आचार्य नागार्जुनपादविरचितम् आर्यधर्मधातुगर्भविवरणम् भारतीयभाषायाम्- आर्यधर्मधातुगर्भविवरणम्। भोटभाषायाम्- फग्-पा-छोस्-क्यि-यिङ्-क्यि-ञिङ्-पोई-नम-पर-डेल-पा। नमो रत्नत्रयाय ये धर्मा हेतुप्रभवा हेतुं तेषां तथागतो ह्यवदत् । तेषां च यो निरोध एवंवादी महाश्रमणः ॥ इत्युक्तम् । अत्रऽये धर्माऽ इति सप्तभिः प्रकारैरवगन्तव्याः । तद्यथा- विज्ञानं नामरूपं षडायतनं स्पर्शः वेदना जातिर्जरामरणमिति । इमे धर्माः अपि पञ्चभ्यः प्रकारेभ्य उत्पद्यन्त इतिऽहेतुप्रभवाःऽ इत्युक्तम् । के ते पञ्च हेतवः? अविद्या तृष्णा उपादानं संस्कारा भवश्चेति । सप्तविधानां धर्माणां पञ्चप्रकाराणां च तेषां हेतूनां निरोधस्तावद्ऽहेतुं तेषां च यो निरोधःऽ इत्यादिनाभिहितः । स एवोपशमः मोक्षो निर्वाणमिति । स च केनोक्तः?ऽतथागतो ह्यवदत् । इति । तेनोपदिष्ट इत्यभिप्रायेण तथा कथितम् । अर्थानां यथा स्थितिस्तथा (यथावत्) अवबोधात्ऽतथागतःऽ इत्युच्यते । वस्तूनां यथा स्थितिः, तस्या अभ्रान्ततया अन्येभ्यो देशनाद्वाऽतथागतःऽ । एवंविधो यो देशकः, यश्चैवं स्वयं बोधकः श्रवणशीलयुक्तश्च सऽएवंवादीऽ (महाश्रमणः) इत्युक्तः । ऽमहान्ऽ-शब्दः प्रधानाद्भुतपरमप्रवरपर्यायः । यो वादी विद्वान् वीरः तपस्वी महोत्साहः तीव्रवीर्यः अद्भुतकर्मकारि च भवति, स एवऽमहान्ऽ इति । (स) अशेषज्ञातव्यानां ज्ञानाद्ऽविद्वान्ऽ । अशेषक्लेशानां दमने समर्थत्वाद्ऽवीरःऽ । शीलस्य सम्यग्भावनयाऽतपस्वीऽ । गुणादिष्वपरिखेदाद्ऽमहोत्साहःऽ । यस्य शिरः कपालं वा अग्निना दीप्तम्, तदवानिवऽतीव्रवीर्यः तथा अद्भुतधर्माणां साक्षात्कारित्वाद्ऽअद्भुतकर्मकारीऽ इति । एतादृश एवऽमहान्ऽ इत्युच्यते । श्रमणः इति पापानां क्लेशानां चोपशमाद्ऽश्रमणःऽ । सर्वपापानां प्रक्षालनाद्ऽब्राह्मणःऽ । क्लेशक्लमथपरिवर्जनाद्ऽश्रमणःऽ स्वकीयमलापसारणात्ऽप्रव्रजितःऽ इति । इत्येवंविधैर्गुणैः समन्वागत इति । भगवता बुद्धेनोक्त इत्यनेन योगः करणीयः । एवमेव दुःखसमुदयनिरोधमार्गसत्येष्वपि योगः करणीयः । अविद्याहेतोः संस्काराः, इत्यारभ्य जरामरणपर्यन्तं (स्वभावतः सिद्धं) कर्तारमनपेक्ष्य समुत्पादस्तावद्ऽअनुलोमःऽ । अविद्यादिहेतूनां निवृत्तेरवबोधःऽप्रतिलोमःऽ इत्युक्तः । अविद्यानिवृत्तेः संस्कारादयो निवर्तन्त इत्युपदेशकारकत्वात्(भगवान् बुद्ध एव)ऽमहाश्रमणःऽ इति । ॥ आचार्यनागार्जुनपादविरचितंऽआर्यधर्मधातुगर्भविवरणम्ऽ समाप्तम् ॥ भारतीयोपाध्यायेन ज्ञानगर्भेणऽमहालोचावा वन्दे पलचेक्महाभागेन चानूद्य संशोध्य च सुनिर्णीतम् । ॥ भवतु सर्वमङ्गलम् ॥