फेनपिण्डोपमं रूपं वेदना बुद्बुदोपमा । मरीचिसदृशी संज्ञा संस्काराः कदलीनिभाः ॥ १२ मायोपमं च विज्ञानं ... १३ ... परिव्राट्कामुकशुनामेकस्यां प्रमदातनौ । कुणपः कामिनी भक्ष्य इति तिस्रो विकल्पनाः ॥ २० ... आत्मग्रहनिवृत्त्यर्थं स्कन्धधात्वादिदेशेना । सापि ध्वस्ता महाभागैश्चित्तमात्रव्यवस्थया ॥ २५ ... चित्तमात्रमिदं सर्वमिति या देशना मुनेः । उत्त्रासपरिहारार्थं बालानां सा नऽतत्त्वतः ॥ २७ ... न बोध्यबोधकाकारं चित्तं दृष्टं तथागतैः । यत्र बोद्धा च बोध्यं च तत्र बोधिर्न विद्यते ॥ ४५ अलक्षणमनुत्पादमसंस्थितमवाङ्मयम् । आकाशं बोधिचित्तं च बोधिरद्वयलक्षणा ॥ ४६ ... शून्यतासिंहनादेन त्रसिताः सर्ववादिनः । ५२ ... गुडे मधुरता चाग्नेरुष्णत्वं प्रकृतिर्यथा । शून्यता सर्वधर्माणां तथा प्रकृतिरिष्यते ॥ ५७ ... देशना लोकनाथानां सत्त्वाशयवशानुगाः । भिद्यन्ते बहुधा लोक उपायैर्बहुभिः पुनः ॥ ९८ गम्भीरोत्तानभेदेन क्व चिद्वोभयलक्षणा । बिन्नापि देशनाभिन्ना शून्यताद्वयलक्षना ॥ ९९