राजनिघण्टु, ंङ्गलाचरण श्रीकण्ठाचलमेखलापरिणमत्कुम्भीन्द्रबुद्ध्या रदप्रान्तोत्तम्भितसंभृताब्दगलितैः शीतैरपां शीकरैः । निर्वाणे मदसंज्वरे प्रमुदितस्तेनातपत्रश्रियं तन्वानेन निरन्तरं दिशतु वः श्रीविघ्नराजो मुदम् ॥ ं.१ कर्पूरक्षोदगौरं धृतकपिलजटं त्रीक्षणं चन्द्रमौलिं सौधं कुण्डं सुधांशुं वरयुतमभयं दोश्चतुष्के दधानम् । वामोत्सङ्गे वहन्तं विविधमणिगणालङ्कृतामुज्ज्वलाङ्गीं शर्वाणीं स्वानुरूपां तमनिशममृतेशाख्यमीशं स्मरामि ॥ ं.२ श्रीमन्महेशनलिनासननिर्जरेन्द्रास्तत्राश्विनावथ ततो त्रितनूद्भवश्च । धन्वन्तरिश्चरकसुश्रुतसूरिमुख्यास्तेऽप्यायुरागमकृतः कृतिनो जयन्तु ॥ ं.३ शम्भुं प्रणम्य शिरसा स्वगुरूनुपास्य पित्रोः पदाब्जयुगले प्रणिपत्य भक्त्या । विघ्नेशितारमधिगम्य सरस्वतीं च प्रारम्भि भैषजहिताय निघण्टुराजः ॥ ं.४ राजनिघण्टु, ङ्रन्थप्रस्तावना धन्वन्तरीयमदनादिहलायुधादीन् विश्वप्रकाश्यमरकोषसशेषराजौ । आलोक्य लोकविदितांश्च विचिन्त्य शब्दान् द्रव्याभिधानगणसंग्रह एष सृष्टः ॥ .१ आयुःश्रुतीनामतुलोपकारकं धन्वन्तरिग्रन्थमतानुसारकम् । आचक्ष्महे लक्षणलक्ष्मधारकं नामोच्चयं सर्वरुजापसारकम् ॥ .२ निर्देशलक्षणपरीक्षणनिर्णयेन नानाविधौषधविचारपरायणो यः । सोऽधीत्य यत्सकलमेनमवैति सर्वं तस्मादयं जयति सर्वनिघण्टुराजः ॥ .३ नानाविधौषधिरसाह्वयवीर्यपाकप्रस्तावनिस्तरणपण्डितचेतनोऽपि । मुह्यत्यवश्यमनवेक्ष्य निघण्टुमेनं तस्मादयं विरचितो भिषजां हिताय ॥ .४ निघण्टुना विना वैद्यो विद्वान् व्याकरणं विना । अनभ्यासेन धानुष्कस्त्रयो हास्यस्य भाजनम् ॥ .५ नानादेशविशेषभाषितवशाद्यत्संस्कृतप्राकृतापभ्रंशादिकनाम्नि नैव गणना द्रव्योच्चयव्याहृतौ । तस्मादत्र तु यावतास्त्युपकृतिस्तावन्मया गृह्यते पाथोदैः परिपीयते किमखिलं तद्वारि वारां निधेः ॥ .६ आभीरगोपालपुलिन्दतापसाः पान्थास्तथान्येऽपि च वन्यपारगाः । परीक्ष्य तेभ्यो विविधोषधाभिधारसादिलक्ष्माणि ततः प्रयोजयेत् ॥ .७ नानाभिधेयमथ यत्र शिवासमङ्गाश्यामादिनाम निगमेषु निवेशितं यत् । प्रस्ताववीर्यरसयोगवशादमुष्य बुद्ध्या विमृश्य भिषजां च धृतिर्विधेया ॥ .८ नामानि क्वचिदिह रूढितः स्वभावात्देश्योक्त्या क्वचन च लाञ्छनोपमाभ्याम् । वीर्येण क्वचिदितराह्वयादिदेशात्द्रव्याणां ध्रुवमिति सप्तधोदितानि ॥ .९ अत्रौषधीनिवहनामगुणाभिधानप्रस्तावतस्तदुपयुक्ततयेतराणि । क्षेत्रावनीधरनदीनरतिर्यगादीन् व्याख्यागुणैरतिसविस्तरमीरितानि ॥ .१० एकः कोऽपि सचेतसां यदि मुदे कल्पेत जल्पे गुणस्तत्रान्येऽपि विनार्थनां बहुमतिं सन्तः स्वयं तन्वते । अप्यार्द्रीकृतशैलसानुगशिलामापीय चान्द्रीं सुधामम्भोधिः कुमुदैर्दृशश्च जगतां नन्दन्ति केनार्दिताः ॥ .११ अप्रसिद्धाभिधं चात्र यदौषधमुदीरितम् । तस्याभिधाविवेकः स्यादेकार्थादिनिरूपणे ॥ .१२ रम्भाश्यामादिनाम्ना ये स्वर्गस्त्रीतरुणीति च । अर्था नानार्थतन्त्रोक्तास्त्यक्तास्तेऽस्मिन्नपार्थकाः ॥ .१३ व्यक्तिः कृतात्र कर्णाटमहाराष्ट्रीयभाषया । आन्ध्रलाटादिभाषास्तु ज्ञातव्यास्तद्द्वयाश्रयाः ॥ .१४ एतत्त्रिनेत्रगुणनीयगुणानुविद्धवर्णाढ्यवृत्तसितमौक्तिकवर्गसारम् । कण्ठे सतां सकलनिवृतिधामनामचिन्तामणिप्रकरदाम करोतु केलिम् ॥ .१५ अत्रानूपादिरस्मादवनिरथ गुडूचीशताह्वादिको द्वौ तत्प्रान्ते पर्पटादिस्तदुपरि पठितौ पिप्पलीमूलकादिः । शाल्मल्यादिः प्रभद्रादिकमनु करवीरादिराम्रादिरन्यस्तस्याग्रे चन्दनादिस्तदनु निगदितः कोमलः काञ्चनादिः ॥ .१६ पानीयः क्षीरशाल्यादिकमनु कथितो मासमानुष्यकादिः सिंहादिः स्याद्गदादिस्तदनु भवति सत्त्वाधिको मिश्रकोऽन्यः । एकार्थादिस्तदेतैस्त्रिकरपरिचितैः प्रातिभोन्मेषसर्गं वर्गैरासाद्य वैद्यो निजमतहृदये निस्तरां निश्चिनोतु ॥ .१७ काश्मीरेण कपर्दिपादकमलद्वंद्वार्चनोपार्जितश्रीसौभाग्ययशःप्रतापपदवी धाम्ना प्रतिष्ठापिता । सेयं श्रीनरसिंहनामविदुषो स्वर्वैद्यविद्यास्थितिः प्रीत्या प्राप्तसुवर्णराजिरचना चित्रोज्ज्वला पीठिका ॥ .१८ अन्यत्र विद्यमानत्वादुपयोगानवेक्षणात् । वृथा विस्तरभीत्या च नोक्तो गुणगणो मया ॥ .१९ राजनिघण्टु, आनूपादिवर्ग नानाक्षौणीजनानाजलमृगसहितं निर्झरव्रातशीतं शैलाकीर्णं कनीयः कुररमुखखगालङ्कृतं ताम्रभूमि । बिभ्रद्व्रीह्यादिकं यत्स्थलमतिविपुलं नीरसं यत्त्वनुष्णं पित्तघ्नं श्लेष्मवातप्रदमुदररुजापामदं स्यादनूपम् ॥ १.१ तच्चोक्तकृत्स्ननिजलक्षणधारिभूरिच्छायावृतान्तरवहद्बहुवारिमुख्यम् । ईषत्प्रकाशसलिलं यदि मध्यमं ततेतच्च नातिबहलाम्बु भवेत्कनीयः ॥ १.२ यत्रानूपविपर्ययस्तनुतृणास्तीर्णा धरा धूसरा मुद्गव्रीहियवादिधान्यफलदा तीव्रोष्मवत्युत्तमा । प्रायः पित्तविवृद्धिरुद्धतबलाः स्युर्नीरजः प्राणिनो गावोऽजाश्च पयः क्षरन्ति बहु तत्कूपे जलं जाङ्गलम् ॥ १.३ एतच्च मुख्यमुदितं स्वगुणैः समग्रमल्पाल्पभूरुहयुतं यदि मध्यमं तत् । तच्चापि कूपखनने सुलभाम्बु यत्तज्ज्ञेयं कनीय इति जाङ्गलकं त्रिरूपम् ॥ १.४ लक्ष्मोन्मीलति यत्र किंचिदुभयोस्तज्जाङ्गलानूपयोर्गोधूमोल्वणयावनालविलसन्माषादिधान्योद्भवः । नानावर्णमशेषजन्तुसुखदं देशं बुधा मध्यमं दोषोद्भूतिविकोपशान्तिसहितं साधारणं तं विदुः ॥ १.५ तच्च साधारणं द्वेधानूपजाङ्गलयोः परम् । यत्र यत्र गुणाधिक्यं तत्र तस्य गुणं भजेत् ॥ १.६ मुख्यं तद्देशवैषम्यान्नास्ति साधारणं क्वचित् । सूक्ष्मत्वाल्लक्ष्म तत्त्वस्य तद्विधैर्वेदमिष्यते ॥ १.७ क्षेत्रभेदं प्रवक्ष्यामि शिवेनाख्यातमञ्जसा । ब्राह्मं क्षात्रं च वैश्यीयं शौद्रं चेति यथाक्रमात् ॥ १.८ तत्र क्षेत्रे ब्रह्मभूमीरुहाढ्यं वारिस्फारं यत्कुशाङ्कूरकीर्णम् । रम्यं यच्च श्वेतमृत्स्नासमेतं तद्व्याचष्टे ब्राह्ममित्यष्टमूर्तिः ॥ १.९ ताम्रभूमिवलयं विभूधरं यन्मृगेन्द्रमुखसंकुलं कुलम् । घोरघोषि खदिरादिदुर्गमं क्षात्रमेतदुदितं पिनाकिना ॥ १.१० शातकुम्भनिभभूमिभास्वरं स्वर्णरेणुनिचितं विधानवत् । सिद्धकिंनरसुपर्वसेवितं वैश्यमाख्यदिदमिन्दुशेखरः ॥ १.११ श्यामस्थलाढ्यं बहुशस्यभूतिदं लसत्तृणैर्बब्बुलवृक्षवृद्धिदम् । धान्योद्भवैः कर्षकलोकहर्षदं जगाद शौद्रं जगतौ वृषध्वजः ॥ १.१२ द्रव्यं क्षेत्रादुदितमनघं ब्राह्म तत्सिद्धिदायि क्षत्रादुत्थं वलिपलितजिद्विश्वरोगापहारि । वैश्याज्जातं प्रभवतितरां धातुलोहादिसिद्धौ शौद्रादेतज्जनितमखिलव्याधिविद्रावकं द्राक् ॥ १.१३ ब्रह्मा शक्रः किंनरेशस्तथा भूरित्येतेषां देवताः स्युः क्रमेण । प्रोक्तास्तत्र प्रागुमावल्लभेन प्रत्येकं ते पञ्च भूतानि वक्ष्ये ॥ १.१४ पीतस्फुरद्वलयशर्करिलाश्मरम्यं पीतं यदुत्तममृगं चतुरस्रभूतम् । प्रायश्च पीतकुसुमान्वितवीरुदादि तत्पार्थिवं कठिनमुद्यदशेषतस्तु ॥ १.१५ अर्धचन्द्राकृतिश्वेतं कमलाभं दृषच्चितम् । नदीनदजलाकीर्णमाप्यं तत्क्षेत्रमुच्यते ॥ १.१६ खदिरादिद्रुमाकीर्णं भूरिचित्रकवेणुकम् । त्रिकोणं रक्तपाषाणं क्षेत्रं तैजसमुत्तमम् ॥ १.१७ धूम्रस्थलं धूम्रदृषत्परीतं षट्कोणकं तूर्णमृगावकीर्णम् । शाकैस्तृणैरञ्चितरूक्षवृक्षकं प्रकारमेतत्खलु वायवीयम् ॥ १.१८ नानावर्णं वर्तुलं तत्प्रशस्तं प्रायः शुभ्रं पर्वताकीर्णमुच्चैः । यच्च स्थानं पावनं देवतानां प्राह क्षेत्रं त्रीक्षणस्त्वान्तरिक्षम् ॥ १.१९ द्रव्यं व्याधिहरं बलातिशयकृत्स्वादु स्थिरं पार्थिवं स्यादाप्यं कटुकं कषायमखिलं शीतं च पित्तापहम् । यत्तिक्तं लवणं च दीप्यमरुजिच्चोष्णं च तत्तैजसं वायव्यं तु हिमोष्णमम्लमबलं स्यान्नाभसं नीरसम् ॥ १.२० ब्रह्मा विष्णुश्च रुद्रोऽस्मादीश्वरोऽथ सदाशिवः । इत्येताः कमतः पञ्च क्षेत्रभूताधिदेवताः ॥ १.२१ जित्वा जवादजरसैन्यमिहाजहार वीरः पुरा युधि सुधाकलशं गरुत्मान् । कीर्णैस्तदा भुवि सुधाशकलैः किलासीद्वृक्षादिकं सकलमस्य सुधांशुरीशः ॥ १.२२ तत्रोत्पन्नास्तूत्तमे क्षेत्रभागे विप्रीयादौ विप्रुषो यत्र यत्र । क्षौणीजादिद्रव्यभूयं प्रपन्नास्तास्ताः संज्ञा बिभ्रते तत्र भूयः ॥ १.२३ एवं क्षेत्रानुगुण्येन तज्जा विप्रादिवर्णिनः । यदि वा लक्षणं वक्ष्याम्यमोहाय मनीषिणाम् ॥ १.२४ किसलयकुसुमे प्रकाण्डशाखादिषु विशदेषु वदन्ति विप्रमेतान् । नरपतिमतिलोहितेषु वैश्यं कनकनिभेषु सितेतरेषु शूद्रम् ॥ १.२५ विप्रादिजातिसम्भूतान् विप्रादिष्वेव योजयेत् । गुणाढ्यानपि वृक्षादीन् प्रातिलोम्यं न चाचरेत् ॥ १.२६ विप्रो विप्राद्येषु वर्णेषु राजा राजन्यादौ वैश्यमुख्येषु वैश्यः । शूद्रः शूद्राद्येषु शस्तं गुणाढ्यं द्रव्यं नैव प्रातिलोम्येन किंचित् ॥ १.२७ द्रव्यं यदङ्कूरजमाहुरार्यास्तत्ते पुनः पञ्चविधं वदन्ति । वनस्पतिश्चापि स एव वानस्पत्यः क्षुपो वीरुदथौषधीश्च ॥ १.२८ ज्ञेयः सोऽत्र वनस्पतिः फलति यः पुष्पैर्विना तैः फलं वानस्पत्य इति स्मृतस्तनुरसौ ह्रस्वः क्षुपः कथ्यते । या वेल्लत्यगमादिसंश्रयवशादेषा तु वल्ली मता शाल्यादिः पुनरोषधिः फलपरीपाकावसानान्विता ॥ १.२९ स्त्रीपुंनपुंसकत्वेन त्रैविध्यं स्थावरेष्वपि । शृणु वक्ष्यामि तल्लक्ष्म व्यक्तमत्र यथाक्रमम् ॥ १.३० इक्षुवेणुतरुवीरुदादयः स्कन्धकाण्डफलपुष्पपल्लवैः । स्निग्धदीर्घतनुतामनोरमास्ताः स्त्रियः खलु मता विपश्चिताम् ॥ १.३१ यत्र पुष्पप्रवालादि नातिदीर्घं न चाल्पकम् । स्थूलं परुषमित्येष पुमानुक्तो मनीषिभिः ॥ १.३२ स्त्रीपुंसयोर्यत्र विभाति लक्ष्म द्वयोरपि स्कन्धफलादिकेषु । संदेहदं नैकतरावधारि नपुंसकं तद्विबुधा वदन्ति ॥ १.३३ द्रव्यं पुमान् स्यादखिलस्य जन्तोरारोग्यदं तद्बलवर्धनं च । स्त्री दुर्बला स्वल्पगुणा गुणाढ्या स्त्रीष्वेव न क्वापि नपुंसकः स्यात् ॥ १.३४ यदि स्त्रियः स्त्रीषु कृता गुणाढ्याः क्लीबानि तु क्लीबशरीरभाजाम् । सदा च सर्वत्र पुमान् प्रयुक्तौ गुणावहश्चेति च केचिदाहुः ॥ १.३५ क्षुत्पिपासा च निद्रा च वृक्षादिष्वपि लक्ष्यते । मृज्जलादानतस्त्वाद्ये पर्णसंकोचितान्तिमा ॥ १.३६ यत्काठिन्ये सा क्षितिर्योद्भवोऽम्भस्तेजस्तूष्मा वर्धते यत्स वातः । यद्यच्छिद्रं तन्नभः स्थावराणामित्येतेषां पञ्चभूतात्मकत्वम् ॥ १.३७ इत्थं देशगुणस्वरूपकथनप्रक्रान्तकान्तारजक्षेत्रद्रव्यगुणान्वयक्रममिमं वर्गं पठित्वा नरः । प्राप्नोत्याशु भिषक्प्रयोगविषयप्रावीण्यपारीणताहंकुर्वाणसुपर्वसंसदगदङ्कारक्रियाकौशलम् ॥ १.३८ असूत सुतमीश्वरः श्रुतयशा यमष्टादशप्रभेदविधवाङ्मयाम्बुनिधिपारपारीणधीः । अमुष्य नृहरीशितुः कृतिवरस्य वर्गः कृतावसावगमदादिमः सदभिधानचूडामणौ ॥ १.३९ राजनिघण्टु, ढरण्यादिवर्ग अथ धरणिधरित्रीभूतधात्रीधराभूक्षितिमहिधरणीडाक्ष्मावनीमेदिनीज्या । अवनिरुदधिवस्त्रा गौः क्षमा क्षौणिरुर्वी कुरपि वसुमतीरा काश्यपी रत्रगर्भा ॥ २.१ क्षमादिमा भूमिरिला वसुन्धरा वरा च धात्री वसुधाचलोर्वरा । विश्वम्भराद्या जगती क्षिती रसा पृथ्वी च गोत्रा पृथिवी पृथुर्मही ॥ २.२ क्षौणी सर्वसहानन्ता भूतमाता च निश्चला । भूमी वीजप्रसूः श्यामा क्रोडकान्ता च कीर्तिता ॥ २.३ सा भूमिरुर्वराख्या या सर्वशस्योद्भवप्रदा । समस्तवस्तूद्भवनादुर्वरा नाम भूरियम् ॥ २.४ मृन्मृत्तिका प्रशस्ता सा मृत्सा मृत्स्नेति चेष्यते ॥ २.५ क्षारा मृदूषरो देशस्तद्वानिरणमूषरम् । खिलमप्रहतं प्राहुर्धन्वा तु मरुरुच्यते ॥ २.६ मरुप्रायस्तु यो देशः स चोक्तो जाङ्गलाभिधः । कृष्णमृत्कृष्णभूमिः स्यात्पाण्डुभूमिस्तु पाण्डुमृत् ॥ २.७ स शार्करः शार्करिलो देशो यः शर्करान्वितः । सैकतः स्यात्सिकतिलः सिकतावांश्च यो भवेत् ॥ २.८ देशो जनपदो नीवृद्विषयश्चोपवर्त्तनम् । प्रदेशः स्थानमाख्या भूरवकाशः स्थितिः पदम् ॥ २.९ नद्यम्बुजैर्भृतो धान्यैर्नदीमात्रक उच्यते । वृष्ट्यम्बजैस्तु तैरेष देशः स्याद्देवमातृकः ॥ २.१० नदीवृष्टिजलोद्भूतैर्नानाधान्यैः समावृतः । देशो द्वयानुगमनात्स द्वैमातृक उच्यते ॥ २.११ मुद्गादीनां क्षेत्रमुद्भूतिदं यत्तन्मौद्गीनं कोद्रवीणं तथान्यत् । व्रैहेयं स्यात्किंच शालेयमेवं बुद्धाणव्यञ्चाणवीनं च विद्यात् ॥ २.१२ अथ माष्यं माषीणं भङ्ग्यं भाङ्गीनमुम्यमौमीनम् । तिल्यं तैलीनं स्यादिति षष्टिक्यं च यव्यं च ॥ २.१३ शाकादेर्यत्र निष्पत्तिरेतत्स्याच्छाकशाकटम् । शाकशाकिनमित्येतत्तथा वास्तूकशाकटम् ॥ २.१४ अथ गिरिधरणीध्रगोत्रभूभृत्शिखरिशिलोच्चयशैलसानुमन्तः । क्षितिभृदगनगावनीधराद्रिस्थिरकुधराश्च धराधरो धरश्च ॥ २.१५ अहार्यः पर्वतो ग्रावा कटकी प्रस्थवानपि । शृङ्गी च वृक्षवांश्चेति शब्दाः शैलार्थवाचकाः ॥ २.१६ मध्यमस्तु नितम्बः स्यात्कटकं मेखला च सा । तटे तटी प्रपातश्च प्रस्थे स्नुः सानुसानुनी ॥ २.१७ शृङ्गं तु शिखरं कूटं कन्दरे कन्दरा दरी । विलं गुहा शिलासन्धिर्देवखातं च गह्वरम् ॥ २.१८ प्रत्यन्तगिरयः पादा गण्डशैलाश्च्युतोपलाः । आकरः खनिरित्युक्तो धातवो गैरिकादयः ॥ २.१९ ग्रावा प्रस्तरपाषाणौ दृषदश्मोपलः शिला । लोहानि विविधानि स्युरश्मसारादिसंज्ञया ॥ २.२० काननं गहनं सत्रं कान्तारं विपिनं वनम् । अरण्यमटवी दावो दवश्च वनवाचकाः ॥ २.२१ अन्यदुद्यानमाक्रीडो यत्र क्रीडन्ति रागिणः । नृपालयेषु प्रमदवनमन्तःपुरोचितम् ॥ २.२२ महावनमरण्यानी महारण्यं महाटवी । अथोपवनमारामः पुरप्रान्ते वनं तु यत् ॥ २.२३ कुजः क्षितिरुहोऽङ्घ्रिपः शिखरिपादपौ विष्टरः कुठस्तरुरनोकहः कुरुहभूरुहद्रुद्रुमाः । अगो नगवनस्पती विटपिशाखिभूजागमा महीजधरणीरुहक्षितिजवृक्षशालादयः ॥ २.२४ फलितः फलवानेष फलिनश्च फली तथा । फलेग्रहिरबन्ध्यो यः स्यादमोघफलोदयः ॥ २.२५ अथावकेशी बन्ध्योऽयं विफलो निष्फलोऽफलः । उक्तौ प्रागात्मना भिन्नौ वानस्पत्यवनस्पती ॥ २.२६ मूलं तु नेत्रं पादः स्यादङ्घ्रिश्चरणमित्यपि । उद्भेदस्त्वङ्कुरो ज्ञेयः प्ररोहोऽङ्कूर इत्यपि ॥ २.२७ अर्वाग्भागोऽस्य बुध्नः स्यात्नितम्बः सपृथुर्भवेत् । आस्कन्धात्त प्रकाण्डः स्यात्काण्डो दण्डश्च कथ्यते ॥ २.२८ स्कन्धप्रमाणास्य लतास्तु शाखाः स्कन्धोत्थशाखास्तु भवन्ति शालाः । जटाः शिरास्तस्य किलावरोहाः शाखा शिफा मज्जनि सारमाहुः ॥ २.२९ निष्कुटं कोटरं प्रोक्तं त्वचि वल्कं तु वल्कलम् । नवपुष्पाढ्यशाखाग्रे वल्लरी मञ्जरी तथा ॥ २.३० पर्णं पत्रं दलं बर्हं पलाशं छदनं छदः । स्यात्पल्लवः किशलयः प्रबालः पल्लवं नवम् ॥ २.३१ विस्तारो विटपः प्रोक्तः प्राग्रं तु शिखरं शिरः । माढिः पर्णशिरा ज्ञेया वृन्तं प्रसवबन्धनम् ॥ २.३२ कुलक्षारकजालककलिकास्तु कुडमले कथिताः । कुसुमं सुमनः प्रसूनप्रसवसुमं सूनुफुल्लपुष्पं स्यात् ॥ २.३३ मकरन्दो मरन्दश्च मधु पुष्परसाह्वयम् । पौष्पं रजः परागः स्यान्मधुली धूलिका च सा ॥ २.३४ गुच्छो गुलुञ्छः स्तवको गुच्छकः कुसुमोच्चयः । समं परिमलामोदगन्धसौरभ्यसौरभम् ॥ २.३५ उज्जृम्भितमुज्जृम्भं स्मितमुन्मिषितं विनिद्रमुन्निद्रम् । उन्मीलितं विजृम्भितमुद्बुद्धोद्भिदुरभिन्नमुद्भिन्नम् ॥ २.३६ विकसितहसितविकस्वरविकचव्याकोशफुल्लसम्फुल्लम् । स्फुटमुदितदलितदीर्णस्फुटितोत्फुल्लप्रफुल्लमेकार्थम् ॥ २.३७ निद्राणं मुद्रितं सुप्तं मिलितं मीलितं नतम् । निकूणितं सङ्कुचितं सनिद्रमलसं समम् ॥ २.३८ आहुस्तरूणां फलमत्र शस्यं तदाममुक्तं हि शलाटुसंज्ञम् । शुष्कं तु वानं प्रवदन्ति गुल्मस्तम्बौ प्रकाण्डैरहितो महीजः ॥ २.३९ उलपं गुल्मिनी वीरुल्लता वल्ली प्रतानिनी । व्रततिः प्रततिश्चैषा विस्तीर्णा वीरुदुच्यते ॥ २.४० अथ वक्षामि नक्षत्रवृक्षानागमलक्षितान् । पूज्यानायुष्यदांश्चैव वर्द्धनात्पालनादपि ॥ २.४१ विषद्रुधात्रीतरुहेमदुग्धा जम्बूस्तथा खादिरकृष्णवंशाः । अश्वत्थनागौ च वटः पलाशः प्लक्षस्तथाम्बष्ठतरुः क्रमेण ॥ २.४२ बिल्वार्जुनौ चैव विकङ्कतोऽथ सकेसराः शम्बरसर्जवञ्जुलाः । सपानसार्काश्च शमीकदम्बास्तथाम्रनिम्बौ मधुकद्रुमः क्रमात् ॥ २.४३ अमी नक्षत्रदैवत्या वृक्षाः स्युः सप्तविंशतिः । अश्विन्यादिक्रमादेषामेषा नक्षत्रपद्धतिः ॥ २.४४ यस्त्वेतेषामात्मजन्मर्क्षभाजां मर्त्यः कुर्याद्भेषजादीन्मदान्धः । तस्यायुष्यं श्रीकलत्रं च पुत्रो नश्यत्येषा वर्धते वर्द्धनाद्यैः ॥ २.४५ आचार्योक्तौ स्फुटमथ बृहत्सुश्रुते नारदीये नारायण्यां क्वचिदपि तथान्यत्र तन्त्रान्तरेषु । ज्ञात्वापीह प्रथितभिषजा नातिदृष्टोपयोगं नैवास्माभिर्विशदितमिदं गौरवाद्ग्रन्थभीतेः ॥ २.४६ तालाद्या जातयः सर्वाः क्रमुकः केतकी तथा । खर्जूरीनारिकेलाद्यास्तरयवृक्षाः प्रकीर्तिताः ॥ २.४७ सर्वाआंरो चार्द्राणि नवौएषधानि सुवीर्य्यवन्तीति वदन्ति धीराः । सर्वारिय शुष्कारिय तु मध्यमानि शुष्काणि जेईर्णानि च निष्फलानि ॥ २.४८ वास्तूककुटजगुडूचीवासाकुष्माण्डकादिशतपत्री । इत्यादि तु नित्यार्द्रं गुणवच्छुष्कं यदा तदा द्विमुयणम् । विडङ्ग मधु मगूरी दाडिमं पिप्पलो गुडुः । नागवल्लेईन्दुवश्शाल्याद्याः पुराणाः स्युआआरुणोत्तमाः ॥ २.४९ काठिन्यं मध्यकाठिन्यं मार्दवं चेति तु त्रिधा । द्रव्याणामिह सर्वेषां प्रकृतिः कथ्यते बुधैः ॥ २.५० द्रव्याणां सन्ति सर्वेषां पूर्वैरुक्तास्त्रयो गुणाः । रसो वीर्यं विपाकश्च ज्ञातव्यास्तेऽतियत्नतः ॥ २.५१ रसस्तु मधुरादिः स्याद्वीर्यं कार्यसमर्थता । परिणामे गुणाढ्यत्वं विपाक इति संज्ञितम् ॥ २.५२ शीतमुष्णं च रूक्षं च स्निग्धं तीक्ष्णं तथा मृदु । पिच्छिलं विशदं चेति वीर्यमष्टविधं स्मृतम् ॥ २.५३ निस्कुटप्रमदकाननादिषु द्रव्यमेतदपि निर्गुणं भवेत् । क्वाप्यलीकवचनोपकर्णनात्क्वाप्यसाधुवनितादिसेवनात् ॥ २.५४ जातं श्मशाने वल्मीके देशे मूत्रादिदूषिते । द्रव्यं नैवोपयोगाय भिषजामुपजायते ॥ २.५५ कन्दं हिमर्तौ शिशिरे च मूलं पुष्पं वसन्ते गुणदं वदन्ति । प्रबालपत्राणि निदाघकाले स्युः पङ्कजातानि शरत्प्रयोगे ॥ २.५६ निम्बोडुम्बरजम्बवाद्या यथाकालं गुणोत्तराः । कन्दादिष्वथ सर्वेषां पृथगेव रसाद्यः ॥ २.५७ केचित्कन्दे केऽपि मूलेषु केचित्पत्रे पुष्पे केऽपि केचित्फलेषु । त्वच्येवान्ये वल्कले केचिदित्थं द्रव्यस्तोमा भिन्नभिन्नं गुणाढ्याः ॥ २.५८ देशे देशे योजनद्वादशान्ते भिन्नान्याहुर्द्रव्यनामानि लोके । किंचामीषु प्राणिनां वर्णभाषाचेष्टाच्छाया भिन्नरूपा विभाति ॥ २.५९ अनिर्दिष्टप्रयोगेषु मूलं ग्राह्यं त्वगादिषु । सामान्योक्तौ प्रयोक्तव्यं प्राहुस्तोयं तु नाभसम् ॥ २.६० चूर्णकल्ककषायाणां प्रमाणं यत्र नोदितम् । तत्र द्रव्यप्रमाणेन स्वयं बुद्ध्या प्रयोजयेत् ॥ २.६१ माध्वीकं सर्वमद्यानां मधूनां माक्षिकं तथा । तैलं तु तिलसम्भूतं धातवो वस्तिसम्भवाः ॥ २.६२ शालीनां रक्तशालिः स्यात्सूप्यानां मुद्ग एव च । मूलानां पिप्पलीमूलं फलानां मदनं फलम् ॥ २.६३ त्वचा तु गन्धद्रव्याणां पत्राणां गन्धपत्रकम् । जीवन्तिशाकं शाकानां लवणानां च सैन्धवम् ॥ २.६४ सामान्यपुष्पनिर्देशात्मालतीकुसुमं क्षिपेत् । इत्थमन्येऽपि बोद्धव्याः प्रयोगा योगलक्षिताः ॥ २.६५ द्रव्यं वातहरं यत्तत्सकलं दीपनं परम् । कफहारि समं प्रोक्तं पित्तघ्नं मन्ददीपनम् ॥ २.६६ यच्छीतवीर्यं गुरु पित्तहारि द्रव्यं नृणां वातकरं तदुक्तम् । यदुष्णवीर्यं लघु वातहारि श्लेष्मापहं पित्तकरं च तत्स्यात् ॥ २.६७ इति बहुविधदेशभूध्रभूमीरुहवनगुल्मलताभिधागुणानाम् । सविवरमभिधाय लक्ष्म साधारणमथ तच्च विशेषतोऽभिधास्ये ॥ २.६८ इत्थं भूमीविपिनविषयक्षेत्रगोत्रादिनामस्तोमाख्यानप्रकरणगुणव्याकृतिप्रौढमेनम् । वर्गं बुद्ध्वा भिषगुपचितानर्गलात्यन्तसूक्ष्मप्रज्ञालोकप्रकटितधियामाधिराज्ये भिषज्येत् ॥ २.६९ इत्येष वैद्यकविकल्पविधानिदानचूडामणौ मृडपरागमपारगेण । राजनिघण्टु, ङुडूच्यादिवर्ग गुडूची चाथ मूर्वा च पटोलोऽरण्यजस्तथा । काकोली च द्विधा प्रोक्ता माषपर्णी तथापरे ॥ ३.१ मुद्गपर्णी च जीवन्ती त्रिविधा चाथ लिङ्गिनी । कटुकोशातकी चैव कपिकच्छुस्तथापरे ॥ ३.२ खलता कटुतुम्बी च देवदाली तथा स्मृता । वन्ध्याकर्कोटकी प्रोक्ता कटुतुण्ड्याखुकर्णिका ॥ ३.३ द्विधेन्द्रवारुणी चात्र यवतिक्तेश्वरी तथा । ज्योतिष्मती द्विधा चैव द्विधा च गिरिकर्णिका ॥ ३.४ मोरटश्चाथ चेदिन्दीवरा वस्तान्त्रिका च सा । सोमवल्ली तथा वत्सादनी गोपालकर्कटी ॥ ३.५ काकतुण्डी द्विधा चाथ गुञ्जा द्विर्वृद्धदारु च । कैवर्ती ताम्रवल्ली च काण्डीरी चाथ जन्तुका ॥ ३.६ अम्लपर्णी तथा शङ्खपुष्पी चावर्तकी तथा । कर्णस्फोटा तथा कट्वी लता चैवामृतस्रवा । पुत्रदा च पलाशी च विज्ञेयात्र नवाभिधा ॥ ३.७ सुमतिभिरित्थमनुक्ता बोद्धव्या वीरुधः क्रमादेताः । अस्मिन् वीरुद्वर्गे नाम्ना च गुणैश्च कीर्त्यन्ते ॥ ३.८ आ पानीयात्परिगणनयैवाप्रसिद्धाभिधाना नाम्नामुक्ता परिमितिकथाप्यत्र सर्वौषधीनाम् । सापि क्वापि स्फुटमभिधया क्वापि च प्रौढिभङ्ग्या प्रोक्ता नोक्ता प्रथितविषये सापि नष्टाङ्कवाक्ये ॥ ३.९ तस्मादिह न यत्रोक्ता नाम्नामङ्कादिनिर्मितिः । तत्र तत्राष्टसंख्यैव ज्ञेया सर्वत्र सूरिभिः ॥ ३.१० यद्यपि क्वापि नष्टाङ्कसंख्यानियतिरीक्ष्यते । तत्र स्फुटत्वबुद्ध्यैव नोक्ता संख्येति बुध्यताम् ॥ ३.११ द्रव्याणां गणयशो नियोगवशतो वीर्यं परे प्रोचिरे प्राचीनैर्न च तद्वशेन निगमेषूक्तश्चिकित्साक्रमः । तस्यान्नैगमयोगसंग्रहविदां संवादवाग्भिस्तथा नैवास्माभिरभाणि किंतु तदिह प्रत्येकशः कथ्यते ॥ ३.१२ ज्ञेया गुडूच्यमृतवल्ल्यमृता ज्वरारिः श्यामा वरा सुरकृता मधुपर्णिका च । छिन्नोद्भवामृतलता च रसायनी च छिन्ना च सोमलतिकामृतसम्भवा च ॥ ३.१३ वत्सादनी छिन्नरुहा विशल्या भिषक्प्रिया कुण्डलिनी वयःस्था । जीवन्तिका नागकुमारिका च स्याच्छद्मिका सैव च चण्डहासा ॥ ३.१४ अन्या कन्दोद्भवा कन्दामृता पिण्डगुडूचिका । बहुच्छिन्ना बहुरुहा पिण्डालुः कन्दरोहिणी ॥ ३.१५ पूर्वा वार्धिकराह्वा स्यादुत्तरा लोकसंज्ञिका । गुडूच्योरुभयोरित्थमेकत्रिंशदिहाभिधाः ॥ ३.१६ ज्ञेया गुडूची गुरुरुष्णवीर्या तिक्ता कषाया ज्वरनाशिनी च । दाहार्तितृष्णावमिरक्तवातप्रमेहपाण्डुभ्रमहारिणी च ॥ ३.१७ कन्दोद्भवा गुडूची च कटूष्णा संनिपातहा विषघ्नी ज्वरभूतघ्नी वलीपलितनाशिनी ॥ ३.१८ मूर्वा दिव्यलता मिरा मधुरसा देवी त्रिपर्णी मधुश्रेणी भिन्नदलामरी मधुमती तिक्ता पृथक्पर्णिका । गोकर्णी लघुपर्णिका च दहनी तेजस्विनी मोरटा देवश्रेणीमधूलिकामधुदलाः स्युः पीलुनी रक्तला ॥ ३.१९ सुखोषिता स्निग्धपर्णी पीलुपर्णी मधुस्रवा । ज्वलनी गोपवल्ली चेत्यष्टविंशतिसंज्ञकाः ॥ ३.२० मूर्वा तिक्तकषायोष्णा हृद्रोगकफवातहृत् । वमिप्रमेहकुष्ठादिविषमज्वरहारिणी ॥ ३.२१ स्यात्पटोलः कटुफलः कुलकः कर्कशच्छदः । राजनामामृतफलः पाण्डुः पाण्डुफलो मतः ॥ ३.२२ बीजगर्भो नागफलः कुष्ठारिः कासमर्दनः । पञ्चराजिफलो ज्योत्स्नी कुष्ठघ्नः षोडशाह्वयः ॥ ३.२३ पटोलः कटुतिक्तोष्णः रक्तपित्तबलासजित् । कफकण्डूतिकुष्ठासृग्ज्वरदाहार्तिनाशनः ॥ ३.२४ काकोली मधुरा काकी कालिका वायसोलिका । क्षीरा च ध्वाङ्क्षिका वीरा शुक्ला धीरा च मेदुरा ॥ ३.२५ ध्वाङ्क्षोली स्वादुमांसी च वयःस्था चैव जीविनी । इत्येषा खलु काकोली ज्ञेया पञ्चदशाह्वया ॥ ३.२६ काकोली मधुरा स्निग्धा क्षयपित्तानिलार्तिनुत् । रक्तदाहज्वरघ्नी च कफशुक्रविवर्धनी ॥ ३.२७ द्वितीया क्षीरकाकोली क्षीरशुक्ला पयस्विनी । पयस्या क्षीरमधुरा वीरा क्षीरविषाणिका ॥ ३.२८ जीववल्ली जीवशुक्ला स्यादित्येषा नवाह्वया । रसवीर्यविपाकेषु काकोल्या सदृशी च सा ॥ ३.२९ माषपर्णी तु काम्बोजी कृष्णवृन्ता महासहा । आर्द्रमाषा मांसमाषा मङ्गल्या हयपुच्छिका ॥ ३.३० हंसमाषाश्वपुच्छा च पाण्डुरा माषपत्त्रिका । कल्याणी वज्रमूली च शालिपर्णी विसारिणी ॥ ३.३१ आत्मोद्भवा बहुफला स्वयम्भूः सुलभा घना । इत्येषा माषपर्णी स्यादेकविंशतिनामका ॥ ३.३२ माषपर्णी रसे तिक्ता वृष्या दाहज्वरापहा । शुक्रवृद्धिकरी बल्या शीतला पुष्टिवर्धिनी ॥ ३.३३ मुद्गपर्णी क्षुद्रसहा शिम्बी मार्जारगन्धिका । वनजा रिङ्गिणी ह्रस्वा सूर्यपर्णी कुरङ्गिका ॥ ३.३४ कांसिका काकमुद्गा च वनमुद्गा वनोद्भवा । अरण्यमुद्गा वन्येति ज्ञेया पञ्चदशाह्वया ॥ ३.३५ मुद्गपर्णी हिमा कासवातरक्तक्षयापहा । पित्तदाहज्वरान् हन्ति चक्षुष्या शुक्रवृद्धिकृत् ॥ ३.३६ जीवन्ती स्याज्जीवनी जीवनीया जीवा जीव्या जीवदा जीवदात्री । शाकश्रेष्ठा जीवभद्रा च भद्रा मङ्गल्या च क्षुद्रजीवा यशस्या ॥ ३.३७ शृङ्गाटी जीवपृष्ठा च काञ्जिका शशशिम्बिका । सुपिङ्गलेति जीवन्ती ज्ञेया चाष्टादशाभिधा ॥ ३.३८ जीवन्ती मधुरा शीता रक्तपित्तानिलापहा । क्षयदाहज्वरान् हन्ति कफवीर्यविवर्धनी ॥ ३.३९ जीवन्त्यन्या बृहत्पूर्वा पुत्रभद्रा प्रियंकरी । मधुरा जीवपृष्ठा च बृहज्जीवा यशस्करी ॥ ३.४० एवमेव बृहत्पूर्वा रसवीर्यबलान्विता । भूतविद्रावणी ज्ञेया वेगाद्रसनियामिका ॥ ३.४१ हेमा हेमवती सौम्या तृणग्रन्थिर्हिमाश्रया । स्वर्णपर्णी सुजीवन्ती स्वर्णजीवा सुवर्णिका ॥ ३.४२ हेमपुष्पी स्वर्णलता स्वर्णजीवन्तिका च सा । हेमवल्ली हेमलता नामान्यस्याश्चतुर्दश ॥ ३.४३ स्वर्णजीवन्तिका वृष्या चक्षुष्या मधुरा तथा । शिशिरा वातपित्तासृग्दाहजिद्बलवर्धनी ॥ ३.४४ लिङ्गिनी बहुपत्त्रा स्यादीश्वरी शैवमल्लिका । स्वयम्भूर्लिङ्गसम्भूता लिङ्गी चित्रफलामृता ॥ ३.४५ पण्डोली लिङ्गजा देवी चण्डापस्तम्भिनी तथा । शिवजा शिववल्ली च विज्ञेया षोडशाह्वया ॥ ३.४६ लिङ्गिनी कटुरुष्णा च दुर्गन्धा च रसायनी । सर्वसिद्धिकरी दिव्या वश्या रसनियामिनी ॥ ३.४७ कोषातकी कृतच्छिद्रा जालिनी कृतवेधना । क्ष्वेडा सुतिक्ता घण्टाली मृदङ्गफलिनी तथा ॥ ३.४८ कोशातकी तु शिशिरा कटुकाल्पकषायका । पित्तवातकफघ्नी च मलाध्मानविशोधिनी ॥ ३.४९ कपिकच्छुरात्मगुप्ता स्वयंगुप्ता महर्षभी । लाङ्गूली कुण्डली चण्डा मर्कटी दुरभिग्रहा ॥ ३.५० कपिरोमफला गुप्ता दुःस्पर्शा कच्छुरा जया । प्रावृषेण्या शूकशिम्बी बदरी गुरुरार्षभी ॥ ३.५१ शिम्बी वराहिका तीक्ष्णा रोमालुर्वनशूकरी । कीशरोमा रोमवल्ली स्यात्षड्विंशतिनामका ॥ ३.५२ कपिकच्छूः स्वादुरसा वृष्या वातक्षयापहा । शीतपित्तास्रहन्त्री च विकृता व्रणनाशिनी ॥ ३.५३ खवल्ल्याकाशवल्ली स्यादस्पर्शा व्योमवल्लिका । आकाशनामपूर्वा सा वल्लीपर्यायगा स्मृता ॥ ३.५४ आकाशवल्ली कटुका मधुरा पित्तनाशिनी । वृष्या रसायनी बल्या दिव्यौषधिपरा स्मृता ॥ ३.५५ कटुतुम्बी कटुफला तुम्बिनी कटुतुम्बिनी । बृहत्फला राजपुत्री तिक्तबीजा च तुम्बिका ॥ ३.५६ कटुतुम्बी कटुस्तीक्ष्णा वान्तिकृत्श्वासवातजित् । कासघ्नी शोधनी शोफव्रणविषापहा ॥ ३.५७ जीमूतकः कण्टफला गरागरी वेणी सहा क्रोशफला च कट्फला । घोरा कदम्बा विषहा च कर्कटी स्याद्देवदाली खलु सारमूषिका ॥ ३.५८ वृत्तकोशा विषघ्नी च दाली लोमशपत्त्रिका । तुरङ्गिका च तर्कारी नाम्नामेकोनविंशतिः ॥ ३.५९ देवदाली तु तिक्तोष्णा कटुः पाण्डुकफापहा । दुर्नामश्वासकासघ्नी कामलाभूतनाशनी ॥ ३.६० वन्ध्या देवी वन्ध्यकर्कोटका स्यान्नागारातिर्नागहन्त्री मनोज्ञा । पथ्या दिव्या पुत्रदात्री सुकन्दा श्रीकन्दा सा कन्दवल्लीश्वरी च ॥ ३.६१ सुगन्धा सर्पदमनी विषकण्टकिनी वरा । कुमारी भूतहन्त्री च नाम्नामित्यूनविंशतिः ॥ ३.६२ वन्ध्याकर्कोटकी तिक्ता कटूष्णा च कफापहा । स्थावरादिविषघ्नी च शस्यते सा रसायने ॥ ३.६३ तिक्ततुण्डी तु तिक्ताख्या कटुका कटुतुण्डिका । बिम्बी च कटुतिक्तादितुण्डीपर्यायगा च सा ॥ ३.६४ कटुतुण्डी कटुस्तिक्ता कफवान्तिविषापहा । अरोचकास्रपित्तघ्नी सदा पथ्या च रोचनी ॥ ३.६५ स्यादाखुकर्णी कृषिका द्रवन्ती चित्रा सुकर्णोन्दुरुकर्णिका च । न्यग्रोधिका मूषिकनागकर्णी स्याद्वृश्चिकर्णी बहुकर्णिका च ॥ ३.६६ माता भूमिचरी चण्डा शम्बरी बहुपादिका । प्रत्यक्श्रेणी वृषा चैव पुत्रश्रेण्यद्रिभूह्वया ॥ ३.६७ आखुकर्णी कटूष्णा च कफपित्तहरा सदा । आनाहज्वरशूलार्तिनाशिनी पाचनी परा ॥ ३.६८ ऐन्द्रीन्द्रवारुण्यरुणा मृगादनी गवादनी क्षुद्रसहेन्द्रचिर्भिटा । सूर्या विषघ्नी गुणकर्णिकामरा माता सुवर्णा सुफला च तारका ॥ ३.६९ वृषभाक्षी गवाक्षी च पीतपुष्पीन्द्रवल्लरी । हेमपुष्पी क्षुद्रफला वारुणी बालकप्रिया ॥ ३.७० रक्तेर्वारुर्विषलता शक्रवल्ली विषापहा । अमृता विषवल्ली च ज्ञेयोनत्रिंशदाह्वया ॥ ३.७१ इन्द्रवारुणिका तिक्ता कटुशीता च रोचनी । गुल्मपित्तोदरश्लेष्मक्रिमिकुष्ठज्वरापहा ॥ ३.७२ महेन्द्रवारुणी रम्या चित्रवल्ली महाफला । सा माहेन्द्री चित्रफला त्रपुसी त्रपुसा च सा ॥ ३.७३ आत्मरक्षा विशाला च दीर्घवल्ली बृहत्फला । स्याद्बृहद्वारुणी सौम्या नामान्यस्याश्चतुर्दश ॥ ३.७४ महेन्द्रवारुणी ज्ञेया पूर्वोक्तगुणभागिनी । रसे वीर्ये विपाके च किंचिदेषा गुणाधिका ॥ ३.७५ यवतिक्ता महातिक्ता दृढपादा विसर्पिणी । नाकुली नेत्रमीला च शङ्खिनी पत्रतण्डुली ॥ ३.७६ तण्डुली चाक्षपीडा च सूक्ष्मपुष्पी यशस्विनी । माहेश्वरी तिक्तयवा यावी तिक्तेति षोडश ॥ ३.७७ यवतिक्ता सतिक्ताम्ला दीपनी रुचितत्परा । क्रिमिकुष्ठविषघ्न्यामदोषघ्नी रेचनी च सा ॥ ३.७८ रौद्री जटा रुद्रजटा च रुद्रा सौम्या सुगन्धा सुहता घना च । स्यादीश्वरी रुद्रलता सुपत्त्रा सुगन्धपत्रा सुरभिः शिवाह्वा ॥ ३.७९ पत्त्रवल्ली जटावल्ली रुद्राणी नेत्रपुष्करा । महाजटा जटारुद्रा नाम्नां विंशतिरीरिता ॥ ३.८० जटा कटुरसा श्वासकासहृद्रोगनाशिनी । विद्राविणी चैव रक्षसां च निबर्हिणी ॥ ३.८१ ज्योतिष्मती स्वर्णलतानलप्रभा ज्योतिर्लता सा कटभी सुपिङ्गला । दीप्ता च मेध्या मतिदो च दुर्जरा सरस्वती स्यादमृतार्कसंख्यया ॥ ३.८२ तेजोवती बहुरसा कनकप्रभान्या तीक्ष्णा सुवर्णनकुली लवणाग्निदीप्ता । तेजस्विनी सुरलताग्निफलाग्निगर्भा स्यात्कङ्गणी तदनु शैलसुता सुतैला ॥ ३.८३ सुवेगा वायसी तीव्रा काकाण्डी वायसादनी । गीर्लता श्रीफली सौम्या ब्राह्मी लवणकिंशुका ॥ ३.८४ पारावतपदी पीता पीततैला यशस्विनी । मेध्या मेधाविनी धीरा स्यादेकत्रिंशदाह्वया ॥ ३.८५ ज्योतिष्मती तिक्तरसा च रूक्षा किंचित्कटुर्वातकफापहा च । दाहप्रदा दीपनकृच्च मेध्या प्रज्ञां च पुष्णाति तथा द्वितीया ॥ ३.८६ अश्वक्षुराद्रिकर्णी च कटभी दधिपुष्पिका । गर्दभी सितपुष्पी च श्वेतस्पन्दापराजिता ॥ ३.८७ श्वेता भद्रा सुपुष्पी च विषहन्त्री त्रिरेकधा । नागपर्यायकर्णी स्यादश्वाह्वादिक्षुरी स्मृता ॥ ३.८८ गिरिकर्णी हिमा तिक्ता पित्तोपद्रवनाशिनी । चक्षुष्या विषदोषघ्नी त्रिदोषशमनी च सा ॥ ३.८९ नीलपुष्पी महानीला स्यान्नीला गिरिकर्णिका । गवादनी व्यक्तगन्धा नीलस्यन्दा षडाह्वया ॥ ३.९० नीलाद्रिकर्णी शिशिरा सतिक्ता रक्तातिसारज्वरदाहहन्त्री । विच्छर्दिकोन्मादमदभ्रमार्तिश्वासातिकासामयहारिणी च ॥ ३.९१ मोरटः कीर्णपुष्पश्च पीलुपत्त्रो मधुस्रवः । घनमूलो दीर्घमूलः पुरुषः क्षीरमोरटः ॥ ३.९२ मोरटः क्षीरबहुलो मधुरः सकषायकः । पित्तदाहज्वरान् हन्ति वृष्यो बलविवर्धनः ॥ ३.९३ इन्दीवरा युग्मफला दीर्घवृत्तोत्तमारणी । पुष्पमञ्जरिका द्रोणी करम्भा नलिका च सा ॥ ३.९४ इन्दीवरा कटुः शीता पित्तश्लेष्मापहारिका । चक्षुष्या कासदोषघ्नी व्रणक्रिमिहरा परा ॥ ३.९५ वस्तान्त्री वृषगन्धाख्या मेषान्त्री वृत्तपत्त्रिका । अजान्त्री वोकडी चैव स्यादित्येषा षडाह्वया ॥ ३.९६ वस्तान्त्री स्यात्कटुरसा कासदोषविनाशिनी । बीजदा गर्भजननी कीर्तिता भिषगुत्तमैः ॥ ३.९७ सोमवल्ली महागुल्मा यज्ञश्रेष्ठा धनुर्लता । सोमार्हा गुल्मवल्ली च यज्ञवल्ली द्विजप्रिया । सोमक्षीरा च सोमा च यज्ञाङ्गा रुद्रसंख्यया ॥ ३.९८ सोमवल्ली कटुः शीता मधुरा पित्तदाहनुत् । तृष्णाविशोषशमनी पावनी यज्ञसाधनी ॥ ३.९९ सौम्या महिषवल्ली च प्रतिसोमान्त्रवल्लिका । अपत्त्रवल्लिका प्रोक्ता काण्डशाखा षडाह्वया । रसवीर्यविपाके च सोमवल्लीसमा स्मृता ॥ ३.१०० वत्सादनी सोमवल्ली विक्रान्ता मेचकाभिधा । पातालगरुडी तार्क्षी सौपर्णी गारुडी तथा ॥ ३.१०१ वासनी दीर्घकाण्डा च दृढकाण्डा महाबला । दीर्घवल्ली दृढलता नामान्यस्याश्चतुर्दश ॥ ३.१०२ वत्सादनी तु मधुरा पित्तदाहास्रदोषनुत् । वृष्या संतर्पणी रुच्या विषदोषविनाशिनी ॥ ३.१०३ गोपालकर्कटी वन्या गोपकर्कटिका तथा । क्षुद्रेर्वारुः क्षुद्रफला गोपाली क्षुद्रचिर्भटा ॥ ३.१०४ गोपालकर्कटी शीता मधुरा पित्तनाशनी । मूत्रकृच्छ्राश्मरीमेहदाहशोषनिकृन्तनी ॥ ३.१०५ काकनासा ध्वाङ्क्षनासा काकतुण्डा च वायसी । सुरङ्गी तस्करस्नायुर्ध्वाङ्क्षतुण्डा सुनासिका ॥ ३.१०६ वायसाह्वा ध्वाङ्क्षनखी काकाक्षा ध्वाङ्क्षनासिका । काकप्राणा च विज्ञेया नामान्यस्यास्त्रयोदश ॥ ३.१०७ काकनासा तु मधुरा शिशिरा पित्तहारिणी । रसायनी दार्ढ्यकरी विशेषात्पलितापहा ॥ ३.१०८ काकादनी काकपीलुः काकशिम्बी च रक्तला । ध्वाङ्क्षादनी वक्त्रशल्या दुर्मोहा वायसादनी ॥ ३.१०९ काकतुण्डी ध्वाङ्क्षनखी वायसी काकदन्तिका । ध्वाङ्क्षदन्तीति विज्ञेयास्तिस्रश्च दश चाभिधाः ॥ ३.११० काकादनी कटूष्णा च तिक्ता दिव्यरसायनी । वातदोषहरा रुच्या पलितस्तम्भिनी परा ॥ ३.१११ गुञ्जा चूडामणिः सौम्या शिखण्डी कृष्णलारुणा । ताम्रिका शीतपाकी स्यादुच्चटा कृष्णचूडिका ॥ ३.११२ रक्ता च रक्तिका चैव काम्भोजी भिल्लिभूषणा । वन्यास्या मानचूडा च विज्ञेया षोडशाह्वया ॥ ३.११३ द्वितीया श्वेतकाम्भोजी श्वेतगुञ्जा भिरिण्टिका । काकादनी काकपीलुर्वक्त्रशल्या षडाह्वया ॥ ३.११४ गुञ्जाद्वयं तु तिक्तोष्णं बीजं वान्तिकरी शिफा । शूलघ्नं विषकृत्पत्त्रं वश्ये श्वेतं च शस्यते ॥ ३.११५ वृद्धदारुक आवेगी जुङ्गको दीर्घबालुकः । वृद्धः कोटरपुष्पी स्यादजान्त्री छागलान्त्रिका ॥ ३.११६ जीर्णदारु द्वितीया स्याज्जीर्णा फञ्जी सुपुष्पिका । अजरा सूक्ष्मपत्त्रा च विज्ञेया च षडाह्वया ॥ ३.११७ वृद्धदारुद्वयं गौल्यं पिच्छिलं कफवातहृत् । बल्यं कासामदोषघ्नं द्वितीयं स्वल्पवीर्यदम् ॥ ३.११८ कैवर्तिका सुरङ्गा च लता वल्ली द्रुमारुहा । रिङ्गिणी वस्त्ररङ्गा च भगा चेत्यष्टधाभिधा ॥ ३.११९ कैवर्तिका लघुर्वृष्या कषाया कफनाशनी । कासश्वासहरा चैव सैव मन्दाग्निदोषनुत् ॥ ३.१२० ताली तमाली ताम्रा च ताम्रवल्ली तमालिका । सूक्ष्मवल्ली सुलोमा च शोधनी तालिका नव ॥ ३.१२१ ताम्रवल्ली कषाया स्यात्कफदोषविनाशनी । मुखकण्ठोत्थदोषघ्नी श्लेष्मशुद्धिकरी परा ॥ ३.१२२ काण्डीरः काण्डकटुको नासासंवेदनः पटुः । उग्रकाण्डस्तोयवल्ली कारवल्ली सुकाण्डकः ॥ ३.१२३ काण्डीरः कटुतिक्तोष्णः सरो दुष्टव्रणार्तिनुत् । लूतागुल्मोदरप्लीहशूलमन्दाग्निनाशनः ॥ ३.१२४ जन्तुका जन्तुकारी च जननी चक्रवर्तिनी । तिर्यक्फला निशान्धा च बहुपत्त्रा सुपत्त्रिका ॥ ३.१२५ राजकृष्णा जनेष्टा च कपिकच्छुफलोपमा । रञ्जनी सूक्ष्मवल्ली च भ्रमरी कृष्णवल्लिका ॥ ३.१२६ विज्जुल्लिका वृक्षरुहा ग्रन्थिपर्णी सुवल्लिका । तरुवल्ली दीर्घफला एकविंशतिसंज्ञका ॥ ३.१२७ जन्तुका शिशिरा तिक्ता रक्तपित्तकफापहा । दाहतृष्णावमिघ्नी च रुचिकृद्दीपनी परा ॥ ३.१२८ अत्यम्लपर्णी तीक्ष्णा च कण्डुला वल्लिसूरणा । वल्ली करवडादिश्च वनस्थारण्यवासिनी ॥ ३.१२९ अत्यम्लपर्णी तीक्ष्णाम्ला प्लीहशूलविनाशनी । वातहृद्दीपनी रुच्या गुल्मश्लेष्मामयापहा ॥ ३.१३० शङ्खपुष्पी सुपुष्पी च शङ्खाह्वा कम्बुमालिनी । सितपुष्पी कम्बुपुष्पी मेध्या वनविलासिनी ॥ ३.१३१ चिरिण्टी शङ्खकुसुमा भूलग्ना शङ्खमालिनी । इत्येषा शङ्खपुष्पी स्यादुक्ता द्वादशनामभिः ॥ ३.१३२ शङ्खपुष्पी हिमा तिक्ता मेधाकृत्स्वरकारिणी । ग्रहभूतादिदोषघ्नी वशीकरणसिद्धिदा ॥ ३.१३३ वर्तकी तिन्दुकिनी विभाण्डी विषाणिका रङ्गलता मनोज्ञा । सा रक्तपुष्पी महादिजाली सा पीतकीलापि च चर्मरङ्गा ॥ ३.१३४ वामावर्ता च संयुक्ता भूसंख्या शशिसंयुता । आवर्तकी कषायाम्ला शीतला पित्तहारिणी ॥ ३.१३५ कर्णस्फोटा श्रुतिस्फोटा त्रिपुटा कृष्णतण्डुला । चित्रपर्णी स्फोटलता चन्द्रिका चार्धचन्द्रिका ॥ ३.१३६ कर्णस्फोटा कटुस्तिक्ता हिमा सर्वविषापहा । ग्रहभूतादिदोषघ्नी सर्वव्याधिविनाशिनी ॥ ३.१३७ कट्वी कटुकवल्ली च सुकाष्ठा काष्ठवल्लिका । सुवल्ली च महावल्ली पशुमोहनिका कटुः ॥ ३.१३८ कट्वी तु कटुका शीता कफश्वासार्तिनाशनी । नानाज्वरहरा रुच्या राजयक्ष्मनिवारिणी ॥ ३.१३९ ज्ञेयामृतस्रवा वृत्तारुहाख्या तोयवल्लिका । घनवल्ली सितलता नामभिः शरसम्मिता ॥ ३.१४० उक्तामृतस्रवा पथ्या ईषत्तिक्ता रसायनी । विषघ्नी व्रणकुष्ठादीन् कामलां श्वयथुं जयेत् ॥ ३.१४१ पुत्रदात्री तु वातारिर्भ्रमरी श्वेतपुष्पिका । वृत्तपत्त्रातिगन्धालुर्वैशिजाता सुवल्लरी ॥ ३.१४२ पुत्रदात्री तु वातघ्नी कटुरुष्णा कफापहा । सुरभिः सर्वदा पथ्या वन्ध्यादोषविनाशनी ॥ ३.१४३ पलाशी पत्त्रवल्ली पर्णवल्ली पलाशिका । खुरपर्णी सुपर्णी च दीर्घवल्ली विषादनी ॥ ३.१४४ अम्लपत्त्री दीर्घपत्त्री रसाम्ला चाम्लका च सा । अम्लातकी काञ्जिका च स्याच्चतुर्दशधाभिधा ॥ ३.१४५ पलाशी लघुरम्या च मुखदोषविनाशनी । अरोचकहरा पथ्या पित्तकोपकरी च सा ॥ ३.१४६ इति बहुविधवल्लीस्तोमनामाभिधानप्रगुणगुणयथावद्वर्णनापूर्णमेनम् । सुललितपदसर्गं वर्गनाम्ना च वैद्यः सदसि बहुविलासं व्यासवद्व्यातनोतु ॥ ३.१४७ दीप्ता दीधितयस्तथान्धतमसध्वंसाय भानोरिव व्यातन्वन्ति निजं रुजां विजयते वीर्यं विरुद्धौ च याः । तासामेव विलासभूमिरसमो वर्गः श्रुतो वीरुधां वीरुद्वर्ग इति प्रतीतमहिमा नैसर्गिकैर्यो गुणैः ॥ ३.१४८ प्राप्ता यस्य परिग्रहं त्रिविधसद्वीरैकचूडामणेस्तीव्राण्योषधयः स्रवन्ति सहसा वीर्याण्यजर्यादिव । तस्यायं नृहरेः कृतौ स्थितिमगाद्वर्गो गुडूच्यादिकस्तार्तीयीकतयाभिधानरचनाचूडामणौ कीर्तितः ॥ ३.१४९ राजनिघण्टु, ড়र्पटादिवर्ग पर्पटो जीवकश्चैवर्षभकः श्रावणी द्विधा । मेदाद्वयमृद्धिवृद्धी धूम्रपत्त्रा प्रसारणी ॥ ४.१ चतुष्पाषाणभेदः स्यात्कन्या बर्हिशिखा तथा । क्षीरिणीद्वितयं चैव त्रायमाणा रुदन्तिका ॥ ४.२ ब्राह्मी द्विधा च वन्दाकः कुलत्था तण्डुलीयकः । चिविल्लो नागशुण्डी च कुटुम्बी स्थलपद्मिनी ॥ ४.३ जम्बूश्च नागदन्ती च विष्णुक्रान्ता कुणञ्जरः । भूम्यामली च गोरक्षी गोलोमी दुग्धफेनिका ॥ ४.४ क्षुद्राम्लिका च लज्जाह्वी हंसपादी च काथरा । पुनर्नवात्रयं प्रोक्तं वसुको द्विविधः स्मृतः ॥ ४.५ सर्पिणी चालिर्मत्स्याक्षी गुण्डालावनिपाटली । स्यात्पाण्डुरफली श्वेता ब्रह्मदण्डी द्रवन्तिका ॥ ४.६ द्रोणपुष्पीद्वयं चैव झण्डूर्गोरक्षदुग्धिका । नवबाणमिताः क्षुद्रक्षुपाः प्रोक्ता यथाक्रमात् ॥ ४.७ पर्पटश्चरको रेणुस्तृष्णारिः खरको रजः । शीतः शीतप्रियः पांशुः कल्पाङ्गी वर्मकण्टकः ॥ ४.८ कृशशाखः पर्पटकः सुतिक्तो रक्तपुष्पकः । पित्तारिः कटुपत्त्रश्च कवचोऽष्टादशाभिधः ॥ ४.९ पर्पटः शीतलस्तिक्तः पित्तश्लेष्मज्वरापहः । रक्तदाहारुचिग्लानिमदविभ्रमनाशनः ॥ ४.१० जीवको जीवनो जीव्यः शृङ्गाह्वः प्राणदः प्रियः । चिरजीवी च मधुरो मङ्गल्यः कूर्चशीर्षकः ॥ ४.११ ह्रस्वाङ्गो वृद्धिदश्चोक्तो ह्यायुष्मान् जीवदस्तथा । दीर्घायुर्बलदश्चैव नामान्येतानि षोडश ॥ ४.१२ जीवको मधुरः शीतो रक्तपित्तानिलार्तिजित् । क्षयदाहज्वरान् हन्ति शुक्रश्लेष्मविवर्धनः ॥ ४.१३ ऋषभो गोपतिर्धीरो विषाणी धूर्द्धरो वृषः । ककुद्मान् पुङ्गवो वोढा शृङ्गी धुर्यश्च भूपतिः ॥ ४.१४ कामी ऋक्षप्रियश्चोक्षा लाङ्गुली गौश्च बन्धुरः । गोरक्षो वनवासी च ज्ञेयो विंशतिनामकः ॥ ४.१५ ऋषभो मधुरः शीतः पित्तरक्तविरेकनुत् । शुक्रश्लेष्मकरो दाहक्षयज्वरहरश्च सः ॥ ४.१६ श्रावणी स्यान्मुण्डितिका भिक्षुः श्रवणशीर्षिका । श्रवणा च प्रव्रजिता परिव्राजी तपोधना ॥ ४.१७ श्रावणी तु कषाया स्यात्कटूष्णा कफपित्तनुत् । आमातीसारकासघ्नी विषच्छर्दिविनाशिनी ॥ ४.१८ महाश्रावणिकान्या सा महामुण्डी च लोचनी । कदम्बपुष्पी विकचा क्रोडचूडा पलङ्कषा ॥ ४.१९ नदीकदम्बो मुण्डाख्या महामुण्डनिका च सा । छिन्ना ग्रन्थिनिका माता स्थविरा लोभनी तथा । भूकदम्बोऽलम्बुषा स्यादिति सप्तदशाह्वया ॥ ४.२० महामुण्ड्युष्णतिक्ता च ईषद्गौल्या मरुच्छिदा । स्वरकृद्रोचनी चैव मेहहृच्च रसायनी ॥ ४.२१ मेदा वसा मणिच्छिद्रा जीवनी शल्यपर्णिका । नखच्छेद्या हिमा रङ्गा मध्यदेशे प्रजायते ॥ ४.२२ मेदःसारा स्नेहवती मेदिनी मधुरा वरा । स्निग्धा मेदोद्रवा साध्वी शल्यदा बहुरन्ध्रिका । ऊनविंशत्याह्वया सा मता पूरुषदन्तिका ॥ ४.२३ मेदा तु मधुरा शीता पित्तदाहार्तिकासनुत् । राजयक्ष्मज्वरहरा वातदोषकरी च सा ॥ ४.२४ महामेदा वसुच्छिद्रा जीवनी पांशुरागिणी । देवेष्टा सुरमेदा च दिव्या देवमणिस्तथा ॥ ४.२५ देवगन्धा महाच्छिद्रा ऋक्षार्हा रुद्रसंमिता । महामेदाभिधः कन्दो लताजातः सुपाण्डुरः । मेदापि शुक्लकन्दः स्यान्मेदोधातुमिव स्रवेत् ॥ ४.२६ महामेदा हिमा रुच्या कफशुक्रप्रवृद्धिकृत् । हन्ति दाहास्रपित्तानि क्षयवातज्वरं च सा ॥ ४.२७ ऋद्धिः सिद्धिः प्राणदा जीवदात्री सिद्धा योग्या चेतनीया रथाङ्गी । मङ्गल्या स्याल्लोककान्ता यशस्या जीवश्रेष्ठा द्वादशाह्वा क्रमेण ॥ ४.२८ वृद्धिस्तुष्टिः पुष्टिदा वृद्धिदात्री मङ्गल्या श्रीः सम्पदाशीर्जनेष्टा । लक्ष्मीर्भूतिर्मुत्सुखं जीवभद्रा स्यादित्येषा लोकसंज्ञा क्रमेण ॥ ४.२९ ऋद्धिर्वृद्धिश्च कन्दौ द्वौ भवतः कोशयामले । श्वेतरोमान्वितः कन्दो लताजातः सरन्ध्रकः ॥ ४.३० तूलग्रन्थिसमा ऋद्धिर्वामावर्तफला च सा । वृद्धिस्तु दक्षिणावर्तफला प्रोक्ता महर्षिभिः ॥ ४.३१ ऋद्धिर्वृद्धिश्च मधुरा सुस्निग्धा तिक्तशीतला । रुचिमेधाकरी श्लेष्मक्रिमिकुष्ठहरा परा ॥ ४.३२ प्रयोगेष्वनयोरेकं यथालाभं प्रयोजयेत् । यत्र द्वयानुसृष्टिः स्याद्द्वयमप्यत्र योजयेत् ॥ ४.३३ धूम्रपत्त्रा तु धूम्राह्वा सुलभा तु स्वयम्भुवा । गृध्रपत्त्रा च गृध्राणी क्रिमिघ्नी स्त्रीमलापहा ॥ ४.३४ धूम्रपत्त्रा रसे तिक्ता शोफघ्नी क्रिमिनाशिनी । उष्णा कासहरा चैव रुच्या दीपनकारिणी ॥ ४.३५ प्रसारणी सुप्रसरा सारणी सरणी सरा । चारुपर्णी राजबला भद्रपर्णी प्रतानिका ॥ ४.३६ प्रबला राजपर्णी च बल्या भद्रबला तथा । चन्द्रवल्ली प्रभद्रा च ज्ञेया पञ्चदशाह्वया ॥ ४.३७ प्रसारणी गुरूष्णा च तिक्ता वातविनाशिनी । अर्शःश्वयथुहन्त्री च मलविष्टम्भहारिणी ॥ ४.३८ पाषाणभेदकोऽश्मघ्नः शिलाभेदोऽश्मभेदकः । श्वेता चोपलभेदी च नगजिच्छिलिगर्भजा ॥ ४.३९ पाषाणभेदो मधुरस्तिक्तो मेहविनाशनः । तृड्दाहमूत्रकृच्छ्रघ्नः शीतलश्चाश्मरीहरः ॥ ४.४० अन्या तु वटपत्त्री स्यादन्या चैरावती च सा । गोधावतीरावती च श्यामा खट्वाङ्गनामिका ॥ ४.४१ वटपत्त्री हिमा गौल्या मेहकृच्छ्रविनाशिनी । बलदा व्रणहन्त्री च किंचिद्दीपनकारिणी ॥ ४.४२ अन्या श्वेता शिलावल्का शिलाजा शैलवल्कला । वल्कला शैलगर्भाह्वा शिलात्वक्सप्तनामिका ॥ ४.४३ शिलावल्कं हिमं स्वादु मेहकृच्छ्रविनाशनम् । मूत्ररोधाश्मरीशूलक्षयपित्तापहारकम् ॥ ४.४४ क्षुद्रपाषाणभेदान्या चतुष्पत्त्री च पार्वती । नागभूरश्मकेतुश्च गिरिभूः कन्दरोद्भवा ॥ ४.४५ शैलोद्भवा च गिरिजा नगजा च दशाह्वया । क्षुद्रपाषाणभेदा तु व्रणकृच्छ्राश्मरीहरा ॥ ४.४६ गृहकन्या कुमारी च कन्यका दीर्घपत्त्रिका । स्थलेरुहा मृदुः कन्या बहुपत्त्रामराजरा ॥ ४.४७ कण्टकप्रावृता वीरा भृङ्गेष्टा विपुलस्रवा । ब्रह्मघ्नी तरुणी रामा कपिला चाम्बुधिस्रवा । सुकण्टका स्थूलदलेत्येकविंशतिनामका ॥ ४.४८ गृहकन्या हिमा तिक्ता मदगन्धिः कफापहा । पित्तकासविषश्वासकुष्ठघ्नी च रसायनी ॥ ४.४९ बर्हिचूडा तु शिखिनी शिखालुः सुशिखा शिखा । शिखाबला केकिशिखा मयूराद्यभिधा शिखा ॥ ४.५० बर्हिचूडा रसे स्वादुर्मूत्रकृच्छ्रविनाशिनी । बालग्रहादिदोषघ्नी वश्यकर्मणि शस्यते ॥ ४.५१ क्षीरिणी काञ्चनक्षीरी कर्षणी कटुपर्णिका । तिक्तदुग्धा हैमवती हिमदुग्धा हिमावती ॥ ४.५२ हिमाद्रिजा पीतदुग्धा यवचिञ्चा हिमोद्भवा । हैमी च हिमजा चेति चतुरेकगुणाह्वया ॥ ४.५३ क्षीरिणी कटुतिक्ता च रेचनी शोफतापनुत् । क्रिमिदोषकफघ्नी च पित्तज्वरहरा च सा ॥ ४.५४ स्वर्णक्षीरी स्वर्णदुग्धा स्वर्णाह्वा रुक्मिणी तथा । सुवर्णा हेमदुग्धी च हेमक्षीरी च काञ्चनी ॥ ४.५५ स्वर्णक्षीरी हिमा तिक्ता क्रिमिपित्तकफापहा । मूत्रकृच्छ्राश्मरीशोफदाहज्वरहरा परा ॥ ४.५६ त्रायमाणा कृतत्राणा त्रायन्ती त्रायमाणिका । बलभद्रा सुकामा च वार्षिकी गिरिजानुजा ॥ ४.५७ मङ्गल्याह्वा देवबला पालनी भयनाशिनी । अवनी रक्षणी त्राणा विज्ञेया षोडशाह्वया ॥ ४.५८ त्रायन्ती शीतमधुरा गुल्मज्वरकफास्रनुत् । भ्रमतृष्णाक्षयग्लानिविषच्छर्दिविनाशिनी ॥ ४.५९ स्याद्रुदन्ती स्रवत्तोया संजीवन्यमृतस्रवा । रोमाञ्चिका महामांसी चणपत्त्री सुधास्रवा ॥ ४.६० रुदन्ती कटुतिक्तोष्णा क्षयक्रिमिविनाशिनी । रक्तपित्तकफश्वासमेहहारी रसायनी ॥ ४.६१ चणपत्त्रसमं पत्त्रं क्षुपं चैव तथाम्लकम् । शिशिरे जलबिन्दूनां स्रवन्तीति रुदन्तिका ॥ ४.६२ ब्राह्मी सरस्वती सौम्या सुरश्रेष्ठा सुवर्चला । कपोतवेगा वैधात्री दिव्यतेजा महौषधी ॥ ४.६३ स्वायम्भुवी सोमलता सुरेज्या ब्रह्मकन्यका । मण्डूकमाता मत्स्याक्षी मण्डूकी सुरसा तथा ॥ ४.६४ मेध्या वीरा भारती च वरा च परमेष्ठिनी । दिव्या च शारदी चेति चतुर्विंशतिनामका ॥ ४.६५ ब्राह्मी हिमा कषाया च तिक्ता वातास्रपित्तजित् । बुद्धिं प्रज्ञां च मेधां च कुर्यादायुष्यवर्धनी ॥ ४.६६ ब्राह्मी तु क्षुद्रपत्त्रान्या लघुब्राह्मी जलोद्भवा । ब्राह्मी तिक्तरसोष्णा च सरा वातामशोफजित् ॥ ४.६७ वन्दाकः पादपरुहा शिखरी तरुरोहिणी । वृक्षादनी वृक्षरुहा कामवृक्षश्च शेखरी ॥ ४.६८ केशरूपा तरुरुहा तरुस्था गन्धमेदिनी । कामिनी तरुरुट्श्यामा द्रुपदी षोडशाभिधाः ॥ ४.६९ वन्दाकस्तिक्तशिशिरः कफपित्तश्रमापहः । वश्यादिसिद्धिदो वृष्यः कषायश्च रसायनः ॥ ४.७० कुलत्था दृक्प्रसादा च ज्ञेयारण्यकुलत्थिका । कुलाली लोचनहिता चक्षुष्या कुम्भकारिका ॥ ४.७१ कुलत्थिका कटुस्तिक्ता स्यादर्शःशूलनाशनी । विबन्धाध्मानशमनी चक्षुष्या व्रणरोपणी ॥ ४.७२ तण्डुलीयस्तु भण्डीरस्तण्डुली तण्डुलीयकः । ग्रन्थिलो बहुवीर्यश्च मेघनादो घनस्वनः ॥ ४.७३ सुशाकः पथ्यशाकश्च स्फूर्जथुः स्वनिताह्वयः । वीरस्तण्डुलनामा च पर्यायाश्च चतुर्दश ॥ ४.७४ तण्डुलीयस्तु शिशिरो मधुरो विषनाशनः । रुचिकृद्दीपनः पथ्यः पित्तदाहभ्रमापहः ॥ ४.७५ चिविल्लिका रक्तदला खरच्छदा स्यात्क्षुद्रघोली मधुमालपत्त्रिका । चिविल्लिका चैव कटुः कषायिका ज्वरेऽतिसारे च हिता रसायनी ॥ ४.७६ हस्तिशुण्डी महाशुण्डी शुण्डी घूसरपत्त्रिका । हस्तिशुण्डी कटूष्णा स्यात्संनिपातज्वरापहा ॥ ४.७७ कुटुम्बिनी पयस्या च क्षीरिणी जलकामुका । वक्रशल्या दुराधर्षा क्रूरकर्मा झिरिण्टिका ॥ ४.७८ शीता प्रहरजाया च शीतला च जलेरुहा । विख्याता किल विद्वद्भिरेषा द्वादशनामभिः ॥ ४.७९ कुटुम्बिनी तु मधुरा ग्राहिणी कफपित्तनुत् । व्रणास्रदोषकण्डूतिनाशनी सा रसायनी ॥ ४.८० स्थलपद्मी तु पद्माह्वा चारटी पद्मचारिणी । सुगन्धमूलाम्बुरुहा लक्ष्मीश्रेष्ठा सुपुष्करा ॥ ४.८१ रम्या पद्मवती चातिचरा स्थूलरुहा स्मृता । ज्ञेया पुष्करिणी चैव पुष्कराद्या च पर्णिका । पुष्करादियुता नाडी प्रोक्ता पञ्चदशाह्वया ॥ ४.८२ स्थलादिपद्मिनी गौल्या तिक्ता शीता च वान्तिनुत् । रक्तपित्तहरा मेहभूतातीसारनाशनी ॥ ४.८३ जम्बूर्जाम्बवती वृत्ता वृत्तपुष्पा च जाम्बवी । मदघ्नी नागदमनी दुर्धर्षा दुःसहा नव ॥ ४.८४ ज्ञेया जम्बूस्त्रिदोषघ्नी तीक्ष्णोष्णा कटुतिक्तका । उदराध्मानदोषघ्नी कोष्ठशोधनकारिणी ॥ ४.८५ नागदन्ती श्वेतघण्टा मधुपुष्पा विशोधनी । नागस्फोता विशालाक्षी नागच्छत्रा विचक्षणा ॥ ४.८६ सर्पपुष्पी शुक्लपुष्पी स्वादुका शीतदन्तिका । सितपुष्पी सर्पदन्ती नागिनी बाणभूमिता ॥ ४.८७ नागदन्ती कटुस्तिक्ता रूक्षा वातकफापहा । मेधाकृद्विषदोषघ्नी पाचनी शुभदायिनी । गुल्मशूलोदरव्याधिकण्ठदोषनिकृन्तनी ॥ ४.८८ विष्णुक्रान्ता हरिक्रान्ता नीलपुष्पापराजिता । नीलक्रान्ता सतीना च विक्रान्ता छर्दिका च सा । विष्णुक्रान्ता कटुस्तिक्ता कफवातामयापहा ॥ ४.८९ कुणञ्जरः कुणञ्जी च कुणञ्जोऽरण्यवास्तुकः । कुणञ्जो मधुरो रुच्यो दीपनः पाचनो हितः ॥ ४.९० भूम्यामली तमाली च ताली चैव तमालिका । उच्चटा दृढपादी च वितुन्ना च वितुन्निका ॥ ४.९१ भूधात्री चारुटा वृष्या विषघ्नी बहुपत्रिका । बहुवीर्याहिभयदा विश्वपर्णी हिमालया । जटा वीरा च नाम्नां सा भवेदेकोनविंशतिः ॥ ४.९२ भूधात्री तु कषायाम्ला पित्तमेहविनाशनी । शिशिरा मूत्ररोगार्तिशमनी दाहनाशनी ॥ ४.९३ गोरक्षी सर्पदण्डी च दीर्घदण्डी सुदण्डिका । चित्रला गन्धबहुला गोपाली पञ्चपर्णिका ॥ ४.९४ गोरक्षी मधुरा तिक्ता शिशिरा दाहपित्तनुत् । विस्फोटवान्त्यतीसारज्वरदोषविनाशनी ॥ ४.९५ गोलोमिका तु गोधूमी गोजा क्रोष्टुकपुच्छिका । गोसम्भवा प्रस्तरिणी विज्ञेयेति षडाह्वया ॥ ४.९६ गोलोमिका कटुस्तिक्ता त्रिदोषशमनी हिमा । मूलरोगास्रदोषघ्नी ग्राहिणी दीपनी च सा ॥ ४.९७ दुग्धफेनी पयःफेनी फेनदुग्धा पयस्विनी । लूतारिर्व्रणकेतुश्च गोजापर्णी च सप्तधा ॥ ४.९८ दुग्धफेनी कटुस्तिक्ता शिशिरा विषनाशिनी । व्रणापसारिणी रुच्या युक्त्या चैव रसायनी ॥ ४.९९ क्षुद्राम्लिका तु चाङ्गेरी चुक्राह्वा चुक्रिका च सा । लोणाम्ला च चतुष्पर्णी लोणा लोडाम्लपत्रिका ॥ ४.१०० अम्बष्ठाम्लवती चैव अम्ला दन्तशठा मता । शस्त्राङ्गा चाम्लपत्री च ज्ञेया पञ्चदशाह्वया ॥ ४.१०१ क्षुद्राम्ली च रसे साम्ला सोष्णा सा वह्निवर्धनी । रुचिकृद्ग्रहणीदोषदुर्नामघ्नी कफापहा ॥ ४.१०२ रक्तपादी शमीपत्रा स्पृक्का खदिरपत्रिका । सङ्कोचनी समङ्गा च नमस्कारी प्रसारिणी ॥ ४.१०३ लज्जालुः सप्तपर्णी स्यात्खदिरी गण्डमालिका । लज्जा च लज्जिका चैव स्पर्शलज्जास्ररोधनी ॥ ४.१०४ रक्तमूला ताम्रमूला स्वगुप्ताञ्जलिकारिका । नाम्नां विंशतिरित्युक्ता लज्जायास्तु भिषग्वरैः ॥ ४.१०५ रक्तपादी कटुः शीता पित्तातीसारनाशनी । शोफदाहश्रमश्वासव्रणकुष्ठकफास्रनुत् ॥ ४.१०६ लज्जालुर्वैपरीत्यान्या अल्पक्षुपबृहद्दला । वैपरीत्या तु लज्जालुर्ह्यभिधाने प्रयोजयेत् ॥ ४.१०७ लज्जालुर्वैपरीत्याह्वा कटुरुष्णा कफामनुत् । रसो नियामकोऽत्यन्तनानाविज्ञानकारकः ॥ ४.१०८ रक्तपाद्यपरा प्रोक्ता त्रिपदा हंसपादिका । घृतमण्डलिका ज्ञेया विश्वग्रन्थिस्त्रिपादिका ॥ ४.१०९ विपादी कीटमारी च हेमपादी मधुस्रवा । कर्णाटी ताम्रपत्री च विक्रान्ता सुवहा तथा ॥ ४.११० ब्रह्मादनी पदाङ्गी च शीताङ्गी सुतपादुका । संचारिणी च पदिका प्रह्लादी कीलपादिका ॥ ४.१११ गोधापदी च हंसाङ्घ्रिर्धार्त्तराष्ट्रपदी तथा । हंसपादी च विज्ञेया नाम्ना चैषा शराक्षिधा ॥ ४.११२ हंसपादी कटूष्णा स्यात्विषभूतविनाशिनी । भ्रान्त्यपस्मारदोषघ्नी विज्ञेया च रसायनी ॥ ४.११३ काथरा हयपर्यायैः काथरान्तैः प्रकीर्तिता । अश्वकाथरिका तिक्ता वातघ्नी दीपनी परा ॥ ४.११४ पुनर्नवा विशाखश्च कठिल्लः शशिवाटिका । पृथ्वी च सितवर्षाभूर्दीर्घपत्रः कठिल्लकः ॥ ४.११५ श्वेता पुनर्नवा सोष्णा तिक्ता कफविषापहा । कासहृद्रोगशूलास्रपाण्डुशोफानिलार्तिनुत् ॥ ४.११६ पुनर्नवान्या रक्ताख्या क्रूरा मण्डलपत्रिका । रक्तकाण्डा वर्षकेतुर्लोहिता रक्तपत्रिका ॥ ४.११७ वैशाखी रक्तवर्षाभूः शोफघ्नी रक्तपुष्पिका । विकस्वरा विषघ्नी च प्रावृषेण्या च सारिणी ॥ ४.११८ वर्षाभवः शोणपत्रः शोणः संमीलितद्रुमः । पुनर्नवो नवो नव्यः स्याद्द्वाविंशतिसंज्ञया ॥ ४.११९ रक्ता पुनर्नवा तिक्ता सारिणी शोफनाशिनी । दरदोषघ्नी पाण्डुपित्तप्रमर्दिनी ॥ ४.१२० नीला पुनर्नवा नीला श्यामा नीलपुनर्नवा । कृष्णाख्या नीलवर्षाभूर्नीलिनी स्वाभिधान्विता ॥ ४.१२१ नीला पुनर्नवा तिक्ता कटूष्णा च रसायनी । हृद्रोगपाण्डुश्वयथुश्वासवातकफापहा ॥ ४.१२२ वसुकोऽथ वसुः शैवो वसोऽथ शिवमल्लिका । पाशुपतः शिवमतः सुरेष्टः शिवशेखरः । सितो रक्तो द्विधा प्रोक्तो ज्ञेयः स च नवाभिधः ॥ ४.१२३ वसुकौ कटुतिक्तोष्णौ पाके शीतौ च दीपनौ । अजीर्णवातगुल्मघ्नौ श्वेतश्चैव रसायनः ॥ ४.१२४ सर्पिणी भुजगी भोगी कुण्डली पन्नगी फणी । षडभिधा सर्पिणी स्याद्विषघ्नी कुचवर्धनी ॥ ४.१२५ वृश्चिका नखपर्णी च पिच्छिलाप्यलिपत्रिका । वृश्चिका पिच्छलाम्ला स्यादन्त्रवृद्ध्यादिदोषनुत् ॥ ४.१२६ ब्राह्मी वयस्या मत्स्याक्षी मीनाक्षी सोमवल्लरी । मत्स्याक्षी शिशिरा रुच्या व्रणदोषक्षयापहा ॥ ४.१२७ गुण्डाला तु जलोद्भूता गुच्छबुध्ना जलाशया । गुण्डाला कटुतिक्तोष्णा शोफव्रणविनाशनी ॥ ४.१२८ भूपाटली च कुम्भी च भूताली रक्तपुष्पिका । भूपाटली कटूष्णा च पारदे सुप्रयोजिका ॥ ४.१२९ पाटली पाण्डुरफली धूसरा वृत्तबीजका । भूरिफली तथा पाण्डुफली स्यात्षड्विधाभिधा ॥ ४.१३० शिशिरा पाण्डुरफली गौल्या कृच्छ्रार्तिदोषहा । बल्या पित्तहरा वृष्या मूत्राघातनिवारणी ॥ ४.१३१ श्वेता तु छुरिकापत्री पर्वमूलाप्यविप्रिया । श्वेतातिमधुरा शीता स्तन्यदा रुचिकृत्परा ॥ ४.१३२ ब्रह्मदण्ड्यजलादण्डी कण्टपत्रफला च सा । ब्रह्मदण्डी कटूष्णा स्यात्कफशोफानिलापहा ॥ ४.१३३ द्रवन्ती शाम्बरी चित्रा न्यग्रोधी शतमूलिका । प्रत्यक्श्रेणी वृषा चण्डा पत्रश्रेण्याखुकर्णिका ॥ ४.१३४ मूषकाह्वादिका कर्णी प्रतिपर्णीशिफा सा । सहस्रमूली विक्रान्ता ज्ञेया स्याच्चतुरेकधा ॥ ४.१३५ द्रवन्ती मधुरा शीता रसबन्धकरी परा । ज्वरघ्नी क्रिमिहा शूलशमनी च रसायनी ॥ ४.१३६ द्रोणपुष्पी दीर्घपत्रा कुम्भयोनिः कुतुम्बिका । चित्राक्षुपः कुतुम्बा च सुपुष्पा चित्रपत्त्रिका ॥ ४.१३७ द्रोणपुष्पी कटुः सोष्णा रुच्या वातकफापहा । अग्निमान्द्यहरा चैव पथ्या वातापहारिणी ॥ ४.१३८ अन्या चैव महाद्रोणा कुरुम्बा देवपूर्वका । दिव्यपुष्पा महाद्रोणी देवीकाण्डा षडाह्वया ॥ ४.१३९ देवद्रोणी कटुस्तिक्ता मेध्या वातार्तिभूतनुत् । कफमान्द्यापहा चैव युक्त्या पारदशोधने ॥ ४.१४० झण्डूः स्यात्स्थूलपुष्पा तु झण्डूको झेण्डुकस्तथा । झण्डूः कटुकषायः स्यात्ज्वरभूतग्रहापहा ॥ ४.१४१ गोरक्षदुग्धी गोरक्षी ताम्रदुग्धी रसायनी । बहुपत्रा मृताजीवी मृतसंजीवनी मुनिः ॥ ४.१४२ गोरक्षदुग्धी मधुरा वृष्या सा ग्राहिणी हिमा । सर्ववश्यकरी चैव रसे सिद्धिगुणप्रदा ॥ ४.१४३ इत्थं वितत्य विशदीक्रियमाणनानाक्षुद्रक्षुपाह्वयगुणप्रगुणापवर्गम् । वर्गं विधाय मुखमण्डनमेनमुच्चैरुच्चाटनाय च रुजां प्रभुरस्तु वैद्यः क्षुधं रान्ति जनस्योच्चैस्तस्मात्क्षुद्राः प्रकीर्तिताः । तेषां क्षुपाणां वर्गोऽयमादाने धातुरुच्यते ॥ ४.१४४ धत्ते नित्यसमाधिसंस्तववशात्प्रीत्यार्चितेशार्पितां स्वात्मीयामृतहस्ततां किल सदा यः सर्वसंजीवनीम् । वर्गस्तस्य कृतौ नृसिंहकृतिनो यः पर्पटादिमहानेष प्राञ्चति नामकाण्डपरिषच्चूडामणौ पञ्चमः ॥ ४.१४५ राजनिघण्टु, ড়िप्पल्यादिवर्ग चतुर्धा पिप्पली प्रोक्ता तन्मूलं नागरं तथा । आर्द्रकं मरिचद्वन्द्वं धान्यकं च यवानिका ॥ ५.१ चव्यं च चित्रकद्वन्द्वं विडङ्गं च वचाद्वयम् । कुलञ्जो जीरकाः पञ्च मेथिका हिङ्गुपत्रिका ॥ ५.२ हिङ्गुद्वयं चाग्निजारौ रास्ने एलाद्वयं शिवम् । सौवर्चलं च काचाह्वं विडं च गडनामकम् ॥ ५.३ सामुद्रं द्रौणिकं चान्यदौषरं रोमकं तथा । नवधा लवणं प्रोक्तमजमोदा च रेणुका ॥ ५.४ बोलं कर्चूरकः पाठा वृक्षाम्लश्चाम्लवेतसम् । कटुकातिविषा मुस्ता द्वयं यष्टीमधुद्वयम् ॥ ५.५ भार्गी पुष्करमूलं च शृङ्ग्यथो दन्तिकाद्वयम् । जैपालश्च त्रिवृद्द्वेधा त्वक्पत्रं नागकेशरम् ॥ ५.६ तवक्षीरं च तालीसपत्राख्यं वंशरोचना । मञ्जिष्ठा च चतुर्धा स्याद्धरिद्रे च द्विधा मते ॥ ५.७ लाक्षा चालक्तको लोध्रो धातक्यब्धिफलं तथा । निर्विषाथ विषद्वन्द्वं द्विधा चाम्लहरिद्रका ॥ ५.८ अब्धिफेनमफेनं च टङ्कणौ साकुरुण्डकम् । हिमावली हस्तिमदः स्वर्जिको लोणकं तथा ॥ ५.९ वज्रको यवजश्चाथ सर्वक्षारोऽथ मायिका । औषधान्यभिधीयन्ते षडङ्गमितसंख्यया ॥ ५.१० पिप्पली कृकरा शौण्डी चपला मागधी कणा । कटुबीजा च कोरङ्गी वैदेही तिक्ततण्डुला ॥ ५.११ श्यामा दन्तफला कृष्णा कोला च मगधोद्भवा । उषणा चोपकुल्या च स्मृत्याह्वा तीक्ष्णतण्डुला ॥ ५.१२ पिप्पली ज्वरहा वृष्या स्निग्धोष्णा कटुतिक्तका । दीपनी मारुतश्वासकासश्लेष्मक्षयापहा ॥ ५.१३ गजोषणा चव्यफला चव्यजा गजपिप्पली । श्रेयसी छिद्रवैदेही दीर्घग्रन्थिश्च तैजसी । वर्तुली स्थूलवैदेही ज्ञेया चेति दशाभिधा ॥ ५.१४ गजोषणा कटूष्णा च रूक्षा मलविशोषणी । बलासवातहन्त्री च स्तन्यवर्णविवर्धिनी ॥ ५.१५ सैंहली सर्पदण्डा च सर्पाङ्गी ब्रह्मभूमिजा । पार्वती शैलजा ताम्रा लम्बबीजा तथोत्कटा ॥ ५.१६ अद्रिजा सिंहलस्था च लम्बदन्ता च जीवला । जीवाली जीवनेत्रा च कुरवी षोडशाह्वया ॥ ५.१७ सैंहली कटुरुष्णा च जन्तुघ्नी दीपनी परा । कफश्वाससमीरार्तिशमनी कोष्ठशोधनी ॥ ५.१८ वनादिपिप्पल्यभिधानयुक्तं सूक्ष्मादिपिप्पल्यभिधानमेतत् । क्षुद्रादिपिप्पल्यभिधानयोग्यं वनाभिधापूर्वकणाभिधानम् ॥ ५.१९ वनपिप्पलिका चोष्णा तीक्ष्णा रुच्या च दीपनी । आमा भवेद्गुणाढ्या तु शुष्का स्वल्पगुणा स्मृता ॥ ५.२० ग्रन्थिकं पिप्पलीमूलं मूलं तु चविकाशिरः । कोलमूलं कटुग्रन्थि कटुमूलं कटूषणम् ॥ ५.२१ सर्वग्रन्थि च पत्राढ्यं विरूपं शोणसम्भवम् । सुग्रन्थि ग्रन्थिलं चैव पर्यायाः स्युश्चतुर्दश ॥ ५.२२ कटूष्णं पिप्पलीमूलं श्लेष्मक्रिमिविनाशनम् । दीपनं वातरोगघ्नं रोचनं पित्तकोपनम् ॥ ५.२३ शुण्ठी महौषधं विश्वं नागरं विश्वभेषजम् । विश्वौषधं कटुग्रन्थि कटुभद्रं कटूषणम् ॥ ५.२४ सौपर्णं शृङ्गवेरं च कफारिश्चार्द्रकं स्मृतम् । शोषणं नागराह्वं च विज्ञेयं षोडशाह्वयम् ॥ ५.२५ शुण्ठी कटूष्णा स्निग्धा च कफशोफानिलापहा । शूलबन्धोदराध्मानश्वासश्लीपदहारिणी ॥ ५.२६ आर्द्रकं गुल्ममूलं च मूलजं कन्दलं वरम् । शृङ्गवेरं महीजं च सैकतेष्टमनूपजम् ॥ ५.२७ अपाकशाकं चार्द्राख्यं राहुच्छत्रं सुशाककम् । शार्ङ्गं स्यादार्द्रशाकं च सच्छाकमृतुभूह्वयम् ॥ ५.२८ कटूष्णमार्द्रकं हृद्यं विपाके शीतलं लघु । दीपनं रुचिदं शोफकफकण्ठामयापहम् ॥ ५.२९ मरिचं पलितं श्यामं कोलं वल्लीजमूषणम् । यवनेष्टं वृत्तफलं शाकाङ्गं धर्मपत्तनम् ॥ ५.३० कटुकं च शिरोवृत्तं वीरं कफविरोधि च । रूक्षं सर्वहितं कृष्णं सप्तभूख्यं निरूपितम् ॥ ५.३१ मरिचं कटु तिक्तोष्णं लघु श्लेष्मविनाशनम् । समीरकृमिहृद्रोगहरं च रुचिकारकम् ॥ ५.३२ सितमरिचं तु सिताख्यं सितवल्लीजं च बालकं बहुलम् । धवलं चन्द्रकमेतन्मुनिनाम गुणाधिकं च वश्यकरम् ॥ ५.३३ कटूष्णं श्वेतमरिचं विषघ्नं भूतनाशनम् । अवृष्यं दृष्टिरोगघ्नं युक्त्या चैव रसायनम् ॥ ५.३४ धान्यकं धान्यजं धान्यं धानेयं धनिकं तथा । कुस्तुम्बुरुश्चावलिका छत्रधान्यं वितुन्नकम् ॥ ५.३५ सुगन्धिः शाकयोग्यश्च सूक्ष्मपत्रो जनप्रियः । धान्यबीजो बीजधान्यं वेधकं षोडशाह्वयम् ॥ ५.३६ धान्यकं मधुरं शीतं कषायं पित्तनाशनम् । ज्वरकासतृषाच्छर्दिकफहारि च दीपनम् ॥ ५.३७ यवानी दीप्यको दीप्यो यवसाह्वो यवाग्रजः । दीपनी चोग्रगन्धा च वातारिर्भूकदम्बकः ॥ ५.३८ यवजो दीपनीयश्च शूलहन्त्री यवानिका । उग्रा च तीव्रगन्धा च ज्ञेया पञ्चदशाह्वया ॥ ५.३९ यवानी कटुतिक्तोष्णा वातार्शःश्लेष्मनाशनी । शूलाध्मानक्रिमिच्छर्दिमर्दनी दीपनी परा ॥ ५.४० चव्यकं चविका चव्यं वशिरो गन्धनाकुली । वल्ली च कोलवल्ली च कोलं कुटलमस्तकम् । तीक्ष्णा करिणिका वल्ली कृकरो नेत्रभूह्वया ॥ ५.४१ चव्यं स्यादुष्णकटुकं लघु रोचनदीपनम् । जन्तूद्रेकापहं कासश्वासशूलार्तिकृन्तनम् ॥ ५.४२ चित्रकोऽग्निश्च शार्दूलश्चित्रपाली कटुः शिखी । कृशानुर्दहनो व्यालो ज्योतिष्कः पालकस्तथा ॥ ५.४३ अनलो दारुणो वह्निः पावकः शबलस्तथा । पाठी द्वीपी च चित्राङ्गो ज्ञेयः शूरश्च विंशतिः ॥ ५.४४ चित्रकोऽग्निसमः पाके कटुः शोफकफापहः । वातोदरार्शोग्रहणीक्रिमिकण्डूतिनाशनः ॥ ५.४५ कालो व्यालः कालमूलोऽतिदीप्यो मार्जारोऽग्निर्दाहकः पावकश्च । चित्राङ्गोऽयं रक्तचित्रो महाङ्गः स्याद्रुद्राह्वश्चित्रकोऽन्यो गुणाढ्यः ॥ ५.४६ स्थूलकायकरो रुच्यः कुष्ठघ्नो रक्तचित्रकः । रसे नियामको लोहे वेधकश्च रसायनः ॥ ५.४७ विडङ्गा क्रिमिहा चैत्रा तण्डुला तण्डुलीयका । वातारिस्तण्डुला प्रोक्ता जन्तुघ्नी मृगगामिनी ॥ ५.४८ कैरली गह्वरामोघा कपाली चित्रतण्डुला । वरा सुचित्रबीजा च जन्तुहन्त्री च षोडश ॥ ५.४९ विडङ्गा कटुरुष्णा च लघुर्वातकफार्तिनुत् । अग्निमान्द्यारुचिभ्रान्तिक्रिमिदोषविनाशनी ॥ ५.५० वचोग्रगन्धा गोलोमी जटिलोग्रा च लोमशा । रक्षोघ्नी विजया भद्रा मङ्गल्येति दशाह्वया ॥ ५.५१ वचा तीक्ष्णा कटूष्णा च कफामग्रन्थिशोफनुत् । वातज्वरातिसारघ्नी वान्तिकृन्मादनुत् ॥ ५.५२ मेध्या श्वेतवचा त्वन्या षड्ग्रन्था दीर्घपत्रिका । तीक्ष्णगन्धा हैमवती मङ्गल्या विजया च सा ॥ ५.५३ श्वेतवचातिगुणाढ्या मतिमेधायुःसमृद्धिदा कफनुत् । वृष्या च वातभूतक्रिमिदोषघ्नी च दीपनी च वचा ॥ ५.५४ कुलञ्जो गन्धमूलश्च तीक्ष्णमूलः कुलञ्जनः । कुलञ्जः कटुतिक्तोष्णो दीपनो मुखदोषनुत् ॥ ५.५५ जीरको जरणो जीरो जीर्णो दीप्यश्च दीपकः । अजाजिको वह्निशङ्खो मागधश्च नवाह्वयः ॥ ५.५६ जीरकः कटुरुष्णश्च वातहृद्दीपनः परः । गुल्माध्मानातिसारघ्नो ग्रहणीक्रिमिहृत्परः ॥ ५.५७ गौरादिजीरकस्त्वन्योऽजाजी स्यात्श्वेतजीरकः । कणाह्वा कणजीर्णा च कणा दीप्यः सितादिकः । ज्ञेया दीर्घकणा चैव सिताजाजी दशाह्वया ॥ ५.५८ गौराजाजी हिमा रुच्या कटुर्मधुरदीपनी । क्रिमिघ्नी विषहन्त्री च चक्षुष्याध्माननाशिनी ॥ ५.५९ कृष्णा तु जरणा काली बहुगन्धा च भेदिनी । कटुभेदिनिका रुच्या नीला नीलकणा स्मृता ॥ ५.६० काश्मीरजीरका वर्षा काली स्याद्दन्तशोधनी । कालमेषी सुगन्धा च विज्ञेया बाणभूह्वया ॥ ५.६१ जरणा कटुरुष्णा च कफशोफनिकृन्तनी । रुच्या जीर्णज्वरघ्नी च चक्षुष्या ग्रहणीहरा ॥ ५.६२ दीप्योपकुञ्चिका काली पृथ्वी स्थूलकणा पृथुः । मनोज्ञा जरणी जीर्णा तरुणी स्थूलजीरकः । सुषवी कारवी ज्ञेया पृथ्वीका च चतुर्दश ॥ ५.६३ पृथ्वीका कटुतिक्तोष्णा वातगुल्मामदोषनुत् । श्लेष्माध्मानहरा जीर्णा जन्तुघ्नी दीपनी परा ॥ ५.६४ बृहत्पाली क्षुद्रपत्रोऽरण्यजीरः कणा तथा । वनजीरः कटुः शीतो व्रणहा पञ्चनामकः ॥ ५.६५ जीरकाः कटुकाः पाके क्रिमिघ्ना वह्निदीपनाः । जीर्णज्वरहरा रुच्या व्रणहाध्माननाशनाः ॥ ५.६६ मेथिका मेथिनी मेथी दीपनी बहुपत्रिका । वेधनी गन्धबीजा च ज्योतिर्गन्धफला तथा ॥ ५.६७ वल्लरी चन्द्रिका मेथा मिश्रपुष्पा च कैरवी । कुञ्चिका बहुपर्णी च पीतबीजा मुनीन्दुधा ॥ ५.६८ मेथिका कटुरुष्णा च रक्तपित्तप्रकोपणी । अरोचकहरा दीप्तिकरा वातघ्नदीपनी ॥ ५.६९ पृथ्वीका हिङ्गुपत्री च कवरी दीर्घिका पृथुः । तन्वी च दारुपत्री च बिल्वी बाष्पी नवाह्वया ॥ ५.७० हिङ्गुपत्री कटुस्तीक्ष्णा तिक्तोष्णा कफवातनुत् । आमक्रिमिहरा रुच्या पथ्या दीपनपाचनी ॥ ५.७१ हिङ्गूग्रगन्धं भूतारिर्वाह्लीकं जन्तुनाशनम् । शूलगुल्मादिरक्षोघ्नमुग्रवीर्यं च रामठम् ॥ ५.७२ अगूढगन्धं जरणं भेदनं सूपधूपनम् । दीप्तं सहस्रवेधीति ज्ञेयं पञ्चदशाभिधम् ॥ ५.७३ हृद्यं हिङ्गु कटूष्णं च क्रिमिवातकफापहम् । विबन्धाध्मानशूलघ्नं चक्षुष्यं गुल्मनाशनम् ॥ ५.७४ नाडीहिङ्गुः पलाशाख्या जन्तुका रामठी च सा । वंशपत्री च पिण्डाह्वा सुवीर्या हिङ्गुनाडिका ॥ ५.७५ नाडीहिङ्गुः कटूष्णा च कफवातार्तिशान्तिकृत् । विष्ठाविबन्धदोषघ्नमानाहामयहारि च ॥ ५.७६ अग्निजारोऽग्निनिर्यासोऽप्यग्निगर्भोऽग्निजः स्मृतः । वडवाग्निमलो ज्ञेयो जरायुश्चाग्निसम्भवः ॥ ५.७७ स्यादग्निजारः कटुरुष्णवीर्यस्तुण्डामयो वातकफापहश्च । पित्तप्रदः सोऽधिकसंनिपातशूलार्तिशीतामयनाशकश्च ॥ ५.७८ जाराभो दहनस्पर्शी पिच्छिलः सागरे भवः । जरायुस्तच्चतुर्वर्णः तेषु श्रेष्ठः सलोहितः ॥ ५.७९ रास्ना युक्तरसा रम्या श्रेयसी रसना रसा । सुगन्धिमूला सुरसा रसाढ्यातिरसा दश ॥ ५.८० रास्ना तु त्रिविधा प्रोक्ता पत्रं तृणं तथा । ज्ञेये दले श्रेष्ठे तृणरास्ना च मध्यमा ॥ ५.८१ रास्ना गुरुश्च तिक्तोष्णा विषवातास्रकासजित् । शोफकम्पोदरश्लेष्मशमनी पाचनी च सा ॥ ५.८२ स्थूलैला बृहदेला त्रिपुटा त्रिदिवोद्भवा च भद्रैला । सुरभित्वक्च महैला पृथ्वी कन्या कुमारिका चैन्द्री ॥ ५.८३ कायस्था गोपुटा कान्ता घृताची गर्भसम्भवा । इन्द्राणी दिव्यगन्धा च विज्ञेयाष्टादशाह्वया ॥ ५.८४ एला बहुलगन्धैन्द्री द्राविडी निष्कुटिस्त्रुटिः । कपोतवर्णी गौराङ्गी बाला बलवती हिमा ॥ ५.८५ चन्द्रिका चोपकुञ्ची च सूक्ष्मा सागरगामिनी । गर्भारिर्गन्धफलिका कायस्थाष्टादशाह्वया ॥ ५.८६ एलाद्वयं शीतलतिक्तमुक्तं सुगन्धि पित्तार्तिकफापहारि । करोति हृद्रोगमलार्तिवस्तिशूलघ्नमत्र स्थविरा गुणाढ्या ॥ ५.८७ सैन्धवं स्याच्छीतशिवं नादेयं सिन्धुजं शिवम् । शुद्धं शिवात्मजं पथ्यं मणिमन्थं नवाभिधम् ॥ ५.८८ सैन्धवं लवणं वृष्यं चक्षुष्यं रुचिदीपनम् । त्रिदोषशमनं पूतं व्रणदोषविबन्धजित् ॥ ५.८९ सैन्धवं द्विविधं ज्ञेयं श्वेतं रक्तमिति क्रमात् । रसवीर्यविपाकेषु गुणाढ्यं नूतनं शिवम् ॥ ५.९० सौवर्चलं तु रुचकं तिलकं हृद्यगन्धकम् । अक्षं च कृष्णलवणं रुच्यं कौद्रविकं तथा ॥ ५.९१ सौवर्चलं लघु क्षारं कटूष्णं गुल्मजन्तुजित् । ऊर्ध्ववातामशूलार्तिविबन्धारोचकान् जयेत् ॥ ५.९२ नीलं काचोद्भवं काचं तिलकं काचसम्भवम् । काचसौवर्चलं कृष्णलवणं पाक्यजं स्मृतम् ॥ ५.९३ काचोत्थं हृद्यगन्धं च तत्काललवणं तथा । कुरुविन्दं काचमलं कृत्रिमं च चतुर्दश ॥ ५.९४ काचादिलवणं रुच्यमीषत्क्षारं च पित्तलम् । दाहकं कफवातघ्नं दीपनं गुल्मशूलहृत् ॥ ५.९५ विडं द्राविडकं खण्डं कृतकं क्षारमासुरम् । सुपाक्यं खण्डलवणं धूर्तं कृत्रिमकं दश ॥ ५.९६ विडमुष्णं च लवणं दीपनं वातनाशनम् । रुच्यं चाजीर्णशूलघ्नं गुल्ममेहविनाशनम् ॥ ५.९७ गाढादिलवणं शुभ्रं पृथ्वीजं गडदेशजम् । गडोत्थं च महारम्भं साम्भरं सम्भरोद्भवम् ॥ ५.९८ गडोत्थं तूष्णलवणमीषदम्लं मलापहम् । दीपनं कफवातघ्नमर्शोघ्नं कोष्ठशोधनम् ॥ ५.९९ सामुद्रकं तु सामुद्रं समुद्रलवणं शिवम् । वंशिरं सागरोत्थं च शिशिरं लवणाब्धिजम् ॥ ५.१०० सामुद्रं लघु हृद्यं च पलितास्रदपित्तदम् । विदाहि कफवातघ्नं दीपनं रुचिकृत्परम् ॥ ५.१०१ द्रौणेयं वार्धेयं द्रोणीजं वारिजं च वार्धिभवम् । द्रोणीलवणं द्रोणं त्रिकटुलवणं च वसुसंज्ञम् ॥ ५.१०२ द्रौणेयं लवणं पाके नात्युष्णमविदाहि च । भेदनं स्निग्धमीषच्च शूलघ्नं चाल्पपित्तलम् ॥ ५.१०३ औषरकं सार्वगुणं सार्वरसं सर्वलवणमूषरजम् । साम्भारं बहुलवणं मेलकलवणं च मिश्रकं नवधा ॥ ५.१०४ औषरं तु कटु क्षारं तिक्तं वातकफापहम् । विदाहि पित्तकृद्ग्राहि मूत्रसंशोषकारि च ॥ ५.१०५ रोमकमौद्भिदमुक्तं वसुकं वसु पांशुलवणमूषरजम् । पांशवमौषरमैरिणमौर्वं सार्वसहं रुद्रैः ॥ ५.१०६ रोमकं तीक्ष्णमत्युष्णं कटु तिक्तं च दीपनम् । दाहशोषकरं ग्राहि पित्तकोपकरं परम् ॥ ५.१०७ अजमोदा खराह्वा च बस्तमोदा च मर्कटी । मोदा गन्धदला हस्तिकारवी गन्धपत्रिका ॥ ५.१०८ मायूरी शिखिमोदा च मोदाढ्या वह्निदीपिका । ब्रह्मकोशी विशाली च हृद्यगन्धोग्रगन्धिका । मोदिनी फलमुख्या च वसुचन्द्राभिधा मता ॥ ५.१०९ अजमोदा कटुरुष्णा रूक्षा कफवातहारिणी रुचिकृत् । शूलाध्मानारोचकजठरामयनाशनी चैव ॥ ५.११० रेणुका कपिला कान्ता नन्दिनी महिला द्विजा । राजपुत्री हिमा रेणुः पाण्डुपत्री हरेणुका ॥ ५.१११ सुपर्णी शिशिरा शान्ता कौन्ती वृत्ता च धर्मिणी । कपिलोमा हैमवती पाण्डुपत्री च विंशतिः ॥ ५.११२ रेणुका तु कटुः शीता खर्जूकण्डूतिहारिणी । तृष्णादाहविषघ्नी च मुखवैमल्यकारिणी ॥ ५.११३ बोलं रक्तापहं मुण्डं सुरसं पिण्डकं विषम् । निर्लोहं बर्बरं पिण्डं सौरभं रक्तगन्धकम् ॥ ५.११४ रसगन्धं महागन्धं विश्वं च शुभगन्धकम् । विश्वगन्धं गन्धरसं व्रणारिर्वसुभूह्वयम् ॥ ५.११५ बोलं तु कटुतिक्तोष्णं कषायं रक्तदोषनुत् । कफपित्तामयान् हन्ति प्रदरादिरुजापहम् ॥ ५.११६ कर्चूरो द्राविडः कार्शो दुर्लभो गन्धमूलकः । वेधमुख्यो गन्धसारो जटिलश्चाष्टनामकः ॥ ५.११७ कर्चूरः कटुतिक्तोष्णः कफकासविनाशनः । मुखवैशद्यजननो गलगण्डादिदोषनुत् ॥ ५.११८ पाठाम्बष्ठाम्बष्ठिका स्यात्प्राचीना पापचेलिका । पाठिका स्थापनी चैव श्रेयसी वृद्धिकर्णिका ॥ ५.११९ एकाष्ठीला कुचैली च दीपनी वरतिक्तका । तिक्तपुष्पा बृहत्तिक्ता दीपनी त्रिशिरा वृकी । मालवी च वरा देवी वृत्तपर्णी द्विदृङ्मिता ॥ ५.१२० पाठा तिक्ता गुरूष्णा च वातपित्तज्वरापहा । भग्नसन्धानकृत्पित्तदाहातीसारशूलहृत् ॥ ५.१२१ वृक्षाम्लमम्लशाकं स्याच्चुक्राम्लं तित्तिडीफलम् । शाकाम्लमम्लपूरं च पूराम्लं रक्तपूरकम् ॥ ५.१२२ चूडाम्लबीजाम्लफलाम्लकं स्यादम्लादिवृक्षाम्लफलं रसाम्लम् । श्रेष्ठाम्लमत्यम्लमथाम्लबीजं फलं च चुक्रादि नगेन्दुसंख्यम् ॥ ५.१२३ वृक्षाम्लमम्लं कटुकं कषायं सोष्णं कफार्शोघ्नमुदीरयन्ति । तृष्णासमीरोदरहृद्गदादिगुल्मातीसारव्रणदोषनाशि ॥ ५.१२४ अम्लोऽम्लवेतसो वेधी रसाम्लो वीरवेतसः । वेतसाम्लश्चाम्लसारः शतवेधी च वेधकः ॥ ५.१२५ भीमश्च भेदनो भेदी राजाम्लश्चाम्लभेदनः । अम्लाङ्कुशो रक्तसारः फलाम्लश्चाम्लनायकः ॥ ५.१२६ सहस्रवेधी वीराम्लो गुल्मकेतुर्धराक्षिधा । शङ्खमांसादिद्रावी स्याद्द्विधा चैवाम्लवेतसः ॥ ५.१२७ अम्लवेतसमत्यम्लं कषायोष्णं च वातजित् । कफार्शःश्रमगुल्मघ्नमरोचकहरं परम् ॥ ५.१२८ कटुका जननी तिक्ता रोहिणी तिक्तरोहिणी । चक्राङ्गी मत्स्यपित्ता च बकुला शुकुलादनी ॥ ५.१२९ सादनी शतपर्वा स्यात्चक्राङ्गी मत्स्यभेदिनी । अशोकरोहिणी कृष्णा कृष्णमेदा महौषधी ॥ ५.१३० कट्व्यञ्जनी काण्डरुहा कटुश्च कटुरोहिणी । केदारकटुकारिष्टाप्यामघ्नी पञ्चविंशतिः ॥ ५.१३१ कटुकातिकटुस्तिक्ता शीतपित्तास्रदोषजित् । बलासारोचकश्वासज्वरहृद्रेचनी च सा ॥ ५.१३२ अतिविषा श्वेतकन्दा विश्वा शृङ्गी च भङ्गुरा । विरूपा श्यामकन्दा च विश्वरूपा महौषधी ॥ ५.१३३ वीरा प्रतिविषा चान्द्री विषा श्वेतवचा स्मृता । अरुणोपविषा चैव ज्ञेया षोडशसम्मिता ॥ ५.१३४ कटूष्णातिविषा तिक्ता कफपित्तज्वरापहा । आमातीसारकासघ्नी विषच्छर्दिविनाशनी ॥ ५.१३५ त्रिविधातिविषा ज्ञेया शुक्ला कृष्णा तथारुणा । रसवीर्यविपाकेषु निर्विशेषगुणा च सा ॥ ५.१३६ दोलायां गोमयक्वाथे पचेदतिविषां ततः । सूर्यतापे भवेच्छुष्का योजयेत्तां भिषग्वरः ॥ ५.१३७ मुस्ताभद्रावारिदाम्भोदमेघा जीमूतोऽब्दो नीरदोऽब्भ्रं घनश्च । गाङ्गेयं स्याद्भद्रमुस्ता वराही गुञ्जा ग्रन्थिर्भद्रकासी कसेरुः ॥ ५.१३८ क्रोडेष्टा कुरुविन्दाख्या सुगन्धिर्ग्रन्थिला हिमा । वन्या राजकसेरुश्च कच्छोत्था पञ्चविंशतिः ॥ ५.१३९ भद्रमुस्ता कषाया च तिक्ता शीता च पाचनी । पित्तज्वरकफघ्नी च ज्ञेया सङ्ग्रहणी च सा ॥ ५.१४० अपरा नागरमुस्ता नागरोत्था नागरादिघनसंज्ञा । चक्राङ्का नादेयी चूडाला पिण्डमुस्ता च ॥ ५.१४१ शिशिरा च वृषध्वाङ्क्षी कच्छरुहा चारुकेसरोच्चटा । सा पूर्णकोष्ठसंज्ञा कलापिनी सागरेन्दुमिता ॥ ५.१४२ तिक्ता नागरमुस्ता कटुः कषाया च शीतला कफनुत् । पित्तज्वरातिसारारुचितृष्णादाहनाशनी श्रमहृत् ॥ ५.१४३ यष्टीमधुर्मधुयष्टी मधुवल्ली मधुस्रवा । मधुकं मधुका यष्टी यष्ट्याह्वं वसुसंमितम् ॥ ५.१४४ मधुरं यष्टिमधुकं किंचित्तिक्तं च शीतलम् । चक्षुष्यं पित्तहृद्रुच्यं शोषतृष्णाव्रणापहम् ॥ ५.१४५ अन्यत्क्लीतनमुक्तं क्लीतनकं क्लीतनीयकं मधुकम् । मधुवल्ली च मधूली मधुरलता मधुरसातिरसा ॥ ५.१४६ शोषापहा च सौम्या स्थलजा जलजा च सा द्विधाभूता । सामान्येन मतेयमेकादशसंज्ञा बहुज्ञधिया ॥ ५.१४७ क्लीतनं मधुरं रुच्यं बल्यं वृष्यं व्रणापहम् । शीतलं गुरु चक्षुष्यमस्रपित्तापहं परम् ॥ ५.१४८ भार्ङ्गी गर्दभिशाकश्च फञ्जी चाङ्गारवल्लरी । वर्षा ब्राह्मणयष्टिश्च बर्बरो भृङ्गजा च सा ॥ ५.१४९ पद्मा यष्टिश्च भारङ्गी वातारिः कासजित्परम् । सुरूपा भ्रमरेष्टा च शक्रमाता च षोडश ॥ ५.१५० भार्ङ्गी तु कटुतिक्तोष्णा कासश्वासविनाशनी । शोफव्रणक्रिमिघ्नी च दाहज्वरनिवारिणी ॥ ५.१५१ मूलं पुष्करमूलं च पुष्करं पद्मपत्रकम् । पद्मं पुष्करजं बीजं पौष्करं पुष्कराह्वयम् ॥ ५.१५२ काश्मीरं ब्रह्मतीर्थं च श्वासारिर्मूलपुष्करम् । ज्ञेयं पञ्चदशाह्वं च पुष्कराद्ये जटाशिफे ॥ ५.१५३ पुष्करं कटुतिक्तोष्णं कफवातज्वरापहम् । श्वासारोचककासघ्नं शोफघ्नं पाण्डुनाशनम् ॥ ५.१५४ शृङ्गी कुलीरशृङ्गी स्यात्घोषा च वनमूर्धजा । चन्द्रा कर्कटशृङ्गी च महाघोषा च शृङ्गिका ॥ ५.१५५ कालिका चेन्दुखण्डा च लताङ्गी च विषाणिका । चक्रा च शिखरं चैव कर्कटाह्वा त्रिपञ्चधा ॥ ५.१५६ तिक्ता कर्कटशृङ्गी तु गुरुरुष्णानिलापहा । हिक्कातीसारकासघ्नी श्वासपित्तास्रनाशनी ॥ ५.१५७ दन्ती शीघ्रा श्येनघण्टा निकुम्भी नागस्फोता दन्तिनी चोपचित्रा । भद्रा रूक्षा रोचनी चानुकूला निःशल्या स्याद्वक्रदन्ता विशल्या ॥ ५.१५८ मधुपुष्पैरण्डफला भद्राण्येरण्डपत्रिका । उदुम्बरदला चैव तरुणी चाणुरेवती । विशोधनी च कुम्भी च ज्ञेया चाग्निकराह्वया ॥ ५.१५९ दन्ती कटूष्णा शूलामत्वग्दोषशमनी च सा । अर्शोव्रणाश्मरीशल्यशोधनी दीपनी परा ॥ ५.१६० अन्या दन्ती केशरुहा विषभद्रा जयावहा । आवर्तकी वराङ्गी च जयाह्वा भद्रदन्तिका ॥ ५.१६१ अन्या दन्ती कटूष्णा च रेचनी क्रिमिहा परा । शूलकुष्ठामदोषघ्नी त्वगामयविनाशनी ॥ ५.१६२ रेचको जयपालश्च सारकस्तित्तिरीफलम् । दन्तीबीजं मलद्रावि ज्ञेयं स्याद्बीजरेचनी ॥ ५.१६३ कुम्भीबीजं कुम्भिनीबीजसंज्ञं घण्टाबीजं दन्तिनीबीजमुक्तम् । बीजान्ताख्यं शोधनी चक्रदन्त्यो वेदेन्द्वाख्यं तन्निकुम्भ्याश्च बीजम् ॥ ५.१६४ जैपालः कटुरुष्णश्च क्रिमिहारी विरेचनः । दीपनः कफवातघ्नो जठरामयशोधनः ॥ ५.१६५ उक्ता त्रिवृन्मालविका मसूरा श्यामार्धचन्द्रा विदला सुषेणी । कालिन्दिका सैव तु कालमेषी काली त्रिवेलावनिचन्द्रसंज्ञा ॥ ५.१६६ त्रिवृत्तिक्ता कटूष्णा च क्रिमिश्लेष्मोदरार्तिजित् । कुष्ठकण्डूव्रणान् हन्ति प्रशस्ता च विरेचने ॥ ५.१६७ रक्तान्यापि च कालिन्दी त्रिपुटा ताम्रपुष्पिका । कुलवर्णा मसूरी चाप्यमृता काकनासिका ॥ ५.१६८ रक्ता त्रिवृद्रसे तिक्ता कटूष्णा रेचनी च सा । ग्रहणीमलविष्टम्भहारिणी हितकारिणी ॥ ५.१६९ त्वचं त्वग्वल्कलं भृङ्गं वराङ्गं मुखशोधनम् । शकलं सैंहलं वन्यं सुरसं रामवल्लभम् ॥ ५.१७० उत्कटं बहुगन्धं च विज्जुलं च वनप्रियम् । लाटपर्णं गन्धवल्कं वरं शीतं ग्रहक्षिती ॥ ५.१७१ त्वचं तु कटुकं शीतं कफकासविनाशनम् । शुक्रामशमनं चैव कण्ठशुद्धिकरं लघु ॥ ५.१७२ पत्रं तमालपत्रं च पत्रकं छदनं दलम् । पलाशमंशुकं वासस्तापसं सुकुमारकम् ॥ ५.१७३ वस्त्रं तमालकं रामं गोपनं वसनं तथा । तमालं सुरभिगन्धं ज्ञेयं सप्तदशाह्वयम् ॥ ५.१७४ पत्रकं लघु तिक्तोष्णं कफवातविषापहम् । वस्तिकण्डूतिदोषघ्नं मुखमस्तकशोधनम् ॥ ५.१७५ किञ्जल्कं कनकाह्वं च केसरं नागकेशरम् । चाम्पेयं नागकिञ्जल्कं नागीयं काञ्चनं तथा ॥ ५.१७६ सुवर्णं हेमकिञ्जल्कं रुक्मं हेमं च पिञ्जरम् । फणिपुन्नागयोगादि केसरं पञ्चभूह्वयम् ॥ ५.१७७ नागकेशरमल्पोष्णं लघु तिक्तं कफापहम् । वस्तिवातामयघ्नं च कण्ठशीर्षरुजापहम् ॥ ५.१७८ तवक्षीरं पयःक्षीरं यवजं गवयोद्भवम् । अन्यद्गोधूमजं चान्यत्पिष्टिकातण्डुलोद्भवम् ॥ ५.१७९ अन्यच्च तालसम्भूतं तालक्षीरादिनामकम् । वनगोक्षीरजं श्रेष्ठमभावेऽन्यदुदीरितम् ॥ ५.१८० तवक्षीरं तु मधुरं शिशिरं दाहपित्तनुत् । क्षयकासकफश्वासनाशनं चास्रदोषनुत् ॥ ५.१८१ तालीसपत्रं तालीशं पत्राख्यं च शुकोदरम् । धात्रीपत्त्रं चार्कवेधं करिपत्रं घनच्छदम् ॥ ५.१८२ नीलं नीलाम्बरं तालं तालीपत्रं तलाह्वयम् । तालीसपत्रकस्येति नामान्याहुस्त्रयोदश ॥ ५.१८३ तालीसपत्रं तिक्तोष्णं मधुरं कफवातनुत् । कासहिक्काक्षयश्वासच्छर्दिदोषविनाशकृत् ॥ ५.१८४ स्याद्वंशरोचना वांशी तुङ्गक्षीरी तुगा शुभा । त्वक्क्षीरी वंशगा शुक्रा वंशक्षीरी च वैणवी ॥ ५.१८५ त्वक्सारा कर्मरी श्वेतावंशकर्पूररोचने । तुङ्गा रोचनिका पिङ्गा नवेन्दुर्वंशशर्करा ॥ ५.१८६ स्याद्वंशरोचना रूक्षा कषाया मधुरा हिमा । रक्तशुद्धिकरी तापपित्तोद्रेकहरा शुभा ॥ ५.१८७ तवक्षीरे यवक्षीरे क्षीरे जातं गुणोत्तरम् । वंशक्षीरीसमं प्रोक्तं तदभावेऽन्यवस्तुजम् ॥ ५.१८८ गवयक्षीरजं क्षीरं सुस्निग्धं शीतलं लघु । सुगन्धि द्रावकं शुभ्रमन्यत्स्वल्पगुणं स्मृतम् ॥ ५.१८९ मञ्जिष्ठा हरिणी रक्ता गौरी योजनवल्लिका । समङ्गा विकसा पद्मा रोहिणी कालमेषिका ॥ ५.१९० भण्डी चित्रलता चित्रा चित्राङ्गी जननी च सा । मण्डूकपर्णी विजया मञ्जूषा रक्तयष्टिका ॥ ५.१९१ क्षेत्रिणी चैव रागाढ्या भण्डीरी कालभाण्डिका । अरुणा ज्वरहन्त्री च छद्मा नागकुमारिका ॥ ५.१९२ भाण्डीरलतिका चैव रागाङ्गी वस्त्रभूषणा । त्रिंशाह्वया तथा प्रोक्ता मञ्जिष्ठा च भिषग्वरैः ॥ ५.१९३ मञ्जिष्ठा मधुरा स्वादे कषायोष्णा गुरुस्तथा । व्रणमेहज्वरश्लेष्मविषनेत्रामयापहा ॥ ५.१९४ चोलश्च योजनी कौञ्जी सिंहिली च चतुर्विधा । मञ्जिष्ठा चैव सा प्रोक्ता विलोमे चोत्तमोत्तमा ॥ ५.१९५ हरिद्रा हरिद्रञ्जनी स्वर्णवर्णा सुवर्णा शिवा वर्णिनी दीर्घरागा । हरिद्री च पीता वराङ्गी च गौरी जनिष्ठा वरा वर्णदात्री पवित्रा ॥ ५.१९६ हरिता रजनीनाम्नी विषघ्नी वरवर्णिनी । पिङ्गला वर्णदा चैव मङ्गल्या मङ्गला च सा ॥ ५.१९७ लक्ष्मी भद्रा शिफा शोफा शोभना सुभगाह्वया । श्यामा जयन्तिका द्वे च त्रिंशन्नामविलासिनी ॥ ५.१९८ हरिद्रा कटुतिक्तोष्णा कफवातास्रकुष्ठनुत् । मेहकण्डूव्रणान् हन्ति देहवर्णविधायिनी ॥ ५.१९९ अन्या दारुहरिद्रा च दार्वी पीतद्रु पीतिका । कालेयकं पीतदारु स्थिररागा च कामिनी ॥ ५.२०० कटङ्कटेरी पर्जन्या पीता दारुनिशा स्मृता । कालीयकं कामवती दारुपीता पचम्पचा । स्यात्कर्कटकिनी ज्ञेया प्रोक्ता सप्तदशाह्वया ॥ ५.२०१ तिक्ता दारुहरिद्रा तु कटूष्णा व्रणमेहनुत् । कण्डूविसर्पत्वग्दोषविषकर्णाक्षिदोषहा ॥ ५.२०२ लाक्षा खदिरका रक्ता रङ्गमाता पलङ्कषा । जतु च क्रिमिजा चैव द्रुमव्याधिरलक्तकः ॥ ५.२०३ पलाशी मुद्रणी दीप्तिर्जन्तुका गन्धमादनी । नीला द्रवरसा चैव पित्तारिर्मुनिभूह्वया ॥ ५.२०४ लाक्षा तिक्तकषाया स्यात्श्लेष्मपित्तार्तिदोषनुत् । विषरक्तप्रशमनी विषमज्वरनाशनी ॥ ५.२०५ अलक्तको जन्तुरसो रागो निर्भर्त्सनस्तथा । जननी जन्तुकारी च संधर्षा चक्रमर्दिनी ॥ ५.२०६ अलक्तकः सुतिक्तोष्णः कफवातामयापहः । कण्ठरुक्शमनो रुच्यो व्रणदोषार्तिनाशनः ॥ ५.२०७ लोध्रो रोध्रो भिल्लतरुश्चिल्लकः काण्डकीलकः । तिरीटो लोध्रको वृक्षः शम्बरो हस्तिरोध्रकः ॥ ५.२०८ तिल्वकः काण्डहीनश्च शावरो हेमपुष्पकः । भिल्ली शावरकश्चैव ज्ञेयः पञ्चदशाह्वयः ॥ ५.२०९ क्रमुकः पट्टिकारोध्रो वल्करोध्रो बृहद्दलः । जीर्णबुध्नो बृहद्वल्को जीर्णपत्रोऽक्षिभेषजः ॥ ५.२१० शावरः श्वेतरोध्रश्च मार्जनो बहलत्वचः । पट्टी लाक्षाप्रसादश्च वल्कलो बाणभूह्वयः ॥ ५.२११ लोध्रद्वयं कषायं स्यात्शीतं वातकफास्रनुत् । चक्षुष्यं विषहृत्तत्र विशिष्टो वल्करोध्रकः ॥ ५.२१२ धातकी वह्निपुष्पी च ताम्रपुष्पी च धावनी । अग्निज्वाला सुभिक्षा च पार्वती बहुपुष्पिका ॥ ५.२१३ कुमुदा सीधुपुष्पी च कुञ्जरा मद्यवासिनी । गुच्छसङ्घादिपुष्पान्ता ज्ञेया सा लोध्रपुष्पिणी । तीव्रज्वाला वह्निशिखा मद्यपुष्पीन्द्रसम्मिता ॥ ५.२१४ धातकी कटुरुष्णा च मदकृद्विषनाशनी । प्रवाहिकातिसारघ्नी विसर्पव्रणनाशिनी ॥ ५.२१५ समुद्रनाम प्रथमं पश्चात्फलमुदाहरेत् । समुद्रफलमित्यादि नाम वाच्यं भिषग्वरैः ॥ ५.२१६ फलं समुद्रस्य कटूष्णकारि वातापहं भूतनिरोधकारि । त्रिदोषदावानलदोषहारि कफामयभ्रान्तिविरोधकारि ॥ ५.२१७ निर्विषापविषा चैव विविषा विषहा परा । विषहन्त्री विषाभावा ह्यविषा विषवैरिणी ॥ ५.२१८ निर्विषा तु कटुः शीता कफवातास्रदोषनुत् । अनेकविषदोषघ्नी व्रणसंरोपणी च सा ॥ ५.२१९ विषमाहेयममृतं गरलं दारदं गरम् । कालकूटं कालकूटे हरिद्रं रक्तशृङ्गकम् ॥ ५.२२० नीलं च गरदं क्ष्वेडो घोरं हालाहलं हरम् । मरं हलाहलं शृङ्गी भूगरं चैकविंशतिः ॥ ५.२२१ अमृतं स्यात्वत्सनाभो विषमुग्रं महौषधम् । गरलं मरणं नागं स्तोककं प्राणहारकम् । गरलं स्थावरादि स्यात्प्रोक्तं चैकादशाह्वयम् ॥ ५.२२२ वत्सनाभोऽतिमधुरः सोष्णो वातकफापहः । कण्ठरुक्संनिपातघ्नः पित्तसंतापकारकः ॥ ५.२२३ स्थावरे विषजातीनां श्रेष्ठौ नागोग्रशृङ्गकौ । नागो देहकरे श्रेष्ठो लोहे चैवोग्रशृङ्गकः ॥ ५.२२४ विषस्याष्टादशभिदाश्चतुर्वर्गाश्च यत्पृथक् । तदत्र नोक्तमस्माभिर्ग्रन्थगौरवभीरुभिः ॥ ५.२२५ शटी शठी पलाशश्च षड्ग्रन्था सुव्रता वधूः । सुगन्धमूला गन्धाली शटिका च पलाशिका ॥ ५.२२६ सुभद्रा च तृणी दूर्वा गन्धा पृथुपलाशिका । सौम्या हिमोद्भवा गन्धवधूर्नागेन्दुसम्मिता ॥ ५.२२७ शटी सतिक्ताम्लरसा लघूष्णा रुचिप्रदा च ज्वरहारिणी च । कफास्रकण्डूव्रणदोषहन्त्री वक्त्रामयध्वंसकरी च सोक्ता ॥ ५.२२८ अन्या तु गन्धपत्त्रा स्यात्स्थूलास्या तिक्तकन्दका । वनजा शटिका वन्या स्तवक्षीर्येकपत्त्रिका ॥ ५.२२९ गन्धपीता पलाशान्ता गन्धाढ्या गन्धपत्त्रिका । दीर्घपत्त्रा गन्धनिशा शरभूह्वा सुपाकिनी ॥ ५.२३० गन्धपत्त्रा कटुः स्वादुस्तीक्ष्णोष्णा कफवातजित् । कासच्छर्दिज्वरान् हन्ति पित्तकोपं करोति च ॥ ५.२३१ समुद्रफेनं फेनश्च वार्धिफेनं पयोधिजम् । सुफेनमब्धिहिण्डीरं सामुद्रं सप्तनामकम् ॥ ५.२३२ समुद्रफेनं शिशिरं कषायं नेत्ररोगनुत् । कफकण्ठामयघ्नं च रुचिकृत्कर्णरोगहृत् ॥ ५.२३३ अफेनं खस्खसरसो निफेनं चाहिफेनकम् । अफेनं संनिपातघ्नं वृष्यं बल्यं च मोहदम् ॥ ५.२३४ चतुर्विधमफेनं स्यात्जारणं मारणं तथा । धारणं सारणं चैव क्रमाद्वक्ष्ये तु लक्षणम् ॥ ५.२३५ श्वेतं च जारणं प्रोक्तं कृष्णवर्णं च मारणम् । धारणं पीतवर्णं तु कर्बुरं सारणं तथा ॥ ५.२३६ जारणं जारयेदन्नं मारणं मृत्युदायकम् । धारणं च वयःस्तम्भं सारणं मलसारणम् ॥ ५.२३७ टङ्गणष्टङ्कणक्षारो रङ्गः क्षारो रसाधिकः । लोहद्रावी रसघ्नश्च सुभगो रङ्गदश्च सः ॥ ५.२३८ वर्तुलः कनकक्षारो मलिनो धातुवल्लभः । त्रयोदशाह्वयश्चायं कथितस्तु भिषग्वरैः ॥ ५.२३९ कथितष्टङ्कणक्षारः कटूष्णः कफनाशनः । स्थावरादिविषघ्नश्च कासश्वासापहारकः ॥ ५.२४० द्वितीयं टङ्गणं श्वेतं श्वेतकं श्वेतटङ्गणम् । लोहशुद्धिकरं सिन्धुमालतीतीरसम्भवम् । शिवं च द्रावकं प्रोक्तं शितक्षारं दशाभिधम् ॥ ५.२४१ सुश्वेतं टङ्कणं स्निग्धं टूष्णं कफवातनुत् । आमक्षयापहृच्छ्वासविषकासमलापहम् ॥ ५.२४२ साकुरुण्डो ग्रन्थिफलो विकटो वस्त्रभूषणः । कुरुण्डः कर्बुरफलः सकुरुण्डश्च सप्तधा ॥ ५.२४३ साकुरुण्डः कषायश्च रुचिकृद्दीपनः परः । श्लेष्मवातापहारी च वस्त्ररञ्जनको लघुः ॥ ५.२४४ हिमावली च हृद्धात्री कुष्ठघ्नो गारकुष्ठकः । अङ्गारग्रन्थिको ग्रन्थी ग्रन्थिलो मुनिसंज्ञकः ॥ ५.२४५ हिमावली सरा तिक्ता प्लीहगुल्मोदरापहा । क्रिमिकुष्ठगुदात्युग्रखर्जूकण्डूतिहारिणी ॥ ५.२४६ हस्तिमदो गजमदो गजदानं मदस्तथा । कुम्भिमदो दन्तिमदो दानं द्वीपिमदोऽष्टधा ॥ ५.२४७ स्निग्धो हस्तिमदस्तिक्तः केश्योऽपस्मारनाशनः । विषहृत्कुष्ठकण्डूतिव्रणदद्रुविसर्पनुत् ॥ ५.२४८ स्वर्जिक्षारः स्वर्जिकश्च क्षारस्वर्जी सुखार्जिकः । सुवर्चिकः सुवर्ची च सुखवर्चा मुनिह्वयः ॥ ५.२४९ स्वर्जिकः कटुरुष्णश्च तीक्ष्णो वातकफार्तिनुत् । गुल्माध्मानक्रिमीन् हन्ति व्रणजाठरदोषनुत् ॥ ५.२५० लवणारं लवणोत्थं लवणासुरजं च लवणभेदश्च । जलजं लवणक्षारं लवणं च क्षारलवणं च ॥ ५.२५१ लोणारक्षारमत्युष्णं तीक्ष्णं पित्तप्रवृद्धिदम् । क्षारं लवणमीषच्च वातगुल्मादिदोषनुत् ॥ ५.२५२ वज्रकं वज्रकक्षारं क्षारश्रेष्ठं विदारकम् । सारं चन्दनसारं च धूमोत्थं धूमजं गजाः ॥ ५.२५३ वज्रकं क्षारमत्युष्णं तीक्ष्णं क्षारं च रेचनम् । गुल्मोदरातिविष्टम्भशूलप्रशमनं सरम् ॥ ५.२५४ यवक्षारः स्मृतः पाक्यो यवजो यवसूचकः । यवशूको यवाह्वश्च यवापत्यं यवाग्रजः ॥ ५.२५५ यवक्षारः कटूष्णश्च कफवातोदरार्तिनुत् । आमशूलाश्मरीकृच्छ्रविषदोषहरः सरः ॥ ५.२५६ सर्वक्षारो बहुक्षारः समूहक्षारकस्तथा । स्तोमक्षारो महाक्षारो मलारिः क्षारमेलकः ॥ ५.२५७ सर्वक्षारो ह्यतिक्षारश्चक्षुष्यो वस्तिशोधनः । गुदावर्तक्रिमिघ्नश्च मलवस्त्रविशोधनः ॥ ५.२५८ मायाफलं मायिफलं च मायिका छिद्राफलं मायि च पञ्चनामकम् । मायाफलं वातहरं कटूष्णकं शैथिल्यसंकोचककेशकार्ष्णयदम् ॥ ५.२५९ इत्थं नानाद्रव्यसम्भारनामग्रामव्याख्यातद्गुणाख्यानपूर्वम् । वर्गं वीर्यध्वस्तरोगोपसर्गं बुद्ध्वा वैद्यो विश्ववन्द्यत्वमीयात् ॥ ५.२६० साफल्याय किलैत्य यानि जनुषः कान्तारदूरान्तरात्स्वौजःपात्रविचारणाय विपणेर्मध्यं समध्यासते । तेषामाश्रयभूमिरेष भणितः पण्यौषधीनां बुधैर्वर्गो द्रव्यगुणाभिधाननिपुणैः पण्यादिवर्गात्मना ॥ ५.२६१ यः सौम्येन सदाशयेन कलयन् दिव्यागमानां जनैर्दुर्ग्राहं महिमानमाशु नुदते स्वं जग्मुषां दुर्गतीः । वर्गः पिप्पलिकादिरेष नृहरेस्तस्येह शस्यात्मनो । नामग्रामशिखामणौ खलु कृतौ षष्ठः प्रतिष्ठामगात् ॥ ५.२६२ राजनिघण्टु, शताह्वादिवर्ग शताह्वा चैव मिश्रेया शालिपर्णी समष्ठिला । बृहती कण्टकारी च द्विधा स्यात्पृश्निपर्णिका ॥ ६.१ द्विधा गोक्षुरकश्चैव यासो वासा शतावरी । धन्वयासद्वयं चाग्निदमनी वाकुची तथा ॥ ६.२ शणपुष्पी द्विधा चैव त्रिविधा शरपुङ्खिका । शणोऽम्बष्ठा द्विधा नीली द्विधा गोजिह्विका स्मृता ॥ ६.३ अपामार्गद्वयं पञ्च बला राष्ट्री महादि च । हयगन्धा च हपुषा शतावर्यौ द्विधा मते ॥ ६.४ एलवालुकतैरण्यौ कलिकारी जयन्तिका । काकमाची श्रुतश्रेणी भृङ्गराजस्त्रिधा मतः ॥ ६.५ काकजङ्घा त्रिधा चुञ्चुः त्रिविधः सिन्दुवारकः । भेण्डा स्यात्पुत्रदा चैव तक्रा स्वर्णुलिकाह्वया ॥ ६.६ खस्खसः शिमृडी चैव ज्ञेयो वन्यकुसुम्भकः । द्वयाहुल्यः कासमर्दश्च रविपत्त्री द्विधाम्लिका ॥ ६.७ अजगन्धादित्यभक्ता विषमुष्टिर्द्विधा परा । कालाञ्जनी द्विकार्पासी द्विविधः कोकिलाक्षकः ॥ ६.८ सातला कामवृद्धिश्च चक्रमर्दोऽथ झिञ्झिरा । शताह्वाद्याः क्रमेणैव क्षुपाः प्रोक्ता यथागुणाः ॥ ६.९ शताह्वा शतपुष्पा च मिसिर्घोषा च पोतिका । अहिच्छत्त्राप्यवाक्पुष्पी माधवी कारवी शिफा ॥ ६.१० सङ्घातपत्त्रिका छत्त्रा वज्रपुष्पा सुपुष्पिका । शतप्रसूना बहला पुष्पाह्वा शतपत्त्रिका ॥ ६.११ वनपुष्पा भूरिपुष्पा सुगन्धा सूक्ष्मपत्त्रिका । गन्धारिकातिच्छत्रा च चतुर्विंशतिनामका ॥ ६.१२ शताह्वा तु कटुस्तिक्ता स्निग्धा श्लेष्मातिसारनुत् । ज्वरनेत्रव्रणघ्नी च वस्तिकर्मणि शस्यते ॥ ६.१३ मिश्रेया तालपर्णी च तालपत्रा मिशिस्तथा । शालेया स्याच्छीतशिवा शालीना वनजा च सा ॥ ६.१४ अवाक्पुष्पी मधुरिका छत्त्रा संहितपुष्पिका । सुपुष्पा सुरसा वन्या ज्ञेया पञ्चदशाह्वया ॥ ६.१५ मिश्रेया मधुरा स्निग्धा कटुः कफहरा परा । वातपित्तोत्थदोषघ्नी प्लीहजन्तुविनाशनी ॥ ६.१६ स्याच्छालिपर्णी सुदला सुपत्त्रिका स्थिरा च सौम्या कुमुदा गुहा ध्रुवा । विदारिगन्धांशुमती सुपर्णिका स्याद्दीर्घमूलापि च दीर्घपत्त्रिका ॥ ६.१७ वातघ्नी पीतिनी तन्वी सुधा सर्वानुकारिणी । शोफघ्नी सुभगा देवी निश्चला व्रीहिपर्णिका ॥ ६.१८ सुमूला च सुरूपा च सुपत्त्रा शुभपत्त्रिका । शालिपर्णी शालिदला स्यादूनत्रिंशदाह्वया ॥ ६.१९ शालिपर्णी रसे तिक्ता गुरूष्णा वातदोषनुत् । विषमज्वरमेहार्शःशोफसंतापनाशनी ॥ ६.२० समष्ठिला च भण्डीरो नद्याम्रश्चाम्रगन्धधृक् । काकाम्रः कण्टकिफलोऽप्युपदंशो मुनिह्वयः ॥ ६.२१ नद्याम्रः कटुरुष्णश्च रुच्यो मुखविशोधनः । कफवातप्रशमनो दाहकृद्दीपनः परः ॥ ६.२२ बृहती महतिक्रान्ता वार्त्ताकी सिंहिकाकुली । राष्ट्रिका स्थलकण्टा च भण्टाकी तु महोटिका ॥ ६.२३ बहुपत्त्री कण्टतनुः कण्टालुः कट्फला तथा । डोरली वनवृन्ताकी नामान्यस्याश्चतुर्दश ॥ ६.२४ बृहती कटुतिक्तोष्णा वातजिज्ज्वरहारिणी । अरोचकामकासघ्नी श्वासहृद्रोगनाशनी ॥ ६.२५ बृहत्यन्या सर्पतनुः क्षविका पीततण्डुला । पुत्रप्रदा बहुफला गोधिनीति षडाह्वया ॥ ६.२६ क्षविका बृहती तिक्ता कटुरुष्णा च तत्समा । युक्त्या द्रव्यविशेषेण धारासंस्तम्भसिद्धिदा ॥ ६.२७ श्वेतान्या श्वेतबृहती ज्ञेया श्वेतमहोटिका । श्वेतसिंही श्वेतफला श्वेतवार्त्ताकिनी च षट् ॥ ६.२८ विज्ञेया श्वेतबृहती वातश्लेष्मविनाशनी । रुच्या चाञ्जनयोगेन नानानेत्रामयापहा ॥ ६.२९ कण्टकारी कण्टकिनी दुःस्पर्शा दुष्प्रधर्षिणी । क्षुद्रा व्याघ्री निदिग्धा च धाविनी क्षुद्रकण्टिका ॥ ६.३० बहुकण्टा क्षुद्रकण्टा ज्ञेया क्षुद्रफला च सा । कण्टारिका चित्रफला स्याच्चतुर्दशसंज्ञका ॥ ६.३१ कण्टकारी कटूष्णा च दीपनी श्वासकासजित् । प्रतिश्यायार्तिदोषघ्नी कफवातज्वरार्तिनुत् ॥ ६.३२ सितकण्टारिका श्वेता क्षेत्रदूती च लक्ष्मणा । सितसिंही सितक्षुद्रा क्षुद्रवार्ताकिनी सिता ॥ ६.३३ क्लिन्ना च कटुवार्त्ताकी क्षेत्रजा कपटेश्वरी । स्यान्निःस्नेहफला रामा सितकण्टा महौषधी ॥ ६.३४ गर्दभी चन्द्रिका चान्द्री चन्द्रपुष्पा प्रियंकरी । नाकुली दुर्लभा रास्ना द्विरेषा द्वादशाह्वया ॥ ६.३५ श्वेतकण्टारिका रुच्या कटूष्णा कफवातनुत् । चक्षुष्या दीपनी ज्ञेया प्रोक्ता रसनियामिका ॥ ६.३६ स्यात्पृश्निपर्णी कलसी महागुहा शृगालविन्ना धमनी च मेखला । लाङ्गलिका क्रोष्टुकपुच्छिका गुहा शृगालिका सैव च सिंहपुच्छिका ॥ ६.३७ पृथक्पर्णी दीर्घपर्णी दीर्घा क्रोष्टुकमेखला । चित्रपर्ण्युपचित्रा च श्वपुच्छाष्टादशाह्वया ॥ ६.३८ पृश्निपर्णी कटूष्णाम्ला तिक्तातीसारकासजित् । वातरोगज्वरोन्मादव्रणदाहविनाशनी ॥ ६.३९ स्याद्गोक्षुरो गोक्षुरकः क्षुराङ्गः श्वदंष्ट्रकः कण्टकभद्रकण्टकौ । स्याद्व्यालदंष्ट्रः क्षुरको महाङ्गो दुश्चक्रमश्च क्रमशो दशाह्वः ॥ ६.४० क्षुद्रोऽपरो गोक्षुरकस्त्रिकण्टकः कण्टी षडङ्गो बहुकण्टकः क्षुरः । गोकण्टकः कण्टफलः पलंकषः क्षुद्रक्षुरो भक्षटकश्चणद्रुमः ॥ ६.४१ स्थलशृङ्गाटकश्चैव वनशृङ्गाटकस्तथा । इक्षुगन्धः स्वादुकण्टः पर्यायाः षोडश स्मृताः ॥ ६.४२ स्यातामुभौ गोक्षुरकौ सुशीतलौ बलप्रदौ तौ मधुरौ च बृंहणौ । कृच्छ्राश्मरीमेहविदाहनाशनौ रसायनौ तत्र बृहद्गुणोत्तरः ॥ ६.४३ यासो यवासो बहुकण्टकोऽल्पकः क्षुद्रेङ्गुदी रोदनिका च कच्छुरा । स्याद्बालपत्त्रोऽधिककण्टकः खरः सुदूरमूली विषकण्टकोऽपि सः ॥ ६.४४ अनन्तस्तीक्ष्णकण्टश्च समुद्रान्तो मरूद्भवः । दीर्घमूलः सूक्ष्मपत्त्रो विषघ्नः कण्टकालुकः । त्रिपर्णिका च गान्धारी चैकविंशतिनामभिः ॥ ६.४५ यासो मधुरतिक्तोऽसौ शीतः पित्तार्तिदाहजित् । बलदीपनकृत्तृष्णाकफच्छर्दिविसर्पजित् ॥ ६.४६ वासकः सिंहिका वासा भिषङ्माता वसादनी । आटरूषः सिंहमुखी सिंही कण्ठीरवी वृषः ॥ ६.४७ शितपर्णी वाजिदन्ता नासा पञ्चमुखी तथा । सिंहपर्णी मृगेन्द्राणी नामान्यस्यास्तु षोडश ॥ ६.४८ वासा तिक्ता कटुः शीता कासघ्नी रक्तपित्तजित् । कामलाकफवैकल्यज्वरश्वासक्षयापहा ॥ ६.४९ शितावरी शितावरः सूच्याह्वः सूचिपत्त्रकः । श्रीवारकः शिखी बभ्रुः स्वस्तिकः सुनिषण्णकः ॥ ६.५० कुरुटः कुक्कुटः सूचीदलः श्वेताम्बरोऽपि सः । मेधाकृद्ग्राहकश्चेति ज्ञेयः पञ्चदशाह्वयः ॥ ६.५१ शितावरस्तु संग्राही कषायोष्णस्त्रिदोषजित् । मेधारुचिप्रदो दाहज्वरहारी रसायनः ॥ ६.५२ धन्वयासो दुरालम्भा ताम्रमूली च कच्छुरा । दुरालभा च दुःस्पर्शा धन्वी धन्वयवासकः ॥ ६.५३ प्रबोधनी सूक्ष्मदला विरूपा दुरभिग्रहा । दुर्लभा दुष्प्रधर्षा च स्याच्चतुर्दशसंज्ञका ॥ ६.५४ दुरालम्भा कटुस्तिक्ता सोष्णा क्षाराम्लिका तथा । मधुरा वातपित्तघ्नी ज्वरगुल्मप्रमेहजित् ॥ ६.५५ अन्या क्षुद्रदुरालम्भा मरुस्था मरुसम्भवा । विशारदाजभक्षा स्यादजादन्युष्ट्रभक्षिका ॥ ६.५६ कषाया कफहृच्चैव ग्राहिणी करभप्रिया । करभादनिका चेति विज्ञेया द्वादशाभिधा ॥ ६.५७ दुरालम्भा द्वितीया च गौल्याम्लज्वरकुष्ठनुत् । श्वासकासभ्रमघ्नी च पारदे शुद्धिकारिका ॥ ६.५८ अथाग्निदमनी वह्निदमनी बहुकण्टका । वल्लिकण्टारिका गुच्छफला क्षुद्रफला च सा ॥ ६.५९ विज्ञेया क्षुद्रदुःस्पर्शा क्षुद्रकण्टारिका तथा । मर्त्येन्द्रमाता दमनी स्यादित्येषा दशाह्वया ॥ ६.६० कटूष्णा चाग्निदमनी रूक्षा वातकफापहा । रुचिकृद्दीपनी हृद्या गुल्मप्लीहापहा भवेत् ॥ ६.६१ वाकुची सोमराजी च सोमवल्ली सुवल्लिका । सिता सितावरी चन्द्रलेखा चान्द्री च सुप्रभा ॥ ६.६२ कुष्ठहन्त्री च काम्बोजी प्रतिगन्धा च वल्गुजा । स्मृता चन्द्राभिधा राजी काल्माषी च तथैन्दवी ॥ ६.६३ कुष्ठदोषापहा चैव कान्तिदा वल्गुजा तथा । चन्द्राभिधा प्रभायुक्ता विंशतिः स्यात्तु नामतः ॥ ६.६४ वाकुची कटुतिक्तोष्णा क्रिमिकुष्ठकफापहा । त्वग्दोषविषकण्डूतिखर्जुप्रशमनी च सा ॥ ६.६५ शणपुष्पी बृहत्पुष्पी शणिका शणघण्टिका । पीतपुष्पी स्थूलफला लोमशा माल्यपुष्पिका ॥ ६.६६ शणपुष्पी रसे तिक्ता कषाया कफवातजित् । अजीर्णज्वरदोषघ्नी वमनी रक्तदोषनुत् ॥ ६.६७ द्वितीयान्या सूक्ष्मपुष्पा स्यात्क्षुद्रशणपुष्पिका । विष्टिका सूक्ष्मपर्णी च बाणाह्वा सूक्ष्मघण्टिका । शणपुष्पी क्षुद्रतिक्ता वम्या रसनियामिका ॥ ६.६८ तृतीयान्या वृत्तपर्णी श्वेतपुष्पा महासिता । सा महाश्वेतघण्टी च सा महाशणपुष्पिका ॥ ६.६९ महाश्वेता कषायोष्णा शस्ता रसनियामिका । कुतूहलेषु च प्रोक्ता मोहनस्तम्भनादिषु ॥ ६.७० शरपुङ्खा काण्डपुङ्खा बाणपुङ्खेषुपुङ्खिका । ज्ञेया सायकपुङ्खा च इषुपुङ्खा च षड्विधा ॥ ६.७१ शराभिधा च पुङ्खा स्याच्छ्वेताढ्या सितसायका । सितपुङ्खा श्वेतपुङ्खा शुभ्रपुङ्खा च पञ्चधा ॥ ६.७२ शरपुङ्खा कटूष्णा च क्रिमिवातरुजापहा । श्वेता त्वेषा गुणाढ्या स्यात्प्रशस्ता च रसायने ॥ ६.७३ अन्या तु कण्टपुङ्खा स्यात्कण्टालुः कण्टपुङ्खिका । कण्टपुङ्खा कटूष्णा च कृमिशूलविनाशनी ॥ ६.७४ शणस्तु माल्यपुष्पः स्याद्वमनः कटुतिक्तकः । निशावनो दीर्घशाखस्त्वक्सारो दीर्घपल्लवः । शणस्त्वम्लः कषायश्च मलगर्भास्रपातनः । वान्तिकृद्वातकफनुज्ज्ञेयस्तीव्राङ्गमर्दजित् ॥ ६.७५ अम्बष्ठाम्बालिकाम्बाला शठाम्बाम्बष्ठिकाम्बिका । अम्बा च माचिका चैव दृढवल्का मयूरिका ॥ ६.७६ गन्धपत्त्री चित्रपुष्पी श्रेयसी मुखवाचिका । छिन्नपत्त्रा भूरिमल्ली विज्ञेया षोडशाह्वया ॥ ६.७७ अम्बष्ठा सा कषायाम्ला कफकण्ठरुजापहा । वातामयबलासघ्नी रुचिकृद्दीपनी परा ॥ ६.७८ नीली नीला नीलिनी नीलपत्त्री तुत्था राज्ञी नीलिका नीलपुष्पी । काली श्यामा शोधनी श्रीफला च ग्राम्या भद्रा भारवाही च मोचा ॥ ६.७९ कृष्णा व्यञ्जनकेशी च रञ्जनी च महाफला । असिता क्लीतनी नीलकेशी चारटिका मता ॥ ६.८० गन्धपुष्पा श्यामलिका रङ्गपत्त्री महाबला । स्थिररङ्गा रङ्गपुष्पी स्यादेषा त्रिंशदाह्वया ॥ ६.८१ नीली तु कटुतिक्तोष्णा केश्या कासकफामनुत् । मरुद्विषोदरव्याधिगुल्मजन्तुज्वरापहा ॥ ६.८२ अन्या चैव महानील्यमला राजनीलिका । तुत्था श्रीफलिका मेला केशार्हा भृशपत्त्रिका ॥ ६.८३ महानीली गुणाढ्या स्याद्रङ्गश्रेष्ठा सुवीर्यदा । पूर्वोक्तनीलिकादेश्या सगुणा सर्वकर्मसु ॥ ६.८४ गोजिह्वा खरपत्त्री स्यात्प्रतना दार्विका तथा । अधोमुखा धेनुजिह्वा अधःपुष्पी च सप्तधा ॥ ६.८५ गोजिह्वा कटुका तीव्रा शीतला पित्तनाशनी । व्रणसंरोपणी चैव सर्वदन्तविषार्तिजित् ॥ ६.८६ अपामार्गस्तु शिखरी किणिही खरमञ्जरी । दुर्ग्रहश्चाप्यधःशल्यः प्रत्यक्पुष्पी मयूरकः ॥ ६.८७ काण्डकण्टः शैखरिको मर्कटी दुरभिग्रहः । वशिरश्च पराक्पुष्पी कण्टी मर्कटपिप्पली ॥ ६.८८ कटुर्माञ्जरिको नन्दी क्षवकः पङ्क्तिकण्टकः । मालाकण्टश्च कुब्जश्च त्रयोविंशतिनामकः ॥ ६.८९ अपामार्गस्तु तिक्तोष्णः कटुश्च कफनाशनः । अर्शःकण्डूदरामघ्नो रक्तहृद्ग्राहि वान्तिकृत् ॥ ६.९० अन्यो रक्तो ह्यपामार्गः क्षुद्रापामार्गकस्तथा । आघट्टको दुग्धनिका रक्तबिन्द्वल्पपत्त्रिका ॥ ६.९१ रक्तोऽपामार्गकः शीतः कटुकः कफवातनुत् । व्रणकण्डूविषघ्नश्च संग्राही वान्तिकृत्परः ॥ ६.९२ बला समङ्गोदकिका च भद्रा भद्रोदनी स्यात्खरकाष्ठिका च । कल्याणिनी भद्रबला च मोटा वाटी बलाढ्येति च रुद्रसंज्ञा ॥ ६.९३ बलातितिक्ता मधुरा पित्तातीसारनाशनी । बलवीर्यप्रदा पुष्टिकफरोगविशोधनी ॥ ६.९४ महासमङ्गोदनिका बलाह्वया वृक्षारुहा वृद्धिबलाक्षतण्डुला । भुजंगजिह्वापि च शीतपाकिनी शीता बला शीतवरा बलोत्तरा ॥ ६.९५ खिरिहिट्टी च बल्या च ललज्जिह्वा त्रिपञ्चधा । महासमङ्गा मधुरा अम्ला चैव त्रिदोषहा । युक्त्या बुधैः प्रयोक्तव्या ज्वरदाहविनाशनी ॥ ६.९६ महाबला ज्येष्ठबला कटंभरा केशारुहा केसरिका मृगादनी । स्याद्वर्षपुष्पापि च केशवर्धनी पुरासणी देवसहा च सारिणी ॥ ६.९७ सहदेवी पीतपुष्पी देवार्हा गन्धवल्लरी । मृगा मृगरसा चेति ज्ञेया सप्तदशाह्वया ॥ ६.९८ महाबला तु हृद्रोगवातार्शःशोफनाशनी । शुक्रवृद्धिकरी बल्या विषमज्वरहारिणी ॥ ६.९९ बलिकातिबला बल्या विकङ्कता वाट्यपुष्पिका घण्टा । शीता च शीतपुष्पा भूरिबला वृष्यगन्धिका दशधा ॥ ६.१०० तिक्ता कटुश्चातिबला वातघ्नी क्रिमिनाशनी । दाहतृष्णाविषछर्दिक्लेदोपशमनी परा ॥ ६.१०१ भद्रोदनी नागबला खरगन्धा चतुष्फला । महोदया महाशाखा महापत्त्रा महाफला ॥ ६.१०२ विश्वदेवा तथारिष्टा खर्वा ह्रस्वा गवेधुका । देवदण्डा महादण्डा घाटेत्याह्वास्तु षोडश ॥ ६.१०३ मधुराम्ला नागबला कषायोष्णा गुरुः स्मृता । कण्डूतिकुष्ठवातघ्नी व्रणपित्तविकारजित् ॥ ६.१०४ महाराष्ट्री तु सम्प्रोक्ता शारदी तोयपिप्पली । मच्छादनी मच्छगन्धा लाङ्गली शकुलादनी ॥ ६.१०५ अग्निज्वाला चित्रपत्त्री प्राणदा जलपिप्पली । तृणशीता बहुशिखा स्यादित्येषा त्रयोदश ॥ ६.१०६ महाराष्ट्री कटुस्तीक्ष्णा कषाया मुखशोधनी । व्रणकीटादिदोषघ्नी रसदोषनिबर्हणी ॥ ६.१०७ अश्वगन्धा वाजिगन्धा कम्बुकाष्ठा वराहिका । वराहकर्णी तुरगी वनजा वाजिनी हयी ॥ ६.१०८ पुष्टिदा बलदा पुण्या हयगन्धा च पीवरा । पलाशपर्णी वातघ्नी श्यामला कामरूपिणी ॥ ६.१०९ कालप्रियकरी बल्या गन्धपत्त्री हयप्रिया । वराहपत्त्री विज्ञेया त्रयोविंशतिनामका ॥ ६.११० अश्वगन्धा कटूष्णा स्यात्तिक्ता च मदगन्धिका । बल्या वातहरा हन्ति कासश्वासक्षयव्रणान् ॥ ६.१११ हपुषा विपुषा विस्रा विस्रगन्धा विगन्धिका । अन्या चासौ स्वल्पफला कच्छूघ्नी ध्वाङ्क्षनाशनी ॥ ६.११२ प्लीहशत्रुर्विषघ्नी च कफघ्नी चापराजिता । पूर्वा तु पञ्चनाम्नी स्यादपरा सप्तधाभिधा ॥ ६.११३ हपुषा कटुतिक्तोष्णा गुरुः श्लेष्मबलासजित् । प्रदरोदरविड्बन्धशूलगुल्मार्शसां हरा ॥ ६.११४ शतावरी शतपदी पीवरीन्दीवरी वरी । भीरुर्द्वीप्या द्वीपिशत्रुर्द्वीपिकामरकण्टिका ॥ ६.११५ सूक्ष्मपत्त्रा सुपत्त्रा च बहुमूला शताह्वया । नारायणी स्वादुरसा शताह्वा लघुपर्णिका ॥ ६.११६ आत्मशल्या जटामूला शतवीर्या महौदनी । मधुरा शतमूला च केशिका शतनेत्रिका ॥ ६.११७ विश्वाख्या वैष्णवी कार्ष्णी वासुदेवी वरीयसी । दुर्मरा तेजवल्ली च स्यात्त्रयस्त्रिंशदाह्वया ॥ ६.११८ महाशतावरी वीरा तुङ्गिनी बहुपत्त्रिका । सहस्रवीर्या सुरसा महापुरुषदन्तिका ॥ ६.११९ ऊर्ध्वकण्टा महावीर्या फणिजिह्वा महाशता । शतवीर्या सुवीर्या च नामान्यस्यास्त्रयोदश ॥ ६.१२० शतावर्यौ हिमे वृष्ये मधुरे पित्तजित्परे । कफवातहरे तिक्ते महाश्रेष्ठे रसायने ॥ ६.१२१ शतावरीद्वयं वृष्यं मधुरं पित्तजिद्धिमम् । महती कफवातघ्नी तिक्ता श्रेष्ठा रसायने । कफपित्तहरास्तिक्तास्तस्या एवाङ्कुराः स्मृताः ॥ ६.१२२ एलवालुकमालूकं वालुकं हरिवालुकम् । एल्वालुकं कपित्थं च दुर्वर्णं प्रसरं दृढम् ॥ ६.१२३ एलागन्धिकमेलाह्वं गुप्तगन्धि सुगन्धिकम् । एलाफलं च विज्ञेयं द्विःसप्ताह्वयमुच्यते ॥ ६.१२४ एलवालुकमत्युग्रं कषायं कफवातनुत् । मूर्छार्तिज्वरदाहांश्च नाशयेद्रोचनं परम् ॥ ६.१२५ तैरिणी तेरणस्तेरः कुनीली नामतश्चतुः । तेरणः शिशिरस्तिक्तो व्रणघ्नोऽरुणरङ्गदः ॥ ६.१२६ कलिकारी लाङ्गलिनी हलिनी गर्भपातिनी । दीप्तिर्विशल्याग्निमुखी हली नक्तेन्दुपुष्पिका ॥ ६.१२७ विद्युज्ज्वालाग्निजिह्वा च व्रणहृत्पुष्पसौरभा । स्वर्णपुष्पा वह्निशिखा स्यादेषा षोडशाह्वया ॥ ६.१२८ कलिकारी कटूष्णा च कफवातनिकृन्तनी । गर्भान्तःशल्यनिष्कासकारिणी सारिणी परा ॥ ६.१२९ जयन्ती तु बलामोटा हरिता च जया तथा । विजया सूक्ष्ममूला च विक्रान्ता चापराजिता ॥ ६.१३० ज्ञेया जयन्ती गलगण्डहारी तिक्ता कटूष्णानिलनाशनी च । भूतापहा कण्ठविशोधनी च कृष्णा तु सा तत्र रसायनी स्यात् ॥ ६.१३१ काकमाची ध्वाङ्क्षमाची वायसाह्वा च वायसी । सर्वतिक्ता बहुफला कट्फला च रसायनी ॥ ६.१३२ गुच्छफला काकमाता स्वादुपाका च सुन्दरी । वरा चन्द्राविणी चैव मत्स्याक्षी कुष्ठनाशनी । तिक्तिका बहुतिक्ता च नाम्नामष्टादश स्मृताः ॥ ६.१३३ काकमाची कटुस्तिक्ता रसोष्णा कफनाशनी । शूलार्शःशोफदोषघ्नी कुष्ठकण्डूतिहारिणी ॥ ६.१३४ श्रुतश्रेणी द्रवन्ती च न्यग्रोधी मूषिकाह्वया । चित्रा मूषकमारी च प्रत्यक्श्रेणी च शम्बरी ॥ ६.१३५ श्रुतश्रेणी च चक्षुष्या कटुराखुविषापहा । व्रणदोषहरा चैव नेत्रामयनिकृन्तनी ॥ ६.१३६ मार्कवो भृङ्गराजश्च भृङ्गाह्वः केशरञ्जनः । पितृप्रियो रङ्गकश्च केश्यः कुन्तलवर्धनः ॥ ६.१३७ पीतोऽन्यः स्वर्णभृङ्गारो हरिवासो हरिप्रियः । देवप्रियो वन्दनीयः पवनश्च षडाह्वयः ॥ ६.१३८ नीलस्तु भृङ्गराजोऽन्यो महानीलस्तु नीलकः । महाभृङ्गो नीलपुष्पः श्यामलश्च षडाह्वयः ॥ ६.१३९ भृङ्गराजास्तु चक्षुष्यास्तिक्तोष्णाः केशरञ्जनाः । कफशोफविषघ्नाश्च तत्र नीलो रसायनः ॥ ६.१४० काकजङ्घा ध्वाङ्क्षजङ्घा काकाह्वा साथ वायसी । पारावतपदी दासी नदीकान्ता सुलोमशा ॥ ६.१४१ काकजङ्घा तु तिक्तोष्णा क्रिमिव्रणकफापहा । बाधिर्याजीर्णजित्जीर्णविषमज्वरहारिणी ॥ ६.१४२ चुञ्चुश्च विजला चञ्चुः कलभी वीरपत्त्रिका । चुञ्चुरश्चुञ्चुपत्त्रश्च सुशाकः क्षेत्रसम्भवः ॥ ६.१४३ चुञ्चुस्तु मधुरा तीक्ष्णा कषाया मलशोषणी । गुल्मोदरविबन्धार्शोग्रहणीरोगहारिणी ॥ ६.१४४ बृहच्चुञ्चुर्विषारिः स्यान्महाचुञ्चुः सुचुञ्चुका । स्थूलचुञ्चुर्दीर्घपत्त्री दिव्यगन्धा च सप्तधा ॥ ६.१४५ महाचुञ्चुः कटूष्णा च कषाया मलरोधनी । गुल्मशूलोदरार्शआर्तिविषघ्नी च रसायनी ॥ ६.१४६ क्षुद्रचुञ्चुः सुचुञ्चुः स्याच्चुञ्चुः शुनकचुञ्चुका । त्वक्सारभेदिनी क्षुद्रा कटुका चिरपत्त्रिका ॥ ६.१४७ क्षुद्रचुञ्चुस्तु मधुरा कटूष्णा च कषायिका । दीपनी शूलगुल्मार्शःशमनी च विबन्धकृत् ॥ ६.१४८ चुञ्चुबीजं कटूष्णं च गुल्मशूलोदरार्तिजित् । विषत्वग्दोषकण्डूतिखर्जूकुष्ठविषापहम् ॥ ६.१४९ सिन्दुवारः श्वेतपुष्पः सिन्दुकः सिन्दुवारकः । सूरसाधनको नेता सिद्धकश्चार्थसिद्धकः ॥ ६.१५० सिन्दुवारः कटुस्तिक्तः कफवातक्षयापहः । कुष्ठकण्डूतिशमनः शूलहृत्काससिद्धिदः ॥ ६.१५१ सुगन्धान्या शीतसहा निर्गुण्डी नीलसिन्दुकः । सिन्दूकश्चपिका भूतकेशीन्द्राणी च नीलिका ॥ ६.१५२ कटूष्णा नीलनिर्गुण्डी तिक्ता रूक्षा च कासजित् । श्लेष्मशोफसमीरार्तिप्रदराध्मानहारिणी ॥ ६.१५३ शेफालिका तु सुवहा शुक्लाङ्गी शीतमञ्जरी प्रोक्ता । अपराजिता च विजया वातारिर्भूतकेशी च ॥ ६.१५४ शेफालिः कटुतिक्तोष्णा रूक्षा वातक्षयापहा । स्यादङ्गसंधिवातघ्नी गुदवातादिदोषनुत् ॥ ६.१५५ भेण्डा भिण्डातिका भिण्डो भिण्डकः क्षेत्रसम्भवः । चतुष्पदश्चतुष्पुण्ड्रः सुशाकश्चाम्लपत्त्रकः ॥ ६.१५६ करपर्णो वृत्तबीजो भवेदेकादशाह्वयः । भेण्डा त्वम्लरसा सोष्णा ग्राहिका रुचिकारिका ॥ ६.१५७ पुत्रदा गर्भदात्री च प्रजादापत्यदा च सा । सृष्टिप्रदा प्राणिमाता तापसद्रुमसंनिभा ॥ ६.१५८ पुत्रदा मधुरा शीता नारीपुष्पादिदोषहा । पित्तदाहश्रमहरा गर्भसम्भूतिदायिका ॥ ६.१५९ तक्राह्वा तक्रभक्षा तु तक्रपर्यायवाचका । पञ्चाङ्गुली सिताभा स्यादेषा पञ्चाभिधा स्मृता । तक्रा कटुः क्रिमिघ्नी स्याद्व्रणनिर्मूलिनी च सा ॥ ६.१६० स्वर्णुली हेमपुष्पी स्यात्स्वर्णपुष्पध्वजा तथा । स्वर्णुली कटुका शीता कषाया च व्रणापहा ॥ ६.१६१ खस्खसः सूक्ष्मबीजः स्यात्सुबीजः सूक्ष्मतण्डुलः । खस्खसो मधुरः पाके कान्तिवीर्यबलप्रदः ॥ ६.१६२ शिमृडी मतिदा प्रोक्ता बल्या पङ्गुत्वहारिणी । द्रवत्पत्त्री च वातघ्नी गुच्छपुष्पी च सप्तधा ॥ ६.१६३ शिमृडी कटुरुष्णा च वातहृत्पृष्ठशूलहा । युक्त्या रसायने योग्या देहदार्ढ्यकरी च सा ॥ ६.१६४ ज्ञेयोऽरण्यकुसुम्भः स्यात्कौसुम्भश्चाग्निसम्भवः । कौसुम्भः कटुकः पाके श्लेष्महृद्दीपनश्च सः ॥ ६.१६५ आहुल्यं हलुराख्यं च करं तरवटं तथा । शिम्बीफलं सुपुष्पं स्यादर्बरं दन्तकाष्ठकम् ॥ ६.१६६ हेमपुष्पं तथा पीतपुष्पं काञ्चनपुष्पकम् । नृपमङ्गल्यकं चैव शरत्पुष्पं त्रिरेकधा ॥ ६.१६७ आहुल्यं तिक्तशीतं स्याच्चक्षुष्यं पित्तदोषनुत् । मुखरुक्कुष्ठकण्डूतिजन्तुशूलव्रणापहम् ॥ ६.१६८ आहुल्यं कुष्ठकेतुर्मार्कण्डीयं महौषधम् । आहुल्यं तिक्तरसं ज्वरकुष्ठामसिध्मनुत् ॥ ६.१६९ कासमर्दोऽरिमर्दश्च कासारिः कासमर्दकः । कालः कनक इत्युक्तो जारणो दीपकश्च सः ॥ ६.१७० कासमर्दः सतिक्तोष्णो मधुरः कफवातनुत् । अजीर्णकासपित्तघ्नः पाचनः कण्ठशोधनः ॥ ६.१७१ आदित्यपत्त्रोऽर्कदलार्कपत्त्रः स्यात्सूक्ष्मपत्त्रस्तपनच्छदश्च । कुष्ठारिरर्को विटपः सुपत्त्रो रविप्रियो रश्मिपतिश्च रुद्रः ॥ ६.१७२ आदित्यपत्त्रः कटुरुष्णवीर्यः कफापहो वातरुजापहश्च । संदीपनो जाठरगुल्महारी ज्ञेयः स चारोचननाशकश्च ॥ ६.१७३ श्वेताम्ली त्वम्बिका प्रोक्ता पिष्टौण्डिः पिण्डिका च सा । श्वेताम्ली मधुरा वृष्या पित्तघ्नी बलदायिनी ॥ ६.१७४ नीलाम्ली नीलपिष्टौण्डी श्यामाम्ली दीर्घशाखिका । नीलाम्ली मधुरा रुच्या कफवातहरा परा ॥ ६.१७५ अजगन्धा बस्तगन्धा सुरपुष्पाविगन्धिका । उग्रगन्धा ब्रह्मगर्भा ब्राह्मी पूतिमयूरिका ॥ ६.१७६ अजगन्धा कटूष्णा स्याद्वातगुल्मोदरापहा । कर्णव्रणार्तिशूलघ्नी पीता चेदञ्जने हिता ॥ ६.१७७ आदित्यभक्ता वरदार्कभक्ता सुवर्चला सूर्यलतार्ककान्ता । मण्डूकपर्णी सुरसम्भवा च सौरिः सुतेजार्कहिता रवीष्टा ॥ ६.१७८ मण्डूकी सत्यनाम्नी स्याद्देवी मार्तण्डवल्लभा । विक्रान्ता भास्करेष्टा च भवेदष्टादशाह्वया ॥ ६.१७९ आदित्यभक्ता शिशिरा सतिक्ता कटुस्तथोग्रा कफहारिणी च । त्वग्दोषकण्डूव्रणकुष्ठभूतग्रहोग्रशीतज्वरनाशिनी च ॥ ६.१८० विषमुष्टिः केशमुष्टिः सुमुष्टिरणुमुष्टिकः । क्षुपडोडिसमायुक्तो मुष्टिः पञ्चाभिधः स्मृतः ॥ ६.१८१ विषमुष्टिः कटुस्तिक्तो दीपनः कफवातहृत् । कण्ठामयहरो रुच्यो रक्तपित्तार्तिदाहकृत् ॥ ६.१८२ अन्या डोडी तु जीवन्ती शाकश्रेष्ठा सुखालुका । बहुपर्णी दीर्घपत्त्रा सूक्ष्मपत्त्रा च जीवनी ॥ ६.१८३ डोडी तु कटुतिक्तोष्णा दीपनी कफवातजित् । कण्ठामयहरा रुच्या रक्तपित्तार्तिदाहनुत् ॥ ६.१८४ कालाञ्जनी चाञ्जनी च रेचनी चासिताञ्जनी । नीलाञ्जनी च कृष्णाभा काली कृष्णाञ्जनी च सा ॥ ६.१८५ कालाञ्जनी कटूष्णा स्यादम्लामक्रिमिशोधनी । अपानावर्तशमनी जठरामयहारिणी ॥ ६.१८६ कार्पासी सारिणी चैव चव्या स्थूला पिचुस्तथा । बदरी बादरश्चैव गुणसूस्तुण्डिकेरिका । मरूद्भवा समुद्रान्ता ज्ञेया एकादशाभिधा ॥ ६.१८७ कार्पासी मधुरा शीता स्तन्या पित्तकफापहा । तृष्णादाहश्रमभ्रान्तिमूर्छाहृद्बलकारिणी ॥ ६.१८८ वनजारण्यकार्पासी भारद्वाजी वनोद्भवा । भारद्वाजी हिमा रुच्या व्रणशस्त्रक्षतापहा ॥ ६.१८९ कोकिलाक्षः शृगाली च शृङ्खला रकणस्तथा । शृङ्गालघण्टी वज्रास्थिशृङ्खला वज्रकण्टकः ॥ ६.१९० इक्षुरः क्षुरको वज्रः शृङ्खलिका पिकेक्षणः । पिच्छिला चेक्षुगन्धा च ज्ञेया भुवनसंमिता ॥ ६.१९१ कोकिलाक्षस्तु मधुरः शीतः पित्तातिसारनुत् । वृष्यः कफहरो बल्यो रुच्यः संतर्पणः परः ॥ ६.१९२ सातला सप्तला सारी विदुला विमलामला । बहुफेना चर्मकषा फेना दीप्ता विषाणिका । स्वर्णपुष्पी चित्रघना स्यात्त्रयोदशनामका ॥ ६.१९३ सातला कफपित्तघ्नी लघुतिक्तकषायिका । विसर्पकुष्ठविस्फोटव्रणशोफनिकृन्तनी ॥ ६.१९४ स्यात्कामवृद्धिः स्मरवृद्धिसंज्ञो मनोजवृद्धिर्मदनायुधश्च । कन्दर्पजीवश्च जितेन्द्रियाह्वः कामोपजीवोऽपि च जीवसंज्ञः ॥ ६.१९५ कामवृद्धेस्तु बीजं स्यान्मधुरं बलवर्धनम् । कामवृद्धिकरं रुच्यं बहुलेन्द्रियवृद्धिदम् ॥ ६.१९६ स्याच्चक्रमर्दोऽण्डगजो गजाख्यो मेषाह्वयश्चैडगजोऽण्डहस्ती । व्यावर्तकश्चक्रगजश्च चक्री पुंनाडपुंनाटविमर्दकाश्च ॥ ६.१९७ दद्रुघ्नस्तर्वटश्च स्याच्चक्राह्वः शुकनाशनः । दृढबीजः प्रपुन्नाटः खर्जूघ्नश्चोनविंशतिः ॥ ६.१९८ चक्रमर्दः कटुस्तीव्रो मेदोवातकफापहः । व्रणकण्डूतिकुष्ठार्तिदद्रुपामादिदोषनुत् ॥ ६.१९९ झिञ्झिरीटा कण्टफली पीतपुष्पापि झिञ्झिरा । हुडरोमाश्रयफला वृत्ता चैव षडाह्वया ॥ ६.२०० झिञ्झिरीटा कटुः शीता कषाया चातिसारजित् । वृष्या संतर्पणी बल्या महिषीक्षीरवर्धनी ॥ ६.२०१ इत्थं पृथुक्षुपकदम्बकनामकाण्डनिर्वर्णनागुणनिरूपणपूर्वमेतम् । वर्गं वटुः स्फुटमधीत्य दधीत सद्यः सौवर्गवैद्यकविचारसुचातुरीं सः ॥ ६.२०२ येन स्वेन नृणां क्षणेन महता वीर्येण सूर्योपमा व्यत्यस्याङ्गविकारमुद्धततया दूरं क्षिपन्त्यामयान् । स्वस्मिन्नाम्न्यपि संस्तवादिवशतस्तेषां विकारोदयव्यत्यासं दधतां नितान्तगहनो वर्गः क्षुपाणामयम् ॥ ६.२०३ संतापं विदुषां प्रसह्य समितौ स्फीतं प्रतापं द्विषां यस्मिन् विस्मयतेऽवनं च निधनं दृष्ट्वाधुना तेजसा । धुन्वन्त्यौषधयः स्वयं किल गदान् येनार्पिताः स्पर्धया तुर्यस्तस्य कृतौ स्थितो नरहरेर्वर्गः शताह्वादिकः ॥ ६.२०४ राजनिघण्टु, ंूलकादिवर्ग मूलकं पञ्चधा प्रोक्तं चतुर्धा शिग्रुरुच्यते । वंशो द्विर्वेत्रो माकन्दी हरिद्रा वनजा तथा ॥ ७.१ शृङ्गाटो भ्रमरच्छल्ली वन्यार्द्रकमथापरम् । रसोनो द्विविधः प्रोक्तः पलाण्डुश्च द्विधा मतः ॥ ७.२ विंशत्येकोत्तरं मूलं शरणं द्वंद्वमुच्यते । आलूकसप्तकं चाथ प्रोक्ताश्चारण्यकन्दकाः ॥ ७.३ महिषीहस्तिकोलाश्च वाराही विष्णुधारिणी । द्विधा च नाकुली माला विदारीद्वयशाल्मली ॥ ७.४ चण्डालस्तैलकन्दश्च त्रिपर्णी पुष्करस्तथा । मुसली द्विविधा चाथ त्रिधा गुच्छास्तथैव च ॥ ७.५ एषु नागकराह्वा च पत्त्रशाकमथोच्यते । वास्तुकं चुक्रकं चिल्ली त्रिविधं शिग्रुपत्त्रकम् ॥ ७.६ पालक्यराजशाकिन्यौ चतुर्धोपोदकी क्रमात् । कुणञ्जरः कुसुम्भाख्यः शताह्वा पत्रतण्डुली ॥ ७.७ राजिकाद्वयचाङ्गेरी घोलिका त्रिविधा मता । जीवशाकस्तथा गौरसुवर्णाख्यः पुनर्नवा ॥ ७.८ वसुकः फञ्जिकादिश्च मिश्रकोऽङ्ककराह्वयः । अतः परं च कुष्माण्डी कुम्भतुम्बी त्वलाबुका ॥ ७.९ भूतुम्बिका कलिङ्गश्च द्विधा कोशातकी तथा । पटोली मधुराद्या च मृगाक्षी दधिपुष्पिका ॥ ७.१० शिम्बी च कारवल्ली च कर्कोटी स्वादुतुम्बिका । निष्पावीद्वयवार्त्ताकी डङ्गरी खर्बुजा तथा । कर्कटी त्रपुसैर्वारुर्वालुकी चीनकर्कटी ॥ ७.११ चिर्भिटा च शशाण्डूली कुडुहुञ्ची मुनीक्षणैः । वेदभेदाः क्रमान्मूलकन्दपत्त्रफलात्मकाः ॥ ७.१२ शाकवर्गेऽत्र कथ्यन्ते मनोहरगुणाश्रयाः । एवं चतुर्विधं द्रव्यं बाणखं चन्द्रसंयुतम् ॥ ७.१३ मूलकं नीलकण्ठं च मूलाह्वं दीर्घमूलकम् । भूक्षारं कन्दमूलं स्याद्धस्तिदन्तं सितं तथा ॥ ७.१४ शङ्खमूलं हरित्पर्णं रुचिरं दीर्घकन्दकम् । कुञ्जरक्षारमूलं च मूलस्यैते त्रयोदश ॥ ७.१५ मूलकं तीक्ष्णमुष्णं च कटूष्णं ग्राहि दीपनम् । दुर्नामगुल्महृद्रोगवातघ्नं रुचिदं गुरु ॥ ७.१६ चाणाख्यमूलकं चान्यच्छालेयं विष्णुगुप्तकम् । स्थूलमूलं महाकन्दं कौटिल्यं मरुसम्भवम् । शालामर्कटकं मिश्रं ज्ञेयं चैव नवाभिधम् ॥ ७.१७ चाणाख्यमूलकं सोष्णं कटुकं रुच्यदीपनम् । कफवातक्रिमीन् गुल्मं नाशयेद्ग्राहकं गुरु ॥ ७.१८ गृञ्जनं शिखिमूलं च यवनेष्टं च वर्तुलम् । ग्रन्थिमूलं शिखाकन्दं कन्दं डिण्डीरमोदकम् ॥ ७.१९ गृञ्जनं कटुकोष्णं च कफवातरुजापहम् । रुच्यं च दीपनं हृद्यं दुर्गन्धं गुल्मनाशनम् ॥ ७.२० पिण्डमूलं गजाण्डं च पिण्डकं पिण्डमूलकम् । पिण्डमूलं कटूष्णं च गुल्मवातादिदोषनुत् ॥ ७.२१ सोष्णं तीक्ष्णं च तिक्तं मधुरकटुरसं मूत्रदोषापहारि श्वासार्शःकासगुल्मक्षयनयनरुजानाभिशूलामयघ्नम् । कण्ठ्यं बल्यं च रुच्यं मलविकृतिहरं मूलकं बालकं स्यातुष्णं जीर्णं च शोषप्रदमुदितमिदं दाहपित्तास्रदायि ॥ ७.२२ आमं संग्राहि रुच्यं कफपवनहरं पक्वमेतत्कटूष्णं भुक्तेः प्राग्भक्षितं चेत्सपदि वितनुते पित्तदाहास्रकोपम् । भुक्त्या सार्धं तु जग्धं हितकरबलकृद्वेशवारेण तच्चेत्पक्वं हृद्रोगशूलप्रशमनमुदितं शूलरुग्घारि मूलम् ॥ ७.२३ गर्जरं पिङ्गमूलं च पीतकं च सुमूलकम् । स्वादुमूलं सुपीतं च नारङ्गं पीतमूलकम् ॥ ७.२४ गर्जरं मधुरं रुच्यं किंचित्कटु कफापहम् । आध्मानक्रिमिशूलघ्नं दाहपित्ततृषापहम् ॥ ७.२५ शिग्रुर्हरितशाकश्च शाकपत्त्रः सुपत्त्रकः । उपदंशः क्षमादंशो ज्ञेयः कोमलपत्त्रकः । बहुमूलो दंशमूलस्तीक्ष्णमूलो दशाह्वयः ॥ ७.२६ शिग्रुश्च कटुतिक्तोष्णस्तीक्ष्णो वातकफापहः । मुखजाड्यहरो रुच्यो दीपनो व्रणदोषनुत् ॥ ७.२७ शोभाञ्जनो नीलशिग्रुस्तीक्ष्णगन्धो जनप्रियः । मुखामोदः कृष्णशिग्रुश्चक्षुष्यो रुचिरञ्जनः ॥ ७.२८ शोभाञ्जनस्तीक्ष्णकटुः स्वादूष्णः पिच्छिलस्तथा । जन्तुवातार्तिशूलघ्नश्चक्षुष्यो रोचनः परः ॥ ७.२९ श्वेतशिग्रुः सुतीक्ष्णः स्यान्मुखभङ्गः सिताह्वयः । सुमूलः श्वेतमरिचो रोचनो मधुशिग्रुकः ॥ ७.३० श्वेतशिग्रुः कटुस्तीक्ष्णः शोफानिलनिकृन्तनः । अङ्गव्यथाहरो रुच्यो दीपनो मुखजाड्यनुत् ॥ ७.३१ रक्तको रक्तशिग्रुः स्यान्मधुरो बहुलच्छदः । सुगन्धकेसरः सिंहो मृगारिश्च प्रकीर्तितः ॥ ७.३२ रक्तशिग्रुर्महावीर्यो मधुरश्च रसायनः । शोफाध्मानसमीरार्तिपित्तश्लेष्मापसारकः ॥ ७.३३ वंशो यवफलो वेणुः कर्मारस्तृणकेतुकः । मस्करः शतपर्वा च कण्टालुः कण्टकी तथा ॥ ७.३४ महाबलो दृढग्रन्थिर्दृढपत्त्रो धनुद्रुमः । धनुष्यो दृढकाण्डश्च विज्ञेयो बाणभूमितः ॥ ७.३५ वंशौ त्वम्लौ कषायौ च किंचित्तिक्तौ च शीतलौ । मूत्रकृच्छ्रप्रमेहार्शःपित्तदाहास्रनाशनौ ॥ ७.३६ अन्यस्तु रन्ध्रवंशः स्यात्त्वक्सारः कीचकाह्वयः । मस्करो वादनीयश्च सुषिराख्यः षडाह्वयः ॥ ७.३७ विशेषो रन्ध्रवंशस्तु दीपनोऽजीर्णनाशनः । रुचिकृत्पाचनो हृद्यः शूलघ्नो गुल्मनाशनः ॥ ७.३८ वंशाग्रं तु करीरो वंशाङ्कुरश्च यवफलाङ्कुरः । तस्य ग्रन्थिस्तु परुः पर्व तथा काण्डसन्धिश्च ॥ ७.३९ करीरं कटुतिक्ताम्लं कषायं लघु शीतलम् । पित्तास्रदाहकृच्छ्रघ्नं रुचिकृत्पर्व निर्गुणम् ॥ ७.४० वेत्रो वेतो योगिदण्डः सुदण्डो मृदुपर्वकः । वेत्रः पञ्चविधः शैत्यकषायो भूतपित्तहृत् ॥ ७.४१ माकन्दी बहुमूला च मादनी गन्धमूलिका । एका विशदमूली च श्यामला च तथापरा ॥ ७.४२ माकन्दी कटुका तिक्ता मधुरा दीपनी परा । रुच्याल्पवातला पथ्या न वर्षासु हिताधिका ॥ ७.४३ शोली वनहरिद्रा स्यात्वनारिष्टा च शोलिका । शोलिका कटुगौल्या च रुच्या तिक्ता च दीपनी ॥ ७.४४ शृङ्गाटकः शृङ्गरुहो जलवल्ली जलाश्रया । शृङ्गकन्दः शृङ्गमूलो विषाणी सप्तनामकः ॥ ७.४५ शृङ्गाटकः शोणितपित्तहारी लघुः सरो वृष्यतमो विशेषात् । त्रिदोषतापश्रमशोफहारो रुचिप्रदो मेहनदार्ढ्यहेतुः ॥ ७.४६ भृङ्गाह्वा भ्रमरच्छल्ली भ्रमरा भृङ्गमूलिका । भृङ्गच्छल्ली कटूष्णा स्यात्तिक्ता दीपनरोचनी ॥ ७.४७ पेऊर्वनार्द्रका प्रोक्ता वनजारण्यजार्द्रका । पेऊस्तु कटुकाम्ला च रुचिकृद्बल्यदीपनी ॥ ७.४८ रसोनो लशुनोऽरिष्टो म्लेच्छकन्दो महौषधम् । भूतघ्नश्चोग्रगन्धश्च लशुनः शीतमर्दकः ॥ ७.४९ रसोनोऽम्लरसोनः स्यात्गुरूष्णः कफवातनुत् । अरुचिक्रिमिहृद्रोगशोफघ्नश्च रसायनः ॥ ७.५० रसोन उष्णः कटुपिच्छिलश्च स्निग्धो गुरुः स्वादुरसोऽतिबल्यः । वृष्यश्च मेधास्वरवर्णचक्षुष्यास्थिसंधर्भानकरः सुतीक्ष्णः ॥ ७.५१ रसोनोऽन्यो महाकन्दो गृजनो दीर्घपत्त्रकः । पृथुपत्त्रः स्थूलकन्दो यवनेष्टो बले हितः ॥ ७.५२ गृञ्जनस्य मधुरं कटु कन्दं नालमप्युपदिशन्ति कषायम् । पत्त्रसंचयमुशन्ति च तिक्तं सूरयो लवणमस्थि वदन्ति ॥ ७.५३ हृद्रोगजीर्णज्वरकुक्षिशूलविबन्धगुल्मारुचिकृच्छ्रशोफान् । दुर्नामकुष्ठानिलसादजन्तुकफामयान् हन्ति महारसोनः ॥ ७.५४ पलाण्डुस्तीक्ष्णकन्दश्च उल्ली च मुखदूषणः । शूद्रप्रियः क्रिमिघ्नश्च दीपनो मुखगन्धकः ॥ ७.५५ बहुपत्त्रो विश्वगन्धो रोचनो रुद्रसंज्ञकः । श्वेतकन्दश्च तत्रैको हारिद्रोऽन्य इति द्विधा ॥ ७.५६ पलाण्डुः कटुको बल्यः कफपित्तहरो गुरुः । वृष्यश्च रोचनः स्निग्धो वान्तिदोषविनाशनः ॥ ७.५७ अन्यो राजपलाण्डुः स्यात्यवनेष्टो नृपाह्वयः । राजप्रियो महाकन्दो दीर्घपत्त्रश्च रोचकः ॥ ७.५८ नृपेष्टो नृपकन्दश्च महाकन्दो नृपप्रियः । रक्तकन्दश्च राजेष्टो नामान्यत्र त्रयोदश ॥ ७.५९ पलाण्डुर्नृपपूर्वः स्यात्शिशिरः पित्तनाशनः । कफहृद्दीपनश्चैव बहुनिद्राकरस्तथा ॥ ७.६० वक्ष्यते नृपपलाण्डुलक्षणं क्षारतीक्ष्णमधुरो रुचिप्रदः । कण्ठशोषशमनोऽतिदीपनः श्लेष्मपित्तशमनोऽतिबृंहणः ॥ ७.६१ कण्डूलः शूरणः कन्दी सुकन्दी स्थूलकन्दकः । दुर्नामारिः सुवृत्तश्च वातारिः कन्दशूरणः ॥ ७.६२ अर्शोघ्नस्तीव्रकन्दश्च कन्दार्हः कन्दवर्धनः । बहुकन्दो रुच्यकन्दः शूरकन्दस्तु षोडशः ॥ ७.६३ शूरणः कटुकरुच्यदीपनः पाचनः क्रिमिकफानिलापहः । श्वासकासवमनार्शसां हरः शूलगुल्मशमनोऽस्रदोषकृत् ॥ ७.६४ सितशूरणस्तु वन्यो वनकन्दोऽरण्यशूरणो वनजः । स श्वेतशूरणाख्यो वनकन्दः कण्डूलश्च सप्ताख्यः ॥ ७.६५ श्वेतशूरणको रुच्यः कटूष्णः क्रिमिनाशनः । गुल्मशूलादिदोषघ्नः स चारोचकहारकः ॥ ७.६६ मुखालुर्मण्डपारोहो दीर्घकन्दः सुकन्दकः । स्थूलकन्दो महाकन्दः स्वादुकन्दश्च सप्तधा ॥ ७.६७ मुखालुकः स्यान्मधुरः शिशिरः पित्तनाशनः । रुचिकृद्वातकृच्चैव दाहशोषतृषापहः ॥ ७.६८ पिण्डालुः स्यात्ग्रन्थिलः पिण्डकन्दः कन्दग्रन्थी रोमशो रोमकन्दः । रोमाह्वः स्यात्सोऽपि ताम्बूलपत्त्रो लालाकन्दः पिण्डकोऽयं दशाह्वः ॥ ७.६९ पिण्डालुर्मधुरः शीतो मूत्रकृच्छ्रामयापहः । दाहशोषप्रमेहघ्नो वृष्यः संतर्पणो गुरुः ॥ ७.७० अन्यस्तु रक्तपिण्डालू रक्तालू रक्तपिण्डकः । लोहितो रक्तकन्दश्च लोहितालुः षडाह्वयः ॥ ७.७१ रक्तपिण्डालुकः शीतो मधुराम्लः श्रमापहः । पित्तदाहापहो वृष्यो बलपुष्टिकरो गुरुः ॥ ७.७२ कासालुः कासकन्दश्च कन्दालुश्चालुकश्च सः । आलुर्विशालपत्त्रश्च पत्त्रालुश्चेति सप्तधा ॥ ७.७३ कासालुरुग्रकण्डूतिवातश्लेष्मामयापहः । अरोचकहरः स्वादुः पथ्यो दीपनकारकः ॥ ७.७४ फोण्डालुर्लोहितालुश्च रक्तपत्त्रो मृदुच्छदः । फोण्डालुः श्लेष्मवातघ्नः कटूष्णो दीपनश्च सः ॥ ७.७५ पाणियालुर्जलालुः स्यातनुपालुरवालुकः । पाणियालुस्त्रिदोषघ्नः संतर्पणकरः परः ॥ ७.७६ नीलालुरसितालुः स्यात्कृष्णालुः श्यामलालुकः । नीलालुर्मधुरः शीतः पित्तदाहश्रमापहः ॥ ७.७७ शुभ्रालुर्महिषीकन्दो लुलायकन्दश्च शुक्लकन्दश्च । सर्पाख्यो वनवासी विषकन्दो नीलकन्दोऽन्यः ॥ ७.७८ कटूष्णो महिषीकन्दः कफवातामयापहः । मुखजाड्यहरो रुच्यो महासिद्धिकरः सितः ॥ ७.७९ हस्तिकन्दो हस्तिपत्त्रः स्थूलकन्दोऽतिकन्दकः । बृहत्पत्त्रोऽतिपत्त्रश्च हस्तिकर्णः सुकर्णकः ॥ ७.८० त्वग्दोषारिः कुष्ठहन्ता गिरिवासी नगाश्रयः । गजकन्दो नागकन्दो ज्ञेयो द्विसप्तनामकः ॥ ७.८१ हस्तिकन्दः कटूष्णः स्यात्कफवातामयापहः । त्वग्दोषश्रमहा कुष्ठविषवीसर्पनाशकः ॥ ७.८२ कोलकन्दः क्रिमिघ्नश्च पञ्जलो वस्त्रपञ्जलः । पुटालुः सुपुटश्चैव पुटकन्दश्च सप्तधा ॥ ७.८३ कोलकन्दः कटुश्चोष्णः क्रिमिदोषविनाशनः । वान्तिविच्छर्दिशमनो विषदोषनिवारणः ॥ ७.८४ स्याद्वाराही शूकरी क्रोडकन्या गृष्टिर्विष्वक्सेनकान्ता वराही । कौमारी स्याद्ब्रह्मपुत्री त्रिनेत्रा क्रौडी कन्या गृष्टिका माधवेष्टा ॥ ७.८५ शूकरकन्दः क्रोडो वनवासी कुष्ठनाशनो वन्यः । अमृतश्च महावीर्यो महौषधिः शबरकन्दश्च ॥ ७.८६ वराहकन्दो वीरश्च ब्राह्मकन्दः सुकन्दकः । वृद्धिदो व्याधिहन्ता च वसुनेत्रमिताह्वयाः ॥ ७.८७ वाराही तिक्तकटुका विषपित्तकफापहा । कुष्ठमेहक्रिमिहरा वृष्या बल्या रसायनी ॥ ७.८८ विष्णुकन्दो विष्णुगुप्तः सुपुष्टो बहुसम्पुटः । जलवासो बृहत्कन्दो दीर्घवृन्तो हरिप्रियः ॥ ७.८९ विष्णुकन्दस्तु मधुरः शिशिरः पित्तनाशनः । दाहशोफहरो रुच्यः संतर्पणकरः परः ॥ ७.९० धारिणी धारणीया च वीरपत्त्री सुकन्दकः । कन्दालुर्वनकन्दश्च कन्दाद्यो दण्डकन्दकः ॥ ७.९१ मधुरो धारिणीकन्दः कफपित्तामयापहः । वक्त्रदोषप्रशमनः कुष्ठकण्डूतिनाशनः ॥ ७.९२ नाकुली सर्पगन्धा च सुगन्धा रक्तपत्त्रिका । ईश्वरी नागगन्धा चाप्यहिभुक्स्वरसा तथा । सर्पादनी व्यालगन्धा ज्ञेया चेति दशाह्वया ॥ ७.९३ अन्या महासुगन्धा च सुवहा गन्धनाकुली । सर्पाक्षी फणिहन्त्री च नकुलाढ्याहिभुक्च सा ॥ ७.९४ विषमर्दनिका चाहिमर्दिनी विषमर्दिनी । महाहिगन्धाहिलता ज्ञेया सा द्वादशाह्वया ॥ ७.९५ नाकुलीयुगलं तिक्तं कटूष्णं च त्रिदोषजित् । अनेकविषविध्वंसि किंचिच्छ्रेष्ठं द्वितीयकम् ॥ ७.९६ अथ मालाकन्दः स्यादालिकन्दश्च पङ्क्तिकन्दश्च । त्रिशिखदला ग्रन्थिदला कन्दलता कीर्तिता षोढा ॥ ७.९७ मालाकन्दः सुतीक्ष्णः स्यात्गण्डमालाविनाशकः । दीपनो गुल्महारश्च वातश्लेष्मापकर्षकृत् ॥ ७.९८ विदारिका स्वादुकन्दा सिता शुक्ला शृगालिका । विदारी वृष्यकन्दा च विडाली वृष्यवल्लिका ॥ ७.९९ भूकुष्माण्डी स्वादुलता गजेष्टा वारिवल्लभा । ज्ञेया कन्दफला चेति मनुसंख्याह्वया मता ॥ ७.१०० विदारी मधुरा शीता गुरुः स्निग्धास्रपित्तजित् । ज्ञेया च कफकृत्पुष्टिबल्या वीर्यविवर्धनी ॥ ७.१०१ अन्या क्षीरविदारी स्यादिक्षुगन्धेक्षुवल्लरी । इक्षुवल्ली क्षीरकन्दः क्षीरवल्ली पयस्विनी ॥ ७.१०२ क्षीरशुक्ला क्षीरलता पयःकन्दा पयोलता । पयोविदारिका चेति विज्ञेया द्वादशाह्वया ॥ ७.१०३ ज्ञेया क्षीरविदारी च मधुराम्ला कषायका । तिक्ता च पित्तशूलघ्नी मूत्रमेहामयापहा ॥ ७.१०४ क्षीरकन्दो द्विधा प्रोक्तो विनालस्तु सनालकः । विनालो रोगहर्ता स्याद्वयःस्तम्भी सनालकः ॥ ७.१०५ शाल्मलीकन्दकश्चाथ विजुलो वनवासकः । वनवासी मलघ्नश्च मलहन्ता षडाह्वयः ॥ ७.१०६ मधुरः शाल्मलीकन्दो मलसंग्रहरोधजित् । शिशिरः पित्तदाहार्तिशोषसंतापनाशनः ॥ ७.१०७ प्रोक्तश्चण्डालकन्दः स्यादेकपत्त्रो द्विपत्त्रकः । त्रिपत्त्रोऽथ चतुष्पत्त्रः पञ्चपत्त्रश्च भेदतः ॥ ७.१०८ चण्डालकन्दो मधुरः कफपित्तास्रदोषजित् । विषभूतादिदोषघ्नो विज्ञेयश्च रसायनः ॥ ७.१०९ अथ तैलकन्द उक्तो द्रावककन्दस्तिलाङ्कितदलश्च । करवीरकन्दसंज्ञो ज्ञेयस्तिलचित्रपत्त्रको बाणैः ॥ ७.११० लोहद्रावी तैलकन्दः कटूष्णो वातापस्मारापहारी विषारिः । शोफघ्नः स्याद्बन्धकारी रसस्य द्रागेवासौ देहसिद्धिं विधत्ते ॥ ७.१११ अश्वारिपत्त्रसंकाशः तिलबिन्दुसमन्वितः । संस्निग्धाधस्थभूमिस्थः तिलकन्दोऽतिविस्तृतः ॥ ७.११२ त्रिपर्णिका बृहत्पत्त्री छिन्नग्रन्थिनिका च सा । कन्दालः कन्दबहलाप्यम्लवल्ली विषापहा ॥ ७.११३ त्रिपर्णी मधुरा शीता श्वासकासविनाशनी । पित्तप्रकोपशमनी विषव्रणहरा परा ॥ ७.११४ मुसली तालमूली च सुवहा तालमूलिका । गोधापदी हेमपुष्पी भूताली दीर्घकन्दिका ॥ ७.११५ मुसली मधुरा शीता वृष्या पुष्टिबलप्रदा । पिच्छिला कफदा पित्तदाहश्रमहरा परा ॥ ७.११६ मुसली स्याद्द्विधा प्रोक्ता श्वेता चापरसंज्ञका । श्वेता स्वल्पगुणोपेता अपरा च रसायनी ॥ ७.११७ गुच्छाह्वकन्दस्तवकाह्वकन्दको गुलुच्छकन्दश्च विघण्टिकाभिधः । गुलुच्छकन्दो मधुरः सुशीतलो वृष्यप्रदस्तर्पणदाहनाशनः ॥ ७.११८ लक्ष्मणा पुत्रकन्दा च पुत्रदा नागिनी तथा । नागाह्वा नागपत्त्री च तुलिनी मज्जिका च सा । अस्रबिन्दुच्छदा चैव सुकन्दा दशधाह्वया ॥ ७.११९ लक्ष्मणा मधुरा शीता स्त्रीवन्ध्यत्वविनाशनी । रसायनकरी बल्या त्रिदोषशमनी परा ॥ ७.१२० हस्तपर्यायपूर्वस्तु जोडिर्वैद्यवरैः स्मृतः । करजोडिरिति ख्यातो रसबन्धादिवश्यकृत् ॥ ७.१२१ वास्तुकं वास्तु वास्तूकं वस्तुकं हिलमोचिका । शाकराजो राजशाकश्चक्रवर्तिश्च कीर्तितः ॥ ७.१२२ वास्तुकं तु मधुरं सुशीतलं क्षारमीषदम्लं त्रिदोषजित् । रोचनं ज्वरहरं महार्शसां नाशनं च मलमूत्रशुद्धिकृत् ॥ ७.१२३ चुक्रं तु चुक्रवास्तूकं लिकुचं चाम्लवास्तुकम् । दलाम्लमम्लशाकाख्यमम्लादि हिलमोचिका ॥ ७.१२४ चुक्रं स्यादम्लपत्त्रं तु लघूष्णं वातगुल्मनुत् । रुचिकृद्दीपनं पथ्यमीषत्पित्तकरं परम् ॥ ७.१२५ पलाशलोहिता चिल्ली वास्तुका चिल्लिका च सा । मृदुपत्त्री क्षारदला क्षारपत्त्री तु वास्तुकी ॥ ७.१२६ चिल्ली वास्तुकतुल्या च सक्षारा श्लेष्मपित्तनुत् । प्रमेहमूत्रकृच्छ्रघ्नी पथ्या च रुचिकारिणी ॥ ७.१२७ श्वेतचिल्ली तु वास्तूकी सुपथ्या श्वेतचिल्लिका । सितचिल्ल्युपचिल्ली च ज्वरघ्नी क्षुद्रवास्तुकी ॥ ७.१२८ श्वेतचिल्ली सुमधुरा क्षारा च शिशिरा च सा । त्रिदोषशमनी पथ्या ज्वरदोषविनाशनी ॥ ७.१२९ अन्या शुनकचिल्ली स्यात्सुचिल्ली श्वानचिल्लिका । श्वचिल्ली कटुतीक्ष्णा च कण्डूतिव्रणहारिणी ॥ ७.१३० शिग्रुपत्त्रभवं शाकं रुच्यं वातकफापहम् । कटूष्णं दीपनं पथ्यं क्रिमिघ्नं पाचनं परम् ॥ ७.१३१ पालक्यं तु पलक्यायां मधुरा क्षुरपत्त्रिका । सुपत्त्रा स्निग्धपत्त्रा च ग्रामीणा ग्राम्यवल्लभा ॥ ७.१३२ पालक्यमीषत्कटुकं मधुरं पथ्यशीतलम् । रक्तपित्तहरं ग्राहि ज्ञेयं संतर्पणं परम् ॥ ७.१३३ राजाभिधानपूर्वा तु नगाह्वा चापरेण वा । राजाद्रिः स्याद्राजगिरिर्ज्ञातव्या राजशाकिनी ॥ ७.१३४ राजशाकिनिका रुच्या पित्तघ्नी शीतला च सा । सैवातिशीतला रुच्या विज्ञेया स्थूलशाकिनी ॥ ७.१३५ उपोदकी कलम्बी च पिच्छिला पिच्छिलच्छदा । मोहिनी मदशाकश्च विशालाद्या ह्युपोदकी ॥ ७.१३६ उपोदकी कषायोष्णा कटुका मधुरा च सा । निद्रालस्यकरी रुच्या विष्टम्भश्लेष्मकारिणी ॥ ७.१३७ उपोदक्यपरा क्षुद्रा सूक्ष्मपत्त्रा तु मण्डपी । रसवीर्यविपाकेषु सदृशी पूर्वया स्वयम् ॥ ७.१३८ उपोदकी तृतीया च वन्यजा वनजाह्वया । वनजोपोदकी तिक्ता कटूष्णा रोचनी च सा ॥ ७.१३९ मूलपोती क्षुद्रवल्ली पोतिका क्षुद्रपोतिका । क्षुपोपोदकनाम्नी च वल्लिः शाकटपोतिका ॥ ७.१४० मूलपोती त्रिदोषघ्नी वृष्या बल्या लघुश्च सा । बलपुष्टिकरी रुच्या जठरानलदीपनी ॥ ७.१४१ कुणञ्जरस्त्रिदोषघ्नो मधुरो रुच्यदीपकः । ईषत्कषायः संग्राही पित्तश्लेष्मकरो लघुः ॥ ७.१४२ कौसुम्भशाकं मधुरं कटूष्णं विण्मूत्रदोषापहरं मदघ्नम् । दृष्टिप्रसादं कुरुते विशेषाद्रुचिप्रदं दीप्तिकरं च वह्नेः ॥ ७.१४३ शतपुष्पादलं सोष्णं मधुरं गुल्मशूलजित् । वातघ्नं दीपनं पथ्यं पित्तहृद्रुचिदायकम् ॥ ७.१४४ तण्डुलीयकदलं हिममर्शःपित्तरक्तविषकासविनाशि । ग्राहकं च मधुरं च विपाके दाहशोषशमनं रुचिदायि ॥ ७.१४५ कटूष्णं राजिकापत्त्रं क्रिमिवातकफापहम् । कण्ठामयहरं स्वादु वह्निदीपनकारकम् ॥ ७.१४६ सार्षपं पत्त्रमत्युष्णं रक्तपित्तप्रकोपनुत् । विदाहि कटुकं स्वादु शुक्रहृद्रुचिदायकम् ॥ ७.१४७ चाङ्गेरीशाकमत्युष्णं कटु रोचनपाचनम् । दीपनं कफवातार्शःसंग्रहण्यतिसारजित् ॥ ७.१४८ घोला च घोलिका घोली कलन्दुः कवलालुकम् ॥ ७.१४९ क्षेत्रजं लवणं रुच्यमम्लं वातकफापहम् ॥ ७.१५० आरामघोलिका चाम्ला रूक्षा रुच्यानिलापहा । पित्तश्लेष्मकरी चान्या सूक्ष्मा जीर्णज्वरापहा ॥ ७.१५१ जीवन्तो रक्तनालश्च ताम्रपत्त्रः सनालकः । शाकवीरस्तु मधुरो जीवशाकश्च मेषकः ॥ ७.१५२ जीवशाकः सुमधुरो बृंहणो वस्तिशोधनः । दीपनः पाचनो बल्यो वृष्यः पित्तापहारकः ॥ ७.१५३ गौरसुवर्णं स्वर्णं सुगन्धिकं भूमिजं च वारिजं च । ह्रस्वं च गन्धशाकं कटुशृङ्गाटं च वर्णशाकाङ्कः ॥ ७.१५४ गौरसुवर्णं शिशिरं कफपित्तज्वरापहम् । पथ्यं दाहरुचिभ्रान्तिरक्तश्रमहरं परम् ॥ ७.१५५ वर्षाभूवसुकौ श्लेष्मवह्निमान्द्यानिलापहौ । पाके रूक्षतरौ गुल्मप्लीहशूलापहारकौ ॥ ७.१५६ फञ्जिका जीवनी पद्मा तर्कारी चुचुकः पृथक् । वातामयहरं ग्राहि दीपनं रुचिदायकम् ॥ ७.१५७ फञ्ज्यादिपञ्चकं भेण्डा कुणञ्जस्त्रिपुटस्तथा । इत्यादि वनपत्त्राणां शाकमेकत्र योजितम् ॥ ७.१५८ दीपनं पाचनं रुच्यं बलवर्णविधायकम् । त्रिदोषशमनं पथ्यं ग्राहि वृष्यं सुखावहम् ॥ ७.१५९ कर्कोटिका च कुष्माण्डी कुम्भाण्डी तु बृहत्फला । सुफला स्यात्कुम्भफला नागपुष्पफला मुनिः ॥ ७.१६० मूत्राघातहरं प्रमेहशमनं कृच्छ्राश्मरीच्छेदनं विण्मूत्रग्लपनं तृषार्तिशमनं जीर्णाङ्गपुष्टिप्रदम् । वृष्यं स्वादुतरं त्वरोचकहरं बल्यं च पित्तापहं कुष्माण्डं प्रवरं वदन्ति भिषजो वल्लीफलानां पुनः ॥ ७.१६१ गोरक्षतुम्बी गोरक्षी नवालाम्बुर्घटाभिधा । कुम्भालाम्बुर्घटालाम्बुः कुम्भतुम्बी च सप्तधा ॥ ७.१६२ कुम्भतुम्बी सुमधुरा शिशिरा पित्तहारिणी । गुरुः संतर्पणी रुच्या वीर्यपुष्टिबलप्रदा ॥ ७.१६३ क्षीरतुम्बी दुग्धतुम्बी दीर्घवृत्तफलाभिधा । इक्ष्वाकुः क्षत्रियवरा दीर्घबीजा महाफला ॥ ७.१६४ क्षीरिणी दुग्धबीजा च दन्तबीजा पयस्विनी । महावल्ली ह्यलाम्बुश्च श्रमघ्नी शरभूमिता ॥ ७.१६५ तुम्बी सुमधुरा स्निग्धा पित्तघ्नी गर्भपोषकृत् । वृष्या वातप्रदा चैव बलपुष्टिविवर्धनी ॥ ७.१६६ भूतुम्बी नागतुम्बी च शक्रचापसमुद्भवा । वल्मीकसम्भवा देवी दिव्यतुम्बी षडाह्वया ॥ ७.१६७ भूतुम्बी कटुकोष्णा च संनिपातापहारिणी । दन्तार्गलं दन्तरोधं धनुर्वातादिदोषनुत् ॥ ७.१६८ मांसलफलः कलिङ्गश्चित्रफलश्चित्रवल्लिकश्चित्रः । मधुरफलो वृत्तफलो घृणाफलो मांसलो नवधा ॥ ७.१६९ कलिङ्गो मधुरः शीतः पित्तदाहश्रमापहः । वृष्यः संतर्पणो बल्यो वीर्यपुष्टिविवर्धनः ॥ ७.१७० कोशातकी स्वादुफला सुपुष्पा कर्कोटकी स्यादपि पीतपुष्पा । धाराफला दीर्घफला सुकोशा धामार्गवः स्यान्नवसंज्ञकोऽयम् ॥ ७.१७१ धाराकोशातकी स्निग्धा मधुरा कफपित्तनुत् । ईषद्वातकरी पथ्या रुचिकृद्बलवीर्यदा ॥ ७.१७२ हस्तिकोशातकी त्वन्या बृहत्कोशातकी तथा । महाकोशातकी वृत्ता ग्राम्यकोशातकी शराः ॥ ७.१७३ हस्तिकोशातकी स्निग्धा मधुराध्मानवातकृत् । वृष्या क्रिमिकरी चैव व्रणसंरोपणी च सा ॥ ७.१७४ ज्ञेया स्वादुपटोली च पटोली मण्डली च सा । पटोली मधुरादिः स्यात्प्रोक्ता दीर्घपटोलिका । स्निग्धपर्णी स्वादुपूर्वैः पर्यायैश्च पटोलिका ॥ ७.१७५ पटोली स्वादुः पित्तघ्नी रुचिकृत्ज्वरनाशनी । बलपुष्टिकरी पथ्या ज्ञेया दीपनपाचनी ॥ ७.१७६ पटोलपत्त्रं पित्तघ्नं नालं तस्य कफापहम् । फलं त्रिदोषशमनं मूलं चास्य विरेचनम् ॥ ७.१७७ मृगाक्षी शतपुष्पा च मृगेर्वारुर्मृगादनी । चित्रवल्ली बहुफला कपिलाक्षी मृगेक्षणा ॥ ७.१७८ चित्रा चित्रफला पथ्या विचित्रा मृगचिर्भिटा । मरुजा कुम्भसी देवी कट्फला लघुचिर्भिटा । सेन्दिनी च महादेवी बुधैः सा विंशतिर्मताः ॥ ७.१७९ मृगाक्षी कटुका तिक्ता पाकेऽम्ला वातनाशनी । पित्तकृत्पीनसहरा दीपनी रुचिकृत्परा ॥ ७.१८० दधिपुष्पी खट्वाङ्गी खट्वा पर्यङ्कपादिका कूपा । खट्वापादी वंश्या काकोली कोलपालिका नवधा ॥ ७.१८१ दधिपुष्पी कटुमधुरा शिशिरा संतापपित्तदोषघ्नी । वातामयदोषकरी गुरुस्तथारोचकघ्नी च ॥ ७.१८२ असिशिम्बी खड्गशिम्बी शिम्बी निस्त्रिंशशिम्बिका । स्थूलशिम्बी महाशिम्बी बृहच्छिम्बी सुशिम्बिका ॥ ७.१८३ असिशिम्बी तु मधुरा कषाया श्लेष्मपित्तजित् । व्रणदोषापहन्त्री च शीतला रुचिदीपनी ॥ ७.१८४ करका कारवल्ली च चीरिपत्त्रः करिल्लका । सूक्ष्मवल्ली कण्टफला पीतपुष्पाम्बुवल्लिका ॥ ७.१८५ कारवल्ली सुतिक्तोष्णा दीपनी कफवातजित् । अरोचकहरा चैव रक्तदोषहरी च सा ॥ ७.१८६ कर्कोटकी स्वादुफला मनोज्ञा च मनस्विनी । बोधना वन्ध्यकर्कोटी देवी कण्टफलापि च ॥ ७.१८७ कर्कोटकी कटूष्णा च तिक्ता विषविनाशनी । वातघ्नी पित्तहृत्चैव दीपनी रुचिकारिणी ॥ ७.१८८ अथ भवति मधुरबिम्बी मधुबिम्बी स्वादुतुम्बिका तुण्डी । रक्तफला रुचिरफला सोष्णफला पीलुपर्णी च ॥ ७.१८९ बिम्बी तु मधुरा शीता पित्तश्वासकफापहा । असृग्ज्वरहरा रम्या कासजिद्गृहबिम्बिका ॥ ७.१९० निष्पावी ग्रामजादिः स्यात्फलीनी नखपूर्विका । मण्डपी फलिका शिम्बी ज्ञेया गुच्छफला च सा । विशालफलिका चैव निष्पाविश्चिपिटा तथा ॥ ७.१९१ अन्याङ्गुलीफला चैव नखनिष्पाविका स्मृता । वृत्तनिष्पाविका ग्राम्या नखपुच्छफला शराः ॥ ७.१९२ निष्पावौ द्वौ हरिच्छुभ्रौ कषायौ मधुरौ रसौ । कण्ठशुद्धिकरौ मेध्यौ दीपनौ रुचिकारकौ । संग्राहि समवीर्यं स्यादीषच्छ्रेष्ठं द्वितीयकम् ॥ ७.१९३ वार्त्ताकी कण्टवृन्ताकी कण्टालुः कण्टपत्त्रिका । निद्रालुर्मांसलफला वृन्ताकी च महोटिका ॥ ७.१९४ चित्रफला कण्टकिनी महती कट्फला च सा । मिश्रवर्णफला नीलफला रक्तफला तथा । शाकश्रेष्ठा वृत्तफला नृपप्रियफलस्मृतिः ॥ ७.१९५ वार्त्ताकी कटुका रुच्या मधुरा पित्तनाशिनी । बलपुष्टिकरी हृद्या गुरुर्वातेषु निन्दिता ॥ ७.१९६ डङ्गरी डाङ्गरी चैव दीर्घेर्वारुश्च डङ्गरिः । डङ्गारी नागशुण्डी च गजदन्तफला मुनिः ॥ ७.१९७ डङ्गरी शीतला रुच्या वातपित्तास्रदोषजित् । शोषहृत्तर्पणी गौल्या जाड्यहा मूत्ररोधनुत् ॥ ७.१९८ बालं डाङ्गरिकं फलं सुमधुरं शीतं च पित्तापहं तृष्णादाहनिबर्हणं च रुचिकृत्संतर्पणं पुष्टिदम् । वीर्योन्मेषकरं बलप्रदमिदं भ्रान्तिश्रमध्वंसनं पक्वं चेत्कुरुते तदेव मधुरं तृड्दाहरक्तं गुरु ॥ ७.१९९ अथ खर्बुजा मधुफला षड्रेखा वृत्तकर्कटी तिक्ता । तिक्तफला मधुपाका वृत्तेर्वारुश्च षण्मुखा नवधा ॥ ७.२०० तिक्तं बाल्ये तदनु मधुरं किंचिदम्लं च पाके निष्पक्वं चेत्तदमृतसमं तर्पणं पुष्टिदायि । वृष्यं दाहश्रमविशमनं मूत्रशुद्धिं विधत्ते पित्तोन्मादापहरकफदं खर्बुजं वीर्यकारि ॥ ७.२०१ अथ कर्कटी कटुदला छर्द्यायनिका च पीनसा मूत्रफला । त्रपुसी च हस्तिपर्णी लोमशकण्टा च मूत्रला नवाभिधा ॥ ७.२०२ कर्कटी मधुरा शीता त्वक्तिक्ता कफपित्तजित् । रक्तदोषकरा पक्वा मूत्ररोधार्तिनाशनी ॥ ७.२०३ मूत्रावरोधशमनं बहुमूत्रकारि कृच्छ्राश्मरीप्रशमनं विनिहन्ति पित्तम् । वान्तिश्रमघ्नबहुदाहनिवारि रुच्यं श्लेष्मापहं लघु च कर्कटिकाफलं स्यात् ॥ ७.२०४ त्रपुसी पीतपुष्पी कण्टालुस्त्रपुसकर्कटी । बहुफला कोशफला सा तुन्दिलफला मुनिः ॥ ७.२०५ स्यात्त्रपुसीफलं रुच्यं मधुरं शिशिरं गुरु । भ्रमपित्तविदाहार्तिवान्तिहृद्बहुमूत्रदम् ॥ ७.२०६ एर्वारुः कर्कटी प्रोक्ता व्यालपत्त्रा च लोमशा । स्थूला तोयफला चैव हस्तिदन्तफला मुनिः ॥ ७.२०७ एर्वारुकं पित्तहरं सुशीतलं मूत्रामयघ्नं मधुरं रुचिप्रदम् । संतापमूर्छापहरं सुतृप्तिदं वातप्रकोपाय घनं तु सेवितम् ॥ ७.२०८ अथ वालुकी बहुफला स्निग्धफला क्षेत्रकर्कटी क्षेत्ररुहा । मधुरफला शारदिका क्षुद्रेर्वारुश्च पीतपुष्पिका ॥ ७.२०९ वालुकी मधुरा शीताध्मानहृच्च श्रमापहा । पित्तास्रशमनी रुच्या कुरुते कासपीनसौ ॥ ७.२१० वालुकानि च सर्वाणि दुर्जराणि गुरूणि च । मन्दानलं प्रकुर्वन्ति वातरक्तहराणि च ॥ ७.२११ स्याद्वालुकी शरदि वर्षजदोषकर्त्री हेमन्तजा तु खलु पित्तहरा च रुच्या । क्षिप्रं करोति खलु पीनसमर्धपक्वा पक्वा त्वतीव मधुरा कफकारिणी च ॥ ७.२१२ चीनकर्कटिका ज्ञेया बीजकर्कटिका तथा । सुदीर्घा राजिलफला बाणैः कुलककर्कटी ॥ ७.२१३ चीनकर्कटिका रुच्या शिशिरा पित्तनाशनी । मधुरा तृप्तिदा हृद्या दाहशोषापहारिणी ॥ ७.२१४ स्यात्चिर्भिटा सुचित्रा चित्रफला क्षेत्रचिर्भिटा पाण्डुफला । पथ्या च रोचनफला चिर्भिटिका कर्कटिका ग्रहसंख्या ॥ ७.२१५ बाल्ये तिक्ता चिर्भिटा किंचिदम्ला गौल्योपेता दीपनी सा च पाके । शुष्का रूक्षा श्लेष्मवातारुचिघ्नी जाड्यघ्नी सा रोचनी दीपनी च ॥ ७.२१६ शशाण्डुली बहुफला तण्डुली क्षेत्रसम्भवा । क्षुद्राम्ला लोमशफला धूम्रवृत्तफला च सा ॥ ७.२१७ शशाण्डुली तिक्तकटुश्च कोमला कट्वम्लयुक्ता जरठा कफापहा । पाके तु साम्ला मधुरा विदाहकृत्कफश्च शुष्का रुचिकृच्च दीपनी ॥ ७.२१८ कुडुहुञ्ची श्रीफलिका प्रतिपत्त्रफला च सा । शुभ्रवी कारवी चैव प्रोक्ता बहुफला तथा ॥ ७.२१९ क्षुद्रकारलिका प्रोक्ता ज्ञेया कन्दलता तथा । क्षुद्रादिकारवल्ली च प्रोक्ता सा च नवाह्वया ॥ ७.२२० कुडुहुञ्ची कटुरुष्णा तिक्ता रुचिकारिणी च दीपनदा । रक्तानिलदोषकरी पथ्यापि च सा फले प्रोक्ता ॥ ७.२२१ कारलीकन्दमर्शोघ्नं मलरोधविशोधनम् । योनिनिर्गतदोषघ्नं गर्भस्रावविषापहम् ॥ ७.२२२ इति मूलकन्दफलपत्त्रसुन्दरक्रमनामतद्गुणनिरूपणोल्वणम् । अवलोक्य वर्गमिममामयोचितामगदप्रयुक्तिमवबुध्यतां बुधः ॥ ७.२२३ मन्दाग्निमरोचकिनं येऽपि शिलामाशयन्ति निजशक्त्या । तेषां शाकानामयमाश्रयभूः शाकवर्ग इति कथितः ॥ ७.२२४ लब्धान्योऽन्यसहायवैद्यककुलाच्छङ्काकलङ्कापनुत्दस्रैक्यावतरोऽयमित्यविरतं सन्तः प्रशंसन्ति यम् । तस्य श्रीनृहरेः कृताववसितो यो मलकादिर्महान् वर्गोऽसावभिधानकोशपरिषच्चूडामणौ सप्तमः ॥ ७.२२५ राजनिघण्टु, शाल्मल्यादिवर्ग शाल्मली तस्य निर्यासो रोहितश्चैकवीरकः । पारिभद्रोऽथ खदिरस्त्रिधारिः खादिरः स्मृतः ॥ ८.१ शमीद्वयं च बर्बुरद्वितयं चारिमेदकः । पक्वाण्डेङ्गुदिका प्रोक्ता निष्पत्त्री च स्नुही द्विधा ॥ ८.२ कन्थारिका त्रिधैरण्डो घोण्टा वल्लीकरञ्जकः । कारिका मदनस्त्रेधा बिल्वान्तरस्तरट्टिका ॥ ८.३ श्रीवल्ली कुञ्जिका चैव रामकाण्डस्तथापरः । सयावनालौ द्विशरौ मुञ्जकाशी द्विधा कुशः ॥ ८.४ वल्वजा कुतृणौ चाथ नलौ दूर्वा चतुर्विधा । कुन्दुरो भूतृणो ज्ञेय उखल इक्षुदर्भकः ॥ ८.५ गोमूत्री शिल्पी निश्रेणी गर्मोटी मज्जरास्तथा । गिरिभूर्वंशपत्त्री च मन्थानः पल्लिवाहकः ॥ ८.६ पटुतृणशुको ज्ञेयः त्रिपण्यान्धः त्रिगुण्डकः । कसेरुश्चणिका प्रोक्ता गुण्डाला शूलिका तथा । परिपेल्लं हिज्जुलं च सेवालं च शराङ्कधा ॥ ८.७ शाल्मलिश्चिरजीवी स्यात्पिच्छिलो रक्तपुष्पकः । कुक्कुटी तूलवृक्षश्च मोचाख्यः कण्टकद्रुमः ॥ ८.८ रक्तफलो रम्यपुष्पो बहुवीर्यो यमद्रुमः । दीर्घद्रुमः स्थूलफलो दीर्घायुस्तिथिभिर्मितः ॥ ८.९ शाल्मली पिच्छिलो वृष्यो बल्यो मधुरशीतलः । कषायश्च लघुः स्निग्धः शुक्रश्लेष्मविवर्धनः ॥ ८.१० तद्रसस्तद्गुणो ग्राही कषायः कफनाशनः । पुष्पं तद्वच्च निर्दिष्टं फलं तस्य तथाविधम् ॥ ८.११ मोचरसो मोचस्तु मोचस्रावश्च मोचनिर्यासः । पिच्छिलसारः सुरसः शाल्मलिवेष्टश्च मोचसारश्च ॥ ८.१२ मोचरसस्तु कषायः कफवातहरो रसायनो योगात् । बलपुष्टिवर्णवीर्यप्रज्ञायुर्देहसिद्धिदो ग्राही ॥ ८.१३ रोहीतको रोहितकश्च रोहितः कुशाल्मलिर्दाडिमपुष्पसंज्ञकः । सदाप्रसूनः स च कूटशाल्मलिर्विरोचनः शाल्मलिको नवाह्वयः ॥ ८.१४ सप्ताह्वः श्वेतरोहितः सितपुष्पः सिताह्वयः । सिताङ्गः शुक्लरोहितो लक्ष्मीवान् जनवल्लभः ॥ ८.१५ रोहितकौ कटुस्निग्धौ कषायौ च सुशीतलौ । क्रिमिदोषव्रणप्लीहरक्तनेत्रामयापहौ ॥ ८.१६ एकवीरो महावीरः सकृद्वीरः सुवीरकः । एकादिवीरपर्यायैर्वीरश्चेति षडाह्वयः ॥ ८.१७ एकवीरो भवेच्चोष्णः कटुकस्तोदवातनुत् । गृध्रसीकटिपृष्ठादिशूलपक्षाभिघातनुत् ॥ ८.१८ अथ भवति पारिभद्रो मन्दारः पारिजातको निम्बतरुः । रक्तकुसुमः क्रिमिघ्नो बहुपुष्पो रक्तकेसरो वसवः ॥ ८.१९ पारिभद्रः कटूष्णः स्यात्कफवातनिकृन्तनः । अरोचकहरः पथ्यो दीपनश्चापि कीर्तितः ॥ ८.२० खदिरो बालपत्त्रश्च खाद्यः पत्त्री क्षिती क्षमा । सुशल्यो वक्रकण्टश्च यज्ञाङ्गो दन्तधावनः ॥ ८.२१ गायत्री जिह्मशल्यश्च कण्टी सारद्रुमस्तथा । कुष्ठारिर्बहुसारश्च मेध्यः सप्तदशाह्वयः ॥ ८.२२ खदिरस्तु रसे तिक्तः शीतः पित्तकफापहः । पाचनः कुष्ठकासास्रशोफकण्डूव्रणापहः ॥ ८.२३ खदिरः श्वेतसारोऽन्यः कार्मुकः कुब्जकण्टकः । सोमसारो नेमिवृक्षः सोमवल्कः पथिद्रुमः ॥ ८.२४ श्वेतस्तु खदिरस्तिक्तः कषायः कटुरुष्णकः । कण्डूतिभूतकुष्ठघ्नः कफवातव्रणापहः ॥ ८.२५ स रक्तो रक्तसारश्च सुसारस्ताम्रकण्टकः । स प्रोक्तो बहुशल्यश्च याज्ञिकः कुष्ठतोदनः । यूपद्रुमोऽस्रखदिरोऽपरुश्च दशधा स्मृतः ॥ ८.२६ कटूष्णो रक्तखदिरः कषायो गुरुतिक्तकः । आमवातास्रवातघ्नो व्रणभूतज्वरापहः ॥ ८.२७ विट्खदिरः काम्भोजी कालस्कन्धश्च गोरटो मरुजः । पत्त्रतरुर्बहुसारः संसारः खादिरो ग्रहैर्महासारः ॥ ८.२८ विट्खदिरः कटुरुष्णस्तिक्तो रक्तव्रणोत्थदोषहरः । कण्डूतिविषविसर्पज्वरकुष्ठोन्मादभूतघ्नः ॥ ८.२९ अरिः संदानिका दाला ज्ञेया खदिरपत्त्रिका । अरिः कषायकटुका तिक्ता रक्तार्तिपित्तनुत् ॥ ८.३० खादिरः खदिरोद्भूतस्तत्सारो रङ्गदः स्मृतः । ज्ञेयः खदिरसारश्च तथा रङ्गः षडाह्वयः ॥ ८.३१ कटुकः खादिरः सारस्तिक्तोष्णः कफवातहृत् । व्रणकण्ठामयघ्नश्च रुचिकृद्दीपनः परः ॥ ८.३२ शमी शान्ता तुङ्गा कचरिपुफला केशमथनी शिवेशा नौर्लक्ष्मीस्तपनतनुनष्टा शुभकरी । हविर्गन्धा मेध्या दुरितशमनी शङ्कुफलिका सुभद्रा मङ्गल्या सुरभिरथ पापशमनी ॥ ८.३३ भद्राथ शंकरी ज्ञेया केशहन्त्री शिवाफला । सुपत्त्रा सुखदा चैव पञ्चविंशाभिधा मता ॥ ८.३४ शमी रूक्षा कषाया च रक्तपित्तातिसारजित् । तत्फलं तु गुरु स्वादु तिक्तोष्णं केशनाशनम् ॥ ८.३५ द्वितीया तु शमी शान्ता शुभा भद्रापराजिता । जया च विजया चैव पूर्वोक्तगुणसंयुता ॥ ८.३६ बर्बुरो युगलाक्षश्च कण्टालुस्तीक्ष्णकण्टकः । गोशृङ्गः पङ्क्तिबीजश्च दीर्घकण्टः कफान्तकः । दृढबीजः श्वासभक्ष्यो ज्ञेयश्चेति दशाह्वयः ॥ ८.३७ बर्बुरस्तु कषायोष्णः कफकासामयापहः । आमरक्तातिसारघ्नः पित्तदाहार्तिनाशनः ॥ ८.३८ जालबर्बुरकस्त्वन्यश्छत्त्राकः स्थूलकण्टकः । सूक्ष्मशाखस्तनुच्छायो रन्ध्रकण्टः षडाह्वयः ॥ ८.३९ जालबर्बुरको रूक्षो वातामयविनाशकृत् । पित्तकृच्च कषायोष्णः कफहृद्दाहकारकः ॥ ८.४० इरिमेदोऽरिमेदश्च गोधास्कन्धोऽरिमेदकः । अहिमेदोऽहिमारश्च शितमेदोऽहिमेदकः ॥ ८.४१ अरिमेदः कषायोष्णस्तिक्तो भूतविनाशकः । शोफातिसारकासघ्नो विषवीसर्पनाशनः ॥ ८.४२ पक्वाण्डः पञ्चकृत्पञ्चवर्धनः पञ्चरक्षकः । दृष्ट्यञ्जनविधौ शस्तः कटुः जीर्णज्वरापहः ॥ ८.४३ इङ्गुदी हिङ्गुपत्त्रश्च विषकण्टोऽनिलान्तकः । गौरस्तूक्तः सुपत्त्रश्च शूलारिस्तापसद्रुमः ॥ ८.४४ तीक्ष्णकण्टस्तैलफलः पूतिगन्धो विगन्धकः । ज्ञेयः क्रोष्टुफलश्चैव वह्नीन्दुगणिताह्वयः ॥ ८.४५ इङ्गुदी मदगन्धिः स्यात्कटूष्णा फेनिला लघुः । रसायनी हन्ति जन्तुवातामयकफव्रणान् ॥ ८.४६ निष्पत्त्रकः करीरश्च करीरग्रन्थिलस्तथा । कृकरो गूढपत्त्रश्च करकस्तीक्ष्णकण्टकः ॥ ८.४७ करीरमाध्मानकरं कषायं कटूष्णमेतत्कफकारि भूरि । श्वासानिलारोचकसर्वशूलविच्छर्दिखर्जूव्रणदोषहारि ॥ ८.४८ स्नुही सुधा महावृक्षः क्षीरी निस्त्रिंशपत्त्रिका । शाखाकण्टश्च गुण्डाख्यः सेहुण्डो वज्रकण्टकः ॥ ८.४९ बहुशाखो वज्रवृक्षो वातारिः क्षीरकाण्डकः । भद्रो व्याघ्रनखश्चैव नेत्रारिर्दण्डवृक्षकः । समन्तदुग्धो गण्डीरो ज्ञेयः स्नुक्चेति विंशतिः ॥ ८.५० स्नुही चोष्णा पित्तदाहकुष्ठवातप्रमेहनुत् । क्षीरं वातविषाध्मानगुल्मोदरहरं परम् ॥ ८.५१ स्नुही चान्या त्रिधारा स्यात्तिस्रो धारास्तु यत्र सा । पूर्वोक्तगुणवत्येषा विशेषाद्रससिद्धिदा ॥ ८.५२ कन्थारी कथरी कन्था दुर्धर्षा तीक्ष्णकण्टका । तीक्ष्णगन्धा क्रूरगन्धा दुष्प्रवेशाष्टकाभिधा ॥ ८.५३ कन्थारी कटुतिक्तोष्णा कफवातनिकृन्तनी । शोफघ्नी दीपनी रुच्या रक्तग्रन्थिरुजापहा ॥ ८.५४ श्वेतैरण्डः सितैरण्डश्चित्रो गन्धर्वहस्तकः । आमण्डस्तरुणः शुक्लो वातारिर्दीर्घदण्डकः । पञ्चाङ्गुलो वर्धमानो रुवुको द्वादशाह्वयः ॥ ८.५५ रक्तैरण्डोऽपरो व्याघ्रो हस्तिकर्णो रुवुस्तथा । उरुवुको नागकर्णश्चञ्चुरुत्तानपत्त्रकः ॥ ८.५६ करपर्णो याचनकः स्निग्धो व्याघ्रदलस्तथा । तत्करश्चित्रबीजश्च ह्रस्वैरण्डस्त्रिपञ्चधा ॥ ८.५७ श्वेतैरण्डः सकटुकरसस्तिक्त उष्णः कफार्तिध्वंसं धत्ते ज्वरहरमरुत्कासहारी रसार्हः । रक्तैरण्डः श्वयथुपचनः वान्तिरक्तार्तिपाण्डुभ्रान्तिश्वासज्वरकफहरोऽरोचकघ्नो लघुश्च ॥ ८.५८ स्थूलैरण्डो महैरण्डो महापञ्चाङ्गुलादिकः । स्थूलैरण्डो गुणाढ्यः स्याद्रसवीर्यविपक्तिषु ॥ ८.५९ घोण्टा बदरिका घोटी गोलिका शत्रुकण्टकः । कर्कटी च तुरंगी च तुरगाह्वाष्टधा स्मृता ॥ ८.६० घोटिका कटुकोष्णा च मधुरा वातनाशनी । व्रणकण्डूतिकुष्ठासृग्दोषश्वयथुहारिणी ॥ ८.६१ लताकरञ्जो दुःस्पर्शो वीरास्यो वज्रवीरकः । धनदाक्षः कण्टफलः कुबेराक्षश्च सप्तधा ॥ ८.६२ लताकरञ्जपत्त्रं तु कटूष्णं कफवातनुत् । तद्बीजं दीपनं पथ्यं शूलगुल्मव्यथापहम् ॥ ८.६३ कारी तु कारिका कार्या गिरिजा कटुपत्त्रिका । तत्रैका कण्टकारी स्यादन्या त्वाकर्षकारिका ॥ ८.६४ कारी कषायमधुरा द्विविधा पित्तनाशनी । दीपनी ग्राहिणी रुच्या कण्ठशोधकरी गुरुः ॥ ८.६५ मदनः शल्यकैडर्यः पिण्डी धाराफलस्तथा । तरटः करहाटश्च राहुः पिण्डातकः स्मृतः ॥ ८.६६ कण्टालो विषमुष्टिश्च छर्दनो विषपुष्पकः । घण्टालो मादनो हर्षो घण्टाख्यो वस्तिरोधनः । ग्रन्थिफलो गोलफलो मदनाह्वश्च विंशतिः ॥ ८.६७ मदनः कटुतिक्तोष्णः कफवातव्रणापहः । शोफदोषापहश्चैव वमने च प्रशस्यते ॥ ८.६८ वाराहोऽन्यः कृष्णवर्णो महापिण्डीतको महान् । स्निग्धपिण्डीतकश्चान्यः स्थूलवृक्षफलस्तथा ॥ ८.६९ अन्यौ च मदनौ श्रेष्ठौ कटुतिक्तरसान्वितौ । छर्दनौ कफहृद्रोगपक्वामाशयशोधनौ ॥ ८.७० बिल्वान्तरश्चीरवृक्षः क्षुधाकुशलसंज्ञकः । दीर्घमूलो वीरवृक्षः कृच्छ्रारिश्च षडाह्वयः ॥ ८.७१ बिल्वान्तरः कटूष्णश्च कृच्छ्रघ्नः संधिशूलनुत् । वह्निदीप्तिकरः पथ्यो वातामयविनाशनः ॥ ८.७२ तरटी तारटी तीव्रा खर्बुरा रक्तबीजका । तरटी तिक्तमधुरा गुरुर्बल्या कफापहृत् ॥ ८.७३ श्रीवल्ली शिववल्ली च कण्टवल्ली च शीतला । अम्ला कटुफलाश्वत्था दुरारोहा च साष्टधा ॥ ८.७४ श्रीवल्ली कटुकाम्ला च वातशोफकफापहा । तत्फलं तैललेपघ्नमत्यम्लं रुचिकृत्परम् ॥ ८.७५ अन्या निकुञ्जिकाम्लाख्या कुञ्जिका कुञ्जवल्लरी । निकुञ्जिका बुधैरुक्ता श्रीवल्लीसदृशी गुणैः ॥ ८.७६ अपर्वदण्डो दीर्घश्च रामबाणो नृपप्रियः । रामकाण्डो रामशरो रामस्येषुश्च सप्तधा ॥ ८.७७ रामकाण्डजमूलं स्यादीषदुष्णं रुचिप्रदम् । रसे चाम्लकषायश्च पित्तकृत्कफवातहृत् ॥ ८.७८ यावनालोऽथ नदीजो दृढत्वग्वारिसम्भवः । यावनालनिभश्चैव खरपत्त्रः षडाह्वयः ॥ ८.७९ यावनालशरमूलमीषन्मधुररुच्यकम् । शीतं पित्ततृषापघ्नं पशूनामबलप्रदम् ॥ ८.८० शरो बाण इषुः काण्ड उत्कटः सायकः क्षुरः । इक्षुरः क्षुरिकापत्त्रो विशिखश्च दशाभिधः ॥ ८.८१ स्थूलोऽन्यः स्थूलशरो महाशरः स्थूलसायकमुखाख्यः । इक्षुरकः क्षुरपत्त्रो बहुमूलो दीर्घमूलको मुनिभिः ॥ ८.८२ शरद्वयं स्यान्मधुरं सुतिक्तं कोष्णं कफभ्रान्तिमदापहारि । बलं च वीर्यं च करोति नित्यं निषेवितं वातकरं च किंचित् ॥ ८.८३ मुञ्जो मौञ्जीतृणाख्यः स्याद्ब्रह्मण्यस्तेजनाह्वयः । वानीरजो मुञ्जनकः शारी दर्भाह्वयश्च सः ॥ ८.८४ दूरमूलो दृढतृणो दृढमूलो बहुप्रजः । रञ्जनः शत्रुभङ्गश्च स्याच्चतुर्दशसंज्ञकः ॥ ८.८५ मुञ्जस्तु मधुरः शीतः कफपित्तजदोषजित् । ग्रहरक्षासु दीक्षासु पावनो भूतनाशनः ॥ ८.८६ काशः काण्डेक्षुरिक्ष्वारिः काकेक्षुर्वायसेक्षुकः । इक्षुरश्चेक्षुकाण्डश्च शारदः सितपुष्पकः ॥ ८.८७ नादेयो दर्भपत्त्रश्च लेखनः काण्डकाण्डकौ । कण्ठालंकारकश्चैव ज्ञेयः पञ्चदशाह्वयः ॥ ८.८८ काशश्च शिशिरो गौल्यो रुचिकृत्पित्तदाहनुत् । तर्पणो बलकृद्वृष्य आमशोषक्षयापहः ॥ ८.८९ अन्योऽशिरी मिशिर्गण्डा अश्वालो नीरजः शरः । मिशिर्मधुरशीतः स्यात्पित्तदाहक्षयापहः ॥ ८.९० सितदर्भो ह्रस्वकुम्भः पूतो यज्ञियपत्त्रकः । वज्रो ब्रह्मपवित्रश्च तीक्ष्णो यज्ञस्य भूषणः । सूचीमुखः पुण्यतृणो वह्निः पूततृणो द्विषट् ॥ ८.९१ दर्भमूलं हिमं रुच्यं मधुरं पित्तनाशनम् । रक्तज्वरतृषाश्वासकामलादोषशोषकृत् ॥ ८.९२ कुशोऽन्यः शरपत्त्रश्च हरिद्गर्भः पृथुच्छदः । शारी च रूक्षदर्भश्च दीर्घपत्त्रः पवित्रकः ॥ ८.९३ दर्भौ द्वौ च गुणे तुल्यौ तथापि च सितोऽधिकः । यदि श्वेतकुशाभावस्त्वपरं योजयेत्भिषक् ॥ ८.९४ बल्वजा दृढपत्त्री च तृणेक्षुस्तृणबल्वजा । मौञ्जीपत्त्रा दृढतृणा पानीयाश्वा दृढक्षुरा ॥ ८.९५ बल्वजा मधुरा शीता पित्तदाहतृषापहा । वातप्रकोपणी रुच्या कण्ठशुद्धिकरी परा ॥ ८.९६ कुतृणं कत्तृणं भूतिर्भूतिकं रोहिषं तृणम् । श्यामकं ध्यामकं पूतिर्मुद्गलं दवदग्धकम् ॥ ८.९७ कुतृणं दशनामाढ्यं कटुतिक्तकफापहम् । शस्त्रशल्यादिदोषघ्नं बालग्रहविनाशनम् ॥ ८.९८ अन्यद्रोहिषकं दीर्घं दृढकाण्डो दृढच्छदम् । द्राघिष्ठं दीर्घनालश्च तिक्तसारश्च कुत्सितम् ॥ ८.९९ दीर्घरोहिषकं तिक्तं कटूष्णं कफवातजित् । भूतग्रहविषघ्नश्च व्रणक्षतविरोपणम् ॥ ८.१०० नालो नडो नलश्चैव कुक्षिरन्ध्रोऽथ कीचकः । वंशान्तरश्च धमनः शून्यमध्यो विभीषणः ॥ ८.१०१ छिद्रान्तो मृदुपत्त्रश्च रन्ध्रपत्त्रो मृदुच्छदः । नालवंशः पोटगल इत्यस्याह्वास्त्रिपञ्चधा ॥ ८.१०२ नलः शीतकषायश्च मधुरो रुचिकारकः । रक्तपित्तप्रशमनो दीपनो वीर्यवृद्धिदः ॥ ८.१०३ अन्यो महानलो वन्यो देवनलो नलोत्तमः । स्थूलनालः स्थूलदण्डः सुरनालः सुरद्रुमः ॥ ८.१०४ देवनालोऽतिमधुरो वृष्य ईषत्कषायकः । नलः स्यादधिको वीर्ये शस्यते रसकर्मणि ॥ ८.१०५ स्यान्नीलदूर्वा हरिता च शाम्भवी श्यामा च शान्ता शतपर्विकामृता । पूता शतग्रन्थिरनुष्णवल्लिका शिवा शिवेष्टापि च मङ्गला जया ॥ ८.१०६ सुभगा भूतहन्त्री च शतमूला महौषधी । अमृता विजया गौरी शान्ता स्यादेकविंशतिः ॥ ८.१०७ नीलदूर्वा तु मधुरा तिक्ता शिशिररोचनी । रक्तपित्तातिसारघ्नी कफवातज्वरापहा ॥ ८.१०८ स्याद्गोलोमी श्वेतदूर्वा सिताख्या चण्डा भद्रा भार्गवी दुर्मरा च । गौरी विघ्नेशानकान्ताप्यनन्ता श्वेता दिव्या श्वेतकाण्डा प्रचण्डा ॥ ८.१०९ सहस्रवीर्या च सहस्रकाण्डा सहस्रपर्वा सुरवल्लभा च । शुभा सुपर्वा च सितच्छदा च स्वच्छा च कच्छान्तरुहाब्धिहस्ता ॥ ८.११० श्वेतदूर्वातिशिशिरा मधुरा वान्तिपित्तजित् । आमातिसारकासघ्नी रुच्या दाहतृषापहा ॥ ८.१११ मालादूर्वा वल्लिदूर्वालिदूर्वा मालाग्रन्थिर्ग्रन्थिला ग्रन्थिदूर्वा । मूलग्रन्थिर्वल्लरी ग्रन्थिमूला रोहत्पर्वा पर्ववल्ली सिताख्या । वल्लिदूर्वा सुमधुरा तिक्ता च शिशिरा च सा । पित्तदोषप्रशमनी कफवान्तितृषापहा ॥ ८.११२ गण्डाली स्याद्गण्डदूर्वातितीव्रा मत्स्याक्षी स्याद्वारुणी मीननेत्रा । श्यामग्रन्थिः ग्रन्थिला ग्रन्थिपर्णी सूचीपत्त्रा श्यामकाण्डा जलस्था ॥ ८.११३ शकुलाक्षी कलाया च चित्रा पञ्चदशाह्वया ॥ ८.११४ गण्डदूर्वा तु मधुरा वातपित्तज्वरापहा । शिशिरा द्वंद्वदोषघ्नी भ्रमतृष्णाश्रमापहा ॥ ८.११५ दूर्वाः कषाया मधुराश्च शीताः पित्तात्तृषारोचकवान्तिहन्त्र्यः । सदाहमूर्च्छाग्रहभूतशान्तिश्लेष्मश्रमध्वंसनतृप्तिदाश्च ॥ ८.११६ कुन्दुरुः कन्दुरो रुण्डी दीर्घपत्त्रः खरच्छदः । रसाभः क्षेत्रसम्भूतः सुतृष्णो मृगवल्लभः ॥ ८.११७ गौल्यं कुन्दुरुमूलं च शीतं पित्तातिसारनुत् । प्रशस्तं शोधनानां च बलपुष्टिविवर्धनम् ॥ ८.११८ भूतृणो रोहिणो भूतिर्भूतिकोऽथ कुटुम्बकः । मालातृणं सुमाली च छत्त्रोऽतिछत्त्रकस्तथा ॥ ८.११९ गुह्यबीजः सुगन्धश्च गुलालः पुंस्त्वविग्रहः । बधिरश्चातिगन्धश्च शृङ्गरोहः रसेन्दुकः ॥ ८.१२० भूतृणं कटुतिक्तं च वातसंतापनाशनम् । हन्ति भूतग्रहावेशान् विषदोषांश्च दारुणान् ॥ ८.१२१ सुगन्धभूतृणश्चान्यः सुरसः सुरभिस्तथा । गन्धतृणः सुगन्धश्च मुखवासः षडाह्वयः ॥ ८.१२२ गन्धतृणं सुगन्धि स्यादीषत्तिक्तं रसायनम् । स्निग्धं मधुरशीतं च कफपित्तश्रमापहम् ॥ ८.१२३ उखलो भूरिपत्त्रश्च सुतृणश्च तृणोत्तमः । उखलो बलदो रुच्यः पशूनां सर्वदा हितः ॥ ८.१२४ इक्षुदर्भा सुदर्भा च पत्त्रालुस्तृणपत्त्रिका ॥ ८.१२५ इक्षुदर्भा सुमधुरा स्निग्धा चेषत्कषायका । कफपित्तहरा रुच्या लघुः संतर्पणी स्मृता ॥ ८.१२६ गोमूत्रिका रक्ततृणा क्षेत्रजा कृष्णभूमिजा । गोमूत्रिका तु मधुरा वृष्या गोदुग्धदायिनी ॥ ८.१२७ शिल्पिका शिल्पिनी शीता क्षेत्रजा च मृदुच्छदा । शिल्पिका मधुरा शीता तद्बीजं बलवृष्यदम् ॥ ८.१२८ निःश्रेणिका श्रेणिका च नीरसा वनवल्लरी । निःश्रेणिका नीरसोष्णा पशूनामबलप्रदा ॥ ८.१२९ गर्मोटिका सुनीला च जरडी च जलाश्रया ॥ ८.१३० जरडी मधुरा शीता सारणी दाहहारिणी । रक्तदोषहरा रुच्या पशूनां दुग्धदायिनी ॥ ८.१३१ मज्जरः पवनः प्रोक्तः सुतृणः स्निग्धपत्त्रकः । मृदुग्रन्थिश्च मधुरो धेनुदुग्धकरश्च सः ॥ ८.१३२ तृणाढ्यं पर्वततृणं पत्त्राढ्यं च मृगप्रियम् । बलपुष्टिकरं रुच्यं पशूनां सर्वदा हितम् ॥ ८.१३३ वंशपत्त्री वंशदला जीरिका जीर्णपत्त्रिका । वंशपत्त्री सुमधुरा शिशिरा पित्तनाशनी । रक्तदोषहरा रुच्या पशूनां दुग्धदायिनी ॥ ८.१३४ मन्थानकस्तु हरितो दृढमूलस्तृणाधिपः । स्निग्धो धेनुप्रियो दोग्धा मधुरो बहुवीर्यकः ॥ ८.१३५ पल्लिवाहो दीर्घतृणः सुपत्त्रस्ताम्रवर्णकः । अदृढः शाकपत्त्रादिः पशूनामबलप्रदः ॥ ८.१३६ लवणतृणं लोणतृणं तृणाम्लं पटुतृणकमम्लकाण्डं च । कटुतृणकं क्षाराम्लं कषायस्तन्यमश्ववृद्धिकरम् ॥ ८.१३७ पण्यान्धः कङ्गुनीपत्त्रः पण्यान्धा पणधा च सा ॥ ८.१३८ पण्यान्धा समवीर्या स्यात्तिक्ता क्षारा च सारिणी । तत्कालशस्त्रघातस्य व्रणसंरोपणी परा ॥ ८.१३९ दीर्घा मध्या तथा ह्रस्वा पण्यान्धा त्रिविधा स्मृता । रसवीर्यविपाके च मध्यमा गुणदायिका ॥ ८.१४० गुण्डस्तु काण्डगुण्डः स्याद्दीर्घकाण्डस्त्रिकोणकः । छत्त्रगुच्छोऽसिपत्त्रश्च नीलपत्त्रस्त्रिधारकः ॥ ८.१४१ वृत्तगुण्डोऽपरो वृत्तो दीर्घनालो जलाश्रयः । तत्र स्थूलो लघुश्चान्यस्त्रिधायं द्वादशाभिधः ॥ ८.१४२ गुण्डास्तु मधुराः शीताः कफपित्तातिसारहाः । दाहरक्तहरास्तेषां मध्ये स्थूलतरोऽधिकः ॥ ८.१४३ गुण्डकन्दः कसेरुः स्यात्क्षुद्रमुस्ता कसेरुका । शूकरेष्टः सुगन्धिश्च सुकन्दो गन्धकन्दकः ॥ ८.१४४ कसेरुकः कषायोऽल्पमधुरोऽतिखरस्तथा । रक्तपित्तप्रशमनः शीतो दाहश्रमापहः ॥ ८.१४५ चणिका दुग्धदा गौल्या सुनीला क्षेत्रजा हिमा । वृष्या बल्यातिमधुरा बीजैः पशुहिता तृणैः ॥ ८.१४६ गुण्डासिनी तु गुण्डा गुण्डाला गुच्छमूलका चिपिटा । तृणपत्त्री जलवासा पृथुला सुविष्टरा च नवाह्वा ॥ ८.१४७ गुण्डासिनी कटुः स्वादे पित्तदाहश्रमापहा । तिक्तोष्णा श्वयथुघ्नी च व्रणदोषनिबर्हणी ॥ ८.१४८ शूली तु शूलपत्त्री स्यादशाखा धूम्रमूलिका । जलाश्रया मृदुलता पिच्छिला महिषीप्रिया ॥ ८.१४९ शूली तु पिच्छिला चोष्णा गुरुर्गौल्या बलप्रदा । पित्तदाहहरा रुच्या दुग्धवृद्धिप्रदायिका ॥ ८.१५० परिपेल्लं प्लवं धान्यं गोपुटं स्यात्कुटन्नटम् । सितपुष्पं दासपुरं गोनर्दं जीर्णबुध्नकम् ॥ ८.१५१ परिपेल्लं कटूष्णं च कफमारुतनाशनम् । व्रणदाहामशूलघ्नं रक्तदोषहरं परम् ॥ ८.१५२ हिज्जलोऽथ नदीकान्तो जलजो दीर्घपत्त्रकः । नदीजो निचुलो रक्तः कार्मुकः कथितश्च सः ॥ ८.१५३ हिज्जलः कटुरुष्णश्च पवित्रो भूतनाशनः । वातामयहरो नानाग्रहसंचारदोषजित् ॥ ८.१५४ शैवालं जलनीली स्यात्शैवलं जलजं च तत् । शैवालं शीतलं स्निग्धं संतापव्रणनाशनम् ॥ ८.१५५ इत्थं नानाकण्टकिविटपिप्रस्तावव्याख्यातैरण्डादिकतृणविस्ताराढ्यम् । वर्गं विद्वान् वैद्यकविषयप्रावीण्यज्ञेयं पण्यारण्यकगुणमीयाद्वैद्यः ॥ ८.१५६ दुर्वारां विकृतिं स्वसेवनविदां भिन्दन्ति ये भूयसा दुर्वाहाश्च हठेन कण्टकितया सूक्ष्माश्च ये केचन । तेषामेष महागमान्तरभुवामारण्यकानां किल क्रूरातङ्कभयार्तनिर्वृतिकरो वर्गः सतां संमतः ॥ ८.१५७ द्विजानां यो राजा जयति रचयन्नोषधिगणं प्रतीतोऽयं नॄणाममृतकरतां धारयति च । अमुष्यायं वर्गो नृहरिकृतिनः काङ्क्षति कृतौ स्थितिं शाल्मल्यादिर्वसुभिरभिधाशेखरमणौ ॥ ८.१५८ राजनिघण्टु, ড়्रभद्रादिवर्ग प्रभद्रः पञ्चधा प्रोक्तः काश्मर्यो लघुपूर्वकः । द्विरग्निमन्थः श्योनाकद्वितयं चाजशृङ्गिका ॥ ९.१ काश्मर्याश्मन्तकश्चाथ कर्णिकारद्वयं तथा । वृश्चिकाली च कुटजस्तद्बीजं च शिरीषकः ॥ ९.२ करञ्जः षड्विधोऽङ्कोलो नीलः सर्जाश्वकर्णकौ । तालः श्रीतालहिन्तालमाडास्तूलस्तमालकः ॥ ९.३ चतुर्विधः कदम्बोऽथ वानीरः कुम्भिवेतसः । धवश्च धन्वनो भूर्जस्तिनिशश्च ततोऽर्जुनः ॥ ९.४ हरिद्रुदग्धाशाखोटाः शाकोऽथो शिंशपात्रयम् । असनत्रयं च वरुणः पुत्रजीवश्च पिण्डिका ॥ ९.५ कारस्करोऽथ कटभ्यौ क्षवको देवसर्षपः । डहुर्विकङ्कतश्चेति स्वराब्धिगणिताः क्रमात् ॥ ९.६ अथ निगदितः प्रभद्रः पिचुमन्दः पारिभद्रको निम्बः । काकफलः कीरेष्टो नेतारिष्टश्च सर्वतोभद्रः ॥ ९.७ धमनो विशीर्णपर्णः पवनेष्टः पीतसारकः शीतः । वरतिक्तोऽरिष्टफलो ज्येष्ठामालकश्च हिङ्गुनिर्यासः ॥ ९.८ छर्दनश्चाग्निधमनो ज्ञेया नाम्नां तु विंशतिः ॥ ९.९ प्रभद्रकः प्रभवति शीततिक्तकः कफव्रणकृमिवमिशोफशान्तये । बलासभिद्बहुविषपित्तदोषजिद्विशेषतो हृदयविदाहशान्तिकृत् ॥ ९.१० महानिम्बो मदोद्रेकः कार्मुकः केशमुष्टिकः । काकाण्डो रम्यकोऽक्षीरो महातिक्तो हिमद्रुमः ॥ ९.११ महानिम्बस्तु शिशिरः कषायः कटुतिक्तकः । अस्रदाहबलासघ्नो विषमज्वरनाशनः ॥ ९.१२ कैडर्योऽन्यो महानिम्बो रामणो रमणस्तथा । गिरिनिम्बो महारिष्टः शुक्लशालः कफाह्वयः ॥ ९.१३ कैडर्यः कटुकस्तिक्तः कषायः शीतलो लघुः । संतापशोषकुष्ठास्रकृमिभूतविषापहः ॥ ९.१४ भूनिम्बो नार्यतिक्तः स्यात्कैरातो रामसेनकः । कैराततिक्तको हैमः काण्डतिक्तः किरातकः ॥ ९.१५ भूनिम्बो वातलस्तिक्तः कफपित्तज्वरापहः । व्रणसंरोपणः पथ्यः कुष्ठकण्डूतिशोफनुत् ॥ ९.१६ नेपालनिम्बो नैपालस्तृणनिम्बो ज्वरान्तकः । नाडीतिक्तोऽर्धतिक्तश्च निद्रारिः संनिपातहा ॥ ९.१७ नेपालनिम्बः शीतोष्णो योगवाही लघुस्तथा । तिक्तोऽतिकफपित्तास्रशोफतृष्णाज्वरापहः ॥ ९.१८ कण्डूलः कृष्णगर्भश्च सोमवल्कप्रचेतसी । भद्रावती महाकुम्भी कैडर्यो रामसेनकः ॥ ९.१९ कुमुदा चोग्रगन्धश्च भद्रा रञ्जनकस्तथा । कुम्भी च लघुकाश्मर्यः श्रीपर्णी च त्रिपञ्चधा ॥ ९.२० कट्फलः कटुरुष्णश्च कासश्वासज्वरापहः । उग्रदाहहरो रुच्यो मुखरोगशमप्रदः ॥ ९.२१ अग्निमन्थोऽग्निमथनः तर्कारी वैजयन्तिका । वह्निमन्थोऽरणी केतुः श्रीपर्णी कर्णिका जया । नादेयी विजयानन्ता नदी यावत्त्रयोदश ॥ ९.२२ तर्कारी कटुरुष्णा च तिक्तानिलकफापहा । शोफश्लेष्माग्निमान्द्यार्शोविड्बन्धाध्माननाशनी ॥ ९.२३ क्षुद्राग्निमन्थस्तपनो विजया गणिकारिका । अरणिर्लघुमन्थश्च तेजोवृक्षस्तनुत्वचा ॥ ९.२४ अग्निमन्थद्वयं चैव तुल्यं वीर्यरसादिषु । तत्प्रयोगानुसारेण योजयेत्स्वमनीषया ॥ ९.२५ श्योनाकः शुकनासश्च कट्वङ्गोऽथ कटंभरः । मयूरजङ्घोऽरलुकः प्रियजीवः कुटन्नटः ॥ ९.२६ श्योनाकः पृथुशिम्बोऽन्यो भल्लको दीर्घवृन्तकः । पोतवृक्षश्च टेण्टूको भूतसारो मुनिद्रुमः ॥ ९.२७ निःसारः फल्गुवृन्ताकः पूतिपत्त्रो वसन्तकः । मण्डूकपर्णः पीताङ्गो जम्बूकः पीतपादकः ॥ ९.२८ वातारिः पीतकः शोणः कुटनश्च विरेचनः । भ्रमरेष्टो बर्हिजङ्घो नेत्रनेत्रमिताभिधः ॥ ९.२९ श्योनाकयुगलं तिक्तं शीतलं च त्रिदोषजित् । पित्तश्लेष्मातिसारघ्नं संनिपातज्वरापहम् ॥ ९.३० टेण्टुफलं कटूष्णं च कफवातहरं लघु । दीपनं पाचनं हृद्यं रुचिकृल्लवणाम्लकम् ॥ ९.३१ अजशृङ्गी मेषशृङ्गी वर्तिका सर्पदंष्ट्रिका । चक्षुष्या तिक्तदुग्धा च पुत्रश्रेणी विषाणिका ॥ ९.३२ अजशृङ्गी कटुस्तिक्ता कफार्शःशूलशोफजित् । चक्षुष्या श्वासहृद्रोगविषकासातिकुष्ठजित् ॥ ९.३३ अजशृङ्गीफलं तिक्तं कटूष्णं कफवातजित् । जठरानलकृथृद्यं रुचिरं लवणाम्लकम् ॥ ९.३४ स्यात्काश्मर्यः काश्मरी कृष्णवृन्ता हीरा भद्रा सर्वतोभद्रिका च । श्रीपर्णी स्यात्सिन्धुपर्णी सुभद्रा कम्भारी सा कट्फला भद्रपर्णी ॥ ९.३५ कुमुदा च गोपभद्रा विदारिणी क्षीरिणी महाभद्रा । मधुपर्णी स्वभद्रा कृष्णा श्वेता च रोहिणी गृष्टिः ॥ ९.३६ स्थूलत्वचा मधुमती सुफला मेदिनी महाकुमुदा । सुदृढत्वचा च कथिता विज्ञेयोनत्रिंशतिर्नाम्नाम् ॥ ९.३७ काश्मरी कटुका तिक्ता गुरूष्णा कफशोफनुत् । त्रिदोषविषदाहार्तिज्वरतृष्णास्रदोषजित् ॥ ९.३८ अश्मन्तकश्चेन्दुकश्च कुद्दालश्चाम्लपत्त्रकः । श्लक्ष्णत्वक्पीलुपत्त्रश्च स्मृतो यमलपत्त्रकः ॥ ९.३९ अश्मान्तकेन्दुशफरी शिलान्तश्चाम्बुदः स्मृतः । पाषाणान्तक इत्युक्तो वह्निचन्द्रमिताह्वयः ॥ ९.४० अश्मन्तकः स्यान्मधुरः कषायः सुशीतलः पित्तहरः प्रमेहजित् । विदाहतृष्णाविषमज्वरापहो विषार्तिविच्छर्दिहरश्च भूतजित् ॥ ९.४१ अथ भवति कर्णिकारो राजतरुः प्रग्रहश्च कृतमालः । सुफलश्च परिव्याधो व्याधिरिपुः पङ्क्तिबीजको वसुसंज्ञः ॥ ९.४२ कर्णिकारो रसे तिक्तः कटूष्णः कफशूलहृत् । उदरकृमिमेहघ्नो व्रणगुल्मनिवारणः ॥ ९.४३ आरग्वधोऽन्यो मन्थानो रोचनश्चतुरङ्गुलः । आरेवतो दीर्घफलो व्याधिघातो नृपद्रुमः ॥ ९.४४ हेमपुष्पो राजतरुः कण्डूघ्नश्च ज्वरान्तकः । अरुजः स्वर्णपुष्पश्च स्वर्णद्रुः कुष्ठसूदनः ॥ ९.४५ कर्णाभरणकः प्रोक्तो महाराजद्रुमः स्मृतः । कर्णिकारो महादिः स्यात्प्रोक्तश्चैकोनविंशतिः ॥ ९.४६ आरग्वधोऽतिमधुरः शीतः शूलापहारकः । ज्वरकण्डूकुष्ठमेहकफविष्टम्भनाशनः ॥ ९.४७ वृश्चिकाली विषाणी च विषघ्नी नेत्ररोगहा । उष्ट्रिकाप्यलिपर्णी च दक्षिणावर्त्तकी तथा ॥ ९.४८ कलिकाप्यागमावर्त्ता देवलाङ्गुलिका तथा । करभा भूरिदुग्धा च कर्कशा चामरा च सा ॥ ९.४९ स्वर्णपुष्पा युग्मफला तथा क्षीरविषाणिका । प्रोक्ता भासुरपुष्पा च वसुचन्द्रसमाह्वया ॥ ९.५० वृश्चिकाली कटुस्तिक्ता सोष्णा हृद्वक्त्रशुद्धिकृत् । रक्तपित्तहरा बल्या विबन्धारोचकापहा ॥ ९.५१ कुटजः कौटजः शक्रो वत्सको गिरिमल्लिका । कलिङ्गो मल्लिकापुष्पः प्रावृष्यः शक्रपादपः ॥ ९.५२ वरतिक्तो यवफलः संग्राही पाण्डुरद्रुमः । प्रावृषेण्यो महागन्धः स्यात्पञ्चदशधाभिधः ॥ ९.५३ कुटजः कटुतिक्तोष्णः कषायश्चातिसारजित् । तत्रासितोऽस्रपित्तघ्नस्त्वग्दोषार्शोनिकृन्तनः ॥ ९.५४ इन्द्रयवा तु शक्राह्वा शक्रबीजानि वत्सकः । तथा वत्सकबीजानि भद्रजा कुटजाफलम् ॥ ९.५५ ज्ञेया भद्रयवा चैव बीजान्ता कुटजाभिधा । तथा कलिङ्गबीजानि पर्यायैर्दशधाभिधा ॥ ९.५६ इन्द्रयवा कटुस्तिक्ता शीता कफवातरक्तपित्तहरा । दाहातिसारशमनो नानाज्वरदोषशूलमूलघ्नी ॥ ९.५७ शिरीषः शीतपुष्पश्च भण्डिको मृदुपुष्पकः । शुकेष्टो बर्हिपुष्पश्च विषहन्ता सुपुष्पकः ॥ ९.५८ उद्दानकः शुकतरुर्ज्ञेयो लोमशपुष्पकः । कपीतनः कलिङ्गश्च श्यामलः शङ्खिनीफलः । मधुपुष्पस्तथा वृत्तपुष्पः सप्तदशाह्वयः ॥ ९.५९ शिरीषः कटुकः शीतो विषवातहरः परः । पामासृक्कुष्ठकण्डूतित्वग्दोषस्य विनाशनः ॥ ९.६० करञ्जो नक्तमालश्च पूतिकश्चिरबिल्वकः । पूतिपर्णो वृद्धफलो रोचनश्च प्रकीर्यकः ॥ ९.६१ करञ्जः कटुरुष्णश्च चक्षुष्यो वातनाशनः । तस्य स्नेहोऽतिस्निग्धश्च वातघ्नः स्थिरदीप्तिदः ॥ ९.६२ अन्यो घृतकरञ्जः स्यात्प्रकीर्यो घृतपर्णकः । स्निग्धपत्रस्तपस्वी च विषारिश्च विरोचनः ॥ ९.६३ घृतकरञ्जः कटूष्णो वातहृद्व्रणनाशनः । सर्वत्वग्दोषशमनो विषस्पर्शविनाशनः ॥ ९.६४ ज्ञेयो महाकरञ्जोऽन्यः षड्ग्रन्थो हस्तिचारिणी । उदकीर्या विषघ्नी च काकघ्नी मदहस्तिनी । अङ्गारवल्ली शार्ङ्गेष्टा मधुसत्तावमायिनी ॥ ९.६५ हस्तिरोहणकश्चैव ज्ञेयो हस्तिकरञ्जकः । सुमनाः काकभाण्डी च मदमत्तश्च षोडश ॥ ९.६६ महाकरञ्जस्तीक्ष्णोष्णः कटुको विषनाशनः । कण्डूविचर्चिकाकुष्ठत्वग्दोषव्रणनाशनः ॥ ९.६७ प्रकीर्यो रजनीपुष्पः सुमनाः पूतिकर्णिकः । पूतिकरञ्जः कैडर्यः कलिमालश्च सप्तधा ॥ ९.६८ अन्यो गुच्छकरञ्जः स्निग्धदलो गुच्छपुच्छको नन्दी । गुच्छी च मातृनन्दी सानन्दो दन्तधावनो वसवः ॥ ९.६९ करञ्जः कटुतिक्तोष्णो विषवातार्तिकृन्तनः । कण्डूविचर्चिकाकुष्ठस्पर्शत्वग्दोषनाशनः ॥ ९.७० रीठाकरञ्जकस्त्वन्यो गुच्छलो गुच्छपुष्पकः । रीठा गुच्छफलोऽरिष्टो मङ्गल्यः कुम्भबीजकः । प्रकीर्यः सोमवल्कश्च फेनिलो रुद्रसंज्ञकः ॥ ९.७१ रीठाकरञ्जस्तिक्तोष्णः कटुः स्निग्धश्च वातजित् । कफघ्नः कुष्ठकण्डूतिविषविस्फोटनाशनः ॥ ९.७२ अङ्कोलः कोठरो रेची गूढपत्रो निकोचकः । गुप्तस्नेहः पीतसारो मदनो गूढमल्लिका ॥ ९.७३ पीतस्ताम्रफलो ज्ञेयो दीर्घकालो गुणाढ्यकः । कोलः कोलम्बकर्णश्च गन्धपुष्पश्च रोचनः । विज्ञानतैलगर्भश्च स्मृतिसंख्याभिधा स्मृतः ॥ ९.७४ अङ्कोलः कटुकः स्निग्धो विषलूतादिदोषनुत् । कफानिलहरः सूतशुद्धिकृत्रेचनीयकः ॥ ९.७५ नीलस्तु नीलवृक्षो वातारिः शोफनाशनो नखनामा । नखवृक्षश्च नखालुर्नखप्रियो दिग्गजेन्द्रमितसंज्ञः ॥ ९.७६ नीलवृक्षस्तु कटुकः कषायोष्णो लघुस्तथा । वातामयप्रशमनो नानाश्वयथुनाशनः ॥ ९.७७ सर्जः सर्जरसः शालः कालकुटो रजोद्भवः । वल्लीवृक्षश्चीरपर्णो रालः कार्श्योऽजकर्णकः ॥ ९.७८ वस्तकर्णः कषायी च ललनो गन्धवृक्षकः । वंशश्च शालनिर्यासो दिव्यसारः सुरेष्टकः । शूरोऽग्निवल्लभश्चैव यक्षधूपः सुसिद्धकः ॥ ९.७९ सर्जस्तु कटुतिक्तोष्णो हिमः स्निग्धोऽतिसारजित् । पित्तास्रदोषकुष्ठघ्नः कण्डूविस्फोटवातजित् ॥ ९.८० जरणद्रुमोऽश्वकर्णस्तार्क्ष्यप्रसवश्च शस्यसंवरणः । धन्यश्च दीर्घपर्णः कुशिकतरुः कौशिकश्चापि ॥ ९.८१ अश्वकर्णः कटुस्तिक्तः स्निग्धः पित्तास्रनाशनः । ज्वरविस्फोटकण्डूघ्नः शिरोदोषार्तिकृन्तनः ॥ ९.८२ तालस्तालद्रुमः पत्री दीर्घस्कन्धो ध्वजद्रुमः । तृणराजो मधुरसो मदाढ्यो दीर्घपादपः ॥ ९.८३ चिरायुस्तरुराजश्च गजभक्ष्यो दृढच्छदः । दीर्घपत्रो गुच्छपत्रोऽप्यासवद्रुश्च षोडश ॥ ९.८४ तालश्च मधुरः शीतपित्तदाहश्रमापहः । सरश्च कफपित्तघ्नो मदकृद्दाहशोषनुत् ॥ ९.८५ श्रीतालो मधुतालश्च लक्ष्मीतालो मृदुच्छदः । विशालपत्रो लेखार्हो मसीलेख्यदलस्तथा । शिरालपत्रकश्चैव याम्योद्भूतो नवाह्वयः ॥ ९.८६ श्रीतालो मधुरोऽत्यन्तमीषच्चैव कषायकः । पित्तजित्कफकारी च वातमीषत्प्रकोपयेत् ॥ ९.८७ हिन्तालः स्थूलतालश्च वल्कपत्रो बृहद्दलः । गर्भस्रावी लतातालो भीषणो बहुकण्टकः ॥ ९.८८ स्थिरपत्रो द्विधालेख्यः शिरापत्रः स्थिराङ्घ्रिपः । अम्लसारो बृहत्तालः स्याच्चतुर्दशधाभिधः ॥ ९.८९ हिन्तालो मधुराम्लश्च कफकृत्पित्तदाहनुत् । श्रमतृष्णापहारी च शिशिरो वातदोषनुत् ॥ ९.९० माडो माडद्रुमो दीर्घो ध्वजवृक्षो वितानकः । मद्यद्रुमो मोहकारी मदद्रुरृजुरङ्कधा ॥ ९.९१ माडस्तु शिशिरो रुच्यः कषायः पित्तदाहकृत् । तृष्णापहो मरुत्कारी श्रमहृत्श्लेष्मकारकः ॥ ९.९२ तूलं तूदं ब्रह्मकाष्ठं ब्राह्मणेष्टं च यूपकम् । ब्रह्मदारु सुपुष्पं च सुरूपं नीलवृन्तकम् । क्रमुकं विप्रकाष्ठं च मृदुसारं द्विभूमितम् ॥ ९.९३ तूलं तु मधुराम्लं स्यात्वातपित्तहरं सरम् । दाहप्रशमनं वृष्यं कषायं कफनाशनम् ॥ ९.९४ तमालो नीलतालः स्यात्कालस्कन्धस्तमालकः । नीलध्वजश्च तापिञ्छः कालतालो महाबलः ॥ ९.९५ तमालो मधुरो बल्यो वृष्यश्च शिशिरो गुरुः । कफपित्ततृषादाहश्रमभ्रान्तिकरः परः ॥ ९.९६ कदम्बो वृत्तपुष्पश्च सुरभिर्ललनाप्रियः । कादम्बर्यः सिन्धुपुष्पो मदाढ्यः कर्णपूरकः ॥ ९.९७ कदम्बस्तिक्तकटुकः कषायो वातनाशनः । शीतलः कफपित्तार्तिनाशनः शुक्रवर्धनः ॥ ९.९८ धाराकदम्बः प्रावृष्यः पुलकी भृङ्गवल्लभः । मेघागमप्रियो नीपः प्रावृषेण्यः कदम्बकः ॥ ९.९९ धूलीकदम्बः क्रमुकप्रसूनः परागपुष्पो बलभद्रसंज्ञकः । वसन्तपुष्पो मकरन्दवासो भृङ्गप्रियो रेणुकदम्बकोऽष्टौ ॥ ९.१०० भूमीकदम्बो भूनिम्बो भूमिजो भृङ्गवल्लभः । लघुपुष्पो वृत्तपुष्पो विषघ्नो व्रणहारकः ॥ ९.१०१ त्रिकदम्बाः कटुर्वर्ण्या विषशोफहरा हिमाः । कषायाः पित्तलास्तिक्ता वीर्यवृद्धिकराः पराः ॥ ९.१०२ वानीरो वृत्तपुष्पश्च शाखालो जलवेतसः । व्याधिघातः परिव्याधो नादेयो जलसम्भवः ॥ ९.१०३ वानीरस्तिक्तशिशिरो रक्षोघ्नो व्रणशोधनः । पित्तास्रकफदोषघ्नः संग्राही च कषायकः ॥ ९.१०४ कुम्भी रोमालुविटपी रोमशः पर्पटद्रुमः । कुम्भी कटुः कषायोष्णो ग्राही वातकफापहः ॥ ९.१०५ वेतसो निचुलो ज्ञेयो वञ्जुलो दीर्घपत्रकः । कलनो मञ्जरीनम्रः सुषेणो गन्धपुष्पकः ॥ ९.१०६ वेतसः कटुकः स्वादुः शीतो भूतविनाशनः । पित्तप्रकोपणो रुच्यो विज्ञेयो दीपनः परः । रक्तपित्तोद्भवं रोगं कुष्ठदोषं च नाशयेत् ॥ ९.१०७ धवो दृढतरुर्गौरः कषायो मधुरत्वचः । शुक्लवृक्षः पाण्डुतरुर्धवलः पाण्डुरो नव ॥ ९.१०८ धवः कषायः कटुकः कफघ्नोऽनिलनाशनः । पित्तप्रकोपणो रुच्यो विज्ञेयो दीपनः परः ॥ ९.१०९ धन्वनो रक्तकुसुमो धनुवृक्षो महाबलः । रुजापहः पिच्छलको रूक्षः स्वादुफलश्च सः ॥ ९.११० धन्वनः कटुकोष्णश्च कषायः कफनाशनः । दाहशोषकरो ग्राही कण्ठामयशमप्रदः ॥ ९.१११ भूर्जो वल्कद्रुमो भुर्जः सुचर्मा भूर्जपत्रकः । चित्रत्वग्बिन्दुपत्रश्च रक्षापत्रो विचित्रकः । भूतघ्नो मृदुपत्रश्च शैलेन्द्रस्थो द्विभूमितः ॥ ९.११२ भूर्जः कटुकषायोष्णो भूतरक्षाकरः परः । त्रिदोषशमनः पथ्यो दुष्टकौटिल्यनाशनः ॥ ९.११३ तिनिशः स्यन्दनश्चक्री शताङ्गः शकटो रथः । रथिको भस्मगर्भश्च मेषी जलधरो दश ॥ ९.११४ तिनिशस्तु कषायोष्णः कफरक्तातिसारजित् । ग्राहको दाहजननो वातामयहरः परः ॥ ९.११५ अर्जुनः शम्बरः पार्थश्चित्रयोधी धनंजयः । वैरान्तकः किरीटी च गाण्डीवी शिवमल्लकः ॥ ९.११६ सव्यसाची नदीसर्जः कर्णारिः कुरुवीरकः । कौन्तेय इन्द्रसूनुश्च वीरद्रुः कृष्णसारथिः । पृथाजः फाल्गुनो धन्वी ककुभश्चैकविंशतिः ॥ ९.११७ अर्जुनस्तु कषायोष्णः कफघ्नो व्रणनाशनः । पित्तश्रमतृषार्तिघ्नो मारुतामयकोपनः ॥ ९.११८ हरिद्रुः पीतदारुः स्यात्पीतकाष्ठश्च पीतकः । कदम्बकः सुपुष्पश्च सुराह्वः पीतकद्रुमः ॥ ९.११९ हरिद्रुः शीतलस्तिक्तो मङ्गल्यः पित्तवान्तिजित् । अङ्गकान्तिकरो बल्यो नानात्वग्दोषनाशनः ॥ ९.१२० दग्धा दग्धरुहा प्रोक्ता दग्धिका च स्थलेरुहा । रोमशा कर्कशदला भस्मरोहा सुदग्धिका ॥ ९.१२१ दग्धा कटुकषायोष्णा कफवातनिकृन्तनी । पित्तप्रकोपणी चैव जठरानलदीपनी ॥ ९.१२२ शाखोटः स्याद्भूतवृक्षो गवाक्षी यूकावासो भूर्जपत्रश्च पीतः । कौशिक्योऽजक्षीरनाशश्च सूक्तस्तिक्तोष्णोऽयं पित्तकृद्वातहारी ॥ ९.१२३ शाकः क्रकचपत्रः स्यात्खरपत्रोऽतिपत्रकः । महीसहः श्रेष्टकाष्ठः स्थिरसारो गृहद्रुमः ॥ ९.१२४ शाकस्तु सारकः प्रोक्तः पित्तदाहश्रमापहः । कफघ्नं मधुरं रुच्यं कषायं शाकवल्कलम् ॥ ९.१२५ शिंशपा तु महाश्यामा कृष्णसारा च धूम्रिका । तीक्ष्णसारा च धीरा च कपिला कृष्णशिंशपा ॥ ९.१२६ श्यामादिशिंशपा तिक्ता कटूष्णा कफवातनुत् । नष्टाजीर्णहरा दीप्या शोफातीसारहारिणी ॥ ९.१२७ शिंशपान्या श्वेतपत्रा सिताह्वादिश्च शिंशपा । श्वेतादिशिंशपा तिक्ता शिशिरा पित्तदाहनुत् ॥ ९.१२८ कपिला शिंशपा चान्या पीता कपिलशिंशपा । सारिणी कपिलाक्षी च भस्मगर्भा कुशिंशपा ॥ ९.१२९ कपिला शिंशपा तिक्ता शीतवीर्या श्रमापहा । वातपित्तज्वरघ्नी च छर्दिहिक्काविनाशिनी ॥ ९.१३० शिंशपात्रितयं वर्ण्यं हिमशोफविसर्पजित् । पित्तदाहप्रशमनं बल्यं रुचिकरं परम् ॥ ९.१३१ असनस्तु महासर्जः सौरिर्बन्धूकपुष्पकः । प्रियको बीजवृक्षश्च नीलकः प्रियशालकः ॥ ९.१३२ असनः कटुरुष्णश्च तिक्तो वातार्तिदोषनुत् । सारको गलदोषघ्नो रक्तमण्डलनाशनः ॥ ९.१३३ द्वितीयो नीलबीजः स्यान्नीलपत्रः सुनीलकः । नीलद्रुमो नीलसारो नीलनिर्यासको रसैः ॥ ९.१३४ बीजवृक्षौ कटू शीतौ कषायौ कुष्ठनाशनौ । सारकौ कण्डुदद्रुघ्नौ श्रेष्ठस्तत्रासितस्तयोः ॥ ९.१३५ वरुणः श्वेतपुष्पश्च तिक्तशाकः कुमारकः । श्वेतद्रुमः साधुवृक्षः तमालो मारुतापहः ॥ ९.१३६ वरुणः कटुरुष्णश्च रक्तदोषहरः परः । शीर्षवातहरः स्निग्धो दीप्यो विद्रधिवातजित् ॥ ९.१३७ पुत्रजीवः पवित्रश्च गर्भदः सुतजीवकः । कुटजीवोऽपत्यजीवः सिद्धिदोऽपत्यजीवकः ॥ ९.१३८ पुत्रजीवो हिमो वृष्यः श्लेष्मदो गर्भजीवदः । चक्षुष्यः पित्तशमनो दाहतृष्णानिवारणः ॥ ९.१३९ महापिण्डीतरुः प्रोक्तः श्वेतपिण्डीतकश्च सः । करहाटः क्षुरश्चैव शस्त्रकोशतरुः सरः ॥ ९.१४० पिण्डीतरुः कषायोष्णस्त्रिदोषशमनोऽपि च । चर्मरोगापहश्चैव विशेषाद्रक्तदोषजित् ॥ ९.१४१ कारस्करस्तु किम्पाको विषतिन्दुर्विषद्रुमः । गरद्रुमो रम्यफलः कुपाकः कालकूटकः ॥ ९.१४२ कारस्करः कटूष्णश्च तिक्तः कुष्ठविनाशनः । वातामयास्रकण्डूतिकफामार्शोव्रणापहः ॥ ९.१४३ कटभी नाभिका शौण्डी पाटली किणिही तथा । मधुरेणुः क्षुद्रशामा कैडर्यः श्यामला नव ॥ ९.१४४ शितादिकटभी श्वेता किणिही गिरिकर्णिका । शिरीषपत्रा कालिन्दी शतपादी विषघ्निका । महाश्वेता महाशौण्डी महादिकटभी तथा ॥ ९.१४५ कटभी भवेत्कटूष्णा गुल्मविषाध्मानशूलदोषघ्नी । वातकफाजीर्णरुजाशमनी श्वेता च तत्र गुणयुक्ता ॥ ९.१४६ क्षवकः क्षुरकस्तीक्ष्णः क्रूरो भूताङ्कुशः क्षवः । राजोद्वेजनसंज्ञश्च भूतद्रावी ग्रहाह्वयः ॥ ९.१४७ भूताङ्कुशस्तीव्रगन्धः कषायोष्णः कटुस्तथा । भूतग्रहादिदोषघ्नः कफवातनिकृन्तनः ॥ ९.१४८ देवसर्षपकश्चाक्षो बदरो रक्तमूलकः । सुरसर्षपकश्चैन्द्रस्तथा सूक्ष्मदलः स्मृतः । सर्षपो निर्जरादिः स्यात्कुरराङ्घ्रिर्नवाभिधः ॥ ९.१४९ देवसर्षपनामा तु कटूष्णः कफनाशनः । जन्तुदोषहरो रुच्यो वक्त्रामयविशोधनः ॥ ९.१५० लकुचो लिकुचः शालः कषायी दृढवल्कलः । डहुः कार्श्यश्च शूरश्च स्थूलस्कन्धो नवाह्वयः ॥ ९.१५१ लकुचः स्वरसे तिक्तः कषायोष्णो लघुस्तथा । कफदोषहरो दाही मलसंग्रहदायकः ॥ ९.१५२ विकङ्कतो व्याघ्रपादो ग्रन्थिलः स्वादुकण्टकः । कण्ठपादो बहुफलो गोपघोण्टा स्रुवद्रुमः ॥ ९.१५३ मृदुफलो दन्तकाष्ठो यज्ञीयो ब्रह्मपादपः । पिण्डरोहिणकः पूतः किङ्किणी च त्रिपञ्चधा ॥ ९.१५४ विकङ्कतोऽम्लमधुरः पाकेऽतिमधुरो लघुः । दीपनः कामलास्रघ्नः पाचनः पित्तनाशनः ॥ ९.१५५ इत्थं वन्यमहीरुहाह्वयगुणाभिख्यानमुख्यानया भङ्ग्या भङ्गुरिताभिधान्तरमहाभोगश्रिया भास्वरम् । वैद्यो वै द्यतु वर्गमेनमखिलं विज्ञाय वैज्ञानिकः प्रज्ञालोकविजृम्भणेन सहसा स्वैरं गदानां गणम् ॥ ९.१५६ ये वृश्चन्ति नृणां गदान् गुरुतरानाक्रम्य वीर्यासिना ये स्थित्वापि वने गुणेन सरुजां स्वेनावनं तन्वते । तेषामेष महानसीममहिमा वन्यात्मनां वासभूर्वृक्षाणां भणितो भिषग्भिरसमो यो वृक्षवर्गाख्यया ॥ ९.१५७ यः काश्मीरकुलोज्ज्वलाम्बुजवनीहंसोऽपि संसेव्यते नित्योल्लासितनीलकण्ठमनसः प्रीत्याद्यभग्नश्रिया । तस्यायं नवमः कृतौ नरहरेर्वर्गः प्रभद्रादिको भद्रात्मन्यभिधानशेखरशिखाचूडामणौ संस्थितः ॥ ९.१५८ राजनिघण्टु, Kअरवीरादिवर्ग चतुर्धा करवीरोऽथ धत्तूरत्रितयं तथा । कोविदारोऽब्धिरर्कः स्यान्नमेरुः किंशुकस्तथा ॥ १०.१ पुन्नागस्तिलकोऽगस्त्यः पाटल्यौ च द्विधा स्मृते । अशोकश्चम्पको धन्वी केतकी द्विविधा तथा ॥ १०.२ सिन्दूरी च तथा जाती मुद्गरः शतपत्रिका । मल्लिका च चतुर्धा स्याद्वासन्ती नवमल्लिका ॥ १०.३ अतिमुक्तो द्विधा यूथी कुब्जको मुचकुन्दकः । करुणी माधवी चाथ गणिकारी च कुन्दकः ॥ १०.४ बककेविकबन्धूकास्त्रिसन्धिश्च जपा तथा । प्रोक्ता भ्रमरमारी च तरुण्यम्लानकस्तथा ॥ १०.५ किङ्किरातोऽथ बालाख्यो झिण्टिका चोष्ट्रकाण्डिका । तगरं दमनद्वन्द्वं तुलसी मरुवो द्विधा ॥ १०.६ अर्जकश्च चतुर्गङ्गा पत्री पाची च बालकः । बर्बरो मञ्चिकापत्रः प्रोक्ता चारामशीतला ॥ १०.७ अथ कमलपुण्डरीकाह्वयकोकनदानि पद्मिनी चैव । पद्माक्षं च मृणालं तत्कन्दः केसरश्च तथा ॥ १०.८ उत्पलकुमुदकुवलयमुत्पलिनी चाङ्कवसुमित्या । उत्तंसनाम्नि वर्गे द्रव्याण्यत्रोपदिश्यन्ते ॥ १०.९ करवीरो महावीरो हयमारोऽश्वमारकः । हयघ्नः प्रतिहासश्च शतकुन्दोऽश्वरोधकः ॥ १०.१० हयारिर्वीरकः कुन्दः शकुन्दः श्वेतपुष्पकः । अश्वान्तकस्तथाश्वघ्नो नखराह्वोऽश्वनाशकः ॥ १०.११ स्थलादिकुमुदः प्रोक्तो दिव्यपुष्पो हरप्रियः । गौरीपुष्पः सिद्धपुष्पो द्विकराह्वः प्रकीर्त्तितः ॥ १०.१२ करवीरः कटुस्तीक्ष्णः कुष्ठकण्डूतिनाशनः । व्रणार्तिविषविस्फोटशमनोऽश्वमतिप्रदः ॥ १०.१३ रक्तकरवीरकोऽन्यो रक्तप्रसवो गणेशकुसुमश्च । चण्डीकुसुमः क्रूरो भूतद्रावी रविप्रियो मुनिभिः ॥ १०.१४ रक्तस्तु करवीरः स्यात्कटुस्तीक्ष्णो विशोधकः । त्वग्दोषव्रणकण्डूतिकुष्ठहारी विषापहः ॥ १०.१५ पीतकरवीरकोऽन्यः पीतप्रसवः सुगन्धिकुसुमश्च । कृष्णस्तु कृष्णकुसुमश्चतुर्विधोऽयं गुणे तुल्यः ॥ १०.१६ धत्तूरः कितवो धूर्त्त उन्मत्तः कनकाह्वयः । शठो मातुलकः श्यामो मदनः शिवशेखरः ॥ १०.१७ खर्जूघ्नः काहलापुष्पः खलः कण्टफलस्तथा । मोहनः कलभोन्मत्तः शैवः सप्तदशाह्वयः ॥ १०.१८ धत्तूरः कटुरुष्णश्च कान्तिकारी व्रणार्तिनुत् । त्वग्दोषखर्जूकण्डूतिज्वरहारी भ्रमप्रदः ॥ १०.१९ कृष्णधत्तूरकः सिद्धः कनकः सचिवः शिवः । कृष्णपुष्पो विषारातिः क्रूरधूर्तश्च कीर्तितः ॥ १०.२० राजधत्तूरकश्चान्यो राजधूर्तो महाशठः । निस्त्रैणिपुष्पको भ्रान्तो राजस्वर्णः षडाह्वयः ॥ १०.२१ सितनीलकृष्णलोहितपीतप्रसवाश्च सन्ति धत्तूराः । सामान्यगुणोपेतास्तेषु गुणाढ्यस्तु कृष्णकुसुमः स्यात् ॥ १०.२२ कोविदारः काञ्चनारः कुद्दालः कनकारकः । कान्तपुष्पश्च करकः कान्तारो यमलच्छदः ॥ १०.२३ पीतपुष्पः सुवर्णारो गिरिजः काञ्चनारकः । युग्मपत्रो महापुष्पः स्याच्चतुर्दशधाभिधः ॥ १०.२४ कोविदारः कषायः स्यात्संग्राही व्रणरोपणः । दीपनः कफवातघ्नो मूत्रकृच्छ्रनिबर्हणः ॥ १०.२५ अर्कः क्षीरदलः पुच्छी प्रतापः क्षीरकाण्डकः । विक्षीरो भास्करः क्षीरी खर्जूघ्नः शिवपुष्पकः ॥ १०.२६ भञ्जनः क्षीरपर्णी स्यात्सविता च विकीरणः । सूर्याह्वश्च सदापुष्पो रविरास्फोटकस्तथा । तूलफलः शुकफलो विंशतिश्च समाह्वयः ॥ १०.२७ अर्कस्तु कटुरुष्णश्च वातजिद्दीपनीयकः । शोफव्रणहरः कण्डूकुष्ठक्रिमिविनाशनः ॥ १०.२८ शुक्लार्कस्तपनः श्वेतः प्रतापश्च सितार्ककः । सुपुष्पः शङ्करादिः स्यादत्यर्को वृत्तमल्लिका ॥ १०.२९ श्वेतार्कः कटुतिक्तोष्णो मलशोधनकारकः । मूत्रकृच्छ्रास्रशोफार्तिव्रणदोषविनाशनः ॥ १०.३० राजार्को वसुकोऽलर्को मन्दारो गणरूपकः । काष्ठीलश्च सदापुष्पो ज्ञेयोऽत्र सप्तसंमितः ॥ १०.३१ राजार्कः कटुतिक्तोष्णः कफमेदोविषापहः । वातकुष्ठव्रणान् हन्ति शोफकण्डूविसर्पनुत् ॥ १०.३२ श्वेतमन्दारकस्त्वन्यः पृथ्वी कुरवकः स्मृतः । दीर्घपुष्पः सितालर्को दीर्घात्यर्कः रसाह्वयः ॥ १०.३३ श्वेतमन्दारकोऽत्युष्णस्तिक्तो मलविशोधनः । मूत्रकृच्छ्रव्रणान् हन्ति क्रिमीनत्यन्तदारुणान् ॥ १०.३४ नमेरुः सुरपुन्नागः सुरेष्टः सुरपर्णिका । सुरतुङ्गश्च पञ्चाह्वः पुन्नागगुणसंयुतः ॥ १०.३५ पलाशः किंशुकः पर्णो वातपोथोऽथ याज्ञिकः । त्रिपर्णो वक्रपुष्पश्च पूतद्रुर्ब्रह्मवृक्षकः । ब्रह्मोपनेता काष्ठद्रुः पर्यायैकादश स्मृताः ॥ १०.३६ पलाशस्तु कषायोष्णः क्रिमिदोषविनाशनः । तद्बीजं पामकण्डूतिदद्रुत्वग्दोषनाशकृत् ॥ १०.३७ तस्य पुष्पं च सोष्णं च कण्डूकुष्ठार्त्तिनाशनम् । रक्तः पीतः सितो नीलः कुसुमैस्तु विभज्यते ॥ १०.३८ किंशुकैर्गुणसाम्येऽपि सितो विज्ञानदः स्मृतः ॥ १०.३९ पुन्नागः पुरुषस्तुङ्गः पुन्नामा पाटलः पुमान् । रक्तपुष्पो रक्तरेणुररुणोऽयं नवाह्वयः ॥ १०.४० पुन्नागो मधुरः शीतः सुगन्धिः पित्तनाशकृत् । भूतविद्रावणश्चैव देवतानां प्रसादनः ॥ १०.४१ तिलको विशेषकः स्यान्मुखमण्डनकश्च पुण्ड्रकः पुण्ड्रः । स्थिरपुष्पः छिन्नरुहो दग्धरुहो रेचकश्च मृतजीवी ॥ १०.४२ तरुणीकटाक्षकामो वासन्तः सुन्दरोऽभीष्टः । भालविभूषणसंज्ञो विज्ञेयः पञ्चदशनामा ॥ १०.४३ तिलको मधुरः स्निग्धो वातपित्तकफापहः । बलपुष्टिकरो हृद्यो लघुर्मेदोविवर्धनः ॥ १०.४४ तिलकत्वक्कषायोष्णा पुंस्त्वघ्नी दन्तदोषनुत् । क्रिमिशोफव्रणान् हन्ति रक्तदोषविनाशनी ॥ १०.४५ अगस्त्यः शीघ्रपुष्पः स्यातगस्तिस्तु मुनिद्रुमः । व्रणारिर्दीर्घफलको वक्रपुष्पः सुरप्रियः ॥ १०.४६ सितपीतनीललोहितकुसुमविशेषाच्चतुर्विधोऽगस्तिः । मधुरशिशिरस्त्रिदोषश्रमकासविनाशनश्च भूतघ्नः ॥ १०.४७ अगस्त्यं शिशिरं गौल्यं त्रिदोषघ्नं श्रमापहम् । बलासकासवैवर्ण्यभूतघ्नं च बलापहम् ॥ १०.४८ पाटली ताम्रपुष्पी च कुम्भिका रक्तपुष्पिका । वसन्तदूती चामोघा स्थाली च विटवल्लभा । स्थिरगन्धाम्बुवासी च कालवृन्तीन्दुभूह्वया ॥ १०.४९ पाटली तु रसे तिक्ता कटूष्णा कफवातजित् । शोफाध्मानवमिश्वासशमनी सन्निपातनुत् ॥ १०.५० सितपाटलिका चान्या सितकुम्भी फलेरुहा । सिता मोघा कुबेराक्षी सिताह्वा काष्ठपाटला । पाटली धवला प्रोक्ता ज्ञेया वसुमिताह्वया ॥ १०.५१ सितपाटलिका तिक्ता गुरूष्णा वातदोषजित् । वमिहिक्काकफघ्नी च श्रमशोषापहारिका ॥ १०.५२ अशोकः शोकनाशः स्याद्विशोको वञ्जुलद्रुमः । मधुपुष्पोऽपशोकश्च कङ्केलिः केलिकस्तथा ॥ १०.५३ रक्तपल्लवकश्चित्रो विचित्रः कर्णपूरकः । सुभगः स्मराधिवासो दोषहारी प्रपल्लवः ॥ १०.५४ रागी तरुर्हेमपुष्पो रामावामङ्घ्रिघातकः । पिण्डीपुष्पो नटश्चैव पल्लवद्रुर्द्विविंशतिः ॥ १०.५५ अशोकः शिशिरो हृद्यः पित्तदाहश्रमापहः । गुल्मशूलोदराध्माननाशनः क्रिमिकारकः ॥ १०.५६ चम्पकः स्वर्णपुष्पश्च चाम्पेयः शीतलच्छदः । सुभगो भृङ्गमोही च शीतलो भ्रमरातिथिः ॥ १०.५७ सुरभिर्दीपपुष्पश्च स्थिरगन्धोऽतिगन्धकः । स्थिरपुष्पो हेमपुष्पः पीतपुष्पस्तथापरः । हेमाह्वः सुकुमारस्तु वनदीपोऽष्टभूह्वयः ॥ १०.५८ तत्कलिका गन्धफली बहुगन्धा गन्धमोदिनी त्रेधा ॥ १०.५९ चम्पकः कटुकस्तिक्तः शिशिरो दाहनाशनः । कुष्ठकण्डूव्रणहरो गुणाढ्यो राजचम्पकः ॥ १०.६० क्षुद्रादिचम्पकस्त्वन्यः स ज्ञेयो नागचम्पकः । फणिचम्पकनागाह्वश्चम्पको वनजः शराः ॥ १०.६१ वनचम्पकः कटूष्णो वातकफध्वंसनो वर्ण्यः । चक्षुष्यो व्रणरोपी वह्निस्तम्भं करोति योगगुणात् ॥ १०.६२ बकुलस्तु सीधुगन्धः स्त्रीमुखमधुदोहलश्च मधुपुष्पः । सुरभिर्भ्रमरानन्दः स्थिरकुसुमः केसरश्च शारदिकः ॥ १०.६३ करकः सीधुसंज्ञस्तु विशारदो गूढपुष्पको धन्वी । मदनो मद्यामोदश्चिरपुष्पश्चेति सप्तदशसंज्ञः ॥ १०.६४ बकुलः शीतलो हृद्यो विषदोषविनाशनः । मधुरश्च कषायश्च मदाढ्यो हर्यदायकः ॥ १०.६५ बकुलकुसुमं च रुच्यं क्षीराढ्यं सुरभि शीतलं मधुरम् । स्निग्धकषायं कथितं मलसंग्रहकारकं चैव ॥ १०.६६ केतकी तीक्ष्णपुष्पा च विफला धूलिपुष्पिका । मेध्या कण्टदला चैव शिवद्विष्टा नृपप्रिया ॥ १०.६७ क्रकचा दीर्घपत्रा च स्थिरगन्धा तु पांशुला । गन्धपुष्पेन्दुकलिका दलपुष्पा त्रिपञ्चधा ॥ १०.६८ स्वर्णादिकेतकी त्वन्या ज्ञेया सा हेमकेतकी । कनकप्रसवा पुष्पी हैमी छिन्नरुहा तथा । विष्टरुहा स्वर्णपुष्पी कामखड्गदला च सा ॥ १०.६९ केतकीकुसुमं वर्ण्यं केशदौर्गन्ध्यनाशनम् । हेमाभं मदनोन्मादवर्द्धनं सौख्यकारि च ॥ १०.७० तस्याः स्तनोऽतिशिशिरः कटुः पित्तकफापहः । रसायनकरो बल्यो देहदार्ढ्यकरः परः ॥ १०.७१ सिन्दूरी वीरपुष्पश्च तृणपुष्पी करच्छदः । सिन्दूरपुष्पी शोणादिपुष्पी षडाह्वयः स्मृतः ॥ १०.७२ सिन्दूरी कटुका तिक्ता कषाया श्लेष्मवातजित् । शिरआर्तिशमनी भूतनाशा चण्डीप्रिया भवेत् ॥ १०.७३ जाती सुरभिगन्धा स्यात्सुमना तु सुरप्रिया । चेतकी सुकुमारा तु सन्ध्यापुष्पी मनोहरा ॥ १०.७४ राजपुत्री मनोज्ञा च मालती तैलभाविनी । जनेष्टा हृद्यगन्धा च नामान्यस्याश्चतुर्दश । मालती शीततिक्ता स्यात्कफघ्नी मुखपाकनुत् । कुद्मलं नेत्ररोगघ्नं व्रणविस्फोटकुष्ठनुत् ॥ १०.७५ मुद्गरो गन्धसारस्तु सप्तपत्रश्च कर्दमी । वृत्तपुष्पोऽतिगन्धश्च गन्धराजो विटप्रियः । गेयप्रियो जनेष्टश्च मृगेष्टो रुद्रसम्मितः ॥ १०.७६ मुद्गरो मधुरः शीतः सुरभिः सौख्यदायकः । मनोज्ञो मधुपानन्दकारी पित्तप्रकोपहृत् ॥ १०.७७ शतपत्री तु सुमना सुशीता शिववल्लभा । सौम्यगन्धा शतदला सुवृत्ता शतपत्रिका ॥ १०.७८ शतपत्री हिमा तिक्ता कषाया कुष्ठनाशनी । मुखस्फोटहरा रुच्या सुरभिः पित्तदाहनुत् ॥ १०.७९ मल्लिका भद्रवल्ली तु गौरी च वनचन्द्रिका । शीतभीरुः प्रिया सौम्या नारीष्टा गिरिजा सिता । मल्ली च दमयन्ती च चन्द्रिका मोदिनी मनुः ॥ १०.८० मल्लिका कटुतिक्ता स्याच्चक्षुष्या मुखपाकनुत् । कुष्ठविस्फोटकण्डूतिविषव्रणहरा परा ॥ १०.८१ वल्लिका मोदिनी चान्या वटपत्रा कुमारिका । सुगन्धाढ्या वृत्तपुष्पा मुक्ताभा वृत्तमल्लिका ॥ १०.८२ नेत्ररोगापहन्त्री स्यात्कटूष्णा वृत्तमल्लिका । व्रणघ्नी गन्धबहला दारयत्यास्यजान् गदान् ॥ १०.८३ वार्षिका त्रिपुटा त्र्यस्रा सुरूपा सुलभा प्रिया । श्रीवल्ली षट्पदानन्दा मुक्तबन्धा नवाभिधा ॥ १०.८४ वार्षिका शिशिरा हृद्या सुगन्धिः पित्तनाशनी । कफवातविषस्फोटक्रिमिदोषामनाशनी ॥ १०.८५ सा दीर्घवर्त्तुलपुष्पविशेषादनेकनिर्देशा । मृगमदवासा त्वन्या कस्तूरीमल्लिका ज्ञेया ॥ १०.८६ प्रातर्विकस्वरैका सायोद्भिदुरापि मल्लिका कापि । वनमल्लिका नु सा स्यादास्फोता किन्तु समगुणोपेता ॥ १०.८७ वासन्ती प्रहसन्ती वसन्तजा माधवी महाजातिः । शीतसहा मधुबहला वसन्तदूती च वसुनाम्नी ॥ १०.८८ वासन्ती शिशिरा हृद्या सुरभिः श्रमहारिणी । धम्मिल्लामोदिनी मन्दमदनोन्माददायिनी ॥ १०.८९ नवमल्लिकातिमोदा ग्रैष्मी ग्रीष्मोद्भवा च सा । सप्तला सुकुमारा च सुरभी सूचिमल्लिका । सुगन्धा शिखरिणी स्यान्नेवाली चेन्दुभूह्वया ॥ १०.९० नवमल्लिकातिशैत्या सुरभिः सर्वरोगहृत् ॥ १०.९१ सैवातिमुक्तकाख्या पुण्ड्रकनाम्नी च काचिदुक्तान्या । मदनी भ्रमरानन्दा कामकान्ता च पञ्चाख्या ॥ १०.९२ अतिमुक्तः कषायः स्याच्छिशिरः श्रमनाशनः । पित्तदाहज्वरोन्मादहिक्काच्छर्दिनिवारणः ॥ १०.९३ यूथिका गणिकाम्बष्ठा मागधी बालपुष्पिका । मोदनी बहुगन्धा च भृङ्गानन्दा गजाह्वया ॥ १०.९४ अन्या यूथी सुवर्णाह्वा सुगन्धा हेमयूथिका । युवतीष्टा व्यक्तगन्धा शिखण्डी नागपुष्पिका ॥ १०.९५ हरिणी पीतयूथी च पोतिका कनकप्रभा । मनोहरा च गन्धाढ्या प्रोक्ता त्रयोदशाह्वया ॥ १०.९६ यूथिकायुगलं स्वादु शिशिरं शर्करार्तिनुत् । पित्तदाहतृषाहारि नानात्वग्दोषनाशनम् ॥ १०.९७ सितपीतनीलमेचकनाम्न्यः कुसुमेन यूथिकाः कथिताः । तिक्तहिमपित्तकफामयज्वरघ्न्यो व्रणादिदोषहराः ॥ १०.९८ सर्वासां यूथिकानां तु रसवीर्यादिसाम्यता । सुरूपं तु सुगन्धाढ्यं स्वर्णयूथ्या विशेषतः ॥ १०.९९ कुब्जको भद्रतरुणो वृत्तपुष्पोऽतिकेसरः । महासहः कण्टकाढ्यः खर्वोऽलिकुलसङ्कुलः ॥ १०.१०० कुब्जकः सुरभिः शीतो रक्तपित्तकफापहः । पुष्पं तु शीतलं वर्ण्यं दाहघ्नं वातपित्तजित् ॥ १०.१०१ मुचकुन्दो बहुपत्रः सुदलो हरिवल्लभः सुपुष्पश्च । अर्घ्यार्हो लक्ष्मणको रक्तप्रसवश्च वसुनामा ॥ १०.१०२ मुचकुन्दः कटुतिक्तः कफकासविनाशनश्च कण्ठदोषहरः । त्वग्दोषशोफशमनो व्रणपामाविनाशनश्चैव ॥ १०.१०३ करुणी ग्रीष्मपुष्पी स्याद्रक्तपुष्पी च वारुणी । राजप्रिया राजपुष्पी सूक्ष्मा च ब्रह्मचारिणी ॥ १०.१०४ करुणी कटुतिक्तोष्णा कफमारुतनाशिनी । आध्मानविषविच्छर्दिजत्रूर्ध्वश्वासहारिणी ॥ १०.१०५ माधवी चन्द्रवल्ली च सुगन्धा भ्रमरोत्सवा । भृङ्गप्रिया भद्रलता भूमिमण्डपभूषणी ॥ १०.१०६ माधवी कटुका तिक्ता कषाया मदगन्धिका । पित्तकासव्रणान् हन्ति दाहशोषविनाशिनी ॥ १०.१०७ गणिकारी काञ्चनिका काञ्चनपुष्पी वसन्तदूती च । गन्धकुसुमातिमोदा वासन्ती मदमादिनी चैव ॥ १०.१०८ गणिकारी सुरभितरा त्रिदोषशमनी च दाहशोषहरा । कामक्रीडाडम्बरशम्बरहरचापलप्रसरा ॥ १०.१०९ कुन्दस्तु मकरन्दश्च महामोदो मनोहरः । मुक्तापुष्पः सदापुष्पस्तारपुष्पोऽट्टहासकः ॥ १०.११० दमनो वनहासश्च मनोज्ञो रुद्रसम्मितः ॥ १०.१११ कुन्दोऽतिमधुरः शीतः कषायः कैश्यभावनः । कफपित्तहरश्चैव सरो दीपनपाचनः ॥ १०.११२ बकः पाशुपतः शैवः शिवपिण्डश्च सुव्रतः । वसुकश्च शिवाङ्कश्च शिवेष्टः क्रमपूरकः । शिवमल्ली शिवाह्लादः शाम्भवो रविसम्मितः ॥ १०.११३ बकोऽतिशिशिरस्तिक्तो मधुरो मधुगन्धकः । पित्तदाहकफश्वासश्रमहारी च दीपनः ॥ १०.११४ केविका कविका केवा भृङ्गारिर्नृपवल्लभा । भृङ्गमारी महागन्धा राजकन्यालिमोहिनी ॥ १०.११५ केविका मधुरा शीता दाहपित्तश्रमापहा । वातश्लेष्मरुजां हन्त्री पित्तच्छर्दिविनाशिनी ॥ १०.११६ बन्धूको बन्धुजीवः स्यादोष्ठपुष्पोऽर्कवल्लभः । मध्यन्दिनो रक्तपुष्पो रागपुष्पो हरिप्रियः ॥ १०.११७ असितसितपीतलोहितपुष्पविशेषाच्चतुर्विधो बन्धूकः । ज्वरहारी विविधग्रहपिशाचशमनः प्रसादनः सवितुः स्यात् ॥ १०.११८ त्रिसन्धिः सान्ध्यकुसुमा सन्धिवल्ली सदाफला । त्रिसन्ध्यकुसुमा कान्ता सुकुमारा च सन्धिजा ॥ १०.११९ त्रिसन्धिस्त्रिविधा ज्ञेया रक्ता चान्या सितासिता । कफकासहरा रुच्या त्वग्दोषशमनी परा ॥ १०.१२० जपाख्या ओड्रकाख्या च रक्तपुष्पी जवा च सा । अर्कप्रिया रक्तपुष्पी प्रातिका हरिवल्लभा ॥ १०.१२१ जपा तु कटुरुष्णा स्यादिन्द्रलुप्तकनाशकृत् । विच्छर्दिजन्तुजननी सूर्याराधनसाधनी ॥ १०.१२२ भ्रमरारिर्भृङ्गमारी भृङ्गारिर्मांसपुष्पिका । कुष्ठारिर्भ्रमरी चैव ज्ञेया यष्टिलता मुनिः ॥ १०.१२३ तिक्ता भ्रमरमारी स्याद्वातश्लेष्मज्वरापहा । शोफकण्डूतिकुष्ठघ्नी व्रणदोषास्थिदोषनुत् ॥ १०.१२४ तरुणी सहा कुमारी गन्धाढ्या चारुकेसरा भृङ्गेष्टा । रामतरुणी तु सुदला बहुपत्रा भृङ्गवल्लभा च दशाह्वा ॥ १०.१२५ तरुणी शिशिरा स्निग्धा पित्तदाहज्वरापहा । मधुरा मुखपाकघ्नी तृष्णाविच्छर्दिवारिणी ॥ १०.१२६ महती तु राजतरुणी महासहा वर्ण्यपुष्पकोऽम्लानः । अमिलातकः सुपुष्पः सुवर्णपुष्पश्च सप्ताह्वः ॥ १०.१२७ विज्ञेया राजतरुणी कषाया कफकारिणी । चक्षुष्या हर्षदा हृद्या सुरभिः सुरवल्लभा ॥ १०.१२८ अथ रक्ताम्लानः स्याद्रक्तसहाख्यः स चापरिम्लानः । रक्तामलान्तकोऽपि च रक्तप्रसवश्च कुरवकश्चैव ॥ १०.१२९ रामालिङ्गनकामो रागप्रसवो मधूत्सवः प्रसवः । सुभगो भ्रमरानन्दः स्यादित्ययं पक्षचन्द्रमितः ॥ १०.१३० उष्णः कटुः कुरवको वातामयशोफनाशनो ज्वरनुत् । आध्मानशूलकासश्वासार्तिप्रशमनो वर्ण्यः ॥ १०.१३१ पीतः स किङ्किरातः पीताम्लानः कुरण्टकः कनकः । पीतकुरवः सुपीतः स पीतकुसुमश्च सप्तसंज्ञकः स्यात् ॥ १०.१३२ किङ्किरातः कषायोष्णस्तिक्तश्च कफवातजित् । दीपनः शोफकण्डूतिरक्तत्वग्दोषनाशनः ॥ १०.१३३ नीलपुष्पा तु सा दासी नीलाम्लानस्तु छादनः । बाला चार्त्तगला चैव नीलपुष्पा च षड्विधा ॥ १०.१३४ आर्त्तगला कटुस्तिक्ता कफमारुतशूलनुत् । कण्डूकुष्ठव्रणान् हन्ति शोफत्वग्दोषनाशनी ॥ १०.१३५ कण्टकरण्टो झिण्टी सा वन्यसहचरी तु सा पीता । शोणी कुरवकनाम्नी कण्टकिनी शोणझिण्टिका चैव ॥ १०.१३६ सान्या तु नीलझिण्टी नीलकुरण्टश्च नीलकुसुमा च । बाणो बाणा दासी कण्टार्त्तगला च सप्तसंज्ञा स्यात् ॥ १०.१३७ झिण्टिकाः कटुकास्तिक्ता दन्तामयशान्तिदाश्च शूलघ्नाः । वातकफशोफकासत्वग्दोषविनाशकारिण्यः ॥ १०.१३८ उष्ट्रकाण्डी रक्तपुष्पी ज्ञेया करभकाण्डिका । रक्ता लोहितपुष्पी च वर्णपुष्पी षडाह्वया ॥ १०.१३९ उष्ट्रकाण्डी तु तिक्तोष्णा रुच्या हृद्रोगहारिणी । तद्बीजं मधुरं शीतं वृष्यं सन्तर्पणं स्मृतम् ॥ १०.१४० तगरं कुटिलं वक्रं विनम्रं कुञ्चितं नतम् । शठं च नहुषाख्यं च दद्रुहस्तं च बर्हणम् ॥ १०.१४१ पिण्डीतगरकं चैव पार्थिवं राजहर्षणम् । कालानुसारकं क्षत्रं दीनं जिह्मं मुनीन्दुधा ॥ १०.१४२ तगरं शीतलं तिक्तं दृष्टिदोषविनाशनम् । विषार्तिशमनं पथ्यं भूतोन्मादभयापहम् ॥ १०.१४३ अथ दमनकस्तु दमनो दान्तो गन्धोत्कटो मुनिर्जटिलः । दण्डी च पाण्डुरागो ब्रह्मजटा पुण्डरीकश्च ॥ १०.१४४ तापसपत्रः पत्री पवित्रको देवशेखरश्चैव । कुलपत्रश्च विनीतस्तपस्विपत्रश्च सप्तधात्रीकः ॥ १०.१४५ दमनः शीतलतिक्तः कषायकटुकश्च कुष्ठदोषहरः । द्वन्द्वत्रिदोषशमनो विषविस्फोटविकारहरणः स्यात् ॥ १०.१४६ अन्यश्च वन्यदमनो वनादिनामा च दमनपर्यायः । वीर्यस्तम्भनकारी बलदायी चामदोषहारी च ॥ १०.१४७ तुलसी सुभगा तीव्रा पावनी विष्णुवल्लभा । सुरेज्या सुरसा ज्ञेया कायस्था सुरदुन्दुभी ॥ १०.१४८ सुरभिर्बहुपत्री च मञ्जरी सा हरिप्रिया । अपेतराक्षसी श्यामा गौरी त्रिदशमञ्जरी । भूतघ्नी पूतपत्री च ज्ञेया चैकोनविंशतिः ॥ १०.१४९ तुलसी कटुतिक्तोष्णा सुरभिः श्लेष्मवातजित् । जन्तुभूतक्रिमिहरा रुचिकृद्वातशान्तिकृत् ॥ १०.१५० कृष्णा तु कृष्णतुलसी श्वेता लक्ष्मीः सिताह्वया । कासवातक्रिमिवमिभूतापहारिणी पूता ॥ १०.१५१ मरुवः खरपत्रस्तु गन्धपत्रः फणिञ्झकः । बहुवीर्यः शीतलकः सुराह्वश्च समीरणः ॥ १०.१५२ जम्बीरः प्रस्थकुसुमो ज्ञेयो मरुवकस्तथा । आजन्मसुरभिपत्रो मरीचश्च त्रयोदश ॥ १०.१५३ द्विधा मरुवकः प्रोक्तः श्वेतश्चैव सितेतरः । श्वेतो भेषजकार्ये स्यादपरः शिवपूजने ॥ १०.१५४ मरुवः कटुतिक्तोष्णः कृमिकुष्ठविनाशनः । विड्बन्धाध्मानशूलघ्नो मान्द्यत्वग्दोषनाशनः ॥ १०.१५५ अर्जकः क्षुद्रतुलसी क्षुद्रपर्णो मुखार्जकः । उग्रगन्धश्च जम्बीरः कुठेरश्च कठिञ्जरः ॥ १०.१५६ सितार्जकस्तु वैकुण्ठो वटपत्रः कुठेरकः । जम्बीरो गन्धबहुलः सुमुखः कटुपत्रकः ॥ १०.१५७ कृष्णार्जकः कालमालो मालूकः कृष्णमालुकः । स्यात्कृष्णमल्लिका प्रोक्ता गरघ्नो वनबर्बरः ॥ १०.१५८ त्रयोऽर्जकाः कटूष्णाः स्युः कफवातामयापहाः । नेत्रामयहरा रुच्याः सुखप्रसवकारकाः ॥ १०.१५९ वनबर्बरिकान्या तु सुगन्धिः सुप्रसन्नकः । दोषोत्क्लेशी विषघ्नश्च सुमुखः सूक्ष्मपत्रकः । निद्रालुः शोफहारी च सुवक्त्रश्च दशाह्वयः ॥ १०.१६० वनबर्बरिका चोष्णा सुगन्धा कटुका च सा । पिशाचवान्तिभूतघ्नी घ्राणसन्तर्पणी परा ॥ १०.१६१ गङ्गापत्री तु पत्री स्यात्सुगन्धा गन्धपत्रिका । गङ्गापत्री कटूष्णा च वातजिद्व्रणरोपणी ॥ १०.१६२ पाची मरकतपत्री हरितलता हरितपत्रिका पत्री । सुरभिर्मल्लारिष्टा गारुत्मतपत्रिका चैव ॥ १०.१६३ पाची कटुतिक्तोष्णा सकषाया वातदोषहन्त्री च । ग्रहभूतविकारकारी त्वग्दोषप्रशमनी व्रणेषु हिता ॥ १०.१६४ बालकं वारिपर्यायैरुक्तं ह्रीवेरकं तथा । केश्यं वज्रमुदीच्यं च पिङ्गं च ललनाप्रियम् । बालं च कुन्तलोशीरं कचामोदं शशीन्दुधा ॥ १०.१६५ बालकं शीतलं तिक्तं पित्तवान्तितृषापहम् । ज्वरकुष्ठातिसारघ्नं केश्यं श्वित्रव्रणापनुत् ॥ १०.१६६ बर्बरः सुमुखश्चैव गरघ्नः कृष्णबर्बरः । सुकन्दनो गन्धपत्रः पूतगन्धः सुरार्हकः ॥ १०.१६७ बर्बरः कटुकोष्णश्च सुगन्धिर्वान्तिनाशनः । विसर्पविषविध्वंसी त्वग्दोषशमनस्तथा ॥ १०.१६८ सुरपर्णं देवपर्णं वीरपर्णं सुगन्धिकम् । मञ्चिपत्रं सूक्ष्मपत्रं देवार्हं गन्धपत्रकम् ॥ १०.१६९ कटूष्णं सुरपर्णं च क्रिमिश्वासबलासजित् । दीपनं कफवातघ्नं वर्ण्यं बालहितं तथा ॥ १०.१७० आरामशीतला नन्दा शीतला सा सुनन्दिनी । रामा चैव महानन्दा गन्धाढ्यारामशीतला ॥ १०.१७१ आरामशीतला तिक्ता शीतला पित्तहारिणी । दाहशोषप्रशमनी विस्फोटव्रणरोपणी ॥ १०.१७२ पाथोजं कमलं नभं च नलिनाम्भोजाम्बुजन्माम्बुजं श्रीपद्माम्बुरुहाब्जपद्मजलजान्यम्भोरुहं सारसम् । पङ्केजं सरसीरुहं च कुटपं पाथोरुहं पुष्करं वार्जं तामरसं कुशेशयकजे कञ्जारविन्दे तथा ॥ १०.१७३ शतपत्रं बिसकुसुमं सहस्रपत्रं महोत्पलं वारिरुहम् । सरसिजसलिलजपङ्केरुहराजीवानि वेदवह्निमितानि ॥ १०.१७४ कमलं शीतलं स्वादु रक्तपित्तश्रमार्तिनुत् । सुगन्धि भ्रान्तिसंतापशान्तिदं तर्पणं परम् ॥ १०.१७५ पुण्डरीकं श्वेतपत्रं सिताब्जं श्वेतवारिजम् । हरिनेत्रं शरत्पद्मं शारदं शम्भुवल्लभम् ॥ १०.१७६ पुण्डरीकं हिमं तिक्तं मधुरं पित्तनाशनम् । दाहास्रश्रमदोषघ्नं पिपासादोषनाशनम् ॥ १०.१७७ कोकनदमरुणकमलं रक्ताम्भोजं च शोणपद्मं च । रक्तोत्पलमरविन्दं रविप्रियं रक्तवारिजं वसवः ॥ १०.१७८ कोकनदं कटुतिक्तं मधुरं शिशिरं च रक्तदोषहरम् । पित्तकफवातशमनं सन्तर्पणकारणं वृष्यम् ॥ १०.१७९ उत्पलं नीलकमलं नीलाब्जं नीलपङ्कजम् । नीलपद्मं च बाणाह्वं नीलादिकमलाभिधम् ॥ १०.१८० नीलाब्जं शीतलं स्वादु सुगन्धि पित्तनाशकृत् । रुच्यं रसायने श्रेष्ठं केश्यं च देहदार्ढ्यदम् ॥ १०.१८१ ईषत्श्वेतं पद्मं नलिनं च तदुक्तमीषदारक्तम् । उत्पलमीषन्नीलं त्रिविधमितीदं भवेत्कमलम् ॥ १०.१८२ उत्पलादिरयं दाहरक्तपित्तप्रसादनः । पिपासादाहहृद्रोगच्छर्दिमूर्छाहरो गणः ॥ १०.१८३ पद्मिनी नलिनी प्रोक्ता कूटपिन्यब्जिनी तथा । इत्थं तत्पद्मपर्यायनाम्नी ज्ञेया प्रयोगतः ॥ १०.१८४ पद्मिनी मधुरा तिक्ता कषाया शिशिरा परा । पित्तकृमिशोषवान्तिभ्रान्तिसंतापशान्तिकृत् ॥ १०.१८५ पद्मबीजं तु पद्माक्षं गालोड्यं कन्दली च सा । भेडा क्रौञ्चादनी क्रौञ्चा श्यामा स्यात्पद्मकर्कटी ॥ १०.१८६ पद्मबीजं कटु स्वादु पित्तच्छर्दिहरं परम् । दाहास्रदोषशमनं पाचनं रुचिकारकम् ॥ १०.१८७ मृणालं पद्मनालं च मृणाली च मृणालिनी । बिसं च पद्मतन्तुश्च बिसिनी नलिनीरुहम् ॥ १०.१८८ मृणालं शिशिरं तिक्तं कषायं पित्तदाहजित् । मूत्रकृच्छ्रविकारघ्नं रक्तवान्तिहरं परम् ॥ १०.१८९ पद्मकन्दस्तु शालूकं पद्ममूलं कटाह्वयम् । शालीनं च जलालूकं स्यादित्येवं षडाह्वयम् ॥ १०.१९० शालूकं कटु विष्टम्भि रूक्षं रुच्यं कफापहम् । कषायं कासपित्तघ्नं तृष्णादाहनिवारणम् ॥ १०.१९१ किञ्जल्कं मकरन्दं च केसरं पद्मकेसरम् । किञ्जं पीतं परागं च तुङ्गं चाम्पेयकं नव ॥ १०.१९२ किञ्जल्कं मधुरं रूक्षं कटु चास्यव्रणापहम् । पित्तघ्नं शिशिरं रुच्यं तृष्णादाहनिवारणम् ॥ १०.१९३ अनूष्णं चोत्पलं चैव रात्रिपुष्पं जलाह्वयम् । हिमाब्जं शीतजलजं निशाफुल्लं च सप्तधा ॥ १०.१९४ उत्पलं शिशिरं स्वादु पित्तरक्तार्तिदोषनुत् । दाहश्रमवमिभ्रान्तिक्रिमिज्वरहरं परम् ॥ १०.१९५ धवलोत्पलं तु कुमुदं कह्लारं कैरवं च शीतलकम् । शशिकान्तमिन्दुकमलं चन्द्राब्जं चन्द्रिकाम्बुजं च नव ॥ १०.१९६ कुमुदं शीतलं स्वादु पाके तिक्तं कफापहम् । रक्तदोषहरं दाहश्रमपित्तप्रशान्तिकृत् ॥ १०.१९७ नीलोत्पलमुत्पलकं कुवलयमिन्दीवरं च कन्दोत्थम् । सौगन्धिकं सुगन्धं कुड्मलकं चासितोत्पलं नवधा ॥ १०.१९८ नीलोत्पलमतिस्वादु शीतं सुरभि सौख्यकृत् । पाके तु तिक्तमत्यन्तं रक्तपित्तापहारकम् ॥ १०.१९९ उत्पलिनी कैरविणी कुमुद्वती कुमुदिनी च चन्द्रेष्टा । कुवलयिनीन्दीवरिणी नीलोत्पलिनी च विज्ञेया ॥ १०.२०० उत्पलिनी हिमतिक्ता रक्तामयहारिणी च पित्तघ्नी । तापकफकासतृष्णाश्रमवमिशमनी च विज्ञेया ॥ १०.२०१ पुष्पद्रवः पुष्पसारः पुष्पस्वेदश्च पुष्पजः । पुष्पनिर्यासकश्चैव पुष्पाम्बुजः षडाह्वयः ॥ १०.२०२ पुष्पद्रवः सुरभिशीतकषायगौल्यो दाहश्रमातिवमिमोहमुखामयघ्नः । तृष्णार्तिपित्तकफदोषहरः सरश्च सन्तर्पणश्चिरमरोचकहारकश्च ॥ १०.२०३ जाती भाति मृदुर्मनोज्ञमधुरामोदा मुहूर्तद्वयं द्वैगुण्येन च मल्लिका मदकरी गन्धाधिका यूथिका । एकाहं नवमालिका मदकरं चाह्नां त्रयं चम्पकं तीव्रामोदमथाष्टवासरमितामोदान्विता केतकी ॥ १०.२०४ इत्थं नानाप्रथितसुमनःपत्रपद्माभिधानसंस्थानोक्तिप्रगुणिततया तद्गुणाख्याप्रवीणम् । वाचोयुक्तिस्थिरपरिमलं वर्गमेनं पठित्वा नित्यामोदैर्मुखसरसिजं वासयत्वाशु वैद्यः ॥ १०.२०५ स्थैर्ये शैलशिलोपमान्यपि शनैरासाद्य तद्भावनां भेद्यत्वं यमिनां मनांस्यपि ययुः पुष्पाशुगस्याशुगैः । तेषां भूषयतां सुरादिकशिरः पत्रप्रसूनात्मनां वर्गोऽयं वसतिर्मता सुमनसामुत्तंसवर्गाख्यया ॥ १०.२०६ लोकान् स्पर्शनयोगतः प्रसृमराण्यामोदयन्त्यञ्जसा प्रोत्फुल्लानि च यद्यशांसि विशदान्युत्तंसयन्ते दिशः । तस्यायं दशमः कृतौ स्थितिमगाद्वर्गो नृसिंहेशितुः सूरीन्दोः करवीरकादिरभिधासम्भारचूडामणौ ॥ १०.२०७ राजनिघण्टु, आम्रादिवर्ग आम्राः पञ्चविधाः प्रोक्ता जम्बूश्चैव चतुर्विधा । पनसः कदली चाब्धिः नारिकेलद्वयं तथा ॥ ११.१ खर्जूरी पञ्चधा चैव चारो भल्लातरायणी । दाडिमं तिन्दुकौ चाथो अक्षोटः पीलुको द्विधा ॥ ११.२ पारेवते मधूकं तु द्विधा भव्यारुके क्रमात् । द्राक्षा त्रिधाथ कर्मारः परुषः पिप्पलो वटः ॥ ११.३ वटी चाश्वत्थिका प्लक्षस्तथा चोदुम्बरस्त्रिधा । तत्त्वचा बदरं चाब्धि बीजपूरं त्रिधा मतम् ॥ ११.४ आमलक्यौ द्विधा चैव चिञ्चा चिञ्चारसस्तथा । आम्रातकोऽथ नारङ्गो निम्बूर्जम्बीरकद्वयम् ॥ ११.५ कपित्थस्तुम्बरश्चाथ रुद्राक्षो बिल्वशल्लकी । कतकः कर्कटश्चैव द्विधा श्लेष्मातकस्तथा ॥ ११.६ मुष्ककः करमर्दश्च तथा तेजःफलस्तथा । विकण्टकः शिवा सप्ताप्यक्षः पूगोऽष्टधा स्मृतः ॥ ११.७ सप्तधा नागवल्ली स्याच्चूर्णं चैवाष्टधा स्मृतम् । उक्ता आम्रादिके वर्गे शून्यचन्द्रेन्दुसङ्ख्यया ॥ ११.८ आम्रः कामशरश्चूतो रसालः कामवल्लभः । कामाङ्गः सहकारश्च कीरेष्टो माधवद्रुमः ॥ ११.९ भृङ्गाभीष्टः सीधुरसो मधूली कोकिलोत्सवः । वसन्तदूतोऽम्लफलो मदाढ्यो मन्मथालयः ॥ ११.१० मध्वावासः सुमदनः पिकरागो नृपप्रियः । प्रियाम्बुः कोकिलावासः स प्रोक्तस्त्रिकराह्वयः ॥ ११.११ आम्रः कषायाम्लरसः सुगन्धिः कण्ठामयघ्नोऽग्निकरश्च बालः । पित्तप्रकोपानिलरक्तदोषप्रदः पटुत्वादिरुचिप्रदश्च ॥ ११.१२ बालं पित्तानिलकफकरं तच्च बद्धास्थि तादृक्पक्वं दोषत्रितयशमनं स्वादु पुष्टिं गुरुं च । दत्ते धातुप्रचयमधिकं तर्पणं कान्तिकारि ख्यातं तृष्णाश्रमशमकृतौ चूतजातं फलं स्यात् ॥ ११.१३ कोशाम्रश्च घनस्कन्धो वनाम्रो जन्तुपादपः । क्षुद्राम्रश्चेति रक्ताम्रो लाक्षावृक्षः सुरक्तकः ॥ ११.१४ कोशाम्रमम्लमनिलापहरं कफार्त्तिपित्तप्रदं गुरु विदाहविशोफकारि । पक्वं भवेन्मधुरमीषदपारमम्लं पट्वादियुक्तरुचिदीपनपुष्टिबल्यम् ॥ ११.१५ राजाम्रोऽन्यो राजफलः स्मराम्रः कोकिलोत्सवः । मधुरः कोकिलानन्दः कामेष्टो नृपवल्लभः ॥ ११.१६ अन्यो महाराजचूतो महाराजाम्रकस्तथा । स्थूलाम्रो मन्मथावासः कङ्को नीलकपित्थकः ॥ ११.१७ कामायुधः कामफलो राजपुत्रो नृपात्मजः । महाराजफलः कामो महाचूतस्त्रयोदश ॥ ११.१८ तस्यापि श्रेष्ठतोऽन्याम्रो रसालो बद्धपूर्वकः । ज्ञेयश्चक्रलताम्रश्च मध्वाम्रः सितजाम्रकः । वनेज्यो मन्मथानन्दो मदनेच्छाफलो मुनिः ॥ ११.१९ राजाम्राः कोमलाः सर्वे कट्वम्लाः पित्तदाहदाः । सुपक्वाः स्वादुमाधुर्याः पुष्टिवीर्यबलप्रदाः ॥ ११.२० राजाम्रेषु त्रिषु प्रोक्तं साम्यमेव रसाधिकम् । गुणाधिकं तु विज्ञेयं पर्यायादुत्तरोत्तरम् ॥ ११.२१ बालं राजफलं कफास्रपवनश्वासार्तिपित्तप्रदं मध्यं तादृशमेव दोषबहुलं भूयः कषायाम्लकम् । पक्वं चेन्मधुरं त्रिदोषशमनं तृष्णाविदाहश्रमश्वासारोचकमोचकं गुरु हिमं वृष्यातिचूताह्वयम् ॥ ११.२२ आम्रत्वचा कषाया च मूलं सौगन्धि तादृशम् । रुच्यं संग्राहि शिशिरं पुष्पं तु रुचिदीपनम् ॥ ११.२३ जम्बूस्तु सुरभिपत्रा नीलफला श्यामला महास्कन्धा । राजार्हा राजफला शुकप्रिया मेघमोदिनी नवाह्वा ॥ ११.२४ जम्बूः कषायमधुरा श्रमपित्तदाहकण्ठार्तिशोषशमनी क्रिमिदोषहन्त्री । श्वासातिसारकफकासविनाशनी च विष्टम्भिनी भवति रोचनपाचनी च ॥ ११.२५ महाजम्बू राजजम्बूः स्वर्णमाता महाफला । शुकप्रिया कोकिलेष्टा महानीला बृहत्फला ॥ ११.२६ महाजम्बूरुष्णा समधुरकषाया श्रमहरा निरस्यत्यास्यस्थं झटिति जडिमानं स्वरकरी । विधत्ते विष्टम्भं शमयति च शोषं वितनुते श्रमातीसारार्त्तिश्वसितकफकासप्रशमनम् ॥ ११.२७ काकजम्बूः काकफला नादेयी काकवल्लभा । भृङ्गेष्टा काकनीला च ध्वाङ्क्षजम्बूर्धनप्रिया ॥ ११.२८ काकजम्बूः कषायाम्ला पाके तु मधुरा गुरुः । दाहश्रमातिसारघ्नी वीर्यपुष्टिबलप्रदा ॥ ११.२९ अन्या च भूमिजम्बूर्ह्रस्वफला भृङ्गवल्लभा ह्रस्वा । भूजम्बूर्भ्रमरेष्टा पिकभक्षा काष्ठजम्बूश्च ॥ ११.३० भूमिजम्बूः कषाया च मधुरा श्लेष्मपित्तनुत् । हृद्या संग्राहिहृत्कण्ठदोषघ्नी वीर्यपुष्टिदा ॥ ११.३१ पनसस्तु महासर्जः फलिनः फलवृक्षकः । स्थूलः कण्टफलश्चैव स्यान्मूलफलदः स्मृतः । अपुष्पफलदः पूतफलो ह्यङ्कमितस्तथा ॥ ११.३२ पनसं मधुरं सुपिच्छिलं गुरु हृद्यं बलवीर्यवृद्धिदम् । श्रमदाहविशोषनाशनं रुचिकृद्ग्राहि च दुर्जरं परम् ॥ ११.३३ ईषत्कषायं मधुरं तद्बीजं वातलं गुरु । तत्फलस्य विकारघ्नं रुच्यं त्वग्दोषनाशनम् ॥ ११.३४ बालं तु नीरसं हृद्यं मध्यपक्वं तु दीपनम् । रुचिदं लवणाद्युक्तं पनसस्य फलं स्मृतम् ॥ ११.३५ कदली सुफला रम्भा सुकुमारा सकृत्फला । मोचा गुच्छफला हस्तिविषाणी गुच्छदन्तिका ॥ ११.३६ काष्ठीरसा च निःसारा राजेष्टा बालकप्रिया । ऊरुस्तम्भा भानुफला वनलक्ष्मीश्च षोडश ॥ ११.३७ बालं फलं मधुरमल्पतया कषायं पित्तापहं शिशिररुच्यमथापि नालम् । पुष्पं तदप्यनुगुणं क्रिमिहारि कन्दं पर्णं च शूलशमकं कदलीभवं स्यात् ॥ ११.३८ रम्भापक्वफलं कषायमधुरं बल्यं च शीतं तथा पित्तं चास्रविमर्दनं गुरुतरं पथ्यं न मन्दानले । सद्यः शुक्रविवृद्धिदं क्लमहरं तृष्णापहं कान्तिदं दीप्ताग्नौ सुखदं कफामयकरं सन्तर्पणं दुर्जरम् ॥ ११.३९ काष्ठकदली सुकाष्ठा वनकदली काष्ठिका शिलारम्भा । दारुकदली फलाढ्या वनमोचा चाश्मकदली च ॥ ११.४० स्यात्काष्ठकदली रुच्या रक्तपित्तहरा हिमा । गुरुर्मन्दाग्निजननी दुर्जरा मधुरा परा ॥ ११.४१ गिरिकदली गिरिरम्भा पर्वतमोचाप्यरण्यकदली च । बहुबीजा वनरम्भा गिरिजा गजवल्लभाभिहिता ॥ ११.४२ गिरिकदली मधुरहिमा बलवीर्यविवृद्धिदायिनी रुच्या । तृट्पित्तदाहशोषप्रशमनकर्त्री च दुर्जरा च गुरुः ॥ ११.४३ अन्या सुवर्णकदली सुवर्णरम्भा च कनकरम्भा च । पीता सुवर्णमोचा चम्पकरम्भा सुरम्भिका सुभगा ॥ ११.४४ हेमफला स्वर्णफला कनकस्तम्भा च पीतरम्भा च । गौरा च गौररम्भा काञ्चनकदली सुरप्रिया षड्भूः ॥ ११.४५ सुवर्णमोचा मधुरा हिमा च स्वल्पाशने दीपनकारिणी च । तृष्णापहा दाहविमोचनी च कफावहा वृष्यकरी गुरुश्च ॥ ११.४६ नारिकेलो रसफलः सुतुङ्गः कूर्चशेखरः । दृढनीलो नीलतरुर्मङ्गल्योच्चतरुस्तथा ॥ ११.४७ तृणराजः स्कन्धतरुर्दाक्षिणात्यो दुरारुहः । लाङ्गली त्र्यम्बकफलस्तथा दृढफलस्थितिः ॥ ११.४८ नारिकेलो गुरुः स्निग्धः शीतः पित्तविनाशनः । अर्द्धपक्वस्तृषाशोषशमनो दुर्जरः परः ॥ ११.४९ नारिकेलसलिलं लघु बल्यं शीतलं च मधुरं गुरु पाके पित्तपीनसतृषाश्रमदाहशान्ति शोषशमनं सुखदायि । पक्वमेतदपि किंचिदिहोक्तं पित्तकारि रुचिदं मधुरं च दीपनं बलकरं गुरु वृष्यं वीर्यवर्धनमिदं तु वदन्ति ॥ ११.५० खुबरं नारिकेलस्य स्निग्धं गुरु च दुर्जरम् । दाहविष्टम्भदं रुच्यं बलवीर्यविवर्धनम् ॥ ११.५१ मधुनारिकेलकोऽन्यो माध्वीकफलश्च मधुफलोऽसितजफलः । माक्षिकफलो मृदुफलो बहुकूर्चो ह्रस्वफलश्च वसुगणिताह्वः ॥ ११.५२ मधुरं मधुनारिकेलमुक्तं शिशिरं दाहतृषार्तिपित्तहारि । बलपुष्टिकरं च कान्तिमग्र्यं कुरुते वीर्यविवर्धनं च रुच्यम् ॥ ११.५३ माध्वीकं नारिकेलं फलमतिमधुरं दुर्जरं जन्तुकारि स्निग्धं वातातिसारश्रमशमनमथ ध्वंसनं वह्निदीप्तेः । आमश्लेष्मप्रकोपं जनयति कुरुते चारुकान्तिं बलं च स्थैर्यं देहस्य धत्ते घनमदनकलावर्धनं पित्तनाशम् ॥ ११.५४ खर्जूरी तु खरस्कन्धा दुष्प्रधर्षां दुरारुहा । निःश्रेणी च कषाया च यवनेष्टा हरिप्रिया ॥ ११.५५ खर्जूरी तु कषाया च पक्वा गौल्यकषायका । पित्तघ्नी कफदा चैव क्रिमिकृद्वृष्यबृंहणी ॥ ११.५६ मधुखर्जूरी त्वन्या मधुकर्कटिका च कोलकर्कटिका । कण्टकिनी मधुफलिका माध्वी मधुरा च मधुरखर्जूरी ॥ ११.५७ मधुखर्जूरी मधुरा वृष्या संतापपित्तशान्तिकरी । शिशिरा च जन्तुकरी बहुवीर्यविवर्धनं तनुते ॥ ११.५८ भूखर्जूरी भुक्ता वसुधाखर्जूरिका च भूमिखर्जूरी । भूखर्जूरी मधुरा शिशिरा च विदाहपित्तहरा ॥ ११.५९ दीप्या च पिण्डखर्जूरी स्थलपिण्डा मधुस्रवा । फलपुष्पा स्वादुपिण्डा हयभक्ष्या स्वराभिधा ॥ ११.६० तथान्या राजखर्जूरी राजपिण्डा नृपप्रिया । मुनिखर्जूरिका वन्या राजेष्टा रिपुसम्मिता ॥ ११.६१ पिण्डखर्जूरिकायुग्मं गौल्यं स्वादे हिमं गुरु । पित्तदाहार्त्तिश्वासघ्नं श्रमहृद्वीर्यवृद्धिदम् ॥ ११.६२ दाहघ्नी मधुरास्रपित्तशमनी तृष्णार्तिदोषापहा शीता श्वासकफश्रमोदयहरा सन्तर्पणी पुष्टिदा । वह्नेर्मान्द्यकरी गुरुर्विषहरा हृद्या च दत्ते बलं स्निग्धा वीर्यविवर्धनी च कथिता पिण्डाख्यखर्जूरिका ॥ ११.६३ चारः खद्रुः खरस्कन्धो ललनश्चारकस्तथा । बहुवल्कः प्रियालश्च नवद्रुस्तापसप्रियः । स्नेहबीजश्चोपवटो भक्षबीजः करेन्दुधा ॥ ११.६४ चारस्य च फलं पक्वं वृष्यं गौल्याम्लकं गुरु । तद्बीजं मधुरं वृष्यं पित्तदाहार्तिनाशनम् ॥ ११.६५ भल्लातकोऽग्निर्दहनस्तपनोऽरुष्करोऽनलः । क्रिमिघ्नस्तैलबीजश्च वातारिः स्फोटबीजकः ॥ ११.६६ पृथग्बीजो धनुर्बीजो भल्लातो बीजपादपः । वह्निर्वरतरुश्चेति विज्ञेयः षोडशाह्वयः ॥ ११.६७ भल्लातकः कटुस्तिक्तः कषायोष्णः क्रिमीञ्जयेत् । कफवातोदरानाहमेहदुर्नामनाशनः ॥ ११.६८ भल्लातस्य फलं कषायमधुरं कोष्णं कफार्तिश्रमश्वासानाहविबन्धशूलजठराध्मानक्रिमिध्वंसनम् । तन्मज्जा च विशोषदाहशमनी पित्तापहा तर्पणी वातारोचकहारिदीप्तिजननी पित्तापहा त्वञ्जसा ॥ ११.६९ राजादनो राजफलः क्षीरवृक्षो नृपद्रुमः । निम्बबीजो मधुफलः कपीष्टो माधवोद्भवः ॥ ११.७० क्षीरी गुच्छफलः प्रोक्तः शुकेष्टो राजवल्लभः । श्रीफलोऽथ दृढस्कन्धः क्षीरशुक्लस्त्रिपञ्चधा ॥ ११.७१ राजादनी तु मधुरा पित्तहृद्गुरुतर्पणी । वृष्या स्थौल्यकरी हृद्या सुस्निग्धा मेहनाशकृत् ॥ ११.७२ दाडिमो दाडिमीसारः कुट्टिमः फलषाडवः । करको रक्तबीजश्च सुफलो दन्तबीजकः ॥ ११.७३ मधुबीजः कुचफलो रोचनः शुकवल्लभः । मणिबीजस्तथा वल्कफलो वृत्तफलश्च सः । सुनीलो नीलपत्रश्च ज्ञेयः सप्तदशाह्वयः ॥ ११.७४ दाडिमं मधुरमम्लकषायं कासवातकफपित्तविनाशि । ग्राहि दीपनकरं च लघूष्णं शीतलं श्रमहरं रुचिदायि ॥ ११.७५ दाडिमं द्विविधमीरितमार्यैरम्लमेकमपरं मधुरं च । तत्र वातकफहारि किलाम्लं तापहारि मधुरं लघु पथ्यम् ॥ ११.७६ तिन्दुको नीलसारश्च कालस्कन्धोऽतिमुक्तकः । स्फूर्जको रामणश्चैव स्फूर्जनः स्यन्दनाह्वयः ॥ ११.७७ तिन्दुकस्तु कषायः स्यात्संग्राही वातकृत्परः । पक्वस्तु मधुरः स्निग्धो दुर्जरः श्लेष्मलो गुरुः ॥ ११.७८ तिन्दुकोऽन्यः काकपीलुः काकाण्डः काकतिन्दुकः । काकस्फूर्जश्च काकेन्दुः काकाह्वः काकबीजकः ॥ ११.७९ काकतिन्दुः कषायोऽम्लो गुरुर्वातविकारकृत् । पक्वस्तु मधुरः किंचित्कफकृत्पित्तवान्तिहृत् ॥ ११.८० अक्षोटः पार्वतीयश्च फलस्नेहो गुडाशयः । कीरेष्टः कन्दरालश्च मधुमज्जा बृहच्छदः ॥ ११.८१ अक्षोटो मधुरो बल्यः स्निग्धोष्णो वातपित्तजित् । रक्तदोषप्रशमनः शीतलः कफकोपनः ॥ ११.८२ पीतुः शीतः सहस्रांशी धानी गुडफलस्तथा । विरेचनफलः शाखी श्यामः करभवल्लभः ॥ ११.८३ अङ्काह्वः कटुकः पीलुः कषायो मधुराम्लकः । सरः स्वादुश्च गुल्मार्शःशमनो दीपनः परः ॥ ११.८४ अन्यश्चैव बृहत्पीलुर्महापीलुर्महाफलः । राजपीलुर्महावृक्षो मधुपीलुः षडाह्वयः ॥ ११.८५ मधुरस्तु महापीलुर्वृष्यो विषविनाशनः । पित्तप्रशमनो रुच्य आमघ्नो दीपनीयकः ॥ ११.८६ पारेवतं तु रैवतमारेवतकं च किंच रैवतकम् । मधुफलममृतफलाख्यं पारेवतकं च सप्ताह्वम् ॥ ११.८७ पारेवतं तु मधुरं क्रिमिवातहारि वृष्यं तृषाज्वरविदाहहरं च हृद्यम् । मूर्छाभ्रमश्रमविशोषविनाशकारि स्निग्धं च रुच्यमुदितं बहुवीर्यदायि ॥ ११.८८ महापारेवतं चान्यत्स्वर्णपारेवतं तथा । साम्राणिजं खारिकं च रक्तरैवतकं च तत् । बृहत्पारेवतं प्रोक्तं द्वीपजं द्वीपखर्जूरी ॥ ११.८९ महापारेवतं गौल्यं बलकृत्पुष्टिवर्धनम् । वृष्यं मूर्छाज्वरघ्नं च पूर्वोक्तादधिकं गुणैः ॥ ११.९० मधूको मधुवृक्षः स्यात्मधुष्ठीलो मधुस्रवः । गुडपुष्पो लोध्रपुष्पो वानप्रस्थश्च माधवः ॥ ११.९१ मधुकं मधुरं शीतं पित्तदाहश्रमापहम् । वातलं जन्तुदोषघ्नं वीर्यपुष्टिविवर्धनम् ॥ ११.९२ अन्यो जलमधूको मङ्गल्यो दीर्घपत्रको मधुपुष्पः । क्षौद्रप्रियः पतङ्गः कीरेष्टो गैरिकाक्षश्च ॥ ११.९३ ज्ञेयो जलमधूकस्तु मधुरो व्रणनाशनः । वृष्यो वान्तिहरः शीतो बलकारी रसायनः ॥ ११.९४ मधूकपुष्पं मधुरं च वृष्यं हृद्यं हिमं पित्तविदाहहारि । फलं च वातामयपित्तनाशि ज्ञेयं मधूकद्वयमेवमेतत् ॥ ११.९५ भव्यं भवं भविष्यं च भावनं वक्त्रशोधनम् । तथा पिच्छलबीजं च तच्च लोमफलं मतम् ॥ ११.९६ भव्यमम्लं कटूष्णं च बालं वातकफापहम् । पक्वं तु मधुराम्लं च रुचिकृत्सामशूलहृत् ॥ ११.९७ आरुकं वीरसेनं च वीरं वीरारुकं तथा । तत्र विद्याच्चतुर्जातीः पत्रपुष्पादिभेदतः ॥ ११.९८ आरुकाणि च सर्वाणि मधुराणि हिमानि च । अर्शःप्रमेहगुल्मास्रदोषविध्वंसनानि च ॥ ११.९९ द्राक्षा चारुफला कृष्णा प्रियाला तापसप्रिया । गुच्छफला रसाला च ज्ञेयामृतफला च सा ॥ ११.१०० द्राक्षातिमधुराम्ला च शीता पित्तार्तिदाहजित् । मूत्रदोषहरा रुच्या वृष्या संतर्पणी परा ॥ ११.१०१ अन्या कपिलद्राक्षा मृद्वीका गोस्तनी च कपिलफला । अमृतरसा दीर्घफला मधुवल्ली मधुफला मधूली च ॥ ११.१०२ हरिता च हारहूरा सुफला मृद्वी हिमोत्तरापथिका । हैमवती शतवीर्या काश्मीरी गजराजमहिगणिता ॥ ११.१०३ गोस्तनी मधुरा शीता हृद्या च मदहर्षणी । दाहमूर्छाज्वरश्वासतृषाहृल्लासनाशिनी ॥ ११.१०४ अन्या सा काकलीद्राक्षा जम्बुका च फलोत्तमा । लघुद्राक्षा च निर्बीजा सुवृत्ता रुचिकारिणी । शिशिरा श्वासहृल्लासनाशिनी जनवल्लभा ॥ ११.१०५ द्राक्षाबालफलं कटूष्णविशदं पित्तास्रदोषप्रदं मध्यं चाम्लरसं रसान्तरगते रुच्यातिवह्निप्रदम् । पक्वं चेन्मधुरं तथाम्लसहितं तृष्णास्रपित्तापहं पक्वं शुष्कतमं श्रमार्तिशमनं सन्तर्पणं पुष्टिदम् ॥ ११.१०६ शीता पित्तास्रदोषं दमयति मधुरा स्निग्धपाकातिरुच्या चक्षुष्या श्वासकासश्रमवमिशमनी शोफतृष्णाज्वरघ्नी । दाहाध्मानभ्रमादीनपनयति परा तर्पणी पक्वशुष्का द्राक्षा सुक्षीणवीर्यानपि मदनकलाकेलिदक्षान् विधत्ते ॥ ११.१०७ कर्मारः कर्मरकः पीतफलः कर्मरश्च मुद्गरकः । मुद्गरफलश्च धाराफलकस्तु कर्मारकश्चैव ॥ ११.१०८ कर्मारकोऽम्ल उष्णश्च वातहृत्पित्तकारकः । पक्वस्तु मधुराम्लः स्याद्बलपुष्टिरुचिप्रदः ॥ ११.१०९ परूषकं तीलपर्णं गिरिपीलु परावरम् । नीलमण्डलमल्पास्थि परुषं च परुस्तथा ॥ ११.११० परूषमम्लं कटुकं कफार्तिजिद्वातापहं तत्फलमेव पित्तदम् । सोष्णं च पक्वं मधुरं रुचिप्रदं पित्तापहं शोफहरं च पीतम् ॥ ११.१११ अश्वत्थश्चाच्युतावासश्चलपत्रः पवित्रकः । शुभदो बोधिवृक्षश्च याज्ञिको गजभक्षकः ॥ ११.११२ श्रीमान् क्षीरद्रुमो विप्रो मङ्गल्यः श्यामलश्च सः । पिप्पलो गुह्यपुष्पश्च सेव्यः सत्यः शुचिद्रुमः । चैत्यद्रुमो धर्मवृक्षो ज्ञेयो विंशतिसंज्ञकः ॥ ११.११३ पिप्पलः सुमधुरस्तु कषायः शीतलश्च कफपित्तविनाशी । रक्तदाहशमनः स हि सद्यो योनिदोषहरणः किल पक्वः ॥ ११.११४ अश्वत्थवृक्षस्य फलानि पक्वान्यतीवहृद्यानि च शीतलानि । कुर्वन्ति पित्तास्रविषार्तिदाहविच्छर्दिशोषारुचिदोषनाशम् ॥ ११.११५ स्यादथ वटो जटालो न्यग्रोधो रोहिणोऽवरोही च । विटपी रक्तफलश्च स्कन्धरुहो मण्डली महाच्छायः ॥ ११.११६ शृङ्गी यक्षावासो यक्षतरुः पादरोहिणो नीलः । क्षीरी शिफारुहः स्याद्बहुपादः स तु वनस्पतिर्नवभूः ॥ ११.११७ वटः कषायो मधुरः शिशिरः कफपित्तजित् । ज्वरदाहतृषामोहव्रणशोफापहारकः ॥ ११.११८ नदीवटो यज्ञवृक्षः सिद्धार्थो वटको वटी । अमरा सङ्गिनी चैव क्षीरकाष्ठा च कीर्तिता ॥ ११.११९ वटी कषायमधुरा शिशिरा पित्तहारिणी । दाहतृष्णाश्रमश्वासविच्छर्दिशमनी परा ॥ ११.१२० अश्वत्थी लघुपत्री स्यात्पवित्रा ह्रस्वपत्रिका । पिप्पलिका वनस्था च क्षुद्रा चाश्वत्थसंनिभा ॥ ११.१२१ अश्वत्थिका तु मधुरा कषाया चास्रपित्तजित् । विषदाहप्रशमनी गुर्विण्या हितकारिणी ॥ ११.१२२ प्लक्षः कपीतनः क्षीरी सुपार्श्वोऽथ कमण्डलुः । शृङ्गी वरोहशाखी च गर्दभाण्डः कपीतकः । दृढप्ररोहः प्लवकः प्लवङ्गश्च महाबलः ॥ ११.१२३ प्लक्षश्चैवापरो ह्रस्वः सुशीतः शीतवीर्यकः । पुण्ड्रो महावरोहश्च ह्रस्वपर्णस्तु पिम्परिः । भिदुरो मङ्गलच्छायो ज्ञेयो द्वाविंशधाभिधः ॥ ११.१२४ प्लक्षः कटुकषायश्च शिशिरो रक्तदोषजित् । मूर्छाभ्रमप्रलापघ्नो ह्रस्वप्लक्षो विशेषतः ॥ ११.१२५ उदुम्बरः क्षीरवृक्षो हेमदुग्धः सदाफलः । कालस्कन्धो यज्ञयोग्यो यज्ञीयः सुप्रतिष्ठितः ॥ ११.१२६ शीतवल्को जन्तुफलः पुष्पशून्यः पवित्रकः । सौम्यः शीतफलश्चेति मनुसंज्ञः समीरितः ॥ ११.१२७ उदुम्बरं कषायं स्यात्पक्वं तु मधुरं हिमम् । कृमिकृत्पित्तरक्तघ्नं मूर्छादाहतृषापहम् ॥ ११.१२८ औदुम्बरं फलमतीव हिमं सुपक्वं पित्तापहं च मधुरं श्रमशोफहारि । आमं कषायमतिदीपनरोचनं च मांसस्य वृद्धिकरमस्रविकारकारि ॥ ११.१२९ नद्युदुम्बरिका चान्या लघुपत्रफला तथा । प्रोक्ता लघुहेमदुग्धा लघुपूर्वसदाफला ॥ ११.१३० लघ्वाद्युम्बराह्वा स्याद्बाणाह्वा च प्रकीर्तिता । रसवीर्यविपाकेषु किंचिन्न्यूना च पूर्वतः ॥ ११.१३१ कृष्णोदुम्बरिका चान्या खरपत्री च राजिका । उदुम्बरी च कठिना कुष्ठघ्नी फल्गुवाटिका ॥ ११.१३२ अजाक्षी फल्गुनी चैव मलपूश्चित्रभेषजा । काकोदुम्बरिका चैव ध्वाङ्क्षनाम्नी त्रयोदश ॥ ११.१३३ काकोदुम्बरिका शीता पक्वा गौल्याम्लिका कटुः । त्वग्दोषपित्तरक्तघ्नी तद्वल्कं चातिसरजित् ॥ ११.१३४ उदुम्बरत्वचा शीता कषाया व्रणनाशिनी । गुर्विणीगर्भसंरक्षे हिता स्तन्यप्रदायिनी ॥ ११.१३५ बदरो बदरी कोली कर्कन्धूः कोलफेनिलौ । सौवीरको गुडफलो बालेष्टः फलशैशिरः ॥ ११.१३६ दृढबीजो वृत्तफलः कण्टकी वक्रकण्टकः । सुबीजः सुफलः स्वच्छः सुरसः स्मृतिसम्मितः ॥ ११.१३७ बदरं मधुरं कषायमम्लं परिपक्वं मधुराम्लमुष्णमेतत् । कफकृत्पचनातिसाररक्तश्रमशोषार्तिविनाशनं च रुच्यम् ॥ ११.१३८ बदरस्य पत्रलेपो ज्वरदाहविनाशनः । त्वचा विस्फोटशमनी बीजं नेत्रामयापहम् ॥ ११.१३९ राजबदरो नृपेष्टो नृपबदरो राजवल्लभश्चैव । पृथुकोलस्तनुबीजो मधुरफलो राजकोलश्च ॥ ११.१४० राजबदरः सुमधुरः शिशिरो दाहार्तिपित्तवातहरः । वृष्यश्च वीर्यवृद्धिं कुरुते शोषश्रमं हरति ॥ ११.१४१ भूबदरी क्षितिबदरी वल्लीबदरी च बदरिवल्ली च । बहुफलिका लघुबदरी बदरफली सूक्ष्मबदरी च ॥ ११.१४२ भूबदरी मधुराम्ला कफवातविकारहारिणी पथ्या । दीपनपाचनकर्त्री किंचित्पित्तास्रकारिणी रुच्या ॥ ११.१४३ सूक्ष्मफलो लघुबदरो बहुकण्टः सूक्ष्मपत्रको दुःस्पर्शः । मधुरः शम्बराहारः शिखिप्रियश्चैव निर्दिष्टः ॥ ११.१४४ लघुबदरं मधुराम्लं पक्वं कफवातनाशनं रुच्यम् । स्निग्धं तु जन्तुकारकमीषत्पित्तार्तिदाहशोषघ्नम् ॥ ११.१४५ बीजपूरो बीजपूर्णं पूर्णबीजः सुकेसरः । बीजकः केशराम्लश्च मातुलुङ्गः सुपूरकः ॥ ११.१४६ रुचको बीजफलको जन्तुघ्नो दन्तुरत्वचः । पूरको रोचनफलो द्विदेवमुनिसम्मितः ॥ ११.१४७ बीजपूरफलमम्लकटूष्णं श्वासकासशमनं पचनं च । कण्ठशोधनपरं लघु हृद्यं दीपनं च रुचिकृज्जरणं च ॥ ११.१४८ बालं पित्तमरुत्कफास्रकरणं मध्यं च तादृग्विधं पक्वं वर्णकरं च हृद्यमथ तत्पुष्णाति पुष्टिं बलम् । शूलाजीर्णविबन्धमारुतकफश्वासार्तिमन्दाग्निजित्कासारोचकशोफशान्तिदमिदं स्यान्मातुलुङ्गं सदा ॥ ११.१४९ त्वक्तिक्ता दुर्जरा स्यात्कृमिकफपवनध्वंसिनी स्निग्धमुष्णं मध्यं शूलार्तिपित्तप्रशमनमखिलारोचकघ्नं च गौल्यम् । वातार्तिघ्नं कटूष्णं जठरगदहरं केसरं दीप्यमम्लं बीजं तिक्तं कफार्शःश्वयथुशमकरं बीजपूरस्य पथ्यम् ॥ ११.१५० वनबीजपूरकोऽन्यो वनजो वनपूरकश्च वनबीजः । अत्यम्ला गन्धाढ्या वनोद्भवा देवदूती च ॥ ११.१५१ पीता च देवदासी देवेष्टा मातुलुङ्गिका चैव । पवनी महाफला च स्यादियमिति वेदभूमिमिता ॥ ११.१५२ अम्लः कटूष्णो वनबीजपूरो रुचिप्रदो वातविनाशनश्च । स्यादम्लदोषकृमिनाशकारी कफापहः श्वासनिषूदनश्च ॥ ११.१५३ मधुरबीजपूरो मधुपर्णी मधुरकर्कटी मधुवल्ली । मधुकर्कटी मधुरफला महाफला वर्धमाना च ॥ ११.१५४ मधुकर्कटी मधुरा शिशिरा दाहनाशनी । त्रिदोषशमनी रुच्या वृष्या च गुरुदुर्जरा ॥ ११.१५५ आमलकी वयःस्था च श्रीफला धात्रिका तथा । अमृता च शिवा शान्ता शीतामृतफला तथा ॥ ११.१५६ जातीफला च धात्रेयी ज्ञेया धात्रीफला तथा । वृष्या वृत्तफला चैव रोचनी शरभूह्वया ॥ ११.१५७ आमलकं कषायाम्लं मधुरं शिशिरं लघु । दाहपित्तवमीमेहशोफघ्नं च रसायनम् ॥ ११.१५८ कटु मधुरकषायं किंचिदम्लं कफघ्नं रुचिकरमतिशीतं हन्ति पित्तास्रतापम् । श्रमवमनविबन्धाध्मानविष्टम्भदोषप्रशमनममृताभं चामलक्याः फलं स्यात् ॥ ११.१५९ अन्यच्चामलकं प्रोक्तं काष्ठधात्रीफलं तथा । क्षुद्रामलकसंप्रोक्तं क्षुद्रजातीफलं च तत् ॥ ११.१६० काष्ठधात्रीफलं स्वादे कषायं कटुकं तथा । शीतं पित्तास्रदोषघ्नं पूर्वोक्तमधिकं गुणैः ॥ ११.१६१ चिञ्चा तु चुक्रिका चुक्रा साम्लिका शाकचुक्रिका । अम्ली सुतिन्तिडी चाम्ला चुक्रिका च नवाभिधा ॥ ११.१६२ चिञ्चात्यम्ला भवेदामा पक्वा तु मधुराम्लिका । वातघ्नी पित्तदाहास्रकफदोषप्रकोपणी ॥ ११.१६३ अम्लिकायाः फलं त्वाममत्यम्लं लघु पित्तकृत् । पक्वं तु मधुराम्लं स्याद्भेदि विष्टम्भवातजित् ॥ ११.१६४ पक्वचिञ्चाफलरसो मधुराम्लो रुचिप्रदः । शोफपाककरो लेपाद्व्रणदोषविनाशनः ॥ ११.१६५ चिञ्चापत्रं च शोफघ्नं रक्तदोषव्यथापहम् । तस्याः शुष्कत्वचाक्षारं शूलमन्दाग्निनाशनम् ॥ ११.१६६ अम्लसारस्तु शाकाम्लं चुक्राम्लं चाम्लचुक्रिका । चिञ्चाम्लमम्लचूडश्च चिञ्चारसोऽपि सप्तधा ॥ ११.१६७ अम्लसारस्त्वतीवाम्लो वातघ्नः कफदाहकृत् । साम्येन शर्करामिश्रो दाहपित्तकफार्त्तिनुत् ॥ ११.१६८ आम्रातकः पीतनकः कपिचूतोऽम्लवाटकः । शृङ्गी कपिरसाढ्यश्च तनुक्षीरः कपिप्रियः ॥ ११.१६९ आम्रातकं कषायाम्लमामहृत्कण्ठहर्षणम् । पक्वं तु मधुराम्लाढ्यं स्निग्धं पित्तकफापहम् ॥ ११.१७० नारङ्गः स्यान्नागरङ्गः सुरङ्गस्त्वग्गन्धश्चैरावतो वक्त्रवासः । योगीरङ्गो नागरो योगरङ्गः गन्धाढ्योऽयं गन्धपत्रो रवीष्टः ॥ ११.१७१ नारङ्गं मधुरं चाम्लं गुरूष्णं चैव रोचनम् । वातामक्रिमिशूलघ्नं श्रमहृद्बलरुच्यदम् ॥ ११.१७२ निम्बूकः स्यादम्लजम्बीरकाख्यो वह्निर्दीप्यो वह्निबीजोऽम्लसारः । दन्ताघातः शोधनो जन्तुमारी निम्बूश्च स्याद्रोचनो रुद्रसंज्ञः ॥ ११.१७३ निम्बूफलं प्रथितमम्लरसं कटूष्णं गुल्मामवातहरमग्निविवृद्धिकारि । चक्षुष्यमेतदथ कासकफार्त्तिकण्ठविच्छर्दिहारि परिपक्वमतीव रुच्यम् ॥ ११.१७४ जम्बीरो दन्तशठो जम्भो जम्भीरजम्भलौ चैव । रोचनको मुखशोधी जाड्यारिर्जन्तुजिन्नवधा ॥ ११.१७५ जम्बीरस्य फलं रसेऽम्लमधुरं वातापहं पित्तकृत्पथ्यं पाचनरोचनं बलकरं वह्नेर्विवृद्धिप्रदम् । पक्वं चेन्मधुरं कफार्त्तिशमनं पित्तास्रदोषापनुत्वर्ण्यं वीर्यविवर्द्धनं च रुचिकृत्पुष्टिप्रदं तर्पणम् ॥ ११.१७६ अन्यो मधुजम्बीरो मधुजम्भो मधुरजम्भलश्चैव । शङ्खद्रावी शर्करकः पित्तद्रावी च षट्संज्ञः ॥ ११.१७७ मधुरो मधुजम्बीरः शिशिरः कफपित्तनुत् । शोषघ्नस्तर्पणो वृष्यः श्रमघ्नः पुष्टिकारकः ॥ ११.१७८ मालूरस्तु कपित्थो मङ्गल्यो नीलमल्लिका च दधि । ग्राहिफलश्चिरपाकी ग्रन्थिफलः कुचफलो दधिफलश्च ॥ ११.१७९ गन्धफलश्च कपीष्टो वृत्तफलः करभवल्लभश्चैव । दन्तशठः कठिनफलः करण्डफलकश्च सप्तदशसंज्ञः ॥ ११.१८० कपित्थो मधुराम्लश्च कषायस्तिक्तशीतलः । वृष्यः पित्तानिलं हन्ति संग्राही व्रणनाशनः ॥ ११.१८१ आमं कपित्थमम्लोष्णां कफघ्नं ग्राहि वातलम् । दोषत्रयहरं पक्वं मधुराम्लरसं गुरु ॥ ११.१८२ आमं कण्ठरुजं कपित्थमधिकं जिह्वाजडत्वावहं तद्दोषत्रयवर्धनं विषहरं संग्राहकं रोचकम् । पक्वं श्वासवमिश्रमक्लमहरं हिक्कापनोदक्षमं सर्वं ग्राहि रुचिप्रदं च कथितं सेव्यं ततः सर्वदा ॥ ११.१८३ तुम्बरुः सौरभः सौरो वनजः सानुजो द्विजः । तीक्ष्णवल्कस्तीक्ष्णफलस्तीक्ष्णपत्रो महामुनिः । स्फुटफलः सुगन्धिश्च स प्रोक्तो द्वादशाह्वयः ॥ ११.१८४ तुम्बरुर्मधुरस्तिक्तः कटूष्णः कफवातनुत् । शूलगुल्मोदराध्मानकृमिघ्नो वह्निदीपनः ॥ ११.१८५ रुद्राक्षश्च शिवाक्षश्च शर्वाक्षो भूतनाशनः । पावनो नीलकण्ठाक्षो हराक्षश्च शिवप्रियः ॥ ११.१८६ रुद्राक्षमम्लमुष्णं च वातघ्नं कफनाशनम् । शिरआर्तिशमनं रुच्यं भूतग्रहविनाशनम् ॥ ११.१८७ बिल्वः शल्यो हृद्यगन्धः शलाटुः शाण्डिल्यः स्याच्छ्रीफलः कर्कटाह्वः । शैलूषः स्याच्छैवपत्रः शिवेष्टः पत्रश्रेष्ठो गन्धपत्रस्त्रिपत्त्रः ॥ ११.१८८ लक्ष्मीफलो गन्धफलो दुरारुहस्त्रिशाकपत्त्रस्त्रिशिखः शिवद्रुमः । सदाफलः सत्फलदः सुभूतिकः समीरसारः शिखिनेत्रसंज्ञितः ॥ ११.१८९ बिल्वस्तु मधुरो हृद्यः कषायः पित्तजित्गुरुः । कफज्वरातिसारघ्नो रुचिकृद्दीपनः परः ॥ ११.१९० बिल्वमूलं त्रिदोषघ्नं मधुरं लघु वातनुत् । फलं तु कोमलं स्निग्धं गुरु संग्राहि दीपनम् ॥ ११.१९१ तदेव पक्वं विज्ञेयं मधुरं सरसं गुरु । कटुतिक्तकषायोष्णं संग्राहि च त्रिदोषजित् ॥ ११.१९२ सल्लकः सल्लकी सल्ली सुगन्धा सुरभिस्रवा । सुरभिर्गजभक्ष्या च सुवहा गजवल्लभा ॥ ११.१९३ गन्धमूला मुखामोदा सुश्रीका जलविक्रमा । हृद्या कुण्टरिका चैव प्रोक्ता त्र्यस्रफला च सा । छिन्नरुहा गन्धफला ज्ञेया चाष्टादशाह्वया ॥ ११.१९४ सल्लकी तिक्तमधुरा कषाया ग्राहिणी परा । कुष्ठास्रकफवातार्शोव्रणदोषार्तिनाशिनी ॥ ११.१९५ कतकोऽम्बुप्रसादश्च कतस्तिक्तफलस्तथा । रुच्यस्तु छेदनीयश्च ज्ञेयो गुडफलः स्मृतः । प्रोक्तः कतफलस्तिक्तमरीचश्च नवाह्वयः ॥ ११.१९६ कतकः कटुतिक्तोष्णश्चक्षुष्यः कृमिदोषनुत् । रुचिकृच्छूलदोषघ्नो बीजमम्बुप्रसादनम् ॥ ११.१९७ कर्कटः कार्कटः कर्कः क्षुद्रधात्री च स स्मृतः । क्षुद्रामलकसंज्ञश्च प्रोक्तः कर्कफलश्च षट् ॥ ११.१९८ कार्कटं तु फलं रुच्यं कषायं दीपनं परम् । कफपित्तहरं ग्राहि चक्षुष्यं लघु शीतलम् ॥ ११.१९९ श्लेष्मातको बहुवारः पिच्छलो द्विजकुत्सितः । शेलुः शीतफलः शीतः शाकटः कर्बुदारकः । भूतद्रुमो गन्धपुष्पः ख्यात एकादशाह्वयः ॥ ११.२०० श्लेष्मातकः कटुहिमो मधुरः कषायः स्वादुश्च पाचनकरः क्रिमिशूलहारी । आमास्रदोषमलरोधबहुव्रणार्तिविस्फोटशान्तिकरणः कफकारकश्च ॥ ११.२०१ भूकर्बुदारकश्चान्यः क्षुद्रश्लेष्मातकस्तथा । भूशेलुर्लघुशेलुश्च पिच्छलो लघुपूर्वकः । लघुशीतः सूक्ष्मफलो लघुभूतद्रुमश्च सः ॥ ११.२०२ भूकर्बुदारो मधुरः क्रिमिदोषविनाशनः । वातप्रकोपणः किंचित्सशीतः स्वर्णमारकः ॥ ११.२०३ मुष्कको मोचको मुष्को मोक्षको मुञ्चकस्तथा । गौलिको मेहनश्चैव क्षारवृक्षश्च पाटलिः ॥ ११.२०४ विषापहो जटालश्च वनवासी सुतीक्ष्णकः । श्वेतः कृष्णश्च स द्वेधा स्यात्त्रयोदशसंज्ञकः ॥ ११.२०५ मुष्ककः कटुकोऽम्लश्च रोचनः पाचनः परः । प्लीहगुल्मोदरार्तिघ्नो द्विधा तुल्यगुणान्वितः ॥ ११.२०६ करमर्दः सुषेणश्च कराम्लः करमर्दकः । अविग्नः पाणिमर्दश्च कृष्णपाकफलो मुनिः ॥ ११.२०७ करमर्दः सतिक्ताम्लो बालो दीपनदाहकः । पक्वस्त्रिदोषशमनोऽरुचिघ्नो विषनाशनः ॥ ११.२०८ तेजःफलो बहुफलस्तथोक्तः शाल्मलीफलः । फलस्तीक्ष्णादिसंयुक्तः फलान्तस्तवकादिकः । स्तेयीफलो गन्धफलः कण्टवृक्षः प्रकीर्तितः ॥ ११.२०९ तेजःफलः कटुस्तीक्ष्णः सुगन्धिर्दीपनः परः । वातश्लेष्मारुचिघ्नश्च बालरक्षाकरः परः ॥ ११.२१० विकण्टको मृदुफलो ग्रन्थिलः स्वादुकण्टकः । गोकण्टकः काकनाशो व्याघ्रपादो घनद्रुमः ॥ ११.२११ गर्जाफलो घनफलो मेघस्तनितोद्भवश्च मुदिरफलः । प्रावृष्यो हास्यफलः स्तनितफलः पञ्चदशसंज्ञः ॥ ११.२१२ विकण्टकः कषायः स्यात्कटू रूक्षो रुचिप्रदः । दीपनः कफहारी च वस्त्ररङ्गविधायकः ॥ ११.२१३ हरीतकी हेमवती जयाभया शिवाव्यथा चेतनिका च रोहिणी । पथ्या प्रपथ्यापि पूतनामृता जीवप्रिया जीवनिका भिषग्वरा ॥ ११.२१४ जीवन्ती प्राणदा जीव्या कायस्था श्रेयसी च सा । देवी दिव्या च विजया वह्निनेत्रमिताभिधा ॥ ११.२१५ हरीतकी पञ्चरसा च रेचनी कोष्ठामयघ्नी लवणेन वर्जिता । रसायनी नेत्ररुजापहारिणी त्वगामयघ्नी किल योगवाहिनी ॥ ११.२१६ बीजास्थितिक्ता मधुरा तदन्तस्त्वग्भागतः सा कटुरुष्णवीर्या । मांसांशतश्चाम्लकषाययुक्ता हरीतकी पञ्चरसा स्मृतेयम् ॥ ११.२१७ हरीतक्यमृतोत्पन्ना सप्तभेदैरुदीरिता । तस्या नामानि वर्णांश्च वक्ष्याम्यथ यथाक्रमम् ॥ ११.२१८ विजया रोहिणी चैव पूतना चामृताभया । जीवन्ती चेतकी चेति नाम्ना सप्तविधा मता ॥ ११.२१९ अलाबुनाभिर्विजया सुवृत्ता रोहिणी मता । स्वल्पत्वक्पूतना ज्ञेया स्थूलमांसामृता स्मृता ॥ ११.२२० पञ्चास्रा चाभया ज्ञेया जीवन्ती स्वर्णवर्णभाक् । त्र्यस्रां तु चेतकीं विद्यादित्यासां रूपलक्षणम् ॥ ११.२२१ विन्ध्याद्रौ विजया हिमाचलभवा स्याच्चेतकी पूतना सिन्धौ स्यादथ रोहिणी तु विजया जाता प्रतिष्ठानके । चम्पायाममृताभया च जनिता देशे सुराष्ट्राह्वये जीवन्तीति हरीतकी निगदिता सप्तप्रभेदा बुधैः ॥ ११.२२२ सर्वप्रयोगे विजया च रोहिणी क्षतेषु लेपेषु तु पूतनोदिता । विरेचने स्यादमृता गुणाधिका जीवन्तिका स्यादिह जीर्णरोगजित् ॥ ११.२२३ स्याच्चेतकी सर्वरुजापहारिका नेत्रामयघ्नीमभयां वदन्ति । इत्थं यथायोगमियं प्रयोजिता ज्ञेया गुणाढ्या न कदाचिदन्यथा ॥ ११.२२४ चेतकी च धृता हस्ते यावत्तिष्ठति देहिनः । तावद्विरिच्यते वेगात्तत्प्रभावान्न संशयः ॥ ११.२२५ सप्तानामपि जातीनां प्रधानं विजया स्मृता । सुखप्रयोगसुलभा सर्वव्याधिषु शस्यते ॥ ११.२२६ क्षिप्ताप्सु निमज्जति या सा ज्ञेया गुणवती भिषग्वर्यैः । यस्या यस्या भूयो निमज्जनं सा गुणाढ्या स्यात् ॥ ११.२२७ हरते प्रसभं व्याधीन् भूयस्तरति यद्वपुः । हरीतकी तु सा प्रोक्ता तत्र कीर्दीप्तिवाचकः ॥ ११.२२८ हरीतकी तु तृष्णायां हनुस्तम्भे गलग्रहे । शोषे नवज्वरे जीर्णे गुर्विण्यां नैव शस्यते ॥ ११.२२९ विभीतकस्तैलफलो भूतावासः कलिद्रुमः । संवर्तकस्तु वासन्तः कल्किवृक्षो वहेडकः ॥ ११.२३० हार्यः कर्षफलः कल्किर्धर्मघ्नोऽक्षोऽनिलघ्नकः । बहुवीर्यश्च कासघ्नः स प्रोक्तः षोडशाह्वयः ॥ ११.२३१ विभीतकः कटुस्तिक्तः कषायोष्णः कफापहः । चक्षुष्यः पलितघ्नश्च विपाके मधुरो लघुः ॥ ११.२३२ पूगस्तु पूगवृक्षश्च क्रमुको दीर्घपादपः । वल्कतरुर्दृढवल्कश्चिक्कणश्च मुनिर्मतः ॥ ११.२३३ पूगवृक्षस्य निर्यासो हिमः संमोहनो गुरुः । विपाके सोष्णकक्षारः साम्लो वातघ्नपित्तलः ॥ ११.२३४ पूगं तु चिक्कणी चिक्का चिक्कणं श्लक्ष्णकं तथा । उद्वेगं क्रमुकफलं ज्ञेयं पूगफलं वसु ॥ ११.२३५ सेरी च मधुरा रुच्या कषायाम्ला कटुस्तथा । पथ्या च कफवातघ्नी सारिका मुखदोषनुत् ॥ ११.२३६ तैल्वनं मधुरं रुच्यं कण्ठशुद्धिकरं लघु । त्रिदोषशमनं दीप्यं रसालं पाचनं समम् ॥ ११.२३७ गौल्यं गुहागरं श्लक्ष्णं कषायं कटु पाचनम् । विष्टम्भजठराध्मानहरणं द्रावकं लघु ॥ ११.२३८ घोण्टा कटुकषायोष्णा कठिना रुचिकारिणी । मलविष्टम्भशमनी पित्तहृद्दीपनी च सा ॥ ११.२३९ पूगीफलं चेउलसंज्ञकं यत्तत्कोङ्कणेषु प्रथितं सुगन्धि । श्लेष्मापहं दीपनपाचनं च बलप्रदं पुष्टिकरं रसाढ्यम् ॥ ११.२४० यत्कोङ्कणे वल्लिगुलाभिधानकं ग्रामोद्भवं पूगफलं त्रिदोषनुत् । आमापहं रोचनरुच्यपाचनं विष्टम्भतुन्दामयहारि दीपनम् ॥ ११.२४१ चन्द्रापुरोद्भवं पूगं कफघ्नं मलशोधनम् । कटु स्वादु कषायं च रुच्यं दीपनपाचनम् । आन्ध्रदेशोद्भवं पूगं कषायं मधुरं रसे । वातजिद्वक्त्रजाड्यघ्नमीषदम्लं कफापहम् ॥ ११.२४२ पूगं सम्मोहकृत्सर्वं कषायं स्वादु रेचनम् । त्रिदोषशमनं रुच्यं वक्त्रक्लेदमलापहम् ॥ ११.२४३ आमं पूगं कषायं मुखमलशमनं कण्ठशुद्धिं विधत्ते रक्तामश्लेष्मपित्तप्रशमनमुदराध्मानहारं सरं च । शुष्कं कण्ठामयघ्नं रुचिकरमुदितं पाचनं रेचनं स्यात्तत्पर्णेनायुतं चेत्झटिति वितनुते पाण्डुवातं च शोषम् ॥ ११.२४४ अथ भवति नागवल्ली ताम्बूली फणिलता च सप्तशिरा । पर्णलता फणिवल्ली भुजगलता भक्ष्यपत्री च ॥ ११.२४५ नागवल्ली कटुस्तीक्ष्णा तिक्ता पीनसवातजित् । कफकासहरा रुच्या दाहकृद्दीपनी परा ॥ ११.२४६ सा श्रीवाट्यम्लादिवाटादिनानाग्रामस्तोमस्थानभेदाद्विभिन्ना । एकाप्येषा देशमृत्स्नाविशेषान्नानाकारं याति काये गुणे च ॥ ११.२४७ श्रीवाटी मधुरा तीक्ष्णा वातपित्तकफापहा । रसाढ्या सुरसा रुच्या विपाके शिशिरा स्मृता ॥ ११.२४८ स्यादम्लवाटी कटुकाम्लतिक्ता तीक्ष्णा तथोष्णा मुखपाककर्त्री । विदाहपित्तास्रविकोपनी च विष्टम्भदा वातनिबर्हणी च ॥ ११.२४९ सतसा मधुरा तीक्ष्णा कटुरुष्णा च पाचनी । गुल्मोदराध्मानहरा रुचिकृद्दीपनी परा ॥ ११.२५० गुहागरे सप्तशिरा प्रसिद्धा सापर्णजूर्णातिरसातिरुच्या । सुगन्धि तीक्ष्णा मधुरातिहृद्या सन्दीपनी पुंस्त्वकरातिबल्या ॥ ११.२५१ नाम्नान्याम्लसरा सुतीक्ष्णमधुरा रुच्या हिमा दाहनुत्पित्तोद्रेकहरा सुदीपनकरी बल्या मुखामोदिनी । स्त्रीसौभाग्यविवर्धनी मदकरी राज्ञां सदा वल्लभा गुल्माध्मानविबन्धजिच्च कथिता सा मालवे तु स्थिता ॥ ११.२५२ अन्ध्रे पटुलिका नाम कषायोष्णा कटुस्तथा । मलापकर्षा कण्ठस्य पित्तकृद्वातनाशनी ॥ ११.२५३ ह्वेसणीया कटुस्तीक्ष्णा हृद्या दीर्घदला च सा । कफवातहरा रुच्या कटुर्दीपनपाचनी ॥ ११.२५४ सद्यस्त्रोटितभक्षितं मुखरुजाजाड्यावहं दोषकृत्दाहारोचकरक्तदायि मलकृद्विष्टम्भि वान्तिप्रदम् । यद्भूयो जलपानपोषितरसं तच्चेच्चिरात्त्रोटितं ताम्बूलीदलमुत्तमं च रुचिकृद्वर्ण्यं त्रिदोषार्तिनुत् ॥ ११.२५५ कृष्णं पर्णं तिक्तमुष्णं कषायं धत्ते दाहं वक्त्रजाद्यं मलं च । शुभ्रं पर्णं श्लेष्मवातामयघ्नं पथ्यं रुच्यं दीपनं पाचनं च ॥ ११.२५६ शिरा पर्णस्य शैथिल्यं कुर्यात्तस्यास्रहृद्रसः । शीर्णं त्वग्दोषदं तस्य भक्षिते च शितं सदा ॥ ११.२५७ अनिधाय मुखे पर्णं पूगं खादात यो नरः । मतिभ्रंशो दरिद्रः स्यादन्ते स्मरति नो हरिम् ॥ ११.२५८ पर्णाधिक्ये दीपनी रङ्गदात्री पूगाधिक्ये रूक्षदा कृच्छ्रदात्री । साराधिक्ये खादिरे शोषदात्री चूर्णाधिक्ये पित्तकृत्पूतिगन्धा ॥ ११.२५९ चूर्णं चार्जुनवृक्षजं कफहरं गुल्मघ्नमर्काह्वयं शोफघ्नं कुटजं करञ्जजनितं वातापहं रुच्यदम् । पित्तघ्नं जलजं बलाग्निरुचिदं शैलाह्वयं पित्तदं स्फाटिक्यं दृढदन्तपङ्क्तिजननं शुक्त्यादिजं रूक्षदम् ॥ ११.२६० इत्थं नानाफलतरुलतानामतत्तद्गुणादिव्यक्ताख्यानप्रगुणरचनाचारुसौरभ्यसारम् । वर्गं वक्त्राम्बुरुहवलभीलास्यलीलारसालं विद्यावैद्यः खलु सफलयेदेतमाम्नायभूम्ना ॥ ११.२६१ यान्युपभुञ्जानानां स भवति संसारपादपः सफलः । तेषामेष फलानां वर्गः फलवर्ग इति कथितः ॥ ११.२६२ यस्याजस्रविकस्वरामलयशःप्राग्भारपुष्पोद्गमः साश्चर्यं विबुधेप्सितानि फलति श्रीमान् करः स्वर्द्रुमः । राजनिघण्टु, Cअन्दनादिवर्ग श्रीखण्डं शबरं पीतं पत्राङ्गं रक्तचन्दनम् । बर्बरं हरिगन्धं च चन्दनं सप्तधा स्मृतम् ॥ १२.१ देवदारु द्विधा प्रोक्तं चीडा सप्तच्छदस्तथा । सरलः कुङ्कुमे कङ्गुः कस्तूरी रोचना तथा ॥ १२.२ कर्पूरौ स्याज्जवादिस्तु नन्दी च जातिपत्रिका । जातीफलं च कक्कोलं लवङ्गं स्वादुरुच्यते ॥ १२.३ अगर्व्यश्च त्रिधा मांसी तुरुष्को गुग्गुलुस्त्रिधा । रालः कुन्दुरुकः कुष्ठं सारिवा तु द्विधा नखौ ॥ १२.४ स्पृक्का स्थौणेयकं चैव मुरा शैलेयचोरकः । पद्मप्रपौण्डरीके च लामज्जं रोहिणी द्विधा । श्रीवेष्टोशीरनलिका मुनिबाणमिताह्वयाः ॥ १२.५ श्रीखण्डं चन्दनं प्रोक्तं महार्हं श्वेतचन्दनम् । गोशीर्षं तिलपर्णं च मङ्गल्यं मलयोद्भवम् ॥ १२.६ गन्धराजं सुगन्धं च सर्पावासं च शीतलम् । गन्धाढ्यं गन्धसारं च भद्रश्रीर्भोगिवल्लभम् । शीतगन्धो मलयजं पावनं चाङ्कभूह्वयम् ॥ १२.७ श्रीखण्डं कटुतिक्तशीतलगुणं स्वादे कषायं कियत्पित्तभ्रान्तिवमिज्वरक्रिमितृषासंतापशान्तिप्रदम् । वृष्यं वक्त्ररुजापहं प्रतनुते कान्तिं तनोर्देहिनां लिप्तं सुप्तमनोजसिन्धुरमदारम्भादिसंरम्भदम् ॥ १२.८ श्रेष्ठं कोटरकर्परोपकलितं सुग्रन्थि सद्गौरवं छेदे रक्तमयं तथा च विमलं पीतं च यद्धर्षणे । स्वादे तिक्तकटुः सुगन्धबहुलं शीतं यदल्पं गुणे क्षीणं चार्धगुणान्वितं तु कथितं तच्चन्दनं मध्यमम् ॥ १२.९ चन्दनं द्विविधं प्रोक्तं बेट्टसुक्वडिसंज्ञकम् । बेट्टं तु सार्द्रविच्छेदं स्वयं शुष्कं तु सुक्वडि ॥ १२.१० मलयाद्रिसमीपस्थाः पर्वता बेट्टसंज्ञकाः । तज्जातं चन्दनं यत्तु बेट्टवाच्यं क्वचिन्मते ॥ १२.११ बेट्टचन्दनमतीव शीतलं दाहपित्तशमनं ज्वरापहम् । छर्दिमोहतृषिकुष्ठतैमिरोत्कासरक्तशमनं च तिक्तकम् ॥ १२.१२ सुक्वडिचन्दनं तिक्तं कृच्छ्रपित्तास्रदाहनुत् । शैत्यसुगन्धदं चार्द्रं शुष्कं लेपे तदन्यथा ॥ १२.१३ नातिपीतं कैरातं शबरं चन्दनं सुगन्धम् । वन्यं च गन्धकाष्ठं किरातकान्तं च शैलगन्धं च ॥ १२.१४ कैरातमुष्णं कटुशीतलं च श्लेष्मानिलघ्नं श्रमपित्तहारि । विस्फोटपामादिकनाशनं च तृषापहं तापविमोहनाशि ॥ १२.१५ पीतगन्धं तु कालीयं पीतकं माधवप्रियम् । कालीयकं पीतकाष्ठं बर्बरं पीतचन्दनम् ॥ १२.१६ पीतं च शीतलं तिक्तं कुष्ठश्लेष्मानिलापहम् । कण्डूविचर्चिकादद्रुकृमिहृत्कान्तिदं परम् ॥ १२.१७ पत्तङ्गं चैव पत्राङ्गं रक्तकाष्ठं सुरङ्गदम् । पत्राढ्यं पट्टरागं च भार्यावृक्षश्च रक्तकः ॥ १२.१८ लोहितं रङ्गकाष्ठं च रागकाष्ठं कुचन्दनम् । पट्टरञ्जनकं चैव सुरङ्गं च चतुर्दश ॥ १२.१९ पत्राङ्गं कटुकं रूक्षमम्लं शीतं तु गौल्यकम् । वातपित्तज्वरघ्नं च विस्फोटोन्मादभूतहृत् ॥ १२.२० रक्तचन्दनमिदं च लोहितं शोणितं च हरिचन्दनं हिमम् । रक्तसारमथ ताम्रसारकं क्षुद्रचन्दनमथार्कचन्दनम् ॥ १२.२१ रक्तचन्दनमतीव शीतलं तिक्तमीक्षणगदास्रदोषनुत् । भूतपित्तकफकाससज्वरभ्रान्तिजन्तुवमिजित्तृषापहम् ॥ १२.२२ बर्बरोत्थं बर्बरकं श्वेतबर्बरकं तथा । शीतं सुगन्धि पित्तारि सुरभि चेति सप्तधा ॥ १२.२३ बर्बरं शीतलं तिक्तं कफमारुतपित्तजित् । कुष्ठकण्डूव्रणान् हन्ति विशेषाद्रक्तदोषजित् ॥ १२.२४ हरिचन्दनं सुरार्हं हरिगन्धमिन्द्रचन्दनं दिव्यम् । दिविजं च महागन्धं नन्दनजं लोहितं च नवसंज्ञम् ॥ १२.२५ हरिचन्दनं तु दिव्यं तिक्तहिमं तदिह दुर्लभं मनुजैः । पित्ताटोपविलोपि चन्दनवच्छ्रमशोषमान्द्यतापहरम् ॥ १२.२६ चन्दनानि समानानि रसतो वीर्यतस्तथा । भिद्यन्ते किंतु गन्धेन तत्राद्यं गुणवत्तरम् ॥ १२.२७ देवदारु सुरदारु दारुकं स्निग्धदारुरमरादिदारु च । भद्रदारु शिवदारु शाम्भवं भूतहारि भवदारु रुद्रवत् ॥ १२.२८ स्निग्धदारु स्मृतं तिक्तं स्निग्धोष्णं श्लेष्मवातजित् । आमदोषविबन्धार्शःप्रमेहज्वरनाशनम् ॥ १२.२९ देवकाष्ठं पूतिकाष्ठं भद्रकाष्ठं सुकाष्ठकम् । अस्निग्धदारुकं चैव काष्ठदारु षडाह्वयम् ॥ १२.३० देवकाष्ठं तु तिक्तोष्णं रूक्षं श्लेष्मानिलापहम् । भूतदोषापहं धत्ते लिप्तमङ्गेषु कालिकम् ॥ १२.३१ देवदारु द्विधा ज्ञेयं तत्राद्यं स्निग्धदारुकम् । द्वितीयं काष्ठदारु स्याद्द्वयोर्नामान्यभेदतः ॥ १२.३२ चीडा च दारुगन्धा गन्धवधूर्गन्धमादनी तरुणी । तारा च भूतमारी मङ्गल्या तु कपाटिनी ग्रहभीतिजित् । चीडा कटूष्णा कासघ्नी कफजिद्दीपनी परा । अत्यन्तसेविता सा तु पित्तदोषभ्रमापहा ॥ १२.३३ सप्तपर्णः पत्रवर्णः शुक्तिपर्णः सुपर्णकः । सप्तच्छदो गुच्छपुष्पोऽयुग्मपर्णो मुनिच्छदः ॥ १२.३४ बृहत्त्वग्बहुपर्णश्च तथा शाल्मलिपत्रकः । मदगन्धो गन्धिपर्णो विज्ञेयो वह्निभूमितः ॥ १२.३५ सप्तपर्णस्तु तिक्तोष्णस्त्रिदोषघ्नश्च दीपनः । मदगन्धो निरुन्द्धेऽयं व्रणरक्तामयक्रिमीन् ॥ १२.३६ सरलस्तु पूतिकाष्ठं तुम्बी पीतद्रुरुत्थितो दीपतरुः । स स्निग्धदारुसंज्ञः स्निग्धो मारीचपत्रको नवधा ॥ १२.३७ सरलः कटुतिक्तोष्णः कफवातविनाशनः । त्वग्दोषशोफकण्डूतिव्रणघ्नः कोष्ठशुद्धिदः ॥ १२.३८ ज्ञेयं कुङ्कुममग्निसेखरमसृक्काश्मीरजं पीतकं काश्मीरं रुधिरं वरं च पिशुनं रक्तं शठं शोणितम् । वाह्लीकं घुसृणं वरेण्यमरुणं कालेयकं जागुडं कान्तं वह्निशिखं च केसरवरं गौरं कराक्षीरितम् ॥ १२.३९ कुङ्कुमं सुरभि तिक्तकटूष्णं कासवातकफकण्ठरुजाघ्नम् । मूर्धशूलविषदोषनाशनं रोचनं च तनुकान्तिकारकम् ॥ १२.४० तृणकुङ्कुमं तृणास्रं गन्धितृणं शोणितं च तृणपुष्पम् । गन्धाधिकं तृणोत्थं तृणगौरं लोहितं च नवसंज्ञम् ॥ १२.४१ तृणकुङ्कुमं कटूष्णं कफमारुतशोफनुत् । कण्डूतिपामाकुष्ठामदोषघ्नं भास्करं परम् ॥ १२.४२ प्रियङ्गुः फलिनी श्यामा प्रियवल्ली फलप्रिया । गौरी गोवन्दनी वृत्ता कारम्भा कङ्गु कङ्गुनी ॥ १२.४३ भङ्गुरा गौरवल्ली च सुभगा पर्णभेदिनी । शुभा पीता च मङ्गल्या श्रेयसी चाङ्कभूमिता ॥ १२.४४ प्रियङ्गुः शीतला तिक्ता दाहपित्तास्रदोषजित् । वान्तिभ्रान्तिज्वरहरा वक्त्रजाड्यविनाशनी ॥ १२.४५ कस्तूरी मृगनाभिस्तु मदनी गन्धचेलिका । वेधमुख्या च मार्जारी सुभगा बहुगन्धदा ॥ १२.४६ सहस्रवेधी श्यामा स्यात्कामानन्दा मृगाण्डजा । कुरङ्गनाभी ललिता मदो मृगमदस्तथा । श्यामली काममोदी च विज्ञेयाष्टादशाह्वया ॥ १२.४७ कस्तूरी सुरभिस्तिक्ता चक्षुष्या मुखरोगजित् । किलासकफदौर्गन्ध्यवातालक्ष्मीमलापहा ॥ १२.४८ कपिला पिङ्गला कृष्णा कस्तूरी त्रिविधा क्रमात् । नेपालेऽपि च काश्मीरे कामरूपे च जायते ॥ १२.४९ साप्येका खरिका ततश्च तिलका ज्ञेया कुलित्थापरा पिण्डान्यापि च नायिकेति च परा या पञ्चभेदाभिधा । सा शुद्धा मृगनाभितः क्रमवशादेषा क्षितीशोचिता पक्षत्यादिदिनत्रयेषु जनिता कस्तूरिका स्तूयते ॥ १२.५० चूर्णाकृतिस्तु खरिका तिलका तिलाभा कौलत्थबीजसदृशी च कुलित्थका च । स्थूला ततः कियदियं किल पिण्डिकाख्या तस्याश्च किंचिदधिका यदि नायिका सा ॥ १२.५१ स्वादे तिक्ता पिञ्जरा केतकीनां गन्धं धत्ते लाघवं तोलने च । याप्सु न्यस्ता नैव वैवर्ण्यमीयात्कस्तूरी सा राजभोग्याप्रशस्ता ॥ १२.५२ या गन्धं केतकीनामपहरति मदं सिन्धुराणां च वर्णे स्वादे तिक्ता कटुर्वा लघुरथ तुलिता मर्दिता चिक्कणा स्यात् । दाहं या नैति वह्नौ शिमिशिमिति चिरं चर्मगन्धा हुताशे सा कस्तूरी प्रशस्ता वरमृगतनुजा राजते राजभोग्या ॥ १२.५३ बाले जरति च हरिणे क्षीणे रोगिणि च मन्दगन्धयुता । कामातुरे च तरुणे कस्तूरी बहुलपरिमला भवति ॥ १२.५४ या स्निग्धा धूमगन्धा वहति विनिहिता पीततां पाथसोऽन्तर्निःशेषं या निविष्टा भवति हुतवहे भस्मसादेव सद्यः । या च न्यस्ता तुलायां कलयति गुरुतां मर्दिता रूक्षतां च ज्ञेया कस्तूरिकेयं खलु कृतमतिभिः कृत्रिमा नैव सेव्या ॥ १२.५५ शुद्धो वा मलिनोऽस्तु वा मृगमदः किं जातमेतावता कोऽप्यस्यानवधिश्चमत्कृतिनिधिः सौरभ्यमेको गुणः । येनासौ स्मरमण्डनैकवसतिर्भाले कपोले गले दोर्मूले कुचमण्डले च कुरुते सङ्गं कुरङ्गीदृशाम् ॥ १२.५६ गोरोचना रुचिः शोभा रुचिरा शोभना शुभा । गौरी च रोचना पिङ्गा मङ्गल्या पिङ्गला शिवा ॥ १२.५७ पीता च गौतमी गव्या वन्दनीया च काञ्चनी । मेध्या मनोरमा श्यामा रामा भूमिकराह्वया ॥ १२.५८ गोरोचना च शिशिरा विषदोषहन्त्री रुच्या च पाचनकरी क्रिमिकुष्ठहन्त्री । भूतग्रहोपशमनं कुरुते च पथ्या शृङ्गारमङ्गलकरी जनमोहिनी च ॥ १२.५९ कर्पूरो घनसारकः सितकरः शीतः शशाङ्कः शिला शीतांशुर्हिमवालुका हिमकरः शीतप्रभः शाम्भवः । शुभ्रांशुः स्फटिकाभ्रसारमिहिकाताराभ्रचन्द्रेन्दवश्चन्द्रालोकतुषारगौरकुमुदान्येकादशाह्वा द्विशः ॥ १२.६० पोतासो भीमसेनस्तदनु सितकरः शंकरावाससंज्ञः प्रांशुः पिञ्जोऽब्दसारस्तदनु हिमयुता वालुका जूटिका च । पश्चादस्यास्तुषारस्तदुपरि सहिमः शीतलः पक्विकान्या कर्पूरस्येति भेदा गुणरसमहसां वैद्यदृश्येन दृश्याः ॥ १२.६१ कर्पूरो नूतनस्तिक्तः स्निग्धश्चोष्णोऽस्रदाहदः । चिरस्थो दाहदोषघ्नः स धौतः शुभकृत्परः ॥ १२.६२ शिरो मध्यं तलं चेति कर्पूरस्त्रिविधः स्मृतः । शिरः स्तम्भाग्रसंजातं मध्यं पर्णतले तलम् ॥ १२.६३ भास्वद्विशदपुलकं शिरोजातं तु मध्यमम् । सामान्यपुलकं स्वच्छं तले चूर्णं तु गौरकम् ॥ १२.६४ स्तम्भगर्भस्थितं श्रेष्ठं स्तम्भबाह्ये च मध्यमम् । स्वच्छमीषथरिद्राभं शुभ्रं तन्मध्यमं स्मृतं सुदृढं शुभ्ररूक्षं च पुलकं बाह्यजं वदेत् ॥ १२.६५ स्वच्छं भृङ्गारपत्त्रं लघुतरविशदं तोलने तिक्तकं चेत्स्वादे शैत्यं सुहृद्यं बहलपरिमलामोदसौरभ्यदायि । निःस्नेहं दार्ढ्यपत्त्रं शुभतरमिति चेत्राजयोग्यं प्रशस्तं कर्पूरं चान्यथा चेद्बहुतरमशने स्फोटदायि व्रणाय ॥ १२.६६ चीनकश्चीनकर्पूरः कृत्रिमो धवलः पटुः । मेघसारस्तुषारश्च द्वीपकर्पूरजः स्मृतः ॥ १२.६७ चीनकः कटुतिक्तोष्ण ईषच्छीतः कफापहः । कण्ठदोषहरी मेध्यः पाचनः क्रिमिनाशनः ॥ १२.६८ जवादि गन्धराजं स्यात्कृत्रिमं मृगचर्मजम् । समूहगन्धं गन्धाढ्यं स्निग्धं साम्राणिकर्दमम् । सुगन्धं तैलनिर्यासं कुटामोदं दशाभिधम् ॥ १२.६९ सौगन्धिकं जवादि स्यात्स्निग्धं चोष्णं सुखावहम् । वाते हितं च राज्ञां च मोहनाह्लादकारणम् ॥ १२.७० जवादि नीलं सस्निग्धमीषत्पीतं सुगन्धदम् । आतपे बहुलामोदं राज्ञां योग्यं न चान्यथा ॥ १२.७१ तूणीकस्तूणिकस्तूणी पीतकः कच्छपस्तथा । नन्दी कुरकः कान्तो नन्दीवृक्षो नवाह्वयः ॥ १२.७२ वृक्षः कटुस्तिक्तः शीतस्तिक्तास्रदाहजित् । शिरोऽर्तिश्वेतकुष्ठघ्नः सुगन्धिः पुष्टिवीर्यदः ॥ १२.७३ जातीपत्त्री जातिकोशः सुमनःपत्त्रिकापि सा । मालतीपत्त्रिका पञ्चनाम्नी सौमनसायिनी ॥ १२.७४ जातीपत्री कटुस्तिक्ता सुरभिः कफनाशनी । वक्त्रवैशद्यजननी जाड्यदोषनिकृन्तनी ॥ १२.७५ जातीफलं जातिशस्यं शालूकं मालतीफलम् । मज्जासारं जातिसारं पुटं च सुमनःफलम् ॥ १२.७६ जातीफलं कषायोष्णं कटु कण्ठामयार्तिजित् । वातातिसारमेहघ्नं लघु वृष्यं च दीपनम् ॥ १२.७७ कक्कोलकं कृतफलं कोलकं कटुकं फलम् । विद्वेष्यं स्थूलमरिचं कर्कोलं माधवोचितम् । कङ्कोलं कट्फलं प्रोक्तं मारीचं रुद्रसंमितम् ॥ १२.७८ कक्कोलं कटु तिक्तोष्णं वक्त्रजाड्यहरं परम् । दीपनं पाचनं रुच्यं कफवातनिकृन्तनम् ॥ १२.७९ लवंगकलिका दिव्यं लवंगं शेखरं लवम् । श्रीपुष्पं देवकुसुमं रुचिरं वारिसम्भवम् ॥ १२.८० तीक्ष्णपुष्पं तु भृङ्गारं गीर्वाणकुसुमं तथा । पुष्पकं चन्दनादि स्यात्ज्ञेयं त्रयोदशाह्वयम् ॥ १२.८१ लवंगं शीतलं तिक्तं चक्षुष्यं भक्तरोचनम् । वातपित्तकफघ्नं च तीक्ष्णं मूर्धरुजापहम् ॥ १२.८२ लवंगं सोष्णकं तीक्ष्णं विपाके मधुरं हिमम् । वातपित्तकफामघ्नं क्षयकासास्रदोषनुत् ॥ १२.८३ स्वादुस्त्वगरुसारः स्यात्सुधूम्यो गन्धधूमजः । स्वादुः कटुकषायोष्णः सधूमामोदवातजित् ॥ १२.८४ कृष्णागरु स्यादगरु शृङ्गारं विश्वरूपकम् । शीर्षं कालागरु केश्यं वसुकं कृष्णकाष्ठकम् । धूपार्हं वल्लरं गन्धराजकं द्वादशाह्वयम् ॥ १२.८५ कृष्णागरु कटूष्णं च तिक्तं लेपे च शीतलम् । पाने पित्तहरं किंचित्त्रिदोषघ्नमुदाहृतम् ॥ १२.८६ अन्यागरु पीतकं च लोहं वर्णप्रसादनम् । अनार्यकमसारं च कृमिजग्धं च काष्ठकम् ॥ १२.८७ काष्ठागरु कटूष्णं च लेपे रूक्षं कफापहम् ॥ १२.८८ दाहागरु दहनागरु दाहककाष्ठं च वह्निकाष्ठं च । धूपागरु तैलागरु पुरं च पुरमथनवल्लभं चैव ॥ १२.८९ दाहागरु कटुकोष्णं केशानां वर्धनं च वर्ण्यं च । अपनयति केशदोषानातनुते संततं च सौगन्ध्यम् ॥ १२.९० मङ्गल्या मल्लिका गन्धमङ्गलागरुवाचका । मङ्गल्या गुरुशिशिरा गन्धाढ्या योगवाहिका ॥ १२.९१ मांसी तु जटिला पेशी क्रव्यादी पिशिता मिशी । केशिनी च जटा हिंस्रा जटामांसी च मांसिनी ॥ १२.९२ जटाला नलदा मेषी तामसी चक्रवर्तिनी । माता भूतजटा चैव जननी च जटावती । मृगभक्षापि चेत्येता एकविंशतिधाभिधाः ॥ १२.९३ सुरभिस्तु जटामांसी कषाया कटुशीतला । कफहृद्भूतदाहघ्नी पित्तघ्नी मोदकान्तिकृत् ॥ १२.९४ द्वितीया गन्धमांसी च केशी भूतजटा स्मृता । पिशाची पूतना चैव भूतकेशी च लोमशा । जटाला लघुमांसी च ख्याता चाङ्कमिताह्वया ॥ १२.९५ गन्धमांसी तिक्तशीता कफकण्ठामयापहा । रक्तपित्तहरा वर्ण्या विषभूतज्वरापहा ॥ १२.९६ आकाशमांसी सूक्ष्मान्या निरालम्बा खसम्भवा । सेवाली सूक्ष्मपत्त्री च गौरी पर्वतवासिनी ॥ १२.९७ अभ्रमांसी हिमा शोफव्रणनाडीरुजापहा । लूतागर्दभजालादिहारिणी वर्णकारिणी ॥ १२.९८ तुरुष्को यावनो धूम्रो धूम्रवर्णः सुगन्धिकः । सिह्लकः सिह्लसारश्च पीतसारः कपिस्तथा ॥ १२.९९ पिण्याकः कपिजः कल्कः पिण्डितः पिण्डतैलकः । करेवरः कृत्रिमको लेपनो मुनिभूह्वयः ॥ १२.१०० तुरुष्कः सुरभिस्तिक्तः कटुस्निग्धश्च कुष्ठजित् । कफपित्ताश्मरीमूत्राघातभूतज्वरार्तिजित् ॥ १२.१०१ गुग्गुलुर्यवनद्विष्टो भवाभीष्टो निशाटकः । जटालः कालनिर्यासः पूरो भूतहरः शिवः ॥ १२.१०२ कौशिकः शाम्भवो दुर्गो यातुघ्नो महिषाक्षकः । देवेष्टो मरुदेश्योऽपि रक्षोहा रूक्षगन्धकः । दिव्यस्तु महिषाक्षश्च नामान्येतानि विंशतिः ॥ १२.१०३ गुग्गुलुः कटुतिक्तोष्णः कफमारुतकासजित् । क्रिमिवातोदरप्लीहशोफार्शोघ्नो रसायनः ॥ १२.१०४ गन्धराजः स्वर्णकणः सुवर्णः कणगुग्गुलुः । कनको वंशपोतश्च सुरसश्च पलंकषः ॥ १२.१०५ कणगुग्गुलुः कटूष्णः सुरभिर्वातनाशनः । शूलगुल्मोदराध्मानकफघ्नश्च रसायनः ॥ १२.१०६ गुग्गुलुश्च तृतीयोऽन्यो भूमिजो दैत्यमेदजः । दुर्गाह्लाद इडाजात आशादिरिपुसम्भवः । मज्जाजो मदजश्चैव महिषासुरसम्भवः ॥ १२.१०७ गुग्गुलुर्भूमिजस्तिक्तः कटूष्णः कफवातजित् । उमाप्रियश्च भूतघ्नो मेध्यः सौरभ्यदः सदा ॥ १२.१०८ रालः सर्जरसश्चैव शालः कनकलोद्भवः । ललनः शालनिर्यासो देवेष्टः शीतलस्तथा ॥ १२.१०९ बहुरूपः शालरसः सर्जनिर्यासकस्तथा । सुरभिः सुरधूपश्च यक्षधूपोऽग्निवल्लभः । कालः कललजः प्रोक्तो नाम्ना सप्तदशाङ्कितः ॥ १२.११० रालस्तु शिशिरः स्निग्धः कषायस्तिक्तसंग्रहः । वातपित्तहरः स्फोटकण्डूतिव्रणनाशनः । कुन्दुरुकः सौराष्ट्रः शिखरी कुन्दुरुककुन्दुकस्तीक्ष्णः । गोपुरको बहुगन्धः पालिन्दो भीषणश्च दशसंज्ञः ॥ १२.१११ कुन्दुरुर्मधुरस्तिक्तः कफपित्तार्तिदाहनुत् । पाने लेपे च शिशिरः प्रदरामयशान्तिकृत् ॥ १२.११२ कुष्ठं रुजागदो व्याधिरामयं पारिभद्रकम् । रामं वानीरजं वाप्यं ज्ञेयं त्वग्दोषमुत्पलम् । कुत्सं च पाटवं चैव पद्मकं मनुसंज्ञकम् ॥ १२.११३ कुष्ठं कटूष्णं तिक्तं स्यात्कफमारुतकुष्ठजित् । विसर्पविषकण्डूतिखर्जूदद्रुघ्नकान्तिकृत् ॥ १२.११४ सारिवा शारदा गोपा गोपवल्ली प्रतानिका । गोपकन्या लतास्फोता नवाह्वा काष्ठसारिवा ॥ १२.११५ सारिवान्या कृष्णमूली कृष्णा चन्दनसारिवा । भद्रा चन्दनगोपा तु चन्दना कृष्णवल्ल्यपि ॥ १२.११६ सारिवे द्वे तु मधुरे कफवातास्रनाशने । कुष्ठकण्डूज्वरहरे मेहदुर्गन्धिनाशने ॥ १२.११७ नखः कररुहः शिल्पी शुक्तिः शङ्खः खुरः शफः । वलः कोशी च करजो हनुर्नागहनुस्तथा ॥ १२.११८ पाणिजो बदरीपत्त्रो धूप्यः पण्यविलासिनी । संधिनालः पाणिरुहः स्यादष्टादशसंज्ञकः ॥ १२.११९ नखः स्यादुष्णकटुको विषं हन्ति प्रयोजितः । कुष्ठकण्डूव्रणघ्नश्च भूतविद्रावणः परः ॥ १२.१२० नखोऽन्यः स्याद्बलनखः कूटस्थश्चक्रनायकः । चक्री चक्रनखस्त्र्यस्रः कालो व्याघ्रनखः स्मृतः ॥ १२.१२१ द्वीपिनखो व्यालनखः खपुटो व्यालपाणिजः । व्यालायुधो व्यालबलो व्यालखड्गश्च षोडश ॥ १२.१२२ व्यालनखस्तु तिक्तोष्णः कषायः कफवातजित् । कुष्ठकण्डूव्रणघ्नश्च वर्ण्यः सौगन्ध्यदः परः ॥ १२.१२३ स्पृक्का च देवी पिशुना वधूश्च कोटिर्मनुर्ब्राह्मणिका सुगन्धा । समुद्रकान्ता कुटिला तथा च मालालिका भूतलिका च लघ्वी ॥ १२.१२४ निर्माल्या सुकुमारा च मालाली देवपुत्रिका । पञ्चगुप्तिरसृक्प्रोक्ता नखपुष्पी च विंशतिः ॥ १२.१२५ स्पृक्का कटुकषाया च तिक्ता श्लेष्मार्तिकासजित् । श्लेष्ममेहाश्मरीकृच्छ्रनाशनी च सुगन्धदा ॥ १२.१२६ स्थौणेयकं बर्हिशिखं शुकच्छदं मयूरचूडं शुकपुच्छकं तथा । विकीर्णरोमापि च कीरवर्णकं विकर्णसंज्ञं हरितं नवाह्वयम् ॥ १२.१२७ स्थौणेयं कफवातघ्नं सुगन्धि कटुतिक्तकम् । पित्तप्रकोपशमनं बलपुष्टिविवर्धनम् ॥ १२.१२८ मुरा गन्धवती दैत्या गन्धाढ्या गन्धमादनी । सुरभिर्भूरिगन्धा च कुटी गन्धकुटी तथा ॥ १२.१२९ मुरा तिक्ता कटुः शीता कषाया कफपित्तहृत् । श्वासासृग्विषदाहार्तिभ्रममूर्छातृषापहा ॥ १२.१३० शैलेयं शिलजं वृद्धं शिलापुष्पं शिलोद्भवम् । स्थविरं पलितं जीर्णं तथा कालानुसार्यकम् ॥ १२.१३१ शिलोत्थं च शिलादद्रुः शैलजं गिरिपुष्पकम् । शिलाप्रसूनं सुभगं शैलकं षोडशाह्वयम् ॥ १२.१३२ शैलेयं शिशिरं तिक्तं सुगन्धि कफपित्तजित् । दाहतृष्णावमिश्वासव्रणदोषविनाशनम् ॥ १२.१३३ चोरकः शङ्कितश्चण्डा दुष्पत्त्रः क्षेमको रिपुः । चपलः कितवो धूर्तः पटुर्नीचो निशाचरः ॥ १२.१३४ गणहासः कोपनकश्चौरकः फलचोरकः । दुष्कुलो ग्रन्थिलश्चैव सुग्रन्थिः पर्णचोरकः । ग्रन्थिपर्णो ग्रन्थिदलो ग्रन्थिपत्त्रस्त्रिनेत्रधा ॥ १२.१३५ चोरकस्तीव्रगन्धोष्णस्तिक्तो वातकफापहः । नासामुखरुजाजीर्णक्रिमिदोषविनाशनः ॥ १२.१३६ पद्मकं पीतकं पीतं मालयं शीतलं हिमम् । शुभ्रं केदारजं रक्तं पाटलापुष्पसंनिभम् । पद्मकाष्ठं पद्मवृक्षं प्रोक्तं स्याद्द्वादशाह्वयम् ॥ १२.१३७ पद्मकं शीतलं तिक्तं रक्तपित्तविनाशनम् । मोहदाहज्वरभ्रान्तिकुष्ठविस्फोटशान्तिकृत् ॥ १२.१३८ प्रपौण्डरीकं चक्षुष्यं पुण्डर्यं पुण्डरीयकम् । पौण्डर्यं च सुपुष्पं च सानुजं चानुजं स्मृतम् ॥ १२.१३९ प्रपौण्डरीकं चक्षुष्यं मधुरं तिक्तशीतलम् । पित्तरक्तव्रणान् हन्ति ज्वरदाहतृषापहम् ॥ १२.१४० लामज्जकं सुनालं स्यादमृणालं लवं लघु । इष्टकापथकं शीघ्रं दीर्घमूलं जलाश्रयम् ॥ १२.१४१ लामज्जकं हिमं तिक्तं मधुरं वातपित्तजित् । तृड्दाहश्रममूर्छार्तिरक्तपित्तज्वरापहम् ॥ १२.१४२ मांसरोहिण्यतिरुहा वृत्ता चर्मकषा च सा । विकसा मांसरोही च ज्ञेया मांसरुहा मुनिः ॥ १२.१४३ अन्या मांसी सदामांसी मांसरोहा रसायनी । सुलोमा लोमकरणी रोहिणी मांसरोहिका ॥ १२.१४४ विकसा कटुका तिक्ता तथोष्णा स्वरसादनुत् । रसायनप्रयोगाच्च सर्वरोगहरा मता । कषाया ग्राहिणी वर्ण्या रक्तपित्तप्रसादनी ॥ १२.१४५ रोहिणीयुगलं शीतं कषायं क्रिमिनाशनम् । कण्ठशुद्धिकरं रुच्यं वातदोषनिषूदनम् ॥ १२.१४६ श्रीवेष्टो वृक्षधूपश्च चीडागन्धो रसाङ्गकः । श्रीवासः श्रीरसो वेष्टो लक्ष्मीवेष्टस्तु वेष्टकः ॥ १२.१४७ वेष्टसारो रसावेष्टः क्षीरशीर्षः सुधूपकः । धूपाङ्गस्तिलपर्णश्च सरलाङ्गोऽपि षोडश ॥ १२.१४८ श्रीवेष्टः कटुतिक्तश्च कषायः श्लेष्मपित्तजित् । योनिदोषरुजाजीर्णव्रणघ्नाध्मानदोषजित् ॥ १२.१४९ उशीरममृणालं स्याज्जलवासं हरिप्रियम् । मृणालमभयं वीरं वीरणं समगन्धिकम् ॥ १२.१५० रणप्रियं वारितरं शिशिरं शितिमूलकम् । वेणीगमूलकं चैव जलामोदं सुगन्धिकम् । सुगन्धिमूलकं शुभ्रं बालकं ग्रहभूह्वयम् ॥ १२.१५१ उशीरं शीतलं तिक्तं दाहश्रमहरं परम् । पित्तज्वरार्तिशमनं जलसौगन्ध्यदायकम् ॥ १२.१५२ नलिका विद्रुमलतिका कपोतबाणा नली च निर्मथ्या । सुषिरा धमनी स्तुत्या रक्तदला नर्तकी नटी रुद्राः ॥ १२.१५३ नलिका तिक्तकटुका तीक्ष्णा च मधुरा हिमा । कृमिवातोदरार्त्यर्शःशूलघ्नी मलशोधनी ॥ १२.१५४ इत्थं गन्धद्रव्यकदम्बाह्वयवीर्यव्याख्यावाचोयुक्तिविविक्तोज्ज्वलसर्गम् । वर्गं वक्त्राम्भोरुहमोदार्हमधीयाथैनं मध्ये संसदसौ दीव्यतु वैद्यः ॥ १२.१५५ ये गन्धयन्ति सकलानि च भूतलानि लोकांश्च येऽपि सुखयन्ति च गन्धलुब्धान् । तेषामयं मलयजादिसुगन्धिनाम्नां भूर्गन्धवर्ग इति विश्रुतिमेति वर्गः ॥ १२.१५६ यस्योच्चैश्चरितानि शीतसुरभीण्यभ्यस्य सत्यात्मनो दुश्चारित्रजना निषङ्गजनितं द्राग्दौःस्थमास्थन् स्वकं तस्यायं कृतिनः कृतौ नरहरेः श्रीचन्दनादिः स्थितिं वर्गो वाञ्छति नामनैगमशिखाभूषामणौ द्वादशः ॥ १२.१५७ राजनिघण्टु, षुवर्णादिवर्ग त्रिस्वर्णरौप्यताम्राणि त्रपु सीसं द्विरीतिका । कांस्यायो वर्तकं कान्तं किट्टं मुण्डं च तीक्ष्णकम् ॥ १३.१ शिला सिन्दूरभूनागं हिङ्गुलं गैरिकं द्विधा । तुवरी हरितालं च गन्धकं च शिलाजतु ॥ १३.२ सिक्थकं च द्विकासीसं माक्षिकौ पञ्चधाञ्जनम् । कम्पिल्लतुत्थरसकं पारदश्चाभ्रकं चतुः ॥ १३.३ स्फटी च क्षुल्लकः शङ्खौ कपर्दः शुक्तिका द्विधा । खटिनी दुग्धपाषाणो मणिश्च कर्पूराद्यकः ॥ १३.४ सिकता च द्विकङ्गुष्ठं विमला च द्विधा मता । तथाखुप्रस्तरश्चैव शरवेदमिताह्वयाः । अथ रत्नं नवं वक्ष्ये पद्मरागादिकं क्रमात् ॥ १३.५ माणिक्यमुक्ताफलविद्रुमाणि गारुत्मतं स्यादथ पुष्परागः । वज्रं च नीलं च नव क्रमेण गोमेदवैडूर्ययुतानि तानि ॥ १३.६ स्फटिकश्च सूर्यकान्तो वैक्रान्तश्चन्द्रकान्तकः । राजावर्तः पेरोजं स्यादुभौ बाणाश्च संख्यया ॥ १३.७ स्वर्णं सुवर्णकनकोज्ज्वलकाञ्चनानि कल्याणहाटकहिरण्यमनोहराणि । गाङ्गेयगैरिकमहारजताग्निवीर्यरुक्माग्निहेमतपनीयकभास्कराणि ॥ १३.८ जाम्बूनदाष्टापदजातरूपपिञ्जानचामीकरकर्बुराणि । कार्तस्वरापिञ्जरभर्मभूरितेजांसि दीप्तानलपीतकानि ॥ १३.९ मङ्गल्यसौमेरवशातकुम्भशृङ्गारचन्द्राजरजाम्बवानि । आग्नेयनिष्काग्निशिखानि चेति नेत्राब्धिनिर्धारितनाम हेम ॥ १३.१० स्वर्णं स्निग्धकषायतिक्तमधुरं दोषत्रयध्वंसनं शीतं स्वादु रसायनं च रुचिकृच्चक्षुष्यमायुष्प्रदम् । प्रज्ञावीर्यबलस्मृतिस्वरकरं कान्तिं विधत्ते तनोः संधत्ते दुरितक्षयं श्रियमिदं धत्ते नॄणां धारणात् ॥ १३.११ दाहे च रक्तमथ यच्च सितं छिदायां काश्मीरकान्ति च विभाति निकाषपट्टे । स्निग्धं च गौरवमुपैति च यत्तुलायां जात्या तदेव कनकं मृदु रक्तपीतम् ॥ १३.१२ तच्चैकं रसवेधजं तदपरं जातं स्वयं भूमिजं किंचान्यद्बहुलोहसंकरभवं चेति त्रिधा काञ्चनम् । तत्राद्यं किल पीतरक्तमपरं रक्तं ततोऽन्यत्तथा मैरालं तदतिक्रमेण तदिदं स्यात्पूर्वपूर्वोत्तमम् ॥ १३.१३ रौप्यं शुभ्रं वसुश्रेष्ठं रुचिरं चन्द्रलोहकम् । श्वेतकं तु महाशुभ्रं रजतं तप्तरूपकम् ॥ १३.१४ चन्द्रभूतिः सितं तारं कलधौतेन्दुलोहकम् । कुप्यं धौतं तथा सौधं चन्द्रहासं मुनीन्दुकम् ॥ १३.१५ रौप्यं स्निग्धं कषायाम्लं विपाके मधुरं सरम् । वातपित्तहरं रुच्यं वलीपलितनाशनम् ॥ १३.१६ दाहच्छेदनिकाषेषु सितं स्निग्धं च यद्गुरु । सुघर्षेऽपि च वर्णाढ्यमुत्तमं तदुदीरितम् ॥ १३.१७ ताम्रं म्लेच्छमुखं शुल्वं तपनेष्टमुदुम्बरम् । त्र्यम्बकं चारविन्दं च रविलोहं रविप्रियम् । रक्तं नेपालकं चैव रक्तधातुः करेन्दुधा ॥ १३.१८ ताम्रं सुपक्वं मधुरं कषायं तिक्तं विपाके कटु शीतलं च । कफापहं पित्तहरं विबन्धशूलघ्नपाण्डूदरगुल्मनाशि ॥ १३.१९ घनघातसहं स्निग्धं रक्तपत्त्रामलं मृदु । शुद्धाकरसमुत्पन्नं ताम्रं शुभमसंकरम् ॥ १३.२० त्रपु त्रपुसमाण्डूकं वङ्गं च मधुरं हिमम् । कुरूप्यं पिच्चटं रङ्गं पूतिगन्धं दशाह्वयम् ॥ १३.२१ त्रपुसं कटुतिक्तहिमं कषायलवणं सरं च मेहघ्नम् । क्रिमिदाहपाण्डुशमनं कान्तिकरं तद्रसायनं चैव ॥ १३.२२ श्वेतं लघु मृदु स्वच्छं स्निग्धमुष्णापहं हिमम् । सूतपत्त्रकरं कान्तं त्रपु श्रेष्ठमुदाहृतम् ॥ १३.२३ सीसकं तु जडं सीसं यवनेष्टं भुजंगमम् । योगीष्टं नागपुरगं कुवङ्गं परिपिष्टकम् ॥ १३.२४ मृदु कृष्णायसं पद्मं तारशुद्धिकरं स्मृतम् । सिरावृत्तं च वङ्गं स्याच्चीनपिष्टं च षोडश ॥ १३.२५ सीसं तु वङ्गतुल्यं स्यात्रसवीर्यविपाकतः । उष्णं च कफवातघ्नमर्शोघ्नं गुरु लेखनम् ॥ १३.२६ स्वर्णे नीलं मृदु स्निग्धं निर्मलं च सुगौरत्वम् । रौप्यसंशोधनं क्षिप्रं सीसकं च तदुत्तमम् ॥ १३.२७ रीतिः क्षुद्रसुवर्णं सिंहलकं पिङ्गलं च पित्तलकम् । लौहितकमारकुट्टं पिङ्गललोहं च पीतकं नवधा ॥ १३.२८ राजरीतिः काकतुण्डी राजपुत्री महेश्वरी । ब्राह्मणी ब्रह्मरीतिश्च कपिला पिङ्गलापि च ॥ १३.२९ रीतिकायुगलं तिक्तं शीतलं लवणं रसे । शोधनं पाण्डुवातघ्नं क्रिमिप्लीहार्तिपित्तजित् ॥ १३.३० शुद्धा स्निग्धा मृदुः शीता सुरङ्गा सूत्रपत्त्रिणी । हेमोपमा शुभा स्वच्छा जन्या रीतिः प्रकीर्तिता ॥ १३.३१ कांस्यं सौराष्ट्रिकं घोषं कंसीयं वह्निलोहकम् । दीप्तं लोहं घोरपुष्पं दीप्तकं सुमनाह्वयम् ॥ १३.३२ कांस्यं तु तिक्तमुष्णं चक्षुष्यं वातकफविकारघ्नम् । रूक्षं कषायरुच्यं लघु दीपनपाचनं पथ्यम् ॥ १३.३३ श्वेतं दीप्तं मृदु ज्योतिः शब्दाढ्यं स्निग्धनिर्मलम् । घनाग्निसहसूत्राङ्गं कांस्यमुत्तममीरितम् ॥ १३.३४ वर्तलोहं वर्ततीक्ष्णं वर्तकं लोहसंकरम् । नीलिका नीललोहं च लोहजं वट्टलोहकम् ॥ १३.३५ इदं लोहं कटूष्णं च तिक्तं च शिशिरं तथा । कफहृत्पित्तशमनं मधुरं दाहमेहनुत् ॥ १३.३६ अयस्कान्तं कान्तलोहं कान्तं स्याल्लोहकान्तिकम् । कान्तायसं कृष्णलोहं महालोहं च सप्तधा ॥ १३.३७ स्याद्भ्रामकं तदनु चुम्बकरोमकाख्यं स्याच्छेदकाख्यमिति तच्च चतुर्विधं स्यात् । कान्ताश्मलोहगुणवृद्धि यथाक्रमेण दार्ढ्याङ्गकान्तिकचकार्ष्ण्यविरोगदायि ॥ १३.३८ अयस्कान्तविशेषाः स्युर्भ्रामकाश्चुम्बकादयः । रसायनकराः सर्वे देहसिद्धिकराः पराः ॥ १३.३९ न सूतेन विना कान्तं न कान्तेन विना रसः । सूतकान्तसमायोगाद्रसायनमुदीरितम् ॥ १३.४० लोहकिट्टं तु किट्टं स्याल्लोहचूर्णमयोमलम् । लोहजं कृष्णचूर्णं च कार्ष्ण्यं लोहमलं तथा ॥ १३.४१ लोहकिट्टं तु मधुरं कटूष्णं क्रिमिवातनुत् । पक्तिशूलं मरुच्छूलं मेहगुल्मार्तिशोफनुत् ॥ १३.४२ मुण्डं मुण्डायसं लोहं दृषत्सारं शिलात्मजम् । अश्मजं कृषिलोहं च आरं कृष्णायसं नव ॥ १३.४३ तीक्ष्णं शस्त्रायसं शस्त्रं पिण्डं पिण्डायसं शठम् । आयसं निशितं तीव्रं लोहखड्गं च मुण्डजम् । अयश्चित्रायसं प्रोक्तं चीनजं वेदभूमितम् ॥ १३.४४ लोहं रूक्षोष्णतिक्तं स्याद्वातपित्तकफापहम् । प्रमेहपाण्डुरशूलघ्नं तीक्ष्णं मुण्डाधिकं स्मृतम् ॥ १३.४५ स्वर्णं सम्यगशोधितं श्रमकरं स्वेदावहं दुःसहं रौप्यं जाठरजाड्यमान्द्यजननं ताम्रं वमिभ्रान्तिदम् । नागं च त्रपु चाङ्गदोषदमयो गुल्मादिदोषप्रदं तीक्ष्णं शूलकरं च कान्तमुदितं कार्ष्ण्यामयस्फोटदम् ॥ १३.४६ विशुद्धिहीनौ यदि मुण्डतीक्ष्णौ क्षुधापहौ गौरवगुल्मदायकौ । कांस्यायसं क्लेदकतापकारकं रीत्यौ च सम्मोहनशोषदायिके ॥ १३.४७ मनःशिला स्यात्कुनटी मनोज्ञा शिला मनोह्वापि च नागजिह्वा । नेपालिका स्यान्मनसश्च गुप्ता कल्याणिका रोगशिला दशाह्वा ॥ १३.४८ मनःशिला कटुः स्निग्धा लेखनी विषनाशनी । भूतावेशभयोन्मादहारिणी वश्यकारिणी ॥ १३.४९ सिन्दूरं नागरेणुः स्याद्रक्तं सीमन्तकं तथा । नागजं नागगर्भं च शोणं वीररजः स्मृतम् ॥ १३.५० गणेशभूषणं संध्यारागं शृङ्गारकं स्मृतम् । सौभाग्यमरुणं चैव मङ्गल्यं मनुसंमितम् ॥ १३.५१ सिन्दूरं कटुकं तिक्तमुष्णं व्रणविरोपणम् । कुष्ठास्रविषकण्डूतिवीसर्पशमनं परम् ॥ १३.५२ सुरङ्गोऽग्निसहः सूक्ष्मः स्निग्धः स्वच्छो गुरुर्मृदुः । सुवर्णकरजः शुद्धः सिन्दूरो मङ्गलप्रदः ॥ १३.५३ भूनागः क्षितिनागश्च भूजन्तू रक्तजन्तुकः । क्षितिजः क्षितिजन्तुश्च भूमिजो रक्ततुण्डकः ॥ १३.५४ भूनागो वज्रमारः स्यान्नानाविज्ञानकारकः । रसस्य जारणे तूक्तं तत्सत्त्वं तु रसायनम् ॥ १३.५५ हिङ्गुलं बर्बरं रक्तं सुरङ्गं सुगरं स्मृतम् । रञ्जनं दरदं म्लेच्छं चित्राङ्गं चूर्णपारदम् ॥ १३.५६ अन्यच्च मारकं चैव मणिरागं रसोद्भवम् । रञ्जकं रसगर्भं च बाणभूसंख्यसंमितम् ॥ १३.५७ हिङ्गुलं मधुरं तिक्तमुष्णवातकफापहम् । त्रिदोषद्वंद्वदोषोत्थं ज्वरं हरति सेवितम् ॥ १३.५८ गैरिकं रक्तधातुः स्याद्गिरिधातुर्गवेधुकम् । धातुः सुरङ्गधातुश्च गिरिजं गिरिमृद्भवम् ॥ १३.५९ सुवर्णगैरिकं चान्यत्स्वर्णधातुः सुरक्तकम् । संध्याभ्रं बभ्रुधातुश्च शिलाधातुः षडाह्वयम् ॥ १३.६० गैरिकं मधुरं शीतं कषायं व्रणरोपणम् । विस्फोटार्शोऽग्निदाहघ्नं वरं स्वर्णादिकं शुभम् ॥ १३.६१ तुवरी मृच्च सौराष्ट्री मृत्स्ना सङ्गा सुराष्ट्रजा । भूघ्नी मृतालकं कासी मृत्तिका सुरमृत्तिका । स्तुत्या काङ्क्षी सुजाता च ज्ञेया चैव चतुर्दश ॥ १३.६२ तुवरी तिक्तकटुका कषायाम्ला च लेखनी । चक्षुष्या ग्रहणीछर्दिपित्तसंतापहारिणी ॥ १३.६३ हरितालं गोदन्तं पीतं नटमण्डनं च गौरं च । चित्राङ्गं पिञ्जरकं भवेदालं तालकं च तालं च ॥ १३.६४ कनकरसं काञ्चनकं बिडालकं चैव चित्रगन्धं च । पिङ्गं च पिङ्गसारं गौरीललितं च सप्तदशसंज्ञम् ॥ १३.६५ हरितालं कटूष्णं च स्निग्धं त्वग्दोषनाशनम् । भूतभ्रान्तिप्रशमनं विषवातरुजार्तिजित् ॥ १३.६६ गन्धको गन्धपाषाणो गन्धाश्मा गन्धमोदनः । पूतिगन्धोऽतिगन्धश्च वटः सौगन्धिकस्तथा ॥ १३.६७ सुगन्धो दिव्यगन्धश्च गन्धश्च रसगन्धकः । कुष्ठारिः क्रूरगन्धश्च कीटघ्नः शरभूमितः ॥ १३.६८ गन्धकः कटुरुष्णश्च तीव्रगन्धोऽतिवह्निकृत् । विषघ्नः कुष्ठकण्डूतिखर्जूत्वग्दोषनाशनः ॥ १३.६९ श्वेतो रक्तश्च पीतश्च नीलश्चेति चतुर्विधः । गन्धको वर्णतो ज्ञेयो भिन्नो भिन्नगुणाश्रयः ॥ १३.७० श्वेतः कुष्ठापहारी स्याद्रक्तो लोहप्रयोगकृत् । पीतो रसप्रयोगार्हो नीलो वर्णान्तरोचितः ॥ १३.७१ शिलाजतु स्यादश्मोत्थं शैलं गिरिजमश्मजम् । अश्मलाक्षाश्मजतुकं जत्वश्मकमिति स्मृतम् ॥ १३.७२ शिलाजतु भवेत्तिक्तं कटूष्णं च रसायनम् । मेहोन्मादाश्मरीशोफकुष्ठापस्मारनाशनम् ॥ १३.७३ सिक्थकं मधुकं सिक्थं मधुजं मधुसम्भवम् । मदनकं मधूच्छिष्टं मदनं मक्षिकामलम् ॥ १३.७४ क्षौद्रेयं पीतरागं च स्निग्धं माक्षिकजं तथा । क्षौद्रजं मधुशेषं च द्रावकं मक्षिकाश्रयम् । मधूषितं च सम्प्रोक्तं मधूत्थं चोनविंशति ॥ १३.७५ सिक्थकं कपिलं स्वादु कुष्ठवातार्तिजिन्मृदु । कटु स्निग्धं च लेपेन स्फुटिताङ्गविरोपणम् ॥ १३.७६ कासीसं धातुकासीसं केसरं हंसलोमशम् । शोधनं पांशुकासीसं शुभ्रं सप्ताह्वयं मतम् ॥ १३.७७ कासीसं तु कषायं स्यात्शिशिरं विषकुष्ठजित् । खर्जूक्रिमिहरं चैव चक्षुष्यं कान्तिवर्धनम् ॥ १३.७८ द्वितीयं पुष्पकासीसं वत्सकं च मलीमसम् । ह्रस्वं नेत्रौषधं योज्यं विशदं नीलमृत्तिका ॥ १३.७९ पुष्पकासीसं तिक्तं शीतं नेत्रामयापहम् । लेपेनात्यामकुष्ठादिनानात्वग्दोषनाशनम् ॥ १३.८० माक्षिकं चैव माक्षीकं पीतकं धातुमाक्षिकम् । तापीजं ताप्यकं ताप्यमापीतं पीतमाक्षिकम् ॥ १३.८१ आवर्तं मधुधातुः स्यात्क्षौद्रधातुस्तथापरः । प्रोक्तं माक्षिकधातुश्च वेदभूर्हेममाक्षिकम् ॥ १३.८२ माक्षिकं मधुरं तिक्तमम्लं कटु कफापहम् । भ्रमहृल्लासमूर्छार्तिश्वासकासविषापहम् ॥ १३.८३ माक्षिकं द्विविधं प्रोक्तं हेमाह्वं तारमाक्षिकम् । भिन्नवर्णविशेषत्वात्रसवीर्यादिकं पृथक् ॥ १३.८४ तारवादादिके तारमाक्षिकं च प्रशस्यते । देहे हेमादिकं शस्तं रोगहृद्बलपुष्टिदम् ॥ १३.८५ अञ्जनं यामुनं कृष्णं नादेयं मेचकं तथा । स्रोतोजं दृक्प्रदं नीलं सौवीरं च सुवीरजम् ॥ १३.८६ तथा नीलाञ्जनं चैव चक्षुष्यं वारिसम्भवम् । कपोतकं च कापोतं सम्प्रोक्तं शरभूमितम् ॥ १३.८७ शीतं नीलाञ्जनं प्रोक्तं कटु तिक्तं कषायकम् । चक्षुष्यं कफवातघ्नं विषघ्नं च रसायनम् ॥ १३.८८ कुलत्था दृक्प्रसादा च चक्षुष्याथ कुलत्थिका । कुलाली लोचनहिता कुम्भकारी मलापहा ॥ १३.८९ कुलत्थिका तु चक्षुष्या कषाया कटुका हिमा । विषविस्फोटकण्डूतिव्रणदोषनिबर्हिणी ॥ १३.९० पुष्पाञ्जनं पुष्पकेतुः कौसुम्भं कुसुमाञ्जनम् । रीतिकं रीतिकुसुमं रीतिपुष्पं च पौष्पकम् ॥ १३.९१ पुष्पाञ्जनं हिमं प्रोक्तं पित्तहिक्काप्रदाहनुत् । नाशयेद्विषकासार्तिं सर्वनेत्रामयापहम् ॥ १३.९२ रसाञ्जनं रसोद्भूतं रसगर्भं रसाग्रजम् । कृतकं बालभैषज्यं दार्वीक्वाथोद्भवं तथा ॥ १३.९३ रसजातं तार्क्ष्यशैलं ज्ञेयं वर्याञ्जनं तथा । रसनाभं चाग्निसारं द्वादशाह्वं च कीर्तितम् ॥ १३.९४ रीत्यां तु ध्मायमानायां तत्किट्टं तु रसाञ्जनम् । तदभावे तु कर्तव्यं दार्वीक्वाथसमुद्भवम् ॥ १३.९५ स्रोतोञ्जनं वारिभवं तथान्यं स्रोतोद्भवं स्रोतनदीभवं च । सौवीरसारं च कपोतसारं वल्मीकशीर्षं मुनिसंमिताह्वम् ॥ १३.९६ स्रोतोञ्जनं शीतकटु कषायं क्रिमिनाशनम् । रसाञ्जनं रसे योग्यं स्तन्यवृद्धिकरं परम् ॥ १३.९७ वल्मीकशिखराकारं भिन्ननीलाञ्जनप्रभम् । घृष्टे च गैरिकावर्णं श्रेष्ठं स्रोतोञ्जनं च तत् ॥ १३.९८ कम्पिल्लकोऽथ रक्ताङ्गो रेचनो रेचकस्तथा । रञ्जको लोहिताङ्गश्च कम्पिल्लो रक्तचूर्णकः ॥ १३.९९ कम्पिल्लको विरेची स्यात्कटूष्णो व्रणनाशनः । कफकासार्तिहारी च जन्तुक्रिमिहरो लघुः ॥ १३.१०० तुत्थं नीलाश्मजं नीलं हरिताश्मं च तुत्थकम् । मयूरग्रीवकं चैव ताम्रगर्भामृतोद्भवम् । मयूरतुत्थं सम्प्रोक्तं शिखिकण्ठं दशाह्वयम् ॥ १३.१०१ तुत्थं कटु कषायोष्णं श्वित्रनेत्रामयापहम् । विषदोषेषु सर्वेषु प्रशस्तं वान्तिकारकम् ॥ १३.१०२ द्वितीयं खर्परीतुत्थं खर्परी रसकं तथा । चक्षुष्यममृतोत्पन्नं तुत्थखर्परिका तु षट् ॥ १३.१०३ खर्परी कटुका तिक्ता चक्षुष्या च रसायनी । त्वग्दोषशमनी रुच्या दीप्या पुष्टिविवर्धनी ॥ १३.१०४ पारदो रसराजश्च रसनाथो महारसः । रसश्चैव महतेजा रसलोहो रसोत्तमः ॥ १३.१०५ सूतराट्चपलो जैत्रः शिवबीजं शिवस्तथा । अमृतं च रसेन्द्रः स्याल्लोकेशो धूर्तरः प्रभुः ॥ १३.१०६ रुद्रजो हरतेजश्च रसधातुरचिन्त्यजः । खेचरश्चामरः प्रोक्तो देहदो मृत्युनाशनः ॥ १३.१०७ स्कन्दः स्कन्दांशकः सूतो देवो दिव्यरसस्तथा । प्रोक्तो रसायनश्रेष्ठो यशोदस्त्रित्रिधाह्वयः ॥ १३.१०८ पारदः सकलरोगनाशनः षड्रसो निखिलयोगवाहकः । पञ्चभूतमय एष कीर्तितो देहलोहपरसिद्धिदायकः ॥ १३.१०९ मूर्छितो हरते व्याधीन् बद्धः खेचरसिद्धिदः । सर्वसिद्धिकरो नीलो निरुद्धो देहसिद्धिदः ॥ १३.११० विविधव्याधिभयोदयमरणजरासंकटेऽपि मर्त्यानाम् । पारं ददाति यस्मात्तस्मादयमेव पारदः कथितः ॥ १३.१११ अभ्रकमभ्रं भृङ्गं व्योमाम्बरमन्तरिक्षमाकाशम् । बहुपत्त्रं खमनन्तं गौरीजं गौरिजेयमिति रवयः ॥ १३.११२ श्वेतं पीतं लोहितं नीलमभ्रं चातुर्विध्यं याति भिन्नक्रियार्हम् । श्वेतं तारे काञ्चने पीतरक्ते नीलं व्याधावग्र्यमग्र्यं गुणाढ्यम् ॥ १३.११३ नीलाभ्रं दर्दुरो नागः पिनाको वज्र इत्यपि । चतुर्विधं भवेत्तस्य परीक्षा कथ्यते क्रमात् ॥ १३.११४ यद्वह्नौ निहितं तनोति नितरां भेकारवं दर्दुरो नागः फूत्कुरुते धनुःस्वनमुपादत्ते पिनाकः किल । वज्रं नैव विकारमेति तदिमान्यासेवमानः क्रमात्गुल्मी च व्रणवांश्च कुत्सितगदी नीरुक्च संजायते ॥ १३.११५ मनोजभावभावितौ यदा शिवौ परस्परम् । तदा किलाभ्रपारदौ गुहोद्भवौ बभूवतुः ॥ १३.११६ स्फटी च स्फटिकी प्रोक्ता श्वेता शुभ्रा च रङ्गदा । रङ्गदृढा दृढरङ्गा रङ्गाङ्गा वसुसंमिता ॥ १३.११७ स्फटी च कटुका स्निग्धा कषाया प्रदरापहा । मेहकृच्छ्रवमीशोषदोषघ्नी दृढरङ्गदा ॥ १३.११८ क्षुल्लकः क्षुद्रशङ्खः स्यात्शम्बूको नखशङ्खकः । क्षुल्लकः कटुकस्तिक्तः शूलहारी च दीपनः ॥ १३.११९ शङ्खो ह्यर्णोभवः कम्बुर्जलजः पावनध्वनिः । कुटिलोऽन्तर्महानादः कम्बूः पूतः सुनादकः ॥ १३.१२० सुस्वरो दीर्घनादश्च बहुनादो हरिप्रियः । एवं षोडशधा ज्ञेयो धवलो मङ्गलप्रदः ॥ १३.१२१ शङ्खः कटुरसः शीतः पुष्टिवीर्यबलप्रदः । गुल्मशूलहरः श्वासनाशनो विषदोषनुत् ॥ १३.१२२ क्रिमिशङ्खः क्रिमिजलजः क्रिमिवारिरुहश्च जन्तुकम्बुश्च । कथितो रसवीर्याद्यैः कृतधीभिः शङ्खसदृशोऽयम् ॥ १३.१२३ कपर्दको वराटश्च कपर्दिश्च वराटिका । चराचरश्चरो वर्यो बालक्रीडरनकश्च सः ॥ १३.१२४ कपर्दः कटुतिक्तोष्णः कर्णशूलव्रणापहः । गुल्मशूलामयघ्नश्च नेत्रदोषनिकृन्तनः ॥ १३.१२५ शुक्तिर्मुक्ताप्रसूश्चैव महाशुक्तिश्च शुक्तिका । मुक्तास्फोटस्तौतिकं तु मौक्तिकप्रसवा च सा । ज्ञेया मौक्तिकशुक्तिश्च मुक्तामाताङ्कधा स्मृता ॥ १३.१२६ मुक्ताशुक्तिः कटुः स्निग्धा श्वासहृद्रोगहारिणी । शूलप्रशमनी रुच्या मधुरा दीपनी परा ॥ १३.१२७ जलशुक्तिर्वारिशुक्तिः क्रिमिसूः क्षुद्रशुक्तिका । शम्बूका जलशुक्तिश्च पुटिका तोयशुक्तिका ॥ १३.१२८ जलशुक्तिः कटुः स्निग्धा दीपनी गुल्मशूलनुत् । विषदोषहरा रुच्या पाचनी बलदायिनी ॥ १३.१२९ खटिनी खटिका चैव खटी धवलमृत्तिका । सितधातुः श्वेतधातुः पाण्डुमृत्पाण्डुमृत्तिका ॥ १३.१३० खटिनी मधुरा तिक्ता शीतला पित्तदाहनुत् । व्रणदोषकफास्रघ्नी नेत्ररोगनिकृन्तनी ॥ १३.१३१ दुग्धाश्मा दुग्धपाषाणः क्षीरी गोमेदसंनिभः । वज्राभो दीप्तिकः सौधो दुग्धी क्षीरयवोऽपि च ॥ १३.१३२ दुग्धपाषाणको रुच्य ईषदुष्णो ज्वरापहः । पित्तहृद्रोगशूलघ्नः कासाध्मानविनाशनः ॥ १३.१३३ कर्पूरनामभिश्चादावन्ते च मणिवाचकः । कर्पूरमणिनामायं युक्त्या वातादिदोषनुत् ॥ १३.१३४ सिकता वालुका सिक्ता शीतला सूक्ष्मशर्करा । प्रवाहोत्था महाश्लक्ष्णा सूक्ष्मा पानीयचूर्णका ॥ १३.१३५ वालुका मधुरा शीता संतापश्रमनाशिनी । सेकप्रयोगतश्चैव शाखाशैत्यानिलापहा ॥ १३.१३६ कङ्कुष्ठं कालकुष्ठं च विरङ्गं रङ्गदायकम् । रेचकं पुलकं चैव शोधकं कालपालकम् ॥ १३.१३७ कङ्कुष्ठं च द्विधा प्रोक्तं तारहेमाभ्रकं तथा । कटुकं कफवातघ्नं रेचकं व्रणशूलहृत् ॥ १३.१३८ विमलं निर्मलं स्वच्छममलं स्वच्छधातुकम् । बाणसंख्याभिधं प्रोक्तं तारहेम द्विधा मतम् ॥ १३.१३९ विमलं कटुतिक्तोष्णं त्वग्दोषव्रणनाशनम् । रसवीर्यादिके तुल्यं वेधे स्याद्भिन्नवीर्यकम् ॥ १३.१४० मूषकस्याभिधा पूर्वं पाषाणस्याभिधा ततः । आखुपाषाणनामायं लोहसंकरकारकः ॥ १३.१४१ धनार्थिनो जनाः सर्वे रमन्तेऽस्मिन्नतीव यत् । ततो रत्नमिति प्रोक्तं शब्दशास्त्रविशारदैः ॥ १३.१४२ द्रव्यं किंचन लक्ष्मीभोग्यं वसुवस्तुसम्पदो वृद्धिः । श्रीर्व्यवहार्यं द्रविणं धनमर्थो राः स्वापतेयं च ॥ १३.१४३ रत्नं वसुमणिरुपलो दृषद्द्रविणदीप्तवीर्याणि । रौहिणकमब्धिसारं खानिकमाकरजमित्यभिन्नार्थाः ॥ १३.१४४ माणिक्यं शोणरत्नं च रत्नराड्रविरत्नकम् । शृङ्गारि रङ्गमाणिक्यं तरलो रत्ननायकः ॥ १३.१४५ रागदृक्पद्मरागश्च रत्नं शोणोपलस्तथा । सौगन्धिकं लोहितकं कुरुविन्दं शरेन्दुकम् ॥ १३.१४६ माणिक्यं मधुरं स्निग्धं वातपित्तप्रणाशनम् । रत्नप्रयोगप्रज्ञानां रसायनकरं परम् ॥ १३.१४७ स्निग्धं गुरुगात्रयुतं दीप्तं स्वच्छं सुरङ्गं च । इति जात्यादिमाणिक्यं कल्याणं धारणात्कुरुते ॥ १३.१४८ द्विछायमभ्रपिहितं कर्कशशर्करिलं भिन्नधूम्रं च । रागविकलं विरूपं लघु माणिक्यं न धारयेद्धीमान् ॥ १३.१४९ तद्रक्तं यदि पद्मरागमथ तत्पीतातिरक्तं द्विधा जानीयात्कुरुविन्दकं यदरुणं स्यादेषु सौगन्धिकम् । तन्नीलं यदि नीलगन्धिकमिति ज्ञेयं चतुर्धा बुधैर्माणिक्यं कषघर्षणेऽप्यविकलं रागेण जात्यं जगुः ॥ १३.१५० मुक्ता सौम्या मौक्तिकं मौक्तिकेयं तारं तारा भौतिकं तारका च । अम्भःसारं शीतलं नीरजं च नक्षत्रं स्यादिन्द्ररत्नं वलक्षम् ॥ १३.१५१ मुक्ताफलं बिन्दुफलं च मुक्तिका शौक्तेयकं शुक्लमणिः शशिप्रियम् । स्वच्छं हिमं हैमवतं सुधांशुभं सुधांशुरत्नं शरनेत्रसंमितम् ॥ १३.१५२ मौक्तिकं च मधुरं सुशीतलं दृष्टिरोगशमनं विषापहम् । राजयक्ष्ममुखरोगनाशनं क्षीणवीर्यबलपुष्टिवर्धनम् ॥ १३.१५३ नक्षत्राभं वृत्तमत्यन्तमुक्तं स्निग्धं स्थूलं निर्मलं निर्व्रणं च । न्यस्तं धत्ते गौरवं यत्तुलायां तन्निर्मूल्यं मौक्तिकं सौख्यदायि ॥ १३.१५४ यद्विच्छायं मौक्तिकं व्यङ्गकायं शुक्तिस्पर्शं रक्ततां चापि धत्ते । मत्स्याक्ष्याभं रूक्षमुत्ताननिम्नं नैतद्धार्यं धीमता दोषदायि ॥ १३.१५५ मातंगोरगमीनपोत्रिशिरसस्त्वक्सारशङ्खाम्बुभृत्शुक्तीनामुदराच्च मौक्तिकमणिः स्पष्टं भवत्यष्टधा । छायाः पाटलनीलपीतधवलास्तत्रापि सामान्यतः सप्तानां बहुशो न लब्धिरितरच्छौक्तेयकं तूल्वणम् ॥ १३.१५६ लवणक्षारक्षोदिनि पात्रे गोमूत्रपूरिते क्षिप्तम् । मर्दितमपि शालितुषैर्यदविकृतं तत्तु मौक्तिकं जात्यम् ॥ १३.१५७ प्रवालोऽङ्गारकमणिर्विद्रुमोऽम्भोधिपल्लवः । भौमरत्नं च रक्ताङ्गो रक्ताङ्कुरो लतामणिः ॥ १३.१५८ प्रवालो मधुरोऽम्लश्च कफपित्तादिदोषनुत् । वीर्यकान्तिकरः स्त्रीणां धृतो मङ्गलदायकः ॥ १३.१५९ शुद्धं दृढघनं वृतं स्निग्धगात्रं सुरङ्गकम् । समं गुरु सिराहीनं प्रवालं धारयेत्शुभम् ॥ १३.१६० गौररङ्गं जलाक्रान्तं वक्रं सूक्ष्मं सकोटरम् । रूक्षं कृष्णं लघु श्वेतं प्रवालमशुभं त्यजेत् ॥ १३.१६१ बालार्ककिरणरक्ता सागरसलिलोद्भवा प्रवाललता । या न त्यजति निजरुचिं निकषे घृष्टापि सा स्मृता जात्या ॥ १३.१६२ गारुत्मतं मरकतं रौहीणेयं हरिन्मणिः । सौपर्णं गरुडोद्गीर्णं बुधरत्नाश्मगर्भजम् । गरलारिर्वायवालं गारुडं रुद्रसंमितम् ॥ १३.१६३ मरकतं विषघ्नं च शीतलं मधुरं रसे । आमपित्तहरं रुच्यं पुष्टिदं भूतनाशनम् ॥ १३.१६४ स्वच्छं गुरु सुच्छायं स्निग्धं गात्रे च मार्दवसमेतम् । अव्यङ्गं बहुरङ्गं शृङ्गारि मरकतं शुभं बिभृयात् ॥ १३.१६५ शर्करिलकलिलरूक्षं मलिनं लघु हीनकान्ति कल्माषम् । त्रासयुतं विकृताङ्गं मरकतममरोऽपि नोपभुञ्जीत ॥ १३.१६६ यत्शैवालशिखण्डिशाद्वलहरित्काचैश्च चाषच्छदैः खद्योतेन च बालकीरवपुषा शैरीषपुष्पेण च । छायाभिः समतां दधाति तदिदं निर्दिष्टमष्टात्मकं जात्यं यत्तपनातपैश्च परितो गारुत्मतं रञ्जयेत् ॥ १३.१६७ पीतस्तु पुष्परागः पीतस्फटिकश्च पीतरक्तश्च । पीताश्मा गुरुरत्नं पीतमणिः पुष्परागश्च ॥ १३.१६८ पुष्परागोऽम्लशीतश्च वातजिद्दीपनः परः । आयुः श्रियं च प्रज्ञां च धारणात्कुरुते नृणाम् ॥ १३.१६९ सच्छायपीतगुरुगात्रसुरङ्गशुद्धं स्निग्धं च निर्मलमतीव सुवृत्तशीतम् । यः पुष्परागममलं कलयेदमुष्य पुष्णाति कीर्तिमतिशौर्यसुखायुरर्थान् ॥ १३.१७० कृष्णबिन्द्वङ्कितं रूक्षं धवलं मलिनं लघु । विच्छायं शर्कराङ्गाभं पुष्परागं सदोषकम् ॥ १३.१७१ घृष्टं निकाषपट्टे यत्पुष्यति रागमधिकमात्मीयम् । तेन खलु पुष्परागो जात्यतयायं परीक्षकैरुक्तः ॥ १३.१७२ वज्रमिन्द्रायुधं हीरं भिदुरं कुलिशं पविः । अभेद्यमशिरं रत्नं दृढं भार्गवकं स्मृतम् । षट्कोणं बहुधारं च शतकोट्यब्धिभूमितम् ॥ १३.१७३ वज्रं च षड्रसोपेतं सर्वरोगापहारकम् । सर्वाघशमनं सौख्यं देहदार्ढ्यं रसायनम् ॥ १३.१७४ भस्माङ्गं काकपादं च रेखाक्रान्तं तु वर्तुलम् । अधारं मलिनं बिन्दुसंत्रासं स्फुटितं तथा । नीलाभं चिपिटं रूक्षं तद्वज्रं दोषदं त्यजेत् ॥ १३.१७५ श्वेतालोहितपीतकमेचकतया छायाश्चतस्रः क्रमात्विप्रादित्वमिहास्य यत्सुमनसः शंसन्ति सत्यं ततः । स्फीतां कीर्तिमनुत्तमां श्रियमिदं धत्ते यथास्वं धृतं मर्त्यानामयथायथं तु कुलिशं पथ्यं हि नान्यत्ततः ॥ १३.१७६ यत्पाषाणतले निकाषनिकरे नोद्घृष्यते निष्ठुरैर्यच्चोलूखललोहमुद्गरघनैर्लेखां न यात्याहतम् । यच्चान्यन्निजलीलयैव दलयेद्वज्रेण वा भिद्यते तज्जात्यं कुलिशं वदन्ति कुशलाः श्लाघ्यं महार्घ्यं च तत् ॥ १३.१७७ विप्रः सोऽपि रसायनेषु बलवानष्टाङ्गसिद्धिप्रदो राजन्यस्तु नृणां वलीपलितजित्मृत्युं जयेदञ्जसा । द्रव्याकर्षणसिद्धिदस्तु सुतरां वैश्वोऽथ शूद्रो भवेत्सर्वव्याधिहरस्तदेष कथितो वज्रस्य वर्ण्यो गुणः ॥ १३.१७८ नीलस्तु सौरिरत्नं स्यान्नीलाश्मा नीलरत्नकः । नीलोपलस्तृणग्राही महानीलः सुनीलकः । मसारमिन्द्रनीलं स्याद्गल्लर्कः पद्मरागजः ॥ १३.१७९ नीलः सतिक्तकोष्णश्च कफपित्तानिलापहः । यो दधाति शरीरे स्यात्सौरिर्मङ्गलदो भवेत् ॥ १३.१८० न निम्नो निर्मलो गात्रमसृणो गुरुदीप्तिकः । तृणग्राही मृदुर्नीलो दुर्लभो लक्षणान्वितः ॥ १३.१८१ मृच्छर्कराश्मकलिलो विच्छायो मलिनो लघुः । रूक्षः स्फुटितगर्तश्च वर्ज्यो नीलः सदोषकः ॥ १३.१८२ सितशोणपीतकृष्णाश्छाया नीले क्रमादिमाः कथिताः । विप्रादिवर्णसिद्ध्यै धारणमस्यापि वज्रवत्फलवत् ॥ १३.१८३ आस्त्यानं चन्द्रिकास्यन्दं सुन्दरं क्षीरपूरितम् । यः पात्रं रञ्जयत्याशु स जात्यो नील उच्यते ॥ १३.१८४ गोमेदकस्तु गोमेदो राहुरत्नं तमोमणिः । स्वर्भानवः षडाह्वोऽयं पिङ्गस्फटिक इत्यपि ॥ १३.१८५ गोमेदकोऽम्ल उष्णश्च वातकोपविकारजित् । दीपनः पाचनश्चैव धृतोऽयं पापनाशनः ॥ १३.१८६ गोमूत्राभं यन्मृदु स्निग्धमुग्धं शुद्धच्छायं गौरवं यच्च धत्ते । हेमारक्तं श्रीमतां योग्यमेतत्गोमेदाख्यं रत्नमाख्यान्ति सन्तः ॥ १३.१८७ पात्रे यत्र न्यस्ते पयः प्रयात्येव गोजलोज्ज्वलताम् । घर्षेऽप्यहीनकान्तिं गोमेदं तं बुधा विदुर्जात्यम् ॥ १३.१८८ अरङ्गं श्वेतकृष्णाङ्गं रेखात्रासयुतं लघु । विच्छायं शर्करागारं गोमेदं विबुधस्त्यजेत् ॥ १३.१८९ वैडूर्यं केतुरत्नं च कैतवं बालवीयजम् । प्रावृष्यमभ्रलोहं च खशब्दाङ्कुरकस्तथा । वैडूर्यरत्नं सम्प्रोक्तं ज्ञेयं विदूरजं तथा ॥ १३.१९० वैडूर्यमुष्णमम्लं च कफमारुतनाशनम् । गुल्मादिदोषशमनं भूषितं च शुभावहम् ॥ १३.१९१ एकं वेणुपलाशपेशलरुचा मायूरकण्ठत्विषा मार्जारेक्षणपिङ्गलच्छविजुषा ज्ञेयं त्रिधा छायया । यद्गात्रे गुरुतां दधाति नितरां स्निग्धं तु दोषोज्झितं वैडूर्यं विमलं वदन्ति सुधियः स्वच्छं च तच्छोभनम् ॥ १३.१९२ विच्छायं मृच्छिलागर्भे लघु रूक्षं च सक्षतम् । सत्रासं परुषं कृष्णं वैडूर्यं दूरतस्त्यजेत् ॥ १३.१९३ घृष्टं यदात्मना स्वच्छं स्वछायां निकषाश्मनि । स्फुटं प्रदर्शयेदेतद्वैडूर्यं जात्यमुच्यते ॥ १३.१९४ माणिक्यं पद्मबन्धोरतिविमलतमं मौक्तिकं शीतभानोर्माहेयस्य प्रवालं मरकतमतुलं कल्पयेदिन्दुसूनोः । देवेज्ये पुष्परागं कुलिशमपि कवेर्नीलमर्कात्मजस्य स्वर्भानोश्चापि गोमेदकमथ विदुरोद्भावितं किंतु केतोः ॥ १३.१९५ इत्थमेतानि रत्नानि तत्तदुद्देशतः क्रमात् । यो दद्याद्बिभृयाद्वापि तस्मिन् सानुग्रहा ग्रहाः ॥ १३.१९६ संत्यज्य वज्रमेकं सर्वत्रान्यत्र संघाते । लाघवमथ कोमलता साधारणदोष एव विज्ञेयः ॥ १३.१९७ लोहितकवज्रमौक्तिकमरकतनीला महोपलाः पञ्च । वैडूर्यपुष्परागप्रवालगोमेदकादयोऽर्वाञ्चः ॥ १३.१९८ गोमेदप्रवालवायव्यं देवेज्यमणीन्द्रतरणिकान्ताद्याः । नानावर्णगुणाढ्या विज्ञेयाः स्फटिकजातयः प्राज्ञैः ॥ १३.१९९ स्फटिकः सितोपलः स्यादमलमणिर्निर्मलोपलः स्वच्छः । स्वच्छमणिरमलरत्नं निस्तुषरत्नं शिवप्रियं नवधा ॥ १३.२०० स्फटिकः समवीर्यश्च पित्तदाहार्तिदोषनुत् । तस्याक्षमाला जपतां दत्ते कोटिगुणं फलम् ॥ १३.२०१ यद्गङ्गातोयबिन्दुछविविमलतमं निस्तुषं नेत्रहृद्यं स्निग्धं शुद्धान्तरालं मधुरमतिहिमं पित्तदाहास्रहारि । पाषाणैर्यन्निघृष्टं स्फुटितमपि निजां स्वच्छतां नैव जह्यात्तज्जात्यं जात्वलभ्यं शुभमुपचिनुते शैवरत्नं विचित्रम् ॥ १३.२०२ अथ भवति सूर्यकान्तस्तपनमणिस्तपनश्च रविकान्तः । दीप्तोपलोऽग्निगर्भो ज्वलनाश्माऽर्कोपलश्च वसुनामा ॥ १३.२०३ सूर्यकान्तो भवेदुष्णो निर्मलश्च रसायनः । वातश्लेष्महरो मेध्यः पूजनाद्रवितुष्टिदः ॥ १३.२०४ शुद्धः स्निग्धो निर्व्रणो निस्तुषोऽन्तर्यो निर्मृष्टो व्योम्नि नैर्मल्यमेति । यः सूर्यांशुस्पर्शनिष्ठ्यूतवह्निर्जात्यः सोऽयं जायते सूर्यकान्तः ॥ १३.२०५ वैक्रान्तं चैव विक्रान्तं नीचवज्रं कुवज्रकम् । गोनासः क्षुद्रकुलिशं चूर्णवज्रं च गोनसः ॥ १३.२०६ वज्राभावे च वैक्रान्तं रसवीर्यादिके समम् । क्षयकुष्ठविषघ्नं च पुष्टिदं सुरसायनम् ॥ १३.२०७ वज्राकारतयैव प्रसह्य हरणाय सर्वरोगाणाम् । यद्विक्रान्तिं धत्ते तद्वैक्रान्तं बुधैरिदं कथितम् ॥ १३.२०८ इन्द्रकान्तश्चन्द्रकान्तश्चन्द्राश्मा चन्द्रजोपलः । शीताश्मा चन्द्रिकाद्रावः शशिकान्तश्च सप्तधा ॥ १३.२०९ चन्द्रकान्तस्तु शिशिरः स्निग्धः पित्तास्रतापहृत् । शिवप्रीतिकरः स्वच्छो ग्रहालक्ष्मीविनाशकृत् ॥ १३.२१० स्निग्धं श्वेतं पीतमात्रासमेतं धत्ते चित्ते स्वच्छतां यन्मुनीनाम् । यच्च स्रावं याति चन्द्रांशुसङ्गाज्जात्यं रत्नं चन्द्रकान्ताख्यमेतत् ॥ १३.२११ राजावर्तो नृपावर्तो राजन्यावर्तकस्तथा । आवर्तमणिरावर्तः स्यादित्येषः शराह्वयः ॥ १३.२१२ राजावर्तः कटुः स्निग्धः शिशिरः पित्तनाशनः । सौभाग्यं कुरुते नॄणां भूषणेषु प्रयोजितः ॥ १३.२१३ निर्गारमसितमसृणं नीलं गुरु निर्मलं बहुछायम् । शिखिकण्ठसमं सौम्यं राजावर्तं वदन्ति जात्यमणिम् ॥ १३.२१४ पेरोजं हरिताश्मं च भस्माङ्गं हरितं द्विधा । पेरोजं सुकषायं स्यान्मधुरं दीपनं परम् ॥ १३.२१५ स्थावरं जङ्गमं चैव संयोगाच्च यथा विषम् । तत्सर्वं नाशयेत्शीघ्रं शूलं भूतादिदोषजम् ॥ १३.२१६ सिद्धाः पारदमभ्रकं च विविधान् धातूंश्च लोहानि च प्राहुः किंच मणीनपीह सकलान् संस्कारतः सिद्धिदान् । यत्संस्कारविहीनमेषु हि भवेद्यच्चान्यथा संस्कृतं तन्मर्त्यं विषवन्निहन्ति तदिह ज्ञेया बुधैः संस्क्रियाः ॥ १३.२१७ यान् संस्कृतान् शुभगुणानथ चान्यथा चेद्दोषांश्च यानपि दिशन्ति रसादयोऽमी । याश्चेह सन्ति खलु संस्कृतयस्तदेतन्नात्राभ्यधायि बहुविस्तरभीतिभाग्भिः ॥ १३.२१८ इति लोहधातुरसरत्नतद्भिदाद्यभिधागुणप्रकटनस्फुटाक्षरम् । अवधार्य वर्गमिममाद्यवैद्यकप्रगुणप्रयोगकुशलो भवेद्बुधः ॥ १३.२१९ कुर्वन्ति ये निजगुणेन रसाध्वगेन नॄणां जरन्त्यपि वपूंषि पुनर्नवानि । तेषामयं निवसतिः कनकादिकानां वर्गः प्रसिध्यति रसायनवर्गनाम्ना ॥ १३.२२० नित्यं यस्य गुणाः किलान्तरलसत्कल्याणभूयस्तथा चित्ताकर्षणचञ्चवस्त्रिभुवनं भूम्ना परिकुर्वते । तेनात्रैष कृते नृसिंहकृतिना नामादिचूडामणौ संस्थामेति मितस्त्रयोदशतया वर्गः सुवर्णादिकः ॥ १३.२२१ राजनिघण्टु, ড়ानीयादिवर्ग पानीयजीवनवनामृतपुष्कराम्भःपाथोऽम्बुशम्बरपयःसलिलोदकानि । आपः कवारुणकबन्धजलानि नीरकीलालवारिकमलानि विषार्णसी च ॥ १४.१ भुवनं दहनारातिर्वास्तोयं सर्वतोमुखं क्षीरम् । घनरसनिम्नगमेघप्रसवरसाश्चेति वह्निमिताः ॥ १४.२ पानीयं मधुरं हिमं च रुचिदं तृष्णाविशोषापहं मोहभ्रान्तिमपाकरोति कुरुते भुक्तान्नपक्तिं पराम् । निद्रालस्यनिरासनं विषहरं श्रान्तातिसंतर्पणं नॄणां धीबलवीर्यतुष्टिजननं नष्टाङ्गपुष्टिप्रदम् ॥ १४.३ दिव्योदकं खरारि स्यादाकाशसलिलं तथा । व्योमोदकं चान्तरिक्षजलं चेष्वभिधाह्वयम् ॥ १४.४ व्योमोदकं त्रिदोषघ्नं मधुरं पथ्यदं परम् । रुच्यं दीपनदं तृष्णाश्रममेहापहारकम् ॥ १४.५ सद्योवृष्ट्यम्बु भूमिस्थं कलुषं दोषदायकम् । चिरस्थितं लघु स्वच्छं पथ्यं स्वादु सुखावहम् ॥ १४.६ यादोनाथसमुद्रसिन्धुजलदाकूपारपाथोधयः पारावारपयोधिसागरसरिन्नाथाश्च वारां निधिः । अम्भोराशिसरस्वदम्बुधिनदीनाथाब्धिनित्यार्णवोदन्वद्वारिधिवार्धयः कधिरपांनाथोऽपि रत्नाकरः ॥ १४.७ सागरसलिलं विस्रं लवणं रक्तामयप्रदं चोष्णम् । वैवर्ण्यदोषजननं विशेषाद्दाहार्तिपित्तकरणं च ॥ १४.८ नदी धुनी निर्झरिणी तरंगिणी सरस्वती शैवलिनी समुद्रगा । कूलंकषा कूलवती च निम्नगा शैवालिनी सिन्धुरथापगापि च ॥ १४.९ ह्रदिनी समुद्रकान्ता सागरगा ह्रादिनी सरित्कर्षूः । स्रोतस्विनी सुनीरा रोधोवक्रा च वाहिनी तटिनी ॥ १४.१० नादेयं सलिलं स्वच्छं लघु दीपनपाचनम् । रुच्यं तृष्णापहं पथ्यं मधुरं चेषदुष्णकम् ॥ १४.११ गङ्गा भानुसुता रेवा चन्द्रभागा सरस्वती । मधुमती विपाशाथ शोणो घर्घरकस्तथा ॥ १४.१२ वेत्रावती क्षौद्रवती पयोष्णी तापी वितस्ता सरयूश्च सिन्धुः । महाशतद्रुर्ह्यथ गौतमी स्यात्कृष्णा च तुङ्गा च कवेरिकन्या ॥ १४.१३ इत्येवमाद्याः सरितः समस्तास्तडागवापीह्रदकूपकाद्याः । अन्येऽप्यनूपात्मकदेशभेदाः कौलाभिधानैः स्वयमूहनीयाः ॥ १४.१४ धाराकारादिकातोयमन्तरिक्षोद्भवं तथा । परीक्ष्येत यथा चोक्तं ज्ञातव्यं जलवेदिभिः ॥ १४.१५ गङ्गा स्वर्गसरिद्वरा त्रिपथगा मन्दाकिनी जाह्नवी पुण्या विष्णुपदी समुद्रसुभगा भागीरथी स्वर्णदी । त्रिःस्रोता सुरदीर्घिका सुरनदी सिद्धापगा स्वर्धुनी ज्येष्ठा जह्नुसुता च भीष्मजननी शुभ्रा च शैलेन्द्रजा ॥ १४.१६ शीतं स्वादु स्वच्छमत्यन्तरुच्यं पथ्यं पाक्यं पावनं पापहारि । तृष्णामोहध्वंसनं दीपनं च प्रज्ञां दत्ते वारि भागीरथीयम् ॥ १४.१७ यमुना तपनतनुजा कलिन्दकन्या यमस्वसा च कालिन्दी ॥ १४.१८ पित्तदाहवमनश्रमापहं स्वादु वातजननं च पाचनम् । वह्निदीपनकरं विरोचनं यामुनं जलमिदं बलप्रदम् ॥ १४.१९ रेवा मेकलकन्या सोमसुता नर्मदा च विज्ञेया ॥ १४.२० सलिलं शीतलं सुपथ्यं कुरुते पित्तकफप्रकोपणम् । सकलामयमर्दनं च रुच्यं मधुरं मेकलकन्यकासमुत्थम् ॥ १४.२१ चान्द्रभागसलिलं सुशीतलं दाहपित्तशमनं च वातदम् ॥ १४.२२ सरस्वती प्लक्षसमुद्भवा च सा वाक्प्रदा ब्रह्मसती च भारती । वेदाग्रणीश्चैव पयोष्णिजाता वाणी विशाला कुटिला दशाह्वा ॥ १४.२३ सरस्वतीजलं स्वादु पूतं सर्वरुजापहम् । रुच्यं दीपनदं पथ्यं देहकान्तिकरं लघु ॥ १४.२४ चान्द्रभागगुणसाम्यदं जलं किंच माधुमतमग्निदीपनम् ॥ १४.२५ शतद्रोर्विपाशायुजः सिन्धुनद्याः सुशीतं लघु स्वादु सर्वामयघ्नम् । जलं निर्मलं दीपनं पाचनं च प्रदत्ते बलं बुद्धिमेधायुषं च ॥ १४.२६ शोणे घर्घरके जलं तु रुचिदं संतापशोषापहं पथ्यं वह्निकरं तथा च बलदं क्षीणाङ्गपुष्टिप्रदम् । तत्रान्या दधते जलं सुमधुरं कान्तिप्रदं पुष्टिदं वृष्यं दीपनपाचनं बलकरं वेत्रावती तापिनी ॥ १४.२७ पयोष्णीसलिलं रुच्यं पवित्रं पापनाशनम् । सर्वामयहरं सौख्यं बलकान्तिप्रदं लघु ॥ १४.२८ वितस्तासलिलं स्वादु त्रिदोषशमनं लघु । प्रज्ञाबुद्धिप्रदं पथ्यं तापजाड्यहरं परम् ॥ १४.२९ सरयूसलिलं स्वादु बलपुष्टिप्रदायकम् ॥ १४.३० गोदावरी गौतमसम्भवा सा ब्रह्माद्रिजाताप्यथ गौतमी च ॥ १४.३१ पित्तार्तिरक्तार्तिसमीरहारि पथ्यं परं दीपनपापहारि । कुष्ठादिदुष्टामयदोषहारि गोदावरीवारि तृषानिवारि ॥ १४.३२ कृष्णानदी कृष्णसमुद्भवा स्यात्सा कृष्णवेणापि च कृष्णगङ्गा ॥ १४.३३ कार्ष्ण्यं जाड्यकरं स्वादु पूतं पित्तास्रकोपनम् । कृष्णवेणाजलं स्वच्छं रुच्यं दीपनपाचनम् ॥ १४.३४ मलापहा भीमरथी च घट्टगा यथा च कृष्णाजलसाम्यदा गुणैः । मलापहाघट्टगयोस्तथापि पथ्यं लघु स्वादुतरं सुकान्तिदम् ॥ १४.३५ तुङ्गभद्राजलं स्निग्धं निर्मलं स्वाददं गुरु । कण्डूपित्तास्रदं प्रायः सात्म्ये पथ्यकरं परम् ॥ १४.३६ कावेरीसलिलं स्वादु श्रमघ्नं लघु दीपनम् । दद्रुकुष्ठादिदोषघ्नं मेधाबुद्धिरुचिप्रदम् ॥ १४.३७ नदीनामित्थमन्यासां देशदोषादिभेदतः । तत्तद्गुणान्वितं वारि ज्ञातव्यं कृतबुद्धिभिः ॥ १४.३८ सर्वा गुर्वी प्राङ्मुखी वाहिनी या लघ्वी पश्चाद्वाहिनी निश्चयेन । देशे देशे तद्गुणानां विशेषादेषा धत्ते गौरवं लाघवं च ॥ १४.३९ विन्ध्यात्प्राची याप्यवाची प्रतीची या चोदीची स्यान्नदी सा क्रमेण । वाताटोपं श्लेष्मपित्तार्तिलोपं पित्तोद्रेकं पथ्यपाकं च धत्ते ॥ १४.४० हिमवति मलयाचले च विन्ध्ये प्रभवति सह्यगिरौ च या स्रवन्ती । सृजति किल शिरोरुजादिदोषानपनुदतेऽपि च पारियात्रजाता ॥ १४.४१ नद्यः प्रावृषिजास्तु पीनसकफश्वासार्तिकासप्रदाः पथ्या वातकफापहाः शरदिजा हेमन्तजा बुद्धिदाः । संतापं शमयन्ति शं विदधते शैशिर्यवासन्तजास्तृष्णादाहवमिश्रमार्तिशमदा ग्रीष्मे यथा सद्गुणाः ॥ १४.४२ अनूपसलिलं स्वादु स्निग्धं पित्तहरं गुरु । तनोति पामकण्डूतिकफवातज्वरामयान् ॥ १४.४३ जाङ्गलसलिलं स्वादु त्रिदोषघ्नं रुचिप्रदम् । पथ्यं चायुर्बलवीर्यपुष्टिदं कान्तिकृत्परम् ॥ १४.४४ साधारणं जलं रुच्यं दीपनं पाचनं लघु । श्रमतृष्णापहं वातकफमेदोघ्नपुष्टिदम् ॥ १४.४५ जातं ताम्रमृदस्तदेव सलिलं वातादिदोषप्रदं देशाज्जाड्यकरं च दुर्जरतरं दोषावहं धूसरम् । वातघ्नं तु शिलाशिरोत्थममलं पथ्यं लघु स्वादु च श्रेष्ठं श्याममृदस्त्रिदोषशमनं सर्वामयघ्नं पयः ॥ १४.४६ ह्रदवारि वह्निजननं मधुरं कफवातहारि पथ्यं च ॥ १४.४७ प्रस्रवणजलं स्वच्छं लघु मधुरं रोचनं च दीपनकृत् ॥ १४.४८ तडागसलिलं स्वादु कषायं वातदं कियत् ॥ १४.४९ वापीजलं तु संतापि वातश्लेष्मकरं गुरु ॥ १४.५० कफघ्नं कूपपानीयं क्षारं पित्तकरं लघु ॥ १४.५१ औद्भिदं पित्तशमनं सलिलं लघु च स्मृतम् ॥ १४.५२ केदारसलिलं स्वादु विपाके दोषदं गुरु । तदेव बद्धमुक्तं तु विशेषाद्दोषदं भवेत् ॥ १४.५३ नादेयं नवमृद्घटेषु निहितं संतप्तमर्कांशुभिर्यामिन्यां च निविष्टमिन्द्रकिरणैर्मन्दानिलान्दोलितम् । एलाद्यैः परिवासितं श्रमहरं पित्तोष्णदाहे विषे मूर्छारक्तमदात्ययेषु च हितं शंसन्ति हंसोदकम् ॥ १४.५४ यः पानीयं पिबति शिशिरं स्वादु नित्यं निशीथे प्रत्यूषे वा पिबति यदि वा घ्राणरन्ध्रेण धीरः । सोऽयं सद्यः पतगपतिना स्पर्धते नेत्रशक्त्या स्वर्गाचार्यं प्रहसति धिया द्वेष्टि दस्रौ च तन्वा ॥ १४.५५ विण्मूत्रारुणनीलिकाविषहतं तप्तं घनं फेनिलं दन्तग्राह्यमनार्तवं सलवणं शैवालकैः संवृतम् । जन्तुव्रातविमिश्रितं गुरुतरं पर्णौघपङ्काविलं चन्द्रार्कांशुतिरोहितं च न पिबेन्नीरं जडं दोषलम् ॥ १४.५६ पार्श्वशूले प्रतिश्याये वातदोषे नवज्वरे । हिक्काध्मानादिदोषेषु शीताम्बु परिवर्जयेत् ॥ १४.५७ धातुक्षये रक्तविकारदोषे वान्त्यस्रमेहे विषविभ्रमेषु । जीर्णज्वरे शैथिल्यसंनिपाते जलं प्रशस्तं शृतशीतलं तु ॥ १४.५८ तप्तं पाथः पादभागेन हीनं प्रोक्तं पथ्यं वातजातामयघ्नम् । अर्धांशोनं नाशयेद्वातपित्तं पादप्रायं तत्तु दोषत्रयघ्नम् ॥ १४.५९ हेमन्ते पादहीनं तु पादार्धोनं तु शारदे । प्रावृड्वसन्ते शिशिरे ग्रीष्मे चार्धावशेषितम् ॥ १४.६० कौपं प्रास्रवणं वापि शिशिरर्तुवसन्तयोः । ग्रीष्मे चौडं तु सेवेत दोषदं स्यादतोऽन्यथा ॥ १४.६१ तप्तं दिवा जाड्यमुपैति नक्तं नक्तं च तप्तं तु दिवा गुरु स्यात् । दिवा च नक्तं च नृभिस्तदात्वतप्तं जलं युक्तमतो ग्रहीतुम् ॥ १४.६२ उष्णं क्वापि क्वापि शीतं कवोष्णं क्वापि क्वापि क्वाथशीतं च पाथः । इत्थं नॄणां पथ्यमेतत्प्रयुक्तं कालावस्थादेहसंस्थानुरोधात् ॥ १४.६३ अपनयति पवनदोषं दलयति कफमाशु नाशयत्यरुचिम् । पाचयति चान्नमनलं पुष्णाति निशीथपीतमुष्णाम्भः ॥ १४.६४ रात्रौ पीतमजीर्णदोषशमनं शंसन्ति सामान्यतः पीतं वारि निशावसानसमये सर्वामयध्वंसनम् । भुक्त्वा तूर्ध्वमिदं च पुष्टिजननं प्राक्चेदपुष्टिप्रदं रुच्यं जाठरवह्निपाटवकरं पथ्यं च भुक्त्यन्तरे ॥ १४.६५ अत्यम्बुपानान्न विपच्यतेऽन्नमनम्बुपानाच्च स एव दोषः । तस्मान्नरो वह्निविवर्धनार्थं मुहुर्मुहुर्वारि पिबेदभूरि ॥ १४.६६ जलं चतुर्विधं प्राहुरन्तरिक्षोद्भवं बुधाः । धारं च कारकं चैव तौषारं हैममित्यपि ॥ १४.६७ अम्बु वर्षोद्भवं धारं कारं वर्षोपलोद्भवम् । नीहारतोयं तौषारं हैमं प्रातर्हिमोद्भवम् ॥ १४.६८ धारं च द्विविधं प्रोक्तं गाङ्गसामुद्रभेदतः । तत्र गाङ्गं गुणाढ्यं स्यातदोषं पाचनं परम् ॥ १४.६९ यदा स्यादाश्विने मासि सूर्यः स्वातिविशाखयोः । तदाम्बु जलदैर्मुक्तं गाङ्गमुक्तं मनीषिभिः ॥ १४.७० अन्यदा मृगशीर्षादिनक्षत्रेषु यदम्बुदैः । अभिवृष्टमिदं तोयं सामुद्रमिति शब्दितम् ॥ १४.७१ धाराधरे वर्षति रौप्यपात्रे विन्यस्य शाल्योदनसिद्धपिण्डे । दध्नोपदिग्धे निहितं मुहूर्तादविक्रियं गाङ्गमथान्यथा स्यात् ॥ १४.७२ गाङ्गं जलं स्वादु सुशीतलं च रुचिप्रदं पित्तकफापहं च । निर्दोषमच्छं लघु तच्च नित्यं गुणाधिकं व्योम्नि गृहीतमाहुः ॥ १४.७३ चन्द्रकान्तोद्भवं वारि पित्तघ्नं विमलं लघु । मूर्छापित्तास्रदाहेषु हितं कासमदात्यये ॥ १४.७४ सामुद्रसलिलं शीतं कफवातप्रदं गुरु । चित्रायामाश्विने तच्च गुणाढ्यं गाङ्गवद्भवेत् ॥ १४.७५ पतितं भुवि यत्तोयं गाङ्गं सामुद्रमेव वा । स्वस्वाश्रयवशाद्गच्छेदन्यदन्यद्रसादिकम् ॥ १४.७६ अस्रं च लवणं च स्यात्पतितं पार्थिवस्थले । आप्ये तु मधुरं प्रोक्तं कटु तिक्तं च तैजसे ॥ १४.७७ कषायं वायवीये स्यादव्यक्तं नाभसे स्मृतम् । तत्र नाभसमेवोक्तमुत्तमं दोषवर्जितम् ॥ १४.७८ यत्र चेदाश्विने मासि नैव वर्षति वारिदः । गाङ्गतोयविहीने स्युः काले तत्राधिका रुजः ॥ १४.७९ क्वचिदुष्णं क्वचिच्छीतं क्वचित्क्वथितशीतलम् । क्वचिद्भेषजसंयुक्तं न क्वचिद्वारि वार्यते ॥ १४.८० इक्षवः पञ्चधा प्रोक्ता नानावर्णगुणान्विताः । सितः पुण्ड्रः करङ्केक्षुः कृष्णो रक्तश्च ते क्रमात् ॥ १४.८१ इक्षुः कर्कटको वंशः कान्तारः सुकुमारकः । असिपत्त्रो मधुतृणो वृष्यो गुडतृणो नव ॥ १४.८२ श्वेतेक्षुस्तु सितेक्षुः स्यात्काष्ठेक्षुर्वंशपत्त्रकः । सुवंशः पाण्डुरेक्षुश्च काण्डेक्षुर्धवलेक्षुकः ॥ १४.८३ सितेक्षुः कठिनो रुच्यो गुरुश्च कफमूत्रकृत् । दीपनः पित्तदाहघ्नो विपाके कोष्णदः स्मृतः ॥ १४.८४ पुण्ड्रकस्तु रसालः स्यात्रसेक्षुः सुकुमारकः । कर्बुरो मिश्रवर्णश्च नेपालेक्षुश्च सप्तधा ॥ १४.८५ पुण्ड्रोऽतिमधुरः शीतः कफकृत्पित्तनाशनः । दाहश्रमहरो रुच्यो रसे संतर्पणः परः ॥ १४.८६ अन्यः करङ्कशालिः स्यादिक्षुवाटीक्षुवाटिका । यावनी चेक्षुयोनिश्च रसाली रसदालिका ॥ १४.८७ करङ्कशालिर्मधुरः शीतलो रुचिकृन्मृदुः । पित्तदाहहरो वृष्यस्तेजोबलविवर्धनः ॥ १४.८८ कृष्णेक्षुरिक्षुरः प्रोक्तः श्यामेक्षुः कोकिलाक्षकः । श्यामवंशः श्यामलेक्षुः कोकिलेक्षुश्च कथ्यते ॥ १४.८९ कृष्णेक्षुरुक्तो मधुरश्च पाके स्वादुः सुहृद्यः कटुको रसाढ्यः । त्रिदोषहारी शमवीर्यदश्च सुबल्यदायी बहुवीर्यदायी ॥ १४.९० रक्तेक्षुः सूक्ष्मपत्त्रश्च शोणो लोहित उत्कटः । मधुरो ह्रस्वमूलश्च लोहितेक्षुश्च कीर्तितः ॥ १४.९१ लोहितेक्षुश्च मधुरः पाके स्याच्छीतलो मृदुः । पित्तदाहहरो वृष्यस्तेजोबलविवर्धनः ॥ १४.९२ इक्षुमूलं त्विक्षुनेत्रं तच्च मोरटकं तथा । वंशनेत्रं वंशमूलं मोरटं वंशपूरकम् ॥ १४.९३ मूलादूर्द्ध्वन्तु मधुरा मध्येऽतिमधुरास्तथा । इक्षवस्तेऽग्रभागेषु क्रमाल्लवणनीरसाः ॥ १४.९४ अभुक्ते पित्तहाश्चैते भुक्ते वातप्रकोपणाः । भुक्तमध्ये गुरुतरा इतीक्षूणां गुणास्त्रयः ॥ १४.९५ वृष्यो रक्तास्रपित्तश्रमशमनपटुः शीतलः श्लेस्मदोऽल्पः स्निग्धो हृद्यश्च रुच्यो रचयति च मुदं सूत्रशुद्धिं विधत्ते । कान्तिं देहस्य दत्ते बलमति कुरुते बृंहणं तृप्तिदायी दन्तैर्निष्पीद्य काण्डं मृदुयतिरसितो मोहनश्चेक्षुदण्डः ॥ १४.९६ पीयूषोपमितं त्रिदोषशमनं स्याद्दन्तनिष्पीडितं तद्वच्चेद्गृहयन्त्रजं तदपरं श्लेस्मानिलघ्नं कियत् । एतद्वातहरं तु वातजननं जाड्यप्रतिश्वायदं प्रोक्तं पर्युषितं कफानिलकरं पानीयमिक्षद्भवम् ॥ १४.९७ मधुरं लवणक्षारं स्निग्धं सोष्णं रुचिप्रदम् । वृष्यं वातकफघ्नं च यावनालशरात्रसम् ॥ १४.९८ पक्वेक्षुरसः स्निग्धः स्यात्कफवातनाशनोऽतिगुरुः । अतिपाकेन विदाहं तनुते पित्तास्रदोषशोषांश्च ॥ १४.९९ गुडः स्यादिक्षुसारस्तु मधुरो रसपाकजः । शिशुप्रियः सितादिः स्यादरुणो रसजः स्मृतः ॥ १४.१०० पित्तघ्नः पवनार्तिजिद्रुचिकरो हृद्यस्त्रिदोषापहः संयोगेन विशेषतो ज्वरहरः संतापशान्तिप्रदः । विण्मूत्रामयशोधनोऽग्निजननः पाण्डुप्रमेहान्तकः स्निग्धः स्वादुतरो लघुः श्रमहरः पथ्यः पुराणो गुडः ॥ १४.१०१ स्याद्यावनालरसपाकभवो गुडोऽयं क्षारः कटुः सुमधुरः कफवातहारी । पित्तप्रदः सततमेष निषेव्यमाणः कण्डूतिकुष्ठजननोऽस्रविदाहहारी ॥ १४.१०२ शर्करोक्ता तु मीनाण्डी श्वेता मत्स्यण्डिका च सा । अहिच्छत्रा तु सिकता सिता चैव गुडोद्भवा ॥ १४.१०३ शर्करा मधुरा शीता पित्तदाहश्रमापहा । रक्तदोषहरा भ्रान्तिक्रिमिकोपप्रणाशिनी ॥ १४.१०४ स्निग्धा पुण्ड्रकशर्करा हितकरी क्षीणे क्षयेऽरोचके चक्षुष्या बलवर्धिनी सुमधुरा रूक्षा च वंशेक्षुजा । वृष्या तृप्तिबलप्रदा श्रमहरा श्यामेक्षुजा शीतला स्निग्धा कान्तिकरी रसालजनिता रक्तेक्षुजा पित्तजित् ॥ १४.१०५ यावनाली हिमोत्पन्ना हिमानी हिमशर्करा । क्षुद्रशर्करिका क्षुद्रा गुद्गुडा जालबिन्दुजा ॥ १४.१०६ हिमजा शर्करा गौल्या सोष्णा तिक्तातिपिच्छिला । वातघ्नी सारिका रुच्या दाहपित्तास्रदायिनी ॥ १४.१०७ सितजान्या शर्करजा माधवी मधुशर्करा । माक्षीकशर्करा प्रोक्ता सिताखण्डश्च खण्डकः ॥ १४.१०८ सिताखण्डोऽतिमधुरश्चक्षुष्यः छर्दिनाशनः । कुष्ठव्रणकफश्वासहिक्कापित्तास्रदोषनुत् ॥ १४.१०९ यवासशर्करा त्वन्या सुधा मोदकमोदकः । तवराजः खण्डसारः खण्डजा खण्डमोदकः ॥ १४.११० तवराजोऽतिमधुरः पित्तश्रमतृषापहः । वृष्यो विदाहमूर्छार्तिभ्रान्तिशान्तिकरः सरः ॥ १४.१११ तवराजोद्भवः खण्डः सुधा मोदकजस्तथा । खण्डजो द्रवजः सिद्धमोदकामृतसारजः ॥ १४.११२ दाहं निवारयति तापमपाकरोति तृप्तिं नियच्छति निहन्ति च मोहमूर्छाम् । श्वासं निवारयति तर्पयतीन्द्रियाणि शीतः सदा सुमधुरः खलु सिद्धिखण्डः ॥ १४.११३ मधु क्षौद्रं च माक्षीकं माक्षिकं कुसुमासवम् । पुष्पासवं पवित्रं च पित्र्यं पुष्परसाह्वयम् ॥ १४.११४ माक्षिकं भ्रामरं क्षौद्रं पौत्तिकं छात्त्रकं तथा । आर्घ्यमौद्दालकं दालमित्यष्टौ मधुजातयः ॥ १४.११५ नानापुष्परसाहाराः कपिला वनमक्षिकाः । याः स्थूलास्ताभिरुत्पन्नं मधु माक्षिकमुच्यते ॥ १४.११६ ये स्निग्धाञ्जनगोलाभाः पुष्पासवपरायणाः । भ्रमरैर्जनितं तैस्तु भ्रामरं मधु भण्यते ॥ १४.११७ पिङ्गला मक्षिकाः सूक्ष्माः क्षुद्रा इति हि विश्रुताः । ताभिरुत्पादितं यत्तु तत्क्षौद्रं मधु कथ्यते ॥ १४.११८ अन्नजा मक्षिकाः पिङ्गाः पुत्तिका इति कीर्तिताः । तज्जातं मधु धीमद्भिः पौत्तिकं समुदाहृतम् ॥ १४.११९ छत्त्राकारं तु पटलं सरघाः पीतपिङ्गलाः । यत्कुर्वन्ति तदुत्पन्नं मधु छात्त्रकमीरितम् ॥ १४.१२० मक्षिकास्तीक्ष्णतुण्डा यास्तथा षट्पदसंनिभाः । तदुद्भूतं यदर्घार्हं तदार्घ्यं मधु वर्ण्यते ॥ १४.१२१ औद्दालाः कपिलाः कीटा भूमेरुद्दलनाः स्मृताः । वल्मीकान्तस्तदुत्पन्नमौद्दालकमुदीर्यते ॥ १४.१२२ इन्द्रनीलदलाकाराः सूक्ष्माश्चिन्वन्ति मक्षिकाः । यद्वृक्षकोटरान्तस्थं मधु दालमिदं स्मृतम् ॥ १४.१२३ इत्येतस्याष्टधा भेदैरुत्पत्तिः कथिता क्रमात् । अथ वक्ष्याम्यहं तेषां वर्णवीर्यादिकं क्रमात् ॥ १४.१२४ माक्षिकं तैलवर्णं स्यात्श्वेतं भ्रामरमुच्यते । क्षौद्रं तु कपिलाभासं पौत्तिकं घृतसंनिभम् ॥ १४.१२५ आपीतवर्णं छात्त्रं स्यात्पिङ्गं चार्घ्यनामकम् । औद्दालं स्वर्णसदृशमापीतं दालमुच्यते ॥ १४.१२६ माक्षिकं मधुरं रूक्षं लघु श्वासादिदोषनुत् । भ्रामरं पिच्छिलं रूक्षं मधुरं मुखजाड्यजित् ॥ १४.१२७ क्षौद्रं तु शीतं चक्षुष्यं पिच्छिलं पित्तवातहृत् । पौत्तिकं मधु रूक्षोष्णमस्रपित्तादिदाहकृत् ॥ १४.१२८ श्वित्रमेहक्रिमिघ्नं च विद्याच्छात्त्रं गुणोत्तरम् । आर्घ्यमध्वतिचक्षुष्यं कफपित्तादिदोषहृत् ॥ १४.१२९ औद्दालकं तु कुष्ठादिदोषघ्नं सर्वसिद्धिदम् । दालं कटु कषायाम्लं मधुरं पित्तदायि च ॥ १४.१३० नवं मधु भवेत्स्थौल्यं नातिश्लेष्मकरं परम् । देहस्थौल्यापहं ग्राहि पुराणं मधु लेखनम् ॥ १४.१३१ पक्वं दोषत्रयघ्नं मधु विविधरुजाजाड्यजिह्वामयादिध्वंसं धत्ते च रुच्यं बलमतिधृतिदं वीर्यवृद्धिं विधत्ते । आमं चेदामगुल्मामयपवनरुजापित्तदाहास्रदोषं हन्याद्वातं च शोषं जनयति नियतं ध्वंसयत्यन्तवृद्धिम् ॥ १४.१३२ व्रणशोधनसंधाने व्रणसंरोपणादिषु । साधारण्या मधु हितं तत्तुल्या मधुशर्करा ॥ १४.१३३ उष्णैः सहोष्णकाले वा स्वयमुष्णमथापि वा । आमं मधु मनुष्याणां विषवत्तापदायकम् ॥ १४.१३४ कीटकादियुतमम्लदूषितं यच्च पर्युषितकं मधु स्वतः । कण्टकोटरगतं च मेचकं तच्च गेहजनितं च दोषकृत् ॥ १४.१३५ दण्डैर्निहत्य यदुपात्तमपास्तदंशं तादृग्विधं मधु रसायनयोगयोग्यम् । हिक्कागुदाङ्कुरविशोफकफव्रणादिदोषापहं भवति दोषदमन्यथा चेत् ॥ १४.१३६ माध्वी सिता मधूत्पन्ना मधुजा मधुशर्करा । माक्षीकशर्करा चैषा क्षौद्रजा क्षौद्रशर्करा ॥ १४.१३७ यद्गुणं यन्मधु प्रोक्तं तद्गुणा तस्य शर्करा । विशेषाद्बलवृष्यं च तर्पणं क्षीणदेहिनाम् ॥ १४.१३८ मद्यं सुरा प्रसन्ना स्यान्मदिरा वारुणी वरा । मत्ता कादम्बरी शीता चपला कामिनी प्रिया ॥ १४.१३९ मदगन्धा च माध्वीकं मधु संधानमासवः । परिसृतामृता वीरा मेधावी मदनी च सा ॥ १४.१४० सुप्रतिभा मनोज्ञा च विपाना मोदिनी तथा । हालाहलगुणारिष्टं सरकोऽथ मधूलिका । मदोत्कटा महानन्दा द्वात्रिंशदभिधाः क्रमात् ॥ १४.१४१ मद्यं सुमधुराम्लं च कफमारुतनाशनम् । बलदीप्तिकरं हृद्यं सरमेतन्मदावहम् ॥ १४.१४२ स्याद्धातकीरसगुडादिकृता तु गौडी पुष्पद्रवादिमधुसारमयी तु माध्वी । पैष्टी पुनर्विविधधान्यविकारजाता ख्याता मदाधिकतयात्र च पूर्वपूर्वा ॥ १४.१४३ तालादिरसनिर्यासैः सैन्धीं हालां सुरां जगुः । नानाद्रव्यकदम्बेन मद्यं कादम्बरं स्मृतम् । सैन्धी कादम्बरी चैव द्विविधं मद्यलक्षणम् ॥ १४.१४४ गौडी तीक्ष्णोष्णमधुरा वातहृत्पित्तकारिणी । बलकृद्दीपनी पथ्या कान्तिकृत्तर्पणी परा ॥ १४.१४५ माध्वी तु मधुरा हृद्या नात्युष्णा पित्तवातहृत् । पाण्डुकामलगुल्मार्शःप्रमेहशमनी परा ॥ १४.१४६ पैष्टी कटूष्णा तीक्ष्णा स्यान्मधुरा दीपनी परा ॥ १४.१४७ सैन्धी शीता कषायाम्ला पित्तहृद्वातदा च सा ॥ १४.१४८ गौडी तु शिशिरे पेया पैष्टी हेमन्तवर्षयोः । शरद्ग्रीष्मवसन्तेषु माध्वी ग्राह्या न चान्यथा ॥ १४.१४९ कादम्बरीशर्करजादि मद्यं सुशीतलं वृष्यकरं मदाढ्यम् । माध्वीसमं स्यात्तृणवृक्षजातं मद्यं सुशीतं गुरु तर्पणं च ॥ १४.१५० सर्वेषां तृणवृक्षाणां निर्यासं शीतलं गुरु । मोहनं बलकृद्धृद्यं तृष्णासंतापनाशनम् ॥ १४.१५१ ऐक्षवं तु भवेन्मद्यं शिशिरं च मदोत्कटम् । यवधान्यकृतं मद्यं गुरु विष्टम्भदायकम् ॥ १४.१५२ शर्कराधातकीतोये कृतं शीतं मनोहरम् । शार्करं कथ्यते मद्यं वृष्यं दीपनमोहनम् ॥ १४.१५३ अन्ये द्वादशधा मद्यभेदानाहुर्मनीषिणः । उक्तेष्वन्तर्भवन्तीति नान्यैस्तु पृथगीरिताः ॥ १४.१५४ मद्यं नवं सर्वविकारहेतुः सर्वं तु वातादिकदोषदायि । जीर्णं तु सर्वं सकलामयघ्नं बलप्रदं वृष्यकरं च दीपनम् ॥ १४.१५५ मद्यप्रयोगं कुर्वन्ति शूद्रादिषु महार्तिषु । द्विजैस्त्रिभिस्तु न ग्राह्यं यद्यप्युज्जीवयेन्मृतम् ॥ १४.१५६ इत्थं वार्धिनदीनदह्रदसरःकुल्यादितीरान्तरप्रक्रान्तेक्षुगुडादिमाक्षिकभिदामद्यप्रभेदानपि । प्रागस्मात्प्रतिबुध्य नामगुणतो निर्णीतयोगौचिती याथातथ्यवशाद्विनिश्चितमनाः कुर्वीत वैद्यः क्रियाम् ॥ १४.१५७ यै रस्यमाना हि नृणां यथास्वं दोषान्निरस्यन्त्यपि दुर्निरासान् । तेषां रसानां वसतिः किलायं वर्गः प्रसिद्धो रसवर्गनाम्ना ॥ १४.१५८ निस्यन्दं दुग्धसिन्धावमृतमथ समस्तौषधीनां न दोहं तापाहं नो चिकित्सामभिलषति रसं नापि दोषाकरस्य । लब्ध्वा यत्सौहृदय्यं जगति बुधजनस्तेन वर्गः कृतोऽस्मिन् पानीयादिः प्रसिद्धिं व्रजति मनुमितो नामगीर्मौलिरत्ने ॥ १४.१५९ राजनिघण्टु, Kषीरादिवर्ग क्षीरं पीयूषमूधस्यं दुग्धं स्तन्यं पयोऽमृतम् ॥ १५.१ क्षीरजं दधि तद्रूप्यं विरलं मस्तु तज्जलम् ॥ १५.२ दधिजं नवनीतं स्यात्सारो हैयंगवीनकम् ॥ १५.३ घृतमाज्यं हविः सर्पिः पवित्रं नवनीतजम् । अमृतं चाभिघारश्च होम्यमायुश्च तैजसम् ॥ १५.४ म्रक्षणं स्नेहनं स्नेहः स्निग्धता म्रक्ष एव च । अभ्यङ्गोऽभ्यञ्जनं चैव चोपडश्च घृतादिकः ॥ १५.५ तक्रं गोरसजं घोलं कालशेयविलोडितम् । दण्डाहतमरिष्टोऽम्लमुदश्विन्मथितं द्रवः ॥ १५.६ तक्रं त्रिभागदधिसंयुतमम्बु धीरैरुक्तं दधिद्विगुणवारियुतं तु मस्तु । दध्यम्भसी यदि समे तदुदश्विदाहुस्तत्केवलं तु मथितं मुनयो वदन्ति ॥ १५.७ गोमूत्रं गोजलं गोम्भो गोनिष्यन्दश्च गोद्रवः । गोमयं गोपुरीषं स्याद्गोविष्ठा गोमलं च तत् ॥ १५.८ गोमहिषीछागलाविकगजतुरगखरोष्ट्रमानुषस्त्रीणाम् । क्षीरादिकगुणदोषौ वक्ष्ये क्रमतो यथायोगम् ॥ १५.९ गव्यं क्षीरं पथ्यमत्यन्तरुच्यं स्वादु स्निग्धं पित्तवातामयघ्नम् । कान्तिप्रज्ञाबुद्धिमेधाङ्गपुष्टिं धत्ते स्पष्टं वीर्यवृद्धिं विधत्ते ॥ १५.१० गौल्यं तु महिषीक्षीरं विपाके शीतलं गुरु । बलपुष्टिप्रदं वृष्यं पित्तदाहास्रनाशनम् ॥ १५.११ अजानां लघुकायत्वान्नानाद्रव्यनिषेवणात् । नात्यम्बुपानाद्व्यायामात्सर्वव्याधिहरं पयः ॥ १५.१२ सूक्ष्माजदुग्धेति च संवदार्हं गोदुग्धवीर्यात्त्वधिकं गुणे च । सुक्षीणदेहेषु च पथ्यमुक्तं स्थूलाजदुग्धं किल किंचिदूनम् ॥ १५.१३ आविकं तु पयः स्निग्धं कफपित्तहरं परम् । स्थौल्यमेहहरं पथ्यं लोमशं गुरु वृद्धिदम् ॥ १५.१४ मधुरं हस्तिनीक्षीरं वृष्यं गुरु कषायकम् । स्निग्धं स्थैर्यकरं शीतं चक्षुष्यं बलवर्धनम् ॥ १५.१५ अश्वीक्षीरं तु रूक्षाम्लं लवणं दीपनं लघु । देहस्थैर्यकरं बल्यं गौरवकान्तिकृत्परम् ॥ १५.१६ बलकृद्गर्दभीक्षीरं वातश्वासहरं परम् । मधुराम्लरसं रूक्षं दीपनं पथ्यदं स्मृतम् ॥ १५.१७ उष्ट्रीक्षीरं कुष्ठशोफापहं तत्पित्तार्शोघ्नं तत्कफाटोपहारि । आनाहार्तिजन्तुगुल्मोदराख्यं श्वासोल्लासं नाशयत्याशु पीतम् ॥ १५.१८ मधुरं मानुषीक्षीरं कषायं च हिमं लघु । चक्षुष्यं दीपनं पथ्यं पाचनं रोचनं च तत् ॥ १५.१९ क्षीरं कासश्वासकोपाय सर्वं गुर्वामं स्यात्प्रायशो दोषदायि । तच्चेत्तप्तं वर्तितं पथ्यमुक्तं नारीक्षीरं त्वाममेवामयघ्नम् ॥ १५.२० उक्तं गव्यादिकं दुग्धं धारोष्णममृतोपमम् । सर्वामयहरं पथ्यं चिरसंस्थं तु दोषदम् ॥ १५.२१ केऽप्याविकं पथ्यतमं शृतोष्णं क्षीरं त्वजानां शृतशीतमाहुः । दोहान्तशीतं महिषीपयश्च गव्यं तु धारोष्णमिदं प्रशस्तम् ॥ १५.२२ वृष्यं बृंहणमग्निवर्धनकरं पूर्वाह्णपीतं पयो मध्याह्ने बलदायकं कफहरं कृच्छ्रस्य विच्छेदकम् । बाल्ये वह्निकरं ततो बलकरं वीर्यप्रदं वार्द्धके रात्रौ क्षीरमनेकदोषशमनं सेव्यं ततः सर्वदा ॥ १५.२३ क्षीरं मुहूर्तत्रितयोषितं यदतप्तमेतद्विकृतिं प्रयाति । उष्णं तु दोषं कुरुते तदूर्ध्वं विषोपमं स्यादुषितं दशानाम् ॥ १५.२४ जीर्णज्वरे कफे क्षीणे क्षीरं स्यादमृतोपमम् । तदेव तरुणे पीतं विषवद्धन्ति मानुषम् ॥ १५.२५ चतुर्थभागं सलिलं निधाय यत्नाद्यदावर्तितमुत्तमं तत् । सर्वामयघ्नं बलपुष्टिकारि वीर्यप्रदं क्षीरमतिप्रशस्तम् ॥ १५.२६ गव्यं पूर्वाह्णकाले स्यादपराह्णे तु माहिषम् । क्षीरं सशर्करं पथ्यं यद्वा सात्म्ये च सर्वदा ॥ १५.२७ पित्तघ्नं शृतशीतलं कफहरं पक्वं तदुष्णं भवेच्छीतं यत्तु न पाचितं तदखिलं विष्टम्भदोषप्रदम् । धारोष्णं त्वमृतं पयः श्रमहरं निद्राकरं कान्तिदं वृष्यं बृंहणमग्निवर्धनमतिस्वादु त्रिदोषापहम् ॥ १५.२८ क्षीरं न युञ्जीत कदाप्यतप्तं तप्तं न चैतल्लवणेन सार्धम् । पिष्टान्नसंधानकमाषमुद्गकोशातकीकन्दफलादिकैश्च ॥ १५.२९ मत्स्यमांसगुडमुद्गमूलकैः कुष्ठमावहति सेवितं पयः । शाकजाम्बवरसैस्तु सेवितं मारयत्यबुधमाशु सर्पवत् ॥ १५.३० स्निग्धं शीतं गुरु क्षीरं सर्वकालं न सेवयेत् । दीप्ताग्निं कुरुते मन्दं मन्दाग्निं नष्टमेव च ॥ १५.३१ नित्यं तीव्राग्निना सेव्यं सुपक्वं माहिषं पयः । पुष्णन्ति धातवः सर्वे बलपुष्टिविवर्धनम् ॥ १५.३२ क्षीरं गवाजकादेर्मधुरं क्षारं नवप्रसूतानाम् । रूक्षञ्च पित्तदाहं करोति रक्तामयं कुरुते ॥ १५.३३ मधुरं त्रिदोषशमनं क्षीरं मध्यप्रसूतानाम् । लवणं मधुरं क्षीरं विदाहजननं चिरप्रसूतानाम् ॥ १५.३४ गुणहीनं निःसारं क्षीरं प्रथमप्रसूतानाम् । मध्यवयसां रसायनमुक्तमिदं दुर्बलं तु वृद्धानाम् ॥ १५.३५ तासां मासत्रयादूर्द्ध्वं गुर्विणीनाञ्च यत्पयः । तद्दाहि लवणं क्षीरं मधुरं पित्तदोषकृत् ॥ १५.३६ गवादीनां वर्णभेदाद्गुणा दुग्धादिके पृथक् । कैश्चिदुक्तो विशेषाच्च विशेषो देशभेदतः ॥ १५.३७ देशेषु देशेषु च तेषु तेषु तृणाम्बुनी यादृशदोषयुक्ते । तत्सेवनादेव गवादिकानां गुणादि दुग्धादिषु तादृशं मतम् ॥ १५.३८ शीतं स्निग्धं गुरुर्गौल्यं वृष्यं पित्तापहं परम् । ज्ञेया चैवाभिधा तस्य कीलाटं तु पयःच्छदः ॥ १५.३९ दधि गव्यमतिपवित्रं शीतं स्निग्धं च दीपनं बलकृत् । मधुरमरोचकहारि ग्राहि च वातामयघ्नं च ॥ १५.४० माहिषं मधुरं स्निग्धं श्लेष्मकृद्रक्तपित्तजित् । बलास्रवर्धनं वृष्यं श्रमघ्नं शोधनं दधि ॥ १५.४१ दध्याजं कफवातघ्नं लघूष्णं नेत्रदोषनुत् । दुर्नामश्वासकासघ्नं रुच्यं दीपनपाचनम् ॥ १५.४२ आविकं दधि सुस्निग्धं कफपित्तकरं गुरु । वाते च रक्तवाते च पथ्यं शोफव्रणापहम् ॥ १५.४३ हस्तिनीदधि कषायलघूष्णं पक्तिशूलशमनं रुचिप्रदम् । दीप्तिदं खलु बलासगदघ्नं वीर्यवर्धनबलप्रदमुक्तम् ॥ १५.४४ अश्वीदधि स्यान्मधुरं कषायं कफार्तिमूर्छामयहारि रूक्षम् । वाताल्पदं दीपनकारि नेत्रदोषापहं तत्कथितं पृथिव्याम् ॥ १५.४५ गर्दभीदधि रूक्षोष्णं लघु दीपनपाचनम् । मधुराम्लरसं रुच्यं वातदोषविनाशनम् ॥ १५.४६ औष्ट्रमर्शांसि कुष्ठानि क्रिमिशूलोदराणि च । निहन्ति कटुकं स्वादु किंचिदम्लरसं दधि ॥ १५.४७ विपाके मधुरं बल्यमम्लं संतर्पणं गुरु । चक्षुष्यं ग्रहदोषघ्नं दधि स्त्रीस्तन्यसम्भवम् ॥ १५.४८ दध्यम्लं गुरु वातदोषशमनं संग्राहि मूत्रावहं बल्यं शोफकरं च रुच्यशमनं वह्नेश्च शान्तिप्रदम् । कासश्वाससुपीनसेषु विषमे शीतज्वरे स्याद्धितं रक्तोद्रेककरं करोति सततं शुक्रस्य वृद्धिं पराम् ॥ १५.४९ दधि मधुरमीषदम्लं मधुराम्लं वा हितं न चात्युष्णम् । यावद्यावन्मधुरं दोषहरं तावदुक्तमिदम् ॥ १५.५० लवणमरिचसर्पिःशर्करामुद्गधात्रीकुसुमरसविहीनं नैतदश्नन्ति नित्यम् । न च शरदि वसन्ते नोष्णकाले न रात्रौ न दधि कफविकारे पित्तदोषेऽपि नाद्यात् ॥ १५.५१ त्रिकटुकयुतमेतद्राजिकाचूर्णमिश्रं कफहरमनिलघ्नं वह्निसंधुक्षणं च । तुहिनशिशिरकाले सेवितं चातिपथ्यं रचयति तनुदार्ढ्यं कान्तिमत्त्वं च नॄणाम् ॥ १५.५२ उष्णाम्लं रुचिपक्तिदं क्लमहरं बल्यं कषायं सरं भुक्तिच्छेदकरं तृषोदरगदप्लीहार्शसां नाशनम् । स्रोतःशुद्धिकरं कफानिलहरं विष्टम्भशूलापहं पाण्डुश्वासविकारगुल्मशमनं मस्तु प्रशस्तं लघु ॥ १५.५३ उक्तं श्लेष्मसमीरहारि मथितं तत्श्लेष्मपित्तापहं रुच्यं प्राहुरुदश्विदाख्यमधिकं तक्रं त्रिदोषापहम् । मन्दाग्नावरुचौ विदाहविषमश्वासार्तिकासादिषु श्रेष्ठं पथ्यतमं वदन्ति सुधियस्तक्रत्रयं ह्युत्तमम् ॥ १५.५४ तक्रं त्रिदोषशमनं रुचिदीपनीयं रुच्यं वमिश्रमहरं क्लमहारि मस्तु । बल्यप्रदं पवननाशमुदश्विदाख्यं शस्तं कफश्रममरुद्वमनेषु घोलम् ॥ १५.५५ अम्लेन वातं मधुरेण पित्तं कफं कषायेण निहन्ति सद्यः । यथा सुराणाममृतं हिताय तथा नराणामिह तक्रमाहुः ॥ १५.५६ आमातिसारे च विषूचिकायां वातज्वरे पाण्डुषु कामलेषु । प्रमेहगुल्मोदरवातशूले नित्यं पिबेत्तक्रमरोचके च ॥ १५.५७ शीतकालेऽग्निमान्द्ये च कफे पाण्ड्वामयेषु च । मार्गोपरोधे कुष्ठादिव्याधौ तक्रं प्रशस्यते ॥ १५.५८ वातोदरी पिबेत्तक्रं पिप्पलीलवणान्वितम् । शर्करामरिचोपेतं स्वादु पित्तोदरी पिबेत् ॥ १५.५९ यवानीसैन्धवाजाजीव्योषयुक्तं कफोदरे । संनिपातोदरे तक्रं त्रिकटुक्षारसैन्धवम् ॥ १५.६० तक्रं दद्यान्नो क्षते नोष्णकाले नो दौर्बल्ये नो तृषामूर्छिते च । नैव भ्रान्तौ नैव पित्तास्रदोषे नैतद्दद्यात्सूतिकायां विशेषात् ॥ १५.६१ तक्रं स्नेहान्वितं तुन्दनिद्राजाड्यप्रदं गुरु । अर्धावशिष्टं सामान्यं निःशेषं लघु पथ्यदम् ॥ १५.६२ शीतं वर्णबलावहं सुमधुरं वृष्यं च संग्राहकं वातघ्नं कफहारकं रुचिकरं सर्वाङ्गशूलापहम् । कासघ्नं श्रमनाशनं सुखकरं कान्तिप्रदं पुष्टिदं चक्षुष्यं नवनीतमुद्धृतनवं गोः सर्वदोषापहम् ॥ १५.६३ गव्यं च माहिषं चापि नवनीतं नवोद्भवम् । शस्यते बालवृद्धानां बलकृत्पुष्टिवर्धनम् ॥ १५.६४ माहिषं नवनीतं तु कषायं मधुरं रसे । शीतं वृष्यप्रदं ग्राहि पित्तघ्नं तु बलप्रदम् ॥ १५.६५ लघ्वाजं तु मधुरं कषायं च त्रिदोषनुत् । चक्षुष्यं दीपनं बल्यं नवनीतं हितं सदा ॥ १५.६६ नवनीतं नवोत्थं तु छागजं क्षयकासजित् । बल्यं नेत्रामयघ्नं च कफघ्नं दीपनं परम् ॥ १५.६७ आविकं नवनीतं तु विपाके तु हिमं लघु । योनिशूले कफे वाते दुर्नाम्नि च हितं सदा ॥ १५.६८ ऐडकं नवनीतं तु कषायं शीतलं लघु । मेधाहृद्गुरु पुष्ट्यं च स्थौल्यं मन्दाग्निदीपनम् ॥ १५.६९ हस्तिनीनवनीतं तु कषायं शीतलं लघु । तिक्तं विष्टम्भि जन्तुघ्नं हन्ति पित्तकफक्रिमीन् ॥ १५.७० अश्वीयं नवनीतं स्यात्कषायं कफवातजित् । चक्षुष्यं कटुकं चोष्णमीषद्वातापहारकम् ॥ १५.७१ गर्दभीनवनीतं तु कषायं कफवातनुत् । बल्यं दीपनदं पाके लघूष्णं मूत्रदोषनुत् ॥ १५.७२ औष्ट्रं तु नवनीतं स्याद्विपाके लघु शीतलम् । व्रणक्रिमिकफास्रघ्नं वातघ्नं विषनाशनम् ॥ १५.७३ नवनीतं तु नारीणां रुच्यं पाके लघु स्मृतम् । चक्षुष्यं सर्वरोगघ्नं दीपनं विषनाशनम् ॥ १५.७४ शीतं रुच्यनवोद्धृतं सुमधुरं वृष्यं च वातापहं कासघ्नं क्रिमिनाशनं कफकरं संग्राहि शूलापहम् । बल्यं पुष्टिकरं तृषार्तिशमनं संतापविच्छेदनं चक्षुष्यं श्रमहारि तर्पणकरं दध्युद्भवं पित्तजित् ॥ १५.७५ एकाहाद्युषितं प्रोक्तमुत्तरोत्तरगन्धदम् । अहृद्यं सर्वरोगाढ्यं दधिजं तद्घृतं स्मृतम् ॥ १५.७६ धीकान्तिस्मृतिदायकं बलकरं मेधाप्रदं पुष्टिकृत्वातश्लेष्महरं श्रमोपशमनं पित्तापहं हृद्यदम् । वह्नेर्वृद्धिकरं विपाकमधुरं वृष्यं वपुःस्थैर्यदं गव्यं हव्यतमं घृतं बहुगुणं भोग्यं भवेद्भाग्यतः ॥ १५.७७ सर्पिर्माहिषमुत्तमं धृतिकरं सौख्यप्रदं कान्तिकृत्वातश्लेष्मनिबर्हणं बलकरं वर्णप्रदाने क्षमम् । दुर्नामग्रहणीविकारशमनं मन्दानलोद्दीपनं चक्षुष्यं नवगव्यतः परमिदं हृद्यं मनोहारि च ॥ १५.७८ आजमाज्यं तु चक्षुष्यं दीपनं बलवर्धनम् । कासश्वासकफान्तकं राजयक्ष्मसु शस्यते ॥ १५.७९ पाके लघ्वाविकं सर्पिर्नवं पित्तप्रकोपणम् । योनिदोषे कफे वाते शोफे कम्पे च तद्धितम् ॥ १५.८० ऐडकं घृतमतीव गौरवाद्वर्ज्यमिव सुकुमारदेहिनाम् । बुद्धिपाटवकरं बलावहं सेवितं च कुरुते नृणां वपुः ॥ १५.८१ निहन्ति हस्तिनीसर्पिः कफपित्तविषक्रिमीन् । कषायं लघु विष्टम्भि तिक्तं चाग्निकरं परम् ॥ १५.८२ अश्वीसर्पिस्तु कटुकं मधुरं च कषायकम् । ईषद्दीपनदं मूर्छाहारि वाताल्पदं गुरु ॥ १५.८३ घृतं गार्दभिकं बल्यं दीपनं मूत्रदोषनुत् । पाके लघूष्णवीर्यं च कषायं कफनाशनम् ॥ १५.८४ घृतमौष्ट्रं तु मधुरं विपाके कटुशीतलम् । कुष्ठक्रिमिहरं वातकफगुल्मोदरापहम् ॥ १५.८५ नारीसर्पिस्तु चक्षुष्यं पथ्यं सर्वामयापहम् । मन्दाग्निदीपनं रुच्यं पाके लघु विषापहम् ॥ १५.८६ मदापस्मारमूर्छादिशिरःकर्णाक्षिजा रुजः । सर्पिः पुराणं जयति व्रणशोधनरोपणम् ॥ १५.८७ आयुर्वृद्धिं वपुषि दृढतां सौकुमार्यं च कान्तिं बुद्धिं धत्ते स्मृतिबलकरं शीतविध्वंसनं च । पथ्यं बाल्ये वयसि तरुणे वार्द्धके चातिबल्यं नान्यत्किंचिज्जगति गुणदं सर्पिषः पथ्यमस्ति ॥ १५.८८ काञ्जिकं काञ्जिका वीरं कुल्माषाभिभवं तथा । अवन्तिसोमं धान्याम्लमारनालोऽम्लसारकः ॥ १५.८९ काञ्जिकं वातशोफघ्नं पित्तघ्नं ज्वरनाशनम् । दाहमूर्छाश्रमघ्नं च शूलाध्मानविबन्धनुत् ॥ १५.९० काञ्जिकं काञ्जितैलं च पलितं वातकारकम् । दाहकं गात्रशैथिल्यं मर्दनान्न च भक्षणात् ॥ १५.९१ चुक्रं सहस्रवेधं च रसाम्लं चुक्रवेधकम् । शाखाम्लभेदनं चैवमम्लसारं च चुक्रिका ॥ १५.९२ चुक्रं तिक्ताम्लकं स्वादु कफपित्तविनाशनम् । नासिकागददुर्गन्धशिरोरोगहरं परम् ॥ १५.९३ सौवीरकं सुवीराम्लं ज्ञेयं गोधूमसम्भवम् । यवाम्लजं यवोत्थं च तुषोत्थं च तुषोदकम् ॥ १५.९४ सौवीरकं चाम्लरसं केश्यं मस्तकदोषजित् । जराशैथिल्यहरणं बलसंतर्पणं परम् ॥ १५.९५ तण्डुलोत्थं तण्डुलाम्बु कषायं मधुरं लघु । संग्राहि विषविच्छर्दितृड्दाहव्रणनाशकृत् । तुषाम्बु दीपनं हृद्यं हृत्पाण्डुकृमिरोगनुत् ॥ १५.९६ अन्नोदजः शिवरसस्त्र्यहात्पर्युषिते रसे । दीपनो मधुराम्लस्तु दाहजिल्लघुतर्पणः ॥ १५.९७ गोमूत्रं कटुतिक्तोष्णं कफवातहरं लघु । पित्तकृद्दीपनं मेध्यं त्वग्दोषघ्नं मतिप्रदम् ॥ १५.९८ माहिषं मूत्रमानाहशोफगुल्माक्षिदोषनुत् । कटूष्णं कुष्ठकण्डूतिशूलोदररुजापहम् ॥ १५.९९ अजामूत्रं कटूष्णं च रूक्षं नाडीविषार्तिजित् । प्लीहोदरकफश्वासगुल्मशोफहरं लघु ॥ १५.१०० आविकं तिक्तकटुकं मूत्रमुष्णं च कुष्ठजित् । दुर्नामोदरशूलास्रशोफमेहविषापहम् ॥ १५.१०१ हस्तिमूत्रं तु तिक्तोष्णं लवणं वातभूतनुत् । तिक्तं कषायं शूलघ्नं हिक्काश्वासहरं परम् ॥ १५.१०२ अश्वमूत्रं तु तिक्तोष्णं तीक्ष्णं च विषदोषजित् । वातप्रकोपशमनं पित्तकारि प्रदीपनम् ॥ १५.१०३ खरमूत्रं कटूष्णं च क्षारं तीक्ष्णं कफापहम् । महावातापहं भूतकम्पोन्मादहरं परम् ॥ १५.१०४ औष्ट्रकं कटु तिक्तोष्णं लवणं पित्तकोपनम् । बल्यं जठररोगघ्नं वातदोषविनाशनम् ॥ १५.१०५ मानुषं मूत्रमामघ्नं क्रिमिव्रणविषार्तिनुत् । तिक्तोष्णं लवणं रूक्षं भूतत्वग्दोषवातजित् ॥ १५.१०६ शूलगुल्मोदरानाहवातविच्छर्दनादिषु । मूत्रप्रयोगसाध्येषु गोमूत्रं कल्पयेद्बुधः ॥ १५.१०७ तैलं यत्तिलसर्षपोदितकुसुम्भोत्थातसीधान्यजं यच्चैरण्डकरञ्जकेङ्गुदीफलैर्निम्बाक्षशिग्र्वस्थिभिः । ज्योतिष्मत्यभयोद्भवं मधुरिकाकोशाम्रचिञ्चाभवं कर्पूरत्रपुसादिजं च सकलं सिद्ध्यै क्रमात्कथ्यते ॥ १५.१०८ तिलतैलमलंकरोति केशं मधुरं तिक्तकषायमुष्णतीक्ष्णम् । बलकृत्कफवातजन्तुखर्जूव्रणकण्डूतिहरं च कान्तिदायि ॥ १५.१०९ सर्षपतैलं तिक्तं कटुकोष्णं वातकफविकारघ्नम् । पित्तास्रदोषदं क्रिमिकुष्ठघ्नं तिलजवच्च चक्षुष्यम् ॥ १५.११० कुसुम्भतैलं क्रिमिहारि तेजोबलावहं यक्ष्ममलापहं च । त्रिदोषकृत्पुष्टिबलक्षयं च करोति कण्डूं च करोति दृष्टेः ॥ १५.१११ मधुरं त्वतसीतैलं पिच्छिलं चानिलापहम् । मदगन्धि कषायं च कफकासापहारकम् ॥ १५.११२ गोधूमयावनालव्रीहियवाद्यखिलधान्यजं तैलम् । वातकफपित्तशमनं कण्डूकुष्ठादिहारि चक्षुष्यम् ॥ १५.११३ एरण्डतैलं कृमिदोषनाशनं वातामयघ्नं सकलाङ्गशूलहृत् । कुष्ठापहं स्वादु रसायनोत्तमं पित्तप्रकोपं कुरुतेऽतिदीपनम् ॥ १५.११४ करञ्जतैलं नयनार्तिनाशनं वातामयध्वंसनमुष्णतीक्ष्णकम् । कुष्ठार्तिकण्डूतिविचर्चिकापहं लेपेन नानाविधचर्मदोषनुत् ॥ १५.११५ स्निग्धं स्यादिङ्गुदीतैलं मधुरं पित्तनाशनम् । शीतलं कान्तिदं बल्यं श्लेष्मलं केशवर्धनम् ॥ १५.११६ निम्बतैलं तु नात्युष्णं क्रिमिकुष्ठकफापहम् ॥ १५.११७ आक्षं स्वादु हिमं केश्यं गुरु पित्तानिलापहम् ॥ १५.११८ शिग्रुतैलं कटूष्णं च वातजित्कफनाशनम् । त्वग्दोषव्रणकण्डूतिशोफहारि च पिच्छिलम् ॥ १५.११९ कटु ज्योतिष्मतीतैलं तिक्तोष्णं वातनाशनम् । पित्तसंतापनं मेधाप्रज्ञाबुद्धिविवर्धनम् ॥ १५.१२० शीतं हरीतकीतैलं कषायं मधुरं कटु । सर्वव्याधिहरं पथ्यं नानात्वग्दोषनाशनम् ॥ १५.१२१ तीक्ष्णं तु राजिकातैलं ज्ञेयं वातादिदोषनुत् । शिशिरं कटु पुंस्त्वघ्नं केश्यं त्वग्दोषनाशनम् ॥ १५.१२२ सरं कोशाम्रजं तैलं क्रिमिकुष्ठव्रणापहम् । तिक्ताम्लमधुरं बल्यं पथ्यं रोचनपाचनम् ॥ १५.१२३ यच्च चिञ्चीभवं तैलं कटु पाके विलेखनम् । कफवातहरं रुच्यं कषायं नातिशीतलम् ॥ १५.१२४ कर्पूरतैलहिमतैलसितांशुतैलशीताभ्रतैलतुहिनांशुसुधांशुतैलम् । कर्पूरतैलं कटुकोष्णकफामहारि वातामयघ्नरददार्ढ्यदपित्तहारि ॥ १५.१२५ त्रपुसैर्वारुकचारककुष्माण्डप्रभृतिबीजजं च यत्तैलम् । तन्मधुरं गुरु शिशिरं केश्यं कफपित्तनाशि कान्तिकरम् ॥ १५.१२६ तैलं न सेवयेद्धीमान् यस्य कस्य च यद्भवेत् । विषसाम्यगुणत्वाच्च योगे तन्न प्रयोजयेत् ॥ १५.१२७ विषस्य तैलस्य न किंचिदन्तरं मृतस्य सुप्तस्य न किंचिदन्तरम् । तृणस्य दासस्य न किंचिदन्तरं मूर्खस्य काष्ठस्य न किंचिदन्तरम् ॥ १५.१२८ इत्थं गवादिकपयःप्रभृतिप्रपञ्चप्रस्ताववर्णिततिलादिकतैलजातम् । वर्गं निसर्गललितोज्ज्वलशब्दसर्गं बुद्ध्वा भिषक्पतिरशङ्कतया भिषज्येत् ॥ १५.१२९ पातारमात्मनः किल यान्ति प्रत्युपचिकीर्षया यानि । तेषामेव निवासः परिकथितः पेयवर्ग इति कृतिभिः ॥ १५.१३० पायं पायं मधुरविमलां शीतलां यस्य कीर्तिस्रोतोधारां जहति सुजना दुर्जनासंगदौस्थ्यम् । वर्गस्तस्य व्रजति नृहरेर्नामनिर्माणनाम्नश्चूडारत्ने खलु तिथिमितः क्षीरकादिः समाप्तिम् ॥ १५.१३१ राजनिघण्टु, शाल्यादिवर्ग धान्यं भोग्यं च भोगार्हमन्नाद्यं जीवसाधनम् । तच्च तावत्त्रिधा ज्ञेयं शूकशिम्बीतृणाह्वयम् ॥ १६.१ व्रीह्यादिकं यदिह शूकसमन्वितं स्यात्तच्छूकधान्यमथ मुद्गमकुष्टकादि । शिम्बीनिगूढमिति तत्प्रवदन्ति शिम्बीधान्यं तृणोद्भवतया तृणधान्यमन्यत् ॥ १६.२ वातादिदोषशमनं लघु शूकधान्यं तेजोबलातिशयवीर्यविवृद्धिदायि । शिम्बीभवं गुरु हिमं च विबन्धदायि वातूलकं तु शिशिरं तृणधान्यमाहुः ॥ १६.३ देशे देशे शूकधान्येषु संख्या ज्ञातुं शक्या नैव तद्दैवतैर्वा । तस्मादेषां येषु भोगोपयोगास्तान्यस्माभिर्व्याक्रियन्ते कियन्ति ॥ १६.४ शालयः कलमा रुच्या व्रीहिश्रेष्ठा नृपप्रियाः । धान्योत्तमाश्च विज्ञेयाः कैदाराः सुकुमारकाः ॥ १६.५ राजान्नषष्टिकसिततररक्तमुण्डस्थूलाणुगन्धनिरपादिकशालिसंज्ञाः । व्रीहिस्तथेति दशधा भुवि शालयस्तु तेषां क्रमेण गुणनामगणं ब्रवीमि ॥ १६.६ राजान्नं दीर्घशूकः खरिपुदिवसजं षष्टिको वर्णतो द्वौ निःशूको मुण्डशालिः स्वगुणविशदितः स्वाभिधानास्त्रयोऽन्ये । मासैर्योऽन्यस्त्रिभिः स्यात्स भवति निरपो योऽपि वृष्ट्यम्बुसम्भूरेष स्याद्व्रीहिसंज्ञस्तदिति दशविधाः शालयस्तु प्रसिद्धाः ॥ १६.७ शालिर्नृपान्नं राजान्नं राजार्हं दीर्घशूककम् । धान्यश्रेष्ठं राजधान्यं राजेष्टं दीर्घकूरकम् ॥ १६.८ राजान्नं तु त्रिदोषघ्नं सुस्निग्धं मधुरं लघु । दीपनं बलकृत्पथ्यं कान्तिदं वीर्यवर्धनम् ॥ १६.९ राजान्नं त्रिविधं स्वशूकभिदया ज्ञेयं सितं लोहितं कृष्णं चेति रसाधिकं च तदिदं स्यादौत्तरोत्तर्यतः । त्रैविध्यादिह तण्डुलाश्च हरिताः श्वेतास्तथा लोहिताः सामान्येन भवन्ति तेऽप्यथ गुणैः स्युः पूर्वपूर्वोत्तराः ॥ १६.१० षष्टिकः षष्टिशालिः स्यात्षष्टिजः स्निग्धतण्डुलः । षष्टिवासरजः सोऽयं ज्ञेयो मासद्वयोद्भवः ॥ १६.११ गौरो नीलः षष्टिकोऽयं द्विधा स्यादाद्यो रुच्यः शीतलो दोषहारी । बल्यः पथ्यो दीपनो वीर्यवृद्धिं दत्ते चास्मात्किंचिदूनो द्वितीयः ॥ १६.१२ कृष्णशालिः कालशालिः श्यामशालिः सितेतरः ॥ १६.१३ कृष्णशालिस्त्रिदोषघ्नो मधुरः पुष्टिवर्धनः । वर्णकान्तिकरो बल्यो दाहजिद्वीर्यवृद्धिकृत् ॥ १६.१४ रक्तशालिस्ताम्रशालिः शोणशालिश्च लोहितः । रक्तशालिः सुमधुरो लघुः स्निग्धो बलावहः ॥ १६.१५ रुचिकृद्दीपनः पथ्यो मुखजाड्यरुजापहः । सर्वामयहरो रुच्यः पित्तदाहानिलास्रजित् ॥ १६.१६ मुण्डशालिर्मुण्डनको निःशूको यवशूकजः ॥ १६.१७ मुण्डशालिस्त्रिदोषघ्नो मधुराम्लो बलप्रदः ॥ १६.१८ स्थूलशालिर्महाशालिः स्थूलाङ्गः स्थूलतण्डुलः । एवंगन्धाढ्यशालेश्च नामान्यूह्यानि सूरिभिः ॥ १६.१९ महाशालिः स्वादुर्मधुरशिशिरः पित्तशमनो ज्वरं जीर्णं दाहं जठररुजमह्नाय शमयेत् । शिशूनां यूनां वा यदपि जरतां वा हितकरः सदा सेव्यः सर्वैरनलबलवीर्याणि कुरुते ॥ १६.२० सूक्ष्मशालिः सूचिशालिः पोतशालिश्च सूचकः ॥ १६.२१ सूक्ष्मशालिः सुमधुरो लघुः पित्तास्रदाहनुत् । दीपनः पाचनश्चैव किंचिद्वातविकारजित् ॥ १६.२२ गन्धशालिस्तु कल्माषो गन्धालुः कलमोत्तमः । सुगन्धिर्गन्धबहुलः सुरभिर्गन्धतण्डुलः ॥ १६.२३ सुगन्धशालिर्मधुरोऽतिवृष्यदः पित्तश्रमास्रारुचिदाहशान्तिदः । स्तन्यस्तु गर्भस्थिरताल्पवातदः पुष्टिप्रदश्चाल्पकफश्च बल्यदः ॥ १६.२४ निरपो मधुरः स्निग्धः शीतलो दाहपित्तजित् । त्रिदोषशमनो रुच्यः पथ्यः सर्वामयापनुत् ॥ १६.२५ व्रीहिर्गौरो मधुरशिशिरः पित्तहारी कषायः स्निग्धो वृष्यः कृमिकफहरस्तापरक्तापहश्च । पुष्टिं दत्ते श्रमशमनकृद्वीर्यवृद्धिं विधत्ते रुच्योऽत्यन्तं जनयति मुदं वातकृन्मेचकोऽन्यः ॥ १६.२६ मण्डकः स्थूलशालिश्च स्याद्बिम्बशालिकस्तथा । निजातिशाणहुल्याश्च बिम्बी कौसेन्दुकस्तथा ॥ १६.२७ प्रसाधिका जीरकाख्या सश्यामा मधुरा मता । राजानां मौलिकस्यापि शालिः स्यादुर्वरी तथा ॥ १६.२८ सूक्ष्मशालिः कुदितिका सुशालिर्गुरुशालयः । वनशालिर्गुण्डुरूकी क्षीरिका पङ्क्तयः पृथक् । एतानि शालिनामानि प्रख्यातानि प्रसिद्धतः ॥ १६.२९ अशोचा पाटला व्रीहिर्व्रीहिको व्रीहिधान्यकः । व्रीहिसंधान्यमुद्दिष्टः अर्धधान्यस्तु व्रीहिकः ॥ १६.३० गर्भे पाकणिकः षष्टिः षष्टिको बलसम्भवः । सुधान्यं पथ्यकारी च मुपविः प्रज्ञविप्रियः ॥ १६.३१ शालिस्तु कलमाद्यस्तु कलमो नाकलायकः । कदम्बपुष्पगन्धश्च कलजातः कलोद्भवः ॥ १६.३२ पित्तश्लेष्मकरो वृष्यः कलमो मधुरस्तथा ॥ १६.३३ लोहितो रक्तशालिः स्यात्काष्ठलोहितशालयः । रुणाली रुणशालिस्तु रक्तशाल्यः सुशाल्यकः ॥ १६.३४ तृष्णाघ्नो मलकृच्छ्रघ्नो हृद्यस्तु मतिदाः परे ॥ १६.३५ महाशालिः सुगन्धा स्यात्सुगन्धा गन्धसम्भवा । गन्धाढ्या गन्धमाल्या च गन्धानी गन्धमालिनी ॥ १६.३६ सुगन्धा मधुरा हृद्या कफपित्तज्वरास्रजित् ॥ १६.३७ जलोद्भवा जलरुहा जलजाता सुजातका । रक्ताङ्गुलं सुकारं च कुङ्कुमं समवर्णजा ॥ १६.३८ कुङ्कुमा मधुरा शीता रक्तपित्तातिसारजित् ॥ १६.३९ तिलजा नीलनामा स्याद्दीर्घकृष्णा सुपूजका । मधुरा च सुगन्धा च तिलवासी निगद्यते ॥ १६.४० राजादनी राजप्रिया राजभावा मुनिप्रिया । तिलनी तिलपर्णी च आमगन्धा प्रवासिनी ॥ १६.४१ कफपित्तहराः स्निग्धाः कासश्वासहराः पराः । शीघ्रपाककरा हृद्या लघवः शुक्रवर्धनाः ॥ १६.४२ कोमलाहारसम्भूतास्तिलवासीमहागुणाः । पाण्डुरोगेषु शूलेषु चामवाते प्रशस्यते ॥ १६.४३ वक्तको वक्तशालिः स्यात्दीर्घस्तु आशुकोपितः । राजप्रिया पथ्यकरा मध्यदेशसमुद्भवा ॥ १६.४४ वक्तिका लघवः प्रोक्ता मुखपाककरास्तथा ॥ १६.४५ कलाटकः कविलः स्याद्गुरुसो गरुडः स्मृतः । गुरुवको गुरडकः सुखभोजी सुभोजकः ॥ १६.४६ कविलो गन्धकारी च लघुपाककरोऽपि च । कफपित्तहरः स्वादुः शूलश्वासनिवारणः । ग्रहणीगुल्मकुष्ठघ्नो विकलो भोजने शुभः ॥ १६.४७ कुष्माण्डिका कुम्भडिका रक्ता सुमधुरा गुरुः । सुगन्धा दुर्जरा पीता स्थूलतण्डुलकोमला ॥ १६.४८ कुम्भिका मधुरा स्निग्धा वातपित्तनिबर्हिणी ॥ १६.४९ सौरभं शुण्डिकः शुण्डी कौसुम्भी कठिनोऽफलः ॥ १६.५० कौसुम्भी लघुपाका च वातपित्तनिबर्हिणी ॥ १६.५१ उम्पास उम्पिकाशालिर्मधुरा गुरुतण्डुला । बहुशूका सुगन्धाढ्या तारुण्यजनवल्लभा ॥ १६.५२ उम्पिका मधुरा स्निग्धा सुगन्धा च कषायका । पित्तश्लेष्महरा रूक्षा उम्पिकानिलनाशिनी ॥ १६.५३ पक्षिकः पक्षिलावण्यः पक्षिराजो मुनिप्रियः । स्थूलतण्डुलसम्भूतागन्धो बहलगन्धकृत् ॥ १६.५४ दग्धायामवनौ जाताः शालयो लघुपाकिनः । किंचित्सतिक्ता मधुराः पाचना बलवर्धनाः ॥ १६.५५ केदारा मधुरा वृष्या बल्याः पित्तविवर्धनाः । ईषत्कषायाल्पमला गुरवः कफनाशनाः ॥ १६.५६ शालयो ये छिन्नरुहा रूक्षास्ते बद्धवर्चसः ॥ १६.५७ रोप्यातिरोप्या लघवः शीघ्रपाका गुणोत्तराः । विदाहिनो दोषहरा बल्या मूत्रविवर्धनाः ॥ १६.५८ यावनालो यवनालः शिखरी वृत्ततण्डुलः । दीर्घनालो दीर्घशरः क्षेत्रेक्षुश्चेक्षुपत्त्रकः ॥ १६.५९ धवलो यावनालस्तु पाण्डुरस्तारतण्डुलः । नक्षत्राकृतिविस्तारो वृत्तो मौक्तिकतण्डुलः ॥ १६.६० जूर्णाह्वयो देवधान्यं जूर्णलो बीजपुष्पकः । जूनलः पुष्पगन्धश्च सुगन्धः सेगुरुन्दकः ॥ १६.६१ धवलो यावनालस्तु गौल्यो बल्यस्त्रिदोषजित् । वृष्यो रुचिप्रदोऽर्शोघ्नः पथ्यो गुल्मव्रणापहः ॥ १६.६२ अथ तुवरयावनालस्तुवरश्च कषाययावनालश्च । स रक्तयावनालो हितलोहितस्तुवरधान्यश्च ॥ १६.६३ तुवरो यावनालस्तु कषायोष्णो विशोफकृत् । संग्राही वातशमनो विदाही शोषकारकः ॥ १६.६४ शारदो यावनालस्तु श्लेष्मदः पिच्छिलो गुरुः । शिशिरो मधुरो वृष्यो दोषघ्नो बलपुष्टिदः ॥ १६.६५ गोधूमो बहुदुग्धः स्यादपूपो म्लेच्छभोजनः । यवनो निस्तुषः क्षीरी रसालः सुमनश्च सः ॥ १६.६६ गोधूमः स्निग्धमधुरो वातघ्नः पित्तदाहकृत् । गुरुः श्लेष्मामदो बल्यो रुचिरो वीर्यवर्धनः ॥ १६.६७ स्निग्धोऽन्यो लघुगोधूमो गुरुर्वृष्यः कफापहः । आमदोषकरो बल्यो मधुरो वीर्यपुष्टिदः ॥ १६.६८ यवस्तु मेध्यः सितशूकसंज्ञो दिव्योऽक्षतः कञ्चुकिधान्यराजौ । स्यात्तीक्ष्णशूकस्तुरगप्रियश्च सक्तुर्हयेष्टश्च पवित्रधान्यम् ॥ १६.६९ यवः कषायो मधुरः सुशीतलः प्रमेहजित्तिक्तकफापहारकः । अशूकमुण्डस्तु यवो बलप्रदो वृष्यश्च नॄणां बहुवीर्यपुष्टिदः ॥ १६.७० वेणुजो वेणुबीजश्च वंशजो वंशतण्डुलः । वंशधान्यं च वंशाह्वो वेणुवंशद्विधायवः ॥ १६.७१ शीतः कषायो मधुरस्तु रूक्षो मेहक्रिमिश्लेष्मविषापहश्च । पुष्टिं च वीर्यं च बलं च दत्ते पित्तापहो वेणुयवः प्रशस्तः ॥ १६.७२ मुद्गस्तु सूपश्रेष्ठः स्याद्वर्णार्हश्च रसोत्तमः । भुक्तिप्रदो हयानन्दो भूबलो वाजिभोजनः ॥ १६.७३ कृष्णमुद्गस्तु वासन्तो माधवश्च सुराष्ट्रजः ॥ १६.७४ कृष्णमुद्गस्त्रिदोषघ्नो मधुरो वातनाशनः । लघुश्च दीपनः पथ्यो बलवीर्याङ्गपुष्टिदः ॥ १६.७५ शारदस्तु हरिन्मुद्गो धूसरोऽन्यश्च शारदः ॥ १६.७६ हरिन्मुद्गः कषायश्च मधुरः कफपित्तहृत् । रक्तमूत्रामयघ्नश्च शीतलो लघुदीपनः ॥ १६.७७ तद्वच्च धूसरो मुद्गो रसवीर्यादिषु स्मृतः । कषायो मधुरो रुच्यः पित्तवातविबन्धकृत् ॥ १६.७८ पित्तज्वरार्तिशमनं लघु मुद्गयूषं संतापहारि तदरोचकनाशनं च । रक्तप्रसादनमिदं यदि सैन्धवेन युक्तं तदा भवति सर्वरुजापहारि ॥ १६.७९ माषस्तु कुरुविन्दः स्याद्धान्यवीरो वृषाकरः । मांसलश्च बलाढ्यश्च पित्र्यश्च पितृजोत्तमः ॥ १६.८० माषः स्निग्धो बहुमलकरः शोषणः श्लेष्मकारी वीर्येणोष्णो झटिति कुरुते रक्तपित्तप्रकोपम् । हन्याद्वातं गुरुबलकरो रोचनो भक्ष्यमाणः स्वादुर्नित्यं श्रमसुखवतां सेवनीयो नराणाम् ॥ १६.८१ राजमाषो नीलमाषो नृपमाषो नृपोचितः ॥ १६.८२ कफपित्तहरो रुच्यो वातकृद्बलदायकः ॥ १६.८३ चणस्तु हरिमन्थः स्यात्सुगन्धः कृष्णकञ्चुकः । बालभोज्यो वाजिभक्षश्चणकः कञ्चुकी च सः ॥ १६.८४ चणको मधुरो रूक्षो मेहजिद्वातपित्तकृत् । दीप्तिवर्णकरो बल्यो रुच्यश्चाध्मानकारकः ॥ १६.८५ आमश्चणः शीतलरुच्यकारी संतर्पणो दाहतृषापहारी । गौल्योऽश्मरीशोषविनाशकारी कषाय ईषत्कटुर्वीर्यकारी ॥ १६.८६ कृष्णस्तु चणकः शीतो मधुरः कासपित्तहृत् । पित्तातिसारकासघ्नो बल्यश्चैव रसायनः ॥ १६.८७ चणो गौरस्तु मधुरो बलकृद्रोचनः परः । श्वेतो वातकरो रुच्यः पित्तघ्नः शिशिरो गुरुः ॥ १६.८८ सुभृष्टचणको रुच्यो वातघ्नो रक्तदोषकृत् । वीर्येणोष्णो लघुश्चैव कफशैत्यापहारकः ॥ १६.८९ चणस्य यूषं मधुरं कषायं कफापहं वातविकारहेतुः । श्वासोर्ध्वकासक्लमपीनसानां करोति नाशं बलदीपनत्वम् ॥ १६.९० चणोदकं चन्द्रमरीचिशीतं पीतं प्रगे पित्तरुजापहारि । पुष्टिप्रदं नैजगुणं च पाके संतर्पणं मञ्जुलमाधुरीकम् ॥ १६.९१ मकुष्टको मयष्टश्च वनमुद्गः कृमीलकः । अमृतोऽरण्यमुद्गश्च वल्लीमुद्गश्च कीर्तितः ॥ १६.९२ मकुष्टकः कषायः स्यान्मधुरो रक्तपित्तजित् । ज्वरदाहहरः पथ्यो रुचिकृत्सर्वदोषहृत् ॥ १६.९३ मसूरो रागदालिस्तु मङ्गल्यः पृथुबीजकः । शूरः कल्याणबीजश्च गुरुबीजो मसूरकः ॥ १६.९४ मसूरो मधुरः शीतः संग्रही कफपित्तजित् । वातामयकरश्चैव मूत्रकृच्छ्रहरो लघुः ॥ १६.९५ कलायो मुण्डचणको हरेणुश्च सतीनकः । त्रासनो नालकः कण्ठी सतीनश्च हरेणुकः ॥ १६.९६ कलायः कुरुते वातं पित्तदाहकफापहः । रुचिपुष्टिप्रदः शीतः कषायश्चामदोषकृत् ॥ १६.९७ लङ्का कराला त्रिपुटा काण्डिका रूक्षणात्मिका ॥ १६.९८ लङ्का रुच्या हिमा गौल्या पित्तजिद्वातकृद्गुरुः ॥ १६.९९ आढकी तुवरी वर्या करवीरभुजा तथा । वृत्तबीजा पीतपुष्पा श्वेता रक्तासिता त्रिधा ॥ १६.१०० आढकी तु कषाया च मधुरा कफपित्तजित् । ईषद्वातकरा रुच्या विदला गुरुग्राहिका ॥ १६.१०१ सा च श्वेता दोषदात्री तु रक्ता रुच्या बल्या पित्ततापादिहन्त्री । सा श्यामा चेद्दीपनी पित्तदाहध्वंसा बल्यं चाढकीयूषमुक्तम् ॥ १६.१०२ कुलित्थस्ताम्रबीजश्च श्वेतबीजः सितेतरः ॥ १६.१०३ कुलित्थस्तु कषायोष्णो रूक्षो वातकफापहः ॥ १६.१०४ क्षवः क्षुधाभिजननश्चपलो दीर्घशिम्बिकः । सुकुमारो वृत्तबीजो मधुरः क्षवकश्च सः ॥ १६.१०५ क्षवः कषायमधुरः शीतलः कफपित्तहृत् । वृष्यः श्रमहरो रुच्यः पवनाध्मानकारकः ॥ १६.१०६ मधुरः श्वेतनिष्पावो माध्वीका मधुशर्करा । पलंकषा स्थूलशिम्बी वृत्ता मधुसिता सिता ॥ १६.१०७ मधुशर्करा सुरुच्या मधुराल्पकषायका । शिशिरा वातुला बल्याप्याध्मानगुरुपुष्टिदा ॥ १६.१०८ सोऽन्यश्च कटुनिष्पावः खर्वुरो नदीजस्तथा ॥ १६.१०९ नदीनिष्पावकस्तिक्तः कटुकोऽस्रप्रदो गुरुः । वातलः कफदो रूक्षः कषायो विषदोषनुत् ॥ १६.११० तिलस्तु होमधान्यं स्यात्पवित्रः पितृतर्पणः । पापघ्नः पूतधान्यं च जटिलस्तु वनोद्भवः ॥ १६.१११ स्निग्धो वर्णबलाग्निवृद्धिजननस्तन्यानिलघ्नो गुरुः सोष्णः पित्तकरोऽल्पमूत्रकरणः केश्योऽतिपथ्यो व्रणे । संग्राही मधुरः कषायसहितस्तिक्तो विपाके कटुः कृष्णः पथ्यतमः सितोऽल्पगुणदः क्षीणास्तथान्ये तिलाः ॥ १६.११२ पललं तिलकल्कं स्यात्तिलचूर्णं च पिष्टकम् ॥ १६.११३ पललं मधुरं रुच्यं पित्तास्रबलपुष्टिदम् ॥ १६.११४ तिलकिट्टं तु पिण्याकः खलः स्यात्तिलकल्कजः ॥ १६.११५ पिण्याकः कटुको गौल्यः कफवातप्रमेहनुत् ॥ १६.११६ अतसी पिच्छला देवी मदगन्धा मदोत्कटा । उमा क्षुमा हैमवती सुनीला नीलपुष्पिका ॥ १६.११७ अतसी मदगन्धा स्यान्मधुरा बलकारिका । कफवातकरी चेषत्पित्तहृत्कुष्ठवातनुत् ॥ १६.११८ आसुरी राजिका राजी रक्तिका रक्तसर्षपः । तीक्ष्णगन्धा मधुरिका क्षवकः क्षुवकः क्षवः ॥ १६.११९ आसुरी कटुतिक्तोष्णा वातप्लीहार्तिशूलनुत् । दाहपित्तप्रदा हन्ति कफगुल्मकृमिव्रणान् ॥ १६.१२० राजक्षवकः कृष्णस्तीक्ष्णफला राजराजिका राज्ञी । सा कृष्णसर्षपाख्या विज्ञेया राजसर्षपाख्या च ॥ १६.१२१ राजसर्षपकस्तिक्तः कटूष्णो वातशूलनुत् । पित्तदाहप्रदो गुल्मकण्डूकुष्ठव्रणापहः ॥ १६.१२२ तीक्ष्णकश्च दुराधर्षो रक्षोघ्नः कुष्ठनाशनः । सिद्धप्रयोजनः सिद्धसाधनः सितसर्षपः ॥ १६.१२३ सिद्धार्थः कटुतिक्तोष्णो वातरक्तग्रहापहः । त्वग्दोषशमनो रुच्यो विषभूतव्रणापहः ॥ १६.१२४ धान्यानां कञ्चुके शिम्बी बीजगुप्तिश्च शाम्भवी । तद्गुप्तानि च धान्यानि शिम्बीधान्यानि चक्षते ॥ १६.१२५ श्यामाकः श्यामकः श्यामस्त्रिबीजः स्यादविप्रियः । सुकुमारी राजधान्यं तृणबीजोत्तमश्च सः ॥ १६.१२६ श्यामाको मधुरः स्निग्धः कषायो लघुशीतलः । वातकृत्कफपित्तघ्नः संग्राही विषदोषनुत् ॥ १६.१२७ कोद्रवः कोरदूषश्च कुद्दालो मदनाग्रजः । स च देशविशेषेण नानाभेदः प्रकीर्तितः ॥ १६.१२८ कोद्रवो मधुरस्तिक्तो व्रणिनां पथ्यकारकः । कफपित्तहरो रूक्षो मोहकृद्वातलो गुरुः ॥ १६.१२९ वरकः स्थूलकङ्गुश्च रूक्षः स्थूलप्रियङ्गुकः ॥ १६.१३० वरको मधुरो रूक्षः कषायो वातपित्तकृत् ॥ १६.१३१ कङ्गुणी कङ्गुनी प्रोक्ता चीनकः पीततण्डुलः । वातलः सुकुमारश्च स च नानाविधाभिधः ॥ १६.१३२ प्रियङ्गुर्मधुरो रुच्यः कषायः स्वादुशीतलः । वातकृत्पित्तदाहघ्नो रूक्षो भग्नास्थिबन्धकृत् ॥ १६.१३३ नीवारोऽरण्यधान्यं स्यान्मुनिधान्यं तृणोद्भवम् ॥ १६.१३४ नीवारो मधुरः स्निग्धः पवित्रः पथ्यदो लघुः ॥ १६.१३५ रागी तु लाञ्छनः स्याद्बहुदलकणिशश्च गुच्छकणिशश्च ॥ १६.१३६ तिक्तो मधुरकषायः शीतः पित्तास्रनाशनो बलदः ॥ १६.१३७ कुरी तु तृणधान्यं स्यान्मधुरं तद्बलप्रदम् । हरितं वार्द्धकं पक्वं वाजिनां पुष्टिदायकम् ॥ १६.१३८ ये के च व्रीहयो भृष्टास्ते लाजा इति कीर्तिताः ॥ १६.१३९ यवादयश्च ये भृष्टा धानास्ते परिकीर्तिताः ॥ १६.१४० लाजा च यवधाना च तर्पणी पित्तनाशिनी । गोधूमयावनालोत्थाः किंचिदुष्णाश्च दीपनाः ॥ १६.१४१ तप्तैरपक्वगोधूमैराकुलाः परिकीर्तिताः । आकुला गुरवो वृष्या मधुराः बलकारिणः ॥ १६.१४२ व्रीहयोऽप्यर्धपक्वाश्च तप्तास्ते पृथुकाः स्मृताः । पृथुकाः स्वादवः स्निग्धा हृद्या मदनवर्धनाः ॥ १६.१४३ पूपला मधुराः प्रोक्ता वृष्यास्ते बलदाः स्मृताः । पित्तहृत्तर्पणा हृद्याः स्निग्धास्ते बलवर्धनाः ॥ १६.१४४ ये चान्ये यावनालाद्याश्चिपिटास्तप्ततण्डुलाः ॥ १६.१४५ शालेययावनालीयचिपिटाः पुष्टिवर्धनाः ॥ १६.१४६ अतप्ततण्डुलास्ते तु दुग्धबीजाः प्रकीर्तिताः ॥ १६.१४७ दुग्धबीजा सुमधुरा दुर्जरा वीर्यपुष्टिदा ॥ १६.१४८ तप्तास्तु मुद्गचणकाः सुमनादिलङ्का सद्यस्तृषार्तिरुचिपित्तकृतश्च जग्धाः । वाताल्पदाः सुखकरा ह्यबलाश्च रूक्षा हृद्या भवन्ति युवजर्जरबालकानाम् ॥ १६.१४९ मुद्गगोधूमचणका यावनालादयः स्मृताः । यदर्धपक्वं तद्धान्यं विष्टम्भाध्मानदोषकृत् ॥ १६.१५० शुष्कगोधूमचूर्णं तु कर्णिका समुदाहृता ॥ १६.१५१ स्फोटस्तु चणकादीनां दालिति परिकीर्तिताः ॥ १६.१५२ पक्वं हरितलूनं च धान्यं सर्वगुणावहम् ॥ १६.१५३ शुष्कलूनं तु निःसारं रूक्षं तत्सत्त्वनाशनम् ॥ १६.१५४ कोषधान्यं नवं बल्यं मधुरं वत्सरोषितम् ॥ १६.१५५ नवं धान्यमभिष्यन्दि लघु संवत्सरोषितम् । द्व्यब्दोषितं लघु पथ्यं त्रिवर्षादबलं भवेत् ॥ १६.१५६ चणास्तु यवगोधूमतिलमाषा नवा हिताः । पुराणा विरसा रूक्षास्त्वहिता दुर्जराबलाः ॥ १६.१५७ धान्यं वापितमुत्तमं तदखिलं छिन्नोद्भवं मध्यमं ज्ञेयं यद्यदवापितं तदधमं निःसारदोषप्रदम् । दग्धायां भुवि यत्नतोऽपि विपिने ये वापिताः शालयो ये च छिन्नभवा भवन्ति खलु ते विण्मूत्रबन्धप्रदाः ॥ १६.१५८ क्षारोदकसमुत्पन्नं धान्यं श्लेष्मरुजापहम् ॥ १६.१५९ सुस्निग्धमृत्तिकोद्भूतं धान्यमोजोबलावहम् ॥ १६.१६० बलपुष्टिप्रभावघ्नं वालुकामृत्तिकोद्भवम् ॥ १६.१६१ धान्यं श्रेष्ठं षष्टिकं राजभोग्यं मांसं त्वाजं तैत्तिरं लावकीयम् । पानीयं स्यात्कृष्णमृत्स्नासमुत्थं क्षीराज्यादौ गव्यमाजं प्रशस्तम् ॥ १६.१६२ इत्थं प्रसिद्धतरधान्यगुणाभिधानवीर्याभिवर्णनविशृङ्खलवाग्विलासम् । आम्नाय वर्गमिममाशु लभेत वैद्यो विद्यां विषण्णजनजीवनदानधन्याम् ॥ १६.१६३ यानि सदा भुज्यन्ते भुञ्जानजनाश्च यानि भुञ्जन्ते । तेषां खलु धान्यानां वर्गोऽयं भोज्यवर्ग इति कथितः ॥ १६.१६४ येनाचारचणेन मुग्धमधुरश्रीशालिना सन्महामानार्हा बहुधान्यसम्पदुचिता संनीयते संततम् । तेन श्रीनृहरीश्वरेण रचिते नामोक्तिचूडामणौ वर्गोऽयं स्थितमेति नूतनरचनो धान्याह्वयः षोडशः ॥ १६.१६५ राजनिघण्टु, ंांसादिवर्ग मांसं तु पिशितं क्रव्यं पलं तु रस्यमस्रजम् । पललं जाङ्गलं कीरमामिषं च तदुच्यते ॥ १७.१ सद्योहतस्य मांसं श्रेष्ठं हरिणादिकस्य यूनस्तु । ज्ञेयं सुगन्धि पथ्यं जाङ्गलदेशस्थितस्य पथ्यतमम् ॥ १७.२ बालस्य वृद्धस्य कृशस्य रोगिणो विषाग्निदग्धस्य मृतस्य चाम्बुषु । त्याज्यं मृगादेः पिशितं तु तस्य विगन्धि शुष्कं च चिरस्थितं च ॥ १७.३ सर्वं मांसं वातविध्वंसि वृष्यं बल्यं रुच्यं बृंहणं तच्च मांसम् । देशस्थानाच्चात्मसंस्थं स्वभावैर्भूयो नानारूपतां याति नूनम् ॥ १७.४ तत्रानूपीयमांसं गवयरुरुमृगक्रोडगण्डादिकानां स्निग्धं पथ्यं च बल्यं लघु शशशिखराद्युद्भवं जाङ्गलीयम् । पुष्टिं दीप्तिं च दत्ते रुचिकृदथ लघु स्वादु साधारणीयं वृष्यं बल्यं च रुच्यं रुरुहरिणमृगक्रोडसारङ्गकाणाम् ॥ १७.५ मांसं सारसहंसरात्रिविरहिक्रौञ्चादिजं शीतलं स्निग्धं वातकफापहं गुरु ततः स्वादु त्रिदोषापहम् । पथ्यं लावकतित्तिरादिजनितं वृष्यं लघु स्यात्परं चक्रक्रौञ्चमयूरतित्तिरभवं देशत्रयादीदृशम् ॥ १७.६ द्रुतो विलम्बितश्चैव प्लवश्चेति गतैस्त्रयः । स्थानतोऽपि त्रयस्ते तु बिलस्थलजलाश्रयाः ॥ १७.७ पुनस्ते तु प्रसहनाः प्रतुदा विष्किरा इति । स्वभावतस्त्रयः प्रोक्ताः क्रमशो मृगपक्षिणः ॥ १७.८ अथैषां क्रमशो लक्ष्मगुणान् वक्ष्यामि वर्गशः । एवं नवविधाः प्रोक्तास्त एव मृगपक्षिणः ॥ १७.९ अजशशहरिणादयः स्वयं ये द्रुतगमना द्रुतसंज्ञकाः स्मृतास्ते । तदुदितपललं च पथ्यबल्यं रचयति वीर्यमदप्रदं लघु स्यात् ॥ १७.१० गजखड्गमुखा महामृगा निजगत्यैव विलम्बिताः स्मृतास्ते । बलकृत्पिशितं च पिच्छलं कफकासानिलमान्द्यदं गुरु स्यात् ॥ १७.११ सारसहंसबलाकाश्चक्रक्रौञ्चादयो जले प्लवनात् । प्लवसंज्ञाः कथितास्ते तन्मांसं गुरूष्णं च बलदायि ॥ १७.१२ अहिनकुलशल्यगोधामूषकमुख्या बिलेशयाः कथिताः । श्वासानिलकासहरं तन्मांसं पित्तदाहकरम् ॥ १७.१३ क्रोडरुरुकुरङ्गाद्या विविधा ये मृगादयः । स्थलेशयास्तु ते सर्वे मांसं सर्वगुणावहम् ॥ १७.१४ झषमकरनक्रकर्कटकूर्मप्रमुखा जलेशयाः कथिताः । मांसं तेषां तु सरं वृष्यं गुरु शिशिरबलसमीरकरम् ॥ १७.१५ शार्दूलसिंहशरभर्क्षतरक्षुमुख्या येऽन्ये प्रसह्य विनिहन्त्यभिवर्तयन्ति । ते कीर्तिताः प्रसहनाः पललं तदीयमर्शःप्रमेहजठरामयजाड्यहारि ॥ १७.१६ भोक्ता निष्कृष्यामिषं स प्रतुदः प्रोक्तो गृध्रश्येनकाकादिको यः । मांसं तस्य स्वादु संतर्पणं च स्निग्धं बल्यं पित्तदाहास्रदायि ॥ १७.१७ भक्ष्याश्च कुक्कुटकपोतकतित्तिराद्याः क्षौणीं विलिख्य नखरैः खलु वर्तयन्ति । ते विष्किराः प्रकथिताः पिशितं तदीयं वृष्यं कषायमधुरं शिशिरं च रुच्यम् ॥ १७.१८ अयमेव गुणो ज्ञेयः पक्षिणां च यथाक्रमम् । सर्वस्थानविशेषेण संख्या च गतिरुच्यते ॥ १७.१९ यत्र स्थिता ये गतितोऽपि देशादन्यत्र याता मृगपक्षिमुख्याः । स्वस्वोचितस्थाननिवर्तनेन मांसेऽपि तेषां गुणपर्ययाः स्युः ॥ १७.२० मांसं खड्गमृगोत्थं तु बलकृद्बृंहणं गुरु ॥ १७.२१ गवयस्यामिषं बल्यं रुच्यं वृष्यं च बृंहणम् ॥ १७.२२ रुरुक्रव्यं गुरु स्निग्धं मन्दवह्निबलप्रदम् ॥ १७.२३ अपूतं गोभवं क्रव्यं गुरु वातकफप्रदम् ॥ १७.२४ वनमहिषामिषं स्यादीषल्लघु दीपनं च बलदायि ॥ १७.२५ ग्रामीणमहिषमांसं स्निग्धं निद्राकरं च पित्तहरम् ॥ १७.२६ हस्तिक्रव्यं गुरु स्निग्धं वातलं श्लेष्मकारकम् । बहुपुष्टिप्रदं चैव दुर्जरं मन्दवह्निदम् ॥ १७.२७ अश्वमांसं भवेदुष्णं वातघ्नं बलदं लघु । पित्तदाहप्रदं नृणां तदेतच्चातिसेवनात् ॥ १७.२८ उष्ट्रमांसं तु शिशिरं त्रिदोषशमनं लघु । बलपुष्टिप्रदं रुच्यं मधुरं वीर्यवर्धनम् ॥ १७.२९ गर्दभप्रभवं मांसं किंचिद्गुरु बलप्रदम् । रुच्यं तु वन्यजं शैत्यं बहुवीर्यबलप्रदम् ॥ १७.३० एणस्य मांसं लघुशीतवृष्यं त्रिदोषहृत्षड्रसजं च रुच्यम् ॥ १७.३१ कुरङ्गमांसं मधुरं च तद्वत्कफापहं मांसदपित्तनाशि ॥ १७.३२ सारङ्गं जाङ्गलं स्निग्धं मधुरं लघु वृष्यकम् ॥ १७.३३ शिखरीसम्भवं मांसं लघु हृद्यं बलप्रदम् ॥ १७.३४ वराहमांसं गुरु वातहारि वृष्यं बलस्वेदकरं वनोत्थम् ॥ १७.३५ तस्माद्गुरु ग्रामवराहमांसं तनोति मेदो बलवीर्यवृद्धिम् ॥ १७.३६ शरशृङ्गस्य मांसं तु गुरु स्निग्धं कफप्रदम् । बल्यं वृष्यकरं पुष्टिकिंचिद्वातकरं परम् ॥ १७.३७ छागमांसं लघु स्निग्धं नातिशीतं रुचिप्रदम् । निर्दोषं वातपित्तघ्नं मधुरं बलपुष्टिदम् ॥ १७.३८ छागपोतभवं मांसं लघु शीतं प्रमेहजित् । ईषल्लघु बलं दत्ते तदेव तृणचारिणः ॥ १७.३९ औरभ्रं मधुरं शीतं गुरु विष्टम्भि बृंहणम् ॥ १७.४० आविकं मधुरं मांसं किंचिद्गुरु बलप्रदम् ॥ १७.४१ शल्यमांसं गुरु स्निग्धं दीपनं श्वासकासजित् ॥ १७.४२ पिच्छिलं नाकुलं मांसं वातघ्नं श्लेष्मपित्तकृत् ॥ १७.४३ गोधामांसं तु वातघ्नं श्वासकासहरं च तत् ॥ १७.४४ शशमांसं त्रिदोषघ्नं दीपनं श्वासकासजित् ॥ १७.४५ अन्ये बिलेशया ये स्युः कोकडोन्दुरुकादयः । मांसं च गर्हितं तेषां मान्द्यं गौरवदुर्जरम् ॥ १७.४६ आरण्यकुक्कुटक्रव्यं हृद्यं श्लेष्महरं लघु ॥ १७.४७ ग्राम्यकुक्कुटजं स्निग्धं वातहृद्दीपनं गुरु ॥ १७.४८ हारीतपललं स्वादु कफपित्तास्रदोषजित् ॥ १७.४९ वर्धनं वीर्यबलयोस्तद्वदेव कपोतजम् ॥ १७.५० पारावतपलं स्निग्धं मधुरं गुरु शीतलम् । पित्तास्रदाहनुद्बल्यं तथान्यद्वीर्यवृद्धिदम् ॥ १७.५१ स्निग्धं तित्तिरिजं मांसं लघु वीर्यबलप्रदम् । कषायं मधुरं शीतं त्रिदोषशमनं परम् ॥ १७.५२ तद्वच्च लावकं मांसं पथ्यं ग्राहि लघु स्मृतम् ॥ १७.५३ तद्वच्च वर्तकमांसं निर्दोषं वीर्यपुष्टिदम् ॥ १७.५४ चटकायाः पलं शीतं लघु वृष्यं बलप्रदम् ॥ १७.५५ तद्वच्चारण्यचटकक्रव्यं लघु च पथ्यदम् ॥ १७.५६ चटकाच्छीतलं रुच्यं वृष्यं कापिञ्जलामिषम् ॥ १७.५७ तद्वच्चकोरजं मांसं वृष्यं च बलपुष्टिदम् ॥ १७.५८ क्रव्यं तु चक्रवाकस्य लघु स्निग्धं बलप्रदम् । वह्निकृत्सर्वशूलघ्नमुष्णं वातामयापहम् ॥ १७.५९ सारसस्य तु मांसं च मधुराम्लकषायकम् । महातीसारपित्तघ्नं ग्रहण्यर्शोरुजापहम् ॥ १७.६० स्निग्धहिमं गुरु वृष्यं मांसं जलपक्षिणां तु वातहरम् ॥ १७.६१ तेष्वपि च हंसमांसं वृष्यतमं तिमिरहरणं च ॥ १७.६२ अन्ये बकबलाकाद्या गुरवो मांसभक्षणात् । अनुक्तं तु मृगादीनां मांसं ग्राह्यं हितादिषु ॥ १७.६३ मत्स्याः स्निग्धोष्णगुरवो वातघ्ना रक्तपित्तदाः । तत्र कांश्चिदपि ब्रूमो विशेषगुणलक्षणान् ॥ १७.६४ रोहितो गर्गरो भीरुर्बालको बर्बरस्तथा । छागलो रक्तमत्स्योऽथ महिषश्चाविलस्तथा ॥ १७.६५ वातूकोऽलोमशा चापि ज्ञेया कर्णवशादयः । लक्ष्यलक्षणवीर्यादीन् कथयामि यथाक्रमम् ॥ १७.६६ कृष्णः शल्की श्वेतकुक्षिस्तु मत्स्यो यः श्रेष्ठोऽसौ रोहितो वृत्तवक्त्रः । कोष्णं बल्यं रोहितस्यापि मांसं वातं हन्ति स्निग्धमाप्नोति वीर्यम् ॥ १७.६७ यः पीतवर्णोऽपि च पिच्छिलाङ्गः पृष्ठे तु रेखाबहुलः सशल्कः । स गर्गरो बर्बरनादरूक्षो जडश्च शीतः कफवातदायी ॥ १७.६८ पृष्ठे पक्षौ द्वौ गले पुच्छकं चेत्सर्पाभः स्यात्फूत्कृतो वृत्ततुण्डः । ज्ञेयः शल्की मत्स्यको भीरुरुक्तः स्निग्धो वृष्यो दुर्जरो वातकारी ॥ १७.६९ नातिस्थूलो वृत्तवक्त्रोऽपि शस्तो धत्ते दन्तान् श्मश्रुलो दीर्घकायः । संध्यायां वा रात्रिशेषे च वर्यः प्रोक्तो बालः पथ्यबल्यः सुवृष्यः ॥ १७.७० पृष्ठे कुक्षौ कण्टकी दीर्घतुण्डः सर्पाभो यः सोऽप्ययं बर्बराख्यः । वाताटोपं सोऽपि दत्ते जडश्च बल्यः स्निग्धो दुर्जरो वीर्यकारी ॥ १७.७१ श्वेतं सुकायं समदीर्घवृत्तं निःशल्ककं छागलकं वदन्ति । नले द्विकण्टः किल तस्य पृष्ठे कण्टः सुपथ्यो रुचिदो बलप्रदः ॥ १७.७२ यो रक्ताङ्गो नातिदीर्घो न चाल्पो नातिस्थूलो रक्तमत्स्यः स चोक्तः । शीतो रुच्यः पुष्टिकृद्दीपनोऽसौ नाशं धत्ते किंच दोषत्रयस्य ॥ १७.७३ यः कृष्णो दीर्घकायः स्यात्स्थूलशल्को बलाधिकः । मत्स्यो महिषनामासौ दीपनो बलवीर्यदः ॥ १७.७४ शुक्लाङ्गस्ताम्रपक्षो यः स्वल्पाङ्गश्चाविलाह्वयः । सुरुच्यो मधुरो बल्यो गुणाढ्यो वीर्यपुष्टिदः ॥ १७.७५ यः स्थूलाङ्गो माहिषाकारको यस्तालुस्थाने नीरजाभां दधाति । शल्कं स्थूलं यस्य वातूककोऽसौ दत्ते वीर्यं दीपनं वृष्यदायी ॥ १७.७६ वितस्तिमानः श्वेताङ्गः सूक्ष्मशल्कः सुदीपनः । अलोमशाह्वयो मत्स्यो बलवीर्याङ्गपुष्टिदः ॥ १७.७७ यो वृत्तगौल्यः कृष्णाङ्गः शल्की कर्णवशाभिधः ॥ १७.७८ दीपनः पाचनः पथ्यो वृष्योऽसौ बलपुष्टिदः ॥ १७.७९ निःशल्का निन्दिता मत्स्याः सर्वे शल्कयुता हिताः । वपुःस्थैर्यकरा वीर्यबलपुष्टिविवर्धनाः ॥ १७.८० ह्रदकुल्याजलधिनिर्झरतडागवापीजले च ये मत्स्याः । ते तु जडा नादेया यथोत्तरं लघुतरास्तु नादेयाः ॥ १७.८१ क्षाराम्बुमत्स्या गुरवोऽस्रदाहदा विष्टम्भदास्ते लवणार्णवादिजाः । तानश्नतां स्वादुजलस्थिता अपि ज्ञेया जडास्तेऽपि तथा शृतानिमान् ॥ १७.८२ शैलाटवीनगरभूजलचारिणो ये ये केऽपि सत्त्वनिवहाः खलु सप्तसंख्याः । तन्मांसमत्र न वितथ्यमथाभ्यधायि ग्रन्थस्य विस्तरभयाच्च नवोपयोगात् ॥ १७.८३ पक्वं मांसं हितं सर्वं बलवीर्यविवर्धनम् । भृष्टमांसं विदाहि स्यादस्रवातादिदोषकृत् ॥ १७.८४ पूर्वार्धं पुरुषस्य तद्गुरुतरं पश्चार्धभागः स्त्रियाः स्त्री गुर्वी किल गुर्विणी यदि तथा योषिच्च तुल्या लघुः । पक्षी चेत्पुरुषो लघुः शृणु शिरःस्कन्धोरुपृष्ठे क्रमात्मांसं यच्च कटिस्थितं तदखिलं गुर्वेव सर्वात्मना ॥ १७.८५ रसरक्तादिधातूनां गुरुः स्यादुत्तरोत्तरं मेढ्रवृक्कयकृन्मांसं वार्षणं चातिमात्रतः ॥ १७.८६ इत्थं प्रतिस्थलविलाम्बुनभःप्रचारप्राण्यङ्गमांसगुणनिर्णयपूर्णमेनम् । वर्गं विचार्य भिषजा विनियुज्यमानो भुक्त्वाशनं न विकृतिं समुपैति मर्त्यः ॥ १७.८७ यस्यासीत्समितिद्विपाधिपबृहत्कुम्भान्तरस्थामिषप्रायाभ्यासपिपासयेव तरुणी नेत्राम्बुधारा द्विषाम् । तस्यायं पुरुषप्रतापसुहृदः श्रीमन्नृसिंहेशितुर्वर्गः सप्तदशो निषीदति कृतौ नामादिचूडामणौ ॥ १७.८८ राजनिघण्टु, ंनुष्यादिवर्गः मनुष्या मानुषा मर्त्या मनुजा मानवा नराः । द्विपादाश्चेतना भूस्था भूमिजा भूस्पृशो विशः ॥ १८.१ पुरुषः पूरुषो ना च नरः पञ्चजनः पुमान् । अर्थाश्रयोऽधिकारी स्यात्कर्मार्हश्च जनोऽर्थवान् ॥ १८.२ स्त्री योषिद्वनिताबला सुनयना नारी च सीमन्तिनी रामा वामदृगङ्गना च ललना कान्ता पुरंध्री वधूः । सुभ्रूः सा वरवर्णिनी च सुतनुस्तन्वी तनुः कामिनी तन्वङ्गी रमणी कुरङ्गनयना भीरुः प्रिया भामिनी ॥ १८.३ योषिन्महेला महिला विलासिनी नितम्बिनी सापि च मत्तकाशिनी । जनी सुनेत्रा प्रमदा च सुन्दरी स्यादञ्चितभ्रूर्ललिता विलासिनी ॥ १८.४ मानिनी च वरारोहा नताङ्गी च नतोदरा । प्रतीपदर्शिनी श्यामा कामिनी दर्शनी च सा ॥ १८.५ भर्ता पतिर्वरः कान्तः परिणेता प्रियो गृही ॥ १८.६ भार्या पत्नी प्रिया जाया दाराश्च गृहिणी च सा ॥ १८.७ नपुंसकं भवेत्क्लीबं तृतीया प्रकृतिस्तथा । षण्ड्ःः पण्डश्च नारी तु पोटा स्त्रीपुंसलक्षणा ॥ १८.८ अथ राज्ञी च पट्टार्हा महिषी राजवल्लभा ॥ १८.९ भोगिन्योऽन्या विलासिन्यः संभुङ्क्ते यास्तु पार्थिवः ॥ १८.१० राजभोग्याः सुमुख्यो यास्ता भट्टिन्य इति स्मृताः ॥ १८.११ वेश्या तु गणिका भोग्या वारस्त्री स्मरदीपिका ॥ १८.१२ ब्रह्मा तु ब्राह्मणो विप्रः षट्कर्मा च द्विजोत्तमः ॥ १८.१३ राजा तु सार्वभौमः स्यात्पार्थिवः क्षत्रियो नृपः ॥ १८.१४ वैश्यस्तु व्यवहर्ता विड्वार्त्तिको वाणिजो वणिक् ॥ १८.१५ शूद्रः पज्जश्चतुर्थः स्यात्द्विजदास उपासकः ॥ १८.१६ विप्रः क्षत्रो वैश्यशूद्रौ च वर्णाश्चत्वारोऽमी तत्र पूर्वे द्विजाः स्युः । एषामेव प्रातिलोम्यानुलोम्याज्जायन्तेऽन्या जातयः संकरेण ॥ १८.१७ बालः पाकोऽर्भको गर्भः पोतकः पृथुकः शिशुः । शावोऽर्भो बालिशो डिम्भो वटुर्माणवको मतः ॥ १८.१८ जातोऽर्भकः पक्षदिनेन मासतः पाकस्त्रिभिस्तैरथ पोतकाभिधः । षड्भिस्तु मासैः पृथुकोऽब्दतः शिशुस्त्रिभिर्वटुर्माणवकश्च सप्तभिः ॥ १८.१९ बालोऽब्दैः पञ्चदशभिः कुमारस्त्रिंशता स्मृतः । युवा पञ्चाशता वर्षैर्वृद्धः स्यादत उत्तरैः ॥ १८.२० कौमारं पञ्चमाब्दान्तं पौगण्डं दशमावधि । कैशोरमा पञ्चदशाद्यौवनं तु ततः परम् ॥ १८.२१ युवा वयःस्थस्तरुणो वृद्धस्तु स्थविरो जरन् । प्रवया यातयामश्च जीनो जीर्णश्च जर्जरः ॥ १८.२२ बालोत्तानशया डिम्भा स्तनपा च स्तनंधयी ॥ १८.२३ कन्या कुमारी गौरी तु नग्निकानागतार्तवा ॥ १८.२४ सा मध्यमा वयःस्था च युवती सुस्तनी च सा । चिरण्टी सुवयाः श्यामा प्रौढा दृष्टरजाश्च सा ॥ १८.२५ गुर्विण्यापन्नसत्त्वा स्यादन्तर्वत्नी च गर्भिणी ॥ १८.२६ निष्फला जरती वृद्धा स्थविरा च गतार्तवा ॥ १८.२७ पुष्पिता मलिना म्लाना पांशुला च रजस्वला ॥ १८.२८ वन्ध्यावकेशिनी शून्या मोघपुष्पा वृथार्तवा ॥ १८.२९ तनुस्तनूः संहननं शरीरं कलेवरं क्षेत्रवपुःपुराणि । गात्रं च मूर्तिर्घनकायदेहावष्टाङ्गपीडानि च विग्रहश्च ॥ १८.३० अङ्गमंसः प्रतीकश्चापघनोऽवयवोऽपि च ॥ १८.३१ शिरः शीर्षकमुण्डं च मूर्धा मौलिश्च मस्तकम् । वराङ्गमुत्तमाङ्गं च कपालं केशभृत्स्मृतम् ॥ १८.३२ केशाः शिरसिजा वालाः कुन्तला मूर्धजाः कचाः । चिकुराः करुहाश्चाथ तद्वेष्टाः कवरीमुखाः ॥ १८.३३ दृग्दृष्टिर्लोचनं नेत्रं चक्षुर्नयनमम्बकम् । ईक्षणं ग्रहणं चाक्षि दर्शनं च विलोचनम् ॥ १८.३४ अपाङ्गो नेत्रपर्यन्तो नयनोपान्त इत्यपि । तयोर्मध्यगता तारा बिम्बिनी च कनीनिका ॥ १८.३५ भालं ललाटमलिकं कथयन्ति गोधिर्भ्रूश्चिल्लिका च नयनोर्ध्वगरोमराजिः । मध्यं तयोर्भवति कूर्चमथ श्रुतिस्तु श्रोतः श्रवः श्रवणकर्णवचोग्रहाश्च ॥ १८.३६ ओष्ठोऽधरो दन्तवासो दन्तवस्त्रं रदच्छदः । तयोरुभयतो देशौ यौ प्रान्तौ सृक्कणी च तौ ॥ १८.३७ घ्राणं गन्धवहो घोणा सिङ्घिणी नासिका च सा ॥ १८.३८ शङ्खः कर्णसमीपः स्यात्शिङ्घाणं नासिकामले ॥ १८.३९ तुण्डमास्यं मुखं वक्त्रं वदनं लपनानने ॥ १८.४० ओष्ठाधरस्तु चिबुकं गण्डो गल्लः कपोलकः ॥ १८.४१ हनूस्तदूर्ध्वं दशनाश्च दन्ता द्विजा रदास्ते रदनास्तथोक्ताः ॥ १८.४२ जिह्वा रसज्ञा रसना च सोक्ता स्यात्काकुदं तालु च तालुकं च ॥ १८.४३ तदूर्ध्वं सूक्ष्मजिह्वा या घण्टिका लम्बिका च सा ॥ १८.४४ अन्याधोमूलजिह्वा स्यात्प्रतिजिह्वोपजिह्विका ॥ १८.४५ अवटुस्तु शिरःपश्चात्संधिर्घाटा कृकाटिका ॥ १८.४६ ग्रीवा च कंधरा कंधिः शिरोधिश्च शिरोधरा ॥ १८.४७ कण्ठो गलो निगालोऽथ घण्टिका गलशुण्ठिका ॥ १८.४८ धमनी तु शिरांसे तु स्कन्धोऽधःशिखरं तथा ॥ १८.४९ तस्य संधिस्तु जत्रु स्यात्कक्षा दोर्मूलसंज्ञका ॥ १८.५० तदधस्ताद्भवेत्पार्श्वं पृष्ठं पश्चात्तनोः स्मृतम् ॥ १८.५१ दोर्दोषा च प्रवेष्टश्च बाहुर्बाहा भुजो भुजा ॥ १८.५२ पाणिस्तु पञ्चशाखः स्यात्करो हस्तः शयस्तथा ॥ १८.५३ करमूले मणिबन्धो भुजमध्ये कूर्परः कफोणिश्च ॥ १८.५४ तस्मादधः प्रकोष्ठः प्रगण्डकः कूर्परांसमध्यं स्यात् ॥ १८.५५ अङ्गुल्यः करशाखाः स्युः प्रदेशिन्यां तु तर्जनी । परुः स्यादङ्गुलीसंधिः पर्वसंधिश्च कथ्यते ॥ १८.५६ अथाङ्गुष्ठप्रदेशिन्यौ मध्यमानामिका तथा । कनिष्ठा चेति पञ्च स्युः क्रमेणाङ्गुलयः स्मृताः ॥ १८.५७ कामाङ्कुशाः कररुहाः करजा नखरा नखाः । पाणिजाङ्गुलीसम्भूताः पुनर्भवपुनर्नवाः ॥ १८.५८ करस्याधः प्रपाणिः स्यादूर्ध्वं करतलं स्मृतम् । रेखाः सामुद्रिके ज्ञेयाः शुभाशुभनिवेदिकाः ॥ १८.५९ स्तनोरसिजवक्षोजपयोधरकुचास्तथा ॥ १८.६० स्तनाग्रं चूचुकं वृत्तं शिखा स्तनमुखं च तत् ॥ १८.६१ वक्षो वत्समुरः क्रोडो हृदयं हृद्भुजान्तरम् ॥ १८.६२ कुक्षिः पिचिण्डो जठरं तुन्दं स्यादुदरं च तत् ॥ १८.६३ जीवस्थानं तु मर्म स्यात्कटिप्रान्ते त्रिकं स्मृतम् ॥ १८.६४ नाभिः स्यादुदरावर्तस्ततोऽधो वस्तिरुच्यते । वस्तिश्च वातशीर्षं स्याद्गर्भस्थानं च तत्स्त्रियाः ॥ १८.६५ गर्भाशयो जरायुश्च गर्भाधारश्च च स्मृतः ॥ १८.६६ नाभिस्तनान्तरं जन्तोरामाशयः इति स्मृतः ॥ १८.६७ पक्वाशयो ह्यधो नाभेर्वस्तिर्मूत्राशयः स्मृतः ॥ १८.६८ कटिः ककुद्मती श्रोणी नितम्बश्च कटीरकम् । आरोहं श्रोणिफलकं कलत्रं रसनापदम् ॥ १८.६९ नितम्बश्चरमं श्रोणेः स्त्रीणां जघनमग्रतः ॥ १८.७० ककुन्दरौ तु सर्वेषां स्यातां जघनकूपकौ । कटिप्रोथौ स्फिचौ पायुर्गुदापानं तदासनम् ॥ १८.७१ गुदमुष्कद्वयोर्मध्ये यो भागः स भगः स्मृतः ॥ १८.७२ मुष्कोऽण्डमण्डकोषश्च वृषणो बीजपेशिका ॥ १८.७३ शिश्नं शेफश्च लिङ्गं च मेढ्रं साधनमेहने ॥ १८.७४ योनिर्भगो वराङ्गं स्यादुपस्थं स्मरमन्दिरम् ॥ १८.७५ ऊरू तु सक्थिनी श्रोणिसक्थ्नोः संधिस्तु वङ्क्षणः । जङ्घोरूमध्यपर्व स्याज्जान्वष्ठीवच्च चक्रिका ॥ १८.७६ जङ्घा तु प्रसृता ज्ञेया तन्मध्ये पिण्डिका तथा ॥ १८.७७ जङ्घाङ्घ्रिसंधिग्रन्थौ तु घुटिका गुल्फ इत्यपि ॥ १८.७८ गुल्फस्याधस्तु पार्ष्णिः स्यात्पदाग्रं प्रपदं मतम् ॥ १८.७९ विक्रमश्चरणः पादः पादाङ्घ्रिश्च पदं क्रमः ॥ १८.८० क्रोडमङ्कस्तथोत्सङ्गः प्राग्भागो वपुषः स्मृतः ॥ १८.८१ करो भवेत्संहितविस्तृताङ्गुलस्तलश्चपेटः प्रतलः प्रहस्तकः । मुष्टिर्भवेत्संहृतपिण्डिताङ्गुलावाकुञ्चितोऽग्रे प्रसृतः प्रकीर्तितः ॥ १८.८२ स्यात्तर्जनी मध्यमिका त्वनामिका कनिष्ठिकाङ्गुष्ठयुता यदा तदा । प्रादेशतालाभिधगोस्रवस्तथा वितस्तिरत्यर्थमिह क्रमादियम् ॥ १८.८३ हस्तस्तु विस्तृते पाणावा मध्याङ्गुलिकूर्परम् ॥ १८.८४ बद्धमुष्टौ सरत्निः स्यादरत्निरकनिष्ठकः ॥ १८.८५ व्यामः सहस्तयोः स्यात्तु तिर्यग्बाह्वोर्यदन्तरम् । ऊर्ध्वं विस्तृतदोष्पाणिर्नृमानं पौरुषं विदुः ॥ १८.८६ जीवस्थानं तु मर्म स्याज्जीवागारं तदुच्यते ॥ १८.८७ मर्मस्थानं च तत्प्रोक्तं भ्रूमध्यादिष्वनेकधा ॥ १८.८८ भ्रूमध्यकण्डगलशङ्खकचांसपृष्ठग्रीवागुदाण्डपदपाणियुगास्थिसंधीन् । वैद्याः शरेक्षणमितानि वदन्ति मर्मस्थानानि चाङ्गगतिनाशकराणि मर्त्ये ॥ १८.८९ लाला भवेन्मुखस्रावः सृणिका स्यन्दिनी च सा ॥ १८.९० स्वेदो घर्मश्च घर्माम्भो दूषिका नेत्रयोर्मलम् ॥ १८.९१ मलं विष्ठा पुरीषं च विट्किट्टं पूतिकं च तत् । मूत्रं तु गुह्यनिष्यन्दः प्रस्रावः स्रवणं स्रवः ॥ १८.९२ वली चर्मतरंगः स्यात्त्वगूर्मिस्त्वक्तरंगकः ॥ १८.९३ पलितं च जरा लक्ष्म केशशौक्ल्यं च तद्भवेत् ॥ १८.९४ रसासृङ्मांसमेदोऽस्थिमज्जानः शुक्रसंयुताः । शरीरस्थैर्यदाः सम्यक्विज्ञेयाः सप्त धातवः ॥ १८.९५ रसस्तु रसिका प्रोक्ता स्वेदमाता वपुःस्रवः । चर्माम्भश्चर्मसारश्च रक्तसूरस्रमातृका ॥ १८.९६ रक्तास्रं रुधिरं त्वग्जं कीलालक्षतजानि तु । शोणितं लोहितं चासृक्शोणं लोहं च चर्मजम् ॥ १८.९७ मांसं तु पिशितं क्रव्यं पलं तु रस्यमस्रजम् । पललं जाङ्गलं कीरमामिषं च तदुच्यते ॥ १८.९८ मेदस्तु मांससारः स्यान्मांसस्नेहो वसा वपा ॥ १८.९९ मेदोजमस्थिधातुः स्यात्कुल्यं कीकसकं च तत् ॥ १८.१०० अस्थिसारस्तु मज्जा स्यात्तेजो बीजं तथास्थिजम् । जीवनं देहसारश्च तथास्थिस्नेहसंज्ञकम् ॥ १८.१०१ शुक्रं पुंस्त्वं रेतो बीजं वीर्यं च पौरुषं कथितम् । इन्द्रियमन्नविकारो मज्जरसो हर्षणं बलं चैव ॥ १८.१०२ रसादस्रं ततो मांसं मांसान्मेदोऽस्थि तद्भवम् । अस्थ्नो मज्जा ततः शुक्रमित्थमेषां जनिक्रमः ॥ १८.१०३ तिलकं क्लोम मस्तिष्कं स्नेहस्तु मस्तकोद्भवः ॥ १८.१०४ अन्त्रं पुरी तदाख्यातं प्लीहा गुल्म इति स्मृतः ॥ १८.१०५ वसा तु वस्नसा स्नायुर्वत्सोक्ता देहवल्कलम् । सा त्वक्[... १० Zएइछेन्] ॥ १८.१०६ शिरोधिजा मन्या धमनी धरणी धरा । तन्तुकी जीवितज्ञा च नाडी सिंही च कीर्तिता ॥ १८.१०७ कण्डरा तु महास्नायुर्महानाडी च सा स्मृता ॥ १८.१०८ शरीरास्थि तु कङ्कालं स्यात्करङ्कोऽस्थिपञ्जरः । स्रोतांसि खानि छिद्राणि कालखण्डं यकृन्मतम् ॥ १८.१०९ शिरोऽस्थि तु करोटिः स्यात्शिरस्त्राणं तु शीर्षकम् । तत्खण्डं खर्परं प्राहुः कपालं च तदीरितम् ॥ १८.११० पृष्ठास्थि तु कसेरुः स्यात्शाखास्थि नलकं स्मृतम् ॥ १८.१११ पार्श्वास्थि पर्शुका प्रोक्तमिति देहाङ्गनिर्णयः ॥ १८.११२ आत्मा शरीरी क्षेत्रज्ञः पुद्गलः प्राण ईश्वरः । जीवो विभुः पुमानीशः सर्वज्ञः शम्भुरव्ययः ॥ १८.११३ प्रधानं प्रकृतिर्माया शक्तिश्चैतन्यमित्यपि ॥ १८.११४ अहंकारोऽभिमानः स्यादहंताहंमतिस्तथा ॥ १८.११५ मानसं हृदयं स्वान्तं चित्तं चेतो मनश्च हृत् ॥ १८.११६ सत्त्वं रजस्तमश्चेति प्रोक्ताः पुंसस्त्रयो गुणाः ॥ १८.११७ श्रोत्रं त्वग्रसना नेत्रं नासा चेत्यक्षपञ्चकम् ॥ १८.११८ अक्षं हृषीकं करणं वर्हणं विषयीन्द्रियम् ॥ १८.११९ शब्दः स्पर्शो रसो रूपं गन्धश्च विषया अमी । इन्द्रियार्था गोचरास्ते पञ्चभूतगुणाः खलु ॥ १८.१२० आकाशमनिलस्तोयं तेजः पृथ्वी च तान्यपि । क्रमेण पञ्च भूतानि कीर्तितानि मनीषिभिः ॥ १८.१२१ इत्येष मानुषवयोत्तरवर्णगात्रधात्वङ्गलक्षणनिरूपणपूर्यमाणः । वर्गः कृतस्तु भिषजां बहुदेहदोषनामा निदानगणनिर्णयधीनिवेशः ॥ १८.१२२ इति पशुपतिपादाम्भोजसेवासमाधिप्रतिसमयसमुत्थानन्दसौख्यैकसीम्ना । नरहरिकृतिनायं निर्मिते याति नामप्रचयमुकुटरत्ने शान्तिमष्टादशाङ्कः ॥ १८.१२३ राजनिघण्टु, षिंहादिवर्ग सिंहः पञ्चमुखो नखी मृगपतिर्मानी हरिः केसरी क्रव्यादो नखरायुधो मृगरिपुः शूरश्च कण्ठीरवः । विक्रान्तो द्विरदान्तको बहुबलो दीप्तो बली विक्रमी हर्यक्षः स च दीप्तपिङ्गल इति ख्यातो मृगेन्द्रश्च सः ॥ १९.१ महाशृङ्गस्तु शरभो मेघस्कन्धो महामनाः । अष्टपादो महासिंहो मनस्वी पर्वताश्रयः ॥ १९.२ व्याघ्रः पञ्चनखो व्यालः शार्दूलोऽथ गुहाशयः । तीक्ष्णदंष्ट्रः पुण्डरीको द्वीपी भीरुर्नखायुधः ॥ १९.३ चित्रकश्चित्रकायः स्यादुपव्याघ्रो मृगान्तकः । शूरश्च क्षुद्रशार्दूलश्चित्रव्याघ्रश्च स स्मृतः ॥ १९.४ ऋक्षो भल्लूकोऽथ भल्लः सशल्यो दुर्घोषः स्यात्भल्लकः पृष्ठदृष्टिः । द्राघिष्ठः स्यात्दीर्घकेशश्चिरायुर्ज्ञेयः सोऽयं दुश्चरो दीर्घदर्शी ॥ १९.५ मृगादस्तु स विज्ञेयस्तरक्षुर्घोरदर्शनः ॥ १९.६ शिवा तु भूरिमायः स्यात्गोमायुर्मृगधूर्तकः । शृगालो वञ्चकः क्रोष्टा फेरवः फेरुजम्बुकौ । शालावृकः शिवालुश्च फेरण्डो व्याघ्रसेवकः ॥ १९.७ ईहामृगस्तु कोकः स्याद्वृको वत्सादनोऽविभुक् । गोवत्सारिश्छागलारिश्छागलान्तो जलाश्रयः ॥ १९.८ कुक्कुरः सारमेयश्च भषकः श्वानकः शुनः । भूस्तरो वक्रलाङ्गूलो वृकारी रात्रिजागरः ॥ १९.९ कौलेयको ग्राममृगो मृगारिर्मृगदंशकः । शूरः शुनिः शयालुश्च भषः शरदिकामुकः ॥ १९.१० बिडालो मूषकारातिः वृषदंशो बिडालकः । शालावृकश्च मार्जारो मायावी दीप्तलोचनः ॥ १९.११ अन्यो लोमशमार्जारः पूतिको मारजातकः । सुगन्धिमूत्रपतनो गन्धमार्जारकश्च सः ॥ १९.१२ द्विरदगजमतंगजेभकुम्भिद्विरदनवारणहस्तिपद्मिनागाः । करिकरटिविषाणिकुञ्जरास्ते रदनिमदाबलसम्मदद्विपाश्च ॥ १९.१३ भद्रः स्तम्बेरमो दन्ती द्रुमारिः षष्टिहायनः । मातंगः पुष्करी दन्ताबलश्चानेकपस्त्विभः ॥ १९.१४ भद्रो मन्दो मृगश्चेति विज्ञेयास्त्रिविधा गजाः । वनप्रचारसारूप्यसत्त्वभेदोपलक्षिताः ॥ १९.१५ स बालः कलभो ज्ञेयो दुर्दान्तो व्याल उच्यते । प्रभिन्नो गर्जितो भ्रान्तो मत्तो मदकलश्च सः ॥ १९.१६ इभी तु करिणी ज्ञेया हस्तिनी धेनुका वशा । करेणुः पद्मिनी चैव मातंगी वासिता च सा ॥ १९.१७ खड्गः खड्गमृगः क्रोधी मुखशृङ्गो मुखेबली । गण्डको वज्रचर्मा च खड्गी वार्ध्रीणसश्च सः ॥ १९.१८ उष्ट्रो दीर्घगतिर्बली च करभो दासेरको धूसरो लम्बोष्ठो लवणः क्रमेलकमहाजङ्घौ च बीजाङ्घ्रिकः । दीर्घः शृङ्खलको महानथ महाग्रीवो महाङ्गो महानादः सोऽपि महाध्वगः स च महापृष्ठो बलिष्ठश्च सः ॥ १९.१९ महिषः कासरः क्रोधी कलुषश्चापि सैरिभः । लुलापमत्तरक्ताक्षा विषाणी कवली बली ॥ १९.२० महिषी मन्दगमना महाक्षीरा पयस्विनी । लुलापकान्ता कलुषा तुरंगद्वेषिणी च सा ॥ १९.२१ गौस्तु भद्रो बलीवर्दो दम्यो दान्तः स्थिरो बली । उक्षानड्वान् ककुद्मान् स्यादृषभो वृषभो वृषः ॥ १९.२२ धुर्यो धुरीणो धौरेयः शांकरो हरवाहनः । रोहिणीरमणो वोढा गोनाथः सौरभेयकः ॥ १९.२३ वृषभस्तु वृषः प्रोक्तो महोक्षः पुंगवो बली । गोनाथ उक्षा ऋषभो गोप्रियो गोपतिश्च सः ॥ १९.२४ धवलः शबलस्ताम्रश्चित्रश्च धूसरस्तथा । इत्यादिवर्णभेदेन ज्ञेया गावोऽत्र भेदिताः ॥ १९.२५ विनीतः शिक्षितो दान्तो धुर्यो वोढा च धौरिकः ॥ १९.२६ बालो वत्सतरः प्रोक्तो दुर्दान्तो गडिरुच्यते ॥ १९.२७ गौर्मातोस्रा शृङ्गिणी सौरभेयी माहेयी स्याद्रोहिणी धेनुरघ्न्या । दोग्ध्री भद्रा भूरिमत्यानडुह्यौ कल्याणी स्यात्पावनी चार्जुनी च ॥ १९.२८ वनगौर्गवयः प्रोक्तो बलभद्रो महागवः ॥ १९.२९ गवयी वनधेनुः स्यात्सैव भिल्लगवी मता ॥ १९.३० चमरो व्यजनो वन्यो धेनुगो बालधिप्रियः । तस्य स्त्री चमरी प्रोक्ता दीर्घबाला गिरिप्रिया ॥ १९.३१ वराहः स्तब्धरोमा च रोमशः शूकरः किरिः । वक्रदंष्ट्रः किटिर्दंष्ट्री क्रोडो दन्तायुधो बली ॥ १९.३२ पृथुस्कन्धश्च भूदारः पोत्री घोणान्तभेदनः । कोलः पोत्रायुधः शूरो बह्वपत्यो रदायुधः ॥ १९.३३ अन्यस्तु विड्वराहः स्याद्ग्रामीणो ग्रामशूकरः । ग्राम्यक्रोडो ग्राम्यकोलो विष्ठाशी दारकश्च सः ॥ १९.३४ अश्वो घोटस्तुरंगोऽर्वा तुरगश्च तुरंगमः । वाहो वाजी मुद्गभोजी वीतिः सप्तिश्च सैन्धवः ॥ १९.३५ हरिर्हयश्च धाराटो जवनो जीवनो जवी । गन्धर्वो वाहनश्रेष्ठः श्रीभ्रातामृतसोदरः ॥ १९.३६ आरट्टसिन्धुजवनायुजपारसीककाम्बोजबाह्लिकमुखा विविधास्तुरङ्गाः । साम्राणशेफकमुखा अपि देशतः स्युर्वर्णेन तेऽपि च पुनर्बहुधा भवन्ति ॥ १९.३७ श्वेतः कर्कः सोऽथ रक्तस्तु शोणो हैमः कृष्णो नीलवर्णस्तु नीलः । शुभ्रैर्नेत्रैर्मल्लिकाक्षो निदिष्टः कृष्णैरुक्तः सोऽयमिन्द्रायुधाख्यः ॥ १९.३८ इत्थं नानावर्णभेदेन वाजी ज्ञातव्योऽयं लोकरूढैः सुधीभिः । अत्रास्माभिर्न प्रपञ्चः कृतोऽस्मादाजानेयोऽप्यत्र वाजी कुलीनः ॥ १९.३९ सुकुलः सुविनीताश्वः किशोरस्तुरगार्भकः ॥ १९.४० वाजिनी वडबा चापि प्रसूरश्वाश्विनी च सा ॥ १९.४१ गर्दभः शङ्कुकर्णश्च बालेयो रासभः खरः । भारवाहो भूरिगमश्चक्रीवान् धूसराह्वयः ॥ १९.४२ वेसरस्त्वश्वखरजः सकृद्गर्भोऽध्वगः क्षमी । संतुष्टो मिश्रजः प्रोक्तो मिश्रशब्दोऽतिभारगः ॥ १९.४३ अजो बुक्कश्च मेध्यः स्याल्लम्बकर्णः पशुश्च सः । छागलो बर्करश्छागस्तुभो बस्तः पयस्वलः ॥ १९.४४ अजा पयस्विनी भीरुश्छागी मेध्या गलस्तनी ॥ १९.४५ मेषो भेडो हुडो मेण्ढ्रः ऊर्णायुरुरणस्तथा । एडकः शृङ्गिणोऽविः स्यादुरभ्रो रोमशो बली ॥ १९.४६ नानादेशविशेषेण मेषा नानाविधा अमी ॥ १९.४७ मृगः कुरङ्गो वातायुः कृष्णसारः सुलोचनः । हरिणोऽजिनयोनिः स्यादेणः पृषत इत्यपि ॥ १९.४८ ककुवागथ सारङ्गः शाखिशृङ्गश्च चित्तलः । अन्यश्च भारशृङ्गः स्यात्महाशृङ्गो वनप्रियः ॥ १९.४९ रुरुस्तु रौहिषो रोही स्यान्न्यङ्कुश्चैव शम्बरः । नीलकः पृषतश्चैव रङ्कुः शबलपृष्ठकः ॥ १९.५० शिखर्युपकुरङ्गः स्यात्श्रीकारी च महाजवः । जवनी वेगिहरिणी जङ्घालो जाङ्घिकाह्वयः ॥ १९.५१ वानरो मर्कटः कीशः कपिः शाखामृगो हरिः । प्लवंगमो वनौकाश्च प्लवंगः प्लवगः प्लवः ॥ १९.५२ गोलाङ्गूलस्तु गौराख्यः कपिः कृष्णमुखो हि सः । मन्दुराभूषणाख्योऽयं विज्ञेयः कृष्णवानरः ॥ १९.५३ शल्यकः स्यात्शल्यमृगो वज्रशुक्तिर्बिलेशयः ॥ १९.५४ शल्योऽन्यः श्वाविदित्युक्तः शली च शलली च सः ॥ १९.५५ शल्यलोम्नि तु विज्ञेया शलली शललं शलम् ॥ १९.५६ कोकडो जवनः प्रोक्तः कोकोवाचो बिलेशयः । ज्ञेयश्चमरपुच्छश्च लोमशो धूम्रवर्णकः ॥ १९.५७ नकुलः सूचिरदनः सर्पारिर्लोहिताननः ॥ १९.५८ दर्वीकरो द्विरसनः पातालनिलयो बली । नागश्च काद्रवेयश्च वक्रगो दन्दशूककः ॥ १९.५९ चक्षुःश्रवा विषधरो गूढाङ्घ्रिः कुण्डली फणी । पन्नगो वायुभक्षश्च भोगी स्याज्जिह्मगश्च सः ॥ १९.६० सर्पो दंष्ट्री भुजंगोऽहिर्भुजगश्च सरीसृपः । कञ्चुकी दीर्घपुच्छश्च द्विझ्वि उरगश्च सः ॥ १९.६१ फणिनो धवलाङ्गा ये ते नागा इति कीर्तिताः । अन्ये रक्तादिवर्णाढ्या बोध्याः सर्पादिनामभिः ॥ १९.६२ गोनसो मण्डलीत्युक्तश्चित्राङ्गो व्यन्तरो भवेत् ॥ १९.६३ कुलिको हरितो ज्ञेयो राजिलं डुण्डुभं विदुः ॥ १९.६४ अनन्तो वासुकिः पद्मो महापद्मोऽपि तक्षकः । कर्कोटः कुलिकः शङ्ख इत्यमी नागनायकाः ॥ १९.६५ तद्बान्धवास्तु कुमुदकम्बलाश्वतरादयः ॥ १९.६६ आपहृत्द्विमुखी चैव धामिणीत्यादयः परे ॥ १९.६७ मूषिको मूषकः पिङ्गोऽप्याखुरुन्दुरुको नखी । खनको बिलकारी च धान्यारिश्च बहुप्रजः ॥ १९.६८ अन्यो महामूषकः स्यान्मूषी विघ्नेशवाहनः । महाङ्गः सस्यमारी च भूफलो भित्तिपातनः ॥ १९.६९ छुछुन्दरी राजपुत्री प्रोक्तान्या प्रतिमूषिका । सुगन्धिमूषिका गन्धा शुण्डिनी शुण्डमूषिका ॥ १९.७० गोधा तु गोधिका ज्ञेया दारुमत्स्याह्वया च सा । खरचर्मा पञ्चनखी पुलका दीर्घपुच्छिका ॥ १९.७१ गोधाजः स्यात्तु गौधेयो गौधारो गोधिकासुतः ॥ १९.७२ बर्बरी घोरिका घोरा दीर्घरूपा भयावहा । स्थूलचञ्चुर्दीर्घपादा सर्पभक्षी गुणारिका ॥ १९.७३ ब्राह्मणी गृहगोधा च सुपदी रक्तपुच्छिका ॥ १९.७४ सरटः कृकलासः स्यात्प्रतिसूर्यः शयानकः । वृत्तिस्थः कण्टकागारो दुरारोहद्रुमाश्रयः ॥ १९.७५ जाहको गात्रसंकोची मण्डली बहुरूपकः । कामरूपी विरूपी च बिलवासः प्रकीर्तितः ॥ १९.७६ पल्ली तु मुसली प्रोक्ता गृहगोधा गृहालिका । ज्येष्ठा च कुड्यमत्स्या च पल्लिका गृहगोधिका ॥ १९.७७ तन्तुवायस्तूर्णनाभो लूता मर्कटकः कृमिः ॥ १९.७८ हालाहला त्वञ्जलिका गिरिका बालमूषिका ॥ १९.७९ वृश्चिकः शूककीटः स्यादलिद्रोणश्च वृश्चिके ॥ १९.८० अथ कर्णजलूका स्याच्चित्राङ्गी शतपद्यपि ॥ १९.८१ पिपीलकः पिपीलश्च स्त्रीसंज्ञा च पिपीलिका ॥ १९.८२ उदङ्घा कपिजङ्घिका ज्ञेया तैलपिपीलिका ॥ १९.८३ कृष्णान्या च पिपीली तु स्थूला वृक्षरुहा च सा ॥ १९.८४ मत्कुणो रक्तपायी स्याद्रक्ताङ्गो मञ्चकाश्रयी ॥ १९.८५ यादस्तु जलजन्तुः स्याज्जलप्राणी जलेशयः । तत्रातिक्रूरकर्मा यः स जलव्याल उच्यते ॥ १९.८६ मत्स्यो वैसारिणो मीनः पृथुरोमा झषोऽण्डजः । विसारः शकुली शल्की पाठीनोऽनिमिषस्तिमिः ॥ १९.८७ राजीवः शकुलः शृङ्गी वागुसः शल्यपल्लवौ । पाठीनः शकुलश्चैव नद्यावर्तश्च रोहितः ॥ १९.८८ मद्गुरस्तिमिरित्याद्या ज्ञेयास्तद्भेदजातयः । तद्भेदो मकराख्योऽन्यो मातंगमकरोऽपरः ॥ १९.८९ चिलिचिमस्तिमिश्चैव तथान्यश्च तिमिङ्गिलः । तिमिङ्गिलगिलश्चेति महामत्स्या अमी मताः ॥ १९.९० शिशुकः शिशुमारः स्यात्स च ग्राहो वराहकः ॥ १९.९१ भवेन्नक्रस्तु कुम्भीरो गलग्राहो महाबलः ॥ १९.९२ कच्छपः कमठः कूर्मो गूढाङ्गो धरणीधरः । कच्छेष्टः पल्वलावासो वृत्तः कठिनपृष्ठकः ॥ १९.९३ कर्कटः स्यात्कर्कटकः कुलीरश्च कुलीरकः । संदंशकः पङ्कवासस्तिर्यग्गामी स चोर्ध्वदृक् ॥ १९.९४ मण्डूको दर्दुरो मण्डो हरिर्भेकश्च लूलकः । शालूरः स च वर्षाभूः प्लवः कटुरवस्तथा । समीडन्यश्च मुण्डी च प्लवंगश्च प्लवंगमः ॥ १९.९५ पीतोऽन्यो राजमण्डूको महामण्डूक इत्यपि । पीताङ्गः पीतमण्डूको वर्षाघोषो महारवः ॥ १९.९६ जलूका तु जलौका स्याद्रक्तपा रक्तपायिनी । रक्तसंदोहिका तीक्ष्णा चर्मटी जलजीविनी ॥ १९.९७ जलकाकस्तु दात्यूहः स च स्यात्कालकण्ठकः ॥ १९.९८ जलपारावतः कोपी प्रोक्तो जलकपोतकः ॥ १९.९९ स्थले करितुरंगाद्या यावन्तः सन्ति जन्तवः । जलेऽपि ते च तावन्तो ज्ञातव्या जलपूर्वकाः ॥ १९.१०० खगविहगविहंगमा विहंगः पिपतिषुपत्त्रिपतत्रिपत्त्रवाहाः । शकुनिशकुनविष्किराण्डजा विः पतगपतन्नभसंगमा नगौकाः ॥ १९.१०१ वाजी पत्त्ररथः पक्षी द्विजो नीडोद्भवोऽनुगः । शकुन्तः पतगः पिच्छन् पतंगो विकिरश्च सः ॥ १९.१०२ गृध्रस्तार्क्ष्यो वैनतेयः खगेन्द्रो भुजगान्तकः । वक्रतुण्डश्च दाक्षाय्यो गरुत्मान् दूरदर्शनः ॥ १९.१०३ श्येनः शशादः क्रव्यादः क्रूरो वेगी खगान्तकः । कामान्धस्तीव्रसम्पातस्तरस्वी तार्क्ष्यनायकः ॥ १९.१०४ काष्ठकुट्टः काष्ठभङ्गी काष्ठकूटश्च शब्दितः ॥ १९.१०५ करको नीलपिच्छः स्यात्लम्बकर्णो रणप्रियः । रणपक्षी पिच्छबाणः स्थूलनीलो भयंकरः ॥ १९.१०६ कङ्कस्तु लोहपृष्ठः स्यात्संदंशवदनः खरः । रणालंकरणः क्रूरः स च स्यादामिषप्रियः ॥ १९.१०७ काकस्तु वायसो ध्वाङ्क्षः काणोऽरिष्टः सकृत्प्रजः । बलिभुग्बलिपुष्टश्च धूलिजङ्घो निमित्तकृत् ॥ १९.१०८ कौशिकारिश्चिरायुश्च करटो मुखरः खरः । आत्मघोषो महालोलश्चिरजीवी चलाचलः ॥ १९.१०९ द्रोणस्तु द्रोणकाकः स्यात्काकोलोऽरण्यवायसः । वनवासी महाप्राणः क्रूररावी फलप्रियः ॥ १९.११० उलूकस्तामसो घूको दिवान्धः कौशिकः कुविः । नक्तंचरो निशाटश्च काकारिः क्रूरघोषकः ॥ १९.१११ वल्गुली वक्त्रविष्ठा सा दिवान्धा च निशाचरी । स्वैरिणी च दिवास्वापा मांसेष्टा मातृवाहिनी ॥ १९.११२ चर्मकी चर्मपक्षी च चर्माङ्गी चर्मगन्धिका । कृत्याशूकारिणी चर्मी चर्मपत्त्री च मेलिका । दिनान्धा नक्तभोजी च भ्रामणी कर्णिकाह्वया ॥ १९.११३ मयूरश्चन्द्रकी बर्ही नीलकण्ठः शिखी ध्वजी । मेघानन्दी कलापी च शिखण्डी चित्रपिच्छकः ॥ १९.११४ बर्हिणः प्रचलाकी च शुक्लापाङ्गः शिखावलः । केकी भुजंगभोजी च मेघनादानुलासकः ॥ १९.११५ बर्हभारः कलापः स्याद्बर्हनेत्राणि चन्द्रकाः । प्रचलाकः शिखा ज्ञेया ध्वनिः केकेति कथ्यते ॥ १९.११६ कुररः खरशब्दः क्रुङ्क्रौञ्चः पङ्क्तिचरः खरः ॥ १९.११७ नीलक्रौञ्चस्तु नीलाङ्गो दीर्घग्रीवोऽतिजागरः ॥ १९.११८ बकः कङ्को बकोटश्च तीर्थसेवी च तापसः । मीनघाती मृषाध्यानी निश्चलाङ्घ्रिश्च दाम्भिकः ॥ १९.११९ शकुनी पोतकी श्यामा पाण्डवी श्वेतपक्षिणी ॥ १९.१२० दुर्गा भगवती चैव सैवोक्ता सत्यपाण्डवी ॥ १९.१२१ बलाका विषकण्ठी स्यात्शुष्काङ्गी दीर्घकंधरा ॥ १९.१२२ घर्मान्तकामुकी श्वेता मेघनादा जलाश्रया ॥ १९.१२३ चक्रः कोकश्चक्रवाको रथाङ्गो भूरिप्रेमा द्वंद्वचारी सहायः । कान्तः कामी रात्रिविश्लेषगामी रामावक्षोजोपमः कामुकश्च ॥ १९.१२४ सारसो रसिकः कामी नीलाङ्गो भणितारवः । नीलकण्ठो रक्तनेत्रः काकवाक्कामिवल्लभः ॥ १९.१२५ टिट्टिभी पीतपादश्च सदालूता नृजागरः । निशाचरी चित्रपक्षी जलशायी सुचेतना ॥ १९.१२६ जलकुक्कुटकश्चान्यो जलशायी जलस्थितः ॥ १९.१२७ ठिकः पाशगडष्ठिक्को जलसार्यतिलाशयः ॥ १९.१२८ जलपक्षी महापक्षी जलसाघतिवासकः ॥ १९.१२९ जलशायी मण्डलीनो मन्दगः श्लेष्मलोऽविषी । सराजी राजिमन्तश्च जलसर्पः स दुन्दुभिः ॥ १९.१३० द्विविगोडो निसश्चैव चित्री शल्पी च गोमुखः ॥ १९.१३१ अन्ये च प्लवगा ये ये ते सर्वे क्षुद्रसारसाः । श्वेताश्चित्राश्च धूम्राद्या नानावर्णानुगाह्वयाः ॥ १९.१३२ हंसो धवलपक्षी स्यात्चक्राङ्गो मानसालयः ॥ १९.१३३ कलहंसस्तु कादम्बः कलनादो मरालकः ॥ १९.१३४ एतेषु चञ्चुचरणेष्वरुणेषु राजहंसोऽपि धूसरतरेषु च मल्लिकाक्षः । कालेषु तेषु धवलः किल धार्तराष्ट्रः सोऽप्येष धूसरतनुस्तु भवेदभव्यः ॥ १९.१३५ हंसी तु वरटा ज्ञेया वरला वारला च सा । मराली मञ्जुगमना चक्राङ्गी मृदुगामिनी ॥ १९.१३६ कुक्कुटस्ताम्रचूडः स्यात्कालज्ञश्चरणायुधः । नियोद्धा कृकवाकुश्च विष्किरो नखरायुधः ॥ १९.१३७ स्यात्कपोतः कोकदेवो धूसरो धूम्रलोचनः । दहनोऽग्निसहायश्च भीषणो गृहनाशनः ॥ १९.१३८ पारावतः कलरवोऽरुणलोचनश्च पारापतो मदनकाकुरवश्च कामी । रक्तेक्षणो मदनमोहनवाग्विलासी कण्ठीरवो गृहकपोतक एष उक्तः ॥ १९.१३९ पारावतोऽन्यदेशीयः कामुको घुल्लुसारवः ॥ १९.१४० जलपारावतः कामी ज्ञेयो गलरवश्च सः ॥ १९.१४१ कोकिलः परपुष्टः स्यात्कालः परभृतः पिकः । वसन्तदूतस्ताम्राक्षो गन्धर्वो मधुगायनः ॥ १९.१४२ वासन्तः कलकण्ठश्च कामान्धः काकलीरवः । कुहूरवोऽन्यपुष्टश्च मत्तो मदनपाठकः ॥ १९.१४३ कोकिला त्वन्यपुष्टा स्यान्मत्ता परभृता च सा । सुकण्ठी मधुरालापा कलकण्ठी मधूदया ॥ १९.१४४ वसन्तदूती ताम्राक्षी पिकी सा च कुहूरवा । वासन्ती कामगा चैव गन्धर्वा वनभूषणी ॥ १९.१४५ शुकः कीरो रक्ततुण्डो मेधावी मञ्जुपाठकः ॥ १९.१४६ अन्यो राजशुकः प्राज्ञः शतपत्त्रो नृपप्रियः ॥ १९.१४७ सारिका मधुरालापा दूती मेधाविनी च सा । कवरी कुत्सिताङ्गी च कष्कलाङ्गी च शारिका ॥ १९.१४८ पीतपादा ह्युज्ज्वलाक्षी रक्तचञ्चुश्च सारिका । पठन्ती पाठवार्ता च बुद्धिमती भूसारिका ॥ १९.१४९ गोराण्टिका गोकिराटी गोरिका कलहप्रिया ॥ १९.१५० चकोरश्चन्द्रिकापायी कौमुदीजीवनोऽपि सः । चातकस्तोककः सोऽपि सारङ्गो मेघजीवनः ॥ १९.१५१ हारीतकस्तु हारीतस्तेजलश्च कपिञ्जलः ॥ १९.१५२ धूसरी पिङ्गला सूची भैरवी योगिनी जया । कुमारी सुविचित्रा च माता कोटरवासिनी ॥ १९.१५३ तैलपा तु परोष्णी स्याज्जतुकाजिनपत्त्रिका ॥ १९.१५४ भृङ्गः कुलिङ्गो धूम्याटो दार्वाघातः शतच्छदः ॥ १९.१५५ व्याघ्राटः स्याद्भरद्वाजः खञ्जनः खञ्जरीटकः । समन्तभद्रः कृष्णस्तु स्वल्पकृष्णः सुभद्रकः ॥ १९.१५६ द्वीपवासी मुनिश्चैव चातुर्मास्यविदर्शनः । चाषः किकीदिविः प्रोक्तो नीलाङ्गः पुण्यदर्शनः ॥ १९.१५७ वर्तको वर्तिको वर्तिर्गाञ्जिकायश्च कथ्यते ॥ १९.१५८ कलविङ्कस्तु चटकः कामुको नीलकण्ठकः ॥ १९.१५९ चटका कलविङ्की स्यात्चाटकैरस्तु तत्सुतः ॥ १९.१६० धूसरोऽरण्यचटकः कुजो भूमिशयश्च सः । भारीटः श्यामचटकः शैशिरः कणभक्षकः ॥ १९.१६१ धूसरोऽन्योऽतिसूक्ष्मः स्यात्चटको धान्यभक्षकः । गृहकृत्यक्षमो भीरुः कृषिद्विष्टः कणप्रियः ॥ १९.१६२ लावा तु लावकः प्रोक्तो लावः स च लवः स्मृतः ॥ १९.१६३ तित्तिरिस्तित्तिरश्चैव तैत्तिरो याजुषो गिरिः ॥ १९.१६४ कृष्णोऽन्यस्तित्तिरिः शूरः सुभूतिः परिपालकः ॥ १९.१६५ गोत्रद्वेषी भूरिपक्षः शतायुः सिद्धिकारकः । क्षुद्रोलूकः शाकुनेयः पिङ्गलो डुण्डुलश्च सः । वृक्षाश्रयी बृहद्रावः पिङ्गलाक्षो भयंकरः ॥ १९.१६६ श्यामा वराही शकुनी कुमारी दुर्गा च देवी चटका च कृष्णा । स्यात्पोतकी पाण्डविका च वामा सा कालिका स्यात्सितबिम्बिनी च ॥ १९.१६७ प्रभाकीटस्तु खद्योतः खज्योतिरुपसूर्यकः ॥ १९.१६८ तैलिनी तैलकीटः स्यात्षड्बिम्बा दद्रुनाशिनी ॥ १९.१६९ शक्रगोपस्तु वर्षाभू रक्तवर्णेन्द्रगोपकौ ॥ १९.१७० भ्रमरः षट्पदो भृङ्गः कलालापः शिलीमुखः । पुष्पंधयो द्विरेफोऽलिर्मधुकृन्मधुपो द्विभः ॥ १९.१७१ भसरश्चञ्चरीकोऽलिः झङ्कारी मधुलोलुपः । इन्दीन्दिरश्च मधुलिट्मत्तो घुमुघुमारवः ॥ १९.१७२ वर्वणा मक्षिका नीला सरघा मधुमक्षिका ॥ १९.१७३ गन्धोली वरटा क्षुद्रा क्रूरा स्यात्क्षुद्रवर्वणा । रंरिकश्छत्रकारी च तीक्ष्णदंष्ट्रो महाविषः । पीतवर्णो दीर्घपादो मत्सर्यः क्रूरदंष्ट्रकः ॥ १९.१७४ दंशो दुष्टमुखः क्रूरः क्षुद्रिका वनमक्षिका ॥ १९.१७५ मक्षिका त्वमृतोत्पन्ना वमनी चापला च सा ॥ १९.१७६ मशको वज्रतुण्डश्च सूच्यास्यः सूक्ष्ममक्षिका । रात्रिजागरदो धूम्रो नीलाभ्रस्त्वन्यजातयः ॥ १९.१७७ अष्टाङ्घ्रिरष्टपादश्च गृहवासी च कृष्णकः ॥ १९.१७८ कालिकः कोकिलः प्रोक्तः कालुञ्चः कृष्णदंष्ट्रकः । कसारिका दीर्घमूर्छा गृहवासा बिलाशयी ॥ १९.१७९ यूका तु केशकीटः स्यात्स्वेदजः षट्पदः स्मृतः ॥ १९.१८० पक्ष्मजा पक्ष्मयूका स्यात्सूक्ष्मा षट्चरणापि सा ॥ १९.१८१ श्वेतयूकाङ्गवस्त्रोत्था लिक्षा यूकाङ्गवस्त्रके ॥ १९.१८२ कथितेष्वेषु यो जीवः क्षोदीयान् वृश्चिकादिकः । तत्र तत्र बुधैर्ज्ञेयः स सर्वः कीटसंज्ञकः ॥ १९.१८३ कीटिका चटिका प्रोक्ता वज्रदंष्ट्रा बहुप्रजा । कृशाङ्गी तामसी शूरा कीरिभारा महाबला ॥ १९.१८४ मङ्कोरो मङ्कटः कृष्णस्तीक्ष्णदंष्ट्रो विशालुकः । षट्पादकस्तु मात्सर्यो माकोटस्तूर्ध्वगुह्यकः ॥ १९.१८५ षड्बिन्दुर्बिन्दुकीटस्तु दीर्घकीटस्तु पादतः ॥ १९.१८६ प्रसहनविलम्बितद्रुतशयप्रतुदाश्च विष्किरः । कीटा इति कथिताः नवधात्र तिर्यञ्चः ॥ १९.१८७ इत्थं नानातिर्यगाख्याप्रपञ्चव्याख्यापूर्णं वर्गमेनं विदित्वा । बुद्ध्या सम्यक्चाभिसंधाय धीमान् वैद्यः कुर्यान्मांसवर्गप्रयोगम् ॥ १९.१८८ येनेभास्यपिता मृगाङ्कमुकुटः शार्दूलचर्माम्बरः सर्पालंकरणः सुपुङ्गवगतिः पञ्चाननोऽभ्यर्च्यते । तस्य श्रीनृहरीशितुः खलु कृतावेकोनविंशोऽभिधाचूडापीठमणावगादवसितिं सिंहादिवर्गो महान् ॥ १९.१८९ राजनिघण्टु, ऋओगादिवर्ग गदो रुजा व्याधिरपाटवामरोगामयातङ्कभयोपघाताः । रुङ्मान्द्यभङ्गार्तितमोविकारग्लानिक्षयानार्जवमृत्युभृत्याः ॥ २०.१ राजयक्ष्मा क्षयो यक्ष्मा रोगराजो गदाग्रणीः । उष्मा शोषोऽतिरोगश्च रोगाधीशो नृपामयः ॥ २०.२ पाण्डुरोगस्तु पाण्डुः स्यात्विसर्पः सचिवामयः । शोफः शोथस्तु श्वयथुः कासः क्षवथुरुच्यते ॥ २०.३ क्षुतं तु क्षवथुः क्षुच्च प्रतिश्यायस्तु पीनसः । नेत्रामयो नेत्ररोगो मुखरोगो मुखामयः ॥ २०.४ दुश्चर्मा मण्डलं कोठस्त्वग्दोषश्चर्मदूषिका । कुष्ठं तु पुण्डरीकः स्यात्श्वित्रं तु चर्मचित्रकम् ॥ २०.५ किलाससिध्मे च शिखी श्वासः पामा विचर्चिका । कण्डूः कण्डूतिकण्डूयाखर्जूकण्डूयनानि च ॥ २०.६ संचारी शुण्डिकास्फोटे पामपामे विचर्चिका । पीतस्फोटे तु पामा च क्षुद्रस्फोटे तु कञ्चिका ॥ २०.७ पिटका पिटिका प्रोक्ता मसूराभा मसूरिका । विस्फोटः स्फोटकः स्फोटः केशघ्नस्त्विन्द्रलुप्तकः ॥ २०.८ गलशुण्डी तु शुण्डा स्याद्गलगण्डो गलस्तनः । दन्तार्बुदो दन्तमूलं दन्तशोथो द्विजव्रणः ॥ २०.९ गुल्मस्तु जाठरग्रन्थिः पृष्ठग्रन्थौ गडुर्भवेत् । पक्तिशूलं तु शूलं स्यात्पाकजं परिणामजम् ॥ २०.१० लूता चर्मव्रणो वृक्कं नाडी नाडीव्रणो भवेत् । श्लीपदं पादवल्मीकं पादस्फोटो विपादिका ॥ २०.११ विष्टम्भस्तु विबन्धः स्यादानाहो मलरोधनम् । अर्शांसि गुदकीलाः स्युर्दुर्नामानि गुदाङ्कुराः ॥ २०.१२ मलवेगस्त्वतीसारो ग्रहणीरुक्प्रवाहिका । वमथुर्वान्तिरुद्गारश्छर्दिर्विच्छर्दिका वमिः ॥ २०.१३ हृद्रोगो हृद्गदो हृद्रुगुत्प्राणः श्वास उच्यते । ज्वरस्तु स ज्वरातङ्को रोगश्रेष्ठो महागदः ॥ २०.१४ द्वंद्वजा द्वंद्वदोषोत्थाः शीताद्या विषमज्वराः । अतीत्यागन्तवस्ते द्व्यैकाहिकत्र्याहिकादयः ॥ २०.१५ रक्तपित्तं पित्तरक्तं पित्तास्रं पित्तशोणितम् । इत्येवं रक्तवातादिद्वंद्वदोषमुदाहरेत् ॥ २०.१६ तृष्णोदन्या पिपासा तृण्मदातङ्को मदात्ययः । पानात्ययो मदव्याधिर्मदस्तूद्रिक्तचित्तता ॥ २०.१७ मूर्छा तु मोहो मूढिश्च स्वरसादः स्वरक्षयः । अश्रद्धानभिलाषः स्यादरुचिश्चाप्यरोचकः ॥ २०.१८ मूत्रदोषस्तु विज्ञेयः प्रमेहो मेह इत्यपि । कृच्छ्रं तु मूत्रकृच्छ्रं स्यात्मूत्ररोधोऽश्मरी च सा ॥ २०.१९ वातव्याधिश्चलातङ्को वातरोगोऽनिलामयः । कम्पस्तु वेपनं वेपः कम्पनं वेपथुस्तथा ॥ २०.२० जृम्भा तु जृम्भिका जम्भा जृम्भणं जम्भिका च सा । आलस्यं मन्दता मान्द्यं कार्यप्रद्वेष इत्यपि ॥ २०.२१ तुन्दः स्थविष्ठ इत्युक्तो जठरघ्नो जलोदरः । आमो मलस्य वैषम्याद्रक्तार्तिः शोणितामयः ॥ २०.२२ जालगर्दभकः प्रोक्तो जालरासभकामयः । जालखरगदो ज्ञेयः स गर्दभगदस्तथा ॥ २०.२३ विद्रधिः स्याद्विदरणं हृद्ग्रन्थिर्हृद्व्रणश्च सः । व्रणो भगप्रदेशे यः स भगंदरनामकः ॥ २०.२४ शिरःशूलादयो ज्ञेयास्तत्तदङ्गाभिधानकाः । इत्थमन्येऽपि बोद्धव्या भिषग्भिर्देहतो गदाः ॥ २०.२५ संतापः संज्वरस्तापः शोष उष्मा च कथ्यते । यश्चापि कोष्ठसंतापः सोऽन्तर्दाह इति स्मृतः ॥ २०.२६ स दाहो मुखताल्वोष्ठे दवथुश्चक्षुरादिषु । पाणिपादांसमूलेषु शाखापित्तं तदुच्यते ॥ २०.२७ तन्द्रा तु विषयाज्ञानं प्रमीला तन्द्रिका च सा । प्रलयस्त्विन्द्रियस्वापश्चेष्टानाशः प्रलीनता ॥ २०.२८ उन्मादो मतिविभ्रान्तिरुन्मनायितमित्यपि । आवेशो भूतसंचारो भूतक्रान्तिर्ग्रहागमः ॥ २०.२९ अपस्मारोऽङ्गविकृतिर्लोलाङ्गो भूतविक्रिया । स्तैमित्यं जडता जाड्यं शीतलत्वमपाटवम् ॥ २०.३० वातिको वातजो व्याधिः पैत्तिकः पित्तसम्भवः । श्लैष्मिकः श्लेष्मसम्भूतः समूहः सांनिपातिकः ॥ २०.३१ व्याधितो विकृतो ग्लास्नुर्ग्लानो मन्दस्तथातुरः । अभ्यान्तोऽभ्यमितो रुग्नश्चामयाव्यपटुश्च सः ॥ २०.३२ तद्विशेषास्तु विज्ञेयास्तन्मत्वर्थीययोगतः । यथा ज्वरितकण्डूलवातकक्षयदद्रुणाः ॥ २०.३३ उत्साही द्विजदेवभेषजभिषग्भक्तोऽपि पथ्ये रतो धीरो धर्मपरायणः प्रियवचा मानी मृदुर्मानदः । विश्वासी ऋजुरास्तिकः सुचरितो दाता दयालुः शुचिर्यः स्यात्काममवञ्चकः स विकृतो मुच्येत मृत्योरपि ॥ २०.३४ उपचारस्तूपचर्या चिकित्सा रुक्प्रतिक्रिया । निग्रहो वेदनानिष्ठा क्रिया चोपक्रमः समाः ॥ २०.३५ भैषज्यं भेषजं जैत्रमगदो जायुरौषधम् । आयुर्योगो गदारातिरमृतं च तदुच्यते ॥ २०.३६ तच्च पञ्चविधं प्रोक्तं स्वस्वयोगविशेषतः । रसश्चूर्णं कषायश्चावलेहः कल्क इत्यपि ॥ २०.३७ रसो दृषदि संभिन्नो दिव्यद्रव्यसमन्वितः । चूर्णं तु वस्तुभिः क्षुण्णैः कषायः क्वथितैस्तु तैः ॥ २०.३८ तैः पक्वैरवलेहः स्यात्कल्को मध्वादिमर्दितैः ॥ २०.३९ पाचनः शोधनीयश्च क्लेदनश्च शमस्तथा । दीपनस्तर्पणः शोष इति सप्तविधाः स्मृताः ॥ २०.४० पाचनोऽर्धावशेषश्च शोधनो द्वादशांशकः । क्लेदनश्चतुरंशस्तु शमश्चाष्टांशको मतः ॥ २०.४१ दीपनस्तु षडंशश्च तर्पणः पञ्चमांशकः । शोषणः षोडशांशश्च क्वाथभेदा इतीरिताः ॥ २०.४२ ज्ञेयं रसादिकथनादनन्तरं किलानुपानं कथयन्ति सूरयः । विलम्ब्य च क्रामणमेतदीरितं रात्रौ पुनः पाचनमेतदूचिरे ॥ २०.४३ आत्मनीनं तु पथ्यं स्यादायुष्यं च हितं च तत् ॥ २०.४४ किल पाटवमारोग्यमगदं स्यादनामयम् । कल्पस्तु पटुरुल्लाघो निरातङ्को निरामयः ॥ २०.४५ अगदो नीरुजो निरुगनातङ्कश्च कथ्यते ॥ २०.४६ वैद्यः श्रेष्ठोऽगदंकारो रोगहारी भिषग्विधिः । रोगज्ञो जीवनो विद्वानायुर्वेदी चिकित्सकः ॥ २०.४७ विप्रो वैद्यकपारगः शुचिरनूचानः कुलीनः कृती धीरः कालकलाविदास्तिकमतिर्दक्षः सुधीर्धार्मिकः । स्वाचारः समदृग्दयालुरखलो यः सिद्धमन्त्रक्रमः शान्तः काममलोलुपः कृतयशा वैद्यः स विद्योतते ॥ २०.४८ अधीरः कर्कशो लुब्धः सरोगो न्यूनशिक्षितः । पञ्च वैद्या न युज्यन्ते धन्वन्तरिसमा अपि ॥ २०.४९ पुमर्थाश्चत्वारः खलु करणसौख्यैकसुभगास्तदेतद्भैषज्यानवरतनिषेवैकवशगम् । तदप्येकायत्तं फलदमगदंकारकृपया ततो लोके लोके न परमुपकर्तैवममुतः ॥ २०.५० राजानो विजिगीषया निजभुजप्रक्रान्तमोजोदयात्शौर्यं संगररङ्गसद्मनि यथा संबिभ्रते संगताः । यस्मिन्नौषधयस्तथा समुदिताः सिध्यन्ति वीर्याधिका विप्रोऽसौ भिषगुच्यते स्वयमिति श्रुत्यापि सत्यापितम् ॥ २०.५१ यथावदुत्खाय शुचिप्रदेशजा द्विजेन कालादिकतत्त्ववेदिना । यथायथं चौषधयो गुणोत्तराः प्रत्याहरन्ते यमगोचरानपि ॥ २०.५२ येन त्वां खनते ब्रह्मा येन त्वां खनते भृगुः । येनेन्द्रो येन वरुणः खनते येन केशवः । तेनाहं त्वां खनिष्यामि सिद्धिं कुरु महौषध ॥ २०.५३ विप्रः पठन्निमं मन्त्रं प्रयतात्मा महौषधीम् । खात्वा खादिरकीलेन यथावत्तां प्रयोजयेत् ॥ २०.५४ वीर्यं प्रकाश्य निजमोषधयः किलोचुरन्योन्यमुर्व्यपि दिवो भुवमाव्रजन्त्यः । जीवं मुमूर्षमपि यं हि वयं महिम्ना स्वेन स्तुवीमहि स जात्वपि नैव नश्येत् ॥ २०.५५ प्रत्यायिताः प्रमुदिता मुदितेन राज्ञा सोमेन साकमिदमोषधयः समूचुः । यस्मै द्विजो दिशति भेषजमाशु राजन् तं पालयाम इति च श्रुतिराह साक्षात् ॥ २०.५६ आसामीशो लिखितपठितः स द्विजानां हि राजा सिद्ध्यै याश्च द्विजमवृजिनं स्वाश्रयं कामयन्ते । तास्वेवान्यः प्रसरति मदाद्यस्तु जात्या च गत्या हीनः शून्यो जगति कुपिताः पातयन्त्येनमेताः ॥ २०.५७ द्रव्याभिधानगदनिश्चयकायसौख्यं शल्यादिभूतविषग्रहबालवैद्यम् । विद्याद्रसायनवरं दृढदेहहेतुमायुःश्रुतेर्द्विचतुरङ्गमिहाह शम्भुः ॥ २०.५८ अष्टाङ्गं शल्यशालाक्यकायभूतविषं तथा । बालो रसायनं वृष्यमिति कैश्चिदुदाहृतम् ॥ २०.५९ अष्टाङ्गज्ञः सुवैद्यो हि कियद्धीनो यथाङ्गतः । अङ्गहीनः स विज्ञेयो न श्लाघ्यो राजमन्दिरे ॥ २०.६० प्राज्ञो विज्ञः पण्डितो दीर्घदर्शी धीरो धीमान् कोविदो लब्धवर्णः । दोषज्ञः सन् दूरदर्शी मनीषी मेधावी ज्ञः सूरिविज्ञौ विपश्चित् ॥ २०.६१ वैज्ञानिकः कृतमुखः संख्यावान्मतिमान् कृती । कुशाग्रीयमतिः कृष्टिः कुशलो विदुरो बुधः ॥ २०.६२ निष्णातः शिक्षितो दक्षः सुदीक्षः कृतधीः सुधीः । अभिज्ञो निपुणो विद्वान् कृतकर्मा विचक्षणः ॥ २०.६३ विदग्धश्चतुरश्चैव प्रौढो बोद्धा विशारदः । सुमेधाः सुमतिस्तीक्ष्णः प्रेक्षावान् विबुधो विदन् ॥ २०.६४ मनीषा धिषणा प्रज्ञा धारणा शेमुषी मतिः । धीर्बुद्धिः प्रतिपत्प्रेक्षा प्रतिपत्तिश्च चेतना ॥ २०.६५ संविज्ज्ञप्तिश्चोपलब्धिश्चिन्मेधा मननं मनः । भानं बोधश्च हृल्लेखः संख्या च प्रतिभा च सा ॥ २०.६६ आदानं रोगहेतुः स्यान्निदानं रोगलक्षणम् । चिकित्सा तत्प्रतीकारः आरोग्यं रुङ्निवर्तनम् ॥ २०.६७ मण्डः पेया विलेपी च यवागूः पथ्यभेदकाः । भक्तैर्विना द्रवो मण्डः पेया भक्तसमन्विता । विलेपी बहुभक्ता स्याद्यवागूर्विरलद्रवा ॥ २०.६८ विदलं माषमुद्गादि पक्वं सूपाभिधानकम् ॥ २०.६९ पादाहारं पथ्यमाहुश्च वैद्या विद्यादर्धाहारमाहारसंज्ञम् । पादोनं स्याद्भोजनं भोगमन्यद्विद्याच्छेषं वातदोषप्रसूत्यै ॥ २०.७० अन्नं जीवनमाहारः कूरं कशिपुरोदनम् । अन्धो भिस्सादनं भोज्यमन्नाद्यमशनं तथा ॥ २०.७१ भोज्यं पेयं तथा चोष्यं लेह्यं खाद्यं च चर्वणम् । निष्पेयं चैव भक्ष्यं स्यादन्नमष्टविधं स्मृतम् ॥ २०.७२ व्यञ्जनं सूपशाकादि मिष्टान्नं तेमनं स्मृतम् । उपदंशो विदंशः स्यात्संधानो रोचकश्च सः ॥ २०.७३ जेमनमभ्यवहारः प्रत्यवसानं च भोजनं जग्धिः । बल्भनमशनं स्वदनं निघसाहारौ च निगरणं न्यादः ॥ २०.७४ जक्षणं भक्षणं लेहः स्वादनं रसनस्वदौ । चर्वणं पानपीती च धयनं चूषणं भिदाः ॥ २०.७५ मधुरो लवणस्तिक्तः कषायोऽम्लः कटुस्तथा । सन्तीति रसनीयत्वादन्नाद्ये षडमी रसाः ॥ २०.७६ मधुरं लौल्यमित्याहुरिक्ष्वादौ च स लक्ष्यते ॥ २०.७७ लवणस्तु पटुः प्रोक्तः सैन्धवादौ स दृश्यते ॥ २०.७८ तिक्तश्च पिचुमन्दादौ व्यक्तमास्वाद्यते रसः ॥ २०.७९ कषायस्तुवरः प्रोक्तः स तु पूगीफलादिषु ॥ २०.८० अम्लस्तु चिञ्चाजम्बीरमातुलुङ्गफलादिषु ॥ २०.८१ कटुस्तु तीक्ष्णसंज्ञः स्यान्मरीचादौ स चेक्ष्यते ॥ २०.८२ मधुरश्च रसश्चिनोति केशान् वपुषः स्थैर्यबलौजोवीर्यदायी । अतिसेवनतः प्रमेहशैत्यं जडतामान्द्यमुखान्करोति दोषान् ॥ २०.८३ लवणो रुचिकृद्रसोऽग्निदायी पचनः स्वादुकरश्च सारकश्च । अतिसेवनतो जरां च पित्तं सितिमानं च ददाति कुष्ठकारी ॥ २०.८४ तिक्तो जन्तून् हन्ति कुष्ठं ज्वरार्तिं कासं दाहं दीपनो रोचनश्च । मर्त्यैर्गाढं प्रत्यहं सेवितश्चेत्तीव्रं दत्ते राजयक्ष्माणमेषः ॥ २०.८५ कषायनामा निरुणद्धि शोफं वर्णं तनोर्दीपनपाचनश्च । सत्त्वापहोऽसौ शिथिलत्वकारी निषेवितः पाण्डु करोति गात्रम् ॥ २०.८६ अम्लाभिधः प्रीतिकरो रुचिप्रदः प्रपाचनोऽग्नेः पटुतां च यच्छति । भ्रान्तिं च कुष्ठं कफपाण्डुतां च कार्ष्ण्यं च कासं कुरुतेऽतिसेवितः ॥ २०.८७ कटुः कफं कण्ठजदोषशोफमन्दानलश्वित्रगदान्निहन्ति । एषोऽपि दत्ते बहुसेवितश्चेत्क्षयावहो वीर्यबलक्षयं च ॥ २०.८८ कटुः कषायश्च कफापहारिणौ माधुर्यतिक्तावपि पित्तनाशनौ । पट्वम्लसंज्ञौ च रसौ मरुद्धरौ इत्थं द्विशोऽमी सकलामयापहाः ॥ २०.८९ अन्योन्यं मधुराम्लौ लवणाम्लौ कटुतिक्तकौ च रसौ । कटुलवणौ च स्यातां मिश्ररसौ तिक्तलवणौ च ॥ २०.९० लवणमधुरौ विरुद्धावथ कटुमधुरौ च तिक्तमधुरौ च । साधारणः कषायः सर्वत्र समानतां धत्ते ॥ २०.९१ संधत्ते मधुरोऽम्लतां च लवणो धत्ते यथावत्स्थितिं तिक्ताख्यः कटुतां तथा मधुरतां धत्ते कषायाह्वयः । अम्लस्तिक्तरुचिं ददाति कटुको यात्यन्ततस्तिक्ततामित्येषां स्वविपाकतोऽपि कथिता षण्णां रसानां स्थितिः ॥ २०.९२ मधुरोऽम्लः कटुस्तिक्तः पटुस्तुवर इत्यमी । क्रमादन्योन्यसंकीर्णा नानात्वं यान्ति षड्रसाः ॥ २०.९३ आद्याद्यो मधुरादिश्चेदेकैकेनोत्तरेण युक् । द्विकभेदाः पञ्चदश पर्यायैः पञ्चभिस्तथा ॥ २०.९४ आद्यः सानन्तरः प्राग्वदुत्तरेण श्रुतो यदा । चतुर्भिरपि पर्यायैराद्ये प्रोक्ता भिदा दश ॥ २०.९५ एवं द्वितीये षड्भेदास्तृतीये च त्रयः स्मृताः । चतुर्थे चैक इत्येते त्रिकभेदास्तु विंशतिः ॥ २०.९६ आद्यौ सानन्तरौ त्रिः षडेकैकाग्रिमयोगतः । त्यक्ते द्वितीये चत्वारः स्वाग्रिमैकैकसंयुते ॥ २०.९७ आद्ये त्यक्ते तु पञ्च स्युः स्वाग्रिमैकैकसंयुते । चतुष्कभेदा इत्येते क्रमात्पञ्चदशेरिताः ॥ २०.९८ ततः पञ्चकभेदाः षडेकैकत्यागतः स्मृताः । एकः सर्वसमासेन व्यासे षडिति सप्त ते ॥ २०.९९ एवं त्रिषष्टिराख्याता रसभेदाः समासतः । तारतम्येष्वसंख्यातांस्तान् वेत्ति यदि शंकरः ॥ २०.१०० बृंहणं पुष्टिदं पोष्यमुत्कं पीनत्वदं च तत् । वीर्यवृद्धिकरं वृष्यं वाजीकरणबीजकृत् ॥ २०.१०१ आप्यायनं तर्पणं च प्रीणनं तोषणं च तत् । निःष्यन्दनमभिष्यन्दि नेत्रद्रावं सरं च तत् ॥ २०.१०२ इति बहुविधरोगव्याधितोपक्रमोऽत्र प्रकृतभिषगनुक्ताहारपथ्यप्रयोगम् । इममखिलमुदित्वा वर्गमुत्सर्गसिद्धान् प्रवदतु स च विद्वानामयप्रत्ययांस्तान् ॥ २०.१०३ येन व्याधिशतान्धकारपटलीनिष्कासनाभास्करप्रायेणापि पुनस्तरां प्रविहिता हन्त द्विषां व्याधयः । तस्यायं कृतिवाचि विंशतितमः श्रीमन्नृसिंहेशितुः शान्तिं नामकिरीटमण्डनमणौ वर्गो गदादिर्गतः ॥ २०.१०४ राजनिघण्टु, षत्त्वादिवर्ग सत्त्वं रजस्तमश्चेति पुंसामुक्तास्त्रयो गुणाः । तेषु क्रमादमी दोषाः कफपित्तानिलाः स्थिताः ॥ २१.१ सत्त्वं श्लेष्मा रजः पित्तं तमश्चापि समीरणः । द्रव्यस्य मानमुद्रिक्तं पुंसि पुंस्यनुवर्तते ॥ २१.२ सत्त्वं मनोविकाशः स्यात्सत्त्वायत्ता तथा स्थितिः ॥ २१.३ रजो रूषणमुद्रेकः कालुष्यं मतिविभ्रमः ॥ २१.४ तमस्तिमिरमान्ध्यं च चित्तोन्मादश्च मूढता । हृदयावरणं ध्वान्तमन्धकारो विमोहनम् ॥ २१.५ वातो गन्धवहो वायुः पवमानो महाबलः । स्पर्शनो गन्धवाही च पवनो मरुदाशुगः ॥ २१.६ श्वसनो मातरिश्वा च नभस्वान्मारुतोऽनिलः । समीरणो जगत्प्राणः समीरश्च सदागतिः ॥ २१.७ जवनः पृषदश्वश्च तरस्वी च प्रभञ्जनः । प्रधावनोऽनवस्थानो धूननो मोटनः खगः ॥ २१.८ अन्येऽपि वायवो देहे नाडीचक्रप्रवाहकाः । मया वितत्य नोक्तास्ते ग्रन्थगौरवभीरुणा ॥ २१.९ सत्त्वादिगुणसंभिन्नदोषत्रयवशात्मना । आभ्यन्तरं च बाह्यं च स्वरूपं संनिरुच्यते ॥ २१.१० सत्त्वाढ्यः शुचिरास्तिकः स्थिरमतिः पुष्टाङ्गको धार्मिकः कान्तः सोऽपि बहुप्रजः सुमधुरक्षीरादिभोज्यप्रियः । दाता पात्रगुणादृतो द्रुततमं वाग्मी कृपालुः समो गौरः श्यामतनुर्घनाम्बुतुहिनस्वप्नेक्षणः श्लेष्मलः ॥ २१.११ राजसो लवणाम्लतिक्तकटुकप्रायोष्णभोजी पटुः प्रौढो नातिकृशोऽप्यकालपलिती क्रोधप्रपञ्चान्वितः । द्राघीयान्महिलाशयो वितरिता सोपाधिकं याचितो गौराङ्गः कनकादिदीप्तिललितः स्वप्नी च पित्तात्मकः ॥ २१.१२ निद्रालुर्बहुभाषकः सुकुटिलः क्रूराशयो नास्तिकः प्रायः पर्युषितातिशीतविरसाहारैकनिष्ठोऽलसः । कार्येष्वत्यभिमानवानसमये दाता यथेच्छं कृशः स्वप्ने व्योमगतिः सितेतरतनुर्वातूलकस्तामसः ॥ २१.१३ सत्त्वादयो गुणा यत्र मिश्रिताः सन्ति भूयसा । मिश्रप्रकृतिकः सोऽयं विज्ञातव्यो मनीषिभिः ॥ २१.१४ सत्त्वादिरजसा मिश्रे श्रेष्ठं सत्त्वादितामसे । मध्यमं रजसा मिश्रे कनीयो गुणमिश्रणम् ॥ २१.१५ सत्त्वं चित्तविकाशमाशु तनुते दत्ते प्रबोधं परं कालुष्यं कुरुते रजस्तु मनसः प्रस्तौति चाव्याकृतिम् । आन्ध्यं हन्त हृदि प्रयच्छति तिरोधत्ते स्वतत्त्वे धियं संधत्ते जडतां च संततमुपाधत्ते प्रमीलां तमः ॥ २१.१६ वातः स्वैरः स्याल्लघुः शीतरूक्षः सूक्ष्मस्पर्शज्ञानकस्तोदकारी । माधुर्यान्ने सोऽभ्रकालेऽपराह्णे प्रत्यूषेऽन्ने याति जीर्णे च कोपम् ॥ २१.१७ पित्तं च तिक्ताम्लरसं च सारकं चोष्णं द्रवं तीक्ष्णमिदं मधौ बहु । वर्षान्तकाले भृशमर्धरात्रे मध्यंदिनेऽन्नस्य जरे च कुप्यति ॥ २१.१८ श्लेष्मा गुरुः श्लक्ष्णमृदुः स्थिरस्तथा स्निग्धः पटुः शीतजडश्च गौल्यवान् । शीते वसन्ते च भृशं निशामुखे पूर्वेऽह्नि भुक्तोपरि च प्रकुप्यति ॥ २१.१९ दोषत्रयस्य ये भेदा वृद्धिक्षयविकल्पतः । तानतः सम्प्रवक्ष्यामि संक्षेपार्थं समञ्जसम् ॥ २१.२० एकैकवृद्धौ स्युर्भेदास्त्रयो ये वृद्धिदास्त्रयः । तत्राप्येकतरा ह्यर्थे षडेवं द्वादशैव ते ॥ २१.२१ वृद्धान्योन्यव्यत्ययाभ्यां षट्त्रिवृद्ध्या तु सप्तमः । वृद्धोऽन्योन्यो वृद्धतरः परो वृद्धतमस्त्विति ॥ २१.२२ तारतम्येन षड्भेदास्त एवं पञ्चविंशतिः । एवं क्षयेऽपि तावन्तस्ततः पञ्चाशदीरिताः ॥ २१.२३ वृद्धोऽन्योन्यः समोऽन्यश्च क्षीणस्त्विति पुनश्च षट् । द्विवृद्ध्यैकक्षयादुक्तव्यत्ययाच्च पुनश्च षट् ॥ २१.२४ एते द्वादशतः सर्वे द्विषष्टिः समुदाहृताः । त्रिषष्टिस्त्वन्तिमो भेदस्त्रयाणां प्रकृतौ स्थितिः ॥ २१.२५ एवं दोषत्रयस्यैतान् भेदान् विज्ञाय तत्त्वतः । ततो भिषक्प्रयुञ्जीत तदवस्थोचिताः क्रियाः ॥ २१.२६ कालस्तु वेला समयोऽप्यनेहा दिष्टश्चलश्चावसरोऽस्थिरश्च । सोऽप्येष भूतः किल वर्तमानस्तथा भविष्यन्निति च त्रिधोक्तः ॥ २१.२७ भूते वृत्तमतीतं च ह्यस्तनं निसृतं गतम् । वर्तमाने भवच्चाद्यतनं स्यादधुनातनम् ॥ २१.२८ अनागतं भविष्ये स्यात्श्वस्तनं च प्रगेतनम् । वर्त्स्यद्वर्तिष्यमाणं च स्यादागामि च भावि च ॥ २१.२९ साधारणं तु सामान्यं तत्सर्वत्रानुवर्तते । विशेषणं विशेषश्च सकृत्स्थाने च वर्तते । तुर्यं पादं चतुर्थांशमीषत्किंचित्तथोच्यते ॥ २१.३० भूषापीयुषांशुस्वच्छोद्योतप्रस्यन्दामन्दस्वच्छन्दापूराम्भःस्वर्गङ्गासङ्गोन्मीलनमौलिम् । मेरुश्रीकैलासक्रीडासङ्घाटीशोभनाम्भःश्लाघाजङ्घालश्रीगौरीगूढाङ्गं वन्दे शम्भुम् ॥ २१.३१ शब्दोच्चारे सकलगुरुके षष्टिवर्णप्रमाणे मानं काले पलमिति दश स्यात्क्षणस्तानि तैस्तु । षड्भिर्नाडी प्रहर इति ताः सप्त सार्धास्तथाहोरात्रो ज्ञेयः सुमतिभिरसावष्टभिस्तैः प्रदिष्टः ॥ २१.३२ पक्षः स्यात्पञ्चदशभिरहोरात्रैरुभाविमौ । मासो द्वादशभिर्मासैः संवत्सर उदाहृतः ॥ २१.३३ द्विशश्चैत्रादिभिर्मासैर्विज्ञेया ऋतवश्च षट् ॥ २१.३४ त्रिभिस्त्रिभिः क्रमादेतैः स्यातां च विषुवायने ॥ २१.३५ पलं विघटिका प्रोक्ता नाडी तास्तु त्रिविंशतिः । नाडी तु घटिका प्रोक्ता तद्द्वयं च मुहूर्तकम् ॥ २१.३६ यामः प्रहर इत्युक्तो दिनभागो दिनांशकः ॥ २१.३७ अहोरात्रदिवारात्राहर्दिवाहर्निशानि च ॥ २१.३८ घस्रो दिनोऽपि दिवसो वासरो भास्वरो दिवा ॥ २१.३९ प्राह्णापराह्णमध्याह्नसायाह्नाः स्युस्तदंशकाः ॥ २१.४० प्रातर्दिनादिः प्रत्यूषो निशान्तः प्रत्युषोऽप्युषः । व्युष्टं चाहर्मुखं कल्यं प्रगे प्राह्णं प्रभातकम् ॥ २१.४१ आतपस्तु दिनज्योतिः सूर्यालोको दिनप्रभा । रविप्रकाशः प्रद्योतस्तमोरिस्तपनद्युतिः ॥ २१.४२ रोचिर्दीप्तिर्द्युतिः शोचिस्त्विडोजो भा रुचिः प्रभा । विभा लोकप्रकाशश्च तेज ओजायितं च रुक् ॥ २१.४३ सायंसंध्या दिनान्तश्च निशादिर्दिवसात्ययः । सायं पितृप्रसूश्चाथ प्रदोषः स्यान्निशामुखम् ॥ २१.४४ छाया विभानुगा श्यामा तेजोभीरुरनातपः । अभीतिरातपाभावो भावालीना च सा स्मृता ॥ २१.४५ शर्वरी क्षणदा रात्रिर्निशा श्यामा तमस्विनी । तमी त्रियामा शयनी क्षपा यामवती तमा ॥ २१.४६ नक्तं निशीथिनी दोषा ताराभूषा विभावरी । ज्योतिष्मती तारकिणी काली सापि कलापिनी ॥ २१.४७ सा ज्यौत्स्नी चन्द्रिकायुक्ता तमिस्रा तु तमोऽन्विता ॥ २१.४८ अर्धरात्रो निशीथे स्यान्मध्यरात्रश्च स स्मृतः ॥ २१.४९ ज्योत्स्ना तु चन्द्रिका चान्द्री कौमुदी कामवल्लभा । चन्द्रातपश्चन्द्रकान्ता शीतामृततरङ्गिणी ॥ २१.५० कान्तिस्तु सुषमा शोभा छविश्छाया विभा शुभा । श्रीर्लक्ष्मीर्दक्प्रियाभिख्या भानं भातिरुमा रमा ॥ २१.५१ तमस्तमिस्रं तिमिरं ध्वान्तं संतमसं तमः । अन्धकारश्च भूछायं तच्चान्धतमसं घनम् ॥ २१.५२ आतपः कटुको रूक्षश्छाया मधुरशीतला । त्रिदोषशमनी ज्योत्स्ना सर्वव्याधिकरं तमः ॥ २१.५३ पक्षादिः प्रथमाद्या च पक्षतिः प्रतिपच्च सा ॥ २१.५४ पक्षान्तोऽर्केन्दुविश्लेषः पर्व पञ्चदशी तथा । द्वितीयं तु भवेत्पर्व चन्द्रार्कात्यन्तसंगमः ॥ २१.५५ प्रतिपदमारभ्यैताः क्रमात्द्वितीयादिकाश्च पञ्चदश । पक्षे तिथयो ज्ञेयाः पक्षश्च सितोऽसितो द्विविधः ॥ २१.५६ सितस्त्वापूर्यमाणः स्यात्शुक्लश्च विशदः शुदि ॥ २१.५७ असितो मलिनः कृष्णो बहुलो वदि च स्मृतः ॥ २१.५८ दिवसैर्यत्र तत्रापि वसुसागरसम्मितैः । भिषक्क्रियोपयोगाय मण्डलं भिषजां मतम् ॥ २१.५९ पूर्णिमा पौर्णमासी च ज्यौत्स्नी चेन्दुमती सिता । सा पूर्वानुमतिर्ज्ञेया राका स्यादुत्तरा च सा ॥ २१.६० दर्शस्तु स्यादमावास्यामावस्यार्केन्दुसंगमः । सा पूर्वा तु सिनीवाली द्वितीया तु कुहूर्मता ॥ २१.६१ मासार्धस्तु भवेत्पक्षः स पञ्चदशरात्रकः ॥ २१.६२ द्विपक्षस्तु भवेन्मासश्चैत्राद्या द्वादशाश्च ते ॥ २१.६३ चैत्रस्तु चैत्रिकश्चैत्री मधुः कालादिकश्च सः ॥ २१.६४ वैशाखो माधवो राधो ज्यैष्ठः शुक्रस्तपस्तथा ॥ २१.६५ आषाढः शुचिरुक्तः श्रावणिकः श्रावणो नभाश्चापि ॥ २१.६६ भाद्रो भाद्रपदोऽपि प्रौष्ठपदः स्यान्नभो नभस्यश्च ॥ २१.६७ इषस्त्वाश्वयुजश्च स्यादाश्विनः शारदश्च सः ॥ २१.६८ कार्त्तिको बाहुलोऽपि स्यादूर्जः कार्त्तिकिकश्च सः ॥ २१.६९ मार्गः सहा मार्गशीर्ष आग्रहायणिकोऽपि सः ॥ २१.७० पौषस्तु पौषिकस्तैषः सहस्यो हैमनोऽपि च ॥ २१.७१ माघस्तपाः तपस्यस्तु फाल्गुनो वत्सरान्तकः ॥ २१.७२ चैत्रादिमासौ द्वौ द्वौ स्युर्नाम्ना षडृतवः क्रमात् ॥ २१.७३ भवेद्वसन्तो मधुमाधवाभ्यां स्यातां तथा शुक्रशुची निदाघः । नभोनभस्यौ जलदागमः स्यादिषोर्जकाभ्यां शरदं वदन्ति ॥ २१.७४ हेमन्तकालस्तु सहःसहस्यौ तपस्तपस्यौ शिशिरः क्रमेण । मासद्विकेनेति वसन्तकाद्या धीमद्भिरुक्ता ऋतवः षडेते ॥ २१.७५ ऋतुराजो वसन्तः स्यात्सुरभिर्माधवो मधुः । पुष्पमासः पिकानन्दः कान्तः कामरसश्च सः ॥ २१.७६ निदाघस्तूष्मको घर्मो ग्रीष्म ऊष्मागमस्तपः । तापनश्चोष्णकालः स्यादुष्णश्चोष्णागमश्च सः ॥ २१.७७ वर्षाः प्रावृड्वर्षकालो घर्मान्तो जलदागमः । मयूरोल्लासकः कान्तश्चातकाह्लादनोऽपि सः ॥ २१.७८ शरद्वर्षावसायः स्यान्मेघान्तः प्रावृडत्ययः ॥ २१.७९ ऊष्मापहस्तु हेमन्तः शरदन्तो हिमागमः ॥ २१.८० शिशिरः कम्पनः शीतो हिमकूटश्च कोटनः । इत्येतन्नामतः प्रोक्तमृतुषट्कं यथाक्रमम् ॥ २१.८१ इह सुरभिनिदाघमेघकालाः शरद्धिमशिशिरहायनाः क्रमेण । प्रतिदिनमृतवः स्युरूर्ध्वमर्कोदयसमयाद्दशकेन नाडिकानाम् ॥ २१.८२ मकरक्रान्तिमारभ्य भानोः स्यादुत्तरायणम् ॥ २१.८३ कर्कटक्रमणादूर्ध्वं दक्षिणायनमुच्यते ॥ २१.८४ यदा तुलायां मेषे च सूर्यसंक्रमणं क्रमात् । तदा विषुवती स्यातां विषुवे अपि ते स्मृते ॥ २१.८५ कालज्ञैः षष्टिराख्याता वत्सराः प्रभवादयः । शरत्संवत्सरोऽब्दश्च हायनो वत्सरः समाः ॥ २१.८६ वसन्ते दक्षिणो वातो भवेद्वर्षासु पश्चिमः । उत्तरः शारदे काले पूर्वो हैमन्तशैशिरे ॥ २१.८७ पूर्वस्तु मधुरो वातः स्निग्धः कटुरसान्वितः । गुरुर्विदाहशमनो वातदः पित्तनाशनः ॥ २१.८८ दक्षिणः षड्रसो वायुश्चक्षुष्यो बलवर्धनः । रक्तपित्तप्रशमनः सौख्यकान्तिबलप्रदः ॥ २१.८९ पश्चिमो मारुतस्तीक्ष्णः कफमेदोविशोषणः । सद्यः प्राणापहो दुष्टः शोषकारी शरीरिणाम् ॥ २१.९० उत्तरः पवनः स्निग्धो मृदुर्मधुर एव च । सकषायरसः शीतो दोषाणां च प्रकोपणः ॥ २१.९१ कृत्वैकमवधिं तस्मादिदं पूर्वं च पश्चिमम् । इति देशौ निदिश्येते यया सा दिगिति स्मृता ॥ २१.९२ दिगाशा च हरित्काष्ठा ककुप्सा च निदेशिनी । सा च देशविभागेन दशधा परिकल्प्यते ॥ २१.९३ ज्योतींषि तपनादीनि ज्योतिश्चक्रभ्रमीक्रमात् । यतो नित्यमुदीयन्ते सा पूर्वाख्या दिगुच्यते ॥ २१.९४ पूर्वा च दक्षिणा चैव पश्चिमा चोत्तरापि च । प्रादक्षिण्यक्रमेणैताश्चतस्रः स्युर्महादिशः ॥ २१.९५ पूर्वा प्राची पुरो मघोन्यैन्द्री माघवती च सा । शामनी दक्षिणावाची यामी वैवस्वती च सा ॥ २१.९६ पश्चिमा तु प्रतीची स्याद्वारुणी प्रत्यगित्यपि । उत्तरा दिक्तु कौबेरी दैवी सा स्यादुदीच्यपि ॥ २१.९७ दिशोर्द्वयोर्द्वयोर्मध्ये यो भागः कोणसंज्ञकः । विदिशस्ताश्चतस्रश्च प्रोक्ता उपदिशस्तथा ॥ २१.९८ आग्नेयी स्यात्प्राच्यवाच्योस्तु मध्ये नैरृत्याख्या स्यादवाचीप्रतीच्योः । वायव्यापि स्यादुदीचीप्रतीच्योरैशानी स्यादन्तरा प्राच्युदीच्योः ॥ २१.९९ उपरिष्टाद्दिगूर्ध्वं स्यादधस्तादधरा स्मृता । अन्तस्त्वभ्यन्तरं प्रोक्तमन्तरं चान्तरालकम् ॥ २१.१०० स्पष्टस्त्वष्टयवैर्देशो मितो ज्ञेयोऽङ्गुलाह्वयः । स्याच्चतुर्विंशकैस्तैस्तु हस्तो हस्तचतुष्टयम् ॥ २१.१०१ दण्डो दण्डैर्द्विसाहस्रैः क्रोशस्तेषां चतुष्टयम् । योजनं स्यादिति ह्येष देशस्योक्तो मितिक्रमः ॥ २१.१०२ इति प्रस्तावतो वैद्यस्योपयुक्ततया मया । परिमाणं तथोन्मानमिति द्वितयमीर्यते ॥ २१.१०३ धान्ये सा निष्टिका पुंसो यत्तु मुष्टिचतुष्टयम् । तद्द्वयेनाष्टिका ज्ञेया कुडवस्तद्द्वयेन तु ॥ २१.१०४ प्रस्थस्तु तच्चतुष्केण तच्चतुष्केण चाढकी । ताश्चतस्रो भवेद्द्रोणः खारी तेषां तु विंशतिः ॥ २१.१०५ गोधूमद्वितयोन्मितिस्तु कथिता गुञ्जा तया सार्धया वल्लो वल्लचतुष्टयेन भिषजां माषो मतस्तच्चतुः । निष्को निष्कयुगं तु सार्धमुदितः कर्षः पलं तच्चतुस्तद्वत्तच्छतकेन चाथ च तुला भारस्तुलाविंशतिः ॥ २१.१०६ इत्थं सत्त्वरजस्तमस्त्रिगुणिकानुक्रान्तदोषत्रयप्रक्रान्तोचितकालदेशकलनाभिख्यानसुख्यापितम् । वर्गं स्वर्गसभासु भास्वरभिषग्वर्यातिवीर्यामयध्वंसाश्चर्यकरीं प्रयाति मतिमानेनं पठित्वा प्रथाम् ॥ २१.१०७ संग्रामोत्संगरिङ्गत्तुरगसुरपटोद्धूतधात्रीरजोभिः संरम्भं याति सान्द्रे तमसि किल शमं यद्द्विषां याति सत्त्वम् । तस्यैषोऽप्येकविंशः श्रयति खलु कृतौ नामनिर्माणचूडारत्नापीडे प्रशान्तिं नरहरिकृतिनः कोऽपि सत्त्वादिवर्गः ॥ २१.१०८ राजनिघण्टु, ंिश्रकादिवर्ग यान्यौषधानि मिलितानि परस्परेण संज्ञान्तरैर्व्यवहृतानि च योगकृद्भिः । तेषां स्वरूपकथनाय विमिश्रकाख्यं वर्गं महागुणमुदारमुदीरयामः ॥ २२.१ पिप्पली मरिचं शुण्ठी त्रयमेतद्विमिश्रितम् । त्रिकटु त्र्यूषणं त्र्यूषं कटुत्रयकटुत्रिकम् ॥ २२.२ हरीतकी चामलकं विभीतकमिति त्रयम् । त्रिफला त्रिफली चैव फलत्रयफलत्रिके ॥ २२.३ द्राक्षाकाश्मर्यखर्जूरीफलानि मिलितानि तु । मधुरत्रिफला ज्ञेया मधुरादिफलत्रयम् ॥ २२.४ जातीफलं पूगफलं लवंगकलिकाफलम् । सुगन्धित्रिफला प्रोक्ता सुरभित्रिफला च सा ॥ २२.५ चन्दनं कुङ्कुमं वारि त्रयमेतद्वरार्धकम् । त्रिभागकुङ्कुमोपेतं तदुक्तं चाद्यपुष्पकम् ॥ २२.६ सैन्धवं च विडं चैव रुचकं चेति मिश्रितम् । लवणत्रयमाख्यातं तच्च त्रिलवणं तथा ॥ २२.७ सर्जिक्षारं यवक्षारं टङ्कक्षारमेव च । क्षारत्रयं समाख्यातं त्रिक्षारं च प्रकीर्तितम् ॥ २२.८ हरीतकी नागरं च गुडश्चेति त्रयं समम् । समत्रितयमित्युक्तं त्रिसमं च समत्रयम् ॥ २२.९ सितामाक्षिकसर्पींषि मिलितानि यदा तदा । मधुरत्रयमाख्यातं त्रिमधु स्यान्मधुत्रयम् ॥ २२.१० गुडोत्पन्ना हिमोत्पन्ना मधुजातेति मिश्रितम् । त्रिशर्करा च त्रिसिता सितात्रयसितात्रिके ॥ २२.११ कालाञ्जनसमायुक्ते पुष्पाञ्जनरसाञ्जने । अञ्जनत्रितयं प्राहुस्त्र्यञ्जनं चाञ्जनत्रयम् ॥ २२.१२ वातः पित्तं कफश्चेति त्रयमेकत्र संयुतम् । दोषत्रयं त्रिदोषं स्याद्दोषत्रितयमित्यपि ॥ २२.१३ वातपित्तकफा यत्र समतां यान्ति नित्यशः । त्रिदोषसममित्येतत्समदोषत्रयं तथा ॥ २२.१४ बृहती चाग्निदमनी दुःस्पर्शा चेति तु त्रयम् । कण्टकारीत्रयं प्रोक्तं त्रिकण्टं कण्टकत्रयम् ॥ २२.१५ नागरातिविषा मुस्ता त्रयमेतत्त्रिकार्षिकम् ॥ २२.१६ गुडूच्या मिलितं तच्च चातुर्भद्रकमुच्यते ॥ २२.१७ त्वगेलापत्त्रकैस्तुल्यैस्त्रिसुगन्धि त्रिजातकम् । नागकेशरसंयुक्तं चातुर्जातकमुच्यते ॥ २२.१८ एलात्वक्पत्त्रकैस्तुल्यैर्मरिचेन समन्वितैः । कटुपूर्वमिदं चान्यच्चातुर्जातकमुच्यते ॥ २२.१९ श्रीखण्डागुरुकर्पूरकाश्मीरैस्तु समांशकैः । मृगाङ्कमुकुटार्होऽयं मिलितैर्देवकर्दर्मः ॥ २२.२० कर्पूरागुरुकस्तूरीकक्कोलैर्यक्षधूपकः । एकीकृतमिदं सर्वं यक्षकर्दम इष्यते ॥ २२.२१ कुङ्कुमागुरुकुरङ्गनाभिकाचन्द्रचन्दनसमांशसम्भृतम् । त्र्यक्षपूजनपरैकगोचरं यक्षकर्दममिमं प्रचक्षते ॥ २२.२२ कर्पूरकक्कोललवंगपुष्पगुवाकजातीफलपञ्चकेन । समांशभागेन च योजितेन मनोहरं पञ्चसुगन्धिकं स्यात् ॥ २२.२३ पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः । सर्वैरेकत्र मिलितैः पञ्चकोलकमुच्यते ॥ २२.२४ न्यग्रोधोदुम्बराश्वत्थप्लक्षवेतसवल्कलैः । सर्वैरेकत्र मिलितैः पञ्चवेतसमुच्यते ॥ २२.२५ शालिपर्णी पृश्निपर्णी बृहती कण्टकारिका । तथा गोक्षुरकश्चेति लघ्विदं पञ्चमूलकम् ॥ २२.२६ बिल्वोऽग्निमन्थः श्योनाकः काश्मर्यः पाटला तथा । सर्वैस्तु मिलितैरेतैः स्यान्महापञ्चमूलकम् ॥ २२.२७ पञ्चमूलकयोरेतद्द्वयं च मिलितं यदा । तदा भिषग्भिराख्यातं गुणाढ्यं दशमूलकम् ॥ २२.२८ बलापुनर्नवैरण्डसूप्यपर्णीद्वयेन च । एकत्र योजितेनैतन्मध्यमं पञ्चमूलकम् ॥ २२.२९ गुडूची गोक्षुरश्चैव मूषली मुण्डिका तथा । शतावरीति पञ्चानां योगः पञ्चामृताभिधः ॥ २२.३० गव्यमाज्यं दधि क्षीरं माक्षिकं शर्करान्वितम् । एकत्र मिलितं ज्ञेयं दिव्यं पञ्चामृतं परम् ॥ २२.३१ गोमूत्रं गोमयं क्षीरं गव्यमाज्यं दधीति च । युक्तमेतद्यथायोगं पञ्चगव्यमुदाहृतम् ॥ २२.३२ निम्बस्य पत्त्रत्वक्पुष्पफलमूलैर्विमिश्रितैः । पञ्चनिम्बं समाख्यातं तत्तिक्तं निम्बपञ्चकम् ॥ २२.३३ कोलदाडिमवृक्षाम्लं चुल्लकी साम्लवेतसा । फलं पञ्चाम्लमुद्दिष्टमम्लपञ्चफलं स्मृतम् ॥ २२.३४ जम्बीरनारङ्गसहाम्लवेतसैः सतिन्तिडीकैश्च सबीजपूरकैः । समांशभागेन तु मेलितैरिदं द्वितीयमुक्तं च फलाम्लपञ्चकम् ॥ २२.३५ चाङ्गेरी लिकुचाम्लवेतसयुतं जम्बीरकं पूरकं नारङ्गं फलषाडवस्त्विति तु पिण्डाम्लं च बीजाम्लकम् । अम्बष्ठासहितं द्विरेतदुदितं पञ्चाम्लकं तद्द्वयं विज्ञेयं करमर्दनिम्बुकयुतं स्यादम्लवर्गाह्वयम् ॥ २२.३६ तैलकन्दः सुधाकन्दः क्रोडकन्दो रुदन्तिका । सर्पनेत्रयुताः पञ्च सिद्धौषधिकसंज्ञकाः ॥ २२.३७ शैरीषं कुसुमं मूलं फलं पत्त्रं त्वगित्ययम् । कीटारिः कथितो योगः पञ्चशैरीषकाभिधः ॥ २२.३८ त्वक्पत्त्रकुसुमं मूलं फलमेकस्य शाखिनः । एकत्र मिलितं तच्चेत्पञ्चाङ्गमिति संज्ञितम् ॥ २२.३९ विदारिगन्धा बृहती पृश्निपर्णी निदिग्धिका । श्वदंष्ट्रा चेति सम्प्रोक्तो योगः पञ्चगणाभिधः ॥ २२.४० अत्यम्लपर्णीकाण्डीरमालाकन्दद्विशूरणैः । प्रोक्तो भवति योगोऽयं पञ्चशूरणसंज्ञकः ॥ २२.४१ शृङ्गिकः कालकूटश्च मुस्तको वत्सनाभकः । सक्तुकश्चेति योगोऽयं महापञ्चविषाभिधः ॥ २२.४२ स्नुह्यर्ककरवीराणि लाङ्गली विषमुष्टिका । एतान्युपविषाण्याहुः पञ्च पाण्डित्यशालिनः ॥ २२.४३ गवामजानां मेषीणां महिषीणां च मिश्रितम् । मूत्रेण गर्दभीनां यत्तन्मूत्रं मूत्रपञ्चकम् ॥ २२.४४ सुवर्णं रजतं ताम्रं त्रयमेतत्त्रिलोहकम् ॥ २२.४५ वङ्गनागसमायुक्तं तत्प्राहुः पञ्चलोहकम् ॥ २२.४६ सुवर्णं रजतं ताम्रं त्रपु कृष्णायसं समम् । ग्रहाङ्गमिति बोद्धव्यं द्वितीयं पञ्चलोहकम् ॥ २२.४७ यवमुष्ककसर्जानां पलाशतिलयोस्तथा । क्षारैस्तु पञ्चभिः प्रोक्तः पञ्चक्षाराभिधो गणः ॥ २२.४८ काचसैन्धवसामुद्रविडसौवर्चलैः समैः ॥ २२.४९ स्यात्पञ्चलवणं तच्च मृत्स्नोपेतं षडाह्वयम् ॥ २२.५० धवापामार्गकुटजलाङ्गलीतिलमुष्कजैः । क्षारैरेतैस्तु मिलितैः क्षारषट्कमुदाहृतम् ॥ २२.५१ रसासृङ्मांसमेदोऽस्थिमज्जाशुक्रसमाह्वयैः । शरीरस्थैर्यदैरेतैः सप्तधातुमयो गणः ॥ २२.५२ दरदः पारदं सस्यो वैक्रान्तं कान्तमभ्रकम् । माक्षिकं विमलं चेति स्युरेतेऽष्टौ महारसाः ॥ २२.५३ खेचराञ्जनकङ्गुष्ठगन्धालगैरिकक्षितीः । शैलेयाञ्जनसम्मिश्राः शंसन्त्युपरसान् बुधाः ॥ २२.५४ कम्पिल्लगौरीचपलाकपर्दसशैलसिन्दूरकवह्निजारान् । पाषाणिनो वोदरशृङ्गयुक्तानित्यष्ट सामान्यरसानि चाहुः ॥ २२.५५ पञ्चलोहसमायुक्तैः कान्तमुण्डकतीक्ष्णकैः । कल्पितः कथितो धीरैरष्टलोहाभिधो गणः ॥ २२.५६ शिग्रुमूलकपलाशचुक्रिकाचित्रकार्द्रकसनिम्बसम्भवैः । इक्षुशैखरिकमोचकोद्भवैः क्षारपूर्वदशकं प्रकीर्तितम् ॥ २२.५७ मूत्राणि हस्तिमहिषोष्ट्रगवाजकानां मेषाश्वरासभकमानुषमानुषीणाम् । यत्नेन यत्र मिलितानि दशेति तानि शास्त्रेषु मूत्रदशकाह्वयभाञ्जि भान्ति ॥ २२.५८ स्याज्जीवकर्षभकयुग्ययुगद्विमेदाकाकोलिकाद्वययुतद्विकसूप्यपर्ण्या । जीव्या मधूकयुतया मधुराह्वयोऽयं योगो महानिह विराजति जीवकादिः ॥ २२.५९ जीवकर्षभकौ मेदे काकोल्यावृद्धिवृद्धिके । एकत्र मिलितैरेतैरष्टवर्गः प्रकीर्तितः ॥ २२.६० कुष्ठमांसीहरिद्राभिर्वचाशैलेयचन्दनैः । मुराकर्चूरमुस्ताभिः सर्वौषधमुदाहृतम् ॥ २२.६१ अजाजी मरिचं शुण्ठी ग्रन्थि धान्यं निशाह्वयम् । पिप्पली मरिचं चेति वेशवारगणो मतः ॥ २२.६२ सर्वौषधिसमायुक्ताः शुष्काश्चामलकत्वचः । यदा तदायं योगः स्यात्सुगन्धामलकाभिधः ॥ २२.६३ द्राक्षादाडिमखर्जूरकदलीशर्करान्वितम् । लाजाचूर्णं समध्वाज्यं संतर्पणमुदाहृतम् ॥ २२.६४ सक्तुभिः सर्पिषाभ्यक्तैः शीतवारिपरिप्लुतैः । नात्यच्छो नातिसान्द्रश्च मन्थः इत्यभिधीयते ॥ २२.६५ दाडिमं किंशुकं लाक्षा बन्धूकं च निशाह्वयम् । कुसुम्भपुष्पं मञ्जिष्ठा इत्येतै रक्तवर्गकः ॥ २२.६६ खटिनीश्वेतसंयुक्ताः शङ्खशुक्तिवराटिकाः । भृष्टाश्मशर्करा चेति शुक्लवर्ग उदाहृतः ॥ २२.६७ भार्गीशटीपुष्करवत्सबीजदुरालभाशृङ्गिपटोलतिक्ताः । किरातविश्वेन्द्रकणेन्द्रबीजधान्यानि तिक्तं सुरदारुकं च ॥ २२.६८ अष्टादशाङ्गाभिध एष योगः समागमे स्याद्दशमूलकेन । द्विधा च भार्ग्यादिक एक एष ज्ञेयो द्वितीयस्तु किरातकादिः ॥ २२.६९ द्वात्रिंशत्पलसम्मितं दधि पलान्यष्टौ च खण्डं पलस्यार्धं चेन्मरिचस्य तेन तुलितं युक्तं त्वगेलाह्वयम् । मध्वाज्यं च युतं तदर्धमिलितं संशोधितैर्योजिता भाण्डे स्याद्धिमवासिते शिखरिणी श्रीकण्ठभोग्या गुणैः ॥ २२.७० इत्थं नानामिश्रयोगाभिधानादेनं वर्गं मिश्रकाख्यं विदित्वा । वैद्यः कुर्याद्योगमत्रत्यसंज्ञाप्रज्ञासंज्ञो बन्धुभिर्येन धीरः ॥ २२.७१ शौर्यासङ्गरता रमा स्वयमुमा शश्वच्छिवासङ्गिनी सा वाणी चतुराननप्रणयिनी श्रीसम्मिता यं श्रिता । तस्यागादभिधानशेखरमणौ वर्गो नृसिंहेशितुर्द्वाविंशोऽवसितिं कृतौ कृतधियां यो मिश्रकाख्यो मतः ॥ २२.७२ राजनिघण्टु, Eकार्थादिवर्ग, Eकार्थवर्ग श्रीश्च लक्ष्मीफले ज्ञेया त्वसनो बीजवृक्षकः । शालूकं पद्मकन्दे स्यात्सदापुष्पो रविद्रुमे ॥ २३.१ कुबेरको नन्दिवृक्षे गोकण्टो गोक्षुरे तथा । दन्तफलस्तु पिप्पल्यां कसेरुर्भद्रमुस्तके ॥ २३.२ नागरोत्था कच्छरुहा अङ्कोले दीर्घकीलके । वल्लकी सल्लकीवृक्षे मातुलुङ्गे तु पूरकः ॥ २३.३ ब्रह्मघ्नी तु कुमारी स्यादङ्कोले गूढमल्लिका । अतिविषा श्वेतवचोपकुञ्ची स्थूलजीरके ॥ २३.४ कवचः स्यात्पर्पटके लवणं तु पयोधिजम् । बृहत्त्वक्सप्तपर्णे स्यात्काम्भोजी वाकुची तथा ॥ २३.५ कीटपादी हंसपाद्यां कुनटी तु मनःशिला । वैकुण्ठमर्जके प्राहुर्भूधात्र्यां तु तमालिनी ॥ २३.६ शतकुन्दः शरीरे स्यादग्निकाष्ठं तथागुरौ । सूक्ष्मपत्त्री शतावर्यां क्षीरपर्ण्यर्कसंज्ञके ॥ २३.७ शौण्डी तु पिप्पली ज्ञेया कस्तूर्यां मदनी तथा । ब्रह्मपर्णी पृश्निपर्ण्यां चित्रपर्णी च सा स्मृता ॥ २३.८ छत्त्रपर्णः सप्तपर्णे पीलुपर्णी तु तुण्डिका । शाकश्रेष्ठस्तु वृन्ताके शङ्गरः शमिरुच्यते ॥ २३.९ गोरटः स्याद्विट्खदिरे तुण्डिश्चारण्यबिम्बिका । विष्णुगुप्तं तु चाणक्यमूलेऽनन्ता यवासके ॥ २३.१० कपिकच्छुरात्मगुप्ता वातपोथस्तु किंशुके । पीता तु रजनी ज्ञेया बोधिवृक्षस्तु पिप्पलः ॥ २३.११ उशीरे समगन्धिः स्याद्धिङ्गुले चूर्णपारदः । हिङ्गावगूढगन्धः स्याद्गोदन्ते विस्रगन्धिके ॥ २३.१२ शम्यामीशान इत्याहुर्दिवान्धो घूक उच्यते । पयस्या क्षीरकाकोल्यां शतवेध्यम्लवेतसे ॥ २३.१३ रोचनी नारिकेले च भूधात्र्यां चारुहा स्मृता । प्रियां प्रियङ्गुके प्राहुः खराह्वा चाजमोदके ॥ २३.१४ तगरं दण्डहस्ती स्याद्रसोनो लशुने स्मृतः । तपस्विनी जटामांस्यां मेघपुष्येऽजशृङ्गिका ॥ २३.१५ ज्ञेयं मातुलपुष्पं तु धुस्तूरे चोरके रिपुः । शष्पं बालतृणं प्रोक्तं शैलेयं चाश्मपुष्पके ॥ २३.१६ श्रीपुष्पं तु लवंगे स्याद्बालपुष्पी तु यूथिका । स्थूलपुष्पं तु झेण्डूके चित्रके दारुणः स्मृतः ॥ २३.१७ अथ स्याद्विषपुष्पं तु पुष्पं श्यामदलान्वितम् । बलभद्रः कदम्बोऽन्यः शाखोटे भूतवृक्षकः ॥ २३.१८ रामा तमालपत्त्रे स्याद्भूर्जे चर्मदलो मतः । आत्मशल्या शतावर्यां पिक्यां कलभवल्लभा ॥ २३.१९ विप्रप्रिया पलाशे च ज्वरारिस्तु गुडूचिका । कण्टकार्यां तु श्वेतायां ज्ञेया तु कपटेश्वरी ॥ २३.२० पाण्डुफलं पटोले स्याच्छालिपर्ण्यां स्थिरा मता । गायत्री खदिरे प्रोक्ता स्यादेर्वारुस्तु कर्कटी ॥ २३.२१ नीवारेऽरण्यशालिः स्यात्पार्वत्यां गजपिप्पली । स्पृक्कायां देवपुत्री स्यादङ्कोले देवदारु च ॥ २३.२२ रीठां प्रकीर्यके प्राहुर्दन्त्यां केशरुहा स्मृता । आम्रस्तु सहकारे स्यात्ज्ञेयस्ताले द्रुमेश्वरः ॥ २३.२३ दुष्पुत्रश्चोरके प्रोक्तो माडे चैव वितानकः । माचिषा मण्डके प्रोक्ता मार्जारी मृगनाभिजा ॥ २३.२४ तिन्तिडीके तु बीजाम्लः कदल्यां तु सकृत्फला । जर्तिलश्चारण्यतिले तार्क्ष्यशैलं रसाञ्जने ॥ २३.२५ विभीतके कलिन्दः स्याच्छालिर्ज्ञेया तु पाटला । रङ्गमाता तु लाक्षायामग्निज्वाला तु धातकी ॥ २३.२६ तिनिशे स्याद्भस्मगर्भा मधूल्यां मधुकर्कटी । सितगुञ्जा काकपीलौ चन्द्रायां तु गुडूचिका ॥ २३.२७ नटश्चाशोकवृक्षे स्याद्दाडिमे फलषाडवः । निष्पावे तु पलङ्कः स्यात्कलशी पृश्निपर्णिका ॥ २३.२८ राजान्ने दीर्घशूकः स्याज्जरणः कृष्णजीरके । पिङ्गा चैव हरिद्रायां श्वेतशूके यवः स्मृतः ॥ २३.२९ श्यामाके तु त्रिबीजः स्यादाढक्यां तुवरी स्मृता । गोधूमेऽथ मृदुः प्रोक्तः करला त्रिपुटा तथा ॥ २३.३० सूपश्रेष्ठो हरिन्मुद्गे राजान्ने ह्रस्वतण्डुलः । मकुष्टो वनमुद्गे स्यान्मकुष्ठे च कृमीलकः ॥ २३.३१ कृष्णः काश्मीरवृक्षे स्यात्विषतिन्दुर्विषद्रुमे । पलाशे पत्त्रकः प्रोक्तो न्यग्रोधो रोहिणः स्मृतः ॥ २३.३२ नारिकेले रसफलस्तथा ताले तु शम्बरः । विकङ्कतो मृदुफले केसरे बकुलः स्मृतः ॥ २३.३३ शेफाली सिन्धुवारे च मत्स्याक्षे हिलमोचिका । वास्तुके श्वेतचिल्ली स्यात्वेल्लिका स्यादुपोदकी ॥ २३.३४ आरामवल्लिकायां तु मूलपोती तु विश्रुता । मकरन्दः पुष्परसे जात्यां तु सुमना स्मृता ॥ २३.३५ आम्रातके पीतनकः क्षौद्रे पुष्पासवः स्मृतः । मृदुः कन्या तु सम्प्रोक्ता जीवा स्याज्जीवके तथा ॥ २३.३६ छिन्नायां तु गुडूची स्यान्नारायण्यां शतावरी । सर्जे तु बस्तकर्णी च शलाटुर्बिल्वके तथा ॥ २३.३७ सर्जान्तरे चाश्वकर्णो गोकर्णी समधौ रसे । कृष्णं नीलाञ्जने प्राहुराखुकर्णी तु शम्बरी ॥ २३.३८ दुर्गा तु श्यामयक्षी स्याद्भूतो मुस्ताथ दुर्ग्रहः । अपामार्गोऽथ रक्ता तु मञ्जिष्ठायां शटस्तथा ॥ २३.३९ धुस्तूरे ब्रह्मजा ब्राह्मी गन्धर्वः कोकिले स्मृतः । सरटी तु दुरारोहा बाहुल्यां तर्वटः स्मृतः ॥ २३.४० सर्षपं तु दुराधर्षो ह्रीवेरं बालके तथा । हैमवती चाल्परसा भिषङ्माताटरूषके ॥ २३.४१ ब्रह्मपुत्री तु भार्गी स्याद्धस्तिपर्णी तु कर्कटी । तुलसी बहुमञ्जर्यां कटभ्यां गर्दभी स्मृता ॥ २३.४२ कच्छुघ्नो हवुषायां च शाल्मली च यमद्रुमे । सूक्ष्मैला चैव कोरङ्ग्यां गन्धाढ्यां धूम्रपत्त्रिका ॥ २३.४३ शैलजा गजपिप्पल्यां क्षीरिणी तु कुटुम्बिनी । देवबलायां त्रायन्ती कटी च खदिरे स्मृता ॥ २३.४४ इन्दीवरा करम्भायां कन्दे चेन्दीवरं स्मृतम् । पुष्पान्तरे राजकन्या पार्थिवे तगरं तथा ॥ २३.४५ सागरे रत्नगर्भश्च रत्नगर्भा तु मेदिनी । सुवर्णे काञ्चनं ज्ञेयं हेमदुग्धा तु काञ्चनी ॥ २३.४६ प्रसारिण्यां राजबला कर्पूरे हिमवालुकः । हिमं कर्पूरके प्राहुर्गोशीर्षं चन्दनं स्मृतम् ॥ २३.४७ ब्रह्मदारुः स्मृतः फञ्ज्यां पण्यन्धा पणधा स्मृता । वत्सादनी गुडूच्यां च सोमवल्ल्यन्त्रवल्लिका ॥ २३.४८ नद्याम्रे च समष्ठिलोऽथ रजनी स्यात्कालमेष्यां बुधैर्दुग्धार्हस्तिलके पलाण्डुरिति च स्याद्दीपने चोक्ततः । मोचा हस्तिविषाणके च कथिता भार्ग्यां तु पद्मा स्मृता निम्बे शीर्णदलस्तथात्र कथितः स्याद्धान्यराजो यवे ॥ २३.४९ राजनिघण्टु, Eकार्थादिवर्ग, ड्व्यर्थाः सौराष्ट्र्यां रुचिदे चैव संधानं च प्रचक्षते । पलाशिके शटी लाक्षा कितवश्चोरके शठे ॥ २४.१ बलाका बर्हिणश्चैव मेघानन्दः प्रकीर्तितः । आकाशेऽभ्रके गगनं जलूका मत्कुणास्रपोः ॥ २४.२ नासानक्षत्रयोर्नाडी कोलायां शुण्डिके कणा । ज्वरघ्नश्छिन्नवास्तूके ललना चारसर्जयोः ॥ २४.३ मञ्जिष्ठायां गुडूच्यां तु कुमारी नागपूर्विका । मुद्गरे सप्तपर्णे स्यात्सप्तच्छदमुदाहृतम् ॥ २४.४ कृत्रिमकं विडे काचे पाक्यं च यवजे विडे । सर्पान्तरे पटोले च कुलकः समुदाहृतः ॥ २४.५ जन्तुकायां तु वास्तुके विज्ञेया चक्रवर्तिनी । मधुरा जीवके प्रोक्ता मेदायां च तथा स्मृता ॥ २४.६ कर्कन्धूश्चेति सम्प्रोक्तो बदरे पूतिमारुते । वासन्ती कोकिलायां तु दन्त्यापुष्पं प्रचक्षते ॥ २४.७ चन्द्राब्जे चोत्पलं कुष्ठे कृकरश्चव्यवातयोः । चपला मद्यमागध्योर्धरण्यां खदिरे क्षमा ॥ २४.८ सिन्धुपुष्पं कदम्बे च बकुले चाथ लोमशा । काकोल्यां च वचायां च सूक्ष्मैला चेन्द्रवारुणी ॥ २४.९ ऐन्द्र्यां गोदावरी चैव गौतम्यां रोचना तथा । कुसुम्भेऽरण्यजे चैव कौसुम्भं कुसुमाञ्जने ॥ २४.१० शटी गन्धनिशायां च चोरके चाथ कर्कटी । देवदाल्यां त्रपुस्यां च शताह्वायां शतावरी ॥ २४.११ मिशिस्तु तुत्थनीलिन्यां सूक्ष्मैलायां तथा स्मृता । वितुन्नकं तु भूधात्र्यां ख्याता कुस्तुम्बरी तथा ॥ २४.१२ बर्हिर्दर्भे मयूरे च प्लक्षमर्कटयोः प्लवः । आखुपर्णी सुतश्रेण्यां प्रत्यक्श्रेण्यां तथा स्मृता ॥ २४.१३ वस्त्रे तमालपत्त्रे च अंशुकः समुदाहृतः । दर्भे च कुशिके वज्रं कङ्गुधान्ये प्रियङ्गुके ॥ २४.१४ कङ्गुरङ्गारवल्ली तु फञ्जी हस्तिकरञ्जयोः । वक्रपुष्पमगस्त्ये च पलाशे च श्वपुच्छकम् ॥ २४.१५ माषपर्ण्यां शुनः पुच्छे चिल्ली स्याच्छाकलोध्रयोः । अथवा चेन्द्रवारुण्यां शक्राह्वेन्द्रयवं तथा ॥ २४.१६ काकभाण्डी काकतुण्ड्यां ख्याता हस्तिकरञ्जके । दीर्घाङ्कुश्यां पलाशे च याज्ञिकोऽथ विदारिका ॥ २४.१७ काश्मर्यां च शृगाल्यां च टेण्टी च मृगधूर्तके । भल्लूकोऽथ रुदन्त्यां च गोक्षुरे चणपत्त्रकः । कटुकागजपिप्पल्योः ख्याता च शकुलादनी ॥ २४.१८ मन्थानके समाख्यातो राजवृक्षस्तृणाधिपे । मदने कुटिले चैव तगरं चाथ रक्तिका ॥ २४.१९ गुञ्जायां राजिकायां च पिशुनं चापि कुङ्कुमे । तगरेऽथ यवाह्वायां यवक्षारं यवासिका ॥ २४.२० अङ्कुरौदनयोः कूरो दन्तीमधुकपुष्पयोः । मधुपुष्पं च शोफघ्नी शालिपर्णीपुनर्नवे । बालपत्त्रो यवासे च खदिरे चाथ बालके ॥ २४.२१ उदीच्यमुत्तरे देशे कपिः कीशतुरुष्कयोः । लाङ्गलीदर्भयोः सीरी प्रग्रहे जलवेतसे । व्याधिघातो लवंगं च श्रीगन्धे दिव्यचन्दने ॥ २४.२२ स्वादुकण्टकमाचख्युर्गोक्षुरे च विकङ्कते । वंशबीजे यवफलो वत्सके धान्यमार्कवे ॥ २४.२३ देवप्रियः अगस्त्यः स्याद्वचा श्वेतादिपिच्छरी । गोलोम्यां गृञ्जनं प्रोक्तं लशुने वृत्तमूलके ॥ २४.२४ कुङ्कुमे रामठे बाह्लिर्बलायामोदनी भवेत् । महासमङ्गा चैश्वर्यां जटामांस्यां जटा स्मृता ॥ २४.२५ कस्तूरी मृगनाभौ च धुस्तूरे परिकीर्तिता । हंसपाद्यां मुसल्यां च ख्याता गोधापदी बुधैः ॥ २४.२६ तपस्वी हिङ्गुपत्त्र्यां च प्रकीर्ये रौप्यमुक्तयोः । तारं स्यान्माषपर्ण्यां तु लिङ्ग्यां चाहुः स्वयम्भुवम् ॥ २४.२७ सहस्रवेधी कस्तूर्यां रामठेऽथाब्जकेसरे । पुंनागे तुङ्गमाचख्युस्त्रिवृद्धान्यविशेषयोः ॥ २४.२८ मसूरोऽप्यथ विश्वायां शुण्ठी प्रतिविषा तथा । श्रीगन्धं गन्धपाषाणे गन्धसारेऽथ पिच्छिले ॥ २४.२९ शाल्मलीशिंशपे वासाबृहत्यौ हिंस्रिकाभिधे । मर्कटस्त्वजमोदायां वनौकसि च विश्रुतः ॥ २४.३० स्याल्लाङ्गली गुडूच्यां तु विशल्यामथ तेजिनी । तेजोवत्यां तु मूर्वायां चाङ्गेरीलोणशाकयोः ॥ २४.३१ लोणिका चापि पिण्याकं तिलकिट्टतुरुष्कयोः । बृहत्यां चैव वृन्ताके वार्त्ताकी च सदाफलम् ॥ २४.३२ उदुम्बरे बिल्ववृक्षे लज्जाखदिरवृक्षयोः । खदिरे चाथ सामुद्रं लवणे चाब्धिफेनके ॥ २४.३३ ग्रन्थिलो गोक्षुरे बिल्वे कटुका मीनपित्तयोः । मत्स्यपित्ताथ रजनी हरिद्रानीलिकाख्ययोः ॥ २४.३४ मिश्रेयके मुरल्यां च वातपत्त्रोऽथ मुस्तके । अब्दोऽभ्रके श्वेतपद्मे पुष्करं पुष्करे मतम् ॥ २४.३५ तुण्डिकेर्यां च कार्पासे तुण्डिका च प्रशस्यते । धुस्तूरे च विडे धूर्तः श्रीवेष्टे सूचिपत्त्रके ॥ २४.३६ वृक्षधूपो हिमांशौ स्यात्कर्पूरे च प्रकीर्तितः । जातीफलं तु शैलूषे श्रीफले च सितावरी ॥ २४.३७ सूचिपत्त्रे तु वाकुच्यां शर्करागण्डदूर्वयोः । मत्स्यण्डिका तु द्राक्षायां चराब्दे तापसप्रिया ॥ २४.३८ फञ्जी तु वोकडी चैव अजान्त्र्यां तु प्रचक्षते । अर्कावर्ते रवौ सूर्यः पेयं क्षीरे जले स्मृतम् ॥ २४.३९ कर्पूरे चुक्रके चन्द्रः क्षौद्रे ताप्ये च माक्षिकम् । मञ्जिष्ठा तगरे भण्डी तूच्चटा गुञ्जमुस्तयोः ॥ २४.४० सुवर्चलं मातुलिङ्गे रुचके च सुवर्चला । अर्कावर्ते तु मण्डूक्यां ह्रीवेरपिचुमर्दयोः ॥ २४.४१ निम्बोऽथ सप्तलायां तु सप्तला नवमल्लिका । लाङ्गल्यां गजपिप्पल्यां ख्याता वह्निशिखा तथा ॥ २४.४२ ज्योतिष्मत्यां काकजङ्घा पारावतपदी तथा । दुरालभा यवासे च यासे च क्षुरको मतः ॥ २४.४३ गोक्षुरे कोकिलाक्षे च क्षुरे गोकण्टके क्षुरः । पुष्करं च पलाशे च क्षीरश्रेष्ठः प्रकीर्तितः ॥ २४.४४ सोमो धान्याभ्रके सोमे प्रिया मद्येऽङ्गनान्तरे । मुनिद्रुर्घण्टुकेऽगस्त्येऽथामृणालमुशीरके ॥ २४.४५ लामज्जके ब्रह्मवृक्षो रक्तागस्त्ये पलाशके । वटे प्लक्षे च शृङ्गी स्यात्कान्तारो वनवंशयोः ॥ २४.४६ भूतृणे धान्यके छत्त्रं मूलके शिग्रुमूलके । मूलकं च यमानी तु दीपिकाबस्तमोदयोः ॥ २४.४७ एलवालुककर्कट्योर्वालुकं क्षीरभूरुहम् । ताम्रं चोदुम्बरे चाथ भूर्जेन्द्रा श्रवणी तथा ॥ २४.४८ रीत्यां पुष्पाञ्जने रीतिः सचिवो मन्त्रिधूर्तयोः । चाणका मूलके मिश्रे शालयोऽथार्कसारिवे ॥ २४.४९ आस्फोतायां तु पर्जन्यो वृष्टिदारुहरिद्रयोः । लकुचं चुक्रवास्तूके लिकुचेऽथ गुणा मता ॥ २४.५० दूर्वायां मांसरोहिण्यां सातला मांसरोहिणी । उभे चर्मकषायां तु नीवारे पिण्डकर्बुरे ॥ २४.५१ मुनिप्रियो वरायां तु गुडूची तु विडङ्गके । रसं तु पारदे बोले रसः पारदचर्मणोः ॥ २४.५२ भल्लूकः शुनके ऋक्षे पद्मिन्यां नलिनी त्विभी । किंशुके प्रवरौ ख्यातौ आरूके परिकीर्तिताः ॥ २४.५३ चित्रके मेथिकाबीजे ज्योतिष्कश्चाथ वार्षिके । त्रायमाणान्यपुष्ट्यां च मेथिकाचित्रमूलयोः ॥ २४.५४ वल्लरी चाथ कलभो धुस्तूरे च गजार्भके । त्रुटिनीलिकयोरेला शिखण्डी च मयूरके ॥ २४.५५ सुवर्णयूथिकायां च कारवे रुचके तथा । तत्प्रोक्तं कृष्णलवणं दाडिमे च कपित्थके ॥ २४.५६ स्मृतं कुचफलं शाकश्रेष्ठः कुष्माण्डके तथा । कलिङ्गे च स्मृतश्चाथ खगो वायौ च पक्षिणि ॥ २४.५७ धनुर्वक्षो धन्वनागे स स्याद्भल्लात इत्यपि । घेटुके खड्गशिम्ब्यां च पृथुशिम्ब्यथ चेतना ॥ २४.५८ पथ्यारुष्कस्तु निचुले अशोके वञ्जुलः स्मृतः । कपिकच्छ्वां त्वपामार्गे मर्कटी चान्यपक्षिणी ॥ २४.५९ भारद्वाजो भवेद्वन्यकार्पासे चाथ गुग्गुलौ । दहनागुरौ पुरं च प्रोक्ताथ जतुपत्त्रिका ॥ २४.६० क्षुद्राश्मभेदे चाङ्गेर्यामतसी शालिपर्णिका । एकमूला तु कुम्भी स्यात्पाटलीद्रोणपुष्पयोः ॥ २४.६१ वाराही च हरिक्रान्ता विष्णुक्रान्ताभिधा मता । सारङ्गश्चातके रङ्कौ शङ्खो वारिभवे नखे ॥ २४.६२ मांसलं तु फले प्रोक्तं वृन्ताके तु कलिङ्गके । निष्पत्त्रिकायां वंशाग्रे करीरं संप्रकीर्तितम् ॥ २४.६३ माषपर्ण्यां तु गुञ्जायां काम्भोजी चाथ पूतना । गन्धमांस्यां हरीतक्यां चित्राङ्गं म्लेच्छतालयोः ॥ २४.६४ अङ्कोलके तु मदनं ख्यातं गन्धोत्कटे बुधैः । तिनिशे शिंशपायां तु भस्मगर्भः प्रकीर्तितः ॥ २४.६५ वाते मरुद्गदे चैव ख्यातो वैद्यैः समीरणः । क्षीरं दुग्धे तवक्षीरे क्षवथुः क्षुतकासयोः ॥ २४.६६ सितमन्दारके पुष्पविशेषे कुरवः स्मृतः । सुषवी कटुहुञ्च्यां च विश्रुता स्थूलजीरके ॥ २४.६७ कण्टकी खदिरे प्रोक्ता वृन्ताके चाथ नीलिका । सिन्दुवारे तु नीलिन्यां पिके चैवाथ कोकिला ॥ २४.६८ कोकिलाक्षे च गान्धार्यां पत्री स्यात्सा यवासके । चक्राङ्गी चैव रोहिण्यां मञ्जिष्ठायां प्रकीर्तिता ॥ २४.६९ मसूरा त्रिवृतायां च प्रोक्ता धान्यविशेषके । गिरिजं गैरिकं प्रोक्तं शिलाजतु प्रशस्यते ॥ २४.७० चन्द्रिका चन्द्रकान्तौ च निर्गुण्ड्यां च प्रकीर्तिता । फञ्जी योजनबल्यां तु भार्ग्यां चैवाथ नीलिका ॥ २४.७१ मृगाक्षी श्रीफलीकायां मृगाक्षी धात्रिकाफलम् । ख्यातामृतफले चाथ श्यामेक्षुः कोकिलाक्षकः ॥ २४.७२ इक्षुरके वक्रशल्यां कटुबिम्बी प्रचक्षते । दन्त्यन्तरे विभाण्ड्यां च प्रख्याता कर्तरी बुधैः ॥ २४.७३ अभया च समाख्याता हरीतक्यमृणालयोः । जन्तुकायां जनन्यां तु भ्रामरी च भिषग्वरैः ॥ २४.७४ गोरसे रोचने गव्यं कार्पास्यां चव्यचव्यके । गोरोचना रोचनायां ख्याता स्याद्वंशरोचना ॥ २४.७५ ज्योतिष्मत्यां पक्षिभेदे पिङ्गला च प्रकीर्तिता । अमृते शालिपर्ण्यां तु सुधा च परिकीर्तिता । रसराजः समाख्यातः पारदे च रसाञ्जने ॥ २४.७६ वल्लीकरञ्जे सितपाटलायां कुबेरनेत्राथ जटादिमांस्याम् । मांसी रुदन्त्यां लवणे महीजे कान्तायसाश्मे तु हि रोमकाख्यम् ॥ २४.७७ राजनिघण्टु, Eकार्थादिवर्ग, ट्र्यर्थाः सितजे शतपत्त्रे च वासन्त्यां माधवी भवेत् । ज्योतिष्मत्यां किणिह्यां च सुपुष्प्यां कटभी स्मृता ॥ २५.१ पुनर्नवेन्द्रगोपौ तु वर्षाभूर्दर्दुराः स्मृताः । सुकुमारस्तु श्यामाके चम्पके क्षवके तथा ॥ २५.२ स्पृक्का तु सुकुमारायां नेपाली मालती स्मृता । महाबला गवाक्षी च गिरिकर्णी गवादनी ॥ २५.३ अरिष्टस्तक्रभेदे च निम्बे च लशुने तथा । कटुका वंशदूर्वास्तु शतपर्वा च किंशुकः ॥ २५.४ ज्योतिष्मत्यां पलाशे च नन्दीवृक्षेऽथ लाङ्गली । हलिन्यां गजपिप्पल्यां नारिकेले प्रशस्यते ॥ २५.५ कदम्बे मल्लिकाख्ये च शिरीषे वृत्तपुष्पकः । गिरिकर्णीन्द्रवारुण्यां पिण्डिन्यां च गवादनी ॥ २५.६ शिरीषे मधुके दन्त्यां मधुपुष्पं तु वञ्जुलः । अशोके चैव भेरिण्यां निचुले चाथ नाकुली ॥ २५.७ सर्पाक्ष्यां सितक्षुद्रायां यवतिक्तेऽथ दर्दुरः । भल्लातके ऋषभकेऽनडुहि च प्रशस्यते ॥ २५.८ मयूरके मेथिकायां चित्रके च भवेच्छिखी । कदल्यामजमोदायां गजे हस्तीति संज्ञका ॥ २५.९ अमोघा पद्मभेदे स्यात्पाटल्यां च विलङ्गके । कुल्माषः काञ्जिके वंशे गन्धमाल्यां सुविश्रुतः ॥ २५.१० सामायां महिषीवल्लीब्राह्मीहेमन्तताः स्मृताः । वंशे स्यान्नारिकेले च ताले च तृणराजकः ॥ २५.११ मुस्तायामभ्रके मेघे घनश्चाथ पितृप्रियः । अगस्त्ये भृङ्गराजे च कालशाके च विश्रुतः ॥ २५.१२ दन्तशठस्तु चाङ्गेर्यां जम्बीरेऽथ कपित्थके । दहनोऽरुष्करे प्रोक्तो वृश्चिकाल्यां च चित्रके ॥ २५.१३ विडङ्गे च जयन्त्यां च मोटायां च बला स्मृता । आम्रातके शिरीषे च प्लक्षे चैव कपीतनः ॥ २५.१४ कुडुहुञ्च्यां कारवल्ली काण्डीरे चीरपद्मके । यवासे क्षुद्रखदिरे कार्पासे च मरुद्भवा ॥ २५.१५ समुद्रान्ता च स्पृक्कायां कार्पासे च यवासके । मण्डूकपर्णी मण्डूक्यां मञ्जिष्ठादित्यकान्तयोः ॥ २५.१६ ऋषभके तु वासायां बलीवर्दे वृषः स्मृतः । चाम्पेयं चम्पके प्रोक्तं किञ्जल्के नागकेसरे ॥ २५.१७ उशीरे च लवंगे च श्रीखण्डे वारिसम्भवः । पलितं शैलजे श्यामे शुभ्रकेशे च विश्रुतम् ॥ २५.१८ कुन्दुरुको धूपभेदे शल्लक्यां च तृणान्तरे । पृथ्वीकायां हिङ्गुपत्त्री स्थूलैला कलिका स्मृता ॥ २५.१९ शतपत्त्रो राजकीरे कमले पुष्पभेदके । न्यग्रोधस्त्वाखुपर्ण्यां च विषपर्ण्यां वटे स्मृतः ॥ २५.२० क्षुद्राग्निमन्थे तर्कारी जीमूते चाग्निमन्थके । श्वेते रौप्ये च मीनाण्ड्यां सिता च परिकीर्तिता ॥ २५.२१ सोमवल्कस्तु रीठायां कदरे कृष्णगर्भके । शैलेयके शिलाह्वा च कुनट्यां च शिलाजतौ ॥ २५.२२ पाटलायां माषपर्ण्यां काश्मर्यां कृष्णवृन्तिका । जटामांस्यां च मांसे च लाक्षायां च पलं स्मृतम् ॥ २५.२३ समङ्गायां रक्तपादी मञ्जिष्ठा च बला स्मृता । भल्लातके बिल्यतरौ पार्थे वीरतरुः स्मृतः ॥ २५.२४ दुःस्पर्शायां कण्टकारी कपिकच्छुर्दुरालभा । वत्सादन्यां गुडूची च तार्क्षी च गजपिप्पली ॥ २५.२५ आमण्डे पुष्करे कञ्जे पद्मपत्त्रं प्रचक्षते । कालेयकं तु दार्व्यां च कुङ्कुमे हरिचन्दने ॥ २५.२६ श्रीखण्डे चाजगन्धे स्याच्छ्रीवेष्टे तिलपर्णिका । लोध्रे पूगीफले चैव तूले च क्रमुकः स्मृतः ॥ २५.२७ पिप्पल्यां यूथिकायां च जीरके माधवी भवेत् । अजमोदा शताह्वायां मिशिश्चैव शतावरी ॥ २५.२८ त्रपुस्यां कर्कटी तौसी तथा स्याद्वनकर्कटी । कुस्तुम्बर्यां च भूधात्र्यां धान्यं व्रीह्यादिकं स्मृतम् ॥ २५.२९ त्रपुसी देवदाली च घोटिके शफले स्मृता । तण्डुल्यां यवतिक्ता च शशाण्डुल्यब्दनादयोः ॥ २५.३० सुरदारुर्गन्धबध्वोश्चण्डायां गन्धमादिनी । श्यामेक्षुके क्षुरकेऽपि काकाक्षे कोकिलाक्षकः ॥ २५.३१ वराङ्गं मस्तके गुह्ये त्वचायां च प्रशस्यते । कर्ण्यां श्वेतकिणिह्यां च कटभ्यां गिरिकर्णिका ॥ २५.३२ पतङ्गोऽर्के मधूके च पट्टरञ्जनके तथा । द्राक्षा च शतवीर्यायां दूर्वा चैव शतावरी ॥ २५.३३ शुण्ठी प्रतिविषा चैव विश्वायां च शतावरी । जया हरिद्रा विजया जयन्त्यां च प्रशस्यते ॥ २५.३४ कच्छुरायां दुरालम्भा स्वयंगुप्ता यवासकः । पुण्ड्रेक्षौ चाथ गोधूमे रसाले च प्रचक्षते ॥ २५.३५ द्राक्षायां तु रसाला स्याद्वक्ष्यते च भिषग्वरैः । हैमवत्यां वचा श्वेतक्षीरिणी लोमशा स्मृता ॥ २५.३६ बिल्वे धात्रीफले चैव श्रीफलं चार्द्रचिक्कणे । जात्यां पक्षिविशेषे च कमलं सारसं स्मृतम् । तिलके च छिन्नरुहा सुषवी केतकी भवेत् ॥ २५.३७ वंशः सर्जद्रुमे वेणौ कुलाम्नाये च कीर्तितः । सलिले वत्सनाभे च व्याले चैव विषं स्मृतम् ॥ २५.३८ स्थूलकन्दो मुखालुः स्यात्शूरणं हस्तिकन्दकम् । आम्रातके पीतनकेऽप्यम्लिका च पलाशिका ॥ २५.३९ विषदोड्यां महानिम्बे मदने विषमुष्टिकः । तगरे कुङ्कुमे प्रोक्तो धुस्तूरे च शठः स्मृतः ॥ २५.४० कपित्थः स्वर्णयूथ्यां च कुष्माण्डे नागपुष्पके । तिलके चातिमुक्ते च इक्षुभेदे च पुण्ड्रकः ॥ २५.४१ आखोटे वारुणी चैव गवाक्ष्यां चर्मवादिनी । तोयवल्ल्यां च कारण्डीरो महादुग्धामृतस्रवा ॥ २५.४२ पृथ्व्यां पुनर्नवा मेदा धारिणी च प्रशस्यते । मुचुकुन्दे जयापुष्पे गणेर्यां हरिवल्लभा ॥ २५.४३ कामुके लघुकाश्मर्यां कैडर्योऽन्यकरञ्जके । द्राक्षान्तरे शिखरिणी नेवाल्यां दधिभेदके ॥ २५.४४ कुटजेन्द्रयवौ प्रोक्तौ पुष्पकासीसवत्सके । क्षौद्रे मद्यान्तरे प्रोक्तो मधुयष्ट्यां मधुः स्मृतः ॥ २५.४५ चटके स्वरसे चैव नीलकण्ठो मयूरके । शोणितं कुङ्कुमे रक्ते रक्तगन्ध इति स्मृतम् ॥ २५.४६ तर्कारी देवदाल्यां च अरण्यां वह्निमण्डले । वसर्यां वृश्चिके चैव काकबन्ध्या सकृत्प्रजा ॥ २५.४७ कट्वङ्ग्यां च कटभ्यां च पटोल्यां दधिपुष्पिका । धुस्तूरे केसरे हेम्नि सुवर्णं सम्प्रचक्षते ॥ २५.४८ सुवर्णायां हरिद्रायां वारुणी कणगुग्गुलुः । वाराह्यां शिशुमार्यां च कन्दभेदे च शूकरी ॥ २५.४९ पलाण्ड्वन्तरे लसुने मूले चाणक्यसंज्ञके । महाकन्दः समाख्यातो वैद्यशास्त्रार्थकोविदैः ॥ २५.५० लोहे च वनरम्भायां लघुपाषाणभेदके । त्रिष्वेतेषु च गिरिजा प्रोक्ता यत्र भिषग्वरैः ॥ २५.५१ जरणः कासमर्दे तु रामठे कृष्णजीरके । स शमं जायते तीक्ष्णं तगरे च प्रशस्यते ॥ २५.५२ दुरालभायां कपिकच्छुके स्यात्तथा शिखर्यां दुरभिग्रहा च । महासमङ्गा बहुपुत्रिका च सा सारिवा स्यात्फणिजिह्विकायाम् ॥ २५.५३ राजनिघण्टु, Eकार्थादिवर्ग, Cअतुरर्थाः अम्लिकायां तु चाङ्गेर्यां मोचिका चाम्रचिञ्चके । वयःस्थायां च काकोल्यौ दार्वी च सोमवल्लरी ॥ २६.१ जन्तुकायां पुत्रदात्र्यां षट्पद्यां भ्रमरी त्वचौ । भ्रमरी चारको वैद्यशास्त्रमायुष्मते स्मृतः ॥ २६.२ अभया चिर्भिटा बन्ध्या कर्कोटी च मृगादनी । पथ्यायां संप्रवक्ष्यन्ते चतस्रश्च भिषग्वरैः ॥ २६.३ कुष्ठे कुन्दुरुके निम्बे राजके राजभद्रकः । कटके काचके लोहे तिलके गन्धभेदकः ॥ २६.४ मीनाख्यायां महाराष्ट्र्यां काकमाच्यां ततः परम् । ब्रह्ममण्डूकिकायां तु मत्स्याक्षी च प्रचक्षते ॥ २६.५ नक्तञ्चरः कौशिके स्याद्वल्गुजे दुण्डुभे पुरे । शिफाजगन्धाकारव्यौ मेथिका चाजमोदिका ॥ २६.६ पञ्चास्ये मर्कटे चाश्वे मण्डूके च हरिः स्मृतः । श्यामालङ्का त्रिपूटायां स्थूलैला वृत्तमल्लिका ॥ २६.७ लोहं च लोहजे कांस्ये कृष्णलोहे तथागुरौ । खर्जूर्यां नारिकेले च ताले वंशे दुरारुहा ॥ २६.८ शुण्ठीमरिचपिप्पल्यां कणामूले षडूषणम् । अग्निस्त्वरुष्करे जारे निम्बुके चित्रके तथा ॥ २६.९ भूताङ्कुशस्त्वपामार्गे सुकुमारश्च राजिका । त्वचे चाक्षबले चैव प्रोक्तस्तत्र भिषग्वरैः ॥ २६.१० शमी हरिद्रा वृद्धिश्च लक्ष्मी स्यात्पद्मचारिणी । जम्बूकी सोममत्स्याक्षी क्रोडी ब्राह्मी च कीर्त्तिता ॥ २६.११ मार्कवे भ्रामरे भृङ्गस्त्वचे पक्षिविशेषके । रोचनं स्याद्दाडिमके जम्भे निम्बे च पूरके ॥ २६.१२ सिताब्जे दमने व्याघ्रे रुग्भेदे पुण्डरीककः । जलजं मौक्तिके शङ्खे लोणक्षारे लवंगके ॥ २६.१३ वन्ध्याकर्कोटकी चैव बृहत्यन्या च लक्ष्मणा । सुतदा पुत्रदायां तु चतस्रः परिकीर्तिताः ॥ २६.१४ उशीरं गृञ्जनं चैव मधुपुष्पं च वञ्जुलः । दीर्घपत्त्रे च केतक्यां कन्यायां दीर्घपत्त्रिका ॥ २६.१५ वासन्ते रुचके प्लक्षः कलिङ्गे देवसर्षपः । लामज्जके दीर्घमूलं यासे वेल्लन्तरे शठे ॥ २६.१६ तथा स्याच्छालिपर्ण्यां च दीर्घमूला स्मृता बुधैः । रामायां त्रायमाणायां कन्याशोकश्च सातला ॥ २६.१७ अमृतं वेदनक्षारे सुधायां च तथा विषे । वराहः शिशुमारे च वाराह्यां शूकरे घने ॥ २६.१८ वाराहे वञ्जुले कासे नादेयी जलवेतसे । शारदो बकुले राष्ट्र्यां सारिवाकृष्णमुद्गयोः ॥ २६.१९ कुब्जके वार्षिकायां च फलिन्यां योषिति प्रिया । काश्मीरं कुङ्कुमे देशे पौष्करे मृगनाभिजे ॥ २६.२० केसरो बकुले हेम्नि किञ्जल्के च कसीसके । जम्बीरः स्यान्मरुवके गुच्छे चार्जुनयुग्मके ॥ २६.२१ वसुके वसुराजार्ककृष्णागुरुपुनर्नवाः । जपानृकन्दान्यक्षुद्रामुचुकुन्देषु लक्ष्मणा ॥ २६.२२ हर्षणे सारसे कामी चक्रे पारावते तथा । मूषके कुक्कुटे क्रौड्यां वृश्चिके च बहुप्रजः ॥ २६.२३ अजशृङ्गी च मञ्जिष्ठायुक्ता कर्कटशृङ्गिका । प्रतिविषासमायुक्ता शृङ्ग्यां चैव प्रशस्यते ॥ २६.२४ सुरसे तुलसी ब्राह्मी निर्गुण्डी कणगुग्गुलुः । चीनायां कारबल्यां च वचायां लवणे पटुः ॥ २६.२५ पाटल्यां श्यामकिणिही ताम्रवल्ली तथापरम् । जीवन्तिका ताम्रपुष्पी कथिताः शास्त्रकोविदैः ॥ २६.२६ हिङ्गुले कुङ्कुमे रक्तमस्रे चोक्तं च पद्मके । दुग्धी गोडुर्भूपलाशे काकोल्यां दुग्धफेनके ॥ २६.२७ मुसली स्वर्णुली चैव कण्टकारीन्द्रवारुणौ । आख्याता हेमपुष्प्यां च नानार्थज्ञविशारदैः ॥ २६.२८ निशायां चैव नीलिन्यां हरिद्रायामलक्तके । रजनीति समाख्याता आयुर्वेदेषु धीमता ॥ २६.२९ राजनिघण्टु, Eकार्थादिवर्ग, ড়ञ्चार्थाः अजमोदाजगन्धा च शिखण्डी कोकिलाक्षकः । अपामार्गस्तु पञ्चैते मयूर इति शब्दिताः ॥ २७.१ कदली शाल्मली मोचा नीली शोभाञ्जनं तथा । पञ्चस्वेतेषु मोचाख्यां प्रयुञ्जन्ति भिषग्वराः ॥ २७.२ सुरभिः शल्लकी वोकं कदम्बश्चम्पकः सुरा । ययो दर्भो हरिद्रा च पवित्रे हिज्जलस्तिलः ॥ २७.३ यमानी जीरकश्चैव मोदाब्जा रक्तचित्रकः । निम्बुश्चेति च पञ्चैवं दीप्यकाः समुदाहृताः ॥ २७.४ कपिकच्छूः कोविदारः पन्नगः कृतमालकः । तथा छिन्नरुहा चेति कुण्डलीपञ्चकं स्मृतम् ॥ २७.५ शलाटुरग्निमन्थश्च क्षुद्राग्निमथनं तथा । काश्मीरी शिंशपा चैव श्रीपर्णी पञ्चधा स्मृता ॥ २७.६ महासमङ्गा वन्दाका जतुका चामृतस्रवा । महामेदा च पञ्चैता ज्ञेया वृक्षरुहा बुधैः ॥ २७.७ गोविशेषे मृगादन्यां शिंशपारेणुकाह्वयोः । रीत्यन्तरे च विबुधैः कपिला पञ्चसु स्मृता ॥ २७.८ कायस्थायां च काकोल्यौ पथ्यैला बहुमञ्जरी । व्यालस्तु चित्रकव्याघ्रसिंहदुष्टद्विपादिषु ॥ २७.९ वृन्ताके चान्यवारुण्यां क्षुद्रायां चिर्भिटाह्वये । लिङ्गिन्यां चेति पञ्चसु ज्ञेया चित्रफला बुधैः ॥ २७.१० बर्बरो हिङ्गुले बाले भारङ्ग्यां हरिचन्दने । असिते चार्जके चैव कथितः शास्त्रकोविदैः ॥ २७.११ यमान्यामजमोदायां वचायां दीप्यके तथा । अरक्तलशुने चैव ह्युग्रगन्धा तु पञ्चसु ॥ २७.१२ महाबलायां सम्प्रोक्ता सहदेवी तु नीलिनी । वत्सादनी देवसहा पिप्पली पञ्चसु स्मृता ॥ २७.१३ ज्योतिष्मत्यां काकतुण्ड्यां काकमाच्यां तथैव च । वायसी काकजङ्घायां काक्यां चैव तु पञ्चधा ॥ २७.१४ लिङ्गिनी स्वर्णजीवन्ती रौद्री स्यान्नाकुली तथा । बन्ध्याकर्कोटकी चैव ईश्वर्यां सम्प्रचक्षते ॥ २७.१५ वसन्तदूत्यां गणिकारिकाम्रवासन्तिकापाटलकोकिलाश्च । वत्सादनी वाकुचिका गुडूची सौमा समण्डूकिकसोमवल्ल्याम् ॥ २७.१६ चक्री नखान्तरे कोके दद्रुघ्ने तिनिशे खरे । सिन्धुजे तिलके धात्र्यां पारदे टङ्कणे शिवम् ॥ २७.१७ जाती सुरीरी कटुतुम्बिनी च छुछुन्दरी रेणुरसाजपुत्री । स्वर्णेऽप्यथो गुग्गुलुकेसराखुशठेषु धीराः कनकं वदन्ति ॥ २७.१८ राजनिघण्टु, Eकार्थादिवर्ग, षडर्थाः बृहद्बला वरी ताली कटुकातिविषा तथा । काकोली चैव षड्वर्गं वीरायां च प्रचक्षते ॥ २८.१ सातला क्षीरकाकोली विभाण्डी चाजशृङ्गिका । कुञ्जरो दर्दुरश्चैव षड्विषाणीति कीर्तिता ॥ २८.२ नीलदूर्वा निशाह्वश्च रोचना च हरीतकी । बहुपुष्पी भिषग्वर्यैः शिवायां षडमी स्मृताः ॥ २८.३ निम्बखर्जूरितालीसं मरिचं वृत्तमूलकम् । पलाण्डुश्चेति षडमी निम्बसंज्ञाः प्रकीर्तिताः ॥ २८.४ मूर्वा स्पृक्का सहदेवा देवद्रोणी च केसरम् । आदित्यभक्ताः षडिति देवीसंज्ञाः प्रकीर्तिताः ॥ २८.५ ब्राह्मणः क्षत्रियो वैश्यो दन्तः सर्पः खगस्तथा । द्विजद्विजन्मशब्दाभ्यामीरिताः सूरिभिः सदा ॥ २८.६ गवादनी चैव दूर्वा गण्डदूर्वा च हस्तिनी । प्रतीची मदिरा चेति वारुण्यां षट्सुसन्मताः ॥ २८.७ हपुषा पीतनिर्गुण्डी विष्णुक्रान्ता जयन्तिका । शिताद्रिकर्णीशङ्खिन्यौ षडेता अपराजिताः ॥ २८.८ कुमारी च वराही च वन्ध्याकर्कोटकी मृदुः । स्थूलैला स्थलपर्णी च षट्कन्याश्च कुमारिकाः ॥ २८.९ बीजद्रुमे गजे चैव सीसके नागकेसरे । विषे च पन्नगे चैव षट्सूक्तो नाग इत्यपि ॥ २८.१० सूक्ष्मैला च महाराष्ट्री मत्स्याक्षी काकमाचिका । गण्डदूर्वा च गण्डूकी मत्स्यादन्यां षडीरिताः ॥ २८.११ माणे कलिङ्गे कोशाम्रे शल्ये काके च धूर्तके । मदनश्च समाख्यातः षडमी समुदाहृताः ॥ २८.१२ दोडी गुडूची मेदा च काकोली हरिणी तथा । जीवन्ती चैव षट्प्रोक्ता जीवन्त्यां च भिषग्वरैः ॥ २८.१३ धूम्राटभृङ्ग्योः खलु मांसले च प्लक्षे शिरीषे कुटजे कुलिङ्गः । द्राक्षा च दूर्वा जरणा कणा च कृष्णाभिधा वाकुचिका कटुश्च ॥ २८.१४ राजनिघण्टु, Eकार्थादिवर्ग, षप्तार्थाः भद्रायां तु बला नीली दन्ती काश्मरी सारिवा । श्वेताद्रिकर्णी गौरी च सप्त प्रोक्ता भिषग्वरैः ॥ २९.१ मञ्जिष्ठा कटुका पथ्या काश्मरी चन्द्रवल्लभा । वन्दाको रजनी चैव रोहिण्यां सप्त च स्मृताः ॥ २९.२ धात्री बहुफलायां स्याच्छर्दिनी काकमाचिका । काम्भोजी च शशाण्डूली कटुहुञ्ची च वालुकी ॥ २९.३ मण्डूकी ब्रह्मजा शङ्खपुष्पी ज्योतिष्मती मुनिः । विष्णुक्रान्ता वचा श्वेता मेध्यायां सप्त संमताः ॥ २९.४ आखुकर्णी सुतश्रेणी इन्द्राह्वा च कलिङ्गकः । गण्डदूर्वा गवाक्षी च चित्रायामृक्षमेकतः ॥ २९.५ रास्ना पाठा प्रियङ्गुश्च सितक्षुद्रा हरीतकी । श्रेयस्यां चेति सम्प्रोक्ता अम्बष्ठा गजपिप्पली ॥ २९.६ राजनिघण्टु, Eकार्थादिवर्ग, आष्टार्थाः विजया काञ्चनद्वंद्वं मञ्जिष्ठा च वचा तथा । स्यात्तथा श्वेतनिर्गुण्डी जयन्ती काञ्जिकाभया ॥ ३०.१ एरण्डनद्याम्रलताकरञ्जाः स्याद्ब्रह्मदण्डी पनसः कुसुम्भः । स्याद्गोक्षुरः कण्टफले च धूर्तो भिषग्भिरष्टाविति सम्प्रदिष्टाः ॥ ३०.२ स्वर्णे कपिच्छे दधिनारिकेलयोः स्याज्जीवके चेत्स्थलपद्मके तथा । मयूरकेतौ समधूकके तथा माङ्गल्यमष्टाविति सम्प्रचक्षते ॥ ३०.३ राजनिघण्टु, Eकार्थादिवर्ग, णवार्थाः वातारिर्जतुकायां च भल्ल्यां नीलदवञ्जयोः । टेन्दुकामण्डयोर्भार्ग्यां निर्गुण्ड्यां शूराणे स्मृतः ॥ ३१.१ धात्री गुडूची रास्ना च द्विधा दूर्वा हरीतकी । लिङ्गिनी तुवरी मद्यं धीमतायां नवौषधी ॥ ३१.२ ब्राह्मी वराही लशुनी विषं च शुक्लादिकन्दः सितकण्टकारी । भूभ्याहुली चेदपराजिता च शुण्डीति चैतासु महौषधी स्यात् ॥ ३१.३ राजनिघण्टु, Eकार्थादिवर्ग, डशार्थाः सितायां वाकुची दूर्वा मद्यं धात्री कुटुम्बिनी । चन्द्रिका च प्रिया पिङ्गा त्रायमाणा च तेजिनी ॥ ३२.१ राजनिघण्टु, Eकार्थादिवर्ग, Eकादशार्थाः स्यादभ्रमांसी तुलसी हरिद्रा तालं तथा रोचनहेमम् । जनप्रिया योजनवल्लिका स्यात्समल्लिका चन्द्रशशी च गौर्याम् ॥ ३३.१ दूर्वा निशा ऋद्धिवचा प्रिया च सा माषपर्णी शिमिरोचना त्वथ । त्रायन्तिका जीवनिका महाबला मङ्गल्यकायामिति चन्द्रमाह्वयाः ॥ ३३.२ प्रियङ्गुछिन्ना त्रिवृता कणाह्वया वन्दाकदूर्वा तुलसी च नीलिनी । दुर्गा खगः कस्तुरिकृष्णसारिवा श्यामा महीन्दुः कथिता भिषग्वरैः ॥ ३३.३ इत्थं विचिन्त्य विनिवेशिततत्तदेकानेकार्थनामगणसंग्रहपूर्णमेनम् । वर्गं विचार्य भिषजा बहुभक्तिभाजा ज्ञेया स्वयं प्रकरणानुगुणाः प्रयोगाः ॥ ३३.४ एको यश्च मनस्विनामचतुरो यश्च द्वयोरश्विनो स्त्र्यक्षाच्चाचतुरो नृपञ्चवदनो नाम्नारिषण्णां जयी । एकार्थादिरमुष्य नामरचनाचूडामणौ यस्त्रयोविंशोऽसौ समपूरि सार्धममुना ग्रन्थेन वर्गो महान् ॥ ३३.५