विंशिकावृत्तिः विज्ञप्तिमात्रमेवेदमसदर्थावभासनात् । यद्वत्तैमिरिकस्यासत्केशोण्ड्रकादिदर्शनम् ॥ १ ॥ न देशकालनियमः सन्तानानियमो न च । न च कृत्यक्रिया युक्ता विज्ञप्तिर्यदि नार्थतः ॥ २ ॥ देशादिनियमः सिद्धः स्वप्नवत्प्रेतवत्पुनः । सन्तानानियमः सर्वैः पूयनद्यादिदर्शने ॥ ३ ॥ स्वप्नोपघातवत्कृत्यक्रिया नरकवत्पुनः । सर्वं नरकपालादिदर्शने तैश्च बाधने ॥ ४ ॥ तिरश्चां सम्भवः स्वर्गे यथा च नरके तथा । न प्रेतानां यतस्तज्जं दुःखं नानुभवन्ति ते ॥ ५ ॥ यदि तत्कर्मभिस्तत्र भूतानां सम्भवस्तथा इष्यते परिणामश्च किं विज्ञानस्य नेष्यते ॥ ६ ॥ कर्मणो वासनान्यत्र फलमन्यत्र कल्प्यते । तत्रैव नेष्यते यत्र वासना किं नु कारणम् ॥ ७ ॥ रूपाद्यायतनास्तित्वं तद्विनेयजनं प्रति । अभिप्रायवशादुक्तमुपपादुकसत्त्ववत् ॥ ८ ॥ नास्तीह सत्व आत्मा वा धर्मास्त्वेते सहेतुकाः यतः स्वबीजाद्विज्ञप्तिर्यदाभासा प्रवर्तते । द्विविधायतनत्वेन ते तस्या मुनिरब्रवीत् ॥ ९ ॥ तथा पुद्गलनैरात्म्यप्रवेशो हि अन्यथा पुनः । देशना धर्मनैरात्म्यप्रवेशः कल्पितात्मना ॥ १० ॥ न तदेकं न चानेकं विषयः परमाणुशः । न च ते संहता यस्मात्परमाणुर्न सिध्यति ॥ ११ ॥ षट्केन युगपद्योगात्परमाणोः षडंशता । षण्णां समानदेशत्वात्पिण्डः स्यादणुमात्रकः ॥ १२ ॥ परमाणोरसंयोगे तत्सङ्घातेऽस्ति कस्य सः । न चानवयवत्वेन तत्संयोगाद्न सिध्यति ॥ १३ ॥ दिभागभेदो यस्यास्ति तस्यैकत्वं न युज्यते । छायावृती कथं वा अन्यो न पिण्डश्चेन्न तस्य ते ॥ १४ ॥ एकत्वे न क्रमेणेतिर्युगपन्न ग्रहाग्रहौ । विच्छिन्नानेकवृत्तिश्च सूक्ष्मानीक्षा च नो भवेत् ॥ १५ ॥ प्रत्यक्षबुद्धिः स्वप्नादौ यथा स च यदा तदा । न सोऽर्थो दृश्यते तस्य प्रत्यक्षत्वं कथं मतम् ॥ १६ ॥ उक्तं यथा तदाभासा विज्ञप्तिः स्मरणं ततः । स्वप्नदृग्विषयाभावं नाप्रबुद्धोऽवगच्छति ॥ १७ ॥ अन्योन्याधिपतित्वेन विज्ञप्तिनियमो मिथः । मिद्धेनोपहतं चित्तं स्वप्ने तेनासमं फलम् ॥ १८ ॥ मरणं परविज्ञप्तिविशेषाद्विक्रिया यथा । स्मृतिलोपादिकान्येषां पिशाचादिमनोवशात् ॥ १९ ॥ कथं वा दण्डकारण्यशून्यत्वमृषिकोपतः । मनोदण्डो महावद्यः कथं वा तेन सिध्यति ॥ २० ॥ परचित्तविदां ज्ञानमयथार्थं कथं यथा स्वचित्तज्ञानमज्ञानाद्यथा बुद्धस्य गोचरः ॥ २१ ॥ विज्ञप्तिमात्रतासिद्धिः स्वशक्तिसदृशी मया । कृतेयं सर्वथा सा तु न चिन्त्या बुद्धगोचरः ॥ २२ ॥ विंशतिका विज्ञप्तिमात्रतासिद्धिः । कृतिरियमाचार्यवसुबन्धोः ।