लिव्रे १ साधारणं नाम प्रथममधिकरणम् ले‡ओन् १ अथ शास्त्रसंग्रहः प्रथमोऽध्यायः सेच्तिओन् (प्रकरण) १ १११ धर्मार्थकामेभ्यो नमः ११२ शास्त्रे प्रकृतत्वात्((१)) ११३ तत्समयावबोधकेभ्यश्च आचार्येभ्यः इति ११४ तत्संबन्धातिति ११५ प्रजापतिर्हि प्रजाः सृष्ट्वा तासां स्थितिनिबन्धनं त्रिवर्गस्य साधनमध्यायानां शतसहस्रेणाग्रे प्रोवाच ११६ तस्यैकदेशिकं मनुः स्वायंभुवो धर्माधिकारिकं पृथक्चकार ११७ बृहस्पतिरर्थाधिकारिकम् ११८ महादेवानुचरश्च नन्दी सहस्रेणाध्यायानां पृथक्कामसूत्रं प्रोवाच ११९ तदेव तु पञ्चभिरध्यायशतैरौद्दालिकिः श्वेतकेतुः संचिक्षेप १११० तदेव तु पुनरध्य्:अर्धेनाध्यायशतेन [१]साधारण[२]सांप्रयोगिक[३]कन्यासंप्रयुक्तक[ ४]भार्याधिकारिक[५]पारदारिक[६]वैशिक[७]औपनिषदिकैः सप्तभिरधिकरणैर्बाभ्रव्यः पाञ्चालः संचिक्षेप ११११ तस्य षष्टं वैशिकमधिकरणं पाटलिपुत्रकाणां गणिकानां नियोगाद्दत्तकः पृथक्चकार १११२ तत्प्रसङ्गाच्चारायणः साधारणमधिकरणं प्रोवाच सुवर्णनाभः सांप्रयोगिकं घोटकमुखः कन्यासंप्रयुक्तकं गोनर्दीयो भार्याधिकारिकं गोणिकापुत्रः पारदारिकं कुचुमार औपनिषदिकमिति १११३ एवं बहुभिराचार्यैस्तच्छास्त्रं खण्डशः प्रणीतमुत्सन्नकल्पमभूत् १११४ तत्र दत्तकादिभिः प्रणीतानां शास्त्रावयवानामेकदेशत्वात्महदिति च बाभ्रवीयस्य दुर्:आध्येयत्वात्संक्षिप्य सर्वमर्थमल्पेन ग्रन्थेन कामसूत्रमिदं प्रणीतम् १११५ तस्यायं प्रकरणाधिकरणसमुद्देशः १११६ शास्त्रसंग्रहः त्रिवर्गप्रतिपत्तिः विद्यासमुद्देशः नागरकवृत्तं नायकसहायदूतीकर्मविमर्शः इति साधारणं प्रथमाधिकरणमध्यायः पञ्च प्रकरणानि पञ्च १११७ प्रमाणकालाभावेभ्यो रतावस्थापनं प्रीतिविशेषाः आलिङ्गनविचाराः चुम्बनविकल्पाःनखरदनजातयः दशनच्छेद्यविधयः देश्या उपचाराः संवेशनप्रकाराः चित्ररतानि प्रहणयोगः तद्युक्ताश्च सीत्कृतोपक्रमाः पुरुषायितं पुरुषोपसृप्तानि औपरिष्टकं रतारम्भावसानिकं रतविशेषाः प्रणयकलहः इति सांप्रयोगिकं द्वितीयमधिकरणमध्यया दश प्रकरणानि सप्तदश १११८ वरणविधानं सम्बन्धनिर्णयः कन्याविस्रम्भणं बालायाः उपक्रमाः इङ्गिताकारसूचनमेकपुरुषाभियोगः प्रयोज्यस्योपावर्तणमभियोगतश्च कन्यायाः प्रतिपत्तिः विवाहयोगः इति कन्यासंप्रयुक्तकं तृतीयाधिकरणमध्यायाः पञ्च प्रकरणानि नव १११९ एकचारिणीवृत्तं प्रवासचार्या सपत्नीषु ज्येष्ठावृत्तं कनिष्ठावृत्तं पुनर्भूवृत्तं दुर्भगावृत्तमान्तःपुरिकं पुरुषस्य बह्वीषु प्रतिपत्तिः इति भार्याधिकारिकं चतुर्थमधिकरणमध्यायौ द्वौ प्रकरणान्यष्टौ ११२० स्त्रीपुरुषशीलावस्थापनं व्यावर्त्तनकारणानि स्त्रीषु सिद्धाः पुरुषाः अ:यत्नसाध्या योषितः परिचयकारणानि अभियोगाः भावपरीक्षा दूतीकर्माणि ईश्वरकामितमन्तःपुरिकं दाररक्षितकमिति पारदारिकं पञ्चममधिकरणमध्यायाः षट्प्रकरणानि दश((२)) ११२१ गम्यचिन्ता गमनकारणानि उपावर्तनविधिः कान्तानुवर्तनमर्थागमोपायाः विरक्तलिङ्गानि विरक्तप्रतिपत्तिः निष्कासनप्रकाराः विशीर्णप्रतिसंधानम्लाभविशेषः अर्थानर्थानुबन्धसंशयविचारः वेश्याविशेषाश्च इति वैशिकं षष्टमधिकरणमध्यायः षट्प्रकरणानि द्वादश ११२२ सुभगंकरणं वशीकरणं वृष्याश्च योगाः नष्टरागप्रत्यानयनं वृद्धिविधयः चित्राश्च योगाः इत्यौपनिषदिकं सप्तममधिकरणमध्यायौ द्वौ प्रकरणानि षट् ११२३ एवं षट्त्रिंशदध्यायाः चतुःशष्टिः प्रकरणानि((३)) अधिकरणानि सप्त सपृष्ठआदं श्लोकसहस्रमिति शास्त्रस्य संग्रहः ११२४ संक्षेपमिममुक्त्वास्य विस्तारोऽतः प्रवक्ष्यते इष्टं हि विदुषां लोके समासव्यासभाषणम् ११ इति श्रीवात्स्यायनीये कामसूत्रे साधारणे प्रथमेऽधिकरणे शास्त्रसंग्रहः प्रहमोऽध्यायः ************************************************************************** ले‡ओन् २ अथ त्रिवर्गप्रतिपत्तिनामको द्वितीयोऽध्यायः सेच्तिओन् (प्रकरण) २ अ) अनुष्ठान १२१ शतायुर्वै पुरुषो विभज्य कालमन्योन्यानुबद्धं परस्परस्यानुपघातकं त्रिवर्गं सेवेत १२२ बाल्ये विद्याग्रहणादीनर्थान् १२३ कामं च यौवने १२४ स्थाविरे धर्मं मोक्षं च १२५ अटिप्पणीइत्यत्वादायुषो यथोपपादं वा सेवेत १२६ ब्रह्मचर्यमेव त्वा विद्याग्रहणात्ब्) अवबोधः १२७ अ:लौकिकत्वाद:दृष्टार्थत्वादपृष्ठरवृत्तानामज्ञादीनां शास्त्रात्प्रवर्तनं लौकि[क]त्वाद्दृष्टार्थत्वाच्च प्रवृत्तेभ्यश्च मांसभक्षणादिभ्यः शास्त्रादेव निवारणं धर्मः १२८ तं श्रुतेर्धर्मज्ञसमवायाच्च प्रतिपद्येत १२९ विद्याभूमिहिरण्यपशुधान्यभाण्डोपस्करमित्रादीनामर्जनमर्जितस्य विवर्धनमर्थः १२१० तमध्यक्षप्रचाराद्वार्तासमयविद्भ्यो वणिग्भ्यश्चेति १२११ श्रोत्रत्वक्चक्सुर्जिह्वाघ्राणानामात्मसंयुक्तेन मनसाधिष्ठितानां स्वेषु स्वेषु विषयेष्वानुकूल्यतः प्रवृत्तिः कामः १२१२ स्पर्शविशेषविषयात्त्वस्याभिमानिकसुखानुविद्धा फलवत्यर्थप्रतीतिः प्राधान्यात्कामः १२१३ तं कामसूत्रान्नागरिकजनसमवायाच्च प्रतिपद्येत १२१४ एषां समवाये पूर्वः पूर्वो गरीयान् १२१५ अर्थश्च राज्ञः तन्मूलत्वाल्लोकयात्रायाः वेश्यायाश्च इति त्रिवर्गप्रतिपत्तिः((४)) च्) संप्रतिपत्तिः १२१६ धर्मस्या:लौकिकत्वात्तद्अभिदायकं शास्त्रं युक्तमुपायपूर्वकत्वादर्थसिद्धेः उपायप्रतिपत्तिः शास्त्रात् १२१७ तिर्यग्योनिष्वपि तु स्वयं प्रवृत्तत्वात्कामस्य नित्यत्वाच्च न शास्त्रेण कृत्यमस्तीत्याचार्याः १२१८ संप्रयोगपराधीनत्वात्स्त्रीपुंसयोरुपायमपेक्षते १२१९ सा चोपायप्रतिपत्तिः कामसूत्रादिति वात्स्यायनः १२२० तिर्यग्योनिषु पुनरन्:आवृतत्वात्श्त्रीजातेश्च ऋतौ यावदर्थं प्रवृत्तेर:बुद्धिपूर्वकत्वाच्च प्रवृत्तीनामन्:उपायः प्रत्ययः १२२१ न धर्मांश्चरेतेष्यत्फलत्वात्संशयिकत्वाच्च १२२२ को ह्य:बालिशो हस्तगतं परगतं कुर्यात् १२२३ वरमद्य कपोतः श्वो मयूरात् १२२४ वरं सांशयिकान्निष्काद:सांशयिकः कार्षापणः इति लौकायतिकाः१२२५ शास्त्रस्यान्:अभिशङ्कत्वादभिचारानुव्याहारयोश्च क्व चित्फलदर्शनान्नक्षत्रचन्द्र सूर्यताराग्रहचक्रस्य लोकार्थं बुद्धिपूर्वकमिव प्रवृत्तेर्दर्शनाद्वर्णाश्रमाचारस्थितिलक्षणत्वाच्च लोकयात्राया हस्तगतस्य च बीजस्य भविष्यतः सस्यार्थे त्यागदर्शनाच्चरेद्धर्मानिति वात्स्यायनः १२२६ नार्थांश्चरेत्प्रयत्नतोऽपि ह्येतेऽनुष्ठीयमाना नैव कदा चित्स्युः अन्:अनुष्ठीयमाना अपि यदृच्छया भवेयुः १२२७ तत्सर्वं कालकारितमिति १२२८ काल एव हि पुरुषानर्थानर्थयोर्जयपराजययोः सुखदुःखयोश्च स्थापयति १२२९ कालेन बलिरिन्द्रः कृतः कालेन व्यपरोपितः काल एव पुनरप्येनं कर्तेति कालकारणिकाः १२३० पुरुषकारपूर्वकत्वात्सर्वप्रवृत्तीनामुपायः प्रत्ययः १२३१ अ:वश्यंभाविनोऽप्यर्थस्योपायपूर्वकत्वादेव न निष्कर्मणो भद्रमस्तीति वात्स्यायनः १२३२ न कामांश्चरेत्धर्मार्थयोः प्रधानयोरेवमन्येषां च सतां प्रत्यनीकत्वातनर्थजनसंसर्गमसद्व्यवसायमशौचमन्:आयतिं चैते पुरुषस्य जनयन्ति १२३३ तथा प्रमादं लाघवमपृष्ठरत्ययम:ग्राह्यतां च १२३४ बहवश्च कामवशगाः स:गणा एव विनष्टाः श्रूयन्ते १२३५ यथा दाण्डक्यो नाम भोजः कामाद्ब्राह्मणकन्यामभिमन्यमानः स:बन्धुराष्ट्रो विननाश((५)) १२३६ देवराजश्च_अहल्यामतिबलश्च कीचको द्रौपदीं रावणश्च सीतामपरे चान्ये च बहवो दृश्यन्ते कामवशगा विनष्टा इत्यर्थचिन्तकाः १२३७ शरीरस्थितिहेतुत्वादाहारस:धर्माणो हि कामाः फलभूताश्च धर्मार्थयोः १२३८ बोद्धव्यं तु दोषेष्विव न हि भिक्षुकाः सन्तीति स्थाल्यो नाधिश्रीयन्ते न हि मृगाः सन्तीति यवा नोप्यन्त इति वात्स्यायनः १२३९ भवन्ति चात्र श्लोकाः १२३९ एवमर्थं च कामं च धर्मं चोपाचरन्नरः इहामुत्र च निःशल्यमत्यन्तं सुखमश्नुते १२४० १ किं स्यात्परत्रेत्याशङ्का कार्ये यस्मिन्न जायते न चार्थघ्नं सुखं चेति शिष्टास्तत्र व्यवस्थिताः १२४० २ त्रिवर्गसाधकं यत्स्याद्द्वयोरेकस्य वा पुनः कार्यं तदपि कुर्वीत न त्वेकार्थं द्विबाधकम् १२ इति श्रीवात्स्यायनीये कामसूत्रे साधारणे प्रथमेऽधिकरणे त्रिवर्गप्रतिपत्तिर्द्वितीयोऽध्यायः((६)) ************************************************************************** ले‡ओन् ३ अथ विद्यासमुद्देशप्रकरणनामकः तृतीयोऽध्यायः सेच्तिओन् (प्रकरण) ३ १३१ धर्मार्थाङ्गविद्याकालानन्:उपरोधयन् कामसूत्रं तद्अङ्गविद्याश्च पुरुषोऽधीयीत १३२ प्राग्यौवनात्स्त्री प्रत्ता च पत्युरभिप्रायात् १३३ योषितां शास्त्रग्रहणस्याभावादन्:अर्थकमिह शास्त्रे स्त्रीशासनमित्याचार्याः १३४ प्रयोगग्रहणं त्वासां प्रयोगस्य च शास्त्रपूर्वकत्वादिति वात्स्यायनः १३५ तन्न केवलमिहैव सर्वत्र हि लोके कति चिदेव शास्त्रज्ञाः सर्वजनविषयश्च प्रयोगः १३६ प्रयोगस्य च दूरस्थमपि शास्त्रमेव हेतुः १३७ अस्ति व्याकरणमित्यवैयाकरणा अपि याज्ञिका ऊहं क्रतुषु प्रयुञ्जते १३८ अस्ति ज्यौतिषमिति पुण्याहेषु कर्म कुर्वते १३९ तथाश्वारोहा गजारोहाश्चाश्वान् गजांश्चान्:अधिगतशास्त्रा अपि विनयन्ते १३१० तथास्ति राजेति दूरस्था अपि जनपदा न मर्यादामतिवर्तन्ते तद्वदेतत् १३११ सन्त्यपि खलु शास्त्रप्रहतबुद्धयो गणिका राजपुत्र्यो महामात्रदुहितरश्च १३१२ तस्माद्वैश्वासिकाज्जनाद्रहसि प्रयोगाञ्छास्त्रमेकदेशं वा स्त्री गृह्णीयात् १३१३ अभ्यासप्रयोज्यांश्च चातुःषष्टिकान् योगान् कन्या रहस्येकाकिन्यभ्यसेत् १३१४ आचार्यास्तु कन्यानां प्रवृत्तपुरुषसंप्रयोगा सह:संप्रवृद्धा धात्रेयिका तथा:भूता वा निर्:अत्ययसंभाषणा सखी सवयाश्च मातृश्वसा विस्रब्धा तत्स्थानीया वृद्धदासी पूर्वसंसृष्टा वा भिक्षुकी स्वसा च विश्वासप्रयोगात् १३१५ गीतम् (१), वाद्यम् (२), नृत्यम् (३), आलेख्यम् (४), विशेषकच्छेद्यम् (५), तण्डुलकुसुमवलि विकाराः (६), पुष्पास्तरणम् (७), दशनवसनागरागः (८), मणिभूमिकाकर्म (९), शयनरचनम् (१०), उदकवाद्यम् (११), उदकाघातः (), चित्राश्च योगाः (१३), माल्यग्रथन विकल्पाः (१४), शेखरकापीडयोजनम् (१५), नेपथ्यप्रयोगाः (१६), कर्णपत्त्र भङ्गाः (१७), गन्धयुक्तिः (१८), भूषणयोजनम् (१९), ऐन्द्रजालाः (२०), कौचुमाराश्च (२१), हस्तलाघवम् (२२), विचित्रशाकयूषभक्ष्यविकारक्रिया (२३),पानकरसरागासवयोजनम् (२४), सूचीवानकर्माणि (२५), सूत्रक्रीडा (२६), वीणाडमरुकवाद्यानि (२७), प्रहेलिका (२८), प्रतिमाला (२९), दुर्वाचकयोगाः (३०), पुस्तकवाचनम् (३१), नाटकाख्यायिकादर्शनम् (३२), काव्यसमस्यापूरणम् (३३), पट्टिकावानवेत्रविकल्पाः (३४),तक्षकर्माणि (३५), तक्षणम् (३६), वास्तुविद्या (३७), रूप्यपरीक्षा (३८), धातुवादः (३९), मणिरागाकरज्ञानम् (४०), वृक्षायुर्वेदयोगाः (४१), मेषकुक्कुटलावकयुद्धविधिः (४२), शुकसारिकाप्रलापनम् (४३), उत्सादने संवाहने केशमर्दने च कौशलम् (४४),अक्षरमुष्तिकाकथनम् (४५), म्लेच्छितविकल्पाः (४६), देशभाषाविज्ञानम् (४७), पुष्पशकटिका (४८), निमित्तज्ञानम् (४९), यन्त्रमातृका (५०), धारणमातृका (५१), सम्पाठ्यम् (५२), मानसी काव्यक्रिया (५३), अभिधानकोशः (५४), छन्दोज्ञानम् (५५), क्रियाकल्पः (५६), छलितकयोगाः (५७), वस्त्रगोपनानि (५८), द्यूतविशेषः (५९), आकर्षक्रीडा (६०), बालक्रीडनकानि (६१), वैनयिकीनाम् (६२), वैजयिकीनाम् (६३), व्यायामिकीनां च (६४) विद्यानां ज्ञानमिति चतुःषष्टिरङ्गविद्या कामसूत्रावयविन्यः १३१६ पाञ्चालिकी च चतुःषष्टिरपरा तस्याः प्रयोगानन्ववेत्य सांप्रयोगिके वक्ष्यामः कामस्य तद्आत्मकत्वात् १३१७ आभिरभ्युच्छ्रिता वेश्या शीलरूपगुणान्विता लभते गणिकाशब्दं स्थानं च जनसंसदि १३१८ पूजिता सा सदा राज्ञा गुणवद्भिश्च संस्तुता प्रार्थनीयाभिगम्या च लक्ष्यभूता च जायते १३१९ योगज्ञा राजपुत्री च महामात्रसुता तथा सहस्रान्तःपुरमपि स्ववशे कुरुते पतिम् १३२० तथा पतिवियोगे च व्यसनं दारुणं गता देशान्तरेऽपि विद्याभिः सा सुखेनैव जीवति १३२१ नरः कलासु कुशलो वाचालश्चाटुकारकः अ:संस्तुतोऽपि नारीणां चित्तमाश्वेव विन्दति १३२२ कलानां ग्रहणादेव सौभाग्यमुपजायते देशकालौ त्वपेक्ष्यासां प्रयोगः संभवेन्न वा १३ इति श्रीवात्स्यायनीये कामसूत्रे साधारणे प्रथमेऽधिकरणे विद्यासमुद्देशः तृतीयोऽध्यायः ************************************************************************** ले‡ओन् ४ नागरकवृत्तनामकः चतुर्थोऽध्यायः सेच्तिओन् (प्रकरण) ४ १४१ गृहीतविद्यः प्रतिग्रहजयक्रयनिर्वेशाधिगतैरर्थैरन्वयागतैरुभयैर्वा गार्हस्थ्यमधिगम्य नागरकवृत्तं वर्तेत १४२ नगरे पत्तने खर्वटे महति वा सज्जनाश्रये स्थानं यात्रावशाद्वा १४३ तत्र भवनमासन्नोदकं वृक्षवाटिकवद्विभक्तकर्मकक्षं द्विवासगृहं कारयेत् १४४ बाह्ये च वासगृहे सु:श्लक्ष्णमुभयोपधानं मध्ये विनतं शुक्लोत्तरच्छदं शयनीयं स्यात्प्रतिशय्यिका च तस्य शिरोभागे कूर्चस्थानं वेदिका च तत्र रात्रिशेषमनुलेपनं माल्यं सिक्थकरण्डकं सौगन्धिकपुटिका मातुलुङ्गत्वचस्ताम्बूलानि च स्युः भूमौ पतद्ग्रहः नागदन्तावसक्ता वीणा चित्रफलकं वर्तिकासमुद्गकः यः कश्चित्पुस्तकः कुरण्टकमालाश्च नातिदूरे भूमौ वृत्तास्तरणं समस्तकमाकर्षफलकं द्यूतफलकं च तस्य बहिः क्रीडाशकुनि पञ्जराणि एकान्ते च तक्षतक्षञस्थानमन्यासां च क्रीडानां स्व्:आस्तीर्णा प्रेङ्खदोला वृक्षवाटिकायां सपृष्ठरच्छाया स्थण्डिलपीठिका च स:कुसुमेति भवनन्यासः १४५ स प्रातरुत्थाय कृतनियतकृत्यः गृहीतदन्तधावनः मात्रयानुलेपनं धूपं स्रजमिति च गृहीत्वा दत्त्वा सिक्थकमलक्तकं च दृष्ट्वादर्शे मुख्ं गृहीतमुखवास ताम्बूलः कार्याण्यनुतिष्ठेत् १४६ नित्यं स्नानं द्वितीयकमुत्सादनं तृतीयकः फेनकः चतुर्थकमायुष्यं पञ्चमकं दशमकं वा प्रत्यायुष्यमित्य:हीनं सातत्याच्च संवृतकक्षास्वेदापनोदः १४७ पूर्वाह्णापराह्णयोर्भोजनं सायं चारायणस्य १४८ भोजनानतरं शुकसारिकाप्रलापनव्यापाराः लावककुक्कुटमेषयुद्धानि तास्ताश्च कलाक्रीडाः पीठमर्दविटविदूषकायत्ता व्यापाराः दिवाशय्या च १४९ गृहीतप्रसाधनस्यापराह्णे गोष्ठीविहाराः १४१० प्रदोषे च संगीतकानि तद्अन्ते च प्रसाधिते वासगृहे संचारितसुरभिधूपे स:सहायस्य शय्यायामभिसारिकाणां प्रतीक्षणम् १४११ दूतीनां प्रेषणं स्वयं वा गमनम् १४१२ आगतानां च मनोहरैरालापैरुपचारैश्च स:सहायस्योपक्रमाः१४१३ वर्षप्रमृष्टनेपथ्यानां दुर्:दिनाभिसारिकाणां स्वयमेव पुनर्मण्डनं मित्रजनेन वा परिचरणमित्याहोरात्रिकम् १४१४ घटानिबन्धनं गोष्ठीसमवायः समापानकमुद्यानगमनं समस्याः क्रीडाश्च प्रवर्तयेत् १४१५ पक्षस्य मासस्य वा प्रज्ञातेऽहनि सरस्वत्या भवने निय्क्तानां नित्यं समाजः १४१६ कुशीलवाश्चागन्तवः प्रेक्षणकमेषां दद्युः द्वितीयेऽहनि तेभ्यः पूजा नियतं लभेरन् ततो यथाश्रद्धमेषां दर्शनमुत्सर्गो वा व्यसनोत्सवेषु चैषां पर्स्परस्यैककार्यता १४१७ आगन्तूनां च कृतसमवायानां पूजनमभ्युपत्तिश्च १४१७ इत्य्गणधर्मः १४१८ एतेन तं तं देवताविशेषमुद्दिश्य संभावितस्थितयो घटा व्याख्याताः १४१९ वेश्याभवने सभायामन्यतमस्योद्वसिते वा समानविद्याबुद्धिशीलवित्तवयसां सह वेश्याभिरनुरूपैरालापैरासनबन्धो गोष्ठी १४२० तत्र चैशां काव्यसमस्या कलासमस्या वा १४२१ तस्यामुज्ज्वला लोककान्ताः पूज्याः प्रीतिसमानाश्चाहारितः १४२२ परस्परभवनेषु चापानकानि १४२३ तत्र मधुमैरेयसुरान् विविधलवणफलहरितशाकतिक्तकटुकाम्लोपदंशान् वेश्याः पाययेयुरनुपिबेयुश्च १४२४ एतेनोद्यानगमनं व्याख्यातम् १४२५ पूर्वाह्ण एव स्व्:अलंकृतास्तुरगाधिरूढा वेश्याभिः सह परिचारकानुगता गच्छेयुः दैवसिकीं च यात्रां तत्रानुभूय कुक्कुटयुद्धद्यूतैः प्रेक्षाभिरनुकूलैश्च चेष्टितैः कालं गमयित्वा अपराह्णे गृहीततद्उपभोगचिह्नास्तथैव प्रत्याव्रजेयुः १४२६ एतेन रचितोद्ग्राहोदकानां ग्रीष्मे जलक्रीडागमनं व्याख्यातम् १४२७ यक्षरात्रिः कौमुदीजागरः सु:वसन्तकः १४२८ सहकारभञ्जिका, अभ्यूषखादिका बिसखादिका नवपत्त्रिका उदकक्ष्वेडिका पाञ्चालानुयानमेकशाल्मली कदम्बयुद्धानि तास्ताश्च माहिमान्यो देश्याश्च क्रीडा जनेभ्यो विशिष्टमाचरेयुः इति संभूयक्रीडाः १४२९ एकचारिणश्च विभवसामर्थ्यात् १४३० गणिकाया नायिकायाश्च सखीभिर्नागरकैश्च सह चरितमेतेन व्याख्यातम् १४३१ अ:विभवस्तु शरीरमात्रो मल्लिकाफेनककषायमात्रपरिच्छदः पूज्याद्देशादागतः कलासु विचक्षणस्तद्उपदेशेन गोष्ठ्यां वेशोचिते च वृत्ते साधयेदात्मानमिति पीठमर्दः १४३२ भुक्तविभवस्तु गुणवान् स:कलत्रो वेशे गोष्ठ्यां च बहुमतस्तद्उपजीवी च विटः १४३३ एकदेशविद्यस्तु क्रीडनको विश्वास्यश्च विदूषकः वैहासिको वा १४३४ एते वेश्यानां नागरकाणां च मन्त्रिणः संधिविग्रहनियुक्ताः १४३५ तैर्भिक्षुक्यः कलाविदग्धा मुण्डा वृषल्यो वृद्धगणिकाश्च व्याख्याताः १४३६ ग्रामवासी च स:जातान् विचक्षणान् कौतूहलिकान् प्रोत्साह्य नागरकजनस्य वृत्तं वर्णयञ्श्रधांश्च जनयंस्तदेवानुकुर्वीत गोष्ठीश्च प्रवर्तयेत्संगत्या जनमनुरञ्जयेत्कर्मसु च साहाय्येन चानुगृह्णीयातुपकारयेच्च १४३६ इति नागरकवृत्तम् १४३७ नात्यन्तं संस्कृतेनैव नात्यन्तं देशभाषया कथां गोष्ठीषु कथयंल्लोके बहुमतो भवेत् १४३८ या गोष्ठी लोकविद्विष्टा या च स्वैरविसर्पिणी परहिंसात्मिका या च न तामवतरेद्बुधः १४३९ लोकचित्तानुवर्तिन्या क्रीडामात्रैककार्यया गोष्ठ्या सहचरन् विद्वांल्लोके सिद्धिं नियच्छति १४ इति श्रीवात्स्यायनीये कामसूत्रे साधारणे प्रथमेऽधिकरणे नागरकवृत्तं चतुर्थोऽध्यायः ************************************************************************** ले‡ओन् ५ अथ नायकसहायदूतकर्मविमर्शनामकः पञ्चमोऽध्यायः सेच्तिओन् (प्रकरण) ५ १५१ कामश्चतुर्षु वर्णेषु स:वर्णतः शास्त्रतश्चान्:अन्यपूर्वायां प्रयुज्यमानः पुत्रीयो यशस्यो लौकिकश्च भवति १५२ तद्विपरीत उत्तमवर्नासु परपरिगृहीतासु च प्रतिषिद्धोऽवरवर्णास्वटिप्पणीइरवसितासु वेश्यासु पुनर्भूषु च न शिष्टो न प्रतिषिद्धः सुखार्थत्वात् १५३ तत्र नायिकास्तिस्रः कन्या पुनर्भूर्वेश्या च इति १५४ अन्यकारणवशात्परपरिगृहीतापि पाक्षिकी चतुर्थीति गोणिकापुत्रः १५५ स यदा मन्यते स्वैरिणीयम्१५६ अन्यतोऽपि बहुशो व्यवसितचारित्रा तस्यां वेश्यायामिव गमनमुत्तमवर्णिन्यामपि न धर्मपीडां करिष्यति पुनर्भूरियम् १५७ अन्यपूर्वावरुद्धा नात्र शङ्कास्ति १५८ पतिं वा महान्तमीश्वरमस्मद्अ:मित्रसंसृष्टमियमवगृह्य प्रभुत्वेन चरति सा मया संसृष्टा स्नेहादेनं व्यावर्तयिष्यति १५९ वि:रसं वा मयि शक्तमपकर्तुकामं च प्रकृतिमापादयिष्यति १५१० तया वा मित्रीकृतेन मित्रकार्यम:मित्रप्रतीघातमन्यद्वा दुष्पृष्ठरतिपादकं कार्यं साधयिष्यामि १५११ संसृष्टो वानया हत्वास्याः पतिमस्मद्भाव्यं तद्ऐश्वर्यमेवमधिगमिष्यामि १५१२ निर्:अत्ययं वास्या गमनमर्थानुबद्धमहं च निः:सारत्वात्क्षीणवृत्त्य्उपायः सोऽहमनेनोपायेन तद्धनमतिमहद:कृच्छ्रादधिगमिष्यामि १५१३ मर्मज्ञा वा मयि दृढमभिकामा सा मामन्:इच्छन्तं दोषविख्यापनेन दूषयिष्यति १५१४ अ:सद्भूतं वा दोषं श्रद्धेयं दुष्पृष्ठअरिहारं मयि क्षेप्स्यति येन मे विनाशः स्यात् १५१५ आयतिमन्तं वा वश्यं पतिं मत्तो विभिद्य द्विषतः संग्राहयिष्यति १५१६ स्वयं वा तैः सह संसृज्येत मद्अवरोधानां वा दूषयिता पतिरस्यास्तदस्याहमपि दारानेव दूषयन् प्रतिकरिष्यामि १५१७ राजनियोगाच्चान्तर्:वर्तिनं शत्रुं वास्य निर्हनिष्यामि १५१८ यामन्यां कामयिष्ये सास्या वशगा तामनेन संक्रमेणाधिगमिष्यामि १५१९ कन्याम:लभ्यां वात्माधीनामर्थरूपवतीं मयि संक्रामयिष्यति १५२० ममा:मित्रो वास्याः पत्या सहैकी:भावमुपगतस्तमनया रसेन योजयिष्यामीत्येवम्:आदिभिः कारणैः परस्त्रियमपि प्रकुर्वीत १५२१ इति साहसिक्यं न केवलं रागादेव १५२१ इति परपरिग्रहगमणकारणानि १५२२ एतैरेव कारणैर्महामात्रसंबद्धा राजसंबद्धा वा तत्रैकदेशचारिणी का चिदन्या वा कार्यसंपादिनी विधवा पञ्चमीति चारायणः १५२३ सैव प्रव्रजिता षष्ठीति सुवर्णनाभः १५२४ गणिकाया दुहिता परिचारिका वान्:अन्यपूर्वा सप्तमीति घोटकमुखः १५२५ उत्क्रान्तबालभावा कुलयुवतिरुपचारान्यत्वादष्टमीति गोनर्दीयः १५२६ कार्यान्तरा:भावादेतासामपि पूर्वास्वेवोपलक्षणं तस्माच्चतस्र एव नायिका इति वात्स्यायनः १५२७ भिन्नत्वात्तृतीयप्रकृतिः पञ्चमीत्येके १५२८ एक एव तु सार्वलौकिको नायकः प्रच्छन्नस्तु द्वितीयः विशेषालाभातुत्तमाधममध्यमतां तु गुणगुणतो विद्यात्तांस्तूभयोरपि गुणा:गुणान् वैशिके वक्ष्यामः १५२९ अ:गम्यास्त्वेवैताः कुष्ठिन्युन्मत्ता पतिता भिन्नरहस्या प्रकाशप्रार्थिनी गतप्राय यौवनातिश्वेतातिकृष्णा दुर्:गन्धा संबन्धिनी सखी प्रव्रजिता संबन्धिसखिश्रोत्रिय राजदाराश्च १५३० दृष्टपञ्चपुरुषा ना:गम्या का चिदस्तीति बाभ्रवीयाः १५३१ संबन्धिसखिश्रोत्रियराजदारवर्जमिति गोणिकापुत्रः १५३२ सहपांसुक्रीडितमुपकारसंबद्धं समानशीलव्यसनं सहाध्यायिनं यश्चास्य मर्मणि रहस्यानि च विद्यात्यस्य चायं विद्याद्वा धात्र्अपत्यं सहसंवृद्धं मित्रम् १५३३ पितृपैतामहम:विसंवादकम:दृष्टवैकृतं वश्यं ध्रुवम:लोभशीलमपृष्ठअरिहार्यम:मन्त्रविस्रावीति मित्रसंपत् १५३४ रजकनापितमालाकारगान्धिकसौरिकभिक्षुकगोपालकताम्बूलिकसौवर्णिकपीठमर्द विटविदूषकादयो मित्राणि तद्योषिन्मित्राश्च नागरकाः स्युरिति वात्स्यायनः १५३५ यदुभयोः साधारणमुभयत्रोदारं विशेषतो नायिकायाः सु:विस्रब्धं तत्र दूतकर्म १५३६ पटुता धाष्ट्र्यमिङ्गिताकारज्ञता प्रतारणकालज्ञता विषह्यबुद्धित्वं लघ्वी प्रतिपत्तिः सोपाया च १५३६ इति दूतगुणाः १५३७ भवति चात्र श्लोकः १५३७ आत्मवान्मित्रवान् युक्तो भावज्ञो देशकालवित:लभ्यामप्य:यत्नेन स्त्रियं संसाधयेन्नरः १५ इति श्रीवात्स्यायनीये कामसूत्रे साधारणे प्रथमेऽधिकरणे नायकसहायदूतीकर्मविमर्शः पञ्चमोऽध्यायःलिव्रे २ सांप्रयोगिकं द्वितीयमधिकरणम् ************************************************************************** ले‡ओन् १ प्रथमोऽध्यायः सेच्तिओन् (प्रकरण)६ रतावस्थापनप्रकरणम् २११ शशो वृषोऽश्व इति लिङ्गतो नायकविशेषाः नायिका पुनर्मृगी बडवा हस्तिनी चेति २१२ तत्र स:दृशसंप्रयोगे समरतानि त्रीणि २१३ विपर्ययेण वि:षमाणि षट्वि:षमेष्वपि पुरुषाधिक्यं चेदन्:अन्तरसंप्रयोगे द्वे उच्चरते व्यवहितमेकमुच्चतररतं विपर्यये पुनर्द्वे नीचरते व्यवहितमेकं नीचतररतं च तेषु समानि श्रेष्ठानि तरशब्दाङ्किते द्वे कनिष्ठे शेषाणि मध्यमानि २१४ साम्येऽप्युच्चाङ्कं नीचाङ्काज्ज्यायः इति प्रमाणतो नवरतानि २१५ यस्य संप्रयोगकाले प्रीतिरुदासीना वीर्यमल्पं क्षतानि च न सहते स मन्दवेगः २१६ तद्विपर्ययौ मध्यमचण्डवेगौ भवतः तथा नायिकापि २१७ तत्रापि प्रमाणवदेव नवरतानि २१८ तद्वत्कालतोऽपि शीघ्रमध्यचिरकाला नायकाः २१९ तत्र स्त्रियां विवादः २११० न स्त्री पुरुषवदेव भावमधिगच्छति २१११ सातत्यात्त्वस्याः पुरुषेण कण्डूतिरपनुद्यते २११२ सा पुनराभिमानिकेन सुखेन संसृष्टा रसान्तरं जनयति तस्मिन् सुखबुद्धिरस्याः २११३ पुरुषप्रतीतेश्चान्:अभिज्ञत्वात्कथं ते सुखमिति प्रष्टुम:शक्यत्वात् २११४ कथमेतदुपलभ्यत इति चेत्पुरुषो हि रतिमधिगम्य स्वेच्छया विरमति न स्त्रियमपेक्षते न त्वेवं स्त्रीत्यौद्दालिकः २११५ तत्रैतत्स्यात्चिरवेगे नायके स्त्रियोऽनुरज्यन्ते शीघ्रवेगस्य भावमन्:आसाद्यावसानेऽभ्यसूयिन्यो भवन्ति तत्सर्वं भावप्राप्तेरपृष्ठराप्तेश्च लक्षणम् २११६ तच्च न कण्डूतिप्रतीकारोऽपि हि दीर्घकालं प्रिय इति एतदुपपद्यत एव तस्मात्संदिग्धत्वाद:लक्षणमिति २११७ संयोगे योषितः पुंसा कण्डूतिरपनुद्यते तच्चाभिमानसंसृष्टं सुखमित्यभिधीयते २११८ सातत्याद्युवतिरारम्भात्प्रभृति भावमधिगच्छति पुरुषः पुनरन्त एव एतदुपपन्नतरं न ह्य:सत्यां भावप्राप्तौ गर्भसंभव इति बाभ्रवीयाः २११९ तत्रापि तावेवाशङ्कापरिहारौ भूयः २१२० तत्रैतत्स्यात्ण्सातत्येन रसप्राप्तावारम्भकाले मध्यस्थचित्तता नाति:सहिष्णुता च ततः क्रमेणाधिको रागयोगः शरीरे निर्:अपेक्षत्वमन्ते च विरामाभीप्सेत्येतदुपपन्नमिति २१२१ तच्च न सामान्येऽपि भ्रान्तिसंस्कारे कुलालचक्रस्य भ्रमरकस्य वा भ्रान्तावेव वर्तमानस्य प्रारम्भे मन्दवेगता ततश्च क्रमेण पूरणं वेगस्येत्युपपद्यते धातुक्षयाच्च विरामाभीप्सेति तस्मादन्:आक्षेपः २१२२ सुरतान्ते सुखं पुंसां स्त्रीणां तु सततं सुखं धातुक्षयनिमित्ता च विरामेच्छोपजायते २१२३ तस्मात्पुरुषवदेव योषितोऽपि रसव्यक्तिर्द्रष्टव्या २१२४ कथं हि समानायामेवाकृतावेकार्थमभिप्रपन्नयोः कार्यवैलक्षण्यं स्यात् २१२५ उपायवैलक्षण्यादभिमानवैलक्षण्याच्च २१२६ कथमुपायवैलक्षण्यं तु सर्गात्कर्ता हि पुरुषोऽधिकरणं युवतिः अन्यथा हि कर्ता क्रियां प्रतिपद्यतेऽन्यथा चाधारः तस्माच्चोपायवैलक्षण्यात्सर्गादभिमानवैलक्षण्यमपि भवति अभियोक्ताहमिति पुरुषोऽनुरज्यते अभियुक्ताहमनेनेति युवतिरिति वात्स्यायनः २१२७ तत्रैतत्स्यादुपायवैलक्षण्यवदेव हि कार्यवैलक्षण्यमपि कस्मान्न स्यादिति तच्च न हेतुमदुपायवैलक्षण्यं तत्र कर्त्र्आधारयोर्भिन्नलक्षणत्वाद:हेतुमत्कार्यवैलक्षण्यमन्याय्यं स्याताकृतेर:भेदादिति २१२८ तत्रैतत्स्यात्संहत्य कारकैरेकोऽर्थोऽभिनिर्वर्त्यते पृथक्पृथक्स्वार्थसाधकौ पुनरिमौ तद:युक्तमिति २१२९ तच्च न युगपदन्कार्थसिद्धिरपि दृश्यते यथा मेषयोरभिघाते कपित्थयोर्भेदे मल्लयोर्युद्ध इति न तत्र कारकभेद इति चेदिहापि न वस्तुभेद इति उपायवैलक्षण्यं तु सर्गादिति तदभिहितं पुरस्तात्तेनोभयोरपि सदृशी सुखप्रतिपत्तिरिति २१३० जातेर:भेदाद्दंपत्योः स:दृशं सुखमिष्यते तस्मात्तथोपचर्या स्त्री यथाग्रे प्राप्नुयाद्रतिम्२१३१ स:दृशत्वस्य सिद्धत्वात्कालयोगीन्यपि भावतोऽपि कालतः प्रमाणवदेव नव रतानि २१३२ रसो रतिः प्रीतिर्भावो रागो वेगः समाप्तिरिति रतिपर्यायाः संप्रयोगो रतं रहः शयनं मोहनं सुरतपर्यायाः २१३३ प्रमाणकालभावजानां संप्रयोगानामेकैकस्य नवविधत्वात्तेषां व्यतिकरे सुरतसंख्या न शक्यते कर्तुमति:बहुत्वात् २१३४ तेषु तर्कादुपचारान् प्रयोजयेदिति वात्स्यायनः २१३५ प्रथमरते चण्डवेगता शीघ्रकालता च पुरुषस्य तद्विपरीतमुत्तरेषु योषितः पुनरेतदेव विपरीतमा धातुक्षयात् २१३६ प्राक्च स्त्रीधातुक्षयात्पुरुषधातुक्षय इति प्रायोवादः २१३७ मृदुत्वादुपमृद्यत्वान्निसर्गाच्चैव योषितः प्राप्नुवन्त्याशु ताः प्रीतिमित्याचार्या व्यवस्थिताः २१३८ एतावदेव युक्तानां व्याख्यातं साम्प्रयोगिकं मन्दानामवबोधार्थं विस्तरोऽतः प्रवक्ष्यते((७)) सेच्तिओन् (प्रकरण)७ २१३९ अभ्यासादभिमानाच्च तथा संप्रत्ययादपि विषयेभ्यश्च तन्त्रज्ञाः प्रीतिमाहुश्चतुर्विधाम् २१४० शब्दादिभ्यो बहिर्:भूता या कर्माभ्यासलक्षणा प्रीतिः साभ्यासिकी ज्ञेया मृगयादिषु कर्मसु २१४१ अन्:अभ्यस्तेष्वपि पुरा कर्मस्व:विषयात्मिका संकल्पाज्जायते प्रीतिर्या सा स्यादाभिमानिकी २१४२ प्रकृतेर्या तृतीयस्याः स्त्रियाश्चैवोपरिष्टके तेषु तेषु च विज्ञेया चुमबनादिषु कर्मसु २१४३ नान्योऽयमिति यत्र स्यादन्यस्मिन् प्रीतिकारणे तन्त्रज्ञैः कथ्यते सापि प्रीतिः संप्रत्ययात्मिका २१४४ प्रत्यक्षा लोकतः सिद्धा या प्रीतिर्विषयात्मिका प्रधानफलवत्त्वात्सा तद्अर्थाश्चेतरा अपि २१४५ प्रीतीरेताः परामृश्य शास्त्रतः शास्त्रलक्षणाः यो यथा वर्तते भावस्तं तथैव प्रयोजयेत्((८)) २१ इति श्रीवात्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरणे प्रमाणकालभावेभ्यो रतावस्थापनं प्रीतिविशेषा इति प्रथमोऽध्यायः आदितः षष्ठः((९)) ************************************************************************** ले‡ओन् २ द्वितीयोऽध्यायः सेच्तिओन् (प्रकरण)८ आलिङ्गनविचारप्रकरणम् २२१ संप्रयोगाङ्गं चतुःषष्टिरित्याचक्षते चतुःषष्टिप्रकरणत्वात् २२२ शास्त्रमेवेदं चतुःषष्टिरित्याचार्यवादः २२३ कलानां चतुःषष्टित्वात्तासां च संप्रयोगाङ्गभूतत्वात्कलासमूहो वा चतुःषष्टिरिति ऋचां दशतयीनां च संज्ञितत्वातिहापि तद्अर्थसंबन्धात्पञ्चालसंबन्धाच्च बह्व्ऋचैरेषा पूजार्थं संज्ञा प्रवर्तिता इत्येके २२४ आलिङ्गनचुम्बननखच्छेद्यदशनच्छेद्यसंवेशनसीत्:कृतपुरुषायितौपरिष्टकानामाष्टानामष्टधा विकल्पभेदादष्टावष्टकाश्चतुःषष्टिरिति बाभ्रवीयाः २२५ विकल्पवर्गाणामष्टानां न्यूनादिकत्वदर्शनात्प्रहणविरुतपुरुषोपसृप्तिचित्ररतादीनामन्येषामपि वर्गाणामिह प्रवेशनात्प्रायोवादोऽयं यथा सप्तपर्णो वृक्षः पञ्चवर्णो बलिरिति वात्स्यायनः २२६ तत्रा:समागतयोः प्रीतिलिङ्गद्योतनार्थमालिङ्गनचतुष्टयम् [१] स्पृष्टकम् [२] विद्धकम् [३] उद्घृष्टकम् [४] पीडितकमिति २२७ सर्वत्र संज्ञार्थेनैव कर्मातिदेशः २२८ संमुखागतायां प्रयोज्यायामन्यापदेशेन गच्छतो गात्रेण गात्रस्य स्पर्शनं [१] स्पृष्टकम् २२९ प्रयोज्यं स्थितमुपविष्टं वा वि:जने किं चिद्गृह्णाति पयोधरेण विद्ध्येत्नायकोऽपि तामवपीड्य गृह्णीयादिति [२] विद्धकम् २२१० तदुभयमन्:अतिपृष्ठरवृत्तसंभाषणयोः २२११ तमसि जनसंबाधे वि:जने वाथ शनकैर्गच्छतोर्नाति:ह्रस्वकालमुद्घर्षणं परस्परस्य गात्राणाम् [३] उद्घृष्टकम् २२१२ तदेव कुड्यसंदेशेन स्तम्भसंदेशेन वा स्फुटकमवपीडयेदिति [४] पीडितकम् २२१३ तदुभयमवगतपरस्पराकारयोः २२१४ [१] लतावेष्टितकं [२] वृक्षाधिरूढकं [३] तिलतण्डुलकं [४] क्षीरनीरकमिति चत्वारि संप्रयोगकाले२२१५ लतेव शालमावेष्टयन्ती चुम्बनार्थं मुखमवनमयेतुद्धृत्य मन्दसीत्कृता तमाश्रिता वा किंचिद्रामणीयकं पश्येत्तल्[१] लतावेष्टितकम् २२१६ चरणेन चरणमाक्रम्य द्वितीयेनोरुदेशमाक्रमन्ती वेष्टयन्ती वा तत्पृष्ठसक्तैक बाहुर्द्वितीयेनांसमवनमयन्ती ईषन्मन्दसीत्कृतकूजिता चुमबनार्थमेवाधिरोढुमिच्छेदिति [२] वृक्षाधिरूढकम् २२१७ तदुभयं स्थितकर्म २२१८ शयनगतावेवोरुव्यत्यासं भुजव्यत्यासं च स:संघर्षमिव घनं संस्वजेते तत्[३] तिलतण्डुलकम् २२१९ रागान्धावन्:अपेक्षितात्ययौ परस्परमनुविशत इवोत्सङ्गगतायामभिमुखोपविष्टायां शयने वेति [४] क्षीरजलकम् २२२० तदुभयं रागकाले २२२१ इत्युपगूहनयोगा बाभ्रवीयाः २२२२ सुवर्णनाभस्य त्वधिकमेकाङ्गोपगूहनचतुष्टयम् २२२३ तत्रोरुसंदंशेनैकमूरुमूरुद्वयं वा सर्वप्राणं पीडयेदित्यूरूपगूहनम्[१] २२२४ जघनेन जघनमवपीड्य प्रकीर्यमाणकेशहस्ता नखदशनप्रहणनचुम्बन प्रयोजनाय तदुपरि लङ्घयेत्तज्जघनोपगूहनम्[२] २२२५ स्तनाभ्यामुरः प्रविश्य तत्रैव भारमारोपयेदिति स्तनालिङ्गनम्[३] २२२६ मुखे मुखमासज्याक्षिणी अक्ष्णोर्ललाटेन ललाटमाहन्यात्साललाटिका[४] २२२७ संवाहनमप्युपगूहनप्रकारमित्येके मन्यन्ते संस्पर्शत्वात् २२२८ पृथक्कालत्वाद्भिन्नप्रयोजनत्वाद:साधारणत्वान्नेति वात्स्यायनः २२२९ पृच्छतां शृण्वतां वापि तथा कथयतामपि उपगूहविधिं कृत्स्नं रिरंसा जायते नृणाम् २२३० येऽपि ह्य:शास्त्रिताः केचित्संयोगा रागवर्धनाः आदरेणैव तेऽप्यत्र प्रयोज्याः सांप्रयोगिकाः २२३१ शास्त्राणां विषयस्तावद्यावन्मन्दरसा नराः रतिचक्रेप्रवृत्ते तु नैव शास्त्रं न च क्रमः २२ इति श्रीवात्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरणे आलिङ्गनविचारा द्वितीयोऽध्यायः ************************************************************************** ले‡ओन् ३ तृतीयोऽध्ययः सेच्तिओन् (प्रकरण)९ २३१ चुम्बननखदशनच्छेद्यानां न पौर्वापर्यमस्ति रागयोगात्प्राक्संयोगादेषां प्राधायेन प्रयोगः प्रहणसीत्कृतयोश्च संप्रयोगे २३२ सर्वं सर्वत्र रागस्यान्:अपेक्षितत्वातिति वात्स्यायनः २३३ तानि प्रथमरते नातिव्यक्तानि विश्रब्धिकायां विकल्पेन च प्रयुञ्जीत तथाभूतत्वाद्रागस्य ततः परमतित्वरया विशेषवत्समुच्चयेन रागसंधुक्षणार्थम् २३४ ललाटालककपोलनयनवक्षःस्तनोष्ठान्तर्:मुखेषु चुम्बनम् २३५ ऊरुसंधिबाहुनाभिमूलयोर्लाटानाम् २३६ रागवशाद्देशप्रवृत्तेश्च सन्ति तानि तानि स्थानानि न तु सर्वजनप्रयोजानीति वात्स्यायनः २३७ तद्यथा ण्[१] निमित्तिकं [२] स्फुरितकं [३] घट्टितकमिति त्रीणि कन्याचुम्बनानि २३८ बलात्कारेण नियुक्ता मुखमाधत्ते न तु विचेष्टत इति [१] निमित्तकम् २३९ वदने प्रवेशितं चौष्ठं मनागपत्रपावग्रहीतुमिच्छन्ती स्पन्दयति स्वमोष्ठं नोत्तरमुत्सहत इति [२] स्फुरितकम् २३१० ईषत्परिगृह्य विटिप्पणीइमीलितनयना करेण च तस्य नयने अवच्छादयन्ति जिह्वाग्रेण घट्टयतीति [३] घट्टितकम् २३११ समं तिर्यगुद्भ्रान्तमवपीडितकमिति चतुर्विधमपरे २३१२ अङ्गुलिसंपुटेन पिण्डीकृत्य निर्दशनमोष्ठपुटेनावपीडयेदित्यवपीडितकं पञ्चममपि करणम् २३१३ द्यूतं चात्र प्रवर्तयेत् २३१४ पूर्वमधरसंपादनेन जितमिदं स्यात् २३१५ तत्र जिता सार्धरुदितं करं विधुनुयात्प्रणुदेद्दशेत्परिवर्तयेद्बलादाहृता विवदेत्पुनरप्यस्तु पण इति ब्रूयात्तत्रापि जिता द्विगुणमायस्यएत् २३१६ विश्रब्धस्य प्रमत्तस्य वाधरमवगृह्य दशनान्तर्गतमटिप्पणीइर्गमं कृत्वा हसेदुत्क्रिशेत्तर्जयेद्वल्गेदाह्लयेत्प्रनर्तितत्भ्रूणा च विचलनयनेन मुखेन विहसन्तीतानि तानि च ब्रूयातिति चुम्बनद्यूतकलहः २३१७ एतेन नखदशनच्छेद्यप्रहणनद्यूतकलहा व्याख्याताः २३१८ चण्डवेगयोरेव त्वेषां प्रयोगः तत्सात्म्यात् २३१९ तस्यां चुम्बन्त्यामयमप्युत्तरं गृह्णीयातित्युत्तरचुम्बितम्२३२० ओष्ठसंदंशेनावगृह्याउष्ठद्वयमपि चुम्बेत इति संपुटकं स्त्रियाः पुंसो वा:जातव्यञ्जनस्य २३२१ तस्मिन्नितरोऽपि जिह्वयास्या दशनान् घट्टयेत्तालु जिह्वां चेति जिह्वायुद्धम् २३२२ एतेन बलाद्वदनरदनग्रहणं दानं च व्याख्यातम् २३२३ समं पीडितमञ्चितं मृदु शेषाङ्गेषु चुम्बनं स्थानविशेषयोगातिति चुम्बनविशेषाः २३२४ सुप्तसय मुखमवलोकयन्त्या स्वाभिप्रायेण चुम्बनं रागदीपनम् २३२५ प्रमत्तस्य विवदमानस्य वान्यतोऽभिमुखस्य सुप्ताभिमुखस्य वा निद्राव्याघातार्थं चलितकम् २३२६ चिररात्रावागतस्य शयनसुप्तायाः स्वाभिप्रायचुम्बनं प्रातिबोधकम् २३२७ सापि तु भावजिज्ञासार्थिनी नायकस्यागमनकालं संलक्ष्य व्याजेन सुप्ता स्यात् २३२८ आदर्शे कुड्ये सलिले वा प्रयोज्यायाश्छायाचुम्बनमाकारप्रदर्शनार्थमेव कार्यम् २३२९ बालस्य चित्रकर्मणः प्रतिमायाश्च चुम्बनं संक्रान्तकमालिङ्गनं च २३३० तथा निशि प्रेक्षणके स्वजनसमाजे वा समीपे गतस्य प्रयोज्याया हस्ताङ्गुलिचुम्बनं संविष्टस्य वा पादाङ्गुलिचुम्बनम् २३३१ संवाहिकायास्तु नायकमाकारयन्त्या निद्रावशाद:कामाया इव तस्योर्वोर्वदनस्य निधानमूरुचुम्बनं चेत्याभियोगिकानि २३३२ भवति चात्र श्लोकः २३३२ कृते प्रतिकृतं कुर्याद्ताडिते प्रतिताडितं करणेन च तेनैव चुम्बिते प्रतिचुम्बितम् २३ इति श्रीवात्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरणे चुम्बनविकल्पास्तृतीयोऽध्यायः ************************************************************************** ले‡ओन् ४ चतुर्थेऽध्यायः सेच्तिओन् (प्रकरण)१० २४१ रागवृद्धौ संघर्षात्मकं नखविलेखनम् २४२ तस्य प्रथमसमागमे प्रवासप्रत्यागमने प्रवासगमने क्रुद्धप्रसन्नायां मत्तायां च प्रयोगः न नित्यम:चण्डवेगयोः २४३ तथा दशनच्छेद्यस्य सात्म्यवशाद्वा २४४ तद्[१] आच्छुरितकम् [२] अर्धचन्द्रो [३] मण्डलं [४] रेखा [५] व्याघ्रनखं [६] मयूरपदकं [७] शशप्लुतकम् [८] उत्पलपत्त्रकमिति रूपतोऽष्टविकल्पम् २४५ कक्षौ स्तनौ गलः पृष्ठं जघनमूरू च स्थानानि २४६ प्रवृत्तरतिचक्राणां न स्थानम:स्थानं वा विद्यत इति सुवर्णनाभः २४७ तत्र सव्यहस्तानि प्रत्य्:अग्रशिखराणि द्वित्रिशिखराणि चण्डवेगयोर्नखानि स्युः २४८ अनुगतराजि सममुज्ज्वलम:मलिनम:विपाटितं विवर्धिष्णु मृदु स्निग्धदर्शनमिति नखगुणाः २४९ दीर्घाणि हस्तशोभीन्यालोके च योषितां चित्तग्राहीणि गौडाणां नखानि स्युः २४१० ह्रस्वानि कर्मसहिष्णूनि विकल्पयोजनासु च स्वेच्छापातीनि दाक्षिणत्यानाम् २४११ मध्यमान्युभयभाञ्जि महाराष्ट्रकाणामिति २४१२ तैः सुटिप्पणीइयमितैर्हनुदेशे स्तनयोरधरे वा लघुकरणमन्:उद्गतलेखं स्पर्शमात्रजननाद्रोमाञ्चकरमन्ते संनिपातवर्धमानशब्दम् [१] आच्छुरितकम् २४१३ प्रयोज्यायां च तस्याङ्गसंवाहने शिरसः कण्डूयने पिटकभेदने व्याकुलीकरणे भीषणेन प्रयोगः २४१४ ग्रीवायां स्तनपृष्ठे च वक्रो नखपदनिवेशो [२] अर्धचन्द्रः २४१५ तावेव द्वौ पर्सपराभिमुखौ मण्डलम् २४१६ नाभिमूलककुन्दरवंक्षणेषु((१०)) तस्य प्रयोगः २४१७ सर्वस्थानेषु नाति:दीर्घा [४] लेखा((११)) २४१८ सैव वक्रा [५] व्याघ्रनखकमा स्तनमुखम् २४१९ पञ्चभिरभिमुखैर्लेखा चूचुकाभिमुखी((१२)) [६] मयूरपदकम् २४२० तत्संप्रयोगश्लाघायाः स्तनचूचुके संनिकृष्टानि पञ्चनखपदानि [७] शशप्लुतकम् २४२१ स्तनपृष्ठे मेखलापथे चोत्पलपत्त्राकृतीत्य्[८] उत्पलपत्त्रकम् २४२२ ऊर्वोः स्तनपृष्ठे च प्रवासं गच्छतः स्मारणीयकं संहताश्चतस्रस्तिस्रो वा लेखाः २४२२ इति नखकर्माणि २४२३ आकृतिविकारयुक्तानि चान्यान्यपि कुर्वीत २४२४ विकल्पानामन्:अन्तत्वादानन्त्याच्च कौशलविधेरभ्यासस्य च सर्वगामित्वाद्रागात्मकत्वाच्छेद्यस्य प्रकारान् कोऽभिसमीक्षितुमर्हतीत्याचार्याः२४२५ भवति हि रागेऽपि चित्रापेक्षा वैचित्र्याच्च परस्परं रागो जनयितव्यः वैचक्षण्ययुक्ताश्च गणिकास्तत्कामिनश्च परस्परं प्रार्थनीया भवन्ति धनुर्वेदादिष्वपि हि शस्त्रकर्मशास्त्रेषु वैचित्र्यमेवापेक्ष्यते किं पुनरिहेति वात्स्यायनः २४२६ न तु परपरिगृहीतास्वेवं कुर्यात्प्रच्छन्नेषु प्रदेशेषु तासामनुस्मरणार्थं रागवर्धनाच्च विशेषान् दर्शयेत् २४२७ नखक्षतानि पश्यन्त्या गूढस्थानेषु योषितः चिरोत्सृष्टाप्यभिनवा प्रीतिर्भवति पेशला((१३)) २४२८ चिरोसृष्टेषु रागेषु प्रीतिर्गच्छेत्पराभवं रागायतनसंस्मारि यदि न स्यान्नखक्षतम् २४२९ पश्यतो युवतिं दूरान्नखोच्छिष्टपयोधरां बहुमानः परस्यापि रागयोगश्च जायते २४३० पुरुषश्च प्रदेशेषु नखचिह्नैर्विचिह्नितः चित्तं स्थिरमपि प्रायश्चलयत्येव योषितः २४३१ नान्यत्पटुतरं किं चिदस्ति रागविवर्धनं नखदन्तसमुत्थानां कर्मणां गतयो यथा २४ इति श्रीवात्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरणे चतुर्थोऽध्यायः आदितो नवमः ************************************************************************** ले‡ओन् ५ पञ्चमोऽध्यायः सेच्तिओन् (प्रकरण)११ २५१ उत्तरौष्ठमन्तर्:मुखं नयनमिति मुक्त्वा चुम्बनवद्दशनरदनस्थानानि २५२ समाः स्निग्धच्छाया रागग्राहिणो युक्तप्रमाणा निश्:छिद्रास्तीक्ष्णाग्रा इति दशनगुणाः २५३ कुण्ठा राज्य्उद्गताः परुषाः विषमाः श्लक्ष्णाः पृथवो विरला इति च दोषाः २५४ [१] गूढकम् [२] उच्छूनकं((१४)) [३] बिन्दुर्[४] बिन्दुमाला [५] प्रवालमणिर्[६] मणिमाला [७] खण्डाभ्रकं [८] वराहचर्वितकमिति दशनच्छेदन्विकल्पाः २५५ नातिलोहितेन रागमात्रेण विभावनीयं [१] गूढकम् २५६ तदेव पीडनाद्[२] उच्छूनकम् २५७ तदुभयं बिन्दुरधरमध्य इति २५८ उच्छूनकं प्रवालमणिश्च कपोले २५९ कर्णपूरचुम्बनं नखदशनच्छेद्यमिति सव्यकपोलमण्डनानि २५१० दन्तौष्ठसंयोगाभ्यासनिष्पादनत्वात्[५] प्रवालमणिसिद्धिः २५११ सर्वस्येयं [६] मणिमालायाश्च २५१२ अल्पदेशायाश्च त्वचो दशनद्वयसंदंशजा [३] बिन्दुसिद्धिः २५१३ सर्वैर्[४] बिन्दुमालायाश्च २५१४ तस्मान्मालाद्वयमपि गलकक्षवंक्षणप्रदेशेषु २५१५ ललाटे चोर्वोर्बिन्दुमाला २५१६ मण्दलमिव विषमकूटकयुक्तं [७] खण्डाभ्रकं स्तनपृष्ठ एव २५१७ संहताः प्रदीर्घा बह्व्यो दशनपदराजयस्ताम्रान्तराला [८] वराहचर्वितकं स्तनपृष्ठ एव २५१८ तदुभयमपि चण्डवेगयोः २५१८ इति दशनच्छेद्यानि २५१९ विशेषके कर्णपूरे पुष्पपीडे ताम्बूलपलाशे तमालपत्त्रे चेति प्रयोज्यागामिषु नखदशन च्छेद्यादीन्यभियोगिकानि सेच्तिओन् (प्रकरण)१२ २५२० देशसात्म्याच्च योषित उपचरेत् २५२१ मध्यदेश्या आर्यप्रायाः शुच्य्उपचाराश्चुम्बननखदन्तपदद्वेषिण्यः २५२२ बाह्लीकदेश्या आवान्तिकाश्च २५२३ चित्ररतेषु त्वासामभिनिवेशः २५२४ परिष्वङ्गचुम्बननखदन्तचूषणप्रधानाः क्षतवर्जिताः प्रहनणसाध्या मालव्य आभीर्यश्च २५२५ सिन्धुषष्ट्ःानां च नदीनामन्तरालीया औपरिष्टकसात्म्याः २५२६ चण्डवेगा मन्दसीत्कृता आपरान्तिका लाट्यश्च २५२७ दृढप्रहणनयोगिन्यः खरवेगा एव अपद्रव्यप्रधानाः स्त्रीराज्ये कोशालायां च २५२८ प्रकृत्या मृद्व्यो रतिप्रिया अ:शुचिरुचयो निर्:आचाराश्च आन्ध्र्यः २५२९ सकलचतुःषश्टिप्रयोगरागिण्योऽश्लीलपरुषवाक्यप्रियाः शयने च स:रभसोपक्रमा महाराष्ट्रिकाः २५३० तथाविधा एव रहसि प्रकाशन्ते नागरिकाः((१५)) २५३१ मृद्यमानाश्चाभियोगान्मन्दं मन्दं प्रसिञ्चन्ते द्रविड्यः२५३२ मध्यमवेगाः सर्वसहाः स्वाङ्गप्रच्छादिन्यः पराङ्गहासिन्यः कुत्सिताश्लीलपरुष परिहारिण्यो वानवासिकाः २५३३ मृदुभाषिण्योऽनुरागवत्यो मृद्व्यङ्ग्यश्((१६)) च गौड्यः २५३४ देशसात्म्यात्प्रकृतिसात्म्यं बलीय इति सुवर्णनाभः न तत्र देश्या उपचाराः २५३५ कालयोगाच्च देशाद्देशान्तरमुपचारवेषलीलाश्चानुगच्छन्ति तच्च विद्यात् २५३६ उपगूहनादिषु च रागवर्धनं पूर्वं पूर्वं विचित्रमुत्तरमुत्तरं च २५३७ वार्यमाणश्च पुरुषो यत्कुर्यात्तदनु क्षतम:मृष्यमाणा द्विगुणं तदेव प्रतियोजयेत् २५३८ बिन्दोः प्रतिक्रिया माला मालायाश्चाभ्रखण्डकमिति क्रोधादिवाविष्टा कलहान् प्रतियोजयेत् २५३९ सकचग्रहमुन्नम्य मुखं तस्य ततः पिबेत्निलीयेत दशेच्चैव तत्र तत्र मदेरिता २५४० उन्नम्य कण्ठे कान्तस्य संश्रिता वक्षसः स्थलीं मणिमालां प्रयुञ्जीत यच्चन्यदपि लक्षितम् २५४१ दिवापि जनसंबाधे नायकेन प्रदर्शितमुद्दिश्य स्वकृतं चिह्नं हसेदन्यैर:लक्षिता २५४२ विकूणयन्तीव((१७)) मुखं कुत्सयन्तीव((१८)) नायकं स्वगात्रस्थानि चिह्नानि सासूयेव प्रदर्शयेत् २५४३ परस्परानुकूल्येन तदेवं लज्जमानयोः संवत्सरशतेनापि प्रीतिर्न परिहीयते २५ इति श्रीवात्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरणे दशनच्छेद्यविधयो देश्याश्चोपचाराः पञ्चमोऽध्यायः आदितो दशमः ************************************************************************** ले‡ओन् ६ षष्ठोऽध्यायः सेच्तिओन् (प्रकरण)१३ २६१ रागकाले विशालयन्त्येव जघनं मृगी संविशेदुच्चरते २६२ अवह्रासयन्तीव हस्तिनी नीचरते २६३ न्याय्यो यत्र योगस्तत्र समपृष्ठम् २६४ आभ्यां बडवा व्याख्याता २६५ तत्र जघनेन नायकं प्रतिगृह्णीयात् २६६ अपद्रव्याणि च स:विशेषं नीचरते २६७ [१] उत्फुल्लकं [२] विजृम्भितकम् [३] इन्द्राणिकं चेति त्रितयं मृग्याः प्रायेण २६८ शिरो विनिपात्योर्ध्वं जघनम् [१] उत्फुल्लकम् २६९ तत्रापसारं दद्यात् २६१० अटिप्पणीईचे सक्थिनी((१९)) तिर्यगवसज्य प्रतीछेदिति [२] विजृम्भितकम् २६११ पार्श्वयोः सममूरू विन्यस्य पार्श्वयोर्जानुनी निदध्यादित्यभ्यासयोगाद्[३] इन्द्राणी २६१२ तयोच्चतररतस्यापि परिग्रहः २६१३ संपुटेन प्रतिग्रहो नीचरते २६१४ एतेन नीचतररतेऽपि हस्तिन्याः २६१५ [१] संपुटकं [२] पीडितकं [३] वेष्टितकं [४] बाडवकमिति २६१६ ऋजुप्रसारितावुभावप्युभयोः चरनाविति [१] संपुटः २६१७ स द्विविधः ण्पार्श्वसंपुट उत्तानसंपुटाश्च तथा कर्मयोगात् २६१८ पार्श्वेण तु शयानो दक्षिणेन नारीमधिशयीतेति सार्वत्रिकमेतत् २६१९ संपुटकप्रयुक्तयन्त्रेणैव दृढमूरू पीडयेदिति [२] पीडितकम् २६२० ऊरू व्यत्यस्येदिति [३] वेष्टितकम् २६२१ बडवेव निष्ठुरमवगृह्णीयादिति [४] बाडवकमाभ्यासिकम् २६२२ तदान्ध्रीषु प्रायेण इति संवेशनप्रकारा बाभ्रवीयाः २६२३ सौवर्णनाभास्तु २६२४ उभावप्यूरू ऊर्ध्वाविति तद्भुग्नकम्((२०)) २६२५ चरणावूर्ध्वं नायकोऽस्या धारयेदिति जृम्भितकम् २६२६ तत्कुञ्चितावुत्पीडितकम् २६२७ तदेकस्मिन् प्रसारितेऽर्धपीडितकम् २६२८ नायकस्यांस एको द्वितीयकः प्रसारित इति पुनः पुनर्व्यत्यासेन वेणुदारितकम् २६२९ एकः शिरस उपरि गच्छेद्द्वितीयः प्रसारित इति शूलचितकमाभ्यासिकम् २६३० संकुचितौ स्वस्तिदेशे निदध्यादिति कार्कटकम् २६३१ ऊर्ध्वावूरू व्यत्यस्येदिति पीडितकम् २६३२ जङ्घाव्यत्यासेन पद्मासनवत् २६३३ पृष्ठं परिष्वजमानायाः पराङ्मुखेण परावृत्तकमाभ्यासिकम्२६३४ जले च संविष्टोपविष्टस्थितात्मकांश्चित्रान् योगानुपलक्षयेत्तथा सु:करत्वादिति सुवर्णनाभः २६३५ वार्तं तु तत्शिष्टैरपस्मृतत्वादिति वात्स्यायनः सेच्तिओन् (प्रकरण)१४ २६३६ अथ चित्ररतानि २६३७ ऊर्ध्वस्थितयोर्यूनोः परस्परापाश्रययोः कुड्यस्तम्भापाश्रितयोर्वा स्थितरतम् २६३८ कुड्यापाश्रितस्य कण्ठावसक्तबाहुपाशायास्तद्धस्तपञ्जरोपविष्टाया ऊरुपाशेन जघनमभिवेष्टयन्त्या कुड्ये चरणक्रमेण वलन्त्या अवलम्बितकं रतम् २६३९ भूमौ वा चतुष्पदवदास्थिताया वृषलीलयावस्कन्दनं धेनुकम् २६४० तत्र पृष्ठमुरःकर्माणि लभते २६४१ एतेनैव योगेन शौनमैणेयं छागलं गर्दभाक्रान्तं मार्जारललितकं व्याघ्रावस्कन्दनं गजोपमर्दितं वराहघृष्टकं तुरगाधिरूढकमिति यत्र यत्र विशेषो योगोऽपृष्ठऊर्वस्तत्तदुपलक्षयेत् २६४२ मिश्रीकृतसद्भावाभ्यां द्वाभ्यां सह संघाटकं रतम् २६४३ बह्वीभिश्च सह गोयूथिकम् २६४४ वारिक्रीडितकं छागलमैणेयमिति तत्कर्मानुकृतियोगात् २६४५ ग्रामनारीविषये((२१)) स्त्रीराज्ये च बाह्लीके बहवो युवानोऽन्तःपुरस:धर्माण एकैकस्याः परिग्रहभूताः २६४६ तेषामेकैकशो युगपच्च यथा:सात्म्यं यथा:योगं च रञ्जयेयुः २६४७ एको धारयेदेनामन्यो निषेवेत अन्यो जघनं मुखमन्यो मध्यमन्य इति वारं वारेण व्यतिकरेण चानुतिष्ठेयुः २६४८ एतया गोष्ठीपरिग्रहा वेश्या राजयोषापरिग्राहश्च व्याख्यातः २६४९ अधोरतं पायावपि दाक्षिणत्यानामिति चित्ररतानि २६५० पुरुषोपसृप्तकानि पुरुषायिते वक्ष्यामः २६५१ भवतश्चात्र श्लोकौ २६५१ पशूनां मृगजातीनां पतङ्गानां च विभ्रमैः तैस्तैरुपायैश्चित्तज्ञो रतियोगान् विवर्धयेत् २६५२ तत्सात्म्याद्देशसात्म्याच्च तैस्तैर्भावैः प्रयोजितैः स्त्रीणां स्नेहश्च रागश्च बहुमानश्च जायते २६ इति श्रीवात्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरणे संवेशनप्रकाराश्चित्ररतानि च षष्ठोऽध्यायः आदितो एकदशः ************************************************************************** ले‡ओन् ७ सप्तमोऽध्यायः सेच्तिओन् (प्रकरण)१५१६ प्रहणनसीत्कारप्रकरणम् २७१ कलहरूपं सु:रतमाचक्षते विवादात्मकत्वाद्वामशीलत्वाच्च कामस्य २७२ तस्मात्प्रहणनन्स्थानमङ्गं स्कन्धौ शिरः स्तनान्तरं पृष्ठं जघनं पार्श्व इति स्थानानि २७३ तच्चतुर्विधं ण्[१] अपहस्तकं [२] प्रसृतकं [३] मुष्टिः [४] समतलकमिति २७४ तद्उद्भावं च सीत्कृतं तस्याति:रूपत्वात्तदन्कविधम् २७५ विरुतानि चाष्टौ २७६ [आ]हिंकार[अ२]स्तनित[अ३]कूजित[अ४]रुदित[अ५]सूत्कृत[अ६]दूत्कृत[अ७]फूत्कृतानि २७७ अम्बार्थाः शब्दा वारणार्था मोक्षणार्थाश्चालम्अर्थास्ते ते [अ८] चाथयोगात् २७८ [ब्१]पारावत[ब्२]परभृत[ब्३]हारीत[ब्४]शुक[ब्५]मधुकर[ब्६]दात्यूह[ब्७]हंस[ ब्८]कारण्डव[ब्९]लावकविरुतानि सीत्कृतभूयिष्ठानि विकल्पशः प्रयुञ्जीत २७९ उत्सङ्गोपविष्टायाः पृष्ठे मुष्टिना प्रहारः २७१० तत्र सासूयाया इव [अ२]स्तनित[अ४]रुदित[अ३]कूजितानि प्रतिघातश्च स्यात् २७११ युक्तयन्त्रायाः स्तनान्तरे [१] अपहस्तकेन प्रहरेत् २७१२ मन्दोपक्रमं वर्धमानरागमा परिसमाप्तेः २७१३ तत्र [अ८]हिंकारादीनामटिप्पणीइयमेनाभ्यासेन विकल्पेन च तत्कालमेव प्रयोगः २७१४ शिरसि किं चिदाकुञ्चितागुलिना करेण विवदन्त्याः [अ७]फूत्कृत्य प्रहणनं तत्[२] प्रसृतकम् २७१५ तत्रान्तर्मुखेन [अ३]कूजितं [अ७]फूत्कृतं च २७१६ रतान्ते च श्वासितरुदिते २७१७ फेणोरिव स्फुटतः शब्दानुकरणं [अ६]दूत्कृतम् २७१८ अप्सु बदरस्येव((२२)) निपततः [अ७]फूत्कृतम् २७१९ सर्वत्र चुम्बनादिष्वपक्रान्तायाः स:सीत्कृतं तेनैव प्रत्युत्तरम् २७२० रागवशात्प्रहणनाभ्यासे [अ८]वारणमोक्षणालमर्थानां शब्दानामम्बार्थानां च स:तान्तश्वासितरुदितस्तनितमिश्रीकृतप्रयोगा विरुतानां च रागावसानकाले जघनपर्श्वयोस्((२३)) ताडनमित्य:त्वरया चा परिसमाप्तेः २७२१ तत्र [ब्९]लावक[ब्७]हंसविकूजितं त्वरयैव इति स्तननप्रहणनयोगाः२७२२ भवतश्चात्र श्लोकौ २७२२ पारुष्यं रभसत्वं च पौरुषं तेज उच्यते अ:शक्तिरार्तिर्व्यावृत्तिर:बलत्वं च योषितः २७२३ रागात्प्रयोगसात्म्याच्च व्यत्ययोऽपि क्व चिद्भवेत्न चिरं तस्य चैवान्ते प्रकृतेरेव योजनम् २७२४ कीलामुसरि कर्तरीं शिरसि विद्धां कपोलयोः संदंशिकां स्तनयोः पार्श्वयोश्चेति पूर्वैः सह प्रहणनमष्टविधमिति दाक्षिणात्यानां तद्युवतीनामुसरि कीलानि दृश्यन्ते देशसात्म्यमेतत् २७२५ कष्टमन्:आर्यवृत्तमन्:आदृतमिति वात्स्यायनः २७२६ तथान्यदपि देशसात्म्यात्प्रयुक्तमन्यत्र न प्रयुञ्जीत २७२७ आत्ययिकं तु तत्रापि परिहरेत् २७२८ रतियोगे हि कीलया गणिकां चित्रसेनां चोलराजो जघान २७२९ कर्तर्या कुण्टलः शातकर्णिः शातवाहनो महादेवीं मलयवतीम् २७३० नरदेवः कुपाणिर्((२४)) विद्धया नाटीं काणां चकार((२५)) २७३१ भवन्ति चात्र श्लोकाः २७३१ नास्त्यत्र का चिन्न च शास्त्रपरिग्रहः प्रवृत्ते रतिसंयोगे राग एवात्र कारणम् २७३२ स्वप्नेषु न दृश्यन्ते ते भावास्ते च विभ्रमाः सुरतव्यवहारेषु ये स्युस्तत्क्षणकल्पिताः २७३३ यथा हि पञ्चमीं धारामास्थाय तुरगः पथि स्थानुं श्वभ्रं दरीं वापि वेगान्धो न समीक्षते २७३३ २ एवं सु:रतसंमर्दे रागान्धौ कामिनावपि चण्डवेगौ प्रवर्तेते समीक्षेत न चात्ययम् २७३४ तस्मान्मृदुत्वं चण्डत्वं युवत्या बलमेव च आत्मनश्च बलं ज्ञात्वा तथा युञ्जीत शास्त्रवित् २७३५ न सरवदा न सर्वासु प्रयोगाः सांप्रयोगिकाः स्थाने देशे च काले च योग एषां विधीयते २७ इति श्रीवात्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरणे प्रहणनप्रयोगास्तद्युक्ताश्च सीत्कृतक्रमाः सप्तमोऽध्यायः आदितो द्वादशः ************************************************************************** ले‡ओन् ८ सेच्तिओन् (प्रकरण)१७ ((२६)) पुरुषायितप्रकरणम् २८१ नायकस्य संतताभ्यासात्प्रैश्रममुपलभ्य रागस्य चान्:उपशममनुमता तेन तमधोऽवपात्य पुरुषायितेन साहाय्यं दद्यात् २८२ स्वाभिप्रायाद्वा विकल्पयोजनार्थिनी २८३ नयककुतूहलाद्वा २८४ तत्र युक्तयन्त्रेणैवेतरेणोत्थाप्यमाना तमधः पातयेतेवं च रतम:विछिन्नरसं तथा प्रवृत्तमेव स्यातित्येकोऽप्ययं मार्गः २८५ पुनरारम्भेणादित एवोपक्रमेतिति द्वितीयः २८६ सा प्रकीर्यमाणकेशकुसुमा श्वासविच्छिन्नहासिनी वक्त्रसंसर्गार्थं स्तनाभ्यामुरः पीडयन्ती पुनः पुनः शिरो नामयन्ती याश्चेष्टाः पूर्वमसौ दर्शितवांस्ता एव प्रकुर्वीत पातिता प्रतिपातयामीति हसन्ती तर्जयन्ती प्रतिघ्नती च ब्रूयात्पुनश्च व्रीडां((२७)) दर्शयेत्श्रमं विरामाभीप्सां च पुरुषोपसृप्तैरेवोपसर्पेत् २८७ तानि च वक्ष्यामः((२८)) सेच्तिओन् (प्रकरण)१८ २८८ पुरुषः शयनस्थाया योषितस्तद्वचनव्याक्षिप्तचित्ताया इव नीवीं विश्लेषयेत्तत्र विवदमानां कपोलचुम्बनेन पर्याकुलयेत् २८९ स्थिरलिङ्गश्च तत्रैनां परिस्पृशेत् २८१० प्रथमसंगता चेत्संहतोर्वोरन्तरे घट्टनम् २८११ कन्यायाश्च २८१२ तथा स्तनयोः संहतयोर्हस्तयोः कक्षयोरंसयोर्ग्रीवायामिति च २८१३ स्वैरिण्यां यथा:सात्म्यं यथायोगं च अलके चुम्बनार्थमेनां निर्दयमवलम्बेथनुदेशे चाङ्गुलिसंपुतेन २८१४ तत्रेतरस्य व्रीडा निमीलनं च प्रथमसमागमे कन्यायाश्च २८१५ रतिसंयोगे चैनां कथमनुरज्यत इति प्रवृत्त्या परीक्षेत २८१६ युक्तयन्त्रेणोपसृप्यमाना यतो दृष्टिमावर्तयेत्तत एवैनां पीडयेतेतद्रहस्यं युवतीनामिति सुवर्णनाभः २८१७ गात्राणां स्रंसनं नेत्रनिमीलनं व्रीडानाशः समधिका च रतियोजनेति स्त्रीणां भावलक्षणम्२८१८ हस्तौ विधुनोति स्विद्यति दशत्युत्थातुं न ददाति पादेनाहन्ति रतावमाने च पुरुषातिवर्तिनी २८१९ तस्याः प्राग्यन्त्रयोगात्करेण संबाधं गज इव क्षोभयेता मृदुभावात्ततो यन्त्रयोजनम् २८२० उपसृप्तकं [१]मन्थनं [२]हुलो((२९)) [३]अवमर्दनं [४]पीडितकं [५]निर्घातो [६]वराहघातो [७]वृषघातश्[८]चटकविलसितं [९]संपुट इति पुरुषोपसृप्तानि २८२१ न्याय्यमृजुसंमिश्रणमुपसृप्तकम् २८२२ हस्तेन लिङ्गं सर्वतो भ्रामयेदिति [१]मन्थनम् २८२३ नीचीकृत्य जघनमुपरिष्टाद्घट्टयेदिति [२]हुलः २८२४ तदेव विपरीतं स:रभसम् [३]अवमर्दनम् २८२५ लिङ्गेन समाहत्य पीडयंश्चिरमवतिष्ठेतेति [४]पीडितकम् २८२६ सु:दूरमुत्कृष्य वेगेन स्वजघनमवपातयेदिति [५]निर्घातः २८२७ एकत एव भूयिष्ठमवलिखेदिति [६]वराहघातः २८२८ स एवोभयतः पर्यायेण [७]वृषाघातः २८२९ सकृन्मिश्रितमटिप्पणीइष्क्रमय्य द्विस्त्रिश्चतुरिति घट्टयेदिति [८]चटकविलसितम् २८३० रागावसानिकं व्याख्यातं करणं [९]संपुटमिति((३०)) २८३१ तेषां स्त्रीसात्म्याद्विकल्पेन प्रयोगः सेच्तिओन् (प्रकरण)१७ ((३१)) २८३२ पुरुषायिते तु [१]संदंशो [२]भ्रमरकः [३]प्रेङ्खोलितम्((३२)) इत्यधिकानि २८३३ बाडवेन लिङ्गमवगृह्य निष्कर्षन्त्याः पीडयन्त्या वा चिरावस्थानं [१]संदंशः २८३४ युक्तयन्त्रा चक्रवद्भ्रमेदिति [२]भ्रमरक आभ्यासिकः २८३५ तत्रेतरः स्वजघनमुत्क्षिपेत् २८३६ जघनमेव दोलायमानं सर्वतो भ्रामयेदिति [३]प्रेङ्खोलितकम् २८३७ युक्तयन्त्रैव ललाटे ललाटं निधाय विश्राम्येत २८३८ विश्रान्तायां च पुरुषस्य पुनरावर्तनमिति पुरुषायितानि २८३९ भवन्ति चात्र श्लोकाः २८३९ प्रच्छादितस्वभावापि गूढाकारापि कामिनी विवृणोत्येव भावं स्वं रागादुपरिवर्तिनी २८४० यथाशीला भवेन्नारी यथा च रतिलालसा तस्या एव विचेष्टाभिस्तत्सर्वमुपलक्षयेत् २८४१ न त्वेव र्तौ न प्रसूतां न मृगीं न च गर्भिणीं न चाति:व्यायतां((३३)) नारीं योजयेत्पुरुषायिते २८ इति श्रीवात्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरणे पुरुषोपसृप्तानि पुरुषायितं चाष्टमोऽध्यायः आदितस्त्रयोदशः ************************************************************************** ले‡ओन् ९ नवमोऽध्यायः सेच्तिओन् (प्रकरण)१९ औपरिष्टकप्रकरणम् २९१ द्विविधा तृतीयप्रकृतिः स्त्रीरूपिणी पुरुषरूपिणी च २९२ तत्र स्त्रीरूपिणी स्त्रिया वेषमालापं लीलां भावं मृदुत्वं भीरुत्वं मुग्धताम:सहिष्णुतां व्रीडां चानुकुर्वीत २९३ तस्य वदने जघनकर्म तदौपरिष्टकमाचक्षते २९४ सा ततो रतिमाभिमानिकीं वृत्तिं च लिप्सेत् २९५ वेश्यावच्चरितं प्रकाशयेतिति स्त्रीरूपिणी २९६ पुरुषरूपिणी तु प्रछन्नकामा पुरुषं लिप्समाना संवाहकभावमुपजीवेत् २९७ संवाहने परिष्वजमानेव गात्रैरूरू नायकस्य मृद्नीयात् २९८ प्रसृतपरिचया चोरुमूलं स:जघनमिति संस्पृशेत् २९९ तत्र स्थिरलिङ्गतामुपलभ्य चास्य पाणिमन्थेन परिघट्टयेत्चापलम्((३४)) अस्य कुत्सयन्तीव हसेत् २९१० कृतलक्षणेनाप्युपलब्धवैकृतेनापि न चोद्यत इति चेत्स्वयमुपक्रमेत् २९११ पुरुषेण च चोद्यमाना विवदेत्कृच्छ्रेण चाभ्युपगच्छेत् २९१२ तत्र कर्माष्टविधं समुच्चयप्रयोज्यम् २९१३ [१]निमितं [२]पार्श्वतोदष्टं [३]बाहिःसंदंशो [४]अन्तःसंदंशश्[५]चुम्बितकं [६]परिमृष्टकम् [७]आम्रचूषितकं [८]संगर इति २९१४ तेष्वेकैकमभ्युपगम्य विरामाभीप्सां दर्शयेत् २९१५ इतरश्च पूर्वस्मिन्नभ्युपगते तदुत्तरमेवापरं निर्दिशेत्तस्मिन्नपि सिद्धे तद्उत्तरमिति २९१६ करावलम्बितमोष्ठयोरुपरि विन्यस्तमपविध्य((३५)) मुखं विधुनुयात्((३६)) तन् [१]निमितं २९१७ हस्तेनाग्रमवच्छाद्य पार्श्वतो निर्दशनमोष्ठाभ्यामवपीड्य भवत्वेतावदिति सान्त्वयेत्तत्[२]पार्श्वतोदष्टम्२९१८ भूयश्चोदिता संमीलितौष्ठी तस्याग्रं निष्पीड्य कर्षयन्तीव चुम्बेतिति [३] बाहिःसंदंशः २९१९ तस्मिन्नेवाभ्यर्थनया किं चिदधिकं प्रवेशयेत्सापि चाग्रमोष्ठाभ्यां निष्पीड्य निष्ठीवेत्((३७)) इति [४]अन्तःसंदंशः २९२० करावलम्बितस्यौष्ठवद्ग्रहणं [५]चुम्बितकम् २९२१ तत्कृत्वा जिह्वाग्रेण सर्वतो घट्टनमग्रे च व्यधनमिति [६]परिमृष्टकम् २९२२ तथा:भूतमेव रागवशादर्धप्रविष्टं निर्दयमवपीड्यावपीड्य मुञ्चेतित्य्[७] आम्रचूषितकम् २९२३ पुरुषाभिप्रायादेव गिरेत्पीडयेच्चापरिसमाप्तेः इति [७]संगरः २९२४ यथार्थं चात्र स्तननप्रहणनयोः प्रयोगः इत्यौपरिष्टकम् २९२५ कुलटाः((३८)) स्वैरिण्यः परिचारिकाः संवाहिकाश्चाप्येतत्प्रयोजयन्ति २९२६ तदेतत्तु न कार्यं समयविरोधाद्((३९)) अ:सभ्यत्वाच्च पुनरपि ह्यासां वदनसंसर्गे स्वयमेवार्तिं प्रपद्येत इत्याचार्याः २९२७ वेश्याकामिनोऽयम:दोषः((४०)) अन्यतोऽपि परिहार्यः स्यातिति वात्स्यायनः २९२८ तस्माद्यास्त्वौपरिष्टकमाचरन्ति न ताभिः सह संसृज्यन्ते प्राच्याः २९२९ वेश्याभिरेव न संसृज्यन्ते आहिच्छत्रिकाः संसृष्टा अपि मुखकर्म तासां परिहरन्ति २९३० निर्:अपेक्षाः साकेताः((४१)) संसृज्यन्ते २९३१ न तु स्वयमौपरिष्टकमाचरन्ति नागरकाः २९३२ सर्वम:विशङ्कया प्रयोजयन्ति सौरसेनाः २९३३ एवं ह्याहुः ण्को हि योषितामाचारं चरित्रं प्रत्ययं वचनं वा श्रद्:धातुमर्हति निसर्गादेव हि मलिनदृष्टयो भवन्त्येता न परित्याज्याः तस्मादासां स्मृतित एव शौचमन्वेष्टव्यमेवं ह्याहुः २९३३ वत्सः प्रस्रवणे मेध्यः श्वा मृगग्रहणे शुचिः शकुनिः फलपाते तु स्त्रीमुखं रतिसंगमे इति २९३४ शिष्टविप्रतिपत्तेः स्मृतिवाक्यस्य च सावकाशत्वाद्देशस्थितेरात्मनश्च वृत्तिप्रत्ययानुरूपं प्रवर्तेत इति वात्स्यायनः २९३५ भवन्ति चात्र श्लोकाः प्रमृष्टकुण्डलाश्((४२)) चापि युवानः परिचारकाः केषां चिदेव कुर्वन्ति नराणामौपरिष्टकम् २९३६ तथा नागरकाः के चिदन्योन्यस्य हितैषिणः कुर्वन्ति रूढविश्वासाः परस्परपरिग्रहम् २९३७ पुरुषाश्च तथा स्त्रीषु कर्मैतत्किल कुर्वते व्यासस्तस्य च विज्ञेयो मुखचुम्बनवद्विधिः २९३८ परिवर्तितदेहौ तु स्त्रीपुंसौ यत्परस्परं युगपत्संप्रयुज्येते स कामः काकिलः((४३)) स्मृतः २९३९ तस्माद्गुणवतस्त्यक्त्वा चतुरांस्त्यागिनो नरान् वेश्याः खलेषु रज्यन्ते दासहस्तिपकादिषु २९४० न त्वेतद्ब्राह्मणो विद्वान्मन्त्री वा राजधूर्धरः गृहीतप्रत्ययो वापि कारयेदौपरिष्टकम् २९४१ न शास्त्रमस्तीत्येतावत्प्रयोगे कारणं भवेत्शास्त्रार्थान् व्यापिनो विद्यात्प्रयोगांस्त्वेकदेशिकान् २९४२ रसवीर्यविपाका हि श्वमांसस्यापि वैद्यके कीर्तिता इति तत्किं स्याद्भक्षणीयं विचक्षणैः २९४३ सन्त्येव पुरुषाः केचित्सन्ति देशास्तथा:विधाः सन्ति कालाश्च येष्वेते योगा न स्युर्निर्:अर्थकाः २९४४ तस्माद्देशं च कालं च प्रयोगं शास्त्रमेव च आत्मानं चापि संप्रेक्ष्य योगान् युञ्जीत वा न वा २९४५ अर्थस्यास्य रहस्यत्वाच्चलत्वान्मनसस्तथा कः कदा किं कुतः कुर्यादिति को ज्ञातुमर्हति २९ इति श्रीवात्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरणे औपरिष्टकं नवमोऽध्यायः आदितश्चतुर्दशः ************************************************************************** ले‡ओन् १० सेच्तिओन् (प्रकरण)२० [रतारम्भावसानिकप्रकरणम्] २१०१ नागरकः सह मित्रजनेन परिचारकैश्च कृतपुष्पोपहारे संचारितसुरभिधूपे रत्य्आवासे प्रसाधिते वासगृहे कृतस्नानप्रसाधनां युक्त्यापीतां स्त्रियं सान्त्वनैः पुनः पानेन चोपक्रमेत्२१०२ दक्षिणतश्चास्या उपवेशनं केशहस्ते वस्त्रान्ते नीव्यामित्यवलम्बनं रत्य्अर्थं सव्येन बाहुनानुद्धतः परिष्वङ्गः २१०३ पूर्वप्रकरणसंबद्धैः परिहासानुरागैर्वचोभिरनुवृत्तिः गूढाश्लीलानां च वस्तूनां समस्यया परिभाषणम् २१०४ सटिप्पणीऋत्तमटिप्पणीऋतं वा गीतं वादित्रं कलासु संकथाः पुनः पानेनोपच्छन्दनम् २१०५ जातानुरागायां कुसुमानुलेपनताम्बूलदानेन च शेषजनविसृष्टिः वि:जने च यथोक्तैरालिङ्गनादिभिरेनामुद्धर्षयेत्ततो नीवीविश्लेषणादि यथोक्तमुपक्रमेत २१०५ इत्ययं रतारम्भः २१०६ रतावसानिकं रागमतिवाह्या:संस्तुतयोरिव स:व्रीडयोः परस्परमपृष्ठअश्यतोः पृथक्पृथगाचारभूमिगमनं प्रतिनिवृत्त्य चा:व्रीडायमानयोरुचितदेशोपविष्टयोस्ताम्बूलग्रहणमच्छीकृतं((४४)) चन्दनमन्यद्वानुलेपनं तस्या गात्रे स्वयमेव निवेशयेत् २१०७ सव्येन बाहुना चैनां परिरभ्य चषकहस्तः((४५)) सान्त्वयन् पाययेत्जलानुपानं वा खण्डकखाद्यकमन्यद्वा प्रकृतिसात्म्ययुक्तमुभावप्युपयुञ्जीयाताम् २१०८ अच्छरसकयूषम्((४६)) अम्लयवागूं((४७)) भृष्टमांसोपदंशानि((४८)) पानकानि चूतफलानि((४९)) शुष्कमांसं मातुलुङ्गचुक्रकाणि((५०)) स:शर्कराणि((५१)) च यथा:देशसात्म्यं च तत्र मधुरमिदं मृदु विशदमिति च विदश्य विदश्य तत्तदुपहारेत् २१०९ हर्म्यतलस्थितयोर्वा चन्द्रिकासेवनार्थमासनं तत्रानुकूलाभिः कथाभिरनुवर्तेत तद्अङ्कसंलीनायाश्चन्द्रमसं पश्यन्त्या नक्षत्रपङ्क्तिव्यक्ती: करणमरुन्धतीध्रुवसप्तर्षिमालादर्शनं च २१०९ इति रतावसानिकम् २१०१० तत्रैतद्भवति २१०१० अवसानेऽपि च प्रीतिरुपचारैरुपस्कृता स:विस्रम्भकथायोगै रतिं जनयते पराम् २१०११ परस्परप्रीतिकरैरात्मभावानुवर्तनैः क्षणात्क्रोधपरावृत्तैः क्षणात्प्रीतिविलोकितैः २१०१२ हल्लीसकक्रीडनकैर्((५२)) गायनैर्लाटरासकैः रागलोलार्द्रनयनैश्चन्द्रमण्डलवीक्ष्णैः २१०१३ १ आद्ये संदर्शने जाते पूर्वं ये स्युर्मनोरथाः पुनर्वियोगे दुःखं च तस्य सर्वस्य कीर्तनैः २१०१३ २ कीर्तनान्ते च रागेण परिष्वङ्गैः स:चुम्बनैः तैस्तैश्च भावैः संयुक्तो यूनो रागो विवर्धते सेच्तिओन् (प्रकरण)२१((५३)) २१०१४ [१]रागवद्[२]आहार्यरागं [३]कृत्रिमरागं [४]व्यवहितरागं [५]पोटारतं [६]खलरतम् [७]अ:यन्त्रितरतमिति रतविशेषाः २१०१५ संदर्शनात्प्रभृत्युभयोरपि प्रवृद्धरागयोः प्रयत्नकृते समागमे प्रवासप्रत्यागमने वा कलहवियोगयोगे तद्[१]रागवत् २१०१६ तत्रात्माभिप्रायाद्यावद्अर्थं च प्रवृत्तिः २१०१७ मध्यस्थरागयोरारब्धं यदनुरज्यते तद्[२]आहार्यरागम् २१०१८ तत्र चातुःषष्टिकैर्योगैः सात्म्यानुविद्धैः संधुक्ष्य संधुक्ष्य रागं प्रवर्तेत २१०१९ तत्कार्यहेतोरन्यत्र सक्तयोर्वा [३]कृत्रिमरागम् २१०२० तत्र समुच्चयेन योगाञ्शास्त्रतः पश्येत् २१०२१ पुरुशस्तु हृदयप्रियामन्यां मनसि निधाय व्यवहरेत्संप्रयोगात्प्रभृति रतिं यावततस्तद्[४]व्यवहितरागम् २१०२२ न्यूनायां कुम्भदास्यां परिचारिकायां वा यावद्अर्थं संप्रयोगस्तत्[५]पोटारतम्(( ५४)) २१०२३ तत्रोपचरान्नाद्रियेत २१०२४ तथा वेश्याया ग्रामीणेन सह यावद्अर्थम् [६]खलरतम् २१०२५ ग्रामव्रजप्रत्यन्तयोषिद्भिश्च नागरस्य २१०२६ उत्पन्नविस्रम्भयोश्च परस्परानुकूल्याद्[७]अ:यन्त्रितरतम् २१०२६ इति रतानि सेच्तिओन् (प्रकरण)२२((५५)) २१०२७ वर्धमाणप्रणया तु नयिका सपत्नीनामग्रहणं तद्आश्रयमालापं वा गोत्रस्खलितं वा न मर्षयेत्नायकव्यलीकं च २१०२८ तत्र सु:भृशः कलहो रुदितमायासः शिरोरुहाणामवक्षोदनं((५६)) प्रहणनमासनाच्छयनाद्वा मह्यां पतनं माल्यभूषणावमोक्षो भूमौ शय्या((५७)) च २१०२९ तत्र युक्तरूपेण साम्ना पादपतनेन वा प्रसन्नमनास्तामनुनयन्नुपक्रम्य शयनमारोहयेत्२१०३० तस्य च वचनमुत्तरेण योजयन्ती विवृद्धक्रोधा स:कचग्रहमस्यास्यमुन्नमय्य पादेन बाहौ शिरसि वक्षसि पृष्ठे वा सकृद्द्विस्त्रिर्हन्यात्द्वारदेशं गच्छेत्तत्रोपविश्याश्रुकरणमिति २१०३१ अति:क्रुद्धापि तु न द्वारदेशाद्भूयो गच्छेत्दोषवत्त्वातिति दत्तकः तत्र युक्तितोऽनुन्ँीयमाना प्रसादमाकाङ्क्षेत्प्रसन्नापि तु स:कषायैर्((५८)) एव वाक्यैरेनं तुदतीव प्रसन्नरतिकाङ्क्षिणी नायकेन परिरभ्येत २१०३२ स्वभवनस्था तु निमित्तात्कलहिता तथा:विदचेष्टैव नायकमभिगच्छेत् २१०३३ तत्र पीठमर्दविटविदूषकैर्नायकप्रयुक्तैरुपशमितरोषा तैरेवानिनीता तैः सहैव तद्भवनमधिगच्छेत्तत्र च वसेत् २१०३३ इति प्रणयकलहः २१०३४ भवन्ति चात्र श्लोकाः २१०३४ एवमेतां चतुःषष्टिं बाभ्रव्येण प्रकीर्तितां प्रयुञ्जानो वरस्त्रीषु सिद्धिं गच्छति नायकः २१०३५ ब्रुवन्नपि अन्यशास्त्राणि चतुःषष्टिविवर्जितः विद्वत्संसदि नात्य्:अर्थं कथासु परिपूज्यते २१०३६ वर्जितोऽप्यन्यविज्ञानैरेतया यस्त्वलंकृतः स गोष्ठ्यां नरनारीणां कथास्वग्रं विगाहते((५९)) २१०३७ विद्वद्भिः पूजितामेनां खलैरपि सुपृष्ठऊजितं पूजितां गणिकासङ्घैर्नन्दिनीं को न पूजयेत् २१०३८ नन्दिनी सु:भगा सिद्धा सु:भगंकरणीति च नारीप्रियेति चाचार्यैः शास्त्रेष्वेषा निरुच्यते २१०३९ कन्याभिः परयोषिद्भिर्गणिकाभिश्च भावतः वीक्ष्यते बहुमानेन चतुःषष्टिविचक्षणः २१० इति श्रीवात्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरणे रतारम्भावसानिकं रतविशेषाः प्रणयकलहश्च दशमोऽध्यायः आदितः पञ्चदशःलिव्रे ३ कन्यासंप्रयुक्तकं तृतीयमधिकरणम् ************************************************************************** ले‡ओन् १ प्रथमोऽध्यायः सेच्तिओन् (प्रकरण)२३ [वरणसंविधानप्रकरणम्] ३११ स:वर्नायामन्:अन्यपूर्वायां शास्त्रतोऽधिगतायां धर्मोऽर्थः पुत्राः संबन्धः पक्षवृद्धिरन्:उपस्कृता((६०)) रतिश्च((६१)) ३१२ तस्मात्कन्यामभिजनोपेतां मातापितृमतीं त्रिवर्षात्प्रभृति न्यूनवयसं श्लाघ्याचारे धनवति पक्षवति कुले संबन्धिप्रिये संबन्धिभिराकुले प्रसूतां प्रभूतमातृपितृपक्षां रूपशीललक्षणसंपन्नामटिप्पणीयूनाधिका:विनष्टदन्तनख कर्णकेषाक्षिस्तनीम:रोगिप्रकृतिशरीरां तथा:विध एव श्रुतवाञ्शीलयेत्((६२)) ३१३ या गृहीत्वा कृतिनमात्मानं मन्येत न च समानैर्निन्द्येत तस्यां प्रवृत्तिरिति घोटकमुखः ३१४ तस्या वरणे मातापितरौ संबन्धिनश्च प्रयतेरन्मित्राणि च गृहीतवाक्यान्युभयसंबद्धानि ३१५ तान्यन्येषां वरयितॄणां दोषान् प्रत्यक्षानागमिकांश्च श्रावयेयुः कौलान् पौरुषेयानभिप्रायसंवर्धकांश्च नायकगुणान् विशेषतश्च कन्यामातुरनुकूलांस्तदात्वायतियुक्तान् दर्शयेयुः ३१६ दैवचिन्तकरूपश्च शकुननिमित्तग्रहलग्नबललक्षणदर्शनेन नायकस्य भविष्यन्तमर्थसंयोगं कल्याणमनुवर्णयेत् ३१७ अपरे पुनरस्यान्यतो विशिष्टेन कन्यालाभेन कन्यामातरमुन्मादयेयुः ३१८ दैवनिमित्तशकुनोपश्रुतीनामानुलोम्येन कन्यां वरयेद्दद्याच्च ३१९ न यदृच्छया केवलमानुषायेति घोटकमुखः ३११० सुप्तां रुदतीं निष्क्रान्तां वरणे परिवर्जयेत् ३१११ अपृष्ठरशस्तनामधेयां च गुप्तां दत्तां घोनां((६३)) पृषताम्((६४)) ऋषभां((६५)) विनतां विकटां((६६)) विमुण्डां((६७)) शुचिदूषितां((६८)) सांकरिकीं((६९)) राकां((७०)) फलिनीं मित्रां स्वनुजां वर्षकरीं च वर्जयेत् ३११२ नक्षत्राख्यां नदीनाम्नीं वृक्षनाम्नीं च गर्हितां लकाररेफोपान्तां च वरणे परिवर्जयेत् ३११३ यस्यां मनश्चक्षोर्निबन्धस्तस्यामृद्धिः नेतरामाद्रियेत इत्येके ३११४ तस्मात्प्रदानसमये कन्यामुदारवेषां स्थापयेयुः अपराह्णिकं च नित्यं प्रासाधितायाः सखीभिः सह क्रीडा यज्ञविवाहादिषु जनसंद्रावेषु प्रायत्निकं दर्शनं तथोत्सवेषु च पण्यस:धर्मत्वात् ३११५ वरणार्थमुपगतांश्च भद्रदर्शनान् प्रदक्षिणवाचश्च तत्संबन्धिसङ्गतान् पुरुषान्मङ्गलैः प्रतिगृह्णीयुः ३११६ कन्यां चैषामलंकृतामन्यापदेशेन दर्शयेयुः ३११७ दैवं परीक्षणं चावधिं स्थापयेयुः आ प्रदाननिश्चयात् ३११८ स्नानादिषु नियुज्यमाना वरयितारः सर्वं भविष्यतीत्युक्त्वा न तद्अहरेवाभ्युपगच्छेयुः ३११९ देशप्रवृत्तिसात्म्याद्वा ब्राह्मप्राजापत्यार्षदैवानामन्यतमेन विवाहेन शास्त्रतः परिणयेत् ३११९ इति वरणविधानम्((७१)) सेच्तिओन् (प्रकरण)२४ ३१२० भवन्ति चात्र श्लोकाः ३१२० समस्याद्याः सहक्रीडा विवाहाः सङ्गतानि च समानैरेव कर्याणि नोत्तमैर्नापि वाधमैर् ३१२१ कन्यां गृहीत्वा वर्तेत प्रेष्यवद्यत्र नायकः तं विद्यादुच्चसंबन्धं परित्यक्तं मनस्विभिः ३१२२ स्वामिवद्विचरेद्यत्र बान्धवैः स्वैः पुरस्:कृतः अ:श्लाघ्यो हीनसंबन्धः सोऽपि सद्भिर्विनिन्द्यते ३१२३ परस्परसुखास्वादा क्रीडा यत्र प्रयुज्यते विशेषयन्ती चान्योन्यं संबन्धः स विधीयते ३१२४ कृत्वापि चोच्चसंबन्धं पश्चाज्ज्ञातिषु संनमेत्न त्वेव हीनसंबन्धं कुर्यात्सद्भिर्विनिन्दितम्((७२)) ३१ इति श्रीवात्स्यायनीये कामसूत्रे सांप्रयोगिके तृतीयेऽधिकरणे वरणविधानं संबन्धनिश्चयश्च प्रथमोऽध्यायः ************************************************************************** ले‡ओन् २ द्वितीयोऽध्यायः सेच्तिओन् (प्रकरण)२५ कन्याविस्रम्भणप्रकरणम्३२१ संगतयोस्त्रिरात्रमधः शय्या ब्रह्मचर्यं क्षारलवणवर्जमाहारस्तथा सप्ताहं सतूर्यमङ्गलस्नानं प्रसाधनं सहभोजनं च प्रेक्षा संबन्धिनां च पूजनमिति सार्ववर्णिकम् ३२२ तस्मिन्नेतां निशि वि:जने मृदुभिरुपचारैरुपक्रमेत ३२३ त्रिरात्रम:वचनं हि स्तम्भमिव नायकं पश्यन्ती कन्या निर्विद्येत परिभवेच्च तृतीयामिव प्रकृतिमिति बाभ्रवीयाः ३२४ उपक्रमेत विस्रम्भयेच्च न तु ब्रह्मचर्यमतिवर्तेत इति वात्स्यायानः ३२५ उपक्रममाणश्च न प्रसह्य किं चिदाचरेत् ३२६ कुसुमस:धर्माणो हि योषितः सु:कुमारोपक्रमाः तास्त्वन्:अधिगतविश्वासैः प्रसभमुपक्रम्यमाणः संप्रयोगद्वेषिण्यो भवन्ति तस्मात्साम्नैवोपचरेत् ३२७ युक्त्यापि तु यतः प्रसरमुपलभेत्तेनैवानु प्रविशेत् ३२८ तत्प्रियेणालिङ्गेनाचरितेन नाति:कालत्वात् ३२९ पूर्वकायेण चोपक्रमेत्विषह्यत्वात् ३२१० दीपालोके विगाढयौवनायाः पूर्वसंस्तुतायाः बालाया अपृष्ठऊर्वायाश्चान्धकारे ३२११ अङ्गीकृतपरिष्वङ्गायाश्च वदनेन ताम्बूलदानं तद्अपृष्ठरतिपद्यमानां च सान्त्वनैर्वाक्यैः शपथैः प्रतियाचितैः पादपतनैश्च ग्राहयेत्व्रीडायुक्तापि योषिदत्य्:अन्तक्रुद्धापि न पादपतनमतिवर्तते इति सार्वत्रिकम् ३२१२ तद्दानप्रसङ्गेण मृदु विशदम:काहलमस्याश्चुम्बनम् ३२१३ तत्र सिद्धामालापयेत् ३२१४ तच्छ्रवणार्थं यत्किं चिदल्पाक्षरमभिधेयम:जानन्निव पृच्छेत् ३२१५ तत्र निष्पृष्ठरतिपत्तिमन्:उद्वेजयन् सान्त्वनायुक्तं बहुश एव पृच्छेत् ३२१६ यत्रापि अ:वदन्तीं निर्बध्नीयात् ३२१७ सर्वा एव हि कन्याः पुरुषेण प्रयुज्यमानं वचनं विषहन्ते न तु लघुमिश्रामपि वाचं वदन्ति इति घोटकमुखः ३२१८ निर्बध्यमाना तु शिरःकम्पेन प्रतिवचनानि योजयेत्कलहे तु न शिरः कम्पयेत् ३२१९ इच्छसि मां नेच्छसि वा किं तेऽहं रुचितो न रुचितो वेति पृष्टा चिरं स्थित्वा निर्बध्यमाना तद्आनुकुल्येन शिरः कम्पयेत्प्रपञ्च्यमाना तु विवदेत् ३२२० संस्तुता चेत्सखीमनुकूलामुभयतोऽपि विस्रब्धां तामन्तरा कृत्वा कथां योजयेत्तस्मिन्नधोमुखी विहसेत्तां चाति:वादिनीमधिक्षिपेद्विवदेच्च सा तु परिहासार्थमिदमनयोक्तमिति चानुक्तमपि ब्रूयात्तत्र तामपनुद्य प्रतिवचनार्थमभ्यर्थ्यमाना तूष्णीमासीत निर्बध्यमाना तु नाहमेवं ब्रवीमीत्य:व्यक्ताक्षरमन्:अवसितार्थं वचनं ब्रूयात्नायकं तु विहसन्ती कदा चित्कटाक्षैः प्रेक्षेत इत्यालापयोजनम् ३२२१ एवं जातपरिचया चाटिप्पणीइर्वदन्ती तत्समीपे याचितं ताम्बूलं विलेपनं स्रजं निदध्यातुत्तरीये वास्य निबध्नीयात् ३२२२ यथा:युक्तामाच्छुरितकेन((७३)) स्तनमुकुलयोर्((७४)) उपरि स्पृशेत् ३२२३ वार्यमाणश्च त्वमपि मां परिष्वजस्व ततो नैवमाचरिष्यामीति स्थित्या परिष्वञ्जयेत्स्वं च हस्तमा नाभिदेशात्प्रसार्य निर्वर्तयेत्क्रमेण चैनामुत्सङ्गमारोप्याधिकमधिकमुपक्रमेतपृष्ठरतिपद्यमानां च भीषयेत् ३२२४ अहं खलु तव दन्तपदान्यधरे करिष्यामि स्तनपृष्ठे च नखपदमात्मनश्च स्वयं कृत्वा त्वया कृतमिति ते सखीजनस्य पुरतः कथयिष्यामि सा त्वं किमत्र वक्ष्यसीति बालविभीषिकैर्बालप्रत्यायनैश्च शनैरेनां प्रतारयेत् ३२२५ द्वितीयस्यां तृतीयस्यां च रात्रौ किं चिदधिकं विस्रम्भितां हस्तेन योजयेत् ३२२६ सर्वाङ्गिकं चुम्बनमुपक्रमेत ३२२७ ऊर्वोश्चोपरि विन्यस्तहस्तः संवाहनक्रियायां सिद्धायां क्रमेणोरुमूलमपि संवाहयेत्निवारिते संवाहने को दोष इत्याकुलयेदेनां तच्च स्थिरी:कुर्यात्तत्र सिद्धाया गुह्यदेशाभिमर्शनम् ३२२८ रशनवियोजनं नीवीविस्रंसनं वसनपरिवर्तनमूरुमूलसंवाहनं च एते चास्यान्यापदेशाः युक्तयन्त्रां रञ्जयेत्न त्व:काले व्रतखण्डनम् ३२२९ अनुशिष्याच्च आत्मानुरागं दर्शयेत्मनोरथांश्च पूर्वकालिकाननुवर्णयेतायत्यां च तद्आनुकूल्येन प्रवृत्तिं प्रतिजानीयात्सपृष्ठअत्नीभ्यश्च साध्वसमवच्छिन्द्यात्कालेन च क्रमेण विमुक्तकन्याभावामन्:उद्वेजयन्नुपक्रमेत इति कन्याविस्रम्भनम् ३२३० भवन्ति चात्र श्लोकाः ३२३० एवं चित्तानुरागो बालामुपायेन प्रसाधयेत्तथास्य सानुरक्ता च सु:विस्रब्धा प्रजायते ३२३१ नत्य्:अन्तमानुलोम्येन न चातिपृष्ठरातिलोम्यतः सिद्धिं गच्छति कन्यासु तस्मान्मध्येन साधयेत् ३२३२ आत्मनः प्रीतिजननं योषितां मानवर्धनं कन्याविस्रम्भणं वेत्ति यः स तासां प्रियो भवेत् ३२३३ अति:लज्जान्वीतेत्येवं यस्तु कन्यामुपेक्षते सोऽन्:अभिप्रायवेदीति पशुवत्परिभूयते३२३४ सहसा वाप्युपक्रान्ता कन्याचित्तम:विन्दता भयं वित्रासमुद्वेगं सद्यो द्वेषं च गच्छति ३२३५ सा प्रीतियोगमपृष्ठराप्ता तेनोद्वेगेन दूषिता पुरुषद्वेषिणी वा स्याद्विद्विष्टा वा ततोऽन्यगा((७५)) ३२ इति श्रीवात्स्यायनीये कामसूत्रे कन्यासंप्रयुक्तके तृतीयेऽधिकरणे कन्याविस्रम्भणं द्वितीयोऽध्यायः ************************************************************************** ले‡ओन् ३ तृतीयोऽध्यायः सेच्तिओन् (प्रकरण)२६ बालोपक्रमणम् ३३१ धनहीनस्तु गुणयुक्तोऽपि मध्यस्थगुणो हीनापदेशो वा सधनो वा प्रातिवेश्यः मातृपितृभ्रातृषु च परतन्त्रः बालवृत्तिरुचितप्रवेशो वा कन्यामलभ्यत्वान्न वरयेत् ३३२ बाल्यात्प्रभृति चैनां स्वयमेवानुरञ्जयेत् ३३३ तथायुक्तश्च मातुलकुलानुवर्ती दक्षिणपथे बाल एव मात्रा पित्रा च वियुक्तः परिभूतकल्पो धनोत्कर्षाद:लभ्यां मातुलदुहितरमन्यस्मै वा पूर्वदत्तां साधयेत् ३३४ अन्यामपि बाह्यां स्पृहयेत् ३३५ बालायामेवं सति धर्माधिगमे संवननं((७६)) श्लाघ्यमिति घोटकमुखः ३३६ तया सह पुष्पावचयं ग्रथनं गृहकं दुहितृकाक्रीडायोजनं भक्तपानकरणमिति कुर्वीत परिचयस्य वयसश्चानुरूप्यात् ३३७ आकर्षक्रीडा पट्टिकाक्रीडा मुष्टिद्यूतक्षुल्लकादिद्यूतानि मध्यमाङ्गुलिग्रहणं षट्पाषाणकादीनि च देश्यानि तत्:सात्म्यात्तद्अप्तदासचेटिभिस्तया च सहानुक्रीडेत ३३८ क्ष्वेदितकानि सुटिप्पणीइमिलितकामारब्धिकां लवणवीथिकामनिलताडितकां गोधूमपञ्जिकामङ्गुलिताडिकां सखीभिरन्यानि च देश्यानि ३३९ यां च विश्वास्यामस्यां मन्येत तया सह निर्:अन्तरां प्रीतिं कुर्यात्परिचयांश्च बुध्येत ३३१० धात्रेयिकां चास्याः प्रियहिताभ्यामधिकमुपगृह्णीयात्सा हि प्रीयमाणा विदिताकाराप्यपृष्ठरत्यादिशन्ती तं तां च योजयितुं शक्नुत्यातन्:अभिहितापि प्रत्याचार्यकम् ३३११ अ:विदिताकारापि हि गुणानेवानुरागात्प्रकाशयेत्यथा प्रयोज्यानुरज्येत ३३१२ यत्र यत्र च कौतुकं प्रयोज्यायास्तदनु प्रविश्य साधयेत् ३३१३ क्रीडनकद्रव्याणि यान्यपृष्ठऊर्वाणि यान्यन्यासां विरलशो विद्येरंस्तान्यस्या अ:यत्नेन संपादयेत् ३३१४ तत्र कन्दुकमन्कभक्तिचित्रमल्पकालान्तरितमन्यदन्यच्च संदर्शयेत्तथा सूत्रदारुगवलगजदन्तमयीर्दुहितृका मधूच्छिष्टपिष्टमृन्मयीश्च ३३१५ भक्तपाकार्थमस्या महानसिकस्य च दर्शनम् ३३१६ काष्ठमेढ्रकयोश्च संयुक्तयोश्च स्त्रीपुंसयोरजैडकानां((७७)) देवकुलगृहकाणां च शुकपरभृतमदनसारिकालावकुक्कुटतिरिपिञ्जरकाणां च विचित्राकृतिसंयुक्तानां जलभाजनानां च यन्त्रिकाणां वीणिकानां पटोलिकानामलक्तकमनःशिलाहरितालहिङ्गुलकश्यामवर्णकादीनां तथा चन्दनकुङ्कुमयोः पूगफलानां पत्त्राणां कालयुक्तानां च सक्तिविषये प्रच्छन्नं दानं प्रकाशद्रव्याणां च प्रकाशं यथा च सर्वाभिप्रायसंवर्धकमेनं मन्येत तथा प्रयतितव्यम् ३३१८ प्रछन्नदानस्य तु कारणमात्मनो गुरुजनाद्भयं ख्यापयेत्देयस्य चान्येन स्पृहणीयत्वमिति ३३१९ वर्धमानानुरागं चाख्यानके मनः कुर्वतीमन्वर्थाभिः कथाभिश्चित्तहारिणीभिश्च रञ्जयेत् ३३२० विस्मयेषु प्रसह्यमानामिन्द्रजालैः प्रयोगैर्विस्मापयेत्कलासु कौतुकिनीं तत्कौशलेन गीतप्रियां श्रुतिहरैर्गीतैः आश्वयुज्यामष्टमीचन्द्रके कौमुद्यामुतसवेषु यात्रायां ग्रहणे गृहाचारे वा विचित्रैरापीडैः कर्णपत्त्रभङ्गैः सिक्थकप्रधानैर्वस्त्राङ्गुलीयकभूषणदानैश्च नो चेद्दोषकराणि मन्येत ३३२१ अन्यपुरुषविशेषाभिज्ञतया धात्रेयिकास्याः पुरुषप्रवृत्तौ चातुःषष्टिकान् योगान् ग्राहयेत् ३३२२ तद्ग्रहणोपदेशेन च प्रयोज्यायां रतिकौशलमात्मनः प्रकाशयेत् ३३२३ उदारवेषश्च स्वयमन्:उपहतदर्शनश्च स्यात्भावं च कुर्वतीमिङ्गिताकारैः सूचयेत् ३३२४ यवतयो हि संसृष्टमभीक्ष्णदर्शनं च पुरुषं प्रथमं कामयन्ते कामयमाना अपि तु नाभियुञ्जत इति प्रायो:वादः ३३२४ इति बालायामुपक्रमाः((७८)) सेच्तिओन् (प्रकरण)२७ ३३२५ तानिङ्गिताकारान् वक्ष्यामः((७९))३३२६ संमुखं तं तु न वीक्षते वीक्षिता व्रीडां दर्शयति रुच्यमात्मनोऽङ्गमपदेशेन प्रकाशयति प्रमत्तं प्रच्छन्नं नायकमतिक्रान्तं च वीक्षते ३३२७ पृष्टा च किं चित्स:स्मितम:व्यक्ताक्षरमन्:अवसितार्तं च मन्दं मन्दमधोमुखी कथयति तत्समीपे चिरं स्थानमभिनन्दति दूरे स्थिता पश्यतु मामिति मन्यमाना परिजनं स:वदनविकारमाभाषते तं देशं न मुञ्चति ३३२८ यत्किं चिद्दृष्ट्वा विहसितं करोति तत्र कथामवस्थानार्थमनुबध्नाति बालस्याङ्कगतस्यालिङ्गनं चुम्बनं च करोति परिचारिकायास्तिलकं च रचयति परिजनानवष्टभ्य तास्ताश्च लीला दर्शयति ३३२९ तन्मित्रेषु विश्वासिति वचनं चैषां बहु मन्यते करोति च तत्परिचारकैः सह प्रीतिं संकथां द्यूतमिति च करोति स्वकर्मसु च प्रभविष्णुरिवैतान्नियुङ्क्ते तेषु च नायकसंकथामन्यस्य कथयत्स्ववहितातां शृणोति ३३३० धात्रेयिका चोदिता नायकयोदवसितं प्रविशति तामन्तरा कृत्वा तेन सह द्यूतं क्रीडामालापं चायोजयितुमिच्छति अन्:अलंकृता दर्शनपथं परिहरति कर्णपत्त्रमङ्गुलीयकं स्रजं वा तेन याचिता स:धीरमेव गात्रादवतार्य सख्या हस्ते ददाति तेन च दत्तं नित्यं धारयति अन्यवरसंकथासु विषण्णा भवति तत्पक्षकैश्च सह न संसृज्यत इति ३३३१ भवतश्चात्र श्लोकौ ३३३१ दृष्ट्वैतान् भावसंयुक्तानाकारानिङ्गितानि च कन्यायाः संप्रयोगार्थं तांस्तान् योगान् विचिन्तयेत् ३३३२ बालक्रीडनकैर्बाला कलाभिर्यौवने स्थिता वत्सला चापि संग्राह्या विश्वास्यजनसंग्रहात्((८०)) ३३ इति श्रीवात्स्यायनीये कामसूत्रे कन्यासंप्रयुक्तके तृतीयेऽधिकरणे बाकोपक्रमा इङिताकारसूचनं तृतीयोऽध्यायः ************************************************************************** ले‡ओन् ४ चतुर्थोऽध्यायः सेच्तिओन् (प्रकरण)२८ एकपुरुषाभियोगप्रकरणम् ३४१ दर्शितेङ्गिताकारां कन्यामुपायतोऽभियुञ्जीत ३४२ द्यूते क्रीडनकेषु च विवदमानः साकारमस्याः पाणिमवलम्बेत ३४३ यथोक्तं च स्पृष्टकादिकम्((८१)) आलिङ्गनविधिं विदध्यात् ३४४ पत्त्रच्छेद्यक्रियायां च स्वाभिप्रायसूचकं मिथुनमस्या दर्शयेत् ३४५ एवमन्यद्विरलशो((८२)) दर्शयेत् ३४६ जलक्रीडायां तद्दूरतोऽप्सु निमग्नः समीपमस्या गत्वा स्पृष्ट्वा चैनां तत्रैवोन्मज्जयेत् ३४७ नवपत्त्रिकादिषु च स:विशेषभावनिवेदनम् ३४८ आत्मदुःखस्यानिर्वेदेन कथनम् ३४९ स्वप्नस्य च भावयुक्तस्यान्यापदेशेन ३४१० प्रेक्षणके स्वजनसमाजे वा समीपोपवेशनं तत्रान्यापदिष्टं स्पर्शनम् ३४११ अपाश्रयार्थं च चरणेन चरणस्य पीडनम् ३४१२ ततः शनकैरेकैकामङ्गुलिमभिस्पृशेत् ३४१३ पादाङुष्ठेन च नखाग्राणि घट्टयेत् ३४१४ तत्र सिद्धः पदात्पदमधिकमाकाङ्क्षेत् ३४१५ क्षान्त्य्अर्थं च तदेवाभ्यसेत् ३४१६ पादशौचे पादाङ्गुलिसंदंशेन तद्अङ्गुलिपीडनम् ३४१७ द्रव्यस्य समर्पणे प्रतिग्रहे वा तद्गतो विकारः ३४१८ आचमनान्ते चोदकेनासेकः ३४१९ विजने तमसि च द्वन्द्वमासीनः क्षान्तिं कुर्वीत समानदेशशय्यायां च ३४२० तत्र यथार्थमन्:उद्वेजयतो भावनिवेदनम् ३४२१ विविक्ते च किं चिदस्ति कथयितव्यमित्युक्त्वा निर्वचनं भावं च तत्रोपलक्षयेत्यथा पारदारिके वक्ष्यामः ३४२२ विदितभावस्तु व्याधिमपदिश्यैनां वार्ताग्रहणार्थं स्वमुदवसितमानयेत् ३४२३ आगतायाश्च शिरःपीडने नियोगः पाणिमवलम्ब्य चाश्याः साकारं नयनयोर्ललाटे च निदध्यात् ३४२४ औशाधापदेशार्थं चास्याः कर्म विनिर्दिशेत् ३४२५ इदं त्वया कर्तव्यं न ह्येतद्ऋते कन्याया अन्येन कार्यमिति गच्छन्तीं पुनरागमनानुबन्धमेनां विसृजेत् ३४२६ अस्य च योगस्य त्रिरात्रं त्रिसंध्यं च प्रयुक्तिः ३४२७ अभीक्ष्णदर्शनार्थमागतायाश्च गोष्ठीं वर्धयेत् ३४२८ अन्याभिरपि सह विश्वासनार्थमधिकमधिकं चाभियुञ्जीत न तु वचा निर्वदेत् ३४२९ दूरगतभावोऽपि हि कन्यासु न निर्वेदेन सिध्यातीति घोटकमुखः ३४३० यदा तु बहुसिद्धां मन्येत तदैवोपक्रमेत्३४३१ प्रदोषे निशि तमसि च योषितो मन्दसाध्वसाः((८३)) सु:रतव्यवसायिन्यो रागवत्यश्च भवन्ति न तु पुरुषं प्रत्याचक्षते तस्मात्तत्कालं प्रयोजयितव्या इति प्रायोवादः ३४३२ एकपुरुषाभियोगानां त्व:संभवे गृहीतार्थया धात्रेयिकया सख्या वा तस्यामन्तर्:भूतया तमर्थमटिप्पणीइर्वदन्त्या सहैनामङ्कमानाययेत्ततो यथोक्तमभियुञ्जीत ३४३३ स्वां वा परिचारिकामादावेव सखीत्वेनास्याः प्रणिदध्यात् ३४३४ यज्ञे विवाहे यात्रायामुत्सवे व्यसने प्रेक्षणकव्यापृते((८४)) जने तत्र तत्र च दृष्टेङ्गिताकारां परीक्षितभावामेकाकिनीमुपक्रमेत ३४३५ न हि दृष्टभावा योषितो देशे काले च प्रयुज्यमाना((८५)) व्यावर्तन्त इति वात्स्यायनः ॰ २८ इत्येकपुरुषाभियोगः((८६)) सेच्तिओन् (प्रकरण)२९ ३४३६ मन्दापदेशा((८७)) गुणवत्यपि कन्या धनहीना कुलीनापि समानैर:याच्यमाना मातापितृवियुक्ता वा ज्ञातिकुलवर्तिनी वा प्राप्तयौवना पाणिग्रहणं स्वयमभीप्सेत ३४३७ सा तु गुणवन्तं शक्तं सु:दर्शनं बालप्रीत्याभियोजयेत् ३४३८ यं वा मन्येत मातापित्रोर:समीक्षया स्वयमप्ययमिन्द्रियदौर्बल्यान्मयि प्रवर्तिष्यत इति प्रियहितोपचारैरभीक्ष्णसंदर्शनेन च तमावर्जयेत् ३४३९ माता चैनां सखीभिर्धात्रेयिकाभिश्च सह तद्अभिमुखीं कुर्यात् ३४४० पुष्पगन्धताम्बूलहस्ताया वि:जने वि:काले च तद्उपस्थानं कलाकौशलप्रकाशने वा संवाहने शिरसः पीडने चौचित्यदर्शनं प्रयोज्यस्य सात्म्ययुक्ताः कथायोगाः बालायामुपक्रमेषु यथोक्तमाचरेत्((८८)) ३४४१ न चैवान्तरापि((८९)) पुरुषं स्वयमभियुञ्जीत स्वयमभियोगिनी हि युवतिः सौभाग्यं जहातीत्याचार्याः ३४४२ तत्प्रयुक्तानां त्वभियोगानामानुलोम्येन ग्रहणम् ३४४३ परिष्वक्ता((९०)) च न विकृतिं भजेत्श्लक्ष्णम्((९१)) आकारम:जानतीव प्रतिगृहीयात्वदनग्रहणे बलात्कारः ३४४४ रतिभावनामभ्यर्थ्यमानायाः कृच्छ्राद्गुह्यसंस्पर्शनम् ३४४५ अभ्यर्थितापि नातिविवृता स्वयं स्यातन्यत्राटिप्पणीइश्चयकालात्((९२)) ३४४६ यदा तु मन्येतानुरक्तो मयि न व्यावर्तयिष्यत इति तदैवैनमभियुञ्जानं बालभाव मोक्षाय त्वरेत् ३४४७ विमुक्तकन्याभावा च विश्वास्येषु प्रकाशयेत् ३४४७ इति प्रयोज्यस्योपावर्तनम्((९३)) सेच्तिओन् (प्रकरण)३० ३४४८ भवन्ति चात्र श्लोकाः ३४४८ कन्याभियुज्यमाना तु यं मन्येताश्रयं सुखमनुकूलं च वश्यं च तस्य कुर्यात्परिग्रहम् ३४४९ अन्:अपेक्ष्य गुणान् यत्र रूपमौचित्यमेव च कुर्वीत धनलोभेन पतिं सापत्नकेष्वपि ३४५० तत्र युक्तगुणं वश्यं शक्तं बलवदर्थिनमुपायैरभियुञ्जानं कन्या न प्रतिलोभयेत् ३४५१ वरं वश्यो दरिद्रोऽपि निर्:गुणोऽप्यात्मधारणः गुणैर्युक्तोऽपि न त्वेवं बहुसाधारणः ३४५२ प्रायेण धनिनां दारा बहवो निर्:अवग्रहाः बाह्ये सत्युपभोगेऽपि निर्विस्रम्भा बहिःसुखाः ३४५३ नीचो यस्त्वभियुञ्जीत पुरुषः पलितोऽपि वा वि:देशगतिशीलश्च न स संयोगमर्हति ३४५४ यदृच्छयाभियुक्तो यो दम्भद्यूताधिकोऽपि सपृष्ठअत्नीकश्च सापत्यो न स संयोगमर्हति ३४५५ गुणसाम्येऽभियोक्तॄणामेको वरयिता वरः तत्राभियोक्तरि श्रैष्ठ्यमनुरागात्मको हि सः((९४)) ३४ इति श्रीवात्स्यायनीये कामसूत्रे कन्यासंप्रयुक्तके तृतीयेऽधिकरणे एकपुरुषाभियोगा अभियोगतश्च कन्यायाः प्रतिपत्तिश्चतुर्थोऽध्यायः ************************************************************************** ले‡ओन् ५ पञ्चमोऽध्यायः सेच्तिओन् (प्रकरण)३१ [विवाहयोगप्रकरणम्] ३५१ प्राचुर्येण((९५)) कन्याया विविक्तदर्शनस्यालाभे धात्रेयिकां प्रियहिताभ्यामुपगृह्योपसर्पेत् ३५२ सा चैनाम:विदिता नाम नायकस्य भूत्वा तद्गुणैरनुरञ्जयेत्तस्याश्च रुच्यान्नायकगुणान् भूयिष्ठमुपवर्णयेत् ३५३ अन्येषां वरयितॄणां दोषानभिप्रायविरुद्धान् प्रतिपादयेत्३५४ मातापित्रोश्च गुणान्:अभिज्ञतां लुब्धतां च चपलतां च बान्धवानाम् ३५५ याश्चान्या अपि समानजातीयाः कन्याः शकुन्तलाद्याः स्वबुद्ध्या भर्तारं प्राप्य संप्रयुक्ता मोदन्ते स्म((९६)) ताश्चास्या निदर्शयेत् ३५६ महाकुलेषु सापत्नकैर्बाध्यमाना विद्विष्टाः दुःखिताः परित्यक्ताश्च दृश्यन्ते ३५७ आयतिं चास्य वर्णयेत् ३५८ सुखमन्:उपहतमेकचारितायां नायकानुरागं च वर्णयेत् ३५९ स:मनोरथायाश्चास्या अपायं साध्वसं व्रीडां च हेतुभिरवच्छिन्द्यात् ३५१० दूतीकल्पं च सकलमाचरेत्((९७)) ३५११ त्वाम:जानतीमिव नायको बलाद्ग्रहीष्यतीति तथा सुपृष्ठअरिगृहीतं स्यादिति योजयेत् ३५१२ प्रतिपन्नामभिप्रेतावकाशवर्तिनीं नायकः श्रोत्रियागारादग्निमानय्य कुशानास्तीर्य यथास्मृति हुत्वा च त्रिः परिक्रमेत् ३५१३ ततो मातरि पितरि च प्रकाशयेत् ३५१४ अग्निसाक्षिका हि विवाहा न निवर्तन्त इत्याचार्यसमयः ३५१५ दूषयित्वा चैनां शनैः स्वजने प्रकाशयेत् ३५१६ तद्बान्धवाश्च यथा कुलस्याघं परिहरन्तो दण्डभयाच्((९८)) च तस्मा एवैनां दद्युस्तथा योजयेत् ३५१७ अन्:अन्तरं च प्रीत्य्उपग्रहेण रागेण तद्बान्धवान् प्रीणयेद्((९९)) इति ३५१८ गान्धर्वेण विवाहेन वा चेष्टेत ३५१९ अपृष्ठरतिपद्यमानायामन्तश्चारिणीमन्यां कुलप्रमदां पूर्व संसृष्टां प्रीयमाणां चोपगृह्य तया सह विषह्यमवकाशमेनामन्यकार्यापदेशेनानाययेत् ३५२० ततः श्रोत्रियागारादग्निमिति समानं पूर्वेण((१००)) ३५२१ आसन्ने च विवाहे मातरमस्यास्तद्अभिमतदोषैरनुशयं((१०१)) ग्राहयेत् ३५२२ ततस्तद्अनुमतेन प्रातिवेश्याभावने((१०२)) निशि नायकमानाय्य श्रोत्रियागारादग्निमिति सम्ँानं पूर्वेण ३५२३ भ्रातरमस्या वा समानवयसं वेश्यासु परस्त्रीषु वा प्रसक्तम:सुकरेण साहाय्यदानेन प्रियोपग्रहश्च सु:दीर्घकालमनुरञ्जयेतन्ते च स्वाभिप्रायं ग्राहयेत् ३५२४ प्रायेण हि युवानः समानशीलव्यसनवयसां वयस्यानामर्थे जीवितमपि त्यजन्ति ततस्तेनैवान्यकार्यात्तामानाययेत्विषह्यं सावकाशम्((१०३)) इति समानं पूर्वेण ३५२५ अष्टमीचन्द्रिकादिषु च धात्रेयिका मदनीयमेनां पाययित्वा किं चिदात्मनः कार्यमुद्दिश्य नायकस्य विषह्यं देशमानयेत्तत्रैनां मदात्संज्ञामपृष्ठरतिपद्यमानां दूषयित्वेति समानं पूर्वेण ३५२६ सुप्तां चैकचारिणीं धात्रेयिकां वारयित्वा संज्ञामपृष्ठरतिपद्यमानां दूषयित्वेति समानं पूर्वेण((१०४)) ३५२७ ग्रामान्तरमुद्यानं वा गच्छन्तीं विदित्वा सु:संभृतसहायो नायकस्तदा रक्षिणो वित्रास्य हत्वा वा कन्यामपहरेत्((१०५)) ३५२७ इति विवाहयोगाः ३५२८ पूर्वः पूर्वः प्रधानं स्याद्विवाहो धर्मतः स्थितेः पूर्वाभावे ततः कार्यो यो य उत्तर उत्तरः ३५२९ व्यूढानां हि विवाहानामनुरागः फलं यतः मध्यमोऽपि हि सद्योगो गान्धर्वस्तेन पूजितः ३५३० सुखत्वाद:बहुक्लेशादपि चावरणादिह अनुरागात्मकत्वाच्च गान्धर्वः प्रवरो मतः((१०६)) ३५ इति श्रीवात्स्यायनीये कामसूत्रे कन्यासंप्रयुक्तके तृतीयेऽधिकरणे विवाहयोगाः पञ्चमोऽध्यायःलिव्रे ४ भार्याधिकारिकं चतुर्थमधिकरणम् ************************************************************************** ले‡ओन् १ प्रथमोऽध्यायः सेच्तिओन् (प्रकरण)३२ [एकचारिणीवृत्तप्रकरणम्] ४११ भार्यैकचरिणी गूढविश्रम्भा((१०७)) देववत्पतिमानुकुल्येन वर्तेत ४१२ तन्मतेन कुटुम्बचिन्तामात्मनि संनिवेशयेत् ४१३ वेश्म च शुचि सु:संमृष्टस्थानं विरचितविविधकुसुमं श्लक्ष्णभूमितलं हृद्यदर्शनं((१०८)) त्रिषवणाचरितबलिकर्म पूजितदेवतायतनं कुर्यात् ४१४ न ह्यतोऽन्यद्गृहस्थानां चित्तग्राहकमस्तीति गोनर्दीयः ४१५ गुरुषु भृत्यवर्गेषु नायकभगिनीषु((१०९)) तत्पतिषु च यथार्हं प्रतिपत्तिः((११०)) ४१६ परिपूतेषु च हरितशाकवप्रानिक्षुस्तम्बाञ्जीरकसर्षपाजमोदशतपुष्पातमालगुल्मांश्च कारयेत्((१११)) ४१७ कुब्जकामलकमल्लिकाजातीकुरण्टकनवमालिकातगरनन्द्यावर्तजपागुल्मानन्यांश्च बहुपुष्पान् बालकोशीरकपातालिकांश्च वृक्षवाटिकायां च स्थण्डिलाणि मनोज्ञानि कारयेत्((११२)) ४१८ मध्ये कूपं वापीं दीर्घिकां वा खानयेत् ४१९ भिक्षुकीश्रमाणाक्षपणाकुलटाकुहकेक्षणिकामूलकारिकाभिर्न संसृज्येत ४११० भोजने च रुचितमिदमस्मै द्वेष्यमिदं पथ्यमिदमपृष्ठअथ्यमिदमिति च विन्द्यात् ४१११ स्वरं बहिरुपश्रुत्य भवनमागच्छतः किं कृत्यमिति ब्रुवती सज्जा((११३)) भवनमध्ये तिष्ठेत् ४११२ परिचारिकमपनुद्य स्वयं पादौ प्रक्षालयेत् ४११३ नायकस्य च न विमुक्तभूषणं विजने संदर्शने तिष्ठेत् ४११४ अति:व्ययम:सद्व्ययं वा कुर्वाणं रहसि बोधयेत् ४११५ आवाहे विवाहे यज्ञे गमनं सखीभिः सह गोष्ठीं देवताभिगमन्मित्यनुज्ञाता कुर्यात् ४११६ सर्वक्रीडासु च तद्आनुलोम्येन प्रवृत्तिः ४११७ पश्चात्संवेशनं पूर्वमुत्थानमन्:अवबोधनं च सुप्तस्य ४११८ महानसं च सु:गुप्तं स्याद्दर्शनीयं च ४११९ नायकापचारेषु किं चित्कलुषिता नात्य्:अर्थं निर्वदेत् ४१२० साधिक्षेपवचनं त्वेनं मित्रजनमध्यस्थमेकाकिनं वाप्युपालभेत न च मूलकारिका स्यात् ४१२१ न ह्यतोऽन्यदपृष्ठरत्ययकारणमस्तीति गोनर्दीयः ४१२२ दुर्:व्याहृतं दुर्टिप्पणीइरीक्षितमन्यतो मन्त्रणं द्वारदेशावस्थानं निरीक्षणं वा निष्कुटेषु((११४)) मन्त्रणं विविक्तेषु चिरमवस्थानमिति वर्जयेत् ४१२३ स्वेददन्तपङ्कदुर्:गन्धांश्च बुध्येतेति विरागकारणम् ४१२४ बहुभूषणं विविधकुसुमानुलेपनं विविधाङ्गरागसमुज्ज्वलं वास इत्याभिगामिको वेषः ४१२५ प्रतनुश्लक्ष्णाल्पदुकूलता परिमितमाभरणं सु:गन्धिता नात्य्:उल्वणम्((११५)) अनुलेपनं तथा शुक्लान्यन्यानि पुष्पाणीति वैहारिको वेषः ४१२६ नायकस्य व्रतमुपवासं च स्वयमपि करणेनानुवर्तेत वारितायां च नाहमत्र निर्बन्धनीयेति तद्वचसो निवर्तनम् ४१२७ मृद्विदलकाष्ठचर्मलोहभाण्डानां च काले सम्:अर्घग्रहणम्((११६)) ४१२८ तथा लवणस्नेहयोश्च गन्धद्रव्यकटुकभाण्डौषधानां च दुर्:लभानां भवनेषु प्रच्छन्नं निधानम् ४१२९ मूलकालुकपालङ्कीदमनकाम्रातकैर्वारुकत्रपुसवार्ताककूष्माण्डालाबुसूरणशुकनासा स्वयम्गुप्तातिलपर्णिकाग्निमन्थलशुनपलाण्डुप्रभृतीनां सर्वौषधीनां च बीजग्रहणं काले वापश्च ४१३० स्वस्य च सारस्य परेभ्यो नाख्यानं भर्तृमन्त्रितस्य च ४१३१ समानाश्च स्त्रियः कौशलेनोज्ज्वलतया पाकेन मानेन तथोपचारैरतिशयीत ४१३२ सांवत्सरिकमायं संख्याय तद्अनुरूपं व्ययं कुर्यात् ४१३३ भोजनावशिष्टाद्गोरसाद्घृतकरणं तथा तेलगुडयोः कर्पासस्य च सूत्रकर्तनं सूत्रस्य वानं शिक्यरज्जुपाशवल्कलसंग्रहणं कुट्टनकण्डनावेक्षणमामचामण्डतुषकखकुट्य्अङ्गाराणामुपयोजनं भृत्यवेतन भरणज्ञानं कृषिपशुपालनचिन्तावाहनविधानयोगाः मेषकुक्कुटलावक शुकशारिकापरभृतमयूरवानरमृगाणामवेक्षणं दैवसिकायव्ययपिण्डी करणमिति च विद्यात् ४१३४ तज्जघन्यानां च जीर्णवाससां संचयस्तैर्विविधरागैः शुद्धैर्वा कृतकर्मणां परिचारकाणामनुग्रहो मानार्थेषु च दानमन्यत्र वोपयोगः४१३५ सुराकुम्भीनामासवकुम्भीनां च स्थापनं तद्उपयोगः क्रयविक्रयावायव्यायावेक्षणम् ४१३६ नायकमित्राणां च स्रग्अनुलेपनताम्बूलदानैः पूजनं न्यायतः ४१३७ श्वश्रूस्वशुरपरिचर्या तत्पारतन्त्र्यमन्:उत्तरवादिता परिमितापृष्ठरचण्डालापकरणमन्:उच्चैर्हासः तत्प्रियापृष्ठरियेषु स्वप्रियापृष्ठरियेष्विव वृत्तिः ४१३८ भोगेष्वन्:उत्सेकः ४१३९ परिजने दाक्षिण्यम् ४१४० नायकस्याटिप्पणीइवेद्य न कस्मै चिद्दानम् ४१४१ स्वकर्मसु भृत्यजननियमनमुत्सवेषु चास्य पूजनम् ४१४१ इत्येकचारिणीवृत्तम्((११७)) सेच्तिओन् (प्रकरण)३३ [प्रवासचर्य्याप्रकरणम्] ४१४२ प्रवासे मङ्गलमात्राभरणा देवतोपवासपरा वार्तायां स्थिता गृहानवेक्षेत ४१४३ शय्या च गुरुजनमूले तद्अभिमता कार्यनिष्पत्तिः नायकाभिमतानां चार्थानामर्जने प्रतिसंस्कारे च यत्नः ४१४४ नित्यनैमित्तिकेषु कर्मसूचितो व्ययः तद्आरब्धानां च कर्मणां समापने मतिः ४१४५ ज्ञातिकुलस्यान्:अभिगमनमन्यत्र व्यसनोत्सवाभ्याम्((११८)) तत्रापि नायकपरिजनाधिष्ठिताया नातिकालमवस्थानमपृष्ठअरिवर्तितप्रवासवेषता च ४१४६ गुरुजनानुज्ञातानां करणमुपवासानां परिचारकैः शुचिभिराज्ञाधिष्ठितैरनुमतेन क्रयविक्रयकर्मणा सारस्यापूरणं तनूकरणं च शक्त्या व्ययानाम् ४१४७ आगते च प्रकृतिस्थाया एव प्रथमतो दर्शनं दैवतपूजनमुपहाराणां चाहरणम् ४१४७ इति प्रवासचर्या((११९)) ४१४८ भवतश्चात्र श्लोकौ ४१४८ सद्वृत्तम्((१२०)) अनुवर्तेत नायकस्य हितैषिणी कुलयोषा पुनर्भूर्वा वेश्या वाप्येकचारिणी धर्ममर्थं तथा कामं लभन्ते स्थानमेव च निः:सपत्नं च भर्तारं नार्यः सद्वृत्तमाश्रिताः ४१ इति श्रीवात्स्यायनीये कामसूत्रे भार्याधिकारिके चतुर्थेऽधिकरणे एकचारिणीवृत्तं प्रवासचार्या च प्रथमोऽध्यायः ************************************************************************** ले‡ओन् २ द्वितीयोऽध्यायः सेच्तिओन् (प्रकरण)३४ [ज्येष्ठादिवृत्तप्रकरणम्] ४२१ जाड्यदौःशील्यदौर्भाग्येभ्यः प्रजान्:उत्पत्तेराभीक्ष्ण्येन दारिकोत्पत्तेर्नायकचापलाद्वा सपत्न्य्अधिवेदनम् ४२२ तदादित एव भक्तिशीलवैदग्ध्यख्यापनेन परिजिहीर्षेत्प्रजाटिप्पणीउत्पत्तौ च स्वयमेव सापत्नके चोदयेत् ४२३ अधिविद्यमाना च यावच्छक्तियोगादात्मनोऽधिकत्वेन स्थितिं कारयेत् ४२४ आगतां चैनां भगिनीवदीक्षेत नयकविदितं च प्रादोषिकं विधिमतीव यत्नादस्याः कारयेत्सौभाग्यजं वैकृतमुत्सेकं वास्या नाद्रियेत ४२५ भर्तरि प्रमाद्यन्तीमुपेक्षेत यत्र मन्येतार्थमियं स्वयमपि प्रतिपत्स्यत इति तत्रैनामादरत एवानुशिष्यात् ४२६ नायकसंश्रवे च रहसि विशेषानधिकान् दर्शयेत् ४२७ तद्अपत्येस्व:विशेषः परिजनवर्गेऽधिकानुकम्पा मित्रवर्गे प्रीतिः आत्मज्ञातिषु नात्य्:आदरः तज्ज्ञातिषु चाति:संभ्रमः ४२८ बह्वीभिस्त्वधिविन्ना अ:व्यवहितया संसृज्येत ४२९ यां तु नायकोऽधिकां चिकीर्षेत्तां भूतपूर्वसुभगया प्रोत्साह्य कलहयेत् ४२१० ततश्चानुकम्पेत ४२११ ताभिरेकत्वेनाधिकां चिकिर्षीतां स्वयम:विवदमाना दुर्:जनी:कुर्यात् ४२१२ नायकेन तु कलहितामेनां पक्षपातावलम्बनोपबृम्हितामाश्वासयेत् ४२१३ कलहं च वर्धयेत् ४२१४ मन्दं वा कलहमुपलभ्य स्वयमेव संधुक्षयेत् ४२१५ यदि नायकोऽस्यामद्यापि सानुनय इति मन्येत तदा स्वयमेव सन्धौ प्रयतेत ४२१५ इति ज्येष्ठावृत्तम्((१२१)) सेच्तिओन् (प्रकरण)३५ ४२१६ कनिष्ठा तु मातृवत्सपृष्ठअत्नीं पश्येत् ४२१७ ज्ञातिदायमपि तस्या अ:विदितं नोपयुञ्जीत ४२१८ आत्मवृत्तान्तांस्तद्अधिष्ठितान् कुर्यात् ४२१९ अनुज्ञाता पतिमधिशयीत ४२२० न वा तस्या वचनमन्यस्याः कथयेत् ४२२१ तद्अपत्यानि स्वेभ्योऽधिकानि पश्येत्४२२२ रहसि पतिमधिकमुपचरेत् ४२२३ आत्मनश्च सपत्नीविकारजं दुःखं नाचक्षीत ४२२४ पत्युष्च स:विशेषकं गूढं मानं लिप्सेत् ४२२५ अनेन खलु पथ्यदानेन जीवामीति ब्रूयात् ४२२६ तत्तु श्लाघया रागेण वा बाहिर्नाचक्षीत ४२२७ भिन्नरहस्या हि भर्तुरवज्ञां लभते ४२२८ ज्येष्ठाभयाच्च निगूढसंमानार्थिनी स्यादिति गोनर्दीयः ४२२९ दुर्:भागमन्:अपत्यां च ज्येष्ठामनुकम्पेत नायकेन चानुकम्पयेत् ४२३० प्रसह्य त्वेनामेकचारिणीवृत्तमनुतिष्ठेत् ४२३० इति कनिष्ठावृत्तम्((१२२)) सेच्तिओन् (प्रकरण)३६ ४२३१ विधवा त्विन्द्रियदौर्बल्यादातुरा भोगिनं गुणसंपन्नं च या पुनर्विन्देत्सा पुनर्भूः ४२३२ यतस्तु स्वेच्छया पुनरपि निष्क्रमणं निर्:गुणोऽयमिति तदान्यं काङ्क्षेदिति बाभ्रवीयाः ४२३३ सौख्यार्थिनी सा किलान्यं पुनर्विन्देत ४२३४ गुणेषु सोपभोगेषु सुखसाकल्यं तस्मात्ततो विशेष इति गोनर्दीयः ४२३५ आत्मनश्चित्तानुकूल्यादिति वात्स्यायनः ४२३६ सा बान्धवैर्नायकादापानकोद्यानश्रद्धादानमित्रपूजनादि व्ययसहिष्णु कर्म लिप्सेत ४२३७ आत्मनः सारेण वालङ्कारं तदीयमात्मीयं वा बिभृयात् ४२३८ प्रीतिदायेष्वटिप्पणीइयमः ४२३९ स्वेच्छया च गृहान्निर्गच्छती प्रीतिदायादन्यन्नायकदत्तं जीयेत निष्कास्यमाना तु न किं चिद्दद्यात् ४२४० सा प्रभविष्णुरिव तस्य भवनमाप्नुयात् ४२४१ कुलजासु तु प्रीत्या वर्तेत ४२४२ दाक्षिण्येन परिजने सर्वत्र सपृष्ठअरिहासा मित्रेषु प्रतिपत्तिः कलासु कौशलमधिकस्य च ज्ञानम् ४२४३ कलहस्थानेषु च नायकं स्वयमुपलभेत ४२४४ रहसि च कलया चतुःषष्ट्यानुवर्तेत सपृष्ठअत्नीनां च स्वयमुपकुर्यात्तासामपत्येष्वाभारणदानं तेषु स्वामिवदुपचारः मण्डनकानि वेषानादरेण कुर्वीत परिजने मित्रवर्गे चाधिकं विश्राणनम्((१२३)) समाजापानकोद्यानयात्राविहारशीलता च ४२४४ इति पुनर्भूवृत्तम्((१२४)) सेच्तिओन् (प्रकरण)३७ ४२४५ दुर्भगा तु सापत्नकपीडिता या तासामधिकमिव पत्यावुपचरेत्तामाश्रयेत्प्रकाश्यानि च कलाविज्ञानानि दर्शयेत्दौर्भाग्याद्रहस्यानाम:भावः ४२४६ नायकापत्यानां धात्रेयिकानि कुर्यात् ४२४७ तन्मित्राणि चोपगृह्य तैर्भक्तिमात्मनः प्रकाशयेत् ४२४८ धर्मकृत्येषु च पुरश्चारिणी स्याद्व्रतोपवासयोश्च ४२४९ परिजने दाक्षिण्यं न चाधिकमात्मानं पश्येत् ४२५० शयने तत्सात्म्येनात्मनोऽनुरागप्रत्यानयनम् ४२५१ न चोपालभेत वामतां च न दर्शयेत् ४२५२ यया च कलहितः स्यात्कामं तामावर्तयेत् ४२५३ यां च प्रच्छन्नां कामयेत्तामनेन सह संगमयेद्गोपयेच्च ४२५४ यथा च पतिव्रतात्वम:शाठ्यं नायको मन्येत तथा प्रतिविदध्यात् ४२५४ इति दुर्भगावृत्तम्((१२५)) सेच्तिओन् (प्रकरण)३८ ४२५५ अन्तःपुराणां च वृत्तमेतेष्वेव प्रकरणेषु लक्षयेत्((१२६)) ४२५६ माल्यानुलेपनवासांशि चासां कञ्चुकीया महत्तरिका वा राज्ञो निवेदयेयुर्देवीभिः प्रहितमिति ४२५७ तदादाय राजा निर्माल्यमासां प्रतिप्राभृतकं दद्यात् ४२५८ अलंकृतश्च स्व्:अलंकृतानि चापराह्ने सर्वाण्यन्तःपुराण्यैकध्येन पश्येत् ४२५९ तासां यथाकालं यथार्हं च स्थानमानानुवृत्तिः सपृष्ठअरिहासाश्च कथाः कुर्यात् ४२६० तद्अन्:अन्तरं पुनर्भुवस्तथैव पश्येत् ४२६१ तत्पो वेश्या आभ्यन्तरिका नाटकीयाश्च ४२६२ तासां यथोक्तकक्षाणि स्थानानि ४२६३ वासकपाल्यस्तु यस्या वासको यस्याश्चातीतो यस्याश्च ऋतुस्तत्परिचारिकानुगता दिवा शय्योत्थितस्य राज्ञस्ताभ्यां प्रहितमङ्गुलीयकाङ्कमनुलेपनमृतुं वासकं च निवेदयेयुः ४२६४ तत्र राजा यद्गृह्णीयात्तस्या वासकमाज्ञापयेत् ४२६५ उत्सवेषु च सर्वासामनुरूपेण पूजापानकं च संगीतदर्शनेषु च४२६६ अन्तःपुरचारिणीनां बहिरटिप्पणीइष्क्रमो बाह्यानां चापृष्ठरवेशः अन्यत्र विदितशौचाभ्यः अपृष्ठअरिक्लिष्टश्च कर्मयोगः ४२६६ इत्यान्तःपुरिकम्((१२७)) सेच्तिओन् (प्रकरण)३९ ४२६७ भवन्ति चात्र श्लोकाः ४२६७ पुरुषस्तु बहून् दरान् समाहृत्य समो भवेत्न चावज्नां चरेदासु व्यालिकान्न सहेत च ४२६८ एकस्यां या रतिक्रीडा वैकृतं वा शरीरजं विस्रम्भाद्वाप्युपालम्भस्तमन्यासु न कीर्तयेत् ४२६९ न दद्यात्प्रसरं स्त्रीणां सपृष्ठअत्न्याः कारणे क्व चित्तथोपालभमानां च दोषैस्तामेव योजयेत् ४२७० अन्यां रहसि विस्रम्भैरन्यां प्रत्यक्षपूजनैः बहुमानैस्तथा चन्यामित्येवं रञ्जयेत्स्त्रियः ४२७१ उद्यानगमनैर्भोगैर्दानैस्तज्ज्ञातिपूजनैः रहस्यैः प्रीतियोगैश्चेत्येकैकामनुरञ्जयेत् ४२७२ युवतिश्च जितक्रोधा यथाशास्त्रप्रवर्तिनी करोति वश्यं भर्तारं सपृष्ठअत्नीश्चाधितिष्ठति((१२८)) ४२ इति श्रीवात्यायनीये कामसूत्रे भार्याधिकारिके चतुर्थेऽधिकरणे सपत्नीषु ज्येष्ठावृत्तं कनिष्ठावृत्तं पुनर्भूवृत्तं दुर्:भागावृत्तमान्तःपुरिकं पुरुषस्य भ्वीषु प्रतिपत्तिर्द्वितीयोऽध्यायःलिव्रे ५ पारदारिकं पञ्चममधिकरणम् ************************************************************************** ले‡ओन् १ प्रथमोऽध्यायः सेच्तिओन् (प्रकरण)३९((१२९)) [स्त्रीपुरुषशीलावस्थापनप्रकरणम्] ५११ व्याख्यातकारणाः परपरिग्रहोपगमाः((१३०)) ५१२ तेषु साध्यत्वमन्:अत्ययं गम्यत्वमायतिं वृत्तिं चादित एव परीक्षेत ५१३ यदा तु स्थानात्स्थानान्तरं कामं प्रतिपद्यमानं पश्येत्तदात्मशरीरोपघातत्राणार्थं परपरिग्रहानभ्युपगच्छेत् ५१४ दश तु कामस्य स्थानानि ५१५ [१]चक्षुःप्रीतिर्[२]मनःसङ्गः [३]संकल्पोत्पत्तिर्[४]निद्राच्छेदस्[५]तनुता [६]विषयेभ्यो व्यावृत्तिर्[७]लज्जाप्रनाश [८]उन्मादो [९]मूर्च्छा [१०]मरणमिति तेषां लिङ्गानि ५१६ तत्राकृतितो लक्षणतश्च युवत्याः शीलं सत्यं शौचं साध्यतां चण्डवेगतां च लक्षयेदित्याचार्याः ५१७ व्यभिचारादाकृतिलक्षणयोगानामिङ्गिताकाराभ्यामेव प्रवृत्तिर्बोद्धव्या योषित इति वात्स्यायनः ५१८ यं किं चिदुज्ज्वलं पुरुषं दृष्त्वा स्त्री कामयते तथा पुरुषोऽपि योषितामपेक्षया तु न प्रवर्तते इति गोणिकापुत्रः ५१९ तत्र स्त्रियं प्रति विशेषः ५११० न स्त्री धर्मम:धर्मं चापेक्षते कामयत एव कार्यापेक्षया तु नाभियुङ्क्ते ५१११ स्वभावाच्च पुरुषेणाभियुज्यमाना चिकीर्षन्त्यपि व्यावर्तते ५११२ पुनः पुनरभियुक्ता सिद्ध्यति ५११३ पुरुषस्तु धर्मस्थितिमार्यसमयं चापेक्ष्य कामयमानोऽपि व्यावर्तते ५११४ तथाबुद्धिश्चाभियुज्यमानोऽपि न सिद्ध्यति ५११५ निष्:कारणमभियुङ्क्ते अभियुज्यापि पुनर्नाभियुङ्क्ते सिद्धायां च माध्यस्थ्यं गच्छति ५११६ सु:लभामवमन्यते दुर्:लभामाकङ्क्षत इति प्रायोवादः((१३१)) सेच्तिओन् (प्रकरण)४० ५११७ तत्र व्यावर्तनकारणानि((१३२)) ५११८ पत्यावनुरागः ५११९ अपत्यापेक्षा ५१२० अतिक्रान्तवयस्त्वम् ५१२१ दुःखाभिभवः ५१२२ विरहान्:उपलम्भः ५१२३ अवज्ञयोपमन्त्रयत इति क्रोधः ५१२४ अपृष्ठरतर्क्य इति संकल्पवर्जनम् ५१२५ गमिष्यतीत्यन्:आयतिरन्यत्र प्रसक्तमतिरिति च ५१२६ असंवृताकार इत्युद्वेगः ५१२७ मित्रेषु निसृष्तभाव इति तेष्वपेक्षा ५१२८ शुष्काभियोगीत्याशङ्का ५१२९ तेजस्वीति साध्वसम् ५१३० चण्डवेगः समर्थो वेति भयं मृग्याः ५१३१ नागरकः कलासु विचक्षण इति व्रीडा ५१३२ सखित्वेनोपचरित इति च ५१३३ अ:देशकालज्ञ इत्यसूया ५१३४ परिभवस्थानमित्य:बहुमानः ५१३५ आकारितोऽपि नावबुध्यत इत्यवज्ञा ५१३६ शसो मन्दवेग इति च हस्तिन्याः ५१३७ मत्तोऽस्य मा भूदन्:इष्टमित्यनुकम्पा ५१३८ आत्मनि दोषदर्शनान्निर्वेदः ५१३९ विदिता सती स्वजनबहिष्:कृता भविष्यामीति भयम् ५१४० पलित इत्यन्:आदरः ५१४१ पत्या प्रयुक्तः परीक्षत इति विमर्शः ५१४२ धर्मापेक्षा चेति ५१४३ तेषु यदात्मनि लक्षयेत्तदादित एव परिच्छिन्द्यात् ५१४४ आर्यत्वयुक्तानि रागवर्धनात् ५१४५ अ:शक्तिजान्युपायप्रदर्शनात् ५१४६ बहुमानकृतान्यतिपृष्ठअरिचयात् ५१४७ परिभवकृतान्यति:शौण्डीर्याद्((१३३)) वैचक्षण्याच्च ५१४८ तत्परिभवजानि प्रणत्या ५१४९ भययुक्तान्याश्वसनादिति((१३४)) सेच्तिओन् (प्रकरण)४१ ५१५० पुरुषास्त्वमी प्रायेण सिद्धाः ण्कामसूत्रज्ञः कथाख्यानकुशलो बाल्यात्प्रभृति संसृष्टः प्रवृद्धयौवनः क्रीडनकर्मादिनागतविश्वासः प्रेषणस्य कर्तोचितसंभाषणः प्रियस्य कर्तान्यस्य भूतपूर्वो दूतो मर्मज्ञ उत्तमया प्रार्थितः सख्या प्रच्छन्नं संसृष्टः सुभगाभिख्यातः सहसंवृद्धः प्रातिवेश्यः कामशीलस्तथाभूतश्च परिचारको धात्रेयिकापरिग्रहो नववरकः प्रेक्षोद्यानत्याग शीलो वृष इति सिद्धप्रतापः साहसिकः शूरो विद्यारूपगुणोपभोगैः पत्युरतिशयिता महार्हवेषोपचारश्चेति((१३५)) सेच्तिओन् (प्रकरण)४२ ५१५१ यथात्मनः सिद्धतां पश्येदेवं योषितोऽपि ५१५२ अ:यत्नसाध्या योषितस्त्विमाः णभियोगमात्रसाध्याः द्वारदेशावस्थायिनी प्रासादाद्राजमार्गावलोकिनी तरुणप्रातिवेश्यगृहे गोष्ठीयोजिनी सततप्रेक्षिणी प्रेक्षिता पार्श्वविलोकिनी निष्:कारणं सपृष्ठअत्न्याधिविन्ना भर्तृद्वेषिणी विद्विष्टा च परिहारहीना निर्:अपत्या ५१५३ ज्ञातिकुलनित्या विपन्नापत्या गोष्ठीयोजिनी प्रीतियोजिनी कुशीलवभार्या मृतपतिका बाला दरिद्रा बहूपभोगा ज्येष्ठभार्या बहुदेवरका बहुमानिनी न्यूनभर्तृका कौशलाभिमानिनी भर्तुर्मौर्ख्येणोद्विग्ना अ:विशेषतया लोभेन ५१५४ कन्याकाले यत्नेन वारिता कथं चिद:लब्धाभियुक्ता च सा तदानीं समानबुद्धिशील मेधाप्रतिपत्तिसात्म्या प्रकृत्या पक्षपातिनी अन्:अपराधे विमानितातुल्यरुपाभिश्चाधः कृता प्रोषितपतिकेति ईर्ष्यालुपूतिचोक्षक्लीबदीर्घसूत्रकापुरुषकुब्जवामन विरूपमणिकारग्राम्यदुर्:गन्धिरोगिवृद्धभार्याश्चेति ५१५५ श्लोकावत्र भवतः ५१५५ इच्छा स्वभावतो जाता क्रियया परिबृंहिता बुद्ध्या संशोधितोद्वेगा स्थिरा स्यादन्:अपायिनी ५१५६ सिद्धतामात्मनो ज्ञात्वा लिङ्गान्युन्नीय योषितां व्यावृत्तिकारणोच्छेदी नरो योषित्सु सिध्यति((१३६)) ५१ इति श्रीवात्स्यायनीये कामसूत्रे पारदारिके पञ्चमेऽधिकरणे स्त्रीपुरुषशीलावस्थापनं व्यावर्तनकारणानि स्त्रीषु सिद्धाः पुरुषा अ:यत्नसाध्या योषितः प्रथमोऽध्यायः ************************************************************************** ले‡ओन् २ द्वितीयोऽध्यायः सेच्तिओन् (प्रकरण)४३ [परिचयकारणाभियोगप्रकरणम्] ५२१ यथा कन्या स्वयमभियोगसाध्या न तथा दूत्या परस्त्रियस्तु सूक्ष्मभावा दूतीसाध्या न तथात्मनेत्याचार्याः ५२२ सर्वत्र शक्तिविषये स्वयं साधनमुपपन्नतरकं दुर्:उपपादत्वात्तस्य दूतीप्रयोग इति वात्स्यायनः ५२३ प्रथमसाहसा अटिप्पणीइयन्त्रणसंभाषाश्च स्वयं प्रतार्याः तद्विपरीताश्((१३७)) च दूत्येति प्रायोवादः ५२४ स्वयमभियोक्ष्यमाणस्त्वादावेव परिचयं कुर्यात् ५२५ तस्याः स्वाभाविकं दर्शनं प्रायत्निकं च ५२६ स्वाभाविकमात्मनो भवनसंनिकर्षे प्रायत्निकं मित्रज्ञातिमहामात्रवैद्यभवन संनिकर्षे विवाहयज्ञोत्सवव्यसनोद्यानगमनादिषु ५२७ दर्शने चास्याः सततं साकारं प्रेक्षणं केशसंयमनं नखाच्छुरणमाभरणप्रह्लादनमधरौष्ठविमर्दनं तास्ताश्च लीला वयस्यैः सह प्रेक्षमाणायास्तत्संबद्धाः परापदेशिन्यश्च कथास्त्यागोपभोगप्रकाशनं सख्युरुत्सङ्गनिषण्णस्य साङभङ्गं जृम्भणमेकभ्रूक्षेपणं मन्दवाक्यता तद्वाक्यश्रवणं तामुद्दिश्य बालेनान्यजनेन वा सहान्योपदिष्टा व्यर्था कथा तस्यां स्वयं मनोरथावेदनमन्यापदेशेन तामेवोद्दिश्य बालचुम्बनमालिङ्गनं च जिह्वया चास्य ताम्बूलदानं प्रदेशिन्या हनुदेशघट्टनं तत्तद्यथा योगं यथावकाशं च प्रयोक्तव्यम् ५२८ तस्याश्चाङ्कगतस्य बालस्य लालनं बालक्रीडनकानां चास्य दानं ग्रहणं तेन संनिकृष्टत्वात्कथायोजनं तत्संभाषणक्षमेण जनेन च प्रीतिमासाद्य कार्यं तद्अनुबन्धं च गमनागमनस्य योजनं संश्रये चास्यास्तामपृष्ठअश्यतो नाम कामसूत्रसंकथा ५२९ प्रसृते तु परिचये तस्या हस्ते न्यासं निक्षेपं च निदध्यात्तत्प्रतिदिनं प्रतिक्षणं चैकदेशतो गृह्णीयात्सौगन्धिकं पूगफलानि च ५२१० तामात्मनो दारैः सह विस्रम्भगोष्ठ्यां विविक्तासने च योजयेत् ५२११ नित्यदर्शनार्थं विश्वासनार्थं च५२१२ सुवर्णकारमणिकारवैकटिकनीलीकुसुम्भरञ्जकादिषु च कामार्थिन्यां सहात्मनो वश्यैश्चैषां तत्संपादने स्वयं प्रयतेत ५२१३ तद्अनुष्ठाननिरतस्य लोकविदितो दीर्घकालं संदर्शनयोगः ५२१४ तस्मिंश्चान्येषामपि कर्मणामनुसन्धानम् ५२१५ येन कर्मणा द्रव्येण कौशलेन चार्थिनी स्यात्तस्य प्रयोगमुत्पत्तिमागममुपायं विज्ञानं चात्मायत्तं दर्शयेत् ५२१६ पूर्वप्रवृत्तेषु लोकचरितेषु द्रव्यगुणपरीक्षासु च तया तत्परिजनेन च सह विवादः ५२१७ तत्र निर्दिष्टानि पणितानि तेष्वेनां प्राश्निकत्वेन योजयेत् ५२१८ तया तु विवदमानोऽत्य्:अन्ताद्भूतमिति ब्रूयाद् ५२१८ इति परिचयकारणानि((१३८)) सेच्तिओन् (प्रकरण)४४ ५२१९ कृतपरिचयां दर्शितेङिताकारां कन्यामिवोपायतोऽभियुञ्जीतेति प्रायेण तत्र सूक्ष्मा अभियोगाः कन्यानाम:संप्रयुक्तत्वातितरासु तानेव स्फुटमुपदध्यात्संप्रयुक्तत्वात् ५२२० संदर्शिताकारायां निर्भिन्नसद्भावायां समुपभोगव्यतिकरे तदीयान्युपयुञ्जीत ५२२१ तत्र महार्हगन्धमुत्तरीयं कुसुमं स्यादङ्गुलीयकं च तद्धस्ताद्गृहीतताम्बूलया गोष्ठीगमनोद्यतस्य केशहस्तपुष्पयाचनम् ५२२२ तत्र महार्हगन्धं स्पृहणीयं स्वनखदशनपदचिह्नितं साकारं दद्यात् ५२२३ अधिकैरधिकैश्चाभियोगैः साध्वसविच्छेदनम् ५२२४ क्रमेण च विविक्तदेशे गमनमालिङ्गनं चुम्बनं ताम्बूलस्य ग्राहणं दानान्ते द्रव्याणां परिवर्तनं गुह्यदेशाभिमर्शनं चेत्यभियोगाः ५२२५ यत्र चैकाभियुक्ता न तत्रापरामभियुञ्जीत ५२२६ तत्र या वृद्धानुभूतविषया प्रियोपग्रहैश्च तामुपगृह्णीयात् ५२२७ श्लोकावत्र भवतः ५२२७ अन्यत्र दृष्टसंचारस्तद्भर्ता यत्र नायकः न तत्र योषितं कां चित्सुप्रापामपि लङ्घयेत् ५२२८ शङ्कितां रक्षितां भीतां स:श्वश्रूकां च योषितं न तर्कयेत मेधावी जानन् प्रत्ययमात्मनः((१३९)) ५२ इति श्रीवात्स्यायनीये कामसूत्रे पारदारिके पञ्चमेऽधिकरणे परिचयकारणान्यभियोगाः द्वितीयोऽध्यायः ************************************************************************** ले‡ओन् ३ तृतीयोऽध्यायः सेच्तिओन् (प्रकरण)४५ [भावपरीक्षाप्रकरणम्] ५३१ अभियुञ्जानो योषितः प्रवृत्तिं परीक्षेत तया भावः परीक्षितो भवति अभियोगांश्च प्रतिगृह्णीयात् ५३२ मन्त्रम:व्र्ण्वानां दूत्यैनां साधयेत् ५३३ अपृष्ठरतिगृह्याभियोगं पुनरपि संसृज्यमानां द्विधाभूतमानसां विद्यात्तां क्रमेण साधयेत् ५३४ अपृष्ठरतिगृह्याभियोगं स:विशेषमलंकृता च पुनर्दृशेत तथैव तमभिगच्छेच्च विविक्ते बलाद्ग्रहणीयां विद्यात् ५३५ बहूनपि विषहतेऽअभियोगान्न चिरेणापि प्रयच्छत्यात्मानं सा शुष्कप्रतिग्राहिणी परिचयविघटनसाध्या ५३६ मनुष्यजातेश्चित्ताटिप्पणीइत्यत्वात् ५३७ अभियुक्तापि परिहरति न च संसृज्यते न च प्रत्याचष्टे तस्मिन्नात्मनि च गौरवाभिमानात्सातिपरिचयात्कृच्छ्रसाध्या मर्मज्ञया दूत्या तां साधयेत् ५३८ सा चेदभियुज्यमाना पारुष्येण प्रत्यादिशत्युपेक्ष्या ५३९ परुषयित्वापि तु प्रीतियोजिनीं साधयेत् ५३१० कारणात्संस्पर्शनं सहते नावबुध्यते नाम द्विधाभूतमनसा सातत्येन क्षान्त्या वा साध्या ५३११ समीपे शयानायाः सुप्तो नाम करमुपरि विन्यसेत्सापि सुप्तेवोपेक्षते जाग्रती त्वपनुदेद्भूयोऽभियोगाकाङ्क्षिणी ५३१२ एतेन पादस्योपरि पादन्यासो व्याख्यातः((१४०)) ५३१३ तस्मिन् प्रसृते भूयः सुप्तसंश्लेषणमुपक्रमेत् ५३१४ तद:सहमानामुत्थितां द्वितीयेऽहनि प्रकृतिवर्तिनीमभियोगार्थिनीं विद्यात:दृश्यमानां तु दूतीसाध्याम् ५३१५ चिरम:दृष्टापि प्रकृतिस्थैव संसृज्यते कृतलक्षणां तां दर्शिताकारामुपक्रमेत्५३१६ अटिप्पणीअभियुक्ताप्याकारयति विविक्ते चात्मानं दर्शयति स:वेपथुगद्गदं वदति स्विन्नकरचरनाङ्गुलिः स्विन्नमुखी च भवति शिरःपीडने संवाहने चोर्वोरात्मानं नायके नियोजयति ५३१७ आतुरासंवाहिका चैकेन हस्तेन संवाहयन्ती द्वितीयेन बाहुना स्पर्शमावेदयति श्लेषयति च विस्मितभावा ५३१८ निद्रान्धा वा परिस्पृश्योरुभ्यां बाहुभ्यामपि तिष्ठति अलिकैकदेशमूर्वोरुपरि पातयति ऊरुमूलसंवाहने नियुक्ता न प्रतिलोमयति तत्रैव हस्तमेकम:विचलं न्यस्यति अङ्गसंदंशेन च पीडितं चिरादपनयति ५३१९ प्रतिगृह्यैवं नायकाभियोगान् पुनर्द्वितीयेऽहनि संवाहनायोपगच्छति ५३२० नात्यर्थं संसृज्यते न च परिहरति ५३२१ विविक्ते भावं दर्शयति निष्कारणं चा:गूढमन्यत्र प्रछन्नप्रदेशात् ५३२२ संनिकृष्टपरिचारकोपभोग्या सा चेदाकारितापि तथैव स्यात्सा मर्मज्ञया दूत्या साध्या ५३२३ व्यावर्तमाना तु तर्कणीया ५३२३ इति भावपरीक्षा((१४१)) ५३२४ भवन्ति चात्र श्लोकाः ५३२४ आदौ परिचयं कुर्यात्ततश्च परिभाषणं परिभाषणसंमिश्रं मिथश्चाकारवेदनम् ५३२५ प्रत्युत्तरेण पश्येच्चेदाकारस्य परिग्रहं ततोऽभियुञ्जीत नरः स्त्रियं विगतसाध्वसः ५३२६ आकारेणात्मनो भावं या नारी प्राक्प्रयोजयेत्क्षिप्रमेवाभियोज्या सा प्रथमे त्वेव दर्शने ५३२७ श्लक्ष्णमाकारिता या तु दर्शयेत्स्फुटमुत्तरं सापि तत्क्षणसिद्धेति विज्ञेया रतिलालसा ५३२८ धीरायामपृष्ठरगल्भायां परीक्षिण्यां च योषिति एष सूक्ष्मो विधिः प्रोक्ताः सिद्धा एव स्फुटं स्त्रियः ५३ इति श्रीवात्स्यायनीये कामसूत्रे पारदारिके पञ्चमेऽधिकरणे भावपरीक्षा तृइतीयोऽध्यायः ************************************************************************** ले‡ओन् ४ चतुर्थोऽध्यायः सेच्तिओन् (प्रकरण)४६ [दूतीकर्मप्रकरणम्] ५४१ दर्शितेङ्गिताकारं तु प्रविरलदर्शनाम्((१४२)) अपृष्ठऊर्वां च दूत्योपसर्पयेत् ५४२ सैनां शीलतोऽनुप्रविश्याख्यानकपटैः सुभगंकरणयोगैर्लोकवृत्तान्तैः कविकथाभिः पारदारिककथाभिश्च तस्याश्च रूपविज्ञानदाक्षिण्यशीलानुप्रशंसाभिश्च तां रञ्जयेत् ५४३ कथमेवंविधायास्तवायमित्थंभूतः पतिरिति चानुशयं ग्राहयेत् ५४४ न तव सुभगे दास्यमपि कर्तुं युक्त इति ब्रूयात् ५४५ मन्दवेगतामीर्ष्यालुतां शठताम:कृतज्ञतां चासंभोगशीलतां कदर्यतां चपलतामन्यानि च यानि तस्मिन् गुप्तान्यस्या अभ्याशे सति सद्भावेऽतिशयेन भाषेत ५४६ येन च दोषेणोद्विग्नां लक्षयेत्तेनैवानुप्रविशेत् ५४७ यदासौ मृगी तदा नैव शशतादोषः ५४८ एतेनैव बडवहस्तिनीविषयश्चोक्तः ५४९ नायिकाया एव तु विश्वास्यतामुपलभ्य दूतीत्वेनोपसर्पयेत्प्रथमसाहसायां सूक्ष्मभावायां चेति गोणिकापुत्रः ५४१० सा नायकस्य चरितमनुलोमतां कामितानि च कथयेत् ५४११ प्रसृतसद्भावायां च युक्त्या कार्यशरीरमित्थं वदेत् ५४१२ शृणु विचित्रमिदं सुभगे त्वां किल दृष्त्वामुत्रासावित्थं गोत्रपुत्रो नायकश्चित्तोन्मादमनुभवति प्रकृत्या सु:कुमारः कदा चिदन्यत्रापरिक्लिष्टपूर्वस्तपस्वी ततोऽधुना शक्यमनेन मरणमप्यनुभवितुमिति वर्णयेत् ५४१३ तत्र सिद्धा द्वितीयेऽहनि वाचि वक्त्रे दृष्ट्यां च प्रसादमुपलक्ष्य पुनरपि कथां प्रवर्तयेत् ५४१४ शृण्वत्यां चाहल्याविमारकशाकुन्तलादीन्यन्यान्यपि लौकिकानि च कथयेत्तद्युक्तानि ५४१५ वृषतां चतुःषष्टिविज्ञतां सौभाग्यं च नायकस्य श्लाघनीयतां चास्य प्रच्छन्नं संप्रयोगं भूतम:भूतपूर्वं वा वर्णयेत् ५४१६ आकारं चास्य लक्षयेत् ५४१७ स:विहसितं दृष्ट्वा संभाषते ५४१८ आसने चोपनिमन्त्रयते ५४१९ क्वासितं क्व शयितं क्व भुक्तं क्व चेष्टितं किं वा कृतमिति पृच्छति ५४२० विविक्ते दर्शयत्यात्मानम् ५४२१ आख्यानकानि नियुङ्क्ते५४२२ चिन्तयन्ती निःश्वासीति विजृम्भते च ५४२३ प्रीतिदायं च ददाति ५४२४ इष्टेषूत्सवेषु च स्मरति ५४२५ पुनर्दर्शनानुबन्धं विसृजति ५४२६ साधुवादिनी सती किमिदम:शोभनमभिधत्स इति कथामनुबध्नाति ५४२७ नायकस्य शाठ्यचापल्यसंबद्धान् दोषान् ददाति ५४२८ पूर्वप्रवृत्तं च तत्संदर्शनं कथाभियोगं च स्वयम:कथयन्ती तयोच्यमानमाकाङ्क्षति ५४२९ नायकमनोरथेषु च कथ्यमानेषु सपृष्ठअरिभवं नाम हसति न च निर्वदतीति ५४३० दूत्येनां दर्शिताकारां नायकाभिज्ञानैरुपबृंहयेत् ५४३१ अ:संस्तुतां तु गुणकथनैरनुरागकथाभिश्चावर्जयेत् ५४३२ नासंस्तुतादृष्टाकारयोर्दूत्यमस्तीत्यौद्दालकिः ५४३३ अ:संस्तुतयोरपि संसृष्टाकारयोरस्तीति बाभ्रवीयाः ५४३४ संस्तुतयोरप्य:संसृष्टाकारयोरस्तीति गोणिकापुत्रः ५४३५ अ:संस्तुतयोर:दृष्टाकारयोरपि दूतीप्रत्ययादिति वात्स्यायनः ५४३६ तासां मनोहराण्युपायनानि ताम्बूलमनुलेपनं स्रजमङ्गुलीयकं वासो वा तेन प्रहितं दर्शयेत् ५४३७ तेषु नायकस्य यथार्थं नखदशनपदानि तानि तानि च चिह्नानि स्युः ५४३८ वाससि च कुङ्कुमाङ्कमञ्जलिं निदद्यात् ५४३९ पत्रच्छेद्यानि नानाभिप्रायाकृतीनि दर्शयेत्लेखपत्त्रगर्भाणि कर्णपत्त्राण्यापीडांश्च ५४४० तेषु स्वमनोरथाख्यापनं प्रतिप्राभृतदाने((१४३)) चैनां नियोजयेत् ५४४१ एवं कृतपरस्परपरिग्रहयोश्च दूतीप्रत्ययः समागमः ५४४२ स तु देवताभिगमने यात्रायामुद्यानक्रीडायां जलावतरणे विवाहे यज्ञव्यसनोत्सवेष्वग्न्य्उत्पाते चौरविभ्रमे जनपदस्य चक्रारोहणे प्रेक्षव्यापारेषु तेषु तेषु च कार्येष्विति बाभ्रवीयाः ५४४३ सखीभिक्षुकीक्षपणिकातापसीभवनेषु सुखोपाय इति गोणिकापुत्रः ५४४४ तस्या एव तु गेहे विदितनिष्क्रमप्रवेशे चिन्तितात्ययप्रतीकारे प्रवेशनमुपपन्नं निष्क्रमणम:विज्ञातकालं च तन्नित्यं सुखोपायं चेति वात्स्यायनः ५४४५ निसृष्टार्था[१] परिमितार्था[२] पत्रहारी[३] स्वयंदूती[४] मूढदूती[५] भार्यादूती[६] मूकदूती[७] वातदूती[८] चेति दूतीविशेषाः ५४४६ नायकस्य नायिकायाश्च यथामनीषितमर्थमुपलभ्य स्वबुद्ध्या कार्यसंपादिनी निसृष्टार्था[१] ५४४७ सा प्रायेण संस्तुतसंभाषणयोः ५४४८ नायिकया प्रयुक्ता अ:संस्तुतसंभाषणयोरपि ५४४९ कौतुकाच्चानुरूपौ युक्ताविमौ परस्परस्येत्य:संस्तुतयोरपि ५४५० कार्यैकदेशमभियोगैकदेशं चोपलभ्य शेषं संपादयतीति परिमितार्था[२] ५४५१ सा दृष्टपरस्पराकारयोः प्रविरलदर्शनयोः ५४५२ संदेशमात्रं प्रापयतीति पत्रहारी[३] ५४५३ सा प्रगाढसद्भावयोः संसृष्टयोश्च देशकालसंबोधनार्थम् ५४५४ दौत्येन प्रहितान्यया स्वयमेव नायकमभिगच्छेदजानती नाम तेन सहोपभोगं स्वाप्ने वा कथयेत्गोत्रस्खलितं भार्यां चास्य निन्देत्त्द्व्यपदेशेन स्वयमीर्ष्यां दर्शयेत्नखदशनचिह्नितं वा किं चिद्दद्यात्भवतेऽहमादौ दातुं संकल्पितेति चाभिदधीत मम भार्याया का रमणीयेति विविक्ते पर्यनुयुञ्जीत सा स्वयंदूती[४] ५४५५ तस्य विविक्ते दर्शनं प्रतिग्रहश्च ५४५६ प्रतिग्रहच्छलेनान्यामभिसंधायास्याः संदेशाश्रवणद्वारेण नायकं साधयेत्तां चोपहन्यात्सापि स्वयंदूती[४] ५४५७ एतया नायकोऽप्यन्यदूतश्च व्याख्यातः ५४५८ नायकभार्यां मुग्धां विश्वास्यायन्त्रणयानुप्रविश्य नायकस्य चेष्टितानि पृच्छेत्योगाञ्शिक्षयेत्साकारं मण्डयेत्कोपमेनां ग्राहयेतेवं च प्रतिपद्यस्वेति श्रावयेत्स्वयं चास्यां नखदशनपदानि निर्वर्तयेत्तेन द्वारेण नायाकमाकारयेत्सा मूढदूती[५] ५४५९ तस्यास्तयैव प्रत्युत्तराणि योजयेत् ५४६० स्वभार्यां वा मूढं प्रयोज्य तया सह विश्वासेन योजयित्वा तयैवाकारयेतात्मनश्च वैचक्षण्यं प्रकाशयेत्सा भार्यादुती[६] तस्यास्तयैवाकारग्रहणम् ५४६१ बालां वा परिचारिकाम:दोषज्ञाम:दुष्टेनोपायेन प्रहिणुयात्तत्र स्रजि कर्णपत्त्रे वा गूढलेखनिधानं नखदशनपदं वा सा मूकदूती[७] तस्यास्तयैव प्रत्युत्तरप्रार्थनम् ५४६२ पूर्वप्रस्तुतार्थलिङ्गसंबद्धमन्यजना:ग्रहणीयं लौकिकार्थं व्यर्थं वा वचनमुदासीना या श्रावयेत्सा वातदूती[८] तस्या अपि तयैव प्रत्युत्तरप्रार्थनम् ५४६२ इति तासां विशेषाः५४६३ भवन्ति चात्र श्लोकाः ५४६३ विधवेक्षणिका दासी भिक्षुकी शिल्पकारिका प्रविशत्यासु विश्वासं दूतीकार्यं च विन्दति ५४६४ संक्षेपेण दूतीकर्माण्याह ५४६४ विद्वेषं ग्राहयेत्पत्यौ रमणीयानि वर्णयेत्चित्रान् सुरतसंभोगानन्यासामपि दर्शयेत् ५४६५ नायकस्यानुरागं च पुनश्च रतिकौशलं प्रार्थनां चाधिकस्त्रीभिरवष्टम्भं च वर्णयेत् ५४६६ अ:संकल्पितमप्यर्थमुत्सृष्टं दोषकारणात्पुनरावर्तयत्येव दूती वचनकौशलात्((१४४)) ५४ इति श्रीवात्स्यायनीये कामसूत्रे पारदारिके पञ्चमेऽधिकरणे दूतीकर्माणि चतुर्थोऽध्यायः ************************************************************************** ले‡ओन् ५ पञ्चमोऽध्यायः सेच्तिओन् (प्रकरण)४७ [ईश्वरकामितप्रकरणम्] ५५१ न राज्ञां महामात्राणां वा परभवनप्रवेशो विद्यतेमहाजनेन हि चरितमेषां दृश्यतेऽनुविधीयते च ५५२ सवितारमुद्यन्तं त्रयो लोकाः पश्यन्ति अनूद्यन्ते च गच्छन्तमपि पश्यन्त्यनुप्रतिष्ठन्ते च ५५३ तस्माद:शक्यत्वाद्गर्हणीयत्वाच्चेति न ते वृथा किं चिदाचरेयुः ५५४ अ:वश्यं त्वाचरितव्ये योगान् प्रयुञ्जीरन् ५५५ ग्रामाधिपतेरायुक्तकस्य हलोत्थवृत्तिपुत्रस्य((१४५)) यूनो ग्रामीणयोषितो वचनमात्र साध्याः ताश्चर्षण्य((१४६)) इत्याचक्षते विटाः ५५६ ताभिः सह विष्टिकर्मसु कोष्ठागारप्रवेशे द्रव्याणां निष्क्रमणप्रवेशनयोर्भवनप्रतिसंस्कारे क्षेत्रकर्मणि कर्पासोर्णातसीशणवल्कलादाने सूत्रप्रतिग्रहे द्रव्याणां क्रयविक्रयविनिमयेषु तेषु तेषु च कर्मसु प्रयोगः ५५७ तथा व्रजयोषिद्भिः गवाध्यक्षस्य ५५८ विधवानाथाप्रव्रजिताभिः सह सूत्राध्यक्षस्य ५५९ मर्मज्ञात्वाद्रात्रावटने चाटन्तीभिर्नागरस्य ५५१० क्रयविक्रये पण्याध्यक्षस्य ५५११ अष्टमीचन्द्रकौमुदीसु:वसन्तकादिषु पत्तननगरखर्वटयोषितामीश्वरभवने सहान्तःपृष्ठौरिकाभिः प्रायेण क्रीडा ५५१२ तत्र चापानकान्ते नगरस्त्रियो यथापरिचयमन्तःपृष्ठौरिकानां पृथक्पृथग्भोगावासकान् प्रविश्य कथाभिरासित्वा पूजिताः प्रतीताश्चोपप्रदोषं निष्क्रामयेयुः ५५१३ तत्र प्रणिहिता राजदासी प्रयोज्यायाः पूर्वसंसृष्टा तां तत्र संभाषेत ५५१४ रामणीयकदर्शनेन योजयेत् ५५१५ प्रागेव स्वभवनस्थां ब्रूयातमुष्यां क्रीडायां तव राजभवनस्थानानि रामणीयकानि दर्शयिष्यामीति काले च योजयेत्बहिःपृष्ठरवालकुट्टिमं((१४७)) ते दर्शयिष्यामि ५५१६ मणिभूमिकां वृक्षवाटिकां मृद्वीकामण्डपं((१४८)) समुद्रगृहप्रासादान् गूढभित्तिसंचारांश्चित्रकर्माणि क्रीडामृगान् यन्त्राणि शकुनान् व्याघ्रसिंहपञ्जरादीनि च यानि पुरस्ताद्वर्णितानि स्युः ५५१७ एकान्ते च तद्गतमीश्वरानुरागं श्रावयेत् ५५१८ संप्रयोगे चातुर्यं चाभिवर्णयेत् ५५१९ अ:मन्त्रश्रवं च प्रतिपन्नां योजयेत् ५५२० अपृष्ठरतिपद्यमानां स्वयमेवेश्वर आगत्योपचारैः सान्त्वितां रञ्जयित्वा संभूय च सानुरागं विसृजेत् ५५२१ प्रयोज्यायाश्च पत्युरनुग्रहोचितस्य दारान्नित्यमन्तःपृष्ठौरमौचित्यात्प्रवेशयेत्तत्र प्रणिहिता राजदासीति समानं पूर्वेण ५५२२ अन्तःपृष्ठौरिका वा प्रयोज्यया सह स्व:चेटिकासंप्रेषणेन प्रीतिं कुर्यात्प्रसृतप्रीतिं च सापदेशं दर्शने नियोजयेत्प्रविष्टां पूजितां पीतवतीं प्रणिहिता राजदासीति समानं पूर्वेण ५५२३ यस्मिन् वा विज्ञाने प्रयोज्या विख्याता स्यात्तद्दर्शनार्थमन्तःपृष्ठौरिका सोपचारं तामाह्वयेत्प्रविष्टां प्रणिहिता राजदासीति समानं पूर्वेण ५५२४ उद्भूतान्:अर्थस्य भीतस्य वा भार्यां भिक्षुकी ब्रूयातसावन्तःपृष्ठौरिका राजनि सिद्धा गृहीतवाक्या मम वचनं शृणोति स्वभावतश्च कृपाशीला तामनेनोपायेनाधिगमिष्यामि अहमेव ते प्रवेशं कारयिष्यामि सा च ते भर्तुर्महान्तमन्:अर्थं निवर्तयिष्यतीति प्रतिपन्नां द्विस्त्रिरिति प्रवेशयेतन्तःपृष्ठौरिका चास्या अ:भयं दद्यात:भयश्रवणाच्च संप्रहृष्टां प्रणिहिता राजदासीति समानं पूर्वेण५५२५ एतया वृत्त्य्अर्थिनां महामात्राभितप्तानां बलाद्विगृहीतानां व्यवहारे दुर्:बलानां स्वभोगेना:संतुष्टानां राजनि प्रीतिकामानां राज्यजनेषु पङ्क्तिमिच्छतां सजातैर्बाध्यमानानां स:जातान् बाधितुकामानां सूचकानामन्येषां कार्यवशिनां जाया व्याख्याताः ५५२६ अन्येन वा प्रयोज्यां सह संसृष्टां संग्राह्य दास्यमुपनीतां क्रमेणान्तःपृष्ठौरं प्रवेशयेत् ५५२७ प्रणिधिना चायतिमस्याः संदूष्य राजनि विद्विष्ट इति कलत्रावग्रहोपायेनैनामन्तःपृष्ठौरं प्रवेशयेतिति प्रच्छन्नयोगाः((१४९)) एते राजपुत्रेषु प्रायेण ५५२८ न त्वेवं परभवनमीश्वरः प्रविशेत् ५५२९ आभीरं कोट्टराजं((१५०)) परभवनगतं भ्रातृप्रयुक्तो रजको जघान काशिराजं जयसेनमश्वाध्यक्ष इति ५५३० प्रकाशकामितानि तु देशप्रवृत्तियोगात् ५५३१ प्रत्ता जनपदकन्या दशमेऽहनि किं चिदौपायनिकमुपगृह्य प्रविशन्त्यन्तःपृष्ठौरमुपभुक्ता एव विसृज्यन्त इत्यान्ध्राणाम्((१५१)) ५५३२ महामात्रेश्वराणामन्तःपृष्ठौराणि निशि सेवार्थं राजानमुपगच्छन्ति वात्सगुल्मकानाम् ५५३३ रूपवतीर्जनपदयोषितः प्रीत्य्अपदेशेन मासं मासार्धं वातिवासयन्त्यन्तःपृष्ठौरिका वैदर्भाणाम् ५५३४ दर्शनीयाः स्वभार्याः प्रीतिदायमेव महामात्रराजभ्यो ददत्यपरान्तकानाम् ५५३५ राजक्रीडार्थं नगरस्त्रियो जनपदस्त्रियश्च सङ्घश एकशश्च राजकुलं प्रविशन्ति सौराष्ट्रकाणामिति ५५३६ श्लोकावत्र भवतः ५५३६ एते चान्ये च बहवः प्रयोगाः पारदारिकाः देशे देशे प्रवर्तन्ते राजभिः संप्रवर्तिताः ५५३७ न त्वेवैतान् प्रयुञ्जीत राजा लोकहिते रतः निगृहीतारिषड्वर्गस्तथा विजयते महीम्((१५२)) ५५ इति श्रीवात्स्यायनीये कामसूत्रे पारदारिके पञ्चमेऽधिकरणे ईश्वरकामितं पञ्चमोऽध्यायः ************************************************************************** ले‡ओन् ६ षष्ठोऽध्यायः सेच्तिओन् (प्रकरण)४८ [अन्तःपृष्ठौरिकावृत्तप्रकरणम्] ५६१ नान्तःपृष्ठौराणां रक्षणयोगात्पुरुषसंदर्शनं विद्यते पत्युश्चैकत्वादन्कसाधारणत्वाच्चा:तृप्तिः तस्मात्तानि प्रयोगत एव परस्परं रञ्जयेयुः ५६२ धात्रेयिकां सखीं दासीं वा पुरुषवदलंकृत्याकृतिसंयुक्तैः कन्दमूलफलावयवैरपद्रव्यैर्वात्माभिप्रायं निवर्तयेयुः ५६३ पुरुषप्रतिमा अ:व्यक्तलिङ्गाश्चाधिशयीरन् ५६४ राजानश्च कृपाशीला विनापि भावयोगादायोजितापद्रव्या यावदर्थमेकया रात्र्या बह्वीभिरपि गच्छन्ति यस्यां तु प्रीतिर्वासक ऋतुर्वा तत्राभिप्रायतः प्रवर्तन्त इति प्राच्योपचाराः ५६५ स्त्रीयोगेणैव पुरुषाणामप्य:लब्धवृत्तीनां वियोनिषु विजातिषु स्त्रीप्रतिमासु केवलोपमर्दनाच्चाभिप्रायनिवृत्तिर्व्याख्याता ५६६ योषावेषांश्च नागरकान् प्रायेणान्तपृष्ठौरिकाः परिचारिकाभिः सह प्रवेशयन्ति ५६७ तेषामुपावर्तने धात्रेयिकाश्चाभ्यन्तरसंसृष्टा आयतिं दर्शयन्त्यः प्रयतेरन् ५६८ सुखप्रवेशितामपसारभूमिं विशलतां वेश्मनः प्रमादं रक्षिणामटिप्पणीइत्यतां परिजनस्य वर्णयेयुः ५६९ न चा:सद्भूतेनार्थेन प्रवेशयितुं जनमावर्तयेयुर्दोषात् ५६१० नागरकस्तु सुपृष्ठरापमप्यन्तःपृष्ठौरमपायभूयिष्ठत्वान्न प्रविशेदिति वात्स्यायनः ५६११ सापसारं तु प्रमदवनावगाढं विभक्तदीर्घकाक्ष्यमल्पप्रमत्तरक्षकं प्रोषितराजकं कारणानि समीक्ष्य बहुष आहूयमानोऽर्थबुद्ध्या कक्ष्याप्रवेशं च दृष्ट्वा ताभिरेव विहितोपायः प्रविशेत् ५६१२ शक्तिविषये च प्रति:दिनं निष्क्रामेत् ५६१३ बहिश्च रक्षिभिरन्यदेव कारणमपदिश्य संसृजेत ५६१४ अन्तश्:चारिण्यां च परिचारिकायां विदितार्थायां सक्तमात्मानं रूपयेत्तद्अ:लाभाच्च शोकमन्तःपृष्ठरवेशिनीभिश्च दूतीकल्पं सकलमाचरेत् ५६१५ राजप्रनिधींश्च बुध्येत ५६१६ दूत्यास्त्व:संचारे यत्र गृहीताकारायाः प्रयोज्याया दर्शनयोगस्तत्रावस्थानम् ५६१७ तस्मिन्नपि तु रक्षिषु परिचारिकाव्यपदेशः ५६१८ चक्षुरनुबध्नन्त्यामिङ्गिताकारनिवेदनम्५६१९ यत्र संपातोऽस्यास्तत्र चित्रकर्मणस्तद्युक्तस्य व्यर्थानां गीतवस्तुकानां क्रीडनकानां कृतचिह्नानामापीनकानाम्((१५३)) अङ्गुलीयकस्य च निधानम् ५६२० प्रत्य्:उत्तरं तया दत्तं प्रपश्येत्ततः प्रवेशने यतेत ५६२१ यत्र चास्य नियतं गमनमिति विद्यात्तत्र प्रछन्नस्य प्रागेवावस्थानम् ५६२२ रक्षिपुरुषरूपो वा तद्अनुज्ञातवेलायां प्रविशेत् ५६२३ आस्तरणप्रावरणवेष्टितस्य वा प्रवेशनिर्हारौ ५६२४ पुटापृष्ठौटयोगैर्वा नष्टच्छायारूपः ५६२५ तत्रायं प्रयोगः ण्नकुलहृदयं चोरकतुम्बीफलानि सर्पाक्षीणि चान्तर्धूमेन पचेत्ततोऽञ्जनेन समभागेन पेषयेतनेनाभ्यक्तनयनो नष्टच्छायारूपश्चरति [अन्यैष्च जलब्रह्मक्षेमशिरःप्रणीतैर्बाह्यपानकैर्वा ५६२६ रात्रिकौमुदीषु च दीपिकासंबाधे सुरङ्गया वा ५६२७ तत्रैतद्भवति((१५४)) ५६२७ द्रव्याणामपि निर्हारे पानकानां प्रवेशने आपानकोत्सवार्थेऽपि चेटिकानां च संभ्रमे ५६२७ व्यत्यासे वेश्मनां चैव रक्षिणां च विपर्यये उद्यानयात्रागमने यात्रातश्च प्रवेशने ५६२७ दीर्घकालोदयां यात्रां प्रोषिते चापि राजनि प्रवेशनं भवेत्प्रायो यूनां निष्क्रमणं तथा ५६२८ परस्परस्य कार्याणि ज्ञात्वा चान्तःपुरालयाः एककार्यास्ततः कुर्युः शेषाणामपि भेदनम् ५६२८ दूषयित्वा ततोऽन्योन्यमेककार्यार्पणे स्थिरः अ:भेद्यतां गतः सद्यो यथेष्टं फलमश्नुते ५६२९ तत्र राजकुलचारिण्य एव लक्षण्यान् पुरुषानन्तःपृष्ठौरं प्रवेशयन्ति नाति:सु:रक्षत्वादपरान्तिकानाम् ५६३० क्षत्रियसंज्ञकैरन्तःपृष्ठौररक्षिभिरेवार्थं साधयन्त्याभीरकाणाम् ५६३१ प्रेष्याभिः सह तद्वेषान्नागरकपुत्रान् प्रवेशयन्ति वात्सगुल्मकानाम् ५६३२ स्वैरेव पुत्रैरन्तःपृष्ठौराणि कामचारैर्जननीवर्जमुपयुज्यन्ते वैदर्भकानाम् ५६३३ तथा प्रवेशिभिरेव ज्ञातिसंबन्धिभिर्नान्यैरुपयुज्यन्ते स्त्रैराजकानाम् ५६३४ ब्राह्मणैर्मित्रैर्भृत्यैर्दासचेटैश्च गौडानाम् ५६३५ परिस्पन्दाः कर्मकराश्चान्तःपृष्ठौरेष्वटिप्पणीइषिद्द्धा अन्येऽपि तद्रूपाश्च सैन्धवानाम् ५६३६ अर्थेन रक्षिणमुपगृह्य साहसिकाः संहताः प्रविशन्ति हैमवतानाम् ५६३७ पुष्पदाननियोगान्नगरब्राह्मणा राजविदितमन्तःपृष्ठौराणि गच्छन्ति पटान्तरितश्चैषामालापः तेन प्रसङ्गेन व्यतिकरो भवति बङ्गाङ्गकलिङ्गकानाम् ५६३८ संहत्य नवदशेत्येकैकं युवानं प्रच्छादयन्ति प्राच्यानामिति एवं परस्त्रियः प्रकुर्वीत ५६३८ इत्यन्तःपृष्ठौरिकावृत्तम्((१५५)) सेच्तिओन् (प्रकरण)४९ ५६३९ एभ्य एव च कारणेभ्यः स्वदारान् रक्षेत् ५६४० कामोपधाशुद्धान्((१५६)) रक्षिणोऽन्तःपृष्ठौरे स्थापयेदित्याचार्याः ५६४१ ते हि भयेन चार्थेन चान्यं प्रयोजयेयुस्तस्मात्कामभयार्थोपधाशुद्धानिति गोणिकापुत्रः((१५७)) ५६४२ अ:द्रोहो धर्मस्तमपि भयाज्जह्यादतो धर्मभयोपधाशुद्धानिति वात्स्यायनः ५६४३ वाक्याभिधायिनीभिश्च गूढाकाराभिः प्रमादभिरात्मदारान्((१५८)) उपदध्याच्छौचा:शौचपरिज्ञानार्थमिति बाभ्रवीयाः ५६४४ दुष्टानां युवतिषु सिद्धत्वान्ना:कस्माद:दुष्टदूषणमाचरेदिति वात्स्यायनः((१५९)) ५६४५ अति:गोष्ठी निर्:अङ्कुशत्वं भर्तुः स्वैरता पुरुषैः सहाटिप्पणीइयन्त्रणता प्रवासेऽवस्थानं विदेशे निवासः स्ववृत्त्य्उपघातः स्वैरिणीसंसर्गः पत्युरीर्ष्यालुता चेति स्त्रीणां विनाशकारणानि ५६४६ संदृश्य शास्त्रतो योगान् पारदारिकलक्षितान्न याति च्छलनां कश्चिद्स्वदारान् प्रति शास्त्रवित् ५६४७ पाक्षिकत्वात्प्रयोगाणामपायानां च दर्शनात्धर्मार्थयोश्च वैलोम्यान्नाचरेत्पारदारिकम् ५६४८ तदेतद्दारगुप्त्य्अर्थमारब्धं श्रेयसे नृणां प्रजानां दूषणायैव न विज्ञेयोऽस्य संविधिः((१६०)) ५६ इति श्रिवात्स्यायनीये कामसूत्रे पारदारिके पञ्चमेऽधिकरणे ईश्वर्कामितं पञ्चमोऽध्यायःलिव्रे ६ वैशिकं षष्टमधिकरणम् ************************************************************************** ले‡ओन् १ प्रथमोऽध्यायः सेच्तिओन् (प्रकरण)५० [सहायगम्या:गम्यगमनकारणचिन्ताप्रकरणम्] ६११ वेश्यानां पुरुषाधिगमे रतिर्वृत्तिश्च सर्गात् ६१२ रतितः प्रवर्तनं स्वाभाविकं कृत्रिममर्थार्थम् ६१३ तदपि स्वाभाविकवद्रूपयेत् ६१४ कामपरासु हि पुंसां विश्वासयोगात् ६१५ अ:लुब्धतां च ख्यापयेत्तस्य निदर्शनार्थम् ६१६ न चान्:उपायेनार्थान् साधयेदायतिसंरक्षणार्थम् ६१७ नित्यमलङ्कारयोगिनी राजमार्गावलोकिनी दृश्यमाना न चातिवृत्ता तिष्ठेत्पण्यस: धर्मत्वात् ६१८ यैर्नायकमावर्जयेदन्याभ्यश्चावच्छिन्द्यादात्मनश्चान्:अर्थं प्रतिकुर्यादर्थं च साधयेन्न च गम्यैः परिभूयेत तान् सहायान् कुर्यात् ६१९ ते त्वारक्षकपुरुषा धर्माधिकरणस्था((१६१)) दैवज्ञा विक्रान्ताः शूराः समानविद्याः कलाग्राहिणः पीठमर्दवीटविदूषकमालाकारगान्धिकशौण्डिकरजकनापित भिक्षुकास्तेच ते च कार्ययोगात् ६११० केवलार्थास्त्वमी गम्याः ण्स्वतन्त्रः पूर्वे वयसि वर्तमानो वित्तवानपृष्ठअरोक्षवृत्तिरधिकरणवान:कृच्छ्राधिगतवित्तः संघर्षवान् सन्ततायः सुभगमानी श्लाघनकः पण्डकश्((१६२)) च पुंशब्दार्थी समानस्पर्धी स्वभावतस्त्यागी राजनि महामात्रे वा सिद्धो दैवप्रमाणो वित्तावमानी गुरूणां शासनातिगः स:जातानां लक्ष्यभूतः स:वित्त एकपुत्रो लिङ्गी प्रच्छन्नकामः शूरो वैद्यश्चेति ६१११ प्रीतियशोऽर्थास्तु गुणतोऽधिगम्याः ६११२ महाकुलीनो विद्वान् सर्वसमयज्ञः कविराख्यानकुशलो वाग्मी प्रगल्भो विविधशिल्प ज्ञो वृद्धदर्शी स्थूललक्षो महोत्साहो दृढभक्तिरन्:असूयकस्त्यागी मित्रवत्सलो घटागोष्ठीप्रेक्षणकसमाजसमस्याक्रीडनशीलो नीरुजोऽ:व्यङ्गशरीरः प्राणवान:मद्यपो वृषो मैत्रः स्त्रीणां प्रनेता लालयिता च न चासां वशगः स्वतन्त्र वृत्तिरटिप्पणीइष्ठुरोऽन्:ईर्ष्यालुरन्:अवशङ्की चेति नायकगुणाः ६११३ नायिकायाः पुना रूपयौवनलक्षणमाधुर्ययोगिनी गुणेष्वनुरक्ता न तथार्थेषु प्रीतिसंयोगशीला स्थिरमतिरेकजातीया विशेषार्थिनी नित्यम:कदर्यवृत्तिर्गोष्ठीकलाप्रिया चेति नायिकागुणाः ६११४ नायिका पुनर्बुद्धिशीलाचार आर्जवं कृतज्ञता दीर्घदूरदर्शित्वम:विसंवादिता देशकालज्ञता नागरकता दैन्यातिहासपैशुन्यपरिवादक्रोधलोभस्तम्भचापल वर्जनं पूर्वाभिभाषिता कामसूत्रकौशलं तद्अङ्गविद्यासु चेति साधारणगुणाः ६११५ गुणविपर्यये दोषाः ६११६ क्षयी रोगी कृमिशक्र्द्वायसास्यः प्रियकलत्रः परुषवाक्कदर्यो निर्घृणो गुरुजनपरित्यक्तः स्तेनो दम्भशीलो मूलकर्मणि प्रसक्तो मानापमानयोरन्:अपेक्षी द्वेष्यैरप्यर्थहार्यो विलज्ज इत्य:गम्याः ६११७ रागो भयमर्थः संघर्षो वैरनिर्यातनं जिज्ञासा पक्षः खेदो धर्मो यशोऽनुकम्पा सुहृद्वाक्यं ह्रीः प्रियसादृश्यं धन्यता रागापनयः साजात्यं साहवेश्यं सातत्यमायतिश्च गमनकारणानि भवन्तीत्याचार्याः ६११८ अर्थोऽन्:अर्थप्रतीघातः प्रीतिश्चेति वात्स्यायनः ६११९ अर्थस्तु प्रीत्या न बाधितः अस्य प्राधान्यात् ६१२० भयादिषु तु गुरुलाघवं परीक्ष्यम् ॰ ५० इति सहायगम्यागम्य[गमन]कारणचिन्ता((१६३)) सेच्तिओन् (प्रकरण)५१ ६१२१ उपमन्त्रितापि गम्येन सहसा न प्रतिजानीयात्पुरुषाणां सु:लभावमानित्वात् ६१२२ भावजिज्ञासार्थं परिचारकमुखान् संवाहकगायनवैहासिकान् गम्ये तद्भक्तान् वा प्रणिदध्यात् ६१२३ तद्अ:भावे पीठमर्दादीन् तेभ्यो नायकस्य शौचा:शौचं रागापरागौ सक्ता:सक्ततां दाना:दाने च विद्यात् ६१२४ संभावितेन च सह विटपुरोगां प्रीतिं योजयेत् ६१२५ लावककुक्कुटमेषयुद्धशुकशारिकाप्रलापनप्रेक्षणककलाव्यपदेशेन पीठमर्दो नायकं तस्या उदवसितमानयेत् ६१२६ तां वा तस्य ६१२७ आगतस्य प्रीतिकौतुकजननं किं चिद्द्रव्यजातं स्वयमिदम:साधारणोपभोग्यमिति प्रीतिदायं दद्यात् ६१२८ यत्र च रमते तया गोष्ठ्यैनमुपचारैश्च रञ्जयेत् ६१२९ गते च सपृष्ठअरिहासप्रलापां सोपायनां परिचारिकामभीक्ष्णं प्रेषयेत्६१३० सपृष्ठईठमर्दायाश्च कारणापदेशेन स्वयं गमनम् ॰ ५१ इति गम्योपावर्तनम्((१६४)) ६१३१ भवन्ति चात्र श्लोकाः ६१३१ ताम्बूलानि स्रजश्चैव संस्कृतं चानुलेपनमागतस्याहरेत्प्रीत्या कलागोष्ठीश्च योजयेत् ६१३२ द्रव्याणि प्रणये दद्यात्कुर्याच्च परिवर्तनं संप्रयोगस्य चाकूतं निजेनैव प्रयोजयेत् ६१३३ प्रीतिदायैरुपन्यासैरुपचारैश्च केवलैः गम्येन सह संसृष्टा रञ्जयेत्तं ततः परम्((१६५)) ६१ इति श्री वात्स्यायनीये कामसूत्रे वैशिके षष्ठेऽधिकरणे सहायगम्या:गम्यचिन्ता गमनकारणं गम्योपावर्तनं प्रथमोऽध्यायः ************************************************************************** ले‡ओन् २ द्वितीयोऽध्यायः सेच्तिओन् (प्रकरण)५२ [कान्तानुवृत्तप्रकरणम्] ६२१ संयुक्ता नायकेन तद्रण्जनार्थमेकचारिणीवृत्तमनुतिष्ठेत्((१६६)) ६२२ रञ्जयेन्न तु सज्जेत सक्तवच्च विचेष्टेतेति संक्षेपोक्तिः ६२३ मातरि च क्रूरशीलायामर्थपरायां चायत्ता स्यात् ६२४ तद्अ:भावे मातृकायाम् ६२५ सा तु गम्येन नातिप्रीयेत ६२६ प्रसह्य च दुहितरमानयेत् ६२७ तत्र तु नायिकायाः संततम:रतिर्निर्वेदो व्रीडां भयं च ६२८ न त्वेव शासनातिवृत्तिः ६२९ व्याधिं चैकमटिप्पणीइमित्तम:जुगुप्सितम:चक्षुर्ग्राह्यमटिप्पणीइत्यं च ख्यापयेत् ६२१० सति कारणे तद्अपदेशं च नायकान्:अभिगमनम् ६२११ निर्:माल्यस्य तु नायिका चेटिकां प्रेषयेत्ताम्बूलस्य च ६२१२ व्यवाये तद्उपचारेषु विस्मयः ६२१३ चतुःषष्ट्यां शिष्यत्वम् ६२१४ तद्उपदिष्टानां च योगानामाभीक्ष्ण्येनानुयोगः ६२१५ तत्सात्म्याद्रहसि वृत्तिः ६२१६ मनोरथानामाख्यानम् ६२१७ गुह्यानां वैकृतप्रच्छादनम् ६२१८ शयने परावृत्तस्यानुपेक्षणम् ६२१९ आनुलोम्यं गुह्यस्पर्शने ६२२० सुप्तस्य चुम्बनमालिङ्गनं च ६२२१ प्रेक्षणमन्यमनस्कस्य राजमार्गे च प्रासादस्थायास्तत्र विदिताया व्रीडा शाठ्यनाशः ६२२२ तद्द्वेष्ये द्वेष्यता तत्प्रिये प्रियता तद्रम्य रतिः तमनु हर्षशोकौ स्त्रीषु जिज्ञासा कोपश्चा:दीर्गः ६२२३ स्वकृतेष्वपि नखदशनचिह्नेष्वन्याशङ्का ६२२४ अनुरगस्या:वचनम् ६२२५ आकारतस्तु दर्शयेत् ६२२६ मदस्वप्नव्याधिषु तु निर्वचनम् ६२२७ श्लाघ्यानां नायककर्मणां च ६२२८ तस्मिन् ब्रुवाणे वाक्यार्थग्रहणं तदवधार्य प्रशंसाविषये भाषणं तद्वाक्यस्य चोत्तरेण योजनं भक्तिमांश्चेत् ६२२९ कथास्वनुवृत्तिरन्यत्र सपृष्ठअत्न्याः ६२३० निःश्वासे जृम्भते स्खलिते पतिते वा तस्य चार्तिमाशंसीत ६२३१ क्षुतव्याहृतविस्मितेषु जीवेत्युदाहरणम् ६२३२ दौर्मनस्ये व्याधिदौर्हृदापदेशः ६२३३ गुणतः परस्या:कीर्तनम् ६२३४ न निन्दा समानदोषस्य ६२३५ दत्तस्य धारणम् ६२३६ वृथापराधे तद्व्यसने वालङ्कारस्या:ग्रहणम:भोजनं च ६२३७ तद्युक्ताश्च विलापाः ६२३८ तेन सह देशमोक्षं रोचयेत्राजनि निष्क्रयं च ६२३९ सामर्थ्यमायुष्यस्तद्अवाप्तौ ६२४० तस्यार्थाधिगमेऽभिप्रेतसिद्धौ शरीरोपचये वा पूर्वसंभाषित इष्टदेवतोपहारः ६२४१ नित्यमलङ्कारयोगः परिमितोऽभ्यवहारः६२४२ गीते च नामगोत्रयोर्ग्रहणं ग्लान्यामुरसि ललाटे च करं कुर्वीत तत्सुखमुपलभ्य निद्रालाभः ६२४३ औत्सङ्गे चास्योपवेशनं स्वपनं च गमनं वियोगे ६२४४ तस्मात्पुत्रार्थिनी स्यातायुषो नाधिक्यमिच्छेत् ६२४५ एतस्या:विज्ञातमर्थं रहसि न ब्रूयात् ६२४६ व्रतमुपवासं चास्य निर्वर्तयेत्मयि दोष इति अ:शक्ये स्वयमपि तद्रूपा स्यात् ६२४७ विवादे तेनाप्य:शक्यमित्यर्थनिर्देशः ६२४८ तदीयमात्मीयं वा स्वयम:विशेषेण पश्येत् ६२४९ तेन विना गोष्ठ्य्आदीनाम:गमनमिति ६२५० निर्:माल्यधारणे श्लाघा उच्छिष्टभोजने च ६२५१ कुलशीलशिल्पजातिविद्यावर्णवित्तदेशमित्रगुणवयोमाधुर्यपूजा ६२५२ गीतादिषु चोदनमभिज्ञस्य ६२५३ भयशीतोष्णवर्षाण्यन्:अपेक्ष्य तद्अभिगमनम् ६२५४ स एव च मे स्यादित्यौर्ध्वदेहिकेषु वचनम् ६२५५ तद्इष्टरसभावशीलानुवर्तनम् ६२५६ मूलकर्माभिशङ्का ६२५७ तद्अभिगमने च जनन्या सह नित्यो विवादः ६२५८ बलात्कारेण च यद्यन्यत्र तया नीयेत तदा विषमन्:अशनं शस्त्रं रज्जुमिति कामयेत ६२५९ प्रत्यायनं च प्रणिधिभिर्नायकस्य स्वयं वात्मनो वृत्तिग्रहणम् ६२६० न त्वेवार्थेषु विवादः ६२६१ मात्रा विना किं चिन्न चेष्टेत ६२६२ प्रवासे शीघ्रागमनाय शापदानम् ६२६३ प्रोषिते मृजानियमश्चालङ्कारस्य प्रतिषेधः मङ्गलं त्वपेक्ष्यमेकं शङ्खवलयं वा धारयेत् ६२६४ स्मरणमतीतानां गमनमीक्षणिकोपश्रुतीनां नक्षत्रचन्द्रसूर्यताराभ्यः स्पृहणम् ६२६५ इष्टस्वप्नप्रदर्शने तत्सङ्गमो ममास्त्विति वचनम् ६२६६ उद्वेगोऽन्:इष्टे सान्तिकर्म च ६२६७ प्रत्यागते कामपूजा ६२६८ देवतोपहाराणां करणम् ६२६९ सखीभिः पूर्णपात्रस्याहरणम् ६२७० वायसपूजा च ६२७१ प्रथमसमागमान्:अन्तरं चैतदेव वायसपूजावर्जम् ६२७२ सक्तस्य चानुमरणं ब्रूयात् ६२७३ निसृष्टभावः समानवृत्तिः प्रयोजनकारी निर्:आशङ्को निर्:अपेक्षोऽर्थेष्विति सक्तलक्षणानि ६२७४ तदेतन्निदर्शनार्थं दत्तकशासनादुक्तमन्:उक्तं च लोकतः शीलयेत्पुरुषप्रकृतितश्च ६२७५ भवतश्चात्र श्लोकौ ६२७५ सूक्ष्मत्वादति:लोभाच्च प्रकृत्याज्ञानतस्तथा कामलक्ष्म तु दुर्:जानं स्त्रीणां तद्भावितैरपि ६२७६ कामयन्ते विरज्यन्ते रञ्जयन्ति त्यजन्ति च कर्षयन्त्योऽपि सर्वार्थाञ्ज्ञायन्ते नैव योषितः((१६७)) ६२ इति श्री वात्स्यायनीये कामसूत्रे वैशिके षष्ठेऽधिकरणे कान्तानुवृत्तं द्वितीयोऽध्यायः ************************************************************************** ले‡ओन् ३ तृतीयोऽध्यायः सेच्तिओन् (प्रकरण)५३ [अर्थागमोपायप्रकरणम्] ६३१ सक्ताद्वित्तादानं स्वाभाविकमुपायतश्च ६३२ तत्र स्वाभाविकं संकल्पात्समधिकं वा लभमाना नोपायान् प्रयुञ्जीतेत्याचार्याः ६३३ विदितमप्युपायैः परिष्कृतं द्विगुणं दास्यतीति वात्स्यायनः ६३४ अलंकारभक्ष्यभोज्यपेयमाल्यवस्त्रगन्धद्रव्यादीनां व्यवहारिषु कालिकमुद्धारार्त्थमर्थप्रतिनयनेन ६३५ तत्समक्षं तद्वित्तप्रशंसा ६३६ व्रतवृक्षारामदेवकुलतडागोद्यानोत्सवप्रीतिदायव्यपदेशः ६३७ तद्अभिगमननिमित्तो रक्षिभिश्चौरैर्वालङ्कारपरिमोषः ६३८ दाहात्कुड्यच्छेदात्प्रमादाद्भवने चार्थनाशः ६३९ तथा याचितालङ्काराणां नायकालङ्काराणां च तद्अभिगमनार्थस्य व्ययस्य प्रणिधिभिर्निवेदनम् ६३१० तद्अर्थमृणग्रहणं जनन्या सह तद्उद्भवस्य व्ययस्य विवादः६३११ सुहृत्कार्येष्वन्:अभिगमनमन्:अभिहारहेतोः ६३१२ तैश्च पूर्वमाहृता गुरवोऽभिहाराः पूर्वमुपनीताः पूर्वं श्राविताः स्युः ६३१३ उचितानां क्रियाणां विच्छित्तिः ६३१४ नायकार्थं च शिल्पिषु कार्यम् ६३१५ वैद्यमहामात्रयोरुपकारक्रिया कार्यहेतोः ६३१६ मित्राणां चोपकारिणां व्यसनेष्वभ्युपपत्तिः ६३१७ गृहकर्म सख्याः पुत्रस्योत्सञ्जनं दोहदो व्याधिर्मित्रस्य दुःखापनयनमिति ६३१८ अलंकारैकदेशविक्रयो नायकस्यार्थे ६३१९ तया शीलितस्य चालङ्कारस्य भाण्डोपस्करस्य वा वणिजो विक्रयार्थं दर्शनम् ६३२० प्रति:गणिकानां च सदृशस्य भाण्डस्य व्यतिकरे प्रतिविशिष्टस्य ग्रहणम् ६३२१ पूर्वोपकाराणाम:विस्मरणमनुकीर्तनं च ६३२२ प्रणिधिभिः प्रति:गणिकानां लाभातिशयं श्रावयेत् ६३२३ तासु नायकसमक्षमात्मनोऽभ्यधिकं लाभं भूतम:भूतं वा व्रीडिता नाम वर्णयेत् ६३२४ पूर्वयोगिनां च लाभातिशयेन पुनः सन्धाने यतमानानामाविष्:कृतः प्रतिषेधः ६३२५ तत्स्पर्धिनां त्यागयोगिनां निदर्शनम् ६३२६ न पुनरेष्यतीति बालयाचितकम् ॰ ५३ इत्यर्थागमोपायाः((१६८)) सेच्तिओन् (प्रकरण)५४ ६३२७ वि:रक्तं च नित्यमेव प्रकृतिविक्रियातो विद्यान्मुखवर्णाच्च ६३२८ ऊनमतिरिक्तं वा ददाति ६३२९ प्रतिलोमैः सम्बध्यते ६३३० व्यपदिश्यान्यत्करोति ६३३१ उचितमाच्छिनत्ति ६३३२ प्रतिज्ञातं विस्मरति अन्यथा वा योजयति ६३३३ स्व्पृष्ठअक्षैः संज्ञया भाषते ६३३४ मित्रकार्यमपदिश्यान्यत्र शेते ६३३५ पूर्वसंसृष्टायाश्च परिजनेन मिथः कथयति ६३३६ तस्य सारद्रव्याणि प्रागवबोधादन्यापदेशेन हस्ते कुर्वीत ६३३७ तानि चास्या हस्तादुत्तमर्णः प्रसह्य गृह्णीयात् ६३३८ विवदमानेन सह धर्मस्थेषु((१६९)) व्यवहरेद् ॰ ५४ इति विरक्तप्रतिपत्तिः((१७०)) सेच्तिओन् (प्रकरण)५५ ६३३९ सक्तं तु पूर्वोपकारिणमप्यल्पफलं व्यालीकेनानुपालयेत् ६३४० अ:सारं तु निष्प्रतिपत्तिकमुपायतोऽपवाहयेतन्यमवष्टभ्य ६३४१ तद्अन्:इष्टसेवा निन्दिताभ्यासः ओष्ठनिर्भोगः पादेन भूमेरभिघातः अ:विज्ञातविषयस्य संकथा तद्विज्ञातेष्व:विस्मयः कुत्सा च दर्पविघातः अधिकैः सह संवासः अन्:अपेक्षणं समानदोषाणां निन्दा रहसि चावस्थानम् ६३४२ जुगुप्सा परिष्वङ्गे भुजमय्या सूच्या व्यवधानं स्तब्धता गात्राणां सक्थ्नोर्व्यत्यासः निद्रापरत्वं च श्रान्तमुपलभ्य चोदना अ:शक्तौ हासः शक्तावन्:अभिनन्दनं दिवापि भावमुपलभ्य महाजनाभिगमनम् ६३४३ वाक्येषु च्छलग्रहणमटिप्पणीअर्मणि हासः नर्मणि चान्यमपदिश्य हसति वदति तस्मिन् कटाक्षेण परिजनस्य प्रेक्षणं ताडनं च आहत्य चास्य कथामन्याः कथाः तद्व्यालीकानां व्यसनानां चापृष्ठअरिहार्याणामनुकीर्तनं मर्मणां च चेटिकयोपक्षेपणम् ६३४४ आगते चा:दर्शनम:याच्ययाचनमन्ते स्वयं मोक्षश्चेति परिग्रहकस्येति दत्तकस्य ६३४५ भवतश्चात्र श्लोकौ ६३४५ परीक्ष्य गम्यैः संयोगः संयुक्तस्यानुरञ्जनं रक्तादर्थस्य चादानमन्ते मोक्षश्च वैशिकम् ६३४६ एवमेतेन कल्पेन स्थिता वेश्या परिग्रहे नातिसन्धीयते गम्यैः करोत्यर्थांश्च पुष्कलान्((१७१)) ६३ इति श्री वात्स्यायनीये कामसूत्रे वैशिके षष्ठेऽधिकरणेऽर्थागमोपाया विरक्तलिङ्गानि विरक्तप्रतिपत्तिर्निष्कासनक्रमास्तृतीयोऽध्यायः ************************************************************************** ले‡ओन् ४ चतुर्थेऽध्यायः सेच्तिओन् (प्रकरण)५६ [विशीर्णप्रतिसंधानप्रकरणम्] ६४१ वर्तमानं निष्पीडितार्थमुत्सृजन्ती पूर्वसंसृष्टेन सह सन्दध्यात् ६४२ स चेदवसितार्थो वित्तवान् सानुरागश्च ततः सन्धेयः ६४३ अन्यत्र गतस्तर्कयितव्यः स कार्ययुक्त्या षड्विधः ६४४ इतः स्वयमपसृतस्ततोऽपि स्वयमेवापसृतः [१]६४५ इतस्ततश्च निष्कासितापसृतः [२] ६४६ इतः स्वयमपसृतस्ततो निष्कासितापसृतः [३] ६४७ इतः स्वयमपसृतस्तत्र स्थितः [४] ६४८ इतो निष्कासितापसृतस्ततः स्वयमपसृतः [५] ६४९ इतो निष्कासितापसृतस्तत्र स्थितः [६] ६४१० इतस्ततश्च स्वयमेवापसृत्योपजपति चेदुभयोर्गुणानपेक्षी चलबुद्धिर:सन्धेयः [१] ६४११ इतस्ततश्च निष्कासितापसृतः स्थिरबुद्धिः स चेदन्यतो बहु लभमानया निष्कासितः स्यात्स:सारोऽपि तया रोषितो ममा:मर्षाद्बहु दास्यतीति संधेयः [२ ] ६४१२ निःसारतया कदर्यतया वा त्यक्तो न श्रेयान् [२ ] ६४१३ इतः स्वयमपसृतस्ततो निष्कासितापसृतो यद्यतिरिक्तमादौ च दद्यात्ततः प्रतिग्राह्यः [३] ६४१४ इतः स्वयमपसृत्य तत्र स्थित उपजपंस्तर्कयितव्यः ६४१५ विशेषार्थी चागतस्ततो विशेषमपृष्ठअस्यन्नागन्तुकामो मयि मां जिज्ञासितुकामः सा आगत्य सानुरागत्वाद्दास्यति तस्यां वा दोषान् दृष्ट्वा मयि भूयिष्ठान् गुणानधुना पश्यति स गुणदर्शी भूयिष्ठं दस्याति [४ ] ६४१६ बालो वा नैकत्रदृष्टिरतिसंधानप्रधानो वा हरिद्रारागो वा यत्किंचनकारी वेत्यवेत्य संदध्यान्न वा [४ ] ६४१७ इतो निष्कासितापसृतस्ततः स्वयमुपसृत उपजपंस्तर्कयितव्यः ६४१८ अनुरागादागन्तुकामः स बहु दास्यति मम गुणैर्भावितो योऽन्यस्यां न रमते [५ ] ६४१९ पूर्वम:योगेन वा मया निष्कासितः स मां शीलयित्वा वैरं निर्यातयितुकामो धनमभियोगाद्वा मयास्यापहृतं तद्विश्वास्य प्रतीपमादातुकामो निर्वेष्टुकामो वा मां वर्तमानाद्भेदयित्वा त्यक्तुकाम इत्य:कल्याणबुद्धिर:सन्धेयः [५ ] ६४२० अन्यथाबुद्धिः कालेन लम्भयितव्यः [५ ] ६४२१ इतो निष्कासितस्तत्र स्थित उपजपन्नेतेन व्याख्यातः [६] ६४२२ तेषूपजपत्स्वन्यत्र स्थितः स्वयमुपजपेत् ६४२३ व्यालीकार्थं निष्कासितो मयासावन्यत्र गतो यत्नादानेतव्यः ६४२४ इतः प्रवृत्तसंभाषो वा ततो भेदमवाप्स्यति ६४२५ तद्अर्थाभिघातं करिष्यति ६४२६ अर्थागमकाले वास्य स्थानवृद्धिरस्य जाता लब्धमनेनाधिकरणं दारैर्वियुक्तः पारतन्त्र्याद्व्यावृत्तः पित्रा भ्रात्रा वा विभक्तः ६४२७ अनेन वा प्रतिबद्धमनेन सन्धिं कृत्वा नायकं धनिनमवाप्स्यामि ६४२८ विमानिता वा भार्यया तमेव तस्यां विक्रमयिष्यामि ६४२९ अस्य वा मित्रं मद्द्वेषिणींसपृष्ठअत्नीं कामयते तदमुना भेदयिष्यामि ६४३० चलचित्ततया वा लाघवमेनमापादयिष्यामीति ६४३१ तस्य पीठमर्दादयो मातुर्दौःशील्येन नायिकायाः सत्यप्यनुरागे विवशायाः पूर्वं निष्कासनं वर्णयेयुः ६४३२ वर्तमानेन चा:कामायाः संसर्गं विद्वेषं च ६४३३ तस्याश्च साभिज्ञानैः पूर्वानुरागैरेनं प्रत्यापयेयुः ६४३४ अभिज्ञानं च तकृतोपकारसंबद्धं स्याद् ॰ ५६ इति विशीर्णप्रतिसंधानम्((१७२)) ६४३५ अपृष्ठऊर्वपूर्वसंसृष्टयोः पूर्वसंसृष्टः श्रेयान् स हि विदितशीलो दृष्टरागश्च सूपचारो भवतीत्याचार्याः ६४३६ पूर्वसंसृष्टः सर्वतो निष्पीडितार्थत्वान्नात्य्:अर्थमर्थदो दुःखं च पुनर्विश्वासयितुमपृष्ठऊर्वस्तु सुखेनानुरज्यत इति वात्स्यायनः ६४३७ तथापि पुरुषप्रकृतितो विशेषः ६४३८ भवन्ति चात्र श्लोकाः ६४३८ अन्यां भेदयितुं गम्यादन्यतो गम्यमेव वा स्थितस्य चोपघातार्थं पुनः संधानमिष्यते ६४३९ बिभेत्यन्यस्य संयोगाद्व्यालीकानि च नेक्षते अति:सक्तः पुमान् यत्र बयाद्बहु ददाति च ६४४० अ:सक्तमभिनन्देत सक्तं परिभवेत्तथा अन्यदूतानुपाते च यः स्यादति:विशारदः ६४४१ तत्रोपयायिनं पूर्वं नारी कालेन योजयेत्भवेच्चा:च्छिन्नसंधाना न च सक्तं परित्यजेत् ६४४२ सक्तं तु वशिनं नारी संभाव्याप्यन्यतो व्रजेत्ततश्चार्थमुपादाय सक्तमेवानुरञ्जयेत् ६४४३ आयतिं प्रसमीक्ष्यादौ लाभं प्रीतिं च पुष्कलां सौहृदं प्रतिसंदध्याद्विशीर्णं स्त्री विचक्षणा((१७३)) ६४ इति श्री वात्स्यायनीये कामसूत्रे वैशिके षष्ठेऽधिकरणे विशीर्णप्रतिसंधानं चतुर्थोऽध्यायःले‡ओन् ५ पञ्चमोऽध्यायः सेच्तिओन् (प्रकरण)५७ [लाभविशेषप्रकरणम्] ६५१ गम्यबाहुल्ये बहु प्रति:दिनं च लभमाना नैकं प्रतिगृह्णीयात् ६५२ देशं कालं स्थितिमात्मनो गुणान् सौभाग्यं चान्याभ्यो न्यूनातिरिक्तां चावेक्ष्य रजन्याम्((१७४)) अर्थं स्थापयेत् ६५३ गम्ये दूतांश्च प्रयोजयेत्तत्प्रतिबद्धांश्च स्वयं प्रहिणुयात् ६५४ द्विस्त्रिश्चतुरिति लाभातिशयग्रहार्थमेकस्यापि गच्छेत्परिग्रहं च चरेत् ६५५ गम्ययौगपद्ये तु लाभसाम्ये यद्द्रव्यार्थिनी स्यात्तद्दायिनि विशेषः प्रत्य्:अक्ष इत्याचार्याः ६५६ अपृष्ठरत्य्:आदेयत्वात्सर्वकार्याणां तन्मूलत्वाधिरण्यद इति वात्स्यायनः ६५७ सुवर्णरजतताम्रकांस्यलोहभाण्डोपस्कारास्तरणप्रावरणवासोविशेषगन्धद्रव्य कटुकभाण्डवृततैलधान्यपशुजातीनां पूर्वपूर्वतो विशेषः ६५८ यत्तत्र साम्याद्वा द्रव्यसाम्ये मित्रवाक्यादतिपृष्ठआतित्वादायतितो गम्यगुणतः प्रीतितश्च विशेषः ६५९ रागित्यागिनोस्त्यागिनि विशेषः प्रत्यक्ष इत्याचार्याः ६५१० शक्यो हि रागिणि त्याग आधातुम् ६५११ लुब्धोऽपि हि रक्तस्त्यजति न तु त्यागी निर्बन्धाद्राज्यत इति वात्स्यायनः ६५१२ तत्रापि धनवद्अ:धनवतोर्धनवति विशेषः त्यागिप्रयोजनकर्त्रोः प्रयोजनकर्तरि विशेषः प्रत्यक्ष इत्याचार्याः ६५१३ प्रयोजनकर्ता सकृत्कृत्वा कृतिनमात्मानं मन्यते त्यागी पुनरतीतं नापेक्षत इति वात्स्यायनः ६५१४ तत्राप्यात्ययिकतो विशेषः ६५१५ कृतज्ञत्यागिनोस्त्यागिनि विशेषः प्रत्यक्ष इत्याचार्याः ६५१६ चिरमाराधितोऽपि त्यागी व्यलीकमेकमुपलभ्य प्रतिगणिकया वा मिथ्यादूषितः श्रममतीतं नापेक्षते ६५१७ प्रायेण हि तेजस्विन ऋजवोऽन्:आदृताश्च त्यागिनो भवन्ति ६५१८ कृतज्ञस्तु पूर्वश्रमापेक्षी न सहसा विरज्यते परीक्षितशीलत्वाच्च न मिथ्या दूष्यत इति वात्स्यायनः ६५१९ तत्राप्यायतितो विशेषः ६५२० मित्रवचनार्थागमयोरर्थागमे विशेषः प्रत्यक्ष इत्याचार्याः ६५२१ सो पि ह्यर्थागामो भविता मित्रं तु सकृद्वाक्ये प्रतिहते कलुषितं स्यादिति वात्स्यायनः ६५२२ तत्राप्यतिपाततो विशेषः ६५२३ तत्र कार्यसंदर्शनेन मित्रमनुनीय श्वोभूते वचनमस्त्विति ततोऽतिपातिनमर्थं प्रतिगृह्णीयात् ६५२४ अर्थागमान्:अर्थप्रतिघातयोरर्थागमे विशेषः प्रत्यक्ष इत्याचार्याः ६५२५ अर्थः परिमितावच्छेदः अन्:अर्थः पुनः सकृत्प्रसृतो न ज्ञायते क्वावतिष्ठत इति वात्स्यायनः ६५२६ तत्रापि गुरुलाघवकृतो विशेषः ६५२७ एतेनार्थसंशयादन्:अर्थप्रतीकारे विशेषो व्याख्यातः ६५२८ देवकुलतडागारामाणां करणं स्थलीनामग्निचैत्यानां निबन्धनं गोसहस्राणां पात्रान्तरितं ब्राह्मणेभ्यो दानं देवतानां पूजोपहारप्रवर्तनं तद्व्ययसहिष्णोर्वा धनस्य परिग्रहणमित्युत्तमगणिकानां लाभातिशयः ६५२९ सार्वाङ्गिकोऽकङ्कारयोगो गृहस्योदारस्य करणं महार्हैर्भाण्डैः परिचारकैश्च गृहपरिच्छादस्योज्ज्वलतेति रूपजीवानां लाभातिशयः ६५३० नित्यं शुक्लमाच्छादनमपक्षुदमन्नपानं नित्यं सौगन्धिकेन ताम्बूलेन च योगः स:हिरण्यभागमलङ्करणमिति कुम्भदासीनां लाभातिशयः ६५३१ एतेन प्रदेशेन मध्यमाधमानामपि लाभातिशयान् सर्वासामेव योजयेदित्याचार्याः ६५३२ देशकालविभावसामर्थ्यानुरागलोकप्रवृत्तिवशादटिप्पणीइयतलाभादियम:वृत्तिरिति वात्स्यायनः ६५३३ गम्यमन्यतो निवारयितुकामा सक्तमन्यस्यामपहर्तुकामा वा अन्यां वा लाभतो वियुयुक्षमाणा:गम्यसंसर्गादात्मनः स्थानं वृद्धिमायतिमभिगम्यतां च मन्यमाना अन्:अर्थप्रतीकारे वा साहाय्यमेनं कारयितुकामा सक्तस्य वान्यस्य व्यलीकार्थिनी पूर्वोपकारम:कृतमिव पश्यन्ती केवलप्रीत्य्अर्थिनी वा कल्याणबुद्धेरल्पमपि लाभं प्रतिगृह्णीयात् ६५३४ आयत्य्अर्थिनी तु तमाश्रित्य चान्:अर्थं प्रतिचिकीर्षन्ती नैव प्रतिगृह्णीयात् ६५३५ त्यक्ष्याम्येनमन्यतः प्रतिसन्धास्यामि गमिष्यति दारैर्योक्ष्यते नाशयिष्यत्यन्:अर्थानङ्कुशभूत उत्तराध्यक्षोऽस्यागमिष्यति स्वामी पिता वा स्थानभ्रंशो वास्य भविष्यति चलचित्तश्चेति मन्यमाना तदात्वे तस्माल्लाभमिच्छेत्६५३६ प्रतिज्ञातमीश्वरेण प्रतिग्रहं लप्स्यते अधिकरणं स्थानं वा प्राप्स्यति वृत्तिकालोऽस्य वा आसन्नः वाहनमस्यागमिष्यति स्थलपत्त्रं वा सस्यमस्य पक्ष्यते कृतमस्मिन्न नश्यति नित्यम:विसंवादको वेत्यायत्यामिच्छेत्परिग्रहकल्पं वाचरेत् ६५३७ भवन्ति चात्र श्लोकाः ६५३७ कृच्छ्राधिगतवित्तांश्च राजवल्लभनिष्ठुरानायत्यां च तदात्वे च दूरादेव विवर्जयेत् ६५३८ अ:अर्थो वर्जने येषां गमनेऽभ्युदयस्तथा प्रयत्नेनापि तान् गृह्य सापदेशमुपक्रमेत् ६५३९ प्रसन्ना ये प्रयच्छन्ति स्व्:अल्पेऽप्य:गणितं वसु स्थूललक्षान्महोत्साहांस्तान् गच्छेत्स्वैरपि व्ययैः((१७५)) ६५ इति श्री वात्स्यायनीये कामसूत्रे वैशिके षष्ठेऽधिकरणे लाभविशेषाः पञ्चमोऽध्यायः ************************************************************************** ले‡ओन् ६ षष्ठोऽद्यायः सेच्तिओन् (प्रकरण)५८ [अर्थान्:अर्थानुबन्धसंशयविचारप्रकरणम्] ६६१ अर्थानाचर्यमाणानन्:अर्था अप्यनूद्भवन्त्यनुबन्धाः संशयाश्च((१७६)) ६६२ ते बुद्धिदौर्बल्यादति:रागादत्य्:अभिमानादति:दम्भादत्य्:आर्जवादति:विश्वासादति:क्रोधात्प्रमादात्साहसाद्दैवयोगाच्च स्युः ६६३ तेषां फलं कृतस्य व्ययस्य निष्पृष्ठहलत्वमन्:आयतिरागमिष्यतोऽर्थस्य निवर्तनमाप्तस्य निष्क्रमणं पारुष्यस्य प्राप्तिर्गम्यता शरीरस्य प्रघातः केशानां छेदनं पातनमङ्गवैकल्यापत्तिः ६६४ तस्मात्तानादित एव परिजिहीर्षेदर्थभूयिष्ठांश्चोपेक्षेत ६६५ अर्थो धर्मः काम इत्यर्थत्रिवर्गः ६६६ अन्:अर्थोऽ:धर्मो द्वेष इत्यन्:अर्थत्रिवर्गः ६६७ तेष्वाचर्यमाणेष्वन्यस्यापि निष्पत्तिरनुबन्धः ६६८ संदिग्धायां तु फलप्राप्तौ स्याद्वा न वेति शुद्धसंशयः ६६९ इदं वा स्यादिदं वेति संकीर्णः ६६१० एकस्मिन् क्रियमाणे कार्ये कार्यद्वयस्योत्पत्तिरुभयतो:योगः ६६११ समन्तादुत्पत्तिः समन्ततो:योग इति तानुदाहरिष्यामः ६६१२ विचारितरूपोऽर्थत्रिवर्गः तद्विपरीत एवान्:अर्थत्रिवर्गः ६६१३ यस्योत्तमस्याभिगमने प्रत्य्:अक्षतोऽर्थलाभो ग्रहणीयत्वमायतिरागमः प्रार्थनीयत्वं चान्येषां स्यात्सोऽर्थोऽर्थानुबन्धः ६६१४ लाभमात्रे कस्य चिदन्यस्य गमनं सोऽर्थो निर्:अनुबन्धः ६६१५ अन्यार्थपरिग्रहे सक्तादायतिच्छेदनमर्थस्य निष्क्रमणं लोकविद्विष्टस्य वा नीचस्य गमनमायतिघ्नमर्थोऽन्:अर्थानुबन्धः ६६१६ स्वेन व्ययेन शूरस्य महामात्रस्य प्रभवतो वा लुब्धस्य गमनं निष्पृष्ठहलमपि व्यसनप्रतीकारार्थं महतश्चार्थघ्नस्य निमित्तस्य प्रशमनमायतिजननं सोऽन्:अर्थोऽर्थानुबन्धः ६६१७ कदर्यस्य सुभगमानिनः कृतघ्नस्य वाति:सन्धानशीलस्य स्वैरपि व्ययैस्तथाराधनमन्ते निष्पृष्ठहलं सोऽन्:अर्थो निर्:अनुबन्धः ६६१८ तस्यैव राजवल्लभस्य क्रौर्यप्रभावाधिकस्य तथैवाराधनमन्ते निष्पृष्ठहलं निष्कासनं च दोषकरं सोऽन्:अर्थोऽन्:अर्थानुबन्धः ६६१९ एवं धर्मकामयोरप्यनुबन्धान् योजयेत् ६६२० परस्परेण च युक्त्या संकिरेद् ६६२० इत्यनुबन्धाः((१७७)) ६६२१ परितोषितोऽपि दास्यति न वेत्यर्थसंशयः ६६२२ निष्पीडितार्थमपृष्ठहलमुत्सृजन्त्या अर्थम:लभमानाया धर्मः स्यान्न वेति धर्मसंशयः ६६२३ अभिप्रेतमुपलभ्य परिचारकमन्यं वा क्षुद्रं गत्वा काअः स्यान्न वेति कामसंशयः ६६२४ प्रभाववान् क्षुद्रोऽन्:अभिगतोऽन्:अर्थं करिष्यति न वेत्यन्:अर्थसंशयः ६६२५ अत्य्:अन्तनिष्पृष्ठहलः सक्तः परित्यक्तः पितृलोकं यायात्तत्रा:धर्मः स्यान्न वेत्य:धर्मसंशयः ६६२६ रागस्यापि विवक्षायामभिप्रेतमन्:उपलभ्य विरागः स्यान्न वेति द्वेषसंशयः ६६२६ इति शुद्धसंशयाः ६६२७ अथ संकीर्णाः((१७८)) ६६२८ आगन्तोर:विदितशीलस्य वल्लभसंश्रयस्य प्रभविष्णोर्वा समुपस्थितस्याराधनमर्थोऽन्:अर्थ इति संशयः ६६२९ श्रोत्रियस्य ब्रह्मचारिणो दीक्षितस्य व्रतिनो लिङ्गिनो वा मां दृष्ट्वा जातरागस्य मुमूर्षोर्मित्रवाक्यादानृशंस्याच्च गमनं धर्मोऽ:धर्म इति संशयः६६३० लोकादेवा:कृतप्रत्ययाद:गुणो गुणवान् वेत्यन्:अवेक्ष्य गमनं कामो द्वेष इति संशयः ६६३१ संकिरेच्च परस्परेण ६६३१ इति संकीर्णसंशयाः ६६३२ यत्र परस्याभिगमनेऽर्थः सक्ताच्च संघर्षतः स उभयतोऽर्थः ६६३३ यत्र स्वेन व्ययेन निष्पृष्ठहलमभिगमनं सक्ताच्चा:मर्षिताद्वित्तप्रत्यादानं स उभयतोऽन्:अर्थः ६६३४ यत्राभिगमनेऽर्थो भविष्यति न वेत्याशङ्का सक्तोऽपि संघर्षाद्दास्यति न वेति स उभयतोऽर्थसंशयः ६६३५ यत्राभिगमने व्ययवति पूर्वो विरुद्धः क्रोधादपकारं करिष्यति न वेति सक्तो वामर्षितो दत्तं प्रत्य्:आदास्यति न वेति स उभयतोऽन्:अर्थसंशयः ६६३५ इत्यौद्दालकेरुभयतोयोगाः ६६३६ बाभ्रवीयास्तु((१७९)) ६६३७ यत्राभिगमनेऽर्थोऽन्:अभिगमने च सक्तादर्थः स उभयतो:ऽर्थः ६६३८ यत्राभिगमने निष्पृष्ठहलो व्ययोऽन्:अभिगमने च निष्पृष्ठरतीकारोऽन्:अर्थः स उभयतो:ऽन्:अर्थः ६६३९ यत्राभिगमने निर्:व्ययो दास्यति न वेति संशयोऽन्:अभिगमने सक्तो दास्यति न वेति स उभयतो:ऽर्थसंशयः ६६४० यत्राभिगमने व्ययवति पूर्वो विरुद्धः प्रभाववान् प्राप्स्यते न वेति संशयोऽन्:अभिगमने च क्रोधादन्:अर्थं करिष्यति न वेति स उभयतो:ऽन्:अर्थसंशयः ६६४१ एतेषामेव व्यतिकरेऽन्यतोऽर्थोऽन्यतोऽन्:अर्थः अन्यतोऽर्थोऽन्यतोऽर्थसंशयः अन्यतोऽर्थोऽन्यतोऽन्:अर्थसंशयः ६६४१ इति षट्संकीर्णयोगाः ६६४२ तेषु सहायैः सह विमृश्य यतोऽर्थभूयिष्ठोऽर्थसंशयो गुरुरन्:अर्थप्रशमो वा ततः प्रवर्तेत ६६४३ एवं धर्मकामावप्यनयैव युक्त्योदाहरेत्((१८०)) संकिरेच्च परस्परेण व्यतिषञ्जयेच्च ६६४३ इत्युभयतो:योगाः ६६४४ संभूय च विटाः परिगृह्णान्त्येकामसौ गोष्ठीपरिग्रहः ६६४५ सा तेषामितस्ततः संसृज्यमाना प्रत्य्कं संघर्षादर्थं निर्वर्तयेत् ६६४६ सु:वसन्तकादिषु च योगे यो मे इमममुं च संपादयिष्यति तस्याद्य गमिष्यति मे दुहितेति मात्रा वाचयेत् ६६४७ तेषां च संघर्षजेऽभिगमने कार्याणि लक्षयेत् ६६४८ एकतोऽर्थः सर्वतोऽर्थः एकतोऽन्:अर्थः सर्वतोऽन्:अर्थः अर्धतोऽर्थः सर्वतोऽर्थः अर्धतोऽन्:अर्थः सर्वतोऽन्:अर्थः ६६४८ इति समन्ततो योगाः ६६४९ अर्थसंशयमन्:अर्थसंशयं च पूर्ववद्योजयेत्संकिरेच्च तथा धर्मकामावपि ६६४९ इत्यर्थान्:अर्थानुबन्धसंशयविचाराः((१८१)) ६६५० कुम्भदासी परिचारिका कुलटा स्वैरिणी नटी शिल्पकारिका प्रकाशविनष्टा रूपाजीवा गणिका चेति वेष्याविशेषाः ६६५१ सर्वासां चानुरूपेण गम्याः सहायास्तस्उपरञ्जनमर्थागमोपाया निष्कासनं पुनः संधानं लाभविशेषानुबन्धा अर्थान्:अर्थानुबन्धसंशयविचाराश्च ॰ ५८ इति वैशिकम्((१८२)) ६६५२ भवतश्चात्र श्लोकौ ६६५२ रत्य्अर्थाः पुरुषा येन रत्य्अर्थाश्चैव योषितः शास्त्रस्यार्थप्रधानत्वात्तेन योगोऽत्र योषिताम् ६६५३ सन्ति रागपरा नार्यः सन्ति चार्थपरा अपि प्राक्तत्र वर्णितो रागो वेश्यायोगाश्च वैशिके((१८३)) ६६ इति श्री वात्स्यायनीये कामसूत्रे वैशिके षष्ठेऽधिकरणेऽथान्:अर्थानुबन्धसंशयविचारा वेश्याविशेषाश्च षष्ठोऽध्यायःलिव्रे ७ औपनिषदिकं नाम सप्तममधिकरणम् ************************************************************************** ले‡ओन् १ प्रथमोऽध्यायः सेच्तिओन् (प्रकरण)५९ [सुभगंकरणादिप्रकरणम्] ७११ व्याख्यातं च कामसूत्रम् ७१२ तत्रोक्तेस्तु विधिभिरभिप्रेतमर्थमन्:अधिगच्छनौपनिषदिकमाचरेत् ७१३ रूपं गुणो वयस्त्याग इति सुभगंकरणम् ७१४ तगरकुष्ठतालीसपत्त्रकानुलेपनं सुभगंकरणम् ७१५ एतैरेव सुपृष्ठैष्टैर्वर्तिमालिप्याक्षतैलेन नरकपाले साधितमञ्जनं च ७१६ पुनर्नवासहदेवीसारिवाकुरण्टोत्पलपत्त्रैश्च सिद्धं तैलमभ्यञ्जनम् ७१७ तद्युक्ता एव स्रजश्च ७१८ पद्मोत्पलनागकेसराणां शोषितानां चूर्णं मधुघृताभ्यामवलिह्य सुभगो भवति ७१९ तान्येव नगरतालीसतमालपत्त्रयुक्तान्यनुलिप्य ७११० मयूरस्याक्षि तरक्षोर्वा सुवर्णेनावलिप्य दक्षिणहस्तेन धारयेद् ७११० इति सुभगंकरणम्((१८४)) ७१११ तथा बादरमणिं शङ्खमणिं च तथैव तेषु चाथर्वणान् योगान् गमयेत् ७११२ विद्यातन्त्राच्च विद्यायोगात्प्राप्तयौवनां परिचारिकां स्वामी संवत्सरमात्रमन्यतो वारयेत्ततो वातितां बालां वामत्वाल्लालसी:भूतेषु गम्येषु योऽस्यै संघर्षेण बहु दद्यात्तस्मै विसृजेदिति सौभाग्यवर्धनम् ७११३ गणिका प्राप्तयौवनां स्वां दुहितरं तस्या विज्ञानशीलरूपानुरूप्येण तानभिनिमन्त्र्य सारेण योऽस्या इदमिदं च दद्यात्स पाणिं गृह्णीयादिति संभाष्य रक्षयेदिति ७११४ सा च मातुर:विदिता नाम नागरिकपुत्रैर्धनिभिरत्य्:अर्थं प्रीयेत ७११५ तेषां कलाग्रहणे गन्धर्वशालायां भीक्षुकीभवने तत्र तत्र च संदर्शनयोगाः ७११६ तेषां यथोक्तदायिनां माता पाणिं ग्राहयेत् ७११७ तावदर्थम:लभमाना तु स्वेनाप्येकदेशेन दुहित्र एतद्दत्तमनेनेति ख्यापयेत् ७११८ ऊढाया वा कन्याभावं विमोचयेत् ७११९ प्रच्छन्नं वा तैः संयोज्य स्वयम:जानती भूत्वा ततो विदितेष्वेतं धर्मस्थेषु((१८५)) निवेदयेत् ७१२० सख्यैव तु दास्या वा मोचितकन्याभावां सु:गृहीतकामसूत्रामाभ्यासिकेषु योगेषु प्रतिष्ठितां प्रतिष्ठिते वयसि सौभाग्ये च दुहितरमवसृजन्ति गणिका इति प्राच्योपचाराः ७१२१ पाणिग्रहश्च संवत्सरम:व्यभिचार्यस्ततो यथा कामिनी स्यात् ७१२२ ऊर्ध्वमपि संवत्सरात्परिणीतेन निमन्त्र्यमाणा लाभमप्युत्सृज्य तां रात्रिं तस्यागच्छेत् ७१२२ इति वेश्यायाः पाणिग्रहणविधिः सौभाग्यवर्धनं च ७१२३ एतेन रङ्गोपजीविनां कन्या व्याख्याताः ७१२४ तस्मै तु तां दद्युर्य एषां तूर्ये विशिष्टमुपकुर्यात् ॰ ५९ इति सु:भगंकरणम्((१८६)) सेच्तिओन् (प्रकरण)६० ७१२५ धत्तूरकमरिचपिप्पलीचूर्णैर्मधुमिश्रैर्लिप्तलिङ्गस्य सम्प्रयोगो वशीकरणम् ७१२६ वातोद्भान्तपत्त्रं मृतकनिर्माल्यं मयूरास्थिचूर्णावचूर्णं वशीकरणम् ७१२७ स्वयं मृताया मण्डलकारिकायाश्चूर्णं मधुसंयुक्तं सहामलकैः स्नानं वशीकरणम् ७१२८ वज्रस्नुहीगण्डकानि खण्डशः कृतानि मनःशिलागन्धपाषाणचूर्णेनाभ्यज्य सप्तकृत्वः शोषितानि चूर्णयित्वा मधुना लिप्तलिङ्गस्य संप्रयोगो वशीकरणम् ७१२९ एतेनैव रात्रौ धूमं कृत्वा तद्धूमतिरस्:कृतं सौवर्णं चन्द्रमसं दर्शयति ७१३० एतैरेव चूर्णितैर्वानरपुरीषमिश्रितैर्यां कन्यामवकिरेत्शान्यस्मै न दीयते ७१३१ वचागण्डकानि सहकारतैललिप्तानि शिशपावृक्षस्कन्धमुत्कीर्य षण्मासं निदध्यात्ततः षड्भिर्मासैरपनीतानि देवकान्तमनुलेपनं वशीकरणं चेत्याचक्षते ७१३२ तथा खदिरसारजानि शकलानि तनूनि यं वृक्षमुत्कीर्य षण्मासं निदध्यात्तत्पुष्पगन्धानि भवन्ति गन्धर्वकान्तमनुलेपनं वशीकरणं चेत्याचक्षते ७१३३ प्रियङ्गवस्तगरमिश्राः सहकारतैलदिग्धा नागवृक्षमुत्कीर्य षण्मासं निहिता नागकान्तमनुलेपनं वशीकरणमित्याचक्षते७१३४ उष्ट्रास्थि भृगराजरसेन भावितं दग्धमञ्जनं नलिकायां निहितमुष्ट्रास्थिशलाकयैव स्नातोऽञ्जनसहितं पुण्यं चक्षुष्यं वशीकरणं चेत्याचक्षते ७१३५ एतेन श्येनभासमयूरास्थिमयान्यञ्जनानि व्याख्यातानि((१८७)) सेच्तिओन् (प्रकरण)६१ ७१३६ उच्चटाकन्दश्चव्या यष्ठीमधुकं च स:शर्करेण पयसा पीत्वा वृषीभवति ७१३७ मेषवस्तमुष्कसिद्धस्य पयसः स:स्शर्करस्य पानं वृषत्वयोगः ७१३८ तथा विदार्याः क्षीरिकायाः स्वयंगुप्तायाश्च क्षीरेण पानम् ७१३९ तथा प्रियालबीजानां मोरटाविदार्योश्च क्षीरेणैव ७१४० शृङ्गाटककसेरुकामधूलिकानि क्षीरकाकोल्या सह पिष्टानि सशर्करेण पयसा घृतेन मन्दाग्निनोत्करिकां पक्त्वा यावदर्थं भक्षितवानन्:अन्ताः स्त्रियो गच्छतीत्याचार्याः प्रचक्षते ७१४१ माषकमलिनीं पयसा धौतामुष्णेन घृतेन मृदुकृत्योद्धृतां वृद्धवत्सायाः गोः पयःसिद्धं पायसं मधुसर्पिर्भ्यामशित्वान्:अन्ताः स्त्रियो गच्छतीत्याचार्याः प्रचक्षते ७१४२ विदारी स्वयंगुप्ता शर्करा मधुसर्पिर्भ्यां गोधूमचूर्णेन पोलिकां कृत्वा यावदर्थं भक्षितवानन्:अन्ताः स्त्रियो गच्छतीत्याचार्याः प्रचक्षते ७१४३ चटकाण्डरसभावितैस्तण्डुलैः पायसं सिद्धं मधुसर्पिर्भ्यां प्लावितं यावदर्थमिति समानं पूर्वेण ७१४४ चाटकाण्डरसभावितानपगतत्वचस्तिलाञ्शृगाटककसेरुकस्वयंगुप्ताफलानि गोधूममाषचूर्णैः स:शर्करेण पयसा सर्पिषा च पक्वं संयावं यावदर्थं प्राशितवानिति समानं पूर्वेण ७१४५ सर्पिषो मधुनः शर्कराया मधुकस्य च द्वे द्वे पले मधुरसायाः कर्षः प्रस्थं पयस इति षडङ्गम:मृतं मेध्यं वृष्यमायुष्यं युक्तरसमित्याचार्याः प्रचक्षते ७१४६ शतावरीश्वदंष्ट्रागुडकषाये पिप्पलीमधुकल्के गोक्षीरच्छागघृते पक्वे तस्य पुष्यारम्भेणान्व्:अहं प्राशनं मेध्यं वृष्यमायुष्यं युक्तरसमित्याचार्याः प्रचक्षते ७१४७ शतावर्याः श्वदंष्ट्रायाः श्रीपर्णीफलानां च क्षुण्णानां चतुर्गुणितजलेन पाक आ प्रकृत्य्अवस्थानात्तस्य पुष्यारम्भेण प्रातः प्राशनं मेध्यं वृष्यमायुष्यं युक्तरसमित्याचार्याः प्रचक्षते ७१४८ श्वदंष्त्राचूर्णसमन्वितं तत्सममेव यवचूर्णं प्रातरुत्थाय द्विपलकमनु:दिनं प्राश्नीयान्मेध्यं वृष्यं युक्तरसमित्याचार्याः प्रचक्षते ७१४९ आयुर्वेदाच्च वेदाच्च विद्यात्तन्त्रेभ्य एव च आप्तेभ्यश्चावबोद्धव्या योगा ये प्रीतिकारकाः ७१५० न प्रयुञ्जीत संदिग्धान्न शरीरात्ययावहान्न जीवघातसंबद्धान्ना:शुचिद्रव्यसंयुतान् ७१५१ तपोयुक्तः प्रयुञ्जीत शिष्टैरनुगतान् विधीन् ब्राह्मणैश्च सुहृद्भिश्च मङ्गलैरभिनन्दितान्((१८८)) ७१ इति श्रीवात्स्यायनीये कामसूत्रे औपनिषदिके सप्तमेऽधिकरणे सुभगंकरणं वशीकरणं वृष्ययोगाः प्रथमोऽध्यायः ************************************************************************** ले‡ओन् २ द्वितीयोऽध्यायः सेच्तिओन् (प्रकरण)६२ [नष्टरागप्रत्यानयनप्रकरणम्] ७११ चण्डवेगां रञ्जयितुम:शक्नुवन् योगानाचरेत् ७१२ रागस्योपक्रमे संबाधस्य करेणोपमर्दनं तस्या रसप्राप्तिकाले च रतयोजनमिति रागप्रत्यानयनम् ७१३ औपरिष्टकं मन्दवेगस्य गतवयसो व्यायतस्य रतश्रान्तस्य च रागप्रत्यानयनम् ७१४ अपद्रव्याणि वा योजयेत् ७१५ तानि सुवर्णरजतताम्रकालायसगजदन्तगवलद्रव्यमयाणि ७१६ त्रापुषाणि सैसकानि च मृदूनि शीतवीर्याणि कर्मणि च धृष्णूनि भवन्तीति बाभ्रवीया योगाः ७१७ दारुमयानि साम्यतश्चेति वात्स्यायनः ७१८ लिङ्गप्रमाणान्तरं बिन्दुभिः कर्कशपर्यन्तं बहुलं स्यात् ७१९ एते एव द्वे संघाटी ७११० त्रिप्रभृति यावत्प्रमाणं वा चूडकः ७१११ एकामेव लतिकां प्रमाणवशेन वेष्टयेदित्येकचूडकः ७११२ उभयतो:मुखच्छिद्रः स्थूलकर्कशवृषणगुटिकायुक्तः प्रमाणवशयोगी कट्यां बद्धः कञ्चुको जालकं वा ७११३ तद्अ:भावेऽलाबूनालकं वेणुश्च तैलकषायैः सु:भावितः सूत्रेण कट्यां बद्धः श्लक्ष्णा काष्ठमाला वा ग्रथिता बहुभिरामलकास्थिभिः संयुक्तेत्यपविद्धयोगाः७११४ न त्व:विद्धस्य कस्य चिद्व्यवहृतिरस्तीति ७११५ दाक्षिणात्यानां लिङ्गस्य कर्णयोरिव व्यधनं बालस्य ७११६ युवा तु शस्त्रेण छेदयित्वा यावद्रुधिरस्यागमनं तावदुदके तिष्ठेत् ७११७ वैशद्यार्थं च तस्यां रात्रौ निर्बन्धाद्व्यवायः ७११८ ततः कषायैरेकदिनान्तरितं शोधनम् ७११९ वेतसकुटजशङ्कुभिः क्रमेण वर्धमानस्य वर्धनैर्बन्धनम् ७१२० यष्टीमधुकेन मधुयुक्तेन शोधनम् ७१२१ ततः सीसकपत्त्रकर्णिकया वर्धयेत् ७१२२ म्रक्षयेद्भल्लातकतैलेनेति व्यधनयोगाः ७१२३ तस्मिन्नन्काकृतिविकल्पान्यपद्रव्याणि योजयेत् ७१२४ वृत्तमेकतो वृतअमुदूखलकं कुसुमकं कण्टकितं कङ्कास्थि गजकरकमष्टमण्डलकं भ्रमरकं शृङ्गाटकमन्यानि वोपायतः कर्मतश्च बहुकर्मसहता चैषां मृदुकर्कशता यथासात्म्यम् ॰ ६२ इति नष्टरागप्रत्यानयनं द्विषष्टितमं प्रकरणम्((१८९)) सेच्तिओन् (प्रकरण)६३ ७१२५ एवं वृक्षजानां जन्तूनां शूकैरुपहितं लिङ्गं दशरात्रं तैलेन मृदितं पुनरुपतृंहितं पुनः प्रमृदितमिति जातशोफं खट्वायामधोमुखस्तद्अन्तरे लम्बयेत् ७१२६ तत्र शीतैः कषायैः कृतवेदनाटिप्पणीइग्रहं सोपक्रमेण निष्पादयेत् ७१२७ स यावज्जीवं शूकजो नाम शोफो विटानाम् ७१२८ अश्वगन्धाशबरकन्दजलशूकबृहतीफलमहीषनवनीतहस्तिकर्णवज्रवल्लीरसैरेकैकेन परिमर्दनं मासिकं वर्धनम् ७१२९ एतैरेव कषायैः पक्वेन तैलेन परिमर्दनं षाण्मास्यम् ७१३० दाडिमत्रापुषबीजानि बालुका बृहतीफलरसश्चेति मिद्व्अग्निना पक्वेन तैलेन परिमर्दनं परिषेको वा ७१३१ तांस्तांश्च योगानाप्तेभ्यो बुध्येत ॰ ६३ इति वर्धनयोगाः((१९०)) सेच्तिओन् (प्रकरण)६४ ७१३२ अथ((१९१)) स्नुहीकण्टकचूर्णैः पुनर्नवावानरपुरिषलाङ्गलिकामूलमिश्रैर्यामवकिरेत्सा नान्यं कामयेत् ७१३३ तथा सोमलतावल्गुजाभृङ्गलोहोपजिह्विकाचूर्णैर्व्याधिघातकजम्बूफलरसनिर्यासेन घनीकृतेन च लिप्तसंबाधां गच्छतो रागो नश्यति ७१३४ गोपालिकाबहुपादिकाजिह्विकाचूर्णैर्माहिषतक्रयुक्तैः स्नातां गच्छतो रागो नश्यति ७१३५ नीपाम्रातकजम्बूकुसुमयुक्तमनुलेपनं दौर्भाग्यकरं स्रजश्च ७१३६ कोकिलाक्षप्रलेपो हस्तिन्याः संहतमेकरात्रे करोति ७१३७ पद्मोत्पलकदम्बसर्जकसुगन्धचूर्णानि मधुना पिष्टानि लेपो मृग्या विशालीकरणम् ७१३८ स्नुहीसोमार्कक्षारैरवल्गुजाफलैर्भावितान्यामलकानि केशानां श्वेतीकरणम् ७१३९ मदयन्तिकाकुटजकाञ्जनिकागिरिकर्णिकाश्लक्ष्णपर्णीमूलैः स्नानं केषानां प्रत्यानयनम् ७१४० एतैरेव सुपृष्ठअक्वेन तैलेनाभ्यङ्गात्कृष्णीकरणात्क्रमेणास्य प्रत्यानयनम् ७१४१ श्वेताश्वस्य मुष्कस्वेदैः सप्तकृत्वो भावितेनालक्तकेन रक्तोऽधरः श्वेतो भवति ७१४२ मदयन्तिकादीन्येव प्रत्यानयनम् ७१४३ बहुपादिकाकुष्ठतगरतालीसदेवदारुवज्रकन्दकैरुपलिप्तं वंशं वादयतो या शब्दं शृणोति सा वश्या भवति ७१४४ धत्तूरफलयुक्तोऽभ्यवहार उन्मादकः ७१४५ गुडो जीर्णितश्च प्रत्यानयनम् ७१४६ हरितालमनःशिलाभक्षिणो मयूरस्य पुरीषेण लिप्तहस्तो यद्द्रव्यं स्पृशति तन्न दृश्यते ७१४७ अङ्गारतृणभस्मना तैलेन विमिश्रमुदकं क्षीरवर्णं भवति ७१४८ हरीतकाम्रातकयोः श्रवणप्रियङ्गुकाभिश्च पिष्टाभिर्लिप्तानि लोहभाण्डानि ताम्री:भवन्ति ७१४९ श्रवणप्रियङ्गुकातैलेन दुकूलसर्पनिर्मोकेण वर्त्त्या दीपं प्रज्वाल्य पार्श्वे दीर्घीकृतानि काष्ठानि सर्पवद्दृश्यन्ते ७१५० श्वेतायाः श्वेतवत्साया गोः क्षीरस्य पानं यशस्यमायुष्यम् ७१५१ ब्राह्मणानां प्रशास्तानामाशिषः((१९२)) ७१५२ पूर्वशास्त्राणि संदृश्य प्रयोगाननुसृत्य च कामसूत्रमिदं यत्नात्संक्षेपेण निवेदितम् ७१५३ धर्ममर्थं च कामं च प्रत्ययं लोकमेव च पश्यत्येतस्य तत्त्वज्ञो न च रागात्प्रवर्तते ७१५४ अधिकारवशादुक्ता ये चित्रा रागवर्धनाः तद्अन्:अन्तरमत्रैव ते यत्नाद्विनिवारिताः७१५५ न शास्त्रमस्तीत्येतेन प्रयोगो हि समीक्ष्यते शास्त्रार्थान् व्यापिनो विद्यात्प्रयोगांस्त्वेकदेशिकान् ७१५६ बाभ्रवीयांश्च सूत्रार्थानागमय्य विमृश्य च वात्स्यायनश्चकारेदं कामसूत्रं यथाविधि ७१५७ तदेतद्ब्रह्मचर्येण परेण च समाधिना विहितं लोकयात्रार्थं न रागार्थोऽस्य संविधिः ७१५८ रक्षन् धर्मार्थकामानां स्थितिं स्वां लोकवर्तिनीमस्य शास्त्रस्य तत्त्वज्ञो भवत्येव जितेन्द्रियः ७१५९ तदेतत्कुशलो विद्वान् धर्मार्थाववलोकयन्नाति:रागात्मकः कामी प्रयुञ्जानः प्रसिध्यति((१९३)) **************************************************************************************************************************************************** **************************************************************************************************************************************************** ((१)) त्ग्स्२११ प्रकृत " छोसे दोन्तिलेस्तॄउएस्तिओन्, सुजेत्" => दु fऐतॄउऽइल्स्सोन्त्ले सुजेत्दु त्रैत्‚ ((२)) ल्ऽअनोमलिए १० दन्स्ले सू, ११ दन्स्ले तेxते, एस्त्नोत्‚ए पर्ल्ऽ‚दितेउर्न्प्२३ ‚धिन्दि जिन्ह्_ हं दो प्रकरण्लिख्रहे ह_ सूत्रम्_ इन् दोनोका एखी प्रकरण माना है ((३)) सि ओनद्दितिओन्ने लेस्प्रक्मेन्तिओन्न्‚सेन् fइन् देस्सू१६ … २२, ओनोब्तिएन्त्५+१७+९+८+१०+१२+६ = ६७ एत्नोन् ६४ प्रक्, ॠउए ६४ सोइतुन् छिffरे "मगिॠउए" ने छन्गे रिएन् … ल्ऽअffऐरे fऔत्इल्चोन्सिद्‚रेरॄउए लेस्त्रोइस्प्रेमिएर्स्प्रक्ने fओन्त्पस्पर्तिए दे ल्ऽओउव्रगे? ((४)) चोलोफोन् ॠउइ मरॄउएरैत्ल्ऽअन्चिएन्ने fइन् दे ल ले‡ओन् ? औ मोइन्स्ल fइन् दे स प्रेमिŠरे पर्तिए ((५)) च्f अस्११६५ ((६)) दन्स्ले तेxते पुब्लि‚, ले चोलोफोन् प्र्‚च्Šदे ले चोम्मेन्तैरे ((७)) यशोधर : प्रमाणकालभावेभ्यो रतावस्थापनं नाम षष्ठं प्रकरणम् ((८)) यशोधर : इति प्रीतिविशेषाः सप्तमं प्रकरणम् ((९)) यशोधर, अप्र्Šसवोइर्नोत्‚ ॠउए प्रीतिविशेषाः एस्त्ले तित्रे दु सेप्तिŠमे प्रकरण, चोम्मेन्ते सेम्ब्लेत्इल्ले चोलोफोन् : आदितः षष्ठ इति प्रथमाध्यायात्प्रभृति षश्ठोऽयमित्यर्थः एवमुत्तरत्रापि योज्यम् ((१०)) ककुन्दर म्w२४१ थे चवितिएसोf थे लोइन्स्, याजिइइ९६ न्स्प्प्३७७ मी ककुन्दरे जघनकूपकौ; यशोधर : ककुन्दरयोर्नितम्बस्योपरिकूपकयोरन्तर्टिप्पणीइहितप्रतिकूपकं मनोहारि वंक्षण म्w९११ (च्f १ वक्षण) थे ग्रोइन्, थे पुबिचन्दिलिअच्रेगिओन्; थे थिघ्जोइन्त्[म्w ने दोन्ने पस्ल र्‚f … याजिइइ९७ मी वङ्क्षणौ जघनओरुसंधि] यशोधर : वंक्षणयोरूरुसंध्योः कर्णिकालंकारवज्जघनस्य ((११)) औ सू ४ रेखा, इचि लेखा ((१२)) चूचुक स्न्र्२५२ ॠउइ ब्‚गैए; न्त्ममेल्ले, चूचुकाग्र न्त्ममेल्ले [ममेलोन् !] ((१३)) पेशल स्न्र्४४८ अ बिएन् fऐत्, बेऔ, प्लैसन्त्; तेन्द्रे, द्‚लिचत्; एxपेर्त्, हबिले यशोधर : पेशला अ:कृत्रिमा [प्रीतिः], अffएच्तिओन् "स्पोन्तन्‚ए"? ((१४)) उच्छूनक दे उद्:शू [श्वयति], (मोर्सुरे) तुम्‚fइअन्ते ((१५)) यशोधर : नागारिका इति पाटलिपुत्रिकाः ((१६)) मृद्व्यङ्ग्यः [दन्स्लेस्देउx एद्] पोउर्मृद्व्अङ्ग्यः [मृद्व्अङ्गी] ((१७)) म्w९५४ विकूण् तो चोन्त्रच्त्, wरिन्क्ले (थे fअचे), विकूणन न् चोन्त्रच्तिओन् wरिन्क्लिन्ग्; अ सिदे ग्लन्चे, लेएर्, wइन्क्यशोधर : विकूणयन्तीव व्यर्थचुम्बनार्थं संकोचयन्तीव ((१८)) यशोधर: कुत्सयन्तीव भ्रूनयनविकारैश्चिह्नं विदग्धमिति तर्जयन्तीव इति पठान्तरम् ((१९)) स्न्र्७६२ सक्थि (चस्fऐब्लेसौस्सि सुर्सक्थन्) न्त्(एत्f औ दुएल्) f‚मुर्, चुइस्से यशोधर सक्थिनी ऊरू ((२०)) स्न्र्५३३ [१ भुज् चोउर्बेर्, तोर्द्रे] अव्भुग्न ((२१)) यशोधर : ग्रामनारीविषय इति स्त्रीराज्यसमीप एव परतो ग्रामनारीविषयः ल त्रदुच्तिओन् ह्(च्स्स्) नागा पहाडी देश ((२२)) स्न्र्५०५ बदर म्जुजुबिएर्; न्त्जुजुबे ((२३)) यशोधर चोन्सिद्‚रे ॠउए ले गेस्ते दोइत्ˆत्रे एffएच्तु‚ दु प्लत्दे ल मैन् [पुइसॄउए चेत्ते सेउले तेछ्निॠउए न्ऽअ पस्‚त्‚ एम्प्लोय्‚ए] : समतलेनेति पारिशेष्यात्, एत्सिग्नले उने व्लन्ये समतलकेन इति पठन्त्येव ((२४)) यशोधर य्वोइतुन् सुर्नोम् "चेलुइ … ल मौवैसे मैन्", अयन्त्ल मैन्मुतिल्‚ए … ल सुइते द्ऽउने ब्लेस्सुरे [कुणि स्न्र्१९७ , ॠउइ अ उन् ब्रसिन्fइर्मे ओउ मुतिल्‚" : कुपाणिः शस्त्रप्रहरात्कुणिहस्तः ((२५)) यशोधर चोन्स्तते ॠउए, दे ल पनोप्लिए ‚नुम्‚र्‚ए, लेस्दन्गेर्स्दे ल संदंशिका न्ऽओन्त्पस्‚त्‚ एxपोस्‚स् ((२६)) से तेर्मिने औ सू७, एत्रेप्रेन्दौ सू३२ [वोइर्नोते … चेतेन्द्रोइत्] ((२७)) व्रीडा स्न्र्७११ होन्ते, तिमिदित्‚, पुदेउर् ((२८)) *७ अन्नोन्चे दु प्रकरण सुइवन्त्, चोम्मे ले चोन्स्तते यशोधर : इतः प्रभृति पुरुषोपसृप्ताख्यं प्रकरणमिति दर्शयति ((२९)) स्न्र्८९१ हुल म् = हुड सोर्ते द्ऽअर्मे दे गुएर्रे [इबिधुडु, ब्‚लिएर्] ((३०)) प्र्‚चिस्‚मेन्तेन् २६१६, चोम्मे ले प्र्‚चिसे यशोधर : तच्च व्याख्यातम् "ऋजुप्रसारितावुभयोश्चरणौ" इति ((३१)) यशोधर चोन्स्तते ॠउए ल्ऽऔतेउर्रेविएन्त्सुर्ले सुजेत्दु पुरुषायित अप्र्Šसेनवोइर्तेर्मिन्‚ अवेच्ले प्रकरण चोन्सच्र्‚ औx पुरुषोपसृप्त [ग्लिस्सेमेन्त्स्(दु प्‚निस्) मस्चुलिन्], पुरुषोपसृप्तं प्रकरणमुक्त्वा विशेषाभिधित्सया पुनः पुरुषायितमाह इल्fऔत्नोतेर्ल्ऽएम्प्लोइ दे तु औ सू३२ ॠउइ सेर्त्… मरॄउएर्चे रेतोउर्… उन् सुजेत्प्र्‚च्‚देम्मेन्त्त्रैत्‚ ((३२)) प्रेङ्खोल हमच्[प्र:ईङ्ख्: त्रेम्ब्लेर्, विब्रेर्; चौस्बलन्चेर्प्रेङ्ख ं न्त्आ f बलन्‡ओइरे] प्रेङ्खोलति द्‚न् से बलन्चेर्, ओस्चिल्लेर् ((३३)) स्न्र्७०७ ७०८, व्य्आयम् मोय्स्ऽएffओर्चेर्, लुत्तेर्; श्यत ‚तेन्दु,; fओर्त्, रोबुस्ते यशोधर चोम्प्रेन्द्(… जुस्ते तित्रे सन्स्दोउते : च्ऽएस्तुने छुते), "पस्त्रोप्चोर्पुलेन्ते" न अतिव्यायतामतिस्थूलां ट्व्यापारयितुम:शक्यत्वात् ((३४)) स्न्र्२४८ चापल न्तगिलित्‚, विवचित्‚, अगिततिओन्, इम्प्रुदेन्चे, fरिवोलित्‚, ‚तोउर्देरिए, इन्सोलेन्चे ((३५)) अपविध्य अब्सपव्यध् रेपोउस्सेर्, छस्सेर् ((३६)) स्न्र्६५८ विधू [धुनोति, अव्धूत। धुत] सेचोउएर्, अगितेर् ((३७)) स्न्र्३८५ निष्ठीव् च्रछेर्; ‚मेत्त्रे, प्रोजेतेर्, रेजेतेर्; (श्ष्ठूत), श्ष्ठ्यूत च्रछ्‚, एxपेच्तोर्‚ यशोधर छोइसित्ले सेन्स्दे "रेजेतेर्" : निष्ठीवेन्निरस्येत् ((३८)) स्न्र्२०० कुलटा f fएम्मे दे मौवैसेस्मोएउर्स्, प्रोस्तितु‚ए यशोधर प्रोपोसे उने एxप्लिचतिओन् ॠउइ ल रप्प्रोछे दे ल fएम्मे पोइल गयाकि दु चोदे न्‚पलैस्[च्f न्द्३९१ पोइल, सोब्लिन् प्श्जानु तो रुनोff wइथ मनोथेर्थन् हेर्हुस्बन्द्[अब्लोf *पतिकुल]], याः स्वं कुलमन्यद्वा सदृशमटन्त्यो भ्रष्टशीलास्ताः कुलटाः ((३९)) यशोधर : समयविरोधादिति धर्मशास्त्रे प्रतिषिद्धमेतत्"न मुखे मेहेत" इति इल्सेम्ब्ले चोम्प्रेन्द्रे समयाउ सेन्स्दे र्Šग्ले देस्ध्श्, ल सुइते (अ:सभ्यत्वाच्चेति सद्भिर्गर्हितत्वाद:सभ्यं तस्माद:सभ्यत्वात्), मोन्त्रे ॠउए ल प्रतिॠउए एस्त्च्रितिॠउ‚ए देस्गेन्स्दे बिएन् (इए चोन्त्रैरे औx बोन्नेस्मोएउर्स्) ((४०)) यशोधर चोन्सिद्Šरे ॠउए ल प्रतिॠउए न्ऽएस्त्पस्चोन्त्रैरे औ समय [इए धर्मशास्त्र] सि ल fएम्मे एस्तुने प्रोस्तितु‚ए : वेश्याकामिन इति कुलटादयो वेश्याविशेषाः तत्कामिनो नायकस्य अ:दोषोऽयमिति समयविरोधादित्ययं दोषो न भवतीत्यर्थः एन् चे ॠउइ चोन्चेर्ने ल्ऽ‚पोउसे, इल्चिते उन् श्लोक दे वसिष्ठ : पत्न्याश्चौपरिष्टकादौ दोषः "न मुखे मेहेत" इति यदाह वसिष्ठः यस्तु पाणिगृहीतायां मुखे मैथुनमाचरेत्ट्पितरस्तस्य नाश्नन्ति दशवर्षाणि पञ्च च ट्ट्ल मिसे एन् रेलतिओन् द्ऽउने प्रतिॠउए सेxउएल्ले चोन्त्रैरे … ल प्रोच्र्‚अतिओनेत्लेस्पिण्ड ॠउए ने चोन्सोम्मेरोन्त्पस्लेसन्च्ˆत्रेस्पेन्दन्त्"दिx एत्चिनॄ अन्न्‚एस्" एस्तिन्त्‚रेस्सन्ते ((४१)) यशोधर : साकेता आयोध्यकाः ((४२)) स्न्र्१९७ ब्कुण्डल ं न्तन्नेऔ, बोउच्ले द्ऽओरेइल्लेस्, ब्रचेलेत्यशोधर : प्रमृष्टकुण्डला इति उज्ज्वले कुण्डले येषामिति नेपथ्योपलक्षणं गृहीतनेपथ्या इत्यर्थः [अल्लुसिओन् … उन् त्रवेस्तिस्सेमेन्त्? ल्ऽ‚द्दे बोम्बय्प्५२१, अजोउते एन्त्रे परेन्थ्Šसेस्… ल ’त्रदुच्तिओन्ऽ एन् हिन्दी वेशरचना, इए द्‚गुइसेमेन्त्] ल सुइते मोन्त्रे ॠउए ल प्रतिॠउए एस्तद्मिसे अवेच्लेस्चेट( दोमेस्तिॠउएस्। एस्च्लवेस्) अवन्तॄउए ने लेउर्पोउस्से बर्बे ओउ मोउस्तछेस्: युवानः प्राप्तरागत्वात्कर्तुं कुशलाश्चेटस्वरूपाः परिचारकाः नान्ये यथोक्तं ण:जातश्मश्रवश्चेटा विश्वास्या मुखकर्मणिट्योज्या गृहीतनेपथ्या नेतरे श्मश्रुदोषतःट्ट्केषां चिदिति ये मन्दरागा गतवयसोऽति:व्यायता ये च स्त्रीष्व:लब्धवृत्तयः ((४३)) काकिल नोनेन्रेगिस्त्र्‚ दन्स्स्न्र्म्w२६७ ले दोन्ने पोउरुन् ‚ॠउइवलेन्त्दे काकल थे थ्य्रोइद्चर्तिलगे यशोधर य्वोइतुने अल्लुसिओनौx चोर्बेऔx (काक) ॠउइ प्रेन्नेन्त्दन्स्लेउर्बेच्देस्(ओब्जेत्स्) इम्पुर्स्: काकिलः स्मृत इति स्त्री पुमांश्च काक इव काकः मुखेना:मेध्यग्रहणात् ((४४)) अच्छीकृत स्न्र्८ , म्w९ अच्छ अ च्लैर्, त्रन्स्परेन्त्; पुर्च्f सू८ इन्fर ((४५)) स्न्र्२४७ चषक ं न्त्वसे … बोइरे, गोबेलेत् ((४६)) स्न्र्५९३ यूष ं न्त्सोउपे, पोतगे, एऔ दन्स्लॠउएल्ले देस्ग्रैन्सोन्त्बोउइल्लि यशोधर एन् दिस्तिन्गुए २ सोर्तेस्(दे विअन्दे एत्दे रिश्) : यूषं द्विविधं मांसनिर्व्यूहं व्रीहिनिर्व्यूहं च ((४७)) स्न्र्७६ अम्ल अचिदे [अम्लवेतस न् द्ऽउने ओसेइल्ले][५८८ ] यवागू f ग्रुऔ, बोउइल्लिए दे रिश्यशोधर यजोउते दे ल विअन्दे : यवागूं मांससिद्धाम् ((४८)) भृष्ट : अव्दे भृज्ज् भृज्जति, ग्रिल्लेर्, रूतिर्, fरिरे; उपदंश अस्सैसोन्नेमेन्त् ((४९)) चूत ं मन्गुइएर्; उने देस्fल्Šछेस्दे काम ((५०)) स्न्र्५६२ मातुलिङ्ग मातुलुङ्ग ं चित्रोन्निएर्चुक्रक [म्w३९९ चुक्र विनेगर्मदेब्यचेतोउस्fएर्मेन्ततिओन् (च्f नेप्चुक्)], न् सोर्रेल्(ओसेइल्ले) ((५१)) स्न्र्७२० शर्करा f ग्रविएर्, चैल्लोउ; सुच्रे चन्दि ओउ सुच्रे एन् पोउद्रे ((५२)) म्w१२९३ हल्लीश[क] [इष । इस] मोने ओf थे एइघ्तेएनुपरूपकसोर्मिनोर्द्रमतिचेन्तेर्तैन्मेन्त्स्(देस्च्रिबेदस पिएचे इनोने अच्त्, चोन्सिस्तिन्ग्छिएfल्योf सिन्गिन्गन्द्दन्चिन्ग्ब्योने मले अन्द्७, ८ ओर्१० fएमले पेर्fओर्मेर्स्; पेर्हप्स किन्दोf बल्लेत्) यशोधर : हल्लीसकक्रीडनं येषु गीतेषु, यथोक्तं मण्दलेन च यत्स्त्रीणां नृत्तं हल्लीसकं तु तत्ट्नेता तत्र भवेदेको गोपस्त्रीणां यथा हरिःट्ट् ((५३)) यशोधर : आरम्भावसानयो रतावयवत्वात्तद्ग्रहणे यथा रतं त्र्य्अवस्थं तथा स्वाभाविकादिरागभेदादपि विशिष्यत इत्यतो रतविशेष उच्यन्ते ((५४)) स्न्र्४४८ पोटा f हेर्मफ्रोदिते (?) [यशोधर : उभयव्यञ्जना पोता नपुंसकम् ((५५)) fइन् दे प्रकरण मरॄउ‚ए परिति औ सू२६ ((५६)) स्न्र्२१७ क्षुद् (व्‚द्क्षोदति ते) ‚च्रसेर्, fओउलेरौx पिएद्स्यशोधर : अवक्षोदनं विधूननम् (धू सेचोउएर्, द्‚नोमिनतिf विधूनयति हर्चेलेर्, हरस्सेर्) ((५७)) चोउछेर्सुर्ले सोल्(च्f ल लित्त्‚रतुरे दे धर्म) एस्त्स्य्नोन्य्मे द्ऽइन्तेर्रुप्तिओन् देस्रेलतिओन्स्सेxउएल्लेस्, यशोधर : भूमौ शय्या न तेन सह शयनम् ((५८)) कषाय अ अस्त्रिन्गेन्त्; पर्fउम्‚, ओदोरन्त्[मैसौस्सि सलेत्‚, इम्पुरेत्‚] ((५९)) विगाह् (अच्त्ररे) प्लोगेर्, बैग्नेर्, ˆत्रे इम्मेर्ग्‚ दन्स्यशोधर : अग्रं विगाहते अग्रणीर्भवतीत्यर्थः ((६०)) यशोधर : अन्:उपस्कृता रतिः अ:कृत्रिमा विश्वासातिशययोगात् ((६१)) अदप्ततिओन् । ग्लोसे दु तेxते द्ऽआपस्तम्ब [ध्सू२६१३१] स:वर्णापूर्वशास्त्रविहितायां यथ:र्तु गच्छतः पुत्रास्तेषां कर्मभिः संबन्धः ((६२)) यशोधर : शीलयेत्मनसि समादध्यात्शील समाधौ इति धातुपाठात् ((६३)) यशोधर तत्र घोनां कपिलां पतिघ्नीम् [चोउलेउर्सिन्गे = रोउस्से ? चे ॠउए सेम्ब्ले इम्प्लिॠउएर्ल त्रदुच्तिओनेन् हिन्दी भूरे बालू wआली ((६४)) यशोधर : पृषतां शुक्लबिन्दुयुतामर्थहानिकरीं पतिघ्नीं च[स्न्र्४४७ पृषत मन्तिलोपे तछेत्‚ए पृषन्त्, अती अ तछेत्‚, बरिओल्‚; मन्तिलोपे तछेत्‚ए ] ((६५)) यशोधर : ऋषभां पुरुषसंस्थानां दुः:शीलाम् [विरिले] ((६६)) यशोधर : विकटाम:संहतोरूं दुःखभागिनीम् [औx चुइस्सेस्नोन् जोइन्तिवेस्, स्न्र्६४४ विकट अ द्‚मेसुर्‚, इम्मेन्से, द्ऽउनस्पेच्तेxत्रओर्दिनैरे च्fच्दिअल्११६२०, ’मोन्स्त्रोउस्ऽ, पेर्हप्स ’देfएच्तिवेऽ wओर्द्, (च्f विकल), अर्यनिशेदस्वॣकृत’िन्चोम्प्लेतेऽ र्व्] ((६७)) यशोधर : विमुण्डां बृहल्ललाटां पतिघ्नीम् [मुण्ड छौवे] ((६८)) यशोधर : शुचिदूषितां पितुर्मृतस्य दत्तोल्कां क्रियया न प्रशस्ताम् [ॠउइ अ मिस्ले ब्रन्दोन् (उल्का f म्‚त्‚ओरे, ब्रन्दोन्, तोर्छे) [=अल्लुम्‚ ले ब्–छेर्fउन्‚रैरे] दे सोन् प्Šरे द्‚च्‚द्‚ (एत्न्ऽएस्त्पसद्मिसे पोउर्लेस्रितेस्?) ((६९)) यशोधर : सांकरिकीं पुरुषदूषितां तस्यां पत्नीयोगो न धर्मः ((७०)) यशोधर : राकां जातरजसं रजसा क्षतयोनित्वात्[स्न्र्राका f (जोउर्दे ल) प्लेइने लुने, औस्सि पेर्सोन्निfइ‚ए चोम्मे fइल्ले द्ऽअङ्गिरस्] ((७१)) यशोधर : वरणसंविधानं त्रयोविंशं प्रकरणम् ((७२)) यशोधर : संबन्धनिश्चयश्चतुर्विंशं प्रकरणम् ((७३)) च्f२४१२ ((७४)) स्न्र्५६९ मुकुल न्त्बोउर्गेओन्, बोउतोन् (औस्सि fइग्) ((७५)) यशोधर : इति कन्याविस्रम्भणं पञ्चविंशं प्रकरणम् ((७६)) स्न्र्७५२ संवनन ॠउइ दिस्पोसे ओउ इन्च्लिने … (इfच्); न्त्मोयेन् दे दिस्पोसेरॄउएलॄउऽउनेन् स fअवेउर्; ओब्तेन्तिओन् दे (इfच्) ((७७)) अज+एडक [बोउच्सेत्ब्‚लिएर्स्] ((७८)) यशोधर : बालायामुपक्रमाः षड्विंशं प्रकरणम् ((७९)) त्रन्सितिओन्मरॄउ‚ए … ल fओइस्परिति बालायामुपक्रमाः एत्वक्ष्यामः ((८०)) यशोधर : इङ्गिताकारसूचनं सप्तविंशं प्रकरणम् ((८१)) च्f२२६,८ ((८२)) स्न्र्६७१ विरल ॠउइ चोम्पोर्ते देसिन्तेर्वल्लेस्, एस्पच्‚, च्लैर्सेम्‚ यशोधर : विरलश इति सततदर्शने हि ग्राम्यता संभाव्यते कौतुकं चापैति ((८३)) स्न्र्८३० साध्वस न्त्त्रोउब्ले विओलेन्त्, अगिततिओन्, चोन्स्तेर्नतिओन्, तेर्रेउर्, च्रैन्ते (दे, ग्‚निfच्) ((८४)) स्न्र्७०७ व्य्आपृ ˆत्रे ओच्चुप्‚ ((८५)) तेxते प्रत्युज्यमाना ? ((८६)) यशोधर : इत्येकपुरुषाभियोगा अष्टविंशं प्रकरणम् ((८७)) यशोधर मन्दापदेशा हिनाभिजना (दे म्‚दिओच्रे नैस्सन्चे ?) ((८८)) रेन्वोइ इन्तेर्ने … ल सेच्तिओन् बालोपक्रमणम् (३३) ((८९)) यशोधर : अन्तरापि कामपरवशापि (म्ˆमे सि एल्ले एस्त्सोउस्ल्ऽएम्प्रिसे दु द्‚सिर्?) ((९०)) स्न्र्८७८ स्वञ्ज् स्वजते, एम्ब्रस्सेर्, एन्चेर्च्लेर् ((९१)) यशोधर : तत्रापि श्लक्ष्णम:स्फुटम्[दिस्च्र्Šतेमेन्त्?] (स्न्र्श्लक्ष्ण अ पोलि, लिस्से ग्लिस्सन्त्; तेन्द्रे, द्‚लिचत्; अं तेन्द्रेमेन्त्, दोउचेमेन्त्) ((९२)) एम्प्लोइ दे अन्यत्र (च्f अस्१), यशोधर : नातिविवृतेति भावाङ्गप्रत्यङ्गदर्शननेनेत्यर्थः तत्र हेतुः णटिप्पणीइश्चयेति ले त्रदुच्तेउरेन् हिन्दी चोम्प्रेन्दॄउऽएल्ले ने दोइत्पस्ˆत्रे त्रोप्चोम्प्लैसन्ते, चरेल्ले न्ऽअ औचुने चेर्तितुदे ॠउअन्तौ मोमेन्तोआ इल्ल्ऽ‚पोउसेर ((९३)) यशोधर : इति प्रयोज्यस्योपावर्तनमेकोनत्रिंशं प्रकरणम् ((९४)) यशोधर : इत्यभिय्पोगतः कन्यायाः प्रतिपत्तिस्त्रिंशं प्रकरणम् ((९५)) स्न्र्४९२ प्राचुर्य न्त्मुल्तितुदे, अबोन्दन्चे; एण एन् द्‚तैल् ((९६)) स्न्र्८७४ स्म (दोन्ने औ प्र्‚सेन्त्ल वलेउर्द्ऽउन् पस्स्‚ नर्रतिf), पेउ चोउरन्त्दन्स्लेस्त्रैत्‚स्ले "बोन्हेउर्" ओउ ल्ऽ"अमुसेमेन्त्" दे शकुन्तला ने सेम्ब्लेन्त्पस्‚विदेन्त्स्स्ऽअगित्इल्द्ऽउनप्पेलौ रोमन्तिस्मे ओउ द्ऽउने इन्तेर्प्र्‚ततिओन् पर्तिचुलिŠरे दे ल्ऽ‚पोप्‚ए? ((९७)) यशोधर प्र्‚चिसे ॠउए लेस्"प्रोच्‚द्‚स्दे ल्ऽएन्वोय्‚ए" सोन्त्‚तुदि‚स्दन्स्ले लिव्रे चोन्सच्र्‚ औx fएम्मेस्द्ऽऔत्रुइ : दूतीकल्पं च पारदारिके वक्ष्यमाणं प्रतारणकरणम् ((९८)) यशोधर दण्डभयाच्चेति एवं चानुष्ठीयमानं यदि राजा शृणुयात्तदा दण्डं पातयेत्तस्मै एव नायकायैव ((९९)) प्रीणयति [चौस्दे प्री च्f रोओत्स्प्१०३] ((१००)) सुर्ल्ऽएम्प्लोइ दे समानं पूर्वेण च्f अस्१ १५१३४३५ [युक्ति द्‚सिग्न्‚ए सोउस्ले नों दे प्रसङ्ग, एम्प्लोय्‚ए एनस्१११११०] ; वोइरौस्सि जोल्ल्य्, प्र्‚fअचे … ल्ऽ‚दितिओन् दे ल्ऽअस्१ वोल्१ इन्त्रो प्११ऽमेधातिथि अद्दुचेस्त्wओ पस्सगेसोf अ wओर्क्चल्लेद्समानतन्त्र, wहिछ्मय्बे त्रचेद्तो थे अ (x५६४ अन्द्६२७) ((१०१)) नोतेर्ल्ऽएम्प्लोइ दे अनुशय [स्न्र्४१ रेपेन्तिर्] अवेच्सोन् सेन्स्जुरिदिॠउए द्ऽअन्नुलतिओन् (रेस्चिसिओन्) ((१०२)) ले "दोमिचिले द्ऽउने प्रातिवेश्या" [अस्१२२७१२ मेन्तिओन्ने उने प्रतिगणिका ॠउइ सेरैत्"अ देपुत्य्चोउर्तेसन्"; कन्ग्ले २ प्१५८] यशोधर : प्रातिवेश्याभवने इति तस्या द्रव्येणोपगृहीतत्वात्"औ दोमिचिले द्ऽउने प्श्, दु fऐतॄउऽएल्ले पेउत्ˆत्रे अचॄउइसे औ मोयेन् दे बिएन्स्" ल त्रदुच्तिओनेन् हिन्दी दोन्ने पडोसिन् के घर्"ल मैसोन् द्ऽउने वोइसिने" एत्चोर्रेस्पोन्दौ सेन्स्दोन्न्‚ पर्स्न्र्४९५ प्रातिवेश्य क अ वोइसिन्; ं वोइसिन् दे ल मैसोनेन् fअचे, वोइसिन् (एन् ग्‚न्‚रल्) ((१०३)) रेन्वोइ … १९ सुप्र [मैस्१९ अ विषह्यमवकाशमेत्नोन् सावकाशम्] ((१०४)) यशोधर प्र्‚चिसे ॠउऽएन् रैसोन् दु चरच्त्Šरे चोन्त्रैरे औ धर्म (दे चे त्य्पे दे "मरिअगे"), इल्न्ऽय पस्, दन्स्चे चस्, अप्पोर्त्दे fएउ, एत्चत्राग्न्य्आहरणादिकं नास्ति अ:धर्मत्वादिति ल त्रदुच्तिओनेन् हिन्दी य्वोइत्[जुस्तेमेन्त्] उन्मरिअगे दे त्य्पे पैशाच ((१०५)) यशोधर चिते, … तित्रे द्ऽएxएम्प्ले, ले मरिअगे दे कृष्ण एत्दे रुक्मिणी एत्प्र्‚चिसे ॠउए दन्स्चे चसेन्चोरे, इल्न्ऽय पस्दे fएउ, एत्च् ((१०६)) यशोधर : इति विवाहयोगा एकत्रिंशं प्रकरणम् ((१०७)) स्न्र्६७८ विश्रम्भ ं चोन्fइअन्चे, इन्तिमित्‚ २३२ गूढ (गुह्) अव्चछ्‚, सेच्रेत्, एत्च्लेस्ब्व्… प्रेमिएर्तेर्मे ग्श्+ x सिग्निfइएन्त्: "ॠउइ दिस्सिमुले x" यशोधर : गूढविश्रम्भा इतरस्याः कपटव्यवहारः संभावितत्वात्ल त्रदुच्तिओनेन् हिन्दी : पतिव्रता भार्या वही है जो पति की एकान्त विश्वासपात्र बन्कर् ल्ऽ‚पोउसे fइद्Šले एस्त्चेल्ले ॠउइ, अयन्त्तोतलेमेन्त्चोन्fइअन्चे एन् सोन्मरि ((१०८)) स्न्र्८९२ हृद्य अ छेर्, ऐम्‚; छर्मन्त्, ऐमब्ले, ग्रचिएउx ((१०९)) यशोधर : नायकभगिनीषु ननान्दृषु सोएउर्स्दु मरि ((११०)) प्रतिपत्ति इचि, अवेच्ले सेन्स्दे "चोन्दुइते" ((१११)) यशोधर [चोम्प्लेत्] : परिपूतेषु चेति पवित्रेषु हरितं धान्याकार्द्रकादि शाकं पालङ्क्यादि च एषां वप्रान् केदारानिक्षुस्तम्बानिक्षुविटपान् जीरकादीञ्शतपुष्पपर्यन्तान् कारयेत्तत्र अजमोदोऽनेनैव नाम्ना प्रतीतः तमालगुल्मांस्तमालविटपान् स्न्र्हरित [८८५ ब्] अ ब्रुन्, fऔवे, एत्च्, वेर्त् ((११२)) यशोधर [चोम्प्लेत्] : तत्र कुब्जकादीनां गुल्मान् तगरः पिण्डीतगरः जपा ओड्रपुष्पं बहुपुष्पा ये निर्भरं पुष्यन्ति बालकोशीरयोः पातालिका केदरः स्थण्डिलान्यवपदिकानि ((११३)) यशोधर सज्जा सावधाना[स्न्र्७६८ सज्ज (पोउर्सज्य) अ (अर्च्) मुनि द्ऽउने चोर्दे, (त्रैत्) fइx‚ सुर्ल चोर्दे, द्ऽओआ प्र्ˆत्, प्र्‚पर्‚ [८३६ ] सावधान अ अत्तेन्तिf, विगिलन्त्] ((११४)) यशोधर : निष्कुटेष्विति गृहवाटिकायां निर्गत्य कया चित्सह मन्त्रणम् [स्न्र्३८४ निष्कुट बोसॄउएत्दे प्लैसन्चे] ((११५)) स्न्र्१६१ उल्बण अ अबोन्दन्त्, मस्सिf, ग्रोस्, इम्मेन्से ((११६)) स्न्र्७९१ सम्अर्घ अ … बोन्मर्छ्‚ ((११७)) यशोधर : एकचारिणीवृत्तं द्वात्रिंशं प्रकरणम् ((११८)) उसगे दे अन्यत्र चोन्fओर्मे औx युक्ति दे ल्ऽअस्१ : एxचेप्त्‚ ((११९)) यशोधर : प्रवासचर्या त्रयत्रिंशं प्रकरणम् ((१२०)) तेxते तद्वृत्तम्, मैस्यशोधर सदिति ((१२१)) यशोधर : इति ज्येष्ठावृत्तं चतुस्त्रिंशं प्रकरणम् ((१२२)) यशोधर : इति कनिष्ठावृत्तं पञ्चत्रिंशं प्रकरणम् ((१२३)) यशोधर : विश्राणनमिति दानं स्न्र्६७९ विश्राणन न्त्fऐत्दे दोन्नेर्, द्ऽओffरिरॄॠछ्[विश्रन् fऐरे चदेऔ] ((१२४)) यशोधर : पुनर्भूवृत्तं षट्त्रिंशं प्रकरणम् ((१२५)) यशोधर : इति दुर्भागवृत्तं सप्तत्रिंशं प्रकरणम् ((१२६)) र्‚f‚रेन्चे इन्तेर्ने, यशोधर : अन्तःपुराणां चेति तत्स्थस्त्रीणामेवाभिधानमेतेष्वेव प्रकरणेषु लक्षयेत्तत्राप्येकचारिणीज्येष्ट्ःादयः सन्तीति पृथङ्नोक्तम् ((१२७)) यशोधर : इत्यान्तःपुरिकमष्टत्रिंशं प्रकरणम् ((१२८)) यशोधर : इति पुरुषस्य बह्वीषु प्रतिपत्तिरेकोनचत्वारिंशं प्रकरणम् ((१२९)) अनोमलिए इल्fऔत्सुप्पोसेरॄउए लेस्व्४२६७७२ ने fओर्मेन्त्पसुन् प्रक्, मल्ग्र्‚ ले चोम्ं दे यशोधर सुर्४२७२ [एत्ले चोलोफोन् दे ४२] ((१३०)) एन् १५ ((१३१)) यशोधर : इति स्त्रीपुरुषशीलावस्थापनमेकोनचत्वारिंशं प्रकरणम् [एत्च्f न्१ सुप्र] ((१३२)) यशोधर : तत्रेति स्त्रीपुरुषशीलावस्थापने यानि व्यावर्तनकारणानि तानि प्रकरणान्तर्गतान्युच्यन्ते ((१३३)) स्न्र्७४० शौण्ड अदोन्न्‚ … ल बोइस्सोन् शौण्डीर य = शौटीर य शौटीर अ fइएर्, हौतैन्, अर्रोगन्त्; य न्त्fइएर्त्‚, ओर्गुएइल्दे (इfच्) ((१३४)) यशोधर : इति व्यावर्तनकारणानि चत्वारिंशं प्रकरणम् ((१३५)) यशोधर : इति स्त्रीषु सिद्धाः पुरुषा एकचत्वारिंशं प्रकरणं ले प्रक्ने चोम्प्ते ॠउऽउन् सेउल्सूत्र (मैसॄउइ दोन्ने उने लिस्ते एxहौस्तिवे एत्ने न्‚चेसितन्त्पस्दे द्‚वेलोप्पेमेन्त्पर्तिचुलिएर्?) ((१३६)) यशोधर : इत्य:यत्नसाध्या योषितो द्वाचत्वारिंशं प्रकरणम् ((१३७)) सुर्चेत्ते युक्ति च्f अस्१ १५१३६३७ : *३६ प्रतिलोमेन साधनं विपर्ययः *३७ विपरीतम:तुष्टस्य [११६१२] इति ((१३८)) यशोधर : इति परिचयकारणानि त्रयश्चत्वारिंशं प्रकरणम् ((१३९)) यशोधर : इत्यभियोगाश्चतुश्चत्वाऋइंशं प्रकरणं ले चोलोफोन् देव्रैत्fइगुरेरप्र्Šस्चेलुइ दु तेxते इए अप्र्Šस्२४ इत्यभियोगाः, मैस्२५२६ न्ऽऔरैएन्त्प्लुस्दे स्ततुत्? ((१४०)) एतेन व्याख्यातः, च्f अस्११५१२३२४ उक्तेन साधनमतिदेशः दत्तस्याप्रदानमृणादानेन व्याख्यातम् [३१६१] इति ((१४१)) यशोधर : भावपरीक्षा पञ्चचत्वारिंशं प्रकरणम् ((१४२)) स्न्र्४८४ प्रविरल अ स्‚पर्‚ परुन् ग्रन्दिन्तेर्वल्ले, इसोल्‚; च्लैर्सेम्‚, ररे ((१४३)) स्न्र्४९६ प्राभृत न्त्चदेऔ, दोन्, ओffरन्दे ((१४४)) यशोधर : इति दूतीकर्माणि षट्चत्वारिंशं प्रकरणम् ((१४५)) यशोधर : हलोत्थवृत्तिर्ग्रामकूटः तस्य ग्रामीणैः कर्षणहलिका दीयन्ते (हल+उत्थ+वृत्ति : दोन्त्ले रेवेनु प्रोविएन्त्दे ल छर्रुए) ल त्रदुच्तिओनेन् हिन्दी दोन्ने पटwआरी ((१४६)) स्न्र्२४७ चर्षणि अ अच्तिf, अगिले; f प्ल्पोपुलतिओन् (स्‚देन्तैरे); ई ‚पोउसे दे वरुण ((१४७)) स्न्र्१९७ कुट्टिम ं न्त्पव्‚ एन् दल्लेसोउ एन्मोसणॄउए [४८३ ] प्रवाल ं न्त्जेउने पोउस्से, बोउर्गेओन्; चोरैल् ((१४८)) स्न्र्५७५ मृद्वीका f (ग्रप्पे दे) विग्ने यशोधर मृद्वीकामण्डपं द्राक्षामण्डपम् [म्w५०१ द्राक्षा, f विने ग्रपे ((१४९)) स्ऽअगित्इल्द्ऽउनन्चिएन् प्रक्? ((१५०)) यशोधर : गुर्जराते कोट्टं नाम स्थानं तस्य राजानमाभीरनामानं परभवनमिति श्रेष्ठिवसुमित्रस्य भार्यामधिगन्तुं तद्भवनगतं जघान ((१५१)) यशोधर : प्रत्ता व्यूढा औपायनिकमुपायप्रयोजनं वस्त्रादि उपभुक्ता राज्ञा संप्रयुक्ताः विसृज्यन्ते त्यक्ष्यन्ते इत्यान्ध्राणां प्रवृत्तिः ((१५२)) यशोधर : ईश्वरकामितं सप्तचत्वारिंशं प्रकरणम् ((१५३)) स्न्रापीन अवेन्fल्‚; प्लेइन्, ग्रस्; न्त्पिस्, ममेल्ले? ((१५४)) ल्ऽअन्नोन्चे देस्वेर्सेस्तिन्हबितुएल्ले कन्ग्ले चोन्सिद्Šरे ॠउए चेउx इन्त्रोदुइत्स्पर्चेत्ते fओर्मुले सोन्त्देसिन्तेर्पोलतिओन्स्दन्स्ल्ऽअस्१ [७६१५, ७९३७] च्f कन्ग्ले वोल्२ प्३५१ न् ((१५५)) यशोधर : इत्यन्तःपृष्ठौरिकावृत्तमष्टचत्वारिंशं प्रकरणम् ((१५६)) यशोधर : कामोपधेति कामविषये या परीक्षा तया शुद्धानिलेxइस्ते उने "‚प्रेउवे दु काम [कामोपधा] दन्स्ल्ऽअस्१, द्‚च्रिते एन् ११०७८, सेलोन् ११०१३, "चेउx ॠउइ ओन्त्‚त्‚ पुरिfइ‚स्पर्चेत्ते ‚प्रेउवे दोइवेन्त्ˆत्रे अffएच्त्‚स्"तो गुअर्दिअन्स्हिपोf (प्लचेसोf) रेच्रेअतिओनिन्सिदे (थे पलचे) अस्wएल्लसोउत्सिदे" [कन्ग्ले वोल्२ प्२०] (कामोपधाशुद्धान् बाह्याभ्यन्तरविहाररक्षासु) ((१५७)) ले परल्ल्Šले अवेच्लेस्‚प्रेउवेस्दे अस्१११० एस्त्च्लैर्, सेलोन् गोणिकापुत्र, इल्स्दोइवेन्तवोइर्सुबि अवेच्सुच्च्Šस्त्रोइस्‚प्रेउवेस्: कामश्, भयश्, अर्थश् ((१५८)) इल्स्ऽअगितलोर्स्द्ऽ‚प्रेउवेस्[ल fओर्मे वेर्बले उपदध्यात् ॥ उपधा एनत्तेस्ते] देस्तिन्‚एस्… स्ऽअस्सुरेर्दे ल fइद्‚लित्‚ देस्fएम्मेसेत्नोन्, चोम्मे प्र्‚च्‚देम्मेन्त्, दे लेउर्स्गर्दिएन्स्चेचि एस्त्पेउत्ˆत्रे … मेत्त्रे एन् रप्पोर्तवेचस्११२०१४ "इन् थे इन्नेरप्पर्त्मेन्त्स्, हे स्होउल्द्विसित्थे ॠउएएनfतेर्स्हे इस्च्लेअरेद्(ओf सुस्पिचिओन्) ब्योल्द्wओमेन्" (अन्तर्गृहगतः स्थविरस्त्रीपरिशुद्धां देवीं पश्येत्) ((१५९)) इचि, वात्स्यायन ‚नोन्चे उने ओपिनिओन् चोम्परब्ले … चेल्ले दे कौटिल्य औ सुजेत्देस्‚प्रेउवेस्[११०१८ १९ ] : "हे स्होउल्द्नोतेffएच्त्थे चोर्रुप्तिओनोf थे उन्चोर्रुप्तेद्(न दूषणम:दुष्टस्य चरेत्) असोf wअतेर्ब्य्पोइसोन्; fओर्, इत्मय्wएल्ल्हप्पेन् थत चुरे मय्नोत्बे fओउन्द्fओरोने चोर्रुप्तेद्[१८] अन्द्थे मिन्द्, पेर्वेर्तेद्ब्य्थे fओउर्fओल्द्सेच्रेत्तेस्त्स्, मय्नोत्तुर्न् बच्क्wइथोउत्गोइन्ग्तो थे एन्द्, रेमैनिन्ग्fइxएदिन् थे wइल्लोf स्पिरितेद्पेर्सोन्स्[१९]"; ओपिनिओन् ॠउइ से रेत्रोउवे औस्सि एन् ११७३०३२, मैसौ सुजेत्दु प्रिन्चे ह्‚रितिएर्: "थिसwअकेनिन्गोf ओने ओने नोतwअके इस्हिघ्ल्य्दन्गेरोउस्सय्स्कौटिल्य [३०] fओर fरेस्होब्जेच्तब्सोर्ब्स्wहतेवेरितिस्स्मेअरेद्wइथ्[३१] सिमिलर्ल्य्थिस्प्रिन्चे, इम्मतुरे इनिन्तेल्लेच्त्, उन्देर्स्तन्द्सस्थे तेअछिन्गोf थे स्चिएन्चे wहतेवेर्हे इस्तोल्द्[३२]" (महादोषम:बुद्धबोधनमिति कौटिल्यः नवं हि द्रव्यं येन येन येनार्थजातेनोपदिह्यते तत्तदाचूषति एवमयं नवबुद्धिर्यद्यदुच्यते तत्तच्छास्त्रोपदेशमिवाभिजानाति) ((१६०)) यशोधर : इति दाररकषितकमेकोनपञ्चाशत्तमं प्रकरणम् ((१६१)) यशोधर : धर्माधिकरणस्थाः प्राड्विवाकादयः ((१६२)) यशोधर : पण्डको नपुंसकः ((१६३)) यशोधर : इति सहायगम्यागम्यगमनकारणचिन्ता पञ्चशत्तमं प्रकरणाम् ((१६४)) यशोधर ने सिग्नले ल fइन् दु प्रकरण ॠउऽएन् चोम्मेन्तन्त्३३ ((१६५)) यशोधर : इति गम्योपावर्तनमेकपञ्चाशत्तमं प्रकरणम् ((१६६)) र्‚f‚रेन्चे इन्तेर्ने, रेन्वोयन्त्… ४११४१ (३२) ((१६७)) यशोधर : इति कान्तानुवृत्तं द्विपञ्चाशत्तमं प्रकरणम् ((१६८)) यशोधर : इत्यर्थागमोपायास्त्रिपञ्चाशत्तमं प्रकरणम् ((१६९)) धर्मस्थ च्f अस्१ लिव्रे ३ यशोधर : धर्मस्थेषु प्राड्विवाकादिषु ((१७०)) यशोधर : इति विरक्तप्रतिपत्तिश्चतुःपण्चाशं प्रकरणम् ((१७१)) यशोधर : इति निष्कासनक्रमाः पञ्चपञ्चाशत्तमं प्रकरणम् ((१७२)) यशोधर, मल्ग्र्‚ ले चोलोफोन्, चोन्सिद्Šरे ॠउए ले प्रकरण ५६ से पोउर्सुइत्जुसॄउऽ… ल fइन् दे ल्ऽअध्याय ((१७३)) यशोधर : इति विशीर्णप्रैसंधानं षट्पञ्चाशं प्रकरणम् ((१७४)) स्न्र्५९६ रजनी f नुइत् ((१७५)) यशोधर : इति लाभविशेषाः सप्तपण्चाशं प्रकरणम् ((१७६)) ले सू से प्र्‚सेन्ते चोम्मे उन् तित्रे चोर्रेस्पोन्दन्तौ प्रकरण ((१७७)) मरॄउए द्ऽउन् सोउस्प्रक्(अन्नोन्च्‚ पर्ले प्रेमिएर्सू) च्f इन्fर २६ , ३१ ((१७८)) दोउब्ले अर्तिचुलतिओन् २६ इति २७ अथ ((१७९)) इचि एन्चोरे उने दोउब्ले अर्तिचुलतिओन् : ३५ इति ३६ तु ((१८०)) नोतेर्ल ॠउअलिfइचतिओन् दे युक्ति (च्f अस्११५१) देस्"रैसोन्नेमेन्त्स्" प्रोपोस्‚स्: अनया एव युक्त्या ((१८१)) यशोधर ने मेन्तिओन्ने पस्ल fइन् दु प्रकरण इचि, मैसप्र्Šस्५३ (चोन्सिद्‚रन्तॄउए लेस्वेश्याविशेषाः दे ५० fओन्त्पर्तिए दु म्ˆमे प्रक्) ((१८२)) व्‚रितब्ले चोलोफोन् दे fइन् दे लिव्रे, ॠउइ रेप्रेन्द्प्लुसोउ मोइन्स्ले तित्रेस्देस्प्रकरण यशोधर [चोम्प्लेत्] : सर्वासामिति आनुरूप्येणेति आत्मनो हीनमध्यमोत्तमापेक्षयेत्यर्थः तद्उपरञ्जनमिति कान्तानुवृत्तं पुनःसंधानमिति विशीर्णप्रतिसंधानं वैशिकमिति वेशो वेश्याजनोचितं वृत्तं दत्तकाचार्यदर्शनेन षड्विधं सहायग्रहणं गम्यपरीक्षणमनुरञ्जनमर्थादानं निष्कासनं विशीर्णप्रतिसंधानं चेति बाभ्रव्यमतेन दर्शनेनाष्टविधं शेषाभ्यां सह तत्प्रयोजनमस्येति वैशिकम् ((१८३)) यशोधर : इत्यर्थानर्थानुबन्धसंशयविचारा वेश्याविशेषाश्चाष्टापञ्चाशत्तमं प्रकरणम् ((१८४)) च्f इन्fर २४ अवेच्यशोधर ((१८५)) औत्रे अल्लुसिओनौx धर्मस्थ ((१८६)) यशोधर : इति सुभगङ्करणमेकोनषष्टितमं प्रकरणम् ((१८७)) यशोधर : इति वशीकरणं षष्टितमं प्रकरणम् ((१८८)) यशोधर : इति वृष्ययोगा एकषष्टितमं प्रकरणम् ((१८९)) सेउलेxएम्प्ले द्ऽउन् प्रकरण नोम्म्‚ एन् तन्तॄउए तेलेत्नुम्‚रोत्‚ ((१९०)) यशोधर ने मेन्तिओन्ने पस्ल नुम्‚रोततिओन् दु प्रकरण दन्स्सोन् चोम्मेन्तैरे, मैसन्नोन्चे, अप्र्Šस्स परफ्रसे, देस्चित्रयोग [चोम्प्लेत्] : तांस्तांश्च योगानिति वर्धनस्य योगाः वृद्धिविधयः उक्तव्यतिरिक्तकार्यसाधनार्थं प्रकीर्णकन्यायेन चित्रा योगा उच्यन्ते ((१९१)) यशोधर : अथेति प्रकरणाधिकारार्थम् ((१९२)) सेलोन् यशोधर ले ६४ से तेर्मिने अप्र्Šस्५१, ५२ सॄ सोन्तिन्त्रोदुइत्स्पर्: एवं संक्षेपविस्तराभ्यां शास्त्रं प्रणीय ग्राह्यतां प्रतिपादयितुमाह ((१९३)) यशोधर : इति चित्रयोगाश्चतुःषष्टितमं प्रकरणम्