चर्यासङ्ग्रहप्रदीपः नमो लोकेश्वराय मदाद्यशेषमूढानां यस्य वचनरश्मिभिः । फुल्लतामेति हृत्पद्मं तं वन्दे पुरुषोत्तमम् ॥ १ ॥ पारमिं गुह्यमन्त्रं च श्रित्वा बोधिः प्रसिध्यति । गुरुबुद्धोक्तितस्त्वेवं तदर्थो लिख्यते मया ॥ २ ॥ गुह्यमन्त्रोऽत्र नो वाच्यः पारमीनयचारिकाः । बोधिसत्त्वस्य चर्यास्तु समासेन लिखाम्यहम् ॥ ३ ॥ धीमतः संवरो ग्राह्यो बोधिचित्तपुरः सरः । आलोक्याशेषसूत्राणि शास्त्रं श्रव्यं समस्तकम् ॥ ४ ॥ कायेन मनसा वाचा यथोक्तान् संवरान् त्रिभिः । रक्षेदक्षुण्णशुद्धांश्च शीलांश्च परिशोधयेत् ॥ ५ ॥ भक्तमात्रां विजानीयादिन्द्रियद्वारमावरेत् । रात्रेः पूर्वेऽपरे भागे न सुप्त्वा योगमाचरेत् ॥ ६ ॥ अणुमात्रेष्ववद्येषु ह्यतिमात्रं बिभेति च । रात्रेर्भागत्रयं कृत्वा ह्यन्त्ये भागे तु जागृयात् ॥ ७ ॥ प्रक्षालयेन्मुखादीन् वाक्षालनं वापि युज्यते । सुखासनं समाश्रित्य धर्माणां धर्मतां स्मरेत् ॥ ८ ॥ निमित्तैः क्षोभतोऽशक्ये तूत्त्थायाभासवस्तुषु । मायावत्त्वेन सम्प्रेक्ष्य पुण्ययोगांस्तदन्तरे ॥ ९ ॥ पूरयेच्चापि सप्ताङ्गान् विपुलां प्रणिधिं चरेत् । भावयेद्भावनां पूर्वा कालेऽथ भोजनस्य च ॥ १० ॥ एतन्निः सारकायेन परं सारं गवेषयन् । कायं नौकाधिया रक्षेद्न भुङ्क्तां स्थूलताकृते ॥ ११ ॥ रसासक्त्या न भुञ्जीत चतुर्धान्नं विभज्य च । देवेभ्यो विनिवेद्यादिं धर्मपालाय तत्परम् ॥ १२ ॥ बलिं सुविपुलां दद्यात्शेषं स्वभुक्तपीततः । दद्याच्च सर्वभूतेभ्यः कथातन्त्रं तदन्तरे ॥ १३ ॥ कुर्यादद्भुतवार्त्ता च किञ्चिदुत्थाय सञ्चरेत् । परिक्रामेदधिष्ठानं जपं वा ग्रन्थवाचनम् ॥ १४ ॥ सुगतप्रतिमां कुर्याद्यावत्स्वेदो न जायते । कुर्यात्, प्रदक्षिणां तावदक्षुब्धः प्रणिधिं बहुम् ॥ १५ ॥ धर्मचर्या दशप्रोक्ताः मैत्रेयेण, समासतः । चरेदक्षिप्तचित्तेन मायौपम्यं च संस्मरन् ॥ १६ ॥ यदि स्यात्पूजयेत्सङ्घं कुर्याद्वा बालकोत्सवम् । अनाथेभ्यः सुदानं तु योगिने पुण्यसञ्चयः ॥ १७ ॥ पूर्णेषु दिनकृत्येषु भागे च प्रथमे निशः । धर्मता निष्प्रपञ्चापि तथा चित्तं च योजयेत् ॥ १८ ॥ प्राप्तायां मध्यरात्रौ च उत्थानाभाससञ्ज्ञया । सिंहनिद्रा यथा तद्वत्शुभनिद्रां समाश्रयेत् ॥ १९ ॥ प्रायो ध्यानदृढे चित्ते कायवाक्पुण्यगौणता । असंस्पृष्टे समाधौ वा लोककल्पप्रवृत्तये ॥ २० ॥ कायपुण्यं यथाशक्ति, लोकचित्तेऽसमे सति । धर्मो नायं ममैवेति सुसदाशयपूर्वकम् ॥ २१ धर्माश्च लौकिकान् पृच्छेद्, निजमित्रसमीरितः । नेपालविषये कृतवान्, रतिर्मन्त्रनये न चेद् ॥ २२ ॥ एवं स्थविर ! कर्त्तव्यम् ।२३, अ । चर्यासङ्ग्रहप्रदीपो महापण्डिताचार्य - दीपङ्कर - श्रीज्ञानकृतः समाप्तः ।