ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ ट्ःीष्ट्EXट्Fईळ्E ईष्FOऋ ऋEFEऋEण्CE ড়ूऋড়्Oष्Eष्Oणॢय़्! ³ ³ COড়्य़ृईङ्ःटाण्ड्ट्Eऋंष्OF ऊषाङ्E आष्FOऋ ष्OऊऋCE Fईळ्E. ³ ³ ³ ³ टेxत्चोन्वेर्तेद्तो Cलस्सिचल्षन्स्क्रित्Exतेन्देद् ³ ³ (Cष्X) एन्चोदिन्ग् ³ ³ ³ ³ देस्च्रिप्तिओन् छरच्तेर् = आष्Cईई ³ ³ ³ ³ लोन्ग आ २२४ ³ ³ लोन्गा आ २२६ ³ ³ लोन्गि ई २२७ ³ ³ लोन्गी ई २२८ ³ ³ लोन्गु ऊ २२९ ³ ³ लोन्गू ऊ २३० ³ ³ वोचलिच्र् ऋ २३१ ³ ³ वोचलिचृ ऋ २३२ ³ ³ लोन्ग्वोचलिच्र् ॠ २३३ ³ ³ वोचलिच्ल् ळ २३५ ³ ³ लोन्ग्वोचलिच्ल् ॡ २३७ ³ ³ वेलर्न् ङ् २३९ ³ ³ वेलर्ण् ङ् २४० ³ ³ पलतल्न् ञ् १६४ ³ ³ पलतल्ण् ञ् १६५ ³ ³ रेत्रोfलेx त् ट् २४१ ³ ³ रेत्रोfलेx ट् ट् २४२ ³ ³ रेत्रोfलेx द् ड् २४३ ³ ³ रेत्रोfलेx ड् ड् २४४ ³ ³ रेत्रोfलेx न् ण् २४५ ³ ³ रेत्रोfलेx ण् ण् २४६ ³ ³ पलतल्स् श् २४७ ³ ³ पलतल्ष् श् २४८ ³ ³ रेत्रोfलेx स् ष् २४९ ³ ³ रेत्रोfलेx ष् ष् २५० ³ ³ अनुस्वर ं २५२ ³ ³ अनुस्वर (ओवेर्दोत्) § १६७ ³ ³ चपितलनुस्वर ं २५३ ³ ³ विसर्ग ः २५४ ³ ³ (चपितल्विसर्ग २५५) ³ ³ लोन्गे ¹ १८५ ³ ³ लोन्गो º १८६ ³ ³ ³ ³ अद्दितिओनल् ³ ³ लुन्देर्बर् × २१५ ³ ³ रुन्देर्बर् Ÿ १५९ ³ ³ नुन्देर्बर् ­ १७३ ³ ³ कुन्देर्बर् É २०१ ³ ³ तुन्देर्बर्  १९४ ³ ³ ³ ³ Oथेर्छरच्तेर्सोf थे Cष्X एन्चोदिन्ग्तब्ले अरे ³ ³ नोतिन्च्लुदेद्. आच्चेन्त्स्हवे बेएन् द्रोप्पेदिनोर्देर्³ ³ तो fअचिलितते wओर्द्सेअर्छ्. ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ हठयोगप्रदीपिका (१) प्रथमोपदेशः श्रीआदिनाथाय नमोऽस्तु तस्मै येनोपदिष्टा हठयोगविद्या । विभ्राजते प्रोन्नतराजयोगम् आरोढुमिच्छोरधिरोहिणीव ॥ ःय़्ড়्_१.१ ॥ प्रणम्य श्रीगुरुं नाथं स्वात्मारामेण योगिना । केवलं राजयोगाय हठविद्योपदिश्यते ॥ ःय़्ড়्_१.२ ॥ भ्रान्त्या बहुमतध्वान्ते राजयोगमजानताम् । हठप्रदीपिकां धत्ते स्वात्मारामः कृपाकरः ॥ ःय़्ড়्_१.३ ॥ हठविद्यां हि मत्स्येन्द्रगोरक्षाद्या विजानते । स्वात्मारामोऽथवा योगी जानीते तत्प्रसादतः ॥ ःय़्ড়्_१.४ ॥ श्रीआदिनाथमत्स्येन्द्रशावरानन्दभैरवाः । चौरङ्गीमीनगोरक्षविरूपाक्षबिलेशयाः ॥ ःय़्ড়्_१.५ ॥ मन्थानो भैरवो योगी सिद्धिर्बुद्धश्च कन्थडिः । कोरंटकः सुरानन्दः सिद्धपादश्च चर्पटिः ॥ ःय़्ড়्_१.६ ॥ कानेरी पूज्यपादश्च नित्यनाथो निरञ्जनः । कपाली बिन्दुनाथश्च काकचण्डीश्वराह्वयः ॥ ःय़्ড়्_१.७ ॥ अल्लामः प्रभुदेवश्च घोडा चोली च टिंटिणिः । भानुकी नारदेवश्च खण्डः कापालिकस्तथा ॥ ःय़्ড়्_१.८ ॥ इत्यादयो महासिद्धा हठयोगप्रभावतः । खण्डयित्वा कालदण्डं ब्रह्माण्डे विचरन्ति ते ॥ ःय़्ড়्_१.९ ॥ अशेषतापतप्तानां समाश्रयमठो हठः । अशेषयोगयुक्तानामाधारकमठो हठः ॥ ःय़्ড়्_१.१० ॥ हठविद्या परं गोप्या योगिना सिद्धिमिच्छता । भवेद्वीर्यवती गुप्ता निर्वीर्या तु प्रकाशिता ॥ ःय़्ড়्_१.११ ॥ सुराज्ये धार्मिके देशे सुभिक्षे निरुपद्रवे । धनुः प्रमाणपर्यन्तं शिलाग्निजलवर्जिते । एकान्ते मठिकामध्ये स्थातव्यं हठयोगिना ॥ ःय़्ড়्_१.१२ ॥ अल्पद्वारमरन्ध्रगर्तविवरं नात्युच्चनीचायतं सम्यग्गोमयसान्द्रलिप्तममलं निःशेसजन्तूज्झितम् । बाह्ये मण्डपवेदिकूपरुचिरं प्राकारसंवेष्टितं प्रोक्तं योगमठस्य लक्षणमिदं सिद्धैर्हठाभ्यासिभिः ॥ ःय़्ড়्_१.१३ ॥ एवं विधे मठे स्थित्वा सर्वचिन्ताविवर्जितः । गुरूपदिष्टमार्गेण योगमेव समभ्यसेत् ॥ ःय़्ড়्_१.१४ ॥ अत्याहारः प्रयासश्च प्रजल्पो नियमाग्रहः । जनसङ्गश्च लौल्यं च षड्भिर्योगो विनश्यति ॥ ःय़्ড়्_१.१५ ॥ उत्साहात्साहसाद्धैर्यात्तत्त्वज्ञानाश्च निश्चयात् । जनसङ्गपरित्यागात्षड्भिर्योगः प्रसिद्ध्यति ॥ ःय़्ড়्_१.१६ ॥ अथ यमनियमाः अहिंसा सत्यमस्तेयं ब्रह्मचर्यं क्षमा धृतिः । दयार्जवं मिताहारः शौचं चैव यमा दश ॥ ःय़्ড়्_१.१७ ॥ तपः सन्तोष आस्तिक्यं दानमीश्वरपूजनम् । सिद्धान्तवाक्यश्रवणं ह्रीमती च तपो हुतम् । नियमा दश सम्प्रोक्ता योगशास्त्रविशारदैः ॥ ःय़्ড়्_१.१८ ॥ अथ आसनम् हठस्य प्रथमाङ्गत्वादासनं पूर्वमुच्यते । कुर्यात्तदासनं स्थैर्यमारोग्यं चाङ्गलाघवम् ॥ ःय़्ড়्_१.१९ ॥ वशिष्ठाद्यैश्च मुनिभिर्मत्स्येन्द्राद्यैश्च योगिभिः । अङ्गीकृतान्यासनानि कथ्यन्ते कानिचिन्मया ॥ ःय़्ড়्_१.२० ॥ जानूर्वोरन्तरे सम्यक्कृत्वा पादतले उभे । ऋजुकायः समासीनः स्वस्तिकं तत्प्रचक्षते ॥ ःय़्ড়्_१.२१ ॥ सव्ये दक्षिणगुल्फं तु पृष्ठपार्श्वे नियोजयेत् । दक्षिणेऽपि तथा सव्यं गोमुखं गोमुखाकृतिः ॥ ःय़्ড়्_१.२२ ॥ एकं पादं तथैकस्मिन् विन्यसेदुरुणि स्थिरम् । इतरस्मिंस्तथा चोरुं वीरासनमितीरितम् ॥ ःय़्ড়्_१.२३ ॥ गुदं निरुध्य गुल्फाभ्यां व्युत्क्रमेण समाहितः । कूर्मासनं भवेदेतदिति योगविदो विदुः ॥ ःय़्ড়्_१.२४ ॥ पद्मासनं तु संस्थाप्य जानूर्वोरन्तरे करौ । निवेश्य भूमौ संस्थाप्य व्योमस्थं कुक्कुटासनम् ॥ ःय़्ড়्_१.२५ ॥ कुक्कुटासनबन्धस्थो दोर्भ्यां सम्बद्य कन्धराम् । भवेद्कूर्मवदुत्तान एतदुत्तानकूर्मकम् ॥ ःय़्ড়्_१.२६ ॥ पादाङ्गुष्ठौ तु पाणिभ्यां गृहीत्वा श्रवणावधि । धनुराकर्षणं कुर्याद्धनुरासनमुच्यते ॥ ःय़्ড়्_१.२७ ॥ वामोरुमूलार्पितदक्षपादं जानोर्बहिर्वेष्टितवामपादम् । प्रगृह्य तिष्ठेत्परिवर्तिताङ्गः श्रीमत्य्सनाथोदितमासनं स्यात् ॥ ःय़्ড়्_१.२८ ॥ मत्स्येन्द्रपीठं जठरप्रदीप्तिं प्रचण्डरुग्मण्डलखण्डनास्त्रम् । अभ्यासतः कुण्डलिनीप्रबोधं चन्द्रस्थिरत्वं च ददाति पुंसाम् ॥ ःय़्ড়्_१.२९ ॥ प्रसार्य पादौ भुवि दण्डरूपौ दोर्भ्यां पदाग्रद्वितयं गृहीत्वा । जानूपरिन्यस्तललाटदेशो वसेदिदं पश्चिमतानमाहुः ॥ ःय़्ড়्_१.३० ॥ इति पश्चिमतानमासनाग्र्यं पवनं पश्चिमवाहिनं करोति । उदयं जठरानलस्य कुर्याद् उदरे कार्श्यमरोगतां च पुंसाम् ॥ ःय़्ড়्_१.३१ ॥ धरामवष्टभ्य करद्वयेन तत्कूर्परस्थापितनाभिपार्श्वः । उच्चासनो दण्डवदुत्थितः खे मायूरमेतत्प्रवदन्ति पीठम् ॥ ःय़्ড়्_१.३२ ॥ हरति सकलरोगानाशु गुल्मोदरादीन् अभिभवति च दोषानासनं श्रीमयूरम् । बहु कदशनभुक्तं भस्म कुर्यादशेषं जनयति जठराग्निं जारयेत्कालकूटम् ॥ ःय़्ড়्_१.३३ ॥ उत्तानं शबवद्भूमौ शयनं तच्छवासनम् । शवासनं श्रान्तिहरं चित्तविश्रान्तिकारकम् ॥ ःय़्ড়्_१.३४ ॥ चतुरशीत्यासनानि शिवेन कथितानि च । तेभ्यश्चतुष्कमादाय सारभूतं ब्रवीम्यहम् ॥ ःय़्ড়्_१.३५ ॥ सिद्धं पद्मं तथा सिंहं भद्रं वेति चतुष्टयम् । श्रेष्ठं तत्रापि च सुखे तिष्ठेत्सिद्धासने सदा ॥ ःय़्ড়्_१.३६ ॥ अथ सिद्धासनम् योनिस्थानकमङ्घ्रिमूलघटितं कृत्वा दृढं विन्यसेत् मेण्ढ्रे पादमथैकमेव हृदये कृत्वा हनुं सुस्थिरम् । स्थाणुः संयमितेन्द्रियोऽचलदृशा पश्येद्भ्रुवोरन्तरं ह्येतन्मोक्षकपाटभेदजनकं सिद्धासनं प्रोच्यते ॥ ःय़्ড়्_१.३७ ॥ मेण्ढ्रादुपरि विन्यस्य सव्यं गुल्फं तथोपरि । गुल्फान्तरं च निक्षिप्य सिद्धासनमिदं भवेत् ॥ ःय़्ড়्_१.३८ ॥ एतत्सिद्धासनं प्राहुरन्ये वज्रासनं विदुः । मुक्तासनं वदन्त्येके प्राहुर्गुप्तासनं परे ॥ ःय़्ড়्_१.३९ ॥ यमेष्विव मिताहारमहिंसा नियमेष्विव । मुख्यं सर्वासनेष्वेकं सिद्धाः सिद्धासनं विदुः ॥ ःय़्ড়्_१.४० ॥ चतुरशीतिपीठेषु सिद्धमेव सदाभ्यसेत् । द्वासप्ततिसहस्राणां नाडीनां मलशोधनम् ॥ ःय़्ড়्_१.४१ ॥ आत्मध्यायी मिताहारी यावद्द्वादशवत्सरम् । सदा सिद्धासनाभ्यासाद्योगी निष्पत्तिमाप्नुयात् ॥ ःय़्ড়्_१.४२ ॥ किमन्यैर्बहुभिः पीठैः सिद्धे सिद्धासने सति । प्राणानिले सावधाने बद्धे केवलकुम्भके । उत्पद्यते निरायासात्स्वयमेवोन्मनी कला ॥ ःय़्ড়्_१.४३ ॥ तथैकास्मिन्नेव दृढे सिद्धे सिद्धासने सति । बन्धत्रयमनायासात्स्वयमेवोपजायते ॥ ःय़्ড়्_१.४४ ॥ नासनं सिद्धसदृशं न कुम्भः केवलोपमः । न खेचरीसमा मुद्रा न नादसदृशो लयः ॥ ःय़्ড়्_१.४५ ॥ अथ पद्मासनम् वामोरूपरि दक्षिणं च चरणं संस्थाप्य वामं तथा दक्षोरूपरि पश्चिमेन विधिना धृत्वा कराभ्यां दृढम् । अङ्गुष्ठौ हृदये निधाय चिबुकं नासाग्रमालोकयेत् एतद्व्याधिविनाशकारि यमिनां पद्मासनं प्रोच्यते ॥ ःय़्ড়्_१.४६ ॥ उत्तानौ चरणौ कृत्वा ऊरुसंस्थौ प्रयत्नतः । ऊरुमध्ये तथोत्तानौ पाणी कृत्वा ततो दृशौ ॥ ःय़्ড়्_१.४७ ॥ नासाग्रे विन्यसेद्राजदन्तमूले तु जिह्वया । उत्तम्भ्य चिबुकं वक्षस्युत्थाप्य्पवनं शनैः ॥ ःय़्ড়्_१.४८ ॥ इदं पद्मासनं प्रोक्तं सर्वव्याधिविनाशनम् । दुर्लभं येन केनापि धीमता लभ्यते भुवि ॥ ःय़्ড়्_१.४९ ॥ कृत्वा सम्पुटितौ करौ दृढतरं बद्ध्वा तु पद्मासनं गाढं वक्षसि सन्निधाय चिबुकं ध्यायंश्च तच्चेतसि । वारं वारमपानमूर्ध्वमनिलं प्रोत्सारयन् पूरितं न्यञ्चन् प्राणमुपैति बोधमतुलं शक्तिप्रभावान्नरः ॥ ःय़्ড়्_१.५० ॥ पद्मासने स्थितो योगी नाडीद्वारेण पूरितम् । मारुतं धारयेद्यस्तु स मुक्तो नात्र संशयः ॥ ःय़्ড়्_१.५१ ॥ अथ सिंहासनम् गुल्फौ च वृषणस्याधः सीवन्याः पार्श्वयोः क्षिपेत् । दक्षिणे सव्यगुल्फं तु दक्षगुल्फं तु सव्यके ॥ ःय़्ড়्_१.५२ ॥ हस्तौ तु जान्वोः संस्थाप्य स्वाङ्गुलीः सम्प्रसार्य च । व्यात्तवक्त्रो निरीक्षेत नासाग्रं सुसमाहितः ॥ ःय़्ড়्_१.५३ ॥ सिंहासनं भवेदेतत्पूजितं योगिपुङ्गवैः । बन्धत्रितयसन्धानं कुरुते चासनोत्तमम् ॥ ःय़्ড়्_१.५४ ॥ अथ भद्रासनम् गुल्फौ च वृषणस्याधः सीवन्याः पार्श्वयोः क्षिप्ते । सव्यगुल्फं तथा सव्ये दक्षगुल्फं तु दक्षिणे ॥ ःय़्ড়्_१.५५ ॥ पार्श्वपादौ च पाणिभ्यां दृढं बद्ध्वा सुनिश्चलम् । भद्रासनं भवेदेतत्सर्वव्याधिविनाशनम् । गोरक्षासनमित्याहुरिदं वै सिद्धयोगिनः ॥ ःय़्ড়्_१.५६ ॥ एवमासनबन्धेषु योगीन्द्रो विगतश्रमः । अभ्यसेन्नाडिकाशुद्धिं मुद्रादिपवनीक्रियाम् ॥ ःय़्ড়्_१.५७ ॥ आसनं कुम्भकं चित्रं मुद्राख्यं करणं तथा । अथ नादानुसन्धानमभ्यासानुक्रमो हठे ॥ ःय़्ড়्_१.५८ ॥ ब्रह्मचारी मिताहारी त्यागी योगपरायणः । अब्दादूर्ध्वं भवेत्सिद्धो नात्र कार्या विचारणा ॥ ःय़्ড়्_१.५९ ॥ सुस्निग्धमधुराहारश्चतुर्थांशविवर्जितः । भुज्यते शिवसम्प्रीत्यै मिताहारः स उच्यते ॥ ःय़्ড়्_१.६० ॥ कट्वाम्लतीक्ष्णलवणोष्णहरीतशाक सौवीरतैलतिलसर्षपमद्यमत्स्यान् । आजादिमांसदधितक्रकुलत्थकोल पिण्याकहिङ्गुलशुनाद्यमपथ्यमाहुः ॥ ःय़्ড়्_१.६१ ॥ भोजनमहितं विद्यात्पुनरस्योष्णीकृतं रूक्षम् । अतिलवणमम्लयुक्तं कदशनशाकोत्कं वर्ज्यम् ॥ ःय़्ড়्_१.६२ ॥ वह्निस्त्रीपथिसेवानामादौ वर्जनमाचरेत् ॥ ःय़्ড়्_१.६३ ॥ तथा हि गोरक्षवचनम् वर्जयेद्दुर्जनप्रान्तं वह्निस्त्रीपथिसेवनम् । प्रातःस्नानोपवासादि कायक्लेशविधिं तथा ॥ ःय़्ড়्_१.६४ ॥ गोधूमशालियवषाष्टिकशोभनान्नं क्षीराज्यखण्डनवनीतसिद्धामधूनि । शुण्ठीपटोलकफलादिकपञ्चशाकं मुद्गादिदिव्यमुदकं च यमीन्द्रपथ्यम् ॥ ःय़्ড়्_१.६५ ॥ पुष्टं सुमधुरं स्निग्धं गव्यं धातुप्रपोषणम् । मनोभिलषितं योग्यं योगी भोजनमाचरेत् ॥ ःय़्ড়्_१.६६ ॥ युवो वृद्धोऽतिवृद्धो वा व्याधितो दुर्बलोऽपि वा । अभ्यासात्सिद्धिमाप्नोति सर्वयोगेष्वतन्द्रितः ॥ ःय़्ড়्_१.६७ ॥ क्रियायुक्तस्य सिद्धिः स्यादक्रियस्य कथं भवेत् । न शास्त्रपाठमात्रेण योगसिद्धिः प्रजायते ॥ ःय़्ড়्_१.६८ ॥ न वेषधारणं सिद्धेः कारणं न च तत्कथा । क्रियैव कारणं सिद्धेः सत्यमेतन्न संशयः ॥ ःय़्ড়्_१.६९ ॥ पीठानि कुम्भकाश्चित्रा दिव्यानि करणानि च । सर्वाण्यपि हठाभ्यासे राजयोगफलावधि ॥ ःय़्ড়्_१.७० ॥ इति हठप्रदीपिकायां प्रथमोपदेशः । (२) द्वितीयोपदेशः अथासने दृधे योगी वशी हितमिताशनः । गुरूपदिष्टमार्गेण प्राणायामान् समभ्यसेत् ॥ ःय़्ড়्_२.१ ॥ चले वाते चलं चित्तं निश्चले निश्चलं भवेत् ॥ ःय़्ড়्_२. योगी स्थाणुत्वमाप्नोति ततो वायुं निरोधयेत् ॥ ःय़्ড়्_२.२ ॥ यावद्वायुः स्थितो देहे तावज्जीवनमुच्यते । मरणं तस्य निष्क्रान्तिस्ततो वायुं निरोधयेत् ॥ ःय़्ড়्_२.३ ॥ मलाकलासु नाडीषु मारुतो नैव मध्यगः । कथं स्यादुन्मनीभावः कार्यसिद्धिः कथं भवेत् ॥ ःय़्ড়्_२.४ ॥ शुद्धमेति यदा सर्वं नाडीचक्रं मलाकुलम् । तदैव जायते योगी प्राणसंग्रहणे क्षमः ॥ ःय़्ড়्_२.५ ॥ प्राणायामं ततः कुर्यान्नित्यं सात्त्विकया धिया । यथा सुषुम्णानाडीस्था मलाः शुद्धिं प्रयान्ति च ॥ ःय़्ড়्_२.६ ॥ बद्धपद्मासनो योगी प्राणं चन्द्रेण पूरयेत् । धारयित्वा यथाशक्ति भूयः सूर्येण रेचयेत् ॥ ःय़्ড়्_२.७ ॥ प्राणं सूर्येण चाकृष्य पूरयेदुदरं शनैः । विधिवत्कुम्भकं कृत्वा पुनश्चन्द्रेण रेचयेत् ॥ ःय़्ড়्_२.८ ॥ येन त्यजेत्तेन पीत्वा धारयेदतिरोधतः । रेचयेच्च ततोऽन्येन शनैरेव न वेगतः ॥ ःय़्ড়्_२.९ ॥ प्राणं चेदिडया पिबेन्नियमितं भूयोऽन्यथा रेचयेत् पीत्वा पिङ्गलया समीरणमथो बद्ध्वा त्यजेद्वामया । सूर्यचन्द्रमसोरनेन विधिनाभ्यासं सदा तन्वतां शुद्धा नाडिगणा भवन्ति यमिनां मासत्रयादूर्ध्वतः ॥ ःय़्ড়्_२.१० ॥ प्रातर्मध्यन्दिने सायमर्धरात्रे च कुम्भकान् । शनैरशीतिपर्यन्तं चतुर्वारं समभ्यसेत् ॥ ःय़्ড়्_२.११ ॥ कनीयसि भवेद्स्वेद कम्पो भवति मध्यमे । उत्तमे स्थानमाप्नोति ततो वायुं निबन्धयेत् ॥ ःय़्ড়्_२.१२ ॥ जलेन श्रमजातेन गात्रमर्दनमाचरेत् । दृढता लघुता चैव तेन गात्रस्य जायते ॥ ःय़्ড়्_२.१३ ॥ अभ्यासकाले प्रथमे शस्तं क्षीराज्यभोजनम् । ततोऽभ्यासे दृढीभूते न तादृङ्नियमग्रहः ॥ ःय़्ড়्_२.१४ ॥ यथा सिंहो गजो व्याघ्रो भवेद्वश्यः शनैः शनैः । तथैव सेवितो वायुरन्यथा हन्ति साधकम् ॥ ःय़्ড়्_२.१५ ॥ प्राणायामेन युक्तेन सर्वरोगक्षयो भवेत् । अयुक्ताभ्यासयोगेन सर्वरोगसमुद्गमः ॥ ःय़्ড়्_२.१६ ॥ हिक्का श्वासश्च कासश्च शिरःकर्णाक्षिवेदनाः । भवन्ति विविधाः रोगाः पवनस्य प्रकोपतः ॥ ःय़्ড়्_२.१७ ॥ युक्तं युक्तं त्यजेद्वायुं युक्तं युक्तं च पूरयेत् । युक्तं युक्तं च बध्नीयादेवं सिद्धिमवाप्नुयात् ॥ ःय़्ড়्_२.१८ ॥ यदा तु नाडीशुद्धिः स्यात्तथा चिह्नानि बाह्यतः । कायस्य कृशता कान्तिस्तदा जायते निश्चितम् ॥ ःय़्ড়्_२.१९ ॥ यथेष्टं धारणं वायोरनलस्य प्रदीपनम् । नादाभिव्यक्तिरारोग्यं जायते नाडिशोधनात् ॥ ःय़्ড়्_२.२० ॥ मेदश्लेष्माधिकः पूर्वं षट्कर्माणि समाचरेत् । अन्यस्तु नाचरेत्तानि दोषाणां समभावतः ॥ ःय़्ড়्_२.२१ ॥ धौतिर्बस्तिस्तथा नेतिस्त्राटकं नौलिकं तथा । कपालभातिश्चैतानि षट्कर्माणि प्रचक्षते ॥ ःय़्ড়्_२.२२ ॥ कर्म षट्कमिदं गोप्यं घटशोधनकारकम् । विचित्रगुणसन्धाय पूज्यते योगिपुङ्गवैः ॥ ःय़्ড়्_२.२३ ॥ तत्र धौतिः चतुरङ्गुलविस्तारं हस्तपञ्चदशायतम् । गुरूपदिष्टमार्गेण सिक्तं वस्त्रं शनैर्ग्रसेत् । पुनः प्रत्याहरेच्चैतदुदितं धौतिकर्म तत् ॥ ःय़्ড়्_२.२४ ॥ कासश्वासप्लीहकुष्ठं कफरोगाश्च विंशतिः । धौतिकर्मप्रभावेण प्रयान्त्येव न संशयः ॥ ःय़्ড়्_२.२५ ॥ अथ बस्तिः नाभिदघ्नजले पायौ न्यस्तनालोत्कटासनः । आधाराकुञ्चनं कुर्यात्क्षालनं बस्तिकर्म तत् ॥ ःय़्ড়्_२.२६ ॥ गुल्मप्लीहोदरं चापि वातपित्तकफोद्भवाः । बस्तिकर्मप्रभावेण क्षीयन्ते सकलामयाः ॥ ःय़्ড়्_२.२७ ॥ धान्त्वद्रियान्तःकरणप्रसादं दधाच्च कान्तिं दहनप्रदीप्तम् । अशेषदोषोपचयं निहन्याद् अभ्यस्यमानं जलबस्तिकर्म ॥ ःय़्ড়्_२.२८ ॥ अथ नेतिः सूत्रं वितस्तिसुस्निग्धं नासानाले प्रवेशयेत् । मुखान्निर्गमयेच्चैषा नेतिः सिद्धैर्निगद्यते ॥ ःय़्ড়्_२.२९ ॥ कपालशोधिनी चैव दिव्यदृष्टिप्रदायिनी । जत्रूर्ध्वजातरोगौघं नेतिराशु निहन्ति च ॥ ःय़्ড়्_२.३० ॥ अथ त्राटकम् निरीक्षेन्निश्चलदृशा सूक्ष्मलक्ष्यं समाहितः । अश्रुसम्पातपर्यन्तमाचार्यैस्त्राटकं स्मृतम् ॥ ःय़्ড়्_२.३१ ॥ मोचनं नेत्ररोगाणां तन्दाद्रीणां कपाटकम् । यत्नतस्त्राटकं गोप्यं यथा हाटकपेटकम् ॥ ःय़्ড়्_२.३२ ॥ अथ नौलिः अमन्दावर्तवेगेन तुन्दं सव्यापसव्यतः । नतांसो भ्रामयेदेषा नौलिः सिद्धैः प्रशस्यते ॥ ःय़्ড়्_२.३३ ॥ मन्दाग्निसन्दीपनपाचनादिसन्धापिकानन्दकरी सदैव । अशेषदोषमयशोषणी च हठक्रिया मौलिरियं च नौलिः ॥ ःय़्ড়्_२.३४ ॥ अथ कपालभातिः भस्त्रावल्लोहकारस्य रेचपूरौ ससम्भ्रमौ । कपालभातिर्विख्याता कफदोषविशोषणी ॥ ःय़्ড়्_२.३५ ॥ षट्कर्मनिर्गतस्थौल्यकफदोषमलादिकः । प्राणायामं ततः कुर्यादनायासेन सिद्ध्यति ॥ ःय़्ড়्_२.३६ ॥ प्राणायामैरेव सर्वे प्रशुष्यन्ति मला इति । आचार्याणां तु केषांचिदन्यत्कर्म न संमतम् ॥ ःय़्ড়्_२.३७ ॥ अथ गजकरणी उदरगतपदार्थमुद्वमन्ति पवनमपानमुदीर्य कण्ठनाले । क्रमपरिचयवश्यनाडिचक्रा गजकरणीति निगद्यते हठज्ञैः ॥ ःय़्ড়्_२.३८ ॥ ब्रह्मादयोऽपि त्रिदशाः पवनाभ्यासतत्पराः । अभूवन्नन्तकभ्यात्तस्मात्पवनमभ्यसेत् ॥ ःय़्ড়्_२.३९ ॥ यावद्बद्धो मरुद्देहे यावच्चित्तं निराकुलम् । यावद्दृष्टिर्भ्रुवोर्मध्ये तावत्कालभयं कुतः ॥ ःय़्ড়्_२.४० ॥ विधिवत्प्राणसंयामैर्नाडीचक्रे विशोधिते । सुषुम्णावदनं भित्त्वा सुखाद्विशति मारुतः ॥ ःय़्ড়्_२.४१ ॥ अथ मनोन्मनी मारुते मध्यसंचारे मनःस्थैर्यं प्रजायते । यो मनःसुस्थिरीभावः सैवावस्था मनोन्मनी ॥ ःय़्ড়्_२.४२ ॥ तत्सिद्धये विधानज्ञाश्चित्रान् कुर्वन्ति कुम्भकान् । विचित्र कुम्भकाभ्यासाद्विचित्रां सिद्धिमाप्नुयात् ॥ ःय़्ড়्_२.४३ ॥ अथ कुम्भकभेदाः सूर्यभेदनमुज्जायी सीत्कारी शीतली तथा । भस्त्रिका भ्रामरी मूर्च्छा प्लाविनीत्यष्टकुम्भकाः ॥ ःय़्ড়्_२.४४ ॥ पूरकान्ते तु कर्तव्यो बन्धो जालन्धराभिधः । कुम्भकान्ते रेचकादौ कर्तव्यस्तूड्डियानकः ॥ ःय़्ড়्_२.४५ ॥ अधस्तात्कुञ्चनेनाशु कण्ठसङ्कोचने कृते । मध्ये पश्चिमतानेन स्यात्प्राणो ब्रह्मनाडिगः ॥ ःय़्ড়्_२.४६ ॥ आपानमूर्ध्वमुत्थाप्य प्राणं कण्ठादधो नयेत् । योगी जराविमुक्तः सन् षोडशाब्दवया भवेत् ॥ ःय़्ড়्_२.४७ ॥ अथ सूर्यभेदनम् आसने सुखदे योगी बद्ध्वा चैवासनं ततः । दक्षनाड्या समाकृष्य बहिःस्थं पवनं शनैः ॥ ःय़्ড়्_२.४८ ॥ आकेशादानखाग्राच्च निरोधावधि कुम्भयेत् । ततः शनैः सव्यनाड्या रेचयेत्पवनं शनैः ॥ ःय़्ড়्_२.४९ ॥ कपालशोधनं वातदोषघ्नं कृमिदोषहृत् । पुनः पुनरिदं कार्यं सूर्यभेदनमुत्तमम् ॥ ःय़्ড়्_२.५० ॥ अथ उज्जायी मुखं संयम्य नाडीभ्यामाकृष्य पवनं शनैः । यथा लगति कण्ठात्तु हृदयावधि सस्वनम् ॥ ःय़्ড়्_२.५१ ॥ पूर्ववत्कुम्भयेत्प्राणं रेचयेदिडया तथा । श्लेष्मदोषहरं कण्ठे देहानलविवर्धनम् ॥ ःय़्ড়्_२.५२ ॥ नाडीजलोदराधातुगतदोषविनाशनम् । गच्छता तिष्ठता कार्यमुज्जाय्याख्यं तु कुम्भकम् ॥ ःय़्ড়्_२.५३ ॥ अथ सीत्कारी सीत्कां कुर्यात्तथा वक्त्रे घ्राणेनैव विजृम्भिकाम् । एवमभ्यासयोगेन कामदेवो द्वितीयकः ॥ ःय़्ড়्_२.५४ ॥ योगिनी चक्रसंमान्यः सृष्टिसंहारकारकः । न क्षुधा न तृषा निद्रा नैवालस्यं प्रजायते ॥ ःय़्ড়्_२.५५ ॥ भवेत्सत्त्वं च देहस्य सर्वोपद्रववर्जितः । अनेन विधिना सत्यं योगीन्द्रो भूमिमण्डले ॥ ःय़्ড়्_२.५६ ॥ अथ शीतली जिह्वया वायुमाकृष्य पूर्ववत्कुम्भसाधनम् । शनकैर्घ्राणरन्ध्राभ्यां रेचयेत्पवनं सुधीः ॥ ःय़्ড়्_२.५७ ॥ गुल्मप्लीहादिकान् रोगान् ज्वरं पित्तं क्षुधां तृषाम् । विषाणि शीतली नाम कुम्भिकेयं निहन्ति हि ॥ ःय़्ড়्_२.५८ ॥ अथ भस्त्रिका ऊर्वोरुपरि संस्थाप्य शुभे पादतले उभे । पद्मासनं भवेदेतत्सर्वपापप्रणाशनम् ॥ ःय़्ড়्_२.५९ ॥ सम्यक्पद्मासनं बद्ध्वा समग्रीवोदरः सुधीः । मुखं संयम्य यत्नेन प्राणं घ्राणेन रेचयेत् ॥ ःय़्ড়्_२.६० ॥ यथा लगति हृत्कण्ठे कपालावधि सस्वनम् । वेगेन पूरयेच्चापि हृत्पद्मावधि मारुतम् ॥ ःय़्ড়्_२.६१ ॥ पुनर्विरेचयेत्तद्वत्पूरयेच्च पुनः पुनः । यथैव लोहकारेण भस्त्रा वेगेन चाल्यते ॥ ःय़्ড়्_२.६२ ॥ तथैव स्वशरीरस्थं चालयेत्पवनं धिया । यदा श्रमो भवेद्देहे तदा सूर्येण पूरयेत् ॥ ःय़्ড়्_२.६३ ॥ यथोदरं भवेत्पूर्णमनिलेन तथा लघु । धारयेन्नासिकां मध्यातर्जनीभ्यां विना दृढम् ॥ ःय़्ড়्_२.६४ ॥ विधिवत्कुम्भकं कृत्वा रेचयेदिडयानिलम् । वातपित्तश्लेष्महरं शरीराग्निविवर्धनम् ॥ ःय़्ড়्_२.६५ ॥ कुण्डली बोधकं क्षिप्रं पवनं सुखदं हितम् । ब्रह्मनाडीमुखे संस्थकफाद्यर्गलनाशनम् ॥ ःय़्ড়्_२.६६ ॥ सम्यग्गात्रसमुद्भूतग्रन्थित्रयविभेदकम् । विशेषेणैव कर्तव्यं भस्त्राख्यं कुम्भकं त्विदम् ॥ ःय़्ড়्_२.६७ ॥ अथ भ्रामरी वेगाद्घोषं पूरकं भृङ्गनादं भृङ्गीनादं रेचकं मन्दमन्दम् । योगीन्द्राण्¸अमेवमभ्यासयोगाच् चित्ते जाता काचिदानन्दलीला ॥ ःय़्ড়्_२.६८ ॥ अथ मूर्च्छा पूरकान्ते गाढतरं बद्ध्वा जालन्धरं शनैः । रेचयेन्मूर्च्छाख्येयं मनोमूर्च्छा सुखप्रदा ॥ ःय़्ড়्_२.६९ ॥ अथ प्लाविनी अन्तः प्रवर्तितोदारमारुतापूरितोदरः । पयस्यगाधेऽपि सुखात्प्लवते पद्मपत्रवत् ॥ ःय़्ড়्_२.७० ॥ प्राणायामस्त्रिधा प्रोक्तो रेचपूरककुम्भकैः । सहितः केवलश्चेति कुम्भको द्विविधो मतः ॥ ःय़्ড়्_२.७१ ॥ यावत्केवलसिद्धिः स्यात्सहितं तावदभ्यसेत् । रेचकं पूरकं मुक्त्वा सुखं यद्वायुधारणम् ॥ ःय़्ড়्_२.७२ ॥ प्राणायामोऽयमित्युक्तः स वै केवलकुम्भकः । कुम्भके केवले सिद्धे रेचपूरकवर्जिते ॥ ःय़्ড়्_२.७३ ॥ न तस्य दुर्लभं किंचित्त्रिषु लोकेषु विद्यते । शक्तः केवलकुम्भेन यथेष्टं वायुधारणात् ॥ ःय़्ড়्_२.७४ ॥ राजयोगपदं चापि लभते नात्र संशयः । कुम्भकात्कुण्डलीबोधः कुण्डलीबोधतो भवेत् । अनर्गला सुषुम्णा च हठसिद्धिश्च जायते ॥ ःय़्ড়्_२.७५ ॥ हठं विना राजयोगो राजयोगं विना हठः । न सिध्यति ततो युग्ममानिष्पत्तेः समभ्यसेत् ॥ ःय़्ড়्_२.७६ ॥ कुम्भकप्राणरोधान्ते कुर्याच्चित्तं निराश्रयम् । एवमभ्यासयोगेन राजयोगपदं व्रजेत् ॥ ःय़्ড়्_२.७७ ॥ वपुः कृशत्वं वदने प्रसन्नता नादस्फुटत्वं नयने सुनिर्मले । अरोगता बिन्दुजयोऽग्निदीपनं नाडीविशुद्धिर्हठसिद्धिलक्षणम् ॥ ःय़्ড়्_२.७८ ॥ इति हठप्रदीपिकायां द्वितीयोपदेशः । तृतीयोपदेशः सशैलवनधात्रीणां यथाधारोऽहिनायकः । सर्वेषां योगतन्त्राणां तथाधारो हि कुण्डली ॥ ःय़्ড়्_३.१ ॥ सुप्ता गुरुप्रसादेन यदा जागर्ति कुण्डली । तदा सर्वाणि पद्मानि भिद्यन्ते ग्रन्थयोऽपि च ॥ ःय़्ড়्_३.२ ॥ प्राणस्य शून्यपदवी तदा राजपथायते । तदा चित्तं निरालम्बं तदा कालस्य वञ्चनम् ॥ ःय़्ড়्_३.३ ॥ सुषुम्णा शून्यपदवी ब्रह्मरन्ध्रः महापथः । श्मशानं शाम्भवी मध्यमार्गश्चेत्येकवाचकाः ॥ ःय़्ড়्_३.४ ॥ तस्मात्सर्वप्रयत्नेन प्रबोधयितुमीश्वरीम् । ब्रह्मद्वारमुखे सुप्तां मुद्राभ्यासं समाचरेत् ॥ ःय़्ড়्_३.५ ॥ महामुद्रा महाबन्धो महावेधश्च खेचरी । उड्डीयानं मूलबन्धश्च बन्धो जालन्धराभिधः ॥ ःय़्ড়्_३.६ ॥ करणी विपरीताख्या वज्रोली शक्तिचालनम् । इदं हि मुद्रादशकं जरामरणनाशनम् ॥ ःय़्ড়्_३.७ ॥ आदिनाथोदितं दिव्यमष्टैश्वर्यप्रदायकम् । वल्लभं सर्वसिद्धानां दुर्लभं मरुतामपि ॥ ःय़्ড়्_३.८ ॥ गोपनीयं प्रयत्नेन यथा रत्नकरण्डकम् । कस्यचिन्नैव वक्तव्यं कुलस्त्रीसुरतं यथा ॥ ःय़्ড়्_३.९ ॥ अथ महामुद्रा पादमूलेन वामेन योनिं सम्पीड्य दक्षिणाम् । प्रसारितं पदं कृत्वा कराभ्यां धारयेद्दृढम् ॥ ःय़्ড়्_३.१० ॥ कण्ठे बन्धं समारोप्य धारयेद्वायुमूर्ध्वतः । यथा दण्डहतः सर्पो दण्डाकारः प्रजायते ॥ ःय़्ড়्_३.११ ॥ ऋज्वीभूता तथा शक्तिः कुण्डली सहसा भवेत् । तदा सा मरणावस्था जायते द्विपुटाश्रया ॥ ःय़्ড়्_३.१२ ॥ ततः शनैः शनैरेव रेचयेन्नैव वेगतः । महामुद्रां च तेनैव वदन्ति विबुधोत्तमाः ॥ ःय़्ড়्_३.१३ ॥ इयं खलु महामुद्रा महासिद्धैः प्रदर्शिता । महाक्लेशादयो दोषाः क्षीयन्ते मरणादयः । महामुद्रां च तेनैव वदन्ति विबुधोत्तमाः ॥ ःय़्ড়्_३.१४ ॥ चन्द्राङ्गे तु समभ्यस्य सूर्याङ्गे पुनरभ्यसेत् । यावत्तुल्या भवेत्सङ्ख्या ततो मुद्रां विसर्जयेत् ॥ ःय़्ড়्_३.१५ ॥ न हि पथ्यमपथ्यं वा रसाः सर्वेऽपि नीरसाः । अपि भुक्तं विषं घोरं पीयूषमपि जीर्यति ॥ ःय़्ড়्_३.१६ ॥ क्षयकुष्ठगुदावर्तगुल्माजीर्णपुरोगमाः । तस्य दोषाः क्षयं यान्ति महामुद्रां तु योऽभ्यसेत् ॥ ःय़्ড়्_३.१७ ॥ कथितेयं महामुद्रा महासिद्धिकरा नॄणाम् । गोपनीया प्रयत्नेन न देया यस्य कस्यचित् ॥ ःय़्ড়्_३.१८ ॥ अथ महाबन्धः पार्ष्णिं वामस्य पादस्य योनिस्थाने नियोजयेत् । वामोरूपरि संस्थाप्य दक्षिणं चरणं तथा ॥ ःय़्ড়्_३.१९ ॥ पूरयित्वा ततो वायुं हृदये चुबुकं दृढम् । निष्पीड्यं वायुमाकुञ्च्य मनोमध्ये नियोजयेत् ॥ ःय़्ড়्_३.२० ॥ धारयित्वा यथाशक्ति रेचयेदनिलं शनैः । सव्याङ्गे तु समभ्यस्य दक्षाङ्गे पुनरभ्यसेत् ॥ ःय़्ড়्_३.२१ ॥ मतमत्र तु केषांचित्कण्ठबन्धं विवर्जयेत् । राजदन्तस्थजिह्वाया बन्धः शस्तो भवेदिति ॥ ःय़्ড়्_३.२२ ॥ अयं तु सर्वनाडीनामूर्ध्वं गतिनिरोधकः । अयं खलु महाबन्धो महासिद्धिप्रदायकः ॥ ःय़्ড়्_३.२३ ॥ कालपाशमहाबन्धविमोचनविचक्षणः । त्रिवेणीसङ्गमं धत्ते केदारं प्रापयेन्मनः ॥ ःय़्ড়्_३.२४ ॥ रूपलावण्यसम्पन्ना यथा स्त्री पुरुषं विना । महामुद्रामहाबन्धौ निष्फलौ वेधवर्जितौ ॥ ःय़्ড়्_३.२५ ॥ अथ महावेधः महाबन्धस्थितो योगी कृत्वा पूरकमेकधीः । वायूनां गतिमावृत्य निभृतं कण्ठमुद्रया ॥ ःय़्ড়्_३.२६ ॥ समहस्तयुगो भूमौ स्फिचौ सनाडयेच्छनैः । पुटद्वयमतिक्रम्य वायुः स्फुरति मध्यगः ॥ ःय़्ড়्_३.२७ ॥ सोमसूर्याग्निसम्बन्धो जायते चामृताय वै । मृतावस्था समुत्पन्ना ततो वायुं विरेचयेत् ॥ ःय़्ড়्_३.२८ ॥ महावेधोऽयमभ्यासान्महासिद्धिप्रदायकः । वलीपलितवेपघ्नः सेव्यते साधकोत्तमैः ॥ ःय़्ড়्_३.२९ ॥ एतत्त्रयं महागुह्यं जरामृत्युविनाशनम् । वह्निवृद्धिकरं चैव ह्यणिमादिगुणप्रदम् ॥ ःय़्ড়्_३.३० ॥ अष्टधा क्रियते चैव यामे यामे दिने दिने । पुण्यसंभारसन्धाय पापौघभिदुरं सदा । सम्यक्शिक्षावतामेवं स्वल्पं प्रथमसाधनम् ॥ ःय़्ড়्_३.३१ ॥ अथ खेचरी कपालकुहरे जिह्वा प्रविष्टा विपरीतगा । भ्रुवोरन्तर्गता दृष्टिर्मुद्रा भवति खेचरी ॥ ःय़्ড়्_३.३२ ॥ छेदनचालनदोहैः कलां क्रमेणाथ वर्धयेत्तावत् । सा यावद्भ्रूमध्यं स्पृशति तदा खेचरीसिद्धिः ॥ ःय़्ড়्_३.३३ ॥ स्नुहीपत्रनिभं शस्त्रं सुतीक्ष्णं स्निग्धनिर्मलम् । समादाय ततस्तेन रोममात्रं समुच्छिनेत् ॥ ःय़्ড়्_३.३४ ॥ ततः सैन्धवपथ्याभ्यां चूर्णिताभ्यां प्रघर्षयेत् । पुनः सप्तदिने प्राप्ते रोममात्रं समुच्छिनेत् ॥ ःय़्ড়्_३.३५ ॥ एवं क्रमेण षण्मासं नित्यं युक्तः समाचरेत् । षण्मासाद्रसनामूलशिराबन्धः प्रणश्यति ॥ ःय़्ড়्_३.३६ ॥ कलां पराङ्मुखीं कृत्वा त्रिपथे परियोजयेत् । सा भवेत्खेचरी मुद्रा व्योमचक्रं तदुच्यते ॥ ःय़्ড়्_३.३७ ॥ रसनामूर्ध्वगां कृत्वा क्षणार्धमपि तिष्ठति । विषैर्विमुच्यते योगी व्याधिमृत्युजरादिभिः ॥ ःय़्ড়्_३.३८ ॥ न रोगो मरणं तन्द्रा न निद्रा न क्षुधा तृषा । न च मूर्च्छा भवेत्तस्य यो मुद्रां वेत्ति खेचरीम् ॥ ःय़्ড়्_३.३९ ॥ पीड्यते न स रोगेण लिप्यते न च कर्मणा । बाध्यते न स कालेन यो मुद्रां वेत्ति खेचरीम् ॥ ःय़्ড়्_३.४० ॥ चित्तं चरति खे यस्माज्जिह्वा चरति खे गता । तेनैषा खेचरी नाम मुद्रा सिद्धैर्निरूपिता ॥ ःय़्ড়्_३.४१ ॥ खेचर्या मुद्रितं येन विवरं लम्बिकोर्ध्वतः । न तस्य क्षरते बिन्दुः कामिन्याः श्लेषितस्य च ॥ ःय़्ড়्_३.४२ ॥ चलितोऽपि यदा बिन्दुः सम्प्राप्तो योनिमण्डलम् । व्रजत्यूर्ध्वं हृतः शक्त्या निबद्धो योनिमुद्रया ॥ ःय़्ড়्_३.४३ ॥ ऊर्ध्वजिह्वः स्थिरो भूत्वा सोमपानं करोति यः । मासार्धेन न सन्देहो मृत्युं जयति योगवित् ॥ ःय़्ড়्_३.४४ ॥ नित्यं सोमकलापूर्णं शरीरं यस्य योगिनः । तक्षकेणापि दष्टस्य विषं तस्य न सर्पति ॥ ःय़्ড়्_३.४५ ॥ इन्धनानि यथा वह्निस्तैलवर्ति च दीपकः । तथा सोमकलापूर्णं देही देहं न मुञ्चति ॥ ःय़्ড়्_३.४६ ॥ गोमांसं भक्षयेन्नित्यं पिबेदमरवारुणीम् । कुलीनं तमहं मन्ये चेतरे कुलघातकाः ॥ ःय़्ড়्_३.४७ ॥ गोशब्देनोदिता जिह्वा तत्प्रवेशो हि तालुनि । गोमांसभक्षणं तत्तु महापातकनाशनम् ॥ ःय़्ড়्_३.४८ ॥ जिह्वाप्रवेशसम्भूतवह्निनोत्पादितः खलु । चन्द्रात्स्रवति यः सारः सा स्यादमरवारुणी ॥ ःय़्ড়्_३.४९ ॥ चुम्बन्ती यदि लम्बिकाग्रमनिशं जिह्वारसस्यन्दिनी सक्षारा कटुकाम्लदुग्धसदृशी मध्वाज्यतुल्या तथा । व्याधीनां हरणं जरान्तकरणं शस्त्रागमोदीरणं तस्य स्यादमरत्वमष्टगुणितं सिद्धाङ्गनाकर्षणम् ॥ ःय़्ড়्_३.५० ॥ मूर्ध्नः षोडशपत्रपद्मगलितं प्राणादवाप्तं हठाद् ऊर्द्व्हास्यो रसनां नियम्य विवरे शक्तिं परां चिन्तयन् । उत्कल्लोलकलाजलं च विमलं धारामयं यः पिबेन् निर्व्याधिः स मृणालकोमलवपुर्योगी चिरं जीवति ॥ ःय़्ড়्_३.५१ ॥ यत्प्रालेयं प्रहितसुषिरं मेरुमूर्धान्तरस्थं तस्मिंस्तत्त्वं प्रवदति सुधीस्तन्मुखं निम्नगानाम् । चन्द्रात्सारः स्रवति वपुषस्तेन मृत्युर्नराणां तद्बध्नीयात्सुकरणमधो नान्यथा कायसिद्धिः ॥ ःय़्ড়्_३.५२ ॥ सुषिरं ज्ञानजनकं पञ्चस्रोतःसमन्वितम् । तिष्ठते खेचरी मुद्रा तस्मिन् शून्ये निरञ्जने ॥ ःय़्ড়्_३.५३ ॥ एकं सृष्टिमयं बीजमेका मुद्रा च खेचरी । एको देवो निरालम्ब एकावस्था मनोन्मनी ॥ ःय़्ড়्_३.५४ ॥ अथ उड्डीयानबन्धः बद्धो येन सुषुम्णायां प्राणस्तूड्डीयते यतः । तस्मादुड्डीयनाख्योऽयं योगिभिः समुदाहृतः ॥ ःय़्ড়्_३.५५ ॥ उड्डीनं कुरुते यस्मादविश्रान्तं महाखगः । उड्डीयानं तदेव स्यात्तव बन्धोऽभिधीयते ॥ ःय़्ড়्_३.५६ ॥ उदरे पश्चिमं तानं नाभेरूर्ध्वं च कारयेत् । उड्डीयानो ह्यसौ बन्धो मृत्युमातङ्गकेसरी ॥ ःय़्ড়्_३.५७ ॥ उड्डीयानं तु सहजं गुरुणा कथितं सदा । अभ्यसेत्सततं यस्तु वृद्धोऽपि तरुणायते ॥ ःय़्ড়्_३.५८ ॥ नाभेरूर्ध्वमधश्चापि तानं कुर्यात्प्रयत्नतः । षण्मासमभ्यसेन्मृत्युं जयत्येव न संशयः ॥ ःय़्ড়्_३.५९ ॥ सर्वेषामेव बन्धानामुत्तमो ह्युड्डीयानकः । उड्डियाने दृढे बन्धे मुक्तिः स्वाभाविकी भवेत् ॥ ःय़्ড়्_३.६० ॥ अथ मूलबन्धः पार्ष्णिभागेन सम्पीड्य योनिमाकुञ्चयेद्गुदम् । अपानमूर्ध्वमाकृष्य मूलबन्धोऽभिधीयते ॥ ःय़्ড়्_३.६१ ॥ अधोगतिमपानं वा ऊर्ध्वगं कुरुते बलात् । आकुञ्चनेन तं प्राहुर्मूलबन्धं हि योगिनः ॥ ःय़्ড়्_३.६२ ॥ गुदं पार्ष्ण्या तु सम्पीड्य वायुमाकुञ्चयेद्बलात् । वारं वारं यथा चोर्ध्वं समायाति समीरणः ॥ ःय़्ড়्_३.६३ ॥ प्राणापानौ नादबिन्दू मूलबन्धेन चैकताम् । गत्वा योगस्य संसिद्धिं यच्छतो नात्र संशयः ॥ ःय़्ড়्_३.६४ ॥ अपानप्राणयोरैक्यं क्षयो मूत्रपुरीषयोः । युवा भवति वृद्धोऽपि सततं मूलबन्धनात् ॥ ःय़्ড়्_३.६५ ॥ अपान ऊर्ध्वगे जाते प्रयाते वह्निमण्डलम् । तदानलशिखा दीर्घा जायते वायुनाहता ॥ ःय़्ড়्_३.६६ ॥ ततो यातो वह्न्यपानौ प्राणमुष्णस्वरूपकम् । तेनात्यन्तप्रदीप्तस्तु ज्वलनो देहजस्तथा ॥ ःय़्ড়्_३.६७ ॥ तेन कुण्डलिनी सुप्ता सन्तप्ता सम्प्रबुध्यते । दण्डाहता भुजङ्गीव निश्वस्य ऋजुतां व्रजेत् ॥ ःय़्ড়्_३.६८ ॥ बिलं प्रविष्टेव ततो ब्रह्मनाड्यं तरं व्रजेत् । तस्मान्नित्यं मूलबन्धः कर्तव्यो योगिभिः सदा ॥ ःय़्ড়्_३.६९ ॥ अथ जलन्धरबन्धः कण्ठमाकुञ्च्य हृदये स्थापयेच्चिबुकं दृढम् । बन्धो जालन्धराख्योऽयं जरामृत्युविनाशकः ॥ ःय़्ড়्_३.७० ॥ बध्नाति हि सिराजालमधोगामि नभोजलम् । ततो जालन्धरो बन्धः कण्ठदुःखौघनाशनः ॥ ःय़्ড়्_३.७१ ॥ जालन्धरे कृते बन्धे कण्ठसंकोचलक्षणे । न पीयूषं पतत्यग्नौ न च वायुः प्रकुप्यति ॥ ःय़्ড়्_३.७२ ॥ कण्ठसंकोचनेनैव द्वे नाड्यौ स्तम्भयेद्दृढम् । मध्यचक्रमिदं ज्ञेयं षोडशाधारबन्धनम् ॥ ःय़्ড়्_३.७३ ॥ मूलस्थानं समाकुञ्च्य उड्डियानं तु कारयेत् । इडां च पिङ्गलां बद्ध्वा वाहयेत्पश्चिमे पथि ॥ ःय़्ড়्_३.७४ ॥ अनेनैव विधानेन प्रयाति पवनो लयम् । ततो न जायते मृत्युर्जरारोगादिकं तथा ॥ ःय़्ড়्_३.७५ ॥ बन्धत्रयमिदं श्रेष्ठं महासिद्धैश्च सेवितम् । सर्वेषां हठतन्त्राणां साधनं योगिनो विदुः ॥ ःय़्ড়्_३.७६ ॥ यत्किंचित्स्रवते चन्द्रादमृतं दिव्यरूपिणः । तत्सर्वं ग्रसते सूर्यस्तेन पिण्डो जरायुतः ॥ ःय़्ড়्_३.७७ ॥ अथ विपरीतकरणी मुद्रा तत्रास्ति करणं दिव्यं सूर्यस्य मुखवञ्चनम् । गुरूपदेशतो ज्ञेयं न तु शास्त्रार्थकोटिभिः ॥ ःय़्ড়्_३.७८ ॥ ऊर्ध्वनाभेरधस्तालोरूर्ध्वं भानुरधः शशी । करणी विपरीताखा गुरुवाक्येन लभ्यते ॥ ःय़्ড়्_३.७९ ॥ नित्यमभ्यासयुक्तस्य जठराग्निविवर्धनी । आहारो बहुलस्तस्य सम्पाद्यः साधकस्य च ॥ ःय़्ড়्_३.८० ॥ अल्पाहारो यदि भवेदग्निर्दहति तत्क्षणात् । अधःशिराश्चोर्ध्वपादः क्षणं स्यात्प्रथमे दिने ॥ ःय़्ড়्_३.८१ ॥ क्षणाच्च किंचिदधिकमभ्यसेच्च दिने दिने । वलितं पलितं चैव षण्मासोर्ध्वं न दृश्यते । याममात्रं तु यो नित्यमभ्यसेत्स तु कालजित् ॥ ःय़्ড়्_३.८२ ॥ अथ वज्रोली स्वेच्छया वर्तमानोऽपि योगोक्तैर्नियमैर्विना । वज्रोलीं यो विजानाति स योगी सिद्धिभाजनम् ॥ ःय़्ড়्_३.८३ ॥ तत्र वस्तुद्वयं वक्ष्ये दुर्लभं यस्य कस्यचित् । क्षीरं चैकं द्वितीयं तु नारी च वशवर्तिनी ॥ ःय़्ড়्_३.८४ ॥ मेहनेन शनैः सम्यगूर्ध्वाकुञ्चनमभ्यसेत् । पुरुषोऽप्यथवा नारी वज्रोलीसिद्धिमाप्नुयात् ॥ ःय़्ড়्_३.८५ ॥ यत्नतः शस्तनालेन फूत्कारं वज्रकन्दरे । शनैः शनैः प्रकुर्वीत वायुसंचारकारणात् ॥ ःय़्ড়्_३.८६ ॥ नारीभगे पदद्बिन्दुमभ्यासेनोर्ध्वमाहरेत् । चलितं च निजं बिन्दुमूर्ध्वमाकृष्य रक्षयेत् ॥ ःय़्ড়्_३.८७ ॥ एवं संरक्षयेद्बिन्दुं जयति योगवित् । मरणं बिन्दुपातेन जीवनं बिन्दुधारणात् ॥ ःय़्ড়्_३.८८ ॥ सुगन्धो योगिनो देहे जायते बिन्दुधारणात् । यावद्बिन्दुः स्थिरो देहे तावत्कालभयं कुतः ॥ ःय़्ড়्_३.८९ ॥ चित्तायत्तं नॄणां शुक्रं शुक्रायत्तं च जीवितम् । तस्माच्छुक्रं मनश्चैव रक्षणीयं प्रयत्नतः ॥ ःय़्ড়्_३.९० ॥ ऋतुमत्या रजोऽप्येवं निजं बिन्दुं च रक्षयेत् । मेढ्रेणाकर्षयेदूर्ध्वं सम्यगभ्यासयोगवित् ॥ ःय़्ড়्_३.९१ ॥ अथ सहजोलिः सहजोलिश्चामरोलिर्वज्रोल्या भेद एकतः । जले सुभस्म निक्षिप्य दग्धगोमयसम्भवम् ॥ ःय़्ড়्_३.९२ ॥ वज्रोलीमैथुनादूर्ध्वं स्त्रीपुंसोः स्वाङ्गलेपनम् । आसीनयोः सुखेनैव मुक्तव्यापारयोः क्षणात् ॥ ःय़्ড়्_३.९३ ॥ सहजोलिरियं प्रोक्ता श्रद्धेया योगिभिः सदा । अयं शुभकरो योगो भोगयुक्तोऽपि मुक्तिदः ॥ ःय़्ড়्_३.९४ ॥ अयं योगः पुण्यवतां धीराणां तत्त्वदर्शिनाम् । निर्मत्सराणां वै सिध्येन्न तु मत्सरशालिनाम् ॥ ःय़्ড়्_३.९५ ॥ अथ अमरोली पित्तोल्बणत्वात्प्रथमाम्बुधारां विहाय निःसारतयान्त्यधाराम् । निषेव्यते शीतलमध्यधारा कापालिके खण्डमतेऽमरोली ॥ ःय़्ড়्_३.९६ ॥ अमरीं यः पिबेन्नित्यं नस्यं कुर्वन् दिने दिने । वज्रोलीमभ्यसेत्सम्यक्सामरोलीति कथ्यते ॥ ःय़्ড়्_३.९७ ॥ अभ्यासान्निःसृतां चान्द्रीं विभूत्या सह मिश्रयेत् । धारयेदुत्तमाङ्गेषु दिव्यदृष्टिः प्रजायते ॥ ःय़्ড়्_३.९८ ॥ पुंसो बिन्दुं समाकुञ्च्य सम्यगभ्यासपाटवात् । यदि नारी रजो रक्षेद्वज्रोल्या सापि योगिनी ॥ ःय़्ড়्_३.९९ ॥ तस्याः किंचिद्रजो नाशं न गच्छति न संशयः । तस्याः शरीरे नादश्च बिन्दुतामेव गच्छति ॥ ःय़्ড়्_३.१०० ॥ स बिन्दुस्तद्रजश्चैव एकीभूय स्वदेहगौ । वज्रोल्यभ्यासयोगेन सर्वसिद्धिं प्रयच्छतः ॥ ःय़्ড়्_३.१०१ ॥ रक्षेदाकुञ्चनादूर्ध्वं या रजः सा हि योगिनी । अतीतानागतं वेत्ति खेचरी च भवेद्ध्रुवम् ॥ ःय़्ড়्_३.१०२ ॥ देहसिद्धिं च लभते वज्रोल्यभ्यासयोगतः । अयं पुण्यकरो योगो भोगे भुक्तेऽपि मुक्तिदः ॥ ःय़्ড়्_३.१०३ ॥ अथ शक्तिचालनम् कुटिलाङ्गी कुण्डलिनी भुजङ्गी शक्तिरीश्वरी । कुण्डल्यरुन्धती चैते शब्दाः पर्यायवाचकाः ॥ ःय़्ড়्_३.१०४ ॥ उद्घाटयेत्कपाटं तु यथा कुंचिकया हठात् । कुण्डलिन्या तथा योगी मोक्षद्वारं विभेदयेत् ॥ ःय़्ড়्_३.१०५ ॥ येन मार्गेण गन्तव्यं ब्रह्मस्थानं निरामयम् । मुखेनाच्छाद्य तद्वारं प्रसुप्ता परमेश्वरी ॥ ःय़्ড়्_३.१०६ ॥ कन्दोर्ध्वे कुण्डली शक्तिः सुप्ता मोक्षाय योगिनाम् । बन्धनाय च मूढानां यस्तां वेत्ति स योगवित् ॥ ःय़्ড়्_३.१०७ ॥ कुण्डली कुटिलाकारा सर्पवत्परिकीर्तिता । सा शक्तिश्चालिता येन स मुक्तो नात्र संशयः ॥ ःय़्ড়्_३.१०८ ॥ गङ्गायमुनयोर्मध्ये बालरण्डां तपस्विनीम् । बलात्कारेण गृह्णीयात्तद्विष्णोः परमं पदम् ॥ ःय़्ড়्_३.१०९ ॥ इडा भगवती गङ्गा पिङ्गला यमुना नदी । इडापिङ्गलयोर्मध्ये बालरण्डा च कुण्डली ॥ ःय़्ড়्_३.११० ॥ पुच्छे प्रगृह्य भुजङ्गीं सुप्तामुद्बोधयेच्च ताम् । निद्रां विहाय सा शक्तिरूर्ध्वमुत्तिष्ठते हठात् ॥ ःय़्ড়्_३.१११ ॥ अवस्थिता चैव फणावती सा प्रातश्च सायं प्रहरार्धमात्रम् । प्रपूर्य सूर्यात्परिधानयुक्त्या प्रगृह्य नित्यं परिचालनीया ॥ ःय़्ড়्_३.११२ ॥ ऊर्ध्वं वितस्तिमात्रं तु विस्तारं चतुरङ्गुलम् । मृदुलं धवलं प्रोक्तं वेष्टिताम्बरलक्षणम् ॥ ःय़्ড়्_३.११३ ॥ सति वज्रासने पादौ कराभ्यां धारयेद्दृढम् । गुल्फदेशसमीपे च कन्दं तत्र प्रपीडयेत् ॥ ःय़्ড়्_३.११४ ॥ वज्रासने स्थितो योगी चालयित्वा च कुण्डलीम् । कुर्यादनन्तरं भस्त्रां कुण्डलीमाशु बोधयेत् ॥ ःय़्ড়्_३.११५ ॥ भानोराकुञ्चनं कुर्यात्कुण्डलीं चालयेत्ततः । मृत्युवक्त्रगतस्यापि तस्य मृत्युभयं कुतः ॥ ःय़्ড়्_३.११६ ॥ मुहूर्तद्वयपर्यन्तं निर्भयं चालनादसौ । ऊर्ध्वमाकृष्यते किंचित्सुषुम्णायां समुद्गता ॥ ःय़्ড়्_३.११७ ॥ तेन कुण्डलिनी तस्याः सुषुम्णाया मुखं ध्रुवम् । जहाति तस्मात्प्राणोऽयं सुषुम्णां व्रजति स्वतः ॥ ःय़्ড়्_३.११८ ॥ तस्मात्संचालयेन्नित्यं सुखसुप्तामरुन्धतीम् । तस्याः संचालनेनैव योगी रोगैः प्रमुच्यते ॥ ःय़्ড়्_३.११९ ॥ येन संचालिता शक्तिः स योगी सिद्धिभाजनम् । किमत्र बहुनोक्तेन कालं जयति लीलया ॥ ःय़्ড়्_३.१२० ॥ ब्रह्मचर्यरतस्यैव नित्यं हितमिताशिनः । मण्डलाद्दृश्यते सिद्धिः कुण्डल्यभ्यासयोगिनः ॥ ःय़्ড়्_३.१२१ ॥ कुण्डलीं चालयित्वा तु भस्त्रां कुर्याद्विशेषतः । एवमभ्यस्यतो नित्यं यमिनो यमभीः कुतः ॥ ःय़्ড়्_३.१२२ ॥ द्वासप्ततिसहस्राणां नाडीनां मलशोधने । कुतः प्रक्षालनोपायः कुण्डल्यभ्यसनादृते ॥ ःय़्ড়्_३.१२३ ॥ इयं तु मध्यमा नाडी दृढाभ्यासेन योगिनाम् । आसनप्राणसंयाममुद्राभिः सरला भवेत् ॥ ःय़्ড়्_३.१२४ ॥ अभ्यासे तु विनिद्राणां मनो धृत्वा समाधिना । रुद्राणी वा परा मुद्रा भद्रां सिद्धिं प्रयच्छति ॥ ःय़्ড়्_३.१२५ ॥ राजयोगं विना पृथ्वी राजयोगं विना निशा । राजयोगं विना मुद्रा विचित्रापि न शोभते ॥ ःय़्ড়्_३.१२६ ॥ मारुतस्य विधिं सर्वं मनोयुक्तं समभ्यसेत् । इतरत्र न कर्तव्या मनोवृत्तिर्मनीषिणा ॥ ःय़्ড়्_३.१२७ ॥ इति मुद्रा दश प्रोक्ता आदिनाथेन शम्भुना । एकैका तासु यमिनां महासिद्धिप्रदायिनी ॥ ःय़्ড়्_३.१२८ ॥ उपदेशं हि मुद्राणां यो दत्ते साम्प्रदायिकम् । स एव श्रीगुरुः स्वामी साक्षादीश्वर एव सः ॥ ःय़्ড়्_३.१२९ ॥ तस्य वाक्यपरो भूत्वा मुद्राभ्यासे समाहितः । अणिमादिगुणैः सार्धं लभते कालवञ्चनम् ॥ ःय़्ড়्_३.१३० ॥ इति हठप्रदीपिकायां तृतीयोपदेशः । (४) चतुर्थोपदेशः नमः शिवाय गुरवे नादबिन्दुकलात्मने । निरञ्जनपदं याति नित्यं तत्र परायणः ॥ ःय़्ড়्_४.१ ॥ अथेदानीं प्रवक्ष्यामि समाधिक्रममुत्तमम् । मृत्युघ्नं च सुखोपायं ब्रह्मानन्दकरं परम् ॥ ःय़्ড়्_४.२ ॥ राजयोगः समाधिश्च उन्मनी च मनोन्मनी । अमरत्वं लयस्तत्त्वं शून्याशून्यं परं पदम् ॥ ःय़्ড়्_४.३ ॥ अमनस्कं तथाद्वैतं निरालम्बं निरञ्जनम् । जीवन्मुक्तिश्च सहजा तुर्या चेत्येकवाचकाः ॥ ःय़्ড়्_४.४ ॥ सलिले सैन्धवं यद्वत्साम्यं भजति योगतः । तथात्ममनसोरैक्यं समाधिरभिधीयते ॥ ःय़्ড়्_४.५ ॥ यदा संक्षीयते प्राणो मानसं च प्रलीयते । तदा समरसत्वं च समाधिरभिधीयते ॥ ःय़्ড়्_४.६ ॥ तत्समं च द्वयोरैक्यं जीवात्मपरमात्मनोः । प्रनष्टसर्वसङ्कल्पः समाधिः सोऽभिधीयते ॥ ःय़्ড়्_४.७ ॥ राजयोगस्य माहात्म्यं को वा जानाति तत्त्वतः । ज्ञानं मुक्तिः स्थितिः सिद्धिर्गुरुवाक्येन लभ्यते ॥ ःय़्ড়्_४.८ ॥ दुर्लभो विषयत्यागो दुर्लभं तत्त्वदर्शनम् । दुर्लभा सहजावस्था सद्गुरोः करुणां विना ॥ ःय़्ড়्_४.९ ॥ विविधैरासनैः कुभैर्विचित्रैः करणैरपि । प्रबुद्धायां महाशक्तौ प्राणः शून्ये प्रलीयते ॥ ःय़्ড়्_४.१० ॥ उत्पन्नशक्तिबोधस्य त्यक्तनिःशेषकर्मणः । योगिनः सहजावस्था स्वयमेव प्रजायते ॥ ःय़्ড়्_४.११ ॥ सुषुम्णावाहिनि प्राणे शून्ये विशति मानसे । तदा सर्वाणि कर्माणि निर्मूलयति योगवित् ॥ ःय़्ড়्_४.१२ ॥ अमराय नमस्तुभ्यं सोऽपि कालस्त्वया जितः । पतितं वदने यस्य जगदेतच्चराचरम् ॥ ःय़्ড়्_४.१३ ॥ चित्ते समत्वमापन्ने वायौ व्रजति मध्यमे । तदामरोली वज्रोली सहजोली प्रजायते ॥ ःय़्ড়्_४.१४ ॥ ज्ञानं कुतो मनसि सम्भवतीह तावत् प्राणोऽपि जीवति मनो म्रियते न यावत् । प्राणो मनो द्वयमिदं विलयं नयेद्यो मोक्षं स गच्छति नरो न कथंचिदन्यः ॥ ःय़्ড়्_४.१५ ॥ ज्ञात्वा सुषुम्णासद्भेदं कृत्वा वायुं च मध्यगम् । स्थित्वा सदैव सुस्थाने ब्रह्मरन्ध्रे निरोधयेत् ॥ ःय़्ড়्_४.१६ ॥ सूर्यचन्द्रमसौ धत्तः कालं रात्रिन्दिवात्मकम् । भोक्त्री सुषुम्ना कालस्य गुह्यमेतदुदाहृतम् ॥ ःय़्ড়्_४.१७ ॥ द्वासप्ततिसहस्राणि नाडीद्वाराणि पञ्जरे । सुषुम्णा शाम्भवी शक्तिः शेषास्त्वेव निरर्थकाः ॥ ःय़्ড়्_४.१८ ॥ वायुः परिचितो यस्मादग्निना सह कुण्डलीम् । बोधयित्वा सुषुम्णायां प्रविशेदनिरोधतः ॥ ःय़्ড়्_४.१९ ॥ सुषुम्णावाहिनि प्राणे सिद्ध्यत्येव मनोन्मनी । अन्यथा त्वितराभ्यासाः प्रयासायैव योगिनाम् ॥ ःय़्ড়्_४.२० ॥ पवनो बध्यते येन मनस्तेनैव बध्यते । मनश्च बध्यते येन पवनस्तेन बध्यते ॥ ःय़्ড়्_४.२१ ॥ हेतुद्वयं तु चित्तस्य वासना च समीरणः । तयोर्विनष्ट एकस्मिन् तौ द्वावपि विनश्यतः ॥ ःय़्ড়्_४.२२ ॥ मनो यत्र विलीयेत पवनस्तत्र लीयते । पवनो लीयते यत्र मनस्तत्र विलीयते ॥ ःय़्ড়्_४.२३ ॥ दुग्धाम्बुवत्संमिलितावुभौ तौ तुल्यक्रियौ मानसमारुतौ हि । यतो मरुत्तत्र मनःप्रवृत्तिर् यतो मनस्तत्र मरुत्प्रवृत्तिः ॥ ःय़्ড়्_४.२४ ॥ तत्रैकनाशादपरस्य नाश एकप्रवृत्तेरपरप्रवृत्तिः । अध्वस्तयोश्चेन्द्रियवर्गवृत्तिः प्रध्वस्तयोर्मोक्षपदस्य सिद्धिः ॥ ःय़्ড়्_४.२५ ॥ रसस्य मनसश्चैव चञ्चलत्वं स्वभावतः । रसो बद्धो मनो बद्धं किं न सिद्ध्यति भूतले ॥ ःय़्ড়्_४.२६ ॥ मूर्च्छितो हरते व्याधीन्मृतो जीवयति स्वयम् । बद्धः खेचरतां धत्ते रसो वायुश्च पार्वति ॥ ःय़्ড়्_४.२७ ॥ मनः स्थैर्यं स्थिरो वायुस्ततो बिन्दुः स्थिरो भवेत् । बिन्दुस्थैर्यात्सदा सत्त्वं पिण्डस्थैर्यं प्रजायते ॥ ःय़्ড়्_४.२८ ॥ इन्द्रियाणां मनो नाथो मनोनाथस्तु मारुतः । मारुतस्य लयो नाथः स लयो नादमाश्रितः ॥ ःय़्ড়्_४.२९ ॥ सोऽयमेवास्तु मोक्षाख्यो मास्तु वापि मतान्तरे । मनःप्राणलये कश्चिदानन्दः सम्प्रवर्तते ॥ ःय़्ড়्_४.३० ॥ प्रनष्टश्वासनिश्वासः प्रध्वस्तविषयग्रहः । निश्चेष्टो निर्विकारश्च लयो जयति योगिनाम् ॥ ःय़्ড়्_४.३१ ॥ उच्छिन्नसर्वसङ्कल्पो निःशेषाशेषचेष्टितः । स्वावगम्यो लयः कोऽपि जायते वागगोचरः ॥ ःय़्ড়्_४.३२ ॥ यत्र दृष्टिर्लयस्तत्र भूतेन्द्रियसनातनी । सा शक्तिर्जीवभूतानां द्वे अलक्ष्ये लयं गते ॥ ःय़्ড়्_४.३३ ॥ लयो लय इति प्राहुः कीदृशं लयलक्षणम् । अपुनर्वासनोत्थानाल्लयो विषयविस्मृतिः ॥ ःय़्ড়्_४.३४ ॥ वेदशास्त्रपुराणानि सामान्यगणिका इव । एकैव शाम्भवी मुद्रा गुप्ता कुलवधूरिव ॥ ःय़्ড়्_४.३५ ॥ अथ शाम्भवी अन्तर्लक्ष्यं बहिर्दृष्टिर्निमेषोन्मेषवर्जिता । एषा सा शाम्भवी मुद्रा वेदशास्त्रेषु गोपिता ॥ ःय़्ড়्_४.३६ ॥ अन्तर्लक्ष्यविलीनचित्तपवनो योगी यदा वर्तते दृष्ट्या निश्चलतारया बहिरधः पश्यन्नपश्यन्नपि । मुद्रेयं खलु शाम्भवी भवति सा लब्धा प्रसादाद्गुरोः शून्याशून्यविलक्षणं स्फुरति तत्तत्त्वं पदं शाम्भवम् ॥ ःय़्ড়्_४.३७ ॥ श्रीशाम्भव्याश्च खेचर्या अवस्थाधामभेदतः । भवेच्चित्तलयानन्दः शून्ये चित्सुखरूपिणि ॥ ःय़्ড়्_४.३८ ॥ तारे ज्योतिषि संयोज्य किंचिदुन्नमयेद्भ्रुवौ । पूर्वयोगं मनो युञ्जन्नुन्मनीकारकः क्षणात् ॥ ःय़्ড়्_४.३९ ॥ केचिदागमजालेन केचिन्निगमसङ्कुलैः । केचित्तर्केण मुह्यन्ति नैव जानन्ति तारकम् ॥ ःय़्ড়्_४.४० ॥ अर्धोन्मीलितलोचनः स्थिरमना नासाग्रदत्तेक्षणश् चन्द्रार्कावपि लीनतामुपनयन्निस्पन्दभावेन यः । ज्योतीरूपमशेषबीजमखिलं देदीप्यमानं परं तत्त्वं तत्पदमेति वस्तु परमं वाच्यं किमत्राधिकम् ॥ ःय़्ড়्_४.४१ ॥ दिवा न पूजयेल्लिङ्गं रात्रौ चैव न पूजयेत् । सर्वदा पूजयेल्लिङ्गं दिवारात्रिनिरोधतः ॥ ःय़्ড়्_४.४२ ॥ अथ खेचरी सव्यदक्षिणनाडीस्थो मध्ये चरति मारुतः । तिष्ठते खेचरी मुद्रा तस्मिन् स्थाने न संशयः ॥ ःय़्ড়्_४.४३ ॥ इडापिङ्गलयोर्मध्ये शून्यं चैवानिलं ग्रसेत् । तिष्ठते खेचरी मुद्रा तत्र सत्यं पुनः पुनः ॥ ःय़्ড়्_४.४४ ॥ सूर्च्याचन्द्रमसोर्मध्ये निरालम्बान्तरे पुनः । संस्थिता व्योमचक्रे या सा मुद्रा नाम खेचरी ॥ ःय़्ড়्_४.४५ ॥ सोमाद्यत्रोदिता धारा साक्षात्सा शिववल्लभा । पूरयेदतुलां दिव्यां सुषुम्णां पश्चिमे मुखे ॥ ःय़्ড়्_४.४६ ॥ पुरस्ताच्चैव पूर्येत निश्चिता खेचरी भवेत् । अभ्यस्ता खेचरी मुद्राप्युन्मनी सम्प्रजायते ॥ ःय़्ড়्_४.४७ ॥ भ्रुवोर्मध्ये शिवस्थानं मनस्तत्र विलीयते । ज्ञातव्यं तत्पदं तुर्यं तत्र कालो न विद्यते ॥ ःय़्ড়्_४.४८ ॥ अभ्यसेत्खेचरीं तावद्यावत्स्याद्योगनिद्रितः । सम्प्राप्तयोगनिद्रस्य कालो नास्ति कदाचन ॥ ःय़्ড়्_४.४९ ॥ निरालम्बं मनः कृत्वा न किंचिदपि चिन्तयेत् । सबाह्याभ्यन्तरं व्योम्नि घटवत्तिष्ठति ध्रुवम् ॥ ःय़्ড়्_४.५० ॥ बाह्यवायुर्यथा लीनस्तथा मध्यो न संशयः । स्वस्थाने स्थिरतामेति पवनो मनसा सह ॥ ःय़्ড়्_४.५१ ॥ एवमभ्यस्यतस्तस्य वायुमार्गे दिवानिशम् । अभ्यासाज्जीर्यते वायुर्मनस्तत्रैव लीयते ॥ ःय़्ড়्_४.५२ ॥ अमृतैः प्लावयेद्देहमापादतलमस्तकम् । सिद्ध्यत्येव महाकायो महाबलपराक्रमः ॥ ःय़्ড়्_४.५३ ॥ शक्तिमध्ये मनः कृत्वा शक्तिं मानसमध्यगाम् । मनसा मन आलोक्य धारयेत्परमं पदम् ॥ ःय़्ড়्_४.५४ ॥ खमध्ये कुरु चात्मानमात्ममध्ये च खं कुरु । सर्वं च खमयं कृत्वा न किंचिदपि चिन्तयेत् ॥ ःय़्ড়्_४.५५ ॥ अन्तः शून्यो बहिः शून्यः शून्यः कुम्भ इवाम्बरे । अन्तः पूर्णो बहिः पूर्णः पूर्णः कुम्भ इवार्णवे ॥ ःय़्ড়्_४.५६ ॥ बाह्यचिन्ता न कर्तव्या तथैवान्तरचिन्तनम् । सर्वचिन्तां परित्यज्य न किंचिदपि चिन्तयेत् ॥ ःय़्ড়्_४.५७ ॥ सङ्कल्पमात्रकलनैव जगत्समग्रं सङ्कल्पमात्रकलनैव मनोविलासः । सङ्कल्पमात्रमतिमुत्सृज निर्विकल्पम् आश्रित्य निश्चयमवाप्नुहि राम शान्तिम् ॥ ःय़्ড়्_४.५८ ॥ कर्पूरमनले यद्वत्सैन्धवं सलिले यथा । तथा सन्धीयमानं च मनस्तत्त्वे विलीयते ॥ ःय़्ড়्_४.५९ ॥ ज्ञेयं सर्वं प्रतीतं च ज्ञानं च मन उच्यते । ज्ञानं ज्ञेयं समं नष्टं नान्यः पन्था द्वितीयकः ॥ ःय़्ড়्_४.६० ॥ मनोदृश्यमिदं सर्वं यत्किंचित्सचराचरम् । मनसो ह्युन्मनीभावाद्द्वैतं नैवोलभ्यते ॥ ःय़्ড়्_४.६१ ॥ ज्ञेयवस्तुपरित्यागाद्विलयं याति मानसम् । मनसो विलये जाते कैवल्यमवशिष्यते ॥ ःय़्ড়्_४.६२ ॥ एवं नानाविधोपायाः सम्यक्स्वानुभवान्विताः । समाधिमार्गाः कथिताः पूर्वाचार्यैर्महात्मभिः ॥ ःय़्ড়्_४.६३ ॥ सुषुम्णायै कुण्डलिन्यै सुधायै चन्द्रजन्मने । मनोन्मन्यै नमस्तुभ्यं महाशक्त्यै चिदात्मने ॥ ःय़्ড়्_४.६४ ॥ अशक्यतत्त्वबोधानां मूढानामपि संमतम् । प्रोक्तं गोरक्षनाथेन नादोपासनमुच्यते ॥ ःय़्ড়्_४.६५ ॥ श्रीआदिनाथेन सपादकोटि लयप्रकाराः कथिता जयन्ति । नादानुसन्धानकमेकमेव मन्यामहे मुख्यतमं लयानाम् ॥ ःय़्ড়्_४.६६ ॥ मुक्तासने स्थितो योगी मुद्रां सन्धाय शाम्भवीम् । शृणुयाद्दक्षिणे कर्णे नादमन्तास्थमेकधीः ॥ ःय़्ড়्_४.६७ ॥ श्रवणपुटनयनयुगल घ्राणमुखानां निरोधनं कार्यम् । शुद्धसुषुम्णासरणौ स्फुटममलः श्रूयते नादः ॥ ःय़्ড়्_४.६८ ॥ आरम्भश्च घटश्चैव तथा परिचयोऽपि च । निष्पत्तिः सर्वयोगेषु स्यादवस्थाचतुष्टयम् ॥ ःय़्ড়्_४.६९ ॥ अथ आरम्भावस्था ब्रह्मग्रन्थेर्भवेद्भेदो ह्यानन्दः शून्यसम्भवः । विचित्रः क्वणको देहेऽनाहतः श्रूयते ध्वनिः ॥ ःय़्ড়्_४.७० ॥ दिव्यदेहश्च तेजस्वी दिव्यगन्धस्त्वरोगवान् । सम्पूर्णहृदयः शून्य आरम्भे योगवान् भवेत् ॥ ःय़्ড়्_४.७१ ॥ अथ घटावस्था द्वितीयायां घटीकृत्य वायुर्भवति मध्यगः । दृढासनो भवेद्योगी ज्ञानी देवसमस्तदा ॥ ःय़्ড়्_४.७२ ॥ विष्णुग्रन्थेस्ततो भेदात्परमानन्दसूचकः । अतिशून्ये विमर्दश्च भेरीशब्दस्तदा भवेत् ॥ ःय़्ড়्_४.७३ ॥ अथ परिचयावस्था तृतीयायां तु विज्ञेयो विहायो मर्दलध्वनिः । महाशून्यं तदा याति सर्वसिद्धिसमाश्रयम् ॥ ःय़्ড়्_४.७४ ॥ चित्तानन्दं तदा जित्वा सहजानन्दसम्भवः । दोषदुःखजराव्याधिक्षुधानिद्राविवर्जितः ॥ ःय़्ড়्_४.७५ ॥ अथ निष्पत्त्यवस्था रुद्रग्रन्थिं यदा भित्त्वा शर्वपीठगतोऽनिलः । निष्पत्तौ वैणवः शब्दः क्वणद्वीणाक्वणो भवेत् ॥ ःय़्ড়्_४.७६ ॥ एकीभूतं तदा चित्तं राजयोगाभिधानकम् । सृष्टिसंहारकर्तासौ योगीश्वरसमो भवेत् ॥ ःय़्ড়्_४.७७ ॥ अस्तु वा मास्तु वा मुक्तिरत्रैवाखण्डितं सुखम् । लयोद्भवमिदं सौख्यं राजयोगादवाप्यते ॥ ःय़्ড়्_४.७८ ॥ राजयोगमजानन्तः केवलं हठकर्मिणः । एतानभ्यासिनो मन्ये प्रयासफलवर्जितान् ॥ ःय़्ড়्_४.७९ ॥ उन्मन्यवाप्तये शीघ्रं भ्रूध्यानं मम संमतम् । राजयोगपदं प्राप्तुं सुखोपायोऽल्पचेतसाम् । सद्यः प्रत्ययसन्धायी जायते नादजो लयः ॥ ःय़्ড়्_४.८० ॥ नादानुसन्धानसमाधिभाजां योगीश्वराणां हृदि वर्धमानम् । आनन्दमेकं वचसामगम्यं जानाति तं श्रीगुरुनाथ एकः ॥ ःय़्ড়्_४.८१ ॥ कर्णौ पिधाय हस्ताभ्यां यः शृणोति ध्वनिं मुनिः । तत्र चित्तं स्थिरीकुर्याद्यावत्स्थिरपदं व्रजेत् ॥ ःय़्ড়्_४.८२ ॥ अभ्यस्यमानो नादोऽयं बाह्यमावृणुते ध्वनिम् । पक्षाद्विक्षेपमखिलं जित्वा योगी सुखी भवेत् ॥ ःय़्ড়्_४.८३ ॥ श्रूयते प्रथमाभ्यासे नादो नानाविधो महान् । ततोऽभ्यासे वर्धमाने श्रूयते सूक्ष्मसूक्ष्मकः ॥ ःय़्ড়्_४.८४ ॥ आदौ जलधिजीमूतभेरीझर्झरसम्भवाः । मध्ये मर्दलशङ्खोत्था घण्टाकाहलजास्तथा ॥ ःय़्ড়्_४.८५ ॥ अन्ते तु किङ्किणीवंशवीणाभ्रमरनिःस्वनाः । इति नानाविधा नादाः श्रूयन्ते देहमध्यगाः ॥ ःय़्ড়्_४.८६ ॥ महति श्रूयमाणेऽपि मेघभेर्यादिके ध्वनौ । तत्र सूक्ष्मात्सूक्ष्मतरं नादमेव परामृशेत् ॥ ःय़्ড়्_४.८७ ॥ घनमुत्सृज्य वा सूक्ष्मे सूक्ष्ममुत्सृज्य वा घने । रममाणमपि क्षिप्तं मनो नान्यत्र चालयेत् ॥ ःय़्ড়्_४.८८ ॥ यत्र कुत्रापि वा नादे लगति प्रथमं मनः । तत्रैव सुस्थिरीभूय तेन सार्धं विलीयते ॥ ःय़्ড়्_४.८९ ॥ मकरन्दं पिबन् भृङ्गी गन्धं नापेक्षते यथा । नादासक्तं तथा चित्तं विषयान्नहि काङ्क्षते ॥ ःय़्ড়्_४.९० ॥ मनोमत्तगजेन्द्रस्य विषयोद्यानचारिणः । समर्थोऽयं नियमने निनादनिशिताङ्कुशः ॥ ःय़्ড়्_४.९१ ॥ बद्धं तु नादबन्धेन मनः सन्त्यक्तचापलम् । प्रयाति सुतरां स्थैर्यं छिन्नपक्षः खगो यथा ॥ ःय़्ড়्_४.९२ ॥ सर्वचिन्तां परित्यज्य सावधानेन चेतसा । नाद एवानुसन्धेयो योगसाम्राज्यमिच्छता ॥ ःय़्ড়्_४.९३ ॥ नादोऽन्तरङ्गसारङ्गबन्धने वागुरायते । अन्तरङ्गकुरङ्गस्य वधे व्याधायतेऽपि च ॥ ःय़्ড়्_४.९४ ॥ अन्तरङ्गस्य यमिनो वाजिनः परिघायते । नादोपास्तिरतो नित्यमवधार्या हि योगिना ॥ ःय़्ড়्_४.९५ ॥ बद्धं विमुक्तचाञ्चल्यं नादगन्धकजारणात् । मनःपारदमाप्नोति निरालम्बाख्यखेऽटनम् ॥ ःय़्ড়्_४.९६ ॥ नादश्रवणतः क्षिप्रमन्तरङ्गभुजङ्गमम् । विस्मृतय सर्वमेकाग्रः कुत्रचिन्नहि धावति ॥ ःय़्ড়्_४.९७ ॥ काष्ठे प्रवर्तितो वह्निः काष्ठेन सह शाम्यति । नादे प्रवर्तितं चित्तं नादेन सह लीयते ॥ ःय़्ড়्_४.९८ ॥ घण्टादिनादसक्तस्तब्धान्तःकरणहरिणस्य । प्रहरणमपि सुकरं स्याच्छरसन्धानप्रवीणश्चेत् ॥ ःय़्ড়्_४.९९ ॥ अनाहतस्य शब्दस्य ध्वनिर्य उपलभ्यते । ध्वनेरन्तर्गतं ज्ञेयं ज्ञेयस्यान्तर्गतं मनः । मनस्तत्र लयं याति तद्विष्णोः परमं पदम् ॥ ःय़्ড়्_४.१०० ॥ तावदाकाशसङ्कल्पो यावच्छब्दः प्रवर्तते । निःशब्दं तत्परं ब्रह्म परमातेति गीयते ॥ ःय़्ড়्_४.१०१ ॥ यत्किंचिन्नादरूपेण श्रूयते शक्तिरेव सा । यस्तत्त्वान्तो निराकारः स एव परमेश्वरः ॥ ःय़्ড়्_४.१०२ ॥ इति नादानुसन्धानम् सर्वे हठलयोपाया राजयोगस्य सिद्धये । राजयोगसमारूढः पुरुषः कालवञ्चकः ॥ ःय़्ড়्_४.१०३ ॥ तत्त्वं बीजं हठः क्षेत्रमौदासीन्यं जलं त्रिभिः । उन्मनी कल्पलतिका सद्य एव प्रवर्तते ॥ ःय़्ড়्_४.१०४ ॥ सदा नादानुसन्धानात्क्षीयन्ते पापसंचयाः । निरञ्जने विलीयेते निश्चितं चित्तमारुतौ ॥ ःय़्ড়्_४.१०५ ॥ शङ्खदुन्धुभिनादं च न शृणोति कदाचन । काष्ठवज्जायते देह उन्मन्यावस्थया ध्रुवम् ॥ ःय़्ড়्_४.१०६ ॥ सर्वावस्थाविनिर्मुक्तः सर्वचिन्ताविवर्जितः । मृतवत्तिष्ठते योगी स मुक्तो नात्र संशयः ॥ ःय़्ড়्_४.१०७ ॥ खाद्यते न च कालेन बाध्यते न च कर्मणा । साध्यते न स केनापि योगी युक्तः समाधिना ॥ ःय़्ড়्_४.१०८ ॥ न गन्धं न रसं रूपं न च स्पर्शं न निःस्वनम् । नात्मानं न परं वेत्ति योगी युक्तः समाधिना ॥ ःय़्ড়्_४.१०९ ॥ चित्तं न सुप्तं नोजाग्रत्स्मृतिविस्मृतिवर्जितम् । न चास्तमेति नोदेति यस्यासौ मुक्त एव सः ॥ ःय़्ড়्_४.११० ॥ न विजानाति शीतोष्णं न दुःखं न सुखं तथा । न मानं नोपमानं च योगी युक्तः समाधिना ॥ ःय़्ড়्_४.१११ ॥ स्वस्थो जाग्रदवस्थायां सुप्तवद्योऽवतिष्ठते । निःश्वासोच्छ्वासहीनश्च निश्चितं मुक्त एव सः ॥ ःय़्ড়्_४.११२ ॥ अवध्यः सर्वशस्त्राणामशक्यः सर्वदेहिनाम् । अग्राह्यो मन्त्रयन्त्राणां योगी युक्तः समाधिना ॥ ःय़्ড়्_४.११३ ॥ यावन्नैव प्रविशति चरन्मारुतो मध्यमार्गे यावद्विदुर्न भवति दृढः प्राणवातप्रबन्धात् । यावद्ध्याने सहजसदृशं जायते नैव तत्त्वं तावज्ज्ञानं वदति तदिदं दम्भमिथ्याप्रलापः ॥ ःय़्ড়्_४.११४ ॥ इति हठयोगप्रदीपिकायां समाधिलक्षणं नाम चतुर्थोपदेशः ।