(वैद्य २९६) । नमो रत्नत्रयाय ॥ सर्वदोषविनिर्मुक्तं गुणैः सर्वैरलंकृतम् । प्रणम्य सर्वज्ञमहं सर्वसत्त्वैकबान्धवम् ॥ १.१ ॥ धर्ममेकान्तकल्याणं राज[न् ध]र्मोदयाय ते । वक्ष्यामि धर्मः सिद्धिं हि याति सद्धर्मभाजने ॥ १.२ ॥ प्राग्धर्माभ्युदयो यत्र पश्चानैःश्रेयसोदयः । संप्राप्याभ्युदयं यस्मादेति नैःश्रेयसं क्रमात् ॥ १.३ ॥ सुखमभ्युदय[स्तत्र मोक्षो]नैःश्रेयसो मतः । अस्य साधनसंक्षेपः श्रद्धाप्रज्ञे समासतः ॥ १.४ ॥ श्राद्धत्वाभ्दजते धर्मं प्राज्ञत्वाद्वेत्ति तत्त्वतः । प्रज्ञा प्रधानं त्वनयोः श्रद्धा पूर्वंगमास्य तु ॥ १.५ ॥ छन्दाद्द्वेषाभ्दयान्मोहाद्यो धर्मं नातिवर्तते । स श्राद्ध इति विज्ञेयः श्रेयसो भाजनं परम् ॥ १.६ ॥ कायवाङ्मानसं कर्म सर्वं सम्यक्परीक्ष्य यः । परात्महितमाज्ञाय सदा कुर्यात्स पण्डितः ॥ १.७ ॥ (वैद्य २९७) अहिंसा चौर्यविरतिः परदारविवर्जनम् । मिथ्यापैशुन्यपारुष्याबद्धवादेषु संयमः ॥ १.८ ॥ लोभव्यापादनास्तिक्यदृष्टीनां परिवर्जनम् । एते कर्मपथाः शुक्ला दश कृष्णा विपर्ययात् ॥ १.९ ॥ अमद्यपानं स्वाजीवोऽविहिंसा दानमादरात् । पूज्यपूजा च मैत्री च धर्मश्चैष समासतः ॥ १.१० ॥ शरीरतापनाद्धर्मः केवला(न्नास्ति तेन हि) । न परद्रोहविरतिर्न परेसामनुग्रहः ॥ १.११ ॥ दानशीलक्षमास्पष्टं यः सद्धर्ममहापथम् । अनादृत्य व्रजेत्कायक्लेशगो दण्डकोत्पथैः ॥ १.१२ ॥ स संसाराटवीं घोरामनन्तजनपादपाम् । क्लेशव्यालावलीढाङ्गः सुदीर्घं प्रतिपद्यते ॥ १.१३ ॥ हिंसया जायतेऽल्पायुः बहवाबाधो विहिंसया । चौर्येण भोगव्यसनी सश(त्रुः) पारदारिकः ॥ १.१४ ॥ प्रत्याख्यानं मृषावादात्पैशुन्यान्मित्रभेदनम् । अप्रियश्रवणं रौक्ष्यादबाद्धा(दपार्था?)द्दुर्भगं वचः ॥ १.१५ ॥ मनोरथान् हन्त्यमिध्या व्यापादो भयदः स्मृतः । मिथ्यादृष्टिः कुदृष्टित्वं मद्यपानं मतिभ्रमः ॥ १.१६ ॥ अप्रदानेन दारिद्यं मिथ्याजीवेन वञ्चना । स्तम्भेन दुष्कुलीनत्वमल्पौजस्कत्वमीर्ष्यया ॥ १.१७ ॥ क्रोधाद्दुर्वर्णता मौर्ख्यमप्रश्नेन विपश्चिताम् । फलमेतन्मनुष्यत्वे सर्वेभ्यः प्राक्च दुर्गतिः ॥ १.१८ ॥ एषामकुशलाख्यानां विपाको यः प्रकीर्तितः । कुशलानां च सर्वेषां विपरीतः फलोदयः ॥ १.१९ ॥ लोभो द्वेषश्च मोहश्च तज्जं कर्मेति चाशुभम् । अलोभामोहाद्वेषाश्च तज्जं कर्मेतरच्छुभम् ॥ १.२० ॥ अभुभात्सर्वदुःखानि सर्वदुर्गतयस्तथा । शुभात्सुगतयः सर्वाः सर्वजन्मसुखानि च ॥ १.२१ ॥ निवृत्तिरशुभात्कृत्स्नात्प्रवृत्तिस्तु शुभे सदा । मनसा कर्मणा वाचा धर्मोऽयं द्विविधः स्मृतः ॥ १.२२ ॥ नरकप्रेततिर्यग्भ्यो धर्मादस्माद्विमुच्यते । नृषु देवेषु चाप्नोति सुखश्रिराज्यविस्तरान् ॥ १.२३ ॥ (वैद्य २९८) ध्यानाप्रमाणारूप्यैस्तु ब्रह्माद्यसुखमश्नुते । इत्यभ्युदयधर्मोऽयं फलं चास्य समासतः ॥ १.२४ ॥ नैःश्रेयसः पुनर्धर्मः सूक्ष्मो गम्भीरदर्शनः । बालानां[अश्रोत्रवताम्] उक्तस्त्रासकरो जिनैः ॥ १.२५ ॥ नास्म्यहं न भविष्यामि न मेऽस्ति न भविष्यति । इति बालस्य संत्रासः पण्डितस्य भयक्षयः ॥ १.२६ ॥ अहंकरप्रसूतेयं ममकारोपसंहिता । प्रजा प्रजाहितैकान्तवादिनाभिहिताखिला ॥ १.२७ ॥ अस्त्यहं मम चास्तीति मिथ्यैतत्परमार्थिभिः । यथाभूतपरिज्ञानान्न भवत्युभयं यतः ॥ १.२८ ॥ अहंकारोद्भवाः स्कन्धाः सोऽहंकारोऽनृतोऽर्थतः । बीजं यस्यानृतं तस्य प्ररोहः सत्यतः कुतः ॥ १.२९ ॥ स्कन्धानसत्यान् दृष्ट्वैवमहंकारः प्रहीयते । अहंकारप्रहाणाच्च न पुनः स्कन्धसंभवः ॥ १.३० ॥ यथादर्शमुपादाय(स्वमुखप्रतिबिम्बकम् । दृश्य) ते नाम तच्चैवं न किंचिदपि तत्त्वतः ॥ १.३१ ॥ अहंकारस्तथा स्कन्धानुपादायोपलभ्यते । न च कश्चित्स तत्त्वेन स्वमुखप्रतिबिम्बवत् ॥ १.३२ ॥ यथादर्शमनादाय स्वमुखप्रतिबिम्बकम् । न दृश्यते तथा स्कन्धाननादायाहमित्यपि ॥ १.३३ ॥ एवंविधार्थश्रवणाद्धर्मचक्षुरवाप्तवान् । आर्यानन्दः स्वयं चैव भिक्षुभ्योऽभीक्ष्णमुक्तवान् ॥ १.३४ ॥ स्कन्धग्राहो यावदस्ति तावदेवाहमित्यपि । अहंकारे सति पुनः कर्म जन्म ततः पुनः ॥ १.३५ ॥ त्रिवर्त्मैतदनाद्यन्तमध्यं संसारमण्डलम् । अलातमण्डलप्रख्यं भ्रमत्यन्योन्यहेतुकम् ॥ १.३६ ॥ स्वपरोभयतस्तस्य त्रैकाल्यतोऽप्यप्राप्तितः । अहंकारः क्षयं याति ततः कर्म च जन्म च ॥ १.३७ ॥ एवं हेतुफलोत्पादं पश्यंस्तत्क्षयमेव च । नास्तितामस्तितां चैव नैति लोकस्य तत्त्वतः ॥ १.३८ ॥ (वैद्य २९९) सर्वदुःखक्षयं धम श्रुत्वैवमपरीक्षकः । संकम्पत्यपरिज्ञानादभयस्थानकातरः ॥ १.३९ ॥ न भविष्यति निर्वाणे सर्वमेतन्न ते भयम् । उच्यमान इहाभावस्तस्य ते किं भयंकरः ॥ १.४० ॥ मोक्षे नात्मा न च स्कन्धा मोक्षश्चेदीदृशः प्रियः । आत्मस्कन्धापनयनं किमिहैव तवाप्रियम् ॥ १.४१ ॥ न चाभावोऽपि निर्वानं कुत एव तस्य[वास्य] भावता । भावाभावपरामर्शक्षयो निर्वाणमुच्यते ॥ १.४२ ॥ समासान्नास्तितादृष्टिः फलं नास्तीति कर्मणः । अपुण्यापायीकी चैषा मिथ्यादृष्टिरिति स्मृता ॥ १.४३ ॥ समासादस्तितादृष्टिः फलं चास्तीति कर्मणाम् । पुण्या सुगतिनिष्यन्दा सम्यग्दृष्टिरिति स्मृता ॥ १.४४ ॥ ज्ञाने नास्त्यस्तिताशान्तेः पापपुण्यव्यतिक्रमः । दुर्गतेः सुगतेश्चास्मात्स मोक्षः सभ्दिरुच्यते ॥ १.४५ ॥ सहेतुमुदयं पश्यन्नास्तितामतिवर्तते । अस्तितामपि नोपैति निरोधं सह हेतुना ॥ १.४६ ॥ प्राग्जातः सहजातश्च हेतुरहेतुकोऽर्थतः । प्रज्ञप्तेरप्रतीतत्वादुत्पत्तेश्चैव तत्त्वतः ॥ १.४७ ॥ अस्मिन् सतीदं भवति दीर्घे ह्रस्वं यथा सति । [तस्योत्पादादुदेतीदं दीपोत्पादाद्यथा] प्रभा ॥ १.४८ ॥ ह्रस्वेऽसति पुनर्दीर्घं न भवति स्वभावतः । प्रदीपस्याप्यनुत्पादात्प्रभाया अप्यसंभवः ॥ १.४९ ॥ एवं हेतुफलोत्पादं दृष्ट्वा नोपैति नास्तिक्यम्(नास्तिताम्) । अभ्युपेत्यास्य लोकस्य याथाभूत्यं प्रपञ्चजम् ॥ १.५० ॥ निरोधं च प्रपञ्चोत्थं याथाभूत्यादुपागतः । नोपयात्यस्तितां तस्मान्मुच्यतेऽद्वयनिश्चितः ॥ १.५१ ॥ दूरादालोकितं रूपमासन्नैर्दृश्यते स्फुटम् । मरीचिर्यदि वारि स्यादासन्नैः किं न दृश्यते ॥ १.५२ ॥ दूरीभूतैर्यथाभूतो लोकोऽयं दृशयते तथा । न दृश्यते तदासन्नैरनिमित्तो मरीचिवत् ॥ १.५३ ॥ [मरीचिस्तोयसदृशी यथा नाम्बु न] चार्थतः । स्कन्धास्तथात्मसदृशा नात्मानो नापि तेऽर्थतः ॥ १.५४ ॥ (वैद्य ३००) मरीचीं तोयमित्येतदिति मत्वागतोऽत्र सन् । यदि नास्तीति तत्तोयं [गृण्हीयान्मूढ एव सः ॥ १.५५ ॥ मरीचिप्रतिमं लोकमेवमस्तीति गृण्हतः । नास्तीति चापि मोहोऽयं सति मोहे न मुच्यते ॥ १.५६ ॥ नास्तिको दुर्गतिं यातिं सुगतिं यति चास्तिकः । यथाभूतपरिज्ञानान्मोक्षमद्वयनिश्रितः ॥ १.५७ ॥ अनिच्छन्नास्तितास्तित्वे यथाभूतपरिज्ञया । नास्तितां लभते मोहात्कस्मान्न लभतेऽस्तिताम् ॥ १.५८ ॥ स्यादस्तिदूषणादस्य नास्तिताक्षिप्यतेऽर्थतः । नास्तितादूषणादेव कस्मान्नाक्षिप्यतेऽस्तिता ॥ १.५९ ॥ न प्रतिज्ञा न चरितं न चित्तं बोधिनिश्रयात् । नास्तिकत्वेऽर्थतो येषां कथं ते नास्तिकाः स्मृताः ॥ १.६० ॥ ससांख्यौलूक्यनिर्ग्रन्थपुग्दलस्कन्धवादिनम् । पृच्छ लोकं यदि वदत्यस्तिनास्तिव्यतिक्रमम् ॥ १.६१ ॥ धर्मयौतकमित्यस्मान्नास्त्यस्तित्वव्यतिक्रमम् । विद्धि गम्भीरमित्युक्तं बुद्धानां शासनामृतम् ॥ १.६२ ॥ विभवं नैति नायाति न तिष्ठत्यपि च क्षणम् । त्रैकाल्यव्यतिवृत्तात्मा लोक एव कुतोऽर्थतः ॥ १.६३ ॥ द्वयोरप्यागतिगती प्रस्थितिश्च न तत्त्वतः । लोकनिर्याणयोस्तस्माद्विशेषः क इवार्थतः ॥ १.६४ ॥ स्थितेरभावादुदयो निरोधश्च न तत्त्वतः । उदितश्च स्थितश्चेति निरुद्धश्च कुतोऽर्थतः ॥ १.६५ ॥ कथमक्षणिको भावः परिणामः सदा यदि । नास्ति चेत्परिणामः स्यादन्यथात्वं कुतोऽर्थतः ॥ १.६६ ॥ एकदेशे क्षयाद्वा स्यात्क्षणिकं सर्वशोऽपि वा । वैषम्यानुपलब्धेश्च द्विधाप्येतदयुक्तिमत् ॥ १.६७ ॥ क्षणिके सर्वथा भावे कुतः काचित्पुराणता । स्थैर्यादक्षणिके चापि कुतः काचित्पुराणता ॥ १.६८ ॥ यथान्तोऽस्ति क्षणस्यैवमादिर्मध्यं च कल्प्यताम् । त्र्यात्मकत्वात्क्षणस्यैवं न लोकस्य क्षणं स्थितिः ॥ १.६९ ॥ (वैद्य ३०१) आदिमध्यावसानानि[चिन्त्यानि क्षणवत्पुनः । आदिमध्या] वसानत्वं न स्वतः परतोऽपि वा ॥ १.७० ॥ नैकोऽनेकप्रदेशत्वान्नाप्रदेशश्च कश्चन् । विनैकमपि नानेको नास्तित्वमपि चास्तिताम् ॥ १.७१ ॥ विनाशात्प्रतिपक्षाद्वा स्यादस्तित्वस्य नास्तिता । विनाशः प्रतिपक्षो वा कथं स्यादस्त्यसंभवात् ॥ १.७२ ॥ निर्वृतेस्तेन लोकस्य नोपैत्यूनत्वमर्थतः । अन्तवानिति लोकश्च पृष्टस्तूष्णीं जिनोऽभवत् ॥ १.७३ ॥ सर्वज्ञ इति सर्वज्ञो बुधैस्तेनैव गम्यते । येनैतद्धर्मगाम्भीर्यं नोवाचाभजने लोके ॥ १.७४ ॥ इति नैःश्रेयसो धर्मो गम्भीरो निष्परिग्रहः । अनालय इति प्रोक्तः संबुद्धैस्तत्वदर्शिभिः ॥ १.७५ ॥ अस्मादनालयाद्धर्मादायलयाभिरता जनाः । अस्तिनास्त्यव्यतिक्रान्ता भीता नश्यन्त्यमेधसः ॥ १.७६ ॥ ते नष्टा नाशयन्त्यन्यानभयस्थानभीरवः । तथा कुरु यथा राजान्नष्टैर्न विप्रणाश्यसे ॥ १.७७ ॥ २ कदली पाटिता यद्वन्निःशेषावयवैः सह । न किंचित्पुरुषस्तद्वत्पाटितः सह धातुभिः ॥ २.१ ॥ सर्वधर्मा अनात्मान इत्यतो भाषितं जिनैः । धातुषट्कं च तैः सर्वं निर्णितं तच्च नार्थतः ॥ २.२ ॥ नैवमात्मा न चानात्मा याथाभूत्येन लभ्यते । आत्मानात्मकृते दृष्टी ववारास्मान्महामुनिः ॥ २.३ ॥ दृष्टश्रुताद्यं मुनिना न सत्यं न मृषोदितम् । पक्षाद्धि प्रतिपक्षः स्यादुभयं तच्च नार्थतः ॥ २.४ ॥ इति सत्यानृतातीतो लोकोऽयं परमार्थतः । अस्मादेव च तत्त्वेन नोपैत्यस्ति च नास्ति च ॥ २.५ ॥ यच्चैवं सर्वथा नेति सर्वज्ञस्तत्कथं वदेत् । सान्तमित्यथवानन्तं द्वयं वाद्वयमेव वा ॥ २.६ ॥ असंख्येया गता बुद्धास्तथैष्यन्त्यथ सांप्रताः । कोट्यग्रशश्च सत्त्वान्तस्तेभ्यस्त्रैकाल्यजो मतः ॥ २.७ ॥ वृद्धिहेतुर्न लोकस्य क्षयस्त्रिकाल्यसंभवः । सर्वज्ञेन कथं तस्य पूर्वान्तोऽव्याकृतः कृतः ॥ २.८ ॥ (वैद्य ३०२) एतत्तु धर्मगाम्भीय यत्तद्गुह्यं पृथग्जने । मायोपमत्वं लोकस्य बुद्धानां शासनामृतम् ॥ २.९ ॥ मायागजस्य दृश्येत यथा जन्मान्त एव च । न च कश्चित्स तत्त्वेन जन्मान्तश्चैव विद्यते ॥ २.१० ॥ मायोपमस्य लोकस्य तथा जन्मान्त एव च । दृश्यते परमार्थेन न च जन्मान्त एव च ॥ २.११ ॥ यथा मायागजो नैति कुतश्चिद्याति न क्वचित् । चित्तमोहनमात्रत्वाद्भावत्वेन न तिष्ठति ॥ २.१२ ॥ तथा मायोपमो लोको नैति याति न कुत्रचित् । चित्तमोहनमात्रत्वाभ्दावत्वेन न तिष्ठति ॥ २.१३ ॥ त्रकाल्यव्यतिवृत्तात्मा लोक एवं नु कोऽर्थतः । योऽस्ति नास्त्यथवापि स्यादन्यत्र व्यवहारतः ॥ २.१४ ॥ चतुष्प्रकारमित्यस्मात्शान्तोऽनन्तो द्वयोऽद्वयः । बुद्धेन हेतोर्नान्यस्मादयमव्याकृतः कृतः ॥ २.१५ ॥ शरीराशुचिता तावत्स्थूला प्रत्यक्षगोचरा । सततं दृश्यमानापि यदा चित्त न तिष्ठति ॥ २.१६ ॥ तदातिसूक्ष्मो गम्भीरः सद्धर्मोऽयमनालयः । अप्रत्यक्षः कथं चित्ते सुखेनावतरिष्यति ॥ २.१७ ॥ संबुध्यास्मान्निवृत्तोऽभूद्धर्मं देशयितुं मुनिः । दुर्ज्ञानमतिगाम्भीर्याद्ज्ञात्वा धर्ममिमं जनैः ॥ २.१८ ॥ विनाशयति दुर्ज्ञातो धर्मोऽयमविपश्चितम् । नास्तितादृष्टिसमले यस्मादस्मिन्निमज्जति ॥ २.१९ ॥ अपरोऽप्यस्य दुर्ज्ञानान्मूर्खः पण्डितमानिकः । प्रतिक्षेपविनष्टात्मा यात्यवीचिमधोमुखः ॥ २.२० ॥ दुर्भुक्तेन यथान्नेन विनाशमधिगच्छति । सुभुक्तेनायुरारोग्यं बलं सौख्यानि चाश्नुते ॥ २.२१ ॥ दुर्ज्ञातेन तथानेन विनाशमधिगच्छति । सम्यग्ज्ञातेनात्र सुइखं बोधिं चाप्नोत्यनुत्तराम् ॥ २.२२ ॥ तस्मादत्र प्रतिक्षेपं दृष्टिं त्यक्त्वा च नास्तिकीम् । सम्यग्ज्ञानपरं यत्नं कुरु सर्वार्थसिद्धये ॥ २.२३ ॥ धर्मस्यास्यापरिज्ञानादहंकारोऽनुवर्तते । ततः शुभाशुभं कर्म ततो जन्म शुभाशुभम् ॥ २.२४ ॥ (वैद्य ३०३) तस्माद्यावदविज्ञातो धर्मोऽहंकारशातनः । दानशीलक्षमाधर्मे तावदादरवान् भव ॥ २.२५ ॥ धर्मपूर्वाणि कार्याणि धर्ममध्यानि पार्थिव । साधयन् धर्मनिष्ठानि नेह नामुत्र सीदति ॥ २.२६ ॥ धर्मात्कीर्तिः सुखं चैव नेह भीर्न मुमूर्षतः । परलोकसुखं स्फीतं तस्माद्धर्म सदा भज ॥ २.२७ ॥ धर्म एव परा नीतिर्धर्माल्लोकोऽनुरज्यते । रञ्जितेन हि लोकेन नेह नामुत्र वञ्च्यते ॥ २.२८ ॥ अधर्मेण तु या नीतिस्तया लोकोऽपरज्यते । लोकोपरञ्जनाच्चैव नेह नामुत्र नन्दति ॥ २.२९ ॥ परातिसंधानपरा कष्टा दुर्गतिपद्धतिः । अनर्थविद्या दुष्प्रज्ञैरर्थविद्या कथं कृता ॥ २.३० ॥ परातिसंधानपरो नीतिमान् कथमर्थतः । येन जन्मसहस्राणि बहून्यात्मैव वञ्च्यते ॥ २.३१ ॥ रिपोरप्रियमन्विच्छन् दोषांस्त्यक्त्वा गुणान् श्रय । स्वहितावाप्तिरेवं तु रिपोश्चाप्यप्रियं भवेत् ॥ २.३२ ॥ दानेन प्रियवद्येन हितेनैकार्थचर्यया । एभिराचर लोकस्य धर्मस्यैव च संग्रहम् ॥ २.३३ ॥ विश्वासं जनयत्येकं सत्यं राज्ञां यथा दृढम् । तथैवाभूतमप्येषामविश्वासकरं परम् ॥ २.३४ ॥ नाविसंवादवत्सत्यं [सत्त्वे] उद्गतमर्थतः । परैकान्तहितं सत्यमहितत्वान्मृषेतरत् ॥ २.३५ ॥ दोषान् प्रच्छादयत्येकस्त्यागो राज्ञां यथोज्ज्वलः । तथा कार्पण्यमप्येषां गुणसर्वस्वघातकम् ॥ २.३६ ॥ उपशान्तस्य गाम्भीर्यं गाम्भीर्याद्गौरवं परम् । गौरवाद्दीप्तिराज्ञा च तस्मादुपशमं भज ॥ २.३७ ॥ अहार्यबुद्धिः प्राज्ञत्वादपरप्रत्ययः स्थिरः । नातिसंधीयते राजा तस्मात्प्रज्ञापरो भव ॥ २.३८ ॥ सत्यत्यागशमप्रज्ञो चतुर्भद्रो नराधिपः । धर्मश्चतुर्भद्र इव स्तूयते देवमानुषैः ॥ २.३९ ॥ निगृह्यवादिभिः सुद्धैः प्रज्ञाकारुण्यनिर्मलैः । सहासीनस्य सततं प्रज्ञा धर्मश्च वर्धते ॥ २.४० ॥ (वैद्य ३०४) दुर्लभाः पथ्यवक्तारः श्रोतारस्त्वतिदुर्लभाः । तेभ्योऽतिदुर्लभतमा ये पथ्यस्याशुकारिणः ॥ २.४१ ॥ पथ्यमप्यप्रियं तस्माज्ञात्वा शीघ्रं समाचर । पिबेदौषधमप्युग्रमारोग्यायात्मवानिव ॥ २.४२ ॥ जीवितारोग्यराज्यानां चिन्तयानित्यतां सदा । ततः संवेगवान् धर्ममेकान्तेन प्रयास्यसे ॥ २.४३ ॥ अवश्यं मरणं पश्यन् पापद्दुःखं मृतस्य च । एहिकेन सुखेनापि न पापं क्षातुमर्हसि ॥ २.४४ ॥ कस्मिंश्चेदभ्यं दृष्टं भयं दृष्टं क्वचित्क्षणे । यद्येकस्मिन् समाश्वासः किमेकस्मिन्न ते भयम् ॥ २.४५ ॥ मद्यात्परिभवो लोके कार्यहानिर्धनक्षयः । आकार्यकरणं मोहात्[मद्यं त्यज ततः सदा] ॥ २.४६ ॥ ... (सन्स्क्रित्तेxतोf २.४७-९५ अन्द्३ लोस्त्!) ४ अधर्ममन्वाय्यमपि प्रायो राजानुजीविभिः । आचरन् स्तूयते तस्मात्कृच्छ्राद्वेत्ति क्षमाक्षमम् ॥ ४.१ ॥ अन्योऽपि तावद्यः कश्चिद्दुर्वचः क्षममप्रियम् । किमु राजा महाभौमस्त्वं मया भिक्षुणा सता ॥ ४.२ ॥ त्वत्कृतादेव तु स्नेहाज्जगतामनुकम्पया । अहमेको वदामि त्वां पथ्यमप्यप्रियं भृशम् ॥ ४.३ ॥ सत्यं श्लक्ष्णार्थवत्पथ्यं शिष्यः कालेऽनुकम्पया । वाच्य इत्याह भगवांस्तदेवमभिधीयसे ॥ ४.४ ॥ अक्रोधे सत्यवाक्ये च श्लाध्यमानो यदि स्थितः । श्रव्यं संपरिगृण्हीयात्सत्तोयं स्नाप्यमानवत् ॥ ४.५ ॥ तस्य मे वदतो वाक्यं त्वमिहामुत्र च क्षमम् । ज्ञात्वा कुरु हितायेदमात्मनो जगतोऽपि च ॥ ४.६ ॥ याचकेभ्यः पुरा दानात्प्राप्यार्थांश्चेन्न दास्यसि । अकृतज्ञत्वलोभाभ्यां नार्थान् पुनरवाप्स्यसि ॥ ४.७ ॥ इह पथ्यदनं लोके न वहत्यभृतो भृतः । याचकस्त्वभृतोऽमुत्र हीनः शतगुणोद्वहः ॥ ४.८ ॥ उदारचित्तः सततं भवोदारक्रियारतः । उदारकर्मणः सर्वमुदारं जायते फलम् ॥ ४.९ ॥ (वैद्य ३०५) मनोरथैरपि क्लीबैरनालीढं नराधिपैः । कुरु धर्मास्पदं श्रीमत्ख्यातं रत्नत्रयास्पदम् ॥ ४.१० ॥ सामन्तराजरोमाञ्चकरं धर्मास्पदं न यत् । मृतस्याप्यप्रशस्यत्वाद्राजंस्तदकृतं वरम् ॥ ४.११ ॥ अत्यौदार्यादुदाराणां विस्मयोत्साहवर्धनम् । उत्साहन्घं च मन्दानां सर्वस्वेनापि कारय ॥ ४.१२ ॥ उत्सृज्यामुत्र गन्तव्यं सर्वस्वमवशेन ते । धर्मे नियुक्तं यात्येव पुरस्तात्सर्वमेव तत् ॥ ४.१३ ॥ सर्वस्वं पूर्वनृपतेर्नृपस्य वशमागतम् । किं पूर्वकस्य धर्माय सुखाय यशसेऽपि वा ॥ ४.१४ ॥ भुक्तादर्थादिह सुखं दत्तात्पारत्रिकं सुखम् । अभुक्तादत्तनष्टत्वाद्दुःखमेव कुतः सुखम् ॥ ४.१५ ॥ विनश्यन् सचिवैर्दातुमस्वातन्त्र्यान्न शक्यसि । आपतिच्छेदनिःस्नेहैर्नवराजप्रियैषिभिः ॥ ४.१६ ॥ सर्वस्वेनाप्यतः स्वस्थः शीघ्रं धर्मास्पदं कुरु । मृत्युप्रत्ययमध्यस्थः प्रवातस्थप्रदीपवत् ॥ ४.१७ ॥ धर्माधिकारा ये चान्ये पूर्वराजप्रवर्विताः । देवद्रोण्यादयस्तेऽपि प्रवर्त्यन्तां यथास्थिताः ॥ ४.१८ ॥ अहिंसकैः शुभाचारैर्व्रतस्थैरतिथिप्रियैः । सर्वक्षमैरकलहैर्भज्येरंस्तैः सदो(द्य)तैः ॥ ४.१९ ॥ अन्धव्याधितहीनाङ्गदीनानाथवनीपकाः । तेऽप्यन्नपानं साम्येन लभेरन्नविघट्टिताः ॥ ४.२० ॥ अनर्थानामपि सतां धार्मिकाणामनुग्रहान् । अप्यन्यराज्यसंस्थानामनुरूपान् प्रवर्तय ॥ ४.२१ ॥ सर्वधर्माधिकारेषु धर्माधिकृतमुत्थितम् । अलुब्धं पण्डितं धर्म्यं कुरु तेसामबाधकम् ॥ ४.२२ ॥ नीतिज्ञान् धार्मिकान् स्निग्धान् शुचीन् भक्तानकातरान् । कुलीनान् शीलसंपन्नान् कृतज्ञान् सचिवान् कुरु ॥ ४.२३ ॥ अक्षुद्रांस्त्यागिनः शूरान् स्निग्धान् संभोगिनः स्थिरान् । कुरु नित्याप्रमत्तांश्च धार्मिकान् दण्डनायकान् ॥ ४.२४ ॥ धर्मशीलान् शूचीन् दक्षान् कार्यज्ञान् शास्त्रकोविदान् । कृतवृत्तीन् समान् स्निग्धान् वृद्धानधिकृतान् कुरु ॥ ४.२५ ॥ (वैद्य ३०६) प्रतिमासं च तेभ्यस्त्वं सर्वमायव्ययं शृणु । श्रुत्वा धर्माधिकाराद्यं कार्यं सर्वं स्वयं वद ॥ ४.२६ ॥ धर्मार्थं यदि ते राज्यं न कीर्त्यर्थं न कामतः । ततः सफलमत्यर्थमनर्थार्थमतोऽन्यथा ॥ ४.२७ ॥ परस्परामिषीभूते लोकोऽस्मिन् प्रायशो नृप । यथा राज्यं च धर्मश्च भवेत्तव तथा शृणु ॥ ४.२८ ॥ ज्ञानवृद्धाः कुले जाता न्यायज्ञाः पापभीरवः । समेता बहवो नित्यं सन्तु ते कार्यदर्शिनः ॥ ४.२९ ॥ दण्डबन्धप्रहारदीन् कुर्युस्ते न्यायतोऽपि चेत् । कारुण्यार्द्रः सदा भूत्वा त्वमनुग्रहवान् भव ॥ ४.३० ॥ हितायैव त्वया चित्तमुन्नाम्यं सर्वदेहिनाम् । कारुण्यात्सततं राजंस्तीव्रपापकृतामपि ॥ ४.३१ ॥ तीव्रपापेषु हिंस्रेषु कृपा कार्या विशेषतः । त एव हि कृपास्थानं हतात्मानो महात्मनाम् ॥ ४.३२ ॥ प्रत्यहं पञ्चरात्रं वा बद्धान् क्षीणान् विमोचय । शेषानपि यथायोगं मा कांश्चित्नैव मोचय ॥ ४.३३ ॥ येष्वमोक्षणचित्तं ते जायते तेष्वसंवरः । तस्मादसंवरात्पापमजस्रमुपचीयते ॥ ४.३४ ॥ यावच्च न विमुच्येरंस्तावत्स्युः सुखबन्धनाः । नापितस्नानपानान्नभैषज्यवसनान्विताः ॥ ४.३५ ॥ अपात्रेष्विव पुत्रेषु पात्रीकरणकाङ्क्षया । कारुण्या[त्ताडनं कार्यं न द्वेषान्]नार्थलिप्सया ॥ ४.३६ ॥ विमृश्य सम्यग्विज्ञाय प्रदुष्टान् घातकानपि । अहत्वा पीडयित्वा च कुरु निर्विषयान्नरान् ॥ ४.३७ ॥ स्वतन्त्रः पश्य सर्वं च विषयं चारचक्षुषा । नित्याप्रमत्तः स्मृतिमान् कुरु कार्यं च धार्मिकम् ॥ ४.३८ ॥ प्रदानमानसत्कारैर्गुणस्थान् सततं भज । उदारैरनुरूपैस्तु शेषानपि यथाविधि ॥ ४.३९ ॥ संमानस्फीतकुसुमः संप्रदानमहाफलः । राजवृक्षः क्षमाच्छायः सेव्यते भृत्यपक्षिभिः ॥ ४.४० ॥ त्यागशीलमयो राजा तेजस्वी भवति प्रियः । शर्करामोदको यद्वदेलामरिचकर्कशः ॥ ४.४१ ॥ (वैद्य ३०७) मात्स्यन्यायश्च ते नैवं न्यायाद्राज्यं भविष्यति । न चान्यायो न वाधर्मो धर्मश्चैवं भविष्यति ॥ ४.४२ ॥ परलोकात्त्वया राज्यं नानीतं नापि नेष्यसि । धर्मात्प्राप्तमतोऽस्यार्थे नाधर्मं कर्तुमर्हसि ॥ ४.४३ ॥ राज्येन भाण्डमूल्येन दुःखभाण्डपरंपराम् । राजन् यथा नार्जयसि प्रयत्नः क्रियतां तथा ॥ ४.४४ ॥ राज्येन भाण्डमूल्येन राज्यभाण्डपरंपराम् । राजन् यथा निर्विशसि प्रयत्नः क्रियतां तथा ॥ ४.४५ ॥ चतुर्द्वीपमपि प्राप्य पृथिवीं चक्रवर्तिनः । शारीरं मानसं चैव सुखद्वयमिदं मतम् ॥ ४.४६ ॥ दुःखप्रतिक्रियामात्रं शारीरं वेदनासुखम् । संज्ञामयं मानसं तु केवलं कल्पनाकृतम् ॥ ४.४७ ॥ दुःखप्रतिक्रियामात्रं कल्पनामात्रमेव च । लोकस्य सुखसर्वस्वं व्यर्थमेतदतोऽर्थतः ॥ ४.४८ ॥ द्वीपदेशपुरावासप्रदेशस्थानवाससाम् । शय्यान्नपानहस्त्यश्वस्त्रीणां चैकैकभोग्यता ॥ ४.४९ ॥ यदा च यत्र चित्तं स्यात्तदानेन सुखं किल । शेषाणाममनस्कारात्तेषां व्यर्थत्वमर्थतः ॥ ४.५० ॥ विषयान् पञ्चभिः पञ्च चक्षुरादिभिरिन्द्रियैः । न कल्पयति चेद्गण्हन्नास्मात्तेषु तदा सुखम् ॥ ४.५१ ॥ जानीते विषयं यं यं येन येनेन्द्रियेण च । तदा न शेषैः शेषाणि व्यर्थान्येव यतस्तदा ॥ ४.५२ ॥ इन्द्रियैरुपलब्धस्य विषयस्याकृतिं मनः । उपलभ्य व्यतीतस्य कल्पयन्मन्यते सुखम् ॥ ४.५३ ॥ एकमर्थं विजानाति यद्यप्येकमिहेन्द्रियम् । तदप्यर्थं विना व्यर्थं व्यर्थोऽर्थोऽपि च तद्विना ॥ ४.५४ ॥ प्रतीत्य मातापितरौ यथोक्तः पुत्रसंभवः । चक्षूरूपे प्रतीत्यैवमुक्तो विज्ञानसंभवः ॥ ४.५५ ॥ अतीतानागता व्यर्था विषयाः सार्धमिन्द्रियैः । तदुद्वयानतिरिक्तत्वाद्व्यर्था येऽपि च सांप्रताः ॥ ४.५६ ॥ अलातचक्रं गृण्हाति यथा चक्षुर्विपर्ययात् । तथेन्द्रियाणि गृण्हन्ति विषयान् सांप्रतानिव ॥ ४.५७ ॥ (वैद्य ३०८) इन्द्रियाणिन्द्रियाएर्थाश्च पञ्चभूतमया मताः । प्रतिस्वं भूतवैयर्थ्यादेषां व्यर्थत्वमर्थतः ॥ ४.५८ ॥ निरिन्धनोऽग्निर्भूतानां विनिर्भागे प्रसज्यते । संपर्के लक्षणाभावः शेषेष्वप्येष निर्णयः ॥ ४.५९ ॥ एवं द्विधापि भूतानां व्यर्थत्वात्संगतिर्वृथा । व्यर्थत्वात्संगतेश्चैवं रूपं व्यर्थमतोऽर्थतः ॥ ४.६० ॥ विज्ञानवेदनासंज्ञासंस्काराणां च सर्वशः । प्रत्येकमात्मवैयर्थ्यद्वैयर्थ्यं परमार्थतः ॥ ४.६१ ॥ सुखाभिमानो दुःखस्य प्रतीकारे यथार्थतः । तथा सुखाभिमानोऽपि सुखस्य प्रतिघातजः ॥ ४.६२ ॥ सुखे संयोगतृष्णैवं नैःस्वाभाव्यात्प्रहीयते । दुःखे वियोगतृष्णा च पश्यतां मुक्तिरित्यतः ॥ ४.६३ ॥ कः पश्यतीति चेच्चित्तं व्यहारेण कथ्यते । न हि चैत्तं विना चित्तं व्यर्थत्वान्न सहेष्यते ॥ ४.६४ ॥ व्यर्थमेवं जगन्मत्वा याथाभूत्यान्निरास्पदः । निर्वाति निरुपादानो निरुपादानवन्हिवत् ॥ ४.६५ ॥ बोधिसत्त्वोऽपि दृष्टैवं संबोधौ नियतो मतः । केवलं तस्य कारुण्यादा बोधेर्भवसंततिः ॥ ४.६६ ॥ बोधिसत्त्वस्य संभारो महायाने तथागतैः । निर्दिष्टः स तु संमूढैः प्रद्विष्टश्चैव निन्द्यते ॥ ४.६७ ॥ गुणदोषानभिज्ञो वा दोषसंज्ञी गुणेषु वा । अथवापि गुणद्वेषी महायानस्य निन्दकः ॥ ४.६८ ॥ परोपघातिनो दोषान् परानुग्राहिणो गुणान् । ज्ञात्वोच्यते गुणद्वेषी महायानस्य निन्दकः ॥ ४.६९ ॥ यत्स्वार्थनिरपेक्षत्वात्परार्थैकरसप्रियम् । गुणाकरं महायानं तद्द्विषी तेन दह्यते ॥ ४.७० ॥ श्राद्धोऽपि दुर्गृहीतेन द्विष्यात्क्रुद्धोऽथवेतरः । श्राद्धोऽपि दग्ध इत्युक्तः का चिन्ता द्वेषाबन्धुरे ॥ ४.७१ ॥ विषेणापि विषं हन्याद्यथैवोक्तं चिकित्सकैः । दुःखेनाप्यहितं हन्यादित्युक्ते किं विरुध्यते ॥ ४.७२ ॥ मनःपूर्वंगमा धर्मा मनःश्रेष्ठा इति श्रुतेः । हितं हितमनाः कुर्वन् दुःखेनाप्यहितं कथम् ॥ ४.७३ ॥ (वैद्य ३०९) दुःखमप्यायतीपथ्यं कार्यं किमु सुखं हितम् । आत्मनश्च परेषां च धर्म एषा सनातनः ॥ ४.७४ ॥ मात्रासुखपरित्यागात्पश्चाच्चेद्विपुलं सुखम् । त्यजेन्मात्रासुखं धीरः संपश्यन् विपुलं सुखम् ॥ ४.७५ ॥ न मृश्यते च यद्येतत्कटुभैषज्यदायिनः । ततश्चिकित्सकाद्याश्च हता नैवं च युज्यते ॥ ४.७६ ॥ अपथ्यमपि यद्दृष्टं तत्पथ्यं पण्डितैः क्वचित् । उत्सर्गश्चापवादश्च सर्वशास्त्रेषु शस्यते ॥ ४.७७ ॥ करुणापूर्वकाः सर्वे निष्यन्दा ज्ञाननिर्मलाः । उक्ता यत्र महायाने कस्तन्निन्देत्सचेतनः ॥ ४.७८ ॥ अत्यौदार्यातिगाम्भीर्याद्विषण्णैरकृतात्मभिः । निन्द्यतेऽद्य महायानं मोहात्स्वपरवैरिभिः ॥ ४.७९ ॥ दानशीलक्षमावीर्यध्यानप्रज्ञाकृपात्मकम् । महायानमतस्तस्मिन् कस्माद्दुर्भाषितं वचः ॥ ४.८० ॥ परार्थो दानशीलाभ्यां क्षान्त्या वीर्येण चात्मनः । ध्यानं प्रज्ञा च मोक्षाय महायानार्थसंग्रहः ॥ ४.८१ ॥ परा[त्महित]मोक्षार्थाः संक्षेपाद्बुद्धशासनम् । ते षट्पारमितागर्भास्तस्माद्बौद्धमिदं वचः ॥ ४.८२ ॥ पुण्यज्ञानमयो यत्र बुद्धैर्बोधेर्महापथः । देशितस्तन्महायानमज्ञानाद्वै न दृश्यते ॥ ४.८३ ॥ खमिवाचिन्त्यगुणत्वादुक्तोऽचिन्त्यगुणो जिनः । महायाने यतो बुद्धमाहात्म्यं क्षम्यतामिदम् ॥ ४.८४ ॥ आर्यशारद्वतस्यापि शीलमात्रेऽप्यगोचरः । यस्मात्तद्बुद्धमाहात्म्यमचिन्त्यं किं न मृष्यते ॥ ४.८५ ॥ अनुत्पादो महायाने परेसां शून्यता क्षयः । क्षयानुत्पादयोश्र्चैक्यमर्थतः क्षम्यतां यतः ॥ ४.८६ ॥ शून्यता बुद्धमाहात्म्यमेवं युक्त्यानुपश्यताम् । महायानेतरोक्तानि न समेयुः कथं सताम् ॥ ४.८७ ॥ तथागताभिसंध्योक्तान्यसुखं ज्ञातुमित्यतः । एकयानत्रियानोक्तादात्मा रक्ष्य उपेक्षया ॥ ४.८८ ॥ उपेक्षया हि नापुण्यं द्वेसात्पापं कुतः शुभम् । महायाने यतो द्वेषो नात्मकामैः कृतोऽर्हति ॥ ४.८९ ॥ (वैद्य ३१०) न बोधिसत्त्वप्रणिधिर्न चर्यापरिणामना । उक्ताः श्रावकयानेऽस्माद्बोधिसत्त्वः कुतस्ततः ॥ ४.९० ॥ अधिष्ठानानि नोक्तानि बोधिसत्त्वस्य बोधये । बुद्धैरन्यत्प्रमाणं च कोऽस्मिन्नर्थे जिनाधिकः ॥ ४.९१ ॥ अधिष्ठानार्यसत्यार्थबोधिपक्षोपसंहितात् । मार्गाच्छावकसामान्याद्बौद्धं केनाधिकं फलम् ॥ ४.९२ ॥ बोधिचर्याप्रतिष्ठार्थ न सूत्रे भाषितं वचः । भाषितं च महायाने ग्राह्यमस्माद्विचक्षणैः ॥ ४.९३ ॥ यथैव वैयाकरणो मातृकामपि पाठयेत् । बुद्धोऽवदत्तथा धर्मं विनेयानां यथाक्षमम् ॥ ४.९४ ॥ केषांचिदवदद्धर्मं पापेभ्यो विनिवृत्तये । केषांचित्पुण्यसिद्धयर्थं केषांचिदू द्वयनिश्रितम् ॥ ४.९५ ॥ द्वयानिश्रितमेकेषां गम्भीरं भीरुभीषणम् । शून्यताकरुणागर्भमेकेषां बोधिसाधनम् ॥ ४.९६ ॥ इति सद्भिर्महायाने कर्तव्यः प्रतिघक्षयः । प्रसादश्चाधिकः कार्यः सम्यक्संबोधिसिद्धये ॥ ४.९७ ॥ महायानप्रसादेन तदुक्ताचरणेन च । प्राप्यतेऽनुत्तरा बोधिः सर्वसौख्यानि चान्तरा ॥ ४.९८ ॥ दानं शीलं क्षमा सत्यं गृहस्थस्य विशेषतः । धर्म उक्तः कृपागर्भः स सात्मीक्रियतां दृढम् ॥ ४.९९ ॥ अथ लोकस्य वैधर्म्याद्राज्यं धर्मेण दुष्करम् । ततो धर्मयशोर्थं ते प्रव्रज्याधिगमः क्षमः ॥ ४.१०० ॥ रत्नावल्यां राजवृत्तोपदेशो नाम चतुर्थः परिच्छेदः ॥