तेxतिन्पुत्ब्यकिहिको अकमत्सु वेर्सिओन् १ (चोम्प्लेतेदोन् जुने ३०, १९९१); रेविसेदोन् fएब्.११, १९९२. एदितिओन्: कत्ययनस्म्र्ति(.सरोद्धरह्) ओन् व्यवहर, तेxत्(रेचोन्स्त्रुच्तेद्), त्रन्स्लतिओन्, नोतेसन्दिन्त्रोदुच्तिओन्, ब्य्प्.व्.कने रेप्रिन्त्fरों थे हिन्दु लw ॠउअर्तेर्ल्य्, बोम्बय्१९३३. प्लैन् तेxत्वेर्सिओन् ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ थिस्तेxत्fइले इस्fओर्रेfएरेन्चे पुर्पोसेसोन्ल्य्! ³ ³ चोप्य्रिघ्तन्द्तेर्म्सोf उसगे अस्fओर्सोउर्चे fइले. ³ ³ ³ ³ तेxत्चोन्वेर्तेद्तो च्लस्सिचल्सन्स्क्रितेxतेन्देद् ³ ³ (च्स्x) एन्चोदिन्ग्: ³ ³ ³ ³ देस्च्रिप्तिओन् छरच्तेर् = अस्चिइ ³ ³ ³ ³ लोन्ग आ २२४ ³ ³ लोन्ग आ २२६ ³ ³ लोन्गि ई २२७ ³ ³ लोन्गि ई २२८ ³ ³ लोन्गु ऊ २२९ ³ ³ लोन्गु ऊ २३० ³ ³ वोचलिच्र् ऋ २३१ ³ ³ वोचलिच्र् ऋ २३२ ³ ³ लोन्ग्वोचलिच्र् ॠ २३३ ³ ³ वोचलिच्ल् ळ २३५ ³ ³ लोन्ग्वोचलिच्ल् ॡ २३७ ³ ³ वेलर्न् ङ् २३९ ³ ³ वेलर्न् ङ् २४० ³ ³ पलतल्न् ञ् १६४ ³ ³ पलतल्न् ञ् १६५ ³ ³ रेत्रोfलेx त् ट् २४१ ³ ³ रेत्रोfलेx त् ट् २४२ ³ ³ रेत्रोfलेx द् ड् २४३ ³ ³ रेत्रोfलेx द् ड् २४४ ³ ³ रेत्रोfलेx न् ण् २४५ ³ ³ रेत्रोfलेx न् ण् २४६ ³ ³ पलतल्स् श् २४७ ³ ³ पलतल्स् श् २४८ ³ ³ रेत्रोfलेx स् ष् २४९ ³ ³ रेत्रोfलेx स् ष् २५० ³ ³ अनुस्वर ं २५२ ³ ³ अनुस्वर (ओवेर्दोत्) § १६७ ³ ³ चपितलनुस्वर ं २५३ ³ ³ विसर्ग ः २५४ ³ ³ (चपितल्विसर्ग २५५) ³ ³ लोन्गे ¹ १८५ ³ ³ लोन्गो º १८६ ³ ³ ³ ³ अद्दितिओनल्: ³ ³ लुन्देर्बर् × २१५ ³ ³ रुन्देर्बर् Ÿ १५९ ³ ³ नुन्देर्बर् ­ १७३ ³ ³ कुन्देर्बर् É २०१ ³ ³ तुन्देर्बर्  १९४ ³ ³ ³ ³ ओथेर्छरच्तेर्सोf थे च्स्x एन्चोदिन्ग्तब्ले अरे ³ ³ नोतिन्च्लुदेद्. अच्चेन्त्स्हवे बेएन् द्रोप्पेदिनोर्देर्³ ³ तो fअचिलितते wओर्द्सेअर्छ्. कात्यायनस्मृतिसारोद्धारः [राजगुणाः] विनीतः शास्त्रसंपन्नः कोशशौर्यसमन्वितः । ब्रह्मण्यो दानशीलः स्यात्सत्यधर्मपरो नृपः ॥ ००१ ॥ स्तम्भोपतापपैशुन्य- चापलक्रोधवर्जितः । प्रगल्भः सन्नतोदग्रः संभाषी प्रियदर्शनः ॥ ००२ ॥ वश्येन्द्रियं जितात्मानं धृतदण्डं विकारिषु । परीक्ष्यकारिणं धीरमत्यन्तं श्रीर्निषेवते ॥ ००३ ॥ [राजधर्माः] शौर्यविद्यार्थबाहुल्यात्प्रभुत्वाच्च विशेषतः । सदा चित्तं नरेन्द्राणां मोहमायाति कारणात् ॥ ००४ ॥ तस्माच्चित्तं प्रबोद्धव्यं राजधर्मे सदा द्विजैः । पवित्रं परमं पुण्यं स्मृतिवाक्यं न लङ्घयेत् ॥ ००५ ॥ वेदध्वनिप्रभावेण देवाः स्वर्गनिवासिनः । तेऽपि तत्र प्रमोदन्ते तृप्तास्तु द्विजपूजनात् ॥ ००६ ॥ तस्माद्यत्नेन कर्तव्या द्विजपूजा सदा नृपैः । तेन भूयोऽपि शक्रत्वं नरेन्द्रत्वं पुनः पुनः ॥ ००७ ॥ सुराध्यक्षश्च्युतः स्वर्गान्नृपरूपेण तिष्ठति । कर्तव्यं तेन तन्नित्यं येन तत्त्वं समाप्नुयात् ॥ ००८ ॥ आत्मीये संस्थिता धर्मे नृपाः शक्रत्वमाप्नुयुः । अवीचिवासिनो ये तु व्यपेताचारिणः सदा ॥ ००९ ॥ गच्छेत्सम्यगविज्ञाय वशं क्रोधस्य यो नृपः । वसेत्स नरके घोरे कल्पार्धं तु न संशयः ॥ ०१० ॥ एतैरेव गुणैर्युक्तममात्यं कार्यचिन्तकम् । ब्राह्मणं तु प्रकुर्वीत नृपभक्तं कुलोद्वहम् ॥ ०११ ॥ मन्त्रिणो यत्र सभ्याश्च वैद्याश्च प्रियवादिनः । राज्याद्धर्मात्सुखात्तत्र क्षिप्रं हीयेत पार्थिवः ॥ ०१२ ॥ न तस्य वचने कोपमेतेषां तु प्रवर्तयेत् । यस्मादेतैः सदा वाच्यं न्याय्यं सुपरिनिष्ठितम् ॥ ०१३ ॥ यत्र कर्माणि नृपतिः स्वयं पश्यति धर्मतः । तत्र साधुसमाचारा निवसेयुः सुखं प्रजाः ॥ ०१४ ॥ प्रजानां रक्षणं नित्यं कण्टकानां च शोधनम् । द्विजानां पूजनं चैव एतदर्थं कृतो नृपः ॥ ०१५ ॥ भूस्वामी तु स्मृतो राजा नान्यद्रव्यस्य सर्वदा । तत्फलस्य हि षड्भागं प्राप्नुयान्नान्यथैव तु ॥ ०१६ ॥ भूतानां तन्निवासित्वात्स्वामित्वं तेन कीर्तितम् । तत्क्रिया बलिषड्भागं शुभाशुभनिमित्तजम् ॥ ०१७ ॥ एवं प्रवर्तते यस्तु लोभं त्यक्त्वा नराधिपः । तस्य पुत्राः प्रजायन्ते राष्ट्रं कोशश्च वर्धते ॥ ०१८ ॥ अन्यायेन हि यो राष्ट्रात्करं दण्डं च पार्थिवः । सस्यभागं च शुल्कं चाप्याददीत स पापभाक् ॥ ०१९ ॥ अर्थशास्त्रोक्तमुत्सृज्य धर्मशास्त्रोक्तमाव्रजेत् ॥ ०२० ॥ दुष्टस्यापि नरेन्द्रस्य तद्राष्ट्रं न विनाशयेत् । न प्रजानुमतो यस्मादन्यायेषु प्रवर्तते ॥ ०२१ ॥ अक्लेशेनार्थिने यस्तु राजा सम्यङ्निवेदयेत् । तत्तारयत्यनन्तं स्याद्धर्मार्थं दानमीदृशम् ॥ ०२२ ॥ न्यायेनाक्रम्य यल्लब्धं रिपुं निर्जित्य पार्थिवैः । तच्छुद्धं तत्प्रदेयं तन्नान्यथोपहृतं क्वचित् ॥ ०२३ ॥ राजा पुरोहितं कुर्यादुदितं ब्राह्मणं हितम् । कृताध्ययनसंपन्नमलुब्धं सत्यवादिनम् ॥ ०२४ ॥ [व्यवहारलक्षणादि] प्रयत्नसाध्ये विच्छिन्ने धर्माख्ये न्यायविस्तरे । साध्यमूलस्तु यो वादो व्यवहारः स उच्यते ॥ ०२५ ॥ वि नानार्थेऽव संदेहे हरणं हार उच्यते । नानासंदेहहरणाद्व्यवहार इति स्मृतः ॥ ०२६ ॥ न राजा तु विशित्वेन धनलोभेन वा पुनः । स्वयं कार्याणि कुर्वीत नराणामविवादिनाम् ॥ ०२७ ॥ उत्पादयति यो हिंसां देयं वा न प्रयच्छति । याचमानय दौःशील्यादाकृष्योऽसौ नृपाज्ञया ॥ ०२८ ॥ द्विपदे साध्यभेदात्तु पदाष्टादशतां गते । अष्टादश क्रियाभेदाद्भिन्नान्यष्टसहस्रशः ॥ ०२९ ॥ साध्यवादस्य मूलं स्याद्वादिना यन्निवेदितम् । देयाप्रदानं हिंसा चेत्युत्थानद्वयमुच्यते ॥ ०३० ॥ पूर्वपक्षश्चोत्तरं च प्रत्याकलितमेव च । क्रियापादश्च तेनायं चतुष्पात्समुदाहृतः ॥ ०३१ ॥ धर्मशास्त्रार्थशास्त्रे तु स्कन्धद्वयमुदाहृतम् । जयश्चैवावसायश्च द्वे फले समुदाहृते ॥ ०३२ ॥ शास्त्रेण निन्दितं त्वर्थ- मुख्यो राज्ञा प्रचोदितः । आवेदयति यः पूर्वं स्तोभकः स उदाहृतः ॥ ०३३ ॥ नृपेणैव नियुक्तो यः पददोषमवेक्षितुम् । नृपस्य सूचयेज्ज्ञात्वा सूचकः स उदाहृतः ॥ ०३४ ॥ [धर्मव्यवहारचरित्रराजशासनादीणां बलाबलविचारः] दोषकारी तु कर्तृत्वं धनस्वामी स्वकं धनम् । विवादे प्राप्नुयाद्यत्र धर्मेणैव स निर्णयः ॥ ०३५ ॥ स्मृतिशास्त्रं तु यत्किंचित्प्रथितं धर्मसाधकैः । कार्याणां निर्णयार्थे तु व्यवहारः स्मृतो हि सः ॥ ०३६ ॥ यद्यदाचर्यते येन धर्म्यं वाधर्म्यमेव वा । देशस्याचरणान्नित्यं चरित्रं तत्प्रकीर्तितम् ॥ ०३७ ॥ न्यायशास्त्राविरोधेन देशदृष्टेस्तथैव च । यं धर्मं स्थापयेद्राजा न्याय्यं तद्राजशासनम् ॥ ०३८ ॥ युक्तियुक्तं तु कार्यं स्याद्दिव्यं यत्र विवर्जितम् । धर्मस्तु व्यवहारेण बाध्यते तत्र नान्यथा ॥ ०३९ ॥ प्रतिलोमप्रसूतेषु तथा दुर्गनिवासिषु । विरुद्धं नियतं प्राहुस्तं धर्मं न विचालयेत् ॥ ०४० ॥ निर्णयं तु यदा कुर्यात्तेन धर्मेण पार्थिवः । व्यवहारश्चरित्रेण तदा तेनैव बाध्यते ॥ ०४१ ॥ विरुद्धं न्यायतो यत्तु चरित्रं कल्प्यते नृपैः । एवं तत्र निरस्येत चरित्रं तु नृपाज्ञया ॥ ०४२ ॥ अनेन विधिना युक्तं बाधकं यद्यदुत्तरम् । अन्यथाबाधनं यत्र तत्र धर्मो विहन्यते ॥ ०४३ ॥ अस्वर्ग्या लोकनाशाय परानीकभयावहा । आयुर्बीजहरी राज्ञां सति वाक्ये स्वयं कृतिः ॥ ०४४ ॥ तस्माच्छास्त्रानुसारेण राजा कार्याणि साधयेत् । वाक्याभावे तु सर्वेषां देशदृष्टेन सन्नयेत् ॥ ०४५ ॥ यस्य देशस्य यो धर्मः प्रवृत्तः सार्वकालिकः । श्रुतिस्मृत्यविरोधेन देशदृष्टः स उच्यते ॥ ०४६ ॥ देशपत्तनगोष्ठेषु पुरग्रामेषु वासिनाम् । तेषां स्वसमयैर्धर्म- शास्त्रतोऽन्येषु तैः सह ॥ ०४७ ॥ देशस्यानुमतेनैव व्यवस्था या निरूपिता । लिखिता तु सदा धार्या मुद्रिता राजमुद्रया ॥ ०४८ ॥ शास्त्रवद्यत्नतो रक्ष्या तां निरीक्ष्य विनिर्णयेत् । नैगमस्थैस्तु यत्कार्यं लिखितं यद्व्यवस्थितम् ॥ ०४९ ॥ तस्मात्तत्संप्रवर्तेत नान्यथैव प्रवर्तयेत् । प्रमाणदेशदृष्टं तु यदेवमिति निश्चितम् ॥ ०५० ॥ अप्र्वृत्तं कृतं यत्र श्रुतिस्मृत्यनुमोदितम् । नान्यथा तत्पुनः कार्यं न्यायापेतं विवर्जयेत् ॥ ०५१ ॥ [धर्माधिकरणम्] धर्मशास्त्रविचारेण मूलसारविवेचनम् । यत्राधिक्रियते स्थाने धर्माधिकरणं हि तत् ॥ ०५२ ॥ प्रातरुत्थाय नृपतिः शौचं कृत्वा समाहितः । गुरुं ज्योतिर्विदं वैद्यान् देवान् विप्रान् पुरोहितान् ॥ ०५३ ॥ यथार्हमेतान् संपूज्य सुपुष्पाभरणाम्बरैः । अभिवन्द्य च गुर्वादीन् सुमुखां प्रविशेत्सभाम् ॥ ०५४ ॥ विनीतवेषो नृपतिः सभां गत्वा समाहितः । आसीनः प्राङ्मुखः स्थित्वा पश्येत्कार्याणि कार्यिणाम् । सह त्रैविद्यवृद्धैश्च मन्त्रज्ञैश्चैव मन्त्रिभिः ॥ ०५५ ॥ सप्राड्विवाकः सामात्यः सब्राह्मणपुरोहितः । ससभ्यः प्रेक्षको राजा स्वर्गे तिष्ठति धर्मतः ॥ ०५६ ॥ सह सभ्यैः स्थिरैर्युक्तैः प्राज्ञैर्मौलैर्द्विजोत्तमैः । धर्मशास्त्रार्थकुशलैरर्थशास्त्रविशारदैः ॥ ०५७ ॥ कुलशीलवयोवृत्त- वित्तवद्भिरमत्सरैः । वणिग्भिः स्यात्कतिपयैः कुलभूतैरधिष्ठितम् ॥ ०५८ ॥ श्रोतारो वणिजस्तत्र कर्तव्या न्यायदर्शिनः ॥ ०५९ ॥ [कार्यदर्शनकालः] सभास्थानेषु पूर्वाह्णे कार्याणां निर्णयं नृपः । कुर्याच्छास्त्रप्रणीतेन मार्गेणामित्रकर्षणः ॥ ०६० ॥ दिवसस्याष्टमं भागं मुक्त्वा कालत्रयं तु यत् । स कालो व्यवहाराणां शास्त्रदृष्टः परः स्मृतः ॥ ०६१ ॥ आद्यादह्नोऽष्टभागाद्यदूर्ध्वं भागत्रयं भवेत् । स कालो व्यवहारस्य शास्त्रे दृष्टो मनीषिभिः ॥ ०६२ ॥ [प्राड्विवाकः] यदा कुर्यान्न नृपतिः स्वयं कार्यविनिर्णयम् । तदा तत्र नियुञ्जीत ब्राह्मणं शास्त्रपारगम् ॥ ०६३ ॥ दक्षं कुलीनमध्यस्थमनुद्वेगकरं स्थिरम् । परत्र भीरुं धर्मिष्ठमुद्युक्तं क्रोधवर्जितम् ॥ ०६४ ॥ अक्रूरो मधुरः स्निग्धः क्षमायातो विचक्षणः । उत्साहवानलुब्धश्च वादे योज्यो नृपेण तु ॥ ०६५ ॥ एकशास्त्रमधीयानो न विद्यात्कार्यनिश्चयम् । तस्माद्बह्वागमः कार्यो विवादेषूत्तमो नृपैः ॥ ०६६ ॥ ब्राह्मणो यत्र न स्यात्तु क्षत्रियं तत्र योजयेत् । वैश्यं वा धर्मशास्त्रज्ञं शूद्रं यत्नेन वर्जयेत् ॥ ०६७ ॥ अतोऽन्यैर्यत्कृतं कार्यमन्यायेन कृतं तु तत् । नियुक्तैरपि विज्ञेयं दैवाद्यद्यपि शास्त्रतः ॥ ०६८ ॥ व्यवहाराश्रितं प्रश्नं पृच्छति प्राङिति स्थितिः । विवेचयति यस्तस्मिन् प्राड्विवाकस्ततः स्मृतः ॥ ०६९ ॥ अनिर्णीते तु यद्यर्थे संभाषेत रहोऽर्थिना । प्राड्विवाकोऽथ दण्ड्यः स्यात्सभ्याश्चैव विशेषतः ॥ ०७० ॥ [सभ्याः] अलुब्धा धनवन्तश्च धर्मज्ञाः सत्यवादिनः । सर्वशास्त्रप्रवीणाश्च सभ्याः कार्या द्विजोत्तमाः ॥ ०७१ ॥ न्यायशास्त्रमतिक्रम्य सभ्यैर्यत्र विनिश्चितम् । तत्र धर्मो ह्यधर्मेण हतो हन्ति न संशयः ॥ ०७२ ॥ यत्र धर्मो ह्यधर्मेण सत्यं यत्रानृतेन च । हन्यते प्रेक्षमाणानां हतास्तत्र सभासदः ॥ ०७३ ॥ अधर्मतः प्रवृत्तं तु नोपेक्षेरन् सभासदः । उपेक्षमाणाः सनृपा नरकं यान्त्यधोमुखाः ॥ ०७४ ॥ अन्यायेनापि तं यान्तं येऽनुयान्ति सभासदः । तेऽपि तद्भागिनस्तस्माद्बोधनीयः स तैर्नृपः ॥ ०७५ ॥ न्यायमार्गादपेतं तु ज्ञात्वा चित्तं महीपतेः । वक्तव्यं तत्प्रियं तत्र न सभ्यः किल्विषी भवेत् ॥ ०७६ ॥ सभ्येनावश्यवक्तव्यं धर्मार्थसहितं वचः । शृणोति यदि नो राजा स्यात्तु सभ्यस्ततोऽनघः ॥ ०७७ ॥ अधर्माय यदा राजा नियुञ्जीत विवादिनाम् । विज्ञाप्य नृपतिं सभ्यस्तदा कार्यं निवर्तयेत् ॥ ०७८ ॥ स्नेहादज्ञानतो वापि लोभाद्वा मोहतोऽपि वा । तत्र सभ्योऽन्यथावादी दण्ड्योऽसभ्यः स्मृतो हि सः ॥ ०७९ ॥ कार्यस्य निर्णयं सम्यग्ज्ञात्वा सभ्यस्ततो वदेत् । अन्यथा नैव वक्तव्यं वक्ता द्विगुणदण्डभाक् ॥ ०८० ॥ सभ्यदोषात्तु यन्नष्टं देयं सभ्येन तत्तदा । कार्यं तु कार्यिणामेव निश्चितं न विचालयेत् ॥ ०८१ ॥ [कार्यनिर्णेतॄणां गुरुलाघवम्] कुलानि श्रेणयश्चैव गणस्त्वधिकृतो नृपः । प्रतिष्ठा व्यवहाराणां गुर्वेभ्यस्तूत्तरोत्तरम् ॥ ०८२ ॥ तपस्विनां तु कार्याणि त्रैविद्यैरेव कारयेत् । मायायोगविदां चैव न स्वयं कोपकारणात् ॥ ०८३ ॥ सम्यग्विज्ञानसंपन्नो नोपदेशं प्रकल्पयेत् । उत्कृष्टजातिशीलानां गुर्वाचार्यतपस्विनाम् ॥ ०८४ ॥ गोत्रस्थितिस्तु या तेषां क्रमादायाति धर्मतः । कुलधर्मं तु तं प्राहुः पालयेत्तं तथैव तु ॥ ०८५ ॥ [प्रश्नप्रकारः] काले कार्यार्थिनं पृच्छेत्प्रणतं पुरतः स्थितम् । किं कार्यं का च ते पीडा मा भैषीर्ब्रूहि मानव ॥ ०८६ ॥ केन कस्मिन् कदा कस्मात्पृच्छेदेवं सभागतः । एवं पृष्टः स यद्ब्रूयात्तत्सभ्यैर्ब्राह्मणः सहः ॥ ०८७ ॥ विमृश्य कार्यं न्याय्यं चेदाह्वानार्थमतः परम् । मुद्रां वा निक्षिपेत्तस्मिन् पुरुषं वा समादिशेत् ॥ ०८८ ॥ [प्रतिनिधिः] समर्पितोऽर्थिना योऽन्यः परो धर्माधिकारिणि । प्रतिवादी स विज्ञेयः प्रतिपन्नश्च यः स्वयम् ॥ ०८९ ॥ अधिकारोऽभियुक्तस्य नेतरस्यास्त्यसङ्गतेः । इतरोऽप्यभियुक्तेन प्रतिरोधिकृतो मतः ॥ ०९० ॥ अर्थिना संनियुक्तो वा प्रत्यर्थिप्रहितोऽपि वा । यो यस्यार्थे विवदते तयोर्जयपराजयौ ॥ ०९१ ॥ दासाः कर्मकराः शिष्या नियुक्ता बान्धवास्तथा । वादिनो न च दण्ड्याः स्युः यस्त्वतोऽन्यः स दण्डभाक् ॥ ०९२ ॥ ब्रह्महत्यासुरापान- स्तेयगुर्वङ्गनागमे । अन्येषु चातिपापेषु प्रतिवादी न दीयते ॥ ०९३ ॥ मनुष्यमारणे स्तेये परदाराभिमर्शने । अभक्ष्यभक्षणे चैव कन्याहरणदूषणे ॥ ०९४ ॥ पारुष्ये कूटकरणे नृपद्रोहे तथैव च । प्रतिवादी न दातव्यः कर्ता तु विवदेत्स्वयम् ॥ ०९५ ॥ [आह्वानं] धर्मोत्सुकानभ्युदये रोगिणोऽथ जडानपि । अस्वस्थमत्तोन्मत्तार्त- स्त्रियो नाह्वानयेन्नृपः ॥ ०९६ ॥ न हीनपक्षां युवतिं कुले जातां प्रसूतिकाम् । सर्ववर्णोत्तमां कन्यां ता ज्ञातिप्रभुकाः स्मृताः ॥ ०९७ ॥ तदधीनकुटुम्बिन्यः स्वैरिण्यो गणिकाश्च याः । निष्कुला याश्च पतितास्तासामाह्वानमिष्यते ॥ ०९८ ॥ सशस्त्रोऽनुत्तरीयो वा मुक्तकेशः सहासनः । वामहस्तेन वा वादं वदन् दण्डमवाप्नुयात् ॥ ०९९ ॥ आहूतस्त्ववमन्येत यः शक्तो राजशासनम् । तस्य कुर्यान्नृपो दण्डं विधिदृष्टेन कर्मणा ॥ १०० ॥ हीने कर्माणि पञ्चाशन्- मध्यमे द्विशतावरः । गुरुकार्येषु दण्डः स्यान्नित्यं पञ्चशतावरः ॥ १०१ ॥ कल्पितो यस्य यो दण्डस्त्वपराधस्य यत्नतः । पणानां ग्रहणं तु स्यात्तन्मूल्यं वाथ राजनि ॥ १०२ ॥ [आसेधः] उत्पादयति यो हिंसां देयं वा न प्रयच्छति । याचमानाय दौःशील्यादाकृष्योऽसौ नृपाज्ञया ॥ १०३ ॥ आवेद्य तु नृपे कार्यमसंदिग्धे प्रतिश्रुते । तदासेधं प्रयुञ्जीत यावदाह्वानदर्शनम् ॥ १०४ ॥ आसेधयोग्य आसिद्ध उत्क्रामन् दण्डमर्हति ॥ १०५ ॥ [अनासेध्याः] यस्त्विन्द्रियनिरोधेन व्याहारोच्छ्वसनादिभिः । आसेधयेदनासेध्यं स दण्ड्यो न त्वतिक्रमी ॥ १०६ ॥ वृक्षपर्वतमारूढा हस्त्यश्वरथनौस्थिताः । विषमस्थाश्च ते सर्वे नासेध्याः कार्यसाधकैः ॥ १०७ ॥ व्याध्यार्ता व्यसनस्थाश्च यजमानास्तथैव च । अनुत्तीर्णाश्च नासेध्या मत्तोन्मत्तजडास्तथा ॥ १०८ ॥ न कर्षको बीजकाले सेनाकाले तु सैनिकः । प्रतिज्ञाय प्रयातश्च कृतकालश्च नान्तरा ॥ १०९ ॥ उद्युक्तः कर्षकः सस्ये तोयस्यागमने तथा । आरम्भात्संग्रहं यावत्तत्कालं न विवादयेत् । आसेधयंस्त्वनासेध्यं रज्ञा शास्य इति स्थितिः ॥ ११० ॥ अभियुक्तश्च रुद्धश्च तिष्ठेयुश्च नृपाज्ञया । न तस्यान्येन कर्तव्यमभियुक्तं विदुर्बुधाः ॥ १११ ॥ एकाहद्व्याहाद्यपेक्षं देशकालाद्यपेक्षया । दूताय साधिते कार्ये तेन भक्तं प्रदापयेत् ॥ ११२ ॥ देशकालवयःशक्त्याद्य्- अपेक्षं भोजनं स्मृतम् । आकारकस्य सर्वत्र इति तत्त्वविदो विदुः ॥ ११३ ॥ [प्रतिभूत्वेनाग्राह्याः] न स्वामी न च वै शत्रुः स्वामिनाधिकृतस्तथा । निरुद्धो दण्डितश्चैव संशयस्थाश्च न क्वचित् ॥ ११४ ॥ नैव रिक्थी न रिक्तश्च न चैवात्यन्तवासिनः । राजकार्यनियुक्तश्च ये च प्रव्रजिता नराः ॥ ११५ ॥ नाशक्तो धनिने दातुं दण्डं राज्ञे च तत्समम् । जीवन् वापि पिता यस्य तथैवेच्छाप्रवर्तकः । नाविज्ञातो ग्रहीतव्यः प्रतिभूत्वक्रियां प्रति ॥ ११६ ॥ अथ चेत्प्रतिभूर्नास्ति वादयोग्यस्य वादिनः । स रक्षितो दिनस्यान्ते दद्याद्दूताय वेतनम् ॥ ११७ ॥ द्विजातिः प्रतिभूहीनो रक्ष्यः स्याद्बाह्यचारिभिः । शूद्रादीन् प्रतिभूहीनान् बन्धयेन्निगडेन तु ॥ ११८ ॥ अतिक्रमेऽपयाते च दण्डयेत्तं पणाष्टकम् । नित्यकर्मापरोधस्तु कार्यः सर्ववर्णिनाम् ॥ ११९ ॥ ग्रहीतग्रहणो न्याये न प्रवर्त्यो महीभृता । तस्य वा तत्समर्प्यं स्यात्स्थापयेद्वा परस्य तत् ॥ १२० ॥ [अभियोक्त्रादीनामुक्तिक्रमः] तत्राभियोक्ता प्राग्ब्रूयादभियुक्तस्त्वनन्तरम् । तयोरन्ते सदस्यास्तु प्राड्विवाकस्ततः परम् ॥ १२१ ॥ यस्य स्यादधिका पीडा कार्यं वाप्यधिकं भवेत् । पूर्वपक्षो भवेत्तस्य न यः पूर्वं निवेदयेत् ॥ १२२ ॥ यस्य वार्थगता पीडा शारीरी वाधिका भवेत् । तस्यार्थिवादो दातव्यो न यः पूर्वं निवेदयेत् ॥ १२३ ॥ [प्रतिज्ञास्वरूपम्] निवेश्य कालं वर्षं च मासं पक्षं तिर्थि तथा । वेलां प्रदेशं विषयं स्थानं जात्याकृती वयः ॥ १२४ ॥ साध्यप्रमाणं द्रव्यं च संख्यां नाम तथात्मनः । राज्ञां च क्रमशो नाम निवासं साध्यनाम च ॥ १२५ ॥ क्रमात्पितॄणां नामानि पीडां चाहर्तृदायकौ । क्षमालिङ्गानि चान्यानि पक्षं संकीर्त्य कल्पयेत् ॥ १२६ ॥ देशश्चैव तथा स्थानं संनिवेशस्तथैव च । जातिः संज्ञा निवासश्च प्रमाणं क्षेत्रनाम च ॥ १२७ ॥ पितृपैतामहं चैव पूर्वराजानुकीर्तनम् । स्थावरेषु विवादेषु दशैतानि निवेशयेत् ॥ १२८ ॥ रागादीनां यदेकेन कोपितः करणे वदेत् । तदोमिति लिखेत्सर्वं वादिनः फलकादिषु ॥ १२९ ॥ अधिकान् शोधयेदर्थान्न्यूनांश्च प्रतिपूरयेत् । भूमौ निवेशयेत्तावद्यावत्पक्षः प्रतिष्ठितः ॥ १३० ॥ पूर्वपक्षं स्वभावोक्तं प्राड्विवाकोऽभिलेखयेत् । पाण्डुलेखेन फलके ततः पत्रे विशोधितम् ॥ १३१ ॥ अन्यदुक्तं लिखेदन्यद्योऽर्थिप्रत्यर्थिनां वचः । चौरवच्छासयेत्तं तु धार्मिकः पृथिवीपतिः ॥ १३२ ॥ सोल्लेखनं वा लभते त्र्यहं सप्ताहमेव वा । मतिरुत्पद्यते यावद्विवादे वक्तुमिच्छतः ॥ १३३ ॥ यस्मात्कार्यसमारम्भाच्चिरात्तेन विनिश्चयः । तस्मात्न लभते कालमभियुक्तस्तु कालभाक् ॥ १३४ ॥ मतिर्नोत्सहते यत्र विवादे कार्यमिच्छतोः । दातव्यस्तत्र कालः स्यादर्थिप्रत्यर्थिनोरपि ॥ १३५ ॥ [प्रतिज्ञादोषाः : पूर्वपक्षदोषाः] यश्च राष्ट्रविरुद्धश्च यश्च राज्ञा विवर्जितः । अनेकपदसंकीर्णः पूर्वपक्षो न सिद्ध्यति ॥ १३६ ॥ बहुप्रतिज्ञं यत्कार्यं व्यवहारेषु निश्चितम् । कामं तदपि गृह्णीयाद्राजा तत्त्वबुभुत्सया ॥ १३७ ॥ देशकालविहीनश्च द्रव्यसंख्याविवर्जितः । साध्यप्रमाणहीनश्च पक्षोऽनादेय इष्यते ॥ १३८ ॥ न्यायस्थं नेच्छते कर्तुमन्यायं वा करोत्ययम् । न लेखयति यत्त्वेवं तस्य पक्षो न सिध्यति ॥ १३९ ॥ अप्रसिद्धं निराबाधं निरर्थं निष्प्रयोजनम् । असाध्यं वा विरुद्धं वा पक्षाभासं विवर्जयेत् ॥ १४० ॥ प्रतिज्ञादोषनिर्मुक्तं साध्यं सत्कारणान्वितम् । निश्चितं लोकसिद्धं च पक्षं पक्षविदो विदुः ॥ १४१ ॥ स्वल्पाक्षरः प्रभूतार्थो निःसंदिग्धो निराकुलः । विरोधिकारणैर्मुक्तो विरोधिप्रतिषेधकः ॥ १४२ ॥ यदा त्वेवं विधः पक्षः कल्पितः पूर्ववादिना । दद्यात्तत्पक्षसंबद्धं प्रतिवादी तदोत्तरम् ॥ १४३ ॥ श्राव्यमाणोऽर्थिना यत्र यो ह्यर्थो न विघातितः । दानकालेऽथवा तूष्णीं स्थितः सोऽर्थोऽनुमोदितः ॥ १४४ ॥ [उत्तरं सद्यो दातव्यं कालान्तरेण वा दातव्यम्] श्रुत्वा लेख्यगतं त्वर्थं प्रत्यर्थी कारणाद्यदि । कालं विवादे याचेत तस्य देयो न संशयः ॥ १४५ ॥ सद्यो वैकाहपञ्चाह- त्र्यहं वा गुरुलाघवात् । लभेतासौ त्रिपक्षं वा सप्ताहं वा ऋणादिषु ॥ १४६ ॥ कालं शक्तिं विदित्वा तु कार्याणां च बलाबलम् । अल्पं वा बहु वा कालं दद्यात्प्रत्यर्थिने प्रभुः ॥ १४७ ॥ दिनं मासार्धमासौ वा ऋतुः संवत्सरोऽपि वा । क्रियास्थित्यनुरूपस्तु देयं कालः परेण तु ॥ १४८ ॥ व्यपैति गौरवं यत्र विनाशस्त्याग एव वा । कालं तत्र न कुर्वीत कार्यमात्ययिकं हि तत् ॥ १४९ ॥ धेनावनडुहि क्षेत्रे स्त्रीषु प्रजनने तथा । न्यासे याचितके दत्ते तथैव क्रयविक्रये ॥ १५० ॥ कन्याया दूषणे स्तेये कलहे साहसे निधौ । उपधौ कौटसाक्ष्ये च सद्य एव विवादयेत् ॥ १५१ ॥ साहसस्तेयपारुष्य- गोऽभिशापे तथात्यये । भूमौ विवादयेत्क्षिप्रमकालेऽपि बृहस्पतिः ॥ १५२ ॥ सद्यः कृतेषु कार्येषु सद्य एव विवादयेत् । कालातीतेषु वा कालं दद्यात्प्रत्यर्थिने प्रभुः ॥ १५३ ॥ सद्यः कृते सद्य एव मासातीते दिनं भवेत् । षडाब्दिके त्रिरात्रं स्यात्सप्ताहं द्वादशाब्दिके ॥ १५४ ॥ विंशत्यब्दे दशाहं तु मासार्धं वा लभेत सः । मासं त्रिंशत्समातीते त्रिपक्षं परतो भवेत् ॥ १५५ ॥ कालं संवत्सरादर्वाक्स्वयमेव यथेप्सितम् । संवत्सरं जडोन्मत्त- मनस्के व्याधिपीडिते ॥ १५६ ॥ दिगन्तरप्रपन्ने वा अज्ञातार्थे च वस्तुनि । मूलं वा साक्षिणो वाथ परदेशे स्थिता यदा ॥ १५७ ॥ तत्र कालो भवेत्पुंसामा स्वदेशसमागमात् । दत्तेऽपि काले देयं स्यात्पुनः कार्यस्य गौरवात् ॥ १५८ ॥ पूर्वपक्षश्रुतार्थस्तु प्रत्यर्थी तदनन्तरम् । पूर्वपक्षार्थसंबन्धं प्रतिपक्षं निवेदयेत् ॥ १५९ ॥ आचारद्रव्यदानेष्ट- कृत्योपस्थाननिर्णये । नोपस्थितो यदा कश्चिच्छलं तत्र न कारयेत् ॥ १६० ॥ दैवराजकृतो दोषस्तस्मिन् काले यदा भवेत् । अबाधत्यागमात्रेण न भवेत्स पराजितः ॥ १६१ ॥ दैवराजकृतं दोषं साक्षिभिः प्रतिपादयेत् । जैह्म्येन वर्तमानस्य दण्डो दाप्यस्तु तद्धनम् ॥ १६२ ॥ अभियुक्तोऽभियोक्तारमभियुञ्जीत कर्हिचित् । अन्यत्र दण्डपारुष्य- स्तेयसंग्रहणात्ययात् ॥ १६३ ॥ यावन् यस्मिन् समाचारः पारंपर्यक्रमागतः । तं प्रतीक्ष्य यथान्यायमुत्तरं दापयेन्नृपः ॥ १६४ ॥ [चतुर्विधमुत्तरम्] सत्यं मिथ्योत्तरं चैव प्रत्यवस्कन्दनं तथा । पूर्वन्यायविधिश्चैवमुत्तरं स्याच्चतुर्विधम् ॥ १६५ ॥ श्रुत्वा भाषार्थमन्यस्तु यदा तं प्रतिषेधति । अर्थतः शब्दतो वापि मिथ्या तज्ज्ञेयमुत्तरं ॥ १६६ ॥ अभियुक्तोऽभियोगस्य यदि कुर्यात्तु निह्नवम् । मिथ्या तत्तु विजानीयादुत्तरं व्यवहारतः ॥ १६७ ॥ साध्यस्य सत्यवचनं प्रतिपत्तिरुदाहृता ॥ १६८ ॥ मिथ्यैतन्नाभिजानामि तदा तत्र न संनिधिः । अजातश्चास्मि तत्काल इति मिथ्या चतुर्विधम् ॥ १६९ ॥ योऽर्थिनार्थः समुद्दिष्टः प्रत्यर्थी यदि तं तथा । प्रपद्य कारणं ब्रूयादाधर्यं गुरुरब्रवीत् ॥ १७० ॥ आचारेणावसन्नोऽपि पुनर्लेखयते यदि । सोऽभिधेयो जितः पूर्वं प्राङ्न्यायस्तु स उच्यते ॥ १७१ ॥ विभावयामि कुलिकैः साक्षिभिर्लिखितेन वा । जितश्चैव मयायं प्राक्प्राङ्न्यायस्त्रिप्रकारकः ॥ १७२ ॥ [उत्तराभासा उत्तरदोषा वा] अप्रसिद्धं विरुद्धं यदत्यल्पमतिभूरि च । संदिग्धासंभवाव्यक्तमन्यार्थं चातिदोषवत् ॥ १७३ ॥ अव्यापकं व्यस्तपदं निगूढार्थं तथाकुलम् । व्याख्यागम्यमसारं च नोत्तरं शस्यते बुधैः ॥ १७४ ॥ यद्व्यस्तपदमव्यापि निगूढार्थं तथाकुलम् । व्याख्यागम्यमसारं च नोत्तरं स्वार्थसिद्धये ॥ १७५ ॥ चिह्नाकारसहस्रं तु समयं चाविजानता । भाषान्तरेण वा प्रोक्तमप्रसिद्धं तदुत्तरम् ॥ १७६ ॥ प्रतिदत्तं मया बाल्ये प्रतिदत्तं मया न हि । यदेवमाह विज्ञेयं विरुद्धं तदिहोत्तरं ॥ १७७ ॥ जितः पुरा मयायं च त्वर्थेऽस्मिन्निति भाषितुम् । पुरा मयायमिति यत्तदूनं चोत्तरं स्मृतम् ॥ १७८ ॥ गृहीतमिति वाच्ये तु कार्यं तेन कृतं मया । पुरा गृहीतं यद्द्रव्यमिति यच्चातिभूरि तत् ॥ १७९ ॥ देयं मयेति वक्तव्ये मयादेयमितीदृशम् । संदिग्धमुत्तरं ज्ञेयं व्यवहारे बुधैस्तदा ॥ १८० ॥ बलाबलेन चैतेन साहसं स्थापितं पुरा । अनुक्तमेतन्मन्यन्ते तदन्यार्थमितीरितम् ॥ १८१ ॥ अस्मै दत्तं मया सार्धं सहस्रमिति भाषिते । प्रतिदत्तं तदर्धं यत्तदिहाव्यापकं स्मृतम् ॥ १८२ ॥ पूर्ववादी क्रियां यावत्सम्यङ्नैव निवेशयेत् । मया गृहीतं पूर्वं नो तद्व्यस्तपदमुच्यते ॥ १८३ ॥ तत्किं तामरसं कश्चिदगृहीतं प्रदास्यति । निगूढार्थं तु तत्प्रोक्तमुत्तरं व्यवहारतः ॥ १८४ ॥ किं तेनैव सदा देयं मया देयं भवेदिति । एतदकुलमित्युक्तमुत्तरं तद्विदो विदुः ॥ १८५ ॥ काकस्य दन्ता नो सन्ति सन्तीत्यादि यदुत्तरम् । असारमिति तत्त्वेन सम्यङ्नोत्तरमिष्यते ॥ १८६ ॥ प्रस्तुतादल्पमव्यक्तं न्यूनाधिकमसङ्गतम् । अव्याप्यसारं संदिग्धं प्रतिपक्षं न लङ्घयेत् ॥ १८७ ॥ संदिग्धमन्यत्प्रकृतादत्यल्पमतिभूरि च । पक्षैकदेशव्याप्येव तत्तु नैवोत्तरं भवेत् ॥ १८८ ॥ पक्षैकदेशे यत्सत्यमेकदेशे च कारणम् । मिथ्या चैवैकदेशे च सङ्करात्तदनुत्तरम् ॥ १८९ ॥ न चैकस्मिन् विवादे तु क्रिया स्याद्वादिनोर्द्वयोः । न चार्थसिद्धिरुभयोर्न चैकत्र क्रियाद्वयम् ॥ १९० ॥ [वादहानिकराणि] प्रपद्य कारणं पूर्वमन्यद्गुरुतरं यदि । प्रतिवाक्यगतं ब्रूयात्साध्यते तद्धि नेतरत् ॥ १९१ ॥ यथार्थमुत्तरं दद्यादयच्छन्तं च दापयेत् । सामभेदादिभिर्मार्गैर्यावत्सोऽर्थः समुत्थितः ॥ १९२ ॥ मोहाद्वा यदि वा शाठ्याद्यन्नोक्तं पूर्ववादिना । उत्तरान्तर्गतं चापि तद्ग्राह्यमुभयोरपि ॥ १९३ ॥ उपायैश्चोद्यमानस्तु न दद्यादुत्तरं तु यः । अतिक्रान्ते सप्तरात्रे जितोऽसौ दातुमर्हति ॥ १९४ ॥ श्रावयित्वा यथाकार्यं त्यजेदन्यद्वदेदसौ । अन्यपक्षाश्रयस्तेन कृतो वादी स हीयते ॥ १९५ ॥ न मयाभिहितं कार्यमभियुज्य परं वदेत् । विब्रुवंश्च भवेदेवं हीनं तमपि निर्दिशेत् ॥ १९६ ॥ लेखयित्वा तु यो वाक्यंं हीनं वाप्यधिकं पुनः । वदेद्वादी स हीयेत नाभियोगं तु सोऽर्हति ॥ १९७ ॥ सभ्याश्च साक्षिणश्चैव क्रिया ज्ञेया मनीषिभिः । तां क्रियां द्वेष्टि यो मोहात्क्रियाद्वेषी स उच्यते ॥ १९८ ॥ आह्वानादनुपस्थानात्सद्य एव प्रहीयते ॥ १९९ ॥ ब्रूहीत्युक्तोऽपि न ब्रूयात्सद्यो बन्धनमर्हति । द्वितीयेऽहनि दुर्बुद्धेर्विद्यात्तस्य पराजयम् ॥ २०० ॥ व्याजेनैव तु यत्रासौ दीर्घकालमभीप्सति । सापदेशं तु तद्विद्याद्वादहानिकरं स्मृतम् ॥ २०१ ॥ अन्यवादी पणान् पञ्च क्रियाद्वेषी पणान् दश । नोपस्थाता दश द्वौ च षोडशैव निरुत्तरः । आहूतप्रपलायी च पणान् ग्राह्यस्तु विंशतिम् ॥ २०२ ॥ त्रिराहूतमनायान्तमाहूतप्रपलायिनम् । पञ्चरात्रमतिक्रान्तं विनयेत्तं महीपतिः ॥ २०३ ॥ श्रावितव्यवहाराणामेकं यत्र प्रभेदयेत् । वादिनं लोभयेच्चैव हीनं तमिति निर्दिशेत् ॥ २०४ ॥ भयं करोति भेदं वा भीषणं वा निरोधनम् । एतानि वादिनोरर्थस्य व्यवहारे स हीयते ॥ २०५ ॥ दोषानुरूपं संग्राह्यः पुनर्वादो न विद्यते । उभयोर्लिखिते वाच्ये प्रारब्धे कार्यनिश्चये । अयुक्तं तत्र यो ब्रूयात्तस्मादर्थात्स हीयते ॥ २०६ ॥ साक्षिणो यस्तु निर्दिश्य कामतो न विवादयेत् । स वादी हीयते तस्मात्त्रिंशद्रात्रात्परेण तु ॥ २०७ ॥ पलायनानुत्तरत्वादन्यपक्षाश्रयेण च । हीनस्य गृह्यते वादो न स्ववाक्यजितस्य तु ॥ २०८ ॥ यो हीनवाक्येन जितस्तस्योद्धारं विदुर्बुधाः । स्ववाक्यहीनो यस्तु स्यात्तस्योद्धारो न विद्यते ॥ २०९ ॥ आवेद्य प्रगृहीतार्थाः प्रशमं यान्ति ये मिथः । सर्वे द्विगुणदण्ड्याः स्युः विप्रलम्भान्नृपस्य ते ॥ २१० ॥ [क्रियापादः] कारणात्पूर्वपक्षोऽपि ह्युत्तरत्वं प्रपद्यते । अतः क्रिया तदा प्रोक्ता पूर्वपक्षप्रसाधिनी ॥ २११ ॥ शोधिते लिखिते सम्यगिति निर्दोष उत्तरे । प्रत्यर्थिनोऽर्थिनो वापि क्रियाकरणमिष्यते ॥ २१२ ॥ वादिना यदभिप्रेतं स्वयं साधयितुं स्फुटम् । तत्साध्यं साधनं येन तत्साध्यं साध्यतेऽखिलम् ॥ २१३ ॥ [प्रमाणानि, तेषां च बलाबलादिविचारः] लिखितं साक्षिणो भुक्तिः प्रमाणं त्रिविधं विदुः । लेशोद्देशस्तु युक्तिः स्याद्दिव्यानीह विषादयः ॥ २१४ ॥ पूर्ववादेऽपि लिखिते यथाक्षरमशेषतः । अर्थी तृतीयपादे तु क्रियया प्रतिपादयेत् ॥ २१५ ॥ कार्यं हि साध्यमित्युक्तं साधनं तु क्रियोच्यते । द्विभेदा सा पुनर्ज्ञेया दैविकी मानुषी तथा । मानुषी लिख्यसाक्ष्यादिर्वधादिर्दैविकी मता ॥ २१६ ॥ संभवे साक्षिणां प्राज्ञो दैविकीं वर्जयेत्क्रियां । संभवे तु प्रयुञ्जानो दैविकीं हीयते ततः ॥ २१७ ॥ यद्येको मानुषीं ब्रूयादन्यो ब्रूयात्तु दैविकीम् । मानुषीं तत्र गृह्णीयान्न तु दैवीं क्रियां नृपः ॥ २१८ ॥ यद्येकदेशव्याप्तापि क्रिया विद्येत मानुषी । सा ग्राह्या न तु पूर्णापि दैविकी वदतां नृणाम् ॥ २१९ ॥ पञ्चप्रकारं दैवं स्यान्मानुषं त्रिविधं स्मृतम् ॥ २२० ॥ क्रियां बलवतीं मुक्त्वा दुर्बलां योऽवलम्बते । स जयेऽवधृते सभ्यैः पुनस्तां नाप्नुयात्क्रियाम् ॥ २२१ ॥ सारभूतं पदं मुक्त्वा असाराणि बहून्यपि । संसाधयेत्क्रिया या तु तां जह्यात्सारवर्जिताम् । पक्षद्वयं साधयेद्या तां जह्याद्दूरतः क्रियाम् ॥ २२२ ॥ क्रिया न दैविकी प्रोक्ता विद्यामानेषु साक्षिषु । लेख्ये च सति वादेषु न दिव्यं न च साक्षिणः ॥ २२३ ॥ कालेन हीयते लेख्यं दूषितं न्यायतस्तथा । अलेख्यसाक्षिके दैवीं व्यवहारे विनिर्दिशेत् । दैवसाध्ये पौरुषेयीं न लेख्यं वा प्रयोजयेत् ॥ २२४ ॥ पूगश्रेणिगणादीनां या स्थितिः परिकीर्तिता । तस्यास्तु साधनं लेख्यं न दिव्यं न च साक्षिणः ॥ २२५ ॥ द्वारमार्गक्रियाभोग- जलवाहादिके तथा । भुक्तिरेव हि गुर्वी स्यान्न लेख्यं न च साक्षिणः ॥ २२६ ॥ दत्तादत्तेऽथ भृत्यानां स्वामिना निर्णये सति । विक्रयादानसंबन्धे क्रीत्वा धनमयच्छति ॥ २२७ ॥ द्यूते समाह्वये चैव विवादे समुपस्थिते । साक्षिणः साधनं प्रोक्तं न दिव्यं न च लेख्यकम् ॥ २२८ ॥ प्रक्रान्ते साहसे वादे पारुष्ये दण्डवाचिके । बलोद्भूतेषु कार्येषु साक्षिणो दिव्यमेव वा ॥ २२९ ॥ गूढसाहसिकानां तु प्राप्तं दिव्यैः परीक्षणम् । युक्तिचिह्नेङ्गिताकार- वाक्चक्षुश्चेष्टितैर्नृणाम् ॥ २३० ॥ उत्तमेषु च सर्वेषु साहसेषु विचारयेत् । सद्भावं दिव्यदृष्टेन सत्सु साक्षिषु वै भृगुः ॥ २३१ ॥ समत्वं साक्षिणां यत्र दिव्यैस्तत्रापि शोधयेत् । प्राणान्तिकविवादेषु विद्यामानेषु साक्षिषु । दिव्यमालम्बते वादी न पृच्छेत्तत्र साक्षिणः ॥ २३२ ॥ ऋणे लेख्यं साक्षिणो वा युक्तिलेशादयोऽपि वा । दैविकी वा क्रिया प्रोक्ता प्रजानां हितकाम्यया ॥ २३३ ॥ चोदना प्रतिकालं च युक्तिलेशस्तथैव च । तृतीयः शपथः प्रोक्तः तैरृणं साधयेत्क्रमात् ॥ २३४ ॥ अभीक्ष्णं चोद्यमानोऽपि प्रतिहन्यान्न तद्वचः । त्रिः चतुः पञ्चकृत्वो वा परतोऽर्थं समाचरेत् ॥ २३५ ॥ चोदनाप्रतिघाते तु युक्तिलेशैः समन्वियात् । देशकालार्थसंबन्ध- परिमाणक्रियादिभिः ॥ २३६ ॥ युक्तिष्वप्यसमर्थासु शपथैरेव निणयेत् । अर्थकालबलापेक्षैरग्न्यम्बुसुकृतादिभिः ॥ २३७ ॥ यत्र स्यात्सोपधं लेख्यं तद्राज्ञः श्रावितं यदि । दिव्येन शोधयेत्तत्र राजा धर्मासनस्थितः ॥ २३८ ॥ वाक्पारुष्ये च भूमौ च दिव्यं न परिकल्पयेत् ॥ २३९ ॥ स्थावरेषु विवादेषु दिव्यानि परिधारयेत् । साक्षिभिर्लिखितेनार्थे भुक्त्या चैव प्रसाधयेत् ॥ २४० ॥ प्रमाणैर्हेतुना वापि दिव्येनैव तु निश्चयम् । सर्वेष्वेव विवादेषु सदा कुर्यान्नराधिपः ॥ २४१ ॥ लिखितं साक्षिणो भुक्तिः प्रमाणं त्रिविधं स्मृतम् । अनुमानं विदुर्हेतुं तर्कं चैव मनीषिणः ॥ २४२ ॥ पूर्वाभावे परेणैव नान्यथैव कदाचन । प्रमाणैर्वादिनिर्दिष्टैर्भुक्त्या लिखितसाक्षिभिः ॥ २४३ ॥ न कश्चिदभियोक्तारं दिव्येषु विनियोजयेत् । अभियुक्ताय दातव्यं दिव्यं दिव्यविशारदैः ॥ २४४ ॥ मिथ्योक्तौ स चतुष्पात्स्यात्प्रत्यवस्कन्दने तथा । प्राङ्न्याये स च विज्ञेयो द्विपात्संप्रतिपत्तिषु ॥ २४५ ॥ पराजयश्च द्विविधः परोक्तः स्वोक्त एव च । परोक्तः स्याद्दशविधः स्वोक्त एकविधः स्मृतः ॥ २४६ ॥ विवादान्तरसंक्रान्तिः पूर्वोत्तरविरुद्धता । दूषणं स्वक्रियोत्पत्तेः परवाक्योपपादनम् ॥ २४७ ॥ अनिर्देशश्च देशस्य निर्देशोऽदेशकालयोः । साक्षिणामुपजापश्च विद्वेषो वचनस्य च ॥ २४८ ॥ [लेख्यम्] लेख्यं तु द्विविधं प्रोक्तं स्वहस्तान्यकृतं तथा । असाक्षिमत्साक्षिमच्च सिद्धिर्देशस्थितेस्तयोः ॥ २४९ ॥ ग्राहकेण स्वहस्तेन लिखितं साक्षिवरजितम् । स्वहस्तलेख्यं विज्ञेयं प्रमाणं तत्स्मृतं बुधैः ॥ २५० ॥ उत्पत्तिजातिसंज्ञां च धनसंख्यां च लेखयेत् । स्मरत्येवं प्रयुक्तस्य नश्येदर्थस्त्वलेखितः ॥ २५१ ॥ लेख्यं तु साक्षिमत्कार्यमविलुप्ताक्षरक्रमम् । देशाचारस्थितियुतं समग्रं सर्ववस्तुषु ॥ २५२ ॥ वर्णवाक्यक्रियायुक्तमसंदिग्धं स्फुटाक्षरम् । अहीनक्रमचिह्नं च लेख्यं तत्सिद्धिमाप्नुयात् ॥ २५३ ॥ चात्रुविद्यपुरश्रेणी- गणपौरादिकस्थितिः । तत्सिध्यर्थं तु यल्लेख्यं तद्भवेत्स्थितिपत्रकम् ॥ २५४ ॥ अभिशापे समुत्तीर्णे प्रायश्चित्ते कृते जनैः । विशुद्धिपत्रकं ज्ञेयं तेभ्यः साक्षिसमन्वितम् ॥ २५५ ॥ उत्तमेषु समस्तेषु अभिशापे समागते । वृत्तानुवादलेख्यं यत्तज्ज्ञेयं सन्धिपत्रकम् ॥ २५६ ॥ सीमाविवादे निर्णीते सीमापत्रं विधीयते ॥ २५७ ॥ राज्ञः स्वहस्तसंयुक्तं समुद्राचिह्नितं तथा । राजकीयं स्मृतं लेख्यं सर्वेष्वर्थेषु साक्षिमत् ॥ २५८ ॥ अर्थिप्रत्यर्थिवाक्यानि प्रतिज्ञा साक्षिवाक्तथा । निर्णयश्च यथा तस्य यथा चावधृतं स्वयम् ॥ २५९ ॥ एतद्यथाक्षरं लेख्ये यथापूर्वं निवेशयेत् । अभियोक्तृअभियुक्तानां वचनं प्राङ्निवेशयेत् ॥ २६० ॥ सभ्यानां प्राड्विवाकस्य कुलानां वा ततः परम् । निश्चयं स्मृतिशास्त्रस्य मतं तत्रैव लेखयेत् ॥ २६१ ॥ सिद्धेनार्थेन संयोज्यो वादी सत्कारपूर्वकम् । लेख्यं स्वहस्तसंयुक्तं तस्मै दद्यात्तु पार्थिवः ॥ २६२ ॥ सभासदश्च ये तत्र स्मृतिशास्त्रविदः स्थिताः । यथालेख्यविध्हौ तद्वत्स्वहस्तं तत्र दापयेत् ॥ २६३ ॥ अनेन विधिना लेख्यं पश्चात्कारं विदुर्बुधाः । निरस्ता तु क्रिया यत्र प्रमाणेनैव वादिना । पश्चात्कारो भवेत्तत्र न सर्वासु विधीयते ॥ २६४ ॥ अन्यवादीआदिहीनेभ्य इतरेषां प्रदीयते । वृत्तानुवादसंसिद्धं तच्च स्याज्जयपत्रकम् ॥ २६५ ॥ [लेख्यपरीक्षा] राजाज्ञया समाहूय यथान्यायं विचारयेत् । लेख्याचारेण लिखितं साक्ष्याचारेण साक्षिणः ॥ २६६ ॥ वर्णवाक्यक्रियायुक्तमसंदिग्धं स्फुटाक्षरम् । अहीनक्रमचिह्नं च लेख्यं तत्सिद्धिमाप्नुयात् ॥ २६७ ॥ देशाचारयुतं वर्षमासपक्षादिवृद्धिमत् । ऋणिसाक्षिलेखकानां हस्ताङ्गं लेख्यमुच्यते ॥ २६८ ॥ स्थानभ्रष्टास्त्वपङ्क्तिस्थाः संदिग्धा लक्षणच्युताः । यदा तु संस्थिता वर्णाः कूटलेख्यं तदा भवेत् ॥ २६९ ॥ देशाचारविरुद्धं यत्संदिग्धं क्रमवर्जितम् । कृतमस्वामिना यच्च साध्यहीनं च दुष्यति ॥ २७० ॥ मत्तेनोपाधिभीतेन तथोन्मत्तेन पीडितैः । स्त्रीभिर्बालास्वतन्त्रैश्च कृतं लेख्यं न सिध्यति ॥ २७१ ॥ ख्यापितं चेद्द्वितीयेऽह्नि न कश्चिद्विनिवर्तयेत् । तथा तत्स्यात्प्रमाणं तु मत्तोन्मत्तकृतादृते ॥ २७२ ॥ साक्षिदोषाद्भवेद्दुष्टं पत्रं वै लेखकस्य वा । धनिकस्योपधादोषात्तथा धारणिकस्य वा ॥ २७३ ॥ दुष्टैर्दुष्टं भवेल्लेख्यं शुद्धं शुद्धैर्विनिर्दिशेत् । तत्पत्रमुपधादुष्टैः साक्षिलेखककारकैः ॥ २७४ ॥ प्रमाणस्य हि ये दोषा वक्तव्यास्ते विवादिना । गूढास्तु प्रकटाः सभ्यैः काले शास्त्रप्रदर्शनात् ॥ २७५ ॥ साक्षिलेखककर्तारः कूटतां यान्ति ते यथा । तथा दोषाः प्रयोक्तव्या दुष्टैर्लेख्यं प्रदुष्यात ॥ २७६ ॥ न लेखकेन लिखितं न दृष्टं साक्षिभिस्तथा । एवं प्रत्यर्थिनोक्ते तु कूटलेख्यं प्रकीर्तितम् ॥ २७७ ॥ नातथ्येन प्रमाणं तु दोषेणैव तु दूषयेत् । मिथ्याभियोगे दण्ड्यः स्यात्साध्यार्थाच्चापि हीयते ॥ २७८ ॥ एवं दुष्टं नृपस्थाने यस्मिंस्तद्धि विचार्यते । विमृश्य ब्राह्मणैः सार्धं पत्रदोषान्निरूपयेत् ॥ २७९ ॥ येन ते कूटतां यान्ति साक्षिलेखककारकाः । तेन दुष्टं भवेल्लेख्यं शुद्धैः शुद्धिं विनिर्दिशेत् ॥ २८० ॥ धनिकेन स्वहस्तेन लिखितं साक्षिवर्जितम् । भवेत्कूटं न चेत्कर्ता कृतं हीति विभावयेत् ॥ २८१ ॥ दत्तं लेख्ये स्वहस्तं तु ऋणिको यदि निह्नते । पत्रस्थैः साक्षिभिर्वाच्यो लेखकस्य मतेन वा ॥ २८२ ॥ कृताकृतविवादेषु साक्षिभिः पत्रनिर्णयः । दूषिते पत्रके वादी तदारूढांस्तु निर्दिशेत् ॥ २८३ ॥ त्रिविधस्यापि लेख्यस्य भ्रान्तिः सञ्जायते नृणाम् । ऋणिसाक्षिलेखकानां हस्तोक्त्या साधयेत्ततः ॥ २८४ ॥ अथ पञ्चत्वमापन्नो लेखकः सह साक्षिभिः । तत्स्वहस्तादिभिस्तेषां विशुध्येत्तु न संशयः ॥ २८५ ॥ ऋणिस्वहस्तसंदेहे जीवतो वा मृतस्य वा । तत्स्वहस्तकृतैरन्यैः पत्रैस्तल्लेख्यनिर्णयः ॥ २८६ ॥ समुद्रेऽपि लेख्ये मृताः सर्वेऽपि ते स्थिताः (?) । लिखितं तत्प्रमाणं तु मृतेष्वपि हि तेषु च ॥ २८७ ॥ प्रत्यक्षमनुमानेन न कदाचित्प्रबाध्यते । तस्माल्लेख्यस्य दुष्टस्य वचोभिः साक्षिणां भवेत् ॥ २८८ ॥ निर्णयः स्वधनार्थं हि पत्रं दूषयति स्वयम् । लिखितं लिखितेनैव साक्षिमत्साक्षिभिर्हरेत् ॥ २८९ ॥ कूटोक्तौ साक्षिणां वाक्याल्लेखकस्य च पत्रकम् । नयेच्छुद्धिं न यः कूटं स दाप्यो दममुत्तमम् ॥ २९० ॥ आढ्यस्य निकटस्थस्य यच्छक्तेन न याचितम् । शुद्धर्णशङ्कया तत्तु लेख्यं दुर्बलतामियात् ॥ २९१ ॥ लेख्यं त्रिंशत्समातीतमदृष्टाश्रावितं च यत् । न तत्सिद्धिमवाप्नोति तिष्ठत्स्वपि हि साक्षिषु ॥ २९२ ॥ प्रयुक्ते शान्तलाभे तु लिखितं यो न दर्शयेत् । नैव याचेत ऋणिकं न तत्सिद्धिमवाप्नुयात् ॥ २९३ ॥ पश्चात्कारनिबद्धं यत्तद्यत्नेन विचारयेत् । यदि स्याद्युक्तियुक्तं तु प्रमाणं लिखितं तदा ॥ २९४ ॥ अन्यथा दूरतः कार्यं पुनरेव विनिर्णयेत् । अतथ्यं तथ्यभावेन स्थापितं ज्ञानविभ्रमात् । निवर्त्यं तत्प्रमाणं स्याद्यत्नेनापि कृतं नृपैः ॥ २९५ ॥ मुद्राशुद्धं क्रियाशुद्धं भुक्तिशुद्धं सचिह्नकम् । राज्ञः स्वहस्तसंशुद्धं शुद्धिमायाति शासनम् ॥ २९६ ॥ निर्दोषं प्रथितं यत्तु लेख्यं तत्सिद्धिमाप्नुयात् ॥ २९७ ॥ दृष्टे पत्रे स्फुटान् दोषान्नोक्तवानृणिको यदि । ततो विंशतिवर्षाणि स्थितं पत्रं स्थिरं भवेत् ॥ २९८ ॥ शक्तस्य संनिधावर्थे येन लेख्येन भुज्यते । वर्षाणि विंशतिं यावत्तत्पत्रं दोषवर्जितम् ॥ २९९ ॥ अथ विंशतिवर्षाणि आधिर्भुक्तः सुनिश्चितम् । तेन लेख्येन तत्सिद्धिर्लेख्यदोषविवर्जिता ॥ ३०० ॥ सीमाविवादे निर्णीते सीमापत्रं विधीयते । तस्य दोषाः प्रवक्तव्या यावद्वर्षाणि विंशतिः ॥ ३०१ ॥ आधानसहितं यत्र ऋणं लेख्ये निवेशितम् । मृतसाक्षि प्रमाणं तु स्वल्पभोगेषु तद्विदुः ॥ ३०२ ॥ प्राप्तं वानेन चेत्किञ्चिद्दानं चाप्यनिरूपितम् । विनापि मुद्रया लेख्यं प्रमाणं मृतसाक्षिकम् ॥ ३०३ ॥ यदि लब्धं भवेत्किञ्चित्प्रज्ञप्तिर्वा कृता भवेत् । प्रमाणमेव लिखितं मृता यद्यपि साक्षिणः ॥ ३०४ ॥ दर्शितं प्रतिकालं यद्ग्राहितं स्मारितं तथा । लेख्यं सिध्यति सर्वत्र मृतेष्वपि च साक्षिषु ॥ ३०५ ॥ न दिव्यैः साक्षिभिर्वापि हीयते लिखितं क्वचित् । लेख्यधर्मः सदा श्रेष्ठो ह्यतो नान्येन हीयते ॥ ३०६ ॥ तद्युक्तप्रतिलेख्येन तद्विशिष्टेन वा सदा । लेख्यक्रिया निरस्येत निरस्यान्येन न क्वचित् ॥ ३०७ ॥ दर्पणस्थं यथा बिम्बमसत्सदिव दृश्यते । तथा लेख्यस्य बिम्बानि कुर्वन्ति कुशला जनाः ॥ ३०८ ॥ द्रव्यं गृहीत्वा यल्लेख्यं परस्मै संप्रदीयते । छन्नमन्येन चारूढं संयतं चान्यवेश्मनि ॥ ३०९ ॥ दत्ते वृत्तेऽथ वा द्रव्ये क्वचिल्लिखितपूर्वके । एष एव विधिर्ज्ञेयो लेख्यशुद्धिविनिर्णये ॥ ३१० ॥ स्थावरे विक्रयाधाने लेख्यं कूटं करोति यः । स सम्यग्भावितः कार्यो जिह्वापाण्यङ्घ्रिवर्जितः ॥ ३११ ॥ मलैर्यद्भेदितं दग्धं छिद्रितं वीतमेव वा । तदन्यत्कारयेल्लेख्यं स्वेदेनोल्लिखितं तथा ॥ ३१२ ॥ [भुक्तिः] लिखितं साक्षिणो भुक्तिः प्रमाणत्रयमिष्यते । प्रमाणेषु स्मृता भुक्तेः सल्लेखसमता नृणाम् ॥ ३१३ ॥ रथ्यानिर्गमनद्वार- जलवाहादिसंशये । भुक्तिरेव तु गुर्वी स्यात्प्रमाणेष्विति निश्चयः ॥ ३१४ ॥ अनुमानाद्गुरुः सक्षी साक्षिभ्यो लिखितं गुरु । अव्याहता त्रिपुरुषी भुक्तिरेभ्यो गरीयसी ॥ ३१५ ॥ नोपभोगे बलं कार्यमाहर्त्रा तत्सुतेन वा । पशुस्त्रीपुरुषादीनामिति धर्मो व्यवस्थितः ॥ ३१६ ॥ भुक्तिस्तु द्विविधा प्रोक्ता सागमानागमा तथा । त्रिपुरुषी या स्वतन्त्रा सा चेदल्पा तु सागमा ॥ ३१७ ॥ मुख्या पैतामही भुक्तिः पैतृकी चापि संमता । त्रिभिरेतैरविच्छिन्ना स्थिरा षष्ट्याब्दिकी मता ॥ ३१८ ॥ सागमेन तु भुक्तेन सम्यग्भुक्तं यदा तु यत् । आहर्ता लभते तत्तु नापहार्यं तु तत्क्वचित् ॥ ३१९ ॥ प्रनष्टागमलेख्येन भोगारूढेन वादिना । कालः प्रमाणं दानं च कीर्तनीयानि संसदि ॥ ३२० ॥ स्मार्तकाले क्रिया भूमेः सागमा भुक्तिरिष्यते । अस्मार्तेऽनुगमाभावात्क्रमात्त्रिपुरुषागता ॥ ३२१ ॥ आदौ तु कारणं मध्ये भुक्तिस्तु सागमा (?) । कारणं भुक्तिरेवैका संतता या त्रिपौरुषी ॥ ३२२ ॥ आहर्ता भुक्तियुक्तोऽपि लेख्यदोषान् विशोधयेत् । तत्सुतो भुक्तिदोषांस्तु लेख्यदोषांस्तु नाप्नुयात् ॥ ३२३ ॥ येनोपात्तं हि यद्द्रव्यं सोऽभियुक्तस्तदुद्धरेत् । चिरकालोपभोगेऽपि भुक्तिस्तस्यैव नेष्यते ॥ ३२४ ॥ चिरन्तनमविज्ञातं भोगं लोभान्न चालयेत् ॥ ३२५ ॥ पित्रा भुक्तं तु यद्द्रव्यं भुक्त्याचारेण धर्मतः । तस्मिन् प्रेते न वाच्योऽसौ भुक्त्या प्राप्तं हि तस्य तत् ॥ ३२६ ॥ त्रिभिरेव तु या भुक्ता पुरुषैर्भू यथाविधि । लेख्याभावेऽपि तां तत्र चतुर्थः समवाप्नुयात् ॥ ३२७ ॥ यथा क्षीरं जनयति दधि कालाद्रसान्वितम् । दानहेतुस्तथा कालाद्भोगस्त्रिपुरुषागतः ॥ ३२८ ॥ भुक्तिर्बलवती शास्त्रे संतता या चिरन्तनी । विच्छिन्नापि सा ज्ञेया या तु पूर्वप्रसाधिता ॥ ३२९ ॥ न भोगं कल्पयेत्स्त्रीषु देवराजधनेषु च । बालश्रोत्रियवित्ते च मातृतः पितृतः क्रमात् ॥ ३३० ॥ ब्रह्मचरी चरेत्कश्चिदव्रतं षट्त्रिंशदाब्दिकम् । अर्थार्थी चान्यविषये दीर्घकालं वसेन्नरः ॥ ३३१ ॥ समावृत्तोऽव्रती कुर्यात्स्वधनान्वेषणं ततः । पञ्चाशदाब्दिको भोगस्तद्धनस्यापहारकः ॥ ३३२ ॥ प्रविवेदं द्वादशाब्दः कालो विद्यार्थिनां स्मृतः । शिल्पविद्यार्थिनां चैव ग्रहणान्तः प्रकीर्तितः ॥ ३३३ ॥ सुहृद्भिर्बन्धुभिश्चैषां यत्स्वं भुक्तमपश्यताम् । नृपापराधिनां चैव न तत्कालेन हीयते ॥ ३३४ ॥ सनाभिभिर्बान्धवैश्च यद्भुक्तं स्वजनैस्तथा । भोगात्तत्र न सिद्धिः स्याद्भोगमन्यत्र कल्पयेत् ॥ ३३५ ॥ [युक्तिः] अर्थिनाभ्यर्थितो यस्तु विघातं न प्रयोजयेत् । त्रिचतुःपञ्चकृत्वो वा परस्तदृणी भवेत्(?) ॥ ३३६ ॥ दानं प्रज्ञापना भेदः संप्रलोभक्रिया च या । चित्तापनयनं चैव हेतवो हि विभावकाः ॥ ३३७ ॥ एषामन्यतमो यत्र वादिना भावितो भवेत् । मूलक्रिया तु तत्र स्याद्भाविते वादिनिह्नवे ॥ ३३८ ॥ [साक्षिणः] न कालहरणं कार्यं राज्ञा साक्षिप्रभाषणे । महान् दोषो भवेत्कालाद्धर्मव्यावृत्तिलक्षणः ॥ ३३९ ॥ उपस्थितान् परीक्षेत साक्षिणो नृपतिः स्वयम् । साक्षिभिर्भाषितं वाक्यं सभ्यैः सह परीक्षयेत् ॥ ३४० ॥ सम्यक्क्रियापरिज्ञाने देयः कालस्तु साक्षिणाम् । संदिग्धं यत्र साक्ष्यं स्यात्सद्यः स्पष्टं विवादयेत् ॥ ३४१ ॥ सभान्तः साक्षिणः सर्वानर्थिप्रत्यर्थिसंनिधौ । प्राङ्विवाको नियुञ्जीत विधिनानेन सान्त्वयन् ॥ ३४२ ॥ यद्द्वयोरनयोर्वेत्थ कार्येऽस्मिंश्चेष्टितं मिथः । तद्ब्रूत सर्वं सत्येन युष्माकं ह्यत्र साक्षिता ॥ ३४३ ॥ देवब्राह्मनसान्निध्ये साक्ष्यं पृच्छेदृतं द्विजान् । उदङ्मुखान् प्राङ्मुखान् वा पूर्वाह्णे वै शुचिः शुचीन् ॥ ३४४ ॥ आहूय साक्षिणः पृच्छेन्नियम्य शपथैर्भृशम् । समस्तान् विदिताचारान् विज्ञातार्थान् पृथक्पृथक् ॥ ३४५ ॥ अर्थिप्रत्यर्थिसांनिध्यादनुभूतं तु यद्भवेत् । तद्ग्राह्यं साक्षिणो वाक्यमन्यथा न बृहस्पतिः ॥ ३४६ ॥ प्रख्यातकुलशीलाश्च लोभमोहविवर्जिताः । आप्ताः शुद्धा विशिष्टा ये तेषां साक्ष्यमसंशयम् ॥ ३४७ ॥ विभाव्यो वादिना यादृक्सदृशैरेव भावयेत् । नोत्कृष्टश्चावकृष्टस्तु साक्षिभिर्भावयेत्सदा ॥ ३४८ ॥ लिङ्गिनः श्रेणिपूगाश्च वणिग्व्रातास्तथापरे । समूहस्थाश्च ये चान्ये वर्गास्तानब्रवीद्भृगुः ॥ ३४९ ॥ दासचारणमल्लानां हस्त्यश्वायुधजीविनाम् । प्रत्येकैकं समूहानां नायका वर्गिणस्तथा । तेषां वादः स्ववर्गेषु वर्गिणस्तेषु साक्षिणः ॥ ३५० ॥ स्त्रीणां साक्ष्यं स्त्रियः कुर्युर्द्विजानां सदृशा द्विजाः । शूद्राश्च सन्तः शूद्राणामन्त्यानामन्त्ययोनयः ॥ ३५१ ॥ अशक्य आगमो यत्र विदेशप्रतिवासिनाम् । त्रैविद्यप्रहितं तत्र लेख्यसाक्ष्यं प्रवादयेत् ॥ ३५२ ॥ अभ्यन्तरस्तु निक्षेपे साक्ष्यमेकोऽपि वाच्यते । अर्थिना प्रहितः साक्षी भवत्येकोऽपि दूतकः ॥ ३५३ ॥ संस्कृतं येन यत्पण्यं तत्तेनैव विभावयेत् । एक एव प्रमाणं स विवादे तत्र कीर्तितः ॥ ३५४ ॥ लेखकः प्राङ्विवाकश्च सभ्याश्चैवानुपूर्वशः । नृपे पश्यति यत्कार्यं साक्षिणः समुदाहृताः ॥ ३५५ ॥ अन्ये पुनरनिर्दिष्टाः साक्षिणः समुदाहृताः । ग्रामश्च प्राङ्विवाकश्च राजा च व्यवहारिणाम् ॥ ३५६ ॥ कार्येष्वभ्यन्तरो यश्च अर्थिना प्रहितश्च यः । कुल्याः कुलविवादेषु भवेयुस्तेऽपि साक्षिणः ॥ ३५७ ॥ रिक्थभागविवादे तु संदेहे समुपस्थिते । कुल्यानां वचनं तत्र प्रमाणं तद्विपर्यये ॥ ३५८ ॥ साक्षिणां लिखितानां तु निर्दिष्टानां च वादिना । तेषामेकोऽन्यथावादी भेदात्सर्वे न साक्षिणः ॥ ३५९ ॥ अन्येन हि कृतः साक्षी नैवान्यस्तं विवादयेत् । तदभावे नियुक्तो वा बान्धवो वा विवादयेत् ॥ ३६० ॥ तद्वृत्तिजीविनो ये च तत्सेवाहितकारिणः । तद्बन्धुसुहृदो भृत्या आप्तास्ते तु न साक्षिणः ॥ ३६१ ॥ मातृष्वसृसुताश्चैव सोदर्यासुतमातुलाः । एते सनाभयस्तूक्ताः साक्ष्यं तेषु न योजयेत् ॥ ३६२ ॥ कुल्याः संबन्धिनश्चैव विवाह्यो भगिनीपतिः । पिता बन्धुः पितृव्यश्च श्वशुरो गुरवस्तथा ॥ ३६३ ॥ नगरग्रामदेशेषु नियुक्ता ये पदेषु च । वल्लभाश्च न पृच्छेयुर्भक्तास्ते राजपूरुषाः ॥ ३६४ ॥ ऋणादिषु परीक्षेत साक्षिणः स्थिरकर्मसु । साहसात्ययिके चैव परीक्षा कुत्रचित्स्मृता ॥ ३६५ ॥ व्याघातेषु नृपाज्ञायाः संग्रहे साहसेषु च । स्तेयपारुष्ययोश्चैव न परीक्षेत साक्षिणः ॥ ३६६ ॥ अन्तर्वेश्मनि रात्रौ च बहिर्ग्रामाच्च यद्भवेत् । एतेष्वेवाभियोगश्चेन्न परीक्षेत साक्षिणः ॥ ३६७ ॥ न साक्ष्यं साक्षिभिर्वाच्यमपृष्टैरर्थिना सदा । न साक्ष्यं तेषु विद्येत स्वयमात्मनि योजयेत् ॥ ३६८ ॥ लेख्यारूढश्चोत्तरश्च साक्षी मार्गद्वयान्वितः ॥ ३६९ ॥ अथ स्वहस्तेनारूढस्तिष्ठंश्चैकः स एव तु । न चेत्प्रत्यभिजानीयात्तत्स्वहस्तैः प्रसाधयेत् ॥ ३७० ॥ अर्थिना स्वयमानीतो यो लेख्ये संनिवेश्यते । स साक्षी लिखितो नाम स्मारितः पत्रकादृते ॥ ३७१ ॥ यस्तु कार्यप्रसिद्ध्यर्थं दृष्ट्वा कार्यं पुनः पुनः । स्मार्यते ह्यर्थिना साक्षी स स्मारित इहोच्यते ॥ ३७२ ॥ प्रयोजनार्थमानीतः प्रसङ्गादागतश्च यः । द्वौ साक्षिणौ त्वलिखितौ पूर्वपक्षस्य साधकौ ॥ ३७३ ॥ अर्थिना स्वार्थसिद्द्यर्थं प्रत्यर्थिवचनं स्फुटम् । यः श्रावितः स्थितो गूढो गूढसाक्षी स उच्यते ॥ ३७४ ॥ साक्षिणामपि यः साक्ष्यमुपर्युपरि भाषते । श्रवणाच्छ्रावणाद्वापि स साक्ष्युत्तरसंज्ञितः ॥ ३७५ ॥ उल्लप्यं यस्य विश्रम्भात्कार्यं वा विनिवेदितम् । गूढचारी स विज्ञेयः कार्यमध्यगतस्तथा ॥ ३७६ ॥ अर्थी यत्र विपन्नः स्यात्तत्र साक्षी मृतान्तरः । प्रत्यर्थी च मृतो यत्र तत्राप्येवं प्रकल्प्यते ॥ ३७७ ॥ [साक्षिदोषोद्भावनम्] लेख्यदोषास्तु ये केचित्साक्षिणां चैव ये स्मृताः । वादकाले तु वक्तव्याः पश्चादुक्तान्न दूषयेत् ॥ ३७८ ॥ उक्तेरर्थे साक्षिणो यस्तु दूषयेत्प्राग्दूषितान् । न च तत्कारणं ब्रूयात्प्राप्नुयात्पूर्वसाहसम् ॥ ३७९ ॥ नातथ्येन प्रमाणं तु दोषेणैव तु दूषयेत् । मिथ्याभियोगे दण्ड्यः स्यात्साध्यार्थाच्चापि हीयते ॥ ३८० ॥ प्रत्यर्थिनार्थिना वापि साक्षिदूषणसाधने । प्रस्तुतार्थोपयोगित्वाद्व्यवहारान्तरं न च ॥ ३८१ ॥ साक्षिदोषाः प्रवक्तव्याः संसदि प्रतिवादिना । पत्रे विलिख्य तान् सर्वान् वाच्यः प्रत्युत्तरं ततः ॥ ३८२ ॥ प्रतिपत्तौ तु साक्षित्वमर्हन्ति न कदाचन । अतोऽन्यथा भावनीयाः क्रियया प्रतिवादिना ॥ ३८३ ॥ अभावयन् धनं दाप्यः प्रत्यर्थी साक्षिणः स्फुटम् । भाविताः साक्षिणः सर्वे साक्षिधर्मनिराकृताः ॥ ३८४ ॥ आकारोऽङ्गितचेष्टाभिस्तस्य भावं विभावयेत् । प्रतिवादी भवेद्धीनः सोऽनुमानेन लक्ष्यते ॥ ३८५ ॥ कम्पः स्वेदोऽथ वैकल्यमोष्ठशोषाभिमर्शने । भूलेखनं स्थानहानिस्तिर्यगूर्ध्वनिरीक्षणम् । स्वरभेदश्च दुष्टस्य चिह्नान्याहुर्मनीषिणः ॥ ३८६ ॥ सभान्तःस्थैस्तु वक्तव्यं साक्ष्यं नान्यत्र साक्षिभिः । सर्वसाक्ष्येष्वयं धर्मो ह्यन्यत्र स्थावरेषु तु ॥ ३८७ ॥ अर्थिप्रत्यर्थिसांनिध्ये साध्यार्थस्य च संनिधौ । प्रत्यक्षं देशयेत्सक्ष्यं परोक्षं न कथंचन ॥ ३८८ ॥ अर्थस्योपरि वक्तव्यं तयोरपि विना क्वचित् । चतुष्पदेष्वयं धर्मो द्विपदस्थावरेषु च ॥ ३८९ ॥ तौल्यगणिममेयानामभावेऽपि विवादयेत् । क्रियाकारेषु सर्वेषु साक्षित्वं न ततोऽन्यथा ॥ ३९० ॥ वधे चेत्प्राणिनां साक्ष्यं वादयेच्छिवसंनिधौ । तदभावे तु चिह्नस्य नान्यथैव प्रवादयेत् ॥ ३९१ ॥ स्वभावोक्तं वचस्तेषां ग्राह्यं यद्दोषवर्जितम् । उक्ते तु साक्षिणो राज्ञा न प्रष्टव्याः पुनः पुनः ॥ ३९२ ॥ स्वभावेनैव यद्ब्रूयुस्तद्ग्राह्यं व्यावहारिकम् । अतो यदन्यद्विब्रूयुर्धर्मार्थं तदपार्थकम् ॥ ३९३ ॥ समवेतैस्तु यद्दृष्टं वक्तव्यं तत्तथैव तु । विभिन्नैकैककार्यं यद्वक्तव्यं तत्पृथक्पृथक् ॥ ३९४ ॥ भिन्नकाले तु यत्कार्यं विज्ञातं तत्र साक्षिभिः । एकैकं वादयेत्तत्र भिन्नकालं तु तद्भृगुः ॥ ३९५ ॥ ऋणादिषु विवादेषु स्थिरप्रायेषु निश्चितम् । ऊने वाप्यधिके वार्थे प्रोक्ते साध्यं न सिध्यति ॥ ३९६ ॥ साध्यार्थांशेऽपि गदिते साक्षिभिः सकलं भवेत् । स्त्रीसङ्गे साहसे चौर्ये यत्साध्यं परिकल्पितम् ॥ ३९७ ॥ ऊनाधिकं तु यत्र स्यात्तत्साक्ष्यं तत्र वर्जयेत् । साक्षी तत्र न दण्ड्यः स्यादब्रुवन् दण्डमर्हति ॥ ३९८ ॥ देशं कालं धनं संख्यां रूपं जात्याकृती वयः । विसंवदेद्यत्र साक्ष्ये तदनुक्तं विदुर्बुधाः ॥ ३९९ ॥ निर्दिष्टेष्वर्थजातेषु साक्षी चेत्साक्ष्य आगते । न ब्रूयादक्षरसमं न तन्निगदितं भवेत् ॥ ४०० ॥ ऊनमभ्यधिकं वार्थं विब्रूयुर्यत्र साक्षिणः । तदप्ययुक्तं विज्ञेयमेष साक्षिविनिश्चयः ॥ ४०१ ॥ [साक्षिणां दोषा दण्डाश्च] अपृष्टः सर्ववचने पृष्टस्याकथने तथा । साक्षिणः संनिरोद्धव्या गर्ह्या दण्ड्याश्च धर्मतः ॥ ४०२ ॥ वाक्पारुष्ये छले वादे दप्याः स्युर्त्रिशतं दमम् । ऋणादिवादेषु धनं ते स्युर्दाप्या ऋणं तथा ॥ ४०३ ॥ यः साक्षी नैव निर्दिष्टा नाहूतो नापि दर्शितः । ब्रूयान्मिथ्येति तथ्यं वा दण्ड्यः सोऽपि नराधमः ॥ ४०४ ॥ साक्षी साक्ष्यं न चेद्ब्रूयात्समदण्डं वहेदृणम् । अतोऽन्येषु विवादेषु त्रिशतं दण्डमर्हति ॥ ४०५ ॥ उक्त्वान्यथा ब्रुवाणाश्च दण्ड्याः स्युर्वाक्छलान्विताः ॥ ४०६ ॥ येन कार्यस्य लोभेन निर्दिष्टाः कूटसाक्षिणः । गृहीत्वा तस्य सर्वस्वं कुर्यान्निर्विषयं ततः ॥ ४०७ ॥ यत्र वै भावितं कार्यं साक्षिभिर्वादिना भवेत् । प्रतिवादी यदा तत्र भावयेत्कार्यमन्यथा । बहुभिश्च कुलीनैर्वा पूर्वाः स्युः कूटसाक्षिणः ॥ ४०८ ॥ यदा शुद्धा क्रिया न्यायात्तदा तद्वाक्यशोधनम् । शुद्धाच्च वाक्याद्यः शुद्धः स शुद्धोऽर्थ इति स्थितिः ॥ ४०९ ॥ सप्ताहात्तु प्रतीयेत यत्र साक्ष्यनृतं वदेत् । रोगोऽग्निर्ज्ञातिमरणं द्विसप्ताहात्त्रिसप्त वा । षट्चत्वारिंशके वापि द्रव्यजात्यादिभेदतः ॥ ४१० ॥ [दिव्यानि तेषां च विवादपदविषयिणी व्यवस्था] न कश्चिदभियोक्तारं दिव्येषु विनियोजयेत् । अभियुक्ताय दातव्यं दिव्यं दिव्यविशारदैः ॥ ४११ ॥ पार्थिवैः शङ्कितानां तु तुलादीनि नियोजयेत् । आत्मशुद्धिविधाने च न शिरस्तत्र कल्पयेत् ॥ ४१२ ॥ लोकापवाददुष्टानां शङ्कितानां च दस्युभिः । तुलादीनि नियोज्यानि न शिरस्तत्र वै भृगुः ॥ ४१३ ॥ न शङ्कासु शिरः कोशे कल्पयेत्तु कदाचन । अशिरांसि च दिव्यानि राजभृत्येषु दापयेत् ॥ ४१४ ॥ शङ्काविश्वाससंधाने विभागे रिक्थिनां सदा । क्रियासमूहकर्तृत्वे कोशमेव प्रदापयेत् ॥ ४१५ ॥ दत्तस्यापह्नवो यत्र प्रमाणं तत्र कल्पयेत् । स्तेयसाहसयोर्दिव्यं स्वल्पेऽप्यर्थे प्रदापयेत् ॥ ४१६ ॥ सर्वद्रव्यप्रमाणं तु ज्ञात्वा हेम प्रकल्पयेत् । हेमप्रमाणयुक्तं तु तदा दिव्यं नियोजयेत् ॥ ४१७ ॥ ज्ञात्वा संख्यां सुवर्णानां शतनाशे विषं स्मृतम् । अशीतेस्तु विनाशे वै दद्याच्चैव हुताशनम् ॥ ४१८ ॥ षष्ट्या नाशे जलं देयं चत्वारिंशति वै घटम् । विंशद्दशविनाशे वै कोशपानं विधीयते ॥ ४१९ ॥ पञ्चाधिकस्य वा नाशे तदर्धार्धस्य तन्दुलाः । तदर्धार्धस्य नाशे तु स्पृशेत्पुत्रादिमस्तकम् ॥ ४२० ॥ तदर्धार्धस्य नाशे तु लौकिकाश्च क्रियाः स्मृताः । एवं विचारयन् राजा धर्मार्थाभ्यां न हीयते ॥ ४२१ ॥ [दिव्यानामर्थिप्रत्यर्थिजातिशिल्पानुसारिण्यो व्यवस्थाः] राजन्येऽग्निं घटं विप्रे वैश्ये तोयं नियोजयेत् । सर्वेषु सर्वदिव्यं वा विषं वर्ंज्य द्वियोत्तमे ॥ ४२२ ॥ गोरक्षकान् वाणिजकांस्तथा कारुकुशीलवान् । प्रेष्यान् वार्धुषिकांश्चैव ग्राहयेच्शूद्रवद्द्विजान् ॥ ४२३ ॥ न लोहशिल्पिनामग्निं सलिलं नाम्बुसेविनाम् । मन्त्रयोगविदां चैव विषं दद्याच्च न क्वचित् । तण्डुलैर्न नियुञ्जीत व्रतिनं मुखरोगिणम् ॥ ४२४ ॥ कुष्ठिनां वर्जयेदग्निं सलिलं श्वासकासिनाम् । पित्तश्लेष्मवतां नित्यं विषं तु परिवर्जयेत् ॥ ४२५ ॥ मद्यपस्त्रीव्यसनिनां कितवानां तथैव च । कोशः प्राज्ञैर्न दातव्यो ये च नास्तिकवृत्तयः ॥ ४२६ ॥ मातापितृद्विजगुरु- बालस्त्रीराजघातिनाम् । महापातकयुक्तानां नास्तिकानां विशेषतः ॥ ४२७ ॥ लिङ्गिनां प्रशठानां तु मन्त्रयोगक्रियाविदाम् । वर्णसंकरजातानां पापाभ्यासप्रवर्तिनाम् ॥ ४२८ ॥ एतेष्वेवाभियोगेषु निन्द्येष्वेव च यत्नतः । दिव्यं प्रकल्प्येन्नैव राजा धर्मपरायणः ॥ ४२९ ॥ एतैरेव नियुक्तानां साधूनां दिव्यमर्हति । नेच्छन्ति साधवो यत्र तत्र शोध्याः स्वकैर्नरैः ॥ ४३० ॥ महापातकयुक्तेषु नास्तिकेषु विशेषतः । न देयं तेषु दिव्यं तु पापाभ्यासरतेषु च ॥ ४३१ ॥ एषु वादेषु दिव्यानि प्रतिषिद्धानि यत्नतः । कारयेत्सज्जनैस्तानि नाभिशस्तं त्यजेन्मनुः ॥ ४३२ ॥ अस्पृश्याधमदासानां म्लेच्छानां पापकारिणाम् । प्रातिलोम्यपसूतानां निश्चयो न तु राजनि । तत्प्रसिद्धानि दिव्यानि संशये तेषु निर्दिशेत् ॥ ४३३ ॥ [दिव्यदेशाः] इन्द्रस्थानेऽभिशस्तानां महापातकिनां नृणाम् । नृपद्रोहे प्रवृत्तानां राजद्वारे प्रयोजयेत् ॥ ४३४ ॥ प्रातिलोम्यप्रसूतानां दिव्यं देयं चतुष्पथे । अतोऽन्येषु सभामध्ये दिव्यं देयं विदुर्बुधाः ॥ ४३५ ॥ कालदेशविरोधे तु यथायुक्तं प्रकल्पयेत् । अन्येन हारयेद्दिव्यं विधिरेष विपर्यये ॥ ४३६ ॥ अदेशकालदत्तानि बहिर्वासकृतानि च । व्यभिचारं सदार्थेषु कुर्वन्तीह न संशयः ॥ ४३७ ॥ साधयेत्तत्पुनः साध्यं व्याघाते साधनस्य हि । दत्तान्यपि यथोक्तानि राजा दिव्यानि वर्जयेत् । मूर्खैर्लुब्धैश्च दुष्टैश्च पुनर्देयानि तानि वै ॥ ४३८ ॥ तस्माद्यथोक्तविधिना दिव्यं देयं विशारदैः । अयथोक्तप्रयुक्तं तु न शक्तं तस्य साधने ॥ ४३९ ॥ शिक्यच्छेदे तुलाभङ्गे तथा वापि गुणस्य वा । शुद्धेस्तु संशये चैव परीक्षेत पुनर्नरम् ॥ ४४० ॥ [अग्निदिव्यविधिः] प्रस्खलत्यभियुक्तश्चेत्स्थानादन्यत्र दह्यते । न दग्धं तु विदुर्देवास्तस्य भूयोऽपि दापयेत् ॥ ४४१ ॥ [उदकदिव्यविधिः] शरांस्त्वनायसैरग्रैः प्रकुर्वीत विशुद्धये । वेणकाण्डमयांश्चैव क्षेप्ता च सुदृढं क्षिपेत् ॥ ४४२ ॥ क्षिप्ते तु मज्जनं कार्यं गमनं समकालिकम् । गमने त्वागमः कार्यः पुमानन्यो जले विशेत् ॥ ४४३ ॥ शिरोमानं तु दृश्येत न कर्णौ नापि नासिका । अप्सु प्रवेशने यस्य शुद्धं तमपि निर्दिशेत् ॥ ४४४ ॥ निमज्ज्योत्प्लवते यस्तु दृष्टश्चेत्प्राणिभिर्नरः । पुनस्तत्र निमज्जेत्स देशचिह्नविभाविते ॥ ४४५ ॥ [विषदिव्यविधिः] अजाशृङ्गनिभं श्यामं सुपीनं शृङ्गसंभवम् । भङ्गे च शृङ्गवेराभं ख्यातं तच्शृङ्गिणां विषम् ॥ ४४६ ॥ रक्तं तदसितं कुर्यात्कटिनं चैव तल्लक्षणात् । अनेन विधिना ज्ञेयं दिव्यं दिव्यविशारदैः ॥ ४४७ ॥ वत्सनाभनिभं पीतं वर्णज्ञानेन निश्चयः । शुक्तिशङ्खाकृतिर्भङ्गे विद्यात्तद्वत्सनाभकम् ॥ ४४८ ॥ मधुक्षीरसमायुक्तं स्वच्छं कुर्वीत तत्क्षणात् । बाह्यमेवं समाख्यातं लक्षणं धर्मसाधकैः ॥ ४४९ ॥ पूर्वाह्णे शीतले देशे विषं दद्यात्तु देहिनाम् । घृतेन योजितं श्लक्ष्णं पिष्टं त्रिंशद्गुणेन तु ॥ ४५० ॥ विषस्य पलषड्भागाद्भागो विंशतिमस्तु यः । तमष्टभागहीनं शोध्ये देयं घृताप्लुतम् ॥ ४५१ ॥ [कोशदिव्यविधिः] स्वल्पेऽपराधे देवानां स्नापयित्वायुधोदकम् । पाय्यो विकारे चाशुद्धो नियम्यः शुचिरन्यथा ॥ ४५२ ॥ [तण्डुलविधिः] देवतास्नानपानीय- दिव्ये तण्डुलभक्षणे । शुद्धनिष्ठीवनाच्शुद्धो नियम्योऽशुचिरन्यथा ॥ ४५३ ॥ अवष्टम्भाभियुक्तस्य विशुद्धस्यापि कोशतः । सदण्डमभियोगं च दापयेदभियोजकम् । दिव्येन शुद्धं पुरुषं सत्कुर्याद्धार्मिको नृपः ॥ ४५४ ॥ शोणितं दृश्यते यत्र हनुवालं च सीदति । गात्रं च कम्पते यस्य तमशुद्धं विनिर्दिशेत् ॥ ४५५ ॥ अथ दैवविसंवादात्त्रिसप्ताहात्तु दापयेत् । अभियुक्तं तु यत्नेन तमर्थं दण्डमेव च ॥ ४५६ ॥ तस्यैकस्य न सर्वस्य जनस्य यदि तद्भवेत् । रोगोऽग्निर्ज्ञातिमरणमृणं दाप्यो दमं च सः ॥ ४५७ ॥ क्षयातिसारविस्फोटास्ताल्वस्थिपरिपीडनम् । नेत्ररुग्गलरोगश्च तथोन्मादः प्रजायते । शिरोरुग्भुजभङ्गश्च दैविका व्याधयो नृणाम् ॥ ४५८ ॥ शतार्धं दापयेच्शुद्धमशुद्धो दण्डभाग्भवेत् ॥ ४५९ ॥ विषे तोये हुताशे च तुलाकोशे च तण्डुले । तप्तमाषकदिव्ये च क्रमाद्दण्डं प्रकल्पयेत् ॥ ४६० ॥ सहस्रं षट्शतं चैव तथा पञ्च शतानि च । चतुस्त्रिद्व्येकमेवं च हीनं हीनेषु कल्पयेत् ॥ ४६१ ॥ [शपथविधिः] यत्रोपदिश्यते कर्म कर्तुरङ्गं न तूच्यते । दक्षिणस्तत्र विज्ञेयः कर्मणां पारगः करः ॥ ४६२ ॥ आचतुर्दशकादह्नो यस्य नो राजदैविकम् । व्यसनं जायते घोरं स ज्ञेयः शपथे शुचिः ॥ ४६३ ॥ [उन्मत्तास्वतन्त्रादिकृतानां विचारः] उन्मत्तेनैव मत्तेन तथा भावान्तरेण वा । यद्दत्तं यत्कृतं वाथ प्रमाणं नैव तद्भवेत् ॥ ४६४ ॥ अस्वतन्त्रकृतं कार्यं तस्य स्वामी निवर्तयेत् । न भर्त्रा विवदेतान्यो भीतोन्मत्तकृतादृते ॥ ४६५ ॥ पितास्वतन्त्रः पितृमान् भ्राता भातृव्य एव वा । कनिष्ठो वाविभक्तस्वो दासः कर्मकरस्तथा ॥ ४६६ ॥ न क्षेत्रगृहदासानां दानाधमनविक्रयाः । अस्वतन्त्रकृताः सिद्धिं प्राप्नुयुर्नानुवर्णिताः ॥ ४६७ ॥ प्रमाणं सर्व एवैते पण्यानां क्रयविक्रये । यदि संव्यवहारं ते कुर्वन्तोऽप्यनुमोदिताः ॥ ४६८ ॥ क्षेत्रादीणां तथैव स्युर्भ्राता भ्रातृसुतः सुतः । निसृष्टाः कृत्यकरणे गुरुणा यदि गच्छता ॥ ४६९ ॥ निसृष्टार्थस्तु यो यस्मिन् तस्मिन्नर्थे प्रभुस्तु सः । तद्भर्ता तत्कृतं कार्यं नान्यथा कर्तुमर्हति ॥ ४७० ॥ सुतस्य सुतदाराणां वशित्वं त्वनुशासने । विक्रये चैव दाने च वशित्वं न सुते पितुः ॥ ४७१ ॥ [निर्णयकृत्यम्] शुद्धिस्तु शास्त्रतत्त्वज्ञैश्चिकित्सा समुदाहृता । प्रायश्चित्तं च दण्डं च ताभ्यां सा द्विविधा स्मृता ॥ ४७२ ॥ अनेकार्थाभियोगेऽपि यावत्संसाधयेद्धनी । साक्षिभिस्तावदेवासौ लभते साधितं धनम् ॥ ४७३ ॥ सर्वापलापं यः कृत्वा मिथोऽल्पमपि संवदेत् । सर्वमेव तु दाप्यः स्यादभियुक्तो बृहस्पतिः ॥ ४७४ ॥ एवं धर्मासनस्थेन समेनैव विवादिना । कार्याणां निर्णयो दृश्यो ब्राह्मणैः सह नान्यथा ॥ ४७५ ॥ व्यवहारान् स्वयं दृष्ट्वा श्रुत्वा वा प्राङ्विवाकतः । जयपत्रं ततो दद्यात्परिज्ञानाय पार्थिवः ॥ ४७६ ॥ [दण्डविधिः] राजा तु स्वामिने विप्रं सान्त्वेनैव प्रदापयेत् । देशाचारेण चान्यांस्तु दुष्टान् संपीड्य दापयेत् ॥ ४७७ ॥ रिक्थिनं सुहृदं वापि च्छलेनैव प्रदापयेत् । वणिजः कर्षकांश्चापि शिल्पिनश्चाब्रवीद्भृगुः ॥ ४७८ ॥ धनदानासहं बुद्ध्वा स्वाधीनं कर्म कारयेत् । अशक्तौ बन्धनागारं प्रवेश्यो ब्राह्मणादृते ॥ ४७९ ॥ कर्षकान् क्षत्रविश्शूद्रान् समीहानांस्तु दापयेत् ॥ ४८० ॥ आचार्यस्य पितुर्मातुर्बान्धवानां तथैव च । एतेषामपराधेषु दण्डो नैव विधीयते ॥ ४८१ ॥ प्राणात्यये तु यत्र स्यादकार्यकरणं कृतम् । दण्डस्तत्र तु नैव स्यादेष धर्मो भृगुस्मृतः ॥ ४८२ ॥ न जातु ब्राह्मणं हन्यात्सर्वपापेष्ववस्थितम् । राष्ट्राच्चैनं बहिः कुर्यात्समग्रधनमक्षतम् ॥ ४८३ ॥ चतुर्णामपि वर्णानां प्रायश्चित्तमकुर्वताम् । शरीरधनसंयुक्तं दण्डं धर्म्यं प्रकल्पयेत् ॥ ४८४ ॥ येन दोषेण शूद्रस्य दण्डो भवति धर्मतः । तेन चेत्क्षत्रविप्राणां द्विगुणो द्विगुणो भवेत् ॥ ४८५ ॥ प्रव्रज्यावसितं शूद्रं जपहोमपरायणम् । वधेन शासयेत्पापं दण्ड्यो वा द्विगुणं दमम् ॥ ४८६ ॥ सर्वेषु चापराधेषु पुंसो योऽर्थदमः स्मृतः । तदर्धं योषितो दद्युर्वधे पुंसोऽङ्ग कर्तनम् ॥ ४८७ ॥ नास्वतन्त्राः स्त्रियो ग्राह्याः पुमांस्तत्रापराध्यति । प्रभुणा शासनीयास्ता राजा तु पुरुषं नयेत् ॥ ४८८ ॥ प्रोषितस्वामिका नारी प्रापिता यद्यपि ग्रहे । तावत्सा बन्धने स्थाप्या यावत्प्रत्यागतः प्रभुः ॥ ४८९ ॥ कल्पितो यस्य यो दण्डस्त्वपराधस्य यत्नतः । पणानां ग्रहणं तु स्यात्तन्मूल्यं वाथ राजनि ॥ ४९० ॥ माषपादो द्विपादो वा दण्डो यत्र प्रवर्तितः । अनिर्दिष्टं तु विज्ञेयं माषकं तु प्रकल्पयेत् ॥ ४९१ ॥ यत्रोक्तो माषकैर्दण्डो राजतं तत्र निर्दिशेत । कृष्णलैश्चोक्तमेव स्यादुक्तदण्डविनिश्चयः ॥ ४९२ ॥ माषो विंशतिभागस्तु ज्ञेयः कार्षापणस्य तु । काकणी तु चतुर्भागा माषकस्य पणस्य च ॥ ४९३ ॥ पञ्चनद्याः प्रदेशे तु संज्ञेयं व्यवहारिकी । कार्षापणोण्डिका ज्ञेयास्ताश्चतस्रस्तु धानकः । ते द्वादश सुवर्णास्तु दीनारश्चित्रकः स्मृतः ॥ ४९४ ॥ [पुनर्न्यायः] असत्सदिति यः पक्षः सभ्यैरेवावधार्यते । तीरितः सोऽनुशिष्टस्तु साक्षिवाक्यात्प्रकीर्तितः ॥ ४९५ ॥ कुलादिभिर्निश्चितेऽपि सन्तोषं न गतस्तु यः । विचार्य तत्कृतं राजा कुकृतं पुनरुद्धरेत् ॥ ४९६ ॥ [ऋणादाने वृद्धिविचारः] न स्त्रीभ्यो दासबालेभ्यः प्रयच्छेत्क्वचिदुद्धृतम् । दाता न लभते तत्तु तेभ्यो दद्यात्तु यद्वसु ॥ ४९७ ॥ ऋणिकेन तु या वृद्धिरधिका संप्रकल्पिता । आपत्कालकृता नित्यं दातव्या कारिता तु सा । अन्यथा कारिता वृद्धिर्न दातव्या कथंचन ॥ ४९८ ॥ एकान्तेनैव वृद्धिं तु शोधयेद्यत्र चर्णिकम् । प्रतिकालं ददात्येव शिखावृद्धिस्तु सा स्मृता ॥ ४९९ ॥ गृहात्तोषः फलं क्षेत्राद्भोगलाभः प्रकीर्तितः ॥ ५०० ॥ आधिभोगस्त्वशेषो यो वृद्धिस्तु परिकल्पितः । प्रयोगो यत्र चैवं स्यादाधिभोगः स उच्यते ॥ ५०१ ॥ [आकृतवृद्धिः] यो याचितकमादाय तमदत्त्वा दिशं व्रजेत् । ऊर्ध्वं संवत्सरात्तस्य तद्धनं वृद्धिमाप्नुयात् ॥ ५०२ ॥ कृत्वोद्धारमदत्त्वा यो याचितस्तु दिशं व्रजेत् । ऊर्ध्वं मासत्रयात्तस्य तद्धनं वृद्धिमाप्नुयात् ॥ ५०३ ॥ स्वदेशेऽपि स्थितो यस्तु न दद्याद्याचितः क्वचित् । तं ततोऽकारितां वृद्धिमनिच्छन्तं च दापयेत् ॥ ५०४ ॥ प्रीतिदत्तं न वर्धेत यावन्न प्रतियाचितम् । याच्यमानमदत्तं चेद्वर्धते पञ्चकं शतम् ॥ ५०५ ॥ निक्षिप्तं वृद्धिशेषं च क्रयविक्रयमेव च । याच्यमानमदत्तं चेद्वर्धते पञ्चकं शतम् ॥ ५०६ ॥ पण्यं गृहीत्वा यो मूल्यमदत्त्वैव दिशं व्रजेत् । ऋतुत्रयस्यापरिष्टात्तद्धनं वृद्धिमाप्नुयात् ॥ ५०७ ॥ चर्मसस्यासवद्यूते पण्यमूल्ये च सर्वदा । स्त्रीशुल्केषु न वृद्धिः स्यात्प्रातिभाव्यागतेषु च ॥ ५०८ ॥ [वृद्धेः परिमाणं] ग्राह्यं स्याद्द्विगुणं द्रव्यं प्रयुक्तं धनिनां सदा । लभते चेन्न द्विगुणं पुनर्वृद्धिं प्रकल्पयेत् ॥ ५०९ ॥ मणिमुक्ताप्रवालानां सुवर्णरजतस्य च । तिष्ठति द्विगुणा वृद्धिः फालकैटाविकस्य च ॥ ५१० ॥ तैलानां चैव सर्वेषां मद्यानामथ सर्पिषाम् । वृद्धिरष्टगुणा ज्ञेया गुडस्य लवणस्य च ॥ ५११ ॥ कुप्यं पञ्चगुणं भूमिस्तथैवाष्टगुणा मता । सद्य एवेति वचनात्सद्य एव प्रदीयते ॥ ५१२ ॥ [ऋणोद्धरणं] [अनेकर्णसमवाये विधिः] एकाहे लिखितं यत्तु तत्तु कुर्यादृणं समम् । ग्रहणं रक्षणं लाभमन्यथा तु यथाक्रमम् ॥ ५१३ ॥ नानाऋणसमवाये तु यद्यत्पूर्वकृतं भवेत् । तत्तदेवाग्रतो देयं राज्ञः स्याच्श्रोत्रियादनु ॥ ५१४ ॥ यस्य द्रव्येण यत्पण्यं साधितं यो विभावयेत् । तद्द्रव्यमृणिकेनैव दातव्यं तस्य नान्यथा ॥ ५१५ ॥ [आधिः] द्रव्यं गृहीत्वा वृद्ध्यर्थं भोगयोग्यं ददाति चेत् । जङ्गमं स्थावरं वापि भोग्याधिः स तु कथ्यते । मूल्यं तदाधिकं दत्त्वा स्वक्षेत्रादिकमाप्नुयात् ॥ ५१६ ॥ आधिमेकं द्वयोर्यस्तु कुर्यात्का प्रतिपद्भवेत् । तयोः पूर्वकृतं ग्राह्यं तत्कर्ता चोरदण्डभाक् ॥ ५१७ ॥ आधानं विक्रयो दानं लेख्यसाक्ष्यकृतं यदा । एकक्रियाविरुद्धं तु लेख्यं तत्रापहारकम् ॥ ५१८ ॥ अनिर्दिष्टं च निर्दिष्टमेकत्र च विलेखितम् । विशेषलिखितं ज्याय इति कात्यायनोऽब्रवीत् ॥ ५१९ ॥ योऽविद्यमानं प्रथममनिर्दिष्टस्वरूपकम् । आकाशभूतमादध्यादनिर्दिष्टं च तद्भवेत् । यद्यत्तदास्य विद्येत तदादिष्टं विनिर्दिशेत् ॥ ५२० ॥ यस्तु सर्वस्वमादिश्य प्राक्पश्चान्नामचिह्नितम् । आदध्यात्तत्कथं न स्याच्चिह्नितं बलवत्तरम् ॥ ५२१ ॥ मर्यादाचिह्नितं क्षेत्रं ग्रामं वापि यदा भवेत् । ग्रामादयश्च लिख्यन्ते तदा सिद्धिमवाप्नुयात् ॥ ५२२ ॥ आधीकृतं तु यत्किंचिद्विनष्टं दैवराजतः । तत्र ऋणं सोदयं दाप्यो धनिनामधमर्णकः ॥ ५२३ ॥ न चेद्धनिकदोषेण निपतेद्वा म्रियेत वा । आधिमन्यं स दाप्यः स्यादृणान्मुच्येत नर्णिकः ॥ ५२४ ॥ अकाममननुज्ञातमधिं यः कर्म कारयेत् । भोक्ता कर्मफलं दाप्यो वृद्धिं वा लभते न सः ॥ ५२५ ॥ यस्त्वाधिं कर्म कुर्वाणं वाचा दण्डेन कर्मभिः । पीडयेद्भत्सयेच्चैव प्राप्नुयात्पूर्वसाहसम् ॥ ५२६ ॥ बलादकामं यत्राधिमनिसृष्टं प्रवेशयेत् । प्राप्नुयात्साहसं पूर्वमाधाता चाधिमाप्नुयात् ॥ ५२७ ॥ आधिं दुष्टेन लेख्येन भुङ्क्ते यमृणिकाद्धनी । नृपो दमं दापयित्वा आधिकेख्यं विनाशयेत् ॥ ५२८ ॥ आधाता यत्र न स्यात्तु धनी बन्धं निवेदयेत् । राज्ञस्ततः स विख्यातो विक्रेय इति धारणा । सवृद्धिकं गृहीत्वा तु शेषं राजन् यथार्पयेत् ॥ ५२९ ॥ [प्रतिभूविधानम्] दानोपस्थानवादेषु विश्वासशपथाय च । लग्नकं कारयेदेवं यथायोगं विपर्यये ॥ ५३० ॥ दर्शनप्रतिभूर्यस्तं देशे काले न दर्शयेत् । निबन्धमावहेत्तत्र दैवराजकृतादृते ॥ ५३१ ॥ नष्टस्यान्वेषणार्थं तु देयं पक्षत्रयं परम् । यद्यसौ दर्शयेत्तत्र मोक्तव्यः प्रतिभूर्भवेत् ॥ ५३२ ॥ काले व्यतीते प्रतिभूर्यदि तं नैव दर्शयेत् । स तमर्थं प्रदाप्यः स्यात्प्रेते चैवं विधीयते ॥ ५३३ ॥ गृहीत्वा बन्धकं यत्र दर्शनेऽस्य स्थितो भवेत् । विना पित्रा धनं तस्माद्दाप्यः स्यात्तदृणं सुतः ॥ ५३४ ॥ यो यस्य प्रतिभूस्तिष्ठेद्दर्शनायेह मानवः । अदर्शयन् स तं तस्मै प्रयच्छेत्स्वधनादृणम् ॥ ५३५ ॥ आद्यौ तु वितथे दाप्यौ तत्कालावेदितं धनम् । उत्तरौ तु विसंवादे तौ विना तत्सुतौ तथा ॥ ५३६ ॥ एकच्छायाश्रिते सर्वं दद्यात्तु प्रोषिते सुतः । मृते पितरि पितृअंशं परर्णं न बृहस्पतिः ॥ ५३७ ॥ एकच्छायाप्रविष्टानां दाप्यो तस्तत्र दृश्यते । प्रोषिते तत्सुतः सर्वं पित्रंशं तु मृते सुतः ॥ ५३८ ॥ प्रातिभाव्यं तु यो दद्यात्पीडितः प्रतिभावितः । त्रिपक्षात्परतः सोऽर्थं द्विगुणं लब्धुमर्हति ॥ ५३९ ॥ यस्यार्थे येन यद्दत्तं विधिनाभ्यर्थितेन तु । साक्षिभिर्भावितेनैव प्रतिभूस्तत्समाप्नुयात् ॥ ५४० ॥ सत्यंकारविसंवादे द्विगुणं प्रतिदापयेत् । अकुर्वतस्तु तद्धानि सत्यंकारप्रयोजनम् ॥ ५४१ ॥ [पित्रादिभिः कृतमृणं केन प्रतिदेयम्] कुटुम्बार्थमशक्तेन गृहीतं व्याधितेन वा । उपप्लवनिमित्ते च विद्यादापत्कृते तु तत् ॥ ५४२ ॥ कन्यावैवाहिकं चैव प्रेतकार्ये च यत्कृतम् । एतत्सर्वं प्रदातव्यं कुटुम्बेन कृतं प्रभोः ॥ ५४३ ॥ ऋणं पुत्रकृतं पित्रा न देयमिति धर्मतः । देयं प्रतिश्रुतं यत्स्यात्यच्च स्यादनुमोदितम् ॥ ५४४ ॥ प्रोषितस्यामतेनापि कुटुम्बार्थमृणं कृतम् । दासस्त्रीमातृशिष्यैर्वा दद्यात्पुत्रेण वा भृगुः ॥ ५४५ ॥ भर्त्रा पुत्रेण वा सार्धं केवलेनात्मना कृतम् । ऋणमेवंविधं देयं नान्यथा तत्कृतं स्त्रिया ॥ ५४६ ॥ मर्तुकामेन या भर्त्रा प्रोक्ता देयमृणं त्वया । अप्रपन्नापि सा दाप्या धनं यद्याश्रितं स्त्रियाम् ॥ ५४७ ॥ विद्यमानेअपि रोगार्ते स्वदेशात्प्रोषितेऽपि वा । विंशात्संवत्सराद्देयमृणं पितृकृतं सुतैः ॥ ५४८ ॥ व्याधितोन्मत्तवृद्धानां तथा दीर्घप्रवासिनाम् । ऋणमेवंविधं पुत्राञ्जीवतामपि दापयेत् ॥ ५४९ ॥ सांनिध्येऽपि पितुः पुत्रैरृणं देयं विभावितम् । जात्यन्धपतितोन्मत्त- क्षयश्वित्रादिरोगिणः ॥ ५५० ॥ पितॄणां सूनुभिर्जातैर्दानेनैवाधमादृणात् । विमोक्षस्तु यतस्तस्मादिच्छन्ति पितरः सुतान् ॥ ५५१ ॥ नाप्राप्तव्यवहारेण पितर्युपरते क्वचित् । काले तु विधिना देयं वसेयुर्नरकेऽन्यथा ॥ ५५२ ॥ अप्राप्तव्यवहारश्चेत्स्वतन्त्रोऽपीह नर्णभाक् । स्वातन्त्र्यं हि स्मृतं ज्येष्ठे ज्यैष्ठे गुणवयःकृतम् ॥ ५५३ ॥ यद्दृष्टं दत्तशेषं वा देयं पैतामहं तु तत् । सदोषं व्याहतं पित्रा नैव देयमृणं क्वचित् ॥ ५५४ ॥ पित्रा दृष्टमृणं यत्तु क्रमायातं पितामहात् । निर्दोषं नोद्धृतं पुत्रैर्देयं पौत्रैस्तु तद्भृगुः ॥ ५५५ ॥ पैतामहं तु यत्पुत्रैर्न दत्तं रोगिभिः स्थितैः । तस्मादेवंविधं पौत्रैर्देयं पैतामहं समम् ॥ ५५६ ॥ ऋणं तु दापयेत्पुत्रं यदि स्यान्निरुपद्रवः । द्रविणार्हश्च धुर्यश्च नान्यथा दापयेत्सुतम् ॥ ५५७ ॥ यद्देयं पितृभिर्नित्यं तदभावे तु तद्धनात् । तद्धनं पुत्रपुत्रैर्वा देयं तत्स्वामिने तदा ॥ ५५८ ॥ पित्रर्णे विद्यमाने तु न च पुत्रो धनं हरेत् । देयं तद्धनिके द्रव्यं मृते गृह्णंस्तु दाप्यते ॥ ५५९ ॥ पुत्राभावे तु दातव्यमृणं पौत्रेण यत्नतः । चतुर्थेन न दातव्यं तस्मात्तद्विनिर्वर्तते ॥ ५६० ॥ प्रातिभाव्यागतं पौत्रैर्दातव्यं न तु तत्क्वचित् । पुत्रेणापि समं देयमृणं सर्वत्र पैतृकम् ॥ ५६१ ॥ रिक्थहर्त्रा ऋणं देयं तदभावे च योषितः । पुत्रैश्च तदभावेऽन्यै रिक्थभाग्भिर्यथाक्रमम् ॥ ५६२ ॥ यावन्न पैतृकं द्रव्यं विद्यमानं लभेत्सुतः । सुसमृद्दोऽपि दाप्यः स्यात्तावन्नैवाधमर्णिकः ॥ ५६३ ॥ लिखितं मुक्तकं वापि देयं यत्तु प्रतिश्रुतम् । परपूर्वस्त्रियै यत्तु विद्यात्कामकृतं नृणाम् ॥ ५६४ ॥ यत्र हिंसां समुत्पाद्य क्रोधाद्द्रव्यं विनाश्य वा । उक्तं तुष्टिकरं यत्तु विद्याद्क्रोधकृतं तु तत् ॥ ५६५ ॥ स्वस्थेनार्तेन वा देयं भावितं धर्मकारणात् । अदत्त्वा तु मृते दाप्यस्तत्सुतो नात्र संशयः ॥ ५६६ ॥ निर्धनैरनपत्यैस्तु यत्कृतं शौण्डिकादिभिः । तत्स्त्रीणामुपभोक्ता तु दद्यात्तदृणमेव हि ॥ ५६७ ॥ शौण्डिकव्याधजनक- गोपनाविकयोषिताम् । अधिष्ठाता ऋणं दाप्यस्तासां भर्तृक्रियासु तत् ॥ ५६८ ॥ न च भार्याकृतमृणं कथंचित्पत्युराभवेत् । आपत्कृतादृते पुंसां कुटुम्बार्थे हि विस्तरः ॥ ५६९ ॥ अन्यत्र रजकव्याध- गोपशौण्डिकयोषिताम् । तेषां तु तत्परा वृत्तिः कुटुम्बं च तदाश्रयम् ॥ ५७० ॥ अमतेनैव पुत्रस्य प्रधना यान्यमाश्रयेत् । पुत्रेणैवापहार्यं तद्- धनं दुहितृभिर्विना ॥ ५७१ ॥ ऋणार्थमाहरेत्तन्तुं न सुखार्थं कदाचन । अयुक्ते कारणे यस्मात्पितरौ तु न दापयेत् ॥ ५७२ ॥ या स्वपुत्रं तु जह्यात्स्त्री समर्थमपि पुत्रिणी । आहृत्य स्त्रीधनं तत्र पित्र्यर्णं शोधयेन्मनुः ॥ ५७३ ॥ बालपुत्राधिकार्था च भर्तारं यान्यमाश्रिता । आश्रितस्तदृणं दद्याद्बालपुत्राविधिः स्मृतः ॥ ५७४ ॥ दीर्घप्रवासिनिर्बन्धु- जडोन्मत्तार्तलिङ्गिनाम् । जीवतामपि दातव्यं तत्स्त्रीद्रव्यसमाश्रितैः ॥ ५७५ ॥ व्यसनाभिप्लुते पुत्रे बालो वा यत्न दृश्यते । द्रव्यहृद्दाप्यते तत्र तस्याभावे पुरन्ध्रिहृत् ॥ ५७६ ॥ पूर्वं दद्याद्धनग्राहः पुत्रस्तस्मादनन्तरम् । योषिद्ग्राहः सुताभावे पुत्रो वात्यन्तनिर्धनः ॥ ५७७ ॥ देयं भार्याकृतमृणं भर्त्रा पुत्रेण मातृकम् । भर्तुरर्थे कृतं यत्स्यादभिधाय गते दिशम् ॥ ५७८ ॥ देयं पुत्रकृतं तत्स्याद्यच्च स्यादनुवर्णितम् । कृतासंवादितं यच्च श्रुत्वा चैवानुचोदितम् ॥ ५७९ ॥ [अधर्मणिकस्यावरोधादिना धनोद्धारविचार] धार्योऽवरुद्धस्त्वृणिकः प्रकाशं जनसंसदि । यावन्न दद्याद्देयं च देशाचारस्थितिर्यथा ॥ ५८० ॥ विण्मूत्रशङ्का यस्य स्याद्धार्यमाणस्य देहिनः । पृष्ठतो वानुगन्तव्यो निबद्धं वा समुत्सृजेत् ॥ ५८१ ॥ स कृतप्रतिभूश्चैव मोक्तव्यः स्याद्दिने दिने । आहारकाले रात्रौ च निबन्धे प्रतिभूः स्थितः ॥ ५८२ ॥ यो दर्शनप्रतिभुवं नाधिगच्छेन्न चाश्रयेत् । स चारके निरोद्धव्यः स्थाप्यो वावेद्य रक्षिणः ॥ ५८३ ॥ न चारके निरोद्धव्य आर्यः प्रात्ययिकः शुचिः । सोऽनिबद्धः प्रमोक्तव्यो निबद्धः शपथेन वा ॥ ५८४ ॥ पीडनेनोपरोधेन साधयेदृणिकं धनी । कर्मणा व्यवहारेण सान्त्वेनादौ विभावितः ॥ ५८५ ॥ आददीतार्थमेवं तु व्याजेनाचरितेन च । कर्मणा क्षत्रविश्शूद्रान् समहीनांश्च दापयेत् ॥ ५८६ ॥ राजानं स्वामिनं विप्रं सान्त्वेनैव प्रदापयेत् । रिक्थिनं सुहृदं वापि च्छलेनैव प्रसाधयेत् ॥ ५८७ ॥ वणिजः कर्षकाश्चैव शिल्पिनश्चाब्रवीद्भृगुः । देशाचारेण दाप्याः स्युर्दुष्टान् संपीड्य दापयेत् ॥ ५८८ ॥ पीडयेत्तु धनी यत्र ऋणिकं न्यायवादिनम् । तस्मादर्थात्स हीयेत तत्समं चाप्नुयाद्दमम् ॥ ५८९ ॥ यदि ह्यादावनादिष्टमशुभं कर्म कारयेत् । प्राप्नुयात्साहसं पूर्वमृणान्मुच्येत चर्णिकः ॥ ५९० ॥ उद्धारादिकमादाय स्वामिने न ददाति यः । स तस्य दासो भृत्यः स्त्री पशुर्वा जायते गृहे ॥ ५९१ ॥ [उपनिधिः] त्रयप्रोषितनिक्षिप्त- बन्धान्वाहितयाचितम् । वैश्यवृत्त्यर्पितं चैव सोऽर्थस्तूपनिधिः स्मृतः ॥ ५९२ ॥ निक्षिप्तं यस्य यत्किंचित्तत्प्रयत्नेन पालयेत् । दैवराजकृतादन्यो विनाशस्तस्य कीर्त्यते ॥ ५९३ ॥ यस्य दोषेण यत्किंचिद्विनाश्येत ह्रियेत वा । तद्द्रव्यं सोदयं दाप्यो दैवराजकृताद्विना ॥ ५९४ ॥ याचितानन्तरं नाशे दैवराजकृतेऽपि सः । ग्रहीता प्रतिदाप्यः स्यान्मूल्यमात्रं न संशयः ॥ ५९५ ॥ न्यासादिकं परद्रव्यं प्रभक्षितमुपेक्षितम् । अज्ञाननाशितं चैव येन दाप्यः स एव तत् ॥ ५९६ ॥ भक्षितं सोदयं दाप्यः समं दाप्य उपेक्षितम् । किंचिन्न्यूनं प्रदाप्यः स्याद्द्रव्यमज्ञाननाशितम् ॥ ५९७ ॥ अराजदैविकेनापि निक्षिप्तं यत्र नाशितम् । ग्रहीतुः सह भाण्डेन दातुर्नष्टं तदुच्यते ॥ ५९८ ॥ ज्ञात्वा द्रव्यवियोगं तु दाता यत्र विनिक्षिपेत् । सर्वोपायविनाशेऽपि ग्रहीता नैव दाप्यते ॥ ५९९ ॥ ग्राहकस्य हि यद्दोषान्नष्टं तु ग्राहकस्य तत् । तस्मिन्नष्टे हृते वापि ग्रहीता मूल्यमाहरेत् ॥ ६०० ॥ ग्राह्यस्तूपनिधिः काले कालहीनं तु वर्जयेत् । कालहीनं ददद्दण्डं द्विगुणं च प्रदाप्यते ॥ ६०१ ॥ सर्वेषूपनिधिष्वेते विधयः परिकीर्तिताः ॥ ६०२ ॥ यैश्च संस्क्रियते न्यासो दिवसैः परिनिश्चितैः । तदूर्ध्वं स्थापयेच्शिल्पी दाप्यो दैवहतेऽपि तत् ॥ ६०३ ॥ न्यासदोषाद्विनाशः स्याच्शिल्पिनं तन्न दापयेत् । दापयेच्शिल्पिदोषात्तत्संस्कारार्थं यदर्पितम् ॥ ६०४ ॥ स्वल्पेनापि च यत्कर्म नष्टं चेद्भृतकस्य तत् । पर्याप्तं दित्सतस्तस्य विनश्येत्तदगृह्णतः ॥ ६०५ ॥ यदि तत्कार्यमुद्दिश्य कालं परिनियम्य वा । याचितोऽर्धकृते तस्मिन्नप्राप्ते न तु दाप्यते ॥ ६०६ ॥ प्राप्तकाले कृते कार्ये न दद्याद्याचितोऽपि सन् । तस्मिन्नष्टे वापि ग्रहीता मूल्यमाहरेत् ॥ ६०७ ॥ याच्यमानो न दद्याद्वा दाप्यस्तत्सोदयं भवेत् ॥ ६०८ ॥ अथ कार्यविपत्तिस्तु तस्यैव स्वामिनो भवेत् । अप्राप्ते वै स काले तु दाप्यस्त्वर्धकृतेऽपि तत् ॥ ६०९ ॥ यो याचितकमादाय न दद्यात्प्रतियाचितः । स निगृह्य बलाद्दाप्यो दण्ड्यश्च न ददाति यः ॥ ६१० ॥ अनुमार्गेण कार्येषु अन्यस्मिन् वचनान्मम । दद्यास्त्वमिति यो दत्तः स इहान्वाधिरुच्यते ॥ ६११ ॥ [अस्वामिविक्रयः] अस्वामिविक्रयं दानमाधिं च विनिवर्तयेत् ॥ ६१२ ॥ अभियोक्ता धनं कुर्यात्प्रथमं ज्ञातिभिः स्वकम् । पश्चादात्मविशुध्यर्थं क्रयं केता स्वबन्धुभिः ॥ ६१३ ॥ नाष्टिकस्तु प्रकुर्वीत तद्धनं ज्ञातृभिः स्वकम् । अदत्तत्यक्तविक्रीतं कृत्वा स्वं लभते धनम् ॥ ६१४ ॥ प्रकाशं वा क्रयं कुर्यान्मूलं वापि समर्पयेत् । मूलानयनकालस्तु देयो योजनसंख्यया ॥ ६१५ ॥ प्रकाशं च क्रयं कुर्यात्साधुभिर्ज्ञातिभिः स्वकैः । न तत्रान्या क्रिया प्रोक्ता दैविकी न च मानुषी ॥ ६१६ ॥ यदा मूलमुपन्यस्य पुनर्वादी क्रयं वदेत् । आहरेन्मूलमेवासौ न क्रयेण प्रयोजनम् ॥ ६१७ ॥ असमाहार्यमूलस्तु क्रयमेव विशोधयेत् । विशोधिते क्रये राज्ञा न वक्तव्यः स किंचन ॥ ६१८ ॥ अनुपस्थापयन्मूलं क्रयं वाप्यविशोधयन् । यथाभियोगं धनिने धनं दाप्यो दमं च सः ॥ ६१९ ॥ यदि स्वं नैव कुरुते ज्ञातिभिर्नाष्टिको धनम् । प्रसङ्गविनिवृत्त्यर्थं चोरवद्दण्डमर्हति ॥ ६२० ॥ वनिङ्वीथीपरिगतं विज्ञातं राजपुरुषैः । अविज्ञाताश्रयात्क्रीतं विक्रेता यत्र वा मृतः ॥ ६२१ ॥ स्वामी दत्वार्धमूल्यं तु प्रगृह्णीत स्वक धनम् । अर्धं द्वयोरपहृतं तत्र स्याद्व्यवहारतः ॥ ६२२ ॥ अविज्ञातक्रयो दोषस्तथा चापरिपालनम् । एतद्द्वयं समाख्यातं द्रव्यहानिकरं बुद्धैः ॥ ६२३ ॥ [सम्भूयसमुत्थानम्] समवेतास्तु ये केचिच्शल्पिनो वणिजोऽपि वा । अविभज्य पृथग्भूतैः प्राप्तं तत्र फलं समम् ॥ ६२४ ॥ भाण्डपिण्डव्ययोद्धार- भारसारार्थवीक्षणम् । कुर्युस्तेऽव्यभिचारेण समयेन व्यवस्थिताः ॥ ६२५ ॥ प्रयोगं कुर्वते ये तु हेमधान्यरसादिना । समन्यूनाधिकैरंशैर्लाभस्तेषां तथाविधः ॥ ६२६ ॥ बहूनां संमतो यस्तु दद्यादेको धनं नरः । ऋणं च कारयेद्वापि सर्वैरेव कृतं भवेत् ॥ ६२७ ॥ ज्ञातिसंबन्धिसुहृदामृणं देयं सबन्धकम् । अन्येषां लग्नकोपेतं लेख्यसाक्षियुतं तथा ॥ ६२८ ॥ स्वेच्छादेयं हिरण्यं तु रसा धान्यं च साविधि । देशस्थित्या प्रदातव्यं ग्रहीतव्यं तथैव च ॥ ६२९ ॥ समवेतैस्तु यद्दत्तं प्रार्थनीयं तथैव तत् । न च याचेत यः कश्चिल्लाभात्स परिहीयते ॥ ६३० ॥ चोरतः सलिलादग्नेर्द्रव्यं यस्तु समाहरेत् । तस्यांशो दशमो देयः सर्ववादेष्वयं विधिः ॥ ६३१ ॥ शिक्षकाभिज्ञकुशला आचार्यश्चेति शिल्पिनः । एकद्वित्रिचतुर्भागान् हरेयुस्ते यथोत्तरम् ॥ ६३२ ॥ परराष्ट्राद्धनं यत्स्याच्चौरैः स्वाम्याज्ञयाहृतम् । राज्ञो दशांशमुद्धृत्य विभजेरन् यथाविधि ॥ ६३३ ॥ चोराणां मुख्यभूतस्तु चतुरोऽंशांस्ततो हरेत् । शूरोऽंशांस्त्रीन् समर्थो द्वौ शोषास्त्वेकैकमेव च ॥ ६३४ ॥ तेषां चेत्प्रसृतानां यो ग्रहणं समवाप्नुयात् । तन्मोक्षणार्थं यद्दत्तं वहेयुस्ते यथांशतः ॥ ६३५ ॥ नर्तकानामेष एव धर्मः सद्भिरुदाहृतः । तालज्ञो लभते ह्यर्धं गायनास्तु समांशिनः । प्रमुखा द्व्यंशमर्हन्ति सोऽयं संभूय कुर्वताम् ॥ ६३६ ॥ वणिजां कर्षकाणां च चोराणां शिल्पिनां तथा । अनियम्यांशकर्तॄणां सर्वेषामेष निर्णयः ॥ ६३७ ॥ [दत्तानपाकर्म दत्ताप्रदानिकं वा] विक्रयं चैव दानं च न नेयाः स्युरनिच्छवः । दाराः पुत्राश्च सर्वस्वमात्मनैव तु योजयेत् ॥ ६३८ ॥ आपत्काले तु कर्तव्यं दानं विक्रय एव वा । अन्यथा न प्रवर्तेत इति शास्त्रविनिश्चयः ॥ ६३९ ॥ सर्वस्वगृहवर्जं तु कुटुम्बभरणाधिकम् । यद्द्रव्यं तत्स्वकं देयमदेयं स्यादतोऽन्यथा ॥ ६४० ॥ अतश्च सुतदाराणां वशित्वं त्वनुशासने । विक्रये चैव दाने च वशित्वं न सुते पितुः ॥ ६४१ ॥ स्वेच्छया यः प्रतिश्रुत्य ब्राह्मणाय प्रतिग्रहम् । न दद्यादृणव दाप्यः प्राप्नुयात्पूर्वसाहसम् ॥ ६४२ ॥ प्रतिश्रुतस्यादानेन दत्तस्याच्छादनेन च । कल्पकोटिशतं मर्त्यस्तिर्यग्योनौ च जायते ॥ ६४३ ॥ अविज्ञातोपलब्ध्यर्थं दानं यत्र निरूपितम् । उपलब्धिक्रियालब्धं सा भृतिः परिकीर्तिता ॥ ६४४ ॥ भयत्राणाय रक्षार्थं तथा कार्यप्रसाधनात् । अनेन विधिना लब्धं विद्यात्प्रत्युपकारतः ॥ ६४५ ॥ प्राणसंशयमापन्नं यो मामुत्तारयेदितः । सर्वस्वं तस्य दास्यामीत्युक्तेऽपि न तथा भवेत् ॥ ६४६ ॥ कामक्रोधास्वतन्त्रार्त- क्लीबोन्मत्तप्रमोहितैः । व्यत्यासपरिहासाच्च यद्दत्तं तत्पुनर्हरेत् ॥ ६४७ ॥ या तु कार्यस्य सिद्ध्यर्थमुत्कोचा स्यात्प्रतिश्रुता । तस्मिन्नपि पसिद्धेऽर्थे न देया स्यात्कथंचन ॥ ६४८ ॥ अथ प्रागेव दत्ता स्यात्प्रतिदाप्यस्तथा बलात् । दण्डं चैकादशगुणमाहुर्गार्गीयमानवाः ॥ ६४९ ॥ स्तेनसाहसिकोद्वृत्त- पारजायिकशंसनात् । दर्शनाद्वृत्तनष्टस्य तथासत्यप्रवर्तनात् ॥ ६५० ॥ प्राप्तमेतैस्तु यत्किंचित्तदुत्कोचाख्यमुच्यते । न दाता तत्र दण्ड्यः स्यान्मध्यस्थश्चैव दोषभाक् ॥ ६५१ ॥ नियुक्तो यस्तु कार्येषु स चेदुत्कोचमाप्नुयात् । स दाप्यस्तद्धनं कृत्स्नं दमश्चैकादशाधिकम् ॥ ६५२ ॥ अनियुक्तस्तु कार्यार्थमुत्कोचं यमवाप्नुयात् । कृतप्रत्युपकारार्थस्तस्य दोषो न विद्यते ॥ ६५३ ॥ स्वस्थेनार्तेन वा दत्तं श्राव्रितं धर्मकारणात् । अदत्त्वा तु मृते दाप्यस्तत्सुतो नात्र संशयः ॥ ६५४ ॥ योगाधमनविक्रीतं योगदानपतिग्रहम् । यस्य वाप्युपधिं पश्येत्तत्सर्वं विनिवर्तयेत् ॥ ६५५ ॥ भृतावनिश्चितायां तु दशभागमवाप्नुयात् । लाभगोवीर्यसस्यानां वणिग्गोपकृषीवलाः ॥ ६५६ ॥ [वेतनस्यानपाकर्म] कर्मारम्भं तु यः कृत्वा सिद्धं नैव तु कारयेत् । बलात्कारयितव्योऽसौ अकुर्वन् दण्डमर्हति ॥ ६५७ ॥ विघ्नयन् वाहको दाप्यः प्रस्थाने द्विगुणां भृतिम् ॥ ६५८ ॥ न तु दाप्यो हृतं चोरैर्दग्धमूढं जलेन वा ॥ ६५९ ॥ त्यजेत्पथि सहायं यः श्रान्तं रोगार्तमेव वा । प्राप्नुयात्साहसं पूर्वं ग्रामे त्र्यहमपालयन् ॥ ६६० ॥ यदा तु पथि तद्भाण्डमासिध्येत ह्रियेत वा । यावानध्वा गतस्तेन प्राप्नुयात्तावतीं भृतिम् ॥ ६६१ ॥ हस्त्यश्वगोखरोष्ट्रादीन् गृहीत्वा भाटकेन यः । नार्पयेत्कृतकृत्यार्थः स तु दाप्यः सभाटकम् ॥ ६६२ ॥ गृहवार्यापणादीणि गृहीत्वा भाटकेन यः । स्वामिने नार्पयेद्यावत्तावद्दाप्यः सभाटकम् ॥ ६६३ ॥ [स्वामिपालविवादः] क्षेत्रारामविवीतेषु गृहेषु पशुवाटिषु । ग्रहणं तत्प्रविष्टानां ताडनं वा बृहस्पतिः ॥ ६६४ ॥ अधमोत्तममध्यानां पशूनां चैव ताडने । स्वामी तु विवदेद्यत्र दण्डं तत्र प्रकल्पयेत् ॥ ६६५ ॥ अजातेष्वेव सस्येषु कुर्यादावरणं महत् । दुःखेनेह निवार्यन्ते लब्धस्वादुरसा मृगाः ॥ ६६६ ॥ दापयेत्पणपादं गां द्वौ पादौ महिषीं तथा । तथाजाविकवत्सानां पादो दण्डः प्रकीर्तितः ॥ ६६७ ॥ [समयस्यानपाकर्म संविद्व्यतिक्रमो वा] समूहिनां तु यो धर्मस्तेन धर्मेण ते सदा । प्रकुर्युः सर्वकर्माणि स्वधर्मेषु व्यवस्थिताः ॥ ६६८ ॥ अविरोधेन धर्मस्य निर्गतं राजशासनम् । तस्यैवाचरणं पूर्वं कर्तव्यं तु नृपाज्ञया ॥ ६६९ ॥ राजप्रवर्तितान् धर्मान् यो नरो नानुपालयेत् । गर्ह्यः स पापो दण्ड्यश्च लोपयन् राजशासनम् ॥ ६७० ॥ युक्तियुक्तं च यो हन्याद्वक्तुर्योऽनवकाशदः । अयुक्तं चैव यो ब्रूते स दाप्यः पूर्वसाहसम् ॥ ६७१ ॥ साहसी भेदकारी च गणद्रव्यविनाशकः । उच्छेद्याः सर्व एवैते विख्याप्यैवं नृपे भृगुः ॥ ६७२ ॥ एकपात्रे च वा पङ्क्त्यां संभोक्ता यस्य यो भवेत् । अकुर्वंस्तत्तथा दण्ड्यस्तस्य दोषमदर्शयन् ॥ ६७३ ॥ गणमुद्दिश्य यत्किंचित्कृत्वर्णं भक्षितं भवेत् । आत्मार्थं विनियुक्तं वा देयं तैरेव तद्भवेत् ॥ ६७४ ॥ गणानां श्रेणिवर्गाणां गताः स्युर्ये तु मध्यताम् । प्राक्तनस्य धनर्णस्य समांशाः सर्व एव ते ॥ ६७५ ॥ तथैव भोज्यवैभाज्य- दानधर्मक्रियासु च । समूहस्थोऽंशभागी स्यात्प्रगतस्त्वंशभाङ्न तु ॥ ६७६ ॥ यत्तैः प्राप्तं रक्षितं वा गणार्थे वा ऋणं कृतम् । राजप्रसादलब्धं च सर्वेषामेव तत्समम् ॥ ६७७ ॥ [नैगमादिसंज्ञालक्षणम्] नानापौरसमूहस्तु नैगमः परिकीर्तितः । नानायुधधरा व्राताः समवेताः प्रकीर्तिताः ॥ ६७८ ॥ समूहो वणिजादीनां पूगः संपरिकीर्तितः । प्रव्रज्यावसिता ये तु पाषण्डाः परिकीर्तिताः ॥ ६७९ ॥ ब्राह्मणानां समूहस्तु गणः संपरिकीर्तितः । शिल्पोपजीविनो ये तु शिल्पिनः परिकीर्तिताः ॥ ६८० ॥ आर्हतसौगतानां तु समूहः सङ्घ उच्यते । चाण्डालश्वपचादीनां समूहो गुल्म उच्यते ॥ ६८१ ॥ गणपाषण्डपूगाश्च व्राताश्च श्रेणयस्तथा । समूहस्थाश्च ये चान्ये वर्गाख्यास्ते बृहस्पतिः ॥ ६८२ ॥ [क्रयकिक्रयानुशयः क्रीस्वानुशयो विक्रीये संप्रदानं वा] क्रीत्वा प्राप्तं न गृह्णीयाद्यो न दद्याददूषितम् । स मूल्याद्दशमं भागं दत्त्वा स्वद्रव्यमाप्नुयात् ॥ ६८३ ॥ अप्राप्तेऽर्थक्रियाकाले कृते नैव प्रदापयेत् । एवं धर्मो दशाहात्तु परतोऽनुशयो न तु ॥ ६८४ ॥ भूमेर्दशाहे विक्रेतुरायस्तत्क्रेतुरेव च । द्वादशाहः सपिण्डानामपि चाल्पमतः परम् ॥ ६८५ ॥ क्रीत्वानुशयवान् पण्यं त्यजेद्दोह्यादि यो नरः । अदुष्टमेव काले तु स मूल्याद्दशमं वहेत् ॥ ६८६ ॥ क्रीत्वा गच्छन्ननुशयं क्रयी हस्तमुपागते । षड्भागं तत्र मूल्यस्य दत्त्वा क्रीतं त्यजेद्बुधः ॥ ६८७ ॥ अविज्ञातं तु यत्क्रीतं दुष्टं पश्चाद्विभावितम् । क्रीतं तत्स्वामिने देयं काले चेदन्यथा न तु ॥ ६८८ ॥ निर्दोषं दर्शयित्वा तु यः सदोषं प्रयच्छति । मूल्यं तद्द्विगुणं दाप्यो विनयं तावदेव च ॥ ६८९ ॥ उपहन्येत वा पण्यं दह्येतापह्रियेत वा । विक्रेतुरेव सोऽनर्थो विक्रीयासंप्रयच्छतः ॥ ६९० ॥ दीयमानं न गृह्णाति क्रीत पण्यं च यः क्रयी । विक्रीतं च तदन्यत्र विक्रेता नापराध्रुयात् ॥ ६९१ ॥ मत्तोन्मत्तेन विक्रीतं हीनमूल्यं भयेन वा । अस्वतन्त्रेण मुग्धेन त्याज्यं तस्य पुनर्भवेत् ॥ ६९२ ॥ त्र्यहं दोह्यं परीक्षेत पत्र्चाहद्वाह्यमेव तु । मुक्तावज्रप्रवालानां सप्ताहं स्यात्प्रवीक्षणम् ॥ ६९३ ॥ द्विपदामर्धमासं तु पुंसां तद्द्विगुणं स्त्रियाः । दशाहं सर्वबीजानामेकाहं लोहवाससाम् ॥ ६९४ ॥ अतोऽर्वाक्पण्यदोषस्तु यदि संजायते क्वचित् । विक्रेतुः प्रतिदेयं तत्क्रेता मूल्यमवाप्नुयात् ॥ ६९५ ॥ परिभुक्तं तु यद्वासः क्लिष्टरूपं मलीमसम् । सदोषमपि तत्क्रीतं विकेतुर्न भवेत्पुनः ॥ ६९६ ॥ साधारणं तु यत्क्रीतं नैको दद्यान्नराधमः । नादद्यान्न च गृह्णीयाद्विक्रीयाच्च न चैव हि ॥ ६९७ ॥ क्रीत्वा मूल्येन यत्पण्यं दुष्क्रीतं मन्यते क्रयी । विक्रेतुः प्रतिदेयं तत्तस्मिन्नेवाह्न्यवीक्षितम् ॥ ६९८ ॥ द्वितीयेऽह्नि ददत्क्रेता मूल्यात्त्र्यंशांशमाहरेत् । द्विगुणं तृतीयेऽह्नि परतः क्रेतुरेव तत् ॥ ६९९ ॥ द्रव्यस्वं पञ्चधा कृत्वा त्रिभागो मूल्यमुच्यते । लाभश्चतुर्थो भागः स्यात्पञ्चमः सत्यमुच्यते ॥ ७०० ॥ सन्धिश्च परिवृत्तिश्च विषमा वा त्रिभोगतः । आज्ञयापि क्रयश्चापि दशाब्दं विनिवर्तयेत् ॥ ७०१ ॥ ज्ञात्यादीनननुज्ञाप्य समीपस्थाननिन्दितान् । क्रयविक्रयधर्मोऽपि भूमेर्नास्तीति निर्णयः ॥ ७०२ ॥ स्वग्रामे दशरात्रं स्यादन्यग्रामे त्रिपक्षकम् । राष्ट्रान्तरेषु षण्मासं भाषाभेदे तु वत्सरम् ॥ ७०३ ॥ पलायिते तु करदे करप्रतिभुवा सह । करार्थं करदक्षेत्रं विक्रीणीयुः सभासदः ॥ ७०४ ॥ समवेतैस्तु सामन्तैरभिज्ञैः पापभीरुभिः । क्षेत्रारामगृहादीनां द्विपदां च चतुष्पदाम् ॥ ७०५ ॥ कल्पितं मूल्यमित्याहुर्भागं कृत्वा तदष्टधा । एकभागातिरिक्तं वा हीनं वानुचितं स्मृतम् ॥ ७०६ ॥ समाः शतमतीतेऽपि सर्वं तद्विनिवर्तते । क्रयविक्रयणे क्रय्यं यन्मूल्यं धर्मतोऽर्हति ॥ ७०७ ॥ तत्तुर्ये पञ्चमे षष्टे सप्तमेऽंशेऽष्टमेऽपि वा । हीने यदि विनिर्वृत्ते क्रयविक्रायणे सति ॥ ७०८ ॥ हीनमूल्यं तु तत्सर्वं कृतमप्यकृतं भवेत् । उक्तादल्पतरे हीने क्रयो नैव प्रदुष्यति ॥ ७०९ ॥ तेनाप्यंशेन हीयेत मूल्यतः क्रयविक्रये । कतमप्यकृतं प्राहुरन्ये धर्मविदो जनाः ॥ ७१० ॥ अर्धाधिके क्रयः सिध्येदुक्तलाभो दशाधिकः । अवक्रयस्त्रिभागेन सद्य एव रुचिक्रयः ॥ ७११ ॥ मूल्यात्स्वल्पप्रदानेऽपि क्रयसिद्धिः कृता भवेत् । चक्रवृद्द्यां प्रदातव्यं देयं तत्समयादृते ॥ ७१२ ॥ [अभ्युपेत्याशुश्रूषा] यस्तु न ग्राहयेच्शिल्पं कर्माण्यन्यानि कारयेत् । प्राप्नुयात्साहसं पूर्वं तस्माच्शिष्यो निवर्तते ॥ ७१३ ॥ शिक्षितोऽपि श्रितं काममन्तेवासी समाचरेत् । तत्र कर्म च यत्कुर्यादाचार्यस्यैव तत्फलम् ॥ ७१४ ॥ स्वतन्त्रस्यात्मनो दानाद्दासत्वं दारवद्भृगुः । त्रिषु वर्णेषु विज्ञेयं दास्यं विप्रस्य न क्वचित् ॥ ७१५ ॥ वर्णानामनुलाम्येन दास्यं न प्रतिलोमतः । राजन्यवैश्यशूद्राणां त्यजतां हि स्वतन्त्रताम् ॥ ७१६ ॥ समवर्णोऽपि विप्रं तु दासत्वं नैव कारयेत् । ब्राह्मणस्य हि दासत्वान्नृपतेजो विहन्यते ॥ ७१७ ॥ क्षत्रविश्शूद्रधर्मस्तु समवर्णे कदाचन । कारयेद्दासकर्माणि ब्राह्मणं न बृहस्पतिः ॥ ७१८ ॥ शीलाध्ययनसंपन्ने तदूनं कर्म कामतः । तत्रापि नाशुभं किंचित्प्रकुर्वीत द्विजोत्तमः ॥ ७१९ ॥ विण्मूत्रोन्मार्जनं चैव नग्नत्वपरिमर्दनम् । प्रायो दासीसुताः कुर्युर्गवादिग्रहणं च यत् ॥ ७२० ॥ प्रव्रज्यावसिता यत्र त्रयो वर्णा द्विजादयः । निर्वासं कारयेद्विप्रं दासत्वं क्षत्रविड्नृपः ॥ ७२१ ॥ शूद्रं तु कारयेद्दासं क्रीतमक्रीतमेव वा । दास्यायैव हि सृष्टः स स्वयमेव स्वयं भुवा ॥ ७२२ ॥ स्वदासीं यस्तु संगच्छेत्प्रसूता च भवेत्ततः । अवेक्ष्य बीजं कार्या स्यान्न दासी सान्वया तु सा ॥ ७२३ ॥ दासस्य तु धनं यत्स्यात्स्वामी तस्य प्रभुः स्मृतः । प्रकाशं विक्रयाद्यत्तु न स्वामी धनमर्हति ॥ ७२४ ॥ दासेनोढा स्वदासी या सापि दासीत्वमाप्नुयात् । यस्माद्भर्ता प्रभुस्तस्याः स्वाम्यधीनः प्रभुर्यतः ॥ ७२५ ॥ आदद्याद्ब्राह्मणीं यस्तु चिक्रीणीत तथैव च । राज्ञा तदकृतं कार्यं दण्ड्या स्युः सर्व एव ते ॥ ७२६ ॥ कामात्तु संश्रितां यस्तु दासीं कुर्यात्कुलस्त्रियम् । संक्रामयेत वान्यत्र दण्ड्यस्तच्चाकृतं भवेत् ॥ ७२७ ॥ बालधात्रीमदासीं च दासीमिव भुनक्ति यः । परिचारकपत्नीं वा प्राप्नुयात्पूर्वसाहसम् ॥ ७२८ ॥ विक्रोशमानां यो भक्तां दासीं विक्रेतुमिच्छति । अनापदिस्थः शक्तः सन् प्राप्नुयाद्द्विशतं दमम् ॥ ७२९ ॥ तवाहमिति चात्मानं योऽस्वतन्त्रः प्रयच्छति । न स तं प्राप्नुयात्कामं पूर्वस्वामी लभेत तम् ॥ ७३० ॥ प्रव्रज्यावसितो दासो मोक्तव्यश्च न केनचित् । अनाकालभृतो दास्यान्मुच्यते गोयुगं ददत् ॥ ७३१ ॥ [सीमाविवादः] आधिक्यं न्यूनता चांशे अस्तिनास्तित्वमेव च । अभोगभुक्तिः सीमा च षट्भूवादस्य हेतवः ॥ ७३२ ॥ तस्मिन् भोगः प्रयोक्तव्यः सर्वसाक्षिषु तिष्ठति । लेख्यारूढश्चेतरश्च साक्षी मार्गद्वयान्वितः ॥ ७३३ ॥ क्षेत्रवास्तुतडागेषु कूपोपवनसेतुषु । द्वयोर्विवादे सामन्तः प्रत्ययः सर्ववस्तुषु ॥ ७३४ ॥ सामन्तभावेऽसामन्तैः कुर्यात्क्षेत्रादिनिर्णयम् । ग्रामसीमासु च तथा तद्वन्नगरदेशयोः ॥ ७३५ ॥ ग्रामो ग्रामस्य सामन्तः क्षेत्रं क्षेत्रस्य कीर्तितम् । गृहं गृहस्य निर्दिष्ट समन्तात्परिरभ्य हि ॥ ७३६ ॥ तेषामभावे सामन्त- मौलवृद्धोद्धृतादयः । स्थावरे षट्प्रकारेऽपि नात्र कार्या विचारणा ॥ ७३७ ॥ संसक्तास्त्वथ सामन्तास्तत्संसक्तास्तथोत्तराः । संसक्तसक्तसंसक्ताः पद्माकाराः प्रकीर्तिताः ॥ ७३८ ॥ स्वार्थसिद्धौ प्रदुष्टेषु सामन्तेष्वर्थगौरवात् । तत्संसक्तैस्तु कर्तव्य उद्धारो नात्र संशयः ॥ ७३९ ॥ संसक्तसक्तदोषे तु तत्संसक्ताः प्रकीर्तिताः । कर्तव्या न प्रदुष्टास्तु राज्ञा धर्मं विजानता ॥ ७४० ॥ नाज्ञानेन हि मुच्यन्ते सामन्ता निर्णयं प्रति । अज्ञानोक्तौ दण्डयित्वा पुनः सीमां विचारयेत् । कीर्तिते यदि भेदः स्याद्दण्ड्यास्तूत्तमसाहसम् ॥ ७४१ ॥ त्यक्त्वा दुष्टांस्तु सामन्तानन्यान्मौलादिभिः सह । संमिश्रय कारयेत्सीमामेवं धर्मविदो विदुः ॥ ७४२ ॥ ये तत्र पूर्वं सामन्ताः पश्चाद्देशान्तरं गताः । तन्मूलत्वात्तु ते मौला ऋषिभिः संप्रकीर्तिताः ॥ ७४३ ॥ निष्पाद्यमानं यैर्दृष्टं तत्कार्यं नृगुणान्वितैः । वृद्धा वा यदि वावृद्धास्ते वृद्धाः परिकीर्तिताः ॥ ७४४ ॥ उपश्रवणसंभोग- कार्याख्यानोपचिह्निताः । उद्धरन्ति ततो यस्मादुद्धृतास्ते ततः स्मृतः ॥ ७४५ ॥ सामन्ताः साधनं पूर्वमनिष्टोक्तौ गुणान्विताः । द्विगुणास्तूत्तरा ज्ञेया ततोऽन्ये त्रिगुणा मताः ॥ ७४६ ॥ एको यद्वन्नयेत्सीमामुभयोरीप्सितः क्वचित् । मस्तके क्षितिमारोप्य रक्तवासाः समाहिताः ॥ ७४७ ॥ भयवर्जितभूपेन सर्वाभावे स्वयंकृता ॥ ७४८ ॥ क्षेत्रकूपतडागानां केदारारामयोरपि । गृहप्रासादावसथ- नृपदेवगृहेषु च ॥ ७४९ ॥ बहूनां तु गृहीतानां न सर्वे निर्णयं यदि । कुर्युर्भयाद्वा लोभाद्वा दाप्यास्तूत्तमसाहसम् ॥ ७५० ॥ सीमाचङ्क्रमणे कोशे पादस्पर्शे तथैव च । त्रिपक्षपक्षसप्ताहं दैवराजिकमिष्यते ॥ ७५१ ॥ मेखलाभ्रमनिष्कास- गवाक्षान्नोपरोधयेत् । प्रणालीं गृहवास्तुं च पीडयन् दण्डभाग्भवेत् ॥ ७५२ ॥ निवेशसमयादूर्ध्वं नैते योज्याः कदाचन । दृष्टिपातं प्रणालीं च न कुर्यात्परवेश्ममु ॥ ७५३ ॥ विण्मूत्रोदकवप्रं च वह्निश्वभ्रनिवेशनम् । अरत्निद्वयमुत्सृज्य परकुड्यान्निवेशयेत् ॥ ७५४ ॥ सर्वे जनाः सदा येन प्रयान्ति स चतुष्पथः । अनिरुद्धो यथाकालं राजमार्गः स उच्यते ॥ ७५५ ॥ न तत्र रोपयेत्किंचिन्नोपहन्यात्तु केनचित् । गुरुआचार्यनृपादीनां मार्गादानात्तु दण्डभाक् ॥ ७५६ ॥ यस्तत्र संकरश्वभ्रान् वृक्षारोपणमेव च । कामात्पुरीषं कुर्याच्च तस्य दण्डस्तु माषकः ॥ ७५७ ॥ तटाकोद्यानतीर्थानि योऽमेध्येन विनाशयेत् । अमेध्यं शोधयित्वा तु दण्डयेत्पूर्वसाहसम् ॥ ७५८ ॥ दूषयेत्सिद्धतीर्थानि स्थापितानि महात्मभिः । पुण्यानि पावनीयानि प्राप्नुयात्पूर्वसाहसम् ॥ ७५९ ॥ सीमामध्ये तु जातानां वृक्षाणां क्षेत्रयोर्द्वयोः । फलं पुष्पं च सामान्यं क्षेत्रस्वामिषु निर्दिशेत् ॥ ७६० ॥ अन्यक्षेत्रे तु जातानां शाखा यत्रान्यसंश्रिताः । स्वामिनं तं विजानीयाद्यस्य क्षेत्रेषु संश्रिताः ॥ ७६१ ॥ अस्वाम्यनुमतेनैव संस्कारं कुरुते तु यः । गृहोद्यानतटाकानां संस्कर्ता लभते न तु ॥ ७६२ ॥ व्ययं स्वामिनि चायाते न निवेद्य नृपे यदि । अथावेद्य प्रयुक्तस्तु तद्गतं लभते व्ययम् ॥ ७६३ ॥ अशक्तितो न दद्याच्चेत्खिलार्थो यत्कृतो व्ययः । तदष्टभागहीनं तु कर्षकः फलमाप्नुयात् । वर्षाण्यष्टौ स भोक्ता स्यात्परतः स्वामिने तु तत् ॥ ७६४ ॥ अशक्तप्रेतनष्टेषु क्षेत्रिकेष्वनिवारितः । क्षेत्रं चेद्विकृषेत्कश्चिदश्नुवीत स तत्फलम् ॥ ७६५ ॥ विकृष्यमाणे क्षेत्रे च क्षेत्रिकः पुनराव्रजेत् । शीलोपचारं तत्सर्वं दत्त्वा क्षेत्रमवाप्नुयात् ॥ ७६६ ॥ तदष्टभागापचयाद्यावत्सप्त गताः समाः । समाप्तेऽष्टमे वर्षे भुक्तक्षेत्रं लभेत सः ॥ ७६७ ॥ [वाक्पारुष्यम्] हुङ्कारः कासनं चैव लोके यच्च विगर्हितम् । अनुकुर्यादनुब्रूयाद्वाक्पारुष्यं तदुच्यते ॥ ७६८ ॥ निष्ठुराश्लीलतीव्रत्वात्तदपि त्रिविधं स्मृतम् । आक्षेपो निष्ठुरं ज्ञेयमश्लीलं न्यङ्गसंज्ञितम् । पतनीयैरुपाक्रोशैस्तीव्रमाहुर्मनीषिणः ॥ ७६९ ॥ यत्त्वसत्संज्ञितैरङ्गैः परमाक्षिपति क्वचित् । अभूतैर्वाथ भूतैर्वा निष्ठुरा वाक्स्मृता बुधैः ॥ ७७० ॥ न्यग्भावकरणं वाचा क्रोधात्तु कुरुते यदा । वृत्तदेशकुलादीनामश्लीला सा बुधैः स्मृता ॥ ७७१ ॥ महापातकयोक्त्री च रागद्वेषकरी च या । जातिभ्रंशकारी वाथ तीव्रा सा प्रथिता तु वाक् ॥ ७७२ ॥ योऽगुणान् कीर्तयेत्क्रोधान्निगुणो वा गुणज्ञताम् । अन्यसंज्ञानुयोगी वा वाग्दुष्टं तं नरं विदुः ॥ ७७३ ॥ अदुष्टस्यैव यो दोषान् कीर्तयेद्दोषकारणात् । अन्यापदेशवादी च वाग्दुष्टं तं नरं विदुः ॥ ७७४ ॥ मोहात्प्रमादात्सङ्घर्षात्प्रीत्या चोक्तं मयेति यत् । नाहमेवं पुनर्वक्ष्ये दण्डार्धं तस्य कल्पयेत् ॥ ७७५ ॥ यत्र स्यात्परिहारार्थं पतितस्तेन कीर्तनम् । वचनात्तत्र न स्यात्तु दोषो यत्र विभावयेत् ॥ ७७६ ॥ अन्यथा तुल्यदोषः स्यान्मिथ्योक्तौ तूत्तमः स्मृतः । महता प्रणिधानेन वाग्दुष्टं साधयेन्नरम् ॥ ७७७ ॥ अतथ्यं श्रावितं राजा प्रयत्नेन विचारयेत् । अनृताख्यानशीलानां जिह्वाच्छेदो विशोधनम् ॥ ७७८ ॥ [दण्डपारुष्यम्] हेतुआदिभिर्न पश्येच्चेद्दण्डपारुष्यकारणम् । तत्र साक्षिकृतं चैव दिव्यं वा विनियोजयेत् ॥ ७७९ ॥ आभीषणेन दण्डेन प्रहरेद्यस्तु मानवः । पूर्वं चापीडितो वाथ स दण्ड्यः परिकीर्तितः ॥ ७८० ॥ कर्णौष्ठघ्राणपादाक्षि- जिह्वाशिश्नकरस्य च । छेदने चोत्तमो दण्डो भेदने मध्यमो भृगुः ॥ ७८१ ॥ मनुष्याणां पशूनां च दुःखाय प्रहते सति । यथा यथा भवेद्दुःखं दण्डं कुर्यात्तथा तथा ॥ ७८२ ॥ अस्पृश्यधूर्तदासानां म्लेच्छानां पापकारिणाम् । प्रतिलोमप्रसूतानां ताडनं नार्थतो दमः ॥ ७८३ ॥ छर्दिमूत्रपुरीषाद्यैरापाद्यः स चतुर्गुणः । षड्गुणः कायमध्ये स्यान्मूर्ध्नि त्वष्टगुणः स्मृतः ॥ ७८४ ॥ उद्गूरणे तु हस्तस्य कार्यो द्वादशको दमः । स एव द्विगुणः प्रोक्तः पातनेषु स्वजातिषु ॥ ७८५ ॥ वाक्पारुष्ये यथैवोक्ताः प्रातिलोम्यानुलोमतः । तथैव दण्डपारुष्ये पात्या दण्डा यथाक्रमम् ॥ ७८६ ॥ देहेन्द्रियविनाशे तु यथा दण्डं प्रकल्पयेत् । तथा तुष्टिकरं देयं समुत्थानं च पण्डितैः । समुत्थानव्ययं चासौ दद्यादाव्रणरोपणात् ॥ ७८७ ॥ वाग्दण्डस्ताडनं चैव येषूक्तमपराधिषु । हृतं भग्नं प्रदाप्यास्ते शोध्यं निःस्वैस्तु कर्मणा ॥ ७८८ ॥ श्रान्तांस्तृषार्तान् क्षुधितानकाले वाहयेन्नरः । खरगोमहिषोष्ट्रादीन् प्राप्नुयात्पूर्वसाहसम् ॥ ७८९ ॥ द्विपणो द्वादशपणो वधे तु मृगपक्षिणाम् । सर्पमार्जारनकुल- श्वसूकरवधे नृणाम् ॥ ७९० ॥ गोकुमारीदेवपशु- मुक्षाणं वृषभं तथा । वाहयन् साहसं पूर्वं प्राप्नुयादुत्तमं वधः ॥ ७९१ ॥ प्रमापणे प्राणभृतां दद्यात्तत्प्रतिरूपकम् । तस्यानुरूपं मूल्यं वा दद्यादित्यब्रवीन्मनुः ॥ ७९२ ॥ वनस्पतीनां सर्वेषामुपभोगो यथा यथा । तथा तथा दमः कार्यो हिंसायामिति धारणा ॥ ७९३ ॥ शिष्यं क्रोधेन हन्याच्चेदाचार्यो लतया विना । येनात्यर्थं भवेत्पीडा वादः स्याच्शिष्यतः पितुः ॥ ७९४ ॥ [साहसम्] सहसा यत्कृतं कर्म तत्साहसमुदाहृतम् ॥ ७९५ ॥ सान्वयस्त्वपहारो यः प्रसह्य हरणं च यत् । साहसं च भवेदेवं स्तेयमुक्तं विनिह्नवः ॥ ७९६ ॥ विना चिह्नैस्तु यत्कार्यं साहसाख्यं प्रवर्तते । शपथैः स विशोध्यः स्यात्सर्ववादेष्वयं विधिः ॥ ७९७ ॥ एकं चेद्वहवो हन्युः संरब्धाः पुरुषं नराः । मर्मघातो तु यस्तेषां स घातक इति स्मृतः ॥ ७९८ ॥ व्यापादनेन तत्कारी वधं चित्रमवाप्नुयात् । विनाशहेतुमायान्तं हन्यादेवाविचारयन् ॥ ७९९ ॥ उद्यतानां तु पापानां हन्तुर्दोषो न विद्यते । निवृत्तास्तु यदारम्भाद्ग्रहणं न वधः स्मृतः ॥ ८०० ॥ आततायिनि चोत्कृष्टे तपःस्वाध्यायजन्मतः । वधस्तत्र तु नैव स्यात्पापे हीने वधो भृगुः ॥ ८०१ ॥ उद्यतासिविषाग्निश्च चापोद्यतकरस्तथा । आथर्वणेन हन्ता च पिशुनश्चैव राजनि ॥ ८०२ ॥ भार्यातिक्रमकारी च रन्ध्रान्वेषणतत्परः । एवमाद्यान् विजानीयात्सर्वानेवाततायिनः ॥ ८०३ ॥ यशोवृत्तहरान् पापानाहुर्धर्मार्थहारकान् । अनाक्षारितपूर्वो यस्त्वपराधे प्रवर्तते । प्राणद्रव्यापहारे च तं विद्यादाततायिनम् ॥ ८०४ ॥ नखिनां शृण्गिणां चैव दंष्ट्रिणां चाततायिनाम् । हस्त्यश्वानां तथान्येषां वधे हन्ता न दोषभाक् ॥ ८०५ ॥ गर्भस्य पातने स्तेनो ब्राह्मण्यां शस्त्रपातेन । अदुष्टां योषितं हत्वा हन्त्व्यो ब्राह्मणोऽपि हि ॥ ८०६ ॥ क्षतं भङ्गोपमर्दौ च कुर्याद्द्रव्येषु यो नरः । प्राप्नुयात्साहसं पूर्वं द्रव्यभाक्स्वाम्युदाहृतः ॥ ८०७ ॥ हरेद्भिन्द्याद्दहेद्वापि देवानां प्रतिमां यदि । तग्गृहं चैव यो भिन्द्यात्प्राप्नुयात्पूर्वसाहसम् ॥ ८०८ ॥ प्राकारं भेदयेद्यस्तु पातयेच्छातयेत्तथा । बध्नीयादम्भसो मार्गं प्राप्नुयात्पूर्वसाहसम् ॥ ८०९ ॥ [स्तेयम्] प्रच्छन्नं वा प्रकाशं वा निशायामथ वा दिवा । यत्परद्रव्यहरणं स्तेयं तत्परिकीर्तितम् ॥ ८१० ॥ अन्यहस्तात्परिभ्रष्टमकामादुद्धृतं भुवि । चौरेण वा परिक्षिप्तं लोप्त्रं यत्नात्परीक्षयेत् ॥ ८११ ॥ तुलामानप्रतिमान- प्रतिरूपकलक्षितैः । चरन्नलक्षितैर्वापि प्राप्नुयात्पूर्वसाहसम् ॥ ८१२ ॥ गृहे तु मुषितं राजा चौरग्राहांस्तु दापयेत् । आरक्षकांश्च दिक्पालान् यदि चौरो न लभ्यते ॥ ८१३ ॥ ग्रामान्तरे हृतं द्रव्यं ग्रामाध्यक्षं प्रदापयेत् । विवीते स्वामिना देयं चौरोद्धर्ता विवीतके ॥ ८१४ ॥ स्वदेशे यस्य यत्किंचिद्धृतं देयं नृपेण तु । गृह्णीयात्तत्स्वयं नष्टं प्राप्तमन्विष्य पार्थिवः ॥ ८१५ ॥ चौरैर्हृतं प्रयत्नेन स्वरूपं प्रतिपादयेत् । तदभावे तु मूल्यं स्यादन्यथा किल्विषी नृपः ॥ ८१६ ॥ लब्धेऽपि चौरे यदि तु मोषस्तस्मान्न लभ्यते । दद्यात्तमथ वा चौरं दापयेत्तु यथेष्टतः ॥ ८१७ ॥ तस्मिंश्चेद्दाप्यमानानां भवेद्दोषे तु संशयः । मुषितः शपथं दाप्यो बन्धुभिर्वा विशोधयेत् ॥ ८१८ ॥ यस्मादपहृताल्लब्धं द्रव्यात्स्वल्पं तु स्वामिना । तच्शेषमाप्नुयात्तस्मात्प्रत्यये स्वामिना कृते ॥ ८१९ ॥ स्वदेशघातिनो ये स्युस्तथा मार्गनिरोधकाः । तेषां सर्वस्वमादाय राजा शूले निवेशयेत् ॥ ८२० ॥ अचोराद्दापितं द्रव्यं चौरान्वेषणतत्परैः । उपलब्धे लभेरंस्ते द्विगुणं तत्र दापयेत् ॥ ८२१ ॥ येन येन परद्रोहं करोत्यङ्गेन तस्करः । छिन्द्यादङ्गं नृपस्तस्य न करोति यथा पुनः ॥ ८२२:१ ॥ त्रपुषे वारुके द्वे तु पञ्चाम्रं पञ्चदाडिमम् । खर्जूरबदरादीनां मुष्टिं गृह्णन्न दुष्यति ॥ ८२२:२ ॥ मानवाः सद्य एवाहुः सहोढानां प्रवासनम् । गौतमानामनिष्टं यत्प्राण्युच्छेदद्विगर्हितम् ॥ ८२३ ॥ सहोढमसहोढं वा तत्त्वागमितसाहसम् । प्रगृह्याच्छिन्नमावेद्य सर्वस्वैर्विप्रयोजयेत् ॥ ८२४ ॥ अयःसन्दानगुप्तास्तु मन्दभक्ता बलान्विताः । कुर्युः कर्माणि नृपतेरामृत्योरिति कौशिकः ॥ ८२५ ॥ परदेशाद्धृतं द्रव्यं वैदेश्येन यदा भवेत् । गृहीत्वा तस्य तद्द्रव्यमदण्डं तं विसर्जयेत् ॥ ८२६ ॥ चोराणां भक्तदा ये स्युस्तथाग्न्युदकदायकाः । क्रेतारश्चैव भाण्डानां प्रतिग्राहिण एव च । समदण्डाः स्मृता ह्येते ये च प्रच्छादयन्ति तान् ॥ ८२७ ॥ अविद्वान् याजको वा स्यात्प्रवक्ता चानवस्थितः । तौ उभौ चोरदण्डेन विनीय स्थापयेत्पथि ॥ ८२८ ॥ [स्त्रीसंग्रहणम्] दूतोपचारयुक्तश्चेदवेलास्थानसंस्थितिः । क्ण्ठकेशाण्चलग्राहः कर्णनासाकरादिषु । एकस्थानासनाहाराः संग्रहो नवधा स्मृतः ॥ ८२९ ॥ स्त्रीषु वृत्तोपभोगः स्यात्प्रसह्य पुरुषो यदा । वधे तत्र प्रवर्तेत कार्यातिक्रमणं हि तत् ॥ ८३० ॥ कामार्ता स्वैरिणी या तु स्वयमेव प्रकामयेत् । राजादेशेन मोक्तव्या विख्याप्य जनसंनिधौ ॥ ८३१ ॥ आरम्भकृत्सहायश्च तथा मार्गानुदेशकः । आश्रयः शस्त्रदाता च भक्तदाता विकर्मिणाम् ॥ ८३२ ॥ युद्धोपदेशकश्चैव तद्विनाशप्रदर्शकः । उपेक्षाकार्ययुक्तश्च दोषवक्त्रनुमोककः ॥ ८३३ ॥ अनिषेद्धाक्षमो यः स्यात्सर्वे तत्कार्यकारिणः । यथाशक्त्यनुरूपं तु दण्डमेषां प्रकल्पयेत् ॥ ८३४ ॥ [स्त्रीपुंधर्मः] पत्या चाप्यवियोगिन्या शुश्रूष्योऽग्निर्विनीतया । सौभाग्यवदव्वैधव्य- काम्यया भर्तृभक्तया ॥ ८३५ ॥ मतिशुश्रूषयैव स्त्री सर्वान् कामान् समश्नुते । दिवः पुनरिहायाता सुखानां शेवधिर्भवेत् ॥ ८३६ ॥ मृते भर्तरि या साध्वी ब्रह्मचर्ये व्यवस्थिता । सारुन्धतीसमाचारा ब्रह्मलोके महीयते ॥ ८३७ ॥ [दायविभागः] सकलं द्रव्यजातं यद्भागैर्गृह्णन्ति तत्समैः । पितरो भ्रातरश्चैव विभागो धर्म्य उच्यते ॥ ८३८ ॥ पैतामहं समानं स्यात्पितुः पुत्रस्य चोभयोः । स्वयं चोपार्जिते पित्रा न पुत्रः स्वाम्यमर्हति ॥ ८३९ ॥ पैतामहं च पित्र्यं च यच्चान्यत्स्वयमर्जितम् । दायादानां विभागे तु सर्वमेतद्विभज्यते ॥ ८४० ॥ दृश्यमानं विभज्येत गृहं क्षेत्रं चतुष्पदम् । गूढद्रव्याभिशङ्कायां प्रत्ययस्तत्र कीर्तितः ॥ ८४१ ॥ गृहोपस्करवाह्याश्च दोह्याभरणकर्मिणः । दृश्यमाना विभज्यन्ते कोशं गूढेऽब्रवीद्भृगुः ॥ ८४२ ॥ जीवद्विभागे तु पिता नैकं पुत्रं विशेषयेत् । निर्भाजयेन्न चैवैकमकस्मात्कारणं विना ॥ ८४३ ॥ संप्राप्तव्यवहाराणां विभागश्च विधीयते । पुंसां च षोडशे वर्षे जायते व्यवहारिता ॥ ८४४ ॥ अप्राप्तव्यवहाराणां च धनं व्ययविवर्जितम् । न्यसेयुर्बन्धुमित्रेषु प्रोषितानां तथैव च ॥ ८४५:१ ॥ प्रोषितस्य तु यो भागो रक्षेयुः सर्व एव तम् । बालपुत्रे मृते रिक्थं रक्ष्यं तत्तन्तुबन्धुभिः । पौगण्डाः परतस्तं तु विभजेरन् यथांशतः ॥ ८४५:२ ॥ भ्रात्रा पितृव्यमातृभ्यां कुटुम्बार्थमृणं कृतम् । विभागकाले देयं तद्- रिक्थिभिः सर्वमेव तु ॥ ८४६ ॥ तदृणं धनिने देयं नान्यथैव प्रदापयेत् । भावितं चेत्प्रमाणेन विरोधात्परतो यदा ॥ ८४७ ॥ धर्मार्थं प्रीतिदत्तं च यदृणं स्यान्नियोजितम् । तद्दृश्यमानं विभजेन्न दानं पैतृकाद्धनात् ॥ ८४८ ॥ पित्र्यं पित्र्यर्णसंशुद्धमात्मीयं चात्मना कृतम् । ऋणमेवंविधं शोध्यं विभागे बन्धुभिः सह ॥ ८४९ ॥ ऋणं प्रीतिप्रदानं च दत्त्वा शेषं विभाजयेत् ॥ ८५० ॥ द्व्यंशहरोऽर्धहरो वा पुत्रवित्तार्जनात्पिता । मातापि पितरि प्रेते पुत्रतुल्यांशभागिनी ॥ ८५१ ॥ यथा यथा विभागाप्तं धनं यागार्थतामियात् । तथा तथा विधातव्यं विद्वद्भिर्भागगौरवम् ॥ ८५२ ॥ लोके रिक्थविभागेऽपि न कश्चित्प्रभुतामियात् । भोग एव तु कर्तव्यो न दानं न च विक्रयः ॥ ८५३ ॥ विभक्ता अविभक्ता वा दायादाः स्थावरे समाः । एको ह्यनीशः सर्वत्र दानाधमनविक्रये ॥ ८५४ ॥ अविभक्तेऽनुजे प्रेते तत्सुतं रिक्थभागिनम् । कुर्वीत जीवनं येन लब्धं नैव पितामहात् ॥ ८५५ ॥ लभेतांशं स पित्र्यं तु पितृव्यात्तस्य वा सुतात् । स एवांशस्तु सर्वेषा भ्रातॄणां न्यायतो भवेत् । लभेत तत्सुतो वापि निवृत्तिः परतो भवेत् ॥ ८५६ ॥ उत्पन्ने चौरसे पुत्रे चतुर्थांशहराः सुताः । सवर्णा असवर्णास्तु ग्रासाच्छादनभाजनाः ॥ ८५७ ॥ कन्यकानां त्वदत्तानां चतुर्तो भाग इष्यते । पुत्राणां तु त्रयो भागाः साम्यं त्वल्पधने स्मृतम् ॥ ८५८ ॥ क्षेत्रिकस्य मतेनापि फलमुत्पादयेत्तु यः । तस्येह भागिनौ तौ तु न फलं हि विनैकतः ॥ ८५९ ॥ क्लीबं विहाय पतितं या पुनर्लभते पतिम् । तस्यां पौनर्भवो जातो व्यक्तमुत्पादकस्य सः ॥ ८६० ॥ न मूत्रं फेनिलं यस्य विष्ठा चाप्सु निमज्जति । मेढ्रश्चोन्मादशुक्राभ्यां हीनः क्लीबः स उच्यते ॥ ८६१ ॥ अक्रमोढासुतश्चैव सगोत्राद्यस्तु जायते । प्रव्रज्यावसितश्चैव न रिक्थं तेषु चार्हति ॥ ८६२ ॥ अक्रमोढासुतस्त्वृक्थी सवर्णश्च यदा पितुः । असवर्णप्रसूतश्च क्रमोढायां च यो भवेत् ॥ ८६३ ॥ प्रतिलोमप्रसूता या तस्याः पुत्रो न रिक्थभाक् । ग्रासाच्छादनमत्यन्तं देयं तद्बन्धुभिर्मतम् ॥ ८६४ ॥ बन्धूनामप्यभावे तु पितृद्रव्यं तदाप्नुयात् । अपित्र्यं द्रविणं प्राप्तं दापनीया न बान्धवाः ॥ ८६५ ॥ [अविभाज्यानि] स्वशक्त्यपहृतं नष्टं स्वयमाप्तं च यद्भवेत् । एतत्सर्वं पिता पुत्रैर्विभागे नैव दाप्यते ॥ ८६६ ॥ परभक्तोपयोगेन विद्या प्राप्तान् यतस्तु या । तया प्राप्तं धनं यत्तु विद्याप्राप्तं तदुच्यते ॥ ८६७ ॥ उपन्यस्ते तु यल्लब्धं विद्यया पणपूर्वकम् । विद्याधनं तु तद्विद्याद्विभागे न विभज्यते ॥ ८६८ ॥ शिष्यादार्त्विज्यतः प्रश्नात्संदिग्धप्रश्ननिर्णयात् । स्वज्ञानशंसनाद्वादाल्लब्धं प्राध्ययनाच्च यत् । विद्याधनं तु तत्प्राहुर्विभागे न विभज्यते ॥ ८६९ ॥ शिल्पिष्वपि हि धर्मोऽयं मूल्याच्यच्चाधिकं भवेत् ॥ ८७० ॥ परं निरस्य यल्लब्धं विद्यातो द्यूतपूर्वकम् । विद्याधनं तु तद्विद्यान्न विभाज्यं बृहस्पतिः ॥ ८७१ ॥ विद्याप्रतिज्ञया लब्धं शिष्यादाप्तं च यद्भवेत् । ऋत्विङ्न्यायेन यल्लब्धमेतद्विद्याधनं भृगुः ॥ ८७२ ॥ विद्याबलकृतं चैव याज्यतः शिष्यतस्तथा । एतद्विद्याधनं प्राहुः सामान्यं यदतोऽन्यथा ॥ ८७३ ॥ कुले विनीतविद्यानां भ्रातॄणां पितृतोऽपि वा । शौर्यप्राप्तं तु यद्वित्तं विभाज्यं तद्बृहस्पतिः ॥ ८७४ ॥ नाविद्यानां तु वैद्येन देयं विद्याधनात्क्वचित् । समविद्याधिकानां तु देयं वैद्येन तद्धनम् ॥ ८७५ ॥ आरुह्य संशयं यत्र प्रसभं कर्म कुर्वते । तस्मिन् कर्मणि तुष्टेन प्रसादः स्वामिना कृतः । तत्र लब्धं तु यत्किञ्चित्धनं शौर्येण तद्भवेत् ॥ ८७६ ॥ शौर्यप्राप्तं विद्यया च स्त्रीधनं चैव यत्स्मृतम् । एतत्सर्वं विभागे तु विभाज्यं नैव रिक्थिभिः ॥ ८७७ ॥ ध्वजाहृतं भवेद्यत्तु विभाज्यं नैव तत्स्मृतम् । संग्रामादाहृतं यत्तु विद्राव्य द्विषतां वलम् । स्वाम्यर्थे जीवितं त्यक्त्वा तद्ध्वजाहृतमुच्यते ॥ ८७८ ॥ यल्लब्धं दानकाले तु स्वजात्या कन्यया सह । कन्यागतं तु तद्वित्तं शुद्धं वृद्धिकरं स्मृतम् ॥ ८७९ ॥ वैवाहिकं तु तद्विद्याद्भार्यया यत्सहागतम् । धनमेवंविधं सर्वं विज्ञेयं धर्मसाधकम् ॥ ८८० ॥ विवाहकाले यत्किंचिद्वरायोद्दिश्य दीयते । कन्यायास्तद्धनं सर्वमविभाज्यं च बन्धुभिः ॥ ८८१ ॥ धनं पत्रनिविष्टं तु धर्मार्थं च निरूपितम् । उदकं चैव दासश्च निबन्धो यः क्रमागतः ॥ ८८२ ॥ धृतं वस्त्रमलंकारो नानुरूपं तु यद्भवेत् । यथा कालोपयोग्यानि तथा योज्यानि बन्धुभिः ॥ ८८३ ॥ गोप्रचारश्च रक्षा च वस्त्रं यच्चाङ्गयोजितम् । प्रयोज्यं न विभज्येत धर्मार्थं च बृहस्पतिः ॥ ८८४:१ ॥ देशस्य जातेः सङ्घस्य धर्मो ग्रामस्य यो भृगुः । उदितः स्यात्स तेनैव दायभागं प्रकल्पयेत् ॥ ८८४:२ ॥ [प्रच्छादितरिक्थस्य पुनर्विभागः] प्रच्छादितं यदि धनं पुनरासाद्य तत्समम् । भजेरन् भ्रातृभिः सार्धमभावे हि पितुः सुताः ॥ ८८५ ॥ अन्योन्यापहृतं द्रव्यं दुर्विभक्तं च यद्भवेत् । पश्चात्प्राप्तं विभज्येत समभागेन तद्भृगुः ॥ ८८६ ॥ विभक्तेनैव यत्प्राप्तं धनं तस्यैव तद्भवेत् । हृतं नष्टं च यल्लब्धं प्रागुक्तं च पुनर्भजेत् ॥ ८८७ ॥ बन्धुनापहृतं द्रव्यं बलान्नैव प्रदापयेत् । बन्धूनामविभक्तानां भोगं नैव प्रदापयेत् ॥ ८८८ ॥ क्षेत्रं साधारणं त्यक्त्वा योऽन्यदेशं समाश्रितः । तद्वंश्यस्यागतस्यांशः प्रदातव्यो न संशयः ॥ ८८९ ॥ तृतीयः पञ्चमो वापि सप्तमश्चापि यो भवेत् । जन्मनामपरिज्ञाने लभेतांशं क्रमागतम् ॥ ८९० ॥ यं परंपरया मौलाः सामन्ताः स्वामिनं विदुः । तदन्वयस्यागतस्य दातव्या गोतजैर्मही ॥ ८९१ ॥ विभक्ताः पितृवित्ताच्चेदकत्र प्रतिवासिनः (?) । विभजेयुः पुनर्द्व्यंशं स लभेतोदयो यतः ॥ ८९२ ॥ [विभक्तचिह्नादि] वसेयुर्दश वर्षाणि पृथग्धर्माः पृथक्क्रियाः । भ्रातरस्तेऽपि विज्ञेया विभक्ताः पैतृकाद्धनात् ॥ ८९३ ॥ [स्त्रीधनलक्षणं स्त्रीधनप्रकाराश्च] अध्यग्न्यध्यावाहनिकं दत्तं च प्रीतितः स्त्रियैः । भ्रातृमातृपितृप्राप्तं षड्विधं स्त्रीधनं स्मृतम् ॥ ८९४ ॥ विवाहकाले यत्स्त्रीभ्यो दीयते ह्यग्निसंनिधौ । तदध्यग्निकृतं सद्भिः स्त्रीधनं परिकीर्तितम् ॥ ८९५ ॥ यत्पुनर्लभते नारी नीयमाना पितुर्गृहात् । अध्यावहनिकं चैव स्त्रीधनं तदुदाहृतम् ॥ ८९६ ॥ प्रीत्या दत्तं तु यत्किंचित्श्वश्र्वा वा श्वशुरेण वा । पादवन्दनिकं चैव प्रीतिदत्तं तदुच्यते ॥ ८९७ ॥ गृहोपस्करवाह्यानां दोह्याभरणकर्मिणाम् । मूल्यं लब्धं तु यत्किंचिच्शुल्कं तत्परिकीर्तितम् ॥ ८९८ ॥ विवाहात्परतो यत्तु लब्धं भर्तृकुलात्स्त्रिया । अन्वाधेयं तदुक्तं तु लभ्दं बन्धुकुलात्तथा ॥ ८९९ ॥ ऊर्ध्वं लब्धं तु यत्किंचित्संस्कारात्प्रीतितः स्त्रिया । भर्तुः पित्रोः सकाशाद्वा अन्वाधेयं तु तद्भृगुः ॥ ९०० ॥ ऊढया कन्यया वापि भर्तुः पितृगृहेऽपि वा । भ्रातुः सकाशात्पित्रोर्वा लब्धं सौदायिकं स्मृतम् ॥ ९०१ ॥ [स्त्रीधने स्वाम्यादिविचारः] पितृमातृपतिभ्रातृ- ज्ञातिभिः स्त्रीधनं स्त्रियै । यथाशक्त्या द्विसाहस्राद्दातव्यं स्थावरादृते ॥ ९०२ ॥ यत्तु सोपाधिकं दत्तं यच्च योगवशेन वा । पित्रा भ्रात्राथ वा पत्या न तत्स्त्रीधनमिष्यते ॥ ९०३ ॥ प्राप्तं शिल्पैस्तु यद्वित्तं प्रीत्या चैव यदन्यतः । भर्तुः स्वाम्यं तदा तत्र शेषं तु स्त्रीधनं स्मृतम् ॥ ९०४ ॥ सौदायिकं धनं प्राप्य स्त्रीणां स्वातन्त्र्यमिष्यते । यस्मात्तदानृशस्यार्थं तैर्दत्तमुपजीवनम् ॥ ९०५ ॥ सौदायिके सदा स्त्रीणां स्वातन्त्र्यं परिकीर्तितम् । विक्रये चैव दाने च यथेष्टं स्थावरेष्वपि ॥ ९०६ ॥ भर्तृदायं मृते पत्यौ विन्यसेत्स्त्री यथेष्टतः । विद्यमाने तु संरक्षेत्क्षपयेत्तत्कुलेऽन्यथा ॥ ९०७ ॥ अथ चेत्स द्विभार्यः स्यान्न च तां भजते पुनः । प्रीत्या निसृष्टमपि चेत्प्रतिदाप्यः स तद्बलात् ॥ ९०८ ॥ ग्रासाच्छादनवासानामाच्छेदो यत्र योषितः । तत्र स्वमाददीत स्त्री विभागं रिक्थिनां तथा ॥ ९०९ ॥ लिखितस्येति धर्मोऽयं प्राप्ते भर्तृकुले वसेत् । व्याधिता प्रेतकाले तु गच्छेद्बन्धुजनं ततः ॥ ९१० ॥ न भर्ता नैव च सुतो न पिता भ्रातरो न च । आदाने वा विसर्गे वा स्त्रीधने प्रभविष्णवः ॥ ९११ ॥ यदि ह्येकतरोऽप्येषां स्त्रीधनं भक्षयेद्बलात् । सवृद्धिकं प्रदाप्यः स्याद्दण्डं चैव समाप्नुयात् ॥ ९१२ ॥ तदेव यद्यनुज्ञाप्य भक्षयेत्प्रीतिपूर्वकम् । मूल्यमेव प्रदाप्यः स्याद्यद्यसौ धनवान् भवेत् ॥ ९१३ ॥ व्याधितं व्यसनस्थं च धनिकैर्वोपपीडितम् । ज्ञात्वा निसृष्टं यत्प्रीत्या दद्यादात्मेच्छया तु सः ॥ ९१४ ॥ जीवन्त्याः पतिपुत्रास्तु देवराः पितृबान्धवाः । अनीशाः स्त्रीधनस्योक्ता दण्ड्यास्त्वपहरन्ति ये ॥ ९१५ ॥ भर्त्रा प्रतिश्रुतं देयमृणवत्स्त्रीधनं सुतैः । तिष्ठेद्भर्तृकुले या तु न सा पितृकुले वसेत् ॥ ९१६ ॥ [मृतायाः स्त्रिया धनाधिकारिणः] भगिन्यो बान्धवैः सार्धं विभजेरन् सभर्तृकाः । स्त्रीधनस्येति धर्मोऽयं विभागस्तु प्रकल्पितः ॥ ९१७ ॥ दुहितॄणामभावे तु रिक्थं पुत्रेषु तद्भवेत् । बन्धुदत्तं तु बन्धूनामभावे भ्र्तृगामि तत् ॥ ९१८ ॥ पितृभ्यां चैव यद्दत्तं दुहितुः स्थावरं धनम् । अप्रजायामतातायां भ्रातृगामि तु सर्वदा ॥ ९१९ ॥ आसुरादिषु यल्लब्धं स्त्रीधनं पैतृकं स्त्रिया । अभावे तदपत्यानां मातापित्रोस्तदिष्यते ॥ ९२० ॥ [अपुत्रधने पत्न्यादयो धनाधिकारिणः] अपुत्रा शयनं भर्तुः पालयन्ती गुरौ स्थिता । भुञ्जीतामरणात्क्षान्ता दायादा ऊर्ध्वमाप्नुयुः ॥ ९२१ ॥ स्वर्याते स्वामिनि स्त्री तु ग्रासाच्छादनभागिनी । अविभक्ते धनांशे तु प्राप्नोत्यामरणान्तिकम् ॥ ९२२ ॥ भोक्तुमर्हति क्लृप्तांशं गुरुशुश्रूषणे रता । न कुर्याद्यदि शुश्रूषां चैलपिण्डे नियोज्येत् ॥ ९२३ ॥ मृते भर्तरि भर्तृअंशं लभेत कुलपालिका । यावज्जीवं न हि स्वाम्यं दानाधमनविक्रये ॥ ९२४ ॥ व्रतोपवासनिरता ब्रह्मचर्ये व्यवस्थिता । दमदानरता नित्यमपुत्रापि दिवं व्रजेत् ॥ ९२५ ॥ पत्नी भर्तुर्धनहरी या स्यादव्यभिचारिणी । तदभावे तु दुहिता यद्यनूढा भवेत्तदा ॥ ९२६ ॥ अपुत्रस्याथ कुलजा पत्नी दुहितरोऽपि वा । तदभावे पिता माता भ्राता पुत्राश्च कीर्तिताः ॥ ९२७ ॥ विभक्ते संस्थिते द्रव्यं पुत्राभावे पिता हरेत् । भ्राता वा जननी वाथ माता वा तत्पितुः क्रमात् । अपचारक्रिय्ययुक्ता निर्लज्जा वार्थनाशिका ॥ ९२८ ॥ व्यभिचाररता या च स्त्री धनं सा न चार्हति ॥ ९२९ ॥ नारी खल्वननुज्ञाता पित्रा भर्त्रा सुतेन वा । विफलं तद्भवेत्तस्या यत्करोत्यौर्ध्वदेहिकम् ॥ ९३० ॥ अदायिकं राजगामि योषिद्भृत्योर्ध्वदेहिकम् । अपास्य श्रोत्रियद्रव्यं श्रोत्रियेभ्यस्तदर्पयेत् ॥ ९३१ ॥ संसृष्टानां तु संसृष्टाः पृथक्स्थानां पृथक्स्थिताः । अभावेऽर्थहरा ज्ञेया निर्बीजान्योन्यभागिनः ॥ ९३२ ॥ [द्यूतसमाह्वयौ] द्यूतं नैव तु सेवेत क्रोधलोभविवर्धकम् । असाधुजननं क्रूरं नराणां द्रव्यनाशनम् ॥ ९३३ ॥ ध्रुवं द्यूतात्कलिर्यस्माद्विषं सर्पमुखादिव । तस्माद्राजा निवर्तेत विषये व्यसनं हि तत् ॥ ९३४ ॥ वर्तेत चेत्प्रकाशं तु द्वारावस्थिततोरणम् । असंमोहार्थमार्याणां कारयेत्तत्करपदम् ॥ ९३५ ॥ सभिकः कारयेद्द्यूतं देयं दद्यात्स्वयं नृपे । दशकं तु शते वृद्धिं गृह्णीयाच्च पराजयात् ॥ ९३६ ॥ जेतुर्दद्यात्स्वकं द्रव्यं जिताद्ग्राह्यं त्रिपक्षकम् । सद्यो वा सभिकेनैव कितावात्तु न संशयः ॥ ९३७ ॥ एकरूपा द्विरूपा वा द्यूते यस्याक्षदेविनः । दृश्यते च जयस्तस्य यस्मिन् रक्षा व्यवस्थिता ॥ ९३८ ॥ अथ वा कितवो राज्ञे दत्त्वा भागं यथोदितम् । प्रकाशं देवनं कुर्यादेवं दोषो न विद्यते ॥ ९३९ ॥ प्रसह्य दापयेद्देयं तस्मिन् स्थाने न चान्यथा । जितं वै सभिकस्तत्र सभिकप्रत्यया क्रिया ॥ ९४० ॥ अनभिज्ञो जितो मोच्योऽमोच्योऽभिज्ञो जितो रहः । सर्वस्वे विजितेऽभिज्ञे न सर्वस्वं प्रदापयेत् ॥ ९४१ ॥ विग्रहेऽथ जये लाभे करणे कूटदेविनाम् । प्रमाणं सभिकस्तत्र शुचिश्च सभिको यदि ॥ ९४२ ॥ म्लेच्छश्वपाकधूर्तानां कितवानां तपस्मिनाम् । तत्कृताचारमेतॄणां निश्चयो न तु राजनि ॥ ९४३ ॥ [प्रकीर्णकम्] पूर्वोक्तादुक्तशेषं स्यादधिकारच्युतं च यत् । आहृत्य परतन्त्रार्ह्त- निबद्धमसमञ्जसम् ॥ ९४४ ॥ दृष्टान्तत्वेन शास्त्रान्ते पुनरुक्तक्रियास्थितम् । अनेन विधिना यच्च वाक्यं तत्स्यात्प्रकीर्णकम् ॥ ९४५ ॥ राजधर्मान् स्वधर्मांश्च संदिग्धानां च भाषणम् । पूर्वोक्तादुक्तशेषं च सर्वं तत्स्यात्प्रकीर्णकम् ॥ ९४६ ॥ सद्भागकरशुल्कं च गर्ते देयं तथैव च । संग्रामचौरभेदी च परदाराभिमर्दनम् ॥ ९४७ ॥ गोब्राह्मणजिघांसा च शस्यव्याघातकृत्तथा । एतान् दशापराधांस्तु नृपतिः स्वयमन्विषेत् ॥ ९४८ ॥ निष्कृतीनामकरणमाज्ञासेधव्यतिक्रमः । वर्णाश्रमविलोपश्च प्रर्णसङ्करलोपनम् ॥ ९४९ ॥ निधिर्निष्फलवित्तं च दरिद्रस्य धनागमः । एतांश्चारैः सुविदितान् स्वयं राजा निवारयेत् ॥ ९५० ॥ अनाम्ना तानि कार्याणि क्रियावादांश्च वादिनाम् । प्रकृतीनां प्रकोपश्च सङ्केतश्च परस्परम् ॥ ९५१ ॥ अशास्त्रविहितं यच्च प्रजायां संप्रवर्तते । उपायैः सामभेदाद्यैरेतानि शमये नृपः ॥ ९५२ ॥ मित्रादिषु प्रयुञ्जीत वाग्दण्डं धिक्तपस्विनि । यथोक्तं तस्य तत्कुर्यादनुक्तं साधु कल्पितम् ॥ ९५३ ॥ प्रमाणेन तु कूटेन मुद्रया वापि कूटया । कार्यं तु साधयेद्यो वै स दाप्यो दममुत्तमम् ॥ ९५४ ॥ राजक्रीडासु ये सक्ता राजवृत्त्युपजीविनः । अप्रियस्य च यो वक्ता वधं तेषां प्रवर्तयेत् ॥ ९५५ ॥ प्रतिरूपस्य कर्तारः प्रेक्षकाः प्रकराश्च ये । राजार्थमोषकाश्चैव प्राप्नुयुर्विविधं वधम् ॥ ९५६ ॥ प्रव्रज्यावसितं शूद्रं जपहोमपरं तथा । वधेन शासयेत्पापं दण्ड्यो वा द्विगुणं दमम् ॥ ९५७ ॥ सचिह्नमपि पापं तु पृच्छेत्पापस्य कारणम् । तदा दण्डं प्रकल्पेत दोषमारोप्य यत्नतः ॥ ९५८ ॥ सद्वृत्तानां तु सर्वेषामपराधो यदा भवेत् । अवशेनैव दैवात्तु तत्र दण्डं न कल्पयेत् ॥ ९५९ ॥ सम्यग्दण्डप्रणेतारो नृपाः पूज्याः सुरैरपि । आरम्भे प्रधमं दद्यात्प्रवृत्तौ मध्यमः स्मृतः । यस्य यो विहितो दण्डः पर्याप्तस्य स वै भवेत् ॥ ९६० ॥ राजानो मन्त्रिणश्चैव विशेषादेवमाप्नुयुः । अशासनात्तु पापानां नतानां दण्डधारणात् ॥ ९६१ ॥ परतन्त्राश्च ये केचिद्दासत्वं ये च संस्थिताः । अनाथास्ते तु निर्दिष्टास्तेषां दण्डस्तु ताडनम् ॥ ९६२ ॥ ताडनं वन्धनं चैव तथैव च विडम्बनम् । एष दण्डो हि दासस्य नार्थदण्डो विधीयते ॥ ९६३ ॥ सुवर्णशतमेकं तु वधार्हो दण्डमर्हति । अङ्गच्छेदे तदर्धं तु विवासे पञ्चविंशतिम् ॥ ९६४ ॥ कुलीनार्यविशिष्ट्तेषु निकृष्टेष्वनुसारतः । सर्वस्वं वा निगृह्यैतान् पुरात्शीघ्रं प्रवासयेत् ॥ ९६५ ॥ निर्धना बन्धने स्थाप्या वधं नैव प्रवर्तयेत् । सर्वेषां पापयुक्तानां विशेषार्थश्च शास्त्रतः ॥ ९६६ ॥ वधाङ्गच्छेदार्हविप्रो निःसङ्गे बन्धने विशेत् । तदकर्मवियुतोऽसौ वृत्तस्तस्य दमो हि सः ॥ ९६७ ॥ कूटसाक्ष्यपि निर्वास्यो विख्याप्योऽसत्प्रतिग्रही । अङ्गच्छेदी वियोज्यः स्यात्स्वधर्मे बन्धनेन तु ॥ ९६८ ॥ एतैः समापराधानां तत्राप्येवं प्रकल्पयेत् । बालवृद्धातुरस्त्रीणां न दण्डस्ताडनं दमः ॥ ९६९ ॥ स्त्रीधनं दापयेद्दण्डं धार्मिकः पृथिवीपतिः । निर्धना प्राप्तदोषा स्त्री ताडनं दण्डमर्हति ॥ ९७० ॥ अन्यायोपार्जितं न्यस्तं कोषे कोषं निवेशयेत् । कार्यार्थे कार्यनाशः स्याद्बुद्धिमान्नोपपातयेत् ॥ ९७१ ॥ दत्त्वा धनं तद्विप्रेभ्यः सर्वं दण्डसमुत्थितम् । पुत्रे राज्यं समासज्य कुर्वीत प्रायणं वने ॥ ९७२ ॥ एवं चरेत्सदा युक्तो राजा धर्मेषु पार्थिवः । हितेषु चैव लोकस्य सर्वान् भृत्यान्नियोजयेत् ॥ ९७३ ॥