१,१.१ । १.१: वेदो धर्ममूलम् । १,१.२ । १.२: तद्विदां च स्मृतिशीले । १,१.३ । १.३: दृष्टो धर्मव्यतिक्रमः साहसं च महताम् । {वर्_स्त्: न तु दृष्टार्थे} १,१.४ । १.३: अवरदौर्बल्यात् । १,१.५ । १.४: तुल्यबलविरोधे विकल्पः । १,१.६ । १.५: उपनयनं ब्राह्मणस्याष्टमे । १,१.७ । १.६: नवमे पञ्चमे वा काम्यम् । १,१.८ । १.७: गर्भादिः सङ्ख्या वर्षाणाम् । १,१.९ । १.८: तद्द्वितीयं जन्म । १,१.१० । १.९: तद्यस्मात्स आचार्यः । १,१.११ । १.१०: वेदानुवचनाच्च । १,१.१२ । १.११: एकादशद्वादशयोः क्षत्रियवैश्ययोः । १,१.१३ । १.१२: आ षोडशाद्ब्राह्मणस्यापतिता सावित्री । १,१.१४ । १.१३: द्वाविंशते राजन्यस्य । १,१.१४ । १.१४: द्व्यधिकायावैश्यस्य । १,१.१५ । १.१५: मौञ्जीज्यामौर्वीसौत्र्यो मेखलाः क्रमेण । १,१.१६ । १.१६: कृष्णरुरुबस्ताजिनानि । १,१.१७ । १.१७: वासांसि शाणक्षौमचीरकुतपाः सर्वेषाम् । १,१.१८ । १.१८: कार्पासं चाविकृतम् । १,१.१९ । १.१९: काषायमप्येके । १,१.२० । १.२०: वार्क्षं ब्राह्मणस्य । १,१.२० । १.२१: माञ्जिष्ठहारिद्रे इतरयोः । १,१.२१ । १.२२: बैल्वपालाशौ ब्राह्मणदण्डौ । १,१.२२ । १.२३: आश्वत्थपैलवौ शेषे । १,१.२३ । १.२४: यज्ञियो वा सर्वेषाम् । १,१.२४ । १.२५: अपीडिता यूपवक्राः सशल्काः । १,१.२५ । १.२६: मूर्धललाटनासाग्रप्रमाणाः । १,१.२६ । १.२७: मुण्डजटिलशिखाजटाश्च । १,१.२७ । १.२८: द्रव्यहस्त उच्छिष्टो अनिधायाचामेत् । १,१.२८ । १.२९: द्रव्यशुद्धिः परिमार्जनप्रदाहतक्षणनिर्णेजनानितैजसमार्क्तिकदारवतान्तवानाम् । १,१.२९ । १.३०: तैजसवदुपलमणिशङ्खमुक्तानाम् । {वर्_स्त्: -शुक्तीनाम्} १,१.३० । १.३१: दारुवदस्थिभूम्योः । १,१.३१ । १.३२: आवपनं च भूमेः । १,१.३२ । १.३३: चेलवद्रज्जुविदलचर्मणाम् । १,१.३३ । १.३४: उत्सर्गो वात्यन्तोपहतानाम् । १,१.३४ । १.३५: प्राङ्मुख उदङ्मुखो वा शौचमारभेत । १,१.३५ । १.३६: शुचौ देशे आसीनो दक्षिणं बाहुं जान्वन्तराकृत्वा यज्ञोपवीत्या मणिबन्धनात्पाणी प्रक्षाल्य वाग्यतोहृदयस्पृशस्त्रिश्चतुर्वाप आचामेद् । १,१.३६ । १.३६: द्विः परिमृज्यते । {वर्_स्त्: परिमृज्यात्} १,१.३७ । १.३६: पादौ चाभ्युक्षेत् । १,१.३८ । १.३६: खानि चोपस्पृशेच्शीर्षण्यानि । १,१.३९ । १.३६: मूर्धनि च दद्यात् । १,१.४० । १.३७: सुप्त्वा भुक्त्वा क्षुत्वा च पुनः । १,१.४१ । १.३८: दन्तश्लिष्टेषु दन्तवदन्यत्र जिह्वाभिमर्शनात् । १,१.४२ । १.३९: प्राक्च्युतेरित्येके । १,१.४३ । १.४०: च्युतेशु आस्राववद्विद्यान्निगिरन्नेव तच्शुचिः । १,१.४६ । १.४१: न मुख्या विप्रुष उच्छिष्टं कुर्वन्ति न चेदङ्गेनिपतन्ति । १,१.४५ । १.४२: लेपगन्धापकर्षणे शौचममेध्यस्य । १,१.४६ । १.४३: तदद्भिः पूर्वं मृदा च । १,१.४७ । १.४४: मूत्रपुरीषस्नेहविस्रंसनाभ्यवहारसंयोगेषु च । {वर्_स्त्: -स्नेहु-} १,१.४८ । १.४५: यत्र चाम्नायो विदध्यात् । १,१.४९ । १.४६: पाणिना सव्यमुपसङ्गृह्य अनङ्गुष्ठमधीहि भो इत्यामन्त्रयेद्गुरुम् । {वर्_स्त्: आमन्त्रयेत} १,१.४९ । १.४७: तत्रचक्षुर्मनःप्राणोपस्पर्शनं दर्भैः । {वर्_स्त्: तत्रचक्षुर्मनाः} १,१.४९ । १.४८: प्राणोपस्पर्शनं दर्भैः । १,१.५० । १.४९: प्राणायामास्त्रयः पञ्चदशमात्राः । १,१.५१ । १.५०: प्राक्कूलेषु आसनं च । {वर्_स्त्: -तूलेषु} १,१.५२ । १.५१: ओं पूर्वा व्याहृतयः पञ्च सत्यान्ताः । १,१.५३ । १.५२: गुरोः पादोपसंग्रहणं प्रातः । १,१.५४ । १.५३: ब्रह्मानुवचने चाद्यन्तयोः । १,१.५५ । १.५४: अनुज्ञात उपविशेत्प्राङ्मुखो दक्षिणतः शिष्य उदङ्मुखोवा । १,१.५६ । १.५५: सावित्री चानुवचनम् । १,१.५७ । १.५६: आदितो ब्रह्मण आदाने । १,१.५८ । १.५७: ओंकारो अन्यत्रापि । १,१.५९ । १.५८: अन्तर गमने पुनरुपसदनम् । {वर्_स्त्: अन्तरागमने} १,१.६० । १.५९: श्वनकुलसर्पमण्डूकमार्जाराणां त्र्यहमुपवासोविप्रवासश्च । १,१.६१ । १.६०: प्राणायामा घृतप्राशनं चेतरेषाम् । १,१.६२ । १.६१: श्मशानाभ्यध्ययने चैवम् । {वर्_स्त्: श्मशानाभ्यध्ययनेचैवम्} ____________________________________________ [गौतअ १,२ = गौत्स्तिइ] १,२.१ । २.१ : प्रागुपनयनात्कामचारः कामवादः कामभक्षः । {वर्_स्त्: कामचारवादभक्षो} १,२.२ । २.१ : अहुतात् । १,२.३ । २.१ : ब्रह्मचारी । १,२.४ । २.१ : यथोपपादितमूत्रपुरीषो भवति । {वर्_स्त्: -उपपाद} १,२.५ । २.२ : नास्याचमनकल्पो विद्यते । १,२.६ । २.२ : अन्यत्रापमार्जनप्रधावनावोक्षणेभ्यः । १,२.७ । २.३: न तदुपस्पर्शनादाशौचम् । १,२.८ । २.४: न त्वेवैनमग्निहवनबलिहरणयोर्नियुञ्ज्यात् । १,२.९ । २.५: न ब्रह्माभिव्याहारयेदन्यत्र स्वधानिनयनात् । १,२.१० । २.६: उपनयनादिर्नियमः । १,२.११ । २.७: उक्तं ब्रह्मचर्यम् । १,२.१२ । २.८ : अग्नीन्धनभैक्षचरणे । १,२.१३ । २.८ : सत्यवचनम् । १,२.१४ । २.८ : अपामुपस्पर्शनम् । १,२.१५ । २.९: एके गोदानादि । १.२.१६ । २.१०: बहिःसंध्यत्वं च । १,२.१७ । २.११: तिष्ठेत्पूर्वामासीतोत्तरां सज्योतिष्या ज्योतिषोदर्शनाद्वाग्यतः । १,२.१८ । २.१२: नादित्यमीक्षेत । १,२.१९ । २.१३: वर्जयेन्मधुमांसगन्धमाल्यदिवास्वप्नाभ्यञ्जनयानोपानच्छत्रकामक्रोधलोभमोहवादवादनस्नानदन्तधावनहर्षनृत्यगीतपरिवादभयानि । {वर्_स्त्: नृत्त} १,२.२० । २.१४: गुरुदर्शनेकण्ठप्रावृतावसक्थिकापाश्रयणपादप्रसारणानि । १,२.२१ । २.१५: निष्ठीवितहसितविष्कम्भितावस्फोतनानि । {वर्_स्त्: विजृम्भिता-} १,२.२२ । २.१६: स्त्रीप्रेक्षणालम्भने मैथुनशङ्कायाम् । १,२.२३ । २.१७: द्यूतं हीनसेवामदत्तादानं हिंसाम् । १,२.२४ । २.१८: आचार्यतत्पुत्रस्त्रीदीक्षितनामानि । १,२.२५ । २.१९: शुक्लवाचो । {वर्_स्त्: शुक्ता वाचः} १,२.२५ । २.२०: मद्यं नित्यंब्राह्मणः । १,२.२६ । २.२१: अधःशय्यासनी पूर्वोत्थायी जघन्यसंवेशी । १,२.२७ । २.२२: वाग्बाहूदरसंयतः । १,२.२८ । २.२३: नामगोत्रे गुरोः समानतो निर्दिशेत् । १,२.२९ । २.२४: अर्चिते श्रेयसि चैवम् । १,२.३० । २.२५: शय्यासनस्थानानि विहाय प्रतिश्रवणम् । १,२.३१ । २.२६: अभिक्रमणं वचनाददृष्टेन । १,२.३२ । २.२७: अधःस्थानासनस्तिर्यग्वातसेवायां गुरुदर्शनेचोत्तिष्ठेत् । {वर्_स्त्: -आसनतिर्यग्-} १,२.३३ । २.२८ : गच्छन्तमनुव्रजेत् । १,२.३४ । २.२८ : कर्म विज्ञाप्याख्याय । १,२.३५ । २.२९: आहुतोऽध्यायी । {वर्_स्त्: आहूताध्यायी} १,२.३६ । २.३०: युक्तः प्रियहितयोः । १,२.३७ । २.३१: तद्भार्यापुत्रेषु चैवम् । १,२.३८ । २.३२: नोच्छिष्टाशनस्नापनप्रसाधनपादप्रक्षालनोन्मर्दनोपसङ्ग्रहणानि । १,२.३९ । २.३३: विप्रोष्योपसङ्ग्रहणं गुरुभार्याणाम् । १,२.४० । २.३४: नैके युवतीनां व्यवहारप्राप्तेन । १,२.४१ । २.३५: सार्ववर्णिकभैक्ष्यचरणमभिशस्तपतितवर्जम् । {वर्_स्त्: भैक्ष-} १,२.४२ । २.३६: आदिमध्यान्तेषु भवच्छब्दः प्रयोज्यो वर्णानुक्रमेण । १,२.४३ । २.३७: आचार्यज्ञातिगुरुष्वलाभेऽन्यत्र । {वर्_स्त्: गुरुस्वेषु} १,२.४४ । २.३८: तेषां पूर्वं पूर्वं परिहरेत् । १,२.४५ । २.३९: निवेद्य गुरवेऽनुज्ञातो भुञ्जीत । १,२.४६ । २.४०: असंनिधौतद्भार्यापुत्रसब्रह्मचारिभ्यः । {वर्_स्त्: -ब्रह्मचारिसद्भः} १,२.४७ । २.४१: वाग्यतस्तृप्यन्नलोलुप्यमानः संनिधायोदकम् । १,२.४८ । २.४२: शिष्यशिष्टिरवधेन । १,२.४९ । २.४३: अशक्तौ रज्जुवेणुविदलाभ्यां तनुभ्याम् । {वर्_स्त्: रज्जुवेणुवदला-} १,२.५० । २.४४: अन्येन घ्नन्(हन्) राज्ञा शास्यः । १,२.५१ । २.४५: द्वादश वर्षाण्येकवेदे ब्रह्मचर्यं चरेत् । १,२.५२ । २.४६: प्रतिद्वादश वा सर्वेषु । १,२.५३ । २.४७: ग्रहणान्तं वा । १,२.५४ । २.४८: विद्यान्ते गुरुरर्थेन निमन्त्र्यः । १,२.५५ । २.४९: कृत्वानुज्ञातस्य वा स्नानम् । १,२.५६ । २.५०: आचार्यः श्रेष्ठो गुरूणाम् । १,२.५६ । २.५१: मातेत्येके । {वर्_स्त्: मतेत्येके} ____________________________________________ [गौतअ १,३ = गौत्स्तिइइ] १,३.१ । ३.१: तस्याश्रमविकल्पमेके ब्रुवते । १,३.२ । ३.२: ब्रह्मचारी गृहस्थो भिक्षुर्वैखानसः । १,३.३ । ३.३: तेषां गृहस्थो योनिरप्रजनत्वादितेरेषाम् । १,३.४ । ३.४: तत्रोक्तं ब्रह्मचारिणः । १,३.५ । ३.५: आचार्याधीनत्वमान्तम् । १,३.६ । ३.६: गुरोः कर्मशेषेण जपेत् । १,३.७ । ३.७: गुर्वभावे तदपत्यवृत्तिस्। {वर्_स्त्: -अपत्ये वृत्तिः} १,३.७ । ३.८: तदभावे वृद्धे सब्रह्मचारिण्यग्नौ वा । १,३.८ । ३.९: एवंवृत्तो ब्रह्मलोकमाप्नोति जितेन्द्रियः । {वर्_स्त्: अवाप्नोति} १,३.९ । ३.१०: उत्तरेषां चैतदविरोधि । {वर्_स्त्: इतरेषां} १,३.१० । ३.११: अनिचयो भिक्षुः । १,३.११ । ३.१२: ऊर्ध्वरेताः । १,३.१२ । ३.१३: ध्रुवशीलो वर्षासु । १,३.१३ । ३.१४: भिक्षार्थी ग्राममियात् । १,३.१४ । ३.१५: जघन्यमनिवृत्तं चरेत् । १,३.१५ । ३.१६: निवृत्ताशीः । १,३.१६ । ३.१७: वाक्चक्षुःकर्मसंयतः । १,३.१७ । ३.१८: कौपीनाच्छादनार्थे वासो बिभृयात् । {वर्_स्त्: -अर्थं} १,३.१८ । ३.१९: प्रहीणमेके निर्णिज्य । १,३.१९ । ३.२०: नाविप्रयुक्तमोषधिवनस्पतीनामङ्गमुपाददीत । १,३.२० । ३.२१: न द्वितीयामपर्तु रात्रिं ग्रामे वसेत् । १,३.२१ । ३.२२: मुण्डः शिखी वा । १,३.२२ । ३.२३: वर्जेयेद्बीजवधम् । १,३.२३ । ३.२४: समो भूतेषु हिंसानुग्रहयोः । १,३.२४ । ३.२५: अनारम्भी । १,३.२५ । ३.२६: वैखानसो वने मूलफलाशी तपःशीलः । १,३.२६ । ३.२७: श्रावणकेनाग्निमाधाय । {वर्_स्त्: श्रामणकेन} १,३.२७ । ३.२८: अग्राम्यभोजी । १,३.२८ । ३.२९: देवपितृमनुष्यभूतर्षिपूजकः । १,३.२९ । ३.३०: सर्वातिथिः प्रतिषिद्धवर्जम् । १,३.३० । ३.३१: वैष्कमप्युपयुञ्जीत । {वर्_स्त्: बैष्कम्} १,३.३१ । ३.३२: न फालकृष्टमधितिष्ठेत् । १,३.३२ । ३.३३: ग्रामं च न प्रविशेत् । १,३.३३ । ३.३४: जटिलश्चीराजिनवासाः । १,३.३४ । ३.३५: नातिसंवत्सरं भुञ्जीत । {वर्_स्त्: अतिसांवत्सरं} १,३.३५ । ३.३६: एकाश्रम्यं त्वाचार्याः प्रत्यक्षविधानाद्गार्हस्थस्य गार्हस्थस्य । {वर्_स्त्: गार्हस्थ्यस्य गार्हस्थ्यस्य} ____________________________________________ [गौतअ १,४ = गौत्स्तिव्] १,४.१ । ४.१: गृहस्थः सदृशीं भार्यां विन्देतानन्यपूर्वांयवीयसीम् । १,४.२ । ४.२: असमानप्रवरैर्विवाहः । १,४.३ । ४.३: ऊर्ध्वं सप्तमात्पितृबन्धुभ्यो । १,४.३ । ४.४: बीजिनश्च । १,४.३ । ४.५: मातृबन्धुभ्यः पञ्चमात् । १,४.४ । ४.६: ब्राह्मो विद्याचारित्रबन्धुशीलसंपन्नाय दद्यादाच्छाद्यालंकृताम् । १,४.५ । ४.७: संयोगमन्त्रः प्राजापत्ये सह धर्मश्चर्यतामिति । १,४.६ । ४.८: आर्षे गोमिथुनं कन्यावते दद्यात् । १,४.७ । ४.९: अन्तर्वेद्यृत्विजे दानं दैवोऽलंकृत्य । १,४.८ । ४.१०: इच्छन्त्याः स्वयं संयोगो गान्धर्वः । {वर्_स्त्: इच्छन्त्या} १,४.९ । ४.११: वित्तेनानतिः स्त्रीमतामासुरः । १,४.१० । ४.१२: प्रसह्यादानाद्राक्षसः । १,४.११ । ४.१३: असंविज्ञातोपसंगमात्पैशाचः । {वर्_स्त्: -संगमनात्} १,४.१२ । ४.१४: चत्वारो धर्म्याः प्रथमाः । १,४.१३ । ४.१५: षडित्येके । १,४.१४ । ४.१६: अनुलोमानन्तरैकान्तरद्व्यन्तरासु ज्ञाताःसवर्णाम्बष्ठोग्रनिषाददौष्मन्तपारशवाः । {वर्_स्त्: अनुलोमाअनन्त-;-दौष्यन्त-} १,४.१५ । ४.१७: प्रतिलोमास्तु सूतमागधायोगवकृतवैदेहकचण्डालाः । {वर्_स्त्: प्रतिलोमाःसूत-;आयोगवक्षत्तृ-} १,४.१६ । ४.१८: ब्राह्मण्यजीजनत्पुत्रान् वर्णेभ्य आनुपूर्व्याद्ब्राह्मणसूतमागधचण्डालान् । १,४.१७ । ४.१९: तेभ्य एव क्षत्रियामूर्धावसिक्थक्षत्रियधीवरपुल्कसांस्। १,४.१७ । ४.२०: तेभ्य एव वैश्याभृज्जकण्ठमाहिष्यवैश्यवैदेहान् । १,४.१७ । ४.२१: पारशवयवनकरणशूद्राञ्शूद्रेत्येके । {वर्_स्त्: भृज्य} १,४.१८ । ४.२२: वर्णान्तरगमनमुत्कर्षापकर्षाभ्यांसप्तमे १,४.१८ । ४.२३: पञ्चमे वाचार्याः । {वर्_स्त्: सप्तमेन;पञ्चमेनाचार्याः} १,४.१९ । ४.२४: सृष्ट्यन्तरजातानां च । {वर्_स्त्: अन्तरजानां} १,४.२० । ४.२५: प्रतिलोमास्तु धर्महीनाः । १,४.२१ । ४.२६: शूद्रायां च । १,४.२२ । ४.२७: असमानायां तु शूद्रात्पतितवृत्तिः । {वर्_स्त्: -यां च} १,४.२३ । ४.२८: अन्त्यः पापिष्ठः । १,४.२४ । ४.२९: पुनन्ति साधवः पुत्राः । १,४.२५ । ४.३०: त्रिपुरुषमार्षात् । १,४.२६ । ४.३१: दश दैवाद् । १,४.२६ । ४.३२: दशैव प्राजापत्यात् । १,४.२७ । ४.३३: दश पूर्वान् दश परानात्मानं चब्राह्मीपुत्रो ब्राह्मीपुत्रः । {वर्_स्त्: दशापरान्} ____________________________________________ [गौतअ १,५ = गौत्स्त्व्] १,५.१ । ५.१: ऋताव्(ऋतु) उपेयात् । १,५.२ । ५.२: सर्वत्र वा प्रतिषिद्धवर्जम् । १,५.३ । ५.३: देवपितृमनुष्यभूतर्षिपूजकः । १,५.४ । ५.४: नित्यस्वाध्यायः । १,५.५ । ५.५: पितृभ्यश्चोदकदानम् । १,५.५ । ५.६: यथोत्साहमन्यत् । १,५.६ । ५.७: भार्यादिरग्निर्दायादिर्वा । १,५.७ । ५.८: तस्मिन् गृह्याणि कर्माणि । {वर्_स्त्: ओमित्त्: कर्माणि} १,५.८ । ५.९: देवपितृमनुष्ययज्ञाः स्वाध्यायश्च बलिकर्म । १,५.९ । ५.१०: अग्नावग्निर्धन्वन्तरिर्विश्वे देवाः प्रजापतिःस्विष्टकृदिति होमः । {वर्_स्त्: होमाः} १,५.१० । ५.११: दिग्देवताभ्यश्च यथास्वम् । १,५.११ । ५.१२: द्वार्षु महद्भ्यः । {वर्_स्त्: मरुद्भ्यः} १,५.१२ । ५.१३: गृहदेवताभ्यः प्रविश्य । १,५.१३ । ५.१४: ब्रह्मणे मध्ये । - । ५.१५: अद्भ्य उदकुम्भे । १,५.१४ । ५.१६: आकाशायेत्यन्तरिक्षे १,५.१४ बलिरुत्क्षेप्यः । १,५.१५ । ५.१७: नक्तंचरेभ्यश्च सायम् । १,५.१६ । ५.१८: स्वस्तिवाच्य भिक्षादानमप्पूर्वम् । १,५.१७ । ५.१९: ददातिषु चैवं धर्म्येषु । १,५.१८ । ५.२०: समद्विगुणसाहस्रानन्त्यानि फलान्यब्राह्मणब्राह्मणश्रोत्रियवेदपारगेभ्यः । १,५.१९ । ५.२१: गुर्वर्थनिवेशौषधार्थवृत्तिक्षीणयक्ष्यमाणाध्ययनाध्वसंयोगवैश्वजितेषु द्रव्यसंविभागो बहिर्वेदि । १,५.२० । ५.२२: भिक्षमाणेषु कृतान्नमितरेषु । १,५.२१ । ५.२३: प्रतिश्रुत्याप्यधर्मसंयुक्ताय न दद्यात् । {वर्_स्त्: -युक्तेन} १,५.२२ । ५.२४: क्रुद्धहृष्टभीतार्तलुब्धबालस्थविरमूढमत्तोन्मत्तवाक्यान्यनृतान्यपातकानि । १,५.२३ । ५.२५: भोजयेत्पूर्वमतिथिकुमारव्याधितगर्भिणीस्ववासिनीस्थविराञ्जघन्यांश् । १,५.२४ । ५.२६: आचार्यपितृसखीनां च निवेद्य पचनक्रिया । १,५.२५ । ५.२७: ऋत्विगाचार्यश्वशुरपितृव्यमातुलानामुपस्थानेमधुपर्कः । १,५.२६ । ५.२८: सम्वत्सरे पुनः । १,५.२७ । ५.२९: यज्ञविवाहयोरर्वाक् । १,५.२८ । ५.३०: राज्ञश्च श्रोत्रियस्य । १,५.२९ । ५.३१: अश्रोत्रियस्यासनोदके । १,५.३० । ५.३२: श्रोत्रियस्य तु पाद्यमर्घ्यमन्नविशेषांश्चप्रकारयेत् । १,५.३१ । ५.३३: नित्यं वा संस्कारविशिष्टम् । १,५.३२ । ५.३४: मध्यतोऽन्नदानमवैद्ये साधुवृत्ते । १,५.३३ । ५.३५: विपरीतेषुतृणोदकभूमि । {वर्_स्त्: विपरीते तु} १,५.३३ । ५.३६: स्वागतमन्ततः । १,५.३३ । ५.३७: पूजानत्याशश्च । १,५.३४ । ५.३८: शय्यासनावसथानुव्रज्योपासनानि सदृक्श्रेयसोःसमानानि । {वर्_स्त्: समानि} १,५.३५ । ५.३९: अल्पशोऽपि हीने । १,५.३६ । ५.४०: असमानग्रामोऽतिथिरैकरात्रिकोऽधिवृक्षसूर्योपस्थायी । १,५.३७ । ५.४१: कुशलानामयारोग्याणामनुप्रश्नः । १,५.३८ । ५.४२: अन्त्यं शूद्रस्य । १,५.३९ । ५.४३: ब्राह्मणस्यानतिथिरब्राह्मणः । १,५.४० । ५.४३: यज्ञे संवृतश्चेत् । {वर्_स्त्: अयज्ञे संवृत्तश्} १,५.४१ । ५.४४: भोजनं तु क्षत्रियस्योर्ध्वं ब्राह्मनेभ्यः । १,५.४२ । ५.४५: अन्यान् भृत्यैः सहानृशंस्यार्थमानृशंस्यार्थम् । {वर्_स्त्: -आनृशंसार्थमानृशंसार्थम्} ____________________________________________ [गौतअ १,६ = गौत्स्त्वि] १,६.१ । ६.२: पादोपसम्ग्रहणं समवायेऽन्वहम् । १,६.२ । ६.२: अभिगम्य तु विप्रोष्य । १,६.३ । ६.३: मातृपितृतद्बन्धूनां पूर्वजानां विद्यागुरूणांतद्गुरूणां च । १,६.४ । ६.४: संनिपाते परस्य । १,६.५ । ६.५: स्वनाम प्रोच्याहमयमित्यभिवादोज्ञसमवाये । {वर्_स्त्: अज्ञसमवाये} १,६.६ । ६.६: स्त्रीपुंयोगेऽभिवादतोऽनियममेके । १,६.७ । ६.७: नाविप्रोष्य स्त्रीणाममातृपितृव्यभार्याभगिनीनाम् । १,६.८ । ६.८: नोपसंग्रहणं भ्रातृभार्याणां स्वसृऋणाम् । {वर्_स्त्: श्वशुराश्च?} १,६.९ । ६.९: ऋत्विक्छ्वशुरपितृव्यमातुलानां तु यवीयसांप्रत्युत्थानमभिवाद्याः । {वर्_स्त्: न} १,६.१० । ६.१०: तथान्यः पूर्वः पौरोऽशीतिकावरःशूद्रोऽप्यपत्यसमेन । १,६.११ । ६.११: अवरोऽप्यार्यः शूद्रेण । १,६.१२ । ६.१२: नाम वास्य वर्जयेत् । {वर्_स्त्: चास्य} १,६.१३ । ६.१३: राज्ञश्चाजपः प्रेष्यः । १,६.१४ । ६.१४: भो भवन्निति वयस्यः समानेऽहनि जातः । १,६.१५ । ६.१५: दशवर्शवृद्धः पौरः । १,६.१५ । ६.१६: पञ्चभिःकलाभरः । १,६.१५ । ६.१७: श्रोत्रियश्चारणस्त्रिभिः । १,६.१६ । ६.१८: राजन्यवैश्यकर्मा विद्याहीनाः । १,६.१७ । ६.१९: दीक्षितश्च प्राक्क्रयात् । १,६.१८ । ६.२०: वित्तबन्धुकर्मजातिविद्यावयांसि मान्यानिपरबलीयांसि । १,६.१९ । ६.२१: श्रुतं तु सर्वेभ्यो गरीयः । १,६.२० । ६.२२: तन्मूलत्वाद्धर्मस्य १,६.२० । ६.२३: श्रुतेश्च । १,६.२१ । ६.२४: चक्रिदशमीस्थानुग्राह्यवधूस्नातकराजभ्यः पथोदानम् । १,६.२२ । ६.२५: राज्ञा तु श्रोत्रियाय श्रोत्रियाय । ____________________________________________ [गौतअ १,७ = गौत्स्त्विइ] १,७.१ । ७.१: आपत्कल्पो ब्राह्मनस्याब्राह्मणाद्विद्योपयोगः । १,७.२ । ७.२: अनुगमनं शुश्रूषा । १,७.३ । ७.३: समाप्ते ब्राह्मणो गुरुः । १,७.४ । ७.४: याजनाध्यापनप्रतिग्रहाः सर्वेषाम् । १,७.५ । ७.५: पूर्वः पूर्वो गुरुः । १,७.६ । ७.६: तदलाभे क्षत्रवृत्तिः । {वर्_स्त्: क्षत्रिय-} १,७.७ । ७.७: तदलाभे वैश्यवृत्तिः । १,७.८ । ७.८: तस्यापण्यम् । १,७.९ । ७.९: गन्धरसकृतान्नतिलशानक्षौमाजिनानि । १,७.१० रक्तनिर्णिक्ते वाससी । {वर्_स्त्: -निक्ते} १,७.११ । ७.११: क्षीरं सविकारम् । १,७.१२ । ७.१२: मूलफलपुष्पौषधमधुमांसतृणोदकापथ्यानि । १,७.१३ । ७.१३: पशवश्च हिंसासंयोगे । १,७.१४ । ७.१४: पुरुशवशाकुमारीवेहतश्च नित्यम् । १,७.१५ । ७.१५: भूमिव्रीहियवाजाव्यश्वऋषभधेन्वनडुहश्चैके । १,७.१६ । ७.१६: नियमस्तु । १,७.१७ । ७.१७: रसानां रसैः । १,७.१८ । ७.१८: पशूनां च । १,७.१९ । ७.१९: न लवणकृतान्नयोः । १,७.२० । ७.२०: तिलानां च । १,७.२१ । ७.२१: समेनामेन तु पक्वस्य संप्रत्यर्थे । १,७.२२ । ७.२२: सर्वथा वृत्तिरशक्तावशौद्रेण । {वर्_स्त्: -था तु} १,७.२३ । ७.२३: तदप्येके प्राणसंशये । १,७.२४ । ७.२४: तद्वर्णसंकराभक्ष्यनियमस्तु । १,७.२५ । ७.२५: प्राणसंशये ब्राह्मणोऽपि शस्त्रमाददीत । १,७.२६ । ७.२६: राजन्यो वैश्यकर्म । {वर्_स्त्: -कर्म वैश्यकर्म} ____________________________________________ [गौतअ १,८ = गौत्स्त्विइइ] १,८.१ । ८.१: द्वौ लोके धृतव्रतौ राजा ब्राह्मणश्च बहुश्रुतः । १,८.२ । ८.२: तयोश्चतुर्विधस्य मनुष्यजातस्यान्तःसंज्ञानाम्चलनपतनसर्पणानामायत्तं जीवनम् । {वर्_स्त्: -सर्पाणाम्} १,८.३ । ८.३: प्रसूतिरक्षणमसंकरो धर्मः । १,८.४ । ८.४: स एव बहुश्रुतो भवति । {वर्_स्त्: एष} १,८.५ । ८.५: लोकवेदवेदाङ्गवित् । १,८.६ । ८.६: वाकोवाक्येतिहासपुराणकुशलः । १,८.७ । ८.७: तदपेक्षस्तद्वृत्तिः । १,८.८ । ८.८: चत्वारिंशत्संस्कारैः संस्कृतः । {वर्_स्त्: -रिंशता} १,८.९ । ८.९: त्रिषु कर्मस्वभिरतः । १,८.१० । ८.१०: षट्सु वा । १,८.११ । ८.११: सामयाचारिकेष्वभिविनीतः । १,८.१२ । ८.१२: षड्भिः परिहार्यो राज्ञा । १,८.१३ । ८.१३: अवध्यश्चाबन्ध्यश्चादण्ड्यश्चाबहिष्कार्यश्चापरिवाद्यश्चापरिहार्यश्चेति । १,८.१४ । ८.१४: गर्भाधानपुंसवनसीमन्तोन्नयनजातकर्मनामकरणान्नप्राशनचौलोपनयनम् । १,८.१५ । ८.१५: चत्वारि वेदव्रतानि । १,८.१६ । ८.१६ : स्नानं सहधर्मचारिणीसंयोगः । १,८.१७ । ८.१६ : पञ्चानां यज्ञानामनुष्ठानंदेवपितृमनुष्यभूतब्राह्मणाम् । १,८.१८ । ८.१७: एतेषां च । १,८.१९ । ८.१८: अष्टका पार्वणः श्राद्धं श्रावण्याग्रहायणीचैत्र्याश्वयुजीति सप्त पाकयज्ञसम्स्थाः । १,८.२० । ८.१९: अग्न्याधेयमग्निहोत्रं दर्शपूर्णमासावाग्रयणं चातुर्मास्यानि निरूढपशुबन्धः सौत्रामणीति सप्तहविर्यज्ञसम्स्थाः । {वर्_स्त्: -पौर्ण-} १,८.२१ । ८.२०: अग्निष्टोमोऽत्यग्निष्टोम उक्थ्यः षोडशीवाजपेयोऽतिरात्रोऽप्तोर्याम इति सप्त सोमसंस्थाः । १,८.२२ । ८.२१: इत्येते चत्वारिंशत्संस्काराः । १,८.२३ । ८.२२: अथाष्टावात्मगुणाः । १,८.२४ । ८.२३: दया सर्वभूतेषु क्षान्तिरनसूया शौचमनायासोमङ्गलमकार्पण्यमस्पृहेति । १,८.२५ । ८.२४: यस्यैते चत्वारिंशत्संस्कारा न चाष्टावात्मगुणान स ब्रह्मणः सायुज्यं सालोक्यं गच्छति । १,८.२६ । ८.२५: यस्य तु खलु संस्काराणामेकदेशोऽप्यष्टावात्मगुणा अथ स ब्रह्मणः सायुज्यं सालोक्यं चगच्छति । {वर्_स्त्: चत्वारिंशत्संस्- ... गच्छति गछति} ____________________________________________ [गौतअ १,९ = गौत्स्तिx] १,९.१ । ९.१: स विधिपूर्वकं स्नात्वा भार्यामधिगम्ययथोक्तान् गृहस्थधर्मान् प्रयुञ्जान इमानि व्रतान्यनुकर्षेत् । {वर्_स्त्: -पूर्वं} १,९.२ स्नातकः । १,९.३ । ९.२: नित्यं शुचिः सुगन्धिः स्नानशीलः । {वर्_स्त्: -गन्धः} १,९.४ । ९.३: सति विभवे न जीर्णमलवद्वासाः स्यात् । १,९.५ । ९.४: न रक्तमुल्बणमन्यधृतं वासो बिभृयात् । १,९.६ । ९.५: न स्रगुपानहौ । १,९.७ । ९.६: निर्णिक्तमशक्तौ । १,९.८ । ९.७: न रूढश्मश्रुरकस्मात् । १,९.९ । ९.८: नाग्निमपश्च युगपद्धारयेत् । १,९.१० । ९.९: नाञ्जलिना पिबेत् । १,९.११ । ९.१०: न तिष्ठन्नुद्धृतोदकेनाचमेत् । १,९.१२ । ९.११: न शूद्राशुच्येकपाण्यावर्जितेन । १,९.१३ । ९.१२: न वाय्वग्निविप्रादित्यापो देवता गाश्च प्रतिपश्यन् वा मूत्रपुरीषामेध्यान् व्युदस्येत् । {वर्_स्त्: -आनि} १,९.१४ । ९.१३: नैता देवताः प्रति पादौ प्रसारयेत् । १,९.१५ । ९.१४: न पर्णलोष्टाश्मभिर्मूत्रपुरीषापकर्षणं कुर्यात् । १,९.१६ । ९.१५: न भस्मकेशनखतुषकपालमेध्यान्यधितिष्ठेत् । {वर्_स्त्: -केशतुषकपालामेध्यान्य्} १,९.१७ । ९.१६: न म्लेच्छाशुच्यधार्मिकैः सह संभाषेत । १,९.१८ । ९.१७: संभाष्य पुण्यकृतो मनसा ध्यायेत् । १,९.१९ । ९.१८: ब्राह्मणेन वा सह संभाषेत । १,९.२० । ९.१९: अधेनुं धेनुभव्येति ब्रूयात् । १,९.२१ । ९.२०: अभद्रं भद्रमिति । १,९.२२ । ९.२१: कपालं भगालमिति । १,९.२३ । ९.२२: मणिधनुरितीन्द्रधनुः । १,९.२४ । ९.२३: गां धयन्तीं परस्मै नाचक्षीत । १,९.२५ । ९.२४: न चैनां वारयेत् । १,९.२६ । ९.२५: न मिथुनी भूत्वा शौचं प्रति विलम्बेत । १,९.२७ । ९.२६: न च तस्मिन् शयने स्वाध्यायमधीयीत । १,९.२८ । ९.२७: न चापररात्रमधीत्य पुनः प्रतिसंविशेत् । १,९.२९ । ९.२८: नाकल्पां नारीमभिरमयेत् । {वर्_स्त्: नाकल्यां} १,९.३० । ९.२९: न रजस्वलाम् । १,९.३१ । ९.३०: न चैनां श्लिष्येन् । १,९.३१ । ९.३१: न कन्याम् । १,९.३२ । ९.३२: अग्निमुखोपधमनविगृह्यवादबहिर्गन्धमाल्यधारणपापीयसावलेखनभार्यासहभोजनाञ्जन्त्यवेक्षणकुद्वारप्रवेशनपादपादधावनासन्दीस्थभोजननदीबाहुतरणवृक्षविषमारोहणावरोहणप्राणव्यायच्छनानि वर्जयेत् । {वर्_स्त्: च} १,९.३३ । ९.३३: न सन्दिग्धां नावमधिरोहेत् । १,९.३४ । ९.३४: सर्वत एवात्मानं गोपायेत् । १,९.३५ । ९.३५: न प्रावृत्य शिरोऽहनि पर्यटेत् । १,९.३६ । ९.३६: प्रावृत्य रात्रौ । {वर्_स्त्: -त्य तु} १,९.३७ । ९.३७: मूत्रोच्चारे च । १,९.३८ । ९.३८: न भूमावनन्तर्धाय । १,९.३९ । ९.३९: नाराच्चावसथात् । १,९.४० । ९.४०: न भस्मकरीषकृष्टच्छायापथिकाम्येषु । १,९.४१ । ९.४१: उभे मूत्रपुरीषे तु दिवा कुर्यादुदङ्मुखः । {वर्_स्त्: ओमित्त्: तु} १,९.४२ । ९.४२: संध्ययोश्च । १,९.४३ । ९.४३: रात्रौ दक्षिणामुखः । {वर्_स्त्: -त्रौ तु} १,९.४४ । ९.४४: पालाशमासनं पादुके दन्तधावनमिति च वर्जयेत् । १,९.४५ । ९.४५: सोपानत्करश्चासनाभिवादननमस्कारान् वर्जयेत् । {वर्_स्त्: सोपानत्कश्चाशनासनाभि-} १,९.४६ । ९.४६: न पूर्वाह्णमध्यंदिनापराह्णानफलान् कुर्याद्यथाशक्ति धर्मार्थकामेभ्यः । १,९.४७ । ९.४७: तेषु तु धर्मोत्तरह्स्यात् । १,९.४८ । ९.४८: न नग्नां परयोषितमीक्षेत । १,९.४९ । ९.४९: न पदासनमाकर्षेत् । १,९.५० । ९.५०: न शिश्नोदरपाणिपादवाक्चक्षुश्चापलानि कुर्यात् । १,९.५१ । ९.५१: छेदनभेदनविलेखनविमर्दनावस्फोटनानिनाकस्मात्कुर्यात् । १,९.५२ । ९.५२: नोपरि वत्सतन्तीं गच्छेत् । १,९.५३ । ९.५३: न कुलंकुलः स्यात् । १,९.५४ । ९.५४: न यज्ञमवृतो गच्छेत् । १,९.५५ । ९.५५: दर्शनाय तु कामम् । १,९.५६ । ९.५६: न भक्षानुत्सङ्गे भक्षयेत् । {वर्_स्त्: भक्ष्यान्} १,९.५७ । ९.५७: न रात्रौ प्रेष्याहृतम् । १,९.५८ । ९.५८: उद्धृतस्नेहविलपनपिण्याकमथितप्रभृतीनिचात्तवीर्याणि नाश्नीयात् । {वर्_स्त्: -विलयन-} १,९.५९ । ९.५९: सायंप्रातस्त्वन्नमभिपूजितमनिन्दन् भुञ्जीत । १,९.६० । ९.६०: न कदाचिद्रात्रौ नग्नः स्वपेत् । १,९.६१ । ९.६१: स्नायाद्वा । १,९.६२ । ९.६२: यच्चात्मवन्तो वृद्धाः सम्यग्विनीतादम्भलोभमोहवियुक्ता वेदविद आचक्षते तत्समाचरेत् । १,९.६३ । ९.६३: योगक्षेमार्थमीश्वरमधिगच्छेत् । १,९.६४ । ९.६४: नान्यमन्यत्र देवगुरुधार्मिकेभ्यः । १,९.६५ । ९.६५: प्रभूतैधोदकयवसकुशमाल्योपनिष्क्रमणमार्यजन भूयिष्ठमनलससमृद्धं धार्मिकाधिष्ठितं निकेतनमावसितुं यतेत । १,९.६६ । ९.६६: प्रशस्तमङ्गल्यदेवतायतनचतुष्पदं प्रदक्षिणमावर्तेत । {वर्_स्त्: -चतुष्पथादीन्} १,९.६७ । ९.६७: मनसा वा तत्समग्रमाचारमनुपालयेदापत्कल्पः । {वर्_स्त्: ओमित्त्: तत्} १,९.६८ । ९.६८: सत्यधर्मा । १,९.६९ । ९.६९: आर्यवृत्तिः । १,९.७० । ९.७०: शिष्टाध्यापकः । १,९.७१ । ९.७१: शौचशिष्टः । १,९.७२ । ९.७२: श्रुतिनिरतः स्यात् । १,९.७३ । ९.७३: नित्यमहिंस्रो मृदुर्दृढकारी दमदानशीलः । १,९.७४ । ९.७४: एवमाचारो मातापितरौ पूर्वापरांश्च सम्बन्धान्दुरितेभ्यो मोक्षयिष्यन् स्नातकः शश्वद्ब्रह्मलोकान्न च्यवते न च्यवते । {वर्_स्त्: पूर्वापरान् सम्बन्धान्} ____________________________________________ [गौतअ २,१ = गौत्स्त्x] २,१.१ । १०.१: द्विजातीनामध्ययनमिज्या दानम् । २,१.२ । १०.२: ब्राह्मनस्याधिकाः प्रवचनयाजनप्रतिग्रहाः । २,१.३ । १०.३: पूर्वेषु नियमस्तु । २,१.४ । १०.४: आचार्यज्ञातिप्रियगुरुधनविद्यानियमेषु ब्रह्मणःसंप्रदानमन्यत्र यथोक्तात् । २,१.५ । १०.५: कृषिवाणिज्ये वास्वयंकृते । {वर्_स्त्: च-} २,१.६ । १०.६: कुसीदं च । २,१.७ । १०.७: राज्ञोऽधिकं रक्षणं सर्वभूतानाम् । २,१.८ । १०.८: न्याय्यदण्डत्वम् । २,१.९ । १०.९: बिभृयाद्ब्राह्मणाञ्श्रोत्रियान् । २,१.१० । १०.१०: निरुत्साहांश्च ब्राह्मणान् । {वर्_स्त्: चाब्राह्म-} २,१.११ । १०.११: अकरांश्च । २,१.१२ । १०.१२: उपकुर्वाणांश्च । २,१.१३ । १०.१३: योगश्च विजये । २,१.१४ । १०.१४: भये विशेषेण । २,१.१५ । १०.१५: चर्या च रथधनुर्भ्याम् । २,१.१६ । १०.१६: सङ्ग्रामे संस्थानमनिवृत्तिश्च । २,१.१७ । १०.१७: न दोषो हिंसायामाहवे । २,१.१८ । १०.१८: अन्यत्रव्यश्वसारथ्यायुधकृताञ्जलिप्रकीर्णकेशपराङ्मुखोपविष्टस्थलवृक्षाधिरूढदूतगोब्राह्मणवादिभ्यः । {वर्_स्त्: -वृक्षारूढ-} २,१.१९ । १०.१९: क्षत्रियश्चेदन्यस्तमुपजीवेत्तद्वृत्त्या । २,१.२० । १०.२०: जेता लभेत सांग्रामिकं वित्तम् । २,१.२१ । १०.२१: वाहनं तु राज्ञः । २,१.२२ । १०.२२: उद्धारश्चापृथग्जये । {वर्_स्त्: च पृथग्जये} २,१.२३ । १०.२३: अन्यत्तु यथार्हं भाजयेद्राजा । २,१.२४ । १०.२४: राज्ञो बलिदानं कर्षकैर्दशममष्टमं षष्ठं वा । {वर्_स्त्: राज्ञे बलिर्दानं} २,१.२५ । १०.२५: पशुहिरण्ययोरप्येके पञ्चाशद्भागः । २,१.२६ । १०.२६: विंशतिभागः शुल्कः पण्ये । २,१.२७ । १०.२७: मूलफलपुष्पौषधमधुमांसतृनेन्धनानांषष्ठः । {वर्_स्त्: षष्ठ्यः} २,१.२८ । १०.२८: तद्रक्षणधर्मित्वात् । २,१.२९ । १०.२९: तेषु तु नित्ययुक्तः स्यात् । २,१.३० । १०.३०: अधिकेन वृत्तिः । २,१.३१ । १०.३१: शिल्पिनो मासि मास्येकैकं कर्म कुर्युः । २,१.३२ । १०.३२: एतेनात्मनोपजीविनो व्याख्याताः । {वर्_स्त्: -आत्मनोपजीविनो} २,१.३३ । १०.३३: नौचक्रीवन्तश्च । २,१.३४ । १०.३४: भक्तं तेभ्यो दद्यात् । २,१.३५ । १०.३५: पण्यं वणिग्भिरर्थापचयेन देयम् । {वर्_स्त्: अर्घाप-} २,१.३६ । १०.३६: प्रनष्टमस्वामिकमधिगम्य राज्ञे प्रब्रूयुः । २,१.३७ । १०.३७: विख्याप्य संवत्सरं राज्ञा रक्ष्यम् । २,१.३८ । १०.३८: ऊर्ध्वमधिगन्तुश्चतुर्थं राज्ञः शेषः । २,१.३९ । १०.३९: स्वामी रिक्थक्रयसंविभागपरिग्रहाधिगमेषु । २,१.४० । १०.४०: ब्राह्मणस्याधिकं लब्धम् । २,१.४१ । १०.४१: क्षत्रियस्य विजितम् । २,१.४२ । १०.४२: निर्विष्टं वैश्यशूद्रयोः । २,१.४३ । १०.४३: निध्यधिगमो राजधनम् । २,१.४४ । १०.४४: ब्राह्मणस्याभिरूपस्य । {वर्_स्त्: न ब्रा-} २,१.४५ । १०.४५: अब्राह्मणोऽप्याख्याता षष्ठं लभेतेत्येके । २,१.४६ । १०.४६: चौरहृतमपजित्य यथास्थानं गमयेत् । {वर्_स्त्: अवजित्य} २,१.४७ । १०.४७: कोशाद्वा दद्यात् । २,१.४८ । १०.४८ : रक्ष्यं बालधनमा व्यवहारप्रापणात् । २,१.४९ । १०.४८ : समावृत्तेर्वा । २,१.५० । १०.४९: वैश्यस्याधिकं कृषिवणिक्पाशुपाल्यकुसीदम् । २,१.५१ । १०.५०: शूद्रश्चतुर्थो वर्ण एकजातिः । २,१.५२ । १०.५१: तस्यापि सत्यमक्रोधः शौचम् । २,१.५३ । १०.५२: आचमनार्थे पाणिपादप्रक्षालनमेवैके । {वर्_स्त्: इत्येके} २,१.५४ । १०.५३: श्राद्धकर्म । २,१.५५ । १०.५४: भृत्यभरणम् । २,१.५६ । १०.५५: स्वदारवृत्तिः । २,१.५७ । १०.५६: परिचर्या चोत्तरेषाम् । २,१.५८ । १०.५७: तेभ्यो वृत्तिं लिप्सेत । (गौत्स्त्१०.५८ सेए गौतअ २,१.६०) २,१.५९ तत्र पूर्वं पूर्वं परिचरेत् । २,१.६० । १०.५८: जीर्णान्युपानच्छत्रवासःकूर्चादीनि । {वर्_स्त्: -कूर्चानि} २,१.६१ । १०.५९: उच्छिष्टाशनम् । २,१.६२ । १०.६०: शिल्पवृत्तिश्च । २,१.६३ । १०.६१: यं चार्यमाश्रयेद्भर्तव्यस्तेन क्षीणोऽपि । {वर्_स्त्: आश्रयीत} २,१.६४ । १०.६२: तेन चोत्तरः । २,१.६५ । १०.६३: तदर्थोऽस्य निचयः स्यात् । २,१.६६ । १०.६४: अनुज्ञातोऽस्य नमस्कारो मन्त्रः । २,१.६७ । १०.६५: पाकयज्ञैः स्वयं यजेतेत्येके । २,१.६८ । १०.६६: सर्वे चोत्तरोत्तरं परिचरेयुः । २,१.६९ । १०.६७: आर्यानार्ययोर्व्यतिक्षेपे कर्मणः साम्यम् । {वर्_स्त्: साम्यम्} ____________________________________________ [गौतअ २,२ = गौत्स्त्xइ] २,२.१ । ११.१: राजा सर्वस्येष्टे ब्राह्मनवर्जम् । २,२.२ । ११.२: साधुकारी साधुवादी । {वर्_स्त्: -री स्यात्सा-} २,२.३ । ११.३: त्रय्यामान्वीक्षिक्या वाभिविनीतः । {वर्_स्त्: -क्षिक्यां चा-} २,२.४ । ११.४: शुचिर्जितेन्द्रियो गुणवत्सहायोपायसंपन्नः । २,२.५ । ११.५: समः प्रजासु स्यात् । २,२.६ । ११.६: हितमासां कुर्वीत । {वर्_स्त्: हितं चासां} २,२.७ । ११.७: तमुपर्यासीनमधस्तादुपासीरन्नन्येब्राह्मणेभ्यः । २,२.८ । ११.८: तेऽप्येनं मन्येरन् । २,२.९ । ११.९: वर्णानाश्रमांश्च न्यायतोऽभिरक्षेत् । २,२.१० । ११.१०: चलतश्चैतान् स्वधर्मे स्थापयेत् । {वर्_स्त्: एनान्} २,२.११ । ११.११: धर्मस्य ह्यंशभाग्भवतीति । {वर्_स्त्: विज्ञायते} २,२.१२ । ११.१२: ब्राह्मनं च पुरोदधीतविद्याभिजनवाग्रूपवयःशीलसंपन्नं न्यायवृत्तं तपस्विनम् । {वर्_स्त्: पुरोदधीत}(पुरोहित) २,२.१३ । ११.१३: तत्प्रसूतः कर्माणि कुर्वीत । २,२.१४ । ११.१४: ब्रह्मप्रसूतं हि क्षत्त्रमृध्यते न व्यथत इति चविज्ञायते । {वर्_स्त्: इति विज्ञायते} २,२.१५ । ११.१५: यानि च दैवोत्पातचिन्तकाः प्रब्रूयुस्तान्याद्रियेत । २,२.१६ । ११.१६: तदधीनमपि ह्येके योगक्षेमं प्रतिजानते । २,२.१७ । ११.१७: शान्तिपुण्याहस्वस्त्ययनायुष्मन्मङ्गलसंयुक्तान्याभ्युदयिकानि विद्वेषणसंवननाभिचारद्विषद्व्यृद्धियुक्तानि चशालाग्नौ कुर्यात् । {वर्_स्त्: आयुष्यमङ्गल-} २,२.१८ । ११.१८: यथोक्तमृत्विजोऽन्यानि । २,२.१९ । ११.१९: तस्य च व्यवहारो वेदो धर्मशास्त्राण्यङ्गान्युपवेदाः पुराणम् । {वर्_स्त्: ओमित्त्: च; उपवेदाः} २,२.२० । ११.२०: देशजातिकुलधर्माश्चाम्नायैरविरुद्धाः प्रमाणम् । २,२.२१ । ११.२१: कर्षकवणिक्पशुपालकुसीदिकारवः स्वे स्वे वर्गे । २,२.२२ । ११.२२: तेभ्यो यथाधिकारमर्थान् प्रत्यवहृत्यधर्मव्यवस्था । २,२.२३ । ११.२३: न्यायाधिगमे तर्कोऽभ्युपायः । २,२.२४ । ११.२४: तेनाभ्यूह्य यथास्थानं गमयेत् । २,२.२५ । ११.२५: विप्रतिपत्तौ त्रैविद्यवृद्धेभ्यः प्रत्यवहृत्यनिष्ठां गमयेत् । २,२.२६ । ११.२६: तथा ह्यस्य निःश्रेयसं भवति । २,२.२७ । ११.२७: ब्रह्म क्षत्त्रेण संपृक्तं देवपितृमनुष्यान्धारयतीति विज्ञायते । {वर्_स्त्: पृक्तं} २,२.२८ । ११.२८: दण्डो दमनादित्याहुस्तेनादान्तान् दमयेत् । २,२.२९ । ११.२९ : वर्णाश्रमाः स्वस्वधर्मनिष्ठाः प्रेत्य कर्मफलमनुभूय ततः शेषेन विशिष्टदेशजातिकुलरूपायुःश्रुतचित्रवित्तसुखमेधसो । {वर्_स्त्: वर्णा आश्रमाश्च स्वधर्म-;-श्रुतवृत्त-} २,२.२९ । ११.२९ : जन्म प्रतिपद्यन्ते । {वर्_स्त्: प्रपद्यन्ते} २,२.३० । ११.३०: विष्वञ्चो विपरीता नश्यन्ति । २,२.३१ । ११.३१: तानाचार्योपदेशो दण्डश्च पालयते । २,२.३२ । ११.३२: तस्माद्राजाचार्यावनिन्द्यावनिन्द्यौ । ____________________________________________ [गौतअ २,३ = गौत्स्त्xइइ] २,३.१ । १२.१: शूद्रो द्विजातीनभिसंधायाभिहत्य चवाग्दण्डपारुष्याभ्यामङ्गमोच्यो येनोपहन्यात् । {वर्_स्त्: अतिसंधायाभिहत्य वाग्-;अङ्गं मोच्यो} २,३.२ । १२.२: आर्यस्त्र्यभिगमने लिङ्गोद्धारः स्वहरणं च । {वर्_स्त्: सर्वस्वहरणं च} २,३.३ । १२.३: गोप्ता चेद्वधोऽधिकः । २,३.४ । १२.४: अथ हास्य वेदमुपशृण्वतस्त्रपुजतुभ्यांश्रोत्रप्रतिपूरणम् । २,३.४ । १२.५: उदाहरणे जिह्वाच्छेदो । २,३.४ । १२.६: धारणेशरीरभेदः । २,३.५ । १२.७: आसनशयनवाक्पथिषु समप्रेप्सुर्दण्ड्यः । २,३.६ । १२.८: शतं क्षत्रियो ब्राह्मणाक्रोशे । - । १२.९: दण्डपारुष्ये द्विगुणम् । २,३.७ । १२.१०: अध्यर्धं वैश्यः । २,३.८ । १२.११: ब्राह्मणस्तु क्षत्रिये पञ्चाशत् । २,३.९ । १२.१२: तदर्धं वैश्ये । २,३.१० । १२.१३: न शूद्रे किंचित् । २,३.११ । १२.१४: ब्राह्मणराजन्यवत्क्षत्रियवैश्यौ । २,३.१२ । १२.१५: अष्टापाद्यं स्तेयकिल्बिषं शूद्रस्य । २,३.१३ । १२.१६: द्विगुणोत्तराणीतरेषां प्रतिवर्णम् । २,३.१४ । १२.१७: विदुषोऽतिक्रमे दण्डभूयस्त्वम् । २,३.१५ । १२.१८: फलहरितधान्यशाकादाने पञ्चकृष्णलमल्पम् । {वर्_स्त्: अल्पे} २,३.१६ । १२.१९: पशुपीडिते स्वामिदोषः । २,३.१७ । १२.२०: पालसंयुक्ते तु तस्मिन् । २,३.१८ । १२.२१: पथि क्षेत्रेऽनावृते पालक्षेत्रिकयोः । २,३.१९ । १२.२२: पञ्च माषा गवि । २,३.२० । १२.२३: षडुष्ट्रखरे । २,३.२१ । १२.२४: अश्वमहिष्योर्दश । {वर्_स्त्: महिषयोर्} २,३.२२ । १२.२५: अजाविषु द्वौ द्वौ । २,३.२३ । १२.२६: सर्वविनाशे शदः । २,३.२४ । १२.२७: शिष्टाकरणे प्रतिषिद्धसेवायां च नित्यंचैलपिण्डादूर्ध्वं स्वहरणम् । {वर्_स्त्: चेल} २,३.२५ । १२.२८: गोऽग्न्यर्थे तृणमेधान् वीरुद्वनस्पतीनां चपुष्पाणि स्ववदाददीत फलानि चापरिवृतानाम् । २,३.२६ । १२.२९: कुसीदवृद्धिर्धर्म्या विंशतिः पञ्चमाषिकी मासम् । २,३.२७ । १२.३०: नातिसांवत्सरीमेके । २,३.२८ । १२.३१: चिरस्थाने द्वैगुण्यं प्रयोगस्य । २,३.२९ । १२.३२: भुक्ताधिर्न वर्धते । २,३.३० । १२.३३: दित्सतोऽवरुद्धस्य च । २,३.३१ । १२.३४: चक्रकालवृद्धिः । २,३.३२ । १२.३५: कारिताकायिकाशिखाधिभोगाश्च । २,३.३३ । १२.३६: कुसीदं पशूपजलोमक्षेत्रशदवाह्येषु नातिपञ्चगुणम् । २,३.३४ । १२.३७: अजडापौगण्डधनं दशवर्षभुक्तं परैः संनिधौभोक्तुः । {वर्_स्त्: -पोगण्ड-} २,३.३५ । १२.३८: न श्रोत्रियप्रव्रजितराजपुर्षैः । {वर्_स्त्: -राजन्य-} २,३.३६ । १२.३९: पशुभूमिस्त्रीणामनतिभोगः । २,३.३७ । १२.४०: रिक्थभाज ऋणं प्रतिकुर्युः । २,३.३८ । १२.४१: प्रातिभाव्यवणिक्शुल्कमद्यद्यूतदण्डाः पुत्रान्नाभ्याभवेयुः । {वर्_स्त्: -दण्डा न पुत्रानध्याभवेयुः} २,३.३९ । १२.४२: निध्यन्वाधियाचितावक्रीताधयो नष्टाह्सर्वाननिन्दितान् पुरुषापराधेन । {वर्_स्त्: अनिन्दितानपुरुष-} २,३.४० । १२.४३: स्तेनः प्रकीर्णकेषो मुसली राजानमियात्कर्माचक्षानः । २,३.४१ । १२.४४: पूतो वधमोक्षाभ्याम् । २,३.४२ । १२.४५: अघ्नन्नेनस्वी राजा । २,३.४३ । १२.४६: न शारीरो ब्राह्मणदण्डः । २,३.४४ । १२.४७: कर्मवियोगविख्यापनविवासनाङ्ककरणानि । २,३.४५ । १२.४८: अप्रवृत्तौ प्रायश्चित्ती सः । {वर्_स्त्: अवृत्तौ} २,३.४६ । १२.४९: चोरसमः सचिवो मतिपूर्वे । २,३.४७ । १२.५०: प्रतिग्रहीताप्यधर्मसंयुक्ते । २,३.४८ । १२.५१: पुरुषशक्त्यपराधानुबन्धविज्ञानाद्दण्डनियोगः । २,३.४९ । १२.५२: अनुज्ञानं वा वेदवित्समवायवचनाद्वेदवित्समवायवचनात् । ____________________________________________ [गौतअ २,४ = गौत्स्त्xइइइ] २,४.१ । १३.१: विप्रतिपत्तौ साक्षिनिमित्ता सत्यव्यवस्था । २,४.२ । १३.२: बहवः स्युरनिन्दिताः स्वकर्मसु प्रात्ययिका राज्ञांनिष्प्रीत्यनभितापाश्चान्यतरस्मिन् । {वर्_स्त्: राज्ञा निष्-} २,४.३ । १३.३: अपि शूद्राः । २,४.४ । १३.४: ब्राह्मणस्त्वब्राह्मणवचनादनवरोध्योऽनिबद्धश्चेत् । २,४.५ । १३.५: नासमवेतापृष्टाः प्रब्रूयुः । {वर्_स्त्: -ता अपृष्टाः} २,४.६ । १३.६: अवचनेऽन्यथावचने च दोषिणः(दोष-) स्युः । {वर्_स्त्: अवचनेच दोषिणः} २,४.७ । १३.७: स्वर्गः सत्यवचने विपर्यये नरकः । २,४.८ । १३.८: अनिबद्धैरपि वक्तव्यम् । २,४.९ । १३.९: न पीडाकृते निबन्धः । २,४.१० । १३.१०: प्रमत्तोक्ते च । {वर्_स्त्: प्रमाद-} २,४.११ । १३.११: साक्षिसभ्यराजकर्तृषु दोषो धर्मतन्त्रपीडायाम् । २,४.१२ । १३.१२: शपथेनैके सत्यकर्म । २,४.१३ । १३.१३: तद्देवराजब्राह्मणसंसदि स्यादब्राह्मणानाम् । २,४.१४ । १३.१४: क्षुद्रपश्वनृते साक्षी दश हन्ति । २,४.१५ । १३.१५: गोश्वपुरुषभूमिषु दशगुणोत्तरान् । {वर्_स्त्: गोऽश्व-} २,४.१६ । १३.१६: सर्वं वा भूमौ । २,४.१७ । १३.१७: हरणे नरकः । २,४.१८ । १३.१८: भूमिवदप्सु । २,४.१९ । १३.१९: मैथुनसंयोगे च । २,४.२० । १३.२०: पशुवन्मधुसर्पिषोः । २,४.२१ । १३.२१: गोवद्वस्त्रहिरण्यधान्यब्रह्मसु । २,४.२२ । १३.२२: यानेषु अश्ववत् । २,४.२३ । १३.२३: मिथ्यावचने याप्यो दण्ड्यश्च साक्षी । २,४.२४ । १३.२४: नानृतवचने दोषो जीवनं चेत्तदधीनम् । २,४.२५ । १३.२५: न तु पापीयसो जीवनम् । २,४.२६ । १३.२६: राजा प्राड्विवाको ब्राह्मणो वा शास्त्रवित् । २,४.२७ । १३.२७: प्राड्विवाकमध्याभवेत् । २,४.२८ । १३.२८: संवत्सरं प्रतीक्षेताप्रतिभायाम् । २,४.२९ । १३.२९: धेन्वनडुत्स्त्रीप्रजननसंयुंक्ते चशीघ्रम् । २,४.३० । १३.३०: आत्ययिके च । २,४.३१ । १३.३१: सर्वधर्मेभ्यो गरीयः प्राड्विवाके सत्यवचनंसत्यवचनम् । ____________________________________________ [गौतअ २,५ = गौत्स्त्xइव्] २,५.१ । १४.१: शावमाशौचं दशरात्रमनृत्विग्(ऋत्विज्)दीक्षितब्रह्मचारिणां सपिण्डानाम् । २,५.२ । १४.२: एकादशरात्रं क्षत्रियस्य । २,५.४ । १४.३: द्वादशरात्रं वैश्यस्य । २,५.४ । १४.४: अर्धमासमेके । २,५.४ । १४.५: मासं शूद्रस्य । २,५.५ । १४.६: तच्चेदन्तः पुनरापतेच्छेषेण शुध्येरन् । २,५.६ । १४.७: रात्रिशेषे द्वाभ्याम् । २,५.७ । १४.८: प्रभाते तिसृभिः । २,५.८ । १४.९: गोब्राह्मणहतानामन्वक्षम् । २,५.९ । १४.१०: राजक्रोधाच्च । २,५.१० । १४.११: युद्धे । २,५.११ । १४.१२: प्रायानाशकशस्त्राग्निविषोदकोद्बन्धनप्रपतनैश्चेच्छताम् । २,५.१२ । १४.१३: पिण्डनिवृत्तिः सप्तमे पञ्चमे वा । २,५.१३ । १४.१४: जननेऽप्येवम् । २,५.१४ । १४.१५: मातापित्रोस्(पितृ) तत् । २,५.१४ । १४.१६: मातुर्वा । २,५.१५ । १४.१७: गर्भमाससमारात्रीः स्रंसने गर्भस्य । २,५.१६ । १४.१८: त्र्यहं वा । २,५.१७ । १४.१९: श्रुत्वा चोर्ध्वं दशम्याः पक्षिणीम् । २,५.१८ । १४.२०: असपिण्डे योनिसंबन्धे सहाध्यायिनि च । २,५.१९ । १४.२१: सब्रह्मचारिण्येकाहम् । २,५.२० । १४.२२: श्रोत्रिये चोपसंपन्ने । २,५.२१ । १४.२३: प्रेतोपस्पर्शने दशरात्रमाशौचमभिसंधाय चेत् । २,५.२२ । १४.२४: उक्तं वैश्यशूद्रयोः । २,५.२३ । १४.२५: आर्तवीर्वा । २,५.२४ । १४.२६: पूर्वयोश्च । २,५.२५ । १४.२७: त्र्यहं वा । २,५.२६ । १४.२८: आचार्यतत्पुत्रस्त्रीयाज्यशिष्येषु चैवम् । २,५.२७ । १४.२९: अवरश्चेद्वर्णः पूर्ववर्णमुपस्पृशेत्पूर्वोवावरं तत्र शवोक्तमाशौचम् । {वर्_स्त्: पूर्वं वर्णम्} २,५.२८ । १४.३०: पतितचण्डालसूतिकोदक्याशवस्पृष्टितत्स्पृष्ट्युपस्पर्शनेसचैलोदकोपस्पर्शनाच्छुध्येत् । {वर्_स्त्: सचेल-} २,५.२९ । १४.३१: शवानुगमने च । २,५.३० । १४.३२: शुनश्च । २,५.३१ । १४.३२: यदुपहन्यादित्येके । २,५.३२ । १४.३४: उदकदानं सपिण्डैः कृतचूडस्य । {वर्_स्त्: कृतजटस्य} २,५.३३ । १४.३५: तत्स्त्रीणां च । २,५.३४ । १४.३६: एके प्रत्तानाम् । २,५.३५ । १४.३७: अधःशय्यासनिनो ब्रह्मचारिणः सर्वे । २,५.३६ । १४.३८: न मार्जयीरन् । २,५.३७ । १४.३९: न मांसं भक्षयेयुरा प्रदानात् । २,५.३८ । १४.४०: प्रथमतृतीयसप्तमनवमेषूदकक्रिया । {वर्_स्त्: तृतीयपञ्चम-} २,५.३९ । १४.४१: वाससां च त्यागः । २,५.४० । १४.४२: अन्ते त्वन्त्यानाम् । {वर्_स्त्: अन्त्ये} २,५.४१ । १४.४३: दन्तजन्मादि मातापितृभ्याम् । २,५.४२ । १४.४४: बालदेशान्तरितप्रव्रजितासपिण्डानां सद्यः शौचम् । २,५.४३ । १४.४५: राज्ञां च कार्यविरोधात् । २,५.४४ । १४.४६: ब्राह्मणस्य च स्वाध्यायनिवृत्त्यर्थम्स्वाध्यायनिवृत्त्यर्थम् । {वर्_स्त्: स्वाध्यायानिवृत्त्य्-} ____________________________________________ [गौतअ २,६ = गौत्स्त्xव्] २,६.१ । १५.१: अथ श्राद्धम् । २,६.२ । १५.२: अमावास्यायां पितृभ्यो दद्यात् । २,६.३ । १५.३: पञ्चमीप्रभृतिषु वापरपक्षस्य । {वर्_स्त्: -प्रभृति वा-} २,६.४ । १५.४: यथाश्रद्धं सर्वस्मिन् वा । २,६.५ । १५.५: द्रव्यदेशब्राह्मणसंनिधाने वा कालनियमः । {वर्_स्त्: वाकालनियमः} २,६.६ । १५.६: शक्तितः प्रकर्षेद्गुणसंस्कारविधिरन्नस्य । {वर्_स्त्: -विधिनान्नस्य} २,६.७ । १५.७: नवावरान् भोजयेदयुजः । २,६.८ । १५.८: यथोत्साहं वा । २,६.९ । १५.९: श्रोत्रियान् वाग्रूपवयःशीलसंपन्नान् । २,६.१० । १५.१०: युवभ्यो दानं प्रथमम् । २,६.११ । १५.११: एके पितृवत् । २,६.१२ । १५.१२: न च तेन मित्रकर्म कुर्यात् । २,६.१३ । १५.१३: पुत्राभावे सपिण्डा मातृसपिण्डाः शिष्याश्च दद्युः । २,६.१४ । १५.१४: तदभाव ऋत्विगाचार्यौ । - । १५.१५: तिलमाषव्रीहियवोदकदानैर्मासं पितरःप्रीणन्ति । मत्स्यहरिणरुरुशशकूर्मवराहमेषमांसैःसंवत्सराणि।गव्यपयःपायसैर्द्वादश वर्षाणि।वार्ध्रीणसेनमांसेन कालशाकच्छागलोहखड्गमांसैर्मधुमिश्रैश्चानन्त्यम् । २,६.१५ । १५.१६: न भोजयेत्स्तेनक्लीबपतितनास्तिकतद्वृत्तिवीरहाग्रेदिधिषुपतिस्त्रीग्रामयाजकाजापालोत्सृष्टाग्निमद्यपकुचरकूटसाक्षिप्रातिहारिकान् । {वर्_स्त्: -दिधिषूदिधिषूपति-;-अजपाल-} २,६.१६ । १५.१७ : उपपतिः । २,६.१७ । १५.१७ : यस्य च सः । {वर्_स्त्: यस्य च} २,६.१८ । १५.१८: कुण्डाशिसोमविक्रय्यगारदाहिगरदावकीर्णिगणप्रेष्यागम्यागामिहिंस्रपरिवित्तिपरिवेत्तृपर्याहितपर्याधातृत्यक्तात्मदुर्बालकुनखिश्यावदन्तश्वित्रिपौनर्भवकितवाजपराजप्रेष्यप्रातिरूपिकशूद्रापतिनिराकृतिकिलासिकुसीदिवणिक्शिल्पोपजीविज्यावादित्रतालनृत्यगीतशीलान् । {वर्_स्त्: -परिवित्त-;श्यावदत्-;नृत्त-} २,६.१९ । १५.१९: पित्रा(पितृ) वाकामेन विभक्तान् । {वर्_स्त्: चाकामेन} २,६.२० । १५.२०: शिष्यांश्चैके सगोत्रांश्च । २,६.२१ । १५.२१ : भोजयेदूर्ध्वं त्रिभ्यः । २,६.२२ । १५.२१ : गुणवन्तम् । २,६.२३ । १५.२२: सद्यः श्राद्धी शूद्रातल्पगस्तत्पुरीषे मासंनयति पितृऋन् । २,६.२४ । १५.२३: तस्मात्तदहं ब्रह्मचारी च स्यात् । {वर्_स्त्: -अहर्ब्रह्मचारी स्यात्} २,६.२५ । १५.२४: श्वचाण्डालपतितावेक्षणे दुष्टम् । {वर्_स्त्: चण्दाल} २,६.२६ । १५.२५: तस्मात्परिश्रिते दद्यात् । २,६.२७ । १५.२६: तिलैर्वा विकिरेत् । २,६.२८ । १५.२७: पङ्क्तिपावनो वा शमयेत् । २,६.२९ । १५.२८: पङ्क्तिपावनः षडङ्गविज्ज्येष्ठसामिकस्त्रिणाचिकेतस्त्रिमधुस्त्रिसुपर्णः पञ्चाग्निः स्नातको मन्त्रब्राह्मणविद्धर्मज्ञोब्रह्मदेयानुसंतान इति । {वर्_स्त्: ज्येष्ठसामगस्} २,६.३० । १५.२९: हविःषु चैवम् । २,६.३१ । १५.३०: दुर्बालादीन् श्राद्ध एकैके । {वर्_स्त्: -एके श्राद्ध एवैके} २,६.३२ अकृतान्नश्राद्धे चैवं चैवम् । ____________________________________________ [गौतअ २,७ = गौत्स्त्xवि] २,७.१ । १६.१: श्रावणादि वार्षिकं प्रोष्ठपदींवोपाकृत्याधीयीत च्छन्दांसि । {वर्_स्त्: श्रवणादि} २,७.२ । १६.२: अर्धपञ्चमान्मासान् पञ्च दक्षिणायनं वा । २,७.३ । १६.३: ब्रह्मचार्युत्सृष्टलोमा न मांसं भुञ्जीत । २,७.४ । १६.४: द्वैमास्यो वा नियमः । २,७.५ । १६.५: नाधीयीत वायौ दिवा पांसुहरे । २,७.६ । १६.६: कर्णश्राविणि नक्तम् । २,७.७ । १६.७: वाणभेरीमृदङ्गगर्तार्तशब्देषु । २,७.८ । १६.८: श्वशृगालगर्दभसंह्रादे । २,७.९ । १६.९: रोहितेन्द्रधनुर्नीहारेषु । {वर्_स्त्: लोहित-} २,७.१० । १६.१०: अभ्रदर्शने चापर्तौ(ऋतु) । २,७.११ । १६.११: मूत्रित उच्चारिते । २,७.१२ । १६.१२: निशायां संध्योदकेषु । {वर्_स्त्: निशासंध्या-} २,७.१३ । १६.१३: वर्षति च । २,७.१४ । १६.१४: एके वलीकसंतानाम् । २,७.१५ । १६.१५: आचार्यपरिवेषणे । २,७.१६ । १६.१६: ज्योतिषोश्च । २,७.१७ । १६.१७: भीतो यानस्थः शयानः प्रौढपादः । २,७.१८ । १६.१८: श्मशानग्रामान्तमहापथाशौचेषु । २,७.१९ । १६.१९: पूतिगन्धान्तःशवदिवाकीर्त्य(चाण्डाल)शूद्रसंनिधाने । २,७.२० । १६.२०: भुक्तके चोद्गारे । २,७.२१ । १६.२१: ऋग्यजुषं च सामशब्दो यावत् । २,७.२२ । १६.२२: आकालिका निर्घातभूमिकम्पराहुदर्शनोल्काः । २,७.२३ । १६.२३: स्तनयित्नुवर्षविद्युतश्च प्रादुष्कृताग्निषु । २,७.२४ । १६.२४: अहरृतौ(ऋतु) । {वर्_स्त्: अपर्तौ} २,७.२५ । १६.२५: विद्युति नक्तं चापररात्रात् । २,७.२६ । १६.२६: त्रिभागादिप्रवृत्तौ सर्वम् । २,७.२७ । १६.२७: उल्का विद्युत्समेत्येकेषाम् । २,७.२८ । १६.२८: स्तनयित्नुरपराह्णे । २,७.२९ । १६.२९: अपि प्रदोषे । २,७.३० । १६.३०: सर्वं नक्तमार्धरात्रात् । २,७.३१ । १६.३१: अहश्चेत्सज्योतिः । २,७.३२ । १६.३२: विषयस्थे च राज्ञि(राजन्) प्रेते । २,७.३३ । १६.३३: विप्रोष्य चान्योन्येन सह । २,७.३४ । १६.३४: संकुलोपाहितवेदसमाप्तिच्छर्दिश्राद्धमनुष्ययज्ञभोजनेष्वहोरात्रम् । २,७.३५ । १६.३५: अमावास्यायां च । २,७.३६ । १६.३६: द्व्यहं वा । २,७.३७ । १६.३७: कार्तिकी फाल्गुनीय्षाढी पौर्णमासी । २,७.३८ । १६.३८: तिस्रोऽष्टकास्त्रिरात्रम् । २,७.३९ । १६.३९: अन्त्यामेके । २,७.४० । १६.४०: अभितो वार्षिकम् । २,७.४१ । १६.४१: सर्वे वर्षाविद्युत्स्तनयित्नुसंनिपाते । {वर्_स्त्: वर्ष-} २,७.४२ । १६.४२: प्रस्यन्दिनि । २,७.४३ । १६.४३: ऊर्ध्वं भोजनादुत्सवे । २,७.४४ । १६.४४: प्राधीतस्य च निशायां चतुर्मुहूर्तम् । २,७.४५ । १६.४५: नित्यमेके नगरे । २,७.४६ । १६.४६: मानसमप्यशुचिः । २,७.४७ । १६.४७: श्राद्धिनाम्(श्राद्ध) आकालिकम् । २,७.४८ । १६.४८: अकृतान्नश्राद्धिकसंयोगेऽपि । {वर्_स्त्: -योगे च} २,७.४९ । १६.४९: प्रतिविद्यं च यान् स्मरन्ति । {वर्_स्त्: यान् स्मरन्ति} ____________________________________________ [गौतअ २,८ = गौत्स्त्xविइ] २,८.१ । १७.१: प्रशस्तानां स्वकर्मसु द्विजातीनां ब्राह्मणो भुञ्जीत । २,८.२ । १७.२: प्रतिगृह्णीयाच्च । २,८.३ । १७.३: एधोदकयवसमूलफलमध्वभयाभ्युद्यतशय्यासनावसथयानपयोदधिधानाशफरीप्रियङ्गुस्रग्मार्गशाकान्यप्रणोद्यानि सर्वेषाम् । २,८.४ । १७.४: पितृदेवगुरुभृत्यभरणेऽप्यन्यत् । {वर्_स्त्: -णे चान्यत्} २,८.५ । १७.५: वृत्तिश्चेन्नान्तरेण शूद्रात् । २,८.६ । १७.६: पशुपालक्षेत्रकर्षककुलसंगतकारयितृपरिचारकाःभोज्यान्नाः । २,८.७ । १७.७: वणिक्चाशिल्पी । २,८.८ । १७.८: नित्यमभोज्यम् । २,८.९ । १७.९: केशकीटावपन्नम् । २,८.१० । १७.१०: रजस्वलाकृष्णशकुनिपदोपहतम् । २,८.११ । १७.११: भ्रूणघ्नावेक्षितम् । {वर्_स्त्: भ्रूणघ्ना प्रेक्षितम्} (गौत्स्त्१७.१२ सेए गौतअ २,८.१३) २,८.१२ । १७.१३: भावदुष्टम् । २,८.१३ । १७.१२: गवोपघ्रातम् । २,८.१४ । १७.१४: शुक्तं केवलमदधि । २,८.१५ । १७.१५: पुनः सिद्धम् । २,८.१६ । १७.१६: पर्युषितमशाकभक्षस्नेहमांसमधूनि । {वर्_स्त्: -भक्ष्य-} २,८.१७ । १७.१७: उत्सृष्टपुंश्चल्यभिशस्तानपदेश्यदण्डिकतक्षकदर्यबन्धनिकचिकित्सकमृगय्वनिषुचार्युच्छिष्टभोजिगणविद्विषाणानाम् । २,८.१८ । १७.१८: अपङ्क्त्यानां प्राग्दुर्वालात् । {वर्_स्त्: अपाङ्क्त्य्-} २,८.१९ । १७.१९: वृथान्नाचमनोत्थानव्यपेतानि । २,८.२० । १७.२०: समासमाभ्यां विषमसमे पूजातः । २,८.२१ । १७.२१: अनर्चितं च । २,८.२२ । १७.२२: गोश्च क्षीरमनिर्दशायाः सूतके । २,८.२३ । १७.२३: अजामहिष्योश्च । २,८.२४ । १७.२४: नित्यमाविकमपेयमौष्ट्रमैकशफं च । २,८.२५ । १७.२५: स्यन्दिनीयमसूसंधिनीनां च । २,८.२६ । १७.२६: विवत्सायाश्च । २,८.२७ । १७.२७: पञ्चनखाश्चाशल्यकशशश्वाविद्गोधाखड्गकच्छपाः । २,८.२८ । १७.२८: उभयतोदत्केश्यलोमैकशफकलविङ्कप्लवचक्रवाकहंसाः । २,८.२९ । १७.२९: काककङ्कगृध्रश्येना जलजा रक्तपादतुण्डाग्राम्यकुक्कुटसूकराः । {वर्_स्त्: -सूकरौ} २,८.३० । १७.३०: धेन्वनडुहौ च । २,८.३१ । १७.३१: अपन्नदन्नवसन्नवृथामांसानि । {वर्_स्त्: अपन्नदावसन्न-} २,८.३२ । १७.३२: किसलयक्याकुलशुननिर्यासाः । (वर्_अअ: किम्पाकु fओर्क्याकु) २,८.३३ । १७.३३: लोहिता व्रश्चनाः । {वर्_स्त्: -चनाश्च} २,८.३४ । १७.३४: निचुदारुबकबलाकाशुकमद्गुटिट्टिभमान्धालनक्तचराअभक्ष्याः । {वर्_स्त्: बलाकशुक-;-मान्धाला नक्तंचरा} २,८.३५ । १७.३५: भक्ष्याः प्रतुदविष्किरजालपादाः । {वर्_स्त्: -विष्किराजाल-} २,८.३६ । १७.३६: मत्स्याश्चाविकृताः । २,८.३७ । १७.३७: वध्याश्च धर्मार्थे । २,८.३८ । १७.३८: व्यालहतादृष्टदोषवाक्प्रशस्तानभ्युक्ष्योपयुञ्जीतोपयुञ्जीत । {वर्_स्त्: -प्रशस्तान्य्} ____________________________________________ [गौतअ २,९ = गौत्स्त्xविइइ] २,९.१ । १८.१: अस्वतन्त्रा धर्मे स्त्री । २,९.२ । १८.२: नातिचरेद्भर्तारम्(भर्तृ) । २,९.३ । १८.३: वाक्चक्षुःकर्मसंयता । २,९.४ । १८.४: अपतिरपत्यलिप्सुर्देवरात् । २,९.५ । १८.५: गुरुप्रसूता नर्तुम्(ऋतु) अतीयात् । २,९.६ । १८.६: पिण्डगोत्रर्षिसंबन्धेभ्यो योनिमात्राद्वा । २,९.७ । १८.७: नादेवरादित्येके । २,९.८ । १८.८: नातिद्वितीयम् । २,९.९ । १८.९: जनयितुरपत्यम् । २,९.१० । १८.१०: समयादन्यस्य । {वर्_स्त्: अन्यत्र} २,९.११ । १८.११: जीवतश्च क्षेत्रे । २,९.१२ । १८.१२: परस्मात्तस्य । २,९.१३ । १८.१३: द्वयोर्वा । २,९.१४ । १८.१४: रक्षणात्तु भर्तुर्(भर्तृ) एव । २,९.१५ । १८.१५: श्रूयमाणेऽभिगमनम् । {वर्_स्त्: नष्टे भर्तरि षड्वार्षिकंक्षपणं श्रूयमाणे} २,९.१६ । १८.१६: प्रव्रजिते तु निवृत्तिः प्रसङ्गात् । २,९.१७ । १८.१७: द्वादश वर्षाणि ब्राह्मणस्य विद्यासंबन्धे । २,९.१८ । १८.१८: भ्रातरि(भ्रातृ) चैवं ज्यायसि यवीयान्कन्याग्न्युपयमेषु । २,९.१९ । १८.१९: षडित्येके । २,९.२० । १८.२०: त्रीन् कुमार्यृतूनतीत्य स्वयंयुज्येतानिन्दितेनोत्सृज्य पित्र्यानलंकारान् । {वर्_स्त्: युञ्जीता-} २,९.२१ । १८.२१: प्रदानं प्रागृतोः(ऋतु) । २,९.२२ । १८.२२: अप्रयच्छन् दोषी । २,९.२३ । १८.२३: प्राग्वाससः प्रतिपत्तेरित्येके । {वर्_स्त्: वासः} २,९.२४ । १८.२४: द्रव्यादानं विवाहसिद्ध्यर्थं धर्मतन्त्रसंयोगेच शूद्रात् । २,९.२५ । १८.२५: अन्यत्रापि शूद्राद्बहुपशोर्हीनकर्मणः । २,९.२६ । १८.२६: शतगोरनाहिताग्नेः । २,९.२७ । १८.२७: सहस्रगोश्चासोमपात् । २,९.२८ । १८.२८: सप्तमीं चाभुक्त्वाअनिचयाय । २,९.२९ । १८.२९: अप्यहीनकर्मभ्यः । २,९.३० । १८.३०: आचक्षीत राज्ञा पृष्टः । २,९.३१ । १८.३१: तेन हि भर्तव्यः श्रुतशीलसंपन्नश्चेत् । २,९.३२ । १८.३२: धर्मतन्त्रपीडायां तस्याकरणे दोषो । {वर्_स्त्: अकरनेदोषः; दोषो दोषः} ____________________________________________ [गौतअ ३,१ = गौत्स्त्xइx] ३,१.१ । १९.१: उक्तो वर्णधर्मश्चाश्रमधर्मश्च । {वर्_स्त्: -धर्म आश्रम-} ३,१.२ । १९.२: अथ खल्वयं पुरुषो याप्येन कर्मणा लिप्यते यथैतदयाज्ययाजनमभक्ष्यभक्षणमवद्यवदनंशिष्टस्याक्रिया प्रतिषिद्धसेवनमिति । ३,१.३ । १९.३: तत्र प्रायश्चित्तं कुर्यात्न कुर्यादिति मीमांसन्ते । ३,१.४ । १९.४: न कुर्यादित्याहुः । ३,१.५ । १९.५: न हि कर्म क्षीयत इति । ३,१.६ । १९.६: कुर्यादित्यपरम् । ३,१.७ । १९.७: पुनःस्तोमेनेष्ट्वा पुनः सवनमायान्तीति विज्ञायते । ३,१.८ । १९.८: व्रात्यस्तोमैश्चेष्ट्वा । ३,१.९ । १९.९: तरति सर्वं पाप्मानं तरति ब्रह्महत्यांयो,अश्वमेधेन यजते । {वर्_स्त्: यजत इति च} ३,१.१० । १९.१०: अग्निष्टुताभिशस्यमानं याजयेदिति च । ३,१.११ । १९.११: तस्य निष्क्रयणानि जपस्तपो होम उपवासो दानम् । ३,१.१२ । १९.१२: उपनिषदो वेदान्तः सर्वच्छन्दःसु संहिता मधून्यघमर्षणमथर्वशिरो रुद्राः पुरुषसूक्तं राजतरौहिने सामनीबृहद्रथन्तरे पुरुषगतिर्महानाम्न्यो महावैराजं महादिवाकीर्त्यंज्येष्ठसाम्नामन्यतमद्बहिष्पवमानं कूष्माण्डानि पावमान्यःसावित्री चेति पावमानानि । {वर्_स्त्: राजनरौहिणे;इति पावनानि} ३,१.१३ । १९.१३: पयोव्रतता शाकभक्षता फलभक्षताप्रसृतयावको हिरण्यप्राशनं घृतप्राशनं सोमपानमितिमेध्यानि । {वर्_स्त्: प्रसृतियावको} ३,१.१४ । १९.१४: सर्वे शिलोच्चयाः सर्वाः स्रवन्त्यः पुण्या ह्रदास्तीर्थान्यृषिनिवासा गोष्ठपरिस्कन्धा इति देशाः । {वर्_स्त्: ऋषिनिवासगोष्ठ-} ३,१.१५ । १९.१५: ब्रह्मचर्यं सत्यवचनं सवनेषूदकोपस्पर्शनमार्द्रवस्त्रताधःशायितानाशक इति तपांसि(तपस्) । ३,१.१६ । १९.१६: हिरण्यं गौर्वासोऽश्वो भूमिस्तिला घृतमन्नमितिदेयानीति । {वर्_स्त्: इति देयानि} ३,१.१७ । १९.१७: संवत्सरः षण्मासाश्चत्वारस्त्रयो वा द्वौवैकश्चतुर्विंशत्यहो द्वादशाहः षडहस्त्र्यहोऽहोरात्र इतिकालाः । {वर्_स्त्: त्रयो द्वावेकश्} ३,१.१८ । १९.१८: एतान्येवानादेशे विकल्पेन क्रियेरन् । ३,१.१९ । १९.१९: एनःसु(एनस्) गुरुषु गुरूणि लघुषु लघूनि । ३,१.२० । १९.२०: कृच्छ्रातिकृच्छ्रौ चान्द्रायणमिति सर्वप्रायश्चित्तम् । {वर्_स्त्: सर्वप्रायश्चित्तम्} ____________________________________________ [गौतअ ३,२ = गौत्स्त्xx] ३,२.१ । २०.१: त्यजेत्पितरं(पितृ) राजघातकं शूद्रयाजकंशूद्रार्थयाजकं वेदविप्लावकं भ्रूणहनं यश्चान्त्यावसायिभिःसह संवसेदन्त्यावसायिन्यां च । {वर्_स्त्: -अन्तावसायिभिः;संवसेदन्तावसायिन्याम्} ३,२.२ । २०.२: तस्य विद्यागुरून् योनिसंबन्धांश्च संनिपात्यसर्वाण्युदकादीनि प्रेतकार्याणि कुर्युः । {वर्_स्त्: प्रेतकर्माणि} ३,२.३ । २०.३: पात्रं चास्य विपर्यस्येयुः । ३,२.४ । २०.४: दासः कर्मकरो वावकरादमेध्यपात्रमानीयदासीघटात्पूरयित्वा दक्षिणामुखो यदा विपर्यस्येदमुकमनुदकंकरोमि इति नामग्राहम् । {वर्_स्त्: दक्षिणामुखः पदा;विपर्यस्येदमुम्} ३,२.५ । २०.५: तं सर्वेऽन्वालभेरन् प्राचीनावीतिनो मुक्तशिखाः । ३,२.६ । २०.६: विद्यागुरवो(गुरु) योनिसंबन्धाश्च वीक्षेरन् । ३,२.७ । २०.७: अप उपस्पृश्य ग्रामं प्रविशन्ति । ३,२.८ । २०.८: अत उत्तरं तेन संभाष्य तिष्ठेदेकरात्रं जपन्सावित्रीमज्ञानपूर्वम् । {वर्_स्त्: अत ऊर्ध्वं} ३,२.९ । २०.९: ज्ञानपूर्वं च त्रिरात्रम् । {वर्_स्त्: -पूर्वं चेत्} ३,२.१० । २०.१०: यस्तु प्रायश्चित्तेन शुध्येत्तस्मिञ्शुद्धेशातकुम्भमयं पात्रं पुण्यतमाद्ध्रदात्पूरयित्वा स्रवन्तीभ्योवा तत एनमप उपस्पर्शयेयुः । ३,२.११ । २०.११: अथास्मै तत्पात्रं दद्युस्ततप्रतिगृह्य जपेच्शान्ता द्यौः शान्ता पृथिवी शान्तं शिवमन्तरिक्षं यो रोचनस्ताभमं गृह्णामिइति । {वर्_स्त्: रोचनस्तमिह गृह्-} ३,२.१२ । २०.१२: एतैर्यजुर्भिः पावमानीभिस्तरत्समन्दीभिःकूष्माण्डैश्चाज्यं जुहुयाद् । ३,२.१२ । २०.१३ : हिरण्यं ब्राह्मणायदद्यात् । ३,२.१३ । २०.१३ : गां वा । ३,२.१४ । २०.१४: आचार्याय च । ३,२.१५ । २०.१५: यस्य तु प्राणान्तिकं प्रायश्चित्तं स मृतःशुध्येत् । {वर्_स्त्: प्रायश्चित्तं मृतः} ३,२.१६ । २०.१६: सर्वाण्येव तस्मिन्नुदकादीनि प्रेतकर्माणि कुर्युः । ३,२.१७ । २०.१७: एतदेव शान्त्युदकं सर्वेषूपपातकेषुसर्वेषूपपातकेषु । {वर्_स्त्: उपपातकेषु उपपातकेषु} ____________________________________________ [गौतअ ३,३ = गौत्स्त्xxइ] ३,३.१ । २१.१: ब्रह्महसुरापगुरुतल्पगमातृपितृयोनिसंबन्धागस्तेननास्तिकनिन्दितकर्माभ्यासिपतितात्याग्यपतितत्यागिनः पतिताः । {वर्_स्त्: ब्रह्महासुराप--संबन्धग-} ३,३.२ । २१.२: पातकसंयोजकाश्च । ३,३.३ । २१.३: तैश्चाब्दं समाचरन् । ३,३.४ । २१.४: द्विजातिकर्मभ्यो हानिः पतनम् । ३,३.५ । २१.५: तथा परत्र चासिद्धिः । {वर्_स्त्: ओमित्त्: तथा} ३,३.६ । २१.६: तमेके नरकम् । ३,३.७ । २१.७: त्रीणि प्रथमान्यनिर्देश्यान्यनु । {वर्_स्त्: अनिर्देश्यानि मनुः} ३,३.८ । २१.८: न स्त्रीष्वगुरुतल्पं पततीत्येके । {वर्_स्त्: अगुरुतल्पः} ३,३.९ । २१.९: भ्रूणहनि हीनवर्णसेवायां च स्त्रीपतति । {वर्_स्त्: हीनशेवायां} ३,३.१० । २१.१०: कौटसाक्ष्यं राजगामि पैशुनं गुरोरनृताभिशंसनं महापातकसमानि । {वर्_स्त्: -शंसनं पातकसमानि} ३,३.११ । २१.११: अपङ्क्त्यानां प्राग्दुर्बालाद्गोहन्तृब्रह्मघ्नतन्मात्रकृदवकीर्णिपतितसावित्रीकेषूपपातकम् । {वर्_स्त्: अपाङ्क्त्य्-;-ब्रह्मोज्भक्तन्मन्त्र-} ३,३.१२ । २१.१२: अज्ञानादन्ध्यापनादृत्विगाचार्यौपतनीयसेवायां च हेयौ । {वर्_स्त्: अज्ञानाध्यापनाद्} ३,३.१३ । २१.१३: अन्यत्र हानात्पतति । ३,३.१४ । २१.१४: तस्य च प्रतिग्रहीतेत्येके । ३,३.१५ । २१.१५: न कर्हिचिन्मातापित्रोर्(मातृपितृ) अवृत्तिः । ३,३.१६ । २१.१६: दायं तु न भजेरन् । ३,३.१७ । २१.१७: ब्राह्मनाभिशंसने दोषस्तावान् । ३,३.१८ । २१.१८: द्विरनेनसि । ३,३.१९ । २१.१९: दुर्बलहिंसायां च विमोचने शक्तश्चेत् । {वर्_स्त्: चाविमोचने} ३,३.२० । २१.२०: अभिक्रुद्धावगोरणं ब्राह्मणस्य वर्षशतमस्वर्ग्यम् । {वर्_स्त्: -अवगोरणे} ३,३.२१ । २१.२१: निघाते सहस्रम् । ३,३.२२ । २१.२२: लोहितदर्शने यावतस्तत्प्रस्कन्द्य पांसून्संगृह्णीयात् । {वर्_स्त्: संगृह्णीयात्} ____________________________________________ [गौतअ ३,४ = गौत्स्त्xxइइ] ३,४.१ । २२.१: प्रायश्चित्तम् । ३,४.२ । २२.२: अग्नौ सक्तिर्ब्रह्मघ्नस्त्रिरवच्छातस्य । ३,४.३ । २२.३: लक्ष्यं वा स्यात्जन्ये शस्त्रभृताम् । ३,४.४ । २२.४: खट्वाङ्गकपालपाणिर्वा द्वादश संवत्सरान्ब्रह्मचारी भैक्षाय ग्रामं प्रविशेत्कर्माचक्षाणः । ३,४.५ । २२.५: पथोऽपक्रामेत्संदर्शनादार्यस्य । ३,४.६ । २२.६: स्थानासनाभ्यां विहरन् सवनेषूदकोपस्पर्शीशुध्येत् । ३,४.७ । २२.७: प्राणलाभे वा तन्निमित्ते ब्राह्मणस्य । ३,४.८ । २२.८: द्रव्यापचये त्र्यवरं प्रतिराद्धः । {वर्_स्त्: -चये वा} ३,४.९ । २२.९: अश्वमेधावभृथे वा । ३,४.१० । २२.१०: अन्ययज्ञेऽप्यग्निष्टुदन्तश्चेत् । ३,४.११ । २२.११: सृष्टश्चेद्ब्राह्मणवधेऽहत्वापि । ३,४.१२ । २२.१२: आत्रेय्याश्चैवम् । {वर्_स्त्: आत्रेयीं} ३,४.१३ । २२.१३: गर्भे चाविज्ञाते । {वर्_स्त्: ब्राह्मणस्य} ३,४.१४ । २२.१४: राजन्यवधे षड्वार्षिकं प्राकृतं ब्रह्मचर्यमृषभैकसहस्राश्च गा दद्यात् । ३,४.१५ । २२.१५: वैश्ये तु त्रैवार्षिकमृषभैकशताश्च गादद्याद् । {वर्_स्त्: ओमित्त्: तु} ३,४.१६ । २२.१६: शूद्रे संवत्सरमृषभैकादशाश्च गा दद्यात् । ३,४.१७ । २२.१७: अनात्रेय्यां चैवम् । ३,४.१८ । २२.१८: गां च वैश्यवत् । ३,४.१९ । २२.१९: मण्डूकनकुलकाकबिम्बदहरमूषकश्वहिंसासुच । {वर्_स्त्: -मूषिक-} ३,४.२० । २२.२०: अस्थन्वतां सहस्रं हत्वा । ३,४.२१ । २२.२१: अनस्थिमतामनडुद्भारे(अनडुह्) च । ३,४.२२ । २२.२२: अपि वास्थन्वतामेकैकस्मिन् किंचिद्दद्यात् । ३,४.२३ । २२.२३: षण्ढे पलालभारः सीसमाषश्च । ३,४.२४ । २२.२४: वराहे घृतधटः । {वर्_स्त्: घृतघटः} ३,४.२५ । २२.२५: सर्पे लोहदण्डः । ३,४.२६ । २२.२६: ब्रह्मबन्ध्वां चलनायां नीलः । {वर्_स्त्: जीलः} ३,४.२७ । २२.२७: वैशिकेन किंचित् । ३,४.२८ । २२.२८: तल्पान्नधनलाभवधेषु पृथग्वर्षाणि । ३,४.२९ । २२.२९: द्वे परदारे । ३,४.३० । २२.३०: त्रीणि श्रोत्रियस्य । ३,४.३१ । २२.३१: द्रव्यलाभे चोत्सर्गः । ३,४.३२ । २२.३२: यथास्थानं वा गमयेत् । ३,४.३३ । २२.३३: प्रतिषिद्धमन्त्रयोगे सहस्रवाकश्चेत् । ३,४.३४ । २२.३४: अग्न्युत्सादिनिराकृत्युपपातकेषु चैवम् । ३,४.३५ । २२.३५: स्त्री यातिचारिणी गुप्ता पिण्डं तु लभेत । {वर्_स्त्: स्त्रीचातिचारिणी} ३,४.३६ । २२.३६: अमानुषीषु गोवर्जं स्त्रीकृते कूष्माण्डैर्घृतहोमोघृतहोमः । ____________________________________________ [गौतअ ३,५ = गौत्स्त्xxइइइ] ३,५.१ । २३.१: सुरापस्य ब्राह्मणस्योष्णामासिञ्चेयुः सुरामास्येमृतः शुध्येत् । ३,५.२ । २३.२: अमत्या पाने पयो घृतमुदकं वायुं प्रतित्र्यहंतप्तानि स कृच्छ्रस्ततोऽस्य संस्कारः । ३,५.३ । २३.३: मूत्रपुरीषरेतसां च प्राशने । ३,५.४ । २३.५: श्वापदोष्ट्रखराणां चाङ्गस्य । ३,५.५ । २३.५: ग्राम्यकुक्कुटसूकरयोश्च । ३,५.६ । २३.६: गन्धाघ्राणे सुरापस्य प्राणायामा घृतप्राशनं च । ३,५.७ । २३.७: पूर्वैश्च दष्टस्य । ३,५.८ । २३.८: तप्ते लोहशयने गुरुतल्पगः शयीत । ३,५.९ । २३.९: सूर्मीं वा श्लिष्येज्ज्वलन्तीम् । {वर्_स्त्: वाश्लिष्येत्} ३,५.१० । २३.१०: लिङ्गं वा सवृषणमुत्कृत्य अञ्जलावाधायदक्षिणाप्रतीचीं व्रजेदजिह्ममा शरीरनिपातात् । {वर्_स्त्: वा उत्पाट्य} ३,५.११ । २३.११: मृतः शुध्येत् । ३,५.१२ । २३.१२: सखीसयोनिसगोत्राशिष्यभार्यासु सुनुषायां गवि चगुरुतल्पसमः । {वर्_स्त्: सखि- ... गवि च तल्पसमः} ३,५.१३ । २३.१३: अवकर इत्येके । ३,५.१४ । २३.१४: श्वभिरादयेद्राजा निहीनवर्णगमने स्त्रियंप्रकाशम् । {वर्_स्त्: श्वभिः खादयेद्} ३,५.१५ । २३.१५: पुमांसं घातयेत्(हन्) । {वर्_स्त्: खादयेत्} ३,५.१६ । २३.१६: यथोक्तं वा । ३,५.१७ । २३.१७: गर्दभेनावकीर्णी निरृतिं चतुष्पथे यजेत् । {वर्_स्त्: यजेत} ३,५.१८ । २३.१८: तस्याजिनमूर्ध्वबालं परिधाय लोहितपत्रः सप्तगृहान् भक्षं चरेत्कर्माचक्षाणः । {वर्_स्त्: ऊर्ध्ववालं....लोहितपात्रः..भैक्षं} ३,५.१९ । २३.१९: संवत्सरेण शुध्येत् । ३,५.२० । २३.२०: रेतःस्कन्दने भये रोगे स्वप्नेऽग्नीन्धनभैक्षचरणानि सप्तरात्रमकृत्वाज्यहोमः समिधो वारेतस्याभ्याम् । {वर्_स्त्: समिधोर्} ३,५.२१ । २३.२१: सूर्याभ्युदितो ब्रह्मचारी तिष्ठेद्(स्था) अहरभुञ्जानोऽभ्यस्तमितश्च रात्रिं जपन् सावित्रीम् । ३,५.२२ । २३.२२: अशुचिं दृष्ट्वा आदित्यमीक्षेत प्राणायामं कृत्वा । ३,५.२३ । २३.२३: अभोज्यभोजनेऽमेध्यप्राशने वा निष्पुरीषीभावः । ३,५.२४ । २३.२४: त्रिरात्रावरमभोजनम् । ३,५.२५ । २३.२५: सप्तरात्रं वा स्वयंशीर्णान्युपभुञ्जानःफलान्यनतिक्रामन् । {वर्_स्त्: उपयुञ्जानः} ३,५.२६ । २३.२६: प्राक्पञ्चनखेभ्यश्छर्दनं घृतप्राशनं च । ३,५.२७ । २३.२७: आक्रोशानृतहिंसासु त्रिरात्रं परमं तपः । ३,५.२८ । २३.२८: सत्यवाक्ये वारुणीमानवीभिर्होमः । {वर्_स्त्: वारुणीभिर्मान-} ३,५.२९ । २३.२९: विवाहमैथुननर्मार्तसंयोगेष्वदोषमेकेऽनृतम् । ३,५.३० । २३.३०: न तु खलु गुर्वर्थेषु । ३,५.३१ । २३.३१: सप्त पुरुषानितश्च परतश्च हन्ति मनसापिगुरोर्(गुरु) अनृतं वदन्नल्पेष्वप्यर्थेषु । {वर्_स्त्: यस्मात्सप्त} ३,५.३२ । २३.३२: अन्त्यावसायिनीगमने कृच्छ्राब्दः । {वर्_स्त्: अन्तावसायिनी-} ३,५.३३ । २३.३३: अमत्या द्वादशरात्रः । ३,५.३४ । २३.३४: उदक्यागमने त्रिरात्रस्। {वर्_स्त्: त्रिरात्रः} ____________________________________________ [गौतअ ३,६ = गौत्स्त्xxइव्] ३,६.१ । २४.१: रहस्यं प्रायश्चित्तमविख्यातदोषस्य । ३,६.२ । २४.२: चतुरृचं तरत्समन्दीत्यप्सु जपेदप्रतिग्राह्यंप्रतिजिघृक्षन् प्रतिगृह्य वा । ३,६.३ । २४.३: अभोज्यं बुभुक्षमाणः पृथिवीमावपेत् । ३,६.४ । २४.४: ऋत्वन्तरारमण उदकोपस्पर्शनाच्छुद्धिमेके । ३,६.५ । २४.५: स्त्रीषु । {वर्_स्त्: एके स्त्री-} ३,६.६ । २४.६: पयोव्रतो वा दशरात्रं घृतेन द्वितीयमद्भिस्तृतीयं दिवादिष्वेकभक्तिको जलक्लिन्नवासा लोमानि नखानि त्वचम्मांसं शोणितं स्नाय्वस्थि मज्जानमिति होमा आत्मनो मुखे मृत्योरास्येजुहोमीत्यन्ततः सर्वेषां प्रायश्चित्तं भ्रूणहत्यायाः । {वर्_स्त्: इति होमात्ममुखे ...इत्यन्तः} - । २४.७: अथान्यत् । ३,६.७ । २४.८: उक्तो नियमः । ३,६.८ । २४.९: अग्ने त्वं पारयेति (र्व्१,१८९.२) महाव्याहृतिभिर्जुहुयात्कूष्माण्डैश्चाज्यम् । ३,६.९ । २४.१०: तद्व्रत एव वा ब्रह्महत्यासुरापानस्तेयगुरुतल्पेषुप्राणायामैस्तान्तोऽघमर्षणं जपन् सममश्वमेधावभृथेनेदंच प्रायश्चित्तम् । {वर्_स्त्: जपेत्; ओमित्त्: इदं च प्रायश्चित्तम्} ३,६.१० । २४.११: सावित्रीं वा सहस्रकृत्व आवर्तयन् पुनीतेहैवात्मानम् । ३,६.११ । २४.१२: अन्तर्जले वाघमर्षणं त्रिरावर्तयन्सर्वपापेभ्यो विमुच्यते । {वर्_स्त्: मुच्यते मुच्यते} ____________________________________________ [गौतअ ३,७ = गौत्स्त्xxव्] ३,७.१ । २५.१: तदाहुः कतिधावकीर्णी प्रविशतीति । ३,७.२ । २५.२: मरुतः प्राणेनेन्द्रे बलेन बृहस्पतिंब्रह्मवर्चसेनाग्निमेवेतरेण सर्वेणेति । {वर्_स्त्: प्राणैरिन्द्रं} ३,७.३ । २५.३: सोऽमावास्यायां निश्यग्निमुपसमाधायप्रायश्चित्ताज्याहुतीर्जुहोति । {वर्_स्त्: -आहुती जुहोति} ३,७.४ । २५.४: कामावकीर्णोऽस्म्यवकीर्णोऽस्मि कामकामायस्वाहा । कामाभिदुग्धोऽस्मि अभिदुग्धोऽस्मि कामकामाय स्वाहेतिसमिधमाधाय अनुपर्युक्ष्य यज्ञवास्तु कृत्वोपोत्थायसमासिञ्चतु इत्येतया त्रिरुपतिष्ठेत । {वर्_स्त्: सं मा सिञ्चन्तु ... उपतिष्ठेत्} ३,७.५ । २५.५: त्रय इमे लोका एषां लोकानामभिजित्या अभिक्रान्त्याइति । {वर्_स्त्: अभिजित्या एषां लोकानाम्} ३,७.६ । २५.६: एतदेवैकेषां कर्माधिकृत्य योऽप्रयत इव स्यात्सैत्थं जुहुयादित्थमनुमन्त्रयेत वरो दक्षिणेति प्रायश्चित्तमविशेषात् । {वर्_स्त्: योऽपूत;इत्थमभिमन्त्रयेत} ३,७.७ । २५.७: अनार्जवपैशुनप्रतिषिद्धाचारानाद्यप्राशनेषु शूद्रायां च रेतः सिक्त्वा(सिच्) अयोनौ(योनि) च दोषवति च कर्मण्यपिसंधिपूर्वेऽब्लिङ्गाभिरप उपस्पृशेद्वारुणीभिरन्यैर्वापवित्रैः । {वर्_स्त्: दोषवति कर्मण्यभिसन्धिपूर्वेऽपि} ३,७.८ । २५.८: प्रतिषिद्धवाङ्मनसापचारे व्याहृतयः पञ्चसत्यान्ताः । {वर्_स्त्: ओमित्त्: सत्यान्ताः} ३,७.९ । २५.९: सर्वास्वपो वाचामेदहश्च मादित्याश्च पुनातुइति प्राता रात्रिश्च मा वरुणश्च पुनात्विति सायम् । ३,७.१० । २५.१०: अष्टो वा समिध आदध्याद्देवकृतस्येति हुत्वाएव सर्वस्मादेनसो मुच्यते । {वर्_स्त्: मुच्यते} {वर्_स्त्: अष्टौ} ____________________________________________ [गौतअ ३,८ = गौत्स्त्xxवि] ३,८.१ । २६.१: अथातः कृच्छ्रान् व्याख्यास्यामः । {वर्_स्त्: अथातस्त्रीन्कृच्छ्रान्} ३,८.२ । २६.२: हविष्यान् प्रातराशान् भुक्त्वा तिस्रो रात्रीर्नाश्नीयात् । ३,८.३ । २६.३: अथापरं त्र्यहं नक्तं भुञ्जीत । ३,८.४ । २६.४: अथापरं त्र्यहं न कंचन याचेत । ३,८.५ । २६.५: अथापरं त्र्यहमुपवसेत् । ३,८.६ । २६.६: तिष्ठेद्(स्था) अहनि रात्रावासीत क्षिप्रकामः । ३,८.७ । २६.७: सत्यं वदेत् । ३,८.८ । २६.८: अनार्यैर्न संभाषेत । ३,८.९ । २६.९: रौरवयौधाजपे नित्यं प्रयुञ्जीत(प्रयुज्) । {वर्_स्त्: -धाजये} ३,८.१० । २६.१०: अनुसवनमुदकोपस्पर्शनमापो हि ष्ठेतितिसृभिः पवित्रवतीभिर्मार्जयीत(मृज्) हिरण्यवर्णाः शुचयः(शुचि)पावका इत्यष्टाभिः । {वर्_स्त्: हिरण्यवर्णा इत्यष्टाभिः} ३,८.११ । २६.११: अथोदकतर्पणम् । ३,८.१२ । २६.१२: नमोऽहमाय मोहमाय मंहमाय धन्वते तापसायपुनर्वसवे नमः । नमो मौञ्ज्यायोर्व्याय वसुविन्दाय सार्वविन्दायनमः । नमः पाराय सुपाराय महापाराय वारयिष्णवे नमः । नमोरुद्राय पशुपतये महते देवाय त्र्यम्बकायैकचरायाधिपतयेहराय(हरि) शर्वायेशानायोग्राय वज्रिणे घृणिने कपर्दिने नमः । नमः सूर्यायादित्याय नमः । नमो नीलग्रीवाय शितिकण्ठाय नमः । नमः कृष्णाय पिङ्गलाय नमः । नमो ज्येष्ठाय वृद्धायेन्द्रायहरिकेशायोर्ध्वरेतसे नमः । नमः सत्याय पावकाय पावकवर्णायकामाय कामरूपिणे नमः । नमो दीप्ताय दीप्तरूपिणे नमः । नमस्तीक्ष्णाय तीक्ष्णरूपिणे नमः । नमः सोभ्याय सुपुरुषायमहापुरुषाय मध्यमपुरुषायोत्तमपुरुषाय ब्रह्मचारिणे नमः । नमश्चन्द्रललाटाय कृत्तिवाससे नमः । {वर्_स्त्: नमोहमाय;धून्वते;उर्म्याय;सर्वविन्दाय;पारयिष्णवे;हरये;ज्येष्ठायश्रेष्ठाय वृद्धाय;-वाससे नम इति} ३,८.१३ । २६.१३: एतदेवादित्योपस्थानम् । ३,८.१४ । २६.१४: एता एवाज्याहुतयः । ३,८.१५ । २६.१५: द्वादशरात्रस्यान्ते चरुं श्रपयित्वा(श्रा) एताभ्योदेवताभ्यो जुहुयात् । ३,८.१६ । २६.१६: अग्नये(अग्नि) स्वाहा सोमाय स्वाहाग्निषोमाभ्यामिन्द्राग्निभ्यामिन्द्राय विश्वेभ्यो देवेभ्यो ब्रह्मणे प्रजापतयेऽग्नयेस्विष्टकृत इति । ३,८.१७ । २६.१७: ततो ब्राह्मणतर्पणम् । ३,८.१८ । २६.१८: एतेनैवातिकृच्छ्रो व्याख्यातः । ३,८.१९ । २६.१९: यावत्सकृदाददीत(आदा) तावदश्नीयात् । ३,८.२० । २६.२०: अब्भक्षस्तृतीयः स कृच्छ्रातिकृच्छ्रः । ३,८.२१ । २६.२१: प्रथमं चरित्वा शुचिः पूतः कर्मण्यो भवति । ३,८.२२ । २६.२२: द्वितीयं चरित्वा यत्किंचिदन्यन्महापातकेभ्यःपापं कुरुते तस्मात्प्रमुच्यते । ३,८.२३ । २६.२३: तृतीयं चरित्वा सर्वस्मादेनसो मुच्यते । {वर्_स्त्: सर्वमेनो व्यपोहति} ३,८.२४ । २६.२४: अथैतांस्त्रीन् कृच्छ्रांश्चरित्वा सर्वेषु वेदेषुस्नातो भवति सर्वैर्देवैर्ज्ञातो भवति । ३,८.२५ । २६.२५: यश्चैवं वेद । {वर्_स्त्: यश्चैवं वेद} ____________________________________________ [गौतअ ३,९ = गौत्स्त्xxविइ] ३,९.१ । २७.१: अथातश्चान्द्रायणम् । ३,९.२ । २७.२: तस्योक्तो विधिः कृच्छ्रे । ३,९.३ । २७.३: वपनं व्रतं चरेत् । {वर्_स्त्: व्रतं चेत्} ३,९.४ । २७.४: श्वोभूतां पौर्णमासीमुपवसेत् । ३,९.५ । २७.५: आप्यायस्व (र्व्१,९१.१७) सं ते पयांसि (र्व्१,९१.१८) नवोनव (र्व्१०,८५.१९) इति चैताभिस्तर्पणमाज्यहोमो हविषश्चानुमन्त्रणमुपस्थानं चन्द्रमसः । ३,९.६ । २७.६: यद्देवा देवहेडनमिति चतसृभिर्जुहुयात् । {वर्_स्त्: चतसृभिराज्यं} ३,९.७ । २७.७: देवकृतस्येति चान्ते समिद्भिः । ३,९.८ । २७.८: ओं भूर्भुवः स्वस्तपः सत्यं यशः श्रीरूर्गिडौजस्तेजो वर्चः पुरुषो धर्मः शिव इत्येतैर्ग्रासानुमन्त्रणंप्रतिमन्त्रं मनसा । {वर्_स्त्: तेजः पुरुषो} ३,९.९ । २७.९: नमः स्वाहेति वा सर्वान् । ३,९.१० । २७.१०: ग्रासप्रमाणमास्याविकारेण । ३,९.११ । २७.११: चरुभैक्षसक्तुकणयावकशाकपयोदधिघृतमूलफलोदकानिहवींस्युत्तरोत्तरं प्रशस्तानि । ३,९.१२ । २७.१२: पौर्णमास्यां पञ्चदश ग्रासान् भुक्त्वाएकापचयेनापरपक्षमश्नीयात् । ३,९.१३ । २७.१३: अमावास्यायामुपोष्यैकोपचयेनपूर्वपक्षम् । {वर्_स्त्: एकोच्चयेन} ३,९.१४ । २७.१४: विपरीतमेकेषाम् । ३,९.१५ । २७.१५: एवं चान्द्रायणो मासः । {वर्_स्त्: एष} ३,९.१६ । २७.१६: एवमाप्त्वा विपापो विपाप्मा सर्वमेनो(एनस्)हन्ति । {वर्_स्त्: एतम्} ३,९.१७ । २७.१७: द्वितीयमाप्त्वा दश पूर्वान् दश परानात्मानंचैकविंशं पङ्क्तिं च पुनाति । {वर्_स्त्: दशापरान्} ३,९.१८ । २७.१८: संवत्सरं चाप्त्वा चन्द्रमसः सलोकतामाप्नोतिसलोकतामाप्नोति । {वर्_स्त्: आप्नोत्याप्नोति} ____________________________________________ [गौतअ ३,१० = गौत्स्त्xxविइइ] ३,१०.१ । २८.१: ऊर्धवं पितुः(पितृ) पुत्रा रिक्थं भजेरन् । ३,१०.२ । २८.२: निवृत्ते रजसि मातुर्(मातृ) जीवतिचेच्छति । {वर्_स्त्: वेच्छति} ३,१०.३ । २८.३: सर्वं वा पूर्वजस्येतरान् बिभृयात्पितृवत् । ३,१०.४ । २८.४: विभागे तु धर्मवृद्धिः । ३,१०.५ । २८.५: विंशतिभागो ज्येष्ठस्य मिथुनमुभयतोदद्युक्तो रथोगोवृषः । ३,१०.६ । २८.६: काणखोरकूटवणेता मध्यमस्यानेकाश्चेत् । {वर्_स्त्: -कूटवण्टा;अनेकश्चेत्} ३,१०.७ । २८.७: अविर्धान्यायसी गृहमनो युक्तं चतुष्पादंचैकैकं यवीयसः । {वर्_स्त्: चतुष्पदां} ३,१०.८ । २८.८: समधा चेतरत्सर्वम् । {वर्_स्त्: समधेतरत्-} - । २८.९: द्व्यंशी वा पूर्वजस्य । - । २८.१०: एकैकमितरेषाम् । ३,१०.९ । २८.११: एकैकं वा धनरूपं काम्यं पूर्वः पूर्वोलभते । {वर्_स्त्: लभेत} ३,१०.१० । २८.१२: दशकं पशूनाम् । {वर्_स्त्: दशतं} ३,१०.११ । २८.१३: नैकशफद्विपदाम् । ३,१०.१२ । २८.१४: ऋषभोऽधिको ज्येष्ठस्य । ३,१०.१३ । २८.१५: ऋषभषोडशा ज्यैष्ठिनेयस्य । ३,१०.१४ । २८.१६: समधा वाज्यैष्ठिनेयेन यवीयसाम् । ३,१०.१५ । २८.१७: प्रतिमातृ वा स्वस्ववर्गे भागविशेषः । {वर्_स्त्: स्ववर्गे} ३,१०.१६ । २८.१८: पितोत्सृजेत्पुत्रिकामनपत्योऽग्निंप्रजापतिं चेष्ट्वास्मदर्थमपत्यमिति संवाद्य । {वर्_स्त्: पित्रुत्-} ३,१०.१७ । २८.१९: अभिसंधिमात्रात्पुत्रिकेत्येकेषाम् । ३,१०.१८ । २८.२०: तत्संशयान्नोपयच्छेदभ्रातृकाम् । ३,१०.१९ । २८.२१: पिण्डगोत्रर्षिसंबन्धा रिक्थं भजेरन् स्त्रीवानपत्यस्य । {वर्_स्त्: चानपत्यस्य} ३,१०.२० । २८.२२: बीजं वा लिप्सेत । ३,१०.२१ । २८.२३: देवरवत्यामन्यजातमभागम् । ३,१०.२२ । २८.२४: स्त्रीधनं दुहितृऋणामप्रत्तानामप्रतिष्ठिताणां च । ३,१०.२३ । २८.२५: भगिनीशुल्कः सोदर्याणामूर्ध्वं मातुः(मातृ) । ३,१०.२४ । २८.२६: पूर्वं चैके । ३,१०.२५ । २८.२७: असंसृष्टिविभागः प्रेतानां ज्येष्ठस्य । ३,१०.२६ । २८.२८: संसृष्टिनि प्रेते संसृष्टी रिक्थभाक् । ३,१०.२७ । २८.२९: विभक्तजः पित्र्यमेव । ३,१०.२८ । २८.३०: स्वयमर्जितमवैद्येभ्यो वैद्यः कामं न दद्यात् । ३,१०.२९ । २८.३१: अवैद्याः समं विभजेरन् । ३,१०.३० । २८.३२: पुत्राऔरसक्षेत्रजदत्तकृत्रिमगूढोत्पन्नापविद्धा रिक्थभाजः । ३,१०.३१ । २८.३३: कानीनसहोढपौनर्भवपुत्रिकापुत्रस्वयंदत्तक्रीता गोत्रभाजः । ३,१०.३२ । २८.३४: चतुर्थांशिन औरसाद्यभावे । ३,१०.३३ । २८.३५: ब्राह्मणस्य राजन्यापुत्रो ज्येष्ठो गुणसंपन्नस्तुल्यभाक् । ३,१०.३४ । २८.३६: ज्येष्ठांशहीनमन्यत् । ३,१०.३५ । २८.३७: राजन्यावैश्यापुत्रसमवाये यथा सब्राह्मणीपुत्रेण । ३,१०.३६ । २८.३८: क्षत्रियाच्चेत् । ३,१०.३७ । २८.३९: शूद्रापुत्रोऽप्यनपत्यस्य शुश्रूषुश्चेल्लभतेवृत्तिमूलमन्तेवासिविधिना । {वर्_स्त्: लभेत} ३,१०.३८ । २८.४०: सवर्णापुत्रोऽप्यन्याय्यवृत्तो न लभेतैकेषाम् । ३,१०.३९ । २८.४१: श्रोत्रिया ब्राह्मणस्यानपत्यस्य रिक्थं भजेरन् । ३,१०.४० । २८.४२: राजेतरेषाम् । ३,१०.४१ । २८.४३: जडक्लीबौ भर्तव्यौ । ३,१०.४२ । २८.४४: अपत्यं जडस्य भागार्हम् । ३,१०.४३ । २८.४५: शूद्रापुत्रवत्प्रतिलोमासु । ३,१०.४४ । २८.४६: उदकयोगक्षेमकृतान्नेष्वविभागः । ३,१०.४५ । २८.४७: स्त्रीषु च संयुक्ताषु । ३,१०.४६ । २८.४८: अनाज्ञाते दशावरैः शिष्टैरूहविद्भिरलुब्धैः प्रशस्तं कार्यम् । {वर्_स्त्: ऊहवद्भिर्} ३,१०.४७ । २८.४९: चत्वारश्चतुर्णां पारगा वेदानां प्रागुत्तमात्त्रय आश्रमिणः पृथग्धर्मविदस्त्रय एतान् दशावरान् परिषदित्याचक्षते । {वर्_स्त्: त्रय इत्येतान्} ३,१०.४८ । २८.५०: असम्भवे त्वेतेषां श्रोत्रियो वेदविच्छिष्टोविप्रतिपत्तौ यदाह । ३,१०.४९ । २८.५१: यतोऽयमप्रभवो भूतानां हिंसानुग्रहयोगेषु । ३,१०.५० । २८.५२: धर्मिणां विशेषेण स्वर्गं लोकं धर्मविदाप्नोतिज्ञानाभिनिवेशाभ्याम् । ३,१०.५१ इति धर्मो धर्मः ।