितो युवत्याः॥ ७४ सौभाग्यकरणाध्यायः ७४.०१ जात्यं मनोभवसुखं सुभगस्य सर्वम् ७४.०१ आभासमात्रमितरस्य मनोवियोगात् । ७४.०१ चित्तेन भावयति दूरगतापि यं स्त्री ७४.०१ गर्भं बिभर्ति सदृशं पुरुषस्य तस्य् । ७४.०२ भङ्क्त्वा काण्डं पादपस्योप्तमुर्व्यां ७४.०२ बीजं वास्यां नान्यतामेति यद्वत् । ७४.०२ एवं ह्यात्मा जायते स्त्रीषु भूयः ७४.०२ कश्चित्तस्मिन् क्षेत्रयोगाद्विशेषः॥ ७४.०३ आत्मा सहैति मनसा मन इन्द्रियेण ७४.०३ स्वार्थेन चेन्द्रियमिति क्रम एष शीघ्रः। ७४.०३ योगो +अयमेव मनसः किमगम्यमस्ति ७४.०३ यस्मिन्मनो व्रजति तत्र गतो +अयमात्मा॥ ७४.०४ आत्मायमात्मनि गतो हृदये +अतिसूक्ष्मो ७४.०४ ग्राह्यो +अचलेन मनसा सतताभियोगात् । ७४.०४ यो यं विचिन्तयति याति स तन्मयत्वं ७४.०४ यस्मादतः सुभगमेव गता युवत्यः॥ ७४.०५ दाक्षिण्यमेकं सुभगत्वहेतुर्विद्वेषणं तद्विपरीतचेष्टा। ७४.०५ मन्त्रौषधाद्यैः कुहकप्रयोगैर्भवन्ति दोषा बहवो न शर्म् । ७४.०६ वाल्लभ्यमायाति विहाय मानं दौर्भाग्यमापादयते +अभिमानः। ७४.०६ कृच्छ्रेण संसाधयते +अभिमानी कार्याण्ययत्नेन वदन् प्रियाणि॥ ७४.०७ तेजो न तद्यत्प्रियसाहसत्वं वाक्यं न चानिष्टमसत्प्रणीतम्। ७४.०७ कार्यस्य गत्व?अन्तमनुद्धता ये तेजस्विनस्ते न विकत्थना य् । ७४.०८ यः सार्वजन्यं सुभगत्वमिच्छेद्गुणान् स सर्वस्य वदेत्परोक्षम्[K.परोक्षे]। ७४.०८ प्राप्नोति दोषानसतो +अप्यनेकान् परस्य यो दोषकथां करोति॥ ७४.०९ सर्वोपकारानुगतस्य लोकः सर्वोपकारानुगतो नरस्य् ७४.०९ कृत्वोपकारं द्विषतां विपत्सु या कीर्तिरल्पेन न सा शुभेन् । ७४.१० तृणैरिवाग्निः सुतरां विवृद्धिमाछाद्यमानो +अपि गुणो +अभ्युपैति। ७४.१० स केवलं दुर्जनभावमेति हन्तुं गुणान् वाञ्छति यः परस्य् । ७५ कान्दर्पिकाध्यायः ७५.०१ रक्ते +अधिके स्त्री पुरुषस्तु शुक्रे नपुंसकं शोणितशुक्रसाम्य् ७५.०१ यस्मादतः शुक्रविवृद्धिदानि निषेवितव्यानि रसायनानि॥ ७५.०२ हर्म्यपृष्ठमुडुनाथरश्मयः सोत्पलं मधु मदालसा प्रिया। ७५.०२ वल्लकी स्मरकथा रहः स्रजो वर्ग एष मदनस्य वागुरा॥ ७५.०३ माक्षीकधातुमधुपारदलोहचूर्ण ७५.०३ पथ्याशिलाजतु*घृतानि समानि[K.विडङ्गघृतानि] यो +अद्यात् । ७५.०३ सैकानि विंशतिरहानि जरान्वितो +अपि ७५.०३ सो +अशीतिको +अपि रमयत्यबलां युवेव् । ७५.०४ क्षीरं शृतं यः कपिकच्छुमूलैः ७५.०४ पिबेत्क्षयं स्त्रीषु न सो +अभ्युपैति। ७५.०४ माषान् पयःसर्पिषि वा विपक्वान् ७५.०४ षड्ग्रासमात्रांश्च पयो +अनुपानम्[K.अनुपानान्]॥ ७५.०५ विदारिकायाः स्वरसेन चूर्णं मुहुर्मुहुर्भावितशोषितं च् ७५.०५ शृतेन दुग्धेन सशर्करेण पिबेत्स यस्य प्रमदाः प्रभूताः॥ ७५.०६ धात्रीफलानां स्वरसेन चूर्णं ७५.०६ सुभावितं क्षौद्रसिताज्ययुक्तम्। ७५.०६ लीढ्वानु पीत्वा च पयो +अग्निशक्त्या ७५.०६ कामं निकामं पुरुषो निषेवेत् ॥ ७५.०७ क्षीरेण बस्ताण्ड युजा शृतेन ७५.०७ सम्प्लाव्य कामी बहुशस्तिलान् यः। ७५.०७ सुशोषितानत्ति *पयः पिबेच्[K.पिबेत्पयश्] च ७५.०७ तस्याग्रतः किं चटकः करोति॥ ७५.०८ माषसूपसहितेन सर्पिषा षष्टिकौदनमदन्ति ये नराः। ७५.०८ क्षीरमप्यनु पिबन्ति तासु ते शर्वरीषु मदनेन[K.मदने न] शेरत् । ७५.०९ तिलाश्वगन्धाकपिकच्छुमूलैर् ७५.०९ विदारिकाषष्टिकपिष्टयोगः। ७५.०९ आजेन पिष्टः पयसा घृतेन ७५.०९ पक्वं[K.पक्त्वा] भवेत्शष्कुलिकातिवृष्या॥ ७५.१० क्षीरेण वा गोक्षुरकोपयोगं ७५.१० विदारिकाकन्दकभक्षणं वा। ७५.१० कुर्वन्न सीदेद्यदि जीर्यते +अस्य ७५.१० मन्दाग्निता चेदिदमत्र चूर्णम्॥ ७५.११ साजमोदलवणा हरीतकी शृङ्गवेरसहिता च पिप्पली। ७५.११ मद्यतक्रतरलोष्णवारिभिश्चूर्णपानमुदराग्निदीपनम्॥ ७५.१२ अत्यम्लतिक्तलवणानि कटूनि वा+अत्ति ७५.१२ *यः क्षारशाकबहुलानि[K.क्षारशाकबहुलानि] च भोजनानि। ७५.१२ दृक्शुक्रवीर्यरहितः स करोत्यनेकान् ७५.१२ व्याजान् जरन्निव युवा +अप्यबलामवाप्य् । ७६ गन्धयुक्त्यध्यायः ७६.०१ स्रग्गन्धधूपाम्बरभूषणाद्यं न शोभते शुक्लशिरोरुहस्य् ७६.०१ यस्मादतो मूर्धजरागसेवां कुर्याद्यथैवाञ्जनभूषणानाम्॥ ७६.०२ लौहे पात्रे तण्डुलान् कोद्रवाणां ७६.०२ शुक्ले पक्वांल्लोहचूर्णेन साकम्। ७६.०२ पिष्टान् सूक्ष्मं मूर्ध्नि शुक्लाम्लकेशे ७६.०२ दत्वा[K.दत्त्वा] तिष्ठेद्वेष्टयित्वार्द्र[K.अर्क]पत्रैः॥ ७६.०३ याते द्वितीये प्रहरे विहाय ७६.०३ दद्यात्शिरस्यामलकप्रलेपम्। ७६.०३ संछाद्य पत्रैः प्रहरद्वयेन ७६.०३ प्रक्षालितं कार्ष्ण्यमुपैति शीर्षम्॥ ७६.०४ पश्चात्शिरःस्नानसुगन्धतैलैर् ७६.०४ लोहाम्लगन्धं शिरसो +अपनीय् ७६.०४ हृद्यैश्च गन्धैर्विविधैश्च धूपैर् ७६.०४ अन्तःपुरे राज्यसुखं निषेवेत् ॥ ७६.०५ त्वक्कुष्ठरेणुनलिकास्पृक्कारसतगरबालकैस्तुल्यैः। ७६.०५ केसरपत्रविमिश्रैर्नरपतियोग्यं शिरःस्नानम्॥ ७६.०६ मञ्जिष्ठया व्याघ्रनखेन शुक्त्या त्वचा सकुष्ठेन रसेन चूर्णः। ७६.०६ तैलेन युक्तो +अर्कमयूखतप्तः करोति तच्चम्पकगन्धि तैलम्॥ ७६.०७ तुल्यैः पत्रतुरुष्कबालतगरैर्गन्धः स्मरोद्दीपनः ७६.०७ सव्यामो बकुलो +अयमेव कटुकाहिङ्गुप्रधूपान्वितः। ७६.०७ कुष्ठेनोत्पलगन्धिकः समलयः पूर्वो भवेच्चम्पको ७६.०७ जातीत्वक्सहितो +अतिमुक्तक इति ज्ञेयः सकुस्तुम्बुरुः॥ ७६.०८ शतपुष्पाकुन्दुरुकौ पादेनार्धेन नखतुरुष्कौ च् ७६.०८ मलयप्रियङ्गु*भागौ[Kऽस्त्र्. भागो] गन्धो धूप्यो गुडनखेन् । ७६.०९ गुग्गुलुबालक[K.वालक]लाक्षामुस्तानखशर्कराः क्रमाद्धूपः। ७६.०९ अन्यो मांसीबालक[K.वालक]तुरुष्कनखचन्दनैः पिण्डः॥ ७६.१० हरीतकीशङ्खघनद्रवाम्बुभिर् ७६.१० गुडोत्पलैः शैलकमुस्तकान्वितैः। ७६.१० नवान्तपादादिविवर्धितैः क्रमाद् ७६.१० भवन्ति धूपा बहवो मनोहराः॥ ७६.११ भागैश्चतुर्भिः सितशैल[ऊ.शैलेय]मुस्ताः ७६.११ श्रीसर्जभागौ नखगुग्गुलू च् ७६.११ कर्पूरबोधो मधुपिण्डितो +अयं ७६.११ कोपच्छदो नाम नरेन्द्रधूपः॥ ७६.१२ त्वगुशीरपत्रभागैः सूक्ष्मैलार्धेन संयुतैश्चूर्णः। ७६.१२ पुटवासः[K.पटवासः] प्रवरो +अयं मृगकर्पूरप्रबोधेन् । ७६.१३ घनबालकशैलेयककर्पूरोशीरनागपुष्पाणि। ७६.१३ व्याघ्रनखस्पृक्कागुरु*दमनक[ऊ.मदनक]नखतगरधान्यानि॥ ७६.१४ कर्पूर[क्ऽस्त्र्. कर्चूर]चोल[K.चोर]मलयैः स्वेच्छापरिवर्तितैश्चतुर्भिरतः। ७६.१४ एकद्वित्रिचतुर्भिर्भागैर्गन्धार्णवो भवति॥ ७६.१५ अत्युल्बणगन्धत्वादेकांशो नित्यमेव धान्यानाम्। ७६.१५ कर्पूरस्य तदूनो नैतौ द्वित्र्यादिभिर्देयौ॥ ७६.१६ श्रीसर्जगुडनखैस्ते धूपयितव्याः क्रमान्न पिण्डस्थैः। ७६.१६ बोधः कस्तूरिकया देयः कर्पूरसंयुतया॥ ७६.१७ अत्र सहस्रचतुष्टयमन्यानि च सप्ततिसहस्राणि। ७६.१७ लक्षं शतानि सप्त विंशतियुक्तानि गन्धानाम्॥ ७६.१८ एकैकमेकभागं द्वित्रिचतुर्भागिकैर्युतं द्रव्यैः। ७६.१८ षड्गन्धकरं तद्वद्द्वित्रिचतुर्भागिकं कुरुत् । ७६.१९ द्रव्यचतुष्टययोगाद्गन्धचतुर्विंशतिर्यथैकस्य् ७६.१९ एवं शेषाणामपि षण्णवतिः सर्वपिण्डो +अत्र् । ७६.२० षोडशके द्रव्यगणे चतुर्विकल्पेन भिद्यमानानाम्। ७६.२० अष्टादश जायन्ते शतानि सहितानि विंशत्या॥ ७६.२१ षण्णवतिभेदभिन्नश्चतुर्विकल्पो गणो यतस्तस्मात् । ७६.२१ षण्णनवतिगुणः कार्यः सा सङ्ख्या भवति गन्धानाम्॥ ७६.२२ पूर्वेण पूर्वेण गतेन युक्तं ७६.२२ स्थानं विनान्त्यं प्रवदन्ति सङ्ख्याम्। ७६.२२ इच्छाविकल्पैः क्रमशो +अभिनीय ७६.२२ नीते निवृत्तिः पुनरन्यनीतिः॥ ७६.२३ द्वित्रीन्द्रियाष्टभागैरगुरुः पत्रं तुरुष्कशैलेयौ ७६.२३ विषयाष्टपक्षदहनाः प्रियङ्गुमुस्तारसाः केशः॥ ७६.२४ स्पृक्कात्वक्तगराणां मांस्याश्च कृतैकसप्तषड्भागाः। ७६.२४ सप्तर्तुवेदचन्द्रैर्मलयनखश्रीककुन्दुरुकाः॥ ७६.२५ षोडशके कच्छपुटे यथा तथा *मिश्रिते चतुर्द्रव्ये[K.मिश्रितैश्चतुर्द्रव्यैः]। ७६.२५ ये +अत्राष्टादश भागास्ते +अस्मिन् गन्धादयो योगाः॥ ७६.२६ नखतगरतुरुष्कयुता जातीकर्पूरमृगकृतोब्दोधाः[ऊ.उद्बोधाः]। ७६.२६ गुडनखधूप्या गन्धाः कर्तव्याः सर्वतोभद्राः॥ ७६.२७ जातीफलमृगकर्पूरबोधितैः ससहकारमधुसिक्तैः। ७६.२७ बहवो +अत्र पारिजाताश्चतुर्भिरिच्छापरिगृहीतैः॥ ७६.२८ सर्जरसश्रीवासकसमन्विता ये +अत्र सर्वधूपास्[K.सर्वयोगास्] तैः। ७६.२८ श्रीसर्जरसवियुक्तैः स्नानानि सबालक[K.सवालक]त्वग्भिः॥ ७६.२९ रोध्रोशीरनतागुरु*मुस्तापत्र[K.मुस्ता]प्रियङ्गुवनपथ्याः। ७६.२९ नवकोष्ठात्कच्छपुटाद्द्रव्यत्रितयं समुद्धृत्य् । ७६.३० चन्दनतुरुष्कभागौ शुक्त्यर्धं पादिका तु शतपुष्पा। ७६.३० कटुहिङ्गुलगुडधूप्याः केसरगन्धाश्चतुरशीतिः॥ ७६.३१ सप्ताहं गोमूत्रे हरीतकीचूर्णसंयुते क्षिप्त्वा। ७६.३१ गन्धोदके च भूयो विनिक्षिपेद्दन्तकाष्ठानि॥ ७६.३२ एलात्वक्पत्राञ्जनमधुमरिचैर्नागपुष्पकुष्ठैश्च् ७६.३२ गन्धाम्भः कर्तव्यं किञ्चित्कालं स्थितान्यस्मिन्॥ ७६.३३ जातीफलपत्रैलाकर्पूरैः कृतयमैकशिखिभागैः। ७६.३३ अवचूर्नितानि भानोर्मरीचिभिः शोषणीयानि॥ ७६.३४ वर्णप्रसादं वदनस्य कान्तिं ७६.३४ वैशद्यमास्यस्य सुगन्धितां च् ७६.३४ संसेवितुः श्रोत्रसुखां च वाचं ७६.३४ कुर्वन्ति काष्ठान्यसकृद्भवानाम्॥ ७६.३५ कामं प्रदीपयति रूपमभिव्यनक्ति ७६.३५ सौभाग्यमावहति वक्त्रसुगन्धितां च् ७६.३५ ऊर्जं करोति कफजांश्च निहन्ति रोगांस् ७६.३५ ताम्बूलमेवमपरांश्च गुणान् करोति॥ ७६.३६ युक्तेन चूर्णेन करोति रागं ७६.३६ रागक्षयं पूगफलातिरिक्तम्। ७६.३६ चूर्णाधिकं वक्त्रविगन्धकारि ७६.३६ पत्राधिकं साधु करोति गन्धम्॥ ७६.३७ पत्राधिकं निशि हितं सफलं दिवा च ७६.३७ प्रोक्तान्यथाकरणमस्य विडम्बनैव् ७६.३७ कक्कोलपूगलवलीफलपारिजातैर् ७६.३७ आमोदितं मदमुदा मुदितं करोति॥ ७७ स्त्रीपुंससमायोगाध्यायः ७७.०१ शस्त्रेन वेणीविनिगूहितेन विदूरथं स्वा महिषी जघान् ७७.०१ विषप्रदिग्धेन च नूपुरेण देवी विरक्ता किल काशिराजम्॥ ७७.०२ एवं विरक्ता जनयन्ति दोषान् ७७.०२ प्राणच्छिदो +अन्यैरनुकीर्तितैः किम्। ७७.०२ रक्ताविरक्ताः पुरुषैरतो +अर्थात् ७७.०२ परीक्षितव्याः प्रमदाः प्रयत्नात् ॥ ७७.०३ स्नेहं मनोभवकृतं कथयन्ति भावा ७७.०३ नाभीभुजस्तनविभूषणदर्शनानि। ७७.०३ वस्त्राभिसंयमनकेशविमोक्षणानि ७७.०३ भ्रूक्षेपकम्पितकटाक्षनिरीक्षणानि॥ ७७.०४ उच्चैः ष्ठीवनमुत्कटप्रहसितं शय्यासनोत्सर्पणं ७७.०४ गात्रास्फोटनजृम्भणानि सुलभद्रव्याल्पसम्प्रार्थना। ७७.०४ बालालिङ्गनचुम्बनान्यभिमुखे सख्याः समालोकनं ७७.०४ दृक्पातश्च पराङ्मुखे गुणकथा कर्णस्य कण्डूयनम्॥ ७७.०५ इमां च विन्द्यादनुरक्तचेष्टां ७७.०५ प्रियाणि वक्ति स्वधनं ददाति। ७७.०५ विलोक्य संहृष्यति वीतरोषा ७७.०५ प्रमार्ष्टि दोषान् गुणकीर्तनेन् । ७७.०६ तन्मित्रपूजा तदरिद्विषत्वं ७७.०६ कृतस्मृतिः प्रोषितदौर्मनस्यम्। ७७.०६ स्तनौष्ठदानान्युपगूहनं च ७७.०६ स्वेदो +अथ चुम्बाप्रथमाभियोगः॥ ७७.०७ विरक्तचेष्टा भ्रुकुटी[K.भृकुटी]मुखत्वं ७७.०७ पराङ्मुखत्वं कृतविस्मृतिश्च् ७७.०७ असम्भ्रमो दुष्परितोषता च ७७.०७ तद्द्विष्टमैत्री परुषं च वाक्यम्॥ ७७.०८ स्पृष्ट्वाथ वालोक्य धुनोति गात्रं ७७.०८ करोति गर्वं न रुणद्धि यान्तम्। ७७.०८ चुम्बाविरामे वदनं प्रमार्ष्टि ७७.०८ पश्चात्समुत्तिष्ठति पूर्वसुप्ता॥ ७७.०९ भिक्षुणिका प्रव्रजिता दासी धात्री कुमारिका रजिका। ७७.०९ मालाकारी दुष्टाङ्गना सखी नापिती दूत्यः॥ ७७.१० कुलजनविनाशहेतुर्दूत्यो यस्मादतः प्रयत्नेन् ७७.१० ताभ्यः स्त्रियो +अभिरक्ष्या वंशयशोमानवृद्ध्यर्थम्॥ ७७.११ रात्रीविहारजागररोगव्यपदेशपरगृहेक्षणिकाः। ७७.११ व्यसनोत्सवाश्च सङ्केतहेतवस्तेषु रक्ष्याश्च् । ७७.१२ आदौ नेच्छति नोज्झति स्मरकथां व्रीडाविमिश्रालसा ७७.१२ मध्ये ह्रीपरिवर्जिताभ्युपरमे लज्जाविनम्रानना। ७७.१२ भावैर्नैकविधैः करोत्यभिनयं भूयश्च या सादरा ७७.१२ बुद्ध्वा पुम्प्रकृतिं च यानुचरति ग्लानेतरैश्चेष्टितैः॥ ७७.१३ स्त्रीणां गुणा यौवनरूपवेष ७७.१३ दाक्षिण्यविज्ञानविलासपूर्वाः। ७७.१३ स्त्री रत्नसंज्ञा च गुणान्वितासु ७७.१३ स्त्रीव्याधयो +अन्याश्चतुरस्य पुंसः॥ ७७.१४ न ग्राम्यवर्णैर्मलदिग्धकाया ७७.१४ निन्द्याङ्गसंबन्धिकथां च कुर्यात् । ७७.१४ न चान्यकार्यस्मरणं रहःस्था ७७.१४ मनो हि मूलं हरदग्धमूर्तेः॥ ७७.१५ श्वासं मनुष्येण समं त्यजन्ती बाहूपधानस्तनदानदक्षा। ७७.१५ सुगन्धकेशा सुसमीपरागा सुप्ते +अनुसुप्ता प्रथमं विबुद्धा॥ ७७.१६ दुष्टस्वभावाः परिवर्जनीया विमर्दकालेषु च न क्षमा याः। ७७.१६ यासामसृग्वासितनीलपीतमाताम्रवर्णं च न ताः प्रशस्ताः॥ ७७.१७ या स्वप्नशीला बहुरक्तपित्ता प्रवाहिनी वातकफातिरक्ता[K.अतिरिक्ता]। ७७.१७ महाशना स्वेदयुताङ्गदुष्ठा या ह्रस्वकेशी पलितान्विता वा[K.च]॥ ७७.१८ मांसानि यस्याश्च चलन्ति नार्या ७७.१८ महोदरा खिक्खिमिनी च या स्यात् ॥ ७७.१८ स्त्रीलक्षणे याः कथिताश्च पापास् ७७.१८ ताभिर्न कुर्यात्सह कामधर्मम्॥ ७७.१९ शशशोणितसङ्काशं लाक्षारससन्निकाशमथवा यत् । ७७.१९ प्रक्षालितं विरज्यति यच्चासृक्तद्भवेत्शुद्धम्॥ ७७.२० यच्छब्दवेदनावर्जितं त्र्यहात्सन्निवर्तते रक्तम्। ७७.२० तत्पुरुषसम्प्रयोगादविचारं गर्भतां याति॥ ७७.२१ न दिनत्रयं निषेव्यं[K.निषेवेत्] स्नानं माल्यानुलेपनं *स्त्रीभिः[K.च स्त्री]। ७७.२१ स्नायाच्चतुर्थदिवसे शास्त्रोक्तेनोपदेशेन् । ७७.२२ पुष्यस्नानौषधयो याः कथितास्ताभिरम्बुमिश्राभिः। ७७.२२ स्नायात्तथात्र मन्त्रः स एव यस्तत्र निर्दिष्टः॥ ७७.२३ युग्मासु किल मनुष्या निशासु नार्यो भवन्ति विषमासु। ७७.२३ दीर्घायुषः सुरूपाः सुखिनश्च विकृष्टयुग्मासु॥ ७७.२४ दक्षिणपार्श्वे पुरुषो वामे नारी यमावुभयसंस्थौ॥ ७७.२४ यदुदरमध्योपगतं नपुंसकं तन्निबोद्धव्यम्॥ ७७.२५ केन्द्रत्रिकोणेषु शुभस्थितेषु ७७.२५ लग्ने शशाङ्के च शुभैः समेत् ७७.२५ पापैस्त्रिलाभारिगतैश्च यायात् ७७.२५ पुंजन्मयोगेषु च सम्प्रयोगम्॥ ७७.२६ न नखदशनविक्षतानि कुर्याद् ७७.२६ ऋतुसमये पुरुषः स्त्रियाः कथञ्चित् । ७७.२६ ऋतुरपि दश षट्च वासराणि ७७.२६ प्रथमनिशात्रितयं न तत्र गम्यम्॥ ७८ शय्यासनलक्षणाध्यायः ७८.०१ सर्वस्य सर्वकालं यस्मादुपयोगमेति शास्त्रमिदम्। ७८.०१ राज्ञां विशेषतो +अतः शयनासनलक्षणं वक्ष्य् । ७८.०२ असनस्पन्दनचन्दनहरिद्रसुरदारुतिन्दुकीशालाः। ७८.०२ काश्मर्यञ्जनपद्मकशाका वा शिंशपा च शुभाः॥ ७८.०३ अशनिजलानिलहस्तिप्रपातिता मधुविहङ्गकृतनिलयाः। ७८.०३ चैत्यश्मशानपथिजोर्ध्वशुष्कवल्लीनिबद्धाश्च् । ७८.०४ कण्टकिनो *ये च[K.वा ये] स्युर्महानदीसङ्गमोद्भवा ये च् ७८.०४ सुरभवनजाश्च न शुभा ये चापरयाम्यदिक्पतिताः॥ ७८.०५ प्रतिषिद्धवृक्षनिर्मितशयनासनसेवनात्कुलविनाशः। ७८.०५ व्याधिभयव्ययकलहा भवन्त्यनर्था[K.अनर्थाश्च] अनेकविधाः॥ ७८.०६ पूर्वच्छिन्नं यदि वा दारु भवेत्तत्परीक्ष्यमारम्भ् ७८.०६ यद्यारोहेत्तस्मिन् कुमारकः पुत्रपशुदं तत् ॥ ७८.०७ सितकुसुममत्तवारणदध्यक्षतपूर्णकुम्भरत्नानि। ७८.०७ मङ्गल्यान्यन्यानि च दृष्ट्वारम्भे शुभं ज्ञेयम्॥ ७८.०८ कर्माङ्गुलं यवाष्टकमुदरासक्तं तुषैः परित्यक्तम्। ७८.०८ अङ्गुलशतं नृपाणां महती शय्या जयाय कृता॥ ७८.०९ नवतिः सैव षडूना द्वादशहीना त्रिषट्कहीना च् ७८.०९ नृपपुत्रमन्त्रिबलपतिपुरोधसां स्युर्यथासङ्ख्यम्॥ ७८.१० अर्धमतो +अष्टांशोनं विष्कम्भो विश्वकर्मणा प्रोक्तः। ७८.१० आयामत्र्यंशसमः पादोच्छ्रायः सकुक्ष्य[K.सकुक्षि]शिराः॥ ७८.११ यः सर्वः श्रीपर्ण्या पर्यङ्को निर्मितः स धनदाता। ७८.११ असनकृतो रोगहरस्तिन्दुकसारेण वित्तकरः॥ ७८.१२ यः केवलशिंशपया विनिर्मितो बहुविधं स वृद्धिकरः। ७८.१२ चन्दनमयो रिपुघ्नो धर्मयशोदीर्घजीवितकृत् ॥ ७८.१३ यः पद्मकपर्यङ्कः स दीर्घमायुः श्रियं श्रुतं वित्तम्। ७८.१३ कुरुते शालेन कृतः कल्याणं शाकरचितश्च् । ७८.१४ केवलचन्दनरचितं काञ्चनगुप्तं विचित्ररत्नयुतम्। ७८.१४ अध्यासन् पर्यङ्कं विबुधैरपि पूज्यते नृपतिः॥ ७८.१५ अन्येन समायुक्ता न तिन्दुकी शिंशपा च शुभफलदा। ७८.१५ न *श्रीपर्णेन[K.श्रीपर्णी न] च देवदारुवृक्षो न चाप्यसनः॥ ७८.१६ शुभदौ तु शालशाकौ[K.शाकशालौ] परस्परं संयुतौ पृथक्चैव् ७८.१६ तद्वत्पृथक्प्रशस्तौ सहितौ च हरिद्रककदम्बौ॥ ७८.१७ सर्वः स्पन्दनरचितो न शुभः प्राणान् हिनस्ति चाम्बकृतः। ७८.१७ असनो +अन्यदारुसहितः क्षिप्रं दोषान् करोति बहून्॥ ७८.१८ अम्बस्पन्दनचन्दनवृक्षाणां स्पन्दनात्शुभाः पादाः। ७८.१८ फलतरुणा शयनासनमिष्टफलं भवति सर्वेण् । ७८.१९ गजदन्तः सर्वेषां प्रोक्ततरूणां प्रशस्यते योग् ७८.१९ कार्यो +अलङ्कारविधिर्गजदन्तेन प्रशस्तेन् । ७८.२० दन्तस्य मूलपरिधिं द्विरायतं प्रोह्य कल्पयेत्शेषम्। ७८.२० अधिकमनूपचराणां न्यूनं गिरिचारिणां किञ्चित् ॥ ७८.२१ *श्रीवृक्ष[K.श्रीवत्स]वर्धमानच्छत्रध्वजचामरानुरूपेषु। ७८.२१ छेदे दृष्टेष्वारोग्य[K.अरोग्य]विजयधनवृद्धिसौख्यानि॥ ७८.२२ प्रहरणसदृशेषु जयो नन्द्यावर्ते प्रनष्टदेशाप्तिः। ७८.२२ लोष्ठे[K.ऊ.लोष्टे] तु लब्धपूर्वस्य भवति देशस्य सम्प्राप्तिः॥ ७८.२३ स्त्रीरूपे धननाशो[K.स्वविनाशो] भृङ्गारे +अभ्युत्थिते सुतोत्पत्तिः। ७८.२३ कुम्भेन निधिप्राप्तिर्यात्राविघ्नं च दण्डेन् । ७८.२४ कृकलासकपिभुजङ्गेष्वसुभिक्षव्याधयो रिपु*वशित्वम्[K.वशत्वम्]। ७८.२४ गृध्रोलूकध्वाङ्क्षश्येनाकारेषु जनमरकः॥ ७८.२५ पाशे +अथ वा कबन्धे नृपमृत्युर्जनविपत्स्रुते रक्त् ७८.२५ कृष्णे श्यावे रूक्षे दुर्गन्धे चाशुभं भवति॥ ७८.२६ शुक्लः समः सुगन्धिः स्निग्धश्च शुभावहो भवेच्छेदः। ७८.२६ अशुभशुभच्छेदा ये शयनेष्वपि ते तथा फलदाः॥ ७८.२७ ईषायोगे दारु प्रदक्षिणाग्रं प्रशस्तमाचार्यैः। ७८.२७ अपसव्यैकदिगग्रे भवति भयं भूतसञ्जनितम्॥ ७८.२८ एकेनावाक्शिरसा[K.एकेनावाक्च्छिरसा] भवति हि पादेन पादवैकल्यम्। ७८.२८ द्वाभ्यां न जीर्यते +अन्नं त्रिचतुर्भिः क्लेशवधबन्धाः॥ ७८.२९ सुषिरे +अथ वा विवर्णे ग्रन्थौ पादस्य शीर्षगे व्याधिः। ७८.२९ पादे कुम्भो यश्च ग्रन्थौ तस्मिन्नुदररोगः॥ ७८.३० कुम्भाधस्ताज्जङ्घा तत्र कृतो जङ्घयोः करोति भयम्। ७८.३० तस्याश्चाधरो +अधः क्षयकृद्द्रव्यस्य तत्र कृतः॥ ७८.३१ खुरदेशे यो ग्रन्थिः खुरिणां पीडाकरः स निर्दिष्टः। ७८.३१ ईषाशीर्षण्योश्च त्रिभागसंस्थो भवेन्न शुभः॥ ७८.३२ निष्कुटमथ कोलाक्षं सूकरनयनं च वत्सनाभं च् ७८.३२ कालकमन्यद्धुन्धुकमिति कथितश्छिद्रसंक्षेपः॥ ७८.३३ घटवत्सुषिरं मध्ये सङ्कटमास्ये च निष्कुटं छिद्रम्। ७८.३३ निष्पावमाषमात्रं नीलं छिद्रं च कोलाक्षम्॥ ७८.३४ सूकरनयनं विषमं विवर्णमध्यर्धपर्वदीर्घं च् ७८.३४ वामावर्तं भिन्नं पर्वमितं वत्सनाभाख्यम्॥ ७८.३५ कालकसंज्ञं कृष्णं धुन्धुकमिति यद्भवेद्विनिर्भिन्नम्। ७८.३५ दारुसवर्णं छिद्रं न तथा पापं समुद्दिष्टम्॥ ७८.३६ निष्कुटसण्ज्ञे द्रव्यक्षयस्तु कोलेक्षणे कुलध्वंसः। ७८.३६ शस्त्रभयं सूकरके रोगभयं वत्सनाभाख्य् । ७८.३७ कालकधुन्धुकसंज्ञं कीटैर्विद्धं च न शुभदं छिद्रम्। ७८.३७ सर्वं ग्रन्थिप्रचुरं सर्वत्र न शोभनं दारु॥ ७८.३८ एकद्रुमेण धन्यं वृक्षद्वयनिर्मितं च धन्यतरम्। ७८.३८ त्रिभिरात्मजवृद्धिकरं चतुर्भिरर्थं[K.अर्थो] यशश्चाग्र्यम्॥ ७८.३९ पञ्चवनस्पतिरचिते पञ्चत्वं याति तत्र यः शेत् ७८.३९ षट्सप्ताष्टतरूणां काष्ठैर्घटिते कुलविनाशः॥ ७९ रत्नपरीक्षाध्यायः ७९.०१ रत्नेन शुभेन शुभं भवति नृपाणामनिष्टमशुभेन् ७९.०१ यस्मादतः परीक्ष्यं दैवं रत्नाश्रितं तज्ज्ञैः॥ ७९.०२ द्विपहयवनितादीनां स्वगुणविशेषेण रत्नशब्दो +अस्ति। ७९.०२ इह तूपलरत्नानामधिकारो वज्रपूर्वाणाम्॥ ७९.०३ रत्नानि बलाद्दैत्याद्दधीचितो +अन्ये वदन्ति जातानि। ७९.०३ के चिद्भुवः स्वभावाद्वैचित्र्यं प्राहुरुपलानाम्॥ ७९.०४ वज्रेन्द्रनीलमरकतकर्केतरपद्मरागरुधिराख्याः। ७९.०४ वैदूर्य[K.वैडूर्य]पुलकविमलकराजमणिस्फतिकशशिकान्ताः॥ ७९.०५ सौगन्धिकगोमेदकशङ्खमहानीलपुष्परागाख्याः। ७९.०५ ब्रह्ममणिज्योतीरससस्यकमुक्ताप्रवालानि॥ ७९.०६ वेणातटे विशुद्धं शिरीषकुसुम*प्रभं[K.उपमं] च कौशलकम्। ७९.०६ सौराष्ट्रकमाताम्रं कृष्णं सौर्पारकं वज्रम्॥ ७९.०७ ईषत्ताम्रं हिमवति मतङ्गजं वल्लपुष्पसङ्काशम्। ७९.०७ आपीतं च कलिङ्गे श्यामं पौण्ड्रेषु सम्भूतम्॥ ७९.०८ ऐन्द्रं षडश्रि शुक्लं याम्यं सर्पास्यरूपमसितं च् ७९.०८ कदलीकाण्डनिकाशं वैष्णवमिति सर्वसंस्थानम्॥ ७९.०९ वारुणमबलागुह्योपमं भवेत्कर्णिकारपुष्पनिभम्। ७९.०९ शृङ्गाटकसंस्थानं व्याघ्राक्षिनिभं च हौतभुजम्॥ ७९.१० वायव्यं च यवोपममशोककुसुमप्रभं समुद्दिष्टम्। ७९.१० स्रोतः खनिः प्रकीर्णकमित्याकरसम्भवस्त्रिविधः॥ ७९.११ रक्तं पीतं च शुभं राजन्यानां सितं द्विजातीनाम्। ७९.११ शैरीषं वैश्यानां शूद्राणां शस्यते +असिनिभम्॥ ७९.१२ सितसर्षपाष्टकं तण्डुलो भवेत्तण्डुलैस्तु विंशत्या। ७९.१२ तुलितस्य द्वे लक्षे मूल्यं द्विद्व्यूनिते चैतत् ॥ ७९.१३ पादत्र्यंशार्धोनं त्रिभागपञ्चांशषोडशांशाश्च् ७९.१३ भागश्च पञ्चविंशः शतिकस्साहस्रिकश्चेति॥ ७९.१४ सर्वद्रव्याभेद्यं लघ्वम्भसि तरति रश्मिवत्स्निघ्दम्। ७९.१४ तडिदनलशक्रचापोपमं च वज्रं हितायोक्तम्॥ ७९.१५ काकपदमक्षिकाकेशधातुयुक्तानि शर्करैर्[K.शर्करा] विद्धम्। ७९.१५ द्विगुणाश्रि दग्ध[K.दिग्ध]कलुषत्रस्तविशीर्णानि न शुभानि॥ ७९.१६ यानि च बुद्बुददलिताग्रचिपिटवासीफलप्रदीर्घाणि। ७९.१६ सर्वेषां चैतेषां मूल्याद्भागो +अष्टमो हानिः॥ ७९.१७ वज्रं न किञ्चिदपि धारयितव्यमेके ७९.१७ पुत्रार्थिनीभिरबलाभिरुशन्ति तज्ज्ञाः। ७९.१७ शृङ्गाटकत्रिपुटधान्यकवत्स्थितं यच् ७९.१७ श्रोणीनिभं च शुभदं तनयार्थिनीनाम्॥ ७९.१८ स्वजनविभवजीवितक्षयं जनयति वज्रमनिष्टलक्षणम्। ७९.१८ अशनिविषभयारिनाशनं शुभमुपभोगकरं[K.उरुभोगकर] च भूभृताम्॥ ८० मुक्तालक्षणाध्यायः ८०.०१ द्विपभुजगशुक्तिशङ्खाभ्रवेणुतिमिसूकरप्रसूतानि। ८०.०१ मुक्ताफलानि तेषां बहुसाधु च शुक्तिजं भवति॥ ८०.०२ सिंहलकपारलौकिकसौराष्ट्रिकताम्रपर्णिपारशवाः। ८०.०२ कौबेरपाण्ड्यवाटकहैमा इत्याकरास्त्व्[K.ह्य्] अष्टौ॥ ८०.०३ बहुसंस्थानाः स्निग्धाः[K.स्निग्धा] हंसाभाः सिंहलाकराः स्थूलाः। ८०.०३ ईषत्ताम्राः श्वेतास्तमोवियुक्ताश्च ताम्राख्याः॥ ८०.०४ कृष्णाः श्वेताः पीताः सशर्कराः पारलौकिका विषमाः। ८०.०४ न स्थूला नात्यल्पा नवनीतनिभाश्च सौराष्ट्राः॥ ८०.०५ ज्योतिष्मत्यः[K.मन्तः] शुभ्रा गुरवो +अतिमहागुणाश्च पारशवाः। ८०.०५ लघु जर्जरं दधिनिभं *बृहद्द्विसंस्थानम्[K.बृहद्विसंस्थानम्] अपि हैमम्॥ ८०.०६ विषमं कृष्णश्वेतं[K.कृष्णं श्वेतम्] लघु कौबेरं प्रमाणतेजोवत् । ८०.०६ निम्बफलत्रिपुटधान्यकचूर्णाः स्युः पाण्ड्यवाटभवाः॥ ८०.०७ अतसीकुसुमश्यामं वैष्णवमैन्द्रं शशाङ्कसङ्काशम्। ८०.०७ हरितालनिभं वारुणमसितं यमदैवतं भवति॥ ८०.०८ परिणतदाडिमगुलिकागुञ्जाताम्रं च वायुदैवत्यम्। ८०.०८ निर्धूमानलकमलप्रभं च विज्ञेयमाग्नेयम्॥ ८०.०९ माषकचतुष्टयधृतस्यैकस्य शताहता त्रिपञ्चाशत् । ८०.०९ कार्षापणा निगदिता मूल्यं तेजोगुणयुतस्य् । ८०.१० माषकदलहान्यातो द्वात्रिंशद्विंशतिस्त्रयोदश च् ८०.१० अष्टौ च शतानि शतत्रयं त्रिपञ्चाशता सहितम्॥ ८०.११ पञ्चत्रिंशं शतमिति चत्वारः कृष्णला नवतिमूल्याः। ८०.११ सार्धास्तिस्रो गुञ्जाः सप्ततिमूल्यं धृतं रूपम्॥ ८०.१२ गुञ्जात्रयस्य मूल्यं पञ्चाशद्रूपका गुणयुतस्य् ८०.१२ रूपकपञ्चत्रिंशत्त्रयस्य गुञ्जार्धहीनस्य् । ८०.१३ पलदशभागो धरणं तद्यदि मुक्तास्त्रयोदश सुरूपाः। ८०.१३ *त्रिशती[ऊ.त्रिंशती] सपञ्चविंशा रूपकसङ्ख्या कृतं मूल्यम्॥ ८०.१४ षोडशकस्य द्विशती विंशतिरूपस्य सप्ततिः सशता। ८०.१४ यत्पञ्चविंशतिधृतं तस्य शतं त्रिंशता सहितम्॥ ८०.१५ त्रिंशत्सप्ततिमूल्यं चत्वारिंशच्छतार्धमूल्यं[K.मूल्या] च् ८०.१५ षष्टिः पञ्चोना वा धरणं पञ्चाष्टकं मूल्यम्॥ ८०.१६ मुक्ताशीत्या त्रिंशच्छतस्य सा पञ्चरूपकविहीना। ८०.१६ द्वित्रिचतुःपञ्चशता द्वादशषट्पञ्चकत्रितयम्॥ ८०.१७ पिक्कापिच्चार्घार्धा रवकः सिक्थं त्रयोदशाद्यानाम्। ८०.१७ संज्णाः परतो निगराश्चूर्णाश्चाशीतिपूर्वाणाम्॥ ८०.१८ एतद्गुणयुक्तानां धरणधृतानां प्रकीर्तितं[K.प्रकीतितम्] मूल्यम्। ८०.१८ परिकल्प्यमन्तराले हीनगुणाणां क्षयः कार्यः॥ ८०.१९ कृष्णश्वेतकपीतकताम्राणामीषदपि च विषमाणाम्। ८०.१९ त्र्यंशोनं विषमकपीतयोश्च षड्भागदलहीनम्॥ ८०.२० ऐरावतकुलजानां पुष्यश्रवणेन्दुसूर्यदिवसेषु। ८०.२० ये चोत्तरायणभवा ग्रहणे +अर्केन्द्वोश्च भद्रेभाः॥ ८०.२१ तेषां किल जायन्ते मुक्ताः कुम्भेषु सरदकोशेषु। ८०.२१ बहवो बृहत्प्रमाणा बहुसंस्थानाः प्रभायुक्ताः॥ ८०.२२ नैषामर्घः कार्यो न च वेधो +अतीव ते प्रभायुक्ताः। ८०.२२ सुतविजयारोग्यकरा महापवित्रा धृता राज्ञाम्॥ ८०.२३ दंष्ट्रामूले शशिकान्तिसप्रभं बहुगुणं च वाराहम्। ८०.२३ तिमिजं मत्स्याआक्षीभं बृहत्पवित्रं बहुगुणं च् । ८०.२४ वर्षोपलवज्जातं वायुस्कन्धाच्च सप्तमाद्भ्रष्टम्। ८०.२४ ह्रियते किल खाद्दिव्यैस्तडित्प्रभं मेघसम्भूतम्॥ ८०.२५ तक्षकवासुकिकुलजाः कामगमा ये च पन्नगास्तेषाम्। ८०.२५ स्निग्धा नीलद्युतयो भवन्ति मुक्ताः फणस्यान्त् । ८०.२६ शस्ते +अवनिप्रदेशे रजतमये भाजने स्थिते च यदि। ८०.२६ वर्षति देवो +अकस्मात्तज्ज्ञेयं नागसम्भूतम्॥ ८०.२७ अपहरति विषमलक्ष्मीं क्षपयति शत्रून् यशो विकाशयति। ८०.२७ भौजङ्गं नृपतीनां धृतमकृतार्घं विजयदं च् । ८०.२८ कर्पूरस्फटिकनिभं चिपिटं विषमं च वेणुजं ज्ञेयम्। ८०.२८ शङ्खोद्भवं शशिनिभं वृत्तं भ्राजिष्णु रुचिरं च् । ८०.२९ शङ्खतिमिवेणुवारणवराहभुजगाभ्रजान्य्*अवैद्यानि[K.अवैध्यानि ववेद्यानि]। ८०.२९ अमितगुणत्वाच्चैषामर्घः शास्त्रे न निर्दिष्टः॥ ८०.३० एतानि सर्वाणि महागुणानि ८०.३० सुतार्थसौभाग्ययशस्कराणि। ८०.३० रुक्शोकहन्तॄणि च पार्थिवानां ८०.३० मुक्ताफलानीप्सितकामदानि॥ ८०.३१ सुरभूषणं लतानां सहस्रमष्टोत्तरं चतुर्हस्तम्। ८०.३१ इन्दुच्छन्दो[K.इन्द्रच्छन्दो] नाम्ना विजयच्छन्दस्तदर्धेन् । ८०.३२ शतमष्टयुतं हारो देवच्छन्दो ह्यशीतिरेकयुता। ८०.३२ अष्टाष्टको +अर्धहारो रश्मिकलापश्च नवषट्कः॥ ८०.३३ द्वात्रिंशता तु गुच्छो विंशत्या कीर्तितो +अर्धगुच्छाख्यः। ८०.३३ षोडशभिर्माणवको द्वादशभिश्चार्धमाणवकः॥ ८०.३४ मन्दरसंज्ञो +अष्टाभिः पञ्चलता हारफलकमित्युक्तम्। ८०.३४ सप्ताविंशतिमुक्ता हस्तो नक्षत्रमालेति॥ ८०.३५ अन्तरमणिसंयुक्ता मणिसोपानं सुवर्णगुलिकैर्वा। ८०.३५ तरलकमणिमध्यं तद्विज्ञेयं चाटुकारमिति॥ ८०.३६ एकावली नाम यथेष्टसङ्ख्या ८०.३६ हस्तप्रमाणा मणिविप्रयुक्ता। ८०.३६ संयोजिता या मणिना तु मध्ये ८०.३६ यष्टीति सा भूषणविद्भिरुक्तम्॥ ८१ पद्मरागलक्षणाद्यायः ८१.०१ सौगन्धिककुरुविन्दस्फटिकेभ्यः पद्मरागसम्भूतिः[Kऽस्त्र्. पद्मरागो सम्भूतिः]। ८१.०१ सौगन्धिकजा भ्रमराञ्जनाब्जजम्बूरसद्युतयः॥ ८१.०२ कुरुविन्दभवाः शबला मन्दद्युतयश्च धातुभिर्विद्धाः। ८१.०२ स्फटिकभवा द्युतिमन्तो नानावर्णा विशुद्धाश्च् । ८१.०३ स्निग्धः प्रभानुलेपी स्वच्छो +अर्चिष्मान् गुरुः सुसंस्थानः। ८१.०३ अन्तःप्रभो +अतिरागो[K.अतिरागा] मणिरत्नगुणाः समस्तानाम्॥ ८१.०४ कलुषा मन्दद्युतयो लेखाकीर्णाः सधातवः खण्डाः। ८१.०४ दुर्विद्धा न मनोज्ञाः सशर्कराश्चेति मणिदोषाः॥ ८१.०५ भ्रमरशिखिकण्ठवर्णो दीपशिखासप्रभो भुजङ्गानाम्। ८१.०५ भवति मणिः किक मूर्धनि यो +अनर्घेयः स विज्ञेयः॥ ८१.०६ यस्तं बिभर्ति मनुजाधिपतिर्न तस्य ८१.०६ दोषा भवन्ति विषरोगकृताः कदा चित् । ८१.०६ राष्ट्रे च नित्यमभिवर्षति तस्य देवः ८१.०६ शत्रूंश्च नाशयति तस्य मणेः प्रभावात् ॥ ८१.०७ षड्विंशतिः सहस्राण्येकस्य मणेः पलप्रमाणस्य् ८१.०७ कर्षत्रयस्य विंशतिरुपदिष्टा पद्मरागस्य् । ८१.०८ अर्धपलस्य द्वादश कर्षस्य एकस्य षट्सहस्राणि। ८१.०८ यच्चाष्टमाषकधृतं तस्य सहस्रत्रयं मूल्यम्॥ ८१.०९ माषकचतुष्टयं दशशतक्रयं द्वौ तु पञ्चशतमूल्यौ। ८१.०९ परिकल्प्यमन्तराले मूल्यं हीनाधिकगुणानाम्॥ ८१.१० वर्णन्यूनस्यार्धं तेजोहीनस्य मूल्यमष्टांशम्। ८१.१० अल्पगुणो बहुदोषो मूल्यात्प्राप्नोति विंशांशम्॥ ८१.११ आधूम्रं व्रणबहुलं स्वल्पगुणं चाप्नुयाद्द्विशतभागम्। ८१.११ इति पद्मरागमूल्यं पूर्वाचार्यैः समुद्दिष्टम्॥ ८२ मरकतलक्षणाध्यायः। ८२.०१ शुकवंशपत्रकदलीशिरीषकुसुमप्रभं गुणोपेतम्। ८२.०१ सुरपितृकार्ये मरकतम्[K.रकतम्] अतीव शुभदं नृणां विहितम्[K.विधृतम्]॥ ८३ दीपलक्षणाध्यायः ८३.०१ वामावर्तो मलिनकिरणः सस्फुलिङ्गो +अल्पमूर्तिः ८३.०१ क्षिप्रं नाशं व्रजति विमलस्नेहवर्त्यन्वितो +अपि। ८३.०१ दीपः पापं कथयति फलं शब्दवान् वेपनश्च ८३.०१ व्याकीर्णार्चिर्विशलभमरुद्यश्च नाशं प्रयाति॥ ८३.०२ दीपः संहतमूर्तिरायततनुर्निर्वेपनो दीप्तिमान् ८३.०२ निःशब्दो रुचिरः प्रदक्षिणगतिर्वैदूर्य[K.वैडूर्य]हेमद्युतिः। ८३.०२ लक्ष्मीं क्षिप्रमभिव्यनक्ति सुचिरं[K.रुचिरं, Kऽस्त्र्. सुचिरम्] यश्चोद्यतं दीप्यते ८३.०२ शेषं लक्षणमग्निलक्षणसमं योज्यं यथायुक्तितः॥ ८४ दन्तकाष्ठलक्षणाध्यायः ८४.०१ वल्लीलतागुल्मतरुप्रभेदैः ८४.०१ स्युर्दन्तकाष्ठानि सहस्रशो यैः। ८४.०१ फलानि वाच्यान्यथ[K.अति] तत्प्रसङ्गो ८४.०१ मा भूदतो वच्म्यथ कामिकानि॥ ८४.०२ अज्ञातपूर्वाणि न दन्तकाष्ठान्य् ८४.०२ अद्यान्न पत्रैश्च समन्वितानि। ८४.०२ न युग्मपर्वाणि न पाटितानि ८४.०२ न चोर्ध्वशुष्काणि विना त्वचा च् । ८४.०३ वैकङ्कतश्रीफलकाश्मरीषु ८४.०३ ब्राह्मी द्युतिः क्षेमतरौ सुदाराः। ८४.०३ वृद्धिर्वटे +अर्के प्रचुरं च तेजः ८४.०३ पुत्रा मधूके सगुणाः[K.ककुभे] प्रियत्वम्॥ ८४.०४ लक्ष्मीः शिरीषे च तथा करञ्जे ८४.०४ प्लक्षे +अर्थसिद्धिः समभीप्सिता स्यात् । ८४.०४ मान्यत्वमायाति जनस्य जात्यां ८४.०४ प्राधान्यमश्वत्थतरौ वदन्ति॥ ८४.०५ आरोग्यमायुर्बदरीबृहत्योर् ८४.०५ ऐश्वर्यवृद्धिः खदिरे सबिल्व् ८४.०५ द्रव्याणि चेष्टान्यतिमुक्तके स्युः ८४.०५ प्राप्नोति तान्येव पुनः कदम्ब् । ८४.०६ नीपे[K.निम्बे] +अर्थाप्तिः करवीरे +अन्नलब्धिर् ८४.०६ भाण्डीरे स्याद्*अन्नमेवं[K.इदमेव] प्रभूतम्। ८४.०६ शम्यां शत्रूनपहन्त्यर्जुने च ८४.०६ श्यामायां च द्विषतामेव नाशः॥ ८४.०७ शाले +अश्वकर्णे च वदन्ति गौरवं ८४.०७ सभद्रदारावपि चाटरूषक् ८४.०७ वाल्लभ्यमायाति जनस्य सर्वतः ८४.०७ प्रियङ्ग्वपामार्गसजम्बुदाडिमैः॥ ८४.०८ उदङ्मुखः प्राङ्मुख एव वाब्दं ८४.०८ कामं यथेष्ठं[ऊ.यथेष्टं] हृदये निवेश्य् ८४.०८ अद्यादनिन्दन्[K.अनिन्द्यं] च सुखोपविष्टः ८४.०८ प्रक्षाल्य जह्याच्च शुचिप्रदेश् । ८४.०९ अभिमुखपतितं प्रशान्तदिक्स्थं ८४.०९ शुभमतिशोभनमूर्ध्वसंस्थितं यत् । ८४.०९ अशुभकरमतो +अन्यथा प्रदिष्टं ८४.०९ स्थितपतितं च करोति मृष्टमन्नम्॥ ८५ शाकुनाध्यायः ८५.०१ यत्शक्रशुक्र[K.शुक्रशक्र]वागीशकपिष्ठलगरुत्मताम्। ८५.०१ मतेभ्यः प्राह ऋषभो भागुरेर्देवलस्य च् । ८५.०२ भारद्वाजमतं दृष्ट्वा यच्च श्रीद्रव्यवर्धनः। ८५.०२ आवन्तिकः प्राह नृपो महाराजाधिराजकः॥ ८५.०३ सप्तर्षीणां मतं यच्च संस्कृतं प्राकृतं च यत् । ८५.०३ यानि चोक्तानि गर्गाद्यैर्यात्राकारैश्च भूरिभिः॥ ८५.०४ तानि दृष्ट्वा चकारेमं सर्वशाकुनसंग्रहम्। ८५.०४ वराहमिहिरः प्रीत्या शिष्याणां ज्ञानमुत्तमम्॥ ८५.०५ अन्यजन्मान्तरकृतं कर्म पुंसां शुभाशुभम्। ८५.०५ यत्तस्य शकुनः पाकं निवेदयति गच्छताम्॥ ८५.०६ ग्रामारण्याम्बुभूव्योमद्युनिशोभयचारिणः। ८५.०६ रुतयातेक्षितोक्तेषु ग्राह्याः पुंस्त्रीनपुंसकाः[K.स्त्रीपुन्नपुंसकाः]॥ ८५.०७ पृथग्जात्यनवस्थानादेषां व्यक्तिर्न लक्ष्यत् ८५.०७ सामान्यलक्षणोद्देशे श्लोकावृषिकृताविमौ॥ ८५.०८ पीनोन्नतविकृष्टांसाः पृथुग्रीवाः सुवक्षसः। ८५.०८ स्वल्पगम्भीरविरुताः पुंांसः स्थिरविक्रमाः॥ ८५.०९ तनूरस्कशिरोग्रीवाः सूक्ष्मास्यपदविक्रमाः। ८५.०९ प्रसक्तमृदुभाषिण्यः स्त्रियो +अतो +अन्यन्नपुंसकम्॥ ८५.१० ग्रामारण्यप्रचाराद्यं लोकादेवोपलक्षयेत् । ८५.१० संचिक्षिप्सुरहं वच्मि यात्रामात्रप्रयोजनम्॥ ८५.११ पथ्यात्मानं नृपं सैन्ये पुरे चोद्दिश्य देवताम्। ८५.११ सार्थे प्रधानं साम्ये[K.साम्यं] स्याज्जातिविद्यावयो +अधिकम्॥ ८५.१२ मुक्तप्राप्तैष्यदर्कासु फलं दिक्षु तथाविधम्। ८५.१२ अङ्गार[K.अङ्गारि]दीप्तधूमिन्यस्ताश्च शान्तास्ततो +अपराः[K.+अपरा, Kऽस्त्र्. अपराः]॥ ८५.१३ तत्पञ्चमदिशां तुल्यं शुभं त्रैकाल्यमादिशेत् । ८५.१३ परिशेषदिशोर्[K.परिशेषयोर्] वाच्यं यथासन्नं शुभाशुभम्॥ ८५.१४ शीघ्रमासन्ननिम्नस्थैश्चिरादुन्नतदूरगैः। ८५.१४ स्थानवृद्ध्युपघाताच्च तद्वद्ब्रूयात्फलं पुनः॥ ८५.१५ क्षणतिथ्युडुवातार्कैर्देवदीप्तो यथोत्तरम्। ८५.१५ क्रियादीप्तो गतिस्थानभावस्वरविचेष्टितैः॥ ८५.१६ दशधैवं प्रशान्तो +अपि सौम्यस्तृणफलाशनः। ८५.१६ मांसामेध्याशने रौद्रो विमिश्रो +अन्नाशनः स्मृतः॥ ८५.१७ हर्म्यप्रासादमङ्गल्यमनोज्ञस्थानसंस्थिताः। ८५.१७ श्रेष्ठा मधुरसक्षीरफलपुष्पद्रुमेषु च् । ८५.१८ स्वकाले गिरितोयस्था बलिनो द्युनिशाचराः। ८५.१८ क्लीबस्त्री*पुरुषा ज्ञेया[K.पुरुशाश्च एषां] बलिनः स्युर्यथोत्तरम्॥ ८५.१९ जवजातिबलस्थानहर्षसत्त्वस्वरान्विताः। ८५.१९ स्वभूमावनुलोमाश्च तदूनाः स्युर्विवर्जिताः॥ ८५.२० कुक्कुटेभपिरिल्यश्च शिखिवञ्जुलछिक्कराः। ८५.२० बलिनः सिंहनादश्च कूटपूरी च पूर्वतः॥ ८५.२१ क्रोष्टुकोलूकहारीतकाककोकर्क्षपिङ्गलाः। ८५.२१ कपोतरुदिताक्रन्दक्रूरशब्दाश्च याम्यतः॥ ८५.२२ गोशशक्रौञ्चलोमाशहंसोत्क्रोशकपिञ्जलाः। ८५.२२ विडालोत्सववादित्रगीतहासाश्च वारुणाः॥ ८५.२३ शतपत्रकुरङ्गाखुमृगैकशफकोकिलाः। ८५.२३ चाषशल्यकपुण्याहघण्टाशङ्खरवा उदक् ॥ ८५.२४ न ग्राम्यो +अरण्यगो ग्राह्यो नारण्यो ग्राम्यसंस्थितः[K.ग्रामसंस्थितः]। ८५.२४ दिवाचरो न शर्वर्यां न च नक्तंचरो दिवा॥ ८५.२५ द्वन्द्वरोगार्दितत्रस्ताः कलहामिषकाङ्क्षिणः ८५.२५ आपगान्तरिता मत्ता न ग्राह्याः शकुनाः क्व चित् ॥ ८५.२६ रोहिताश्वाज*वालेयाः कुरङ्ग[K.वालेयकुरङ्ग]उष्ट्रमृगाः शशः। ८५.२६ निष्फलाः शिशिरे ज्ञेया वसन्ते काककोकिलौ॥ ८५.२७ न तु भाद्रपदे ग्राह्याः सूकरश्ववृकादयः। ८५.२७ शारद्य[K.शरद्य]अब्जादगोक्रौञ्चाः श्रावणे हस्तिचातकौ॥ ८५.२८ व्याघ्रर्क्षवानरद्वीपिमहिषाः सबिलेशयाः। ८५.२८ हेमन्ते निष्फला ज्ञेया बालाः सर्वे विमानुषाः॥ ८५.२९ ऐन्द्रानलदिशोर्मध्ये त्रिभागेषु व्यवस्थिताः। ८५.२९ कोशाध्यक्षानलाजीवितपोयुक्ताः प्रदक्षिणम्॥ ८५.३० शिल्पी भिक्षुर्विवस्त्रा स्त्री याम्यानलदिगन्तर् ८५.३० परतश्चापि मातङ्गगोपधर्मसमाश्रयाः॥ ८५.३१ नैरृतीवारुणीमध्ये प्रमदासूतितस्कराः। ८५.३१ शौण्डिकः शाकुनी हिंस्रो वायव्या[K.वायव्य]पश्चिमान्तर् । ८५.३२ विषघातकगोस्वामिकुहकज्ञास्ततः परम्। ८५.३२ धनवानीक्षणीकश्च मालाकारः परं ततः॥ ८५.३३ वैष्णवश्चरकश्चैव वाजिनां रक्षणे रतः। ८५.३३ *द्वात्रिंशदेवं[K.एवं द्वात्रिंशतो] भेदाः स्युः पूर्वदिग्भिः सहोदिताः॥ ८५.३४ राजा कुमारो नेता च दूतः श्रेष्ठी चरो द्विजः। ८५.३४ राजाध्यक्षश्[K.ऊ.गजाध्यक्षश्] च पूर्वाद्याः क्षत्रियाद्याश्चतुर्दिशम्॥ ८५.३५ गच्छतस्तिष्ठतो वापि दिशि यस्यां व्यवस्थितः। ८५.३५ विरौति शकुनो वाच्यस्तद्दिग्जेन समागमः॥ ८५.३६ भिन्नभैरवदीनार्तपरुषक्षामजर्जराः। ८५.३६ स्वना[K.स्वरा] नेष्टाः शुभाः शान्त[K.शान्ता]हृष्टप्रकृतिपूरिताः॥ ८५.३७ शिवा श्यामा रला छुच्छुः पिङ्गला गृहगोधिका। ८५.३७ सूकरी परपुष्टा च पुन्नामानश्च वामतः॥ ८५.३८ स्त्रीसंज्ञा भासभषककपिश्रीकर्ण*धिक्कराः[K.छिक्कराः]। ८५.३८ शिखिश्रीकण्ठपिप्पीकरुरुश्येनाश्च दक्षिणाः॥ ८५.३९ क्ष्वेडास्फोटितपुण्याहगीतशङ्खाम्बुनिःस्वनाः। ८५.३९ सतूर्याध्ययनाः पुंवत्स्त्रीवदन्या गिरः शुभाः॥ ८५.४० ग्रामौ मध्यमषड्जौ तु गान्धारश्चेति शोभनाः। ८५.४० षड्ज[K.षड्जा]मध्यमगान्धारा ऋषभश्च स्वरा हिताः॥ ८५.४१ रुतकीर्तनदृष्टेषु भारद्वाजाजबर्हिणः। ८५.४१ धन्या नकुलचाषौ च सरटः पापदो +अग्रतः॥ ८५.४२ जाहकाहिशशक्रोडगोधानां कीर्तनं शुभम्। ८५.४२ *रुतं सन्दर्शनं[K.रतसन्दर्शनं] नेष्टं प्रतीपं वानरर्क्षयोः॥ ८५.४३ ओजाः प्रदक्षिणं शस्ता मृगाः सनकुलाण्डजाः। ८५.४३ चाषः सनकुलो वामो भृगुराहापराह्णतः॥ ८५.४४ छिक्करः कूटपूरी च पिरिली चाह्नि दक्षिणाः। ८५.४४ अपसव्याः सदा शस्ता दंष्ट्रिणः सबिलेशयाः॥ ८५.४५ श्रेष्ठे हयसिते प्राच्यां शवमांसे च दक्षिण् ८५.४५ कन्यकादधिनी पश्चादुदग्गोविप्रसाधवः॥ ८५.४६ जालश्वचरणौ नेष्टौ प्राग्याम्यौ शस्त्रघातकौ। ८५.४६ पश्चादासवषण्ढौ च खलासनहलान्युदक् ॥ ८५.४७ कर्मसङ्गमयुद्धेषु प्रवेशे नष्टमार्गण् ८५.४७ यानव्यस्तगता ग्राह्या विशेषश्चात्र वक्ष्यत् । ८५.४८ दिवा प्रस्थानवद्ग्राह्याः कुरङ्गरुरुवानराः। ८५.४८ अह्नश्च प्रथमे भागे चाषवञ्जुलकुक्कुटाः॥ ८५.४९ पश्चिमे शर्वरीभागे नप्तृकोलूकपिङ्गलाः। ८५.४९ सर्व एव विपर्यस्ता ग्राह्याः सार्थेषु योषिताम्॥ ८५.५० नृपसन्दर्शने ग्राह्यः प्रवेशे +अपि प्रयाणवत् । ८५.५० गिर्यरण्य*प्रवेशेषु[K.प्रवेशे च] नदीनां चावगाहन् । ८५.५१ वामदक्षिणगौ शस्तौ यौ तु तावग्रपृष्ठगौ। ८५.५१ क्रियादीप्तौ विनाशाय यातुः परिघसंज्ञितौ॥ ८५.५२ तावेव तु यथाभागं प्रशान्तरुतचेष्टितौ। ८५.५२ शकुनौ शकुनद्वारसंज्ञितावर्थसिद्धय् । ८५.५३ के चित्तु शकुनद्वारमिच्छन्त्युभयतः स्थितैः। ८५.५३ शकुनैरेकजातीयैः शान्तचेष्टाविराविभिः॥ ८५.५४ विसर्जयति यद्येक एकश्च प्रतिषेधति। ८५.५४ स विरोधो +अशुभो यातुर्ग्राह्यो यो[K.ऊ.वा] बलवत्तरः॥ ८५.५५ पूर्वं प्रावेशिको[K.प्रावेशेको] भूत्वा पुनः प्रास्थानिको भवेत् । ८५.५५ सुखेन सिद्धिमाचष्टे प्रवेशे तद्विपर्ययात्[K.तद्विपर्ययः]॥ ८५.५६ विसर्ज्य शकुनः पूर्वं स एव निरुणद्धि चेत् । ८५.५६ प्राह यातुररेर्मृत्युं डमरं रोगमेव वा॥ ८५.५७ अपसव्यास्तु शकुना दीप्ता भयनिवेदिनः। ८५.५७ आरम्भे शकुनो दीप्तो वर्षान्तस्तद्भयङ्करः॥ ८५.५८ तिथिवाय्वर्कभस्थानचेष्टादीप्ता यथाक्रमम्। ८५.५८ धनसैन्यबलाङ्गेष्टकर्मणां स्युर्भयङ्कराः॥ ८५.५९ जीमूतध्वनिदीप्तेषु भयं भवति मारुतात् । ८५.५९ उभयोः सन्ध्ययोर्दीप्ताः शस्त्रोद्भवभयङ्कराः॥ ८५.६० चितिकेशकपालेषु मृत्युबन्धवधप्रदाः। ८५.६० कण्टकीकाष्ठभस्मस्थाः कलहायासदुःखदाः॥ ८५.६१ अप्रसिद्धिं भयं वापि निःसाराश्मव्यवस्थिताः। ८५.६१ कुर्वन्ति शकुना दीप्ताः शान्ता याप्यफलास्तु त् । ८५.६२ असिद्धिसिद्धिदौ ज्ञेयौ निर्हाराहार[K.निर्हादाहार]कारिणौ। ८५.६२ स्थानाद्रुवन् व्रजेद्यात्रां शंसते त्वन्यथागमम्॥ ८५.६३ कलहः स्वरदीप्तेषु स्थानदीप्तेषु विग्रहः। ८५.६३ उच्चमादौ स्वरं कृत्वा नीचं पश्चाच्च दोषकृत्[K.मोषकृत्]॥ ८५.६४ एकस्थाने रुवन् दीप्तः सप्ताहाद्ग्रामघातकः[K.ग्रामघातकृत्]। ८५.६४ पुरदेशनरेन्द्राणामृत्वर्धायनवत्सरात् ८५.६५ सर्वे दुर्भिक्षकर्तारः स्वजातिपिशिताशिनः[K.अशनाः]॥ ८५.६५ सर्पमूषकमार्जार*पृथुलोम[K.पृथुरोम]विवर्जिताः॥ ८५.६६ परयोनिषु गच्छन्तो मैथुनं देशनाशनाः। ८५.६६ अन्यत्र वेसरोत्पत्तेर्नृणां चाजातिमैथुनात् ॥ ८५.६७ बन्धघातभयानि स्युः पादोरूमस्तकान्तिगैः। ८५.६७ शष्पापः[K.अपशष्प]पिशितान्नादैर्*दोषवर्षक्षय[K.वर्षमोषक्षत ऊ.दोषवर्षक्षत]ग्रहाः॥ ८५.६८ क्रूरोग्रदोषदुष्टैश्च प्रधाननृपवृत्तकैः। ८५.६८ चिरकालेन[K.चिरकालैश्च] दीप्ताद्यास्वागमो दिक्षु तन्नृणाम्॥ ८५.६९ सद्रव्यो बलवांश्च स्यात्सद्रव्यस्यागमो भवेत् । ८५.६९ द्युतिमान् विनतप्रेक्षी सौम्यो दारुणवृत्तकृत् ॥ ८५.७० विदिक्स्थः शकुनो दीप्तो वामस्थेनानुवाशितः। ८५.७० स्त्रियाः संग्रहणं प्राह तद्दिगाख्यातयोनितः॥ ८५.७१ शान्तः पञ्चमदीप्तेन विरुतो विजयावहः। ८५.७१ दिग्नरागमकारी वा दोषकृत्तद्विपर्यय् । ८५.७२ वामसव्यगतो[K.रुतो] मध्यः प्राह स्वपरयोर्भयम्। ८५.७२ मरणं कथयन्ति एते सर्वे समविराविणः॥ ८५.७३ वृक्षाग्रमध्यमूलेषु गजाश्वरथिकागमः। ८५.७३ दीर्घाब्जमुषिताग्रेषु नरनौशिबिकागमः॥ ८५.७४ शकटेनोन्नतस्थे वा[K.च] छायास्थे छत्रसंयुते[K.छत्रसम्युतः]। ८५.७४ एकत्रिपञ्चसप्ताहात्पूर्वाद्यास्वन्तरासु च् । ८५.७५ सुरपतिहुतवहयमनिरृतिवरुणपवनेन्दुसङ्कराः *क्रमशः[K.ओमित्तेद्]। ८५.७५ प्राच्याद्यानां पतयो दिशः पुमांसो +अङ्गना विदिशः॥ ८५.७६ तरुतालीविदलाम्बरसलिलजशरचर्मपट्टलेखाः स्युः। ८५.७६ द्वात्रिंशत्प्रविभक्ते दिक्चक्रे तेषु कार्याणि॥ ८५.७७ व्यायामशिखिनिकूजितकलहाम्भोनिगडमन्त्रगोशब्दाः। ८५.७७ वर्णास्तु[K.च] रक्तपीतककृष्णसिताः कोणगा मिश्राः॥ ८५.७८ चिह्नं ध्वजो दग्धमथ श्मशानं ८५.७८ दरी जलं पर्वतयज्ञघोषाः। ८५.७८ एतेषु संयोगभयानि विन्द्याद् ८५.७८ अन्यानि वा स्थानविकल्पितानि॥ ८५.७९ स्त्रीणां विकल्पा बृहती कुमारी ८५.७९ व्यङ्गा विगन्धा त्वथ नीलवस्त्रा। ८५.७९ कुस्त्री प्रदीर्घा विधवा च ताश्च ८५.७९ संयोगचिन्ता परिवेदिकाः स्युः॥ ८५.८० पृच्छासु रूप्यकनकातुरभामिनीनां ८५.८० मेषाव्ययानमखगोकुलसंश्रयासु। ८५.८० न्यग्रोधरक्ततरुरोध्रककीचकाख्याश् ८५.८० चूतद्रुमाः खदिरबिल्वनगार्जुनाश्च् । ८६ शाकुनेऽ+अन्तरचक्राध्यायः ८६.०१ ऐन्द्र्यां दिशि शान्तायां विरुवन्नृपसंश्रितागमं वक्ति। ८६.०१ [K.शकुनिः] पूजालाभं मणिरत्नद्रव्यसम्प्राप्तिम्॥ ८६.०२ तदनन्तरदिशि कनकागमो भवेद्वाञ्छितार्थसिद्धिश्च् ८६.०२ आयुधधनपूगफलागमस्तृतीये भवेद्भाग् । ८६.०३ स्निग्धद्विजस्य सन्दर्शनं चतुर्थे तथाहिताग्नेश्च् ८६.०३ कोणे +अनुजीविभिक्षुप्रदर्शनं कनकलोहाप्तिः॥ ८६.०४ याम्येनाद्ये नृपपुत्रदर्शनं सिद्धिरभिमतस्याप्तिः। ८६.०४ परतः स्त्रीधर्माप्तिः सर्षपयवलब्धिरप्युक्ता॥ ८६.०५ कोणाच्चतुर्थखण्डे लब्धिर्द्रव्यस्य पूर्वनष्टस्य् ८६.०५ यद्वा तद्वा फलमपि यात्रायां प्राप्नुयाद्याता॥ ८६.०६ यात्रासिद्धिः समदक्षिणेन शिखिमहिषकुक्कुटाप्तिश्च् ८६.०६ याम्याद्द्वितीयभागे चारणसङ्गः शुभं प्रीतिः॥ ८६.०७ ऊर्ध्वं सिद्धिः कैवर्तसङ्गमो मीनतित्तिराद्याप्तिः। ८६.०७ प्रव्रजितदर्शनं तत्परे च पक्वान्नफललब्धिः॥ ८६.०८ नैरृत्यां स्त्रीलाभस्तुरगालङ्कारदूतलेखाप्तिः। ८६.०८ परतो +अस्य चर्मतत्शिल्पिदर्शनं चर्ममयलब्धिः॥ ८६.०९ वानरभिक्षुश्रवणावलोकनं नैरृतात्तृतीयांश् ८६.०९ फलकुसुमदन्तघटितागमश्च कोणाच्चतुर्थांश् । ८६.१० वारुण्यामर्णवजातरत्नवैदूर्य[K.वैडूर्य]मणिमयप्राप्तिः। ८६.१० परतो +अतः शबरव्याधचौरसङ्गः पिशितलब्धिः॥ ८६.११ परतो +अपि दर्शनं वातरोगिणां चन्दनागुरुप्राप्तिः। ८६.११ आयुधपुस्तकलब्धिस्तद्वृत्तिसमागमश्चोर्ध्वम्॥ ८६.१२ वायव्ये फेनकचामराउर्णिकाप्तिः समेति कायस्थः। ८६.१२ मृन्मयलाभो +अन्यस्मिन् वैतालिकडिण्डिभाण्डानाम्॥ ८६.१३ वायव्याच्च तृतीये मित्रेण समागमो धनप्राप्तिः। ८६.१३ वस्त्राश्वाप्तिरतः परमिष्टसुहृत्सम्प्रयोगश्च् । ८६.१४ दधितण्डुललाजानां लब्धिरुदग्दर्शनं च विप्रस्य् ८६.१४ अर्थावाप्तिरनन्तरमुपगच्छति सार्थवाहश्च् । ८६.१५ वेश्यावटुदाससमागमः परे शुक्ल[K.शुष्क]पुष्पफललब्धिः। ८६.१५ *अत ऊर्ध्वं[K.अतः परं] चित्रकरस्य दर्शनं चित्रवस्त्राप्तिः[K.वस्त्रसम्प्राप्तिः]॥ ८६.१६ ऐशान्यां देवलकोपसङ्गमो धान्यरत्नपशुलब्धिः। ८६.१६ प्राक्प्रथमे वस्त्राप्तिः समागमश्चापि बन्धक्या॥ ८६.१७ रजकेन समायोगो जलजद्रव्यागमश्च परतो +अतः। ८६.१७ हस्त्युपजीविसमाजश्चास्माद्धनहस्तिलब्धिश्च् । ८६.१८ द्वात्रिंशत्प्रविभक्तं दिक्चक्रं *वास्तुवत्सनेम्युक्तम्[K.वास्तुबन्धने अप्युक्तम्]। ८६.१८ अरनाभिस्थैरन्तः फलानि नवधा विकल्प्यानि॥ ८६.१९ नाभिस्थे बन्धुसुहृत्समागमस्तुष्टिरुत्तमा भवति। ८६.१९ प्राग्रक्तपट्टवस्त्रागमस्त्वरे नृपतिसंयोगः॥ ८६.२० आग्नेये कौलिकतक्षपारिकर्माश्वसूतसंयोगः। ८६.२० लब्धिश्च तत्कृतानां द्रव्याणामश्वलब्धिर्वा॥ ८६.२१ नेमीभागं बुद्ध्वा नाभीभागं च दक्षिणे यो +अरः। ८६.२१ धार्मिकजनसंयोगस्तत्र भवेद्धर्मलाभश्च् । ८६.२२ उस्राक्रीडककापालिकागमो नैरृते समुद्दिष्टः। ८६.२२ वृषभस्य चात्र लब्धिर्माषकुलत्थाद्यमशनं च् । ८६.२३ अपरस्यां दिशि यो +अरस्तत्रासक्तिः कृषीवलैर्भवति। ८६.२३ सामुद्रद्रव्यसुसारकाचफलमद्यलब्धिश्च् । ८६.२४ भारवहतक्षभिक्षुकसन्दर्शनमपि च वायुदिक्संस्थ् ८६.२४ तिलककुसुमस्य लब्धिः सनागपुन्नागकुसुमस्य् । ८६.२५ कौबेर्यां दिशि *यो +अरस्तत्रस्थो[K.शकुनः शान्तायां] वित्तलाभमाख्याति। ८६.२५ भागवतेन समागमनम्[K.ऊ.समागमम्] आचष्टे पीतवस्त्रैश्च् । ८६.२६ ऐशाने व्रतयुक्ता वनिता सन्दर्शनं समुपयाति। ८६.२६ लब्धिश्च परिज्ञेया कृष्णायःशस्त्र[K.कृष्णायोवस्त्र]घण्टानाम्॥ ८६.२७ याम्ये +अष्टांशे पश्चाद्द्विषट्त्रिसप्ताष्टमेषु मध्यफला। ८६.२७ सौम्येन च द्वितीये शेषेष्वतिशोभना यात्रा॥ ८६.२८ अभ्यन्तरे तु नाभ्यां शुभफलदा भवति षट्सु चारेषु। ८६.२८ वायव्यानैरृतयोररयोः[K.?उभय्योः] क्लेशावहा यात्रा॥ ८६.२९ शान्तासु दिक्षु फलमिदमुक्तं दीप्तास्वतो +अभिधास्यामि। ८६.२९ ऐन्द्र्यां भयं नरेन्द्रात्समागमश्चैव शात्रूणाम्॥ ८६.३० तदनन्तरदिशि नाशः कनकस्य भयं सुवर्णकाराणाम्। ८६.३० अर्थक्षयस्तृतीये कलहः शस्त्रप्रकोपश्च् । ८६.३१ अग्निभयं च चतुर्थे भयमाग्नेये च भवति चौरेभ्यः। ८६.३१ कोणादपि द्वितीये धनक्षयो नृपसुतविनाशः॥ ८६.३२ प्रमदागर्भविनाशस्तृतीयभागे भवेच्चतुर्थे च् ८६.३२ हैरण्यककारुकयोः प्रध्वंसः शस्त्रकोपश्च् । ८६.३३ अथ पञ्चमे नृपभयं मारीमृतदर्शनं च वक्तव्यम्। ८६.३३ षष्ठे तु भयं ज्ञेयं गन्धर्वाणां सडोम्बानाम्॥ ८६.३४ धीवरशाकुनिकानां सप्तमभागाद्[K.भागे] भयं भवति दीप्त् ८६.३४ भोजनविघात उक्तो निर्ग्रन्थभयं च तत्परतः॥ ८६.३५ कलहो नैरृतभागे रक्तस्रावो +अथ शस्त्रकोपश्च् ८६.३५ अपराद्ये चर्मकृतं विनश्यते चर्मकारभयम्॥ ८६.३६ तदनन्तरं[K.तदनन्तरे] परिव्राट्श्रवणभयं तत्परे त्वनशनभयम्। ८६.३६ वृष्टिभयं वारुण्ये श्वतस्कराणां भयं परतः॥ ८६.३७ वायुग्रस्तविनाशः परे परे शस्त्रपुस्त*वार्तानाम्[K.वार्त्तानाम्]। ८६.३७ कोणे पुस्तकनाशः परे विषस्तेनवायुभयम्॥ ८६.३८ परतो वित्तविनाशो मित्रैः सह विग्रहश्च विज्ञेयः। ८६.३८ तस्यासन्ने +अश्ववधो भयमपि च पुरोधसः प्रोक्तम्॥ ८६.३९ गोहरणशस्त्रघातावुदक्परे सार्थघातधननाशौ। ८६.३९ आसन्ने च श्वभयं व्रात्यद्विजदासगणिकानाम्॥ ८६.४० ऐशानस्यासन्ने चित्राम्बरचित्रकृद्भयं प्रोक्तम्। ८६.४० ऐशाने त्वग्निभयं दूषणमप्युत्तमस्त्रीणाम्॥ ८६.४१ प्राक्तस्यैवासन्ने दुःखोत्पत्तिः स्त्रिया विनाशश्च् ८६.४१ भयमूर्ध्वं रजकानां विज्ञेयं काच्छिकानां च् । ८६.४२ हस्त्यारोहभयं स्याद्द्विरदविनाशश्च मण्डलसमाप्तौ। ८६.४२ अभ्यन्तरे तु दीप्ते पत्नीमरणं ध्रुवं पूर्व् । ८६.४३ शस्त्रानलप्रकोपाग्नेये वाजिमरणशिल्पिभयम्। ८६.४३ याम्ये धर्म*विनाशो +अपरे[K.विनाशः परे] +अग्न्यवस्कन्दचोक्षवधाः॥ ८६.४४ अपरे तु कर्मिणां भयमथ कोणे चानिले खरोष्ट्रवधः। ८६.४४ अत्रैव मनुष्याणां विसूचिका[K.विशूचिका]विषभयं भवति॥ ८६.४५ उदगर्थविप्रपीडा दिश्यैशान्यां तु चित्तसन्तापः। ८६.४५ ग्रामीणगोपपीडा च तत्र नाभ्यां तथात्मवधः॥ ८७ विरुताध्याय्ः ८७.०१ श्यामाश्येनशशघ्नवञ्जुलशिखिश्रीकर्णचक्राह्वयाश् ८७.०१ चाषाण्डीरकखञ्जरीटकशुकध्वाङ्क्षाः कपोतास्त्रयः[K.त्रयाः]। ८७.०१ भारद्वाजकुलालकुक्कुटखरा हारीतगृध्रौ कपिः ८७.०१ फेण्टः कुक्कुटपूर्णकूट*चटकाः प्रोक्ता[K.चटकाश्च उक्ता] दिवासञ्चराः॥ ८७.०२ लोमाशिका पिङ्गलच्छिप्पिकाख्यौ ८७.०२ वल्गुल्युलूकौ शशकश्च रात्रौ। ८७.०२ सर्वे स्वकालोत्क्रमचारिणः स्युर् ८७.०२ देशस्य नाशाय नृपान्तदा वा॥ ८७.०३ हयनरभुजगोष्ट्रद्वीपिसिंहर्क्षगोधा ८७.०३ वृकनकुलकुरङ्गश्वाजगोव्याघ्रहंसाः। ८७.०३ पृषतमृगशृगालश्वाविदाख्यान्यपुष्टा ८७.०३ द्युनिशमपि बिडालः सारसः सूकरश्च् । ८७.०४ भषकूटपूरि[ऊ.कूटपूरि]कुरबककरायिकाः पूर्णकूटसण्ज्ञाः स्युः। ८७.०४ नामान्युलूकचेट्याः पिङ्गलिका पेचिका हक्का॥ ८७.०५ कपोतकी च श्यामा वञ्जुलकः कीर्त्यते खदिरचञ्चुः। ८७.०५ छुच्छुन्दरी नृपसुता वालेयो गर्दभः प्रोक्तः॥ ८७.०६ स्रोतस्*तडागभेद्य[K.तडागभेद्येक]एकपुत्रकः कलहकारिका च रला। ८७.०६ भृङ्गारवच्च विरुवति[K.वाशति] निशि भूमौ द्व्यङ्गुलशरीरा॥ ८७.०७ दुर्बलिको भाण्डीकः प्राच्यानां दक्षिणः प्रशस्तो +असौ। ८७.०७ धिक्कारो मृगजातिः कृकवाकुः कुक्कुटः प्रोक्तः॥ ८७.०८ गर्ताकुक्कुटकस्य प्रथितं तु कुलालकुक्कुटो नाम् ८७.०८ गृहगोधिकेति संज्ञा विज्ञेया कुड्यमत्स्यस्य् । ८७.०९ दिव्यो धन्वन उक्तः क्रोडः स्यात्सूकरो +अथ गौरुस्रा। ८७.०९ श्वा सारमेय उक्तो जात्या चटिका च सूकरिका॥ ८७.१० एवं देशे देशे तद्विद्भ्यः समुपलभ्य नामानि॥ ८७.१० शकुनरुतज्ञानार्थं शास्त्रे सञ्चित्य[K.सञ्चिन्त्य] योज्यानि॥ ८७.११ वञ्जुलकरुतं तित्तिडिति दीप्तमथ किल्किलीति तत्पूर्णम्। ८७.११ श्येनशुकगृध्रकङ्काः प्रकृतेरन्यस्वरा दीप्ताः॥ ८७.१२ यानासनशय्यानिलयनं कपोतस्य सद्मविशनं वा। ८७.१२ अशुभप्रदं नराणां जातिविभेदेन कालो +अन्यः॥ ८७.१३ आपाण्डुरस्य वर्षाच्चित्रकपोतस्य चैव षण्मासात् । ८७.१३ कुङ्कुमधूम्रस्य फलं सद्यः पाकं कपोतस्य् । ८७.१४ चिचिदिति शब्दः पूर्णः श्यामायाः शूलिशूलिति च धन्यः। ८७.१४ चच्चेति दीप्तः स्यात्स्वप्रियलाभाय[K.योगाय] चिक्चिगिति॥ ८७.१५ हारीतस्य तु शब्दो गुग्गुः पूर्णो +अपरे प्रदीप्ताः स्युः। ८७.१५ स्वरवैचित्र्यं सर्वं भारद्वाज्याः शुभं प्रोक्तम्॥ ८७.१६ किष्किषिशब्दः पूर्णः करायिकायाः शुभः कहकहेति। ८७.१६ क्षमाय[K.ऊ.क्षेमाय] केवलं करकरेति न त्वर्थसिद्धिकरः॥ ८७.१७ कोटुक्लीति क्षेम्यः स्वरः कटुक्लीति वृष्टये तस्याः। ८७.१७ अफलः कोटिकिलीति च दीप्तः खलु गुं कृतः शब्दः॥ ८७.१८ शस्त्रं[K.ऊ.शस्तम्] वामे दर्शनं दिव्यकस्य ८७.१८ सिद्धिर्ज्ञेया हस्तमात्रोच्छ्रितस्य् ८७.१८ तस्मिन्नेव प्रोन्नतस्थे शरीराद् ८७.१८ धात्री वश्यं सागरान्ताभ्युपैति॥ ८७.१९ फणितो +अभिमुखागमो +अरिसङ्गं ८७.१९ कथयति बन्धु[K.बन्ध]वधात्ययं च यातुः। ८७.१९ अथ वा समुपैति सव्यभागात् ८७.१९ न स सिद्ध्यै कुशलो गमागमे च् । ८७.२० अब्जेषु मूर्धसु च वाजिगजोरगाणां ८७.२० राज्यप्रदः कुशलकृत्शुचिशाद्वलेषु। ८७.२० भस्मास्थिकाष्ठतुषकेशतृणेषु दुःखं ८७.२० दृष्टः करोति खलु खञ्जनको +अब्दमेकम्॥ ८७.२१ किलिकिल्किलि तित्तिरस्वनः ८७.२१ शान्तः शस्तफलो +अन्यथापरः। ८७.२१ शशको निशि वामपार्श्वगो ८७.२१ वाशन् शस्तफलो निगद्यत् । ८७.२२ किलिकिलिविरुतं कपेः प्रदीप्तं ८७.२२ न शुभफलप्रदमुद्दिशन्ति यातुः। ८७.२२ शुभमपि कथयन्ति चुग्लुशब्दं ८७.२२ कपिसदृशं च कुलालकुक्कुटस्य् । ८७.२३ पूर्णाननः कृमिपतङ्गपिपीलकाद्यैश् ८७.२३ चाषः प्रदक्षिणमुपैति नरस्य यस्य् ८७.२३ खे स्वस्तिकं यदि करोत्यथ वा यियासोस् ८७.२३ तस्यार्थलाभमचिरात्सुमहत्करोति॥ ८७.२४ चाषस्य काकेन विरुध्यतश्चेत् ८७.२४ पराजयो दक्षिणभागगस्य् ८७.२४ वधः प्रयातस्य तदा नरस्य ८७.२४ विपर्यये तस्य जयः प्रदिष्टः॥ ८७.२५ केकेति पूर्णकुटवद्यदि वामपार्श्वे ८७.२५ चाषः करोति विरुतं जयकृत्तदा स्यात् । ८७.२५ क्रेक्रेति[K.क्रक्रेति] तस्य विरुतं न शिवाय दीप्तं ८७.२५ सन्दर्शनं शुभदमस्य सदैव यातुः॥ ८७.२६ अण्डीरकष्टीति रुतेन पूर्णष् ८७.२६ टिट्टिट्टिशब्देन तु दीप्त उक्तः। ८७.२६ फेण्टः शुभो दक्षिणभागसंस्थो ८७.२६ न वाशिते तस्य कृतो विशेषः॥ ८७.२७ श्रीकर्णरुतं तु दक्षिणे ८७.२७ क्वक्वक्वेति शुभं प्रकीर्तितम्। ८७.२७ मध्यं खलु चिक्चिकीति यच् ८७.२७ शेषं सर्वमुशन्ति निष्फलम्॥ ८७.२८ दुर्बलेरपि चिरिल्विरिल्विति ८७.२८ प्रोक्तमिष्टफलदं हि वामतः। ८७.२८ वामतश्च यदि दक्षिणं व्रजेत् ८७.२८ कार्यसिद्धिमचिरेण यच्छति॥ ८७.२९ चिक्चिकिवाशितमेव तु कृत्वा ८७.२९ दक्षिणभागमुपैति तु वामात् । ८७.२९ क्षेमकृदेव न साधयते +अर्थान् ८७.२९ व्यत्ययगो वधबन्धभयाय् । ८७.३० क्रक्रेति च सारिका द्रुतं त्रेत्रे वाप्यभया विरौति या। ८७.३० सा वक्ति यियासतो +अचिराद्गात्रेभ्यः[K.गात्रेभ्य] क्षतजस्य विस्रुतिम्॥ ८७.३१ फेण्टकस्य वामतश्चिरिल्विरिल्विति स्वनः। ८७.३१ शोभनो निगद्यते प्रदीप्त उच्यते +अपरः॥ ८७.३२ श्रेष्ठं खरं स्थास्नुमुशन्ति वामम् ८७.३२ ओंकारशब्देन हितं च यातुः। ८७.३२ *अतो +अपरं[K.अतः परं] गर्दभनादितं यत् ८७.३२ सर्वाश्रयं तत्प्रवदन्ति दीप्तम्॥ ८७.३३ आकाररावी समृगः कुरङ्ग ८७.३३ ओकाररावी पृषतश्च पूर्णः। ८७.३३ ये +अन्ये स्वरास्ते कथिताः प्रदीप्ताः ८७.३३ पूर्णाः शुभाः पापफलाः प्रदीप्ताः॥ ८७.३४ भीता रुवन्ति कुकुकुक्विति ताम्रचूडास् ८७.३४ त्यक्त्वा रुतानि भयदान्यपराणि रात्रौ। ८७.३४ स्वस्थैः स्वभावविरुतानि निशावसाने ८७.३४ ताराणि राष्ट्रपुरपार्थिववृद्धिदानि॥ ८७.३५ नानाविधानि विरुतानि हि छिप्पिकायास् ८७.३५ तस्याः शुभाः कुलुकुलुर्न शुभास्तु शेषाः। ८७.३५ यातुर्बिडालविरुतं न शुभं सदैव ८७.३५ गोस्तु क्षुतं मरणमेव करोति यातुः॥ ८७.३६ हुंहुंगुग्लुगिति प्रियामभिलषन् क्रोशत्युलूको मुदा ८७.३६ पूर्णः स्याद्गुरुलु प्रदीप्तमपि च ज्ञेयं सदा किस्किसि। ८७.३६ विज्ञेयः कलहो यदा बलबलं तस्य[K.तस्याः] असकृद्वाशितं ८७.३६ दोषायैव टटट्टटेति न शुभाः शेषास्तु दीप्त[K.दीप्ताः]स्वराः॥ ८७.३७ सारसकूजितमिष्टफलं तद्यद्युगपद्विरुतं मिथुनस्य् ८७.३७ एकरुतं न शुभं यदि वा स्यादेकरुते प्रविरौति[K.प्रतिरौति] चिरेण् । ८७.३८ चिरिल्विरिल्विति स्वरैः शुभं करोति पिङ्गलाः[K.पिङ्गला]। ८७.३८ अतो +अपरे तु ये स्वराः प्रदीप्तसंज्ञितास्तु त् । ८७.३९ इशिविरुतं गमनप्रतिषेधि ८७.३९ कुशुकुशु चेत्कलहं प्रकरोति। ८७.३९ अभिमतकार्यगतिं च यथा सा ८७.३९ कथयति तं च विधिं कथयामि॥ ८७.४० दिनान्तसन्ध्यासमये निवासम् ८७.४० आगम्य तस्याः प्रयतश्च वृक्षम्। ८७.४० देवान् समभ्यर्च्य पितामहादीन् ८७.४० नवाम्बरस्तं च तरुं सुगन्धैः॥ ८७.४१ एको निशीथे +अनलदिक्स्थितश्च ८७.४१ दिव्येतरैस्तां शपथैर्नियोज्य् ८७.४१ पृच्छेद्यथाचिन्तितमर्थमेवम् ८७.४१ अनेन मन्त्रेण यथाशृणोति॥ ८७.४२ विद्धि भद्रे मया यत्त्वमिममर्थं प्रचोदिता। ८७.४२ कल्याणि सर्ववचसां वेदित्री त्वं प्रकीर्त्यस्। ८७.४३ आपृच्छे +अद्य गमिष्यामि वेदितश्च पुनस्त्वहम्। ८७.४३ प्रातरागम्य पृच्छे त्वामाग्नेयीं दिशमाश्रितः॥ ८७.४४ प्रचोदयाम्यहं यत्त्वां तन्मे व्याख्यातुमर्हसि। ८७.४४ स्वचेष्टितेन कल्याणि यथा वेद्मि निराकुलम्॥ ८७.४५ इत्येवमुक्ते तरुमूर्धगायाश् ८७.४५ चिरिल्विरिल्वीति रुते +अर्थसिद्धिः। ८७.४५ अत्याकुलत्वं[ऊ.अव्याकुलत्वम्] दिशिकारशब्दे ८७.४५ कुचाकुचेत्येवमुदाहृते वा॥ ८७.४६ अवाक्प्रदाने *+अपि हित[K.विहित]अर्थसिद्धिः ८७.४६ पूर्वोक्तदिक्चक्रफलैरतो +अन्यत् । ८७.४६ वाच्यं फलं चोत्तममध्यनीच ८७.४६ शाखास्थितायां वरमध्यनीचम्॥ ८७.४७ दिङ्मण्डले +अभ्यन्तरबाह्यभागे ८७.४७ फलानि विन्द्याद्गृहगोधिकायाः। ८७.४७ छुच्छुन्दरी चिच्चिडिति प्रदीप्ता ८७.४७ पूर्णा तु सा तित्तिडिति स्वनेन् । ८८ श्वचक्राध्यायः ८८.०१ नृतुरगकरिकुम्भपर्याणसक्षीरवृक्षेष्टकासञ्चयच्छत्रशय्यासनोलूखलानि ध्वजं चामरं शाद्वलं पुष्पितं वा प्रदेशं यदा श्वावमूत्र्याग्रतो याति यातुस्तदा कार्यसिद्धिर्भवेदार्द्रके गोमये मिष्टभोज्यागमः शुष्कसम्मूत्रणे शुष्कमन्नं गुडो मोदकावाप्तिरेवाथ वा ८८.०१ अथ विषतरुकण्ठकीकाष्ठपाषाणशुष्कद्रुमास्थिश्मशानानि मूत्र्यावहत्याथ वा यायिनो +अग्रेसरो +अनिष्टमाख्याति शय्याकुलालादि भाण्डान्यभुक्तान्यभिन्नानि वा मूत्रयन् कन्यकादोषकृद्भुज्यमानानि चेद्दुष्टतां तद्गृहिण्यास्तथा स्यादुपानत्फलं गोस्तु सम्मूत्रणे +अवर्णजः[K.वर्णजः] सङ्करः। ८८.०१ गमनमुखमुपानहं सम्प्रगृह्योपतिष्ठेद्यदा स्याद्तदा सिद्धये मांसपूर्णानने +अर्थाप्तिराद्रेण चास्थ्ना शुभं साग्न्यलातेन शुष्केण चास्थ्ना गृहीतेन मृत्युः प्रशान्तोल्मुकेनाभिघातो +अथ पुंसः शिरोहस्तपादादि वक्त्रे भुवो +अभ्यागमो[K.ह्यागमो] वस्त्रचीरादिभिर्व्यापदः के चिदाहुः सवस्त्रे शुभम् ८८.०१ प्रविशति तु गृहं सशुष्कास्थिवक्त्रे प्रधानस्य तस्मिन् वधः शृङ्खलाशीर्णवल्लीवरत्रादि वा बन्धनं चोपगृह्योपतिष्ठेद्यदा स्यात्तदा बन्धनं लेढि पादौ विधुन्वन् स्वकर्णावुपर्याक्रमंश्चापि विघ्नाय यातुर्विरोधे विरोधस्तथा स्वाङ्गकण्डूयने स्यात्स्वपंश्चोर्ध्वपादः सदा दोषकृत् ॥ ८८.०२ सूर्योदये +अर्काभिमुखो विरौति ८८.०२ ग्रामस्य मध्ये यदि सारमेयः। ८८.०२ एको यदा वा बहवः समेताः ८८.०२ शंसन्ति देशाधिपमन्यमाशु॥ ८८.०३ सूर्योन्मुखः श्वानलदिक्स्थितश्च ८८.०३ चौरानलत्रासकरो +अचिरेण् ८८.०३ मध्याह्नकाले +अनलमृत्युशंसी ८८.०३ सशोणितः स्यात्कलहो +अपराह्ण् । ८८.०४ रुवन् दिनेशाभिमुखो +अस्तकाले ८८.०४ कृषीबलानां भयमाशु दत्ते[K.धत्ते]। ८८.०४ प्रदोषकाले +अनिलदिङ्मुखश्च[K.तु] ८८.०४ दत्ते[K.धत्ते] भयं मारुततस्करोत्थम्॥ ८८.०५ उदङ्मुखश्चापि निशार्धकाले ८८.०५ विप्रव्यथां गोहरणं च शास्ति। ८८.०५ निशावसाने शिवदिन्मुखश्च ८८.०५ कन्याभिदूषानलगर्भपातान्॥ ८८.०६ उच्चैः स्वराः स्युस्तृणकूटसंस्थाः ८८.०६ प्रासादवेश्मोत्तमसंस्थिता वा। ८८.०६ वर्षासु वृष्टिं कथयन्ति तीव्राम् ८८.०६ अन्यत्र मृत्युं दहनं रुजश्च् । ८८.०७ प्रावृट्काले +अवग्रहे +अम्भो +अवगाह्य ८८.०७ प्रत्यावर्तै[K.प्रत्यावृत्तै] रेचकैश्चाप्यभीक्षणम्[K.अभीक्ष्णम्]। ८८.०७ आधुन्वन्तो वा पिबन्तश्च तोयं ८८.०७ वृष्टिं कुर्वन्त्यन्तरे द्वादशाहात् ॥ ८८.०८ द्वारे शिरो न्यस्य बहिः शरीरं ८८.०८ रोरूयते श्वा गृहिणीं विलोक्य् ८८.०८ रोगप्रदः स्यादथ मन्दिरान्तर् ८८.०८ बहिर्मुखो *वक्ति च[K.शंसति] बन्धकीं ताम्॥ ८८.०९ कुड्यमुत्किरति वेश्मनो यदा तत्र खानकभयं भवेत्तदा। ८८.०९ गोष्ठमुत्किरति गोग्रहं वदेद्धान्यलब्धिमपि धान्यभूमिषु॥ ८८.१० एकेनाक्ष्णा साश्रुणा दीनदृष्टिर् ८८.१० मन्दाहारो दुःखकृत्तद्गृहस्य् ८८.१० गोभिः साकं[K.सार्धं] क्रीडमाणः सुभिक्षं ८८.१० क्षेमारोग्यं चाभिधत्ते मुदं च् । ८८.११ वामं जिघ्रेज्जानु वित्तागमाय ८८.११ स्त्रीभिः साकं विग्रहो दक्षिणं चेत् । ८८.११ ऊरुं वामं चेन्द्रियार्थोपभोगः[K.उपभोगाः] ८८.११ सव्यं जिघ्रेदिष्टमित्रैर्विरोधः॥ ८८.१२ पादौ जिघ्रेद्यायिनश्चेदयात्रां ८८.१२ प्राहार्थाप्तिं वाञ्छितां निश्चलस्य् ८८.१२ स्थानस्थस्योपानहौ चेद्विजिघ्रेत् ८८.१२ क्षिप्रं यात्रां सारमेयः करोति॥ ८८.१३ उभयोरपि जिघ्रणे हि बाह्वोर् ८८.१३ विज्ञेयो रिपुचौरसम्प्रयोगः। ८८.१३ अथ भस्मनि गोपयीत भक्षान् ८८.१३ मांसास्थीनि च[K.वा च] शीघ्रमग्निकोपः॥ ८८.१४ ग्रामे भषित्वा च बहिः श्मशाने ८८.१४ भषन्ति चेदुत्तमपुंविनाशः। ८८.१४ यियासतश्चाभिमुखो विरौति ८८.१४ यदा तदा श्वा निरुणद्धि यात्राम्॥ ८८.१५ उकार*वर्णे विरुते[K.वर्णेन रुते] +अर्थसिद्धिर् ८८.१५ ओकारवर्णेन च वामपार्श्व् ८८.१५ व्याक्षेपमौकाररुतेन विन्द्यान् ८८.१५ निषेधकृत्सर्वरुतैश्च पश्चात् ॥ ८८.१६ *खंखेति[K.सङ्खेति] चोच्चैश्च मुहुर्मुहुर्ये ८८.१६ रुवन्ति दण्डैरिव ताड्यमानाः। ८८.१६ श्वानो +अभिधावन्ति च मण्डलेन ८८.१६ ते शून्यतां मृत्युभयं च कुर्युः॥ ८८.१७ प्रकाश्य दन्तान् यदि लेढि सृक्विणी ८८.१७ तदाशनं मृष्टम्[K.मिष्टम्] उशन्ति तद्विदः। ८८.१७ यदाननं *लेढि पुनर्[K.च अवलिहेन्] न सृक्विणी ८८.१७ प्रवृत्तभोज्ये +अपि तदान्नविघ्नकृत् ॥ ८८.१८ ग्रामस्य मध्ये यदि वा पुरस्य ८८.१८ भषन्ति संहत्य मुहुर्मुहुर्य् ८८.१८ ते क्लेशमाख्यान्ति तदीश्वरस्य ८८.१८ श्वारण्यसंस्थो मृगवद्विचिन्त्यः॥ ८८.१९ वृक्षोपगे क्रोशति तोयपातः ८८.१९ स्यादिन्द्रकीले सचिवस्य पीडा। ८८.१९ वायोर्गृहे सस्यभयं गृहान्तः ८८.१९ पीडा पुरस्यैव च गोपुरस्थ् । ८८.२० भयं च शय्यासु तदीश्वराणां ८८.२० याने भषन्तो भयदाश्च पश्चात् । ८८.२० अथापसव्या जनसन्निवेशे ८८.२० भयं भषन्तः कथयन्त्यरीणाम्॥ ८९ शिवारुताध्यायः ८९.०१ श्वभिः शृगालाः सदृशाः फलेन ८९.०१ विशेष एषां शिशिरे मदाप्तिः। ८९.०१ हूहू रुतान्ते परतश्च टाटा ८९.०१ पूर्णः स्वरो +अन्ये कथिताः प्रदीप्ताः॥ ८९.०२ लोमाशिकायाः खलु कक्कशब्दः ८९.०२ पूर्णः स्वभावप्रभवः स तस्याः। ८९.०२ ये +अन्ये स्वरास्ते प्रकृतेरपेताः ८९.०२ सर्वे च दीप्ता इति सम्प्रदिष्टाः॥ ८९.०३ पूर्वोदीच्योः शिवा शस्ता शान्ता सर्वत्र पूजिता। ८९.०३ धूमिताभिमुखी हन्ति स्वरदीप्ता दिगीश्वरान्॥ ८९.४ ब्[K.ओमित्तेद्]। राजा कुमारो नेता च दूतः श्रेष्ठी चरो द्विजः। ८९.४ द्[K.ओमित्तेद्]। गजाध्यक्षश्च पूर्वाद्याः क्षत्रियाद्याश्चतुर्दिशम्॥ ८९.०५ सर्वदिक्ष्वशुभा दीप्ता विशेषेणाह्न्यशोभना। ८९.०५ पुरे सैन्ये +अपसव्या च कष्टा सूर्योन्मुखी शिवा॥ ८९.०६ याहीत्यग्निभयं शास्ति टाटेति मृतवेदिका। ८९.०६ धिग्धिग्दुष्कृतिम्[K.दुष्कृतम्] आचष्टे सज्वाला देशनाशिनी॥ ८९.०७ नैव दारुणतामेके सज्वालायाः प्रचक्षत् ८९.०७ अर्काद्यनलवत्तस्या वक्त्रं लालास्वभावतः॥ ८९.०८ अन्यप्रतिरुता याम्या सोद्बन्धमृतशंसिनी। ८९.०८ वारुण्यनुरुता सैव शंसते सलिले मृतम्॥ ८९.०९ अक्षोभः श्रवणं चेष्टं धनप्राप्तिः प्रियागमः। ८९.०९ क्षोभः प्रधानभेदश्च वाहनानां च सम्पदः॥ ८९.१० फलमा सप्तमादेतदग्राह्यं परतो रुतम्। ८९.१० याम्यायां तद्विपर्यस्तं फलं षट्पञ्चमादृत् । ८९.११ या रोमाञ्चं मनुष्याणां शकृन्मूत्रं च वाजिनाम्। ८९.११ रावात्त्रासं च जनयेत्सा शिवा न शिवप्रदा॥ ८९.१२ मौनं गता प्रतिरुते नरद्विरद*वाजिभिः[K.वाजिनाम्]। ८९.१२ या शिवा सा शिवं सैन्ये पुरे वा सम्प्रयच्छति॥ ८९.१३ भेभेति शिवा भयङ्करी भोभो व्यापदमादिशेच्च सा। ८९.१३ मृतिबन्धनिवेदिनी फिफे[K.फिफ] हूहू चात्महिता शिवा स्वर् । ८९.१४ शान्ता त्ववर्णात्*परमारुवन्ती[K.पवनौ रुवन्ती] ८९.१४ टाटामुदीर्णामिति वाश्यमाना। ८९.१४ टेटे च पूर्वं परतश्च थेथे ८९.१४ तस्याः स्वतुष्टिप्रभवं रुतं तत् ॥ ८९.१५ उच्चैर्घोरं वर्णमुच्चार्य पूर्वं ८९.१५ पश्चात्क्रोशेत्क्रोष्टुकस्यानुरूपम्। ८९.१५ या सा क्षेमं प्राह वित्तस्य चाप्तिं ८९.१५ संयोगं वा प्रोषितेन प्रियेण् । ९० मृगचेष्टिताध्यायः ९०.०१ सीमागता वन्यमृगा रुवन्तः ९०.०१ स्थिता व्रजन्तो +अथ समापतन्तः। ९०.०१ सम्प्रत्यतीतैष्यभयानि दीप्ताः ९०.०१ कुर्वन्ति शून्यं परितो भ्रमन्तः॥ ९०.०२ ते ग्राम्यसत्त्वैरनुवाश्यमाना ९०.०२ भयाय रोधाय भवन्ति वन्यैः। ९०.०२ द्वाभ्यामपि प्रत्यनुवाशितास्ते ९०.०२ वन्दि*ग्रहायै च[K.ग्रहायैव] मृगा रुवन्ति[K.भवन्ति]॥ ९०.०३ वन्ये सत्त्वे द्वारसंस्थे पुरस्य ९०.०३ रोधो वाच्यः सम्प्रविष्टे विनाशः। ९०.०३ सूते मृत्युः स्याद्भयं संस्थिते च ९०.०३ गेहं याते बन्धनं सम्प्रदिष्टम्॥ ९१ गवेङ्गिताध्यायः ९१.०१ गावो दीनाः पार्थिवस्याशिवाय ९१.०१ पादैर्भूमिं कुट्टयन्त्यश्च रोगान्। ९१.०१ मृत्युं कुर्वन्त्यश्रुपूर्णायताक्ष्यः ९१.०१ पत्युर्भीतास्तस्करानारुवन्त्यः॥ ९१.०२ अकारणे क्रोशति चेदनर्थो भयाय रात्रौ वृषभः शिवाय् ९१.०२ भृशं निरुद्धा यदि मक्षिकाभिस्तदाशु वृष्टिं सरमात्मजैर्वा॥ ९१.०३ आगच्छन्त्यो वेश्म बम्भारवेण ९१.०३ संसेवन्त्यो गोष्ठवृद्ध्यै गवां गाः। ९१.०३ आर्द्राङ्ग्यो वा हृष्टरोम्ण्यः प्रहृष्टा ९१.०३ धन्या गावः स्युर्महिष्यो +अपि चैवम्॥ ९२ अश्वेङ्गिताध्यायः ९२.०१ उत्सर्गान्न शुभदम् *आसनात्परस्थं[K.वासनापरस्थं] ९२.०१ वामे च ज्वलनमतो +अपरं प्रशस्तम्। ९२.०१ सर्वाङ्गज्वलनमवृद्धिदं हयानां ९२.०१ द्वे वर्षे दहनकणाश्च धूपनं वा॥ ९२.०२ अन्तःपुरं नाशमुपैति मेढ्रे ९२.०२ कोशः क्षयं यात्युदरे प्रदीप्त् ९२.०२ पायौ च पुच्छे च पराजयः स्याद् ९२.०२ वक्त्रोत्तमाङ्गज्वलने जयश्च् । ९२.०३ स्कन्धासनांसज्वलनं जयाय ९२.०३ बन्धाय पादज्वलनं प्रदिष्टम्। ९२.०३ ललाटवक्षो *+अक्षिभुजे च[K.अक्षिभुजेषु] धूमः ९२.०३ पराभवाय ज्वलनं जयाय् । ९२.०४ नासापुटप्रोथशिरो +अश्रुपात ९२.०४ *नेत्रे च[K.नेत्रेषु] रात्रौ ज्वलनं जयाय् ९२.०४ पलाशताम्रासितकर्बुराणां ९२.०४ नित्यं शुकाभस्य सितस्य चेष्टम्॥ ९२.०५ प्रद्वेषो यवसाम्भसां प्रपतनं स्वेदो निमित्ताद्विना ९२.०५ कम्पो वा वदनाच्च रक्तपतनं धूमस्य वा सम्भवः। ९२.०५ अस्वप्नश्च विरोधिनां[K.विरोधिता] निशि दिवा निद्रालसध्यानता। ९२.०५ सादो +अधोमुखता विचेष्टितमिदं नेष्टं स्मृतं वाजिनाम्॥ ९२.०६ आरोहणमन्यवाजिनां पर्याणादियुतस्य वाजिनः। ९२.०६ उपवाह्यतुरङ्गमस्य वा कल्पस्यैव विपन्नशोभना॥ ९२.०७ क्रौञ्चवद्रिपुवधाय ह्रेषितं[K.हेषितं] ९२.०७ ग्रीवया त्वचलया च सोन्मुखम्। ९२.०७ स्निग्धमुच्चमनुनादि हृष्टवद् ९२.०७ ग्रासरुद्धवदनैश्च वाजिभिः॥ ९२.०८ पूर्णपात्रदधिविप्रदेवता ९२.०८ गन्धपुष्पफलकाञ्चनादि वा। ९२.०८ द्रव्यमिष्टमथ वा परं भवेद् ९२.०८ ध्रेषतां[K.धेषतां] यदि समीपतो जयः॥ ९२.०९ भक्ष्यपानखलिनाभिनन्दिनः ९२.०९ पत्युरौपयिकनन्दिनो +अथ वा। ९२.०९ सव्यपार्श्वगतदृष्टयो +अथ वा ९२.०९ वाञ्छितार्थफलदास्तुरङ्गमाः॥ ९२.१० वामैश्च पादैरभिताडयन्तो महीं ९२.१० प्रवासाय भवन्ति भर्तुः। ९२.१० सन्ध्यासु दीप्तामवलोकयन्तो ९२.१० ह्रेषन्ति[K.हेषन्ति] चेद्बन्धपराजयाय् । ९२.११ अतीव ह्रेषन्ति[K.हेषन्ति] किरन्ति वालान् ९२.११ निद्रारताश्च प्रवदन्ति यात्राम्। ९२.११ रोमत्यजो दीनखरस्वराश्च ९२.११ पांशून् ग्रसन्तश्च भयाय दृष्टाः॥ ९२.१२ समुद्गवद्दक्षिणपार्श्वशायिनः ९२.१२ पदं समुत्क्षिप्य च दक्षिणं स्थिताः। ९२.१२ जयाय शेषेष्वपि वाहनेष्विदं ९२.१२ फलं यथासम्भवमादिशेद्बुधः॥ ९२.१३ आरोहति क्षितिपतौ विनयोपपन्नो ९२.१३ यात्रानुगो +अन्यतुरगं प्रतिह्रेषते[K.प्रतिहेषते] च् ९२.१३ वक्त्रेण वा स्पृशति दक्षिणमात्मपार्श्वं ९२.१३ यो +अश्वः स भर्तुरचिरात्प्रचिनोति लक्ष्मीम्॥ ९२.१४ मुहुर्मुहुर्मूत्रशकृत्करोति ९२.१४ न ताड्यमानो +अप्यनुलोमयायी। ९२.१४ अकार्यभीतो +अश्रुविलोचनश्च ९२.१४ शिवं[K.शुभम्] न भर्तुस्तुरगो +अभिधत्त् । ९२.१५ उक्तमिदं हयचेष्टितमत ऊर्ध्वं दन्तिनां प्रवक्ष्यामि। ९२.१५ तेषां तु दन्तकल्पनभङ्गम्लानादिचेष्टाभिः॥ ९३ हस्तिचेष्टिताध्यायः ९३.०१ दन्तस्य मूलपरिधिं द्विरायतं प्रोह्य कल्पयेत्शेषम्। ९३.०१ अधिकमनूपचराणां न्यूनं गिरिचारिणां किञ्चित् ॥ ९३.०२ श्रीवत्सवर्धमानच्छत्रध्वजचामरानुरूपेषु। ९३.०२ छेदे दृष्टेष्वारोग्यविजयधनवृद्धिसौख्यानि॥ ९३.०३ प्रहरणसदृशेषु जयो नन्द्यावर्ते प्रनष्टदेशाप्तिः। ९३.०३ लोष्टे तु लब्धपूर्वस्य भवति देशस्य सम्प्राप्तिः॥ ९३.०४ स्त्रीरूपे +अश्वविनाशो[K.स्वविनाशो] भृङ्गारे +अभ्युत्थिते सुतोत्पत्तिः। ९३.०४ कुम्भेन निधिप्राप्तिर्यात्राविघ्नं च दण्डेन् । ९३.०५ कृकलासकपिभुजङ्गेष्वसुभिक्षव्याधयो रिपु*वशित्वम्[K.वशत्वम्]। ९३.०५ गृध्रोलूकध्वाङ्क्षश्येनाकारेषु जनमरकः॥ ९३.०६ पाशे +अथ वा कबन्धे नृपमृत्युर्जनविपत्स्रुते रक्त् ९३.०६ कृष्णे श्यावे रूक्षे दुर्गन्धे चाशुभं भवति॥ ९३.०७ शुक्लः समः सुगन्धिः स्निग्धश्च शुभावहो भवेच्छेदः। ९३.०७ गलनम्लानफलानि च दन्तस्य समानि भङ्गेन् । ९३.०८ मूलमध्यदशनाग्रसंस्थिता ९३.०८ देवदैत्यमनुजाः क्रमात्ततः। ९३.०८ स्फीतमध्यपरिपेलवं फलं ९३.०८ शीघ्रमध्यचिरकालसम्भवम्॥ ९३.०९ दन्तभङ्गफलमत्र दक्षिणे भूपदेशबलविद्रवप्रदम्। ९३.०९ वामतः सुतपुरोहितेभयान्[K.इभपान्] हन्ति साटविकदारनायकान्॥ ९३.१० आदिशेदुभयभङ्गदर्शनात्पार्थिवस्य सकलं कुलक्षयम्। ९३.१० सौम्यलग्नतिथिभादिभिः शुभं वर्धते +अशुभमतो +अन्यथा वदेत्[K.भवेत्]॥ ९३.११ क्षीरमृष्ट[K.क्षीरवृक्ष]फलपुष्पपादपेष्वापगातटविघट्टितेन वा। ९३.११ वाममध्यरदभङ्गखण्डने[K.खण्डनं] शत्रुनाशकृदतो +अन्यथा परम्॥ ९३.१२ स्खलितगतिरकस्मात्त्रस्तकर्णो +अतिदीनः ९३.१२ श्वसिति मृदु सुदीर्घं न्यस्तहस्तः पृथिव्याम्। ९३.१२ द्रुतमुकुलितदृष्टिः स्वप्नशीलो विलोमो ९३.१२ भयकृदहितभक्षी नैकशो *+असृक्शकृत्कृत्[K.+असृक्छकृत्च]॥ ९३.१३ वल्मीकस्थाणुगुल्मक्षुपतरुमथनः स्वेच्छया हृष्टदृष्टिर् ९३.१३ यायाद्यात्रानुलोमं त्वरितपदगतिर्वक्त्रमुन्नाम्य चोच्चैः। ९३.१३ कक्ष्यासन्नाहकाले जनयति च मुहुः शीकरं बृंहितं वा ९३.१३ तत्काले[K.तत्कालं] वा मदाप्तिर्जयकृदथ रदं वेष्टयन् दक्षिणं च् । ९३.१४ प्रवेशनं वारिणि वारणस्य ९३.१४ ग्राहेण नाशाय भवेन्नृपस्य् ९३.१४ ग्राहं गृहोत्वा[K.ग्रिहीत्वा]उत्तरणं नृपस्य[K.ऊ.द्विपस्य] ९३.१४ तोयात्स्थलं वृद्धिकरं नृभर्तुः॥ ९४ वायसविरुताध्यायः ९४.०१ प्राच्यानां दक्षिणतः शुभदाः[K.शुभदः] काकाः करायिका वामाः[K.वामा]। ९४.०१ विपरीतमन्यदेशेष्ववधिर्लोकप्रसिद्ध्यैव् । ९४.०२ वैशाखे निरुपहते वृक्षे नीडः सुभिक्षशिवदाता। ९४.०२ निन्दितकण्टकिशुष्केष्वसुभिक्षभयानि तद्देश् । ९४.०३ नीडे प्राक्शाखायां शरदि भवेत्प्रथमवृष्टिरपरस्याम्। ९४.०३ याम्योत्तरयोर्मध्यात्[K.मध्या] प्रधानवृष्टिस्तरोरुपरि॥ ९४.०४ शिखिदिशि मण्डलवृष्टिर्नैरृत्यां शारदस्य निष्पत्तिः। ९४.०४ परिशेषयोः सुभिक्षं मूषक*सम्पच्च[K.सम्पत्तु] वायव्य् । ९४.०५ शरदर्भगुल्मवल्लीधान्यप्रासादगेहनिम्नेषु। ९४.०५ शून्यो भवति स देशश्चौरानावृष्टिरोगार्तः॥ ९४.०६ द्वित्रिचतुःशावत्वं सुभिक्षदं पञ्चभिर्नृपान्यत्वम्। ९४.०६ अण्डावकिरणमेकाण्डताप्रसूतिश्च न शिवाय् । ९४.०७ चौरकवर्णैश्चौराश्चित्रैर्मृत्युः सितैस्तु वह्निभयम्। ९४.०७ विकलैर्दुर्भिक्षभयं काकानां निर्दिशेत्शिशुभिः॥ ९४.०८ अनिमित्तसंहतैर्ग्राममध्यगैः क्षुद्भयं प्रविरुवद्भिः[K.प्रवाशद्भिः]। ९४.०८ रोधश्चक्राकारैरभिघातो वर्गवर्गस्थैः॥ ९४.०९ अभयाश्च तुण्डपक्षैश्चरणविघातैर्जनानभिभवन्तः। ९४.०९ कुर्वन्ति शत्रुवृद्धिं निशि विचरन्तो जनविनाशम्॥ ९४.१० सव्येन खे भ्रमद्भिः स्वभयं विपरीतमण्डलैश्च परात् । ९४.१० अत्याकुलं भ्रमद्भिर्वातोद्भ्रमो भवति काकैः॥ ९४.११ ऊर्ध्वमुखाश्चलपक्षाः पथि भयदाः क्षुद्भयाय धान्यमुषः। ९४.११ सेनाङ्गस्था युद्धं परिमोषं चान्यभृतपक्षाः॥ ९४.१२ भस्मास्थिकेशपत्राणि विन्यसन् पतिवधाय शय्यायाम्। ९४.१२ मणिकुसुमाद्यवहनने[K.अवहनेन] सुतस्य *जन्माप्यथाङ्गनायाश्[K.जन्माङ्गनायाश्च][ऊ.जन्मान्यथाङ्गनायाश्] च् । ९४.१३ पूर्णानने +अर्थलाभः सिकताधान्यार्द्रमृत्कुसुमपूर्वैः। ९४.१३ भयदो जनसंवासाद्यदि भाण्डान्यपनयेत्काकः॥ ९४.१४ वाहनशस्त्रोपानत्छत्रछायाङ्गकुट्टने मरणम्। ९४.१४ तत्पूजायां पूजा विष्ठाकरणे +अन्नसम्प्राप्तिः॥ ९४.१५ यद्द्रव्यमुपनयेत्तस्य लब्धिरपहरति चेत्प्रणाशः स्यात् । ९४.१५ पीतद्रव्यैः[K.पीतद्रव्ये] कनकं वस्त्रं *कार्पासिकैः सितैः[K.कार्पासिके सिते] रूप्यम्॥ ९४.१६ सक्षीरार्जुनवञ्जुलकूलद्वयपुलिनगा रुवन्तश्च् ९४.१६ प्रावृषि वृष्टिं दुर्दिनमनृतौ स्नाताश्च पांशुजलैः॥ ९४.१७ दारुणनादस्तरुकोटरोपगो वायसो महाभयदः। ९४.१७ सलिलमवलोक्य विरुवन् वृष्टिकरो +अब्दानुरावी च् । ९४.१८ दीप्तोद्विग्नो विटपे विकुट्टयन् वह्निकृद्विधुतपक्षः। ९४.१८ रक्तद्रव्यं दग्धं तृणकाष्ठं वा गृहे विदधत् ॥ ९४.१९ ऐन्द्र्यादिदिगवलोकी सूर्याभिमुखो रुवन् गृहे गृहिनः। ९४.१९ राजभयचोरबन्धनकलहाः स्युः पशुभयं चेति॥ ९४.२० शान्तामैन्द्रीमवलोकयन् रुयाद्राजपुरुषमित्राप्तिः। ९४.२० भवति च सुवर्णलब्धिः शाल्यन्नगुडाशनाप्तिश्च् । ९४.२१ आग्नेय्यामनलाजीविकयुवतिप्रवरधातुलाभश्च् ९४.२१ याम्ये माषकुलूत्था[K.कुलत्था]भोज्यं गान्धर्विकैर्योगः॥ ९४.२२ नैरृत्यां दूताश्वोपकरणदधितैलपललभोज्याप्तिः। ९४.२२ वारुण्यां मांससुरासवधान्यसमुद्ररत्नाप्तिः॥ ९४.२३ मारुत्यां शस्त्रायुधसरोजवल्लीफलाशनाप्तिश्च् ९४.२३ सौम्यायां परमान्नाशनं तुरङ्गाम्बरप्राप्तिः॥ ९४.२४ ऐशान्यां सम्प्राप्तिर्घृतपूर्णानां भवेदनडुहश्च् ९४.२४ एवं फलं गृहपतेर्गृहपृष्ठसमाश्रिते भवति॥ ९४.२५ गमने कर्णसमश्चेत्क्षेमाय न कार्यसिद्धये भवति॥ ९४.२५ अभिमुखमुपैति यातुर्विरुवन् विनिवर्तयेद्यात्राम्॥ ९४.२६ वामे वाशित्वादौ दक्षिणपार्श्वे +अनुवाशते यातुः। ९४.२६ अर्थापहारकारी तद्विपरीतो +अर्थसिद्धिकरः॥ ९४.२७ यदि वाम एव विरुवन्[K.विरुयात्] मुहुर्मुहुर्यायिनो +अनुलोमगतिः। ९४.२७ अर्थस्य भवति सिद्ध्यै प्राच्यानां दक्षिणश्चैवम्॥ ९४.२८ वामः प्रतिलोमगतिर्विरुवन्[K.वाशन्] गमनस्य विघ्नकृद्भवति। ९४.२८ तत्रस्थस्यैव फलं कथयति तद्वाञ्छितं गमन् । ९४.२९ दक्षिणविरुतं कृत्वा वामे विरुयाद्यथेप्सितावाप्तिः। ९४.२९ प्रतिवाश्य पुरो यायाद्द्रुतम् *अत्यर्थागमो भवति[K.अग्रे +अर्थागमो +अतिमहान्]॥ ९४.३० प्रतिवाश्य पृष्ट्ःतो दक्षिणेन यायाद्द्रुतं क्षतजकारी[K.क्षतजकर्ता]। ९४.३० एकचरणो +अर्कमीक्षन् विरुवंश्च पुरो रुधिरहेतुः॥ ९४.३१ दृष्ट्वार्कमेकपादस्तुण्डेन लिखेद्यदा स्वपिच्छानि। ९४.३१ पुरतो जनस्य महतो वधमभिधत्ते तदा बलिभुक् ॥ ९४.३२ सस्योपेते क्षेत्रे विरुवति शान्ते ससस्यभूलब्धिः। ९४.३२ आकुलचेष्टो विरुवन् सीमान्ते क्लेशकृद्यातुः॥ ९४.३३ सुस्निग्धपत्रपल्लवकुसुमफलानम्रसुरभिमधुरेषु। ९४.३३ सक्षीराव्रणसंस्थितमनोज्ञवृक्षेषु चार्थसिद्धिकरः[K.चार्थकरः]॥ ९४.३४ निष्पन्नसस्यशाद्वल[K.शाड्वल, Kऽस्त्र्. शाद्वल]भवनप्रासादहर्म्यहरितेषु। ९४.३४ धन्य[K.धान्य]उच्छ्रयमङ्गल्येषु चैव विरुवन् धनागमदः॥ ९४.३५ गोपुच्छस्थे वल्मीकगे +अथ वा दर्शनं भुजङ्गस्य् ९४.३५ सद्यो ज्वरो महिषगे विरुवति गुल्मे फलं स्वल्पम्॥ ९४.३६ कार्यस्य व्याघातस्तृणकूटे वामगे +अम्बुसंस्थे[K.अस्थिसंस्थे] वा। ९४.३६ ऊर्ध्वाग्निप्लुष्टे +अशनिहते च काके वधो भवति॥ ९४.३७ कण्टकिमिश्रे सौम्ये सिद्धिः कार्यस्य भवति कलहश्च् ९४.३७ कण्टकिनि भवति कलहो वल्लीपरिवेष्टिते बन्धः॥ ९४.३८ छिन्नाग्रे +अङ्गच्छेदः कलहः शुष्कद्रुमस्थिते ध्वांक्ष् ९४.३८ पुरतश्च पृष्ठतो वा गोमयसंस्थे धनप्राप्तिः॥ ९४.३९ मृतपुरुषाङ्गावयवस्थितो +अभिविरुवन्[K.+अभिवाशन्] करोति मृत्युभयम्। ९४.३९ भञ्जन्नस्थि च चञ्च्वा यदि विरुवत्य्[K.वाशत्य्] अस्थिभङ्गाय् । ९४.४० रज्ज्वस्थिकाष्ठकण्टकिनिःसारशिरोरुहानने रुवति। ९४.४० भुजगगददंष्ट्रितस्करशस्त्राग्निभयान्यनुक्रमशः॥ ९४.४१ सितकुसुमाशुचिमांसानने +अर्थसिद्धिर्यथेप्सिता यातुः। ९४.४१ *पक्षौ धुन्वन्न्[K.धुन्वन् पक्षाव्] ऊर्ध्वानने च विघ्नं मुहुः क्वणति॥ ९४.४२ यदि शृङ्खलां वरत्रां वल्लीं वादाय वाशते बन्धः। ९४.४२ पाषाणस्थे च भयं क्लिष्टापूर्वाध्विकयुतिश्च् । ९४.४३ अन्योन्यभक्षसंक्रामितानने तुष्टिरुत्तमा भवति। ९४.४३ विज्ञेयः स्त्रीलाभो दम्पत्योर्विरुवतोर्[K.वाशतोर्] युगपत् ॥ ९४.४४ प्रमदाशिरोपगतपूर्णकुम्भसंस्थे +अङ्गनार्थसम्प्राप्तिः। ९४.४४ घटकुट्टने सुतविपद्घटोपहदने +अन्नसम्प्राप्तिः॥ ९४.४५ स्कन्धावारादीनां निवेशसमये रुवंश्चलत्पक्षः। ९४.४५ सूचयते +अन्यत्स्थानं[K.+अन्यस्थानं] निश्चलपक्षस्तु भयमात्रम्॥ ९४.४६ प्रविशद्भिः सैन्यादीन् सगृध्रकङ्कैर्विनामिषं ध्वांक्षैः। ९४.४६ अविरुद्धैस्तैः प्रीतिर्द्विषतां युद्धं विरुद्धैश्च् । ९४.४७ बन्धः सूकरसंस्थे पङ्काक्ते सूकरे द्विके +अर्थाप्तिः। ९४.४७ क्षेमं खरोष्ट्रसंस्थे के चित्प्राहुर्वधं तु खर् । ९४.४८ वाहनलाभो +अश्वगते विरुवत्यनुयायिनि क्षतजपातः। ९४.४८ अन्ये +अप्यनुव्रजन्तो यातारं काकवद्विहगाः॥ ९४.४९ द्वात्रिंशत्प्रविभक्ते दिग्चक्रे यद्यथा समुद्दिष्टम्। ९४.४९ तत्तत्तथा विधेयं गुणदोषफलं यियासूनाम्॥ ९४.५० का इति काकस्य रुतं स्वनिलयसंस्थस्य निष्फलं प्रोक्तम्। ९४.५० कव इति चात्मप्रीत्यै केति रुते स्निग्धमित्राप्तिः॥ ९४.५१ करेति कलहं कुरुकुरु च हर्षमथ कटकटेति दधिभक्तम्। ९४.५१ केके विरुतं कुकु वा धनलाभं यायिनः प्राह् । ९४.५२ खरेखरे पथिकागममाह कखाखेति यायिनो मृत्युम्। ९४.५२ गमनप्रतिषेधिकमा कखला[K.आखलखल, Kऽस्त्र्. आ खलखल] सद्यो +अभिवर्षाय् । ९४.५३ काकेति विघातः[K.विघातं] काकटीति चाहारदूषणं प्राह् ९४.५३ प्रीत्यास्पदं कवकवेति बन्धमेवं कगाकुरिति॥ ९४.५४ करगौ[K.करकौ] विरुते वर्षं गुडवत्त्रासाय वडिति वस्त्राप्तिः। ९४.५४ कलयेति च संयोगः शूद्रस्य ब्राह्मणैः साकम्॥ ९४.५५ कड्[K.फड्] इति फलाप्तिः फलदा[K.फलवा] ९४.५५ अहिदर्शनं टड्डिति[K.टडिति] प्रहाराः स्युः। ९४.५५ स्त्रीलाभः स्त्रीति रुते ९४.५५ गडिति गवां पुडिति पुष्पाणाम्॥ ९४.५६ युद्धाय टाकुटाक्विति गुहु वह्निभयं कटेकटे कलहः। ९४.५६ टाकुलि चिण्टिचि केकेकेति पुरं चेति दोषाय् । ९४.५७ काकद्वयस्यापि समानमेतत् ९४.५७ फलं यदुक्तं रुतचेष्टिताद्यैः। ९४.५७ पतत्रिणो +अन्ये +अपि यथैव काको ९४.५७ वन्याः श्ववच्चोपरिदंष्ट्रिणो य् । ९४.५८ स्थलसलिलचराणां व्यत्ययो मेघकाले ९४.५८ प्रचुरसलिलवृष्ट्यै शेषकाले भयाय् ९४.५८ मधु भवननिलीनं तत्करोत्याशु शून्यं ९४.५८ मरणमपि *च नीला[K.निलीना] मक्षिका मूर्ध्नि लीना॥ ९४.५९ विनिक्षिपन्त्यः सलिले +अण्डकानि ९४.५९ पिपीलिका वृष्टिनिरोधमाहुः। ९४.५९ *तरुं स्थलं[K.तरुस्थलं, Kऽस्त्र्.तरुं स्थलं] वापि नयन्ति निम्नाद् ९४.५९ यदा तदा ताः कथयन्ति वृष्टिम्॥ ९४.६० कार्यं तु मूलशकुने +अन्तरजे तदह्नि ९४.६० विन्द्यात्फलं नियतमेवमिमे विचिन्त्याः। ९४.६० प्रारम्भयानसमयेषु तथा प्रवेशे ९४.६० ग्राह्यं क्षुतं न शुभदं क्व चिदप्युशन्ति॥ ९४.६१ शुभं दशापाकमविघ्नसिद्धिं ९४.६१ मूलाभिरक्षामथ वा सहायान्। ९४.६१ दुष्टस्य[K.इष्टस्य] संसिद्धिमनामयत्वं ९४.६१ वदन्ति ते मानयितुर्नृपस्य् । ९४.६२ क्रोशादूर्ध्वं शकुन[K.शकुनि]विरुतं निष्फलं प्राहुरेके ९४.६२ तत्रानिष्टे प्रथमशकुने मानयेत्पञ्च षट्च् ९४.६२ प्राणायामान्नृपतिरशुभे षोडशैव द्वितीये ९४.६२ प्रत्यागच्छेत्स्वभवनमतो यद्यनिष्टस्तृतीयः॥ ९५ शाकुनोत्तराध्यायः ९५.०१ दिग्देशचेष्टास्वरवासरर्क्षमुहूर्तहोराकरणोदयांशान्। ९५.०१ चरस्थिर[K.चिरस्थिर, Kऽस्त्र्. चरस्थिर]उन्मिश्रबलाबलं च बुद्ध्वा फलानि प्रवदेद्रुतज्णः॥ ९५.०२ द्विविधं कथयन्ति संस्थितानाम् ९५.०२ आगामिस्थिरसंज्ञितं च कार्यम्। ९५.०२ नृपदूतचरान्यदेशजातान्य् ९५.०२ अभिघातः स्वजनादि चागमाख्यम्॥ ९५.०३ उद्बद्धसंग्रहणभोजनचौरवह्नि ९५.०३ वर्षोत्सवात्मजवधाः कलहो भयं च् ९५.०३ वर्गः स्थिरो +अयमुदयेन्दुयुते स्थिरर्क्षे ९५.०३ विद्यात्स्थिरं चरगृहे च चरं यदुक्तम्॥ ९५.०४ स्थिरप्रदेशोपलमन्दिरेषु सुरालये भूजलसन्निधौ च् ९५.०४ स्थिराणि कार्याणि चराणि यानि चलप्रदेशादिषु चागमाय् । ९५.०५ आप्योदयर्क्षक्षणदिग्जलेषु ९५.०५ पक्षावसानेषु च ये प्रदीप्ताः। ९५.०५ सर्वे +अपि ते वृष्टिकरा रुवन्तः ९५.०५ शान्तो +अपि वृष्टिं कुरुते +अम्बुचारी॥ ९५.०६ आग्नेयदिग्लग्नमुहूर्तदेशेष्व् ९५.०६ अर्कप्रदीप्तो +अग्निभयाय रौति। ९५.०६ विष्ट्यां यमर्क्षोदयकण्टकेषु ९५.०६ निष्पत्रवल्लीषु च दोषकृत्[K.मोषकृत्] स्यात् ॥ ९५.०७ ग्राम्यः प्रदीप्तः स्वरचेष्टिताभ्याम् ९५.०७ उग्रो रुवन् कण्टकिनि स्थितश्च् ९५.०७ भौमर्क्षलग्ने यदि नैरृतीं च ९५.०७ स्थितो +अभितश्चेत्कलहाय दृष्टः॥ ९५.०८ लग्ने +अथ वेन्दोर्भृगुभांशसंस्थे ९५.०८ विदिक्स्थितो +अधोवदनश्च रौति। ९५.०८ दीप्तः स चेत्संग्रहणं करोति ९५.०८ योन्या तया या विदिशि प्रदिष्टा॥ ९५.०९ पुंराशिलग्ने विषमे तिथौ च ९५.०९ दिक्स्थः प्रदीप्तः शुकुनो नराख्यः। ९५.०९ वाच्यं तदा संग्रहणं नराणां ९५.०९ मिश्रे भवेत्पण्डकसम्प्रयोगः॥ ९५.१० एवं रवेः क्षेत्रनवांशलग्ने ९५.१० लग्ने स्थिते वा स्वयमेव सूर्य् ९५.१० दीप्तो +अभिधत्ते शकुनो विरौति[K.विवासं] ९५.१० पुंसः प्रधानस्य हि कारणं तत् ॥ ९५.११ प्रारम्भमाणेषु[K.प्रारभ्यमाणेषु] च सर्वकार्येष्वर्कान्विताद्भाद्गणयेद्विलग्नम्। ९५.११ सम्प्तद्विपच्चेति यथा क्रमेण सम्पद्विपच्चेति[K.वापि] तथैव वाच्यम्[K.वाच्या]॥ ९५.१२ काणेनाक्ष्णा दक्षिणेनैति सूर्ये ९५.१२ चन्द्रे लग्नाद्द्वादशे चेतरेन् ९५.१२ लग्नस्थे +अर्के पापदृष्टे +अन्ध एव ९५.१२ कुब्जः स्वर्क्षे श्रोत्रहीनो जडो वा॥ ९५.१३ क्रूरः षष्ठे क्रूरदृष्टो विलग्नाद् ९५.१३ यस्मिन् राशौ तद्गृहाङ्गे व्रणो +अस्य[K.स्यात्]। ९५.१३ एवं प्रोक्तं यन्मया जन्मकाले ९५.१३ चिह्नं रूपं तत्तदस्मिन् विचिन्त्यम्॥ ९५.ॠ१ अतः परं लोकनिरूपितानि[K.ओमित्स्fरोम् ९५.ॠ१ तो ९५.ॠ३२ ] ९५.ॠ१ द्रव्येषु नानाक्षरसंग्रहाणि। ९५.ॠ१ इष्टप्रणीतानि विभाजितानि ९५.ॠ१ नामानि केन्द्रक्रमशः प्रवक्ष्य् । ९५.ॠ२ लग्नाम्बुसंस्थास्तनभःस्थितेषु ९५.ॠ२ क्षेत्रेषु ये लग्नगता गृहांशाः। ९५.ॠ२ तेभ्यो +अक्षराण्यात्मगृहाश्रयाणि ९५.ॠ२ विन्द्याद्ग्रहाणां स्वगणक्रमेण् । ९५.ॠ३ कवर्गपूर्वान् कुजशुक्रचान्द्रि ९५.ॠ३ जीवार्कजानां प्रवदन्ति वर्गान्। ९५.ॠ३ यकारपूर्वाः शशिनो निरुक्ता ९५.ॠ३ वर्णास्त्वकारप्रभवा रवेः स्युः॥ ९५.ॠ४ द्रेष्काणवृद्ध्या प्रवदन्ति नाम ९५.ॠ४ त्रिपञ्चसप्ताक्षरमोजराशौ। ९५.ॠ४ युग्मे तु विन्द्याद्द्विचतुष्कषट्कं ९५.ॠ४ नामाक्षराणि ग्रहदृष्टिवृद्ध्या॥ ९५.ॠ५ वर्गोत्तमे द्व्यक्षरकं चरांशे ९५.ॠ५ स्थिरर्क्षभागे चतुरक्षरं तत् । ९५.ॠ५ ओजेषु चैभ्यो विषमाक्षराणि ९५.ॠ५ स्युर्द्विस्वभावेषु तु राशिवच्च् । ९५.ॠ६ द्विमूर्तिसंज्ञे तु वदेद्द्विनाम ९५.ॠ६ सौम्येक्षिते द्विप्रकृतौ च राशौ। ९५.ॠ६ यावान् गणः स्वोदयगो +अंशकानां ९५.ॠ६ तावान् ग्रहः संग्रहके +अक्षराणाम्॥ ९५.ॠ७ संयोगमादौ बहुलेषु विन्द्यात् ९५.ॠ७ कूटेषु संयोगपरं वदन्ति। ९५.ॠ७ स्वोच्चांशके द्विष्कृतमृक्षयोगाद् ९५.ॠ७ गुर्वक्षरं तद्भवनांशके स्यात् ॥ ९५.ॠ८ मात्रादियुक्स्याद्ग्रहयुक्त्रिकोणे ९५.ॠ८ द्रेष्काणपर्यायवदक्षरेषु। ९५.ॠ८ नभोबलेषूर्ध्वमधो +अम्बुजेषु ९५.ॠ८ ज्ञेयो *विसर्गस्तु बल[ऊ.विसर्गोअस्तबल]अन्वितेषु॥ ९५.ॠ९ शीर्षोदयेषूर्ध्वमुशन्ति मात्राम् ९५.ॠ९ अधश्च पृष्ठोदयशब्दितेषु। ९५.ॠ९ तीर्यक्च विन्द्यादुभयोदये तां ९५.ॠ९ दीर्घेषु दीर्घामितरेषु चान्याम्॥ ९५.ॠ१० प्राग्लग्नतोयास्तनभःस्थितेषु ९५.ॠ१० भेष्वंशकेभ्यो +अक्षरसंग्रहः स्यात् । ९५.ॠ१० क्रूरो +अक्षरं हन्ति चतुष्टयस्थो ९५.ॠ१० दृष्ट्यापि मात्रां च त्रिकोणगो वा॥ ९५.ॠ११ शुभग्रहस्तूर्जितवीर्यभागी ९५.ॠ११ स्थानांशतुल्याक्षरदः स चोक्तः। ९५.ॠ११ पश्यन् स्थितः केन्द्रत्रिकोणयोर्वा ९५.ॠ११ स्वोच्चे +अपि वर्णद्वयमात्मभाग् । ९५.ॠ१२ क्षेत्रेश्वरे क्षीणबले +अंशके च ९५.ॠ१२ मात्राक्षरं नाशमुपैति तज्जम्। ९५.ॠ१२ असम्भवे +अप्युद्भवमेति तस्मिन् ९५.ॠ१२ वर्गाद्यमुच्चांशयुजीशदृष्ट् । ९५.ॠ१३ केन्द्रे यथास्थानबलप्रकर्षं ९५.ॠ१३ क्षेत्रस्य तत्क्षेत्रपतेश्च बुद्ध्वा। ९५.ॠ१३ कार्यो +अक्षराणामनुपूर्वयोगो ९५.ॠ१३ मात्रादिसंयोगविकल्पना च् । ९५.ॠ१४ तत्रादिराश्यादिचतुर्विलग्नम् ९५.ॠ१४ आद्यंशकादिक्रमपर्यायेण् ९५.ॠ१४ ग्रहांशकेभ्यः स्वगणाक्षराणाम् ९५.ॠ१४ अन्वर्थने प्राप्तिरियं विधार्या॥ ९५.ॠ१५ मेषे ककारो हिबुके यकारस् ९५.ॠ१५ तुले चकारो मकरे पकारः। ९५.ॠ१५ मेषे छकारो हिबुके +अप्यकारस् ९५.ॠ१५ तुले खकारो मकरे फकारः॥ ९५.ॠ१६ मेषे टकारो हिबुके ठकारस् ९५.ॠ१६ तुले तकारो मकरे थकारः। ९५.ॠ१६ मेषे तु रेफा हिबुके जकारस् ९५.ॠ१६ तुले बकारो मकरे गकारः॥ ९५.ॠ१७ आकारमाद्ये +अम्बुगते घकारम् ९५.ॠ१७ अस्ते भकारं मकरे झकारम्। ९५.ॠ१७ लग्ने डकारं हिबुके दकारम् ९५.ॠ१७ अस्ते धकारं मकरे ढकारम्॥ ९५.ॠ१८ लग्ने ञकारो हिबुके मकारस् ९५.ॠ१८ तुले ङकारो मकरे लकारः। ९५.ॠ१८ लग्ने ककारो हिबुके पकारस् ९५.ॠ१८ तुले चकारो मकरे इकारः॥ ९५.ॠ१९ लग्ने नकारो हिबुके तकारस् ९५.ॠ१९ तुले णकारो मकरे टकारः। ९५.ॠ१९ इत्येतदुक्तं चरसंज्ञकस्य ९५.ॠ१९ वक्ष्ये स्थिराख्यस्य चतुष्टयस्य् । ९५.ॠ२० वृषे फकारो हिबुके खकारः ९५.ॠ२० कीटे वकारो नृघटे छकारः। ९५.ॠ२० आद्यांशकेभ्यो मतिमान् विदध्याद् ९५.ॠ२० अनुक्रमेण स्थिरसंज्ञकेषु॥ ९५.ॠ२१ लग्ने बकारो हिबुके जकार ९५.ॠ२१ ईकारमस्ते +अम्बरगे गकारः। ९५.ॠ२१ वृषे थकारो हिबुके टकारः ९५.ॠ२१ कीटे डकारो नृघटे दकारः॥ ९५.ॠ२२ वृषे घकारो हिबुके शकारः ९५.ॠ२२ कीटे झकारो नृघटे भकारः। ९५.ॠ२२ लग्ने जकारो हिबुके उकारः ९५.ॠ२२ कीटे ङकारो नृघटे मकारः॥ ९५.ॠ२३ लग्ने ढकारो +अथ जले णकारश् ९५.ॠ२३ चास्ते धकारो +अम्बरगे नकारः। ९५.ॠ२३ वृषे षकारो हिबुके चकारः ९५.ॠ२३ कीटे पकारो नृघटे ककारः॥ ९५.ॠ२४ ऊकारमाहुर्वृषभे जले खम् ९५.ॠ२४ अस्ते फकारो नृघटे छकारः। ९५.ॠ२४ अन्त्ये वृषे टं तमुशन्ति सिंहे ९५.ॠ२४ थं सप्तगे ठं प्रवदन्ति कुम्भ् । ९५.ॠ२५ द्विमूर्तिसंज्ञे मिथुने जकाराः ९५.ॠ२५ षष्ठे बकारः प्रथमांशके स्यात् । ९५.ॠ२५ धनुर्धरे +अस्तोपगते गकारो ९५.ॠ२५ मीनद्वये चाम्बरगे सकारः॥ ९५.ॠ२६ लग्ने घकारो हिबुके भकारश् ९५.ॠ२६ चास्ते झकारो +अम्बरमध्यगे ई। ९५.ॠ२६ लग्ने दकारो हिबुके धकारम् ९५.ॠ२६ अस्ते डकारं विदुरम्बरे ढम्॥ ९५.ॠ२७ लग्ने मकारो हिबुके ङकारश् ९५.ॠ२७ अस्ते हकारो +अम्बरगे ञकारः। ९५.ॠ२७ लग्ने पकारो जलगे चकार ९५.ॠ२७ ऐकारमस्ते +अम्बरगे ककारः॥ ९५.ॠ२८ प्राग्लग्ने नं जलगे णमाहुर् ९५.ॠ२८ अस्तं गते टं नभसि स्थिते तम्। ९५.ॠ२८ प्राग्लग्नगे खं जलगे यमाहुर् ९५.ॠ२८ अस्तं गते छं नभसि स्थिते फम्॥ ९५.ॠ२९ लग्ने जमोकारमथाम्बुसंस्थे ९५.ॠ२९ गमस्तसंस्थे विदुरम्बरे बम्। ९५.ॠ२९ ठं लग्नगे +अन्त्ये हिबुकाश्रिते डं ९५.ॠ२९ थमस्तगे दं नभसि स्थिते वै॥ ९५.ॠ३० एवं विकल्पो +अक्षरसंग्रहो +अयं ९५.ॠ३० नाम्नां निरुद्दिष्टविधान उक्तः। ९५.ॠ३० सर्वेषु लग्नेषु च के चिदेवम् ९५.ॠ३० इच्छन्ति पूर्वोक्तविधानवत्तु॥ ९५.ॠ३१ केन्द्राणि वा केन्द्रगतांशकैः स्वैः ९५.ॠ३१ पृथक्पृथक्संगुणितानि कृत्वा। ९५.ॠ३१ त्रिकृद्विभक्तं विदुरक्षरं तत् ९५.ॠ३१ क्षेत्रेश्वरस्याम्शपरिक्रमस्वम्॥ ९५.ॠ३२ संचिन्तितप्रार्थितनिर्गतेषु ९५.ॠ३२ नष्टक्षतस्त्रीरतिभोजनेषु। ९५.ॠ३२ स्वप्नर्क्षचिन्तापुरुषादिवर्गेष्व् ९५.ॠ३२ एतेषु नामान्युपलक्षयेत ९५.१४ द्व्यक्षरं चरगृहांशकोदये ९५.१४ नाम चास्य चतुरक्षरं स्थिर् ९५.१४ नामयुग्ममपि च द्विमूर्तिषु ९५.१४ त्र्यक्षरं भवति चास्य पञ्चभिः॥ ९५.१५ काद्यास्तु वर्गाः कुजशुक्रसौम्य ९५.१५ जीवार्कजानां क्रमशः प्रदिष्टाः। ९५.१५ वर्णाष्टकं यादि च शीतरश्मे ९५.१५ रवेरकारात्क्रमशः स्वराः स्युः॥ ९५.१६ नामानि चाग्न्यम्बुकुमारविष्णु ९५.१६ शक्रेन्द्रपत्नीचतुराननानाम्। ९५.१६ तुल्यानि सूर्यात्क्रमशो विचिन्त्य ९५.१६ द्वित्र्यादिवर्णैर्घटयेत्स्वबुद्ध्या॥ ९५.१७ वयांसि तेषां स्तनपानबाल्य ९५.१७ व्रतस्थिता यौवनमध्यवृद्धाः। ९५.१७ अतीववृद्धा इति चन्द्रभौम ९५.१७ ज्ञशुक्रजीवार्कशनैश्चराणाम्॥ ९६ पाकाध्यायः ९६.०१ पक्षाद्भानोः सोमस्य मासिको +अङ्गारकस्य वक्त्रोक्तः। ९६.०१ आदर्शनाच्च पाको बुधस्य जीवस्य वर्षेण् । ९६.०२ षड्भिः सितस्य मासैरब्देन शनेः सुरद्विषो +अब्दार्धात् । ९६.०२ वर्षात्सूर्यग्रहणे सद्यः स्यात्त्वाष्ट्रकीलकयोः॥ ९६.०३ त्रिभिरेव धूमकेतोर्मासैः श्वेतस्य सप्तरात्रान्त् ९६.०३ सप्ताहात्परिवेषेन्द्रचापसन्ध्याभ्रसूचीनाम्॥ ९६.०४ शीतोष्णविपर्यासः फलपुष्पमकालजं दिशां दाहः। ९६.०४ स्थिरचरयोरन्यत्वं प्रसूतिविकृतिश्च षण्मासात् ॥ ९६.०५ अक्रियमाणककरणं भूकम्पो +अनुत्सवो दुरिष्टं च् ९६.०५ शोषश्चाशोष्याणां स्रोतो +अन्यत्वं च वर्षार्धात् ॥ ९६.०६ स्तम्भकुसूलार्चानां जल्पितरुदितप्रकम्पितस्वेदाः। ९६.०६ मासत्रयेण कलहेन्द्रचापनिर्घातपाकाश्च् । ९६.०७ कीटाखुमक्षिकोरगबाहुल्यं मृगविहङ्गविरुतं च् ९६.०७ लोष्टस्य चाप्सु तरणं त्रिभिरेव विपच्यते मासैः॥ ९६.०८ प्रसवः शुनामरण्ये वन्यानां ग्रामसम्प्रवेशश्च् ९६.०८ मधुनिलयतोरणेन्द्रध्वजाश्च वर्षात्समधिकाद्वा॥ ९६.०९ गोमायुगृध्रसंघा दशाहिकाः सद्य एव तूर्यरवः। ९६.०९ आक्रुष्टं पक्षफलं वल्मीको विदरणं च भुवः॥ ९६.१० अहुताशप्रज्वलनं घृततैलवसादिवर्षणं चापि। ९६.१० सद्यः परिपच्यन्ते मासे +अध्यर्धे च जनवादः॥ ९६.११ छत्रचितियूपहुतवहबीजानां सप्तभिर्भवति पक्षैः। ९६.११ छत्रस्य तोरणस्य च केचिन्मासात्फलं प्राहुः ॥ ९६.१२ अत्यन्तविरुद्धानां स्नेहः शब्दश्च वियति भूतानाम्। ९६.१२ मार्जारनकुलयोर्मूषकेण सङ्गश्च मासेन् । ९६.१३ गन्धर्वपुरं मासाद्रसवैकृत्यं हिरण्यविकृतिश्च् ९६.१३ ध्वजवेश्मपांशुधूमाकुला दिशश्चापि मासफलाः॥ ९६.१४ नवकैकाष्टदशकैकषट्त्रिकत्रिकसङ्ख्यमासपाकानि। ९६.१४ नक्षत्राण्यश्विनिपूर्वकाणि सद्यः फलाश्लेषा॥ ९६.१५ पित्र्यान्मासः षट्सट्त्रयो +अर्धमष्टौ च त्रिषडेकैकाः। ९६.१५ मासचतुष्के +अषाढे सद्यः पाकाभिजित्तारा॥ ९६.१६ सप्ताष्टवध्यर्धं त्रयस्त्रयः पञ्च चैव मासाः स्युः। ९६.१६ श्रवणादीनां पाको नक्षत्राणां यथासङ्ख्यम्॥ ९६.१७ निगदितसमये न दृश्यते चेद् ९६.१७ अधिकतरं द्विगुणे प्रपच्यते तत् । ९६.१७ यदि न कनकरत्नगोप्रदानैर् ९६.१७ उपशमितं विधिवद्द्विजैश्च शान्त्या॥ ९७ नक्षत्रकर्मगुणाध्यायः ९७.०१ शिखिगुणरसेन्द्रियानलशशिविषयगुणर्तुपञ्चवसुपक्षाः। ९७.०१ विषयैकचन्द्रभूतार्णवाग्निरुद्राश्विवसुदहनाः॥ ९७.०२ भूतशतपक्षवसवो द्वात्रिंशच्चेति तारकामानम्। ९७.०२ क्रमशो +अश्विन्यादीनां कालस्ताराप्रमाणेन् । ९७.०३ नक्षत्रजमुद्वाहे फलमब्दैस्तारकामितैः सदसत् । ९७.०३ दिवसैर्ज्वरस्य नाशो व्याधेरन्यस्य वा वाच्यः॥ ९७.०४ अश्वियमदहनकमलजशशिशूलभृददितिजीवफणिपितरः। ९७.०४ योन्यर्यमदिनकृत्त्वष्टृपवनशक्राग्निमित्राश्च् । ९७.०५ शक्रो निरृतिस्तोयं विश्वे ब्रह्मा हरिर्वसुर्वरुणः। ९७.०५ अजपादो +अहिर्बुध्न्यः पूषा चेतीश्वरा भानाम्॥ ९७.०६ त्रीण्युत्तराणि तेभ्यो रोहिण्यश्च ध्रुवाणि तैः कुर्यात् । ९७.०६ अभिषेकशान्तितरुनगरधर्मबीजध्रुवारम्भान्॥ ९७.०७ मूलशिवशक्रभुजगाधिपानि तीक्ष्णानि तेषु सिद्ध्यन्ति। ९७.०७ अभिघातमन्त्रवेतालबन्धवधभेदसंबन्धाः॥ ९७.०८ उग्राणि पूर्वभरणीपित्र्याण्युत्सादनाशशाठ्येषु। ९७.०८ योज्यानि बन्धविषदहनशस्त्रघातादिषु च सिद्ध्यै॥ ९७.०९ लघु हस्ताश्विनपुष्याः पण्यरतिज्ञानभूषणकलासु। ९७.०९ शिल्पाउषधयानादिषु सिद्धिकराणि प्रदिष्टानि॥ ९७.१० मृदुवर्गो[K.मृदुवर्गस्त्व्] +अनूराधाचित्रापौष्णाइन्दवानि मित्रार्थ् ९७.१० सुरतविधिवस्त्रभूषणमङ्गलगीतेषु च हितानि॥ ९७.११ हौतभुजं सविशाखं मृदुतीक्ष्णं तद्विमिश्रफलकारि। ९७.११ श्रवणत्रयमादित्यानिले च चरकर्मणि हितानि॥ ९७.१२ हस्तत्रयं मृगशिरः श्रवणत्रयं[K.श्रवनात्त्रयं] च ९७.१२ पूषाश्विशक्रगुरुभानि पुनर्वसुश्च् ९७.१२ क्षौरे तु कर्मणि हितान्युदये क्षणे वा ९७.१२ युक्तानि चोडुपतिना शुभतारया च् । ९७.१३ न स्नातमात्रगमनोन्मुख[K.उत्सुक]भूषितानाम् ९७.१३ अभ्यक्तभुक्तरणकालनिरासनानाम्। ९७.१३ सन्ध्या*निशाशनिकुजार्कतिथौ[K.निशोः कुजयमार्कदिने] च रिक्ते ९७.१३ क्षौरं हितं न नवमे +अह्नि न चापि विष्ट्याम्॥ ९७.१४ नृपाज्ञया ब्राह्मणसम्मते च विवाहकाले मृतसूतके च् ९७.१४ बद्धस्य मोक्षे क्रतुदीक्षणासु सर्वेषु शस्तं क्षुरकर्म भेषु॥ [K.ओने वेर्से इन्सेर्तेद् K.९८.१५ हस्तो मूलं श्रवणा पुनर्वसुर्मृगशिरस्तथा पुष्यः। K.९८.१५ पुंसञ्ज्ञितेषु कार्येष्वेतानि शुभानि धिष्ण्यानि॥] ९७.१५ सावित्रपौष्णानिलमैत्रतिष्यत्वाष्ट्रे तथा चोडुगणाधिपर्क्ष् ९७.१५ संस्कारदीक्षाव्रतमेखलादि कुर्याद्गुरौ शुक्रबुधेन्दुयुक्त् । [K.ओने वेर्से इन्सेर्तेद् K.९८.१७ लाभे तृतीये च शुभैः समेते पापैर्विहीने शुभराशिलग्न् K.९८.१७ वेध्यौ तु कर्णौ त्रिदशेज्यलग्ने तिष्येन्दुचित्राहरिरेवतीषु॥] ९७.१६ शुद्धैर्द्वादशकेन्द्रनैधनगृहैः पापैस्त्रिषष्ठायगैर् ९७.१६ लग्ने केन्द्रगते +अथ वा सुरगुरौ दैत्येन्द्रपूज्ये +अपि वा। ९७.१६ सर्वारम्भफलप्रसिद्धिरुदये राशौ च कर्तुः शुभे ९७.१६ सग्राम्यस्थिरभोदये च भवनं कार्यं प्रवेशो +अपि वा॥ ९८ तिथिकर्मगुणाध्यायः ९८.०१ कमलजविधातृहरियमशशाङ्कषड्वक्त्रशक्रवसुभुजगाः। ९८.०१ धर्मेशसवितृमन्मथकलयो विश्वे च तिथिपतयः॥ ९८.०२ पितरो +अमावस्यायां संज्ञासदृशाश्च तैः क्रियाः कार्याः। ९८.०२ नन्दा भद्रा विजया रिक्ता पूर्णा च तास्त्रिविधाः॥ ९८.०३ यत्कार्यं नक्षत्रे तद्दैवत्यासु तिथिषु तत्कार्यम्। ९८.०३ करणमुहूर्तेष्वपि तत्सिद्धिकरं देवतासदृशम्॥ ९९ करणगुणाध्यायः ९९.०१ वववालवकौलव[K.बवबालवकौलब]तैतिलाख्यगरवणिजविष्टिसंज्ञानाम्। ९९.०१ पतयः स्युरिन्द्रकमलजमित्रार्यमभूश्रियः सयमाः॥ ९९.०२ कृष्णचतुर्दश्यर्धाद्धुवाणि[K.ऊ.ध्रुवाणि] शकुनिश्चतुष्पदं नागम्। ९९.०२ किंस्तुघ्नमिति च तेषां कलिवृषफणिमारुताः पतयः॥ ९९.०३ कुर्याद्ववे[K.बवे] शुभचरस्थिरपौष्टिकानि ९९.०३ धर्मक्रियाद्विजहितानि च वालव[K.बालव]आख्य् ९९.०३ सम्प्रीतिमित्रवरणानि च कौलवे[K.कौलबे] स्युः ९९.०३ सौभाग्यसंश्रयगृहाणि च तैतिलाख्य् । ९९.०४ कृषिबीजगृहाश्रयजानि गरे ९९.०४ वणिजि धुव[K.ध्रुव]कार्यवणिग्युतयः। ९९.०४ न हि विष्टिकृतं विदधाति शुभं ९९.०४ परघातविषादिषु सिद्धिकरम्॥ ९९.०५ कार्यं पौष्टिकमौषधादि शकुनौ मूलानि मन्त्रास्तथा ९९.०५ गोकार्याणि चतुष्पदे द्विजपितृनुद्दिश्य राज्यानि च् ९९.०५ नागे स्थावरदारुणानि हरणं दौर्भाग्यकर्माण्यतः ९९.०५ किंस्तुघ्ने शुभमिष्टि[K.इष्ट]पुष्टिकरणं मङ्गल्यसिद्धिक्रियाः॥ ९९.०६ ब्[K.ओमित्तेद्]। लाभे तृतीये च शुभैः समेते पापैर्विहीने शुभराशिलग्न् ९९.०६ द्[K.ओमित्तेद्]। वेध्यौ च कर्णावमरेज्यलग्ने पुष्येन्दुचित्राहरिपौष्णभेषु॥ ९९.०७ रोहिण्युत्तररेवतीमृगशिरोमूलानुराधामघा ९९.०७ हस्तस्वातिषु षष्ठतौलिमिथुनेषूद्यत्सु पाणिग्रहः। ९९.०७ सप्ताष्टान्त्यबहिःशुभैरुडुपतावेकादशद्वित्रिगे ९९.०७ क्रूरैस्त्र्यायषडष्टगैर्न तु भृगौ षष्ठे कुजे चाष्टम् । ९९.०८ दम्पत्योर्द्विनवाष्टराशिरहिते चारानुकुले रवौ ९९.०८ चन्द्रे चार्ककुजार्किशुक्रवियुते मध्ये +अथ वा पापयोः। ९९.०८ त्यक्त्वा च व्यतिपातवैधृति[K.वैधृत]दिनं विष्टिं च रिक्तां तिथिं ९९.०८ क्रूराहायनपौषचैत्र[K.चैत्रपौष]विरहे लग्नांशके मानुष् । १०० नक्षत्रजातकाध्यायः १००.०१ प्रियभूषणः स्वरूपः[K.सुरूपः] सुभगो दक्षो +अश्विनीषु मतिमांश्च् १००.०१ कृतनिश्चयसत्यारुग्दक्षः सुखितश्च भरणीषु॥ १००.०२ बहुभुक्परदाररतस्तेजस्वी कृत्तिकासु विख्यातः। १००.०२ रोहिण्यां सत्यशुचिः प्रियंवदः *स्थिरः स्वरूपश्च[K.स्थिरसुरूपश्च]॥ १००.०३ चपलश्चतुरो भीरुः पटुरुत्साही धनी मृगे भोगी। १००.०३ शठगर्वितचण्डकृतघ्नहिंस्रपापश्च रौद्रर्क्ष् । १००.०४ दान्तः सुखी सुशीलो दुर्मेधा रोगभाक्पिपासुश्च् १००.०४ अल्पेन च सन्तुष्टः पुनर्वसौ जायते मनुजः॥ १००.०५ शान्तात्मा सुभगः पण्डितो धनी धर्मसंश्रितः पुष्य् १००.०५ शठसर्वभक्षक्ष्य[K.भक्ष][ऊ.भक्ष्य]पापः कृतघ्नधूर्तश्च भौजङ्ग् । १००.०६ बहुभृत्यधनी भोगी सुरपितृभक्तो महोद्यमः पित्र्य् १००.०६ प्रियवाग्दाता द्युतिमानटनो नृपसेवको भाग्य् । १००.०७ सुभगो विद्याप्तधनो भोगी सुखभाग्द्वितीयफल्गुन्याम्। १००.०७ उत्साही धृष्टः पानपो +अघृणी तस्करो हस्त् । १००.०८ चित्राम्बरमाल्यधरः सुलोचनाङ्गश्च चित्रायाम्[K.भवति चित्रायाम्]। १००.०८ दान्तो वणिक्तृषालुः[K.कृपालुः] प्रियवाग्धर्माश्रितः स्वातौ॥ १००.०९ ईर्षुर्[K.इर्ष्युर्] लुब्धो द्युतिमान् वचनपटुः कलहकृद्विशाखासु॥ १००.०९ आढ्यो विदेशवासी क्षुधालुरटनो +अनुराधासु॥ १००.१० ज्येष्ठासु न बहुमित्रः सन्तुष्टो धर्मकृत्प्रचुरकोपः। १००.१० मूले मानी धनवान् सुखी न हिंस्रः स्थिरो भोगी॥ १००.११ इष्टानन्दकलत्रो वीरो दृढसौहृदश्च जलदेव् १००.११ वैश्वे विनीतधार्मिकबहुमित्रकृतज्ञसुभगश्च् । १००.१२ श्रीमान् श्रवणे श्रुतवानुदारदारो धनान्वितः ख्यातः। १००.१२ दाताढ्यशूरगीतप्रियो धनिष्ठासु धनलुब्धः॥ १००.१३ स्फुटवाग्व्यसनी रिपुहा साहसिकः शतभिषक्सु दुर्ग्राह्यः। १००.१३ भद्रपदासूद्विग्नः स्त्रीजितधनपटुरदाता च् । १००.१४ वक्ता सुखी प्रजावान् जितशत्रुर्धार्मिको द्वितीयासु॥ १००.१४ सम्पूर्णाङ्गः सुभगः शूरः शुचिरर्थवान् पौष्ण् । १०१ राशिविभागाध्यायः १०१.०१ अश्विन्यो +अथ भरण्यो बहुलापादश्च कीर्त्यते मेषः। १०१.०१ वृषभो बहुलाशेषं रोहिण्यो +अर्धं च मृगशिरसः॥ १०१.०२ मृगशिरो +अर्धं रौद्रं पुनर्वसोर्[K.पुनर्वसोर्च] अंशकत्रयं मिथुनः[K.मिथुनम्]। १०१.०२ पादश्च *पुनर्वसुतस्तिष्यः श्लेषा[K.पुनर्वसोः सतिष्यो +अश्लेषा] च कर्कटकः॥ १०१.०३ सिंहो +अथ मघा पूर्वा च फल्गुनी पाद उत्तरायाश्च् १०१.०३ तत्परिशेषं हस्तश्चित्राद्यर्धं च कन्याख्यः॥ १०१.०४ तौलिनि चित्रान्त्यार्धं स्वातिः पादत्रयं विशाखायाः। १०१.०४ अलिनि विशाखापादस्तथानुराधान्विता ज्येष्ठा॥ १०१.०५ मूलमषाढा पूर्वा प्रथमश्चाप्युत्तरांशको धन्वी। १०१.०५ मकरस्तत्परिषेशं श्रवणः पूर्वं धनिष्ठार्धम्॥ १०१.०६ कुम्भो +अन्त्यधनिष्ठार्धं शतभिषगंशत्रयं च पूर्वायाः। १०१.०६ भद्रपदायाः शेषं तथोत्तरा रेवती च झषः॥ १०१.०७ अश्विनीपित्र्यमूलाद्या मेषसिंहहयादयः। १०१.०७ विषमर्क्षान्निवर्तन्ते पादवृद्ध्या यथोत्तरम्॥ १०२ विवाहपटलाध्यायः १०२.०१ मूर्तौ करोति दिनकृद्विधवां कुजश्च १०२.०१ राहुर्विपन्नतनयां रविजो दरिद्राम्। १०२.०१ शुक्रः शशाङ्कतनयश्च गुरुश्च साध्वीम् १०२.०१ आयुःक्षयं प्रकुरुते +अथ विभावरीशः॥ १०२.०२ कुर्वन्ति भास्करशनैश्चरराहुभौमा १०२.०२ दारिद्र्यदुःखमतुलं नियतं द्वितीय् १०२.०२ वित्तेश्वरीमविधवां गुरुशुक्रसौम्या १०२.०२ नारीं प्रभूततनयां कुरुते शशाङ्कः॥ १०२.०३ सूर्येन्दुभौमगुरुशुक्रबुधास्तृतीये १०२.०३ कुर्युः सदा बहुसुतां धनभागिनीं च् १०२.०३ व्यक्तां[K.व्यक्तं] दिवाकरसुतः सुभगां करोति १०२.०३ मृत्युं ददाति नियमात्खलु सैंहिकेयः॥ १०२.०४ स्वल्पं पयः स्रवति सूर्यसुते चतुर्थे १०२.०४ दौर्भाग्यमुष्णकिरणः कुरुते शशी च् १०२.०४ राहुः सपत्ननम्[K.सपत्न्यमू.सपत्नम्] अपि च क्षितिजो +अल्पवित्तं[K.अल्पवित्तां] १०२.०४ दद्याद्भृगुः सुरगुरुश्च बुधश्च सौख्यम्॥ १०२.०५ नष्टात्मजां रविकुजौ खलु पञ्चमस्थे[K.पञ्चमस्थौ] १०२.०५ चन्द्रात्मजो बहुसुता गुरुभार्गवौ च् १०२.०५ राहुर्ददाति मरणं शनिरुग्ररोगं १०२.०५ कन्या*विनाशम्[K.प्रसूतिम्] अचिरात्कुरुते शशाङ्कः॥ १०२.०६ षष्ठाश्रिताः शनिदिवाकरराहुजीवाः १०२.०६ कुर्युः कुजश्च सुभगां श्वशुरेषु भक्ताम्। १०२.०६ चन्द्रः करोति विधवामुशना दरिद्राम् १०२.०६ ऋद्धां शशाङ्कतनयः कलहप्रियां च् । १०२.०७ सौरारजीवबुधराहुरवीन्दुशुक्राः १०२.०७ कुर्युः प्रसह्य खलु सप्तमराशिसंस्थाः। १०२.०७ वैधव्यबन्धनवधक्षयमर्थनाश १०२.०७ व्याधिप्रवासमरणानि यथाक्रमेण् । १०२.०८ स्थाने +अष्टमे गुरुबुधौ नियतं वियोगं १०२.०८ मृत्युं शशी भृगुसुतश्च तथैव राहुः। १०२.०८ सूर्यः करोत्यविधवां सरुजां[K.सरुजं] महीजः १०२.०८ सूर्यात्मजो धनवतीं पतिवल्लभां च् । १०२.०९ धर्मे स्थिता भृगुदिवाकरभूमिपुत्रा १०२.०९ जीवश्च धर्मनिरतां शशिजस्त्वरोगाम्। १०२.०९ राहुश्च सूर्यतनयश्च करोति बन्ध्यां[K.वन्ध्यां] १०२.०९ कन्याप्रसूतिमटनां[K.अटनं] कुरुते शशाङ्कः॥ १०२.१० राहुर्नभःस्थलगतो[K.नभस्थलगतो] विधवां करोति १०२.१० पापे रतां दिनकरश्च शनैश्चरश्च् १०२.१० मृत्युं कुजो +अर्थरहितां कुलटां च चन्द्रः १०२.१० शेषा ग्रहा धनवतीं सुभगां च कुर्युः॥ १०२.११ आये रविर्बहुसुतां सधनां[K.धनिनीं] शशाङ्कः १०२.११ पुत्रान्वितां क्षितिसुतो रविजो धनाढ्याम्। १०२.११ आयुष्मतीं सुरगुरुः शशिजः समृद्धां १०२.११ राहुः करोत्यविधवां भृगुरर्थयुक्ताम्॥ १०२.१२ अन्ते गुरुर्धनवतीं दिनकृद्दरिद्रां १०२.१२ चन्द्रो धनव्ययकरीं कुलटां च राहुः। १०२.१२ साध्वीं भृगुः शशिसुतो बहुपुत्रपौत्रां १०२.१२ पानप्रसक्तहृदयां रविजः कुजश्च् । १०२.१३ गोपैर्यष्ट्याहतानां खुरपुटदलिता या तु धूलिर्दिनान्ते १०२.१३ सोद्वाहे सुन्दरीणां विपुलधनसुतारोग्यसौभाग्यकर्त्री। १०२.१३ तस्मिन् काले न चर्क्षं न च तिथिकरणं नैव लग्नं न योगः १०२.१३ ख्यातः पुंसां सुखार्थं शमयति दुरितान्युत्थितं गोरजस्तु॥ १०३ ग्रहगोचराध्यायः १०३.०१ प्रायेण सूत्रेण विनाकृतानि प्रकाशरन्ध्राणि चिरन्तनानि। १०३.०१ रत्नानि शास्त्राणि च योजितानि नवैर्गुणैर्भूषयितुं क्षमाणि॥ १०३.०२ प्रायेण गोचरो व्यवहार्यो +अतस्तत्फलानि वक्ष्यामि। १०३.०२ नानावृत्तैरार्या[K.तन्नो] मुखचपलत्वं *क्षमध्वं नः [K.क्षमन्त्वार्याः]॥ १०३.०३ माण्डव्यगिरं श्रुत्वा न मदीया रोचते +अथ वा नैवम्। १०३.०३ साध्वी तथा न पुंसां प्रिया यथा स्याज्जघनचपला॥ १०३.०४ सूर्यः षट्त्रिदशस्थितस्त्रिदशषट्सप्ताद्यगश्चन्द्रमा १०३.०४ जीवः सप्तनवद्विपञ्चमगतो वक्रार्कजौ षट्त्रिगौ। १०३.०४ सौम्यः षड्द्विचतुर्दशाष्टमगतः सूर्ये[K.ऊ.सर्वे] +अप्युपान्ते शुभाः १०३.०४ शुक्रः सप्तमषड्दशर्क्षसहितः शार्दूलवत्त्रासकृत् ॥ १०३.०५ जन्मन्यायासदो +अर्कः क्षपयति विभवान् कोष्ठरोगाध्वदाता १०३.०५ वित्तभ्रंशं द्वितीये दिशति च न सुखं वञ्चनां दृग्रुजं च् १०३.०५ स्थानप्राप्तिं तृतीये *धननिचयमुदा कल्यकृच्[K.धननिचयमुदाकल्यकृच्] चारिहर्ता[K.हन्ता] १०३.०५ रोगान् दत्ते[K.धत्ते] चतुर्थे जनयति च मुहुः स्रग्धराभोगविघ्नम्॥ १०३.०६ पीडाः स्युः पञ्चमस्थे सवितरि बहुशो रोगारिजनिताः १०३.०६ षष्ठे +अर्को हन्ति रोगान् क्षपयति च रिपून् शोकांश्च नुदति। १०३.०६ अध्वानं सप्तमस्थो जठरगदभयं दैन्यं च कुरुत् १०३.०६ रुक्त्रासौ[K.रुक्कासौ] चाष्टमस्थे भवति सुवदना न स्वापि वनिता॥ १०३.०७ रवावापद्दैन्यं रुगिति नवमे वित्त[K.चित्त]चेष्टाविरोधो १०३.०७ जयं प्राप्नोत्युग्रं दशमगृहगे कर्मसिद्धिं क्रमेण् १०३.०७ जयस्थानं[K.जयं स्थानं] मानं विभवमपि चैकादशे रोगनाशं १०३.०७ सुवृत्तानां चेष्टा भवति सफला द्वादशे नेतरेषाम्॥ १०३.०८ शशी जन्मन्यन्नप्रवरशयनाच्छादनकरो १०३.०८ द्वितीये मानार्थान्[K.मानार्थौ] ग्लपयति सविघ्नश्च भवति। १०३.०८ तृतीये वस्त्रस्त्रीधनविजय[K.निचय]सौख्यानि लभते १०३.०८ चतुर्थे +अविश्वासः शिखरिणि भुजङ्गेन सदृशः॥ १०३.०९ दैन्यं व्याधिं शुचमपि शशी पञ्चमे मार्गविघ्नं १०३.०९ षष्ठे वित्तं जनयति सुखं शत्रुरोगक्षयं च् १०३.०९ यानं मानं शयनमशनं सप्तमे वित्तलाभं १०३.०९ मन्दाक्रान्ते फणिनि हिमगौ च अष्टमे भीर्न कस्य् । १०३.१० नवमगृहगो बन्धोद्वेगश्रमोदररोगकृद् १०३.१० दशमभवने च आज्ञाकर्मप्रसिद्धिकरः *शशी[K.ओमित्तेद्]। १०३.१० उपचयसुहृत्संयोगार्थप्रमोदमुपान्त्यगो १०३.१० वृषभचरितान् दोषानन्त्ये[K.अन्ते] करोति च[K.हि] सव्ययान्॥ १०३.११ कुजे +अभिघातः प्रथमे द्वितीये नरेन्द्रपीडा कलहारिदोषैः। १०३.११ भृशं च पित्तानल*चौररोगैर्[K.रोगचौरैर्] उपेन्द्रवज्रप्रतिमो +अपि यः स्यात् ॥ १०३.१२ तृतीयगश्चौरकुमारकेभ्यो १०३.१२ भौमः सकाशात्फलमादधाति। १०३.१२ प्रदीप्तिमाज्ञां धनमौर्णिकानि १०३.१२ धात्वाकराख्यानि किल अपराणि॥ १०३.१३ भवति धरणिजे चतुर्थगे ज्वरजठरगदासृगुद्भवः। १०३.१३ कुपुरुषजनिताच्च सङ्गमात्प्रसभमपि करोति च अशुभम्॥ १०३.१४ रिपुगदकोपभयानि पञ्चमे १०३.१४ तनयकृताश्च शुचो महीसुत् १०३.१४ द्युतिरपि न अस्य चिरं भवेत्स्थिरा १०३.१४ शिरसि कपेरिव मालती यथा[K.कृता]॥ १०३.१५ रिपुभयकलहैर्विवर्जितः सकनकविद्रुमताम्र*कामगः[K.कागमः ऊ.चागम]। १०३.१५ रिपुभवनगते महीसुते किमपरवक्त्रविकारमीक्षत् । १०३.१६ कलत्रकलहाक्षिरुग्जठररोगकृत्सप्तमे १०३.१६ क्षरत्क्षतजरूक्षितः क्षपित[K.क्षयित]वित्तमानो +अष्टम् १०३.१६ कुजे नवमसंस्थिते परिभवार्थनाशादिभिर् १०३.१६ विलम्बितगतिर्भवत्यबलदेहधातुक्लमैः॥ १०३.१७ दशमगृहगते समं महीजे विविधधनाप्तिरुपान्त्यगे जयश्च् १०३.१७ जनपदमुपरि स्थितश्च भुङ्क्ते वनमिव षट्चरणः सुपुष्पिताग्रम्॥ १०३.१८ नानाव्ययैर्द्वादशगे महीसुते १०३.१८ सन्ताप्यते +अनर्थशतैश्च मानवः। १०३.१८ स्त्रीकोपपित्तैश्च सनेत्रवेदनैर् १०३.१८ यो +अपि इन्द्रवंशाभिजनेन गर्वितः॥ १०३.१९ दुष्टवाक्यपिशुनाहितभेदैर्बन्धनैः सकलहैश्च हृतस्वः। १०३.१९ जन्मगे शशिसुते पथि गच्छन् स्वागते +अपि कुशलं न शृणोति॥ १०३.२० परिभवो धनगते धनलब्धिः सहजगे शशिसुते हृदयाप्तिः[K.ऊ.सुहृदाप्तिः]। १०३.२० नृपतिशत्रुभयशङ्कित*चितो[K.चित्तो] द्रुतपदं व्रजति दुश्चरितैः स्वैः॥ १०३.२१ चतुर्थगे स्वजनकुटुम्बवृद्धयो १०३.२१ धनागमो भवति च शीतरश्मिज् १०३.२१ सुतस्थिते तनयकलत्रविग्रहो १०३.२१ निषेवते न च रुचिरामपि स्त्रियम्॥ १०३.२२ सौभाग्यं विजयमथ उन्नतिं च षष्ठे १०३.२२ वैवर्ण्यं कलहमतीव सप्तमे ज्ञः। १०३.२२ मृत्युस्थे जयसुत[K.सुतजय]वस्त्रवित्तलाभा १०३.२२ नैपुण्यं भवति मतिप्रहर्षणीयम्॥ १०३.२३ विघ्नकरो नवमः शशिपुत्रः कर्मगतो रिपुहा धनदश्च् १०३.२३ सप्रमदं शयनं च विधत्ते तद्गृहदो +अथ *कथां स्तरणं च[K.कथास्तरणं]॥ १०३.२४ धन*सुतसुख[K.सुखसुत]योषिन्मित्र*वाह[K.वाह्य]आप्तितुष्टिस् १०३.२४ तुहिनकिरणपुत्रे लाभगे मृष्टवाक्यः। १०३.२४ रिपुपरिभवरोगैः पीडितो द्वादशस्थे १०३.२४ न सहति परिभोक्तुं मालिनीयोगसौख्यम्॥ १०३.२५ जीवे जन्मन्यपगतधनधीः १०३.२५ स्थानभ्रष्टो बहुकलहयुतः। १०३.२५ प्राप्य अर्थे +अर्थान् व्यरिरपि कुरुते १०३.२५ कान्तास्याब्जे भ्रमरविलसितम्॥ १०३.२६ स्थानभ्रंशात्कार्यविघाताच्च तृतीये १०३.२६ +अनेकैः[K.नैकैः] क्लेशैर्बन्धुजनोत्थैश्च चतुर्थ् १०३.२६ जीवे शान्तिं पीडितचित्तश्च स विन्देद्[K.विन्देन्] १०३.२६ नैव ग्रामे नापि वने मत्तमयूर् । १०३.२७ जनयति च तनयभवनमुपगतः १०३.२७ परिजनशुभसुतकरितुरगवृषान्। १०३.२७ सकनकपुरगृहयुवतिवसनकृन् १०३.२७ मणिगुणनिकरकृदपि विबुधगुरुः॥ १०३.२८ न सखीवदनं तिलकोज्ज्वलं १०३.२८ न *च वनं[K.भवनं] शिखिकोकिलनादितम्। १०३.२८ हरिणप्लुतशावविचित्रितं १०३.२८ रिपुगते मनसः सुखदं गुरौ॥ १०३.२९ त्रिदशगुरुः शयनं रतिभोगं १०३.२९ धनमशनं कुसुमान्युपवाह्यम्। १०३.२९ जनयति सप्तमराशिमुपेतो १०३.२९ ललितपदां च गिरं धिषणां च् । १०३.३० बन्धं व्याधिं चाष्टमे शोकमुग्रं १०३.३० मार्ग*क्लेशान्[K.क्लेशं] मृत्युतुल्यांश्च रोगान्। १०३.३० नैपुण्याज्ञापुत्रकर्मार्थसिद्धिं १०३.३० धर्मे जीवः शालिनीनां च लाभम्॥ १०३.३१ स्थानकल्यधनहा दशर्क्षगस् १०३.३१ तत्प्रदो भवति लाभगो गुरुः। १०३.३१ द्वादशे +अध्वनि विलोमदुःखभाग् १०३.३१ याति यद्यपि नरो रथोद्धतः॥ १०३.३२ प्रथमगृहोपगो भृगुसुतः स्मरोपकरणैः १०३.३२ सुरभिमनोज्ञगन्धकुसुमाम्बरैरुपचयम्। १०३.३२ शयनगृहासनाशनयुतस्य च अनुकुरुते १०३.३२ समदविलासिनीमुखसरोजषट्चरणताम्॥ १०३.३३ शुक्रे द्वितीयगृहगे प्रसवार्थधान्य १०३.३३ भूपाल*सन्नत[K.सन्नति]कुटुम्बहितान्यवाप्य् १०३.३३ संसेवते कुसुमरत्नविभूषितश्च १०३.३३ कामं वसन्ततिलकद्युतिमूर्धजो +अपि॥ १०३.३४ आज्ञार्थमानास्पदभूतिवस्त्रशत्रुक्षयान् दैत्यगुरुस्तृतीय् १०३.३४ दत्ते[K.धत्ते] चतुर्थश्च सुहृत्समाजं रुद्रेन्द्रवज्रप्रतिमां च शक्तिम्॥ १०३.३५ जनयति शुक्रः पञ्चमसंस्थो गुरुपरितोषं बन्धुजनाप्तिम्। १०३.३५ सुतधनलब्धिं मित्रसहायाननवसितत्वं च अरिबलेषु॥ १०३.३६ षष्ठो भृगुः परिभवरोगतापदः १०३.३६ स्त्रीहेतुकं जनयति सप्तमो +अशुभम्। १०३.३६ यातो +अष्टमं भवनपरिच्छदप्रदो १०३.३६ लक्ष्मीवतीमुपनयति स्त्रियं च सः॥ १०३.३७ नवमे तु धर्मवनितासुखभाग् १०३.३७ भृगुजे +अर्थवस्त्रनिचयश्च भवेत् । १०३.३७ दशमे +अवमानकलहान्नियमात् १०३.३७ प्रमिताक्षराण्यपि वदन् लभत् । १०३.३८ उपान्त्यगो भृगो सुतः सुहृद्धनान्नगन्धदः। १०३.३८ धनाम्बरागमो +अन्त्यगः स्थिरस्तु नाम्बरागमः॥ १०३.३९ प्रथमे रविजे विषवह्निहतः स्वजनैर्वियुतः कृतबन्धुवधः। १०३.३९ परदेशमुपैत्यसुहृद्भवनो विमुखार्थसुतो +अटकदीनमुखः॥ १०३.४० चारवशाद्द्वितीयगृहगे दिनकरतनये १०३.४० रूपसुखापवर्जिततनुर्विगतमदबलः। १०३.४० अन्यगुणैः कृतं वसुचयं तदपि खलु भवत्य् १०३.४० अम्ब्विव वंशपत्रपतितं न बहु न च चिरम्॥ १०३.४१ सूर्यसुते तृतीयगृहगे धनानि लभते १०३.४१ दासपरिच्छदोष्ट्रमहिषाश्वकुञ्जरखरान्। १०३.४१ सद्मविभूतिसौख्यममितं गदव्युपरमं १०३.४१ भीरुरपि प्रशास्त्यधिरिपूंश्च वीरललितैः॥ १०३.४२ चतुर्थं गृहं सूर्यपुत्रे +अभ्युपेते १०३.४२ सुहृद्वित्तभार्यादिभिर्विप्रयुक्तः। १०३.४२ भवत्यस्य सर्वत्र चासाधु दुष्टं १०३.४२ भुजङ्गप्रयातानुकारं च चित्तम्॥ १०३.४३ सुतधनपरिहीणः पञ्चमस्थे १०३.४३ प्रचुरकलहयुक्तश्च अर्कपुत्र् १०३.४३ विनिहतरिपुरोगः षष्ठयाते १०३.४३ पिबति च वनितास्यं श्रीपुटोष्ठम्॥ १०३.४४ गच्छत्यध्वानं सप्तमे च अष्टमे च १०३.४४ हीनः स्त्रीपुत्रैः सूर्यजे दीनचेष्टः। १०३.४४ तद्वद्धर्मस्थे वैरहृद्रोगबन्धैर् १०३.४४ धर्मो +अप्युच्छिद्येद्वैश्वदेवीक्रियाद्यः॥ १०३.४५ कर्मप्राप्तिर्दशमे +अर्थक्षयश्च १०३.४५ विद्याकीर्त्योः परिहानिश्च सौर् १०३.४५ तैक्ष्ण्यं लाभे परयोषार्थ*लाभश्[K.लाभा] १०३.४५ च अन्त्ये[K.अन्ते] प्राप्नोत्यपि शोकोर्मिमालाम्॥ १०३.४६ अपि कालमपेक्ष्य च पात्रं शुभकृद्विदधात्यनुरूपम्। १०३.४६ न मधौ बहु कं कुडवे वा[K.च] विसृजत्यपि मेघवितानः॥ १०३.४७ रक्तैः पुष्पैर्गन्धैस्ताम्रैः कनकवृषबकुलकुसुमैर्दिवाकरभूसुतौ १०३.४७ भक्त्या पूज्याविन्दुर्धेन्वा सितकुसुमरजतमधुरैः सितश्च मदप्रदैः। १०३.४७ कृष्णद्रव्यैः सौरिः सौम्यो मणिरजततिलककुसुमैर्गुरुः परिपीतकैः १०३.४७ प्रीतैः पीडा न स्यादुच्चाद्यदि पतति विशति यदि वा भुजङ्गविजृम्भितम्॥ १०३.४८ शमयोद्गतामशुभदृष्टिमपि विबुधविप्रपूजया। १०३.४८ शान्तिजपनियमदानदमैः सुजनाभिभाषणसमागमैस्तथा॥ १०३.४९ रविभौमौ पूर्वार्धे शशिसौरौ कथयतो +अन्त्यगौ राशेः। १०३.४९ सदसल्लक्षणमार्यगीत्युपगीत्योर्यथासंख्यम्॥ १०३.५० आदौ यादृक्सौम्यः पश्चादपि तादृशो भवति। १०३.५० उपगीतेर्मात्राणां गणवत्सत्सम्प्रयोगो वा॥ १०३.५१ आर्याणामपि कुरुते विनाशमन्तर्गुरुर्विषमसंस्थः। १०३.५१ गण इव षष्ठे दृष्टः स[K.च] सर्वलघुतां जनं[K.गतो] नयति॥ १०३.५२ अशुभनिरीक्षितः शुभफलो बलिना बलवान् १०३.५२ अशुभफलप्रदश्च शुभदृग्विषयोपगतः। १०३.५२ अशुभशुभावपि स्वफलयोर्व्रजतः समताम् १०३.५२ इदमपि गीतकं च खलु नर्कुटकं च यथा॥ १०३.५३ नीचे +अरिभे +अस्ते *च अरिदृष्टस्य[Kऽस्त्र्. अरिदृष्टस्य] सर्वं वृथा यत्[Kऽस्त्र्. यथा] परिकीर्तितम्। १०३.५३ पुरतो +अन्धस्य इव कामिन्याः सविलासकटाक्षनिरीक्षणम्॥ १०३.५४ सूर्यसुतो +अर्कफलसमश्चन्द्रसुतश्छन्दतः समनुयाति यथा। १०३.५४ स्कन्धकमार्यागीतिर्वैतालीयं च मागधी गाथार्याम्॥ १०३.५५ सौरो +अर्करश्मि*योगात्[K.रागात्] सविकारो लब्धवृद्धिरधिकतरम्। १०३.५५ पित्तवदाचरति नृणां पथ्यकृतां न तु तथार्याणाम्॥ १०३.५६ यादृशेन ग्रहेणेन्दुर्युक्तस्तादृग्भवेत्सो +अपि। १०३.५६ मनोवृत्तिसमायोगाद्विकार इव वक्त्रस्य् । १०३.५७ पञ्चमं *लघु सर्वेषु[K.सर्वपादेषु] सप्तमं द्विचतुर्थयोः। १०३.५७ यद्वत्श्लोकाक्षरं तद्वल्लघुतां याति दुःस्थितैः॥ १०३.५८ प्रकृत्यापि लघुर्यश्च वृत्तबाह्ये व्यवस्थितः। १०३.५८ स याति गुरुतां लोके यदा स्युः सुस्थिता ग्रहाः॥ १०३.५९ प्रारब्धमसुस्थितैर्ग्रहैर्यत्कर्मात्मविवृद्धये बुधैः[K.+अबुधैः]। १०३.५९ विनिहन्ति तदेव कर्म तान् वैतालीयमिव अयथाकृतम्॥ १०३.६० सौस्थित्यमवेक्ष्य यो ग्रहेभ्यः काले प्रक्रमणं करोति राजा। १०३.६० अणुना अपि स पौरुषेण वृत्तस्याउपच्छन्दसिकस्य याति पारम्॥ १०३.६१ उपचयभवनोपयातस्य भानोर्दिने कारयेद्धेमताम्राश्वकाष्ठास्थिचर्माउर्णिकाद्रिद्रुमत्वग्नखव्यालचौरायुधीयाटवीक्रूरराजोपसेवाभिषेकाउषधक्षौमपण्यादिगोपालकान्तारवैद्याश्मकूटावदाताभिविख्यातशूराहवश्लाघ्य*याय्य्[K.याज्य]*अग्निकर्माणि[K.अग्निकार्याणि] सिद्ध्यन्ति लग्नस्थिते वा रवौ। १०३.६१ शिशिरकिरणवासरे तस्य व अप्युद्गमे केन्द्रसंस्थे +अथ वा भूषणं शङ्खमुक्ताब्जरूप्याम्बुयज्ञेक्षुभोज्याङ्गनाक्षीरसुस्निग्धवृक्षक्षुपानूपधान्यद्रवद्रव्य*विप्राध्वगीत[K.विप्राश्वशीत]क्रियाशृङ्गिकृष्यादिसेनाधिपाक्रन्दभूपालसौभाग्यनक्तञ्चरश्लैष्मिकद्रव्यमातुल्य[K.मातुङ्ग]पुष्पाम्बरारम्भसिद्धिर्भवेत् ॥ १०३.६१ क्षितितनयदिने प्रसिद्ध्यन्ति[K.प्रसिध्यन्ति] धात्वाकरादीनि सर्वाणि कार्याणि चामीकराग्निप्रवालायुधक्रौर्यचौर्याभिघाताटवीदुर्गसेनाधिकारास्तथा रक्तपुष्पद्रुमा रक्तमन्यच्च तिक्तं कटुद्रव्यकूटाहिपाशार्जितस्वाः कुमारा भिषक्शाक्यभिक्षुक्षपावृत्तिकोशेश[K.कौशेय]शाठ्यानि सिद्ध्यन्ति[K.सिध्यन्ति] दम्भास्तथा॥ १०३.६१ हरति[ऊ.हरित, K.हरित]मणिमहीसुगन्धीनि वस्त्राणि साधारणं नाटकं शास्त्रविज्ञानकाव्यानि सर्वाः कलायुक्तयो मन्त्रधातुक्रियावादनैपुण्यपुण्यव्रतायोगदूतास्तथायुष्यमायानृतस्नानह्रस्वाणि दीर्घाणि मध्यानि च छन्दतश्[K.च्छन्दनश्] चण्डवृष्टिप्रयातानुकारीणि कार्याणि सिद्ध्यन्ति[K.सिध्यन्ति] सौम्यस्य लग्ने +अह्नि वा॥ १०३.६२ सुरगुरुदिवसे कनकं रजतं तुरगाः करिणो वृषभा भिषगौषधयः[K.ओषधयः] १०३.६२ द्विजपितृसुरकार्यपुरःस्थितघर्मनिवारणचामरभूषणभूपतयः। १०३.६२ विबुधभवनधर्मसमाश्रयमङ्गलशास्त्रमनोज्ञबलप्रदसत्यगिरः १०३.६२ व्रतहवनधनानि च सिद्धिकराणि तथा रुचिराणि च वर्णकदण्डकवत् ॥ १०३.६३ भृगुसुतदिवसे च चित्रवस्त्रवृष्यवेश्यकामिनीविलासहासयौवनोपभोगरम्यभूमयः १०३.६३ स्फटिकरजतमन्मथोपचारवाहनेक्षुशारदप्रकारगोवणिक्कृषीवलाउषधाम्बुजानि च् १०३.६३ सवितृसुतदिने च कारयेन्महिष्यजोष्ट्रकृष्णलोहदासवृद्धनीचकर्मपक्षिचौरपाशिकान् १०३.६३ च्युतविनयविशीर्णभाण्डहस्त्यपेक्षविघ्नकारणानि च अन्यथा न साधयेत्समुद्रगो +अप्यपां कणम्॥ १०३.६४ विपुलामपि बुद्ध्वा छन्दोविचितिं भवति कार्यमेतावत् । १०३.६४ श्रुतिसुखदवृत्तसंग्रहमिममाह वराहमिहिरो +अतः॥ १०४ रूपसत्राध्यायः १०४.०१ पादौ मूलं जङ्घे च रोहिणी जानुनी[K.ओमित्तेद्] तथाश्विन्यः। १०४.०१ ऊरू च आषाढद्वयमथ गुह्यं फल्गुनी*द्वितयम्[K.युग्मम्]॥ १०४.०२ कटिरपि च कृत्तिका पार्श्वयोश्च यमला भवन्ति भद्रपदाः। १०४.०२ कुक्षिस्था रेवत्यो विज्ञेयमुरो +अनुराधा च् । १०४.०३ पृष्ठं विद्धि धनिष्ठां[K.धनिष्ठा] भुजौ विशाखा[K.विशाखां] स्मृतौ करौ हस्तः॥ १०४.०३ अङ्गुल्यश्च पुनर्वसुराश्लेषासंज्ञिताश्च नखाः॥ १०४.०४ ग्रीवा ज्येष्ठा *श्रवणं श्रवणौ[K.श्रवणौ श्रवनः] पुष्यो मुखं द्विजाः स्वातिः। १०४.०४ हसितं शतभिषगथ नासिका मघा मृगशिरो नेत्र् । १०४.०५ चित्रा ललाटसंस्था शिरो भरण्यः शिरोरुहाश्चार्द्रा। १०४.०५ नक्षत्रपुरुषको +अयं कर्तव्यो रूपमिच्छद्भिः॥ १०४.०६ चैत्रस्य बहुलपक्षे ह्यष्टम्यां मूलसंयुते चन्द्र् १०४.०६ ह्य्[K.ओमित्तेद्] उपवासः कर्तव्यो विष्णुं सम्पूज्य धिष्ण्यं च् । १०४.०७ दद्याद्व्रते समाप्ते घृतपूर्णं भाजनं सुवर्णयुतम्। १०४.०७ विप्राय कालविदुषे सरत्नवस्त्रं स्वशक्त्या च् । १०४.०८ अन्नैः क्षीरघृतोत्कटैः सह गुडैर्विप्रान् समभ्यर्चयेद् १०४.०८ दद्यात्तेषु सुवर्ण[K.तथैव]वस्त्ररजतं लावण्यमिच्छन्नरः। १०४.०८ पादर्क्षात्प्रभृति क्रमादुपवसन्नङ्गर्क्षनामस्वपि १०४.०८ कुर्यात्केशवपूजनं स्वविधिना धिष्ण्यस्य पूजां तथा॥ १०४.०९ प्रलम्बबाहुः पृथुपीनवक्षाः क्षपाकरास्यः सितचारुदन्तः। १०४.०९ गजेन्द्रगामी कमलायताक्षः स्त्रीचित्तहारी स्मरतुल्यमूर्तिः॥ १०४.१० शरदमलपूर्णचन्द्रद्युतिसदृशमुखी सरोजदलनेत्रा। १०४.१० रुचिरदशना सुकर्णा भ्रमरोदरसन्निभैः केशैः॥ १०४.११ पुंस्कोकिलसमवाणी ताम्रोष्टी[K.ऊ.ताम्रोष्ठी] पद्मपत्रकरचरणा। १०४.११ स्तनभारानतमध्या प्रदक्षिणावर्तया नाभ्या॥ १०४.१२ कदलीकाण्डनिभोरुः[K.ऊरूः] सुश्रोणी वरकुकुन्दरा सुभगा। १०४.१२ सुश्लिष्टाङ्गुलिपादा भवति प्रमदा *मनुष्यश्च[K.मनुष्यो वा]॥ १०४.१३ यावन्नक्षत्रमाला विचरति गगने भूषयन्ती इह भासा १०४.१३ तावन्नक्षत्रभूतो विचरति सह तैर्ब्रह्मणो +अह्नो +अवशेषम्। १०४.१३ कल्पादौ चक्रवर्ती भवति हि मतिमांस्तत्क्षयाच्चापि भूयः १०४.१३ संसारे जायमानो भवति नरपतिर्ब्राह्मणो वा धनाढ्यः॥ १०४.१४ मृगशीर्षाद्याः केशवनारायणमाधवाः सगोविन्दाः। १०४.१४ विष्णुमधुसूदनाख्यौ त्रिविक्रमो वामनश्चैव् । १०४.१५ श्रीधरनामा तस्मात्सहृषीकेशश्च पद्मनाभश्च् १०४.१५ द्दामोदर इत्येते मासाः प्रोक्ता यथासंख्यं॥ १०४.१६ मासनाम समुपोषितो नरो द्वादशीषु विधिवत्प्रकीर्तयन्। १०४.१६ केशवं समभिपूज्य तत्पदं याति यत्र नहि जन्मजं भयम्॥ १०५ उपसंहाराध्यायः १०५.०१ ज्योतिःशास्त्रसमुद्रं प्रमथ्य मतिमन्दराद्रिणा +अथ मया। १०५.०१ लोकस्य आलोककरः शास्त्रशशाङ्कः समुत्क्षिप्तः॥ १०५.०२ पूर्वाचार्यग्रन्था नोत्सृष्टाः कुर्वता मया शास्त्रम्। १०५.०२ तानवलोक्येदं च प्रयतध्वं कामतः सुजनाः॥ १०५.०३ अथ वा कृशम्[K.भृशम्] अपि सुजनः प्रथयति दोषार्णवाद्गुणं दृष्ट्वा। १०५.०३ नीचस्तद्विपरीतः प्रकृतिरियं साध्वसाधूनाम्॥ १०५.०४ दुर्जनहुताशतप्तं काव्यसुवर्णं विशुद्धिमायाति। १०५.०४ श्रावयितव्यं तस्माद्दुष्टजनस्य प्रयत्नेन् । १०५.०५ ग्रन्थस्य यत्प्रचरतो +अस्य विनाशमेति १०५.०५ लेख्याद्बहुश्रुतमुखाधिगमक्रमेण् १०५.०५ यद्वा मया कुकृतमल्पमिहाकृतं वा १०५.०५ कार्यं तदत्र विदुषा परिहृत्य रागम्॥ १०५.०६ दिनकरमुनिगुरुचरणप्रणिपातकृतप्रसादमतिनेदम्। १०५.०६ शास्त्रमुपसङ्गृहीतं नमो +अस्तु पूर्वप्रणेतृभ्यः॥ १०६ शास्त्रानुक्रमणी १०६.०१ शास्त्रोपनयः पूर्वं सांवत्सरसूत्रमर्कचारश्च् १०६.०१ शशिराहुभौमबुधगुरुसितमन्दशिखिग्रहाणां च् । १०६.०२ चारश्चागस्त्यमुनेः सप्तर्षीणां च कूर्मयोगश्च् १०६.०२ नक्षत्राणां व्यूहो ग्रहभक्तिर्ग्रहविमर्दश्च् । १०६.०३ ग्रहशशियोगः सम्यग्ग्रहवर्षफलं ग्रहाणां च् १०६.०३ शृङ्गाटसंस्थितानां मेघानां गर्भलक्षणं चैव् । १०६.०४ धारणवर्षणरोहिणिवायव्याषाढभद्रपद[K.भाद्रपद]योगाः। १०६.०४ क्षणवृष्टिः कुसुमलताः सन्ध्याचिह्नं दिशां दाहः॥ १०६.०५ भूकम्पोल्कापरिवेषलक्षणं शक्रचापखपुरं च् १०६.०५ प्रतिसूर्यो निर्घातः सस्यद्रव्यार्घकाण्डं च् । १०६.०६ इन्द्रध्वजनीराजनखञ्जनकोत्पातवर्हि[K.बर्हि]चित्रं च् १०६.०६ पुष्याभिषेकपट्टप्रमाणमसिलक्षणं वास्तु॥ १०६.०७ उदक्[K.उदग्]आर्गलमारामिकममरालयलक्षणं कुलिशलेपः। १०६.०७ प्रतिमा वनप्रवेशः सुरभवनानां प्रतिष्ठा च् । १०६.०८ चिह्नं गवामथ शुनां कुक्कुटकूर्माजपुरुषचिह्नं च् १०६.०८ पञ्चमनुष्यविभागः स्त्रीचिह्नं वस्त्रविच्छेदः॥ १०६.०९ चामरदण्डपरीक्षा स्त्रीस्तोत्रं चापि सुभगकरणं च् १०६.०९ कान्दर्पिकानुलेपनपुंस्त्रिकाध्यायशयनविधिः॥ १०६.१० वज्रपरीक्षा मौक्तिकलक्षणमथ पद्मरागमरकतयोः। १०६.१० दीपस्य लक्षणं दन्तधावनं शाकुनं मिश्रम्॥ १०६.११ अन्तरचक्रं विरुतं श्वचेष्टितं विरुतमथ शिवायाश्च् । १०६.११ चरितं मृगाश्वकरिणां वायसविद्योत्तरं च ततः॥ १०६.१२ पाको नक्षत्रगुणास्तिथिकरणगुणाः सधिष्ण्यजन्मगुणाः। १०६.१२ *गोचरमथ[K.गोचरस्तथा] ग्रहाणां कथितो नक्षत्रपुरुषश्च् । १०६.१३ शतमिदमध्यायानामनुपरिपाटिक्रमादनुक्रान्तम्। १०६.१३ अत्र श्लोकसहस्राण्याबद्धान्यूनचत्वारि॥ १०६.१४ ब्[K.ओमित्तेद्]। अत्रैवान्तर्भूतं परिशेषं निगदितं च यात्रायाम्। १०६.१४ द्[K.ओमित्तेद्]। बह्वाश्चर्यं जातकमुक्तं करणं च बहुचोद्यम्॥