११११। अथातस्- सामयाचारिकान् ( <समयाचार ) धर्मान् [व्याख्यास्यामः[व्याख्या] । १११२-३। धर्मज्ञसमयः प्रमाणम् । वेदाश्च । १११४-५। चत्वारो वर्णो ब्राह्मणक्षत्रियवैश्यशूद्राः । तेषां पूर्वस्- पूर्वस्- जन्मतस्- श्रेयान् । १११६। अशूद्राणामदुष्टकर्मणामुपायनं वेदाध्ययनमग्न्याधेयं फलवन्ति च कर्माणि । १११७। शुश्रूषा शूद्रस्येतरेषां वर्णानाम् । १११८। पूर्वस्मिन् पूर्वस्मिन् वर्णे निःश्रेयसं भूयः । १११९। उपनयनं विद्यार्थस्य श्रुतितः संस्कारः । ११११०। सर्वेभ्यो वेदेभ्यः सावित्री-[अनूच्यत[अनुवच्] इति हि ब्राह्मणम् । १११११। तमसस्- वै- एष तमः [प्रविशति[प्रविश्] यमविद्वान्(अविद्वस्) [उपनयते[उपनी] यश्चाविद्वान्(अविद्वस्) इति हि ब्राह्मनम् । ११११२। तस्मिन्नभिजनविद्या[समुदेतम्[समुति] [समाहितम्[समाधा] संस्कर्तारम् [ईप्सेत्[, देसोप्त्] । ११११३। तस्मिंश्चैव विद्याकर्मान्तम् [अविप्रतिपन्ने[विप्रतिपद्] धर्मेभ्यः । ११११४। यस्मात्-धर्मान् [आचिनोति [आचि] स आचार्यः । ११११५। तस्मै न [द्रुह्येत्[द्रुह्, ओप्त्] कदा चन । ११११६। स हि विद्यातस्तं [जनयति[जन्, चौस्] । ११११७। तत्-श्रेष्ठं जन्म । ११११८। शरीरमेव मातापितरौ(मातृ।पितृ) [जनयतः[जन्, चौस्] । ११११९। वसन्ते ब्राह्मणम् [उपनयीत[उपनी, ओप्त्] ग्रीष्मे राजन्यं शरदि वैश्यं गर्भाष्टमेषु ब्राह्मणं गर्भैकादशेषु राजन्यं गर्भद्वादशेषु वैश्यम् । १११२०। अथ काम्यानि । १११२१-२६। सप्तमे ब्रह्मवर्चसकामम् , अष्टम आयुष्कामम् , नवमे तेजस्कामम्, दशमेऽन्नाद्यकामम्, एकादश इन्द्रियकामम्, द्वादशे पशुकामम् । १११२७। आ षोडशाद्ब्राह्मणस्यानात्यय , आ द्वाविंशात्क्षत्रियस्या चतुर्विंशाद्वैश्यस्य यथा व्रतेषु समर्थः [स्यात्[अस्,ओप्त्]-यानि [वक्ष्यामस्[वच्] । १११२८। [अतिक्रान्ते[अतिक्रम्, Past Participle] सावित्र्याः काल॰ ऋतुं त्रैविद्यकं ब्रह्मचर्यं [चरेत्[चर्] । ( Kashi Sanskrit Series ओं काल ) १११२९। अथोपनयनम् । १११३०। ततः संवत्सरमुदकोपस्पर्शनम् । १११३१। अथ-[अध्याप्यः [अधि, गेर्] । १११३२। अथ यस्य पिता पितामह इति [अनुपेतौ[उपै, Past Participle] [स्यातां[अस्, ओप्त्] ते [ब्रह्महसंस्तुताः[सम्स्तु, Past Participle] । १११३३। तेषामभ्यागमनं भोजनं विवाहमिति च [वर्जयेत्[वृज्, चौस्] । १११३४। तेषाम् [इच्छतां[इष्] प्रायश्चित्तम् । १११३५। यथा प्रथमेऽतिक्रम ऋतुरेवं संवत्सरः । १११३६। अथोपनयनं तत उदकोपस्पर्शनम् । ११२१। प्रतिपूरुसं [संख्याय[सम्ख्या] संवत्सरान् यावन्तोऽनुपेताः[उपै] [स्युः[Past Participle+अस्, ओप्त्] । ११२२। सप्तभिः पावमानीभिर्"यदन्ति यच्च दूरक" इति एताभिर्यजुस्पवित्रेण सामपवित्रेणाङ्गिरसेणेति । ११२३। अपि वा व्याहृतीभिर्॰ एव । ( Kashi Sanskrit Series व्याहृतिभिर्) ११२४। अथ-[अध्याप्यः[अधि]। ११२५। अथ यस्य प्रपितामहादि न-[अनुस्मर्यत[अनुस्मृ] उपनयनं ते [श्मशानसंस्तुताः[सम्स्तु, Past Participle] । ११२६। तेषामभ्यागमनं भोजनं विवाहमिति च [वर्जयेत्[वृज्] तेषाम् [इच्छतां[इष्] प्रायश्चित्तं द्वादशवर्षाणि त्रैविद्यकं ब्रह्मचर्यं [चरेद्[चर्] । अथोपनयनं ततस्- उदकोपस्पर्शनं पावमान्यादिभिः ॥ ११२७। अथ गृहमेधोपदेशनम् । ११२८। नाध्यापनम् । ११२९। ततो यो [निर्वर्तते[निस्वृत्]॰ तस्य संस्कारो यथा प्रथमेऽतिक्रमे ।( Kashi Sanskrit Series निवर्तते ) ११२१०। तत ऊर्ध्वं प्रकृतिवत् । ११२११। [उपेतस्य[उपै, Past Participle]-आचार्यकुले ब्रह्मचारिवासः । ११२१२। अष्टाचत्वारिंशद्वर्षाणि । ११२१३-१५। पादूनम्*, अर्धेन, त्रिभिर्वा । (*वर्: पादोनम्) ११२१६। द्वादशावरार्ध्यम् । ११२१७-१८। न ब्रह्मचारिणो विद्यार्थस्य परोपवासोऽस्ति[अस्] । ( = Kashi Sanskrit Series १७, Kashi Sanskrit Series १८ अथ ब्रह्मचर्यविधिः ) ११२१९। आचार्याधीनः [स्याद्[अस्, ओप्] अन्यत्र [पतनीयेभ्यः[पत्] । ११२२०। हितकारी(हितकारिन्) गुरोर्[अप्रतिलोमयन्[प्रतिलोम] वाचा । ११२२१। अधासनशायी । ११२२२। न-[अनुदेश्यं[अनुदिश्] [भुञ्जीत[भुज्, ओप्] । ११२२३। तथा क्षारलवणमधुमांसानि । ११२२४। अदिवास्वापी । ११२२५। अगन्धसेवी । ११२२६। मैथुनं न [चरेत्[चर्] । ११२२७। [उत्सन्नश्लाघः [उत्सद्] । ११२२८। अङ्गानि न [प्रक्षालयीत[प्रक्षल्, ओप्] । ११२२९। [प्रक्षालयीत[प्रक्षल्, ओप्] त्व्[अशुचिलिप्तानि[लिप्] गुरोरसंदर्श् ११२३०। नाप्सु(अप्) [श्लाघमानः[श्लाघ्, प्प्] [स्नायाद्[स्ना, ओप्] यदि [स्नायाद्दण्डवत्[प्लवेत्[प्लु] । ११२३१-३२। जटिलः, शिखाजटस्(जटा)- वा [वापयेद्[वप्, चौसोप्] इतरान् । ११२३३। मौञ्जी (<मुञ्ज) मेखला त्रिवृद्ब्राह्मणस्य शक्तिविषये [दक्षिणावृत्तानाम् [आवृत्]। ११२३४। ज्या राजन्यस्य । ११२३५। मौञ्जी(<मुञ्ज) वायोमिश्रा । ११२३६। आवीसूत्रं वैश्यस्य । ११२३७। सैरी(<सिरा) तामली वेत्येके । ११२३८। पालाशो दण्डो ब्राह्मणस्य , नैय्यग्रोधस्कन्धजोऽवाङ्ग्रो राजन्यस्य , बादर औदुम्बरो वा वैश्यस्य , वार्क्षो दण्ड इत्यवर्णसंयोगेनैके- [उपदिशन्ति[उपदिश्] । ११२३९। वासः । ११२४०। शाणीक्षौमाजिनानि । ११२४१। कषायं चैके वस्त्रम् [उपदिशन्ति[उपदिश्] । ११३१। माञ्जिष्ठं राजन्यस्य । ११३२। हारिद्रं वैश्यस्य । ११३३। हारिणमैणेयं वा कृष्णं ब्राह्मणस्य । ११३४। कृष्णं चेद्[अनुपस्तीर्णासनशायी[उपस्तृऋ] [स्यात्[अस्, ओप्] । ११३५। रौरवं राजन्यस्य । ११३६। बस्ताजिनं वैश्यस्य । ११३७-८। आविकं सार्ववर्णिकम्(<सर्ववर्ण), कम्बलश्च । ११३९। ब्रह्मवृद्धिम् [इच्छन्न्[इष्] अजिनान्येव [वसीत[वस्] क्षत्रवृद्धिम् [इच्छन्[इष्] वस्त्राण्येवोभयवृद्धिम् [इच्छन्न्[इष्] उभयमिति हि ब्राह्मणम् । ११३१०। अजिनं त्वेवोत्तरं [धारयेत्[धृ, चौस्] । ११३११। [अनृत्तदर्शी[दृश्] । ११३१२। सभाः समाजांश्चागन्ता(अगन्तृ) । ११३१३। अजनवादशीलः । ११३१४। रहस्शीलः । ११३१५। गुरोरुदाचारेष्वकर्ता(अकर्तृ) स्वैरिकर्माणि । ११३१६। स्त्रीभिर्[यावदर्थसंभाषी[सम्भास्] । ११३१७-२४। मृदुः , [शान्तः[शम्, अद्ज्], [दान्तः[दम्, अद्ज्], ह्रीमान्(ह्रीमत्), दृढधृतिः, अग्लांस्नुः, अक्रोधनः, अनसूयुः । ११३२५। सर्वं लाभम् [आहरन्[आहृ,प्प्] गुरवे सायं प्रातरमन्त्रेण॰ भिक्षाचर्यं [चरेद्[चर्], [भिक्षमाणो[भीक्स्, प्प्]ऽन्यत्रापपात्रेभ्योऽभिशस्ताच्[अभिशस्, Past Participle] च । ( Kashi Sanskrit Series अमत्रेण ) ११३२६ स्त्रीणां [प्रत्याचक्षाणानां[प्रत्याचक्ष्] [समाहितो[समाधा,Past Participle] ब्रह्मचारी-[इष्टं[यज्, Past Participle] [दत्तं[दा, Past Participle] [हुतं[हु, Past Participle] प्रजां पशून् ब्रह्मवर्चसमन्नाद्यं [वृङ्क्ते[वृज्] । ११३२६ तस्मादु ह वै ब्रह्मचारिसम्घं [चरन्तं[चर्, प्प्] न [प्रत्याचक्षीत[प्रत्याचक्स्]-, अपि हैष्वेवम्विध एवंव्रतः [स्याद्[अस्, ओप्] इति हि ब्राह्मणम् । ११३२७। नानुमानेन भैक्षमुच्छिष्टं [दृष्टश्रुताभ्यां[दृश्][श्रु] तु । ११३२८। भवत्पूर्वया ब्राह्मणो [भिक्षेत[भिक्ष्] । ११३२९। भवत्मध्यया राजन्यः । ११३३०। भवतन्त्यया वैश्यः । ११३३१। तत्[समाहृत्य[समाहृ]-[उपनिधाय[उपनिधा]-आचार्याय [प्रब्रूयात्[प्रब्रू] । ११३३२। तेन [प्रदिष्टं[प्रदिश्,Past Participle] [भुञ्जीत[भुज्]। ११३३३। विप्रवासे गुरोराचार्यकुलाय । ११३३४। तैर्विप्रवासेऽन्येभ्योऽपि श्रोत्रियेभ्यः । ११३३५। नात्मप्रयोजनश्[चरेत्[चर्] । ११३३६। [भुक्त्वा[भुज्] स्वयममत्रं [प्रक्षालयीत[प्रक्षल्] । ११३३७। न च-[उच्छिष्टं[उत्सिष्] [कुर्यात्[कृ] । ११३३८। अशक्तौ भूमौ [निखनेत्[निखन्] । ११३३९। अप्सु वा [प्रवेशयेत्[प्रविश्] । ११३४०। आर्याय वा [पर्यवदध्यात्[पर्यवधा] । ११३४१। अन्तर्धिने वा शूद्राय । ११३४२। [प्रोषितो[प्रवस्] भैक्षादग्नौ [कृत्वा[कृ] [भुञ्जीत[भुज्] । ११३४३। भैक्षं हविषा [संस्तुतं[सम्स्तु] तत्राचार्यो देवतार्थे । ११३४४। आहवनीयार्थे च । ११३४५। तं [भोजयित्वा[भुज्] (यदुच्छिष्तं[उत्शिष्] [प्राश्ञाति[प्रअश्])११४१। ११४१। यद्[उच्छिष्टं[उत्शिष्] [प्राश्ञाति[प्रअश्] । ११४२। हविरुच्छिष्टमेव तत् । ११४३। यदन्यानि द्रव्याणि यथालाभम् [उपहरति[उपहृ] दक्षिणा एव ताः । ११४४। स एष ब्रह्मचारिणो यज्ञो [नित्यप्रततः[प्रतन्] । ११४५। न चास्मै [श्रुतिविप्रतिषिद्धमुच्छिष्टं [दद्यात्[दा] । ११४६। यथा क्षारलवणमधुमांसानीति । ११४७। एतेनान्ये नियमा [व्याख्याताः[व्याख्या] । ११४८। श्रुतिर्हि बलीयस्यानुमानिकादाचारात् । ११४९। [दृश्यते[दृश्] चापि प्रवृत्तिकारणम् । ११४१०। प्रीतिर्ह्य्[उपलभ्यते[उपलभ्] । ११४११। पितुर्ज्येष्ठस्य च भ्रातुर्[उच्छिष्टं[उत्शिष्] [भोक्तव्यम्[भुज्] । ११४१२। धर्मविप्रतिपत्ताव्[अभोज्यम्[भुज्] । ११४१३। सायं प्रातरुदकुम्भम् [आहरेत्[आहृ] । ११४१४। सदारण्यादेधान् [आहृत्य[आहृ]- अधो [निदध्यात्[निधा] । ११४१५। न-[अस्तमिते[अस्तमि] समिद्धारो [गच्छेत्[गम्] । ११४१६। अग्निम् [इद्ध्वा[इन्ध्] [परिसमूह्य[परिसमूह्] समिध [आदध्यात्[आधा] सायं प्रातर्यथोपदेशम् । ११४१७। सायमेवाग्निपूजेत्येके । ११४१८। [समिद्धम्[समिन्ध्] अग्निं पाणिना [परिसमूहेन्[परिसमूह्] न समूहन्या । ११४१९। प्राक्तु याथाकामी । ११४२०। नाग्न्युदकशेषेण वृथाकर्माणि [कुर्वीत[कृ]-[आचामेद्[आचम्] वा । ११४२१। पाणिसंक्षुब्धेन[सम्क्षुभ्]-उदकेन-[एकपाण्यावर्जितेन[आवृज्] च न-[आचामेत्[आचम्] । ११४२२। स्वप्नं च [वर्जयेत्[वृज्] । ११४२३। अथाहरहराचार्यं [गोपायेद्[गोपय्] [धर्मार्थयुक्तैः[युज्] कर्मभिः । ११४२४। स [गुप्त्वा[गुप्] [संविशन्[सम्विश्] [ब्रूयाद्[ब्रू] धर्मगोपायम् [आजूगुपम्[आगुप्] अहमिति । ११४२५। प्रमादादाचार्यस्य बुद्धिपूर्वं वा नियमातिक्रमं रहसि [बोधयेत्[बुध्] । ११४२६-२७। अनिवृत्तौ स्वयं कर्माण्य्[आरभेत[आरभ्] ,[निवर्तयेद्[निवृत्] वा । ११४२८। अथ यः पूर्वोत्थायी जघन्यसंवेशी तम् [आहुर्[अह्] न [स्वपिति[स्वप्]-इति । ११४२९। स य एवं [प्रणिहितात्मा[प्रनिधा] ब्रह्मचार्यत्रैवास्य सर्वाणि कर्माणि फलवन्त्य्[अवाप्तानि[अव] [भवन्ति[भू,+ Past Participle] यान्यपि गृहमेधे । १२५१। नियमेषु तपस्शब्दः । १२५२। तदतिक्रमे विद्याकर्म [निःस्रवति[निर्स्रु] ब्रह्म सहापत्यादेतस्मात् । १२५३। कर्तपत्यम्* अनायुष्यं च ।(*पाठभेद गर्तपत्यम्) १२५४। तस्मादृषयोऽवरेषु न [जायन्ते[जन्] नियमातिक्रमात् । १२५५-६। श्रुतर्षयस्तु [भवन्ति[भू] केचित्कर्मफलशेषेण पुनःसंभवे , यथा श्वेतकेतुः । १२५७। यत्किं च [समाहितो[समाधा] ब्रह्म प्य्(अप्य्) आचार्याद्[उपयुङ्क्ते[उपयुज्] ब्रह्मवदेव तस्मिन् फलं [भवति[भू] । १२५८। अथो यत्किञ्च मनसा वाचा चक्षुषा वा [सङ्कल्पन्[सम्कॢप्]॰ [ध्यायत्य्[ध्यै] [आह[अह्]-[अभिविपश्यति[अभिविपश्] वा तथैव तद्[भवतीत्य्[भू] [उपदिशन्ति[उपदिश्] । ( Kashi Sanskrit Series सङ्कल्पयन् ) १२५९। [गुरुप्रसादनीयानि[प्रसद्] कर्माणि स्वस्त्ययनमध्ययनसंवृत्तिरिति । १२५१०। अतोऽन्यानि [निवर्तन्ते[निवृत्] ब्रह्मचारिणः कर्माणि । १२५११। स्वाध्यायधृग्धर्मरुचिस्तप्स्व्यृजुर्॰ मृदुः [सिध्यति[सिध्] ब्रह्मचारी । ( Kashi Sanskrit Series अजुर्) १२५१२। सदा महान्तमपररात्रम् [उत्थाय[उत्स्था] गुरोस्[तिष्ठन्[स्था] प्रातरभिवादम्॰ [अभिवादयीत[अभिवद्]-असावहं भो इति । ( Kashi Sanskrit Series अभिवादनम् ) १२५१३। समानग्रामे च [वसताम्[वस्,प्प्] अन्येषामपि वृद्धतराणां प्राक्प्रातराशात् । १२५१४। [प्रोष्य[प्रवस्] च समागमे । १२५१५। स्वर्गमायुश्च-[ईप्सन्[, देस्] । १२५१६। दक्षिणं बाहुं श्रोत्रसमं [प्रसार्य[प्रसृ] ब्राह्मणोऽभिवादयीत[अभिवद्]-उरःसमं राजन्यो मध्यसमं वैश्यो नीचैः शूद्रः प्रञ्जलिम् । १२५१७। प्लावनं च नाम्नोऽभिवादनप्रत्यभिवादने च पूर्वेषां वर्णानाम् । १२५१८। [उदिते[उति] त्वादित्य आचार्येण [समेत्य[समि]-उपसङ्ग्रहणम् । १२५१९। सदैवाभिवादनम् । १२५२०। [उपसंग्राह्य[उपसम्ग्रह्] आचार्य इत्येके । १२५२१। दक्षिणेन पाणिना दक्सिणं पादमधस्तादभ्य्[अधिमृश्य[अभिमृश्] सकुष्ठिकम् [उपसंगृह्णीयात्[उपसम्ग्रह्] । १२५२२। उभाभ्यामेवोभाव्[अभिपीडयत[अभिपीड्] [उपसंग्राह्याव्[उपसम्ग्रह्] इत्येके । १२५२३। सर्वाह्णं [सुयुक्तो[युज्]ऽध्ययनादनन्तरोऽध्याये । १२५२४। तथा गुरुकर्मसु । १२५२५। मनसा चानध्याये । १२५२६। [आहूताध्यायी[आह्वे] च [स्यात्[अस्] । १२६१। सदा निशायां गुरुं [संवेशयेत्[सम्विश्] तस्य पादौ [प्रक्षाल्य[प्रक्षल्] [संवाह्य[सम्वह्] । १२६२। [अनुज्ञातः[अनुज्ञा] [संविशेत्[सम्विश्] । १२६३। न चैनम् [अभिप्रसारयीत[अभिप्रसृ] । १२६४। न खट्वायां सतोऽभिप्रसारणम् [अस्ति[अस्]-इत्येके । १२६५। न चास्य सकाशे [संविष्टो[सम्विश्] [भाषेत्[भाष्] । १२६६-७। [अभिभाषितस्[अभिभाष्] त्व्[आसीनः[आस्] [प्रतिब्रूयात्[प्रतिब्रू] , [अनूत्थाय[अनूत्स्था] [तिष्ठन्तम्[स्था] । १२६८-९। [गच्छन्तम्[गम्] [अनुगच्छेत्[अनुगम्] , [धावन्तम्[धाव्] [अनुधावेत्[अनुधाव्] । १२६१०। न [सोपानह्वेष्टितशिरा[वेष्ट्] [अवहितपाणिर्[अवधा] वा-[आसीदेत्[आसद्] । १२६११। अध्वा-[आपन्नस्[आपद्] तु [कर्मयुक्तो[युज्] वा-[आसीदेत्[आसद्] । १२६१२। न चेद्[उपसीदेत्[उपसद्] । १२६१३। देवमिवाचार्यम् [उपासीत[उपआस्]-[अविकथयन्न्[विकथय्] अविमना वाचं [शुश्रूषमाणो[श्रु, देस्]ऽस्य । १२६१४। [अनुपस्थकृतः[उपस्थकृ] । १२६१५-१७। [अनुवाति[अनुवा]॰ [वीतः[विइ], [अप्रतिष्टब्धः[प्रतिस्तभ्] पाणिना , [अनपश्रितो[अपश्रि]ऽन्यत्र । ( Kashi Sanskrit Series अनुवाति वाते ) १२६१८। यज्ञोपवीती द्विवस्त्रः । १२६१९। [अधोनिवीतस्[निव्ये] त्वेकवस्त्रः । १२६२०। अभिमुखोऽनभिमुखम् । १२६२१। अनासन्नोऽनतिदूरे॰ । ( Kashi Sanskrit Series अनतिदूरे च ) १२६२२। [यावदासीनो[आस्] बाहुभ्याम् [प्राप्नुयात्[प्र] । १२६२३। अप्रतिवातम् । १२६२४-२५। एकाध्यायी दक्षिणं बाहुं प्रत्य्[उपसीदेत्[उपसद्] , यथावकाशं बहवः । १२६२६। [तिष्ठति[स्था] च न-[आसीत[आस्]-[अनासनयोगविहिते[विधा] । १२६२७। [आसीने[आस्] च न [संविशेत्[सम्विश्] । १२६२८। [चेष्टति[चेष्ट्] च [चिकीर्षन्[कृ, देस्]-तच्छक्तिविषये । १२६२९। न चास्य सकाशेऽन्वक्स्थानिनम्॰ [उपसंगृह्णीयात्[उपसम्ग्रह्] । ( Kashi Sanskrit Series --स्थानिन ) १२६३०। गोत्रेण वा [कीर्तयेत्[कीर्तय्] । १२६३१। न चैनं प्रत्य्[उत्तिष्ठेद्[उत्स्था] [अनूत्तिष्ठेद्[अनूत्स्था]॰ वा । ( Kashi Sanskrit Series अनुत्तिष्ठेद्) १२६३२। अपि चेत्तस्य गुरुः [स्यात्[अस्] । ( ३१+३२ = Kashi Sanskrit Series ३१ ) १२६३३। देशात्त्वासनाच्च [संसर्पेत्[सम्सृप्] । ( = Kashi Sanskrit Series ३२) १२६३४। नाम्ना तदन्तेवासिनं गुरुमप्यात्मन इत्येके । ( = Kashi Sanskrit Series ३३ ) १२६३५। यस्मिंस्त्वनाचार्यसंबन्धाद्गौरवं वृत्तिस्तस्मिन्नन्वक्स्थानीयेऽप्याचार्यस्य । ( = Kashi Sanskrit Series ३४ ) १२६३६-३७। [भुक्त्वा[भुज्] चास्य सकाशे न-[अनूत्थाय[अनूत्स्था]-उच्छिष्टं [प्रयच्छेत्[प्रयम्] ,[आचामेद्[आचम्] वा । ( = Kashi Sanskrit Series ३५-३६ ) १२६३८। किं [करवाणि[कृ]-इत्यामन्त्र्य ( उत्तिष्ठेत्तूष्णीं वा १२७१) । ( = Kashi Sanskrit Series ३७) १२७१। [उत्तिष्ठेत्[उत्स्था] तूष्णीं वा । १२७२। न-[अपपर्यावर्तेत[अपपर्यावृत्] गुरोः [प्रदक्षिणीकृत्य[प्रदक्षिणीकृ]-[अपेयात्[अपै] । १२७३। न [प्रेक्षेत[प्रईक्ष्] नग्नां स्त्रियम् । १२७४। ओषधिवनस्पतीनाम् [आच्छिद्य[आछिद्] न-[उपजिघ्रेत्[उपघ्रा] । १२७५। उपानहौ छत्रं यानमिति च [वर्जयेत्[वृज्] । १२७६। न [स्मयेत[स्मि]॰ । १२७७। यदि [स्मयेत[स्मि]-[अपिगृह्य[अपिग्रह्] [स्मयेत[स्मि]-इति हि ब्राह्मणम् । १२७८। न-[उपजिघ्रेत्[उपघ्रा] स्त्रियं मुखेन । १२७९। न हृदयेन प्रार्थयेत्[प्रअर्थ्] । १२७१०। नाकारणाद्[उपस्पृशेत्[उपस्पृश्] । १२७११। रजस्वलो रक्तदन् सत्यवादी [स्याद्[अस्] इति हि ब्राह्मणम् । १२७१२। यां विद्यां [कुरुते[कृ] गुरौ तेऽप्यस्याचार्या ये तस्यां गुरोर्वंश्याः । १२७१३। यानन्यान् [पश्यतो[पश्]ऽस्य-[उपसंगृह्णीयात्[उपसम्ग्रह्] तदा त्वेते- उपसंग्राह्याः । १२७१४। गुरुसमवाये भिक्षायाम् [उत्पन्नायां[उत्पद्] यम् [अनुबद्धस्[अनुबन्ध्] तदधीना भिक्षा । १२७१५-१७। [समावृत्तो[समावृत्] मात्रे [दद्यात्[दा] , माता भर्तारं [गमयेत्[गम्] , भर्ता गुरुम् । १२७१८। धर्मकृत्येषु वा-[उपयोजयेत्[उपयुज्] । १२७१९। [कृत्वा[कृ] विद्यां यावतीं [शक्नुयाद्[शक्] वेददक्षिणाम् [आहरेद्[आहृ] धर्मतो यथाशक्ति । १२७२०। विषमगते त्वाचार्य उग्रतः शूद्रतो वा-[आहरेत्[आहृ] १२७२१। सर्वदा शूद्रत उग्रतो वाचार्यार्थस्याहरणं धार्म्यम्॰ इत्येके । ( Kashi Sanskrit Series धर्म्यम् ) १२७२२। [दत्वा[दा] च न-[अनुकथयेत्[अनुकथय्] । १२७२३। [कृत्वा[कृ] च न-[अनुस्मरेत्[अनुस्मृ] । १२७२४। आत्मप्रशंसां परगर्हामिति च [वर्जयेत्[वृज्] । १२७२५। [प्रेषितस्[प्रैष्] तद्॰ एव [प्रतिपद्येत[प्रतिपद्] । ( Kashi Sanskrit Series तदा ) १२७२६। शास्तुश्चानागमाद्वृत्तिरन्यत्र । १२७२७। अन्यत्रोपसंग्रहणादुच्छिष्टाशनाच्चाचार्यवदाचार्यदारे वृत्तिः । १२७२८। तथा [समादिष्टे[समादिश्]ऽध्यापयति[अधिइ] । १२७२९। वृद्धतरे च सब्रह्मचारिणि । १२७३०। उच्छिष्टाशनवर्जमाचार्यवदाचार्यपुत्रे वृत्तिः । १२७३१। [समावृत्तस्य[समावृत्]-अप्येतदेव सामयाचारिकम्(<समयाचार) एतेषु । १२८१। यथा ब्रह्मचारिणो वृत्तम् । १२८२। [माल्यालिप्तमुख[आलिप्] [उपलिप्तकेशश्मश्रुर्[उपलिप्] [अक्तो[अञ्ज्]ऽभ्यक्तो[अभिअञ्ज्] वेष्टित्युपवेष्टिती काञ्चुक्युपानही पादुकी । १२८३। उदाचारेषु चास्यैतानि न [कुर्यात्[कृ] [कारयेद्वा । १२८४। स्वैरिकर्मसु च । १२८५। यथा दन्तप्रक्षालनोत्सादनावलेखनानीति । १२८६। तद्द्रव्याणां च न [कथयेद्[कथय्] आत्मसंयोगेनाचार्यः । १२८७। [स्नातस्[स्ना] तु काले यथाविध्य्[अभिहृतम्[अभिहृ] [आहूतो[आह्वे]ऽभ्येतो[अभिइ] वा न [प्रतिसंहरेद्[प्रतिसम्हृ] इत्येके । १२८८-१०। उच्चैस्तरां न-[आसीत[आस्] , तथा बहुपादे , सर्वतः [प्रतिष्ठिते[प्रतिस्था] । १२८११। शय्यासने च-[आचरिते[आचर्] न-[आविशेत्[आविश्] । १२८१२। यानम् [उक्तो[वच्]ऽध्वन्य्[अन्वारोहेत्[अन्वारुह्] । १२८१३। सभानिकषकटस्वस्तरांश्च । १२८१४। नानभिभाषितो गुरुम् [अभिभाषेत[अभिभाष्] प्रियादन्यत् । १२८१५। व्युपतोदव्युपजाव॰व्यभिहासोदामन्त्रणनामधेयग्रहणप्रेषणानीति गुरोर्[वर्जयेत्[वृज्] । ( Kashi Sanskrit Series --व्युपजाप-- ) १२८१६। आपद्यर्थं [ज्ञापयेत्[ज्ञा] । १२८१७। सह [वसन्[वस्] सायं प्रातर्[अनाहूतो[आह्वे] गुरुं दर्शनार्थो [गच्छेत्[गम्] । १२८१८। [विप्रोष्य[विप्रवस्] च तदहरेव [पश्येत्[पश्] । १२८१९-२०। आचार्यप्राचार्यसंनिपाते प्राचार्यायोपसंगृह्य-[उपसंजिघृक्षेद्[उपसम्ग्रह्, देस्] आचार्यम् , [प्रतिषेधेद्[प्रतिसिध्] इतरः । १२८२१। [लुप्यते[लुप्] पूजा चास्य सकाशे । १२८२२। मुहूंश्चाचार्यकुलं दर्शनार्थो [गच्छेद्[गम्] यथाशक्त्यधिहस्त्यम् [आदाय[आदा]-अपि दन्तप्रक्षालनानीति । ( Kashi Sanskrit Series इन्सेर्त्स्८२३ मातरं पितरमाचर्यमग्नींश्च गृहाणि च रिक्तपाणिर्न-[उपगछ्हेद्[उपगम्] राजानं चेन्न श्रुतमिति । ) १२८२३। तस्मिन् गुरोर्वृत्तिः । ( = Kashi Sanskrit Series २४ ) १२८२४। पुत्रमिवैनम् [अनुकाङ्क्षन्[अनुकङ्क्ष्] सर्वधर्मेष्व्[अनपच्छादयमानः[अपछद्] [सुयुक्तो[युज्] विद्यां [ग्राहयेत्[ग्रह्] । ( Kashi Sanskrit Series = २५ ) १२८२५। न चैनमध्ययनविघ्नेनात्मार्थेषु-[उपरुन्ध्याद्[उपरुध्] अनापत्सु । ( = Kashi Sanskrit Series २६ ) १२८२६। अन्तेवास्यनन्तेवासी भवति [विनिहितात्मा[विनिधा] गुरावनैपुणम् [आपद्यमानः[आपद्] । ( = Kashi Sanskrit Series २७ ) १२८२७। आचार्योऽप्यनाचार्यो [भवति[भू] [श्रुतात्[श्रु] [परिहरमाणः[परिहृ] । ( = Kashi Sanskrit Series २८ ) १२८२८। अपराधेषु चैनं* सततम् [उपालभेत[उपालभ्] । ( = Kashi Sanskrit Series २९ )[*एद्चेनं ! ] १२८२९। अभित्रास उपवास उदकोपस्पर्शनमदर्शनमिति दण्डा यथामात्रमा निवृत्तेः । ( = Kashi Sanskrit Series ३० ) १२८३०। [निवृत्तं[निवृत्] [चरितब्रह्मचर्यम्[चर्] अन्येभ्यो धर्मेभ्योऽनन्तरो [भव[भू]-इत्य्[अतिसृजेत्[अतिसृज्] । ( = Kashi Sanskrit Series ३१ ) १३९१। श्रावण्यां पौर्णमास्यामध्यायम् [उपाकृत्य[उपाकृ] मासं प्रदोषे न-[अधीयीत[अधिइ] । १३९२। तैष्यां पौर्णमास्यां रोहिण्यां वा [विरमेत्[विरम्] । १३९३। अर्धपञ्चमांश्चतुरो मासानित्येके । १३९४। निगमेष्वध्ययनं [वर्जयेत्[वृज्] । १३९५। आनडुहेन वा शकृत्पिण्डेन-[उपलिप्ते[उपलिप्]ऽधीयीत[अधिइ] । १३९६। श्मशाने सर्वतः शम्याप्रासात् । १३९७। ग्रामेण-[अध्यवसिते[अध्यवसो] क्षेत्रेण वा नानध्यायः । १३९८। [ज्ञायमाने[ज्ञा] तु तस्मिन्नेव देशे न-[अधीयीत[अधिइ] । १३९९। श्मशानवच्-शूद्रपतितौ । १३९१०। समानागार इत्येके । १३९११। शूद्रायां तु प्रेक्षणप्रतिप्रेक्षणयोरेवानध्यायः । १३९१२। तथान्यस्यां स्त्रियां [वर्णव्यतिक्रान्तायां[व्यतिक्रम्] मैथुने । १३९१३। ब्रह्म-[अध्येष्यमाणो[अधिइ] मलवद्वाससा-[इच्छन्[इष्] [संभाषितुं[सम्भाष्] ब्राह्मणेन संभाष्य तया संभाषेत । संभाष्य तु ब्राह्मणेनैव संभाष्य-[अधीयीत[अधिइ] । एवं तस्याः प्रजानिःश्रेयसम् ॥ १३९१४। अन्तःशवम् । १३९१५। अन्तश्चाण्डालम् । १३९१६। [अभिनिर्हृतानां[अभिनिर्हृ]॰ तु सीम्न्यनध्यायः । ( Kashi Sanskrit Series अभिनिस्सृतानां, इन् वरिअन्तभिनिर्हृतानां ) १३९१७। संदर्शने चारण्ये । १३९१८। तदहर्[आगतेषु[आगम्] च ग्रामं बाह्येषु । १३९१९। अपि सत्सु । १३९२०। संधावनुस्तनिते रात्रिम् । १३९२१। स्वप्नपर्यान्तं विद्युति । १३९२२। उपव्युषं यावता वा कृष्णां रोहिणीमिति शम्याप्रासाद्[विजानीयाद्[विज्ञा] एतस्मिन् काले [विद्योतमाने[विद्युत्] सप्रदोषमहरनध्यायः । १३९२३। दह्रेऽपररात्रे स्तनयित्नुना । १३९२४। ऊर्ध्वमर्धरात्रादित्येके । १३९२५। गवां चावरोधे । १३९२६। [वध्यानां[वध्] च यावता [हन्यन्ते[हन्] । १३९२७। [पृष्ठारूढः[आरुह्] पशूनां न-[अधीयीत[अधिइ] । १३९२८। अहोरात्रावमावास्यासु । १३१०१। चातुर्मासीषु च । १३१०२। वैरमणो गुरुष्वष्टाक्य औपाकरण इति त्र्यहाः । १३१०३। तथा संबन्धेषु ज्ञातिषु । १३१०४। मातरि पितर्याचार्य इति द्वादशाहाः । १३१०५। तेषु चोदकोपस्पर्शनं तावन्तं कालम् । १३१०६। अनुभाविनां च परिवापनम् । १३१०७। न [समावृत्ता[समावृत्] [वपेरन्न्[वप्] अन्यत्र विहारादित्येके । १३१०८। अथापि ब्राह्मणम्, रिक्तो वा एषोऽनपिहितो[अपिधा] यन्मुण्डस्तस्यैतदपिधानं यच्-शिखेति । १३१०९। सत्रेषु तु वचनाद्वपनं शिखायाः । १३१०१०। आचार्ये त्रीनहोरात्रानित्येके । १३१०११। श्रोत्रियसंस्थायामपरिसंवत्सरायामेकाम् । १३१०१२। सब्रह्मचारिणीत्येके । १३१०१३। श्रोत्रियाभ्यागमेऽधिजिगांसमानो[अधिगम्, देस्]ऽधीयानो[अधिइ] वा-।[अनुज्ञाप्य[अनुज्ञा]-[अधीयीत । १३१०१४। [अध्यापयेद्[अधिइ] वा । १३१०१५। गुरुसंनिधौ च-[अधीहि[अधिइ] भो इत्य्[उक्त्वा[वच्]-[अधीयीत । १३१०१६। [अध्यापयेद्[अधिइ] वा । १३१०१७। उभयत उपसंग्रहणम् [अधिजिगांसमानस्य[अधिगम्, देस्]-[अधीत्य[अधिइ] च । १३१०१८। [अधीयानेषु[अधिइ] वा यत्रान्यो [व्यवेयाद्[व्यवै] एतमेव शब्दमुत्सृज्य-[अधीयीत[उत्सृज्] । १३१०१९। श्वगर्दभनादाः सलावृक्येकसृकोलूकशब्दाः सर्वे वादित्रशब्दा रोदनगीतसामशब्दाश्च । १३१०२०। शाखान्तरे च साम्नामनध्यायः । १३१०२१। सर्वेषु च शब्दकर्मसु यत्र [संसृज्येरन्[सम्स्र्ज्] । १३१०२२। [छर्दयित्वा[छर्द्] स्वप्नान्तम् । १३१०२३। सर्पिर्वा [प्राश्य[प्रअश्] । १३१०२४। पूतीगन्धः॰ । ( Kashi Sanskrit Series पूति-- ) १३१०२५। शुक्तं च-[आत्मसंयुक्तम्[सम्युज्] । १३१०२६। प्रदोषे च [भुक्त्वा[भुज्]॰ । ( Kashi Sanskrit Series अद्द्स्नाधीयीत ) १३१०२७। प्रोदकयोश्च पाण्योः । १३१०२८। [प्रेतसंकॢप्तं[सम्कॢप्] चान्नं [भुक्त्वा[भुज्] सप्रदोषमहरनध्यायः । १३१०२९। आ च विपाकात् । १३१०३०। अश्राद्धेन तु [पर्यवदध्यात्[पर्यवधा] । १३१११। काण्डोपाकरणे चामातृकस्य । १३११२। काण्डसमापने चापितृकस्य । १३११३। मनुष्यप्रकृतीनां च देवानां यज्ञे [भुक्त्वा[भुज्]-इत्येके ॥ १३११४। [पर्युषितैस्[परिवस्] तण्डुलैराममांसेन च नानध्यायाः॰ । ( Kashi Sanskrit Series अनध्यायः ) १३११५। तथौषधिवनस्पतिमूलफलैः । १३११६। यत्काण्डम् [उपाकुर्वीत[उपाकृ] यस्य चानुवाक्यं [कुर्वीत[कृ] न तत्तदहर्[अधीयीत[अधिइ] । १३११७। उपाकरणसमापनयोश्च पारायणस्य तां विद्याम् । १३११८। वायुर्घोषवान् भूमौ वा तृण संवाहो [वर्षति[वृष्] वा यत्र धाराः [प्रवहेत् । १३११९। ग्रामारण्ययोश्च सन्धौ । १३१११०। महापथे च । १३११११। [विप्रोष्य[विप्रौष्] च समध्ययनं तदहः । ( ९+१०+११ = Kashi Sanskrit Series ९ ) १३१११२। स्वैरिकर्मसु च । ( = Kashi Sanskrit Series १० ) १३१११३। यथा पाद॰१ रक्षालनोत्सादनानुलेपनाणि॰२-इति । ( = Kashi Sanskrit Series ११, १:हस्त, २:अनुलेखणानि ) १३१११४। तावन्तं कालं न-[अधीयीत[अधिइ]-[अध्यापयेद्[अधि] वा । ( = Kashi Sanskrit Series १२ ) १३१११५। सन्ध्योः । ( = Kashi Sanskrit Series १३ ) १३१११६। तथा वृक्षम् [आरूढः[आरुह्] । १३१११७। अप्सु च-[अवगाढः[अवगाह्] । १३१११८। नक्तं च-[अपावृते[अपावृ] । ( १६+१७+१८ = Kashi Sanskrit Series १४ तथा वृक्षमारूढोऽप्सु चावगाढो नक्तं चापावृते ) १३१११९। दिवा च-[अपिहिते । ( = Kashi Sanskrit Series १५, पिहिते इन्स्तेअदोf अपिहिते ) १३११२०। [अविहितमनुवाकाध्ययनमाषाढवासन्तिकयोः । ( = Kashi Sanskrit Series १६ ) १३११२१। नित्यप्रश्नस्य चाविधिना । ( = Kashi Sanskrit Series १७ ) १३११२२। तस्य विधिः । ( = Kashi Sanskrit Series १८ ) १३११२३। [अकृतप्रातराश उदकान्तं [गत्वा [प्रयतः शुचौ देशेऽधीयीत यथाध्यायम् [उत्सृजन् वाचा । ( = Kashi Sanskrit Series १९ ) १३११२४। मनसा चानध्याये । ( Kashi Sanskrit Series = २० ) १३११२५। विद्युति चाभ्यग्रायां स्तनयित्नावप्रायत्ये प्रेतान्ने नीहारे च मानसं [परिचक्षते । ( Kashi Sanskrit Series = २१ ) १३११२६। श्राद्धभोजन एवैके । ( = Kashi Sanskrit Series २२ ) १३११२७। विद्युत्स्तनयित्नुर्वृष्टिश्चापर्तौ यत्र [संनिपतेयुस्त्र्यहमनध्यायः । ( = Kashi Sanskrit Series २३ ) १३११२८। यावद्भूमिर्व्युदकेत्येके । ( = Kashi Sanskrit Series २४ ) १३११२९। एकेन द्वाभ्यां वैतेषामाकालम् । ( = Kashi Sanskrit Series २५ ) १३११३०। सूर्याचन्द्रमसोर्ग्रहणे भूमिचलेऽपस्वान उल्कायामग्न्युत्पाते च सर्वासां विद्यानां सार्वकालिकमाकालम् । ( = Kashi Sanskrit Series २६ ) १३११३१। अभ्रं चापर्तौ सूर्याचन्द्रमसोः परिवेष इन्द्रधनुः प्रतिसूर्यमत्स्यश्च वाते पूतीगन्धे॰१ नीहारे च सर्वेष्वेतेषु तावन्तं॰२ कालम् । ( = Kashi Sanskrit Series २७, १ ऋष्ठऊति--, २:तावत्) १३११३२। मुहूर्तं [विरते वाते । ( = Kashi Sanskrit Series २८ ) १३११३३। सलावृक्यामेकसृक इति स्वप्नपर्यान्तम् । ( = Kashi Sanskrit Series २९, --पर्यन्तमिन्स्तेअदोf --पर्यान्तम् ) १३११३४। नक्तं चारण्येऽनग्नावहिरण्ये वा । ( = Kashi Sanskrit Series ३० ) १३११३५। [अननूक्तं चापर्तौ छन्दसो न-[अधीयीत । ( = Kashi Sanskrit Series ३१ ) १३११३६। प्रदोषे च । ( = Kashi Sanskrit Series ३२ ) १३११३७। सार्वकालिकम् [आम्नातम् । ( = Kashi Sanskrit Series ३३ ) १३११३८। [यथोक्तमन्यदतः परिषत्सु । ( = Kashi Sanskrit Series ३४ ) १४१२१। तपः स्वाध्याय इति ब्राह्मणम् । १४१२२। तत्र [श्रूयते । स यदि [तिष्ठन्न् [आसीनः [शयानो वा स्वाध्यायम् [अधीते तप एव तत्[तप्यते तपो हि स्वाध्याय इति । १४१२३। अथापि वाजसनेयिब्राह्मणम् । ब्रह्मयज्ञो ह वा एष यत्स्वाध्यायस्तस्यैते वषट्कारा* यत्[स्तनयति यद्विद्योतते यद्[अवस्फूर्जति यद्वातो [वायति । तस्मात्[स्तनयति [विद्योतमानेऽवस्फूर्जति वाते वा [वायत्य्[अधीयीतैव वषट्काराणामच्छम्बट्कारायेति । [*एद्वषकारा] १४१२४। तस्य शाखान्तरे वाक्यसमाप्तिः । १४१२५। अथ यदि वातो॰१ वा॰१ [वायात्[स्तनयेद्वा [विद्योतेत वा-[अवस्फूर्जेद्वैकां वर्चमेकं वा यजुरेकं वा साम-[अभिव्याहरेद्भूर्भुवः सुवः सत्यं तपः श्रद्धायां [जुहोमीति वैतत् । तेनो हैव॰२-अस्यैतदहः स्वाध्याय [उपात्तो [भवति । ( Kashi Sanskrit Series १:वा वातो इन्स्तेअदोf वातो वा, २:तेनोहैव इन्स्तेअदोf तेनो हैव ) १४१२६। एवं सत्यार्यसमयेन-[अविप्रतिषिद्धम् । १४१२७। अध्यायानध्यायं ह्य्[उपदिशन्ति । तदनर्थकं [स्याद्वाजसनेयिब्राह्मणं चेद्[अवेक्षेत । १४१२८। आर्यसमयो ह्यगृह्यमानकारणः । १४१२९। विद्यां प्रत्यनध्यायः [श्रूयते न कर्मयोगे मन्त्राणाम् । १४१२१०। ब्राह्मण[उक्ता विधयस्तेषाम् [उत्सन्नाः पाठाः प्रयोगाद्[अनुमीयन्ते । १४१२११। यत्र तु प्रीत्युपलब्धितः प्रवृत्तिर्न तत्र शास्त्रम् [अस्ति । १४१२१२। तद्[अनुवर्तमानो नरकाय [राध्यति । १४१२१३। अथ ब्राह्मण[उक्ता विधयः । १४१२१४। तेषां महायज्ञा महासत्त्राणीति संस्तुतिः । १४१२१५। अहरहर्भूतबलिर्मनुष्येभ्यो यथाशक्ति दानम् । १४१३१। देवेभ्यः स्वाहाकार आ काष्ठात्, पितृभ्यः स्वधाकार ओदपात्रात्स्वाध्याय इति । १४१३२-३। पूजा वर्णज्यायसां [कार्या , वृद्धतराणां च । १४१३४। [हृष्टो [दर्पति [दृप्तो धर्मम् [अतिक्रामति धर्मातिक्रमे खलु पुनर्नरकः । १४१३५। न [समावृत्ते समादेशो [विद्यते । १४१३६। ओंकारः स्वर्गद्वारं तस्माद्ब्रह्म-[अध्येष्यमाण एतदादि [प्रतिपद्येत । १४१३७। विकथां चान्यां [कृत्वैवं लौकिक्या वाचा [व्यावर्तते ब्रह्म् १४१३८। यज्ञेषु चैतदादयः प्रसवाः। १४१३९। लोके च भूतिकर्मस्वेतदादीन्येव वाक्यानि [स्युर्यथा पुण्याहं स्वस्त्यृद्धिमिति । १४१३१०। नासमयेन कृच्छ्रं [कुर्वीत त्रिःश्रावणं त्रिःसहवचनमिति [परिहाप्य । १४१३११। अविचिकित्सा यावद्ब्रह्म [निगन्तव्यमिति हारीतः । १४१३१२। न बहिर्वेदे गतिर्[विद्यते । १४१३१३। [समादिष्टम् [अध्यापयन्तं यावदध्ययनम् [उपसंगृह्णीयात् । १४१३१४। नित्यम् [अर्हन्तमित्येके । १४१३१५। न गतिर्[विद्यते । १४१३१६। वृद्धानां तु । १४१३१७। ब्रह्मणि मिथो विनियोगे न गतिर्[विद्यते । १४१३१८। ब्रह्म [वर्धत इत्य्[उपदिशन्ति । १४१३१९। निवेशे [वृत्ते संवत्सरे संवत्सरे द्वौ द्वौ मासौ [समाहित आचार्यकुले [वसेद्भूयः [श्रुतम्॰ [इच्छन्निति श्वेतकेतुः । १४१३२०। एतेन ह्यहं योगेन भूयः पूर्वस्मात्कालात्-श्रुतम् [अकुर्वीति । ( Kashi Sanskrit Series श्रुतिम् ) १४१३२१। तत्-शास्त्रैर्[विप्रतिषिद्धम् । १४१३२२। निवेशे हि [वृत्ते नैयमिकानि [श्रूयन्ते । १४१४१। अग्निहोत्रमतिथयः । १४१४२। यच्चान्यदेवं [युक्तम् । ( १+२ = Kashi Sanskrit Series १ ) १४१४३। अध्ययनार्थेन यं [चोदयेन्न चैनं [प्रत्याचक्षीत । ( = Kashi Sanskrit Series २ ) १४१४४। न चास्मिन् दोषं [पश्येत् । ( = Kashi Sanskrit Series ३ ) १४१४५। यदृच्छायाम् [असंवृत्तौ गतिरेव तस्मिन् । ( = Kashi Sanskrit Series ४ ) १४१४६। मातरि पितर्याचार्यवत्-शुश्रूषा । ( = Kashi Sanskrit Series ५ ) १४१४७। समावृत्तेन सर्वे गुरव [उपसंग्राह्याः । ( = Kashi Sanskrit Series ६ ) १४१४८। [प्रोष्य च समागमे । ( = Kashi Sanskrit Series ७ ) १४१४९। भ्रातृषु भगिनीषु च यथापूर्वमुपसंग्रहणम् । ( = Kashi Sanskrit Series ८ ) १४१४१०। नित्या च पूजा यथोपदेशम् । ( = Kashi Sanskrit Series ९ ) १४१४११। ऋत्विक्श्वशुरपितृव्यमातुलानवरवयसः [प्रत्युत्थाय-[अभिवदेत् । ( = Kashi Sanskrit Series १० ) १४१४१२। तूष्णीं वा-[उपसंगृह्णीयात् । ( = Kashi Sanskrit Series ११ ) १४१४१३। (श्) दशवर्षं पौरसख्यं पञ्चवर्षं तु चारणम् । त्रिवर्षपूर्वः श्रोत्रियः अभिवादनम् [अर्हति ॥( = Kashi Sanskrit Series १२ ) १४१४१४। [ज्ञायमाने वयोविशेषे वृद्धतराय-[अभिवाद्यम् । ( = Kashi Sanskrit Series १३ ) १४१४१५। विषमगतायागुरवे न-[अभिवाद्यम् । ( = Kashi Sanskrit Series १४ ) १४१४१६। [अन्वारुह्य वाभिवादयीत । ( = Kashi Sanskrit Series १५ ) १४१४१७। सर्वत्र तु [प्रत्युत्थायाभिवादनम् । ( = Kashi Sanskrit Series १६ ) १४१४१८। [अप्रयतेन न-[अभिवाद्यम् । १४१४१९। तथाप्रयताय । १४१४२०। अप्रयतश्च न [प्रत्यभिवदेत् । ( १८+१९+२० = Kashi Sanskrit Series १७ ) १४१४२१। पतिवयसः स्त्रियः । ( = Kashi Sanskrit Series १८ ) १४१४२२। न सोपानह्[वेष्टितशिरा [अवहितपाणिर्वा-[अभिवादयीत । ( = Kashi Sanskrit Series १९ ) १४१४२३। सर्वनाम्ना स्त्रियो राजन्यवैश्यौ च न नाम्ना । ( = Kashi Sanskrit Series २० ) १४१४२४। मातरमाचार्यदारं चेत्येके । ( = Kashi Sanskrit Series २१ ) १४१४२५। (श्) दशवर्षश्च ब्राह्मणः शतवर्षश्च क्षत्रियः । पितापुत्रौ स्म तौ [विद्धि तयोस्तु ब्राह्मणः पिता ॥( = Kashi Sanskrit Series २२ ) १४१४२६। कुशलमवरवयसं वयस्यं वा [पृच्छेत् । ( = Kashi Sanskrit Series २३ ) १४१४२७। अनामयं क्षत्रियम् । ( = Kashi Sanskrit Series २४ ) १४१४२८। [अनष्टं वैश्यम् । ( = Kashi Sanskrit Series २५ ) १४१४२९। आरोग्यं शूद्रम् । ( = Kashi Sanskrit Series २६ ) १४१४३०। नासंभाष्य श्रोत्रियं [व्यतिव्रजेत् । ( Kashi Sanskrit Series = २७ ) १४१४३१। अरण्ये च स्त्रियम् । ( = Kashi Sanskrit Series २८ ) १५१५१। उपासने गुरूणां वृद्धानामतिथीनां होमे [जप्यकर्मणि भोजन आचमने स्वाध्याये च यज्ञोपवीती [स्यात् । १५१५२। [भूमिगतास्वप्स्व्[आचम्य [प्रयतो [भवति । १५१५३। यं वा [प्रयत [आचामयेत् । १५१५४। न वर्षधारास्व्[आचामेत् । १५१५५। तथा प्रदरोदके । १५१५६। [तप्ताभिश्चाकारणात् । १५१५७। रिक्तपाणिर्वयस [उद्यम्याप [उपस्पृशेत् । १५१५८-९। शक्तिविषये न मुहूर्तमप्य्[अप्रयतः [स्यात्, नग्नो वा । १५१५१०। नाप्सु सतः प्रयमणम् [विद्यते । १५१५११। [उत्तीर्य त्वाचामेत् । १५१५१२। न-[अप्रोक्षितमिन्धनमग्नाव्[आदध्यात् । १५१५१३। मूढस्वस्तरे च-[असंस्पृशन्नन्यानप्रयतान् [प्रयतो [मन्येत । १५१५१४। तथा तृणकाष्ठेषु [निखातेषु । १५१५१५। [प्रोक्ष्य वास [उपयोजयेत् । १५१५१६। शून[उपहतः सचेलोऽवगाहेत । १५१५१७। [प्रक्षाल्य वा तं देशमग्निना [संस्पृश्य पुनः [प्रक्षाल्य पादौ चाचम्य [प्रयतो [भवति । १५१५१८। अग्निं नाप्रयत [आसीदेत् । १५१५१९। इषुमात्रादित्येके । १५१५२०। न चैनम् [उपधमेत् । १५१५२१। खट्वायां च नोपदध्यात् । १५१५२२। प्रभूतैधोदके ग्रामे यत्रात्माधीनं प्रयमणं तत्र वासो धार्म्यो ब्राह्मणस्य । १५१५२३। मूत्रं [कृत्वा पुरीषं वा मूत्रपुरीषलेपानन्नलेपानुच्छिष्टलेपान् रेतसश्च ये लेपास्तान् [प्रक्षाल्य पादौ च-[आचम्य [प्रयतो [भवति । १५१६१। [तिष्ठन्न् [आचामेत्प्रह्वो वा । १५१६२। [आसीनस्त्रिर्[आचामेद्-धृदयङ्गमाभिरद्भिः । १५१६३-४। त्रिरोष्ठौ [परिमृजेत् , द्विरित्येके । १५१६५-६। सकृद्[उपस्पृशेत्, द्विरित्येके । १५१६७। दक्षिणेन पाणिना सव्यं [प्रोक्ष्य पादौ शिरश्चेन्द्रियाण्य्[उपस्पृशेच्चक्षुषी नासिके श्रोत्रे च । १५१६८। अथाप [उपस्पृशेत् । १५१६९। [भोक्ष्यमाणस्तु [प्रयतोऽपि द्विर्[आचामेद्द्विः [परिमृजेत्सकृद्[उपस्पृशेत् । १५१६१०। श्यावान्तपर्यन्तावोष्ठाव्[उपस्पृश्य-[आचामेत् । १५१६११। न श्मश्रुभिरुच्छिष्टो [भवत्यन्तरास्ये सद्भिर्यावन्न हस्तेन-[उपस्पृशति । १५१६१२। य आस्याद्बिन्दवः [पतन्त [उपलभ्यन्ते तेष्वाचमनं [विहितम् । १५१६१३। ये भूमौ न तेष्व्[आचामेदित्येके । १५१६१४। स्वप्ने* क्षवथौ॰१ शृङ्खाणिका॰२ श्र्वालम्भे लोहितस्य केशानामग्नेर्गवां ब्राह्मणस्य स्त्रियाश्चालम्भे महापथं च [गत्वामेध्यं च-[उपस्पृश्य-[अप्रयतं च मनुष्यं नीवीं च [परिधायाप [उपस्पृशेत् । ( Kashi Sanskrit Series १:क्षवधौ, २:शिङ्घणिका अन्द्वरिअन्त्शृङ्घाणिका ) [*एद्स्वप्नै ] १५१६१५। आर्द्रं वा शकृदोषधीर्भूमिं वा । १५१६१६। हिंसार्थेनासिना मांसं [छिन्नमभोज्यम् । १५१६१७। दद्भिरपूपस्य न-[अपच्छिन्द्यात् । १५१६१८। यस्य कुले [म्रियेत* न तत्रानिर्दशे [भोक्तव्यम् । [*एद्म्रियेत्] १५१६१९। तथानुत्थितायां सूतिकायाम्॰ । ( Kashi Sanskrit Series सूतकायाम् ) १५१६२०। अन्तःशवे च । १५१६२१। [अप्रयतोऽपहतम्॰ अन्नम् [अप्रयतं न त्व्[अभोज्यम् । ( Kashi Sanskrit Series अप्रयतोपहतम् ) १५१६२२। [अप्रयतेन तु शूद्रेणोपहृतम् [अभोज्यम् । १५१६२३। यस्मिंश्चान्ने केशः [स्यात् । १५१६२४। अन्यद्वामेध्यम् । १५१६२५। अमेध्यैर्[अवमृष्टम् । १५१६२६। कीटो वामेध्यसेवी । १५१६२७। मूषकलाङ्गं॰ वा । ( Kashi Sanskrit Series मूसिकलाङ्गम् ) १५१६२८। पदा वा-[उपहतम् । १५१६२९। सिचा वा । १५१६३०। शुना वापपात्रेण वा [दृष्टम् । १५१६३१। सिचा वा-[उपहृतम् । १५१६३२। दास्या वा नक्तम् [आहृतम् । १५१६३३। [भुञ्जानं वा । १५१७१। यत्र शूद्र [उपस्पृशेत् । १५१७२। अनर्हद्भिर्वा समानपङ्क्तौ । १५१७३। [भुञ्जानेषु व यत्र-[अनूत्थायोच्छिष्टं [प्रयच्छेद्[आचामेद्वा । १५१७४। [कुत्सयित्वा वा यत्रान्नं [दद्युः । १५१७५। मनुष्यैर्[अवघ्रातमन्यैर्वामेध्यैः । १५१७६। न नावि [भुञ्जीत । १५१७७। तथा प्रासादे । १५१७८। [कृतभूमौ तु [भुञ्जीत । १५१७९। [अनाप्रीते मृन्मये [भोक्तव्यम् । १५१७१०। [रीतं चेद्[अभिदग्धे । १५१७११। [परिमृष्टं लौहं [प्रयतम् । १५१७१२। [निर्लिखितं दारुमयम् । १५१७१३। यथागमं यज्ञे । १५१७१४। न-[अपणीयमन्नम् [अश्नीयात् । १५१७१५। तथा रसानाममांसमधुलवणानीति [परिहाप्य । १५१७१६। तैलसर्पिषी तु-[उपयोजयेदुदकेऽवधाय । १५१७१७-१८। [कृतान्नं [पर्युषितम् [अखाद्यापेयानाद्यम् , शुक्तं च । १५१७१९। [फाणितपृथुकतण्डुलकरम्भरुज॰सक्तुशाकमांसपिष्टक्षीरविकारौषधिवनस्पतिमूलफलवर्जम् । ( Kashi Sanskrit Series करम्ब भरूज--, वरिअन्त्भरुजेति अन्द्भरिजेति ) १५१७२०। शुक्तं चापरयोगम् । १५१७२१। सर्वं मद्यम् [अपेयम् । १५१७२२। तथैलकं पयः । १५१७२३। उष्ट्रीक्षीरमृगीक्षीरसन्धिनीक्षीरयमसूक्षीराणीति । १५१७२४। धेनोश्चानिर्दशायाः । १५१७२५। तथा कीलालौषधीनां॰ च । ( Kashi Sanskrit Series ओषधीना च ) १५१७२६। करञ्जपलण्डुपरारीकाः । १५१७२७। यच्चान्यत्[परिचक्षते । १५१७२८। क्याक्व[भोज्यमिति हि ब्राह्मणम् । १५१७२९। एकखुरोष्ट्रगवयग्रामसूकरशरभगवाम् । १५१७३०। धेन्वनडुहोर्[भक्ष्यम् । १५१७३१। मेध्यमानडुहमिति वाजसनेयकम् । १५१७३२। कुक्कुटो विकिराणाम् । १५१७३३। प्लवः प्रतुदाम् । १५१७३४। क्रव्यादः । १५१७३५। हंसभासचक्रवाकसुपर्णाश्च । १५१७३६। क्रुञ्चक्रौञ्चवार्ध्राणसलक्ष्ंनवर्जम् । १५१७३७। पञ्चनखानां गोधाकच्छपश्वाविट्शल्यकखण्गशशपूतिखषवर्जम् । १५१७३८। [अभक्ष्यश्चेटो मत्स्यानाम् । १५१७३९। सर्पशीर्षी मृदुरः क्रव्यादो ये चान्ये [विकृता यथा मनुष्यशिरसः । १६१८१। मध्वामं मार्गं मांसं भूमिर्मूलफलानि रक्षा गव्यूतिर्निवेशनं युग्यघासश्चोग्रतः [प्रतिगृह्याणि । १६१८२। एतान्यपि नानन्तेवास्य्[आहृतानीति हारीतः । १६१८३। आमं वा [गृह्णीरन् । १६१८४। [कृतान्नस्य वा विरसस्य । १६१८५। न सुभिक्षाः [स्युः । १६१८६। स्वयमप्य्[अवृत्तौ सुवर्णं [दत्त्वा पशुं वा [भुञ्जीत । १६१८७। नात्यन्तम् [अन्ववस्येत् । १६१८८। वृत्तिं [प्राप्य [विरमेत् । १६१८९। त्रयाणां वर्णानां क्षत्रियप्रभृतीनां [समावृत्तेन न [भोक्तव्यम् । १६१८१०। प्रकृत्या ब्राह्मणस्य [भोक्तव्यं॰ कारणाद्॰ [अभोज्यम् । ( Kashi Sanskrit Series भोक्रव्यमकारणाद्) १६१८११। यत्राप्रायश्चित्तं कर्म-[आसेवते प्रायश्चित्तवति । १६१८१२। [चरितनिर्वेषस्य [भोक्तव्यम् । १६१८१३। सर्ववर्णानां स्वधर्मे [वर्तमानानां [भोक्तव्यं शूद्रवर्जमित्येके । १६१८१४। तस्यापि [धर्मोपनतस्य । १६१८१५। सुवर्णम् [दत्वा पशुं वा [भुञ्जीत नात्यन्तम् [अन्ववस्येद्वृत्तिं [प्राप्य [विरमेत् । १६१८१६। सङ्घान्नम् [अभोज्यम् । १६१८१७। [परिक्रुष्टं च । १६१८१८। सर्वेषां च शिल्पाजीवानाम् । १६१८१९। ये च शस्त्रम् [आजीवन्ति । १६१८२०। ये चाधिम् । १६१८२१। भिषक् । १६१८२२। वार्धुषिकः । १६१८२३। [दीक्षितोऽक्रीतराजकः । १६१८२४। अग्नीषोमीयसंस्थायामेव । १६१८२५। [हुतायां वा॰ वपायां [दीक्षितस्य [भोक्तव्यम् । ( Kashi Sanskrit Series ओं वा ) १६१८२६। यज्ञार्थे वा [निर्दिष्टे शेषाद्[भुञ्जीरन्निति हि ब्राह्मणम् । १६१८२७। क्लीबः । १६१८२८। राज्ञां प्रैषकरः । १६१८२९। अहविर्याजी । १६१८३०। चारी । १६१८३१। अविधिना च [प्रव्रजितः । १६१८३२। यश्चाग्नीन् [अपास्यति । १६१८३३। यश्च सर्वान् [वर्जयते सर्वान्नी च श्रोत्रियो निराकृतिर्वृषलीपतिः । १६१९१। [मत्त [उन्मत्तो [बद्धोऽणिकः [प्रत्युपविष्टो यश्च [प्रत्युपवेशयते तावन्तं कालम् । १६१९२। क [अश्यान्नः॰ । ( Kashi Sanskrit Series आश्य-- ) १६१९३। य [ईप्सेदिति कण्वः । १६१९४। पुण्य इति कौत्सः । १६१९५। यः कश्चिद्[दद्यादिति वार्ष्यायणिः । १६१९६। यदि ह॰ रजः स्थावरं पुरुषे [भोक्तव्यमथ चेत्-चलं दानेन निर्दोषो [भवति । ( Kashi Sanskrit Series हि ) १६१९७। [शुद्धा भिक्षा [भोक्तव्यैककुणिकौ काण्वकुत्सौ तथा पुष्करसादिः । १६१९८। सर्वतोपेतं वार्ष्यायणीयम् । (सर्वत उपेतम्) दोउब्ले सन्धि? १६१९९। पुण्यस्य-[ईप्सतो [भोक्तव्यम् । १६१९१०। पुण्यस्याप्य्[अनीप्सतो न [भोक्तव्यम् । १६१९११। यतः कुतश्च-[अभ्युद्यतं [भोक्तव्यम् । १६१९१२। नाननियोगपूर्वमिति हारीतः । १६१९१३। अथ पुराणे श्लोकाव्[उदाहरन्ति । ’(श्) [उद्यताम् [आहृतां भिक्षां पुरस्ताद्[अप्रवेदिताम् । [भोज्यां [मेने प्रजापतिरपि [दुष्कृतकारिणः ॥ (श्) न तस्य पितरोऽश्नन्ति दश वर्षाणि पञ्च च । न च [हव्यं [वहत्यग्निर्यस्तामभ्य्[अधिमन्यत इति ॥ १६१९१४। (श्) चिकित्सकस्य मृगयोः शल्य[कृन्तस्य पाशिनः । कुलटायाः षण्ढकस्य॰ च तेषामन्नम् [अनाद्यम् ॥ ( Kashi Sanskrit Series षण्डकस्य ) १६१९१५। अथाप्य्[उदाहरन्ति । (श्) अन्नादे भ्रूणहा [मार्ष्टि अनेना [अभिशंसति । स्तेनः [प्रमुक्तो राजनि [याचन्ननृतसंकर इति ॥ १७२०१। नेमं लौकिकमर्थं [पुरस्कृत्य धर्मांश्[चरेत् । १७२०२। निष्फला ह्यभ्युदये [भवन्ति । १७२०३। तद्यथाम्रे फलार्थे [निर्मिते॰ छाया गन्ध इत्य्[अनूत्पद्येते । एवं धर्मं [चर्यमाणमर्था [अनूत्पद्यन्ते । ( Kashi Sanskrit Series निमित्ते ) १७२०४। नो चेद्[अनूत्पद्यन्ते न धर्महानिर्[भवति । १७२०५। अनसूयुर्दुष्प्रलम्भः [स्यात्कुहकशठनास्तिकबालवादेषु । १७२०६। न धर्माधर्मौ [चरत आवं स्व इति । न देवगन्धर्वा न पितर इत्य्[आचक्षतेऽयं धर्मोऽयमधर्म इति । १७२०७। यत्॰१ त्वार्याः [क्रियमाणं [प्रशंसन्ति स धर्मो यद्॰२ [गर्हन्ते सोऽधर्मः । ( Kashi Sanskrit Series १:यं, २:यं ) १७२०८। सर्वजनपदेष्वेकान्तसमाहितमार्याणाम् [वृत्तं सम्यग्[विनीतानां वृद्धानामात्मवतामलोलुपानामदाम्भिकानां वृत्तसादृश्यं [भजेत । १७२०९। एवमुभौ लोकाव्[अभिजयति । १७२०१०। [अविहिता ब्राह्मणस्य वणिज्या । १७२०११। आपदि [व्यवहरेत पण्यानामपण्यानि [व्युदस्यन् । १७२०१२। मनुष्यान् रसान् रागान् गन्धानन्नं चर्म गवां वशां श्लेष्मोदके तोक्मकिण्वे पिप्पलिमरीचे धान्यं मांसमायुधं [सुकृताशां च । १७२०१३। तिलतण्डुलांस्त्वेव धान्यस्य विशेषेण न [विक्रीणीयात् । १७२०१४। [अविहितश्चैतेषां मिथो विनिमयः । १७२०१५। अन्नेन चान्नस्य मनुष्याणां च मनुस्यै रसानां च रसैर्गन्धानां च गन्धैर्विद्यया च विद्यानाम् । १७२०१६। [अक्रीतपण्यैर्[व्यवहरेत । १७२११। मुञ्जबल्बजैर्मूलफलैः । १७२१२। तृणकाष्ठैर्[अविकृतैः । १७२१३। नात्यन्तम् [अन्ववस्येत् । १७२१४। वृत्तिं [प्राप्य [विरमेत् । १७२१५। न [पतितैः [संव्यवहारो [विद्यते । १७२१६। तथापपात्रैः । १७२१७। अथ [पतनीयानि । १७२१८। स्तेयमाभिशस्त्यं पुरुषवधो ब्रह्मोज्झं गर्भशातनं मातुः पितुरिति योनिसंबन्धे सहापत्ये स्त्रीगमनं सुरापानमसंयोगसंयोगः । १७२१९। गुर्वीसखिं गुरुसखिं च [गत्वान्यांश्च परतल्पान् । १७२११०। नागुरुतल्पे [पततीत्येके । १७२१११। अधर्माणां तु सततमाचारः । १७२११२। अथाशुचिकराणि । १७२११३। शूद्रगमनमार्यस्त्रीणाम् । १७२११४। [प्रतिषिद्धानां मांसभक्षणम् । १७२११५। शुनो मनुष्यस्य च कुक्कुटसूकराणां ग्राम्याणां क्रव्यादसाम् । १७२११६। मनुष्याणां मूत्रपुरीषप्राशनम् । १७२११७। शूद्रोच्छिष्टमपपात्रागमनं॰१ चार्याणाम्॰२ । ( Kashi Sanskrit Series १:--गमनं, २:च आर्याणाम् ) १७२११८। एतान्यपि [पतनीयानीत्येके । १७२११९। अतोऽन्यानि दोषवन्त्यशुचिकराणि [भवन्ति । १७२१२०। दोषं [बुद्ध्वा न पूर्वः परेभ्यः [पतितस्य समाख्याने [स्याद्[वर्जयेत्त्वेनं धर्मेषु । १८२२१। अध्यात्मिकान् योगान् [अनुतिष्ठेन्न्यायसंहिताननैश्चारिकान् । १८२२२। आत्मलाभान्न परं [विद्यते । १८२२३। तत्रात्मलाभीयान्-श्लोकान् [उदाहरिष्यामः । १८२२४। (श्)? पूः प्राणिनः सर्व एव गुहाशयस्य । [अहन्यमानस्य विकल्मषस्य । अचलं चलनिकेतं येऽनुतिष्ठन्ति तेऽमृताः । १८२२५। (श्) यदिदमिदिहेदिह लोके विषयम् [उच्यते । [विधूय कविरेतद्[अनुतिष्ठेद्गुहाशयम् । १८२२६। आत्मन्नेवाहमलब्ध्वैतद्धितं सेवस्व नाहितम् । (श्) अथान्येषु [प्रतीच्छामि साधुष्ठानमनपेक्षया । महान्तं तेजसस्- कायं सर्वत्र [निहितं प्रभुम् । १८२२७। (श्)? सर्वभूतेषु यो नित्यो विपश्चिदमृतो ध्रुवः । अनङ्गोऽशब्दोऽशरीरोऽस्पर्शश्च महान्-शुचिः । स सर्वं परमा काष्ठा स वैषुवतं(<विषुवत्) स वै वैभाजनं पुरम् । १८२२८। (श्) तं योऽनुतिष्ठेत्सर्वत्र प्राध्वं चास्य सदा- आचरेत् । दुर्दर्शं निपुणं [युक्तो यः [पश्येत्स [मोदेत विष्टपे ॥ १८२३१। (श्) आत्मन् [पश्यन् सर्वभूतानि न [मुह्येच्[चिन्तयन् कविः । आत्मानं चैव सर्वत्र यः [पश्येत्स वै ब्रह्मा नाकपृष्ठे [विराजति ॥ १८२३२। (श्)? निपुणोऽणीयान् बिसोर्णाया यः सर्वम् [आवृत्य [तिष्ठति । वर्षीयांश्च पृथिव्या ध्रुवः सर्वम् [आरभ्य [तिष्ठति । स इन्द्रियैर्जगतोऽस्य ज्ञानादन्योऽनन्यस्य [ज्ञेयात्परमेष्ठी विभाजः । तस्मात्कायाः [प्रभवन्ति सर्वे स मूलं शाश्वतिकः स नित्यः ॥ १८२३३। (श्)? दोषाणां तु [विनिर्घातो योगमूल इह [जीविते । [निर्हृत्य भूतदाहीयान् क्षेमं [गच्छति पण्डितः ॥ १८२३४। अथ भूतदाहीयान् दोषान् [उदाहरिष्यामः । १८२३५। क्रोधो हर्षो रोषो लोभो मोहो दम्भो द्रोहो मृषोद्यमत्याशपरीवादावसूया काममन्यू अनात्म्यमयोगस्तेषां योगमूलो [निर्घातः । १८२३६। अक्रोधोऽहर्षोऽरोषोऽलोभोऽमोहोऽदम्भोऽद्रोहः सत्यवचनमनत्याशोऽपैशुनमनसूया संविभागस्त्याग आर्जवं मार्दवं शमो दमः सर्वभूतैरविरोधो योग आर्यमानृशंसं तुष्टिरिति सर्वाश्रमाणां समयपदानि तान्य्[अनुतिष्ठन् विधिना सार्वगामी [भवति । १९२४१-३। क्षत्रियं [हत्वा गवां सहस्रं वैरयातनार्थं [दद्यात्, शतं वैश्ये , दश शूद्रे । १९२४४। ऋषभश्चात्राधिकः सर्वत्र प्रायश्चित्तार्थः । १९२४५। स्त्रीषु चैतेषामेवम् । १९२४६-७। पूर्वयोर्वर्णयोर्वेदाध्यायं [हत्वा सवनगतं वा-[अभिशस्तः । ब्राह्मणमात्रं च । १९२४८-९। गर्भं च तस्य-[अविज्ञातम् । आत्रेयीं च स्त्रियम् । १९२४१०। तस्य निर्वेषः । १९२४११। अरण्ये कुटिं [कृत्वा [वाग्यतः शवशिरध्वजोऽर्धशाणीपक्षमधोनाभ्युपरिजानु- आच्छाद्य । १९२४१२। तस्य पन्था अन्तरा वर्त्मनी । १९२४१३। [दृष्ट्वा चान्यम् [उत्क्रामेत् । १९२४१४। खण्डेन लोहितकेन शरावेण ग्रामे [प्रतिष्ठेत । १९२४१५। कोऽभिशस्ताय भिक्षामिति सप्तागाराणि॰ [चरेत् । ( Kashi Sanskrit Series --अगारमन्द्--अगाराणि इन् वरिअन्त्) १९२४१६। सा वृत्तिः । १९२४१७। [अलब्धा॰-उपवासः । (Kashi Sanskrit Series अलब्ध्वा-) १९२४१८। गाश्च [रक्षेत् । १९२४१९। तासां निष्क्रमणप्रवेशने द्वितीयो ग्रामेऽर्थः । १९२४२०। द्वादश वर्षाणि [चरित्वा सिद्धः सद्भिः संप्रयोगः । १९२४२१। आजिपथे वा कुटिम् [कृत्वा ब्राह्मणगव्य[उपजिगीषंाणो [वसेत्त्रिः प्रतिराद्धोऽपजित्य वा [मुक्तः । १९२४२२। आश्वमेधिकं वावभृथम् [अवेत्य [मुच्यते । १९२४२३। धर्मार्थ[संनिपातेऽर्थग्राहिण एतदेव । १९२४२४। गुरुं [हत्वा श्रोत्रियं वा [कर्मसमाप्तमेतेनैव विधिनोत्तमादुच्छ्वासाच्[चरेत् । १९२४२५। नास्यास्मिंल्लोके प्रत्यापत्तिर्[विद्यते कल्मषं तु [निर्हण्यते । १९२५१। गुरुतल्पगामी सवृषणं शिश्नं [परिवास्याञ्जलाव्[आधाय दक्षिणां दिशमनावृत्तिं [व्रजेत् । १९२५२। [ज्वलितां वा सूर्मिं [परिष्वज्य [समाप्नुयात् । १९२५३। सुरापोऽग्निस्पर्शा सुरां [पिबेत् । १९२५४। स्तेनः प्रकीर्णकेशोऽंसे मुसलम् [आदाय॰ राजानं [गत्वा कर्म-[आचक्षीत । तेनैनं हन्याद्वधे मोक्षः । ( Kashi Sanskrit Series आधाय ) १९२५५। [अनुज्ञातेऽनुज्ञातारमेनः ।॰ ( Kashi Sanskrit Series अद्द्सपृशति ) १९२५६। अग्निं वा [प्रविशेत्तीक्ष्णं वा तप [आयच्छेत् । ( = Kashi Sanskrit Series ६, ७ ) १९२५७। [भक्तापचयेन वात्मानं [समाप्नुयात् । ( = Kashi Sanskrit Series ८ ) १९२५८। कृच्छ्रसंवत्सरं वा [चरेत् । ( = क्९ ) १९२५९-१०। अथाप्य्[उदाहरन्ति ॰१। स्तेयं [कृत्वा सुरां [पीत्वा गुरुदारं च [गत्वा ब्रह्महत्याम् [अकृत्वा॰२ चतुर्थकाला [मितभोजनाः [स्युरपोऽभ्यवेयुः सवनानुकल्पम् । स्थानासनाभ्यां [विहरन्त एते त्रिभिर्वर्षैरप पापं [नुन्दते (नुदन्ते)॰३ । ( १ = Kashi Sanskrit Series १०, ११ स्तेयं , २:इन्सेर्त्स्।, ३टिप्पणीउन्दन्ते ) १९२५११। प्रथमं वर्णं [परिहाप्य प्रथमं वर्णं [हत्वा संग्रामं [गत्वा-[अवतिष्ठेत । तत्रैनं [हन्युः । ( = Kashi Sanskrit Series १२ ) १९२५१२। अपि वा लोमानि त्वचं मांसमिति [हावयित्वाग्निं [प्रविशेत् । ( = Kashi Sanskrit Series १३ ) १९२५१३। वायसप्रचलाकबर्हिणचक्रवाकहंसभासमण्डूकनकुलडेरिकाश्वहिंसायां शूद्रवत्प्रायश्चित्तम् ॥ ( = Kashi Sanskrit Series १४ ) १९२६१। धेन्वनडुहोश्चाकारणात् । १९२६२। धुर्यवाह[प्रवृत्तौ चेतरेषां प्राणिनाम् । १९२६३। [अनाक्रोश्यमाक्रुश्यानृतं वा-[उक्त्वा त्रिरात्रमक्षीराक्षारालवणभोजनम् । १९२६४। शूद्रस्य सप्तरात्रमभोजनम् । १९२६५। स्त्रीणां चैवम् । १९२६६। येष्वाभिशस्त्यं तेषामेकाङ्गं [छित्त्वाप्राणहिंसायाम् । १९२६७। अनार्यवपैशुन[प्रतिषिद्धाअचारेष्व्[अभक्ष्याभोज्यापेयप्राशने शूद्रायां च रेतः [सिक्त्वायोनौ च दोषवच्च कर्माभिसंधिपूर्वं [कृत्वानभिसंधिपूर्वं वाब्लिङ्गाभिरप [उपस्पृशेद्वारुणीभिर्वान्यैर्वा पवित्रैर्॰ यथा कर्माभ्यासः । ( Kashi Sanskrit Series पवित्रमन्त्रैर्) १९२६८। गर्दभेन-[अवकीर्णी निरृतिं पाकयज्ञेन [यजेत । १९२६९। तस्य शूद्रः [प्राश्नीयात् । १९२६१०। [मिथ्याअधीतप्रायश्चित्तम् । १९२६११। संवत्सरमाचार्यहिते [वर्तमानो वाचं [यच्छेत्स्वाध्याय एव-[उत्सृजमानो वाचमाचार्य आचार्यदारे भिक्षाचर्ये च । १९२६१२। एवमन्येष्वपि दोषवत्स्वपतनीयेषूत्तराणि यानि [वक्ष्यामः । १९२६१३। काममन्युभ्यां वा [जुहुयात्कामोऽकार्षीन्मन्युर्[अकार्षीदिति [जपेद्वा । १९२६१४। पर्वणि वा तिलभक्ष [उपोष्य वा श्वोभूत उदकम् [उपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व [आवर्तयेदप्राणायामशो वा ॥ १९२७१। श्रावण्यां॰१ पौर्णमास्यां तिलभक्स [उपोष्य वा श्वोभूते॰२ महानदमुदकम् [उपस्पृश्य सावित्र्या समित्सहस्रम् [आदध्याज्[जपेद्वा । ( Kashi Sanskrit Series १:इन्सेर्त्स्वा अfतेर्श्रावण्यां, २:श्वो भूते ) १९२७२। इष्टियज्ञक्रतून् वा पवित्रार्थान् [आहरेत् । १९२७३। [अभोज्यं [भुक्त्वा नैष्पुरीष्यम् । १९२७४। तत्सप्तरात्रेण-[अवाप्यते । १९२७५। हेमन्तशिशिरयोर्वोभयोः संध्योर्॰ उदकम् [उपस्पृशेत् । ( Kashi Sanskrit Series संध्योर्वा ) १९२७६। कृच्छ्रद्वादशरात्रं वा [चरेत् । १९२७७। त्र्यहमनक्ताश्यदिवाशी ततस्त्र्यहं त्र्यहम् [अयाचितव्रतस्त्र्यहं नाश्नाति किंचनेति कृच्छ्रद्वादशरात्रस्य विधिः । १९२७८। एतमेव-[अभ्यसेत्॰ संवत्सरं स कृच्छ्रसंवत्सरः । (Kashi Sanskrit Series अभ्यस्येत्) १९२७९। अथापरम्॰१ । बहून्यप्य्[अपतनीयानि [कृत्वा त्रिभिरनश्नत्॰२ पारायणैः [कृतप्रायश्चित्तो [भवति । ( Kashi Sanskrit Series १:-अपरं बहून्य्, २:अनश्नन् ) १९२७१०। (श्) अनार्यां शयने [बिभ्रेद्॰ [ददद्वृद्धिं कषायपः । अब्राह्मण इव [वन्दित्वा तृणेष्व्[आसीत पृष्ठतप् ॥ ( Kashi Sanskrit Series बिभ्तद्) १९२७११। (श्) यदेकरात्रेण करोति पापं कृष्णं वर्णं ब्राह्मणः सेवमानः । चतुर्थकाल उदकाभ्यवायी त्रिभिर्वर्षैस्तद्[अपहन्ति पापम् ॥ ११०२८१। यथा कथा च परपरिग्रहम् [अभिमन्यते स्तेनो ह [भवतीति कौत्सहारीतौ तथा कण्वपुष्करसादी । ११०२८२। [सन्त्यपवादाः परिग्रहेष्विति वार्ष्यायणिः । ११०२८३। शम्योषा युग्यघासो न स्वामिनः [प्रतिषेधयन्ति । ११०२८४। अतिव्यपहारो [व्यृद्धो [भवति । ११०२८५। सर्वत्रानुमतिपूर्वमिति हारीतः । ११०२८६। न पतितमाचार्यं ज्ञातिं वा दर्शनार्थो [गच्छेत् । ११०२८७। न चास्माद्भोगान् [उपयुञ्जीत । ११०२८८। यदृच्छा[संनिपात [उपसंगृह्य तूष्णीं [व्यतिव्रजेत् । ११०२८९। माता पुत्रत्वस्य भूयांसि कर्माण्य्[आरभते तस्यां शुश्रूषा नित्या [पतितायामपि । ११०२८१०। न तु धर्मसंनिपातः॰[ [स्यात् । ( Kashi Sanskrit Series सन्निवापः ) ११०२८११। अधर्माहृतान्[ भोगान् [अनुज्ञाय न वयं चाधर्मश्चेत्य्[अभिव्याहृत्याधोनाभि॰१-उपरिजान्वाछाद्य॰२ त्रिषवणमुदकम् [उपस्पृशन्नक्षीराक्षारालवणं॰३ [भुञ्जानो द्वादश वर्षाणि नागारं॰४ [प्रविशेत् । ( Kashi Sanskrit Series १:---अधो नाभि---, २:जान्वाच्छाद्यः, ३:--क्षारलवणं, ४टिप्पणीआगारं ) ११०२८१२। ततः सिद्धिः । ११०२८१३। अथ संप्रयोगः [स्यादार्यैः । ११०२८१४। एतदेवान्येषामपि [पतनीयानाम् । ११०२८१५। गुरुतल्पगामी तु सुषिरां सूर्मिं [प्रविश्योभयत [आदीप्याभिदहेदात्मानम् । ११०२८१६। मिथ्यैतदिति हारीतः । ११०२८१७। यो ह्यात्मानं परं वाभिमन्यतेऽभिशस्त एव स [भवति । ११०२८१८। एतेनैव विधिनोत्तमादुच्छ्वासाच्॰१ [चरेत् । नास्यास्मिंल्लोके प्रत्यापत्तिर्[विद्यते । कल्मषं॰२ तु [निर्हण्यते । ( Kashi Sanskrit Series १:उज्छासाच्?, २:कल्पषं ) ११०२८१९। दारव्यतिक्रमी खराजिनं बहिर्लोम [परिधाय दारव्यतिक्रमिणे भिक्षामिति सप्तागाराणि [चरेत् । सा वृत्तिः षण्मासान् । ११०२८२०। स्त्रियास्तु भर्तृव्यतिक्रमे॰१ ॰२ ऋच्छ्रद्वादशरात्राभ्यासस्तावन्तं कालम् । ( Kashi Sanskrit Series १:भर्तु--, २:कृच्छ-- ) ११०२८२१। अथ भ्रूणहा श्वाजिनं खराजिनं वा बहिर्लोम [परिधाय पुरुषशिरः प्रतीपानार्थम् [आदाय ॥ ११०२९१ खट्वाङ्गं दण्डार्थे कर्मनामधेयं [प्रब्रुवाणश्[चङ्क्रम्येत को भ्रूणघ्ने भिक्षामिति । ग्रामे प्राणवृत्तिं [प्रतिलभ्य शून्यागारं वृक्षमूलं वा-[अभ्युपाश्रयेन्न हि म आर्यैः॰ संप्रयोगो [विद्यते । ( Kashi Sanskrit Series आर्यैः सह ) ११०२९१ एतेनैव विधिनोत्तमादुच्छ्वासाच्[चरेत् । नास्यास्मिंल्लोके प्रत्यापत्तिर्[विद्यते । कल्मषं तु [निर्हण्यते । ११०२९२। यः [प्रमत्तो [हन्ति [प्राप्तं दोषफलम् । ११०२९३। सह संकल्पेन भूयः । ११०२९४। एवमन्येष्वपि दोषवत्सु कर्मसु । ११०२९५। तथा पुण्यक्रियासु । ११०२९६। परीक्षार्थोऽपि ब्राह्मण आयुधं नाददीत । ११०२९७। यो हिंसार्थम् [अभिक्रान्तं [हन्ति मन्युरेव मन्युं [स्पृशति न तस्मिन् दोष इति पुराणे । ११०२९८। अथ-[अभिशस्ताः [समवसाय [चरेयुर्धार्म्यमिति [सांशित्येतरेतरयाजका इतरेतराध्यापका मिथो [विवहमानाः॰ । ( Kashi Sanskrit Series विवाहमानाः ) ११०२९९। पुत्रान् [संनिष्पाद्य [ब्रूयुर्विप्र॰ [व्रजतत॰-अस्मदेवं ह्यस्मत्स्वार्याः [संप्रत्यपत्स्यतेति । ( Kashi Sanskrit Series विप्रजत इन्स्तेअदोf विप्र व्रजतत- ) ११०२९१०। अथापि न सेन्द्रियः [पतति । ११०२९११। तदेतेन [वेदितव्यम् । अङ्गहीनो हि॰ साङ्गं [जनयति । ( Kashi Sanskrit Series अपि ) ११०२९१२। मिथ्यैतदिति हारीतः । ११०२९१३। दधिधानीसधर्मा स्त्री [भवति । ११०२९१४। यो हि दधिधान्याम् [अप्रयतं पय [आतच्य॰ [मन्थति न तेन धर्मकृत्यं [क्रियते । एवमशुचि शुक्लं यन् [निवर्तते न तेन सह संप्रयोगो [विद्यते । ( Kashi Sanskrit Series आतञ्च्य ) ११०२९१५। अभीचारानुव्याहारावशुचिकराव्[अपतनीयौ । ११०२९१६। [पतनीयाविति हारीतः । ११०२९१७। [पतनीयवृत्तिस्त्वशुचिकराणां द्वादश मासान् द्वादशार्धमासान् द्वादश द्वादशाहान् द्वादश सप्ताहान् द्वादश त्र्यहान्॰१ द्वादशाहं सप्ताहं त्र्यहम्॰२ एकाहम् । ( Kashi Sanskrit Series १:इन्सेर्त्स्द्वादश द्वहान् बेत्wएएन् त्र्यहानन्द्द्वादशाहं, २:इन्सेर्त्स्द्व्यहम् ) ११०२९१८। इत्यशुचिकरनिर्वेषो यथा कर्माभ्यासः ॥ १११३०१। विद्यया [स्नातीत्येके । १११३०२। तथा व्रतेनाष्टाचत्वारिंशत्परीमाणेन । १११३०३। विद्याव्रतेन चेत्येके । १११३०४। तेषु सर्वेषु स्नातकवद्वृत्तिः । १११३०५। समाधिविशेषात्-श्रुतिविशेषात्-च पूजायां फलविशेषः । १११३०६। अथ स्नातकव्रतानि । १११३०७। पूर्वेण ग्रामान्निष्क्रमणप्रवेशनानि [शीलयेदुत्तरेण वा । १११३०८। संध्योश्च बहिर्ग्रामादासनं वाग्यतश्च । १११३०९। विप्रतिषेधे श्रुतिलक्षणं बलीयः । १११३०१०। सर्वान् रागान् वाससि [वर्जयेत् । १११३०११। कृष्णं च स्वाभाविकम् । १११३०१२। अनूद्भासि वासो [वसीत । १११३०१३। अप्रतिकृष्टं च शक्तिविषये । १११३०१४। दिवा च शिरसः प्रावरणं [वर्जयेन्मूत्रपुरीषयोः कर्म [परिहाप्य । १११३०१५। शिरस्तु [प्रावृत्य मूत्रपुरीषे [कुर्याद्भूम्यां किंचिद्[अन्तर्धाय । १११३०१६। छायायां मूत्रपुरीषयोः कर्म [वर्जयेत् । १११३०१७। स्वां तु छायाम् [अवमेहेत् । १११३०१८। न सोपानह्-मूत्रपुरीषे [कुर्यात्[कृष्टे पथ्यप्सु च । ( = Kashi Sanskrit Series१८+१९+२०+२१ ) १११३०१९। तथा ष्ठेवनमैथुनयोः कर्माप्सु [वर्जयेत् । ( = Kashi Sanskrit Series २२ ) १११३०२०। अग्निमादित्यमपो ब्राह्मणं गा देवताश्चाभिमुखो मूत्रपुरीषयोः कर्म [वर्जयेत् । ( = Kashi Sanskrit Series २३ ) १११३०२१। अश्मानं लोष्ठमार्द्राअनोषधिवनस्पतीनूर्ध्वान् [आच्छिद्य मूत्रपुरीषयोः शुन्धने [वर्जयेत् । ( = Kashi Sanskrit Series २४ ) १११३०२२। अग्निम्॰१ अपो ब्राह्मणं गा देवता॰२ द्वारं॰२ प्रतीवातं च शक्तिविषये न-[अभिप्रसारयीत । ( = Kashi Sanskrit Series २५, Kashi Sanskrit Series १:इन्सेर्त्सादित्यम्, २:देवताद्वारं ) १११३०२३। अथाप्य्[उदाहरन्ति । १११३११। (श्) प्राङ्मुखोऽन्नानि [भुञ्जीत॰ [उच्चरेद्दक्षिणामुखः । उदङ्मुखः- मूत्रं [कुर्यात्प्रत्यक्पादावनेजनमिति ॥ ( Kashi Sanskrit Series भुञ्जीत्तोचरेद्) १११३१२। आराच्चावसथान्मूत्रपुरीषे [कुर्याद्दक्षिणां दिशं दक्षिणापरां वा । १११३१३। अस्तमिते च बहिर्ग्रामादारादावसथाद्वा मूत्रपुरीषयोः कर्म [वर्जयेत् । १११३१४। देवताभिधानं चाप्रयतः । १११३१५। पुरुषं चोभयोर्देवतानां राज्ञश्च । १११३१६। ब्राह्मणस्य गोरिति पदोपस्पर्शनं [वर्जयेत् । १११३१७। हस्तेन चाकारणात् । १११३१८। गोर्दक्षिणानां कुमार्याश्च परीवादान् [वर्जयेत् । १११३१९। स्तृहतीं॰ च गां न-[आचक्षीत । ( Kashi Sanskrit Series स्पृहतीं ) १११३११०। [संसृष्टां च वत्सेनानिमित्ते । १११३१११। नाधेनुमधेनुरिति [ब्रूयात् ।धेनुभव्येत्येव [ब्रूयात् । १११३११२। न भद्रं भद्रमिति [ब्रूयात् । पुण्यं प्रशास्तमित्येव [ब्रूयात् । ( = Kashi Sanskrit Series १३+१४ ) १११३११३। वत्सतन्तीं च नोपरि [गच्छेत् । ( = Kashi Sanskrit Series १५ ) १११३११४। प्लेङ्खावन्तरेण च न-[अतीयात् । ( = Kashi Sanskrit Series १६ ) १११३११५। नासौ मे सपत्न इति [ब्रूयात् । यद्यसौ मे सपत्न इति ब्रूयाद्[द्विषन्तं भ्रातृव्यं [जनयेत् । ( Kashi Sanskrit Series = १७ ) १११३११६। नेन्द्रधनुरिति परस्मै [प्रब्रूयात् । ( = Kashi Sanskrit Series १८ ) १११३११७। न [पततः [संचक्षीतः॰ ।( = Kashi Sanskrit Series १९, संचक्षीत ) १११३११८। [उद्यन्तमस्तं यन्तं॰ चादित्यं दर्शने [वर्जयेत् । ( = Kashi Sanskrit Series २०, यस्तं ) १११३११९। दिवादित्यः सत्त्वानि॰१ [गोपायति नक्तं चन्द्रमास्॰२ तस्मादमावास्यायां निशायां [स्वाधीय आत्मनो गुप्तिम् [इच्छेत् [प्रायत्य ब्रह्मचर्यकाले चर्यया च । ( = Kashi Sanskrit Series २१, १:सत्वानि, २:इन्सेर्त्स्। ) १११३१२०। सह ह्येतां रात्रिं सूर्याचन्द्रमसौ [वसतः । ( = Kashi Sanskrit Series २२ ) १११३१२१। न कुसृत्या ग्रामं [प्रविशेत् । यदि [प्रविशेन्नमो रुद्राय वास्तोष्पतय इत्येतामृचं [जपेदन्यां वा रौद्रीम् ॥ ( = Kashi Sanskrit Series २३ ) १११३१२२। नाब्राह्मणायोच्छिष्टं [प्रयच्छेत् । यदि [प्रयच्छेद्दन्तान् स्कुप्त्वा तस्मिन्न् [अवधाय [प्रयच्छेत् ॥ ( = Kashi Sanskrit Series २५+२६ ) १११३१२३। क्रोधादींश्च भूतदाहीयान् दोषान् [वर्जयेत् ॥ ( = Kashi Sanskrit Series २७ ) १११३२१। प्रवचनयुक्तो वर्षाशरदं मैथुनं [वर्जयेत् । १११३२२। [मिथुनीभूय च न तया सह सर्वां रात्रिं [शयीत । १११३२३। [शयानश्चाध्यापनं [वर्जयेत् । १११३२४। न च तस्यां शय्यायाम् [अध्यापयेद्यस्यां [शयीत । १११३२५। अनाविःस्रगनुलेपणः [स्यात् । १११३२६। सदा निशायां दारं प्रत्य्[अलंकुर्वीत । १११३२७। सशिरा वमज्जनमप्सु [वर्जयेत् । १११३२८। [अस्तमिते च स्नानम् । १११३२९। पालाशमासनं पादुके दन्तप्रक्षालनमिति च [वर्जयेत् । १११३२१०। स्तुतिं च गुरोः समक्षं यथा [सुस्नातमिति । १११३२११। आ निशाया जागरणम् । १११३२१२। अनध्यायो निशायामन्यत्र धर्मोपदेशात्-शिष्येभ्यः । १११३२१३। मनसा वा स्वयम् । १११३२१४। ऊर्ध्वमर्धरात्रादध्यापनम् । १११३२१५। नापररात्रम् [उत्थायानध्याय इति [संविशेत् । १११३२१६। काममपश्[शयीत । १११३२१७। मनसा वा-[अधीयीत । १११३२१८। क्षुद्रान् [क्षुद्राचरितांश्च देशान्न [सेवेत । १११३२१९। सभाः समाजांश्च । १११३२२०। समाजं चेद्[गच्छेत्[प्रदक्षिणीकृत्य-[अपेयात् । १११३२२१। नगरप्रवेशनानि च [वर्जयेत् । १११३२२२। प्रश्नं च न [विब्रूयात् । १११३२२३। अथाप्य्[उदाहरन्ति । १११३२२४। (श्) मूलं तूलं [वृहति दुर्विवक्तुः प्रजां पशूनायतनं [हिनस्ति । धर्मप्रह्राद न कुमालनाय [रुदन् ह मृत्युर्[व्युवाच प्रश्नमिति ॥ १११३२२५। गार्दभं यानमारोहणे विषमारोहणावरोहणानि च [वर्जयेत् । १११३२२६। बाहुभ्यां च नदीतरम्॰ । ( Kashi Sanskrit Series नदीतरणम् ) १११३२२७। नावां॰ च सांशयिकीम् । ( Kashi Sanskrit Series नावं ) १११३२२८। तृणच्छेदनलोष्टविमर्दना॰ष्ठेवनानि चाकारणात् । ( Kashi Sanskrit Series विमर्दन ) १११३२२९। यच्चान्यत्[परिचक्षते यच्चान्यत्[परिचक्षते ॥ २१११। पाणिग्रहणादधि गृहमेधिनोर्व्रतम् । २११२। कालयोर्भोजनम् । २११३। अतृप्तिश्चान्नस्य । २११४। पर्वसु चोभयोरुपवासः । २११५। औपवस्तमेव कालान्तरे भोजनम् । २११६। तृप्तिश्चान्नस्य । २११७। यच्चैनयोः प्रियं [स्यात्तदेतस्मिन्नहनि [भुञ्जीयाताम् । २११८। अधश्च [शयीयाताम् । २११९। मैथुनवर्जनं च । २१११०। श्वोभूते॰ स्थालीपाकः । ( Kashi Sanskrit Series श्वो भूते ) २११११। तस्योपचारः पार्वणेन [व्याख्यातः । २१११२। नित्यं लोक [उपदिशन्ति । २१११३। यत्र क्व चाग्निम् [उपसमाधास्यन् [स्यात्तत्र प्राचीरुदीचीश्च तिस्रस्तिस्रो लेखा [लिखित्वाद्भिर्[अवोक्ष्याग्निम् [उपसमिन्ध्यात् । २१११४। [उत्सिच्यैतदुदकमुत्तरेण पूर्वेण वान्यद्[उपदध्यात् । २१११५। नित्यमुदधानान्यद्भिररिक्तानि [स्युर्गृहमेधिनोर्व्रतम् । २१११६। अहन्यसंवेशनम् । २१११७। ऋतौ च [संनिपातो दारेणानुव्रतम् । २१११८। अन्तरालेऽपि दार एव । २१११९। ब्राह्मणवचनाच्च संवेशनम् । २११२०। स्त्रीवाससैव [संनिपातः [स्यात् । २११२१। [यावत्संनिपातं चैव सहशय्या॰ । ( Kashi Sanskrit Series सह शय्या ) २११२२। ततो नाना । २११२३। उदकोपस्पर्शनम् ॥ २१२१। अपि वा लेपान् [प्रक्षाल्य-[आचम्य प्रोक्षणमङ्गानाम् । २१२२। सर्ववर्णानां स्वधर्मानुष्ठाने परमपरिमितं सुखम् । २१२३। ततः [परिवृत्तौ कर्मफलशेषेण जातिं रूपं वर्णं बलं मेधां प्रज्ञां द्रव्याणि धर्मानुष्ठानमिति [प्रतिपद्यते । तत्-चक्रवदुभयोर्लोकयोः सुख एव [वर्तते । २१२४। यथौषधिवनस्पतीनां बीजस्य क्षेत्रकर्मविशेषे फलपरिवृद्धिरेवम् । २१२५। एतेन दोषफलपरिवृद्धिर्[उक्ता । २१२६। स्तेनोऽभिशस्तो ब्राह्मणो राजन्यो वैश्यो वा परस्मिंल्लोके [परिमिते॰ निरये [वृत्ते [जायते चाण्डालो ब्राह्मणः पौल्कसो राजन्यो वैणो वैश्यः । ( Kashi Sanskrit Series परिमितं ) २१२७। एतेनान्ये दोषफलैः कर्मभिः परिध्वंसा दोषफलासु योनिषु [जायन्ते वर्णपरिध्वंसायाम् । २१२८। यथा चाण्डालोपस्पर्शने संभाषायां दर्शने च दोषस्तत्र प्रायश्चित्तम् । २१२९। अवगाहनमपामुपस्पर्शने संभाषायां ब्राह्मणसंभाषा दर्शने ज्योतिषां दर्शनम् ॥ ( = Kashi Sanskrit Series ९+१० ) २२३१। आर्याः [प्रयता वैश्वदेवेऽन्नसंस्कर्तारः [स्युः । २२३२। भाषां कासं क्षवयुम्॰ इत्यभिमुखोऽन्नं [वर्जयेत् । ( Kashi Sanskrit Series क्षवधुम् ) २२३३। केशानङ्गं वासश्चालभ्याप [उपस्पृशेत् । २२३४। आर्याधिष्ठिता[ वा शूद्राः संस्कर्तारः स्युः । २२३५। तेषां स एवाचमनकल्पः । २२३६। अधिकमहरहः केशश्मश्रुलोमनखवापनम् । २२३७। उदकोपस्पर्शनं च सह वाससा । २२३८। अपि वाष्टमीष्वेव पर्वसु वा [वपेरन्॰ । ( Kashi Sanskrit Series वपरेन् ) २२३९। परोक्षमन्नं [संस्कृतमग्नाव्[अधिश्रित्याद्भिः [प्रोक्षेत् । तद्देवपवित्रमित्य्[आचक्षते । २२३१०। [सिद्धेऽन्ने [तिष्ठन् भूतमिति स्वामिने [प्रब्रूयात् । २२३११। तत्[सुभूतं विराडन्नं तन्मा [क्षायीति प्रतिवचनः । २२३१२। गृहमेधिनोर्॰ यद्[अशनीयस्य होमा बलयश्च स्वर्गपुष्टि[संयुक्ताः । ( Kashi Sanskrit Series गृहमेधिनो ) २२३१३। तेषां मन्त्राणामुपयोगे द्वादशाहमधःशय्या ब्रह्मचर्यं क्षारलवणवर्जनं च । २२३१४। उत्तमस्यैकरात्रमुपवासः । २२३१५। बलीनां तस्य तस्य देशे संस्कारो हस्तेन [परिमृज्य-[अवोक्ष्य [न्युप्य पश्चात्परिषेचनम् । २२३१६। औपासने पचने वा षड्भिर्[आद्यैः प्रतिमन्त्रं हस्तेन [जुहुयात् । २२३१७। उभयतः परिषेचनं यथा पुरस्तात् । २२३१८। एवं बलीनां देशे देशे [समवेतानां सकृत्सकृदन्ते परिषेचनम् । २२३१९। [सति सूपसंसृष्टेन[ [कार्याः । २२३२०। अपरेणाग्निं सप्तमाष्टमाभ्यामुदगपवर्गम् । २२३२१। उदधानसंनिधौ नवमेन । २२३२२। मध्येऽगारस्य दशमैकादशाभ्यां प्रागपवर्गम् । २२३२३। उत्तरपूर्वदेशे॰ऽगारस्योत्तरैश्चतुर्भिः ॥ ( Kashi Sanskrit Series उत्तरपूर्वे देशे ) २२४१। शय्यादेशे कामलिङ्गेन । २२४२। देहल्यामन्तरिक्षलिङ्गेन । २२४३। उत्तरेणापिधान्याम् । २२४४। उत्तरैर्ब्रह्मसदने । २२४५। दक्षिणतः पितृलिङ्गेन प्राचीनावीत्यवाचीनपाणिः [कुर्यात् । २२४६। रौद्र उत्तरो यथा देवताभ्यः । २२४७। तयोर्नाना परिषेचनं धर्मभेदात् । २२४८। नक्तमेवोत्तमेन वैहायसम् । २२४९। य एतानव्यग्रो यथोपदेशं [कुरुते नित्यः स्वर्गः पुष्टिश्च । २२४१०। अग्रं च [देयम् । २२४११। अतिथीनेवाग्रे [भोजयेत् । २२४१२। बालान् वृद्धान् रोगसंबन्धान् स्त्रीश्चान्तर्वत्नीः । २२४१३। काले स्वामिनावन्नार्थिनं न [प्रत्याचक्षीयाताम् । २२४१४। अभावे भूमिरुदकं तृणानि कल्याणी वागिति ।॰ एतानि वै सतोऽगारे न [क्षीयन्ते कदाचनेति । ( Kashi Sanskrit Series ओम् । ) २२४१५। एवंवृत्तावनन्तलोकौ [भवतः । २२४१६। ब्राह्मणायानधीयाअनायासनमुदकमन्नमिति [देयम् ।॰ न [प्रत्युत्तिष्ठेत् । ( Kashi Sanskrit Series ओम् । ) २२४१७। अभिवादनायैवोत्तिष्ठेद्[अभिवाद्यश्चेत् । २२४१८। राजन्यवैश्यौ च । २२४१९। शूद्रम् [अभ्यागतं कर्मणि [नियुञ्ज्यात् । अथास्मै [दद्यात् । ( = Kashi Sanskrit Series १९+२० ) २२४२०। दासा वा राजकुलाद्[आहृत्यातिथिवत्-शूद्रम् [पूजयेयुः । ( = Kashi Sanskrit Series २१ ) २२४२१। नित्यमुत्तरं वासः [कार्यम् । ( = Kashi Sanskrit Series २२ ) २२४२२। अपि वा सूत्रमेव-[उपवीतार्थे । ( = Kashi Sanskrit Series २३ ) २२४२३। यत्र [भुज्यते तत्[समूह्य [निर्हृत्य-[अवोक्ष्य तं देशममत्रेभ्यो लेपान् [संकृष्याद्भिः [संसृज्योत्तरतः शुचौ देशे रुद्राय [निनयेत् । एवं वास्तु शिवं [भवति । ( = Kashi Sanskrit Series २४ ) २२४२४। ब्राह्मण आचार्यः [स्मर्यते तु । ( = Kashi Sanskrit Series २५ ) २२४२५। आपदि ब्राह्मणेन राजन्ये वैश्ये वाध्ययनम् । ( = Kashi Sanskrit Series २६ ) २२४२६। अनुगमनं च पश्चात् । ( = Kashi Sanskrit Series २७ ) २२४२७। तत ऊर्ध्वं ब्राह्मण एवाग्रे [गतौ [स्यात् ॥ ( =Kashi Sanskrit Series २८ ) २२५१। सर्वविद्यानामप्युपनिषदाम् [उपाकृत्यानध्ययनं तदहः । २२५२। [अधीत्य चाविक्रमणं सद्यः । २२५३। यदि [त्वरेत गुरोः समीक्षायां स्वाध्यायम् [अधीत्य कामं गच्छेत् ।॰ एवमुभयोः शिवं [भवति ॥ ( Kashi Sanskrit Series ओम् । ) २२५४। [समावृत्तं चेदाचार्योऽभ्यागच्छेत्तमभिमुखोऽभ्यागम्य तस्य-[उपसंगृह्य न [बीभत्समान उदकम् [उपस्पृशेत्[पुरस्कृत्य-[उपस्थाप्य यथोपदेशं [पूजयेत् । २२५५। आसने शयने [भक्ष्ये [भोज्ये वाससि वा [संनिहिते निहीनतरवृत्तिः [स्यात् । २२५६। [तिष्ठन् सव्येन पाणिना-[अनुगृह्याचार्यम् [आचमयेत् । २२५७। अन्यं वा [समुदेतम् । २२५८। स्थानासनचङ्क्रमणस्मितेष्व्[अनुचिकीर्षन् । २२५९। [संनिहिते मूत्रापुरीषवातकर्मोच्चैर्भाषाहासष्ठेवन॰दन्तस्कवननिःशृङ्खणभ्रुक्षेपणतालननिष्ठ्यानीति । ( Kashi Sanskrit Series --ष्ठीवन-- ) २२५१०। दारे प्रजायां चोपस्पर्शनभाषा विस्रम्भपूर्वाः [परिवर्जयेत् । २२५११। वाक्येन वाक्यस्य [प्रतीघातमाचार्यस्य [वर्जयेत् । २२५१२। श्रेयसां च । ( ११+ १२ = Kashi Sanskrit Series ११ ) २२५१३। सर्वभूतपरीवादाक्रोशांश्च । ( = Kashi Sanskrit Series १२ ) २२५१४। विद्यया च विद्यानाम् । ( = Kashi Sanskrit Series १३ ) २२५१५। यया विद्यया न [विरोचेत पुनराचार्यम् [उपेत्य नियमेन [साधयेत् । ( = Kashi Sanskrit Series १४ ) २२५१६। उपाकरणादोत्सर्जनाद्॰१ अध्यापयितुर्नियमः ।॰२ लोमसंहरणं मांसं श्राद्धं मैथुनमिति च [वर्जयेत् । ( = Kashi Sanskrit Series १५, १: उपाकरणाद्योत्सर्जनाद्, २: ओम् । ) २२५१७। ऋत्वे वा जायाम् । ( = Kashi Sanskrit Series १६ ) २२५१८। यथागमं शिष्येभ्यो विद्यासंप्रदाने नियमेषु च [युक्तः [स्यात् ।॰ एवं [वर्तमानः पूर्वापरान् संबन्धानात्मानं च क्षेमे [युनक्ति । ( = Kashi Sanskrit Series १७, ओम् । ) २२५१९। मनसा वाचा प्राणेन चक्षुषा श्रोत्रेण त्वक्शिश्नोदरारम्भनणानास्रावान् [परिवृञ्जानोऽमृतत्वाय [कल्पते ॥ ( = Kashi Sanskrit Series १८ ) २३६१। जात्याचारसंशये धर्मार्थम् [आगतमग्निम् [उपसमाधाय जातिमाचारं च पृच्छेत् । २३६२। साधुतां चेत्[प्रतिजानीतेऽग्निरुपद्रष्टा वायुरुपश्रोतादित्योऽनुख्याता साधुतां॰१ [प्रतिजानीते साध्वस्मा [अस्तु वितथ एष एनस इत्य्[उक्त्वा [शास्तुं [प्रतिपद्येत॰२ । ( Kashi Sanskrit Series १:इन्सेत्स्चेत्, २ ऋष्ठरतिपद्यते ) २३६३। अग्निरिव [ज्वलन्नतिथिर्[अभ्यागच्छति । २३६४। धर्मेण वेदानामेकैकां शाखाम् [अधीत्य श्रोत्रियो [भवति । २३६५। [स्वधर्मयुक्तं कुटुम्बिनम् [अभ्यागच्छति धर्मपुरस्कारो नान्यप्रयोजनः सोऽतिथिर्[भवति । २३६६। तस्य पूजायां शान्तिः स्वर्गश्च । २३६७। तमभिमुखोऽभ्यागम्य यथावयः [समेत्य तस्यासनम् [आहारयेत् । २३६८। शक्तिविषये नाबहुपादमासनं [भवतीत्येके । २३६९। तस्य पादौ [प्रक्षालयेत् ।॰ शूद्रमिथुनावित्येके ।(Kashi Sanskrit Series ओम् । ) २३६१०। अन्यतरोऽभिषेचने [स्यात् । २३६११। तस्योदकम् [आहारयेन्मृन्मयेन॰-इत्येके । ( Kashi Sanskrit Series मृण्मयेन ) २३६१२। नोदकम् [आचारयेद्(आहारयेद्?)॰ [असमावृत्तः । ( Kashi Sanskrit Series आहारयेद्) २३६१३। अध्ययनसांवृत्तिश्चात्राधिका । २३६१४। [सान्त्वयित्वा [तर्पयेद्रसैर्भक्ष्यैरद्भिर्[अवरार्ध्येन*-इति । [*एदवरार्घ्येन-] २३६१५। आवसथं [दद्यादुपरिशय्यामुपस्तरणमुपधानं सावस्तरणमभ्यञ्जनं चेति । २३६१६। अन्नसंस्कर्तारम् [आहूय व्रीहीन् यवान् वा तदर्थान् [निर्वपेत् । २३६१७। [उद्धृतान्यन्नान्य्[अवेक्षेतेदं भूया३ इदा३ इति । २३६१८। भूय [उद्धरेत्येव [ब्रूयात् । २३६१९। [द्विषन् [द्विषतो वा नान्नम् [अश्नीयाद्दोषेण वा [मीमांसमानस्य [मीमांसितस्य वा । २३६२०। पाप्मानं हि स तस्य [भक्षयतीति [विज्ञायते ॥ २३७१। स एष प्राजापत्यः॰ कुटुम्बिनो यज्ञो नित्यप्रततः[ । ( Kashi Sanskrit Series प्रजापत्यः ) २३७२। योऽतिथीनामग्निः स आहवनीयो यः कुटुम्बे स गार्हपत्यो यस्मिन् [पच्यते सोऽन्वाहार्यपचनः । २३७३। ऊर्जं पुष्टिं प्रजां पशूनिष्टापूर्तमिति गृहाणाम् [अश्नाति यः पूर्वोऽतिथेर्[अश्नाति । २३७४। पयोपसेचनमन्नमग्निष्टोमसंमितं[ सर्पिषोक्थ्यसंमितं[ मधुनातिरात्रसंमितं[ मांसेन द्वादशाहसंमितम्[ उदकेन प्रजावृद्धिरायुषश्च । २३७५। प्रिया अप्रियाश्चातिथयः स्वर्गं लोकं [गमयन्तीति [विज्ञायते । २३७६। स यत्प्रातर्मध्यंदिने सायमिति [ददाति सवनान्येव तानि [भवन्ति । २३७७। यद्[अनुतिष्ठत्य्[उदवस्यत्येव तत् । २३७८। यत्[सान्त्वयतति॰ सा दक्षिणा प्रशंसा । ( Kashi Sanskrit Series सान्तवयति ) २३७९। यत्[संसाधयति ते विष्णुक्रमाः । २३७१०। यद्[उपावर्तते सोऽवभृथः । २३७११। इति हि॰ ब्राह्मणम् । ( Kashi Sanskrit Series ओं हि ) २३७१२। राजानं चेदतिथिर्[अभ्यागच्छेत्-श्रेयसीमस्मै पूजामात्मनः [कारयेत् । २३७१३। [आहिताग्निं चेदतिथिर्[अभ्यागच्छेत्स्वयमेनम् [अभ्युदेत्य [ब्रूयात् । व्रात्य क्वावात्सीरिति । व्रात्य उदकमिति । व्रात्य [तर्पयंस्त्विति । २३७१४। पुराग्निहोत्रस्य होमादुपांशु [जपेत् । व्रात्य यथा ते मनस्तथा-[अस्त्विति । व्रात्य यथा ते वशस्तथा-[अस्त्विति । व्रात्य यथा ते प्रियं तथा-[अस्त्विति । व्रात्य यथा ते निकामस्तथा-[अस्त्विति ॥ २३७१५। यस्य-[उद्धृतेष्व्[अहुतेष्वग्निष्वतिथिर्[अभ्यागच्छेत्स्वयमेनम् [अभ्युदेत्य [ब्रूयात्व्रात्य [अतिसृज [होष्यामि । इत्य्[अतिसृष्टेन [होतव्यम् । [अनतिसृष्टश्चेज्-[जुहुयाद्दोषं ब्राह्मणम् [आह ॥ २३७१६। एकरात्रं चेदतिथीन् [वासयेत्पार्थिवांल्लोकान् [अभिजयति द्वितीययान्तरिक्ष्यांस्तृतीयया दिव्यांश्चतुर्थ्या परावतो लोकानपरिमिताभिर्[अपरिमितांल्लोकान् [अभिजयतीति [विज्ञायते । २३७१७। [असमुदेतश्चेदतिथिर्[ब्रुवाण [आगच्छेदासनमुदकमन्नं श्रोत्रियाय [ददामीत्येव [दद्यात् । एवमस्य [समृद्धं [भवति ॥ २४८१। येन [कृतावसथः [स्यादतिथिर्न तं [प्रत्युत्तिष्ठेत्[प्रत्यवरोहेद्वा पुरस्तात्-चेद्[अभिवादितः । २४८२। शेषभोज्यतिथीनां [स्यात् । २४८३। न रसान् गृहे [भुञ्जीतानवशेषमतिथिभ्यः । २४८४। नात्मार्थमभिरूपमन्नं [पाचयेत् । २४८५। गोमधुपर्कार्हो वेदाध्यायः । २४८६। आचार्य ऋत्विक्स्नातको राजा वा धर्म[युक्तः । २४८७। आचार्यायर्त्विजे श्वशुराय राज्ञ इति परिसंवत्सराद्[उपतिष्ठद्भ्यो गौर्मधुपर्कश्च । २४८८। दधि मधु[संसृष्टं मधुपर्कः पयो वा मधुसंसृष्टम्[ । २४८९। अभाव उदकम् । २४८१०। षडङ्गो वेदः । २४८११। छन्दः कल्पो व्याकरणं ज्योतिषं निरुक्तं शीक्षा छन्दोविचितिरिति । २४८१२। शब्द अर्थारम्भणानां तु कर्मणां समाम्नायसमाप्तौ वेदशब्दः । तत्र संख्या [विप्रतिषिद्धा । २४८१३। अङ्गानां तु प्रधानैरव्यपदेश इति न्यायवित्समयः । २४८१४। अतिथिं [निराकृत्य यत्र [गते भोजने [स्मरेत्ततो [विरम्य-[उपोष्य ॥ २४९१। श्वोभूते॰१ यथामनसं॰२ [तर्पयित्वा [संसाधयेत् । ( Kashi Sanskrit Series १ श्वो भूते , २ अथामानसं ) २४९२। यानवन्तमा यानात् । २४९३। यावत्-न-[अनुजानीयादितरः । २४९४। अप्रतीभायां सीम्नो [निवर्तेत । २४९५। सर्वान् वैश्वदेवे भागिनः [कुर्वीता श्वचाण्डालेभ्यः॰ । ( Kashi Sanskrit Series श्वचण्डालेभ्यः ) २४९६। न-[अनर्हद्भ्यो [दद्यादित्येके । २४९७। [उपेतः स्त्रीणाम् [अनुपेतस्य चोच्छिष्टं [वर्जयेत् । २४९८। सर्वाण्युदकपूर्वाणि दानानि । २४९९। यथाश्रुति विहारे । २४९१०। ये नित्या भाक्तिकास्तेषामनुपरोधेन संविभागो [विहितः । २४९११। काममात्मानं भार्यां पुत्रं वा-[उपरुन्ध्यान्न त्वेव दासकर्मकरम् । २४९१२। तथा चात्मनोऽनुपरोधं [कुर्याद्यथा कर्मस्व्॰ असमर्थः॰ [स्यात् । ( Kashi Sanskrit Series कर्मसु समर्थस्) २४९१३ अथाप्य्[उदाहरन्ति । (श्) अष्टौ ग्रासा मुनेर्भक्षः॰ षोडशारण्यवासिनः । द्वात्रिंशतं गृहस्थस्य-[अपरिमितं ब्रह्मचारिणः ॥ ( Kashi Sanskrit Series भक्ष्याः ) २४९१३ (श्) आहिताग्निरनड्वांश्च ब्रह्मचारी च ते त्रयः । [अश्नन्त एव [सिध्यन्ति नैषां सिद्धिर्[अनश्नतामिति ॥ २५१०१। भिक्षणे निमित्तमाचार्यो विवाहो यज्ञो मातापित्रोर्बुभूर्षा-[अर्हतश्च नियमविलोपः । २५१०२। तत्र गुणान् [समीक्ष्य यथाशक्ति [देयम् । २५१०३। इन्द्रियप्रीत्यर्थस्य तु भिक्षणमनिमित्तम् । न तद्[आद्रियेत ॥ ( = Kashi Sanskrit Series ३+४ ) २५१०४। स्वकर्म ब्राह्मणस्याध्ययनमध्यापनं यज्ञो याजनं दानं प्रतिग्रहणं दायाद्यं शिलोञ्छः॰ । ( = Kashi Sanskrit Series ५, सिलोञ्छः ) २५१०५। अन्यत्-च-[अपरिगृहीतम् । ( = Kashi Sanskrit Series ६ ) २५१०६। एतान्येव क्षत्रियस्याध्यापनयाजनप्रतिग्रहणानीति [परिहाप्य दण्डयुद्धाधिकानि । ( = Kashi Sanskrit Series ७ ) २५१०७। क्षत्रियवद्वैश्यस्य दण्डयुद्धवर्जं कृषिगोरक्ष्यवाणिज्याधिकम् । ( = Kashi Sanskrit Series ८ ) २५१०८। न-[अननूचानमृत्विजं [वृणीते न पणमानम्॰ । ( = ९, --माणम् ) २५१०९। [अयाज्योऽनधीयानः । ( = Kashi Sanskrit Series १० ) २५१०१०। युद्धे तद्योगा यथोपायम् [उपदिशन्ति तथा [प्रतिपत्तव्यम् । ( = Kashi Sanskrit Series ११ ) २५१०११। [न्यस्तायुधप्रकीर्णकेशप्राञ्जलि[पराङावृत्तानामार्या वधं [परिचक्षते । ( = Kashi Sanskrit Series १२ ) २५१०१२। शास्त्रैर्[अधिगतानामिन्द्रियदौर्बल्याद्[विप्रतिपन्नानां [शास्ता निर्वेषम् [उपदिशेद्यथाकर्म [यथोक्तम् । ( = Kashi Sanskrit Series १३ ) २५१०१३। तस्य चेत्-शास्त्रम् [अतिप्रवर्तेरन् रजानं [गमयेत् । ( = Kashi Sanskrit Series १४ ) २५१०१४। राजा पुरोहितं धर्मार्थकुशलम् । ( = Kashi Sanskrit Series १५ ) २५१०१५। स ब्राह्मणान् [नियुञ्ज्यात् । ( = Kashi Sanskrit Series १६ ) २५१०१६। बलविशेषेण वधदास्यवर्जं नियमैर्[उपशोषयेत् ॥ ( = Kashi Sanskrit Series १७ ) २५१११। इतरेषां वर्णानामा प्राणविप्रयोगात्[समवेक्ष्य तेषां कर्माणि राजा दण्डम् [प्रणयेत् । २५११२। न च संदेहे दण्डं [कुर्यात् । २५११३। [सुविचितं [विचित्या दैवप्रश्नेभ्यो राजा दण्डाय [प्रतिपद्येत । २५११४। एवंवृत्तो[ राजोभौ लोकाव्[अभिजयति । २५११५। राज्ञः पन्था ब्राह्मणेन-[असमेत्य । २५११६। समेत्य तु ब्राह्मणस्यैव पन्थाः । २५११७। यानस्य भाराभिनिहितस्यातुरस्य[ स्त्रिया इति सर्वैर्[दातव्यः । २५११८। वर्णज्यायसां चेतरैर्वर्णैः । २५११९। [अशिष्टपतितमत्तोन्मत्तानामात्मस्वस्त्ययनार्थेन सर्वैरेव [दातव्यः । २५१११०। धर्मचर्यया जघन्यो वर्णः पूर्वं पूर्वं वर्णम् [आपद्यते जाति[परिवृत्तौ । २५११११। अधर्मचर्यया पूर्वो वर्णो जघन्यं जघन्यं वर्णम् [आपद्यते जातिपरिवृत्तौ । २५१११२। धर्मप्रजासंपन्ने[ दारे नान्यां [कुर्वीत । २५१११३। अन्यतराभावे [कार्या प्रागग्न्याधेयात् । २५१११४। आधाने हि [सती कर्मभिः [संबध्यते येषामेतदङ्गम् । २५१११५। सगोत्राय दुहितरं न [प्रयच्छेत् । २५१११६। मातुश्च योनिसंबन्धेभ्यः । २५१११७। ब्राह्मे विवाहे बन्धुशील॰१श्रुतारोग्याणि [बुद्ध्वा प्रजासहत्व॰२ अर्मभ्यः [प्रतिपादयेत्-शक्तिविषयेण-[अलंकृत्य । ( Kashi Sanskrit Series १:इन्सेर्त्स्लक्षणसम्पन्न, २ ऋष्ठरजां सहत्व-- ) २५१११८। आर्षे दुहितृमते मिथुनौ गावौ [देयौ । २५१११९। दैवे यज्ञतन्त्र ऋत्विजे [प्रतिपादयेत् । २५११२०। मिथः कामात्[सांवर्तेते स गान्धर्वः ॥ २५१२१। शक्तिविषयेण द्रव्याणि [दत्वा॰ [वहेरन्॰ स आसुरः । ( Kashi Sanskrit Series दत्वावहेरन् ) २५१२२। दुहितृमतः [प्रोथयित्वा॰ [वहेरन्॰ स राक्षसः । ( Kashi Sanskrit Series प्रोथयित्वा’ावहेरन् ) २५१२३। तेषां त्रय आद्याः [प्रशस्ताः पूर्वः पूर्वः श्रेयान् । २५१२४। यथा॰ [युक्तो॰ विवाहस्तथा [युक्ता प्रजा [भवति । ( Kashi Sanskrit Series यथायुक्तो ) २५१२५। पाणिसमूढं[ ब्राह्मणस्य नाप्रोक्षितम् [अभितिष्ठेत् । २५१२६-७। अग्निं ब्राह्मणं चान्तरेण न-[अतिक्रामेत् । ब्राह्मणांश्च । २५१२८। [अनुज्ञाप्य वा-[अतिक्रामेत् । २५१२९। अग्निमपश्च न युगपद्-[धारयीत । २५१२१०। नानाग्नीनां च संनिवापं॰ [वर्जयेत् । ( Kashi Sanskrit Series सन्निपातं ) २५१२११। प्रतिमुखमग्निम् [आह्रियमाणं नाप्रतिष्ठितं भूमौ [प्रदक्षिणीकुर्यात् । २५१२१२। पृष्ठतश्चात्मनः पाणी न [संश्लेषयेत् । २५१२१३। [स्वपन्न् [अभिनिम्रुक्तो न-[आश्वान् वाग्यतो[ रात्रिम् [आसीत । श्वो भूत उदकम् [उपस्पृश्य वाचं [विसृजेत् । २५१२१४। [स्वपन्न् [अभ्युदितो न-[आश्वान् [वाग्यतोऽहस्[तिष्ठेत् । २५१२१५। आ॰ [तमितोः॰ प्राणम् [आयच्छेदित्येके । ( Kashi Sanskrit Series आतमितोः ) २५१२१६। स्वप्नं वा पापकं [दृष्ट्वा । २५१२१७। अर्थं वा [सिषाधयिषन् । २५१२१८। नियमातिक्रमे चान्यस्मिन् । २५१२१९। दोषफलसंशये न तत्[कर्तव्यम् । २५१२२०। एवमध्यायानध्याये । २५१२२१। न संशये प्रत्यक्षवद्[ब्रूयात् । २५१२२२। [अभिनिम्रुक्ताभ्युदितकुनखिश्यावदाग्रदिधिषुदिधिषूपतिपर्याहितपरीष्टपरिवित्तपरिविन्नपरिविविदानेषु चोत्तरोत्तरस्मिन्नशुचिकरनिर्वेषो गरीयान् गरीयान् ॥ २५१२२३। तत्-च लिङ्गं [चरित्वा-[उद्धार्यमित्येके ॥ २६१३१। सवर्णापूर्वशास्त्रविहितायां यथर्तु [गच्छतः पुत्रास्तेषां कर्मभिः संबन्धः । २६१३२। दायेन॰-अव्यतिक्रमश्चोभयोः । ( Kashi Sanskrit Series दायेन च- ) २६१३३। पूर्ववत्याम् [असंस्कृतायां वर्णान्तरे च मैथुने दोषः । २६१३४। तत्रापि दोषवान् पुत्र एव । २६१३५। उत्पादयितुः पुत्र इति हि ब्राह्मणम् । २६१३६ अथाप्य्[उदाहरन्ति ।(श्) इदानीमेवाहं जनक स्त्रीणाम् [ईर्ष्यामि नो पुरा । यदा यमस्य सादने जनयितुः पुत्रम् [अब्रुवन् ॥ २६१३६ (श्) रेतोधाः पुत्रं [नयति [परेत्य यमसादने । तस्माद्भार्यां [रक्षन्ति [बिभ्यन्तः पररेतसः ॥ २६१३६ (श्) [अप्रमत्ता [रक्षथ तन्तुमेतं मा वः क्षेत्रे परबीजानि [वाप्सुः । जनयितुः पुत्रो [भवति सांपराये मोघं [वेत्ता [कुरुते तन्तुमेतमिति ॥ २६१३७। [दृष्टो धर्मव्यतिक्रमः साहसं च पूर्वेषाम् । २६१३८। तेषां तेजोविशेषेण प्रत्यवायो न [विद्यते । २६१३९। तद्[अन्वीक्ष्य [प्रयुञ्जानः [सीदत्यवरः । २६१३१०। दानं क्रयधर्मश्चापत्यस्य न [विद्यते । २६१३११ विवाहे दुहितृमते दानं [काम्यं धर्मार्थं [श्रूयते तस्माद्दुहितृमतेऽधिरथं शतं [देयं तन्मिथुया [कुर्यादिति । २६१३११ तस्यां क्रयशब्दः संस्तुतिमात्रम् ।॰ धर्माद्-हि संबन्धः । २६१३१२। एकधनेन ज्येष्ठं [तोषयित्वा । ( Kashi Sanskrit Series ओम् । ) २६१४१। [जीवन् पुत्रेभ्यो दायं [विभजेत्समं क्लीबम् [उन्मत्तं॰ [पतितं च [परिहाप्य । ( Kashi Sanskrit Series उन्मत्त ) २६१४२। पुत्राभावे यः [प्रत्यासन्नः सपिण्डः । २६१४३। तदभाव आचार्य आचार्याभावेऽन्तेवासी [हृत्वा तदर्थेषु धर्मकृत्येषु वा-[उपयोजयेत् । २६१४४। दुहिता वा। २६१४५। सर्वाभावे राजा दायं [हरेत॰ । ( Kashi Sanskrit Series हरेत्) २६१४६। ज्येष्ठो दायाद इत्येके । २६१४७। देशविशेषे सुवर्णं कृष्णा गावः कृष्णं भौमं ज्येष्ठस्य । २६१४८। रथः पितुः परीभाण्डं॰ च गृहे । ( Kashi Sanskrit Series परिभाण्डं ) २६१४९। अलंकारो भार्याया॰ ज्ञातिधनं चेत्येके । ( Kashi Sanskrit Series भार्यायाः ) २६१४१०। तत्-शास्त्रैर्[विप्रतिषिद्धम् । २६१४११। मनुः पुत्रेभ्यो दायं [व्यभजदित्यविशेषेण [श्रूयते । २६१४१२। अथापि तस्मात्-ज्येष्ठं पुत्रं धनेन [निरवसाययन्तीत्येकवत्-[श्रूयते । २६१४१३। अथापि नित्यानुवादमविधिम् [आहुर्न्यायविदो यथा तस्मादजावयः पशूनां सह॰१ [चरन्ति॰१-इति॰२ तस्मात्स्नातकस्य मुखं [रेभायति॰३-इव॰४ तस्माद्बस्तश्च श्रोत्रियश्च स्त्रीकामतमाविति । ( Kashi Sanskrit Series १:सहचरन्ति-, २:इन्सेर्त्स्।, ३:रेफायति-, ४:इन्सेर्त्स्। ) २६१४१४। सर्वे हि धर्मयुक्ता[ भागिनः । २६१४१५। यस्त्वधर्मेण द्रव्याणि [प्रतिपादयति ज्येष्ठोऽपि तमभागं [कुर्वीत । २६१४१६। जायाअपत्योर्न विभागो [विद्यते । २६१४१७। पाणिग्रहणाद्-हि सहत्वं कर्मसु । २६१४१८। तथा पुण्यफलेषु । २६१४१९। द्रव्यपरिग्रहेषु च । २६१४२०। न हि भर्तुर्विप्रवासे नैमित्तिके दाने स्तेयम् [उपदिशन्ति ॥ २६१५१। एतेन देशकुलधर्मा [व्याख्याताः । २६१५२। मातुश्च योनिसंबन्धेभ्यः पितुश्चा सप्तमात्पुरुषाद्॰ यावता वा संबन्धो [ज्ञायते तेषां [प्रेतेषूदकोपस्पर्शनं गर्भान् [परिहाप्यापरिसंवत्सरान् । ( Kashi Sanskrit Series ओं पुरुषाद्) २६१५३। मातापितरावेव तेषु । २६१५४। हर्तारश्च । २६१५५। भार्यायां परमगुरुसंस्थायां चाकालम्॰ अभोजनम्॰ । ( Kashi Sanskrit Series चाकालभोजनम् ) २६१५६। आतुरव्यञ्जनानि [कुर्वीरन् । २६१५७-८। केशान् [प्रकीर्य पांसूनोप्येकवाससो॰१ (पांसून् [ओप्यैकवाससो ?) दक्षिणामुखाः सकृद्[उपमज्जय॰२-[उत्तीर्योपविशन्ति ।॰३ एवं त्रिः ।॰४ ( = Kashi Sanskrit Series ७, १:ओप्यैकवाससो, २:उपमज्ज्य, ३:ओम् ।, ४:अद्द्स्Kashi Sanskrit Series ८ अं त्रिः ) २६१५९। तत्प्रत्ययमुदकम् [उत्सिच्याप्रतीक्षा ग्रामम् [एत्य यत्स्त्रिय [आहुस्तत्[कुर्वन्ति । २६१५१०। इतरेषु चैतदेवैके- [उपदिशन्ति । २६१५११। शुचीन्मन्त्रवतः सर्वकृत्येषु [भोजयेत् । २६१५१२। देशतः कालतः शौचतः सम्यक्प्रतिग्रहीतृत इति दानानि [प्रतिपादयति । २६१५१३। यस्याग्नौ न [क्रियते यस्य चाग्रं न [दीयते न तद्[भोक्तव्यम् । २६१५१४। न क्षारलवणहोमो [विद्यते । २६१५१५। तथावरान्न [संसृष्टस्य च । २६१५१६। [अहविष्यस्य होम उदीचीनमुष्णं भस्म-[अपोह्य तस्मिञ्[जुह्यात्तद्-[हुतमहुतं चाग्नौ [भवति । २६१५१७। न स्त्री [जुहुयात् । २६१५१८। न-[अनुपेतः । २६१५१९। आन्नप्राशनाद्गर्भा न-[अप्रयता [भवन्ति । २६१५२०। आ परिसंवत्सरादित्येके । २६१५२१। यावता या दिशो न [प्रजानीयुः । २६१५२२। ओपनयनादित्यपरम् । २६१५२३। अत्र ह्यधिकारः शास्त्रैर्[भवति । २६१५२४। सा निष्ठा । २६१५२५। स्मृतिश्च । २७१६१। सह देवमनुष्या अस्मिंल्लोके पुरा [बभूवुः । अथ देवाः कर्मभिर्दिवं [जग्मुर्[अहीयन्त मनुष्याः । तेषां ये तथा कर्माण्य्[आरभन्ते सह देवैर्ब्रह्मणा चामुष्मिंल्लोके [भवन्ति । अथैतन्मनुः श्राद्धशब्दं कर्म [प्रोवाच । २७१६२। प्रजानिःश्रेयसा च । ( १+२ = Kashi Sanskrit Series १ ) २७१६३। तत्र पितरो देवता ब्राह्मणास्त्वाहवनीयार्थे* । ( = Kashi Sanskrit Series २ ) [*एदाहनीयार्थे] २७१६४। मासि मासि [कार्यम् । ( = Kashi Sanskrit Series ३ ) २७१६५। अपरपक्षस्यापराह्नः श्रेयान् । ( = Kashi Sanskrit Series ४ ) २७१६६। तथापरपक्षस्य जघन्यान्यहानि । ( = Kashi Sanskrit Series ५ ) २७१६७। सर्वेष्वेवापरपक्षस्याहस्सु [क्रियमाणे पितृऋन् [प्रीणाति । कर्तुस्तु कालाभिनियमात्फलविशेषः ॥ ( = Kashi Sanskrit Series ६ ) २७१६८। प्रथमेऽहनि [क्रियमाणे स्त्रीप्रायमपत्ये [जायते । ( = Kashi Sanskrit Series ७ ) २७१६९। द्वितीयेऽस्तेनाः । ( = Kashi Sanskrit Series ८ ) २७१६१०। तृतीये ब्रह्मवर्चसिनः । ( = Kashi Sanskrit Series ९ ) २७१६११। चतुर्थे क्षुद्रपशुमान् । ( = Kashi Sanskrit Series १० ) २७१६१२। पञ्चमे पुमांसः । बह्वपत्यो न चानपत्यः [प्रमीयते । ( = Kashi Sanskrit Series ११ ) २७१६१३। षष्ठेऽध्वशीलोऽक्षशीलश्च । ( = Kashi Sanskrit Series १२ ) २७१६१४। सप्तमे कर्षे राद्धिः । ( = Kashi Sanskrit Series १३ ) २७१६१५। अष्टमे पुष्टिः । ( = Kashi Sanskrit Series १४ ) २७१६१६। नवम एकखुराः । ( = Kashi Sanskrit Series १५ ) २७१६१७। दशमे व्यवहारे राद्धिः । ( = Kashi Sanskrit Series १६ ) २७१६१८। एकादशे कृष्णायसं त्रपुसीसम् । ( = Kashi Sanskrit Series १७ ) २७१६१९। द्वादशे पशुमान् । ( = Kashi Sanskrit Series १८ ) २७१६२०। त्रयोदशे बहुपुत्रो बहुमित्रो [दर्शनीयापत्यः ।॰ युवमारिणस्तु [भवन्ति । ( = Kashi Sanskrit Series १९, ओम् । ) २७१६२१। चतुर्दश आयुधे राद्धिः । ( = Kashi Sanskrit Series २० ) २७१६२२। पञ्चदशे पुष्टिः । ( = Kashi Sanskrit Series २१ ) २७१६२३। तत्र द्रव्याणि तिलमाषा व्रीहियवा आपो मूलफलानि । ( = Kashi Sanskrit Series २२ ) २७१६२४। स्नेहवति त्वेवान्ने तीव्रतरा पितृऋणां प्रीतिर्द्राघीयांसं च कालम् । ( = Kashi Sanskrit Series २३ ) २७१६२५। तथा धर्माहृतेन[ द्रव्येण तीर्थे [प्रतिपन्नेन । ( = Kashi Sanskrit Series २४ ) २७१६२६। संवत्सरं गव्येन प्रीतिः । ( = Kashi Sanskrit Series २५ ) २७१६२७। भूयांसमतो माहिषेण । ( = Kashi Sanskrit Series २६ ) २७१६२८। एतेन ग्राम्यारण्यानां पशूनां मांसं मेध्यं [व्याख्यातम् ॥ ( = Kashi Sanskrit Series २७ ) २७१७१। खड्गोपस्तरणे खड्गमांसेनानन्त्यं कालम् । २७१७२। तथा शतबलेर्मत्स्यस्य मांसेन । २७१७३। वार्ध्राणसस्य॰ च । ( Kashi Sanskrit Series वार्घ्राणसस्य ) २७१७४। [प्रयतः [प्रसन्नमनाः सृष्टो [भोजयेद्ब्राह्मणान् ब्रह्मविदो योनिगोत्रमन्त्रान्तेवास्यसंबन्धान् । २७१७५। गुणहान्यां तु परेषां [समुदेतः सोदर्योऽपि [भोजयितव्यः । २७१७६। एतेनान्तेवासिनो [व्याख्याताः । २७१७७-८। अथाप्य्[उदाहरन्ति । (श्) संभोजनी नाम पिशाचभिक्षा नैषा पितृऋन् [गच्छति नोत॰ देवान् । इहैव सा [चरति [क्षीणपुण्या शालान्तरे गौरिव [नष्टवत्सा ॥ ( Kashi Sanskrit Series नोऽथ ) २७१७९। (श्)? इहैव [संभुञ्जती॰ दक्षिणा कुलात्कुलं [विनश्यतीति । ( Kashi Sanskrit Series सम्भुञ्जतीति ) २७१७१०। तुल्यगुणेषु वयोवृद्धः श्रेयान् द्रव्यकृशश्चेप्सन् । २७१७११। पूर्वेद्युर्निवेदनम् । २७१७१२। अपरेद्युर्द्वितीयम् । २७१७१३। तृतीयमामन्त्रणम् । २७१७१४। त्रिःप्रायमेके श्राद्धम् [उपदिशन्ति । २७१७१५। यथा प्रथममेवं द्वितीयं तृतीयं च । २७१७१६। सर्वेषु [वृत्तेषु सर्वतः [समवदाय शेषस्य ग्रासावरार्ध्यं*॰ [प्राश्नीयाद्[यथोक्तम् । ( Kashi Sanskrit Series ग्रास वरार्ध्यं )[*एद्--अवरार्घ्यं (!)] २७१७१७। उदीच्यवृत्तिस्त्वासनगतानां हस्तेषूदपात्रानयनम् । २७१७१८। [उद्ध्रियतामग्नौ च [क्रियतामित्य्[आमन्त्रयते । २७१७१९। कामम् [उद्ध्रियतां काममग्नौ [क्रियतामित्य्[अत्तिसृष्ट [उद्धरेत्-जुहुयात्-च । २७१७२०। श्वभिरपपात्रैश्च श्राद्धस्य दर्शनं [परिचक्षते । २७१७२१। श्वित्रः शिपिविष्टः परतल्पगाम्यायुधीयपुत्रः [शूद्रोत्पन्नो ब्राह्मण्यामित्येते श्राद्धे [भुञ्जानाः पङ्क्तिदूषणा [भवन्ति । २७१७२२। त्रिमधुस्त्रिसुपर्णस्त्रिणाचिकेतश्चतुर्मेधः पञ्चाग्निर्ज्येष्ठसामगो॰ वेदाध्याय्यनूचानपुत्रः श्रोत्रिय इत्येते श्राद्धे [भुञ्जानाः पङ्क्तिपावना [भवन्ति । ( Kashi Sanskrit Series ज्येष्ठसामिको ) २७१७२३। न च नक्तं श्राद्धं [कुर्वीत । २७१७२४। [आरब्धे चाभोजनमा समापनात् । २७१७२५। अन्यत्र राहुदर्शनात् ॥ २८१८१। विलयनं [मथितं पिण्याकं मधु मांसं च [वर्जयेत् । २८१८२। कृष्णधान्यं शूद्रान्नं ये चान्येनाश्यसंमताः॰ । ( Kashi Sanskrit Series चान्येऽनाश्यसम्मताः ) २८१८३। [अहविष्यमनृतं क्रोधं येन च [क्रोधयेत् । स्मृतिम् [इच्छन् यशो मेधां स्वर्गं पुष्टिं द्वादशैतानि [वर्जयेत् । ( = Kashi Sanskrit Series ३+४ ) २८१८४। अधोनाभ्युपरिजानु-[आच्छाद्य त्रिषवणमुदकम् [उपस्पृशन्ननग्निपक्ववृत्तिर्[अच्छायोपगः॰१ स्थानासनिकः संवत्सरमेतद्व्रतं [चरेत् ।॰२ एतदष्टाचत्वारिंशत्[संमितमित्य्[आचक्षते । ( = Kashi Sanskrit Series ५, १:अच्छायोपगतस्थाम--, २: ओम् । ) २८१८५। नित्यश्राद्धम् । ( = Kashi Sanskrit Series ६ ) २८१८६। बहिर्ग्रामात्-शुचयः शुचौ देशे [संस्कुर्वन्ति । ( = Kashi Sanskrit Series ७ ) २८१८७। तत्र नवानि द्रव्याणि । ( = Kashi Sanskrit Series ८ ) २८१८८। यैरन्नं [संस्क्रियते येषु च [भुज्यते । ( = Kashi Sanskrit Series ९ ) २८१८९। तानि च [भुक्तवद्भ्यो [दद्यात् । ( = Kashi Sanskrit Series १० ) २८१८१०। [समुदेतांश्च [भोजयेत् । ( = Kashi Sanskrit Series ११ ) २८१८११। न चातद्गुणायोच्छिष्टं [प्रयच्छेत् । ( = Kashi Sanskrit Series १२ ) २८१८१२। एवं संवत्सरम् । ( = Kashi Sanskrit Series १३ ) २८१८१३। तेषामुत्तमं लोहेनाजेन [कार्यम् । ( = Kashi Sanskrit Series १४ ) २८१८१४। मानं च [कारयेत्[प्रतिच्छन्नम् । ( = Kashi Sanskrit Series १५ ) २८१८१५। तस्योत्तरार्धे ब्राह्मणान् [भोजयेत् । ( = Kashi Sanskrit Series १६ ) २८१८१६। उभयान् [पश्यति ब्राह्मणांश्च [भुञ्जानान्माने च पितृऋनित्य्[उपदिशन्ति । ( = Kashi Sanskrit Series १७ ) २८१८१७। [कृताकृतमत ऊर्ध्वम् । ( = Kashi Sanskrit Series १८ ) २८१८१८। श्राद्धेन हि॰१ तृप्तिं [वेदयन्ते॰२ पितरः । ( = Kashi Sanskrit Series १९, १:ओम्हि, २टिप्पणीइवेदयन्ते ) ) २८१८१९। तिष्येण पुष्टिकामः । ( = Kashi Sanskrit Series २० ) २८१९१। गौरसर्षपाणां [चूर्णानि [कारयित्वा तैः पाणिपादं [प्रक्षाल्य मुखं कर्णौ [प्राश्य च यद्वातो न-[अतिवाति तदासनोऽजिनं बस्तस्य प्रथमः कल्पो [वाग्यतो दक्षिणामुखो [भुञ्जीत । २८१९२। अनायुष्यं त्व्॰ एवंमुखस्य॰ भोजनं मातुरित्य्[उपदिशन्ति । ( Kashi Sanskrit Series त्वैवंमुखस्य ? ) २८१९३। औदुम्बरश्चमसः सुवर्णनाभः [प्रशास्तः । २८१९४। न चान्येनापि [भोक्तव्यः॰ । ( Kashi Sanskrit Series भोक्तव्यम् ) २८१९५। यावद्ग्रासं [संनयन् ।॰१ २८१९६। [अस्कन्दयन् ।॰१ २८१९७। न-[अपजहीत ।॰१ २८१९८। [अपजहीत वा ।॰१ २८१९९। कृत्स्नं ग्रासं [ग्रसीत॰२ सहाङ्गुष्ठम् । ( ५+६+७+८+९ = Kashi Sanskrit Series ५, अल्ल्१:ओम् ।, २:ग्रसति ) २८१९१०। न च मुखशब्दं [कुर्यात् । ( = Kashi Sanskrit Series ६ ) २८१९११। पाणिं च न-[अवधूनुयात् । ( = Kashi Sanskrit Series ७ ) २८१९१२। [आचम्य चोर्ध्वौ पाणी [धारयेदा प्रोदकीभावात् । ( = Kashi Sanskrit Series ८ ) २८१९१३। ततोऽग्निम् [उपस्पृशेत् । ( = Kashi Sanskrit Series ९ ) २८१९१४। दिवा च न [भुञ्जीतान्यत्-मूलफलेभ्यः । ( = Kashi Sanskrit Series १० ) २८१९१५। स्थालीपाकानुदेश्यानि[ च [वर्जयेत् । ( = Kashi Sanskrit Series ११ ) २८१९१६। सोत्तराच्छादनश्चैव यज्ञोपवीती [भुञ्जीत । ( = Kashi Sanskrit Series १२ ) २८१९१७। नैय्यमिकं तु श्राद्धं स्नेहवदेव [दद्यात् । ( = Kashi Sanskrit Series १३ ) २८१९१८। सर्पिर्मांसमिति प्रथमः कल्पः । ( = Kashi Sanskrit Series १४ ) २८१९१९। अभावे तैलं शाकमिति । ( = Kashi Sanskrit Series १५ ) २८१९२०। मघासु चाधिकं श्राद्धकल्पेन सर्पिर्ब्राह्मणान् [भोजयेत् ॥( = Kashi Sanskrit Series १६ ) २८२०१। मासिश्राद्धे तिलानां द्रोणं द्रोणं येनोपायेन [शक्नुयात्तेन-[उपयोजयेत् । २८२०२। [समुदेतांश्च [भोजयेन्न चातद्गुणायोच्छिष्टम् [दद्युः । २८२०३। उदगयन [आपूर्यमाणपक्षस्यैकरात्रमवरार्ध्यम् [उपोष्य तिष्येण पुष्टिकामः स्थालीपाकं [श्रपयित्वा महाराजम् [इष्ट्वा तेन सर्पिष्मता ब्राह्मणं [भोजयित्वा पुष्ट्यर्थेन सिद्धिं [वाचयीत । २८२०४। एवमहरहरा परस्मात्तिष्यात् । २८२०५। द्वौ द्वितीये । २८२०६। त्रींस्तृतीये । २८२०७। एवं संवत्सरम् [अभ्युच्चयेन । २८२०८। महान्तं पोषं [पुष्यति । २८२०९। आदित एवोपवासः । २८२०१०। [आत्ततेजसां भोजनं [वर्जयेत् । २८२०११। भस्मतुषाधिष्ठानम् । २८२०१२। पदा पादस्य प्रक्षालनमधिष्ठानं च [वर्जयेत् । २८२०१३। प्रेङ्खोलनं च पादयोः । २८२०१४। जानुनि चात्याधानं जङ्घायाः । २८२०१५। नखैश्च नखवादनम्॰ । ( Kashi Sanskrit Series वादनः ) २८२०१६। स्फोटनानि चाकारणात् । २८२०१७। यच्चान्यत्[परिचक्षते । २८२०१८। या-[उक्ता च धर्मयुक्तेषु[ द्रव्यपरिग्रहेषु च । २८२०१९। [प्रतिपादयिता च तीर्थे । २८२०२०। [यन्ता चातीर्थे [यतो न भयं [स्यात् । २८२०२१। [संग्रहीता च मनुष्यान् । २८२०२२। [भोक्ता च धर्माविप्रतिषिद्धान्[ भोगान् । २८२०२३। एवमुभौ लोकाव्[अभिजयति ॥ २९२११। चत्वार आश्रमा गार्हस्थ्यमाचार्यकुलं मौनं वानप्रस्थ्यमिति । २९२१२। तेषु सर्वेषु यथोपदेशमव्यग्रो [वर्तमानः क्षेमं [गच्छति । २९२१३। सर्वेषामुपनयनप्रभृति समान आचार्यकुले वासः । २९२१४। सर्वेषामनूत्सर्गो विद्यायाः । २९२१५। [बुद्ध्वा कर्माणि यत्[कामयेत तद्[आरभेत । २९२१६। यथा विद्यार्थस्य नियम एतेनैव*-अन्तम् [अनूपसीदत आचार्यकुले शरीरन्यासो ब्रह्मचारिणः । [*एदेब] २९२१७। अथ परिव्राजः । २९२१८। अत एव ब्रह्मचर्यवान् [प्रव्रजति । २९२१९। तस्य-[उपदिशन्ति । २९२११०। अनग्निरनिकेतः [स्यादशर्माशरणो मुनिः ।॰ स्वाध्यायैव-[उत्सृजमानो वाचं ग्रामे प्राणवृत्तिं [प्रतिलभ्यानिहोऽनमुत्रश्[चरेत् । ( Kashi Sanskrit Series ओम् । ) २९२१११। तस्य [मुक्तमाच्छादनं [विहितम् । २९२११२। सर्वतः परिमोक्षमेके । २९२११३। सत्यानृते सुखदुःखे वेदानिमं लोकममुं च [परित्यज्यात्मानम् [अन्विच्छेत् । २९२११४। [बुद्धे क्षेमप्रापणम् । २९२११५। तत्-शास्त्रैर्[विप्रतिषिद्धम् । २९२११६। [बुद्धे चेत्क्षेमप्रापणमिहैव न दुःखम् [उपलभेत । २९२११७। एतेन परं [व्याख्यातम् । २९२११८। अथ वानप्रस्थः । २९२११९। अत एव ब्रह्मचर्यवान् [प्रव्रजति । २९२१२०-२१। तस्य-[उपदिशन्ति । एकाग्निरनिकेतः [स्यादशर्माशरणो मुनिः ।॰ स्वाध्याय एव-[उत्सृजमानो वाचम् ॥ ( = Kashi Sanskrit Series २० , ओम् । ) २९२२१। तस्यारण्यमाच्छादनं [विहितम् । २९२२२। ततो मूलैः फलैः पर्णैस्तृणैरिति [वर्तयंश्[चरेत् । २९२२३। अन्ततः [प्रवृत्तानि । २९२२४। ततोऽपो वायुमाकाशमित्य्[अभिनिश्रयेत् । २९२२५। तेषामुत्तर उत्तरः संयोगः फलतो [विशिष्टः । २९२२६। अथ वानप्रस्थस्यैवानुपूर्व्यमेके- [उपदिशन्ति । २९२२७। विद्यां [समाप्य दारं [कृत्वाग्नीन् [आधाय कर्माण्य्[आरभते सोमावरार्ध्यानि यानि [श्रूयन्ते । २९२२८। गृहान् [कृत्वा सदारः सप्रजः सहाग्निभिर्बहिर्ग्रामाद्[वसेत् । २९२२९। एको वा । २९२२१०। शिलोञ्छेन [वर्तयेत् । २९२२११। न चात ऊर्ध्वं [प्रतिगृह्णीयात् । २९२२१२। [अभिषिक्तश्च [जुहुयात् । २९२२१३। शनैरपोऽभ्यवेयाद्॰१ [अभिघ्नन्नभिमुखम्॰२ आदित्यमुदकम् [उपस्पृशेत् । ( Kashi Sanskrit Series १:अपोऽभ्युपेयाद्, २:अभिमुख ) २९२२१४। इति सर्वत्रोदकोपस्पर्शनविधिः । २९२२१५। तस्य द्वंद्वं॰१ द्रव्याणाम्॰१ एके- [उपदिशन्ति पाकार्थभोजनार्थ॰२ आसिपरशुदात्रकाजानाम् । ( Kashi Sanskrit Series १:द्वन्द?द्रव्याणाम्, २ ऋष्ठआकार्थं भोजनार्थं ) २९२२१६। द्वंद्वानाम्॰ एकैकम् [आदायेतराणि [दत्वारण्यम् [अवतिष्ठेत । ( Kashi Sanskrit Series द्वन्दानाम् ) २९२२१७। तस्यारण्येनैवात ऊर्ध्वं होमो वृत्तिः प्रतीक्षात्-छादनं च । २९२२१८। येषु कर्मसु पुरोडाशाश्चरवस्तेषु [कार्याः । २९२२१९। सर्वं चोपांशु सह स्वाध्यायेन । २९२२२०। नारण्यमभि-[आश्रावयेत् । २९२२२१। अग्न्यर्थं शरणम् । २९२२२२। आकाशे स्वयम् । २९२२२३। [अनुपस्तीर्णे शय्यासने । २९२२२४। नवे सस्ये [प्राप्ते पुराणम् [अनुजानीयात् ॥ २९२३१। भूयांसं वा नियमम् [इच्छन्नन्वहमेव पात्रेण सायं प्रातरर्थम् [आहरेत् । २९२३२। ततो मूलैः फलैः पर्णैस्तृणैरिति [वर्तयंश्[चरेदन्ततः [प्रवृत्तानि ततोऽपो वायुमाकाशमित्य्[अभिनिश्रयेत्॰ तेषामुत्तर उत्तरः संयोगः फलतो [विशिष्टः । ( Kashi Sanskrit Series इन्सेर्त्स्। ) २९२३३। अथ पुराणे श्लोकाव्[उदाहरन्ति । २९२३४। (श्) अष्टाशीतिसहस्राणि ये प्रजाम् [ईशिरर्षयः । दक्षिणेनार्यम्णः पन्थानं ते श्मशानानि [भेजिरे ॥ ( ३+४ = Kashi Sanskrit Series ३ ) २९२३५। (श्) अष्टाशीतिसहस्राणि ये प्रजां न-[ईषिरर्षयः । उत्तरेणार्यम्णः॰ पन्थानं तेऽमृतत्वं हि [कल्पते ॥ ( = Kashi Sanskrit Series ४ ) २९२३६। इत्यूर्ध्वरेतसां प्रशंसा । ( = Kashi Sanskrit Series ५ ) २९२३७। अथापि संकल्पसिद्धयो [भवन्ति । ( = Kashi Sanskrit Series ६ ) २९२३८। यथा वर्षं प्रजादानं॰ दूरे दर्शनं मनोजवता यच्चान्यदेवं [युक्तम् । ( = Kashi Sanskrit Series ७, प्रजा दानं ) २९२३९। तस्मात्-श्रुतितः प्रत्यक्षफलत्वाच्च [विशिष्टानाश्रमानेतानेके [ब्रुवते । ( = Kashi Sanskrit Series ८ ) २९२३१०। [त्रैविद्यवृद्धानां तु वेदाः प्रमाणमिति निष्ठा तत्र यानि [श्रूयन्ते व्रीहियवपश्वाज्यपयःकपालपत्नीसंबन्धान्युच्चैर्नीचैः [कार्यमिति तैर्[विरुद्ध आचारोऽप्रमाणमिति [मन्यन्ते । ( = Kashi Sanskrit Series ११ ) २९२३११। यत्तु श्मशानम् [उच्यते नानाकर्मणामेषोऽन्ते पुरुषसंस्कारो [विधीयते । ( = Kashi Sanskrit Series १२ ) २९२३१२। ततः परमनन्त्यं फलं स्वर्ग्यशब्दं [श्रूयते ॥ २९२४१। अथाप्यस्य प्रजातिममृतमाम्नाय [आह ।॰ प्रजामनु [प्रजायसे तदु ते मर्त्यामृतमिति । ( Kashi Sanskrit Series -- ) २९२४२। अथापि स एवायं [विरूढः पृथक्प्रत्यक्षेण-[उपलभ्यते [दृश्यते चापि सारूप्यं देहत्वमेवान्यत् । २९२४३-६। ते [शिष्टेषु कर्मसु [वर्तमानाः पूर्वेषां सांपरायेण कीर्तिं स्वर्गं च [वर्धयन्ति । एवमवरोऽवरः परेषाम् । आ भूतसंप्लवात्ते [स्वर्गजितः । पुनः सर्गे बीजार्था [भवन्तीति भविष्यत्पुराणे । २९२४७-८। अथापि प्रजापतेर्वचनम् । (श्) त्रयीं विद्यां ब्रह्मचर्यं प्रजातिं श्रद्धां तपो यज्ञमनुप्रदानम् । य एतानि [कुर्वते तैरित्सह स्मो रजो [भूत्वा [ध्वंसतेऽन्यत्[प्रशंसन्निति ॥ २९२४९। तत्र ये पापकृतस्त एव [ध्वंसन्ति यथा पर्णं वनस्पतेर्न परान् [हिंसन्ति । २९२४१०। नास्यास्मिंल्लोके कर्मभिः संबन्धो [विद्यते तथा परस्मिन् कर्मफलैः । २९२४११। तदेतेन [वेदितव्यम् । २९२४१२। प्रजापतेरृषीणामिति सर्गोऽयम् । २९२४१३। तत्र ये पुण्यकृतस्तेषां प्रकृतयः परा [ज्वलन्त्य [उपलभ्यन्ते । २९२४१४। [स्यात्तु कर्मावयवेन तपसा वा कश्चित्सशरीरोऽन्तवन्तं लोकं [जयति संकल्पसिद्धिश्च [स्यान्न तु तज्ज्यैष्ठ्यमाश्रमाणाम् । २९२५१। [व्याख्याताः सर्ववर्णानां साधारणवैशेषिका धर्माः ।॰ राज्ञस्तु विशेषाद्[वक्ष्यामः । ( = Kashi Sanskrit Series ओम् । : धर्मा राज्ञस्-- ) २९२५२। दक्षिणाद्वारं वेश्म पुरं च [मापयेत् । २९२५३। अन्तरस्यां पुरि वेश्म । २९२५४। तस्य पुरस्तादावसथस्तदामन्त्रणमित्य्[आचक्षते । २९२५५। दक्षिणेन पुरं सभा दक्षिणोदग्द्वारा यथोभयं [संदृश्येत बहिरन्तरं चेति । २९२५६। सर्वेष्वेवाजस्रा अग्नयः [स्युः । २९२५७। अग्निपूजा च नित्या यथा गृहमेधे । २९२५८। आवसथे श्रोत्रियावरार्ध्यानतिथीन् [वासयेत् । २९२५९। तेषां यथागुणमावसथाः शय्यान्नपानं च [विदेयम् । २९२५१०। गुरूनमात्यांश्च न-[अतिजीवेत् । २९२५११। न चास्य विषये क्षुधा रोगेण हिमातपाभ्यां वावसीदेदभावाद्बुद्धिपूर्वं वा कश्चित् । २९२५१२। सभाया मध्येऽधिदेवनम् [उद्धत्यावोक्ष्याक्षान् [निवपेद्युग्मान् वैभीतकान् यथाअर्थान् । २९२५१३। आर्याः शुचयः सत्यशीला दीवितारः [स्युः । २९२५१४। आयुधग्रहणं नृत्तगीतवादित्राणीति राजाधीनेभ्योऽन्यत्र न [विद्येरन् । २९२५१५। क्षेमकृद्राजा यस्य विषये ग्रामेऽरण्ये वा तस्करभयं न [विद्यते ॥ २१०२६१। भृत्यानामनुपरोधेन क्षेत्रं वित्तं च [ददद्ब्राह्मणेभ्यो यथार्हमनन्तांल्लोकान् [अभिजयति । २१०२६२। ब्राह्मणस्वान्य्[अपजिगीषमाणो राजा यो [हन्यते तम् [आहुरात्मयूपो यज्ञोऽनन्तदक्षिण इति । २१०२६३। एतेनान्ये शूरा [व्याख्याताः प्रयोजने [युध्यमानास्तनुत्यजः । २१०२६४। ग्रामेषु नगरेषु चार्यान्-शुचीन् सत्यशीलान् प्रजागुप्तये [निदध्यात् । २१०२६५। तेषां पुरुषास्तथागुणा एव [स्युः । २१०२६६। सर्वतो योजनं नगरं तस्करेभ्यो [रक्ष्यम् । २१०२६७। क्रोशो ग्रामेभ्यः । २१०२६८। तत्र यत्-मुष्यते तैस्तत्[प्रतिदाप्यम् । २१०२६९। धार्म्यं शुल्कम् [अवहारयेत् । २१०२६१०। अकरः श्रोत्रियः । २१०२६११। सर्ववर्णानां च स्त्रियः । २१०२६१२। कुमाराश्च प्राग्व्यञ्जनेभ्यः । २१०२६१३। ये च विद्यार्था [वसन्ति । २१०२६१४। तपस्विनश्च ये धर्मपराः । २१०२६१५। शूद्रश्च पादावनेक्ता । २१०२६१६। [अन्धमूकबधिररोगविष्टाश्च २१०२६१७। ये व्यर्था द्रव्यपरिग्रहैः । २१०२६१८। अबुद्धिपूर्वम् [अलंकृतो युवा परदारम् [अनुप्रविशन् कुमारीं वा वाचा [बाध्यः । २१०२६१९। बुद्धिपूर्वं तु [दुष्टभावो दण्ड्यः । २१०२६२०। [संनिपाते [वृत्ते शिश्नच्छेदनं सवृषणस्य । २१०२६२१। कुमार्यां तु स्वान्य्[आदाय [नाश्यः । २१०२६२२। अथ [भृत्ये राज्ञा । २१०२६२३। [रक्ष्ये चात ऊर्ध्वं मैथुनात् । २१०२६२४। निर्वेषाभ्युपाये तु स्वामिभ्योऽवसृजेत् ॥ २१०२७१। [चरिते यथापुरं धर्माद्-हि संबन्धः । २१०२७२। सगोत्रस्थानीयां न परेभ्यः [समाचक्षीत । २१०२७३। कुलाय हि स्त्री [प्रदीयत इत्य्[उपदिशन्ति । २१०२७४। तदिन्द्रियदौर्बल्याद्[विप्रतिपन्नम् । २१०२७५। [अविशिष्टं हि परत्वं पाणेः । २१०२७६। तद्व्यतिक्रमे खलु पुनरुभयोर्नरकः । २१०२७७। नियमारम्भणो हि वर्षीयानभ्युदय एवमारम्भणादपत्यात् । २१०२७८। [नाश्य आर्यः शूद्रायाम् । २१०२७९। [वध्यः शूद्र आर्यायाम् । २१०२७१०। दारं चास्य [कर्शयेत् । २१०२७११। सवर्णायामन्यपूर्वायां सकृत्[संनिपाते पादः [पततीत्य्[उपदिशन्ति । २१०२७१२। एवमभ्यासे पादः पादः । २१०२७१३। चतुर्थे सर्वम् । २१०२७१४। जिह्वाच्छेदनं शूद्रस्यार्यं धार्मिकम् [आक्रोशतः । २१०२७१५। वाचि॰ पथि शय्यायामासन इति [समीभवतो दण्डताडनम् । (Kashi Sanskrit Series बाचि ) २१०२७१६। पुरुषवधे स्तेये भूम्यादान इति स्वान्य्[आदाय [वध्यः । २१०२७१७। चक्षुनिरोधस्त्वेतेषु ब्राह्मणस्य । २१०२७१८। नियमातिक्रमणमन्यं वा रहसि [बन्धयेत् । २१०२७१९-२०। आ समापत्तेः । असमापत्तौ [नाश्यः । २१०२७२१। आचार्य ऋत्विक्स्नातको राजेति त्राणं [स्युरन्यत्र [वध्यात् ॥ २११२८१। क्षेत्रं [परिगृह्योत्थानाभावात्फलाभावे यः [समृद्धः स भावि तद्[अपहार्यः । २११२८२-३। अवशिनः कीनाशस्य कर्मन्यासे दण्डताडनम् । तथा पशुपस्य । २११२८४। अवरोधनं चास्य पशूनाम् । २११२८५। [हित्वा व्रजमादिनः [कर्शयेत्पशून्न-[अतिपातयेत् । ( = Kashi Sanskrit Series ५+६ ) २११२८६। [अवरुध्य पशून्मारणे नाशने वा स्वामिभ्योऽवसृजेत् । ( = Kashi Sanskrit Series ७ ) २११२८७। प्रमादादरण्ये पशून् [उत्सृष्तान् [दृष्ट्वा ग्रामम् [आनीय स्वामिभ्योऽवसृजेत् । ( = Kashi Sanskrit Series ८ ) २११२८८-९। पुनः प्रमादे सकृद्[अवरुध्य । तत ऊर्ध्वं न [सूर्क्षेत् । ( = Kashi Sanskrit Series ९+१० ) २११२८१०। परपरिग्रहम् [अविद्वान् [आददान एधोदके मूले पुष्पे फले गन्धे ग्रासे शाक इति वाचा [बाध्यः । ( = Kashi Sanskrit Series ११ ) २११२८११। विदुषो वाससः परिमोषणम् । ( = Kashi Sanskrit Series १२ ) २११२८१२। [अदण्ड्यः [कामकृते तथा प्राणसंशये भोजनम् [आददानः । ( = Kashi Sanskrit Series १३ ) २११२८१३। [प्राप्तनिमित्ते दण्डाकर्मणि राजानमेनः [स्पृशति ॥ ( = Kashi Sanskrit Series १४ ) २११२९१। [प्रयोजयिता [मन्ता [कर्तेति स्वर्गनरकफलेषु कर्मसु भागिनः । २११२९२। यो भूय [आरभते तस्मिन् फलविशेषः । २११२९३। कुटुम्बिनौ धनस्य-[ईशते । २११२९४। तयोर्[अनुमतेऽन्येऽपि तद्-हितेषु [वर्तेरन् । २११२९५। विवादे [विद्याभिजनसंपन्ना वृद्धा मेधाविनो धर्मेष्वविनिपातिनः । २११२९६। संदेहे लिङ्गतो दैवेनेति [विचित्य । २११२९७। पुण्याहे प्रातरग्नाव्[इद्धेऽपामन्ते राजवत्युभयतः [समाख्याप्य सर्वानुमते मुख्यः सत्यं प्रश्नं [ब्रूयात् । २११२९८। अनृते राजा दण्डं [प्रणयेत् । २११२९९। नरकश्चात्राधिकः सांपराये । २११२९१०। सत्ये स्वर्गः सर्वभूतप्रशंसा च । २११२९११। सा निष्ठा या विद्या स्त्रीषु शूद्रेषु च । २११२९१२। आथर्वणस्य वेदस्य शेष इत्य्[उपदिशन्ति । २११२९१३। कृच्छ्रा धर्मसमाप्तिः [समाम्नातेन॰१ ।॰२ लक्षणकर्मणात्॰३ तु [समाप्यते । ( Kashi Sanskrit Series १:समाम्नानेन, २: ओम् ।, ३:कर्मणा ) २११२९१४। तत्र लक्षणम् । सर्वजनपदेष्व्[एकान्तसमाहितमार्याणां वृत्तं [सम्यग्विनीतानां वृद्धानामात्मवतामलोलुपानामदाम्भिकानां वृत्तसादृश्यं [भजेत ।॰ एवमुभौ लोकाव्[अभिजयति । ( = Kashi Sanskrit Series १४+१५, ओम् । ) २११२९१५। स्त्रीभ्यः सर्ववर्णेभ्यश्च धर्मशेषान् [प्रतीयादित्येके- इत्येके ॥ ॥समाप्तं चेदमापस्तम्बीयधर्मसूत्रम् ॥