शिक्षासमुच्चयकारिका यदा मम परेषां च भयं दुःखं च न प्रियम् । तदात्मनः को विशेषो यत्तं रक्षामि नेतरम् ॥ १ ॥ दुःखान्तं कर्तुकामेन सुखान्तं गन्तुमिच्छता । श्रद्धामूलं दृढीकृत्य बोधौ कार्या मतिर्दृढा ॥ २ ॥ (शिक्षादरो) महायानाद्बोधिसत्त्वस्य संवरः । मर्मस्थानान्यतो विद्याद्येनानापत्तिको भवेत् ॥ ३ ॥ आत्मभावस्य भोगानां त्र्यध्ववृत्तेः शुभस्य च । उत्सर्गः सर्वसत्त्वेभ्यस्तद्रक्षा शुद्धिवर्धनम् ॥ ४ ॥ परिभोगाय सत्त्वानामात्मभावादि दीयते । अरक्षिते कुतो भोगः कि दत्तं यन्न भुज्यते ॥ ५ ॥ तस्मात्सत्त्वोपभोगार्थमात्मभावादि पालयेत् । कल्याणमित्रानुत्सर्गात्सूत्राणां च सदेक्षणात् ॥ ६ ॥ तत्रात्मभावे का रक्षा यदनर्थविवर्जनम् । केनैतल्लभ्यते सर्वं निष्फलस्पन्दवर्जनात् ॥ ७ ॥ एतत्सिध्येत्सदा स्मृत्या स्मृतिस्तीव्रादराद्भवेत् । आदरः शममाहात्म्यं ज्ञात्वातापेन जायते ॥ ८ ॥ समाहितो यथाभूतं प्रजानातीत्यवदन्मुनिः । शमाच्च न चलेच्चितं बाह्यचेष्टा निवर्तनात् ॥ ९ ॥ सर्वत्रापचलो मन्दमतिस्निग्धाभिभाषणात् । आववर्जयेज्जनं भव्यमादेयश्चापि जायते ॥ १० ॥ अनादेयं तु तं लोकः परिभूय जिनाङ्कुरम् । भस्मच्छन्नो यथा वह्निः पच्येत नरकादिषु ॥ ११ ॥ रत्नमेघे जिनेनोक्तस्तेन सङ्क्षेपसंवरः । येनाप्रसादः सत्त्वानां तद्यत्नेन विवर्जयेत् ॥ १२ ॥ एषा रक्षात्मभावस्य भैषज्यवसानादिभिः । आत्मतृष्णोपभोगात्तु क्लिष्टापत्तिः प्रजायते ॥ १३ ॥ सुकृटारम्भिणा भाव्यं मात्रज्ञेन च सर्वतः । इति शिक्षापदादस्य भोगरक्षा न दुष्करा ॥ १४ ॥ स्वार्थविपाक वैतृष्ण्याच्छुभं संरक्षितं भवेत् । पश्चातापं न कुर्वीत न च कृत्वा प्रकाशयेत् ॥ १५ ॥ लाभसत्कारभीतः स्यादुन्नतिं वर्जयेत्सदा । बोधिसत्त्वः प्रसन्नः स्याद्धर्मे विमतिमुत्सृजेत् ॥ १६ ॥ शोधितस्यात्मभावस्यभोगः पथ्यो भविष्यति । सम्यक्सिद्धस्य भक्तस्य निष्कणस्येव देहिनाम् ॥ १७ ॥ तृणच्छन्न यथा शस्यं रोगैः सीदति नैधते । बुद्धाङ्कुरस्तथा वृद्धिं क्लेशच्छन्नो न गच्छति ॥ १८ ॥ आत्मभावस्य का शुद्धिः पापक्लेशविशोधनम् । सम्बुद्धोत्तयर्थसारेण यत्नभावे त्वपायगः ॥ १९ ॥ क्षमेत श्रुतमेषेत संश्रयेत वनं ततः । सामाधानाय युज्येत भावयेदशुभादिकम् ॥ २० ॥ भोगशुद्धिं च जानीयात्सम्यगाजीवशोधनात् । शून्यताकरुणागर्भेचेष्टितात्पुण्यशोधनम् ॥ २१ ॥ ग्रहीतारः सुबहवः स्वल्पं चेद मनेन किम् । न चातितृप्तिजनकं वर्धनीयमिदं ततः ॥ २२ ॥ आत्मभावस्य का वृद्धिर्बलानालस्यवर्धनम् । शून्यताकरुणागर्भाद्दानाद्भोगस्य वर्धनम् ॥ २३ ॥ कृत्वादावेव यत्नेन व्यवसायाशयौ दृढौ । करुणां च पुरस्कृत्य यतेत शुभवृद्धये ॥ २४ ॥ भद्रचर्याविधिः कार्यो वन्दनादिः सहादरात् । श्रद्धादीनां सदाभ्यासो मैत्री बुद्धाद्यनुस्मृतिः ॥ २५ ॥ सर्वावस्थासु सत्त्वार्थो धर्मदानं निरामिषम् । बोधिचित्तं च पुण्यस्य वृद्धिहेतुः समासतः ॥ २६ ॥ सिद्धिः सम्यक्प्रहाणानामप्रमादावियोजनात् । स्मृत्याथ सम्प्रजन्येन योनिशश्चिन्तनेन च ॥ २७ ॥