महायानपथसाधनसङ्ग्रहः नमः सर्वबुद्धबोधिसत्त्वेभ्यः सर्वातीताद्यबुद्धानां जनकत्वात्पितरौ तथा । भक्त्या साधनधर्माश्च वाक्चित्ताभ्यां मुदा नतः ॥ १ ॥ अचिन्त्यां महतीं बोधिं जिघृक्षुश्चेदनुत्तराम् । बोधेः साधननिष्ठत्वात्साधनं सारतो भजेत् ॥ २ ॥ स च त्रिशरणं गत्त्वा निवार्य सकलाशुभान् । अधिशीलं भजेच्छुद्धं बोधिचित्तस्य वाहनम् ॥ ३ ॥ आश्रित्य कशया भूयस्ताडयन्मरणस्मृतेः । भवमार्ग महाभीतिं क्रामेतैनं च सत्वरम् ॥ ४ ॥ अभयबुद्धभूप्राप्तः प्रणिधानपदे स्थितः । सत्त्वसंवरमाधाय षट्च पारमितादिकाः ॥ ५ ॥ सत्त्वचर्याश्चरेत्तद्वत्तत्प्रज्ञोपायसङ्ग्रहम् । शिक्षेतास्थितनिर्वाणं तत्सारो द्विविधस्तथा ॥ ६ ॥ रागद्रर्यरहितो नित्यं पावकार्थी तथारणिम् । भावयेत्सततं भक्त्या बुद्धः शीघ्रं ततो भवेत् ॥ ७ ॥ परार्थ मणिवन्नित्यमनाभोगं करोति सः । महायानस्य शिक्षेयुः धन्याः साधनसङ्ग्रहम् ॥ ८ ॥ चित्तं सुधालवैः रक्तं बुद्धय्शुद्धौ च दुःस्पृशम् । एतत्सङ्ग्रहपुण्येन जगद्यातु महापथम् ॥ ९ ॥ बुद्धभूमिमहं चाप्त्वा भवेयं लोकनायकः ॥ १० अ ब ॥ ऽअतिसंक्षिप्तमहायानपथसाधनंऽ महाचार्यदीपङ्करश्रीज्ञानविरचितं समाप्तम् ॥ भारतस्य तेनैव उपाध्याय-पण्डितेन लोकचक्षुषा भिक्षुणा कल्याणमतिना (द्गे वहि ब्लो ग्रोस्) च अनूद्य निर्णीतम् ॥