********************** न्यायसूत्र १,१.१ ********************** प्रमाणतोऽर्थप्रतिपत्तौ प्रवृत्तिसामथ्यदिर्थवत्प्रमाणम्। प्रमाणमन्तरेण नार्थप्रतिपत्तिः। नार्थप्रतिपत्तिमन्तरेण प्रवृत्तिसामर्थम्। प्रमाणेन खल्वयं ज्ञातार्थमुपलभ्य तमीप्सति व जिहासति वा। तस्येप्साजिहासाप्रयुक्तस्य समीहा प्रवृत्तिरित्युच्यते। सामर्थ्य पुनरस्याः फलेनाभिसम्बन्धः। समीहमानस्वमर्थमभीप्सन् जिहासन् वा तमर्थमाप्नाति जहाति वा। अर्थस्तु सुखं सुखहेतुश्च। सोऽयं प्रमाणार्थोऽपरिसंख्येयः, प्राणभृद्भेदस्यापरिसंख्येत्वात् । अर्थवति च प्रमाणे प्रमाता प्रमेयं प्रमितिरित्यर्थवन्ति भवन्ति। कस्मात्? अन्यतमापायेऽर्थस्यानुपपत्तेः। तत्र यस्येप्साजिहासाप्रयुक्तस्य प्रवृत्तिः, स प्रमाता। स येनार्थ प्रमिणोति विजानाति तत्प्रमाणम्। योऽर्थः प्रमीयते ज्ञायते तत्प्रमेयम्। किं पुनस्तत्वम् ? सतश्च सद्भावोऽसतश्चासद्भाव इति। सत्सदिति गृह्यमाणं यथाभूतमविपरीतं तत्वं भवति। असच्चासदिति गृह्यमाणं यथाभूतमविपरीतं तच्वं भवति। कथं पुनरुत्तरस्य प्रमाणेनोपलब्धिरिति ? सत्युपलभ्यमाने तद्वदनुपलब्धेः प्रदीपवत् । यथा दर्शकेन प्रदीपेन दृश्ये गुह्यमाणे तदिव यन्न गृह्यते तत्रास्ति। यद्यभविष्यदिदमिव व्यज्ञास्यते विज्ञानाभावान्नास्तीति। तदेवं सतः प्रकाशकं प्रमाणमसदपि प्रकाशयतीति। सच्च खलु षोडशधा व्यूढमुपदेक्ष्यते। तासां खल्वासां सद्विधानाम् न्यायसूत्र १,१.१ प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छुलजातिनिग्रहस्थानानां तत्त्वज्ञानान्निःश्रेयसाधिगमः॥ निर्देशे यथावचनं विग्रहः। चार्थे द्वन्द्वः समासः। प्रमाणादीनां तत्वमिति शैषिकी षष्ठी। तत्वस्य ज्ञानं निःश्रेयसस्याधिगम इति च कर्मणि षष्ठ्यौ। त एतावन्तो विद्यमानार्थाः। एषामविपरीतज्ञानार्थमिहोपदेशः। सोऽयमनवयवेन तन्त्रार्थ उद्दिष्टो वेदितव्यः। आत्मादेः खलु प्रमेयस्य तत्वज्ञानात्रिःश्रेयसाधिगमः तच्चैदुत्तरसूत्रेणानूद्यते। हेयं तस्य निर्वर्तकं हानमात्यन्तिकं तस्योपायोऽधिगन्तव्य इत्येतानि खलु चत्वार्यर्थपदानि सम्यग्बुद्ध्वा निःश्रेयसमधिगच्छति। तत्र सशयादीनां पृथग्वचनमर्थकमे संशयादयो हि यथासम्भवं प्रमाणेषु प्रमेयेषु चान्तर्भवन्तो न व्यतिरच्चिन्त इति। सत्यमेवमेतत्, इमास्तु चतस्त्रो विद्याः पृथक्प्रस्थानाः प्राणभृतामनुग्रहायोपदिश्यन्ते, यासां चतुर्र्थायमान्वीक्षिकी न्यायविद्या। तस्याः पृथक्प्रस्थानाः संशयादयः पदार्थाः। तेषा पृथग्वचनमन्तरेणाध्यात्मविद्यामात्रमियं स्यात्, यथोपनिषदः। तस्मात्संशयादिभिः पदार्थैः पृथक्प्रस्थाप्यत् तत्र नानुपलब्धे न निणौतेऽर्थेः प्रवर्त्तते। कि तर्हि ? संशयितेऽर्थे। तथाचोक्तम्, विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः ॥ (१.१ . ४१) इति। विमर्शः संशयः। पक्षप्रतिपक्षौ न्यायप्रवृत्तिः। अर्थावधारणं निर्णयस्तत्वज्ञानमिति। स चायं किङ्खिदिति वस्तुविमर्शमात्रमनवधारणं ज्ञानं संशयः। स च प्रमेयेऽन्तभवन्नेवमर्थ पृथगुच्यते इति। अर्थ प्रयोजनम्, येन प्रयुक्तः प्रवर्तते तत्प्रयोजनम्, यमर्थमभोप्सन् जिहासन् वा कर्मारभते। तेनानेन सर्वे प्राणिनःसर्वाणि कर्माणि सर्वाश्च विद्या व्याप्ताः। तदाश्रयश्च न्यायः प्रवर्तते। कः नुनरयं न्यायः? प्रमाणैरर्थपरीक्षणम्। प्रत्यक्षागमाश्रितं चानुमनम्। सान्वीक्षा। प्रत्यक्षागमाभ्यामीक्षितस्यार्थस्यान्वीक्षणमन्वीक्षा। तया प्रवर्तत इत्यान्वीक्षकी न्यायविद्या न्यायशास्त्रम्। यत्पुनरनुमानं प्रत्यक्षागमविरुद्ध न्यायाभासः स इति। तत्र वादजल्पौ सप्रयोजनौ, वितण्डा तु परिक्ष्यते। वितण्डया प्रवतामानो वैतण्डिकः। स प्रयोजनमनुयुक्तो यदि प्रतिपद्यते, सोऽस्य पक्षाः सोऽस्य सिद्धान्त इति वैतण्डिकत्वं जहाति। अथ न प्रतिपद्यते नायं लौकिको न परीक्षक इत्यापद्यत् अथापि परपक्षप्रतिषेधज्ञापनं प्रयोजनं ब्रवीति, एतदपि तादृगेव। यो ज्ञापयति, यो जानाति, येन ज्ञापयते, यच्च ज्ञाप्यतेएतच्च प्रतिपद्यते चदि, तदा वैतण्डिकत्वं जहाति। अथ न प्रतिपद्यते, परपक्षप्रतिषेधज्ञापनं प्रयोजनमित्येतदस्य वाक्यमनर्थकं भवति। वाक्यसमूहश्च स्थापनाहीनो वितण्डा। तस्य यद्यभिधेयं प्रतिपधते सोऽस्य पक्षाः स्थापनीयो भवति। अथ न प्रतिपद्यते प्रलापमात्रमनर्थकं भवति, वितण्डत्वं निवर्तत इति। अथ दृष्टान्तः। प्रत्यक्षविषयोऽर्थो दृष्टान्तः, चत्र लौकिकपरीक्षकाणां दर्शनं न वयाहन्यते। स च प्रमेयम्। तस्य पृथग्वचनं च। तदाश्रयावनुमानागमौ। तस्मिन् सति स्यातामनुमानागमौ, असति च न स्याताम्। तदाश्रया न्यायप्रवृत्तिः। दृष्टान्तविरोधेन च परपक्षप्रतिषेधो वचनीयो भवति। दृष्टान्समाधिना च स्वपक्षः स्थापनीयो भवति। नास्तिकश्च दृष्टान्तमभ्युपगच्छन्नास्तिकत्वं जहाति। अनभ्युपगच्छन् किंसाधनः परमुपालभेत ? निरुक्तेन च दृष्टान्तेन शक्यमभिधातुम्, साध्यसाधर्म्यात्तद्धर्मभावी दृष्टांन्त उदाहरणम्॥ ( १.१.३६ ) तद्विपर्ययाद्वा विपरीतम् ॥ ( १.१.३७ ) इति अस्त्ययमित्यभ्यनुज्ञायमानोऽर्थः सिद्धान्तः। स च प्रमेयम्। तस्य पृथग्वचनम्, सत्सु सिद्धान्तभेदेषु वादजल्पवितण्डाः प्रवर्तन्ते, नातान्यथेति। साधनीयस्यार्थस्य यावति शब्दसमूहे सिद्धिः परिसमाप्यते, तस्य पञ्चावयवाः प्रतिज्ञादयः समूहमपेक्ष्यावयवा उच्यन्ते। तेषु प्रमाणसमवायः। आगमः प्रतिज्ञा, हेतुरनुमानम्, उदाहरणं प्रत्यक्षमे उपमानमुपनयः, सर्वेषामेकार्थसमवाये सामर्थ्यप्रदर्शनं निगमनमिति। तदाश्रया च तत्वव्यवस्था। ते चैतेऽवयवाः शब्दविशेषाः सन्तः प्रमेयेऽन्तमूता एवमर्थ पुथग्रच्यन्त इति। तर्को न प्रमाणसंगुहातो, न प्रमाणान्तरम्, प्रमाणानामनुग्राहकस्तत्वज्ञानाय कल्पते। तस्योदाहरम्, किमिदं जन्म कृतकेन हेतुना निर्वर्त्यते, आहोस्विदकृतकेन, अथाकस्मिकमिति ? एवमविज्ञाततत्वेऽर्थे कारणोपपत्या उहः प्रवतातेयदि कृतकेन हेतुना निर्वर्त्यते, हेतूच्छेदादुपपन्नोऽयं जन्मोच्छदः। अथाकृतकेन हेतुना, ततो हेनूच्छेदस्याशक्यत्वादनुपपन्नो जन्मोच्छेदः। अथाकास्मिकम्, अतोऽकस्मान्निर्वर्त्यमानं न पुनर्निर्वर्त्स्यतीति निवृत्तिकारणं नोपपद्यते। तेन जन्मानुच्छेद इति। एतस्मिंस्तर्कविषये कर्मनिमितं जन्मेति प्रमाणानि प्रवर्तमानानि तर्केणानुगृह्यन्ते। तन्वज्ञानविषयस्य च विभागात्तत्वज्ञानाय कल्पते तर्क इति। सोऽयमित्थमभूतस्तर्कः प्रमाणसहितो वादे साधनायोपालम्भाय चार्थस्य भवतीत्येवमर्थ पृथगुच्यते प्रमेयान्तभूतोऽपीति। निर्णयस्तत्वज्ञानं प्रमाणानां फलम्। तदवसानो वादः। तस्य पालनार्थ जल्पवितण्डे। तावेतौ तर्कनिर्णयौ लोकयात्रां वहत इति। सोऽयं निर्णयः प्रमेयान्तर्भूत एवमर्थ पृथगुद्दिष्ट इति। वादः खलु नानाप्रवक्तृकः प्रत्यधिकरणसाधनोऽन्यतराधिकरणनिर्णयावासानो वाक्यसमूहः पृथगुद्दिष्ट उपलक्षणार्थम्, उपलक्षितेन व्यवहारस्तत्वज्ञानाय भवतीति। तद्विशेषौ जलवितण्डे तत्वाध्यावसायसंरक्षणार्थतमित्यक्तम्। निग्रहस्थानभ्यः पृथगुद्दिष्ट हेत्वाभासाः, वादे चौदनीया भविष्यन्तीति। जल्पवितण्डयोस्तु निग्रहस्थानानीति। छलजातिनिग्रहस्थानानां पृथगुपदेश उपलक्षणार्थः। उपलक्षितानां स्वावक्ये परिवर्जनं छलजातिनिग्रहस्थानानां परवाक्ये पर्यनुयोगः। जातेस्तु परेणप्र युज्यमाणायाः सुलभः समाधिः, स्वयं च सुकरः प्रयोग इति। सेयमान्वीक्षिकी प्रमाणादिभिः पदार्थैर्विभज्यमाना प्रदीपः सर्वविद्यानामुपायः सर्वकर्मणाम्। आश्रयः सर्वधर्माणां विद्योद्देशे प्रकीर्तिता ॥िति॥ तदिदं तत्वज्ञानं निःश्रेयसाधिगमश्च यथाविद्यं वेदतव्यम्। इह त्वध्यात्मविद्यायामात्मादिज्ञानं तत्वज्ञानम्। निःश्रेयसाधिगमापवर्गप्राप्तिरिति॥२॥ _____________________________________________________________________ ********************** न्यायसूत्र १,१.२ ********************** तत्खलु वै निःश्रेयसं किं तत्त्वज्ञानानन्तरमेव भवति? नेत्युच्यते किं तर्हि? तत्त्वज्ञानाद् न्यायसूत्र १,१.२ दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तराभावादपवर्गः ॥ तत्रात्माद्यपवर्गपर्यन्ते प्रमेये मिथ्याज्ञानमनेकप्रकारकं वर्तते। आत्मनि तावन्नास्तीति, अनात्मन्यात्मेति, दुःखे सुखमिति, अनित्ये नित्यमिति, अत्राणे त्राणमिति, सभये निर्भयमिति, जुगुप्सितेऽभिमतमिति, हातव्ये अप्रतिहातव्यमिति, प्रवृत्तौ नास्ति कर्म, नास्ति कर्मफलमिति, दोषेषु नायं दोषनिमित्तः संसार इति। प्रेत्यभावे नास्ति जन्तुर्जीवो वा सत्त्व आत्मा वा यः प्रेयात्प्रेत्य च भवेदिति, अनमित्तं जन्म, अनिमित्तो जन्मोपरम इति, आदिमान् प्रेत्यभावोऽनन्तश्चेति, नैमित्तिकः सन्नकर्मंनिमित्तः प्रेत्यभाव इति, देहेन्द्रियबुद्धिवेदनासन्तानोच्छेदप्रतिसन्धानाभ्यां निरात्मकः प्रेत्यभाव इति। अपवर्गे भीष्मः खल्वयं सर्वकार्योपरमः, सर्वविप्रयोगेऽपवर्गे बहु भद्रकं लुप्यतमिति कथं बुद्धिमान् सर्वसुखोच्छेदमचैतन्यममुमपवर्गं रोचयेदिति॥ एतस्मान्मिथ्याज्ञानादनुकूलेषु रागः, प्रतिकूलेषु च द्वेषः। रागद्वेषाधिकाराच्चासत्येर्ष्यासूयामानलोभादयो दोषा भवन्ति। दोषैः प्रयुक्तः शरीरेण प्रवर्तमानो हिंसास्तेयप्रतिषिद्धमैथुनान्याचरति। वाचा अनृतपरूषसूचनासम्बद्धानि। मनसा परद्रोहं परद्रव्याभीप्सां नास्तिक्यं चेति। सेयंपापात्मिका प्रवृत्तिरधर्माय् । अथ शुभा, शरीरेण दानं परित्राणं परचिरणं च। वाचा सत्यं हितं प्रियं स्वाध्यायं चेति। मनसा दयामस्पृहां श्रद्धां चेति। सेयं धर्माय। अत्र प्रवत्तिसाधनौ धर्माधर्मौं प्रवृत्तिशब्देनोक्तौ, यथान्नसाधनाः प्राणाः, अन्नं वै प्राणिनः प्राणाः इति। सेयं प्रवृत्तिः कुत्सितस्याभिपूजितस्य च जन्मनः कारणम्। जन्म पुनः शरीरेन्द्रियबुद्धिवेदनानां निकायविशिष्टः प्रादुर्भावः। तस्मिन् सति दुःखम्, तत्पुनः प्रतिकूलवेदनीयं बाधना पीडा ताप इति। त हमे मिथ्याज्ञानादयो दुःखान्ता धर्मा अविच्छेदेन प्रवर्तमानाः संसार इति॥ यदा तु तत्त्वज्ञानान्मिथ्याज्ञानमपैति, तदा मिथ्याज्ञानाये दोषा अपयन्ति। दोषापाये प्रवृत्तिरपैति, प्रवृत्त्यपाये जन्मापैति। जन्मापाये दुःखमपैति। दुःखापाये चात्यन्तिकोऽपवर्गो निःश्रेयसमिति॥ तत्त्वज्ञानं तु खलु मिथ्याज्ञानविपर्ययेण व्याख्यातम्। आत्मनि तावतस्तीति। अनात्मन्यनात्मेति। एवं दुःखेऽनित्येऽत्राणे सभये जुगुप्सिते हातव्ये च यथाविषयं वेदितव्यम्। प्रवृत्तौ, अस्ति कर्मास्ति कर्मफलमिति। दोषेष, दोषनिमित्तोऽयं संसार इति। प्रेत्यभावे खलु, अस्ति जन्तुर्जोवः सत्त्व आत्मा वा यः प्रेयात्प्रेत्य च भवेदिति। निमित्तवज्जन्म निमित्तवान् जन्मोपरम इति, अनादिः प्रेत्यभावोऽपवर्गान्त इति, नैमित्तिकः सन् प्रेत्यभावः प्रवृत्तिनिमित्तमिति। सात्म्कः सन् देहेन्द्रियबुद्धिवेदनासन्तानोच्छेदप्रतिसन्धानाभ्यां प्रवर्तत इति। अपवर्गे, शान्तः खल्वयं सर्वविप्रयोगः सर्वोपरमोऽपवर्गः, बहु च कृच्छ्रं घोर पापकं लुप्यत इति कथं बुद्धिमान् सर्वदुःखोच्छेदं सर्वदुःखासंविदमपवर्गं न रोचयेदिति। तद्यथा, मधुविषसंपृक्तमन्नमनादेयमिति। एवं सुखं दुःखानुषक्तमनादेयमिति॥२॥ _____________________________________________________________________ ********************** न्यायसूत्र १,१.३ ********************** त्रिविधा चास्य शास्त्रस्य प्रवृत्तिरूद्देशो लक्षणं परीक्षा चेति। तत्र नामधेयेन पदार्थमात्रस्याभिधानमुद्देशः। तत्रोद्दिष्टस्यातत्त्वव्यवच्छेदको धर्मो लक्षणम्। लक्षितस्य यथालक्षणमुपपद्यते न वेति प्रमाणैरवधारणं परीक्षा। तत्रोद्दिष्टस्य प्रविभक्तस्य लक्षणमुच्यते, यथा प्रमाणानां प्रमेयस्य च। उद्दिष्टस्य लक्षितस्य च विभागवचनम्, यथा छलस्य वचनविघातोऽर्थविकल्पोपपत्त्या छलम् [१.१.३] तत्त्रिविधम् [१.२.११] इति॥ अथोद्दिष्टस्य विभागवचनम् न्यायसूत्र १,१.३ प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि ॥ अक्षास्याक्षस्य प्रतिविषयं वृत्तिः प्रत्यक्षम्। वृत्तिस्तु सन्निकर्षो ज्ञानं वा। यदा सन्निकर्षस्तदा ज्ञानं प्रमितिः, यदा ज्ञानं तदा हानोपादानोपेक्षबुद्धयः फलम्। मितेन लिङ्गेन लिङ्गिनोऽर्थस्य पश्चान्मानमनुमानम्। उपमानं सामीप्यमानम्, यथा गौरेवं गवय इति। सामीप्यं तु सामान्ययोगः। शब्दः शब्द्यतेऽनेनार्थ इत्यभिधीयते विज्ञाप्यत इति॥ उपलब्धिसाधानानि प्रमाणानीति समाख्यानिर्वचनसामार्थ्याद्बोद्धव्यम्। प्रमीयतेऽनेनेति करणार्थाभिधानो हि प्रमाणशब्दः। तद्विशेषसमाख्याया अपि तथैव व्याख्यानम्॥ किं पुनरेतानि प्रमाणानि प्रमेयमभिसंप्लवन्ते, अथ प्रतिप्रमेयं व्यवतिष्ठन्त इति? उभयथा दर्शनम्। अस्त्यात्मेत्याप्तोपदेशात्प्रतीयते। अत्रानुमानम्, इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मनो लिङ्गम् । [१.१.१०] इति। प्रत्यक्षं युञ्जानस्य योगसमाधिजम्, आत्मान्यात्ममनसोः संयोगपिशेषादात्मा प्रत्यक्षः । [वै.सू. ६.१.११] इति। अग्निराप्तोपदेशात्प्रतीयते अमुत्राग्निरिति। प्रत्यासीदता धूमदर्शनेनानुमीयते। प्रत्यासन्नेन च प्रत्यक्षत उपलभ्यते। व्यवस्था पुनः, अग्निहोत्रं जुहुयात्स्वर्गकामः इति। लौकिकस्य स्वर्गे न लिङ्गदर्शनम्, न प्रत्यक्षम्। स्तनयित्नुशब्दे श्रूयमाणे शब्दहेतोरनुमानम्। तत्र न प्रत्यक्षं नागमः। पाणौ च प्रत्यक्षत उपलभ्यमाने नानुमानं नागम इति॥ सा चेयं प्रमितिः प्रत्यक्षपरा। जिज्ञासितमर्थमाप्तोपदेशात्प्रतिपद्यमानो लिङ्गदर्शनेनापि बुभुत्सते। लिङ्गदर्शनेनानुमितं च प्रत्यक्षतो दिदृक्षते। प्रत्यक्षत उपलब्धेऽर्थे जिज्ञासा निवर्तते। पूर्वोक्तमुदाहरणमग्निरिति। प्रमातुः प्रमातव्येऽर्थे प्रमाणानां संकरोऽभिसंप्लवः, असकरो व्यवस्थेति ॥३॥ _____________________________________________________________________ ********************** न्यायसूत्र १,१.४ ********************** अथ विभक्तानां लक्षणवचनमिति न्यायसूत्र १,१.४ इन्द्रियार्यसन्निकर्षोत्पन्नु ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम् ॥ इन्द्रियस्यार्थेन सन्निकर्षादुत्पद्यते यज्ज्ञानं तत्प्रत्यक्षम्। न तर्हि इदानीमिदं भवति आत्मा मनसा संयुज्यते, मन इन्द्रियेण, इन्द्रियमर्थेनेति? नेदं कारणावधारणमेतावत्प्रत्यक्षे कारणमिति, किं तु विशिष्टकारणवचनमिति। यत्प्रत्यक्षज्ञानस्य विशिष्टकारणं तदुच्यते, यत्तु समानमनुमानादिज्ञानस्य, न तन्निवर्त्यत इति॥ मनसस्तर्हीन्द्रियेण संयोगो वक्तव्यः? भिद्यमानस्य प्रत्यक्षश्रज्ञानस्य नायं भिद्यत इति समानत्वान्नोक्त इति॥ यावदर्थं वै नामधेयशब्दास्तैरर्थसम्प्रत्ययः, अर्थसंप्रत्ययाच्च व्यवहारः। तत्रेदमिन्द्रियार्थसन्निकर्षादुत्पन्नमर्थज्ञान रूपमिति वा, रस इत्येव वा भवति, रूपरसशब्दाश्च विषयनामधेयम्। तेन व्यपदिश्यते ज्ञानम्रूपमिति जानीते, रस इति जानीते। नामघेयशब्देन व्यपदिश्यमानं सत्शाब्दं प्रसज्यत् अत आहअव्यपदेश्यमिति। यदिदमनुपयुक्ते शब्दार्थसम्बन्धे अर्थज्ञानम्, न तत्नामधेयशब्देन व्यपदिश्यते, गृहीतेऽपि च शब्दार्थसम्बन्धे अस्यार्थस्यायं शब्दो नामधेयमिति। यदा तु सोऽर्थो गृह्यते, तदा तत्पूर्वस्मादर्थज्ञानात् न विशिष्यते, ततर्थविज्ञानं तादृगेव भवति। तस्य त्वर्थज्ञानस्यान्यः समाख्याशब्दो नास्ति, येन प्रतीयमानं व्यवहाराय कल्पेत् । न चाप्रतीयमानेन व्यवहारः। तस्माज्ज्ञेयस्यार्थस्य संज्ञाशब्देनेतिकरणयुक्तेन निर्द्धिश्यतेरूपमिति ज्ञानम्, रस इति वा ज्ञानमिति। तदेवमर्थज्ञानकाले स न समाख्याशब्दो व्याप्रियते, व्यवहारकाले तु व्याप्रियते। तस्मादशाब्दमर्थज्ञानमिन्द्रियार्थसन्निकर्षोत्पन्नमिति॥ ग्रीष्मे मरीचयो भौमेनोष्मणा संसृष्टाः स्पन्दमाना दूरस्थस्य चक्षुषा सन्निकृष्यन्ते। तत्रेन्द्रियार्थसन्निकर्षादुदकमिति ज्ञानमुत्पद्यते। तच्च प्रत्यक्षं प्रसज्यते इत्यत आह अव्यभिचारीति यदेतस्मिंस्तदति तद्व्यभिचारि, यत्तु तस्मिंस्तदिति तदव्यभिचारि प्रत्यक्षमिति॥ दूराच्चक्षुषा ह्ययमर्थं पश्यन्नावधारयति धूम इति वा रेणुरिति वा। तदेतदिन्द्रियार्थसन्निकर्षोत्पन्नमनवधारणज्ञानं प्रत्यक्षं प्रसज्यत इत्यत आहव्यवसायात्मकमिति। न चैतन्मन्तव्यमात्ममनः सन्निकर्षजमेवानवधारणज्ञानमिति। किं तर्हि? चक्षुषा ह्ययमर्थं पश्यन्नावधारयति, यथा चेन्द्रियेण उपलब्धमर्थ मनसोपलभते, एवमिन्द्रियेणानवधारयन्मनसा नावधारयति। यच्च तदिन्द्रियानवधारणपूर्वकं मनसानवधारणं तद्विशेषापेक्षं विमर्शेमात्रं संशयः, न पूर्वमिति। सर्वत्र च प्रत्यक्षविषये ज्ञातुरिन्द्रियेण व्यवसायः, पश्चान्मनसानुव्यवसायः, उपहतेन्द्रियाणामनुव्यवसायाभावादिति॥ आत्मादिषु सुखादिषु च प्रत्यक्षलक्षणं वक्तव्यम्, अनिन्द्रियार्थसन्निकर्षजं हि तदिति। इन्द्रियस्य वै सतो मनस इन्द्रियेभ्यः पृथगुपदेशो धर्मंभेदात् । भौतिकानीन्द्रियाणि नियतविषयाणि, सगुणानां चैषामिन्द्रियभाव इति। मनस्त्वभौतिकं सर्वविषयं च, नास्य सगुणस्येन्द्रियभाव इति। सति चेन्द्रियार्थसन्निकर्षे सन्निधिमसन्निधि चास्य युगपज्ज्ञानानुत्पत्तिकारणं वक्ष्यामः(१।१।१६) इति। मनसश्चेन्द्रियाभावान्न वाच्यं लक्षणान्तरमिति। तन्त्रान्तरसमाचाराच्चैतत्प्रत्येतव्यमिति। परमतमप्रतिषिद्धमनुमतमिति हि तन्त्रयुक्तिः। व्याख्यातं प्रत्यक्षम् ॥ ४ ॥ _____________________________________________________________________ ********************** न्यायसूत्र १,१.५ ********************** न्यायसूत्र १,१.५ अथ तत्पूर्वकं त्रिविधमनुमानं पूर्ववच्छेषवत्सामान्यतो दृष्टं च ॥ तत्पूर्वकमित्यनेन लिङ्गलिङ्गिनोः सम्बन्धदर्शनं। लिङ्गदर्शनं चाभिसंबध्यते। लिङ्गलिङ्गिनोः संबद्धयोर्दर्शनेन लिङ्गस्मृतिरभिसंबध्यते। स्मृत्या लिङ्गदर्शनेन चाप्रत्यक्षोऽर्थोऽनुमीयत् । पूर्ववदितियत्र कारणेन कार्यमनुमीयते, यथा मेधोन्नत्या भविष्यति वृष्टिरिति। शेषवत्तत्यत्र कार्येण कारणमनुमीयते, पूर्वोदकविपरीतमुदकं नाद्याः पूर्णत्वं शीघ्रत्वं दृष्ठ्वा स्त्रोतसोऽनुमीयते भूता वृष्टिरिति। सामान्यतोदृष्टंव्रज्यापूर्वकमन्यत्र दृष्टस्यान्यत्र दर्शनमिति, तथा चादित्यस्य, तस्मातस्त्यप्रत्यक्षाप्यादित्यस्य व्रज्येति॥ अथ वा पूर्ववदितियत्र यथापूर्व प्रत्यक्षभूतयोरन्यतरदर्शनेनान्यतरस्याप्रत्यक्षस्यानुमानम्, यथा धूमेनाग्निरिति। शेषवन्नाम परिशषः, स च प्रसक्तप्रतिषेधेऽन्यत्राप्रसङ्गाच्छिष्यमाणे संप्रत्ययः, यथा सदनित्यमेवमादिना द्रव्यगुणकर्मणामविशेषेण सामान्यविशेषसमवायेभ्यो निर्भक्तस्य शब्दस्य, तस्मिन् द्रव्यगुणकर्मसंशये, न द्रव्यम्, एकद्रव्यत्वात्, न कर्म, शब्दान्तरहेतुत्वात्, यस्तु शिष्यते सोऽयमिति शब्दस्य गुणत्वप्रतिपत्तिः। सामान्यतोदृष्टं नामयत्राप्रत्यक्षे लिङ्गलिङ्गिनोः सम्बन्धे केनचिदर्थेन लिङ्गस्य सामान्यादप्रत्यक्षो लिङ्गी गम्यते, यथेच्छादिभिरात्मा, इच्छादयोगुणाः, गुणाश्च द्रव्यसंस्थानाः, तद्यदेषां स्थानं स आत्मेति॥ विभागवचनादेव त्रिविधमिति सिद्धे त्रिविधवचनं महतो महाविषयस्य न्यायस्य लघीयसा सूत्रेणोपदेशात्परं वाक्यलाघवं मन्यमानस्यान्यस्मिन् वाक्यलाघवेऽनादरः। तथा चायमस्येत्थम्भूतेन वाक्यविकल्पेन प्रवृत्तः सिद्धान्ते छले शब्दादिषु च बहुलं समाचारः शास्त्र इति॥ सद्विषयं च प्रत्यक्षं सदसद्विषयं चानुमानम्। कस्मात्? त्रैकाल्यग्रहणात्त्रिकालयुक्ता अर्था अनुमानेन गृह्यन्ते। भविष्यतीत्यनुमीयते भवतीति चाभूदिति च। असच्च ख्ल्वतीतमनागतं चेति ॥५॥ _____________________________________________________________________ ********************** न्यायसूत्र १,१.६ ********************** अथोपमानम् न्यायसूत्र १,१.६ प्रसिद्धसाधर्म्यात्साध्यसाधनमुपमानम् ॥ प्रज्ञातेन सामान्यात्प्रज्ञापनीयस्य प्रज्ञापनमुपमानमिति। यथा गौरेवं गवय इति। किं पुनरत्रोपमानेन क्रियते? यदा खल्वयं गवा समानधर्मं प्रतिद्यते, तदा प्रत्यक्षतस्तमर्थं प्रतिपद्यत इति। समाख्यासम्बन्धप्रतिपत्तिः उपमानार्थमित्याह। यथा गौरेवं गवय इत्युपमाने प्रयुक्ते गवा समानधर्माणमर्थमिन्द्रियार्थसंनिकर्षादुपलभमानोऽस्य गवयशब्दः संज्ञेति संज्ञासज्ञिसम्बन्धं प्रतिपद्यत इति। यथा मुद्गस्तथा मूद्गपर्णी यथा भाषस्तथा माषपणीत्युपमाने प्रयुक्ते उपमानात्संज्ञासंज्ञिसम्बन्धं प्रतिपद्यमानस्तामोषधी भैषज्याय आहरति। एवमन्योऽप्युपमानस्य लोके विषयो बुभुत्सितव्य इति ॥६॥ _____________________________________________________________________ ********************** न्यायसूत्र १,१.७ ********************** अथ शब्दः न्यायसूत्र १,१.७ आप्तोपदेशः शब्दः ॥ आप्तः खलु साक्षात्कृतधर्मा यथादृष्टस्यार्थस्य चिख्यापयिषया प्रयुक्त उपदेष्टा। साक्षात्करणमर्थस्याप्तिः, तया प्रवर्तत इत्याप्तः। ऋष्यार्यम्लेच्छानां समानं लक्षणम्। तथा च सर्वेषां व्यवहाराः प्रवर्तन्त इति। एवमेभिः प्रमाणैर्देवमनुष्यतिरश्चां व्यवहाराः प्रकल्पन्ते, नातोऽन्यथेति ॥७॥ _____________________________________________________________________ ********************** न्यायसूत्र १,१.८ ********************** न्यायसूत्र १,१.८ स द्विविधो दृष्टादृष्टार्थत्वात् ॥ यस्येह दृश्यतेऽर्थः स दृष्टार्थः। यस्यामुत्र प्रतीयत सोऽदृष्टार्थः। एवमृषिलौकिकवाक्यानां विभाग इति। किमर्थं पुनरिदमुच्यते? स न मन्येत दृष्टार्थमेवाप्तोपदेशः प्रमाणम्, अर्थस्यावधारणादित, अदृष्टार्थोऽपि प्रमाणमर्थस्यानुमानादिति। इति प्रमाणभाष्यम् ॥ ८ ॥ _____________________________________________________________________ ********************** न्यायसूत्र १,१.९ ********************** किं पुनरनेन प्रमाणेनार्थजातं प्रमातव्यमिति? तदुच्यते न्यायसूत्र १,१.९ आत्माशरीरेन्द्रियार्थबुद्धिमनःवृत्तिदोषप्रेत्यभावफलदुःखापवर्गासतु प्रमेयम् ॥ तत्रात्मा सर्वस्य द्रष्टा सर्वस्य भोक्ता सर्वज्ञः सर्वानुभावी। तस्य भोगायतनं शरीरम्। भोगसाधनानीन्द्रियाणि। भोक्तव्या इन्द्रियार्थाः। भोगो बुद्धिः। सर्वार्थोपलब्धौ नेन्द्रियाणि प्रभवन्तीति सर्वविषयमन्तःकरण मनः। शरीरेन्द्रियार्थबुद्धिसुखदुःखसंवेदनानां निर्वृत्तिकारणं प्रवृत्तिः, दोषश्च। नास्येदं शरीरमपूर्वमनुत्तरं च। पूर्वशरीराणामादिर्नास्ति, उत्तरेषामपवर्गोऽन्त इति प्रेत्यभावः। समाधनसुखदुःखोपभोगः फलम्। दुःखमिति नेदमनुकूलवेदनीयस्य सुखस्य प्रतीतेः प्रत्याख्यानम्। किं तर्हि? जन्मन एवेदं ससुखसाधनस्य दुःखानुषङ्गात्दुःखेनाविप्रयोगाद्विविधबाधनायोगाद्दुःखमिति समाधिभावनमुपदिश्यते। समाहितो भावयति, भावयन्निर्विद्यते, निर्विण्णस्य वैराग्यम्, विरक्तस्यापवर्ग इति। जन्ममरणप्रबन्धोच्छेदः सर्वदुःखप्रहाणमपवर्ग इति॥ अस्त्यन्यदपि द्रव्यगुणकर्मसामान्यविशेषसमवायाः प्रमेयम्, तद्भेदेन चापरिसड्ख्येयम्। अस्य तु तत्त्वज्ञानादपवर्गो मिथ्याज्ञानात्संसार इत्यत एतदुपदिष्टं विशेषेणेति ॥९॥ _____________________________________________________________________ ********************** न्यायसूत्र १,१.१० ********************** तत्रात्मा तावत्प्रत्यक्षतो न गृह्यते। स किमाप्तोपदेशमात्रादेव प्रतिपद्यत इति? नेत्युच्ते। अनुमानाच्च प्रतिपत्तव्य इति। कथम्? न्यायसूत्र १,१.१० इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मनो लिङ्गम् ॥ यज्जातीयस्यार्थस्य सन्निकर्षात्सुखमात्मापलब्धवान्, तज्जातीयमेव अर्थं पश्यन्नुपादातुमिच्छति, सेयमादातुमिच्छा एकस्यानेकार्थदर्शिनो दर्शनप्रतिसन्धानाद्भवति लिङ्गमात्मनः। नियतविषये हि बुद्धिभेदमात्रे न संभवति, देहान्तरवदिति। एकमेकस्यानेकार्थदर्शिनो दर्शनप्रतिसन्धानात्दुःखहेतौ द्वेषः। यज्जातीयोऽस्यार्थः सुखहेतुः प्रसिद्धस्तज्जातीयमर्थ पश्यनादातुं प्रयतते। सोऽयं प्रयत्न एकमनेकार्थदर्शिनं दर्शनप्रतिसन्धातारमन्तेरण न स्यात् । नियतविषये हि बुद्धिभेदामात्रे न संभवति, देहान्तरवदिति। एतेन दुःखहेतौ प्रयत्नो व्याख्यातः। सुखदुःखस्मृत्या चायं तत्साधनमाददानः सुखमुपलभते दुःखमुपलभते, सुःखदुःखे वेदयते। पूर्वोक्त एव हेतुः। बुभुत्समानः खल्वयं विमृशति किं स्विदिति, विमृशंश्च जानीते इदमिति, तदिदं ज्ञानं बुभुत्साविमर्शाभ्यामभिन्नकर्तृकं गृह्यमाणमात्मनो लिङ्गम्। पूर्वोक्त एव हेतुरिति। तत्र देहान्तरवदिति विभज्यते। यथा अनात्मवादिनो देहान्तरेषु नियतविषया बुद्धिभेदा न प्रतिसन्धीयन्ते, तथैकदेहविषया अपि न प्रतिसन्धीयेरन्, अविशेषात् । सोऽयमेकसत्त्वस्य समाचारः स्वयन्दृष्टस्य स्मरणं, नान्यदृष्टस्य, नादृष्टस्येति। एवं खलु नानासत्त्वानां समाचारोऽन्यदृष्टमन्यो न स्मरतीति। तदेतदुभयमशक्यमनात्मवादिना व्यवस्थापयितुमित्येवमुपपन्नमस्त्यात्मेति ॥१०॥ _____________________________________________________________________ ********************** न्यायसूत्र १,१.११ ********************** तस्य भोगाधिष्ठानम् न्यायसूत्र १,१.११ चेष्टेन्द्रियार्थाश्रयः शरीरम् ॥ कथं चेष्टाश्रयः? ईप्सितं जिहासितं वार्थमधिकृत्येप्साजिहासाप्रयुक्तस्य तदुपायानुष्ठानलक्षणा समीहा चेष्टा, स यत्र वर्तते तच्छरीरम्। कथमिन्द्रियाश्रयः? यस्यानुग्रहेणानुगृहीतानि उपघाते न चोपहतानि स्वविषयेषु साध्वसाधुषु प्रवर्तन्ते, स एषामाश्रयः तच्छरीरम्। कथमर्थाश्रयः? यस्मिन्नायतने इन्द्रियार्थसन्निकर्षादुत्पन्नयोः सुखदुःखयोः प्रतिसंवेदनं प्रवर्तते, स एषामाश्रयः तच्छरीरमिति ॥११॥ _____________________________________________________________________ ********************** न्यायसूत्र १,१.१२ ********************** भोगसाधनानि पुनः, न्यायसूत्र १,१.१२ घ्राणरसनचक्षुस्त्वक्श्रोत्राणीन्द्रियाणि भूतेभ्यः ॥ जिघ्रत्यनेनेति घ्राणं गन्धं गृह्णातीति। रसयत्यनेनेति रसनं रसं गृह्णातीति। चष्टेऽनेनेति चक्षू रूपं पश्यतीति। त्वक्स्थानमिन्द्रियं त्वक् । तदुपचारः स्थानादिति। शृणोत्यनेनेति श्रोत्रं शब्दं गृह्णातीति। एवं समाख्यानिर्वचनसामर्थ्याद्बोध्यं स्वविषयग्रहणलक्षणानीन्द्रियाणीति। भूतेभ्य इति। नानाप्रकृतीनामेषां सतां विषयनियमः, नैकप्रकृतीनाम्। सति च विषयनियमे स्ववषियग्रहणलक्षण्त्वं भवतीति ॥१२॥ _____________________________________________________________________ ********************** न्यायसूत्र १,१.१३ ********************** कानि पुनरिन्द्रियकारणानि? न्यायसूत्र १,१.१३ पृथिव्यापस्तेजो वायुराकाशमिति भूतानि ॥ संज्ञाशब्दैः पृथगुपदेशो भूतानां विभक्तानां सुवचं कार्यं भविष्यतीति ॥१३॥ _____________________________________________________________________ ********************** न्यायसूत्र १,१.१४ ********************** इमे तु खलु न्यायसूत्र १,१.१४ गन्धरसरूपस्पर्शशब्दाः पृथिव्यादिगुणास्तदर्थाः ॥ पृथिव्यादीनां यथाविनियोगं गुणा इन्द्रियाणां यथाक्रममर्था विषया इति ॥१४॥ _____________________________________________________________________ ********************** न्यायसूत्र १,१.१५ ********************** अचेतनस्य करणस्य बुद्धेर्जानं वृत्तिः, चेतनस्याकर्तुरूपलब्धिरिति युक्तिविरुद्धमर्थं प्रत्याचक्षाणक इवेदमाह न्यायसूत्र १,१.१५ बुद्धिरूपलब्धिर्ज्ञानमित्यनर्थान्तरम् ॥ नाचेतनस्य करणस्य बुद्धेर्ज्ञानं भवितुमर्हति। तद्धि चेतनं स्यात् । एकश्चायं चेतनो देहेन्द्रियसङ्घातव्यतिरिक्त इति। प्रमेयलक्षणार्थस्य वाक्यस्यान्यार्थप्रकाशनमुपपत्तिसामर्थ्यादिति ॥१५॥ _____________________________________________________________________ ********************** न्यायसूत्र १,१.१६ ********************** स्मृत्यनुमानागमसंशयप्रतिभास्वप्नज्ञानोहाः सुखादिप्रत्यक्षमिच्छादयश्च मनसो लिङ्गानि। तेषु सत्स्वियमपि न्यायसूत्र १,१.१६ युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम् ॥ अनिन्द्रियनिमित्ताः स्मृत्यादयः करणान्तरनिमित्ता भवितुमर्हन्तीति। युगपच्च खलु घ्राणादीनां गन्धादीनां च सन्निकर्षेषु सत्सु युगपज्ज्ञानानि नोत्पद्यन्ते। तेनानुमीयते, अस्ति तत्तदिन्द्रियसंयोगि सहकारि निमित्तान्तरमव्यापि, यस्यासन्निधेर्नोत्पद्यते ज्ञानम्, सन्निधेश्चोत्पद्यत इति। मनःसंयोगानपेक्षस्य हीन्द्रियार्थसन्निकर्षस्य ज्ञानहेतुत्वे युगपदुत्पद्येरन् ज्ञानानीति ॥१६॥ _____________________________________________________________________ ********************** न्यायसूत्र १,१.१७ ********************** क्रमप्राप्ता तु न्यायसूत्र १,१.१७ प्रवृत्तिर्वाग्बुद्धिशरीरारम्भः ॥ मनोऽत्र बुद्धिरित्यभिप्रेतम्, बुध्यतेऽनेनेति बुद्धिः। सोऽयभारम्भः शरीरेण वाचा मनसा च पुण्यः पापश्च दशविधः। तदेतत्कृतभाष्यं द्वितीयसूत्र इति ॥१७॥ _____________________________________________________________________ ********************** न्यायसूत्र १,१.१८ ********************** न्यायसूत्र १,१.१८ प्रवर्तनालक्षणा दोषाः ॥ प्रवर्तनाप्रवृत्तिहेतुत्वम्, ज्ञातारं हि रागादयः प्रवर्तयन्ति पुण्ये पापे वा। यत्र मित्याज्ञानं तत्र रागद्वेषाविति। प्रत्यात्मवेदनीया हीमे दोषाः कस्माल्लक्षणतो निद्र्दिश्यन्त इति? कर्मलक्षणाः खलु रक्तद्विष्टमूढाः, रक्तो हि तत्कर्म कुरुते येन कर्मणा सुखं दुःखं वा लभते, तथा द्विष्टस्तथा मूढ इति। दोषा रागद्वेषमोहा इत्युच्यमाने बहु नोक्तं भवतीति ॥१८॥ _____________________________________________________________________ ********************** न्यायसूत्र १,१.१९ ********************** न्यायसूत्र १,१.१९ पुनरुत्पत्तिः प्रेत्यभावः ॥ उत्पन्नस्य क्वचित्सत्त्वनिकाये मृत्वा या पुनरूत्पत्तिः स प्रेत्यभावः। उत्पन्नस्यसम्बद्धस्य। सम्बन्धस्तु देहेन्द्रियबुद्धिवेदनाभिः। पुनरूत्पत्तिः पुनर्देहादिभिः सम्बन्धः। पुररित्यभ्यासाभिधानम्। यत्र क्वचित्प्राणभृन्निकाये वर्त्तमानः पूर्वोपात्तान् देहादीन् जहाति तत्प्रैति। यत्तत्रान्यत्र वा देहादीनन्यानुपादत्ते तद्भवति। प्रेत्यभावःमृत्वा पुनर्जन्म। सोऽयं जन्ममरणप्रबन्धाभ्यासोऽनादिरपवर्गान्तः प्रेत्यभावो वेदितव्य इति ॥१९॥ _____________________________________________________________________ ********************** न्यायसूत्र १,१.२० ********************** न्यायसूत्र १,१.२० प्रवृत्तिदोषजनितोऽर्थः फलम् ॥ सुखदुःखसंवेदनं फलम्। सुखविपाकं कर्म दुःखविपाकं च। तत्पुनर्देहेन्द्रियविषयबुद्धिषु सतीषु भवतीति सह देहादिभिः फलमभिप्रतम्। तथा हि प्रवृत्तिदोषजनितोऽर्थ फलमेतत्सर्वं भवति। तदेतत्फलमुपात्तमुपात्तं हेयम्, त्यक्तं त्यक्तमुपादेयमिति नास्य हानोपादानयोर्निष्ठा पर्यवसानं वास्ति, स खल्वयं फलस्य हानोपादानस्रोततसोह्यते लोक इति ॥२०॥ _____________________________________________________________________ ********************** न्यायसूत्र १,१.२१ ********************** अथैतदेव न्यायसूत्र १,१.२१ बाधनालक्षणं दुःखम् ॥ बाधना पीडा ताप इति। तयानुबद्धमनषक्तमविनिर्भागेन वर्तमानं दुःखयोगाद्दुःखमिति। सोऽयं सर्वं दुःखेनानुबद्धमिति पश्यन् दुःखं जिहासुर्जन्मनि दुःखदर्शी निर्विद्यते निर्विण्णो विरज्यते विरक्तो विमुच्यते ॥२१॥ _____________________________________________________________________ ********************** न्यायसूत्र १,१.२२ ********************** यत्र तु निष्ठा यत्र तु पर्यवसानं सोऽयम् न्यायसूत्र १,१.२२ तदत्यन्तविमोक्षोऽपवर्गः ॥ तेन दुःखेन जन्मना अत्यन्तं विमुक्तिरपवर्गः। कथम्? उपात्तस्य जन्मनो हानम्, अन्यस्य चानुपादानम्। एतामवस्थामपर्यन्तामपवर्गं वेदयन्तेऽपवर्गविदः। तदभयमजरममृत्युपदं ब्रह्म क्षेमप्रापितरिति॥ नित्यं सुखमात्मनो महत्त्ववत्तत्तु मोक्षे अभिव्यज्यते, तेनाभिव्यक्तेनात्यन्तं विमुक्तः सुखी भवतीति केचित्मन्यन्ते। तेषां प्रमाणाभावादनुपपत्तिः। न प्रत्यक्षं नानुमानं नागमो वा विद्यते, नित्यं सुखमात्मनो महत्त्ववत्तत्तु मोक्षेऽभिव्यज्यत इति॥ नित्यस्याभिव्यक्तिः संवेदनम्, तस्य हेतुवचनम्। नित्यस्य सुखस्याभिव्यक्तिः संवेदनं ज्ञानमिति, तस्य हेतुर्वाच्यो यतस्तदुत्पद्यत इति॥ सुखवन्नित्यमिति चेत्? संसारस्थस्य मुक्तेनाविशेषः। यथा मुक्तः सुखेन तत्संवेदनेन च सन्नित्येनोपपन्नस्तथा संसारस्थोऽपीत्यविशेषः प्रसज्यते, उभयस्य नित्यत्वात् ॥ अभ्युनुज्ञाने च धर्माधर्मफलेन साहचर्यं यौगपद्यं गृह्यते। यदिदमुत्पत्तिस्थानेषु धर्माधर्मफलं सुखं दुःखं च संवेद्यते पर्यायेण, तस्य च नित्यसंवेदनस्य च सहभावो यौगपद्यं गृह्येत, न सुखाभावो नानभिव्यक्तिरस्ति, उभयस्य नित्यत्वात् । अनित्यत्वे हेतुवचनम्। अथ मोक्षे नित्यस्य सुखस्य सवेदनमनित्यम्? यतस्तदुत्पद्यते स हेतुर्वाच्यः। आत्ममनःसंयोगस्य निमित्तान्तरसहितस्य हेतुत्वम्। तस्य सहकारिनिमित्तान्तरवचनम्। आत्ममनःसंयोगो हेतुरिति चेत्? एवमपि तस्य सहकारि निमित्तान्तरं वचनीयमिति॥ धर्मस्य कारणवचनम्। यदि धर्मो निमित्तान्तरम्? तस्य हेतुर्वाच्यो यत उत्पद्यत इति। योगसमाधिजस्य कार्यावसायविरोधात्प्रक्षये संवेदनेनिवृत्तिः। यदि योगसमाधिजो धर्मो हेतुः? तस्य कार्यावसायविपोधात्प्रक्षये संवेदनममत्यन्तं निवर्तेत् । असंवेदने चाविद्यमानेनाविशेषः। यदि धर्मक्षयात्संवेदनोपरमो नित्यं सुखं न संवेद्यते इति किं विद्यमानं न संवेद्यते, अथाविद्यमानमिति नानुमानं विशिष्टेऽसतीति। अप्रक्षयश्च धर्मस्य निरनुमानमुत्पत्तिधर्मकस्यानित्यत्वात् । योगसमाधिजो धर्मो न क्षीयत इति नास्त्यनुमानम्। उत्पत्तिधर्मकमनित्यमिति विपर्ययस्य त्वनुमानम्। यस्य तु संवेदनोपरमो नास्ति तेन संवेदनहेतुर्नित्य इत्यनुज्ञेयम्॥ नित्ये च मुक्तसंसारस्थयोरविशेष इत्युक्तम्। यथा मुक्तस्य नित्यं सुखं तत्संवेदनहेतुश्च, संवेदनस्य तूपरमो नास्ति, कारणस्य नित्यत्वात्, तथा संसारस्थस्यापीति। एवं च सति धर्माधर्मफलेन सुखदुःखसंवेदनेन साहचर्यं गृह्येतेति॥ शरीरादिसम्बन्धः प्रतिबन्धहेतुरिति चेत्? न, शरीरादीनामुपभोगार्थत्वात्, विपर्ययस्य चाननुमानात् । स्यान्मतम्, संसारावस्थस्य शरीरादिसम्बन्धो नित्यसुखसंवेदनहेतोः प्रतिबन्धकः, तेनाविशेषो नास्तीति। एतच्चायुक्तम्, शरीरादय उपभोगार्थास्ते भोगप्रतिबन्धं करिष्यन्तीत्य नुपपन्नम् । न चास्त्यनुमानमशरीरस्यात्मनो भोगः कश्चिदस्तीति॥ इष्टाधिगमार्था प्रवृत्तिरिति चेत्? न, अनिष्टोपरमार्थत्वात् । इदमनुमानम्, इष्टाधिगमार्थो मोक्षोपदेशः प्रवृत्तिश्च मुमुक्षूणाम्, नोभयमनर्थकमिति। एतच्चायुक्तम्, अनिष्टोपरमार्थो मोक्षोपदेशः, प्रवृत्तिश्च मुमुक्षूणामिति। नेष्टमनिष्टेनाननुबद्धं सम्भवतीति अनिष्टानुबन्धातिष्टमप्यनिष्टसम्पद्यते, अनिष्टहानाय च घटमान इष्टमपि जहाति, विवेकहानस्याशक्यत्वादिति॥ दृष्टातिक्रमश्च देहादिषु तुल्यः। यथा दृष्टमनित्यं सुखं परित्यज्य नित्यं सुखं कामयते, एवं देहेन्द्रिय बुद्धीरनित्या दृष्टा अनिक्रम्य मुक्तस्य नित्या देहेन्द्रियबुद्धयः कल्पयितव्याः, साधीयश्चैवं मुक्तस्य चैकात्म्यं कल्पितं भवतीति॥ उपपत्तिविरूद्धमिति चेत्? समानम्। देहादीनां नित्यत्वं प्रमाणविरूद्धं कल्पययितुमशक्यमिति? समानम्। सुखस्यापि तर्हि नित्यत्वं प्रमाणविरूद्धं कल्पयितुमशक्यमिति॥ आत्यन्तिके च संसारदुःखाभावे सुखवचनादागमेऽपि सत्यविरोधः। यद्यपि कश्चिदागमः स्यात्मुक्तस्यात्यन्तिकं सुखमिति? सुखशब्द आत्यन्तिके दुःखाभावे प्रयुक्त इत्येवमुपपद्यते, दृष्टो हि दुःखाभावे सुखशब्दप्रयोगो बहुलंलोक इति॥ नित्यसुखरागस्याप्रहाणे मोक्षाधिगमाभावो रागस्य बन्धनसमाज्ञानात् । यद्ययं मोक्षे नित्यं सुखमभिव्यज्यत इति नित्यसुखरागेण मोक्षायघटमाना न मोक्षमधिगच्छेत्, नाधिगन्तुमर्हतीति। बन्धनसमाज्ञातो हि रागः। न च बन्धने सत्यपि कश्चिन्मुक्त इत्युपपद्यत इति॥ प्रहीणनित्यसूखरागस्याप्रतिकूलत्वम्। अथास्य नित्यसुखरागः प्रहीयते, तस्मिन्प्रहीणे नास्य नित्यसुखारागः प्रतिकूलो भवति? यद्येवम्, मुक्तस्य नित्यं सुखं भवति, अथापि न भवति, नास्योभयोः पक्षयोर्मोक्षाधिगमो विकल्प्यत इति ॥ २२ ॥ _____________________________________________________________________ ********************** न्यायसूत्र १,१.२३ ********************** स्थानवत एतर्हि संशयस्य लक्षणं वाच्यमिति तदुच्यते न्यायसूत्र १,१.२३ समानानेकधर्मोपपत्तेर्विप्रतिपत्तेरूपलब्ध्यनुपलब्ध्यव्यवस्थातश्च विशेषापेक्षो विमर्शः संशयः ॥ समानधर्मोपपत्तेर्विशेषापेक्षो विमर्शः संशय इति। स्थाणुपुरूषयोः समानं धर्ममारोहपरिणाहौ पश्यन् पूर्वदृष्टं च तयोविशेषं बुभुत्समानः किस्विदित्यन्यतरं नावधारयति, यत्तदनवधारणज्ञानं स संशयः। समानमनयोर्धर्ममुपलभे विशेषमन्यतरस्य नोपलभ इत्येषा बुद्धिः अपेक्षा। सा संशयस्य प्रवर्त्तिका वर्त्तते। तेन विशेषापेक्षो विमर्शः संशयः॥ अनेकधर्मोपपत्तेरिति। समानजातोयमसमानजातीयं चानेकम्। तस्यानेकस्य धर्मोपपत्तेः विशेषस्योभयथा दृष्टत्वात् । समानजातीयेभ्योऽसमानजातीयेभ्यश्चार्था विशिष्यन्ते, गन्धवत्त्वात्पृथिव्यवादिभ्यश्च विशिष्यते, गुणकर्मभ्यश्च। अस्ति च शब्दे विभागजन्यत्वं विशेषः। तस्मिन् द्रव्यं गुणः कर्म वेति सन्देहः, विशेषस्योभयथा दृष्टत्वात् । किं द्रव्यस्य सतो गुणकमभ्यो विशेषः, आहोस्विदगुणस्य सतो द्रव्यकर्मभ्यः, अथ कर्मणः सतो द्रव्यगुणेभ्य इति? विशेषापेक्षा अन्यतमस्य व्यवस्थापकं धर्मं नोपलभ इति बुद्धिरिति॥ विप्रतिपत्तेरिति। व्याहतमेकार्थदर्शनं विप्रतिपत्तिः, व्याघातः विरोधोऽसहभाव इति। अस्त्यात्मेकं दर्शनं नास्त्यात्मेत्यपरम्। न च सद्भावासद्भावौ सहैकत्र सम्भवतः। न चान्यतरसाधको हेतुरूपलभ्यते। तत्र तत्त्वानवधारणं संशय इति॥ उपलब्ध्यव्यव्थातः खल्वपि। सच्चोदकमुपलभ्यते तडागादिषु, मरीचिषु चाविद्यमानमुदकमिति, अतः क्कचिदुपसभ्यमाने तत्त्वव्यवस्थापकस्य प्रमाणस्यानुपलब्धेः किं सदुपलभ्यतेऽथासदिति संशयो भवति॥ अनुपलब्ध्यवस्थातश्च। सच्च नोपलभ्यते मूलकीलकोदकादि, असच्चानुत्पन्नं निरूद्धं वा, ततः क्कचिदनुपलभ्यमाने, किं सन्नोपलभ्यते उतासदिति संशयो भवति। विशेषापेक्षो पूर्ववत् ॥ पूर्वः समानोऽनेकश्च धर्मो ज्ञेयस्थः, उपलब्ध्यनुपलब्धी पुनर्ज्ञातृस्थे, एतावता विशेषेण पुनर्वचनम्। समानधर्माधिगमात्समानधर्मोपपत्तेर्विशेषस्मृत्यपेक्षो विमर्श इति ॥२३॥ _____________________________________________________________________ ********************** न्यायसूत्र १,१.२४ ********************** स्थानवतां लक्षणवचनमिति समानम्। न्यायसूत्र १,१.२४ यमर्थमधिकृत्य प्रवर्तते तत्प्रयोजनम् ॥ यमर्थमाप्तव्यं हातव्यं वा व्यवसाय तदाप्तिहानोपायमनुतिष्ठति, प्रयोजनं तद्वेदितव्यम्, प्रवृत्तिहेतुत्वात् । इममर्थमाप्स्यामि हास्यामि वेतिव्यवसायोऽर्थस्याधिकारः, एवं व्यवसीयमानोऽर्थोऽधिक्रियत इति॥१४॥ _____________________________________________________________________ ********************** न्यायसूत्र १,१.२५ ********************** न्यायसूत्र १,१.२५ लौकिकपरीक्षदाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः ॥ लोकसामान्यमनतीताः लौकिकाः, नैसर्गिकं वैनयिकं बुद्ध्यतिशयमप्राप्ताः। तद्विपरीताः परीक्षकाः, तर्केण प्रमाणैरर्थं परीक्षितुमर्हन्तीति। यथा यमर्थं लौकिका बुध्यतन्ते, तथा परीक्षका अपि, सोऽर्थो दृष्टान्तः। दृष्टान्तविरोधेन हि प्रतिपक्षाः प्रतिषेद्धव्या भवन्तीति, दृष्टान्तसमाधिता न स्वपक्षाः स्थापनीया भवन्तीति, अवयवेषु चोदाहरणाय कल्पत इति ॥२५॥ _____________________________________________________________________ ********************** न्यायसूत्र १,१.२६ ********************** अथ सिद्धान्तः। इदमित्थम्भूतञ्चेत्यभ्यनुज्ञायमानमर्थजातं सिद्धं सिद्धस्य संस्थितिः सिद्धान्तः। संस्थितिरित्थम्भावव्यवस्थाधर्मनियमः। स खल्वयम् न्यायसूत्र १,१.२६ तन्त्राधिकरणाभ्युपगसंसस्थितिः सिद्धान्तः ॥ तन्त्रार्थसस्थितिः तन्त्रसंस्थितिः। तन्त्रमितरेतराभिसम्बद्धस्यार्थसमूहस्योपदेशः शास्त्रम्। अधिकरणानुषक्तार्थसंस्थितिरधिकरणसंस्थितिः। अभ्युपगमसंस्थितिरनवधारितार्थपरिग्रहः। तद्विशेषपरीक्षणायाभ्युपगमसिद्धान्तः ॥ २६ ॥ _____________________________________________________________________ ********************** न्यायसूत्र १,१.२७ ********************** तन्त्रभेदात्तु खलु स चतुर्विधः न्यायसूत्र १,१.२७ सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसंस्थित्यर्थान्तरभावात् ॥ तत्रैताश्चतस्रः संस्थितयोऽर्थान्तरभूताः॥२७॥ _____________________________________________________________________ ********************** न्यायसूत्र १,१.२८ ********************** तासाम् न्यायसूत्र १,१.२८ सर्वतन्त्राविरुद्धस्तन्त्रेऽधिकृतोऽर्थः सर्वतन्त्रसिद्धान्तः ॥ यथा घ्राणादीनीन्द्रियाणि, गन्धादय इन्द्रियार्थाः, पृथिव्यादीनि भूतानि, प्रमाणैरर्थस्य ग्रहणमिति ॥२८॥ _____________________________________________________________________ ********************** न्यायसूत्र १,१.२९ ********************** न्यायसूत्र १,१.२९ समानतन्त्रसिद्धः परतन्त्रासिद्धः प्रतितन्त्रसिद्धान्तः ॥ यथा नासत अत्मलाभः, न सत आत्महानम्, निरतिशयाश्चेतनाः देहेन्द्रियमनःसं विषयेषु तत्तत्कारणेषु च विशेष इति साङ्ख्चानाम् । पुरुषकर्मादिनिमित्तो भूतसर्गः, कर्महेतवो दोषाः प्रवृत्तिश्च, स्वगुणविशिष्टाश्चेतनाः, असदुत्पद्यते उत्पन्नं निरुध्यत इति योगानाम् ॥२९॥ _____________________________________________________________________ ********************** न्यायसूत्र १,१.३० ********************** न्यायसूत्र १,१.३० यत्सिद्धावन्यप्रकरणसिद्धिः सः अधिकरणसिद्धान्तः ॥ यस्यार्थस्य सिद्धावन्येऽर्था अनुषज्यन्ते, न तैर्विना सोऽर्थः सिध्यति तेऽर्था यदधिष्ठानाः, सोऽधिकरणसिद्धान्तः। यथा देहेन्द्रियव्यतिरिक्तो ज्ञाता दर्शनस्पर्शनाभ्यामेकार्थग्रहणादिति। अत्रानुषङ्गिणोऽर्था इन्द्रियनानात्वम्, नियतविषयाणीन्द्रियाणि, स्वविषयग्रहणलिङ्गानि ज्ञातुर्ज्ञानसाधनानि, गन्धादिगुणव्यतिरिक्तं द्रव्यम्, गुणाधिकरणमनियतविषयाश्चेतना इति। पूर्वार्थसिद्धावेतेऽर्थाः सिध्यन्ति। न तैर्विना सोऽर्थः सम्भवतीति॥३०॥ _____________________________________________________________________ ********************** न्यायसूत्र १,१.३१ ********************** न्यायसूत्र १,१.३१ अपरीक्षिताभ्युपगमात्तद्विशेषपरीक्षणमभ्युपगसिद्धान्तः ॥ यत्र किंचिदर्थजातमपरीक्षितमभ्युपगम्यते, अस्तु द्रव्यं शब्दः, स तु नित्योऽथानित्य इति? द्रव्यस्य सतो अनित्यता नित्यता वा तद्विशेषः परीक्ष्यते, सोऽभ्युपगमसिद्धान्तः स्वबुद्ध्यतिशयचिख्यापयिषया परबुद्ध्यवज्ञानाय च प्रवर्तत इति ॥३१॥ _____________________________________________________________________ ********************** न्यायसूत्र १,१.३२ ********************** अथावयवाः न्यायसूत्र १,१.३२ प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः ॥ दशावयवानेके नौययिका वाक्ये सञ्चक्षते जिज्ञासा संशयः शक्यप्राप्तिः प्रयोजनं संशयव्युदास इति। ते कस्मान्नोच्यन्त इति? तत्राप्रतीयमानेऽर्थे प्रत्ययार्थस्य प्रवर्तिका जिज्ञासा। अप्रतीयमानमर्थं कस्माज्जिज्ञासते? तं तत्त्वतो ज्ञातं हास्यामि वोपादास्य उपेक्षिष्ये वेति। ता एता हानोपादानोपेक्षाबुद्धयस्तत्त्वज्ञानस्यार्थः तदर्थमयं जिज्ञासते। सा खल्वियमसाधनमर्थस्येति। जिज्ञासाधिकष्ठानं संशयश्च व्याहतधर्मोपसङ्घातात्तत्वज्ञाने प्रत्यासन्नः। व्याहतोर्हि धर्मयोरन्यतरत्तत्त्वं भवितुमर्हतीति। स पृथगुपदिष्टोऽप्यसाधनमर्थस्येति। प्रमातुः प्रमाणानि प्रमेयाधिगमार्थानि, सा शक्यप्राप्तिर्न साधकस्य वाक्यस्य भागेन युज्यते प्रतिज्ञादिवदिति। प्रयोजनं तत्त्वावधारणमर्थसाधकस्य वाक्यस्य फलं नैकदेश इति। संशयव्युदासः प्रतिपक्षोपवर्णनं तत्प्रतिषेधेन तत्त्वज्ञानाभ्यनुज्ञानार्थम्, न त्वयं साधकवाक्यैकदेश इति। प्रकरणे तु जिज्ञादय समर्था अवधारणीयार्थोपकारात् । तत्त्वार्न्थसाधकभावात्तु प्रतिज्ञादयः साधकवाङ्क्यस्य भागा एकदेशा अवयवा इति ॥ ३२ ॥ _____________________________________________________________________ ********************** न्यायसूत्र १,१.३३ ********************** तेषां तु यथाविभक्तानाम् न्यायसूत्र १,१.३३ साध्यनिर्देशः प्रतिज्ञा ॥ प्रज्ञापनीयेन धर्मेण धर्मिणो विशिष्टस्य परिग्रहवचनं प्रतिज्ञा साध्यनिर्देशः। अनित्यः शब्द इति ॥ ३३ ॥ _____________________________________________________________________ ********************** न्यायसूत्र १,१.३४ ********************** न्यायसूत्र १,१.३४ उदाहरणसाधर्म्यात्साध्यसाधनं हेतुः ॥ उदाहरणेन सामान्यात्साध्यस्य धर्मस्य साधनं प्रज्ञापनं हेतुः। साध्ये प्रतिसन्धाय धर्ममुदाहरणे च प्रतिसन्धाय तस्य साधनतावचनं हेतुः। उत्पत्तिधर्मकत्वादिति। उत्पत्तिधर्मकमनित्यं दृष्टमिति ॥ ३४ ॥ _____________________________________________________________________ ********************** न्यायसूत्र १,१.३५ ********************** किमेतावद्धेतुलक्षणमिति? नेत्युच्यते। किं तर्हि? न्यायसूत्र १,१.३५ तथा वैधर्म्यात् ॥ उदाहरणवैधर्म्याच्च साध्यसाधनं हेतुः। कथम्? अनित्यः शब्दः उत्पत्तिधर्मकत्वात् । अनुत्पत्तिधर्मकं नित्यं दृष्टमात्मादय इति ॥३५॥ _____________________________________________________________________ ********************** न्यायसूत्र १,१.३६ ********************** न्यायसूत्र १,१.३६ साध्यसाधर्म्यात्तद्धर्मभावी दृष्टान्तः उदाहरणम् ॥ साध्येन साधर्म्यं समानधर्मता। साध्यसाधर्म्यात्कारणात्तद्धर्मभावी दृष्टान्त इति। तस्य धर्मस्तद्धर्मः। तस्येति साध्यस्य। साध्यं च द्विविधं धर्मिविशिष्टो वा धर्मः शब्दस्यानित्यत्वम्, धर्मविशिष्टो वा धर्मी अनित्यः शब्द इति। इहोत्तरं तद्ग्रहणेन गृह्यत इति। कस्मात्? पृथग्धर्मवचनात् । तस्य धर्मस्तद्धर्मः। तद्धर्मस्य भावस्तद्धर्मभावः। स यस्मिन् दृष्टान्ते वर्तते स दृष्टान्तः तद्धर्मभावी। यस्मिन् दृष्टान्ते साध्यसाधर्म्यादुत्पत्तिधर्मकत्वात्साध्यस्य धर्मोऽनित्यत्वं भवति स दृष्टान्तः। साध्यसाधर्म्यादुत्पत्तिधर्मकत्वात्तद्धर्मभावी भवति, स चोदादहरणमिष्यते। स्थाल्यादि द्रव्यमुत्पत्तिधर्मकमनित्यं दृष्टामिति। तत्र युदत्पद्यते तदुत्पत्तिधर्मकम्। तच्च भूत्वा न भवति, आत्मानं जहाति निरुध्यत इत्यनित्यम्। एवमुत्पत्तिधर्मकत्वं साधनमनित्यत्वं साध्यम्। सोऽयमेकस्मिन् द्वयोर्धर्मयोः साध्यसाधनभावः साधर्म्याद्व्यस्थित उपलभ्यते। तं दृष्टान्त उपलभमानः शब्देऽप्यनुमिनोति, शब्दोऽप्युत्पत्तिधर्मकत्वादनित्यः स्थाल्यादिवदिति। उदाह्रियतेऽनेन धर्मयोः साध्यसाधनभाव इत्युदाहरणम् ॥३६॥ _____________________________________________________________________ ********************** न्यायसूत्र १,१.३७ ********************** न्यायसूत्र १,१.३७ तद्विपर्ययात्वा विपरीतम् ॥ दृष्टान्त उदाहरणमिति प्रकृतम् । साध्यवैधर्म्यादतद्धर्मभावी च दृष्टान्त उदाहरणमिति । अनित्यः शब्द उत्पत्तिधर्मकत्वातनुत्पत्तिधर्मकं नित्यमात्मादि, सोऽयमात्मादिर्दृष्टान्तः साध्यवैधर्म्यादनुत्पत्तिधर्मकत्वादतद्धर्मभावीयोऽसौ साध्यस्य धर्मोऽनित्यत्वं स तस्मिन्न भवतीति। अत्रात्मादौ दृष्टान्त उत्पत्तिधर्मकत्वस्याभावादनित्यत्वं न भवतीति उपलभमानः शब्दे वपिर्ययमनुमिनोति, उत्पत्तिधर्मकत्वस्य भावादनित्यः शब्द इति। साधर्म्योक्तस्य हेतोः साध्यसाधर्म्यात्तद्धर्मभावी दृष्टान्त उदाहरणम्। वैधर्म्योक्तस्य हेतोः साध्यवैधर्म्यादतद्धर्मभावी दृष्टान्त उदाहरणम्। पूर्वस्मिन् दृष्टान्ते यौ तौ धर्मौं साध्यसाधनभूतौ पश्यति साध्येऽपि तयोः साध्यसाधनभावमनुमिनोति। उत्तरस्मिन् दृष्टान्ते ययोर्धर्मयोरेकस्याभावादितरस्याभावं पश्यति तयोरेकतरस्य भावादितरस्य भावं साध्येऽनुमिनोतीति। तदेतद्धेत्वाभासेषु न सम्भवतीत्यहेतवो हेत्वाभासाः। तदिदं हेतूदाहरणयोः सामर्थ्यं परमसूक्ष्मं दुःखबोधं पण्डितरूपवेदनीयमिति ॥३७॥ _____________________________________________________________________ ********************** न्यायसूत्र १,१.३८ ********************** न्यायसूत्र १,१.३८ उदाहरणापेक्षः तथा इति उपसंहारः न तथा इति वा साध्यस्य उपनयः ॥ उदाहरणापेक्ष उदाहरणतन्त्र उदाहरणवशः। वशः सामर्थ्यम्। साध्यसाधर्म्ययुक्ते उदाहरणे स्थाल्यादिद्रव्यमुत्पत्तिधर्मकमनित्यं दृष्टम्, तथा च शब्द उत्पत्तिधर्मक इति साध्यस्य शब्दस्योत्पत्तिधर्मकत्वमूपसंह्रियते । साध्यवैधर्म्ययुक्तं पुनरुदाहरणे आत्मादिद्रव्यमनुत्पत्तिधर्मकं नित्यं दृष्टम्, न च तथानुत्पत्तिधर्मकः शब्द इति, अनुत्पत्तिधर्मकत्वस्योपसंहारप्रतिषेधेनोत्पत्तिधर्मकत्त्वमुपसंह्रियते । तदिदमुपसंहारद्वेतमुदाहरणद्वैताद्भवति। उपसंह्रियते अनेनेति चोपसंहारो वेदितव्य इति॥३८॥ _____________________________________________________________________ ********************** न्यायसूत्र १,१.३९ ********************** द्विविधस्य पुनर्हेतोद्विविधस्य चोदाहरणस्योपसंहारद्वैते च समानम् न्यायसूत्र १,१.३९ हेत्वपदेशात्प्रतिज्ञायाः पुनर्वचनं निगमनम् ॥ साधर्म्योक्ते वा वैधर्म्योक्ते वा यथोदाहरणमुपसंह्रियते तस्मादुत्पत्तिधर्मकत्वादनित्यः शब्द इति निगमनम्। निगम्यन्ते अनेनेति प्रतिज्ञाहेतूदाहरणोपनया एकत्रेति निगमनम्। निगम्यन्ते समर्थ्यन्ते संबध्यन्ते। तत्र साधर्म्योक्ते तावद्वेतौ वाक्यम्, अनित्यः शब्द इति प्रतिज्ञा। उत्पत्तिधर्मकत्वादिति हेतुः। उत्पत्तिधर्मकं स्थाल्यादि द्रव्यमनित्यमित्युदाहरणम्। तथा चोत्पत्तिधर्मकः शब्द इत्युपनयः। तस्मादुत्पत्तिधर्मकत्वादनित्यः शब्द इति निगमनम्। वैधर्म्योक्तेऽपि, अनित्यः शब्दः। उत्पत्तिधर्मकत्वात्, अनत्पत्तिधर्मकमात्मादि द्रव्यं नित्यं दृष्टम्। न च तथानुत्पत्तिधर्मकः शब्दः। किं तर्हि? उत्पत्तिधर्मकः। तस्मादुत्पत्तिधर्मकत्वादनित्यः शब्द इति॥ अवयवसमुदाये च वाक्ये संभूयेतरेतराभिसंबन्धात्प्रमाणान्यर्थं साधयन्तीति। संभवस्तावत्, शब्दविषया प्रतिज्ञा, आप्तोपदेशस्य प्रत्यक्षानुमानाभ्यां प्रतिसन्धानादनृषेश्च स्वातन्त्र्यानुपपत्तेः। अनुमानं हेतुः, उदाहरणे संदृश्य प्रतिपत्तेः। तच्चोदाहरणभाष्ये व्याख्यातम्। प्रत्यक्षविषयमुदाहरणम्, दृष्टेनादृष्टसिद्धेः। उपमानमुपनयः, तथेत्युपसंहअरात्, न च तथेति चोपमानधर्मप्रतिषेधे विपरीतधर्मोपसंहअरसिद्धेः। सर्वेषामेकार्थप्रतिपत्तौ सामर्थ्यप्रदर्शनं निगमनमिति॥ इतरेतराभिसंबन्धोऽपिअसत्यां प्रतिज्ञायामनाश्रया हेत्वादयो न प्रवर्त्तेरन्। असति हेतौ कस्य साधनभावः प्रदर्श्येत? उदाहरणे साध्ये च कस्योपसंहअरः स्यात्? कस्य चापदेशात्प्रतिज्ञायाः पुनर्वचनं निगमनं स्यातिति? असत्युदाहरणे केन साधर्म्यं वैधर्म्यं वा साध्यसाधनमुपादीयेत? कस्य वा साधर्म्यवशादुपसंहअरः प्रवर्तेत? उपनयं चान्तरेण साध्येऽनुपसंहृतः साधको धर्मो नार्थं साधयेत् । निगमनाभावे चानभिव्यक्तसंबन्धानां प्रतिज्ञादीनामेकार्थेन प्रवर्तनं तथेति प्रतिपादनं कस्येति॥ अथावयवार्थः। साध्यस्य धर्मस्य धर्मिणा संबन्धोपपादनं प्रतिज्ञार्थः। उदाहरणेन समानस्य विपरीतस्य वा साध्यस्य धर्मस्य साधकभाववचनं हेत्वर्थः। धर्मयोः साध्यसाधनभावप्रदर्शनमेकत्रोदाहरणार्थः। साधनभूतस्य धर्मस्य साध्येन धर्मेण सामानाधिकरण्योपपादनमुपनयार्थः। उदाहरणस्थयोर्द्धर्मयोः साध्यसाधनभावोपपत्तौ साध्ये विपरीतप्रसङ्गप्रतिषेधार्थं निगमनम्॥ न चैतस्यां हेतूदाहरणपरिशुद्धौ सत्यां साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानस्य विकल्पाज्जातिनिग्रहस्थानबहुत्वं प्रक्रमते। अव्यवस्थाप्य खलु धर्मयोः साध्यसाधनभावमुदाहरणे जातिवादी प्रत्यवतिष्ठते। व्यवस्थितेह खिलु धर्मयोः साध्यसाधनभावे दृष्टान्तस्थे गृह्यमाणे साधनभूतस्य धर्मस्य हेतुत्वेन उपादानं न साधर्म्यमात्रस्य, न वैर्धर्म्यमात्रस्य वेति ॥३९॥ _____________________________________________________________________ ********************** न्यायसूत्र १,१.४० ********************** अत ऊर्ध्वं तर्को लक्षणीय इति अथेदमुच्यते न्यायसूत्र १,१.४० अविज्ञाततत्त्वेऽर्थे कारणोपपत्तितस्तत्त्वज्ञानार्थमूहस्तर्कः ॥ अविज्ञायमानतत्त्वेऽर्थे जिज्ञासा तावज्जायते जानीयेममर्थमिति। अथ जिज्ञासितस्य वस्तुनो व्याहतौ धर्मौं विभागेन विमृशति, किं स्वितित्त्थमाहोस्विन्नेत्थमिति। विमृश्यमानयोर्धर्मयोरेकतरं कारणोपपत्त्या अनुज्ञानाति, सम्भवत्यस्मिन् कारणं प्रमाणं हेतुरिति। कारणोपपत्त्या स्यादेवमेतत्नेतरदिति॥ तत्र निदर्शनम्, योऽयं ज्ञाता ज्ञातव्यमर्थं जानीते, तं तत्त्वतो जानीयेति जिज्ञासा। स किमुत्पत्तिधर्मकोऽनुत्पत्तिधर्मकमिति विमर्शः। विमृश्यमानेऽविज्ञाततत्त्वेऽर्थे यस्य धर्मस्याभ्यनुज्ञाकारणमुपपद्यते, तमनुजानाति। यद्ययमनुत्पत्तिधर्मकः ततः स्वकृतस्य कर्मणः फलमनुभवति ज्ञाता। दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरमुत्तरं पूर्वस्य पूर्वस्य कारणम्, उत्तरोत्तरापाये च तदनन्तराभावादपवर्ग इति स्यातां संसारापवर्गौं। उत्पत्तिधर्मके ज्ञातरि पुनर्न स्याताम्। उत्पन्नः खलु ज्ञाता देहेन्द्रियविषयबुद्धिवेदनाभिः संबध्यत इति नास्येदं स्वकृतस्य कर्मणः फलम्। उत्पन्नश्च भूत्वा न भवतीति, तस्याविद्यमानस्य निरुद्धस्य वा स्वकृतकर्मणः फलोपभोगो नास्ति, तदेवमेकस्यानेकशरीरयोगः शरीरवियोगश्चात्यन्तं न स्यादिति, यत्र कारणमनुपपद्यमानं पश्यति, तन्नानुजानाति। सोऽयमेवंलक्षण ऊहस्तर्क इत्युच्यत् । कथं पुनरयं तत्त्वज्ञानार्थो न तत्त्वज्ञानमेवेति? अनवधारणात् । अनुजानात्ययमेकतरं धर्मं कारणोपपत्त्या, न त्ववधारयति न व्यवस्यति न निश्चिनोति एवमेवेदमिति। कथं तत्त्वज्ञानार्थ इति? तत्त्वज्ञानविषयाभ्यनुज्ञालक्षणादूहाद्भावितात्प्रसन्नादनन्तरं प्रमाणसामर्थ्यात्तत्त्वज्ञानमुत्पद्यत इत्येवं तत्त्वज्ञानार्थ इति॥ सोऽयं तर्कः प्रमाणानि प्रतिसन्दधानः प्रमाणाभ्यनुज्ञानात्प्रमाणसहितो वादेऽपदिष्ट इति। अविज्ञाततत्त्वेऽर्थे इति यथा सोऽर्थो भवति तस्य तथाभावस्तत्त्वमविपर्ययो याथातथ्यम् ॥४०॥ _____________________________________________________________________ ********************** न्यायसूत्र १,१.४१ ********************** एतस्मिश्च तर्कविषये न्यायसूत्र १,१.४१ विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारण निर्णयः ॥ स्थापना साधनम्, प्रतिषेध उपालम्भः। तौ साधनोपालम्भौ पक्षप्रतिपक्षाश्रयौ व्यतिषक्तावनुबन्धेन प्रवर्त्तमानौ पक्षप्रतिपक्षावित्युच्येते। तयोरन्यतरस्य निवृत्तिः एकतरस्यावस्थानमवर्जनीयमवश्यम्भावित्वात् । यस्यावस्थानं तस्यार्थावधारणं निर्णयः॥ नेदं पक्षप्रतिपक्षाभ्यामर्थावधारणं सम्भवतीति एको हि प्रतिज्ञातमर्थं तं हेतुतः स्थापयति प्रतिषिद्धं चोद्धरति द्वितीयस्य। द्वितीयेन स्थापनाहेतुश्च प्रतिषिध्यते तस्यैव प्रतिषेधहेतुश्चोद्ध्रियते। स निवर्त्तते। तस्य निवृत्तौ योऽवतिष्ठते तेनार्थावधारणं निर्णयः॥ उभाभ्यामेवार्थावधारणमित्याह। कया युक्त्या? एकस्य संभवो द्वितीयस्यासम्भवः। तावेतौ सम्भवासम्भवौ विमर्शं सह निवर्त्तयत उभयसम्भवे। उभयासम्भवे त्वनिवृत्तो निमर्श इति। विमृश्येति विमर्शं कृत्वा। सोऽयं विमर्शः पक्षप्रतिपक्षाववद्योत्य न्यायं प्रवर्तयतीत्युपादीयत इति। एतच्च विरुद्धयोरेकधर्मिस्थयोर्बोधव्यम्। यत्र तु धर्मिसामान्यगतौ विरुद्धौ धर्मौं हेतुतः सम्भवतः तत्र समुच्चयः, हेतुतोऽर्थस्य तथाभावोपपत्तेः। यथा क्रियावद्द्रव्यमिति लक्षणवचने यस्य द्रव्यस्य क्रियायोगो हेतुतः संभवति तत्क्रियावत्, यस्य न संभवति तदक्रियमिति। एकधर्मिस्थायोश्च विरुद्धयोः धर्मयोरयुगपद्भावविनोः कालविकल्पः, यथा तदेव द्रव्यं क्रियायुक्तं क्रियावत्, अनुत्पन्नोपरतक्रियं पुनरक्रियमिति॥ न चायं निर्णये नियमः विमृश्यैव पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णय इति, किं तर्हि? भवति खल्विन्द्रियार्थसन्निकर्षादुत्पन्नप्रत्यक्षेऽर्थावधारणं निर्णय इति, परीक्षाविषये तु विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः। शास्त्रे वादे च विमर्शवर्जम् ॥४१॥ ॥िति वात्स्यायनीये न्यायभाष्ये प्रथमाध्यायस्य प्रथमाह्निकम्॥ _____________________________________________________________________ ********************** न्यायसूत्र १,२.१ ********************** तिस्रः कथा भवन्ति, वादो जल्पो वितण्डा चेति। तासाम् न्यायसूत्र १,२.१ प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहो वादः ॥ एकाधिकरणस्थौ विरुद्धौ धर्मौं पक्षप्रतिपक्षौ प्रत्यनीकभावात्, अस्त्यात्मा नास्त्यात्मेति। नानाधिकरणस्थौ विरुद्धावपि न पक्षप्रतिपक्षौ, यथा नित्य आत्मा, अनित्या बुद्धिरिति। परिग्रहोऽभ्युपगमव्यवस्था। सोद्ययं पक्षप्रतिपक्षपरिग्रहो वादः। तस्य विशेषणं प्रमाणतर्कसाधनोपालम्भः। प्रमाणतर्कसाधनः प्रमाणतर्कोपालम्भश्च। प्रमाणैस्तर्कण च साधनमुपालम्भश्चास्मिन् क्रियत इति। साधनं स्थापना। उपालम्भः प्रतिषधः। तौ साधनोपालम्भौ उभयोरपि पक्षयोर्व्यतिषक्तावनुबद्धौ च तावद्यावदेको निवृत्त एकतरो व्यवस्थित इति। निवृत्तस्योपालम्भो व्यवस्थितस्य साधनमिति॥ जल्पे निग्रहस्थानविनियोगाद्वादे तत्प्रतिषेधः। तत्प्रतिषेधे च कस्यचिदभ्यनुज्ञानार्थं सिद्धान्ताविरुद्ध इति वचनम्। सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्ध इति विरुद्धस्य हेत्वाभासस्य निग्रहस्थानस्याभ्यनुज्ञा वादे। पञ्चावयवोपपन्न इति हीनमन्यतमेनाप्यवयवेन न्यूनं हेतुदाहरणाधिकमधिकमिति चैतयोरभ्यनुज्ञानार्थमिति॥ अवयवेषु प्रमाणतर्कान्तर्भावे पृथक्प्रमाणतर्कग्रहणं साधनोपलम्भव्यतिषङ्गज्ञापनार्थम्। अन्यथोभावपि पक्षौ स्थापनाहेतुना प्रवृत्तौ वाद इति स्यात् । अन्तरेणापि चावयवसंबन्धं प्रमाणान्यर्थं साधयन्तीति दृष्टम्, तेनापि कल्पेन साधनोपालम्भौ वादे भवत इति ज्ञापयति। छलजातिनिग्रहस्थानसाधनोपालम्भो जल्प इति वचनाद्विनिग्रहो जल्प इति मा विज्ञायि, छलजातिनिग्रहस्थानसाधनोपालम्भ एव जल्पः, प्रमाणतर्कसाधनोपालम्भो वाद एवेति स मा विज्ञायीत्येवमर्थ पृथक्प्रमाणतर्कग्रहणमिति ॥१॥ _____________________________________________________________________ ********************** न्यायसूत्र १,२.२ ********************** न्यायसूत्र १,२.२ यथोक्तोपपन्नः छलजातिनिग्रहस्थानसाधनोपालम्भः जल्पः ॥ यथोक्तोपपन्न इति, प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहः। छलजातिनिग्रस्थानसाधनोपालम्भ इति, छलजातिनिग्रहस्थानैः साधनमुपालम्भश्चास्मिन् क्रियत इति एवंविशेषणो जल्पः॥ न खलु वै छलजातिनिग्रहस्थानैः साधनं कस्यचिदर्थस्य सम्भवति, प्रतिषेधार्थतैवैषां सामान्यलक्षणे विशेषलक्षणे च श्रूयते वचनविघातोऽर्थविकल्पोपत्त्या छलमिति, साधर्म्यवैघर्म्याभ्यां प्रत्यवस्थानं जातिः विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानमिति। विशेषलक्षणेष्वपि यथास्वमिति। न चैतद्विजानीयात्प्रतिषेधार्थतयैवार्थं साधयन्तीति, छलजातिनिग्रहसथानोपालम्भो जल्प इत्येवमप्युच्यमाने विज्ञायत एतदिति॥ प्रमाणैः साधनोपालम्भेयीश्छलजातिनिग्रहस्थानानामङ्गभावः स्वपक्षरक्षणार्थत्वात्, न स्वतन्त्राणां साधनभावः। यत्तत्प्रमाणैरर्थस्य साधनं तत्र छलजातिनिग्रस्थानानामङ्गाभावो रक्षणार्थत्वात् । तानि हि प्रयुज्यमानानि परपक्षविघाते स्वपक्षं रक्षन्ति। तथा चोक्तं तत्त्वाध्यवसायसंरक्षणार्थं जल्पवितण्डे बीजप्ररोहसंहरक्षणार्थं कण्टकशाखावरणवतिति। यश्चासौ प्रमाणैः प्रतिपक्षस्योपालम्भस्तस्य चैतानि प्रयुज्यमानानि प्रतिषेधबिघातात्सहकारीणि भवन्ति। तदेवमङ्गीभूतानां छलादीनामुपादानं जल्पे, न स्वतन्त्रणां साधनभावः। उपालम्भे तु स्वातन्त्रयमप्यस्तीति ॥ २ ॥ _____________________________________________________________________ ********************** न्यायसूत्र १,२.३ ********************** न्यायसूत्र १,२.३ स प्रतिपक्षस्थापनाहीनः वितण्डा ॥ स जल्पो वितण्डा भवति। किं विशेषणः? प्रतिपक्षस्थापनया हीनः। यौ तौ समानाधिकरणौ विरुद्धौ धर्मौं पक्षप्रतिपक्षावित्युक्तौ तयोरेकतरं वैतण्डिको न स्थापयतीति परपक्षप्रतिषेधेनैव प्रवर्त्तत इति॥ अस्तु तर्हि स प्रतिपक्षहीनो वितण्डा? यद्वै खलु तत्परप्रतिषेधलक्षणं वाक्यं स वैतण्डिकस्य पक्षः, न त्वसौ साध्यं कंचिदर्थं प्रतिज्ञाय स्थापयतीति। तस्माद्यथान्यासमेवास्त्विति ॥३॥ _____________________________________________________________________ ********************** न्यायसूत्र १,२.४ ********************** हेतुलक्षणाभावादहेतवो हेतुसामान्याद्वेतुवदाभासमानाः। त इमे न्यायसूत्र १,२.४ सव्यभिचारविरुद्धप्रकरणसमसाध्यसमकालातीता हेत्वाभासाः ॥ _____________________________________________________________________ ********************** न्यायसूत्र १,२.५ ********************** तेषाम् न्यायसूत्र १,२.५ अनैकान्तिकः सव्यभिचारः ॥ व्यभिचार एकत्राव्यवस्थितिः। सह व्यभिचारेण वर्त्तते इति सव्यभिचारः। निदर्शनम्नित्यः शब्दोऽस्पर्शत्वात् । स्पर्शवान् कुंमोः अनित्यो दृष्टः। न च तथा स्पर्शवान् शब्दः। तस्मादस्पर्शत्वान्नित्यः शब्द इति। दृष्टान्ते स्पर्शवत्त्वमनित्यत्वं च धर्मौं न साध्यसाधनभूतौ गृह्यते, स्पर्शवांश्चाणुर्नित्यश्चेति। आत्मादौ च दृष्टान्ते उदाहरणसाधर्म्यात्साध्यसाधनं हेतुः इति अस्पर्शत्वादिति हेतुर्नित्यत्वं व्यभिचरति, अस्पर्शा च बुद्धिरनित्या चेति। एवं द्विविधापि दृष्टान्ते व्यभिचारात्साध्यसाधनभावो नास्तीति लक्षणाभावादहेतुरिति॥ नित्यत्वमप्येकोऽन्तः। अनित्यत्वमप्येकोऽन्तः। एकस्मिन्नन्ते विद्यत इति ऐकान्तिको विपर्ययादनैकानितकः, उभायान्तव्यापकत्वादिति ॥ ५॥ _____________________________________________________________________ ********************** न्यायसूत्र १,२.६ ********************** न्यायसूत्र १,२.६ सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्धः ॥ तं विरुणद्धीति तद्विरोधी, अभ्युपेतं सिद्धान्तं व्याहन्तीति। यथा सोऽयं विकारो व्यक्तेरपैति नित्यत्वप्रतिषेधात्, न नित्यो विकार उपपद्यते। अपेतोऽपि विकारोऽस्ति विनाशप्रतिषेधात् । सोऽयं नित्यत्वप्रतिषेधादिति हेतुर्व्यक्तेरपेतोऽपि विकारोऽस्तीत्यनेन स्वसिद्धान्तेन विरुध्यते। कथम्? व्यक्तिरात्मलाभः। उपायः प्रच्युतिः। यद्यात्मलाभात्प्रच्युतो विकारोऽस्ति, नित्यत्वप्रतिषेधौ नोपपद्यते। यद्व्यक्तेरपेतस्यापि विकारस्यास्तित्वम्, तत्खलु नित्यत्वमिति। नित्यत्वप्रतिषेधो नाम विकारस्यात्मलाभात्प्रच्युतेः उपपत्तिः। यदात्मलाभात्प्रच्यवते तदनित्यं दृष्टम्। यदस्ति न तदात्मलाभात्प्रच्यवते। अस्तित्वं चात्मलाभाप्रच्युतिरिति च विरुद्धावेतौ धमौ न सह सम्भवत इति। सोऽयं हेतुर्यं सिद्धान्तमाश्रित्य प्रवर्त्तते तमेव व्याहन्तीति ॥ ६॥ _____________________________________________________________________ ********************** न्यायसूत्र १,२.७ ********************** न्यायसूत्र १,२.७ यस्मात्प्रकरणचिन्ता सः निर्णयार्थमपदिष्टः प्रकरणसमः ॥ विमर्शाधिष्ठानौ पक्षप्रतिपक्षावुभावनवसितौ प्रकरणम्। तस्य चिन्ता विमर्शात्प्रभृति प्राङ्निर्णयाद्यत्समीक्षणम्, सा जिज्ञासा यत्कृता स निर्णयार्थं प्रयुक्त उभयपक्षसाम्यात्प्रकरणमनतिवर्तमानः प्रकरणसमो निर्णयाय न प्रकल्पते। प्रज्ञापनं त्वनित्यः शब्दो नित्यधर्मानुपलब्धेरित्यनुपलभ्यमाननित्यधर्मकमनित्यं दृष्टं स्थाल्यादि॥ यन्त्र समानो धर्मः संशयकारणं हेतुत्वेनोपादीयते, स संशयसमः सव्यभिचार एव। या तु विमर्शस्य विशेषापेक्षिता उभयपक्षविशेषानुपलब्धिश्च सा प्रकरणं प्रवर्तयति। यथा शब्दे नित्यधर्मो नोपलभ्यते एवमनित्यधर्मः अपि। सेयमुभयपक्षविशेषानुपलब्धिः प्रकरणचिन्तां प्रवर्तयति। कथम्? विपर्यये हि प्रकरणनिवृत्तेः। यदि नित्यधर्मः शब्दे गृह्येत, न स्यात्प्रकरणम्। यदि वा अनित्यधर्मो गृह्येत, एवमपि निवर्त्तेत प्रकरणम्। सोऽयं हेतुरुभौ पक्षौ प्रवर्तयन्नन्यतरस्य निर्णयाय न प्रकल्पते ॥ ७॥ _____________________________________________________________________ ********************** न्यायसूत्र १,२.८ ********************** न्यायसूत्र १,२.८ साध्याविशिष्टः साध्यत्वात्साध्यसमः ॥ द्रव्यं छायेति साध्यम्, गतिमत्त्वादिति हेतुः। साध्येनाविशिष्टः साधनीयत्वात्साध्यसमः। अयमप्यसिद्धत्वात्साधयवत्प्रज्ञापयितव्यः। साध्यं तावदेतत्किं पुरुषवच्छायापि गच्छति आहो स्विदावरकद्रव्ये संसर्पति आवरणसन्तानादसन्निधिसन्तानोऽयं तेजसो गृह्यत इति। सर्पता खलु द्रव्येण यो यस्तेजोभाग आव्रियते तस्य तस्यासन्निधिरेवाविच्छिन्नो गृह्यत इति। आवरणं तु प्राप्तिप्रतिषेधः ॥ ८॥ _____________________________________________________________________ ********************** न्यायसूत्र १,२.९ ********************** न्यायसूत्र १,२.९ कालात्ययापदिष्टः कालातीतः ॥ कालात्ययेन युक्तो यस्यार्थैकदेशोऽपदिश्यमानस्य स कालात्ययापदिष्टः कालातीत इत्युच्यते। निदर्शनं नित्यः शब्दः संयोगव्यङ्ग्यत्वाद रूपवत् । प्रागूर्द्धं च व्यक्तेरवस्थितं रूपं प्रदीपघटसंयोगेन व्यज्यते, तथा च शब्दोऽप्यवस्थितो भेरीदण्डसंयोगेन व्यज्यते, दारुपरशुसंयोगेन वा। तस्मात्संयोगव्यङ्ग्यत्वान्नित्यः शब्द इत्ययमहेतुः कालात्ययापदेशात् । व्यञ्जकस्य संयोगस्य कालं न व्यङ्ग्यस्य रूपस्य व्यक्तिरत्येति। सति प्रदीपसंयोगे रूपस्य ग्रहणं भवति, न निवृत्ते संयोगे रूपं गृह्यते। निवृत्ते तु दारुपरशुसंयोगे दूरस्थेन शब्दः श्रूयते विभागकाले। सेयं शब्दस्य व्यक्तिः। संयोगकालमत्येतीति न संयोगनिमित्ता भवति। कस्मात्? कारणाभावाद्धि कार्याभाव इति। एवमुदाहरणसाधर्म्यस्याभावादसाधनमयं हेतुर्हेत्वाभास इति। अवयवविपर्यासवचनं न सूत्रार्थः। कस्मात्? यस्य येनार्थसम्बन्धो दूरस्थस्यापि तस्य सः। अर्थतो ह्यसमर्थानामानन्तर्यमकारणम्॥ इत्येतद्वचनाद्विपर्यासेनोक्तो हेतुरुदाहरणसाधर्म्यात्तथा वैधर्म्यात्साध्यसाधनं हेतुलक्षण न जहाति। अजहद्धेतुलक्षणं न हेत्वाभासो भवतीति॥ अवयवविपर्यासवचनमप्रापतकालमिति च निग्रहस्थानमुक्तम्। तदेवेदं पुनरुच्यते इति, अतस्तन्न सूत्रार्थः ॥९॥ _____________________________________________________________________ ********************** न्यायसूत्र १,२.१० ********************** अथ छलम् न्यायसूत्र १,२.१० वचनविधातोऽर्थविकल्पोपत्या छलम् ॥ न सामान्यलक्षणे छलं शक्यमुदाहर्तुम्, विभागे तूदाहरणानि ॥ १० ॥ _____________________________________________________________________ ********************** न्यायसूत्र १,२.११ ********************** विभागश्च, न्यायसूत्र १,२.११ तत्त्रिविधं वाक्छलं सामान्यच्छलमुपचारच्छलं च ॥ _____________________________________________________________________ ********************** न्यायसूत्र १,२.१२ ********************** तेषाम् न्यायसूत्र १,२.१२ अविशेषाभिहितेऽर्थे वक्तुरभिप्रायादर्थानतरकल्पना वाक्छलम् ॥ नवकम्बलोऽयं माणवक इति प्रयोगः। अत्र नवः कम्बलोऽस्येति वक्तुराभिप्रायः। विग्रहे तु विशेषो, न समासे। तत्रायं छलवादी वक्तुः अभिप्रायादविवक्षितमन्यमर्थं नव कम्बला अस्येति तावदभिहितं भवतेति कल्पयति। कल्पयित्वा चासम्भवेन प्रतिषेधति, एकोऽस्य कम्बलः कुतो नव कम्बला इति। तदिदं सामान्यशब्दे वाचि निमित्ते छलं वाक्छलमिति॥ अस्य प्रत्यवस्थानम्सामान्यशब्दस्यानेकार्थत्वेऽन्यतराभिधानकल्पनायां विशेषवचनम्। नवकम्बल इत्यनेकार्थाभिधानम्, नवः कम्बलोऽस्येति, नव कम्बला अस्येति च। एतस्मिन्प्रयुक्ते येयं कल्पना नवकम्बला अस्येत्येतद्भवताभिहितम्, तच्च न सम्भवतीति। एतस्यामन्यतराभिधानकल्पनायां विशेषो वक्तव्यः, यस्माद्विशेषोऽर्थविशेषेषु विज्ञायतेऽयमर्थोऽनेनाभिहित इति। स च विशेषो नास्ति, तस्मान्मिथ्याभियोगमात्रमेतदिति॥ प्रसद्धिश्च लोके शब्दार्थसम्बन्धोऽभिधानाभिधेयनियमनियोगः। अस्याभिधानस्यायमर्थोऽभिधेन इति समानः सामान्यशब्दस्य, विशेषो विशिष्टशब्दस्य। प्रयुक्तपूर्वाश्चेमे शब्दा अर्थे प्रयुज्यन्ते, नाप्रयुक्तपूर्वाः। प्रयोगश्चार्थसम्प्रत्ययार्थः। अर्थप्रत्ययाच्च व्यवहार इति। तत्रैवमर्थगत्यर्थे शब्दप्रयोगे सामर्थ्यात्सामान्यशब्दस्य प्रयोगनियमः। अजां ग्रामं नय, सर्पिरादर, ब्राह्मणं भोजयेति सामान्यशब्दाः सन्तोऽर्थावयवेषु प्रयुज्यन्ते, सामर्थ्यात्यत्रार्थक्रियादेशना सम्भवति तत्र प्रवर्तन्ते नार्थसामान्ये, क्रियादेशनासम्भवात् । एवमयं सामान्यशब्दो नवकम्बल इति योऽर्थः सम्भवति नवः कम्बलोऽस्येति, तत्र प्रवर्तते। यसतु न सम्भवति नव कम्बला अस्येति, तत्र न प्रवर्तते। सोऽयमनुपपद्यमानार्थकल्पनया परवाक्योपालम्भस्ते न कल्पत इति ॥ १२ ॥ _____________________________________________________________________ ********************** न्यायसूत्र १,२.१३ ********************** न्यायसूत्र १,२.१३ सम्भवतोऽर्थस्यातिसामान्ययोगादसम्भूतार्थकल्पना सामान्यच्छलम् ॥ अहो खलवसौ ब्राह्मणो विद्याचरणसम्पन्न इत्युक्ते कश्चिदाह सम्भवति ब्राह्मणे विद्याचरणसम्पदिति। अस्य वचनस्य विधातोऽर्थविकल्पोपपत्त्या असम्भूतार्थकल्पनया क्रियते यदि ब्राह्मणे विद्याचरणसम्पत्सम्भवति ननु व्रात्येऽपि सम्भवेत्, व्रात्योऽपि ब्राह्मणः, सोऽप्यस्तु विद्याचरणसम्पन्नः। यद्विवक्षितमर्थमाप्नोति चात्येति च तदतिसामान्यम्। यथा ब्राह्मणत्वं विद्याचरणसम्पदं क्वचिदाप्नोति क्वचिदत्येतीति। सामान्यनिमित्तं छलं सामान्यच्छलमिति। अस्य च प्रत्यवस्थानमविवक्षितहेतुकस्य विषयानुवादः प्रशंसार्थत्वाद्वाक्यस्य। तदत्रासंभूतार्थकल्पनानुपपत्तिः। यथा सम्भवन्त्यस्मिन् क्षेत्रे शालय इति। अनिराकृतमविवक्षितं च बीजजन्म। प्रवृत्तिविषयस्तु क्षेत्रं प्रशस्यते। सोऽयं क्षेत्रानुवादो, नास्मिन् शालयो विधीयन्त इति। बीजातं शालिनिर्वृत्तिः सती न विवक्षिता। एवं सम्भवति ब्राह्मणे विद्याचरणसम्पदिति सम्पद्विषयो ब्राह्मणत्वं न सम्पद्धेतुः। न चात्र हेतुर्विवक्षितः। विषयानुवादस्त्वयं प्रशंसार्थत्वाद्वाक्यस्य, सति ब्राह्मणत्वे सम्पद्धेतुः समर्थ इति। विषयं च प्रशंसता वाक्येन यथाहेतुतः फलनिर्वृत्तिर्न प्रत्याख्यायते। तदेवं सति वचनविधातोऽसम्भूतार्थकल्पनया नोपपद्यत इति ॥ १३ ॥ _____________________________________________________________________ ********************** न्यायसूत्र १,२.१४ ********************** न्यायसूत्र १,२.१४ धर्मविकल्पनिर्देशे अर्थसद्भावप्रतिषेधः उपचारच्छलम् ॥ अभिधानस्य धर्मो यथार्थप्रयोगः। धर्मविकल्पोऽन्यत्र दृष्टस्यान्यत्र प्रयोगः। तस्य निर्देशे धर्मविकल्पनिर्देशे। यथा मञ्चाः क्रोशन्तीति अर्थसद्भावनेव प्रतिषेधः मञ्चस्थाः पुरुषाः क्रोशन्ति, न तु मञ्चाः क्रोशन्ति॥ का पुनरत्रार्थविकल्पोपत्तिः? अन्यथा प्रयुक्तस्यान्यथार्थकल्पनं, भक्त्या प्रयोगे प्राधान्येन कल्पनमुपचारविषयं छलमुपचारच्छलम्। उपचारो नीतार्थः सहचरणादिनिमित्तेन, अतद्भावे तद्वदभिधानमुपचार इति॥ अत्र समाधिःप्रसिद्धे प्रयोगे वक्तुर्यथाभिप्रायं शब्दार्थयोरभ्यनुज्ञा प्रतिषेधो वा न च्छन्दतः। प्रधानभूतस्य शब्दस्य भाक्तस्य च गुणभूतस्य प्रयोग उभयोर्लोके सिद्धः। सिद्धे प्रयोगे यथा वक्तुरभिप्रायस्तथा शब्दार्थावनुज्ञेयौ प्रतिषेध्यौ वा न च्छन्दतः। यदि वक्ता प्रधानशब्दं प्रयुङ्क्ते, यथाभूतस्याभ्यनुज्ञा प्रतिषेधो वा न न्छन्दतः। अथ गुणभूतम्? तदा गुणभूतस्य। यत्र तु वक्ता गुणभूतं शब्दं प्रयुङ्क्ते प्रधानभूतमभिप्रेत्य परः प्रतिषेधति, स्वमनीषया प्रतिषेधोऽसौ भवति न परोपालम्भ इति ॥ १४ ॥ _____________________________________________________________________ ********************** न्यायसूत्र १,२.१५ ********************** न्यायसूत्र १,२.१५ वाक्छलमेवोपचारच्छलं तदविशेषात् ॥ न वाक्छलादुपचारच्छलं भिद्यते, तस्याप्यर्थान्तरकल्पनाया अविशेषात् । इहापि स्थान्यर्थो गुणशब्दः, प्रधानशब्दः सथानार्थ इति कल्पयित्वा प्रतिषिध्यत इति ॥ १५ ॥ _____________________________________________________________________ ********************** न्यायसूत्र १,२.१६ ********************** न्यायसूत्र १,२.१६ न तदर्थान्तरभावात् ॥ न वाक्छलमेवोपचारच्छलं तस्यार्थसद्भावप्रतिषेधस्यार्थान्तरभावात् । कुतः? अर्थान्तरकल्पनातः। अन्या ह्यर्थान्तकल्पना, अन्योऽर्थसद्भावप्रतिषेध इति ॥ १६ ॥ _____________________________________________________________________ ********************** न्यायसूत्र १,२.१७ ********************** न्यायसूत्र १,२.१७ अविशेषे वा किञ्चित्साधर्म्यातेकच्छलप्रसङ्गः ॥ छलस्य द्वित्वमभ्यनुज्ञाय त्रित्वं प्रतिषिध्यते किंचित्साधर्म्यात् । यथा चायं हेतुस्त्रित्त्वं प्रतिषेधति तथा द्वित्वमप्यभ्यनुज्ञातं प्रतिषेधति। विद्यते हि किंचित्साधर्म्यान्न निवर्तते, त्रित्वमपि न निवर्त्स्यतीति ॥ १७॥ _____________________________________________________________________ ********************** न्यायसूत्र १,२.१८ ********************** अत ऊद्धम् न्यायसूत्र १,२.१८ साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिः ॥ प्रयुक्ते हि हेतौ यः प्रसङ्गो जायते सा जातिः। स च प्रसङ्गः साधर्म्यवैधर्म्याभ्या प्रत्यवस्थानमुपालम्भः प्रतिषेध इति। उदाहरणसाधर्म्यात्साध्यसाधनं हेतुः इत्यस्योदाहरणवैधर्म्येण प्रत्यवस्थानम्। तथा उदाहरणवैधर्म्यात्साध्यसाधनं हेतुः इत्यस्योदाहरणसाधर्म्येण प्रत्यवस्थानम्। प्रत्यनीकभावाज्जायमानोऽर्थो जातिरति॥ १७ ॥ _____________________________________________________________________ ********************** न्यायसूत्र १,२.१९ ********************** न्यायसूत्र १,२.१९ विप्रतिपत्तिः अप्रतिपत्तिः च निग्रहस्थानम् ॥ विपरीता वा कुत्सिता वा प्रतिपत्तिर्विप्रतिपत्तिः। विप्रतिपद्यमानः पराजयं प्राप्नोति। निग्रहस्थानं खलु पराजयप्राप्तिः। अप्रतिपत्तिस्त्वारम्भविषयेऽप्यनारम्भः। परेण स्थापितं वा न प्रतिषेधति, प्रतिषेधं वा नोद्धरति। असमासाच्च नैते एव निग्रहस्थाने इति ॥ १९ ॥ _____________________________________________________________________ ********************** न्यायसूत्र १,२.२० ********************** किं पुनर्दृष्टान्तवज्जातिनिग्रहस्थानयोरभेदोऽथ सिद्धान्तवद्भेद इत्यत आह न्यायसूत्र १,२.२० तद्विकल्पाञ्जातिनिग्रहस्थानबहुत्वम् ॥ तस्य साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानस्य विकल्पाज्जातिबहुत्वम्, तयोश्च विप्रतिपत्त्यप्रतिपत्त्योविकल्पान्निग्रहस्थानबहुत्त्वम्। नानाकल्पो विकल्पः। विविधो वा कल्पो विकल्पः। तत्राननुभाषणमज्ञानमप्रतिभा विक्षेपो मतानुज्ञा पर्यनुयोज्योपेक्षणमित्यप्रतिपत्तिर्निग्रहस्थानम्। शेषस्तु विप्रतिपत्तिरिति॥ त इमे प्रमाणादयः पदार्था उद्दिष्टा यथोद्देशं च लक्षिता यथालक्षणं च परीक्षिष्यन्त इति त्रिविधा चास्य शास्त्रस्य प्रवृत्तिर्वेदितव्येति ॥ २० ॥ ॥ वात्स्यायनीये न्यायभाष्ये प्रथमाध्यायस्य द्वितीयाह्निकम् ॥ समाप्तश्चायं प्रथमोऽध्यायः । ॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰ श्री श्रीनिवास स्वामि, श्री विनायक स्वामि, श्री सरस्वती देवी, ओं अथ सटीके न्यायभाष्ये द्वितीयाध्यायस्य प्रथममाह्निकम् _____________________________________________________________________ ********************** न्यायसूत्र २,१.१ ********************** अत ऊर्ध्वं प्रमाणादिपरीक्षा सा च"विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः ११४१"इत्यग्रे विमर्श एव परीक्ष्यते न्यायसूत्र २,१.१ समानानेकधर्माध्यवसायादन्यतरधर्माध्यवसायाद्वा न संशय ॥ समानस्य धर्मस्याध्यवसायात्संशयो न धर्ममात्रात्, अथ वाऽसमानमनयोर्धर्ममुपलभेऽ इति धर्मधर्मिग्रहणे संशयाभाव इति, अथ वा समानधर्माध्यवसायादर्थान्तरभूते धर्मिणि संशयोऽनुपपन्नः न जातु रूपासयार्थान्तरभूतस्याध्यवसायादर्थान्तरभूते स्पर्शे संशय इति, अथ वा नाध्यवसायात्= अर्थावधारणादनवधारणज्ञानं संशय उपपद्यते कार्यकारणयोः सारूप्याभवादिति। एतेन"अनेकधर्माध्यवसायात्"इति व्याख्यातम्। अन्यतरधर्माध्यवसायाच्च संशयो न भवति ततो ह्यन्यतरावधारणमेवेति ॥ १ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,१.२ ********************** न्यायसूत्र २,१.२ विप्रतिपत्त्यव्यवस्थाध्यवसायाच्च ॥ न विप्रतिपत्तिमात्रादव्यवस्थामात्राद्वा संशयः, किं तर्हि ?. विप्रतिपत्तिमुपलभमानस्य संशयः, एवमव्यवस्थायामपीति। अथ वाऽअस्त्यात्माऽ इत्येकेऽनास्त्यात्माऽ इत्यपरे मन्यन्ते इत्युपलब्धेः कथं संशयः स्यात्? इति। तथोपलब्धिरव्यवस्थिता अनुपलब्धिश्चाव्यवस्थितेति विभागेनाध्यवसिते संशयो नोपपद्यते इति ॥ २ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,१.३ ********************** न्यायसूत्र २,१.३ विप्रतिपत्तौ च संप्रतिपत्तेः ॥ यां व विप्रतिपत्तिं भवान् संशयहेतुं मन्यते सा संप्रतिपत्तिः सा हि द्वयोः प्रत्यनीकधर्मविषया, तत्र यदि विप्रत्तिपत्तेः संशयः ? संप्रतिपत्तेरेव संशय इति ॥ ३ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,१.४ ********************** न्यायसूत्र २,१.४ अव्यवस्थात्मनि व्यवस्थितत्वाच्चाव्यवस्थायाः ॥ न संशयः, यदि तावदियमव्यवस्था आत्मन्येव व्यवस्थिता ? व्यवस्थानादव्यवस्था न भवतीत्यनुपपन्नः संशयः, अथाव्यवस्थात्मनि न व्यवस्थिता ? एवमतादात्म्यादव्यवस्था न भवतीति संशयाभाव इति ॥ ४ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,१.५ ********************** न्यायसूत्र २,१.५ तथात्यन्तसंशयस्तद्धर्मसातत्योपपत्तेः ॥ येन कल्पेन भवान् समानधर्मोपपत्तेः संशय इति मन्यते तेन खल्वत्यन्तसंशयः प्रसज्यते समानधर्मोपपत्तेरनुच्छेदात्संशयानुच्छेदः नायमतद्धर्मा धर्मी विमृश्यमानो गृह्यते सततं तु तद्धर्मा भवतीति ॥ ५ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,१.६ ********************** अस्य प्रतिषेधप्रपञ्चस्य संक्षेपेणोद्धारः न्यायसूत्र २,१.६ यथोक्ताध्यवसायादेव तद्विशेषापेक्षात्संशये नासंशयो नात्यन्तसंशयो वा ॥ न संशयानुत्पत्तिः संशयानुच्छेदश्च प्रसज्यते, कथम् ?. यत्तावत्ऽसमानधर्माध्यवसायः संशयहतुः न समानधर्ममात्रमिति,ऽ एवमेतत् । कस्मादेवं नोच्यते ? इति,"वशेषापेक्षिः"इतिवचनात्तत्सिद्धेः. विशेषस्यापेक्षा = आकाङ्क्षा सा चानुपलभ्यमाने वशेषे सिमर्था। न चोक्तम्ऽसमानधर्मापेक्षःऽ इति। समाने च धर्मे कथमाकाङ्क्षा न भवेद्यद्ययमप्रत्यक्षः म्यात्, एतेन सामर्थ्येन वज्ञायितेऽसमानधर्माध्यवसायात्ऽ इति। उपपत्तिवचनाद्वा. समानधर्मोपपत्तेरित्युच्यते. न चान्या सद्भावसंवेदनादृते समानधर्मोपपत्तिरस्ति, अनुपलभ्यमानसद्भावो हि समानो धर्मोऽवद्यिमानवद्भवतीति। वषियशब्देन वा वषियिणः प्रत्ययस्याभिधानं यथा लोकेऽधूमेनाग्निरनुमीयतेऽ इत्युक्तेऽधूमदर्शनेनाग्निरनुमीयतेऽ इतिज्ञायते, कथम् ?. दृष्ट्वा हि धूममथाग्निमनुमिनोति नादृष्टे. न चं वाक्ये दर्शनशब्दः श्रूयते. अनुजानाति च वाक्यस्यार्थप्रत्यायकत्वं तेन मन्यामहे वषियशब्देन वषियिणः प्रत्ययस्याभिधानं बोद्धानुजानाति. एवमिहापि समानधर्मशब्देन समानधर्माध्यवसायमाहेति। यदुक्तम्ऽसमानमनयोधर्ममुपलभे इति धर्मधर्मिग्रहणे संशयाभावःऽ इति, पूर्वदृष्टविषयमेततुयावहमर्थौ पूर्वमद्राक्षं तयोः समानं धर्ममुपलभे विशेषं नोपलभे इति. कथं नु विशेषं पश्येयं येनान्यतरमवधारयेयमिति, न चैतत्समानधर्मोपलब्धौ धर्मधर्मिग्रहणमात्रेण निवर्तते इति। यच्चोक्तं नार्थान्तराध्यवसायादन्यत्र संशय इति. यो ह्यर्थान्तराध्यवसायमात्रं संशयहेतुमुपाददीत स एवं वाच्य इति। यत्पुनरेतत्कार्यकारणयोः सारूप्याभावादिति, कारणस्य भावाभावयोः कार्यस्य भावाभावौ कार्यकारणयोः सारूप्यमुयस्योत्पादात्यदुत्पद्यते यस्य चानुत्पादाद्यन्नोत्पद्यते तत्कारणं कार्यमितरदित्येत्सारूप्यमस्ति च संशयकारणे संशये चैतदिति। एतेन अनेकधर्माध्यवसायादिति प्रतिषेधः परिहृत इति। यत्पुनरेतदुक्तं विप्रतिपत्त्यव्यवस्थाध्यवसायाच्च न संशय इति, पृथक्प्रवादयोर्व्याहतमर्थमुपलभे विशेषं च न जानामिउनोपलभे येनान्यतरमवधारयेयं तत्कोत्र विशेषः स्याद्येनैकतरमवधारयेयमिति संशयो विप्रतिपत्तिजनितोयं न शक्यो विप्रतिपत्तिसंप्रतिपत्तिमात्रेण निवर्तयितुमिति। एवमुपलब्ध्यनुपलब्ध्यव्यवस्थाकृते संशये वेदितव्यमिति। यत्पुनरेतत्"विप्रतिपत्तौ च संप्रतिपत्तेः३"इति, विप्रतिपत्तिशब्दस्य योर्थः तदध्यवसायो विशेषापेक्षः संशयहेतुस्तस्य च समाख्यान्तरेण न निवृत्तिःुसमानेऽधिकरणे व्याहतार्थौ प्रवादौ विप्रतिपत्तिशब्दस्यार्थः तदध्यवसायश्च विशेषापेक्षः संशयहेतुः न चास्य संप्रतिपत्तिशब्दे समाख्यान्तरे योज्यमाने संशयहेतुत्वं निवर्तते. तदिदमकृतबुद्धिसंमोहनमिति। यत्पुनः"अव्यवस्थात्मनि व्यवस्थितत्वाच्चाव्यवस्थायाः४"इति, संशयहेतोरर्थस्याप्रतिषेधातव्यवस्थाभ्यनुज्ञानाच्च निमित्तान्तरेण शब्दान्तरकल्पना व्यर्था, शब्दान्तरकल्पनाऽअव्यवस्था खल्वव्यवस्था न भवति अव्यवस्थात्मनि व्यवस्थितत्वादितिऽ । नानयोरुपलब्ध्यनुपलब्ध्योः सदसद्विषयत्वं विशेषापेक्षं संशयहेतुर्न भवतीति प्रतिषिध्यते। यावता चाव्यवस्थात्मनि व्यवस्थिता न तावतात्मानं जहाति तावता ह्यनुज्ञाता भवत्यव्यवस्था, एवमियं क्रियमाणापि शब्दान्तरकल्पना नार्थान्तरं साधयतीति। यत्पुनरेतत्"तथात्यन्तसंशयस्तद्धर्मसातत्योपपत्तेः५"इति, नायं समानधर्मादिभ्य एव संशयः। किं तर्हि ?. तद्विषयाध्यवसायाद्विशेषस्मृतिसहितातिति. अतो नात्यन्तसंशय इति। "अन्यतरधर्माध्यवसायाद्वा न संशयः"इति. तन्न युक्तं विशेषापेक्षो विमर्शः संशयः इतिवचनात्. विशेषश्चान्यतरधर्मो न तस्मिन्नध्यवसीयमाने विशेषापेक्षा संभवतीति ॥ ६ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,१.७ ********************** न्यायसूत्र २,१.७ यत्र संशयस्तत्रैवमुत्तरोत्तरप्रसङ्गः ॥ यत्र यत्र संशयपूर्विका परीक्षा शास्त्रे कथायां वा तत्र तत्रैवं संशये परेण प्रतिषिद्धे समाधिर्वाच्य इति, अतः सर्वपरीक्षाव्यापित्वात्प्रथमं संशयः परीक्षित इति ॥ ७ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,१.८ ********************** अथ प्रमाणपरीक्षा न्यायसूत्र २,१.८ प्रत्यक्षादीनामप्रामाण्यं त्रैकाल्यासिद्धेः ॥ प्रत्यक्षादीनां प्रमाण्यं नास्ति त्रैकाल्यासिद्धेःुपूर्वापरसहभावानुपपत्तेरिति ॥ ८ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,१.९ ********************** अथ सामान्यवचनस्यार्थविभागः न्यायसूत्र २,१.९ पूर्वं हि प्रमाणसिद्धौ नेन्द्रियार्थसंनिकर्षात्प्रत्यक्षोत्पत्तिः ॥ गन्धादिविषयं ज्ञानं प्रत्यक्षं तद्यदि पूर्वं पश्चाद्गन्धादीनां सिद्धिः ? नेदं गन्धादि संनिकर्षादुत्पद्यते इति ॥ ९ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,१.१० ********************** न्यायसूत्र २,१.१० पश्चात्सिद्धौ न प्रमाणेभ्यः प्रमेयसिद्धिः ॥ १० ॥ असति प्रमाणे केन प्रमीयमाणोऽर्थः प्रमेयः स्यात्?, प्रमाणेन खलु प्रमीयमाणोऽर्थः प्रमेयमित्येतत्सिध्यति ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,१.११ ********************** न्यायसूत्र २,१.११ युगपत्सिद्धौ प्रत्यर्थनियतत्वात्क्रमवृत्तित्वाभावो बुद्धीनाम् ॥ यदि प्रमाणं प्रमेयं च युगपद्भवतः ? एवमपि गन्धादिष्विन्द्रियार्थेषु ज्ञानानि प्रत्यर्थनियतानि युगपद्संभवन्तीति ज्ञानानां प्रत्यर्थनियतत्वात्क्रमवृत्तित्वाभावःुया इमा बुद्धयः क्रमेणार्थेषु वर्तन्ते तासां क्रमवृत्तित्वं न संभवतीति। व्याघातश्च "युगपद्ज्ञानानुत्पत्तिर्मनसो लिङ्गम् ११२६"इति, एतावांश्च प्रमाणप्रमेययोः सद्भावविषयः स चानुपपन्न इति, तस्मात्प्रत्यक्षादीनां प्रमाणत्वं न संभवतीति ॥ ११ ॥ अस्य समाधिः उपलब्धिहेतोरुपलब्धिविषयस्य चार्थस्य पूर्वापरसहभावाऽनियमाद्यथादर्शनं विभागवचनम्२. क्वचिदुपलब्धिहेतुः पूर्वं पश्चादुपलब्धिविषयो यथादित्यस्य प्रकाशः, उत्पद्यमानानां क्वचित्पूर्वमुपलब्धिविषयः पश्चादुपलब्धिहेतुर्यथावस्थितानां प्रदीपः, क्वचिदुपलब्धिहेतुरुपलब्धिविषयश्च सह भवतो यथा धूमेनाग्नेर्ग्रहणमिति। उपलब्धिहेतुश्च प्रमाणं प्रमेयं तूपलब्धिविषयः। एवं प्रमाणप्रमेययोः पूर्वापरसहभावेऽनियते यथार्थो दृश्यते तथा विभज्य वचनीय इति, तत्रैकान्तेन प्रतिषेधानुपपत्तिः सामान्येन खलु विभज्य प्रतिषेध उक्त इति। समाख्याहेतोस्रैकाल्ययोगात्तथाभूता समाख्या३. यत्पुनरिदम्ऽपश्चात्सिद्धौउअसति प्रमाणे प्रमेयं न सिध्यति प्रमाणेन प्रमीयमाणोऽर्थः प्रमेयमिति विज्ञायतेऽ इति, प्रमाणमित्येतस्याः समाख्याया उपलब्धिहेतुत्वं निमित्तं तस्य त्रैकाल्ययोगःऽउपलब्धिमकार्षीत्ऽऽउपलब्धिं करोतिऽऽउपलब्धिं करिष्यतिऽ इति समाख्याहेतोः त्रैकाल्ययोगात्समाख्या तथाभूता, प्रमितोऽनेनार्थः प्रमीयते प्रमास्यते इति प्रमाणम्. प्रमितं प्रमीयते प्रमास्यते इति च प्रमेयम्, एवं सति भविष्यत्यस्मिन् हेतुत उपलब्धिःुप्रमास्यतेऽयमर्थः प्रमेयमिदमित्येतत्सर्वं भवतीति। त्रैकाल्यानभ्यनुज्ञाने च व्यवहारानुपप४ तिः. यश्चैवं नाभ्यनुजानीयात्तस्यऽपाचकमानय पक्ष्यतिऽऽलावकमानय लविष्यतीतिव्यवहारो नोपपद्यते इति। "प्रत्यक्षादीनामप्रामाण्यं त्रैकाल्यासिद्धेः २१८"इत्येवमादिवाक्यं प्रमाणप्रतिषेधः. तत्रायं प्रष्टव्यः अथानेन प्रतिषेधेन भवता किं क्रियते इति, किं संभवो निवर्त्यते ? अथासंभावो ज्ञाप्यते ? इति, तद्यदि संभवो निवर्त्यते ? सति संभवे प्रत्यक्षादीनां प्रतिषेधानुपपत्तिः, अथासंभवो ज्ञाप्यते ? प्रमाणलक्षणं प्राप्तस्तर्हि प्रतिषेधः प्रमाणासंभवस्योपलब्धिहेतुत्वादिति ॥ ११ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,१.१२ ********************** किं चातः न्यायसूत्र २,१.१२ त्रैकाल्यासिद्धेः प्रतिषेधानुपपत्तिः ॥ अस्य तु विभागः पूर्वं हि प्रतिषेधसिद्धावसति प्रतिषेध्ये किमनेन प्रतिषिध्यते ?, पश्चात्सिद्धौ प्रतिषेधासिद्धिः प्रतिषेधाभावादिति, यूगपत्सिद्धौ प्रतिषेध्यसिद्ध्यभ्यनुज्ञानादनर्थकः प्रतिषेध इति, प्रतिषेधलक्षणे च वाक्येऽनुपपद्यमाने सिद्धं प्रत्यक्षादीनां प्रमाणत्वमिति ॥ १२ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,१.१३ ********************** न्यायसूत्र २,१.१३ सर्वप्रमाणप्रतिषेधाच्च प्रतिषेधानुपपत्तिः ॥ कथम् ?. "त्रैकाल्यासिद्धेः"इत्यस्य हेतोर्यद्युदाहरणमुपादीयते ? हेत्वर्थस्य साधकत्वं दृष्टान्ते दर्शयितव्यमिति. न च तर्हि प्रत्यक्षादीनामप्रामाण्यम्, अथ प्रत्यक्षादीनामप्रामाण्यम् ?. उपादीयमानमप्युदाहरणं नार्थं साधयिष्यतीति. सोयं सर्वप्रमाणैर्व्याहतो हेतुरहेतुः "सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्धः १२६"इति, वाक्यार्थो ह्यस्य सिद्धान्तः स च वाक्यार्थःऽप्रत्यक्षादीनि नार्थं साधयन्तिऽ इति. इदं चावयवानामुपादानमर्थस्य साधनायेति। अथ नोपादीयते? अप्रदर्शितहेत्वर्थस्य दृष्टान्ते न साधकत्वमिति प्रतिषेधो नोपपद्यते हेतुत्वासिद्धेरिति ॥ १३ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,१.१४ ********************** न्यायसूत्र २,१.१४ तत्प्रामाण्ये वा न सर्वप्रमाणविप्रतिषेधः ॥ प्रतिषेधलक्षणे स्ववाक्ये तेषामवयवाश्रितानां प्रत्यक्षादीनां प्रामाण्येऽभ्यनुज्ञायमाने परवाक्येप्यवयवाश्रितानां प्रामाण्यं प्रसज्यते अविशेषादिति. एवं च न सर्वाणि प्रमाणानि प्रतिषिध्यन्ते इति।"विप्रतिषेधः"इति वीत्ययमुपसर्गः संप्रतिपत्त्यर्थे नव्याघाते अर्थाभावादिति ॥ १४ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,१.१५ ********************** न्यायसूत्र २,१.१५ त्रैकाल्याप्रतिषेधश्च शब्दादातोद्यसिद्धिवत्तत्सिद्धेः ॥ किमर्थं पुनरिदमुच्यते ? पूर्वोक्तनिबन्धनार्थम्. यत्तावत्पूर्वोक्तम्ऽउपलब्धिहेतोरुपलब्धिविषयस्य चार्थस्य पूर्वापरसहभावानियमाद्यथादर्शनं विभागवचनम्ऽ इति तदितः समुत्त्थानं यथा विज्ञायेत। अनियमदर्शी खल्वयं क्रृषिर्नियमेन प्रतिषेधं प्रत्याचष्टे त्रैकाल्यस्य चायुक्तः प्रतिषेध इति। तत्रैकां विधामुदाहरति शब्दादातोद्यसिद्धिवदिति, यथा पश्चात्सिद्धेन शब्दने पूर्वसिद्धमातोद्यमनुमीयते. साध्यं चातोद्यं साधनं च शब्दः. अन्तर्हिते ह्यातोद्ये स्वनतोऽनुमानं भवतीति वीणा वाद्यते वेणुः पूर्यते इति स्वनविशेषेणातोद्यविशेषं प्रतिपद्यते. तथा पूर्वसिद्धमुपलब्धिविषयं पश्चात्सिद्धेनोपलब्धिहेतुना प्रतिपद्यते इति. निदर्शनार्थत्वाच्चास्य शेषयोर्विधयोर्यथोक्तमुदाहरणं वेदितव्यमिति। कस्मात्पुनरिह तन्नोच्यते पूर्वोक्तमुपपाद्यते ? इति, सर्वथा तावदयमर्थः प्रकाशयितव्यः स इह वा प्रकाश्येत तत्र वा न कश्चिद्विशेष इति। प्रमाणं प्रमेयमिति च समाख्या समावेशेन वर्तते समाख्यानिमित्तवशात्. समाख्यानिमित्तं तूपलब्धिसाधनं प्रमाणमुपलब्धिविषयश्च प्रमेयमिति. यदा चोपलब्धिविषयः क्वचिदुपलब्धिसाधनं भवति तदा प्रमाणं प्रमेयमिति चैकोऽर्थोऽभिधीयते ॥ १५ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,१.१६ ********************** अस्यार्थस्यावद्योतनार्थमिदमुच्यते न्यायसूत्र २,१.१६ प्रमेयता च तुलाप्रामाण्यवत् ॥ गुरुत्वपरिमाणज्ञानसाधनं तुला प्रमाणम्. ज्ञानविषयो गुरुद्रव्यं सुवर्णादि प्रमेयम्. यदा (च) सुवर्णादिना तुलान्तरं व्यवस्थाप्यते तदा तुलान्तरप्रतिपत्तौ सुवर्णादि प्रमाणं तुलान्तरं प्रमेयमिति, एवमनवयवेन तन्त्रार्थ उद्दिष्टो वेदितव्यः आत्मा तावदुपलबिधविषयत्वात्प्रमेये परिपठितः उपलब्धौ च स्वातन्त्र्यात्प्रमाता, बुद्धिरुपलब्धिसाधनत्वात्प्रमाणम्. उपलब्धिविषयत्वात्प्रमेयम्. उभयाभावात्प्रमितिः एवमर्थविशेषे समाख्यासमावेशो योज्यः। तथा च कारकशब्दा निमित्तवशात्समावेशेन वर्तन्ते इति.ऽवृक्षस्तिष्ठतीति स्वस्थितौ स्वातन्त्र्यात्कर्ता,ऽवृक्षं पश्यतीतिदर्शनेनाप्तुमिष्यमाणत्वात्कर्म.ऽवृक्षेण चन्द्रमसं ज्ञापयतीति ज्ञापकस्य साधकतमत्वात्करणम्.ऽवृक्षायोदकमासिञ्चतीति आसिच्यमानेनोदकेन वृक्षमभिप्रैतीति संप्रदानम्.ऽवृक्षात्पर्णं पततीति "ध्रुवमपायेऽपादानम्" इत्यपादानम्.ऽवृक्षे वयांसि सन्तीति "आधारोऽधिकरणम्" इत्यधिकरणम्, एवं च सति च द्रव्यमात्रं कारकं न वा क्रियामात्रम्। किं तर्हि ? क्रियासाधनं क्रियाविशेषयुक्तं कारकं यत्क्रियासाधनं स्वतन्त्रः स कर्ता. न द्रव्यमात्रं न क्रियामात्रम्, क्रियया व्याप्तुमिष्यमाणतमं कर्म. न द्रव्यमात्रं न क्रियामात्रम्, एवं साधकतमादिष्वपि, एवं च कारकान्वाख्यानं यथैवोपपत्तित एवं लक्षणतः कारकान्वाख्यानमपि न द्रव्यमात्रेण न क्रियया वा। किं तर्हि ?. क्रियासाधने क्रियाविशेषयुक्त इति, कापरकशब्दश्चायं प्रमाणं प्रमेयमिति स च कारकधर्मं न हातुमर्हति. अस्ति भो कारकशब्दानां निमित्तवशात्समावेशः प्रत्यक्षादीनि च प्रमाणानि उपलब्धिहेतुत्वात्. प्रमेयं च उपलब्धिविषयत्वात्, संवेद्यानि प्रत्यक्षादीनि प्रमाणानि चऽप्रत्यक्षेणोपलभे अनुमानेनोपलभे उपमानेनोपलभे आगमेनोपलभे. प्रत्यक्षं मे ज्ञानमानुमानिकं मे ज्ञानमौपमानिकं मे ज्ञानमागमिकं मे ज्ञानम्ऽ इति विशेषा गृह्यन्ते, लक्षणतश्च ज्ञाप्यमानानि ज्ञायन्ते विशेषेणऽइन्द्रियार्थसंनिकर्षोत्पन्नं ज्ञानम्ऽ इत्येवमादिना ॥ १६ ॥ सेयमुपलब्धिः प्रत्यक्षादिविषया किं प्रमाणान्तरतः ? अथान्तरेण प्रमाणम् = असाधना ? इति, कश्चात्र विशेषः ?, _____________________________________________________________________ ********************** न्यायसूत्र २,१.१७ ********************** न्यायसूत्र २,१.१७ प्रमाणतः सिद्धेः प्रमाणानां प्रमाणान्तरसिद्धिप्रसङ्गः ॥ यदि प्रत्यक्षादीनि प्रमाणेनोपलभ्यन्ते ? येन प्रमाणेनोपलभ्यन्ते तत्प्रमाणान्तरमस्तीनि प्रमाणान्तरसद्भावः प्रसज्यते इत्यनवस्थामाह तस्याप्यन्येन तस्याप्यन्येनेति, न चानवस्था शक्यानुज्ञातुमनुपपत्तेरिति ॥ १७ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,१.१८ ********************** न्यायसूत्र २,१.१८ तद्विनिवृत्तर्वा प्रमाणसिद्धिवत्प्रमेयसिद्धि ॥ यदि प्रत्यक्षाद्युपलब्धौ प्रमाणान्तरं निवर्तते ? आत्मेत्युपलब्धावपि प्रमाणान्तरं निवर्त्स्यति अविशेषात्. एवं च सर्वप्रमाणविलोप इति ॥ १८ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,१.१९ ********************** अत आह न्यायसूत्र २,१.१९ न प्रदीपप्रकाशसिद्धिवत्तत्सिद्धेः ॥ यथा प्रदीपप्रकाशः प्रत्यक्षाङ्गत्वाद्दृश्यदर्शने प्रमाणं स च प्रत्यक्षान्तरेण चक्षुषः संनिकर्षेण गृह्यते, प्रदीपभावाभावयोर्दर्शनस्य तथाभावाद्दर्शनहेतुरनुमीयते.ऽतमसि प्रदीपमुपाददीथाःऽ इत्याप्तोपदेशेनापि प्रतिपद्यते, एवं प्रत्यक्षादीनां यथादर्शनं प्रत्यक्षादिभिरेवोपसब्धिः। इन्द्रियाणि तावत्स्वविषयग्रहणेनैवानुमीयन्ते. अर्थाः प्रत्यक्षतो गृह्यन्ते. इन्द्रियार्थसंनिकर्षास्त्वावरणेन लिङ्गेनानुमीयन्ते. इन्द्रियार्थसंनिकर्षोत्पन्नं ज्ञानमात्ममनसोः संयोगविशेषादात्मसमवायाच्च सुखादिवद्गृह्यते. एवं प्रमाणविशेषो विभज्य वचनीयः। यथा च दृश्यः सन् प्रदीपप्रकाशो दृश्यान्तराणां दर्शनहेतुरिति दृश्यदर्शनव्यवस्थां लभते एवं प्रमेयं सत्किञ्चिदर्थजातमुपलब्धिहेतुत्वात्प्रमाणप्रमेयव्यवस्थां लभते, सेयं प्रतयक्षादिभिरेव प्रत्यक्षादीनां यथादर्शनमुपलब्धिर्न प्रमाणान्तरतो न च प्रमाणमन्तेरण निःसाधनेति ॥ तनैव तस्याग्रहणमिति चेत्? न अर्थभेदस्य लक्षणसामान्यात्५। प्रत्यक्षादीनां प्रत्यक्षादिभिरेव ग्रहणमित्ययुक्तमन्येन ह्यन्यस्य ग्रहणं दृष्टमिति, न अर्थभेदस्य लक्षणसामान्यातुप्रत्यक्षलक्षणेनानेकोर्थः संगृहीतस्तत्र केन चित्कस्यचिद्ग्रहणमित्यदोषः, एवमनुमानादिष्वपीति, यथोद्धृतेनोदकेनाशयस्थस्य ग्रहणमिति ॥ ज्ञातृमनसोश्च दर्शनात्६। ऽअहं सुखी अहं दुःखी चऽ इति तेनैव ज्ञात्रा तस्यैव ग्रहणं दृश्यते." युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम्" इति च तेनैव मनसा तस्यैवानुमानं दृश्यते, ज्ञातुर्ज्ञेयस्य चाभेदो ग्रहणस्य ग्राह्यस्य चाभेद इति ॥ निमित्तभेदोऽत्रेति चेत्? समानम्७। न निमित्तान्तरेण विना ज्ञातात्मानं जानीते. न च निमित्तान्तरेण विना मनसा मनो गृह्यते इति, समानमेतत् । प्रत्यक्षादिभिः प्रत्यक्षादीनां ग्रहणमित्यत्राप्यर्थभेदो न गृह्यते इति ॥ प्रत्यक्षादीनां चाविषयस्यानुपपत्तेः८। यदि स्यात्किञ्चिदर्थजातं प्रत्यक्षादीनामविषयः यत्प्रत्यक्षादिभिर्न शक्यं ग्रहीतुं तस्य ग्रहणाय प्रमाणान्तरमुपादीयेत तत्तु न शक्यं केनचिदुपपादयतुमिति, प्रतयक्षादीनां यथादर्शनमेवेदं सच्चासच्च सर्वं विषय इति ॥ केचित्तु दृष्टान्तमपरिगृहीतं हेतुना । विशेषहेतुमन्तरेण साध्यसाधनायोपाददते यथा प्रदीपप्रकाशः प्रदीपान्तरप्रकाशमन्तरेण गृह्यते तथा प्रमाणानि प्रमाणान्तरमन्तरेण गृह्यन्ते इति. स चायं क्व चिन्निवृत्तिदर्शनादनिवृत्तिदर्शनाच्च क्व चिदनेकान्तः९। यथायं प्रसङ्गो निवृत्तिदर्शनात्प्रमाणसाधनायोपादीयते एवं प्रमेयसाधनायाप्युपादेयः अविशेषहेतुत्वात्, यथा स्थाल्यादिरूपग्रहणे प्रदीपप्रकाशः प्रमेयसाधनायोपादीयते एवं प्रमाण साधनायाप्युपादेयः विशेषहेत्वभावात्, सोयं विशेषहेतुपरिग्रहमन्तरेण दृष्टान्त एकस्मिन् पक्षे उपादेयो न प्रतिपक्षे इत्यनेकान्तः । एकस्मिंश्च पक्षे दृष्टान्त इत्यनेकान्तः विशेषहेत्वभावादिति ॥ विशेषहेतुपरिग्रहे सति उपसंहाराभ्यनुज्ञानादप्रतिषेधः१०। विशेषहेतुपरिगृहीतस्तु दृष्टान्त एकस्मिन् पक्षे उपसंहियमाणो न शक्योऽननुज्ञातुमेवं च सतिऽअनेकान्तःऽ इत्ययं प्रतिषेधो न भवति। प्रत्यक्षादीनां प्रत्यक्षादिभिरुपलब्धावनवस्थेतिचेत्? न संविद्विषय निमित्तानामुपलब्ध्या व्यवहारोपप११ तेः। प्रत्यक्षेणार्थमुपलभे अनुमानेनार्थमुपलभे उपमानेनार्थमुपलभे आगमेनार्थमुपलभे इति. प्रत्यक्षं मे ज्ञानमानुमानिकं मे ज्ञानमौपमानिकं मे ज्ञानमागमिकं मे ज्ञानमिति संविद्विषयं संविन्निमित्तं चोपलभमानस्य धर्मार्थसुखापवर्गप्रयोजनः तत्प्रत्यनीकपरिवर्जनप्रयोजननश्च व्यवहार उपपद्यते सोयं तावत्यैव निर्वर्तते. न चास्ति व्यवहारान्तरमनवस्थासाधनीयं येन प्रयुक्तोऽनवस्थामुपाददीतेति ॥ १९ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,१.२० ********************** सामान्येन प्रमाणानि परीक्ष्य विशेषेण परीक्ष्यन्ते, तत्र न्यायसूत्र २,१.२० प्रत्यक्षलक्षणानुपपत्तिरसमग्रवचनात् ॥ आत्ममनःसंनिकर्षो हि कारणान्तरं नोक्तमिति, न चासंयुक्ते द्रव्ये संयोगजन्यस्य गुणस्योत्पत्तिरिति. ज्ञानोत्पत्तिदर्शनादात्ममनःसंनिकर्षः कारणम्। मनःसंनिकर्षानपेक्षस्य चेन्द्रिनयार्थसंनिकर्षस्य ज्ञानकारणत्वे युगपदुत्पद्येरन् बुद्धय इति मनःसंनिकर्षोपि कारणम् ॥ २० ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,१.२१ ********************** तदिदं सूत्रं पुरस्तात्कृतभाष्यम् न्यायसूत्र २,१.२१ नात्ममनसोः संनिकर्षाभावे प्रत्यक्षोत्पत्तिः ॥ आत्ममनसोः संनिकर्षाभावे नोत्पद्यते प्रत्यक्षमिन्द्रियार्थसंनिकर्षाभाववदिति, सति चेन्द्रियार्थसंनिकर्षे ज्ञानोत्पत्तिदर्शनात्कारणभावं ब्रुवते ॥ २१ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,१.२२ ********************** न्यायसूत्र २,१.२२ दिग्देशकालाकाशेष्वप्येवं प्रसङ्गः ॥ दिगादिषु सत्सु ज्ञानभावात्तान्यपि कारणानीति. अकारणभावेपि ज्ञानोत्पत्तेर्दिगादिसंनिधेरवर्जनीयत्वात् । यदाप्यकारणं दिगादीनि ज्ञानोत्पत्तौ तदापि सत्सु दिगादिषु ज्ञानेन भवितव्यं न हि दिगादीनां संनिधिः शक्यः परिवर्जयितुमिति। तत्र कारणभावे हेतुवचनमेतस्माधेतोर्दिगादीनि ज्ञानकारणानीति। आत्ममनःसंनिकर्षस्तर्ह्युपसंख्येय इति ॥ २२ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,१.२३ ********************** तत्रेदमुच्यते न्यायसूत्र २,१.२३ ज्ञानलिङ्गत्वादात्मनो नानवरोधः ॥ ज्ञानमात्मलिङ्गं तद्गुणतवात्. न चासंयुक्ते द्रव्ये संयोगजस्य गुणस्योत्पत्तिरस्तीति ॥ २३ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,१.२४ ********************** न्यायसूत्र २,१.२४ तदयौगपद्यलिङ्गत्वाच्च न मनसः ॥ अनवरोध इति वर्तते, "युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम् १११६" इत्युच्यमाने सिध्यत्येव मनःसंनिकार्षापेक्ष इन्द्रियार्थसंनिकर्षो ज्ञानकारणमिति ॥ २४ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,१.२५ ********************** न्यायसूत्र २,१.२५ प्रत्यक्षनिमित्तत्वाच्चेन्द्रियार्थयोः संनिकर्षस्य स्वशब्देन वचनम् ॥ प्रत्यक्षानुमानोपमानशब्दानां निमित्तमात्ममनःसंनिकर्षः प्रत्यक्षस्यैवेन्द्रियार्थसंनिकर्ष इत्यसमानोऽसमानत्वात्तस्य ग्रहणम् ॥ २५ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,१.२६ ********************** न्यायसूत्र २,१.२६ सुप्तव्यासक्तमनसां चेन्द्रियार्थयोः संनिकर्षनिमित्तत्वात् ॥ इन्द्रियार्थसंनिकर्षस्य ग्रहणं नात्ममनसोः संनिकर्षस्येति, एकदा खल्वयं प्रबोधकालं प्रणिधाय सुप्तः प्रणिधानवशात्प्रबुध्यते, यदा तु तीव्रौ ध्वनिस्पर्शौं प्रबोधकारणं भवतस्तदाप्रसुप्तस्येन्द्रियार्थसंनिकर्षनिमित्तं प्रबोधज्ञानमुत्पद्यते तत्र न ज्ञातुर्मनसश्च संनिकर्षस्य प्राधान्यं भवति, किं तर्हि ?. इन्द्रियार्थयोः संनिकर्षस्यनह्यत्मा जिज्ञासमानः प्रयत्नेन मनस्तदा प्रेरयतीति। एकदा खल्वयं विषायान्तराव्यासक्तमनाः संकल्पवशाद्विषयान्तरं जिज्ञासमानः प्रयत्नप्रेरितेन मनसा इन्द्रियं संयोज्य यद्विषयान्तरं जानीते, यदा तु खल्वस्य निःसंकल्पस्य निर्जिज्ञासस्य च व्यासक्तमनसो बाह्यविषयोपनिपातनाद्ज्ञानमुत्पद्यते तदेन्द्रियार्थसंनिकर्षस्य प्राधान्यं न ह्यत्रासौ जिज्ञासमानः प्रयत्नेन मनः प्रेरयतीति। प्राधान्याच्चेन्द्रिनयार्थसंनिकर्षस्य ग्रहणं कार्यं गुणत्वान्नात्ममनसोः संनिकर्षस्येति ॥ २६ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,१.२७ ********************** प्राधान्ये च हेत्वन्तरम् न्यायसूत्र २,१.२७ तैश्चापदेशो ज्ञानविशेषाणाम् ॥ तैः । इन्द्रियैरर्थैश्च व्यपदिश्यन्ते ज्ञानविशेषाः, कथम् ?.ऽघ्राणेन जिघ्रतिऽऽचक्षुषा पश्यतिऽऽरसनया रसयतीति.ऽघ्राणविज्ञानं चक्षुर्विज्ञानं रसनविज्ञानम्ऽऽगन्धविज्ञानं रूपविज्ञानं रसविज्ञानम्ऽ इति च, इन्द्रियविषयविशेषाच्च पञ्चधाबुद्धिर्भवति अतः प्राधन्यमिन्द्रियार्थसंनिकर्षस्येति ॥ २७ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,१.२८ ********************** यदुक्तम्ऽइन्द्रियार्थसंनिकर्षग्रहणं कार्यं नात्ममनसोः संनिकर्षस्येति. कस्यात्?. सुप्तव्यासक्तमनसामिन्द्रियार्थयोः संनिकर्षस्य ज्ञाननिमित्तत्वात्ऽ इति. सोयम् न्यायसूत्र २,१.२८ व्याहतत्वादहेतुः ॥ यदि तावत्क्वचिदात्ममनसोः सनिकर्षस्य ज्ञानकारणत्वं नेष्यते ? तदा "युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम् ११२६" इति व्याहन्येत. नेदानीं मनसः संनिकर्षमिन्द्रियार्थसंनिकर्षोऽपेक्षते. मनःसंयोगानपेक्षायां च युगपज्ज्ञानोत्पत्तिप्रसङ्गः। अथ मा भूद्व्याघात इति सर्वविज्ञानानामात्ममनसोः संनिकर्षः कारणमिष्यते ? तदवस्थमेवेदं भवतिऽज्ञानकारणत्वादात्ममनसोः संनिकर्षस्य ग्रहणं कार्यम्ऽ इति ॥ २८ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,१.२९ ********************** न्यायसूत्र २,१.२९ नार्थविशेषप्राबल्यात् ॥ नास्ति व्याघातः न ह्यात्ममनःसंनिकर्षस्य ज्ञानकारणत्वं व्यभिचरति. इन्द्रियार्थसंनिकर्षस्य प्राधान्यमुपादीयते अर्थविशेषप्राबल्याद्धि सुप्तव्यासक्तमनसां ज्ञानोत्पत्तिरेकदा भवति। अर्थविशेषः कश्चिदेवेन्द्रियार्थस्तस्य प्राबल्यं तीव्रतापटुते, तच्चार्थविशेषप्राबल्यामिन्द्रियार्थसंनिकर्षविषयं नात्ममनसोः संनिकर्षविषयं तस्मादिन्द्रियार्थसंनिकर्षः प्रधानमिति। असति प्रणिधाने संकल्पे चासति सुप्तव्यासक्तमनसां यदिन्द्रियार्थसंनिकर्षादुत्पद्यते ज्ञानं तत्र मनःसंयोगोपि कारणमिति मनसि क्रियाकारणं वाच्यमिति, यथैव ज्ञातुः खल्वयमिच्छाजनितः प्रयत्नो मनसः प्रेरक आत्मगुण एवमात्मनि गुणान्तरं सर्वस्य साधकं प्रवृत्तिदोषजनितमस्ति येन प्रेरितं मन इन्द्रियेण संबध्यते. तेन ह्यप्रेर्यमाणे मनसि संयोगाभावात्ज्ञानातुत्पत्तौ सर्वार्थतास्य निवर्तते. एषितव्यं चासय गुणान्तरस्य द्रव्यगुणकर्मकारकत्वमन्यथा हि चतुर्विधानामणूनां भूतसूक्ष्माणां मनसां च ततोऽन्यस्य क्रियाहेतोरसंभवात्शरीरेन्द्रियविषयाणामनुत्पत्तिप्रसङ्गः ॥ २९ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,१.३० ********************** न्यायसूत्र २,१.३० प्रत्यक्षमनुमानमेकदेशग्रहणादुपलब्धेः ॥ यदिदमिन्द्रियार्थसंनिकर्षादुत्पद्यते ज्ञानम्ऽवृक्षःऽ इति एतत्किल प्रत्यक्षं तत्खल्वनुमानमेव, कस्मात्?. एकदेशग्रहणाद्वृक्षस्योपलब्धेः । अर्वाग्भागमयं गृहीत्वा वृक्षमुपलभते न चैकदेशो वृक्षः, तत्र यथा धूमं गृहीत्वा वह्निमनुमिनोति तादृगेव तद्भवति। किं पुनर्गृह्यमाणादेकदेशादर्थान्तरमनुमेयं मन्यसे ?, अवयवसमूहपक्षे अवयवान्तराणि द्रव्योत्पत्तिपक्षे तानि चावयवी चेति। अवयवसमूहपक्षे तावदेकदेशग्रहणाद्वृक्षबुद्धेरभावः न ह्यगृह्यमाणमेकदेशान्तरं वृक्षो गृह्यमाणैकदेशवदिति। अथ एकदेशग्रहणादेकदेशान्तरानुमाने समुदायप्रतिसंधानात्तत्र वृक्षबुद्धिः ?, न तर्हि वृक्षबुद्धिरनुमानमेवं सति भवितुमर्हतीति। द्रव्यान्तरोत्पत्तिपक्षे नावयव्यनुमेयः अस्यैकदेशसंबद्धस्याग्रहणाद्ग्रहणे चाविशेषादनमुमेयत्वाभावः, तस्माद्वृक्षबुद्धिरनुमानं न भवति ॥ ३० ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,१.३१ ********************** एकदेशग्रहणमाश्रित्य प्रत्यक्षस्यानुमानत्वमुपपाद्यते तच्च न्यायसूत्र २,१.३१ न प्रत्यक्षेण यावत्तावदप्युपलम्भात् ॥ न प्रत्यक्षमनुमानम्, कस्मात्?. प्रत्यक्षेणैवोपलम्भात् । यत्तदेकदेशग्रहणमाश्रीयते प्रत्यक्षेणासावुपलम्भः, न चोपलम्भो निर्विषयोस्ति यावच्चार्थजातं तस्य विषयस्तावदभ्यनुज्ञायमानं प्रत्यक्षव्यवस्थापकं भवति। किं पुनस्ततोऽन्यदर्थजाम् ?. अवयवी समुदायो वा। न चैवदेशग्रहणमनुमानं भावयितुं शक्यं हेत्वभावादिति ॥ अन्यथापि च प्रत्यक्षस्य नानुमानत्वप्रसङ्गः तत्पूर्वकत्वात्१२। प्रत्यक्षपूर्वकमनुमानं संबद्धावग्निधूमौ प्रत्यक्षतो दृष्टवतो धूमप्रत्यक्षदर्शनादग्नावनुमानं भवति. यच्च संबद्धयोर्लिङ्गलिङ्गनोः प्रत्यक्षं यच्च लिङ्मात्रप्रत्यक्षग्रहणं नैतदन्तरेणानुमानस्य प्रवृत्तिरस्ति न त्वेतदनुमानमिन्द्रियार्थसंनिकर्षजत्वात्. न चानुमेयस्येन्द्रियेण संनिकर्षादनुमानं भवति, सोयं प्रत्क्षानुमानयोर्लक्षणभेदो महानाश्रयितव्य इति ॥ ३१ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,१.३२ ********************** न्यायसूत्र २,१.३२ न चैकदेशोपलब्धिरवयविसद्भावात् ॥ न चैकदेशोपलब्धिमात्रम्, किं तर्हि ?. एकदेशोपलब्धिः तत्सहचरितावयव्युपलब्धिश्च, कस्मात्?. अवयविसद्भावात् । अस्ति ह्ययमेकदेशव्यतिरिक्तोऽवयवी, तस्यावयवस्थानस्योपलब्धिकारणप्राप्तस्य एकदेशोपलब्धौ अनुपलब्धिरनुपपन्नेति ॥ अकृत्स्नग्रहणादितिचेत्? न कारणतोऽन्यस्यैकदेशस्याभावात्१३। न चावयवाः कृत्स्ना गृह्यन्ते अवयवैरेवावयवान्तरव्यवधानात्. नावयवी कृत्स्नो गृह्यते इति नायं गृह्यमाणेष्ववयवेषु परिसमाप्त इति, सेयमेकदेशोपलब्धिरनिवृत्तैवेति। कृत्स्नमिति वै खल्वशेषतयां सत्यां भवति. अकृत्स्नमिति शेषे सति. तच्चैतदवयवेषु बहुष्वस्ति अव्यवधाने ग्रहणाद्व्यवधाने चाग्रहणादिति। अङ्गं तु भवान् पृष्टो व्याचष्टां गृह्यमाणस्यावयविनः किमगृहीतं मन्यसे ? येनैकदेशोपलब्धिः स्यादिति, न ह्यस्य कारणेभ्योऽन्ये एकदेशा भवन्तीति, तत्रावयववृत्तं नोपपद्यते इति। इदं तस्य वृत्तं येषामिन्द्रियसंनिकर्षाद्ग्रहणमवयवानां तैः सह गृह्यतेयेषामवयवानां व्यवधानादग्रहणं तैः सह न गृह्यते। न चैतत्कृतोस्ति भेद इति। समुदायोप्यशेषता वा समुदायो वृक्षः स्यात्? तत्प्राप्तिर्वा ? उभयथा ग्रहणाभावः । मूलस्कन्धशाखापलाशादीनामशेषता वा समुदायो वृक्ष इति स्यात्? प्राप्तिर्वा समुदानयिनामिति ? उभयथा (अपि) समुदायभूतस्य वृक्षस्य ग्रहणं नोपपद्यते इति । अवयवैस्तावदवयवान्तरस्य व्यवधानादशेषग्रहणं नोपपद्यते प्राप्तिग्रहणमपि नोपपद्यते प्राप्तिमतामग्रहणात्, सेयमेकदेशग्रहणसहचरिता वृक्षबुद्धिर्द्रव्यान्तरोत्पत्तौ कल्पते न समुदायमात्रे इति ॥ ३२ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,१.३३ ********************** न्यायसूत्र २,१.३३ साध्यत्वादवयविनि संदेहः ॥ "अवयविसद्भावात्" इत्ययमहेतुः साध्यत्वात् । साध्यं तावदेतत्कारणेभ्यो द्रव्यान्तरमुत्पद्यते इति. अनुपपादितमेतत्, एवं च सति विप्रतिपत्तिमात्रं भवति विप्रतिपत्तेश्चावयविनि संशय इति ॥ ३३ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,१.३४ ********************** न्यायसूत्र २,१.३४ सर्वाग्रहणमवयव्यसिद्धेः ॥ यद्यवयवी नास्ति ? सर्वस्य ग्रहणं नोपपद्यते। किं तत्सर्वम् ?, द्रव्यगुणकर्मसामान्यविशेषसमवायाः। कथं कृत्वा ?, परमाणुसमवस्थानं तावद्दर्शनविषयो न भवति अतीन्द्रियत्वादणूनाम्. द्रव्यान्तरं चावयविभूतं दर्शनविषयो नास्ति. दर्शनविषयाश्चेमे द्रव्यादयो गृह्यन्ते ते निरधिष्ठाना न गृह्येरनु गृह्यन्ते तुऽकुम्भोयं श्याम एको महान् संयुक्तः स्पन्दते अस्ति मृन्मयश्चऽ इति. सन्ति चेमे गुणादयो धर्मा इति. तेन सर्वस्य ग्रहणात्पश्यामोऽस्ति द्रव्यान्तरभूतोऽवयवीति ॥ ३४ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,१.३५ ********************** न्यायसूत्र २,१.३५ धारणाकर्षणोपपत्तेश्च ॥ अवयव्यर्थान्तरभूत इति, संग्रहकारिते वै धारणाकर्षणे, संग्रहो नाम संयोगसहचरितं गुणान्तरं स्नेहद्रवत्वकारितमपां संयोगादामे कुम्भे अग्निसंयोगात्पक्वे। यदि त्ववयवकारिते अभविष्यताम् ? पांशुराशिप्रभृतिष्वप्यज्ञास्येताम्, द्रव्यान्तरानुत्पत्तौ च तृणोपलकाष्ठादिषु जतुसंगृहीतेष्वपि नाभविष्यतामिति। अथावयविनं प्रत्याचक्षाणकःऽमा भूत्प्रत्यक्षलोपःऽ इत्यणुसञ्चयं दर्शनविषयं प्रतिजानानः किमनुयोक्तव्यः ? इति,ऽएकमिदं द्रव्यम्ऽ इत्येकबुद्धेर्विषयं पर्यनुयोज्यः । किमेकबुद्धिरभिन्नार्थविषया ? अहो भिन्नार्थविषया ? इति, अभिन्नार्थविषयेतिचेत्? अर्थान्तरानुज्ञानादवयविसिद्धिः, नानार्थविषयेति चेत्? भिन्नेष्वेकदर्शनानुपपत्तिः । अनेकस्मिनेक इति व्याहता बुद्धिर्न दृश्यते इति ॥ ३५ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,१.३६ ********************** न्यायसूत्र २,१.३६ सेनावनवद्ग्रहणमितिचेत्? नातीन्द्रियत्वादणूनाम् ॥ यथा सेनाङ्गेषु वनाङ्गेषु च दूरादगृह्यमाणपृथक्त्वेषुऽएकम्ऽ इत्युपपद्यते बुद्धिः एवमणुषु संचितेष्वगृह्यमाणपृथक्त्वेषुऽएकम्ऽ इत्युपपद्यते बुद्धिरिति । यथागृह्यमाणपृथक्त्वानां सेनावनाङ्गानामारात्कारणान्तरतः पृथक्त्वस्याग्रहणं यथागृह्यमाणजातीनां पलाश इति वा खदिर इति वा नाराज्जातिग्रहणं भवति यथागृह्यमाणप्रस्पन्दानां नारात्स्पन्दग्रहणम्. गृह्यमाणे चार्थजाते पृथक्त्वस्याग्रहणात्ऽएकम्ऽ इति भाक्तः प्रत्ययो भवति. न त्वणूनां गृह्यमाणपृथक्त्वानां कारणतः पृथक्त्वस्याग्रहणाद्भाक्त एकप्रत्ययः अतीन्द्रियत्वादणृनामिति । इदमेव परीक्ष्यते किमेकप्रत्ययोऽणुसंचयविषयः ? आहो स्विन्न ? इति, अणुसंचय एव सेनावनाङ्गानि, न च परीक्ष्यमाणमुदाहरणमिति युक्तं साध्यत्वादिति ॥ दृष्टमितिचेत्? न तद्विषयस्य परीक्षोपपत्तेः । १४ । यदपि मन्येत दृष्टमिदं सेनावनाङ्गानां पृथक्त्वस्याग्रहणादभेदेनऽएकम्ऽ इतिग्रहणं न च दृष्टं शक्यं प्रत्याख्यातुमिति। तच्च नैवं तद्विषयस्य परीक्षोपपत्तेः दर्शनविषय एवायं परीक्ष्यते योयमेकमिति प्रत्ययो दृश्यते स परीक्ष्यते किं द्रव्यान्तरविषयो वा ? अथाणुसंचयविषयः ? इति, अत्र दर्शनमन्यतरस्य साधकं न भवति। नानाभावे चाणूनां पृथक्त्वस्याग्रहणादभेदेनऽएकम्ऽ इतिग्रहणमतस्मिंस्तदितिप्रत्ययो यथा स्थाणौ पुरुष इति। ततः किम् ?. अतस्मिंस्तदितिप्रत्ययस्य प्रधानापेक्षित्वात्प्रधानसिद्धिः। स्थाणौ पुरुष इति प्रत्ययस्य किं प्रधानम् ?. योऽसौ पुरुषे पुरुषप्रत्ययः तस्मिन् सति पुरुषसामान्यग्रहणात्स्थाणौ पुरुषोयमिति, एवं नानाभूतेषुऽएकम्ऽ इति सामान्यग्रहणात्प्रधाने सति भवितुमर्हति प्रधानं च सर्वस्याग्रहणाद्नोपपद्यते इति. तस्मादभिन्ने एवायमभेदप्रत्ययःऽएकम्ऽ इति॥ इन्द्रियान्तरविषयेष्वभेदप्रत्ययः प्रधानमितिचेत्? न विशेषहेत्वभावाद्दृष्टान्ताव्यवस्था । १५ । श्रोत्रादिविषयेषु शब्दादिष्वभिन्नेषु एकप्रत्ययः प्रधानमनेकस्मिन्नेकप्रत्ययस्येति। एवं च सति दृष्टान्तोपादानं न व्यवतिष्ठते विशेषहेत्वभावात्, अणुषु संचितेष्वेकप्रत्ययः किमतस्मिंस्तदितिप्रत्ययः स्थाणौ पुरुषप्रत्ययवत्? अथार्थस्य तथाभावात्तस्मिंस्तदितिप्रत्ययो यथा शब्दस्यैकत्वादेकः शब्द इति ?, विशेषहेतुपरिग्रहमन्तरेण दृष्टान्तौ संशयमापादयत इति। कुम्भवत्संचयमात्रं गन्धादयोपीत्यनुदाहरणं गन्धादय इति। एवं परिमाणसंयोगस्पन्दजातिविशेषप्रत्ययानप्यनुयोक्तव्यः तेषु चैवं प्रसङ्ग इति ॥ एकत्वबुद्धिस्तस्मिंस्तदितिप्रत्यय इति विशेषहेतुः महदिति प्रत्येन सामानाधिकरण्यात् । १६ । ऽएकमिदं महच्चऽ इत्येकविषयौ प्रत्ययौ समानाधिकरणौ भवतस्तेन विज्ञायते यन्महत्तदेकमिति। अणुसमूहातिशयग्रहणं महत्प्रत्यय इतिचेत्? सोऽयममहत्स्वणुषु महत्प्रत्ययोऽतस्मिंस्तदितिप्रत्ययो भवतीति। किं चातः ? अतस्मिंस्तदितिप्रत्ययस्य प्रधानापेक्षित्वात्प्रधानसिद्धिरिति उभवितव्यं महत्येव महत्प्रत्ययेनेति। अणुः शब्दो महानिति च व्यवसायात्प्रधानसिद्धिरितिचेत्? न मन्दतीव्रताग्रहणमियत्तानवधारणाद्यथा द्रव्ये । १७ । ऽअणुः शब्दोऽल्पो मन्दःऽ इत्येतस्य ग्रहणम्ऽमहान् शब्दः पटुस्तीव्रःऽ इत्येतस्य ग्रहणम्, कस्मात्? इयत्तानवधारणातुन ह्ययम्ऽमहान् शब्दःऽ इतिव्यवस्यन्ऽइयानयम्ऽ इत्यवधारयति यथा बदरामलकबिल्वादीनि। ऽसंयुक्ते इमेऽ इति च द्वित्वसमानाश्रयप्राप्तिग्रहणम् ॥ द्वौ समुदायावाश्रयः संयोगस्येतिचेत्? । १८ । कोयं समुदायः ? प्राप्तिरनेकस्य ? अनेका वा प्राप्तिरेकस्य समुदाय इतिचेत्? प्राप्तेरग्रहणं प्राप्त्याश्रिताया । १९ । ऽसंयुक्ते इमे वस्तुनीऽ इति नात्र द्वे प्राप्ती संयुक्ते गृह्येते ॥ अनेकसमूहः सुदाय इतिचेत्? न द्वित्वेन सामानाधिकरण्यस्य ग्रहणात् । २० । ऽद्वाविमौ संयुक्तावर्थौंऽ इति ग्रहणे सति नानेकसमूहाश्रयः संयोगो गृह्यते न च द्वयोरण्वोर्ग्रहणमस्ति तस्मान्महती द्वित्वाश्रयभूते द्रव्ये संयोगस्य स्थानमिति॥ प्रत्यासत्तिः प्रतीघातावसाना संयोगो नार्थान्तरमितिचेत्? न अर्थान्तरहेतुत्वात्संयोगास्य । २१ । शब्दरूपादिस्पन्दानां हेतुः संयोगः न च द्रव्ययोर्गुणान्तरोपजननमन्तरेण शब्दे रूपादिषु स्पन्दे च कारणत्वं गृह्यते तस्माद्गुणान्तरम्। प्रत्ययविषयश्चार्थान्तरं तत्प्रतिषेधो वा । २२ । ऽकुण्डली गुरुः अकुण्डलश्छात्रःऽ इति संयोगबुद्धेश्च यद्यर्थान्तरंप न विषयः ? अर्थान्तरप्रतिषेधस्तर्हि विषयस्तत्र प्रतिषिध्यमानवचनम् । २३ । ऽसंयुक्ते द्रव्येऽ इति यदर्थान्तरमन्यत्र दृष्टमिह प्रतिषिध्यते तद्वक्तव्यमिति। द्वयोर्महतोराश्रितस्य ग्रहणाद्नाण्वाश्रय इति ॥ जातिविशेषस्य प्रत्ययानुवृत्तिलिङ्गस्याप्रत्याख्यानम्. प्रत्याख्याने वा प्रत्ययव्यवस्थानुपपत्तिः। व्यधिकरणस्यानभिव्यक्तेरधिकरणवचनम् । २४ । अणुसमवस्थानं विषय इतिचेत्? प्राप्ताप्राप्तसामर्थ्यवचनम् । २५ । किमप्राप्ते अणुसमवस्थाने तदाश्रयो जातिविशेषो गृह्यते ? अथ प्राप्ते ? इति। अप्राप्ते ग्रहणमितिचेत्? व्यवहितस्याणुसमवस्थानस्याप्युपलब्धिप्रसङ्गःुव्यवहितेऽणुसमवस्थाने तदाश्रयो जातिविशेषो गृह्येत। प्राप्ते ग्रहणमितिचेत्? मध्यपरभागयोरप्राप्तौ अनभिव्यक्तिः। यावत्प्राप्तं भवति तावत्यभिव्यक्तिरितिचेत्? तावतोऽधिकरणत्वमणुसमवस्थानस्यौयावति प्राप्ते जातिविशेषो गृह्यते तावदस्याधिकरणमिति प्राप्तं भवति तत्र एकसमुदाये प्रतीयमानेऽर्थभेदे । २६ । एवं च सति योऽणुसमुदायो वृक्ष इति प्रतीयते तत्र वृक्षबहुत्वं प्रतीयेतौयत्र यत्र ह्यणुसमुदायस्य भागे वृक्षत्वं गृह्यते स स वृक्ष इति, तस्मात्समुदिताणुसमवस्थानस्यार्थान्तरस्य जातिविशेषाभिव्यक्तिविषयत्वादवयव्यर्थान्तरभूत इति ॥ ३६ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,१.३७ ********************** परीक्षितं प्रत्यक्षम् ॥ अनुमानमिदानीं परीक्षते न्यायसूत्र २,१.३७ रोधोपघातसादृश्येभ्यो व्यभिचारादनुमानमप्रमाणम् ॥ अप्रमाणमिति । एकदाप्यर्थस्य न प्रतिपादकमिति। रोधादपि नदी पूर्णा गृह्यते तदा चऽउपरिष्ठाद्वृष्टो देवःऽ इति मिथ्यानुमानम्. नीडोपघातादपि पिपीलिकाण्डसंचारो भवति तदा चऽभविष्यति वृष्टिःऽ इति मिथ्यानुमानमिति, पुरुषोपि मयूरवाशितमनुकरोति तदापि शब्दसादृश्याद्मिथ्यानुमानं भवति ॥ ३७ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,१.३८ ********************** न्यायसूत्र २,१.३८ नैकदेशत्राससादृश्येभ्योऽर्थान्तरभावात् ॥ नायमनुमानव्यभिचारः अननुमाने तु खल्वयमनुमानाभिमानः। कथम् ?. नाविशिष्टो लिङ्गं भवितुमर्हति, पूर्वोदकविशिष्टं खलु वर्षोदकं शीघ्रतरत्वं स्रोतसो बहुतरफेनफलपर्णकाष्ठादिवहनं चोपलभमानः पूर्णत्वेन नद्याःऽउपरि वृष्टो देवःऽ इत्यनुमिनोति नोदकवृद्धिमात्रेण। पिपीलिकाप्रायस्याण्डसंचारेऽभविष्यति वृष्टिःऽ इत्यनुमीयते न कासां चिदिति। ऽनेदं मयूरवाशितं तत्सदृशोयं शब्दःऽ इतिविशेषापरिज्ञानाद्मिथ्यानुमानमिति, यस्तु विशिष्टाच्छब्दाद्विशिष्टमयूरवाशितं गृह्णति तस्य विशिष्टोऽर्थो गृह्यमाणो लिङ्गं यथा सर्पादीनामिति। सोयमनुमातुरपराधो नानुमानस्य योऽर्थविशेषेणानुमेयमर्थमविशिष्टार्थदर्शनेन बुभुत्सते इति ॥ ३८ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,१.३९ ********************** त्रिकालविषयमनुमानं त्रैकाल्यग्रहणादित्युक्तमत्रच न्यायसूत्र २,१.३९ वर्तमानाभावः पततः पतितपतितव्यकालोपपत्तेः ॥ वृन्तात्प्रच्युतस्य फलस्य भूमौ प्रत्यासीदतो यदूर्ध्वं स पतितोऽध्वा तत्संयुक्तः पतितकालः, योऽधस्यात्स पतितव्योऽध्वा तत्संयुक्तः कालः पतितव्यकालः, नेदानीं तृतीयोऽध्वा विद्यते यत्र पततीति वर्तमानः कालो गृह्येत. तस्माद्वर्तमानः कालो न विद्यते इति ॥ ३९ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,१.४० ********************** न्यायसूत्र २,१.४० तयोरप्यभावो वर्तमानाभावे तदपेक्षत्वात् ॥ नाध्वव्यङ्ग्यः कालः, किं तर्हि ?, क्रियाव्यङ्ग्यः । पततीति यदा पतनक्रिया व्युपरता भवति स कालः पतितकालः, यदोत्पत्स्यते स पतितव्यकालः, यदा द्रव्ये वर्तमाना क्रिया गृह्यते स वर्तमानः कालः, यदि चायं द्रव्ये वर्तमानं पतनं न गृह्णाति कस्य उपरममुत्पत्स्यमानतां वा प्रतिवद्यते ?। पतितः काल इति भूता क्रिया, पतितव्यः काल इति चोत्पत्स्यमाना क्रिया, उभयोः कालयोः क्रियाहीनं द्रव्यम्, अधः प्रततीति क्रियासंबद्धम्, सोयं क्रियाद्रव्ययोः संबन्धं गृह्णाति वर्तमानः कालः तदाश्रयौ चेतरौ कालौ तदभावे न स्यातामिति ॥ ४० ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,१.४१ ********************** न्यायसूत्र २,१.४१ नातीतानागतयोरितरेतरापेक्षा सिद्धिः ॥ यद्यतीतानागतौ इतरेतरापेक्षौ सिध्येताम् ? प्रतिपद्येमहि वर्तमानविलोपम्. नातीतापेक्षानागतसिद्धिः नाप्यनागतापेक्षातीतसिद्धिः। कया युक्त्या । केन कल्पेन अतीतः. कथमतीतापेक्षानागतसिद्धिः ? केन च कल्पेनानागतः ? इति. नैतच्छक्यं निर्वक्तुम् । अव्याकरणीयमेतद्वर्तमानलोपे इति। यच्च मन्येत ह्रस्वदीर्घयोः स्थलनिम्नयोः छायातपयोश्च यथेतरेतरापेक्षया सिद्धिरेवमतीतानागतयोरिति, तन्नोपपद्यते विशेषहेत्वभावात्. दृष्टान्तवत्प्रतिदृष्टान्तोपि प्रसज्यते यथा रूपस्पर्शौं गन्धरसौ नेतरेतरापेक्षौ सिध्यतः एवमतीतानागताविति नेतरेतरापेक्षा कस्य चित्सिद्धिरिति। यस्मादेकाभावेऽन्यतराभावादुभयाभावः२७। यद्येकस्यान्यतरापेक्षा सिद्धिः ? अन्यतरस्येदानीं किमपेक्षा ?. यद्यन्यतरस्यैकापेक्षा सिद्धिः ? एकस्येदानीं किमपेक्षा ?, एवमेकस्याभावे अन्यतरन्न सिध्यतीति उभयाभावः प्रसज्यते। अर्थसद्भावव्यङ्ग्यश्चायं वर्तमानः कालःऽविद्यते द्रव्यम्ऽऽविद्यते गुणःऽऽविद्यते कर्मऽ इति ॥ ४१ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,१.४२ ********************** यस्नय चायं नास्ति तस्य न्यायसूत्र २,१.४२ वर्तमानाभावे सर्वाग्रहणं प्रत्यक्षानुपपत्तेः ॥ प्रत्यक्षमिन्द्रियार्थसंनिकर्षजं. न चाविद्यमानम् । असदिन्द्रियेण संनिकृष्यते, न चायं विद्यमानम् । सत्किञ्चिदनुजानातीति प्रत्यक्षनिमित्तं प्रत्यक्षविषयः प्रत्यक्षज्ञानं सर्वं नोपपद्यते, प्रत्यक्षानुपपत्तौ तत्पूर्वकत्वादनुमानागमयोरनुपपत्तिः सर्वप्रमाणविलोपे सर्वग्रहणं न भवतीति। उभयथा च वर्तमानः कालो गृह्यते क्वचिदर्थसद्भावव्यङ्ग्यो यथाऽअस्ति द्रव्यम्ऽ इति. क्वचित्क्रियासंतानव्यङ्ग्यो यथाऽपचति छिनत्तीति. नानाविधा चैकार्था क्रिया क्रियासंतानः क्रियाभ्यासश्च, नानाविधा चैकार्था क्रियाऽपचतीति । स्थाल्यधिश्रयणमुदकासेचनं तण्डुलावपनमेधोपसर्पणमग्न्यभिज्वालनं दर्वीघट्टनं मण्डस्रावणमधोवतारणमिति. छिनत्तीति क्रियाभ्यासः उद्यभ्योद्यम्य परशुं दारुणि निपातयन् छिनत्तीत्युच्यते ॥ ४२ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,१.४३ ********************** यच्चेदं पच्यमानं छिद्यमानं च तत्क्रियमाणं तस्मिन् क्रियमाणे न्यायसूत्र २,१.४३ कृतताकर्तव्यतोपपत्तेस्तूभयथा ग्रहणम् ॥ क्रियासंतानोऽनारब्धश्चिकीर्पितोऽनागतः कालःऽपक्ष्यतीति. प्रयोजनावसानः क्रियासंतानोपरमोऽतीतः कालःऽअपाक्षीत्ऽ इति. आरब्धक्रियासंतानो वर्तमानः कालःऽपचतीति, तत्र या उपरता सा कृतता या चिकीर्षिता सा कर्तव्यता या विद्यमाना सा क्रियमाणता. तदेवं क्रियासंतानस्थः त्रैकाल्यसमाहारःऽपचति पच्यतेऽ इति वर्तमानग्रहणेन गृह्यते क्रियासंतानस्य ह्यत्राविच्छेदो विधीयते नारम्भो नोपरमिति। सोयमुभयथा वर्तमानां गृह्यते अपवृक्तो व्यपवृक्तश्च अतीतानागताभ्याम्. स्थितिव्यङ्ग्यःऽविद्यते द्रव्यम्ऽ इति. क्रियासंतानाविच्छेदाभिधायी च त्रैकाल्यान्वितःऽपचति छिनत्तीति। अन्यश्च प्रत्यासत्तिप्रभृतेर्रथस्य विवक्षायां तदभिधायी बहुप्रकारो लोकेषूत्प्रेक्षितव्यः, तस्मादस्ति वर्तमानः काल इति ॥ ४३ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,१.४४ ********************** (अथोपमानपरीक्षा) न्यायसूत्र २,१.४४ अत्यन्तप्रायैकदेशसाधर्म्यादुपमानपासिद्धिः ॥ अत्यन्तसाधर्म्यादुपामनं न सिध्यति न चैवं भवतिऽयथा गौरेवं गौःऽ इति, प्रायःसाधर्म्यादुपमानं न सिध्यति न हि भवतिऽयथानड्वानेवं महिषःऽ इति, एकदेशसाधर्म्यादुपमानं न सिध्यति न हि सर्वेण सर्वमुपमीयते इति ॥ ४४ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,१.४५ ********************** न्यायसूत्र २,१.४५ प्रसिद्धसाधर्म्यादुपमानसिद्धेर्यथोक्तदोषानुपपत्तिः ॥ न साधर्म्यस्य कृत्स्नप्रायाल्पभावमाश्रित्योपमानं प्रवर्तते, किं तर्हि ?. प्रसिद्धसाधर्म्यात्साध्यसाधनभावमाश्रित्य प्रवर्तते. यत्र चैतदस्ति न तत्रोपमानं प्रतिषेद्धुं शक्यं तस्माद्यथोक्तदोषो नोपपद्यते इति॥ ४५ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,१.४६ ********************** अस्तु तर्ह्युपमानमनुमानम् न्यायसूत्र २,१.४६ प्रत्यक्षेणाप्रत्यक्षसिद्धेः ॥ यथा धूमेन प्रत्यक्षेणाप्रत्यक्षस्य वह्नेर्ग्रहणमनुमानमेवं गवा प्रत्यक्षेणाप्रत्यक्षस्य गवयस्य ग्रहणमिति नेदमनुमानाद्विशिष्यते ॥ ४६ ॥ विशिष्यते इत्याह, कया युक्त्या ? _____________________________________________________________________ ********************** न्यायसूत्र २,१.४७ ********************** न्यायसूत्र २,१.४७ नाप्रत्यक्षे गवये प्रमाणार्थमुपमानस्य पश्याम इति ॥ यदा ह्ययमुपयुक्तोपमानो गोदर्शी गवा समानमर्थं पश्यति तदा अयं गवय इत्यस्य संज्ञाशब्दस्य व्यवस्थां प्रतिपद्यते न चैवमनुमानमिति। परार्थं चोपमानं यस्य ह्युपमेयमप्रसिद्धं तदर्थं प्रसिद्धोपमेयेन क्रियते इति। परार्थमुपमानमितिचेत्? न स्वयमध्यवसायात् । भवति च भोः स्वयमध्यवसायः यथा गौरेवं गवय इति। नाध्यवसायः प्रतिषिध्यते उपमानं तु तन्न भवति"प्रसिद्धसाधर्म्यात्साध्यसाधनमुपमानम् ११६"न च यस्योपमेयं प्रसिद्धं तं प्रति साध्यसाधनभावो विद्यते इति ॥ ४७ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,१.४८ ********************** अथापि न्यायसूत्र २,१.४८ तथेत्युपसंहारादुपमानसिद्धेर्नाविशेषः ॥ तथेतिसमानधर्मोपसंहारादुपमानं सिध्यति नानुमानमयं चानयोर्विशेष इति ॥ ४८ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,१.४९ ********************** (अथ शब्दप्रमाणपरीक्षा) न्यायसूत्र २,१.४९ शब्दोऽनुमानमर्थस्यानुपलब्धेरनुमेयत्वात् ॥ शब्दोऽनुमानं न प्रमाणान्तरम्, कस्मात्?. शब्दार्थस्यानुमेयत्वात्, कथमनुमेयत्वम् ? प्रत्यक्षतोऽनुपलब्धेः, यथानुपलभ्यमानो लिङ्गी मितेन लिङ्गेन पश्चाद्मीयते इत्यनुमानमेवं मितेन शब्देन पश्चाद्मीयतेऽर्थोऽनुपलभ्यमान इत्यनुमानं शब्दः ॥ ४९ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,१.५० ********************** इतश्चानुमानं शब्दः न्यायसूत्र २,१.५० उपलब्धेरद्विप्रवृत्तित्वात् ॥ प्रमाणान्तरभावे द्विप्रवृत्तिरुपलब्धिः = अन्यथा ह्युपलब्धिरनुमाने अन्यथोपमाने तद्व्याख्यातम्, शब्दानुमानयोस्तूपलब्धिरद्विप्रवृत्तिः यथानुमाने प्रवर्तते तथा शब्देपि, विशेषाभावादनुमानं शब्द इति ॥ ५० ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,१.५१ ********************** न्यायसूत्र २,१.५१ संबन्धाच्च ॥ "शब्दोनुमानम्"इति वर्तते, संबद्धयोश्च शब्दार्थयोः संबन्धप्रसिद्धौ शब्दोपलब्धेरर्थग्रहणं यथा संबद्धयोर्लिङ्गलिङ्गिनोः संबन्धप्रतीतौ लिङ्गोपलब्धौ लिङ्गिग्रहणमिति ॥ ५१ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,१.५२ ********************** यत्तावत्ऽअर्थस्यानुमेयत्वात्ऽ इति तन्न न्यायसूत्र २,१.५२ आप्तोपदेशसामर्थ्यात्शब्दादर्थसंप्रत्ययः ॥ ऽस्वर्गः अप्सरसः उत्तराः कुरवः सप्त द्वीपाः समुद्रो लोकसंनिवेशःऽ इत्येवमादेरप्रत्यक्षस्यार्थस्य न शब्दमात्रात्प्रत्ययः, किं तर्हि ?ऽआप्तैरयमुक्तः शब्दःऽ इत्यतः संप्रत्ययः विपर्ययेण संप्रत्ययाभावात्न त्वेवमनुमानमिति। यत्पुनः "उपलब्धेरद्विप्रवृत्तित्वात्२१५०" इति. अयमेव शब्दानुमानयोरुपलब्धेः प्रवृत्तिभेदः तत्र विशेषे सत्यहेतुःऽविशेषाभावात्ऽ इति। यत्पुनरिदम्"संबन्धाच्च"इति, अस्ति च शब्दार्थयोः संबन्धोऽनुज्ञातः अस्ति च प्रतिषिद्धःुऽअस्येदम्ऽ इतिषष्ठीविशिष्टस्य वाक्यस्यार्थविशेषोऽनुज्ञातः प्राप्तिलक्षणस्तु शब्दार्थयोः संबन्धः प्रतिषिद्धः। कस्मात्?, प्रमाणतोनुपलब्धेःुप्रत्यक्षतस्तावत्शब्दार्थप्राप्तेर्नोपलब्धिः अतीन्द्रियत्वातुयेनेन्द्रियेण गृह्यते शब्दस्तस्य विषयभावमतिवृत्तोऽर्थो न गृह्यते, अस्ति चातीन्द्रियविषयभूतोप्यर्थः, समानेन चेन्द्रियेण गृह्यमाणयोः प्राप्तिर्गृह्यते इति। प्राप्तिलक्षणे च गृह्यमाणे संबन्धे शब्दार्थयोः शब्दान्तिके वार्थः स्यातर्थान्तिके वा शब्दः स्यातुभयं वोभयत्र ॥ ५२ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,१.५३ ********************** अथ खल्वयम् न्यायसूत्र २,१.५३ पूरणप्रदाहपाटनानुपलब्धेश्च संबन्धाभावः ॥ स्थानकरणाभावादिति चार्थः। न चायमनुमानतोप्युपलभ्यते शब्दान्तिकेऽर्थ इति। एतस्मिन् पक्षेऽप्यास्यस्थानकरणोच्चारणीयः शब्दस्तदन्तिकेऽर्थ इति अन्नाग्न्यसिशब्दोच्चारणे पूरणप्रदाहपाटनानि गृह्येरन्. न च गृह्यन्ते, अग्रहणान्नानुमेयः प्राप्तिलक्षण्ः संबन्धः। अर्थान्तिके शब्दमिति स्थानकरणासंभवादनुच्चारणम्, स्थानं कण्ठादयः करणं प्रयत्नविशेषः तस्यार्थान्तिकेऽनुपपत्तिरिति। उभयप्रतिषेधाच्च नोभयम्। तस्मान्न शब्देनार्थः प्राप्त इति ॥ ५३ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,१.५४ ********************** न्यायसूत्र २,१.५४ शब्दार्थव्यवस्थानादप्रतिषेधः ॥ शब्दार्थप्रत्ययस्य व्यवस्थादर्शनादनुमीयते अस्ति शब्दार्थसंबन्धो व्यवस्थाकारणम्, असंबन्धे हि शब्दमात्रादर्थमात्रे प्रत्ययप्रसङ्गः तस्मादप्रतिषेधः संबन्धस्येति ॥ ५४ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,१.५५ ********************** अत्र समाधिः न्यायसूत्र २,१.५५ न सामयिकत्वाच्छब्दार्थसंप्रत्ययस्य ॥ न संबन्धकारितं शब्दार्थव्यवस्थानम्. किं तर्हि ?. समयकारितं यत्तदवोचामऽअस्येदमिति षष्ठीविशिष्टस्य वाक्यस्यार्थविशेषोऽनुज्ञातः शब्दार्थयोः संबन्धःऽ इति समयं तमवोचाम इति। कः पुनरयं समयः ?,ऽअस्य शब्दस्येदमर्थजातमभिधेयम्ऽ इत्यभिधानाभिधैयनियमनियोगः, तस्मिन्नुपयुक्ते शब्दादर्थसंप्रत्ययो भवति, विपर्यये हि शब्दश्रवणेपि प्रत्ययाभावः, संबन्धवादिनापि चायमवर्जनीय इति। प्रयुज्यमानग्रहणाच्च लौकिकानाम्, समयपालनार्थं चेदं पदलक्षणाया वाचोऽन्वाख्यानं व्याकरणम्, व्याक्यलक्षणाया वाचोऽर्थलक्षणम्, पदसमूहो वाक्यमर्थपरिसमाप्ताविति। तदेवं प्राप्तिलक्षणस्य शब्दार्थसंबन्धस्यार्थजुषोऽप्यनुमानहेतुर्न भवतीति ॥ ५५ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,१.५६ ********************** न्यायसूत्र २,१.५६ जातिविशेषे चानियमात् ॥ सामयिकः शब्दार्थसंप्रत्ययो न स्वाभाविकः ऋष्यार्यम्लेच्छानां यथाकामं शब्दप्रयोगोऽर्थप्रत्यायनाय प्रवर्तते, स्वाभाविके हि शब्दस्यार्थप्रत्यायकत्वे यथाकामं न स्यात्, यथा तैजसस्य प्रकाशस्य रूपप्रत्ययहेतुत्वं न जातिविशेषं व्यभिचरतीति ॥ ५६ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,१.५७ ********************** न्यायसूत्र २,१.५७ तदप्रमाण्यमनृतव्याघातपुनरुक्तदोषेभ्यः ॥ पुत्रकामेष्टिहवनाभ्यासेपु, तस्येति शब्दविशेषमेवाधिकुरुते भगवानृषिः। शब्दस्य प्रमाणत्वं न संभवति, कस्मात्?. अनृतदोषात्पुत्रकामेष्टौ"पुत्रकामः पुत्रेष्ट्या यजेत"इति. नेष्टौ संस्थितायां पुत्रजन्म दृश्यते, दृष्टार्थस्य वाक्यस्यानृतत्वातदृष्टार्थमपि वाक्यम्"अग्निहोत्रं जुहुयात्स्वर्गकामः"इत्याद्यनृतमिति ज्ञायते। विहितव्याघातदोषाच्च हवने"उदिते होतव्यम्" "अनुदिते होतव्यम्" "समयाध्युषिते होतव्यम्"इति विधाय विहितं व्याहन्ति"श्यावोऽस्याहुतिमभ्यवहरति य उदिते जुहोति" "शबलोऽस्याहुतिमभ्यवहरति योऽनुदिते जुहोति" "श्यावशवलौ वास्याहुतिमभ्यवहरतो यः समयाध्युषिते जुहोति" (इति) व्याघाताच्चान्यतरद्मिथ्येति। पुनरुक्तदोषाच्च अभ्यासे देश्यमाने"त्रिः प्रथमामन्वाह त्रिरुत्तमाम्"इति पुनरुक्तदोषो भवति. पुनरुक्त च प्रमत्तवाक्यमिति. तस्मादप्रमाणं शब्दः अनृतव्याघातपुनरुक्तदोषेभ्य इति ॥ ५७ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,१.५८ ********************** न्यायसूत्र २,१.५८ न कर्मकर्तृसाधनवैगुण्यात् ॥ नानृतदोषः पुत्रकामेष्टौ, कस्मात्?, कर्मकर्तृसाधनवैगुण्यात्, इष्ट्या पितरौ संयुज्यमानौ पुत्रं जनयत इति, इष्टिः करणं साधनं. पितरौ कर्तारौ. संयोगः कर्म. त्रयाणां गुणयोगात्पुत्रजन्म. वैगुण्याद्विपर्ययः, इष्ट्याश्रयं तावत्कर्मवैगुण्यं समीहाभ्रेषः, कर्तृवैगुण्यमविद्वान् प्रयोक्ता कपूयाचरणश्च, साधनवैगुण्यं हविरसंस्कृतमुपहतमिति. मन्त्रा न्यूनाधिकाः स्वरवर्णहीना इति. दक्षिणा दुरागता हीना निन्दिता चेति। अथोपजनाश्रयं कर्मवैगुण्यं मिथ्यासंप्रयोगः, कर्तृवैगुण्यं योनिव्यापादो बीजोपघातश्चेति, साधनवैगुण्यमिष्टावभिहितम्। लोके चऽअग्निकामो दारुणी मथ्नीयात्ऽ इति विधिवाक्यं तत्र कर्मवैगुण्यं मिथ्याभिमन्थानम्. कर्तृवैगुण्यं प्रज्ञाप्रयत्नगतः प्रमादः. साधनवैगुण्यमार्द्रं सुषिरं दारु इति. तत्र फलं न निष्पद्यते इति नानृतदोषः, गुणयोगेन फलनिष्पत्तिदर्शनात्, न चेदं लौकिकाद्भिद्यते"पुत्रकामः पुत्रेष्ट्या यजेत"इति ॥ ५८ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,१.५९ ********************** न्यायसूत्र २,१.५९ अभ्युपेत्य कालभेदे दोशवचनात् ॥ ऽन व्याघातो हवनेऽ इत्यनुवर्तते, योऽभ्युपगतं हवनकालं भिनत्ति ततोऽन्यत्र जुहोति तत्रायमभ्युपगतकालभेदो दोष उच्यते"श्यावोऽस्याहुतिमभ्यवहरति च उदिते जुहोति"तदिदं विधिभ्रेषे निन्दावचनमिति ॥ ५९ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,१.६० ********************** न्यायसूत्र २,१.६० अनुवादोपपत्तेश्च ॥ ऽपुनरुक्तदोषोऽभ्यासेनऽ इतिप्रकृतम्, अनर्थकोऽभ्यासः पुनरुक्तः. अर्थवानभ्यासोऽनुवादः, योऽयमभ्यासः "त्रिः प्रथमामन्वाह त्रिरुत्तमाम्"इति अनुवाद उपपद्यते अर्थवत्त्वात्, त्रिर्वचनेन हि प्रथमोत्तमयोः पञ्चदशत्वं सामधेनीनां भवति तथा च मन्त्राभिवादः"इदमहं भ्रातृव्यं पञ्चदशारेण वाग्वज्रेण बाधे योऽस्मान् द्वेष्टि यं च वयं द्विष्मः"इति पञ्चदशसामिधेनीवज्रं मन्त्रोऽभिवदति तदभ्यासमन्तरेण न स्यादिति ॥ ६० ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,१.६१ ********************** न्यायसूत्र २,१.६१ वाक्यविभागस्य चार्थग्रहणात् ॥ प्रमाणं शब्दो यथा लोके ॥ ६१ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,१.६२ ********************** विभागश्च ब्राह्मणवाक्यानां त्रिविधः न्यायसूत्र २,१.६२ विध्यर्थवादानुवादवचनविनियोगात् ॥ त्रिधा खलु ब्राह्मणवाक्यानि विनियुक्तानि विधिवचनानि अर्थवादवचनानि अनुवादवचनानीति ॥ ६२ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,१.६३ ********************** तत्र न्यायसूत्र २,१.६३ विधिर्विधायकः ॥ यद्वाक्यं विधायकम् । चोदकं स विधिः, विधिस्तु नियोगोऽनुज्ञा वा यथा "अग्निहोत्रं जुहुयात्स्वर्गकामः" इत्यादि ॥ ६३ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,१.६४ ********************** न्यायसूत्र २,१.६४ स्तुतिर्निन्दा परकृतिः पुराकल्प इत्यर्थवाद ॥ विधेः फलवादलक्षणा या प्रशंसा सा स्तुतिः संप्रत्ययार्था स्तूयमानं श्रद्दधीतेति, प्रवर्तिका च फलश्रवणात्प्रवर्तते" सर्वजितो वै देवाः सर्वमजयन् सर्वस्याप्त्यै सर्वस्य जित्यै सर्वमेव तेनाप्नोति सर्वं जयति" इत्येवमादि। अनिष्टफलवादो निन्दा वर्जनार्था निन्दितं न समाचरेदिति" स एष वा व प्रथमो यज्ञो यज्ञानां यज्ज्योतिष्टोमो य एतेनानिष्ट्वान्येन यजते गर्ते पतति । अयमेवैतद्जीर्यते वा प्रमीयते वा" इत्येवमादि। अन्यकर्तृकस्य व्याहतस्य विधेर्वादः परकृतिः" हुत्वा वपामेवाग्रेऽभिधारयन्ति अथ पृषदाज्यं तदुह चरकाध्वर्यवः पृषदाज्यमेवाग्रेऽभिधारयन्तिऽअग्नेः प्राणाः पृषदाज्यं स्तोमम्ऽ इत्येवमभिदधति" इत्येवमादि। ऐतिह्यसमाचरितो विधिः पुराकल्प इति" तस्माद्वा एतेन ब्राह्मणा बहिष्पवमानं सामस्तोममस्तौषन् योने यज्ञं प्रतनवामहे" इत्येवमादि। कथं परकृतिपुराकल्पौ अर्थवादाविति ?, स्तुतिनिन्दावाक्येनाभिसंबन्धाद्विध्याश्रयस्य कस्यचिदर्थस्य द्योतनादर्थवाद इति ॥ ६४ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,१.६५ ********************** न्यायसूत्र २,१.६५ विधिविहितस्यानुवचनमनुवादः ॥ विध्यनुवचनं चानुवादो विहितानुवचनं च । पूर्वः शब्दानुवादोऽपरोऽर्थानुवादः, यथा पुनरुक्तं द्विविधमेवमनुवादोपि। किमर्थं पुनर्विहितमनूद्यते ?, अधिकारार्थम् । विहितमधिकृत्य स्तुतिर्बोध्यते निन्दा वा विधिशेषो वाभिधियते, विहितानन्तरार्थोऽपि चानुवादो भवति, एवमन्यदप्युत्प्रेक्षणीयम्। लोकेपि च विधिरर्थवादोऽनुवाद इति च त्रिविधं वाक्यम्ऽओदनं पचेत्ऽ इति विधिवाक्यम्, अर्थवादवाक्यम्ऽआयुर्वर्चो बलं सुखं प्रतिभानं चान्ने प्रतिष्ठितम्ऽ, अनुवादःऽपचतु पचतु भवान्ऽ इत्यभ्यासः,ऽक्षिप्रं पच्यताम्ऽ इति वाऽअङ्ग पच्यताम्ऽ इति (वा) अध्येषणार्थम्,ऽपच्यतामेवऽ इति चावधारणार्थम्। यथा लौकिके वाक्ये विभागेनार्थग्रहणात्प्रमाणत्वमेवं वेदवाक्यानामपि विभागेनार्थग्रहणात्प्रमाणत्वं भवितुमर्हतीति ॥ ६५ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,१.६६ ********************** न्यायसूत्र २,१.६६ नानुवादपुनरुक्तयोर्विशेषः शब्दाभ्यासेपपत्तेः ॥ ऽपुनरुक्तमसाधु साधुरनुवादःऽ इत्ययं विशेषो नोपपद्यते। कस्मात्?. उभयत्र हि प्रतीतार्थः शब्दोऽभ्यस्तते. चरितार्थस्य शब्दस्याभ्यासादुभयमसाध्विति ॥ ६६ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,१.६७ ********************** न्यायसूत्र २,१.६७ शीघ्रतरगमनोपदेशवदभ्यासान्नाविशेषः ॥ नानुवादपुनरुक्तयोरविशेषः। कस्मात्?, अर्थवतोऽभ्यासस्यानुवादभावात्, समानेऽभ्यासे पुनरुक्तमनर्थकमर्थवानभ्यासोऽनुवादः शीघ्रतरगमनोपदेशवत्ऽशीघ्रं शीघ्रं गम्यताम्ऽ इति क्रियातिशयोऽभ्यासेनैवोच्यते. उदाहरणार्थं चेदम्, एवमन्योप्यभ्यासःऽपचति पचतीति क्रियानुपरमः,ऽग्रामो ग्रामो रमणीयःऽ इति व्याप्तिः,ऽपरि परि त्रिगर्तेभ्यो वृष्टो देवःऽ इति परिवर्जनम्,ऽअध्यधिमण्डं निषण्णम्, इति सामीप्यम्,ऽतिक्तं तिक्तम्ऽ इति प्रकारः, एवमनुवादस्य स्तुतिनिन्दाशेषविधिषु अधिकारार्थताविहितानन्तरार्थता चेति ॥ ६७ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,१.६८ ********************** किं पुनः प्रतिषेधहेतूद्धारादेव शब्दस्य प्रमाणत्वं सिध्यति ?. न, अतश्च न्यायसूत्र २,१.६८ मन्त्रायुर्वेदप्रामाण्यवच्च तत्प्रामाण्यमाप्तप्रामाण्यात् ॥ किं पुनरायुर्वेदस्य प्रामाण्यम् ?, यत्तदायुर्वेदेनोपदिश्यतेऽइदं कृत्वेष्टमधिगच्छति इदं वर्जयित्वानिष्टं जहातिऽ (इति) तस्यानुष्ठीयमानस्य तथाभावः । सत्यार्थता । अविपर्ययः, मन्त्रपदानां च विषभूताशनिप्रतिषेधार्थानां प्रयोगेऽर्थस्य तथाभावः. एतत्प्रामानण्यम्। किङ्कृतमेतत्?, आप्तप्रामाण्यकृतम्। किंपुनराप्तानां प्रामाण्यम्?, साक्षात्कृतधर्मता भूतदया यथाभूतार्थचिख्यापयिषेति । आप्ताः खलु साक्षात्कृतधर्माणःऽइदं हातव्यमिदमस्य हानिहेतुः. इदमस्याधिगतव्यमिदमस्याधिगमहेतुःऽ इति भूतान्यनुकम्पन्ते, तेषां खलु वै प्राणभृतां स्वयमनवबुद्ध्यमानानां नान्यदुपदेशादवबोधकारणमस्ति, न चानवबोधे समीहा वर्जनं वा, न चाकृत्वा स्वस्तिभावः, नाप्यस्यान्य उपकारकोप्यस्ति, हन्त वयमेभ्यो यथादर्शनं यथाभूतमुपदिशामः ते इमे श्रुत्वा प्रतिपद्यमाना हेयं हास्यन्ति अधिगन्तव्यमेवाधिगमिष्यन्तीति एवमाप्तोपदेशः एतेन त्रिविधेनाप्तप्रामाण्येन परिगृहितोऽनुष्ठीयमानोऽर्थस्य साधको भवति. एवमाप्तोपदेशः प्रमाणम्, एवमाप्ताः प्रमाणम्। दृष्टार्थेनाप्तोपदेशेनायुर्वेदेनादृष्टार्थो वेदभागोऽनुमातव्यः प्रमाणमिति आप्तप्रामाण्यस्य हेतोः समानत्वादिति। अस्यापि चैकदेशः" ग्रामकामो यजेत" इत्येवमादिर्दृष्टार्थस्तेनानुमातव्यमिति। लोके च भूयानुपदेशाश्रयो व्यवहारः, लौकिकस्याप्युपदेष्टुरुपदेष्टव्याथेज्ञानेन परानुजिघृक्षया यथाभूतार्थचिख्यापयिषया च प्रामाण्यं तत्परिग्रहादाप्तोपदेशः प्रमाणमिति। द्रष्टृप्रवक्तृसामान्याच्चानुमानं ये एवाप्ता वेदार्थानां द्रष्टारः प्रवक्तारश्चते एवायुर्वेदप्रभृतीनामित्यायुर्वेदप्रामाण्यवद्वेदप्रामाण्यमनुमातव्यमिति। नित्यत्वाद्वेदवाक्यानां प्रमाणत्वे "तत्प्रामाण्यमाप्तप्रामाण्यात्" इत्ययुक्तम्। शब्दस्य वाचकत्वादर्थप्रतिपत्तौ प्रमाणत्वं, नित्यत्वे हि सर्वस्य सर्वेण वचनात्शब्दार्थव्यवस्थानुपपत्तिः। नानित्यत्वे वाचकत्वमितिचेत्? न लौकिकेष्वर्थदर्शनात् । तेपि नित्या इतिचेत्? न अनाप्तोपदेशादर्थविसंवादोऽनुपपन्नः नित्यत्वाद्धि शब्दः प्रमाणमिति। अनित्यः स इति चेत्? अविशेषवचनम् । अनाप्तोपदेशो लैकिको न नित्य इति कारणं वाच्यमिति। यथानियोगं चार्थस्य प्रत्यायनाद्नामधेयशब्दानां लोके प्रामाण्यम्. नित्यत्वात्प्रामाण्यानुपपत्तिः । यत्रार्थे नामधेयशब्दो नियुज्यते लोके तस्य नियोगसामर्थ्यात्प्रत्यायको भवति न नित्यत्वात् । मन्वन्तरयुगान्तरेषु चातीतानागतेषु संप्रदायाभ्यासप्रयोगाविच्छेद इति वेदानां नित्यत्वम्. आप्तप्रामाण्याच्च प्रामाण्यम्, लौकिकेषु शब्देषु चैतत्समानमिति ॥ ६८ ॥ ॥ इति वात्स्यायनीये न्यायभाष्ये द्वितीयाध्यायस्य प्रथममाह्निकम् ॥ ॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰ अथ न्यायभाष्यद्वितीयाध्यायस्य द्वितीयमान्हिकम् ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,२.१ ********************** अयथार्थः प्रमाणोद्देश इति मत्वाह न्यायसूत्र २,२.१ न चतुष्ट्वमैतिह्यार्थापत्तिसंभवाभावप्रामाण्यात् ॥ न चत्वार्येव प्रमाणानि। किं तर्हि ?. ऐतिह्यमर्थापत्तिः संभवोऽभाव इत्येतान्यपि प्रमाणानि तानि कस्मान्नोक्तानि ?। ऽइति होचुःऽ इत्यनिर्दिष्टप्रवक्तृकं प्रवादपारम्पर्यमैतिह्यम्। अर्थादा पत्तिः अर्थापत्तिः. आपत्तिः । प्राप्तिः । प्रसङ्गः, यत्राभिधीयमानेऽर्थे योऽन्योऽर्थः प्रसज्यते सोऽर्थापत्तिः यथाऽमेघेष्वसत्सु वृष्टिर्न भवतीति, किमत्र प्रसज्यते ?ऽतत्सु भवतीति। संभवो नाम अविनाभाविनोऽर्थस्य सत्ताग्रहणादन्यस्य सत्तग्रहणं यथा द्रोणस्य सत्ताग्रहणा दाढकस्य सत्ताग्रहणम्. आढकस्य ग्रहणात्प्रस्थस्येति। अभावः विरोधी अभूतं भूतस्य. अविद्यमानं वर्षकर्म विद्यमानस्य वाय्वभ्रसंयोगस्य प्रतिपादकं विधारके हि वाय्वभ्रसंयोगे गुरुत्वादपां पतनकर्म न भवतीति ॥ १ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,२.२ ********************** सत्यमेतानि प्रमाणानि न तु प्रमाणान्तराणि. प्रमाणान्तरं च मन्यमानेन प्रतिषेध उच्यते सोऽयम् न्यायसूत्र २,२.२ शब्द ऐतिह्यानर्थान्तरभावादनुमानेऽर्थापत्तिसंभवाभावानर्थान्तरभावाच्चाप्रतिषेधः ॥ अनुपपन्नः प्रतिषेधः। कथम्?,ऽआप्तोपदेशः शब्दःऽ इति. न च शब्दलक्षणमैतिह्याद्व्यावर्तते. सोयं भेदः सामान्यात्संगृह्यते इति। प्रत्यक्षेणाप्रत्यक्षस्य संबद्धस्य प्रपित्तिरनुमानं तथा चार्थापत्तिसंभवाभावाः, वाक्यार्थसंप्रत्ययेनानभिहितस्यार्थस्य प्रत्यकनीकभावाद्ग्रहणमर्थापत्तिरनुमानमेव, अविनाभाववृत्त्या च संबद्धयोः समुदायसमुदायिनोः समुदायेनेतरस्य ग्रहणं संभवः तदप्यनुमानमेव,ऽअस्मिन् सतीदं नोपपद्यतेऽ इति विरोधित्वे प्रसिद्धे कार्यानुत्पत्त्या कारणस्य प्रतिबन्धकमनुमीयते। सोयं यथार्थ एव प्रमाणोद्देश इतिऽसत्यमेतानि प्रमाणानि न तु प्रमाणान्तराणीत्युक्तम् ॥ २ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,२.३ ********************** अत्रार्थापत्तेः प्रमाणभावाभ्यनुज्ञा नोपपद्यते तथा हीयम् न्यायसूत्र २,२.३ अर्थापत्तिरप्रमाणमनैकान्तिकत्वात् ॥ असत्सु मेघेषु वृष्टिर्न भवतीति सत्सु भवति इत्येतदार्थादापद्यते. सत्स्वपि चैकदा न भवति. सेयमर्थापत्तिरप्रमाणमिति ॥ ३ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,२.४ ********************** नानैकान्तिकत्वमर्थापत्तेः न्यायसूत्र २,२.४ अनर्थापत्तौ अर्थापत्त्यभिमानात् ॥ ऽअसति कारणे कार्यं नोत्पद्यतेऽ इतिवाक्यात्प्रत्यनीकभूतोऽर्थःऽसति कारणे कार्यमुत्पद्यतेऽ इत्यर्थादापद्यते. अभावस्य हि भावः प्रत्यनीक इति. सोयं कार्योत्पादः सति कारणेऽर्थादापद्यमानो न कारणस्य सत्तां व्यभिचरति न खल्वसति कारणे कार्यमुत्पद्यते तस्माद्नानैकान्तिकी। यत्तुऽसति कारणे निमित्तप्रतिबन्धात्कार्यं नोत्पद्यतेऽ इति ?. कारणधर्मोऽसौ न त्वर्थापत्तेः प्रमेयम्। किं तर्ह्यस्याः प्रमेयम् ?, सति कारणे कार्यमुपद्यते इति । योऽसौ कार्योत्पादः कारणसत्तां न व्यभिचरति तदस्याः प्रमेयम्। एवं तु सति अनर्थापत्तौ अर्थापत्त्यभिमानं कृत्वा प्रतिषेध उच्यते इति, दृष्टश्च कारणधर्मो न शक्यः प्रत्याख्यातुमिति ॥ ४ १। _____________________________________________________________________ ********************** न्यायसूत्र २,२.५ ********************** न्यायसूत्र २,२.५ प्रतिषेधाप्रामाण्यं चानैकान्तिकत्वात् ॥ ऽअर्थापत्तिर्न प्रमाणमनैकान्तिकत्वात्ऽ इति वाक्यं प्रतिषेधः तेनानेन अर्थापत्तेः प्रमाणत्वं प्रतिषिध्यते न सद्भावः, एवमनैकान्तिको भवति. अनैकान्तिकत्वादप्रमाणेनानेन न कश्चिदर्थः प्रतिषिध्यते इति ॥ ५ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,२.६ ********************** अर्थ मन्यसे नियतविषयेष्वर्थेषु स्वविषये व्यभिचारो भवति. न च प्रतिषेधस्य सद्भावो विषयः ?, एवं तर्हि न्यायसूत्र २,२.६ तत्प्रामाण्ये वा नार्थापत्त्यप्रामाण्यम् ॥ अथाङ्पत्तेरपि कार्योत्पादने कारणसत्ताया अव्यभिचारो विषयः न च कारणधर्मो निमित्तप्रतिबन्धात्कायाङ्नुत्पादकत्वमिति ॥ ६ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,२.७ ********************** अभावस्य तर्हि प्रमाणभावाभ्यनुज्ञा नोपपद्यते. कथमिति ? न्यायसूत्र २,२.७ नाभावप्रामाण्यं प्रमेयासिद्धेः ॥ अभावस्य भूयसि प्रमेये लोकसिद्धे वैयात्यादुच्यते "नाभावप्रामाण्यं प्रमेयासिद्धेः" इति ॥ ७ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,२.८ ********************** अथायमर्थबहुत्वादर्थैकदेश उदाह्रियते न्यायसूत्र २,२.८ लक्षितेष्वलक्षणलक्षितत्वादलक्षितानां तत्प्रमेयसिद्धिः ॥ तस्याभावस्य सिध्यति प्रमेयम्। कथम् ?. लक्षितेषु वासःसु अनुपादेयेषु, उपादेयानामलक्षितानामलक्षणलक्षितत्वात्= लक्षणाभावेन लक्षितत्वादिति, उभयसंनिधौऽ अलक्षितानि वासांस्यानयऽ इति प्रयुक्तो येषु वासःसतु लक्षणानि न भवन्ति तानि लक्षणाभावेन प्रतिपद्यते प्रतिपद्य चानयति प्रतिपत्तिहेतुश्च प्रमाणमिति ॥ ८ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,२.९ ********************** न्यायसूत्र २,२.९ असत्यर्थे नाभाव इति चेन्नान्यलक्षणोपपत्तेः ॥ यत्र भूत्वा किञ्चिन्न भवति तत्र तस्याभाव उपपद्यते. न चालक्षितेषु वासःसु लक्षणानि भूत्वा न भवन्ति. तस्मात्तेषु लक्षणाभावोऽनुपपन्न इति, न अन्यलक्षणोपपत्तेः । यथायमन्येषु वासःसु लक्षणानामुपपत्तिं पश्यति नैवमलक्षितेषु सोयं लक्षणाभावं पश्यनभावेनार्थं प्रतिपद्यते इति ॥ ९ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,२.१० ********************** न्यायसूत्र २,२.१० तत्सिद्धेरलक्षितेष्वहेतुः ॥ तेषु वासःसु लक्षितेषु सिद्धिः । विद्यमानता येषां भवति न तेषामभावो लक्षणानाम् । यानि च लक्षितेषु विद्यन्ते लक्षणानि तेषामलक्षितेष्वभाव इत्यहेतुः यानि खलु भवन्ति तेषामभावो व्याहत इति ॥ १० ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,२.११ ********************** न्यायसूत्र २,२.११ न लक्षणावस्थितापेक्षासिद्धेः ॥ न ब्रूमो यानि लक्षणानि भवन्ति तेषामभाव इति किं तु केषु चिल्लक्षणान्यवस्थितानि, अनवस्थितानि केषुचित्. अपेक्षमाणो येषु लक्षणानां भावं न पश्यति तानि लक्षणाभावेन प्रपिद्यते इति ॥ ११ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,२.१२ ********************** न्यायसूत्र २,२.१२ प्रागुत्पत्तेरभावोपपत्तेश्च ॥ अभावद्वैतं खलु भवति प्राक्चोत्पत्तेरविद्यमानता. उत्पन्नस्य चात्मनो हानादविद्यमानता. तत्रालक्षितेषु वासःसु प्रागुत्पत्तेरविद्यमानतालक्षणो लक्षणानामभावो नेतर इति ॥ १२ ॥ "आप्तोपदेशः शब्दः ११७" इति प्रमाणभावे विशेषणं ब्रुवताऽनानाप्रकारः शब्दःऽ इति ज्ञाप्यते. तस्मिन् सामान्येन विचारः किं नित्योऽथानित्यः ? इति, विमर्शहेत्वनुयोगे च विप्रतिपत्तेः संशयः,ऽआकाशगुणः शब्दो विभुर्नित्योऽभिव्यक्तिधर्मकःऽ इत्येके, गन्धादिसहवृत्तिर्द्रव्येषु संनिविष्टो गन्धादिवदवस्थितोऽभिव्यक्तिधर्मकःऽ इत्यपरे,ऽआकाशगुणः शब्द उत्पत्तिनिरोधधर्मको बुद्धिवत्ऽ इत्यपरे,ऽमहाभूतसंक्षोभजः शब्दोऽनाश्रित उत्पत्तिधर्मको निरोधधर्मकःऽ इत्यन्ये. अतः संशयः किमत्र तत्त्वम् ? इति,ऽअनित्यः शब्दःऽ इत्युत्तरम् । _____________________________________________________________________ ********************** न्यायसूत्र २,२.१३ ********************** कथम् ? न्यायसूत्र २,२.१३ आदिमत्त्वादैन्द्रियकत्वात्कृतकवदुपचाराच्च ॥ आदिःुयोनिःुकारणमादीयतेऽस्मादिति. कारणवदनित्यं दृष्टम्. संयोगविभागजश्च शब्दः कारणवत्त्वादनित्य इति। का पुनरियमर्थदेशानाऽकारणवत्त्वात्ऽ इति ?, उत्पत्तिधर्मकत्त्वादनित्यः शब्द इति = भूत्वा न भवति = विनाशधर्मक इति। सांशयिकमेतत्किमुत्पत्तिकारणं संयोगविभागौ शब्दस्य ? आहोस्विदभिव्यक्तिकारणम्?. इत्यत आह ऐन्द्रियकत्वात्(इति) इन्द्रियप्रत्यासत्तिग्राह्य ऐन्द्रियकः। किमयं व्यञ्जकेन समानदेशोऽभिव्यज्यते रूपादिवत्? अथ संयोगजाच्छब्दाच्छब्दसंताने सति श्रोत्रप्रत्यासन्नो गृह्यते ? इति संयोगनिवृत्तौ शब्दग्रहणान्न व्यञ्जकेन समानदेशस्य ग्रहणम्१। दारुव्रश्चने दारुपरशुसंयोगनिवृत्तौ दूरस्थेन शब्दो गृह्यते. न च व्यञ्जकाभावे व्यङ्ग्यग्रहणं भवति तस्मान्न व्यञ्जकः संयोगः, उत्पादके तु संयोगे संयोगजाच्छब्दाच्छब्दसन्ताने सति श्रोत्रप्रत्यासन्नस्य ग्रहणमिति युक्तं संयोगनिवृत्तौ शब्दस्य ग्रहणमिति। इतश्चशब्द उत्पद्यते नाभिव्यज्यते कृतकवदुपचारातुऽतीव्रं मन्दम्ऽ इति कृतकमुपचर्यतेऽतीव्रं सुखं मन्दं सुखम्. तीव्रं दुःखं मन्दं दुःखम्ऽ इति. उपचर्यते चऽतीव्रः शब्दो मन्दः शब्दःऽ इति। व्यञ्जकस्य तथाभावाद्ग्रहणस्य तीव्रमन्दता रूपवदिति चेत्? न अभिभवोपपत्तेः। संयोगस्य व्यञ्जकस्य तीव्रमन्दतया शब्दग्रहणस्य तीव्रमन्दता भवति न तु शब्दो भिद्यते यथा प्रकाशस्य तीव्रमन्दतया रूपग्रहणस्येति, तच्च नैवमभिभवोपपत्तेःु तीव्रो भेरीशब्दो मन्दं तन्त्रीशब्दमभिभवति न मन्दः, न च शब्दग्रहणमभिभावकं शब्दश्च न भिद्यते (इति), शब्दे तु भिद्यमाने युक्तोऽभिभवः तस्मादुत्पद्यते शब्दो नाभिव्यज्यते इति। अभिभवानुपपत्तिश्यच व्यञ्जकसमानदेशस्याभिव्यक्तौ प्राप्त्यभावात्३। ऽव्यञ्जकेन समानदेशोऽभिव्यज्यते शब्दःऽ इत्येतस्मिन् पक्षे नोपपद्यतेऽभिभवः न हि भेरीशब्देन तन्त्रीस्वनः प्राप्त इति। अप्राप्तेऽभिभव इतिचेत्? शब्दमात्राभिभवप्रसङ्गः४। अर्थ मन्येतऽअसत्यां प्राप्तावभिभवो भवतीति, एवं सति यथा भेरीशब्दः कञ्चित्तन्त्रीस्वनमभिभवति एवमन्तिकस्थोपादानानिव दवीयःस्थोपादानानपि तन्त्रीस्वनानभिभवेतप्राप्तेरविशेषात्. तत्र क्वचिदेव भेर्या प्रणादितायां सर्वलोकेषु समानकालास्तन्त्रीस्वना न श्रूयेरनिति। नानाभूतेषु शब्दसन्तानेषु सत्सु श्रोत्रप्रत्यासत्तिभावेन कस्यचिच्छब्दस्यौतीव्रेण मन्दस्याभिभवो युक्त इति। कः पुनरयमभिभवो नाम ?, ग्राह्यसमानजातीयग्रहणकृतमग्रहणमभिभवः यथोल्काप्रकाशस्य ग्रहणार्हस्यादित्यप्रकाशेनेति ॥ १३ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,२.१४ ********************** न्यायसूत्र २,२.१४ न घटाभावसामान्यनित्यत्वाद्नित्येष्वप्यनित्यवदुपचाराच्च ॥ न खल्वादिमत्त्वादनित्यः शब्दः। कस्मात्?, व्यभिचारात्= आदिमतः खलु घटाभावस्य दृष्टं नित्यत्वम्। कथमादिमान् ?, कारणविभागेभ्यो हि घटो न भवति। कथमस्य नित्यत्वम् ? योऽसौ कारणविभागेभ्यो न भवति न तस्याभावो भावेन कदाचिद्निर्वर्त्यते इति। यदपि ऐन्द्रियकत्वात्. (इति) तदपि व्यभिचरति = ऐन्द्रियकं च सामान्यं नित्यं चेति। यदपि कृतकवदुपचारादिति. एतदपि व्यभिचरति नित्येष्वनित्यवदुपचारो दृष्टो यथा हि भवतिऽवृक्षस्य प्रदेशः कम्बलस्य प्रदेशःऽ एवम्ऽआकाशस्य प्रदेश आत्मनः प्रदेशःऽ इति भवतीति ॥ १४ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,२.१५ ********************** न्यायसूत्र २,२.१५ तत्त्वभाक्तयोर्नानात्वविभागादव्यभिचारः ॥ नित्यमित्यत्र किं तावत्तत्त्वम् ?, अर्थान्तरस्यानुत्पत्तिधर्मकस्यात्महानानुपपत्तिर्नित्यत्वं तच्चाभावे नोपपद्यते, भाक्तं तु भवति यत्तत्रात्मानमहासीतुयद्भूत्वा न भवति न जातु तत्पुनर्भवति. तत्र नित्य इव नित्यो घटाभाव इत्ययं पदार्थ इति। तत्र यथाजातीयकः शब्दो न तथाजातीयकं कार्यं किञ्चिद्नित्यं दृश्यते इत्यव्यभिचारः ॥ १५ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,२.१६ ********************** यदपिऽसामान्यनित्यत्वात्ऽ इति. इन्द्रियप्रत्यासत्तिग्राह्यमैन्द्रियकमिति न्यायसूत्र २,२.१६ सन्तानानुमानविशेषणात् ॥ ऽनित्येष्वव्यभिचारःऽ इति प्रकृतम्, नेन्द्रियग्रहणसामर्थ्यात्शब्दस्यानित्यत्वम्। किं तर्हि ?, इन्द्रियप्रत्यासत्तिग्राह्यत्वात्संतानानुमानं तेनानित्यत्वमिति ॥ १६ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,२.१७ ********************** यदपिऽनित्येष्वप्यनित्यवदुपचारात्ऽ इति. न न्यायसूत्र २,२.१७ कारणद्रव्यस्य प्रदेशशब्देनाभिधानाद्नित्येष्वप्यव्यभिचार इति ॥ ऽएवमाकाशप्रदेशः आत्मप्रदेशःऽ इति. नात्राकाशात्मनोः कारणद्रव्यमभिधीयते यथा कृतकस्य। कथं ह्यविद्यमानमभिधीयते, अविद्यमानता च प्रमाणतोऽनुपलब्धेः। किं तर्हि तत्राभिधीयते ?, संयोगस्याव्याप्यवृत्तित्वमुपरिच्छिन्नेन द्रव्येणाकाशस्वय संयोगो नाकाशं व्याप्नोति = अव्याप्य वर्तते इति. तदस्य कृतकेन द्रव्येण सामान्यम्, न ह्यामलकयोः संयोगाश्रयं व्याप्नोति, सामान्यकृता च भक्तिःऽआकाशस्य प्रदेशःऽ इति, अनेनात्मप्रदेशो व्याख्यातः। संयोगवच्च शब्दबुद्ध्यादीनामव्याप्यवृत्तित्वमिति। परीक्षिता च तीव्रमन्दता शब्दतत्त्वं न भक्तिकृतेति। कस्मात्पुनः सूत्रकारस्यास्मिन्नर्थे सूत्रं न श्रूयते इति ?, शीलमिदं भगवतः सूत्रकारस्य बहुष्वधिकरणेषु द्वौ पक्षौ न व्यवस्थापयति, तत्र शास्त्रसिद्धान्तात्तत्त्वावधारणं प्रतिपत्तुमर्हतीति मन्यते, शास्त्रसिद्धान्तस्तु न्यायसमाख्यातमनुमतं बहुशाखमनुमानमिति ॥ १७ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,२.१८ ********************** अथापि खलुऽइदमस्ति इदं नास्तीति कुत एतत्प्रतिपत्तव्यमिति ?, प्रमाणत उपलब्धेरनुपलब्धेश्चेति, अविद्यमानस्तर्हि शब्दः न्यायसूत्र २,२.१८ प्रागुच्चारणादनुपलब्धेरावरणाद्यनुपलब्धेश्च ॥ प्रागुच्चारणान्नस्ति शब्दः। कस्मात्? अनुपलब्धेः, सतोऽनुपलब्धिरावरणादिभ्य एतन्नोपपद्यते। कस्मात्?. आवरणादीनामनुपलब्धिकारणानामग्रहणात्= अनेनावृतः शब्दो नोपलभ्यते असंनिकृष्टश्चेन्द्रियव्यवधानादित्येवमादि अनुपलब्धिकारणं न गृह्यते इति. सोऽयमनुच्चारितो नास्तीति। उच्चारणमस्य व्यञ्जकं तदभावात्प्रागुच्चारणादनुपलब्धिरिति। किमिदमुच्चारणं नामेति ?, विवक्षाजनितेन प्रयत्नेन कोष्ठ्यस्य वायोः प्रेरितस्य कण्ठताल्वादिप्रतिघाताद्वर्णाभिव्यक्तिरिति। संयोगविशेषो वै प्रतिघातः प्रतिषिद्धं च संयोगस्य व्यञ्जकत्वं तस्मान्न व्यञ्जकाभावादग्रहणमपि त्वभावादेवेति. सोयमुच्चार्यमाणः श्रूयते श्रूयमाणश्चाभूत्वा भवति इत्यनुमीयते. ऊर्ध्वञ्चोच्चारणान्न श्रूयते स भूत्वा न भवति = अभावान्न श्रूयते इति। कथम् ?. "आवरणाद्यनुपलब्धेः"इत्युक्तं तस्मादुत्पत्तितिरोभावधर्मकः शब्द इति ॥ १८ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,२.१९ ********************** एवं च सति तत्त्वं पांशुभिरिवावाकिरन्निदमाह न्यायसूत्र २,२.१९ तदनुपलब्धेरनुपलम्भादावरणोपपत्तिः ॥ यद्यनुपलम्भादावरणं नास्ति ?. आवरणानुपलब्धिरपि तर्ह्यनुपलम्भान्नास्तीति. तस्या अभावादप्रतिषिद्धमावरणमिति। कथं पुनर्जानीते भवान्नावरणानुपलब्धिरुपलभ्यते ? इति। किमत्र ज्ञेयं प्रत्यात्मवेदनीयत्वात् । समानम् = अयं खल्वावरणमनुपलभमानः प्रत्यात्ममेव संवेदयतेऽनावरणमुपलभेऽ इति, यथा कुड्येनावृतस्यावरणमुपलभमानः प्रत्यात्ममेव संवेदयते, सेयमावरणोपलब्धिवदावरणानुपलब्धिरपि संवेद्यैवेति, एवं च सत्यपहृतविषयमुत्तरवाक्यमस्तीति ॥ १९ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,२.२० ********************** अभ्यनुज्ञावादेव तूच्यते जातिवादिना न्यायसूत्र २,२.२० अनुपलम्भादप्यनुपलब्धिसद्भाववद्नावरणानुपपत्तिरनुपलम्भात् ॥ यथानुपलभ्यमानाप्यावरणानुपलब्धिरस्ति एवमनुपलभ्यमानमप्यावरणमस्तीति। यद्यभ्यनुजानाति भवान्ऽनानुपलीयमानावरणानुपलब्धिरस्तीति. अभ्यनुज्ञावय च वदतिऽनास्त्यावरणमनुपलम्भात्ऽ इत्येतत्. एतस्मिन्नप्यभ्यनुज्ञावादे प्रतिपत्तिनियमो नोपपद्यते इति ॥ २० ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,२.२१ ********************** न्यायसूत्र २,२.२१ अनुपलम्भात्मकत्वादनुपलब्धेरहेतुः ॥ युदपलभ्यते तदस्ति. यन्नोपलभ्यते तन्नास्तीति अनुपलम्भात्मकमसदिति व्यवस्थितम्, उपलब्ध्यभावश्चानुपलब्धिरिति सेयमभावत्वान्नोपलभ्यते सचच खल्वावरणं तस्योपलब्ध्या भवितव्यं न नोपलभ्यते तस्मान्नास्तीति। तत्र यदुक्तम् "नावरणानुपपत्तिरनुपलम्भात्" इत्ययुक्तमिति ॥ २१ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,२.२२ ********************** अथ शब्दस्य नित्यत्वं प्रतिजानानः कस्माधेतोः प्रतिजानीते ? न्यायसूत्र २,२.२२ अस्पर्शत्वात् ॥ अस्पर्शमाकाशं नित्यं दृष्टमिति तथा च शब्द इति ॥ २२ ॥ सोऽयमुभयतः सव्यभिचारः स्पर्शवांश्चाणुर्नित्यः. अस्पर्शं च कर्मानित्यं दृष्टम्। "अस्पर्शत्वात्" इत्येतस्य साध्यसाधर्म्येणोदाहरणम् _____________________________________________________________________ ********************** न्यायसूत्र २,२.२३ ********************** न्यायसूत्र २,२.२३ न कर्मानित्यत्वात् ॥ साध्यवैधर्म्येणोदाहरणम् _____________________________________________________________________ ********************** न्यायसूत्र २,२.२४ ********************** न्यायसूत्र २,२.२४ नाणुनित्यत्वात् ॥ उभयस्मिन्नुदाहरणे व्यभिचारान्न हेतुः ॥ २४ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,२.२५ ********************** अयं तर्हि हेतुः न्यायसूत्र २,२.२५ संप्रदानात् ॥ संप्रदीयमानमवस्थितं दृष्टं संप्रदीयते च शब्द आचार्येणान्तेवासिने तस्मादवस्थित इति ॥ २५ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,२.२६ ********************** न्यायसूत्र २,२.२६ तदन्तरालानुपलब्धेरहेतुः ॥ येन संप्रदीयते यस्मै च तयोरन्तरालेऽवस्थानमस्य केन लिङ्गेनोपलभ्यते ?, सप्रदीयमानो ह्यवस्थितः संप्रादातुरपैति संप्रदानं च प्राप्नोति इत्यवर्जनीयमेतत् ॥ २६ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,२.२७ ********************** न्यायसूत्र २,२.२७ अध्यापनादप्रतिषेधः ॥ अध्यापनं लिङ्गमसति संप्रदानेऽध्यापनं न स्यादिति ॥ २७ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,२.२८ ********************** न्यायसूत्र २,२.२८ उभयोः पक्षयोरन्यतरस्याध्यापनादप्रतिषेधः ॥ समानमध्यापनमुभयोः पक्षयोः संशयानिवृत्तेः किमाचार्यस्थः शब्दोऽस्तेवासिनमापद्यते तदध्यापनम् ? आहो स्वित्नृत्योपदेशवद्गृहीतस्यानुकरणमध्यापनम् ? इति, एवमध्यापनमलिङ्गं संप्रदानस्येति ॥ २८ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,२.२९ ********************** अयं तर्हि हेतुः न्यायसूत्र २,२.२९ अभ्यासात् ॥ अभ्यस्यमानमवस्थितं दृष्टम्ऽपञ्चकृत्वः पश्यतीति रूपमवस्थितं पुनः पुनर्दृश्यते, भवति च शब्देऽभ्यासःऽदशकृत्वोऽधीतोऽनुवाकः विंशतिकृत्वोऽधीतःऽ इति, तस्मादवस्थितस्य पुनः पुनरुच्चारणमभ्यास इति ॥ २९ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,२.३० ********************** न्यायसूत्र २,२.३० नान्यत्वेप्यभ्यासस्योपचारात् ॥ अनवस्थानेप्यभ्यासस्याभिधानं भवतिऽद्विर्नृत्यतु भवान् त्रिर्नृत्यतु भवान्ऽ इतिऽद्विरनृत्यत्त्रिरनृत्यत्ऽऽद्विरग्निहोत्रं जुहोतिऽऽद्विर्भुङ्क्तेऽ (इति) ॥ ३० ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,२.३१ ********************** एवं व्यभिचारात्प्रतिषिद्धहेतौ अन्यशब्दस्य प्रयोगः प्रतिषिध्यते न्यायसूत्र २,२.३१ अन्यदन्यस्मादनन्यत्वादनन्यदित्यन्यताभावः ॥ यदिदम्ऽअन्यत्ऽ इति मन्यसे तत्स्वात्मनोऽनन्यत्वादन्यन्न भवति एवमन्यताया अभावः, तत्र यदुक्तम्ऽअन्यत्वेप्यभ्यासोपचारात्ऽ इति एतदयुक्तमिति ॥ ३१ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,२.३२ ********************** शब्दप्रयोगं प्रतिषेधतः शब्दान्तरप्रयोगः प्रतिषिध्यते न्यायसूत्र २,२.३२ तदभावे नास्त्यनन्यता तयोरितरेतरापेक्षसिद्धेः ॥ अन्यस्मादन्यतामुपपादयति भवानुपपाद्य च अन्यत्प्रत्याचष्टे,ऽअनन्यत्ऽ इति च शब्दमनुजानाति. प्रयुङ्क्ते चऽअनन्यत्ऽ इति एतत्समासपदम्. अन्यशब्दोयं प्रतिषेधेन सह समस्यते. यदि चात्रोत्तरं पदं नास्ति कस्यायं प्रतिषेधेनन सह समासः ?, तस्मात्तयोरन्यानन्यशब्दयोरितरोऽनन्यशब्द इतरमन्यशब्दमपेक्षमाणः सिध्यतीति तत्र यदुक्तम्ऽअन्यताया अभावःऽ इति एतदयुक्तमिति ॥ ३२ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,२.३३ ********************** अस्तु तर्हिदानीं शब्दस्य नित्यत्वम् न्यायसूत्र २,२.३३ विनाशकारणानुपलब्धेः ॥ यदनित्यं तस्य विनाशः कारणाद्भवति यथा लोष्टस्य कारणद्रव्यविभागात्, शब्दश्चेदनित्यस्तस्य विनाशो यस्मात्कारणाद्भवति तदुपलभ्येत न चोपलभ्यते तस्मान्नित्य इति ॥ ३३ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,२.३४ ********************** न्यायसूत्र २,२.३४ अश्रवणकारणानुपलब्धेः सततश्रवणप्रसङ्गः ॥ यथा विनाशकारणानुपलब्धेरविनाशप्रसङ्गः एवमश्रवणकारणानुपलब्धेः सततं श्रवणप्रसङ्गः। व्यञ्जकाभावादश्रवणमितिचेत्?. प्रतिषिद्धं व्यञ्जकम्। अथ विद्यमानस्य निर्निमित्तमश्रवणमिति ?. विद्यमानस्य निर्निमित्तो विनाश इति। समानश्च दृष्टविरोधो निमित्तमन्तरेण विनाशे चाश्रिवणे चेति ॥ ३४ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,२.३५ ********************** न्यायसूत्र २,२.३५ उपलभ्यमाने चानुपलब्धेरसत्त्वादनपदेशः ॥ अनुमानाच्चोपलभ्यमाने शब्दस्य विनाशकरणेऽबवनाशकारणानुपलब्धेः = असत्त्वात्ऽ इत्यनपदेशः यथाऽयस्माद्विषाणी तस्मादश्वःऽ इति। किमनुमानमितिचेत्?. संतानोपपत्तिः, उपपादितः शब्दसंतानः संयोगविभागजात्शब्दाच्छब्दान्तरं ततोप्यन्यत्ततोप्यन्यदिति, तत्र कार्यः शब्दः कारणशब्दं विरुणद्धि. प्रतिघातिद्रव्यसंयोगस्तु अन्त्यस्य शब्दस्य निरोधकः, दृष्टं हि तिरःप्रतिकुड्यमन्तिकस्थेनाप्यश्रवणं शब्दस्य श्रवणं दूरस्थेनाप्यसति व्यवधाने इति। घण्टायामभिहन्यमानायां तारस्तारतरो मन्दो मन्दतर इति श्रुतिभेदाद्नानाशब्दसंतानोऽविच्छेदेन श्रूयते, तत्र नित्ये शब्दे घण्टास्थमन्यगतं वावस्थितं संतानवृत्ति वा अभिव्यक्तिकारणं वाच्यं येन श्रुतिसंतानो भवतीति, शब्दभेदे चासति श्रुतिभेद उपपादयितव्य इति। अनित्ये तु शब्दे घण्टास्थं संतानवृत्ति संयोगसहकारि निमित्तान्तरं संस्कारभूतं पटुमन्दमनुवर्तते तस्यानुवृत्त्या शब्दसंतानानुवृत्तिः पटुमन्दभावाच्च तीव्रमन्दता शब्दस्य. तत्कृतश्च श्रुतिभेद इति ॥ ३५ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,२.३६ ********************** न वै निर्निमित्तान्तरं संस्कार उपलभ्यते अनुपलब्धेर्नास्तीति न्यायसूत्र २,२.३६ पाणिनिमित्तप्रश्लेषाच्छब्दाभावे नानुपलब्धिः ॥ पाणिकर्मणा पाणिघण्टाप्रश्लेषो भवति तस्मिंश्च सति शब्दसंतानो नोपलभ्यते अतः श्रवणानुपपत्तिः, तत्र प्रतिघातिद्रव्यसंयोगः शब्दस्य निमित्तान्तरं संस्कारभूतं निरुणद्धीत्यनुमीयते. तस्य च निरोधात्शब्दसंतानो नोत्पद्यते अनुत्पन्ने च श्रुतिविच्छेदः, यथा प्रतिघातिद्रव्यसंयोगादिषोः क्रियाहेतौ संस्कारे निरुद्धे गमनाभाव इति। कम्पसंतानस्य स्पर्शनेन्द्रियग्राह्यस्य चोपरमः कांस्यपात्रादिषु पाणिसंश्लेषो लिङ्गं संस्कारसंतानस्येति, तस्मान्निमित्तान्तरस्य संस्कारभूतस्य नानुपलब्धिरिति ॥ ३६ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,२.३७ ********************** न्यायसूत्र २,२.३७ विनाशकारणानुपलब्धेश्चावस्थाने तन्नित्यत्वप्रसङ्गः ॥ यदि यस्य विनाशकारणं नोपलभ्यते तदवतिष्ठते अवस्थानाच्च तस्य नित्यत्वं प्रसज्यते ? एवं यानि खल्पिमानि शब्दश्रवणानि शब्दाभिव्यक्तय इति मतं न तेषां विनाशकारणं भवतोपपाद्यते अनुपपादनादवस्थानमवस्थानात्तेषां नित्यत्वं प्रसज्यते इति, अथ नैवम् ?ः न तर्हि विनाशकारणानुपलब्धेः शब्दस्यावस्थानान्नित्यत्वमिति ॥ ३७ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,२.३८ ********************** कम्पसमानाश्रयस्य चानुनादस्य पाणिप्रश्लेषात्कारणोपरमादभावः, वैयधिकरण्ये हि प्रतिघातिद्रव्याप्रश्लेषात्समानाधिकरणस्यैवोपरमः स्यादिति। न्यायसूत्र २,२.३८ अस्पर्शत्वादप्रतिषेधः ॥ यदिदम्ऽनाकाशगुणः शब्दःऽ इति प्रतिषिध्यते. अयमनुपपन्नः प्रतिषेधः अस्पर्शत्वात्शब्दाश्रयस्य, रूपादिसमानदेशस्याग्रहणे शब्दसंतानोपपत्तेरस्पर्शव्यापिद्रव्याश्रयः शब्दः इति ज्ञायते न च कम्पसमानाश्रय इति ॥ ३८ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,२.३९ ********************** प्रतिद्रव्यं रूपादिभिः सह संनिविष्टः शब्दः समानदेशो व्यज्यते इति नोपपद्यते। कथम् ? न्यायसूत्र २,२.३९ विभक्त्यन्तरोपपत्तेश्च समासे ॥ संतानोपपत्तेश्चेति चार्थः, तद्व्याख्यातम्। यदि रूपादयः शब्दश्च प्रतिद्रव्यं समस्ताःुसमुदितास्तस्मिन् समाससमुदाये यो यथाजातीयकः संनिविष्टस्तस्य तथाजातीयस्यैव ग्रहणेन भवितव्यं शब्दस्य रूपादिवत्, तत्र योऽयं विभागः एक द्रव्ये नानारूपा भिन्नश्रुतयो विधर्माणः शब्दः अभिव्यज्यमानाः यच्च विभागान्तरं सरूपाः समानश्रुतयः सधर्माणः शब्दाः तीव्रमन्दधर्मतया भिन्नाः श्रूयन्ते. तदुभयं नोपपद्यते नानाभूतानामुत्पद्यमानानामयं धर्मो नैकस्य व्यज्यमानस्येति। अस्ति चायं विभागो विभागान्तरं च तेन विभागोपपत्तेर्मन्यामहे न प्रतिद्रव्यं रूपादिभिः सह शब्दः संनिविष्टो व्यज्यते इति ॥ ३९ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,२.४० ********************** द्विविधश्चायं शब्दः वर्णात्मको ध्वनिमात्रश्च तत्र वर्णात्मनि तावत् न्यायसूत्र २,२.४० विकारादेशोपदेशात्संशयः ॥ ऽदध्यत्रऽ इति केचिदिकारः इत्वं हित्वा यत्वमापद्यते इति विकारं मन्यन्ते, केचिदिकारस्य प्रयोगे विषयकृते यदिकारः स्थानं जहाति तत्र यकारस्य प्रयोगं ब्रुवते, संहितायां विषये इकारो न प्रयुज्यते तस्य स्थाने यकारः प्रयुज्यते स आदेश इति, उभयमिदमुपदिश्यते तत्र न ज्ञायते किं तत्त्वमिति ॥ आदेशोपदेशस्तत्त्वं विकारोपदेशे ह्यन्वयस्याग्रहणाद्विकाराननुमानमिति५। सत्यन्वये किञ्चिद्निवर्तते किञ्चिदुपजायते इति शक्येत विकारोऽनुमातुं न चान्वयो गृह्यते तस्माद्विकारो नास्तीति॥ भिन्नकरणयोश्च वर्णयोरप्रयोगे प्रयोगोपपत्तिः। विवृतकरण इकारः ईषत्स्पृष्टकरणो यकारः ताविमौ पृथक्करणाख्येन प्रयत्नेनोच्चारणीयौ तयोरेकस्याप्रयोगेऽन्यस्य प्रयोग उपपन्न इति॥ अविकारे चाविशेषः७। यत्रेमौ इकारयकारौ न विकारभूतौऽयतते. चछति. प्रायंम्तऽ इति.ऽइकारः इदम्ऽ इति च, यत्र च विकारभूतौऽदृष्ट्याऽऽदध्याहरऽ इति उभयत्र प्रयोक्तुरविशेषो यत्नः श्रोतुश्च श्रुतिरत्यादेशोपिपत्तिः ॥ प्रयुज्यमानाग्रहणाच्च८। न खलु इकारः प्रयुज्यमानो यकारतामापद्यमानो गृह्यते, किं तर्हि ?. इकारस्य प्रयोगे यकारः प्रयुज्यते. तस्मादविकार इति ॥ अविकारे च न शब्दान्वाख्यानलोप९ः। न विक्रियन्ते वणा इति। न चैतस्मिन् पक्षे शब्दान्वाख्यानस्यासंभवो येन वर्णविकारं प्रतिपद्येमहीति। न खलु वर्णस्य वर्णान्तरं कार्यं न हि इकाराद्यकार उत्पद्यते यकाराद्वा इकारः, पृथक्स्थानप्रयत्नोत्पाद्या हीमे वर्णास्तेषामन्योऽन्यस्य स्थाने प्रयुज्यते इति युक्तम्। एतावच्चैतत्परणामो विकारः स्यात्कार्यकारणभावो वा, उभयं च नास्ति तस्मान्न सन्ति वर्णविकारः ॥ वर्णसमुदायविकारानुपपत्तिवच्च वर्णविकारानुपप१० तिः। "अस्तेर्भूः" "ब्रुवो वचिः"इति यथा वर्णसमुदायस्य धातुलक्षणस्य क्वचिद्विषये वर्णान्तरसमुदायो न परणामो नि कार्यं शब्दान्तरस्य स्थाने शब्दान्तरं प्रयुज्यते तथा वर्णस्य वर्णान्तरमिति ॥ ४० ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,२.४१ ********************** इतश्च न सन्ति विकाराः न्यायसूत्र २,२.४१ प्रकृतिविवृद्वौ विकारवृद्धेः ॥ प्रकृत्यनुविधानं विकारेषु दृष्टं यकारे हस्वदीर्घानुविधानं नास्ति येन विकारत्वमनुमीयत इति ॥ ४१ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,२.४२ ********************** न्यायसूत्र २,२.४२ न्यूनसमाधिकोपलब्धेर्विकाराणामहेतुः ॥ दव्यविकारा न्यूनाः समा अधिकाश्च गृह्यन्ते. तद्वदयं विकारो न्यूनः स्यादिति। द्विविधस्यापि हेतोरभावादसाधनं दृष्टान्तः अत्र नोदाहरणसाधर्म्याधेतुरस्ति न वैधर्म्यात्. अनुपसंहृतश्च हेतुना दृष्टान्तो न साधक इति ॥ प्रतिदृष्टान्ते चानियमः प्रसज्येत१०। यथानडुहः स्थानेऽश्वो वोडुं नियुक्तो न तद्विकारो भवति. एवमिवर्णस्य स्थाने यकारः प्रयुक्तो न विकार इति। न चात्र नियमहेतुरस्ति दृष्टान्तः साधको न प्रतिदृष्टान्त इति ॥ ४२ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,२.४३ ********************** द्रव्यविकारोदाहरणं च न्यायसूत्र २,२.४३ नातुल्यप्रकृतीनां विकारविकल्पात् ॥ अतुल्यानां द्रव्याणां प्रकृतिभावो विकल्पने विकारश्च प्रकृतीरनुविधीयते, न त्विवर्णमनुविधीयते यकारः तस्मादनुदाहरणम्ऽद्रव्यविकारःऽ इति ॥ ४३ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,२.४४ ********************** न्यायसूत्र २,२.४४ द्रव्यविकारे वैषम्यवद्वर्णविकारविकल्पः ॥ यथा द्रव्यभावेन तुल्यायाः प्रकृतेर्विकारवैषम्यमेवं वर्णभावेन तुल्यायाः प्रकृतेर्विकारविकल्प इति ॥ ४४ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,२.४५ ********************** न्यायसूत्र २,२.४५ न विकारधर्मानुपपत्तेः ॥ अयं विकारधर्मः द्रव्यसामान्ये यदात्मकं द्रव्यं मृद्वा सुवर्णं वा तस्यात्मनोऽन्वये पूर्वो व्यूहो निवर्तते व्यूहान्तरं चोपजायते तं विकारमाचक्षते, न वर्णसामान्ये कश्चिद्शब्दात्मान्वयी य इत्वं जहाति यत्वं चापद्यते, तत्र यथा सति द्रव्यभावे विकारवैषम्ये नानडुहोऽश्वो विकारः विकारधर्मानुपपत्तेः, एवमिवर्णस्य न यकारो विकारः विकारधर्मानुपपत्तेरिति ॥ ४५ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,२.४६ ********************** इतश्च न सन्ति वर्णविकाराः न्यायसूत्र २,२.४६ विकारप्राप्तानामपुनरापत्तेः ॥ अनुपपन्ना पुनरापत्तिः। कथम् ?. पुनरापत्तेरननुमानादिति। इकारो यकारत्वमापन्नः पुनरिकारो भवति। न पुनरिकास्य स्थाने यकारस्य प्रयोग इत्यत्रानुमानं नास्ति ? ॥ ४६ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,२.४७ ********************** न्यायसूत्र २,२.४७ सुवर्णादीनां पुनरापत्तेरहेतुः ॥ अननुमानादिति न इदं ह्यनुमानं सुवर्णं कुण्डलत्वं हित्वा रुचकत्वमापद्यते रुचकत्वं हित्वा पुनः कुण्डलत्वमापद्यते, एवमिकारो यणि यकारत्वमापन्नः पुनरिकारो भवतीति ॥ ४७ ॥ व्यभिचारादननुमानं यथा पयो दधिभावमापन्नं पुनः पयो न भवति किमेवं वर्णानां न पुनरापत्तिः ?. अथ सुवर्णवत्पुनरापत्तिरिति ? _____________________________________________________________________ ********************** न्यायसूत्र २,२.४८ ********************** सूवर्णोदाहरणोपपत्तिश्च न्यायसूत्र २,२.४८ न तद्विकाराणां सुवर्णभावाव्यतिरेकात् ॥ अवस्थितं सुवर्णं हीयमानेनोपजायमानेन च धर्मेण धर्मि भवति नैवं कश्चित्शब्दात्मा हीयमानेन इत्वेन उपजायमानेन यत्वेन च धर्मी गृह्यते तस्मात्सुवर्णोदाहरणं नोपपद्यते इति ॥ ४८ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,२.४९ ********************** न्यायसूत्र २,२.४९ वर्णत्वाव्यतिरेकाद्वर्णविकाराणामप्रतिषेधः ॥ वर्णविकारा अपि वर्णत्वं न व्यभिचरन्ति यथा सुवर्णविकारः सुवर्णत्वमिति ॥ ४९ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,२.५० ********************** न्यायसूत्र २,२.५० सामान्यवतो धर्मयोगो न सामान्यस्य ॥ कुण्डलरुचकौ सुवर्णस्य धर्मौं न सुवर्णत्वस्य. एवमिकारयकारौ कस्य वर्णात्मनो धर्मौं ? वर्णत्वं सामान्यं न तस्येमौ धर्मौं भवितुमर्हतः, न च निवर्तमानो धर्म उपजायमानस्य प्रकृतिःुतत्र निवर्तमान इकारो न यकारस्योपजायमानस्य प्रकृतिरिति ॥ ५० ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,२.५१ ********************** इतश्च वर्णविकारानुपपत्तिः न्यायसूत्र २,२.५१ नित्यत्वेऽविकारादनित्यत्वे चानवस्थानात् ॥ ऽनित्या वर्णाःऽ इत्येतस्मिनृ पक्षे इकारयकारौ वर्णौमित्युभयोर्नित्यत्वाद्विकारानुपपत्तिः, नित्यत्वेऽविनाशित्वात्कः कस्य विकार इति ?। अथऽअनित्या वर्णाःऽ इतिपक्षः ? एवमप्यनवस्थानं वर्णानाम्। किमिदमनवस्थानं वर्णानाम् ?, उत्पद्य निरोधः, उत्पद्य निरुद्धे इकारे यकार उत्पद्यते. यकारे चोत्पद्य निरुद्धे इकार उत्पद्यते, कः कस्य विकारः ?। तदेतदवगृह्य संधाने. संधाय चावग्रहे वेदितव्यमिति ॥ ५१ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,२.५२ ********************** नित्यपक्षे तु तावत्समाधिः न्यायसूत्र २,२.५२ नित्यानामतीन्द्रियत्वात्तद्धर्मविकल्पाच्च वर्णविकाराणामप्रतिषेधः ॥ ऽनित्या वर्णा न विक्रियन्तेऽ इति विप्रतिषेधः, यथा नित्यत्वे सति किञ्चिदतीन्द्रियं किञ्चिदिन्र्दियग्राह्यमिन्द्रियग्राह्याश्च वर्णाः. एवं नित्यत्वे सति किञ्चिनन विक्रियते वर्णास्तु विक्रियन्ते इति ॥ विरोधादहेतुः तद्धर्मविकल्पः, नित्यं नोपजायते नापैति । अनुपजनापायधर्मकं नित्यम्. अनित्यं पुनरुपजनापाययुक्तम्. न चान्तरेणोपजनापायौ विकारः संभवति. तद्यदि वर्णा विक्रियन्ते ? नित्यत्वमेषां निवर्तते, अथ नित्याः ? विकारधर्मत्वमेषां निवर्तते, सोयं विरुद्धो हेत्वाभासो धर्मविकल्प इति ॥ ५२ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,२.५३ ********************** अनित्यपक्षे समाधिः न्यायसूत्र २,२.५३ अनवस्थायित्वे च वर्णोपलब्धिवत्तद्विकारोपलब्धिः ॥ यथानवस्थायिनां वर्णानां श्रवणं भवत्येवमेषां विकारो भवतीति ॥ असंबन्धादसमर्था। अर्थप्रतिपादिका वर्णोपलब्धिर्न विकारेण संबन्धादसमर्था या गृह्यमाणा वर्णविकारमनुमापयेदिति, तत्र यादृगिदं यथा गन्धगुणा पृथिवी एवं शब्दसुखादिगुणापीति. तादृगेतद्भवतीति। नच वर्णोपलब्धिर्वर्णनिवृत्तौ वर्णान्तरप्रयोगस्य निर्वर्तिका, योऽयमिवर्णनिवृत्तौ यकारस्य प्रयोगः यद्ययमिवर्णोपलब्ध्या निर्वर्तते तदा तत्रोपलभ्यमान इवर्णो यत्वमापद्यते इति गृह्येत ?, तस्माद्वर्णोपलब्धिरहेतुर्वर्णविकारस्येति ॥ ५३ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,२.५४ ********************** न्यायसूत्र २,२.५४ विकारधर्मित्वे नित्यत्वाभावात्कालान्तरेऽविकारोपपत्तेश्चाप्रतिषेधः ॥ "तद्धर्मविकल्पात्" इति न युक्तः प्रतिषेधः न खलु विकारधर्मकं किञ्चिद्नित्यमुपलभ्यते इति। "वर्णोपलब्धिवत्" इति ( च ) न युक्तः प्रतिषेधः अवग्रहे हिऽदधि अत्रऽ इति प्रयुज्य चिरं स्थित्वा ततः संहितायां प्रयुङ्क्तेऽदध्यत्रऽ इति. चिरनिवृत्ते चायमिवर्णे यकारः प्रयुज्यमानः कस्य विकार इति प्रतीयते ? । कारणाभावात्कार्याभाव इत्युनयोगः प्रसज्यते इति ॥ ५४ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,२.५५ ********************** इतश्च वर्णविकारानुपपत्तिः न्यायसूत्र २,२.५५ प्रकृत्यनियमाद्वर्णविकाराणाम् ॥ इकारस्थाने यकारः श्रूयते. यकारस्थाने खल्विकारो विधीयते विध्यति ( इति ), तद्यदि स्यात्प्रकृतिविकारभावो वर्णानाम् ? तस्य प्रकृतिनियमः स्यात्दृष्टो विकारधर्मित्वे प्रकृतिनियम इति ॥ ५५ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,२.५६ ********************** न्यायसूत्र २,२.५६ अनियमे नियमाद्नानियमः ॥ योयं प्रकृतेरनियम उक्तः स नियतः । यथाविषयं व्यवस्थितः नियतत्वान्नियम इति भवति, एवं सत्यनियमो नास्ति. तत्र यदुक्तम् "प्रकृत्यनियमात्" इति एतदयुक्तमिति ॥ ५६ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,२.५७ ********************** न्यायसूत्र २,२.५७ नियमानियमविरोधादनियमे नियमाच्चाप्रतिषेधः ॥ नियम इत्यत्रार्थाभ्यनुज्ञा. अनियम इति तस्य प्रतिषेधः. अनुज्ञाततिषिद्धयोश्च व्याघातादनर्थान्तरत्वं न भवति. अनियमश्च नियतत्वाद्नियमो न भवतीति। नात्रार्थस्य तथाभावः प्रतिषिध्यते, किं तर्हि ?. तथाभूतस्यार्थस्य नियमशब्देनाभिधीयमानस्य नियतत्वाद् नियमशब्द एवोपपद्यते, सोयं नियमादनियमे प्रतिषेधो न भवतीति ॥ ५७ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,२.५८ ********************** न चेयं वर्णविकारोपपत्तिः परिणामात् कार्यकारणभावाद्वा, किं तर्हि ? न्यायसूत्र २,२.५८ गुणान्तरापत्त्युपमर्दह्रातवृद्धिलेशश्लेषेभ्यस्तु विकारोपपत्तेर्वर्णविकाराः ॥ स्थान्यादेशभावादप्रयोगे प्रयोगो विकारशब्दार्थः स भिद्यते गुणानतरापत्तिः = उदात्तस्यानुदत्त इत्येवमादिः, उपमर्दे नाम एकरूपनिवृत्तौ रूपान्तरोपजनः, ह्रासः । दीर्घस्य ह्रास्वः, वृद्धिः । ह्रस्वस्य दीर्घः तयोर्वाप्लुतः, लेशः । लाघवम्ऽस्तःऽ इत्यस्तेर्विकारः, श्लेषः । आगमः प्रकृतेः प्रत्ययस्य वा, एते एव विशेषाः विकारा इति एते एवादेशाः. एते चेद्विकारा उपपद्यन्ते तर्हि वर्णविकारा इति ॥ ५८ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,२.५९ ********************** न्यायसूत्र २,२.५९ ते विभक्त्यन्ताः पदम् ॥ यथादर्शनं विकृता वर्णा विभक्त्यन्ताः पदसंज्ञा भवन्ति। विभक्तिर्द्वयी नामिकी आख्यातिकी चऽब्राह्मणःऽ ऽपचतीत्युदाहरणम्। उपसर्गनिपातास्तर्हि न पदसंज्ञाः लक्षणान्तरं वाच्यमिति, शिष्यते च खलु नामिक्या विभक्तेरव्ययाल्लोपस्तयोः पदसंज्ञार्थमिति। पदेनार्थसंप्रत्यय इति प्रयोजनम् ॥ ५९ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,२.६० ********************** नामपदं चाधिकृत्य परीक्षा गौरिति ( नाम ) पदं खलु. इदमुदाहरणम् तदर्थे न्यायसूत्र २,२.६० व्यक्त्याकृतिजातिसंनिधावुपचारात्संशयः ॥ अविनाभाववृत्तिः संनिधिः, अविनाभावेन वर्तमानासु व्यक्त्याकृतिजातिषु गौरिति प्रयुज्यते तत्र न ज्ञायते किमन्यतमः पदार्थः ? उत सर्वः ? इति ॥ ६० ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,२.६१ ********************** शब्दस्य प्रयोगसामर्थ्यात्पदार्थावधारणं तस्मात् न्यायसूत्र २,२.६१ याशब्दसमूहत्यागपरिग्रहसंख्यावृद्ध्यपचयवर्णसमासानुबन्धानां व्यक्तावुपचाराद्व्यक्तिः ॥ व्यक्तिः पदार्थः, कस्मात्?. याशब्दप्रभृतीनां व्यक्तावुपचारात् । उपचारः । प्रयोगः,ऽया गौस्तिष्ठति या गौर्निषण्णाऽ इति. नूदं वाक्यं जातेरभिधायकमभेदात्. भेदात्तु द्रव्याभिधायकम्,ऽगवां समूहःऽ इति भेदाद्द्रव्याभिधानं. न जातेः अभेदात्,ऽवैद्याय गां ददातीति द्रव्यस्य त्यागो. न जातेः अमूर्तत्वात्प्रतिक्रमानुक्रमानुपपत्तेश्च, परिग्रहः । स्वत्वेनाभिसंबन्धःऽकौण्डिन्यस्य गौःऽऽब्राह्मणस्य गौःऽ इति द्रव्याभिधोन द्रव्यभेदात्संबन्धभेद इत्युपपन्नम्. अभिन्ना तु जातिरिति, संख्या ऽदश गावो विंशतिर्गावःऽ इति भिन्नं द्रव्यं संख्यायते. न जातिः अभेदादिति, वृद्धिः । कारणवतो द्रव्यस्यावयवोपचयःऽअवर्धत गौःऽ इति. निरवयवा तु जातिरिति, एतेनापचयो व्याख्यातः, वर्णःऽशुक्ला गौः कपिला गौःऽ इति द्रव्यस्य गुणयोगो न सामान्यस्य, समासःऽगोहितं गोसुखम्ऽ इति द्रव्यस्य सुखादियोगो न जातेरिति, अनुबन्धः सरूपप्रजननसन्तानःऽगौर्गां जनयतीति तदुत्पत्तिधर्मत्वाद्द्रव्ये युक्तं. न जातौ विपर्ययादिति। द्रव्यं व्यक्तिरिति हि नार्थान्तरम् ॥ ६१ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,२.६२ ********************** अस्य प्रतिषेधः न्यायसूत्र २,२.६२ न तदनवस्थानात् ॥ न व्यक्तिः पदार्थः, कस्मात्? अनवस्थानात्, याशब्दप्रभृतिभिर्यो विशेष्यते स गोशब्दार्थःऽया गौस्तिष्ठति या गौर्निषण्णाऽ इति न द्रव्यमात्रमविशिष्टं जात्या विनाभिधीयतेऽ किं तर्हि ?. जातिविशिष्टं. तस्मान्न व्यक्तिः पदार्थः। एवं समूहादिषु द्रष्टव्यम् ॥ ६२ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,२.६३ ********************** यदि न व्यक्तिः पदार्थः कथं तर्हि व्यक्तावुपचार इति ?. निमित्तादतद्भावेऽपि तदुपचारो दृश्यते खलु न्यायसूत्र २,२.६३ सहचरणस्थानतादर्थ्यवृत्तमानधारणसामीप्ययोगसाधनाधिपत्येभ्यो ब्राह्मणमञ्चकटराजसक्तुचन्दनगङ्गाशाकटान्नपुरुषेष्वतद्भावेऽपि तदुपचारः ॥ अतद्भावेपि तदुपचार इति । अतच्छब्दस्य तेन शब्देनाभिधानमिति, सहचरणात् ऽयष्टिकां भोजयऽ इति यष्टिकासहचरितो ब्राह्मणोऽभिधीयते इति, स्थानात्ऽमञ्चाः क्राशन्तीति मञ्चस्थाः पुरुषा अभिधीयन्ते, तादर्थ्यात्कटार्थेषु वीरणेषु व्यूह्यमानेषुऽकटं करोतीति भवति, वृत्तात्ऽयमो राजाऽऽकुबेरो राजाऽ इति तद्वद्वर्तते इति, मानाताढकेन मिताः सक्तवःऽआढकं सक्तवःऽ इति, धारणात् तुलया धृतं चन्दनम्ऽतुला चन्दनम्ऽ इति, सामीप्यात्ऽगङ्गायां गावश्चरन्तीति देशोऽभिधीयते संनिकृष्टः, योगात् कृष्णेन रागेण युक्तः शाकटःऽकृष्णःऽ इत्यभिधीयते, साधनात्ऽअन्नं प्राणाःऽ इति, आधिपत्यात् ऽअयं पुरुषः कुलम्ऽऽअयं गोत्रम्ऽ इति। तत्रायं सहचरणाद्योगाद्वा जातिशब्दो व्यक्तौ प्रयुज्यते इति ॥ ६३ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,२.६४ ********************** यदिऽगौःऽ इत्यस्य पदस्य न व्यक्तिरर्थः ? अस्तु तर्हि न्यायसूत्र २,२.६४ आकृतिस्तदपेक्षत्वात्सत्त्वव्यवस्थानसिद्धेः ॥ आकृतिः पदार्थः, कस्मात्?. पदपेक्षत्वात्सत्त्वव्यवस्थानसिद्धेः । सत्त्वावयवानां तदवयवानां च नियतो व्यूह आकृतिः तस्यां गृह्यमाणायां सत्त्वव्यवस्थानं सिध्यतिऽअयं गौःऽऽअयमश्वःऽ इति. नागृह्यमाणायाम्. यस्य ग्रहणात्सत्त्वव्यवस्थानं सिध्यति तं शब्दोऽभिधातुमर्हति । सोऽस्यार्थ इति ॥ नैतदुपपद्यते यस्य जात्या योगस्तदत्र जातिविशिष्टमभिधीयतेऽगौःऽ इति. न चावयवव्यूहस्य जात्या योगः। कस्य तर्हि ?. नियतावयवव्यूहस्य द्रव्यस्य, तस्माद्नाकृतिः पदार्थः ॥ ६४ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,२.६५ ********************** अस्तु तर्हि जातिः पदार्थः न्यायसूत्र २,२.६५ व्यक्त्याकृतियुक्तेऽप्यप्रसंगात्प्रोक्षणादीनां मृद्गवके जातिः ॥ जातिः पदार्थः, कस्मात्?. व्यक्त्याकृतियुक्तेपि मृद्गवके प्रोक्षणादीनामप्रसङ्गादिति =ऽगां प्रोक्षयऽऽगामानयऽऽगां देहीति नैतानि मृद्गवके प्रयुज्यन्ते, कस्मात्? जातेरभावात्, अस्ति हि तत्र व्यक्तिरस्ति आकृतिः, यदभावात्तत्रासंप्रत्ययः स पदार्थ इति ॥ ६५ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,२.६६ ********************** न्यायसूत्र २,२.६६ नाकृतिव्यक्त्यपेक्षत्वाज्जात्यभिव्यक्तेः ॥ जातेरभिव्यक्तिः आकृतिव्यक्ती अपेक्षते । नागृह्यमाणायामाकृतौ व्यक्तौ ( च ) जातिमात्रं शुद्धं गृह्यते तस्मान्न जातिः पदार्थ इति ॥ ६६ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,२.६७ ********************** न वै पदार्थेन न भवितुं शक्यम्। कः खल्विदानीं पदार्थ इति ? न्यायसूत्र २,२.६७ व्यक्त्याकृतिजातयस्तु पदार्थः ॥ तुशब्दो विशेषणार्थः, किं विशिष्यते ?. प्रधानाङ्गभावस्यानियमेन पदार्थत्वमिति. यदा हि भेदविवक्षा विशेषगतिश्च तदा व्यक्तिः प्रधानमङ्गं तु जात्याकृती. यदा तु भेदोऽविवक्षितः सामान्यगतिश्च तदा जातिः प्रधानमङ्गं तु व्यक्त्याकृती, तदेतद् बहुलं प्रयोगेषु। आकृतेस्तु प्रधानभाव उत्प्रेक्षितव्यः ॥ ६७ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,२.६८ ********************** कथं पुनर्ज्ञायते नाना व्यक्त्याकृतिजातय इति ?. लक्षणभेदात्, तत्र तावत् न्यायसूत्र २,२.६८ व्यक्तिर्गुणविशेषाश्रयो मूर्तिः ॥ व्यज्यते इति व्यक्तिः । इन्द्रियग्राह्येति. न सर्वं द्रव्यं व्यक्तिः, यो गुणविशेषाणां स्पर्शान्तानां गुरुत्वधनत्वद्रवत्वसंस्काराणाम् अव्यापिनः परिमाणस्याश्रयो यथासंभवं तद्द्रव्यं मूर्तिः मूर्छितावयवत्वादिति ॥ ६८ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,२.६९ ********************** न्यायसूत्र २,२.६९ आकृतिर्जातिलिङ्गाख्या ॥ यया जातिर्जातिलिङ्गानि च प्रख्यायन्ते तामाकृतिं विद्यात्. सा च नान्या सत्त्वावयवानां तदवयवानां च नियताद्व्यूहादिति। नियतावयवव्यूहाः खलु सत्त्वावयवा जातिलिङ्गं शिरसा पादेन गामनुमिन्वन्ति । नियते च सत्त्वावयवानां व्यूहे सति गोत्वं प्रख्यायते इति। अनाकृतिव्यङ्ग्यायां जातौ ऽमृत्ऽऽसुवर्णम्ऽऽरजतम्ऽ इत्येवमादिष्वाकृतिर्निवर्तते । जहाति पदार्थत्वमिति ॥ ६९ ॥ _____________________________________________________________________ ********************** न्यायसूत्र २,२.७० ********************** न्यायसूत्र २,२.७० समानप्रसवात्मिका जातिः ॥ या समानां बुद्धिं प्रसूते भिन्नेष्वधिकरणेषु. यया बहूनि इतरेतरतो न व्यावतेन्ते. योऽर्थोऽनेकत्र प्रत्ययानुवृत्तिनिमित्तं तत्सामान्यम्, यच्च केषां चिदभेदं केषाञ्चिद्भेदं करोति तत्सामान्यविशेषो जातिरिति ॥ ७० ॥ ॥ इति वात्स्यायनीये न्यायभाष्ये द्वितीयाध्यायस्य द्वितीयमाह्निकं समाप्तम् ॥ ॥ द्वितीयाध्यायश्च समाप्तः ॥ ॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰ अथ सटीके न्यायभाष्ये तृतीयाध्यायस्य प्रथममाह्निकम् परीक्षितानि प्रमाणानि प्रमेयमिदानीं परीक्ष्यते तच्चात्मादीति आत्मा विविच्यते किं देहेन्द्रियमनोबुद्धिवेदनासंघातमात्रमात्मा ? आहो स्वित्तव्द्यतिरिक्तः ? इति। कुतः संशयः ?, व्यपदेशस्योभयथा सिद्धेः, क्रियाकरणयोः कर्त्रा संबन्धस्याभिधानं व्यपदेशः स द्विविधः अवयवेन समुदायस्यऽमूलैर्वृक्षस्तिष्ठतिऽऽस्तम्भैः प्रासादो ध्रियतेऽ इति, अन्येनान्यस्य व्यपदेशःऽपरशुना वृश्चतिऽऽप्रदीपेन पश्यतिऽ (इति), अस्ति चायं व्यपदेशःऽचक्षुषा पश्यतिऽऽमनसा विजानातिऽऽबुद्ध्या विचारयतिऽऽशरीरेण सुखदुःखमनुभवतीति, तत्र नावधार्यते किमवयवेन समुदायस्य । देहादिसंघातस्य ? अथान्येनान्यस्य । तव्द्यतिरिक्तस्य ? इति ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,१.१ ********************** अन्येनायमन्यस्य व्यपदेशः, कस्मात्? न्यायसूत्र ३,१.१ दर्शनस्पर्शनाभ्यामेकार्थग्रहणात् ॥ दर्शनेन यावदर्थो गृहीतः स्पर्शनेनापि सोऽर्थो गृह्यतेऽयमहमद्राक्षं चक्षुषा तं स्पर्शनेनापि स्पृशामि, इति.ऽयं चास्पार्क्षं स्पर्शनेन तं चक्षुषा पश्यामीति एकविषयौ चेर्मा प्रत्ययौ एककर्तृकौ प्रतिसंधीयेते. न च संघातकर्तृकौ. न (वा) इन्द्रियेणैककर्तृकौ, तद्योऽसौ चक्षुषा त्वगिन्द्रियेण चैकार्थस्य ग्रहीता भिन्ननिमित्तौ अनन्यकर्तृकौ प्रत्ययौ समानविषयौ प्रतिसंदधाति सोऽर्थान्तरभूत आत्मा। कथं पुनर्नेन्द्रियेणैककर्तृकौ ?. इन्द्रियं खलु स्वं स्वं विषयग्रहणमनन्यकर्तृकं प्रतिसंधातुमर्हति नेन्द्रियान्तरस्य विषयान्तरग्रहणमिति। कथं न संघातकर्तृकौ ?. एकः खल्वयं भिन्ननिमित्तौ स्वात्मकर्तृकौ प्रत्ययौ प्रतिसंहितौ वेदयते न संघातः, कस्मात्?. अनिवृत्तं हि संघाते प्रत्येकं विषयान्तरग्रहणस्याप्रतिसंधानमिन्द्रियान्तरेणेवेति ॥ १ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,१.२ ********************** न्यायसूत्र ३,१.२ न विषयव्यवस्थानात् ॥ न देहादिसंघातादन्यश्चेतनः, कस्मात्?. विषयव्यवस्थानात् । व्यवस्थितविषयाणीन्द्रियाणि चक्षुष्यसति रूपं न गृह्यते सति च गृह्यते. यच्च यस्मिन्नसति न भवति सति ( च ) भवति तस्य तदिति विज्ञायते, तस्माद्रूपग्रहणं चक्षुषः चक्षू रूपं पश्यति, एवं घ्राणादिष्वपीति। तानीन्द्रियाणीमानि स्वस्वविषयग्रहणात्चेतनानि इन्द्रियाणां भावाभावयोर्विषयग्रहणस्य तथाभावात्, एवं सति किमन्येन चेतनेन ॥. संदिग्धत्वादहेतुः। योऽयमिन्द्रियाणां भावाभावयोर्विषयग्रहणस्य तथा¦आवः स किं चेतनत्वात्? आहोस्वित्चेतनोपकरणानां ग्रहणनिमित्तत्वात्? इति संदिह्यते, चेतनोपकरणत्वेऽपीन्द्रियाणां ग्रहणनिमित्तत्वाद्भवितुमर्हति ॥ २ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,१.३ ********************** यच्चोक्तम्"विषयव्यवस्थानात्" इति न्यायसूत्र ३,१.३ तद्व्यवस्थानादेवात्मसद्भावादप्रतिषेधः ॥ यदि खल्वेकमिन्द्रियमव्यवस्थितविषयं सर्वज्ञम् । सर्वविषयग्राहि चेतनं स्यात्कस्ततोऽन्यं चेतनमनुमातुं शक्नुयात्, यस्मात्तु व्यवस्थितविषयाणीन्द्रिनयाणि तस्मात्तेभ्योऽन्यश्चेतनः सर्वज्ञः । सर्वविषयग्राही विषयव्यवस्थितिमतीतोऽनुमीयते, तत्रेदं प्रत्यभिज्ञानमप्रत्याख्येयं चेतनवृत्तमुदाह्रियते रूपदर्शी खल्वयं रसं गन्धं वा पूर्वगृहीतमनुमिनोति. गन्धप्रतिवेदी च रूपरसावनुमिनोति. एवं विषयशेषेपि वाच्यम्। रूपं दृष्ट्वा गन्धं जिघ्रति. घ्रात्वा च गन्ध रूपं पश्यति. तदेवमनियतपर्यायं सर्वविषयग्रहणमेकचेतनाधिकरणमनन्यकर्तृकं प्रतिसंधत्ते, प्रत्यक्षानुमानागमसंशयान् प्रत्ययांश्च नानाविषयान् स्वात्मकर्तृकान् प्रतिसंदधाति प्रतिसंधाय वेदयते, सर्वार्थविषयं च शास्त्रं प्रतिपद्यते. अर्थमविषयभूतं श्रोत्रस्य, क्रमभाविनो वर्णान् श्रुत्वा पदवाकयभावं प्रतिसंधाय शब्दार्थव्यवस्थां च बुध्यमानोऽनेकविषयमर्थजातमग्रहणीयमेकैकेनेन्द्रियेण गृह्णाति, सेयं सर्वज्ञस्य ज्ञेयाव्यवस्थानुपदं न शक्या परिक्रमितुम्। आकृतिमात्रं तूहाहृतम्, तत्र यदुक्तम्ऽइन्द्रियचैतन्ये सति किमन्येन चेतनेनऽ ( इति ) तदयुक्तं भवति ॥ ३ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,१.४ ********************** इतश्च देहादिव्यतिरिक्त आत्मा न देहादिसंघातमात्रम् न्यायसूत्र ३,१.४ शरीरदाहे पातकाभावात् ॥ शरीरग्रहणेन शरीरेन्द्रियबुद्धिवेदनासंघातः प्राणिभूतो गृह्यते, प्राणिभूतं शरीरं दहतः प्राणिहिंसाकृतपापं पातकमित्युच्यते. तस्याभावः तत्फलेन कर्तुरसंबन्धातकर्तुश्च संबन्धात् । शरीरेन्द्रियबुद्धिवेदनाप्रबन्धे खल्वन्यः संघात उत्पद्यतेऽन्यो निरुध्यते. उत्पादनिरोधसंततिभूतः प्रबन्धो नान्यत्वं बाधते देहादिसंघातस्यान्यत्वाधिष्ठानत्वात्. अन्यत्वाधिष्ठानो ह्यसौ प्रख्यायते इति, एवं सति यो देहादिसंघातः प्राणिभूतो हिंसा करोति नासौ हिंसाफलेन संबध्यते. यश्च संबध्यते न तेन हिंसा कृता, तदेवं सत्त्वभेदे कृतहानमकृताभ्यागमः प्रसज्यते, सति च सत्त्वोत्पादे. सत्त्वनिरोधे चाकर्मनिमित्तः सत्त्वसर्गः प्राप्नोति तत्र मुक्त्यर्थो ब्रह्मचर्यवासो न स्यात् । तद्यदि देहादिसंघातमात्रं सत्त्वं स्यात्शरीरदाहे पातकं न भवेत्. अनिष्टं चैतत्. तस्माद्देहादिसंघातव्यतिरिक्त आत्मा नित्य इति ॥ ४ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,१.५ ********************** न्यायसूत्र ३,१.५ तदभावः सात्मकप्रदाहेपि तन्नित्यत्वात् ॥ यस्यापि नित्येनात्मना सात्मकं शरीरं दह्यते तस्यापि शरीरदाहे पातकं न भवेद्दग्धुः, कस्मात्?. नित्यत्वादात्मनः, न जातु कश्चित्नित्यं हिंसितुमर्हति, अथ हिंस्यते ?. नित्यत्वमस्य न भवति, सेयमेकस्मिन् पक्षे हिंसा निष्फला. अन्यस्मिंस्त्वनुपपन्नेति ॥ ५ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,१.६ ********************** न्यायसूत्र ३,१.६ न कार्याश्रयकर्तृवधात् ॥ न ब्रूमः नित्यस्य सत्त्वस्य वधो हिंसा अपि त्वनुच्छितिधर्मकस्य सत्त्वस्य कार्याश्रयस्य शरीरस्य स्वविषयोपलब्धेश्च कर्तॄणामिन्द्रियाणामुपघातः । पीडा वैकल्यलक्षणः प्रबन्धोच्छेदो वा प्रमापणलक्षणो च वधो हिंसेति, कार्यं तु सुखदुःखसंवेदनं तस्यायतनमधिष्ठानम् । आश्रयः शारीरम्. कार्याश्रयस्य शरीरस्य स्वविषयोपलब्धेश्च कर्तॄणामिन्द्रियाणां वधो हिंसा न नित्यस्यात्मनः, तत्र यदुक्तम् "तदभावः सात्मकप्रदाहेपि तन्नित्यत्वात्५" इति एतदयुक्तम्। यस्य सत्त्वोच्छेदो हिंसा तस्य कृतहानमकृताभ्यागमश्चेति दोषः। एतावच्चैतत्स्यात्सत्त्वोच्छेदो वा हिंसा अनुच्छित्तिधर्मकस्य सत्त्वस्य कार्याश्रयकर्तृवधो वा. न कल्पान्तरमस्ति. सत्त्वोच्छेदश्च प्रतिषिद्धः, तत्र किमन्यच्छेषम् ? यथाभूतमिति। अथ वा "कार्याश्रयकर्तृवधात्" इति कार्याश्रयः । देहेन्द्रियबुद्धिसंघातो नित्यस्यात्मनः तत्र सुखदुःखप्रतिसंवेदनं तस्याधिष्ठानम् । आश्रयः उतदायतनं तद्भवति न ततोऽन्यदिति स एव कर्ता तन्निमित्ता हि सुखदुःखसंवेदनस्य निर्वृत्तिर्न तमन्तरेणेति. तस्य वधः = उपघातः । पीडा प्रमापणं वा हिंसा न नित्यत्वेनात्मोच्छेदः, तत्र यदुक्तम् "तदभावः सात्मकप्रदाहेपि तन्नित्यत्वात्" (इति) एतन्नेति ॥ ६ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,१.७ ********************** इतश्च देहादिव्यतिरिक्त आत्मा न्यायसूत्र ३,१.७ सव्यदृष्टस्येतरेण प्रत्यभिज्ञानात् ॥ पूर्वपरयोर्विज्ञानयोरेकविषये प्रतिसंधिज्ञानं प्रत्यभिज्ञानम्ऽतमेवैतर्हि पश्यामि यमज्ञासिषम्ऽऽस एवायमर्थःऽ इति, सव्येन चक्षुषा दृष्टस्येतरेणापि चक्षुक्षा प्रत्यंभिज्ञानात्ऽयमद्राक्षं तमेवैतर्हि पश्यामिऽ इति। इन्द्रियचैतन्ये तु नान्यदृष्टमन्यः प्रत्यभिजानातीति प्रत्यभिज्ञानानुपपत्तिः, अस्ति त्विदं प्रत्यभिज्ञानं तस्मादिन्द्रियव्यतिरिक्तश्चेतनः ॥ ७ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,१.८ ********************** न्यायसूत्र ३,१.८ नैकस्मिन्नासास्थिव्यवहिते द्वित्वाभिमानात् ॥ एकमिदं चक्षुः मध्ये नासास्थिव्यवहितं तस्यान्तौ गृह्यमाणौ द्वित्वाभिमानं प्रयोजयतः मध्यव्यवहितस्य दीर्घस्येव ॥ ८ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,१.९ ********************** न्यायसूत्र ३,१.९ एकविनाशे द्वितीयाविनाशाद्नैकत्वम् ॥ एकस्मिन्नुपहते चोद्धृते वा वक्षुषि द्वितीयमवतिष्ठते चक्षुर्विषयग्रहणलिङ्गं तस्मादेकस्य व्यवधानानुपपत्तिः ॥ ९ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,१.१० ********************** न्यायसूत्र ३,१.१० अवयवनाशेऽप्यवयव्युपलब्धेरहेतुः ॥ "एकविनोशे द्वितीयाविनाशात्" इत्यहेतुः, कस्मात्?. वृक्षस्य हि कासु चिच्छाखासु च्छिन्नासूपलभ्यते एव वृक्षः ॥ १० ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,१.११ ********************** न्यायसूत्र ३,१.११ दृष्टान्तविरोधादप्रतिषेधः ॥ न कारणद्रव्यविभागे कार्यद्रव्यमवतिष्ठते नित्यत्वप्रसङ्गात्, बहुष्ववयविषु यम्य कारणानि विभक्तानि तस्य विनाशः येषां कारणान्यविभक्तानि तान्यवतिष्ठन्त् अथ वा दृश्यमानार्थविरोधो दृष्टान्तविरोधः मृतस्य हि शरःकपाले द्वाववटौ नासास्थिव्यवहितौ चक्षुषः स्थाने भेदेन गृह्येते न चैतदेकस्मिन् नासास्थिव्यवहिते संभवति, अथ चैकविनाशस्यानियमाद्द्वाविमावार्थौ तौ च पृथगावरणोपघातौ अनुमीयेते विभिन्नाविति। अवपीडनाच्चैकस्य चक्षुषो रश्मिविषयसंनिकर्षस्य भेदाद् दृश्यभेद इवव गृह्यते तच्चैकत्वे विरुध्यते, अवपीडननिवृत्तौ चाभिन्नप्रतिसंधानमिति, तस्मादेकस्य व्यवधानानुपपत्तिः ॥ ११ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,१.१२ ********************** अनुमीयते चायं देहादिसंघातव्यतिरिक्तश्चेतन इति न्यायसूत्र ३,१.१२ इन्द्रियान्तरविकारात् ॥ कस्यचिदम्लफलस्य गृहीततद्रससाहचर्ये रूपे गन्धे वा केन चिदिन्द्रियेण गृह्यमाणे रसनस्येन्द्रियान्तरस्य विकारो रसानुस्मृतौ रसगर्धिप्रवर्तितो दन्तोदकसंप्लवभूतो गृह्यते तस्येन्द्रियचैतन्येऽनुपपत्तिः नान्यदृष्टमन्यः स्मरति ॥ १२ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,१.१३ ********************** न्यायसूत्र ३,१.१३ न स्मृतेः स्मर्तव्यविषयत्वात् ॥ स्मृतिर्नाम धर्मो निमित्तादुत्पद्यते, तस्याः स्मर्तव्यो विषयः तत्कृत इन्द्रियान्तरविकारो नात्मकृत इति ॥ १३ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,१.१४ ********************** न्यायसूत्र ३,१.१४ तदात्मगुणसद्भावादप्रतिषेधः ॥ तस्या आत्मगुणत्वे सति सद्भावादप्रतिषेध आत्मनः = यदि स्मृतिरात्मगुणः एवं सति स्मृतिरुपपद्यते नान्यदृष्टमन्यः स्मरतीति। इन्द्रियचैतन्ये तु नानाकर्तृकाणां विषयग्रहणानामप्रतिसंधानम्. प्रतिसंधाने वा विषयव्यवस्थानुपपत्तिः। एकस्तु चेतनोऽनेकार्थदर्शी भिन्ननिमित्तः पूर्वदृष्टमर्थं स्मरतीति। एकस्यानेकार्थदर्शिनो दर्शनप्रतिसंधानात् स्मृतेरात्मगुणत्वे सति सद्भावः, विपर्यये चानुपपत्तिः, स्मृत्याश्रनयाः प्राणभृतां सर्वे व्यवहाराः।ात्मलिङ्गमुदाहरणमात्रमिन्द्रियान्तरविकार इति ॥ १४ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,१.१५ ********************** न्यायसूत्र ३,१.१५ अपरिसंख्यानाच्च स्मृतिविषयस्य ॥ अपरिसंख्याय च स्मृतिविषयमिदमुच्यते "न स्मृतेः स्मर्तव्यविषयत्वात्१३" इति, येयं स्मृतिरगृह्यमाणेऽर्थेऽअज्ञासिषमहममुमर्थम् १ऽ इति एतस्या ज्ञातृज्ञानविशिष्टः पूर्वज्ञातोर्थो विषयो नार्थमात्रम्.ऽज्ञातवानहममुमर्थम्२ऽ ऽअसावर्थो मया ज्ञातः ३ऽऽअस्मिंन्नर्थे मम ज्ञानमभूत् ४ऽ इति. चतुर्विधमेतद्वाक्यं स्मृतिविषयज्ञापकं समानार्थम् । सर्वत्र खलु ज्ञाता ज्ञानं ज्ञेयं च गृह्यते। अथ प्रत्यक्षेऽर्थे या स्मृतिस्तया त्रीणि ज्ञानानि एकस्मिन्नर्थे प्रतिसंधीयन्ते समानकर्तृकाणि न नानाकर्तृकाणि नाकर्तृकाणि, किं तर्हि ?. एककर्तृकाणि। ऽअद्राक्षममुमर्थं यमेवैतर्हि पश्यामिऽ अद्राक्षमिति दर्शनं दर्शनसंविच्च न खल्वसंविदिते स्वेदर्शने स्यादेतत् अद्राक्षमिति. ते खल्वेते द्वे ज्ञाने.ऽयमेवैतर्हि पश्यामीति तृतीयं ज्ञानम्. एवमेकोर्थस्त्रिभिर्ज्ञानैर्युज्यमानो नाकर्तृको न नानाकर्तृकः, किं तर्हि ?. एककर्तृक इति, सोऽयं स्मृतिविषयोऽपरिसंख्यायमानो विद्यमानः प्रज्ञातोऽर्थः प्रतिषिध्यतेऽनास्त्यात्मा स्मृतेः स्मर्तव्यविषयत्वात्ऽ इति। न चेदं स्मृतिमात्रं स्मर्तव्यमात्रविषयं वा, इदं खलु ज्ञानप्रतिसंधानवत्स्मृतिप्रतिसंधानम्। एकस्य सर्वविषयत्वात्= एकोऽयं ज्ञाता सर्वविषयः स्वानि ज्ञानानि प्रतिसंधत्तेऽअमुमर्थञ्ज्ञास्यामिऽ अमुमर्थं विजानामिऽऽअमुमर्थमज्ञासिषम्ऽ अमुमर्थं जिज्ञासमानश्चिरमज्ञात्वाध्यवस्यतिऽअज्ञासिषम्ऽ इति, एवं स्मृतिमपि त्रिकालविशिष्टां सुस्मूर्षाविशिष्टां च प्रतिसंधत्ते। संस्कारसंततिमात्रे तु सत्त्वे उत्पद्योत्पद्य संस्कारास्तिरोभवन्ति, स नास्त्येकोपि संस्कारो यस्त्रिकालविशिष्टं ज्ञानं स्मृतिं चानुभवेत्. न चानुभवमन्तरेण ज्ञानस्य स्मृतेश्च प्रतिसंधानमहं मम इति चोत्पद्यते देहान्तरवत्, अतोऽनुमीयते अस्त्येकः सर्वविषयः ( यः ) प्रतिदेहं स्वज्ञानप्रबन्धं स्मृतिप्रबन्धं च प्रतिसंधत्ते इति. यस्य देहान्तरेषु वृत्तेरभावान्न प्रतिसंधानं भवतीति ॥ १५ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,१.१६ ********************** न्यायसूत्र ३,१.१६ नात्मप्रतिपत्तिहेतूनां मनसि संभवात् ॥ न देहादिसंघातव्यतिरिक्त आत्मा, कस्मात्?. आत्मप्रतिपत्तिहेतूनां मनसि संभवात्= "दर्शनस्पर्शनाभ्यामेकार्थग्रहणात्१ "इत्येवमादीनामात्मप्रतिपादकानां हेतूनां मनसि संभवचः यतो मनो हि सर्वविषयमिति, तस्मान्न शरीरेन्द्रियमनोबुद्धिसंघातव्यतिरिक्त आत्मेति ॥ १६ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,१.१७ ********************** न्यायसूत्र ३,१.१७ ज्ञातुर्ज्ञानसाधनोपपत्तेः संज्ञाभेदमात्रम् ॥ ज्ञातुः खलु ज्ञानसाधनान्युपपद्यन्ते ऽचक्षुषा पश्यतिऽऽघ्राणेन जिघ्रति,ऽस्पर्शनेन स्पृशतिऽ एवं मन्तुः सर्वविषयस्य मतिसाधनमन्तःकरणभूतं सर्वविषयं विद्यते येनायं मन्यते इति, एवं सति ज्ञातर्यात्मसंज्ञा न मृष्यते मनःसंज्ञाभ्यनुज्ञायते. मनसि च मनःसंज्ञा न मृष्यते मतिसाधनसंज्ञा मृष्यते, तदिदं संज्ञाभेदमात्रं नार्थे विवाद इति। प्रत्याख्याने वा सर्वेन्द्रियविलोपप्रसङ्गः । अथ मन्तुः सर्वविषयस्य मतिसाधनं सर्वविषयं प्रत्याख्यायते नास्तीते ? एवं रूपादिग्रहणसाधनान्यपि न सन्तीति सर्वेन्द्रियविलोपः प्रसज्यते इति ॥ १७ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,१.१८ ********************** न्यायसूत्र ३,१.१८ नियमश्च निरनुमानः ॥ योऽयं नियम इष्यते रूपादिग्रहणसाधनान्यस्य सन्ति मतिसाधनं सर्वविषयं नास्तीति. अयं नियमो निरनुमानः नात्रानुमानमस्ति येन नियमं प्रतिपद्यामहे इति। रूपादिभ्यश्च विषयान्तरं सुखादयस्तदुपलब्धौ करणान्तरसद्भावः, यथा चक्षुषा गन्धो न गृह्यते इति करणान्तरं घ्राणमेवं चक्षुर्घ्राणाभ्यां रसो न गृह्यते इति करणान्तरं रसनम् एवं शेषेष्वपि, तथा चक्षुरादिभिः, सुखादयो न गृह्यन्ते इति करणान्तरेण भवितव्यं तच्च ज्ञानायौगपद्यलिङ्गम्, यच्च सुखाद्युपलब्धौ करणा तच्च ज्ञानायौगपद्यलिङ्गम् । तस्येन्द्रियमिन्द्रियं प्रति संनिधेरसंनिधेर्न युगपत्ज्ञानान्युत्पद्यन्ते इति, तत्र युदक्तम् "आत्मप्रतिपत्तिहेतूनां मनसि संभवात्१६" इति तदयुक्तम् ॥ १८ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,१.१९ ********************** किं पुनरयं देहादिसंघातादन्यो नित्यः ? उतानित्यः ? । कुतः संशयः ?, उभयथा दृष्टत्वात्संशयः विद्यमानमुभयथा भवति नित्यमनित्यं च, प्रतिपादिते चात्मसद्भावे संशयानिवृत्तेरिति। आत्मसद्भावहेतुभिरेवास्य प्राग्देहभेदादवस्थानं सिद्धमूर्ध्वमपि देहभेदादवतिष्ठत् कुतः ? न्यायसूत्र ३,१.१९ पूर्वाभ्यस्तस्मृत्यनुबन्धाज्जातस्य हर्षभयशोकसंप्रतिपत्तेः ॥ जातः खल्वयं कुमारोऽस्मिन् जन्मन्यगृहीतेषु हर्षभयशोकहेतुषु हर्षभयशोकान् प्रतिपद्यते लिङ्गानुमेयान्, ते च स्मृत्यनुबन्धादुत्पद्यन्ते नान्यथा. स्मृत्यनुबन्धश्च पूर्वाभ्यासमन्तरेण न भवति. पूर्वाभ्यासश्च पूर्वजन्मनि सति नान्यथा इति सिध्यत्येततवतिष्ठतेऽयमूर्ध्वम् ( प्राक्च ) शरीरभेदादिति ॥ १९ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,१.२० ********************** न्यायसूत्र ३,१.२० पद्मादिषु प्रबोधसंमीलनविकारवत्तद्विकारः ॥ यथा पद्मादिष्वनित्येषु प्रबोधः संमीलनं ( च ) विकारो भवति. एवमनित्यस्यात्मनो हर्षभयशोकसंप्रतिपत्तिर्विकारः स्यात् ॥ हेत्वभावादयुक्तम् । अनेन हेतुना पद्मादिषु प्रबोधसंमीलनविकारवद् अनित्यस्यात्मनो हर्षादिसंप्रतिपत्तिरिति नात्रोदाहरणसाधर्म्यात्साध्यसाधनं हेतुर्न वैधर्म्यादस्ति, हेत्वभावात् असंबद्धार्थकमपार्थकमुच्यते इति। दृष्टान्ताच्च हर्षादिनिमित्तस्यानिवृत्तिः । या चेयमासेवितेषु विषयेषु हर्षादिसंप्रतिपत्तिः स्मृत्यनुबन्धकृता प्रत्यात्मं गृह्यते सेयं पद्मादिसंमीलनदृष्टान्तेन न निवर्तते. यथा चेयं न निवर्तते तथा जातमात्रस्यापीति। क्रियाजातश्च पर्णविभागसंयोगः प्रबोधसंमीलने. क्रियाहेतुश्च क्रियानुमेयः, एवं च सतिकिं दृष्टान्तेन प्रतिषिध्यते ? ॥ २० ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,१.२१ ********************** अथ निर्निमित्तः पद्मादिषु प्रबोधसंमीलनविकार इति मतमेवमात्मनोपि हर्षादिसंप्रतिपत्तिरिति ? तच्च न्यायसूत्र ३,१.२१ नोष्णशीतवर्षकालनिमित्तत्वात्पञ्चात्मकविकाराणाम् ॥ उष्णादिषु सत्सु भावादसत्स्वभावाद्तन्निमित्ताः पञ्चभूतानुग्रहेण निर्वृत्तानां पद्मादीनां प्रबोधसंमीलनविकारा इति नर्निमित्ताः, एवं हर्षादयोपि विकारा निमित्ताद्भवितुमर्हन्ति न निमित्तमन्तरेण. न चान्यत्पूर्वाभ्यस्तस्मृत्यनुबन्धाद्निमित्तमस्तीति। न चोत्पत्तिनिरोधकारणानुमानमात्मनः अदृष्टान्तात् । न हर्षादीनां निमित्तमन्तरेणोत्पत्तिः। नोष्णादिवद्निमित्तान्तरोपादानं हर्षादीनाम्द्व तस्मादयुक्तमेतत् ॥ २१ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,१.२२ ********************** इतश्च नित्य आत्मा न्यायसूत्र ३,१.२२ प्रेत्याहाराभ्यासकृतात्स्तन्याभिलाषात् ॥ जातमात्रस्य वत्सस्य प्रवृत्तिलिङ्गः स्तन्याभिलाषो गृह्यते स च नान्तरेणाहाराभ्यासम्। कया युक्त्या ?, दृश्यते हि शरीरिणां क्षुधा पीड्यमानानामाहाराभ्यांसकृतात् स्मरणानुबन्धादाहाराभिलाषः, न च पूर्वशरीराभ्यासमन्तरेणासौ जातमात्रस्योपपद्यते, तेनानुमीयतेभूतपूर्वं शरीरं यत्रानेनाहारोऽभ्यस्य इति, स खल्वयमात्मा पूर्वशरीरात्प्रेत्य शरीरान्तरमापन्नः क्षुत्पीडितः पूर्वाभ्यस्तमाहारमनुस्मरन् स्तन्यमभिलघति, तस्मान्न देहभेदादात्मा भिद्यते उभवत्येवोर्ध्वं देहभेदादिति ॥ २२ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,१.२३ ********************** न्यायसूत्र ३,१.२३ अयसोऽयस्कान्ताभिगमनवत्तदुपसर्पणम् ॥ यथा खल्वयोऽभ्यासमन्तरेणायस्कान्तमुपसर्पति एवमाहाराभ्यासमन्तरेण बालः स्तन्यमभिलषति ॥ २३ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,१.२४ ********************** किमिदमयसोऽयस्कान्ताभिगमनं निर्निमित्तम् ? अर्थ निमित्तात्? इति, निर्निमित्तं तावत् न्यायसूत्र ३,१.२४ नान्यत्र प्रवृत्त्यभावात् ॥ यदि निर्निमित्तम् ? लोष्टादयोप्ययस्कान्तमुपसर्पयेयुः न जातु नियमे कारणमस्तीति। अथ निमित्तात्?. तत्केनोपलभ्यते ? इति, क्रियालिङ्गः क्रियाहेतुः क्रियानियमलिङ्गश्च क्रियानियमहेतुः तेनान्यत्र प्रवृत्त्यभावः। बालस्यापि नियतमुपसर्पणं क्रियोपलभ्यते. न च स्तन्याभिलाषलिङ्गम् अन्यदाहाराभ्यासकृतात्स्मरणानुबन्धात्, निमित्तं दृष्टान्तेनोपपाद्यते. न चासति निमित्ते कस्य चिदुत्पत्तिः, न दृष्टान्तो दृष्टमभिलाषहेतुं बाधते, तस्मादयसोऽस्कान्ताभिगमनमदृष्टान्त इति। अयसः खल्वपि नान्यत्र प्रवृत्तिर्भवति । न जात्वयो लोष्टमुपसर्पति। किङ्कृतोस्य नियमः ? इति, यदि कारणनियमात्स च क्रियानियमलिङ्गः, एवं बालस्यापि नियतविषयोऽभिलाषः कारणनियमाद्भवितुमर्हति, तच्च कारणमभ्यस्तस्मरणम् अन्येद्वेति दृष्टेन विशिष्यते । दृष्टो हि शरीरिणामभ्यस्तस्मरणादाहाराभिलाष इति ॥ २४ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,१.२५ ********************** इतश्च नित्य आत्मा, कस्मात्? न्यायसूत्र ३,१.२५ वीतरागजन्मादर्शनात् ॥ सरागो जायते इत्यर्थादापद्यते, अयं जायमानो रागानुविद्धो जायते. रागस्य पूर्वानुभूतविषयानुचिन्तनं योनिः. पूर्वानुभवश्च विषयाणां पूर्वस्मिन् जन्मनि शरीरमन्तरेण नोपपद्यते. सोयमात्मा पूर्वशरीरानुभूतान् विषयाननुस्मरन् तेषु तेषु रज्यते. तथा चायं द्वयोर्जन्मनोः प्रतिसन्धिः, एवं पूर्वशरीरस्य पूर्वतरेण पूर्वतरशरीरस्य पूर्वतमेन इत्यादिनानादिश्चेतनस्य शरीरयोगः अनादिश्च रागानुबन्ध इति सिद्धं नित्यत्वमिति ॥ २५ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,१.२६ ********************** कथं पुनर्ज्ञायते पूर्वविषयानुचिन्तनजनितो जातस्य रागः न पुनः न्यायसूत्र ३,१.२६ सगुणद्रव्योत्पत्तिवत्त्दुत्पत्तिः ? ॥ यथोत्पत्तिधर्मकस्य द्रव्यस्य गुणाः कारणत उत्पद्यन्ते तथोत्पत्तिधर्मकस्यात्मनो रागः कुतश्चिदुत्पद्यत् अत्रायमुदितानुवादो निदर्शनार्थः ॥ २६ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,१.२७ ********************** न्यायसूत्र ३,१.२७ न संकल्पनिमित्तत्वाद्रागादीनाम् ॥ न खलु सगुणद्रव्योत्पत्तिवदुत्पत्तिरात्मनो रागस्य च। कस्मात्?. संकल्पनिमित्तत्वाद्रागादीनाम् । अयं खलु प्राणिनां विषयानासेवमानानां संकल्पजनितो रोगो गृह्यते. संकल्पश्च पूर्वानुभूतविषयानुचिन्तनयोनिः तेनानुमीयते जातस्यापि पूर्वानुभूतार्थचिन्तनकृतो राग इति। आत्मोत्पादाधिकरणात्तु रागोत्पत्तिर्भवन्ती संकल्पादन्यस्मिन् रागकारणे सति वाच्या कार्यद्रव्यगुणवत्, न चात्मोत्पादः सिद्धः नापि संकल्पादन्यद्रागकारणमस्ति, तस्मादयुक्तम् ऽसगुणद्रव्योत्पत्तिवत्तयोरुत्पत्तिःऽ इति। अथापि संकल्पादन्यद्रागकारणं धर्माधर्मलक्षणमदृष्टमुपादीयते तथापि पूर्वशरीरयोगोऽप्रत्याख्येयः तत्र हि तस्य निर्वृत्तिर्नास्मिन् जन्मनि ॥ तन्मयत्वाद्राग इति। विषयाभ्यासः खल्वयं भावनाहेतुस्तन्मयत्वमुच्यते इति। जातिविशेषाच्च रागविशेष इति। कर्म खल्विदं जातिविशेषनिर्वर्तकं तादात्म्यात्ताच्छब्द्यं विज्ञायते, तस्मादनुपपन्नम् संकल्पादन्यद्रागकारणमिति ॥ २७ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,१.२८ ********************** अनादिश्चेतनस्य शरीरयोग इत्युक्तम्. स्वकृतकर्मनिमित्तं चास्यं शरीरं सुखदुःखाधिष्ठान ततृ परीक्ष्यते किं घ्राणादिवदेकप्रकृतिकम् ? उत नानाप्रकृतिकम् ? इति। कुतः संशयः ?, विप्रतिपत्तेः संशयः पृथिव्यादीनि भूतानि संख्याविकल्पेन शरीरप्रकृतिरिति प्रतिजानत इति। किं तत्र तत्त्वम् ? न्यायसूत्र ३,१.२८ पार्थिवं गुणान्तरोपलब्धेः ॥ तत्र मानुषं शरीरं पार्थिवम्, कस्मात्? गुणान्तरोपलब्धेः = गन्धवती पृथिवी गन्धवच्च शरीरम्, अबादीनामगन्धत्वात् तत्प्रकृति अगन्धं स्यात् । न त्विदमबादिभिरसंपृक्तया पृथिव्यारब्धं चेष्टेन्द्रियार्थाश्रयभावेन कल्पते इत्यतः पञ्चानां भूतानां संयोगे सति शरीरं भवति, भूतसंयोगो हि मिथः पञ्चानां न निषिद्ध इति। आप्यतैजसवायव्यानि लोकान्तरे शरीराणि तेष्वपि भूतसंयोगः पूरुषार्थतन्त्र इति। अथाल्यादिद्रव्यनिष्पत्तावपि निःसंशयः नाबादिसंयोगमन्तरेण निष्पत्तिरिति। ऽपार्थिवाप्यतैजसं तद्गुणोलब्धेःऽऽनिःश्वासोच्छ्वासोपलब्धेश्चातुर्भौन्तिकम्ऽ ऽगन्धक्लेदपाकव्यूहावकाशदानेभ्यः पाञ्चभौतिकम्ऽ ते इमे संदिग्धा हेतव इत्युपेक्षितवान् सूत्रकारः। कथं संदिग्धाः ?, सति च प्रकृतिभावे भूतानां धर्मोपलब्धिः असति च संयोगाप्रतिषेधात् संनिहितानामिति. यथा स्थाल्यामुदकतेजोवाय्वाकाशानामिति। तदिदमनेकभूतप्रकृति ( सत्) शरीरमगन्धमरसमरूपमस्पर्शं च प्रकृत्यनुविधानात्स्यात्. न त्विदमित्थम्भूतं तस्मात्पार्थिवं गुणान्तरोपलब्धेः ॥ २८ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,१.२९ ********************** न्यायसूत्र ३,१.२९ श्रुतिप्रामाण्याच्च ॥ "सूर्यं ते चक्षुर्गच्छताम्" इत्यत्र मन्त्रे "पृथिवीं ते शरीरम्" इति श्रूयते तदिदं प्रकृतौ विकारस्य प्रलयाभिधानमिति। "सूर्यं ते चक्षुः स्पृणोमि" इत्यत्र मन्त्रान्तरे "पृथिवीं ते शरीरं स्पृणोमि" इति श्रूयते सेयं कारणाद्विकारस्य स्पृत्तिरभिधीयते इति। स्थाल्यादिषु च तुल्यजातीयानामेककार्यारम्भदर्शनाद् भिन्नजातीयानामेककार्यारम्भानुपपत्तिः ॥ २९ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,१.३० ********************** अथेदानीमिन्द्रियाणि प्रमेयक्रमेण विचार्यन्ते किमाव्यक्तिकानि ? आहोस्विद्भौतिकानि ? इति। कृतः संशयः ? न्यायसूत्र ३,१.३० कृष्णसारे सत्युपलम्भाद्व्यतिरिच्य चोपलम्भात्संशयः ॥ कृष्णसारं भौतिकं तस्मिन्ननुपहते रूपोपलब्धिः उपहते चानुपलब्धिरिति, व्यतिरिच्य कृष्णसारमवस्थितस्य विषयस्योपलम्भो न कृष्णसारप्राप्तस्य, न चाप्राप्यकारित्वमिन्द्रियाणाम्, तदिदमभौतिकत्वे विभुत्वात्संभवति, एवमुभयधर्मोपलब्धेः संशयः ॥ ३० ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,१.३१ ********************** अभौतिकानीत्याह, कस्मात्? न्यायसूत्र ३,१.३१ महदणुग्रहणात् ॥ महदिति महत्तरं महत्तमं चोपलभ्यते यथा न्यग्रोधपर्वतादि । अण्विति अणुतरमणुतमं च गृह्यते यथा न्यग्रोधधानादि, तदुभयमुपलभ्यमानं चक्षुषो भौतिकत्वं बाधते भौतिकं हि यावत् तावदेव व्याप्नोति अभौतिकं तु विभुत्वात् सर्वव्यापकमिति ॥ ३१ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,१.३२ ********************** न महदणुग्रहणमात्रादभौतिकत्वं विभुत्वं चेन्द्रियाणां शक्यं प्रतिपत्तम्. इदं खलु न्यायसूत्र ३,१.३२ रश्म्यर्थसंनिकर्षविशेषात्तद्ग्रहणम् ॥ तयोर्महदण्वोर्ग्रहणं चक्षूरश्मेरर्थस्य च संनिकर्षविशेषाद्भवति यथा प्रदीपरश्मेरर्थस्य चेति, रश्म्यर्थसंनिकर्षश्च आवरणलिङ्गः चक्षुषो हि रश्मिः कुड्यादिभिरावृतमर्थं न प्रकाशयति यथा प्रदीपरश्मिरिति ॥ ३२ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,१.३३ ********************** आवरणानुमेयत्वे सतीदमाह न्यायसूत्र ३,१.३३ तदनुपलब्धेरहेतुः ॥ रूपस्पर्शवद्धि तेजः महत्त्वादनेकद्रव्यवत्त्वाद्रूपवत्त्वाच्चोपलब्धिरिति प्रदीपवत्प्रत्यक्षत उपलभ्येत चाक्षुषो रश्मिर्यदि स्यादिति ॥ ३३ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,१.३४ ********************** न्यायसूत्र ३,१.३४ नानुमीयमानस्य प्रत्यक्षतोऽनुपलब्धिरभावहेतुः ॥ संनिकर्षप्रतिषेधार्थेनावरणेन लिङ्गेनानुमीयमानस्य रश्मेर्या प्रत्यक्षतोऽनुपलब्धिर्नासावभावं प्रतिपादयति यथा चन्द्रमसः परभागस्य पृथिव्याश्चाधोभागस्य ॥ ३४ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,१.३५ ********************** न्यायसूत्र ३,१.३५ द्रव्यगुणधर्मभेदाच्चोपलब्धिनिमयः ॥ भिन्नः खल्वयं द्रव्यधर्मो गुणधर्मश्च, महदनेकद्रव्यवच्च विषक्तावयवमाप्यं द्रव्यं प्रत्यक्षतो नोपलभ्यते स्पर्शस्तु शीतो गृह्यते. तस्य द्रव्यस्यानुबन्धाथेमन्तशिशिरौ कल्पेते, तथाविधमेव च तैजसं द्रव्यमनुद्भूतरूपं सह रूपेण नोपलभ्यते स्पर्शस्त्वस्योष्ण उपलभ्नपयते तस्य द्रव्यस्यानुबन्धाद्ग्रीष्मवसन्तौ कल्पेते ॥ ३५ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,१.३६ ********************** यत्र त्वेषां भवति न्यायसूत्र ३,१.३६ अनेकद्रव्यसमवायाद्रूपविशेषाच्च रूपोपलब्धिः ॥ यत्र रूपं च द्रव्यं च तदाश्रयः प्रत्यक्षत उपलभ्यते, रूपविशेषस्तु यद्भावात्क्वचिद्रूपोपलब्धिः यदभावाच्च द्रव्यस्य क्वचिदनुपलब्धिः स रूपधर्मोयमुद्भवसमाख्यात इति, अनुद्भूतरूपश्चायं नायनो रश्मिः तस्मात्प्रत्यक्षतो नोपलभ्यते इति। दृष्टश्च तेजसो धर्मभेदः उद्भूतरूपस्पर्शं प्रत्यक्षं तेजो यथादित्यरश्मयः, उद्भूतरूपमनुद्भूतस्पर्शं च प्रत्यक्षम् ( तेजः ) यथा प्रदीपरश्मयः, उद्भूतस्पर्शमनुद्भूतरूपमप्रत्यक्षं यथाबादिसंयुक्तं तेजः, अनुद्भूतरूपस्पर्शोऽप्रत्यक्षश्चाक्षुषो रश्मिरिति ॥ ३६ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,१.३७ ********************** न्यायसूत्र ३,१.३७ कर्मकारितश्चेन्द्रियाणां व्यूहः पुरुषार्थतन्त्रः ॥ यथा चेतनस्यार्थो विषयोपलब्धिभूतः सुखदुःखोपलब्धिभूतश्च कल्पते तथेन्द्रियाणि व्यूढानि, विषयप्राप्त्यर्थश्च रश्मेश्चाक्षुषस्य व्यूहः, रूपस्पर्शानभिव्यक्तिश्च व्यवहारप्रकॢप्त्यर्था, द्रव्यविशेषे च प्रतीघातादावरणोपपत्तिर्व्यवहारार्था, सर्वद्रव्याणां विश्वरूपो व्यूह इन्द्रियवत् कर्मकारितः पुरुषार्थतन्त्रः। कर्म तु धर्माधर्मभूतं चेतनस्योपभोगार्थमिति ॥ ३७ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,१.३८ ********************** न्यायसूत्र ३,१.३८ अव्यभिचाराच्च प्रतिधातो भौतिकधर्मः ॥ यश्चावरणोपलम्भादिन्द्रियस्य द्रव्यविशेषे प्रतिघातः स भौतिकधर्मः न भूतानि व्यभिचरति. नाभौतिकं प्रतिघातधर्मकं दृष्टमिति। अप्रतिघातस्तु व्यभिचारी भौतिकाभौतिकयोः समानत्वादिति। यदपि मन्यते प्रतिघाताद्भौतिकानीन्द्रियाणि अप्रतिघातादभौतिकानीति प्राप्तम्. दृष्टश्चाप्रतिघातः काचाभ्रपटलस्फटिकान्तरितोपलब्धेः, तन्न युक्तम्, कस्मात्?. यस्माद्भौतिकमपि न प्रतिहन्यते काचाभ्रपटलस्फटिकान्तरितप्रकाशात् प्रदीपरश्मीनाम्, स्थाल्यादिषु पाचकस्य तेजसोऽप्रतिघातः ॥ ३८ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,१.३९ ********************** उपपद्यते चानुपलब्धिः कारणभेदात् न्यायसूत्र ३,१.३९ मध्यन्दिनोल्काप्रकाशानुपलब्धिवत्तदनुपलब्धिः ॥ यथानेकद्रव्येण समवायाद्रूपविशेषाच्चोपलब्धिरिति सत्युपलब्धिकारणे मध्यन्दिनोल्काप्रकाशो नोपलभ्यते आदित्यप्रकाशेनाभिभूतः, एवं महदनेकद्रव्यवत्त्वाद्रूपविशेषाच्चोपलब्धिरिति सत्युपलब्धिकारणे चाक्षुषो रश्मिर्नोपलभ्यते निमित्तान्तरतः, तच्च व्याख्यातमनुद्भूतरूपस्पर्शस्य द्रव्यस्य प्रत्यक्षतोऽनुपलब्धिरिति, अत्यन्तानुपलब्धिश्चाभावकारणम् ॥ ३९ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,१.४० ********************** यो हि ब्रवीति लोष्टप्रकाशो मध्यन्दिने आदित्यप्रकाशाभिभवान्नोपलभ्यते इति, तस्यैतःस्यात् न्यायसूत्र ३,१.४० न रात्रावप्यनुपलब्धेः ॥ अप्यनुमानतोऽनुपलब्धेरिति, एकमत्यन्तानुपलब्धेर्लोष्टप्रकाशो नास्ति, न त्वेवं चाक्षुषो रश्मिरिति ॥ ४० ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,१.४१ ********************** उपपन्नरूपा चेयम् न्यायसूत्र ३,१.४१ बाह्यप्रकाशानुग्रहाद्र विषयोपलब्धेरनभिव्यक्तितोऽनुपलब्धिः ॥ बाह्येन प्रकाशेनानुगृहीतं चक्षुर्विषयग्राहकम्. तदभावेऽनुपलब्धिः, सति च प्रकाशानुग्रहे रूपस्पर्शोपलब्धौ च सत्यां तदाश्रयस्य द्रव्यस्य चक्षुषा ग्रहणम्, रूपस्यानुद्भूतत्वात् सेयं रूपानभिव्यक्तितो रूपाश्रयस्य द्रव्यस्यानुपलब्धिर्दृष्टा, तत्र यदुक्तम् "तदनुपलब्धेरहेतुः ३३" इति. एतदयुक्तम् ॥ ४१ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,१.४२ ********************** कस्मात् पुनरभिभवोऽनुपलब्धिकारणं चाक्षुषस्य रश्मेर्नोच्यते ? इति. न्यायसूत्र ३,१.४२ अभिव्यक्तौ चाभिभवात् ॥ बाह्यप्रकाशानुग्रहनिरपेक्षतायां चेति चार्थः, यद्रूपमभिव्यक्तम् । उद्भूतं बाह्यप्रकाशानुग्रहं च नापेक्षते तद्विषयोऽभिभवः विपर्ययेऽभिभवाभावात्= अनुद्भूतरूपत्वाच्चानुपलभ्यमानं बाह्यप्रकाशानुग्रहाच्चोपलभ्यमानं नाभिभूयते, इति एवमुपपन्नमस्ति चाक्षुषो रश्मिरिति ॥ ४२ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,१.४३ ********************** न्यायसूत्र ३,१.४३ नक्तञ्चरनयनरश्मिदर्शनाच्च ॥ दृश्यते हि नक्तं नयनरश्मयो नक्तञ्चराणां वृषदंशप्रभृतीनां तेन शेषस्यानुमानमिति। जातिभेदवदिन्द्रियभेद इति चेत्?, धर्मभेदमात्रं चानुपपन्नमावरणस्य प्राप्तिप्रतिषेधार्थस्य दर्शनादिति ॥ ४३ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,१.४४ ********************** इन्द्रियार्थसंनिकर्षस्य ज्ञानकारणत्वानुपपत्तिः, कस्मात्? न्यायसूत्र ३,१.४४ अप्राप्यग्रहणं काचाभ्रपटलस्फटिकान्तरितोपलब्धेः ॥ तृणादि सर्पद्द्रव्यं काचेऽभ्रपटले वा प्रतिहतं दृष्टम्, अव्यवहितेन संनिकृष्यते. व्याहन्यते वै प्राप्तिर्व्यवधानेनेति, यदि च रश्म्यर्थसंनिकर्षो ग्रहणहेतुः स्यात्? न व्यवहितस्य संनिकर्ष इत्यग्रहणं स्यात्, अस्ति चेयं काचाभ्रपटलस्फटिकान्तरितोपलब्धः सा ज्ञापियति अप्राप्यकारीणीन्द्रियाणि (इति). अत एवाभौतिकानि प्राप्यकारित्वं हि भौतिकधर्म इति ॥ ४४ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,१.४५ ********************** न न्यायसूत्र ३,१.४५ कुड्यान्तरितानुपलब्धेरप्रतिषेधः ॥ अप्राप्यकारित्वे सतीन्द्रियणां कुड्यान्तरितस्यानुपलब्धिर्न स्यात् ॥ ४५ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,१.४६ ********************** प्राप्यकारित्वेऽपि तु काचाभ्रपटलस्फटिकान्तरितोपलब्धिर्न स्यात्? न्यायसूत्र ३,१.४६ अप्रतीघातात्संनिकर्षोपपत्तिः ॥ न च काचोऽभ्रपटलं वा नायनरश्मिं विष्टभ्नाति सोऽप्रतिहन्यमानः संनिकृष्यते इति ॥ ४६ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,१.४७ ********************** यश्च मन्यते न भैतिकस्याप्रतिघात इति, तन्न न्यायसूत्र ३,१.४७ आदित्यरश्मेः स्फटिकान्तरितेपि दाह्येऽविघातात् ॥ ऽआदित्यरश्मेरविघातात्ऽ ऽस्फटिकान्तरितेप्यविघातात्ऽऽदाह्येऽविघातात्ऽ अविघातादिति च पदाभिसंबन्धाद्वाक्यभेद इति. यथावाक्यं चार्थभेद इति, आदित्यरश्मिः कुम्भादिषु न प्रतिहन्यते अविघातात्कुम्भस्थमुदकं तपति, प्राप्तौ हि द्रव्यान्तरगुणस्य उष्णस्य स्पर्शस्य ग्रहणं तेन च शीतस्पर्शाभिभव इति १। स्फटिकान्तरितेपि प्रकाशनीये प्रदीपरश्मीनामप्रतिघातः अप्रतिघातात्प्राप्तस्य ग्रहणमिति २। भर्जनकपालादिस्थं च द्रव्यमाग्नेयेन तेजसा दह्यते तत्राविघातात् प्राप्तिः प्राप्तौ तु दाहः नाप्राप्यकारि तेज इति ३। "अविघातात्" इति च केवलं पदमुपादीयते, कोयमविघातो नाम ?, अव्यूह्यमानावयवेन व्यवधायकेन द्रव्येण सर्वतो द्रव्यस्याविषृम्भः । क्रियाहेतोरप्रतिबन्धः । प्राप्तेरप्रतिषेध इति, दृष्टं हि कलशनिषक्तानामपां बहिः शीतस्पर्शग्रहणम्. न चेन्द्रिनयेणासंनिकृष्टस्य द्रव्यस्य स्पर्शोपलब्धिः, दृष्टौ च प्रस्पन्दपरिस्रवौ, तत्र काचाभ्रपटलादिभिर्नायनरश्मेरप्रतिघाताद् विभिद्यार्थेन सह संनिकर्षादुपपन्नं ग्रहणमिति ॥ ४७ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,१.४८ ********************** न्यायसूत्र ३,१.४८ नेतरेतरधर्मप्रसङ्गात् ॥ काचाभ्रपटलादिवद्वा कुड्यादिभिरप्रतिघातः, कुड्यादिवद्वा काचाभ्रपटलादिभिः प्रतीघात इति प्रसज्यते, नियमे कारणं वाच्यमिति ॥ ४८ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,१.४९ ********************** न्यायसूत्र ३,१.४९ आदर्शोदकायोः प्रसादस्वाभाव्याद्रूपोपलब्धिवत्तदुपलब्धिः ॥ आदर्शोदकयोः प्रसादः । रूपविशेषः स्वो धर्मः नियमदर्शनात्, प्रसादस्य वा स्वो धर्मो रूपोपलम्भनम्, यथादर्शप्रतिहतस्य परावृत्तस्य नयनरश्मेः स्वेन मुखेन संनिकर्षे सति स्वमुखोपलम्भनं प्रतिबिम्बग्रहणाख्यमादर्शरूपानुग्रहात् तन्निमित्तं भवति आदर्शरूपोपघाते तदभावात्. कुड्यादिषु च प्रतिबिम्बग्रहणं न भवति, एवं काचाभ्रपटलादिभिरविघातश्चक्षूरश्मेः कुड्यादिभिश्च प्रतिघातः द्रव्यस्वभावनियमादिति ॥ ४९ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,१.५० ********************** न्यायसूत्र ३,१.५० दृष्टानुमितानां नियोगप्रतिषेधानुपपत्तिः ॥ प्रमाणस्य तत्त्वविषयत्वात्, न खलु भोः परीक्षमाणेन दृष्टानुमिता अर्थाः शक्या नियोक्तुम्ऽएवं भवतऽ इति. नापि प्रतिषेद्धुम्ऽएवं न भवतऽ इति, न हीदमुपपद्यतेऽरूपवद्गन्धोपि चाक्षुषो भवतुऽ इति.ऽगन्धवद्वा रूपं चाक्षुषं मा भूतऽ इति,ऽअग्निप्रतिपत्तिवद्धूमेनोदकप्रतिपत्तिरपि भवतुऽ इति,ऽउदकाप्रतिपत्तिवद्वा धूमेनाग्निप्रतिपत्तिरपि मा भूत्ऽ इति। किं कारणम् ?, यथा खल्वर्था भवन्ति । य एषां स्वो भावः । स्वो धर्म इति तथाभूताः प्रमाणेन प्रतिपद्यन्ते इति तथाभूतविषयकं हि प्रमाणथ्मति। इमौ खलु नियोगप्रतिषेधौ भवता देशितौ काचाभ्रपटलादिवद्वा कुड्यादिभिरप्रतिघातो भवतु. कुड्यादिवद्वा काचाभ्रपटलादिभिरप्रतिघातो मा भूत्. इति, न दृष्टानुमिताः खल्विमे द्रव्यधर्माः । प्रतिघाताप्रतिघातयोर्हि उपलब्ध्यनुपलब्धी व्यवस्थापिके व्यवहितानुपलब्ध्यानुमीयते कुड्यादिभिः प्रतिघातः, व्यवहितोपलब्ध्यानुमीयते काचाभ्रपटलादिभिरप्रतिघात इति ॥ ५० ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,१.५१ ********************** अथापि खल्वेकमिन्द्रियम् ? बहूनीन्द्रियाणि वा ?। कुतः संशयः ? न्यायसूत्र ३,१.५१ स्थानान्यत्वे नानात्वादवयविनानास्थानत्वाच्च संशयः ॥ बहूनि द्रव्याणि नानास्थानानि दृश्यन्ते. नानास्थानश्च सन्नेकोऽवयवी चेति. तेनेन्द्रियेषु भिन्नस्थानेषु संशय इति ॥ ५१ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,१.५२ ********************** एकमिन्द्रियम् न्यायसूत्र ३,१.५२ त्वगव्यतिरेकात् ॥ ऽत्वगेकमिन्द्रियम्ऽ इत्याह। कस्मात्? अव्यतिरेकात् । न त्वचा किञ्चिदिन्द्रियाधिष्ठानं न प्राप्तम् न चासत्यां त्वचि किञ्चिद्विषयग्रहणं भवति. यया सर्वेन्द्रियस्थानानि व्याप्तानि यस्यां च सत्यां विषयग्रहणं भवति सा त्वगेकमिन्द्रियमिति ॥ ५२ ॥ नेन्द्रियान्तरार्थानुपलब्धेः। स्पर्शोपलब्धिलक्षणायां सत्यां त्वचि गृह्यमाणे ( च ) त्वगिन्द्रियेणे स्पर्शे इन्द्रियान्तरार्था रूपादयो न गृह्यन्ते अन्धादिभिः. न स्पर्शग्राहकादिन्द्रियादिन्द्रियान्तरमस्तीति स्पर्शवदन्धादिभिर्गृह्येरन् रूपादयः न च गृह्यन्ते तस्मान्नैकमिन्द्रियं त्वगिति ॥ त्वगवयवविशेषेण धूमोपलब्धिवत्तदुपलब्धिः। यथा त्वचोऽवयवविशेषः कश्चित्चक्षुषि संनिकृष्टो धूमस्पर्शं गृह्णाति नान्य एवं त्वचोऽवयवविशेषा रूपादिग्राहकास्तेषामुपघातादन्धादिभिर्न गृह्यन्ते रूपादय इति ॥ व्याहतत्वादहेतुः। ऽत्वगव्यतिरेकादेकमिन्द्रियम्ऽ इत्युक्त्वा ऽत्वगक्यवविशेषेण धूमोपलब्धिवद्रूपाद्युपलब्धिःऽ इत्युच्यते. एवं च सति नानाभूतानि विषयग्राहकाणि विषयव्यवस्थानात् । तद्भावे विषयग्रहणस्य भावात्तदुपघाते चाभावात्. तथा च पूर्वो वाद उत्तरेण वादेन व्याहन्यते इति ॥ संदिग्धश्चाव्यतिरेकः। पृथिव्यादिभिरपि भूतैरिन्द्रियाधिष्ठानानि व्याप्तानि. न च तेष्वसत्सु विषयग्रहणं भवतीति. तस्मान्न त्वगन्यद्वा सर्वविषयमेकमिन्द्रियमिति ॥ ५२ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,१.५३ ********************** न्यायसूत्र ३,१.५३ न युगपदार्थानुपलब्धेः ॥ आत्मा मनसा संबध्यते मन इन्द्रियेण इन्द्रियं सर्वार्थैः संनिकृष्टमिति आत्मेन्द्रियमनोऽर्थसंनिकर्षेभ्यो युगपद्ग्रहणानि स्युः न च युगपद्रूपादयो गृह्यन्ते तस्मान्नैकमिन्द्रियं सर्वविषयमस्तीति । असाहचर्याच्च विषयग्रहणानां नैकमिन्द्रियं सर्वविषयकम्, साहचर्ये हि विषयग्रहणानामन्धाद्यनुपपत्तिरिति ॥ ५३ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,१.५४ ********************** न्यायसूत्र ३,१.५४ विप्रतिषेधाच्च न त्वगेका ॥ न खलु त्वगेकमिन्द्रियं व्याघातात्, त्वचा रूपाण्यप्राप्तानि गृह्यन्ते इति अप्राप्यकारित्वे स्पर्शादिष्वप्येवं प्रसङ्गः, स्पर्शादीनां च प्राप्तानां ग्रहणाद्रूपादीनाम् ( अपि ) प्राप्तानां ग्रहणमिति प्राप्तम्। प्राप्याप्राप्यकारित्वमितिचेत्? आवरणानुपपत्तेर्विषयमात्रस्य ग्रहणम् = अथापि मन्येत प्राप्ताः स्पर्शादयस्त्वचा गृह्यन्ते रूपाणि त्वप्राप्तानीति, एवं सति नास्त्यावरणम्. आवरणानुपपत्तेश्च रूपमात्रस्य ग्रहणं व्यवहितस्य चाव्यहितस्य चेति। दूरान्तिकानुविधानं च रूपोपलब्ध्यनुपलब्ध्योर्न स्यात् । अप्राप्तं त्वचा गृह्यते रूपमिति दूरे रूपस्याग्रहणमन्तिके च ग्रहणमित्येतद्न स्यादिति ॥ ५४ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,१.५५ ********************** एकत्वप्रतिषेधाच्च नानात्वसिद्धौ स्थानाहेतुरप्युपादीयते न्यायसूत्र ३,१.५५ इन्द्रियार्थपञ्चत्वात् ॥ अर्थः प्रयोजनं तत्पञ्चविधमिन्द्रियाणाम् उस्पर्शनेनेन्द्रियेण स्पर्शग्रहणे सति न तेनैव रूपं गृह्यते इति रूपग्रहणप्रयोजनं चक्षुरनुमीयते, स्पर्शरूपग्रहणे च ताभ्यामेव न गन्धो गृह्यते इति गन्धग्रहणप्रयोजनं घ्राणमनुमीयते, त्रयाणां ग्रहणे न तैरेव रसो गृह्यते इति रसग्रहणप्रयोजनं रसनमनुमीयते, न चतुर्णां ग्रहणे तैरेव शब्दः श्रूयते इति शब्दग्रहणप्रयोजनं श्रोत्रमनुमीयते, एवमिन्द्रियप्रयोजनस्यानितरेतरसाधनसाध्यत्वात् पञ्चैवेन्द्रियाणि ॥ ५५ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,१.५६ ********************** न्यायसूत्र ३,१.५६ न तदर्थबहुत्वात् ॥ न खलुऽइन्द्रियार्थपञ्चत्वात्पञ्चेन्द्रियाणीति सिध्यति, कस्मात्? तेषामर्थानां बहुत्वात् । बहवः खल्विमे इन्द्रियार्थाः । स्पर्शास्तावत्शीतोष्णानुष्णाशीता इति. रूपाणि शुक्लहरितादीनि. गन्धा इष्टानिष्टोपेक्षणीयाः. रसाः कटुकादयः, शब्दा वर्णात्मनो ध्वनिमात्राश्च भिन्नाः, तद्यस्येन्द्रियार्थपञ्चत्वात्पञ्चेन्द्रियाणि तस्येन्द्रियार्थबहुत्वाद्बहूनीन्द्रियाणि प्रसज्यन्ते इति ॥ ५६ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,१.५७ ********************** न्यायसूत्र ३,१.५७ गन्धत्वाद्यव्यतिरेकाद्गन्धादीनामप्रतिषेधः ॥ गन्धत्वादिभिः स्वसमान्यैः कृतव्यवस्थानां गन्धादीनां यानि गन्धादिग्रहणानि तान्यसमानसाधनसाध्यत्वाद् ग्राहकान्तराणि न प्रयोजयन्ति. अर्थसमूहोऽनुमानमुक्तो नार्थैकदेशः, अर्थैकदेशं चाश्रित्य विषयपञ्चत्वमात्रं भवान् प्रतिषेधति. तस्मादयुक्तोयं प्रतिषेध इति। कथं पुनर्गन्धत्वादिभिः स्वसामान्यैः कृतव्यवस्था गन्धादयः ? इति, स्पर्शः खल्वयं त्रिविधः शीत उष्णोऽनुष्णाशीतश्च स्पर्शत्वेन स्वसामान्येन संगृहीतः, गृह्यमाणे च शीतस्पर्शे नोष्णस्यानुष्णाशीतस्य वा स्पर्शस्य ग्रहणं ग्राहकान्तरं प्रयोजयति स्पर्शभेदानामेकसाधनसाध्यत्वात् उयेनैव शीतस्पर्शो गृह्यते तेनैवेतरावपीति। एवं गन्धत्वेन गन्धानाम्. रूपत्वेन रूपाणाम्. रसत्वेन रसानाम्. शब्दत्वेन शब्दानामिति। गन्धादिग्रहणानि पुनरसमानसाधनसाध्यत्वान्नग्राहकान्तराणां प्रयोजकानि, तस्मादुपपन्नमिन्द्रियार्थपञ्चत्वात् पञ्चेन्द्रियाणीति ॥ ५७ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,१.५८ ********************** यदि सामान्यं संग्राहकम् ? प्राप्तमिन्द्रियाणाम् न्यायसूत्र ३,१.५८ विषयत्वाव्यतिरेकादेकत्वम् ॥ विषयत्वेन हि सामान्येन गन्धादयः संगृहीता इति ॥ ५८ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,१.५९ ********************** न्यायसूत्र ३,१.५९ न बुद्धिलक्षणाधिष्ठानगत्याकृतिजातिपञ्चत्वेभ्यः ॥ न खलु विषयत्वेन सामान्येन कृतव्यवस्था विषया ग्राहकान्तरनिरपेक्षाः । एकसाधनग्राह्य अनुमीयन्ते. अनुमीयन्ते च पञ्च गन्धादयो गन्धत्वादिभिः स्वसामान्यैः कृतव्यवस्थाः इन्द्रियान्तरग्राह्यः. तस्मादसंबद्धमेतत्, अयमेव चार्थोऽनूद्यतेऽबुद्धिलक्षणपञ्चत्वात्ऽ इति । बुद्धय एव लक्षणानि विषयग्रहणलिङ्गत्वादिन्द्रियाणाम्, तदेतत् "इन्द्रियार्थपञ्चत्वात्५५" इत्येतस्मिन् सूत्रे कृतभाष्यमिति, तस्माद्बुद्धिलक्षणपञ्चत्वात्पञ्चेन्द्रियाणि। अधिष्ठानान्यपि खलु पञ्च इन्द्रियाणाम् सर्वशरीराधिष्ठानं स्पर्शनं स्पर्शग्रहणलिङ्गम्, कृष्णताराधिष्ठानं चक्षुः बहिर्निस्मृतं रूपग्रहणलिङ्गम्, नासाधिष्ठानं घ्राणम्, जिहाधिष्ठानं रसनम्, कर्णच्छिद्राधिष्ठानं श्रोत्रम्, गन्धरसरूपस्पर्शशब्दग्रहणलिङ्गत्वादिति। गतिमेदादपीन्द्रियभेदः कृष्णसारोपनिबद्धं चक्षुर्बहिर्निःसृत्य रूपाधिकरणानि द्रव्याणि प्राप्नोति, स्पर्शनादीनि त्विन्द्रियाणि विषया एवाश्रयोपसर्पणात्प्रत्यासीदन्ति, सन्तानवृत्त्या शब्दस्य श्रोत्रप्रत्त्यासत्तिरिति। आकृति खलु परिमाणम् । इयत्ता सा पञ्चधा स्वस्थानमात्राणि घ्राणरसनस्पर्शनानि विषयाव्यापिनानुमेयानि, चक्षुः कृष्णसाराश्रयं बहिर्निःसृतं विषयव्यापि, श्रोत्रं नान्यदाकाशात् तच्च विभु शब्दमात्रानुभवानुमेयं पुरुषसंस्कारोपग्रहाच्चाधिष्ठाननियमेन शब्दस्य व्यञ्जकमिति। जातिरिति योनिं प्रचक्षते पञ्च खल्विन्द्रिनययोनयः पृथिव्यादीनि भूतानि तस्मात्प्रकृतिपञ्चत्वादपि पञ्चेन्द्रियाणाति सिद्धम् ॥ ५९ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,१.६० ********************** कथं पुनर्ज्ञायते भूतप्रकृतीनीन्द्रियाणि नाव्यक्तप्रकृतीनीति ? न्यायसूत्र ३,१.६० भूतगुणविशेषोपलब्धेस्तादात्म्यम् ॥ दृष्टो हि वाय्वादीनां भूतानां गुणविशेषाभिव्यक्तिनियमः उवायुः स्पर्शव्यञ्जकः आपो रसव्यञ्जिकाः. तेजो रूपव्यञ्जकम्. पार्थिवं किञ्चिद्द्रव्यं कस्यचिद्द्रव्यस्य ग्रन्धव्यञ्जकमद्व अस्ति चायमिन्द्रियाणां भूतगुणविशेषोपलब्धिनियमः तेन भूतगुणविशेषोपलब्धेर्मन्यामहेभूतप्रकृतीनीन्द्रियाणि नाव्यक्तप्रकृतीनिति ॥ ६० ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,१.६१ ********************** अथार्थविवेचनम् गन्धादयः पृथिव्यादिगुणा इत्युद्दिष्टम् । उद्देशश्च पृथिव्यादीनामेकगुणत्वे चानेकगुणत्वे समान इत्यत आह न्यायसूत्र ३,१.६१ गन्धरसरूपस्पर्शशब्दानां स्पर्शपर्यन्ताः पृथिव्याः ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,१.६२ ********************** न्यायसूत्र ३,१.६२ अप्तेजोवायूनां पूर्वं पूर्वमपोह्याकाशस्योत्तरः ॥ स्पर्शपर्यन्तानामिति विभक्तिविपरिणामः, आकाशस्योत्तरः उशब्दः स्पर्शपर्यन्तेभ्य इति। कथं तर्हि तरप्निर्देशः ?. स्वतन्त्रविनियोगसामर्थ्यात् तेनोत्तरशब्दस्य परार्थाभिधानं विज्ञायते उद्देशसूत्रे हि स्पर्शपयन्तेभ्यः परः शब्द इति, तन्त्रं वा स्पर्शस्य विवक्षितत्वात् । स्पर्शपर्यन्तेषु नियुक्तेषु योऽन्यस्तदुत्तरः शब्द इति ॥ ६२ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,१.६३ ********************** न्यायसूत्र ३,१.६३ न सर्वगुणानुपलब्धेः ॥ नायं गुणनियोगः साधुः, कस्मात्?. यस्य भूतस्य ये गुणा न ते तदात्मकेनेन्द्रियेण सर्वे उपलभ्यन्ते । पार्थिवेन हि घ्राणेन स्पर्शपर्यन्ता न गृह्यन्ते गन्ध एवैको गृह्यते, एवं शेषेष्वपीति ॥ ६३ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,१.६४ ********************** कथं तर्हीमे गुणा विनियोक्तव्याः ? इति न्यायसूत्र ३,१.६४ एकैकश्येनोत्तरोत्तरगुणसद्भावादुत्तराणां तदनुपलब्धिः ॥ गन्धादीनामेकैको यथाक्रमं पृथिव्यादीनामेकैकस्य गुणः अतस्तदनुपलब्धिः । तेषां तयोः तस्य चानुपलब्धिः । घ्राणेन रसरूपस्पर्शानां. रसनेन रूपस्पर्शयोः. चक्षुक्षा स्पर्शस्येति ॥ ६४ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,१.६५ ********************** कथं तर्ह्यनेकगुणानि भूतानि गृह्यन्ते ? इति, न्यायसूत्र ३,१.६५ संसर्गाच्चानेकगुणग्रहणम् ॥ अबादिसंसर्गाच्च पृथिव्यां रसादयो गृह्यन्ते एवं शेषेष्वपीति ॥ ६५ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,१.६६ ********************** नियमस्तर्हि न प्राप्नोति संसर्गस्यानियमात्ऽचतुर्गुणा पृथिवीऽ ऽत्रिगुणा आपःऽऽद्विगुणं तेजःऽऽएकगुणो वायुःऽ इति, नियमश्चोपपद्यते, कथम् ? न्यायसूत्र ३,१.६६ विष्टं ह्यपरं परेण ॥ पृथिव्यादीनां पूर्वपूर्वमुत्तरेणोत्तरेण विष्टमतो न संसर्गानियम इति. तच्चैतद् भूतसृष्टौ वेदितव्यं नैतर्हीति ॥ ६६ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,१.६७ ********************** न्यायसूत्र ३,१.६७ न पार्थिवाप्ययोः प्रत्यक्षत्वात् ॥ नेति त्रिसूत्रीं प्रत्याचष्टे, कस्मात्?, पार्थिवस्य द्रव्यस्याप्यस्य च प्रत्यक्षत्वात् । महत्त्वानेकद्रव्यत्वाद्रूपाच्चोपलब्धिरिति तैजसमेव द्रव्यं प्रत्यक्षं स्यात्. न पार्थिवमाप्यं वा रूपाभावात् । तैजसवत्तु पार्थिवाप्ययोः प्रत्यक्षत्वाद्न संसर्गादनेकगुणग्रहणं भूतानामिति। भूतान्तररूपकृतं च पार्थिवाप्ययोः प्रत्यक्षत्वं ब्रुवतः प्रत्यक्षो वायुः प्रसज्यते. नियमे वा कारणमुच्यतामिति। रसयोर्वा पार्थिवाप्ययोः प्रत्यक्षत्वात्, पार्थिवो रसः षड्विधः आप्यो मधुर एव न चैतत्संसर्गाद्भवितुमर्हति। रूपयोर्वा पार्थिवाप्ययोः प्रतयक्षत्वात्, तैजसरूपानुगृहीतयोः संसर्गे हि व्यञ्जकमेव रूपं न व्यङ्ग्यमस्तीति। एकानेकविधत्वे च पार्थिवाप्ययोः प्रत्यक्षत्वाद्रूपयोः । पार्थिवं हरितलोहितपीताद्यनेकविधं रूपमाप्यं तु शुक्लमप्रकाशकं न चैतदेकगुणानां संसर्गे सत्युपलभ्यते इति। उदाहरणमात्रं चैतत् । अतः परं प्रपञ्चः स्पर्शयोर्वा पार्थिवतैजसयोः प्रत्यक्षत्वात्. पार्थिवोऽनुष्णाशीतः स्पर्शः उष्णस्तैजसः प्रत्नयक्षः. न चैतदेकगुणानामनुष्णाशीतस्पर्शेन वायुना संसर्गेणोपपद्यते इति। अथ वा पार्थिवाप्ययोर्द्रव्ययोर्व्यवस्थितगुणयोः प्रत्यक्षत्वात्= चतुर्गुणं पार्थिवं द्रव्यं त्रिगुणमाप्यं प्रत्यक्षं तेन तत्कारणमनुमीयते तथाभूतमिति. तस्य कार्यं लिङ्ं कारणभावाद्धि कार्यभाव इति। एवं तैजसवायव्ययोर्दव्ययोः प्रत्यक्षत्वाद् गुणव्यवस्थायास्तत्कारणे द्रव्ये व्यवस्थानुमानमिति। दृष्टश्च विवेकः पार्थिवाप्ययोः प्रत्यक्षत्वात् । पार्थिवं द्रव्यमबादिभिर्वियुक्तं प्रत्यक्षतो गृह्यते आप्यं च पराभ्यां तैजसं च वायुना, न चैकैकगुणं गृह्यते इति। निरनुमानं तु "विष्टं ह्यपरं परेण ६६" इत्येतदिति । नात्र लिङ्गमनुमापकं गृह्यते इति येनैतदेवं प्रतिपद्येमहि। यच्चोक्तम्ऽविष्टं ह्यपरं परेणेति भूतसृष्टौ वेदितव्यं न सांप्रतम्ऽ इति नियमकारणाभावादयुक्तम्, दृष्टं च सांप्रतम् ऽअपरं परेण विष्टम्ऽ इति । वायुना च विष्टं तेज इति। विष्टत्वम् । संयोगः सच द्वयोः समानः, वायुना च विष्टत्वात्स्पर्शवत्तेजः न तु तेजसा विष्टत्वाद्रूपवान् वायुरिति नियमकारणं नास्तीति। दृष्टं च तैजसेन स्पर्शेन वायव्यस्य स्पर्शस्याभिभवादग्रहणमिति न च तेनैव तस्याभिभव इति ॥ ६७ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,१.६८ ********************** तदेवं न्यायावेरुद्धं प्रवादं प्रतिषिध्य "न सर्वगुणानुपलब्धेः ६३ " इति चोदितं समाधीयते न्यायसूत्र ३,१.६८ पूर्वपूर्वगुणोत्कर्षात्तत्तत्प्रधानम् ॥ तस्मान्न सर्वगुणोपलब्धिर्घ्राणादीनाम्. पूर्वं पूर्वं गन्धादेर्गुणस्योत्कर्षात्तत्तत्प्रधानम्। का प्रधानता ?, विषयग्राहकत्वम्। को गुणोत्कर्षः ?, अभिव्यक्तौ समर्थत्वम्। यथा बाह्यानां पार्थिवाप्यतैजसानां द्रव्याणां चतुर्गुणत्रिगुणद्विगुणानां न सर्वगुणव्यञ्जकत्वं गन्धरसरूपोत्कर्षात्तु यथाक्रमं गन्धरसरूपव्यञ्जकत्वम् एवं घ्राणरसनचक्षुषां चतुर्गुणत्रिगुणद्विगुणानां न सर्वगुणग्राहकत्वं गन्धरसरूपोत्कर्षात्तु यथाक्रमं गन्धरसरूपग्राहकत्वं तस्मात्घ्राणादीभिर्न सर्वेषां गुणानामुपलब्धिरिति। यस्तु प्रतिजानीते गन्धगुणत्वाद्घ्राणं गन्धस्य ग्राहकमेवं रसनादिष्वपीति, तस्य यथागुणयोगं घ्राणादिभिर्गुणग्रहणं प्रसज्यते इति ॥ ६८ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,१.६९ ********************** किङ्कृतं पुनर्व्यवस्थानं किञ्चित्पार्थिवमिन्द्रियं न सर्वाणि ?. कानिचिताप्यतैजसवायव्यानि इन्द्रियाणि न सर्वाणि ? इति न्यायसूत्र ३,१.६९ तव्द्यवस्थानं तु भूयस्त्वात् ॥ अर्थनिर्वृत्तिसमर्थस्य प्रविभक्तस्य द्रव्यस्य संसर्गः पुरुषसंस्कारकारितो भूयस्त्वम्, दृष्टो हि प्रकर्षे भूयस्त्वशब्दः प्रकृष्टो यथा विषयःऽभूयान्ऽ इत्युच्यते, यथा पृथगर्थक्रियासमर्थानि पुरुषसंस्कारवशाद् विषौषधिमणिप्रभृतीनि द्रव्याणि निर्वर्त्यन्ते न सर्वं सर्वार्थमेवं पृथग्विषयग्रहणसमर्थानि घ्राणादीनि निर्वर्त्यन्ते न सर्वविषयग्रहणसमर्थानीति ॥ ६९ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,१.७० ********************** स्वगुणान्नोपलभन्ते इन्द्रियाणि, कस्मादितिचेत्? न्यायसूत्र ३,१.७० सगुणानामिन्द्रियभावात् ॥ स्वान् गन्धादीन्नोपलभन्ते घ्राणादीनि। केन कारणेनेतिचेत्?, स्वगुणैः सह घ्राणादीनामिन्द्रियभावात् । घ्राणं स्वेन गन्धेन समानार्थकारिणा सह बाह्यं गन्धं गृह्णाति तस्य स्वगन्धग्रहणं सहकारिवैकल्यान्न भवति. एवं शेषाणामपि ॥ ७० ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,१.७१ ********************** यदि पुनर्गन्धः सहकारी च स्याद्घ्राणस्य ? ग्राह्यश्च ( स्यादेव ? ) इत्यत आह न्यायसूत्र ३,१.७१ तेनैव तस्याग्रहणाच्च ॥ न गुणोपलब्धिरिन्द्रियाणाम्। यो ब्रूते यथा बाह्यं द्रव्यं चक्षुषां गृह्यते तथा तेनैव चक्षुषा तदेव चक्षुर्गृह्यतामिति तादृगिदं तुल्यो ह्युभयत्र प्रतिपत्तिहेत्वभाव इति ॥ ७१ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,१.७२ ********************** न्यायसूत्र ३,१.७२ न शब्दगुणोपलब्धेः ॥ ऽस्वगुणान्नोपलभन्ते इन्द्रियाणीत्येतन्न भवति उपलभ्यते हि स्वगुणः शब्दः श्रोत्रेणेति ॥ ७२ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,१.७३ ********************** न्यायसूत्र ३,१.७३ तदुपलब्धिरितरेतरद्रव्यगुणवैधर्म्यात् ॥ न शब्देन गुणेन सगुणमाकाशमिन्द्रियं भवति. न शब्दः शब्दस्य व्यञ्जकः। न च घ्राणादीनां स्वगुणग्रहणं प्रत्यक्षं नाप्यनुमीयते, अनुमीयते तु श्रोत्रेणाकाशेन शब्दस्य ग्रहणं शब्दगुणत्वं चाकाशस्येति, परिशेषश्चानुमानं वेदितव्यमात्मा तावत्श्रोता न करणम्, मनसः श्रोत्रत्वे बधिरत्वाभावः, पृथिव्यादीनां घ्राणादिभावे सामर्थ्यं श्रोत्रभावे चासामर्थ्यम्, अस्ति चेदं श्रोत्रमाकाशं च शिष्यते परिशेषादाकाशं श्रोत्रमिति ॥ ७३ ॥ ॥ इति वात्स्यायनविरचिते न्यायभाष्ये तृतीयाध्यायस्य प्रथममाह्निकम् ॥ ॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰ अथ न्यायभाष्यतृतीयाध्यायस्य द्वितीयमाह्निकम् ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,२.१ ********************** परीक्षितानीन्द्रियाणि अर्थाश्च, बुद्धेरिदानीं परीक्षाक्रमः सा किमनित्या नित्या वा ? इति। कुतः संशयः ? न्यायसूत्र ३,२.१ कर्माकाशसाधर्म्यात्संशयः ॥ अस्पर्शवत्त्वं ताभ्यां समानो धर्म उपलभ्यते बुद्धौ. विशेषश्चोपजनापायधर्मवत्त्वम्, विपर्ययश्च यथास्वमनित्यनित्ययोस्तस्यां बुद्धौ नोपलभ्यते तेन संशय इति ॥ अनुपपन्नः खल्वयं संशयः सर्वशरीरिणां हि प्रत्यात्मवेदनीयानित्या बुद्धिः सुखादिवत्. भवति च संवित्तिःऽज्ञास्यामिऽऽजानामिऽऽअज्ञासिषम्ऽ इति, न चोपजनापायावन्तरेण त्रैकाल्यव्यक्तिस्ततश्च त्रैकाल्यव्यक्तेःऽअनित्या बुद्धिःऽ इत्येतत्सिद्धम्, प्रमाणसिद्धं चेदं शास्त्रेप्युक्तम् "इन्द्रियार्थसंनिकर्षोत्पन्नम् ११४ " "युगपत्ज्ञानानुत्पत्तिर्मनसो लिङ्गम् १११६" इत्येवमादि, तस्मात्संशयप्रक्रियानुपपत्तिरिति। दृष्टिप्रवादोपालम्भार्थं तु प्रकरणम्. एवं हि पश्यन्तः प्रवदन्ति सांख्याःऽपुरुषस्यान्तःकरणभूता नित्या बुद्धिःऽ इति ॥ १ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,२.२ ********************** साधनं च प्रचक्षते न्यायसूत्र ३,२.२ विषयप्रत्यभिज्ञानात् ॥ किं पुनरिदं प्रत्यभिज्ञानम् ?ऽपूर्वमज्ञासिषमर्थं तमिमं जानामीतिज्ञानयोः समानेऽर्थे प्रतिसन्धिज्ञानं प्रत्यभिज्ञानमेतच्चावस्थिताया बुद्धेरुपपन्नम्. नानात्वे तु बुद्धिभेदेषूत्पन्नापवर्गिषु प्रत्यभिज्ञानानुपपत्तिः नान्यज्ञातमन्यः प्रत्यभिजानातीति ॥ २ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,२.३ ********************** न्यायसूत्र ३,२.३ साध्यसमत्वादहेतुः ॥ यथा खलु नित्यत्वं बुद्धेः साध्यमेवं प्रत्यभिज्ञानमपीति। किं कारणम् ?. चेतनधर्मस्य करणेऽनुपपत्तिः पुरुषधर्मः खल्वयं ज्ञानं दर्शनमुपलब्धिर्बोधः प्रत्ययोऽध्यवसाय इति चेतनो हि पूर्वज्ञातमर्थं प्रत्यभिजानाति तस्यैतस्माधेतोर्नित्यत्वं युक्तमिति। करणचैतन्याभ्युपगमे तु चेतनस्वरूपं वचनीयं नानिर्दिष्टस्वरूपमात्मान्तरं शक्यमस्तीति प्रतिपत्तुम्। ज्ञानं चेद्बुद्धेरन्तःकरणस्याभ्युपगम्यते चेतनस्येदानीं किं स्वरूपं को धर्मः किं तत्त्वम्, ज्ञानेन च बुद्धौ वर्तमानेनायं चेतनः किं करोरीति ॥ चेतयते इतिचेत्?. न ज्ञानादर्थान्तर वचनम्। पुरुषश्चेतयते बुद्धिर्जानातीति. नेदं ज्ञानादर्थान्तरमुच्यते येतयते जानीते पश्यति उपलभते इत्येकोयमर्थ इति। बुद्धिर्ज्ञापयतीति चेत्?. अद्धा जानीते पुरुषो बुद्धिर्ज्ञापयतीति सत्यमेतत्. एवं चाभ्युपगमेऽज्ञानं पुरुषस्यऽ इति सिद्धं भवति न बुद्धेरन्तःकरणस्येति ॥ प्रतिपुरुषं च शब्दान्तर व्यवस्थाप्रतिज्ञाने ? प्रतिषेधहेतुवचनम्। यश्च प्रतिजानीते कश्चित्पुरुषश्चेतयते कश्चिद्बुध्यते कश्चिदुपलभते कश्चित्पश्यति इति पुरुषानतराणि खल्विमानि। चेतनो बोद्धा उपलब्धा द्रष्टेति नैकस्येति धर्मा इति, अत्र कः प्रतिषेधहेतुरिति ॥ अर्थस्याभेद इतिचेत्?. समानम्। अभिन्नार्था एते शब्दा इति तत्र व्यवस्थानुपपत्तिरित्येवं चेत्मन्यसे ?. समानं भवति । पुरुषश्चेतयते बुद्धिर्जानीते इत्यतत्राप्यर्थो न भिद्यते, तत्रोभयोश्चेतनत्वादन्यतरलोप इति। यदि पुनर्बुध्यतेऽनयेति बोधनं बुद्धिर्मन एवोच्यते तच्च नित्यम् ? अस्त्वेतदेवं न तु मनसो विषयप्रत्यभिज्ञानाद्नित्यत्वम्. दृष्टं हि करणभेदे ज्ञातुरेकत्वात्प्रत्यभिज्ञानं सव्यदृष्टस्येतरेण प्रत्यभिज्ञानादिति चक्षुर्वत्. प्रदीपवच्च । प्रदीपान्तरदृष्टस्य प्रदीपान्तरेण प्रत्यभिज्ञानमिति, तस्माद्ज्ञातुरयं नित्यत्वे हेतुरिति॥ ३ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,२.४ ********************** यच्च मन्यते बुद्धेरवस्थिताया यथाविषयं वृत्तयः । ज्ञानानि निश्चरन्ति वृत्तिश्च वृत्तिमतो नान्येति. तच्च न्यायसूत्र ३,२.४ न युगपदग्रहणात् ॥ वृत्तिवृत्तिमतोरनन्यत्वे वृत्तिमतोऽवस्थानाद्वृत्तीनामवस्थानमिति यानीमानि विषयग्रहणानि तान्यवतिष्ठन्ते इति युगपद्विषयाणां ग्रहणं प्रसज्यते इति ॥ ४ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,२.५ ********************** न्यायसूत्र ३,२.५ अप्रत्यभिज्ञाने च विनाशप्रसङ्गः ॥ अतीते च प्रत्यभिज्ञाने वृत्तिमानप्यतीत इत्यन्तःकरणस्य विनाशः प्रसज्यते, विपर्यये न नानात्वमिति ॥ ५ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,२.६ ********************** अविभु चैक्रं मनः पर्यायेणेन्द्रियैः संयुज्यते इति न्यायसूत्र ३,२.६ क्रमवृत्तित्वादयुगपद्ग्रहणम् ॥ इन्द्रियार्थानाम्। वृत्तिवृत्तिमतोर्नानात्वमिति. एकत्वे च प्रादुर्भावतिरोभावयोरभाव इति ॥ ६ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,२.७ ********************** न्यायसूत्र ३,२.७ अप्रत्यभिज्ञानं च विषयान्तरव्यासङ्गात् ॥ अप्रत्यभिज्ञानम् । अनुपलब्धिः. अनुपलब्धिश्च कस्य चिदर्थस्य विषयान्तरव्यासक्ते मनस्युपपद्यते वृत्तिवृत्तिमतोर्नानात्वात्, एकत्वे हि अनर्थको व्यासङ्ग इति ॥ ७ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,२.८ ********************** विभुत्वे चान्तःकरणस्य पर्यायेणेन्द्रियैः संयोगः न्यायसूत्र ३,२.८ न गत्यभावात् ॥ प्राप्तानीन्द्रियाण्यन्तःकरणेनेति प्राप्त्यर्थस्य गमनस्याभावः तत्र क्रमवृत्तित्वाभावादयुगपद्ग्रहणानुपपत्तिरिति, गत्यभावाच्च प्रतिषिद्धं विभुनोऽन्तःकरणस्यायुगपद्ग्रहणं न लिङ्गान्तरेणानुमीयते इति, यथा चक्षुषो गतिः प्रतिषिद्धा संनिकृष्टविप्रकृष्टयोस्तुल्यकालग्रहणात्, पाणिचन्द्रमसोर्व्यवधानेन प्रतीघाते सानुमीयते इति। सोऽयं नान्तःकरणे विवादो न ( च ) तस्य नित्यत्वे सिद्धं हि मनोऽन्तःकरणं नित्यं चेति। क्व तर्हि विवादः ?, तस्य विभुत्वे. तच्च प्रमाणतोऽनुपलब्धः प्रतिषिद्धमिति। एकं चान्तःकरणं नाना चैता ज्ञानात्मिका वृत्तयः चक्षुर्विज्ञानं घ्राणविज्ञानम् । रूपविज्ञानं गन्धविज्ञानम्. एतच्च वृत्तिवृत्तिमतोरेकत्वेऽनुपपन्नमिति। पुरुषो जानीते नान्तःकरणमिति, एतेन विषयान्तरव्यासङ्गः प्रत्युक्तः । विषयान्तरग्रहणलक्षणो विषयान्तरव्यासङ्गः पुरुषस्य नान्तःकरणस्येति। केन चिदिन्द्रियेण संनिधिः केन चिदसंनिधिरित्ययं तु व्यासङ्गोऽनुज्ञायते मनस इति ॥ ८ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,२.९ ********************** एकमन्तःकरणं नाना वृत्तय इति, सत्यभेदे वृत्तेरिदमुच्यते न्यायसूत्र ३,२.९ स्फटिकान्यत्वाभिमानवत्तदन्यत्वाभिमानः ॥ तस्यां वृत्तौ नानात्वाभिमानां यथा द्रव्यान्तरोपहिते स्फटिकेऽन्यत्वाभिमानोऽनीलःऽऽलोहितःऽ इति. एवं विषयान्तरोपधानादिति ॥ न हेत्वभावात् । स्फटिकान्यत्वाभिमानवदयं ज्ञानेषु नानात्वाभिमानो गौणः न पुनर्गन्धाद्यन्यत्वाभिमानवदिति हेतुर्नास्ति हेत्वभावादनुपपन्न इति। समानो हेत्वभावः इति चेत्?. न ज्ञानानां क्रमेणोपजनापायदर्शनातु क्रमेण हीन्द्रियार्थेषु ज्ञानान्युपजायन्ते चापयन्ति चेति दृश्यते तस्माद्गन्धाद्यन्यत्वाभिमानवदयं ज्ञानेषु नानात्वाभिमान इति ॥ ९ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,२.१० ********************** "स्फटिकान्यत्वाभिमानवत्" इत्येतदमृष्यमाणः क्षणिकवाद्याह न्यायसूत्र ३,२.१० स्फटिकेप्यपरापरोत्पत्तेः क्षणिकत्वाद्व्यक्तीनामहेतुः ॥ ऽस्फटिकस्याभेदेनावस्थितस्योपधानभेदान्नानात्वाभिमानःऽ इत्ययमविद्यमानहेतुकः पक्षः, कस्मात्?. स्फटिकेप्यपरापरोत्पत्तेः उस्फटिकेऽप्यन्या व्यक्तय उत्पद्यन्ते अन्या निरुध्यन्ते इति, कथम् ? क्षणिकत्वाद्व्यक्तीनाम्, क्षणश्चाल्पीयान् कालः क्षणस्थितिकाः क्षणिकाः। कथं पुनर्गम्यते क्षणिका व्यक्तयः ? इति, उपचयापचयप्रबन्धदर्शनात् शरीरादिषु उपक्तिनिर्वृत्तस्याहाररसस्य शरीरे रुधिरादिभावेनोपचयोऽपचयश्च प्रबन्धेन प्रवर्तते उपचयाद्व्यक्तीनामुत्पादः अपचयाद् व्यक्तिनिरोधः एवं च सत्यवयवपरिणामभेदेन वृद्धिः शरीरस्य कालान्तरे गृह्यते इति सोयं व्यक्तिविशेषधर्मो व्यक्तिमात्रे वेदितव्य इति ॥ १० ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,२.११ ********************** न्यायसूत्र ३,२.११ नियमहेत्वभावाद्यथादर्शनमभ्यनुज्ञा ॥ सर्वासं व्यक्तिषु उपचयापचयप्रबन्धः शरीरवदिति नायं नियमः, कस्मात्?, हेत्वभावात्= नात्र प्रत्यक्षमनुमानं वा प्रतिपादकमस्तीति, तस्माद्यथादर्शनमभ्यनुज्ञा । यत्र यत्रोपचयापचयप्रबन्धो दृश्यते तत्र तत्र व्यक्तीनामपरापरोत्पत्तिरुपचयापचयप्रबन्धदर्शनेनाभ्यनुज्ञायते यथा शरीरादिषु. यत्र यत्र न दृश्यते तत्र तत्र प्रत्याख्यायते यथा ग्रावप्रभृतिषु, स्फटिकेप्युपचयापचयप्रबन्धो न दृश्यते तस्मादयुक्तम्ऽस्फटिकेऽप्यपरापरोत्पत्तिःऽ इति, यथा चार्कस्य कटुकिम्ना सर्वद्रव्याणां कटुकिमानमापदयेत्तादृगेतदिति ॥ ११ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,२.१२ ********************** यश्चाशेषनिरोधेनापूर्वोत्पादं निरन्वयं द्रव्यसंताने क्षणिकतां मन्यते तस्यैतत् न्यायसूत्र ३,२.१२ नोत्पत्तिविनाशकारणोपलब्धेः ॥ उत्पत्तिकारणं तावदुपलभ्यते अवयवोपचयो वल्मीकादीनाम्. विनाशकारणं चोपलभ्यते घटादीनामवयवविभागः। यस्य त्वनपचितावयवं निरुध्यते अनुपचितावयवं चोत्पद्यते तस्याशेषनिरोधे निरन्वये वापूर्वोत्पादे न कारणमुभयत्राप्युपलभ्यते इति ॥ १२ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,२.१३ ********************** न्यायसूत्र ३,२.१३ क्षीरविनाशे कारणानुपलब्धिवद्दध्युत्पत्तिवच्च तदुपपत्तिः ॥ यथानुपलभ्यमानं क्षीरविनाशकारणं दध्युत्पत्तिकारणं चाभ्यनुज्ञायते तथा स्फटिके परापरासु व्यक्तिषु विनाशकारणमुत्पत्तिकारणं चाभ्यनुज्ञेयमिति ॥ १३ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,२.१४ ********************** न्यायसूत्र ३,२.१४ लिङ्गतो ग्रहणाद्नानुपलब्धिः ॥ क्षीरविनाशलिङ्गं क्षीरविनाशकारणं दध्युतपत्तिलिङ्गं दध्युत्पत्तिकारणं च गृह्यते अतो नानुपलब्धिः। विपर्ययस्तु स्फटिकादिषु द्रव्येषु अपरापरोत्पत्तीनां न लिङ्गमस्तीत्यनुवृत्तिरेवेति ॥ १४ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,२.१५ ********************** अत्र कश्चित्परिहारमाह न्यायसूत्र ३,२.१५ न पयसः परिणामगुणान्तरप्रादुर्भावात् ॥ ऽपयसः परिमाणो न विनाशःऽ इत्येक आह. परिणामश्चावस्थितस्य द्रव्यस्य पूर्वधर्मनिवृत्तौ धर्मान्तरोत्पत्तिरिति। ऽगुणान्तरप्रादुर्भावःऽ इत्यपर आह । सतो द्रव्यस्य पूर्वगुणनिवृत्तौ गुणान्तरमुत्पद्यते इति. स खल्वेकपक्षीभाव इव ॥ १५ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,२.१६ ********************** अत्र तु प्रतिधेषः न्यायसूत्र ३,२.१६ व्यूहान्तराद्द्रव्यान्तरोत्पत्तिदर्शनं पूर्वद्रव्यनिवृत्तेरनुमानम् ॥ संमूर्छनलक्षणादवयवव्यूहाद्द्रव्यान्तरे दध्नि उत्पन्ने गृह्यमाणे पूर्वं पयोद्रव्यमवयवविभागेभ्यो निवृत्तमित्यनुमीयते. यथा मृदवयवानां व्यूहान्तराद्द्रव्यान्तरे स्थाल्यामुत्पन्नायां पूर्वं मृत्पिण्डद्रव्यं मृदवयवविभागेभ्यो निवर्तते इति, मृद्वच्चावयवान्वयः पयोदध्नोः, नाशेषनिरोधे निरन्वयो द्रव्यान्तरोत्पादो घटते इति ॥ १६ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,२.१७ ********************** अभ्यनुज्ञाय न निष्कारणं क्षीरविनाशं दध्युत्पादं च प्रतिषेध उच्यते इति न्यायसूत्र ३,२.१७ क्वचिद्विनाशकारणानुपलब्धेः क्वचिच्चोपलब्धेरनेकान्तः ॥ क्षीरदधिवन्निष्कारणौ विनाशोत्पादौ स्फटिकव्यक्तीनामिति नायमेकान्त इति। कस्मात्?, हेत्वभावात् । नात्र हेतुरस्ति अकारणौ विनाशोत्पादौ स्फटिकादिव्यक्तीनां क्षीरदधिवत्न पुनर्यथा विनाशकारणभावात्कुम्भस्य विनाश उत्पत्तिकारणभावाच्चोत्पत्तिरेवं स्फटिकादिव्यक्तीनां विनाशोत्पत्तिकारणभावाद्विनाशोत्पत्तिभाव इति ॥ निरधिष्ठानं च दृष्टान्तवचनम्। गृह्यमाणयोर्विनाशोत्पादयोः स्फटिकादिषु स्यादयमाश्रयवान् दृष्टान्तः क्षीरविनाशकारणानुपलब्धिवद्दध्युत्पत्तिकारणानुपलब्धिवच्चेति. तौ तु न गृह्येते तस्मान्निरधिष्ठानोयं दृष्टान्त इति ॥ अभ्यनुज्ञाय च स्फटिकस्योत्पादविनाशौ योत्र साधकस्तस्याभ्यनुज्ञानादप्रतिषेधः ॥ कुम्भवन्न निष्कारणौ विनाशोत्पादौ स्फटिकादीनामित्यभ्यनुज्ञेयोऽयं दृष्टान्तः प्रतिषेद्धुमशक्यत्वात् । क्षीरदधिवत्तु निष्कारणौ विनाशोत्पादाविति शक्योयं प्रतिषेद्धुम् कारणतो विनाशोत्पत्तिदर्शनात् । क्षीरदध्नोर्विनाशोत्पत्ती पश्यता तत्कारणमनुमेयम्कार्यलिङ्गं हि कारणम्, इत्युपपन्नमनित्या बुद्धिरिति ॥ १७ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,२.१८ ********************** इदं तु चिन्त्यते कस्येयं बुद्धिः आत्मेन्द्रियमनोऽर्थानां गुण इति, प्रसिद्धोपि खल्वयमर्थःऽपरीक्षाशेषं प्रवर्तयामीति प्रक्रियते, सोयं बुद्धौ संनिकर्षोत्पत्तेः संशयः विशेषस्याग्रहणादिति। तत्रानयं विशेषः न्यायसूत्र ३,२.१८ नेन्द्रियार्थयोस्तद्विनाशेपि ज्ञानावस्थानात् ॥ नेन्द्रियाणामर्थानां वा गुणो ज्ञानं तेषां विनाशे (अपि) ज्ञानस्य भावात्, भवति खल्विदमिन्द्रियेऽर्थे च विनष्टे ज्ञानम्ऽअद्राक्षम्ऽ इति. न च ज्ञातरि विनष्टे ज्ञानं भवितुमर्हति, अन्यत्खलु वै तदिन्द्रियार्थसंनिकर्षजं ज्ञानं यद् इन्द्रियार्थविनाशे न भवति, इदमन्यदात्ममनःसंनिकर्षजं तस्य युक्तो भाव इति उस्मृतिः खल्वियम्ऽअद्राक्षम्ऽ इति पूर्वदृष्टविषया न च विज्ञातरि नष्टे पूर्वोपलब्धेः स्मरणं युक्तं न चान्यदृष्टमन्यः स्मरति, न च मनसि ज्ञातर्यभ्युपगम्यमाने शक्यमिन्द्रियार्थयोर्ज्ञातृत्वं प्रतिपादयितुम् ॥ १८ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,२.१९ ********************** अस्तु तर्हि मनोगुणो ज्ञानम्, न्यायसूत्र ३,२.१९ युगपज्ज्ञेयानुपलब्धेश्च न मनसः ॥ युगपज्ज्ञेयानुपलब्धिरन्तःकरणस्य लिङ्गं तत्र युगपद्ज्ञेयानुपलब्ध्या यदनुमीयतेऽन्तकरणं न तस्य गुणो ज्ञानम्। कस्य तर्हि ?, ज्ञस्य वशित्वात् उवशी ज्ञाता वश्यं करणम्, ज्ञानगुणत्वे वा करणभावनिवृत्तिः। घ्राणादिसाधनस्य च ज्ञातुर्गन्धादिज्ञानभावादनुमीयते अन्तःकरणसाधनस्य सुखादिज्ञानं स्मृतिश्चेति, तत्र यत्ज्ञानगुणं मनः स आत्मा. यत्तु सुखाद्युपलब्धिसाधनमन्तःकरणं मनस्तदिति संज्ञाभेदमात्रं नार्थभेद इति। युगपज्ज्ञेयानुपलब्धेश्चायोगिन इति चार्थः, योगी खलु ऋद्धौ प्रादुर्भूतायां विकरणधर्मा निर्माय सेन्द्रियाणि शरीरान्तराणि तेषु तेषु युगपज्ज्ञेयान्युपलभते तच्चैतद् विभौ ज्ञातर्युपपद्यते नाणौ मनसीति। विभुत्वे वा मनसो ज्ञानस्य नात्मगुणत्वप्रतिषेधः विभु च मनस्तदन्तःकरणभूतमिति तस्य सर्वेन्द्रियैर्युगपत् संयोगात्युगपज्ज्ञानान्युत्पद्येरन्निति ॥ १९ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,२.२० ********************** न्यायसूत्र ३,२.२० तदात्मगुणत्वेपि तुल्यम् ॥ विभुरात्मा सर्वेन्द्रियैः संयुक्त इति युगपज्ज्ञानोत्पत्तिप्रसङ्ग इति ॥ २० ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,२.२१ ********************** न्यायसूत्र ३,२.२१ इन्द्रियैर्मनसः संनिकर्षाभावात्तदनुत्पत्तिः ॥ गन्धाद्युपलब्धेरिन्द्रियार्थसंनिकर्षवद् इन्द्रियमनःसंनिकर्षोति कारणं तस्य चायौगपद्यम् अणुत्वान्मनसः अयौगपद्यादनुत्पत्तिर्युगपज्ज्ञानानामात्मगुणत्वेपीति ॥ २१ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,२.२२ ********************** यदि पुनरात्मेन्द्रियार्थसंनिकर्षमात्राद् गन्धादिज्ञानमुत्पद्यते ? न्यायसूत्र ३,२.२२ नोत्पत्तिकारणानपदेशात् ॥ आत्मेन्द्रियसंनिकर्षमात्राद्गन्धादिज्ञानमुत्पद्यते इति नात्रोत्पत्तिकारणमपदिश्यते येनैतत् प्रतिपद्येमहीति ॥ २२ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,२.२३ ********************** न्यायसूत्र ३,२.२३ विनाशकारणानुपलब्धेश्चावस्थाने तन्नित्यत्वप्रसङ्गः ॥ "तदात्मगुणत्वेपि तुल्यम् २०" इत्येतदनेन समुच्चीयते, द्विविधो हि गुणनाशहेतुः गुणानामाश्रयाभावो विरोधी च गुणः, नित्यत्वादात्मनोऽनुपपन्नः पूर्वः, विरोधी च बुद्धेर्गुणो न गृह्यते. तस्मादात्मगुणत्वे सति बुद्धेर्नित्यत्वप्रसङ्गः ॥ २३ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,२.२४ ********************** न्यायसूत्र ३,२.२४ अनित्यत्वग्रहाद्बुद्धेर्बुद्ध्यन्तराद्विनाशः शब्दवत् ॥ अनित्या बुद्धिरिति सर्वशरीरिणां प्रत्यात्मवेदनीयमेतत्. गृह्यते च बुद्धिसंतानस्तत्र बुद्धेर्बुद्ध्यन्तरं विरोधी गुण इत्यनुमीयते यथा शब्दसंताने शब्दः शब्दान्तरविरोधीति ॥ २४ ॥ असंख्येयेषु ज्ञानकारितेषु संस्कारेषु स्मृतिहेतुष्वात्मसमवेतेषु आत्ममनसोश्च संनिकर्षे समाने स्मृतिहेतौ सति न कारणस्यायौगपद्यमस्तीति युगपत्स्मृतयः प्रादुर्भवेयुर्यदि बुद्धिरात्मगुणः स्यादिति, तत्र कश्चित्संनिकर्षस्यायौगपद्यमुपपादयिष्यन्नाह _____________________________________________________________________ ********************** न्यायसूत्र ३,२.२५ ********************** न्यायसूत्र ३,२.२५ ज्ञानसमवेतात्मप्रदेशसंनिकर्षान्मनसः स्मृत्युत्पत्तेर्न युगपदुत्पत्तिः ॥ ज्ञानसाधनः संस्कारो ज्ञानमित्युच्यते ज्ञानसंस्कृतैरात्मप्रदेशैः पर्यायेण मनः संनिकृष्यते. आत्ममनःसंनिकर्षात् स्मृतयोपि पर्यायेण भवन्तीति ॥ २५ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,२.२६ ********************** न्यायसूत्र ३,२.२६ नान्तःशरीर वृत्तित्वान्मनसः ॥ सदेहस्यात्मनो मनसा संयोगो विपच्यमानकर्माशयसहितो जीवनमिष्यते तत्रास्य प्राक्प्रायणादन्तःशरीरे वर्तमानस्य मनसः शरीराद्बहिर्ज्ञानसंस्कृतैरात्मप्रदेशैः संयोगो नोपपद्यते इति ॥ २६ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,२.२७ ********************** न्यायसूत्र ३,२.२७ साध्यत्वादहेतुः ॥ विपच्यमानकर्माशयमात्रं जीवनमेवं च सति साध्यमन्तःशरीरवृत्तित्वं मनस इति ॥ २७ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,२.२८ ********************** न्यायसूत्र ३,२.२८ स्मरतः शरीरधारणोपपत्तेरप्रतिषेधः ॥ सुस्मूर्षया खल्वयं मनः प्रणिदधानः चिरादपि कं चिदर्थं स्मरति स्मरतश्च शरीरधारणं दृश्यते, आत्ममनःसंनिकर्षजश्च प्रयत्नो द्विविधः धारकः प्रेरकश्च, निःसृते च शरीराद्बहिर्मनसि धारकस्य प्रयत्नस्याभावाद्गुरुत्वात्पतनं स्यात्शरीरस्यात्मवत इति ॥ २८ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,२.२९ ********************** न्यायसूत्र ३,२.२९ न तदाशुगतित्वान्मनसः ॥ आशुगति मनस्तस्य बहिः शरीरादात्मप्रदेशेन ज्ञानसंस्कृतेन संनिकर्षः प्रत्यागतस्य च प्रयत्नोत्पादनम् उभयं युज्यते इति. उत्पाद्य वा धारकं प्रयत्नं शरीरान्निःसरणं मनसोऽतस्तत्रोपपन्नं धारणमिति ॥ २९ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,२.३० ********************** न्यायसूत्र ३,२.३० न स्मरणकालानियमात् ॥ किञ्चित्क्षिप्रं स्मर्यते किञ्चिच्चिरेण. यदा चिरेण तदा सुस्मूर्षया मनसि धार्यमाणे चिन्ताप्रबन्धे सति कस्य चिदर्थस्य लिङ्गभूतस्य चिन्तनमाराधितं स्मृतिहेतुर्भवति तत्रैतत् चिरनिश्चरिते मनसि नोपपद्यते इति। शरीरसंयोगानपेक्षश्चात्ममनःसंयोगो न स्मृतिहेतुः शरीरस्योपभोगायतनत्वात्= उपभोगायतनं पुरुषस्य ज्ञातुः शरीरं न ततो निश्चरितस्य मनस आत्मसंयोगमात्रं ज्ञानसुखादीनामुत्पत्तौ कल्पते, कॢप्तौ वा शरीर वैयर्थ्यमिति ॥ ३० ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,२.३१ ********************** न्यायसूत्र ३,२.३१ आत्मप्रेरणयदृच्छाज्ञताभिश्च न संयोगविशेषः ॥ आत्मप्रेरणेन वा मनसो बहिः शरीरात् संयोगविशेषः स्याद्यदृच्छया वा । आकस्मिकतया ज्ञतया वा मनसः, सर्वथा चानुपपत्तिः। कथम् ?. स्मर्तव्यत्वाद्. इच्छताः स्मरणज्ञानासंभवाच्च । यदि तावदात्माऽअमुष्यार्थस्य स्मृतिहेतुः संस्कारोऽमुष्मिन्नात्मप्रदेशे समवेतस्तेन मनः संयुज्यताम्ऽ इति मनः प्रेरयति तदा स्मृत एवासावर्थो भवति न स्मर्तव्यः, न चात्मप्रत्यक्ष आत्मप्रदेशः संस्कारो वा तत्रानुपपन्नात्मप्रत्यक्षेण संवित्तिरिति। सुस्मूर्षया चायं मनः प्रणिदधानश्चिरादपि कञ्चिदर्थं स्मरति नाकस्मात् । ज्ञत्वं च मनसो नास्ति ज्ञानप्रतिषेधादिति ॥ ३१ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,२.३२ ********************** एतच्च न्यायसूत्र ३,२.३२ व्यासक्तमनसः पादव्यथनेन संयोगविशेषेण समानम् ॥ यदा खल्वयं व्यासक्तमनाः क्वचिद्देशे शर्करया कण्टकेन वा पादव्यथनमाप्नोति तदात्ममनःसंयोगविशेष एषितव्यः दृष्टं हि दुःखं दुःखवेदनं चेति. तत्रायं समानः प्रतिषेधः, यदृच्छया तु न विशैषः नाकस्मिकी क्रिया नाकस्मिकः संयोग इति ॥ कर्मादृष्टमुपभोगार्थं क्रियाहेतुरितिचेत्? समानम् ॥ कर्मादृष्टं पुरुषस्थं पुरुषोपभोगार्थं मनसि क्रियाहेतुः एवं दुःखं दुःखसंवेदनं न सिध्यति चेत्येवं चेन्मन्यसे ?, समानं स्मृतिहेतावपि । संयोगविशेषो भवितुमर्हति. तत्र यदुक्तम् "आत्मप्रेरणयदृच्छाज्ञताभिश्च न संयोगविशेषः ३१" इत्ययमप्रतिषेध इति, पूर्वस्तु प्रतिषेधः "नान्तःशरीर वृत्तित्वान्मनसः २६" इति ॥ ३२ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,२.३३ ********************** कः खल्विदानीं कारणयौगपद्यसद्भावे युगपदस्मरणस्य हेतुरिति ?, न्यायसूत्र ३,२.३३ प्रणिधानलिङ्गादिज्ञानानामयुगपद्भावादयुगपत्स्मरणम् ॥ यथा खल्वात्ममनसोः संनिकर्षः संस्कारश्च स्मृतिहेतुरेवं प्रणिधानं लिङ्गादिज्ञानानि. तानि च न युगपद्भवन्ति तत्कृता स्मृतीनां युगपदनुत्पत्तिरिति ॥ ३३ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,२.३४ ********************** न्यायसूत्र ३,२.३४ प्रातिभवत्तु प्रणिधानाद्यनपेक्षे स्मार्ते यौगपद्यप्रसङ्गः ॥ यत्खल्विदं प्रातिभमिव ज्ञानं प्रणिधानाद्यनपेक्षं स्मार्तमुत्पद्यते कदाचित्तस्य युगपदुत्पत्तिप्रसङ्गः हेत्वभावात् ॥ सतः स्मृतिहेतोरसंवेदनात्प्रातिभेद समानाभिमानः = बह्वर्थविषये वै चिन्ताप्रबन्धे कश्चिदेवार्थः कस्यचित्स्मृतिहेतुः तस्यानुचिन्तनात्तस्य स्मृतिर्भवति, न चायं स्मर्ता सर्वं स्मृतिहेतुं संवेदयते =ऽएवं मे स्मृतिरुत्पन्नऽ इत्यसंवेदनात् प्रातिभमिव ज्ञानमिदं स्मार्तमित्यभिमन्यते, न त्वस्ति प्रणिधानाद्यनपेक्ष स्मार्तमिति ॥ प्रातिभे कथमितिचेत्? पुरुषकर्मविशेषादुपभोगवन्नियमः ॥ प्रातिभामिदानीं ज्ञानं युगपत् कस्मान्नोत्पद्यते ?. यथोपभोगार्थं कर्म युगपदुपभोगं न करोति एवं पुरुषकर्मविशेषः प्रतिभाहेतुर्न युगपदनेकं प्रातिभं ज्ञानमुत्पादयति ॥ हेत्वभावादयुक्तमितिचेत्? न करणस्य प्रत्ययपर्याये समार्थ्यात् ॥ ऽउपभोगवन्नियमःऽ इत्यस्ति दृष्टान्तो हेतुर्नास्तीति चेन्मन्यसे ? न करणस्य प्रत्ययपर्याये सामर्थ्याद् नैकस्मिन् ज्ञेये युगपदनेकं ज्ञानमुत्पद्यते न चानेकस्मिन्, तदिदं दृष्टेन प्रत्ययपर्यायेणानुमेयं करणसामर्थ्यमित्यम्भूतमिति. न ज्ञातुः विकरणधर्मिणो देहनानात्वे प्रत्यययौगपद्यादिति ॥ अयं च द्वितीयः प्रतिषेधः व्यवस्थितशरीरस्य चानेकज्ञानसमवायादेकप्रदेशे युगपदनेकार्थस्मरणं स्यात्= क्वचिद् देशेऽवस्थितशरीरस्य ज्ञातुरिन्द्रियार्थप्रबन्धेन ज्ञानमेकस्मिन्नात्मप्रदेशे समवैति तैन यदा मनः संयुज्यते तदा ज्ञातपूर्वस्यानेकस्य युगपत्स्मरणं प्रसज्यते प्रदेशसंयोगपर्यायाभावादिति। आत्मप्रदेशानामद्रव्यान्तरत्वादेकार्थसमवायस्याविशेषे स्मृतियौगपद्यप्रतिषेधानुपपत्तिः। शब्दसंताने तु श्रोत्राधिष्ठानप्रत्यासत्त्या शब्दश्रवणवत् संस्कारप्रत्यासत्त्या मनसः स्मृत्युत्पत्तेर्न युगपदुत्पत्तिप्रसङ्गः। पूर्व एव तु प्रतिषेधः नानेकज्ञानसमवायादेकप्रदेशे युगपत्स्मृतिप्रसङ्ग इति ॥ ३४ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,२.३५ ********************** यत्ऽपुरुषधर्मो ज्ञानम्. अन्तःकरणस्येच्छाद्वेषप्रयत्नसुखदुःखानि धर्माःऽ इति कस्यचिद्दर्शनं तत् प्रतिषिध्यते न्यायसूत्र ३,२.३५ ज्ञस्येच्छाद्वेषनिमित्तत्वादारम्भनिवृत्त्योः ॥ अयं खलु जानीते तावत्ऽइदं मे सुखसाधनम् इदं मे दुःखसाधनम्ऽ इति. ज्ञातं स्वस्य सुखसाधनमाप्तुमिच्छति दुःखसाधनं हातुमिच्छति. प्राप्तुमिच्छायुक्तस्यास्य सुखसाधनावाप्तये समीहाविशेष आरम्भः जिहासाप्रयुक्तस्य दुःखसाधनपरिवर्जनं निवृत्तिः एवं ज्ञानेच्छाप्रयत्नद्वेषसुखदुःखानामेकेनाभिसंबन्धः । एककर्तृत्वं ज्ञानेच्छाप्रवृत्तीनां समानश्रयत्वं च. तस्मात् ज्ञस्येच्छाद्वेषप्रयत्नसुखदुःखानि धर्मा नाचेतनस्येति, आरम्भनिवृत्त्योश्च प्रत्यगात्मनि दृष्टत्वात्परत्रानुमानं वेदितव्यमिति ॥ ३५ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,२.३६ ********************** अत्र भूतचैतनिक आह न्यायसूत्र ३,२.३६ तल्लिङ्गत्वादिच्छाद्वेषयोः पार्थिवाद्येष्वप्रतिषेधः ॥ आरम्भनिवृत्तिलिङ्गाविच्छाद्वेषाविति. यस्यारम्भनिवृत्ती तस्येच्छाद्वेषौ तस्य ज्ञानमिति प्राप्तं पार्थिवाप्यतैजसवायवीनां शरीराणामारम्भनिवृत्तिदर्शनादिच्छाद्वेषज्ञानैर्योग इति चैतन्यम् ॥ ३६ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,२.३७ ********************** न्यायसूत्र ३,२.३७ परश्वादिष्वारम्भनिवृत्तिदर्शनात् ॥ शरीरचैतन्यनिवृत्तिः। आरम्भनिवृत्तिदर्शनादिच्छाद्वेषज्ञानैर्योग इति प्राप्तं परश्वादेः करणस्यारम्भनिवृत्तिदर्शनाच्चैतन्यमिति। अथ शरीरस्येच्छादिभिर्योगः परश्वादेस्तु करणस्यारम्भनिवृत्ती व्यभिचरतः ?, न तर्ह्ययं हेतुःऽपार्थिवाप्यतैजसवायवीनां शरीराणामारम्भनिवृत्तिदर्शनादिच्छाद्वेषज्ञानैर्योगःऽ इति ॥ ३७ ॥ अयं तर्ह्यन्योऽर्थः "तल्लिङ्गत्वादिच्छाद्वेषयोः पार्थिवाद्येष्वप्रतिषेधः ३६" पृथिव्यादीनां भूतानामारम्भस्तावत् त्रसविशरारुस्थावरशरीरेषु तदवयवव्यूहलिङ्गः प्रवृत्तिविशेषः. लोष्टादिषु लिङ्गाभावात्. प्रवृत्तिविशेषाभावो निवृत्तिः. आरम्भनिवृत्तिलिङ्गाविच्छाद्वेषाविति पार्थिवाद्येष्वणुषु तद्दर्शनादिच्छाद्वेषयोस्तद्योगाद् ज्ञानयोग इति सिद्धं भूतचैतन्यमिति, _____________________________________________________________________ ********************** न्यायसूत्र ३,२.३८ ********************** न्यायसूत्र ३,२.३८ कुम्भादिष्वनुपलब्धेरहेतुः ॥ कुम्भादिमृदवयवानां व्यूहलिङ्गः प्रवृत्तिविशेष आरम्भः सिकतादिषु प्रवृत्तिविशेषाभावो निवृत्तिः. न च मृत्सिकतानामारम्भनिवृत्तिदर्शनादिच्छाद्वेषप्रयत्नज्ञानैर्योगः, तस्मात् "तल्लिङ्गत्वादिच्छाद्वेषयो ३६" इत्यहेतुरिति ॥ ३८ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,२.३९ ********************** न्यायसूत्र ३,२.३९ नियमानियमौ तु तद्विशेषकौ ॥ तयोः । इच्छाद्वेषयोर्नियमानियमौ विशेषकौ । भेदकौ, ज्ञस्येच्छाद्वेषनिमित्ते प्रवृत्तिनिवृत्ती न स्वाश्रये, किं तर्हि ?. प्रयोज्याश्रये. तत्र प्रयुज्यमानेषु भूतेषु प्रवृत्तिनिवृत्ती स्तः न सर्वेष्वित्यनियमोपपत्तिः। यस्य तु ज्ञत्वाद्भूतानामिच्छाद्वेषनिमित्ते आरम्भनिवृत्ती स्वाश्रये तस्य नियमःन स्यात् । यथा भूतानां गुणान्तरनिमित्ता प्रवृत्तिः गुणप्रतिबन्धाच्च निवृत्तिर्भूतमात्रे भवति नियमेन एव भूतमात्रे ज्ञानेच्छाद्वेषनिमित्ते प्रवृत्तिनिवृत्ती स्वाश्रये स्यातां न तु भवतः तस्मात्प्रयोजकाश्रिता ज्ञानेच्छाद्वेषिप्रयत्नाः प्रयोज्याश्रये तु प्रवृत्तिनिवृत्ती इतिसिद्धम्। एकशरीरे ज्ञातृबहुत्वं निरनुमानम्। भूतचैतनिकस्य एकशरीरे बहूनि भूतानि ज्ञानेच्छाद्वेषप्रयत्नगुणानीति ज्ञातृबहुत्वं प्राप्तम्, ओमिति ब्रुवतः प्रमाणं नास्ति, यथा नानाशरीरेषु नानाज्ञातारो प्रत्ययव्यवस्थानाद् एवमेकशरीरेपि प्रत्ययव्यवस्थानुमानं स्यात्ज्ञातृबहुत्वस्येति ॥ दृष्टश्चान्यगुणनिमित्तः प्रवृत्तिविशेषो भूतानां सोनुमानमन्यत्रापि ॥ दृष्टः करणलक्षणेषु भूतेषु परश्वादिषु उपादानलक्षणेषु च मृत्प्रभृतिषु अन्यगुणनिमित्तः प्रवृत्तिविशेषः सोनुमानमन्यत्रापि । स त्रसस्थावरशरीरेषु तदवयवव्यूहलिङ्गः प्रवृत्तिविशेषो भूतानामन्यगुणनिमित्त इति, स च गुणः प्रयत्नसमानाश्रयः संस्कारो धर्माधर्मसमाख्यातः सर्वार्थः पुरुषार्थाराधनाय प्रयोजको भूतानां प्रयत्नवदिति। आत्मास्तित्वहेतुभिरात्मनित्यत्वहेतुमिश्च भूतचैतन्यप्रतिषेधः कृतो वेदितव्यः। "नेन्द्रियार्थयोस्तद्विनाशेपि ज्ञानावस्थानात्१८" इति च समानः प्रतिषेध इति। क्रियामात्रं क्रियोपरममात्रं चारम्भनिवृत्ती इत्यभिप्रेत्योक्तम् "तल्लिङ्गत्वादिच्छाद्वेषयोः पार्थिवाद्येष्वप्रतिषेधः ३६" (इति). अन्यथा त्विमे आरम्भनिवृत्ती आख्याते. न च तथाविधे पृथिव्यादिषु दृश्येते तस्मादयुक्तम् "तल्लिङ्गत्वादिच्छाद्वेषयोः पार्थिवाद्येष्वप्रतिषेधः ३६" इति ॥ ३९ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,२.४० ********************** भूतेन्द्रियमनसां समानः प्रतिषेधो मनस्तूदाहरणमात्रम् न्यायसूत्र ३,२.४० यथोक्तहेतुत्वात्पारतन्त्र्यादकृताभ्यागमाच्च न मनसः ॥ "इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मनो लिङ्गम् १११०" इत्यतः प्रभृति यथोक्तं संगृह्यते तेन भूतेन्द्रियमनसां चैतन्यप्रतिषेधः, पारतन्त्र्यात् उपरतन्त्राणि भूतेन्द्रियमनांसिधारणप्रेरणव्यूहनक्रियासु प्रयत्नवशात्प्रवर्तन्ते. चैतन्ये पुनः स्वतन्त्राणि स्युरिति, अकृताभ्यागमाच्च = "प्रवृत्तिः उवाग्बुद्धिशरीरारम्भ इति १११७" चैतन्ये भूतेन्द्रियमनसां परकृतं कर्म पुरुषेणोपभुज्ते इति स्यात्, अचैतन्ये तु तत्साधनस्य स्वकृतकर्मफलोपभोगः पुरुषस्येत्युपपद्यते इति ॥ ४० ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,२.४१ ********************** अथायं सिद्धोपसंग्रहः न्यायसूत्र ३,२.४१ परिशेषाद्यथोक्तहेतूपपत्तेश्च ॥ ऽआत्मगुणो ज्ञानम्ऽ इतिप्रकृतम्, परिशेषो नाम प्रसक्तप्रतिषेधे अन्यत्राप्रसङ्गाच्छिष्यमाणे संप्रत्ययः । भूतेन्द्रियमनसां प्रतिषेधे द्रव्यान्तरं न प्रसज्यते शिष्यते चात्मा तस्य गुणो ज्ञानमिति ज्ञायते, यथोक्तहेतूपपत्तेश्चेति "दर्शनस्पर्शनाभ्यामेकार्थग्रहणात्३११" इत्येवमादीनामात्मप्रतिपत्तिहेतूनामप्रतिषेधादिति। परिशेषज्ञापनार्थं प्रकृतस्थापनादिज्ञानार्थं च यथोक्तहेतूपपत्तिवचनमिति। अथ वा "उपपत्तेश्च" इति हेत्वन्तरमेवेदं नित्यः खल्वयमात्मा यस्मादेकस्मिन् शरीरे धर्मं चरित्वा कायभेदात्स्वर्गे देवेषूपपद्यते. अधर्मं चरित्वा देहभेदाद्नरकेषूपपद्यते इति, उपपत्तिः । शरीरान्तरप्राप्तिलक्षणा. सा सति सत्त्वे नित्ये चाश्रयवती। बुद्धिप्रबन्धमात्रे तु निरात्मके निराश्रया नोपपद्यते इति। एकसत्त्वाधिष्ठानश्चानेकशरीरयोगः संसार उपपद्यते. शरीरप्रबन्धोदश्चापवर्गो मुक्तिरित्युपपद्यते, बुद्धिसंततिमात्रे त्वेकसत्त्वानुपपत्तेर्न कश्चिद्दीर्घमध्वानं संधावति. न कश्चित् शरीरप्रबन्धाद्विमुच्यत इति संसारापवर्गानुपपत्तिरिति। बुद्धिसंततिमात्रे च सत्त्वभेदात्सर्वमिदं प्राणिव्यवहारजातमप्रतिसंहितमव्यावृत्तमपरिनिष्ठितं च स्यात्ततः स्मरणाभावात् नान्यदृष्टमन्यः स्मरतीति, स्मरणं च खलु पूर्वज्ञातस्य समानेन ज्ञात्रा ग्रहणम् ऽअज्ञासिषममुमर्थं ज्ञेयम्ऽ इति. सोयमेको ज्ञाता पूर्वज्ञातमर्थं गृह्णाति तच्चास्य ग्रहणं स्मरणमिति. तद्बुद्धिप्रबन्धमात्रे निरात्मके नोपपद्यते ॥ ४१ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,२.४२ ********************** न्यायसूत्र ३,२.४२ स्मरणं त्वात्मनो ज्ञस्वाभाव्यात् ॥ उपपद्यते इति, आत्मन एव स्मरणं न बुद्धिसंततिमात्रस्येति, तुशब्दोऽवधारणे। कथम् ? ज्ञस्वाभाव्यात्= ज्ञ इत्यस्य स्वभावः उस्वो धर्मः अयं खलुऽज्ञास्यति जानाति अज्ञासीत्ऽ इति त्रिकालविषयेणानेकेन ज्ञानेन संबध्यते. तच्चास्य त्रिकालविषयं ज्ञानं प्रत्यात्मवेदनीयम्ऽज्ञास्यामि जानामि अज्ञासिषम्ऽ इति वर्तते. तद्यस्यायं स्वो धर्मस्तस्य स्मरणं न बुद्धिप्रबन्धमात्रस्य निरात्मकस्येति ॥ ४२ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,२.४३ ********************** स्मृतिहेतूनामयौगपद्याद्युगपदस्मरणमित्युक्तम्, अथ केभ्यः स्मृतिरुत्पद्यते इति ?, स्मृतिः खलु न्यायसूत्र ३,२.४३ प्रणिधाननिबन्धाभ्यासलिङ्गलक्षणसादृश्यपरिग्रहाश्रयाश्रितसम्बन्धानन्तर्यवियोगैककार्यविरोधातिशयप्राप्तिव्यवधानसुखदुःखेच्छाद्वेषभयोर्थित्वक्रियारागधर्माधर्मनिमित्तेभ्यः ॥ सुस्मूर्षया मनसो धारणं प्रणिधानम् सुस्मूर्षितलिङ्गचिन्तनं चार्थस्मृतिकारणम् १, निबन्धः खल्वेकग्रन्थोपयमोर्थानाम् एकग्रन्थोपयताः खल्वर्था अन्योन्यस्मृतिहेतवः आनुपूर्व्येणेतरथा वा भवन्तीति, धारणाशास्त्रकृतो वा प्रज्ञातेषु वस्तुषु स्मर्तव्यानामुपनिक्षेपो निबन्ध इति २, अभ्यासस्तु समाने विषये ज्ञानानामभ्यावृत्तिः अभ्यासजनितः संस्कार आत्मगुणोऽभ्यासशब्देनोच्यते स च स्मृतिहेतुः समान इति ३, लिङ्गं पुनः संयोगि समवायि एकार्थसमवायि विरोधि चेति, संयोगि यथा धूमोऽग्नेः गोर्विषणं पाणिः पादस्य रूपं स्पर्शस्य अभूतं भूतस्येति ४, लक्षणं पश्ववयवस्थं गोत्रस्य स्मृतिहेतुः विदानामिदं गर्गाणामिदमिति ५, सादृश्यं चित्रगतं प्रतिरूपकं देवदत्तस्येत्येवमादि ६, परिग्रहात्स्वेन वा स्वामी स्वामिना वा स्वं स्मर्यते ७, आश्रयात् ग्रामण्या तदधीनं स्मरति ८, आश्रितात् तदधीनेन ग्रामण्यमिति ९, संबन्धातन्तेवासिना युक्तं गुरुं स्मरति ऋत्विजा याज्यमिति १०, आनन्तर्यातितिकग्णीयेष्वर्थेषु ११, वियोगात्येन विप्रयुज्यते तद्वियोगप्रतिसंवेदी भृशं स्मरति १२, एककार्यात्कर्त्रन्तरदर्शनात्कर्त्रन्तरे स्मृतिः १३, विरोधात् विजिगीषमाणयोरन्यतरदर्शनादन्यतरः स्मर्यते १४, अतिशयात्येनातिशय उत्पादितः १५, प्राप्तेः यतो येन किञ्चित्प्राप्तमाप्तव्यं वा भवति तमभीक्ष्णं स्मरति १६, व्यवधानात् कोशादिभिरसिभृतीनि स्मर्यन्ते १७, सुखदुःखाभ्यां तद्धेतुः स्मर्यते १९, इच्छाद्वेषाभ्यां यमिच्छति यं च द्वेष्टि तं स्मरति २१, भयात्यतो बिभेति २२, अर्थित्वात्येनार्थी भोजनेनाच्छादनेन वा २३, क्रियया रथेन रथकारं स्मरति २४, रागात्यस्यां स्त्रियां रक्तो भवति तामभीक्ष्णं स्मरति २५, धर्मात् जात्यन्तरस्मरणमिह चाधीतश्रुतावधारणमिति२६, अधर्मात्प्रागनुभूतदुःखसाधनं स्मरति २७, न चैतेषु निमित्तेषु युगपत्संवेदनानि भवन्तीति युगपदस्मरणमिति। निदर्शनं चेदं स्मृतिहेतूनां न परिसंख्यानमिति ॥ ४३ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,२.४४ ********************** अनित्यायां च बुद्धौ उत्पन्नापवर्गित्वात्कालान्तरावस्थानाच्चानित्यानां संशयः किमुत्पन्नापवर्गिणी बुद्धिः शब्दवत्? अहो स्वित्कालान्तरावस्थायिनी कुम्भवन् ? इति, उत्पव्यापवर्गिणीति पक्षः परिगृह्यते, कस्मात्? न्यायसूत्र ३,२.४४ कर्मानवस्थायिग्रहणात् ॥ कर्मणोऽनवस्थायिनो ग्रहणादिति क्षिप्तस्येषोरापतनात्क्रियासंतानो गृह्यते, गत्यर्थनियमाच्च बुद्धीनां क्रियासंतानवद्बुद्धिसंतानोपपत्तिरिति, अवस्थितग्रहणे च व्यवधीयमानस्य प्रत्यक्षनिवृत्तेः । अवस्थिते च कुम्भे गृह्यमाणे संतानेनैव बुद्धिर्वर्तते प्राग्व्यवधानात्. तेन व्यवहिते प्रत्यक्षं ज्ञानं निवर्तते, कालान्तरावस्थाने तु बुद्धेर्दृश्यव्यवधानेपि प्रत्यक्षमवतिष्ठेतेति। स्मृतिश्चालिङ्गं बुद्ध्यवस्थाने संस्कारस्य बुद्धिजस्य स्मृतिहेतुत्वात् । यश्च मन्येत अवतिष्ठते बुद्धिः दृष्टा हि बुद्धिविषये स्मृतिः सा च बुद्धावनित्यायां कारणाभावान्न स्यादिति, तदिदमलिङ्गम्, कस्मात्?. बुद्धिजो हि संस्कारो गुणान्तरं स्मृतिहेतुर्न बुद्धिरिति ॥ हेत्वभावादयुक्तमितिचेत्? बुद्ध्यवस्थानात् प्रत्यक्षत्वे स्मृत्यभावः ॥ यावदवतिष्ठते बुद्धिस्तावदसौ बोद्धव्यार्थः प्रत्यक्षः प्रत्यक्षे च स्मृतिरनुपपन्नेति ॥ ४४ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,२.४५ ********************** न्यायसूत्र ३,२.४५ अव्यक्तग्रहणमनवस्थायित्वाद्विद्युत्संपाते रूपाव्यक्तग्रहणवत् ॥ यद्युत्पन्नावर्गिणीं बुद्धिः ? प्राप्तमव्यक्तं बोद्धव्यस्य ग्रहणं यथा विद्युत्संपाते वैद्युतस्य प्रकाशस्यानवस्थानादव्यक्तं रूपग्रहणमिति. व्यक्तं तु द्रव्यणां ग्रहणं तस्मादयुक्तमेतदिति ॥ ४५ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,२.४६ ********************** न्यायसूत्र ३,२.४६ हेतूपादानात्प्रतिषेद्धव्याभ्यनुज्ञा ॥ ऽउत्पन्नापवर्गिणी बुद्धिःऽ इति प्रतिषेद्धव्यम्. तदेवाभ्यनुज्ञायते "विद्युत्संपाते रूपाव्यक्तग्रहणवत्" इति ॥ ४६ ॥ यत्राव्यक्तग्रहणं तत्रोत्पन्नापवर्गिणी बुद्धिरिति ग्रहणहेतुविकल्पाद्ग्रहणविकल्पो न बुद्धिविकल्पात् ॥ यदिदं क्वचिदव्यक्तं क्वचिद्व्यक्तं ग्रहणमयं विकल्पो ग्रहणहेतुविकल्पात् उयत्रानवस्थितो ग्रहणहेतुस्तत्राव्यक्तं ग्रहणं यत्रावस्थितस्तत्र व्यक्तं न तु बुद्धेरवस्थानानवस्थानाभ्यामिति। कस्मात्?. अर्थग्रहणं हि बुद्धिः । यत्तदर्थग्रहणमव्यक्तं व्यक्तं वा बुद्धिः सेति, विशेषाग्रहणे च सामान्यग्रहणमव्यक्तग्रहणं तत्र विषयान्तरे बुद्ध्यन्तरानुत्पत्तिर्निमित्ताभावात्. यत्र सामान्यधर्मयुक्तश्च धर्मी गृह्यते विशेषधर्मयुक्तश्च तद्व्यक्तं ग्रहणं. तत्र तु विशेषेऽगृह्यमाणे सामान्यग्रहणमात्रं तदव्यक्तं ग्रहणम्, सामान्यधर्मयोगाच्च विशिष्टधर्मयोगो विषयान्तरम्, तत्र यद्ग्रहणं न भवति तद्ग्रहणनिमित्ताभावाद्न नु बुद्धेरनवस्थानादिति। यथाविषयं च ग्रहण व्यक्तमेव प्रत्यर्थनियतत्वाच्च बुद्धीनाम् । सामान्यविषयं च ग्रहणं स्वविषयं प्रति व्यक्तं विशेषविषयं च ग्रहणं स्वविषयं प्रति व्यक्तं प्रत्यर्थनियता हि बुद्धयः, तदिदमव्यक्तग्रहणं देशितं क्व विषये बुद्ध्यनवस्थानकारितं स्यादिति ॥ धर्मिणस्तु धर्मभेदे बुद्धिनानात्वस्य भावाभावाभ्यां तदुपपत्तिः धर्मिणः खल्वर्थस्य समानाश्च धर्मा विशिष्टाश्च तेषु प्रत्यर्थनियताः = नाना बुद्धयस्ता उभय्यो यदि धर्मिणि वर्तन्ते तदा व्यक्तं ग्रहणं धर्मिणमभिप्रेत्य. यदा तु सामान्यग्रहणमात्रं तदाव्यक्तं ग्रहणमिति. एवं धर्मिणमभिप्रेत्य व्यक्ताव्यक्तयोर्ग्रहणयोरुपपत्तिरिति, न चेदमव्यक्तं ग्रहणं बुद्धेर्बोद्धव्यस्य वानवस्थायित्वादुपपद्यते इति ॥ ४६ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,२.४७ ********************** इदं हि न्यायसूत्र ३,२.४७ न प्रदीपार्चिःसंतत्यभिव्यक्तग्रहणवत्तद्ग्रहणम् ॥ अनवस्थायित्वेपि बुद्धेः तेषां द्रव्याणां ग्रहणं व्यक्तं प्रतिपत्तव्यम्। कथम् ?. प्रदीपार्चिःसंतत्यभिव्यक्तग्रहणवत् उप्रदीपार्चिषां संतत्या वर्तमानानां ग्रहणानवस्थानं ग्राह्यानवस्थानं च, प्रत्यर्थनियतत्वाद्वा बुद्धीनां यावन्ति प्रदीपार्चीषि तावत्यो बुद्धय इति. दृश्यते चात्र व्यक्तं प्रदीपार्चिषां ग्रहणमिति ॥ ४७ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,२.४८ ********************** चेतना शरीरगुणः सति शरीरे भावादसति चाभावादिति। न्यायसूत्र ३,२.४८ द्रव्ये स्वगुणपरगुणोपलब्धेः संशयः ॥ सांशयिकः सति भावः स्वगुणोऽप्सु द्रवत्वमुपलभ्यते परगुणश्चोष्णता. तेनायं संशयः किं शरीरगुणश्चेतना शरीरे गृह्यते ? अथ द्रव्यान्तरगुणः ? इति ॥ ४८ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,२.४९ ********************** न शरीरगुणश्चेतना, कस्मात्?, न्यायसूत्र ३,२.४९ यावच्छरीरभावित्वाद्रूपादीनाम् ॥ न रूपादिहीनं शरीरं गृह्यते चेतनाहीनं तु गृह्यते यथोष्णताहीना आपः तस्मान्न शरीरगुणश्चेतनेति ॥ संस्कारवदितिचेत्? न कारणानुच्छेदात् ॥ यथाविधे द्रव्ये संकारस्तथाविधे एवोपरमः ?. न तत्र कारणोच्छेदादत्यन्तं संस्कारानुपत्तिर्भवति, यथाविधे शरीरे चेतना गृह्यते तथाविधे एवात्यन्तोपरमश्चेतनाया गृह्यते. तस्मात्ऽसंस्कार वत्ऽ इत्यसमः समाधिः ॥ अथापि शरीरस्थं चेतनोत्पत्तिकारणं स्यात्द्रव्यान्तरस्थं वा उभयस्थं वा, तन्न नियमहेत्वभावात् उशरीरस्थेन कदाचित्चेतनोत्पद्यते कदाचिन्नेति नियमे हेतुर्नास्तीति. द्रव्यान्तरस्थेन च शरीरे एव चेतनोत्पद्यते न लोष्टादिष्वित्यत्र नियमहेतुर्नास्तीति. उभयस्थस्य निमित्तत्वे शरीरसमानजातीयद्रव्ये चेतना नोत्पद्यते शरीरे एव चोत्पद्यते इतिनियमे हेतुर्नास्तीति ॥ ४९ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,२.५० ********************** यच्च मन्येत सति श्यामादिगुणे द्रव्ये श्यामाद्युपरमो दृष्ट एवं चेतनोपरमः स्यादिति, न्यायसूत्र ३,२.५० न पाकजगुणान्तरोत्पत्तेः ॥ नात्यन्तरूपोपरमः = द्रव्यस्य श्यामे रूपे निवृत्ते पाकजं गुणान्तरम् उरक्तं रूपमुत्पद्यते, शरीरे तु चेतनामात्रोपरमोऽत्यन्तमिति ॥ ५० ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,२.५१ ********************** अथापि न्यायसूत्र ३,२.५१ प्रतिद्वन्द्विसिद्धेः पाकजानामप्रतिषेधः ॥ यावत्सु द्रव्येषु पूर्वगुणप्रतिद्वन्द्विसिद्धिस्तावत्सु पाकजोत्पत्तिर्दृश्यते पूर्वगुणैः सह पाकजानामवस्थानस्याग्रहणात्. न च शरीरे चेतनाप्रतिद्वन्द्वि सहानवस्थायि गुणान्तरं गृह्यते येनानुमीयेत तेन चेतनाया विरोधः, तस्मादप्रतिषद्धा चेतना यावच्छरीरं वर्तेत न तु वर्तते तस्मान्न शरीरगुणश्चेतना इति ॥ ५१ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,२.५२ ********************** इतश्च न शरीरगुणश्चेतना न्यायसूत्र ३,२.५२ शरीरव्यापित्वात् ॥ शरीरं शरीरावयवाश्च सर्वे चेतनोत्पत्त्या व्याप्ता इति न क्वचिदनुत्पत्तिश्चेतनायाः. शरीरवत्शरीरावयवाश्चेतना इति प्राप्तं चेतनबहुत्वम्, तत्र यथा प्रतिशरीरं चेतनबहुत्वे सुखदुःखज्ञानानां व्यवस्था लिङ्गमेवमेकशरीरेपि स्यात्. न तु भवति. तस्मान्न शरीरगुणश्चेतनेति ॥ ५२ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,२.५३ ********************** यदुक्तं न क्वचिच्छरीरावयवे चेतनाया अनुत्पत्तिरिति. सा न न्यायसूत्र ३,२.५३ न केशनखादिष्वनुपलब्धेः ॥ केशेषु नखादिषु चानुत्पत्तिश्चेतनाया इत्यनुपपन्नं शरीरव्यापित्वमिति ॥ ५३ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,२.५४ ********************** न्यायसूत्र ३,२.५४ त्वक्पर्यन्तत्वाच्छरीरस्य केशनखादिष्वप्रसङ्गः ॥ इन्द्रियाश्रयत्वं शरीरलक्षणम् । त्वक्पर्यन्तं जीवमनःसुखदुःखसंवित्त्यायतनभूतं शरीरं तस्मान्न केशादिषु चेतनोत्पद्यते, अर्थकारितस्तु शरीरोपनिबन्धः केशादीनामिति ॥ ५४ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,२.५५ ********************** इतश्च न शरीरगुणश्चेतना न्यायसूत्र ३,२.५५ शरीरगुणवैधर्म्यात् ॥ द्विविधः शरीरगुणः अप्रत्यक्षं च गुरुत्वमिन्द्रियग्राह्यं च रूपादि, विधान्तरं तु चेतना । नाप्रत्यक्षा संवेद्यत्वात्. नेन्द्रियग्राह्या मनोविषयत्वात्. तस्माद् द्रव्यान्तरगुण इति ॥ ५५ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,२.५६ ********************** न्यायसूत्र ३,२.५६ न रूपादीनामितरेतरवैधर्म्यात् ॥ यथेतरेतरविधर्माणो रूपादयो न शरीरगुणत्वं जहति. एवं रूपादिवैधर्म्यार्त्चेतना शरीरगुणत्वं न हास्यतीति ॥ ५६ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,२.५७ ********************** न्यायसूत्र ३,२.५७ ऐन्र्दियकत्वाद्रूपादीनामप्रतिषेधः ॥ अप्रत्यक्षत्वाच्चेति, यथेतरेतरविधर्माणो रूपादयो न द्वैविध्यमतिवर्तन्ते तथा रूपादिवैधर्म्यात् चेतना न द्वैविध्यमतिवर्तेत यदि शरीरगुणः स्यादिति. अतिवर्त्तते तु तस्मान्न शरीरगुण इति ॥ भूतेन्द्रियमनसां ज्ञानप्रतिषेधात्सिद्धे सत्यारम्भो विशेषज्ञापनार्थः । बहुधा परीक्ष्यमाणं तत्त्वं सुनिश्चिततरं भवतीति ॥ ५७ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,२.५८ ********************** परीक्षिता बुद्धिः, मनस इदानीं परीक्षाक्रमः तत्किं प्रतिशरीरमेकमनेकमिति विचारे न्यायसूत्र ३,२.५८ ज्ञानायौगपद्यादेकं मनः ॥ अस्ति खलु वै ज्ञानायौगपद्यम् एकैकस्येन्द्रियस्य यथाविषयं करणस्यैकप्रत्ययनिर्वृत्तौ सामर्थ्यात् न तदेकत्वे मनसो लिङ्गम्. यत्तु खल्विन्द्रियान्तराणां विषयान्तरेषु ज्ञानायौगपद्यमिति तल्लिङ्गम्। कस्मात्?. संभवति खलु वै बहुषु मनःसु इन्द्रियमनःसंयोगयौगपद्यमिति ज्ञानयौगपद्यं स्यात्. न तु भवति तस्माद्विषये प्रत्ययपर्यायादेकं मनो भवतीति ॥ ५८ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,२.५९ ********************** न्यायसूत्र ३,२.५९ न युगपदनेकक्रियोपलब्धेः ॥ अयं खल्वध्यापकोऽधीते व्रजति कमण्डलुं धारयति पन्थानं पश्यति शृणोत्यारण्यजान् शब्दान् बिभेति व्याललिङ्गानि बुभुत्सते स्मरति च गन्तव्यं स्थानीयमिति क्रमस्याग्रहणाद्युगपदेताः क्रिया इति प्राप्तं मनसो बहुत्वमिति ॥ ५९ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,२.६० ********************** न्यायसूत्र ३,२.६० अलातचक्रदर्शनवत्तदुपलब्धिराशुसंचारात् ॥ आशुसंचारादलातचक्रस्य भ्रमतो विद्यमानः क्रमो न गृह्यते. क्रमस्याग्रहणादविच्छेदबुद्ध्या चक्रवद्बुद्धिर्भवति, तथा बुद्धीनां क्रियाणां चाशुवृत्तित्वाद्विद्यमानः क्रमो न गृह्यते. क्रमस्याग्रहणाद्युगपत् क्रिया भवनतीति अभिमानो भवति। किं पुनः क्रमस्याग्रहणाद्युगपत्क्रियाभिमानः ? अथ युगपद्भावादेव युगपदनेकक्रियोपलब्धिरिति ?, नात्र विशेषप्रतिपत्तेः कारणमुच्यते। उक्तम् इन्द्रियान्तराणां विषयान्तरेषु पर्यायेण बुद्धयो भवन्तीति, तच्चाप्रत्याख्येयमात्मप्रत्यक्षत्वात् । अथापि दृष्टश्रुतानर्थांश्चिन्तयतः क्रमेण बुद्धयो वर्तन्ते न युगपदनेनानुमातव्यमिति। वर्णपदवाक्यबुद्धीनां तदर्थबुद्धीनां चाशुवृत्तित्वात् क्रमस्याग्रहणम्। कथम् ?, वाक्यस्थेषु खलु वर्णेषूच्चरत्सु प्रतिवर्णं तावच्छ्रवणं भवति. श्रुतं वर्णमेकमनेकं वा पदभावेन प्रतिसंधत्ते. प्रतिसंधाय पदं व्यवस्यति. पदव्यवसायेन स्मृत्यापदार्थं प्रतिपद्यते, पदसमूहप्रतिसंधानाच्च वाक्यं व्यवस्यति. संबद्धांश्च पदार्थान गृहीत्वा वाक्यार्थं प्रतिपद्यते, न चासां क्रमेण वर्तमानानां बुद्धीनामाशुवृत्तित्वात् क्रमो गृह्यते. तदेतदनुमानमन्यत्र बुद्धिक्रियायौगपद्याभिमानस्येति। न चास्ति मुक्तसंशया युगपदुत्पत्तिर्बुद्धीनां यया मनसो बहुत्वमेकशरीरेऽनुमीयते इति ॥ ६० ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,२.६१ ********************** न्यायसूत्र ३,२.६१ यथोक्तहेतुत्वाच्चाणु ॥ अणु मन एकं चेति धर्मसमुच्चयः ज्ञानायौगपद्यात्, महत्त्वे मनसः सर्वेन्द्रियसंयोगाद्युगपद् विषयग्रहणं स्यादिति ॥ ६१ ॥ मनसः खलु भोः सेन्द्रियस्य शरीरे वृत्तिलाभो नान्यत्र शरीरात्, ज्ञातुश्च पुरुषस्य शरीरायतना बुद्ध्यादयो विषयोपभोगो जिहासितहानमीप्सितावाप्तिश्च सर्वे च शरीराश्रया व्यवहाराः, तत्र खलु विप्रतिपत्तेः संशयः किमयं पुरुषकर्मनिमित्तः शरीरसर्गः ? अथ वा भूतमात्रादकर्मनिमित्तः ? इति, श्रूयते खल्वत्र विप्रतिपत्तिरिति। _____________________________________________________________________ ********************** न्यायसूत्र ३,२.६२ ********************** तत्रेदं तत्त्वम् न्यायसूत्र ३,२.६२ पूर्वकृतफलानुबन्धात्तदुत्पत्तिः ॥ पूर्वशरीरे या प्रवृत्तिः वाग्बुद्धिशरीरारम्भलक्षणा तत्पूर्वकृतं कर्मोक्तं तस्य फलम् । तज्जनितौ धर्माधर्मौं. तत्फलस्यानुबन्धः = आत्मसमवेतस्यावस्थानम्. तेन प्रयुक्तेभ्यो भूतेभ्यस्तस्य शरीरस्योत्पत्तिर्न स्वतन्त्रेभ्य इति। यदधिष्ठानोयमात्माऽअयमहमितिमन्यमानो यत्राभियुक्तो यत्रोपभोगतृष्णया विषयानुपलभमानो धर्माधर्मौं संस्करोति तदस्य शरीरम्. तेन संस्कारेण धर्माधर्मलक्षणेन भूतसहितेन पतितेऽस्मिन् शरीरे शरीरान्तरं निष्पद्यते. निष्पन्नस्य च तस्य पूर्वशरीर वत् पुरुषार्थक्रिया पुरुषस्य च पूर्वशरीर वत्प्रवृत्तिरिति कर्मापेक्षेभ्यो भूतेभ्यः शरीरसर्गेसति एतदुपपद्यते इति, दृष्टा च पुरुषगुणेन प्रयत्नेन प्रयुक्तेभ्यो भूतेभ्यः पुरुषार्थक्रियासमर्थानां द्रव्याणां रथप्रभृतीनामुत्पत्तिस्तयानुमातव्यम् ऽशरीरमपि पुरुषार्थक्रियासमर्थमुत्पद्यमानं पुरुषस्य गुणान्तरापेक्षेभ्यो भूतेभ्य उत्पद्यतेऽ इति ॥ ६२ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,२.६३ ********************** अत्र नास्तिक आह न्यायसूत्र ३,२.६३ भूतेभ्यो मूर्त्युपादानवत्तदुपादानम् ॥ यथा कर्मनिरपेक्षेभ्यो भूतेभ्यो निर्वृत्ता मूर्तयः उसिकताशर्करापाषाणगैरिकाञ्जनप्रभृतयः पुरुषार्थकारित्वादुपादीयन्ते तथा कर्मनिरपेक्षेभ्यो भूतेभ्यः शरीमुत्पन्नं पुरुषार्थकारित्वादुपादीयते इति ॥ ६३ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,२.६४ ********************** न्यायसूत्र ३,२.६४ न साध्यसमत्वात् ॥ यथा शरीरोत्पत्तिरकर्मनिमित्ता साध्या तथा सिकताशर्करापाषाणगैरिकाञ्जनप्रभृतीनामप्यकर्मनिमित्तः सर्गः साध्यः साध्यसमत्वादसाधनमिति = "भूतेभ्यो मूर्त्युपादानवत्" इति चानेन साध्यम् ॥ ६४ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,२.६५ ********************** न्यायसूत्र ३,२.६५ नोत्पत्तिनिमित्तत्वान्मातापित्रोः ॥ विषमश्चायमुपन्यासः, कस्मात्?, निर्बीजा इमा मूर्तय उत्पद्यन्ते. बीजपूर्विका तु शरीरोत्पत्तिः। मातापितृशब्देन लोहितरेतसी बीजभूते गृह्येते, तत्र सत्त्वस्वय गर्भवासानुभवनीयं कर्म पित्रोश्च पुत्रुलानुभवनीये कर्मणी मातुर्गर्भाश्रये शरीरोत्पत्तिं भूतेभ्यः प्रयोजयन्ति इत्युपपन्नं बीजानुविधानमिति ॥ ६५ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,२.६६ ********************** न्यायसूत्र ३,२.६६ तथाहारस्य ॥ "उत्पत्तिनिमित्तत्वात्" इतिप्रकृतम्, भुक्तं पीतमाहारस्तस्य पक्तिनिर्वृत्तं रसद्रव्यं मातृशरीरे चोपचीयते. बीजे गर्भाशयस्थे बीजसमानपाकं मात्रया चोपचयः बीजे यावद् व्यूहसमर्थः संचय इति. संचितं चार्बुदमांसपेशीकलककण्डरशिरःपाण्यादिना च व्यूहेन इन्द्रियाधिष्ठानभेदेन व्यूह्यते. व्यूहे च गर्भगनाड्यावतारितं रसद्रव्यमुपचीयते यावत्प्रसवसमर्थमिति। न चायमन्नपानस्य स्थाल्यादिगतस्य कल्पते इति, एतस्मात्कारणात्कर्मनिमित्तत्वं शरीरस्य विज्ञायते इति ॥ ६६ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,२.६७ ********************** न्यायसूत्र ३,२.६७ प्राप्तौ चानियमात् ॥ न सर्वो दम्पत्योः संयोगो गर्भाधानहेतुर्दृश्यते. तत्रासति कर्मणि न भवति सति च भवतीत्युपपन्नो नियमाभाव इति। कर्मनिरपेक्षेषु भूतेषु शरीरोत्पत्तिहेतुषु नियमः स्यात्न ह्यत्र कारणाभाव इति ॥ ६७ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,२.६८ ********************** अथापि न्यायसूत्र ३,२.६८ शरीरोत्पत्तिनिमित्तवत्संयोगोत्पत्तिनिमित्तं कर्म ॥ यथा खल्विदं शरीरं धातुप्राणसंवाहिनीनां नाडीनां शुक्रान्तानां धातूनां च स्नायुत्वगस्थिशिरापेशीकललकण्डराणां च शिरोबाहूदराणां सक्थ्नां च कोष्ठगानां वातपित्तकफानां च मुखकण्ठहृदयामाशयपक्वाशयाधःस्त्रोतसां च परमदुःखसंपादनीयेन संनिवेशेन व्यूहितमशक्यं पृथिव्यादिभिः कर्मनिरपेक्षैरुत्पादयितुमिति कर्मनिमित्ता शरीरोत्पत्तिरिति विज्ञायते, एवं च प्रत्यात्मनियतस्य निमित्तस्याभावाद्निरतिशयैरात्मभिः संबन्धात्सर्वात्मनां न समानैः पृथिव्यादिभिरुत्पादितं शरीरं पृथिव्यादिगतस्य च नियमहेतोरभावात्सर्वात्मनां सुखदुःखसंवित्तिसाधनं समानं प्राप्तम्, यत्तु प्रत्यात्मं व्यवतिष्ठते तत्र शरीरोत्पत्तिनिमित्तं कर्म व्यवस्थाहेतुरिति विज्ञायते, परिपच्यमानो हि प्रत्यात्मनियतः कर्माशयो यस्मिन्नात्मनि वर्तते तस्यैवोपभोगायतनं शरीरमुत्पाद्य व्यवस्थापयति, तदेवं शरीरोत्पत्तिनिमित्तवत् संयोगनिमित्तं कर्मेति विज्ञायते। प्रत्यात्मव्यवस्थानं तु शरीरस्यात्मना संयोगं प्रचक्ष्महे इति ॥ ६८ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,२.६९ ********************** न्यायसूत्र ३,२.६९ एतेन नियमः प्रत्युक्तः ॥ योऽयमकर्मनिमित्ते शरीरसर्गे सति नियम इत्युच्यते अयम् "शरीरोत्पत्तिनिमित्तवत् संयोगोत्पत्तिनिमित्तं कर्म ६८" इत्यनेन प्रत्युक्तः। कस्तावदयं नियमः ?. यथैकस्यात्मनः शरीरं तथा सर्वेषामिति नियमः, अन्यस्यान्यथा अन्यस्यान्यथा इत्यनियमः । भेदः उव्यावृत्तिविशेष इति, दृष्टा च जन्मव्यावृत्तिः उच्चाभिजनो निकृष्टाभिजन इति. प्रशस्तं निन्दितमिति. व्याधिबहुलम्. अरोगमिति. समग्रं विकलमिति. पीडाबहुलं सुखबहुलमिति. पुरुषातिशयलक्षणोपपन्नं विपरीतमिति. प्रशस्तलक्षणं निन्दितलक्षणमिति. पट्विन्द्रियं मृद्विन्द्रियमिति. सूक्ष्मश्च भेदोऽपरिमेयः, सोयं जन्मभेदः प्रत्यात्मनियतात् कर्मभेदादुपपद्यते। असति कर्मभेदे प्रत्यात्मनियते निरतिशयत्वादात्मनां समानत्वाच्च पृथिव्यादीनां पृथिव्यादिगतस्य नियमहेतोरभावात्सर्वं सर्वात्मनां प्रसज्येत, न त्विदमित्थम्भूतं जन्म,तस्माद्नाकर्मनिमित्ता शरीरोत्पत्तिरिति ॥ ६९ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,२.७० ********************** न्यायसूत्र ३,२.७० उपपन्नश्च तद्वियोगः कर्मक्षयोपपत्तेः ॥ कर्मनिमित्ते शरीरसर्गे तेन शरीरेणात्मनो वियोग उपपन्नः। कस्मात्?, कर्मक्षयोपपत्तेः = उपपद्यते खलु कर्मक्षयः सम्यग्दर्शनात्, प्रक्षीणे मोहे वीतरागः पुनर्भवहेतुकर्म कायवाङ्मनोभिर्न करोति इत्युत्तरस्यानुपचयः पूर्वोपचितस्य विपाकप्रतिसंवेदनात्प्रक्षयः, एवं प्रसवहेतोरभावात्पतितेऽस्मिन् शरीरे पुनः शरीरान्तरानुत्पत्तेरप्रतिसंधिः। अकर्मनिमित्ते तु शरीरसर्गे भूतक्षयानुपपत्तेस्तद्वियोगानुपपत्तिरिति ॥ ७० ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,२.७१********************** न्यायसूत्र ३,२.७१ तददृष्टकारितमितिचेत्पुनस्तत्प्रसङ्गोपवर्गे ॥ अदर्शनं खलु अदृष्टमित्युच्यते. अदृष्टकारिता भूतेभ्यः शरीरोत्पत्तिः। न जात्वनुत्पन्ने शरीरे द्रष्टा निरायतनो दृश्यं पश्यति. तच्चास्य दृश्यं द्विविधम् विषयश्च नानात्वं चाव्यक्तात्मनोः तदर्थः शरीरसर्गः, तस्मिन्नवसिते चरितार्थानि भूतानि न शरीरमुत्पादयन्तीति उपपन्नः शरीरवियोग इति, एवं चेन्मन्यसे ? पुनस्तत्प्रसङ्गोऽपवर्गे । पुनः शरीरोत्पत्तिः प्रसज्यते इति । या चानुत्पन्ने शरीरे दर्शनानुत्पत्तिरदर्शनाभिमता या चापवर्गे शरीरनिवृत्तौ दर्शनानुत्पत्तिरदर्शनभूता नैतयोरदर्शनयोः क्वचिद्विशेषैत्यदर्शनस्यानिवृत्तेरपवर्गे पुनः शरीरोत्पत्तिप्रसङ्ग इति ॥ चरितार्थता विशेष इति चेत्? न करणाकरणयोरारम्भदर्शनात् ॥ चरितार्थानि भूतानि दर्शनावसानाद् न शरीरान्तरमारभन्ते इत्ययं विशेषः. एवं चेदुच्यते ? न करणाकरणयोरारम्भदर्शनात्= चरितार्थानां भूतानां विषयोपलब्धिकरणात् पुनः पुनः शरीरारम्भो दृश्यते. प्रकृतिपुरुषयोर्नानात्वदर्शनस्याकरणाद् निरर्थकः शरीरारम्भः पुनः पुनर्दृश्यते. तस्मादकर्मनिमित्तायां भूतसृष्टौ न दर्शनार्था शरीरोत्पत्तिर्युक्ता. युक्ता तु कर्मनिमित्ते सर्गे दर्शनार्था शरीरोत्पत्तिः। कर्मविषाकसंवेदनं दर्शनमिति तददृष्टकारितमिति च कस्यचिद्दर्शनम् । अदृष्टं नाम परमाणूनां गुणविशेषः क्रियाहेतुस्तेन प्रेरिताः परमाणवः संमूर्च्छिताः शरीरमुत्पादयन्तीति तद्मनः समाविशति स्वगुणेनादृष्टेन प्रेरितम्. समनस्के शरीरे द्रष्टुरुपलब्धिर्भवतीति। एतस्मिन् वै दर्शने गुणानुच्छेदात्पुनस्तत्प्रसङ्ग । अपवर्गेऽपवर्गे शरीरोत्पत्तिः परमाणुगुणस्यादृष्टस्यानुच्छेद्यन्वादिति ॥ ७१ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,२.७२ ********************** न्यायसूत्र ३,२.७२ मनःकर्मनिमित्तत्वाच्च संयोगानुच्छेदः ॥ मनोगुणेनादृष्टेन समावेशिते मनसि संयोगव्युच्छेदो न स्यात्. तत्र किङ्कृतं शरीरादपसर्पणं मनस इति ?। कर्माशयक्षये तु कर्माशयान्तराद् विपच्यमानादपसर्पणोपपत्तिरिति। अदृष्टादेवापसप्रणमितिचेत्?, योऽदृष्टः शरीरोपसर्पणहेतुः स एवापसर्पणहेतुरपीति न एकस्यजीवनप्रायणहेतुत्वानुपपत्तेः । एवं च सति एकमदृष्टं जीवनप्रायणयोर्हेतुरितिप्राप्तं नैतदुपपद्यते ॥ ७२ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,२.७३ ********************** न्यायसूत्र ३,२.७३ नित्यत्वप्रसङ्गश्च प्रायणानुपपत्तेः ॥ विपाकसंवेदनात्कर्माशयक्षये शरीरपातः प्रायणम्. कर्माशयान्तराच्च पुनर्जन्म। भूतमात्रात्तु कर्मनिरपेक्षात्शरीरोत्पत्तौ कस्य क्षयात्शरीरपातः । प्रायणमिति ? प्रायणानुपपत्तेः खलु वै नित्यत्वप्रसङ्गं विद्मः, यादृच्छिके तु प्रायणे प्रायणभेदानुपपत्तिरिति ॥ ७३ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,२.७४ ********************** "पुनस्तत्प्रसङ्गोऽपवर्गे ७१" एतत्ससाधित्सुराह न्यायसूत्र ३,२.७४ अणुश्यामतानित्यत्ववदेतत्स्यात् ॥ यथाणोः श्यामता नित्या अग्निसंयोगेन प्रतिबद्धा न पुनरुत्पद्यते एवमदृष्टकारितं शरीरमपवर्गे पुनर्नोत्पद्यते इति ॥ ७४ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ३,२.७५ ********************** न्यायसूत्र ३,२.७५ नाकृताभ्यागमप्रसङ्गात् ॥ नायमस्ति दृष्टान्तः, कस्मात्?, अकृताभ्यागमप्रसङ्गात् । अकृतम् । प्रमाणतोऽनुपपन्नं तस्याभ्यागमः । अभ्युपपत्तिः उव्ययसायः, एतत्श्रद्दधानेन प्रमाणतोऽनुपपन्नं मन्तव्यम्, तस्मान्नायं दृष्टान्तः न प्रतयक्षं न चानुमानं किञ्चिदुच्यते इति, तदिदन्दृष्टान्तस्य साध्यसमत्वमभिधीयते इति। अथ वा नाकृताभ्यागमप्रसङ्गात् । अणुश्यामतादृष्टान्तेनाकर्मनिमित्तां शरीरोत्पत्तिं समादधानस्य अकृताभ्यागमप्रसङ्गः । अकृते सुखदुःखोहेतौ कर्मणि पुरुषस्य सुखं दुःखमभ्यागच्छतीति प्रसज्येत, ओमितिब्रहवतः प्रत्यक्षानुमानागमविरोधः। प्रत्यक्षविरोधस्तावत्भिन्नमिदं सुखदुःखं प्रत्यात्मवेदनीयत्वात्प्रत्यक्षं सर्वशरीरिणाम्। को भेदः ?, तीव्रं मन्दं चिरमाशु नानाप्रकारमेकप्रकारमित्येवमादिर्विशेषः। न चास्ति प्रत्यात्मनियतः सुखदुःखहेतुविशेषः, न चासति हेतुविशेषे फलविशेषो दृश्यत् कर्मनिमित्ते तु सुखदुःखयोगे कर्मणां तीव्रमन्दतोपपत्तेः कर्मसंचयानां चोत्कर्षापकर्षभावाद् नानाविधैकविधभावाच्च कर्मणां सुखदुःखभेदोपपत्तिः, सोयं हेतुभेदाभावाद्दृष्टः सुखदुःखभेदो न स्यादिति प्रत्यक्षविरोधः ॥ तथानुमानविरोधः दृष्टं हि पुरुषगुणव्यवस्थानात्सुखदुःखव्यवस्थानम् उयः खलु चेतनावान् साधननिर्वर्तनीयं सुखं बुद्ध्वा तदीप्सन् साधनावाप्तये यतते स सुखेन युज्यते न विपरीतः, यश्च साधननिर्वर्तनीयं दुःखं बुद्ध्वा तज्जिहासुः साधनपरि वर्जनाय यतते स दुःखेन त्यज्यते न विपरीतः, नास्ति चेदं यत्नमन्तरेण चेतनानां सुखदुःखव्यवस्थानं तेनापि चेतनगुणान्तरव्यवस्थाकृतेन भवितव्यमित्यनुमानम्. तदेतदकर्मनिमित्ते सुखदुःखयोगे विरुध्यते इति, तच्च गुणान्तरम् असंवेद्यत्वाददृष्टं विपाककालानियमाच्चाव्यवस्थितम्। बुद्ध्यादयस्तु संवेद्याश्चापवर्गिणश्चेति। अथागमविरोधः बहु खल्विदभार्षम् । ऋषीणामुपदेशजातमनुष्ठानपरि वर्जनाश्रयम्. उपदेशफलं च शरीरिणां वर्णाश्रमविभागेनानुष्ठानलक्षणा प्रवृत्तिः परिवर्जनलक्षणा निवृत्तिः। तच्चोभयमेतस्यां दृष्टौऽनास्ति कर्म सुचरितं दुश्चरितं वाकर्मनिमित्तः पुरुषाणां सुखदुःखयोगःऽ इतिविरुद्ध्यते, सेयं पापिष्ठानां मिथ्यादृष्टिःऽअकर्मनिमित्ता शरीरसृष्टिरकर्मनिमित्तः सुखदुःखयोगःऽ इति ॥ ७५ ॥ ॥ इति वात्स्यायनीये न्यायभाष्ये तृतीयाध्यायद्वितीयमाह्निकं समाप्तम् ॥ ॥ तृतीयाध्यायश्च समाप्तः ॥ ॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰ ॥ अथ सटीके न्यायभाष्ये चतुर्थाध्यायस्य प्रथममाह्निकम् ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,१.१ ********************** मनसोऽनन्तरं प्रवृत्तिः परीक्षितव्या, तत्र खलु यावद्धर्माधर्माश्रयशरीरादि परीक्षितं सर्वा सा प्रवृत्तेः परीक्षेत्याह न्यायसूत्र ४,१.१ प्रवृत्तिर्यथोक्ता ॥ तथा परीक्षितेति ॥ १ ॥ प्रवृत्त्यनन्तरास्तर्हि दोषाः परीक्ष्यन्तामित्यत आह _____________________________________________________________________ ********************** न्यायसूत्र ४,१.२ ********************** न्यायसूत्र ४,१.२ तथा दोषाः ॥ परीक्षिता इति, बुद्धिसमानाश्रयत्वादात्मगुणाः. प्रवृत्तिहेतुत्वात्पुनर्भवप्रतिसंधानसामर्थ्याच्च संसारहेतवः. संसारस्यानादित्वादनादिना प्रबन्धेन प्रवर्तन्ते। मिथ्याज्ञाननिवृत्तिस्तत्त्वज्ञानात्तन्निवृत्तौ रागद्वेषप्रबन्धोच्छेदेऽपवर्ग इति। प्रादुर्भावतिरोधानधर्मका इत्येवमाद्युक्तं दोषाणामिति ॥ २ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,१.३ ********************** "प्रवर्तनालक्षणा दोषाः १११८" इत्युक्तं तथा चेमे मानेर्ष्यासूयाविचिकित्सामत्सरादयः ते कस्मान्नोपसंख्यायन्ते ? इत्यत आह न्यायसूत्र ४,१.३ तत्त्रैराश्यं रागद्वेषमोहार्थान्तरभावात् ॥ तेषां दोषाणां त्रयो राशयः । त्रयः पक्षाः रागपक्षः कामो मत्सरः स्पृहा तृष्णा लोभ इति. द्वेषपक्षः क्रोध ईर्ष्यासूया द्रोहोऽमर्ष इति, मोहपक्षः मिथ्याज्ञानं विचिकित्सा मानः प्रमाद इति. त्रैराश्यान्नोपसंख्यायन्ते इति। लक्षणस्य तर्ह्यभेदात्त्रित्वमनुपपन्नम् ?. नानुपपन्नं रागद्वेषमोहार्थान्तरभावात् । आसक्तिलक्षणो रागः. अमर्षलक्षणो द्वेषः. मिथ्याप्रतिपत्तिलक्षणो मोह इति, एतत्प्रतयात्मवेदनीयं सर्वशरीरिणाम् । विजानात्ययं शरीरी रागमुत्पन्नम्ऽअस्ति मेऽध्यात्मं रागधर्मःऽ इति, विरागं च विजानातिऽनास्ति मेऽध्यात्मं रागधर्मःऽ इति. एवमितरयोरपीति। मानेर्ष्यासूयाप्रभृतयस्तु त्रैराश्यमनुपतिता इति नोपसंख्यायन्ते ॥ ३ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,१.४ ********************** न्यायसूत्र ४,१.४ नैकप्रत्यनीकभावात् ॥ नार्थान्तरं रागादयः, कस्मात्?, एकप्रत्यनीकभावात् । तत्त्वज्ञानम् । सम्यङ्मतिः । आर्यप्रज्ञा । संबोध इत्येममिदं प्रत्यनीकं त्रयाणामिति ॥ ४ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,१.५ ********************** न्यायसूत्र ४,१.५ व्यभिचारादहेतुः ॥ एकप्रत्यनीकाः पृथिव्यां श्यामादयोऽग्निसंयोगेनैकेन. एकयोनयश्च पाकजा इति ॥ ५ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,१.६ ********************** सति चार्थान्तरभावे न्यायसूत्र ४,१.६ तेषां मोहः पापीयान्नामूढस्येतरोत्पत्तेः ॥ मोहः पापः पापतरो वा द्वावभिप्रेत्योक्तम्, कस्मात्?. नामूढस्येतरोत्पत्तेः । अमूढस्य रागद्वेषौ नोत्पद्येते, मूढस्य तु यथासंकल्पमुत्पत्तिः । विषयेषु रञ्जनीयाः संकल्पा रागहेतवः कोपनीयाः संकल्पा द्वेषहेतवः उभये च संकल्पा न मिथ्याप्रतिपत्तिलक्षणत्वाद्मोहादन्ये, ताविमौ मोहयोनी रागद्वेषाविति, तत्त्वज्ञानाच्च मोहनिवृत्तौ रागद्वेषानुत्पत्तिरित्येकप्रत्यनीकभावोपपत्तिः, एवं च कृत्वा तत्त्वज्ञानात्" दुःखजन्मप्रवृत्तिदोषमित्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः ११२" इति व्याख्यातमिति ॥ ६ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,१.७ ********************** प्राप्तस्तर्हि न्यायसूत्र ४,१.७ निमित्तनैमित्तकभावादर्थान्तरभावो दोषेभ्यः ॥ अन्यद्धि निमित्तमन्यच्च नैमित्तकमिति दोषनिमित्तत्वाददोषो मोह इति ॥ ७ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,१.८ ********************** न्यायसूत्र ४,१.८ न दोषलक्षणावरोधान्मोहस्य ॥ "प्रवर्तनालक्षणा दोषः १११८" इत्यनेन दोषलक्षणेनावरुध्यते दोषेषु मोह इति ॥ ८ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,१.९ ********************** न्यायसूत्र ४,१.९ निमित्तनैमित्तकोपपत्तेश्च तुल्यजातीयानामप्रतिषेधः ॥ द्रव्याणां गुणानां वानेकविधविकल्पो निमित्तनैमित्तकभावो तुल्यजातीयानां दृष्ट इति ॥ ९ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,१.१० ********************** दोषानन्तरं प्रेत्यभावः, तस्यासिद्धिः आत्मनो नित्यत्वात् । न खलु नित्यं किञ्चित्जायते म्रियते वा इति. जन्ममरणयोर्नित्यत्वादात्मनोऽनुपपत्तिः उभयं च प्रेत्यभाव इति । तत्रायं सिद्धानुवादः न्यायसूत्र ४,१.१० आत्मनित्यत्वे प्रेत्यभावसिद्धिः ॥ नित्योयमात्मा प्रैति । पूर्वशरीरं जहाति । म्रियते इति. प्रेत्य च । पूर्वशरीरं हित्वा भवति । जायते । शरीरान्तरमुपादत्ते इति. तच्चैतदुभयम् । पुनरुत्पत्तिः प्रेत्यभाव इति. तच्चैतत्नित्यत्वे संभवतीति। यस्य तु सत्त्वोत्पादः सत्त्वनिरोधः प्रेत्यभावस्तस्य कृतहानमकृताभ्यागमश्च दोषः, उच्छेदहेतुवादे ऋष्युपदेशाश्चानर्थका इति ॥ १० ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,१.११ ********************** कथमुत्पत्तिरितिचेत्?. न्यायसूत्र ४,१.११ व्यक्ताद्व्यक्तानां प्रत्यक्षप्रामाण्यात् ॥ केन प्रकारेण किन्धर्मकात्कारणाद्व्यक्तं शरीरमुत्पद्यते इति ?, व्यक्तात् । भूतसमाख्यातात्पृथिव्यादितः परमसूक्ष्माद्नित्यात्व्यक्तम् । शरीरेन्द्रियविषयोपकरणाधारं प्रज्ञातं द्रव्यमुत्पद्यते, व्यक्तं च खल्विन्द्रियग्राह्यं तत्सामान्यात्कारणमपि व्यक्तम्। किं सामान्यम् ?. रूपादिगुणयोगः । रूपादिगुणयुक्तेभ्यः पृथिव्यादिभ्यो नित्येभ्यो रूपादिगुणयुक्तं शरीरादि उत्पद्यते प्रत्यक्षप्रामाण्यात् । दृष्टो हि रूपादिगुणयुक्तेभ्यो मृत्प्रभृतिभ्यस्तथाभूतस्य द्रव्यस्योत्पादः तेन चादृष्टस्यानुमानमिति । रूपादीनामन्वयदर्शनात्प्रकृतिविकारयोः पृथिव्यादीनां नित्यानामतीन्द्रियाणां कारणभावोऽनुमीयते इति ॥ ११ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,१.१२ ********************** न्यायसूत्र ४,१.१२ न घटाद्घटानिष्पत्तेः ॥ इदमपि प्रत्यक्षं न खलु व्यक्ताद्घटाद्व्यक्तो घट उत्पद्यमानो दृश्यते इति. व्यक्ताद्व्यक्तस्यानुत्पत्तिदर्शनान्न व्यक्तं कारणमिति ॥ १२ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,१.१३ ********************** न्यायसूत्र ४,१.१३ व्यक्ताद्घटनिष्पत्तेरप्रतिषेधः ॥ न ब्रूमः सर्वं सर्वस्य कारणमिति किं तु यदुत्पद्यते व्यक्तं द्रव्यं तत्तथाभूतादेवोत्पद्यते इति, व्यक्तं च तद्मृद्द्रव्यं कपालसंज्ञकं यतो घट उत्पद्यते न चैतद्निह्नुवानः क्वचिदभ्यनुज्ञां लब्धुमर्हतीति। तदेतत्तत्त्वम् ॥ १३ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,१.१४ ********************** अतः परं प्रावादुकानां दृष्टयः प्रदर्श्यन्ते न्यायसूत्र ४,१.१४ अभावाद्भावोत्पत्तिर्नानुपमृद्य प्रादुर्भावात् ॥ असतः सदुत्पद्यते इत्ययं पक्षः, कस्मात्?, उपमृद्य प्रादुर्भावात् । उपमृद्य बीजमङ्कुर उत्पद्यते नानुपमृद्य, न चेद्बीजोपमर्देऽङ्कुरकारणम् ? अनुपमर्देपि बीजस्याङ्कुरोत्पत्तिः स्यादिति ॥ १४ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,१.१५ ********************** अत्राभिधीयते न्यायसूत्र ४,१.१५ व्याघातादप्रयोगः ॥ ऽउपमृद्य प्रादुर्भावात्ऽ इत्ययुक्तः प्रयोगः व्याघातात् । यदुपमृद्नाति न तदुपमृद्य प्रादुर्भवितुमर्हति विद्यमानत्वात्. यच्च प्रादुर्भवति न तेनाप्रादुर्भूतेन । अविद्यमानेनोपमर्द इति ॥ १५ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,१.१६ ********************** न्यायसूत्र ४,१.१६ नातीतानागतयोः कारकशब्दप्रयोगात् ॥ अतीति चानागते चाविद्यमाने कारकशब्दः प्रयुज्यन्ते पुत्रो जनिष्यते जनिष्यमाणं पुत्रमभिनन्दति, पुत्रस्य जनिष्यमाणस्य नाम करोति, अभूत्कुम्भो भिन्नं कुम्भमनुशोचति भिन्नस्य कुम्भस्य कपालानि, अजाताः पुत्राः पितरं तापयन्ति इति बहुलं भाक्ताः प्रयोगा दृश्यन्ते। का पुनरियं भक्तिः ?. आनन्तर्य भक्तिः । आनन्तर्यसामर्थ्यादुपमृद्य प्रादुर्भावार्थः । प्रादुर्भविष्यन्नङ्कुर उपमृद्गातीति भाक्तं कर्तृत्वमिति ॥ १६ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,१.१७ ********************** न्यायसूत्र ४,१.१७ न विनष्टेभ्योऽनिष्पत्तेः ॥ न विनष्टाद्बीजादङ्कुर उत्पद्यते इति तस्मान्नाभावाद्भावोत्पत्तिरिति ॥ १७ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,१.१८ ********************** न्यायसूत्र ४,१.१८ क्रमनिर्देशादप्रतिषेधः ॥ उषमर्दप्रादुर्भावयोः पौर्वापर्यनियमः क्रमः स खल्वभावाद्भावोत्पत्तेर्हेतुर्निर्दिश्यते स च न प्रतिषिध्यते इति ॥ व्याहतव्यूहानामवयवानां पूर्वव्यूहनिवृत्तौ व्यूहान्तराद्द्रव्यनिष्पत्तिर्नाभावात् । बीजावयवाः कुतश्चिन्निमित्तात्प्रादुर्भूताक्रियाः पूर्वव्यूहं जहति व्यूहान्तरं चापद्यन्ते व्यूहान्तरादङ्कुर उत्पद्यते दृश्यन्ते खलु अवयवास्तत्संयोगाश्चाङ्कुरोत्पत्तिहेतवः, न चानिवृत्ते पूर्वव्यूहे बीजावयवानां शक्यं व्यूहान्तरेण भवितुमिति उपमर्दप्रादुर्भावयोः पौर्वापर्यनियमः क्रमः तस्मान्नाभावाद्भावोत्पत्तिरिति, न चान्यद्बीजावयवेभ्योऽङ्कुरोत्पत्तिकारणमित्युपपद्यते बीजोपादाननियम इति ॥ १८ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,१.१९ ********************** अथापर आह न्यायसूत्र ४,१.१९ ईश्वरः कारणं पुरुषकर्माफल्यदर्शनात् ॥ पुरुषोयं समीहमानो नावश्यं समीहाफलं प्राप्नोति तेनानुमीयते पराधीनां पुरुषस्य कर्मफलाराधनमिति. यदधीनं स ईश्वरः तस्मादीश्वरः कारणमिति ॥ १९ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,१.२० ********************** न्यायसूत्र ४,१.२० न पुरुषकर्माभावे फलानिष्पत्तेः ॥ ईश्वराधीना चेत्फलनिष्पत्तिः स्यादपि तर्हि पुरुषस्य समीहामन्तरेण फलं निष्पद्येतेति ॥ २० ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,१.२१ ********************** न्यायसूत्र ४,१.२१ तत्कारितत्वादहेतुः ॥ पुरुषकारमीश्वरोऽनुगृह्णाति । फलाय पुरुषस्य यतमानस्येश्वरः फलं संपादयतीति. यदा न संपादयति तदा पुरुषकर्माफलं भवतीति. तस्मादीश्वरकारितत्वादहेतुः "पुरुषकर्माभावे फलानिष्पत्तेः" इति। गुणविशिष्टमात्मान्तरमीश्वरः तस्यात्मकल्पात् कल्पान्तरानुपपत्तिः, अधर्ममिथ्याज्ञानप्रमादहान्या धर्मज्ञानसमाधिसंपदा च विशिष्टमात्मान्तरमीश्वरः तस्य च धर्मसमाधिफलमणिमाद्यष्टविधमैश्वर्यम्, संकल्पानुविधायी चास्य धर्मः प्रत्यात्मवृत्तीन् धर्माधर्मसंचयान् पृथिव्यादीनि च भूतानि प्रवर्तयति, एवं च स्वकृताभ्यागमस्यालोपेन निर्माणप्राकाम्भमीश्वरस्य स्वकृतकर्मफलं वेदितव्यम्। आप्तकल्पश्चायमुयथा पितापत्यानां तथा पितृभूत ईश्वरो भूतानाम्, न चात्मकल्पादन्यः कल्पः संभवति । न तावदस्य बुद्धिं विना कश्चिद्धर्मो लिङ्गभूतः शक्य उपपादयितुम्. आगमाच्च द्रष्टा बोद्धा सर्वज्ञाता ईश्वर इति । बुद्ध्यादिभिश्चात्मलिङ्गैर्निरुपाख्यमीश्वरं प्रत्यक्षानुमानागमविषयातीतं कः रक्त उपपादयितुम् । स्वकृताभ्यागमलोपेन च प्रवर्तमानस्यास्य यदुक्तं प्रतिषेधजातमकर्मनिमित्ते शरीरसर्गे तत्सर्वं प्रसज्यते इति ॥ २१ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,१.२२ ********************** अपर इदानीमाह न्यायसूत्र ४,१.२२ अनिमित्ततो भावोत्पत्तिः कण्टकतैक्ष्ण्यादिदर्शनात् ॥ अनिमित्ता शरीराद्युपत्तिः कण्टकतैक्ष्ण्यादिदर्शनात्= कण्टकस्य तैक्ष्ण्यं पर्वतधातूनां चित्रता ग्राव्णां श्लक्ष्णता. निनिर्मित्तं चोपादानं दृष्टं तथा शरीरसर्गोपीति ॥ २२ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,१.२३ ********************** न्यायसूत्र ४,१.२३ अनिमित्तनिमित्तत्वाद्नानिमित्ततः ॥ "अनिमित्ततो भावोत्पत्तिः" इत्युच्यते. यतश्चोत्पद्यते तन्निमित्तम्, अनिमित्तस्य निमित्तत्वाद्नानिमित्ता भावोत्पत्तिरिति ॥ २३ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,१.२४ ********************** न्यायसूत्र ४,१.२४ निमित्तानिमित्तयोरर्थान्तरभावादप्रतिषेधः ॥ अन्यद्धि निमित्तमन्यच्च निमित्तप्रत्याख्यानं. न च प्रत्याख्यानमेव प्रत्याख्येयं यथाऽअनुदकः कमण्डलुःऽ इति नोदकप्रतिषेध उदकं भवतीति ॥ स खल्वयं वादःऽअकर्मनिमित्तः शरीरादिसर्गःऽ इत्येतस्मान्न भिद्यते अभेदात्तत्प्रतिषेधेनैव प्रतिषिद्धो वेदितव्य इति ॥ २४ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,१.२५ ********************** अन्ये तु मन्यन्ते न्यायसूत्र ४,१.२५ सर्वमनित्यमुत्पत्तिविनाशधर्मकत्वात् ॥ किमनित्यं नाम ?, यस्य कदाचिद्भावस्तदनित्यम् = उत्पत्तिधर्मकमनुत्पन्नं नास्ति. विनाशधर्मकं चाविनष्टं नास्ति। किं पुनः ?, सर्वं भौतिकं च शरीरादि अभौतिकं च बुद्ध्यादि तदुभयमुत्पत्तिविनाशधर्मकं विज्ञायते तस्मात्तत्सर्वमनित्यमिति ॥ २५ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,१.२६ ********************** न्यायसूत्र ४,१.२६ नानित्यतानित्यत्वात् ॥ यदि तावत्सर्वस्यानित्यता नित्या ? तन्नित्यत्वाद्न सर्वमनित्यम्। अथानित्या ? तस्यामविद्यमानायां सर्वं नित्यमिति ॥ २६ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,१.२७ ********************** न्यायसूत्र ४,१.२७ तदनित्यत्वमग्नेर्दाह्यं विनाश्यानुविनाशवत् ॥ तस्या अनित्यताया अप्यनित्यत्वम् । कथम् ?, यथाग्निर्दाह्यं विनाश्यानुविनश्यति एवं सर्वस्यानित्यता सर्वं विनाश्यानुविनश्यतीति ॥ २७ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,१.२८ ********************** न्यायसूत्र ४,१.२८ नित्यस्याप्रत्याख्यानं यथोपलब्धि व्यवस्थानात् ॥ अयं खलु वादो नित्यं प्रत्याचष्टे नित्यस्य च प्रत्याख्यानमनुपपन्नम् । कस्मात्?, यथोपलब्धि व्यवस्थानात् । यस्योत्पत्तिविनाशधर्मकत्वमुपलभ्यते प्रमाणतस्तदनित्यम्. यस्य नोपलभ्यते तद् विपरीतम्, न च परमसूक्ष्माणां भूतानामाकाशकालदिगात्ममनसां तद्गुणानां च केषाञ्चित्सामान्यविशेषसमवायानां चोत्पत्तिविनाशधर्मकत्वं प्रमाणत उपलभ्यते तस्माद्नित्यान्येतानीति ॥ २८ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,१.२९ ********************** अयमन्य एकान्तः न्यायसूत्र ४,१.२९ सर्वं नित्यं पञ्चभूतनित्यत्वात् ॥ भूतमात्रमिदं सर्वं. तानि च नित्यानि भूतोच्छेदानुपपत्तेरिति ॥ २९ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,१.३० ********************** न्यायसूत्र ४,१.३० नोत्पत्तिविनाशकारणोपलब्धेः ॥ उत्पत्तिकारणं चोपलभ्यते विनाशकारणं च तत्सर्वनित्यत्वे व्याहन्यते इति ॥ ३० ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,१.३१ ********************** न्यायसूत्र ४,१.३१ तल्लक्षणावरोधादप्रतिषेधः ॥ यस्योत्पत्तिविनाशकारणमुपलभ्यते इति मन्यसे न तद्भूतलक्षणहीनमर्थान्तरं गृह्यते. भूतलक्षणावरोधाद्भूतमात्रमिदम् इत्ययुक्तोऽयं प्रतिषेध इति ॥ ३१ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,१.३२ ********************** न्यायसूत्र ४,१.३२ नोत्पत्तितत्कारणोपलब्धेः ॥ कारणसमानगुणस्योत्पत्तिः कारणं चोपलभ्यते न चैतदुभयं नित्यविषयम्, न चोत्पत्तितत्कारणोपलब्धिः शक्या प्रत्याख्यातुं न चाविषया काचिदुपलब्धिः, उपलब्धिसामर्थ्यात्कारणेन समानगुणं कार्यमुत्पद्यते इत्यनुमीयते स खलूपलब्धेर्विषय इति, एवं च तल्लक्षणावरोधोपपतितिरिति । उत्पत्तिविनाशकारणप्रयुक्तस्य ज्ञातुः प्रयत्नो दृष्ट इति। प्रसिद्धश्चावयवी तद्धर्मा । उत्पत्तिविनाशधर्मा चावयवी सिद्ध इति। शब्दकर्मबुद्ध्यादीनां चाव्याप्तिः । पञ्चभूतनित्यत्वात्तल्लक्षणारोधाच्चेत्यनेन शब्दकर्मबुद्धिसुखदुःखेच्छोद्वषप्रयत्नाश्च न व्याप्तास्तस्मादनेकान्तः ॥ स्वप्नविषयाभिमानवद् मिथ्योपलब्धिरितिचेत्? भूतौपलब्धौ तुल्यम् ॥ यथा स्वप्ने विषयाभिमान एवमुत्पत्तिकारणाभिमान इति, एवं च एतद्भूतोपलब्धौ तुल्यम् उपृथिव्याद्युपलब्धिरपि स्वप्नविषयाभिमानवत्प्रसज्यते ॥ पृथिव्याद्यभावे सर्वव्यवहारविलोप इतिचेत्? तदितरत्र समानम् ॥ उत्पत्तिविनाशकारणोपलब्धिविषयस्याप्यभावे सर्वव्यवहारविलोप इति. सोयं नित्यानामतीन्द्रियत्वादविषयत्वाच्चोत्पत्तिविनाशयोः ऽस्वप्नविषयाभिमानवत्ऽ इत्यहेतुरिति ॥ ३२ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,१.३३ ********************** अवस्थितस्योपादानस्य धर्ममात्रं निवर्तते धर्ममात्रमुपजायते स खलूत्पत्तिविनाशयोर्विषयः, यच्चोपजायते तत्प्रागप्युपजननादस्ति यच्च निवर्तते तद्निवृत्तमप्यस्तीति एवं च सर्वस्य नित्यत्वमिति न्यायसूत्र ४,१.३३ न व्यवस्थानुपपत्तेः ॥ अयमुपजन इयं निवृत्तिरिति व्यवस्था नोपपद्यते उपजातनिवृत्तयोर्विद्यमानत्वात्, अयं धर्म उपजातोऽयं निवृत्त इति सद्भावाविशेषादव्यवस्था, इदानीमुपजननिवृत्ती नेदानीमिति कालव्यवस्था नोपपद्यते सर्वदा विद्यमानत्वात्, अस्य धर्मस्योपजननिवृत्ती नास्येति व्यवस्थानुपपत्तिः उभयोरविशेषात्, अनागतोऽतीत इति च कालव्यवस्थानुपपत्तिः वर्तमानस्य सद्भावलक्षणत्वात् । अविद्यमानस्यात्मलाभ उपजनो विद्यमानस्यात्महानं निवृत्तिः इत्येतस्मिन् सति नैते दोषाः, तस्माद्यदुक्तम्ऽप्रागप्युपजननादस्ति निवृत्तं चास्ति ( इति) तदयुक्तमिति ॥ ३३ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,१.३४ ********************** अयमन्य एकान्तः न्यायसूत्र ४,१.३४ सर्वं पृथग्भावलक्षणपृथक्त्वात् ॥ सर्वं नाना । न कश्चिदेको भावो विद्यते, कस्मात्?, भावलक्षणपृथक्त्वात् उभावस्य लक्षणम् । अभिधानम् । येन लक्ष्यते भावः स समाख्याशब्दः तस्य पृथग्विषयत्वात् । सर्वोभावसमाख्याशब्दः समूहवाची,ऽकुम्भःऽ इति संज्ञाशब्दो गन्धरसरूपस्पर्शसमूहे बध्नपार्श्वग्रीवादिसमूहे च वर्तते, निदर्शनमात्रं चेदमिति ॥ ३४ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,१.३५ ********************** न्यायसूत्र ४,१.३५ नानेकलक्षणैरेकभावनिष्पत्तेः ॥ ऽअनेकविधलक्षणैःऽ इति मध्यमपदलोपी समासः, गन्धादिभिश्च गुणैर्बुध्नादिभिश्चावयवैः संबद्ध एको भावो निष्पद्यते। गुणव्यतिरिक्तं च द्रव्यमवयवातिरिक्तश्चावयवीति, विभक्तन्यायं चैतदुभयमिति ॥ ३५ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,१.३६ ********************** न्यायसूत्र ४,१.३६ अथापि लक्षणव्यवस्थानादेवाप्रतिषेधः ॥ ऽन कश्चिदेको भावःऽ इत्ययुक्तः प्रतिषेधः, कस्मात्?. लक्षणव्यवस्थानादेव । यदिह लक्षणं भावस्य संज्ञाशब्दभूतं तदेकस्मिन् व्यवस्थितम्ऽयं कुम्भमद्राक्षं तं स्पृशामिऽ ऽयमेवास्प्राक्षं तं पश्यामीति. नाणुसमूहो गृह्यते इति. अणुसमूहे चागृह्यमाणे यद् गृह्यते तदेकमेवेति ॥ अथाप्येतदनूक्तम् नास्त्येको भावो यस्मात्समुदायः। एकानुपपत्तेर्नास्त्येव समूहः। नास्त्येको भावो यस्मात्समूहे भावशब्दप्रयोगः, एकस्य चानुपपत्तेः समूहो नोपपद्यते एकसमुच्चयो हि समूह इति, व्याहतत्वादनुपपन्नम्ऽनास्त्येको भावःऽ इति । यस्य प्रतिषेधः प्रतिज्ञायतेऽसमूहे भावशब्दप्रयोगात्ऽ इति हेतुं ब्रुवता स एवाभ्युनुज्ञायते एकसमुच्चयो हि समूह इति । समूहे भावशब्दप्रयोगादिति च समूहमाश्रित्य प्रत्येकं समूहिप्रतिषेधः नास्त्येको भाव इति, सोयमुभयतो व्याघाताद्यत्किञ्चन वाद इति ॥ ३६ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,१.३७ ********************** अयमपर एकान्तः न्यायसूत्र ४,१.३७ सर्वमभावो भावेष्वितरेतराभावसिद्धेः ॥ यावद्भावजातं तत्सर्वमभावः, कस्मात्?, भावेष्वितरेतराभावसिद्धेः =ऽअसन् गौरश्वात्मनाऽऽअनश्वो गौःऽऽअसन्नश्वो गवात्मनाऽऽअगौरवश्वःऽ इत्यसत्प्रत्ययस्य प्रतिषेधस्य च भावशब्देन सामानाधिकरण्यात्सर्वमभाव इति॥ प्रतिज्ञावाक्ये पदयोः प्रतिज्ञाहेत्वोश्च व्याघातादयुक्तम् ॥ अनेकस्याशेषता सर्वशब्दस्यार्थः भावप्रतिषेधश्चाभावशब्दस्यार्थः. पूर्वं सोपाख्यमुत्तरं निरुपाख्यम्. तत्र समुपाख्यायमानं कथं निरुपाख्यमभावः स्यादिति = न जात्वभावो निरुपाख्योऽनेकतया । अशेषतया शक्यः प्रतिज्ञातुमिति। सर्वमेतदभाव इति चेत्? । यदिदं सर्वमिति मन्यसे तद्भाव इत्येवं चेत्? अनिवृत्तो व्याघातः अनेकमशेषं चेति नाभावप्रत्ययेन शक्यं भवितुम्. अस्ति चायं प्रत्ययः सर्वमिति. तस्मान्नाभाव इति। प्रतिज्ञाहेत्वोश्च व्याघातःऽसर्वमभावःऽ इति भावप्रतिषेधः प्रतिज्ञा.ऽभावेष्वितरेतराभावसिद्धेःऽ इतिहेतुः. भावेष्वितरेतराभावमनुज्ञाय । आश्रित्य चेतरेतराभावसिद्धौ सर्वमभाव इत्युच्यते. यदि सर्वमभावः ? "भावेष्वितरेतराभावसिद्धेः" इति नोपपद्यते. अथ भावेष्वितरेतराभावसिद्धि ? सर्वमभाव इति नोपपद्यते ॥ ३७ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,१.३८ ********************** सूत्रेण चाभिसंबन्धः न्यायसूत्र ४,१.३८ न स्वभावसिद्धेर्भावानाम् ॥ न सर्वमभावः, कस्मात्? स्वेन भावेन सद्भावाद्भावानाम् । स्वेन धर्मेण भावा भवन्तीति प्रतिज्ञायते । कश्च स्वो धर्मो भावानाम् ?, द्रव्यगुणकर्मणां सदादि सामान्यम्. द्रव्याणां क्रियावदित्येवमादिर्विशेषः. स्पर्शपर्यन्ताः पृथिव्या इति च, प्रत्येकं चानन्तो भेदः, सामान्यविशेषसमवायानां च विशिष्टा धर्मा गृह्यन्ते, सोयमभावस्य निरुपाख्यत्वात्संप्रत्यायकोऽर्थभेदो न स्यात्. अस्ति त्वयं तस्मान्न सर्वमभाव इति । अथ वा "न स्वभावसिद्धेर्भावानाम्" इति स्वरूपसिद्धेरिति. गौरितिप्रयुज्यमाने शब्दे जातिविशिष्टं द्रव्यं गृह्यते नाभावमात्रम्. यदि च सर्वमभावः गौरित्यभावः प्रतीयेत, गोशब्देन चाभाव उच्येत, यस्मात्तु गोशब्दप्रयोगे द्रव्यविशेषः प्रतीयते नाभावस्तस्मादयुक्तमिति। अथ वा "न स्वभावसिद्धेः" इतिऽअसन् गौरश्वात्मनाऽ इति गवात्मना कस्मान्नोच्यते ? अवचनाद्ऽगवात्मना गौरस्तिऽ इति स्वभावसिद्धिः,ऽअनश्वोऽश्वःऽ इति वाऽगौरगौःऽ इति वा कस्मान्नोच्यते ? अवचनात्स्वेन रूपेण विद्यमानता द्रव्यस्येतिविज्ञायते। अव्यतिरेकप्रतिषेधे च भावानामसत्प्रत्ययसामानाधिकरण्यम्। संयोगादिसंबन्धो व्यतिरेकः अत्राव्यतिरेकोऽभेदाख्यसंबन्धः तत्प्रतिषेधे चासत्प्रत्ययसामानाधिकरण्यं यथाऽन सन्ति कुण्डे बदराणीति,ऽअसन् गौरश्वात्मनाऽऽअनश्वोगौःऽ इति च गवाश्वयोरव्यतिरेकः प्रतिषिध्यते । गवाश्वयोरेकत्वं नास्तीति. तस्मिन् प्रतिषिध्यमाने भावेन गवा सामाधिकरण्यमसत्प्रत्ययस्य ऽअसन् गौरश्वात्मनाऽ इति. यथाऽन सन्ति कुण्डे बदराणीति कुण्डे बदरसंयोगे प्रतिषिध्यमाने सद्भिरसत्प्रत्ययस्य सामाधिकरण्यमिति ॥ ३८ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,१.३९ ********************** न्यायसूत्र ४,१.३९ न स्वभावसिद्धिरापेक्षिकत्वात् ॥ अपेक्षाकृतमापेक्षिकम्, ह्रस्वापेक्षाकृतं दीर्घं दीर्घापेक्षाकृतं ह्रस्वम्. न स्वेनात्मनावस्थितं किञ्चित् । कस्मात्? अपेक्षासामर्थ्यात्. तस्मान्न स्वभावसिद्धिर्भावानामिति ॥ ३९ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,१.४० ********************** न्यायसूत्र ४,१.४० व्याहतत्वादयुक्तम् ॥ यदि ह्रस्वापेक्षाकृतं दीर्घं किमिदानीमपेक्ष्य ऽह्रस्वम्ऽ इति गृह्यते ?। अथ दीर्घापेक्षाकृतं ह्रस्वम् ? दीर्घमनापेक्षिकम्, एवमितरेतराश्रययोरेकाभावेऽन्यतराभावादुभयाभाव इत्यपेक्षाव्यवस्थानुपपन्ना। स्वभावसिद्धावसत्यां समयोः परिमण्डलयोर्वा द्रव्ययोरापेक्षिके दीर्घत्वह्रस्वत्वे कस्मान्न भवतः ?। अपेक्षायामनपेक्षायां च द्रव्ययोरभेदः । यावती द्रव्ये अपेक्षमाणे तावती एवानपेक्षमाणे नान्यतरत्र भेदः । आपेक्षिकत्वे तु सत्यन्यतरत्र विशेषोपजनः स्यादिति। किमपेक्षासामर्थ्यमितिचेत्? द्वयोर्ग्रहणेऽतिश्यग्रहणोपपत्तिः। द्वे द्रव्ये पश्यनेकत्र विद्यमानमतिशयं गृह्णाति तद्दीर्घमिति व्यवस्यति, यच्च हीनं गृह्णाति तध्रस्वमिति व्यवस्यतीति, एतच्चापेक्षासामर्थ्यमिति ॥ ४० ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,१.४१ ********************** अथेमे संख्यैकान्ताः सर्वमेकं सदविशेषात्, सर्वं द्वेधा नित्यानित्यभेदात्, सर्वं त्रेधा ज्ञाता ज्ञानं ज्ञेयमिति, सर्वं चतुर्धा प्रमाता प्रमाणं प्रमेयं प्रमितिरिति, एवं यथासंभवमन्येऽपीति। तत्र परीक्षा न्यायसूत्र ४,१.४१ संख्यैकान्तासिद्धिः कारणानुपपत्त्युपपत्तिभ्याम् ॥ यदि साध्यसाधानयोर्नानात्वम् ? एकान्तो न सिध्यति व्यतिरेकात्, अथ साध्यसाधनयोरभेदः ? एवमप्येकान्तो न सिध्यति साधनाभावात्, न हि तमन्तरेण कस्यचित्सिद्धिरिति ॥ ४१ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,१.४२ ********************** न्यायसूत्र ४,१.४२ न कारणावयवभावात् ॥ न संख्यैकान्तानामसिद्धिः, कस्मात्?. कारणस्यावयवभावात्= अवयसवः कश्चित्साधनभूत इत्यव्यतिरेकः। एवं द्वैतादीनामपीति ॥ ४२ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,१.४३ ********************** न्यायसूत्र ४,१.४३ निरवयवत्वादहेतुः ॥ "कारणस्यावयवभावात्" इत्यहेतुः, कस्मात्?ऽसर्वमेकम्ऽ इत्यनपवर्गेण प्रतिज्ञाय कस्यचिदेकत्वमुच्यते तत्र व्यपवृक्तोऽवयवः साधनभूतो नोपपद्यते, एवं द्वैतादिष्वपीति। ते खल्विमे संख्यैकान्ता यदि विशेषकारितस्यार्थभेदविस्तरस्य प्रत्याख्यानेन वर्तन्ते ? प्रत्याक्षानुमानागमविरोधाद् मिथ्यावादा भवन्ति। अथाभ्यनुज्ञानेन वर्तन्ते ? समानधर्मकारितोऽर्थसंग्रहो विशेषकारितश्चार्थभेद इत्येवमेकान्तत्वं जहतीति। ते खल्वेते तत्त्वज्ञानप्रविवेकार्थमेकान्ताः परीक्षिता इति ॥ ४३ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,१.४४ ********************** प्रेत्यभावानन्तरं फलम्। तस्मिन् न्यायसूत्र ४,१.४४ सद्यः कालान्तरे च फलनिष्पत्तेः संशयः ॥ ऽपचति दोग्धीति सद्यः फलम् ओदनपयसी,ऽकर्षति वपतीति कालान्तरे फलं शस्याधिगम इति, अस्ति चेयं क्रिया "अग्निहोत्रं जुहुयात्स्वर्गकामः" इति एतस्याः फले संशयः ॥ ४४ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,१.४५ ********************** न्यायसूत्र ४,१.४५ न सद्यः कालान्तरोपभोग्यत्वात् ॥ स्वर्गः फलं श्रूयते तच्च भिन्नेऽस्मिन् देहभेदादुत्पद्यते इति न सद्यः, ग्रामादिकामानामारम्भफलमिति ॥ ४५ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,१.४६ ********************** न्यायसूत्र ४,१.४६ कालान्तरेणानिष्पत्तिर्हेतुविनाशात् ॥ ध्वस्तायां प्रवृत्तौ प्रवृत्तेः फलं न कारणमन्तरेणोत्पत्तमर्हति न खलु वै विनष्टात्कारणात्किञ्चिदुत्पद्यते इति ॥ ४६ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,१.४७ ********************** न्यायसूत्र ४,१.४७ प्राङ्निष्पत्तेर्वृक्षफलवत्तत्स्यात् ॥ यथा फलार्थिना वृक्षमूले सेकादि परिकर्म क्रियते तंमिंश्च प्रध्वस्ते पृथिवीधातुरब्धातुना संगृहीते आन्तरेण तेजसा पच्यमानो रसद्रव्यं निर्वर्तयति स द्रव्यभूतो रसो वृक्षानुगतः पाकविशिष्टो व्यूहविशेषेण संनिविशमानः पर्णादि फलं निर्वर्तयति एवं परिषेकादि कर्मचार्थवत् न च विनष्टात्फलनिष्पत्तिः। तथा प्रवृत्त्या संस्कारो धर्माधर्मलक्षणो जन्यते स जातो निमित्तान्तरानुगृहीतः कालान्तरे फलं निष्पादयतीति. उक्तं चैतत् "पूर्वकृतफलानुबन्धात्तदुत्पत्तिः ३२६२" इति ॥ ४७ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,१.४८ ********************** तदिदं प्राङ् निष्पत्तेर्निष्पद्यमानम् न्यायसूत्र ४,१.४८ नासन्न सन्न सदसत्सदसतोर्वैधर्म्यात् ॥ प्राङ्निष्पत्तेर्निष्पत्तिधर्मकं नासतुपादाननियमात् । कस्यचिदुत्पत्तये किञ्चिदुपादेयं न सर्वं सर्वस्येत्यसद्भावे नियमो नोपपद्यते इति। न सत्प्रागुत्पत्तेर्विद्यमानस्योत्पत्तिरनुपपन्नेति। न सदसत्सदसतोर्वैधर्म्यात्=ऽसत्ऽ इत्यर्थाभ्यनुज्ञा.ऽअसत्ऽ इत्यर्थप्रतिषेधः एतयोर्व्याघातो वैधर्म्यं व्याघातादव्यतिरेकानुपपत्तिरिति ॥ ४८ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,१.४९ ********************** न्यायसूत्र ४,१.४९ प्रागुत्पत्तेरुत्पत्तिधर्मकमसदित्यद्धा, कस्मादुत्पादव्ययदर्शनात् ॥ यत्पुनरुक्तम् ऽप्रागुत्पत्तेः कार्यं नासतुपादाननियमात्ऽ इति ? ॥ ४९ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,१.५० ********************** न्यायसूत्र ४,१.५० बुद्धिसिद्धं तु तदसत् ॥ इदमस्योत्पत्तये समर्थं न सर्वमिति प्रागुत्पत्तेर्नियतकारणं कार्यं बुद्ध्या सिद्धमुत्पत्तिनियमदर्शनात् तस्मादुपादाननियमस्योपपत्तिः। सति तु कार्ये प्रागुत्पत्तेरुत्पत्तिरेव नास्तीति ॥ ५० ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,१.५१ ********************** न्यायसूत्र ४,१.५१ आश्रयव्यतिरेकाद्वृक्षफलोत्पत्तिवदित्यहेतुः ॥ मूलसेकादि परिकर्म फलं चोभयं वृक्षाश्रयम्. कर्म चेह शरीरे फलं चामुत्रेति आश्रयव्यतिरेकादहेतुरिति ॥ ५१ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,१.५२ ********************** न्यायसूत्र ४,१.५२ प्रीतेरात्माश्रयत्वादप्रतिषेधः ॥ प्रीतिरात्मप्रत्यक्षत्वादात्माश्रया तदाश्रयमेव कर्म धर्मसंज्ञितं धर्मस्यात्मगुणत्वात् तस्मादाश्रयव्यतिरेकानुपपत्तिरिति ॥ ५२ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,१.५३ ********************** न्यायसूत्र ४,१.५३ न पुत्रपशुस्त्रीपरिच्छदहिरण्यान्नादिफलनिर्देशात् ॥ पुत्रादि फलं निर्दिश्यते न प्रीतिः "ग्रामकामो यजेत" "पुत्रकामो यजेत" इति. तत्र यदुक्तम्ऽप्रीतिः फलम्ऽ इति एतदयुक्तम् ॥ ५३ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,१.५४ ********************** न्यायसूत्र ४,१.५४ तत्संबन्धात्फलनिष्पत्तेस्तेषु फलवदुपचारः ॥ पुत्रादिसंबन्धात् फलं प्रीतिलक्षणमुत्पद्यते इति पुत्रादिषु फलवदुपचारो यथान्ने प्राणशब्दः "अन्नं वै प्राणाः" इति ॥ ५४ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,१.५५ ********************** फलानन्तरं दुःखमुद्दिष्टमुक्तं च "बाधनालक्षणं दुःखम् ११२१" इति. तत्किमिदं प्रत्यात्मवेदनीयस्य । सर्वजन्तुप्रत्यक्षस्य सुखस्य प्रत्याख्यानम् ? आहोस्विदन्यः कल्पः ? इति, अन्य इत्याह, कथम् ?, न वै सर्वलोकसाक्षिकं सुखं शक्यं प्रत्याख्यातुम् । अयं तु जन्ममरणप्रबन्धानुभवनिमित्ताद्दुःखाद्निर्विण्णस्य दुःखं जिहासतो दुःखसंज्ञाभावनोपदेशो दुःखहानार्थ इति । कया युक्त्या ?, सर्वे खलु सत्त्वनिकायाः सर्वाण्युत्पत्तिस्थानानि सर्वः पुनर्भवो बाधनानुषक्तो दुःखसाहचर्यात् "बाधनालक्षणं दुःखम् ११२१" इत्युक्तम्. ऋषिभिर्दुःखसंज्ञाभावनमुपदिश्यते, अत्र च हेतुरुपादीयते न्यायसूत्र ४,१.५५ विविधबाधनायोगाद्दुःखमेव जन्मोत्पत्तिः ॥ जन्म । जायते इति शरीरेन्द्रियबुद्धयः, शरीरादीनां संस्थानविशिष्टानां प्रादुर्भाव उत्पत्तिः, विविधा च बाधना हीना मध्यमा उत्कृष्टा चेति. उत्कृष्टा नारकिणां. तिरश्चां तु मध्यमा, मनुष्यापां हीनाः. देवानां हीनतरा वीतरागाणां च, एवं सर्वमुत्पत्तिस्थानं विविधबाधनानुषक्तं पश्यतः सुखे तत्साधनेषु च शरीरेन्द्रियबुद्धिषु दुःखसंज्ञा व्यवतिष्ठते. दुःखसंज्ञाव्यवस्थानात् सर्वलोकेष्वनभिरतिसंज्ञा भवति. अनभिरतिसंज्ञामुपासीनस्य सर्वलोकविषयातृष्णा विच्छिद्यते. तृष्णाप्रहाणात् सर्वदुःखाद्विमुच्यते इति, यथा विषयोगात्पयो विषयमिति बुध्यमानो नोपादत्ते. अनुपाददानो मरणदुःखं नाप्नोति ॥ ५५ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,१.५६ ********************** दुःखोद्देशस्तु न सुखस्य प्रत्याख्यानम्, कस्मात्? न्यायसूत्र ४,१.५६ न सुखस्याप्यन्तरालनिष्पत्तेः ॥ खल्वयं दुःखोद्देशः सुखस्य प्रत्याख्यानम्, कस्मात्?, सुखस्यान्तरालनिष्पतेः । निष्पद्यते खलु बाधनान्तरालेषु सुखं प्रत्यात्मवेदनीयं शरीरिणां तदशक्यं प्रत्याख्यातुमिति ॥ ४६ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,१.५७ ********************** अथापि न्यायसूत्र ४,१.५७ बाधनानिवृत्तेर्वेदयतः पर्येषणदोषादप्रतिषेधः ॥ सुखस्य दुःखोद्देशेनेति प्रकरणात्, पर्येषणम् । प्रार्थना । विषयार्जनतृष्णा. पर्येषणस्य दोषो यदयं वेदयमानः प्रार्थयते. तच्चास्य प्रार्थितं न संपद्यते. संपद्य वा विपद्यते. न्यूनं वा संपद्यते. बहुप्रत्यनीकं वा संपद्यते. इत्येतस्मात् पर्येषणदोषात्नानाविधो मानसः संतापो भवति. एवं वेदयतः पर्येषणदोषाद्बाधनाया अनवृत्तिः. बाधनानिवृत्तेर्दुःखसंज्ञाभावनमुद्दिश्यते. अनेन कारणेन दुःखं जन्म न तु सुखस्याभावादिति। अथाप्येतदनूक्तम् "कामं कामयमानस्य यदा कामः समृध्यते। अथैनमपरः कामः क्षिप्रमेव प्रबाधते ॥" "अपि चेदुदनेमि समन्ताद्भूमिमालभते सगवाश्वां न स तेन धनेन धनैषी तृप्यति किं नु सुखं धनकामे" इति ॥ ५७ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,१.५८ ********************** न्यायसूत्र ४,१.५८ दुःखविकल्पे सुखाभिमानाच्च ॥ दुःखसंज्ञाभावनोपदेशः क्रियते, अयं खलु सुखसंवेदने व्यवस्थितः सुखं परमपुरुषार्थं मन्यते न सुखादन्यद् निःश्रेयसमस्ति. सुखे प्राप्ते चरितार्थः कृतकरणीयो भवति. मिथ्यासंकल्पात्मुखे तत्साधनेषु च विषयेषु संरज्यते. संरक्तः सुखाय घटते. घटमानस्यास्य जन्मजराव्याधिप्रायणानिष्टसंयोगेष्टवियोगप्रार्थितानुपपत्तिनिमित्तमनेकविधं यावद्दुःखमुत्पद्यते तं दुःखविकल्पं सुखमित्यभिमन्यते. सुखाङ्गभूतं दुःखं न दुःखमनासाद्य शक्यं सुखमवाप्तुम्. तादर्थ्यात्सुखमेवेदमिति सुखसंज्ञोपहतप्रज्ञःऽजायस्य म्रियस्व संघावऽ इति संसारं नातिवर्तते. तदस्याः सुखसंज्ञानयाः प्रतिपक्षो दुःखसंज्ञाभावनमुपदिश्यते. दुःखानुषङ्गाद् दुःखं जन्मेति न सुखस्याभावात् । यद्येवं कस्मात्ऽदुःखं जन्मऽ इति नोच्यते ?. सोयमेवं वाच्ये यदेवकाह "दुःखमेव जन्म ५५" इति तेन सुखाभावं ज्ञापयतीति, जन्मविनिग्रहार्थीयो वै खल्वयमेवशब्दः, कथम् ? न दुःखं जन्म स्वरूपतः किं तु दुःखोपचारात्. एवं सुखमपीति एतदनेनैव निवर्त्यते न तु दुःखमेव जन्मेति ॥ ५८ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,१.५९ ********************** दुःखोपदेशानन्तरमपवर्गः स प्रत्याख्यायते न्यायसूत्र ४,१.५९ ऋणक्लेशप्रवृत्त्यनुबन्धादपवर्गाभावः ॥ ऋणानुबन्धान्नास्त्यपवर्गः = "जायमानो ह वै ब्राह्मणस्त्रिभिरृणैरृणवान् जायते ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजाया पितृभ्यः" इति ऋणानि. तेषामनुबन्धः । स्वकर्मभिः संबन्धः कर्मसंबन्धवचनात् "जरामर्य वा एतत्सत्रं यदग्निहोत्रं दर्शपूर्णमासौ चेति उजरया ह एष तस्मात्सत्राद्विमुच्यते मृत्युना ह वा" इति ऋणानुबन्धादपवर्गानुष्ठानकालो नास्तीत्यपवर्गाभावः। क्लेशानुबन्धान्नस्त्यपवर्गः । क्लेशानुबद्ध एवायं म्रियते क्लेशानुबद्धश्च जायते नास्य क्लेशानुबन्धविच्छेदो गृह्यत् प्रवृत्त्यनुबन्धान्नास्त्यपवर्गः । जन्मप्रभृत्ययं यावत्प्रायणं वाग्बुद्धिशरीरारम्भेणाविमुक्तो गृह्यते तत्र यदुक्तम् "दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः ११२" इति तदनुपपन्नमिति ॥ ५९ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,१.६० ********************** अत्राभिधीयते यत्तावत्ऽऋणानुबन्धात्ऽ इति ?. ऋणैरिव ऋणैरिति न्यायसूत्र ४,१.६० प्रधानशब्दानुपपत्तेर्गुणशब्देनानुबादो निन्दाप्रशंसोपपत्तेः ॥ "ऋणैः" इति नायं प्रधानशब्दः, यत्र खल्वेकः प्रत्यादेयं ददाति द्वितीयश्च प्रतिदेयं गृह्णाति तत्रास्य दृष्टत्वात्प्रधानमृणशब्दः. न चैतदिहोपपद्यते प्रधानशब्दानुपपत्तेर्गुणशब्देनायमनुवादः ऋणैरिव ऋणैरिति, प्रयुक्तोपमं चैतद् यथा "अग्निर्माणवकः" इति = अन्यत्र दृष्टश्चायमृणशब्द इह प्रयुज्यते यथाग्निशब्दो माणवके । कथं गुणशब्देनानुवादः ?, निन्दाप्रसंसोपपत्तेः = कर्मलोपे ऋणीव ऋणादानाद्निन्द्यते. कर्मानुष्ठाने च ऋणीव ऋणदानाद्प्रशस्यते स एवोपमार्थ इति। "जायमानः" इति गुणशब्दः विपर्ययेऽनधिकारात्= "जायमानो ह वै ब्राह्मणः" इति च शब्दो गृहस्थः संपद्यमानः, जायमान इति उयदायं गृहस्थो जायते तदा कर्मभिरधिक्रियते मातृतो जायमानस्यानधिकारात् उयदा तु मातृतो जायते कुमारो न तदा कर्मभिरधिक्रियते अर्थिनः शक्तस्य चाधिकारात्= अर्थिनः कर्मभिरधिकारः कर्मविधौ कामसंयोगस्मृतेः "अग्निहोत्रं जुहुयात्स्वर्गकामः" इत्येवमादि, शक्तस्य च प्रवृत्तिसंभवात् उशक्तस्य कर्मभिरधिकारः प्रवृत्तिसंभवात् उशक्तः खलु विहिते कर्मणि प्रवर्तते नेतर इति। उभयाभावस्तु प्रधानशब्दार्थे। मातृतो जायमाने कुमारे उभयम् = अर्थिता शक्तिश्च न भवतीति, न भिद्यते लौकिकाद् वाक्याद्वैदिकं वाक्यं प्रेक्षापूर्वकारिपुरुषप्रणीतत्वेन, तत्र लौकिकस्तावदपरीक्षकोपि न जातमात्रं कुमारमेवं ब्रूयात्ऽअधीष्व यजस्व ब्रह्मचर्यं चरऽ इति. कुत एष ऋषिरुपपन्नानवद्यवादी उपदेशार्थेन प्रयुक्त उपदिशति ?, न खलु वै नर्तकोन्धेषु प्रवर्तते न गायनो बधिरेष्विति। उपदिष्टार्थविज्ञानं चोपदेशविषयः । यश्चोपदिष्टमर्थं विजानाति तं प्रत्युपदेशः क्रियते न चैतदस्ति जायमानकुमारके इति। गार्हस्थ्यलिङ्गं च मन्त्रब्राह्मणं कर्माभिवदति । यच्च मन्त्रब्राह्मणं कर्माभिवदति तत्पत्नीसंबन्धादिना गार्हस्थ्यलिङ्गेनोपपन्नं तस्माद्गृहस्थोयं जायमानोऽभिधीयते इति ॥ अर्थित्वस्य चाविपरिणामे जरामर्यवादोपपत्तिः। यावच्चास्य फलेनार्थित्वं न विपरिणमते । न निवर्तते तावदनेन कर्मानुष्ठेयमित्युपपद्यते जरामर्यवादस्तं प्रतीति. "जरया ह वा" इत्यायुषस्तुरीयस्य । चतुर्थस्य प्रव्रज्यायुक्तस्य वचनम् "जरया ह वा एष एतस्माद्विमुच्यते" इति. आयुषस्तुरीयम् । चतुर्थंप्रव्रज्यायुक्तं जरेत्युच्यते तत्र हि प्रव्रज्या विधीयते, अत्यन्तजरासंयोगे "जरया ह वा" इत्यनर्थकम्। ऽअशक्तो विमुच्यतेऽ इत्येतदपि नोपपद्यते स्वयमशक्तस्य बाह्यां शक्तिमाह "अन्तेवासी वा जुहुयात्ब्रह्मणा स परिक्रीतः. क्षीरहोता वा जुहुयाद्धनेन स परिक्रीतः" इति अथापि विहितं वानूद्येत ? कामाद्वार्थः परिकल्प्येत ? विहितानुवचनं न्याय्यमिति, ऋणवानिवास्वतन्त्रो गृह्यस्थः कर्मसु प्रवर्तते इत्युपपन्नं वाक्यस्य सामर्थ्यम्। फलस्य हि साधनानि प्रयत्नविषयो न फलं. तानि संपन्नानि फलाय कल्पन्ते। विहितं च जायमानं विधीयते च जायमानं तेन यः संबध्यते सोयं जायमान इति। प्रत्यक्षविधानाभावादितिचेत्? न प्रतिषेधस्यापि प्रत्यक्षविधानाभावादिति। प्रत्यक्षतो विधीयते गार्हस्थ्यं ब्राह्मणेन यदि चांश्रमान्तरमभविष्यत्तदपि व्यधास्यत् प्रत्यक्षतः. प्रत्यक्षविधानाभावान्नास्त्याश्रमान्तरमिति, न प्रतिषेधस्यापि प्रत्यक्षविधानाभावात्= न प्रतिषेधोपि वै ब्राह्मणेन प्रत्यक्षतो विधीयतेऽन सन्त्याश्रमान्तराणि एक एव गृहस्थाश्रमःऽ इति. प्रतिषेधस्य प्रत्यक्षतोऽश्रवणादयुक्तमेतदिति ॥ अधिकाराच्च विधानं विद्यान्तरवत् ॥ यथा शास्त्रान्तराणि स्वे स्वेऽधिकारे प्रत्यक्षतो विधायकानि नार्थान्तराभावादेवमिदं ब्राह्मणं गृहस्थशास्त्रं स्वेऽधिकारे प्रत्यक्षतो विधायकं नाश्रमान्तराणामभावादिति। ऋग्ब्राह्मणं चापवर्गाभिधाय्यभिधीयते । ऋचश्च ब्राह्मणानि चापवर्गाभिवादीन भिवन्ति. ऋवश्च तावत् "कर्मभिर्मृत्युमृषयो निषेदुः प्रजावन्तो द्रविणमिच्छमानाः, अथापरे ऋषयो मनीषिणः परं कर्मभ्योऽमृतत्वमानशुः," "न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः" "परेण नाकं निहितं गुहायां विभ्राजते तद्यतयो विशन्ति" "वेदाहमेतंपुरुषं महान्तमादित्यवर्णं तमसः परस्तात्. तमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय" । अथ ब्राह्मणानि "त्रयो धर्मस्कन्धाः यज्ञोऽध्ययनं दानमिति प्रथमस्तप एव द्वितीयो ब्रह्मचार्याचार्यकुलवासीति तृतीयोऽत्यन्तमात्मानमाचार्यकुलेऽवसादयन् सर्वे एवैते पुण्यलोका भवन्ति ब्रह्मसंस्थोऽमृतत्वमेति" "एतमेव प्रव्राजिनो लोकमभीप्सन्तः प्रव्रजन्तीति" "अथो खल्वाहुः काममय एवायं पुरुष इति स यथाकामो भवति तथाक्रतुर्भवति यथाक्रतुर्भवति तत्कर्म कुरुते यत्कर्म कुरुते तदभिसंपद्यते" इति कर्मभिः संसरणमुक्त्वा प्रकृतमन्यदुपदिशन्ति "इति तु कामयमानोऽथाकामयमानो योऽकामो निष्कामात्मकाम आप्तकामो भवति न तस्य प्राणा उत्क्रामन्ति इहैव समवलीयन्ते ब्रह्मैव सन् ब्रह्माप्येति" इति, तत्र यदुक्तम्ऽऋणानुबन्धादपवर्गाभावःऽ इति एतदयुक्तमिति। "येचत्वारः पथयो देवयानाः" इति च चातुगश्रम्यश्रुतेरैकाश्रम्यानुपपत्तिः। फलार्थिनश्चेदं ब्राह्मणम् "जरामर्यं वा एतत्सत्रं यदग्रिहोत्रं दर्शपूर्णमासौ च" इति ॥ ६० ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,१.६१ ********************** कथम् ? न्यायसूत्र ४,१.६१ समारोपणादात्मन्यप्रतिषेधः ॥ "प्राजापत्त्यामिष्टिं निरुप्य नस्यां सर्ववेदसं हुत्वा आत्मन्यग्नीन् समारोप्य ब्राह्मणः प्रव्रजेत्" इति श्रूयते तेन विजानीमः प्रजावित्तलोकैषणाभ्यो व्युत्थितस्य निवृत्ते फलार्थित्वे समारोपणं विधीयते इति, एवं च ब्राह्मणानि "सोऽन्यद्व्रतमुपाकरिष्यमाणो याज्ञवल्क्यो मैत्रेयीमितिहोवाच प्रव्रजिष्यन् वा अरे अहमस्मात्स्थानादस्मि हन्त तेऽनया कात्यायन्या सहान्तं करवाणीति. अथाप्युक्तानुशासनासि मैत्रेयि एतावदरे खल्वमृतत्वमिति होक्त्वा याज्ञवल्क्यः प्रवव्राज" इति॥ ६१ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,१.६२ ********************** न्यायसूत्र ४,१.६२ पात्रचयान्तानुपपत्तेश्च फलाभावः ॥ जरामर्ये च कर्मण्यविशेषेण कल्प्यमाने सर्वस्य पात्रचयान्तानि कर्माणीति प्रसज्यते तत्रैषणाव्युत्थानं न श्रूयेत "एतद्ध स्म वै तत्पूर्वे ब्राह्मणा अनूचाना विद्वांसः प्रजां न कामयन्ते किं प्रजया करिष्यामो येषां नोयमात्मायं लोक इति. ते ह स्म पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति" इति, एषणाभ्यश्च व्युत्थितस्य पात्रचयान्तानि कर्माणि नोपपद्यन्ते इति नाविशेषेण कर्तुः प्रयोजकं फलं भवतीति। चातुराश्रम्यविधानाच्चेतिहासपुराणधर्मशास्त्रेष्वैकाश्रम्यानुपपत्तिः। तदप्रमाणमितिचेत्? न प्रमाणेन प्रामाण्याभ्यनुज्ञानात् । प्रमाणेन खलु ब्राह्मणेनेतिहासपुराणस्य प्रामाण्यमभ्यनुज्ञायते "ते वा खल्वेते अथर्वाङ्गिरस एतदितिहासपुराणमभ्यवदन् इतिहासपुराणं पञ्चमं वेदानां वेदः" इति. तस्मादयुक्तमेततप्रामाण्यमिति। अप्रामाण्ये च धर्मशास्त्रस्य प्राणभृतां व्यवहारलोपात्लोकोच्छेदप्रसङ्गः, द्रष्टृप्रवक्तृसामान्याच्चाप्रामाण्यानुपपत्तिः = ये एव मन्त्रब्राह्मणस्य द्रष्टारः प्रवक्तारश्च ते खल्वितिहासपुराणस्य धर्मशास्त्रस्य चेति। विषयव्यवस्थानाच्च यथाविषयं प्रामाण्यम् = अन्यो मन्त्रब्राह्मणस्य विषयोऽन्यश्चेतिहासपुराणधर्मशास्त्रणामिति । यज्ञो मन्त्रब्राह्मणस्य. लोकवृत्तमितिहासपुराणसय. लोकव्यवहारव्यवस्थानं धर्मशास्त्रस्य विषयः, तत्रैकेन न सर्वं व्यवस्थाप्यते इति यथाविषयमेतानि प्रमाणानीन्द्रियादिवदिति ॥ ६२ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,१.६३ ********************** यत्पुनरेतत्क्लेशानुबन्धस्याविच्छेदादिति न्यायसूत्र ४,१.६३ सुषुप्तस्य स्वप्नादर्शने क्लेशाभावादपवर्गः ॥ यथा सुषुप्तस्य खलु स्वप्नादर्शने रागानुबन्धः सुखदुःखानुबन्धश्च विच्छिद्यते तथापवर्गेपीति, एतच्च ब्रह्मविदो मुक्तस्यात्मनो रूपमुदाहरन्तीति ॥ ६३ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,१.६४ ********************** यदपि प्रवृत्त्यनुबन्धादिति न्यायसूत्र ४,१.६४ न प्रवृत्तिः प्रतिसंधानाय हीनक्लेशस्य ॥ प्रक्षीणेषु रागद्वेषामोहेषु प्रवृत्तिर्न प्रतिसंधानाय, प्रतिसंधिस्तु पूर्वजन्मनिवृत्तौ पुनर्जन्म तच्चादृष्टकारितं तस्यां प्रहीणायां जन्मान्तराभावः । अप्रतिसंधानम् । अपवर्गः। कर्मवैफल्यप्रसङ्ग इतिचेत्? न कर्मविपाकप्रतिसंवेदनस्याप्रत्याख्यानात् । पूर्वजन्मनिवृत्तौ पुनर्जन्म न भवतीत्युच्यते न तु कर्मविपाकप्रतिसंवेदनं प्रत्याख्यायते, सर्वाणि पूर्वकर्माणि ह्यन्ते जन्मनि विपच्यन्ते इति ॥ ६४ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,१.६५ ********************** न्यायसूत्र ४,१.६५ न क्लेशसंततेः स्वाभाविकत्वात् ॥ नोपपद्यते क्लेशानुबन्धविच्छेदः, कस्मात्?, क्लेशसंततेः स्वाभाविकत्वात्= अनादिरियं क्लेशसंततिः न चानादिः शक्य उच्छेत्तुमिति ॥ ६५ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,१.६६ ********************** अत्र कश्चित्परीहारमाह न्यायसूत्र ४,१.६६ प्रागुत्पत्तेरभावानित्यत्ववत्स्वाभाविकेप्यनित्यत्वम् ॥ यथानादिः प्रागुत्पत्तेरभाव उत्पन्नेन भावेन निवर्त्यते एवं स्वाभाविकी क्लेशसंततिरनित्येति ॥ ६६ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,१.६७ ********************** न्यायसूत्र ४,१.६७ अणुश्यामतानित्यत्ववद्ध ॥ अपर आह यथानादिरणुश्यामता अथ चाग्निसंयोगादनित्या तथा क्लेशसंततिरपीति ॥ ६७ ॥ सतः खलु धर्मो नित्यत्वमनित्यत्वं च तत्त्वं भावेऽभावे भाक्तमिति। ऽअनादिरणुश्यामताऽ इति हेत्वभावादयुक्तम्। अनुत्पत्तिधर्मकमनित्यमिति नात्र हेतुरस्तीति। _____________________________________________________________________ ********************** न्यायसूत्र ४,१.६८ ********************** अयं तु समाधिः न्यायसूत्र ४,१.६८ न संकल्पनिमित्तत्वाच्च रागादीनाम् ॥ ऽकर्मनिमित्तत्वादितरेतरनिमित्तत्वाच्चऽ इति समुच्चयः, मिथ्यासंकल्पेभ्यो रञ्जनीयकोपनीयमोहनीयेभ्यो रागद्वेषमोहा उत्पद्यन्ते, कर्म च कत्त्वनिकायनिर्वर्तकं नैयमिकान् रागद्वेषमोहान्निर्वर्तयति नियमदर्शनात् । दृश्यते हि कश्चित्सत्त्वनिकायो रागबहुलः कश्चिद्द्वेषबहुलः कश्चिद् मोहबहुलः इति, इतरेतरनिमित्ता च रागादीनामुत्पत्तिः उमूढो रज्यति मूढः कुप्यति. रक्तो मुह्यति. कुपितो मुह्यति। सर्वमिथ्यासंकल्पानां तत्त्वज्ञानादनुत्पत्तिः कारणानुत्पत्तौ च कार्यानुत्पत्तेरिति रागादीनामत्यन्तमनुत्पत्तिरिति। ऽअनादिश्च क्लेशसंततिःऽ इत्ययुक्तं सर्वे इमे खल्वाध्यात्मिका भावा अनादिना प्रबन्धेन प्रवर्तन्ते शरीरादयो. न जात्वत्र कश्चिदनुत्पन्नपूर्वः प्रथमत उत्पद्यतेऽन्यत्र तत्त्वज्ञानात् । न चैवं सत्यनुत्पत्तिधर्मकं किञ्चिद्व्ययधर्मकं प्रतिज्ञायते इति। कर्म च सत्त्वनिकायनिर्वर्तकं तत्त्वज्ञानकृताद् मिथ्यासंकल्पविघातान्न रागाद्युत्पत्तिनिमित्तं भवति सुखदुःखसंवित्तिफलं तु भवतीति ॥ ६८ ॥ ॥ इति वात्स्यायनविरचिते न्यायभाष्ये चतुर्थाध्यायस्य प्रथममाह्निकं समाप्तम् । ॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰ अथ न्यायभाष्यचतुर्थाध्यायस्य द्वितीयमाह्निकम् किं नु खलु भो यावन्तो विषयास्तावत्सु प्रत्येकं तत्त्वज्ञानमुत्पद्यते ? अथ क्वचिदुत्पद्यते ? इति। कश्चात्र विशेषः ?, न तावदेकैकत्र । यावद्विषयमुत्पद्यते ज्ञेयानामानन्त्यात्, नापि क्वचिदुत्पद्यते तत्र नोत्पद्यते तत्रानिवृत्तो मोह इति मोहशेषप्रसङ्गः न चान्यविषयेण तत्त्वज्ञानेनान्यविषयो मोहः शक्यः प्रतिषेद्धुमिति। मिथ्याज्ञानं वै खलु मोहो न तत्त्वज्ञानस्यानुत्पत्तिमात्रं तच्च मिथ्याज्ञानं यत्र विषये प्रवर्तमानं संसारबीजं भवति स विषयस्तत्त्वतो ज्ञेय इति। किं पुनस्तन्मिथ्याज्ञानम् ?, अनात्मन्यात्मग्रहः । अहमस्मीति मोहोऽहङ्कार इति. अनात्मानं खल्वहमस्मीति पश्यतो दृष्टिरहङ्कार इति। किं पुनस्तदर्थजातं यद्विषयोऽहङ्कारः ?, शरीरेन्द्रियमनोवेदनाबुद्धयः। कथं तद्विषयोऽहङ्कारः संसारबीजं भवति ?, अयं खलु शरीराद्यर्थजातमहमस्मीति व्यवसितः तदुच्छेदेनात्मोच्छेदं मन्यमानोऽनुच्छेदतृष्णापरिप्लुतः पुनः पुनस्तदुपादत्ते तदुपाददानो जन्ममरणाय यतते तेनावियोगाद्नात्यन्तं दुःखाद्विमुच्यते इति। यस्तु दुःखं दुःखायतनं दुःखानुषक्तं सुखं च सर्वमिदं दुःखमिति पश्यति स दुःखं परिजानाति परिज्ञातं च दुःखं प्रहीणं भवति अनुपादानात्सविषान्नवत्, एवं दोषान् कर्म च दुःखहेतुरिति पश्यति। न चाप्रहीणेषु दोषेषु दुःखप्रबन्धोच्छेदेन शक्यं भवितुमिति दोषान् जहाति. प्रहीणेषु च दोषेषु न प्रवृत्तिः प्रतिसंधानायेत्युक्तम्, प्रेत्यभावफलदुःखानि च ज्ञेयानि व्यवस्थापयति कर्म च दोषांश्च प्रहेयान्, अपवर्गोऽधिगन्तव्यस्तस्याधिगमोपायस्तत्त्वज्ञानम्. एवं चतसृभिर्विधाभिः प्रमेयं विभक्तमासेवमानस्य । अभ्यस्यतः । भावयतः सम्यग्दर्शनम् । यथाभूतावबोधः । तत्त्वज्ञानमुत्पद्यते ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,२.१ ********************** एवं च न्यायसूत्र ४,२.१ दोषनिमित्तानां तत्त्वज्ञानादहङ्कारनिवृत्तिः ॥ शरीरादि दुःखान्तं प्रमेयं दोषनिमित्तम्, तद्विषयत्वान्मिथ्याज्ञानस्य तदिदं तत्त्वज्ञानं तद्विषयमुत्पन्नमहङ्कारं निवर्तयति समानविषये तयोर्विरोधात्. एवं तत्त्वज्ञानात्" दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तराभावादपवर्ग ११२" इति, स चायं शास्त्रार्थसंग्रहोऽनूद्यते नापूर्वो विधीयते इति ॥ १ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,२.२ ********************** प्रसख्यानानुपूर्व्या तु खलु न्यायसूत्र ४,२.२ दोषनिमित्तं रूपादयो विषयाः संकल्पकृताः ॥ कामविषया इन्द्रियार्था इति रूपादय उच्यन्ते. ते मित्या संकल्प्यमाना रागद्वेषमोहान् प्रवर्तयन्ति तान् पूर्वं प्रसंचक्षीत, तांश्च प्रसंचक्षाणस्य रूपादिविषयो मिथ्यासंकल्पो निवर्तते, तन्निवृत्तौ अध्यात्मं शरीरादि प्रसंचक्षीत, तत्प्रसंख्यानादध्यात्मविषयोऽहङ्कारो निवर्तते. सोयमध्यात्मं बहिश्च विविक्तचित्तो विहरन्मुक्त इत्युच्यते ॥ २ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,२.३ ********************** अतः परं काचित्संज्ञा हेया काचिद्भावयितव्येत्युपदिश्यते, नार्थनिराकरणमर्थोपादानं वा, कथमिति न्यायसूत्र ४,२.३ तन्निमित्तं त्ववयव्यभिमानः ॥ तेषाम् । दोषाणां निमित्तं त्ववयव्यभिमानः, सा च खलु स्त्रीसंज्ञा सपरिष्कारा पुरुषस्य पुरुषसंज्ञा च स्त्रियाः, परिष्कारश्च । निमित्तसंज्ञा अनुव्यञ्जनसंज्ञा च, निमित्तसंज्ञा । रसनाश्रोत्रं दन्तोष्ठं चक्षुर्नासिकम्, अनुव्यञ्जनसंज्ञा । इत्थं दन्तौ इत्थमोष्ठाविति, सेयं संज्ञा कामं वर्धयति तदनुषक्तांश्च दोषान् विवर्जनीयान्। वर्जनं त्वस्या भेदेनावयवसंज्ञा । केशलोममांसशोणितास्थिस्नायुशिराकफपित्तोच्चारादिसंज्ञा तामशुभसंज्ञेत्याचक्षते. तामस्य भावयतः कामरागः प्रहीयते. सत्येव च द्विविधे विषये काचित्संज्ञा भावनीया काचित्परिवर्जनीयेत्युपदिश्यते यथा विषसंपृक्तेऽन्ने अन्नसंज्ञोपादानाया विषसंज्ञा प्रहाणायेति ॥ ३ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,२.४ ********************** अथेदानीमर्थ निराकरिष्यतावयविन्युपपाद्यते न्यायसूत्र ४,२.४ विद्याविद्याद्वैविध्यात्संशयः ॥ सदसतोरुपलम्भाद्विद्या द्विविधा. सदसतोरनुपलम्भादविद्यपि द्विविधा, उपलभ्यमानेऽवयविनि विद्याद्वैविध्यात्संशयः. अनुपलभ्यमाने चाविद्याद्वैविध्यात्संशयः, सोऽयमवयवी यद्युपलभ्यते अथापि नोपलभ्यते न कथञ्चन संशयाद्मुच्यते इति ॥ ४ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,२.५ ********************** न्यायसूत्र ४,२.५ तदसंशयः पूर्वहेतुप्रसिद्धत्वात् ॥ तस्मिन्ननुपपन्नः संशयः, कस्मात्?, पूर्वोक्तहेतूनामप्रतिषेधादस्ति द्रव्यान्तरारम्भ इति ॥ ५ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,२.६ ********************** न्यायसूत्र ४,२.६ वृत्त्यनुपपत्तेरपि तर्हि न संशयः ॥ वृत्त्यनुपपत्तेरपि तर्हि संशयानुपपत्तिः नास्त्यवयवीति ॥ ६ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,२.७ ********************** तद्विभजते न्यायसूत्र ४,२.७ कृत्स्नैकदेशावृत्तित्वादवयवानामवयव्यभावः ॥ एकैकोऽवयवो न तावत्कृत्स्नेऽवयविनिर्वतते तयोः परिमाणभेदादवयवान्तरसंबन्धाभावप्रसङ्गाच्च, नाप्यवयव्येकदेशे न ह्यस्यान्ये अवयवा एकदेशभूताः सन्तीति ॥ ७ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,२.८ ********************** अथावयवेष्ववयवी वर्तते ? न्यायसूत्र ४,२.८ तेषु चावृत्तेरवयव्यभावः ॥ न तावत्प्रत्यवयवं वर्तते तयोः परिमाणभेदाद्द्रव्यस्य. चैकद्रव्यत्वप्रसङ्गात्, नाप्येकदेशे सर्वेष्वन्यावयवाभावात्, तदेवं न युक्तः संशयः नास्त्यवयवीति ॥ ८ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,२.९ ********************** न्यायसूत्र ४,२.९ पृथक्चावयवेभ्योऽवृत्तेः ॥ पृथक्चावयवेभ्यः । धर्मिभ्यो धर्मस्याग्रहणादिति समानम् ॥ ९ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,२.१० ********************** न्यायसूत्र ४,२.१० न चावयव्यवयवाः ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,२.११ ********************** न्यायसूत्र ४,२.११ एकस्मिन् भेदाभावाद्भेदशब्दप्रयोगानुपपत्तेरप्रश्नः ॥ किं प्रत्यवयवं कृत्स्नोऽवयवी वर्तते अथैकदेशेनेति नोपपद्यते प्रश्नः, कस्मात्?, एकस्मिन् भेदाभावाद्भेदशब्दप्रयोगानुपपत्तेः । ऽकृत्स्नम्ऽ इत्यनेकस्याशेषाभिधानम्.ऽएकदेशःऽ इति नानात्वे कस्यचिदभिधानम्, ताविमौ कृस्नैकदेशशब्दौ भेदविषयौ नैकस्मिन्नवयविन्युपपद्येते भेदाभावादिति ॥ ११ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,२.१२ ********************** अन्यावयवाभावाद्नैकदेशेन वर्तते इत्यहेतुः न्यायसूत्र ४,२.१२ अवयवान्तरभावे ःप्यवृत्तेरहेतुः ॥ अवयवान्तराभावादिति, यद्यप्येकदेशोऽवयवान्तरभूतः स्यात्तथाप्यवयवेऽवयवान्तरं वर्तेत नावयवीति अन्योऽवयवीति। अन्यावयवभावेप्यवृत्तेःऽअवयविनो नैकदेशेन वृत्तिः अन्यावयवाभावात्ऽ इत्यहेतुः। वृत्तिः कथमितिचेत्? एकस्यानेकत्राश्रयाश्रितसंबन्धलक्षणा प्राप्तिः। आश्रयाश्रितभावः कथमितिचेत्? यस्य यतोऽन्यत्रात्मलाभानुपपत्तिः स आश्रयः न कारणद्रव्येभ्योऽन्यत्र कार्यद्रव्यमात्मानं लभते. विपर्ययस्तु कारणद्रव्येष्विति। नित्येषु कथमितिचेत्? अनित्येषु दर्शनात्सिद्धम्। नित्येषु द्रव्येषु कथमाश्रयाश्रयिभाव इतिचेत्? अनित्येषु द्रव्यगुणेषु दर्शनादाश्रयाश्रयिभावस्य नित्येषु सिद्धिरिति। तस्मादवयव्यभिमानः प्रतिषिध्यते निःश्रेयसकामस्य. नावयवी. यथा रूपादिषु मित्यासंकल्पो न रूपादय इति ॥ १२ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,२.१३ ********************** सर्वाग्रहणमवयव्यसिद्धेः २१३४" इतिप्रत्यवस्थितोप्येतदाह न्यायसूत्र ४,२.१३ केशसमूहे तैमिरिकोपलब्धिवत्तदुपलब्धिः ॥ यथैकैकः केशस्तैमिरिकेण नोपलभ्यते केशसमूहस्तूपलभ्यते तथैकैकोऽणुर्नोपलभ्यते अणुसंचयस्तूपलभ्यते तदिदमणुसमूहविषयं ग्रहणमिति ॥ १३ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,२.१४ ********************** न्यायसूत्र ४,२.१४ स्वविषयानतिक्रमेणेन्द्रियस्य पटुमन्दभावाद्विषयग्रहणस्य तथाभावो नाविषये प्रवृत्तिः ॥ यथाविषयमिन्द्रियाणां पटुमन्दभावाद्विषयग्रहणानां पटुमन्दभावो भवति । चक्षुः खलु प्रकृष्यमाणं नाविषयं गन्धं गृह्णाति. निकृष्यमाणं च न स्वविषयात्प्रच्यवते, सोयं तैमिरिकः कश्चिच्चक्षुर्विषयं केशं न गृह्णाति गृह्णाति च केशसमूहम्. उभयं ह्यतैमिरिकेण चक्षुषा गृह्यते, परमाणवस्त्वतीन्द्रियाः । इन्द्रियाविषयभूता केनचिदिन्द्रियेण गृह्यन्ते समुदितास्तु गृह्यन्ते इत्यविषये प्रवृत्तिरिन्द्रियस्य प्रसज्येत न जात्वर्थान्तरमणुभ्यो गृह्यते इति. ते खल्विमे परमाणवः संहता गृह्यमाणा अतीन्द्रियत्वं जहति वियुक्ताश्चागृह्यमाणा इन्द्रियविषयत्वं न लभन्ते इति सोयं द्रव्यान्तरानुत्पत्तावतिमहान् व्याघात इत्युपपद्यते द्रव्यान्तरं यद्ग्रहणस्य विषय इति। संचयमात्रं विषय इतिचेत्? न संचयस्य संयोगभावात्तस्य चातीन्द्रियस्याग्रहणादयुक्तम्। संचयः खल्वनेकस्य संयोगः स च गह्यमाणाश्रयो गृह्यते नातीन्द्रियाश्रयः. भवति हीदमनेन संयुक्तम्ऽ इति. तस्मादयुक्तमेतदिति। गृह्यमाणस्य चेन्द्रियेण विषयस्यावरणादि अनुपलब्धिकारणमुपलभ्यते तस्मान्नेन्द्रियदौर्बल्यादनुपलब्धिरणूनां यथा नेन्द्रियदौर्बल्याचक्षुषानुपलब्धिर्गन्धादीनामिति ॥ १४ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,२.१५ ********************** न्यायसूत्र ४,२.१५ अवयवावयवप्रसङ्गश्चैवमाप्रलयात् ॥ यः खल्ववयविनोऽवयवेषु वृत्तिप्रतिषेधादभावः सोयमवयवस्यावयवेषु प्रसज्यमानः सर्वप्रलयाय वा कल्पेत निरवयवाद्वा निवर्तेत. उभयथा चोपलब्धिविषयस्याभावः तदभावादुपलब्ध्यभावः, उपलब्ध्याश्रयश्चायं वृत्तिप्रतिषेधः स आश्रयं व्याघ्ननात्मघाताय कल्पते इति ॥ १५ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,२.१६ ********************** अथापि न्यायसूत्र ४,२.१६ न प्रलयोऽणुसद्भावात् ॥ अवयवविभागमाश्रित्य वृत्तिप्रतिषेधादभावः प्रसज्यमानो निरवयवात्परमाणोर्निवर्तते न सर्वप्रलयाय कल्पते। निरवयवत्वं खलु परमाणोर्विभागैरल्पतरप्रसङ्गस्य (अभावात्) यतो नाल्पीयस्तत्रावस्थानात् । लोष्टस्य खलु प्रविभज्यमानावयवस्याल्पतरमल्पतममुत्तरमुत्तरं भवति स चाचमल्पतरप्रसङ्गः यस्मान्नल्पतरमस्ति । यः परमोऽल्पस्तत्र निवर्तते. यतश्च नाल्पीयोस्ति तं पृरमाणुं प्रचक्ष्महे इति ॥ १६ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,२.१७ ********************** न्यायसूत्र ४,२.१७ परं वा त्रुटेः ॥ अवयवविभागस्यानवस्थानाद्द्रव्याणामसंख्येयत्वात्त्रुटित्वनिवृत्तिरिति ॥ १७ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,२.१८ ********************** अथेदानीमानुपलम्भिकः सर्व नास्तीति मन्यमान आह न्यायसूत्र ४,२.१८ आकाशव्यतिभेदात्तदनुपपत्तिः ॥ तस्याणोर्निरवयवस्य नित्यस्यानुपपत्तिः, कस्मात्?. आकाशव्यतिभेदात् । अन्तर्बहिश्चाणुराकाशेन समाविष्टः । व्यतिभिन्नो व्यतिभेदात्सावयवः सावयवत्वादनित्य इति ॥ १८ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,२.१९ ********************** न्यायसूत्र ४,२.१९ आकाशासर्वगतत्वं वा ॥ अथैतन्नेष्यते । परमाणोरन्तर्नास्त्याकाशमिति ? असर्वगतत्वं प्रसज्यते इति ॥ १९ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,२.२० ********************** न्यायसूत्र ४,२.२० अन्तर्बहिश्च कार्यद्रव्यस्य कारणान्तरवचनादकार्ये तदभावः ॥ ऽअन्तःऽ इति पिहितं कारणान्तरैः कारणमुच्यते,ऽबहिःऽ इति च व्यवधायकमव्यवहितं कारणमेवोच्यते. तदेतत्कार्यद्रव्यस्य संभवति. नाणोः अकार्यत्वात् । अकार्ये हि परमाणावन्तर्बहिरित्यस्याभावः, यत्र चास्य भावोऽणुकार्यं तत्न परमाणुः, यतो हि नाल्पतरमस्ति स परमाणुरिति ॥ २० ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,२.२१ ********************** न्यायसूत्र ४,२.२१ सर्वसंयोगशब्दविभवाच्च सर्वगतम् ॥ यत्र क्वचिदुत्पन्नाः शब्दा विभवन्त्याकाशे । तदाश्रया भवन्ति. मनोभिः परमाणुभिस्तत्कार्यैश्च संयोगा भवन्त्याकाशे. नासंयुक्तमाकाशेन किञ्चिन्मूर्तद्रव्यमुपलभ्यते तस्मान्नासर्वगतमिति ॥ २१ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,२.२२ ********************** न्यायसूत्र ४,२.२२ अव्यूहाविष्टम्भविभुत्वानि चाकाशधर्मार्ः ॥ संसपता प्रतिघातिना द्रव्येण न व्यूह्यते तथा काष्ठेनोदकम्, कस्मात्?, निरवयवत्वार्त्, सपच्च प्रतिघाति द्रव्यं न विष्टभ्नाति । नास्य क्रियाहेतुं गुणं प्रतिबध्नाति, कस्मात्? अस्पर्शत्वात्विपर्यये हि विष्टम्भो दृष्ट इति, सावयवे स्पर्शवति द्रव्ये दृष्टं धर्मं विपरीते नाशङ्कितुमर्हति ॥ अण्ववयवस्याणुतरत्वप्रसङ्गादणुकार्यप्रतिषेधः ॥ सावयवत्वे चाणोरण्ववयवोऽणुतर इति प्रसज्यते, कस्मात्?, कार्यकारणद्रव्ययोः परिमाणभेददर्शनात्. तस्मादण्ववयवस्याणुतरत्वम्, यस्तु सावयवः अणुकार्यं तदिति. तस्मादणुकार्यमिदं प्रतिषिध्यते इति। कारणविभागाच्च कार्यस्यानित्यत्वं नाकाशव्यतिभेदात् । लोष्टस्यावयवविभागादनित्यत्वं नाकाशसमावेशादिति ॥ २२ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,२.२३ ********************** न्यायसूत्र ४,२.२३ मूर्तिमतां च संस्थानोपपत्तेरवयवसद्भावः ॥ परिच्छिन्नानां हि स्पर्शवतां संस्थानं त्रिकोणं चतुरस्रं समं परिमण्डलमित्युपपद्यते यत्तत्संस्थानं सोऽवयवसंनिवेशः परिमण्डलाश्चाणवस्तस्मात्सावयवा इति ॥ २३ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,२.२४ ********************** न्यायसूत्र ४,२.२४ संयोगोपपत्तेश्च ॥ मध्ये सन्नणुः पूर्वापराभ्यामणुभ्यां संयुक्तस्तयोर्व्यवधानं कुरुते. व्यवधानेनानुनमीयते पूर्वभागेन पूर्वेणाणुना संयुज्यते परभागेन परेणाणुना संयुज्यते. यौ तौ पूर्वापरौ भागौ तावस्यावयवौ. एवं सर्वतः संयुज्यमानस्य सर्वतो भागा अवयवा इति ॥ २४ ॥ यत्तावत् "मूर्तिमतां संस्थानोपपत्तेरवयवसद्भावः २३" इति. अत्रोक्तम्। किमुक्तम् ?,ऽविभागाल्पतरप्रसङ्गस्य यतो नाल्पीयस्तत्र निवृत्तेः, अण्ववयवस्य चाणुतरत्वप्रसङ्गादणुकार्यप्रतिषेधःऽ इति। यत्पुनरेतत् "संयोगोपपत्तेश्च" इति ?, स्पर्शवत्त्वाद्व्यवधानम्. आश्रयस्य चाव्याप्त्या भागभक्तिः उक्तं चात्र स्पर्शवानणुः स्पर्शवतोरण्वोः प्रतिघातात्व्यवधायको न सावयवत्वात्, स्पर्शवत्त्वाच्च व्यवधाने सत्यणुसंयोगो नाश्रयं व्याप्नोतीति भागभक्तिर्भवति । भागवानिवायमिति, उक्तं नात्रऽविभागे आल्पतरप्रसङ्गस्य यतो नाल्पीयस्तत्रावस्थानात्. तदवयवस्य चाणुतरत्वप्रसङ्गादणुकार्यप्रतिषेधःऽ इति ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,२.२५ ********************** मूर्तिमतां च संस्थानोपपत्तेः संयोगोपपत्तेश्च परमाणूनां सावयवत्त्वमितिहेत्वोः न्यायसूत्र ४,२.२५ अनवस्थाकारित्वादनवस्थानुपपत्तेश्चाप्रतिषेधः ॥ यावद्मूर्तिमद्यावच्च संयुज्यते तत्सर्वं सावयवमित्यनवस्थाकारिणाविमौ हेतू. साचानवस्था नोपपद्यते. सत्यामनवस्थायां सत्यौ हेतू स्यातां. तस्मादप्रतिषेधोयं निरवयवत्वस्येति। विभागश्च विभज्यमानहानेर्नोपपद्यते तस्मात्प्रलयान्तता नोपपद्यते इति। अनवस्थायां चप्रत्यधिकरणं द्रव्यावयवानामानन्त्यात् परिमाणभेदानां गुरुत्वस्य चाग्रहणं समानपरिमाणत्वं चावयवावयविनोः परमाण्ववयवविभागादूर्ध्वमिति ॥ २५ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,२.२६ ********************** यदिदं भवान् बुद्धिराश्रित्यऽबुद्धिविषयाः सन्तीति मन्यते मिथ्याबुद्धय एताः, यदि हि तत्त्वबुद्धयः स्युर्बुद्ध्या विवेचने क्रियमाणे यथात्म्यं बुद्धिविषयाणामुपलभ्येत न्यायसूत्र ४,२.२६ बुद्ध्या विवेचनात्तु भावानां याथात्म्यानुपलब्धिस्तन्त्वपकर्षणे पटसद्भावानुपलब्धिवत्तदनुपलब्धिः ॥ यथाऽअयं तन्तुरयं तन्तुःऽ इति प्रत्येकं तन्तुषु विविच्यमानेषु नार्थान्तरं किञ्चिदुपलभ्यते यत्पटबुद्धेर्विषयः स्यात्याथात्म्यानुपलब्धेः, असति विषये पटबुद्धिर्भवन्ती मिथ्याबुद्धिर्भवति, एवं सर्वत्रेति ॥ २६ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,२.२७ ********************** न्यायसूत्र ४,२.२७ व्याहतत्वादहेतुः ॥ यदि बुद्ध्या विवेचनं भावानाम् ? न सर्वभावानां याथात्म्यानुपलब्धिः, अथ सर्वभावानां याथात्म्यानुपलब्धिः ? न बुद्ध्या विवेचनं भावानाम्, बुद्ध्या विवेचनं च याथात्म्यानुपलब्धिश्चेति व्याहन्यते. तदुक्तम् "अवयवावयवप्रसङ्गश्चैवमाप्रलयात्१५" इति ॥ २७ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,२.२८ ********************** न्यायसूत्र ४,२.२८ तदाश्रयत्वादपृथग्ग्रहणम् ॥ कार्यद्रव्यं कारणद्रव्याश्रितं तत्कारणेभ्यः पृथङ्नोपलभ्यते. विपर्यये पृथक्ग्रहणात् यत्राश्रयाश्रितभावो नास्ति तत्र पृथग् ग्रहणमिति, बुद्ध्या विवेचनात्तु भावानां पृथग्ग्रहणम् । अतीन्द्रियेष्वणुषु यदिन्द्रियेण गृह्यते तदेतया बुद्ध्या विविच्यमानमन्यदिति ॥ २८ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,२.२९ ********************** न्यायसूत्र ४,२.२९ प्रमाणतश्चाथप्रतिपत्तेः ॥ बुद्ध्या विवेचनाद्भावानां याथात्म्योपलब्धिः । यदस्ति यथा च यन्नास्ति यथा च तत्सर्वं प्रमाणत उपलब्ध्या सिध्यति, या च प्रमाणत उपलब्धिस्तद् बुद्ध्या विवेचनं भावानां तेन सर्वशास्त्राणि सर्वकर्माणि सर्वे च शरीरिणां व्यवहारा व्याप्ताः परीक्षमाणो हि बुद्ध्याध्यवस्यति ऽइदमस्ति इदं नास्तीति. तत्र च न सर्वभावानुपपत्तिः ॥ २९ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,२.३० ********************** न्यायसूत्र ४,२.३० प्रमाणानुपपत्त्युपपत्तिभ्याम् ॥ एवं च सति सर्वं नास्तीति नोपपद्यते, कस्मात्?. प्रमाणानुपपत्त्युपपत्तिभ्याम् । यदि सर्वं नास्तीति प्रमाणमुपपद्यते ? सर्वं नास्तीत्येतद्व्याहन्यते, अथ प्रमाणं नोपपद्यते ? सर्वं नास्तीत्यस्य कथं सिद्धिः ?, अथ प्रमाणमन्तरेण सिद्धिः ? सर्वमस्तीत्यस्य कथं न सिद्धिः ॥ ३० ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,२.३१ ********************** न्यायसूत्र ४,२.३१ स्वप्नवविषयाभिमानवदयं प्रमाणप्रमेयाभिमानः ॥ यथा स्वप्ने न विषयाः सन्ति अथ चाभिमानो भवति. एवं न प्रमाणानि प्रमेयाणि च सन्ति अथ च प्रमाणप्रमेयाभिमानो भवति ॥ ३१ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,२.३२ ********************** न्यायसूत्र ४,२.३२ मायागन्धर्वनगरमृगतृष्णिकावद्वा ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,२.३३ ********************** न्यायसूत्र ४,२.३३ हेत्वभावादसिद्धिः ॥ ऽस्वप्नान्ते विषयाभिमानवत्प्रमाणप्रमेयाभिमानो न पुनर्जागरितान्ते विषयोपलब्धिवत्ऽ इत्यत्र हेतुर्नास्ति. हेत्वभावादसिद्धिः। स्वप्नान्ते चासन्तो विषया उपलभ्यन्ते इत्यत्रापि हेत्वभावः ॥ प्रतिबोधेऽनुपलम्भादितिचेत्? प्रतिबोधविषयोपलम्भादप्रतिषेधः। यदि प्रतिबोधेऽनुपलम्भात्स्वप्ने विषया न सन्तीति ? तर्हि ये इमे प्रतिबुद्धेन विषया उपलभ्यन्ते (ते) उपलम्भात्सन्तीति विपर्यये हि हेतुसामर्थ्यम् । उपलम्भाभावे सति अनुपलम्भादभावः सिध्यति, उभयथा त्वभावे नानुपलम्भस्य सामर्थ्यमस्ति. यथा प्रदीपस्याभावाद्रूपस्यादर्शनमिति, तत्र भावेनाभावः समर्थ्यते इति। स्वप्नान्तविकल्पे च हेतुवचनम्। "स्वप्नविषयाभिमानवत्" इति ब्रुवता स्वप्नान्तविकल्पे हेतुर्वाच्यः, कश्चित्स्वप्नो भयोपसंहितः कश्चित्प्रमोदोपसंहितः कश्चिदुभयविपरीतः कदाचित्स्वप्नमेव न पश्यतीति, निमित्तवतस्तु स्वप्नविषयाभिमानस्य निमित्तविकल्पाद्विकल्पोपपत्तिः ॥ ३३ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,२.३४ ********************** न्यायसूत्र ४,२.३४ स्मृतिसंकल्पवच्च स्वप्नविषयाभिमानः ॥ पूर्वोपलब्धविषयः, यथा स्मृतिश्च संकल्पश्च पूर्वोपलब्धविषयौ न तस्य प्रत्याख्यानाय कल्पेते. तथा स्वप्ने विषयग्रहणं पूर्वोपलब्धविषयं न तस्य प्रत्याख्यानावय कल्पते इति. एवं दृष्टविषयश्च स्वप्नान्तो जागरितान्तेन। यः सुप्तः स्वप्नं पश्यति स एव जाग्रत्स्वप्नदर्शनानि प्रतिसंधत्ते ऽइदमद्राक्षम्ऽ इति. तत्र जाग्रद्बुद्धिवृत्तिवशात् स्वप्नविषयाभिमानो मिथ्येति व्यवसायः उसति च प्रतिसंधाने या जाग्रतो बुद्धिवृत्तिस्तद्वशादयं व्यवसायः स्वप्नविषयाभिमानो मिथ्येति। उभयाविशेषे तु साधनानर्थक्यम्। यस्य स्वप्नान्तजागरितान्तयोरविशेषस्तस्य "स्वप्नविषयाभिमानवत्" इति साधनमनर्थकं तदाश्रयप्रतयाख्यानात् । अतस्मिंस्तदिति च व्यवसायः प्रधानाश्रयः । अपुरुषे स्थाणौ पुरुष इति (यः) व्यवसायः स प्रधानाश्रयः न खलु पुरुषेऽनुपलब्धे पुरुष इत्यपुरुषे व्यवसायो भवति, एवं स्वप्नविषयस्य व्यवसायःऽहस्तिनमद्राक्षम्ऽ ऽपर्वतमद्राक्षम्ऽ इति प्रधानाश्रयो भवितुमर्हति ॥ ३४ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,२.३५ ********************** एवं च सति न्यायसूत्र ४,२.३५ मिथ्योपलब्धिविनाशस्तत्त्वज्ञानात्स्वप्नविषयाभिमानप्रणाशवत्प्रतिबोधे ॥ स्थाणौऽपुरुषोयम्ऽ इतिव्यवसायो मिथ्योपलब्धिः । अतस्मिंस्तदितिज्ञानम्, स्थाणौऽस्थाणुःऽ इतिव्यवसायस्तत्त्वज्ञानम्, तत्त्वज्ञानेन च मिथ्योपलब्धिर्निवर्त्यते नार्थः स्थाणुपुरुषसामान्यलक्षणः, यथा प्रतिबोधे या ज्ञानवृत्तिस्तया स्वप्नविषयाभिमानो निवर्त्यते नार्थो विषयसामान्यलक्षणः, तथा मायगन्धर्वनगरमृगतृष्णिकाणामपि या बुद्धयः (ताः) एतस्मिंस्तदितिव्यवसायास्तत्राप्यनेनैव कल्पेन मित्योपलब्धिविनाशस्तत्त्वज्ञानाद्. नार्थप्रतिषेध इति। उपादानवच्च मायादिषु मिथ्याज्ञानम्. प्रज्ञापनीयसरूपं च द्रव्यमुपादावय साधनवान् परस्य मिथ्याध्यवसायं करोति सा माया, नीहारप्रभतीनां नगरसरूपसंनिवेशे दूराद्नगरबुद्धिरुत्पद्यते विपर्यये तदभावात्, सूर्यमरीचिषु भौमेनोष्मणा संसृष्टेषु स्पन्दमानेषूदकबुद्धिर्भवति सामान्यग्रहणात्. अन्तिकस्थस्य विपर्यये तदभावात्, क्वचित्कदाचित्कस्यचिच्च भावाद्नानिमित्तं मिथ्याज्ञानम्। दृष्टं च बुद्धिद्वैतं मायाप्रयोक्तुः परस्य चदूरान्तिकस्थयोर्गन्धर्वनगरमृगतृष्णिकासु सुप्तप्रतिबुद्ध योश्च स्वप्नविषये. तदेतत्सर्वस्याभावे । निरुपाख्यतायाम् । निरात्मकत्वे नोपपद्यते इति ॥ ३५ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,२.३६ ********************** न्यायसूत्र ४,२.३६ बुद्धेश्चैवं निमित्तसद्भावोपलम्भात् ॥ मित्याबुद्धेश्चार्थवदप्रतिषेधः, कस्मात्?, निमित्तोपलम्भात्सद्भावोपलम्भाच्च । उपलभ्यते मिथ्याबुद्धिनिमित्तं मिथ्याबुद्धिश्च प्रत्यात्ममुत्पन्न गृह्यते संवेद्यत्वात्. तस्मात् मिथ्याबुद्धिरप्यस्तीति ॥ ३६ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,२.३६ ********************** न्यायसूत्र ४,२.३७ तत्त्वप्रधानभेदाच्च मिथ्याबुद्धेर्द्वैविध्योपपत्तिः ॥ तत्त्वं स्थाणुरिति. प्रधानं पुरुष इति. तत्त्वप्रधानयोरलोपात् । भेदात्स्थाणौ पुरुष इति मिथ्याबुद्धिरुत्पद्यते सामान्यग्रहणात्, एवं पताकायां बलाकेति लोष्टे कपोत इति, न त्वसमाने विषये मिथ्याबुद्धीनां समावेशः सामान्यग्रहणव्यवस्थानात् । यस्य तु निरात्मकम् । निरुपाख्यं सर्व तस्य समावेशः प्रसज्यत् गन्धादौ च प्रमेये गन्धादिबुद्धयो मिथ्याभिमतास्तत्त्वप्रधानयोः सामान्यग्रहणस्य चाभावात्तत्त्वबुद्धय एव भवन्ति, तस्मादयुक्तमेतत्ऽप्रमाणमप्रेयबुद्धयो मिथ्याऽ इति ॥ ३७ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,२.३८ ********************** "दोषनिमित्तानां तत्त्वज्ञानादहङ्कारनिवृत्तिः ४२१" इत्युक्तम्. अथ कथं तत्त्व ज्ञानमुत्पद्यते ? इति न्यायसूत्र ४,२.३८ समाधिविशेषाभ्यासात् ॥ स तु प्रत्याहृतस्येन्द्रियार्थेभ्यो मनसो धारकेण प्रयत्नेन धार्यमाणस्यात्मना संयोगस्तत्वबुभुत्साविशिष्टः, सति हि तस्मिन्निन्द्रियार्थेषु बुद्धयो नोत्पद्यन्ते तदभ्यासवशात्तत्त्वबुद्धिरुत्पद्यते ॥ ३८ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,२.३९ ********************** न्यायसूत्र ४,२.३९ नार्थविशेषाप्राबल्यात् ॥ अनिच्छतोपि बुद्ध्युत्पत्तेर्नैतद्युक्तम्, कस्मात्? अर्थविशेषप्राबल्यादबुभुत्समानस्यापि बुद्ध्युत्पत्तिर्दृष्टा यथा स्तनयित्नुशब्दप्रभृतिषु. तत्र समाधिविशेषो नोपपद्यते ॥ ३९ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,२.४० ********************** न्यायसूत्र ४,२.४० क्षुदादिभिः प्रवर्तनाच्च ॥ क्षुत्पिपासाभ्यां शीतोष्णाभ्यां व्याधिभिश्चानिच्छतोपि बुद्धयः प्रवर्तन्ते तस्मादैकाग्र्या नुपपत्तिरिति ॥ ४० ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,२.४१ ********************** अस्त्वेतत्समाधिव्युत्थाननिमित्तं समाधिप्रत्यनीकं च. सति त्वेतस्मिन् न्यायसूत्र ४,२.४१ पूर्वकृतफलानुबन्धात्तदुत्पत्तिः ॥ पूर्वकृतः । जन्मान्तरोपचितस्तत्त्वज्ञानहेतुर्धर्मप्रविवेकः. फलानुबन्धः । योगाभ्यासमामर्थ्य, निष्फले ह्यभ्यासे नाभ्यासमाद्रियेरन्. दृष्टं हि लौकिकेषु कर्मस्वभ्याससामर्थ्यम् ॥ ४१ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,२.४२ ********************** प्रत्यनीकपरिहारार्थं च न्यायसूत्र ४,२.४२ अरण्यगुहापुलिनादिषु योगाभ्यासोपदेशः ॥ योगाभ्यासजनितो धर्मो जन्मान्तरे ःप्यनुवर्तते, प्रचयकाष्ठागते तत्त्वज्ञानहेतौ धर्मे प्रकृष्टायां समाधिभावनायां तत्त्वज्ञानमुत्पद्यते इति, दृष्टश्च समाधिनार्थविशेषप्राबल्याभिभवः ऽनाहमेतदश्रौषं नाहमेतदज्ञासिषम् अन्यत्र मे मनोऽभूत्ऽ इत्याह लौकिक इति ॥ ४२ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,२.४३ ********************** यद्यर्थविशेषप्राबल्यादनिच्छतोपि बुद्ध्युत्पत्तिरनुज्ञायते ? न्यायसूत्र ४,२.४३ अपवर्गेऽप्येवं प्रसङ्गः ॥ मुक्तस्यापि बाह्यार्थसामर्थ्याद्बुद्धय उत्पद्येरन्निति ॥ ४३ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,२.४४ ********************** न्यायसूत्र ४,२.४४ न निष्पन्नावश्यम्भावित्वात् ॥ कर्मवशान्निष्पन्ने शरीरे चेष्टेन्द्रियार्थाश्रये निमित्तभावादवश्यम्भावी बुद्धीनामुत्पादः, न च प्रबलोपि सन् बाह्योऽर्थ आत्मनो बुद्ध्युत्पादे समर्थो भवति तस्येन्द्रियेण संयोगाद्बुद्ध्युत्पादे सामर्थ्यं दृष्टमिति ॥ ४४ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,२.४५ ********************** न्यायसूत्र ४,२.४५ तदभावश्चापवर्गे ॥ तस्य । बुद्धिनिमित्ताश्रयस्य शरीरेन्द्रियस्य धर्माधर्माभावादभावोऽपवर्गे. तत्र यदुक्तम् "अण्वर्गेप्येवं प्रसङ्गः ४३" इति तदयुक्तम्, तस्मात्सर्वदुःखविमोक्षोपवर्गः। यस्मात्सर्वदुःखबीजं सर्वदुःखायतनं चापवर्गे विच्छिद्यते तस्मात्सर्वेण दुःखेन विमुक्तिरपवर्गः. न निर्बीजं निरायतनं च दुःखमुत्पद्यते इति ॥ ४५ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,२.४६ ********************** न्यायसूत्र ४,२.४६ तदर्थं यमनियमाभ्यामात्मसंस्कारो योगाच्चाध्यात्मविध्युपायैः ॥ तस्य । अपवर्गस्याधिगमाय यमनियमाभ्यामात्मसंस्कारः, यमः उसमानमाश्रमिणां धर्मसाधनम्, नियमस्तु विशिष्टम्द्व आत्मसंस्कारः पुनरधर्महानं धर्मोपचयश्च, योगशास्त्राच्चाध्यात्मविधिः प्रतिपत्तव्यः स पुनः तपः प्राणायामः प्रत्याहारो ध्यानं धारणेति, इन्द्रियविषयेषु प्रसंख्यानाभ्यासो रागद्वेषप्रहाणार्थः, उपायस्तु योगाचारविधानमिति ॥ ३६ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,२.४७ ********************** न्यायसूत्र ४,२.४७ ज्ञानग्रहणाभ्यासस्तद्विद्यैश्च सह संवादः ॥ "तदर्थम्" इतिप्रकृतम्। ज्ञायतेऽनेनेति ज्ञानम् = आत्मविद्याशास्त्रं तस्य ग्रहणम् = अध्ययनधारणे, अभ्यासः । सततक्रिया । अध्ययनश्रवणचिन्तनानि, तद्विद्यैश्च सह संवाद इति प्रज्ञापरिपाकार्थं, परिपाकस्तु संशयच्छेदनम् अविज्ञातार्थबोधः अध्यवसिताभ्यनुज्ञानमिति, समापवादः संवादः ॥ ४७ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,२.४८ ********************** "तद्विद्यैश्च सह संवादः" इत्यविभक्तार्थं वचनं विभज्यते न्यायसूत्र ४,२.४८ तं शिष्यगुरुसब्रह्मचारिविशिष्टश्रेयोर्थिभिरनसूयुभिरभ्युपेयात् ॥ एतन्निगदेनैव नीतार्थमिति ॥ ४८ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,२.४९ ********************** यदि मन्येत पक्षप्रतिपक्षपरिग्रहः प्रतिकूलः परस्येति न्यायसूत्र ४,२.४९ प्रतिपक्षहीनमपि वा प्रयोजनार्थमर्थित्वे ॥ "तमभ्युपेयात्" इतिवर्तते, परतः प्रज्ञामुपादित्समानस्तत्त्वबुभुत्साप्रकाशनेन स्वपक्षमनवस्थापयन् स्वदर्शनं परिशोधयेदिति ॥ ४९ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,२.५० ********************** अन्योन्यप्रत्यनीकानि च प्रावादुकानां दर्शनानि स्वपक्षरागेण चैके न्यायमतिवर्तन्ते. तत्र न्यायसूत्र ४,२.५० तत्त्वाध्यवसायसंरक्षणार्थं जल्पवितण्डे बीजप्ररोहसंरक्षणार्थं कण्टकशाखावरणवत् ॥ अनुत्पन्नतत्त्वज्ञानानामप्रहीणदोषाणां तदर्थं घटमानानामेतदिति ॥ ५० ॥ _____________________________________________________________________ ********************** न्यायसूत्र ४,२.५१ ********************** विद्यानिर्वेदादिभिश्च परेणावज्ञायमानस्य न्यायसूत्र ४,२.५१ ताभ्यां विगृह्य कथनम् ॥ विगृह्येति विजिगीषया न तत्त्वबुभुत्सयेति, तदेदत् विद्यापालनार्थं न लाभपूजाख्यात्यर्थमिति ॥ ५१ ॥ ॥ इति श्रीवात्स्यायनविरचिते न्यायभाष्ये चतुर्थोध्यायः समाप्तः ॥ ॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰ अथ सटीके न्यायभाष्ये पञ्चमाध्यायस्य प्रथममाह्निकम् _____________________________________________________________________ ********************** न्यायसूत्र ५,१.१ ********************** साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानस्य विकल्पाज्जातिबहुत्वमिति संक्षेपेणोक्तं तद्विस्तरेण विभजते, ताः खल्विमा जातयः स्थापनाहेतौ प्रयुक्ते चतुर्विंशतिः प्रतिषेधहेतवः । न्यायसूत्र ५,१.१ साधर्म्यवैधर्म्योत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यप्राप्त्यप्राप्तिप्रसङ्गप्रतिदृष्टान्तानुत्पत्तिसंशयप्रकारणाहेत्वर्थापत्त्यविशेषोपपत्त्युपलब्ध्यनुपलब्धिनित्यानित्यकार्यसमाः ॥ साधर्म्येण प्रत्यवस्थानविशिष्यमाणं स्यापनाहेतुतः साधर्म्यसमः, विशेषं तत्र तत्रोदाहरिष्याम्यः, एवं वैधर्म्यसमप्रभृतयोपि निर्वक्तव्याः ॥ १ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ५,१.२ ********************** लक्षणं तु न्यायसूत्र ५,१.२ साधर्म्यवैधर्म्याभ्यामुपसंहारे तद्धर्मविपर्ययोपपत्तेः साधर्म्यवैधर्म्यसमौ ॥ साधर्म्येणोपसंकारे साध्यधर्म्विपर्ययोपपत्तेः साधर्म्येणैव प्रत्यवस्थानमविशिष्यमाणं स्थापनाहेतुतः साधर्म्यसमः प्रतिषेधः, निदर्शनम्ऽक्रियावानात्मा द्रव्यस्य क्रियःहेतुगुणयोगात्. द्रव्यं लोष्टः क्रियाहेतुगुणयुक्त क्रियावान् तथा चात्मा तसमात्क्रियावान्ऽ इति, एवमुपसंहृते परः साधर्म्येणैव प्रत्यवतिष्ठतेऽनिष्क्रिय आत्मा विभुनो द्रव्यस्य निष्क्रियत्वात्. विभु चाकाशं निष्क्रियं च तथा चात्मा तस्मात्निष्क्रियःऽ इति, न चास्ति विशेषहेतुः क्रियावत्साधर्म्यात्क्रियावता भवितव्यं न पुरक्रियसाधर्म्याद्निष्क्रियेणेति, विशेषहेत्वभावान् साधर्म्यसमाः प्रतिषेधो भवति। अथ वैधर्म्यसमःऽक्रियाहेतुगुणयुक्तो लोष्टः परिच्छिन्नो दृष्टो न तथात्मा तस्मान्न लोष्टवत्क्रियावान्ऽ इति. न नास्ति विशेषहेतुः क्रियावत्साधर्म्यात्क्रियावता भवितव्यं न पुनः क्रियावद्वैधर्म्याद्कियेणेति. विशेषहेत्वभावाद्वैधर्म्यसमः। वैधर्म्येण चोपसंहारेऽनिष्क्रिय आत्मा विभुत्वात्. क्रियावद्द्रव्यमविभु दृष्टं यथा लोष्टः न च तथात्मा तस्माद्निष्क्रियःऽ इति, वैधर्म्येण प्रत्यवस्थानम्ऽनिष्क्रियं द्रव्यमाकाशं क्रियाहेतुगुणरहितं दृष्टं न तथात्मा तस्मान्न निष्क्रियःऽ इति. नि चास्ति विशेषहेतुः क्रियावद्वैधर्म्याद्निष्क्रियेण भवितव्यं न पुनरक्रियवैधर्म्यात्क्रियावतेति. विशेषहेत्वभावाद्वैधर्म्यसमः। अथ ( पुनः ) साधर्म्यसमःऽक्रियावान् लोष्टः क्रियाहेतुगुणयुक्तो दृष्टः तथा चात्मा तस्मात्पव क्रियावान्ऽ इति. न चास्ति विशेषहेतुः क्रियावद्वैधर्म्याद्निष्क्रियो न पुनः क्रियावत्साधर्म्यात्क्रियावानिति. विशेषहेत्वभावात्साधर्म्यसमः ॥ २ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ५,१.३ ********************** अनयोरुत्तरम् न्यायसूत्र ५,१.३ गोत्वाद्गोसिद्धिवत्तत्सिद्धिः ॥ साधर्म्यमात्रेण वैधर्म्यमात्रेण च साध्यसाधने प्रतिज्ञायमाने स्यादव्यवस्था सा तु धर्मविशेषे नोपपद्यते, गोसाधर्म्याद्गोत्वाज्जातिविशेषाद्गौः सिध्यति न तु सास्नादिसंबन्धात्. अश्वादिवैधर्म्याद्गोत्वादेव गौः सिध्यति न गुणादिभेदात्, तच्चैतत्कृतव्याख्यानमवयवप्रकरणे, प्रमाणानामभिसंबन्धाच्चैकार्थकारित्वं समानं वाक्ये इति, हेत्वाभासाश्रया खल्वियमव्यवस्थेति ॥ ३ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ५,१.४ ********************** न्यायसूत्र ५,१.४ साध्यदृष्टान्तयोर्धर्मविकल्पादुभयसाध्यत्वाच्च उत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यसमाः ॥ दृष्टान्तधर्म साध्ये समासजत उत्कर्षसमः यदि क्रियाहेतुगुणयोगल्लोष्टवत्क्रियावानात्मा ( तदा ) लोष्टवदेव स्पर्शवानपि प्राप्नोति. अथ न स्पर्शवान् लोष्टवत्क्रियावानपि न प्राप्नोति, विपर्यये वा विशेषो वक्तव्य इति। साध्ये धर्माभावं दृष्टान्तात्प्रसजतोऽपकर्षसमः लोष्टः खलु क्रियावानविभुर्दृष्टः काममात्मापि क्रियावानविभुरस्तु. विपर्यये वा विशेषो वक्तव्य इति। ख्यापनीयो वर्ण्यो विपर्ययादवर्ण्यः तावेतौ साध्यदृष्टान्तधर्मौं विपर्यस्यतो वर्ण्यावर्ण्यसमौ भवतः। साधनधर्मयुक्ते दृष्टान्ते धर्मान्तरविकल्पात्साध्यधर्मविकल्पं प्रसजतो विकल्पसमः क्रियागुणहेतुयुक्तं किञ्चिद्गुरु यथा लोष्टः किञ्चिच्च लघु यथा वायुरेवं क्रियाहेतुगुणयुक्तं किञ्चत्क्रियावत्स्याद्यथा लोष्टः किञ्चिदक्रियं यथात्मा. विशेषो वा वाच्य इति। हेत्वाद्यिवयवसामर्थ्ययोगी धर्मः साध्यस्तं दृष्टान्ते प्रसजतः साध्यसमः यदिऽयथा लोष्टस्तथात्मा ?ऽ प्राप्तस्तर्हिऽयथात्मा तथा लोष्टःऽ इति. साध्यश्चायमात्मा क्रियावानिति कामं लोष्टोपि साध्यः, अथ नैवम् ? न तर्हिऽयथा लोष्टस्तथात्माऽ (इति ) ॥ ४ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ५,१.५ ********************** एतेषामुत्तरम् न्यायसूत्र ५,१.५ किञ्चित्साधर्म्यादुपसंहारसिद्धेर्वैधर्म्यादप्रतिषेधः ॥ अलभ्यः सिद्धस्य निह्नवः, सिद्धं च किञ्चित्साधर्म्यादुपमानम्ऽयथा गौस्तथा गवयःऽ इति, तत्र न लभ्यो गोगवययोर्धर्मविकल्पश्चोदयितुम्, एवं साधके धर्मे दृष्टान्तादिसामर्थ्ययुक्ते न लभ्यः साध्यदृष्टान्तयोर्धर्मविकल्पात् वैधर्म्यात्प्रतिषेधो वक्तुमिति ॥ ५ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ५,१.६ ********************** न्यायसूत्र ५,१.६ साध्यातिदेशाच्च दृष्टान्तोपपत्तेः ॥ यत्र लौकिकपरीक्षकाणां बुद्धिसाम्यं तेनाविपरीतोऽर्थोऽतिदिश्यते प्रज्ञापनार्थम्. एवं साध्यातिदेशाद्दृष्टान्ते उपपद्यमाने साध्यत्वमनुपपन्नमिति ॥ ६ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ५,१.७ ********************** न्यायसूत्र ५,१.७ प्राप्य साध्यमप्राप्य वा हेतोः प्राप्त्याविशिष्टत्वादप्राप्त्यासाधकत्वाच्च प्राप्त्यप्राप्तिसमौ ॥ हेतुः प्राप्य वा साध्यं साधयेदप्राप्य वा ?, न तावत्प्राप्य प्राप्त्यामविशिष्टत्वादसाधकःु द्वयोर्विद्यमानयोः प्राप्तौ सत्यां किं कस्य साधकं साध्यं वा ?। अप्राप्य साधकं न भवति नाप्राप्तः प्रदीपः प्रकाशयतीति। प्राप्त्या प्रत्यवस्थानं प्राप्तिसमः, अप्राप्त्या प्रत्यवस्थानमप्राप्तिसमः ॥ ७ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ५,१.८ ********************** न्यायसूत्र ५,१.८ घटादिनिष्पत्तिदर्शनात्पीडने चाभिचारादप्रतिषेधः ॥ उभयथा खल्वयुक्तः प्रतिषेधः कर्तृकरणाधिकरणानि प्राप्य मृदं घटादिकार्यं विष्पादयन्ति, अभिचाराच्च पीडने सति दृष्टमप्राप्य साधकत्वमिति ॥ ८ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ५,१.९ ********************** न्यायसूत्र ५,१.९ दृष्टान्तस्य कारणानपदेशात्प्रत्यवस्थानाच्च प्रतिदृष्टान्तेन प्रसङ्गप्रतिदृष्टान्तसमौ ॥ साधनस्यापि साधनं वक्तव्यमिति प्रसङ्गेन प्रत्यवस्थानं प्रसङ्गसमः प्रतिषेधः क्रियाहेतुगुणयोगी क्रियावान् लोष्ट इतिहेतुर्नापदिश्यते न च हेतुमन्तरेण सिद्धिरस्तीति। प्रतिदृष्टान्तेन प्रत्यवस्थानं प्रतिदृष्टान्तसमःऽक्रियावानात्मा क्रियाहेतुगुणयोगात्लोष्टवत्ऽ इत्युक्ते प्रतिदृष्टान्त उपादीयतेऽक्रियाहेतुगुणयुक्तमाकाशं निष्क्रियं दृष्टम्ऽ इति, कः पुनराकाशस्य क्रियाहेतुर्गुणः ? वायुना संयोगः संस्कारापेक्षः वायुवनस्पतिसंयोगवदिति ॥ ९ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ५,१.१० ********************** अमयोरुत्तरम् न्यायसूत्र ५,१.१० प्रदीपोपादानप्रसङ्गनिवृत्तिवत्तद्विनिवृत्तिः ॥ इदं तावदयं पृष्टो वक्तुमर्हति अथ के प्रदीपमुपाददते किमर्थं चेति ?, दिदृक्षमाणा दृश्यदर्शनार्थमिति । अथ प्रदीपं दिदृक्षमाणाः प्रदीपान्तरं कस्मान्नोपाददते ?, अन्तरेणापि प्रदीपान्तरं दृश्यते प्रदीपस्तत्र प्रदीपदर्शनार्थं प्रदीपोपादानं निरर्थकम्। अथ दृष्टान्तः किमर्थमुच्यते इति ?. अप्रज्ञातस्य ज्ञापनार्थमिति। अथ दृष्टान्ते कारणादेशः किमर्थं मृग्यते ?, यदि प्रज्ञापनार्थम् ?, प्रज्ञातो दृष्टान्तः स खलु"लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः ११२५"इति तत्प्रज्ञापनार्थःकारणापदेशो निरर्थक इति प्रसङ्गसमस्योत्तरम् ॥ १० ॥ _____________________________________________________________________ ********************** न्यायसूत्र ५,१.११ ********************** अथ प्रतिदृष्टान्तसमस्योत्तरम् न्यायसूत्र ५,१.११ प्रतिदृष्टान्तहेतुत्वे च नाहेतुर्दृष्टान्तः ॥ प्रतिदृष्टान्तं ब्रुवता न विशेषहेतुरपदिश्यते अनेन प्रकारेण प्रतिदृष्टान्तः साधको न दृष्टान्त इति, एवं प्रतिदृष्टान्तहेतुत्वे नाहेतुर्दृष्टान्त इत्युपपद्यते. स च कथं हेतुर्नस्याद्यद्यप्रतिषिद्धः साधकः स्यादिति ॥ ११ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ५,१.१२ ********************** न्यायसूत्र ५,१.१२ प्रागुत्पत्तेः कारणाभावादनुत्पत्तिसमः ॥ अनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद्घटवदित्युक्ते अपर आह प्रागुत्पत्तेरनुत्पन्ने शब्दे प्रयत्नानन्तरीयकत्वमनित्यत्वकारणं नास्ति तदभावाद्नित्यत्वं प्राप्तं नित्यस्य चोत्पत्तिर्नास्ति। अनुत्पत्त्या प्रत्यवस्थानमनुत्पत्तिसमः ॥ १२ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ५,१.१३ ********************** अस्योत्तरम् न्यायसूत्र ५,१.१३ तथाभावादुत्पन्नस्य कारणोपपत्तेर्न कारणप्रतिषेधः ॥ तथाभावादुत्पन्नस्येति उत्पन्नः खल्वयं शब्द इति भवति. प्रागुत्पत्तेः शब्द एव नास्ति उत्पन्नस्य शब्दभावात्. शब्दस्य सतः प्रयत्नानन्तरीयकत्वमनित्यत्वकारणमुपपद्यते. कारणोपपत्तेरयुक्तोयं दोषः "प्रागुत्पत्तेः कारणाभावात्"इति ॥ १३ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ५,१.१४ ********************** न्यायसूत्र ५,१.१४ सामान्यदृष्टान्तयोरैन्द्रियकत्वे समाने नित्यानित्यसाधर्म्यात्संशयसमः ॥ अनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद्घटवदित्युक्ते हेतौ. संशयेन प्रत्यवतिष्ठते सति प्रयत्नानान्तरीयकत्वे अस्त्येवास्य नित्येन सामान्येन साधर्म्यमैन्द्रियकत्वम्. अस्ति च घटेनानित्येन. अतो नित्यानित्यसाधर्म्यादनिवृत्तः संशय इति ॥ १४ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ५,१.१५ ********************** अस्योत्तरम् न्यायसूत्र ५,१.१५ साधर्म्यात्संशये न संशयो वैधर्म्यादुभयथा वा संशयेऽत्यन्तसंशयप्रसङ्गो नित्यत्वानभ्युपगमाच्च सामान्यस्याप्रतिषेधः ॥ विशेषाद्वैधर्म्यादवधार्यमाणेऽर्थेऽपुरुषःऽ इति न स्थाणुपुरुषसाधर्म्यात्संशयोऽवकाशं लभते, एवं वैधर्म्याद्विशेषात्प्रयत्नानन्तरीयकत्वादवधार्यमाणे शब्दस्यानित्यत्वे नित्यानित्यसाधर्म्यात्संशयोऽवकाशं न लभते. यदि वै लभेत ? ततः स्थाणुपुरुषसाधर्म्यानुच्छेदादत्यन्तं संशयः स्यात्, गृह्यमाणे च विशेषे नित्यसाधर्म्यं संशयहेतुरिति नाभ्युपगम्यते नहि गृह्यमाणे पुरुषस्य विशेषे स्थाणुपुरुषसाधर्म्यं संशयहेतुर्भवति ॥ १५ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ५,१.१६ ********************** न्यायसूत्र ५,१.१६ उभयसाधर्म्यात्प्रक्रियासिद्धेः प्रकरणसमः ॥ उभयेनौनित्येन चानित्येन साधर्म्यात्पक्षप्रतिपक्षयोः प्रवृत्तिः प्रक्रिया,ऽअनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद्घटवत्ऽ इत्येकः पक्षं प्रवर्तयति. द्वितीयश्च नित्यसाधर्म्यात्. एवं च सतिऽप्रयत्नानन्तरीयकत्वात्ऽ इतिहेतुरनित्यसाधर्म्येणोच्यमानो न प्रकरणमतिवर्तते. प्रकरणानतिवृत्तेर्निर्णयाननिवर्तनम्, समानं चैतन्नित्यसाधर्म्येणोच्यमाने हेतौ, तदिदं प्रकरणानतिवृत्त्या प्रत्यवस्थानं प्रकरणसमः। समानं चैतद्वैधर्म्येऽपि = उभयवैधर्म्यात्प्रक्रियासिद्धेः प्रकरणसम इति ॥ १६ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ५,१.१७ ********************** अस्योत्तरम् न्यायसूत्र ५,१.१७ प्रतिपक्षात्प्रकरणसिद्धेः प्रतिषेधानुपपतिः प्रतिपक्षोपपत्तेः ॥ उभयसाधर्म्यात्प्रक्रियासिद्धिं ब्रुवता प्रतिपक्षात्प्रक्रियासिद्धिरुक्ता भवति, यद्युभ्यसाधर्म्यं तत्रैकतरः प्रतिपक्ष इत्येवं सत्युपपन्नः प्रतिपक्षो भवति. प्रतिपक्षोपपत्तेरनुपपन्नः प्रतिषेधः यतः प्रतिपक्षोपपत्तिः प्रतिषेधोपपत्तिश्चेति विप्रतिषिद्धमिति। तत्त्वानवधारणाच्च प्रक्रियासिद्धिः विपर्यये प्रकरणावसानातु तत्त्वावधारणे ह्यवसितं प्रकरणं भवतीति ॥ १७ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ५,१.१८ ********************** न्यायसूत्र ५,१.१८ त्रैकाल्यासिद्धेर्हेतोरहेतुसमः ॥ हेतुःुसाधनं तत्साध्यात्पूर्वं पश्चात्सह वा भवेत्. यदि पूर्वं साधनम् ? असति साध्ये कस्य साधनम्, अथ पश्चात्? असति साधने कस्येदं साध्यम्, अथ युगपत्साध्यसाधते ? द्वयोर्विद्यमानयोः किं कस्य साधनं किं कस्य साध्यम्. इति हेतुरहेतुना न विशिष्यते। अहेतुना साधर्म्यात्प्रत्यवस्थानमहेतुसमः ॥ १८ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ५,१.१९ ********************** अस्योत्तरम् न्यायसूत्र ५,१.१९ न हेतुतः साध्यसिद्धेस्त्रैकाल्यासिद्धिः ॥ न त्रैकाल्यासिद्धिः, कस्मात्? हेतुतः साध्यसिद्धेः, निर्वतैनीयस्य निर्वृत्तिः विज्ञेयस्य विज्ञानमुभयं कारणतो दृश्यते. सोयं महान् प्रत्यक्षविषय उदाहरणमिति। यत्तु खलूक्तमसति साध्ये कस्य साधनमिति ? यत्तु निर्वर्त्यते यच्च विज्ञाप्यते तस्येति ॥ १९ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ५,१.२० ********************** न्यायसूत्र ५,१.२० प्रतिषेधानुपपत्तेश्च प्रतिषेद्धव्याप्रतिषेधः ॥ ऽपूर्वं पश्चाद्युगपद्वाऽ प्रतिषेध इति नोपपद्यते. प्रतिषेधानुपपत्तेः स्थापनाहेतुः सिद्ध इति ॥ २० ॥ _____________________________________________________________________ ********************** न्यायसूत्र ५,१.२१ ********************** न्यायसूत्र ५,१.२१ अर्थापत्तितः प्रतिपक्षसिद्धेरर्थापत्तिसमः ॥ ऽअनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद्घटवत्ऽ इति स्थापिते पक्षे अर्थापत्त्या प्रतिपक्षं साधयतोऽर्थापत्तिसमः, यदि प्रयत्नानन्तरीयकत्वादनित्यसाधर्म्यादनित्यः शब्द इति ? ( तदा ) अर्थादापद्यते नित्यसाधर्म्यान्नित्य इति, अस्ति त्वस्य नित्येन साधर्म्यमस्पर्शत्वमिति ॥ २१ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ५,१.२२ ********************** अस्योत्तरम् न्यायसूत्र ५,१.२२ अनुक्तस्यार्थापत्तेः पक्षहानेरुपपत्तिरनुक्तत्वादनैकान्तिकत्वाच्चार्थापत्तेः ॥ अनुपपाद्य सामर्थ्यमनुक्तमर्थादापद्यते इतिब्रुवतः पक्षहानेरुपपत्तिः अनुक्तत्वात्= अनित्यपक्षसिद्धौ अर्थादापन्नं नित्यपक्षस्य हानिरिति। अनेकान्तिकत्वाच्चार्थापत्तेः = उभयपक्षसमा चेयमर्थापत्तिः यदि नित्यसाधर्म्यादस्पर्शत्वादाकाशवच्च नित्यः शब्दः ? ( तदा ) अर्थादापन्नमनित्यसाधर्म्यात्प्रयत्नानन्तरीयकत्वादनित्य इति, न चेयं विपर्ययमात्रादेकान्तेनार्थापत्तिः. न खलु वै धनस्य ग्राव्णः पतनमिति अर्थादापद्यते द्रवाणामपां पतनाभाव इति ॥ २२ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ५,१.२३ ********************** न्यायसूत्र ५,१.२३ एकधर्मोपपत्तेरविशेषे सर्वाविशेषप्रसङ्गात्सद्भावोपपत्तेरविशेषसमः ॥ एको धर्मः प्रयत्नानन्तरीयकत्वं शब्दघटयोरुपपद्यते इत्यविशेषे उभयोरनितयत्वे सर्वस्याविशेषः प्रसज्यते। कथम् ? सद्भावोपपत्तेः = एको धर्मः सद्भावः सर्वस्योपपद्यते। सद्भावोपपत्तेः सर्वाविशेषप्रसङ्गात्प्रत्यवस्थानमविशेषसमः ॥ २३ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ५,१.२४ ********************** अस्योत्तरम् न्यायसूत्र ५,१.२४ क्वचिद्धर्मानुपपत्तेः क्वचिच्चोपपत्तेः प्रतिषेधाभावः ॥ यथा साध्यदृष्टान्तयोरेकधर्मस्य प्रयत्नानन्तरीयकत्वस्योपपत्तेरनित्यत्वं धर्मान्तरमविशेषो नैवं सर्वभावानां सद्भावोपपत्तिनिमित्तं धर्मान्तरमस्ति येनाविशेषः स्यात् । अथ मतमनित्यत्वमेव धर्मान्तरं सद्भावोपपत्तिनिमित्तं भावानां सर्वत्र स्यादिति ?, एवं खलु वै कल्प्यमानेऽअनित्याः सर्वे भावाः सद्भावोपपत्तेःऽ इतिपक्षः प्राप्नोति, तत्र प्रतिज्ञार्थव्यतिरिक्तमन्यदुदाहरणं नास्ति. अनुदाहरणश्च हेतुर्नास्तीति, प्रतिज्ञैकदेशस्य चोदाहरणत्वमनुपपन्नं न हि साध्यमुदाहरणं भवति, सतश्च नित्यानित्यभावादनित्यत्वानुपपत्तिस्तस्मात्ऽसद्भावोपपत्तेः सर्वाविशेषप्रसङ्गःऽ इति निरभिधेयमेतद्वाक्यमिति। ऽसर्वभावानां सद्भावोपपत्तेरनित्यत्वम्ऽ इति ब्रुवतानुज्ञातं शब्दस्यानित्यत्वं तत्रानुपपन्नः प्रतिषेध इति ॥ २४ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ५,१.२५ ********************** न्यायसूत्र ५,१.२५ उभयकारणोपपत्तेरुपपत्तिसमः ॥ यद्यनित्यत्वकारणमुपपद्यते शब्दस्य इत्यनित्यः शब्दः ? नित्यत्वकारणमप्युपपद्यतेऽस्यास्पर्शत्वमिति नित्यत्वमप्युपपद्यते। उभयस्य = अनित्यत्वस्य नित्यत्वस्य च कारणोपपत्त्या प्रत्यवस्थानमुपपत्तिसमः ॥ २५ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ५,१.२६ ********************** अस्योत्तरम् न्यायसूत्र ५,१.२६ उपपत्तिकारणाभ्यनुज्ञानादप्रतिषेधः ॥ "उभयकारणोपपत्तेः"इतिब्रुवता नानित्यत्वकारणोपपत्तेरनित्यत्वं प्रतिषिध्यते, यदि प्रतिषिध्यते ? नोभयकारणोपपत्तिः स्यात् । उभयकारणोपपत्तिवचनादनित्यत्वकारणोपपत्तिरभ्यनुज्ञायते अभ्यनुज्ञानादनुपपन्नः प्रतिषेधः। व्याघातात्प्रतिषेध इतिचेत्? समानो व्याघातः। एकस्य नित्यत्वानित्यत्वप्रसङ्गं व्याहतं ब्रुवता उक्तः प्रतिषेध इतिचेत्? स्पपक्षपरपक्षयोः समानो व्याघातः स च नैकतरस्य साधक इति ॥ २६ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ५,१.२७ ********************** न्यायसूत्र ५,१.२७ निर्दिष्टकारणाभावेप्युपलम्भादुपलब्धिसमः ॥ निर्दिष्टस्य प्रयत्नानन्तरीयकत्वस्यानित्यत्वकारणस्याभावेपि वायुनोदनाद्वृक्षशाखाभङ्गजस्य शब्दस्यानित्यत्वमुपलभ्यते। निर्दिष्टस्य साधनस्याभावेपि साध्यधर्मोपलब्ध्या प्रत्यवस्थानमुपलब्धिसमः ॥ २७ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ५,१.२८ ********************** अस्योत्तरम् न्यायसूत्र ५,१.२८ कारणान्तरादपि तद्धर्मोपपत्तेरप्रतिषेधः ॥ प्रयत्नानन्तरीयकत्वादिति ब्रुवता कारणत उत्पत्तिरभिधीयते. न ( तु ) कार्यस्य कारणनियमः, यिद च कारणान्तरादप्युपपद्यमानस्य शब्दस्य तदनित्यत्वमुपपद्यते ? किमत्रप्रतिषिध्यते ? इति ॥ २८ ॥ न प्रागुच्चारणाद्विद्यमानस्य शब्दस्यानुपलब्धिः, कस्मात्? आवरणाद्यनुपलब्धेःुयथा विद्यमानस्योदकादेरर्थस्यावारणादेरनुपलब्धिर्नैवं शब्दस्याग्रहणकारणेनावरणादिनानुपलब्धिःुगृह्येत चैतदस्याग्रहणकारणमुदकादिवद्न ( च ) गृह्यते तस्मादुदकादिविपरीतः शब्दोऽनुपलभ्यमान इति _____________________________________________________________________ ********************** न्यायसूत्र ५,१.२९ ********************** न्यायसूत्र ५,१.२९ तदनुपलब्धेरनुपलम्भादभावसिद्धौ तद्विपरीतोपपत्तेरनुपलब्धिसमः ॥ तेषामावरणादीनामनुपलब्धिर्नोपलभ्यते अनुपलम्भान्नास्तीत्यभावोऽस्याः सिध्यति. अभावसिद्धौ हेत्वभावात्तद्विपरीतमस्तित्वमावरणादीनामवधार्यते. तद्विपरीतोपपत्तेर्यत्प्रतिज्ञातम्ऽन प्रागुच्चारणाद्विद्यमानस्य शब्दस्यानुपलब्धिःऽ इत्येतन्न सिध्यति. सोऽयं हेतुः आवरणाद्यनुपलब्धेरिति आवरणादिषु चावरणाद्यनुपलब्धौ च समतयानुपलध्या प्रत्यवस्थितोऽनुपलब्धिसमो भवति ॥ २९ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ५,१.३० ********************** अस्योत्तरम् न्यायसूत्र ५,१.३० अनुपलम्भात्मकत्वादनुपलब्धेरहेतुः ॥ ऽआवरणाद्यनुपलब्धिर्नास्ति अनुपलम्भात्ऽ इत्यहेतुः, कस्मात्?, अनुपलम्भात्मकत्वादनुपलब्धेः = उपलम्भाभावमात्रत्वादनुपलब्धेः यदस्ति तदुपलब्धेर्विषयः = उपलब्ध्या तदस्तीति प्रतिज्ञायते. यन्नास्ति तदनुपलब्धेर्विषयः = अनुपलभ्यमानं नास्तीति प्रतिज्ञायते, सोयमावरणाद्यनुपलब्धेरनुपलम्भोऽनुपलब्धौ स्वविषये प्रवर्तमानो न स्वविषयं प्रतिषेधति, अप्रतिषिद्धा चावरणाद्यनुपलब्धिर्हेतुत्वाय कल्पयते। आवरणादीनि तु विद्यमानत्वादुपलब्धेर्विषयाः तेषामुपलब्ध्या भवितव्यं यत्तानि नोपलभ्यन्ते तदुपलब्धेः स्वविषयप्रतिपादिकाया अभावाद्= अनुषलम्भादनुपलब्धेर्विषयो गम्यतेऽन सन्त्यावरणादीनि शब्दस्याग्रहणकारणानीति, अनुपलम्भादनुपलब्धिः सिध्यति विषयः स तस्येति ॥ ३० ॥ _____________________________________________________________________ ********************** न्यायसूत्र ५,१.३१ ********************** न्यायसूत्र ५,१.३१ ज्ञानविकल्पानां च भावाभावसंवेदनादध्यात्मम् ॥ अहेतुरिति वर्तते। शरीरे शरीरिणां ज्ञानविकल्पानां भावाभावौ संवेदनीयौऽअस्ति मे संशयज्ञानं नास्ति मे संशयज्ञानम्ऽ इति. एवं प्रत्यक्षानुमानागमस्मृतिज्ञानेषु. सेयमावरणाद्यनुपलब्धिः । उपलब्ध्यभावः स्वसंवेद्यः नास्ति मे शब्दस्यावरणाद्युपलब्धिः इति =ऽ नोपलभ्यन्ते शब्दस्याग्रहणकारणान्यावरणादीनीति, तत्र यदुक्तम्ऽतदनुपलब्धेरनुपलम्भादभावसिद्धिःऽ इति एतन्नोपपद्यते ॥ ३१ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ५,१.३२ ********************** न्यायसूत्र ५,१.३२ साधर्म्यात्तुल्यधर्मोपपत्तेः सर्वानित्यत्वप्रसङ्गादनित्यसमः ॥ ऽअनित्येन घटेन साधर्म्यादनित्यः शब्दःऽ इतिब्रुवतः" अस्ति घटेनानित्येन सर्वभावानां साधर्म्यम्" इति सर्वस्यानित्यत्वमनिष्टं संपद्यते, सोयमनित्यत्वेन प्रत्यवस्थानादनित्यसम इति ॥ ३२ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ५,१.३३ ********************** अस्योत्तरम् न्यायसूत्र ५,१.३३ साधर्म्यादसिद्धेः प्रतिषेधासिद्धिः प्रतिषेध्यसाधर्म्यात् ॥ प्रतिज्ञाद्यवयवयुक्तं वाक्यं पक्षनिवर्तकं प्रतिपक्षलक्षणं प्रतिषेधः, तस्य पक्षेण प्रतिषेध्येन साधर्म्यं प्रतिज्ञादियोगः, तद्यद्यनित्यसाधर्म्यादनित्यत्वस्यासिद्धिः ? साधर्म्यादसिद्धेः, प्रतिषेधस्याप्यसिद्धिः प्रतिषेध्येन साधर्म्यादिति ॥ ३३ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ५,१.३४ ********************** न्यायसूत्र ५,१.३४ दृष्टान्ते च साध्यसाधनभावेन प्रज्ञातस्य धर्मस्य हेतुत्वात्तस्य चोभयथा भावान्नाविशेषः ॥ दृष्टान्ते यः खलु धर्मः साध्यसाधनभावेन प्रज्ञायते स हेतुत्वेनाभिधीयते. स चोभयथा भवति केन चित्समानः कुतश्चिद्विशिष्टः. सामान्यात्साधर्म्य विशेषाच्च वैधर्म्यम्. एकं साधर्म्यविशेषो हेतुः नाविशेषेण साधर्म्यमात्रं वैधर्म्यमात्रं वा. साधर्म्यमात्रं वैधर्म्यमात्रं चाश्रित्यभावानाह "साधर्म्यात्तुल्यधर्मोपपत्तेः सर्वानित्यत्वप्रसङ्गादनित्यसमः ३२" इति. एतदयुक्तमिति। अविशेषसमप्रतिषेधे च यदुक्तं तदपि वेदितव्यम् ॥ ३४ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ५,१.३५ ********************** न्यायसूत्र ५,१.३५ नित्यमनित्यभावादनित्ये नित्यत्वोपपत्तेर्नित्यसमः ॥ ऽअनित्यः शब्दःऽ इति प्रतिज्ञायते. तदनित्यत्वं किं शब्दे नित्यम् ? अथानित्यम् ?. यदि तावत्सर्वदा भवति ? धर्मस्य सदा भावाद्धर्मिणोपि सदा भाव इतिऽनित्यः शब्दःऽ इति, अथ न सर्वदा भवति ? अनित्यत्वस्याभावाद्नित्यः शब्दः, एवं नित्यत्वेन प्रत्यवस्थ्रानात्नित्यसमः ॥ ३५ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ५,१.३६ ********************** अस्योत्तरम् न्यायसूत्र ५,१.३६ प्रतिषेध्ये नित्यमनित्यभावादनित्येऽनित्यत्वोपपत्तेः प्रतिषेधाभावः ॥ प्रतिषेध्ये शब्देऽनित्यमनित्यत्वस्य भावात्ऽ इत्युच्यमानेऽनुज्ञातं शब्दस्यानित्यत्वम्. अनित्यत्वोपपत्तेश्चऽनानित्यः शब्दःऽ इति प्रतिषेधो नोपपद्यते, अथ नाभ्युपगम्यते ?ऽनित्यमनित्यत्वस्य भावात्ऽ इतिहेतुर्न भवतीति हेत्वभावात्प्रतिषेधानुपपत्तिरिति। उत्पन्नस्य निरोधादभावः शब्दस्यानित्यत्वं तत्र परिप्रश्नानुपपत्तिः । सोयं प्रश्नःऽतदनित्यत्वं किं शब्दे सर्वदा भवति ? अथ न ?ऽ इत्यनुपपन्नः, कस्मात्? उत्पन्नस्ययो निरोधादभावः शब्दस्य तदनित्यत्वम्. एवं च सत्यधिकरणाधेयविभागो व्याघातान्नास्तीति। नित्यानित्यत्वविरोधाच्च नित्यत्वमनित्यत्वं चैकस्य धर्मिणो धर्माविति विरुध्येते । न संभवतः, तत्र यदुक्तम्ऽनित्यमनित्यत्वस्य भावाद्नित्य एवऽ तदवर्तमानार्थमुक्तमिति ॥ ३६ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ५,१.३७ ********************** न्यायसूत्र ५,१.३७ प्रयत्नकार्यानेकत्वात्कार्यसमः ॥ ऽप्रयत्नानन्तरीयकतवादनित्यः शब्दःऽ इति, यस्य प्रयत्नानन्तरमात्मलाभः तत्खलु अभूत्वा भवति यथा घटादि कार्यम्. अनित्यमिति चऽभूत्वा न भवतीत्येतद्विज्ञायते, एवमवस्थिते "प्रयत्नकार्यानेकत्वात्" इतिप्रतिषेध उच्यते । प्रयत्नानन्तरमात्मलाभश्च दृष्टो घटादीनाम्. व्यवधानापोहाच्चाभिव्यक्तिर्व्यवहितानाम्, तत्किं प्रयत्नानन्तरमात्मालाभः शब्दस्य ? आहो अभिव्यक्तिः ? इति विशेषो नास्ति। कार्याविशेषेण प्रत्यवस्थानं कार्यसमः ॥ ३७ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ५,१.३८ ********************** अस्योत्तरम् न्यायसूत्र ५,१.३८ कार्यान्यत्वे प्रयत्नाहेतुत्वमनुपलब्धिकारणोपपत्तेः ॥ सति कार्यान्यत्वे अनुपलब्धिकारणानुपपत्तेः प्रयत्नस्याहेतुत्वं शब्दस्याभिव्यक्तौ । यत्र प्रयत्नानन्तरमभिव्यक्तिस्तत्रानुपलब्धिकारणं व्यवधानमुपपद्यते. व्यवधानापोहाच्च प्रयत्नानन्तरभाविनोऽर्थसयोपलब्धिलक्षणाभिव्यक्तिर्भवतीति. न तु शब्दस्यानुपलब्धिकारणं किं चिदुपपद्यते यस्य प्रयत्नानन्तरमपोहात्शब्दस्योपलब्धिलक्षणाभिव्यक्तिर्भवतीति. तस्मादुत्पद्यते शब्दो नाभिव्यज्यते इति ॥ ३८ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ५,१.३९ ********************** हेतोश्चेदनैकान्तिकत्वमुपपाद्यते अनैकान्तिकत्वादसाधकः स्यादिति, यदि चानैकान्तिकत्वादसाधक्त्वम् ? न्यायसूत्र ५,१.३९ प्रतिषेधे ःपि समानो दोषः ॥ प्रतिषेधोप्यनैकान्तिकः किञ्चित्प्रतिषेधति किञ्चिन्नेति. अनैकान्तिकत्वादसाधक इति। अथ वा शब्दस्यानित्यत्वपेक्षे प्रयत्नानन्तरमुत्पादो नाभिव्यक्तिरिति विशेषहेत्वभावः, नित्यत्वपक्षेपि प्रयत्नानन्तरमभिव्यक्तिर्नोत्पाद इति विशेषहेत्वभावः, सोयमुभयपक्षसमोविशेषहेत्वभाव इत्युभयमप्यनैकान्तिकमिति ॥ ३९ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ५,१.४० ********************** न्यायसूत्र ५,१.४० सर्वत्रैवम् ॥ सर्वेषु साधर्म्यप्रभतिषु प्रतिषेधहेतुषु यत्र यत्राविशेषो दृश्यते तत्रोभयोः पक्षयोः समः प्रसज्यते इति ॥ ४० ॥ _____________________________________________________________________ ********************** न्यायसूत्र ५,१.४१ ********************** न्यायसूत्र ५,१.४१ प्रतिषेधविप्रतिषेधे प्रतिषेधदोषवद्दोषः ॥ योऽयं प्रतिषेधेपि समानो दोषः अनैकान्तिकत्वमापाद्यते सोऽयं प्रतिषेधस्य प्रतिषेधेपि समानः, नऽअनित्यः शब्दः प्रयत्नानन्तरीयकत्वात्ऽ इति साधनवादिनः स्थापना प्रथमः पक्षः, "प्रयत्नकार्यानेकत्वात्कार्यसमः ३७" इति दूषणवादिनः प्रतिषेधहेतुना द्वितीयः पक्षः स च प्रतिषेध इत्युच्यते, तस्यास्य प्रतिषेधेपि समानो दोष इति तृतीयः पक्षः ( स च ) विप्रतिषेध उच्यते, तस्मिन् प्रतिषेधविप्रतिषेधेपि समानो दोषः अनैकान्तिकत्वं चतुर्थः पक्षः ॥ ४ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ५,१.४२ ********************** न्यायसूत्र ५,१.४२ प्रतिषेधं सदोषमभ्युपेत्य प्रतिषेधविप्रतिषेधे समानो दोषप्रसङ्गो मतानुज्ञा ॥ प्रतिषेधम् । द्वितीयं पक्षं सदोषमभ्युपेत्य । तदुद्धारमनुक्त्वानुज्ञाय प्रतिषेधविप्रतिषेधे । तृतीयपक्षे समानमनैकान्तिकत्वमिति समानं दूषणं प्रसजतो दूषणवादिनो मतानुज्ञा प्रसज्यते इति पञ्चमः पक्षः ॥ ४२ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ५,१.४३ ********************** न्यायसूत्र ५,१.४३ स्वपक्षलक्षणापेक्षोपपत्त्युपसंहारे हेतुनिर्देशे परपक्षदोषाभ्युपगमात्समानो दोषः ॥ स्थापनापेक्षे "प्रयत्नकार्यानेकत्वात्" इतिदोषः प्रतिषेधहेतुवादिनः स्वपक्षलक्षणो भवति, कस्मात्?, स्वपक्षसमुत्थत्वात्, सोयं स्वपक्षलक्षणं दोषमपेक्षमाणोऽनुद्धृत्य । अनुज्ञाय "प्रतिषेधेपि समानो दोषः ३९" इत्युपपद्यमानं दोषं परपक्षे उपसंहरति,इत्थं चानैकान्तिकः प्रतिषेध इति हेतुं निर्दिशति, तत्र स्वपक्षलक्षणापेक्षयोपपद्यमानदोषोपसंहारे हेतुनिर्देशे च सति अनेन परपक्षोऽभ्युपगतो भवति। कथं कृत्वा ?, यः परेण "प्रयत्नकार्यानेकत्वात्" इत्यादिनानैकान्तिकत्वदोष उक्तस्तमनुद्धृत्य "प्रतिषेधेपि समानो दोषः ३९" इत्याह, एवं स्थापनां सदोषामभ्युपेत्य प्रतिषेधेपि समानं दोषं प्रसजतः परपक्षाभ्युपगमात्समानो दोषो भवति. यथा परस्य प्रतिषेधं सदोषमभ्युपेत्य प्रतिषेधविप्रतिषेधेपि समानो दोषप्रसङ्गो मतानुज्ञा प्रसज्यते इति तथास्यापि स्थापनां सदोषामभ्युपेत्य प्रतिषेधेपि समानं दोषं प्रसजतो मतानुज्ञा प्रसज्यते इति, स खल्वयं षष्ठः पक्षः। तत्र खलु स्थापनाहेतुवादिनः प्रथमतृतीयपञ्चमपक्षाः, प्रतिषेधहेतुवादिनः द्वितीयचतुर्थषष्ठपक्षाः, तेषां साध्वसाधुतायां मीमांस्यमानायां चतुर्थषष्ठयोरविशेषात्पुनरुक्तदोषप्रसङ्गः । चतुर्थपक्षे समानदोषत्वं परस्योच्यते "प्रतिषेधविप्रतिषेधे प्रतिषेधदोषवद्दोषः ४१" इति, षष्ठेपि "परपक्षाभ्युपगमात्समानो दोषः" इतिसमानदोषत्वमेवोच्यते नार्थविशेषः कश्चिदस्ति। समानस्तृतीयपञ्चमयोः पुनरुक्तदोषप्रसङ्ग । तृतीयपक्षेपि "प्रतिषेधेपि समानो दोषः ३९" इति समानत्वमभ्युपगम्यते. पञ्चमपक्षेपि प्रतिषेधविप्रतिषेधे समानो दोषप्रसङ्गोऽभ्युपगम्यते नार्थविशेषः कश्चिदुच्यते इति। तत्र पञ्चमषष्ठपक्षयोरर्थाविशेषात्पुनरुक्तदोषः, तृतीयचतुर्थयोर्मतानुज्ञा, प्रथमद्वितीययोर्विशेषहेत्वभाव इति षट्पक्ष्यामुभयोरसिद्धिः। कदा षट्पक्षी ?, यदा "प्रतिषेधेपि सामानो दोषः" इत्येवं प्रवर्तते तदोभयोः पक्षयोरसिद्धिः, यदा तु "कार्यान्यत्वेप्रयत्नाहेतुत्वमनुपलब्धिकारणोपपत्तेः ३८" इत्यनेन तृतीयपक्षो युज्यते तदा विशेषहेतुवचनात्प्रयत्नानन्तरमारमलाभः शब्दस्य नाभिव्यक्तिरिति सिद्धः प्रथमपक्षो न षट्पक्षी प्रवर्तते इति ॥ ४३ ॥ ॥ इति वात्स्यायनविरचिते न्यायभाष्ये पञ्चमाध्यायस्य प्रथममाह्निकं समाप्तम् ॥ ॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰ अथ न्यायभाष्यपञ्चमाध्यायस्य द्वितीयमाह्निकम् _____________________________________________________________________ ********************** न्यायसूत्र ५,२.१ ********************** विप्रतिपत्त्यप्रतिपत्त्योर्विकल्पान्निग्रहस्थानबहुत्वमिति संक्षेपेणोक्तं तदिदानीं विर्भजनीयम्। निग्रहस्थानानि खलु पराजयवस्तून्यपराधाधिकरणानि प्रायेण प्रतिज्ञाद्यवयवाश्रयाणि तत्त्ववादिनमतत्त्ववादिनं चाभिसंप्लवन्ते, तेषां विभागः न्यायसूत्र ५,२.१ प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोधः प्रतिज्ञासंन्यासो हेत्वन्तरमर्थान्तरं निरर्थकमविज्ञातार्थमपार्थकमप्राप्तकालं न्यूनमधिकं पुनरुक्तमननुभाषणमज्ञानमप्रतिभा विक्षेपो मतानुज्ञा पर्यनुयोज्योपेक्षणं निरनुयोज्यानुयोगोपसिद्धान्तो हेत्वाभासाश्च निग्रहस्थानानि ॥ तानीमानि द्वाविशतिधा विभज्य लक्ष्यन्ते ॥ १ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ५,२.२ ********************** न्यायसूत्र ५,२.२ प्रतिदृष्टान्तधर्माभ्यनुज्ञा स्वदृष्टान्ते प्रतिज्ञाहानिः ॥ साध्यधर्मप्रत्यनीकेन धर्मेण प्रत्यवस्थिते प्रतिदृष्टान्तधर्मं स्वदृष्टान्तेऽभ्यनुजानन् प्रतिज्ञां जहातीति प्रतिज्ञाहानिः, निदर्शनम्ऽऐन्द्रियकत्वादनित्यः शब्दो घटवत्ऽ इतिकृते. अपर आहऽदृष्टमैन्द्रियकत्वं सामान्ये नित्ये कस्मान्न तथा शब्दः ?ऽ इति. ( एवम् ) प्रत्यवस्थिते. इदमाहऽयद्यैन्द्रियकं सामान्यं नित्यम् ? कामं घटो नित्योस्तुऽ इति, स खल्वयं साधकस्य दृष्टान्तस्य नित्यत्वं प्रसञ्जयन्निगमनान्तमेव पक्षं जहाति. पक्षं जहत्प्रतिज्ञा जहातीत्युच्यते प्रतिज्ञाश्रयत्वात्पक्षस्येति ॥ २ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ५,२.३ ********************** न्यायसूत्र ५,२.३ प्रतिज्ञातार्थप्रतिषेधे धर्मविकल्पात्तदर्थनिर्देशः प्रतिज्ञान्तरम् ॥ प्रतिज्ञातार्थःऽअनित्यः शब्द ऐन्द्रियकत्वाद्घटवत्ऽ इत्युक्ते योऽस्य प्रतिषेधः । प्रतिदृष्टान्तेन हेतुव्यभिचारःऽसामान्यमैन्द्रियकं नित्यम्ऽ इति तस्मिंश्च प्रतिज्ञातार्थप्रतिषेधे धर्मविकल्पादिति । दृष्टान्तप्रतिदृष्टान्तयोः साधर्म्ययोगे धर्मभेदात् । सामान्यमैन्द्रियकं सर्वगतमैन्द्रियकस्त्वसर्वगतो घट इति धर्मविकल्पात्. तदर्थं निर्देश इति साध्यसिद्ध्यर्थम्। कथम् ? यथा घटोऽसर्वगत एवं शब्दोप्यसर्वगतो घटवदेवानित्य इति, तत्रऽअनित्यः शब्दःऽ इति पूर्वा प्रतिज्ञा.ऽअसर्वगतःऽ इति द्वितीया प्रतिज्ञा प्रतिज्ञान्तरम्। तत्कथं निग्रहस्थानमिति ?, न प्रतिज्ञायाः साधनं प्रतिज्ञान्तरं किं तु हेतुदृष्टान्तौ साधनं प्रतिज्ञायाः, तदेतदसाधनोपादानमनर्थकमिति. आनर्थक्यान्निग्रहस्थानमिति ॥ ३ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ५,२.४ ********************** न्यायसूत्र ५,२.४ प्रतिज्ञाहेत्वोर्विरोधः प्रतिज्ञाविरोधः ॥ ऽगुणव्यतिरिक्तं द्रव्यम्ऽ इति प्रतिज्ञा.ऽरूपादितोऽर्थान्तरस्यानुपलब्धेःऽ इति हेतुः. सोयं प्रतिज्ञाहेत्वोर्विरोधः। कथम् ?, यदि गुणव्यतिरिक्तं द्रव्यम् ? रूपादिभ्योऽर्थान्तरस्यानुपलब्धेः ( इति ) नोपपद्यते, अथ रूपादिभ्योर्थान्तरस्यानुपलब्धिः ? गुणव्यतिरिक्तं द्रव्यमिति, नोपपद्यते, गुणव्यतिरिक्तं च द्रव्यं रूपादिभ्योर्थान्तरस्यानुपलब्धिरिति विरुध्यते । व्याहन्यते । न संभवतीति ॥ ४ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ५,२.५ ********************** न्यायसूत्र ५,२.५ पक्षप्रतिषेधे प्रतिज्ञातार्थापनयनं प्रतिज्ञासंन्यासः ॥ ऽअनित्यः शब्द ऐन्द्रियकत्वात्ऽ इत्युक्ते परो ब्रूयात्ऽसामान्यमैन्द्रियकं न चानित्यमेवं शब्दोप्यैन्द्रियको न चानित्यःऽ इति. एवं प्रतिषिद्धे पक्षे यदि ब्रूयात्ऽकः पुनराह अनित्यः शब्दः (इति) ?ऽ इति. सोयं प्रतिज्ञातार्थनिह्नवः प्रतिज्ञासंन्यास इति ॥ ५ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ५,२.६ ********************** न्यायसूत्र ५,२.६ अविशेषोक्ते हेतौ प्रतिषिद्धे विशेषमिच्छतो हेत्वन्तरम् ॥ निदर्शनम्ऽएकप्रकृतीदं व्यक्तम्ऽ इति प्रतिज्ञा. कस्माधेतोः ?ऽएकप्रकृतीनां विकाराणां परिमाणात्ऽऽमृत्पूर्वकाणां शरावादीनां दृष्टं परिमाणं यावान् प्रकृतेर्व्यूहो भवति तावान् विकारःऽ इति. दृष्टं च प्रतिविकारं परिमाणम्. अस्ति चेदं परिमाणं प्रतिव्यक्तम्, तदेकप्रकृतीनां विकाराणां परिमाणात्पश्यामो व्यक्तमिदमेकप्रकृतीति। अस्य व्यभिचारेण प्रत्यवस्थानं नानाप्रकृतीनामेकप्रकृतीनां च विकाराणां दृष्टं परिमाणमिति। एवं प्रतयवस्थिते आह एकप्रकृतिसमन्वये सति शरावादिविकाराणां परिमाणदर्शनात्. सुखदुःखमोहसमन्वितं हीदं व्यक्तं परिमितं गृह्यते. तत्र प्रकृत्यन्तररूपसमन्वयाभावे सत्येकप्रकृतित्वमिति। तदिदमविशेषोक्ते हेतौ प्रतिषिद्धे विशेषं ब्रुवतो हेत्वन्तरं भवति, सति च हेत्वन्तरभावे पूर्वस्य हेतोरसाधकत्वान्निगहस्थानम्, हेत्वन्तर वचने सति यदि हेत्वर्थनिदर्शनो दृष्टान्त उपादीयते ? नेदं व्यक्तमेकप्रकृति भवति प्रकृत्यन्तरोपादानात्, अथ नोपादीयते ?. दृष्टान्ते हेत्वर्थस्यानिदर्शितस्य साधकभावानुपपत्तेः आनर्थक्याधेतोरनिवृत्तं निग्रहस्थानमिति ॥ ६ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ५,२.७ ********************** न्यायसूत्र ५,२.७ प्रकृतादर्थादप्रतिसंबद्धार्थमर्थान्तरम् ॥ यथोक्तलक्षणे पक्षप्रतिपक्षपरिग्रहे हेतुतः साध्यसिद्धौ प्रकृतायां ब्रूयात्ऽनित्यः शब्दः अस्पर्शत्वादिति हेतुःऽ हेतुर्नाम हिनोतेर्धातोस्तुनि प्रत्यये कृदन्तपदम्. पदं च नामाख्यातोपसर्गनिपाताः, अभिधेयस्य क्रियान्तरयोगाद्विशिष्यमाणरूपः शब्दो नाम, क्रियाकारकसमुदायः. कारकसंख्याविशिष्टक्रियाकालयोगाभिधायि आख्यातम्. धात्वर्थमात्रं च कालाभिधानविशिष्टम्, प्रयोगेष्वर्थादभिद्यमानरूपा निपाताः, उपसृज्यमानाः क्रियावद्योतका उपसर्गाः, इत्येवमादि. तदर्थान्तरं वेदितव्यम् ॥ ७ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ५,२.८ ********************** न्यायसूत्र ५,२.८ वर्णक्रमनिर्देशवद्निरर्थकम् ॥ यथानित्यः शब्दः कचटतपानां जबगडदशत्वात्झभञ्घढधषवत्ऽ इति, एवंप्रकारं निरर्थकमभिधानाभिधेयभावानुपपत्तौ अर्थगतेरभावाद्वर्णाः क्रमेण निर्दिश्यन्ते इति ॥ ८ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ५,२.९ ********************** न्यायसूत्र ५,२.९ परिषत्प्रतिवादिभ्यां त्रिरभिहितमप्यविज्ञातमविज्ञातार्थम् ॥ यद्वाक्यं परिषदा प्रतिवादिना च त्रिरभिहितमपि न विज्ञायते श्लिष्टशब्दमप्रतीतप्रयोगमतिद्रुतोच्चारितमित्येवमादिना कारणेन तदविज्ञातार्थम्, अविज्ञातार्थमसामर्थ्यसंवरणाय प्रयुक्तमिति निग्रहस्थानमिति ॥ ९ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ५,२.१० ********************** न्यायसूत्र ५,२.१० पौर्वापर्यायोगादप्रतिसंबद्धार्थमपार्थकम् ॥ यत्रानेकस्य पदस्य वाक्यस्य वा पौर्वापयेणान्वययोगो नास्ति इत्यसंबद्धार्थत्वं गृह्यते तत्समुदायार्थस्यापायादपार्थकं यथाऽदश दाडिमानि. षडपूपाः. कुण्डमजाजिनम्. पललपिण्डः. अधरौरुकमेतत्. कुमार्याः प्राय्यं तस्याः पिता अप्रतिशीनःऽ इति ॥ १० ॥ _____________________________________________________________________ ********************** न्यायसूत्र ५,२.११ ********************** न्यायसूत्र ५,२.११ अवयवविपर्यासवचनमप्राप्तकालम् ॥ प्रतिज्ञादीनामक्यवानां यथालक्षणमर्थवशात्क्रमः तत्रावयवविपर्यासेन वचनमप्राप्तकालमसंबद्धार्थं निग्रहस्थानमिति ॥ ११ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ५,२.१२ ********************** न्यायसूत्र ५,२.१२ हीनमन्यतमेनाप्यवयवेन न्यूनम् ॥ प्रतिज्ञादीनामवयवानामन्यतमेवाप्यवयवेन हीनं न्यूनं निग्रहस्थानं साधनाभावे साध्यासिद्धिरिति ॥ १२ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ५,२.१३ ********************** न्यायसूत्र ५,२.१३ हेतूदाहरणाधिकमधिकम् ॥ एकेन कृतत्वादन्यतरस्यानर्थक्यमिति, तदेतन्नियमाभ्युपगमे वेदितव्यमिति ॥ १३ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ५,२.१४ ********************** न्यायसूत्र ५,२.१४ शब्दार्थयोः पुनर्वचनं पुनरुक्तमन्यत्रानुवादात् ॥ अन्यत्रानुवादात्शब्दपुनरुक्तमर्थपुनरुक्तं वाऽनित्यः शब्दः नित्यः शब्दःऽ इति शब्दपुनरुक्तम्. अर्थपुनरुक्तम्ऽअनित्यः शब्दः. निरोधधर्मको ध्वानःऽ इति। अनुवादे त्वपुनरुक्तं शब्दाभ्यासादर्थविशेषोपपत्तेः यथा "हेत्वपदेशात्प्रतिज्ञायाः पुनर्वचनं निगमनम् ११३९" इति ॥ १४ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ५,२.१५ ********************** न्यायसूत्र ५,२.१५ अर्थादापन्नस्य स्वशब्देन पुनर्वचनम् ॥ पुनरुक्तमिति प्रकृतम्, निदर्शनम्ऽउत्पत्तिधर्मकत्वादनित्यम्ऽ इत्यक्त्वा अर्थादापन्नस्य योऽभिधायकः शब्दस्तेन स्वशब्देन ब्रूयात्ऽअनुत्पत्तिधर्मकं नित्यम्ऽ इति तच्च पुनरुक्तं वेदितव्यमर्थसंप्रत्ययार्थे शब्दप्रयोगे प्रतीतः सोऽर्थोऽर्थापत्त्येति ॥ १५ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ५,२.१६ ********************** न्यायसूत्र ५,२.१६ विज्ञातस्य परिषदा त्रिरभिहितस्याप्यप्रत्युच्चारणमननुभाषणम् ॥ विज्ञातस्य वाक्यार्थस्य परिषदा प्रतिवादिना त्रिरभिहितस्य यदप्रत्युच्चारणं तदननुभाषणं नाम निग्रहस्थानामिति, अप्रत्युच्चारयन् किमाश्रयं परपक्षप्रतिषेधं ब्रूयात्? ॥ ६ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ५,२.१७ ********************** न्यायसूत्र ५,२.१७ अविज्ञातं चाज्ञानम् ॥ विज्ञातार्थस्य परिषदा. प्रतिवादिना त्रिरभिहितस्य यदविज्ञान तदज्ञानं निग्रहस्थानमिति, अयं खल्वविज्ञाय कस्य प्रतिषेधं ब्रूयादिति ? ॥ ७ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ५,२.१८ ********************** न्यायसूत्र ५,२.१८ उत्तरस्याप्रतिपत्तिरप्रतिभा ॥ परपक्षप्रतिषेधः उत्तरं तद्यदा न प्रतिपद्यते ? तदा निगृहीतो भवति ॥ १८ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ५,२.१९ ********************** न्यायसूत्र ५,२.१९ कार्यव्यासङ्गात्कथाविच्छेदो विक्षेपः ॥ यत्र कर्तव्यं व्यासज्य कथां व्यवच्छिनत्ति ऽइदं मे करणीयं विद्यते तस्मिन्नवसिते पश्चात्कथयिष्यामीति (तत्) विक्षेपो नाम निग्रहस्थानम्। एकनिग्रहावसानायां कथायां स्वयमेव कथान्तरं प्रतिपद्यते इति ॥ १९ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ५,२.२० ********************** न्यायसूत्र ५,२.२० स्वपक्षे दोषाभ्युपगमात्परपक्षे दोषप्रसङ्गो मतानुज्ञा ॥ यः परेण चोदितं दोषं स्वपक्षेऽभ्युपगम्य । अनुद्धृत्य वदतिऽभवत्पक्षेपि समानो दोषःऽ इति. स स्वपक्षे दोषाभ्युपगमात्परपक्षे दोषं प्रसञ्जयन् परमतमनुजानातीति मतानुज्ञानाम निग्रहस्थानमापद्यते इति ॥ २० ॥ _____________________________________________________________________ ********************** न्यायसूत्र ५,२.२१ ********************** न्यायसूत्र ५,२.२१ निग्रहस्थानप्राप्तस्यानिग्रहः पर्यनुयोज्योपेक्षणम् ॥ पर्यनुयोज्यो नाम निग्रहोपपत्त्या चोदनीयः. तस्योपेक्षणम् =ऽनिग्रहस्थानं प्राप्तोऽसीत्यननुयोगः। एतच्चऽकस्य पराजयः ?ऽ इत्यनुक्तया परिषदा वचनीयं न खलु निग्रहं प्राप्तः स्वकौपीनं विवृणुयादिति ॥ २१ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ५,२.२२ ********************** न्यायसूत्र ५,२.२२ अनिग्रहस्थाने निग्रहस्थानाभियोगो निरनुयोज्यानुयोगः ॥ निग्रहस्थानलक्षणस्य मिथ्याध्यवसायादनिग्रहस्थाने ऽनिगृहीतोसीति परं ब्रुवन्निरवनुगोज्यानुयोगाद् निरनुगोज्यानुयोगाद्निगृहीतो वेदितव्य इति ॥ २२ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ५,२.२३ ********************** न्यायसूत्र ५,२.२३ सिद्धान्तमभ्युपेत्यानियमात्कथाप्रसङ्गोऽपसिद्धान्तः ॥ कस्यचिदर्थस्य तथाभावं प्रतिज्ञाय प्रतिज्ञातार्थविपर्ययात् । अनियमात्कथां प्रसञ्जयतोऽपसिद्धान्तो वेदितव्यो यथाऽन सदात्मानं जहाति । न सतो विनाशः, नासदात्मानं लभते = नासदुत्पद्यतेऽ इति सिद्धान्तमभ्युपेत्य स्वपक्षं व्यवस्थापयतिएकप्रकृतीदं व्यक्तम् विकाराणामन्वयदर्शनात्. मृदन्वितानां शरावादीनां दृष्टमेकप्रकृतित्वं तथा चायं व्यक्तभेदः सुखदुःखमोहसमन्वितो दृश्यते तस्मात्समन्वयदर्शनात्सुखादिभिरेकप्रकृतीदं विश्वमिति। एवमुक्तवाननुयुज्यते अथ प्रकृतिर्विकार इति कथं लक्षितव्यम् ? इति, यस्यावस्थितस्य धर्मान्तरनिवृत्तौ धर्मान्तरं प्रवर्तते सा प्रकृतिः. यच्च धर्मान्तरं प्रवर्तते स विकार इति। सोऽयं प्रतिज्ञातार्थविपर्ययात् । अनियमात्कथां प्रसञ्जयति । प्रतिज्ञातं खल्वनेन नासदाविर्भवति न सत्तिरो भवतीति। सदसतोश्च तिरोभावाविर्भावमन्तरेण न कस्यचित्प्रवृत्तिः प्रवृत्त्युपरमश्च भवति, मृदि खल्वस्थितायां भविष्यति शरावादिलक्षणं धर्मान्तरमिति प्रवृत्तिर्भवति. अभूदिति च प्रवृत्त्युपरमः. तदेतद्मृद्धर्माणामपि न स्यात्, एवं प्रत्यवस्थितो यदि सतश्चात्महानमसतश्चात्मलाभमभ्युपैति ? तदस्यापसिद्धान्तो निग्रहस्थानं भवति, अथ नाभ्युपैति ? प्रक्षोऽस्य न सिध्यति ॥ २३ ॥ _____________________________________________________________________ ********************** न्यायसूत्र ५,२.२४ ********************** न्यायसूत्र ५,२.२४ हेत्वाभासाश्च यथोक्ताः ॥ हेत्वाभासाश्च निग्रहस्थानानि । किं पुनर्लक्षणान्तरयोगाधेत्वाभासा निग्रहस्थानत्वमापन्नाः यथा प्रमाणानि प्रमेयत्वम् ? इत्यत आह यथोक्ता इति । हेत्वाभासलक्षणेनैव निग्रहस्थानभाव इति। ते इमे प्रमाणादयः पदार्था उद्दिष्टा लक्षिताः परीक्षिताश्चेति ॥ २४ ॥ _____________________________________________________________________ योऽक्षपादमृषिं न्यायः प्रत्यभाद्वदतां वरम् । तस्य वात्स्यायन इदं भाष्यजातमवर्तयत् ॥ ॥ इति विद्वद्वरवात्स्यायनविरचिते न्यायभाष्ये पञ्चमोऽध्यायः समाप्तः ॥ ॥ न्यायदर्शनं चेदं समाप्तम् ॥