विग्रहव्यावर्तनी सर्वेषां भावानां सर्वत्र न विद्यते स्वभावश्चेत् । त्वद्वचनमस्वभावं न निवर्तयितुं स्वभावमलम् ॥ १ ॥ अथ सस्वभावमेतद्वाक्यं श्रुत्वा हता प्रतिज्ञा ते । वैषमिकत्वं तस्मिन् विशेषहेतुश्च वक्तव्यः ॥ २ ॥ मा शब्दवदित्येतत्स्यात्ते बुद्धिर्न चैतदुपपन्नम् । शब्देनात्र सता भविष्यतो वारणं तस्य ॥ ३ ॥ प्रतिषेधः प्रतिषेद्ध्योऽप्येवमिति मतं भवेत्तदसदेव । एवं तव प्रतिज्ञा लक्षणतो दुष्यते न मम ॥ ४ ॥ प्रत्यक्षेण हि तावन् यद्युपलभ्य विनिवर्तयसि भावान् । तन्नास्ति प्रत्यक्षं भावा येनोपलभ्यन्ते ॥ ५ ॥ अनुमानं प्रत्युक्तं प्रत्यक्षेणागमोपमाने च । अनुमानागमसाध्या येऽर्था दृष्टान्तसाध्याश्च ॥ ६ ॥ कुशलानां धर्माणां धर्मावस्थाविदश्च मन्यन्ते । कुशलं जनस्वभावं शेषेष्वप्येष विनियोगः ॥ ७ ॥ नैर्याणिकस्वभावो धर्मो नैर्याणिकाश्च ये तेषाम् । धर्मावस्थोक्तानामेव च नैर्याणिकादीनाम् ॥ ८ ॥ यदि च न भवेत्स्वभावो धर्माणां निःस्वभाव इत्येवम् । नामापि भवेन्नैवं नामापि निर्वस्तुकं नास्ति ॥ ९ ॥ अथ विद्यते स्वभावः स च धर्माणां न विद्यते तस्मात् । धर्मैर्विना स्वभावः स यस्यास्ति तद्युक्तमुपदेष्टुम् ॥ १० ॥ सत एव प्रतिषेधो नास्ति घटो गेह इत्ययं यस्मात् । दृष्टः प्रतिषेधोऽयं सतः स्वभावस्य ते तस्मात् ॥ ११ ॥ अथ नास्ति स स्वभावः किं नु प्रतिविध्यते त्वयानेन । वचनेनर्ते वचनात्प्रतिषेधः सिध्यते ह्यसतः ॥ १२ ॥ बालानामिव मिथ्या मृगतृष्णायां यथा जलग्राहः । एवं मिथ्याग्राहः स्यात्ते प्रतिषिध्यतो ह्यसतः ॥ १३ ॥ नन्वेवं सत्यस्ति ग्राहो ग्राह्यं च तग्दृहीतं च । प्रतिषेधः प्रतिषेध्यं प्रतिषेद्धा चेति षट्कं तत् ॥ १४ ॥ अथ नैवास्ति ग्राहो न च ग्राह्यं न च ग्रहीतारः । प्रतिषेधः प्रतिषेध्यं प्रतिषेद्धारोऽस्य तु न सन्ति ॥ १५ ॥ प्रतिषेधः प्रतिषेध्यं प्रतिषेद्धारश्च यद्युत न सन्ति । सिद्धा हि सर्वभावा येषामेवं स्वभावश्च ॥ १६ ॥ हेतोस्ततो न सिद्धिर्नैःस्वाभाव्यात्कुतो हि ते हेतुः । निर्हेतुकस्य सिद्धिर्न चोपपन्नास्य तेऽर्थस्य ॥ १७ ॥ यदि चाहेतोः सिद्धिः स्वभावविनिवर्तनस्य ते भवति । स्वाभाव्यस्यास्तित्वं ममापि निर्हेतुकं सिद्धम् ॥ १८ ॥ अथ हेतोरस्तित्वं भावनैःस्वाभाव्यमित्यनुपपन्नम् । लोके नैःस्वाभाव्यान्न हि कश्चन विद्यते भावः ॥ १९ ॥ पूर्वं चेत्प्रतिषेधः पश्चात्प्रतिषेध्यमिति च नोपपन्नम् । पश्चादनुपपन्नो युगपच्च यतः स्वभावोऽसन् ॥ २० ॥ हेतुप्रत्ययसामग्र्यां पृथग्भावेऽपि मद्वचो न यदि । ननु शून्यत्वं सिद्धं भावानामस्वभावत्वात् ॥ २१ ॥ यश्च प्रतीत्य भावो भावानां शून्यतेति सा ह्युक्ता । यश्च प्रतीत्य भावो भवति हि तस्यास्वभावत्वम् ॥ २२ ॥ निर्मितको निर्मितकं मायापुरुषः स्वमायया सृष्टम् । प्रतिसेधयसे यद्वत्प्रतिषेधोऽयं तथैव स्यात् ॥ २३ ॥ न स्वाभाविकमेतद्वाक्यं तस्मान्न वादहानिर्मे । नास्ति च वैषमिकत्वं विशेषहेतुश्च न निगद्यः ॥ २४ ॥ मा शब्दवदिति नायं दृष्टान्तो यस्त्वया ममारब्धः । शब्देन हि तच्च शब्दस्य वारणं नैव मे वचः ॥ २५ ॥ नैःस्वाभाव्यानां चेन्नैःस्वाभाव्येन वारणं यदि हि । नैःस्वाभाव्यनिवृत्तौ स्वाभाव्यं हि प्रसिद्धं स्यात् ॥ २६ ॥ अथवा निर्मितकायां यथा स्त्रियां स्त्रियमित्यसंग्राहम् । निर्मितकः प्रतिहन्यात्कस्यचिदेवं भवेदेतत् ॥ २७ ॥ अथवा साध्यसमोऽयं हेतुर्न हि विद्यते ध्वनेः सत्ता । संव्यवहारं च वयं नानभ्युपगम्य कथयामः ॥ २८ ॥ यदि काचन प्रतिज्ञा तत्र स्यादेष मे भवेद्दोषः । नास्ति च मम प्रतिज्ञा तस्मान्नैवास्ति मे दोषः ॥ २९ ॥ यदि किंचिदुपलभेयं प्रवर्तयेयं निवर्तयेयं वा । प्रत्यक्षादिभिरर्थैस्तदभावान्मेऽनुपालम्भः ॥ ३० ॥ यदि च प्रमाणतस्तेषां तेषां प्रसिद्धिरर्थानाम् । तेषां पुनः प्रसिद्धिं ब्रूहि कथं ते प्रमाणानाम् ॥ ३१ ॥ अन्यैर्यदि प्रमाणैः प्रमाणसिद्धिर्भवत्यनवस्था । नादेः सिद्धिस्तत्रास्ति नैव मध्यस्य नान्तस्य ॥ ३२ ॥ तेषामथ प्रमाणैर्विना प्रसिद्धिर्विहीयते वादः । वैषमिकत्वं तस्मिन् विशेषहेतुश्च वक्तव्यः ॥ ३३ ॥ विषमोपन्यासोऽयं न ह्यात्मानं प्रकाशयत्यग्निः । न हि तस्यानुपलब्धिर्दृष्टा तमसीव कुम्भस्य ॥ ३५ ॥ यदि स्वात्मानमयं त्वद्वचनेन प्रकाशयत्यग्निः । परमिव न त्वात्मानं परिधक्ष्यत्यपि हुताशः ॥ ३६ ॥ यदि च स्वपरात्मानौ त्वद्वचनेन प्रकाशयत्यग्निः । प्रच्छादयिष्यति तमः स्वपरात्मानौ हुताश इव ॥ ३७ ॥ नास्ति तमश्च ज्वलने यत्र च तिष्ठति सदात्मनि ज्वलनः । कुरुते कथं प्रकाशं स हि प्रकाशोऽन्धकारवधः ॥ ३८ ॥ उत्पद्यमान एव प्रकाशयत्यग्निरित्यसद्वादः । उत्पद्यमान एव प्राप्नोति तमो न हि हुताशः ॥ ३९ ॥ अप्राप्तोऽपि ज्वलनो यदि वा पुनरन्धकारमुपहन्यात् । सर्वेषु लोकधातुषु तमोऽयमिहसंस्थित उपहन्यात् ॥ ४० ॥ यदि च स्वतःप्रमाणसिद्धिरनपेक्ष्य ते प्रमेयाणि । भवति प्रमाणसिद्धिर्न परापेक्षा हि सिद्धिरिति ॥ ४१ ॥ अनपेक्ष्य हि प्रमेयानर्थान् यदि ते प्रमाणसिद्धिः । भवति न भवति कस्यचिदेवमिमानि प्रमाणानि ॥ ४२ ॥ अथ मतमपेक्ष्य सिद्धिस्तेषामित्यत्र को दोषः । सिद्धस्य साधनं स्यान्नासिद्धोऽपेक्षते ह्यन्यत् ॥ ४३ ॥ सिध्यन्ति हि प्रमेयाण्यपेक्ष्य यदि सर्वथा प्रमाणानि । भवति प्रमेयसिद्धिरनपेक्ष्यैव प्रमाणानि ॥ ४४ ॥ यदि च प्रमेयसिद्धिरनपेक्ष्यैव भवति प्रमाणानि । किं ते प्रमाणसिद्ध्या तानि यदर्थं प्रसिद्धं तत् ॥ ४५ ॥ अथ तु प्रमाणसिद्धिर्भवत्यपेक्ष्यैव ते प्रमेयाणि । व्यत्यय एवं सति ते ध्रुवं प्रमाणप्रमेयाणाम् ॥ ४६ ॥ अथ तै प्रमाणसिद्ध्या प्रमेयसिद्धिः प्रमेयसिद्ध्या चा भवति प्रमाणसिद्धिर्नास्त्युभयस्यापि ते सिद्धिः ॥ ४७ ॥ सिध्यन्ति हि प्रमाणैर्यदि प्रमेयाणि तानि तैरेव । साध्यानि च प्रमेयैस्तानि कथं साधयिष्यन्ति ॥ ४८ ॥ सिध्यन्ति च प्रमेयैर्यदि प्रमाणानि तानि तैरेव । साध्यानि च प्रमेयैस्तानि कथं साधयिष्यन्ति ॥ ४९ ॥ पित्रा यद्युत्पाद्यः पुत्रो यदि तेन चैव पुत्रेण । उत्पाद्यः स यदि पिता वद तत्रोत्पादयति कः कम् ॥ ५० ॥ कश्च पिता कः पुत्रस्तत्र त्वं ब्रूहि तावुभावपि च । पितापुत्रलक्षणधरौ यतो नः पुत्रसंदेहः ॥ ५१ ॥ नैव स्वतःप्रसिद्धिर्न परस्परतः प्रमाणैर्वा । भवति न च प्रमेयैर्न चाप्यकस्मात्प्रमाणानाम् ॥ ५२ ॥ कुशलानां धर्माणां धर्मावस्थाविधो ब्रूवते यत् । कुशलस्वभावमेवं प्रविभागेनाभिधेयः स्यात् ॥ ५३ ॥ यदि च प्रतीत्य कुशलः स्वभाव उत्पद्यते स कुशलानाम् । धर्माणां परभावः स्वभाव एवं कथं भवति ॥ ५४ ॥ अथ न प्रतीत्य किंचित्स्वभाव उत्पद्यते स कुशलानाम् । धर्माणामेवं स्याद वासो न ब्रह्मचर्यस्य ॥ ५५ ॥ नाधर्मो धर्मो वा संव्यवहाराश्च लौकिका न स्युः । नित्याश्च सर्वभावाः स्युर्नित्यत्वादहेतुमतः ॥ ५६ ॥ एष चाकुशलेःवव्याकृतेःु नैर्याणादिःु च दोःः । तस्मात्सर्वं संस्कृतमसंस्कृतं ते भवत्येवम् ॥ ५७ ॥ यः सद्भूतं नाम ब्रूयात्स स्वभाव इत्येवम् । भवता प्रतिवक्तव्यो नाम ब्रूमश्च न व्यं सत् ॥ ५८ ॥ नामासदिति च यदिदं तत्किं नु सतो भवत्युतासतः । यदि हि सतो यद्यसतो द्विधापि ते हीयते वादः ॥ ५९ ॥ सर्वेषां भावानां शून्यत्वं चोपपादितं पूर्वम् । स उपालम्भस्तस्माद्भवत्ययं च प्रतिज्ञायाः ॥ ६० ॥ अथ विद्यते स्वभावः स च धर्माणां न विद्यत इति । इदमाशङ्कितं यदुक्तं भवत्यनाशङ्कितं तच्च ॥ ६१ ॥ सत एव प्रतिषेधो यदि शून्यत्वं नन्वप्रतिषिद्धमिदम् । प्रतिषेधयते हि भवान् भावानां निःस्वभावत्वम् ॥ ६२ ॥ प्रतिषेधयसेऽथ त्वं शून्यत्वं तच्च नास्ति शून्यत्वम् । प्रतिषेधः सत इति ते नन्वेवं हीयते वादः ॥ ६३ ॥ प्रतिषेधयामि नाहं किंचित्प्रतिषेध्यमस्ति न च किंचित् । तस्मात्प्रतिषेधयसीत्यधिलय एव त्वया क्रियते ॥ ६४ ॥ यच्चाहं ते वचनादसतः प्रतिषेधवचनसिद्धिरिति । अत्र ज्ञापयते वागसदिति तन्न प्रतिनिहन्ति ॥ ६५ ॥ मृगतृष्णादृष्टान्ते यः पुनरुक्तं त्वया महांश्चर्यः । तत्रापि निर्णयं शृणु यथा स दृष्टान्त उपपन्नः ॥ ६६ ॥ स यदि स्वभावतः स्यात्भावो न स्यात्प्रतीत्यसमुद्भूतः । यश्च प्रतीत्य भवति ग्राहो ननु शून्यता सैव ॥ ६७ ॥ यदि च स्वभावतः स्याद्ग्राहः कस्तं निवर्तयेद्ग्राह्यम् । शेषेष्वप्येष विधिस्तस्माद्दोषोऽनुपालम्भः ॥ ६८ ॥ एतेन हेत्वभावः प्रत्युक्तः पूर्वमेव स समत्वात् । मृगतृष्णादृष्टान्तव्यावृत्तिविधौ य उक्तः प्राक् ॥ ६९ ॥ यस्त्रैकाल्ये हेतुः प्रत्युक्तः पूर्वमेव स समत्वात् । त्रैकाल्यप्रतिहेतुश्च शून्यतावादिनां प्राप्तः ॥ ७० ॥ प्रभवति च शून्यतेयं यस्य प्रभवन्ति तस्य सर्वार्थाः । प्रभवति न तस्य किं न भवति शून्यता यस्येति ॥ ७१ ॥ यः शून्यतां प्रतीत्यसमुत्पादं मध्यमां प्रतिपदमनेकार्थाम् । निजगाद प्रणमामि तमप्रतिमसंबुद्धम् ॥ ७२ ॥ इति ॥