लोकातीत नमस्तुभ्यं विविक्तज्ञानवेदिने । यस्त्वं जगद्धितायैव खिन्नः करुणया चिरम् ॥ ०१ स्कन्धमात्रविनिर्मुक्तो न सत्त्वोऽस्तीति ते मतम् । सत्त्वार्थं च परं खेदमगमस्त्वं महामुने ॥ ०२ तेऽपि स्कन्धास्त्वया धीमन् धीमद्भ्यः संप्रकाशिताः । मायामरीचिगन्धर्वनगरस्वप्नसंनिभाः ॥ ०३ हेतुतः संभवो येषां तदभावान्न सन्ति ये । कथं नाम न ते स्पष्टं प्रतिबिम्बसमा मताः ॥ ०४ भूतान्यचक्षुर्ग्राह्याणि तन्मयं चाक्षुषं कथम् । रूपं त्वयैवं ब्रुवता रूपग्राहो निवारितः ॥ ०५ वेदनीयं विना नास्ति वेदनातो निरात्मिका । तच्च वेद्यं स्वभावेन नास्तीत्यभिमतं तव ॥ ०६ संज्ञार्थयोरनन्यत्वे मुखं दह्येत वह्निना । अन्यत्वेऽधिगमाभावस्त्वयोक्तं भूतवादिना ॥ ०७ कर्ता स्वतन्त्रः कर्मापि त्वयोक्तं व्यवहारतः । परस्परापेक्षिकी तु सिद्धिस्तेऽभिमतानयोः ॥ ०८ न कर्तास्ति न भोक्तास्ति पुण्यापुण्यं प्रतीत्यजम् । यत्प्रतीत्य न तज्जातं प्रोक्तं वाचस्पते त्वया ॥ ०९ अज्ञायमानं न ज्ञेयं विज्ञानं तद्विना न च । तस्मात्स्वभावतो न स्तो ज्ञानज्ञेये त्वमूचिवान् ॥ १० लक्ष्याल्लक्षणमन्यच्चेत्स्यात्तल्लक्ष्यमलक्षणम् । तयोरभावोऽनन्यत्वे विस्पष्टं कथितं त्वया ॥ ११ लक्ष्यलक्षणनिर्मुक्तं वागुदाहारवर्जितम् । शान्तं जगदिदं दृष्टं भवता ज्ञानचक्षुषा ॥ १२ न सन्नुत्पद्यते भावो नाप्यसन् सदसन्न च । न स्वतो नापि परतो न द्वाभ्यां जायते कथम् ॥ १३ न सतः स्थितियुक्तस्य विनाश उपपद्यते । नासतोऽश्वविषाणेन समस्य शमता कथम् ॥ १४ भावान्नार्थान्तरं नाशो नाप्यनर्थान्तरं मतम् । अर्थान्तरे भवेन्नित्यो नाप्यनर्थान्तरे भवेत् ॥ १५ एकत्वे न हि भावस्य विनाश उपपद्यते । पृथक्त्वे न हि भावस्य विनाश उपपद्यते ॥ १६ विनष्टात्कारणात्तावत्कार्योत्पत्तिर्न युज्यते । न चाविनष्टात्स्वप्नेन तुल्योत्पत्तिर्मता तव ॥ १७ न निरुद्धान्नानिरुद्धाद्बीजादङ्कुरसंभवः । मायोत्पादवदुत्पादः सर्व एव त्वयोच्यते ॥ १८ अतस्त्वया जगदिदं परिकल्पसमुद्भवम् । परिज्ञातमसद्भूतमनुत्पन्नं न नश्यति ॥ १९ नित्यस्य संसृतिर्नास्ति नैवानित्यस्य संसृतिः । स्वप्नवत्संसृतिः प्रोक्ता त्वया तत्त्वविदां वर ॥ २० स्वयंकृतं परकृतं द्वाभ्यां कृतमहेतुकम् । तार्किकैरिष्यते दुःखं त्वया तूक्तं प्रतीत्यजम् ॥ २१ यः प्रतीत्यसमुत्पादः शून्यता सैव ते मता । भावः स्वतन्त्रो नास्तीति सिंहनादस्तवातुलः ॥ २२ सर्वसंकल्पनाशाय शून्यतामृतदेशना । यस्य तस्यामपि ग्राहस्त्वयासाववसादितः ॥ २३ निरीहा वशिकाः शून्या मायावत्प्रत्ययोद्भवाः । सर्वधर्मास्त्वया नाथ निःस्वभावाः प्रकाशिताः ॥ २४ न त्वयोत्पादितं किं चिन्न च किं चिन्निरोधितम् । यथा पूर्वं तथा पश्चात्तथतां बुद्धवानसि ॥ २५ आर्यैर्निसेवितामेनामनागम्य हि भावनाम् । नानिमित्तं हि विज्ञानं भवतीह कथं चन ॥ २६ अनिमित्तमनागम्य मोक्षो नास्ति त्वमुक्तवान् । अतस्त्वया महायाने तत्साकल्येन देशितम् ॥ २७ यदवाप्तं मया पुण्यं स्तुत्वा त्वां स्तुतिभाजनम् । निमित्तबन्धनापेतं भूयात्तेनाखिलं यगत् ॥ २८ ॥ इति लोकातीतस्तवः समाप्तः ॥