अथ युक्तिषष्टिकारिका नाम मञ्जुश्रिकुमारभुताय नमः नमस्तस्मै मुनीन्द्राय प्रतीत्योपाददेशिने । येनानेना विधानेन निषिद्धावुदयव्ययौ ॥ भावाभावव्यतिक्रान्ता मतिर्येषामनाश्रिता । तैर्गम्भीरो निरलम्बः प्रत्ययार्थः प्रतीयते ॥ १ सर्वदोषाकरस्तावदभावो विनिवारितः । निर्वर्त्यते यथा युक्तया भावोऽपि श्र्ववणं कुरु ॥ २ भावो यदि भवेत्सत्य्यथा बालैर्विकल्पितः । विमोक्षस्तदभावेन को नेच्छेत्किं न कार्नात् ॥ ३ विमोक्षो नास्ति भावेन भावो नास्ति ह्यभावतः । भावाभावपरिज्ञानान्महात्माऽपि विमुच्यते ॥ ४ निर्वाणं चैव लोकं च मन्यन्ते तत्त्वदर्शिनः । नैव लोकं न निर्वानं मन्यन्ते तत्त्वदर्शिनः ॥ ५ निर्वानं च भवश्चैव द्वयमेव न विद्यते । परिज्ञानं भवस्यैव निर्वाणमिति कथ्यते ॥ ६ सम्भवविभवे भावे निरोधः कल्पितो यथा । मायाकृतो निरोधोऽयं सद्भिस्तथैवमिष्यते ॥ ७ सम्स्कृतो न परिज्ञातो निरोधो विभवे सति । प्रत्यक्षं भूयते कस्मिन् विभवो ज्ञायते कथम् ॥ ८ यदि स्कन्धनिरोधेन भवेन्न क्लेशसम्क्षयः । यदा चायं निरुद्धः स्यात्तदा मोक्षो भविस्यति ॥ ९ अविद्या प्रत्ययोत्पन्नं सम्यग्ज्ञानेन पश्यतः । नोत्पादश्च निरोधस्च युक्तः कोऽप्युपलभ्यते ॥ १० एवं पश्यति धर्मः यो निर्वानं वा कतं तथा । धर्मज्ञानं परं यत्र भेदस्तु तत्र विद्यते ॥ ११ अतिसुक्ष्मस्य भावस्य जातिर्येन विकल्पिता । प्रत्ययोद्भवमर्थं न पश्यति सोऽविचक्षणः ॥ १२ सम्क्लेसक्षीनभिक्षूणां सम्साराच्चेन्निवार्यते । कुतः सम्पन्नबुद्धैश्च तस्यारम्भो न भाषितः ॥ १३ आरम्भे सति चैकान्ते भवेदृष्टिपरिग्रः । यः प्रतीत्यसमुत्पादस्तस्य पुर्वं परं वा किम् ॥ १४ समुत्पन्नं कथं पुर्वं पश्चात्पुनर्निवार्यते । पुर्वापरान्तविहीनो मोक्षः ख्यातिर्मायोपमः ॥ १५ भवतीदं यदा माया नम्क्ष्यतीति तदैव हि । मायाज्ञानपराभूतो मायाज्ञानेन मोहितः ॥ १६ यथा मरीचिका माया भवं बुद्धया हि पश्यति । पुर्वान्तं वापरान्तं वा न दृष्टया परिक्लिश्यते ॥ १७ सम्स्कृतं ये हि मन्यन्ते भन्गोत्पादविकल्पितम् । प्रतीत्योत्पादचक्रेण विजानन्ति न ते जगत् ॥ १८ तदाश्रित्य यदुत्पन्नं नोत्पन्नं स्वयमेवहि । स्वयं यदा यदुत्पन्नमुत्पन्नं नाम तत्कथम् ॥ १९ शान्तं हेतुक्षयादेव क्षीणं नामावबुध्यते । स्वभावेन हि यत्क्षीणं तत्क्षीणमुच्यते कथम् ॥ २० न कश्चिदनुत्पन्नं निरोधोऽपि न वै तथा । उत्पादभन्गकर्मणाभिप्रायार्थः प्रदर्शितः ॥ २१ उत्पादज्ञानतो भङ्गो भङ्गज्ञानादनित्यता । अनित्यत्वावबोधाच्च सद्धर्मो हि विबोधितः ॥ २२ यः प्रतीत्यसमुत्पाद उत्पादभङ्गवर्जितम् । परिजानाति तेनैवनुत्तीर्यत भवाबुधिः ॥ २३ सदसद्भिर्विपर्यस्ता आत्मभावाः पृथग्जनाः । क्लेशवम्शगताः सत्त्वा आत्मचिन्त्तेन वञ्चिताः ॥ २४ विवुधैर्भाव्यते भावेह्शुन्योऽनित्योऽनात्मकः । मोषधर्मचयश्चैव विविक्त इति दृश्यते ॥ २५ अमूलत्वात्स्थितिर्नैव निरालम्बो निराश्रयः । अविद्याहेतुसम्भूत आदिमध्यान्तवर्जितः ॥ २६ कदलीवसारं यद्गन्धर्वनगरं यथा । मोहपुर्यामिविवन्नौ यो मायावत्पश्यति जगत् । २७ अत्र ब्रह्मादिलोको वै सत्य इवावभासने । सत्यन्मृषेत्युक्तमार्येन तत्र का शिष्यते परा ॥ २८ लोकोऽविद्यान्धभूतोऽसौ तृष्नास्त्रोतसा चालितः । तृष्नारहितविज्ञस्य पुण्यदृष्टि समा कुतः ॥ २९ आदौ तत्त्वमिदं दृष्टं सर्वम्स्तीति कथ्यते । जानन्नर्थान्नसक्तोऽपि पश्चान्नुनं विविच्यते ॥ ३० न जानाति विविक्तार्थ श्रुतिमात्रं प्रवर्तते । येषां पुण्यमविच्छिन्नमुत्सन्ना इतरे जनाः ॥ ३१ कर्मानि फलयुक्तानि प्रोक्तं सम्यगिदं जगत् । तत्स्वभावपरिज्ञानमनुत्पन्नं हि देसितम् ॥ ३२ अहं ममेति कथितं यथाकर्यवशाज्जनैः । तथा कार्यवशात्प्रोक्ताः स्कन्धायतनधातवः ॥ ३३ महाभूतादय ख्याता विज्ञाने निचयस्तथा । तज्ज्ञानेन वियुक्त्तेन मृषैव न विकल्पितम् ॥ ३४ निर्वानं सत्यमेकं हि जिनैर्यदभिधीयते । नाव शिष्टं तदा सत्यमेवं विज्ञेन कल्पितम् ॥ ३५ यावचित्तस्य विक्षेपस्तावन्मारस्य गोचरः । एवम्भूतो भवेद्यत्र ना दोषो जायते कथम् ॥ ३६ अविद्याप्रत्ययो लोको यस्माद्बुद्धैः प्रकीर्तितः । विकल्पस्तेन लोकोऽयमिति किं नोपपद्यते ॥ ३७ अविद्यायां निरुद्धायां निरोधो जायते यथा । अज्ञानतो हि सम्कल्प इति किं न विधीयते ॥ ३८ हेतुतः सम्भवो यस्य स्थिति र्न प्रत्ययैर्विना । विगमः प्रत्ययाभावात्सोऽस्तीत्यवगतः कुतः ॥ ३९ परमं भावामश्रित्य स्थितिश्चेद्भाववादिनः । तदैव हि स्थिता मार्गे न कश्चिदितस्मयस्ततः ॥ ४० बुद्धमार्गे श्रिताः सर्वेऽनित्यमिति वादिनः । केन वादेन गृह्यन्ते भावाः सन्ति परा इति ॥ ४१ एष वासाविति यत्र विमर्शो नोपलभ्यते । इदं सत्यमदो वेति पण्डितैः कथमुच्यतै ॥ ४२ नानुपादाय तैश्चापि लोको वात्माभिकाङ्क्षते । नित्यानित्यादेरूत्पादह्मिथ्यादृष्ट्या तु हारितः ॥ ४३ येषां भावास्मुपादाय तत्त्वा स्तेषां प्रसादिताः । तत्र लिङ्गादयो दोषाः प्रजायन्ते न वा कथम् ॥ ४४ यान् हि धर्मानुपादाय दृष्टश्चन्द्रो जले यथा । तत्र सत्यं मृषा नैव कामं दृष्ट्या न हारितः ॥ ४५ रागद्वेषोद्भवस्तीव्र-दुष्टदृष्टिपरिग्रः । विवादास्तत्समुत्थाश्च भावाभ्युपगमे सति ॥ ४६ स हेतुः सर्वदृष्टीनां क्लेशोत्पत्ति र्न तं विना । तस्मात्त्स्मिन् परिज्ञाते दृष्टिक्लेशपरिक्षयः ॥ ४७ परिज्ञाञ्च केनेति प्रतीत्योत्पाददर्शनात् । प्रतीत्य जातञ्चऽजातमाह तत्त्वविदां वरः ॥ ४८ मिथ्याज्ञाने परिभूय योऽसत्ये सत्यधारकः । परिग्रहो वितर्कादेः क्रमाद्रागक्रिया मता ॥ ४९ महात्मनां न पक्षो वा वितर्को वा न विद्यते । येषां न विद्यते पक्षेः परपक्षः कुतस्तेषाम् ॥ ५० यस्मिन्नेव समाश्रितो दष्टः क्लेशविषधरैह् । चलं वानिष्ठितं चित्तं न तिष्ठत्यनाश्रितम् ॥ ५१ साश्रय चित्तवान सत्त्वेः क्लेशोद्भूतो विषो महान् । सदा पृथगजनो हीनः क्लेशसर्पेन गृहीतः ॥ ५२ प्रतिविम्बे यथा रागो लोके च मोहवन्धनात् । विषयपिन्जरो सक्तो बालो हि सत्यसम्ज्ञया ॥ ५३ चक्षुर्भ्यां विषयान्नाम विम्बज्ञानेन पश्यति । कर्मपङ्केष्वनासक्तो भावो यथा महात्मनः ॥ ५४ रूपासक्ता जना मुढा मध्यमा रागवर्जिताः । रूपस्वभावविज्ञो यो विमुक्तो बुद्धिमान् परः ॥ ५५ विवृत्य सुखचिन्तायाः वीतरागविवर्जितः । मायापुम्वद्विपश्यनान्निवृतः स भविष्यति ॥ ५६ मिथ्याज्ञानभितप्तो यः क्लेशसम्दोषभाग्भावेत् । भावाभावौ विकल्पनादर्थज्ञानं न जायते ॥ ५७ नाश्रय्ः वीतरागा वै भवन्ति रागवर्जिताः । अरागे रागवर्धास्ते न साश्रया महात्मनः ॥ ५८ येषां विविक्तचेतसां चलं चित्तं चञ्चलम् । क्लेशसर्पेर्मथितोऽपि तीणोऽखिन्नो भवाम्बुद्धेः ॥ ५९ शास्त्रेणानेन जनानां पुन्यं ज्ञानं च सन्चितम् । पुन्यज्ञानक्रियोद्भूतं द्वावाप्तोतु परं तथा ॥ ६० इति युक्तिषष्टिकारिका समाप्ता । आर्यनागार्जुनमुखनिः सतम्, शास्त्रमिदं भारतीयपण्डित मुदितश्रिपण्डिताच्छुर्तम् च भोटवासिना पात्छव प्रान्तीय सुर्यकीर्तिर्नाम भोटपण्डितेन लिखितं भोटभाषायमिति ॥ शुभमस्तु ।