न ज्ञानाच्छून्यता नाम काचिदन्या हि विद्यते । विविक्ताव्यतिरेकित्वं विवेकस्य यतो मतम् ॥ १ ॥ द्वयशून्यं हि विज्ञानमन्यथा न प्रसज्यते । द्वयासत्त्वान्निवृत्तस्य द्वयात्मत्वप्रसन्गतः ॥ २ ॥ तच्छुरुततथतारूपो भगवानेव भण्यते । वेद्यवेदकसद्भावविकल्पाद्यसमाश्रयः ॥ ३ ॥ चित्तमात्रं निराभासं विहारो बुद्धभूस्तथा । एतद्धि भाषितं बुद्धैर्भासन्ते भाषयन्ति च ॥ ४ ॥ चित्तं हि भूमयः सप्त निराभासा त्विहाष्टमी । द्वे भूमयो विहारोऽत्रऽशेषा भूमिर्ममात्मिका ॥ ५ ॥ देश्यन्ते भूमयः सप्त बुद्धैश्चित्तवशं गताः । कायवाक्चित्तदौष्ठुल्यं सप्तम्यां न प्रवर्तते ॥ ६ ॥ अष्टम्यामाश्रयस्तस्य स्वप्नोऽप्यसुखसंभवः । - - - - - - - - - - - - - - - - ॥ ७ १. अवाच्यो वाचकैर्धर्मः कृपया येन देशितः । नमोऽचिन्त्यप्रभवाय बुद्धायासङ्गबुद्धये ॥ ८ ॥ २. स्वभावेन न चोत्पन्ना निर्वृताश्च न तत्त्वतः । यथाकाशं तथा बुद्धाः सत्त्वाश्चैवैकलक्षणाः ॥ ९ ॥ ३. पारावारं न चोत्पन्नाः स्वभावेन प्रतित्यजाः । तेऽपि शून्या हि संस्काराः सर्वज्ञज्ञानगोचराः ॥ १० ॥ ४. सर्वभावाः स्वभावेन प्रतिबिम्बसमा मताः । शुद्धाः शिवस्वभावाश्च अद्वयास्तथतासमाः ॥ ११ ॥ ५. असत्यात्मनि चात्मत्वं कल्पयित्वा पृथग्जनाः । सुखदुःखमभिज्ञाश्च सर्वमेषां च तत्त्वतः ॥ १२ ॥ ६. षड्गतिर्यश्च संसारः स्वर्गश्च परमं सुखम् । नरके च महद्दुःखं जराव्याधिरपी यताम् ॥ १३ ॥ ७. अभूतां कल्पनां कृत्वा पच्यन्ते नरकादिषु । स्वदोषेनैव दह्यन्ते वेणवो वह्निना यथा ॥ १४ ॥ ८. यथा माया तथा सत्त्वा विषयान् परिभुञ्जते ॥ मायामयीं गतिं यान्ति प्रतीत्योत्पादरूपिणीम् ॥ १५ ॥ ९. यथा चित्रकरो रूपं यक्षस्यातिभयङ्करम् । बिभेति स्वयमालिख्य संसारेऽप्यबुधस्तथा ॥ १६ ॥ १०. यथा पङ्कं स्वयं कृत्वा कश्चित्पतति बालिशः । तथासत्कल्पनापङ्के मग्नाः सत्त्वा दुरुत्तरे ॥ १७ ॥ ११. अभावं भवतो दृष्ट्वा दुःखां विन्दति वेदनाम् । शङ्काविषेण बाधन्ते विषया वितथास्तथा ॥ १८ ॥ १२. तांस्चैवाशरणान् दृष्ट्वा करुणाधीरमानसाः । नियोजयन्ति संबोधौ सत्त्वान् बुद्धा हितंकराः ॥ १९ ॥ १३. तेऽपि संभृतसंभाराः प्राप्य ज्ञानमनुत्तरम् । कल्पनाजालनिर्मुक्ता बुद्धा स्युर्लोकबन्धवः ॥ २० ॥ १४. यतोऽजातमनुत्पन्नं सम्यक्सत्त्वार्थदर्शिनः । ततः शून्यं जगद्दृष्ट्वा आदिमध्यान्तवर्जितम् ॥ २१ ॥ १५. तेन पश्यन्ति संसारं निर्वाणं च न चात्मनः । निर्लेपं निर्विकारं च आदिमध्यान्तभास्वरम् ॥ २२ ॥ १६. स्वप्नानुभूतविषयं प्रतिबुद्धो न पश्यति । मोहनिद्राविबुद्धश्च संसारं नैव पश्यति ॥ २३ ॥ १७. मायां विधाय मायवी उपसंहरते यदा । तदा न विद्यते किंचिद्धर्माणां सा हि धर्मता ॥ २४ ॥ १८. चित्तमात्रमिदं सर्वं मायाकारवदुत्थितम् । ततः शुभाशुभं कर्म ततो जन्म शुभाशुभम् ॥ २५ ॥ १९. कल्पयन्ति यथा लोकं नोत्पन्नाश्च स्वयं जनाः । उत्पादो हि विकल्पोऽयमर्थो बाह्यो न विद्यते ॥ २६ ॥ २०. अस्वभावेषु भावेषु नित्यात्मसुखसंज्ञिनः । भवार्णवे भ्रमन्त्यस्मिन् बाला मोहतमोवृताः ॥ २७ ॥ कल्पनाजलपूर्णस्य संसारसुमहोदधेः । अनाक्रम्य महायानं को वा पारं तरिष्यति ॥ २८ ॥ महायानविंशिका कृतिरार्यनागार्जुनपादानाम् ।