अध्याय १, अधिकरण १ (भाट्टदीपिका) श्रीः । श्रीमत्खण्डदेवविरचिता भाट्टदीपिका । ॥ । श्रीखण्डदेवान्तेवासिकविमण्डनशंभुभट्टविरचितप्रभावलीव्याख्यासंवलिता । तत्र प्रथमाध्यायस्य द्वितीयः पादः । (१ अधिकरणम् ।) विश्वेश्वरं नमस्कृत्य खण्डदेवः सतां मुदे । तनुते तत्प्रसादेन संक्षिप्तांभाट्टदीपिकाम् ॥ १ । (प्रभावली) प्रभावली । (मङ्गलाचरणम्) अज्ञानतिमिरध्वंसि सत्यज्ञानप्रकाशकम् । सर्वाभीष्टप्रदं नौमि श्रीरूपं सुन्दरं महः ॥ १ ॥ यो वेदशास्त्रार्णवपारदृश्र्वा यज्ञादिकर्माचरणेऽतिदक्षः । सदाशिवाराधनशुद्धचित्तस्तं पितरं नमामि ॥ २ ॥ श्रीखण्डदेवं प्रणिपत्य सद्गुरुं मीमांसकस्वान्तसरोजभास्करम् । अत्यन्तसंक्षिप्तपदार्थतत्कृतौ प्रभावलीटिप्पणमातनोम्यहम् ॥ ३ ॥ यद्यप्यत्र गुरोः कृतावपि मयाप्युद्भाव्यते काचना संभूतिस्तदपि प्रचारचतुरो नैषा पुरोभागिता । किन्तु क्ष्मातिलकाः कुशाग्रधिषणाः सिद्धान्तबद्धादरा मद्वाक्यं परिहृत्य तत्कृतिमलङ्कुर्वन्त्वियं मे मतिः ॥ ४ ॥ (टिप्पणारम्भ्ज्ञप्रतिज्ञा) अत्रच१ यद्यपि बलाबलाधिकरणसमाप्तिपर्यन्तं स्वकृतेन कौस्तुभग्रन्थेन व्याख्यातार्था भाट्टदीपिका भवतीत्यतस्तदन्तं विहाय टिप्पणं कर्तव्यमिति आज्ञा पूज्यपादानामासीदिति तदन्तग्रन्थटिप्पणं कर्तुं न युक्तम्- तथापि तत्संगृहीतार्थानां मूलाक्षरारूढत्वज्ञापनाय लोकोपकाराय च कौस्तुभदर्शितमार्गेणैव आदितः टिप्पणमारभ्यते । (उपोद्धातविचारप्रतिज्ञा) तत्र व्याख्यास्यमानार्थवादाधिकरणे यदुपोद्धातत्वेनावशपेक्षितं तत्किञ्चिदादौ निरूप्यते । तत्र तावत्पूर्वचरणे अथातो धर्मजिज्ञासा । १,१.१ । इति शास्त्रारम्भसूत्रेण प्रमाणस्वरूपसाधनफलैः साभासैर्विचरयिष्यमाणः सकलो धर्माधर्मप्रमेयरूपः शास्त्रार्थः प्रतिज्ञातो महर्षिणा जैमिनिना । (विवारे वैधत्वोपपादनम्) शास्त्रारम्भमूलं च "स्वाध्यायोऽध्येतव्यः" (तै.आ.१६) इत्यध्ययनविधिः - तत्राध्ययनरूपकरणविधानाद्विचारमन्तरेण अर्थज्ञानानुत्पत्तेः विचाररूपेतिकर्तव्यतानुष्ठानाक्षेपेण तत्कर्तव्यताबोधनात्तस्याश्र्च तत्प्रतिपादकशास्त्राभावेऽ संभवात्शास्त्रारम्भतदध्ययनकर्तव्यताबोधनरूपफलस्याप्यर्थतो विधानात् । तदुक्तम् "धर्मे प्रमीयमाणे हि वेदेन करणात्मना । इतिकर्तव्यताभागो मीमांसा पूरयिष्यते" इति ॥ (१) टिप्पणी अत्रावतरणग्रन्थे "अथातो धर्मजिज्ञासे" त्यादिसूत्रार्थनिरूपणपूर्वकं स्वतन्त्रमेव प्रथमपादार्थं संगृह्णन्तः आदितः टिप्पणमारभ्यत इति प्रतिज्ञायापि अर्थवादपादमारभ्यैव टिप्पणमारचयन्तश्च शंभुभट्टाः प्रथमपादव्याख्येयं भाट्टदीपिकाग्रन्थं खण्डदेवाचार्यकृतमविद्यमानमभिप्रयन्ति । तदत्र मैसूरनगरमुद्रापितभाट्टदीपिकापुस्तके प्रथमपादभाट्टदीपिकापि प्रकाशिता यद्दरीदृश्यते, यच्च तदनुसारीदानीन्तनानां मान्यमान्यानां महामहोपाध्यायानां श्रीमतां रामसुब्रह्मण्यशास्त्रिणां भाट्टकल्पतरुनामकमेकं प्रथमपादभाट्टदीपिकाव्याख्यानमप्युपलभ्यते, तत्र स्वतन्त्रं केनचनान्येन कल्पिता भाट्टदीपिकैव सा न खण्डदेवाचार्यकृता सेति बहवो मन्यन्ते । कल्कत्तानगरमुद्रापितभाट्टदीपिकापुस्तके द्वितीयपादत एवारम्भोऽपि तेषां मतमुपोद्बलयति । मन्त्राधिकरणं नियमपरिसंख्यादिविधिलक्षणादिग्रन्थोःयः कल्कत्तानगरमुद्रापितभाट्टदीपिकापुस्तके उपलभ्यते, स माकिमेकपुटपरिमितः प्राचीनतालपत्रमयेष्वपि अस्माभिरुपलब्धेषु मन्त्राधिकरण एवोपलभ्यमानः प्रथमपादे समुद्धृत्य केनापि प्रकाशित इति ते वर्णयन्ति । तत्र किं प्रथमपादात्समुद्धृत्य मन्त्राधिकरणे घटनं, उत मन्त्राधिकरणात्प्रथमे पादे इति शङ्का तु मन्त्राधिकरण एव पूर्वतनानां खण्डदेवाचार्यप्रियान्तेवासिनां शंभुभट्टानां तेषां विवरणं दृश्यते इति नात्रावसरं लभते । अन्यानि च यानि द्वितीयपादत आरभ्यैव खण्डदेवाचार्यैः भाट्टदीपिका विरचिता, प्रथमपादस्य तु ततस्ततः खण्डदेवाचार्यवाक्यग्रहणेन स्वतन्त्रमेव कस्यकस्यापि वाक्यस्य रचनया च केनाप्यधुनातनेन पूर्वतनेन वा कल्पितान्यैवेयं मैसूरनगरमुद्रापिता प्रथमपादभाट्टदीपिकेत्यत्र निमित्तानि तेषामभिमतानि, तानि अस्यैव पुस्तकस्य प्रकाशयिष्यमाणस्य भूमिकायां सूचयिष्याम इति विस्तरभयादुपरम्यते । (प्रभावली) (अध्ययनानन्तर्यविवक्षाया गुरुकुलनिवृत्तिमात्रबाधफलकत्वम्) ततश्र्च साङ्गवेदाध्यनेन विचारशास्त्राध्ययनपूर्वकानुष्ठानोपयोगिधर्माधर्मपरिच्छेदरूपपदार्थज्ञानफलं साध्येदित्यर्थकाध्ययनविधेः कॢप्तदृष्टार्थत्वनिर्वाहाय अध्ध्नाव्यवधानरूपानर्न्तयमपि विचारस्य सिद्ध्यति । एतत्पर्यन्तमपि तात्पर्यकल्पनायाः "अधीत्य स्नायादि" ति स्मृतिबाधः फलम्, इतरथा अध्ययनानन्तरं समावर्तनमात्रानुष्ठानेऽध्ययनविधिबोधिताध्ययनस्यादृष्टार्थत्वापत्तेः । यद्यपि वा स्नाननियतनिवृत्तिरूपस्नानोपलक्षितसकब्रह्मचारिधर्मनिवृत्तेरध्ययनानन्तर्ये स्मृत्या प्रतिपाद्यते - तथापि गुरुकुलनिवृत्त्यंश एव तद्बाधः, तस्यैव विचारविरोधित्वात् । तदुक्तं वार्तिके "स्नानोपलक्षिता छात्रनिवृत्तिर्गुरुवेश्मनः । विरोधित्वेन बाध्येत नतु मध्वादिभक्षणम् ॥ तस्माद्गुरुकुल्.ए तिष्ठेन्मधुमांसाद्यवर्जयन् । जिज्ञासेताविरुद्धत्वाद्धर्ममित्यवगम्यते" इति ॥ (अध्ययनानन्तरं समावर्तनोपपादनं तत्र प्रयोगकाराणां विचारानन्तरमेव समावर्तनमिति सिद्धान्तखण्डनं च) तथाच साङ्गवेदाध्ययनानन्तरमपि गुरुकुलं वसतैवेतरब्रह्मचारिधर्मनिवृत्तिरूपसमावर्तने कृतेऽपि धर्माधर्मरूपविचारशास्त्राध्ययनं कार्यम्, नतु गुरुकुलवासस्यापि निवृत्त्याध्ययनानन्तरं सर्वत्याग इत्यर्थेऽविरुद्धे सति यत्प्रयोगकारकृता "अधीत्य स्नायादि" ति स्मृतिरध्ययनविधेः दृष्टार्थावबोधफलकत्वे संभवति स्वर्गकल्पनानुपपत्तेः समावर्तने अध्ययननानन्तर्यक्रमस्य विधातुमशक्यत्वादध्ययने स्नान्नपूर्वकालमात्रेणोपपन्ना - इतरथा "वेदमनूच्याचार्योऽन्तेवासिनमनुशास्ति" इत्यादिनाऽतथा तेषु वर्तेथाःऽ इत्यन्तेन ग्रन्थेन तैत्तिरीये वेदाध्ययनान्ते वेदार्थेतिकर्तव्यतोपदेशानुपपत्तेः । अतोऽध्ययनानन्तरं धर्मजिज्ञासैवोचिता न स्नानम् इत्युक्तम्, तदपास्तम् - समावर्तनानन्तरमेव क्रियमाणस्य शास्त्रविचारस्य अद्यावधि शिष्टसंप्रदायसिद्धस्यापलापप्रसङ्गात्, उपनयनाध्ययनब्रह्मचर्यादिनियमविधिबलादेवाध्ययनस्य स्नानपूर्वकालत्वसिद्धौ सर्वब्रह्मचारिधर्माणां मध्ये अध्ययनरूपकर्मानन्तर्यस्य समावर्तने कथमप्यप्राप्तस्य विधानाभावेनऽअधीत्य स्नायादितिऽ स्मृतिवैयर्थ्यप्रसङ्गाच्च, अध्ययनविधिदृष्टार्थत्वानुरोधेन कल्प्यमानस्याध्ययनधर्मविचारयोः परस्परानन्तर्यस्य वेदाध्ययनसमाप्तिदिन एव समावर्तनानन्तरं शास्त्रारम्भेऽपि दृष्टार्थत्वाहनिरुपपन्नत्वेनाध्ययनस्नानयोः क्रमबाधे प्रमाणाभावाच्च, तवापि वेदाध्ययनसमाप्त्यनन्तरं विशिष्टगुर्वाद्यलाभे व्यवधानसंभवादावश्यकगणपत्यादिपूजनेनाव्यवधाने बाधस्यावश्यकत्वेनाव्यवहितत्वा अंशत्यागेनानन्तर्यमात्रबोधस्यैव विरुद्धव्यापारान्तरनिवृत्तितात्पर्यकतया वर्णनीयत्वेनाविरुद्धसमावर्तनानुष्ठाने तद्बाधाभावात्, प्रत्युत भिक्षाचर्यादेर्विचारविरोधित्वेन तन्निवृत्तेस्तदुपकारकत्वाच्च । अतएव बाधकसत्वेऽव्यवहितत्वांशत्यागेनाध्ययनहेतुत्वासंभवमभिप्रेत्याथशब्दबलादेव स्नानविधिबाधः प्रकाशकारैः श्रुतिपदाद्यधिकरणे साधितः । तस्मात्येन विनाध्ययनविधेर्विचारेतिकर्तव्यताकार्थज्ञानरूपदृष्टफलहानिस्तावन्मात्रमेव स्नानविध्युक्तं बाधनीयम् । तच्च गुरुकुलवासनिवृत्तिरूपं विचारविरोधीति तदेवाध्ययनानन्तर्ये विदधता विधिना बाध्यते, नतु तदतिरिक्तं विधिना विहितं पदार्थतयाऽचमनादिवत्प्रबलं स्नानमात्रमपीत्येव कल्पनं निरस्तदोषं साधु । तमिममध्ययनविधिना श्रुत्यर्थाभ्यां सिद्धमर्थे मूलीकृत्यैव महर्षिणाऽअथातो धर्मजिज्ञासाऽ इति सूत्रेणारब्धं शास्त्रम् ॥ (जिज्ञासासूत्रार्थवर्णनम्) सूत्रार्थस्तु अथ साङ्गवेदाध्ययनानन्तरम् । यतस्तन्मात्रेण विचारमन्तरा तत्फलमनुष्ठानोपयोगिपरिच्छेदरूपं धर्माधर्मरूपार्थज्ञानं न जायते, अतः अध्ययनस्यार्थज्ञानरूपदृष्टप्रयोजनकत्वाद्धेतोः तादृशधर्माधर्मज्ञानेच्छज्ञ कर्तव्या, इच्छाविषयस्तादृशज्ञानं कर्तव्यमिति यावत् । विचारं चान्तरेण तत्कर्तव्यतानुपपत्तेः प्रमाणस्वरूपसाधनफलैः तद्विचारः कर्तव्य इत्यर्थ इति ॥ (धर्माय जिज्ञासेति तादर्थ्यविवक्षाप्रयोजननिरूपणेन धर्मजिज्ञासेत्यत्र षष्ठीसमासप्रतिष्ठापनम्) अत्रच धर्मजिज्ञासेति पदे धर्माय जिज्ञासेति तादर्थ्याख्यसंबन्धविशेषपरतया षष्ठी व्याख्याता भाष्यकारादिभिः । तत्र विषयित्वार्थकषष्ठीपरतां विहाय तादर्थ्यपरत्वव्याख्याने प्रयोजनं विचारस्य धर्मानुष्ठानोपयोगित्वज्ञापनमेव । तथाच धर्मानुष्ठानायायं विचारः कर्तव्य इति चार्थिकम्, नतु तादर्थ्यचतुर्थीसमासप्रदर्शनपरम् - वार्तिककारमते कदाचिदश्र्वघासादिपदे इव तत्संभवेऽपि महाभाष्यकारेण तन्मतप्रत्याख्याने अश्र्वघासादिशब्देऽपि षष्ठीसमासाश्रयणातृ तद्वदेवेहापि तदौचित्यात् । अतएव भट्टपादैः धर्माय जिज्ञासेति भाष्यकारवचनं षष्ठीसमासलब्धार्थिकार्थप्रदर्शनपरम्, नतु विग्रहप्रदर्शनपरम् - तस्य ज्ञातुमिच्छेदिति निगमवाक्ये षष्ठीसमासविभावनातिति व्याख्यातम् । अतः षष्ठीसमास एव युक्त इति ध्येयम् ॥ (जिज्ञासापदार्थ.ः) जिज्ञासापदे च विचारलक्षणा । अथवा विचारकर्तव्यताया अर्थादेव सिद्धेः श्रुतिपदाद्यधिकरणे वार्तिकोक्तरीत्या नैव लक्षणा, किन्तु यथाश्रुतपरमेवेति ध्येयम् ॥ (अथशब्दप्रयोजनम्) इदं च सूत्रमध्ययनविध्यर्थसिद्धाध्ययनानन्तर्ये विचारे अथशब्देन बोध्यत्तस्य श्रौतक्रमसिद्यर्थम् - यत्र हि पाठादेव हृदयाद्यवदानानामानन्तर्यक्रमसिद्धिः, तत्राथशब्दस्यानुवाद्यत्वेऽपि प्रमाणान्तरावधृतयोः पदार्थयोर्विधिना विधानाभावेऽथशब्दस्यानन्तर्यरूपक्रमविधायतवेन प्रकृतेऽपि स्वाध्यायविधिनाध्ययनस्य विचारस्य च कर्मानुष्ठानोपयोगित्वेन प्राप्तत्वात्सूत्रस्थाथशब्देन क्रममात्रविधिपरत्वप्रतीतेः । सूचितं चेदं पञ्चमे वार्तिकतन्त्ररत्रयोः ॥ (केषाञ्चिन्मतेन वेदार्थो धर्मपदार्थ इति विवेचनेन स्मृत्यादिविचारस्यापि प्रतिज्ञाविषयत्वोपपादनम्) अत्र च वेदार्थज्ञानार्थमेव वेदाध्ययनानन्तरं विचारकर्तव्यतोक्तेः वेदार्थत्वेनैव वेदार्थो जिज्ञास्यः, नतु धर्मत्वेन, सूत्रस्थं धर्मपदं वेदार्थमात्रपरमिति केचिदाहुः ॥ नच अस्मिन्मते वेदाध्ययनस्य वेदार्थविचारहेतुत्वेऽपि न स्मृत्याद्यर्थविचारहेतुत्वं यथा, तथा स्वाध्यायपदोपात्तैकशाखध्ययनस्यापि न शाखान्तरार्थविचारहेतुत्वं संभवतीति कथमध्ययनस्य कृत्स्नवेदार्थविचारहेतुत्वम् ? इति वाच्यम् - अध्ययनविधेर्विचाराक्षेपकत्ववदेकशाखाप्रयोगविध्यर्थनिर्णयस्य शाखान्तरीयाङ्गत्वबोधकवाक्यविचारधीनत्वेन तद्विचाराक्षेपपर्यन्तफलकतवाङ्गीकारेण तद्धेतुत्वोपत्तेः । अत एव श्रौतानामिव स्मार्ताचारप्राप्ताङ्गानामप्याचरणं कुर्वतां प्रयोगविधीनामर्थज्ञाननिर्णयाय अध्ययनविधिना स्मृत्यादिविचारोऽप्यनुष्ठाप्यत इति तस्यापि प्रतिज्ञाविषयत्वं युक्तमेव । अतो युक्तैव वेदार्थत्वेन तस्य विचारविषयता इति ॥ (स्वसिद्धान्तेन धर्मपदार्थविवेचनादिकम्) वस्तुतस्तु वेदार्थविचारस्य प्रवृत्तिनिवृत्त्युपयोगाभावे निष्प्रयोजनत्वाल्लोके च प्रेक्षावतां सुखप्राप्तिदुःखनिवृत्त्यर्थिनां तज्जनकधर्माधर्माणां च क्षणानाचरणादर्शनात्तत्वेन तद्विचार एव कर्तव्यतवेनोपदिश्यते इति युक्तम् - अतएव स्मार्ताचारप्राप्तधर्मविचारोऽपि अग्रे करिष्यमाणो नासङ्गतो भवति । नच अथशब्देन वेदाध्ययनानन्तर्योक्तेः स एव मुख्यः, अन्यस्तु प्रसङ्गत इति युक्तम् - अथशब्दस्य पूर्ववृत्तापेक्षणेऽपि स्मृत्यध्ययनापेक्षयाप्युपपत्तेः वेदाध्ययनानन्तर्यवाचित्वे मानाभावात् । अतएव सूत्रे धर्मजिज्ञासेत्येव प्रतिज्ञातम् । यद्यपि च न कृत्स्नवेदाध्ययनस्य धर्माधर्मविचारहेतुत्वम्, उपनिषदध्ययनस्य तद्धेतुत्वाभावात्- तथापि चिकीर्षितविचारैकदेशे हेतुत्वेनाप्यानन्तर्ये उपपद्यते एवेति न बाधकम् ॥ (धर्मपदस्याधर्माद्युपलक्षणत्वम्) सेत्रेच यद्यपि धर्मजिज्ञासेत्येवोक्तम् - तथापि धर्मपतिपादकवेदाध्ययनस्य धर्मविचारप्रयोजनं विना निष्फलतवापत्त्या धर्मविचारहेतुत्वात्कृत्स्नवेदान्तर्गतनिषेधाध्ययनरूपकारणोपलक्षणत्वे धर्मपदमधर्मादीनामप्युपलक्षणं द्रष्टव्यम् । इतरथा धर्ममात्रस्यैव विचारविषयत्वे विधिसन्निहितार्थवादादीनां विध्येकवाक्यतया धर्मविचारोपयोगित्वसंभवेन तदध्ययनस्य दृष्टार्थत्वस्येव निषेधाभ्यनुज्ञाद्यभावे तदध्ययनस्यादृष्टार्थत्वस्येवापत्तेः । उपलक्षकधर्मशब्दस्येव साधारण्येन प्रयोगे प्रयोजनं तु बहुविषयसंक्षेपतया आवश्यकत्वं धर्मविचारस्येति ज्ञापनमेव । अभ्यनुज्ञाविधिविषयः क्वचिद्धर्माधर्मव्यतिरेकप्रदर्शनार्थे विचारर्येमाणोऽपि नासङ्गत इत्येव युक्तम् । अतएव जिज्ञासा सूत्रे प्रतिज्ञा, तत्र प्रमाणमात्रनिरूपणस्य प्रथमाध्यायार्थत्वं, द्वादशाध्यायानां च जिज्ञासासूत्रपरिकरत्वं चाभिप्रेत्यऽसोऽरोदीऽ दितयादिनिषेधार्थवादानां प्रथमाध्यायेऽधर्मप्रामाण्यविचारः, षष्ठाध्यायादौ चऽन कलञ्जं भक्षयेत्ऽ इत्यादिवाक्यार्थाधर्मविचारोऽपि कृतो नासंगतः । एतदभिप्रायेणैव तत्र द्वादशलक्षण्यां धर्माधर्मौ जैमिनिना विचारितौ इत्युक्तम् पूज्यपादैर्भाट्टरहस्ये ॥ (अधर्मजिज्ञासेत्यकारप्रश्र्लेषखण्डनमण्डने) यत्तु अधर्मविचारस्याथसूत्रप्रतिज्ञाविषयत्वोपपत्तये अधर्मजिज्ञासेत्यकारप्रश्र्लेषः शास्त्रदीपीकायामेतत्सूत्रव्याख्याने कृतः, स वाक्यावृत्तिदोषापत्तेरयुक्तः - वाक्यावृत्तिरूपवाक्यदोषापेक्षया पदगतलक्षणाङ्गीकारस्यऽजातपुत्रः कृष्णकेशऽ इत्याद्याधानवाक्ये सर्वैरप्युक्तत्वाच्च ॥ अस्तु वा सूत्रे वाक्यावृत्तेरलङ्काररूपत्वेनादुष्टत्वादकारप्रश्र्लेषेणाधर्मस्यापि तद्विषयत्वम् । (धर्मप्रतिस्पर्धितयाधर्मस्य विचार्यत्वमितिभाट्टालङ्कारमतखण्डनम्) यदपि भाट्टालङ्कारकृता अधर्मस्य क्वचिद्धर्मप्रतिस्पर्धितया निरूपणीयत्वेऽपि शास्त्रविषयत्वं धर्मस्यैव इत्युक्तम्, तद्विधिसन्निहितपठितानांऽवायुर्वै क्षेपिष्ठेऽ त्यर्थवादानां यथा धर्मप्रमाण्यविचारः, तथैव निषेधसन्निधिपठितानां सोऽरोदीदित्यादीनामधर्मप्रमाण्यविचारस्यापि भाष्यकारादिभि- प्रदर्शितत्वात्प्रतिस्पर्धित्वस्य दुर्वचत्वाच्चायुक्तम् । नह्यभेदे भेदाभावरूपतया भेदप्रतिस्पर्धितत्वस्येवाधर्मे धर्माभावरूपतया तद्युज्यते - तथात्वे भोजनादौ धर्मत्वाभावेन अधर्मत्वापत्तेः, तस्माद्धर्माधर्मौ तुल्यतयैव प्रथमसूत्रे प्रतिज्ञातौ स्वरूपप्रमाणफलैः साभासैरुत्तरत्र शास्त्रे विचार्येते इत्येव सम्यक् ॥ (धर्मो यागादिरिति निरूपणम्) धर्माधर्मपदस्य काणादमते यद्यप्यपूर्वाभिधायित्वम् -ऽधर्मः क्षरति कीर्तनात्ऽ इत्यादावपि तथैव व्यवहारदर्शनात्, तथाच यद्यपि अपूर्वस्य प्रत्यध्यायं विचाराभावेन न शास्त्रप्रतिज्ञाविषयत्वं तद्विचारस्य युज्यते- तथापि यागादिकर्म कुर्वति तत्रापूर्वज्ञानशून्यैरपि धार्मिकपदप्रयोगात्ऽ धर्मे चरऽ इति श्रुतौ भगवतादिषु चऽधर्मस्त्वनुष्ठितः पुंसां विष्वक्सेनकथासु यः । नोत्पादयेद्यदि रतिं श्रम एव हि केवलम्ऽ इत्यादौऽइज्याचारदयाहिंसादानस्वाध्यायकर्मणाम् । अयं तु परमो धर्मो यद्योगेनात्मदर्शनम्ऽ इति स्मृतौऽएषां मध्येऽयं परमो ब्राह्मणऽ इत्यत्र षष्ठ्यन्तपदनिर्दिष्टानां ब्राह्मणत्ववदिज्यादीनां धर्मत्वप्रतीतेरदृष्टे चविहितनिषिद्धर्माधर्मरूपपदार्थजन्यत्वसंबन्धेन लक्षणयापि प्रयोगोपपत्तेर्नादृष्टवाचि धर्माधर्मपदम्, अपितु तज्जनकविहितानिषिद्धक्रियागुणद्रव्यादिष्वेव शक्तमिति क्रियादिरूपमेव विचारप्रतिज्ञाविषयः प्राधान्येन । युक्तमेव तत् । स्वरूपभेदप्रमाणे च प्रथमाध्यायद्वयेन तृतीयादिभिश्र्च तत्साधनादीनि निरूप्यन्ते इति सर्वमपि शास्त्रं जिज्ञासापरिकर एव ॥ धर्माधर्मस्वरूपं च प्रमाणनिवेशमन्तरा लक्षणकरणेनाशक्यमिति एकनाल्येवान्ययोगायोगव्यावृत्तिभ्यां प्रमाणस्वरूपे ज्ञातुं द्वितीयसूत्रम् चोदनालक्षणोऽर्थो धर्मः । १,१.२ । इति ॥ (चोदनापदस्य वेदपरत्वेन मन्त्रादिकल्प्यविधिविधेयस्यापि धर्मत्वलाभः) अर्थ्यते फलजनकत्वेन प्रार्थ्यतेः यः स चोदनाप्रमाणको धर्मः, चोदनाप्रमाणकेष्टसाधनताक इति यावत् । तत्र ये जिज्ञासासूत्रे धर्मप्रमाणमात्रस्य प्रतिज्ञानात्ऽवेदोऽखिलो धर्ममूलम्ऽ इत्यादिस्मृत्या च वेदस्यैव तत्प्रमाणत्वावगतेश्र्चोदनासूत्रेऽपि चोदनापदस्य प्रवर्तकत्वपर्याप्त्याधिकरणमन्त्रार्थवादनामधेयोपेतविधिवाक्यवाचित्वेन सर्ववेदविषयत्वातर्थवादादीनामपि चाग्रे धर्माधर्मप्रमाणत्वेन निरूपणात्वेदाध्ययनस्यानन्तर्यप्रतियोगितयान्वयात्वेदपरत्वमेव । अतएव चोदनानिर्दिष्टो यः प्रमाणपरिग्रहः सप्रकारः स आद्येन लक्षणेन प्रपञ्चित इति बृहट्टीकायाम् । ऽसिद्धप्रमाणभावस्य धर्मे वेदस्य सर्वशः । विध्यर्थवादमन्त्राणामुपयोगोऽधुनोच्यतेऽ इति वार्तिकेऽपि तथैव दृश्यते । तेन चोदनैव प्रमाणमिति नियमेऽपि अर्थवादप्रमाणनिरूपणमग्रे नासंगतमिति मन्यन्ते, तेषां मतरीत्या धर्माधर्मलक्षणे वेदस्यैव प्रमाणत्वेन निवेशः सुस्थिर एव । अतो मन्त्रार्थवादादिकल्प्यविधिविधेये वेदप्रमाणकत्वाद्धर्मत्वलाभः ॥ (चोदनायाः साध्यसाधनेतिकर्तव्यताबोधकपदसमुदायपरत्वमिति पार्थसारथिमिश्रमतनिरूपणम्) येषां तु मते जिज्ञासासूत्रे धर्माधर्मविषयप्रमाणमात्रे प्रतिज्ञातेऽपिऽचोदनासूत्रे चोदना चोपदेशश्र्च विधिश्र्चैकार्थवाचिनःऽ इति प्रमाणत्वमिह प्रसिद्धमुक्तेवह धर्मे प्रति चोदनाया इत्याद्यनेकभाष्यवार्तिकस्वारस्यातवयवव्युत्पत्तिवशाच्च विध्युद्देशापरपर्यायसाध्यादिविशिष्टक्रियाप्रतिपादकपदसमूहात्मकवाक्यपरत्वमेव, सैव प्रमाणमित्येव च नियमः, प्रवर्तकत्वपर्याप्त्यधिकरणमन्त्रार्थवादनामधेयोपेतविधिवाक्यवाचित्वे कथञ्चिदर्थवादनिरूपणस्याद्यलक्षणसंगतत्वेऽपि तद्बहिर्भूतस्मृत्यादिविचारस्यासङ्गतत्वापत्तेः । नच तवापि चोदनातिरिक्तस्यापि प्रमाणस्य निरूपणेन चोदनैवेति नियमव्याकोपः - नियमानां तुल्यकक्ष्यव्युदासफलत्वप्रसिद्धेरर्थवादस्मृत्यादीनां च तच्छेषत्वेन तन्मूलत्वेन च प्रमाणस्य चोदनातुल्यकत्वाभावात् । अतएव इति कर्तव्यतास्थानीयस्यार्थवादस्मृत्यादेः चोदनप्रामाण्यप्रतिज्ञयैव प्रामाण्यस्य प्रतिज्ञातत्वात्समस्तस्याद्यलक्षणस्य चोदनासूत्रपरिकरत्वमाचार्यैरुक्तम्ऽचोदनासूत्रनिर्दिष्टो यऽ इत्यादिना । तच्च प्रशस्तत्वादेमन्त्रोपकृतेनानेन कम्रणा स्वर्गादि साधयेदित्येवंरूपायां धर्मप्रमायां चोदनया जन्यमानायां पदार्थस्मारकतया नामधेयानां करणविशेषनिर्धारकतया सहकारिभूतानां स्मृत्यादीनां चोपस्थापकतया चोदनाप्रामाण्यप्रतिज्ञाविषयत्वं परिग्रहशब्दोपादानात्प्रतीयतें नह्येतावता चोदनाप्रामाण्यप्रतिपादनमेव - अनुपपत्तेः । संभावितमात्रस्य तु तथात्वे सर्वस्मिनध्याये तस्यैव करणात्प्रभृत्तिनिवृत्तिसद्भावात्स उपपद्यते । तस्मात्जिज्ञासासूत्रे यावद्धर्माधर्मप्रमाणजातमुपक्षिप्तं, तत्र त्र्यंशभावनाविषयप्रवर्तनाप्रतिपादकपदसमुदायमात्रवचनं चोदनाशब्दमङ्गीकृत्य तस्यैव प्रधानभूतस्य धर्माधर्मप्रामाण्यं चोदनासूत्रे प्रतिज्ञातं, तदेव प्रथमपादे कात्स्नर्येन निरूपितम् । चोदनातिरिक्तानामर्थवादीनां वेदभागादीनां स्मृत्यादीनां चाप्रधानभूतानामपौरुषेयवेदतुल्यत्वात्परिग्रहदाढ्यार्च्च संभावितत्वात्जिज्ञासितं प्रथमसूत्रप्रतिज्ञातं प्रामाण्यं निरूप्यते प्रसंगेनेति पार्थसारथिमिश्राभिप्रेतमेव युक्तम् इति ॥ (उक्तमतखण्डनेन पूर्वोक्तमतव्यवस्थापनम्) तेषां मते विध्युद्देशापरपर्यायरूपेव चोदना तल्लक्षणघटिका । अतएव विधितात्पर्यविषयीभूतेष्टसाधनाताकत्वमित्याद्येव तल्लक्षणं साधनिकैः क्रियते । तथापि लौकिकचोदनाविषयीभूतेष्टसाधनताकेऽतिव्याप्तिवारणाय अवश्योपादीयमाने वैदिकपदे लाघवाद्विधिपदं विहाय वेदपदमेव केवलं दातुमुचितम् । यद्यपि वा लौकिकलिङादिप्रयोगेऽज्ञातज्ञापकतवाभावात्न विधित्वमिति विधिपदेनैव तद्वारणम् - तथापि मन्त्रार्थवादमूलकेष्टसाधनताबोधविषये अर्थवादानामेव प्रमाणत्वात्तत्साधारण्यलाभाय वेदपदमेव प्रवेशनीयमित्यभिप्रेत्य वेदघटितमेव लक्षणं पूज्यपादैर्भाट्टरहस्ये उक्तम् वेदबोधितश्रेयः साधनताकत्वं धर्मत्वम् वेदबोधितानिष्टसाधनताकत्वमधर्मत्वम् इति ॥ (दलप्रयोजननिरूपणपूर्वकं भाट्टरहस्योक्तधर्मलक्षणस्य लक्ष्येषु समन्वयः) अस्ति चेदं ज्योतिष्टोमकलञ्जलभक्षणादौ - तयोरिष्टानिष्टसाधनत्वस्य वेदबोधितत्वात् । वेदबोधितत्वं ब्रह्मस्वर्गनरकादावपि इत्युत्तरदलम् - तेषामिष्टनिष्टरूपतवेन तत्साधनत्वाभावात् । अन्नविषभक्षणादौ तृप्तिमरणरूपेषानिष्टसाधनतवसतवात्तद्वारणायाद्यम्- तत्साधनत्वस्य लोकत एवावगतत्वात् । वेदबोधितत्वं च वेदजन्याज्ञातज्ञानरूपबाधिप्रतीतिविषयत्वं, तेनाऽग्निर्हिमस्य भेषजम्ऽऽतरति शोकमात्मवित्ऽ इत्यादिवाक्यजन्यशोकशब्दवाच्याविद्यानिवृत्तिसाधने आत्मज्ञाने हिमनिवृत्तिजनके चाग्नौ नातिव्याप्तिः - तत्साधनत्वस्य प्रमाणान्तरज्ञातत्वात् । एतादृशाज्ञातज्ञापनत्वलाभार्थमेव वेदबोधितत्वं वेदातिरिक्तप्रमाणेन स्वातन्त्रेणाबोध्यत्वे सति वेदबोध्यत्वमित्यादिना तत्रैव विवृतं पुज्यपादेः । अतएव अज्ञातत्वमपि स्वानुपजीविमानान्तरकृतं द्रष्टव्यम् । तेन प्रत्यक्षदृष्टश्रुतिमूलकस्मृत्यादिबोध्येष्टसाधनताके नाव्याप्तिः, आपातप्रतिपन्नेष्टानिष्टसाधनत्वस्यापि वेदबोधितत्वात्तत्रातिव्याप्तिवारणायाबाधितेति । वेदपदं च न पारायणविधाविव मन्त्रब्राह्मणग्रन्थपरम् - असंभवापत्तेः, नापि तदन्तर्गतवाक्याभिप्रायम् - लिङ्गादिकल्याश्रुतवाकयप्रतिपाद्ये तदनापत्तेः , अपित्वपौरुषेयवाक्यपरम् । नच ब्राह्मणोऽपि जगत्कारणत्वेन श्रेयः साधनत्वात्तस्य चऽयतोवेऽ त्यादिवेदैकगम्यतवेन तत्रापूर्वलक्षणस्यातिव्याप्तिरिति वाच्यम् - लक्षणे तच्छ्रेयस्तवावच्छिन्नकार्यतानिरूपितकारणताशालित्वस्य विवक्षितत्वात् । श्रेयः पदं चात्र स्वयंप्रथितफलपरम्, अतो न क्रूतूपकारफलमादाय प्रयाजाद्यङ्गेषु होमादिनिवृत्तिफलमादाय द्रव्यदेवतादौ चातिव्याप्तिः । ऽनानृतं वदेत्ऽ इति क्रतुप्रकरणगतनिषेधेन नरकरूपानिष्टजनकत्वाबोधेऽपि क्रतुवैगुण्यजनकत्वबोधमात्रेणापि अनृतवदनादावधर्मत्वमुपपद्यत इति न तत्राव्याप्तिः । अङ्गेषु धर्मत्वाभावव्यवहारश्र्च भाष्ये को धर्मः ? कानि साधनानि ? इति स्वरूपजिज्ञासतः पृथक्साधनजिज्ञासया स्पष्टं प्रतीयते । वाजपेयानुष्ठानं जानतां तदनुष्ठातरि धार्मिकोऽयमिति व्यवहारस्तु प्रधानभूतवाजपेयधर्मत्वस्य साधने उपचारात्, वाजपेयानुष्ठानमजानतां तदेकदेशानुष्ठातरि तद्यवहारस्तु विहितक्रियात्वसादृश्याल्लाक्षणिकएव- अवयविनि प्रयुज्यमानस्य शब्दस्यावयवेऽपि लोके बहुशः प्रयोगदर्शनात् । विवाहार्थानृतवदनविधिना च निषेधातिक्रमनिमित्तिदोषाजनकत्वमात्रमेव बोध्यते, नत्विष्टजनकत्वमिति धर्मलक्षणाभावान्न तत्रातिप्रसङ्गः । ऽनातिरात्रे षोडशिनं गृह्णातिऽ इति निषेधेन च ग्रहणविध्यविरोधायानिष्टसाधनतवानाक्षेपादेतद भावेऽपीतराङ्गैः ऋतूपकारसिद्धेरेवाक्षेपान्न षोडशिग्रहणस्य निषेध्यत्वेऽप्यधर्मत्वम् ॥ (आत्मज्ञानधर्मत्वसमर्थनम्) यद्वा ऽइत्याचारदयाहिंसादानस्वाध्यायकर्मणात् । अयं तु परमो धर्मो यद्योगेनात्मदर्शनम्ऽ इत्येवमादावात्मज्ञानेऽपि धर्मशब्दप्रयोगात्श्रवणमननिदिध्यासनादिसहकृतात्मदर्शनस्यानाद्यनिर्वचनीयभावरूपाज्ञाननिवृत्तिजनकत्वस्य केनापि प्रमाणेनाज्ञातत्वात्योगजन्यात्मज्ञानस्यैव विशिष्टवेषेण परमधर्मत्वोक्तेः ज्ञानेऽपि धर्मत्वमेवेति युक्तम् ॥ नच ऽतरति शोकमात्मवित्ऽ इत्याद्युपनिषद्वाक्यानामर्थवादरूपत्वेऽपि तत्कल्प्यादात्मज्ञानं साधयेदित्याद्यात्मज्ञानविधेरुत्पत्तिप्रतीतेः कथमबाधितत्वम्? इति वाच्यम् - तथाविधवावाक्यानामर्थवादरूपतवेऽपि तत्कल्प्यादात्मज्ञानं साधयेदित्याद्यात्मज्ञानविधेरुत्पत्तिप्रतीतेरबाधितत्वात् । तद्विधिविषयस्यात्मज्ञानस्य फलजिज्ञासायांऽतरति शोकमात्मविऽ दित्यार्थवादिकशोकापरपर्यायानाद्यविद्यानिवृत्तिरूपफलप्रतीतेरप्यबाधितत्वात्लक्षणसंभवेन धर्मत्वोपपत्तेः । अस्ति च श्रवणादिविधिप्रायपाठेऽआत्मा वा अरे द्रष्टव्यःऽ इति स्पष्टो विधिरिति न तत्कल्पनाक्लेशोऽपि । नच ज्ञाने प्रमाणवस्तुपरतन्त्रत्वेन विध्यनुपपत्तिः - ज्ञानस्य स्वतोऽविधेयत्वेऽपि कालाकाशादीनामाश्रयाविष्टत्वेनेव तदलुकूलमनः प्रणिधानादिव्यापाराविष्टत्वेन विधेयतवोपपत्तेः । इतरथा श्रवणादीनामप्यन्ततो ज्ञानरूपत्वेन तत्रापि श्रोतव्य इत्यादिविध्यनुपपत्तेः । एतेन ज्ञाने विध्यनुपपत्तेः द्रष्टव्य इति तव्यप्रत्ययस्यार्हार्थत्वमङ्गीकृत्य विहितनिषिद्धत्वाभावेनात्मज्ञानस्य धर्माधर्मबहिर्भूतत्वमेव । अतएव कर्मोपासनाकाण्डद्वयात्ज्ञानकाण्डं भिन्नम् । ऽअयं तु परमो धर्मऽ इत्यत्र दर्शनशब्दः करणल्युडन्तः । तथाच सविकल्पसमाध्यन्तेन योगेनात्मज्ञानसाधनभूतो निर्विकल्पसमाधिरेवात्मदर्शनपदेनोच्रूते इति तस्यैव धर्मत्वम्, नात्मज्ञानस्य । भावल्युडन्तत्वाऽग्रहे तु सर्वकर्मफलानां ज्ञानफले अन्तर्भावात्ज्ञानस्य परमर्धत्वोक्तिः प्रशंसारूपैवेति कस्यचिदुक्तं अपास्तम् - अनाद्यविद्यावासितान्तः करणानां संसारनिमग्नानां कथमप्यात्मज्ञानवार्तामप्यकुर्वतां नराणामात्मज्ञानविधायकपरतयोपदेशपरत्वे संभवति निरर्थकप्रायार्हार्थकत्वकल्पनाया अन्याय्यतवात्, उपासनानां धर्मत्वेऽपि विचार्यतावच्छेदककिञ्चिद्रूपभेदमादाय कर्मकाण्डाद्भेदस्येव ज्ञानस्य धर्मत्वेऽपि कर्मोपासनाकाण्डद्वयाद्भेदस्योपपत्तेश्र्च, स्वरसतः प्रतीयमानात्मज्ञज्ञनरूपफलपरत्वमपहाय दर्शनपदस्य करणल्युडन्तत्वकल्पनया साधनपरत्वकल्पने निमित्ताभावाच्च, निर्विकल्पसमाध्यन्तयोगस्य योगशब्दार्थत्वात्तदेकदेशे प्रमाणभावाच्च । नहि हास्यादिव्यङ्ग्यार्थज्ञापनाभावेऽएषामयं परमो ब्राह्मणःऽ इतिवाक्यमब्राह्मणे शूद्रादौ प्रयुज्यते । प्रकृतेषीणां व्यङ्ग्यार्थज्ञापने तात्पर्याभावात्, प्रत्युत परमो ब्राह्मणः इत्यनेन इतरस्य ब्राह्मणत्वोक्तय षष्ठ्यन्तनिर्दिष्टानां ब्राह्मणत्वप्रतीतिवतस्मिन्वाक्येऽपि ज्ञानस्य धर्मत्वोक्त्या इज्यादीनां धर्मत्वप्रतीतेरेव हेतोर्यागादिक्रियाणां धर्मत्वस्य भाट्टालङ्कारैः प्रसाधनाच्च । अतो युक्तमेवात्मज्ञानस्य धर्मत्वम् ॥ (नित्यनैमित्तिकानामपि पापक्षयसाधनत्वेन धर्मत्वसमन्वयः । तत्र न्यायसुधाकृन्मतोपपादनं च) नच नितयनैमित्तिककर्मविधिषु फलाश्रवणात्कथमेतेषां पूर्वोक्तलक्षणविषयत्वेन धर्मत्वम् ? इति वाच्यम्- तत्रापि सर्वाशक्त्यधिकरणे मिश्राद्युपपादितरीत्याऽपूर्वो सन्ध्यां जपंस्तिष्ठनैशमेनो व्यपोहतिऽ इत्यादिस्मृतिभ्यो,ऽयद्रात्र्या पापमकार्षम्ऽ इत्यादिमन्त्रेश्र्चपापक्षयरूपफलकल्पनावश्यंभावेन पूर्वोक्तलक्षणसत्वेन धर्मत्वोपपत्तेः । यद्यपि न्यायसुधाकृतो नैतन्मतम्, यथोक्तं यावज्जीवाधिकरणे तेन ऽसंध्योपासनमात्राद्धि सर्वपापक्षये सति । अग्निहोत्राद्यनुष्ठाने कः प्रवर्तेत बुद्धिमान् ? । एकस्य तु क्षये कस्येत्यवगन्तुं न शक्यतेऽ इति - तथापि तेन स्वकाले क्रियमाणानां नित्यादीनामकरणजन्यदोषाभावफलकतवस्य तत्कालेऽन्यकरणस्य वा पापजनकत्वेन तत्क्षयस्य फलत्वेनाभ्युपगमातुक्तस्मृतिमन्त्रेभ्यश्र्चातिक्रान्तेऽपि काले विहिताकरणोत्पन्नदोषनाशाय कर्तव्यतवाभ्युपगमात्संभवत्येव तन्मतेऽपि तेषामुक्तविधं धर्मत्वम् ॥ (दध्यादिद्रव्याणां धर्मत्वमिव रजतादीनामधर्मत्वमिति व्यवस्थापनम्) एवञ्च यथैवऽदध्नेन्द्रियकामस्यऽऽयदि वर्षुकः पर्जन्यः स्यान्नीचैः सदो मिनुयात्ऽऽषष्ठे अन्नाद्यकामस्येऽ त्यादिविधिबोधिततत्तच्छ्रेयः साधनताकेषु द्रव्यगुणकालादिषु पूर्वोक्तलक्षणसत्त्वाद्धर्मत्वम्, तथैवऽबर्हिषि रजतं न देयंऽ इत्यादिनिषेधबोधितानिष्टसाधनताकरजतादिद्रव्येषु अधर्मत्वमपि युक्तमेव ॥ नचात्र निषेधवाक्येन दक्षिणादानासाधनत्वमात्रमेव बुध्यते, नत्वनिष्टसाधनत्वमपि, तथात्वेऽभ्युपेत्यानिष्टं रजतदातुः ऋतुवैगुण्यानापत्तेरिति कस्रूचिद्भान्तस्योक्तं युक्तम् - प्रत्यक्षतो दक्षिणादानसाधनत्वेनावगते रजते प्रस्तरे यजमानाभेदस्येव विधिशतैरपि तदसाधनताबोधस्य कर्तुमशक्यत्वात् । नह्यत्र पुरुषार्थनिषेधवत्नरकसाधनत्वं निषेधवैयर्थ्यपरिहारायाक्षिप्यते - बर्हिः पदोपादानवैयर्थ्यापत्तेः, किन्तु ऋतुप्रकरणेऽनानृतं वदेत्ऽ इति निषेधवतृतुवैगुण्यजनकत्वमेव, तद्यदि दक्षिणादानक्रियामात्रे बोध्यते, तदा सुवर्णादिदानस्यापि वैगुण्यजनकतवापत्तिः । तथाच यथाश्रद्धं दक्षिणां ददातीति विधिप्राप्ते यज्ञसंबन्धिदाने दक्षिणात्वेन प्राप्तरजतकरणत्वमेव ऋतुवैगुण्यजनकमित्येवमाक्षिप्यते होमे दधिकरणत्वस्येन्द्रियफलजनकत्ववत् । एतावतैव च दध्यादौ धर्मत्वव्रूवहारे सर्वसंप्रतिपन्ने सति केन वा विशेषेण रजतादिद्रव्ये नाधर्मत्वं वदतीति विशेषमालोचयन्तु सुधियः । तस्मादेतदभिप्रायेणैवऽनहि फलार्थगुणानुष्ठातॄणां यज्ञे रजताद्यनुठातॄणां च धार्मिकोऽधार्मिक इति व्यवहारभावऽ इत्युक्तं भाट्टरहस्ये पूज्यपादैः । अतएव निषेधावगतानिष्टसाधनताकस्य रजतस्यऽसोऽरोदीत्ऽ इत्यर्थवादेनाप्राशस्त्यं बोध्यते । एतादृशज्ञापकाभवे च विशिष्टक्रियाया एव निषेधादनिष्टजनकत्वं यथा कल्जभक्षणादावित्युक्तम् ॥ (अधर्मलक्षणस्याविद्याद्वैतवासनादावतिव्याप्तिनिरसनम्) यद्यपि अधर्मलक्षणंऽअसूर्या नाम ते लोका अन्धेन तमसा वृताः । तांस्ते प्रेत्याभिगच्छन्ति ये केचात्महनो जनाःऽ इत्याद्युपनिषद्वाक्यबोधितानिष्टसाधनताके अविद्याद्वैतवासनादावतिव्याप्तम् - तथापि तस्यात्मज्ञज्ञनप्रशंसापरस्य लक्षणया आत्मज्ञानप्राशस्त्यपरत्वेन आपातप्रतीतशक्यार्थज्ञानस्य लक्षणोत्तरबाधादबाधितप्रतीतिविषयानिष्टसाधनताकत्वा भावान्नातिव्याप्तिः । यदि त्वेतादृशनिन्दया द्वैतवासनां त्यजेत्तद्दोषपरिहारार्थमिति विधिः कल्प्येत, यतदा तत्र त्यागस्य विहितत्वाद्धर्मत्वमेवेति नानुपपत्तिः । अतो युक्तमेव वेदबोधितश्रेयस्साधनताकत्वं धर्मत्वं, तद्बोधितानिष्टसाधनताकत्वमधर्मत्वमित्येवं लक्षणद्वयम् ॥ (धर्मलक्षणे वेदबोधितत्वपरिष्कारः) अत्रेदमवधेयम् यदि वेदबोधितत्वं वेदजन्याबाधितप्रतीतिविषयत्वं, तद्यदि शाब्दबोधरूपप्रतीतिमादाय, तदा विधेयस्य स्वर्गादिपदसमभिव्याहाराद्यागस्वर्गसाध्यसाधनभावस्य शाब्दबोधविषत्वेऽपि निषेधस्थले भवन्मते अनिष्टादिवाचकापदसमभिव्याहाराभावे अनिष्टसाधनत्वस्य आक्षेपादेव बोधस्वीकारात्निषेध्यगतानिष्टसाधनत्वस्य कथं वेदजन्यशाब्दबोधरूपप्रतीतिविषयत्वम् ? यदि वेदप्रयोज्यप्रतीतिविषयत्वम्, तदा कथं तद्ब्रह्मस्वर्गनरकादावपीत्युक्तं येनोत्तरदलं कृतमिति भाट्टरहस्ये पूज्यपादोक्तं घटते । अतो धर्मलक्षणावैरूप्यादधर्मलक्षणमपि वेदप्रयोज्यानुमितिविषयानिष्टसाधनताकत्वमित्येव कर्तु युक्तम् । आत्मज्ञानेऽपि यदिऽआत्मा वा अरे द्रष्टव्यः श्रोतव्यःऽ इति विधिः, तदा तद्विधिप्रयोज्यानुमितिविषयाज्ञाननिवृत्तिरूपेष्टसाधनात्वाविधातान्नाव्याप्तिः । यदा तु न तस्य विधित्वमिति, तदा आत्मज्ञानस्य मास्तु धर्मत्वम् । ऽअयं तु परमो धर्मऽ इत्यत्र क्रियारूपायागस्येव धर्मत्वं विवक्षितम्, नत्वात्मज्ञानस्येत्यपि शक्यं वक्तुमिति न दोषः ॥ (श्येनधर्मत्वपक्षः) उभयविधलक्षणस्यापि च श्येने सत्त्वाद्धर्मत्वमेव । अधर्मत्वं तु श्येनफलस्य हिंसात्मकाभिचारस्यैवेति चतुर्थे व्यक्तीकरिष्यते ॥ (अनिषेध्यत्वेन श्येनधर्मत्वस्य बलवदनिष्टानुबन्धित्वेन तदधर्मत्वस्य चोपपादनम्) यत्तु भाट्टालङ्कारकृता बलवदनिष्टाननुबन्धित्वमपि धर्मत्वलक्षणे प्रवेश्य श्येनस्य विहितत्वात्कथं न हिंस्यादितिनिषेधविषयत्वाभावे बलवदनिष्टानुबन्धित्वमित्याशङ्क्य वैरिमरणं मया कर्तव्यमिति संकल्पस्य रागतः प्राप्तस्य विध्यंसुस्पृष्टस्य निषेध्यत्वात्, अथवा श्येनफलस्य वैरिमरणानुकूलव्यापारस्य दृष्टोपायेनेव श्येनादिनानुष्ठातृजनस्य निषेधातिक्रमसत्त्वात्तदुपपत्तेरित्युक्त्वा नचास्याधर्मपदवाच्यतापत्तिः - अनिष्टानुबन्धित्वेऽपि स्वरूपेण निषेध्यत्वाभवात्, निषेध्यस्यैवाधर्मत्वात्, यदितु स्वयमनिषेध्येऽपि परम्परयानिष्टानुबन्धिन्यधर्मपदं प्रयुज्यते लोके, तदा भवतु श्येनादेरधर्मत्वम् इत्युक्तम् ॥ (अभिचारनिषेध्यतवोपपादनं श्येनाधर्मत्वपक्षखण्डनं च) तत्र वैरिमरणं मया कर्तव्यमिति संकल्पस्य विध्यसंस्पृष्टत्वमुक्तम्, संकल्पस्य श्येनाचरणपूर्वभावित्वेन कर्मणो विहितत्वे तत्पूर्वभाविनः तस्यापि कर्मविधायकशस्त्रेण शास्त्रान्तरेण वा विधेरावश्यकत्वात्, विधेयत्वाभावेऽपिवा कर्माविनाभूतत्वेनावर्जनीयत्वाच्च, इतरथा अग्नीषोमीयादिपशुहिंसायामपि पशुमारणं मया कर्तव्यमितिय संकल्पस्य निषेध्यत्वेन बलवदनिष्टानुबन्धित्वापत्तेः । संकल्पस्य निषेधविषयत्वेन श्येने विहिते बलवदनिष्टानुबन्धित्वस्य संभवद्वृत्तिकत्वाच्च । दृष्टोपाये निषेधविषयत्वेऽपि विहिते श्येने निषेधातिक्रमस्य वक्तुमशक्यतवाच्च । स्वरूपेण निषेध्यत्वाभावेनाधर्मत्वाभावे स्वरूपेण विहितत्वेन धर्मत्वाङ्गीकारे बाधकाभावाद्बलवदनिष्टाननुबन्धित्वप्रवेशे प्रयोजनाभावाच्च । नच परंपरयानिष्टानुबन्धित्वादधर्मत्वमेवास्तु इति वाच्यम् - कास्यकर्मणां कामनापरित्यागेन विविदिषाद्यर्थमुपयोगस्येव श्येनस्याप्यभिचारूपफलांशपरित्यागेन विविदिषाद्यर्थोपयोगस्य धर्मत्वफलस्य सत्त्वात्, श्येनादौ सर्वथा बलवदनिष्टाननुबन्धित्वाभावे किमपि प्रवृत्तिकारणाभावात्तद्विषयप्रवृत्तेरनुपपत्तेश्र्च ॥ अत.ः श्येनस्य धर्मस्य सत एव परंपरयानिषानुबन्धित्वेनाधर्मत्वं वाच्यम् । तस्मात्परंपरयनिष्टानुबन्धित्वेनाधर्मत्वस्यायुक्तत्वाद्धर्मलक्षणे चबलवदनिषाननुबधित्वप्रवेशे प्रयोजनाभावाच्च श्येनादौ धर्मत्वमेव । अधर्मत्वं तु श्येनफलस्य हिंसात्मकाभिचारस्यैवेत्येव युक्तम् । समर्थितं चैतदेव चोदनासूत्रे शास्त्रदीपिकायाम् ॥ (वचनान्तरानुसारेण श्येनाधर्मत्वस्यापि उपपादनम्) कथं तर्हिऽ व्रात्यानां याजनं कृत्वा परेषामन्त्यकर्म च । अभिचारमहीनं च त्रिभिः कृच्छ्रैर्विशुद्यतिऽ इति प्रायश्र्चित्ताम्नानं शिष्टानां विगर्हणं चोपपद्यते ?ऽपरस्योत्सादनार्थे यत्तामसं तदुदाहृतंऽ इत्यादिवचनालोचनेन तामसतवनिन्दोन्नीतनिषेधबलेन साक्षादेव नरकसाधनत्वावगमेनाधर्मत्वस्यापि सत्त्वात्तदुपपत्तेः ॥ (श्येननिन्दाया नहिनिन्दान्यायविषयत्वाभावः) नच उदितानुदितहोमविषयप्रत्यक्षविधिविरोधापत्तेरिव सन्निधिपठितानामपि निन्दोन्नीतनिषेधकल्पनमेव न संभवति इति वाच्यम् - तत्र नहिनिन्दान्यायेन विधेयस्तुत्यर्थतया विरोधपरिहारसंभवेऽपि प्रकृते त्रिविधकर्मोपदेशप्रस्तावात्परस्परस्तुत्यभावेन निन्दावैयर्थ्यापत्तोर्निषेधकल्पनस्यावश्यकत्वात् । तथा यज्ञादीनामपि सत्त्वादिगुणभेदेन त्रिविधत्वप्रतिपादनमिह राजसतामसताबुद्या कथं तु नाम परित्यजेत्? सात्त्विकानेवानुतिष्ठेतित्येवमर्थमाहेति भाष्यकारैःऽपरिहारस्त्वपि सर्वस्येऽ ति श्र्लोकावतरणिकायां निषेधविधिकल्पनस्य अनुमोदितत्वाच्च, आनर्थक्यप्रतिहतानां विपरीतं बलाबलमिति न्यायेन स्मार्तस्यापि प्राबल्याच्च, निन्दोन्नीततिषेधकल्पने तामस्यापि कर्मणो विहितत्वात्सर्वदा शिष्टानामनुष्ठेयत्वापत्तेश्र्च । इतरथा तामसयज्ञादीनामपि निषेधविषयत्वानापत्तेः, विहितस्येव कम्रणः त्रिविधत्वोकेः, तामसत्वकथनस्य श्येनादिविषयत्वस्यैवाकामेन वक्तव्यतवाच्छयेनादौ तदप्रवृत्तेर्वक्तुमशक्यत्वाच्च ॥ नच इदं भगवद्वचस्त्रीविधतया त्रैविध्यकथनपरमेव पूर्वप्रस्तवात्दृश्यते,ऽविधिहीनमसृष्ठान्नं मन्त्रहीनमदक्षिणम् । श्रद्धाविरहितं यज्ञं तामसं परिचक्षतेऽ इत्यादिना पाकयज्ञादीनां तामसत्वे कारणान्तराभिधानात्कथं तद्वचनस्य श्येनादियागविषयत्वं युक्तम् ? इति वाच्यम् - कथञ्चित्सात्त्विकादित्रिविधविहितक्रमोपदेशमात्रे भगवत्तात्पर्येऽपि परस्परासंकीर्णलक्षणकरणे तात्पर्याभावेन तमोमात्रस्य नियन्तुमशक्यत्वात्, अन्यथा विधिहीनामन्त्रकजपतपोदानहोमानामतामसत्वापत्तेः, यज्ञगततामसत्वकारणं विनानुष्ठिताभिचारार्थयज्ञस्य तामसत्वानापत्तेश्र्च । तपसस्तामसत्वकारणस्य परपीडाजनकत्वस्य तपसीव तथाविधयज्ञदानादावपि सत्त्वे भगवतापि तामसत्वाभावस्य दुरुपपाद्यत्वाच्च,ऽयः स्वर्ग्ये लोकविद्विष्टं धर्ममप्याचरेन्नतुऽ इत्यादिस्पष्टनिषेधैरपि स्वर्गातिरिक्तादृष्टमात्रफलकलोकविद्विषधर्मसाधनस्य यागदानहोमतपआदिरूपस्य नरकसाधनत्वावगमात् । एतेनाभिचारजनकश्येनादाविव यत्रापि साक्षाऽद्वैरिमरणकामो यजेतेऽ त्येवमभिचाररूपयागस्यैव विधिस्तत्र विहितत्वेन हिंसानिषेधाप्रवृत्तेः परंपरयापि चानिष्टानुत्पादकस्य धर्मस्यापि यागस्याधर्मत्वमुपपादनीयम् ॥ नच परस्योतसादनार्थमिति वाकये करणल्युडन्तोत्सादनशब्देन परोत्सादनानुकूलप्व्यापारोक्तेः तदर्थकर्मणः श्येनादेरेव तामसत्वं प्रतीयते, नतु साक्षादभिचाररूपस्य यागस्येति कथं तामसत्वेन निन्दाविषयत्वम् ? इति वाच्यम्, अभिचारजनकश्येनादेस्तामसत्वकथने अर्थारेव साक्षादभिचाररूपस्य कर्मणस्तामसत्वस्य कैमुतिकन्यायसिद्धत्वात् । अतएव तुल्ययोगक्षेमतया निन्दितयोरुभयोरभिचारतज्जनककर्मणोरभिचारमहीनञ्चेत्यत्राभिचारपदेन संग्रहः क्रियते ॥ नच्.आत्राभिचारपदं लौकिकाभिचारपरम् - विहितयज्ञदानाहीनान्त्यकर्मसमभिव्याहारेण विहिताभिचारपरत्वस्यैवावगतेः । अस्तु वा उभयविधाभिचारपरं, तावतापि नक्षतिः । अत उपाधिरूपयोर्धर्मत्वाधर्मत्वयोः महाभारतीययुद्धे इवैकश्येनादावङ्गीकारे बाधकाभावात्विधिसार्थक्याय नरकन्यूनत्वस्य च कल्पनाद्युक्तमेव पूर्वोक्तधर्माधर्मलक्षणानुसारि धर्मत्वमधर्मत्वं च श्येनादाविति दिक् ॥ (वेदाप्रामाण्यनिरासः) एतादृशपूर्वोक्तलक्षणाभ्यां धर्माधर्मस्वरूपे सिद्धे तत्प्रमाणं तावत्ऽवेदोऽखिलो धर्ममूलम्ऽ इति वचनाद्वेद एवेति पूर्वोक्तलक्षणयोर्न वेदबोधितत्वासंभवः । वेदस्य च स्वतोऽपौरुषेयत्वेन निर्देषत्वादबाधितार्थप्रतीजिजनकत्वमपि नासंभवति । बाधितार्थप्रतीतिजनकत्वमप्रामाण्यम् । तच्च द्वेधा । साक्षात्कारणदोषज्ञानाद्वा । वेदजन्यज्ञाने साखादन्यथात्वं ज्ञाने तावन्नस्त्येव । तद्धि अबोधकत्वादधिगतबोधकत्वात्बोध्यस्य तथाभूत्वावाद्वा । तत्र न तावदबोधकत्वं वेदे वक्तुं शक्यम् - आकाङ्क्षादियुक्तेभ्यो गृहीतसंगतिकेभ्यो वैदिकपदेभ्यो वाक्यार्थबोधस्यानुभवसिद्धत्वात् । नाप्यधिगतार्थबोधकत्वम् - यागादिस्वर्गसाध्यसाधनभावे प्रत्यक्षादिविषयत्वाभावस्य प्रत्यक्षसूत्र एव निराकरणात् । बोधस्य तथाभूतत्वाभावो हि द्वेघा स्यातर्थ क्रियाकारकत्वादिगुणजन्यज्ञानविषयत्वादिसाधकाभावाद्बाधकमानाद्वा, तत्र न तावदाद्यः, विषयाथार्थ्येनोत्पन्नस्य ज्ञानस्यार्थक्रियाकारित्वादिगुणापेक्षयां प्रयोजनाभावात्, अतथाभूतस्यापि स्वप्नार्थस्यार्थक्रियाजनकत्वदर्शनेन तथाभूतस्यातथाभूतत्वप्रयोजकत्वे व्यभिचाराच्च । बाधकं मानमपि मिथ्या तदिति ज्ञानं, दुष्टकरणज्ञापितत्वं वा । नच वेदार्थमिथ्यात्वप्रत्ययः संभवति, स्वर्गफलविधिषु क्षणिककर्मणः आकमुष्मिकफलकत्वानुपपत्तेपूर्वावान्तरव्यापाराङ्गीकारेण निरस्तत्वात्, चित्रादिषु चानन्तरफलानुपलम्भस्य तदर्थसत्यत्वेऽपि चातुर्थिकन्यायेन ऐहिकामुष्मिकत्वेन बाधकाभावात्, कारीरीफलस्य तु ऐहिकस्वभावस्यापि वैगुण्यादनन्तरमनुपलम्भसंभवे तत्रापि बाधकाभावात् ॥ (वेदापौरुषेयत्वस्य तत्पौरुषेयत्वानुमाने प्रमाणान्तरमूलत्वादिना सोपाधित्वानिरूपणपूर्वकं व्यवस्थापनम्) दुष्टकरणज्ञापितत्वमपि न संभवति - यतः शब्दे स्वतः कस्यापि दोषस्यासंभवात्पुरुषदोष एव भ्रमादिस्तद्धेतुर्वाच्यः, सच पदतदर्थसंबन्धस्य पुरुषकृतत्वे तदाश्रितस्य भ्रमादेः तद्बोधाधीनपदार्थज्ञानहेतुकवाक्यार्थप्रमाणेऽपि संक्रान्तितः स्यात्, वेदस्यैव वा पौरुषेयतवे । तत्र पदपदार्थसंबन्धस्य तावत्प्रतिपाद्यप्रतिपादकभावरूपस्याभिधानक्रियागभ्रस्यापि पदार्थसंबन्धः सर्वोऽन्यस्मात्प्रतिपद्यते, मह्यवहारवदिति न्यायेन स्वरूपतो ज्ञापितत्वात्प्रवाहानादित्वान्न पौरुषेयत्वम् । तथा वेदस्यापि वेदार्थस्यालौकिकत्वेन तद्विषयस्य वाक्यस्य समूलस्य कर्तृज्ञानस्यासंभवान्न पौरुषेयत्वम् । यदि वेदस्यापि पौरुषेयत्वं तदा योगमहिम्ना सर्वज्ञानां स्वभावतः सर्वज्ञस्येश्र्वरस्य च ज्ञानप्रामाण्याविशेषेण तदुभयवचसो विशेषस्य वक्तुमशक्यतवेन मन्वादिस्मृतितुल्यतवमेव स्यात् ॥ ननु वेदः पौरुषेयः, वाक्यतवात्,कालिदासादिवाक्यवत्, इत्यनुमानात्काठकादिसमाख्यादर्शनात्ऽत्रयो वेदा अजायन्तेऽ ति श्रुतेश्र्च वेदस्य कथं न पौरुषेयत्वम् ? युक्तञ्चैतत्- अन्यथा मन्त्रार्थवादसिद्धप्रलयस्य सत्वेन तदानीमध्येतॄणां वेदस्यापि नाशात्मन्त्रार्थवादाधिगमासंभवेनेतरपदार्थवत्ज्ञानासंभावापत्तेः, अत इतरसृष्टिवद्वेदस्यापि पुरुषकर्तृकत्वमेव । अतएव वक्त्रा यत्प्रतीतिमुद्दिश्य यद्वाक्यमुच्चरितं, तस्य तत्परत्वमिति लोकसिद्धतात्पर्यस्यापि पौरुषेवाक्ये संभवेन उपक्रमोपसंहारादेर्वेदवाक्यगततात्पर्यनिर्णायककल्पनमपि नापद्यते, सतुरां च शब्दज्ञानप्रमाण्यस्याप्तवाक्याधीनत्वेन शब्दोत्थज्ञानस्याप्रामाण्यानापत्तिश्र्च । समाख्यानस्य च सिद्धान्त्यभिमतप्रवचननिमित्तत्वेनोपादने तस्य कुपुरुषसाधारण्येन असाधारणव्यपदेशानुपपत्तिस्तदवस्थैपव । अतः पौरुषेय एव वेदः, तथात्वेऽपिऽतद्विदां च स्मृतिशीलेऽ इत्युक्तत्वाद्वेदवित्प्रणीतवैषम्यमात्रेणैव स्मृतितुल्यत्वानापत्तिः इति चेत्, न- पौरुषेयत्वे पौरुषेयवाक्यप्रामाण्य तत्कर्तृप्रत्ययाधीनसिद्धिकत्वादवश्यस्मर्तव्यरूपकर्तुर्नियमेनास्मरणात्तदभावप्रतीतेः । नच छन्दोगप्रसिद्धस्य योनिग्रन्थस्य कर्तृस्मरेण पौरुषेयत्वापत्तिः - तस्य पौरुषेयतवे साम्न उत्तरमूहग्रन्थस्रू पाठेनैव प्राप्त्याऽयद्योन्यांऽ तदुत्तरयोर्गायतीऽ तिवचनवेयर्थ्यापत्त्यैवापौरुषेयतवसिद्धेः । वाक्यत्वहेतुकानुमानमपि प्रमाणान्तरमूलत्वेन सोपाधिकमित्यप्रयोजकम् - पौरुषेयवाक्ये तथैव सत्त्वात्, वेदार्थस्य प्रत्यक्षाग्राह्यत्वात् । ऽत्रयो वेदा अजायन्तेऽ त्यादि तुऽउच्चैर्चा क्रियते उपांशु यजुषा उच्चैः साम्नेऽ ति विधिशेषत्वेनार्थवादरूपत्वन्न स्वार्थे प्रमाम् । यदि चैते विधयः कर्त्रपेक्षाः स्युःख्ततः स्वर्गकामविध्यपेक्षितस्वर्गस्वरूपबोधकार्थवादवदिदमपि स्वार्थे प्रमाणं भवेत्विध्यपेक्षितकर्तृप्रतिपादकत्वेन, नत्वेतदस्ति । एतेन मन्त्रार्थवादेभ्यः सृष्टिप्रलयसिद्धिर्निरस्ता- तेषामपि विध्यन्तरशेषत्वेन स्वार्थे प्रामाण्याभावात्, काठकादिसमाख्याया अपि कठादिषु विशेषवृत्तिप्रवचनातिशयेन केनाप्युपपत्तेः, कठैः परम्परयाधीयमानत्वेन वा तत्संभवाच्च । नच मानवादिसमाख्यानामपि प्रवचननिमित्तत्वापत्त्या स्मृत्यादेरपि तथात्वापत्तिः, आद्यन्तनामावलिस्मरणरूपदृढकर्तृस्मरणेन तासां कर्तृपरत्वात् । अतएवऽवासिष्ठस्रू आर्ष विश्र्वामित्रस्यार्ऽऽषेऽ इति प्रतिवाक्यं कर्तृस्मरणमपि ऋषिदर्शनादिस्मरणात्सृष्ट्यादौ तत्र वौयदर्शनमात्रेणैवोपपन्नमिति न वसिष्ठादिकर्तृकत्ववादिना एतादृशयोगेनेव काठकादिसमाख्यानापमुपपादनीयतवाच्च, कर्त्रजन्यतवेऽपि यत्प्रतीत्यर्थ यद्वाक्यं तत्परं तदिति तादर्थ्यरूपतात्पषस्य वेदेऽप्युपपन्नत्वेन तदनुपपत्त्यापादनस्यायुक्ततवाच्च, प्रामाण्यघटितयावत्पदार्थानामर्थावबोधकत्वानधिगतार्थबोधकत्वादिरूपाणां वेदेऽपि संभवेनाऽप्तवाक्यजन्यत्वाभावेऽपि तदुपपत्तेश्च । अस्तुवा अर्थवादादिप्रमाणकं सृष्टिप्रलयादिकं वेदादिनाशश्र्च - तथापि संसारस्यानादित्वेनैककल्पसमुत्थितं वेदं कल्पान्तरेरिश्र्वरः सर्वज्ञत्वादुपदिशतीत्येव कल्पनालघवेनोपपत्तौ प्रतिकल्पं रचनाकल्पनागौरवस्यान्नयाय्यतवेन नेश्र्वरकर्तृकत्वकल्पनं युक्तम् । संसारस्य सादित्वे हि अभिनवानुपूर्वीविरचनमवश्यं युक्तम् । संसारस्य सादित्वे हि अभिनवानुपूर्वीविरचनमवश्यमभ्युपेयं स्यात् । नच तत्संभवति - सृष्टेः पूर्व वेदाभावात्वेदैकसमधिगम्यधर्माधर्माभावे तदनुष्ठानाभावात्कल्पान्तरोत्पन्नप्राणिनां सुखदुःखोत्पत्त्यनुपपत्तेः, वाक्यरचनस्य जन्यज्ञानपूर्वकत्वदर्शनेन रिश्र्वरे जन्यज्ञानकल्पनाप्रसंगापत्तेश्र्च, नित्यज्ञानस्य वेदप्रामाण्याधीनसिद्धित्वेनेतरेतराश्रयात्,ऽसति वेदप्रामाण्ये तद्बोधितनित्यज्ञानवत्त्वेन रिश्र्वरस्य तत्कर्तृत्वं, तत्कर्तृत्वेन च वेदप्रामाण्यमिति । एतेन क्षित्यादिकं सकर्तृकं, कार्यत्वात्, इत्यनुमानेन नित्यज्ञानवदीश्र्वरसिद्धौ तदीयज्ञानमूलकत्वेन वेदस्य प्रामाण्यमिति परास्तम् - तावताप्यनित्यज्ञानवत एव क्षित्यादिकर्तृसिद्धौ तदीयज्ञानस्यापि मूलप्रमाणं विना प्रामाण्यासिद्धेः । अतएवऽ यस्य निःश्र्वसितं वदाऽ इति श्रुतिरपि निःश्र्वासवदप्रयत्नसिद्धत्वं वदति- वेदस्य चास्मर्यमाणकर्तृकत्वेनाजन्यत्वस्येव प्रतीतेः । आनुपूर्वीविशेषविशिष्टवर्णात्मकस्य वेदस्य वर्णस्वरूपेण नित्यत्वेऽपि आनुपूर्वीविशेषस्योच्चारणसामग्री जन्यत्वेनानित्यत्वम् । सगकाले च तज्जातीयानुपूर्वी काचिदस्तीति कार्यरूपेणानादित्वेनैव नित्यत्वं, न गगनादिवत्स्वरूपेणानादित्वेनेत्यर्थे सिद्धे कथमप्यप्रामाण्यकारणाभावे स्वत एव निर्देषादबाधितप्रतीत्युत्पत्तिसंभवाद्युक्तमेव पूर्वोक्तं धर्माधर्मलक्षणद्वयम् ॥ (भाट्टदीपिका). आम्नायस्य ॥ "वायुर्वै क्षेपिष्ठा देवता वायुमेव स्वेन भागधेयेनोपधावति स एवैनं भूतिं गमयती" त्याद्यर्थवादानां (प्रभावली) (प्रथमपादेन त्रिपाद्याः द्वेधा प्रसंगेनाक्षेपेण च संगतिनिरूपणम्) जिज्ञासासूत्रे च धर्माधर्मस्वरूपं यथा प्रतिज्ञाविषयः, तथा यावत्तत्प्रमाणजातमपि प्रतिज्ञातम् । तदेवाग्रे निरूप्यते । तत्र विधिनिषेधार्थवादमन्त्रनामधेयात्मको वेदो मन्वादिस्मृतिशिष्टाचाराश्र्च धर्माधर्मयोः प्रमाणानि । तत्र पूर्वपादे समस्तस्यैव वेदस्य पौरुषेयत्वाशङ्कया तदवयवभूतानां चोदनानामपि पौरुषेयत्वद्वारा प्राप्तमप्रामाण्यं पूर्वोक्तयुक्तिभिःप्रसाधितापौरुषेयत्वेन निराकृत्य त्र्यंशभावनाविषयप्रवर्तनानिवर्तनाप्रतिपादकपदसमुदायरूपविधि निषेधापरपर्यायचोदनाया धर्माधर्मप्रमोत्पत्तेः प्राधान्येनैव चोदनासूत्रे तयोर्धर्माधर्मप्रामाण्यं साधितमिति तदवयवत्वेनोपस्थितानां चोदनातिरिक्तार्थवादादिवेदभागादीनां स्मृत्यादीनां चाप्रधानभूतानामपौरुषेयतवादितुल्यत्वात्परिग्रहदार्ढ्याच्च संभावितत्वाज्जिज्ञासितं प्रथमसूत्रप्रतिज्ञातं चोदनाप्रसक्तं धर्माधर्मप्रमाण्यमस्ति न वेति प्रसङ्गेन निरूपितम् ॥ अथवा चोदनार्थमप्युक्तेनापौरुषेयत्वेन समस्तस्यापि सिद्धप्रायं प्रामाण्यं चोदनांशे धर्माधर्मविषयप्रवृत्तिजनकेष्टानिष्टसाधनत्वानुमापकप्रवर्तनानिवर्तनारूपानधिगतार्थबोधकत्वा न्निर्वाहेऽपि तदतिरिक्तेषु स्पष्टं तदनुपलम्भात्कथमुक्तप्रामाण्यं युज्यते ? इत्याक्षेपनिरासेन स्थिरीकर्तु त्रिपादीमारब्धवान्महर्षिः आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानां तस्मादनित्यमुच्यते । १,२.१ । इत्यादिना ॥ (तत्र शास्त्रदीपिकादृतविचारप्रकारखण्डनपूर्वकं वायुर्वै इत्यादि भाट्टदीपिकावतरणम्ऽ त्र पूर्वोक्तप्रसंगाक्षेपसंगतिद्वयेनापि विध्यतिरिक्तानां सर्वेषामेवैकदा सामान्यतोऽप्रामाण्यं धर्माधर्मविषयं प्रतिपाद्यते । अतदर्थानामक्रियार्थानामर्थिवादादीनामानर्थक्यं पुरुषार्थपर्यवसाय्यभिधेयार्थराहित्यं धर्माधर्मप्रमितिरूपप्रयोजनशून्यत्वम् । कुतः ? आम्नायस्य क्रियार्थित्वातंशत्रयान्वितभावनारूपक्रियाभिधायित्वेन तेनैव रूपेण धर्माधर्मप्रमाणत्वात् । अतः नित्ययोः विधिप्रतिषेधयोरुक्तं धर्माधर्मप्रामाण्यं तत्कारि न भवति - नित्यक्रियावचनपदसमूहातिरिक्तमर्थवादादीत्यर्थकाद्यसूत्रे तथैव प्रतीतेः । अतः सामान्यतः सर्वेषामप्रामाण्यं पूर्वपक्षीकृत्य अध्ययनविधिना दृष्टार्थतवानुरोधेन सकलस्य वेदस्य पुरुषार्थपर्यवसाय्यर्थपरत्वबोधनात्तेषामप्यध्ययनविधिविषयत्वातेकस्यैवाध्ययनविधेः विध्यंशे दृष्टार्थत्वमर्थवादाद्यंशे अदृष्टार्थत्वमिति कल्पने वैरूप्यापत्तेः किञ्चित्पुरुषार्थपर्यवसाय्यर्थपरत्वेनास्त्येव तद्विषये तेषामपि प्रामाण्यमिति सामान्यतः सिद्धान्तयितव्यम् ॥ नच अध्ययनविधिदृष्टार्थत्वव्युत्पादनं जिज्ञासासूत्रे कृतमिति नात्र साधयितव्यमिति वाच्यम्ऽदृष्टो हि तस्यार्थः कर्माबोधनं नामेऽ ति न्यायेन विधिनिषेधभागमात्रस्यैव तत्सिद्धेः, तावन्मात्रेणापिच अथशब्दोक्तस्य धर्मजिज्ञासायामध्ययनानन्तर्यस्योपपत्तेंऽअतोऽत्रैव विधिनिषेधातिरिक्तानां सर्वेषामपि सामान्यतः तादृशार्थपरत्वं साधनीयम् । नहि स्तुतिनिन्दाद्वारेण अर्थवादानां क्रियार्थत्वं नामधेयमन्त्राणां तत्र द्वारविशेषव्युत्पादनेन तदर्थत्वं विना युज्यते । अतस्तत्प्रसाध्य अध्ययनस्य दृष्टार्थत्वेऽपि अर्थवादेभ्यः पुरुषार्थपर्यवसाय्यर्थप्रतीत्यभावे अध्ययनविधिबोधितं दृष्टार्थत्वमपि न संभवतीति पुनः साम्नायस्येति सूत्रावृत्त्या अर्थवादमात्रविषयमप्रामाण्यं पूर्वपक्षीकृत्य स्तुतिनिन्दारूपविशेषद्वारा तत्साध्यते । एवं स्मृतिपरिच्छेदरूपद्वारेण मन्त्रनामधेययोरपीति सामान्यतः सर्वेषां विध्यतिरिक्तानां प्रामाण्याप्रामाण्यचिन्ता पूर्वं कर्तव्र्..ति (?) मिश्राभिमतं शास्त्रदीपिकायां प्रतिभाति ॥ तथा सूत्रेणैवावृत्त्या भिन्नभिन्नोपपत्तिकविचारद्वयप्रतिपादने लोकवेदाधिकरणवदत्राप्यधिकरणद्वयव्यवहारापत्तेर्भाष्यवार्तिकयोः विशेषविचारपूर्वपक्षशेषत्वेन सामान्यविचारपूर्वपक्षस्य तत्सिद्धान्तशेषत्वेन तत्सिद्धान्तस्य च संकीर्णतयैव वर्णनदर्शनावश्यकेन विशेषविचारेणैव सामान्यविचारस्यार्थादेव सिद्धेः, सूत्रस्य विशेषविचारेऽप्यर्थसंगतेस्त्वयैवोप पादित्वात्निष्प्रयोजनं सामान्यविचारमुपेक्ष्य मन्त्राद्यपेक्षया पदैकवाक्यतया इतिकर्तव्यतारूपेण च चोदनाप्रत्यासत्तिमभिप्रेत्य विधिना त्वेकवाक्यत्वात्स्तुत्यर्थेन विधीनां स्युः । १,२.७ । इति सूत्रकृता अर्थवादविषयसिद्धान्तस्यैव अभिधानात्भाष्यकारेणाप्यर्थवादमात्रोदाहरणेन धर्माधर्मप्रामाण्यविचारस्यैव कृतत्वात्तमेव विशेषविचारःऽविषयो विशयश्चैव पूर्वपक्षस्तथोत्तरः । प्रयोजनं च पञ्चाङ्गं शास्त्रेऽधिकरणं विदुः ॥ ऽइत्यभियुक्तप्रसिद्धविषयसन्देहपूर्वपक्षसिद्धान्त प्रयोजनरूपं पञ्चावयवमधिकरणमारचयन् प्रतिजानीते वायुर्वै क्षेपिष्ठेत्यादिना ॥ वायुः क्षेपिष्ठा शीघ्रगामिनी देवतेति लोके प्रसिद्धम्, अतः क्षिप्रगामिनीं वायुदेवतां वायूचितेन श्र्वेतपशुरूपेण भागेन यजमानस्तोषयति, सच तुष्टो वायुरेनं भागप्रदं यजमानमैश्र्वर्यं प्रापयत्येवेत्यवकारस्य अवहितान्वयेन अर्थवादार्थः ॥ (वायुर्वै क्षेपिष्ठेतिग्रहणस्य सोऽरोदीदित्युपलक्षणत्वम्) इत्याद्यर्थवादानामिति । आदिशब्देन न केवलं विधिसन्निहता एतादृशा एवार्थवादा ग्राह्याः, अपितुऽसोऽरोदीद्यदरोदीत्तद्रुद्रस्य रुद्रत्वं यदश्र्वशीयत तद्रजतमभवत्पुरास्य संवत्सरात्गृहे रुदन्तिऽ इत्यादयःऽतस्माद्वर्हिषि रजतं न देयम्ऽ इत्यादिनिषेधसमभिव्याहृता अप्यर्थवादा ग्राह्याः - तद्विषयकाधर्मप्रामाण्याप्यग्रे विचारसत्त्वात् । अत्र स इति तच्छब्देनऽतदग्निर्न्यकामयतऽ इति पूर्वोपक्रान्तोऽग्निः परामृश्यते । इतरत्स्पष्टार्थम् । विधिप्रतिषेधवदेवेत्युक्तया जिज्ञासासूत्रे अर्थवादादिधर्मप्रमाणमात्रमुपक्षिप्तम् इतिसूचितम् ॥ (भाट्टदीपिका) विधिप्रतिषेधवदेव कर्तृस्मरणाभावादपौरुषेयत्वे पूर्वाधिकरणेन सिद्धे संप्रति तद्वदेव धर्माधर्मयोः प्रामाण्यमस्ति न वेति विचार्यते ॥ तत्र विधिप्रतिषेधवाक्याभ्यां शक्त्या साध्यसाधनेतिकर्तव्यताविशिष्टभावनाविषयकविधि प्रतिषेधयोः प्रतिपादनातर्थाच्च विधिप्रतिषेधविषययागादेरिष्टानिष्टसाधनत्वाक्षेपाद्युक्तं तयोरिष्टसाधनरूपधर्मा धर्मप्रमाजनकत्वम्, अर्थवादानां तु शक्त्या सदसद्रूपसिद्धार्थबोधकत्वान्न धर्माधर्मयोः प्रामाण्यसंभवः । नच शक्त्या तदसंभवेऽपि लक्षणाध्याहारादिना तत्प्रतिपादनम्- यथा श्रुतार्थप्रतिपादनेनैवोपपत्तौ अन्वयानुपपत्त्यभावेन तदसंभवात् । नच तात्पर्यानुपपत्त्या तत्कल्पनम्- तात्पर्यग्राहकाभावेन तस्या अप्यसंभवात् । नहि शब्दः प्रमाणमात्रं वा प्रयोजनवद्विषयमेवेत्येवं नियमे प्रमाणमस्ति, येन स एव तात्पर्यग्राहकः शङ्क्येत- निष्प्रयोजनानामपि बहुशो दर्शनेन व्यभिचारात् । नच स्वाध्यायोऽध्येतव्य इति स्वाध्यायविधिरेवार्थज्ञानोद्देशेनाध्ययनं विदधन्निष्प्रयोजनार्थज्ञानस्य भाव्यत्वानुपपत्तेरर्थस्य प्रयोजनवत्त्वमा क्षिपतीति वाच्यम्- अर्थज्ञानजनकत्वेनाध्ययनस्य लोकसिद्धत्वेनाविधेयत्वात् । (प्रभावली) (कर्तृस्मरणाभावेन विधितुल्यन्यायतयार्ऽथवादानां प्रामाण्यनिरूपणम्) सिद्धे इति । तथाच चोदनार्थमप्युक्तेन कर्तृस्मरणाभावादिहेतुकापौरुषेयत्वेन अर्थवादादीनामपि सामान्यतस्तुल्य न्यायतया प्रामाण्यं पूर्वमेव सिद्धमित्यर्थः ॥ एतेन सामान्यतः प्रामाण्यानुक्तौ स्तुत्यादिरूपद्वारविशेषाकाङ्क्षा नुदयात्तदावश्यकत्वम् अपास्तम् - अनेन पूर्वमुपपादितं प्रसंगाक्षेपरूपसंगतिद्वयम् दर्शितम् । धर्माधर्मयोरिति विषयसप्तमी । विधिप्रतिषेधयोरिति । विधिप्रतिषेधौ प्रवर्तनानिवर्तनापरपर्यायौ । अर्थादिति । अनन्यलभ्यस्य शब्दार्थत्वातनुमानेनैव इष्टसाधनत्वादेर्बोधसंभवे न नैयायिकमत इव तत्र शक्तिः कल्पनीया । तदनुमानप्रकारस्तु भाट्टरहस्ये पूज्यपादैः प्रदर्शितः ॥ (सदसद्रूपेत्यस्य विवरणम्) सदसद्रूपेति । अनेन च वायुक्षेपिष्ठत्वादीनां मानान्तरप्राप्तत्वेन अनधिगतार्थगन्तृत्वरूपप्रामाण्यस्यऽग्रावाणः प्लवन्तेऽ इत्यादौ याथार्थ्यलक्षणस्यापि असंभवे सुतरां सिद्धार्थप्रतिपादकतया भाव्यधर्माधर्मप्रामाण्यं न संभवति इति सूचितम् ॥ (लक्षणाविपरिणामादिस्वरूपस्य सोदाहरणं निरूपणम्) लक्षणाध्याहारादिनेति । विपरिणामगुणकल्पनाद्यादिशब्देन संगृहीतम् । तदुक्तम् ऽअध्याहाराश्रुताक्षेपो व्यत्यासो व्यवधिः पदैः । मतो विपरिणामोऽसौ प्रकृतिप्रत्ययान्यथा । वाक्यान्थथात्वकरणं व्यवधारणकल्पनाऽ इति ॥ यथा छिनत्तीत्यध्याहारः । व्यत्यासो व्यवहितकल्पना, यथाऽ या तेअग्ने रजाशयेत्यत्र व्यवहितस्य तनूर्वर्षिष्ठेत्यनेनान्वयकल्पना । विपरिणामो यथा प्रतितिष्ठन्तीत्यत्र प्रतिष्ठाकामा रात्रीरुपेयरित्यादिः । व्यवधारणकल्पना यथा यावतोऽश्र्वान् प्रतिगृह्नीयादित्यत्र प्रतिग्राहयेदिति । गुणकल्पना यथा यजमानः प्रस्तर इत्यत्र । लक्षणोदाहरणानि सिद्धान्तिनाङ्गीक्रियमाणाःप्राशस्त्याप्राशस्त्यलक्षणाः । (वाक्यलक्षणासमर्थनम्) सा किमेकस्मिन् पदे, किं वा प्रत्येकं सर्वेषु, उत मिलितेषु, नाद्यः, विनिगमकाभावात्, इतरदानामानर्थक्यप्रसङ्गाञ्च । नापरः - एकैकपदस्य प्राशस्त्याप्राशस्त्यसंबन्धाभावात्, अप्रतीतेश्र्च । नान्त्यः- मिलितानामेकार्थाभावात्शक्यसंबन्धस्यैव लक्षणात्वात्ततश्र्च वाक्ये साङ्गीकर्तव्या - तत्रापि कारणाभावात्वाकयस्येकशक्यार्थाभावाञ्च सा न संभवति, इत्याह यथाश्रुतार्थेति । तात्पर्याग्राहकाभावेनेति । धर्माधर्मतात्पर्यकत्वस्य प्रमाणान्तरेणासिद्धेरिति भावः । तस्याअपीति । तात्पर्यानुपपत्तेरित्यर्थः । प्रयोजनवद्विषयमिति । प्रवृत्तिनिवृत्तिरूप्रयोजनोपयोग्यर्थविषयमित्यर्थः । निष्प्रयोजनानामाख्यायिकारूपाणाम् । भाव्यत्वानुपपत्तेरिति । विधिना पुरुषार्थभूतस्यैव भाव्यतयापेक्षणाततादृशस्य भाव्यत्वानुपपत्तिरित्यर्थः । (गुणकर्मत्वप्रधानकर्मत्वकृतवैरूप्यवारणार्थे अध्ययनस्यार्थज्ञानार्थत्वपक्षोपपादनम्) अर्थस्य प्रयोजनवत्त्वमिति । ततश्र्च चोदनांशे तावदध्ययनभावनाया दृष्टमर्थज्ञानमेव प्रयोजनम् । तथैव सर्वांशेऽपि तस्या दृष्टेनैव प्रयोजनेन भाव्यमन्यथा यदंशे दृष्टार्थत्वं तमंशं प्रत्यध्ययनस्य गुणकर्मत्वात्यदंशे चादृष्टार्थत्वं तमंशं प्रति तस्य प्रधानकर्मत्वात्वैरूप्यापत्तेः । अतस्तदनुरोधेन सर्वांशेऽपि दृष्टार्थत्वं बोधितं प्रवृत्तिनिवृत्त्युपयोगिप्राशस्त्याप्राशस्त्यलक्षणां विना न निर्वहतीति सिद्धान्त्याशङ्कार्थः । स्वाध्यायाध्ययनविधेः अध्ययनविध्यर्थत्वे सति तत्फलं दृष्टमदृष्टं वा गवेषणीयं स्यात्, तदेवानुपपन्नमिति पूर्वपक्ष्याह अविधेयत्वादिति ॥ (अर्थज्ञानोद्देशेन क्रत्वपूर्वोद्देशेन वाध्ययननियमविधिशङ्कापरिहारौ) नच अर्थज्ञाने उपायान्तरस्यपि पक्षे प्राप्तत्वादध्ययननियमांशे विधेरर्थवत्तास्तु इति वाच्यम् - अध्ययने स्पष्टं तदुपयोगस्याभावात् । ऽअध्ययनकार्ये हि दृष्टमर्थज्ञानं तेनानुष्ठीयमानकर्मजन्यपूर्वं वा यत्तत्रोभयत्रापि उपयोगो नास्तीत्याह तन्नियमस्य चेति । क्रतुजन्यापूर्वोपस्थितिर्हि प्रकरणादथवा पर्णतादिवदव्यभिचरितक्रतुसंबन्धाद्वा भवेत् । तत्राध्ययनविधेरनारभ्याधीतत्वेन प्रकरणाभावः स्पष्ट एव । अर्थज्ञानस्य क्रतुं विनाप्यध्यापनादिद्वारा द्रव्यार्जने उपयोगसंभवेन अव्यभिचरितक्रतुसंबन्धोऽपि नसंभवतिमतो नियमस्य न विधेयत्वम् - नियमस्य निषिद्धकर्मण्युपयोगाभावाञ्च ॥ (भाट्टदीपिका) तन्नियमस्य चार्थज्ञानेऽनुपयोगातव्यभिचरितक्रतुसंबन्धाभावेन क्रतुं यावदुपयोगकल्पनानुपपत्तेश्च न विधेयत्वम् । अतः स्वाध्यायविधिना स्वर्गाद्यर्थमेवाध्ययनं विधीयते । लोकतः पूर्वप्रवृत्त्यङ्गीकारेण यथाश्रुतार्थज्ञानार्थं वा । अध्ययनमेव वा भावनायां भाव्यमस्तु । नचैवमिष्टभाव्यकत्वाभावात्प्रवृत्त्यनुपपत्तिः- अनधीयाना व्रात्या भवन्तीति वचनेनाकरणे प्रत्यवायबोधनेनापि प्रवृत्तिसिद्धेः । अतस्तस्य वेदत्वावच्छेदेन प्रयोजनवद्विषयत्वानाक्षेपकत्वान्नार्थवादेषु तद्बलेन लक्षणादिसिद्धिसिद्धिरित्यप्रमाणमर्थवादा धर्माधर्मयोरिति प्राप्ते अभिधीयते न स्वाध्यायविधिः स्वर्गाद्यर्थमध्ययनं विधत्ते- दृष्टे संभवत्यदृष्टफलकल्पनाया अन्याय्यत्वात् । नापि यथाश्रुतार्थज्ञानार्थम्- तथात्वे व्रात्यताबोधकवाक्येनाध्ययनस्यावश्यकत्वाद्गृहीतपदतदर्थसङ्गतिकस्य "स्थाणुरयं भारहारः किलाभूदधीत्य वेदं न विजानाति योर्ऽथ" मित्यादि वचनाच्च ज्ञानस्याप्यावश्यकत्वेन यथाश्रुतार्थज्ञानस्यानुषङ्गिकतयापि (प्रभावली) स्वार्गाद्यर्थमिति । विश्र्वजिन्नयायेन स्वर्गकल्पनापेक्षया रात्रिसत्रवदर्थवादाभावेऽअनधीयाना व्रात्या भवन्तीऽति स्मृतिमूलश्रुतिकल्पनालाघवानुरोधेन व्रात्यतापरिहारार्थमेव तद्विधानमस्त्विति द्योतनायादिशब्दः । नचाध्ययनविधेः पूर्वोपपादितवैरूप्यापत्तिः - हुंफडाद्यंशे तदध्ययनस्यादृष्टार्थतायास्त्वयापि स्वीकरणीयत्वेन तदवेरूप्यायैतदर्थत्वकल्पनस्यैवोचितत्वात्, स्वशक्त्यैव विधीनां प्रयोजनवदर्थप्रमापकत्वेन धर्मप्रामाण्यजनकत्वेऽपि तदध्ययनस्यादृष्टार्थत्वेऽपि बाधकाभावात् ॥ (लोकतः पूर्वे शास्त्रप्रवृत्तेः पारायणादौ शूद्राधिकारव्यावृत्तिप्रयोजननिरूपणम्) अध्ययनविधेर्दृष्टार्थत्वेऽप्याग्रहं प्रत्याहं प्रत्याह लोकत इति । लोकतः पूर्वप्रवृत्तेः प्रयोजनं तु पारायणे शूद्रानधिकारसिद्धिः । अन्यथा अध्ययनं विनापि पारायणसंभवेन तद्विधिना तदाक्षेपणे शूद्रस्याप्यधिकारापत्तेः, सतित्वस्मिन् विधाने एतद्विधिसिद्धाध्ययनवत एवाधिकारिणो लाभे तदाक्षेपाभावान्न तस्याधिकारः । एवं चैकशाखापारायणमप्युपपन्नम् इति ॥ अध्ययनमेव वेति । यथाश्रुतार्थज्ञानापेक्षया समानपदोपात्तत्वप्रत्यासत्त्या तस्य भावनायां सन्निहितत्वात्तस्यैव भाव्यत्वं युक्तमित्यर्थः ॥ लक्षणादिसिद्धिरिति ॥ आदिपदेन च यथा लक्षणाया असिद्धिः, तथा लक्षणीयार्थस्य प्राशस्त्याप्राशस्त्यादेरपि दुर्निरूपत्वादसिद्धिः सूच्यते ॥ (प्राशस्त्याप्राशस्त्ययोर्गुणदोषवत्वरूपत्वखण्डनम्) स हि न गुणदोषवत्वमात्रम् - अतिप्रसङ्गात्, न तदतिशयौ - अतिशयस्यापेक्षिकत्वेनानवस्थितत्वात्, अर्थवादमात्रप्रतिपाद्ययोर्गुणदोषयोरनिरूपणाञ्च, विशिष्टेष्टानिष्टफलकत्वस्य विशिष्टेतिकर्तव्यताकत्वस्य नित्यनिर्देषवेधविधिनिषेधविषयत्वस्य वा विधिनिषेधाभ्यामेवप्रतिपन्नत्वेनार्थवादानपेक्षत्वात् । नचेष्टानिष्टगते फलवत्त्वे गुणदोषौ - तयोरपि विधिनिषेधाभ्यामेवावगमात्, इष्टानिष्टसाधनत्वेनेव तद्गतफलवत्त्वेनापि विनाबुद्धिपूर्वकारिणां प्रवृत्तिनिवृत्त्योरभावात्, श्येनाद्यर्थवादेषु तदनुपपत्तेश्र्च । तत्र श्येनादेरनर्थत्वेने तज्जन्यस्येष्टस्यानिष्टाद्बलवत्वाभावात् । नच तत्तदर्थवादप्रतिपाद्यस्य क्षेपिष्ठत्वादेरेव गुणदोषतया प्राशस्त्याप्राशस्त्यरूपत्वम् - अननुगमाल्लाक्षणिकत्वानुपपत्तेश्र्च । तस्मात्तस्य दुर्वचत्वादपि तद्बोधकत्वेनापि नार्थवादानां धर्माधर्मप्रमापकत्वमिति ॥ (अध्ययनविधेरक्षरावाप्तिफलकत्वपक्षोपपादनम्) ेतेन व्रात्यताबोधकवचनेनैवाध्ययनविधिलाभेन ॥ स्यादेतत् यद्यध्ययनविधेरादावर्थज्ञानं फलं स्यात्, तदातस्य वैयर्थ्यापत्त्या तत्प्रयोजनवत्त्वाक्षेपपर्यन्तमपि व्यापारः कल्प्येत् । नच तत्कल्पने किञ्चिदपि मानमस्ति - प्राप्यकर्मार्थप्रत्ययेन फलतयोपनीतायाः स्तोभभागाध्ययने फलत्वेन कॢप्ताया अर्थज्ञानप्राग्भाविन्या अर्थज्ञानार्थत्वपक्षेऽपि तन्निर्वाहकतया प्रथममपेक्षितायाः स्वाधीनोच्चारणरूपाक्षरावाप्तेर्दृष्टाया एव फलत्वसंभवेनाध्ययनविधिवैयर्थ्याभावात्, विचारसाध्यार्थज्ञाननिरूपिताध्ययनगतकारणत्वस्य अक्षरावाप्तिं विनानिर्वहणीयत्वात् । अस्तुवा अर्थज्ञानं फलम् । तदाप्यर्थज्ञानार्थत्वस्य अन्यतः प्राप्तत्वेन विधेर्वैयर्थ्यपरिहारार्थमध्ययनगृहीतवेदार्थज्ञानवतामेवानुष्ठानमभ्युदयकारीत्येवमादि रूपस्यैव नियमफलस्याङ्गीकारे अध्ययनसंध्यावन्दनाद्यनुष्ठानात्फलानुपपत्तिः - तद्विधीनामध्ययनात्प्रागुपायान्तरेण ज्ञानेऽध्ययननियमविध्यतिक्रमदोषापत्तेः, तदज्ञाने अध्ययनादिष्वप्रवृत्त्या तदकरणप्रयुक्तप्रत्यवायप्रसङ्गात् ॥ (अर्थज्ञानफलकाध्ययनविधेः शूद्राधिकारब्यावृत्तिप्रयोजनशङ्का तत्समाधानाति) नच अध्ययननियमस्याध्ययनगृहीतवेदार्थज्ञानवतामेवानुष्ठानमभ्युदयकारीत्येवं न फलं कल्प्यते, अपितु शूद्रानधिकारसिद्धिः, कर्मविधयो ह्यनुष्ठेयार्थज्ञानवदधिकारिसापेक्षा स्वाध्यायाध्ययनविधेरर्थज्ञानफलकत्वे तद्विधिप्रापितानुष्ठेयार्थज्ञानेषु त्रैवर्णिकेष्वेवाधिकारेषु लब्धानुष्ठानां न शूद्राणां ज्ञानमाक्षिपन्ति । तस्यार्थज्ञानफलकत्वाभावे तु कर्मविधय एव तदनुष्ठानमाक्षिप्य तानप्यधिकारित्वेन गृह्णीयुः, अतः शूद्रानधिकारफलत्वसिद्धिरेवार्थज्ञानार्थत्वे फलमिति युक्तमिति वाच्यम् - अध्ययननियमसद्भावेऽपि शूद्राधिकारापत्तेरनिवार्यत्वात्, त्रैवर्णिकानामपिऽस्वाध्यायोऽध्येतव्यऽ इति पितृपितामहादिपरंपरागतस्वशाखामात्र एवाध्ययनस्य विहितत्वेन शाखान्तरागताङ्गमन्त्रोपसंहारेण कर्मानुष्ठानार्थे क्रतुविधिभिः शाखान्तरराम्नातमात्रगोचरमित्याक्षेपलाघवात्कर्मविधयस्त्रैवर्णिकानेवाधिकुर्युर्न शूद्रमिति वाच्यम् - एवं तर्हि यस्य कर्मणो यस्यां शाखायां भूयसामङ्गानां च विधानंऽभूयस्त्वेनोभूयश्रुतीऽ तिन्यायेन प्रधानस्यापि तत्र विधानं, शाखान्तरे तु स्वल्पाङ्गविधानं, तत्र कर्मणि तच्छाखाध्यायिन एवाधिकारापत्तेः । अतस्त्रेवर्णिकाना मर्थज्ञानाक्षेपावश्यंभावात्शूद्रानधिकारे तस्य वेदतदर्थग्रहणायानुष्ठाननिषेध एव हेतुर्वाच्य इति नासावर्थज्ञानफलकस्याध्ययननियमविधेः फलमित्यक्षरावाप्तेरेव तत्फलत्वं युक्तमाश्रयितुम् ॥ (भाट्टदीपिका) सिद्धेः स्वाध्यायविधिवैयर्थ्यप्रसङ्गात् । एतेन अध्ययनभाव्यकत्वपक्षोऽपि निरस्तः । अतो वैयर्थ्यपरिहारार्थं प्रयोजनवदर्थज्ञानोद्देशेन (प्रभावली) (विशिष्टार्थावबोधोद्देश्यकोञ्चारणस्यार्थपरत्वप्रयोजकत्वतन्निरासौ) नच शब्दानामर्थपरत्वस्य विशिष्टार्थप्रतीत्युद्देश्यकोच्चारणाधीनत्वं लोके सर्वत्र कॢप्तमिति वेदेऽप्यर्थपरत्वार्थे अर्थावबोधोद्देश्यकोच्चारणाक्षेपेण लोक इव रागप्रयुक्तस्य तस्यासंभवातध्ययनविध्यतिरिक्तस्य विध्यन्तरस्यादर्शनातर्थज्ञानमूलकस्वाध्यायविषयगुरूञ्चारणानूञ्चारणात्मकाध्ययनविधिबोधितमेवोञ्चारणं समर्पणीय मित्यवश्यमर्थज्ञानमेव फलं कल्पनीयमिति मदभिहितमेव युक्तमिति वाच्यम् - विशिष्टार्थावबोधोद्देश्यकोञ्चारणस्यार्थपरत्वप्रयोजकत्वे मौनिना लिखित्वा दत्ते परेणाप्येकेनैव लिखितं दृष्ट्वा मनसानुसंहिते श्र्लोकादौ उञ्चारणाभावेनार्थपरत्वानापत्तेः । (विशिष्टार्थप्रतीत्युद्देश्यकव्यापारत्वस्यार्थपरत्वप्रयोजकत्वनिरासौ) अथापि विशिष्टार्थप्रतीत्युद्देश्यकव्यापारत्वमेव अर्थतात्पर्यनिर्णये प्रयोजकम्, मौनिश्र्लोके च लिखित्वा दानरूप एव व्यापारस्तत्प्रयोजकः, वेदे चापौरुषेये कर्तृव्यापाराभावातृ तदनुकूलव्यापारोऽध्ययनरूपादुञ्चारणादन्यो न संभवतीति तस्यार्थवत्वनिर्वाहार्थमध्ययनविधेरर्थज्ञानफलकत्वमवश्यमास्थेयमित्युच्येत, यदि शब्दबोधत्वावच्छिन्नं प्रति तात्पर्यज्ञानस्य कारणत्वं स्यात्, तथात्वे निस्तात्पर्यकाच्छुकादिवाक्यात्तदनापत्तिः । अतो नैकार्थबोधकपदजन्यशाब्दबोधत्वावच्छिन्न एव तस्य कारणत्वम् । शाब्दबोधत्वावच्छिन्नं प्रत्यपि वा कारणत्वे शुकादिवाक्यस्थले शब्दगतमेव तात्पर्ये कल्पनीयम्, तथैव वेदेऽपीति नाध्ययनविधिसिद्धव्यापारापेक्षा - शब्दस्वभावेनैव तात्पर्यनुमायार्थपरत्वोपपत्तेः ॥ (विचारस्यार्थपरत्वप्रयोजकत्वनिरूपणपूर्वकाध्ययनाक्षरावाप्तिफलकत्वोपसंहरणम्) अस्तुवार्थप्रतीत्युद्देश्यकव्यापारत्वमर्थनिर्णये प्रयोजकम्, तथापि अध्ययनादन्यः कृत्स्नस्वाध्यायार्थप्रतीत्युद्देशेनाध्ययनानन्तरं कर्तव्यो विचार एव तत्प्रयोजकोऽस्तु । नहि विचारं विना कस्यापि क्रतूपासनोपयुक्तो वेदार्थनिर्णय संभवति । अतस्तस्यैव वेदानामार्थपरत्वे प्रयोजकत्वोपपत्तौ नाध्ययनस्य तत्प्रयोजकत्वनिर्वाहार्थं तव्यप्रत्ययस्वारस्यादिप्राप्तामक्षरावाप्तिमतिलङ्घ्यार्थज्ञानस्यापि तत्फलत्वं कल्पनीयमित्याशङ्कानिवृत्तिफलकं सिद्धान्त्यभिमतं वाक्यार्थे वर्णयति अतो वैयर्थ्यपरिहारार्थमिति । (अध्ययनस्यार्थपरत्वप्रयोजकत्वम्) अयं भावः सत्यं शुकादिवाक्यार्थप्रतीत्यर्थं शब्दगतमेव तात्पर्यमङ्गीकर्तव्यम् - तथापि उपक्रमोपसंहारमध्यपरामर्शैरित्थमेव शब्दस्य तात्पर्यमित्ययं निर्णयस्तु वेदे अध्ययनादिनैवेति तद्विधिरेव तत्र निर्णायकः । स्वेच्छया हि वेदवाक्यानि पठताङ्गवाक्येष्वपि फलपदमुञ्चार्येत, योऽध्वर्युः स होता ये त्विजस्ते यजमानाश्र्चेत्याद्यप्यर्थप्रतीतिः स्यात् । नच अध्ययनानन्तरं क्रियमाणो विचार एव तन्निर्णायकः, अध्ययनस्यार्थज्ञानार्थत्वाभावे विचारकर्तव्यताक्षेपस्यैवाभावात्विचारस्यैवाप्राप्तेः ॥ (विचारस्य लिङ्गकल्प्यश्रुतिसिद्धत्वशङ्कासमाधाने) नच अध्ययनसंस्कृतस्वाध्यायस्योपयोगापेक्षायां स्वाध्यायस्यार्थज्ञानजनकत्वरूपलिङ्गकल्प्यश्रुत्यार्ऽथज्ञाने विनियोगकल्पनात्तस्य च विचारमन्तरेणानुपपत्तेः विचारप्राप्तिरिति वाच्यम् - अध्ययनसंस्कृतस्य स्वाध्यायस्यार्थज्ञानार्थत्वविनियोगकल्पनायाः पूर्वमेव पारायणादिविनियोगविधिना नैराकाङ्य्क्षेण लिङ्गकल्प्यश्रुतेरप्रसरात् । लिङ्गस्य च यथाश्रुतार्थज्ञानजनकत्व एव दर्शनात्तत्कल्प्यश्रुत्या अपि तदर्थस्यैवापत्तौ तत्र विचारसापेक्षत्वाभावाञ्च, हुंफडाद्यंशे स्वाध्यायस्यार्थज्ञानजनकत्वाभावेन तज्जनकत्वसामर्थ्यस्य व्यभिचारग्रस्तत्वाञ्च ॥ (अध्ययनस्याक्षरावाप्तिफलकत्वनिरासपूर्वकार्थज्ञानार्थत्वव्यवस्थापनम्) किञ्च अक्षरावाप्तेः स्वत अपुरुषार्थायाः फलत्वानुपपत्त्या अर्थज्ञानसाधनत्ववेषेण तदुपपादने अर्थज्ञानस्यापि स्वतः पुरुषार्थत्वानुपपत्तेस्तुल्यत्वात्कर्मानुष्ठानौपयिकार्थज्ञानसाधनत्ववेषेणैव तस्य फलत्वं स्वीकार्यम् । नहि स्वाध्यायाक्षराणामर्थज्ञानद्वारा कर्मानुष्ठानोपयोगित्वेन पुरुषार्थपर्यवसायित्वं लिङ्गमात्रेण शक्यं विज्ञातुम् - हुंफडार्थवादाद्यक्षरेभ्योर्ऽथज्ञानानुत्पत्तेः, केभ्यश्र्चित्तदक्षरेभ्योर्ऽथज्ञानोत्पत्तावपि व्यभिचारात् । तत्र च तस्य सामान्यसंबन्धकारिप्रमाणसापेक्षत्वात् । अतश्र्चान्ततो गत्वा कर्मानुष्ठानौपयिकार्थज्ञाने स्वाध्यायाक्षरग्रहणस्यावश्यकल्पनीये उपयोगे लाघवात्तस्यैव फलत्वं कल्प्यतां, नत्वनन्तरदृष्टत्वमात्रेणाक्षरावाप्तेः - साक्षात्प्रणालीसाधारणपुरुषार्थमात्रस्यैव विहितफलत्वयोग्यतया ज्ञातस्यैवान्वयबोधोपयोगित्वात्, अर्थज्ञानस्य तु तेन विना कथमपि कर्मानुष्ठानासंभवाल्लिङ्गेनैवौपनिषदस्य देहादिभिन्नात्मज्ञानस्य सांपरायफलकर्माङ्गत्वज्ञानस्येव कर्माङ्गत्वज्ञानोपपत्तेः ज्ञातस्य तस्यैव फलत्वमुचितम् - इतरथा वितुषीभावरूपद्वारस्यैव फलत्वापत्तौ अवघातादीनामप्यपूर्वार्थत्वानापत्तैः ॥ (अर्थज्ञानरूपभाव्योपस्थितिप्रकारः) नच अर्थज्ञानमनुपस्थितं कथमध्ययनभावनायां भाव्यत्वेनान्वेति ? इति वाच्यम् - विधिना स्वविषयस्य समीहितसाधनताऽक्षेपात्लोके च शब्दोञ्चारणगोचरप्रवृत्तौ व्यवहारौपयिकार्थज्ञानस्यैवोद्देश्यत्वेन कॢप्तत्वादध्ययनस्य शब्दोञ्चारणरूपत्वस्वभावादेव तदुपस्थितिसंभवात्,ऽस्थाणुरयं भारहारः किलाभूदधीत्य वेदं न विजानाति योर्ऽथम्ऽ इत्यनेन अक्षरावाप्तिमात्रार्थाध्ययनवतः स्थाणुत्वसंकीर्तनेन अपुरुषार्थपर्यवसायित्वस्य स्पष्टं प्रतीतेश्र्च । (प्रथमापेक्षितस्यापि अपुरुषार्थस्य द्वारतायैवोपयोगनिरूपणम्) किञ्च अध्ययनस्य फलाकाङ्क्षायां विधिवशात्पुरुषार्थपर्यन्तालोचनावश्यंभावे साक्षात्तस्य तदनन्तरप्रत्यासन्नस्य च यागादेः प्रमाणाभावेन साधनताकाङ्क्षत्वेन च भाव्यत्वातिक्रमेऽपि तदेकान्तरप्रत्यासन्नस्य कर्मज्ञानस्यैवातिक्रमहेत्वभावाद्भाव्यत्वं युक्तं, नतु तेनातिव्यवहितस्याक्षरग्रहणस्य - तथासति तेन तदुत्तरैश्र्च पदावधारणादिभि- स्वतन्त्रैः पुरुषार्थस्यातिव्यवधानप्रसङ्गात्, ज्ञानभाव्यकत्वेतु तेषां द्वारमात्रत्वेनाव्यवधायकत्वात् । एतेन प्रथमोक्षितत्वादक्षरावाप्तेः फलत्वं निरस्तम्- द्वारभूतार्थगतप्राथम्यापेक्षायाः पुरुषार्थवसायिफलत्वसाधकत्वाभावात् । अन्यथासाधितस्य करणत्वानुपपत्तेर्भाव्यत्वस्यावश्यं प्रथमापेक्षितत्वेन योग्यत्वात्समानपदोपात्तप्रत्यासत्त्या यागस्यैव स्वर्गद्वारभूतस्यार्थभावनाभाव्यत्वापत्तेः । अतः प्रथमस्याप्यपुरुषार्थस्य विध्यवगतसमीहितसाधनतवानुरोधेन न भाव्यत्वं यागादेरिवाक्षरावाप्तेरपीति समानमेव । अतो यावत्संभवं पुरुषार्थपर्यवसाय्यर्थज्ञानमेव दृष्टं फलत्वेन कल्प्यते, नत्वक्षरावाप्तिः ॥ (अर्थज्ञानार्थाध्ययनस्य स्वविधिप्रयुक्तत्वं, न तु क्रतुविधिप्रयुक्तत्वं, शाखान्तरगतस्वप्रमोपजीव्यज्ञानाक्षेपकत्वञ्च) एवञ्च क्रतुविधीनामर्थज्ञानाक्षेपकत्वमपि नापद्यते इति शूद्रस्याप्यनधिकारः तेषु सिध्यति । अन्यथा अर्थज्ञज्ञनं विना कर्मानुष्ठानाशक्तेः तज्ज्ञानार्थमुपायान्तराक्षेपापत्तेः । नच शाखान्तरगताङ्गवाक्यार्थज्ञानार्थे क्रतुविधीनामाक्षेपकत्वं कल्पनीयमेवेति वाच्यम् - तत्रापि स्वपरंपरागतशाखाध्ययनेऽपि अध्ययनविधिः स्वस्य दृष्टार्थत्वनिर्वाहाय स्वशाखागतवाक्यार्थप्रमायाः शाखान्तरगतवाक्यार्थज्ञानाधीनत्वेन तावन्मात्राध्ययनमप्याक्षिपतीति तत्प्रयुक्ताध्ययनसिद्धार्थज्ञानलाभे ऋतुविधीनां तदाक्षेपकत्वकल्पने मानाभावात् । अतएव यत्रापिऽभूयस्त्वेनोभयश्रुतीऽ तिन्यायेन बह्वङ्गम्नानबलेन यस्यां शाखायां प्रधानविधिः स्वाधीतशाखायां स्वल्पानामेवाङ्गानां विधानम्, तत्राङ्गप्रमारूपतद्विधायकवाक्यार्थज्ञानस्य प्रधानविधिवाक्यार्थ ज्ञानाधीनत्वेन अध्ययनविधिनैव स्वदृष्टार्थतानिर्वाहाय तत्प्रधानविधिवाक्याध्ययनपूर्वकमर्थज्ञानमाक्षिप्यत इति न क्वापि ऋतुविधीनामर्थज्ञानाक्षेपकत्वम् ॥ (अध्ययनस्य स्वर्गाक्षरावाप्त्यर्थत्वे दोषस्यार्थज्ञानार्थत्वेन तन्नियमवर्णनप्रयोजनस्य शूद्रानधिकारस्य च वर्णनपूर्वकमर्थज्ञानार्थत्वपक्षोत्संहारः) तस्मादध्ययनस्य स्वर्गाद्यर्थत्वे सर्वौषधावघातवत्सकृदुञ्चारणेनापि शास्त्रार्थसिद्यापत्तेःस्वाध्यायगतकर्मत्वनिर्देशेन प्रतीतसंस्कारकर्मत्वबाधापत्तिः, तन्निर्वाहार्थमक्षरावाप्तेः फलत्वाङ्गीकारे क्रतुविधिष्वर्थज्ञानविचाराक्षेपगौरवापत्तेः स्वाध्यायस्वरूपेआनर्थक्याञ्चानारभ्याधीतत्वेन क्रत्वपूर्वस्येव पारायणजन्यादृष्टस्यापि स्वाध्यायपदेन लक्षयितुमशक्तेरर्थज्ञानस्येवाक्षरावाप्तेः कर्माद्यविनाभावाभावेनाव्यभिचरितक्रतुसंबन्धस्याप्यभावात्क्रत्वनुपस्थितेर्न तत्फलत्वम्, अपितु अर्थज्ञानादेरेव । तञ्च पुस्तकपाठाभिज्ञोपद्रष्ट्वचनाद्युपायान्तरेण यावत्क्रतुभिराक्षेपणीयम्, ततः पूर्वमेवाध्ययनविधिप्रवृत्तेर्नियमस्य तन्निवृत्तिः फलं कल्प्यते । तत्प्रयोजनं च त्रैवर्णिकाधिकारनियमः । विनार्ऽथज्ञानं क्रत्वनुष्ठानासंभवात्क्रतुविधीनामर्थज्ञानापेक्षां जानतः साङ्गाध्ययननियमविशिष्टार्थज्ञानस्य प्रयोजनापेक्षां च पश्यतः पुरुषस्य च लिङ्गकल्प्यश्रुत्याऽयदेव विद्यया करोतीऽति श्रुत्या वा तादृगर्थज्ञानं क्रत्वङ्गमिति बोधे जनिते तादृग्ज्ञानवत एव क्रतुष्वधिकार इति बोधावश्यंभावात् ॥ (भाट्टालङ्कारसंमतस्याध्ययननियमस्य क्रतौ प्रायश्र्चित्तापूर्वे च यथायथमुपयोगनिरूपणम्) अस्तुवाऽधानस्यानङ्गत्वेऽपि तज्जन्यापूर्वविशिष्टाग्नीनां क्रत्वङ्गत्ववदध्ययनस्यानङ्गत्वेऽपि तन्नियमादृष्टविशिष्टार्थज्ञानस्य पूर्वोक्तलिङ्गकल्प्यश्रुत्या कर्माङ्गत्वेन ज्ञापनादाहवनीयवन्नियमादृष्टस्यापि परंपरया क्रत्वपूर्वोपयोग इति भाट्टालङ्कारकारोक्तरीत्या नियमस्य क्रतावेवोपयोगः, एवञ्च क्रत्वर्थनिषेधेषु अध्ययननियमस्यार्थवत्त्वात्पुरुषार्थनिषेधेष्वपि अध्ययनावाप्तनिषेधेनैव स्वानुष्ठितकर्मणो दोषजनकत्वं ज्ञात्वा तन्निवृत्त्यर्थकृतप्रायश्र्चित्तात्तन्निवृत्तिः भवतीत्येवंप्रकारेण प्रायश्र्चित्तापूर्वे उपयोगः कल्प्यत इति न बाधकम् ॥ (भाट्टदीपिका) स्वाध्यायाध्ययनं विधीयते प्रयोजनवदर्थज्ञानादिसाधनीभूतस्वाध्यायोद्देशेन वाध्ययनमात्रम्- त (प्रभावली) (नित्यविधीनामर्थज्ञानानाक्षेपकत्वनिराकरणम्) नच अध्ययनस्य नित्यमनुष्ठाने प्रमाणाभावेन नित्यविधीनामर्थज्ञानाक्षेपकत्वापत्तिरिति वाच्यम्- नित्यानामपि क्रतुविधीनां लाघवेन परप्रयुक्ताग्निविद्योपजीवित्वे प्रमिते स्वविधिसिद्धाग्निविद्यावतोऽधिकारसत्त्वात्तदकरणे प्रत्यवायानुत्पत्तावपि तद्रहितस्यानधिकारादेव तदुत्पत्तौ प्रमाणाभावेन अग्निविद्यापेक्षपकत्वानुपपत्तेः । यथाचैवंसति क्रतुविधीनां नित्यत्वाताधानादिविधीनामपि फलतो नित्यत्वमिति पार्थसारथ्युक्तिः, सा षष्ठे ब्राह्मणस्येत्यादिकाधिकरणे पूज्यपादैरेव निरसिष्यते । एतेन नित्याद्यनुष्ठानस्य अध्ययनविधिसिद्धार्थज्ञानमन्तरेणासंभवात् अपास्ता । आधानस्य तु अनाहिताग्निताप्रयुक्तप्रायश्र्चित्ताम्नादेव नित्यवमूह्यम् । एवञ्च नित्येषु अध्ययनाधानसिद्धाग्निविद्यावत एवाधिकारात्न नित्यक्रतुविधीनां तदाक्षेपकत्वापत्तिः ॥ (संध्यादिविधीनामाचार्योपदेशाद्याक्षेपकत्वनिरूपणम्) अतएव येषां तावत्गायत्र्युपदेशानन्तरमेवाध्ययनविधिप्रवृत्तेः पूर्वं प्रवृत्ताः संध्यावन्दनादिविधयः, तेषामर्थज्ञानस्याध्ययनविधिप्रयुक्तत्वसंभवात्नियमाविषयाणामस्त्येवार्थज्ञान साधनीभूताचार्योपदेशाद्याक्षेपकत्वम् । यथा निषादस्थपतीष्ट्यादिविधीनामिति ॥ (अर्थज्ञानार्थत्वपक्षेऽध्येतव्य इति तव्यप्रत्ययोपपत्तिः मिश्रभवदेवादिमतेन) नच अर्थज्ञानस्य भाव्यत्वे कथं स्वाध्यायगतकर्मत्वबोधकतव्यप्रत्ययोपपत्तिः ? इति वाच्यम् - आर्थिकसंस्कार्यत्वमादाय तदुपपत्तेः । तथाहि ऽस्वाध्यायोऽध्येतव्यऽ इत्यत्रऽप्रैषातिसर्गप्राप्तकालेषु कृत्याश्र्चेऽति स्मृत्या प्रैषार्थे तव्यप्रत्ययविधानात्प्रैषस्य च प्राप्तविषयकत्वप्रवर्तनात्मकत्वसमुदायरूपत्वात्ब्राह्मणे च प्राप्तविषयकत्वप्रवर्ततनात्मकत्वसमुदायरूपत्वात्ब्राह्मणे च प्राप्तविषयकत्वप्रवर्तनात्मकत्वसमुदायरूपत्वात्ब्राह्मणे च प्राप्तविषयत्वासंभवात्समुदायासंभवेऽपि तदेकदेशलक्षणया तव्यप्रत्ययेन प्रवर्तनोच्यते । यथोक्तम्ऽप्रवर्तनस्मृतिः प्राप्ते प्रैष इत्यभिधीयते । अप्राप्तप्रैषणे सर्वं विधित्वं प्रतिपद्यतेऽ इति । तस्याश्र्च प्रवृत्त्यनुकूलव्यापाररूपत्वात्प्रवृत्तिरूपार्थीभावनापि तेनैव्राक्षिप्यते । तस्याश्र्च षष्ठाद्यन्यायेन प्रयोजनवदर्थज्ञानमेव यावत्संभवं भाव्यत्वेन स्वीक्रियते । ततः करणापेक्षयां भावार्थधिकरणन्यायेन सन्निकर्षादध्ययनं करणम् । तत्र अध्ययनस्याशब्दरूपार्थज्ञानसाधनत्वानुपपत्तेः शक्त्यनुसारेण स्वाध्यायावाप्तिद्वारेण तद्भवति । स्वाध्यायस्य च अर्थज्ञानसाधनत्वं विना अध्ययनस्य तत्साधनत्वे तदवाप्तेर्द्वारत्वानुपपत्तेः तस्यापि तत्साधनत्वमर्थात्प्रतिपादितं भवति । साम्नां स्तुतिसाधनत्वे वामपि साधनत्ववत् । ततश्र्च शाब्दबोधे सक्तुन्यायेन विनियोगभङ्गं प्रकल्प्य स्वाध्यायस्य गुणत्वेऽपि तदवाप्तेर्द्वारत्वातर्थात्प्राप्यकर्मत्वाश्रयत्वमप्यस्तीति न तव्यप्रत्ययोक्तकर्मत्वस्य सर्वथानुपपत्तिः । उपपद्यते च स्वाध्यायस्योपादेयत्वेन तद्गतैकत्वविवक्षेत्यर्थज्ञानार्थमेवाध्ययनमर्थकर्मैवेति न्यायरत्नमालोपपादितरीत्या मिश्रभवदेवादिमताभिप्रायेण प्रयोजनवदर्थज्ञानाद्युद्देशेन स्वाध्यायाध्ययनं विधीयते इत्येकः पक्ष उक्तो मूलकृता । तदुक्तम् फलवद्यवहाराङ्गभूतार्थप्रत्ययाङ्गता । निष्फलत्वेन शब्दस्य योग्यत्वादवधार्यतेऽ इति ॥ (हुंफडादिसाधारणसर्वाध्ययनस्य दृष्टार्थत्वम्) आदिपदेन च साम्नां गक्षराभिव्यञ्जकत्वेन तदध्ययनस्यार्थज्ञानार्थत्वेऽपि यत्र हुंफडादिस्तोभभागांशे सर्वथा तदसंभवः, तत्रापि नियतकालपूरणं दृष्टं प्रयोजनमपि संगृह्यते, तेन नाध्ययनविधेर्वैरूप्यम् । नच वाक्यभेदः - न केवनार्थविज्ञानसिद्धिरस्य प्रयोजनम् । ऽदृष्टं यच्छक्यते कर्तुं तत्सर्वं फलमिष्यतेऽ इति न्यायरत्नमालायां मिश्राद्युपपादितरीत्या दृष्टत्वमुपलक्षणीकृत्य यदेव किञ्चिद्विध्यन्तरोपयोगि स्वाध्यायाध्ययनेन भावयितुं शक्यं, तत्सर्वं भावयेदित्येकयैव वचोभङ्ग्या सर्वार्थत्वलाभेन वाक्यभेदाप्रसरात् । अतएव पाठक्रमोऽध्ययनविध्यवगत एवेति वक्ष्यते पञ्चमे । अतएव राजन्यविशां ब्राह्मणादिकर्तृककर्मप्रतिपादके वेदभागेऽप्यध्ययनजन्यार्थज्ञानात्स्वातिरिक्तकर्तृकत्वे बुद्धे तद्बोधितकर्मण्यप्रवृत्तिरेव दृष्टं प्रयोजनमिति न तत्रापि वैरूप्यापत्तिः । यत्तु शास्त्रदीपिकाटिप्पणे भाट्टभास्करे चैतादृशे विषये जपपारायणाद्युपयोग्यक्षरग्रहणमेव दृष्टं प्रयोजनमिति कैश्र्चिदुक्तम् - तत्क्वचिदवश्यकल्पनीयेऽक्षरग्रहणस्य फलत्वे सर्वत्राप्यैकरूप्येण तस्यैव फलत्वापत्त्यार्ऽथज्ञानफलकत्वानुपपत्तेरुपेक्षणीयम् ॥ (अध्ययनस्य संस्कारकर्मत्वमिति जरन्मीमांसकमतस्यार्थज्ञानार्थत्वपक्षाविरोधेन समर्थनम्) वस्तुतस्तु तव्यप्रत्ययेन कर्मतया अभिहितस्य स्वाध्यायस्य गुणत्वेनान्वये प्रतीतप्राधान्यबाधापत्तेः स्वाध्यायस्य चान्यरूपेण कर्मत्वासंभवेऽपि प्राप्यकर्मत्वेन तदन्वयोपपत्तेः स्वाध्यायस्वरूपे आनर्थक्ये प्राप्ते अध्ययनस्य शब्दोच्चारणरूपत्वातुच्चारणस्य अर्थज्ञानजनकत्वकॢप्तेर्विधेयसामर्थ्यानुरोधेन स्वाध्यायस्योद्देश्यस्यापि अर्थज्ञानजनकत्वयोग्यत्वादर्थज्ञानस्योपस्थितेः पुरुषार्थपर्यवसाय्यर्थज्ञाना दिसाधनस्वाध्यायलक्षणां स्वाध्यायपदे स्वीकृत्य तदुद्देशेनैवाध्ययनविधानमुचितम् । ततश्र्च संस्कारकर्मत्वमेवेति जरन्मीमांसकमतमेव युक्तमिति द्योतयितुं द्वितीयपक्षमाह प्रयोजनवदिति ॥ (अध्ययनेन स्वाध्यायं भावयेदित्यापाततोऽध्ययनविध्यर्थनिरासः) यत्तु भाट्टलङ्कारादिभिरध्ययनेन स्वाध्यायं भावयेदित्यापाततो बोधयन्नध्ययनविधिः स्वाध्यायप्रयोजनाकाङ्क्षायामधीतेन स्वाध्यायेन प्रयोजनवदर्थज्ञानं भावयेदिति विपरिणामेन बोधयति - स्वाध्यायस्य उपयोगयोग्यतया सक्तुवैलक्षण्यात् इत्युक्तं, तन्न - तथात्वे अक्षरावाप्तेरपि फलत्वे पूर्वोपपादितरीत्यार्ऽथज्ञानजनकत्वरूपस्वाध्यायगतसामर्थ्यकल्प्यश्रुत्यैवार्थज्ञानसाधनत्वोपपत्तौ प्रस्तुतविधेर्विपरिणामकल्पनेऽपि गौरवापत्तेः परमतोक्ताक्षरावाप्तेरेव फलत्वापत्तेः । अथ तत्रापि नियोगाकाङ्क्षया यावल्लिङ्गकल्प्या श्रुतिःकल्प्या, तावत्पारायणादिप्रत्यक्षविनियोगविधिनैव नैराकाङ्य्क्षमित्युच्यते, तदा प्रकृतेऽपि दीयतां दृष्टिः । तत्रापि तेन नैराकाङ्य्क्षे विनियोजकविपरीतवाक्यतदर्थकल्पनाप्रसरात् ॥ (स्वाध्यायोद्देश्यत्वेऽपि अर्थज्ञानोद्देश्यत्वपर्यवसानम्) अतः पारायणादिविधितुल्यतापत्त्या प्राधान्यनिर्वाहार्थे ब्रीह्यादिपदेऽपूर्वसाधनत्वलक्षणात्स्वाध्यायपदे तादृशलक्षणयैव तदुद्देशेनेव प्रत्यक्षविधिना अध्ययनं विधीयते । अतश्र्च यथावघातादेरपूर्वसाधनीभूतब्रीहिवितुषीभावरूपसंस्कारकस्यापूर्वार्थत्व एव विधेस्तात्पर्यं, तथाध्ययनस्यापि अर्थज्ञानादिसाधनस्वाध्यायाक्षरग्रहणरूपसंस्कारसाधनस्य अर्थज्ञानाद्यर्थत्व एव विधेस्तात्पर्यमित्यर्थज्ञाने फलत्वपर्याप्तिः , नतु द्वारभूताक्षरग्रहणे इत्यावेदितमेव प्राक्॥ (स्वाध्यायोद्देश्यत्वपक्षेऽप्येकशाखाध्ययननियमोपपत्तिः) नचास्मिन् पक्षे स्वाध्यायस्य संस्कार्यत्वेनोद्देश्यत्वात्तद्विशेषणैकत्वादेरपि विवक्षापत्तेः शाखान्तराधिकरणव्युत्पादितैकशाखाध्ययनविरोधप्रसङ्गः - एकत्वाविवक्षायामपि स्वाध्यायपदे स्वशब्देन स्वकीयवाचिना पित्रादिपरंपरया आगतायाः शाखायाः कर्मव्युत्पत्त्या वाच्यत्वावधारणादनेकशाखाध्ययने स्वशब्दवैयर्थ्यापत्तेरेकशाखाध्ययननियमस्य नक्षत्रवादावल्युक्तत्वात्प्रयोजनवदर्थज्ञानादिसाधनस्वाध्यायोद्देशेन प्रत्यक्षस्वाध्यायाध्ययनविधिना अध्ययने वाक्यार्थमर्यादया विहिते स्वाध्यायस्य यथाश्रुतार्थज्ञानजनकत्वसामर्थ्येऽपिविधेरर्थवत्तार्थं पुरुषार्थपर्यन्तस्याप्यर्थज्ञाने आक्षेपादार्थेनाध्ययनगृहीतेन स्वाध्यायेन पुरुषार्थ एव पर्यवसाय्यर्थज्ञानं संपादयेदिति विधिकल्पने स्वाध्यायस्योपादेयत्वस्यापि प्रतीतेश्र्च । उपादेयतवप्रतीतिश्र्च आर्थिकविधिकल्पनया । नह्येतावता एकदा स्वाध्यायसंस्कारार्थत्वं विधाय पुनः विपरिणामेन तस्यैवावृत्त्याधीतेन स्वाध्यायेनार्थज्ञानं भावयेदिति वाक्यार्थान्तरकल्पना केषाञ्चिदुक्ता युक्ताः - आवृत्तिलक्षणवाक्यभेदापत्तेः । विपरिणामकल्पने प्रमाणाभावाच्चेत्यर्थज्ञानाय पूज्यपादैः प्रयोजनवदर्थज्ञानादिसाधनीभूतस्वाध्यायोद्देशेन वेति समस्तपदप्रयोगेणोद्देश्यसमर्पणं प्रदर्शितम् ॥ (ब्रीहिपदवदुद्देश्यसमर्पकस्यापि स्वाध्यायपदस्य स्वार्थाविवक्षाविवक्षाभ्यां वैषम्यम्) नच ब्रीह्यादिपदेष्विव लक्षणया प्रयोजनवदर्थज्ञानादिसाधनस्वाध्यायस्योद्देश्यत्वे ब्रीह्यादिवत्स्वाध्यायस्याप्यविवक्षाप्रसक्तिरिति वाच्यम् - तदविवक्षायां पुरुषार्थपर्यवसाय्यर्थज्ञानस्यैवोपस्थापकमानान्तराभावेनोद्देश्यत्वानुपपत्तेः,ऽवेदाङ्गानि समस्तानि कृष्णपक्षेषु संपठेत्ऽ इत्यादिविधिवैयर्थ्यापत्तेश्र्च, प्रतिनियतोद्देयान्येन स्वाध्यायत्वविक्षायां बाधकाभावात् । तस्मादङ्गानां वेदार्थज्ञानसाधनत्वेनाङ्गतया तदध्ययनस्येव तत्समभिव्याहृतबेदाध्ययनस्यापि अर्थज्ञानसाधनत्वमेवाश्रयितुं युक्तमिति दिक्॥ (अध्ययनस्याध्यापनविधिप्रयुक्तत्वमतनिरूपणम्) अतो वैयर्थ्यपरिहारार्थमित्यनेन मूलकृता मतान्तरमपि निरस्तं वेदितव्यम् । तथाहि ऽअष्टवर्षं ब्राह्मणमुपनयीतऽ इत्यात्मनेपदं तावत्ऽसंमाननोत्सर्ंञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु नियःऽ इति सूत्रादाचार्यकरणविहितमित्याचार्यहेतुत्वमुपनयने प्रतीयमानं केनद्वारेणेत्यपेक्षायामुपनेयप्रत्यासत्तिरूपदृष्टद्वारा अध्यापनापेक्षितेन तत्कर्तृकेणाध्ययनेनाध्ययनं निवर्तयितुं शक्यते इत्यध्ययनद्वारेणेत्येवमाचार्यकर्तृकमध्यापनं तत्र द्वारमिति कल्प्यते । तच्चाध्यापनंऽउपनीय तु यः शिष्यं वेदमध्यापयेद्विजः । सकल्पं सरहस्यं च तमाचार्यं प्रचक्षतेऽ इत्यादिस्मृत्या आचार्यकामः शिष्यमुपनीय वेदमध्यापयेदिति श्रुत्युन्नयनेनाचार्यत्वसिद्धिरूपफलार्थमिति प्रधानमुपनयनरूपाङ्गप्रयोजकं सदुपनेयव्यापारस्याध्ययनस्यापि प्रयोजकम् । अतश्र्च एतेनैवाध्ययने प्रयुक्ते श्रुताधिकारिस्वाध्यायाध्यनविधेर्न स्वातन्त्रेणार्थज्ञानजनकत्वेनाध्ययनप्रयोजकत्वं कल्पनीयम् - गौरवात् । अतएवऽउपनीय तुऽइति स्मृतौ क्त्..अवप्रत्ययेन (?) समानकर्तृकत्वाभिधानात्तस्य च प्रयोगैक्यं विनानुपपत्तेरुपनयनाध्यापनयोः अङ्गाङ्गिभावेनैव तन्निर्वाहो युज्यते । यद्यप्याचार्यत्वमाधाननिष्पाद्वाहवनीयत्वादिवदलौकिकातिशयरूपं न स्वतः पुरुषार्थः - तथापिऽआचार्याय दक्षिणा देयेऽ त्यादिस्मरणात्दक्षिणादानादिहेतुत्वेन भवत्येव पुरुषार्थ इति प्रधानम् । ऽतमध्यापयीतेऽति तच्छब्दपरामृष्टोपनीतस्याध्यापनसंबन्धनात्ऽतप्ते पयसि दध्यानयति सा वैश्र्वदेव्यामिक्षाऽ इत्यत्र सेति तच्छब्देन दध्यानयनसंस्कृतस्य पयसो वैश्र्वदेवयागाङ्गत्वस्यापि तच्छब्दश्रुतेरुपनयनस्य पूर्वोक्तरीत्याध्यापनाङ्गत्वस्यापि प्रतीतेश्र्च ॥ ननु ऽउपनयीतेऽति श्रुतेःऽदर्शपूर्णमासाभ्यामिष्ट्वा सोमेन यजेतेऽतिवत्कालसंबन्धेनाप्युपपन्नत्वेनाङ्गाङ्गिभावसंबन्धे प्रमाणाभावः , तच्छब्दबलेनापि समभिव्याहृतक्रियामात्राङ्गत्वप्रतीतावपि णिजन्तधातुना अध्ययननाध्यापनरूपप्रयोज्यप्रयोजकव्यापारद्वयोपस्थितौ उपनयनस्याध्यापनाङ्गत्व एव प्रमाणाभावेनाध्ययनाङ्गत्वस्याप्यापत्तिः । आत्मनेपदेन आचार्यकरणे विहितेनाङ्गाङ्गिभावबोधनस्याशक्यत्वाच्च ॥ नच उपनयने अध्यापनफलाचार्यसंबन्धबोधनं तस्याध्यापनाङ्गत्वं कल्पयेतिति वाच्यम् - आधानद्वारा अग्निहोत्रपूर्णमासादिसर्वकर्मोपकारकस्वविधिसिद्ध अनाङ्गपूर्णाहुतौऽपूर्णाहुल्या सर्वान् कामानाप्नोतिऽ इति तदुपकार्यसर्वकर्मफलव्यपदेशदर्शनेनेहापि अध्ययनद्वारेणोपनयनोपकार्यस्वाध्यायस्य फलमुपकारके व्यपदिश्यत इत्यस्याप्युपपत्तेःिति चेत्न - दर्शपूर्णमासयोः सोमयागस्य च स्वातन्त्रेण पृथक्फलसाधनतया वाक्यान्तरावगतत्वेन पृथक्प्रयोगसत्त्वेन पौर्वापर्यमात्रबोधकक्त्..अवप्रययस्य (?) प्रयोगैक्यं विनापि कर्तृकारकाधिष्ठानैक्यावलम्बनतया कथञ्चिदुपपन्नत्वेऽपि प्रकृते बाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेतेत्यत्रेव प्रयोगैक्यनिर्वाहायाङ्गाङ्गिभावसंबन्धबोधन एव तत्तात्पर्यकल्पनौचित्यात्, तच्छ्रुतेरपि क्रियाद्वयस्य समभिव्याहारेऽपि प्रधानक्रियाया अभ्यर्हितत्वेन तत्रैवान्वयस्योचितत्वेन अध्यापनाङ्गत्वबोधने प्रामाण्याच्च । अङ्गप्रमाणभावेन साक्षात्संबन्धिनोऽध्यापनस्य फलमुपनयने निर्दिश्यते इति वक्तुं शक्ये परंपरासंबन्धकल्पनं तदुपपादनस्य निरर्थकत्वाच्च । अतोऽध्यापनविधिप्रयुक्तमेवाध्ययनं नार्थज्ञानसाधनत्वेन स्वाध्यायाध्ययनविधिप्रयुक्तम् इत्याहुः ॥ (अध्ययनस्याध्यापनविधिप्रयुक्तत्वनिरासः तत्रोपनयनस्यैवाध्यापनविधिप्रयुक्तत्वाभावे सुतरामध्ययनस्य तत्प्रयुक्तत्वाभाव इति निरूपणम्) तन्न - तथात्वेऽअध्यापनविध्यन्यथानुपपत्त्यैव प्रयोज्यव्यापाररूपाध्ययनस्य प्राप्तत्वेन स्वतन्त्रस्वाध्यायाध्ययनविधेरानर्थक्यापित्तेः ॥ किञ्चऽवसन्ते ब्राह्मणमुपनयीतऽ इत्यादिविधिभिर्ब्राह्मणाद्यर्थत्वेन प्रतीयमानमुपनयनं तदीयकार्याध्ययनाङ्गत्वेनैव निर्वाह्यम्, नत्वन्यदीयकार्याध्यापनाङ्गत्वेन - उपनयनजन्याचार्यप्रीतिरूपदृष्टसंस्कारस्य विनियोगाकाङ्क्षायामध्ययनस्योपनेयगतत्वेनान्तरङ्गत्वात्, उपनेयस्य सर्वकर्माधिकारार्थमुपनयनजन्यादृष्टरूपसंस्कारस्यावश्यकल्पनीयोपनेयकार्यार्थत्ववत्तज्ज न्यत्वाविशेषेणोपनयनजन्याचार्य प्रत्यासत्तिरूपस्यदृष्टस्याप्युपनेय कार्यार्थत्वस्यैवोचितत्वात् । अपिच उपनयनस्य बीजगर्भसमुद्भवैनोनिबर्हणद्वारा माणवकसंस्कारार्थत्वं स्पष्टमेवऽगार्भैमैर्जातकर्मचौलमौञ्जीनिबन्धनैः । बैजिकं गार्भिकं चैनो द्विजानामपमृज्यते । एवमेनः प्रयात्याशुः बीजत्वग्गर्भसंभवऽ मित्यादिस्मृतिषु प्रतीयते । अतएव कर्मानधिकृतयोरपि मूकोन्मत्तयोरेनोनिबर्हणार्थत्वेनोपनयनावश्यंभावमभिप्रेत्यैव मूकोन्मत्तौ संस्कार्याविति केचित्प्रचक्षते । ऽकर्मस्वनधिकराच्च पातित्यं चैतयोःऽ इति मनुना उपनयनाभावपक्षः केषाञ्चित्पक्षत्वेनोपन्यस्तः । अतः स्वतन्त्रफलार्थस्योपनयनस्याध्यापनाङ्गत्वे प्रमाणाभा वादुपनयनस्यैबाध्यापनविधिप्रयुक्तत्वाभावे सुतरां तद्द्वारप्रविष्टस्याध्ययनस्य न तद्विधिप्रयुक्तत्वम् ॥ (उपनयनाश्रितवयोविशेषादीनामिवोपनयनस्याप्युपनेयार्थत्वम्) अतएवऽसप्तमे ब्रह्मवर्चसकामंऽऽअष्टमे आयुष्कामऽमित्यादिगुणविधिभिरुपनयनाश्रितवयोविशेषलक्षणगुणानामुपनेयार्थत्वादुपनयनस्यापि तदाश्रयस्य तदर्थत्वेन युक्तम् - प्रधानगुणफलयोरेकाश्रयत्वस्योत्सर्गसिद्धत्वस्य तथा कामोर्ऽथसंयोगादित्यधिकरणे दर्शितत्वात् । अतएवऽयदि कामयेत वर्षुकः पर्जन्यः स्यादिऽति वाक्ये सदोमानकर्तुरध्वर्योः कामनां विहाय यजमानस्यैव कामना विवक्षिता संगच्छते । नहि गीतिक्रियारूपसामसंस्कार्यत्वेन तत्प्रधानभूतामेवर्चं द्वारीकृत्य साम्नो गुणिनिष्ठगुणाभिधानरूपस्तुतिसाधनत्वेन स्तोत्राङ्गत्वस्यापिऽसाम्ना स्तुवीतेऽति वचनेन बोधनवदिहाध्ययनाङ्गस्यापि उपनयनस्याध्यापननिवर्तनद्वाराध्ययनाङ्गत्वस्य बोधने किञ्चिद्वचनमस्ति, येनोभयाङ्गत्वं स्यात्॥ (उपनीय तु इत्यादीनामाशौचादिनिमित्तस्वमरणवदाचार्यस्वरूपपरत्वम्)ऽउपनीयतु यः शिष्यम्ऽ इति स्मृतेः,ऽन विद्यया केवलया तपसा वापि पात्रता । यत्र वृत्तमिमे चोभे तद्धि पात्रं प्रचक्षतेऽ इति स्मृतेश्र्च । त्रिभिः पात्रत्वकथनमात्रार्थत्ववत्नाध्यापनमात्रेणाचार्यो भवति, किन्तु उपनययेनापि इत्येतावन्मात्रकथने तात्पर्यात् । तत्फलं च यथा दानादौ तादृशपात्रस्यैव संप्रदानत्वम्, एवं तादृशाचार्यस्येव स्वमरणनिमित्ताद्याशौचादेः शिष्येणाचार्ये नातिचरितव्यमित्यादिशास्त्रसिद्धतदनतिक्रमादेश्र्च प्रयोजकत्वमेव । अन्ये ऽनिषेकादिककर्माणिः यः करोति यथाविधि । संभावयति चान्तेन स विप्रो गुरुरुच्यते । स गुरुर्यः क्रियाः कृत्वा वेदमस्मै प्रयच्छतिऽ ॥ इत्यादिस्मृतिबलात्निषेकादिचौलान्तकर्मणामध्यापनाङ्गत्वापत्तेः । यथाचैवंसत्यकर्तृगामिफलविवक्षया विशेषसूत्रेण विहितादात्मनेपदादेव माणवकादिसंस्कारद्वारा अध्ययनाङ्गत्वं तथोपपादितं नक्षत्रवादावल्याम् ॥ (नित्यस्योपनयनस्य काम्याध्यापनाप्रयुक्तत्वम्) एवं सप्ताष्टवर्षत्वादेरुद्देश्यविशेषणस्य विवक्षा उपपादयिष्यते पूज्यपादैराधानाधिकरणे । अतस्तमध्यापयीतेति तच्छब्दपरामृष्टस्योपनयनस्य प्रयोज्यभूताध्ययनव्यापार एवान्वयातात्मनेपदस्य चाध्ययनस्याध्यापनोपकारकत्वमात्रेणाप्युपपादयितुं शक्यत्वात्ऽअत ऊर्ध्वं त्रयोऽप्येते यथाकालमसंस्कृताः । सावित्रीपतिता व्रात्या भवन्त्यर्थविगर्हिताः । योऽनधीत्य द्विजो वेदानन्यत्र कुरुते श्रमम् । स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयःऽ । इत्यादिस्मृतिभिरुपनयनाध्ययनयोः नित्ययोः काम्याध्यापनविधिप्रयुक्तत्वायोगादर्थज्ञानार्था१ ह्ययनविधि प्रयुक्तमेवाध्ययन् । तत्रैव यावत्वेदसमाप्त्याचार्याधीनत्वस्यऽतपोविशेषैर्विविधैर्व्रतैश्र्च श्रुतिचोदितैः । वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मनाऽ इति स्मृत्युक्तधर्माणां गुरुशुश्रूषादीनामन्येषां च निर्विघ्नपरिसमाप्तिद्वारा इति कर्तव्यतात्वेनान्वयः । यत्तु एतादृशाङ्गविषेषणां केवलार्थज्ञानरूपदृष्टार्थोपयोगासंभवात्यूपत्वादिवदलौकिकसंस्कारगर्भं स्वाध्यायत्वमङ्गीकृत्य तत्रैवोपयोग इति कैश्र्चिदुक्तं, तच्छिष्टाकोपाधिकरणे कौस्तुभे पूज्यपादैर्दूषितं तत्रैव द्रष्टव्यम् । नहि यावद्वेदसमाप्त्याचार्याधीनेन स्मृत्युक्तंशुश्रूषादिनियमैः तदुपासनपरेण स्वतः सर्ववर्णादिभ्रंशराहित्येन क्लेशसाध्यमध्ययनमन्यपुरुषानत्याचार्यकरणरूपफलार्थं कथमप्यनुष्ठातुं शक्यते । तस्माद्द्रव्यार्जनोपायत्वेन प्रतिग्रहादिवदध्यापनमपि प्राप्तम् ॥ (भाट्टदीपिका) नार्थाध्य१यनविधिप्रयुक्तमेवाध्ययनम् । तत्रैव यावत्वेदसमाप्त्याचार्याधीनत्वस्य "तपोविशेषैर्विविधैर्व्रतैश्च श्रुतिचोदितैः । वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मना" इति स्मृत्युक्तधर्माणां गुरुशुश्रूषादीनामन्येषां च निर्विघ्नपरिसमाप्तिद्वारा इति कर्तव्यतात्वेनान्वयः । यत्तु एतादृशाङ्गविशेषाणां केवलार्थज्ञानरूपदृष्टार्थोपयोगासंभवात्यूपत्वादिवदलौकिकसंस्कारगर्भं स्वाध्यायत्वमङ्गीकृत्य तत्रैवोपयोग इति कैश्चिदुक्तं, तच्छिष्टाकोपाधिकरणे कौस्तुभे पूज्यपादैर्दूषितं तत्रैव द्रष्टव्यप्रत्ययेन (१) टिप्पणी अत्राध्वरमीमांसाकुतूहलवृत्तिकाराः स्वाध्यायविधिरक्षरग्रहणार्थ एव, अर्थावबोधस्तु गृहीतपदतदर्थसङ्गतिकस्य स्वत एव भवति, नतु तत्राध्ययनविधेर्व्यापारः- अन्यथा धर्मावबोधार्थत्वे कृत्स्नाध्ययनाभावप्रसङ्गात् । नहि राजसूयाद्यनधिकारिणां ब्राह्मणादीनां तदध्ययनार्थज्ञानादिकं प्रयोजनवत् । अतएवोक्तं वेदभाष्ये "बोधान्तत्वेऽध्ययनाकार्त्स्न्यम्" इति । पित्राद्युपदेशजन्यार्थज्ञानेन यथा संध्योपासनादावधिकारः, एवं क्रतुष्वपीति सिद्धे तस्मिन्न कामना संभवति । किञ्चाग्निहोत्रादिवाक्यानामनन्तत्वान्न विशिष्य तदर्थोद्देशसंभवः, सामान्याकारेणोद्देशे तु सामान्यतः ज्ञानमवाध्ययनफलमिति न विचारसिद्धिसंभवः । वेदवाक्यानां स्वार्थे तात्पर्यावगमस्तूपक्रमादिलिङ्गैर्भविष्यतीति न किञ्चिदनुपपन्नम् । एवञ्चार्थज्ञानार्थाध्ययनविधौ न स्वाध्यायविधेस्तात्पर्यम् । अतएव "ब्राह्मणेन निष्कारणो वेदोऽध्येयो ज्ञेयश्चे" ति ज्ञानविधिरप्युपपद्यते - अन्यथा तदानर्थक्यात् । नहि सर्वेणापि गृहीतपदतदर्थसङ्गतिकेन भाव्यमिति नियमः- अव्युत्पन्नानामपि बहुशो दर्शनेन व्यभिचारात् । अस्तुवा नियमः, एवमप्यतिगहनस्य वेदार्थस्य विचारमन्तरा न सिद्धिरिति विचारविधिरर्थवानेव । कृत्स्नवेदार्थज्ञानस्याध्ययनविधिप्रयुक्तत्वाभावादेव कल्पसूत्रादिप्रणयनमर्थवत् । ब्रह्ममीमांसायां तृतीयचतुर्थाद्यधिकरणे "शेषत्वात्पुरुषार्थवादो यथान्येष्विति जैमिनिः" इति सूत्रेणात्मज्ञानं कर्मशेषभूतकर्तुद्वारा पर्णतादिवत्कर्माङ्गम् । "तरति शोकमात्मवित्" इति फलश्रुतिस्तु अपापश्लोकश्रवणवदर्थवादः इति जैमिनिमतं पूर्वपक्षतयोद्भाव्य "तद्वतो विधानादी"ति सूत्रान्तरेण "आचार्यकुलाद्वेदमधीत्ये"ति श्रुत्या सकलवेदार्थज्ञानवतः कर्मविधानादपि लिङ्गात्कर्माङ्गमात्मविद्येति स्वयं युक्त्यन्तरमुद्भाव्य "अधिकोपदेशान्न बादरायणस्यैवं तद्दर्शनादि"ति सिद्धान्तमुपक्षिप्य "अध्ययनमात्रस्य श्रावणादध्ययनमात्रवतः कर्माधिकारो नत्वर्थज्ञानवत इत्युक्तत्वात्नार्थज्ञानप्रयुक्तमध्ययनमिति स्पष्टमेवावगम्यते । "अध्ययनमात्रवतःकर्माधिकार इत्यध्यवस्यामः" इति भगवत्पादभाष्यादिकमप्यत्र प्रमाणम् । वाचस्पतिमिश्रादिभिरप्ययमर्थः सम्यगुपपादित इति तत एव द्रष्टव्यम् । एवञ्चार्थवादविषये स्वाध्यायविधितः फलवदर्थपर्यवसानालाभात्तेषां विध्युद्देशाकाङ्क्षानुत्थानात्न परस्पराकाङ्क्षाया विध्यर्थवादयोरेकवाक्यत्वाम्, किन्तु रक्तः पटो भवतीत्यत्र केवलरक्तपदाकाङ्क्षयेव विध्युद्देशमात्राकाङ्क्षयार्ऽथवादानां तदेकवाक्यतेति भाष्यानुयायी सुगमः पन्था इति निरूपयन्ति ॥ परमार्थतस्तु अधीतेन स्वाध्यायेनैवार्थज्ञानं संपादयेतिति नियमविधिरेवात्र विवक्षितः- नापूर्वविधिः, येन तत्राध्ययनविधिव्यापारवैफल्यमाशङ्क्येत । अध्ययनसंपादितराजसूयाद्यर्थज्ञानस्यापि ब्राह्मणानां याजनादावुपयोगो विद्यते । अन्येषां तु ब्राह्मणादिमात्राधिकारिककर्मावबोधादिकमदृष्टार्थं भविष्यतीति न कृत्स्नाध्ययनाभावप्रसङ्गः । वेदभाष्योदाहृतं तु वचनं पूर्वपक्षिणो न सिद्धान्तविघातायालं भवति । साधितंहि तत्रैवार्थज्ञानार्थत्वमध्ययनस्येति तद्दर्शिनां विशदमेव । पित्राद्युपदेशजन्यार्थज्ञानेनतु न क्रत्वधिकारसिद्धिः- नियमविध्याश्रयणात् । तत्तद्वाक्याध्ययनसमनन्तरसजातापातज्ञानेन विशिष्य तत्तदर्थज्ञानोद्देशोऽपि संभवत्येव । एवञ्च प्रयोजनवदर्थज्ञानार्थमेवाध्ययनमत्र विधीयते । नह्यन्यथा वेदवाक्यानां सर्वेषां धर्मप्रामाण्यं निर्वहति । ब्राह्मणेन निष्कारण इत्यत्र तु न ज्ञानविधिः- ज्ञानस्य वस्तुतन्त्रस्याविधेयत्वात्, भवदुपपादितरीत्या पित्राद्युपदेशत एव संध्योपासनादाविवार्थज्ञानस्य क्रतुष्वपि प्राप्त्या षडङ्गाध्ययनस्यापि विहितत्वेन सर्वेषामपि गृहीतपदतदर्थसङ्गतिकत्वावश्यकत्वेन "स्थाणुरयं भारहारः किलाभूदि" ति निश्चयात्मकज्ञानस्यापि प्राप्तत्वेनच विचारविधेरप्ययोगात् । नियमविधिनातूपपत्तिः स्वाध्यायवाक्येऽपि संभवतीति तत्रैव विचारव्यापारोऽपि । केवलाध्ययनस्यानधीयाना व्रात्या भवन्तीत्यनेनैव प्राप्तत्वात् । ज्ञेयश्चेति अध्ययनविध्यपेक्षितेतिकर्तव्यतासमर्पणार्थमेव नतु अध्ययनस्यार्थज्ञानप्रयुक्तत्वं वारयति । अथवानुवाद एवायमिति पश्यामः । "तेन किमित्यपेक्षिते यच्छक्यतेइत्युपबन्धातक्षरग्रहणमित्यापतति । तस्याप्यपुरुषार्थत्वात्तेन किमिति पदावधारणमित्युपतिष्ठते । तेनापि पदार्थज्ञानं तेन वाक्यार्थज्ञानन्तेनानुष्ठानमनुष्ठानन स्वर्गादिफलप्राप्तिरित्येतावति निराकाङ्क्षीभवति" इत्यादिभिर्वाक्यैर्वार्तिककारा हि कण्ठत एवार्थत्वज्ञानार्थमध्ययनस्य नत्वक्षरावाप्त्यर्थत्वमिति प्रतिपादयन्ति । अर्थज्ञानार्थत्वपक्षेऽपि कल्पसूत्रादिसार्थक्यं कल्पसूत्राधिकरणादौ व्यक्तम् । शेषत्वात्पुरुषार्थवाद इति अर्थज्ञानार्थत्वपक्षमेव जैमिनिसंमतमनुवदन् बादरायणोऽपि अत्र हस्तावलम्बयति । अध्ययनमात्रवत इत्यत्रोपनिषदंशमात्रेर्ऽथज्ञानानपेक्षा बोध्यते, नतु अर्थावबोध इति स्पष्टमेव तस्मिन्नेव सूत्रे भाष्यभामत्यादिष्वर्थज्ञानार्थत्वपक्ष एव सम्यगुपपादित इत्यहोस्वासिनैव स्वाङ्गुलिच्छेदः । एवञ्चार्थज्ञानार्थत्वपक्ष एव सकलप्रामाणिकमीमांसकसंमतो नाक्षरग्रहणार्थत्वपक्षः । अन्यथार्ऽथज्ञानानन्तरं स्नानेऽधीत्य स्नाद्यादिति क्रमविरोधापत्तेः । नह्यन्यथार्ऽथवादानां प्राशस्त्यलक्षकत्वमुपपद्यते । रक्तपटन्यायस्तु भाष्ये निरर्थवादस्थल इव विधेरेव प्राशस्त्यलक्षकत्वशङ्कानिरासार्थ इत्यादि वार्तिकादौ स्पष्टमिति अर्थज्ञानार्थत्वमेवाध्ययनस्य स्वाध्यायविधिना बोध्यते इति न्यायसुधाभाट्टदीपिकादिकृतां हृदयम् इति ॥ एतेन. अध्ययनविधेरक्षरगर्हणपर्यन्तत्वमेवेतिसेश्वरमीमांसादिसिद्धान्तोऽपि पराहतः- वार्तिकादिविरोधात् । विचारानित्यत्वाद्यापत्तेश्चेति मन्तव्यम्. (भाट्टदीपिका) स्वाध्याय१ य कर्मत्वाभिधानात् । अतश्च जिज्ञानाधिगरणीनान्तरीकार्ये स्वाध्यायार्थस्य प्रयोजनवत्त्वसिद्धौ तात्पर्यग्रा२ हकवशेन लक्षणा अर्थवादेषु लक्षणीयश्चार्थः सन्निहितविधिनिषेधापेक्षितत्वात्स्तुतिनिन्दारूपः । तथाहि लिङाद्यर्थो लोके पुरुषाशयः । वेदे तदभावाल्लिङादिशब्दनिष्ठ एव कश्चिद्धर्मः । वाच्यतावच्छेदकं (प्रभावली) (अध्ययनस्य स्वविधिप्रयुक्तत्वोपसंहारः) अध्यापनस्येव विध्यभावे तत्प्रयोजकस्वाध्यायाध्ययनासंभवातुपनीतस्य प्रयोजनवदर्थज्ञानार्थं स्वाध्यायाध्ययनविधिना अध्ययनं प्रयुज्यत इति सिद्धे अर्थवादेषु शक्यार्थमादाय तदसंभवे यावत्संभवं प्रयोजनवत्त्वलाभार्थं लक्षणाध्याहारादि कृत्वा धर्माधर्मप्रयोजकत्वं निर्वाह्यमिति ॥ (एकवाक्यत्वानुपपत्तेर्लक्षणाबीजत्वनिरासः) तात्पर्यग्राहकवशेनेति । एतेन शक्यार्थान्वयेन विध्येकवाक्यत्वासंभवे तदनुरोधेन प्राशस्त्यादिलक्षणा, तया एकवाक्यत्वमित्यन्योन्याश्रयापत्तिः परिहृता - तात्पर्यग्राहकवशेन तदङ्गीकारे एकवाक्यत्वानुपपत्तेरत्र बीजत्वाभावादित्यर्थः ॥ (लिङर्थभावनाया लोके पुरुषाशयत्वसमर्थनम्) सन्निहिताविधिनिषेधापेक्षितमर्थं लक्षयितुं विधिनिषेधार्थकथनव्याजेन लक्षणीयार्थापेक्षां दर्शयति तथाहीत्यादिना । लिङ्लोट्तव्यास्तावदज्ञातभावनाज्ञापकाः तदनुष्ठापकाश्र्च । भावना च भाव्यतेऽनयेति व्युत्पत्त्या अन्यभवानुकूलो धात्वर्थातिरिक्तो व्यापारः - यजेतेत्यादिश्रवणोत्तरं यागानुकूलं व्यापारं कुर्यादित्यादिरूपेण भावनाविषयज्ञातज्ञापनस्य प्रवर्तनापरपर्यायानुष्ठान्सय च प्रतीतेः । अतएव भावनाविधायकत्वेन मुख्यं विधित्वं लिङादीनां, तद्युतानां स्वर्गकामो यजेतेत्यादिवाक्यानामज्ञातभावनांशत्रयज्ञापकत्वाद्विशिष्टभावनानुष्ठाप कत्वाद्विधित्वव्यवहारः, तत्रावापोद्वापाभ्यामाचार्यप्रेरितोऽहं गामानयामि मत्प्रवृत्त्यनुकूलव्यापारवानयमित्यादिव्यवहारात्प्रवृत्त्यकूलव्यापारे शक्तिर्लिङादीनाम् । सच व्यापारो गुर्विच्छयाहं प्रवृत्तो न तु स्वेच्छयेति व्यवहारल्लोके इच्छैवेतयभिप्रायेणाह लाके पुरुषाशय इति ॥ (लोकवेदसाधारण्येनेष्टसाधनत्वमभिधा वा भावनेति मण्डनपार्थसारथिमतनिरूपणम्) अपौरुषेये वेदेऽपि मत्प्रवृत्त्यनुकूलव्यापारवानयं विधिरिति व्यवहारात्तेषां च विध्यादीनामचेतनत्वेन तादृशेच्छाया असंभवात्यागादिगतेष्टसाधनत्वस्य प्रवृत्त्यनुकूलत्वेन ज्ञातत्वात्तस्यैव प्रवर्तनात्वेन रूपेण बोध इति मण्डनमिश्राः । पार्थसारथिस्तु षष्ठाद्यधिकरणे वेदे शब्दकर्तृकस्य अर्थप्रतिपादनरूपस्य व्यापारस्य प्रवर्तनत्वमित्याह ॥ (विधिज्ञानमेव भावनेति केषाञ्चिन्मतम्) अस्मिन्मते कोऽसौ व्यापारः । इत्यपेक्षायां केचिदाहुः प्रवर्तनादिः प्रवृत्तिहेतुर्व्यापारः विधिशब्दस्य चाख्यातत्वेन दशलकारसाधारणेनोपाधिना पुरुषप्रवृत्तिरूपार्थभावनां प्रति वाचकत्वम् । तज्ज्ञानहेतुत्वमिति यावत् । सा च ज्ञातैवानुष्ठानशक्येति तद्धीहेतोरपि शब्दस्य तद्धेतुत्वं परम्परया भवत्येव । तत्र च विधिशब्दस्य पुरुषप्रवृत्तिरूपभावनाज्ञानहेतुर्व्यापारः तद्वाचकशक्तिमत्तया विधिशब्दज्ञानं स एव च तस्य प्रवृत्तिहेतुर्व्यापार इति प्रवर्तनाभिधानीयकं लभते । ज्ञानद्वारेणैव शब्दस्य प्रवृत्तिजनकत्वात्ज्ञानजनकव्यापारातिरिक्तव्यापारकल्पने मानाभावात् । ज्ञानजनकश्र्च व्यापारः तस्य स्वज्ञानं शक्तिज्ञानं शक्तिविशिष्टस्वज्ञज्ञनं च । तत्राद्ययोरन्यतरस्य शब्दभावनात्वं, तृतीयस्य तु तत्र करणत्वमिति विवेकः । एवं स्थिते नियमेन विधिना स्वज्ञानं जन्यते प्रवर्तनात्वेन अभिधीयतेऽपीति विधिज्ञानमेव शाब्दभावना इति ॥ (भावनाया इष्टफलतवाभिधानमर्थभावनाभिधानानुकूलाशक्तिः, अलौकिकधम्रएव च शाब्दभावनेति भाट्टभास्करादिमतनिरूपणम्) भाट्टभास्करे तु ऽअंशत्रयविशिष्टभावनाप्रतिपादनं चास्य व्यापारः । तत्र यदि भाव्यांशे पुरुषार्थ उपनीयते ततस्तत्प्रतिपादनं प्रवृत्तिहेतुर्भवति नान्यि.अ (?) - तेन शब्दकर्तृकस्यार्थप्रतिपादनरूपस्य व्यापारस्य प्रवर्तनारूपतवं संपादयितुं तद्विषयीभूतयाया भावनायाः पुरुषार्थभाव्यतवं निश्र्चीयतेऽ इति तत्रत्यशास्त्रीदीपिकाग्रन्थातिष्टफलकत्वाभिधानं यत्भावनायाः सर्वत्र वेदे शब्दभावना लोकेच या प्रतीयत इतिप्रवृत्तिरूपार्थभावनाया इष्टफलत्वाभिधानं विधिशब्दगतं सैव शब्दभावना प्रवर्तनात्वेन वेदे लिङाद्यर्थ इत्युक्तम् ॥ अंशत्रयविशिष्टभावनाप्रतिपादनं चास्य व्यापार इत्युक्तेरर्थभावनाभिधानानुकूला शक्तिरेव प्रवर्तनात्वेन वेदे तदर्थ इति तु पूज्यपादाः प्रकाशकाराश्र्च । तदुक्तमाचार्यैःऽअभिधाभावनामाहुरन्यामेव लिङादयः । अर्थात्सा भावनात्वन्या सर्वार्था तेषु गम्यतेऽ इति ॥ सर्वमतेऽति परस्परं विनिगमनाविरहस्य स्फुटत्वाल्लोकेऽपि तथात्वापत्तेः कॢष्तेषु विनिगमनाविरहेण कल्प्यमन्यत्सिध्यतीति न्यायेन अतिरिक्तो विधिशब्दनिष्ठोऽलौकिको धर्म एव प्रवर्तनात्वेन वेदे तदर्थ इति न्यायसुधाकृन्मतमेव युक्तमित्यभिप्रेत्याह कश्र्चिदिति । अनेन अलौकिकत्वमुक्तम् । एवकारेण च मतान्तरनिरासः ॥ (१) टिप्पणी कर्मत्वेनच स्वाध्यायस्य संस्कार्यत्वावगमात्संस्कृतस्यच तस्यार्थज्ञानविनियोगस्यार्थसिद्धत्वाद्युक्तं स्वाध्यायपदेनार्थज्ञानसाधनस्वाध्यायलक्षणम् । पूर्वस्मिंश्च पक्षे सक्तुवद्विपरिणामेन मत्वर्थलक्षणयाच स्वाध्यायविशिष्टाध्ययनेनार्थज्ञानं भावयेदिति वाक्यार्थोऽवगन्तव्यः । तव्यप्रत्ययस्त्वौपचारिकं कर्मत्वमवगमयति । अधीतेन स्वाध्यायेनार्थज्ञानं भावयेदिति तु पर्यवसितार्थः । साम्नास्तुवीतेत्यत्र ऋक्संस्कारकतया वचनान्तरेणाविनियोगेऽपि यथा तत्संस्कारता स्वाभाविकी न हीयते, तथात्रापीत्यादिन्यायरत्नमालायां स्पष्टं. (२) शाब्दबोधत्वावच्छिन्नं प्रति तात्पर्यज्ञानस्य कारणत्वात्स्वाध्यायविधिरेव सकलस्य वेदस्य प्रयोजनवदर्थतात्पर्यग्राहक इति भवदेवः । तात्पर्यज्ञानस्य शुकादिवाक्ये व्यभिचाराच्छाब्दबोधत्वावच्छिन्नं प्रत्यकारणत्वेन लोकतः पूर्वं शास्त्रप्रवृत्त्या प्रयोजनवदर्थावगम इति कौस्तुभकाराः. (भाट्टदीपिका) चोभयसाधारणं व्यापारत्वं, नतु प्रवृत्तिनिवृत्तिप्रयोजकत्वमपि- तस्यान्यलभ्यत्वात् । तत्र नञोऽभावे आख्यातार्थप्रवृत्तिप्रयोजकत्वं, (प्रभावली) (अलौकिके शब्दधर्मे शक्तिग्रहोपपादनग्रन्थः) ननु य एव लौकिकश्शब्दास्त एव वैदिकाः य एव तेषामर्थस्स एवामीषामर्थ इति न्यायात्लोके विधिशब्दस्य यत्र शक्तिर्गृहीता, वेदेऽपि तदर्थकेनैव भवितव्यम् । लोके च प्रेषणादिपुरुषधर्मवाचित्वं कॢप्तमिति वेदे तदभावेन शक्तिग्रहाभावे कथमलौकिकधर्मोपस्थितिरित्याशङ्कानिराकरणायाह उभयसाधारणमिति । प्रवर्तना हि प्रवृत्त्यनुकूलो व्यापारः । तत्र लोके आवापादेद्वापाभ्यां व्यापारत्वेनैव सखण्डेनाखण्डेन वा शक्तिग्रहात्यद्धर्मावच्छिन्ने यस्य शब्दस्य शक्तिग्रहो जातः, तद्धर्मप्रकारके बोधे तेन शब्देन जनिते सति तद्धर्माश्रयव्यक्तीनां विशेष्यत्वानुपपत्तौ अप्रसिद्धव्यक्तिमाक्षिप्यैव बोधः पर्यवस्यतीति । अपूर्वात्मककार्यविध्यर्थवादिमते लोके प्रसिद्धस्य न्यारूस्य पार्थसारथिमतेचोक्तशब्दभावनायामप्यवश्यसंचारणीयस्य अलौकिकप्रेरणावादिमते योजनेन तदुपपत्तेरित्यर्थः ॥ आख्यातार्थप्रवृत्तीति. । एतञ्च दशलकारवृत्त्याख्यातत्वरूपं लत्वं शक्ततावच्छेकीकृत्य प्रवृत्तेरन्यलभ्यत्वोपपादनं परमताभिप्रायेणेति आख्यातार्थेत्यनेन सूचितम् ॥ (आख्यातत्वशक्ततावच्छेदकत्वखण्डनेन तिबादितत्वव्यवस्थापनम्) समुतेतु तदंशे शक्ततावच्छेदकभेदेन नान्यलभ्यत्वं प्रतिपाद्यते, किन्तु दशलकारसाधारणाख्यातसामान्यार्थकतिबादिपृथक्शक्तिमात्रेण । अतएव आख्यातत्वं तिबाद्यादेशेष्वेव वर्तते - तच्छ्रवण एवाख्यातमिति प्रतीतेः । भावनाप्रवर्तनादीनां तत्तदादेशेभ्य एव तिबादिभ्य उपस्थितेस्तत्तदादेशत्वमेव शक्ततावच्छेदकम्, नतु दशलकारवृत्तिलत्वरूपमाख्यातत्वम् - आदेशैः लकारोपस्थितिमन्तरापि तत्तदर्थोपस्थितेरनुभवसिद्धत्वात्, यथाकथञ्चिदुपस्थापितलकारादपि तद्वोधापत्तेश्र्च । नाप्यादेशोपस्थापितं तत्- शतृशानजादेशोपस्थितादपि तस्मात्तद्बोधापत्तेः ॥ नच अनेकशक्ततावच्छेदकस्वीकारे गौरवम् - प्रतीयमानार्थानुरोधेन गौरवस्यापि प्रामाणिकत्वात्, अन्यथा घटपटादिगतद्रव्यत्वस्यैव लघुभूतस्य घटपटरूपार्थशक्ततावच्छेदकत्वापत्तेः, वारिणीतीकारादेशस्य रामावित्यादौ स्वातन्त्रेणार्थबोधकतया कॢप्तौकारस्मारकतया बोधकतववदिह लकारस्य स्वातन्त्रेणार्थबोधकत्वस्याकॢप्तेश्र्च । अतः श्रूयमाणतदादेशत्वमेव शक्ततावच्छेदकम् । अतएव पचतीति समभिव्याहारे ति इत्येतन्मात्रस्यैव भावनावर्तमानकालैकत्वादिरूपनानार्थकत्वम्, पचेदिति समभिव्याहरो तित्येतन्मात्रस्यैव प्रवर्तनाभावनैकत्वादिरूपनानार्थकत्वम्, एवमन्यत्रापि । इष्टसाधनत्वकृतिसाध्यत्वबलवदनिष्टाननुबन्धित्वरूपविध्यर्थत्रियवादिमते पदार्थत्रयबोधवत्पुष्पवन्तपदे पृथक्शक्तिकल्पनेन पदार्थद्वयबोधवदिहाप्यनेकार्थस्य बोधः, नत्वेतावता प्रवर्तनाशक्ततावच्छेदकं लिङ्त्वादिकम् - पूर्वन्यायेन तदुपस्थितिं विनापि बोधस्यानुभवसिद्धत्वात्॥ (आख्यातत्वशक्ततावच्छेदकत्वे भाट्टालङ्कारमतनिरूपणम्) यत्तु भाट्टलङ्कारकृता भावनाया धातुवाच्यत्वे अनेकवर्णसमुदायात्मकेषु धातुषु धातुत्वजातेरसंभवात्तत्तद्धातुत्वस्य शक्ततावच्छेदकत्वस्वीकारे गौरवापत्तेः यागदानादिशब्देभ्योऽपि तत्प्रतीत्यापत्तेः आख्यातान्तधातुवाच्यत्वस्वीकारे च लाघवादाख्यातवाचित्वेवाङ्गीकर्तुमुचितम् - आख्यातत्वं न तान् सदा बोधयन्ति, नाप्यकारादिपदोपस्थापिताः, श्रौतलिप्यन्यपदजन्योपस्थितेरेव तेषु शब्देषु तत्तदर्थबोधान्वयफलोपधानावच्छेदकत्वात्, तथाऽलः कर्मणीऽत्यादेर्वेदाङ्गान्तः पातित्वेन वैदिकपरिगृहीतपाणिनीयवचनत्वाच्च लत्वेन शक्तिग्रहे जातेऽपि तिबाद्यादेशजन्योपस्थितेरेव फलोपधानावच्छेदकत्वात्न स्वरूपेणोच्चारितात्शतृशानज्भ्यां स्वारिताद्वा लकारात्भावनाप्रतीत्यभावो दोषाय ॥ नच स्वयमशक्ताः शक्तशब्दान्तरस्वरणेन अर्थबोधनार्थं प्रयुक्ताः अशक्तिजत्वेन कैश्र्चिद्यवहृतास्तिबादयः कथं नाशक्तिजगाव्यादितुल्याः स्युरिति शङ्क्यम्, स्वसमभिव्याहारे स्वोपस्थित्यनपेक्षगवादिस्मरणेनार्थबोधकत्वेन गाव्यादीनामशक्तिजत्वरूपापभ्रंशत्वेप्यत्र तदसंभवात् । नहि गाव्यादिशब्दोपस्थितिमनपेक्ष्य गवादीनामिव तिबाद्युपस्थितिमनपेक्ष्य लकारस्यार्थबोधकत्वमस्ति । येन तद्वदेवाशक्तिजत्वं तिबादिषु वक्तुं शक्येत । यद्यप्यौकारस्यास्ति स्वातन्त्रेण बोधकत्वम् - तथापि तत्र स्वसमभिव्याहारे आदेशस्मारितस्यैव तस्य बोधकत्वात् । अतएव पूर्वोक्तापभ्रष्टत्वाभावे स्वसमभिव्याहारे स्वोपस्थित्यनपेक्षार्थंबोधकशब्दस्मरणं विनैवः यःशब्दो यमर्थं बोधयति स तत्र साधुरिति साधुत्वलक्षणसत्वात्गवादीनामिव तिबादीनां साधुत्वं निराबाधमिति लत्वमेव साधारणं भावनाशक्ततावच्छेदकम् । प्रवर्तनायास्तु असाधारणं लिङ्त्वं इत्युक्तम् ॥ (भाट्टदीपिका) तत्सर्वे तु तदर्थप्रवृत्त्यभावप्रयोजकत्वं संसर्ग इति विशेषः । प्रयोजकत्वं चात्र प्रवृत्तितदभावकारणीभूते (प्रभावली) (आख्यातत्वशक्ततावच्छेदकत्वपरभाट्टालङ्कारसिद्धान्तखण्डनम्) तन्न- अनेकवर्णसमूहात्मकधातुत्वजातौ प्रमाणाभावेन धातुत्वेन रूपेण भावनाया धात्ववाच्यत्ववत्लत्वस्याप्यनेकस्य जातिरूपत्वे मानाभावात्तद्वाच्यत्वस्याप्यनुपपत्तेः, आख्यातान्तधातुवाच्यत्वपक्षेऽपि लाघवादाख्यातवाच्यत्वापादनवत्तिबादिवाच्यत्वमेव युक्तमित्यापादनस्य भवन्मतेऽप्यापत्तेश्र्च । ऽलः कर्मणीऽ त्यादिसूत्रे दशानामपि लकाराणां लत्वेन संग्रहात्लत्वं नामाखण्डोपाधिरूपमस्तीति चेत्,ऽभूवादयो धातवऽ इत्यत्र भूवादीनामपि धातुत्वेन संग्रहात्तस्याप्यखण्डोपाधिरूपस्य धातुत्वस्य शक्ततावच्छेदकत्वस्वीकारे बाधकाभावेन तद्वाच्यत्वेऽपि बाधकाभावः । तिबाद्यादेशानामादेशिलकारोपस्थितिं प्रति कारणत्वकल्पनायाः भावनोपस्थितिं प्रति च तिबाद्यादेशगतानन्तशक्तिभ्रमाणां कारणत्वकल्पनायाश्र्च गौरवग्रस्तत्वेन तदपेक्षया भावनाद्युपस्थितिमात्रं प्रत्येव तेषां कारणत्वकल्पने लाघवाच्च, कर्तृकर्मादिरूपशक्यार्थनिरूपितत्वेन व्याकरणात्प्रतीयमानस्य लत्वे शक्ततावच्छेदकत्वस्यान्ततो गत्वा तवापि हेयत्वाच्च, लत्वरूपाख्यातत्वस्य भावनाशक्ततावच्छेदकत्वेऽलःकर्मणीऽत्युनशासनस्य प्रमाणत्वेनोपन्यसनस्य सकलपूर्वोत्तरग्रन्थविरुद्धत्वेनोपहासास्पदत्वाच्च, भवदुपपादितपूर्वोत्तापभ्रष्टत्वसाधुत्वलक्षणयोर्द्विरेफादिपदेषु अव्याप्त्यतिव्याप्तिदूषणग्रस्तत्वाच्च । अतो न लत्वं शक्ततावच्देदकम्, अपितु तत्तदादेशत्वमेव - तैरेवपचतिऽपाकं करोतीऽति विवरणे धात्वर्थव्यतिरिक्तत्वेन प्रतीयमानाया भावनायाः प्रतीतेः । साच यत्नार्थकेन व्यापारसामान्यार्थकेन वा करोतिना वित्रियमाणत्वाच्च यत्नरूपा व्यापारसामान्यरूपा वेति मतभेदो भाट्टरहस्यादौ द्रष्टव्यः ॥ (भावनाद्यंशे लडादीनां पृथक्शक्तिकल्पनानिरूपणमन्यलभ्यत्वोक्तेस् संसर्गाभिप्रायत्ववर्णनं च) नच प्रवर्तनाभावयोर्भिन्नशक्ततावच्छेदकाभावे कथमन्यलभ्यत्वोक्तिः पूज्यपादानाम् ? इति वाच्यम् - भावनाद्यंशे लडाद्यादेशानां पृथक्शक्तेरावश्यकत्वात्, तथैव पृथक्शक्त्या लिङादेशैरपि बोधसंभवात्, विशिष्टशक्तिकल्पने गौरवात्, प्रयोजकत्वादिसंसर्गाभिप्रायेणैवान्यलभ्यत्वस्योपपादनीयत्वात् । अन्यथा तिबाद्यादेशोपस्थापितस्येव लिङादेर्लिङ्त्वांशे प्रवर्तनावाचित्वं, तेषामेवादेशविशेषाणां साक्षात्भावनावाचित्वमित्येव वैषम्येणान्यलभ्यत्वोपपादने प्रवर्तनावदैकरूप्येणैव सर्वत्रैवादोपस्थापितलत्वं शक्ततावच्छेदकीकृत्य भावनावाच्यत्वोपपत्तेर्गुरुभूतत्वेन लत्वस्य शक्ततावच्छेदकत्वदूषणेन आदेशविशेषाणामेव भाट्टरहस्यादौ अत्र च भावार्थाधिकरणे स्थापितस्य शक्ततावच्छेदकत्वस्य निर्युक्तिकत्वापत्तेः । अतो लडादिसाधारणशक्तयन्तरेणैव तल्लाभे न प्रवृत्तिप्रयोजकव्यापारत्वं गुरुभूतं शक्यतावच्छेदकमङ्गीकृत्य विशिष्टार्थे शक्तिकल्पनं युक्तमित्येवंविधया संसर्गांश एव अन्यलभ्यत्वोपपादनं युक्तम् ॥ (आख्यातार्थप्रवृत्तिप्रयोजकत्वं संसर्ग इति भाट्टदीपिकावाक्यस्य भावनामुख्यविशेष्यत्वेनाविरोधोपादनम्) संसर्ग इति । इदञ्च संसर्गोपपादनं लिङर्थस्येच्छादेः कालादेश्र्चैककार्यकारणभावानुरोधेन प्रवृत्तावेव स्वविषयज्ञानजन्यानुमितिजन्यत्वतादृशज्ञानजन्यानुमिति प्रयोज्याभावप्रतियोगित्वसंसर्गेण प्रकारतयान्वयस्य मूलकृता तत्र तत्रोपपादितत्वात्समानसंवित्संवेद्यत्वेन यत्प्रवर्तनादिरूपार्थे प्रवृत्तिनिवृत्तिप्रयोजकत्वमर्थात्संसर्गविधयागतं तदादाय ज्ञेयम्, नत्वेतावता प्रवृत्तिं प्रति प्रवर्तनाया विशेष्यत्वे तात्पर्यं पूज्यपादानाम् ॥ (भावनामुख्यविशेष्यत्वव्यवस्थापनम्) "भावप्रधानमाख्यात" मिति स्मृत्या अनेकेष्वाख्यार्थेषु मध्ये कस्य प्रधान्यमित्यपेक्षायां परिसंख्यार्थे प्रवृत्तया भावनाविशेष्यत्वस्यैव लडादिसाधारणस्यैककार्यकारणभावलाघवसहकारेण प्रतीतेस्तद्विशेष्यत्वस्यैव युक्ततमत्वात्, करणफलनिरूपितप्रवृत्तिविशेष्यत्वे उपस्थित एव प्रवर्तनानिरूपितत्वमात्रकल्पने लाघवाच्च । यथाहुः ऽप्रत्ययार्थं सह ब्रूतः प्रकृतिप्रत्ययौ यदा । प्राधान्यात्भावना तेन प्रत्ययार्थोऽवगम्यते । तथा क्रमवतोर्नित्यं प्रकृतिप्रत्ययांशयोः । प्रत्ययश्रुतिवेलायां भावनात्मावगम्यतेऽ इति ॥ (प्रवर्तनामुख्यविशेष्यत्वमतोपपादनम्) यत्तु अत्र भाट्टालङ्कारकृता प्रकृतेर्लिङाद्यर्थे प्रकारत्वेनान्वयार्थं लिङ्त्वावच्छिन्नशक्तिविषयतवमेव प्रवर्तनावदावश्यकम् - अन्यथा आख्यातत्वावच्छिन्नशक्तिविषयत्वे लडादिष्विव तस्याः प्राधान्यापत्तिरिति मतमुपपाद्य एकप्रत्यये द्विर्भावनाभिधानेऽतिगौरवात्सर्वाख्यातेषु धात्वर्थनिरूपितभावनाप्राधान्यकथनेन स्मृत्युपपत्तेःनिरपेक्षशक्यताशालिन्योर्विधिभावनायोर्युगपदेकशब्दो पस्थापितयोस्संख्याकारकन्यायेनैकविशेष्यत्वेऽवश्यवाच्ये मूलोपन्यस्तप्रतीतिमनुसृत्याख्यातार्थस्य लिङर्थं प्रति प्रकारत्वौचित्याच्च । नहि पुष्पवन्तादिपदं प्रति सूर्याचन्द्रमसोरिव मिलितयोर्विधिभावनयोः शक्यतेति वक्तुं शक्यम् - लडादिषु भावनाया अप्रतीतिप्रसक्तेः । नाप्यनेकार्थाक्षादिपदमिवोभयप्रत्ययं प्रत्ययः क्रमेण जनयति । नाप्येकशेषवल्लुप्तानेकशब्दसहितः, येन तत्तद्दृष्टान्तेन अन्विताभिधानं तयोः प्रसज्येतेति दूषितम् ॥ (भाट्टदीपिका) ष्टानिष्टसाधनताज्ञानजनकज्ञानविषयत्वम् । अभावकारणता च योगक्षेमसाधरणी । तत्त्वं च प्रवृत्तिसामग्रीविघटकत्वमित्यन्यत्र विस्तरः । (प्रभावली) (प्रवर्तनामुख्यविशेष्यत्वखण्डनम्) तदयुक्तम्, एकप्रत्यनेन शक्ततावच्छेदकभेदेन द्विरभिधानस्येव शक्ततावच्छेदकैक्येऽपि द्विरभिधापने बाधकाभावात्, प्रत्युतैकैकादेशेभ्यः समकालप्रतीयमानानेकार्थानां तत्तत्स्थानिगतलत्वैकवचनत्वाद्यनेकोपस्थितिसापेक्षत्व कल्पने तत्तत्कार्यकारणभावकल्पनागौरवस्य भवन्मत एवापत्तेः । लट्त्वस्यापि जातिरूपतवासंभवेनान्ततो गत्वा लडादिदशकान्यतमत्वस्यैव वक्तव्यत्वाद्वर्तमानकालदिबोधार्थं तिबाद्यादेशैर्लट्त्वेन रूपेण लडुपस्थितेरावश्यकत्वेन तत एव भावनोपस्थितेरपि अनुभवसिद्धाया अवर्जनीयत्वात्, तदतिरिक्तलत्वस्य शक्ततावच्छेदकत्वकल्पन एव अतिगौरवापाताच्च, केवलं प्रयुक्तेभ्यो दिवाकरनिशाकरादिशब्देभ्यः परस्परनिरपेक्षतया तत्तदर्थप्रतीत्या पृथगर्थवाचित्वेऽपि पुष्पवच्छब्दान्मिलितयोस्तयोरर्थयोः प्रतीत्या मिलितार्थवाचित्वस्य तच्छब्द इव लडादिषु केवलं भावनाप्रतीतावपि लिङादिषूभयार्थस्यैव प्रतीत्या लिङादिष्वपि तादृशार्थवाचित्वस्य कल्पने बाधकाभावाच्च, एकशक्ततावच्छेदकावच्छिन्नेनैव लिङा बलवदनिष्टानुबन्धित्वेष्टसाधनत्वकृतिसाध्यत्वादि रूपार्थानां प्रत्येकमभिधानस्य तार्किकादिभिः स्वीकाराच्च, धात्वर्थनिरूपितप्राधान्यमादाय भावप्रधानमितिस्मृत्युपपादने तादृशार्थस्य सुबर्थवत्ऽप्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूतः तयोस्तु प्रत्ययः प्राधान्येनऽति स्मृत्यैव सिद्धत्वेन विशेषत आख्यातपुरस्कारेण भावनाप्राधान्यकथने स्मृत्यनतरस्य वैयर्थ्यापत्तेश्र्च, मत्प्रवृत्त्यनुकूलव्यापारवानयमितिवदाचार्यनिष्ठव्यापारजन्यप्रवृत्तिमानहमिति प्रतीतेरपि प्रवर्तनासाधकतया मूलप्रतीत्यविशेषात्तदनुरोधेन प्रवर्तनासाधकतया मूलप्रतीत्यविशेषात्तदनुरोधेन प्रवृत्तिविशेषणकप्रवर्तनाबोधमात्रेण प्रवर्तनाविशेष्यत्वकल्पनायां मानाभावाच्च । अतः स्वसमभिव्याहारसाधारण्येन कॢप्तकार्यकारणभावानुरोधेनान्यत्र कॢप्तं भावनाविशेष्यत्वमेव युक्तमिति प्रवर्तनैव विशेषणं तस्याम् । ततश्र्च प्रवर्तनायाः स्वविषयकज्ञानजन्यानुमितिजन्यत्वतादृशानुमितिप्रयोज्याभाव प्रतियोगित्वसंबन्धाभ्यां नञस्सत्वेऽसत्वेवा क्रमेण प्रवृत्तावेवान्वयः । स्वपदञ्च लिङर्थपरम् । तद्धटकानुमितिप्रकारस्तु भाट्टरहस्यादौ द्रष्टव्यो विस्तरभयान्नोच्यते । प्रयोजकत्वं चात्रेत्यादिना मूलेर्ऽथसिद्धं प्रवर्तनाप्रयोजकत्वमादायान्यलभ्यत्वोपपादनं कृतम्, नतु तात्पर्यविषयीभूतशब्दबोधोपयोगित्वेन तत्कथनमिति दिक् ॥ योगक्षेमेति. । अलब्धकाभो योगः । लब्धस्य परिपालनं क्षेमः । तथाच अनिष्टसाधनत्वानुमित्या लब्धप्रवृत्तिसामग्रीविघटनं प्रापय्य तेन सिद्धप्रवृत्त्यभावरक्षणं क्रियत इत्येवमभावकारणत्वमित्यर्थः । यदातु भाट्टसोमेश्र्वरमतेन मयैतत्कर्तव्यमिति संकल्पात्मिका भावनातो भिन्नैव प्रवृत्तिः, तद्वारेणैव भावनाया विधिभाव्यत्वमिति स्वीक्रियतेश्तदा तस्या आख्यातान्तरेष्वप्रतीतिः, एवमेवोक्तं भावनाविवेके महामुद्गलभट्टैः । यदि लिङैव तत्र पृथक्शक्तिकल्पनेऽपि आख्यातार्थभावनायां स्वर्गादिभाव्यस्येव प्रवर्तनाभाव्यात्मनोऽस्तु विशेषणत्वं प्रवर्तनां प्रतीति, अस्तु तदान्यलभ्यत्वम् । (निषद्धस्थले निवर्तनाप्रतीतिप्रकाराणां निरूपणम्) ननु प्रवृत्तेराख्यातवाच्यत्वेनान्यलभ्यत्वेपि निवृत्तेरन्यत्राप्रतीतेः तदंशे लिङादेः शक्तिकल्पनमावश्यकमिति कथमन्यलभ्यत्वमित्याशङ्कानिराकरणायाह तत्त्वञ्चेति । अयमर्थः ऽन कलञ्जं भक्षयेत्ऽ इत्यादौ तावत्श्रुतो लिङादिः न प्रवर्तनावत्निवर्तनामभिधत्ते, किन्तु नञो द्योतकत्वात्नञ्समभिव्याहृत एव । तथाच नञः तात्पर्यग्राहकस्य सत्व एव निवर्तनायां शक्तिः । अथवा व्यापारत्वेन प्रवर्तनानिवर्तनोभयसाधारण्येन व्यापारमात्रे लिङ्शक्तिः । नञ्प्रवृत्त्यभावप्रयोजकत्वरूपतत्संसर्गविशेषतात्पर्यग्राहकः । अथवा प्रवर्तनात्वेन प्रवर्तनायामेव शक्तिः । नञ्समभिव्याहारे निवर्तनायां लक्षणा द्रष्टव्या । तथाच कलञ्जभक्षणप्रवृत्तिमाख्यातार्थभावनारूपां रागतः प्राप्तामुद्दिश्य लिङा तन्निवृत्तिरूपव्यापारफलकव्यापाररूपनिवर्तना विधीयते । शुद्धप्रवृत्तेश्र्चोद्देश्यत्वासंभवाथविरार्तिन्यायेन धात्वर्थकारकादीनामुद्देश्यानतर्गत्या कृतिविशेषणत्वस्य व्युत्पत्तिसिद्धत्वाद्वा विवक्षायामपि कर्तृकर्मादिकारकनिष्ठलिङ्गसंख्यादिविशेषणानामविवक्षोद्देश्यविशेषण त्वादुपपन्ना ॥ (नञोनिवर्तनाबोधकत्वमततदेकदेशिनोः खण्डनम्) यत्तु कैश्र्चिन्नञोऽभाववाचकस्यापि लिङादिसमभिव्याहारे सति निवर्तनावाचित्वम्, नतु लिङः - प्रवर्तनावाचित्वेन कॢप्तस्य तत्रापि शक्तिकल्पने गौरवात् । तथाच रागाद्यर्थप्राप्तां कलञ्जभक्षणप्रवर्तनां लिङादिनोद्दिश्य नञा निवर्तना विधीयत इति वाक्यार्थवर्णनं कृतम्, तत्न - रागादिनिष्ठप्रवर्तनावाचित्वस्य लोके वेदे वाकॢप्तत्वेनानुवादायोगात्स्वनिष्ठप्रवर्तनायाश्र्चाप्राप्तत्वेन लिङादिना अननुवादातृ विधानेच वाक्यभेदविकल्पाद्यात्तेः । एतेन भक्षणगतेष्टसाधनताया अनिष्टानुबन्धित्वेन गृहीतायाः प्रवर्तनात्वभ्रमे सति लिङा तामनूद्य तस्या निषेधो बोध्यते, यदन्नभोजनादाविवकलञ्जभक्षणेऽपि इष्टहेतुत्वं प्रवर्तकत्वेन ज्ञातं तन्न, कलञ्जभक्षणप्राप्येष्टस्यानिष्टानुबन्धित्वादिति वाक्यार्थवण । नं भाट्टालङ्कारकृतोक्तम् अपास्तम् - मीमांसकमते भक्षणगतेष्टसा धनत्वरूपप्रवर्तनायाः लिङादिभ्यः शक्तिग्रहाभावे कथमप्यप्रतीतेरतिरिक्तशक्तिकल्पने गौरवापत्तेः । अतः पूर्वोक्त एव वाक्यार्थो युक्तः । तेन च निषेधेन निवर्तनाबोधे सति प्रवर्तनाविषयत्वेन अनिष्टजनकत्वस्यापि भाट्टरहस्योपपादितरीत्यानुमित्या भाने च सति बलवदनिष्टानुबन्धित्वज्ञानरूपप्रवृत्तिप्रतिबन्धकज्ञानसंपादनद्वारा तादृशप्रतिबन्धकाभावरूपप्रवृत्तिसामग्रीविघटनेन यत्रापि इष्टसाधनत्वभावानुमितिः तत्र पूर्वगृहीतेष्टसाधनताज्ञाने प्रामाण्यनिश्र्चायकतया प्रवृत्तिसामग्रीविघटनेन च यः प्रवृत्त्यभावः, तत्प्रतियोगित्वं प्रवृत्तौ बुद्यते । तथाच निवर्तनायाः प्रवृत्तावन्वये स्वविषयकज्ञानजन्यानुमितिप्रयोज्याभावप्रतियोगित्वसंसर्गस्य संसर्गविधया भाने यः प्रवृत्त्यभावः तद्धटकस्य एव निवृत्तिपदार्थो, येनान्यलभ्यत्वं न स्यादिति ॥ (भाट्टदीपिका) स च लिङाद्यर्थो विधिवाक्ये प्रवर्तनाप्रेरणाविध्यपरपर्यायः, निषेधवाक्ये च निवर्तनानिवारणानिषेधप्रतिषेधापर पर्यायः । इयं च द्विविधापि शाब्दी भावना । तस्याश्च भाव्यं यथायोगं प्रवृत्तिनिवृत्ती । शाब्दभावनाज्ञानं करणम् । करणत्वं चात्र भावनाभाव्यनिष्पादकत्वम् । इति (प्रभावली) (प्रेषणाध्येषणानुज्ञास्वरूपविवेचनम्) लिङाद्यर्थप्रवर्तना हि उत्कृष्टस्य निकृष्टं प्रति, सा आज्ञा प्रेषणा इति वोच्यते । निकृष्टस्योत्कृष्टं प्रति सा अध्येषणा, समस्य समं प्रति उत्कर्षापकर्षौदासीन्येन सा अनुज्ञा अनुमितिरितिच व्यवह्रियते । एतादृशविशेषस्य प्रकृतानुपयोगात्तंविशेषमपहाय उपयुक्तं भेदव्यवहारं दर्शयति सचेति । शाब्दीभावनेति ॥ (शाब्दीभावनांशत्रयापेक्षानिरूपणम्) वेदगतविधिनिषेधवाक्येषु अलौकिकधर्मरूपायास्तस्याः लिङादिशब्दनिष्ठत्वात्यद्यपि यजेतेत्यादिविधिषु निषेधेषु च उभयविधाया अपि शब्दभावनायाः तद्विषयकप्रवर्तनान्तराभावेन न कर्तव्यताप्रतीतिः, येनार्थभावनाया इव करणेतिकर्तव्यतयोः भाव्यस्य चापेक्षयान्वयः तेषामुच्येत- तथापि अधीतो वेदः पुरुषस्य यादृशमुपकारं कर्तुं शक्नुयात्तमुपकारं कुर्यादित्यध्ययनविधितोऽवगमेन तद्वेदभागशक्त्यालोचनायां विधिनिषेधांशे तावदीदृश्यवगतिर्भवति पुङ्कर्तृकाध्ययनविषयीकृतो यजेतेत्यादिलिङ्प्रत्ययःय स्वयमेवाख्यातांशे संबन्धस्मरणेन विज्ञानेन वा करणेनेष्टसाधनविशिष्टार्थभावनारूपवाक्यार्थज्ञानं कृत्वा पुंप्रवृत्तिं कुर्युरिति । यदपि वार्तिके एतदधिकरणे अध्ययनसंस्कृतलिङो विधिज्ञानेने इष्टसाधनतयार्ऽथं ज्ञापयेयुरित्यर्थप्रदर्शनं कृतम्, सा प्रवृत्तिपर्यन्तज्ञापनारूपायाः प्रवर्तनायाः भाव्ये साधने प्राशस्त्येचापेक्षाया अभावात्तस्यामेव तदुपयोगात्तत्पर्यन्तोक्तिः । तत्र केन कथं किमुद्दिश्य प्रवर्तना निवर्तनाच कर्तव्येत्येवमंशत्रवैशिष्ट्येन बोधितशब्दभावनाकर्तव्यतापेक्षांशत्रयसमर्पणाथ्रमुच्यमानांशत्रयमध्ये प्रकृते इतिकर्तव्यतात्वेन अपेक्षितं प्राशस्त्यं निरूपयितुं भाव्यकरणे अनुवदति तस्याश्र्चेति । समानाभिधानश्रुत्यवगतभावनाया एव भाव्यत्वं युक्तमिति भावः ॥ (शाब्दभावनाकरणत्वंनार्थवत्तया ज्ञातशब्दस्य किन्तु प्रवर्तनाज्ञानस्येति निरूपणम्) अत्र पुरुषप्रवृत्तिवाचकशक्तिमत्तया ज्ञातस्य विधिशब्दस्य करणत्वम्, सर्वलिङ्जन्यज्ञानानामादिभूतमुपजीव्यं यदयं लिङ्प्रवर्तनाभिधायीति संबन्धज्ञानं तदेव करणमिति मतभेदनिरासाय शब्दतदर्थसंबन्धानां प्रवृत्तिं प्रति कारणत्वाभावात्विप्रकृष्टशब्दाद्यपेक्षया प्रत्यासननार्थज्ञानस्यैव करणत्वं युक्तमित्यर्थः । तादृशज्ञानस्य प्रवर्तनां प्रति स्वतः करणत्वासंभवेऽपि यागादेरर्थभावनायां स्वभाव्यस्वर्गादिस्वरूपनिष्पादकत्वेन पारिभाषितकरणत्वस्येवेहापि तथैव ग्राह्यत्वमित्याह करणत्वञ्चेति । भावना शाब्दीभावना, तस्या भाव्यं पुरुषप्रवृत्तिः तन्निष्पादकत्वमित्यर्थः ॥ (प्राशस्त्यज्ञानादेर्वृत्त्यानुपस्थितस्यापि शाब्दबोधविषयत्वमतम्) अत्र च करणेतिकर्तव्यतयोः विधिनिषेधज्ञानप्राशस्त्याप्राशस्त्ययोरपि शाब्दबोधे अन्वय इत्येवं केचिद्वर्णयन्ति ॥ विधिशब्दस्तावत्श्रवणेनोपस्थापितः । तस्य पुरुषप्रवृत्तिवाचकशक्तिरपि स्मरणेनोपस्थापिता । तदुभयनिष्ठज्ञातता च मनसेति तन्निष्ठवाचकशक्तिमत्तया ज्ञातो विधिशब्द उपस्थापित एव । अनेन च यच्छक्नुयात्तद्भावयेदिति स्वाध्यायविधितात्पर्यात्शब्दातिरिक्तेनोपस्थापितमपि शाब्दबोधे भासत एव । यथा ज्योतिष्ठोमादिनामधेयम् । यथा वा लिङ्गविनियोज्यो मन्त्रः । तदुक्तमाचार्यैरुद्..भिदधिकरणे (?) अनुपस्थितविशेषणा विशिष्टे बुद्धिर्न भवति, नत्वनभिहितविशेषणेति । एवमर्थवादानामुपस्थितिः श्रोत्रेण प्राशस्त्यस्य तु तैरेव लक्षणया तदुभयनिष्ठज्ञाततायास्तु मनसेत्यर्थवादैः प्रशस्तत्वेन ज्ञात्वेतीतिकर्तव्यतान्वयोऽपि उपपन्न एवेति ॥ (करणस्यानन्वयः इतिकर्तव्यतायास्त्वन्वय इति स्वसिद्धान्तः) वस्तुतस्तु वृत्त्योपस्थापितार्थस्येव परपदार्थान्वयबलादेव सर्वत्रोहादिषु पदकल्पनायाः स्वीकारादशाब्दस्यान्वयानुपपत्तेः करणस्य करणत्वेन व्यवहारमात्रम्, नत्वन्यत्र यप्रकारतया तस्यान्वयः । एवं प्राशस्त्याप्राशस्त्ययोरेवार्थवादादिलक्षितयोर्वृत्युपस्थापितत्वादन्यत्र ज्ञानद्वारान्वयः, तथाच प्राशस्त्याप्राशस्त्ये एव स्वरूपेणेतिकर्तव्यतेत्यभिप्रायेणाह स्तुतिनिन्देति । ननु विधित एव समीहितसाधनताज्ञानात्प्रवृत्तिसिद्धेर्निषेधत एव अनिष्टसाधनताज्ञानान्निवृत्तिसिद्धेः प्राशस्त्याप्राशस्त्योः क्वोपयोगः ? तथाच आभ्यामेवैतदुभयसिद्धेस्तदुभयवैयर्थ्यमित्यह आह स्तुतिनिन्दाज्ञानस्यहीति ॥ (भाट्टदीपिका) कर्तव्यता च यथायोगं स्तुतिनिन्दे । स्तुतिनिन्दाज्ञानस्य हि प्रवृत्तिनिवृत्तिप्रयोजकसहकारित्वं रुच्यरुच्युत्पादनद्वारा लोकसिद्धम् । स्तुतिनिन्दापदवाच्ये प्राशस्त्याप्राशस्त्यापरपर्याये बलवदनिष्टाननुबन्धित्वानुबन्धित्वयोग्य१ वरूपे । ते च यथायोगं (प्रभावली) (स्तुतिनिन्दयोर्ज्ञानद्वारा प्रवृत्त्युपयोगनिरूपणम्) "इयं गौः क्रेतव्ये"त्यतः समीहिसाधनतावगत्या प्ररोचितेऽपि गोक्रये व्ययायासदर्शनात्प्रवृत्तिप्रतिषेधकामस्य पुंसस्ततो भवति स्थगितता । बहुक्षीरादिगुणकथनेन तु सा निवर्तते इत्यनुभूयमानस्थगिततानिवृत्तिजननद्वारा तज्ज्ञानस्योपयोगः । तदुक्तम् ऽनहि तत्करणं लोके वेदे वा किञ्चिदीदृशम् । इतिकर्तव्यतासाध्ये यस्य नानुग्रहार्थिताऽ इति ॥ एवञ्च विधिनिषेधाभ्यां प्रवृत्तिनिवृत्त्योर्जनने सहकारीदमुभयमिति न तयोर्वैयर्थ्यमिति भावः । यत्ज्ञानं रुच्यरुच्युत्पादनद्वारा प्रवृत्तिनिवृत्त्युपयोगि, तज्ज्ञानविषयं दुर्निरूपमित्युक्तम् । तत्परिहारार्थं परैर्निरुक्तं प्राशस्त्यमप्राशस्त्यं च न संभवतीति द्योतयन् स्वयं तत्स्वरूपनिर्वचनव्याजेनाह बलवदनिष्टेत्यादिना । विधिनिषेधाभ्यां हि इष्टानिष्टसाधनत्वाक्षेपात्प्रवर्त्यनिवर्त्ययोः प्रवृत्तिनिवृत्तिहेतुभूतेष्टानिषोत्पत्तावपि तात्कालिकेष्टानिष्टसाधनत्वस्यापि प्रत्यक्षेणावगमात्द्वेषोत्साहसंभवेन प्रवृत्तिवृत्त्यभावप्रसंगात्तदपनायकापेक्षायां लोके तदपनयशक्तित्वेन बहुक्षीरा सदपत्या जीवद्वत्सा, अत इयं गौः क्रय्येति समभिव्याहारेऽवगतस्य स्तुतिनिन्दाज्ञानस्यानुग्राहकत्वंपरिकल्प्रूते, स्तुतिनिन्दयोश्र्च रुचिद्वेषोत्पादकत्वं प्रत्यक्षसिद्धम् । तयोश्र्च प्रतिपादकापेक्षायां फलादिप्रतिपादकत्वेन च निवृत्तापेक्षाणां फलपदघटितपदादीनां तत्कल्पने गौरवापत्तेः तदपेक्षया यप्रयोजनापेक्षिणामर्थवादानामेव तल्लक्षकत्वं कल्प्यते । स्तुतिनिन्दे एवच प्राशस्त्याप्राशस्त्यापरपर्याये ॥ (गुणदोषयोः प्राशस्त्याप्राशस्त्यरूपत्वनिरूपणम्) तच्च गुणवत्त्वं दोषवत्त्वं च । यथाच ज्ञानजननस्वभावे शब्दे ज्ञानगतयाथार्थ्यात्मकातिशयप्रयोजकाप्तोच्चरितत्वादिधर्मः परैर्गुण इत्युच्यते, एवं फलगतक्षिप्रत्वाद्यतिशये प्रयोजकं विधेयगामि क्षिप्रदेवताकत्वादि गुणपदेन विवक्षितम् । तेनैव रूपेण तं तं गुणं विधेयगामिनमर्थवादो बोधयति । शक्यते च वक्तुमुदुम्बरतवपर्णतादिविशिष्टं काष्ठं पापश्र्लोकाश्रवणादिविशिष्टं क्रतुफलं जनयतीत्येवं केचिदाहुः ॥ (पूर्वमतखण्डनम्). तदयुक्तम् - तथात्वे तादृशगुणानां शक्त्यैव प्रतिपादनात्लाक्षणिकत्वानुपपत्तेः,ऽएतानि वै दश यज्ञायुधानिऽ "एकं वृणीते" इत्याद्यर्थवादेषु तादृशगुणासंभवाच्च ॥ (प्रकारान्तरेण गुणदोषयोः प्राशस्त्याप्राशस्त्रूपत्वव्यवस्थापनम्) केचित्तु गुणत्वं प्रवृत्तिप्रतिबन्धकद्वेषालस्यभङ्गहेतुज्ञानविषयत्वं, दोषत्वमपि निवृत्तिप्रतिबनधकरागभङ्गहेतुज्ञानविषयत्वम्, एतच्चानुगमकमात्रम् । ज्ञाने विषयता तत्तद्भङ्गहेतुताप्रयोजकत्वन्तु प्रत्यर्थवादं तेन तेनैव रूपेण । अतएव तेषामनुष्ठातृगतताप्यपेक्ष्यते- तादर्थ्येन ज्ञातानामतथात्वाभावात् । तथा यस्य यदा यज्ज्ञानार्थं प्रवृत्तिः निवृत्तिर्वा, तं प्रति पदा तस्य गुणत्वं दोषत्वं च व्यवस्थितं द्रष्टव्यम् । तेन श्येनादिषु विधिनिषेधयोरुभयोरपि शेषभूतानामर्थवादानां च प्रामाण्यम् । तस्मात्तत्तदर्थवादप्रतिपाद्यानां गुणदोषाणामेव प्राशस्त्याप्राशस्त्सयरूपत्वम् । यथार्थगुणदोषज्ञानस्यैव च यथार्थप्रवृत्तिनिवृत्तिहेतुत्वादर्थवादैः श्रुत्या प्रतिपादितानां चापापश्र्लोकश्रवणसंवत्सरपर्यन्तरोदनादीनां प्रमाणाभावेनावास्तवत्वात्वास्तवगुणदोषप्रतिपादनार्थं लक्षणोपासनम् । नच एवं प्रकृतार्थवादे भूतिगमकत्वस्य यजमानगोचरत्वात्वास्तवत्वाच्च श्रौततज्ज्ञानादेव प्रवृत्तिसिद्धेः क्षिप्रत्वांशानुपयोगात्व्यर्थं तदुपासनमिति वाच्यम् - वायुपेक्षिष्ठत्वोक्त्या क्षिप्रत्वविशिष्टे तत्र तात्पर्यात । अन्यथा श्रौते अर्थेऽनुपयोगात्तदानर्थक्यापत्तेःतत्प्रतीत्यर्थं लक्षणापेक्षणम् । इयांस्तु विशेषः अत्र तस्येव अतिशयमात्रं लक्ष्यम्, अन्यत्र तु वास्तवं गुणान्तरमेव इत्याहुः ॥ (यथार्थगुणदोषज्ञानस्य प्राशस्त्याप्राशस्त्यज्ञज्ञनरूपत्वाभवसमर्थनम्) अत्रेदमवधेयम् यथार्थगुणदोषज्ञानस्यैव यथार्थप्रवृत्तिनिवृत्तिहेतुत्वे वायुर्वैक्षेपिष्ठेत्याद्यर्थवादलक्ष्यफलगतक्षि प्रत्वरूपातिशयज्ञानस्यापि यथार्थत्वाभावात्कथं प्रवृत्त्युपयोगित्वम् ? नहि जुह्वां पर्णतानुष्ठाने पापश्र्लोकाश्रवणादेः तत्कालमनुत्पद्यमानत्वेन तद्विषयकशक्यार्थज्ञानस्य अयथार्थत्ववदिहापि कर्मकरणाव्यवधानेन क्षिप्रं भूतिफलानुत्पत्तौ अर्थवादलक्ष्यस्यापि तदतिशयज्ञानस्य संभवद्यथार्थत्वं नास्तीति वक्तुं शक्यते- जन्मान्तरे तादृशफलोत्पत्तेरुभयत्र तुल्यत्वात् । किञ्च भ्रमात्मकबलवदनिष्टाननुबन्धित्वादिज्ञानादपि यथार्थप्रवृत्तेरानुभविकत्वस्य सर्वसंप्रतिपन्नत्वेन यथार्थज्ञानस्यैव यथार्थप्रवृत्तिं प्रति कारणत्वं तु दुरुपपादमेव । तथात्वेऽपि वा यतः कारणस्य प्रायेण स्वधर्मानुरूपधर्माधायकत्वं दृष्टमिति कर्मसाधनीभूतस्य वायोः क्षिप्रकारित्वात्तत्साध्यस्य कर्मणोऽपि क्षिप्रकारित्वमतोऽयं प्रशस्तो यागः कार्यः इत्यादिप्रतीत्यनुरोधेन क्षिप्रत्वरूपकालगतातिशयापेक्षया अन्यस्यैव प्राशस्त्यस्य प्रवृत्तिहेतुत्वमपापश्र्लोकश्रवणातिरिक्तस्य प्राशस्त्यस्यैव प्रतीयते । किञ्च यज्ज्ञानात्प्रवृत्तिप्रतिबन्धकाऽलस्यनिवृत्तिः, तज्ज्ञानविषयगुणानामनन्तानां प्रतिपुरुषमालस्यभेदेन भिन्नतयैकरूप्याभावे नियमतः तदर्थलक्षणासंभवेनार्थवादानां पदैकवाक्यतानुपपत्तिः स्फुटैव ॥ (१) टिप्पणी स्वतःकर्मानुष्ठाने तन्निवृत्तौ चोत्पन्नरुचिके पुरुषे रुच्युत्पादकत्वस्य फलोपहितस्याभावाद्योग्यत्वदलम्. (प्रभावली) (क्रियाजन्यदुःखसुखाधिकेष्टानिष्टसाधनत्वस्य प्राशस्त्याप्राशस्त्यरूपत्वम्) अत उक्तविधं प्राशस्त्यमप्राशस्त्यं च न संभवतीत्यभिप्रायेणैव केचिदेवमाहुः । क्रियाजन्यदुःखापेक्षयाधिकेष्टसाधनत्वं प्राशस्त्यम् । तज्जन्यमर्थोऽन्यतस्सिद्धः- विधिनिषेधाभ्यामिष्टानिष्टसाधनत्वमात्रस्यैवाक्षेपात् । अतएव यत्र नार्थवादः पठितः, तत्र विधिना तदाक्षिप्यत एव । यद्यप्येतादृशप्राशस्त्याप्राशस्त्यज्ञानस्य नान्वयव्यतिरेकविधया प्रवृत्तिनिवृत्तिकारणत्वसंभवः- तथापि तज्ज्ञानस्य रुच्रूरुच्युत्पादनद्वारा प्रवृत्तिनिवृत्त्योरुपयोगमात्रत्वमस्त्येव इति ॥ (पूर्वोक्तमतखण्डनम्) तदपि न -ऽहुतायां वपायां दीक्षितस्यान्नमश्रीयात्ऽऽनातिरात्रे षोडशिनं गृह्नातिऽ इत्यभ्यनुज्ञाविधिनिषेधार्थवादेषु विधिनिषेधावगतसुखदुःखापेक्षया तृप्तिदुःखयोराधिक्यस्य वक्तुमशक्यत्वेनैकरूप्येण तस्य निर्वक्तुमशक्यत्वात् । नहि तात्कालिकदुःखापेक्षया अभिचारफलाधिक्यं बोधनीयम्,तदाऽनहिंस्यादिऽति निषेधेनानिष्टजनकत्वस्य तत्र बोधने प्रवृत्तिप्रतिबन्धकसामग्रीसत्वेन प्रवृत्तेरसंभवात्तज्ज्ञानस्य कथं तदुपयोगित्वम् ? नवा श्येनप्रयोज्यनरकादिदुःखापेक्षया तदाधिक्यबोधनम् - तदपेक्षयापिऽनहिंस्यादिऽति निषेधेन नरकादावाधिक्यस्य बोधितत्वात् । अतो नोक्तविधमपि तद्वयम्, किन्तु बलवदनिष्टाननुबन्धित्वं प्राशस्त्यं तज्जनकत्वमप्राशस्त्यमित्येव दीक्षितमधुसूदनस्वामिसंमतं तल्लक्षणं युक्तम् ॥ (इष्टानिष्टयोर्बलवत्त्वयोत्कटरागद्वेषविषयत्वरूपत्वनिर्वचनेन पूर्वोक्तसर्वदोषनिराकरणम्) अत्रानिष्टे बलवत्त्वमुत्कटद्वेषविषयत्त्वम्, नत्वाधिक्यम्- स्वर्गन्यूने तात्कालिकदुःखे प्राचीनकर्मवशेनोत्कटद्वेषोदयात् । अतएव नैव तदा यागादौ प्रवर्तते- नरकन्यूनेपि च तात्कालिके सुखे प्राचीनकर्मवशेनोत्कटरागोदयात् । अतएव ह्यभिचारादौ प्रवर्तत एव । अत एव यागादौ कदाचिदेव प्राचीनशुभकर्मवशात्बलवदनिष्टाननुबन्धित्वम्, निषेधेषु तज्जनकत्वमिति बलवदनिष्टाननुबन्धित्वयोग्यत्वं प्राशस्त्यम्, तज्जनकत्वयोग्यत्वमप्राशस्त्यं चैकरूपं सर्वत्र । तज्ज्ञानस्यच येन पुरुषेण सर्वदा यागादौ बलवदनिष्टाननुबन्धित्वं बुद्धं तं प्रतितद्वृत्तिज्ञानाप्रामाण्यसंपादकतया प्रवृत्तावुपयोगः - अप्रामाण्यज्ञानानास्कन्दितबलवदन्श्टि..अननुबन्धित्वज्ञानस्य (?) प्रवृत्तिप्रतिबन्धकत्वात् । यत्र उभयत्रापि स्वत एव विधिनिषेधावगतिमात्रेणोभयविधज्ञानाभावः, तत्र प्रतिबन्धकस्यैवाभावात्तज्ज्ञानस्यानुपयोगेऽपि पुरुषविशेषं प्रत्येव तदुपयोगमात्रेणार्थवादप्रामाण्यमुपपद्यत एव । अतएव प्रतिबन्धकसत्वे तदभावसंपादकतया प्रवृत्तिनिवृत्तिं प्रत्युपयोगमात्रम्, नत्वन्वयव्यतिरेकविधया नियमेन तयोस्तत्करणत्वमित्यभिप्रेत्यैव नियमेन बलवदनिष्टाननुबन्धित्वस्य यागादावभावात्न नियमतस्तत्र लिङ्गादीनां शक्तिरिति तार्किकमतं दूषितं भाट्टरहस्ये पूज्यपादैः । संभवति चैतादृशं प्राशस्त्यमभ्यनुज्ञाविध्यर्थवादे - वपाहोमोत्तरदीक्षितान्नभोजनस्य निषेधप्रयुक्तानिष्टाननुबन्धित्वबोधनात्, विधिना द्वेषाभावजनकत्वेन तदाक्षेपेद्धपि द्वेषाभावजनकत्वयोग्यताबोधस्यार्थवादाधीनत्वात् । एवं षोडशिग्रहणनिषेधार्थवादेऽपि अप्राशस्त्यम् - ग्रहणजन्ये तात्कालिके स्वल्पेपि दुःखे सामानाधिकरण्येन उत्कटद्वेषविषयत्वाख्यस्य बलवत्वस्य बोधनात् । एवं श्येनेऽपि धर्मत्वोपपादनरीत्या बलवदनिष्टाननुबान्धित्वयोग्यत्वस्य सत्त्वात्तदर्थवादेनापि तद्बोधनं सुलभमेव - इतरथा कदापि प्रवृत्त्यनुपपत्तेः । अतएव तामसधर्मत्वस्य स्थापनात्बलवदनिष्टाननुबन्धित्वयोग्यत्वरूपाप्राशस्त्यस्यापि संभवान्निषेधार्थवादेन बोधितमप्राशस्त्यमपि नैव विरुध्यते ॥ .॥ (विधेरेव प्राशस्त्याक्षेपकत्वमतम्) एतेन यत्कैश्र्चित्पूर्वोक्तं प्राशस्त्यमप्राशस्त्यं च खण्डितम् श्येनाद्यनर्थविधिशेषभूतानामर्थवादानामसङ्गतिप्रसङ्गात्, विधिभिरेव विशिष्टाक्षेपसंभवाच्च, तादृशस्यैव बुद्धिपूर्वकारिप्रवृत्तिविषयत्वात्निषेधेष्वपि अनिष्टजनकत्वमात्रस्य कष्टङ्कर्मेतिं न्यायादेव सिद्धेः बलवदनिष्टजनकत्वाक्षेपस्येव निषेधैः करणातर्थ्वादिसापेक्षत्वानुपपत्तेरित्यादिना तदपास्तम् ॥ (विधेः प्राशस्त्याक्षेपकत्वखण्डनम्) विधिभिः बलवदनिष्टाननुबन्धित्वविशिष्टेष्टसाधनत्वाक्षेपस्येव अप्राशस्त्यस्यापि तैरेवाक्षेपसंभवेन भवन्मतेऽप्यर्थवादानपेक्षस्यैव निषेधैः करणादर्थवादानपेक्षत्वस्य दुष्परिहरतवाचच, निषेधेषु लोकसि..अनिष्टजनकत्वबोधने (?) वैयर्थ्येन तत्परिहारार्थं नरकजनकत्वमात्राक्षेपेऽपि तद्गतबलवत्वाक्षेपपर्यन्तव्यापारकल्पने प्रमाणाभावाच्च, सर्वत्रापि सन्निहितविधिनिषेधार्थवादैरेव तल्लाभावात्तत्तद्विधिनिषेधानां तावत्पर्यन्तकल्पने गौरवाच्च, अर्थवादोन्नेयविधिनिषेधाभ्यां प्रागेव प्राशस्त्याप्राशस्त्यबोधस्य तदर्थवादैरवश्याभ्युपगन्तव्यत्वेन नियमेन विधिनिषेधैः तदाक्षेपस्य कर्तुमशक्यत्वाच्च । अतएव यत्र सन्निधौ अर्थवादाम्नानं, तत्र तेषां प्रयोजनाकाङ्क्षालब्धप्राशस्त्याप्राशस्त्यज्ञानसंभवेन विधिनिषेधाम्यां न तत्परत्वमपि कल्पनीयम् - गौरवात् ॥ (भाट्टदीपिका) विधिनिषेधापेक्षितत्वात्तत्समभिव्याहृतार्थवादैर्लक्षणया प्रतिपाद्येते । तत्र "वायुर्वै क्षेपिष्ठे" त्यादौ स्वशक्यक्षेपिष्टत्वादिगुणैरेव लक्षणा । यजमानः प्रस्तरः इत्यादौ तु गौणीगम्यस्वकार्यकर्तृ (प्रभावली) (निरर्थवादविधेः तदाक्षेपकत्वाङ्गीकारः) यत्र तुऽवसन्ताय कपिञ्जलानालभेतऽ इत्यादयोर्ऽथवादशून्याः विधयः, तत्र अगत्या तेषां तत्परत्वमपि । यथाच तत्रापि वचनातिदेशनामातिदेशाभ्यामिव अतिदेशेनेव प्राशस्त्यस्य प्राप्तेर्न विधिव्यापारकल्पनम्, किन्तु यत्रोपदेशातिदेशयोः अभावो यथा दर्विहोमादिषु तत्रैव विधिव्यापारकल्पनम्, तथोपपादितं कौस्तुभे पूज्यपादैः विस्तरभयान्नोच्यते । तत्सिद्धं बलवदनिष्टाननुबन्धित्वयोग्यत्वं प्राशस्त्यं तज्जनकत्वयोगयत्वमप्राशस्त्यमिति ॥ (विध्यर्थवादयोः परस्पराकाङ्क्षानिरूपणम्) विधिनिषेधापेक्षितत्वादिति । एतच्चोपलक्षणम् अर्थवादापेक्षाया अपि । यथैव विधिनिषेधयोः पूर्वोपपादितरीत्या प्रवृत्तिनिवृत्तिरूपफलजनने तत्प्रतिबन्धविगमद्वारा अर्थवादकृतं साहाय्यमपेक्षितम्, एवमर्थवादानामपि शक्त्या गौण्या वा वृत्या भूतमर्थं वदतामपि स्वाध्यायविध्यापादितदृष्टप्रयोजनवत्त्वलाभार्थं विधिसाहाय्यमपेक्षितम् । ततश्र्च यद्विधिनापेक्षितं प्राशस्त्यज्ञानं तदर्थवादैः यच्चार्थवादैः तद्विधिनेति अर्थवादैः लक्षणया तज्ज्ञानं सुलभमेव । लक्षणाघटकश्र्च संबन्धः स्वार्थप्रतीतिजन्यप्रतीतिविषयत्वरूपो ज्ञानघटित एव । तत्तत्समभिव्याहृतेत्यनेन पूर्वोपपादितोभयाकाङ्क्षया प्रशस्तत्वात्कर्तव्यमित्येवंरूपा विध्यर्थवादयोरेकवाक्यता सूचिता । तथाच सिद्धान्तसूत्रम् ऽविधिना त्वेकवाक्यत्वात्स्तुत्यर्थेन विधीनांस्युःऽ इति । विधिना स्तुत्याकाङ्क्षेण प्रयोजनसाकाङ्क्षाणामर्थवादानामेकवाक्यत्वात्विधीनां विधेयानां स्तुत्यर्थेन स्तुतिरूप्रयोजनेन स्तुतिरूपेण लाक्षणिकेन आनर्थक्याभावादर्थवादा धर्मे प्रमाणानि स्युरिति तदर्थः ॥ विधिनेत्यादिपदत्रयं निषेधादीनामप्युपलक्षणम् ॥ (वाक्यलक्षणासमर्थनम्) अत एव इयं वाक्ये लक्षणा, नैकस्मिन् पदे - इतरपदानां वेयर्थ्यापत्तेः, तेषां तात्पर्यग्राहकत्वे च विनिगमनाविरहात्, कारणानुरूपत्वात्कार्यस्रू क्षिप्रदेवतासाध्यं कर्म क्षिप्रमेव फलं दास्यतीत्येवंविधया सर्वेषामेव पदानां स्तुत्युपपादकत्वप्रतीतेश्र्च । अतः पदसमूहात्मकवाक्य एव लक्षणा । यद्यपि तद्भूताधिकरणवार्तिकोक्तरीत्या वाक्यस्य न वाक्यार्थे अतिरिक्ता शक्तिरस्ति, येन तच्छक्यार्थसंबन्धेन इह वाक्ये लक्षणा युज्येत - तथापि स्वार्थसंबन्धमात्रेणैवेह लक्षणास्वरूपाङ्गीकारेण वाक्ये लक्षणोपपादनं नायुक्तम् - अनुभवस्यैव प्रमाणत्वादितिध्येयम् ॥ (शक्तयासत्यार्थोपस्थापकानामपि येनकेनचिदालंबनेन सत्यार्थोपस्थापकतावश्यकता) अर्थवादाश्र्च केचन सत्यार्थस्यैव शक्त्योपस्थापकाः, केचनासत्यार्थस्य तयोपस्थापकाः । यत्र एष शक्यार्थः सत्यः, तत्र स्वार्थस्य यथार्थस्यैव संबन्धाल्लक्षणा । यत्रासत्यार्थः, तत्रासत्यार्थज्ञानादपि सत्यस्तुतिनिन्दाबुद्धेः उदयात्तात्पर्यविष्ज्ञयीभूतस्तुतिनिन्दारूपसत्यार्थप्रतिपादकत्वेन प्रामाण्यमुपपद्यत एवेति नार्थसत्यत्वापेक्षणम्, किन्तु प्रमाणं विना अर्थस्य सत्यत्वासंभवात्सर्वधियां याथार्थ्यस्यौत्सर्गिकत्वात्स्तुतिनिन्दासिध्यर्थमर्थवादस्यार्थसत्यत्वानपेक्षणेऽपि अभिधानसिध्यर्थमेव कथञ्चिद्येन केनापि आलम्बनने अर्थसत्यत्वमुपपाद्य तदर्थसंबन्धाल्लक्षणेति विवेकं दर्शयितुमुदाहरणभेदं दर्शयति तत्रेत्यादिना ॥ कारणस्य हि प्रायेण कार्ये स्वधर्मानुरूपधर्माधायकत्वं दृष्टमिति कार्यसाधनीभूतवायोः क्षिप्रकारित्वज्ञानात्तत्साध्यकर्मणि यत्क्षिप्रफलकारित्वरूपसत्यवाक्यार्थज्ञानं जायते तद्विषयीभूतवाक्यार्थेनैव प्राशस्त्यलक्षणा वायुर्वैक्षेपिष्ठेत्यादौ ॥ (सोऽरोदी दिति वाक्ये आलम्बनार्थनिरूपणेन निन्दारूपार्थपर्यवसानम्) एषां सोऽरोदीदित्यर्थवादेषु स इति तच्छब्देनऽतदग्निनर्यकामयतेऽति पूर्वोपक्रान्तोऽग्निः परामृश्यते । तद्रजतमित्यत्र तच्छब्देनाश्रु । अत्रऽपुरास्य संवत्सरादिति रजतदाननिन्दा । तदुपपत्तिश्र्च (सोरोदीदित्यनेन । तत्रापि कारणानुरूपत्वात्कार्यस्य रोदनप्रभवरजतदानाद्रोदनं भवतीति निन्दारूपमप्राशस्त्यं रोदनप्रभवाश्रुजन्यं, तज्जन्यरोदनकारित्वादिदोषरूपस्वार्थैर्लक्ष्यतें रुद्रे रोदनं तत्प्रभवत्वं च रजते प्रमाणाभावादनुपपन्नं केनचिदालम्बनेनोपपादनीयम् । तत्प्रकारश्र्चान्यत्र द्रष्टव्यः ॥ (यजमानः प्रस्तर इत्यत्र तन्निरूपणम्) एवंऽयजमानः प्रस्तरऽ इत्यादावयोग्यतानिश्र्चयसत्त्वे न प्राथमिकवाक्यार्थपर्यवसानम्- यजमानाभेदस्य प्रस्तरे बाधितत्वात्तत्र यजमानपदं यजमानकार्यकारित्वसमानजातीयकार्यकारित्वरूपगुणयोगेन प्रस्तरे गौणमङ्गीकृत्यऽयजमानः प्रस्तरऽ इति वाक्यजन्यबोधोत्तरं स्वकार्यकर्तृत्वरूपवाक्यार्थसंबन्धात्तेन वाक्येन पश्र्चात्लक्षणेति वक्ष्यते तत्सिध्यादिसूत्रे ॥ (आपो वै शान्ताः, यदभिधारयेत्गवीधुकयवाग्वावेत्याद्यर्थवादानां तन्निरूपणम्) एवं विधेयस्य यथा क्वचित्साक्षात्स्तुतिः तथा क्वचिद्विषेयापरसंबन्धिस्तुत्या विधेयपरसंबन्धिस्तुतिर्लक्ष्यते । यथा वेतसशाखयावकाभिश्र्चाग्निं विकर्षतीति विधिसन्निहितैःऽआपो वै शान्ताः शान्ताभिरेवास्य शुच शमयतिऽ इत्यर्थवादैः । तत्रापां स्तुत्याब्जन्यानां वेतसावकानां स्तुतिर्लक्षितलक्षणया । क्वचिदसंबद्धस्यापि अविधेयस्य स्तुतिः तन्निन्दासहकृता विधेयस्य प्रशस्ततरत्वं लक्षयति, यथा गवीधुकस्तुतिः पयसः । एवमभिधार्या त्र्यम्बका नाभिधार्या इति मीमांसन्ते यदभिघारयेत्तत्रुद्रायास्ये पशून्निदध्यात्यन्नाभिघारयेन्न तद्रुद्रायास्ये पशून्निदध्यादथो खल्वाहुः अभिघार्या एवेति विधेयाभिघारनिन्दा तत्प्रतियोग्यनभिघारणस्तुतिनिन्दासहकृता अभिघारणविध्येकवाक्यतया त्र्यम्बकपुरोडाशदेवताभूतरुद्रास्यनिन्दानापादकाभिघारणस्तुतिं लक्षयति ॥ क्वचिदन्यविधेयप्राशस्त्यं लक्षयति यथोदितनिन्दा ॥ (भाट्टदीपिका) त्वादिगुणैरिति वक्ष्यते । अतः सिद्धं भावनान्वितस्तुतिनिन्दाविषयकप्रमाजनकत्वेनार्थवादानां धर्माधर्मयोः प्रा (प्रभावली) (केषाञ्चनार्थवादानां स्तुतिफलोभयार्थत्वनिरूपणम्) प्रतिष्ठारूपवत्वादिकं च प्रथमतस्तद्भावभावित्वमात्रेण प्रतीतं साध्यत्वाप्रतीतौ वास्तवगुणत्वाभावात्ऽअसत्यं नामैतत्किमप्यन्यदवाप्स्यामीऽति वार्त्तिकोक्तन्यायेन प्राशस्त्यं लक्षयित्वा किञ्चिच्छ्रुतविध्येकवाक्यतया किञ्चिद्विध्युन्नायकतयाप्युपयुक्तमपिपुनराकाङ्क्षया फलार्थमपि भवति । अष्टाकपालादिस्तुतिः पूतत्वादिगुणकथनस्योपपादनेन सालम्बनत्वकरणाय । एवमर्थवादेष्वन्येष्वपि विधिनिषेधसमभिव्याहृतेषु विचित्रगतित्वं मूले आदिशब्देन संगृहीतं द्रष्टव्यम् ॥ (यन्न दुःखेनेत्यस्याः स्तावकत्वनिरूपणम्) एवञ्च यत्र सुखनरकादिरूपे फले निसर्गत एव रुच्यरुची, तत्र प्रयोजनाभावात्तत्प्रतिपादकानांऽयन्न दुःखेन संभिन्नं नच ग्रस्तमनन्तरम् । अभिलाषोपनीतं च तत्सुखं स्वःपदास्पदम्ऽ । इत्यादीनां न प्राशस्त्याप्राशस्त्यलक्षकत्वम्, किन्तु विधिनिषेधापेक्षितस्वर्गनरकादिस्वरूपपरत्वमेव ॥ (उपनिषदामपि यथायथं कर्मण्युपयोगनिरूपणम्) एवं दूरस्थानामपि विनाशिदेहव्यतिरिक्तनित्यकर्तृभोक्तृरूपात्मप्रतिपादकानामुपनिषदां परलोकफलककर्मविध्यपेक्षितोक्तरूपात्मपरत्वमेव - उक्तविधज्ञानस्यानारभ्याधीतस्यापि मिश्रमते सामर्थ्यात्सामान्यसंबन्धबोधकप्रमाणाभावेऽपि विनियोजकत्वात्न्यायसुधाकारमतेऽयदेवविद्यया करोति तदेव वीर्यवत्तरं भवतीऽतिवाक्याद्वा क्रत्वङ्गत्वम् । असंसारिसगुणनिर्गुणात्मप्रतिपादकानामुपनिषदामुभयविधोपासनाविध्यपेक्षितत्वेन स्वार्थपरत्वमेवेति ज्ञेयम् ॥ ननु एवमर्थवादानां प्राशस्त्याप्राशस्त्यज्ञापकत्वेऽपि कथं धर्माधर्मप्रतिपादकत्वम्? इत्यत आह अतः सिद्धमिति ॥ तथाच या विशिष्टभावनारूपधर्मप्रमा विधिभिः क्रियते, तस्यामेव प्राशस्त्यरूपविशेषपणप्रतिपादनद्वारा द्रव्यदेवतादिपदवदर्थवादानामपि तत्प्रमां प्रति कारणत्वं युक्तम् । एवं निषेधार्थवादानामपीत्यर्थः ॥ (अर्थवादानां विधिना साकं पदैकवाक्यतानिरूपणम्) अत्रचाक्ताधिकरणवार्तिकोक्तरीत्या विध्यर्थवादानां स्वस्वार्थबोधे सामर्थ्याभावात्पदैकवाक्यतैव । अर्थापेक्षतया हि स्वार्थपर्यवसितस्य वाक्यार्थान्तरेण सहैकवाक्यतायामेव अङ्गप्रधानविध्योरिव वाक्यैकवाक्यतानियमात् । तदुक्तम् अक्ताधिकरणवार्त्तिके ॥ ऽस्वार्थे परिसमाप्तानामङ्गाङ्गित्वाद्यपेक्षया । वाक्यानामेकवाक्यत्वं पुनः संहत्य जायतेऽ । इति ॥ एतेन अधिकरणमालादिष्वथ्रवादविध्योर्वाक्यैकवाक्यतोक्तिः अपास्ता ॥ (शाब्दभावनाया इतिकर्तव्यताकाङ्क्षाभावः) यद्यपि प्राशस्त्यस्य शाब्दभावनेतिकर्तव्यतात्वादर्थभावनेतिकर्तव्यतावत्कथमित्याकाङ्क्षोत्तरमित्थमितीतिकर्तव्यतान्वयः संभवति, नह्येवं शब्दभावनायाः प्रतिविधि कर्तव्यताबोधः- तद्विषयकप्रवर्तनान्तराप्रतीतेः, किन्तु अर्थभावनायामेव सः- अध्ययनविधावेवत्वर्थात्तस्याः कर्तव्यत्वबोधः, प्रतिविधित्वानुष्ठानावस्था ॥ (केषाञ्चिन्मतेन प्राशस्त्यस्य शाब्दभावनायामन्वयः) तत्रच प्राशस्त्यस्याज्ञातस्य प्रवृत्ति प्रति कारकत्वासंभवात्कारणापेक्षयैव प्रशस्तत्वादित्येवान्वयो युक्तः । परन्तु तेनापि रूपेण स्वविषयज्ञानजन्यप्रवृत्तिनिवृत्तिजनकज्ञानविषयत्वसंबन्धेन शब्दभावनायामेवान्वयः केषाञ्चिन्मते ॥ (स्वमतेन प्राशस्त्यादीनामपि परंपरासंबन्धेनार्थभावनायामन्वयः) स्वमते तु अन्यसुबन्तार्थवदेककार्यकारणभावलाघवानुरोधेन स्वविषयज्ञानजन्येष्टविषयकोत्कटरागजन्यत्वसंबन्धेन प्राशस्त्यस्य स्वविषयकज्ञानजन्यानिष्टविषयकोत्कटद्वेषजन्यत्वसंबन्धेनाप्राशस्त्यस्य चार्थभावनायामेवान्वय इति मतभेदज्ञापनाय संमुगधाकारेण भावनान्वितस्तुतिनिन्देत्युक्तम् । तेनच स्वरूपसंबन्धेन तयोर्धात्वर्थे एवान्वय इति केषाञ्चिन्मतं तु अतीव निरस्तं वेदितव्यम् - अन्वयमूलभूतायाः सहकार्यपेक्षायाः कारणे कार्ये वान्वयेनैव शमनात्॥ (अर्थवादानां प्राशस्त्यप्रतिपादकतया धर्मोपयोगोपसंहारः) तस्मात्स्वाध्यायविधिनार्ऽथवादस्यापि पुरुषार्थपर्यवसानबोधनात्परंपरयापि दृष्टफललाभे स्वर्गादिकल्पनानुपपत्तेर्भूतार्थमात्रस्याप्रयोजनत्वात्प्राशस्त्याप्राशस्त्यपरत्वं लक्षणयाऽश्रित्य तयोर्यथायोगं विधिनिषेधवाक्योपात्तभावनायामन्वयेन विशिष्टभावनारूपधर्माधर्मप्रयोजनकत्वं सिद्धम् ॥ (भाट्टदीपिका) माण्यमिति । प्रयोजनं पूर्वपक्षे अर्थवादानुपस्थितप्राशस्त्यज्ञानादपि प्रवृत्तौ फलसिद्धिः, सिद्धान्ते तु मन्त्रवदर्थवादानामेव प्ररोचकत्वनिय१ आत्तदुपस्थितप्राशस्त्यज्ञानादेव प्रवृत्तौ सेति द्रष्टव्यम् ॥ १ ॥ इति प्रथममर्थवादाधिकरणम् ॥ (२ अधिकरणम् ।) विधिर्वा ॥ "औदुम्बरो यूपो भवत्यूर्ग वा उदुम्बर ऊर्क पशव ऊर्जैवास्मा ऊर्जं पशूनाप्नोत्यूर्जोऽवरुध्यै" इत्याद्यर्थवादेषु न स्तुतिलक्षणा- शक्त्यैव पशुरूपफलसंबन्धविधायकत्वेन प्रामाण्योपपत्तेः । पशूनिति द्वितीयया ऊर्जोऽवरुध्या इति चतुर्थ्या वा पशूनां साध्यत्वेऽवगते साधनापेक्षत्वादौदुम्बरत्वं (प्रभावली) (अर्थवादप्रामाण्यविचारस्य साधारणासाधरणप्रयोजनद्वयनिरूपणम्) अर्थवादप्रामाण्यव्युत्पादनप्रयोजनं च सन्दिग्धार्थनिर्णयफलादिसिद्धिरूपमसाधारणं तत्तदर्थवादेषु तत्तदधिक२ अणेषु ज्ञास्यत एवेति तद्विहाय साधारणं प्रयोजनमाह प्रयोजनमिति (आक्षेपिक्यादिसंगतिस्वरूपनिरूपणम्) अथ संगतिः शास्त्राध्यायपदाधिकरणैस्तावत्चतुर्धा । तत्रापि अधिकरणसंगती राशीकरणेन षोढा सप्तधा वा ॥ पूर्वमाक्षिप्यते यत्र तत्र साऽक्षेपिकी मता । पूर्वन्यायात्ययो यत्र प्रत्युदाहरणा तु सा ॥ प्रसंगात्चिन्त्यते यत्र तत्र प्रासङ्गिकी मता । बुद्धिस्था चिन्त्यते यत्र बुद्धिस्थानात्मिका तु सा । कृत्वा यत्राधिकां शङ्कां पूर्वमेवातिदिश्यते । तत्रातिदेशिकी प्रोक्ता संगतिर्न्यायवेदिभिः । चिन्तां प्रकृतिसिध्यर्थामुपोद्घातं प्रचक्षते । इति । यदा षोढा तदा प्रसंगसंगतावेवोपोद्घातस्यान्तर्भावो ज्ञेयः । तदेवंविधं संगत्यादिकं प्रत्यधिकरणं सुधीभिः शक्यमेवोहितुमिति विस्तरभिया पूज्यपादैर्न दर्शितमिति मयापि न विशिष्य प्रदर्श्यते ॥ इति प्रथममर्थवादाधिकरणम् ॥ (पूर्वाधिकरणेन संगतिनिरूपणम्) पूर्वाधिकरणे सर्वेष्वर्थवादेषु स्तुत्यर्थत्वेनानर्थक्याभावे साधिते संप्रति केषुचिदर्थवादेषु अन्यविधयापि तदभावोपपत्तेर्नव्यर्थप्रायस्तुतिपरत्वमाश्रयणीयमित्याक्षिप्य समाधीयत इत्येवमाक्षेपिकीं संगतिं पूर्वपक्षोपसंहारे सूचयिष्यते । तदर्थं "सोमापौष्णं त्रैतमालभेत पशुकाम" इति वैकृतयागप्रकरणगतमर्थवादविशेषोदाहरणं दर्शयति औदुम्बर इति ॥ (विषयवाक्यार्थनिरूपणम्) औदुम्बरो यूपो भवतीति विधिरयम् । ऊर्ग्वा उदुम्बर इत्ययमंशोर्ऽथवादः । वाशब्दो वैशब्दार्थः । उदुम्बरशब्देनान्नमुच्यते । उदुम्बरो हि पक्वफलद्वारान्नमयः, पशवो ह्यन्नमया इति लोके प्रसिद्धम् । अत औदुम्बररूपं यूपं यो भावयति यजमानाय पशून् धारयति सोऽध्वर्युः इत्यर्थवादार्थः । इत्यादीति ॥ आदिपदेन "न स पापं श्लोकं शृणोति" इत्यादीनां पर्णमयीत्वादिविध्यर्थवादानां संग्रहः । अत्रच प्रकृतोदाहरणे सिद्धान्ते ऊर्जोऽवरुध्यै इत्यन्तोर्ऽथवादः, यागफलमेव फलम् ॥ पूर्वपक्षेतु ऊर्जं पशूनाप्नोत्यूर्जोऽवरुध्यै" इत्यस्य फलबोधकत्वेन न स्तावकत्वम् । "यस्तूर्ग्वा उदुम्बरः" इति वेदभागः, स साध्यसाधनभावौचित्यप्रदर्शनद्वारा प्रशंसार्थो भवत्येवेति विवेकः ॥ शक्त्यैवेति ॥.॥ ततश्च तात्पर्यग्राहकमानान्तरसापेक्षत्वेन लक्षणाया दौर्बल्यान्न प्राशस्त्यलक्षणाङ्गीकार्येत्यर्थः । विधायकत्वेनेति ॥ यद्यपि फलांशे रागत एव प्रवृत्तेर्नाप्रवृत्तप्रवर्तनरूपविधिः संभवति- तथाप्यज्ञातज्ञापकत्वांशेन विधायकत्वोक्तिः । ननु कामपदाद्यभावे कथं पशूनां फलत्वप्रतीतिः येन तद्बोधकत्वेन प्रामाण्यमुच्यत इत्यत आह पशूनिति ॥ पशूनिति द्वितीयया साध्यत्वांशमात्रावगमेऽपि योग्यतयेप्सितत्वस्याप्यवगमात्भाव्यत्वसिद्धिरित्यर्थः । साध्यत्वेऽवगते इति ॥ (१) टिप्पणी प्रयोजनवदर्थावगमस्य यदेव विद्यया करोतीति वाक्येन क्रतुसंबन्धः सिद्ध इति अर्थज्ञानप्रयुक्तमप्यध्ययनं क्रतावेव पर्यवस्यतीति नियमविधित्वोपपत्तिरित्युपायान्तरव्यावृत्तिफलको नियमविधिरिति कौस्तुभे । न्यायरत्नमालायान्तु पुरुषार्थेष्वपि द्रव्यार्जनादिषु नियमविध्युपलम्भात्न क्रत्वर्थेष्वेव नियमविधिरिति नियम इति नियमविधेरर्थवत्त्वमुपपादितम् । (२) रात्रिसत्रे प्रतिष्ठा स्यातज्ञाने घृतसंस्थितिः । तथा श्येनादिवाक्यानां नामता भेदकारणम् ॥ १ ॥ वारुणेष्ट्यां तथा दानं वमनं वैदिकं तथा । सोमयागपरत्वं च ज्योतिष्टोमपदस्य यत् ॥ २ ॥ निवेशनं च धाय्यानां मध्यमानऋगुत्तरम् । स्थानापत्तिरिरादीनां रुद्रे रोदनवाच्यपि ॥ ३ ॥ उत्तराणां त्रिधाधिक्यमृत्विक्च ब्राह्मणो भवेत् । सोमविद्याप्रजादीनां नित्यत्वं षष्ठसंस्थितम् ॥ ४ ॥ द्वयोः प्रणयनं मध्यपर्वणोः सप्तमोदितम् । अर्थवादगतैर्लिङ्गैः प्रकृतित्वं तथाष्टमे ॥ ५ ॥ इति कौस्तुभे । (भाट्टदीपिका) साधनम्- सन्निधानात्, ऊर्जेति तृतीयाश्रवणाच्च, भवतीत्याख्यातेन च लक्षणया शक्त्यैव वा भावनाभिधानाद्भूधातोश्च यूपोत्पादकच्छेदनाद्यनुवादकत्वादप्राप्तार्थत्वेन च लेट्त्वनिश्चयातुभयविशिष्टभावनाविधायकत्वोप पत्तिरित्याक्षेपे प्राप्ते यूपकर्तृकभावनाक्षिप्तायां भावनायां यूपस्यैव भाव्यत्वौचित्यात्सन्निधानाच्च यूपोद्देशेनैवौदुम्बरत्वविधिः, नतु फलोद्देशेन- कामशब्दाद्यभावेन फलत्वस्य तथानुपस्थितेः । किञ्च भवन्मते गुणफलसंबन्धोऽयम् । नचासौ संभवति- आश्रयालाभात्, "सोमापौष्णं त्रैतमालभेत पशुकाम" इति प्रकृतस्य यागस्याश्रयत्वे हि यूपग्रहणानुपपत्तिः । यूपस्य तु अप्रकृतत्वादेवाश्रयत्वानुपपत्तिः । अतिदेशेन तस्योपस्थितिस्तु जुह्वादिपात्रान्तरसाधारणीति तेषामप्याश्रयत्वे तथैव यूपग्रहणानर्थक्यम् । वाक्येनाश्रयदाने च वाक्यभेदः । त (प्रभावली) (औदुम्बर इति विकारप्रत्ययस्यान्यथासिद्धत्वाद्द्वितीयाचतुर्थीश्रुतिभ्यां पशुफलत्वनिरूपणम्) एतेन औदुम्बर इति विकारार्थतद्धितेन यूपतात्पर्यग्राहकबलात्यूपरूपविशेषोक्तेः यूपपदोपात्तप्रत्यासत्याच यूपार्थैव स्यातिति निरस्तम्- तदपेक्षया बलीयस्या द्वितीयाचतुर्थीश्रुत्या पश्वर्थताया बोधने सति नान्तरीयकतया प्राप्तयूपरूपाश्रयजनकत्वेन तद्धितोपपत्तेः समानपदश्रुतेरन्यथासिद्धत्वादित्यर्थः ॥ (यजेत स्वर्गकाम इत्यादाविव सन्निधानातुदुम्बरसाधनतानिरूपणम्) सन्निधानादिति ॥ यथैव "यजेत स्वर्गकामः" "सर्वेभ्यो ज्योतिष्टोम" इत्यादौ तृतीयाद्यभावेऽपि स्वर्गादिगतसाध्यत्वप्रतीत्या सन्निधानमात्रेण यागस्यापेक्षितसाधनतावगतिः, तद्वदिहापीत्यर्थः । यद्यपीह ऊर्जेति तृतीययापि साधनतावगतिः सुलभा- तथापि पर्णतादौ तदभावात्सन्निधानमात्रस्यैव तद्धेतुत्वेनोक्तिः ॥ (सन्निधानावगतेष्टसाधनतयैव प्रवृत्तिसिद्धेर्विधिवैयर्थ्यपूर्वपक्षादिरूपप्राचीनैतदधिकरणशरीरम्) अत्र प्राचीनैः सन्निधानादेवौदुम्बरत्वस्य साधनतावगतौ तेनैवेष्टसाधनताज्ञानमात्रेण प्रवृत्तिसिद्धेः नार्थो विधिनेत्येतत्पर्यन्तमपि पूर्वपक्षं कृत्वा विध्यभावे औदुम्बरसाधनताक्षिप्ताया भावनायाः सैव भाव्या स्यात्, न फलम्- विप्रकृष्टत्वात्, विधौ च सति पुरुषप्रवर्तनात्मकत्वात्, अपुरुषार्थे च पुंसः प्रवर्तनायोगाद्यागतस्येवौदुम्बरताया भाव्यतां परित्यज्य फलस्यैव पुरुषार्थभूतस्य भाव्यत्वमुपपद्यते । अतोऽवश्यमपेक्षितं विधित्वमर्थवादतो विधेयस्यैव स्तुत्यर्थत्वनियमात्तदनुपपत्त्या लेट्त्वकल्पनयोन्नेयम् । नच फलपरत्वे अर्थवादता संभवति । नहि स्तुतित्वेन विधिशक्तिमुपजनय्य पुनस्तेनैव फलकल्पना संभवति- वाक्यावृत्तिरूपवाक्यभेदापत्तेः । अतोर्ऽथवादत्वमेवेति सिद्धान्तितम् ॥ (प्राचीनमतखण्डनेन विधित्वाङ्गीकारेण पूर्वपक्षनिरासः) तदयुक्तम्- विध्येकवाक्यतां विनार्ऽथवादत्वानिश्चयेन तस्य विधिनिश्चयकत्वायोगाद्वसन्ताय कपिञ्जलानित्यर्थवादाभावेऽप्यप्राप्तार्थतया लेट्त्वनिश्चयस्येवेहापि तदुपपत्तेरर्थवादत एव निश्चयग्रहेऽपि "ऊर्ग्वा उदुम्बर ऊर्जैवास्मा ऊर्जं" इत्यन्तस्यपूर्वपक्षेऽपि स्तावकताङ्गीकारात्तेनापि तदुपपत्तेः विध्युत्खातपर्यन्तपक्षस्य तन्निराकरणसिद्धान्तस्य च करणे प्रयोजनाभावादित्यभिप्रेत्य विधित्वमङ्गीकृत्यैव पूर्वपक्षे वाक्यार्थमाह भवतीत्याख्यातेनेति ॥ (मतभेदेन भवतीत्याख्यातेन लक्षणया शक्त्यैव वा भावनाभिधानम्) साध्यसाधनसंबन्धस्य क्रियागर्भत्वाद्दण्डेन घटो भवतीतिवच्च क्रियामात्रसंबन्धे पुरुषप्रवर्तनाविषयत्वेन विधिवैयर्थ्यापत्तेरवश्यं पुरुषनिष्ठो यः कश्चन प्रवर्तनासाध्यो व्यापारो वाच्यः । तस्यच प्रयोज्यव्यापारार्थकधातुषु यद्यप्याक्षेपेण बोधः संभवति- तथापितस्य विध्यन्वयाय शाब्दत्वे वक्तव्ये येषां मते करोतिविव्रियमाणं तिप्त्वादिकं शक्ततावच्छेदकं तेषां मते इह शक्त्याख्यातादप्रतीतेः लक्षणया भानम् । येषां तु मते केवलं तिप्त्वादिकमेव तत्, तेषां मतेतु शक्त्यैव तदभिधानमिति विवेकः ॥ तथाच उदुम्बरत्वेन भावयेत्, किम् इत्यपेक्षायामार्थवादिकं पशुरूपफलमन्वेति । अतः पशुकर्मकोदुम्बरकरणको व्यापारः प्रवर्तनासाध्यतयावगम्यते इति भावः ॥ उक्तस्यापि प्रयोजकव्यापारस्य प्रवर्तनासाध्यत्वानवगतौ इष्टभाव्यकत्वानिश्चयान्नेष्टसाधनताज्ञानमित्यर्थः ॥ (कामपदाद्यभावेन रात्रिसत्रन्यायाप्रवृत्त्या च पशूनाप्नोतीत्यस्य फलसमर्पकत्वनिरासः) तथानुपस्थितेरिति ॥ द्वितीयाया जन्यत्वमात्राभिधायकत्वेनेप्सितत्वसमानाधिकरणभाव्यत्वस्य कामशब्देनेवानुपस्थितेः । यद्यपिवा कथञ्चिदुपपद्येत- तथापि पशूनाप्नोतीति वर्तमाननिर्देशात्वर्तमानफलस्यानुपलब्ध्या बाधात्भविष्यत्काललक्षणापत्तिरित्यर्थः । अत एव अपूर्वसाधनतयेप्सितार्थतयेव नैराकाङ्क्ष्यात्न रात्रिसत्रन्यायोऽपि इति पर्णमय्यधिकरणे वक्ष्यते ॥ (एतदधिकरणेन पर्णमय्यधिकरणपौनरुक्त्यपरिहारः) एवं चात्र फलमात्रपरतानिराकरणेन स्तुतिपरत्वे स्थिरीकृते तत्र रात्रिसत्रवदर्थवादस्यैव सतः फलपरत्वमवश्यं निराकरिष्यते इत्यपौनरुक्त्य१ अपि । चतुर्थ्याः फलपरत्वेऽपि स्ववाक्योपात्तयूपार्थतयैव नैराकाङ्क्ष्यात्न तदुपात्तफलपरत्वम् । बलवतोऽप्याकाङ्क्षाभावेऽन्वयप्रयोजकत्वासंभवातित्याशयः ॥ दूषणान्तरमाह किञ्चेति ॥ स्पष्टार्थमेतत् ॥ उदुम्बरत्वस्येति ॥ यत्प्रधानफलं पशुरूपं तदुपकारकतयोर्ग्वा उदुम्बर इत्यादिनोचितमुदुम्बरत्वं प्रशस्तमिति स्तुतिसंपादकतयार्थवादत्वमित्यर्थः ॥ इति द्वितीयं विधिवन्निगदाधिकरणम् ॥ (भाट्टदीपिका) स्माद्"ऊर्ग वा उदुम्बर" इत्यादिरर्थवाद एवौदुम्बरत्वस्येति सिद्धम् । प्रयोजनं यागफलात्फलान्तरकामनायामौदुम्बरो यूप इतरथा खादिरः पूर्वपक्षे, सिद्धान्ते तु औदुम्बर एवेति ॥ २ ॥ इति द्वितीयं विधिवन्निगदाधिकरणम् ॥ (३ अधिकरणम् ।) हेतुर्वा ॥ चातुर्मास्येषु "शूर्पेण जुहोती" ति शूर्पकरणकं होमं विधाय श्रुतेन "तेन ह्यन्नं क्रियते" इत्यर्थवादेन न स्तुतिलक्षणा, अपितु होमसाधनत्वे साध्ये अन्नकरणहेतुत्वं विधीयते । नह्यत्र पूर्वत्र भाव्यत्व इव किञ्चित्कल्पनीयमस्ति । हिशब्दश्रुत्यैव हेतुत्वाभिधानात् । हेतुश्च व्याप्तिमन्तरेणानुपपन्नो यद्यदन्नकरणं तेन तेन होतव्यमिति व्याप्तिवचनं (प्रभावली) हेतुर्वा ॥ चातुर्मास्ये इति । तदन्तर्गतवरुणप्रघासे इत्यर्थः ॥ होमं विधायेति ॥ तैत्तिरीये "करम्भपात्राणि जुहोतीत्यनेनेति भावः । करम्भपात्राणि जुहोती" ति वचने भाष्यालिखितेऽपि कौस्तुभे लिखितत्वात्प्रामाण्याश्वासः । तदत्र शूर्पकरणकमित्यर्थसिद्धम् । तेन फलतः शूर्पकरणत्वं विधायेत्यर्थः । एतच्चाप्राप्तार्थत्वेन विधित्वनिश्चयार्थमुक्तम् । एतेन "तेनह्यन्न" मित्यस्यार्थवादत्वाभावे विधित्वस्यानिश्चयात्निर्विषयो हेतुः इति निरस्तम् । अत एव तेनेति स्तावकत्वेनाभिमतस्यैव इहोदाहरणत्वम् । इदन्तु पूर्वपक्षे साध्यप्रदर्शनार्थं सिद्धान्ते स्तुत्यप्रदर्शनार्थम् इत्यपि ध्येयम् ॥ विधीयते इति ॥ (हिशब्दावगतहेतुत्वान्यथानुपपत्त्या व्याप्तिकल्पनानिरूपणम्) अज्ञातं ज्ञाप्यते नह्यत्रानूयाजा इत्यत्रेवेत्यर्थः ॥ ननु लोके पूर्वं व्याप्त्यवगमेनैव हेतुत्वावगमस्य दृष्टत्वातिह तदभावे कथं तदवगम इत्यत आह हेतुश्चेति ॥ यथैव धूमो वह्निज्ञानजनकः इत्याप्तोपदेशादेव व्याप्त्यनुमानमेवमिहापि वेदावगतहेतुत्वान्यथानुपपत्त्या "अर्थाद्वा कल्पनैकदेशत्वा" दिति न्यायेन श्रुतशब्दैकदेशभूतं शूर्पस्य होमसाधनत्वमन्नकरणत्वाथेतोरतो यदन्नकरणं शूर्पमन्यद्वा तेनापि होतव्यमिति श्रुतानुमिताभ्यामेकदेशावयवाभ्यां निष्पन्नं विधिवाक्यं कल्प्यत इत्यर्थः ॥ व० व्याप्तिवचनमिति ॥ व्याप्तिपूर्वकवचनमित्यर्थः ॥ ननु हेत्वनपेक्षविधित एव शूर्पहोमसंबन्धविधानोपपत्तेरर्थवादत्वे इव वैयर्थ्यं हेतुत्वबोधनेऽपीत्यत आह ततश्चेति ॥ पिठरं मृद्भाण्डम् । ततश्च यद्यदन्नकरणं तेन तेन होतव्यमिति कल्पितविधिनासर्वेषां होमसाधनतालाभस्तत्प्रयोजनमित्यर्थः ॥ (आपेक्षिकस्य दर्वीपिठरादिसाधारणस्य साधकतमत्वस्य निरूपणम्) नच पाकस्यैव साधकतमत्वेनान्नकरणत्वं न दर्व्यादीनामिति युक्तम्- कृष्टलाङ्गलाद्यपेक्षया साधकतमत्वोपपत्तेः, इतरथा शूर्पेऽपि तदभावेन तत्स्तुत्यालम्बनत्वेनोच्यमानस्यापि तस्यानुपपत्तेः इति ॥ ननु. सर्वेषां होमसाधनत्वे शूर्पस्यैवेह विधानं व्यर्थं तत्परिहाराय च तस्यैव मुख्यतयाश्रयताकल्पने प्रत्यक्षश्रुतेनैव नैराकाङ्क्ष्येण आनुमानिकतत्साधनत्वकल्पनानवसर इत्यत आह शूर्पपदमिति ॥ अर्थवादप्रतीतान्नकरणमात्रवृत्तिहोम साधनत्वानुरोधेन शूर्पपदं लाक्षणिकम् । जुहोतीतिपदं तु साध्यनिर्देशप्रदर्शनद्वारा होतव्यमिति विधिकल्पकत्वान्न व्यर्थम् । अथवा यद्यदन्नकरणं तेन तेन जुहोतीत्येवं विधयैकवाक्यतापन्नं सत्विधायकमेवेत्यर्थः ॥ अवयुत्यानुवादो वेति ॥ अनेकप्राप्तावेकं पृथक्कृत्य "एकं वृणीते" इत्यादिवदनुवाद इत्यर्थः । एतद्दोषद्वयापत्तेः प्रकारान्तरेण पूर्वपक्षमाह यद्वेति ॥ (१) टिप्पणी पर्णमय्यधिकरणन्यायेनास्याधिकरणस्य पौनरुक्त्याशङ्का हि वार्तिककारैरेवं बहुभिः प्रकारैः निरसिता (१) यथा अनेन गतार्थत्वात्तदेव पुनरुक्तमिति शङ्का स्यान्नतु पुनरिदं पुनरुक्तमिति, (२) इहार्थवादताबोधनम्, तत्र फलविधित्वनिराकरणमात्रम्, (३) इहाविशेषेणद्रव्यगुणक्रियादिविधिसरूपविषयत्वं तत्र फलविधिसरूपाणामिति, (४) सर्वविधिसरूपाणां केवलं विधित्वनिराकरणेनार्थवादत्वमत्र, तत्र तु अर्थवादस्यैव सतः फलविशेषसंबन्धोऽपीत्यधिकाशङ्केति, (५) फलविधावेव यत्र भेदेन स्तुतिफलपदानि सन्ति तदत्र विषयः, यत्र पुनस्तावन्मात्रेणैव फलं स्तुतिर्वा वक्तव्या तेषां चतुर्थे विषयत्वम्, (६) विज्ञातपारार्थ्यानां तत्रात्रातादृशानां विषयत्वमिति वा । (७) साधनांशयोग्यविचारमनादृत्याभ्युपेत्य वा केवलसाध्यांशविचारस्तत्रात्र पुनः साध्यांशविचारमनादृत्याभ्युपेत्य वा केवलसाधनांशविचारः इति वा इति. कौस्तुभकारास्तु शिष्यबुद्धिवैशद्यार्थमधिकरणान्तरारम्भ इति वदन्ति. सेश्वरमीमांसाकृतस्तु "ऊर्ग्वा उदुम्बर" इत्यादीनां प्रतीयमानार्थविधायकत्वनिरासेन स्तावकत्वमत्रोपपाद्यते, तत्रतु अर्थवादस्येव सतः फलसमर्पकत्वमात्रं निषिध्यते इति न पौनरुक्त्यशङ्कापीति वर्णयन्ति । तदेतदर्थवादाधिकरणेनैव गतार्थत्वात्तदीयमधिकरणशरीरं न युक्तमिति तु बहवो मन्यन्ते । सर्वथा च न पुनरुक्तमिदमधिकरणमिति मन्तव्यम्. (भाट्टदीपिका) कथयति । ततश्च शूर्पादन्यस्यापि दर्वीपिठरादेर्हेमसाधनत्वप्रतीतेर्विधौ शूर्पपदमुपलक्षणमवयुत्यानुवादो वा । यद्वा तच्छब्देन शूर्पस्यैव परामर्शात्तद्गतमेवान्नकरणत्वं हेतुः । तेन१ विशिष्यैव व्याप्तिकल्पनादन्नकरणासमर्थशूर्पव्यावृत्ता वपि न विधिस्थं शूर्पपदमन्यथा नेयमिति पूर्वः पक्षः । सिद्धान्तस्तु क्रियत इति लडन्तनिर्देशाद्वर्तमानान्नकरणत्वस्य हेतुत्वं वाच्यम् । नच होमकाले अन्नकरणत्वं संभवति । अतो लटा भूतभविष्यत्कालान्तरलक्षणा विधौ तावद्यवश्यकी । यद्यपि चेयं प्राशस्त्यलक्षणोपयोगिगुणघटकतया ममाप्यावश्यकी- तथापि अनुवादस्थत्वात्प्राशस्त्यपोषकत्वाच्च सा न दोषः, वर्तमाननिर्देशं विना तदप्रतीतेः । किञ्चापेक्षितप्राशस्त्यपरत्वे संभवति नानपेक्षितहेतुपरत्वाङ्गीकारो युक्तः । अतः सिद्धं सर्वेषामर्थवादानां स्तावकत्वेन प्रामाण्यम् ॥ ३ ॥ इति तृतीयं हेतुवन्निगदाधिकरणम् । (प्रभावली) (अन्नकरणसमर्थशूर्पमात्रगतकरणत्वविवक्षयापि न्यायसुधामतखण्डनेन पूर्वपक्षनिरूपणम्) यत्तु अत्र हिशब्दोपात्तहेतुत्वविधौ तृतीयोपात्तकरणत्वस्योद्देश्यत्वात्तस्य च प्रतिपादकोपात्तेन शूर्पेण विशेष्टुमशक्यत्वान्नतद्गतान्नकरणत्वस्य हेतुत्वमिति न्यायसुधायां विशिष्टोद्देशे वाक्यभेदापादनसूचनं, तत्तच्छब्दार्थस्य शूर्पस्य प्रकृत्यर्थत्वेन तृतीयोपात्ते करणत्वेऽन्वयव्युत्पत्तेर्विशिष्टान्वयप्रयुक्तवाक्यभेदाप्रसक्तेरयुक्तमिति यद्यदन्नकरणं शूर्पं तेन तेन होतव्यमिति विशिष्यैव व्याप्तिकल्पनात्युक्तोऽयं पूर्वपक्षः इति ॥ (तेनहीत्यत्र स्तुतिप्रतीतौ स्वारस्यनिरूपणम्) तदप्रतीतेरिति ॥ . ॥ अर्थवादत्वपक्षेऽवर्तमानाप्यन्नक्रियावर्तमानेव लक्षणया रुच्यर्थमुच्यते । नहि भूते भाविनि वा तादृशी प्रीतिर्यादृशी वर्तमाने, नवा वर्तमाने शक्तिस्तादृशी यादृशी फलोपहिते अतो वर्तमानसक्तिकं स्तोतुं कृतं करिष्यमाणं वा स्तोतुमस्मत्पक्षे क्रियत इति निर्देशोपपत्तिः । हेतुविधिपक्षेतु प्रमाणान्तरसिद्धार्थानुवादकत्वाभावाद्यथा श्रुतादेतदन्यथाकल्पनं दोष एवेत्यर्थः ॥ (नह्यत्रानूयाजेत्यत्रतु हिशब्दस्य हेतुपरत्वम्) अत एव यत्र नैतादृशलक्षणादिदोषापत्तिस्तत्र "नह्यत्रानूयाजानी" त्यत्र भवत्येव हेतुपरत्वम् । प्रकृतौ हि प्रयाजानुयाजयोर्द्वे चतुर्गृहीते । उपभृतितु "अष्टावुपभृति गृह्णाती" त्यष्टत्वसंख्याम्नानात्प्राप्तमपि प्रयाजानुयाजसाधनार्थमष्टगृहीतद्वयमेकमेव वाष्टगृहीतं न कार्यम् । अपितु एकं प्रयाजार्थे चतुर्गृहीतमपरमनूयाजार्थे इत्येवं चतुष्कद्वयलक्षणया चतुर्गृहीतद्वयमेव ॥ कुतः? आतिथ्यायां चतुर्गृहीतान्याज्यानि भवन्ति । नह्यत्रानूयाजानीत्याम्नानात् । अत्रच चतुर्गृहीतानीति बहुवचनश्रवणात्त्रीणि चतुर्गृहीतानि विधातुमनुयाजाभावस्य हेतुत्वमुच्यते । तेनानुयाजसामान्याभावहेतुकचतुर्थचतुर्गृहीतनिर्वृत्तिफलकत्रित्वविधिस्तदोपपद्यते । यद्यष्टपदे चतुष्कद्वयविधानं प्रकृतौ भवेत्, अन्यथा चतुर्गृहीतद्वयस्यैवाप्राप्तेस्तदनुपपत्तेः । अत एतत्प्रयोजनसिध्यर्थं हेतुत्वबोधनेऽपि नात्र कथञ्चिदपि लक्षणादिप्रसक्तिः इति ॥ नानपेक्षितेति ॥ (तृतीयया निरपेक्षकारणत्वावगमादिविरोधेन पूर्वपक्षोपमर्दनेन सिद्धान्तोपसंहारः) अर्थवादत्वे विधिनाकाङ्क्षितः संबन्धो भवति, हेतुविधेक्तु खत एव निरपेक्षतया विधेः विधायकत्वोपपत्तेः नाकाङ्क्षा, प्रत्युत दर्व्यादीनां साधनत्वे विकल्पापत्तेः समुच्चयपक्षे तृतीयावगतनिरपेक्षकारणताबाधापत्तेः तत्खारस्यभङ्ग एवेति भावः । यथाच तृतीयादिभिःविरपेक्षकारणत्वाद्यभिधानं तथा कौस्तुभादौ द्रष्टव्यम् । प्रयोजनं स्पष्टत्वान्नोक्तम् ॥ इति तृतीयं हेतुमन्निगदाधिकरणम् ॥ (१) टिप्पणी तेनेति तच्छव्दस्य शूर्पपरत्वेऽपि तत्करणत्वस्य विशिष्टस्योद्देश्यत्वासंभवाद्धहैकत्वाधिकरणन्यायेन केवलहोमसंबन्ध एवोद्देश्य इति न दोषः. (२) समर्थः पदविधिरित्यस्य सुबादिविधावपि प्रवृच्यावश्यकया शूर्पस्येवेतरेषामपि करणत्वे सापेक्षत्वलक्षणासामर्थ्येन सुबनुपपत्तिरिति शूर्पमात्रकरणत्वम्. (भाट्टदीपिका) (४ अधिकरणम् ।) तदर्थशास्त्रात् ॥ मन्त्राणां धर्माधर्मयोः प्रामाण्यमस्ति न वेति चिन्तायां न तावद्विधित्वेन प्रामाण्यम्- तस्य द्वितीये निराकरिष्यमाणत्वात् । नापि स्तावकत्वेनार्थवादवत्- तेषां हि सन्निहितेन विधिना पदैकवाक्यत्वाद्युक्तं स्वसमर्पितप्राशस्त्यान्वितभावनाविषयकशाब्दप्रमाजनकत्वम् । मन्त्राणां तु दूरस्थत्वेन पदैकवाक्यत्वानुपपत्तेर्न तद्विधया प्रामाण्यसंभवः । नापि प्राशस्त्यं स्वातन्त्र्येण वाक्यार्थः- १ अदार्थविधयोपस्थितत्वात् । नापि अर्थस्मारकत्वेन प्रामाण्यम्, अनधिगतार्थबोधकत्वाभावेन तदसंभवात्, साममन्त्राणामर्थाभावेन याथार्थ्यस्याप्यनुपपत्तेश्च । न च प्रामाण्याभावेऽपि स्मारकत्वादिना प्रयोजनवच्वमात्राङ्गीकारः- ध्यानाद्युपायान्तरेणापि स्मृतिसिद्धेर्नियतमन्त्राम्नानवैयर्त्यात्, प्रयोगासमवेतार्थस्मारकेषु समृतिवैयर्थ्याच्च । अतोऽधिकाराख्यप्रकरणादिनापगततत्तत्क्रत्वङ्गभावानां मन्त्राणामुच्चारणमात्रमद्दष्टार्थं विधीयते । स्वाध्यायविधिश्वोच्चारणोपयोगिप्रयागप्राशुभावफलकतयैवाध्ययनं विधत्ते इति न कश्विद्दोषः इति प्राप्ते (प्रभावली) (मन्त्राणामिति मूलावतरणम्) वेदावयवभूतानां चोदनानामाद्यपादेन धर्मप्रामाण्यं प्रसाध्य तदवयवत्वेनोपस्थितानां मन्त्रार्थवादानामर्थवादानां मन्त्रापेक्षयान्तरङ्गत्वेनेह पादाद्याधिकरणे तत्र प्रामाण्यमाक्षेपसमाधानाभ्यामुक्तवा तथैवोपस्थितानां मन्त्राणां तत्र प्रामाण्यं चिन्यते इत्यभिप्रेत्याहमन्त्राणामिति ॥ (नामधेयपादात्पूर्वमर्थवादपादप्रवृच्युपपत्तिनिरूपणम्) यद्यप्यर्थवादतोऽप्यन्तरङ्गता विधौ नामधेयस्य, किमु वक्तव्यं मन्त्रेभ्य इति ततः पूर्वं तत्प्रामाण्यचिन्ता युक्ता कर्तुम्- तथापि श्येनाग्निहोत्रादिपदेषु नामत्वस्य अर्थवादोपात्तोपमानाधीनत्वात्मन्त्रगततत्प्रख्यन्यायाधीनत्वाच्च तत्प्रामाण्योपजीवित्वावगतेः ततः पूर्वमेतत्प्रामाण्यसाधनं युक्तमेवेति भावः । वेदावयवभूतानां प्रकारद्वयेन तत्प्रामाण्यं साधितम्, तस्य चेहासंभवातन्यत्रोपलब्धप्रकारान्तरासंभवातप्रामाण्यं पूर्वपक्षयितुमुक्तप्रकारद्वयासंभवमुपपादयति न ता वदिति ॥ द्वितीय इति ॥ यच्छब्दामन्त्रणोत्तमपुरुषघटितेषु तेषु यच्छब्दादिभिः विधिशक्तिप्रतिबन्धान्न विधायकत्वमित्येवं द्वितीये भावार्थपादे विधिमन्त्रयोरैकार्थ्यमेकशब्दादित्यधिकरणे निराकरिष्यमाणत्वादित्यर्थः ॥ स्तावकत्वेन प्रामाण्यं द्वेधा, पदैकवाक्यतया वाक्यैकवाक्यतया वा ॥ तत्राद्यं दूषयतितेषामिति ॥ अनेनच अर्थवादप्रामाण्यसाधकहेत्वसंभवेत पूर्वपक्षकरणात्प्रत्युदाहरणात्मिका संगतिःसूचिता ॥ प्रकरणान्तरत्वादनन्तरसंगत्यभावेऽपि न देषः ॥ द्वितीयं दूषयतिनापीति ॥ (पदार्थविधयोपस्थित्या वाक्यैकवाक्यऽताभावनिरूपणम्) पदार्थविधयेति ॥ अनेकपदार्थान्वितैकविशेष्यताशाली हि वाक्यार्थो भवति । तस्मिंश्च स्वार्थे समाप्तानां वाक्यानामितरवाक्येनान्वये वाक्यैकवाक्यता भवति । यथा अङ्गप्रधानवाक्यानाम्, प्रकृते तु प्राशस्त्यस्य लक्षणया बोधेऽपि इतरान्वितत्वेनाबोधात्तस्मिंश्चार्थे समाप्तत्वाभावात्न सा संभवतीत्यर्थः । सिद्धान्तयुक्तिमनूद्य निराकरोति नापीति ॥ मन्त्राम्नानवैयर्य्यादिति ॥ वाचकमन्त्रशब्दस्मरणस्यार्थस्मरणाधीनत्वाच्चेत्यथ्रः । प्रयोगासमवेतेति ॥ प्रोत्साहनानुमन्त्रणादिमन्त्राणां कर्मसमवेतार्थाभिधायित्वेऽपि प्रयोगेऽनुष्ठेयार्थकत्वान्न तत्र स्मरणस्योपयोग इति न तत्प्रयोजकत्वमपि युक्तमिति भावः ॥ (उच्चारणद्वारा मन्त्राणां क्रतावुपयोगनिरूपणम्) अतः स्मारकत्वेनोपयोगासंभवातध्ययनसंस्कृतानामेषामुपयोगापेक्षायां प्रकरणपठितानामनारभ्याधीतानां च यथासंभवं श्रुतिवाक्याधिकाराख्यप्रकरणक्रमसमाख्यादिभिः प्रधानाङ्गत्वेनावगतानां प्रधानविधिना मन्त्रस्वरूपमेवाङ्गीक्रियते, नतु ब्राह्मणवाक्यवदर्थोऽपि (...?) अनुपयोगात् । यद्यपि मन्त्रस्य स्वरूपेण न प्रधानोपकारित्वं संभवति- तथापि प्रमाणावगतमन्त्रस्वरूपाङ्गत्वनिर्वाहायोच्चारणक्रियाद्वारेण कारकत्वेन च सोऽङ्गीक्रियते । नह्यर्थप्रत्यायनस्य पुरुषकृत्यसाध्यस्य व्यापारत्वं संभवति । अत उच्चारणमेव व्यापारः । तस्य च दृष्टप्रयोजनासंभवे परमदृष्टार्थत्वं मन्त्रनियमस्य सिद्धान्ते इवेत्यभिप्रेत्यपूर्वपक्षे फलितमाह अत इति ॥ स्वाध्यायाध्ययनविध्यवगतदृष्टार्थताभङ्गं परिहरति स्वाध्यायेति ॥ (क्रत्वनपेक्षितस्य मन्त्रानिष्ठस्योच्चारणस्य व्यापारत्वासंभवेनार्थप्रत्यायनस्यैव तत्त्वेनच सिद्धान्तोपक्रमः) यद्यपि उच्चारणं प्रति विषयतासंबन्धेन मन्त्राणां कारणत्वात्तज्जन्यत्वेन तस्य व्यापारत्वं संभवति- तथापि तस्य क्रत्वनपेक्षितत्वेन अदृष्टार्थत्वकल्पनापेक्षया दृष्टमेव पदार्थाभिधानस्य कर्मानौपायिकतया सामर्थ्यात्वाक्यार्थाभिधानं व्यापारत्वेन कल्पयितुमुचितम्- उच्चारणस्य पुंव्यापारत्वेन मन्त्रनिष्ठत्वाभावादित्यभिप्रेत्य सिद्धान्तमाह दृष्टे इति ॥ अनुष्ठेयार्थप्रतिपादकानां मन्त्राणां तावतनुष्ठानहेतुभूतस्मृतिजनकत्वादर्थाभिधानद्वारा प्रधानोपकारित्वमित्याह प्रयोगसमवेतेति ॥ संभवतामिति ॥ (१) टिप्पणी अनन्विततया स्वरूपमात्रेण पदशक्त्यधीनज्ञानविषयत्वात्. (भाट्टदीपिका) अभिधीयते- दृष्टे सम्भवत्यदृष्टकल्पनानुपपत्तेः प्रयोगसमवेतार्थस्मृतिरेव संभवतां मन्त्राणां प्रयोजनम्, असंभवतान्तु कामं भवत्वदृष्टं प्रयोजनम् । शक्यते तु तत्रापि मन्त्रा अर्थप्रकाशनार्थाः, प्रकाशनं परमदृष्टार्थमिति वक्तुम् । साम्नान्तु अक्षराभिव्यक्तिरेव दृष्टं प्रयोजनमर्थाभावेऽप्यव्याहतम् । अनृक्साम्नान्तु अदृष्टार्थत्वमेवेत्यन्यत्र विस्तरः, न त्वेतावता सर्वत्रैवादृष्टार्थत्वम् । न च मन्त्राणां नियमेन पाठवैयर्थ्यम्- तद्बलेन मन्त्रैरेव स्मर्तव्यमिति नियमकल्पनात् । तस्य चादृष्टफलकत्वेऽपि न दोषः । न च एवं सामर्थ्यादेव तत्र तत्र मन्त्राणां विनियोगसिद्धौ पुनस्तेषां क्वचिद्विनियोगकरणं व्यर्थमिति वाच्यम्- (प्रभावली) (इतिकरणविनियुक्तानुमन्त्रणफलमन्त्राणां दृष्टविधया प्रयोगसमवायनिरूपणम्) करणमन्त्राणामित्यर्थः । यत्रापि मन्त्रात्स्वरसतो नानुष्ठेयार्थावगतिः, इतिकरणादिना च मन्त्रो विनियुज्यते "इषेत्वेति शाखां छिनत्ती" त्यादौ तत्रापि अर्थाभिधानं विना दृष्टविधयान्यद्वारा कारणत्वासंभवातध्याहारादिनाप्यर्थाभिधानस्यैव व्यापारत्वम् । क्रियमाणानुवादिषु "युवासु वासा" इत्यादिष्वर्थाभिधानं न कर्मविध्यपेक्षितम्- कर्मणः उपक्रान्तत्वेनैव स्मृतत्वेन तद्वैयर्थ्यात्- तथापि यूपपरिव्याणादिक्रियाया अनेकक्षणव्यासक्ततया कदाचिन्मध्येऽपि बुद्धिविच्छेदेसति स्मृतिदार्ढ्यार्थं तदपेक्षोपपत्तेर्दृष्टविधयैवोपयोग नासुलभः । यत्राप्यभ्रयादानादौ मन्त्राणां समुच्चयः, तत्राप्येकेनैव स्मृतिसिद्धेरितरवैयर्थ्यं द्वादशे जपमन्त्रादिरीत्या परिहरिष्यते । येऽप्यननुष्ठेयकर्मसमवेतार्थाभिधायकाः अगन्म सुवरित्यादयः प्रोत्सानमन्त्राः, तेषामपि श्रद्धाजननार्थमननुष्ठेयस्यापि कर्मसमवेतफलादेः स्मृतेः श्रद्धातिशयो जायते इति तदर्थत्वेन दृष्टार्थत्वं ज्ञेयम् । अनुमन्त्रणमन्त्राणामकृतत्वशङ्कापरिहाराय स्मृतिदाढर्यार्थं तदपेक्षोपपत्तेः युक्तमेव तदर्थत्वम् । यत्तु अनुमन्त्रणमन्त्राणामदृष्टार्थत्वेन समुच्चयाभिधानं तन्त्ररत्ने पञ्चमे तदयुक्तमिति तत्रैव वक्ष्यते । कौस्तुभे चात्र द्रष्टव्यम् ॥ (असंभवद्दृष्टार्थानामदृष्टार्थत्वाङ्गीकारः) धुङ्श्व पूङ्श्वेति जपमन्त्रेषु दृष्टप्रयोजनासंभवाददृष्टार्थत्वमित्याह असंभवतामिति ॥ ""मन्त्रो हीनः खरतो वर्णतो वा मिथ्या प्रयुक्तो न तमर्थमाह"इत्यादिलिङ्गदर्शनात्खरयुक्तजपादिमन्त्राणामपि करणमन्त्रवदर्थाभिधायकत्वावगतेः निरुक्तव्याकरणादिना तेषामर्थबोधकत्वोपपत्तेः प्रकाशनस्य कर्मानुष्ठानानौपयिकत्वाद्दृष्टस्मृतिरूपप्रयोजनार्थत्वासंभवे काममदृष्टार्थत्वमपीति पक्षान्तरमाह शक्यते त्विति ॥ एवं स्थिते यद्द्वादशे जपादिमन्त्राणामजृष्टार्थत्वमुक्तं, तन्मन्त्रसाध्यार्थाभिधानस्यादृष्टार्थत्वाभिप्रायादिति भावः ॥ (साम्नां दृष्टार्थत्वनिरूपणम्) साममन्त्राणां गीत्यात्मकत्वेनार्थाबावात्तदभिधानद्वारा उपयोगासंभवेऽपि ॠगक्षराभिव्यक्त्यर्थत्वं नवमे यन्निरूपयिष्यते तदेव दृष्टं प्रयोजनमित्याहसाम्नान्त्विति ॥ (अनुक्साम्नामदृष्टार्थत्वनिरूपणम्) यानि तु स्तोभाक्षराधिरूढानि तेषामृगक्षराभिव्यक्त्यर्थत्वाभावाददृष्टार्थत्वमेव ॥ अत एव रथन्तरादिसाम्नामाश्रयिकर्मत्वमित्यपि द्रष्टव्यम् ॥ यानि त्वनृक्सामानि प्रजापतिहृदयादीनि, तेषां स्तोभाक्षराधिरूढत्वात्स्तोभानां चार्थशून्यत्वस्य नवमे वक्ष्यमाणत्वात्नार्थाभिधानरूपस्तोत्रकरणत्वमित्यगत्या सामविनियोगानुरोधेनोच्चारणमात्रद्वारादृष्टार्थत्वमेवेत्याहनुक्साम्नान्त्विति ॥ (प्रयोगप्रत्यायनार्थत्वेनानृक्साम्नामुपयोगनिराकरणम्) यत्तु भाट्टालङ्कारकृता अनृक्साम्नां यत्र कर्मणि तानि विनियुक्तानि तदपूर्वेणापेक्षितस्य स्वविशिष्टत्वेन प्रयोगविधिप्रयोगप्रत्यायनस्य तैरपि संपादनादर्थप्रत्यायनार्थत्वमुक्तम्, तदेव रूपमादायान्यत्रापि तस्यैव प्रयोजनत्वापत्तेरुपेक्षितं पूज्यपादैः ॥ (मन्त्राणां प्रयोगसमवेतस्मारकत्वपक्षे तां चतुर्भिः इमामगृभ्णनुरुप्रथस्वेत्यादिवियोगवैयर्थ्यनिरूपणम्) न दोष इति ॥ नचावश्यकादृष्टकल्पना प्राथम्यावश्यकत्वादिनोच्चारणादेव युक्तेति वाच्यम्- दृष्टेन निराकाङ्क्षस्य अदृष्टकल्पनानिमित्तभूताकाङ्क्षाभावे प्राथम्यादिमात्रस्याप्रयोजकत्वादिति भावः । क्वचिद्विनियोगकरणमिति ॥ यथा ""तां चतुर्भिरादत्ते"""इत्यश्वाभिधानीमादत्ते"""उरुप्रथस्वेति पुरोडाशं प्रथयति"इत्यादयो विनियोगविधयः तेषांवैयर्थ्यमित्यर्थः । आद्ये तावत्चयनसाधनीभूतेष्टकासिध्यर्थमावश्यकतया प्राप्तस्य भृद्रहणस्य खननद्वाररूपाभ्र्यादाने ""देवस्य त्वा सवितुर्" इत्याद्याम्नातानां चतुर्णं मन्त्राणमर्थप्रकाशकत्वरूपलिङ्गकल्प्यश्रुत्यैव मन्त्रविनियोगप्राप्तौ तद्विधिवैयर्थ्यम् । द्वितीये तस्या मृदोऽश्वगर्दभोपर्यानयनार्तं तयोर्बन्धनार्थरशानादाने अर्थप्राप्ते "इमामगृभ्णऽ न्निति मन्त्रस्य लिङ्गकल्प्यश्रुत्या गर्दभरशनादान इवाश्वरशनादानेऽपि प्राप्तेस्तद्विधिवैयर्थ्यम् । तृतीये पुरोडाशे अष्टसु कपालेषु संस्कृतत्वार्थप्राप्ते प्रथने मन्त्रस्य लिङ्गकल्प्यश्रुत्यैव प्राप्तेस्तद्विधिवैयर्थ्यम् । मन्त्राणामदृष्टार्थत्वे तु यत्र कुत्राप्युच्चारणे प्राप्ते तत्र लिङ्गेनाविनियुक्तानां विनियोजकतयोच्चारणनियमार्थत्वेन सार्थक्यमित्याशङ्काग्रन्थार्थः ॥ (भाट्टदीपिका) करणं व्यर्थमितिवाच्यम्- गुणपरिसङ्ख्याद्यर्थत्वेन सार्थक्यात् । तथाहिअर्थप्राप्ते अभ्र्यादाने विकल्पेन चतुर्णां मन्त्राणां लिङ्गेन प्राप्स्यमानानां प्रापकप्रमाणात्पूर्वमेव प्रवृत्तेन तां चतुर्भिरादत्ते इति वचनेन मन्त्रसङ्ख्योभयविशिष्टादानभावनायां विहितायामेतद्वचनप्रवृत्तिफलजिज्ञासायां समुच्चयफलकचतुःसङ्ख्यारूपगुणप्राप्तिरिति निश्वीयते । तथा लिङ्गादेवाग्निचयनाङ्गभूताश्वरशनाऽदाने प्राप्स्यमानस्य मन्त्रस्य ततः पूर्वप्रवृत्तेन इमामगृभ्णन्रशनामृतस्येत्यश्वाभिधानीमादत्ते इत्यनेन वचनेन मन्त्रविशिष्टादाने अश्वरशनाङ्गत्वेन विहिते पूर्ववत्फलजीज्ञासायां गर्दभरशनानिवृत्तिरूपशेषिपरिसङ्ख्या फलम् । न च फलतः परिसङ्ख्यायां स्वार्थहानिः स्वार्थहानिः परार्थकल्पना प्राप्तबाध इति त्रैदोष्यम्- अश्वाभिधानीसंबन्धरूपस्वार्थस्यैव विधेयत्वात्, अन्यनिवृत्तिरूपपरार्थस्यार्थसिद्धत्वेनाकल्पनीयत्वात्, प्रापकप्रमाणस्याप्रवृत्ततया प्राप्तबाधाभावाच्च । अतएव यत्र प्रापकप्रमाणप्रवृच्युत्तरमेव परिसङ्ख्याशास्रस्य प्रवृत्तिः, यथा पञ्च पञ्चनखा भक्ष्या इत्यादौ रागप्राप्तपञ्चनखभक्षणे पञ्चातिरिक्तपरिसङ्ख्याकरणे, तत्रैव तत् । यत्रापि च श्रौती (प्रभावली) (चतुःसङ्ख्याविशिष्टमन्त्रविशिष्टादानविधित्वावश्यकतानिरूपणम्) अत्रैतदाशङ्कापरिहारार्थानि ""गुणार्था वा पुनः श्रुतिः"""परिसङ्खया"""अर्थवादो वे"ति त्रीणि सूत्राणि । तदर्थमनुसन्धाय परिहरति गुणेति ॥ अत्र चार्थप्राप्ताभ्र्यादानोद्देशेन लिङ्गप्राप्तमन्त्रपरिच्छेदद्वारा चतुःसङ्ख्याविधाने आदानभावनाया मन्त्राणां च विधानाभावातरुणैकहायनीवदेक क्रियावशीकारासंभवेनैककर्म्यानुपपत्तेर्मन्त्राणामपि विधाने उभयविधानप्रयुक्तवाक्यभेदापत्तेः तदर्थं लिङ्गकल्प्यश्रुतेः पूर्ंव चतुःपदोपात्तचतुःसङ्ख्याविशिष्टमन्त्रविधानेऽपि विशिष्टोद्देशे वाक्यभेदस्य सर्वथापरिहारात्मन्त्रविधानस्येवाक्षेपतः पूर्ंवप्रवृच्याऽदानस्यापि विधानोपपत्तिः विशिष्टविधिगौरवाश्रयणेनापि धात्वर्थविदानस्य युक्तत्वादित्यश्वाभिधानीमित्यत्रत्यवार्तिककारमत इवेहापि विशिष्टभावनाविधानमेव युक्तत्वादित्यस्वाभिधानीमित्यत्रत्यवार्तिककारमत इवेहापि विशिष्टभावनाविधानमेव युक्तमित्यभिप्रेत्याहतथाहीति ॥ निश्वीयत इति ॥ यद्यप्येतच्चतुःसङ्ख्यामन्त्रोभयविधानमात्रस्यैव फलं, नादानविधेः- तथाप्ययमर्थःचतुःपदं ह्यत्रारुणादि पदवद्गुणमात्रपरम्, विशेष्यन्तु प्रकरमप्राप्तमपि भावनान्वयार्थं मन्त्रैरित्यध्याहृतपदेनैव समर्प्यते । तयोश्व परस्परान्वयाभावेन परिच्छेद्यपरिच्छेदकभावानुपपत्तेः तदर्थमुभयोरपि भावनान्वयेन विशिष्टभावनाविधानमावश्यकम् । पार्ष्ठिक एव च तयोः परिच्छेद्यपरिच्छेदकभावबोधः । अतः समुच्चयफलकमन्त्रपरिच्छेदकचतुःसङ्ख्यारूपगुणप्रापणमादानविधेः फलं नायुक्तमिति । एवञ्च ""गुणार्थावे"ति सूत्रे गुणार्थत्वं गुणविशिष्टभावनाविधाने फलतो गुणार्थत्वेन व्याख्येयमिति भावः ॥ (अश्वाभिधान्यादानाङ्गत्वेन मन्त्रविधानमिति भाष्यस मन्त्रविशिष्टादानमश्वरशनाङ्गत्वेन विधीयते इति भाट्टदीपिकायाश्वाविरोधसमर्थनम्) मन्त्रविशिष्टादाने इति ॥ भा० ५ यद्यपि भाष्यकारेणाश्वाभिधान्यादानाङ्गत्वेन मन्त्रविधानमेवोक्तम्- तथापि पूर्ववद्वार्तिककारमताभिप्रायेण विशिष्टादानमुक्तं ज्ञेयम् । अश्वरशानाङ्गत्वेनेत्यनेन वार्तिककारमते विशिष्टादानविधिपक्षे अश्वाभिधानीपदस्यापि विशिष्टविध्यन्तर्गतत्वोपपादनेनानुद्देश्यपरत्वात्न तत्पदेऽपूर्वीयत्वलक्षणावश्यकीति विधिरसायनगतोदाहरणाक्षेपद्वितीयश्लोकोपपादितस्योद्देश्यंशे विध्यनन्तर्गतत्वस्य अनुक्तिसहत्वान्निरासो द्वितीयाश्रुत्या लिङ्गबाधश्व सूचितः । यद्यपिचेति कारणस्थले वाक्यरूपतया लिङ्गाक्ययोर्विरोध इति केषां चिन्मतम्- तथाप्यस्य ब्राह्यणवाक्यत्वेन लिङ्गापेक्षया यद्यप्यन्यदेवत्य इत्यस्येव प्राबल्यात्लिङ्गबाध्यत्वोपपत्तिः । एतेन वाक्यीयविनियोगपक्षे वाक्यस्यैव लिङ्गेन बाधापत्तिदूषणं न्यायप्राकाशोक्तं अपास्तम् ॥ तत्रैवतदिति । . । (पञ्च पञ्चनखा भक्ष्या इत्यस्यार्थपरिसङ्ख्यात्वसमर्थनम्) अत्र ब्रह्नक्षत्रेण राघव । शल्यकः श्वाविधो गोधा शशः कूर्मश्व पञ्चम इत्युत्तरं पादत्रयं रामायणे वालिवाक्यगतं ज्ञेयम् । अत्रच न भक्षणं विधेयम्- रागतः प्राप्तत्वात् । नापि रागप्राप्तेः पूर्वप्रवृच्या विधेयत्वम्- फलकल्पनापत्तेरभक्ष्यप्रक्रमविरोधापत्तेश्व । नापि पञ्चपञ्चनखभक्षणस्य समुच्चयेन- प्राप्तेः पाक्षिकत्वाभावात्, कदाचित्पाक्षिकप्राप्तावपि अभक्ष्यप्रक्रमविरोधापत्तेश्व, अतः परिसङ्ख्यैवेयम् । तथाव पञ्चातिरिक्तपञ्चनखभक्षणनिवृत्तेरेव लक्षणया विधानमिति स्वार्तहान्यादिदोषत्रयमित्यर्थः । अत्र दोषद्वयं शब्दनिष्ठम्, अन्तिमस्त्वर्थनिष्ठ इति विवेकः ॥ (नञ्घटितवाक्यस्थल एव श्रौतपरिसङ्ख्यात्वनिरूपणम्) पूर्वोक्तपरिसङ्ख्याया लक्षणिकत्वेन तस्याः श्रौतीत्वमाह यत्रापि श्रौतीति ॥ तत्र नञैव निवृत्तिबोधनस्य शक्त्यैव संभवात्स्वार्थहानिपरार्थकल्पनयोरभावान्न दोषद्वयम्, प्राप्तबाधत्वं त्वस्त्येवेत्याह न तदिति ॥ एकसच्वेऽपि द्वयोरभावेन त्रैदोष्याभावोपपत्तेर्न तदिति नासंगतम् । यत्तु श्रौतपरिसङ्ख्योदाहरणम् ""अत्र ह्येवावपन्ती"ति पार्थसारथ्यादिभिर्दर्शितं, ततेवकारस्य अन्ययोगव्यावृच्यर्थत्वे न तौ पशौ करोतीत्यत्रेव विकल्पापत्तेरयुक्तम्, किन्त्वत्र फलतःपरिसङ्ख्यात्वमेवेति दशमेवक्ष्यते ॥ (भाट्टदीपिका) परिसङ्ख्या यथा नानृतं वदेदित्यादौ, तत्रापि न तत् । अतएव शब्दतः फलतो वा यस्य शास्रस्यान्यनिवृर्त्तिर्विषयः स परिसङ्ख्याविधिः । अत्र चैतद्विध्यभावे प्रायश औत्सर्गिकी तत्र चान्यत्र च प्राप्तिर्न तु सापि लक्षणघटिकेति ध्येयम् । अतएवैकस्मिन् कार्येऽनृतस्य सत्येन सह पाक्षिकप्राप्तावपि नानृतं वदेदिति परिसङ्ख्यैवेयम्, न तु निमविधिः । अत (प्रभावली) (एवकारघटितस्थले परिसङ्ख्यात्वनिरूपणपरवार्तिकस्य श्रौतनियमपरत्वोपपादनम्) यत्त्वस्मिन् सूत्रे "सर्वत्र हि परिसङ्ख्याशब्दादेवकाराद्वा श्रुत्या परिसङ्ख्या नियमो वोच्यते" इत्यादिना वार्तिक एवकारस्थले श्रौतपरिसङ्ख्यात्वमभिहितम्, तद्रागप्राप्तार्थसमभिव्याहृतैवकारपरतया नेयम् । यदप्येतद्वार्तिकस्वारस्यादेवकारस्थले श्रौतोनियम इति न्यायसुधायामुक्तम्, तत्सत्यमेवेत्येतादृशे विषये पाक्षिकप्राप्तिसत्त्वादयोगव्यावृत्त्यर्थकत्वाभिप्रायेण । यत्र तु नियता शास्त्रतः प्राप्तिः, तत्र तु फलतः परिसङ्ख्यैवेति कौस्तुभे व्यक्तम् ॥ (प्रथमतः परिसङ्ख्यालक्षणकथने निमित्तनिरूपणम्) यद्यपि "विधिरत्यन्तमप्राप्ते" इत्यादिना वार्तिकेऽपूर्वविधिक्रमेण तल्लक्षणान्यभिहितानि- तथापि उभयविधपरिसङ्ख्यानिरूपणेन प्रथमत उपस्थितत्वातथवा नियमपरिसङ्ख्यातिरिक्तफलकविधित्वरूपस्यापूर्व विधिलक्षणस्य स्वयमभिधास्यमानत्वात्प्रतियोगिप्रसिद्ध्यर्थमवश्यं कर्तव्यतौचित्याद्वा तदुक्तक्रममुपेक्ष्यादौ परिसङ्ख्यालक्षणमाह अतएवेति ॥ (तत्रचान्यत्रचेत्यस्य तच्चान्यच्च यत्रेत्येतदर्थोपलक्षणत्वलक्षणाघटकत्वयोरुपपादनम्) अत्रऽऽतत्र चान्यत्र च प्राप्तौ परिसङ्ख्येति गीयते"इति वार्तिकं शेषिपरिसङ्ख्याभिप्रायेण लक्ष्ये निवेशितमपि शेषान्तरपरिसङ्ख्यासंग्रहाय तच्चान्यच्च प्राप्तं यत्रेत्यर्थस्यापि उपलक्षणम् । तेनाज्यभागौ यजतीति परिसङ्ख्यायां शेषद्वयप्राप्तौ नाव्याप्तिः । तथाप्येतन्न लक्ष्णघटत्वेन विवक्षितम्-ऽऽनानृतं वदेत्"इति श्रौतपरिसङ्ख्यायामव्याप्तेः, किन्त्वौत्सर्गिकत्वेन खरूपकथनमात्रार्थत्वमित्याहत्रेति ॥ (पाक्षिकप्राप्तावपि नञ्घटितवाक्येषु परिसङ्ख्याविधित्वनिरूपणेन दीक्षितो न ददातीतयादीनामपि लक्ष्यत्वनिरूपणम्) प्राप्तावपीति ॥ अपिना कदाचिदत्र समुच्चयेन प्राप्तौ सत्यां परिसङ्ख्यात्वोपपत्तावपि पाक्षिकप्राप्तावपि अत्र निषेधप्रवृत्तेः परिसङ्ख्याविधित्वमन्यथा न सिध्यति । अनेनैव न्यायेनऽऽपञ्च पञ्चनखा भक्ष्या"इत्यत्र कदाचित्पाक्षिकप्राप्तावपि परिसङ्ख्याविधित्वं निर्दुष्टं भवतीति च सूचितम् ॥ अनेन चोदाहरणेन निषेधरूपेषुऽऽदीक्षितो न जुहोतिऽऽन तौ पशौ करोती"त्यादिषु निवृत्तिफलकत्वात्पाक्षिकनियमप्राप्त्यभावेऽपि परिसङ्ख्याविधित्वे सूचिते यत्तेषामपूर्वनियमविधित्वे आपाद्य परिसङ्ख्यालक्षणातिव्याप्त्यापादनं विधिरसायनकाराणां तदपास्तमिति द्रष्टव्यम् ॥ नच परिसङ्ख्यात्वेन व्यवहाराभावः- पर्युदासप्रतिषेधत्वेन व्यवहारसिद्धौ तच्वेन व्यवहाराभावेऽपि क्षत्यभावस्य न्यायसुधायामेव दर्शितत्वात् ॥ (अभावस्य निवृत्तिप्रतियोगिनिरूपणेनावघातविधेरपि फलतः परिसङ्ख्यात्वे न दोष इति निरूपणम्) अत्रच निवृत्तिप्रतियोगी न केवलं भावरूप एव विवक्षितः, किन्त्वभावरूपोऽपि । अतएवऽऽपत्नीसंयाजान्ता प्रायणीया संतिष्ठतेऽऽऽऽनानूयाजान् यजती"त्यत्र प्रायणीयातिथ्ययोः पत्नीसंयाजप्रयोगविधिना सर्वेषामुत्तराङ्गानां निवृत्तिसिद्धौ पुनर्न्न पत्नीर्नानूयाजानिति निषेधद्वयं व्यर्थं सदितराङ्गाभावपरिसङ्ख्यार्थमिति दशमे पूर्वपक्षे उपपादितं सङ्गच्छते । एवञ्च अवघाताभावनिवृत्तिफलके नियमोदाहरणेऽवघाताभावप्रतियोगिनिवृत्तिफलकत्वेन परिसङ्ख्यालक्षणसच्वेऽपि साङ्कर्ये बाधका भावान्न क्षतिरित्यवधेयम् । अतएव यद्धर्मावच्छिन्नप्रतियोगिकाभावनिवृत्तित्वेन यत्र शास्रतात्पर्यविषयता तत्र नियमः, यत्र तु तत्प्रतियोगिकनिवृत्तित्वेन सा, तत्र परिसङ्ख्येत्येताववतैव तयोर्भेदः ॥ (निवृत्तिविधिः परिसङ्ख्येति विवक्षायां विधिरसायनोक्तदूषणपरिहारः) अत्रच शब्दतः फलत इत्यस्यायमर्थः । यत्र वैयर्थ्यप्रतिसन्धानं विनैव निवृत्तिः प्रतीयते, सा शब्दतः, यत्र तत्प्रतिसंधानेन सा तात्पर्यविषयीभूता तत्र फलत इति । एवञ्चनिवृत्तिफलो विधिः परिसङ्ख्येति लक्षणविवक्षायामग्निहोत्रविधावतिव्याप्तिरकरणनिवृत्तिफलत्वादिति विधिरसायनोक्त्यतिव्याप्त्यापादनं परास्तम्- अकरणनिवृत्तेः शब्दतः फलतो वा तात्पर्यविषयत्वाभावात्, अग्निहोत्रानुष्ठानविधायकत्वेन वैयर्थ्याभावात् । अतएवेतादृशार्थविवक्षया पदद्वयमेतल्लक्षणघटकमेवेतिध्येयम् । तथाचयद्विध्यभावे यस्य प्राप्रौ संभावितायां तस्य शब्दतः फलतो वा निवृत्तिः शब्दतात्पर्यविषयभूतेत्युपादानान्नियमविधौ विदलनादिनिवृत्तेः फलत्वेऽपि नातिव्याप्तिः ॥ (परिसङ्ख्यालक्षणघटकैतद्विध्यभावः तन्मात्रप्रतियोगिकः तदितराप्रवृत्तिसहिततद्विधिप्रतियोगिकश्व विवक्षणीय इति निरूपणम्) अत्रच एतद्विध्यभाव एतन्मात्रप्रतियोगिको विध्यन्तराप्रवृत्तिसहितैतद्विधिप्रतियोगिकोवा वक्ष्यमाणनियमविधिघटकपाक्षिकायोगवदवसेयः । इतरथा गृहमेधीयगतेऽऽआज्यभागौ यजती"ति विधौ परिसङ्ख्यात्वलक्ष्ये आज्यभागविधिमात्राभावेऽऽअग्नये स्विष्टकृते समवद्यतिऽऽऽऽइडामुपह्वयस्वे"त्यादिप्राकृताङ्गपुनर्विधानेनेतराङ्गपरिसङ्ख्यालाभेनाज्यभागसाधारण्येनेतरङ्गप्राप्त्यभावे तन्निवृत्तिफलकत्वासङ्गेनाव्याप्त्यापत्तेस्तत्र विध्यन्तराप्रवृत्तिसहिताज्यभागविध्यभावमादायैव आज्यभागयोस्तदितराङ्गानां च प्राप्त्या लक्षणं नेयम् । एवमन्यत्राप्यूह्यम् ॥ (अपबर्हिषः प्रयाजानित्यत्र परिसङ्ख्यालक्षणातिव्याप्तिनिरूपणपरविधिरसायनखण्डनम्) विध्यन्तरं चात्र प्रकृतविधेर्विवक्षितफला या विधेयता तत्प्रतिबन्धकरूपं विवक्षितं, नान्यत् । अस्तिच यवविधिस्तादृशोऽग्नये स्विष्टकृते इत्ययं चेति नानुपपत्तिः । एतेन अष्टमश्लोकविवरणे आज्यभागपुनर्विधानेन गृहमेधीयवदपूर्वेऽवभृतेऽऽअपबर्हिषः प्रयाजान् यजति अपबर्हिषावनूयाजौ यजती"ति वर्हिर्व्यतिरिक्तप्रयाजानूयाजप्राप्त्यर्थेऽपूर्वविधौ विध्यन्तराप्रवृत्तिसहितैतद्विध्यभावे बर्हिःसंज्ञकप्रयाजानूयाजयोस्तद्यतिरिक्तप्रयाजानूयाजानां च नियतप्राप्तिसच्वेन तन्निवृत्तिफलकत्वात्परिसंख्यालक्षणस्यातिव्याप्तिर्विधिरसायने आपा दितापरास्ता- आज्यभागविधेरनूयाजप्रयाजादिविधेयताप्रतिबन्धकत्वाभावेन विध्यन्तरपदेनाग्रहणात् । अतस्तादृशस्य विध्यनतरस्याभावात्नायं तस्य विषयः । एतद्विधिमात्राभावे तु आज्यभागविधिना परिसंख्यातत्वात्बर्हिःसंज्ञकप्रयाजानूयाजयोः तद्व्यतिरिक्तप्रयाजानां च नैव नियता प्राप्तिरिति नैव लक्षणानुप्रवेशः । अनेनैव न्यायेनऽऽबृहत्पृष्ठं भवती"ति वै कृतनियमविधौ एतद्विधेः प्राकृतबृहद्रथन्तरविकल्पविधेश्वाप्रवृत्तौ प्रकृतितोऽऽबृहत्पृष्ठं भवति रथन्तरं पृष्ठं भवती"ति वा क्यद्वयबलात्बृहद्रथन्तरयोः समुच्चित्य प्राप्तिसच्वात्परिसङ्ख्यालक्षणस्यातिव्याप्तिरपि तदापादिता निरसनीया- अनयैव रीत्यैतत्सदृशोदाहरणेषु तदापादितातिव्याप्त्यादिदूषणानि निरसनीयानि । इतोऽप्यधिकं कौस्तुभे द्रष्टव्यम् ॥ (अश्वाभिधानीशब्देनापूर्वसाधनत्वलक्षणायामपि अश्वाभिधानीत्वविवक्षावश्यकतानिरपणेन धर्मसांकर्यापादनपरविधिरसायनखण्डनम्) ननु अस्त्वेवमुभयसाधारण्येन परिसङ्ख्यालक्षणं, तथापिऽऽअश्वाभिधानीमादत्तेऽऽ इत्यत्राश्वाभिधान्युद्देशेन मन्त्रविशिष्टादानविधौ अश्वाभिधानीस्वरूपे आनर्थक्यपरिहारार्थमपूर्वसाधनत्वलक्षणाया आवश्यकत्वात्तद्रूपस्यचैकापूर्वसाधनत्वेन गर्दभाभिधान्यामपि सच्वेन व्रीहिधर्माणां यवेष्विव धर्मसांकर्यस्यानिराकरणात्कथं गर्दभाभिधान्यां मन्त्रनिवृत्तिः फलं लभ्यते? इत्युदाहरणाक्षेपे विधिरसायनोक्तदूषणान्न मुक्तिः इतिचेत्, धर्मसांकर्यस्य लिङ्गकल्प्यश्रुत्यैव प्राप्तत्वेनापूर्वसाधनत्वमात्रभणायां विधिवैयर्थ्यापरिहारेण तद्वैयर्थ्यानुपपच्या गुरुभूतस्याप्यश्वाभिधानीत्वस्य उद्देश्यतावच्छेदककोटिप्रविष्टत्वाङ्गीकारेण तदनापत्तेः ॥ अतएवऽऽप्रतूर्तं वा जिन्नाद्रवेत्यश्वमभिदधातिऽऽऽऽयुञ्जाथां रासभं युवमिति गर्दभं प्रतिष्ठापयति"इति तत्तद्वर्गविधौ प्रतिनियतनिर्देशोऽप्युपपद्यते ॥ (अश्वाभिधानीमित्यत्राश्वसंबन्धाविवक्षापरविधिरसायनखण्डनम्) यदपि अश्वाभिधान्युद्देशेन मन्त्रस्य तद्विशिष्टादानस्य वा विधाने विशिष्टोद्देशे वाक्यभेदापच्याश्वविशेषणस्याविवक्षया गर्दभाभिधान्यां मन्त्रप्राप्तिरनिवार्येति विधिरसायने उक्तम्, तन्न- समासे परस्परान्वयव्युत्पच्या विशिष्टस्य व्युत्पन्नत्वेन विशिष्टोद्देश्यतास्वीकारेऽपि तदप्रसक्तेः । नह्यऽऽध्वर्युयजमानौ वाचं यच्छत"इत्यत्र नानेकोद्देश्यता, नवा प्रयाजशेषस्य संस्कार्यत्वेऽपि प्रयाजसंबन्धाविवक्षेति स्पष्टम् । विधिवैयर्थ्यापरिहारार्थमेव न ब्राह्नणं हन्यादित्यत्रेव विशिष्टानुवादस्याप्यगत्याह्गीकाराच्च, अपूर्वसाधनत्वलक्षणायामपूर्वविशेषणस्येव विशिष्टलक्षणया तस्यापि विवक्षोपपत्तेश्व । नचत्रऽऽउरु प्रथस्वेति पुरोडाशं प्रथयती"त्येत्रवार्थप्राप्तस्य प्रथनस्याध्वर्युकर्तृकत्वनियमप्राप्तिफलकतयाऽदानविधानेन वैयर्थ्यं सुपरिहरमिति तदुक्तं युक्तमिति वाच्यम्- त्वदुक्तरीत्या तावतापि विशिष्टानुवादानुप पत्तेः । नहि विधिवैयर्थ्यापच्या त्वया विशिष्टानुवादः शक्यते परिहर्तुम् । अस्वरशनाग्रहण इव गर्दभरशनाग्रहणेऽपि अध्वर्युकर्तृनियमाय विध्युपपत्तेः, मन्त्रादनयोः समानकर्तृकत्वलाभाय मन्त्रांशे विधिसंभवेऽनुवादत्वकल्पनस्यायुक्तत्वाच्च । नहि स्वकर्तृकमन्त्रपाठेनैव स्वकर्तृककर्मस्मृतिरिति नियमे प्रमाणमस्ति- होतृकर्तृकमन्त्रपाठेनापि यजमानाध्वर्युकर्तृकयागप्रक्षेपस्मृतेर्जायमानत्वात् । अतएव मन्त्रकल्पसूत्रादितौल्येनोपद्रष्ट्रादिवचनस्य अनुष्ठेयार्थस्मरणोपायत्वेन पक्षप्राप्तिः सर्वत्रोक्ता । एवञ्च मन्त्रविधाने सति समानतत्परिसङ्ख्यारूपं फलं नैव वारयितुं शक्यम् । वस्तुतस्तुमन्त्रस्याऽध्वर्यवकाण्ड एव समाम्नानात्ऽऽप्रतूर्तं वाजिन्नाद्रवेत्यश्वमभिदधाति"इति प्रत्यक्षविधानात्तत्रैव बन्धनविधानाच्च बन्धनस्याध्वर्युकर्तृकत्वनियमसिद्धौ तदर्थादानेऽपि अध्वर्युकर्तृकत्वनियमसिद्धेः सर्वथा परिसङ्ख्याफलकत्वाभावे विधिवैयर्थ्यमेवेत्यावेदितमेव कौस्तुभे पूज्यपादैः ॥ यदित्वनेन न्यायेनाभ्र्यादानस्यापि द्वाभ्यां शनतीत्यत्र खनननियमविधेरावश्यकत्वेन तत्राद्वर्युकर्तृकत्वसिद्धावादानेऽपि तत्कर्तृकत्वप्राप्तेः न प्रत्यक्षविधाने फलमित्युच्यते, तदोभयत्रापि विशिष्योद्देशे वाक्यभेदपरिहारार्थमेवादानपर्यन्तविध्याश्रवणमित्यवधेयम् । यथाचात्र याजुर्वैदिकप्रायश्वित्तप्राप्तिरप्यादानभ्रेषे फलं तथा कौस्तुभे द्रष्टव्यम् । प्रथनमन्त्रेतु वक्ष्यते इत्यलं विस्तरेण । प्रस्तुतमनुसरामः ॥ (उपसंहारविधिषु केषाञ्चिन्मतेन परिसङ्ख्यात्वसमर्पणम्) ननु एवमिदं परिसङ्ख्यालक्षणमनारभ्याधीतस्य अन्यस्य वा येन सहोपसंहारः तत्रान्यनिवृत्तेः फलतः शास्रतात्पर्यविषयत्वादतिव्याप्तमितिचेत्, अत्र केचिदिष्टापच्यैव परिजहुः ॥ अतएवअष्टमश्लोकावतरणिकायां मित्रविन्दादिप्रकरणगतानां वाक्यानां परिसङ्ख्यात्वमङ्गीकृतं दीक्षितैरिति ॥ (प्रकाशकारमतेनोपसंहारविधीनामपरिसङ्ख्यात्वोपपादनम्) तदेतत्प्रकाशकारा न क्षमन्ते । इत्थं हि विधिरसायनखण्डने तैरुपपादितम् । यद्युपसंहारस्य परिसङ्ख्यात्वं, तदाऽऽआग्नेयं चतुर्धा करोती"त्यस्यापि परिसङ्ख्यात्वापत्तेरुपसंहारो दत्तजलान्जलिरेवाऽपद्येत । अतएव गृहमेधीयाधिकरणे भाष्यकारादिसर्वसंमता अष्टौ पक्षा उपपद्यनते । अन्यथा पञ्चमस्य परिसंख्यात्वात्सप्तमस्यापि प७ योपसंहाररूपस्य परिसङ्ख्यात्वान्तर्गतेः पक्षगताष्टत्वानुपपत्तिः ॥ किञ्चऽऽभावादतिरात्रस्य गृह्यते"इत्यधिकरणे ननूपसंहारः परिसङ्ख्या वा षोडश्युत्तरवाक्यमिति भाष्यं द्वयोरभेदेऽनुपपन्नं स्यात् । अत उपसंहारपरिसङ्ख्ययोर्भेद एव । कथमनयोर्भेद इति चेत्, शृणु-ऽऽसामान्यविधिरस्पष्टः संह्रियेत विशेषतः । स्पष्टस्यतु विधेर्नान्यैरूपसंहार इष्यते"इति वार्तिके पूर्वार्धार्थविषय एवोपसंहार इति वदतार्थादुत्तरार्धार्थविषयैव परिसङ्ख्या नकदाचित्पूर्वार्धविषयेति सूचनात्स्पष्ट एव भेदः । तद्यथा अवयविनोऽवयवेषु व्यासज्यवृत्तेः सामान्यरूपत्वाभावादवयविविधिः स्पष्टोऽवयवविशेषविधिभिर्न्नोपसंह्रियते इति । यागहोमयोरैक्यं भाष्यकारासंमतमभ्युपेत्यापिऽऽचतुरवत्तं जुहोती"त्यनेन आग्नेयविधेर्नोपसंहारः इत्युत्तरार्धविषयः । एवं हृदयस्याग्रेऽवद्यतीत्येकादशावदानगणचोदकसामन्यविधिर्नोपसंह्रियते इति प्राप्तपरिसङ्ख्याया असौ विषयः । एवं तावत्प्राप्तपरिसङ्ख्यायां तावन्नान्तर्भावः, नाप्यप्राप्तपरिसङ्ख्यायाम्- सामान्यविधेः प्रत्यक्षत्वात् । एवंऽऽयज्जुह्वां गृह्णाति प्रयाजेभ्यस्तत्यदुपभृति (गृह्णाति) प्रयाजानूयाजेभ्यस्तदिति सामान्यशास्त्रयोःऽऽअतिहाये डो बर्हि"रित्यौपभृताज्यसमानयनकालविधितोर्ऽथलभ्योपसंहार एव नतु परिसङ्ख्या । अतएव ऽऽसमानयनं तुमुख्यं स्याल्लिङ्गदर्शना"दिति चातुर्थिकाधैकरणे शास्त्रदीपिकायांऽप्रयाजानूयाजेभ्यऽ इत्यविशेषश्रवणंऽऽअतिहाये डो बर्हि"रिति कालविधिबलादुपरितनप्रयाजद्वयविषयमुपसंह्रियते इति ग्रन्थेन उपसंहारत्वमेवोक्तम् । एवं पत्नीसंयाजान्ता प्रायणीया सन्तिष्ठते इत्यादावप्यतिदेशसामान्यविधेरस्पष्टत्वात्समुपसृष्टतिष्ठतिवाच्यार्थोपरमाख्यसंस्थाविध्यर्थलभ्योपसंहार एव ॥ एतेनैतादृशेषु उदाहरणेषु परिसङ्ख्यात्वोपपादनं दीक्षितानामयुक्तमेव । अस्तुवैवम् । विधेः सर्वत्रार्थान्तरविध्यर्थलभ्यान्यव्यावृत्तिः, नतु सा प्राप्तपरिसङ्ख्येति व्यवह्रियते- श्रुतविधीनामेव अपूर्वनियमपरिसङ्ख्याव्यपदेशात् । नहि परम्परया वर्जनबुद्धिफलको परिसह्ख्याविधिः- नियमविधेरपि तथात्वापत्तेः । ततश्वावघातादिविधौ परम्परयोपायान्तरपरिशह्ख्याफलत्वे साक्षान्नियममात्रं फलमिति नियमविधित्वेनैव व्यपदेशः । एवं षान्तडान्तसङ्ख्याविध्यादिष्वपि साक्षादप्राप्तपारिभाषिकसङ्ख्यादिप्रापकत्वमेवेत्यपूव्रविधित्वेनैव व्यपदेशो युक्तः । नच एतद्विध्यन्यथानुपपच्या विध्यन्तरं कल्प्यते, यस्य प्राप्तपरिसङ्ख्यात्वव्यपदेशः स्यात्, किन्तु औपभृदाज्यविनियोजकविधिगतोद्देश्यसमर्पकप्रयाजपदेन विशेषलक्षणैव लभ्यते । अतोऽपि न तेषु युक्तं परिसङ्ख्यात्वम् इति ॥ (प्रतीयमाने फलत्रये यत्परत्वेन वाक्यसार्थक्यं तद्विधित्वव्यपदेशोपपादनादिना सामान्यविधिरित्यस्योपसंहारपरिसङ्ख्ययोर्वैलक्षण्यमात्रप्रदर्शकत्वोपपादनेनच प्रकाशकारमताद्वैलक्षण्यनिरूपणम्) अत्रेदमवधेयम्नेन स्पष्टरूपविषयभेदप्रदर्शनेन परिसङ्ख्यालक्षणे स्पष्टविधितत्प्राप्त्यपेक्षत्वं विवक्षितमिति गम्यते । उपसंहारेच तदभावान्नातिव्याप्तिरिति भवतो मतम् । तत्र भवन्मते अतिदेशविधेः स्पष्टत्वमस्पष्टत्वं वेति वक्तव्यम् । आद्येपत्नीसंयाजान्ता प्रायणीयेत्यादावप्युपसंहारानापत्तिः, गृहमेधीयगतसप्तमपक्षोपसंहारानापत्तिश्व । द्वितीये पञ्चमपक्षोपपादितप्राप्तपरिसङ्खयायामव्याप्तिः ॥ किञ्च. विधिगतं स्पष्टत्वमस्पष्टत्वमपि दुर्वचम्, कुतोवाऽग्नेयविधिः स्पष्टः अस्पष्टश्वऽऽपुरोडाशं चतुर्धा करोतीत्ययमिति न प्रतीमः । यदप्यस्तुवैवंविधेत्यादिनान्यनिवृत्तेरर्थलभ्यत्वेऽपि श्रुतविधेरप्राप्यप्रापकत्वेनापूर्वविधित्वेनैव व्यपदेशान्न परिसङ्ख्याविधित्वमिति, तदप्यसत्- तथात्वे अर्थप्राप्तेः पूर्वप्रवृच्या प्रवृत्तेऽश्वाभिधान्यादान्विधावप्यप्राप्तप्रापकतयापूर्वविधित्वस्यैवापत्तौऽऽपरिसङ्ख्यावे"ति सूत्रोक्तपरिसङ्ख्यात्वव्यपदेशानापत्तेः । अतोऽत्रैवं परिहर्तव्यम् । यत्र द्वित्रिफलकत्वेन प्रतीयमानेषु येन स्ववैयर्थ्यं परिह्रियते, तेषु तत्फलकविधित्वेन व्यपदेशः । तादृग्व्यपदेशमादायेमानि लक्षणानि । तत्फलं सन्निकृष्टं विप्रकृष्टं वास्तु । अतएव फलत लक्षमसमन्वयं दर्शयति अत्रेति ॥ परिसङ्ख्याविधित्वं नाश्रयणीयमिति नियमस्यैवेत्येवकारेण कूचितम् । नियमफलकत्वाच्चेति ॥ एतेनलघुभूते विधेयगतफलत्वे संभवति व्रीहिपदेऽपूर्वसाधनत्वलक्षणायां व्रीहित्वस्यापि गूरभूतस्य प्रवेशेन यवपरिसङ्ख्यापरत्वेन सार्थक्यं तथाध्वर्युकर्तृकत्वनियमप्राप्त्या वा सार्थक्यं विधिरसायनोक्तं परास्तम्- अवरक्षो दिवः वध्यासमग्नये वो जुष्टं प्रोक्षामि इति मन्त्रयोरुत्तमपुरुषेण प्रतीयमानमन्त्रोच्चारयितृकर्तृकत्वप्रतीत्यैव तयोस्तन्नियमस्य प्राप्तत्वाच्च । अतएवनैवंविधमध्वर्युकर्तृकत्वप्राप्तौ मन्त्रलिङ्गम् । यथा प्रथने । तत्र मन्त्रस्य आध्वर्यवत्वेऽपि प्रथने तन्नियमप्रापकतया विधिरिष्ट एवेति भावः ॥ (पाक्षिकत्वाननुगमेन नियमविध्यननुगमाक्षेपः) ननु पाक्षिकत्वभेदेन तदयोगस्यापि भेदाल्लक्षणाननुगमः- कार्योपायद्वयपाक्षिकत्वपरत्वे एकैकनियमेऽव्याप्तेः, कार्यस्यैवोपायस्यैववा पराक्षिकत्वपरत्वेऽन्यतरनियमाव्याप्तेः, कार्योपायद्वयमनुगमय्य विध्युपात्तस्य पाक्षिकत्वपरत्वे विध्यनुपात्तनियमाव्याप् तेः, उपात्तमनुपात्तञ्चानुगमय्य नियम्यस्य पाक्षिकत्वोक्तौ नियम्यप्रतिद्वन्द्विनामेव पाक्षिकत्ववति नियमविधावव्याप्तेः, नियम्यस्यान्यस्यवा यस्य कस्यचित्पाक्षिकत्वपरत्वोक्तौ पाक्षिकत्वमात्ररहितेषु नियमविधिष्वव्याप्तेः । एवन्त हेतुः कुत्रापि कार्यमिति श्लोके विधिरसायनदर्शिततदुदाहरणाव्याप्तिभ्यः कथं मुक्तिरित्यत आहेवंविधभेदसत्वेऽपीति ॥ एतन्निष्कर्षश्व कोस्तुभे द्रष्टव्यः ॥ (भाट्टदीपिका) भावे व्रीहीणामाक्षेपेण पक्षप्राप्तत्वात् । एवंविधभेदसच्वेऽपि चायोगव्यावृत्तिमात्रस्यैव लक्षणे प्रवेशान्न कोऽपि दोषः । (प्रभावली) (दृष्टार्थत्वं नियमविधिलक्षणमिति विधिरसायनखण्डनम्) एवमाचार्यकृते नियमविधिलक्षणे स्वयं विधिरसायनकृतानानाविधाव्याप्त्यतिव्याप्तीः प्रदर्श्य तल्लक्षणायुक्ततां मत्वा दृष्टार्थत्वं नियमविधिलक्षणं सिद्धान्तितम् । तद्यद्यपि दृष्टफलबोधकेषु कारीर्यादिविधिषु अतिव्याप्तम् - तथाप्यदृष्टाद्वारकत्वे सतीति विशेषणान्नातिव्याप्तमित्युपपादितम्, तदनूद्य दूषयति यत्त्विति । स्पष्टोर्ऽथः । इत्यादावित्यादिपदेन वैकृते "बृहत्पृष्ठं भवती"ति नियमविधावप्यव्याप्तिःसूचिता ॥ किञ्च विधिविषयस्य दृष्टार्थत्वविवक्षायां मन्त्रपरिसङ्ख्याविधावतिव्याप्तिः । विधितात्पर्यविषयीभूतफलस्य तद्विवक्षायामसंभवो नियमस्यादृष्टार्थत्वादित्यपि दूषणमूह्यम् ॥ (अयोगव्यावृत्तिफलत्वलक्षणस्य प्रतीकविधौ समन्वयीकरणम्) यद्यपीदं "यदि सोमं न विन्दे" दिति प्रतीकनियमविधावव्याप्तम् - सुसदृशन्यायेन अत्यन्तविसदृशानां प्रतीकानां सर्वदैवायोगसत्वेन पाक्षिकायोगाप्रसक्तेः - तथापि सोमाभावे कर्मचोदनयानियतयत्किञ्चिद्द्रव्याक्षेपे प्राप्ते यावन्न्यायेन सुसदृशं नियन्तुमुपक्रम्यते ततः पूर्वमेव प्रतीकविधेः प्रवृत्त्यङ्गीकारेण तस्यां दशायां प्रतीकसाधारण्येन पक्षप्राप्तेरुपपत्तेर्न्न दोषः ॥ (पत्नीसंयाजान्तान्यहानि संतिष्ठन्त इत्यत्रापि शङ्कानिराकरणपूर्वकसमन्वयीकरणम्) ननु सर्वत्र कथञ्चित्लक्षणान्वयेऽपि "पत्नीसंयाजान्तान्यहानि सन्तिष्ठन्ते" इति नियमविधौ पत्नीसंयाजान्तत्वस्य पाक्षिकायोगाभावः - अह्नां द्वादशानां सहत्वसिध्यर्थं हारियोजनपर्यन्तस्यैव सुत्यागतद्वादशत्वानुरोधादावर्तनीयस्य तत्रैव अवस्थानप्राप्तिः, अथवा सुत्याकालीनानामैष्टिकपशुकर्मणां साङ्गानां तत्र तत्राहनि भेदेनानुष्ठानस्य एकादशे वक्ष्यमाणत्वात्कार्त्स्न्येनैष्टिकपाशुकप्रयोगसमाप्त्यनन्तरमेव तत्प्राप्तेः तदुत्तरभाविपत्नीसंयाजादीनां कथमपि पक्षे प्राप्त्यभावः, अतः पत्नीसंयाजान्तोऽग्नीषोमीयः सन्तिष्ठते इतिवदपूर्वविधित्वस्यैव आपत्तिः इति चेत्, परिहृतमेतद्विधिरसायनखण्डने प्रकाशकारैः ॥ न हि सुत्याकालीनत्वेन सर्वेषामावृत्तिः तदधिकरणविषयः, किन्तु सुत्यान्तर्गतानामेवेति तेन हारियोजनान्तस्यैव पार्थक्यनियमे तदुत्तरेषां सौमिकानामैष्टिकानां च आवृत्त्यनियमे किमुत्तरस्य सर्वस्यैव सहत्वसिध्यर्थं तन्त्रत्वमुतावृत्त्यानुष्ठाने प्रसक्ते किं तन्त्रत्वं दशानां पञ्चदशानां विंशतीनां वेत्याद्यनियमप्रसक्तौ पत्नीसंयाजान्तता नियम्यत इति ॥ (हिरण्यगर्भः समवर्ततेति वाक्यस्य विधिरसायनोक्तनियमविधित्वखण्डनेनापूर्वविधित्वव्यवस्थापनम्) अतएव तत्र "हिरण्यगर्भः समवर्तताग्र इत्याघारमाघारयती"त्यादौ हिरण्यगर्भप्रकाशकस्य मन्त्रस्य कथमप्यैन्द्राद्याघारे इन्द्रलिङ्गरहितत्वात्प्राप्त्यसंभवः तत्र सत्यपि कॢप्तनियमादृष्टजनकत्वेनोत्तराघारे मन्त्रविधावपूर्वविधित्वमेवेति कौस्तुभे द्रष्टव्यम् । एवञ्च तत्र नियमविधित्वव्यवहारः परं कॢप्तनियमादृष्टजनकत्वमात्रेण गौण एव । अनयैव रीत्या "उत्करे वाजिनमासादयति" "परिधौ पशुं नियुञ्जीत" इत्यादिविधिषु उत्करपरिध्यंशे पक्षप्राप्त्यभावेनापूर्वविधित्वमेवेष्टव्यमिति विधिरसायनोक्ताव्याप्तिपरिहारो द्रष्टव्यः । यत्तु विधिरसायनीयपञ्चदशश्लोकखण्डने हिरण्यगर्भमन्त्रस्य लिङ्गादङ्गत्वेन प्राप्त्यभावेऽपि विदलनादिवत्लौकिकध्यानादिसाधारण्येन गौण्यादिना यादृच्छिकीं प्राप्तिमादायास्य नियमविधित्वमुपपादितम्, तत् विदलनादिषु वितुषीभावजनकतासामर्थ्यस्य लोकतोऽवगतिमादाय यादृच्छिकप्राप्तेः कथञ्चित्संभवेऽपि इह प्रजापतिमन्त्रस्य ऐन्द्रलिङ्गरहितस्य तदीयस्मरणार्थतयाकॢप्तसामर्थ्यस्य बाधनिश्चये सति कथमपि यादृच्छिकप्राप्तेरसंभवात्गौण्याश्रयणोत्तरमेव कल्प्यत्वादयुक्तमित्यपेक्षितं पूज्यपादैः ॥ (अप्राप्तांशपरिपूरणफलत्वरूपनियमविधिलक्षणस्य विधिरसायनखण्डने स्वीकारनिरूपणम्) यदपि विधिरसायनगताष्टादशश्लोकेऽनिर्धारिताप्राप्तांशस्य पूरणं यत्, तत्फलको विधिः नियमविधिरिति नियमविधिलक्षणमाशङ्कितम्, तदेव तदुक्तातिव्याप्तिपरिहारेण निर्देषतया विधिरसायनखण्डने अङ्गीकृतम्, तत्राप्राप्तांशपूरणफलकत्वमात्रविवक्षायां सर्वकाम्यवाक्येऽतिव्याप्तिः- तत्रापि स्वर्गवाक्येन स्वर्गप्राप्तौ तदितराप्राप्तफलान्तररूपांशपूरणफलकत्वात्, अतोय०ऽनिर्धारितपदोपादानम् । तत्र च सर्वकाम्यविधौ स्वर्गांशः प्राप्तः तदितरांशस्तु अप्राप्त इति निर्धारणसद्भावान्नानिर्धारितत्वम् । व्रीह्यादिषु अवहननाद्यप्राप्तांशस्य इदन्तया निर्धारणाभावात्नासंभव इति ॥ (भाट्टदीपिका) यत्तु दृष्टार्थत्वं नियमविधिलक्षणं कैश्चिदुक्तम्, तदुत्तरेऽहन्द्विरात्रस्य गृह्यतित्यादावव्याप्तत्त्वादुपेक्षितम् - षोडशिग्रहयागाभ्यासस्यादृष्टार्थत्वात् । अतएव नियमपरिसङ्ख्यातिरिक्तफलकविधित्वमपूर्वविधित्वमिति तल्लक्षणमपि सुस्थम् । (प्रभावली) (नियमविधौ विधिरसायनतत्खण्डनयोरुभयोरप्ययुक्तत्ववर्णनम्) तदयुक्तम् ॥ उपहव्येऽश्वः श्यावो दक्षिणेति दक्षिणां विधाय श्रुते स ब्रह्मणे देयः इति विधौ औदुम्बरश्चमसो दक्षिणेति दक्षिणां विधाय ऋतपेये श्रावितेऽस प्रियाय सगोत्राय ब्रह्मणे देयऽ इति विधौ आयुष्कामेष्टिप्रकरणश्रुते सर्वं ब्रह्मणे परिहरतीति विधौ च परिसङ्ख्यारूपेऽतिव्याप्तेः । सर्वर्त्विक्साधारणेष्वश्वचमससोमहविःशेषेषु अयं ब्रह्मणे अयमन्येषामिति निर्धारणासंभवातनिर्धारिताप्राप्तांशपूरणफलकत्वादिति । यदपि विधिरसायने एतेषामपूर्वविधित्वमुक्तं, यच्च तत्खण्डने नियमविधित्वमेवेत्युक्तम्, तदुभयमप्यसत्- आचार्योक्तयथाश्रुतलक्षणानुसारेण ब्रह्मसंबन्धस्य तदितरर्त्विक्संबन्धस्य विधेयतावच्छिन्ने प्राकृतदीक्षणीयस्थानापन्ने नित्यप्राप्तत्वेन परिसङ्ख्यात्वस्यैवापत्तौ तल्लक्षणासंभवात्, सर्वे द्रव्यविधयो नियमविधय इति प्रवादमात्रेणेदृशानां नियमविधित्वाङ्गीकारे गुणकामविधीनामपि नियमविधित्वापत्तेः । स्वकृतलक्षणप्रवेशमात्रेण तत्तद्विधित्वाभ्युपगमे सर्वकाम्यविधावपि तत्स्वीकारे बाधकाभावादनिर्धारितपदप्रवेशवैयर्थ्यापत्तेश्च । अतो नेदं लक्षणं युक्तमित्यभिप्रेत्यैवायोगव्यावृत्तिघटितं नियमविधिलक्षणमुक्तं पूज्यपादैः । "स ब्रह्मणे देय" इत्यत्र परिसङ्ख्यात्वञ्च दर्शयिष्यते ॥ (अपूर्वविधिलक्षणनिरूपणम्) एवं परिसङ्ख्यानियमविधिलक्षणं प्रदर्श्य तद्भेदघटितमपूर्वविधिलक्षणमाह अतएवेति ॥ नियमातिरिक्तत्वविशेषणात्न पूतीकवाक्येऽतिव्याप्तिः न वा परिसङ्ख्यातिरिक्तत्वविशेषणाद्गृहमेधीयगताज्यभागविधावतिव्याप्तिः । लक्षणसमन्वयोऽग्निहोत्रादिवाक्ये स्फुट एव ॥ (आज्यभागविधेरश्वरशनाब्राह्मणस्य न परिसङ्ख्यात्वमिति खण्डनमतनिरूपणम्) यत्तु अत्र खण्डनकारैः आज्यभागविधेः सिद्धान्ते न परिसङ्ख्यात्वम् - कस्मिन्नपि मीमांसाग्रन्थेऽस्य परिसङ्ख्यात्वेन व्यवहारादर्शनात्, वेदान्तग्रन्थेष्वपि तददर्शनाच्च, किन्तु अपूर्वता चोदकलोप इति व्यवहारदर्शनातपूर्वविधित्वमेव । इमामगृभ्णन्नित्यत्र तु अन्यप्राप्त्यभावेन योर्ऽथस्तद्विषयत्वसाम्यात्परिसङ्ख्यात्वभ्रमो दीक्षितानाम् । अतएव च "तत्र चान्यत्रचे"ति सप्तम्याः प्राप्त इति सप्तम्या सामानाधिकरण्यपक्षे, यथा गृहमेधीयाज्यभागविधौ वार्तिककृता पञ्चम एव पक्षे परिसङ्ख्यात्वमुक्तम्, नाष्टमपक्ष इति । भाष्यकारेणापि दशमे सप्तमपादे आज्यभागवद्वेति सूत्रे आज्यभागवद्वेति दृष्टान्तं व्याकुर्वता यथा गृहमेधीये पञ्चमे पक्षे इत्युक्तम् । न यथाष्टमे पक्षे इति । किञ्च गृहमेधीयाज्यभागश्रवणस्य सिद्धान्ते परिसङ्ख्यात्वे गृहमेधीयाधिकरणादेकान्तरितोत्तराधिकरणे "स्विष्टकृतिप्रतिषेधः स्या"दित्यत्र गृहमेधीय एव प्राकृताङ्गपुनःश्रवणं कृत्वाचिन्त्यत इति भाष्यादौ कृत्वाचिन्तात्वोक्तिरयुक्ता स्यात् । सिद्धान्त एव चिन्तोपपत्तेः । नच परिसङ्ख्यालक्षणसत्त्वे कुतो न परिसङ्ख्यात्वम् ? इति वाच्यम् - तत्रान्यत्रच प्राप्तेरभावात् । अयञ्च तत्र प्राचां ग्रन्थः आज्यभागयोर्हि प्रकृतौ श्रुतयागरूपव्यतिरेकेण प्रकरणाम्नानकल्प्यं स्वापूर्वद्वारेण यागगतव्यापाररूपमस्ति, तद्रूपलक्षणार्थं चेदमाज्यभागपुनराम्नानम् । अन्यथा आनर्थक्यादिति । अनेन चानर्थक्यबलात् प्राकृत एव करणोपकारः । तत्रानेकाङ्गजन्योऽपि इह शक्यसंबन्धाताज्यभागमात्रविशिष्टतया जहत्स्वार्थलक्षणया लक्षितमुपदिश्यते इति तेनैव गृहमेधीयः करणोपकारापेक्षो जात इत्यपूर्वतेति सिद्धान्त उपपादितः । अतः प्राकृतस्यैवोपकारस्य आज्यभागविशिष्टस्य विधानात्तत्र चान्यत्रचेति विधेयबाध्ययोः भेदगर्भं परिसङ्ख्यालक्षणं नास्तीत्यपूर्वविधित्वमेवेत्युक्तम् ॥ (आज्यभागादिविधेः परिसङ्ख्यात्वसमर्थनपूर्वकतत्खण्डनखण्डनम्) अत्रेदमवधेयम् आनर्थक्यबलात्खलु भवतां लक्षणाश्रयणं, तच्चातिदेशतः प्राप्तेः पूर्वं प्रवृत्त्या आज्यभागविधानेन फलतोऽङ्गान्तरनिवृत्तिरूपफलपरतया सार्थक्योपपत्तौ कथमिवेति न विद्मः । यापिचानर्थक्याल्लक्षणोक्तिः प्राचां सापि न विध्यानर्थक्यमूला, किन्तु आज्यभागक्रियामात्रविधानानर्थक्यमूलिकेत्येव तद्वन्थेषु प्रतीयते । तथाहि भाष्ये तावन्नैवेयं लक्षणोपपादिता, तन्त्ररत्ने तु उपमितया प्रकृत्या लक्षणाद्वारा विध्यन्तरप्राप्ताज्यभागाभ्यां गृहमेधीय एकवाक्यतां गतः । तस्मादानुमानिकेन प्रकृतिशब्देन न संबध्यते गृहमेधीयस्तेन अपूर्व इत्यपूर्वतामुपपाद्य नन्वेवं प्रत्यक्षैरुपहोमादिभिर्नैराकाङ्क्ष्यात्नक्षत्रेष्ट्यादीनामपूर्वत्वं स्यादित्याशङ्कोत्तरत्वेन भाष्यं विवरीतुं ग्रन्थः ॥ इदमाकूतं कथमिति प्रकाराख्यो यागगतव्यापारविशेषोऽपेक्षितः, तेन यः प्रकारविशेषसमर्पकः शब्दः स एव तदाकाङ्क्षापूरणेनैकवाक्यतामुपगन्तुमलं नान्यत् । नच क्रियान्तरं स्वरूपेणैव क्रियान्तर्गतव्यापारो भवति, प्रकारसंपादनन्तु तद्गतव्यापारः स्यात्, न हि क्रिययोः स्वरूपेण संभवति संबन्धः, किन्तु द्वारविशेषमाश्रित्य । नच उपहोमादिषु कॢप्तं द्वारमस्ति । येन यागगतव्यापारतामश्र्नुवीरन् । प्रकृतिवच्छब्दस्तु प्राकृतसाङ्गावान्तरकार्यसंपादनाख्यं प्रकारं प्रतिपादयनेकवाक्यतां सुखेनयाति । पश्चात्तु सन्निहिताम्नानानर्थक्यात्द्वारकल्पनया तैरपि एकवाक्यता भवति । यत्तु आज्यभागादिकं प्राकृतमङ्गं, तत्प्रकृतावेव लब्ध्वा अवान्तरोपकारं तत एव लब्धप्रधानसंबन्धं विकृतौ श्रूयमाणं लक्षणया स्वीयावान्तरकार्यसंपादनाख्यं प्राकृतप्रकारमुपस्थापयति । तल्लक्षणार्थं चेदमाज्यभागौ यजतीति वचनम् - स्वरूपपरत्वे आनर्थक्यापत्तेः । तल्लक्षणया तु शक्नोति प्रधानकथंभावपूणेन तदेकवाक्यतां गन्तुम् । तेन च पूर्णे कथंभावे नैराकाङ्क्ष्याधीनात्मलाभश्चोदको लुप्यते इत्यपूर्वत्वमिति । अनेन चोपहोमवैलक्षण्यं दर्शयता कथंभावाकाङ्क्षापूरणसमर्थशब्देन प्रधानैकवाक्यतासंभवोपपादनार्थमाज्यभागपदेन केवलं न क्रियास्वरूपविधानं, अपितु लक्षणयास्वजन्यप्रकारसंपादनाख्यव्यापारविशेषस्य प्रकृताववगतस्य विधानम् । उपहोमे तु तादृशप्रकारसंपादनत्य पूर्वमनवगतस्य नैव लक्षणा संभवतीति न लक्षणयाप्युपहोमविधिरेकवाक्यतामुपगन्तुमलमित्युक्तं संभवतीति कुत्रेतराङ्गजन्यकरणोपकारलक्षणा, पूर्वलिखितशास्त्रदीपिकाग्रन्थेऽपि आज्यभागगतमेव यत्स्वापूर्वद्वारेण यागगतव्यापाररूपमस्ति, तत्रैव लक्षणेति प्रतीयत इति मद्गतापीतीयं ग्रन्थव्याख्यानभ्रान्तिर्भवतीति न खेदयेच्चेत आज्यभागजन्यप्रकारविधाने । यत्तु विधिवैयर्थ्यं, तत्तु अपूर्वताप्रतिपादकपूर्वतनग्रन्थेन परिसङ्ख्याङ्गीकारेण प्रागेव तन्त्ररत्ने परिहृतम् ॥ किञ्च. एतादृशपरार्थलक्षणायां पञ्चमपक्ष इव स्वार्थहानिपरार्थकल्पने कथं नापद्येताम् ? अपिच इतराङ्गजन्योपकारार्थत्वे आज्यभागयोरप्राकृतकार्यार्थत्वापत्तेः तदङ्गीकारेण अपूर्वविधित्वापेक्षया स्वोपकारविशिष्टानामेव विधिमङ्गीकृत्य फलतः परिसङ्ख्यात्वमेव युक्तमाश्रयितुम् । अपिच इतराङ्गजन्योपकारार्थत्वेनाज्यभागविधानेऽपि आकाङ्क्षाधीनात्मलाभचोदकलोपः आकाङ्क्षोच्छेदादेव वाच्यः- अन्यथा समुच्चयेनेतराङ्गानामनुष्ठानापत्तेः अनिवार्यत्वात् । तादृशस्याकाङ्क्षोच्छेदस्य स्वोपकारविशिष्टाज्यभागमात्रविधिनैव सिद्धेर्निरर्थकमेव तावत्पर्यन्तलक्षणाश्रयणम् । अत एव ततोऽपि यावदुक्तमित्युत्तराधिकरणे बहुषु प्राकृतेषु श्रुतेषु एकैकस्यैव कॢप्तोपकारकत्वेन प्रधानाकाङ्क्षापूरणे सामर्थ्यात्विकल्पं मन्यत इति तन्त्ररत्नादिग्रन्थेषु कॢप्तोपकारत्वमेव आकाङ्क्षापूरणसामर्थे हेतूकृतम् । यत्तु भाष्यवार्तिकग्रन्थविरोधोद्भावनं, तत्र या स्विष्टकृदधिकरणे भाष्यकारस्य पञ्चमपक्षमाश्रित्य कृत्वाचिन्तोक्तिः तदाशयः तन्त्ररत्न एव दर्शितः । गृहमेधीये ह्याज्यभागाभ्यां सजातीययागान्तरोपस्थापनात्तन्निवृत्तिरेवेति विधेयाशेषकार्याणामनिवृत्तौ सत्यां चिन्त्यते किं स्विष्टकृद्विधानं शेषकार्याणां परिसङ्ख्यार्थं नवेति तन्त्ररत्ने उक्तम् । नह्ययं विचारोऽष्टमे पक्षे उपपद्यते । तदा हि चोदकलोपात्सर्वेषामेव निवृत्तेर्विचारायोगात् ॥ अतोऽयं विचारः शेषकार्याणामनिवृत्त्युपजीव्यः पञ्चमपक्षस्य कृत्वा चिन्तयैव घटते इति सिद्धान्त एव चिन्तोपपत्तेः इत्ययुक्तं वचः । यच्च वार्तिके पञ्चमपक्षोदाहरणप्रदर्शनं, तत्तत्र चान्यत्रचेति सप्तम्योः प्राप्ते इति सप्तम्या सामानाधिकरण्यपक्षे प्राप्तिपूर्वकान्यनिवृत्तिप्रदर्शनायोदाहरणे प्रदर्शनीये स्पष्टत्वादेव । हेतोः स्पष्टत्वं तर्कतः प्राप्त्यपेक्षया शास्त्रतः प्राप्तौ सुलभमेवेति न साधकम् । यदपि दशमसप्तमपादद्वितीयाधिकरणगताज्यभागवद्वेति दृष्टान्तविवरणपरभाष्यविरोधोद्भावनं, तदपि मन्दम् - तत्राज्यभागवद्वानिर्देशात्परिसङ्ख्या स्यादिति सूत्रे निर्देशात्परिसङ्ख्यात्वमुच्यते, निर्देशश्च एकादश वै पशोरवदानानीत्युक्तो भाष्ये विवृतश्च । तत्र प्राप्तत्वादेवैषामेव विधिर्न संभवति । आनर्थक्यान्नानुवादो निर्गुणं च पुनःश्रवणमितरेषामश्रुतानां परिसङ्ख्यापकं भवतीति । न ह्यत्र आकाङ्क्षानिवृत्तिमूला निवृत्तिरष्टमपक्षन्यायेन संभवति - एकादशानामवदानविधानेन इतरावयवानामवदानाकाङ्क्षानुपरमात् । अतः आज्यभागवदिति दृष्टान्तोपादानं भाष्यकारेण पञ्चमपक्षपरतया व्याख्यातम् । तस्मिन्नेव पक्षे एकादशव्यतिरिक्तानि नेत्यर्थलाभात्तदुत्तरसूत्रे तस्यां त्रैदोष्यमापाद्य निर्देशस्य अन्यथोपपत्तिरापादिता । अतस्तत्र अगत्या पञ्चमपक्षपरतया विवरणे कृतेऽपि नैतावता आज्यभागवाक्येऽष्टमपक्षे फलतः परिसङ्ख्यात्वं दुष्यतीत्यभिप्रेत्यैव गृहमेधीयाधिकरणे स्पष्टमेव परिसङ्ख्यात्वमष्टमे पक्षे अभिधास्यते पूज्यपादैः । दीक्षितैरप्युक्तम् । यत्तु सिद्धान्तलेशग्रन्थे दीक्षितैः परिसङ्ख्योदाहरणं "आज्यभागौ यजतीति प्रदर्श्य गृहमेधीयाधिकरणपूर्वपक्षरीत्या इदमुदाहरणम् इत्युक्तम् - तद्द्वयोः शेषिणोरेकस्य शेषस्य वैकस्मिन् शेषिणि द्वयोः शेषयोर्वा नित्यप्राप्तौ शेष्यन्तरस्य शेषान्तरस्य वा निवृत्तिफलकस्तृतीय इति पूर्वोक्तपरिसङ्ख्यालक्षणे नित्यप्राप्तिविवक्षया प्राप्तपरिसङ्ख्याप्रदर्शनार्थं, नत्वेतावता प्राप्तपरिसङ्ख्यात्वाङ्गीकारेण विरुद्धमिति नापूर्वविधिलक्षणं तत्र । यत्तु मीमांसावेदान्तग्रन्थेषु परिसङ्ख्यात्वेन व्यवहारो न दृष्ट इति, तत्रोत्तरं क्ववा कर्मसिद्धान्तवाक्ये भवदुपपादितोपसंहारव्यवहारो दृष्टः ? तथा ब्रह्मसंबन्धवाक्ये भवदुपपादितनियमविधिव्यवहारो वेति वक्तव्यम् । व्यवहारस्य येन केनचिद्रूपेण सामान्यतः करणेऽपि न्यायतः प्राप्तं तत्तद्विधित्वमापतन्नैवापह्नोतुं शक्यमिति चेदिहापि अपूर्वतादिशब्देनैव व्यवहारसिद्धावपि परिसङ्ख्यात्वं नापह्नोतुं शक्यमिति तुल्यम् । नह्यत्र अपूर्वताशब्देन अपूर्वविधित्वं विवक्षितम्, किन्तु प्रकृतिपूर्वत्वाभाव इति न किञ्चिदेतत् । प्रस्तुतमनुसरामः ॥ (अदृष्टार्थत्वमपूर्वविधित्वमिति मतखण्डनम्) यत्तु दृष्टार्थो विधिः नियमविधिरिति दीक्षितैः कृतं नियमविधिलक्षणमित्यर्थाददृष्टार्थविधिरपूर्वविधि रिति लक्षणमपूर्वविधेरभिप्रेतमिति वर्णयन्ति इति । तन्न - उत्तरेऽहन् द्विरात्रस्य गृह्यते इत्यत्रातिव्याप्तेः ॥ किञ्च अदृष्टार्थत्वं किमदृष्टरूपमुद्देश्यं फलमादाय, उतादृष्टद्वारमादाय । नाद्यः - दृष्टफलार्थे कारीर्यादिविधौ अव्याप्तेः । नान्त्यः- स्तुत्यर्थत्वप्रापके साम्ना स्तुवीतेतिविधावव्याप्तेः । तत्र ऋगक्षराभिव्यक्तिरूपद्वारस्य अदृष्टत्वाभावादतो नेदं लक्षणं युक्तम् ॥ (भाट्टदीपिका) एतेषाञ्चोपाधीनां क्वचिदुदाहरणे साङ्कर्येऽपि न दोष इति न विधिरसायनोक्तलक्षणदूषणावकाशः । विस्तरेण चैतदस्मत्कृते मीमांसाकौस्तुभे द्रष्टव्यम् । तदेवं मन्त्राणामर्थस्मारकत्वेऽपि न विनियोगवैयर्थ्यम् । (प्रभावली) (खण्डनकारीयापूर्वविधिलक्षणं तद्घटकदलप्रयोजनानि च) यत्तु खण्डनकाराणां प्रकृतविधेः यद्यदुद्देश्यतावच्छेदकमपूर्वीयत्वान्यत्तेन रूपेणोद्देश्ये यत्प्रकृतविध्यभावेऽतिदेशान्यप्रकृतविधिसमानशाखीयविधितोऽसंभवत्प्राप्तिकं विधेयं भावरूपं तद्विषयो विधिरपूर्वविधिरित्यपूर्वविधिलक्षणं, तत्रापूर्वीयत्वेन रूपेण व्रीहिष्वत्यन्ताप्राप्तमवघातं प्रापयत्यवघातविधावतिव्याप्तिवारणाया पूर्वीयत्वान्यदिति विशेषणम् । तदन्यदुद्देश्यतावच्छेदकमवघातादिविधौ व्रीहित्वं, तेन रूपेण च तादृशपुरोडाशविधितोऽवघातस्य संभवत्प्राप्तिकत्वान्नातिव्याप्तिः । तादृशोद्देश्यतावच्छेदकरूपेणेति विवक्षणात्गवामयनाद्याहर्गतयोर्वायवाग्रताविध्योः दार्शिकस्वर्गकामविधौ च नाव्याप्तिः - तत्र त्र्यनीकाविधितः प्रथमभागत्वेन रूपेण ऐन्द्रवायवाग्रतायाः प्राप्तिसत्वेऽपि स्वोद्देश्यतावच्छेदकाहस्त्वरूपेण प्राप्त्यभावात्सार्वकाम्यविधिकाम्यमानत्वेन रूपेणोद्देश्ये स्वर्गे प्राप्तिसंभवेऽपि स्वर्गत्वेन रूपेण तदभावान्नाव्याप्तिः । अतिदेशभिन्नेति विवक्षणात्वैकृतेषु प्रतिग्राह्यविधिषु द्वादशाहन्त्र्यनीकान्तर्गताग्रताविध्योश्च अतिदेशतः प्राप्तिसंभवेन नाव्याप्तिः ॥ समानशाखीयेति विशेषणात्शाखान्तरविधितः संभवत्प्राप्तिकशाखान्तरगताग्निहोत्रादिविधिषु नाव्याप्तिः । यत्र यदुपकारजनकतया यद्विधिस्थितं तन्न तदुपकारजनकतया तस्य यादृच्छिक्या अप्यनुष्ठानयोग्यतापत्त्यपरपर्यायाः प्राप्तेरभावस्य विवक्षितत्वान्न हिरण्यगर्भमन्त्रपूतीकनियमविध्योरतिव्याप्तिः । भावपदोपादानादप्राप्तनिवृत्तिप्रापके परिसंख्याविधौ नातिव्याप्तिः । एवमेव विधिरसायनापादिताव्याप्त्यतिव्याप्तिपरिहारेण सुधीभिरिदं लक्षणं सर्वत्र योजनीयं इति ॥ (खण्डनकारसंमतापूर्वविधिलक्षणनिरसनम्) तदयुक्तम् - विधितोऽसंभवत्प्राप्तिकयोः गौण्या यादृच्छिकप्राप्तिमादाय भवदुपपादितयोर्हिरण्यगर्भपूतीकनियमविध्योः तथाभूतविधितोऽसंभवत्प्राप्तिकत्वेनातिव्याप्तेः । यदितु यादृच्छिकप्राप्त्यभावोऽपि लक्षणे पृथग्विवक्षितः, तदास्वर्गकामविधावव्याप्तिः । योगसिद्धिन्यायेन स्वर्गकामविधिमनपेक्ष्यैव सार्वकाम्यविधिबलादवश्यं स्वर्गत्वेन रूपेण स्वर्गमुद्दिश्य पुरुषः प्रवर्तते । ततश्च भवदुक्तप्रकारायास्तादृशानुष्ठानयोग्यतापत्तेः प्रकृतविधिमन्तरेण पूतीकवत्संभवात् । किञ्च पृष्ठद्वयवादिमते वैकृते रथन्तरं पृष्ठं भवतीत्यादिनियमविधावतिदेशतः प्राप्तिसंभवेऽपि तदन्यसमानशाखीयविधितोऽसंभवत्प्राप्तिकत्वादतिव्याप्तिः । वस्तुतस्तु अष्टाकपालादिविधिः प्रकृतिद्रव्यवैतुष्यं विनानुपपद्यमानो लौकिकव्रीहिपरिजिहीर्षया उद्देश्यत्वावच्छेदकगौरवस्य यवेष्वाक्षेपान्तरगौरवस्यच परिजिहीर्षया पुरोडाशप्रकृतिद्रव्यत्वावच्छेदेनैव प्रापयतीति प्रसिद्धोदाहरण एव अतिव्याप्तमिदं लक्षणमित्ययुक्तमिति तैरेव भाट्टालङ्कारे दूषितमित्युपेक्षितं पूज्यपादैरिति ॥ (उदाहरणविशेषेषु यथासंभवं विधिद्वयाङ्गीकारेऽपि न दोष इति निरूपणम्) एवमुपपादितेषु त्रिविधविधिलक्षणेषु यत्र द्वाभ्यां त्रिभिर्वा विधिफलैरप्यानर्थक्यं सुपरिहरम् । तत्र केन व्यपदेश ? इत्यपेक्षायामाह एतेषां चेति ॥ क्वचिदुदाहरणे इति ॥ तानि चोदाहरणानि विधिरसायनगतनवमश्लोकावतरणिकायामुक्तानि तत्रैव द्रष्टव्यानि ॥ यथावा वार्तिकोक्ते "व्रीहीन् प्रोक्षति" "व्रीहीनवहन्ती" त्युदाहरणद्वये । तत्र चाद्ये "आग्नये वो जुष्टं प्रोक्षामी"त्येतन्मन्त्रकल्प्यविधितः पूर्वप्रवृत्तेरप्राप्तप्रोक्षणप्रापकत्वम् । तत्र तर्किततत्प्राप्त्यालोचनोत्तरन्त्वभ्युदयशिरस्कत्वं प्रायश्चित्तप्राप्तिरध्वर्युकर्तृकत्व नियमफलकत्वं च कल्प्यते । द्वितीये तर्किततन्मन्त्रकल्प्यावघातनियमप्राप्त्यालोचनयाभ्युदयकारित्वं प्रायश्चित्तप्रापकताध्वर्युकर्तृकत्वनियमपरता वेति । एवं फलत्रयसांकर्येऽप्युदाहर्तव्यम् । एतादृशफलादिसंभवेऽपि यत्र न गौरवादिदोषस्तत्र सर्वत्र शास्त्रस्य तात्पर्यमस्त्येव । अन्यथा तदर्थानुष्ठाने वैगुण्यानापत्तेः । यथाऽज्यभागविधौ परिसंख्याङ्गीकारे । यत्र तु गौरवादिदोषः प्रोक्षणादिवाक्ये व्रीहित्वादेः प्रवेशे, तत्र नैव यवपरिसंख्याफलकत्वमित्युक्तम् । अत एव क्वचिदेव नियमविधित्वसंभवे न अपूर्वविधित्वमङ्गीक्रियते यत्र गौरवापत्तिः, यथा हीषादौ व्यवस्थार्थत्वसंभवे गुणफलसंबन्धस्यादृष्टान्तरकल्पनापादकस्य । यत्र तु न तदापत्तिः, यथा पुरोडाशं प्रथयतीत्यादौ, तत्र अध्वर्युकर्तृनियमफलकत्वेऽपि याजुर्वैदिकप्रायश्चित्तफलकत्वेनापूर्वविधित्व मिष्यत एव । एवञ्च सर्वेष्वेव वाक्येषु विषयभेदेन विषयैक्येन वा क्रमेण यौगपद्येन वा नैकफलतात्पर्यकत्वेनोपधेयसंकरेऽपि अन्तरङ्गतया क्वचित्केनचित्व्यवहारस्यैच्छिकत्वेनोपाधीनां लक्षणानामसांकर्यान्न दोष इत्यर्थः । ननु एतादृशसांकर्याङ्गीकारे दैक्षादन्योऽपि दण्डः प्रैषकार्ये प्रसक्तः स्यात्पक्षे स्तोत्रसाम्नां क्रतुनिकरजुषामुत्तरास्वेव गानमिति विधिरसायनगतनवमश्लोकोत्तरार्धानिष्टापादनं च न संगच्छते इत्यत आह विस्तरेणचेति ॥ तत हि क्रीते सोमे इत्यस्य दण्डीत्यस्य चोभयोरभावे दीक्षितदण्डस्य यजमानधारण एव विनियोगात्लौकिकस्यैव दण्डस्य दण्डीत्ययं नियमविधिः । दण्डीत्यस्यैवाभावे दीक्षितदण्डस्य मैत्रावरुणाय दत्तस्य प्रयोजनापेक्षायामालम्बनतया कार्यमात्रे समुच्चित्य प्राप्तौ दण्डीत्ययं प्रैषातिरिक्तकार्यान्तरपरिसंख्याविधिः संपद्यते । अतश्च तत्सांकर्याङ्गीकारे लौकिकदण्डस्यापि ग्रहणापत्तिरिति दूषणमुक्तम् । नहि तत्तर्कितफलानेकत्वेऽपि वस्तुतः क्रीतवाक्येन मैत्रावरुणार्थत्वेन विनियुक्तस्यैव प्रयोजनापेक्षायां दण्डीत्यनेन कार्यविधाने सति अन्यस्याप्रसक्तेर्युक्तमिति कौस्तुभे द्रष्टव्यमित्यर्थः । वस्तुतस्तु विध्यन्तराप्रवृत्तिसहितस्येत्येव लक्षणे निवेशेन अनेकविध्यप्रवृत्तेरनिवेशात्विध्यन्तरत्वस्य पूर्वोक्तरीत्या विवक्षणान्नात्र यत्किञ्चिद्विध्यप्रवृत्तिमादाय तत्तल्लक्षणसमावेशोऽपीति न सांकर्यप्रसक्तिः इति ध्येयम् ॥ (१)टिप्पणी अत्रेत्याश्च विषयाः सर्वेऽपि विधिरसायनद्वितीयश्लोकव्याख्यादर्शनेन स्फुटमेव भवेयुरिति नास्माभिरत्रोपपाद्यन्ते ॥ वि.पु.१०.भा ०६ (२) एतत्पदार्थः विधिरसायनपुस्तके द्वादशे पुटे व्यक्तम्. (भाट्टदीपिका) न चैवमपि प्रामाण्यायोगः - याथार्थ्यलक्षणस्य तस्याविघातात् । सामादिसर्वमन्त्रसाधारण्येन तु पदार्थविधया । यथा हि शाब्दबोधं प्रति कारणीभूतज्ञानविषयत्वाच्छब्दः प्रमाणमिति सर्वदर्शनसम्मतं, तथा पदार्थज्ञानस्यापि कारणत्वात्पदार्थोऽपि तथेति शक्यते वक्तुम् । अतश्च मन्त्रविनियोगविधौ मन्त्राणामपि पदार्थत्वाद्युक्तं प्रामाण्यमिति । अस्तु वा प्रामाण्याभावेऽपि प्रयोजनवत्त्वमात्रम् - तावतैवाध्ययनविधेरुपपत्तेः । प्रयोजनमर्थवादवदेव स्पष्टम् ॥ ४ ॥ इति चतुर्थं मन्त्रप्रामाण्याधिकरणम् । इति भाट्टदीपिकायां खण्डदेवकृतौ प्रथमाध्यायस्य द्वितीयः पादः । (प्रभावली) (विनियोगविधिवैयर्थ्यपरिहारोपसंहारः) तदेवमुपपादितं विनियोगविधिवैयर्थ्यपरिहारमुपसंहरति तदेवमिति ॥ यत्तु प्रथनमन्त्रविनियोगवैयर्थ्यापादनं तद्यज्ञपतिमेव प्रजया पशुभिश्च प्रथयतीत्यर्थवादोपात्तयज्ञपतिप्रथनफलकत्वरूपस्तुत्या लम्बनोपपादनार्थम् । मन्त्रे हि पुरोडाशं प्रत्यध्वर्युर्ब्रूते उरु ते यज्ञपतिः प्रथतामिति । यश्चैवं ब्रूते स प्रथयत्येव । अतोऽध्वर्योराशीर्दानकर्तृत्वं यज्ञपतिप्रथनोत्पादनकर्तृत्वेनोपचर्य पुरोडाशप्रथनस्तुतिरिति यज्ञपतिप्रथनफलकत्वेन पुरोडाशप्रथनं स्तोतुं मन्त्रोपादानमिति गुणपरिसंख्याद्यर्थत्वेनेत्यादिपदेनोपात्तम् । नच प्रथनस्यार्थप्राप्तत्वेनाविधेयत्वात्विधिशेषत्वाभावेन अर्थवादत्वस्यैवानुपपत्तिरिति वाच्यम् - प्राप्तस्यापि अध्वर्युकर्तृकत्वप्राप्त्यर्थतया विधानोपपत्तेः । यथाचैवं सति न रात्रिसत्रवदर्थवादस्य पुरोडाशप्रथनफलत्वज्ञापनार्थत्वेन मन्त्रोपादानानुपपत्तिः तथा कौस्तुभे द्रष्टव्यम् ॥ (मन्त्राणां याथार्थ्यलक्षणप्रामाण्यम्) एवमपि अनधिगतार्थगन्तृत्वरूपप्रामाण्यासंभवमुक्तमनुवदति नचैवमिति ॥ विहितार्थानुवादकत्वेऽपि मन्त्राणां तात्पर्यविषयीभूते लवनादिस्वरूपे याथार्थ्यरूपमेव प्रामाण्यं स्मृतिवत् । तात्पर्यञ्च विनियोजकश्रुत्यादिना ज्ञेयम् । गार्हपत्य इवैन्द्र्याः । साम्नान्त्वर्थपरर्गक्षराभिव्यक्तिद्वारार्ऽथपरता परम्परया, नतु साक्षात्प्रामाण्यम्, गीत्यात्मकत्वेनाबोधकत्वादिति केषाञ्चिदुपपादितेन परिहरति याथार्थ्यलक्षणस्येति ॥ अनृक्सामसु परंपरया याथार्थ्यलक्षणस्याप्यसंभवात्पक्षान्तरमाह सामादीति ॥ "प्रमाणं चाथशब्दे वा तद्भानं वा निरूप्यते ॥ पदार्थास्तन्मतिर्वा स्यात्वाक्यार्थाधिगमेऽपि वे"ति चोदनासूत्रगतकारिकावार्तिकोक्तं, तथा "अत्राभिधीयते यद्यप्यस्तिमूलान्तरं मनः । पदार्थानान्तु मूलत्वं दृष्टान्तोद्भावभावतः । साक्षाद्यद्यपि कुर्वन्ति पदार्थप्रतिपादनम् । वर्णास्तथापि नैतस्मिन् पर्यवस्यन्ति निष्फले । वाक्यार्थमितये तेषां प्रवृत्तौ नान्तरीयकम् । पाके ज्वालेव काष्ठानां पदार्थप्रतिपादन"मिति वाक्याधिकरणगतवार्तिकोक्तं च पदार्थज्ञानमवान्तरव्यापारः तद्द्वारा पदार्थानामेव शब्दप्रमाकरणत्वमिति मतान्तरमवलम्ब्याह यथाहीति ॥ (पदार्थप्रामाण्यनिरूपणम्) भूतभाविपदार्थानां स्वरूपेणाविद्यमानानामपि ज्ञानविषयत्वेन सत्त्वात्ज्ञाततायामिव शाब्धबोधं प्रत्यपि कारणत्वोपपत्तेर्न दोषः । नचैवं व्रीह्यादीनामपि पदार्थविधया प्रामाण्यापत्तिः- इष्टत्वात् । नच चोदनैव प्रमाणमिति नियमव्याकोपः- तस्य प्राधान्यपरतयाप्युपपत्तेरितरप्रामाण्याबाधकत्वादित्यर्थः । अतएव "तद्भूतानां क्रियार्थेन समाम्नायोर्ऽथस्य तन्निमित्तत्वा" दिति सूत्रे अर्थस्येत्याद्यवयवव्याख्यानं कुर्वता भाष्यकारेणोक्तम् "पदानि हि स्वंस्वमर्थमभिधाय निवृत्तव्यापाराणि, अथेदानीं पदार्था अवगताः सन्तो वाक्यार्थं गमयन्ति" इति ॥ (प्रकाशकारमतरीत्या याथार्थ्यलक्षणप्रामाण्यासंभवशङ्कातन्निराकरणे) यत्तु प्रकाशकाराः कल्पसूत्रप्रामाण्यसाधनाधिकरणे इत्थं प्रामाण्यप्रकारमाहुः । याथार्थ्यलक्षणप्रामाण्यस्वीकारे ज्योतिष्टोमः स्वर्गसाधनमिति लौकिकवाक्येऽहिंसादिप्रतिपादकशाक्यादिवचनेऽपि तदापत्तेर्न तद्विधया प्रामाण्यम् । अपितु यतोऽवगतस्य कर्मणो धर्माख्यश्रेयस्साधनता, तदेव धर्मे प्रमाणम् । तदवगतिरेव धर्मप्रमेत्युच्यते । अस्तिचेदृशं धर्मप्रामाण्यं स्मृत्यादीनाम् । मन्वादेः तत्प्रणेतुर्धर्मप्रवर्तकत्वाभ्यनुज्ञानात्, मन्त्राणामपि स्मारकत्वेन नियमनात् । तज्जन्याया एव स्मृतेः श्रेयस्साधनतोपयोगित्वात् । मन्त्राभावे ध्यानाद्युपायान्तराणामुपयोगित्वेऽपि विहितत्वघटिताङ्गत्वाख्याश्रेयस्साधनता भावान्नातिव्याप्तिप्रसंगः । अतएवोक्तं वार्तिके "तस्माद्यान्येव शास्त्राणि वेदमूलानतिक्रमात् ॥ अवस्थितानि तैरेव ज्ञातो धर्मः फलप्रदः । " तथा "वेदेनैवाभ्यनुज्ञाता येषामेव प्रवक्तृता ॥ नित्यानामभिधेयानां मन्वन्तरयुगादिषु । तेषां विपरिवर्त्तेषु कुर्वतां धर्मसंहिताः । वचनानि प्रमाणानि नान्येषामिति निश्चयः । " इतीति, तत्तदधिकरणकौस्तुभ एव दूषितं द्रष्टव्यम् । अत्र मतान्तरनिरासः कौस्तुभे द्रष्टव्यः । तस्मिन् पूर्वोक्तमते अनाश्वासात्पक्षान्तरमाह अस्तुवेति ॥ नचैवं प्रामाण्याभावेऽध्यायासंगतिः- अर्थवादोपयोगप्रसंगादध्यायासङ्गतस्याप्यर्थस्य निरूपणे बाधकाभावात्सांगवेदोपयोगस्यैव वा जिज्ञासितत्वेन अध्यायार्थत्वाङ्गीकाराद्वा मन्त्राधिकरणस्योपयोगमात्रविचारविषयत्वोपपत्तेरित्यर्थः ॥ प्रयोजनमिति ॥ यथा अर्थवादावगतमेव प्राशस्त्यं धर्मप्रवृत्त्युपयोगितयाभ्युदकारि, तथेहापि मन्त्रजन्यस्मृतिरेवाभ्युदयकारिणीति प्रयोजनमित्यर्थः । तथा "अग्निहोत्रपदं नामा घारे यागकल्पनम् । मुख्यार्थे विनियोगोऽयमामिक्षा पय एवचे" त्यादिनोक्तानि प्रयोजनान्तराणि कौस्तुभे द्रष्टव्यानीति ॥ इति श्रीमत्पूर्वोत्तरमीमांसापारावारधुरीणश्रीखण्डदेवान्तेवासिकविमण्डनबालकृष्णसुतशंभुभट्टविरचितायां भाट्टदीपिकाप्रभावल्यां प्रथमाध्यायस्य द्वितीयः पादः ॥  (भाट्टदीपिका) (१ अधिकरणम् । ) धर्मस्य शब्दमूलत्वादशब्दमनपेक्षं स्यात् । १,३.१ । शिष्टत्रैवर्णिकपरिगृहीतानां मन्वादिप्रणीतस्मृतीनां धर्माधर्मयोः प्रामाण्यं न वेति सन्देहे सन्मूलकत्वनिश्चायकाभावादप्रामाण्यम् । (प्रभावली) अथ प्रथमाध्यायस्य तृतीयः पादः । (पूर्वतनपादद्वयेन स्मृतिपादस्य संगतिः नामधेयपादतः पूर्वं स्मृतिपादप्रवृत्तिबीजनिरूपणादिकञ्च) "अथातो धर्मजिज्ञासा" इति शास्त्रारम्भसूत्रेण धर्माधर्मस्वरूपजिज्ञासाप्रतिज्ञाया इव तद्विषयकप्रमाणमात्रजिज्ञासाप्रतिज्ञाया अपि कृतत्वात्प्रथमेऽध्याये प्रमाणमात्रनिरूपणार्थे प्राधान्यात्प्रथमतः तत्प्रमाणभूतचोदनायाः प्रथमपादे प्रामाण्यं निरूप्य तदवयवत्वेनोपस्थितानामर्थवादमन्त्राणामपि द्वितीये पादे प्रामाण्यं विध्येकवाक्यतया नामधेयापेक्षयान्तरङ्गत्वेन नामधेयानामर्थवादमन्त्रादिमूलकतयाच निरूप्यार्थवादमन्त्रप्रामाण्यसाधनानन्तरं स्मृत्यादिप्रामाण्यविचारस्यावसरसंगत्याऽयातत्वेन करिष्यमाणः स्मृत्यादिप्रामाण्यविचारो नाध्यायासंगतः - क्वचिदपि स्मृत्यादीनां नामधेयमूलत्वादर्शनात्, विध्युद्देशान्तर्गतया चार्थवादमन्त्रादिवत्स्वतन्त्रवेदावयवरूपवाक्यत्वस्य नामधेयेऽभावात्, चोदनाप्रामाण्यसाधनेनैव तत्प्रामाण्यस्य सिद्धत्वाच्च । अतः प्रागारम्भोऽपि नासङ्गतः । अत एव अधिकरणारम्भे "एवं तावत्कृत्स्नस्य वेदस्य प्रामाण्यमुक्त"मित्युक्तं भाष्यकारेण । चोदनैव प्रमाणमिति नियमस्य प्राधान्यपरतयाप्युपपत्तेः उपस्तरणाभिघारणयोराज्यनियमस्येव पुरोडाशे व्रीहिनियमस्येव च तुल्यजातीयस्वतन्त्रप्रमाणान्तरव्यावृत्त्यर्थत्वादर्थवादमन्त्रयोश्चेदृशोपयोगित्वेन प्रामाण्ये इव नैव व्याकोपः- चोदनामूलत्वेनैव स्मृत्यादिप्रामाण्यसाधनादित्यर्थमनुसंधाय स्मृत्यादिप्रामाण्यविचारमारभते शिष्टेति ॥ पौरुषेयत्वेनाप्रामाण्यस्यैव निश्चये सति तत्प्रामाण्यकोटिः किं संभावनयेति शङ्कानिरासाय शिष्टेत्याद्युक्तम् ॥ (विद्यास्थानान्तर्गतपुराणविभागस्तन्नामनिर्देशश्च) अत्रच स्मृतीनामिति पदं सदाचाराणां वेदातिरिक्तधर्मस्थानानां चोपलक्षणम् । तानि च "पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः ॥ वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दशे"ति याज्ञवल्क्येनोक्तानि । तत्र सर्गप्रतिसर्गमन्वन्तरवंशानुचरितप्रतिपादकानि भगवताबादरायणेन कृतानि पुराणानि ब्राह्मं पाद्मं शैवं भागवतं नारदीयं मार्कण्डेयमाग्नेयं भविष्यं ब्रह्मकैवर्तं लैङ्गं वाराहं ब्रह्माण्डं वायुपुराणं स्कान्दं वामनं कौर्मं मात्स्यं गारुडं चेति क्रमेणाष्टादश । अष्टादशानामप्युपपुराणानां पुराणत्वेनैव संग्रहः ॥ न्यायो गौतमप्रणीत आन्वीक्षकी पञ्चाध्यायी, कणादप्रणीता दशाध्यायी च ॥ (मीमांसापदार्थविवेचनम्) मीमांसा "अथातो धर्मजिज्ञासा"इत्यादिना जैमिनिप्रणीता द्वादशाध्यायी संकर्षणकाण्डात्मिका चतुरध्यायी च कर्ममीमांसा, "अथातो ब्रह्मजिज्ञासा" इत्यादिना व्यासप्रणीता चतुरध्यायी शारीरकमीमांसा च ॥ (धर्मशास्त्रपदार्थः, स्मृतिकर्तॄणां नामानि च) धर्मशास्त्रन्तु वर्णाश्रमधर्मविशेषाणां विभागेन प्रतिपादकं तत्तत्स्मृतिप्रवर्तकप्रणीतम् । तेच मन्वत्रिविष्ण्वङ्गिरोहारीतयाज्ञवल्क्ययमापस्तम्बसंवर्तकात्यायनबृहस्पतिपराशरव्यासशङ्खलिखितदक्षगौतमशातातपवसिष्ठादयो धर्मशास्त्रप्रवर्तका इति याज्ञवल्क्योक्ताः, तथा "तेषामप्यङ्गिरोव्यासगौतमात्र्युशनोयमाः । वसिष्ठदक्षसंवर्तशातातपपराशरः । विष्ण्वापस्तम्बहारीताः शङ्खः कात्यायनो गुरुः । प्रचेता नारदो योगी बोधायनमनू तथा । सुमन्तुः काश्यपो बभ्रुः पैठिनो व्याघ्र एव च । सत्यव्रतो भरद्वाजो गार्ग्यः कार्ष्ण्याजिनिस्तथा । जाबालिर्जमदग्निश्च यौगाक्षिर्ब्रह्मसंभवः । इति धर्मप्रणेतारः षट्त्रिंशदृषयः स्मृताः । इति पैठिनोक्ताश्च ज्ञेयाः । महाभारतरामायणसांख्यपातञ्जलपाशुपतवैष्णवादीनां च धर्मशास्त्र एवान्तर्भावः । सांख्यशास्त्रं षडध्यायं भगवता कपिलेन प्रणीतम् । तथा पातञ्जलं पादचतुष्टयात्मकं पतञ्जलिना प्रणीतम् । पाशुपतं भगवता पशुपतिना पञ्चाध्यायं प्रणीतम् । शैवमन्त्रशास्त्रस्य पाशुपत एवान्तर्भावः । एवं वैष्णवं नारदादिभिः कृतम् । पाञ्चरात्रस्यात्रैव वैष्णवमन्त्रशास्त्रे अन्तर्भावः । वामागमादिकन्तु शास्त्रबाह्यमेवेतिबहवः । तदेवं पुराणादिचतुष्टयं वेदानामुपाङ्गमिति व्यवह्रियते ॥ (भाट्टदीपिका) न ह्यत्र प्रत्यक्षादिमूलम्- तेषां धर्माधर्मयोरप्रवृत्तेः, वेदस्य च प्रत्यक्षपठितस्यानुपलम्भात्, उपलम्भे वा स्मृतिप्रणयनवैयर्थ्यात्, प्रत्यक्षपठितस्येदानीमुच्छेदस्य च वैदिकैर्यथापरिगणनं शाखानां मात्रामात्रापरित्यागेन पाल्यमानतया कल्पयितुमशक्तेः । नापि अनित्यानुमेयो वेदो मूलम्- स्मृतेर्मूलसामान्यव्याप्तत्वेऽपि वेदव्याप्तत्वाभावेनानुमानानुपपत्तेः, मनोरप्यनुमेयत्वकल्पने अन्धपरम्परापत्तेश्च । अतश्च सन्मूलत्वासम्भवाद्भ्रान्त्यादिमूलत्वेनाप्रामाण्यमिति प्राप्ते (प्रभावली) (वेदाङ्गनिरूपणम्) अङ्गानिच शिक्षाकल्पव्याकरणछन्दोनिरुक्तज्योतिरादयः षट् । तत्र सर्ववेदसाधारणी "अथ शिक्षां प्रवक्ष्यामीत्यादिपञ्चखण्डात्मिका पाणिनिप्रणीता, अन्यैश्च मुनिभिः प्रतिवेदशाखं भिन्नरूपतया प्रातिशाख्यसंज्ञया प्रणीता च शिक्षा । कल्पाः शाखान्तरीयाङ्गोपसंहारेण वैदिकानुष्ठानक्रमविशेषज्ञानाय बोधायनापस्तम्बादिमुनिभिः प्रणीताः । बैजावाप्याश्वलायनग्राह्यायणादिमुनिप्रणीतानां सूत्राणामत्रैवान्तर्भावः । तदुक्तम् वार्तिके "सिद्धरूपः प्रयोगो यैः कर्मणामनुगम्यते" । इति ॥ "कल्पा लक्षणार्थानि सूत्राणीतिप्रचक्षते" इति ॥ व्याकरणमष्टाध्याय्यात्मकं महेश्वरप्रसादाद्भगवता पाणिनिना प्रणीतं माहेश्वरम् । कौमारादिव्याकरणानि न वेदाङ्गम् - लौकिकपदमात्रसाधुत्वान्वाख्यानपरत्वात् ॥ निरुक्तं भगवता यास्केन समाम्नायः समाम्नात इत्यादिना त्रयोदशाध्याय्यात्मकं प्रणीतम् । निघण्टुसंज्ञकपञ्चाध्यायात्मकस्य ग्रन्थस्य यास्कप्रणीतस्य तदितरकोशानां चैवात्रैवान्तर्भावः । ज्योतिषं च भगवता आदित्येन गर्गादिभिश्च प्रणीतम् । छन्दस्तु भगवता पिङ्गलेन अष्टाध्याय्यात्मकं प्रणीतम् ॥ (सर्वेषामपि विद्यास्थानानां स्मृत्यधिकरणविषयत्वोपपादनम्) तदेवं दशभिः सहिता ऋग्वेदयजुर्वेदसामाथर्वणाख्याश्चत्वारो वेदा इति चतुर्दश धर्मस्थानानि । एतान्येवायुर्वेदधनुर्वेदगान्धर्वार्थशास्त्रसंज्ञैरुपवेदैः सहितान्यष्टादश वा । यद्यपि वेदवदाचारात्मतुष्टीनामपि धर्मे प्रामाण्यं वक्ष्यते- तथापि तेषामशब्दरूपत्वात्शब्दरूपपुराणाद्यभिप्रायेयं संख्येति न विरोधः । तत्र वेदानां प्रामाण्यस्य पूर्वमेव साधितत्वात्तद्व्यतिरिक्तानि प्रत्यक्षमूलदृष्टार्थव्यतिरिक्तानि अदृष्टार्थतया यानि धर्मस्थानत्वेन परिगृहीतानि वेदमूलकतया साधयितव्यप्रमाणताकानि तानि सर्वाणीहोदाहरणमिति भावः ॥ (स्मृतीनां मूलापेक्षायां मूलस्यच प्रत्यक्षादेरसंभवादप्रामाण्यनिरूपणम्) स्मृतयस्तावत्दृढकर्तृस्मरणेन पौरुषेयत्वादवश्यं तत्प्रणेतृभिः अष्टकास्वर्गयोः साध्यसाधनभावं केनचित्प्रमाणेनावधार्य प्रणीताः । अत एव स्मृतिसमाख्याप्युपपद्यते । तच्च साध्यसाधनभावावधारणं प्रत्यक्षादिना न संभवतीत्याह नह्यत्रेति ॥ शब्दमूलत्वकल्पने च कृतकस्य तस्य प्रामाण्यानिश्चयान्मूलत्वानुपपत्तेः वेदशब्दस्यैव तद्वक्तव्यम्, तदप्यनुपलम्भादयुक्तमित्याह वेदस्यचेति ॥ (उत्सन्नश्रुतिमूलत्वशङ्कातन्निराकरणे) नन्वस्मदादिभिः अनुपलम्भेऽपि मन्वादिभिः प्रत्यक्षपाठेनोपलब्धः इदानीं च पुरुषप्रमादादुत्सन्नः देशान्तरे वा कैश्चित्पठ्यमानोऽपि नास्माभिरुपलभ्यते, अस्माभिरपिवा पठ्यमानोऽपि परप्रकरणादिपठितत्वात्नास्माभिः स्मृतिमूलत्वेन ज्ञायते इति यथासंभवं कल्पनोपपत्तेः कथं नित्यशब्दासद्भावनिश्चय इत्यत आह उपलम्भेऽपिवेति ॥ उत्सन्नश्रुतिमूलत्वं निरस्यति इदानीमिति ॥ मात्रामात्रात्यागिनामध्येतॄणामनेकस्मृतिमूलभूतानेकश्रुतिवाक्यत्यागानुपपत्तेः । एकविंशत्यध्वयुक्तमृग्वेदमृषयो विदुः । सहस्त्राध्वा सामवेदो यजुरेकशताधिकम् ॥ नवाध्वाथर्वणाख्येति प्राहुः पञ्चदशाध्वकम् ॥ इति सद्गुरुशिष्येण तत्तद्वेदीयशाखानां परिगणनात्तासां च सर्वासामेकस्मिन् देशेऽपाठेऽपि देशान्तरे पाठसंभवादुत्सादकल्पना न युक्ता । देशान्तरपठ्यमानश्रुतिमूलत्वकल्पनापि तासामेव मन्वादिभिरध्यापनोपपत्तौ स्मृतिप्रणयनवैयर्थ्यापत्तेरेवायुक्तेत्यर्थः । अध्वा देवगतिः शाखाइति पर्यायवाचका इति ॥ (नित्यानुमेयवेदमूलकत्वनिरासः) यदत्र गुरुणोच्यते "न केवलमस्माकमेव लिङ्गेनैवानुमेयाः श्रुतयः, किन्तु मन्वादीनामपि स्मृत्यन्तरेणानुमेयाः, एवं ततः परमपि- नतु केनापि दृष्टा इति नित्यानुमेयश्रुतिमूलत्वमिति, तदपि निरस्यति नापीति ॥ पौरुषेयस्य स्मृत्यन्तरस्य सामान्यतो यत्किञ्चिन्मूलप्रमाणव्याप्तस्यापि श्रुत्यैकान्तिकत्वाभावेनानुगमानुपपत्तेः यत्किञ्चिन्मूलकत्वाङ्गीकारे अनवस्थानादन्धपरंपरापत्तिः । लिङ्गादीनान्तु अपौरुषेयत्वेन अन्यमूलकत्वायोगात्श्रुतिकल्पकत्वाविरोध इति वैषम्यमित्यर्थः ॥ (भाट्टदीपिका) शिष्टानामद्ययावदविगीतपरम्परया ज्योतिष्टोमादिष्विवाष्टकाकलञ्जभक्षणादिष्वपि धर्मत्वेनाधर्मत्वेन च परिग्रह न्मन्वादीनां त्रैवर्णिकत्वेन वेददर्शनसंभवाच्च तन्मूलत्वमेव युक्तम्, न तु भ्रान्त्यादिमूलत्वम्- तत्कारणस्याद्ययावत्तदज्ञानस्य च कल्पने गौरवाच्च । श्रुतिश्च प्रत्यक्षपठितैव तन्मूलम् । न च स्मृतिप्रणयनवैयर्थ्यम्- शाखान्तरोपसंहारेणार्थवादोपोद्धारेण न्यायसिद्धार्थकथनेन च स्मृतिप्रणयनसार्थक्यात् । अतो मूलश्रुत्युपस्थापकतयैव धर्माधर्मप्रमाप्रयोजकत्वं स्मृतीनामिति सिद्धम् ॥ १ ॥ इति प्रथमं स्मृत्यधिकरणम् । (प्रभावली) (भ्रान्त्यादिमूलत्वेनाप्रामाण्योपसंहारः) एतेनाक्षेपकाभावात्दृष्टार्थापत्तिरपि निरसनीया- भ्रान्तिप्रतारणादिमूलत्वस्यापि संभवात्, एवमाचारानुष्ठानस्यापि ज्ञानपूर्वकत्वात्पूर्वानुष्ठातॄणां ज्ञानकरणजिज्ञासायां प्रमाणमूलत्वासंभवात्भ्रान्त्यादिमूलकत्वमेवेत्यभिप्रेत्य अप्रामाण्यपूर्वपक्षमुपसंहरति अतश्चेति ॥ (सिद्धान्तसूत्रेऽनुमानशब्देनार्थापत्तेरेव ग्रहणमिति निरूपणपूर्वकं स्मृतिप्रामाण्यप्रतिज्ञा) तन्मूलकत्वमेव युक्तमिति ॥ दृढसकलत्रैवर्णिकशिष्टपरिग्रहान्यथानुपपत्तिप्रसूतदृष्टार्थापत्त्या श्रुतिमूलत्वमेव तेषां कल्पयितुं युक्तमित्यर्थः । यत्तु अपि वा कर्तृसामान्यात्प्रमाणमनुमानं स्यात् । १,३.२ । इति सूत्रगतानुमानशब्दस्वारस्यात्वैदिकशब्दानुमानपरिग्रहेण मन्वादिस्मृतिः धर्मे प्रमाणं वेदार्थानुष्ठातृभिः अनुष्ठीयमानार्थकत्वात्वेदवदित्यनुमानेन प्रामाण्यं स्मृत्याचारौ वेदमूलौ वैदिककर्तृकत्वात्धर्मत्वस्मृतित्वाद्वा अस्मदादिगताग्निहोत्रस्मृतिवदित्यनुमानेन च श्रुतिमूलत्वं केचित्साधयन्ति । अङ्गीकुर्वन्ति । च प्रकाशकारस्तथैव, तदर्थकामानुसारिस्मृत्याचारेषु व्यभिचारादयुक्तमिति ॥ अत एव दूषितं कौस्तुभे विस्तरेणोपपादितं तत्रैव द्रष्टव्यम् ॥ अतः सूत्रभाष्यगतानुमानोक्तिरर्थापत्तिरेव । अतः सैव श्रुतिमूलत्वसाधने प्रमाणमिति भावः ॥ (अनुपलम्भनिमित्तोपपादनपूर्वकप्रत्यक्षपठितश्रुतिमूलत्वव्यवस्थापनम्) श्रुतिमूलकत्वे सिद्धे सा श्रुतिः प्रत्यक्षपाठेनैवावधारिता मन्वादिभिः । अस्माकमनुपलम्भस्तु स्वाध्यायाध्ययनवाक्ये स्वाध्यायपदमहिम्ना एकशाखाध्ययनस्यैव शाखान्तराधिकरणे साधयिष्यमाणत्वेन शाखान्तराधीतानामध्ययनाभावादेव । अध्ययनं विनैवोपायान्तरेणावधारणेऽपि तत्तद्देशीयपुरुषान्तराधीतशाखानां प्रमादालस्यादियुक्तैः पुरुषैः तत्तद्देशगमनेन श्रोतुमप्यशक्तेरुपलम्भायोग्यत्वादेव नानुपपन्नः । एकशाखाधीतानामपि च श्रुतीनां क्रतुप्रकरणगतानां तद्धर्मं बाधित्वा पुरुषधर्मस्य पुरुषधर्माधिकृतानां पुरुषधर्मत्वबाधेन क्रतुधर्मत्वस्य मन्त्रार्थवादादिकल्प्यविधीनां चेदानीन्तनैः पुरुषैर्निर्णेतुमशक्तेरुपलम्भायोग्यत्वम् । मन्वादीनान्तु सर्वज्ञत्वेन प्रत्यक्षपाठेनावधारणसंभवात्प्रत्यक्षपठितैव श्रुतिर्मूंलमित्यभिप्रेत्याह श्रुतिश्चेति ॥ दृश्यन्ते च स्पष्टमेव मन्त्रार्थवादाः प्रत्यक्षपठिता एव तत्तत्स्मृतिमूलम् । यथा "यां जना इति मन्त्रोऽष्टकास्मृतेः । यथा तर्ह्यर्थवादो मनुष्यराज आगतेत्यस्मिन्नुक्षणं वेहतं(?) वाक्षदन्त" इति अर्थवादः महोक्षं महाजं वेति स्मृतेः । एवमितरासामपि । एवं गुर्वनुगमनाद्याचाराणां "तस्माच्छ्रेयांसं पूर्वं पापीयान् पश्चादन्वेती"ति चयनप्रकरणगतार्थवादो मूलम् । एवमन्यत्राप्यूह्यमित्यर्थः ॥ (स्मृतिप्रणयनसार्थक्योपपादनम्) तेषां श्रुतिप्रत्यक्षे स्मृतिप्रणयनवैयर्थ्यमाशङ्क्य निराकरोति नचेति ॥ अर्थवादोपोद्धारेणेति ॥ अविधिस्वरूपार्थवादत्यागेन विधिमात्रोपसंहारस्येदानीन्तनैः कर्तुमशक्तेस्तेषां ज्ञानार्थं तत्प्रणयनसार्थक्यमिति भावः ॥ (स्मृतिप्रामाण्यव्यवहारस्य गौणत्ववर्णनपूर्वकोपसंहारः) ननु स्मृत्याचाराणां श्रुत्यनुमापकत्वेनोपक्षीणानां कथं धर्माधर्मप्रमाजनकत्वम्? तस्य वेदैकगम्यत्वेन तद्गम्यत्वासंभवात्, इत्यत आह अत इति ॥ एवञ्च तत्प्रामाण्यव्यवहारो लिङ्गादीनामिव भाक्तः । धर्माधर्मप्रमाणनिरूपणप्रतिज्ञाप्याद्यसूत्रे मुख्यभाक्तसाधारण्येनेति भावः ॥ यत्तु भाष्यकारेण प्रपाकरणादिस्मृतीनां परोपकाररूपदृष्टार्थत्वेन तथा गुर्वनुगमनाद्याचाराणां गुरुप्रीतिरूपदृष्टार्थत्वेन प्रामाण्यमुक्तम्, तद्वार्तिक एव निरस्तं द्रष्टव्यम् । यानि च पूर्वोक्तानि धर्मस्थानानि तेषुच यस्तावदृष्टोर्ऽथः स प्रत्यक्षादिमूल एव । तत्र यथायथं दृष्टादृष्टप्रयोजनविभाग आकरे द्रष्टव्यः । विस्तरभयान्नोच्यते इति ॥ इति प्रथमं स्मृत्यधिकरणम् ॥ (भाट्टदीपिका) (२ अधिकरणम् । ) विरोधे त्वनपेक्ष्यं स्यादसति ह्यनुमानम् । १,३.३ । श्रुतिविरुद्धानामपि औदुम्बरी सर्वा वेष्टितव्येत्यादिस्मृतीनां श्रुतिमूलकत्वाविशेषात्प्रामाण्यम् । नचौदुम्बरीं स्पृष्ट्वोद्गायेदिति प्रत्यक्षश्रुतिविरोधात्तदनुपपत्तिः- परस्परविरुद्धार्थकानामपि ग्रहणाग्रहणादिश्रुतीनां बहुशो दर्शनेन विरोधे सत्यपि तत्कल्पने बाधकाभावात्, तद्वदेव विकल्पेन विरोधस्य परिहर्त्तुं शक्यत्वाच्च । न ह्यत्र प्रत्यक्षश्रुत्या स्मृतेर्मूलाकाङ्क्षा निवर्त्तते, येन कल्पनामूलोच्छेदाद्विरुद्धप्रत्यक्षश्रुत्या लिङ्गस्येव स्मृतेर्बाधः स्यात् । न वा शैत्यौष्ण्ययोरिवात्र विषययोरत्यन्तविरोधः, येन औष्ण्यप्रत्यक्षेणेव शैत्यानुमानस्य प्रकृते प्रमेयापहारलक्षणो बाधः स्यात् । न त्वेतदस्ति- विकल्पेन द्वयोः संभवादिति प्राप्ते भाष्यकारेणैवं सिद्धान्तितम् सर्वत्रानुमानेऽनुमेयजिज्ञासायाः कारणत्वात्प्रत्यक्षश्रुत्या च स्पर्शविधानेनावेष्टितत्वरूपेणौदुम्बर्याः परिच्छिन्नत्वाज्जिज्ञासाभावेन नौदुम्बरीवेष्टनविषयकश्रुत्यनुमानसम्भवः । तथा प्रत्यक्षश्रुतिविरोधाभावेऽपि यत्र लोभादिदर्शनं, यथा वैसर्जनहोमीयं वासोऽध्वर्युः परिगृह्णातीत्यादौ तत्रापि न श्रुतिकल्पनं कॢप्तहेतोरेव मूलत्वोपपत्तेः इति । (प्रभावली) (पूर्वाधिकरणेनापवादिकसंगत्युपपादनम्) "विरोधे त्वनपेक्षं स्यातसति ह्यनुमान"मिति सिद्धान्तसूत्रगततुशब्दनिरसनीयत्वेन सूचिततत्सूत्रपूर्वपक्षेणाधिकरणविचारं दर्शयितुमुदाहरणमाह श्रुतिविरुद्धानामपीति ॥ अपिशब्देन यदि शिष्टत्रैवर्णिकपरिग्रहानुपपत्तिप्रसूतश्रुतिमूलकत्वेन मन्वादिस्मृतीनां प्रामाण्यं, तर्हि विरुद्धानामपि आसामुक्तहेतोरस्तु प्रामाण्यमित्याक्षेपनिरासातापवादिकी संगतिः सूचिका ॥ (आदिपदेन अष्टाचत्वारिंशदित्यादिस्मृतिद्वयसंग्रहनिरूपणम्) आदिपदेन यथौदुम्बरीं स्पृष्ट्वोद्गायेदिति प्रत्यक्षश्रुतिविरुद्धायाः सर्ववेष्टनस्मृतेरुदाहरणत्वं, तथा "जातपुत्रः कृष्णकेशोऽग्नीनादधीत" इति श्रुत्या विरुद्धाया "अष्टाचत्वारिंशद्वर्षपर्यन्तं वेदब्रह्मचर्यमि"ति स्मृतेः, तथा "न दीक्षितस्यान्नमश्नीयात्" इति निषेधापेक्षितावधिसमर्पिकयाग्नीषोमीये संस्थिते यजमानस्य गृहेऽशितव्यमिति श्रुत्या विरुद्धायाः "क्रीतराजको भोज्यान्न" इति स्मृतेरप्युदाहरणत्वं संगृहीतम् ॥ सदोमण्डपे उदुम्बरवृक्षस्य काष्ठमूर्ध्वतया यजमानसम्मितं निखन्य स्थाप्यते । तदौदुम्बरीशब्दस्यार्थः । विकल्पेनेति ॥ (स्पर्शनवेष्टनयोः प्रयोगभेदेन विकल्पनिरूपणम्) वह्नौ शैत्यौष्ण्ययोर्विकल्पासंभवात्परस्परात्यन्ताभावसमानाधिकरणयोस्तयोः विरोधस्य प्रत्यक्षसिद्धत्वात्प्रत्यक्षबाधितत्वेन न शैत्यानुमतं संभवतीति युक्तः प्रमेयापहारलक्षणो बाधः, इह तु स्पर्शनवेष्टनयोः परस्परात्यन्ताभावसमानाधिकरणयोः प्रयोगभेदेन विकल्पेननिवेशस्य संभवात्युक्तं प्रामाण्यमित्यर्थः । सर्वत्रेति ॥ धूमादिदर्शनानन्तरं व्याप्तिस्मरणे सत्यपि जिज्ञासाभावेऽनुमित्यनुदयात्परोक्षज्ञाने अथवानुमित्यर्थापत्त्योरेव तस्याः कारणत्वमित्यर्थः ॥ (वैसर्जनहोमीयमिति विषयान्तरगवेषणप्रयोजनम्) अत्र हेतुदर्शनाच्च । १,३.४ । इति पूर्वसूत्रानन्तरसूत्रम् । तत्र यदि प्रत्यक्षश्रुतिमूलकत्वासंभवः, तदा स्मृतेर्मूलाकाङ्क्षायां भ्रान्त्यादिमूलकत्वमेव युक्तं कल्पयितुम् । तत्र वेष्टनस्मृतेरुद्गात्रे दानेन वस्त्रलोभः, अष्टाचत्वारिंशत्ब्रह्मचर्यस्मृतेः नपुंसकत्वप्रच्छादनम्, राजक्रयावधिस्मृतेः बुभुक्षैवेति । संभवतिचेदं दृष्टं कारणमिति पौरुषेयत्वादिहेत्वन्तरप्रदर्शनपरतयैकदा भाष्यकारः पूर्वशेषतया व्याख्याय अधिकरणान्तरपरतया पक्षान्तरेण व्याचख्यौ । तत्र प्रत्यक्षश्रुतिविरोधेनैव मुख्यहेतुना पूर्वत्राप्रामाण्यसिद्धौ लोभादिहेतोः दृष्टस्यान्वाचयभूतस्य कथने प्रयोजनाभावेनापरितोषात्द्वितीयव्याख्यानं कृतम्, तदेव युक्तमिति तन्मते उपपादयति तथेति ॥ वैसर्जनहोमीयमिति ।.। (वैसर्जनहोमीयपदार्थः आदिपदेन यूपहस्तिवाक्यसंग्रहश्च) अग्नीषोमीयपशोः तन्त्रे प्रकान्ते अग्नीषोमप्रणयनार्थं यजमानं पत्नीपुत्रान् भ्रातॄंश्चाहतेन वाससा संछाद्य वाससोऽन्ते स्त्रुचमुपनिबध्य जुहोतीति शालामुखीयाग्नीध्राहवनीयेषु चतुर्गृहीतेनाज्येन चत्वारो वैसर्जनहोमा विहिताः । तद्वासो वैसर्जनहोमीयमित्यर्थः ॥ आदिपदेन यूपहस्तिनोदानमाचरन्तीति स्मृत्यन्तरग्रहणम् । यूपो हस्त्यते वेष्ट्यते येनेतिव्युत्पत्त्या यूपवेष्टनार्थं वासो यूपहस्तिपदस्यार्थः । तच्च सप्तदशभिर्वासोभिः यूपं वेष्टयतीति वेष्टनविधानात्वाजपेयमाम्नातम् ॥ (भाष्यकृत्संमतस्योक्ताधिकरणद्वयस्य वार्तिककारमतरीत्या खण्डनम्) एवं भाष्यमतेनाधिकरणद्वयं व्याख्यातम् । तद्वार्तिककारेण दूषितम् । तथाहि प्रत्यक्षश्रुतिविरोधे स्मृतीनां मूलभूतश्रुत्यभावः किं साधकाभावात्बाधकसत्त्वाद्वा । नाद्यः- महर्षिप्रणीतत्वादेः शिष्टत्रैवर्णिकपरिग्रहादेश्चेतरस्मृतिष्विवेहापि श्रुतिसाधकस्याविशेषात् । नान्त्यः- विरुद्धश्रुतिदर्शनरूपस्य बाधकस्य व्रीहियवादिषु श्रुतिषु बहुशो दर्शनेन व्यभिचारात्, विप्रकीर्णशाखान्तरगतश्रुतीनामस्मदादिभिः अनुपलम्भेऽपि मन्वादीनां महत्तरत्वेनानुपलम्भरूपबाधकस्यापि अभावाच्च । अतः परप्रत्यक्षस्याप्यात्मप्रत्यक्षसमत्वात्तद्दृष्टश्रुतीनां मूलत्वसंभवान्न भाष्यकारोक्तं सर्वथाप्रामाण्यं सिध्यति ॥ (भाट्टदीपिका) वार्त्तिककारस्तु न जिज्ञासाया अनुमित्यङ्गत्वम्- अग्न्याद्यजिज्ञासायामपि तदुदयात्, सत्यपि वा तस्याः कारणत्वे अनुमितिविषयश्रुतेर्जिज्ञासितत्वाच्च । प्रत्यक्षश्रुतिविरोधाभावे वा लोभादिमूलकत्वाङ्गीकारे अष्टकादिस्मृतेरपि तदापत्तेः । अतश्च प्रत्यक्षश्रुतिविरोधेऽपि स्मृतेः शिष्टत्रैवर्णिकपरिगर्हाविशेषेण श्रुतिमूलत्वकल्पनोपपत्तेर्युक्तमेव प्रामाण्यम्, परन्तु यावच्छ्रुतिनिश्चयं वेष्टनं नानुष्ठेयम्, अर्थवादाद्युन्नीतविधिमूलकत्वस्यापि स्मृतिषु दर्शनेन प्रकृतेऽपि तन्मूलकत्वस्य संभावितत्वात्तस्य चोन्नयनस्य प्रत्यक्षश्रुतिविरोधे आभासत्वसंभवात् । अतश्च यावच्छ्रुतिनिश्चयमननुष्ठानलक्षणमप्रामाण्यमित्यभिप्रायं सूत्रमिति प्राह । (प्रभावली) (वेष्टनस्मृतिमूलप्रत्यक्षश्रुतिनिरूपणम्) किञ्च जैमिनिः स्वकृते छान्दोग्यानुपदे ग्रन्थे "वैष्टुतं वै वासः श्रीर्वासः श्रीः सामेति स्तोत्रीयापरिगणनार्थानामौदुम्बरीणां प्रादेशमात्राणां कुशानां स एकया स तिसृभिः स एकयेत्यादिविष्टुत्युपाख्यगतप्रकाराभिव्यञ्जकतया विष्टुतिशब्दवाच्यानां स्थापनार्थं परिवेष्टयतीति शाट्यायनशाखाब्राह्मणगतप्रत्यक्षश्रुतिमूलत्वमेव औदुम्बरीप्रकरणे शाट्यायनिनां तामूर्ध्वदेशेनोभयत्र वाससी दर्शयतीति ग्रन्थेन दर्शितवानिति प्रत्यक्षैव श्रुतिः एवमष्टाचत्वारिंशद्वर्षब्रह्मचर्यस्मृतेरपि "अष्टाचत्वारिंशद्वर्षं स वै वेदब्रह्मचर्यमिति राणकोदाहृताथर्ववेदपठिता प्रत्यक्षैव श्रुतिश्च मूलमित्युदाहरणान्यप्ययुक्तानि ॥ (अष्टाचत्वारिंशदिति स्मृतिमूलप्रत्यक्षश्रुतिनिर्देशः) यथाचात्र विरोधोऽपि नास्ति तथा आकरे द्रष्टव्यम् । कौस्तुभे च । अतो न युक्तं प्रथमाधिकरणम् ॥ (वार्तिककारमतावतरणपूर्वकतन्मतोपपादनम्) द्वितीयाधिकरणमप्यविरुद्धानामपि लोभमूलत्वकल्पने दानादिस्मृतेरपि तदापत्तेरयुक्तम् । नहि "अपिवा कारणाग्रहणे प्रयुक्तानी"ति अधिकरणेन दृष्टमूलासंभवमात्रेणाचारप्रामाण्यं साधयिष्यते । येन तद्व्यतिरेकेण दृष्टमूलत्वसंभवहेतुनेहाप्रामाण्यं साध्येत, किन्तु धर्मबुध्यानुष्ठीयमानत्वेनैव । अन्वाचयहेतुमात्रन्तु दृष्टमूलासंभव उपन्यस्त इति तमिममधिकरणद्वयभङ्गमाचार्यकृतमभिप्रेत्य मतान्तरतया दर्शयति वार्तिककारस्त्विति ॥ वेष्टनञ्चानुष्ठेयमिति ॥ अत्रच वेष्टनादिस्मृतीनां प्रत्यक्षपठिततत्तच्छ्रुतिमूलत्वस्य प्रागेवोक्तत्वात्यावच्छ्रुतिनिश्चयं नानुष्ठेयमित्यनुपपत्तेः वेष्टनपदमजहत्स्वार्थलक्षणयादृष्टमूलस्मृतिविषयपरतया व्याख्येयम् । अतएवोक्तं न्यायसुधायां उदाहरणभाष्यमपि अदृष्टमूलावस्थस्मृतिविषयतया नेतव्यमिति ॥ (यावच्छ्रुतिनिश्चयमननुष्ठानलक्षणमप्रामाण्यमित्यस्य सूत्रारूढत्वोपपादनम्) ननु अदृष्टमूलस्मृतीनां विप्रलम्भमूलकत्वाभावेनात्यन्तबाध्यत्वासंभवात्यथाश्रुतमूलानिश्चयेन अत्यन्तेतरस्मृतितुल्यत्वायोगेऽपि कथञ्चित्प्रामाण्याङ्गीकारे "विरोधेत्वनपेक्ष"मित्यप्रामाण्यप्रतिपादकसूत्रविरोध इत्यत आह अतश्चेति ॥ मूलभूतश्रुतेः परप्रत्यक्षत्वेऽपि स्वप्रत्यक्षत्वाभावात्स्वप्रत्यक्षस्य तु मूलानुसन्धानसापेक्षत्वाद्यतो दुर्बला, अतस्तयोः विरोधे यदनपेक्षं श्रौतं विज्ञानं तदेव प्रमाणमादरणीयं स्यात् । असति हि श्रौतार्थेऽनुमानमनुमितश्रुतिमूलमादरणीयमिति पूर्वसूत्रगतानुषक्तप्रमाणपदस्यानुष्ठानलक्षणप्रामाण्यपरतया सूत्रार्थ इत्यर्थः ॥ (विरोधेत्विति सूत्रे पाठभेदः योजनाभेदश्च) अत्र सूत्रेऽनपेक्षमनपेक्ष्यमिति यकाररहिततत्सहिततया पाठभेदः । यदा यकारसहितस्तदा यस्य वान्यदपेक्ष्यं नास्तीत्यर्थः । तद्रहितस्तु व्याख्यात एव ॥ (अत्रादृतवार्तिकसिद्धान्तस्य वार्तिकश्लोकैः संवादः) तदुक्तमाचार्यैः "यावदेकं श्रुतौ कर्म स्मृतौ चान्यत्प्रतीयते । तावत्तयोर्विरुद्धत्वे श्रौतानुष्ठानमिष्यते । अतश्चैवं श्रुतिस्मृत्योर्विशेषो नोपदर्श्यते । नात्यन्तमेव बाध्यत्वं नचाप्यत्यन्ततुल्यता । " इति ॥ यदा तु विरुद्धस्मृतिमूलभूता श्रुतिः स्वस्य प्रत्यक्षा, तदा द्वयोरपि विकल्पेन व्यवस्थया वा आदरः कार्य इत्यर्थसिद्धोर्ऽथः ॥ (वार्तिकमते हेतुदर्शनाच्चेति सूत्रयोजनाप्रकारः) यच्च हेतुदर्शनाच्चेति सूत्रं तत्प्रत्यक्षश्रुतिविरुद्धस्मृतिप्रसंगगताचारमूलेदानीन्तनस्मृत्योर्विरोधे यथास्पर्श्यादिस्पर्शदूषितजगन्नाथनिवेदितान्नभक्षणादौ तत्र संभवन्मूलान्तराया अनादरप्रदर्शनार्थत्वेन व्याख्येयमिति दिक् ॥ (वार्तिककारीयवर्णकान्तरविवरणम्) एवं तद्व्याख्यायां [सर्वत्र च प्रयोगात्सन्निधानशास्त्राच्च । १,३.१४ ।] इत्यधिकरणेन गतार्थत्वम् । तत्रहि प्रत्यक्षसूत्रार्थोपसंहारकल्पसूत्रवचसां श्रुतिविरोधेऽनादरणीयत्वे सुतरां स्मृतिष्वनादरसिद्धेरित्यपरितोषेण यद्वर्णकान्तरं कृतमाचार्यैस्तदनुसंधत्ते यद्वेति ॥ (शाक्यादिस्मृत्यप्रामाण्यवर्णनस्याधिकरणान्तरैरगतार्थतानिरूपणम्) अपिवा कर्तृसामान्यादि"ति पूर्वाधिकरणसिद्धान्तसूत्रोपात्तकर्तृसामान्यहेतोः शिष्टत्रैवर्णिकदृढपरिग्रहरूपमुख्यहेतूपलक्षणत्वात्तेन पूर्वं प्रामाण्ये अभिहिते स यत्र नास्ति तत्राप्रामाण्यमुच्यते इत्येवमस्य प्रत्युदाहरणसंगतिमन्यत्र प्रत्यक्षसूत्रे प्रत्यक्षादिमूलत्वेनाप्रामाण्योक्तावपि कल्पसूत्राधिकरणे स्वातन्त्र्येण प्रामाण्याभावे उक्तेऽपिच वेदमूलकतया प्रामाण्यशङ्कानिरासस्यान्यत्राकृतत्वादगतार्थतां प्रमाणाभासनिरूपणेनाध्यायसंगतिञ्चाभिप्रेत्य विषयप्रदर्शनपूर्वं पूर्वपक्षमारभते शाक्यादीनामिति ॥ (भाट्टदीपिका) यद्वा शाक्यादीनामपि क्षत्रियत्वप्रसिद्धेर्वेददर्शनसंभवेन तत्प्रणीतस्मृतीनामपि वेदमूलत्वं, तन्मूलो वेदश्चेदानीं प्रलीन इति प्राप्ते शिष्टत्रैवर्णिकानां धर्मत्वेन परिग्रहस्य पूर्वाधिकरणमुख्यहेतोरभावात्प्रत्युत अप्रमाणत्वेनैव तेषां स्मरणाद्वेदाप्रामाण्यवादिभिरेव च तत्प्रामाण्यस्वीकाराद्वेदमूलत्वकल्पनानुपपत्तेरप्रामाण्य मिति सूत्रार्थः ॥ २ ॥ ६ ॥ इति द्वितीयं विरोधाधिकरणम् । (प्रभावली) (शाक्यादिस्मृत्यप्रामाण्यवर्णनस्योपयोगः) नचैषामाभासत्वकथनस्यानुपयोगः- "यदि ह्यनादरेणैषां न कथ्येताप्रमाणता ॥ अशक्यैवेति मत्वान्ये भवेयुः समदृष्टयः । शोभासौकर्यहेतूक्तिकलिकालवशेन च । यज्ञोक्तपशुहिंसादित्यागभ्रान्तिमवाप्नुयुः । अनिराकृत्य तान् सर्वान् धर्मशुद्धिर्न लभ्यते । इत्यादिवार्तिकोक्तरीत्या तत्कथनस्यावश्यकत्वात् । अतश्च यद्यपि शाक्यादिभिः स्वग्रन्थानां वेदमूलत्वेन प्रामाण्यानङ्गीकारान्नैव तन्निरासे प्रयोजनम्- तथापि वैदिकानामेव वेदमूलत्वभ्रान्तेः प्राप्ताया निराकरणद्वारा आभासत्वनिरूपणार्थत्वेनायमारम्भो युक्त इति भावः ॥ (शाक्यपदस्य पाशुपतपाञ्चरात्रादिकर्त्रृपलक्षणतानिरूपणम्) अत्रच शाक्यादिपदं यानि त्रयीविद्भिः न परिगृहीतानि किञ्चित्तन्मिश्रधर्मकञ्चुकछायानि लोकोपसंग्रहलाभख्यातिपूजाप्रयोजनपराणि त्रयीविपरीतासंबद्धदृष्टशोभादिप्रत्यक्षानुमानोपमानार्थापत्तिप्राययुक्ति मूलोपनिबद्धानि सांख्ययोगपाञ्चरात्रपाशुपतनिर्बन्ध्यपरिगृहीतधर्माधर्मनिबन्धनानि, यानि च बाह्यतराणि म्लेच्छाचारमिश्रकभोजनाचारनिबन्धनानि तत्प्रणेतॄणामुपलक्षणम् ॥ (मन्वादिस्मृतीनामिव शाक्यादिस्मृतीनामपि प्रामाण्यशङ्का) श्रुतिस्मृतिसंवादिकतिपयाहिंसासत्यदमदानदयादिनिबन्धनदर्शनेन तन्मध्यपतितचैत्यवन्दनादीनामपि युक्तं धर्मत्वमित्यभिसंधाय पूर्वपक्षे हेतुं दर्शयति क्षत्रियत्वप्रसिद्धेरिति ॥ स्मृतीनामपि इत्यपिना त्रैवर्णिकतया संभावितवेदसंयोगमन्वादिप्रणीतस्मृतीनां वेदमूलकतया प्रामाण्यं, एवमासामपीति दृष्टान्तोक्तिः सूचिता ॥ तेन तद्वदेव मूलानुमानस्यानुपलब्धिविरोधः । प्रत्यक्षश्रुतिमूलत्वपक्षेण तावत्परिहृतो ज्ञापितः । अधुना मलिनशाखामूलत्वपक्षे तु विरोधशङ्कैव नास्तीत्यभिप्रेत्य तत्पक्षं दर्शयति तन्मूलेति ॥ एवञ्च यावत्किञ्चित्कियन्तमपि कालं कैश्चिदाद्रियमाणं प्रसिद्धं गतं तत्प्रत्यक्षशाखाविसंवादेऽप्युत्सन्नशाखामूलम् । तेनास्मिन् पक्षे यस्मै यद्रोचते स तत्प्रमाणीकुर्यादिति दोषो नापद्यत इति भावः ॥ (शाक्यादिस्मृत्यप्रामाण्यव्यवस्थापनम्) तेषां स्मरणादिति ॥ "या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः । सर्वास्ता निष्फलाः प्रेत्य तमोनिष्ठा हि ताः स्मृता" इत्यादिना मन्वादिभिः अप्रमाणत्वेनैवैषां ग्रन्थानां स्मरणातित्यर्थः ॥ (शाक्यादिस्मृत्यप्रामाण्यस्य सूत्रारूढत्वनिरूपणम्) सूत्रार्थ इति ॥ सूत्रयोरर्थ इत्यर्थः । वेदविद्वेषरूपे विरोधे त्रयीबाह्यमेवञ्जातीयकमनपेक्ष्यमप्रमाणम् । अथवा शाक्यस्य क्षत्रियत्वप्रसिद्धेस्तस्यच प्रवक्तृत्वप्रतिग्रहीतृत्वनिषेधात्शाक्यस्य तदनुष्ठातृत्वात्स्वधर्मविरोधे तदुक्तमनपेक्ष्यमित्याद्यसूत्रार्थः ॥ (शाक्यमनुस्मृत्योः साम्यशङ्कानिराकरणेन वैषम्यनिरूपणम्) नचैवं मनोरपि क्षत्रियत्वेन प्रवक्तृत्वानुपपत्तिः- "यद्वै किञ्चमनुरवदत्तद्भेषजम्" इतिश्रुत्या तस्य तदभ्यनुज्ञानात् । शाक्यादिभिश्च स्वप्रतिपाद्यार्थेषु बहूनामसद्धेतूनामेवोपादानान् कस्यापि सद्धेतोरदर्शनाच्चानपेक्ष्यम् । मन्वादीनान्तु हेतूपन्यासाभावात्क्वचित्सत्त्वेऽपि वा "वेद एव द्विजातीनां निःश्रेयसकरः पर"- इत्यादिना प्राधान्येन वेदमूलत्वस्यैव धर्मेऽभिधानाथेत्वधिकरणन्यायेनार्थवादमात्रत्वान्न दोषः । अत एव शाक्यादीनां हेतुकत्वात्"हैतुकान्बकवृत्तींश्च वाङ्मात्रेणापि नार्चये"दित्यादिनासंभाष्यत्वमुक्तमिति द्वितीयसूत्रार्थः । वेदमूलकत्वकल्पनानुपपत्तेरिति पदं हेतुदर्शनस्याप्युपलक्षणं द्रष्टव्यम् ॥ (पाञ्चरात्राद्यप्रामाण्यवर्णनम्) यस्तु सांख्ययोगपाञ्चरात्रादिषु शिष्टत्रैवर्णिकपरिग्रहः, स न तन्मूलः, किन्तु नृसिंहरामतापनीयोपनिषच्छ्रुत्यगस्त्यादिसंहितामूल एव । अत एव शिष्टत्रैवर्णिकापरिगृहीतवामागमप्रतिपादकानां तेषामप्रामाण्यम् । यत्तु तत्रेतरागमसंवादि तच्छाक्यानामिवाहिंसादि वामागमपरिग्रहभक्त्युद्भवाभिप्रायमेवेति तदनुष्ठानमपि न तन्मूलम् । शिष्टानामपि तु पूर्वेषां तदसदागममूलमेवेति न दोष इति सर्वथाप्रामाण्यमिति बहवः ॥ (श्रुत्यविरुद्धांशे पाञ्चरात्रादीनामपि प्रामाण्यमितिश्रुतिमूलकतत्सिद्धान्तनिरूपणम्) पूज्यपादैस्तु यत्प्रत्यक्षश्रुतिमूलं दृश्यमानशिष्टत्रैवर्णिकपरिगृहीतं तदंशे प्रामाण्यमुक्तं कौस्तुभे । अत एव "सांख्यां योगः पाञ्चरात्रं वेदाः पाशुपतं तथा । आत्मप्रमाणान्येतानि न हन्तव्यानि हेतुभिः" इति महाभारतवचनेन प्रामाण्यमुक्तं, तथापि "यो यदंशेन मार्गाणां वेदेन न विरुध्यते । सोंऽशः प्रमाणमित्युक्तं केषाञ्चिदधिकारिणामि"ति मुक्तिखण्डगतचतुर्थाध्यायवचनेनाधिकारिविशेषपरतया उपसंहृतमिति दर्शितं माधवेन । यथाचैवं सत्यविरुद्धानां शाक्यादिप्रमाणानां प्रामाण्यं तदग्रे निरसिष्यते ॥ (स्मृत्यधिकरणगतस्य प्रामाण्यवर्णनस्याधिकारिविशेषपरतया योजनम्) यत्तु स्मृत्यधिकरणे सांख्यादीनां बाह्यग्रन्थानां चोपयोगप्रतिपादनं, तत्धर्ममोक्षसाधनज्ञानोपयोगिवैराग्यादिप्रतिपादकयुक्तिकथनपरतया न धर्माद्युपदेशपरतयेति न विरोधः । एवंसति यद्यपि तापनीयादिप्रत्यक्षश्रुतिमूलस्य वामागमस्य प्रत्यक्षश्रुतिविरुद्धस्य वा प्रामाण्यं दुर्निवारम्- तथापि "पाञ्चरात्रं भागवतं तन्त्रं वैखानसाभिधम् । वेदभ्रष्टान्त्समुद्दिश्य कमलापतिरुक्तवान्" । तथा "अत्यन्तस्खलितानां हि द्विजानां वेदमार्गतः । पाञ्चरात्रादयो मार्गाः कालेनैवोपकारकाः" । तथा "शापाद्वा गौतमादीनां पापाद्वा महतो नराः । ये गता वेदबाह्यत्वं ये च संकीर्णयोनिजाः । तेऽधिक्रियन्ते तन्त्रादौस्त्रीशूद्राश्च यथायथम्" इत्यादिपुराणवचनेभ्यः अधिकारिविशेषपरतयेष्टमेव तत्प्रामाण्यं, नतु वैदिकाधिकारिविषयम् । अतएव तेषु न शिष्टत्रैवर्णिकपरिग्रह इत्यलं विस्तरेण ॥ इति द्वितीयं विरोधाधिकरणम् ॥ (भाट्टदीपिका) (३ अधिकरणम् । ) शिष्टाकोपेऽविरुद्धमिति चेत् । १,३.५ । न शास्त्रपरिमाणत्वात् ॥ स्मार्तानामाचमनादीनां श्रौतैः क्रमकालपरिमाणादिभिर्विरोधे श्रौतत्वात्क्रमादीनामेव प्राबल्यात्तद्विषयस्मृतीनामप्रामाण्यम् । न हि "क्षुते आचामेदि"ति विहितस्य स्मार्तस्याचमनस्य वेदवेदिकरणमध्येऽनुष्ठाने "वेदङ्कृत्वा वेदिं करोती"ति श्रुतिबोधितः क्रमोऽनुष्ठातुं शक्यते । (प्रभावली) (विरोधाधिकरणेन द्वेधा संगतिनिरूपणम्) एवं पूर्वाधिकरणे भाष्यकारमते श्रुतिविरुद्धानां पुरुषार्थक्रत्वर्थस्मृतीनां स्वरूपेणैवाप्रामाण्ये साधिते वार्तिककारमते च अननुष्ठानलक्षणाप्रामाण्ये साधिते संप्रति प्रत्यक्षश्रुतिविरोध एव क्वास्ति क्व नास्तीत्येवं बलाबलाधिकरणोत्तरमहीनाधिकरणप्रभृतिष्विव विचारकरणेन कोष्ठशोधनिकारूपेणास्य संगतिमथवा श्रुतिविरोधे सत्यपि स्मृतिप्रमेयस्य पदार्थत्वात्प्राबल्येन प्रामाण्यमित्यपवादकरणादापवादिकीं सङ्गतिं वा स्पष्टत्वात्तथा सूत्रदर्शितामपि सिद्धान्तोपक्रमतां प्रयोजनाभावाच्चोपेक्ष्य विषयं प्रदर्शयन् पूर्वपक्षमेवाह स्मार्तानामपि ॥ "आचान्तेन यज्ञोपवीतिना कर्तव्यं" "दक्षिणाचारेण कर्तव्यं" इत्यादिस्मृतिविहितानामित्यर्थः । अन्तिमस्मृतौ दक्षिणेन हस्तेन आचरणेन कर्तव्यमित्यर्थात्"लोहितोष्णीषा" इत्यत्रेव अप्राप्तदक्षिणहस्तविधानं ज्ञेयम् ॥ (शाखान्तराधिकरणगतार्थताशङ्कानिरासः स्मृतिपदेनेतिनिरूपणम्) शाखान्तराधिकरणसमाप्तौ "अपि वा क्रमसंयोगात्विधिपृथक्त्वमेकस्यां व्यवतिष्ठेते"ति सूत्रेण क्रमकालपरिमाणविरोधात्शाखान्तरीयपदार्थानुपसंहारमाशङ्क्य "विरोधिनां त्वसंयोगादैककर्म्ये तत्संयोगाद्विधीनां सर्वकर्मप्रत्ययः स्यात्" इति सूत्रेण पदार्थानां क्रमादिबाधकत्वं वक्ष्येते इति न तेन गतार्थता, तत्रोभयोः श्रौतत्वेन अन्यतरसमवायाभावात्युक्तं पदार्थानां बाधकत्वम्, इह तु प्रामाण्यदौर्बल्यादस्तु बाध्यत्वमिति शङ्कोत्थानसूचनेन परिहर्तुं स्मृतीनामित्युक्तम् । आचारप्रापितानामित्यस्योपलक्षणम् । तत्रत्यस्यैव प्रमेयबलस्य प्रमाणबलाबलबाधायोपन्यासात्नानेनापि तस्य गतार्थत्वमिति भावः ॥ (आचमनादिभिः क्रमस्य विरोधसमर्थनम्) विरोधे इति ॥ यद्यपि भोजनादिनिमित्तकस्याचमनस्य पुरुषार्थत्वात्सर्वप्रयोगादौ क्रियमाणस्यापि तस्य मध्ये प्रसक्तेरविरोधः- तथापि द्वयोः पदार्थयोः मध्ये क्षुतादिनिमित्ताचमनस्य क्रत्वर्थस्य प्रसक्तेर्भवत्येव सः । अतएव विततैकपदार्थकरणमध्यप्रसक्तस्य क्षुतादिनिमित्तस्य प्राप्तौ यद्यपि नाचमनविधानं, किन्तु "क्षुते निष्ठीवने चैव परिधानेऽश्रुपातने । न तु कर्मस्थ आचामेद्दक्षिणं श्रवणं स्पृशेत्" इतिस्मृतिविहितदक्षिणकर्णस्पर्शेऽस्त्येव विरोध इति तस्यापयुदाहरणत्वम् । एवं यज्ञोपवीतस्यापि "सदोपवीतिना भाव्यम्" इति स्मृतौ सदाशब्दसंयोगात्पुरुषार्थत्वेनैव विधानेऽपि "अनुपवीतश्च यत्करोति न तत्कृतम्" इत्युत्तरार्धेन कर्तव्यकर्ममात्राङ्गत्वेन विधानात्स्वरूपेण तस्य विरोधाभावेऽपि स्त्रस्तस्य पुनस्समीकरणे नष्टस्य पुनर्धारणे वास्त्येव सः । एवं शिखाबन्धनेऽपि इत्युदाहरणत्वम् । एवं दक्षिणवाक्येऽपि भोजनादौ पुरुषार्थत्वेन विहितस्य दक्षिहस्ताचरणस्य विरोधाभावेऽपि क्रत्वर्थस्य तस्यास्त्येव विरोधः । हस्तद्वयेनानुष्ठानेऽविलम्बापरपर्यायप्रयोगप्राशुभावस्यैकेन हस्तेनानुष्ठाने बाधापत्तेः । अतो युक्तं सर्वेषामुदाहरणत्वं विरोधप्रसक्त्येति भावः ॥ (भाट्टदीपिका) स्मार्तपदार्थानाञ्च बहुत्वात्पूर्वाह्णादिः कालः प्रयोगविध्यवगतञ्च परिमाणं न शक्यतेऽनुग्रहीतुम् । नच श्रौतत्वेऽपि क्रमादेः पदार्थधर्मत्वात्पदार्थभूतेभ्यः आचमनादिभ्यो दौर्बल्यम् । प्रमाणपूर्वकत्वात्प्रमेयावगमस्य प्रथमावगतप्रमाणबलाबलापेक्षया प्रमेयबलाबलस्य दौर्बल्यादिति प्राप्ते (प्रभावली) (वेदकरणवेदिकरणपदयोरर्थः) पूर्वपक्षसाधकं श्रुतिविरोधं दर्शयितुं श्रौतैः इत्युक्तम् । तमेव विरोधं दर्शयति नहीति ॥ वेदं कृत्वेति ॥ वेदो नाम सम्मार्जनसाधनदर्भमुष्टिः । तस्य करणं नाम बन्धनाग्रपरिवासनादिसंस्कारः । वेदिर्नाम गार्हपत्याहवनीययोर्मध्ये चतुरङ्गुलखाता भूमिः । तत्करणं नाम वेदेन सम्मार्जनमुद्धननादिसंस्कारश्चेति वेदवेदिकरणशब्दयोरर्थः ॥ (आचमनादीनां प्रयोगविध्यसंग्रहेण गौणक्रमविरोधसमर्थनम्) श्रुतिबोधित इति ॥ एतच्च श्रुत्यर्थपाठस्थानमुख्यप्रवृत्त्याख्यपाञ्चमिकषट्प्रमाणगम्यक्रममात्रस्योपलक्षणम्- अर्थादिक्रमस्यापि प्रयोगविधिविधेयत्वात् । प्रत्यक्षश्रुतप्रधानविधेरेव अङ्गविध्येकवाक्यतामात्रकल्पनया प्रयोगविधिव्यपदेश्यत्वात्प्रत्यक्षश्रुतिविहितत्वाविरोधः । एवञ्च स्मार्तानां क्षुतादिनिमित्तकाचमनादीनां भेदेन होमवत्वैदिकैस्सह क्रमनियमे मानाभावात्वैदिकानामेवाङ्गानां क्रमावधारणात्प्रयोगविधिना च नियतक्रमकाणामेव पदार्थानां विधानात्तद्बहिर्भूताचमनादीनां नैव प्रयोगविधिसंभव इत्यर्थः ॥ (मध्ये आचमनानुष्ठाने पूर्वाह्णप्रयोगप्राशुभावादिबाधापत्तिनिरूपणम्) पूर्वाह्णादिरिति ॥ आदिपदेनाग्निहोक्राङ्गसायंप्रातः कालयोरपि संग्रहः । यथैव "पूर्वाह्णो वै देवानामि"ति श्रुत्या पूर्वाह्णकालो विहितः, तथैव प्रयोगविधिना अङ्गप्रयोगविशिष्टभावनाविधानेन युगपदनुष्ठानाक्षेपादत्यन्तयौगपद्याशक्तेश्चाङ्ग प्रधानानामङ्गानां च परस्परं प्रत्यासत्तिलक्षणः प्रयोगप्राशुभावलक्षणश्च कालो बोध्यते । तयोरपि मध्ये स्मार्तपदार्थानुष्ठाने बाधः स्यादेवेत्यर्थः ॥ (परिमाणस्यापि प्रयोगविध्यवगमनिरूपणम्) प्रयोगविध्यवगतं चेति ॥ किं कश्चित्पदार्थो विस्मृतः? कृतं वा सर्वमिति सन्देहेन वैगुण्याशङ्कोदये "यदेव श्रद्धया करोति तदेव वीर्यवत्तरं भवती"ति वचनावगतातिशयफलजनकफलावश्यंभावनिश्चयात्मकश्रद्धावि रहात्फलानुत्पत्तेर्दैवात्सकलवैदिकपदार्थानुष्ठाने कृतेऽपि संपूर्णफलप्राप्तये कृताकृतसन्देहस्यावश्यापनेयत्वात्तस्य चानुष्ठेयपदार्थसंख्यासंपत्तिपर्यालोचनं विनैव निराकर्तुमशक्यत्वात्प्रयोगवचनेन श्रुत्यादिविनियोज्यानां प्रचयसिद्धेयत्तावदवधारणस्यार्थादाक्षेपमभिप्रेत्यावगतं चेत्युक्तम् । ततश्च प्रथमावधृतस्य परिमाणस्य प्रथमापरिकल्पितपश्चादागतस्मार्तपदार्थानुष्ठानेन भ्रंशात्पुनःतत्कृताकृतानिरूपणादनिवृत्तवैगुण्याशङ्कस्य सम्यक्कृतत्वादिनिमित्तसंस्कारपाटवाभावातपूर्वदौर्बल्येन न्यूनफललाभप्रसंग इत्यर्थः । तदुक्तं वार्तिके "तच्चातिशयवत्सर्वं सार्थवादाद्विधेर्गतम् । न्यूनत्वाक्षमयावश्यं विरुद्धां बाधते स्मृतिमि"ति ॥ (अङ्गगुणविरोधेचेतिन्यायविरोधस्य पूर्वपक्षे प्रसक्तस्य परिहरणम्) यत्तु सिद्धान्ते "अङ्गगुणविरोधेच तादर्थ्यादि"ति द्वादशिकन्यायेनाङ्गभूतानामिष्ट्यादीनां प्रधानभूतसोमकालानुरोधेन "य इष्ट्ये"ति वाक्यबोधितपर्वकालबाधवदिहापि पदार्थत्वेन प्रधानभूताचमनाद्यनुरोधेन तदङ्गक्रमादेरेव विरोधे सत्यपि युक्तो बाधैत्युच्यते, तदनूद्य दूषयति नचेति ॥ प्रथमावगतेति ॥ तेन प्रथमावगतेन प्रमाणबलाबलेनाचमनादिभ्यः क्रमादीनां बलीयस्त्वे निर्णीते निराकाङ्क्षत्वान्न पश्चादवगतं प्रमेयबलाबलमादर्तव्यमित्यर्थः ॥ (आचमनादिभिः स्मार्तैः क्रमकालादेरविरोधेन सिद्धान्तः, तस्य सूत्रारूढत्वञ्च) अत्रच "अपि वा कारणाग्रहणे प्रयुक्तानि प्रतीयेरन्" इति सिद्धान्तसूत्रं वार्तिककृता विरोधे सत्यपि प्रमेयगतबलाबलेनाचमनादीनां प्रामाण्यपरतया यथापठितावधिनैकदावतार्यपुनरप्यविरोधप्रदर्शनं सूत्रारूढं कर्तुं "तेष्वदर्शनाद्विरोधस्ये"त्यंशस्यानुषङ्गं कृत्वा विरोधप्रदर्शनपरतया अनुषक्तद्वितीयावधिनावतारितम् । तत्र विरोधे सत्यपि प्रमेयबलाबलस्य प्राबल्यहेतोस्तुष्यतु दुर्जन इति न्यायेनोपपादनीयतया मुख्यत्वाद्विरोधाभावस्यैव मुख्यहेतुतया तत्प्रदर्शनपरत्वेन सूत्रार्थं प्रथमतोऽनुसंधाय सिद्धान्तमाह पदार्थेति ॥ क्रत्वपूर्वस्यानिर्ज्ञाताङ्गपरिमाणतया श्रौताङ्गमात्रेण नैराकाङ्क्ष्याभावाद्यथा विरोधाभावे बलाबलमनादृत्य श्रुत्यादिसमाख्यापर्यन्तैस्सहानारभ्यवादेन प्रापितान्यङ्गानि समुच्चित्य गृह्यन्ते, एवं स्मृत्याचारप्राप्तान्यपि- सर्वेषांकरणोपकारसाधनानामन्वयोत्तरमनुष्ठानाय प्रयोगविधेरनुष्ठानात्मनः प्रवृत्तेः । तेन च बोधितप्रयोगवेलायामेव पदार्थानामपेक्षितं क्रमकालादि प्रयोगावच्छेदकतया अन्वीयमानं यावत्प्रमाणप्रापितपदार्थप्रयोगविरोधेनैवावच्छेदकतया कल्प्यते- कालादीनां प्रयोगविध्यन्वयित्वस्यैकादशे वक्ष्यमाणत्वेनाङ्गप्रधानसाधारण्यात् । नच स्मार्तानां वैदिकैस्सह क्रमे नियामकाभावः- भेदनहोमवन्निमित्तसन्निपातादेवोपस्थित्या स्थानादेव तन्नियमोपपत्तेः । श्रुतिक्रमेण प्रबलेनापि पदार्थबाधापत्त्या बलवत्पदार्थाश्रितस्य स्थानस्य बाधायोगात् ॥ (भाट्टदीपिका) पदार्थप्राप्त्यपेक्षत्वात्क्रमादेरुत्तरकालिकस्य यावत्प्रमाणगम्यपदार्थाविरोधेनैव कल्पनीयत्वान्न तावत्पदार्थविरोधित्वम् । परिमाणन्तु न कस्यचिच्छास्त्रस्यार्थ इति न तस्य श्रौतत्वम् । विरोधेऽपि आचमनादीनां पदार्थत्वात्प्राबल्यमेव । प्रमाणानां हि न स्वरूपतो विरोधोऽपि तु प्रमेयविरोधनिबन्धनः । तद्यदैव प्रमेयविरोध आलोच्यते तदैव तद्गतेन बलाबलेन निर्णीते शास्त्रार्थे न प्रमाणबलाबलस्य नियामकत्वमिति प्रमाणमेव तत्स्मृतिः । यद्वा यच्छाक्यादिग्रन्थेषु वेदाविरुद्धं दानादिवचनं तस्य भवतु प्रमाणतेत्याशङ्क्य, "स्वाध्यायोऽध्येतव्यः", "वेदोऽखिलोधर्ममूलं तद्विदाञ्च स्मृतिशीले" । "पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः । वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश" । इत्यादिवचनैर्नियतप्रमाणप्रतिपाद्यानामेव धर्मत्वप्रमितेरन्यतः प्रमितस्य फलसाधनत्वाभावात्तेषामप्रामाण्यमिति ॥ ३ ॥ इति तृतीयं शिष्टाकोपाधिकरणम् । (प्रभावली) (स्मार्तानां केषाञ्चन पदार्थानामन्तेऽनुष्ठानम्) अत्रैवमवधेयम् यत्र स्थलविशेषपुरस्कारेणैव स्मार्तपदार्थविधिः तत्र स्थलाम्नानादेव तस्य क्रमः, परन्तु श्रुतिविहितक्रमविरोधे तस्य बाधेनान्ते पदार्थानुष्ठानम् । यत्रतु स्मृतौ पदार्थमात्रस्यैव क्रत्वङ्गतया विधानं न स्थलविशेषस्य, तत्रागन्तूनामन्ते निवेशात्स्यादेवान्तेऽनुष्ठानमिति ध्येयम् । इहतु "आचान्तेन कर्तव्यमि"ति स्मृतिसहकृतस्थानादेव तेषां क्रम इति न बाधकम् । परिमाणस्य तु साक्षात्शास्त्रेण विध्यभावात्पूर्वोक्तरीत्या कथञ्चित्तदाक्षेपेऽपि क्रमकालवत्प्रयोगवेलायामेवाकाङ्क्षणात्प्रयुज्यमानपदार्थाङ्गतयैव तत्प्रवृत्त्युत्तरकालमाकस्मिकभेदनहोमप्रायश्चित्तादि समवायावधारणेनेव स्मार्ताचमनादिपदार्थावधारणेनापि कल्पनीयस्य सर्वपदार्थावच्छेदकतयैव प्रयोगवचनोपसंग्रहान्न विरोध इत्यर्थः ॥ (आचमनक्रमयोर्विरोधाङ्गीकारेणापि आचमनरूपप्रबलपदार्थाश्रितत्वाताचमनस्मृतिप्रामाण्यनिरूपणम्) अधुना तुष्यतु दुर्जन इति न्यायेन विरोधमङ्गीकृत्यापि प्रामाण्यं साधयति विरोधेऽपिचेत् ॥ तदेवोपपादयति प्रमाणानांहीति ॥ .॥ प्रमाणयोरश्वमहिषवत्स्वरूपेण विरोधाभावेन विरुद्धप्रमेयप्रमापकत्वेनैव तस्य प्रतीतेः प्रथमं प्रमाणस्वरूपालोचनेऽपि प्रमेयस्वरूपालोचनं विना तदप्रतीतेः तत्स्वरूपालोचनोत्तरं विरोधप्रतिसन्धाने तद्गतेन धर्मिधर्मरूपप्रमेयबलाबलेनासंजातविरोधिनाऽचमनादेर्बलीयस्त्वनिश्चये सति न क्रमाद्यनुग्रहः संभवति । यद्यपि वा प्रमेयविरोधानुसन्धानोत्तरक्षणे तद्गतबलाबलोपस्थितिकाले विरुद्धप्रमेयप्रतिपादकत्वेन प्रमाणयोरपि विरोधोपस्थितिः स्यात्- तथापि तत्र प्रमेयबलाबलोपस्थित्युत्तरक्षणेऽसंजातविरोधित्वान्निर्णये सति तन्निर्णयवेलायां न प्रमाणगतबलाबलोपस्थितिरिति इतरस्य निर्णयपदवीमनागतस्य श्रुतिलिङ्गादिवदेवोत्तरभाविनो दौर्बल्यम् ॥ नच श्रुतेरत्यन्तबाधः- आचमननिमित्तोपनिपाताभावे सार्थक्यात् । आचमनादेः श्रुत्यर्थत्वेनोत्तरपदार्थाङ्गत्वेनाङ्गीभूतवेदिकरणव्यवधायकत्वायोगाच्च तदनापत्तेरिति भावः । तदुक्तं वार्तिके "शौचयज्ञोपवीतादेर्न स्वतन्त्रपदार्थता । सर्वं ह्यङ्गप्रधानार्थं तेन न व्यवधायकम्" इति ॥ अत आचमनादेर्दुर्बलत्वात्श्रुत्या बाधाभावात्प्रामाण्यमुपसंहरति इति प्रमाणमेवेति ॥ (वार्तिककृता भाष्यकारीयाधिकरणान्तरपरत्वस्यखण्डनं वार्तिकमतातिरिक्तन्यायसुधाकारमतसूचनञ्च) अत्र वार्तिककृता पूर्वोक्तरीत्या विरोधस्य स्फुटत्वात्पूर्वपक्षायोगातत एव अभ्युपेत्य विरोधं प्रमाणबलपूर्वपक्षस्याप्ययोगात्यज्ञोपवीतस्य "उपव्ययते देवलक्ष्ममेव तत्कुरुते" इति दर्शपूर्णमासप्रकरणगतवाक्येन प्रकृतावतिदेशतो विकृतावपि श्रुत्यैव विधानादस्य वासोविन्यासपरत्वेऽपि "यज्ञोपवीत्येवाधीयीत" इति काठकवाक्येन ब्रह्मसूत्रस्यापि श्रुत्यैव विधानातन्याभिश्च श्रुतिभिः आचमनदक्षिणहस्तादीनामपि प्रत्यक्षत एव विधानात्स्मार्तत्वानुपपत्तेरुदाहरणत्वायोगाच्च भाष्यकारीयाधिकरणान्तररचनां प्रदूष्य अधिकरणान्तरत्वव्याख्यानस्यायोगात्विरोधाधिकरणसाधितशाक्यादिग्रन्थाप्रामाण्याक्षेपसमाधानपरतया तच्छेषत्वेनाद्यं सूत्रद्वयं तृतीयन्तु स्मृत्यधिकरणसाधिताचारप्रामाण्याक्षेपसमाधानपरतया तच्छेषतयैव व्याख्येयमित्युक्तम्, तदनुसंधाय वर्णकान्तरमाह यद्वेति ॥ यथाचात्र यज्ञोपवीतादीनां श्रौतत्वं वार्तिककारोक्तमभ्युच्चययुक्तिमात्रं तथा न्यायसुधायां कौस्तुभे च द्रष्टव्यम् । विस्तरभयात्तु नेह प्रपञ्च्यते ॥ (शाक्यादिनिबद्धदानादिप्रामाण्यम्) दानादीति ॥ विहारासनवैराग्यध्यानसत्यदमदानदयाहिंसादीनामादिपदेन संग्रहः ॥ (निषेधादिवाक्यानामपि धर्मपर्यवसानोपपादनम्) वेदोऽखिल इति ॥ यद्यपि अखिलस्य वेदस्य न धर्ममूलत्वसंभवः- श्येनादिवाक्यानां निषेधवाक्यानां च तन्मूलत्वायोगात्, तथापि धर्ममबोधयतामपि तद्वाक्यानां पारायणब्रह्मयज्ञादिनिर्वर्तनद्वारा धर्मं प्रति कारकत्वात्प्रायश्चित्तविध्यपेक्षितनिमित्तसमर्पकत्वेअन विद्वद्वाक्यवत्परंपरया धर्मप्रमोपयोगसंभवाच्च न दोषः । स्मृतिशीले इति ॥ शीलमाचारः । इत्यादिवचनैरिति ॥ आदिपदेन "आयुर्वेदो धनुर्वेदो गान्धर्वं चेति तत्त्रयम् । अर्थशास्त्रं चतुर्थं तु विद्या ह्यष्टादशैव तु । " इत्यस्य संग्रहः ॥ (शाक्यादिनिबद्धदानाद्यप्रामाण्यम्) अप्रामाण्यमिति ॥ अतश्चाहिंसाद्यर्थस्य शिष्टपरिग्रहेऽपि तस्य वेदमूलकत्वेनाप्युपपत्तेः तद्विषयशाक्यादिवचनानां शिष्टैः प्रामाण्यानभ्यनुज्ञानात्शिष्टापरिग्रहात्न ततो ज्ञातं सदनुष्ठितं श्रेयस्साधनं भवतीति न तद्विषयतद्वचसां प्रामाण्यमित्यर्थः । तदुक्तं वार्तिके तथाच प्रायश्चित्तादिदानकाले यो वाक्यमात्मीयमन्यकविकृतं वा श्लोकं सूत्रं वोच्चार्य मन्वादिसंवादिप्रायश्चित्तं "दद्यान्न तत्कश्चिदपि धर्मार्थं प्रतिपद्यते । वेदेनैवाभ्यनुज्ञाता येषामेव प्रवक्तृता । नित्यानामभिधेयानां मन्वन्तरयुगादिषु । तेषां विपरिवर्तेषु कुर्वतां धर्मसंहिताः । वचनानि प्रमाणानि नान्येषामिति निश्चयः" । इति ॥ तथा "स्मर्यन्ते च पुराणेषु धर्मविप्लुतिहेतुषु । कलौ शाक्यादयस्तेषां को वाक्यं श्रोतुमर्हति" । अतस्सन्मूलमप्यहिंसादिवचनं श्वदृतिप्रक्षिप्तक्षीरवदनुपभोग्यमविस्त्रम्भणीयं चेति ॥ इति तृतीयं शिष्टाकोपाधिकरणम् ॥ (भाट्टदीपिका) (४ अधिकरणम् । ) अपि वा कारणाग्रहणेप्रयुक्तानिप्रतीयेरन् ॥ अनिबद्धानां वसन्तोत्सवाद्याचाराणां प्रामाण्यं न वेति सन्देहे एतेषां वेदमूलत्वे अष्टकादिवन्मन्वादिभिर्निबन्धनापत्तेः सामान्यतस्तद्विदाञ्चस्मृतिशीले इत्यादिना निबन्धनेऽपि च विशेषतोऽनिबन्धनेन तेषां श्रुतिदर्शनाभावनिश्चयादप्रामाण्यमिति प्राप्ते धर्मबुद्ध्या वैदिकैरनुष्ठीयमानत्वात्स्मृतिवदेव वैदिकत्वम् । विशेषतोऽनिबन्धनं तु गौरवभिया न दोषः । व्यतिक्रमसाहसदर्शनं तु धर्मबुद्ध्याननुष्ठीयमानत्वात्न वैदिकम् । नचैतावता सर्वस्याप्यवैदिकत्वम् । अत आचाराणामपि धर्माधर्मयोः प्रामाण्यम् ॥ ४ ॥ इति चतुर्थमाचारप्रामाण्याधिकरणम् । (प्रभावली) (वर्णकान्तरावतरणम्) अथवा अत्रोत्सूत्रमथवा न शास्त्रपरिमाणत्वात् । १,३.६ । इतिपूर्वतनसिद्धान्तसूत्रस्येहपूर्वपक्षत्वमभि प्रेत्य सौत्रं पूर्वपक्षं विषयप्रदर्शनपूर्वकमाह अनिबद्धानामिति ॥ (आचारात्मतुष्ट्योरप्रामाण्यपूर्वपक्षः) निबद्धाचारविषयवचनानां स्मृतित्वेनैव प्रामाण्यात्तस्य च वक्ष्यमाणाक्षेपहेतोरसंभवातनुदाहरणत्वं सूचयितुमनिबद्धानामित्युक्तम् । वसन्तोत्सवादीत्यादिपदेन तत्तद्देशभिन्नाचारमात्रस्य तथाऽभोजनव्यतिरेकेण जलं न पास्येऽ इत्यादि श्रुतिस्मृत्यविरुद्धसंकल्पविषयायाः शिष्टात्मतुष्टेश्च संग्रहः । इत्यादिनेति ॥ आदिपदेन "श्रुतिः स्मृतिः सदाचारः स्वस्ययत्प्रियमात्मनः । सम्यक्संकल्पजः कामो धर्ममूलमिदं स्मृतम्" । "यस्मिन् देशे य आचारः" "आचारश्चैव साधूनाम्" इत्यादीनां संग्रहः । निश्चयादिति ॥ एतच्च क्रियारूपाणामाचाराणामशब्दरूपत्वात्पुरुषहितबोधकत्वानुपपत्तेरप्युपलक्षणम् । एवं स्मृत्यधिकरणसाधितप्रामाण्याक्षेपमुपसंहरति अप्रामाण्यमिति ॥ (धर्मबुद्ध्यानुष्ठाननिबन्धानाचारप्रामाण्यसिद्धान्तः) धर्मबुद्ध्येति ॥ एतद्व्यावृर्त्यं स्वयमेव स्फुटीकरिष्यते । धर्मबुद्ध्या शाक्यादिभिः अनुष्ठीयमानाचारप्रामाण्यव्यावृत्तये वैदिकैरित्युक्तम् । साक्षात्परंपरया वा वेदविहितकारित्वलक्षणशिष्टत्वगुणैरित्यर्थः । स्मृतिवदेवेति ॥ (श्रुतिस्मृतिविरुद्धाचाराप्रामाण्यनिरूपणम्) शिष्टत्रैवर्णिकपरिग्रहो नासति वेदमूलत्वेऽवकल्पते इति लोभादिकारणाभावे स्मृतिवदेव वेदमूलत्वमित्यर्थः । अत एव श्रुतिस्मृतिविरुद्धाचरणेषु सत्यपि धर्मत्वस्मरणे मातुलकन्यापरिणयादौ श्रुतिविरोधादेव विरोधाधिकरणन्यायेन श्रुतिमूलत्वाकल्पनम् । स्मृतिविरोधे तु वक्ष्यते । अतश्च श्रुतिस्मृत्यविरुद्धानां लोभादिदृष्टमूलतयासंभावितानां सदाचाराणां वेदमूलत्वम् । अत एव स्मृतौ "श्रुतिस्मृत्यविरुद्धो यस्स सदाचार उच्यते" इत्युक्तमित्यर्थः ॥ (धर्मव्यतिक्रमादिनाऽचाराप्रामाण्यशङ्का) अत्रच सकलसदाचारमूलभूताया एकस्या एव श्रुतेर्मूलत्वकल्पनमथवा भिन्नानामित्यत्र निर्णयः कौस्तुभे द्रष्टव्यः । एवञ्च अशब्दरूपाणामाचाराणामात्मतुष्टेश्च मूलभूतशब्दानुमापकत्वेन प्रामाण्यप्रयोजकत्वे स्मृत्यधिकरणेन सिद्धेऽपि केषाञ्चित्शिष्टैरिन्द्रवसिष्ठादिभिर्धर्मव्यतिक्रमादनुष्ठीयमानानामहल्यागमनरूपब्रह्महत्योपक्रमरूपसाहसादीनामपि प्रामाण्यापत्तिः । तथात्मतुष्टेरपि "कस्यचिज्जायते तुष्टिरशुभेऽपीह कर्मणि । शाक्यस्य वा कुहेतूक्तिर्वेदब्राह्मणदूषणे । पशुहिंसादिसंबद्धयज्ञे तुष्यन्ति हि द्विजाः । तेभ्य एव तु यज्ञेभ्यः शाक्याः क्रुध्यन्ति पीडिताः । शूद्रान्नभोजनेनापि तुष्यन्त्यन्ये द्विजातयः । स्वमातुलसुतां प्राप्य दाक्षिणात्यश्च तुष्यति । अन्येतु सव्यलीकेन चेतसा तन्न कुर्वते । " इत्यादिवार्तिकोक्तरीत्यानवस्थितत्वात्वेदमूलकत्वासंभवात्प्रामाण्यानापत्तिरित्याशङ्कां निराकर्तुमाह व्यतिक्रमेति ॥ (धर्मबुद्ध्यानुष्ठानाभावेन व्यतिक्रमाद्यप्रामाण्येऽपि इतरेषां सदाचाराणां प्रामाण्यमेवेति निरूपणम्) इन्द्रवसिष्ठादीनां पूर्वोक्ताचरणस्य "श्रुतिसामान्यमात्राद्वा न दोषोऽत्र भविष्यति । मनुष्यप्रतिषेधाद्वा तेजोबलवशेन च । यथावा नाविरुद्धत्वं तथा तद्गमयिष्यते" । इति वार्तिकोक्तप्रकारेण कौस्तुभाद्युपपादितेन विरोधपरिहारसंभवात्नैव विरुद्धत्वम् । धर्मबुद्ध्या अनुष्ठीयमानत्वाभावाच्च न सदाचारत्वमपि । अतस्तेषां लोभकामादिरूपदृष्टमूलत्वान्नैव प्रामाण्यम् । एवमात्मतुष्टेरपि यत्र तन्मूलत्वसंभवः, तद्विषये अप्रामाण्येऽपि श्रुतिस्मृत्यविरुद्धात्मतुष्टेः संभवत्येव तत् । अतएव आत्मतुष्टेर्धर्मजनकत्वसन्देहे निर्णायिकायाः "यदेव किञ्चनानूचानोभ्यूहत्यार्षं तद्भवती"ति वेदेनैव प्रामाण्याभ्यनुज्ञानात्धर्मत्वज्ञापकत्वस्य स्मृतावप्युक्तेः धर्मे ज्ञाते ज्ञापकतयापि प्रामाण्यमव्याहतमेवेत्यर्थः । एतेन नित्यानुमेयत्वस्य पूर्वमेव निराकरणात्प्रत्यक्षश्रुत्यनुभवस्य स्वस्मिन् प्रत्यक्षबाधितत्वात्श्रुत्यनुमापकत्वासंभवातप्रामाण्यमिति निरस्तम्- "यदेवे"तिश्रुतेरेव प्रत्यक्षपठिताया इच्छाविषयस्य धर्मत्वबोधिकायाः स्वस्यानुभवसंभवेन तन्मूलकत्वोपपत्तेः । अत्र मतान्तरनिरासः कौस्तुभे द्रष्टव्यः ॥ इति चतुर्थमाचारप्रामाण्याधिकरणम् ॥ (भाट्टदीपिका) (५ अधिकरणम् । ) तेष्वदर्शनाद्विरोधस्य समा विप्रतिपत्तिः स्यात् । १,३.८ । तेष्वदर्शनात् ॥ अत्र शब्दप्रयोगरूपस्याचारस्य यत्रार्यम्लेच्छयोः परस्परमर्थविप्रतिपत्तिः, यथा पीलुशब्दस्य वृक्षविशेषे आर्याणां हस्तिन्यन्येषां, तत्र तयोस्तुल्यबलत्वम्- व्यवहारे आर्याणामिव म्लेच्छानामप्यभियुक्तत्वाविशेषात्, अवध्यस्मरणस्योभयत्रापि समानत्वाच्चेति प्राप्ते शक्यतावच्छेदकभेदेनानेकशक्तिकल्पनाप्रसङ्गातेकत्रैव शक्तिर्नोभयत्र । नच विनिगमनाविरहः- आर्यप्रसिद्धेरेव नियामकत्वात् । आर्या हि शब्दैकसमधिगम्यधर्माधर्मयोरविप्लुतिलिप्सया शब्दार्थतत्त्वं विविच्य परिपालयन्ति, न म्लेच्छाः- दृष्टार्थव्यवहारस्य यथाकथञ्चिदपि सिद्धेः । अतस्तत्प्रसिद्ध्या वृक्षविशेष एव शक्तिः । गजप्रतीतिस्तु लक्षणया शक्तिभ्रमाद्वा । यत्र तु नियामकाभावस्तत्रागत्याक्षादिशब्देषु उभयत्रापि शक्तिः- आर्याणामेवोभयत्र प्रयोगात् । तत्रापि क्वचिद्वाक्यशेषस्य नियामकता यथा "यत्रान्या ओषधयो म्लायन्ते अथैते मोदमाना इवोत्तिष्ठन्ती"त्यनेन यवशब्दस्य दीर्घशूक एव शक्तिः । प्रियङ्गुषु तुलक्षणादिरिति ॥ ५ ॥ इति पञ्चमाधिकरणे आर्यप्रसिद्धिनियामकतापरं प्रथमवर्णकम् । (प्रभावली) (तेष्वदर्शनादितिसूत्रे भाष्यकृद्रचिताधिकरणशरीरसंग्रहः) अत्र भाष्यकारेण व्याकरणाधिकरणे साधुशब्दप्रयोगनियमस्मृतेः वेदमूलत्वाभिधानादनादिवाचकाख्यसाधु शब्दप्रयोगस्य धर्मबुद्ध्यानुष्ठीयमानत्वाविशेषात्साधुशब्दप्रयोगस्य साक्षाद्धर्मतया तदन्तर्वर्तिपदानां पदार्थप्रतिपत्तिमुखेन धर्माधर्मोपयोगितया धर्मप्रामाण्यसंभवेन धर्मप्रमाणजिज्ञासोपपत्तेः अध्यायसंगतिं, शिष्टाकोपाधिकरणे स्मृत्यधिकरणसिद्धस्मृत्याचारप्रामाण्यस्य विरोधाधिकरणेनापादितस्य प्रतिप्रसवकरणेनाचारप्रामाण्यस्यापि प्रस्तुतत्वादनन्तरसंगतिं चाभिप्रेत्य यत्र "यवमयश्चरुः" "वाराही उपानहौ" "वैतसे कटे प्राजापत्यान् संचिनोति" इत्यादौ प्रयुक्तानां यववराहवेतसशब्दानामर्थप्रयोगाचारविप्रतिपत्तिः, यथा बहुभिः यवादिशब्दाः प्रियङ्गुवायसजम्बुवृक्षेषु प्रयुज्यन्ते, कैश्चित्तु दीर्घशूकसूकरवञ्जुलेषु, तत्र प्रयोगप्रत्यययोरुभयत्राविशेषातुभयत्र वाचकत्वकल्पनेनार्थद्वयस्यापि विकल्पेन ग्रहणमिति पूर्वपक्षं प्रापय्यानेकत्र शक्तिकल्पने गौरवादेकत्र शक्तिरपरत्र गौणी । तत्रापि यवपदस्य यवमयकरम्भपात्रविधिशेषतया "यत्रान्या ओषधयो म्लायन्ते अथैते मोदमाना इवोत्तिष्ठन्ती" त्याम्नानात्दीर्घशूक एव शक्तिः- फाल्गुनेऽन्यौषधिम्लानतायामपि प्रियङ्गूणां मोदाभावात्, वर्षासु तेषां मोदसत्त्वेऽपि अन्यौषधीनां म्लानाभावात्दीर्घशूकानां फाल्गुनेऽन्यौषधिम्लानतायामेव मोदसंभवेन तदुपपत्तेः । अत्र च वाक्यशेषस्य सत्त्वेप्यन्यत्राश्ववालादौ शक्तिग्राहकत्वे यवादिशब्दस्थले तन्निश्चायकत्वमात्रमेव लाघवात्कल्प्यते । शक्तिग्रहस्तु प्रयोगादेव । अत एव फाल्गुनादौ गोधूमादेर्मोदमानत्वेऽपि अप्रयोगादेव वाच्यत्वाप्रसक्तिः । एवं "वराहं गावोऽनुधावन्ति" "दएअप्सुजो वेतसः" इत्यर्थवादाभ्यां वराहवेतसशब्दयोरपि सूकरवञ्जुलयोरेव शक्तिः । गवामद्यत्वबुद्ध्या खेचरवायसानुधावनासंभवेन जम्बूवृक्षस्य स्थलाधिकरणस्य अप्सुजन्यत्वस्यासंभवेन तदनुपपत्तेः । अतश्च वाक्यशेषानुगृहीतार्यप्रसिद्धिरेव बलीयसीति सिद्धान्तितम् ॥ (वार्तिककारसंमताधिकरणशरीररचनापूर्वकं मूलकृता वार्तिकारीयाधिकरणशरीरपरिग्रहे निमित्तनिरूपणम्) वार्तिककृता तु यववराहवेतसशब्दानां प्रियङ्गुवायसजम्बूरूपेष्वर्थेषु कस्मिन्नपि देशे शिष्टैरप्रयोगात्विप्रतिपत्त्यभावेन "सारस्वतं मेष" मित्यत्र "वाग्वै सरस्वती"ति वाक्यशेषेण सरस्वतीशब्दप्रकृतिनिर्णयस्येवेहापि "सन्दिग्धेषु वाक्यशेषादि" त्यनेनगतार्थत्वाद्वाक्यशेषाभावेनाभियुक्तप्रसिद्धेस्तुल्यबलत्वापत्तेश्च नोदाहरणत्वसंभवः । नवैतत्सदृशं वाक्यशेषनिर्णेयाभिधेयं त्रिवृदादिशब्दरूपं संभवत्युदाहरणम्- तत्र त्रैगुण्य एव लोकप्रयोगेनार्थविप्रतिपत्त्यभावात् । अतो भाष्यकारीयामधिकरणरचनामयुक्तां मत्वा पिकनेमाधिकरणे वक्ष्यमाणम्लेच्छप्रयोगाचारप्रामाण्यालोचनेन प्रासङ्गिकीं संगतिं चाभिसंधायार्यम्लेच्छविप्रतिपत्तिविषयशब्दप्रयोगरूपाचारोदाहरणेनापि आर्यप्रसिद्धेर्बलीयस्त्वं सिद्धान्तितम् । तद्वदेव भाष्यकार कृतं विचारं स्वयमप्युपेक्ष्य यथावार्तिकमेव विचारं दर्शयति तत्रेति ॥ "पैलवौदुम्बरौ दण्डौ वैश्यस्ये" तिगौतमस्मृतावित्यर्थः । अवध्यस्मरणस्येति ॥ अस्मादयं व्यवहारः प्रवृत्त इत्येवंरूपावधेरस्मरणस्येत्यर्थः ॥ (आर्यप्रसिद्धेरर्थनिर्णायकत्वं तयोर्विरोधे वाक्यशेषस्येति निरूपणम्) आर्याहीति ॥ आर्यपदं रसवीर्यविपाकवैचित्र्यज्ञानसिध्यर्थं यतमानानां वैद्यानामप्युपलक्षणम् । यथाकथञ्चिदपि सिद्धेरित्यस्याग्रे परिपालयन्तीत्यनुषङ्गः । लक्षणयेति ॥ पीलुवृक्षाधिकरणकबन्धनसंबन्धेन लक्षणया यत्र तु कथञ्चिदपि न शक्यसंबन्धलाभः, तत्र शक्तिभ्रमाद्वेत्यर्थः । नियामकेति ॥ यत्रार्याणामेवोभयत्र प्रयोगस्तत्र "अभियुक्ततरा ये ये बहुशास्त्रार्थदर्शिनः । ते ते यत्र प्रयुञ्जीरन् स सोर्थस्तत्त्वतो भवेत्" इतिवार्तिकदर्शितरीत्या निर्णयः । अतएव असति वाक्यशेषेऽपि नक्षतिः । यत्र त्वेतयोरेवोभयत्र प्रयोगस्तत्र वाक्यशेषस्य नियामकतेत्यर्थः । यवशब्दस्येति ॥ (संभवद्विप्रतिपत्तिकानामप्युक्ताधिकरणविषयत्वम्) एतच्च पूर्वोक्तरीत्या वार्तिकमते यवशब्दस्यार्थप्रयोगविप्रतिपत्त्यविषयत्वात्भाष्यकारदर्शितसंभवद्विप्रतिपत्ति विषयत्वेन कथञ्चिदुक्तमपि संभवद्विप्रतिपत्तिकोदाहरणान्तरोपलक्षणार्थत्वेन व्याख्येयमिति ध्येयम् ॥ (विप्रतिपत्त्यधिकरणप्रयोजननिरूपणम्) प्रयोजनं पूर्वपक्षे गजदन्तप्रकृतिको विकल्पेन, सिद्धान्तेवृक्षमय एव विकल्पो न । तथा पीलुशब्दस्य पूर्वपक्षे हस्तिवाचकत्वेनापशब्दत्वाभावाताहिताग्नेर्हस्त्यभिप्रायेण तच्छब्दप्रयोगे सारस्वतीष्टिः प्रायश्चित्तं न, सिद्धान्ते तु भवत्येवेति स्पष्टत्वान्नोक्तम् ॥ (वार्तिककारीयवर्णकान्तरद्वयनिरूपणम्) विषयव्यावृत्त्यर्थं वार्तिककृता कृतं वर्णकान्तरद्वयम्, तत्राद्यमाह । एवञ्चेति । परिणयादाविति ॥ आदिपदेन पैतृष्वस्त्रीयादिपरिणयस्यानुपनीतेन भार्यया च सहभोजनस्य पर्युषितभोजनादेश्च संग्रहः । (स्मृतिविरुद्धाचारस्य प्रथमवर्णकविषयत्वोपपादनम्) सोऽयमाचारः आन्ध्रदेशे विद्यमानो "मातुलस्य सुतामूढ्वा मातृगोत्रां तथैवच । समानप्रवरां चैव त्यक्त्वा चान्द्रायणं चरेत्" इति शातातपस्मृत्या तथा "पैतृष्वस्त्रीयभगिनीं स्वस्त्रीयां मातुरेव च । मातुश्च भ्रातुराप्तस्य गत्वा चान्द्रायणं चरेत्" इति मनुस्मृत्या च विरुद्धस्तत्र विचार इत्यर्थः ॥ (आचारस्मृत्योः समबलत्वाचारप्राबल्ययोश्च निरूपणम्) धर्मत्वेन शिष्टत्रैवर्णिकपरिग्रहस्य श्रुतिकल्पकत्वस्योभयत्र तुल्यत्वात्विकल्पेन प्रामाण्यमिति पूर्वपक्षमाह तत्रोभयोरिति ॥ एतच्च तुल्यबलत्वं "समा विप्रतिपत्तिः स्यादि"ति सूत्रानुरोधेनोक्तम् ॥ वस्तुतस्तु प्रत्यक्षश्रुत्या विरुद्धस्मृतेर्मूलश्रुत्यनुमितिप्रतिबन्धलक्षणबाधासंभवेऽपि यथाश्रुतमूलनिश्चयादननुष्ठानरूपफलापहारलक्षणबाधस्येवेह स्मृतिविरोधेऽनुष्ठानात्मकस्याचारस्य फलापहारलक्षणस्य बाधस्यासंभवात्स्मृतेर्वाक्यात्मकत्वेन प्रत्यक्षश्रुत्यविरुद्धार्थप्रतिपादकश्रुतिकल्पनेन यथाश्रुतार्थत्यागलक्षणबाधसंभवेऽपि इहाचाराणामवाक्यात्मकत्वेन अन्यथात्वस्यापि कल्पयितुमशक्यत्वात्तदसंभवेमिथ्यात्वलक्षणः परं बाधो वाच्यः । नचासौ संभवति- शिष्टत्रैवर्णिकपरिग्रहस्य दृष्टत्वात् । अतस्तेष्वाचारेषु स्मृत्यपेक्षया शीघ्रमेव मूलश्रुतिकल्पनया लब्धात्मकेषु बलवद्विरोधदर्शनात्बलीयस्त्वात्स्मृतेरेवाचारेण फलापहारलक्षणबाधसंभव इति न विकल्पोपीति ध्येयम् ॥ (स्मृतिविरोधे आचारस्य श्रुत्यादिकल्पकत्वायोगेनाप्रामाण्यनिरूपणम्) सिद्धान्तमाह एवमिति ॥ स्मृतीनामिति ॥ अयं भावः मन्वादीनां "साक्षात्कृतधर्माण ऋषय" इति स्मृतेः सकलतत्त्वज्ञानसंपन्नत्वात्तत्प्रणीतस्मृतेः वेदविरोधेऽपि श्रुतिमूलत्वाविरोधे सुतरामाचारविरोधे तन्मूलत्वविरोधासंभवात्न तावन्मूलश्रुतिकल्पनप्रतिबन्धसंभवः, आचारस्य तु मन्वादिगतस्य अस्मदादिभिः अनुपलंभादर्वाचीनानां च सकलधर्मतत्त्वज्ञानाभावात्प्रमादादिसंभवेन चाविश्वसनीयत्वात्तदाचारस्य श्रुतिमूलत्वकल्पने श्रुतिविरोधवत्स्मृतिविरोधेऽपि भवत्येवानुष्ठानलक्षणफलापहाररूपबाधसंभवेन प्रतिबन्धः । शिष्टाचारो हि पूर्वपूर्वाचार्यगतस्सन्नुत्तरोत्तरान् प्रति स्वकर्तव्यतां प्रमापयन् स्वानुष्ठानफलकतया प्रामाण्यं लभते । संभवति च तस्योत्तरोत्तरानुष्ठानलक्षणफलापहाराद्बाधः ॥ (आचारस्य श्रुतिकल्पने स्मृत्यपेक्षया विप्रकर्षनिरूपणम्) किञ्च आचारस्य नित्यानुमेयश्रुतिमूलकत्वनिरासात्प्रत्यक्षानुभूतश्रुतिमूलत्वं कल्पनीयम् । नच इदानीन्तनानामनुष्ठातॄणामितस्ततो विप्रकीर्णशाखान्तरगतश्रुतिदर्शनं संभवति । अतोर्ऽवाचीनाचारान् दृष्ट्वा न झटित्येव श्रुतिविषयानुभवकल्पनं बाधितत्वातिति मन्वादिभ्यः मन्वाद्युपदेशेनैवाद्ययावदर्वाचीनपर्यन्तमेतदाचारानुष्ठानकल्पनमिति श्रुत्यधिगमकल्पनं यावदनुष्ठानमिति मन्वादेरनुष्ठानदर्शनेन वा अद्यतदनुष्ठानदर्शनकल्पनं वा मन्वादिभिस्तु परमेतदाचारमूलश्रुतिर्दृष्टेति कल्प्यते- तेषां सकलवेदार्थतत्त्वदर्शनवत्त्वात्, अतो मन्वादिभिरेवैतदाचारमूलं श्रुतिमुपलक्ष्य स्मृत्वा तदानीन्तनेभ्य उपदिश्य तदानीन्तनैरेव वा मन्वाद्याचारं दृष्ट्वा अनुष्ठितमित्येवं परम्परयाद्ययावदर्वाचीनाचारपर्यन्तमाचारानुष्ठानमित्येवं पूर्वपूर्वाचारकल्पनया स्मृतिं प्रकल्प्य पश्चात्श्रुतिकल्पनमिति द्व्यन्तरितप्रामाण्याद्विप्रकर्षः । मन्वादिनिबद्धस्मृतीनां तु मन्वादिष्वेव श्रुत्युपलंभपूर्वकं तदर्थस्मृतिकल्पनेन निबन्धनोपपत्तेरर्थकल्पनद्वारा झटित्येव श्रुतिकल्पनात्सन्निकर्ष इति लिङ्गवाक्यादिवदेवार्थविप्रकर्षादप्याचारस्य दौर्बल्यम् ॥ (भाट्टदीपिका) एवं वा यत्र मातुलकन्यापरिणयादौ स्मृत्याचारयोर्विरोधस्तत्रोभयोरपि श्रुतिकल्पकत्वात्तुल्यबलत्व मिति प्राप्ते स्मृतीनां सप्रत्ययप्रणीतत्वात्स्मृतिषु कर्तव्यतावाचिविधिप्रत्ययश्रवणाच्च बलीयस्त्वम् । आचारेषु तु आचरितॄणां जनानां मन्वाद्यपेक्षयातथा प्रत्ययिततरत्वाभावादितस्ततोविप्रकीर्णपरप्रकरणादिगत श्रुत्यवगमस्याशक्यत्वात्कर्तव्यतावाचिविधिप्रत्ययस्यावश्यकल्पनीयत्वाच्च दौर्बल्यम् । अतएवेदानीन्तनाचार दर्शनेन श्रुतिद्रष्टुः स्मृतिं तदुपदेशं वा कल्पयित्वा श्रुतिकल्पनम्, स्मृतीनान्तु साक्षादेवेतिविशेषः । अतः स्मृतिविरोधे आचारस्य यावत्स्मृतिदर्शनमननुष्ठानम् ॥ ६ ॥ इति पञ्चमाधिकरणे स्मृतिविरुद्धाचारा प्रामाण्यपरं द्वितीयवर्णकम् । (परप्रकरणपठितेषु वाक्येष्विदानीन्तनानां यत्किञ्चिदाचारादिमूलत्वाध्यवसानाभावनिरूपणम्) यद्यपि कतिपयाचारमूलभूतश्रुतीनामर्वाचीनानां दर्शनं भवति, यथा "नयनं दक्षिणं दीक्षितः पूर्वमङ्क्ते सव्यं हि मनुष्या आञ्जते" इति श्रुतेर्मनुष्यकर्तृकप्राक्सव्याक्ष्यञ्जनाचारमूलभूतायाः, एवमन्या अपि श्रुतय उदाहर्तव्याः- तथापि परप्रकरणपठितत्वविध्यन्तशेषत्वादिनेदानीन्तनैस्तासामाचारमूलत्वानध्यवसानादाचार परंपरया मन्वादिनिष्ठाध्यवसायकल्पनमावश्यकमेव ॥ किञ्च आचारे कर्तव्यस्य स्वरूपमात्रं कॢप्तं, नतु कर्तव्यता- सा तु धर्मबुद्ध्यादिना अर्थसुखादिरूपहेत्वन्तरासंभवपरिशेषसहकृतया कल्प्या, स्मृतौ तु लिङादिशब्देनैव सावगम्यते इति वैषम्यात्प्रकृते श्रुतिविरोधरूपबलवद्बाधकबलादनुपलभ्यमानमपि कामादिहेत्वन्तरं स्फुटतरमेव कस्यचिन्मूलानुष्ठातुः पुंस इति परिशेषासंभवेन श्रुतिकल्पनायोगात्तत्र धर्मबुद्धिर्भ्रम एव । अन्येषामपि तदनुयायिनामधर्म एव धर्मबुद्धिरिति निष्प्रमाणकं तन्मूलश्रुतिकल्पनम् ॥ (विकल्पापत्त्यापि निषिद्धविषयकाचारादेः श्रुतिकल्पकत्वायोगः) किञ्च स्मृतिमूलश्रुत्या निषेधरूपया मातुलकन्यापरिणयादेः प्रत्यवायजनकत्वबोधनाताचारमूलश्रुत्या इष्टसाधनत्वबोधनस्य वस्तुनि विकल्पायोगेनैकस्यैव तदुभयविरोधः । षोडशिग्रहणनिषेधेन तु षोडशिग्रहणाभावेऽपीतराङ्गैः क्रतूपकारसिद्धेरेवाक्षेपात्युक्तो विकल्पः ॥ (आत्मतुष्टेः श्रुतिमूलत्वशङ्कानिराकरणपूर्वकं स्मृत्याचारमूलत्वव्यवस्थापनम्) एवमात्मतुष्टेरपि स्मृतिविरोधे दौर्बल्यादप्रामाण्यमवसेयम् । नच आत्मतुष्टेः "यदेव किञ्चनानूचानोऽभ्यूहत्यार्षं तद्भवती"ति प्रत्यक्षश्रुतेरेव मूलतयोपलभ्यमानत्वेन परंपराकल्पनाभावात्दौर्बल्यस्याचारवदनुपपत्तिरिति वाच्यम्- यदेवेत्यस्या श्रुतेः सामान्यविषयत्वेन विशेषविषयस्मृत्याचारैः शिष्टाकोपाधिकरणन्यायेनाविरुद्धविषये संकोचोपपत्तेः । अत आचारवत्शिष्टात्मतुष्टेरपि स्मृत्याचारयोर्विरोधे दौर्बल्यमिति ॥ (मातुलकन्यापरिणयादेः देशभेदेन बोधायनवचनानुसारेणाधर्मत्वव्यवस्थापनम्) सप्रत्ययेतिमूले प्रत्ययो विश्वासः तत्त्वज्ञानं चोपात्तं, ताभ्यां सहिता सप्रत्ययाः मन्वादयः तैः प्रणीतत्वादित्यर्थः ॥ यत्तु "येषां परंपराप्राप्ताः पूर्वजैरप्यनुष्ठिताः । त एव तैर्न दुष्यन्ति आचारैर्नेतरे जनाः" । "इतर इतरस्मिन्न दुष्यति देशप्रामाण्यात्" इत्यापस्तम्बादिवचनेभ्यो देशभेदेन प्रामाण्यव्यवस्थापनं तद्दुर्बलविगीताचारानुरोधेन बलवत्स्मृतिसंकोचस्यान्याय्यत्वात्बोधायनेनापस्तम्बमतमुपन्यस्य "मिथ्यैतदिति गौतमः" "शिष्टस्मृतिविरोधादि" त्युक्तेश्चापस्तम्बवचनस्य गर्हामात्रनिराकरणार्थत्वमभिप्रेत्य सिद्धान्तमुपसंहरति अत इति ॥ (मातुलकन्यापरिणयादेः प्रत्यक्षश्रुतिमूलत्वपरस्मृतिचन्द्रिकादिखण्डनसूचनम्) अत्रच "गर्भे नुनौजनिता दम्पतीदं पती कर्द्देवस्त्वष्टा सविता विश्वरूप" इत्यादिप्रत्यक्षश्रौतलिङ्गावष्टब्धत्वान्मातुलकन्यापैतृष्वस्त्रेयीपरिणयाचारस्य स्मृतितोऽपि प्राबल्यादनुदाहरणत्वं न्यायसुधाकृता बलाबलाधिकरणे उक्तम् । तदनुसारेण स्मृतिचन्द्रिकाकारादयोप्येवमेवाङ्गीकुर्वन्ति । तेषामुपपादनपूर्वकं निराकरणं कौस्तुभे द्रष्टव्यम् ॥ (त्रिवृच्चर्यश्ववालादिशब्दानामर्थविशेषे लोकवेदयोर्विप्रतिपन्नानामुक्तवर्णकविषयतानिरूपणम्) वार्तिककृता कृतं द्वितीयं वर्णकान्तरमाह एवंवेति ॥ "त्रिवृत्बहिष्पवमान" मित्यत्र पठिते त्रिवृच्छब्दे लोकतस्त्रिभिर्वृत्यत इति व्युत्पत्त्या "त्रिवृद्रज्जुस्त्रिवृद्ग्रन्थि" रित्यत्र त्रैगुण्यमर्थः प्रतीयते । वेदे तु तदुपक्रम्य "उपास्मै गायता नर" इत्यादितृचत्रयानुक्रमणात्"नवभिःस्तुवन्ती"ति श्रुत्यन्तराच्च स्तोत्रीयानवकम् । तथा चरुशब्दस्य लोके स्थालीवचनत्वं, वेदे तु "आदित्यः प्रायणीयः पयसि चरुरि"ति विधायाज्यस्यैनं चरुमभिपूर्य चतुराज्यभागान् यजति पथ्यां स्वस्तिमिष्ट्वा अग्नीषोमौ यजति अग्नीषोमाविष्ट्वा सवितारं यजत्यदितिमोदनेनेति क्रमपरवाक्ये सिद्धवदोदनानुवादादोदनपरत्वम् । तत्रापि याज्ञिकप्रसिध्यानवस्त्रावितान्तरूष्मपक्वौदनविशेषपरत्वम् । तथा अश्ववालशब्देः लोकेऽवयवयोगेनाश्वस्य केशरूपोर्ऽथः, वेदेतु "अश्ववालः प्रस्तरः" इत्यत्र वाक्यशेषे "यज्ञो ह वै देवेभ्यः अश्वोभूत्वोऽपाक्रामत्सोऽपः प्राविशत्स वालधौ गृहीतः स बालान्मुक्त्वा विवेश ह ते वालाः काशतां प्राप्ता" इति श्रवणात्काशरूपोर्थः, एवं विप्रतिपत्तिविषयमुदाहरति त्रिवृदिति ॥ आदिपदेनैक्षवी विधृतीत्यत्र लोकावगतयोगबलेनेक्ष्ववयवपर एक्षवीशब्दः, वार्तिकलेखनोन्नीतवाक्यशेषात्तु वेदे काशमूलपरः । तथा स्तोमशब्दो ब्राह्मणस्तोम इति लोके समुदायवचनः, वेदेतु स्तुतेर्मानं स्तोम इति याज्ञिकप्रसिध्यास्तोमे डविधिः पञ्चदशाद्यर्थ इति व्याकरणेन चानुगृहीतेनऽत्रिवृदेव स्तोमःऽऽपञ्चदशस्तोमऽ इति सामानाधिकरण्यनिर्देशेन स्तोत्रीयासंख्याकृतस्तुतिसंख्यापर इत्यनयोरपि विप्रतिपत्तिविषययोः संग्रहः ॥ (भाट्टदीपिका) एवं वा त्रिवृच्चर्वश्ववालादिशब्देषु यत्र लोकवाक्यशेषयोरर्थविप्रतिपत्तिस्तत्र पदपदार्थसम्बन्धे लोकात्वेदस्याधिक्ये प्रमाणाभावात्तुल्यबलत्वमिति प्राप्ते विषयैक्याभावे विधिस्तुत्योरेकवाक्यतानुपपत्तेर्विधिर्वाक्यशेषस्यैव शक्तिग्राहकत्वमनुमन्यते । अतश्च लौकिकप्रमाणावगतेर्ऽथे शक्तिकल्पनाभिया न शक्तिरपि तु लक्षणादिनैव बोधः । अतएव यत्र वाक्यशेषो नास्ति तत्रापि त्रिवृदादिपदार्थो वैदिक एव ग्रहीतव्य इति वक्ष्यते । अतश्च त्रिवृच्छब्दस्य स्तोत्रगतमृङ्गवकं शक्यं न तु तत्त्रैगुण्यम् । चरुशब्दस्यौदनो न तु स्थाली । अश्ववालशब्दस्य काशाः नाश्वकेशाः । वाक्यशेषाश्च कौस्तुभे द्रष्टव्याः ॥ ७ ॥ इति तृतीयवर्णकम् । (प्रभावली) (लौकिकवैदिकप्रसिद्ध्योरसमबलत्वेन विकल्पपूर्वपक्षः) ननु लोकप्रसिद्धेर्धर्मं प्रत्यनङ्गत्वात्वेदप्रसिद्धिरेव बलवतीत्याशङ्कां "नैतदेवं पदार्थेषु न हि वेदो विशिष्यते । अदृष्टहेतुवाक्यार्थे लोकात्स ह्यतिरिच्यत" इति वार्तिकोक्तरीत्या परिहरति तत्रेति ॥ तुल्यबलत्वमिति ॥ नच एकत्रशक्तिकल्पने परत्र तत्सादृश्येन प्रयोगोपपत्तेर्नानेकशक्तिकल्पनं युक्तमिति वाच्यम्- अर्थद्वयस्याप्यत्यन्तवैलक्षण्येन सादृश्याभावात्, विनिगमनाविरहाच्च । अतोऽनन्यथासिद्धप्रमाणद्वयबलेनोभयोरपि वाच्यत्वावगमात्तुल्यबलत्वेन विकल्पः । तथाच "त्रिवृद्बहिष्पवमानम्"इत्यत्रैका ऋक्त्रिगुणितेत्येकः तृचः कर्तव्यो लौकिकार्थग्रहणपक्षे, तृचान्तराम्नानन्तु पाक्षिकत्वेन ज्ञेयम् । एवं चरुशब्देनानदनीयस्यैव स्थालीद्रव्यस्य कृष्णलवद्विधानं, पयसस्त्वदृष्टद्वाराधिकरणत्वम्, अर्थवादस्तु पाक्षिकानुवाद इति । एवमन्यत्राप्यूह्यमिति भावः ॥ (लोकप्रसिद्धेः वैदिकप्रसिद्ध्यपेक्षया बलवत्त्वपक्षनिरूपणम्) तुल्यबलत्वं च लोकप्रसिद्धेर्बलवत्त्वपूर्वपक्षस्याप्युपलक्षणम् । तथाहि विरोधे लोकप्रसिद्धेरन्यनैरपेक्ष्येणात्मलाभात् "कार्पासमुपवीतं स्यात्विप्रस्योर्ध्वं वृतं त्रिवृत् । त्रिवृता ग्रन्थिनैकेने"ति मनुवचने रज्ज्वारंभकेषु नवतन्तुषु नवसङ्ख्यासद्भावेऽपि उपवीतारंभिकायां रज्ज्वां त्रैगुण्यविध्यर्थत्वदर्शनात्, वेदेऽपि "त्रिवृद्रशनाभवती"ति त्रैगुण्यविषययाज्ञिकप्रसिद्धेरपि सत्वाच्च त्रिवृच्छब्दे मनुवैदिकप्रसिध्यनुगृहीतत्वाच्चानुपसंजातविरोधित्वेन वैदिकप्रसिद्धेर्लोकप्रसिद्धपदान्तरसामानाधिकरण्याधीनसिद्धिकत्वेन विलम्बितत्वात्तदपेक्षया दौर्बल्यमिति तदर्थस्यैव ग्रहणम् । अर्थवादानान्तु प्ररोचनामात्रत्वेन "यजमानः प्रस्तर" इत्यादिवद्गौणत्वेनाप्युपपत्तेर्नावश्यं संज्ञासंज्ञिसंबन्धप्रतिपादनपरत्वमित्यानर्थक्याभावात्नानर्थक्यप्रतिहतत्वेनापि तदर्थस्य ग्रहणमिति नार्थद्वयग्रहणेन विकल्पोऽपि । एवञ्च साम्यपक्षे विकल्पेनार्थवादस्य पाक्षिकानुवादत्वम्, प्राबल्यपक्षे लोकप्रसिद्धार्थस्यैव विधौ ग्रहणादर्थवादस्थौदनादिपदानामोदनसंबन्धेन स्थाल्यादिलक्षकत्वं कल्प्यत इति सिद्धम् ॥ (लौकिकवैदिकप्रसिद्ध्योः समबलत्वविषमबलत्वपक्षद्वयेपि सार्थवादविधिस्थलेऽविवादात्निरर्थवादघटकपदाभिप्रायत्वम् इति) प्रकाशकारास्तु पक्षद्वयेऽपि प्रकृतोदाहरणेर्ऽथवादेनौदनविषय एव विधेस्तात्पर्यग्रहात्सिद्धान्तवत्"गौणं लाक्षणिकं वापि वाक्यभेदेन वा स्वयम् । वेदोऽयमाश्रयत्यर्थं को नु तं प्रतिकूलयेत्" इति वार्तिकोक्तरीत्या ओदनस्यैव ग्रहणापत्त्या नानुष्ठाने कश्चन विशेषः, तथापि यत्र "सौर्यं चरुमि"त्यत्र नार्थवादस्तत्रेदं प्रयोजनम् इत्याहुः । तन्न- विधावर्थवादानुरोधेन चरुशब्दे लक्षणापेक्षयार्ऽथवाद एव स्थालीलक्षणाया न्याय्यत्वात्लक्षणादिना बोध इति ॥ (त्रिवृच्छब्दार्थनिर्णयः) तत्रायं विवेकः त्रिवृदादिशब्दानां तृचत्रयानुक्रमणवशात्स्तोत्रीयानवके शक्ताववधारितायां यत्र स्तोत्रसंबन्धस्तत्र स एवार्थो ग्राह्यः । अन्यथा बहिष्पवमाने तृचत्रयविधानादेव स्तोत्रीयानवकसिद्धौ "त्रिवृद्बहिष्पवमानमिति" त्रिवृच्छब्दोपादानवैयर्थ्यापत्तेः । अतः स्तोत्रीयानवके इव त्रैगुण्येऽपि त्रिवृष्पदवाच्यत्वेनैव तत्सार्थक्यात्यत्र नास्ति "त्रिवृदग्निष्टुदग्निष्टोमः" इत्यादौ तृचत्रयानुक्रमणं, तत्र तस्यैव रूढ्या कॢप्तया योगबाधेन विधानम् । यत्र तु न सा बाधिका, यथा "त्रिवृतायूपमि"त्यादौ तत्र लोकप्रसिद्धत्रैगुण्यस्य ग्रहणेऽपि न लौकिकार्थे त्रैगुण्ये शक्यसंबन्धाभावाल्लक्षणा । अतश्च स्तोत्रीयानवकमात्रे शक्तस्येह नवकमात्रे ग्रहणेऽपि लक्षणापत्तेः कॢप्तावयवयोगेनैवार्थप्रतीत्युपपत्तौ लाक्षणिकार्थत्वे प्रमाणाभावात्शक्यार्थस्यैव ग्रहणमिति लोकसिद्धार्थेऽपि शक्तिरेवेति नानार्थत्वमेव । अत एव बहिष्पवमान एव तृचत्रयानुक्रमणद्बहिष्पवमानगतस्तोत्रीयागतनवक एव रूढिःित्यप्यपास्तम्- तथात्वे त्रिवृद्गहणवैयर्थ्यापत्तेस्तदवस्थत्वात् । न हि तदा अग्निष्टुति सर्वस्तोत्रेषु नवकं विधातुं शक्यते- "त्रिवृतायूप"मित्यत्रेव लाक्षणिकत्वापत्तेः । त्रैगुण्यरूपशक्यार्थस्यैव ग्रहणापत्तेस्तत्रातिदेशेनैव स्तोत्रीयानवकप्राप्तेश्च विधिवैयर्थ्याच्च तत्र त्रिवृत्पदवैयर्थ्यापत्तेरनिवारणात् । अतः स्तोत्रीयानवके इव त्रैगुण्येऽपि शक्तिः । एवं मानववाक्येऽपि स्तोत्रीयानवकवत्लोकप्रसिद्धत्रैगुण्यपरत्वमेव ॥ (त्रिवृच्छब्दस्य स्तोत्रीयानवकवाचित्वे आकृत्यधिकरणविरोधपरिहारौ) नच स्तोत्रीयानवकवाचित्वे आकृत्यधिकरणविरोधः- यत्र विशेषणमात्रे शक्तौ कल्पितायां तदविनाभावात्विशेष्यप्रतीतिर्युज्यते तस्याकृत्यधिकरणन्यायविषयत्वेऽपि पुत्राविनाभावाभावेन स्नुषादिशब्दानां पुत्रभार्यादिविशिष्टवाचित्वस्येवेहापि विशिष्टवाचकत्वस्य स्वीकारे तद्विरोधाभावात् ॥ (चरुशब्दार्थनिर्णयः) चरुशब्दस्यापि वाक्यशेषबलात्समानविषयत्वानुरोधेन ओदने रूढिस्वीकारात्, ऐकान्तिकसंबन्धाल्लोकप्रसिद्धस्थाल्यां लक्षणैवेति नानेकार्थत्वम् । अतएवेह शक्ताववधारितायां यत्र न वाक्यशेषः "यथा सौर्यं चरु"मित्यादौ तत्रापि लाक्षणिकार्थग्रहणे मानाभावादोदनस्यैव ग्रहणम् । यद्यपि याज्ञिकैः कपाले कटाहे वा श्रपितस्य चरुत्वानभ्युपगमात्स्थालीस्थौदन एव च प्रयोगात्स्थालीस्थौदनपरत्वे आकृत्यधिकरणन्यायेन स्थालीमात्रवाचित्वमेव युक्तम् । अतएव ऐकान्तिकसंबन्धादोदन एव लक्षणेति प्राप्नोति- तथापि अर्थवादानुरोधेन गौणार्थस्यैवग्रहणे सिद्धे श्येनोपमानेनोपमितयागपरतया निर्णीतश्येनशब्देन यागस्य गौण्यापि वृत्त्या ग्रहणे सिद्धे तत्प्राबल्यात्"समानमितरच्छयेनेने" त्यादौ तद्ग्रहणस्येव सौर्यमित्यादावपि तस्यैव युक्तं ग्रहणम् । याज्ञिकानामपि चरुशब्दस्यौदने पाकविशेषमात्रनिमित्तत्वे । अपि तस्य स्थालीमन्तरेणानुपपत्तेरर्थाक्षेपेपि स्थालीस्थौदनवाचित्वानङ्गीकारेणाकृत्यधिकरणन्याया विषयतया स्थालीवाच्यतायाः अप्रसक्तेश्च । यद्यपि चरुशब्दे याज्ञिकप्रसिद्ध्या लोकप्रसिद्धेर्बाधादेव निर्णयस्संभवतीति न वाक्यशेषमात्रनिर्णेयाभिप्रायत्वम्- तथापि क्वाचित्कयाज्ञिकप्रसिद्धेरेव लाक्षणिकत्वोपपत्त्या बहुतरतत्प्रसिद्धिबाधायोगात्वाक्यशेषस्यैव याज्ञिकप्रसिद्धिमूलत्वेनाङ्गीकार्यत्वे "तद्धेतोरेवे"ति न्यायेन निर्णायकत्वमिति ध्येयम् ॥ (अश्ववालशब्दार्थनिर्णयः) एवमेवाश्ववालशब्दयोरपि अवयवयोगेन शक्त्यैवावयवार्थाश्वकेशरूपार्थयोर्वेदे अश्ववालानामेव काशरूपेण परिणामाभिधानात्प्रकृतिविकारयोश्च सलक्षणत्वदीर्घत्वादिना सादृश्येन यद्यपि गौणः प्रयोगः संभवति- तथापि सर्वत्र वाक्यशेषाभावेऽपि श्येनशब्द इव पूर्वोक्तरीत्या ग्रहणं युक्तम् । वस्तुतस्तु अश्ववालशब्दस्य गौणत्वाभ्युपगमे गौणतायाः पदान्तरसामानाधिकरण्यसापेक्षत्वेन असामर्थ्यापत्तेः आश्ववाल इति तद्धितानुत्पत्तिप्रसंगात्नैव गौणत्वम्, अपितु वैदिकप्रसिद्ध्या बलीयस्यावयवार्थप्रसिद्धिबाधातश्वकर्णशब्द इवकाशेषु रूढ्यवगमादिह शक्यार्थस्यैव ग्रहणेऽपि अवयवयोगेनापि शक्त्यवधारणात्नानार्थत्वमेव । एतेन अर्थवाद एव काशपदं केशरूपवाललक्षणार्थमस्तु, कृतं शक्यान्तरकल्पनेन इति निरस्तम्-ऽते वालाः काशतां प्राप्ताऽ इत्यनन्वयापत्तेः ॥ (स्तोमशब्दार्थनिर्णयः) एवं स्तोमशब्दस्यापि स्तोत्रीयासङ्ख्याकृतस्तुतिसङ्ख्यावाचित्वं वैदिकसामानाधिकरण्यादिना । अथवा न्यायसुधाकारोक्तरीत्या स्तोत्रीयासमुदायमात्रवचनत्वमवगन्तव्यम् । लोकप्रसिद्धसमुदायपरत्वं तु लक्षणया शक्त्या वेति दिक् ॥ वक्ष्यते इति ॥ दशमे इति शेषः ॥ तेनैतदधिकरणप्रयोजनमात्रकथनार्थत्वान्नपौनरुक्त्यमि ति भावः । वाक्यशेषाश्चेति ग्रन्थो व्याख्यातचरः ॥ यत्तु "सन्दिग्धेषु वाक्यशेषादि"त्यनेन गतार्थत्वम्, तत्न- तस्य वाक्यशेषान्वयात्प्राक्सन्दिग्धार्थविषये निर्णायकत्वेऽपि इह तदन्वयात्प्राक्विपरीतार्थनिश्चयेन सन्दिग्धार्थत्वाभावेन अनिर्णायकतयाप्रवृत्तेरिति ॥ इति चतुर्थं शास्त्रप्रसिद्धपदार्थप्रामाण्याधिकरणम् ॥ (भाट्टदीपिका) [चोदितं तु प्रतीयेताविरोधात्प्रमाणेन । १,३.१० ।] चोदितन्तु ॥ यत्र पिकनेमसततामरसादिशब्दानां नार्याणामर्थविशेषे प्रसिद्धिः, म्लेच्छेषु तु पिकः कोकिलः, नेमः अर्द्धं, सतं बृहत्पत्रं दारुमयं शतच्छिद्रं परिमण्डलं, तामरसं कमलमित्येवं प्रसिद्धिः, तत्र तत्प्रसिद्धार्थस्यैव ग्रहणं न तु निगमनिरुक्तादिना तत्कल्पनम् । नच म्लेच्छेषु शब्दार्थयोर्विप्लुतिदर्शनेन तत्प्रसिद्धेरविस्त्रम्भणीयता- पिकादिशब्दानां वेदएव दृश्यमानत्वेनाविप्लुतत्वात् । अतश्च तेषां वाच्याकाङ्क्षायां तत्प्रसिद्धेरपि कॢप्ततया ग्राहकत्वम् । अतएव निगमादिप्रसिद्धेरपि तत्प्रसिद्धित्वेन प्राबल्येऽपि कल्प्यत्वेन दौर्बल्यम् । म्लेच्छप्रसिद्धेश्च म्लेच्छप्रसिद्धित्वेन दौर्बल्येऽपि कॢप्तत्वेन प्राबल्यम्- प्रमाणबलाबलापेक्षया प्रमेयबलाबलबलीयस्त्वस्य स्थापितत्वात् । अतएव नात्र विशेषतः पूर्वपक्षः कथितः ॥ ८ ॥ इति पिकनेमाधिकरणम् । (प्रभावली) (पिकनेमादिपदार्थनिर्णये सिद्धान्तेनोपक्रमे निमित्तनिरूपणम्) अत्र यद्यपि भाष्ये आर्यम्लेच्छप्रसिद्धेर्बलाबलचिन्ता भाति- तथापि सा म्लेच्छप्रसिद्धेः क्वचिदपि प्राक्प्रामाण्यस्यानिरूपणादयुक्तेति मत्वा प्रामाण्याप्रामाण्यचिन्तैवात्र क्रियते । बलाबलचिन्तातु शिष्टाकोपाधिकरणे व्युत्पादितप्रमाणबलाबलन्यायेनैव सिद्धा प्रसंगात्फलीभूतत्वेन दर्शितेति वार्तिकसूचितमभिप्रेत्य विरोधे म्लेच्छप्रसिद्धेः दौर्बल्येऽपि अविरोधे तस्या एव प्रमाणत्वेन ग्रहणात्निरुक्तादिद्वारकशास्त्रप्रसिद्धेस्सिद्धान्ते ग्रहणादापवादिकीं संगतिं स्पष्टत्वात्तथाशास्त्रस्थप्रसिद्धग्रहणपूर्वपक्षस्य निर्युक्तिकतया च तामप्रदर्श्यैव विषयप्रदर्शनपूर्वकं सिद्धान्तमाह यत्रेति । आदिपदेन पश्ववयवविशेषवाचिनां क्लोमादिशब्दानां धौतकौशेयवाचिनः पत्रोर्णशब्दस्य कञ्चुकवाचिनो वारबाणशब्दस्य च संग्रहः ॥ (पिकाद्यर्थनिर्णये स्वरूपतो म्लेच्छप्रसिद्धिदौर्बल्यनिराकरणपूर्वकतत्प्रामाण्यव्यवस्थापनम्) काशादिषु साधिताप्रमाणभावम्लेच्छप्रसिद्धेरग्रहणात्नार्याणामित्युक्तम् । आर्येष्वर्थविशेषप्रसिद्धेः स्वरूपतोऽसत्त्वेऽपि तन्मूलत्वेनासिद्धाया अपि निरुक्तादिना साधयितुं शक्यत्वात्तस्यां प्रयोक्तृबलीयस्त्वं स्वरूपेण बलीयस्त्वम् । म्लेच्छप्रसिद्धौ तु प्रयोक्तृदौर्बल्यं स्वरूपेण दौर्बल्यमितिसन्देहकारणमपाकुर्वन्निश्चयं दर्शयति तत्र तत्प्रसिद्धार्थस्येति ॥ तथाच म्लेच्छप्रसिद्धेरेवाभिधेयनिर्णये प्रामाण्यमित्यर्थः । पिकादिशब्दानामिति ॥ शब्दान्तरेषु विप्लुतिशङ्कानिराकरणाशक्तावपि "पिकमालभेत" "सोमापौष्णं चरुं निर्वपेन्नेमपिष्टं पशुकाम" इत्यादिवैदिकचोदनासु पिकादिशब्दानां प्रयुक्तत्वेनाविभक्तिकम्लेच्छप्रयोगेऽपि प्रातिपदिकमात्रस्याविप्लुतिनिश्चयान्नित्यवेदप्रयुक्तत्वेन च जात्यादिरूपनित्यार्थवाचित्वकल्पनावश्यंभावे सति मुख्यार्थान्तराप्रसिद्ध्या तत्सदृशे कोकिलादौ गौणत्वायोगात्स्वसमानार्थककोकिलादिशब्दासादृश्याच्च गाव्यादिशब्दवत्तन्मूलकस्य, शक्तिभ्रमस्याप्यसंभवेनार्थस्याप्यविप्लुतिनिश्चयादनादि म्लेच्छव्यवहारस्यापि वाचकत्वकल्पनाविघातः । नह्यदृष्टार्थेषु शाक्यादिभ्यो मन्वादीनामिव पदस्वरूपज्ञाने इतरेभ्योर्ऽथनिर्णयेऽन्यस्य बलीयस्त्वं किञ्चिद्विरुद्धमस्ति, प्रत्युताकाङ्क्षितपदार्थज्ञाने साधकमेवेति भावः । अभ्युपेत्यापितु विरोधं शास्त्रप्रसिद्धेः दौर्बल्यं दर्शयति अतएवेति ॥ स्थापितत्वादिति ॥ नहि तत्र स्वरूपबलाबलापेक्षया तत्संबन्ध्यन्यप्रमाणगतबलाबलमात्रं दुर्बलमुक्तम्, नत्वाश्रयबलाबलमिति युक्तम्- स्वरूपबलाबलापेक्षया तत्संबन्ध्यन्यगतबलाबलमात्रदौर्बल्यस्य प्रतिपादितत्वात् । तत्संबन्ध्यन्यच्च यथा प्रमाणं तथा आश्रयोऽपीति न दोषः । एतच्च भाष्यकारमतेनोक्तम् - वार्तिककारमते शिष्टाकोपाधिकरणभङ्गेनान्यथासूत्राणां योजनात्, प्रमेयबलाबलज्यायस्त्वस्य तत्र पूर्वमनिरूपणादिहैव आश्रयगतबलाबलापेक्षया प्रमेयबलाबलस्य विचार्यत्वात् ॥ (वार्तिकमते अस्यैवाधिकरणस्य विषयविशेषे म्लेच्छप्रसिद्धिप्राबल्यसाधकतेति निरूपणम्) अतो वार्तिकमते म्लेच्छप्रसिद्धेः प्रामाण्याप्रामाण्यविचारस्येव तद्गतबलाबलविचारस्यापि इहैव कर्तव्यत्वादुपजीव्यतयेदमधिकरणं पील्वादिवर्णकात्प्राकर्थतो द्रष्टव्यम् । एवञ्चास्मिन्मते प्रमेयबलाबलज्यायस्त्वस्थापनस्यात्र पूर्वपक्षाकथनं प्रति हेत्वाकाङ्क्षा संभवति- तथापि विरोधे म्लेच्छप्रसिद्धेरप्रामाण्ये उक्तेर्ऽथादेवाविरोधे प्रामाण्यहेतोः पूर्वपक्षसाधकस्यासंभवात्सूत्रकृतापि स्वातन्त्र्येण तदकथनादेव चात्र तदकथनमिति ज्ञेयम् ॥ इति पञ्चमं म्लेच्छप्रसिद्धिप्रामाण्याधिकरणम् ॥ (भाट्टदीपिका) प्रयोगशास्त्रमितिचेत् ॥ सर्वस्मृतीनां कल्पसूत्राणां वा षडङ्गानामेव वा शाक्यादिग्रन्थानां वा वेदत्वं वेदतुल्यत्वं वा भवतु- न श्रुत्यादिमूलकत्वे गौरवात्, नित्यब्रह्मयज्ञविधिविषयत्वानुपपत्तेश्च, षडङ्गानां तु "षडङ्गमेके" इति स्मृतेरपि वेदत्वम् । बुद्धबोधायनमशकादिभिस्तु समाख्या कठादिवत्प्रवचननिमित्तत्वेनाप्युपपन्नेति प्राप्ते दृढकर्तृस्मरणात्कठादिवत्प्रवचननिमित्तत्वानुपपत्तेर्नैषां वेदत्वं वेदतुल्यत्वं वा । प्रतिमन्वन्तरञ्चैवंविधानां ग्रन्थानां सत्त्वान्नित्यब्रह्मयज्ञविधिविषयत्वोपपत्तिः । एकग्रहणात्तु "षडङ्गमेके" इति परमतोपन्यासः । तस्मादेषां स्मृत्यधिकरणन्यायेन वेदमूलकत्वमेव । शाक्यादिग्रन्थानां तु तदसम्भवाताभासत्वमेव । (प्रभावली) (कल्पसूत्रप्रामाण्यपरभाष्यकारीयाधिकरणशरीरस्य स्मृत्यधिकरणेन पौनरुक्त्यपरिहारार्थं स्वतः प्रामाण्यपरतया वार्तिककारमतानुसारेण तद्योजनम्) अत्र भाष्यकृता सूत्रानुरोधेन कल्पसूत्राण्युदाहृत्य प्रामाण्याप्रामाण्यचिन्ता कृता । सा न युक्ता- स्मृत्यधिकरणे वेदातिरिक्तविद्यास्थानमात्रस्य वेदमूलकतया प्रामाण्यस्य साधितत्वेन तद्विरुद्धत्वात् । अतस्सिद्धान्ते सूत्रद्वयेन स्वरनियमवाक्यशेषाभिधानेन वेदवैलक्षण्यप्रतिपादनात्स्वतःप्रामाण्यनिराकरणप्रतीतेः पूर्वपक्षे स्वातन्त्र्येण प्रामाण्यमभ्युपेत्य स्मृत्यधिकरणसाधितवेदमूलकत्वहेतुकप्रामाण्याक्षेपेण पूर्वपक्षमुपवर्ण्य तस्यैवेह सिद्धान्ते निराकरणद्वारा स्मृत्यधिकरणसाधितस्य स्थिरीकरणेन भाष्यगतप्रमाणाप्रमाणशब्दयोः स्वातन्त्र्यास्वातन्त्र्यव्याख्यायामाक्षेपहेतोस्सर्वत्राविशेषेण स्मृत्यादिष्वपि तदाक्षेपसमाधानयोस्संभवात्कल्पसूत्रपदं भाष्यगतमुपलक्षणमभिप्रेत्य म्लेच्छाचाराणां केषाञ्चिदनादित्वेन शिष्टाचारतुल्यतया स्वतन्त्र्यप्रामाण्येऽभिहिते इहापि वेदत्वेन वेदतुल्यतया वा स्वतः प्रामाण्योपपत्तेर्नैषां वेदमूलत्वं तद्विरोधेन वा नाप्रामाण्यं युक्तमित्यनन्तराधिकरणव्युत्पादितप्रामाण्योपजीवनेन स्मृतिविरोधाधिकरणद्वयाक्षेपादाक्षेपिकीं संगतिं स्पष्टत्वादप्रदर्श्यैवोदाहरणानि दर्शयति सर्वस्मृतीनामिति ॥ (कल्पानां सूत्राणां च स्मृत्यधिकरणविषयत्वेन तदाक्षेपपराधिकरणविषयत्वयोगेन कल्पसूत्रयोः लक्षणादिनिरूपणम्) न केवलं स्मृत्यधिकरणे मन्वादिस्मृतिमात्रमुदाहरणं, येन तावन्मात्रविषय एवायमाक्षेपो भवेत्, अपितु वेदातिरिक्तानां सर्वेषामेवोदाहरणत्वात्कल्पसूत्रादिविषयस्यापि तस्याक्षेपं सूचयितुमाह कल्पसूत्राणां वेति ॥ कल्पाश्च सूत्राणि चेति विग्रहः । कल्पा नाम प्रयोगं कल्पयन्तीति व्युत्पत्त्या सिद्धरूपप्रयोगप्रतिपादका ग्रन्था बोधायनवाराहमाशकादिप्रणीताः, सूत्राणि तु सूचयन्तीति व्युत्पत्त्या ऋचं पादग्रहणमेतत्तीर्थमित्याचक्षते इत्यादिस्वपरिभाषास्वसंज्ञाभिर्युतानि प्रयोगविशेषोन्नायकलक्षणप्रतिपादका आश्वलायनबैजावापकात्यायनादिकृता ग्रन्था इति भेदः । तदुक्तं वार्तिके "सिद्धरूपः प्रयोगो यैः कर्मणामनुगम्यते । तत्कल्पा लक्षणार्थानि सूत्राणीति प्रचक्षते" इति ॥ अन्यत्रापि "लघूनि सूचितार्थानि स्वल्पाक्षरपदानि च । सर्वतस्सारभूतानि सूत्राण्याहुर्मनीषिणः" इति ॥ (शाक्यादिग्रन्थानां कल्पसूत्राधिकरणविषयत्वोपपादनम्) शाक्यादीति ॥ यद्यपि स्मृत्यधिकरणे शाक्यादिग्रन्थानां न प्रामाण्यं साधितं, येनाक्षेपविषयतोच्येत- तथापि विरोधाधिकरणे वार्तिककृता तेषां वेदमूलत्वासंभवेनाप्रामाण्यस्य प्रतिपादितत्वादिहाक्षेपसाधितहेतोः स्वातन्त्र्यस्याप्रामाण्याक्षेपेऽपि प्रवृत्तेः सिद्धान्तानुपयोगेऽपि विचारविषयत्वमुपपद्यते इति भावः ॥ अत्र सर्वत्र वाशब्दो न पक्षान्तरद्योतकः, किन्तु अनास्थाद्योतकः सन् सर्वेषूदाहरणत्वज्ञापक एव ॥ (वेदत्वेन वेदतुल्यत्वेन वा लाघवात्कल्पसूत्राणां प्रामाण्यपूर्वपक्षः) अत एव वार्तिके "एवमेतानि चत्वार्यपि विद्यास्थानानी"त्युक्तम् । गौरवादिति ॥ यथैव स्मृत्यधिकरणे भ्रान्त्यादिमूलत्वकल्पनातो वेदमूलत्वकल्पनाया लघुभूतत्वात्वेदमूलत्वमेवाश्रितम्, तथैव दृढतरशिष्टत्रैवर्णिकपरिग्रहेण अवश्यवक्तव्ये प्रामाण्ये वेदमूलत्वकल्पनापेक्षयापि अपौरुषेयत्वकल्पनाया लघुभूतत्वात्तदेव युक्तमाश्रयितुमित्यपौरुषेयत्वसाम्यात्मन्वादिनिबन्धनानि, वेदाः, धर्ममूलत्वात्, विधिवदित्यनुमानेन वेदत्वम् । यदातु तानि अवेदाः, वेदमुद्रारहितत्वाद्वेदत्वेनाभियुक्तप्रसिद्ध्यभावाद्वा काव्यवदिति सत्प्रतिपक्षानुमानपराहतत्वमुपन्यस्येत- तदा वेदतुल्यत्वं वेत्यर्थः ॥ (प्रत्यक्षवेदार्थसंग्राहकत्वेन प्रणयनवैयर्थ्यापत्त्या वेदत्वेन प्रामाण्यनिरूपणम्) किञ्च मन्वादिस्मृतीनां तिरोहितप्रायवेदार्थनिबन्धनत्वात्कथञ्चिदर्थवत्त्वेऽपि कल्पसूत्राणां विस्पष्टं सकलजनप्रत्यक्षवेदार्थोपनिबन्धनात्प्रणयनानर्थक्यापत्तेः शाखान्तरवदेवापौरुषेयत्वेन वेदत्वं युक्तम् । नहि सकलजनप्रत्यक्षवेदवाक्यार्थविषयमर्थं वदतामेषां पुरुषैः प्रणयनं संभवति । तथात्वे वामीषां विधायकोपस्थानमात्रेण चरितार्थत्वात्धर्मप्रमाजनकत्वानुपपत्तेर्धर्ममूलस्मरणानुपपत्तेरिति भावः ॥ (अनादिब्रह्मयज्ञविधिविषयत्वेन स्मृतीनां स्वतःप्रमाणधर्माधर्मप्रमितिजनकत्वेन शाक्यादिग्न्थानां च प्रामाण्यनिरूपणम्) नित्यब्रह्मयज्ञेति ॥ "अहरहः स्वाध्यायमधीयीते"त्युपक्रम्य "यदृचोऽधीते यद्यजूंषि यद्ब्राह्मणानीतिहासान्पुराणानि कल्पानि"ति नित्योऽनादिसिद्धो ब्रह्मयज्ञविधिः । नहि कल्पादीनामाधुनिकत्वे स उपपद्यत इत्यर्थः ॥ यद्यपि न शाक्यादिग्रन्थानां नित्यब्रह्मयज्ञविधिविषयत्वम्- तथापि शाक्यादिग्रन्थेभ्यो धर्माधर्मावगतेः स्वसंवेद्यत्वात्तस्याश्च स्वतःप्रामाण्यस्य तर्कपादे स्थापितत्वादाप्तोक्तत्वलक्षणगुणाभावेऽपि प्रामाण्याविघातः । नच मीमांसकैः प्रामाण्यानभ्युपगमेऽपि शाक्यैः परतःप्रामाण्याभ्युपगमाताप्तोक्तत्वलक्षणगुणाभावे कथं प्रामाण्योपपत्तिः? "उत्पादाद्वा तथागतानामनुत्पादाद्वा स्थितैवैषां धर्मनित्यते"ति शाक्येन प्रवाहनित्यत्वेन कूटस्थनित्यत्वेन वा धर्मनित्यत्वस्योक्तत्वात्, तत्र नित्यत्वस्य च तत्प्रतिपादकागमनित्यत्वमन्तरेणानुपपत्तेः नित्यानां चागमानामस्वतस्त्वे प्रामाण्यानिर्वाहात्स्वतस्त्वाभ्युपगमेऽपि अपसिद्धान्तानापत्तेः । एवं सत्यपि यदि स्वकर्तृकत्वमभ्युपगम्येत, तदा कर्तृदोषेण प्रामाण्यावगतिर्बाध्येतापि, नतु तदभ्युपगमो युक्तः- गौरवात् । एवञ्च यद्यपि वेदमूलकत्वे निराकृते वेदत्वं वेदतुल्यत्वं वा दूरेणापास्तम्- तथापि "शाक्यादिश्चोरः स्वागमप्रामाण्यग्रामं प्रत्यक्षादिमूलत्वेनान्यद्वारेण प्रवेष्टुमुद्यतोऽतीन्द्रियार्थदर्शनासामर्थ्यवेदमार्गबाह्यत्वलक्षणन्यायदण्डपाणिभिर्मीमांसकैः वारितो वरं न प्रविशेत्, संप्रति तु मीमांसकानुमतेनापौरुषेयत्वेन महापथेनैव प्रकटं प्रवेष्टुमिच्छती"ति वार्तिकोक्तरीत्या संभवत्येवाप्रामाण्याक्षेपेण स्वातन्त्र्येण प्रामाण्यमिति भावः ॥ (षडङ्गवेदत्वनिरूपणप्रकारः) अङ्गानान्तु वेदत्वे स्पष्टमेव हेतुमाह अङ्गानान्त्विति ॥ "मन्त्रब्राह्मणयोर्वेदनामधेयं षडङ्गमेक" एति गौतमस्मृतेः स्पष्टमेव वेदत्वमित्यर्थः । अपौरुषेयत्वे बोधायनबौद्धमाशकादिसमाख्यानुपपत्तिं काठकादिसमाख्यावदुपपत्त्या परिहरति बुद्धेति ॥ एतादृशसमाख्यामूलिकैवैषु लोकानां पौरुषेयत्वभ्रान्तिरित्यर्थः ॥ (दृढकर्तृस्मरणेन स्मृत्यादिपौरुषेयत्वव्यवस्थापनम्) दृश्याभावसाधकस्य दृश्यादर्शनस्येवेह कर्त्रभावसाधकस्यस्मर्तव्यास्मरणस्याभावेन वेदवदकर्तृकत्वानुपपत्तेः पौरुषेयत्वेऽपि प्रामाण्यस्य लाघवमात्रेण तत्साधने कालिदासादिवाक्येष्वपि तदापत्तेः तस्य प्रामाण्योपष्टम्भकत्वेन स्वतःप्रमाणत्वाभावाच्च नापौरुषेयत्वसिद्ध्या वेदत्वं वेदतुल्यत्वं वेत्यभिप्रेत्य सिद्धान्तमाह दृढेति ॥ अतश्च स्मर्तव्यास्मरणहेतुना वेदापौरुषेयत्वे न्यायतः स्वरवाक्यशेषादिमुद्रादिभिश्च सिद्धे काठकादिसमाख्यायाः तदनुरोधेन प्रवचननिमित्तत्वाङ्गीकारेऽपीह कर्त्रभावसाधकप्रमाणाभावेन प्रत्युत तत्साधकप्रमाणसत्त्वेन प्रवचननिमित्तत्वेन न तत्तत्समाख्या नेतुं युक्ता । एवं सत्यपि यदि त्रैवर्णिकानां धर्मत्वस्मरणमपौरुषेयत्वं विना नोपपद्येत, ततः कल्प्येतापि तत्, तत्तु वेदमूलत्वेनाप्युपपन्नतरमित्यभिप्रेत्योपसंहरति तस्मादिति ॥ (भाट्टदीपिका) प्रयोजनं कल्पादीनां वेदत्वे तत्तुल्यत्वे वा यत्र प्रत्यक्षश्रुतिविरोधस्तत्र विकल्पः । यत्र वा प्रत्यक्षश्रुतिविरोधाभावेऽपि न्यायोभासोपन्यासपूर्वकं वचनं, तत्रापि वचनत्वादेव तदनुष्ठानं, न्यायोपन्यासस्तु हेत्वधिकरणन्यायेनार्थवादः । सिद्धान्ते तु प्रत्यक्षश्रुतिविरोधे सन्न्यायविरोधे च यावन्मूलश्रुतिदर्शनमननुष्ठानलक्षणमप्रामाण्यम् । श्रुतिदर्शनोत्तरन्तु विकल्पः । यत्र तु न्यायोपन्यासरहितं मीमांसान्यायविरुद्धञ्च स्मृतेर्वचनं तत्र श्रुतिमूलकत्वसम्भवेन वचनविरोधे न्यायस्यैवाभासत्वात्तदर्थ एवानुष्ठेय इति । अत्र सर्वत्रोदाहरणानि मूलोक्तोदाहरणदूषणानि चास्मत्कृते कौस्तुभे द्रष्टव्यानि ॥ ९ ॥ (प्रभावली) (नित्यब्रह्मयज्ञविधिविषयत्वादिप्राप्तवेदतुल्यत्वादिनिराकरणम्) या तु नित्यब्रह्मयज्ञविधिविषयत्वानुपपत्तिः, तां परिहरति नित्येति ॥ यथैव व्रीहित्वजातिमादाय नित्यसंयोगविरोधपरिहारः, तथा सर्वग्रन्थेषु वाक्यत्ववत्कल्प्यत्वजात्यनङ्गीकारेऽपि कॢपिधात्वर्थानुसारेण वेदार्थप्रकल्पकत्वोपाधिनैवञ्जातीयकानां ग्रन्थानां सर्वकालं केषाञ्चित्संभवेन प्रवाहनित्यतया नित्यसंयोगाविरोधोपपत्तेर्न दोष इत्यर्थः । यत्तु अङ्गानां वेदत्वस्मरणं, तदेकग्रहणादेव पूर्वपक्षत्वप्रतीतेः "मन्त्रब्राह्मणयोः वेदनामधेयमि"त्यत्रैकग्रहणाभावेन सिद्धान्तत्वप्रतीतेः असन्मूलकमित्याह एकग्रहणात्त्विति ॥ (कल्पसूत्रप्रणयनसार्थक्योपपादनम्) यत्तु प्रणयनवैयर्थ्यापादनं, तन्नानाशाखागतानामेकादशकपालत्वादीनां समुच्चितानां च प्रयोजाद्यनुमन्त्रणमन्त्रादीनां शाखान्तरीयवाक्याधीनबाधोपसंहारपरिसंख्यापदार्थलक्षणापूर्वतादिज्ञानार्थत्वाद युक्तम् । उपसंहारस्य मीमांसाभिज्ञैः स्वशाखामात्राध्यायिभिःक्वचिदुदाहरणविशेषे ज्ञातुं शक्यत्वेऽपि सर्वोदाहरणेषु ज्ञातुमशक्यत्वात्तत्तदर्थस्मृतिविक्षेपकार्थवादत्यागेन संप्रत्यनुष्ठानस्य कर्तुमशक्यत्वाच्च प्रणयनसार्थक्योपपत्तेः परिहरणीयम् । प्रकृते शाखान्तरवदध्येतृभेदाभावात्तुल्याध्येतृकत्वात्त्वन्मत एव विध्यन्तरानर्थक्यमित्यभ्यासात्कर्मान्तरत्वापत्तेरतीव गौरवम् । मम तु प्रत्यक्षविधिविहितार्थानुवादकत्वेऽपि अनुष्ठानसौकर्यार्थं कल्पादिनोपस्थापनमर्थवदिति । नच एवमेकैकस्यां शाखायां पञ्चषट्संख्याककल्पसूत्राम्नानवैयर्थ्यम्, एकेनैव तदुपस्थापनसिद्धेः इति वाच्यम्- स्वाध्यायाध्ययनविधौ स्वपदोपादानात्पारंपर्यागतैकशाखाध्ययननियमस्येव "बह्वल्पं वास्वगृह्योक्तं यस्य यावत्प्रकीर्तितम् । तस्य तावति शास्त्रार्थे कृते सर्वः कृतो भवेदि"ति शाखान्तराधिकरणगतसर्वाङ्गोपसंहारानुकल्पविधावपि स्वपदोपादानेन गृह्यपदोपलक्षित कल्पसूत्रादीनामपि पारंपर्यागतैकगृह्यसूत्राध्ययननियमस्यापि प्रतीतेरनेककल्पसूत्राद्यध्ययनस्याप्रसक्त्यानेकैरुपस्थापनेन सार्थक्योपपत्तेः- नह्युत्तराधिकरणे कल्पसूत्रादीनां परिग्रहव्यवस्थापि निरसिष्यतेऽपितु तदर्थव्यवस्थैव । अतश्च यान्याश्वलायनकात्यायनसूत्रादीनि तानि तत्तच्चरणैरेव पठनीयानीत्येवंपरिग्रहव्यवस्थया नेतरवैयर्थ्यमिति भावः । यदपि धर्मप्रमाजनकत्वासंभवः इत्युक्तं, तत्र यत्रैषां मूलभूता श्रुतिर्न प्रत्यक्षा, तत्र लौकिकवाक्यवत्धर्मप्रमाजनकत्वाभावेऽपि मूलभूतश्रुत्युपस्थापकत्वेन धर्मप्रमाप्रयोजकत्वोपपत्तेर्भाक्तमेव प्रामाण्यमिति स्मृत्यधिकरण एव प्रतिपादनान्निरसनीयम् । यत्र मूलभूता श्रुतिः प्रत्यक्षा, तत्रापि तत्तात्पर्यावधारणस्य कल्पसूत्राद्यधीनत्वात्तात्पर्यविषयीभूतार्थविषयप्रमाजनकत्वात्तदुपपत्तिरिति कौस्तुभे द्रष्टव्यम् ॥ (शाक्यादिग्रन्थाप्रामाण्यव्यवस्थापनम्) एवं वेदमूलकत्वेन कल्पादीनां प्रामाण्ये साधितेऽपि शाक्यादिग्रन्थानामपि समानन्यायात्प्रामाम्ये भ्रान्तिं प्रसक्तां पूर्वहेतुनैव निरस्यति शाक्यादिग्रन्थानां त्विति । तदसंभवादिति ॥ वेदाप्रामाण्यवादिभिरेव तत्प्रामाण्याङ्गीकारेण वेदमूलकत्वस्यासंभवादित्यर्थः । (कल्पसूत्राधिकरणपूर्वपक्षप्रयोजनानि) ननु कल्पादीनां सिद्धान्ते वेदमूलकत्वेन प्रामाण्याङ्गीकारे किं विचारप्रयोजनमित्यपेक्षायामाह प्रयोजनमिति ॥ यत्र प्रत्यक्षेति ॥ यथा "औदुम्बरीं स्पृष्ट्वोद्गायेत्" इति श्रुत्यावेष्टनविषयकसूत्रस्य विरोधो भाष्यकारमते, यथावा "पुरोडाशं पर्यग्निकरोती"ति कल्पसूत्रवचनानां विरोधस्तत्रेत्यर्थः । यत्रवेति यथा "अन्यत्र तदर्थवादवचनादि"ति पञ्चमाध्यायगताश्वलायनवचने "सुषिरो वा एतर्हि पशुर्यर्हिवपामुत्खिदति यद्व्रीहिमयः पुरोडाशो भवत्यपिधानाय" इत्यर्थ वादावगतछिद्रापिधानार्थत्वस्याग्नीषोमीयपशुपुरोडाशेऽवगतेः तस्य च सवनीयेऽतिदेशप्राप्तस्याप्यकरणं "अनुसवनं सवनीयाः पुरोडाशा निरुप्यन्ते व्रीहित्वाच्छिद्रताया" इत्यर्थवादावगतछिद्रापिधानरूपफलकसवनीयैरेव तत्कार्यस्य सिद्धेर्न्यायाभासोपन्यासपूर्वकं प्रतिपादितं तद्वचनमित्यर्थः ॥ (कल्पसूत्राधिकरणसिद्धान्तप्रयोजनानि) सन्न्यायविरोधेचेति ॥ द्वादशाध्याये "छिद्रापिधानार्थत्वात्पुरोडाशो न स्यातन्येषामेवमर्थत्वा"दित्यधिकरणे पूर्वोक्तरीत्या पशुपुरोडाशस्याकरणं "पुरोडाशेन माध्यन्दिने सवने" इति लिङ्गात्विकल्पेन वा करणमिति पूर्वपक्षं प्रापय्यछिद्रापिधानप्रतिपादनस्यार्थवादमात्रत्वात्दशमे देवतासंस्कारार्थत्वस्य साधितत्वान्नित्यत्वेन कर्तव्य एवेति सिद्धान्तितम् । अत्र मीमांसा सन्न्यायः । तद्विरोध इत्यर्थः ॥ मीमांसान्यायविरुद्धञ्चेति ॥ यथा नवमे अग्निष्टुति सुब्रह्मण्यानिगदगतानां हरिवद्वादिपदानां न्यायेनानूहः साधितः, तद्विरुद्धं "अग्न आगच्छ रोहिताश्व बृहद्भानो धूमकेतो जातवेदो विचर्षण" इत्यूहितपाठबोधकं छन्दोगसूत्रकारवचनम् । यथावा "तथा यूपस्य वेदि" रितितार्तीयाधिकरणे "अर्धमन्तर्वेदि मिनोती"ति वचनेन यूपार्धोद्देशेनान्तर्वेदिदेशाङ्गत्वेन विहितेर्ऽथाद्यूपार्धस्य बहिर्वेदिदेशे प्राप्ते बहिर्वेदीत्ययमनुवाद इति पूर्वपक्षं प्रापय्यासंस्कृतदेश एवान्तर्वेदिबर्हिर्वेदिपदाभ्यां लक्षयित्वा विधीयत इति सिद्धान्तितम् । तत्र पूर्वपक्षे यूपाङ्गत्वाद्यूपवृद्धौ पश्वेकादशिन्यामङ्गवृद्धेरावश्यकत्वात्प्रतियूपं वेदिवृद्धिरित्येतन्मूलं प्रस्तुतोत्कर्षं प्रकृत्यापस्तंबैराम्नातं "यावद्यूपं वेदिमुद्धन्ती"ति कल्पसूत्रकारवचनं सिद्धान्तन्यायविरुद्धम् । यथावा द्वादशाधिकरणे दैक्षै श्रुते "जाघन्या पत्नीस्संयाजयन्ती"ति वाक्ये पश्वनुनिष्पन्नजाघन्याः प्रतिपत्त्यपेक्षत्वात्तत्प्रतिपत्त्यर्थतया पत्नीसंयाजानां विधानम् । ततश्चातिदेशप्राप्ततया पश्वैकादशिन्यां सर्वासामपि जाघनीनां संस्कार्यत्वानुरोधेन सर्वाभिः पत्नीसंयाजाः कार्या इति जाघनीसमुच्चयपूर्वपक्षं प्रापय्य आज्येन सह विकल्पेन प्राप्ताया जाघन्या नियमार्थत्वेन विधानोपपत्तौ न पत्नीसंयाजादीनामप्राकृतकार्यार्थत्वं कल्पनीयम् । ततश्च अर्थकर्मत्वे सति जाघन्या उपादेयत्वेन विवक्षितैकत्वाद्यया कयाचिदेकया तया पत्नीसंयाजा इति सिद्धान्तितम् । अतश्च मीमांसान्यायविरुद्धम् "जाघनीभिः पत्नीः संयाजयन्ती"ति बहुवचनान्तजाघनीपदघटितं कल्पसूत्रकारवचनमित्यर्थः । यत्तु शास्त्रदीपिकायामेतादृशवचनानां न्यायोपन्यासरहितानामपि मीमांसान्यायविरोधे सर्वथाप्रामाण्यमुक्तम्, तन्न्यायविरोधाभावे श्रुतिमूलकत्वाभावानिश्चयातेषु बहुत्वादिस्मरणस्य श्रुतिमूलत्वोपपत्तेरुपेक्षणीयमितिव्यक्तङ्कौस्तुभे ॥ अत्रेति ग्रन्थो व्याख्यातचरः ॥ इति षष्ठं कल्पसूत्राधिकरणम् ॥ (अवसरसंगत्या मूलभूतवेदगतविशेषविचारप्रतिज्ञा) एवं तावत्समृतीनामाचाराणामात्मतुष्टेश्च वेदमूलकत्वेन प्रामाण्ये दृढीकृते अवसरप्राप्तत्वात्केषुचित्स्मृत्याचारेषु मूलभूतवेदगतो विशेषः तत्तदध्येत्राचरित्रधिकारानधिकारविचारफलीभूतश्चिन्त्यते । एवमवसरसङ्गतिमथशब्देन सूचयन् विषयं दर्शयति अथ यत्रेति ॥ (स्मृत्यादिपदोपलक्षणतानिरूपणम्) स्मृतिष्विति पदं पुराणमानवेतिहासव्यतिरिक्तधर्मशास्त्रगृह्योपलक्षणम् । तथा गौतमीयछन्दोगपदे अप्युपलक्षणे । यथा गौतमीया स्मृतिश्छन्दोगैरेव पठ्यते तथा गोभिलीयमपि- तथा वासिष्ठं बह्वृचैरेव, शङ्खलिखितं वाजसनेयिभिरेव, आपस्तम्बबोधायनीये तैत्तिरीयैरेव, तेषामपि पाठव्यवस्थया विचारविषयत्वात् । होलाकादीति ॥ (होलाकादीत्यादिपदार्थः) आदिपदद्वयेन यथा होलाकाचारः प्राच्यैरेव, एवं वसन्तोत्सवः, तथा स्वस्वकुलागतकरञ्जार्कादिस्थावरपूजाद्याचारो आह्नीनैबुकसंज्ञो दाक्षिणात्यैरेव, तथा "ज्येष्ठायां पौर्णमास्यां बलीवर्दानभ्यर्च्य धावयन्ती" त्युद्वृषभयज्ञ उदीच्यैरेव । तथा अयमेवोत्सवो भाद्रपदामावास्यायां दाक्षिणात्यैरेव । तथा मातृगणपूजाचारः प्रतीच्यैरेव इति व्यवस्थया तेषामपि विचारविषयत्वात् । एवं क्वचिद्देशविशेषे कैश्चिदेवं किञ्चित्क्रियते तेषामप्युपलक्षणम् ॥ (गृह्याप्रतिपाद्याचारविषयत्वनिरूपणपरन्यायसुधाखण्डनसूचनम्) यत्तु न्यायसुधाकृता गृह्याप्रतिपाद्यविषयविशेषाणामेवात्र विचारविषयत्वेनोदाहरणत्वं, नतु पार्वणस्थालीपाकोपनयादीनां गृह्यविहितानामपि इत्युक्तम्- तस्योपपादनपूर्वकं दूषणं कौस्तुभ एव द्रष्टव्यम् ॥ (केषाञ्चिद्विचारस्वरूपखण्डनम्) यत्तु यथाश्रुतभाष्यानुसाराथोलाकाद्याचाराः स्मृतयश्च प्राच्यादिभिन्नान् प्रति प्रमाणं नवेति विचारस्वरूपं कैश्चित् उक्तम्- तत्प्रामाण्यस्यालोकवत्सर्वपुरुषासाधारण्यात्व्यवस्थाशङ्कानुपपत्तेरयुक्तमित्युपेक्ष्यम् । प्रमाणभूतमूलश्रुतिगतविशेषपूर्वपक्षमेव फलीभूतविचारसहितं दर्शयति तत्रेति ॥ (भाट्टदीपिका) अनुमान ॥ अथ यत्र स्मृतिषु पाठव्यवस्था यथा गौतमीया छन्दोगैरेव, तथाऽचारेषु कर्तृव्यवस्था यथा होलाकादि प्राच्याद्यभिमानिभिरेव, तत्र तदनुमेयश्रुतिरपि अनुमापकस्य नियतविषयत्वान्नियताधिकारिकैवेति नान्यैस्तदनुष्ठेयमिति प्राप्ते यद्यपि अनुमापकं नियतविषयम्- तथापि नानुमेयश्रुतौ विशेषणं प्राच्यत्वादि दातुं शक्यम् । नहि प्राच्यत्वं नाम सर्वाचरित्रनुगतं जातिव्यक्तिगुणसंस्थानादिभिर्निर्वक्तुं शक्यम्- तत्तद्देशगतानामप्यनाचरणात्, चिरविनिर्गतपुत्रपौत्राणामप्याचरणाच्च । अतो विशेषणाभावात्सर्वविषयत्वम् । गौतमीयादिस्मृतिषु तु न छन्दोगाधिकारिकत्वस्मरणं, येन श्रुतावपि तत्सम्भाव्यते । पाठमात्रन्तु तेषां स्मृतिकर्तुः तच्छाखीयत्वादप्युपपन्नम् । कर्ता हि छन्दोगः स्वशिष्यान् छन्दोगान् स्वग्रन्थमध्यापयामास तेऽप्यन्यानित्येवं पाठस्तन्मात्रेव्यवस्थित इति तत्रापि सर्वविषयत्वमेव ॥ १० ॥ (प्रभावली) (स्वाभिमतपूर्वपक्षनिरूपणम्) यथैव धूमस्य पर्वतवृत्तित्वदर्शनात्वह्नेरपि पर्वतवृत्तित्वेनैवानुमानं तथैव श्रुत्यनुमापकत्वस्य स्मृत्याचाररूपस्य लिङ्गस्य केषुचिदेव व्यवस्थितत्वादनुमीयमानायाः श्रुतेरपि व्यवस्थितविषयत्वमेव कल्पयितुं युक्तम् । यदितु अर्थापत्तिविधया तत्कल्पनं, तदा यद्यपि तद्विषयश्रुतिकल्पनमात्रेण तस्याः परिहारान्न नियतकर्तृकल्पना प्रामाणिकीत्युच्येत, तथापि सामान्यश्रुतिकल्पने तत्प्रवर्तितयोः स्मृत्याचारयोरपि सर्वविषयत्वापत्तेरनुपपत्त्यपरिहाराद्व्यवस्थितश्रुतिकल्पनमेव युक्तमित्यर्थः ॥ (कर्तृविशेषज्ञानोपायनिरूपणम्) सर्वत्र कर्तृविशेषज्ञानं सामर्थ्यान्निषेधवशादुपपदाद्वा । यथा द्विजानामेवाहिताग्नित्वात्शूद्रादेस्तदभावादग्निहोत्रादिषु कर्तृविशेषज्ञानं सामर्थ्यात् । यथावा पतितषण्ढादीनां निषेधादनिषिद्धेष्वेव पतितषण्ढरूपकर्तृविशेषज्ञानं निषेधवशात् । यथावा राजसूये राजरूपकर्तृविशेषज्ञानं राजरूपोपपदाद्भवति ॥ (प्रकृते कथमपि कर्तृविशेषज्ञानाभावसमर्थनम्) प्रकृतेच न निषेधो न वा सामर्थ्यं नियामकमस्ति- अप्रत्यक्षत्वात् । सामर्थ्यस्यच सर्वत्राविशिष्टत्वात् । यत्तु उपपदमश्रुतं कल्पनीयं, तत्तु नैव श्रुतौ दातुं शक्यते इत्यभिप्रेत्य सिद्धान्तमाह यद्यपीति । स्मृतिमूलभूतश्रुतिषु यद्यपि चरणविशेषवाचितैत्तिरीयाद्युपपदं संभवति- तथापि कल्पकस्मृतौ पदापाठान्नाश्रुतकल्पकं किञ्चिदस्ति प्रमाणम् । यस्तु पाठः स तु पाठं विनाप्यवगतमात्रस्य स्मृतिवाक्यस्य श्रुतिकल्पकत्वोपपत्तेरकिञ्चित्करः ॥ नच पाठव्यवस्थानुपपत्तिः तत्कल्पिका- तस्यान्यथाप्युपपन्नत्वेन व्यवस्थाकल्पकत्वासंभवादित्यभिप्रेत्याह गौतमीयादीति ॥ इति सप्तमं होलाकाधिकरणम् ॥ (पील्वाद्यधिकरणैः व्याकरणाधिकरणापौनरूक्त्यपरिहारः) अत्राचारप्रामाण्यप्रसंगात्साधुभूतगोशब्दप्रयोगाचारस्य सास्नादिमतः पदार्थस्य कार्यभूतवाक्यार्थप्रमा करणत्वात्प्रामाण्यस्येवासाधुगाव्यादिशब्दप्रयोगाचारस्य तादृशप्रमाकरणत्वमस्ति नवेति चिन्ता । साच यद्यपि पील्वादिवर्णके यववराहाधिकरणे भाष्यमतेनाभियुक्ताचारात्शास्त्रस्थाचारस्य बलवत्वं साधितमितीहापि स्मृत्यधिकरणसाधितस्मृतिप्रामाण्येन साधितप्रामाण्यकव्याकरणानुगृहीताचारबलीयस्त्वात्नोदेतीत्येतदर्थं प्रथमतो मूलभूतव्याकरणप्रामाण्यं साधितमपि न संभवतीत्येतदवश्यं साधनीयमेव दर्शयति स्मृत्यधिकरणेति ॥ (स्मृत्यधिकरणाक्षेपेनैतदधिकरणप्रवृत्तिनिरूपणम्) समूलत्वे तत्प्रामाण्यात्तदनुगता एव गवादयः शब्दा ज्योतिष्टोमादिकर्मणि प्रयोक्तव्याः, नतु तदननुगता गाव्यादयोऽपि । निर्मूलत्वेतु तत्प्रामाम्याभावान्नियामकाभावेन प्रत्यायकत्वाविशेषात्सर्वेषां प्रयोगस्सिद्धो भवतीत्यतः तदाक्षिप्य समाधीयत इत्यर्थः । इत्येक इति प्रयोगनियम इत्यर्थः । इत्यपर इति । साधुस्वरूपनियम इत्यर्थः ॥ (साधुशब्दप्रयोगनियमासंभवनिरूपणम्) तत्र न तावताद्यो नियमःसंभवतिः नियमाभावेप्यसाधुभ्यः प्रयोगस्वरूपस्य तत्कार्याभिधानस्य जायमानत्वेन तत्स्वरूपे कार्ये वोपयोगाभावात् । अविहितत्वेन च प्रयोगस्यादृष्टार्थत्वाभावेनावघातादिनियमस्येवापूर्वेप्युपयोग कल्पनानुपपत्तेश्च । अथ रागप्राप्तभोजनाश्रितप्राङ्भुखत्वनियमवदर्थप्राप्तप्रयोगाश्रितसाधुनियमो धर्माय विधीयते इत्युच्यते, तत्राह नचेति । न तावदत्र प्रत्यक्षादिकं मूलं संभवति- तेषां धर्माधर्मयोरप्रवृत्तेः । वेदवाक्यस्य मूलतया कल्पनायामपि प्रतिशब्दंऽगोशब्देनाभिदध्यात्न गावीशब्देनेऽत्येवं कल्पनस्य अनन्तश्रुतिपाठासंभवादसंभवः । नच पठितानामेव मूलत्वम्- नित्यानुमेयश्रुतिमूलत्वस्य निराकृतत्वात् । एकैकस्य च साधुशब्दस्य गावीगोण्याद्यनेकापशब्ददर्शनेन तद्विषयप्रतिषेधानां प्रतिपदकल्पनेऽत्यन्तमानन्त्यप्रसंगात्पाठानुपपत्तेश्च । ऽसाधुभिर्भाषेत नासाधुभिरिऽत्येवं साधुत्वासाधुत्वोपपदकल्पनेन तत्कल्पनायां तयोर्निर्वक्तुमशक्तेः न संभव इत्यभिप्रेत्याह प्रतीति । पूर्ववदित्यनेन पूर्वाधिकरणोपपादितोपपदासंभवरूपहेतूपजीवनेन पूर्वपक्षोत्थानादनन्तरसंगतिः सूचिता । निर्वचनासंभवमुपपादयति अनादीति । अवध्यस्मरणे सति वाचकत्वमित्यर्थः । नच नच साधुशब्दस्मरणात्शक्तिभ्रमाद्वा प्रयोगप्रत्यययोरुपपत्तिः- गवादिष्वपि तथात्वस्य वक्तुं शक्यत्वेन विनिगमनाविरहात् । ननु अपशब्दानां गवादिषु गौणत्वमेव न वाचकत्वम्, इत्यत आह अपशब्दानामिति ॥ एतेन लक्षणापि निरस्ता- तयोरर्थान्तरशक्तिपूर्वकत्वादिति भावः । अतो गव्यादिशब्देभ्यो जायमानस्यार्थप्रत्ययस्य नियमेन वारयितुमशक्यत्वातर्थप्रत्ययाभावे च तत्प्रयोगस्यैवाप्रसक्तेरुभयथापि "साधूनेवे"ति नियमो न संभवतीत्यभिप्रेत्य पूर्वपक्षमुपसंहरति अत इति । यथाच रक्षोहागमलध्वसन्देहानां व्याकरणप्रयोजनकत्वमुक्तं तथा पूर्वपक्षे प्रतिपादितं कौस्तुभ एव द्रष्टव्यम् ॥ (भाट्टदीपिका) प्रयोगोत्पत्यशास्त्रत्वाच्छब्देषुन व्यवस्थास्यात् ॥ स्मृत्यधिकरणन्यायेन सिद्धमपि व्याकरणप्रामाण्यमाक्षिप्यते । नियमद्वयार्थं हि तत् । "साधूनेव प्रयुञ्जीत नासाधून्" इत्येकः, "गवादय एव साधवो न गाव्यादय" इत्यपरः । न च नियमद्वयस्य मूलं सम्भवति-तए प्रतिगवादिशब्दमनेकश्रुतिवाक्यपाठासम्भवात्, साधुत्वस्य पूर्ववन्निर्वचनासम्भवेनानुगतैकश्रुतिकल्पनानुपपत्तेश्च । नहि साधुत्वं नामार्थप्रत्यायकत्वम्, अनादित्वे सति वाचकत्वं वा- गाव्यादिष्वपशब्देष्वपि सत्त्वात्, अपशब्दानां क्वचिद्वाचकत्वाभावे गवादिषु गौणत्वस्याप्यसंभवाच्च । अतो वाचकत्वाविशेषान्न व्याकरणेन नियमः संभवति इति प्राप्ते प्रयोगप्रत्यययोः साधुशब्दापभ्रंशजानां गाव्यादिशब्दानां तच्छब्दोपस्थापनद्वारोपपत्तेर्न वाचकत्वकल्पना- अनेकशक्तिकल्पनापत्तेः । इदानीन्तनानां च शक्तिभ्रमात्तौ । नच घटकलशादिपदवद्विनिगमनाविरहः- पाणिन्यादिप्रणीतव्याकरणस्यैव नियामकत्वात् । नच निर्मूलत्वम्- प्रयोगनियमे "साधूनेव प्रयुञ्जीते" त्येवंविधाया एकस्या एव श्रुतेर्मूलत्वात्, साधुत्वं चानादिवाचकत्वं, अनपभ्रष्टत्वं वा, व्याकरणाभ्यासजनितसंस्कारव्यङ्ग्या जातिर्वा, प्रमितवृत्त्यार्ऽथप्रतिपादकत्वं वेति कौस्तुभ एव क्षुण्णम् । (प्रभावली) (न म्लेच्छितवैइत्यस्य विषयसमर्पणम्) एवञ्च गाव्यादिशब्दानामपशब्दानामपशब्दत्वाभावात्"नम्लेच्छितवै" "आहिताग्निरपशब्दं प्रयुज्ये" त्यादयो निषेधाः पारसीकशब्दविषया एव "न म्लेच्छभाषां शिक्षेते" त्यादिस्मृत्येकवाक्यतया नेयाः ॥ अथवा "मन्त्रो हीनः स्वरतः" इत्येकवाक्यतयानेयाः । मन्त्रविषयस्वरवर्णभ्रेषविषयतया वा नेया इति भावः ॥ (वाचकत्वं विनाप्यपशब्दप्रयोगप्रत्यययोरुपपत्तिवर्णनपूर्वकसाधुशब्दप्रयोगनियमसमर्थनम्) सिद्धान्तमाह प्रयोगेति ॥ तच्छब्दोपस्थापनेति ॥ मूलभूतगोशब्दोपस्थापनद्वारेत्यर्थः । अनेकेति ॥ अनेकेषु शब्देषु शक्तिकल्पनविकल्पाद्यापत्तेरित्यर्थः । प्रथमतः करणापाटवादिना प्रयुक्ताद्गावीशब्दात्श्रोतुः प्रयोज्यवृद्धस्यार्थप्रत्ययः तावद्गोशब्दोपस्थापनेन यदा जातस्तदानीमेव श्रोतृपार्श्वस्थानां संज्ञासंज्ञिरूपशक्तिग्रहो भ्रमादेव जातः तथैवान्येषामपीदानीन्तनानामिति न प्रयोगप्रत्ययान्यथानुपपत्त्या वाचकत्वकल्पनमित्यर्थः । असाधुशब्दप्रयोगनिषेधस्य प्रत्यक्षत एवोपलम्भस्य वक्ष्यमाणत्वात्तत्र कल्पनाप्रयोजनाभावमर्थादेव वा तत्सिद्धमभिप्रेत्य साधुप्रयोगमूलभूतश्रुतिकल्पनामेव दर्शयति प्रयोगेति ॥ (पार्थसारथ्युक्तसाधुत्वनिर्वचनं तत्र प्रकाशकाराणां व्याख्यानं दलप्रयोजनं च) प्रथमतः पार्थसारथ्युक्तं साधुत्वनिर्वचनमाह अनादीति ॥ अत्र प्रकाशकारा इत्थं तल्लक्षणार्थमाहुः हरिकारिकायाम् "अनपभ्रष्टतानादिर्यद्वाभ्युदययोग्यता । व्याक्रियाव्यञ्जनीया वा जातिः कापीह साधुता" । इति निर्वचनं त्रेधाकृतम् । तत्रादृष्टसाधनत्वपक्षौ विहाय हरदत्तेन "अनिदंप्रथमाः शब्दाः साधवः परिकीर्तिताः । त एव शक्तिवैकल्यप्रमादालसतादिभिः । अन्यथोच्चरिताः पुंभिः अपशब्दा उदाहृताः । " इति प्रथमपक्षस्यैव विस्तरेणोक्तेः स एवादृतः पार्थसारथिना । तत्र यद्यपि अनादित्वमात्रं साधुत्वनिर्वचनमत्र प्रतीयते- तथापि अनपभ्रष्टविशेषितं तत्द्रष्टव्यम् । तदेवऽमनादिरनपभ्रष्टता साधुत्वमिऽति तद्ग्रन्थेऽन्त्ये उपसंहारात्, हरिकारिकायामपि विशेषणविशेष्यभावदर्शनाच्चेतरयोऽरनपभ्रष्टतानादिरिऽत्यत्र वाशब्दप्रयोगाच्च । तत्र यद्यनपभ्रष्टत्वमात्रमुच्येत तदा टिघुभादिसंज्ञास्वतिव्याप्तिः । अतोऽनादित्वप्रवेशः । तदुक्तं हरदत्तेन "यास्त्वेताः स्वेच्छया संज्ञाः क्रियन्ते टिघुभादयः । कथं नु तासां साधुत्वं नैव ताः साधवो मताः । अनपभ्रंशरूपत्वान्नाप्यासामपशब्दता । हस्तचेष्टा यथा लोके तथा संकेतिता इमाः । नासां प्रयोगेऽभ्युदयः प्रत्यवायो न वा भवेत् । " इति ॥ अनादित्वमात्रोक्तौ अनर्थकैकवर्णसमुदायेऽतिव्याप्तमित्यनप भ्रष्टपदोपादानम् ॥ (अनपभ्रष्टत्वपरिष्कारः) ननु अनपभ्रष्टत्वमत्र यद्यनादिर्यः शब्दः स च प्रत्यायक इति साधुत्वलक्षणार्थे क्रियमाणे यद्यपि नामकरणसंकेतिते रुद्रादिशब्दे अनादिशब्दत्वादपत्यरूपार्थप्रत्यायकत्वाल्लक्षणसमावेशसंभवः- तथापि गोणीशब्दस्यावपनवाचिनोऽनादित्वात्गोरूपार्थप्रत्यायकत्वाच्च गवि साधुत्वापत्तिः, अतस्तत्परिहारार्थं यदर्थविषयप्रत्यायकत्वमनादिः स तत्र साधुरित्युच्येत, तर्हि रुद्रादिशब्दस्य शिवाद्यर्थप्रत्यायकत्वस्यानादित्वाभावातसाधुत्वापत्तिरिति चेत्, उच्यते- नामकरणविधिनानादिरेव पुत्रत्वोपाधिना संकेतितः कर्तव्यतया विहितः इति तेन सामान्योपाधिनानाद्येव पुत्रादिप्रत्यायकत्वं रुद्रादिशब्दानामिति न दोषः । अतो यदर्थप्रत्यायकत्वमनादि स तत्रार्थे साधुरिति युक्तं लक्षणमिति ॥ (अनादिवाचकत्वमित्यत्र न विशेषणविशेष्यभावः किन्तु लक्षणद्वयमिति निरूपणम्) अत्रेदमवधेयम् यद्यर्थप्रत्यायकत्वं शक्त्योच्यते, तदा गङ्गाग्निपदयोः तीरमाणवकयोरसाधुत्वापत्तिः । नच अस्मन्मते शक्यार्थस्यैव तीराद्युपस्थापकत्वात्गङ्गादिपदानां तीरादिप्रवाहवाचकत्वेनैव तीरादौ साधुत्वमिति प्रकाशकारोक्तं युक्तम्- तत्र यदि शक्यार्थप्रत्यायकत्वमेव वाच्यम्, तावतापि अनादिपदोपादानवैयर्थ्यम्- टिघुभादिसंज्ञासु शक्तेरेवाभावेन शक्यार्थप्रत्यायकत्वमात्रेण निराकरणोपपत्तेः, सादिशक्तिस्वीकारे च साधुत्वस्याप्यापत्तेश्च । अन्यथा अर्थवत्त्वाभावेन प्रातिपदिकसंज्ञाभावाट्टेरित्यादिषष्ठ्यनापत्तेः । यत्तु टेरित्यादीनां शब्दानुकारत्वाङ्गीकारेण साधुत्वमङ्गीकृत्य शब्दपरत्वेर्ऽथपरत्वाभावात्शब्दस्यैव लोपादिकार्यान्वयापत्तिमाशङ्क्य शब्दपरस्यैव लक्षणयार्ऽथपरत्वं यदुक्तम्, तत्स्वयमेव पूर्वं साधुत्वानङ्गीकारात्पूर्वापरविरुद्धत्वात्शब्दपरत्वस्यापि अनादित्वाभावाद्वेदोक्त "हेलय" इत्यादिशब्दानामनुकरणत्वाङ्गीकारेण साधुत्वेन स्वयमङ्गीकृतानामनाद्यर्थप्रत्यायकत्वाभावाच्च लक्षणस्याव्याप्तेश्चायुक्तम् । वस्तुतस्तु वृत्तिग्रहाभावे टिघुभादीनामर्थबोधकत्वानुपपत्तेर्वृत्तावपि च लक्षणागौण्योःशक्यपूर्वकत्वेनासंभवात्संकेतत्वेन च गाव्यादिशब्दवच्छब्दोपस्थापनेन शक्तिभ्रमेण वा बोधकत्वानुपपत्तेरवश्यकल्प्यायां शक्तौ शब्दविषयशक्तिस्वीकारेण अर्थपरत्वमेव युक्तमिति तत्रानाद्यर्थप्रत्यायकत्वाभावात्दुरुपपादमेव साधुत्वमित्यनादिपदोपादानं व्यर्थमेव । अतोऽनादिरिति भिन्नं लक्षणम्, अपरं च अनपभ्रष्टतेति लक्षणम्, न तु विशेषणविशेष्यभावः । अतएव शास्त्रदीपिकायां "सर्वकालवृत्तित्वमेव चानादित्वं साधुत्वम् । तच्चाविच्छिन्नपारंपर्यादभियुक्तस्मरणेन सुलभमि"त्युक्तमिति मूलग्रन्थविरोधोऽपीत्यभिप्रेत्य हरिकारिकागतानपभ्रष्टतापदस्य ययाश्रुतार्थपरत्वमेवाङ्गीकृत्य द्वितीयं लक्षणमाह अनपभ्रष्टत्व वेति ॥ करणापाटवादिजन्यापभ्रंशरहितत्वमित्यर्थः ॥ (द्वितीयलक्षणास्वारस्येन तृतीयं तदस्वारस्येन तृतीयं च लक्षणं निर्वक्ति) इदमपि हुमाद्यनर्थकवर्णेष्वतिव्याप्तम्, अतो लक्षणान्तरमाह व्याकरणेति ॥ अत्रापि न गवादिशब्देष्वेवानुगतागाव्यादिशब्देभ्यो व्यावृत्ता साधुत्वं नाम जातिः संभवति- लोके गवादिशब्दमात्रवृत्तिसाधुशब्दप्रयोगाभावेन तदङ्गीकारे मानाभावात् । किञ्च व्याकरणानुगतशब्दमात्रवृत्तित्वेन तत्स्वीकारे वचन्तीत्यस्यापि साधुत्वापत्तिः । यत्र प्रयुज्यमानत्वे सति व्याकरणानुगतत्वं तत्र साधुत्वजातिस्वीकारे गवादिपदस्यानेकक्रमिकवर्णसमुदायात्मकत्वेन यौगपद्यासंभवात्"अनारब्धे तु गोशब्दे गोशब्दत्वं कथं भवेदि"ति न्यायेन पदत्वादिजातेरिव साधुत्वादिजातेरप्यसंभव एवेत्ययुक्तं लक्षणं मत्वा न्यायसुधाकारोक्तं लक्षणान्तरमाह प्रमितवृत्त्येति ॥ (वृत्तित्वादिनिर्वचनासंभवेन वृत्तीयलक्षणे प्रकाशकृतो दूषणपरिहारौ) यत्तु अत्र प्रकाशकारैः न शक्त्याद्यनुगतं वृत्तित्वं नाम किञ्चित्शक्यते निर्वक्तुमिति दूषणं दत्तम्, तत्शक्तिलक्षणागौणीषु वृत्तिपदस्य शास्त्रकारैः संकेतितस्यैव लघुनोपायेन लक्षणे प्रवेशान्निर्वचने प्रयोजनाभावादयुक्तम् । यदपि आधुनिकसंकेतितनामसु वृत्तित्वाभावाल्लक्षणस्याव्याप्तिरिति तेषां दूषणम्, तत्"द्वादशेऽहनि पिता नाम कुर्यादि"ति सामान्यविधिना पुत्रत्वोपाधिना सर्वेषां देवदत्तशब्दादीनां संकेतकरणेन शक्तेः प्रमितत्वादयुक्तम् ॥ उक्तञ्च हरिणा "पुन्त्रादिनामकरणे गृह्येषु नियमश्रुते । अनादिशक्तिता संज्ञास्वपि नैव विरुध्यते । " इति ॥ तेषामनादितासंज्ञास्वपीतिपाठः । तस्मात्तेषामप्यनादिताङ्गीकारादर्थप्रत्यायनरूपकार्यानुरोधेनावश्यक एव शक्तिस्वीकार इति न दोषः ॥ टिघुभादिसंज्ञास्वपि पूर्वोक्तरीत्यार्ऽथपराणां सादिशक्तिस्वीकारात्नाव्याप्तिः । अपशब्दानां तु तत्तच्छब्दोपस्थापनेन अर्थप्रत्यायनात्वृत्त्यनङ्गीकारान्नाप्यतिव्याप्तिरिति युक्तं लक्षणमित्यर्थः ॥ (वचन्तीत्यादीनां साधुत्वपरिहारोपायः) अत्र शक्तिभ्रमेणार्थप्रत्यायकेऽपशब्देऽतिप्रसंगवारणाय प्रमितपदोपादानेऽपि यत्र यः शब्दः प्रयुज्यते, तस्यैव तादृशार्थप्रत्यायकत्वमित्यपि निवेशनीयम्- इतरथा घटशब्दस्य पटे साधुतापत्तेः । ततश्च एतादृशसाधुत्वस्य व्याकरणानुगतत्वमेव शक्तिनिर्णयद्वाराभिव्यञ्जकम् । वचन्तीत्यादौ व्याकरणानुगतत्वस्य "नहि वचिरन्तिपरः प्रयुज्यते" इति कात्यायनेन निषेधकरणेनाभावान्न साधुत्वमिति साधुत्वासाधुत्वोपलक्षणेनैकस्या एव शक्तिनिर्णायकत्वान्न घटकलशादिवद्विनिगमनाविरह इति भावः ॥ (आशङ्कानिरासपूर्वकंसाधुभिरेव भाषेतेति नियमस्वरूपतद्व्यावर्त्यांशादिनिरूपणम्) ननु अत्र कीदृशो नियमो विवक्षितः, किं साधुभिर्भाषेतैवेत्येवं क्रियाविषयको वा ? उत यद्भाषितव्यं तत्साधुभिरेवेति साधनविषयो वा? । नाद्यः, मौने दोषापत्तेः । नान्त्यः- भाषणं हि नार्थप्रतिपादनमात्रम् । अक्षिनिकोचादावप्रयोगात्, किन्तु शब्दव्यापारसाध्यमर्थप्रतिपादनम्, तत्र च वाचकस्य साधुशब्दस्यैव प्राप्तेरत्यन्तावाचकासाधुप्रयोगाप्रसक्तेः कथञ्चिदसाधुप्राप्त्या तन्नियमकरणेऽक्षिनिकोचादेरपि कथञ्चित्प्राप्त्या निवृत्त्यापत्तिरिति चेत्, परिहृतमेतदाचार्यैः । स्वाभिप्रायप्रकाशनद्वारार्ऽथप्रकाशनमात्रमत्र भाषेतेत्यनेन लक्षणयोच्यते, यदि शब्दव्यापारद्वारार्ऽथज्ञापनरूपं भाषणमुच्येत, तदा साधुव्यतिरिक्तोपायाप्रसक्त्या साधुनियमोऽनर्थको भवेत्, इह तु स्वाभिप्रायप्रकाशनद्वारार्ऽथज्ञापनरूपं भाषणमुद्दिश्य साधुनियमविधौ च न मौने दोषः । तत्रोद्देश्याभावादेव विध्यप्रवृत्तेर्मौनव्यावर्तनात्यत्रापि भोजनादौ वैधं मौनं, तत्रापि एतद्विधिप्रवृत्त्याक्षिनिकोचादिव्यावर्तनाथस्तसंज्ञादिना शाकादेर्ज्ञापनवारणादि न कार्यम् । अथवा सामान्यविशेषन्यायान्मौनविधिनैव साधुभाषणविधेर्बाधात्तत्फली भूताक्षिनिकोचादिव्यावृत्तेरपि बाधान्न शिष्टाचारविरोधोऽपि । नह्येतादृशे भाषणेऽसादूनामप्रसक्तिरस्ति । अतस्तद्व्यावृत्त्या युक्तो नियम इति । प्रकारान्तरमपि वार्तिके उपपादितं तत्रैव द्रष्टव्यम् । अतो युक्तमेव साधुप्रयोगनियममूलभूतश्रुतिकल्पनम् ॥ (भाट्टदीपिका) तदभावश्चासाधुत्वम् । प्रत्यक्षैव च श्रुतिः "न म्लेच्छितवै म्लेच्छो ह वा एष यदपशब्द" इति मूलम् । अयं च निषेधः प्रकरणाज्ज्योतिष्टोमाङ्गम्- यज्ञमात्रेऽपि च निषेधो "याज्ञे कर्मणि नियमोऽन्यत्रानियम" इति महाभाष्याद्यनुसारात् । साधुप्रयोगनियमात्परं फलोदय इत्यपि- "एकः शब्दः सम्यग्ज्ञातः सुप्रयुक्तः स्वर्गे लोके कामधुग्भवती"ति वचनात् । (प्रभावली) (न म्लेच्छितवै इत्यत्र म्लेच्छशब्दस्यापशब्दपरत्वोपपादनपूर्वकं तस्याः प्रत्यक्षाया एव साधुशब्दप्रयोगनियममूलत्वोपपादनम्) वस्तुतस्तु नात्र श्रुत्यनुमानमपि- प्रत्यक्षाया एव तस्याः पाठस्योपलंभादित्याह प्रत्यक्षैववेति । वाजसनेयिशाखायां हि "तेऽसुरा हेलयो हेलय इति वदन्तः पराबभूवुः । तस्मात्ब्राह्मणेन न म्लेच्छितवै म्लेच्छो ह वा एष यदपशब्द" इति श्रुतौ पठ्यमानायां विध्यर्थे विहितेन तवैप्रत्ययेन म्लेच्छितव्यमित्यर्थावगमात्प्रत्यक्षत एवापभाषणनिषेधाच्च साधुभाषणनियमविधिः प्रतीयते । नच म्लेच्छशब्दः पारसिकीशब्दविषयः- उपक्रमोपसंहारस्थार्थवादपर्यालोचनयापशब्दमात्रविषयत्वप्रतीतेः । उपक्रमे च "हे अरय" इति प्रयोज्ये रेफस्थाने लकारप्रयोगेण "हैहे प्रयोगे हैहयोः" इत्येतत्सूत्रविहितप्लुताप्रयोगेण "प्लुतप्रगृह्या अचि नित्यम्" इति विहितप्रकृतिभावाभावाच्च "हेतलः" इत्यसुरकृतनिविदपशब्दभाषणस्य पराभवरूपानिष्टहेतुत्वावगतेरत एवापशब्दत्वेनैवोपसंहारप्रतीतेर्न म्लेच्छभाषापरत्वमिति भावः ॥ (अपशब्दभाषणनिषेधस्य क्रत्वर्थत्वोपपादनम् । ज्योतिष्टोमे प्रतिनिधितयापि अपशब्दनिषेधोपपादनं च) ननु कथं क्रत्वर्थतयापशब्दभाषणनिषेधः? अपशब्दभाषणस्य पुरुषार्थत्वेन तद्विषयकनिषेधस्य निषेध्यसमानार्थकत्वस्य युक्तत्वात्, इत्यत आह अयञ्चेति ॥ "नानृतं वदैदि"ति प्रकरणात्ज्योतिष्टोमाङ्गम् । "स्त्रयुपायमांसभक्षादि पुरुषार्थमपि श्रितः । प्रतिषेधः क्रतोरङ्गमिष्टः प्रकरणाश्रयात्" इतिवार्तिकोक्तरीत्या यदर्था क्रिया तदर्थो निषेध इति नियमस्यौत्सर्गिकत्वात्न दोष इत्यर्थः । न केवलं ज्योतिष्टोम एव तन्निषेधोऽपितु यज्ञमात्र इत्याह यज्ञमात्रेपिचेति ॥ नच एवं "वाग्योगविद्दुष्यति चापशब्दैरि"ति स्मृत्या वाचा मनसा च यज्ञो वर्तत इति लिङ्गदर्शनेन वाग्योगशब्दस्य यज्ञपरत्वावसायात्तद्विदो यज्ञमात्रस्यापशब्दभाषणे दोष इत्यर्थावगतेर्यज्ञमात्रविषयनिषेधपरस्य "याज्ञे कर्मणी"ति महाभाष्यवचनस्यापि यज्ञमात्रविषयतया प्रतीतेः ताभ्यामेवविधिनिषेधाभ्यामितरयज्ञ इव ज्योतिष्टोमेऽपि तदुभयप्राप्तेर्विशेषतो निषेधाम्नानं व्यर्थमिति वाच्यम्- निषेधातिक्रमे यजुर्वेदभ्रेषप्रायश्चित्तप्राप्त्यर्थमृत्विग्यजमान साधारण्येन निषेधप्राप्त्यर्थं वा तत्सार्थक्योपपत्तेः । अथवा साधुनियमेनार्थान्निवृत्तानामपि असाधूनां साधुप्रयोगासंभवेऽवघातासंभव इव नखदलनादेः प्रतिनिधित्वेन प्राप्तौ प्रसक्तायां तन्निषेधार्थं तन्निषेध इति कौस्तुभदर्शितरीत्या वा सार्थक्योपपत्तेश्च । अस्मिंश्च पक्षे ज्योतिष्टोमे साधुप्रयोगासंभवेऽक्षिसंकेतादेरेव प्रतिनिधित्वम्, नत्वसाधुशब्दस्येत्यपि द्रष्टव्यम् ॥ वस्तुतस्तु वाग्योगविदित्ययं न स्वतन्त्रो निषेधः, किन्तु साधुप्रयोगनियमेनार्थादसाधुभाषणनिवृत्तेः "नगिरे"तिवदनुवादमात्रम् "यस्तु प्रयुङ्क्ते कुशलो विशेषे शब्दान् यथावद्व्यवहारकाले । सोऽनन्तमाप्नोति फलं परत्र चे"ति चरणत्रयविहितस्य पुरुषार्थस्य साधुनियमस्यौचित्येन स्तुत्यर्थमिति कौस्तुभे द्रष्टव्यम् । एतच्च "आहिताग्निरपशब्दं प्रयुज्य सारस्वतीमिष्टिं निर्वपेदि"ति प्रायश्चित्तविध्यन्यथानुपपत्ति कल्पितापशब्दनिषेधस्याप्युपलक्षणम् । तत्राप्याहिताग्निपदोपादानात्तत्साध्यक्रतुमात्रप्रसक्तापशब्दप्रयोगे प्रायश्चित्तविधानात्निषेधस्य यज्ञमात्रपरत्वमवसीयते ॥ (पुरुषार्थतयापशब्दभाषणनिषेध इति प्रकाशकारमतं तत्खण्डनं च) यत्तु एतस्य यज्ञातिरिक्तव्यवहारे पुरुषार्थतयापशब्दभाषणनिषेधपरत्वं प्रकाशकारा वर्णयन्ति, तस्य दूषणं कौस्तुभे द्रष्टव्यम् । अतएव "अन्यत्रानियम" इति भाष्यकारीयं वचनमाहिताग्नीनामपि व्यवहारकाले हरिनामकीर्तनादपशब्दभाषणाचारोऽनुगृहीतो भवतीत्यलं विस्तरेण ॥ (सत्यं वदेत्, नानृतं वदेदित्यनयोः प्रयोगनियममूलत्वमितिशास्त्रदीपिकातद्व्याख्यानयोः सिद्धान्तखण्डनम्) यत्तु सम्यक्त्वासम्यक्त्ववाचिसत्यानृतपदोपादानात्"सत्यं वदेत्" "नानृतं वदेत्" इत्यनयोरेव श्रुतिस्मृतिषु श्रूयमाणयोर्विधिनिषेधयोः प्रयोगनियमांशे मूलत्वोपपत्तेरेकोपलक्षणासंभवेन मूलकल्पनानिरासे न युक्त इति वार्तिके पक्षान्तरमाह तदेव शास्त्रदीपिकायामनुसृतम्, तद्वदेदित्यस्यार्थाभिधानार्थकत्ववच्छब्दोच्चारणपरत्वादनृतपदस्याप्यर्थविषये सत्यत्वपरत्वात्शब्दविषये वापभ्रष्टत्वपरत्वात्सकृच्छ्रुतस्य अनेकार्थपरत्वायोगेनोभयनिषेधकत्वायोगात्प्रत्युत "एष ह वै सत्यं वदन् सत्ये जुहोत्यस्तमिते जुहोति उदिते प्रातः प्रातरनृतं ते वदन्ति पुरोदयाज्जुह्वति येऽग्निहोत्रमि"त्यादिश्रुतिपर्यालोचनयार्ऽथपरत्वावसायाच्छब्दपरत्वानुपपत्तेर्गाव्यादि शब्दस्य च शिष्टैरगर्हितत्वात्प्रौढिवादमात्रमिति राणके एव व्यक्तम् । यत्तु सोमनाथेन सत्यत्वं नाम वृत्त्याबाधितार्थबोधकत्वम् । तच्च गौरियमिति शब्दे अर्थस्य गोरबाधितत्वादर्थविषयं सत्यत्वम्, गोशब्दस्य शक्त्या प्रतिपादकत्वात्शब्दविषयसत्यत्वमित्युभयमपि निरुक्तरूपेण एकस्यैव सत्यशब्दस्यार्थः । गाव्यस्तीत्यत्र तु अर्थाबाधेऽपि वृत्तेरभावाच्छब्दानृतत्वं, अर्थबाधस्थलेतु प्रतिपादकत्वसद्भावेऽप्यर्थस्याबाधितत्वाभावान्नातिप्रसङ्ग इत्युभयं निरुक्तबोधकत्वाभावेनैकस्यैवानृतशब्दस्यार्थोऽतः सत्यानृतशब्दयोः नानेकार्थतापत्तिः इत्युक्तम्- तदेकरूपेणापि प्रतिपादितार्थद्वयस्य युगपद्वदनक्रियान्वयायोगात्क्रियापदे अनेकार्थकल्पनया आवृत्त्यापत्तेरनिवारणदुपेक्ष्यम् ॥ (अपशब्दभाषणनिषेधस्य क्रत्वर्थतोपसंहारः) एवञ्च "न म्लेच्छभाषां शिक्षेत" इत्यादिनिषेधैः म्लेच्छभाषायाः पुरुषार्थतया सर्वत्र निषेधेप्यपशब्दरूपान्यभाषानिषेधस्य सर्वथा क्रत्वर्थतयैवावगतेः व्यवहारकाले तदुच्चारणान्नैव प्रत्यवाय इति सिद्धम् ॥ (यजमानसंस्कारद्वारा साक्षाद्वा क्रत्वपूर्वे साधुप्रयोगनियमापूर्वस्योपयोगः) एवं तावत्ज्योतिष्टोमप्रकरणगतनिषेधस्य प्रकरणात्क्रत्वर्थत्वे प्राप्तेऽपि जञ्जभ्यमानानुवचनन्यायेन ज्योतिष्टोमापूर्वसाधनीभूतब्राह्मणपदोपात्तयजमानसंस्कारत्वावगतेः तत्र च यजमानस्यैव तार्तीयन्यायेन कर्तृत्वेन संस्कार्यत्वात्तदर्थापत्त्या कल्पितसाधुनियमविधिविहितसाधुनियमादृष्टस्य क्रत्वर्थत्वात्तज्जन्यफलाधानयोग्यतासंपादनद्वारा क्रत्वपूर्वे उपयोगात्न वैयर्थ्यम् । एवं "याज्ञे कर्मणी"ति महाभाष्यकारवचनात्यज्ञमात्रापूर्वेऽपि उपयोगान्न वैयर्थ्यम् । एतावांस्तु विशेषः महाभाष्यकारवचने क्रतुयुक्तपुरुषवाचकपदोपादानाभावात्तत्संस्कारत्वे प्रमाणाभावादनृतवदन वर्जनस्यैव शुद्धक्रतुधर्मत्वात्तत्कृतवैगुण्यपरिहारार्थमृत्विग्यजमानसाधारण्येन कर्माङ्गभूतव्रीह्यादिपदार्थव्यवहारार्थं लौकिकशब्दे प्रयोक्तव्ये व्याकरणानुगतशब्दनियमात्तज्जन्यं यदवघातादिनियमजन्यादृष्टवत्शुद्धक्रत्वर्थमपूर्वं तदङ्गभूतव्रीह्यादिनिष्ठमेव कल्प्यते इति ॥ (क्रत्वर्थत्ववत्संयोगपृथक्त्वन्यायेन पुरुषार्थत्वमपीति निरूपणम्) एतावताच क्रत्वर्थत्वेन नियमादृष्टवैयर्थ्ये परिहृते संयोगपृथक्त्वन्यायेन पुरुषार्थताङ्गीकरणमित्यपिशब्दाभ्यां सूचयन् तद्वैयर्थ्यं परिहर्तुमाह साधुप्रयोगनियमादिति ॥ "एकः शब्दः सुप्रयुक्तः" इत्यनारभ्याधीतवाक्येन फलसंबन्धस्यापि बोधनात्तादृशफलस्यापूर्वं विनानिष्पत्तेः तत्र च ज्योतिष्टोमसाध्यफलोपभोगलक्षणकार्योपयोगित्वाद्वपनादिनेव फलाधानयोग्यतारूपसंस्कारस्य साधुनियमेन निष्पत्तेरुपयोगान्न वैयर्थ्यमित्यर्थः ॥ (एकः शब्द इति वाक्यार्थस्य प्रकृतानुगुणस्य संपादनप्रकारः) अत्र च सुप्रयुक्त इत्यस्य अग्रे शास्त्रान्वय इत्यपि पठति । तेन शास्त्रशब्देन रूढ्या विद्यास्थानवाचिना व्याकरणस्यैवाभिधानात्व्याकरणशास्त्रानुगतसाधुशब्दभाषणनियमस्य स्वर्गसाधनत्वावगतेः पुरुषार्थता अवसीयते । तथाच रागप्राप्तप्रयोगाश्रितः साधुनियमो भोजनाश्रितः प्राङ्मुखत्वनियम आयुष्यफल इव स्वर्गफले विधीयते । तस्य चाज्ञातस्य शब्दस्य प्रयोगाश्रितत्वासंभवादर्थप्राप्तव्याकरणोत्थज्ञानकर्मत्वस्यानुवादकमेव सम्यग्ज्ञात इति पदम् । एवञ्चात्र प्रयोगाश्रितादेव फलोक्तेः ज्ञानमात्रादेव धर्म इति पक्षो भाष्याद्युक्तोऽपि अभ्युपेत्यवादेनैव नेयः ॥ (साधुशब्दानां प्रयोगाश्रितानामेव फलसाधनत्वं न ज्ञानमात्रादित्यस्य सोपपत्तिकमुपपादनम्) अतएव ज्ञानस्य साधुनियमार्थत्वेन परार्थत्वाज्ज्ञानफलप्रतिपादकानां वचनानां "योऽश्वमेधेन यजते य उ चैनमेवं वेदे" तिवत्पर्णमयीन्यायेनार्थवादत्वमेव । एतेन शास्त्रोत्थज्ञानपूर्वकप्रयोगस्यैव धर्महेतुत्वाभिधानं व्याकरणवार्तिककारीयं निरस्तम्- प्रयोगस्य रागप्राप्तत्वेन अविधेयत्वेन फलसंबन्धासंभवात् । नच भाषणस्याप्यर्थज्ञानार्थत्वेन परार्थत्वादपापश्लोकश्रवणवत् "स्वर्गे लोके" इत्यस्यापि अर्थवादमात्रत्वं शङ्क्यम्- अनारभ्यविहितस्य भाषणस्य क्रत्वर्थत्वे प्रमाणाभावेन दृष्टार्थव्यवहारहेतुत्वेन शुद्धपुरुषार्थत्वावगतेः फलाकाङ्क्षायां "फलमात्रेयो निर्देशादि"ति न्यायेन फलप्रतिपादकत्वोपपत्तेः इति भावः ॥ (रागप्राप्तस्य साधुप्रयोगस्याश्रयत्वेनान्वेतुं योग्यस्योपस्थापकप्रमाणनिरूपणम्) ननु एवं दृष्टार्थस्य रागप्राप्तस्य भोजनस्याधिकाराख्यप्रकरणेन दिङ्यिमाश्रयत्वसंभवेऽपि इह तदभावे उपस्थितिमात्रेणाश्रयत्वे क्रियान्तराणामप्याश्रयत्वापत्त्या सुप्रयुक्त इति नित्यवदनुवादानुपपत्तिरिति शङ्कां परिहरति रागप्राप्तस्यापीति ॥ तस्मादेषेति ॥ प्रकृतिप्रत्ययाधानरूपेण व्याकरणेन संस्कृताया वाचो भाषणरूपधात्वर्थाश्रयसंबन्धविधानात्भाषणस्याश्रयत्वं नासुलभमित्यर्थः ॥ (भाट्टदीपिका) अत्र हि प्रयोगाश्रितः साधुनियमः फलोद्देशेन विधीयते । रागप्राप्तस्यापि च साधुप्रयोगस्य "तस्मादेषा व्याकृता वागुद्यत" इति वचनादाश्रयत्वसिद्धिरिति स्पष्टं कौस्तुभे । "गवादय एव साधवो न गाव्यादय" इति साधुस्वरूपनियमस्य तु अनादिप्रयोगपरम्परैव मूलम् । अतः प्रमाणं व्याकरणम् । यत्तु न्यायमूलकं स्फोटादि तत्रोच्यते श्रुतिविरुद्धं च, तन्न्यायश्रुतिविरोधे कामं भवत्वप्रमाणम् ॥ इत्यष्टमं व्याकरणप्रामाण्याधिकरणम् ॥ (प्रभावली) (अत्र प्रासङ्गिकप्रकाशकारमतखण्डनम्) अत्र प्रकाशकारैरस्य पुरुषार्थभूतसाधुभाषणनियमोत्पत्तिविधिपरत्वमङ्गीकृत्य "एकः शब्द" इत्यस्य फलसंबन्धबोधकत्वमित्युक्तम् । तदेकः शब्द इत्यनेनैवोभयसंभवाद्वैयर्थ्यातनन्यलभ्याश्रयसंबन्धविधायकतयैव परिहरणीयत्वातयुक्तमिति सूचयितुं वचनादित्युक्तम् । नह्येकः शब्द इत्यनेन साधुभाषणनियमस्य स्वर्गफलसाधनता बोध्यते, अपितु सुप्रयुक्तः कामधुगिति सामानाधिकरण्यात्प्रयोगाश्रितसाधुशब्दनियमस्यैवेति साधुभाषणविधेरनपेक्षणादपेक्षिताश्रयसंबन्धबोधकत्वमेव युक्तम् । अत एव शास्त्रदीपिकायां तदाश्रितः साधुनियम इत्येवोक्तमिति भावः ॥ यत्तु न्यायसुधाकृतास्य क्रत्वर्थतया विधायकत्वमुक्तं, तत्कौस्तुभे निरस्तं तत्रैव द्रष्टव्यम् ॥ (गवादय एव साधव इत्यत्रानादिप्रयोगपरंपराया एव मूलत्वनिरूपणम्) अनादिप्रयोगपरंपरैवेति ॥ साधुत्वाश्रयाणां शब्दानां श्रोत्रप्रत्यक्षसिद्धत्वात्तेषां प्रमाण्यनिश्चय एव केवलं व्याकरणाधीन इति तत्रापि व्याकरणान्तरमूलकत्वादुपपन्नमेवानादिसाधुस्वरूपनियमज्ञानम्- चतुर्दशमहाविद्यास्थानान्तर्गतत्वेन कल्पादिवत्प्रवाहनित्यताया व्याकरणेऽपि स्वीकर्तुं युक्तत्वात् । अन्यथा तत्रापि नित्यब्रह्मयज्ञविधिविषयत्वानुपपत्तेः । अत एव तैत्तिरीयगते "प्रयाजानूयाजेषु विभक्तिः कुर्या" दिति ब्राह्मणे विभक्तिकरणमुपपद्यते । नचैवं स्मृत्यन्तरमूलकत्वेऽन्धपरंपरापत्तिः- अदृष्टसाधनत्वस्याष्टकादौ प्रत्यक्षाविषयत्वेन अन्धपरंपराप्राप्तावपि "ब्राह्मण्यां ब्राह्मणाज्जातो ब्राह्मण" इति स्मृत्युक्ताभिव्यञ्जकज्ञानसहकृतचक्षुर्ग्राह्यत्वेन ब्राह्मणप्रत्यक्षस्येवेहापि पूर्वपूर्वव्याकरणावगतप्रकृतिप्रत्ययाद्यभिव्यञ्जकाभ्यासजनितसंस्कारसहकृतेनार्थज्ञानान्यथानुपपत्ति सहकृतेन च श्रोत्रेणाद्ययावत्साधुशब्दप्रत्यक्षोपपत्तेस्तदप्रसक्तेः । अतो "गवादय एव साधव" इति स्वरूपनियमेऽनादिप्रयोगपरंपरैव मूलमिति भावः । अतो वेदावगतसम्यक्साधुशब्दप्रयोगात्मकधर्माङ्गत्वेन व्याकरणप्रक्रियेति कर्तव्यतयोपयुज्यते इति सिद्धं व्याकरणप्रामाण्यमुपसंहरति अत इति ॥ एतदुपपादनपूर्वकं न्यायविरुद्धत्वेन दर्शितं कौस्तुभे द्रष्टव्यम् । श्रुतिविरुद्धं चेति ॥ (कलेर्ढक्वामदेवाड्ड्यड्यौ इत्यन्वाख्यानयोरर्थवादविरुद्धयोः सर्ववेष्टनवदननुष्ठानलक्षणाप्रामाण्यनिरूपणम्) "दृष्टं सामे"त्यधिकारे "कलेर्ढक्" "वामदेवाद्ड्यड्या" विति सूत्राभ्यां कलिना वामदेवेन वर्षिणा दृष्टं सोमेत्यर्थे कालेय वामदेव्यशब्दयोः साधुत्वान्वाख्यानं क्रियमाणं श्रुतिविरुद्धम्- "यदकालयत्तत्कालेयस्य कालेयत्व" मित्यर्थवादे सुखस्वीकाररूपकालप्राप्तिनिमित्तत्वस्य कालेयशब्देऽभिधानात् । तथा "आपो वै ऋत्वियमार्च्छन्त्यासां वायुः पृष्ठे व्यवर्तत ततो वामं वसु सन्न्यभवत्तन्मित्रावरुणौ पर्यपश्यतां तावब्रूतां वामं मर्त्या इदं देवेभ्योऽजनि तस्माद्वामदेव्यं" इत्यर्थवादे वामदेव्य इति समभिव्याहृतपदद्वयोच्चारणक्रियानिमित्तत्वस्य वामदेव्यपदेऽभिधानात् । अतः तत्यावत्मूलभूतश्रुतिदर्शनमननुष्ठानलक्षणाप्रामाण्यविषयं भवतु सर्ववेष्टनस्मृतिवन्नत्वेतावता सर्वस्याप्रामाण्यमित्यर्थः । प्रयोजनं पूर्वोत्तरपक्षोत्थं प्रागेव दर्शितम् ॥ इत्यष्टमं व्याकरणप्रामाण्याधिकरणम् ॥ (भाट्टदीपिका) (९ अधिकरणम् । ) प्रयोगचोदना ॥ वाचकशब्दप्रसङ्गाद्वाच्यं किं घटत्वादिजातिः उत व्यक्तिरिति चिन्ता । तदर्थं च लोकवेदयोः शब्दानामन्यत्वमुत नेति चिन्तनीयम् । अन्यत्वे हि उपायाभावेन वैदिकशब्दशक्तिग्रहस्यासंभवान्नाद्या चिन्ताऽरम्भणीया । एकत्वे तु लोके वृद्धव्यवहारानुसारेण गृहीता शक्तिर्वेदे फलिष्यतीति युक्ता चिन्ता । तत्र वर्णाभेदेऽपि स्वरछान्दसवर्णागमलोपविकारानध्यायादिधर्मभेदात्सरो रस इत्यादिपदयोरिव लोकवेदयोः पदानामन्यत्वमिति प्राप्ते यत्रार्थभेदप्रतिपत्त्यनुकूलो धर्मभेदस्तत्रैव पदभेदः । यथा सरो रस इति क्रमात्, ब्रह्म ब्राह्मणेति न्यूनातिरिक्तत्वात्, स्थूलपृषतीत्यत्र कर्मधारयबहुव्रीह्योः स्वरातन्तोदात्तत्वाद्युदात्तत्वरूपात्, पचते दक्षिणां देहि भोजनार्थं पचते इत्यत्र व्यधिकरणपदसन्निधिरूपाद्वाक्यात्, यातः पुनरायाति यातो देवदत्तयज्ञदत्तौ इत्यत्र समानाधिकरणपदसन्निधिरूपश्रुत्या, अश्व इति अगम इत्यर्थे व्याकरणस्मृत्या- तदमिज्ञस्य पदभेदानुभवात् । यत्र तु नार्थभेदप्रतीतिस्तत्र सत्यपि धर्मभेदे दृढतरप्रत्यमिज्ञाबलेनैकत्वावधारणान्न पदान्यत्वं लोकवेदयोरिति युक्ता आद्या चिन्ता । (प्रभावली) (आकृत्यधिकरणोपोद्धातस्य लोकवेदाधिकरणस्याकृत्यधिकरणोपक्रमेणोपक्रमे निमित्तनिरूपणम्) लोकवेदयोः शब्दानामन्यत्वमुत नेति विचारार्थं लोकवेदाधिकरणस्य पूर्वव्युत्पादितव्याकरणप्रामाण्याधिकरणेनासंगतिमभिप्रेत्य सङ्गतिलोभेनाकृत्यधिकरणमेवादावारम्भणीयं, तेन च प्रसङ्गसङ्गत्युपपत्तेर्नासङ्गतता । लोकवेदाधिकरणं तु तदुपोद्धातत्वेन मध्ये संगतमित्येवं सङ्गतिं सूचयितुमाकृत्यधिकरणचिन्तां प्रथमतो दर्शयति वाचकेति ॥ प्रसङ्गादित्यपवादसंगतेरपि उपलक्षणम् । पूर्वं व्याकरणप्रामाण्यस्य साधितस्येह कात्यायनेनोक्ते व्यक्तिवाचित्वांशेऽपि प्रसक्तस्यापवादकरणेनापि तदुपपत्तेः । अत एव प्रतिपदाधिकरणादिरूपोपोद्घातस्य प्रकृतमनुपक्रम्यैव कृतस्येवेह न करणम्- असङ्गतिप्रसङ्गात् । तत्रत्वध्यायादित्वान्नानन्तरसंगत्यपेक्षेति विशेषः । अथवा तत्र "भावार्थाः कर्मशब्दा" इति भावार्थाधिकरणसूत्रं न कथञ्चिदपि प्रतिपदाधिकरणेऽपि शक्यं योजयितुमिति सूचयितुं प्रकृतमनुपक्रम्यारम्भ इति विशेषः ॥ (द्रव्यगुणक्रियावाचकानां सर्वेषामप्युदाहरणत्वनिरूपणम्) घटत्वादिजातिरिति ॥ नह्येतावता द्रव्यवाचकानामेवोदाहरणत्वमिति भ्रमितव्यम्- द्रव्यत्वावान्तरव्याप्यघटत्वादिजातिवत्गुणत्वावान्तरव्याप्यशुक्लत्वादिजातेरप्यङ्गीकारे बाधकाभावात् । कर्मत्वावान्तरजातीनां च ज्योतिष्टोमत्वादीनां शब्दान्तरादिप्रमाणगम्यत्वेनाभ्यासाधिकरणे साधयिष्यमाणत्वात्तेषामपि गुणक्रियाशब्दानामुदाहरणत्वोपपत्तेः । एवमाख्यातेऽपि प्रकृतिप्रत्यययोः धात्वर्थभावनावाचित्वे साधितेऽपि तद्गतजात्युपध्यन्यतरधर्मवाचित्वम्, अथवा तदुपलक्षितव्यक्तिवाचित्वमिति विचारसंभवादुदाहरणत्वं द्रष्टव्यम् ॥ (लोकवेदशब्दयोरन्यत्वेऽपि आकृत्यधिकरणनावश्यकताशङ्कासमाधानाभ्यां लोकवेदाधिकरणावश्यकतानिरूपणम्) आकृत्यधिकरणविचारोपोद्घातं दर्शयति तदर्थञ्चेति ॥ शब्दानामित्येतदर्थानामप्युपलक्षणम् ॥ वेदे फलिष्यतीति ॥ यदि अन्यः शब्दो भवेत्तदा लौकिकप्रयोगस्यार्थप्रत्यायनार्थत्वेन यथाकथञ्चित्तात्पर्यादेवान्यतरार्थावगतेः संभवेन नैव तद्विशेषवाच्यत्वविचारस्य प्रयोजनम् । वेदे यद्यपि प्रयोजनमीदृशं संभवति । पूर्वपक्षे "यदाहवनीये जुहोती"त्यत्र जुहोतेरितरहोमव्यक्तौ पदवदाहवनीयस्यापि संबन्धः श्रुत्यैव प्राप्येतेति सामान्यशास्त्रस्य बाधाप्रसक्तेर्विकल्पः प्राप्येत, यदात्वेतदधिकरणसिद्धान्तयुक्त्त्या जुहोतेर्हेमत्वजातिवाचित्वेनाक्षेपाद्व्यक्तिभानं, तदा सामान्यशास्त्रेण साधारण्येनाक्षेपात्व्यक्तिभानेपि यावद्दूरस्था पदहोमव्यक्तेरेव "पदे जुहोती" त्यत्र जुहोतिना साहित्याक्षेपात्सामान्यशास्त्रबाधान्न विकल्पः इति- तथापि "यूपं छिनत्ती"त्यादौ लोकप्रसिद्धच्छेदनादिपदसमभिव्याहारेण यूपपदशक्तिग्रहेप्यन्यत्र वेदे शक्तिग्रहोपायाभावात्नैतत्प्रयोजनं संभवतीत्येकत्वे शब्दानां साधिते एतच्चिन्ताफलमिति भावः ॥ (आहवनीयपदवाक्ययोः सावकाशनिरवकाशन्यायविषयत्वोपपादनेन व्यक्तिवाचित्वेऽप्युपपत्तिनिरूपणेनोक्तचिन्ताप्रयोजनान्तरनिरूपणम्) यद्यपि एतदाहवनीयबाधाबाधरूपं प्रयोजनमाकरेऽभिहितम्- तथापि अन्यत्र व्यक्तिवाचित्वपक्षेऽपि "यत् किञ्चित्प्राचीनमग्नीषोमीयात्तेनोपांशु चरन्ती"ति वाक्येन सर्वनामोपस्थापिततह्यक्तिविशेषे विहितस्याप्युपांशुत्वस्य "मन्द्रं प्रायणीयायामि"ति विहितमन्द्रस्वरेण निरवकाशतया बाधस्येवेहापि सावकाशनिरवकाशन्यायेन तद्बाधसिद्धेरयुक्तमिति कौस्तुभे द्रष्टव्यम् ॥ अतएव प्रयोजनान्तरं स्वयं वक्ष्यते ॥ (एकत्वेतु इतितुशब्दप्रयोजनम्) नन्वेकत्वेऽपि फलोपाययोर्वेदलोकविषयतया भिन्नविषयत्वादेकाङ्गवैकल्यापरिहार इत्याशङ्का लोके तत्तत्पुरुषगतोच्चारणभेदवद्वेदेऽपि उच्चारणमात्रस्य भेदेऽपि शब्दस्वरूपभेदाभावादयुक्तेति तुशब्देन सूचितम् । पूर्वपक्षमाह तत्रेति ॥ (वर्णाभेदेऽपि स्वरादिभेदात्पदभेदनिरूपणम्) ननु तर्कपादे "संख्याभावादि"ति सूत्रे बलवत्प्रत्यभिज्ञानादेव गकारादिशब्दभेदः साधितः, तेनैव तद्घटितपदाभेदोऽपि सिद्ध एवेत्याशङ्कां जरा राजेत्यादौ वर्णाभेदस्य विद्यमानत्वेऽपि तदभेदाप्रयोजकत्वेन निरसितुमभ्युपेत्यवादेन वर्णाभेदेपीत्युक्तम् । ततश्च तत्र यथा धर्मभेद एव पदभेदप्रयोजकः, तथेहापीत्यर्थः । धर्मभेदमेव दर्शयति स्वर इति ॥ वैदिकेषु नियतः स्वरः । "देवास" इत्यादौ छान्दसो वर्णागमः । "त्मनादेवे"ष्वित्यादौ आत्मनेत्याकारलोपः । "उद्ग्राभं च निग्राभं चे"त्यादौ हकारस्य भकाररूपो विकारः । छान्दोग्यबह्वृचब्राह्मणयोः स्वराभावात्गवादिशब्देषु चागमाभावात्व्यापकं धर्मभेदमाह अनध्यायादीति ॥ अनध्यायपदं स्वाध्यायस्याप्युपलक्षणम् । स्वाध्यायो नाम विहितकाले त्रैवर्णिकैः उपनीतैरध्ययनम् । अनध्ययनं च निषिद्धकाले शूद्रादिभिरनुपनीतैश्च अनध्ययनं वैदिकेषु न लौकिकेष्विति धर्मभेद इत्यर्थः । यद्यपि पाणिनिना वेद इव लोकेऽपि स्वरानुशासनं कृतम्- तथापि शिष्टैर्लोके स्वरनियमस्यानादराद्वचन्तीवाप्रयोगादेव स्वरनियमोऽनावश्यक इति ध्येयम् । आदिपदेन गुरुशुश्रूषोपासाभिवादनादेः संग्रहः । पदान्यत्वे संज्ञाधिकरणन्यायेनार्थभेदस्योत्सर्गतः प्राप्तिमभिप्रेत्यपदान्यत्वमात्रमुपसंहरति पदानामन्यत्वमिति ॥ (पदावधारणोपायानितिवार्तिकार्थानुसंधानेन सिद्धान्तोपक्रमनिरूपणम्) अत्र च सिद्धान्ते नार्थाभेदतद्भेदौ यद्यपि पदाभेदतद्भेदप्रयोजकत्वेनाभिमतौ- शाखान्तरवाक्ययोरर्थाभेदेऽपि भेदात्, अक्षादिपदेर्ऽथभेदेऽपि पदभेदाभावात्, अतोर्ऽथभेदप्रतीत्यनुकूलो यत्र धर्मभेदः तत्र पदभेद इति कथनस्य नोपयोगः- तथापि सिद्धान्ते प्रत्यभिज्ञानाप्रत्यभिज्ञानयोरेव भेदाभेदयोर्मुख्यहेतुत्वम् । तत्परिचायकतया प्रायिकत्वेन अर्थाभेदतद्भेदावुपयुज्येते, तत्प्रतिपत्तिस्तु धर्मभेदादित्यभिप्रेत्य पदभेदप्रयोजकं दर्शयितुं "पदावधारमोपायान् बहूनिच्छन्ति सूरयः । क्रमन्यूनातिरिक्तत्वस्वरवाक्यश्रुतिस्मृतीर्"इति वाक्याधिकरणगतकारिकार्थमाह यत्रेति ॥ (क्रमेण तदुदाहरणनिर्देशः) क्रमेणोदाहरणानि दर्शयति यथेति ॥ विलक्षणानुपूर्वीरूपक्रमादित्यर्थः । स्थूलपृषतीमित्यत्रेति ॥ अत्र समासभेदेनार्थद्वयसंदेहे स्वररूपधर्मभेदेनार्थभेदनिश्चयात्पदभेदः ॥ (स्थूलपृषतीत्यत्र स्वरभेदादर्थभेदस्ततः पदभेदस्य च निरूपणम्) तथाहि "स्थूलपृषतीमनड्वाहीमालभेत" इत्यत्र कर्मधारयपक्षे अत इत्यनुवर्तमाने "समासस्ये"त्यनेन सूत्रेणौत्सर्गिकान्तोदात्तत्वे विहिते "अनुदात्तं पदमेकवर्जमि"ति सूत्रेण पूर्वेषां चतुर्णामनुदात्तः स्यात्, तदानीं च पृषतीशब्देन मत्वर्थलक्षणया तत्रैव बिन्दुमत्त्वान्वयवत्स्थूलत्वस्यापि तत्रैवान्वयात्स्थूला बिन्दुमती च गौः यागसाधनमित्यर्थः सिध्यति । बहुव्रीहौ तु "बहुव्रीहौ प्रकृत्या पूर्वपद"मिति सूत्रान्तरेण विशेषसूत्रेण सामान्यविहितान्तोदात्तत्वबाधेन पूर्वपदस्य प्रकृतिस्वरविधानात्स्थूलशब्दगतलकारोत्तरयकारे उदात्तस्वरस्य प्राप्तेः स्थौल्यस्य पृषत्स्वेवान्वयात्स्थूलबिन्दुमती स्वतः स्थूला वा गौर्यागसाधनमिति अर्थस्सिध्यतीति सन्देहे लकारोत्तराकारोदात्तत्वपाठात्बहुव्रीह्यनुसारिस्वरेण अर्थभेदनिश्चयात्पदभेद इत्यर्थः ॥ (कर्मधारयपक्षे प्राकृतछागजातिबाधप्रयोजननिरूपणपरप्रकाशकारखण्डनम्) यत्तु अत्र प्रकाशकारैः कर्मधारयपक्षे प्राकृतच्छागजातिबाधः, बहुव्रीहिपक्षे स्थलबिन्दुमत्तारूपगुणमात्रविधानान्न तद्बाध इति प्रयोजनभेदोऽप्युक्तः । स स्थूलपृषतीमनड्वाहीमित्येवं अनड्वाहीपदयुक्तस्यैव वाक्यस्य महाभाष्ये न्यायसुधायां च पाठातुभयपक्षेऽप्यनड्वाहीविधानावश्यकत्वेन छागजातिबाधोपपत्तेः अयुक्त इति कौस्तुभे व्यक्तम् ॥ (वाक्यात्पदभेदोदाहरणम्) वाक्यादिति ॥ देहीतिपदसमभिव्याहारादाद्यवाक्येन चतुर्थ्यन्तनामपदत्वनिर्णयः । उत्तरत्र भोजनार्थमितिपदसमभिव्याहारात्तिङन्तपदनिर्णयस्तेन तत्र समभिव्याहाररूपधर्मभेदेन अर्थभेदात्पदभेद इत्यर्थः ॥ (श्रुतिपदार्थनिरूपणपूर्वकतदुदाहरणनिर्देशः) न्यायसुधाकारदर्शितं श्रुतिपदस्यार्थमाह समानाधिकरणेति ॥ याति इत्याख्यातपदसामानाधिकरण्यरूप धर्मभेदेन कर्तृनिष्ठप्रथमान्तत्वेन नामत्वनिर्णयेनार्थभेदात्पदभेदः । एवं द्विवचनान्तदेवदत्तयज्ञदत्तपदसामानाधिकरण्यरूप धर्मभेदेन यात इत्याख्यातप्रथमपुरुषद्विवचनान्तत्वनिर्णयेनार्थभेदात्पदभेद इत्यर्थः ॥ (स्मृत्या पदभेदोदाहरणम्) अश्व इति ॥ अश्वस्त्वं देवदत्तेत्यत्र टु ओ श्वि गतिवृद्ध्योरिति श्विधातोर्लुङि "च्लिलुङि" इति च्लि "जॄस्तम्भ्वि" त्यादिना च्लेरङादेशे "श्वयतेर" इत्यनेनेकारस्याकारादेशेऽडागमे कृते मध्यमपुरुषैकवचननिश्चयस्य व्याकरणस्मृत्यावगतेः अश्वत्वजातिमद्वाचित्वेन लोकतो निर्णीताश्वरूपार्थापेक्षया भिन्नार्थप्रतीतेरश्ववाचकपदाद्भेदः स्मृत्येत्यर्थः । यद्यपि अश्वस्त्वं देवदत्तेत्यत्र समानाधिकरणपदसमभिव्याहाररूपश्रुत्याप्यश्वजातीयवाचकाश्वपदाद्भेदः सिध्यति- तथापि तस्य गौण्या वृत्त्याप्युपपत्तेः मध्यमपुरुषैकवचनान्तत्वेन पदभेदनिश्चयः स्मृत्यधीन एवेति भावः ॥ (लोकवदयोः पदभेदोपायाभावनिरूपणम्) एवं पदभेदावगत्युपायान् प्रदर्श्य तद्व्यतिरेकं प्रकृते दर्शयति देवा देवास इत्यादौ दृढतरप्रत्यभिज्ञाबाधकानां पूर्वोक्तानामभावे प्रत्यभिज्ञाबलात्न पदान्यत्वमित्यर्थः । उपोद्घातमुपसंहरति इति युक्तेति ॥ (नियोगेन विकल्पेनेत्यादिवार्तिकाद्युक्तानन्तपक्षपरित्यागेन शास्त्रदीपिकादृतपक्षत्रयपरित्यागेन च जातिव्यक्तिपक्षद्वयमात्रेणोपक्रमे निमित्तनिरूपणम्) तत्र यद्यपि "नियोगेन विकल्पेन द्वे वा सह समुच्चिते । संबन्धः समुदायो वा विशिष्टा वैकयेतरा । गौरित्युच्चारिते सप्त वस्तूनि प्रतिभान्ति नः । जातिर्व्यक्तिश्च संबन्धः समूहो लिङ्गकारके । संख्या च सप्तमी तेषामष्टपक्षीद्वयोर्द्वयो" रित्यादिना वार्तिकेऽनेके पक्षा उक्ताः । तत्सकलमपि "इह पक्षसहस्त्राणां मिलिता सप्तविंशतिः । शतानिषट्चतुष्षष्टिश्चापरावस्तुसप्तके" इत्यादिना न्यायसुधायां कृतं, तथापि आकृतिविशिष्टव्यक्तिवाचित्वपक्षनिरासेनैव तेषां सुनिरस्यत्वादुपादानाशक्तेश्च शास्त्रदीपिकायामाकृतिर्वा व्यक्तिर्वा आकृतिविशिष्टव्यक्तिर्वेति पक्षत्रयं प्राधान्येन दर्शितम् । तत्र व्यक्तिवाचित्वपक्ष एवाकृतिविशिष्टव्यक्तिवाचित्वसंभवस्य स्वयमुपपादनीयत्वात्तृतीयपक्षस्यापि व्यर्थतां मन्वानो यथाभाष्यं पक्षद्वयमेव प्रधानमभिप्रेत्य यदर्थमुपोद्घातस्तदर्थं दर्शयन् पूर्वोपन्यस्तत्वात्संशयमप्रदर्श्यैव पूर्वपक्षमारभते तत्रेति ॥ (भाट्टदीपिका) तत्रावघातादिक्रियाणां लिङ्गकारकसङ्ख्यादीनां च जातावयोग्यत्वात्गौः शुक्ल इत्यादिसमानाधिकरणनिर्देशाच्च व्यक्तिवाचित्वमेव । नचैवं जातिबोधानापत्तिः- लक्षणया तद्बोधोपपत्तेः । व्यक्तिशक्तिग्रहस्यैववा कार्यतावच्छेदकं जातिविशिष्टशाब्दबोधत्वम् । अतो न दोषः । न च विनिगमनाविरहः- लाघवस्यैव नियामकत्वात् । तथाहि न शक्तिग्रहस्य स्वातन्त्र्येण कारणत्वं, अपि तु लाघवाच्छक्यत्वादिसम्बधेन घटपदवत्ताज्ञानस्यैव । ततश्चास्मन्मते घटत्वं धर्मितावच्छेदकीकृत्य शक्यत्वसंबन्धेन घटपदवत्ताज्ञानस्य घटो घटपदवानित्याकारकस्य विशेष्यतासम्बन्धेन विशिष्टशाब्दबोधत्वावच्छिन्नं प्रति कारणत्वम्, भवन्मते तु घटत्वत्वं धर्मितावच्छेदकीकृत्य तद्वाच्यम् । अतश्च घटत्वत्वस्य घटेतरावृत्तित्वादिरूपस्यानेकपदार्थघटितस्य प्रवेशात्तव कार्यकारणभावे गौरवं, न मम । नच शक्यानन्त्यादिदोषः- तस्य फलमुखत्वात् । अतश्च लाघवात्व्यक्तावेव शक्तिर्जातिविशिष्टव्यक्तौ वा नतु जातावेवेति प्राप्ते (प्रभावली) (जातौ लिङ्गसंख्याकारकाद्यन्वयायोग्यत्वनिरूपणम्) अयोग्यत्वादिति ॥ विधिवाक्येषु विधीयमानावघातादिक्रियाणां जातावमूर्तत्वेनायोग्यत्वम् । एवं "न ब्राह्मणी हन्तव्या" इत्यादिनिषेधेष्वपि जातेर्नित्यत्वेन हननाप्रसक्तेरयोग्यत्वम् । एवं जातेरेकत्वेनैकत्वातिरिक्तद्वित्वादिसंख्यान्वया योग्यत्वम् । जातेः स्त्रीत्वेन पुंस्त्वान्वयायोग्यत्वम् । अमूर्तत्वादेव च क्रियाजन्यफलाश्रयत्वादिरूपकर्मत्वादिकारकान्वया योग्यत्वमित्यर्थः ॥ वस्तुतस्तु "स्तनकेशवती स्त्री स्याल्लोमशः पुरुषः स्मृतः । इत्युक्तलक्षणस्य लिङ्गस्य जाताविव व्यक्तावपि असंभवस्तुल्य इतिलिङ्गान्वयायोग्यत्वमभ्युच्चयेन द्रष्टव्यम् ॥ (गौः शुक्ला इति सामानाधिकरण्यस्य व्यक्तिवाचित्वे एवोपपत्तिः) गौः शुक्ल इति ॥ शुक्लादिपदानां गुणिपरत्वाज्जातौ च गुणाश्रयत्वासंभवेन गोशब्दस्यैकार्थप्रतिपादकत्वरूप सामानाधिकरण्यानुपपत्तेः तदनुरोधेनापि व्यक्तिवाचित्वमित्यर्थः । नच गोशब्दस्य गोत्वविशिष्टवाचित्वात्शुक्लपदस्य शुक्लगुणविशिष्टपरत्वात्विशेषेणभेदे च विशिष्टभेदात्कथमेकार्थत्वमिति वाच्यम् - विशेषणभेदेऽपि "गौर्न शुक्ले" ति प्रतीत्यभावेनोभयविशिष्टव्यक्तैक्यमादायैकार्थत्वोपपत्तेः इति ॥ (व्यक्तिशक्तावपि लक्षणया जातिभानोपपत्तिः युगद्वृत्तिद्वयविरोधेन पक्षान्तरानुसरणञ्च) लक्षणयेति ॥ नच विनिगमनाविरहः- प्रत्युत लाघवेनैकस्यां जातौ शक्तिकल्पनात्व्यक्तावेव लक्षणेति विपरीतं विनिगमकमिति वाच्यम् - जातेर्व्यक्तिविशेषं विनापि अन्यत्र व्यक्तिविशेषे सत्त्वेन व्यभिचारित्वात्विशेषनिश्चायकत्वासंभवेन व्यक्तेरव्यभिचारेण जातिविशेषनिश्चायकत्वेन व्यक्तेरेव जातिलक्षणायां नियामकसत्त्वात् ॥ अस्मिन् पक्षे युगपद्वृत्तिद्वयविरोधापत्तेरपरितोषात्पक्षान्तरमाह व्यक्तिशक्तिग्रहस्यैवेति ॥ (व्यक्तिशक्तिवादिनां शाब्दबोधे कार्यकारणभावलाघवाद्युपपत्तिनिरूपणम्) स्वातन्त्र्येण कारणत्वमिति ॥ घटशक्तिग्रहत्वेन कारणतायां शक्तेर्नैयायिकमते रिश्वरेच्छारूपाया मीमांसकमते पदार्थान्तररूपाया वा कारणताघटकत्वात्तज्ज्ञानादेव विशिष्टशाब्दबोधोदयः इति वाच्यम्, नचेदमनुभवसिद्धम्- तत्त्वेन ज्ञानाभावेऽपि तथाविधबोधस्यानुभवसिद्धत्वात्, अतो न स्वातन्त्र्येण कारणत्वनित्यर्थः । ज्ञानस्यैवेति ॥ घटपदवत्तानिश्चयस्यैवेत्यर्थः । तदाच संबन्धविधया शक्तिभानेच शक्तित्वेन रूपेणाभानेऽपि न काचित्क्षतिः । व्यक्तावेव शक्तिरिति ॥ (व्यक्तिशक्तिवादे व्यक्तिविशेषशक्तिग्रहात्व्यक्त्यन्तरबोधोपपत्तिः) ननु कथं देवदत्तीयघटव्यक्तौ संकेतग्रहे सति व्यक्त्यन्तरे प्रयोगः । तथात्वेवा पटव्यक्तावपि घटशब्दप्रयोगापत्तिः, इति चेत्, घटत्वसामान्यमुपलक्षणीकृत्य या एवमाकृतिका गोत्वजातिविशिष्टा सा गौर्देवदत्तगौः इत्युक्ते देवदत्तपदानभिधेयस्यापिशुक्लवस्त्रत्वस्य देवदत्तपदशक्तिग्रहोपलक्षणत्ववदिहापि अनभिधेयस्यापि गोत्वादेरुपलक्षणत्वोपपत्तेः ॥ (तुष्यतुर्दुजनन्यायेन पक्षान्तरधावनम्) यदात्वभिधेयस्यैव धर्मितावच्छेदकत्वमिति नियमः, तदा सन्देहकोटावनुपन्यस्तमपि वार्तिकोक्तत्वात्पक्षान्तरमाह जातिविशिष्टेति ॥ (व्यक्तिशक्तिवादस्य शक्त्यानन्त्यादिदोषैः खण्डनम्) न व्यक्तिवाचित्वम्- अनन्तव्यक्तिशक्तिकल्पनापत्तेः । एकैकव्यक्तिगतजातिरूपोपलक्षणैक्येऽपि सैन्धवादिपदे लवणाश्वत्वादिना शक्तिभेदस्येवेहापि घटत्वस्य शक्यतावच्छेदकत्वाभावेन तत्तद्व्यक्तित्वस्यैव तदवच्छेदकत्वेन तद्भेदस्यानिवार्यत्वात् । अथैकव्यक्तिवाचित्वं, तदापि घटत्वस्यातिप्रसक्तत्वेन शक्यतावच्छेदकत्वानुपपत्तेः तद्व्यक्तित्वस्यैव शक्यतावच्छेदत्वेन तद्व्यक्तिविषयकस्मरणाभावे घटपदादन्यव्यक्तिबोधानापत्तिः । यदा तु पूर्वोक्तविधया तद्व्यक्तित्वं धर्मितावच्छेदकीकृत्य शक्यत्वसबन्धेन घटपठवत्तानिश्चयस्य कारणत्वं कल्प्यते, यद्यपि च शक्त्यानन्त्यम्- तथापि फलमुखत्वान्न दोषः, तदा तद्व्यक्तित्वस्य शक्यतावच्छेदकत्वेनैकव्यक्तिशक्तिग्रहेऽपि शक्तेः संबन्धविधया भानाङ्गीकारात्तत्वेन रूपेणास्मरणेऽपि क्षत्यभावः, तथा घटत्वस्यातिप्रसक्तस्यापि तद्व्यक्तिमात्रेण धर्मितावच्छेदकत्वाङ्गीकारो नानुपपन्न इत्युच्येत, तत्राह घटत्वमिति ॥ (भाट्टदीपिका) भवन्मते घटत्वं धर्मितावच्छेदकीकृत्य शक्यत्वसंबन्धेन घटपदवत्तानिश्चयस्य घटो घटपदवानित्याकारस्य कारणत्वं पदत्वं धर्मितावच्छेदकीकृत्य शक्तत्वसंबन्धेन घटवत्तानिश्चयस्य वा घटपदं घटवदित्याकारस्य कारणत्वमित्यत्र विनिगमनाविरहेणानन्तकार्यकारणभावप्रसङ्गात्गौरवम्, अस्मन्मतेतु घटपदत्वं धर्मितावच्छेदकीकृत्य शक्तत्वसम्बन्धेन घटत्ववत्तानिश्चयस्यैव घटपदं घटत्ववदित्याकारकस्य कारणत्वकल्पनाल्लाघवम् । नच ममापि विपरीतमापादयितुं शक्यम्- तथासति घटत्वस्य धर्मित्वेन स्वरूपेण तस्य धर्मित्वायोगाद्धर्मितावच्छेदकत्वेन घटत्वत्वप्रवेशे गौरवस्य त्वयैवोक्तत्वात् । अतो न घटत्वत्वावच्छिन्नं घटत्वं शक्यत्वसंबन्धेन घटपदवदित्याकारकं ज्ञानं कारणं, अपि तु घटपदं शक्तत्वसम्बन्धेन घटत्ववदित्याकारकमेव- जातेः स्वरूपेणैव प्रकारत्वोपपत्तौ घटत्वत्वस्याप्रवेशात् । नच समवायेनैव जातेः स्वरूपेण प्रकारता न संबन्धान्तरेणेत्यत्र प्रमाणमस्ति- परैरपि तथानभ्युगमाच्च । अतश्च कार्यकारणभावेऽपि लाघवात्घटत्व एव शक्तिः । शक्यानन्त्यादि च नास्मन्मते । अतः प्रथमोपस्थितत्वाज्जातावेव शक्तिः । एवमरुणादिशब्देष्वपि गुण एव गुणत्वे वा, न तु तद्विशिष्टद्रव्ये । कथं तर्हि व्यक्तिबोधः? अभेदातुक्तविधकारणस्य जातिगुणविशिष्टव्यक्तिशाब्दत्व एव कार्यतावच्छेदकत्वस्वीकाराद्वोपपत्तेः । वस्तुतस्तु जातिगुणशब्दत्वमेव लाघवेन कार्यतावच्छेदकम् । व्यक्तिस्तु तृतीयान्तस्थले पशुना यजेत अरुणया क्रीणाति इत्यादौ नैव पदाद्भासते- जातिगुणयोरेव द्रव्यपरिच्छेदद्वारा करणत्वोपपत्तेः । लिङ्गसंख्ययोरपि पाशाधिकरणन्यायेन सामानाधिकरण्येन पार्ष्ठिको जातिगुणसंबन्धः । अतः संबन्धविधयैव तत्र द्रव्यबोधः । द्वितीयान्तादिस्थले तुजातिगुणयोः कर्मत्वाद्यन्वयासंभवाद्व्यक्तेर्लक्षणया बोधः, तस्या एव कर्मत्वाद्यन्वयः । लिङ्गसङ्ख्याद्यन्वयश्च साक्षात्सम्बन्धेनैव, सामानाधिकरण्यञ्च व्यक्तिद्वारकमिति सर्वं सुस्थम् । प्रयोजनं पूर्वपक्षे रथन्तरादिशब्दानामृग्वाचित्वाद्रथन्तरमुत्तरयोर्गायति इत्यादौ उत्तरापदलक्षितोत्तराकार्ये योनिविधानं, सिद्धान्ते तु गीत्यतिदेश उत्तरास्विति वक्ष्यते ॥ १२ ॥ इति श्रीखण्डदेवविरचितायां भाट्टदीपिकायां प्रथमस्याध्यायस्य तृतीयः पादः ॥ ३ ॥ (प्रभावली) (गुणे गुणत्वेवेतिपक्षद्वयोपपत्तिः) गुणएवेति ॥ यदा जगतीतलवर्त्त्यरुणगुणोप्येक एव, तदा गुण एव यदारुणगुणानां भेदः, तदानेकवृत्तिजातेः संभवात्गुणत्वे वा शक्तिरित्यर्थः ॥ (जातिव्यक्त्योरभेदेन व्यक्तिबोधोपपत्त्यादिकम्) अभेदादिति ॥ यथैव हि पटे पटत्वमिह शुक्लत्वमिति प्रतीत्यायुतसिद्धयोर्भेदस्तथा अयं गौरयं शुक्ल इत्यादिप्रतीत्याभेदस्यापि तयोस्सिद्धिः । नचैवं व्यक्त्यभेदे जातेरनित्यतापत्तिः- जात्यात्मना नित्यत्वेऽपि व्यक्त्यात्मनानित्यत्वस्यास्माकमपीष्टत्वात् । अतश्च घटादिपदानां जातिवाचित्वेऽपि व्यक्त्यभेदाज्जातेर्जात्यैव व्यक्तिप्रतीतिसिद्धिः । नचैवमभेदे व्यक्तेरपि वाच्यतापत्तेरधिकरणवैयर्थ्यम्- व्यक्तेर्वाच्यत्वेऽपि भेदाभेदाङ्गीकारेण न व्यक्त्यात्मना तत्, अपितु जात्यात्मत्मनेत्येतत्प्रतिपादनार्थमधिकरणसार्थक्यात् । तदेतन्न्यायसुधायां मुख्यत्वेनोपपादितं पक्षमवलंब्योक्तम् ॥ (जातिशक्तिज्ञानस्यैव जात्यादिविशिष्टशाब्दत्वङ्कार्यतावच्छेदकमितिकल्पान्तरम्) ये तु अभेदाङ्गीकारेऽपि शक्तिज्ञानरूपकारणस्य जातिशाब्दबोधत्ववत्व्यक्तिशाब्दबोधत्वस्य पृथक्कार्यतावच्छेदकत्वस्वीकारे जातिव्यक्तिबोधस्य च क्रमिकत्वाननुभवात्क्रमिकत्वाङ्गीकारे च वैशिष्ट्यबोधाभावेन निर्विकल्पकरूपतापत्तेः पूर्वोक्तघटत्ववत्ताज्ञानस्य कारणस्य घटत्वविशिष्टशाब्दबोधत्वं कार्यतावच्छेदकमङ्गीकृत्यैवमेकयैव जातिशक्त्योरुभयोर्बोध इति वदन्ति, तन्मतेन पक्षान्तरमाह उक्तविधेति ॥ (द्वितीयकल्पास्वरसनिरूपणपूर्वकस्वमतावतरणम्) अस्मिंश्च मते विशेष्यभूतव्यक्तेरेव करणत्वादिद्वारा क्रियान्वयापत्त्या विशेषणीभूतयोर्जातिगुणयोस्तदनापत्तिरिति सप्तदशशरावे चरौ निर्वापे जघन्यमुष्टिलोपेन चतुस्संख्यानुग्रहो न सिध्येत्- जघन्यस्यापि प्रधानत्वेन मुष्ट्यनुग्रहस्यैव न्याय्यत्वादित्यस्वरसात्पक्षान्तरं स्वमतत्वेनाह वस्तुतस्त्विति ॥ (स्वमते व्यक्तिबोधोपपत्तिप्रकारः, एकवचान्तेषु बहुवचनाद्यन्तेषुच) सामानाधिकरण्येनेति ॥ करणत्वोपपत्तेरित्यस्यानुषङ्गेण तद्योज्यम् । तथाच लिङ्गसंख्ययोरपि समानपदोपात्तत्वप्रत्यासत्त्या सामानाधिकरण्यसंबन्धेन करणत्व एवान्वयः । पार्ष्ठिको जातिगुणसंबन्ध इत्यर्थः । ननु व्यक्तिपरिच्छेदकतया प्रतीयमानयोर्लिङ्गसंख्ययोरनुरोधेन प्रातिपदिके व्यक्तिलक्षणैवास्त्वित्याशङ्कानिराकरणाय पाशाधिकरणन्यायेनेत्युक्तम् । तस्यायमर्थः ॥ यथा गुणभूतबहुत्वान्वयानुरोधेन मुख्यभूतपाशप्रातिपदिकोत्कर्षो विकृतौ पाशमन्त्रे नाङ्गीकृतः, तथानैव लक्षणा युक्ता इति । यत्र तु पार्ष्ठिकोऽपि द्वित्वबहुत्वान्वयो जातौ बाधितः, तत्रागत्या लक्षितव्यक्त्यैव सोऽङ्गीक्रियताम् । प्रकृते तु एकवचनान्ते युक्त एव जातिगुणाभ्यां स इति भावः ॥ (द्वितीयान्तादिस्थले लक्षणया व्यक्तिबोधोपपादनम्) द्वितीयान्तादिस्थलेत्विति ॥ आदिपदेन संप्रदानत्वादिकारकान्तरसंग्रहः । नच युगपद्वृत्तिद्वयविरोधः- शक्यार्थस्य पदान्तरार्थान्वयप्रमितेः प्रागेव गङ्गापदस्य प्रवाहोपस्थित्यनन्तरं लक्षणावदिहापि तदङ्गीकारेण तस्याप्रसक्तेः । अतएव अन्वयप्रमोत्तरं तस्यैव पदस्य वृत्त्यन्तरेणार्थप्रत्यायकत्व एव सः इति ध्येयम् । नच क्रमिकबोधद्वयाङ्गीकरणे वैशिष्ट्यबोधाभावेन निर्विकल्पकरूपत्वापत्तिः- इष्टापत्तेरिति भावः । सामानाधिकरण्यं चेति ॥ लिङ्गसंख्ययोः समानाभिधानश्रुत्या सामानाधिकरण्यसंबन्धेनकर्मत्वाद्यन्वये सामानाधिकरण्यमेकवृत्तित्वेन ज्ञेयमित्यर्थः ॥ (जातिविशिष्टव्यक्तिवाच्यत्वनिरासः) एवञ्च लक्षणयैव गौः शुक्ल इत्यादि सामानाधिकरण्यानुपपत्तिः परिहरणीयेति द्रष्टव्यम् । आकृतिविशिष्टव्यक्तिवाचित्वपक्षस्त्वावश्यके जातिवाच्यत्वे व्यक्तिवाचित्वस्यापि कल्पनायां गौरवापत्त्या निरसनीयः । प्रयोजनमिति ॥ ऋग्वाचित्वपक्षे ऋचो ऋगन्तरे विधानानुपपत्त्योत्तरापदेन कार्यलक्षणया तत्स्थानापत्त्या विधानं पूर्वपक्षे । सिद्धान्ते तु गीतेः ऋगन्तरेऽपि संभवान्न लक्षणा किन्तु तस्यातिदेश इति यत्सप्तमे विचारयिष्यते तदेतदधिकरणप्रयोजनमित्यर्थः ॥ (प्रकाशकारनिरूपितपूर्वपक्षसिद्धान्तप्रयोजननिरसनपूर्वकस्वाभिमतप्रयोजननिरूपणम्) यत्तु प्रकाशकारैः "व्रीहीन् प्रोक्षति" "दध्ना जुहोती" त्यादौ पूर्वपक्षे सर्वव्रीहिहोमव्यक्तीनामभिधानात्तत्र श्रुत्या प्रोक्षणदध्यादेर्विनियोगात्प्रकरणसन्निधिबाधेन लौकिकव्रीहिष्वपि प्रोक्षणं होमान्तरे च दधि स्यात्पूर्वपक्षे, सिद्धान्ते तु शब्दार्थभूताया व्रीहित्वहोमत्वजातेः प्राकृतव्रीहिहोमयोरपि पर्याप्तिसत्त्वात्प्रकरणसन्निध्यनुग्रहेऽपि न काचिच्छ्रुतिपीडेति प्रकृतेष्वेवेति । तत्सिद्धान्तेऽपि प्रकृतव्रीहिहोमातिरिक्तव्यक्तिष्वपि तज्जातिपर्याप्तिसत्त्वेनानिवारणात्सर्वैश्च व्यवहारासंभवेनानर्थक्यपरिहारार्थं प्रकरणाद्यालोचनावश्यकत्वेन तेन प्रकृतातिरिक्तानां निवारणवत्पूर्वपक्षेऽपि तत्संभवेन विशेषाभावात्द्वितीयादिस्थले लक्षणया सर्वव्यक्तिभानस्योपपादनीयत्वेन दोषतादवस्थ्याच्चायुक्तमित्युपेक्षितं पूज्यपादैः ॥ इति नवममाकृत्यधिकरणम् ॥ इति श्रीखण्डदेवान्तेवासिकविमण्डनशंभुभट्टविरचितायां भाट्टदीपिकाप्रभावल्यां प्रथमस्याध्यायस्य तृतीयः पादः ॥  (भाट्टदीपिका) चतुर्थः पादः । (१ अधिकरणम्) उक्तं समाम्नायैदमर्थ्यं तस्मात्सर्वं तदर्थं स्यात् । १,४.१ । इह गुणविधित्वेन नामधेयत्वेन वा संमतानां सर्वेषामेव फलपदातिरिक्तसुबन्तानामुद्भित्सोमादिपदानां प्रामाण्यमप्रामाण्यं वेति संशये प्रामाण्यप्रकारासंभवादप्रामाण्यम् । तथाहि "उद्भिदा यजेत पशुकामः""सोमेन यजेते"त्यादावुद्भिदादिपदेभ्यः स्तुतिबुद्धेरनुत्पत्तेर्न तावदर्थवादत्वम् । मन्त्रत्वप्रसिद्ध्यभावाच्च न तत्- एतेषां प्रयोगकालोच्चारणे चैतत्प्रतिपाद्यार्थस्य यागाङ्गताबोधकप्रमाणभावेनैतेषां प्रयोगसमवेतार्थस्मारकत्वानुपपत्तेश्च । नच विध्यन्तर्भावः- कामशब्दाद्यभावेन साध्यानभिधायकत्वात्, एकपदगतेन यजिनैव करणप्रतिपादने एतेषां तत्प्रतिपादकत्वायोगात्, सिद्धरूपाणां सोमादीनां व्यापारमन्तरेण भावनेतिकर्तव्यतात्वानुपपत्तेश्च । नामधेयत्वे तु अभिन्नत्वादेव करणानुग्राहकत्वादिरूपेतिकर्तव्यतानुपपत्तिः । न च कथमपि भावनान्वयासंभवेऽपि यागे करणत्वेनान्वयो भवत्विति वाच्यम्- कारकाणां परस्परान्वयासम्भवात् । अतः कथमपि क्रियान्वयासंभवादनाख्यातत्वेन च विधिभावनयोरनभिधानातन्यस्य च प्रकारस्य निर्वक्तुमशक्यत्वादप्रामाण्यमिति प्राप्ते अध्ययनविध्यध्यापितस्य अप्रामाण्यासंभवात्प्रकारान्तरासम्भवेऽपि विध्यन्तर्भावस्य स्पष्टत्वेन तत्रैव गुणविधित्वेन नामधेयत्वेन वा वक्ष्यमाणरीत्या सर्वानुपपत्तिपरिहारेण प्रामाण्यमिति सिद्धम् ॥ १ ॥ १७ ॥ इति उद्भिदादिपदप्रामाण्याधिकरणम् । (प्रभावली) (सर्वस्याप्यध्यायार्थस्य प्रथमसूत्रशेषत्वनिरूपणम्) अत्र भाष्यकारेण "उद्भिदा यजेत" इत्युदाहृत्य किमुद्भिदादिशब्दाः गुणविधयः? कर्मनामधेयानि वेति सन्दिह्य "उक्तं समाम्नायैदमर्थ्यं तस्मात्सर्वं तदर्थं स्यादि" त्याद्यसूत्रेण पूर्वपक्षं कृत्वा अपि वा नामधेयं स्याद्यदुत्रत्तावपूर्वमविधायकत्वात् । १,४.२ । इत्युत्तरसूत्रेण नामधेयत्वं सिद्धान्तितम्- तदेतस्य विचारस्य धर्मप्रमोपयोगाभवेऽपि अर्थवादवदेवाध्ययनविधिवशादेव गुणविधित्वेन नामधेयत्वेन वोभयथाप्युपयोगसिद्धेर्नानर्थक्यापत्तेर्वाक्यार्थव्याख्यानरूपेण एतद्विचारकरणे वाक्यशेषसामर्थ्ययोरद्यापि प्रामाण्यस्यानुक्तत्वात्द्वितीये करिष्यमाणस्य वाक्यार्थविचारस्यापरिसमाप्यैव प्रमाणलक्षणं करणेऽसंगत्यापत्तेरयुक्तम्- अतः "अथातो धर्मजिज्ञासा" इति सूत्रेण जिज्ञासापदेन द्वादशानामपि लक्षणानामर्थाः सामान्यतः प्रतिज्ञायन्ते । अत एवैतद्विवरणे भाष्यकृता को धर्मः? कथंलक्षणकः? कान्यस्य साधनानि? इत्युपक्षिप्तम् । तत्र कथंलक्षण इत्यत्र धर्मपदानुषङ्गेण थमुञ्प्रकृत्या किंप्रमाणक इत्यर्थेन धर्मप्रमाणनिरूपणरूपप्रथमाध्यायार्थप्रतिज्ञां थमुञ्प्रत्ययोपात्तप्रकारस्य प्रामाण्यप्रतिष्ठासिध्यर्थमानुषङ्गिकतया निरूपणं क्रियते । नतु साक्षादध्यायार्थत्वम् । तत्रापि द्वितीयसूत्रे चोद्यतेऽनेनेति व्युत्पत्त्या विध्युद्देशात्मकप्रवर्तकवाक्यवाचिना चोदनापदेन विध्यात्मकवेदावयवप्रामाण्यं प्रतिज्ञाय तदेवाद्यपादेनाऽन्तमुपपादितम् । ततो द्वितीयसूत्रप्रतिज्ञातेर्ऽथेऽवसिते पुनराद्यसूत्रप्रतिज्ञातं धर्मप्रमाणान्तरभूतयोः चोदनावद्वेदावयवविशेषयोरर्थवादमन्त्रयोः प्रामाण्यं चिन्तितम् । तत एवं त्रिविभागस्य वेदस्य प्रामाण्ये तथैव त्रैविध्ये चिन्तिते नामधेयमूलकस्मृत्यभावेन त्रिविधवेदोपजीव्यस्मृतिरूपधर्मप्रमाणान्तरस्याद्यसूत्रप्रतिज्ञातं तत्प्रामाण्यं नामधेयचिन्तातः प्राक्मध्य एव तृतीयपादेन चिन्तितम् । ततः पुनराद्यसूत्रप्रतिज्ञातस्यैव धर्मप्रमाणान्तररूपस्य नामधेयस्य नामधेयतायाः पूर्वप्रतिपादितस्तुत्यादिप्रकारत्रयप्रतिद्वन्द्वित्वाभावात्विध्युद्देशान्तर्गतत्वं प्रसाध्य तस्यैव प्रामाण्यमिह प्रतिपाद्यते । तदेवं समस्तोऽप्यध्यायः प्रथमसूत्रशेष एवेत्यवश्यं प्रामाण्याप्रामाण्यचिन्तैव प्रथमेऽध्याये युक्तेति वार्तिककाराभिप्रायमनुसंधायाधिकरणविचारमारभते इहेति ॥ (नामधेयप्रामाण्यप्रकारपरतया एकस्य सूत्रस्य, कोष्ठशोधनिकया नामधेयत्वनिर्णयार्थमपरस्य सूत्रस्य प्रवृत्तिरितिनयनेन उपपत्तिः) यद्यपि अर्थवादाधिकरणोक्तरीत्या सामान्योपयोगे सिद्धे कोष्ठशोधनिकात्वेन विशेषविचारो नासंगतो भवेत्- तथापि एतत्सूत्रस्य नामधेयत्वविरोधिगुणविधित्वहेतुपरत्वाभावेन पूर्वपक्षपरत्वासंभवात्सिद्धान्तेऽनिष्टापादकत्वायोगाच्च नैकाधिकरण्योपपत्तिरित्येतत्सूत्रद्वयपूर्वपक्षद्वयकरणेन एतत्सूत्रद्वयसिद्धान्तद्वयप्रतिपादनपरतयाधि करणभेद एव युक्त इति भावः । प्रामाण्यस्वरूपविषयत्वेऽस्याश्चिन्तायाः याज्ञिकप्रसिद्धिसिद्धायाः पक्षद्वयेऽप्यविचारितसिद्धत्वमङ्गीकृत्य किंनामधेयताया धर्मप्रामाण्यप्रकारता संभवति, उत नेति प्रथमाधिकरणे विचार्यते । कथंलक्षण इत्यत्र प्रकारवाचिथमुञ्प्रत्ययप्रयोगात्प्रकारस्यापि लक्षणार्थत्वात्तस्य च त्रिपाद्यां करणान्नासंगतिरिति कल्पयतो न्यायसुधाकारस्य तु मतदूषणं कौस्तुभ एव द्रष्टव्यम् ॥ (एतदधिकरणविषयविवेचनं तत्र मतान्तरखण्डनम्) संभाव्यमानगुणविधिनामधेयत्वान्यतरप्रकारस्य फलवाचकपदेऽसंभवाद्विचाराविषयत्वं सूचयितुं फलपदातिरिक्तेत्युक्तम् । फलपदं च निमित्तसंस्कार्यवाचकानामप्युपलक्षणम् ॥ उद्भित्सोमादीत्यादिपदेन "समे पौर्णमास्या"मिति देशकालपदानां गुणविधित्वेऽप्यसंभवन्नामताशङ्कानां नोदाहरणत्वमित्युक्तम्- तदयुक्तम् । मन्त्रार्थवादविध्यतिरिक्तत्वेनैवेह पदानामुदाहरणत्वाद्गुणविधित्वनामधेयत्वान्यतरप्रकारेण विध्यन्तर्भावमङ्गीकृत्यैवेह प्रामाण्यसाधनस्य तेष्वपि संभवेनोत्तराधिकरणेषु च नामधेयत्वे साधिते तत्तद्धेतोरभावे परिशेषेण विधित्वस्याप्यर्थात्साधनेन तद्विषयत्वोपपत्तेरिति सूचितम् ॥ (उद्भित्सोमादिपदानामप्यध्ययनविध्युपात्तानामपि प्रामाण्यप्रकारनिर्णयार्थत्वेनाधिकरणप्रवृत्तिनिरूपणम्) यद्यपि अस्मिन्नधिकरणेऽध्ययनविधिबलेनार्थवादवदेव प्रयोजनवत्त्वसिद्धेरानर्थक्येन पूर्वपक्षो नोत्तिष्ठति- नवा अर्थवादमन्त्रयोरिवान्यथाक्षेपासंभवे द्वारासंभवेनाक्षेपवदिहाक्षेपः संभवति- उद्भिदादिशब्दानां गुणविधित्वेनापि प्रामाण्योपपत्तेः । तत्तद्विशेषाधिकरणेष्वेव चतुर्षु गुणविधित्वाशङ्कानिरासमुखेन नामधेयतारूपद्वारविशेषस्योपपादयिष्य माणत्वात्, अतो नेहाद्यमधिकरणमर्थवादविशेषाधिकरणवद्रचयितुं शक्यते- तथापि तद्विधिसिद्धप्रयोजनानामपि उद्भिदादिपदानां पूर्वोक्तविध्युद्देशस्तुतिप्रकाशनरूपप्रकारविशेषासंभवेनप्रयोजनवत्त्वमाक्षिप्य गुणविधित्वनामधेयत्वान्यत रूपद्वारविशेषेण विध्युद्देशान्तर्गत्या प्रामाण्यं साध्यते । अतएव विध्युद्देशान्तर्गतिसाधनमात्रेणैव सिद्धान्ते उपरतं वार्तिककृतेत्यभिप्रेत्यैव पूर्वपक्षमाह प्रकारेति ॥ (पादार्थोपाधिः प्रथमद्वितीयाधिकरणविषयविवेकश्च) अत्र पदप्रामाण्यनिरूपणस्य पादार्थत्वं पादान्तरत्वादनन्तरसंगत्यभावेऽपि न क्षतिरिति द्रष्टव्यम् ॥ एवं चेह विध्युद्देशान्तर्गत्या आक्षेपं समाधायोत्तराधिकरणेषु गुणविधित्वाशङ्कानिरासेन नामधेयत्वेन तदन्तर्गतिः साध्यत इति सर्वमनवद्यमिति भावः ॥ (उद्भित्सोमादिपदानां स्तावकतयानुपयोगः) विध्युद्देशाद्यनन्तर्गतत्वे उपपादनीये उद्भेदनकर्तृत्वगुणयोगेन संभावितस्तुतिप्रतीतेर्निरासायार्थवादत्वं तावन्निराकरोति स्तुतिबुद्धेरिति ॥ न वा विध्येकवाक्यतामात्रेणार्थवादत्वं भवति- भूतिकामादिपदानामपि तदापत्तेः, अपितु विधिशेषत्वेन- नह्ययं विधिशेषः, नवा विध्यन्तर्गतेनैकपदेन गुणगुणिसंबन्धकीर्तनात्मकस्तुतिधिय उत्पत्तिः । यद्यपि वोत्पद्येत- तथापि "वायुर्वै क्षेपिष्ठे"तिवत्प्रथमाया एवापत्तौ तृतीयोपात्तकरणत्वानुपपत्तिरिति नार्थवादत्वमित्यर्थः ॥ मन्त्र इत्येवंविधाभियुक्तप्रसिद्धिविषयत्वरूपस्य मुख्यमन्त्रलक्षणस्य विधितच्छेषत्वभिन्नत्वरूपस्य वा व्यापकलक्षणस्याभावेन मुख्यमन्त्रत्वानुपपत्तेः न मन्त्रान्तर्गतिरित्याह मन्त्रत्वप्रसिद्ध्यभावेति ॥ न्.आप्यूहप्रवरनामधेयानामिव मुख्यमन्त्रत्वाभावेऽप्यनुष्ठेयार्थस्मारकतया मुख्यमन्त्रकार्यकरत्वाद्गौणमन्त्रत्वमपि संभवतीत्याह एतेषामिति ॥ (मन्त्रत्वेन विध्युद्देशत्वेन चानुपयोगसमर्थनम्) न तावद्ब्राह्मणैकवाक्यतया अनुष्ठेयार्थस्मारकत्वसंभवः- "यजेत पशुकाम" इत्यादेः ब्राह्मणवाक्यस्य विधायकत्वेन कर्मकालाप्रयोज्यत्वात्तदेकवाक्यतापन्नस्यास्य तदनुपपत्तेः, नापि पृथक्भूतत्वेन- एतदभिधेयस्य खनित्रादेः कर्मण्यविधानादेव प्रकाशनानर्हत्वात् । नचोपांशुयागवदेव सन्निधानावगतयागाङ्गत्वनिर्वाहाय मान्त्रवर्णिकद्रव्यविधिकल्पनया स्मारकत्वोपपत्तिः- द्रव्यस्य भावनायां यागे वान्वयासंभवेन तद्विधिकल्पनानुपपत्तेः । यागजनकत्वेनाकाङ्क्षाया अर्थाक्षिप्तद्रव्येणैव निरासात्न तद्बलेन भावनाया आकाङ्क्षन्तरकल्पनयाप्यन्वयो युक्त इति भावः । विध्युद्देशरूपवेदावयवान्तर्भावं निरस्यति नचेति ॥ (पूर्वपक्षे अध्ययनविधिदृष्टार्थत्वोपपत्तिः) स्पष्टाक्षरमधिकरणपूर्वपक्षान्तम् । नचैवं पूर्वपक्षे साधिताध्ययनविधिदृष्टार्थत्वभङ्गः- तस्य पारायणेऽप्युपयोगिप्रयोगप्राशुभावरूपदृष्टार्थत्वभङ्गः- तस्य पारायणेऽप्युपयोगिप्रयोगप्राशुभावरूपदृष्टार्थतयोपपत्तेरप्रमाण मुद्भिदादिशब्दा इत्यर्थः ॥ (विध्युद्देशान्तर्भावेन सिद्धान्तः) अध्ययनगतदृष्टार्थतानिर्वाहेऽपि प्रयोजनवदर्थज्ञानार्थत्वस्य साधितस्याभङ्गाय प्रामाण्यमस्तीति सिद्धान्तमाह अध्ययनेति ॥ तत्र प्रकारासंभवेऽपीत्यस्य प्रकारान्तरासंभवेऽपीत्यर्थः ॥ इति प्रथममुद्भिदादिपदप्रामाण्याधिकरणम् ॥ (भाट्टदीपिका) (२ अधिकरणम्) अपि वा नामधेयम् ॥ अतः परं क्व गुणविधित्वं क्व वा नामधेयत्वमिति कोष्ठशोधनिकार्थमारम्भः । तदिह गुणे कर्मणि च तुल्यवद्वृत्तिकानामुद्भिदादिपदानां विधेयगुणसमर्पकत्वं नामधेयत्वं वेति चिन्तायां भिदिर्विदारणे इति स्मृत्या विदारणसमर्थखनित्रादिवचनत्वप्रसिद्धेर्नामधेयत्वे वैयर्थ्यप्रसङ्गाच्च गुणविधित्वमेव युक्तम् । तत्रच गुणविशिष्टं कर्मैव फलोद्देशेन विधीयत इत्येकः पक्षः । प्रकृतसोमयागानुवादेन गुणमात्रविधानमित्यपरः । न च विनिगमनाविरहः- इतिकर्तव्यतासन्निधिविशेषस्यैव कर्मविधिनियामकत्वात् । नचैवं फलपदानर्थक्यम्- "सर्वेभ्यो ज्योतिष्टोम" इति वचनेन तस्य सर्वफलार्थत्वावगतेर्यजिपदस्य पशुफलोपधायकयागलक्षणायां तात्पर्यग्राहकत्वात् । अत एव न विशिष्टोद्देशे वाक्यभेदः । न चोत्पत्तिशिष्टसोमप्राबल्यम्- पशुकामप्रयोगविशेषपुरस्कारेण विहितस्य खनित्रादेः सामान्यविहितसोमादिबाधकत्वात् ॥ वस्तुतस्तु प्रकृतसोमयागाश्रितः खनित्रादिगुण एव फलोद्देशेन विधीयते इति तृतीयः पक्षः । काम्यत्वादेव च नित्यसोमबाध इति प्राप्ते ब्रूमः नायं गुणविधिः- गौरवात् । तथाहि सर्वत्रैव तावच्छ्रुद्धधात्वर्थकरणकभावनाविधानादाद्यो विधिप्रकारः "यथाग्निहोत्रं जुहोती" ति । अन्योद्देशेन तद्विधिरपरः "यथाग्निहोत्रं जुहुयात्स्वर्गकाम" इति । एतस्य चोद्देश्यवाचकपदान्तरसापेक्षत्वाद्दौर्बल्यम् । धात्वर्थोद्देशेनान्यकरणकभावनाविधिस्तृतीयः "यथा दध्ना जुहोती"ति । अत्र विधेयताया धात्वर्थवृत्तित्वाभावात्पदान्तरार्थवृत्तित्वाच्च ततोऽपि दौर्बल्यम् । धातोः साधुत्वार्थत्वमङ्गीकृत्य अन्योद्देशेनान्यकरणकभावनाविधिश्चतुर्थः यथा "दध्नेन्द्रियकामस्य जुहुयादि"ति । अत्र धात्वर्थस्योद्देश्यत्वेनाप्यसंबन्धात्ततोऽपि दौर्बल्यम् । गुणविशिष्टधात्वर्थकरणकभावनाविधानात्पञ्चमः यथा "सोमेन यजेते"ति । अत्र विशेषणविधिकल्पनादेराधिक्यात्ततोऽपि दौर्बल्यम् । अन्योद्देशेन पूर्वोक्तः षष्ठः यथा "सौर्यं चरुं निर्वपेद्ब्रह्मवर्चसकाम" इति । अयन्तु सर्वदुर्बलः । तदेवमुद्भिद्गुणविशिष्टस्य यागस्य फलोद्देशेन विधाने षष्ठविधिप्रकाराश्रयणादतिगौरवम्- गुणस्य यागे न अन्वयान्मत्वर्थलक्षणा च । नहि भावनायां समानपदोपात्तधात्वर्थकरणकत्वावरुद्धायां गुणस्य करणत्वं संभवति । अतस्तस्य यागान्वयावश्यकत्वे यागस्य कारकत्वात्कारकाणां च परस्परं संबन्धानुपपत्तेः सोमेन यजेतेतिवदुद्भिद्वता यागेनेति मत्वर्थलक्षणाऽवश्यकीति प्राञ्चः ॥ वस्तुतस्तु दृष्टान्तेऽपि सोमस्य करणत्वेनैव भावनायामेवान्वयस्तत्र तत्र वक्ष्यते, युक्तश्च- एककरणावरुद्धेऽपि करणान्तरस्य भिन्ननिरूपितस्य प्रकारतया भावनान्वयोपपत्तेः । नहि यागकरणत्वं भावनानिरूपितम्, अपि तु स्वर्गनिरूपितम् । अतश्च यथैवान्यनिरूपितम्, तत्करणत्वं प्रकारतया भावनायामन्वेति, तथैव सोमकरणत्वमपि यागनिरूपितम् । उभयत्र तत्तन्निरूपकत्वस्य पार्ष्ठिकबोधलभ्यत्वाच्च न कोऽपि विरोध इति नास्मिन्नपि पक्षे यद्यपि मत्वर्थलक्षणा- तथापि विशेषणविधिकृत,गुणयागोभयविशिष्टभावनाविधिगौरवमापद्यमानं नोपह्नोतुं शक्यम् । यथाच प्राथमिकभावनासंबन्धाङ्गीकारेऽपि द्वितीयबोधवेलायां मत्वर्थकल्पना तथोक्तं कौस्तुभे कल्पनादि । एवं द्वितीयतृतीययोरपि जघन्यविधिप्रकाराङ्गीकरणं दोषाय । अगत्या च दधिसोमादावेव तदङ्गीकृतम्- तेषां तत्रात्यन्तरूढत्वेन नामधेयत्वासंभवात्, प्रकृते तु येनैव योगेन खनित्रे प्रवृत्तिस्तेनैव योगेनोद्भिद्यते उत्पाद्यते फलमिति व्युत्पत्त्या कर्मण्यपीति नामत्वसंभवेन द्वितीयविधिप्रकाराङ्गीकरणाल्लाघवम् । नच भिदो विदारण एव स्मृतेः शक्तिः, भिदिरित्येव धातुपाठात्, विदारण इत्यस्य शक्यार्थमात्रोपलक्षकत्वस्य वैयाकरणसिद्धत्वात् । अतो विदारण इवोत्पादनेऽपि प्रयोगात्तुल्यवद्वृत्तिकता । नच नामधेयानर्थक्यम्- संकल्पादौ सार्थकत्वात् । क्विचित्फलोपबन्धश्च यथा "दर्शपूर्णमासाभ्यां स्वर्गकामो यजेते"ति । क्वचिच्च गुणोपबन्धः यथा "संस्थाप्य पौर्णमासीं वैमृधमनुनिर्वपती"ति । प्रकृते च संज्ञया भेदसिद्धिरेव प्रयोजनम् । इतरथा हि प्रकृत एव कर्मणि गुणफलसंबन्धापत्तेर्न कर्मान्तरत्वम् । नच योगस्य फलोद्भेदनकारित्वस्यातिप्रसक्तत्वादपूर्वे कर्मणि रूढिकल्पने सोमादिपदानामपि तदापत्तिः- सर्वत्र योगरूढिस्थले प्राचीनप्रयोगस्यैव कारणतायाः कॢप्तत्वेन प्रकृते तदकल्पनात् । प्रयोजनं स्पष्टम् ॥ २ ॥ १८ ॥ इति द्वितीयमुद्भिन्नामताधिकरणम् । (प्रभावली) (उद्भिद्वाक्यस्यैव विचारे निमित्तनिरूपणम्) अनिर्धारितद्वारविशेषेणोक्तमपि प्रामाण्यं निर्धारणं विना न दृढं भवतीत्येतदर्थमधिकरणान्तरं सूचयति अतः परमिति ॥ तत्र तत्प्रख्यशास्त्रान्तररहितानामुदाहरणत्वेऽपि चित्रादिशब्देषु लोकप्रसिद्धिबाधेन नामधेयताया वाक्यभेदादिसहकारिसापेक्षत्वेन दुरुपपादत्वात्तान्विहाय अवयवार्थयोगस्य प्रवृत्तिनिमित्तत्वान्मत्वर्थलक्षणाप्रसंगमात्रसहकृतसामानाधिकरण्याच्च प्रथमतो विचारे सौकर्यात्तेषामुदाहरणत्वं दर्शयति तदिहेति ॥ वचनत्वप्रसिद्धेरिति ॥ ननु व्रीह्यादिपदवत्समुदायरूपेण रूढत्वाभावात्कथं खनित्रवाचितेत्याशङ्कानिरासाय "भिदिर्विदारण" इत्याद्युक्तम् ॥ (उद्भिच्छब्दस्य खनित्रवाचित्वमेव, नतु कर्मवाचित्वमिति निरूपणम्) तथाच उदुपसर्गस्योर्ध्वतायां भिदिधातोर्विदारणे कर्त्रर्थकक्विपः तत्समर्थकर्तरि शक्तेः क्विबन्तेनोर्ध्वविदारणसमर्थखनित्रप्रसिद्धिरवयवप्रसिध्या समुदायरूपेण ग्रहणाद्युक्ता । कर्मणि तु ऊर्ध्वविदारणकर्तृत्वाभावात्कथञ्चित्फलमुद्भिनत्ति प्रकाशयतीत्येवं योगेन फलोद्भेदनसमर्थत्वेन तदुपपादने प्रकाशने लक्षणापत्त्या लोकव्याकरणावगतावयवप्रसिद्धिबाधापत्तेः तत्परिहारार्थं पङ्कजादिशब्देष्विव रूढिकल्पनापत्तेः तदपेक्षया कॢप्तावयवशक्त्यैवावयवप्रतीतार्थग्रहणं युक्तमित्यर्थः ॥ (कर्मसाधारणयोगार्थेनापि नामधेयत्वाङ्गीकारनिरासः) अस्तुवा यजिसामानाधिकरण्यनिर्वाहाय कथञ्चिद्यागेऽवयवार्थमात्रसंभवः, एवमपि तेन नामधेयताङ्गीकारे दूषणमाह नामधेयत्वे इति ॥ विधिबलादेव विशेषावधारणसिद्धेः नाम्नोऽपि यागत्वजातेस्तदवच्छिन्नव्यक्तिसामान्यरूपस्य विशेषावधारणासंभवात्पुनरपि व्यक्तिविशेषावधारणार्थत्वे वैयर्थ्यम् । गुणविधिपक्षे तु यागभावनापेक्षितद्रव्यसमर्पकत्वादर्थवत्त्वं पुरुषप्रवृत्तिविशेषकरत्वं च लभ्यते इत्यर्थः ॥ (सिद्धान्तापादितमर्थलक्षणानिरासेन गुणविधित्वसमर्थनम्) यस्त्विह सिद्धान्ते सर्वकारकाणां भावनान्वयित्वेऽपि समानपदोपात्तयागरूपकरणावरुद्धायां गुणस्य करणत्वेन अन्वयायोगात्धात्वर्थस्य च कारकत्वेन तत्रापि अन्वयायोगेन प्रधानभूतप्रत्ययेन तदसंभवे गुणभूते प्रातिपदिके मत्वर्थलक्षणा पूर्वपक्षे आपद्यते, सा न युक्ता- स्वर्गनिरूपितत्वेन यागस्येव गुणस्यापि व्यापारभेदेन भावनायां करणत्वेनान्वयोपपत्तेः । अतश्च यागस्य फलनिष्पादनद्वारा भावनाकरणत्वेऽपि सोमादेः करणान्तरस्य समादेरधिकरणान्तरस्येव यागनिष्पादनद्वारा भावनासंबन्धे बाधकाभावात्तथैव प्रथमावगत भावनासंबन्धनिर्वाहाय अरुणैकहायनीवत्यागस्य पार्ष्ठिको यागसंबन्ध एव कल्प्यते । तेन न मत्वर्थलक्षणापत्तिरित्यभिप्रेत्य पूर्वपक्षे आद्यं विशिष्टविधिपक्षमुपपादयति तत्र चेति ॥ (पार्ष्ठिकबोधेऽप्यत्र मत्वर्थलक्षणानिरासः) नचैवं पार्ष्ठिकान्वयवेलायामेवाश्रुतमत्वर्थव्यवहारापत्ति ः- तस्यामवस्थायां श्रुतेन करणत्वेनैव यागं प्रति गुणस्यान्वयोपपत्तेः । नहि तदानीं यागस्य करणत्वमस्ति, येनानाकाङ्क्षितत्वादन्वयो न भवेत्, अर्थाक्षिप्तसाध्यत्वमादाय कर्मत्वात् । अतो न कथमपि मत्वर्थलक्षणाप्रसक्तिरस्मिन्नपि पक्ष इत्यर्थः ॥ (ताण्ड्यशाखायां ज्योतिष्टोमप्रकरणानुसारेण गुणविधित्वपक्षः) अतएव यद्यपि विशिष्टविधौ न मत्वर्थलक्षणा- तथापि एतेषां वाक्यानां ताण्ड्यशाखायां ज्योतिष्टोमानन्तरमेव पाठात्प्रकृतज्योतिष्टोमयागानुवादेनैव दध्ना जुहोतीतिवत्गुणविधानं भविष्यतीत्यभिप्रेत्य पक्षान्तरमाह अथवेति ॥ (गुणविधित्वपक्षेऽपि विधानेवेत्यादिवार्तिकानुसारेण मत्वर्थलक्षणापत्तिशङ्कानिरासौ) यद्यपि प्रकृतविधौ यागस्य करणत्वात्यथाप्राप्तस्यैवानुवादेनेहापि कारणत्वात्गुणान्वये मत्वर्थलक्षणापत्तिः- तथापि असाधितस्य करणत्वायोगादर्थाक्षेपेण साध्यत्वावगमात्ताद्रूप्यमादाय यागे करणत्वेन गुणस्यान्वये नानुपपत्तिः । यत्तु ऽविधाने वानुवादे वा यागः करणमिष्यते । तत्समीपे तृतीयान्तस्तद्वाचित्वं न मुञ्चति" इति वार्तिकं, तदुत्तरार्धानुरोधात् "समे दर्शपूर्णमासाभ्यां यजेते"त्यादौ यत्र तृतीयान्तनामधेयसामानाधिकरण्यं तत्रोत्पत्तिवाक्यावगतकरणत्वस्यैवानुवादो नत्वर्थाक्षिप्तसाध्यत्वमित्येतत्परम् ॥ (ज्योतिष्टोमवाक्यस्योत्पत्तिविधित्वशङ्कया प्राप्तशङ्कान्तरनिराकरणार्थं सोमवाक्यस्योत्पत्तिविधित्वसमर्थनम्) नच प्रापकविधावपि ज्योतिष्टोमाद्युपपदसत्त्वेनेह तस्यापि गुणविधित्वपूर्वपक्षोदाहरणत्वात्तत्र च फलपदानुरोधात्यागस्य करणत्वे गुणस्यान्वयानुपपत्त्या मत्वर्थलक्षणापत्तिरिति वाच्यम्- यत्रोपपदस्य गुणे निरूढत्वं कर्मणि च योगेनाप्यसंभवद्वृत्तिता, तत्र सोमेन यजेतेत्यत्राप्रसिद्धशक्त्यन्तरकल्पनापेक्षया मत्वर्थलक्षणाया लघुत्वेनाङ्गीकारात्तत्रैव कर्मोत्पत्तिविधित्वे बाधकाभावात् । अतस्तद्विहिते कर्मणीह युक्तो गुणविधिरित्यर्थः ॥ (उद्भिद्वाक्यस्योत्पत्तिविधित्वनिरासेन गुणविधित्वसमर्थनम्) इतिकर्तव्यतेति ॥ कर्मविध्यभावे गुणविध्ययोगादवश्यं कस्मिंश्चित्कर्मविधानेऽभ्युपगन्तव्ये ज्योतिष्टोमवाक्यसन्निधौ दीक्षणीयादिबह्वितिकर्तव्यताम्नानात्तस्याश्च कर्तव्यतालिङ्गत्वात्भूयस्त्वेनोभयश्रुतीत्यनेन न्यायेन तस्यैव कर्मविधित्वमित्यर्थः ॥ (भाष्यवार्तिकाद्यनुसारेण सोमस्यापि भावनाकरणत्वेनैवान्वयनिरूपणम्) तत्र तत्र वक्ष्यते इति ॥ सप्तमनवमाध्याययोर्यजेतेत्थमिति इतिकर्तव्यतया धात्वर्थान्वयनिरासेनेत्थं कुर्यादिति भावनान्वयो भाष्यकृता निरस्तः । "सोमेन यजेतेत्यत्रापि तद्भूताधिकरणोक्तेन मार्गेण धात्वर्थकारकाणामरुणैकहायन्यादिवत्परस्परेणासंबन्ध्य भावनासंबद्धानामुत्तरकालं परस्परोपकारित्वम् । तथाच सप्तमनवमाद्ययोर्वक्ष्यतीति न सोमविशिष्टधात्वर्थविधान"मित्यादिना वार्तिककारेण, आघाराग्निहोत्राधिकरणे तथा सोमतुल्यन्यायत्वातवघातमन्त्रस्य भावनान्वयिनो न प्रतिप्रहारमावृत्तिरित्येतत्प्रतिपादनार्थ एकादशाधिकरणे तन्त्ररत्नकृता, तथा सप्तमे "भावनान्वयतः पश्चादंशयोरार्थिकोन्वयः । ततः कर्मान्तरेऽङ्गानां प्राप्तिराशङ्क्यते कुत"इत्यादिना शास्त्रदीपिकायां च वक्ष्यते इत्यर्थः । एवं प्राचां मतखण्डनेन पूर्वपक्षे मत्वर्थलक्षणानापत्तिं प्रदर्श्याधुना यत्पार्ष्ठिकबोधवेलायामपि न तदापत्तिरित्युक्तम्, तन्निरसितुमाह यथाचेति ॥ (पार्ष्ठिकान्वयवेलायां सोमेन यजेतेत्यत्र मत्वर्थलक्षणावश्यकतानिरूपणम्) अयमर्थः यद्यपि सर्वकारकाणां प्रथमतो भावनयैव संबन्धः- तथापि निर्विषयकृतिसंबन्धायोगात्सोमादिगतव्यापारापेक्षायां प्राक्फलकर्मत्वयागकरणत्वगतनिरूपकापेक्षायाः समानपदश्रुत्या यागे फले चैव प्रतीतेः पार्ष्ठिके फलयागयोः संबन्धे यागस्य करणतयैवावगतस्य कर्मत्वेन प्रातीतेः खनित्रादिकारकान्तरस्य करणत्वेनैवान्वये वक्तव्ये भिन्नार्थयोः सामानाधिकरण्यानुपपत्त्या संबन्धसामान्येनान्वयार्थमश्रुतमत्वर्थकल्पनाऽवश्यकी । पश्चाच्चासाधितस्य यागस्य करणत्वानुपपत्तेः कर्मत्वबोधे सति खनित्रादिकारकान्तरस्य भावनासंबन्धवेलायां श्रुतेन कारणत्वादिनैव विशेषणविधिकालेऽन्वयो भवति । अतः पार्ष्ठिकान्वयकाले सोमवता यजेतेत्येवं मत्वार्थलक्षणानिवार्या । (मत्वर्थलक्षणाविरहपक्षे सोमस्य श्रौतविनियोगोपपत्तिः) नचैवमस्मन्मते सोमस्य वाक्यीयविनियोगापत्तिः- पूर्वमेव भावनासंबन्धवेलायां तन्निर्वाहार्थं मत्वर्थलक्षणाङ्गीकारे तदापत्तावपि प्रथमत एव विनैव लक्षणां कारकाणामन्योन्यसंबन्धमनादृत्य भावनान्वयस्य श्रौतत्वेन पश्चाच्च फलयागयोः पार्ष्ठिकान्वयवेलायां सर्वकारकाणां मत्वर्थलक्षणया धात्वर्थसंबन्धाश्रयणे तदनापत्तेः ॥ (विशिष्टविधिपक्षे मत्वर्थलक्षणोपपादनप्रकारः कौस्तुभगतः) नच भावनान्वयकाले करणत्वेनावगतसोमादिकरणत्वादीनां यागान्वये अनुपस्थितानां कथं यागसंबन्धप्रतीतिः? इति वाच्यम्- तस्य मत्वर्थसंबन्धसामन्यरूपेणोपस्थितत्वेनानुपपत्त्यभावात् । अथवा सोमकरणकेन यागेनेति समस्तवाक्यकल्पनया वोपस्थित्युपपत्तेः । एवमरुणैकवाक्येपि या अरुणा सैकहायनीत्येवं लुप्तमतुबन्तवाक्यकल्पनापि द्रष्टव्येति विशिष्टविधिपक्षे मत्वर्थलक्षणापत्तिरनिवार्येति कौस्तुभे उक्तमित्यर्थः ॥ (अज्ञातसन्दिग्धस्योद्भित्पदस्य यजिसमानाधिकरण्येनार्थनिर्णय इति नामत्वनिरूपणम्) इति व्युत्पत्त्येति ॥ उद्भिद्यते उत्पाद्यते यस्माद्यागेन फलमिति हेतोरुद्भिनत्ति फलमिति वा व्युत्पत्त्येत्यर्थः । अन्यथा कर्तरि क्विपोऽनुशासनेन कर्मव्युत्पत्तिप्रदर्शनस्यासङ्गतत्वापत्तेः । अयमर्थः "पदमज्ञातसन्दिग्धं प्रसिद्धैरपृथकश्रुति । निर्णीयते निरूढन्तु न स्वार्थादपनीयते" इति वार्तिकोक्तरीत्या उद्भिदादिपदानां खनित्रादौ समुदायशक्तेरभावातवयवयोगेनापि पाचकादिशब्दवल्लोके प्रयोगाभावादज्ञातार्थत्वम् । यस्तु "सुराणां वै बलस्तमसा प्रावृतो स्मापिधानमासीत्तस्मिन् गव्यं वस्त्वन्तरासीत्तं देवा नाशक्नुवन् भेत्तुं ते बृहस्पतिमब्रुवन्निमा उत्सृजेति स उद्भिदेव बलं व्यच्यावयत्" इत्यर्थवादे गोयुक्तविवरापरपर्यायबलच्यावनद्वारस्य विदारणस्य प्रवृत्तिनिमित्तत्वावगमः, तस्य स्वार्थपरत्वाभावेन तादृशार्थे प्रमाणाभावान्नोपयुक्तः । तथा पिकादिशब्दवत्प्रयोगाभावेऽप्यवयवार्थयोगमात्रे खनित्र इव यागेऽपि प्रवृत्त्युपपत्तेरक्षादिपदवत्सन्दिग्धत्वम् । अतः प्रसिद्धयजिपदसामानाधिकरण्यान्निर्णेयमिति ॥ उत्पादनेऽपीति । अपूर्वे वस्तुनि केनचिदुत्पादिते इदमनेनोद्भिन्नमिति प्रयोगादित्यर्थः ॥ (नाम्नः संकल्पदौ सार्थक्यनिरूपणम्) संकल्पादाविति । अनुष्ठानकाले प्रयोगविध्यपेक्षितलघ्वाख्यानौपयिकत्वेन सार्थक्यादित्यर्थः । यथेति । दर्शपूर्णमासपदस्य नामत्वाभावे यजिना प्रकृतत्वाविशेषेण षड्यागसाधारण्येन प्रयाजाद्यङ्गानामप्युपादानात्सर्वेषां फलसंबन्धापत्तिः । सति तु नामधेये षण्णामेव तत्सिद्धिरिति फलसंबन्धरूपं प्रयोजनं चतुर्थे वक्ष्यते इत्यर्थः । यथेति । वैमृधवाक्ये पौर्णमासीनामधेयाभावे प्रकरणादमावास्याङ्गत्वस्याप्यापत्तिर्वैमृधस्य, तत्सत्त्वे तु वाक्येन प्रकरणबाधान्न तदापत्तिरिति गुणोपबन्धः प्रयोजनमित्यर्थः । भेदसिद्धिरेवेति । एवकारेण गुणफलोपबन्धरूपप्रयोजनान्तरासंभवेऽपि संकल्पे उल्लेखवत्भेदसिद्धिरिति द्वितीयं प्रयोजनमव्यभिचारि लभ्यते इत्यर्थः सूचितः । तेन न संकल्पोल्लेखनरूपप्रयोजनव्यावृत्तिरिति भावः ॥ (उद्भेदनकारित्वरूपयोगार्थस्यातिप्रसङ्गशङ्का, न्यायसुधाभाष्यप्रकाशकारोक्ततत्समाधानानि) सोमादिपदानामपीति ॥ एतेन यदत्र न्यायसुधाकृतान्यैश्च पङ्कजादिपदवदुद्भिच्छब्दस्य योगरूढिं परिकल्प्य रूढ्यवच्छेदकपद्मत्ववद्विधिसामर्भ्येनावगतविजातीययागत्वमेव रूढ्यवच्छेदकमित्युक्तम्, तत्पद्मत्वस्य प्रमाणान्तरसिद्धत्वेन रूढ्यवच्छेदकत्वकल्पनेऽपि विधिसामर्थ्यादसिद्धे रूढ्यवच्छेदकत्वानुपपत्त्या रूढिकल्पनानुपपत्तेर्मत्वर्थलक्षणापत्तिभिया रूढिकल्पने सोमादिपदेष्वपि तदापत्तेरुपेक्ष्यमिति सूचितम् । यदपि अतिप्रसङ्गपरिहारार्थं यजिसामानाधिकरण्यबलात्तद्गतमेवोद्भेदनकर्तृत्वं प्रवृत्तिनिमित्तमित्याकरेण पक्षान्तरमुक्तं- तदपि यजिपदेन विजातीययागाभिधानात्तावन्मात्रवृत्त्युद्भेदनकर्तृत्वस्य प्रवृत्तिनिमित्तत्वे उद्भिच्छब्दवाच्ययागान्तरे प्रवृत्तिनिमित्तान्तरकल्पनापत्तेः तदर्थं पृथगवयवशक्त्यन्तरकल्पनापत्तेरयुक्तम् । एतेन यत्प्रकाशकारैर्योग्यतया एकवाक्यतया चैतद्यागजन्यपशुफलविशेषोद्भेदकत्वेन प्रवृत्तिनिमित्तेन यौगिकत्वान्नातिप्रसङ्गः इत्युक्तम्- तदप्ययुक्तम्- यागान्तरे भिन्नप्रवृत्तिनिमित्तकल्पनापत्तेः । कर्मसामान्ये एकरूपप्रवृत्तिनिमित्तासंभवादतोऽतिप्रसङ्गमन्यथा परिहरति सर्वत्र हीति ॥ (अर्थान्तरे प्राचीनप्रयोगाभावेनोक्तातिप्रसङ्गवारणस्य स्वाभिमतस्य निरूपणम्) अयमर्थः घटपदस्य घटविषयशक्तिनिश्चयाननुभवबलात्तत्र नियामकापेक्षायां घटपदप्रयोगरूपव्यवहारस्य सहकारिकारणत्वं लोके कॢप्तम् । प्रकृते चोद्भिच्छब्दस्य कर्मणि शक्तिनिश्चयार्थं प्राचीनप्रयोगस्य सहकारिकारणत्वात्यत्र यत्र तादृशप्रयोगः तत्रैव शक्तिनिश्चये सत्यन्यस्य ज्योतिष्टोमादेस्तदभावादेव नोपस्थितिः । एवञ्च योगेनैव निर्वाहे योगरूढिर्नाम नातिरिक्ता कल्पनीयेत्यर्थः ॥ (योगरूढ्यनङ्गीकारेऽपि पङ्कजादिशब्दस्यान्याबोधकत्वोपपत्तिः) एवं पङ्कजादिपदेष्वपि ज्ञेयम् । अथवा पङ्कजनिकर्तृत्वस्यावयवशक्त्या बोधेऽपि तादृशशाब्दबोधं प्रति तादृशपूर्वतरप्रयोगाभावज्ञानस्य अथवा पद्मविशेष्यकपूर्वतरप्रयोगत्वप्रकारकज्ञानस्य प्रतिबन्धकत्वकल्पनान्न पद्मान्यविशेष्यकबोधप्रसक्तिः । अवश्यं हि पद्मे शक्तिवादिनाप्युक्तग्रहस्य शक्तिकल्पकत्वमङ्गीकृत्य तद्ग्रहस्य निरुक्तशाब्दबोधं प्रति प्रतिबन्धकत्वं वाच्यम् । तद्वरमुक्तग्रहस्यैव प्रतिबन्धकत्वं वाच्यमिति सर्वत्रेत्यनेन सूचितम् ॥ (प्राचीनप्रयोगस्य शक्तिज्ञानं प्रति सहकारित्वकल्पना, तन्त्ररत्नकाराणां योगरूढिसाधनप्रकारस्यासाङ्गत्यनिरूपणम्) एवञ्च प्राचीनप्रयोगस्य शक्तिज्ञानं प्रति सहकारित्वेन यत्र नैव सहकारिकारणं, तत्र शक्तिग्रहाभावादेवेतरबोधाभावे स्थिते सति यत्समानाधिकरणे षष्ठे तन्त्ररत्ने "यस्त्वप्रयोगादेवाप्रयोग इति वदन्नेव पद्मादिषु रूढिं नेच्छति, स वक्तव्यः उपपद्यतां नाम पूर्वपूर्वेषामप्रयोगादेवोत्तरोत्तरेषामप्रयोगः- प्रतीतिस्त्वनन्यलभ्या शक्तिमेव कल्पयति । कथं खल्वशक्तात्पङ्कजपदात्पद्मप्रतीतिः? शब्दप्रतिपादितपङ्कजननक्रियायोगवशादिति यदि ब्रूयात्, प्रतिब्रूयादेनमनैकान्तिकत्वादिति । न खलु पद्मैकान्तिकं पङ्कजननम् । यतस्तन्निश्चाययेत् । तस्माच्छब्दशक्तिरेव कल्पयितव्येति । सचेत्ब्रूयात्"सत्यं शब्दादेव पद्मप्रतीतिः । स तु प्रयोगवशादेव तत्प्रत्यापयती"ति न वाचकशक्तिः कल्पनीयेति, प्रतिब्रूयादेनं कथमशक्तः प्रयोगमात्रादेव प्रत्यापयेदिति? प्रसङ्गो हि तथा स्यादिति सर्वे गवादिशब्दाः शक्तिमन्तरेणैव प्रयोगमात्रादेव स्वार्थं प्रत्यापयन्तीति शक्यं वदितुम् । इति रूढिप्रसाधनायोक्तम् । तच्छक्तिं विनास्माभिः प्रयोगवशादेव प्रत्यायकत्वानङ्गीकारान्नास्मन्मते प्रसज्यते इत्यपि ध्येयम् ॥ (पङ्कजशब्दे निरूढलक्षणाङ्गीकार इति पक्षान्तरनिरूपणम्) यदि तु पङ्कजशब्दात्पङ्कजनिकर्तृत्वप्रकारकपद्मविशेष्यकप्रतीतिरनुभवसिद्धेत्युच्येत, तथाप्यस्मिन् पक्षे निरूढलक्षणयैव तत्प्रतीत्युपपत्तेर्न तदनुरोधेन रूढेरवकाश इति न दोषः ॥ एवञ्च यज्युद्भित्पदयोः प्रवृत्तिनिमित्तभेदात्नीलोत्पलयोरिव भिन्नप्रवृत्तिनिमित्तत्वे सत्येकार्थवृत्तित्वलक्षणस्यार्थसामानाधिकरण्यस्याप्युपपत्तिः ॥ (उद्भित्पदशक्यतावच्छेदकत्वस्य फलोद्भेदनकारित्वेऽङ्गीकारे नामधेयानर्थक्यशङ्कासमाधाने) नच उद्भित्पदशक्यतावच्छेदकस्य फलोत्पादकत्वस्य पशुकामपदसमभिव्याहृताख्यातपदादेव पशूत्पादनहेतुना यागेन पशून् भावयेदिति बोधसिद्धेर्नामधेयानर्थक्यम्- पशुकामपदावगतस्यापि फलोद्भेदनहेतुत्वस्य नामधेयेनानुवादात्, तत्फलं चेतरव्यावृत्तिसंकल्पोल्लेखादिकं प्रागेवोक्तम् ॥ अतश्च यथा वाक्यान्तरसिद्धाग्निदेवताकत्वानुवादोऽग्निहोत्रपदेन संकल्पादिफलको न विरुध्यते, तथैव स्ववाक्यगतपशुकामपदावगतफलहेतुत्वानुवादोऽपि नानुपपन्नः ॥ (संज्ञासंज्ञिसंबन्धस्याविधेयत्वनिरूपणपूर्वकं नामत्वेनान्वये लाघववादिनिरूपणम्) अतएव नामत्वे संज्ञासंज्ञिसंबन्धस्यापि विधानात्वाक्यभेदापत्तिः निरस्ता- नाम्नोऽननुष्ठेयत्वेन सामानाधिकरण्यावयवप्रसिद्धिभ्यामेव च सिद्धेस्तत्संबन्धस्याविधेयत्वेन तदप्रसक्तेः । अतएव नामधेयार्थविशिष्टयागविधानेऽपि नामधेयार्थस्य प्रमाणान्तरावगतत्वेन तदंशे विशेषणविधेरकल्पनादेव विशिष्टविधित्वेऽपि सिद्धान्ते लाघवम् । पूर्वपक्षे तु गुणवत्तद्गतलिङ्गसङ्ख्यांशे विशेषणविधिकल्पनाद्गौरवम् । सिद्धान्ते च आख्यातोपात्तसङ्ख्याद्यनुवादकतया विधेयत्वेन लाघवमिति विशेषः । एतेन यद्यौगिकत्वपक्षोपपादनं वार्तिककारीयं पशुकामो यजेतेत्येतावतैव सिद्धत्वात्पशूद्भेदहेतुना पशून् भावयेदिति नामधेयविध्यानर्थक्यापत्तेः प्रौढवादमात्रमिति न्यायसुधाकारोक्तम् ततपास्तम् ॥ (नाम्नोऽविधेयत्वेऽपि धात्वर्थपरिच्छेदकतया विध्युद्देशान्तर्भावनिरूपणम्) अतो नामधेयार्थस्यैवेह धात्वर्थावच्छेदकतया आग्नेयादि साहित्यस्येव स्वरूपतः प्रमाणान्तरावगतानां व्रीह्यारुण्यादीनामिव वा विशिष्टविधिना विधानाद्विध्युद्देशान्तर्गतेरप्युपपत्तेर्नकापि क्षतिः । यद्यपि अज्ञातविशेषरूपज्ञापन एव परिच्छेदकत्वव्यवहारस्यान्यत्र दृष्टत्वात्तस्य चेह शब्दान्तरादिप्रमाणसहकृतविधिनैव सिद्धेर्न नाम्नः परिच्छेदकत्वेन प्रयोजनम्- तथापि ज्ञातेऽपि विशेषे कोऽसाविति जिज्ञासानिवर्तकत्वेनैव तस्य परिच्छेदकत्वव्यवहार इति द्रष्टव्यम् ॥ (नामधेयार्थस्य प्रमाणान्तरसिद्धत्वेऽपि भेदादिज्ञापकत्वेन धर्मप्रामाण्यनिरूपणम्) नच एवं नामधेयार्थस्य प्रमाणान्तरसिद्धत्वेनानूद्यमानत्वादनधिगतार्थगन्तृत्वाभावेन कथं प्रामाण्यसंभवः? इति वाच्यम्- स्वार्थानुवादकत्वेऽपि विद्वद्वाक्ययोरिवानधिगतभेदादिज्ञापकत्वेन तदुपपत्तेः । यत्रापि नामधेयाभावेऽप्यनन्यपरविधिपुनःश्रवणरूपाभ्यासादेव भेदसिद्धिर्यथा "समिधो यजति तनूनपातं यजती"त्यादौ तत्र भेदज्ञापकत्वाभावेऽपि निर्धारितरूपविशेषप्रतिपत्तेर्नामधेयाधीनत्वादज्ञाताथ्रकत्वोपपत्तिः । अतो युक्तं नामधेयत्वेन धर्मे प्रामाण्यम् ॥ (पशूद्भेदनकारित्वेनोद्भित्पदस्य कर्मणि न प्रवृत्तिः किन्तु संज्ञात्वेन रूपेण संज्ञात्वप्रतिपत्त्यर्थयोगाश्रयणमिति सोमनाथीयाशयनिरूपणम्) यत्तु वार्तिकोक्तपक्षान्तरावलम्बनेन सोमनाथेन पशूद्भेदनकारित्वस्य पशुकामपदवदाख्यातादेव सिद्धेर्नामधेयानर्थक्यमाशङ्क्य यदि पशूद्भेदनसाधनत्वेन यागमुद्भित्पदं बोधयेत्तदा वैयर्थ्यं स्यात्, अपितु संज्ञारूपत्वेनोद्भिन्नामकत्वेन यागं प्रतिपादयति । एवञ्च विधिसमभिव्याहृतधातुनैव कर्मविशेषप्रतीतिसिद्धावपि कीदृशोऽसौ कर्मविशेष इत्यपेक्षायामस्मिन् वाक्ये द्रव्यदेवतयोरश्रवणेन द्रव्यदेवताद्युपलक्षणेन यागविशेषप्रतिपादनासंभवादुद्भिन्नामको यागोऽयमिति तद्विशेषप्रतिपादनपरत्वादुद्भित्पदस्य न वैयर्थ्यम्- उद्भित्पदं तु उद्भित्पदेनानभिहितमपि प्रत्यक्षश्रुतत्वमात्रेण स्ववाच्यमन्यस्माद्व्यावर्तयत्विशेषणभावमनुभवति । शब्दोपस्थितस्यैवान्वयबोधविषयत्वमिति नियमस्तु संज्ञाशब्दव्यतिरिक्तविषयः । यद्वा संज्ञाशब्दानां स्वरूपप्रवृत्तिनिमित्तकत्वमिति शाब्दिकोक्तरीत्योद्भिच्छब्दस्यैव स्वरूपबोधकत्वं संभवतीति न काप्यनुपपत्तिः । नच एवं पशूद्भेदनकारित्वस्य वाक्यार्थप्रतीतिविषयत्वाभावात्तदर्थकयोगाश्रयणवैयर्थ्यमिति वाच्यम्- यत्रार्थे यस्य शब्दस्यावयवयोगादिसंभवस्तत्रैव संज्ञात्वं नान्यत्र । अतएव एतादृशशब्दस्यैव संज्ञात्वमिष्यते । अतएव सोमादिशब्दानां सोमेन यजेतेत्यत्र न नामत्वम् । ततश्च संज्ञात्वनिर्वाहार्थमेवोद्भिदादिशब्दानां कर्मणि योगाश्रयणमिति, तद्वैयर्थ्यानवकाशः । अथवा उद्भिच्छब्दः उद्भिच्छब्दाभिधेयत्वेन रूपेण लक्षणया कर्म प्रतिपादयति । सा च लक्षणा योगेन स्वाभिधेयत्वे सति प्रवर्तते नान्यथेति तदर्थं योगाश्रयणम् । लक्षणापि निरूढत्वात्मत्वर्थलक्षणापेक्षया ज्यायसीति न गुणविधिपक्षोक्तदोषप्रसङ्गः । अस्तुवा अवयवयोगं विनापि संज्ञात्वम्, तथापि योगेनोद्भिच्छब्दस्य प्रसक्तगुणविधित्वनिरासमात्रार्थमिव कर्मणि योगसाम्यप्रदर्शनार्थं योगाश्रयणमिति उक्तम् ॥ (योगार्थपुरस्कारेण कस्यापि दोषस्याप्रवृत्तिरित्यादिपूर्वतनमतखण्डनम्) तत्प्रथमे पक्षे पदजन्यपदार्थोपस्थितेरेव वाक्यार्थबोधे कारणत्वेन कॢप्तस्येह त्यागे प्रमाणाभावादन्यथा स्वर्गकामपदाध्याहारस्य विश्वजिद्वाक्येऽग्निमन्त्रे सूर्यपदप्रक्षेपस्योहस्याप्यपलापप्रसङ्गात्, द्वितीये पक्षे शाब्दिकोक्तेर्यत्रावयवार्थसंभवस्तत्र डित्थाश्वकर्णादिशब्दपरत्वादन्यत्राप्रवृत्तेर्यागाख्यानं विनापि डित्थादिशब्देषु संज्ञात्वदर्शनात्यत्रावयवार्थयोगसंभवः तत्रैव संज्ञात्वमिति नियमस्याप्रयोजकत्वेन प्रकृते योगाश्रयणस्य निष्फलत्वापत्तेस्तृतीये उद्भिच्छब्दाभिधेयत्वेन रूपेण लक्षणाश्रयणे मत्वर्थलक्षणाश्रयणेन गुणविधित्वस्य योगार्थसहकृतस्याप्युपपत्तेर्वेदे "सोमेन यजेते" त्यादौ सर्वस्या अपि लक्षणाया निरूढलक्षणात्वेनैवाङ्गीकारे मत्वर्थलक्षणापेक्षया उद्भिच्छब्दाभिधेयत्वलक्षणाया निरूढत्वेन ज्यायस्त्वकथनस्याप्ययुक्तत्वादयुक्तमित्युपेक्षितं पूज्यपादैः ॥ (उद्भित्संज्ञकेन यागेनेत्येवात्र शाब्दबोधः, संज्ञाबोधस्तु लक्षणेयति मतनिरूपणखण्डने) एतेन संभवत्यधिकार्थत्वे न नाम्नः परिच्छेदार्थवर्णनं युक्तम्- किन्तु उद्भित्संज्ञकेन यागेनेति प्रतीतेः संज्ञाविशिष्टयागबोध एवोद्भित्पदादङ्गीकर्तुं युक्तः । नच एवं तर्हि तेषामुद्भिच्छब्दस्वरूपाभिधेयत्वप्रसङ्ग इति वाच्यम्- जातिविशिष्टप्रतीतिजनकानां गवादिपदानां जातिवाचित्वसाधकन्यायेन संज्ञाविशिष्टप्रतीतिजनकानामप्येषां संज्ञावाचित्वाङ्गीकारस्येष्टापत्तिग्रस्तत्वात् । यदि शब्दाभिहितैर्गोत्वादिभिस्तादात्म्यादिना संबद्धविशेष्यलक्षणासंभवेन विशेष्यानभिधानेऽपि संज्ञाशब्दानां शब्दमात्राभिधाने संबन्धाभावेन संज्ञिविलक्षणानुपपत्तेः तद्बोधार्थं संज्ञिन्यपि शक्तिकल्पनायामतिगौरवमाशङ्क्येत, तदास्तु संज्ञांशे लक्षणा । नच एवं सिद्धान्तेऽपि लक्षणायास्तुल्यत्वे किमर्थं मत्वर्थलक्षणायास्त्याग इति वाच्यम्- तस्या विशिष्टविधिगौरवापादकत्वेन हेयत्वात् । अत उद्भित्संज्ञकत्वप्रकारकबोधजनकत्वेनैवोद्भिच्छब्दस्य परिच्छेदकत्वं युक्तमिति केषाञ्चिदुक्तम् अपास्तम्- अनवगते संज्ञात्वे तादृशप्रातीतिजननासंभवात्तदवगमस्य उद्भिद्वाक्यात्प्राक्मानान्तरेणासिद्धेरस्यैव वाक्यस्योद्भिदा यागेनेति नाम्नो यजिसामानाधिकरण्येनान्वयबोधनेन संज्ञात्वाक्षेपकत्वे तेनैव प्रथमजातेनान्वयबोधेन वाक्यपर्यवसाने सति उद्भित्संज्ञकेनेति लाक्षणिकबोधाङ्गीकारस्य निर्युक्तिकत्वात् । एतद्वाक्याधीन सिद्धिकस्य एतत्संज्ञकत्वस्य अस्मिन्नेव वाक्ये सिद्धवन्निर्देशानुपपत्तेश्च । किञ्च यदि शब्देन सहार्थस्य संबन्दाभावान्न संज्ञिनि लक्षणायाः संभवस्तर्हि संज्ञिनार्थेनापि सहशब्दस्य संबन्धो दुर्निरूप एवेति न तेन शब्दलक्षणासंभवः । अतो जातिन्यायवैषम्याभावात्संज्ञायामेव शक्तिः सञ्ज्ञिन्येव लक्षणाऽपद्येत । अतएव संज्ञाशब्दानां वाचकत्वमित्येवं प्रवादोऽपि संगच्छते । तथाच "सोमेन यजेते"त्यत्रापि लाक्षणिकसामानाधिकरण्योपपत्त्या किमिति विशिष्टविधिगौरवाङ्गीकरणम्? यदितु संज्ञिन्यपि विशिष्टशक्तिमङ्गीकृत्य मुख्यमेव सामानाधिकरण्यं, नैवं सोमवाक्ये संभवति- सोमादिपदानां रूढत्वादित्युच्येत, तदा विशिष्टशक्तिकल्पनागौरवापादकनामधेयत्वाङ्गीकारापेक्षया यौगिकत्वेनैव नामधेयत्वं युक्तमाश्रयितुम्, उद्भित्संज्ञकोऽयमिति व्यवहारस्य तावताप्युपपत्तेरतिप्रसङ्गपरिहारस्य पूर्वोक्तविधयैवोपपत्तेः रूढ्यङ्गीकारे प्रयोजनाभावातिति ॥ (रूढ्यैवोद्भिदा यजेतेतिसामानाधिकरण्यमिति भाट्टालङ्कारमततत्खण्डने) यत्तु भाट्टालङ्कारकृता साधुत्वनिर्वाहाय स्वीक्रियमाणस्य योगस्य वाक्यान्तरे स्वानुरूपप्रतीतिजनकत्वेऽपीह रूढ्यैव यागीयविशेषरूपं प्रतिपादयत्युद्भिच्छब्दः, एतद्विधेः प्राक् फलोद्भेदनकारित्वस्यानवगमेन फलोद्भेदनकारित्वप्रकारकबोधस्यासंभवात् । नच वैदिकं कर्म तत्फलसाधनमिति व्याप्तिबलादवगतं सामान्यतः फलोद्भेदनकारित्वं निमित्तीकृत्योद्भित्पदप्रवृत्तिरिति वाच्यम्- वेदविहितत्वात्मकवैदिकत्वस्येतः प्रागसिद्धेः । नच फलसामान्यसंबन्धोऽप्युद्भिद्वाक्यजप्रथमबोधाल्लभ्य इति युक्तम्- उद्भित्पदपशुकामपदे अनपेक्ष्य यजेतेत्यस्याप्रमाणत्वात् । अतोऽत्र न योगेनोद्भित्पदस्य यजिसामानाधिकरण्यम्- अपितु रूढ्यैव इत्युक्तम् । तदपि न- योगे स्वीक्रियमाणे कॢप्तावयवशक्त्यैव तदुपपत्तौ रूढिकल्पने मानाभावात्, इतरथा प्रोक्षणादिशब्दानामपि रूढिकल्पनापत्तेः मत्वर्थलक्षणाभियातिरिक्तरूढिकल्पने सोमादिपदानामपि रूढिकल्पनया नामधेयत्वापत्तेश्च । उक्तं च द्वितीयाद्याधिकरणे गुरुमतखण्डने शास्त्रदीपिकायाम् वरं च मत्वर्थलक्षणाप्रसिद्धार्थकल्पनात्, इतरथा "सोमेन यजेते"त्यत्रापि "सोमपदं नाम स्यादि"ति । अत एव न यत्र योगार्थस्यापि प्रतीतिरनुभवसिद्धा, यथा गोदध्यादिशब्देषु न गमनादेः किन्तु गोत्वादिजातेरेव तत्र योगस्य साधुत्वान्वाख्यानमात्रार्थत्वस्वीकारेण रूढिस्वीकारेऽपि यत्र तस्या अपि संभवस्तत्र तदर्थत्यागेनातिरिक्तरूढिकल्पनं निष्प्रमाणकमेव ॥ (भाविनं फलोद्भेदनकारित्वज्ञानमादायोद्भिच्छब्दस्य प्रवृत्तिनिरूपणपूर्वकं फलोद्भेदकारित्वप्रकारकबोधजनकत्वेनैव नाम्नः धात्वर्थपरिच्छेदकत्वोपसंहारः) नच इतः प्राक्फलोद्भेदनकारित्वबोधासंभवः- अग्निहोत्रं जुहोतीत्येतस्मात्प्राक्कर्मस्वरूपस्यैवाज्ञाने संप्रतिपन्नाङ्गभावस्य मन्त्रवर्णस्य प्राप्त्यभावेऽग्निदैवत्यत्वाज्ञानेऽग्निहोत्रपदादपि तद्बोधासंभवस्य तुल्यत्वात् । अतश्च भाविनं प्रवृत्तिनिमित्तमादाय यथाग्निहोत्रपदस्य नामत्वमेवमिहाप्युपपद्यत एव तत् । अथवा कर्मसामान्यस्यैव लोके फलजनकत्वकॢप्तेः तत्सामान्यगृहीतव्याप्त्यापि अवगतफलोद्भेदनकारित्वबोधजनकत्वेनैव नामधेयार्थस्य धात्वर्थतावच्छेदकत्वमिति प्रागुक्तमेव युक्तमिति संक्षेपः ॥ अधिकरणप्रयोजनं नामधेयप्रयोजनकथनेनैव सूचितम् ॥ इति द्वितीयमुद्भिदादियौगिकशब्दयागनामधेयताधिकरणम् ॥ (भाट्टदीपिका) (३ अधिकरणम् । ) यस्मिन्गुणोपदेशः प्रधानतोऽभिसम्बन्धः । १,४.३ । अत्र गुण एव रूढानां "चित्रया यजेत पशुकामः" "पञ्चदशान्याज्यानि" "सप्तदशानि पृष्ठानि" "त्रिवृद्बहिष्पवमानः" इत्यादौ चित्राऽज्यपृष्ठबहिष्पवमानशब्दानां गुणविधित्वं कर्मनामत्वं वेति चिन्तायां, दध्यादिवद्रूढेषु कर्मनामत्वासंभवाद्गुणविधित्वमेवैषाम् । तत्र चित्रापदे तावत्प्रातिपदिकेन चित्रत्वं स्त्रीप्रत्ययेन च स्त्रीत्वं विधीयते । विधेययोश्च परस्परसाहित्यावगतेर्विधेयसामर्थ्यानुरोधेन प्राणिद्रव्यकयागस्योद्देश्यत्वावगतेः प्रकृतानामपि "दधि मधु घृतं पयो धाना उदकं तण्डुलास्तत्संसृष्टं प्राजापत्य" मित्येतद्वाक्यविहितानां यागानामुद्देश्यत्वासंभवेऽपि सर्वप्रकृतिभूताग्नीषोमीययागोद्देशेन सर्वपशुयागोद्देशेन वा विधीयते । नचानेकगुणविधाने वाक्यभेदः- धेनुर्दक्षिणेतिवदुभयविशिष्टैककारकविधानेनावाक्यभेदात् । एवमाज्यपदेन घृतं पृष्ठपदेन शरीरावयवः । स च सङ्ख्याविशिष्टः प्रकरणा "दाज्यैः स्तुवते" "पृष्ठैः स्तुवते" इत्येतद्वाक्यविहितस्तोत्राङ्गतया यथाक्रमं विधीयते । एवं त्रिवृच्छब्दवाच्यं त्रिभिण्डिद्रव्यं पवनक्रियाविशिष्टं तथैव तद्वाक्येन विधीयते । सर्वत्र द्रव्याणां स्तोत्रसमीपदेशे अदृष्टार्थं स्थापनेनैव स्तोत्रोपकारकता, उत्पतिवाक्येषु तु आज्यादिपदं गुणवाक्यप्राप्तत्वादनुवादः, स्तोत्रमात्रं तु विधीयते इति प्राप्ते (प्रभावली) (अथ चित्रादिशब्दयागनामधेयताधिकरणम्) पूर्वाधिकरणविषयव्यावृत्तविषयमुदाहरति अत्रेति । गुणएवेति ॥ (उद्भित्तत्प्रख्यतद्व्यपदेशविषयव्यावृत्तैतदधिकरणविषयविवेकः) गुणपदे जातिक्रियायोगयोरप्युपलक्षणे । तेन घृतजातिवचनाज्यपदस्य शरीरावयववाचकपृष्ठपदस्य पवनक्रियायोगनिमित्तबहिष्पवमानादिशब्दानामपि संग्रहः । एवकारेण कर्मण्यपि संभवद्वृत्तिकानां यौगिकानामनुदाहरणत्वसूचनेन पूर्वाधिकरणाप्रवृत्तिरुक्ता । यद्यपि पवमानशब्दः पवनक्रियाकर्तरि यौगिक इति पूर्वाधिकरणविषयत्वान्नेहोदाहर्तुं युक्तः- तथापि "सर्वत्र यौगिकैः शब्दैर्द्रव्यमेवाभिधीयते" इति न्यायेन पवनक्रियाकर्तरि द्रव्य एव योगेन रूढत्वात्स्तोत्रे च पवनक्रियाकर्तृत्वासंभवातुद्भिच्छब्दवदुभयत्र तुल्यवद्वृत्तित्वाभावेन नामत्वानुपपत्तेर्न पूर्वाधिकरणविषयत्वमित्युदाहरणत्वोपपत्तिः । यद्यपि तत्प्रख्यतद्व्यपदेशन्याययोरपि जात्यादिवचनानामेवोदाहरणत्वम्- तथापि यत्र तन्न्याययोरप्रवृत्तिस्तेषामिहोदाहरणत्वे कल्प्यमाने दधिसोमादिपदानामपि तन्न्यायाविषयाणामुदाहरणतापत्तिस्तद्वारणाय यस्मिन्वाक्ये जातिगुणवाचकशब्दानामुपादाने सति प्रसक्तवाक्यभेदपरिहारो नामत्वेन विना न संभवति तेषामिहोदाहरणत्वमित्यपि ज्ञेयम् । अत एव "दध्नेन्द्रियकामस्ये" ति वाक्ये वाक्यभेदसंभावनायामपि तस्य विनैव नामतया परिहर्तुं शक्यत्वान्नोदाहरणत्वम् । तथाच तत्प्रख्यतद्व्यपदेशन्यायाविषयाणां जात्यादावेव निरूढानां नामतामात्रकृतप्रसक्तवाक्यभेदपरिहारवद्वाक्यगतानां शब्दानामिहोदाहरणत्वमिति भावः । तानेव शब्दान् वाक्यगतत्वेन दर्शयति चित्रयेति ॥ (आज्यैः स्तुवते इत्याद्युत्पत्तिवाक्यगताज्यादिपदपरित्यागेन गुणवाक्यगतस्योदाहरणत्वेन निर्देशे निमित्तनिरूपणम्) यद्यपि "आज्यैः स्तुवते" "षष्ठैः स्तुवते" इत्याद्युत्पत्तिवाक्यगतानामप्येषां शब्दानां विचारविषयत्वं संभवति । स्तोत्रादिसमानाधिकरणतृतीयान्तपदाभिधेयत्वेन नामताकोटेः तत्र संभवोऽधिकोऽप्यस्ति- तथापि तेषामनुदाहरणत्वं स्वयमेवाशङ्कानिरासव्याजेनादूर एव दर्शयिष्यतेऽतस्तान्युपेक्ष्य "यस्मिन् गुणोपदेश" इति सूत्रावयवानुरोधेन गुणवाक्यगतानामेवोदाहरणत्वं दर्शितम् ॥ (उद्भिदधिकरणेन चित्राधिकरणस्य प्रत्युदाहरणसंगतिः) क्वचिदप्यप्रसिद्धतया सन्दिग्धार्थानां पदानां सामानाधिकरण्यान्नामतानिर्णय इत्येवंरूपपूर्वाधिकरणन्यायात्ययेन पूर्वपक्षिप्रत्यवस्थानात्प्रत्युदाहरणरूपामनन्तरसंगतिं स्पष्टत्वादनुक्त्वा पूर्वपक्षमाह दध्यादिवदिति ॥ (चित्रादिपदार्थनिर्णयः) चित्राशब्दो रूपत्वव्याप्यावान्तरजातिरूपचित्रत्वगुणत्वावच्छिन्ने गुणे रूढः । आज्यशब्दो घृतजातौ । पृष्ठशब्दः शरीरावयवजातौ । पवमानशब्दः पूर्वोक्तरीत्या द्रव्ये रूढ इत्यर्थः ॥ (चित्रत्वस्त्रीत्वोभयविधिसामर्थ्येन प्राणिद्रव्यकयागोद्देश्यत्वावगति निरूपणम्) विधेयसामर्थ्यानुरोधेनेति ॥ यथैव "यस्योभावग्नी अभिनिम्रोचेतां पुनराधेयमस्य प्रायश्चित्ति" रिति वाक्ये हविरार्त्यधिकरणन्यायेन निमित्तविशेषणस्योभयत्वस्याविवक्षयान्यतराग्न्यनुगमनेऽपि प्रायश्चित्तप्राप्तावपि विधीयमानस्याधानास्याग्निद्वयोत्पादकत्वसामर्थ्यादेवोभयाग्न्यनुगमनस्यैव निमित्तत्वान्नान्यतराग्न्यनुगमने तत्प्राप्तिरिति षष्ठे सिद्धान्तयिष्यते, तेन न्यायेन विधेययोः चित्रत्वस्त्रीत्वयोरारुण्यादिवत्द्रव्यवृत्तित्वप्रतीत्या विधेयस्य चित्रत्वस्त्रीत्वावच्छिन्नकरणत्वस्याप्राणिनिमुख्यतया निवेशायोगाद्विधेयसामर्थ्यानुरोधेन प्राणिद्रव्यकस्यैवेहापि उद्देश्यत्वावगतेस्तदुद्देशेनैव चित्रत्वस्त्रीत्वविशिष्टकरणत्वविधानम् । अतएव प्रकृते दध्यादियागे चित्रत्वविधाने आनर्थक्यतदङ्गन्यायेन दध्यादिद्रव्येषु अवताराद्विचित्रवर्णैर्दध्यादिभिर्याग इति प्रकृतयागे तद्विधानमित्यपि निरस्तम्- पशुकामपदान्वयानुपपत्तेश्च ॥ (दधिमध्वादिवाक्ये एकयागत्वपक्षनिरासः) यागानामिति ॥ बहुवचनेनाष्टमाद्यपादाधिकरणवार्तिकस्वारस्येन सङ्ख्याधिकरणे यो न्यायसुधाकृतैकयागपक्ष उक्तः, स निराकृतः । तस्योपपादनपूर्वकं निराकरणं च कौस्तुभे द्रष्टव्यम् । अतो द्वादशाधिकरणवार्तिकोक्तोऽनेकयोगपक्ष एव श्रेयानिति सूचितम् । एवञ्च "प्रकरणं च बाध्येत प्राजापत्ययागस्ये" त्येतत्सिद्धान्तवार्तिकगतं "प्रकृतो यागः फलतया विधीयत" इति शास्त्रदीपिकागतं चैकवचनं यागत्वसामान्याभिप्रायेण व्याख्येयमिति भावः ॥ (अग्नीषोमीयपशौ पुंस्त्वकृष्णसारङ्गाद्यनवरोधनिरूपणपूर्वकं तत्र चित्रत्वस्त्रीत्वयोर्निवेशोपपादनं प्राचामनुरोधेन) यद्यपि प्राणिद्रव्यकयागस्योद्देश्यत्वम्, तथापि कथं न प्रकृतिविकृतिसाधारण्येन प्राणिद्रव्यकयागमात्रे विधानमित्याशङ्कानिरासाय सर्वप्रकृतिभूतेत्युक्तम् । सौत्यस्यैकादशिनीप्रकृतित्वेऽपि एकादशिनीनां च पशुगणप्रकृतित्वेऽप्यग्नीषोमीयस्य "दैक्षस्य चेतरेष्वि"त्याष्टमिकन्यायात्सर्वप्राणियागप्रकृतित्वावगमेन तत्रैव "प्रकृतौ वाद्विरुक्तत्वा" दिति तार्तीयन्यायेन निवेशो न विकृत्यन्तरेष्वित्यर्थः । नच प्राकरणिकपुंस्त्वकृष्णसारङ्गत्वादिगुणान्तरावरोधान्नानारभ्याधीतयोश्चित्रत्वस्त्रीत्वयोरग्नीषोमीये निवेशसंभव इति वाच्यम्- उत्पत्तिवाक्यगतपशुपदे स्त्रियामपि पशुशब्दप्रयोगेण पुंस्त्वस्याविवक्षितत्वात् । "छागस्य वपाया"मिति मन्त्रे श्रुतस्यापि पुंस्त्वस्यानारभ्याधीतेनापि प्रत्यक्षविधिविहितेन स्त्रीत्वेनावरोधेन विधिकल्पनानुपपत्तेः छान्दसतया परिहर्तुं शक्यत्वात् । कृष्णसारङ्गादिविधेरपि चित्रत्वाश्रयतया पक्षप्राप्तकृष्णसारङ्गादिरूपनियमार्थतयाप्युपपन्नत्वेनाविरोधेपपत्तेश्च । अतो युक्त अग्नीषोमीये तयोर्निवेशः ॥ एवं तावत्प्राचां रीत्याग्नीषोमीयपशुयागमात्रे निवेश इति पूर्वपक्षमुपपाद्याधुना स्वातन्त्र्येण पक्षान्तरमाह सर्वपशुयागेति ॥ (द्विरुक्तत्वाद्यभावनिरूपणपूर्वकं चित्रत्वस्त्रीत्वयोः सर्वपशुसंबन्धनिरूपणम्) अयं भावाः यथैवहि "आश्रावये"त्यादिसप्तदशाक्षराणां प्रजापतिसंज्ञानाऽमेष वै सप्तदशः प्रजापतिर्यज्ञमन्वायत्तऽ मितिविधिना साक्षाद्यज्ञमात्रोद्देशेन विधानेऽपि न प्रकृतावेव निवेशः-तिदेशात्पूर्वमुपदेशप्रवृत्तावतिदेशकल्पनस्यैवाभावेन द्विरुक्तत्वाभावात् । अत एव पर्णतादौ जुहूद्देशेन विधाने सति तत्प्राप्त्यर्थमतिदेशापेक्षणात्ततः पूर्वं प्रवृत्त्यभावेन प्राप्तिकालवैषम्यात्द्विरुक्तत्वोपपत्तिरिति वैषम्यम् । तथैवेहापि साक्षाद्यागमात्रोद्देशेन चित्रत्वस्त्रीत्वयोर्विधाने द्विरुक्तत्वाभावात्प्रकृतिसाधारण्येन प्राणिद्रव्यकयागमात्रोद्देशेन नायुक्तं तद्विधानम् । अत एव सर्वपशुयागेषु पशोरुपदिष्टत्वान्नात्र पशुरूपद्वारसंबन्धार्थमप्यतिदेशापेक्षा ॥ (चित्रत्वस्त्रीत्वयोर्वायव्यपश्वतिरिक्तविषयत्वस्य कौस्तुभोक्तरीतिखण्डनपूर्वकं निरूपणम्) एवं स्थिते यत्र "वायव्यंश्वेत" मित्यादौ पशोरप्यतिदेशस्तत्र द्विरुक्तत्वप्रसङ्गात्तत्साधारण्येनैतद्विधानासंभवेऽपि यत्रा "ग्नेयं सवनीयं पशुमुपाकरोती"त्यादौ द्रव्यदेवतासंबन्धव्यतिरेकेण यागस्यैवासिद्ध्या द्रव्योपदेशावश्यंभावः, तत्र प्राप्तिकालवैषम्यभावात्तादृशविकृतिसाधारण्येनैतद्विधानं नानुपपन्नमिति यत्पूज्यपादैः कौस्तुभे उक्तं, तद्वायव्यवाक्येऽपि द्रव्यदेवतासंबन्धव्यतिरेकेण यागासिद्धेस्तुल्यत्वेन तत्रापि श्वेतद्रव्यसामान्यसंबन्धेनैव यागस्य कल्पनानुरोधेन श्वेतस्यैव प्रथमतो द्रव्यत्वेनान्वयस्यावश्यवक्तव्यत्वादतिदेशप्रवृत्तेः पूर्वमेवोपदेशेन चित्रत्वस्त्रीत्वयोस्तत्परिच्छेदकत्वेनान्वयोपपत्तेः किं तच्चित्रस्त्रीरूपं श्वेतं द्रव्यमिति विशेषाकाङ्क्षयैव पश्वतिदेशकल्पनात्समानमिति कथमिव युक्तमिति चिन्त्यम् । अतो वायव्यवाक्ये श्वेतमित्युत्पत्तिशिष्टश्वेतगुणपुंस्त्वानुरोधादेव चित्रत्वस्त्रीत्वयोर्निवेशो न संभवतीत्येव समाधेयम् ॥ (विरोध्यनाक्रान्तसर्वविकृतिपशुयागेषु चित्रत्वस्त्रीत्वयोर्निवेशोपसंहारः) एवं चैतादृशविरोध्यन्तरं यस्यां विकृतौ तत्र निवेशासंभवेऽपि यस्यां न तत्तादृशसर्वपशुद्रव्यकयागमात्रोद्देशेन तद्विधानमिति द्वितीयपक्षनिष्कर्षः । नच कॢप्तोपकारातिदेशप्राप्तपाञ्चदश्यावरोधेनानारभ्याधीतसाप्तदश्यस्य सर्वविकृतिषु निवेशासंभववदिहापि कॢप्तोपकारकृष्णसारङ्गावरोधे कथं तयोर्निवेशः? इति वाच्यम्- पूर्वोक्तरीत्या विरोधाभावात्, प्रकरणानधीतस्य शरादेः कॢप्तोपकारातिदेशिकबाधकत्ववदनारभ्याधीतस्यापि आनर्थक्यप्रतिहतन्यायेनातिदेशिक बाधकत्वोपपत्तेश्च । अन्यथा य इष्ट्येतिवाक्यावगतस्य सद्यः कालत्वस्यापि प्राकृतत्र्यहकालत्वावरोधाद्विकृतिषु निवेशानापत्तेः ॥ अतो युक्तं विकृतावपि तद्विधानम् ॥ (मेषीयागे चित्रत्वस्त्रीत्वविधिशङ्का तत्र सोमनाथीयपरिहारतत्खण्डनादिकम्, सर्वपशुयागेषु तद्विधानेऽपि वाक्यभेदाभावनिरूपणम्) ननु यागानुवादेनोभयगुणविधाने विध्यावृत्तिलक्षणवाक्यभेदापत्तिः, अतो यत्र मेषीयागे स्त्रीत्वं प्राप्तं, तत्रैव चित्रत्वमात्रविधानेन तदप्रसक्तेस्तद्विकृतिमात्र एव निवेशापत्त्या नाग्नीषोमीये सर्वपशुयागे वा निवेशपूर्वपक्षो युक्तः । यत्तु अत्र स्त्रीत्वप्राप्त्या मेषीयागरूपविकृतौ तद्विधानम्, अथवा "अदित्यै त्रयो रोहितैता" इति वाक्यविहितविकृतौ चित्रत्वप्राप्त्या स्त्रीत्वस्य विधानमिति विनिगमनाविरहापादनं सोमनाथदीक्षितस्य, तदयुक्तम्- अदितियागे उत्पत्तिशिष्टपुंस्त्वावरोधे तन्निवेशासंभवस्यैव नियामकत्वात् । अतः कथमग्नीषोमीये सर्वपशुयागे वा चित्रत्वस्त्रीत्वविशिष्टकरणत्वस्यैकस्यैवैकपदोपात्तस्य विधाने विध्यावृत्तेरप्रसक्तेरवाक्यभेदः? यद्यपि कारकस्याप्युत्पत्तिवाक्यादेव प्राप्तत्वात्तद्विशिष्टविध्यसंभवे तदनुवादेनोभयविधाने वाक्यभेदतादवस्थ्यम्- तथापि तत्र द्रव्याश्रितायास्तस्याः प्राप्तत्वेऽपि चित्रत्वस्त्रीत्वनिष्ठकरणतयोरप्राप्तत्वेन विध्युपपत्तिः । द्रव्यगुणादीनां व्यापारभेदेन स्वरूपसंबन्धविशेषरूपाणां शक्तिरूपपदार्थान्तररूपाणां वा करणतानां भेदस्यावश्यकत्वात् । अत एव अनेकासामपि करणतानामेकया तृतीययोपादानेन युगपदुपस्थितेर्न वाक्यभेद इति भावः ॥ (प्रकृतौ स्त्रीत्वमात्रविधानमितिसोमानाथमतखण्डनपूर्वकं प्राचीनमतव्यवस्थापनम्) यत्तु अत्र कृष्णसारङ्गत्वादिना प्रकृतौ चित्रत्वस्य प्राप्तत्वात्स्त्रीत्वमात्रविधानेनापि वाक्यभेदपरिहारसंभवोपपादनं सोमनाथस्य, तत्चित्रत्वविध्यभावे कृष्णसारङ्गत्वादिविधेरनपेक्षितापूर्वविधित्वापत्तेस्तदपेक्षयोक्तप्रकारेण वाक्यभेदपरिहारेण चित्रत्वस्यापि विधिमङ्गीकृत्य कृष्णसारङ्गविधेरपेक्षितनियमविधित्वस्वीकारस्यैव युक्तत्वेन ततश्चित्रत्वप्राप्त्युपपादनेन वाक्यभेदपरिहारसंभवकथनस्यायुक्तत्वादुपेक्ष्यम् । अतो विशिष्टकारकविध्यङ्गीकारेण प्राचामभिमत एव तत्परिहारो युक्तः ॥ (प्राचीनमतेनापि फलसंबन्धस्यापि बोधनेन वाक्यभेदशङ्कापरिहारपूर्वकचित्रापदगुणपरत्वोपसंहारः) नच एवं फलसंबन्धस्यापि यागे विधानाद्विरुद्धत्रिकद्वयापत्तिर्वाक्यभेदो वा दुष्परिहरः इति वाच्यम्- पशुकामपदस्य साधनभूतपश्वर्जनकामनानुवादकतयाविधेयत्वेन तदप्रसक्तेः । अत्र च मेषीयागे वा प्रकृते धानायागे वा चित्रत्वविधानमिति प्रकारान्तरेण पूर्वपक्षकरणं कौस्तुभे द्रष्टव्यम् ॥ एवं चित्रापदस्य गुणविधिपरत्वमुपपाद्याज्यादिपदानां तत्परत्वमुपपादयति एवमिति ॥ (आज्यपृष्ठवाक्ययोः पूर्वपक्षानुगुणवाक्यार्थानुष्ठानयोर्निरूपणम्) अयमर्थः आज्यपृष्ठवाक्ययोः "अस्तिर्भवन्तीपरः प्रथमपुरुषोऽप्यप्रयुज्यमानोऽप्यस्ती" त्यनुशासनेनाभ्यनुज्ञातस्यासिधातोः प्रथमपुरुषबहुवचनान्तस्याध्याहारात्तस्य चाप्राप्तत्वेन विधिकल्पनया पञ्चदशसङ्ख्याविशिष्टाज्यसत्ता प्रकरणात्स्तोत्राङ्गतयाविधीयते । यद्यपि स्वव्यापारे विधिना पुरुषो नियुज्यत इति न्यायाद्विधिः पुरुषव्यापाररूपां भावनामाक्षिपति, तस्याश्च निरवच्छिन्नाया व्यापारत्वायोगादवच्छेदकार्थापेक्षायां सत्तायाः प्रयोज्यनिष्ठत्वेन पुरुषव्यापारत्वाभावादवच्छेदकत्वानुपपत्तिः- तथापि अवान्तरप्रकरणावगतस्तोत्राङ्गत्वबलेन प्रधानदेशस्थत्वावगतेः तस्य च समीपस्थापनसंपाद्यत्वेन स्थापनाख्यधात्वर्थस्यैव तदवच्छेदकत्वं कल्प्यते । अतश्चास्मिन् "अग्निमुपधाय स्तुवीते"तिवत्स्थापनसंपाद्यसत्ताद्वारेणाज्यादीनां स्तोत्रोपकारकता पृष्ठविधया न विरुध्यते- सांसिद्धिकद्रव्यत्वाच्चाज्यादीनां स्वरूपेण संख्यान्वयानुपपत्त्या तावत्सङ्ख्याकामत्रभेदस्याक्षेपात्पञ्चदशस्वमत्रेषु घृतानि स्तोत्रानुष्ठानकाले स्थापनीयानीत्यनुष्ठानम् । एवं पराङ्मुखसप्तदशप्राणिस्थापनेन पृष्ठस्तोत्रं संपाद्य स्तोतव्यमिति ॥ (पञ्चदशाज्यविधाने स्तोमे डविधिविरोधोपपादनम्) नच "स्तोमे ड विधिः पञ्चदशाद्यर्थे" इत्यनुशासनशिष्टडप्रत्ययान्तपञ्चदशादिशब्दानां स्तोत्रीयर्क सङ्ख्याकृतस्तुतिसङ्ख्यावाचित्वम्- ऋचोऽपि तत्र प्रवेशे प्रयोजनाभावेनाज्यादिगतत्वेनापि सङ्ख्याविधानोपपत्तेः । यदि तु पश्वेकत्वाधिकरणपूर्वपक्षन्यायेन सङ्ख्याविशिष्टद्रव्यविधाने सङ्ख्याया अविवक्षापत्तिराशङ्क्येत, तदा कौस्तुभोक्तरीत्या सङ्ख्याद्रव्योभयविशिष्टस्थापनभावनाया एव स्तोत्रोद्देशेन विधानमस्त्विति । एवमिति ॥ (त्रिवृद्बहिष्पवमानशब्दयोः त्रैगुण्यवाय्वादिपरत्वखण्डनपूर्वकं पवनक्रियाविशिष्टद्रव्यवाचित्वव्यवस्थापनम्) अत्र प्रकाशकारैः पवमानशब्दो यौगिको विशेष्यापेक्षः सन् प्रकरणात्सोमेनैव विशेष्येण संबध्यते, त्रिवृच्छब्दस्तु तृचत्रयानुक्रमणात्स्तोत्रीयानवकवाचित्वेन त्रिवृच्चर्वश्ववालाधिकरणे स्थापितोऽपि पवमानशब्दसामानाधिकरण्यादत्र स्तोत्रीयानवकवाचित्वत्यागेन त्रिवृद्रज्जुरित्यादौ त्रैगुण्येऽपि प्रयोगादवयवयोगेन त्रैगुण्यार्थकत्वस्याप्यवगतेरिह त्रैगुण्यपरः । त्रैगुण्यं च प्रकरणाद्दशमुष्टिपरिमाणसोमपरिमाणापेक्षयेति सदसो बहिः पवमानक्रियाविशिष्टत्रिगुणसङ्ख्यायुक्तसोमद्रव्यस्यैव पूर्ववद्विधानमित्युक्तं तन्निरसितुं त्रिभिण्डिद्रव्यमित्युक्तम् । तस्यायमर्थः रूढ्या त्रिभिण्ड्यपरपर्यायलतावचनत्वसंभवे यौगिकार्थग्रहणे प्रमाणाभावः । अत एव यत्र रूढिबाधस्तत्रैवावयवार्थग्रहणम् । त्रिवृद्रज्जुरित्यादौ रज्जुसामानाधिकरण्यस्य यद्यपि योगेनैवोपपत्तेर्न रूढिकल्पनम्- तथापीह सापेक्षार्थग्रहणापेक्षया निरपेक्षार्थग्रहणमेवोक्तम् । पवमानशब्दस्य विशेष्यापेक्षायां स्ववाक्योपात्तविशेष्यलाभे संभवति प्राकरणिकविशेष्यकल्पनमयुक्तं च । एतेन त्रिवृच्छब्दपवमानशब्दयोः त्रैगुण्यवायुपरत्वमङ्गीकृत्य व्यजनादिना सदसो बहिर्वायुः कार्य इति पूर्वपक्षेऽनुष्ठानमिति सोमनाथोपन्यस्तं मतान्तरमपि निरस्तम्- अतो न्यायसुधाकृदुक्तरीत्या त्रिभिण्डिद्रव्यमेव पवनक्रियाविशिष्टं विधीयत इत्येव युक्तमिति ॥ पूर्वपक्षेऽपि लाघवं दर्शयति स्तोत्रमात्रन्त्विति ॥ (आज्यैः स्तुवते इत्यादौ आज्यादिपदसार्थक्यादिना पूर्वपक्षोपसंहारः) आज्यपदं तु एकस्तोत्रसंबन्धित्वेनाज्यमन्त्रयोः परस्परसंबन्धावगमात्स्वसंबन्धितया लक्षितमन्त्रगतकरणस्यानुवादमात्रमिति भावः । यद्यपि संख्यायुक्तवाक्ये विशिष्टविधिकृतगौरवमधिकमस्ति- तथापि रूढ्यनुरोधेन सोमादिवाक्ये लक्षणापादकविशिष्टविधेरप्यङ्गीकारे तदनापादकविशिष्टविधेरङ्गीकरणं नायुक्तमिति भावः ॥ (अग्नीषोमीयादौ वाक्यभेदापत्त्या पुंस्त्वावरोधेन पुनः स्त्रीत्वविधानायोगाच्च चित्रत्वस्त्रीत्वविधानासंभवादिना सिद्धान्तोपपादनम्) यद्यपि तृतीयोपात्तं करणत्वमात्रं विधीयते इति शक्यते वक्तुम्- तथापि स्त्रीत्वस्य यद्व्यापारेण करणता तद्व्यापारेणैव पुंस्त्वस्य प्रकृतौ "अजोऽग्नीषोमीय" इत्यादिवचनावगतपुंस्त्वविधिबलादेव तत्करणत्वस्य प्राप्तत्वात्चित्रयेत्यत्रैकयैव तृतीयया करणत्वमनूद्य प्रत्ययांशेन स्त्रीत्वविधिः, प्रातिपदिकांशयुक्तया च तया चित्रत्वविशिष्टकरणत्वविधिरिति विधेयानामेकाभिधानप्रतिपाद्यत्वाभावात्वाक्यभेदापत्तिरनिवार्यैवेत्यभिप्रायेण पूर्वपक्षे वाक्यभेदमापाद्य सिद्धान्तमाह प्राप्तेति ॥ अस्तुवा कथञ्चित्करणभेदः- तथापि प्रकृतौ पुंस्त्वावरोधान्न स्त्रीत्वविधिसंभव इत्याह अग्नीषोमीय इतीति ॥ पूर्वपक्ष्युपपादितपुंस्त्वप्रापकप्रमाणाभावनिरासार्थं "अजोऽग्नीषोमीय" इति शाखान्तरीयवाक्योपन्यासः कृतः । एतच्च पशुकामपदानुपपत्तिप्रकृतदध्यादियागप्रकरणबाधापत्त्योरप्युपलक्षणम् । अतएव मेषीयागधानायागयोरपि तद्विधानं निरस्तम् । चित्रावाक्ये नामधेयत्वमुपसंहरति अत इति ॥ (चित्रापदे निरूढलक्षणया नामधेयपरत्वोपपादनम्) नामधेयत्वपक्षे स्वतन्त्ररूढिकल्पनापत्तिं निरस्यति विचित्रद्रव्यकत्वेनेति ॥ नास्माभिश्चित्राशब्दे रूढिरङ्गीक्रियते- किन्तु चित्रद्रव्यकत्वसंबन्धेन वैदिकप्रचुरप्रयोगात्दर्शनादिपदेष्विव निरूढलक्षणेति । अत्र च न बहुद्रव्यतयैव चित्रद्रव्यकत्वं विवक्षितम्, किन्तु द्विद्रव्यतयापि । अत एव तैत्तिरीयशाखायां "चित्रया यजेत पशुकाम इयं वै चित्रे" त्युपक्रम्य आम्नातानां पुरोडाशचरुद्रव्यकाणामाग्नेयत्वाष्ट्रादिसप्तयागानां चरुपुरोडाशद्रव्यतामात्रेणैव चित्रापदनामकत्वसिद्धिः । द्रव्यद्वयेनापि संप्रतिपन्नदेवताकत्वाभावेन पृथग्यागानामनुष्ठानेऽपि चित्रद्रव्यकत्वोपपत्तेः इति भावः ॥ स्त्रीप्रत्यय इति ॥ एकवचनात्तस्यापि राजसूयपदस्येव समुदायाभिप्रायेणोपपत्तेरप्येतदुपलक्षणम् ॥ (भाट्टदीपिका) प्राप्तकर्मानुवादेन चित्रत्वस्त्रीत्वरूपानेकगुणविधाने वाक्यभेदात्करणत्वस्यापि पशुगतस्य प्राप्तत्वेनाविधेयतयोभयविशिष्टकारकविध्ययोगात्"अजोऽग्नीषोमीय" इति वचनेन विहितप्राकरणिकपुंस्त्वावरोधेन स्त्रीत्वस्य विध्ययोगाच्च न गुणविधिः । अतः प्रकृतानामेव यागानां विचित्रद्रव्यकत्वेन लक्षणया चित्रापदं नामधेयम् । इष्ट्यभिप्रायेण च स्त्रीप्रत्ययः । एवमाज्यादिपदेष्वपि असमस्तत्वेन विशिष्टस्याव्युत्पन्नत्वात्प्राप्तस्तोत्रानुवादेन द्रव्यसङ्ख्याद्यनेकगुणविधौ वाक्यभेदः । न च उत्पत्तिवाक्य एव द्रव्यविशिष्टस्तोत्रविधिरितरत्र तु सङ्ख्यामात्रविधिरस्त्विति वाच्यम्- घृतादीनां स्तोत्रे करणत्वासंभवेन विशिष्टविध्ययोगात्, पञ्चदशानीत्यादिस्तुतिगतऋक्सङ्ख्यारूपस्तोमवाचि डप्रत्ययस्य गुणविधित्वेऽनुपपत्तेश्च । अत आज्यादिपदं वाक्यद्वयेऽपि शक्त्यैव स्तोत्रनामधेयम् । आज्यादिपदाभिधेयस्तोत्रानुवादेन च गुणवाक्ये सर्वत्र सङ्ख्यामात्रविधिः । आज्योत्पत्तिवाक्ये च तत्संज्ञकानि चत्वारि स्तोत्राणि-ऽगमकसहकृतबहुवचनेन तावत्त्वावगमात् । एवं पृष्ठोत्पत्तिवाक्येऽपि षटनुष्ठेयानि तु, नियतानि चत्वारि- आद्ययोर्द्वयोर्बृहद्रथन्तरयोरन्त्ययोश्च नौधसश्यैतयोर्वचनेन विकल्पविधानात् । यथाचात्र तत्तद्दूषणानां निरासो मतान्तरदूषणानि च, तानि कौस्तुभे द्रष्टव्यानि ॥ ३ ॥ १९ ॥ इति तृतीयं चित्रानामताधिकरणम् । (प्रभावली) (पञ्चदशान्याज्यानीत्यत्र विशिष्टस्याव्युत्पन्नत्वेन वाक्यभेदापत्त्या, आज्यैः स्तुवते इत्यत्रापि आज्यानां स्तुत्यनन्वयित्वेन विशिष्टविध्यसंभवेन चाज्यपदनामधेयत्वव्यवस्थापनम्) सर्वेषां कारकाणां भावनायामेवान्वयनियमस्य समासे एकार्थीभावलक्षणसामर्थ्यापेक्षितत्वनियमानुरोधेन त्यागेन परस्परान्वयस्वीकारेऽपि तदभावे परस्परान्वयस्याव्युत्पन्नत्वेन वैशिष्ट्यायोगाद्विशिष्टविधानानुपपत्तेर्वाक्यभेदापत्तिमाज्यादि वाक्येष्वपि दर्शयति एवमिति ॥ अवाक्यभेदमाशङ्क्य निराकरोति नचेति ॥ घृतादीनामिति ॥ अयमर्थः शब्दैकसाध्यगुणिनिष्ठगुणाभिधानरूपस्तुतिं प्रति न घृतादीनां करणत्वं संभवति । अत एव "सोमेन यजेते"ति वन्मत्वर्थलक्षणयापि नाज्यानां स्तोत्रसंबन्धः । नचाज्यानामपि सन्निधिस्थापनमात्रेण स्मारकत्वाद्रथ घोषादिवत्करण्त्वोपपत्तिः- आज्ञादानाख्योपाकरणे नेत्रकरादिव्यापारस्यापि लोके करणत्वदर्शनात्रथघोषस्य करणत्वसंभवेऽपि स्तुतावन्यत्राकॢप्तस्य करणस्य कल्पनेऽदृष्टार्थत्वापत्तेः । नचाज्यपदेन लक्षितघृतसंबन्धिमन्त्राणां तत्करणत्वोपपत्तिः- मन्त्रेषु स्थापनाख्यघृतसंबन्धस्य प्रमाणान्तरेणाप्राप्तेः । प्रकाशकत्वेन च तत्संबन्धस्य प्राप्त्या तेषां विधाने प्राकरणिकमन्त्रबाधापत्तेरिति । घृतसंबन्धिमन्त्राणां करणत्वे दूषणान्तरमप्याह पञ्चदशानीति ॥ याज्ञिकानां प्रचुरप्रयोगात्स्तोत्रीयऋग्गतसङ्ख्यावाचित्वेनैवावगतस्य स्तोमशब्दस्य स्तोत्रसाधनमात्रवृत्तिसङ्ख्यापरत्वकल्पनेप्रमाणाभाव इत्यर्थः ॥ (स्तोत्रभावनानुवादेनसङ्ख्याद्रव्यविशिष्टभावनाविधानशङ्कातत्परिहारपूर्वकाज्यवाक्यसिद्धान्तोपसंहारः) यद्यपि स्तोत्रभावनानुवादेऽपि प्रयाजादिभावनान्तरस्येवेह सङ्ख्याद्रव्यविशिष्टभावनान्तरविधानेऽपि शक्यते वाक्यभेदः परिहर्तुम्, पश्चाच्च द्रव्यसङ्ख्ययोररुणैकहायन्योरिव परस्परापेक्षया परिच्छेद्यपरिच्छेदकभावकल्पनान्न दोषः, तथापि भावनाया अवच्छेदकधात्वर्थं विना विधातुमशक्तेः सत्तायाश्च प्रयोज्यनिष्ठत्वेन प्रयोजकव्यापाररूपभावनावच्छेदकत्वासंभवात्पृथक्करणस्य सङ्ख्यासंपादकत्वेनाज्यविषयकव्यापारत्वायोगात्स्थापनस्य प्रकरणावगताङ्गभावोत्तरकल्प्यस्य व्यापारविशेषग्राहिकथंभावाकाङ्क्षालक्षणप्रकरणेन ग्रहणस्य निर्व्यापारेऽसंभवेनाङ्गत्वस्यै वानवगतेरन्योन्याश्रयग्रस्तत्वादयुक्तमवच्छेदकत्वकल्पनमिति वाक्यभेदापत्तेः सर्वथापरिहारं मत्वा सिद्धान्तमुपसंहरति अत इति ॥ (शक्यसंबन्धाभावादाज्यपदे शक्तेः अन्यत्र पवमानादिपदे तत्संभवाल्लक्षणायाश्च भाष्यवार्तिकाविरोधनिरूपणपूर्वकोपपादनम्) यतः पञ्चदशादिवाक्ये न विशिष्टविधिसंभवोऽत आज्याद्यनुवादेन व्यक्तं सङ्ख्याविधिः । स च आज्यानां प्राप्तौ संभवति । सा च प्राप्तिरुत्पत्तिवाक्ये आज्यपदस्य वाक्यभेदभिया रूढिपरित्यागेन नामधेयत्वे उपपद्यते । अतो वाक्यद्वये नामधेयमाज्यादिपदमित्यर्थः । शक्त्यैवेति ॥ आज्यादिपदेषु शक्यसंबन्धाभावेन लक्षणाया असंभवात्स्तोत्रसामानाधिकरण्यानुपपत्त्या वाक्यभेदापत्तिभिया अतिरिक्तरूढिकल्पनमपि न दोष इत्यर्थः । अत एव यत्र बहिष्पवमानशब्दे अन्येषां स्तोत्राणां सदोमण्डपमध्ये औदुम्बरीसंनिधावनुष्ठानेऽपि बहिष्पवमाने सदसो बहिर्भावस्यास्तावरूपदेशविधानेनैव प्राप्तेः पवनक्रियाश्रयसोमप्रकाशकमन्त्रकत्वसंबन्धेन निरूढलक्षणासंभवस्तत्र नैवातिरिक्तरूढिकल्पनम् । यद्यपि भाष्यवर्तिकादौ "प्रजापतिर्देवेभ्य आत्मानं यज्ञं कृत्वा प्रायच्छत्ते देवा अन्योन्यस्मा आग्रायणातिष्ठन्त तानब्रवीदाजिमस्मिन्नितेति ते आजिमायन्नि" त्युपक्रमकेन यदाजिमीयुस्तदाज्यानामाज्यत्वमित्युप संहारपरेण चार्थवादेन यज्ञमुद्दिश्य भोगार्थं स्पर्धमानेषु देवेषु सत्सु यस्मादस्मिन् यज्ञे आजिं मर्यादामित गच्छतेति प्रजापतिनोक्ते ते देवा एतानि स्तोत्राणि काष्ठां मर्यादां कृत्वा आगतास्तस्मादेतानि आज्यर्हत्वादाज्यानीत्यर्थकत्वेन अवयवार्थप्रसिद्धिः प्रदर्शिता- तथापि उद्भित्पदान्वाख्यानार्थवादवदेवास्यापि स्वार्थपरत्वाभावेन तादृशयोगसत्त्वे प्रमाणाभावात्"गमेर्डे" रितिवत्साधुत्वान्वाख्यानमात्रार्था सती रूढेस्त्यागे आकस्मिकत्वनिरासायैव सेति द्रष्टव्यम् ॥ (आज्यैरिति बहुवचनेन गमकसहकृतेन चतुर्णां ग्रहणनिरूपणम्) उत्पत्तिवाक्ये च बहुवचनश्रवणात्सङ्ख्यया कर्मभेदमङ्गीकृत्याह आज्योत्पत्तीति ॥ कपिञ्जलाधिकरणन्यायेन त्रयाणां विधानापत्तिं तदुत्तरोत्तराधिकरणन्यायेन परिहरति गमकेति ॥ यथैवोत्तरा दोहयतीत्यत्र बहुवचनस्य त्रित्वे पर्यवसाने प्राप्ते "नास्यैतां रात्रिं कुमारा अपि लभन्ते" इत्यर्थवादरूपगमकबलात्त्रित्वाधिकसङ्ख्यापरत्वं वक्ष्यते, एवमिहापि "अग्न आ याहि वीतये" "आ नो मित्रावरुणा" "आयाहि सुषुमा हि तम्" "इन्द्राग्नी आगतं सुतं" इत्युत्तरग्रन्थे बहिष्पवमानसामत्रयादूर्ध्वं गायत्रसाम्ना गीयमानानां चतुर्णां तृचानामाम्नानरूपगमकसत्त्वात्त्रित्वाधिकचतुस्सङ्ख्यापरत्वाद्बहु वचनस्य चतुष्ट्वपरत्वावगमात्तेषु चतुर्षु पञ्चदशत्वसङ्ख्याविधिरित्यर्थः । एवञ्च आज्यपदमुत्पत्तिवाक्यगतं चतुर्णां स्तोत्राणां नामधेयम् । "पञ्चदशान्याज्यानि" "पञ्चदशं होतुराज्यं सप्तदशं मैत्रावरुणस्यैकविंशं ब्राह्मणाच्छंसिनः पञ्चदशमच्छावाकस्ये"ति प्रकृतौ विकृतौ चतुर्ष्वपि प्रयोगाच्च ॥ (चतुर्णां स्तोत्राणां पञ्चदशत्वसंपादनप्रकारः) अत्र "पञ्चभ्यो हिङ्करोति स तिसृभिः स एकया स एकया पञ्चभ्यो हिङ्करोति स एकया स तिसृभिः स एकया पञ्चभ्यो हिङ्करोति स एकया स एकया स तिसृभिः" इति विष्टुतिब्राह्मणे पञ्चदशसङ्ख्यासंपादकगानप्रकाराख्यविष्टुत्याम्नानान्नेयं सङ्ख्या बहिष्पवमाने त्रिवृत्सङ्ख्येव पृथक्त्वनिवेशिन्यपित्वभ्याससंपाद्यैवेति द्रष्टव्यम् ॥ (पवमाननामधेयत्वं तत्र त्रिवृत्सङ्ख्यायाः पृथक्निवेशश्च) एवं बहिष्पवमानशब्दस्यापि पूर्वोक्तरीत्या स्तोत्रनामत्वात्तदुद्देशेन विधीयमानत्रिवृत्सङ्ख्या तु सामगानामुत्तरग्रन्थे "उपास्मै गायता नरः" "दविद्युतत्यारुचा" "पवमानस्य केतवे" इति तृचत्रयाम्नानात्पृथक्त्वनिवेशिन्येवेति बोध्यम् ॥ (पृष्ठशब्दनामधेयत्वं तत्षट्त्वं च तत्सप्तदशत्वसंपादनप्रकारश्च) एवमाज्यपदस्येव पृष्ठस्यापि गुणत्वे वाक्यभेदापत्त्योत्पत्तिवाक्ये रूढ्या नामधेयत्वात्"पृष्ठैः स्तुवते" इत्ययमुत्पत्तिविधिः- उत्पत्तिविधित्वेन वार्तिककृता लेखनात्तद्विधिविधेयानि गमकसहकृतबहुवचनबलात्षट्पृष्ठानीत्याह एवमिति ॥ अत्र "अभि त्वा शूर नोनुमः" "त्वामिद्धि हवामहे" "कया न श्चित्र आ भुवत्" "तं वो दस्म मृतीषहम्" "अभिप्रवः सुराधसं" "तरोभिर्वोर्विदद्वसुः" इति षण्णां तृचानामुत्तराग्रन्थे आम्नानात्तेषु च क्रमेण रथन्तरबृहद्वामदेव्यनौधसश्यैतकालेयानां षण्णां समाख्यानात्षट्सुतेषु पृष्ठपदाभिधेयेषु सप्तदशानीति गुणवाक्ये सप्तदशसङ्ख्याविधिः । तत्रापि "पञ्चभ्यो हिङ्करोति स तिसृभिस्स एकया स एकया पञ्चभ्यो हिङ्करोति स एकया स तिसृभिः स एकया सप्तभ्यो हिङ्करोति स एकया स तिसृभि"रिति विष्टुत्याम्नानातभ्याससंपाद्यत्वमेवेत्यर्थः ॥ (पृष्ठपदस्य स्तोत्रविशेषेषु रूढावप्यर्थवादाविरोधः) यद्यपि अत्रापि "आपो वै ऋत्वियमार्च्छन् तासां वायुः पृष्ठे व्यवर्तत ततो वामं वसु सन्यभवत्तन्मित्रावरुणौ पर्यपश्यता"मित्यादिना पृष्ठशब्दान्वाख्यानार्थोर्ऽथवादः समस्ति- तथाप्यग्रे आर्तवयुक्तानामपां पृष्ठे वायोर्विपरिवर्तनात्मकमैथुनाभिधानपूर्वकं वामदेव्योत्पत्तिं तत्पदनिर्वचनं चोक्त्वा तत्पृष्ठेषु न्यदधुरित्यनेन वामदेव्यस्य पृष्ठस्तोत्रेषु निवेशमभिधायैतस्या योनेः पृष्ठानि इत्यादिना पृष्ठस्तोत्रसाधनानां रथन्तरबृहद्वैरूपवैराजशाक्वररैवताख्यानां षण्णां साम्नामुत्पत्तिं वामदेव्यादुक्त्वापि "ता वै वामदेव्यं पुत्राः पृष्ठानी"त्युपसंहारात्रथन्तरादिसामसु पृष्ठशब्दान्वाख्यानार्थत्वेऽपि स्तोत्रनामत्वान्वाख्यानार्थत्वाभावात्न रूढिकल्पनायां विरोधः । अत एव रूढिसिद्धं चतुर्षु पृष्ठत्वं सिद्धवत्कृत्यैवार्थवादे पृष्ठेषु न्यदधुरित्यनेन पृष्ठपदानुवादः संगच्छते । एतेन पृष्ठाख्यरथन्तरादिषट्सामप्रकृतित्वात्वामदेव्यादिषु पृष्ठशब्दप्रसिद्धिरिति वार्तिकोक्तिः प्रौढिवादमात्रमेव । तत्प्रकृतित्वेन कथञ्चिद्वामदेव्ये पृष्ठशब्दप्रसिद्धिसंभवेऽप्यन्यत्र तत्प्रकृतित्वाभावे "पृष्ठेषु न्यदधुरि"ति पृष्ठपदप्रयोगस्य दुरुपपादत्वात्- अब्वायुमैथुनस्पर्शजन्यत्वस्य साक्षाद्वामदेव्य एव संभवेन तत्रैव पृष्ठत्वस्य मुख्यतयाङ्गीकर्तुमुचितत्वेन तज्जन्यतया रथन्तरादिष्वेव तत्पदप्रयोगस्य गौणतोपपत्तेश्च । अतएव अस्य द्वितीयस्थाने निवेशमात्राभिधायित्वेऽपि न वामदेव्ये पृष्ठशब्दप्रवृत्तिनिमित्तान्वाख्यानार्थतैवास्य स्पष्टं प्रतीयमाना युक्ता । तेन चाब्वायुमैथुनाख्यस्पर्शोत्पन्नजन्यत्वस्य प्रवृत्तिनिमित्तताप्रदर्शनेन स्पृश्धातोरौणादिके थक्प्रत्यये कृते "तिथपृष्ठकुथगूथयूथप्रोथा" इतिसूत्रेण सकारलोपे निपातिते व्रश्चादिसूत्रेणच शकारस्य षकारादेशे कृते ष्टुत्वात्पृष्ठशब्दस्य व्युत्पत्तिरुक्ता भवति । यद्यपिच पृष्ठशब्दस्थाने शक्तिकल्पनाभिया रथन्तरादिषु पृष्ठस्तोत्रसाधनत्वसंबन्धेन लक्षणैव- तथापि अन्वाख्यानवशात्निरूढलक्षणास्वीकारेण न वैयर्थ्यमन्वाख्यानस्य । तत्फलं च "पृष्ठैरुपतिष्ठते" इत्यत्र "उपान्मन्त्रकरणे"इति सूत्रविहितात्मनेपदावगतमन्त्रकरणत्वानुरोधेनाभिधानार्थत्वावगतिः । अभिधानं च प्रति मुख्यपृष्ठस्तोत्रकरणत्वानुपपत्त्या लक्षणया ऋचां करणत्वावगतावपि अगीतानां करणत्वव्यावृत्त्या रथन्तरादिसामविधिरेव । अतएव रथन्तरादिसाममात्रविधानेऽपि साम्नामक्षराभिव्यक्तिद्वारैव गुणाभिधानेऽपि करणत्वाद्योग्यतयैव तदाधारर्ग्द्वारकत्वस्य प्राप्तिरपि न विरुद्धा- स्तोत्रीयसाम्न एव तृचानुकरणत्वानुरोधेन "यद्योन्या" मिति वचनेनोत्तरासु तद्विधानेऽपि इह स्तोत्रीयत्वाभावात्नोत्तराणां प्राप्तिः । अतः "सप्तदशानि पृष्ठानि" "पृष्ठैः स्तुवते" "एकविंशं होतुः" "पृष्ठं त्रिणवं मैज्ञावरुणस्य" "सप्तदशं ब्राह्मणाच्छंसिनः" "पञ्चदशमच्छावाकस्ये"त्यादिप्रयोगस्याज्यवदेव प्रकृतौ दर्शनात्पृष्ठशब्दस्य माध्यन्दिनपवमानानन्तरभाविषु षट्सु स्तोत्रेषु वृथैव नामधेयत्वमिति सिद्धम् । यस्तु "बृहत्पृष्ठं भवति" "कण्व रथन्तरं पृष्ठं" इत्यादौ होतुः पृष्ठे विशिष्य पृष्ठशब्दप्रयोगो न वामदेव्यादिषु स धने द्रव्यशब्दप्रयोगवतर्जुने पार्थशब्दप्रयोगवच्च निरूढवशादेव ज्ञेय इति न बाधकम् ॥ (पृष्ठैः स्तुवते इत्यत्र नियमेन चतुर्णामेव ग्रहणोपपादनम्) ननु षट्पृष्ठानि चेत्कथं चतुर्णामेवानुष्ठानमिति? अत आह अनुष्ठेयानीति ॥ बृहद्रथन्तरयोरिति ॥ बृहद्रथन्तरसामपृष्ठयोर्"बृहद्वा रथन्तरं वा पृष्ठं भवती" तिवचनेन विकल्पविधाने सति बृहत्पक्षे श्यैतं पृष्ठं रथन्तरपृष्ठपक्षे नैधसं पृष्ठमित्यन्तिमपृष्ठद्वयस्य व्यवस्थया विकल्पविधानान्नियतान्यनुष्ठेयानि चत्वारीत्यर्थः । यथाचात्र बृहद्रथन्तरयोः भेदादपूर्वभेदे सत्यपि रथन्तरबृहद्धर्माणां नावमिकसांकर्यपूर्वपक्षोत्थानं तथोपपादयिष्यते तत्रैव पूज्यपादैः ॥ (दूषणान्तराणि तन्निरासप्रकारश्च) ननु प्रकृतौ पृष्ठबहुत्वे कण्वरथन्तरादेः सर्वपृष्ठेषु कौत्सादिवन्निवेशापत्तिः । तथा "विश्वजित्सर्वपृष्ठ" इत्यत्र प्रकृतिप्राप्तपृष्ठबहुत्वेनैव सर्वपृष्ठपदानुवादोपपत्तिः । षाडहिकानां रथन्तरादिपृष्ठानां प्राप्तेः सप्तमे वक्ष्यमाणाया असिध्यापत्तिश्चेत्यत आह यथाचात्रेति ॥ "कण्वरथन्तरं पृष्ठं भवती"त्यादिवैकृतविधौ "रथन्तरं पृष्ठं भवति बृहत्पृष्ठं भवती"ति प्रकृतरथन्तरबृहत्सामपदगतपृष्ठपदसामानाधि करण्यतुल्यनिर्देशेनोक्तवैरूपसामेत्यादिवचनविहितानां वैरूपादिसाम्नां दाशमिकन्यायेन महेन्द्रस्तोत्रविषयत्वस्येवेहापि तद्विषयत्वोपपत्तेर्न सर्वपृष्ठेषु निवेशापत्तिः । अतएव निरूढिवशात्प्रकृतौ कृतस्य पृष्ठपदप्रयोगस्येदमेव फलम् । एवञ्च कौत्सादेः तादृशतुल्यनिर्देशाभावात्न तत्रैव निवेशः । अपितु सर्वत्रैवेति नानुपपत्तः । सिर्वपृष्ठपदेनतु प्राकृतग्रहणे अनुवादापत्त्या वैयर्थ्यापत्तेर्विधेयपरतालाभाय षाडहिकानां ग्रहणमिति "षडहाद्वा तत्र चोदने"ति सूत्रव्याख्याने भाष्यकारेण सर्वपृष्ठपदस्य विधायकत्वलाभपुरस्कारेणैव दर्शितम् ॥ (पार्थसारथिमततद्दूषणानि) अतएव प्रकृतौ पृष्ठबहुत्वं नास्तीति तत्रत्यव्यवहारस्य चोदकाप्राप्तं पृष्ठबहुत्वं नास्तीत्यर्थतयोपपत्तेर्न कश्चिद्विरोध इति । एवंस्थिते एतद्दोषभिया पार्थसारथिना नेमपिकवार्तिकस्वारस्येन "बृहत्पृष्ठं भवति रथन्तरं पृष्ठं भवति" इति वाक्यद्वये मुख्यमपि बृहद्रथन्तरपदं स्वार्थसाधनलक्षणार्थमङ्गीकृत्य तद्विशिष्टस्तोत्रद्वयस्यैव माहेन्द्रसंज्ञकस्य विधानात्तत्रैव पृष्ठशब्दो मुख्यः, "पृष्ठैः स्तुवते" इत्यस्य कण्वमाहेन्द्रादीनां चतुर्णां स्तोत्राणां गौण्या वृत्त्या पृष्ठपदेन समुदायानुवादः । तत्प्रयोजनं "सप्तदशानि पृष्ठानी" त्यत्र पृष्ठपदेन सर्वेषां ग्रहणात्चतुर्षु तत्सङ्ख्यानिवेशः । उत्पत्तिवाक्ये स्तोत्रसामानाधिकरण्याभावेऽपि पृष्ठपदस्य स्तोत्रनामतासिद्धिश्च । अन्यथा उत्पत्तिवाक्ये सामसमभिव्याहृतस्यापि पृष्ठपदस्य गुणाभिधानार्थत्वसन्देहापत्तेरित्युक्तं, तदयुक्तम्- पृष्ठशब्दस्य सर्वत्र शक्त्त्या प्रयुज्यमानस्यान्यत्र गौणत्वकल्पने प्रमाणाभावात् । नच साप्तमिकवार्तिकाद्युक्तगौणत्वकल्पनेन विरोधः- तवापि "पृष्ठैः स्तुवते" इति वाक्यस्योत्पत्तिविधित्वप्रदर्शनपरतत्रत्यवार्तिकविरोधस्य तुल्यत्वात् । अतोऽन्यतरवार्तिकोक्तेः प्रौढवादमात्रत्वेऽवश्यकल्प्ये यत्रैव गौणतादिदोषप्रसङ्ग आपतति तस्यैव तत्कल्पनं युक्तम् । "बृहत्पृष्ठं भवति रथन्तरं पृष्ठं भवती"ति वाक्ययोः मुख्ये जघन्यताया मत्वर्थलक्षणाविशिष्टविधिगौरवापादिकाया अङ्गीकारे प्रयोजनाभावाच्च । अतो नेदं वाक्यं पृष्ठद्वयोत्पत्तिपरम्, अपितु माहेन्द्रस्तोत्रावान्तरप्रकरणान्माहेन्द्राख्यपृष्ठद्वयानुवादेन सामद्वयविधिपरम् । अतएव जघन्ये पृष्ठपद एव स्वार्थसाधनलक्षणयात्र सामानाधिकरण्यं ज्ञेयम् । तयोरेव माहेन्द्रसंज्ञकपृष्ठयोः बृहद्रथन्तरं वा पृष्ठं भवतीति वचनाद्विकल्प इत्येव युक्तम् ॥ (न्यायसुधाकारमतखण्डनम्). एतेन "पृष्ठैः स्तुवत" इत्येकस्यैव माहेन्द्राख्यपृष्ठस्तोत्रस्य विधायकं बृहत्पृष्ठं भवतीति वाक्यद्वयं पूर्ववदेवैकस्मिन् स्तोत्रे सामद्वयविधायकम् । तयोश्च सत्यप्येकपृष्ठार्थत्वे तत्तदृक्प्रकाश्यावान्तरकार्यभेदाद्विकल्पापत्तौ "बृहद्वा रथन्तरं वा पृष्ठं भवती"ति वचनादेव विकल्पः । एवञ्च सामविधिवाक्य एव पृष्ठशब्दस्य माहेन्द्रस्तोत्रपरत्वातुत्पत्तिवाक्यगतबहुवचनान्तः पृष्ठशब्दः लिङ्गसमवायात् "पुरोडाशानलङ्कुर्वि" त्यादौ पुरोडाशशब्द इव पृष्ठसमुदाये गौणः । बहुवचनस्य च प्रचयशिष्टसङ्ख्यानुवादत्वादविधेयत्वेन सङ्ख्यायाः समिधो यजतीतिवन्न भेदकत्वम् । अतः प्रमाणान्तरसिद्धस्तोत्रत्रयसहकृतैतद्वाक्यविहितमाहेन्द्रस्तोत्राभिप्रायं पृष्ठैरिति बहुवचनम् । "सप्तदशानि पृष्ठानी"त्यत्रापि गौणमुख्यसाधारण्येन पृष्ठमात्रे सङ्ख्याविधिरिति न्यायसुधाकृत्कल्पनमपि अपास्तम्- गौणत्वे प्रमाणाभावात् । किञ्च सामविधिवाक्ये पृष्ठपदस्य माहेन्द्रस्तोत्रमात्रवाचित्वे सति पृष्ठैरिति बहुवचनस्यैव पाशाधिकरणन्यायेनैकत्वलक्षणयाप्युपपत्तौ पृष्ठपदे तत्र तत्र गौणत्वे प्रमाणाभावात्तस्यैव सप्तदशसङ्ख्यासंबन्धापत्तिः ॥ (पृष्ठद्वये एव शक्तिरिति विधिरसायनमतखण्डनम्) अपिच सामविधिवाक्ये माहेन्द्रस्तोत्रे एव पृष्ठपदस्य शक्तिरिति निर्धारणे प्रमाणाभावः । तत्र क्रियाविशेषसामानाधिकरण्यभावेन स्तोत्रनामत्वस्यैवासिद्धौ माहेन्द्रवाचित्वस्य सुतरामनवगतेः । मम तु "पृष्ठैः स्तुवते" इति स्तोत्रसामानाधिकरण्येन सर्वस्तोत्रनामत्वेऽवान्तरप्रकरणान्माहेन्द्रविशेषप्रतीतिमात्रे न दोषः । अपिच स्तोत्रत्रयस्य प्रापकप्रमाणाभावे तत्प्रचयविशिष्टसङ्ख्यानुवादायोगात्सङ्ख्याविधेयत्वावश्यकत्वात्पृष्ठभेदो दुर्निवारः । अतोऽन्याक्षिप्तशक्तिकत्वात्"पृष्ठैः स्तुवते" इत्येवोत्पत्तिवाक्यं, तेन विधेयानि षट्स्तोत्राणि पृष्ठनामधेयानि नतु विधिरसायनोक्तरीत्या पृष्ठद्वयं, नवापि न्यायसुधोक्तदिशैकमेव पृष्ठमिति । स्वमतप्रसक्तदूषणनिरासपूर्वकमतान्तरदूषणानि कौस्तुभे द्रष्टव्यानीत्यर्थः ॥ (वाक्यभेदापत्त्या चित्रादिनामधेयत्वोपसंहारः) अतः सिद्धं गुणवाक्ये वाक्यभेदापत्त्योत्पत्तिवाक्ये बहिष्पवमानाज्यपृष्ठपदानां नामधेयत्वम् । चित्रापदन्तु फलवाक्ये एव वाक्यभेदापत्त्या प्राजापत्त्ययागानां नामधेयमिति । प्रयोजनं पूर्वोत्तरपक्षप्रतिपादनेन स्पष्टत्वान्नोक्तम् ॥ इति तृतीयं चित्रादिपदनामधेयताधिकरणम् ॥ (भाट्टदीपिका) (४ अधिकरणम् । ) तत्प्रख्यञ्चान्यशास्त्रम् । १,४.४ । तत्प्रख्यम् ॥ इह रूढानां यौगिकानां च संभवत्प्राप्तिकानाम् "अग्निहोत्रं जुहोति" "आघारमाघारयति" "समिधो यजति" इत्यादौ अग्निहोत्रादिपदानां गुणविधित्वं कर्मनामत्वं वेति चिन्तायां प्रसिद्धेर्गुणविधित्वमेव युक्तम् । नचात्र वाक्यभेदः- विधेयानेकत्वाभावात् । अतोऽग्निहोत्रपदे अग्नये होत्रमस्मिन्निति व्युत्पत्त्या उपसर्जनार्थोऽग्निर्देवता होमे विधीयते । न च "यदग्नये च प्रजापतये च सायं जुहोति" इत्यनेन तस्याः प्राप्तत्वादविधानम्- तत्रानेकगुणोपादानेन विशिष्टकर्मान्तरविधेरावश्यकतया एतद्वाक्यविहिते कर्मणि तत्प्राप्तेरभावात् । अतो यत्र दर्वीहोमादावाग्नेयो मन्त्रः पठितः, तादृशदर्वीहोमानुवादेन देवतामात्रमनेन विधीयते- वचनेन तत्प्राप्तिसंभवे मान्त्रवर्णिकविधेरकल्पनीयत्वात् ॥ विशिष्टकर्मान्तरं वा ॥ आघारवाक्येऽपि द्वितीयान्ताघारपदेन क्षरणसमर्थमाज्यादिद्रवद्रव्यमभिधीयते । धातुना च क्षरणाख्यः संस्कारस्तदुद्देशेन विधीयते । अविनियुक्तस्य च संस्कारायोगात्प्रकरणकल्पितवाक्येनोपांशुयाजाङ्गतया द्रवद्रव्यं विधीयते । "चतुर्गृहीतं वा एतदभूत्तस्याघारमाघार्ये"त्यनेन वा प्रयाजाङ्गभूतचतुर्गृहीतरूपविशेषसमर्पणम् । सर्वथाऽघारपदं द्रव्यपरं, न नामधेयमिति प्राप्ते मन्त्रवर्णकल्प्यविधिनैव देवताप्राप्तिसम्भवे अस्य पूर्वप्रवृत्त्या विधिकल्पकत्वे वैफल्यापत्तेः अभ्युदयशिरस्कत्वस्य च सम्भवति प्रथमविध्यापादकधात्वर्थविधावन्याय्यत्वान्न तावद्दर्वीहोमानुवादेन देवताविधिः । नापि विशिष्टकर्मान्तरविधिः- "अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहेति सायं जुहोति सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहेति प्रातर्जुहोती"ति वचनविनियुक्तमन्त्रवर्णेनैव देवताप्राप्तेः, "यदग्नये च प्रजापतये च सायं जुहोति यत्सूर्याय च प्रजापतये च प्रात"रित्यत्र तु लाघवात्सायंप्रातःकालीनदेवतासमुच्चयविशिष्टप्रजापतिमात्र विधानम् । अतएव यथैव केवलदेवत्यमन्त्रलिङ्गवशेन केवलयोर्देवतात्वं, तथा "अग्निर्ज्योतिरग्निः स्वाहेति प्रातरि"ति मिश्रलिङ्गकमन्त्रवर्णान्मिश्रयोरपि तत् । अतश्च "यदग्नये चे"ति वाक्यस्थाग्निसूर्यपदं सायंप्रातःकालीनदेवतालक्षकम् । सायंप्रातःपदं च तात्पर्यग्राहकम् । चशब्दोपस्थितसमुच्चयस्य च प्रजापतावन्वयस्य निपातोपसर्गार्थत्वेन व्युत्पन्नत्वान्न विधेयानेकता । अतश्चाग्नेर्देवतात्वादिना अग्निहोत्रहोमे प्राप्तत्वादग्निहोत्रपदमग्नेर्हेम इत्येवं व्युत्पत्त्या नामधेयम् । एवमाघारेऽपि उपांशुयाजे "सर्वस्मै वा एतद्यज्ञाय गृह्यते यद्ध्रुवायामाज्य"मित्यनेनैव द्रव्यस्य प्राप्तत्वात्प्रयाजाऽज्योद्देशेन संस्कारविधानेऽपि द्वितीयविधिप्रकारापत्तेर्लाघवाद्भावव्युत्पन्नमाघारपदं नामधेयम् । विधेयश्च धातुलक्ष्यो होम एव । "इन्द्र ऊर्ध्वो अध्वर इत्याघारमाघारयती"ति मात्रवर्णिकेन्द्रदेवतायाश्चतुर्गृहीतं वेत्यनेन च द्रव्यस्य लाभात् । एवं समिदादिष्वपि वक्ष्यते । सर्वत्र द्वितीया करणत्वलक्षणार्थेति न विरोधः ॥ ४ ॥ २० ॥ इति चतुर्थं तत्प्रख्याधिकरणम् । (प्रभावली) (संगतिनिरूपणपूर्वकविषयविवेचनम्) गुणविधिनिरासहेतोः मत्वर्थलक्षणावाक्यभेदापत्तिरूपस्य पूर्वाधिकरणद्वयप्रतिपादितस्यात्राभावात्पूर्वपक्षोत्थानेन प्रत्युदाहरणरूपामनन्तरसंगतिं स्पष्टत्वादनुक्त्वा विचारविषयीभूतानां शब्दविशेषाणामुदाहरणत्वं दर्शयति इहेति ॥ (यौगिकानां तत्प्रख्योदाहारणत्वपरवार्तिकोपपत्तिनिरूपणपूर्वकामावास्यादिपदविषयत्वनिरूपणम्) अत्र च यौगिकानामेव मत्वर्थलक्षणापरिहारेणात्र चिन्ता, उत्तराधिकरणे तु सांविज्ञायिकानाम्- वाक्यभेदासंभवादि"ति वार्तिकग्रन्थादिह यौगिकानामेवोदाहरणत्वभ्रमं व्यावर्तयितुं रूढानामित्युक्तम् । अत एव विद्वद्वाक्यादिगतपौर्णमास्यमावास्यासमिदादिशब्दानामप्युदाहरणत्वं सूचितम् । न हि तेषां मत्वर्थलक्षणापरिहारवाक्यभेदा संभवतद्व्यपदेशैर्नामधेयतासिद्धिरस्ति । अत इहैव तत्प्रख्यन्यायेन नामताप्रसाधनं कर्तव्यमित्युदाहरणत्वम् । वार्तिकग्रन्थस्तु यथाकथञ्चिन्मत्वर्थलक्षणापरिहारमात्रतात्पर्यकोद्भिन्न्यायवैषम्यप्रदर्शनमात्रार्थोपयोगितया नेयः ॥ (उद्भिच्चित्रातद्व्यपदेशन्यायैस्तत्प्रख्यन्यायागतार्थतानि रूपणम्) संभवत्प्राप्तिकानामित्यनेन रूढेषु चित्राधिकरणतद्व्यपदेशाधिकरणविषयत्वं सूचयता न्यायान्तरप्रतिपादनेन यौगिकेषु चोद्भिदधिकरणन्यायाविषयत्वेनापि पृथगधिकरणारम्भस्य वैयर्थ्यं परिहृतम् । ततश्चाधिकरणत्रयेणासंभवन्नामधेयत्वानां यौगिकानां रूढानां वा शब्दानांनामधेयत्वं तत्प्रख्यशास्त्ररूपन्यायान्तरेण गुणविधित्वनिरासपूर्वकमिह साध्यत इति युक्तः पृथगारम्भ इति भावः ॥ (तत्प्रख्यन्यायतृतीयत्वानुपपत्तिशङ्कातत्परिहारौ) नचैवं प्रत्युदाहरणत्वाविशेषात्तद्व्यपदेशाधिकरणस्य चित्राधिकरणानन्तरमारम्भापत्तिः- तत्प्रख्याधिकरणप्रत्युदाहरणत्वेनापि तस्यानन्तरसंगत्युपपत्तेः । न हि यत्र यस्य संगतिः, तस्य तत्राभिधानमिति नियमोऽस्ति । अपितु यद्यत्राभिधीयते, तत्र तस्य काचित्संगतिर्वाच्येति । तेन तत्प्रख्याधिकरणस्याभिधीयमानस्य सङ्गतिसद्भावान्न दोषः । अतएव यौगिकत्वसामान्यादस्योद्भिदधिकरणानन्तरमेवारम्भप्रसंग इति च निरस्तम्- रूढानामप्यत्रोदाहरणत्वेन तत्सामान्याच्चित्राधिकरणानन्तरमारम्भस्यापि वक्तुं शक्यत्वात् । अतः पूर्वाधिकरणद्वयेन यौगिके रूढे च चिन्तिते तदैवोभयविधमुपस्थितमन्यतोऽसंभवन्नामधेयताकमिह प्रथमं विचार्यत इति न काप्यनुपपत्तिः । प्रसिद्धेरिति ॥ (अग्निहोत्रपदस्य गुणे कर्मणि च तुल्यवद्वृत्त्यभावेन गुणविधित्वव्यवस्थापनम्) प्रवृत्तिविशेषकरत्वस्याप्युपलक्षणमेतत् । नचेह यौगिकेषूद्भिन्न्यायेन नामत्वाशङ्का- वक्ष्यमाणरीत्या कर्मण्यग्निदेवताकत्वरूपावयवयोगस्याप्रसिद्धत्वेन गुणे कर्मणि च तुल्यवद्वृत्तिकत्वयोगाभावेन तद्वैषम्यात् बहुव्रीहिसमासान्ताग्निहोत्रपदान्तर्गताग्निपदस्य स्वरूपेणैव विधेयगुणसमर्पकतया गुणेऽपि योगाभावः । अतः सोमादिपदवदेव प्रसिद्ध्यादिभिर्गुणविधित्वमित्यर्थः ॥ (चित्राधिकरणेनाग्निहोत्रपदनामताशङ्कातत्समाधानम्) मत्वर्थलक्षणाया वक्ष्यमाणबहुव्रीह्यन्तताश्रयणेन मत्वर्थस्य लाभात्कर्मणोऽनुवाद्यत्वेन विशिष्टविध्यभावाच्च यौगिकेषु सुनिरस्यतया तामनाशङ्क्यानन्तराधिकरणोपन्यस्तगुणविधित्वनिरासहेतुं वाक्यभेदापत्तिमाशङ्क्य निरस्यति नचेति ॥ (अग्निहोत्रपदे व्यधिकरणबहुव्रीहिसमर्थनम्) अत्र जुहोतेर्"हुपामाश्रुभसिवसिभ्यस्त्रन्नि" त्यौणादिके त्रन्प्रत्यये कृते सार्वधातुकार्धधातुकयोरिति गुणे कृते होत्रशब्दव्युत्पत्तेः होत्रशब्देन च हूयमानद्रव्यस्योक्तत्वादग्निर्हेत्रमस्मिन्निति न तावदग्निहोत्रपदे समानाधिकरणबहुव्रीहिसमाससंभवः । नापि "सप्तमीविशेषणे बहुव्रीहा"विति ज्ञापकबलेन कण्ठेकाल इति वदग्नौ होत्रमस्मिन्निति लक्षणानुगतस्य व्यधिकरणबहुव्रीहेरपि संभवः- तस्य "यदाहवनीये जुहोती" त्यनेनैवाग्न्यधिकरणत्वस्य प्राप्तेः पूर्वपक्षासाधकत्वात् । नाप्यग्नेर्हेत्रमिति षष्ठीतत्पुरुषः- जुहोतिसामानाधिकरण्यानुपपत्तेः । संबन्धविशेषापरिज्ञानाच्च । चतुर्थीसमासस्यापि प्रकृतिविकारभाव एवेष्टत्वेन इहाप्राप्तेः । शौण्डादिगणपाठाभावाच्च न सप्तमीतत्पुरुषस्यापि संभवः । अतः समासान्तरासंभवाज्जुहोतिसामानाधिकरण्यानुरोधेन बहुव्रीहेरेव वक्तव्यत्वे लक्षणाननुगतमपि तं सिद्धान्ते भाष्यवार्तिककाराभ्यामप्यङ्गीकृतं कथञ्चिच्छान्दसतया पूर्वपक्षेऽपि स्वीकृत्य गुणविधित्वमुपपादयति अत इति ॥ (अग्निहोत्रपदे विशिष्टपरेऽपि विशेषणमात्रसमर्पकत्वनिरूपणम्) उपसर्जनार्थ इति ॥ यथैव "लोहितोष्णीषा ऋत्विजः प्रचरन्ती"त्यन्यपदार्थभूतर्त्विजां प्राप्तौ उपसर्जनभूतं लोहितोष्णीषं विधीयते, तथैव होत्रस्य द्रव्यादेः प्राप्तत्वेन विशेषणीभूतार्थोऽग्निदेवतात्वं विधीयत इत्यर्थः ॥ (फलवाक्यादिना कर्मप्राप्त्यभावेन विशिष्टविधिनैव पूर्वपक्षः कर्तव्य इति शङ्का) ननु एवमत्रान्यतः कर्मप्राप्त्यभावान्न तदनुवादेन गुणविधिसंभवः, अतो गुणविधाविव विशिष्टविधावपि बहुव्रीहिणैव मत्वर्थलाभाच्चित्रादिवाक्ये इव विशिष्टविधौ मत्वर्थलक्षणाया अप्रसक्तेः विशिष्टविधिनैव गुणविधित्वपूर्वपक्षो युक्तः । नच फलवाक्येन कर्मविधानम्- तथापि फलसंबन्धस्यापि तत्र करणे गौरवलक्षणवाक्यभेदापत्तेः । अत एव कालद्वयोपादानाद्यत्सायं च प्रातश्च जुहोतीत्यत्रापि न कर्मविधानम् । न वा गुणद्वयस्याप्याधिक्यात् "यदग्नये च प्रजापतय" इत्यत्रापि तद्विधानम् । नच एतद्वाक्येऽनैकगुणोपादानाद्वाक्यभेदानापत्तेः कर्मविधानमावश्यकमिति वाच्यम्- एतद्वाक्यविहितकर्मणोऽग्नेः प्राप्तत्वेनाग्निविधानानुपपत्त्या तत्प्रख्यशास्त्रताया एव प्राप्तेः नामताया एवापत्तेः ॥ (सूर्यवाक्यविहितकर्मानुवादेनाग्निविधानासंभवः । तत्र सोमनाथीयमतखण्डनञ्च) सूर्यवाक्यविहिते च कर्मण्युत्पत्तिशिष्टसूर्यप्रजापत्यवरोधादग्निदेवताया निवेशासंभवाच्च । यत्तु सोमनाथेन सूर्यवाक्ये सूर्यसमुच्चितप्रजापतिविधानस्यैकेनैव चशब्देन लाभात्सूर्यपदोत्तरचकारवैयर्थ्यापत्त्या सूर्यस्याप्येतद्वाक्यविहिताग्नि समुच्चयविधानादुत्पत्तिशिष्टसूर्यप्रजापत्यवरुद्धेऽपि कर्मण्यग्नेर्निवेशः । अत एव "यदग्नये चे" ति वाक्यविहितकर्मण्यग्नेः प्राप्तत्वात्परस्परसमुच्चयार्थत्वमप्याश्रितमिति उक्तम् । तद्यत्समभिव्याहृतश्चशब्दः तत्समभिव्याहृतसमुच्चयस्यैवेतरत्र प्रतिपादकत्वं चशब्दस्य व्युत्पत्तिसिद्धमिति सूर्यसमुच्चयस्य प्रजापतौ संभवेऽप्यग्निसमुच्चयस्य सूर्येऽसंभवादयुक्तम् । आरुण्यादिवदेकवाक्योपादानेन समुच्चयप्राप्तेर्द्वितीयचकारस्यैवमपि वैयर्थ्याच्च । अग्निवाक्येऽपि सूर्यसमुच्चयमादाय चकारोपपत्तेः, परस्परसमुच्चयार्थत्वे मानाभावाच्च । "यत्सायं च प्रातश्च जुहोती"त्यस्य "यदग्नयेचे"ति वाक्यविहितकर्मणि तत्तत्कालस्योत्पत्तिशिष्टतया सायंप्रातःकालयोः समुचच्यनिवेशानुपपत्तेर्निर्विषयत्वापत्तेश्च ॥ (यत्सायमितिवाक्यविहितकर्मानुवादेन गुणविधित्वशङ्कनिरासः) न च "यत्सायञ्चे"ति वाक्यविहितकर्मानुवादेनैवात्राग्निरूपगुणविधिः- तस्य "यदग्नयेचे"ति वाक्यविहितकर्मोपस्थितौ प्रकरणान्तरन्यायेन कर्मान्तरविषयकत्वानुपपत्तेः । गुणात्तत्संभवेऽपि वानुपादेयगुणद्वयस्यासंभवात् । समुच्चयस्यैकत्र निवेशायोगेनाग्नेयवाक्यैवादृष्टद्वयापादककर्मद्वयविध्यापत्तेरतिगौरवापत्तेरेव नियामकत्वात् । न च सायंप्रातर्वाक्यविहितसायंप्रातःकालविशिष्टकर्मानुवादेन "यदग्नयेचे"ति वाक्याभ्यामग्न्यादिदेवताविधिः- अनेकगुणोपादानेन विध्यावृत्तिलक्षणवाक्यभेदापत्तेः ॥ (सायंविशिष्टहोमविध्यसंभव इति प्रकाशकारमतखण्डनम्) यत्तु अत्र प्रकाशकारैः सायंप्रातःकालविशिष्टानुवादतायामपि वाक्यभेदापत्तिरित्युक्तम्, तत्सायंप्रातःपदयोरव्ययत्वेन तदर्थस्य स्वसमभिव्याहृतार्थेऽन्वयस्य व्युत्पन्नत्वेन तदप्रसक्तेरुपेक्ष्यम् ॥ (गुणविशिष्टकर्मविधिपक्षशङ्कायाः सायंयदग्नयेचेत्यादिवाक्यानामग्निहोत्रवाक्यशेषतोपपादनपूर्वकोपसंहारः तत्र प्रकाशमतखण्डनं च) अतो लाघवादग्निहोत्रवाक्य एव गुणविशिष्टकर्मविधिः । तत्रैव सायंप्रातर्वाक्येन सायंप्रातःकालविधिः, अव्ययार्थस्य चशब्दार्थेनाप्यन्वयस्य व्युत्पन्नत्वेन अग्निहोत्रवाक्यविहितकर्मानुवादेन सायंप्राप्तःकालसमुच्चयविधानेऽपि न वाक्यभेदः । अस्यैव च गुणविधितयाप्यग्निहोत्रपदेनानुवादात्फलनिमित्तवाक्याभ्यां फलनिमित्तसंबन्धः, "यदग्नयेचे"ति वाक्यविहितकर्मान्तरयोरेतद्वाक्यविहितकर्माङ्गत्वमेव अफलवत्वेन प्रकरणसत्त्वात् । यत्तु प्रकाशकारैःविशिष्टविध्यङ्गीकारेऽपि तयोर्विश्वजिन्न्यायेन स्वर्गार्थत्वमुक्तम्, तदङ्गत्वस्यैव प्रकरणादापत्तेरयुक्तम् । अतो विशिष्टविधित्वेनैव पूर्वपक्षो युक्त इत्याशङ्कामिष्टापत्त्यैव परिहरिष्यते ॥ (केवलगुणविधित्वपक्षः प्राचीनमतेनेतितन्मतरीत्या यदग्नयेवाक्येनाग्निप्राप्तिशङ्कावाक्यभेदापत्त्यादिना तदपरिहारादिकं च) तत्र प्राचां रीत्या तत्सिद्धान्त्यभिमतविधित्सितगुणप्रापकरूपतत्प्रख्यशास्त्रन्यायेन निराकरणपूर्वकं कर्मप्राप्तेरत्र सत्त्वात्केवलगुणविधित्वं समर्थयितुमाह यदग्नयेचेति ॥ अनेन वाक्येनाग्निहोत्रवाक्यविहितकर्मानुवादेन समुच्चितयोरप्यग्निप्रजापत्योर्द्वयोरपि विधाने वाक्यभेदः । नचात्र विशिष्टैककारकविधिना स परिहर्तुं शक्यः- विभक्तिभेदेन कारकभेदात् । अत एव कारकाणां क्रिययैवान्वयाच्चशब्दार्थे समुच्चयेऽन्वयाव्युत्पत्तेर्न कारकद्वयसमुच्चयविधानेनापि तत्परिहारः । एतेन "अग्निर्ज्योतिर्ज्योतिरग्निस्स्वाहे"ति मन्त्रविनियोगान्यथानुपपत्तिकल्पितविधितोऽग्नेः प्राप्तत्वात्समुच्चितप्रजापतिविधानान्न वाक्यभेद इत्यपि निरस्तम्- "अग्नये" इत्यस्यापि कारकत्वेन चशब्दार्थे अन्वयासंभवेनाग्निसमुच्चिततद्विधानानुपपत्तेः । नाप्यग्नये इति वाक्ये मन्त्रवर्णप्राप्ताग्निदेवतानुवादकमग्नय इति पदमङ्गीकृत्य केवलप्रजापतिविधानादवाक्यभेदः, तथात्वे ब्राह्मणवाक्यगतचतुर्थ्यन्तपदबोधितदेवतात्वविशिष्टप्रजापत्यवरुद्धे मान्त्रवर्णिकदेवताकल्पनानुपपत्तेर्मन्त्रस्यैन्द्रीन्यायेन प्रजापतिमात्रप्रकाशकत्वापत्त्याग्नय इत्यनुवादानुपपत्तेः । सूर्यवाक्येऽपि सूर्यपदानुवादापत्त्या प्रजापतिमात्रविधान एकेनैव वाक्येन होमे प्रजापतिप्राप्त्युपपत्तौ वाक्यद्वयवैयर्थ्याच्च । तत्तत्कालविशिष्टहोमोद्देशेन प्रजापतिविधाने पूर्वोक्तरीत्या विशिष्टोद्देशे वाक्यभेदानापत्तावपि प्रजापतये जुहोतीत्येतावतापि तद्विधिसिद्धेः सायंप्रातःपदयोरपि वैयर्थ्यापत्तेश्च । अतोऽवश्यं "यदग्नयेचे"ति वाक्यद्वये देवताद्वयकालद्वयविशिष्टकर्मान्तरद्वयस्यैव विधेयत्वान्नैतद्वाक्यविहिते कर्मणि तेन देवताप्राप्तिरिति न तत्प्रख्यशास्त्रत्वम् । एतद्विहितकर्मद्वयस्यैव सायं च प्रातश्च जुहोतीत्यनेन समुच्चयविधिः । समुच्चिताद्धोमद्वयादेकमेव फलम् । अस्मिन् पक्षे कर्मद्वयस्य विश्वजिन्न्यायेन स्वर्गार्थत्वम् । फलवाक्यस्याग्निहोत्रपदेनानुवादासंभवादस्मिन्नेव फलवति कर्मद्वये दध्यादिवाक्यैर्द्रव्यविधिः । फलवाक्ये चैतद्धोमाश्रिताग्नेः फलार्थतया विधानमिति ज्ञेयम् ॥ (तत्प्रख्यशास्त्राभावादग्निहोत्रपदानामत्वनिरूपणम्) अतएव "यदग्नयेचे"ति वाक्यविहितकर्मणाग्नेः तत्प्रख्यशास्त्रसत्त्वादग्निहोत्रपदमस्यैव नामधेयमित्यपि अपास्तम्- नामधेयत्वपक्षे तस्याविधेयत्वात्कर्मण एव विधेयत्वे वक्तव्ये तस्यापि प्राप्तेर्विधानायोगात्, कर्मान्तरविधौ च तत्र द्रव्यदेवताख्यरूपाभावाद्विधानानुपपत्तेः । अतश्चान्यतो देवतायाश्च प्राप्तावग्नये होत्रमित्यनुवादानुपपत्त्या नामत्वासंभवाद्गुणविधित्वमेवेत्यर्थः ॥ (अग्निहोत्रवाक्यस्य दर्वीहोमानुवादेन गुणविधित्वनिरूपणम्) कस्मिन् कर्मणि तर्हि गुणविधानमित्यत आह अतो यत्रेति ॥ दर्वीहोम इति च जुहोतिचोदनाचोदितानां केषुचिदाचारप्राप्तदर्वीसंबन्धाद्वैश्वदेवशब्दवच्च सर्वेषां लिङ्गसमवायेन दर्व्याम्नानात्तत्प्रख्यन्यायेन "यदेकया जुहुयाद्दर्वीहोमं कुर्यादि"त्यर्थवादावगतकर्मसामानाधिकरण्यसिद्धनामधेयमष्टमे साधयिष्यते । तादृशदूरस्थदर्वीहोमानुवादेनापि "यदाहवनीयेजुहोती" त्यनेन दूरस्थहोमानुवादेनाप्युपादेयाहवनीयविधिवदिहाप्युपादेयाग्निदेवताविधिरित्यर्थः । तेष्वपि येषु तद्धितेन चतुर्थ्या वाग्निरन्या वा देवताविहिता तत्रानेनाग्निविधिनानुपपत्तेर्वैयर्थ्यपरिहारायाग्नेयो मन्त्रः पठित इत्युक्तम् । ततश्च मन्त्रवर्णकल्प्याग्निदेवताविधेः पूर्वप्रवृत्त्या देवताविधिः- प्रत्यक्षविधिना तल्लाभे मान्त्रवर्णिकतत्कल्पनायुक्तत्वस्या न्यत्रापि दर्शनात् । अतोऽविहितदेवताकदर्वीहोमानुवादेन अग्निहोत्रपदेनाग्निदेवताविधिरिति ॥ (अग्निहोत्रवाक्ये निमित्तफलाद्यसंबन्धापत्त्या सूर्यदेवतासमर्पकत्वेनच दर्वीहोमसूर्यवाक्यविहतकर्मणोरनुद्देश्यत्वनिरूपणपूर्वकसायंहोमानुवादपरप्रकाशकारमतनिरूपणम्, तत्खण्डनञ्च) यत्तु अस्मिन् पक्षे फलनिमित्तवाक्याभ्यां दर्वीहोमानामग्निहोत्रपदनिर्दिष्टत्वेनाग्निहोत्रपदानुवादसंभवेऽपि दूरस्थतया विपरिवृत्तेर्न फलनिमित्तसंबन्धः क्रियते । नापि "यत्सूर्याय चे"ति वाक्यविहितप्रातर्हेमकर्मणः- तस्याग्निदेवत्यत्वाभावे अग्निहोत्रपदेनानुवादायोगाततो "यदग्नये चे"ति वाक्यविहितसायंहोमस्यैव । अत एव सायंहोमस्य फलवत्त्वेन प्रकरणात्प्रातर्हेमस्य सायंप्रातश्च जुहोतीतिवाक्येनाग्नेयन्यायेन विहितकर्मद्वयस्य च सायंहोमाङ्गत्वम् । सायंप्रातश्चेति वाक्यद्वयविहितकर्मणोरेव अग्निर्जयोतिरिति मन्त्रविधानात्तत्रैव मान्त्रवर्णिकी देवता, नतु "यदग्नयेचे"ति वाक्यद्वयविहितकर्मद्वये- तत्र लिङ्गादेव मन्त्रप्राप्तौ पुनर्विध्यानर्थक्यापत्तेरिति वाक्यव्यवस्थापनं प्रकाशकारैः कृतम् ॥ (गुणफलसंबन्धविधित्वेन उपस्थितदर्वीहोमाश्रयत्वसंभवात्पूर्वतनप्रकाशकारमतखण्डनम्) तदयुक्तम्- अस्मिन् पूर्वपक्षे क्वाप्यग्निहोत्रपदस्य नामत्वासिद्धेः गुणविधित्वेनाग्निहोत्रपदेनानुवादायोगात्सायंहोमस्य "यदग्नयेचे"ति वाक्यविहितस्य फलसंबन्धानुपपत्तेः, अग्निदेवताकत्वमात्रेणाग्निहोत्रपदस्य तत्र प्रवृत्तौ "यत्सायञ्चे"ति वाक्यविहितकेवलाग्निदेवत्यकर्मान्तरस्यापि तदापत्तेरङ्गत्वोक्तेरप्रयोजकत्वाच्च । परमसिद्धान्ते इव सायंप्रातर्वाक्यविहितकर्मद्वये मन्त्रवर्णप्राप्ताग्निसूर्यदेवत्येऽग्निसूर्ययोः प्राप्त्या तत्रैव "यदग्नयेचे"ति वाक्यद्वयविहितकर्मद्वयस्यैव स्वर्गार्थस्य "यत्सायं चेति वाक्येन समुच्चयविधानम् । फलनिमित्तवाक्याभ्यां दूरस्थस्यापि दर्वीहोमस्य गुणविधावनुवाद्यत्वेनोपस्थितस्याश्रयत्वोपपत्तेः तदाश्रितस्याग्निहोत्रपदसमर्पिताग्निदेवतारूपगुणस्य फले निमित्ते च विधिः, अथवा "यदग्नये चे"ति वाक्यद्वयविहितहोमद्वयस्यापि प्रकरणादाश्रयत्वापत्तेस्तदाश्रितस्यैव वा गुणस्य विधानम् । नच अग्निदेवत्ये प्रथमे सायंहोमे अग्नेः सत्त्वेनाविरोधादाश्रयत्वसंभवेऽपि सूर्यदेवत्ये होमे कथमग्नेर्निवेशः? इति वाच्यम्- काम्यतया अग्निदेवत्यताबाधकत्वेन निवेशोपपत्तेरित्येवं वाक्यव्यवस्था पूर्वसूचितैव युक्ता । नच "यदग्नयेचे"ति वाक्यद्वयविहितकर्मणोर्लिङ्गादेव मन्त्रप्राप्तौ मन्त्रविनियोगविधिवैयर्थ्यम्-मिश्रलिङ्गकविनियोगविधिपर्युदस्तप्रतिप्रसवार्थत्वेन सार्थक्यात् । अतएव मिश्रलिङ्गकर्मविनियोगाम्नानबलात्तयोरप्येतदङ्गत्वाद्गौण्या वृत्त्यैवैन्द्रीन्यायेन केवलाग्निसूर्यप्रकाशकत्वमेवेति सर्वं सुस्थम् ॥ (विशिष्टविधित्वरूपपक्षान्तरानुसरणम् । तत्रोपपत्तयश्च) एवं तावद्धोमानुवादेन गुणविधित्वपूर्वपक्षस्योपपादितस्यापि दर्वीहोमेषु मन्त्रवर्णादग्निप्राप्तिसंभवे ततः पूर्वप्रवृत्त्याश्रवणेऽपि फलान्तराभावात्वैयर्थ्यापत्तेरयुक्ततां मत्वा पूर्वं शङ्कितं विशिष्टकर्मान्तरविधिमेव पूर्वपक्षे पक्षान्तरेण दर्शयति विशिष्टेति ॥ अस्मिंश्च पक्षे सर्ववाक्यव्यवस्था आशङ्काव्याजेनैव दर्शिता प्राक् । फलनिमित्तवाक्यगतमग्निहोत्रपदं बहुव्रीह्यन्तपदनिर्दिष्टाग्निदेवताककर्मपरिचयार्थं सत्"दर्शपूर्णमासाभ्यामिष्ट्वा सोमेन यजेते"ति वाक्यगतसोमपदवत्गुणानुवादकमेव, नतु नामधेयम् । अस्मिन्नेव कर्मान्तरे दध्यादिवाक्यैः प्रकरणाद्द्रव्यविधिः, अथवा आकाङ्क्षाविशेषात्"द्वेधा हवींषी"तिवद्धोमपदसङ्कोचे प्रमाणाभावादस्मिन् प्रधानभूते कर्मणि "यदग्नयेचे"ति वाक्यद्वयविहिते अङ्गभूते कर्मद्वयेऽपि च कौस्तुभोक्तरीत्या तद्विधिरित्यर्थः ॥ (कर्मव्युत्पत्त्याऽघारपदस्य आज्यद्रव्यपरत्वोपपादनम्) क्षरणसमर्थमिति ॥ तथाच "घृक्षरणदीप्त्यो"रिति धातुपाठे पठितघृधातोराङ्पूर्वकात्स्वार्थणिजन्तात्"अकर्तरि च कारके संज्ञायामि"ति सूत्रादकर्तरीत्यनुवर्तमाने "एरजि"त्यच्प्रत्यये कृते "णेरनिटी"ति सूत्रेण णिलोपे कृते आघार्यतेऽसावाघारैति कर्मव्युत्पत्त्या क्षरणसमर्थद्रव्यपरमाघारपदम्, न तु भावव्युत्पत्त्या कर्मनामधेयम्- तथात्वे प्रवृत्तिनिमित्तभेदाभावेनोद्भिदादिवैषम्यात्तदनुपपत्तेरि त्यर्थः ॥ (द्वितीयया संस्कारकर्मणोऽपि आज्यस्य प्रकरणकल्पितवाक्येनोपांशुयागाङ्गत्वनिरूपणम्, प्रकरणकल्पितवाक्यपदार्थनिरूपणञ्च) आज्यादीत्यादिपदेन "चतुर्गृहीतं वा" इति वाक्यादाज्यस्य प्राप्तेः तत्प्रख्यशास्त्रताया निरासः सूचितः । एतेन(?) प्राप्तमाज्यरूपं यत्द्रवद्रव्यं तत्परमित्यर्थः । नचैवमाज्याद्यभिधानेपि तस्य द्वितीयया प्राधान्यात्विधेयत्वाभावेन गुणविधित्वासंभवः, यदा तु भूतभाव्युपयोगाभावेन सक्तूनामिव संस्कार्यत्वानुपपत्त्या द्वितीयायास्तृतीयार्थलक्षकत्वेन तदुच्यते, तदा न संस्कारकर्मत्वसंभव इत्यत आह अविनियुक्तस्यचेति ॥ क्षरणाख्यसंस्कारस्य द्रव्यगतभूतभाव्युपयोगं विनानुपपत्तेः "अध्वर्युं वृणीत" इत्यादाविव विनियोगविधिः कल्प्यते । स च क्षरणस्य प्रकरणे आम्नानात्प्राकरणिकापूर्वसाधनीभूतद्रव्यसंस्कारत्वेन विधानसामर्थ्यात्कल्प्यमानः प्राकरणिकद्रव्यसंस्कारत्वेन विधानसामर्थ्यात्कल्प्यमानः प्राकरणिकद्रव्यापेक्षयागार्थतयैव कल्पयितुं युक्त इत्युपां शुयागाङ्गत्वमेव संभवति । ततश्च सिद्धान्त्यभिमतनामताविरोधेनाघारवाक्ये गुणतया निर्णीतस्याघारपदार्थस्य कल्पितवाक्येन विधानेन गुणविधित्वं नानुपपन्नम् । प्रकरणकल्पितवाक्येनेत्यस्यायमर्थः । क्षरणस्य प्रकरणपाठकल्पितविनियोगवाक्येनेति ॥ (प्राकरणिकविनियोगे शास्त्रदीपिकासूचितमत्त्वर्थलक्षणाप्रसङ्गतन्निरासनिरूपणम्) तेन द्रव्यस्येतिकर्तव्यतात्वाभावादितिकर्तव्यताकाङ्क्षालक्षणप्रकरणाग्राह्यत्वेऽपि न क्षतिः । तस्य च क्षरमविधेरेव संस्कारविध्यानर्थक्य भिया प्रकरणसनाथस्योपांशुयाजोद्देशेन संस्कार्यद्रव्यविनियोगपर्यन्ततेति भावः । एवञ्चो "पांशुयाजमन्तरा यजती"ति उत्पत्तिवाक्यमेव प्रकरणसनाथं संस्कृताघारद्रव्यविशिष्टयागविधायकमाश्रित्य मतुब्युक्तवाक्यस्यैव प्रकरणेन कल्पनेन मत्वर्थलक्षणापरिहारक्लेशोऽपि शास्त्रदीपिकासूचितो नापतति- क्षरणसंस्कृतेन द्रव्येणोपांशुयाजं कुर्यादित्येवं वैयधिकरण्येनैव वाक्यस्य कल्पनात् ॥ (सक्तुवाक्यस्याघारवाक्यवैषम्यनिरूपणम्) नचैवं सक्तुष्वपि विनियोगकल्पनापत्तिः- सक्तूनां होमेन भस्मीभावेन भाव्युपयोगित्वासंभवाद्विनियोगानाश्रयणेऽपि इह क्षरणरूपस्यासाधारणस्य लोके पानीयजलादिविषयसंस्कारकत्वदर्शनात्तस्यैव कॢप्तस्य प्रत्यभिज्ञायमानत्वादभिषवयुक्तपूतीकानामिवावशिष्टस्य भाव्युपयोगित्वसंभवेन द्वितीयाबलाद्विनियोगकल्पनोपपत्तेर्वैषम्यात् । अत एव उपांशुयाजस्यानेनैव द्रव्येण नैराकाङ्क्ष्याद्ध्रौवाज्यमन्यत्रैवावतिष्ठते । अथवा अनेनाज्यपयःप्रभृतिद्रव्यमात्रे विहिते "सर्वस्मा" इति वाक्येनाज्यानुवादेन ध्रुवाधिकरणत्वविधानेऽपि न क्षतिः ॥ (विनियोगविधिकल्पनयोपांशुयागार्थत्वमिति प्राचीनमतास्वारस्यनिरूपणपूर्वकपक्षान्तरानुसरणम्) एवं तावद्विनियोगविधिकल्पनयोपांशुयाजार्थत्वं प्राचां रीत्योक्तम् । नत्वेतद्युक्तम्- विनियुक्तस्य संस्कारयोग्यता, संस्कारविधिबलाच्च विनियोगकल्पनेत्यन्योन्याश्रयापत्तेः, अध्वर्य्वादेस्तु तत्तत्कर्मणि समाख्याकल्पितविधित एव कर्तृत्वेन विनियोगदर्शनादध्वर्युकर्मकस्य वरणसंस्कारस्य विधानाद्वैषम्यम् । किञ्च प्राकरणिकप्रत्यक्षवचनेन सर्वपक्षार्थं विहितेन ध्रौवाज्येनैवोपांशुयाजेनैराकाङ्क्ष्यान्न तत्र विनियोगविधिकल्पनावसरः । यत्तु ध्रुवाधिकरणत्वमात्रविधानमुक्तं, तदाज्यमात्रोद्देशेन तद्विधानेऽलङ्करणार्थाज्येऽपि तदापत्तेः यजतिविशेषणत्वे विशिष्टोद्देशापत्तेरयुक्तम् । अतः तत्र ध्रुवाधिकरणकाज्यग्रहणभावनाविधानमेव यज्ञोद्देशेन युक्तम्, नोपांशुयाजार्थत्वमित्यपरितुष्य पक्षान्तरमाह चतुर्गृहीतं वेति ॥ (पक्षान्तरस्य सिद्धान्तासिद्धिमात्रोपयोगितयोपसंहारः) अयमर्थः "आघारमाघारयती"त्यनेन क्षरणसमर्थद्रव्यैकदेशसंस्कारत्वेन क्षरणे विहिते किं तद्द्रव्यमिति विशेषजिज्ञासायां चतुर्गृहीतमिति विशेषसमर्पणमात्रमाग्नेयं चतुर्धाकरोतीतिवत्क्रियते । एवञ्च संस्कार्यस्य विनियोगापेक्षायां नाकॢप्तोपांशुयाजार्थता कल्प्या- अपितु "चतुर्जुह्वां गृह्णाति प्रयाजेभ्यस्तत्" इति वाक्यत एव प्रयाजार्थतेति लाघवम् । "इन्द्र ऊर्ध्वो अध्वरः स दिविस्पृश" इत्याघारमाघारयतीत्यनेन तु मन्त्रमात्रं क्षरणाङ्गतया रथघोषादिवत्स्मारकत्वेन विधीयते इति नदोषः इति ॥ (आघारवाक्ये नामधेयत्वे वैयर्थ्यमग्निहोत्रवाक्ये द्वितीयानुपपत्तिश्चेति निरूपणम्) एवं चास्मिन् पक्षे गुणविधित्वासंभवेऽपि सिद्धान्त्यभिमतनामतानिरोधेनैवाघारपदं गुणपरमात्रमित्येतावतापि सिद्धान्तासिद्धिं सर्वथापदेन सूचयन्नाघारवाक्ये पूर्वपक्षमुपसंहरति सर्वथेति ॥ कर्मनामधेयत्वे आघारे पृथक्संकल्पाभावेनोल्लेखविशेषप्रयोजनासंभवात्वैयर्थ्यम् । कथञ्चिदग्निहोत्रपदे तत्संभवेऽपि उभयत्रोत्पत्तिवाक्ये कर्मणः करणत्वाद्द्वितीयानुपपत्तिरपि सर्वथापदेन सूचिता ॥ (सोमनाथमतखण्डनपूर्वकं सान्नाय्योद्देशेन संस्कारविधानमितिपक्षान्तरस्य निरूपणम्) वस्तुतस्तु सान्नाय्ययागीयपयस एवाघारपदेनानुवादसंभवे तदुद्देशेनैवात्र संस्कारविधानमित्यपि शक्यते पूर्वपक्षे वक्तुम् । यत्तु अत्र सान्नाय्यादिद्रव्यस्याघारपदेन विधानादाघारपदेनानुवादासंभव इति न्यायसुधास्वारस्येन सोमनाथेनोक्तम्, तदाघारपदस्य पूर्वपक्षे रूढत्वाङ्गीकारायोगेनाप्रकृताज्यपयःपरत्वेनेव सान्नाय्यपयःपरत्वेनापि अनुवादसंभवादुपेक्ष्यम् । अतः सान्नाय्यपरत्वेनापि गुणपरत्वसंभवेन नामतानिषेधोपपत्तेरित्यपि सुवचमिति । एवं विद्वद्वाक्यगतयो रूढयोरपि पौर्णमास्यमावास्यापदयोः गुणपरतवोपपादनं कौस्तुभे द्रष्टव्यम् ॥ (अग्निहोत्रवाक्ये गुणगुणविशिष्टकर्मान्तरयोर्विधानासंभवनिरूपणम्) अग्निहोत्रपदे तावद्गुणविधित्वासंभवपूर्वकं नामधेयत्वसिद्धान्तमाह मन्त्रवर्णकल्प्येति । व्याख्यातपूर्वमेतत् । नापीति । अत्रच न्यायसुधाकृता सोऽन्यत एव प्राप्तो "यदग्नयेचे"ति टुप्टीकायामुक्तत्वादिहापि देवताव्यवस्थापरे वाक्ये वाक्यान्तरप्राप्तः कालोऽनूद्यत इत्याघाराग्निहोत्राधिकरणे वक्ष्यमाणत्वादत्रभाष्ये "यदग्नये चेत्य"स्यैवाग्निप्रापकत्वेनोपन्यस्तत्वात्"यदग्नयेचे" ति ब्राह्मणवाक्यादेवाग्निप्राप्तिरुक्ता, तन्निरासायाघाराग्निहोत्राधिकरणवार्तिकोक्तां मान्त्रवर्णिकीमग्निप्राप्तिमाह अग्निर्ज्योतिरिति ॥ तदुपादानपूर्वकनिरास प्रकारश्चैवकारेण सूचितः कौस्तुभे द्रष्टव्यः ॥ (यदग्नयेचेत्यस्य देवतासमर्पकत्वशङ्कातत्परिहारादिपूर्वकमान्त्रवर्णिकदेवताप्राप्तिनिरूपणम्) ननु कथं यदग्नयेचेति वाक्याभ्यां चतुर्थ्या प्रजापतेर्देवतात्वस्य प्रत्यक्षत एव विधानेन नैराकाङ्क्ष्ये सति मन्त्रवर्णकल्प्यविधिनाग्नेर्विधानं युज्यते ? कल्पकत्वेऽपि वा चतुर्थ्या बलवत्त्वेनाग्निदेवताबाध एव प्रसज्यते इत्याशङ्कानिरासायाह त० अदग्नयेचेति ॥ यद्यप्यग्नय इति चतुर्थ्युपात्तकारकस्य न चार्थेऽन्वयसंभवः- तथापि "अग्नय" इति पदस्य वक्ष्यमाणरीत्योपलक्षकत्वेनानुवादकत्वात्तत्समभिव्याहारस्य तात्पर्यग्राहकत्वकल्पनया अर्थात्तत्समुच्चयसिद्धेर्न चशब्दस्यार्थेनान्वय इति सायंप्रातः कालीनदेवतासमुच्चयविशिष्टेत्यनेन सूचितम् ॥ (प्रजापतिदेवतयाग्निबाधशङ्कापरिहारौ) एतेन पूर्वप्रवृत्ताग्निविधिमपेक्ष्य विधीयमानः प्रजापतिः उत्पत्तिशिष्टगुणावरुद्धे उत्पन्नशिष्ट इव नातिदेशं लभते अग्नेः प्रजापतिं प्रति शेषत्वापत्तिश्चेति वरदराजोक्तशङ्का अपास्ता, अन्यतः प्राप्तहोमाभिषवसमानकर्तृकत्वविधिना होमाभिषवयोर्भक्षणाङ्गत्ववतिहापि अन्यतोऽङ्गत्वेनावधृताग्निसमुच्चय विशिष्टतद्विधानोपपत्तेस्तदप्रसक्तेः । अत एव परस्परसमुच्चितदेवताविधानान्न परस्परबाधकतापि ॥ (मिश्रमन्त्रविनियोगवैयर्थ्यशङ्कापरिहारौ) मिश्रयोरपि तदिति । नचैवं केवललिङ्गकमन्त्रपाठादेवोपांशुयाजे विष्ण्वादीनामिवाग्नेः सूर्यस्य च प्राप्तेस्तद्विनियोगवैयर्थ्यम्, तत्तत्कालीनप्रयोगविषयव्यवस्थार्थत्वेन सार्थक्यात् । एवं मिश्रलिङ्गमन्त्रविध्योरपि उभयदेवताप्रकाशकतया कालद्वयेऽव्यवस्थाप्राप्तौ व्यवस्थार्थत्वेन सार्थक्यमनुसन्धेयम् ॥ (अग्नेः पूर्वाहुतिरित्यादिक्रमविध्युपपत्तिपूर्वकसमुच्चयवि शिष्टप्रजापतिविधानोपपत्तिः) ननु चशब्दार्थस्य प्रजापतेश्च विधाने वाक्यभेद इत्यत आह चशब्दोपस्थितेति ॥ एतेन वाक्यभेदापत्तेर्यदग्नयेचेति वाक्यद्वये विशिष्टकर्मान्तरविधिरपि पूर्वपक्ष्युक्तः निरस्तः । कर्मान्तरविधौ तत्र लिङ्गादेवोभयदेवतालिङ्गकशुद्धमन्त्रयोः प्राप्तत्वेन तद्विनियोजकविधिद्वयवैयर्थ्यापत्तेश्च । नचैव "मग्नेः पूर्वाहुतिः प्रजापतेरुत्तरे"ति क्रमविध्यन्यथानुपपत्त्यैव समुच्चयसिद्धेरेतत्समुच्चयविधानं व्यर्थम्, न, वैकल्पिकत्वेऽपि प्रयोगभेदेन पूर्वोत्तरभावविधायकत्वोपपत्तेः । अत एकस्मिन् प्रयोगे समुच्चयविधानोपपत्तेः । तयोश्च "यदग्नयेचे" ति पाठक्रमादेव क्रमसिद्धेः क्रमवाक्यमनुवाद एव ॥ (ज्योतिष्ट्वगुणविशिष्टाग्निदेवतात्वपरप्रकाशकारमतखण्डनम्) यत्तु अत्र "ततश्च ब्राह्मणेनाग्निसूर्ययोः शुद्धयोर्देवतात्वविधानात्ज्योतिष्ट्वगुणविशिष्टविधिरि"ति न्यायसुधाग्रन्थस्वारस्यभ्रमेण मान्त्रवर्णिकदेवताविधिपक्षे ज्योतिष्ट्वादिगुणविशिष्टयोरेवाग्निसूर्ययोर्देवतात्वमिति प्रकाशकारैरुक्तम् । ग० अत्न- उपांशुयाजे विष्णुरुपांशु यष्टव्यः प्रजापतिरुपांशु यष्टव्य इति वाक्यशेषे शुद्धानामेव विष्ण्वादीनां संकीर्तनात्मान्त्रवर्णिकविधिकल्पनायामपि गुणविशिष्टयोर्देवतात्वाकल्पनवदिहापि "धूम एवाग्नेः दिवा ददृशे" "अग्नेः पूर्वाहुतिर्यदग्नयेचे"तिवाक्यशेषे शुद्धयोरेव संकीर्तनाद्गुणविशिष्टयोर्देवतात्वाकल्पनया लाघवाच्छुद्धयोरेव तदुपपत्तेः ॥ (अग्निहोत्रपदनामत्वोपसंहारः) अतोऽग्निहोत्रवाक्ये शास्त्रान्तरप्राप्ताग्निदेवताकत्वयोगेनापि अग्निहोत्रपदप्रवृत्तेः संभवादसाधारणपरताज्ञापकाभावे च धात्वर्थविधानस्य संभवतस्त्यागायोगान्न होमानुवादेन गुणविधिः । शुद्धधात्वर्थविधानसंभवे विशिष्टविधेर्गुरुभूतस्याश्रयणं न युक्तमित्यभिप्रेत्य नाम धेयत्वमुपसंहरति अतश्चेति ॥ (अग्निहोत्रपदे सप्तमीबहुव्रीहिचतुर्थीतत्पुरुषखण्डनेन षष्ठीतत्पुरुषव्यवस्थापनम्) अत्र भाष्यकृता यस्मिन्नग्नये होत्रं होमः तदग्निहोत्रमित्युक्तेर्व्यधिकरणचतुर्थीबहुव्रीहिराश्रितः, न्यायसुधाकृता अग्नेर्हेत्रं यस्मिन्निति षष्ठीबहुव्रीहिः, तत्रोभयत्रापि लक्षणा, न तु गतिः स्पष्टा । तैत्तिरीयैराम्नायमानान्तोदात्तस्वरानुपपत्तिरपि । अतः स्वरलक्षणानुगतः षष्ठीतत्पुरुष एव होत्रशब्दं भावे व्युत्पाद्य आश्रयितुं युक्त इति सूचयितुं विशेषतोऽग्नेर्हेत्रमिति व्युत्पत्तिप्रदर्शनं कृतम् । तत्र यद्यपि कात्यायनमते प्रकृतिविकृतिभावाभावेऽपि अश्वघासादिपदे इवेहापि चतुर्थीसमास एव युक्तः- तथापि महाभाष्यकारेण तन्मत्तप्रत्याख्यानावसरेऽश्वघासादिपदेऽपि षष्ठीतत्पुरुषस्यैवाश्रयणातिहापि तदाश्रयणे न कोऽपि दोषः । नच पूर्वपक्ष इव संबन्धविशेषाप्रसिद्धिः । सिद्धान्ते अन्यतः प्राप्ताग्निदेवताकत्वानुवादकत्वेनान्यतस्सिद्ध देवतात्वरूपविशेषेण षष्ठ्युपपत्तेः, पूर्वपक्षे तु तस्याधुनैव विधेयत्वान्न पूर्वं संबन्धविशेषेः संभवतीति वैषम्यम् । यद्यपि प्रकाशकारैः चतुर्थीतत्पुरुषोऽप्युक्तः- तथापि तस्य "कर्तृकरणे कृता बहुलमि"ति सूत्रगतबहुलग्रहणसिद्धस्यानन्यगतित्वेनाश्रयणापेक्षयास्यैव तत्पुरुषस्य युक्तत्वं मत्वा पूर्वपदे लक्षणापत्तिमपि लक्षणस्वराननुगतसमासापेक्षया ज्यायस्त्वेनाङ्गीकृत्य पूज्यपादैरयमेवादृतः । यस्तु न्यायप्रकाशे सप्तमीबहुव्रीहिरप्याश्रितः, तस्य स्वरानुगतस्यापि दूषणं कौस्तुभे द्रष्टव्यम् ॥ (होत्रपदस्य द्रव्यपरत्वनिरासेन होमपरत्वोपपादनम्) अत्र च होत्रपदस्य द्रव्यपरत्वे अग्निसंबन्धिद्रव्यवत्वप्रकारकबोधजनकत्वे नामधेयार्थस्य धात्वर्थावच्छेदकत्वसंभवेऽपि होत्रपदस्य भावपरत्वे अग्निहोत्राख्यहोमस्य न धात्वर्थावच्छेदकत्वं संभवति- रूपान्तराभावेन स्वस्मिन् स्वस्यैवावच्छेदकत्वानुपपत्तेः । न हि संभवति अग्निसंबन्धिहोमेन होमेनेष्टं कुर्यादिति । अतएव भाष्यकारन्यायसुधाकारादिभिः द्रव्यपरत्वमाश्रितम् । तथाचात्र होत्रशब्दस्य द्रव्यपरतया लक्षणया दध्यादिद्रव्यसंबन्ध्यर्थकत्वेन प्रकाशकारोक्तः षष्ठीतत्पुरुषपक्ष एव युक्तः- तथापि अस्मिन् पक्षे होत्रपदे लक्षणापत्तेः, अग्निदेवताकहोमत्वरूपरूपान्तरप्रकारकहोमविशेष्यकप्रतीतिजनकत्वेन धात्वर्थावच्छेदकत्वोपपत्तेः भावव्युत्पन्न एवाश्रितो होत्रशब्दः । तत्र च जुहोतिपदेनैव विशेष्याभिधानात्विशेष्यपरमप्यग्निहोत्रपदं विशेष्यांशेऽनुवादकमित्यदोषः ॥ (सूर्यहोमेऽपि प्रातःकालिकेऽग्निहोत्रपदप्रवृत्त्युपपादनम्) यद्यपि चाहवनीये होमो नापरयोरितिगार्हपत्यान्वाहार्यपचनयोर्हेमनिषेधादाहवनीय एवाहुतिद्वयविधानेन प्रातर्हेमेऽग्रेरविधानान्नेदमग्निदेवताकहोमत्वं प्रवृत्तिनिमित्तं संभवति- तथापि "द्वे आहवनीये जुहोति चतस्त्रो गार्हपत्ये चतस्त्रोऽन्वाहार्यपचने" इति दशाहुतिपक्षे, "द्वे आवनीये द्वे गार्हपत्ये द्वे अन्वाहार्यपचने" इति षडाहुतिपक्षे च प्रातर्हेमेपि गार्हपत्यान्वाहार्यपचनयोः "अग्नये गृहपतये स्वाहाग्नये संवेशपतये स्वाहा" इत्यादिमान्त्रवर्णिकाग्निदेवत्यहोमसद्भावादग्नि होत्रशब्दप्रवृत्तिर्नानुपपन्ना ॥ (प्रकारान्तरेणाग्निहोत्रपदस्य प्रातर्हेमे प्रवृत्तिनिरूपणपूर्वकनामधेयत्वोपसंहारः) वस्तुतस्तु एकस्यैवाग्निहोत्रहोमस्य "सायं च प्रातश्च जुहोती"ति वाक्येन प्रयोगद्वयविधानात्तस्य ज्योतिष्टोमवत्कालभेदे कर्मभेदाभावाद्विजातीयहोमत्वावच्छिन्नेऽग्निदेवताकत्वस्य सामानाधिकरण्येन सत्त्वाद्युक्तैव तत्पदप्रवृत्तिरिति । वक्ष्यते चैकदेशप्रवृत्तिनिमित्तेनापि तत्प्रख्यन्यायेन नामधेयोपपत्तिर्वैश्वदेवाधिकरणे । अतिप्रसङ्गनिराकरणमुद्भित्पदवदेव ज्ञेयम् । अतस्सिद्धं तत्प्रख्यन्यायेन अग्निहोत्रपदं नाम धेयम्, तस्यैवाग्निहोत्रसंज्ञकस्य कर्मणः फलनिमित्तवाक्ययोरुपपादनात्तत्संबन्धः इति ॥ (सिद्धान्तानुगुणं सूत्रयोजनम्) अत्रच सूत्रे "यस्मिन् गुणोपदेश" इति सूत्राद्यस्मिन्निति, "अपिवा नामधेय" मिति तत्पूर्वसूत्राच्च नामधेयमित्यनुषज्य तस्य विधित्सितस्य गुणस्य प्रख्यं प्रख्यापकमन्यच्छास्त्रं यस्मिन् तदग्निहोत्रादिपदं नामधेयमित्यर्थः ॥ (चतुर्गृहीतवाक्याद्द्रव्यस्य मन्त्रवर्णाद्देवतायाश्च लाभाताघारपदस्य क्षरणात्मकप्रवृत्तिनिमित्तेन होमनामधेयत्वोपपादनम्) आघारपदेऽपि नामधेयत्वं साधयति एवमिति । चतुर्गृहीतं वेत्यनेन चेति ॥ अस्य वाक्यस्यायमर्थः यदेतज्जौहवं चतुर्ग्रहणसंस्कृतमभूत्तस्य तत्संबन्ध्याघारसंज्ञकमाघारणं कृत्वा इतोऽस्मात्प्राचीनं प्रथमं त्रींस्त्रीन् प्रयाजान्यजतीति(?) । अत्र च बलवत्प्रत्यभिज्ञानेनाघारवाक्यविहितस्य प्रकृतस्यैवाघारणाख्यकर्मणः प्रयाजार्थजौहवचतुर्गृहीतैकदेशसंबन्धोऽनन्यार्थतया विधीयतेऽन्यत्सर्वं प्राप्तमेवानूद्यते । तेन नाघारणान्तरविधिः । अत एव चतुर्गृहीतसंबन्धपरत्वेन अन्यार्थत्वादाघारपदस्य नामत्वादनन्याक्षिप्तशक्तिकेनाघारमाघारयतीत्यनेनैव देवतोद्देशपूर्वकद्रव्यत्यागप्रक्षेपरूपहोमस्याभिधानम् । चतुर्गृहीतवाक्येनाज्यरूपस्य द्रव्यस्य मान्त्रवर्णिक्या देवतायाश्च लाभादाघारयतिना लक्षणया तदुपपत्तेः । तत्र चाघारपदं होमस्य प्रक्षेपांशेन क्षरणात्मकत्वात्क्षरणात्मकप्रवृत्तिनिमित्तेन नामधेयमिति प्रवृत्तिनिमित्तभेदात्न तदैक्यमादाय वैयर्थ्यमाशङ्कनीयम् ॥ (क्षर्यमाणद्रव्यकत्वमाघारपदप्रवृत्तिनिमित्तमिति सोमनाथमतखण्डनम्) यत्तु "चतुर्गृहीतमित्यनेनैव आज्यप्राप्तेः क्षरणात्मकत्वं प्राप्तमिति तन्निमित्तनामधेयसंभवा"दिति शास्त्रदीपिकास्वारस्यमनुरुध्याज्यस्य द्रवद्रव्यत्वेन स्वतःक्षरणात्मकत्वात्क्षर्यमाणद्रव्यकत्वं प्रवृत्तिनिमित्तमादायाघारपदं नामधेयमिति स० सोमनाथेनोक्तम्, तन्न- आज्यगतक्षरणात्मकताया धातुनैवेह विधेयत्वेनाज्यप्राप्तेः क्षरणात्मकत्वे हेतुत्वासंभवात् । नहीदमग्निहोत्रादिपदवदाज्यादिगुणयोगनिमित्तं नाम, अपितु धात्वर्थगतक्षरणात्मकत्वयोगेनेति तदेव प्रवृत्तिनिमित्तं युक्तम् ॥ (पूर्वपक्षोक्तसान्नाय्यपयःपरत्वद्रवद्रव्यसामान्यपरत्वादिनिरासः) अत एव द्वितीयविधिप्रकारापत्तेरेव न सान्नाय्यीयपयःसंस्कारपरत्वमाघारपदस्य, नापि पञ्चमविधिप्रकारापत्तेर्विनियोगभङ्गेन द्रव्यविशिष्टाघारविधानमपि । एतेनैव चतुर्गृहीतवाक्येन विशेषसमर्पणमित्यपि निरस्तम् । तस्याघार्येत्येतावतैवाभीष्टसिद्धौ तत्राघारमित्यस्य वैयर्थ्यापत्तेश्च । अतो युक्तं नामधेयत्वम् ॥ (आघारयागस्य सन्निपत्त्यारादुपकारकत्वयोः स्विष्टकृत इव सोपपत्तिकमिरूपणम्) अयं च यागः स्विष्टकृदिव त्यागांशेनारादुपकारकोऽपि प्रक्षेपांशेनाद्यप्रयाजत्रयसाधनीभूताज्यसंस्कारकत्वात्सन्निपत्योपकारकोपि स्वीक्रियते, सन्निपत्योपकारकत्वसंभवे आरादुपकारकत्वकल्पनस्य तद्वदेवान्न्याय्यत्वात् । अतएव तस्याघारमिति संबन्धसामान्यपरापि षष्ठ्याज्यस्य यजन्नितिवन्न गुणत्वपरा- अन्यत्र प्रयाजत्रये विनियुक्तस्यान्यत्र विनियोगायोगात्, अपितु भाव्युपयोगित्वात्प्राधान्यपरैव । अतश्चाघारोत्तरमपि जौहवनाशे प्रयाजनार्थं तदुत्पादने पुनराघारकरणं विकृतिषु वाचनिकप्रयाजपर्युदासे उत्तराघारनिवृत्तिः ॥ (संस्कारकर्मणोऽप्याघारनामत्वप्रयोजनम्) नचैवं संस्कारकर्मत्वे तस्य संस्कार्यनिरूप्यत्वेनैवावच्छेदसिद्धेर्नामधेयानर्थक्यम्- सत्यप्यवच्छेदकान्तरे नामाम्नानवशेनैतदवच्छिन्नस्यैवाभ्युदयशिरस्कत्वकल्पनया "अंशुं गृह्णाती"ति वत्संस्कारकर्मण्यपि नामार्थवत्वोपपत्तेरिति न्यायसुधाकरः ॥ (अभिघारणस्यारादुपकारकत्वमात्रमिति स्वसिद्धान्तस्य पूर्वतनमतप्रयोजनादिनिरसनपूर्वकं सोपपत्तिकमुपपादनम्) वस्तुतस्तु संस्कारकर्मत्वे द्रव्यसंबन्धांशेऽप्यपूर्वविधित्वापत्तेर्नियमवि धिलाघवानुरोधेन तस्येति षष्ठ्या गुणत्वमात्रमङ्गीकृत्यारादुपकारकत्वमेव प्रयाजादिवद्युक्तमाश्रयितुम् । अत एव देवतोद्देशप्रक्षेपद्रव्यत्यागसमुदायरूपहोमपदाथ्रस्यावयवभेदकल्पनया भाव्युपयोगाङ्गीकरणमपि न युक्तम्- स्विष्टकृदादौ तु दृष्टार्थत्वं द्वितीयाश्रुतिबलादतस्तदाश्रयणं, इह तु संस्कारकर्मत्वेऽपि अदृष्टकल्पनाया आवश्यकत्वाद्द्रव्यभेदाङ्गीकरणं निष्प्रमाणकम् । अतस्तुषोपवापवत्परप्रयुक्तद्रव्योपजीवित्वेपि संस्कारकर्मत्वाभावात्नोक्तफलसिद्धिः । विकृतिषु वाचनिकपर्युदासे परं यत्किञ्चिदाज्येनाघारकरणेऽपि न जौहवाज्यनाशे- कपालवत्परप्रयुक्तत्वात् । परप्रयुक्तत्वं च चतुर्गृहीतवाक्ये एतच्छब्देन प्रयाजत्रयसाधनत्वानुवादवैयर्थ्यभियावगतमिति न किञ्चिदनुपपन्नम् । अतएव भाष्ये प्रधानकर्मत्वमेव स्पष्टमुक्तमिति पार्थसारथिमतानुयायिनः प्रकाशकाराः । तदुक्तं शास्त्रदीपिकायाम् "दृष्टं च संस्काराणामपि नामधेयमंशुं गृह्णात्यन्तर्यामं गृह्णाती"ति । नचास्य संस्कारत्वम्- "इन्द्र ऊर्ध्वो अध्वर" इत्याघारयतीति मान्त्रवर्णिकेन्द्रदेवतात्वाद्यागसिद्धेरिति ॥ (आघारकर्मणस्संस्कारकर्मत्वमिति सोमनाथमतस्य शास्त्रदीपिकामतविरुद्धत्ववर्णनम्) अत्र च यागस्याश्रवणात्पूर्वपक्ष्युक्तमाघारस्य संस्काररूपत्वमङ्गीकृत्यपि प्रथमतो नामधेयवैयर्थ्यं परिहृत्य स्पष्टमेव नचास्य ग्रन्थेन तत्प्रदूष्य यागत्वप्रसाधनेन नामतानुपपत्तिः परिहृतेति गम्यते । एवं स्थिते संस्कारकर्मत्वाङ्गीकारेणैव प्रस्तरप्रहरणवदुभयरूपतात्पर्येणैतद्ग्रन्थव्याख्यानं सोमनाथकृतं कथमिव युक्तमिति न विद्मः । अत्रच प्रक्षेपांशेनारादुपकारकत्वेऽपि सान्नाय्याङ्गभूतेन्द्रदेवतास्मारकत्वेन सन्निपत्योपकारकत्वमाशङ्क्य निरस्तं कौस्तुभे तत्रैव द्रष्टव्यम् ॥ (समिदादिपदानामपि नामत्वोपपादनम्) एवं समिदादिपदमपि अभ्यासाधिकरणवक्ष्यमाणरीत्या मन्त्रवर्णप्राप्तसमिद्देवताकत्वेन प्रवृत्तिनिमित्तेन निरूढलक्षणया नामधेयमित्याह एवमिति । आदिपदेन पौर्णमास्यमावास्यादीनामपि नामधेयत्वसंग्रहः ॥ (अग्निहोत्रमित्यादिद्वितीयातद्बहुवचनोपपत्तिः) पूर्वपक्ष्युक्तां द्वितीयानुपपत्तिं परिहरति सर्वत्रेति ॥ असाधितस्य करणत्वानुपपत्तेरर्थाक्षिप्तसाध्यत्वमादायानुवादिनी द्वितीयैकार्थसमवायसंबन्धेन करणत्वलाक्षिकेत्यर्थः । "समिधो यजती" त्यत्र बहुवचनं तु "समिधो बह्वीरिव यजती"ति वाक्यशेषेसमिद्देवतानां बहुत्वावगमात्तदनुवादकमिति न दोषः ॥ (पूर्वोत्तरकल्पप्रयोजनं प्रकाशकारीयतत्खण्डनं च) प्रयोजनं पूर्वोत्तरपक्षोपन्यासेनैव स्पष्टत्वान्नोक्तम् । यत्तु प्रकाशकारैः पूर्वपक्षे दर्वीहोमानामग्निदेवताकत्वं, सिद्धान्ते नेति प्रयोजनमुक्तम्, तत्पूर्वपक्षोपपादनवेलायामेव "यत्राग्नेयो मन्त्रः पठित" इत्यनेन पूज्यपादैर्निरस्तप्रायमित्युपेक्ष्यम् ॥ इति चतुर्थं तत्प्रख्याधिकरणम् ॥ (भाट्टदीपिका) (५ अधिकरणम् । ) तद्व्यपदेशं च । १,४.५ । "श्येनेनाभिचरन् यजेते"त्यादौ पूर्वोक्तबाधकाभावात्प्रसिद्धेः श्येनादिपदानां गुणविधित्वमेव । प्रकृतसोमयागाश्रितो गुणः फलोद्देशेन विधीयते । विशिष्टकर्मान्तरं वा । नचैवं "यथा वै श्येनो निपत्यादत्ते एवमयं भ्रातृव्यं निपत्यादत्ते"इत्यर्थवादे स्वस्यैव स्वोपमानुपपत्तिः- उपक्रमनिर्णीतविध्यनुरोधेनोपसंहारस्थार्थवादस्यान्यथा नेयत्वात् । "ते तद्विलासा इव तद्विलासा" इत्यादिवदनन्वयालङ्कारस्याभेदे अनुगुणत्वाच्चेति प्राप्ते नायमनन्वयालङ्कारः- तथात्वे सर्वेषामर्थवादपदानामुपमानान्तराभावलक्षकत्वापत्तेः, तद्वरं भूयोऽनुग्रहस्य न्याय्यत्वातुपक्रमस्थ एवैकस्मिन् पदे रूपकविधया लुप्तोपमाविधया वा गौणीं वृत्तिमङ्गीकृत्य नामधेयत्वं द्वितीयविधिप्रकारापादकं युक्तमाश्रयितुम् । अर्थवादस्तु रूपकाद्यपेक्षितसादृश्योपपादनार्थः सन्विनैव लक्षणां पूर्णोपमालङ्कारविधया विधेययागस्तुत्यर्थो न विरुध्यते । तत्सिद्धं चतुर्भिरेव प्रकारैः सर्वत्र नामत्वमिति ॥ ५ ॥ २१ ॥ इति पञ्चमं तद्व्यपदेशाधिकरणम् ॥ (प्रभावली) (संगतिनिर्देशपूर्वकविषयवाक्योपन्यासः तत्रगवाभिचर्यमाण इतिपाठसाधुताविवेचनं च) तत्प्रख्यशास्त्रताख्यपूर्वन्यायात्ययेन प्रत्यवस्थानात्प्रत्युदाहरणसंगतिं स्पष्टत्वादप्रदर्श्यैव विषयोपन्यासपूर्वकं पूर्वपक्षमाह श्येनेनेति ॥ आदिपदेन "अथैष सन्दंशेनाभिचरन् यजेत" अथैष गवाभिचर्यमाणो यजेते"त्यादिवाक्यानां संग्रहः । "अथैष" इत्यानुपूर्वी श्येनवाक्येऽपि प्रथमतो द्रष्टव्या । अत्र बहुषु भाष्यादिपुस्तकेषु "गवाभिचरन् यजेते"ति वाक्यं लिखितं दृश्यते, तदनुरोधेन नवीनग्रन्थेष्वपि तथा, तथापि लेखकप्रमादादेव तल्लेखनं द्रष्टव्यम् । अन्यथा यथा गावो गोपायन्तीति वाक्यशेषान्वयानुपपत्तेः । यमुद्दिश्याभिचारः तस्य यागेन गोपनासंभवाद्यागकर्तुरप्रस्तुतगोपनोक्तेरसंभवात् । अतोऽभिचर्यमाण इत्येव युक्तम् । तदाह्यन्यकृताभिचारकर्मीभूतस्य यागकर्तृत्वात्परकृतादभिचाराद्यागेन गोवद्रक्षणमस्य यजमानस्य भवतीत्युपपद्यते । अत एवाधिकरणमालायां श्रीविद्यारण्यगुरुभिस्तथा सोमनाथेन शास्त्रदीपिकाटिप्पणे अभिचर्यमाण इत्येव धृतं वाक्यम् ॥ (उद्भिच्चित्रातत्प्रख्यन्यायानां श्येनवाक्येऽप्रवृत्त्या पूर्वपक्षप्रवृत्तिनिरूपणम्) उद्भिदाद्यधिकरणाविषयतां दर्शयति पूर्वोक्तेति ॥ न तावदुद्भिदधिकरणविषयता- तत्र गुणे कर्मणि च तुल्यवद्वृत्तिकानामेव गुणपरत्वे मत्वर्थलक्षणापत्तेर्नामत्वं साधितं, न तु दधिसोमादिपादानां रूढानामपीति तद्वदेवेहापि गुणविधित्वसंभवात् । नापि वाक्यभेदरहितत्वेन चित्रान्यायविषयता । तत्प्रख्यशास्त्रान्तराभावादेव न पूर्वाधिकरणविषयतेत्यर्थः । अतएव दधिसोमादिपदवदेवात्यन्तनिरूढत्वेन प्रसिद्धेः पूर्वपक्षसिद्धिरित्याह प्रसिद्धेरिति ॥ श्येनादीत्यादिपदेन सन्दंशगोपदयोः संग्रहः ॥ (ज्योतिष्टोमादिगुणविधिरिति शास्त्रदीपिकायाः गुणफलसंबन्धपरत्वं केवलगुणविधित्वपरन्यायसुधानिरासः आदिपदेनाप्रकृतविश्वजित्संग्रहपरसोमनाथखण्डनं च) अत्र न्यायसुधाकृता प्रसिध्यादिभिः पूर्वपक्ष उद्भिदादीनामिवेति दृष्टान्तोपादानाज्ज्योतिष्टोमे गुणविधिरिति पूर्वपक्षतात्पर्यवर्णनं कृतं, तत्फलपदवैयर्थ्यापत्तेः विशिष्टानुवादे च वाक्यभेदापत्तेरयुक्तमिति सूचयन्निन्द्रियकामाधिकरणन्यायेन तद्विधित्वं समर्थयति प्रकृतेति । एतेन "गुणविधिर्ज्योतिष्टोमादिष्वि"ति शास्त्रदीपिकागतस्यादिशब्दस्य "विश्वजित्सर्वपृष्ठोऽतिरात्र" इत्यत्रानेकगुणोपादानेन विशिष्टकर्मान्तरविधेरावश्यकत्वात्तस्य विश्वजित आदिपदेन संग्रह इति सोमनाथकृतं व्याख्यानं अपास्तम्- प्रकृतकर्मण आश्रयत्वसंभवेऽप्रकृतस्य तत्कल्पने प्रमाणाभावात्, उद्भिदधिकरणेत्वप्रकृतलौकिककर्मणि गुणविधित्वस्योपक्षिप्तस्य प्रतिबन्धोत्तरं दातुमप्रकृतवैदिकविश्वजिदुपन्यासः कृत इति स्पष्टमेव शास्त्रदीपिकायां प्रतीयते । अत एव तदग्रे ज्योतिष्टोमस्यैवाश्रयत्वाभिप्रायेण पूर्वपक्षोपसंहारः कृतः । अत एव प्रकाशकारैः "श्येनस्य सामवैदिकत्वात्तत्र च शाखाभेदेनान्यस्यापि प्रकृतत्वसंभवादादिशब्द" इत्यादिग्रन्थेन संभवाभिप्रायेणादिशब्दः शास्त्रदीपिकागतो व्याख्यातः । अतः प्रकृतज्योतिष्टोमाश्रितस्य श्येनपक्ष्यादिगुणस्य फलोद्देशेन युक्तं विधानम् । काम्यत्वाच्चोत्पत्तिशिष्टस्यापि सोमस्य नित्यस्य बाधनमपि नायुक्तमिति भावः ॥ (भाष्यवार्तिकादिस्वारस्येन विशिष्टकर्मान्तरविधानमिति पक्षान्तरानुसारणोपपादनम्) यदितु "नचात्र कर्मणि प्रवृत्तिनिमित्तं किञ्चिदस्ति, वत्यर्थोपादानेन कर्मणि प्रवृत्तावत्यन्तविप्रकृष्टा गौणता स्यात्, तत्र वरं मत्वर्थलक्षणा । साधनं हि प्रतीतमत्यन्ताविनाभावात्स्वसाध्यां क्रियामक्लेशेनैव प्रतिपादयति विनैवमतुब्लोपेने"ति वार्तिके गौण्यपेक्षया मत्वर्थलक्षणाया ज्यायस्त्वाभिधानात्फलोद्देशेन गुणविधौ तदप्रसक्तेर्वार्तिककृतो नायं पक्षस्सम्मतः- विप्रकृष्टार्थविधानेन । धातुपारार्थ्यापत्तेश्च, लक्षणा गुणविधाविति सिद्धान्तभाष्यविरोधापत्तेश्चेत्यालोच्यते, तदोद्भिदादीनामिवेति पूर्वपक्षभाष्यस्य गुणविधित्वमात्रसाम्येऽप्यविरोधातुद्भिदधिकरणे विशिष्टविधेः पूर्वपक्षितत्वद्याथाश्रुतेप्यविरोधमभिप्रेत्य वार्तिकानुगुणं विशिष्टकर्मान्तरविधानमपि पक्षान्तरेणाह विशिष्टेति ॥ (ज्योतिष्टोमोद्देशेन केवलगुणविधौ वार्तिकाभिप्रायनिरूपणपरन्यायसुधायाः प्रकाशकारैः खण्डनम्) एतेन "साधनं ही" ति वार्तिकग्रन्थस्य ज्योतिष्टोमोद्देशेन विधीयमानस्य श्येनादेस्तत्साधनत्वप्रतीतेः स्वसाध्यलक्षकत्वमुक्तमि"ति न्यायसुधाकृतां तद्व्याख्यानं अपास्तम्- अनुवादे मत्वर्थलक्षणाभावस्य शतश उपपादितत्वेन मत्वर्थलक्षणाज्यायस्त्वप्रतिपादनपरसकलवार्तिकग्रन्थस्यासामञ्जस्यापत्तेः । अतो विशिष्टकर्मान्तरविधान पूर्वपक्ष एव वार्तिकतात्पर्यमिति प्रकाशकाराः ॥ (गुणफलसंबन्धपक्षस्येव विशिष्टविधिपक्षस्यापि वार्तिकारूढत्वम्) वस्तुतस्तु "विधेयं स्तूयते वस्तु भिन्नयोपमया सदा । न हि तेनैव तस्यैव स्तुतिस्तद्वदितीष्यते" । "गुणविधाने च श्येनद्रव्यं विधीयत" इति तदेव स्तोतव्यम् । नच "तस्यैवात्मनैवोपमानं युक्त"मिति सिद्धान्तवार्तिकग्रन्थात्श्येनाख्यगुणमात्रविधानस्यैव पूर्वपक्षो न तु विशिष्टविधानस्य- सिद्धान्त इव यागेनोपमानोपमेयभावोपपत्तेस्तद्दूषणानुपपत्तेः । ज्योतिष्टोमोद्देशेन गुणविधिपूर्वपक्षो नोपमानोपमेयभावानुपपत्त्या दूषितोऽपितु गौरवप्रस्तुतत्वादेव । अत एव मत्वर्थलक्षणोपन्यासाद्विशिष्टविधिपक्षोऽप्यस्तु तत्सम्मत इत्यभिप्रेत्यैव पूज्यपादैस्समानकक्षाद्वयमपि दर्शितम् । वार्तिके विशिष्टविधिपक्षनिरासस्तु स्फुटत्वान्नोक्त इति ध्येयम् ॥ (यथा वै श्येन इति वाक्यशेषविरोधः प्रथमपक्ष इति शङ्का) नचैवमिति ॥ आद्यपक्षे "यथा वै श्येन" इत्यर्थवादे अयमिति प्रथमान्तेन विधेयश्येनस्यैव परामर्शादेकस्मिन् भेदाभावे तद्घटितोपमानोपमेयभावासंभवादर्थकल्पनया गौणत्वेन नामत्वमेव युक्तमित्याशङ्कार्थः ॥ (वाक्यशेषान्यथानयनोपपत्त्या तद्बिरोधशङ्कापरिहारः) अन्यथा नेयत्वादिति ॥ विशिष्टविधिपक्षेऽयंशब्दस्य श्येनद्रव्यकयागरूपविशेष्यपरत्वमङ्गीकृत्योपमानोपमेय भावोपपत्तावपीह "रामरावणयोर्युद्धं रामरावणयोरिवे" त्यादाविव काल्पनिकावस्थादिकृतभेदकल्पनयोपमानान्तरा भावलक्षणया वान्यथा नेयत्वमित्यर्थः । ननु अयमेव दोष इत्याशङ्कानिरासायोपक्रमेत्युक्तम् । तथाचोपक्रमेणोपसंहारान्यथानयनं न दोषः । न ह्यत्र विध्युद्देशः सन्दिग्धो येन येन वाक्यशेषेण निर्णीयेत । एतदभावे "सोमेन यजेते"त्यादाविव गुणविधित्वस्यत्वयाप्यङ्गीकर्तव्यत्वादित्यर्थः ॥ (अनन्वयालङ्कारविधया वाक्यशेषाविरोधोपपादनम्) वस्तुतस्तु अयंशब्देन समानविभक्तिकत्वादुपमानभूतश्येनस्यैव परामर्शेनाभेद एवोपमानान्तराभावद्योतकस्योपमेयेनोपमानत्वकथनरूपानन्वयालङ्कारस्योपपत्तेर्न दोष इत्याह ते तद्विलासा इवेति ॥ "न केवलं भीतिनितान्तकान्तिर्नितम्बिनी सैव नितम्बिनीव । यावद्विलासा इव लास्यवासा" इति चरणत्रयमस्य ज्ञेयम् ॥ (अनन्वयालङ्कारस्य धर्मभेदेऽप्रवृत्तिरिति सोमनाथमतस्य भिन्नयोरप्यैक्याध्यासेनोपपत्त्या खण्डनम्) यत्त्वत्र सोमनाथेनोक्तम् नचात्रानन्वयालङ्कारः शङ्कार्हः- अनन्वये हि धर्मैक्यमावश्यकं, इह तु मत्स्याद्यादानभ्रातृव्यादानरूपधर्मभेदेनानन्वयाप्रसक्तेः, धर्मभेदेऽप्यनन्वयाङ्गीकारे "धर्मार्थकाममोक्षेषु समं प्रपेदे यथा तथैवावरजेषु वृत्ति" मित्यादावपि अनन्वयापत्त्या धर्मभेदनिबन्धनियमोच्छेदापत्तिः । नच एवमिह धर्मभेदनिबन्धनोपमैवास्तु इति वाच्यम्- उपमानोपमेययोर्भिन्नशब्दनिर्देशे एकधर्मिकत्वाप्रतीत्या धर्मभेदनिबन्धनैकधर्मिकोपमायाः प्रकृतेऽनुन्मेषात् इति, तन्न- भिन्नयोरपि धर्मिणोः सादृश्येनैक्यविवक्षयैकधर्मत्वोपपत्तेः । इतरथा सिद्धान्तेऽपि साधारणधर्मैक्याभावेनोपमानोपमेयभावानुपपत्तेः । "धर्मार्थकाममोक्षे" ष्वित्यत्रोपमानोपमेययोरभेदाभावादेवानन्वयाप्रसक्तेः उपमानोपमेययोर्भिन्नशब्दनिर्देश एकधर्मिकत्वाप्रतीत्येत्यादिकल्पनायां "धर्मार्थकाममोक्षेष्वि" त्यादौ धर्मभेदनिबन्धनोपमोक्तेरनुचितत्वाच्च । अत एव वार्तिके अनन्वयालङ्कारो यथा "रामरावणयोर्युद्धं" इत्यादिना शङ्कितः । अतः श्येनमात्रस्यैव फलोद्देशे विधानेऽनन्वयालङ्कारविधयाभेदेऽप्युपमानोपमेयभावोपपत्तेर्विशिष्टविधिपक्षेच सुतरां सिद्धान्त इव तदुपपत्तेर्न रूढित्यागेन नामत्वं युक्तम् ॥ नच विशिष्टविधौ मत्वर्थलक्षणैव दोषः- तस्याः लक्षितलक्षणापेक्षयेव गौण्यपेक्षया ज्यायस्त्वात् । गौण्या हि "अभिधयाविनाभूते प्रवृत्तिर्लक्षणेष्यते । लक्ष्यमाणगुणैर्योगाद्वृत्तेरिष्टा तु लक्षणा" इति तत्सिद्धिसूत्रगतवार्तिकोक्तरीत्या गुणलक्षणाया आधिक्यात्गुरुभूतत्वं स्पष्टम् । अपिच मत्वर्थलक्षणायां श्रौतार्थस्य श्येनादेर्लोहितोष्णीषादिवद्वाक्यार्थेऽन्वयापरित्यागादितरत्रतु गौणार्थावगमे श्रुत्यर्थस्याविवक्षितस्य वाक्यार्थेऽनन्वयाच्छ्रुतिपीडेति सैव ज्यायसीति भावः ॥ (अभेदे उपमानोपमेयभावानुपपत्त्या काल्पनिकभेदेनापि तदनुपपत्त्यादिनाच श्येननामत्वसिद्धान्तोपक्रमः) नायं गुणफलसंबन्धविधिः- तथात्वेर्ऽथवादावगतोपमानानुपपत्तेः, यद्यपिचेयं स्तुतिर्नात्यन्तस्वार्थसत्यत्वमपेक्षते- तथाप्यालम्बनापेक्षत्वान्नोपमानस्य भेदं विनोपपत्तिः । नचौपचारिकभेदकल्पना युक्ता- तथात्वे एकस्या एव व्यक्तेः कालभेदेनोपमानत्वकल्पनेतावद्यया श्येनव्यक्त्या पूर्वं निपत्य मांसादनं कृतं, तया वैरिणो व्यापादनं क्रियते इत्यर्थापत्तेर्निपत्यादत्त इति भूतकाललक्षणा, यथैवं शब्दाभ्यां समभिव्याहृतयोः श्येनपदसर्वनाम्नोः भिन्नार्थकत्वेन प्रतीयमानयोरेकार्थत्वकल्पनेत्यनेकदोषापत्तेः । एवमेकस्मिन्नपिकाले व्यक्तिभेदेनोपमानकल्पनायां श्येनपदसर्वनाम्नोः श्येनत्वावच्छिन्नोपस्थापकयोर्ग्राह्यतदितरव्यक्तिलक्षकत्वापत्तिः । पुनश्च विधेयतावच्छेदकश्येनत्वावच्छिन्नस्य स्तुत्यभाव इत्यनेकदोषापत्तिः । वस्तुतस्तु अनन्वये नौपचारिकभेदकल्पनयोपमानोपमेयभावकल्पनम्- रसविघातापत्तेः, किन्तूपमानाभावलक्षणयानन्यान्वितत्वख्यापनमेव । अतश्चात्राप्युपमानान्तराभावप्रतिपादनेऽनेकेषु पदेषु लक्षणापत्तिस्तदपेक्षया एकस्मिन्नुपक्रमस्थेऽपि श्येनपद एव निरूढलक्षणया नामत्वाश्रयणं युक्तमित्यभिप्रेत्य सिद्धान्तमाह नायमिति ॥ न्याय्यत्वादिति ॥.॥ (श्येनपदे रूपकविधया गौणीवृत्तिनिरूपणम्) जघन्यानामपि भूयसामनुग्रहः कर्तव्यः, मुख्यानुग्रहस्तु समसंख्यविषय इति द्वादशे वक्ष्यमाणत्वान्न्याय्यत्वमित्यर्थः । अत्र च भिन्नयोराहार्याभेदकल्पनात्मकरूपकविधया गौणीति केषाञ्चिन्मतमनुसृत्याह रूपकविधयेति ॥ (वेदे रूपकविधया गौणवृत्त्यसंभवेन लुप्तोपमाविधया नामत्वव्यवस्थापनम्) वस्तुतस्तु वेदे कल्पकपुरुषाभावान्न क्वापि रूपकम् । अत एव "यद्यध्यासेन वक्तृणां गौणी वृत्तिः प्रकल्पते । वेदे सा न कथञ्चित्स्यादध्यारोपयितुर्विना" इति वार्तिके तत्सिद्धिसूत्रे समारोपिततद्भावो गौणीति मतं निरस्तम् । अत अभेदारोपासंभवात्साधारणधर्मवाचिपदाभावाद्विधिगतश्येनपदे लुप्तोपमेत्यभिप्रेत्य पक्षान्तरमाह लुप्तोपमेति ॥ गौणी वृत्तिरित्यनेन शक्त्यन्तरकल्पनापत्तिर्निरस्ता । यद्यपि गौणीतो मत्वर्थलक्षणा ज्यायसी- तथापि विधौ तदापत्तिः । मम त्वनुवादभूते नामधेय इति वैषम्यान्न दोषः ॥ (श्येननामत्वे द्वितीयविधिप्रकाराश्रयणप्रयुक्तलाघवोपपादनम्) द्वितीयविधीत्यनेन विशिष्टविधिपक्षो गौरवापत्तेर्निरस्तः । एवञ्च प्रसिद्धश्येनातिरिक्तं तत्सदृशं च यागरूपमभिचारफलजनकं श्येनपदप्रतिपाद्यमित्येतावदवगते ज्योतिष्टोमस्य संज्ञान्तरावरोधात्तत्रानुपपत्तेः संज्ञयैव कर्मान्तरत्वसिद्धिः । निरूढ्यङ्गीकारप्रयोजनं तु "समानमितरत्श्येनेने"त्यादौ प्रसिद्धश्येनयागोपस्थितिरेव न तु रूढ्या श्येनपक्षिणो ग्रहणम् । नच यागस्य भ्रातृव्यादानसाधनत्वेन श्येनसादृश्योपपत्तेः विधेयवेतसावकस्तुत्यर्थमपां स्तुतिरिव यागस्तुतिः- विधेयगताया एव स्तुतेरन्यत्र संचारदर्शनात् । नच यागविधावपि तद्विशेषणतया द्रव्यस्यापि विधेयतोपपत्तिः ॥ (साकाङ्क्षस्योपक्रमस्योपसंहारानुसरणोपपादनम्) एतावता च गुणफलसंबन्धविधाने विप्रकृष्टविधानधातुपारार्थ्यापत्तौ विशिष्टविध्यङ्गीकारे च गौरवापत्तौ च द्वितीयविधिप्रकारापादकत्वोक्त्या सूचितायां यदि कश्चिदत्रोपसंहारप्राबल्यमापादयेत्तं प्रत्याह अर्थवादस्त्विति ॥ अयमर्थः नात्रोपसंहारानुरोधेनोपक्रमान्यथाकरणम्, किन्तु पूर्वोक्तदोषापत्त्या लाघवेन श्येननामकयागविधाने निश्चिते श्येनशब्दस्य यागनामत्वाय ज्योतिष्टोमनाम्न इव प्रवृत्तिनिमित्तापेक्षानुरोधेनैव वाक्यशेषोपदर्शितसादृश्यावलम्बनेन गौणत्वाङ्गीकरणमित्युपक्रमाकाङ्क्षयैव वाक्यशेषानुसरणम् । अत एव यत्र चैवमुपक्रमस्याकाङ्क्षा, तत्र तद्विरुद्धोपसंहारार्थानुसरणं नैवाङ्गीक्रियते, यथा अवकाभिरग्निं विकर्षतीत्यत्रावकाशब्दस्य "आपो वै शान्ता" इत्यर्थवादानुसारेण नाप्सु लक्षणाभ्युपेयते, गुणवादसूत्रे जनकाप्स्तुतिद्वारावकानामेव स्तुतिरिति विधिस्तुत्योर्वैयधिकरण्यपरिहारात् । उपसंहारमात्रप्राबल्यवादिनस्तत्राप्यप्सु लक्षणापत्तिर्दुर्वारैव । अतस्तत्र निराकाङ्क्षस्य न वाक्यशेषानुसरणमिति नोपसंहारप्राबल्यापत्तिरिति ॥ एतच्चापेक्षितेति पदेन पूज्यपादैर्ध्वनितम् ॥ (पक्षिपरत्व एवार्थवादाञ्जस्येप्युपक्रमे श्येननामत्वनिर्णयात्तदनुसारेणोपसंहारनयनमिति उपक्रमपराक्रमवादगतविषयानुवादः) यत्तु अत्रोपक्रमपराक्रमवादे पक्षिपरत्व एवार्थवादाञ्जस्यं यागपरत्वे चानाञ्जस्यमुपपादितम्, तथाहि पक्षद्वयेऽपि तावत्तत्रोपमानभागस्य "यथा श्येनः पक्षी निपत्य मत्स्यादिकमादत्ते इत्यर्थः । तत्र मत्स्यादिकमित्यस्यानुपादानेऽपि प्रसिद्धस्यैव दृष्टान्तीकर्तव्यतया तल्लाभात् । उपमेयभागस्य त्वेवमयं यजमानस्य शत्रुं मारयतीत्यर्थः । पक्षिणि यागेचोभयत्रापि शत्रोर्मुख्यस्य निपत्यादानस्यासंभवात्पक्षिपक्षे फले यागे वा साधनत्वेन विनियुक्तस्य पक्षिणः शत्रोरादाने व्यापारासंभवात् । यागपक्षे क्रियायां निपतनादानक्रिययोः सर्वथैवासंभवाच्च । एवञ्च वाक्यशेषस्य पक्षिपरत्वे यथा श्येनपक्षी निपत्य मत्स्यादिकमादत्ते एवमयं फले यागे वा विनियुक्तः श्येनः पक्षी यजमानस्य शत्रुं मारयतीत्यर्थः । अत्र श्येनपक्षिनिष्ठयोः लोकप्रसिद्धमत्स्याद्यादानविध्युद्देशोपात्तद्विषन्मारणयोरेवोप मानोपमेयभावः प्रतीयते, न तु श्येनस्यैव श्येनेनेति नात्र भेदेन सादृश्यानुपपत्तिः । यद्यपि तयोः साधारणधर्मो नोपात्तः- तथापि यथा जले स्वच्छन्दं विहरतो मत्स्यस्य श्येनकृतनिपत्यादानं झटित्यशङ्कितोपस्थितं भवति, तथा तत्कृतं द्विषतां मारणमपीति गम्यमानसाधारणधर्मोऽस्त्येव । तथाच "कप्यासं पुण्डरीकमेवमक्षिणी"त्यादाविवगम्यमानसाधारणधर्मेणोपमानोपमेयभावनिर्देशे न कदाचिदनुपपत्तिः । अवश्यं च तस्य साधारणधर्मस्य गम्यमानत्वं पक्षान्तरेऽप्यभ्युपगन्तव्यम् । अन्यथा द्विषन्मारणमात्रस्य विध्युद्देशगतत्वेन वाक्यशेषात्दृष्टान्तबलेन तदवगतशैघ्र्यानवगमे ततः प्रवृत्तिविशेषकरस्तुतिविशेषालाभप्रसंगात् । तथाच प्रच्छन्नतया गृहं प्रविश्य प्रच्छन्नतयैव निर्गते चैत्रे तस्य प्रच्छन्नतया गृहप्रवेशमात्रं जानानमन्यं प्रति यथा देवदत्तो गृहं प्रविष्टः, तथैवायं निर्गत इति वाक्येन देवदत्तनिष्ठयोरेव प्रवेशनिर्गमनयोः प्रच्छन्नकृतत्वरूपगम्यसाधारणधर्मेणोपमानोपमेयभाव उच्यते, न तु देवदत्तस्येव देवदत्तेनेति मुख्य एवोपमानोपमेयभावः, तथात्रापीत्युपपद्यते । अयमित्यस्य च सन्निहितप्रथमान्तपदोक्तपक्षिपरत्वे आर्जवं लक्ष्यते । यागपरत्वे तु वाक्यशेषस्थस्यायमित्यस्य व्यवहितयज्ञमात्रकरणपरामर्शित्वेनानार्जवप्रसंगात्पक्षियागयोश्चामुख्य उपमानोपमेयभावः स्यात्- अनुगतसाधारणधर्माभावेन मुख्यसादृश्यस्यासंभवात् । पक्षिणि मत्स्यादिकर्मकं मुख्यं निपत्यादानम्, यागे भ्रातृव्यकर्मकं मारणमेव । तदेवाशङ्कितोपस्थितिकत्वगुणयोगेन तथोपचरितं मुख्यं निपत्यादानमिति तत्प्रयोज्यं पक्षियागयोरमुख्यमेव सादृश्यम् । नच यागपरत्वपक्षेऽपि पक्षियागगतयोर्मत्स्याद्यादानभ्रातृव्यमारणयोरेवोपमानोपमेयत्वमुचितमिति वाच्यम्- तावता यागे श्येनशब्दप्रवृत्तिनिमित्तस्य श्येनसादृश्यस्यालाभादुपसंहारानुसारेण श्येनशब्दगौणत्वोक्त्ययोगात् । एवमाञ्जस्ये विद्यमानेऽपि उपक्रमे लाघवानुसारेण यागमात्रविधिनिर्वाहाय श्येनशब्दस्य यागनामधेयत्वसिद्धये प्रवृत्तिनिमित्ताकाङ्क्षायां रूढस्य तत्र मुख्यप्रवृत्तिनिमित्तासंभवे गौणप्रवृत्तिनिमित्तला भायोपक्रमाकाङ्क्षानुसारेणैव वाक्यशेषेऽयमित्यस्य व्यवहितकरणपरामर्शित्वं वाक्यशेषस्यामुख्यसादृश्यपरत्वकल्पितमित्यत्रोपक्रमानुसारेणोपसंहारो नीत इति, (अर्थवादस्य श्येनयागोभयदृष्टान्तदार्ष्टान्तिकभाव एवोपपत्त्योपक्रमपराक्रमखण्डनम्) तदयुक्तम्- अयमिति सर्वनाम्ना श्येनादन्यस्यैवार्थस्य प्रतीयमानत्वेन श्येनपरामर्शायोगादेकश्येननिष्ठक्रिययोरुपमानोपमेयभावानुपपत्तेः, साधनत्वेन विनियुक्तव्यक्त्यन्तरमादायायंशब्देन परामर्शे श्येनत्वावच्छिन्नप्रतियोगिताकभेदस्य प्रतीयमानस्य बाधापत्तेः । यद्यत्र "यथा श्येनो निपत्यादत्ते एवं द्विषन्त" मित्येतावदेव स्यात्तदेकश्येननिष्ठक्रिययोः संभवेदपि सः । नचैतदस्ति, अत एव दृष्टान्तेऽपि अयंपदसत्त्वे तन्निष्ठक्रिययोरुपमानोपमेयभावो दुरुपपाद एव । आकरेऽपि संभवति तु भेदकल्पनेत्युक्त्त्वौपचारिकभेदकल्पनेत्यादिना प्रतीयमानभेदनिर्वाहाय पराक्रान्तम् । तवापि यथैवंशब्दयोरपि व्यवहितेनान्वयापत्त्या सामञ्जस्याभावस्य तुल्यत्वाच्च । अतः प्रतीयमानभेदनिर्वाहाय यागश्येनयोरेवोपमानोपमेयभावः समञ्जसः । एवञ्च प्रवृत्तिनिमित्तसमर्पकतया वत्यर्थकवाक्यशेषस्य स्वाध्यायविध्यवगतं दृष्टं प्रयोजनं लभ्यते । तव तु अन्यथापि स्तुतौ वत्यर्थेनैव प्ररोचितमभ्युदयकारीत्येवं नियमादृष्टकल्पनापत्तिरिति ॥ एतच्च यथैवंशब्दाभ्यां समभिव्याहृतयोः श्योनसर्वनाम्नोर्न भिन्नार्थत्वेन प्रतीयमानयोरेकार्थत्वकल्पनेत्यादिना भिन्नार्थत्वकथनेन कौस्तुभेपूज्यपादैः सूचितम् ॥ (बिम्बप्रतिबिम्बभावमूलकपूर्णोपमालङ्कारविधया लक्षणां विनैव यागस्तुत्यर्थत्वमर्थवादस्येति निरूपणम्) विनैव लक्षणामिति ॥ उपमानान्तराभावलक्षणां विनेत्यर्थः ॥ पूर्णोपमालङ्कारविधयेति ॥ अत्रच पूर्वोक्तरीत्याशङ्कितोपस्थितत्वादिगुणयोगेन मत्स्याद्यादानद्विषन्मारणयोरेकधर्मत्वविवक्षया पूर्णोपमत्वमेष्टव्यम् । यागे हि प्रवृत्तिनिमित्तप्रतिबन्धकारुचिनिरासाय स्तुतिरपेक्षिता । द्रव्ये तु स्वतः प्रवृत्त्यभावात्न तत्स्तुतिरत्यन्तमपेक्ष्यत इति तत्स्तुत्या तत्साध्ययागस्तुतिकल्पनेति विप्रकर्षो विशेष इति यागस्तुत्यर्थ इत्यनेन सूचितम् ॥ (सन्दंशादिनामत्वव्यवस्थापनम्) एवं सन्दंशादिपदानामपि "यथा ह दुरादानं सन्दंशेनाददीतैवमेतेनादत्त" इत्यर्थवादे तप्तायः पिण्डग्रहणसाधनलोहमयसन्दंशेनोपमानदशर्नान्नामधेयत्वं ज्ञेयम् ॥ (यौगिकत्वेन सह चातुर्विध्यं नामधेयत्वप्रकारस्येति निरूपणम्) अपिवा नामधेयमित्यत्र क्व गुणविधित्वं क्व नामधेयत्वमिति कोष्ठशोधनिकार्थमारम्भ इति प्रतिज्ञातं, तन्नामत्वे प्रकारचतुष्टयापेक्षतां सूचयितुमुपसंहरति तत्सिद्धमिति ॥ अत्र उद्भिदधिकरणे यौगिकत्वमेव नामतासाधकं, मत्वर्थलक्षणा तु गुणविधित्वनिरासद्वारा तदुपोद्बलिका । तदापत्त्यभावेऽपि फले यागे वा गुणविधिपूर्वपक्षस्य यौगिकत्वेनैव निरासेन नामताप्रसाधनेनायुक्तत्वात्, मत्वर्थलक्षणापत्तिमात्रेण सोमादौ नामतानङ्गीकाराच्च । अतो यौगिकत्वेन सह चातुर्विध्यं ज्ञेयम् । अतएव शास्त्रदीपिकायां यौगिकस्येवोक्तम् । कौस्तुभे मत्त्वर्थलक्षणोक्तिरपि यौगिकत्वोपलक्षणतयैव नेया ॥ (नामत्वे उत्पत्तिशिष्टबलीयस्त्वस्य पञ्चमप्रकारतामतनिरूपणं तत्खण्डनञ्च) वैश्वदेवाधिकरणगतन्यायसुधावलम्बनेनोत्पत्तिशिष्टगुणबलीयस्त्वस्यापि नामधेयत्वे प्रकारत्वमिच्छन्ति केचित् । यथाहुर्वैश्वदेवाधिकरणे "गुणान्तरावरुद्धत्वान्नावकाश्यो गुणोऽपरः । विकल्पोऽपि न वैषम्यात्तस्मान्नामैव युज्यते" इति ॥ तन्निराससूचनायैवकारः । तन्निरासस्तत्रैव निरूपयिष्यते ॥ (वैश्वदेवज्योतिरादिपदानां यथासंभवमुद्भिदाद्यधिकरणविषयत्वोपपादनम् । पौनरुक्त्यपरिहारश्च) सर्वत्रेत्यनेनैतदुक्तं भवति । यद्यपि "अथैष ज्योतिरथैष सर्वज्योति"रित्यत्र ज्योतिरादिपदे प्रथमनिर्दिष्टे द्रव्यस्य क्रतुवाचकपदसमभिव्याहाराभावे तदङ्गत्वेन विनियोगायोगात्प्रकरणेन च सिद्धरूपस्याविनियोगात्"एतेन सहस्त्रदक्षिणेन यजेते" त्युत्तरवाक्यगतैतच्छब्देन पूर्ववाक्यगतप्रथमानिर्द्दिष्टानां परामर्शेन ज्योतिष्टोमयागानुवादेनैतच्छब्दोपनीततया गुणपरताशङ्का भवति- तथापि तदनुवादेन तेषां गुणानां सहस्त्रदक्षिणायाश्च विधाने वाक्यभेदापत्तेश्चित्रापदवदेव न गुणपरत्वम्, अपितु नामत्वमेव- वाक्यभेदापादकगुणादेश्च कर्मान्तरकल्पनस्योचितत्वात् । एतदभिप्रायेणास्मिन्नधिकरणे तेऽपि चवाक्यान्तरेषु यदा तृतीयानिर्देशं प्रतिपद्यन्ते, तदा विचार्यन्त इति वार्तिके तद्व्यपदेशाधिकरणविचार्यत्वं ज्योतिरादिपदानामापाततः प्रतीयमानमपि तद्व्यपदेशरहितत्वेनायुक्तं मत्वा ज्योतिरादिशब्दानामुद्भिदाद्यधिकरणेषु यथासंभवं निवेशो भविष्यतीत्यभिप्रायेण न्यायसुधाकृता व्याख्यातम् । अतस्तत्रापि युक्तं नामधेयत्वम् । एवं दर्वीहोमवैश्वदेवादिपदानामपि नामधेयत्वं तत्प्रख्यन्यायेन द्रष्टव्यम् । वैश्वदेवाधिकरणे तु तदेव वैश्वदेवपदस्याक्षिप्य समाधीयते । अष्टमे त्विह सिद्धमेव नामधेयत्वमपूर्वतादिविचारार्थं प्रसङ्गादुक्तमिति न पौनरुक्त्यमिति । प्रयोजनमाद्यपूर्वपक्षे सोमबाधेन श्येनपक्षिणा ज्योतिष्टोमानुष्ठानम्, द्वितीयपक्षे प्राणिद्रव्यकत्वादग्नीषोमीयविध्यन्तः, सिद्धान्ते तु सोमद्रव्यकः सोमयागविकृतिरिति स्पष्टत्वान्नोक्तम् ॥ इति पञ्चमं तद्व्यपदेशाधिकरणम् ॥ (भाट्टदीपिका) (६ अधिकरणम् । ) नामधेये गुणश्रुतेः स्याद्विधानमिति चेत् । १,४.६ । पूर्वमुभयत्र विशिष्टविधिपूर्वपक्षे यानि दूषणानि मत्वर्थलक्षणादीनि दत्तानि तानीह आक्षिप्यन्ते । यदि हि यागस्य कारकत्वं स्यात्, ततः सोमादीनां कारकान्तराणां तदन्वयानुपपत्तेर्भवेन्मत्वर्थलक्षणा, उभयशिष्टभावनाविधानं वा । नत्वेतदस्ति- यागस्य क्रियारूपत्वाङ्गीकारात् । अतश्च तस्मिन् सर्वकारकाणां भावनावदेव विनैव मत्वर्थलक्षणां विनैव च वैरूप्यं संबन्धोपपत्तिः । यागस्य च क्रियात्वेऽपि संबन्धसामान्येन भावनान्वयो न विरुध्यते । भावना वा वैयाकरणवदतिरिक्ता नैवाङ्गीक्रियते । अतश्चोद्भिदादिष्वपि सर्वत्र गुणविधित्वमेव, वाजपेयोदाहरणं तु मूले गुणसूत्रानुरोधेनेति प्राप्ते पचतीत्यस्य पाकं करोति पाकेन करोतीति विवरणाद्धात्वर्थस्य कर्मत्वकरणत्वान्यतरकारकत्वेनैव भावनान्वयः । भावना च यथातिरिक्ता तथा वक्ष्यते । अतश्चेतरकारकाणां धात्वर्थान्वयानुपपत्तेरगत्योभयविशिष्टभावनाविधानं सोमादावङ्गीकृतम् । प्राचीनरीत्या वा मत्वर्थलक्षणा । अन्यथा श्रुत्यैव फलगुणयोर्यागान्वये फलान्वयार्थं यागस्योपादेयत्वविधेयत्वगुणत्वानि गुणान्वये चोद्देश्यत्वानुवादत्वप्राधान्यानीति विरुद्धत्रिकद्वयापत्तेः । उपादेयत्वादिनिरुक्त्यादिकं च कौस्तुभे द्रष्टव्यम् । अतो मत्वर्थलक्षणादिभिया विशिष्टविध्यनुपपत्तेर्नामधेयत्वमेवोद्भिदादीनाम् ॥ ६ ॥ २२ ॥ इति षष्ठं विशिष्टविध्याक्षेपाधिकरणम् (वाजपेयाधिकरणम्) (प्रभावली) (पूर्वतनाधिकरणचतुष्टयेनास्याक्षेपसङ्गतिनिरूपणम्) अधिकरणचतुष्टयेनास्याक्षेपिकां सङ्गतिं दर्शयति विशिष्टविधिपक्षे इति ॥ यागानुवादेन गुणविधिपक्षस्याप्युपलक्षणम्- अग्रे मत्वर्थलक्षणादीनीत्यादिशब्दबहुवचनयोरुपादानात् । मत्वर्थलक्षणादीनीति ॥ (तन्त्रसंबन्धेनाक्षेपो यत्र यत्र पूर्वन्यायविषयेषु भवति तस्य सर्वस्योदाहरणत्वोपपादनम्) आदिपदेन यागानुवादेन गुणविधानपूर्वपक्षे यत्फलपदानर्थक्यं, फलोद्देशेन तद्विधौ गुणपदानर्थक्यमिति दोषद्वयं तद्व्यपदेशन्यायश्चेति संगृह्यते । तन्त्रसंबन्धेनेह पूर्वपक्षे तयोरपि उद्धारात्, न तु न्यायसुधाकृदुक्तस्यापि पूर्वन्यायचतुष्टयस्य ग्रहणं, तन्त्रसंबन्धेन पूर्वन्यायाक्षेपासंभवात्, नहि यौगिकत्वन्यायेन सामानाधिकरण्येन चोक्तं नामत्वं तन्त्रसंबन्धेन निराकर्तुं शक्यते, न वा चित्राधिकरणोक्तवाक्यभेदः- गुणद्वयस्य यागद्वये तन्त्रत्वोपपत्तावपि विध्यन्वयतन्त्रत्वे प्रमाणाभावेन तदसंभवात्, नापि तत्प्रख्यतद्व्यपदेशावपि । अतो यत्र यत्र विशिष्टविधिपूर्वपक्षस्तत्रापाद्यमानमत्वर्थलक्षणाक्षेपो यत्र यागानुवादेन गुणविधिपूर्वपक्षस्तत्र फलपदानर्थक्यादिदोषाक्षेपश्चेह क्रियेते । तत्रापि नाग्निहोत्रवाक्ये विशिष्टविधिपूर्वपक्षेऽपि बहुव्रीहिणैव मत्वर्थभानान्मत्वर्थलक्षणाया अप्रसक्तेर्नैतदाक्षेप इति सूचयितुं संभवाभिप्रायेण यत्र यत्रेति वीप्सोपादानं कृतम् । अत एव तत्प्रख्यान्यशास्त्रोदाहरणं समिदादिवाक्यं विशिष्टविधिपक्षे मत्वर्थलक्षणाप्रसक्तेः तदाक्षेपार्थं भवत्येवोदाहरणम् ॥ (विशिष्टविधिपूर्वपक्षे श्येनवाक्यस्यापि एतदधिकरणविषयत्वस्य कौस्तुभाविरोधेनोपपादनम्) एवं श्येनवाक्ये विशिष्टविधिपूर्वपक्षे तन्त्रसंबन्धेन मत्वर्थलक्षणानिरासे सति विशिष्टयागविधेः निर्दुष्टत्वात्श्येनभिन्नस्य यागस्योपमेयतोपपत्तेः विशिष्ठविधिगौरवस्य रूढ्यनुरोधेन सोमादिवाक्य इव स्वीकारे बाधकाभावात्पूर्वाधिकरणस्यापि आक्षेपात्तदुत्तरमप्यारम्भो न विरुध्यते ॥ एतेन मत्वर्थलक्षणाक्षेपे उद्भिदधिकरणानन्तरमेव अस्यारम्भापत्तेः असाङ्गत्योपपादनं न्यायसुधाकृतो निरस्तम् । यत्तु कौस्तुभे पूज्यपादैः तद्व्यपदेशन्यायस्तु नैवोद्धर्तुं शक्यत इत्युक्तम्, तत्साक्षात्तन्त्रसंबन्धस्य तन्निरासाक्षमताभिप्रायेण नेयम् । अत एव न्यायसुधायां विशिष्टविधिमङ्गीकृत्यैव तद्व्यपदेशन्यायाक्षेपो दर्शितः ॥ (वाजपेयवाक्ये तत्प्रख्यन्यायविषयेऽपि एतन्न्यायप्रवृत्तिरिति प्रकाशकौस्तुभग्रन्थयोः प्रौढिवादत्वोपपादनम्) यत्तु प्रकाशकारैस्तदनुसारेण पूज्यपादैश्च कौस्तुभेऽग्निहोत्रवाक्ये प्रसक्तमत्वर्थलक्षणाक्षेपासंभवेऽपि वाजपेयोदाहरणे तत्प्रख्यन्यायविषये बहुव्रीह्यपेक्षया कर्मधारयं लघुत्वेनाश्रित्य तत्र प्रसक्ताया मत्वर्थलक्षणाया आक्षेपसंभवः । अत एव आक्षेपस्य साधारण्येऽपि तत्प्रख्यन्यायविषयेऽपि मत्वर्थलक्षणाप्रसक्तिद्योतनाय वाजपेयवाक्योपन्यास आकरे इत्युक्तम्, तत्पेयविशेषणस्य कर्मधारयपक्षे पूर्वनिपातापत्तेः स्वरविसंवादापत्तेश्च प्रौढिवादमात्रम् ॥ (वाजपेयोदाहरणस्य पूर्वाधिकरणाविषयत्वपरन्यायसुधाखण्डनेनाक्षेपाथ्रत्वसमर्थनम्) यदपि न्यायसुधायामपूर्ववाजपेयोदाहरणानर्थक्यं परिहृतम्- वाजं पेयमस्मिन्निति बहुव्रीहिणैव मत्वर्थलाभान्मत्वर्थलक्षणानापत्तेः, पेयस्य च वाजशब्दवाच्यान्नविशेषणत्वोपपत्तेः पानार्हत्वविशिष्टैकार्थविधानोपपत्तेरवाक्यभेदात्तत्प्रख्यान्यशास्त्रतद्व्यपदेशयोश्चाभावात्पूर्वन्यायचतुष्टयेन गुणविधित्वनिरासासिद्धेर्वैरूप्यापत्त्या तन्निरासाय वाजपेयोदाहरणम् इति, तदपि न- तथात्वे उद्भिन्न्यायाविषयत्वायाग्निहोत्रपदे इव बहुव्रीहेराश्रयणे मत्वर्थलक्षणाया अप्रसक्तौ तन्त्रसंबन्धेन तदुद्धारार्थैतदधिकरणविषयत्वस्याप्यनापत्तेः । सिद्धान्तेतु सुराग्रहविधानात्तत्प्रख्यतयैवाकरेऽभिहितया गुणविधिनिराससिद्धेः तन्निरासस्यानपेक्षणाच्च । अतो यौगिकत्ववाक्यभेदतत्प्रख्यन्यायान्विना यानि दूषणानि मत्वर्थलक्षणादीनि तानि इह आक्षिप्य समाधीयन्त इति भावः ॥ (धात्वर्थस्य भावनायां संबन्धसामान्येन तत्र च गुणादीनां करणत्वादिना चान्वयनिरूपणपूर्वकं विशिष्टविध्यसंभवरूपपूर्वपक्षोपपादनम्) तदन्वयानुपपत्तेरिति । कारकाणां क्रिययैवान्वयात्कारकान्तरीभूतो धात्वर्थस्तच्छब्दार्थः । उद्भिदधिकरणे मत्वर्थलक्षणापरिहारेण गुणस्य भावनायामेव कारकत्वेनान्वयस्य स्वयं साधितत्वात्गुणयागोभयविशिष्टभावनाविधानाश्रयणेन यद्गौतवं तदप्याश्रयणीयं स्यादित्याह उभयेति । नत्वेतदिति ॥ यजेतेत्यत्र यागगतकर्मत्वकरणत्वप्रतिपादकशब्दाभावादिति शेषः । यद्यपि भावार्थाधिकरणेऽतिरिक्तभावना साधयिष्यते- तथापि तस्य यत्नरूपस्य कारकाजन्यत्वात्न तत्र कारकाणामन्वयः संभवति- धात्वर्थद्वारकाश्रयणे तदपेक्षयातत्रैव तदन्वयस्य युक्तत्वात् । अतः सर्वाण्यपि कारकाणि धात्वर्थेनैवान्वीयन्ते । अत ए कारकान्वयित्वात्न तस्य कारकत्वम्, अपितु क्रियारूपत्वमेवेति यथैव सिद्धान्ते सकलकारकान्वितभावना क्रियारूपैव सती प्रत्ययेनोच्यते, तथैव धातुना ममापि क्रियारूप एवार्थ उच्यते । अत एव न भावनावदेव कर्मत्वकरणत्वादिकृतवैरूप्यमपि । एवं च सकलकारकविशिष्टस्य धात्वर्थस्य संबन्धसामान्येनैवान्वयः । "प्रकृतिप्रत्ययौ सहार्थं ब्रूत" इत्यनुशासनमपि संबन्धसामान्याभिप्रायम् । अत एव एतदनुशासनबलादेव निरूढलक्षणया संबन्धस्य पदार्थविधया भानम् । नच कारकातिरिक्तस्य नैव भावनायामन्वय इति नियमोऽस्ति- "एतस्यैव रेवतीष्वि"ति वाक्ये भावनायाश्चापि तदन्वयाङ्गीकारात् । अथवा प्रधानान्वयानुरोधेन भावनायामेव कारकाणामन्वयः- तथापि धात्वर्थस्य संबन्धसामान्येनैव तस्यामन्वयादेकस्मिन् यागे गुणनिरूपिते कर्मत्वे फलनिरूपिते च करणत्वे अङ्गीक्रियमाणेऽपि शाब्दबोधे तेन तेन रूपेण प्रतीत्यभावात्न वैरूप्यापत्तिरिति करणत्वेनानवगमात्न तदन्वयार्थं मत्वर्थलक्षणाद्यापत्तिरित्यभिप्रेत्याह यागस्येति ॥ भावार्थाधिकरणमसिद्धं मत्वैतद्विचारप्रवृत्तिरिति पक्षान्तरेणाह भावना वेति ॥ (उदाहरणान्तरपरित्यागेन वाजपेयोदाहरणाशयः, तत्र न्यायसुधाप्रकाशकारयोर्मतखण्डनं च) यद्यपि वाजपेयपदे बहुव्रीह्याश्रयणे न मत्वर्थलक्षणाप्रसक्तिः, कर्मधारये पेयपदस्य पूर्वनिपातापत्तिः- तथापि बहुव्रीहेराश्रयणेऽपि नान्यपदार्थो यागः पूर्वपक्षेऽभिप्रेतः, येन वाजपेयसुबन्तेनोपात्तं द्रव्यं गुणत्वेन विधीयत इति पूर्वपक्षाशयेन मत्वर्थलक्षणाप्रसक्तिर्न संभवतीत्युच्यते, किन्तु वाजमन्नं पेयं यस्मिन्निति सुराद्रव्यवत्यत्कर्म तदेवान्यपदार्थत्वेन विवक्षितमित्यभिप्रायः । तथाच समासेनैवान्यपदार्थतया सुराद्रव्यविशिष्टकर्मविधानाशयेन प्राचीनैः प्रसज्यन्मत्वर्थलक्षणाकवाजपेयोदाहरणमेव किमर्थं दर्शितमिति शङ्कां परिहरति वाजपेयेति ॥ (गुणसूत्रप्रवृत्तिप्रयोजनम्) गुणसूत्रानुरोधेनेति ॥ अत्रच तुल्यत्वात्क्रिययोर्न । १,४.७ । इति गुणसूत्रं वाजपेयस्यान्नद्रव्यकत्वेन द्रव्यसादृश्यस्य बलवत्वादैष्टिकविध्यन्तरस्य पूर्वपक्षे प्राप्ते सोमधर्माणां दीक्षोपसदादीनामप्राप्तौ "सप्तदशदीक्षो वाजपेयः" "सप्तदशोपसत्कोवाजपेय" इति दीक्षोपसदनुवादलिङ्गदर्शनानुपपत्तिप्रदर्शनार्थम् । तद्धि वाजपेय एव संभवति नान्यत्रेति तदनुरोधेन वाजपेयोदाहरणं न तु न्यायसुधाकृत्प्रकाशकारोक्तरीत्येत्यर्थः ॥ (धात्वर्थस्य संबन्धसामान्येन भावनान्वयनिरासेन कर्मत्वकरणत्वादिनान्वयनिरूपणपूर्वकं सोमेन यजेतेत्यादौ सर्वत्र मत्वर्थलक्षणा समर्थनम्) यदि संबन्धसामान्येन यागभावनयोरन्वयस्ततो गुणफलयोरेकस्याप्ययोग्यत्वाद्यागान्वयानुपपत्तिः । यागसंबन्धिभावनायाः फलगुणाकाङ्क्षाभावात् । अतो यागकरणकभावनाया एव साधनाकाङ्क्षितत्वेन तत्तद्रूपेणैवान्वयो युक्तः । यदा पूर्वोक्तविवरणानुरोधाद्भावनायाः धात्वर्थातिरेकेण धात्वर्थस्य च करणत्वकर्मत्वान्यतरकारकत्वप्रतीतिस्तदा सुतरां तेनैव रूपेणान्वयः । विधिसमभिव्याहारसत्त्वे धात्वर्थस्यापुरुषार्थस्य करणत्वेनैव भावनान्वयः । तदभावे पुरुषार्थत्वावगतौ वा कर्मत्वेनैवेति न संबन्धसामान्येनान्वय इति करणत्वेन भावनान्वये पार्ष्ठिकान्वयवेलायां योग्यत्वात्फलेनैवान्वयः स्यान्नतु गुणेन विधिसमभिव्याहारे सत्यपि कथञ्चित्कर्मत्वाभ्युपगमे गुणेनैवान्वयः, स्यान्न फलेन । उभयरूपत्वावगत्यङ्गीकरणं तु युगपत्बोधे विरुद्धम् । श्रूयमाणस्यैव क्रमिकबोधद्वयजनकत्वस्वीकारे आवृत्तिलक्षणो वाक्यभेद इत्यभिप्रेत्याह अतश्चेति ॥ (मत्वर्थलक्षणां विनोभयोर्गुमफलयोर्यागान्वये प्रसक्तविरुद्धत्रिकद्वयस्वरूपादिनिरूपणम्) मत्वर्थलक्षणां विनैव श्रुत्यैवोभयोर्यागान्वये विरुद्धत्रिकद्वयापत्तिमाह अन्यथेति ॥ युगपत्बोधे हि साध्यस्य फलादेः, प्रयोजनत्वात्प्राधान्यं, साधनस्य तु साध्यार्थत्वेन पारार्थ्यात्शेषत्वापरपर्यायं गुणत्वं प्रसिद्धमेव । प्राधान्यस्य च कृत्युद्देश्यत्वं विना अनुपपत्तेरुद्देश्यत्वापादकत्वं, अप्राप्तस्य चोद्देष्टुमशक्यत्वात्प्राप्तानुकीर्तनरूपानुवादापादकत्वम् । एवं शेषत्वस्य शेषिपारतन्त्र्यापाद्यत्वलक्षणोपादेयत्वापादकत्वम्, उपादेयत्वस्य च विध्यधीनत्वाद्विधेयत्वापादकत्वमित्येवं साधनत्वे गुणत्वोपादेयत्वविधेयत्वं त्रिकं, साध्यत्वे प्राधान्योद्देश्यत्वानुवाद्यत्वं च त्रिकमेकस्य यागस्य विरुद्धम् । क्रमिकबोधेऽपि च विध्यपेक्षितत्वेन करणत्वावगतेः प्राथमिकत्वस्यावश्यकत्वादज्ञातपूर्वस्यैव यागस्य फलसंबन्धकरणेन तत्प्रति यागस्याज्ञातज्ञापनविषयत्वाख्यं विधेयत्वम् । करणत्वावस्थायां च ज्ञातस्य यागस्य गुणसंबन्धवेलायामुत्तरकालमनुवादाज्ज्ञातज्ञापनविषयत्वाख्यमनुवाद्यत्वं गुणं प्रति । तदिदं यागगुणयोरुत्पत्तिविधिक्रमाङ्गीकारे पूर्वं यागस्योत्पत्तिरनन्तरं गुणस्येति वैरूप्यम् । तथा फलं प्रति यागस्य शेषत्वापरपर्यायं गुणत्वं गुणं प्रति च शेषित्वापरपर्यायं प्राधान्यमिति श्रूयमाणस्यैव क्रमिकविनियोगविधिपरत्वाङ्गीकारे वैरूप्यम् । तथा फलं प्रति यागस्योपादेयत्वं गुणं प्रति चोद्देश्यत्वमिति प्रयोगविधिक्रमाङ्गीकारे च वैरूप्यं चेति दोषापत्तिरित्यर्थः ॥ (प्रकाशकारीयोपादेयत्वनिरुक्तिप्रकारनिरसनम्) ननु उपादेयत्वविधेयत्वगुणत्वत्रिके उद्देश्यत्वानुवाद्यत्वप्राधान्यत्रिके च किमिदमुपादेयत्वं? किञ्चोद्देश्यत्वं नाम । नच कृतिव्याप्यत्वमुपादेयत्वं, तद्विपर्ययोऽनुपादेयत्वापरनामधेयमुद्देश्यत्वमिति प्रकाशकारोक्तं साधु- समादिरूपदेशस्य दर्शपूर्णमासोत्तरत्वादिकालस्य रथन्तरसामत्वादेर्निमित्तस्य व्रीह्यादेः संस्कार्यस्य कृतिव्याप्यत्वसत्त्वेनोपादेयत्वापत्तेः, कर्तृतद्गतैकत्वादेः कृतिव्याप्यत्वाभावेनोपादेयत्वानापत्त्योद्देश्यत्वापत्तेश्च । प्रकृतेऽपि यागे कृतिव्याप्यत्वसत्त्वेनोद्देश्यत्वानापत्तेश्चेत्यत आह उपादेयत्वादीति ॥ (शेषत्वादिस्वरूपस्यासंकीर्णस्य स्पष्टज्ञानतयोपादेयत्वमात्रनिरुक्तिप्रतिज्ञोपपादनम्) शेषत्वाख्यगुणत्वस्य कृत्युद्देश्यत्वापरपर्यायशेषित्वरूपप्रधानत्वस्य प्रवर्तकलिङ्गव्यापारात्मक प्रवर्तनाविषयत्वाख्यविधेयत्वानुवाद्यत्वस्य च स्पष्टरूपतयासङ्कीर्णत्वेन ज्ञातुं शक्यत्वादुपादेयत्वस्य पारतन्त्र्यापाद्यत्वलक्षणस्य शेषत्वेऽपि कालदेशादावभावादत एव प्राधान्यात्तदन्यथानुपपत्त्या कल्प्यमानोद्देश्यत्वस्य तत्र सर्वसंप्रतिपन्नस्यासंभवेन तत्रैव स्वरूपजिज्ञासोदयात्तत्स्वरूपज्ञानमेवोपयोगीत्यभिप्रायेण गुणत्वादीनि विहायोपादेयत्वादीत्युक्तम् ॥ (निर्दुष्टतयोद्देश्यत्वोपादेयत्वयोर्निर्वचनम्) आदिपदेनोद्देश्यत्वसंग्रहः । प्रकृतविधिप्रयुक्त्यविषयत्वमुद्देश्यत्वं तदभावश्चोपादेयत्वम् । अस्तिचेदमुद्देश्यत्वं स्वर्गादिफले कालदेशादौ च । समादिरूपदेशादेः कृतिव्याप्यत्वेऽपि लोकसिद्धसमोपजीवनेनापि प्रकृतविध्युपपत्तेः पश्वादिवत्प्रकृतविधिप्रयुक्तोत्तरविहारदेशप्रापणादिरूपक्रियान्तरव्याप्यत्वाभावेन प्रकृतविधिप्रयुक्तविषयत्वाभावा ल्लक्षणसमन्वयः । अत एव पश्वादिद्रव्यस्य तन्निष्ठगुणादेश्च वस्तुतो लोकसिद्धत्वेऽपि विहारदेशप्रापणादिक्रियाविषयत्वेन प्रकृतविधिप्रयुक्तिविषयत्वान्नातिव्याप्तिः । एवमाहवनीयादेराधानविधिप्रयुक्ताधान निष्पन्नत्वेन "यदाहवनीये जुहोती"त्यादिप्रकृतविधेरुत्पत्त्यप्रयोजकत्वेऽपि प्रणयनप्रादुष्करणादिक्रियान्तरव्याप्यत्वेन रूपेण प्रयुक्तिविषयत्वसत्त्वान्नातिव्याप्तिः । एवं पुरोडाशकपालस्यापि विहारदेशे स्थितस्य हस्तग्रहणादिरूपक्रियाविषयत्वेन प्रकृतविधिप्रयुक्तत्वं ज्ञेयम् । संस्कार्यस्य व्रीह्यादे र्"व्रीहिभिर्यजेते"ति वाक्ये प्रयुक्तिविषयत्वेऽपि संस्कारबोधकप्रकृतविधौ प्रयुक्तिविषयत्वाभावादुद्देश्यत्वाविघातः । आख्यातोपात्तकर्तुस्तदेकत्वादेश्च प्रकृतविध्यप्रयुक्तत्वेऽपि कृतिनिरूपितसमवायघटितसंबन्धेनैव भावनान्वयान्नातिव्याप्तिः । यत्र तु पुरुषस्य संस्कार्यत्वं तत्र कर्मतासंबन्धेनैवान्वयान्नाव्याप्तिः । अतश्च शेषत्वव्याप्यत्वेन पारतन्त्र्यापाद्यत्वलक्षणस्योपादेयत्वस्य प्राधान्यव्याप्यत्वेन चोद्देश्यत्वस्याप्यनङ्गीकारात्कालदेशादिषु शेषत्वेऽपि चोपादेयत्वतदभावरूपोद्देश्यत्वयोरनुपपत्तिः । प्रकृतेच प्रकृतविधिप्रयुक्त्यविषयत्वरूपोद्देश्यत्वस्य तदभावरूपोपादेयत्वस्य मिथो विरोधान्न तन्त्रसंबन्धसंभवः । इति कौस्तुभे द्रष्टव्यमिति ॥ (मत्वर्थलक्षणाविरुद्धत्रिकद्वयापत्त्यादिनोद्भिदादिपदानां नामत्वोपसंहारः) एवं च युगपद्बोधे विरुद्धत्रिकद्वयापत्तेः क्रमिकत्वाङ्गीकारे च पूर्वोक्तवैरूप्यापत्तेः श्रूयमाणस्यैव क्रमेण युगपद्वोभयपरत्वाङ्गीकारायोगात्श्रूयमाणो विधिरन्यतरपरोऽन्यच्चार्थिकमित्यवश्याभ्युपेये विध्यपेक्षितत्वात्योग्यत्वाच्च भावार्थाधिकरणन्यायेन करणत्वमेव शाब्दं प्राथमिकभावनान्वये इति पार्ष्ठिकबोधवेलायामपि तेनैव रूपेण फलान्वयो, न तु कर्मतया गुणेन, तस्य फलसंबन्धोत्तरकालीनत्वेनार्थिकत्वात् । अतश्च गुणस्यापि प्राथमिकभावनान्वये अस्मदुक्तरीत्या करणत्वेनैव संजाते द्वितीयबोधवेलायां यागसंबन्धस्यावश्यकत्वे यागस्य फलं प्रति करणत्वात्करणीभूतगुणान्वयार्थमावश्यकी मत्वर्थलक्षणा । येषां तु प्राचां मते प्रथमतोऽपि न गुणस्य करणत्वेन भावनान्वयस्तेषां तु प्रथमत एव सा आवश्यकी दुरुद्धरेत्यभिप्रेत्योपसंहरति अत इति ॥ उद्भिदादीनामित्यादिपदेन यौगिकत्वसाम्यात्वाजपेयपदस्यापि संग्रहः ॥ (वाजपेयपदे यजिसामानाधिकरण्योपपत्त्यर्थं बहुव्रीह्याश्रयणेन गुणे कर्मणिच तुल्यवद्वृत्तिकत्वसंपादनम्) यद्यपि कर्मधारयपक्षे गुणे एव यौगिकस्य वाजपेयशब्दस्यैकहायन्यादिशब्दस्येव मत्वर्थलक्षणया गुणविधिपरत्वमेवापद्यते, न तु उद्भिदादिपदस्येव गुणे कर्मणि च तुल्यवद्वृत्तिकत्वम्- तथापि मत्वर्थलक्षणापत्त्या गुणपरत्वे निरस्ते यजिसामानाधिकरण्योपपत्त्यर्थं जघन्यस्य बहुव्रीहेरेवाश्रयणेन तत्प्रख्यन्यायेन नामधेयत्वं नासुलभम् । यद्यपि बहुव्रीहौ अन्यपदार्थलक्षणापत्त्या नामत्वाश्रयणमपि लक्षणापादकम्- तथापि तस्या निरूढत्वेन पदार्थबोधवेलायां जातत्वात्श्रुतितुल्यत्वेन पदान्तरसामानाधिकरण्यवत्त्वेन वाक्यार्थलक्षणातो ज्यायस्त्वमिति न दोषः । यदा तु मदुक्तरीत्या पूर्वपक्षेऽपि बहुव्रीहिरेव, तदा तु तुल्यवद्वृत्तिकत्वान्न कोऽपि दोषः ॥ (तत्प्रख्यन्यायेन वाजपेयनामत्वोपपादनम्) अतो युक्तं तत्प्रख्यन्यायेन नामत्वम् । संभवति च सप्तदशानां प्राजापत्त्यसोमग्रहाणां विशेषत आम्नानवत्प्राजापत्यानां सप्तदश सुराग्रहान् गृह्णातीति विशेषत आम्नानात्सोमग्रहाणामाहवनीयाध्वर्युकर्तृकप्रचारवत्सुराग्रहाणां मार्जालीये प्रतिप्रस्थातृवाजसृत्कर्तृकप्रचारविधानात्सुराग्रहैरपि वाजपेययागाभ्यासात्तत्प्रख्यन्यायः । तत्र च मार्जालीये सुराग्रहणमनुकम्पनमात्रं कृत्वा वाजसृतां भक्षणं होमोऽपि वेति पक्षद्वयेऽपि यागाभ्यासे न विवादः । एवं स्थिते यद्यपि च साक्षात्सुरासंबन्धित्वं यागे न प्रसिद्धम् । तथाच "सप्तदशसुराग्रहान् गृह्णाती"त्यनेन ग्रहणसंस्कृतानां सुराणां विनियोगापक्षेया तेन मधुग्रहं निष्कीणाति, तं सब्रह्मणे सपात्रमिति शपथश्रुत्या सुराप्रतिग्रहकर्तृपूर्वदत्तस्य हिरण्यपात्रस्थमधुग्रहस्य सुराग्रहणनिष्क्रयार्थत्वेन विनियोगात्मधुग्रहस्यापि च सपात्रस्य ब्रह्मसंप्रदानके दाने विनियोगात्परंपरया यागे सुरासंबन्धित्वसिद्धिरिति पूज्यपादानां कौस्तुभे सुरासंबन्धित्वोपपादनप्रयासकरणं वृथैव । यद्यप्यग्नीषोमादिपदवद्वाजपेये बृहत्सामकस्य विष्णौ इत्यस्यामृचि वाजपेयस्तोत्रस्यान्ते आम्नानात्तेनैव क्रतुसमाप्तेः वाजपेयस्तोत्रकृतसमाप्तिमत्त्वेनैव वाजपेयपदप्रवृत्तिः शक्यते एव वक्तुं- तथापि "प्रजापतिरकामयत वाजमाप्नुयात्स्वर्गलोकमिति स एतं वाजपेयमपश्यद्वाजं पेयो वा एष वाजपेयः एतेन स्वर्गं लोकमाप्नोती"ति ताण्डिब्राह्मणे अर्थवादे वाजरूपान्नपेयत्वयोगेनैव वाजपेयशब्दनिर्वचनात्वाजं पेयमस्मिन्निति योगार्थस्यैव अनुसरणं मीमांसकानामिति ध्येयम् । प्रयोजनं पूर्वपक्षे व्यक्तत्वेऽपि द्रव्यसादृश्येन बलवतैष्टिकविध्यन्तः सिद्धान्ते स्पष्टत्वाच्च नोक्तम् ॥ इति षष्ठं विशिष्टविध्याक्षेपाधिकरणम् (वाजपेयाधिकरणम्) (भाट्टदीपिका) (७ अधिकरणम् । ) तद्गुणास्तु विधीयेरनविभागाद्विधानार्थे ॥ "आग्नेयोऽष्टाकपालोऽमावास्यायां पौर्णमास्यां चाच्युतो भवती" त्यादौ आग्नेयशब्दो गुणविधिः कर्मनामधेयमिति चिन्तायामग्नेर्मन्त्रवर्णादेव प्राप्तत्वादाग्नेयपदं नामधेयमिति प्राप्ते पुरोडाशकर्मिकाया भावनाया मन्त्रापेक्षाभावान्मन्त्रस्य च तत्रायोग्यत्वान्नोपांशुयाज इव मन्त्रस्य देवताकल्पकत्वम् । नचाघारवद्वाचनिको विनियोगो मन्त्रस्य, येन तत्कल्पकत्वं संभाव्येत । न च मन्त्रस्याष्टाकपालकर्मकभावनाङ्गत्वे प्रमाणमस्ति, प्रकरणस्य उपांशुयाजादिष्वप्यविशिष्टत्वात् । नापि क्रमः, ब्राह्मणपाठक्रमापेक्षया मन्त्रपाठक्रमवैपरीत्यस्य पञ्चमे वक्ष्यमाणत्वात् । अतस्तत्प्रख्यन्यायाभावान्नामत्वानुपपत्तेर्द्रव्यदेवतोभयविशिष्टभावनाविधिप्रतीतेस्तस्य च यागमन्तरेणानुपपत्तेर्भूधातुना तल्लक्षणात्सकलविशेषणविशिष्टयागभावनाविधानेन अर्थाद्विशेषणानामपि विधिकल्पनात्गुणविधिरेवाग्नेयशब्दः ॥ प्रयोजनं "आग्नेयं पय" इत्यादौ नामातिदेशेनाग्नेयविध्यन्तः पूर्वपक्षे, सिद्धान्ते तु सान्नाय्यविध्यन्तः ॥ ७ ॥ २३ ॥ इति सप्तममाग्नेयाधिकरणम् । (प्रभावली) (पूर्वाधिकरणेनापवादिकसंगतिनिरूपणम्) आक्षेपसमाधानार्थस्यापि पूर्वाधिकरणस्य नामतासाधकत्वादाक्षेपसमाधानाभ्यां साधितस्य नामत्वस्येह सिद्धान्तेऽपवादकरणातापवादकीं सङ्गतिं स्पष्टत्वादनभिधाय विषयवाक्यप्रदर्शनपूर्विकां चिन्तां दर्शयति आग्नेयोऽष्टाकपाल इति ॥ (प्राकृतवैकृतवाक्यान्तराणामप्येतदधिकरणविषयत्वम्) आदिपदेन "अग्नीषोमीयमेकादशकपालमैन्द्रं दध्यमावास्याया"मिति प्राकृतानां "आग्नेयं पय" "ऐन्द्रः पुरोडाश" इति वैकृतानां च वाक्यानां संग्रहः ॥ (आग्नेयनामतागुणविधित्वपरत्वनिरासेन सर्वविशिष्टविधिविषयत्वमेतदधिकरणस्येति न्यायसुधाकारमततत्खण्डने) अत्र न्यायसुधाकृता "आग्नेयपदस्याष्टाकपालादिद्रव्यसामानाधिकरण्यात्कर्मणश्चाश्रवणान्मन्त्रतस्तु विरोधे स्यादि" त्यधिकरणे पञ्चमे आग्नेयाग्नीषोमीययोः ब्राह्मणक्रमविपर्ययेण मन्त्रक्रमाम्नानस्य वक्ष्यमाणत्वेन क्रमविनियुक्तमन्त्राभावात्श्रुत्यविनियुक्तानां च मन्त्राणां स्वार्थसमवायकल्पकत्वाभावात्मान्त्रवर्णिकदेवताकल्पनानुपपत्तेः द्रव्यदेवतासंयोगेनापि यागस्य कल्पयितुमशक्यत्वादा"ग्नेयं चतुर्धा करोती" त्यादिव्यवहारस्य च द्रव्यविषयत्वेन कर्मनामानपेक्षत्वान्निष्प्रयोजनत्वेनापि नामत्वाशङ्कानुपपत्तेः न नामत्वचिन्ता युक्ता- अतः पूर्वाधिकरणे तन्त्रसंबन्धानुपपत्त्या विशिष्टविधौ निरस्ते क्वचिदपि तर्ह्यनावृत्तेन प्रत्ययेन विशिष्टविधिर्न संभवतीत्याशङ्क्य विशिष्टविधिव्युत्पादनायैवैतदधिकरणम् । तद्व्युत्पादनस्य चोत्पत्तिशिष्टगुणबलीयस्त्वसिद्धिः प्रयोजनम् । तस्य नामता । सोमविशिष्टे ह्युत्पन्ने शुद्धानुवादासंभवान्न खनित्रादिस्तत्रेत्युद्भिदादेर्नामता सिध्यति । श्रुतेन तु प्रत्ययेन शुद्धं यागं विधायोपपदानर्थक्यपरिजिहीर्षया तदर्थविधिनायाश्रुतप्रत्ययान्तरकल्पने श्रुतस्यैवावृत्तिकल्पने शुद्धयागानुवादेनोद्भित्सोमयोर्विहितयोः तुल्यबलत्वेन विकल्पोपपत्तेर्न नामता सिध्यतीति नामधेयत्वं द्रढयितुं विशिष्टविधिरिह व्युत्पाद्यते सप्रयोजनः । एवञ्च सर्वेचात्र विशिष्टविधयः उदाहरणमिति भाष्यवार्तिकयोर्गुणविधिनामधेयचिन्ता पूर्वापवादत्वेन सङ्गतिं वक्तुं कृता । अथवा गुणविध्यसंभवे स्थिते वैयर्थ्यपरिहाराय संभवमात्रेण नामत्वमुक्तम् । एतदधिकरणं तु विशिष्टविधिव्युत्पादनमात्रार्थत्वमेवेति उक्तम्, तदयुक्त मिति सूचयितुं यथाभाष्यवार्तिकं गुणविधिः कर्मनामधेयमिति चिन्तायां निवेशितम् । अयमाशयः न तावदत्र विशिष्टविधिव्युत्पादनं नामत्वविचारे सङ्गतम्- उत्पत्तिशिष्टगुणबलीयस्त्वसिध्या विशिष्टविधिविचारस्य सप्रयोजनत्वेऽपि तद्बलीयस्त्वेन वाजिनयागवद्गुणविशिष्टकर्मान्तरस्यैवोद्भिदादिवाक्येष्वापत्त्या गुणविधित्वनिरासासंभवेन नामतायामसाधकत्वात्, यदि वाजिनवाक्ये रूढिबलीयस्त्वेन वाजिनपदस्योत्पत्तिशिष्टगुणबलीयस्त्वेनापि न नामतेत्युच्येत, तदोद्भिदादिपदानामरूढत्वेन तुल्यवद्वृत्तिकतयैव नामतासिद्धेः किमुत्पत्तिशिष्टगुणबलीयस्त्वेन? किञ्च विशिष्टविध्यभावेऽपि न खनित्रस्य विकल्पः संभवति- उद्भिदादिवाक्येषु यागानुवादासिद्धेः, "सोमेन यजेते"ति वाक्यस्य पूर्वप्रवृत्त्याश्रयणेन शुद्धयागविधानेऽपि तदानीमेवोपस्थितोपपदानर्थक्यपरिहाराय कल्पितेनावृत्तेन तेनैव वा विधिप्रत्ययेन स्ववाक्योपस्थितयागानुवादेन सोमे विहिते तेनैव निराकाङ्क्षीकृते यागेनैव वाक्यान्तरोपात्तखनित्रादिविधानं संभवतीति तत्र कर्मान्तरविधानस्यैवापत्तिर्न तु विकल्पः । नह्युत्पत्तिशिष्टगुणबलीयस्त्वे निराकाङ्क्षतापादनातिरिक्तमन्यत्किञ्चित्करणमस्ति, तत्तु विशिष्टविध्यभावेऽपि सुकरमिति । अतएव तत्र विशिष्टविधिं मत्वर्थलक्षणापत्त्या निरस्य यौगिकत्वादिनैव नामत्वमाकरे साधितमित्यसङ्गतं विशिष्टविधिव्युत्पादनमपिच सन्निकृष्टविधौ असंभवनिबन्धनत्वाद्विप्रकृष्टयोर्विशेषणविशेष्ययोर्युगपद्विधेयत्वस्य सन्निकृष्टविधानार्थं च तस्यसंभवः विप्रकृष्टविधानार्थं तस्यासंभवश्चाभ्युपगन्तव्यः स्यादिति युगपत्विरुद्धसंभवासंभवायोगान्न क्वचित्सकृच्छ्रुतेन प्रत्ययेन विशिष्टविधिः संभवतीति त्वदुक्तपूर्वपक्षस्य सोमेन यजेतेत्यत्रेवाग्नेयादिवाक्येष्वपि संभवादनेकगुणोपादाननिमित्तवाक्यभेदापत्तिहेतुकपूव्रपक्षाभिधानमाग्नेयादिवाक्ये भाष्यकारस्य शून्यहृदयतामेवापादयेत् । अतः सङ्गतत्वाद्गुणविधिनामधेयविचार एव युक्त इति ॥ (तत्प्रख्यन्यायेनाग्नेयपदनामत्वोपपादनम्) कथं तर्हि न्यायसुधोक्तदूषणसमूहे विद्यमाने नामतापूर्वपक्षसिद्धिरित्यत आह अग्नेरिति ॥ अयमर्थः यद्यप्याग्नेयवाक्ये भवतिना सत्तामात्रोपादानाद्विधेर्भावनायाः तदवच्छेदकयोग्यधात्वर्थस्य वा नोपादानं- तथापि अप्राप्तार्थत्वाद्विधिं प्रकल्प्य भूधातोश्च भावनां विनानुपपत्तेः भावनाक्षेपात्तयैव वा भावनाभिधानात्तस्यां च प्रथमान्ताष्टाकपालपदोक्तद्रव्यस्यान्वयासंभवे सक्तुवत्प्रथमायाः करणत्वलक्षणया अष्टाकपालकरणिकायां तस्यां भावनायां अग्नेरपि विशेषणत्वेनानेकविधिनिमित्तगौरवापत्तेः तत्प्रख्यन्यायेन नामधेयमाग्नेयपदम् । संभवतिचात्र मन्त्रवर्णस्याग्निदेवताप्रापकस्य सत्त्वात्तत्प्रख्यन्न्यायः ॥ (मन्त्रब्राह्मणपाठयोरनन्यादृशत्वेनान्यादृशत्वेऽपि अनुष्ठानसादेश्यातग्निर्मूर्धेत्यादीनामाग्नेयादिविनियोगेन मान्त्रवर्णिकदेवताप्राप्तिसमर्थनम्) अग्निर्मूर्धेति पुरोनुवाक्याया "भुवो यज्ञस्ये" ति याज्यायाश्चाधिकाराख्यप्रकरणेन स्थानेन वा अष्टाकपालभावनाङ्गत्वावगतेरुपांशुयाजवत्श्रुत्यविनियोगेऽपि देवताकल्पकत्वोपपत्तेः । अतएव द्रव्यसमानाधिकरणस्याप्याग्नेयपदस्य न्यायेन नामतासिद्धौ कर्मव्यधिकरणद्वितीयान्ताग्निहोत्राघारपदवन्नामत्वं करणत्वलक्षणयां नानुपपन्नम् । नचाधिकारस्योपांशुयाजादिष्वप्यविशेषात्क्रमस्य च ब्राह्मणपाठापेक्षया मन्त्राणां वैपरीत्यादसंभवत्त्कथं प्रथमस्य प्रथममित्येवं पाठक्रमात्मन्त्राणामङ्गत्वमिति दूषणम्- वाजसनेयिशाखायां प्रथममाग्नेयस्य पश्चादग्नीषोमीयस्यैव ब्राह्मणपाठाम्नानात्मन्त्राणां पाठक्रमोपपत्तेः- सर्वशाखाभिज्ञत्वेन विश्वस्ततन्त्रवार्तिककारैर्लेखनात्शाखान्तरे मन्त्रपाठक्रमानाम्नानस्यानुमातुमप्यशक्यत्वाच्च । "मन्त्रतस्तु विरोधे स्यादित्यत्र तु यत्रापि व्युत्क्रमाम्नानं, तत्रापीष्टसिद्धिरुपपादिता, नतु तावता सर्वत्रापि व्युत्क्रमाम्नानं, तदप्यग्नीषोमीयानन्तरे पठितस्याप्याग्नेयस्य "शिरो वा एतद्यज्ञस्य यदाग्नेयो हृदयमुपांशुयाजः पादावग्नीषोमीय" इत्यनेनाप्राप्तार्थत्वेन विधिकल्पनया स्वस्थानादपकृष्य अग्नीषोमीयपशुयागवदपकृष्यानुष्ठानावगतेरनुष्ठान लक्षणस्थानक्रमात्पशुधर्माणामग्नीषोमीयाङ्गत्वस्येव याज्यानुवाक्यायुगलस्याङ्गत्वावगतिरिति कौस्तुभदर्शितप्रकारेणाङ्गत्वस्य सुलभत्वाच्च ॥ (आग्नेय इति तद्धितस्य देवताप्रमापकत्वशङ्कातन्निरसने) नच तद्धितस्य सर्वदैवतप्रापकप्रमाणापेक्षया बलवत्वात्तेनैव देवताविधानेन दुर्बलमान्त्रवर्णिकदेवताकल्पनं न युक्तमिति वाच्यम्- विरोधे तत्प्राबल्येऽपि अविरोधेऽनेकविधिगौरवापादकत्वेन तद्धितस्य तत्कल्पकत्वायोगात् । "सर्वत्राग्निकलिभ्यां ढक्वक्तव्य" इति प्राग्दीव्यतीयेषु "तस्येदं" "तस्यापत्यं" "सास्य देवता" "तस्य समूहः" "तत्र भव" इत्यादिसामान्यविशेषेषु अनेकेषु संबन्धेषु ढक्प्रत्ययस्य स्मरणादाग्नेयपदस्य सन्दिग्धार्थत्वेन नियमेन देवताविधायित्वानुपपत्तेश्च । नामधेयत्वेतु प्रमाणान्तरबलादेव देवतातद्धितनिर्णयोपपत्तेः । अतो युक्तैव मन्त्रवर्णाद्देवताप्राप्तिरिति ॥ (पूर्वमनिर्धारितस्य धात्वर्थविशेषणस्य पश्चादवधार्यमाणस्य भावनावच्छेदकत्वोपपादनम्) भावनायाश्चावच्छेदकधात्वर्थापेक्षायां तदवच्छेदकयोग्यधात्वर्थाश्रवणेऽपि देवतासंबन्धकल्पितयागस्यैव पश्चादवगतस्याप्यवच्छेदकत्वोपपत्तिः । इष्यते चाभ्युदितेष्टिवाक्ये भावनान्तरविधिपक्षे गुणसंबन्धवाक्येषु पश्चादवगतस्यैव धात्वर्थस्यावच्छेदकत्वम् । अत एव "ज्योतिर्गौरायु"रित्यादौ अप्राप्तिफलकल्पितविध्यन्यथानुपपत्तिसिद्धभावनाक्षिप्तानिर्धारितधात्वर्थविशेषस्यैव ज्योतिरादि नामेत्यवधारिते पश्चादव्यक्तत्वादिसादृश्येनातिदिष्टद्रव्यदेवतासंबन्धेन यागरूपविशेषनिर्धारणमिष्टम् । अतश्च सिद्धान्त इव पश्चादवगतस्यैव यागस्यभूधातुना लक्षणया भावनाविधानोपपत्तेर्युक्तमाग्नेयपदस्य नामत्वम् ॥ (प्रकाशकाराभिमतयागचतुरावृत्तिरूपपक्षप्रयोजननि रासेन पूर्वपक्षप्रयोजनान्तरसूचनम्) यथाचात्र नामधेयस्य नानिष्प्रयोजनत्वं तथा अधिकरणप्रयोजनकथनव्याजेन दर्शयिष्यते । यत्तु प्रकाशकारै "राग्नेयं चतुर्धा करोती" त्यत्र आग्नेयकर्मणश्चतुर्धाकरणासंभवेऽपि चतुरावृत्तिः प्रयोजनम् इत्युक्तम्, तत् "पुरोडाशं चतुर्धा करोती"ति शाखान्तरवाक्योपसंहारेणाग्नेयपदस्याग्निदेवतोपलक्षितपुरोडाश परत्वावगतेः पुरोडाशस्यैव चतुर्धाकरणरूपविभागविधिप्रतीतेरयुक्तमिति दूषितं कौस्तुभे । अतो न्यायसुधाकृदापादितसकलदूषणपरिहारेण सुदृढो नामधेयत्वपूर्वपक्ष इत्यभिप्रेत्योपसंहरति आग्नेयपदमिति ॥ आग्नेयपदमग्नीषोमीयपदानामप्युपलक्षणम् ॥ (अयोग्यत्वात्वाचनिकविनियोगाभावाच्चोपांशुयाजाघारादिष्विव मन्त्रसंबन्धासंभवात् मान्त्रवर्णिकदेवताप्राप्त्यसंभवादाग्नेयपदनामत्वासंभवोपपादनम्) नेदं नामधेयम्- तत्प्रख्यशास्त्राभावात्, यदि ह्यष्टाकपालकरणिकात्र भावना विधीयेत, ततस्तस्यां त्वदुक्तविधया मान्त्रवर्णिकदेवताप्राप्तेः सत्त्वात्स्यान्नामधेयम् । नत्वेतदस्ति- अष्टाकपालकर्तृकभवनेनाक्षिप्तायां भावनायामष्टाकपालस्य कर्मत्वेनैवान्वयातष्टाकपालोत्पत्तिजनकव्यापाररूपेणैवाष्टाकपालभावना विधेया, नतु सिद्धाष्टाकपालकरणिकानिर्धारितधात्वर्थविशेषावच्छिन्ना यागादिभावनेति तस्यामग्न्यादिदेवताप्रकाशकयाज्यानु वाक्यायुगलस्य कथमप्यन्वयानुपपत्तेर्याज्यानुवाक्यासमाख्यासहकृतलिङ्गेनान्यत्रैव विनियोगातनुष्ठानलक्षणस्थानबाधाच्चाष्टाकपालभावनाङ्गत्वे प्रमाणभावान्मान्त्रवर्णिकदेवताप्राप्तेरसंभव इत्यभिप्रेत्य सिद्धान्तमाह पुरोडाशकर्मिकेति ॥ उपांशुयाजे तु प्रत्यक्षयजिश्रवणात्तत्र योग्यतया स्थानेन मन्त्रान्वयोपपत्तेर्युक्तं मान्त्रवर्णिकदेवताकल्पनमित्यभिप्रेत्य वैषम्यं दर्शयितुं नोपांशुयाज इवेति व्यतिरेकदृष्टान्तोपादानम् । ननु क्षरणात्मकाघारकर्मणामपि "इन्द्र ऊर्ध्व" इति मन्त्रस्याकाङ्क्षायोग्यतयोरभावेनान्वयायोगात्कथं तदन्वयेन देवताप्राप्त्या यागकल्पनमित्याशङ्कां परिहरन् वैषम्यमाह नचेति ॥ तत्र लिङ्गादन्वयायोगेऽपि "इत्याघारमाघारयती"तीति करणेन श्रुत्यैव विनियोगान्यथानुपपत्त्या देवतायागयोर्द्वयोरपि कल्पनात्करणस्य च होमत्वकल्पनेन विरोधापादनान्नामतोपपत्तिरिति वैषम्यमित्यर्थः ॥ (पूर्वपक्ष्यापादितसकलदोषपरिहारेण सिद्धान्तोपसंहारः) पूर्वोक्तरीत्या मन्त्रपाठक्रमोपपत्तावपि अयोग्यत्वादेव मन्त्रत्वस्यानुपपत्तिमभिसंधाय पूर्वपक्ष्यापादितानेकविधिनिमित्तकगौरवपरिहारेण सिद्धान्तमुपसंहरति अत इति ॥ द्रव्यदेवतेति ॥.॥ आग्नेय इति तद्धितेन देवतात्वविशिष्टद्रव्याभिधानादष्टाकपालपदस्य "एते पुरोडाशं कूर्मं भूतं सर्पन्तमपश्यन्" इत्यर्थवादावगताष्टावच्छिन्नकपालसंस्कृतपुरोडाशद्रव्यवाचकत्वादप्राप्तार्थत्वादर्थवादसमभिव्याहाराच्च लटो लेडर्थकत्वनिश्चयेन विधिभावनयोः प्रतीतौ तस्यां भावनायां पुरुषव्यापाररूपायामष्टाकपालस्य कर्तृत्वानुपपत्तेः प्रथमया करणत्वलक्षणया अष्टाकपालस्य करणत्वेनान्वये अग्निदेवतात्वस्यापि च कारकत्वेनान्वये सकलकारकविशिष्टाक्षिप्तयत्किञ्चिद्धात्वर्थकरणत्वेष्टसामान्यभाव्यकत्वे बुद्धे पश्चाद्धविःसमभिव्याहृतदेवतात्वस्य यागमन्तरेणासंभवात्भावनापेक्षितस्य धात्वर्थस्य यागत्वावधारणेऽपि शाब्दत्वसिद्ध्यर्थं भूधातुना यागलक्षणया यावद्वाक्योपात्तविशेषणविशिष्टैकयागभावनाविधानान्न श्रुतस्य प्रत्ययस्यावृत्तिप्रसङ्गः । विशेषणविधिकल्पनाकृतं च गौरवमन्यतो प्राप्तत्वादापद्यमानं न दुष्यति । न च तद्धितस्य देवताविधायकत्वे लिङ्गादेव मन्त्रप्राप्तेःमन्त्रक्रमाम्नानवैयर्थ्यम्- अग्निर्मूर्धेति मन्त्रविशेषप्राप्तये तत्सार्थक्यात् । अत एव यत्र "कपालेषु श्रपयती"त्यादिना प्रमाणान्तरेण कपालानां तदधिकरणत्वस्य श्रपणाख्यसंस्कारविशेषस्य च प्राप्तिः, तत्रोत्पत्तिवाक्येऽपि तद्विशेषविधेरकल्पनान्नैव तत्कृतं गौरवम् । नचैवमष्टत्वस्य प्रमाणान्तराप्राप्तेः समासभङ्गापत्त्या भावनाया यागेन वैशिष्ट्यासंभवात्कपालानुवादेनाष्टत्वस्य यागस्य च विधाने वाक्यभेदः- एकप्रसरताभङ्गापत्त्या प्राप्तानामपि कपालानां विशिष्टवेषेणाप्राप्तविशेषणविधिकल्पकविधानोपपत्तेः । अत एव तदंशे प्राप्तत्वान्न विशेषणविधिकल्पना । अतश्च विशिष्टयागभावनाविधानोपपत्तेर्मन्त्राणामपि तत्क्रमेणैवापकर्षसिद्धेर्न "शिरो वे" त्यस्यापकर्षविधित्वकल्पनमापद्यते इति गुणविधिरेवाग्नेयशब्द इति भावः । नामातिदेशेनेति ॥ बलवतोऽपि द्रव्यसादृश्यस्य चोदनालिङ्गसादृश्यरूपत्वात्तदपेक्षयापि बलवता नामातिदेशेनेत्यर्थः ॥ इति सप्तममाग्नेयगुणताधिकरणम् ॥ (भाट्टदीपिका) (८ अधिकरणम् । ) बर्हिराज्ययोरसंस्कारे शब्दलाभादतच्छब्दः । १,४.१० बर्हिराज्यपुरोडाशादिशब्दानां संस्कृतेषु कुशादिषु शास्त्रस्थैः प्रयुज्यमानत्वाद्यूपादिशब्दवत्संस्कारमात्रवाचित्वे संस्कारविशिष्टकुशादिवाचित्वे वा प्राप्ते जातिं विहाय कैरप्यप्रयुज्यमानत्वात्संस्कारं विनापि च लोकेऽबर्हिरादाय गावो गताःऽऽआज्यं क्रय्यंऽऽपुरोडाशेन मे माता प्रहेलकं ददातीऽत्यादौ प्रयुज्यमानत्वादव्यभिचाराल्लाघवाच्च कुशत्वादिजातिवाचित्वमेव ॥ प्रयोजनं तु यूपावटस्तरणार्थबर्हिरादौ पूर्वपक्षे संस्कारकरणं, सिद्धान्ते नेति ॥ ८ ॥ २४ ॥ इत्यष्टमं बर्हिरधिकरणम् । (प्रभावली) (पूर्वाधिकरणेन बर्हिरधिकरणस्य संगतिद्वयनिरूपणपूर्वकैतदधिकरविषयत्रयनिरूपणम्) पूर्वाधिकरणेषु सापवादे कर्मनामत्वे साधिते प्रसङ्गाद्द्रव्यविषयनाम्नामभिधेयविचारेण गुणविशेषविधिविचार इति प्रासङ्गिकीं प्रकरणसङ्गतिं तथा आग्नेयादिशब्दानां देवतोद्देश्यकद्रव्यत्यागात्मकयागस्य क्रियागर्भसंबन्धनिमित्तदेवताविशिष्टद्रव्यवाचित्वात्तद्द्वारेण क्रियानिमित्तत्वेऽभिहिते बर्हिरादिशब्दानां संस्कारात्मकक्रियानिमित्ततास्त्युत नेति विचारात्बुद्धिस्थानात्मिकामनन्तरसङ्गतिं च स्पष्टत्वादनभिधाय संस्कृतबलीयस्त्वादिरूपपूर्वपक्षहेतोः संस्कारनिमित्तत्वे गौरवापत्तिरूपसिद्धान्तहेतोश्च तुल्यत्वात्सूत्रगतबर्हिराज्यपदस्य उपलक्षणत्वं चाभिप्रेत्य विषयत्रयप्रदर्शनपूर्वकं पूर्वपक्षमाह बर्हिराज्येति ॥ (याज्ञिकप्रसिद्धा बर्हिरादिशब्दानां संस्कृतपरत्वोपपादनम्) शास्त्रस्थैरित्यनेन शास्त्रस्थानामसंस्कृते प्रयोगः पील्वधिककरणन्यायेन बाध्यते । क्वचिच्छास्त्रस्थानामप्यसंस्कृते प्रयोगश्चाश्वबालाधिकरणन्यायेन याज्ञिकप्रसिद्ध्या बाध्यत इति शास्त्रस्थपदस्य याज्ञिकप्रसिद्धपरतया सूचितम् । एवञ्चासंस्कृतप्रयोगस्य प्रादेशिकत्वेनाशिष्टस्थत्वेन तद्दौर्बल्यात्सादृश्यस्योपपत्तेर्न याज्ञिकप्रयोगस्याविगीतत्वापादनक्षमत्वमित्यर्थः (यूपादिशब्दानामिव संस्कृतवाचित्वस्य बर्हिरादिशब्द उपपत्तिः) ननु "बर्हिर्लुनाति" "आज्यमुत्पुनाति" "पुरोडाशं प्रथयती" त्यादिसंस्कारविधिषु बर्हिराद्युद्देशेन संस्कारविधानादुद्देश्यानां लवनादिसंस्कृतानां कुशादीनां पूर्वावगमे संस्कारविधिवैयर्थ्यम्, अनवगमे तूद्देश्यत्वायोगात्सुतरां तद्विधानानुपपत्तिरिति जातिवाचित्वमेवोपपद्यते इत्यत आह यूपादिशब्दवदिति ॥ यथा पलाशं तक्षतीति प्रकृत्य श्रुते तत्र यत्तक्षति तद्यूपमिति विपरीतवचनव्यक्त्याश्रयणेन छेदनसंस्कृतपलाशनामत्वं यूपशब्दस्यावसीयते, एवमिहापि "दर्भैः स्तृणीते"ति बर्हिस्स्तरणार्थे मन्त्रे कुशवाचिदर्भशब्ददर्शनात्बर्हिश्शब्दस्य यल्लुनाति तद्बर्हिरिति वचनव्यक्त्याश्रयणेन लवनादिसंस्कृतकुशनामत्वावधारणात्"पिष्टानि संयौति" "पिण्डं करोती"ति श्रवणाच्च पुरोडाशशब्दस्य प्रथनादिसंस्कृतपिष्टपिण्डनामत्वावधारणादुत्पवनादीनां च कथञ्चिद्वृत्तविषयत्वमुत्प्रेक्ष्याज्यशब्दस्योत्पवनादिसंस्कृत घृतनामत्वावधारणाद्यूपादिवद्वचनव्यक्तिविपर्ययाश्रयणेन संस्कारविधिवैयर्थ्यमित्यर्थः । आदिपदेनाहवनीयपदसंग्रहः । तत्रापि यथा नागृहीतविशेषणन्यायेन यूपादिपदानां संस्कारेष्वेव शक्तिः । अथवा संस्काराणामनेकत्वादनेकशक्तिकल्पनापत्तेस्तद्विशिष्टकाष्ठ एवेति मतभेदः तद्वदिहापीति मतभेदं सूचयितुं वाशब्दः ॥ (जातिं विहायाप्रयुज्यमानत्वेन जातिवाचित्वमेव बर्हिरादिशब्दानामिति सिद्धान्तः) न बर्हिरादिशब्दानां संस्कारविशिष्टजातिमद्द्रव्ये शक्तिः- गौरवापत्तेः, अत एव न संस्कारेष्वपि । अतज्जातिमति संस्कृतेऽपि प्रयोगाभावाच्च । एवं सत्यपि यदि संस्काररहिते प्रयोगो न स्यात्ततो गौरवमप्यङ्गीकृत्य तद्वाचिताङ्गीक्रियेत, अस्ति च तत्रापि प्रयोगः । अत एव एतादृशप्रयोगस्य यूपादिष्वभावात्स्वीक्रियत एव संस्कारवाचित्वम् । जातिमपहाय प्रयुज्यमानत्वेन शास्त्रस्थैः सह विरोधाभावान्न शास्त्रस्थप्रसिद्ध्यापि बाध इति तदनुरोधेन च न वचनव्यक्तिवैपरीत्याश्रयणं युक्तमित्यभिप्रेत्य सिद्धान्तमाह जातिं विहायेति ॥ कैरपीत्यनेन विरोधो दर्शितः । प्रयोजनन्त्विति ॥ (बहिरधिकरणपूर्वोत्तरपक्षप्रयोजननिरूपणम्) संस्कारवाचकानां शब्दानां खलेवाल्यां यूपशब्दस्येव नामातिदेशेन संस्कारप्रापकत्वात्संस्कारकरणमित्यर्थः । एवं यूपाञ्जनार्थाज्ये । तथा ज्योतिष्टोमाङ्गप्रवर्ग्यहोमपूर्वोत्तरकालयोः "रोहिणाभ्यां वै देवाः स्वर्गं लोकमायन्नि"त्यादिनाहोरात्रदेवताके होमद्वये विहिते रोहिणनामकपुरोडाशद्वयस्य द्रव्यत्वेन विधानात्तत्राग्नीध्रकर्तृकगार्हपत्याधिश्रयणमात्रानुष्ठानेपीतरसंस्काराननुष्ठानं सिद्धान्ते । पूर्वपक्षे तदनुष्ठानमित्यपि ज्ञेयम् । अत्र चोत्तराधिकरणप्रयोजनवद्दर्भैः स्तृणीतेति मन्त्रे मौद्गेचरौ पुण्डरीकपदस्येवोहानूहप्रयोजनान्तरमपि द्रष्टव्यम् । एतत्सिद्धजातिवाचित्वमङ्गीकृत्यैव बर्हिर्धर्माणामङ्गप्रधानसाधारणबर्हिर्धर्मार्थत्वाद्यूपावटस्तरणार्थ बर्हिषि तद्धर्मप्राप्तिमाशङ्क्य निराकरिष्यते इत्यपौनरुक्त्यम् ॥ इत्यष्टमं बर्हिरधिकरणम् ॥ (भाट्टदीपिका) (९ अधिकरणम् । ) प्रोक्षणीष्वर्थसंयोगात् । १,४.११ । प्रोक्षणीशब्दस्यापि पूर्ववत्संस्कारवाचित्वेऽप्रोक्षणीभिरुद्वेजिताः स्मऽ इति लोके संस्कारं विहायापि जातिमात्रे प्रयोगदर्शनात्रूढ्या जलत्वजातिवाचित्वे वा प्राप्ते कॢप्तावयवयोगेनोपपत्तौ रूढिकल्पने प्रमाणाभावः । अतएवाश्वकर्णादिशब्दे योगबाधे एव तत्कल्पनम् । नचापामौदासीन्यावस्थायां प्रकृष्टोक्षणसाधनत्वरूपयोगाभावः- फलोपधानासंभवेऽपि उक्षणस्वरूपयोग्यत्वस्य सम्भवात् । नचैवं रथकारपदेऽपि रथकर्तृत्वरूपयोगसम्भवेन जातिविशेषे शक्तिकल्पनानुपपत्तिः- अनुशासनबलेन तत्कल्पनात्, कर्तृत्वस्वरूपयोग्यत्वस्याव्यावर्तकत्वेन "वर्षासु रथकारस्ये" त्यस्य वैयर्थ्यापत्तेश्च । प्रोक्षणीशब्दे तु रूढिकल्पने प्रमाणाभावाद्यौगिकत्वमेव ॥ प्रयोजनं विकृतौ घृतं प्रोक्षणमित्यादौ प्रोक्षणीरासादयेत्यविकृतः प्रयोगः संस्कारवाचित्वपक्षे, घृतमासादयेति जातिवाचित्वे, प्रोक्षणमासादयेति यौगिकत्वे द्रष्टव्यम् ॥ ९ ॥ २५ ॥ इति नवमं प्रोक्षण्यधिकरणम् ॥ (प्रभावली) (सङ्गतिनिरूपणपूर्वकं संस्कारजातिवाचित्वपक्षद्वयेन पूर्वपक्षोपक्रमः तादृशपक्षद्वयोपपादनं च) पूर्ववदिति ॥ अनेनच प्रकरणसङ्गतिरापवादकी चानन्तरसङ्गतिः सूचिता । प्रोक्षणीरासादयेत्यादौ उत्पवनाभिमन्त्रणादिसंस्कारविशिष्टे प्रयोगादाद्यं तद्विनापि प्रयोगाज्जातिवाचित्वेन द्वितीयं च पूर्वपक्षमाह संस्कारेति ॥ (कल्प्यरूढ्यपेक्षया कॢप्तयोगप्राबल्येन प्रोक्षणशब्दस्य प्रकृष्टोक्षणसाधनत्वपरत्वेन सिद्धान्तोपक्रमः) अपामौदासीन्यावस्थायां प्रकृष्टोक्षणसाधनत्वाभावेनावयवार्थस्याकॢप्तत्वात्तैलादाववयवार्थसद्भावेऽपि प्रोक्षणीशब्दाप्रयोगात्संस्कारवद्योग्यत्वस्याप्यन्वयतो व्यतिरेकतश्च व्यभिचारात्प्रवृत्तिनिमित्तत्वासंभवादश्वकर्णादिशब्दवज्जलेऽति रिक्तशक्तिकल्पनस्यावश्यकत्वात्कॢप्तसमुदायप्रसिध्या चावयवार्थप्रसिद्धिबाधस्य रथकाराधिकरणे वक्ष्यमाणत्वात्तद्वदेव समुदायप्रसिध्या अप्त्वजातिवाचित्वमित्यर्थः ॥ (समुदायप्रसिद्धेरकॢप्तत्वात्घृतादावपि प्रोक्षणपदप्रयोगदर्शनाच्च प्रकृष्टोक्षणसाधनत्वयोग्यत्वरूपयोगार्थस्यैव ग्रहणमिति सिद्धान्तोपक्रमः) सत्यं समुदायप्रसिद्धेः प्राबल्यं, यदि तस्याः कॢप्तत्वं भवेत्, अपामौदासीन्यावस्थायामपि प्रकृष्टोक्षणसाधनत्वयोग्यतामात्रेणावयवशक्त्यैव विशिष्टार्थबोधोपपत्तावतिरिक्तसमुदायशक्तिकल्पने मानाभावात् । अन्यथा यौगिकपदमात्रोच्छेदापत्तेर्नाप्त्वजातिवाचित्वम् । तैलादिषु सत्यपि प्रकृष्टोक्षणसाधनत्वेन प्रोक्षणपदवाचित्वे स्त्रीप्रत्ययबहुवचनयोरनन्वयादेव प्रोक्षणीशब्दाप्रयोगोपपत्तेः तद्रहितप्रातिपदिकप्रयोगमात्रस्य घृतं प्रोक्षणं भवतीत्यादौ दृष्टत्वाच्च प्रोक्षणप्रयोगस्येत्यभिप्रेत्य सिद्धान्तमाह कॢप्तेति ॥ (यौगिकार्थप्रतीत्यसंभवस्थले रूढेः कॢप्तिस्थलेचोक्ताधिकरणाप्रवृत्तिनिरूपणम्) यत्र तु सर्वथा नावयवार्थप्रतीतिसंभवः तत्रेष्ट एव समुदायप्रसिध्या कॢप्तावयवप्रसिद्धिबाध इत्याह अतएवेति ॥ ननु योग्यतया रथकरणवृत्तित्वस्य जातिविशेषेऽपि संभवात्प्रत्युत "नेमिं नयन्ति ऋभवो यथे"ति मन्त्रलिङ्गात्तेषामपि रथकरणवृत्तित्वावगमात्रथकारशब्दस्यापि यौगिकत्वापत्तौ यौगिकत्वाविशेषात्त्रैवर्णिकस्यैव लाघवाद्रथकारपदेन ग्रहणापत्तिरित्याशङ्कामनूद्य परिहरति नचैवमिति ॥ अनुशासनेति ॥ "ऋभूणान्त्वे" ति मन्त्रवर्णरूपानुशासनबलेन रथकारशब्दस्य जातिविशेषपरतावगतेः सामान्यप्रवृत्तयोग्यताबाध इत्यर्थः । सामान्यतो योग्यतामात्रेण योगाङ्गीकारे त्रैवर्णिकस्य सर्वदा रथकर्तृत्वसंभवेन निमित्तत्वानुपपत्तेर्वर्षाविधिगतरथकारपदवैयथ्य्रमप्यापादयति कर्तृत्वेति । अतश्च वर्षाविधिवाक्ये फलोपहितरथकर्तृत्वेनैव योगो वाच्यस्तादृशस्य चौदासीन्यावस्थे सौधन्वनापरपर्याये जातिविशेषेऽयोगेन व्यभिचारादतिरिक्तरूढिकल्पनमावश्यकमिति वैषम्यमित्यर्थः ॥ (प्रोक्षण्यधिकरणपूर्वोत्तरकल्पप्रयोजननिरूपणम्) विकृताविति ॥ सोमारौद्रचरुद्रव्यकविकृतावित्यर्थः । अविकृत इति ॥ सर्वत्र प्रागीकरणात्प्रोक्षणप्रातिपदिकमात्रस्य क्वचिदपि संस्कारेऽप्यप्रयोगात्प्रोक्षणीशब्दस्यैव संस्कृतवाचिताभ्युपगमादीकारबहुवचनोपादानेपि घृतादिनिवृत्तेः प्रोक्षणमासादयेत्यूहासंभवादविकृत इत्यर्थः । यस्तु "घृतं प्रोक्षण"मिति प्रयोगः, स नोत्पवनादिसंस्कारपरः- तथात्वे घृतपदसामानाधिकरण्याय प्रोक्षणपदे उत्पवनादिकार्यप्रोक्षणक्रियासाधनलक्षणापत्तेः । अतस्तत्र प्रोक्षणशब्दं भावल्युडन्तत्वेन प्रोक्षणक्रियामात्राभिधायकं यौगिकमङ्गीकृत्य तस्यां घृतस्य साधनत्वेन लक्षणया विधानम् । अर्थादौपदेशिकत्वातपां बाध इति न क्वापि प्रोक्षणप्रातिपदिकस्य संस्कारपरत्वमिति भावः । घृतमासादयेतीति ॥ घृतस्य सूर्यादिवत्प्राकृतापूर्वकार्यापन्नत्वादवाचकप्रोक्षणीपदनिवृत्तेर्युक्तो घृतपदप्रक्षेपरूपोह इत्यर्थः । प्रोक्षणीरासादयेति ॥ यौगिकत्वे प्रोक्षणप्रातिपदिकादप्सामानाधिकरण्येन प्रयुक्तयोर्बहुवचनेकारयोर्घृतेर्ऽथलोपेन निवृत्तेश्चोदकप्राप्तप्रोक्षणप्राति पदिकस्यालोपात्तदेवाप्रधानलिङ्गवशान्नपुंसकैकवचनान्ततयोह्यम् । नच विधिगतशब्दनियमो निगदे द्रव्यविषयेऽस्ति, येन घृतशब्दस्यैव विधिगतस्य प्रयोगः शक्येत- दशमे देवताविषय एव तन्नियमस्य वक्ष्यमाणत्वादित्यर्थः । इति नवमं प्रोक्षण्यधिकरणम् ॥ (भाट्टदीपिका). (१० अधिकरणम् । ) तथानिर्मन्थ्ये । १,४.१२ । "निर्मन्थ्येनेष्टकाः पचन्तीऽत्यत्र निर्मन्थ्यशब्दस्य पूर्ववत्संस्कारवाचित्वे निर्मन्थ्यमानय पक्ष्याम इति लौकिकप्रयोगेन निरस्ते मन्थनकर्मत्वस्य पाकसाधनीभूतेऽग्नावभावेन मन्थनप्रयोज्यत्वस्य च पाकनवनीतादावपि सत्त्वेनातिप्रसङ्गादरणिप्रयोज्याग्नित्वावान्तरव्याप्यजातिवाचित्वे प्राप्ते मन्थनप्रयोज्यत्वयोगेनैवोपपत्तौ उक्तरूढिकल्पने प्रमाणाभावादतिप्रसङ्गस्य च पाकादौ प्राचीनप्रयोगाभावेनैवाबोधकत्वोपपत्तेर्निराकर्तुं शक्यत्वान्नवनीते च वाच्यत्वस्यापि वक्तुं शक्यत्वाद्यौगिक एव निर्मन्थ्यशब्दः । एवञ्च "निर्मन्थ्येनेष्टका" इत्यत्राग्नेः पाकसामर्थ्यादेव प्राप्तत्वान्मन्थनमात्रविधिरिति तस्यापि प्रयोगमध्ये करणं सिद्धान्तप्रयोजनम् ॥ १० ॥ २६ ॥ इति दशमं निर्मन्थ्याधिकरणम् ॥ (प्रभावली) (पूर्वाधिकरणेन निर्मन्थ्याधिकरणसंगतिः तद्वदेव सोपपत्तिकपूर्वपक्षद्वयस्य च निरूपणम्) पूर्ववदेव प्रकरणसंगतिं सूत्रगततथाशब्दसूचितां तथैव तत्सूचितामातिदेशिकीं चानन्तरसङ्गतिं संशयञ्च स्पष्टत्वादनभिधायाग्निचयनप्रकरणगतं वाक्यमुदाहृत्य पूर्वाधिकरणवदेवाद्यपक्षद्वयं पूर्वपक्षद्वयं पूर्वपक्षत्वेनाभिधत्ते निर्मन्थ्येति ॥ पशौ अधिमन्थनशकलविधानाद्यङ्गकमन्थनस्य "जातायानुब्रूही"ति प्रेषितेन "धनञ्जयंरणे" इति मन्त्रेण प्रकाशनादिसंस्काराणां च विहितत्वात्तत्संस्कृते वह्नौ शास्त्रस्थानां निर्मन्थ्यशब्दप्रयोगात्संस्कारवाचित्वमित्याद्यः पक्ष इत्यर्थः । एतेन संस्कारनिमित्तत्वात्निर्मन्थ्य एव विधीयते इति प्रकाशकारोक्तम्, अथवा पशावपि संस्कारविधानादाधानप्रकृतसंस्काराणामिव विनिगमनाविरहात्पाशुकसंस्काराणामपि वाच्यत्वमिति सोमनाथेनोक्तम् अपास्तम्- आधानकृतसंस्कारविशिष्टे क्वचिदपि याज्ञिकानां निर्मन्थ्यशब्दप्रयोगस्यादर्शनात् । अत एव चातुर्मास्यातिथ्यादिषु पशुवन्निर्मन्थ्यशब्दप्रयोगो दर्शितः । द्वितीयं पूर्वपक्षमुपपादयितुमाद्यं दूषयति निर्मन्थ्यमानयेति ॥ (पूर्वाधिकरणगतार्थताशङ्कातत्परिहारौ) ननु पूर्वाधिकरणन्यायेन कर्मत्वयोगेनैव तच्छब्दप्रवृत्त्युपपत्तावतिरिक्तशक्तिकल्पने प्रमाणाभावात्कथं जातिवाचित्वपक्षोत्थानम्? तेनैव च गतार्थत्वादधिकरणान्तरारम्भवैयर्थ्यं चेत्याशङ्काद्वयं निरसितुमाह मथनकर्मत्वस्येति ॥ निर्मन्थ्यशब्दस्य "ऋहलोर्ण्यत्" इति सूत्रानुशिष्टकर्मत्वार्थकण्यत्प्रत्ययान्तत्वेन मथनकर्मत्वापरपर्यायमथनव्याप्यत्वरूपयोगस्य मथनानिष्पन्ने यागसाधनीभूतेऽग्नावभावेन संस्कारवदेव व्यभिचारित्वात्, प्रतिक्षणं चाग्न्यादिसंसर्गिद्रव्यस्योपचयापचयाभ्यां परिमाणप्रकाशभेदेनभेदात्, स एवायं वह्निरिति प्रत्यभिज्ञायाश्च सजातीयसन्तानजन्यत्वेनाप्युपपत्तेरैक्यासाधकत्वात्पाकसाधनीभूताग्नेर्भूतपूर्व गत्यापि मथनव्याप्यत्वासंभवेन विनष्टे विनाशयोग्यतावन्मथिते मथनव्याप्यत्वाभावात्योगस्य व्यभिचारित्वम्, प्रोक्षणसाधनत्वस्योदासीनासु योग्यतायास्सत्त्वात्वैषम्यमिति विशेषशङ्क्ययाधिकरणान्तरारम्भः । अत एव जातिवाचित्वपूर्वपक्षसिद्धिरित्यर्थः ॥ (मथनप्रयोज्यत्वरूपयोगस्य नवनीतेऽतिप्रसङ्ग इति भवदेवमतानुवादः । तन्मतनिरासश्च) अतिप्रसङ्गादिति ॥ एतच्चातिप्रसङ्गापादनं भवदेवोक्तिमाश्रित्य नेयम् । तेन चात्र नवनीतेऽपि मन्थनकर्मत्वाख्ययोगस्यातिप्रसङ्गेन यत्र प्रयोगाभावस्तत्रावयवार्थाभाव इत्यसंभवेन व्यतिरेकव्यभिचारान्न यौगिकत्वसंभव इति विशेषाशङ्कां प्रदर्श्य योगरूढ्या समाहितम् । वस्तुतस्तु निर्मन्थ्येनेति प्रकृतवाक्ये निर्मन्थ्यशब्दो न "मन्थ विलोडन" इति दण्डादिभ्रामणापरपर्यायविलोडनार्थकमथधातोर्निष्पन्नः- तस्य द्रवद्रव्यविषयत्वेनाग्नावसंभवात्, अपितु "मन्थ मन्थन" इति त्रयादिगणपठितान्मन्थनसाधनदण्डादिभ्रमणवयावर्तना परपर्यायमन्थनार्थान्निष्पन्नः । अत एव "मन्थ विलोडने" "मन्थ मन्थने" इत्युपदेशोर्ऽथभेद उपपद्यत इति नात्रत्यनिर्मन्थशब्दस्य नवनीतादावतिप्रसंगापादनं युक्तम् ॥ (वैद्युताद्यग्नावप्रसङ्गेन योगार्थासंभव इति न्यायसुधामततद्दूषणे) या तु न्यायसुधाकृता वैद्युताद्यग्निव्यक्तेः मन्थनजन्यत्वशक्तेरप्यभावात्पूर्वन्यायातुल्यत्वेन विशेषाशङ्का दर्शिता, सा "वैद्युताश्माभिघातोत्थसूर्यकान्तादिजन्मनाम् । निवृत्तौ चरितार्थत्वान्निर्मन्थ्योऽभिनवः कथमि"ति भाष्योक्तप्रयोजकताक्षेपवार्तिके वैद्युतादीनां निर्मन्थ्यशब्दानभिधेयत्वस्यैवोक्तेस्तत्र निर्मन्थ्यशब्दाप्रसक्तिमादायावयवार्थत्वखण्डनेन तदाशङ्काया वार्तिकविरोधेनायुक्तत्वात्दूषिता प्रकाशकारैरित्युपेक्षिता पूज्यपादैः ॥ (अरणिप्रयोज्याग्नित्वावान्तरजातिवाचित्वमग्नित्वसामान्यत्वपरमिति प्रकाशकारमतस्य वार्तिकविरोधेन खण्डनञ्च) द्वितीयं पूर्वपक्षमुपसंहरति अरणिप्रयोज्येति ॥ विहितमन्थनजन्ये संस्कृतेऽग्नौ तथाविहितमन्थनजन्ये पाकार्थाग्नौ चाग्नित्वावान्तरजात्यनपायादुभयानुवर्तिन्यास्तस्या एव निर्मन्थ्यशब्दवाच्यत्वान्न क्वापि व्यभिचारः ॥ यत्तु प्रकाशकारैः अग्नित्वजात्यनुवृत्तेर्वैद्युतादीनामभिधेयतासिद्धेः तद्विषयोऽपिऽनिर्मन्थ्यमानयेऽति प्रयोगो विनैव गौण्या मुख्ययैव वृत्त्याभ्युपगम्यमानो न दुष्यति इत्युक्तम्, तत्स्वयमेव न्यायसुधाकृद्दर्शितविशेषाशङ्कानिरासार्थं पूर्वं वार्तिकविरोधस्य प्रदर्शितत्वात्तत्र निर्मन्थ्यशब्दाप्रयोगादेव तत्साधारणाग्नित्वसामान्यजातिमादाय जातिवाचित्वपक्षोपपादनस्य तत्र अपि प्रयोगापत्तेरयुक्तत्वादयुक्तमिति सूचयितुमरण्यवान्तरपदयोरुपादानम् । एवञ्च "निर्मन्थ्यमानय पक्ष्याम" इति प्रयोगो मथनमात्रजन्यत्व एव नत्वग्निसामान्यमात्रेऽपीत्याशयः ॥ (मथनप्रयोज्यत्वयोगेन नवनीतवाच्यत्वस्यापि संमतत्वस्य वस्तुतस्त्वित्यादिना तदसंमतत्वस्य च निरूपणपूर्वकं सिद्धान्तोपक्रमः) पूर्वोक्तदोषापत्तेर्नायं कर्मणि तव्यप्रत्ययः, अपितु "अर्हे कृत्यतृचश्चे"ति सूत्रादर्हार्थकं तमङ्गीकृत्य मन्थनार्हतायाः संबन्धविशेषापेक्षायां मथनप्रयोज्यत्वस्यैव तस्य मथनप्रयोज्यवह्निसन्ताने निर्मन्थ्यशब्दप्रवृत्तिनिमित्तत्वेनाश्रयणात्सर्वत्रैवावयवयोगेनैव वैद्युताद्यग्निव्यावृत्त्या प्रयोगोपपत्तौ नातिरिक्तशक्तिकल्पनं युक्तमित्यभिप्रेत्य सिद्धान्तमाह मन्थनप्रयोज्यत्वेनेति ॥ वाच्यत्वस्यापीति ॥ नचाप्रयोगान्नवनीतावाच्यत्वं युक्तम्- यो यद्वाचकश्शब्दः स तत्र सर्वैरपि प्रयोक्तव्य इति नियमे प्रमाणाभावेनासत्यपि प्राचीनप्रयोगे कृते श्रोतुरवयवार्थयोगेन झटित्येवार्थप्रत्ययेन तद्वाच्यत्वकल्पने बाधकाभावात् । वस्तुतस्तु नवनीते विलोडनार्थकमन्थधातुनिष्पन्नत्वेनापि क्वचित्प्रयोगोपपत्तेः नाग्निवाचकनिर्मन्थ्यपदवाच्यत्वं युक्तमिति प्रागेव सूचितम् । नहि क्वचिदप्याकरग्रन्थेषु अग्निवाचकनिर्मन्थ्यपदप्रयोगो नवनीते उक्तः, प्रत्युत भवदेवेन तन्निरासायैव योगरूढेरुपासनं कृतमिति ध्येयम् ॥ (निर्मन्थ्येनेतिवाक्ये निर्मन्थ्यशब्दसार्थक्यार्थं पाकसामर्थ्यप्राप्ताग्न्युद्देशेन मन्थनविधिः ततः अन्तः प्रयोगमप्यमन्थनकरणसिद्धिश्चेत्यादिनिरूपणम्) ननु निर्मन्थ्यशब्दस्य नवनीतादावपि वाच्यत्वकल्पने अग्निमात्रवाचित्वे वा कथमग्निविषयकस्य मन्थनस्य कर्तव्यतासिद्धिः? नच निर्मन्थ्यपदवैयर्थ्यापत्तेरेव मथनकर्तव्यतासिद्धिः- तस्य वैद्युतादिव्यावृत्त्यर्थकत्वेन सार्थक्यादित्याशङ्कापरिहारायाह एवञ्चेति ॥ इष्टकोद्देशेन निर्मन्थ्यद्रव्यकरणपाकस्येह विधेयत्वात्विधेयपाकसामर्थ्यादेव वह्निरूपद्रव्यविशेषप्राप्तेः लोहितोष्णीषवदप्राप्तमथनमात्रांशे विशेषणविधिकल्पनात्तेनैव च वैद्युतादिव्यावृत्तिसिद्धेर्नोक्तदोष इत्यर्थः । अत एवास्मिन् पक्षे अङ्गप्रधानयोर्मन्थनयागयोः एकदेशकालकर्तृत्वलाभात्प्रयोगमध्यवार्तित्वलाभाच्च अधिमन्थनशकलनिधानादिधर्मरहितं केवलमेव मन्थनं कृत्वा तन्निष्पन्नेनाग्निना योगः कार्य इति "यौगिकेऽचिरमथिते न" इति भाष्योक्तं प्रयोजनं लभ्यत इत्याह तस्यापीति ॥ सिद्धान्तपदोपादानात्संस्कारवाचित्वपूर्वपक्षे पशुप्रकरणविहितयावत्संस्कारसहितमन्थनस्य प्रयोगानन्तःपातः, जातिवाचित्वपक्षे तु प्रयोगबहिर्भूतेन येन केनचिदग्निना पाक इति व्यतिरेकेण प्रयोजनभेदः सूचितः । अतो निर्मन्थ्यशब्दस्य प्रोक्षणीशब्दवद्यौगिकत्वमेवेति सिद्धम् ॥ (साक्षान्मन्थनजन्यस्यैव निर्मन्थ्यपदयौगिकत्वेन मूलकाराभिमतप्रयोजने वार्तिकाविरोधादिसंपादनसंभव इति स्वमतनिरूपणम्) अत्रच साक्षान्मथनजन्याग्नितज्जन्याग्निसाधारण्येनैकस्यानुगतस्य संबन्धस्य निर्वक्तुमशक्तेः जन्यत्वस्यैव सम्बन्धत्वाङ्गीकारेण साक्षाज्जन्य एव निर्मन्थ्यपदस्य यौगिकत्वेन वाच्यत्वकल्पनं युक्तम्, तत्सन्ततेस्तु प्रयोज्यत्वेन संबन्धेन लक्षणया प्रयोगः । प्रकृते मुख्यार्थसंभवे लाक्षणिकग्रहणस्यान्न्याय्यत्वात्तदर्थस्यैव ग्रहणादन्तःप्रयोगं मन्थनकारणसिद्धिरिति सर्वत्राग्नौ योगिकत्वेन वाच्यत्वं नाश्रयणीयम् । किञ्च यदि कौस्तुभोक्तरीत्या प्राप्तपाकविधानमङ्गीक्रियते, तदा निर्मन्थ्याग्निद्रव्यविशिष्टपाकविधानेन विशिष्टार्थे विधौ वैयर्थ्याभावात्निर्मन्थ्यपदस्य वैद्युतादिव्यावृत्त्या सार्थक्यात्किमिति विशेषणविधिकल्पनागौरवमाश्रित्य मथनांशेऽपि विधानमाश्रयणीयम्? यदि तु पाकस्यान्यतः प्राप्तिमाश्रित्योद्देश्यत्वम्, तदा तस्य प्राप्तत्वात्विधेः विशेषणांशे पर्यवसाने । अपि पाकसामर्थ्याद्वह्नेर्विशेष्यस्यापि प्राप्तौ लोहितोष्णीषवदिह द्रव्यविशेषणीभूतक्रियामात्र एव पर्यवस्यतीति प्रयोगमध्ये तदनुष्ठानलाभः । "पाकेनाग्नेरुपात्तत्वाद्विशेषणपरा श्रुतेः । तच्च पाकाङ्गभूतत्वात्तद्देशादौ करिष्यते" ॥ इत्यचिरमथितत्वोपपादनपरवार्तिकमप्येवमेव नेयम् । तत्र पाकप्राप्तिः कथं? प्राप्तावपि वा कथं न विशिष्टोद्देशः? इत्याशङ्कावान्तरप्रकरणादिष्टानां लाभातिष्टकात्वस्य पाकसमनियतत्वेनार्थात्पाकलाभात्निराकर्तव्येति मम प्रतिभाति ॥ इति दशमं निर्मन्थ्याधिकरणम् ॥ (भाट्टदीपिका) (११ अधिकरणम् । ) वैश्वदेवे विकल्प इति चेत् । १,४.१३ । चातुर्मास्येषु वैश्वदेवे प्रथमे पर्वणि आग्नेयादीनष्टौ यागान् विधाय "वनैश्वदेवते यजेते" ति श्रुतम् । तत्र वैश्वदेवशब्दौ गुणविधिः कर्मनामधेयं वेति चिन्तायां नामत्वे समस्तवाक्यवेयर्थ्यप्रसङागादगत्या आग्नेयादिषु सप्तसु देवताविधिः-ामिक्षायागे विश्वेदेवतायाः प्राप्तत्वात् ॥ देवताविशिष्टकर्मान्तरविधानं वा- गुणात् । एतस्मिन्नेव वा कर्मणि आमिक्षावाक्येन द्रव्यमात्रविधानम् । एवञ्चाष्टौ हवींषि इति लिङ्गदर्शनस्याप्युपपत्तिरिति प्राप्ते नाग्नेयादिषु गुणविधिः- उत्पत्तिशिष्टदेवतावरोधात् । नापि कर्मान्तरविधि- भेदबोधकप्रमाणानां नामत्वेनोपपत्तौ विधिगौरवापादकभेदबोधकत्वानुपपत्तेः । अतएव नामिक्षावाक्येऽपि द्रव्यमात्रविधानम्- "आग्नेयमष्टाकपालं निर्वपे" दित्याग्नेयादिवाक्येनिर्वपेदित्यस्य विशिष्टविधायकस्यामिक्षावाक्येऽनुषक्तस्य द्रव्यमात्रविधायित्वे वैरूप्यापत्तेश्च । अत आग्नेयादीनामष्टानामपि यागानां नामधेयं वैश्वदेवशब्दः- उत्पत्तिशिष्टदेवतावरोधसहकृततत्प्रख्यन्यायात् । प्रवृत्तिनिमित्तं च विश्वदेवदेवताजन्यामिक्षायागघटितसमुदायाश्रयत्वरूपम् । वाक्यञ्च समुदायसिद्ध्यर्थं समुदायिनामनुवादकम् । तत्प्रयोजनञ्चाष्टानामपि यागानां "वसन्ते वैश्वदेवेन यजेते" ति वसन्तादिसम्बन्धद्वारा चातुर्मास्यसंज्ञकत्वलाभेन फलसम्बन्धसिद्धिः । इतरथा आमिक्षायागस्यैव विश्वदेवदेवताकत्वाद्वसन्तादिसंबन्धद्वारा चातुर्मास्यसंज्ञकत्वलाभेन फलसंबन्धापत्तेरितरेषामङ्गत्वापत्तिरिति कौस्तुभे स्पष्टम् ॥ ११ ॥ २७ ॥ इत्येकादशं वैश्वदेवाधिकरणम् ॥ (प्रभावली) (पूर्वाधिकरणेन आग्नेयाधिकरणेन चापवादिकसङ्गतिः वैश्वदेवाधिकरणस्येतिनिरूपणम्) गुणविधिनामधेयविचारात्प्रकरणसङ्गतिं तथा आग्नेयाधिकरणे तत्प्रख्यन्यायासंभवेन गुणविधित्वे साधिते प्रसङ्गेन गुणविशेषविधिविचारे कृते यत्प्रसङ्गेन यदागतं तत्समाप्तौ तदेव पुनरुपस्थाप्यत इति न्यायेन आग्नेयाधिकरणोक्तगुणविधित्वे सत्यत्रापि तत्प्रख्यन्यायाक्षेपेण गुणविधित्वपूर्वपक्षकरणादापवा दिकीमनन्तरसङ्गतिमथवा पूर्वत्र निर्मन्थ्यशब्दे द्रव्यप्रधानेऽपि विशेष्यस्यान्यतः प्राप्तेः विशेषणमात्रविधिफलकत्वे स्थिते वैश्वदेवशब्दस्यापि विशेषणभूतदेवतापरत्वमस्त्विति पूर्वाधिकरणप्रयोजनमुपजीव्य पूर्वपक्षिणः प्रत्यवस्थानादापवादिकीमनन्तरसङ्गतिं च स्पष्टत्वादनभिधाय विचारविषयं दर्शयति चातुर्मास्येष्विति ॥ (वैश्वदेवेन यजेतेतिविषयवाक्यविशेषणतया चातुर्मास्येष्विति, अष्टौ यागान्विधायेतिचोपादानस्य सिद्धान्ते प्रत्येकप्रयोगापत्तिसमुदायानुवादप्रयोजनादिज्ञापनाथ्रत्वोपपादनम्) आग्नेयाद्यष्टयागानां यदि विश्वजिन्न्यायेन स्वर्गः फलं भवेत्, तदा य इष्ट्येतिवाक्यवत्"वसन्ते वैश्वदेवेन यजेते" त्यादिवाक्यविहितकालदेशाद्यन्वयस्य प्रत्येकमेवान्वयात्"वैश्वदेवेन यजेते" त्यत्राष्टानां नामत्वावधारणेऽपि सिद्धान्ते प्रत्येकं प्रयोगापत्तिरापद्यते इत्यतः चातुर्मास्यपदोपादानम् । ततश्च "चातुर्मास्यैः स्वर्गकामो यजेते"त्यनेन एकफलसाधनत्वेनैकादशाद्यन्यायेन युगपत्कर्तव्येषु सर्वेषु यागेषु अष्टानां वैश्वदेवनामत्वेनैककालत्वावगमे सति तद्द्वारावान्तरप्रयोगैक्यं वैश्वदेवेन यक्ष्य इति संकल्पश्च लभ्यत इत्यर्थः । चातुर्मास्याख्यकर्मणस्त्रीणि वरुणप्रघाससाकमेधसुनासीरीयाख्यान्यन्यानि पर्वाणि तदपेक्षया प्रथम इत्युक्तम् । तदुपन्यासस्य च सिद्धान्ते चत्वारि पर्वाणीति व्यवहारस्य समुदायानुवादप्रयोजनताज्ञापनमेव प्रयोजनम् । यद्यत्र वैश्वदेव एव यागः प्रकृतः स्यात्तदा तत्र विश्वदेवदेवतायाः प्राप्तत्वात्गुणविधिपूर्वपक्षस्य समुदायिनां बहूनामभावात्समुदायानुवादप्रयोजनतासिद्धान्तस्य चासंभवापत्तिवारणाय आग्नेयादीत्युक्तम् । तांश्च "आग्नेयमष्टाकपालं निर्वपति सौम्यं चरुसावित्रं द्वादशकपालं सारस्वतं चरुं पौष्णं चरुं मारुतंसप्तकपालं वैश्वदेवीमामिक्षां द्यावापृथिव्यमेककपालं" इति वाक्ये विधायेत्यर्थः ॥ (समस्तवाक्यवैयर्थ्यापत्त्या वैश्वदेवशब्दस्य देवताविधिपरत्वोपपदनम्) समस्तेति ॥ यद्यामिक्षायागमात्रस्य तत्प्रख्यन्यायेन नामधेयं सिद्धान्ते अभिमतं, तदा तदभावेऽपि वैश्वदेवदेवताकत्वेनैव वसन्तादिकालविधायकवाक्ये ग्रहणोपपत्तेर्वैयर्थ्यम् । यदितु सप्तापि, तदा तु तत्र तद्देवताया अप्राप्तेः तत्प्रख्यशास्त्राप्राप्तेर्न तत्संभवः । किञ्च सूक्तहविषोरेव देवतातद्धितनियमेन यागपरत्वानुपपत्तेः तद्देवताकहविष्कयागलक्षणापत्तेरपि न युक्तं नामधेयत्वम् । अत एवैकदेशप्रवृत्तिनिमित्ताङ्गीकरणेनाप्यग्निहोत्रपदस्य सायंप्रातरभ्यासद्वयनामत्वेऽपि लक्षणाद्यनापत्तेर्नास्य तत्तुल्यत्वम् । नच तद्धितस्य संबन्धसामान्यार्थत्वेन लक्षणाप्रादनं युक्तम्- देवतातद्धितेऽपि संबन्धसामान्यमादायैव देवतात्वरूपविशेषसम्बन्धपर्यवसानेन पर्यवसानोपपत्तौ "सास्य देवते"त्यनुशासनवैयर्थ्यापत्तेः । तस्यैव शक्यार्थानुशासनत्वस्वीकारेणान्यस्य लाक्षणिकानुशासनत्वाङ्गीकारेण तदनिवारणात् । अतो विधेयान्तराभावे नाम्नश्चाविधेयत्वात्समस्तवाक्यानर्थक्यप्रसङ्गात्गुणविधिरेवायमित्यर्थः । देवताविधिरिति ॥ (द्रव्यदेवतोभयपरस्यापि वैश्वदेवशब्दस्य देवतारूपविशेषणांशमात्रे विधिव्यापारेणावाक्यभेदः) नच यागानुवादेन देवताया द्रव्यस्य च विधौ वाक्यभेदापत्तिः, यदितु प्रकृत्यर्थस्य देवतात्वेन तस्य च द्रव्येऽन्वयस्य व्युत्पन्नत्वात्तदनापत्तिः शङ्क्यते, तदा विद्वद्वाक्यविहितकर्मानुवादेनाग्नेयादिवाक्ये आग्नेयपदेन द्रव्यदेवताविधानेनारूपतापरिहारेऽपि वाक्यभेदापत्तिः सिद्धान्ते न सिध्येत् । अत एतादृशस्थले देवतात्वस्य कारकत्वेन भावनायामेवान्वयस्वीकारेण द्रव्येऽन्वयाभावेन तदापत्त्युपपादने प्रकृतेऽपि तदापत्तिस्स्यादेवेति वाच्यम्- अस्येति सर्वनाम्नः प्रकृतपरामर्शित्वेन स्ववाक्योपात्तद्रव्यविशेषालाभेऽष्टाकपालादिप्रकृतद्रव्यपरत्वोपपत्तेः । तेषां चोत्पत्तिवाक्यत एव प्राप्तौ विशेषणीभूतदेवताविध्युपपत्तिरित्यर्थः ॥ (वैश्वदेवपदस्याग्नेयादिवाक्यविहितयागे गुणसमर्पकत्वे उत्पत्तिशिष्टन्यायविरोधस्य द्वेधा परिहारः) उत्पत्तिशिष्टगुणाग्न्यादिदेवतान्तरावरोधेनोत्पन्नशिष्टतद्देवतानिवेशो न संभवतीत्याशङ्कानिरासाय पूर्वोपपादितन्यायत्वासंभवाभिप्रायेणागत्येत्युक्तम् । एवञ्च गुणाधिकरणवक्ष्यमाणोत्पत्तिशिष्टगुणबलीयस्त्वस्यापीहा क्षेपेण समाधानमिति सूचितम् । अथवा सर्वनामश्रुत्यैवाष्टाकपालादिद्रव्येषु देवताविधिरगत्यैवैतद्देवताया उत्पन्नशिष्टाया अपि विधिर्नायुक्तः । यदिहि "वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनं चे"त्यश्रोष्यत, तदा कथञ्चित्तत्रोत्पत्तिशिष्टप्राबल्यमङ्गीक्रियेत । अत एव गुणाधिकरणपूर्वपक्षे वाजमामिक्षारूपमन्नं येषां विश्वेषां देवानां ते वाजिनो विश्वेदेवास्तेभ्यो वाजिनमित्यर्थाङ्गीकारेणैवोत्पत्तिशिष्टगुणप्राबल्यशङ्का निरस्ता । प्रकृतेतु वैश्वदेवशब्दस्य यौगिकत्वस्यासन्दिग्धत्वातष्टाकपालादिपरामर्शोपपत्तेः तत्रापिऽशिक्ये घटोस्ति तमानयेऽत्यादौ सर्वनाम्नः शुद्धद्रव्यपरामर्शित्वस्य दर्शनात्पूर्वदेवतासंबन्धपरित्यागेन देवतान्तरसंबन्धस्य प्रधानावृत्त्यापादकत्वेनायोगाच्च समुच्चयानुपपत्तेः विकल्पेनैव युक्तो निवेशः । नच यथा सवनीयहविष्षु "इन्द्राय हरिवते धाना निर्वपेदि" त्यादिविहितनिर्वापे हरिवदादीनां देवतात्वेऽपि एतेषां हविषां "इन्द्रमेव यजन्ती" ति वचनान्तरविहितेन्द्रदेवताया यागे संबन्धाश्रयणेन न विकल्पस्तथेहाप्युपपत्तेः किमिति तदाश्रयणम्? इति वाच्यम्- तत्र निर्वापे देवतान्वयसंभवेऽपि इह तथा स्वीकारेऽष्टाकपालादिपदानामनन्वयापत्तेरगत्या लक्षणया यागविधेरवश्यं स्वीकार्यतया वैषम्यात्, तत्र तु धानादीनां निर्वापसंभवेन तदन्वयोपपत्तेर्युक्तो निर्वापान्वयः । अष्टाकपालादीनां तु तदन्वयायोग्यत्वाद्विशेषः । यद्यपिप्रस्तुतद्रव्यपरामर्शे बहुत्वात्बहुवचनापत्तिः- तथापि प्रकृतहविष्ट्वरूपधर्मैक्यविवक्षयाप्येकवचनोपपत्तिरित्यर्थः ॥ ( वाजिनयागामिक्षायागयोरनुवादासंभवे सप्तयागोद्देश्यत्वोक्तिरिति निरूपणम्) वाजिनयागस्य प्रतिपत्तित्वेनामिक्षायागाङ्गत्वात्प्रकरणासंभवेन यजिनानुवादासंभवाभिप्रायेण सप्तस्वित्युक्तम् । आमिक्षायागस्य प्रकरणसंभवेऽपि "अप्राप्ते शास्त्रमर्थवदि"ति न्यायेन यजतौ वैरूप्याप्रसङ्गाय सप्तस्वित्युक्तम् । तदेव विशदयतिनए आभिक्षेति ॥ (वाजिनवाक्यवत्विशिष्टविध्यङ्गीकारेणोत्पत्तिशिष्टन्यायविरोधपरिहारः, तत्र त्रिंशदाहुतिसंपत्तिलिङ्गदर्शनोपपत्तिश्च) यद्यपि चोत्पत्तिशिष्टबलीयस्त्वम्- तथापि वाजिनयागवदेव विशिष्टकर्मान्तरविधित्वेनैव पक्षान्तरेण गुणविधिपक्षं द्रढयति देवताविशिष्टेति ॥ तद्धितेन चावगतेऽनिर्धारिते द्रव्यविशेषे निर्धारणापेक्षायामनेकदेवताकत्वसादृश्येनातिदेशात्पुरोडाशादिद्रव्यविशेषावधारणसिद्धिरित्यर्थः । नच कर्मान्तरत्वे त्रिंशदाहुतिसंपत्तिप्रदर्शकलिङ्गदर्शनानुपपत्तिः, एकत्रिंशदाहुत्यापत्तेरिति प्रकाशकारोक्तदूषणापत्तिः- पुरोडाशामिक्षयोरेकदेवतात्वेन सान्नाय्यवत्सहयागावगतेः "त्रयोदशामावास्यायामि" ति वदुपपत्तेः ॥ (अष्टौ हवींषीत्यादिलिङ्गदर्शनाविरोधार्थं प्रकारान्तरेण पूर्वपक्षः विशिष्टविधिपूर्वपक्षे प्रकाशकारापादितानुपपत्त्यन्तरपरिहारश्च) पक्षान्तरेण द्रव्यविशेषप्राप्तिप्रदर्शनापत्तिद्वाराष्टौ हवींषीति लिङ्गदर्शनानुपपत्तिं परिहरति एतस्मिन्नेववेति ॥ अपिना प्रकाशकारापादितलिङ्गानुपपत्तिपरिहारो मदुक्तः सूचितः । एतेन वैश्वदेवपदस्य द्रव्यपरत्वेऽपि प्रकृतानां बहुत्वाद्वैश्वदेवेनेति चोपादेयविशेषणस्यैकत्वस्य विवक्षितत्वेन किं तत्द्रव्यमित्यनध्यवसायात्पर्यायेण चान्यसर्वग्रहणे पर्यायवृत्तेरेव दोषत्वात्विकल्पापत्तेश्च न विशिष्टविध्याश्रयणेन कर्मान्तरत्वपूर्वपक्षो युक्त इति प्रकाशकारोक्तं अपास्तम्- सर्वनाम्नां प्रकृतपरामर्शित्वनियमाभावेन तद्गुणास्त्वितिसूत्रे तच्छब्दस्येव बुद्धिस्थपरामर्शितया इहोपपत्तौ पूर्वोक्तरीत्या विशेषावधारणसिद्धेश्चाष्टाकपालादिसर्वपरामर्शस्यासंमतत्वात्तद्दूणाप्रसङ्गात् । अस्तुवा तन्नियमः, एवमपि प्रकृतपरामर्शित्वस्येवाव्यवहितपरामर्शित्वस्यापि त्यागे प्रमाणाभावेनैककपालस्यैव परामर्शेन विशेषावधारणाद्युपपत्तेश्च । मूले अनुक्तपूर्वोपपादितापत्त्यन्तरसूचनाय वाशब्दः प्रयुक्तः ॥ (वार्तिककृदादृतगुणविधित्वं नामत्वमुभयं भवत्विति समुच्चयपूर्वपक्षस्य प्रौढिवादतोपपादनम्) यत्तु वार्तिके निर्मन्थ्यशब्दस्य यौगिकस्य नामधेयत्वे सत्यपि गुणविधित्वस्यापि दर्शनाद्वैश्वदेवशब्दस्यापि यौगिकत्वात्सत्यपि नामधेयत्वे गुणविधित्वमप्यस्त्विति समुच्चयेन पूर्वपक्षः केवलनामधेयत्वेन सिद्धान्त इति पक्षान्तरेण दर्शितम्, तत्पूपएर्वं स्वयमेव मत्वर्थलक्षणावाक्यभेदतत्प्रख्यतद्व्यपदेशानामभावेन नामतानुपपत्तेरुक्तत्वातसिद्धनामधेयत्वसमुच्चयायोगात्सर्वत्र च गुणविध्यसंभवे नामत्वानुपपत्तेश्च सकृदुच्चरितस्य वैश्वदेवशब्दस्य विरुद्धोभयरूपतापत्तेर्गुणविधिप्रतियोगिकनामत्वस्याभावेन समुच्चयपूर्वपक्षायोगात्प्रौढिवादमात्रमित्यावेदितो न्यायसुधायामित्युपेक्षितं पूज्यपादैः ॥ (वैश्वदेवपदस्य संबन्धसामान्यतद्धितान्तस्य यागनामत्वे एव विधिलाघवात्तन्नामत्वसिद्धान्तः) सिद्धान्तमाह नाग्नेयादिष्विति । यदुक्तं सर्वनाम्ना प्रकृतद्रव्यपरामर्शात्तत्रैव गुणाधिकरणपूर्वपक्षरीत्या देवताविधानम् इति, तन्न- सर्वनाम्नः स्ववाक्यानुपात्तद्रव्यपरत्वासंभवेऽपि स्ववाक्योपात्तयागपरत्वोपपत्तेः । न हि सूक्तहविस्समभिव्याहार एव देवतातद्धित इति नियमोऽस्ति । "शिरोवा एतद्यज्ञस्य यदाग्नेयो हृदयमुपांशुयाज" इत्यादौ तदभावेऽपि देवतातद्धितदर्शनात्, प्रचुरप्रयोगात्तद्धितस्य संबन्धसामान्येऽपि शक्त्यवगमाद्देवतात्वरूपसंबन्धविशेषस्य प्रमाणान्तरेण बोधोपपत्तेर्न लक्षणापत्तिरितीहापि तदुपपत्तौ समुदायानुवादार्थत्वेन सार्थक्येनानर्थक्याभावातित्यर्थः । विधिगौरवेति । मत्वर्थलक्षणापत्तेरपि उपलक्षणमेतम् ॥ (आग्नेयादिवाक्ये विशिष्टविधिपरस्य निर्वपेदित्यस्य आमिक्षावाक्येऽनुषक्तस्यापि तथात्वावश्यकतया आमिक्षावाक्ये यजिकल्पनार्थं द्रव्यदेवतासंबन्धस्यापि विधानावश्यकतया च वैश्वदेवशब्दस्य गुणपरत्वखण्डनम्) वैरूप्यापत्तेश्चेति । यथैव हि "सप्तदश मारुतीः त्रिवत्सानुपाकरोति तावतश्चोक्ष्ण" इत्यत्रोक्ष्णां पर्यग्निकृतानामुत्सर्गे कर्मभेदापादकस्यैकपशुनिष्पन्नैकादशावदानगणातिदेशस्याभावेऽपि मारुतीवाक्यस्थस्य सप्तदशकर्मविधायकाख्यातस्येहानुषक्तस्येह वैरूप्यापत्तेः भिन्नान्येव कर्माणि विधीयन्ते, तथेहापि अनुषक्तनिर्वपतिपदस्य वैरूप्यापत्त्या कर्मविधायकत्वमेव युक्तम् । किञ्चामिक्षावाक्ये यज्यकल्पने आमिक्षा किमनुवादेन विधीयते, न तावद्विश्वदेवानुवादेन- तथात्वे द्रव्यस्य देवताङ्गत्वापत्त्या यागाङ्गत्वानापत्तेः, वैश्वदेवीपदेन तद्धितेन आमिक्षापदस्य तात्पर्यग्राहकतयाऽमिक्षाया एवोपादानात्वैश्वदेवीशब्देनैव द्रव्यविधाने एकप्रसरताभङ्गापत्तेः । अतो यागानुवादेन द्रव्यविधानार्थं यजिकल्पनावश्यकत्वे तत्रैव द्रव्यदेवतासंबन्धस्य कल्पकस्य विधानमावश्यकमिति तद्विशिष्टकर्मान्तरान्वयनिराकाङ्क्षाऽमिक्षाया नैतद्वाक्यविहितकर्मणि प्राप्तिरित्यर्थः । यत्तु न्यायप्रकाशे "वैश्वदेवेन यजेते" त्यस्य यागविधायित्वे आमिक्षावद्वाजिनस्याप्येतद्यागाङ्गत्वापत्त्या विकल्पापत्तिः इति दूषणं दत्तम्, तन्न- वाजिनवाक्ये विश्वदेवदेवताकयागप्रत्यभिज्ञाभावे एतद्यागस्य द्रव्यविशेषाकाङ्क्षायां झटित्युपस्थापकवैश्वदेवपदोपात्तैतद्यागानुवादेन विहितामिक्षाया विधानेन नैराकाङ्क्ष्याद्वाजिननिवेशानुपपत्तेः । अतः पूर्वोक्तमेव दूषणं साधु । अतश्च प्रकृतेषु यागेषु गुणविध्यसंभवात्सामानाधिकरण्येन यजिनानूदितसर्वयागानांनामधेयं वैश्वदेवशब्द इत्युपसंहरति अत इति ॥ (उत्पत्तिशिष्टन्यायसहकारेण तत्प्रख्यन्यायस्य वैश्वदेवनामत्वे प्रमाणत्वम्) अत्र च न केवलं तत्प्रख्यन्यायेन नामत्वम्- तस्य गुणविध्यसंपादनद्वारा प्रवृत्तिनिमित्तापादकत्वेनेहा मिक्षायागे गुणविधिनिराससंपादकत्वेऽप्याग्नेयादियागेषु तदसंभवस्य कर्तुमशक्यत्वातत उत्पत्तिविशिष्टगुण बलीयस्त्वस्यापि सहकारित्वमभिप्रेत्याह उत्पत्तीति ॥ (प्रवृत्तिनिमित्तान्तरनिरासपूर्वकं विश्वदेवजन्ययागघटितसमुदायाश्रयत्वस्य प्रवृत्तिनिमित्तत्वोपपादनम्) यत्तु प्राचीनैः "यद्विश्वेदेवाः समयजन्ते" त्यर्थवादावगतस्य विश्वदेवकृतयागत्वस्य प्रवृत्तिनिमित्तत्वं उक्तं, तदवास्तवस्य निमित्तत्वानुपपत्तेरयुक्तम् । यदपि विश्वशब्दस्य सर्ववाचकत्वमभिप्रेत्य सर्वाग्न्यादिदेवताकत्वं कैश्चिद्दर्शितम्, तदपि रूढित्यागादयुक्तमित्यभिप्रेत्य तज्जिज्ञासायां यद्यपिच तत्प्रख्यन्यायेनामिक्षायाग एव प्रवृत्तिनिमित्तं संपाद्यते- तथापि यजेतेत्यनेन प्रकृतत्वाविशेषाद्वक्ष्यमाणार्थवत्त्वाय सर्वेषामेव यागानां समुदायीकरणार्थमनुवादात्समुदाये च विश्वदेवदेवताकत्वस्य स्वजन्यघटितत्वसंबन्धेन सत्त्वात्तद्द्वारा समुदायिष्वष्टसु प्रवृत्तिनिमित्तसंपादनोपपत्तिमभिप्रेत्याह प्रवृत्तिनिमित्तं चेति ॥ एवञ्च तद्धितेन समुदायिनां चोक्तावपि तेषां संबन्धसामान्ये पदश्रुत्यावगते संबन्धविशेषापेक्षायां योग्यतया विश्वदेवदेवताजन्यामिक्षायागघटितसमुदायाश्रयत्वरूपसंबन्धविशेषावगतेर्वैश्वदेवपदेनैकेनोपादानात्प्राजापत्यानामिवोत्पत्तिवाक्ये एकपदोपादानाभावेऽपि नानावाक्योत्पन्नानामपि एकसमुदायसिद्धेर्न वैश्वदेवशब्दे छत्रिन्यायेन वैश्वदेवावैश्वदेवसमुदायेप्राचीनोपपादितलक्षणाश्रयणक्लेशोऽपीति भावः ॥ (वैश्वदेवपदस्य समुदायानुवादत्वप्रयोजनमामिक्षायागमात्रव्यावर्तनेन सर्वफलसंबन्ध इति निरूपणम्) तत्प्रयोजनं चेति इतरथेति । सप्तसु देवताविधानपूर्वपक्षे तेषामपि वैश्वदेवपदेन ग्रहणं संभवत्येवेति शङ्कनिरासायामिक्षायागस्यैवेत्येवकारः प्रयुक्तः । तत्राग्न्यादीनामपि विकल्पेन पूर्वपक्षे देवतात्वाद्वसन्तादिविधौ नित्यानित्यसंयोगविरोधापत्तेर्नग्रहणमित्यर्थः । वस्तुतस्तु कर्मान्तरपूर्वपक्षे समानलिङ्गकत्वेन वसन्तादिवाक्ये वैश्वदेवपदमस्यैव नामेति नियन्तुमशक्तेः उपलक्षणमेवामिक्षायागस्यैवेतिपदम् । एवकारश्चाग्नेयादिसप्तकव्यावृत्त्यर्थक एवेति ध्येयम् ॥ (वैश्वदेवपदस्यामिक्षायागपरत्वेऽपि आग्नेयादीनां वसन्तकालादिसंबन्धसिद्ध्या आग्नेयादीनां तत्संबन्धसिद्धिरिति प्राचीनमतनिरासपूर्वकं फलसंबन्धसिद्धिराग्नेयादीनां प्रयोजनमिति निरूपणम्) अत्रच प्राचां ग्रन्थेषु वसन्तकालप्राचीनप्रवणदेशसंबन्धसिद्धिराग्नेयादीनामिति समुदायानुवादप्रयोजनमुक्तम्, नत्वेतदेव प्रयोजनम्, तस्यान्यथापि सिद्धेः, तथाहि एतदभावे हि वसन्तादिवाक्ये आमिक्षायागस्यैव साक्षात्कालान्वयेऽपि चातुर्मास्यैः स्वर्गकामो यजेतेत्यत्रामिक्षायागस्यैव वरुणप्रघासादिपर्वान्तरसहचरितस्य फलसंबन्धापत्तेराग्नेयादिनां वैश्वदेवावान्तरप्रकरणात्तदङ्गत्वापत्तिः । चातुर्मास्यशब्दो हि "चतुर्थे चतुर्थे मास्येकेन पर्वणा यजेते"ति वाक्यान्तरानुरोधेनोत्तरपर्वत्रये मासचतुष्टयोत्तरत्वस्य श्रौतस्य पूर्वावध्यपेक्षायामर्थादाद्यस्य पर्वणो मासचतुष्टयपूर्वभावावगतेर्मासचतुष्टयपूर्वोत्तरभावरूपप्रवृत्तिनिमित्तेन चतुर्णां पर्वणां नामधेयम् । पूर्वोत्तरभावस्यच विशेषापेक्षायां वसन्तादिवाक्येन कालविधानाद्येषामेव पूर्वोत्तरभावघटकवसन्तादिसंबन्धस्तेषा मेव चातुर्मास्यनामावच्छिन्नेन यजिना फलसंबन्धावगतेरामिक्षायागस्यैव फलसंबन्धावगतौ वाजिनयागवदन्येषां तदङ्गत्वापत्तावङ्गप्रधानानामेकदेशकालकर्तृत्वसिध्या वसन्तप्राचीनप्रवणदेशसिद्धिर्लभ्यत एवेति न तावन्मात्रस्य प्रयोजनत्वमिति सूचयितुं फलसंबन्धसिद्धिपर्यन्तानुधावनम् ॥ (वैश्वदेवनामत्वे एव त्रिंशदाहुतिलिङ्गदर्शनस्याप्युपपत्त्या नामत्वोपसंहारः) कौस्तुभे स्पष्टमिति ॥ उपपादितमेतत् । एवं "नव प्रयाजाः" "नवानूयाजाः" "द्वावाघारौ" "द्वावाज्यभागौ" "अष्टौ हवींषि" "त्रिंशदाहुतयो हूयन्ते" इत्याहवनीयाहुतीनां वैश्वदेवे पर्वणि नित्यवच्छ्रवणं त्रिंशत्त्वलिङ्गदर्शनमुपपद्यते । अन्यथा सप्तसु देवताविधिपक्षे आग्नेयादीनां सप्तानां संप्रतिपन्नदेवताकत्वेन सान्नाय्यवत्सहानुष्ठानेनैकाहुत्यापत्तेः तद्विरोध इति सिद्धं नामधेयं वैश्वदेवपदमिति । प्रयोजनं पूर्वोत्तरपक्षोपन्यासेनैव सुज्ञेयत्वात्पूर्वपक्षे "वैश्वदेवे विकल्प" इति सूत्रेणैव च कण्ठोक्तरेनोक्तम् ॥ इति एकादशं वैश्वदेवाधिकरणम् ॥ (भाट्टदीपिका) (१२ अधिकरणम् । ) पूर्ववन्तोऽविधानार्थास्तत्सामर्थ्यं समाम्नाये । १,४.१७ । पूर्ववन्तोऽविधानार्थास्तत्सामर्थ्य समाम्नाये ॥ "वैश्वानरं द्वादशकपालं निर्वपेत्पुत्रे जाते" इत्यनेन यागं विधाय "यदष्टाकपालो भवति गायत्रियैवैनं ब्रह्मवर्चसेन पुनाति" इत्यादिनाष्टाकपालनवकपालदशकपालैकादशकपालद्वादशकपालानां फलान्यनूद्यान्ते "यस्मिन् जाते एतामिष्टिं निर्वपति पूत एव स तेजस्व्यन्नाद इन्द्रियावी पशुमान् भवती"ति श्रुतम् । तत्र द्वादशत्वे अष्टत्वादेः प्राप्तत्वादष्टाकपालादिशब्दा वैश्वानरयागनामधेयमित्याद्यः पक्षः । स्वरूपेण प्राप्तावपि परिच्छेदकत्वेन प्राप्त्यभावाद्गुणविधय एव ते । अष्टत्वमष्टाकपालद्रव्यं वा पूर्वयागे विधीयते । उपक्रमोपसंहारैक्येन चैकवाक्यत्वप्रतीतेर्न द्वादशकपालस्योत्पत्तिशिष्टता । अथवा अस्तु वाक्यनानात्वं, तथापि यद्द्वादशकपालो भवतीत्यनेनैव तद्विधिः । वैश्वानरवाक्ये तत्पदमनुवाद एवेति द्वितीयः । ब्रह्मवर्चसादिरूपफलोद्देशेन प्रकृतयागाश्रितगुणा एवाष्टाकपालादयो विधीयन्ते इति तृतीयः । सिद्धान्तस्तु संभवत्येकवाक्यत्वे तद्भेदस्यान्याय्यत्वात्प्रकृतयागस्यैवेयं सर्वा स्तुतिः । यदङ्गभूतद्वादशकपालस्यावयवोऽष्टाकपालादिरप्येकैकफलसाधनं, तत्र सर्वावयवोपेतद्वादशकपालस्य सर्वफलप्रयोजकत्वे कः सन्देह इति यागस्तुतिः । अष्टाकपालपदं चाग्नेयाष्टाकपाले शक्तं गौण्या वृत्त्या अष्टत्वाश्रयकपालश्रपितत्वसादृश्येन द्वादशकपालावयवे गौणम् । तेन चावयवद्वारावयवी द्वादशकपालो लक्ष्यते । तेन लक्षणया यागस्तुतिरिति । इदं चाधिकरणमौदुम्बराधिकरणन्यायेन गतार्थमपि शिष्यहितार्थमुक्तमिति ध्येयम् ॥ १२ ॥ २८ ॥ इति द्वादशं वैश्वानराधिकरणम् ॥ (प्रभावली) (विषयवाक्यसंग्रहः पूर्वाधिकरणेन वैश्वानराधिकरणस्य प्रत्युदाहरणसङ्गतिश्च) इत्यादिनेति आदिपदेन "यन्नवकपालस्त्रिवृतैवास्मिन् तेजो दधाति यद्दशकपालो विराजैवास्मिन्नन्नाद्यं दधाति यदेकादशकपालस्त्रिष्टुभैवास्मिन्निन्द्रियं दधाति यद्द्वादशकपालो जगत्यैवास्मिन् पशून् दधाति" इत्यन्तस्य संग्रहः । एकवाक्यतासूचनायान्तेइत्युक्तम् । "गुणविधिर्नामधेयं च निर्णीतम् । संदिग्धानामर्थानां वाक्यशेषादर्थाच्चाध्यवसानमुक्तमि"ति द्वितीयाध्यायोपक्रमभाष्यादक्ताधिकरणं यावन्नामधेयविचारप्रतीतेः साक्षादेवाष्टाकपालादिशब्दानां गुणविधित्ववन्नामधेयत्वमिहाशङ्क्येहापवाद करणादापवादकीं प्रकरणसंगतिं तथा पूर्वाधिकरणे आनर्थक्यात्गुणविधित्वे पूर्वपक्षिते समुदायानुवादत्वेनाप्यर्थवत्त्वोपपत्तेर्निरस्ते इह तथाविधार्थवत्त्वासंभवादुपक्रमस्थद्वादशकपालशब्दस्य विवक्षितत्वेऽष्टाकपालादिपदानामानर्थक्यापत्तेश्च गुणविधित्वमिति पूर्वन्यायात्ययेन प्रत्यवस्थानात्प्रत्युदाहरणरूपामनन्तरसङ्गतिं संशयं च स्पष्टत्वादनभिधाय पूर्वपक्षमाह तत्रेति । पुत्रे जाते इत्यन्तस्याग्नेयाधिकरणोक्तन्यायेन निर्वपतेरतिदेशप्राप्तनिर्वापानुवादेन यागलक्ष्यत्वात्द्वितीयान्तवैश्वानरद्वादशकपालपदयोः द्वितीयायाः करणत्वलक्षणाङ्गीकारेण करणसमर्पकत्वमङ्गीकृत्य वैश्वानरेण द्वादशकपालेन यजेत पुत्रजनने निमित्ते इत्यर्थस्य निस्सन्दिग्धत्वेन विचारविषयत्वाभावात्विचारविषयस्य निष्कृष्टरूपत्वं सूचयितुं तत्रेत्युक्तम् ॥ (तत्प्रख्यन्यायेनाष्टाकपालादिपदनामधेयत्वमेकस्यैव नामभेदाङ्गीकारप्रयोजनं च) यद्यपि अष्टाकपालादिपदेऽष्टत्वादिसङ्ख्या कपालानि तदधिकरणकः संस्कारो द्रव्यं चेत्येतावदवगम्यते, नतु यागः- तथापि सर्वेषाममीषां द्वादशकपालपदेनैव प्राप्तत्वात्तत्प्रख्यन्यायेन लक्षणया समिदादिपदवन्नामधेयान्यष्टाकपालादिशब्दाः, यथा शतं ब्राह्मणाः सोमं भक्षयन्तीत्युक्ते द्वादशैकैकमिति विभागवाक्ये शते द्वादशानामन्तर्भूतत्वाद्विभागविधिः, तथा द्वादशेष्वष्टत्वप्राप्तिरित्यर्थः । नच प्रथमान्तानां निर्वपेदित्यनेनान्वयाद्यागसामानाधिकरण्याभावः- तदभावेऽप्यष्टाकपालपदैर्यागस्य प्रकृतस्य विधानोपपत्त्या अष्टाकपालो यागो भवतीत्येवं नामतोपपत्तेः । नच संज्ञया कर्मभेदापत्तिः- एकस्यैव प्रकृतस्य यागस्य पाचकलावकादिवद्भेदं विनाप्युपपत्तौ तदङ्गीकारे प्रमाणाभावात् । नच नामत्वे प्रयोजनाभावः- "गायत्रियैवैनमि"त्यर्थवादिकफलस्य रात्रिसत्रन्यायेनेह कल्पनेन नामधेयानां विकल्पेन सङ्कल्पेऽसार्थक्येऽपि तत्तन्नामावच्छिन्नसङ्कल्पात्तत्तत्फलसिद्धेः प्रयोजनत्वलाभादित्यर्थः ॥ (परिच्छेदकतयाष्टत्वप्राप्त्यभावेन तत्प्रख्यशास्त्राप्रवृत्त्या गुणविधित्वपक्षान्तरानुसरणं, अतिदेशप्राप्तस्याप्यष्टाकपालस्य पुनर्विधिसार्थक्याद्युपपादनञ्च) अष्टाकपालादिपदात्"तत्रोद्धृतममत्रेभ्यः" इति सूत्रात्तत्रेत्यनुवृत्तौ "संस्कृतं भक्षा" इत्यनेनाष्टसु कपालेषु संस्कृतमित्यर्थे विहितस्य तद्धितरूपस्यानपत्यस्य "द्विगोर्लुगनपत्ये" इत्यनेन सङ्ख्यापूर्वसमासत्वेन द्विगुसंज्ञकादष्टाकपालादिप्रातिपदिकात्परत्वेन लोपविधानात्तद्धितान्तत्वावगमेन तदन्तर्गताष्टत्वप्राप्तौ चतुरादिसङ्ख्यासापेक्षत्वेनासामर्थ्येन तद्धितोत्पत्त्यनापत्तेः द्वादशपरिच्छेदकतयाष्टत्वप्राप्त्यसंभवेन तत्प्रख्यन्यायाभावान्न नामधेयत्वसंभव इत्याद्यं पक्षं दूषयन् द्वितीयं पक्षमाह प० स्वरूपेणेति ॥ अतश्च द्वादशकपाले प्राप्ताष्टत्वादिगुणविधिः- अन्यथाविहितस्य स्तुत्यसंभवात् । यद्यप्याग्नेयविध्यन्तेनाष्टत्वं प्राप्तम्- तथापि द्वादशत्वादिनौपदेशिकेन बाधो माभूदित्येतदर्थं पुनर्विधिः सार्थकः । यदि तु द्वादशकपाले पदश्रुत्यान्वितद्वादशत्वावरोधेन नाष्टत्वस्य निवेशः, तथा कपालानुवादेनाष्टत्वविधौ एकप्रसरताभङ्गापत्तिरपि स्यादित्युच्येत, तदा गुणत्रयवदेव पुरोडाशे वैजात्यकल्पनया पूर्वयाग एवाष्टाकपालादिद्रव्यान्तरविधिमभिप्रेत्याष्टाकपालादिद्रव्यमित्युक्तम् ॥ (द्वादशकपालस्यानुत्पत्तिशिष्टतया प्राजापत्यन्यायेन त्वेकद्रव्यकयागभेदनिरूपणम्) उत्पत्तिशिष्टतेति ॥ तथाच भवतीत्यस्यानुवादत्वमङ्गीकृत्य प्रथमाया द्वितीयार्थलक्षणया निर्वपेदित्यनेनान्वयाङ्गीकारेण वैश्वानरं द्वादशकपालमष्टाकपालमित्याद्यन्वयस्वीकारेण सर्वेषामेवोत्पत्तिशिष्टत्वम् । तत्र चाष्टाकपालादिद्रव्याणां परस्परमनन्वितानामेव देवतासंबन्धात्प्राजापत्यन्यायेन द्रव्यदेवतासंबन्धभेदेन यागभेदान्नैकस्मिन् यागे एकवाक्योपात्तत्वादारुणत्वादिवत्समुच्चयापत्तिरित्यर्थः । यत्तु द्रव्यविधिपक्षे समुच्चये कौस्तुभे इष्टापत्त्यभिधानं, तदेतामित्युपसंहारगतैकवचनान्तेनेष्टिपदेनैकयागपरत्वप्रतीत्य भिप्रायेण कथञ्चिन्नेयम्, नतु पारमार्थिकम्- दध्यादियागानामनेकत्वपक्षेऽचित्रयेऽत्येकवचनस्येवेहापि पञ्चयागैरेकेष्ट्यभिप्रायेणैकवचनस्योपपत्तेः पूर्वोक्तरीत्या यागभेदरस्यापत्तौ यागैकत्वे मानाभावात् ॥ (पूर्वत्रापरितोषेण वाक्यनानात्वपक्षेण सर्वेषामुत्पन्नशिष्टत्वेन विकल्पेन गुणविधित्वरूपद्वितीयपक्षानुसरणम्) भवतीत्यादौ बहूनामनुवादत्वानुपपत्तेः प्रथमाया द्वितीयार्थलक्षणायां भवतीत्यनेनानन्वयापत्तेः आवृत्त्यङ्गीकारे आवृत्तेरेव दोषत्वादपरितुष्य वाक्यनानात्वमङ्गीकृत्यैकस्मिन्नपि यागे सर्वेषामुत्पन्नशिष्टत्वसाधनेन पक्षान्तरेण द्रव्यविधिपक्षं समर्थयति अर्थवेति ॥ "अष्टाकपालो भवती"ति यद्द्वादशकपालो भवतीत्यन्तवाक्येषु भवतीत्यत्राप्राप्तार्थत्वेन विधिमङ्गीकृत्य द्रव्यमात्रविषयो विधिः । तदपेक्षिता च भावनापि यागकर्मिका वैश्वानरवाक्यप्राप्ता भवतिना लक्षणयानूद्यते । वैश्वानरवाक्येतु प्रमाणान्तरसिद्धद्रव्यानुवादकत्वात्द्वादशकपालपदं सर्वेषामुपलक्षणमङ्गीकृत्य केवलवैश्वानरदेवताविशिष्टयागस्यैव लाघवात्विधानम् । "गायत्रियैवैनमि"त्यादिनातु विधेयाष्टाकपालादिद्रव्यस्तुतिः । "एतामिष्टिमि"त्यस्य च प्रत्येकमनुषङ्गेणैतामष्टाकपालगुणकामिष्टिं यस्मिन् जाते निर्वपति स पूत एव भवति । एतां नवकपालगुणकामिष्टिं निर्वपति स तेजस्व्येव भवतीत्येवं प्रत्येकं संबन्धादार्थवादिकपूतत्वादिफलमिष्टेरेव कल्प्यते, नत्वष्टाकपालादिद्रव्यस्येति द्वादशकपालादीनां सर्वेषामेवोत्पन्नशिष्टत्वात्सर्वेषां प्रकृतयागनिवेशोपपत्तेर्निरपेक्षसाधनत्वात्व्रीहियववद्द्रव्याणां विकल्प इत्यर्थः ॥ (द्वादशकपालस्योत्पत्तिशिष्टत्वाङ्गीकारेणाष्टाकपालादिवाक्यस्य गुणफलविधित्वाङ्गीकारेण तृतीयपक्षोपपादनम् । तत्र वार्तिकविरोधपरिहारश्च) विकल्पापत्तिदोषापत्तेर्वा स्वरसेन नानावाक्यतामङ्गीकृत्यापि तृतीयं पूर्वपक्षमाह ब्रह्मवर्चसेति ॥ यदष्टाकपालो भवतीत्यादावप्राप्तत्वात्विधिं प्रकल्प्य विहितानामष्टाकपालादीनां "गायत्रियैवैनं ब्रह्मवर्चसेन पुनाति" इत्यार्थवादिकब्रह्मवर्चसहेतुकपूतत्वफलकत्पनेन तत्रैवाश्रयापेक्षायां प्रकृतवैश्वानरयागस्याश्रयत्वोपपत्तेः काम्यत्वादेवोत्पत्तिशिष्टस्यापि नित्यस्य द्वादशकपालस्य बाधोपपत्तेर्द्वादशकपालस्य स्वशब्दोपादानेन "जगत्यैवास्मिन् पशूनि" त्यात्मीयस्तुत्यैव नैराकाङ्क्ष्यान्नाष्टाकपालादिशब्दानां गौणीपूर्वकलक्षणया द्वादशकपालस्तावकत्वमङ्गीकर्तुं युक्तमित्यर्थः । यत्तु वार्तिके ननु च "ब्रह्मवर्चसयोगादिफलत्वेन यदीष्यते । स्तुत्यभावाद्विधिः केन वर्तमानापदेशिनाम्" ॥ इति ब्रह्मवर्चसफलार्थत्वमाक्षिप्य "गायत्रियैवैनमि"त्यादिना स्तुतिरेव क्रियते, न फलसंबन्धः । तयातु अप्राप्त्यात्मकविध्युन्मीलनाद्यदष्टाकपाल इत्यादिभिः सार्थवादकैः प्रत्येकं विहितानां यथासंख्यं "पूत एवे"त्यादिभिः फलसंबन्धः क्रियते इत्युक्तम्, तदर्थवादाद्विधित्वम्, तेन चार्थवादतेत्येवमर्थवादतो विधिकल्पनस्यान्योन्याश्रयग्रस्तत्वात्"यस्मिन् जात" इत्यनेनेष्टेरेव पूतत्वादिफलैः संबन्धेन गुणानां तदन्वयानुपपत्तेः प्रौढिवादमात्रमिति सूचयितुं ब्रह्मवर्चसादीत्युक्तम् । अतश्चाप्राप्तार्थस्यैव सर्वव्यापकस्य लेट्त्वनिश्चायकतया विधिकल्पकत्वाद्रात्रिसत्रे इवार्थवादिकं ब्रह्मवर्चसहेतुकपूतत्वादिकं फलं युक्तम् । एवञ्च "यस्मिन् जाते" इत्यस्य सिद्धवन्निर्द्देशानुपपत्त्या विनियोगविधिकल्पनयाऽऽश्रयत्वाभिमतेष्टेः फलसंबन्धोऽपि सिद्धो भवतीति पूतत्वादीष्टेरेव फलमिति भावः । मूले ब्रह्मवर्चसादिरूपफलेतिपदेन ब्रह्मवर्चसपदघटितार्थवादोपात्तं फलमित्यर्थो ज्ञेयः ॥ यत्तु कौस्तुभे पूतत्वादीनां फलत्वमुक्तं, तद्वार्तिकोक्तिमाश्रित्याथवामूलोक्तिविरोधपरिहाराय ब्रह्मवर्चसहेतुकपूतत्वाभिप्रायेण कथञ्चिन्नेयमिति दिक् ॥ (आख्यातभेदेन निमित्तफलरूपोद्देश्यभेदेन प्रत्यवायध्वंसरूपफलान्तरोद्देशेन पूतत्वाद्यनेकफलसंबन्धेन च प्रसक्तवाक्यभेदपरिहारेणोपक्रमोपसंहारा वगतैकवाक्यतया द्वादशकपालस्तुतावेवाष्टाकपालादिवाक्यानां तात्पर्योपपादनम्) वाक्यभेदाङ्गीकारेण दृढतयोपपादितयोर्द्वितीयपक्षतृतीयपक्षयोरेकहेतुनैव दूषणं सूचयन् सिद्धान्तमाह सिद्धान्तस्त्विति ॥ "संभवत्येकवाक्यत्वे" इत्यनेनाथवास्त्वितिपक्षोनिरस्तः । फलार्थगुणविधिपक्षोऽप्येवं निरसनीयः । यदि ह्याश्रयविधायकं परिपूर्णतयाश्रयं विधाय निराकाङ्क्षं भवेत्तदा तेन विहिताश्रयलाभेन फलार्थगुणविधानं भवेत् । नह्युपक्रमोपसंहारपर्यालोचनया प्रतीयमानमेकं वाक्यं "एतामिष्टिं निर्वती"त्यनेनान्वयनिराकाङ्श्रम् । इतरथैकवाक्यताया एव भङ्गापत्तेः । अतश्च वैश्वानरवाक्यस्यापर्यवसायित्वेन यागविध्यभावे विहिताश्रयालाभात्तन्मध्यपतिताष्टाकपालादिवाक्यानां स्वातन्त्र्येण विधायकत्वेर्ऽथभेदाद्वाक्यभेदापत्तेश्च नात्र गुणविधिः । एतेन आख्यातभेदेन वाक्यभेदस्यादोषत्वमित्यपि निरस्तम्- आख्यातभेदेऽपि "यस्योभयमि"त्यादौ यच्छब्दबलादेवैकवाक्यत्ववदिहापि "यस्मिन् जाते" इत्युपसंहारस्य यत्तच्छब्दोपबद्धत्वेनोपक्रमस्य जातेष्टिविषयत्वे अवगमेनैकवाक्यताप्रतीतेः कामपदाभावेन ब्रह्मवर्चसादेः फलत्वाप्रतीतेः सत्यामपिवा तत्प्रतीतावेतामिष्टिमित्यादिनेष्टिगतफलस्यैव प्रतीतेर्न गुणफलसंबन्धः । नच सिद्धान्तेऽपि निमित्तफलयोरुद्देश्ययोरुपादानाद्वाक्यभेद आवश्यकः- निमित्तस्यावश्यानुष्ठापकत्वरूपोद्देश्यत्वेऽपि रिप्सिततमत्वरूपोद्देश्यत्वाभावेन फलस्यैव तत्त्वेनान्वयात्विजातीययोरेकेनान्वयेऽपीतरविषयाकाङ्क्षानिवृत्त्यभावेन तस्याप्यन्वयोपपत्तेर्वाक्यभेदाप्रसक्तेः । नच निमित्तान्वयेनोद्देश्यानेकत्वाभावेऽपि तदन्वयानुपपत्त्या कल्पितपापक्षयस्य भावनायां पूतत्वादेरिवोद्देश्यत्वेनैवान्वयात्वाक्यभेदतादवस्थ्यमिति वाच्यम्- अन्यत्र पापक्षयस्य भाव्यत्वकल्पनेऽपीह प्रतियोग्युपस्थितिसापेक्षतया शीघ्रोपस्थितपूतत्वादीनामेव तत्कल्पनात् । अतएव निमित्तबलादवगतप्रत्यवायध्वंसस्यैव फलत्वोपपत्तेर्नार्थवादिकफलकल्पनेत्यपि परास्तम् । नच तथापि पूतत्वाद्यनेकफलानां कल्प्यत्वेऽपि भावनायामन्वये वाक्यभेदः- अर्थवादोपात्तफलकामो निर्वपेदित्येवं पूतत्वादीनां व्यासज्यवृत्तिफलत्वकल्पनेन प्रत्येकमुद्देश्यत्वाकल्पनात् । अतएवचैकवाक्यतापत्त्या संवलिताधिकारसिद्धिरिति नाग्निहोत्रादिविधिवत्प्रयोगान्तराक्षेपकत्वम् । एवञ्च निमित्तत्वानुपपत्त्याकरणे प्रत्यवायमात्रकल्पनेऽपि तद्ध्घंसस्य फलत्वाकल्पनात् । पुत्रविपत्तौ विद्यमानमपि जनननिमित्तं नेष्टेः प्रयोजकम्- संवलिताधिकारत्वात्, अतः पुत्रजनने निमित्ते पुत्रगतपूतत्वाद्यर्थं जातेष्टिः कार्या, अन्यथा प्रत्यवैतीत्यर्थावगमात्न तदकरणे पितुः कश्चन प्रत्यवाय इत्यपि ज्ञेयम् । येतु उपक्रमप्राबल्यपक्षे "पुत्रे जाते" इत्युपक्रमे संवलितनैमित्तिकाधिकारितया जातेष्टेर्वाक्यशेषरूपोपसंहारानुसारेण पुत्रगतपूतत्वादिफलसंवलिताधिकारानापत्तेर्वाक्यशेषस्यार्थवादतामात्रेणा प्युपपत्तिरापद्यते इत्युपसंहारप्राबल्येन संवलिताधिकारम् आहुः, तेषां निरासोऽप्यत एव ज्ञेयः । नहि उपसंहारानुसारेणात्रोपक्रमे कस्याप्युपमर्दः कृतः- उपक्रमावगतपुत्रजनननिमित्तत्वापरित्यागेनैव विधेः प्रवर्तकत्वपर्यवसानात्रात्रिसत्रन्यायेन विध्याकाङ्क्षयैव पूतत्वादिफलकल्पनात् । अत एव यत्रान्याङ्गत्वेनैव विधेः प्रवर्तकत्वपर्यवसानेनानाकाङ्क्षा, तत्रापापश्लोकश्रवणादीनां नैव वाक्यशेषेण फलत्वकल्पना, किन्तु अर्थवादत्वेन स्तुतिपरत्वमेव युक्तमित्याह प्रकृतयागस्यैवेति ॥ (जगत्यैवास्मिन्नितिवाक्येनैव द्वादशकपालस्तुतिनैराकाङ्क्ष्य शङ्कानिरासः) यदुक्तं द्वादशकपालस्य "जगत्यैवास्मिन्निति स्तुत्यैव नैराकाङ्क्ष्यान्नाष्टाकपालत्वेन स्तुतेः प्रयोजनमिति, तन्निरासाय सर्वा इत्युक्तम् । अत एवोक्तं वार्तिके स्तुतेरपरिमाणत्वाद्यावती हि प्रतीयते । तां सर्वामैकरूप्येण विध्युद्देशः प्रतीच्छति । सर्वत्र हि अल्पैः बहुभिर्वाक्षरैः स्तुतयो दृश्यन्ते, श्रोतृप्रकारानेकत्वाच्च क्वचित्काश्चिदर्थवत्यो भवन्ति । यथैव केषाञ्चिद्विध्युद्देशमात्रेण प्रवृत्तौ सिध्यन्त्यन्यार्था स्तुतिराश्रियते, तथैवाल्पस्तुत्युपपन्नेऽपि कार्ये महास्तुत्याश्रयणमि"ति । अतश्च "यस्मिन् जाते एतामिष्टिं निर्वपति पूत एवे" त्यादिप्राशस्त्यप्रतिपादनोपपादकतया पूर्वासां स्तुतीनां युगपद्ग्रहणादेकया नैराकाङ्क्ष्याभावात्महत्या अपि स्तुतेरपेक्षणात्वैयर्थ्याभावेन सर्वापि स्तुतिरित्यर्थः ॥ (प्रथमपूर्वपक्षखण्डनम्) यत्तु एकवाक्यतामङ्गीकृत्य अष्टत्वस्याष्टाकपालद्रव्यस्य वा विधानं पूर्वपक्षितं, तत्त्वेकप्रसरताभङ्गापत्तेरुक्तत्वान्मध्ये भिन्नभिन्नानेकार्थविधाने एकवाक्यताभङ्गापत्तेरयुक्तमिति प्रागेव सूचितम् ॥ (अष्टाकपालपदस्य द्वादशकपालावयवपरत्वोपपादनपूर्वकमष्टाकपालादिवाक्यैर्द्वादशकपालस्तुतिप्रकारः) ननु अष्टाकपालादीनामविहितानां विहितस्य द्वादशकपालस्य चाष्टाकपालादिपदैः कथं स्तुतिरित्यतः स्तुतिप्रकारमाह यदङ्गेति ॥ यद्यप्यष्टाकपालादीनामविधानम्- तथापि ब्रह्मवर्चसहेतुकपूतत्वादिहेतुभूता गायत्र्याद्यक्षरताष्टत्वादिसङ्ख्यासाम्येन कपालगताष्टत्वादेः ब्रह्मवर्चसादिजनकत्वेन प्रतीयमाना स्तुतिर्गौण्योक्ताष्टाकपालवयवे संचार्यते । अतः तस्याप्यविहितत्वादवयवावयविभावेन लक्षितविहितद्वादशकपालावयविस्तुतिस्तु यागस्तुतिरित्यर्थः ॥ ननु अष्टाकपालपदस्याष्टत्वावच्छिन्नकपाल संस्कृतपरत्वेन द्वादशकपालावयवस्य तेन नोपादानमित्यत आह अष्टाकपालपदञ्चेति ॥ गौण्येति ॥ वैधस्यैव श्रपणस्य संस्कारपदवाच्यत्वातिह तदभावेऽप्यष्टाकपालजन्यश्रपणजातिगुणयोगात्गौण्येत्यर्थः । शिष्यहितार्थमिति ॥ विशेषाशङ्कानिराकरणव्याजेनेति शेषः । प्रयोजनं स्पष्टत्वान्नोक्तम् ॥ इति द्वादशं वैश्वानराधिकरणम् ॥ (भाट्टदीपिका) (१३ अधिकरणम् । ) तत्सिद्धिः । १,४.२३ । "यजमानः प्रस्तर" इत्यादावपि सामानाधिकरण्यादेकमितरस्य नामधेयस्य, अतएव रूढत्वेन तदसंभवाद्वा जघन्यप्रस्तरपदलक्षितप्रस्तरकार्यस्त्रुग्धारणोद्देशेन यजमानोऽधिकरणत्वेन विधीयते इति प्राप्ते प्रत्यक्षविध्यश्रवणात्"प्रस्तरमुत्तरं बर्हिषः सादयती" ति विध्यन्तरैकवाक्यत्वाच्च तदर्थवादत्वमौदुम्बराधिकरणन्यायेन सिद्धमेव । यजमानपदन्तु गौण्या वृत्त्या प्रस्तरस्तावकम् । ननु अध्यारोपितार्थवृत्तित्वे गौणत्वं लोके प्रसिद्धम्, सिंहत्वस्य, देवदत्ते आहार्य्यारोपात्, नच तत्वेदे सम्भवति आरोपकपुरुषाभावादिति चेत्विनाप्यारोपं सिंहशब्दस्य सादृश्यमात्रविवक्षया देवदत्ते काव्यलोकयोः प्रयोगदर्शनात्स्वशक्यगुणसमानजातीयगुणयोगनिमित्तत्वं गौणत्वम् । सिंहनिष्ठक्रूरत्वसमानजातीयक्रूरत्वयोगाच्च सिंहपदस्य देवदत्ते प्रवृत्तेः सिंहो देवदत्त इत्यत्र लक्षणसमन्वयः । पुष्पादौ स्वसम्बन्धित्वाध्यारोपेण चारोपितं खपुष्पशब्दार्थमङ्गीकृत्यतद्वृत्तिगुणानामसत्त्वादीनां सिद्धान्ते सत्त्वाच्च न खपुष्पं भवत्सिद्धान्त इत्यादावव्याप्तिः । अतश्चैतादृशगौणत्वस्य वेदेऽप्यस्त्येव संभवः । यद्यपि च रूपकादिस्थले "सौन्दर्यस्य तरङ्गिणीत्यादौ" आरोपेणापि गौणी वृत्तिर्दृष्टा- तथापि सादृश्यमात्रेणापि उपमालङ्कारस्थले सानुभूयमाना नापह्नोतुं शक्या । अतश्चोभयसाधारण्येन स्वशक्यसमवेतवत्ता गौणी वृत्तिः । समवेतवत्वञ्च क्वचिदारोपितत्वसंबन्धेन क्वचिच्च स्वसमानजातीयगुणवत्तासंबन्धेनेति भेदः । अत्र च सिंहपदेन शक्त्या सिंहोपस्थित्यनन्तरं लक्षणया क्रूरत्वोपस्थितिरिति प्राञ्चः । वस्तुतस्तु एकसंबन्धिदर्शनेनापरसंबन्धिस्मरणमिति स्मारकविधयैव तदुपस्थितिः । गौणीज्ञानकार्यतावच्छेदकं वा निरुक्तोभयविधसंबन्धान्यतरसंबन्धेन स्वशक्यसमवेतधर्मप्रकारकदेवदत्तविशेष्यकशाब्दत्वमिति न क्रूरत्वादीनामशाब्दत्वप्रसङ्गः । नच गौण्यालक्षणातो न भेदः- स्वशक्यवृत्तिगुणानामेव यत्र संबन्धित्वेन रूपेण बोधस्तत्र लक्षणा, क्रूरत्वत्वादिना बोधे तु गौणीति तयोर्भेदात् । ते च गुणाः षङ्विधाः । क्वचित्तत्सिद्धिः तत्कार्यकारित्वं यथा यजमानपदे । यजमानो यथा स्वकार्यकर्ता, तथा प्रस्तरोऽपीति । एवं गौणीगर्भलक्षणया प्रस्तरस्तुतिः । एवमन्येऽपि पञ्च गुणा अग्रिमसूत्रैर्द्रष्टव्याः ॥ १३ ॥ २९ ॥ इति तत्सिद्धिपेटिकायां तत्सिद्ध्युदाहरणविचारः ॥ जातिः । १,४.२४ । "अग्निर्वै ब्राह्मण" इत्यत्र पूर्ववदेवाग्निशब्दो ब्राह्मणे गौणः- द्वयोरप्यग्निब्राह्मणयोरेकमुखप्रभवत्वात्, अग्निजननसमानजातीयजननमेवात्र गुणः ॥ १३ ॥ २९ ॥ सारूप्यात् । १,४.२५ । सारूप्यम् ॥ "आदित्यो यूप" इत्यादौ तु सारूप्यं गौणीनिमित्तम् । नच सर्वत्र तदेव निमित्तं कोऽत्र विशेषः? चक्षुर्ग्राह्यं तेजस्वित्वाद्यत्र निमित्तमिति प्राञ्चः । वस्तुतस्त्वन्यत्र शक्यनिष्ठगुणस्यैव स्वसमानजातीयगुणवत्तासंसर्गेण प्रकारत्वान्निमित्तता, नतु सारूप्यस्य, तस्य संसर्गत्वात्, इह तु शक्यनिष्ठगुणसजातीयगुणवत्त्वरूपस्य सारूप्यस्यैव समवायादिसंसर्गेण प्रकारत्वात्तदेव निमित्तमिति विशेषः ॥ १३ ॥ २९ ॥ प्रशंसा । १,४.२६ । "अपशवो वा अन्ये गोअश्वेभ्यः पशवो गोअश्वा" इत्यत्राजादीनां तत्र तत्र विहितत्वात्पशुकार्ये प्रतिषेधस्य पर्युदासस्य वानुपपत्तेरर्थवादत्वम् । अपशुशब्दो हि घटादौ मुख्यो गवाश्वगतप्राशस्त्याभावरूपगुणयोगादजादौ गौणः सन् लक्षणया गवाश्वस्तुत्यर्थः । प्राचां मते तु नञ्समासान्तर्गतपशुपदेन गवाश्वगतं प्राशस्त्यं लक्षयित्वा नञा तदभावरूपो गुण उपस्थाप्यत इति विशेषः । सर्वथा प्रशंसा गौणीनिमित्तघटिकेति सिद्धम् ॥ १३ ॥ २९ ॥ भूमा । १,४.२७ । "सृष्टीरुपदधाती" त्यत्र विध्यन्तरैकवाक्यत्वाभावात्प्रत्यक्षविधिश्रवणाच्च विधित्वम् । तत्र चोपधानमेवेष्टकासंस्कारार्थत्वेन विधीयते । यद्यपि चेष्टकानां चयनाङ्गत्वान्यथानुपपत्त्यैवोपधानं प्राप्येत- तथापि ततः पूर्वमेव प्रत्यक्षविधिना विधीयते । तत्फलञ्च प्रत्येकोपधानसिद्धिश्चयनसमानकर्तृकत्वसिद्धिश्च । अन्यथा समुदितोपधानमपि कदाचित्प्राप्नुयात् । आर्थिकत्वाच्च चयनभिन्नकर्तृकत्वमपि । सति त्वस्मिन्निष्टकासंस्कारद्वारा चयनाङ्गताबोधकविधौ प्रतिप्रधानावृत्तिन्यायादङ्गप्रधानयोरेककर्तृकत्वाच्च फलद्वयसिद्धिः । सृष्टिपदन्तु लिङ्गप्रकरणप्राप्तसृष्ट्यसृष्टिमन्त्रमात्रस्य गौण्यानुवाद इति भाष्यकारः । वार्तिककारस्तु नोपधानमात्रविधिः । तथासति "प्राणभृत उपदधाती" त्याद्यनेकोपधानविधिवैयर्थ्यापत्तेः, अतो मन्त्रमात्रमुपधानानुवादेन मन्त्रविशिष्टं वोपधानमिष्टकासंस्कारार्थत्वेन विधीयते । तत्रोपधानविधिफलन्तु पूर्ववत् । मन्त्रविधिफलन्तु उपधाने तन्नियमः । मन्त्रा हि इष्टकामात्रप्रकाशकास्तद्ग्रहणादिष्वपि प्राप्तिसंभवान्नोपधाने नियमेन प्राप्नुवन्ति । अतस्तन्नियमो ग्रहणादिपरिसङ्ख्यैव वा फलम्, मध्यमचितिसंबन्धश्च- "यां वै काञ्चन ब्राह्मणवती मिष्टकामभिजानीयात्तां मध्यमायां चितावुपदध्यादि" ति वचनेन प्रत्यक्षब्राह्मणवतीनामिष्टकानां मध्यमचितिसंबन्धस्य विधानात्, अन्यथा तत्तच्चित्यवान्तरप्रकरणपाठरहितानां मन्त्राणां चयनमहाप्रकरणेन सर्वचितिषु अन्तिमायामेव वानिवेशापत्तेः । अतो मध्यमचितिसंबन्धार्थं मन्त्रविधिः । इष्टकानां प्रत्यक्षब्राह्मणवत्त्वं चेष्टकावाचिप्रत्यक्षब्राह्मणपठितपदविधेयमन्त्रकत्वम् । सृष्टिपदं हि सृष्टिप्रकाशकमन्त्रोपधेयेष्टकापरम् । तत्र च विशेषणांशस्य मन्त्रस्य विधेयत्वात्तदिष्टकानां प्रत्यक्षब्राह्मणवत्त्वसिद्धिः । इतिकरणविनियुक्तलोकं पृणमन्त्रस्यापि मध्यमचितिमात्रसंबन्धापत्तेरिष्टकावाचीति पदविशेषणम् । अतश्च मन्त्रविशिष्टोपाधानमत्र विधीयते । सृष्टिपदं परं गौण्या वृत्त्या सप्तदशसङ्ख्याकसृष्ट्यसृष्टिमन्त्रपरम्- "यत्सप्तदशेष्टका उपदधाती" त्यर्थवादानुसारात् । तत्र चतुर्दश सृष्टिमन्त्रास्त्रयोऽसृष्टिमन्त्रा इति सृष्टिबाहुल्यं गुणो गौणीवृत्तिनिमित्तम् ॥ १७ ॥ ३३ ॥ इति तत्सिद्धिपेटिकायां भूमोदाहरणविचारः ॥ लिङ्गसमवायात् । १,४.२८ । "प्राणभृत उपदधाती" त्यादौ तु अल्पत्वं निमित्तम् । शेषं पूर्ववत् । एवं षट्गौणीवृत्तिप्रकाराः ॥ १८ ॥ ३४ ॥ इति त्रयोदशं तत्सिद्धिपेटिकाधिकरणम् । (१४ अधिकरणम् । ) सन्धिग्धेषु वाक्यरोषात् ॥ "अक्ताः शर्करा उपदधाती"त्यत्र अक्ता इत्यनेनाविशेषाद्यत्किञ्चिदञ्जनसाधनद्रव्यस्य विधिना निर्णीतत्वादुपसंहारस्थेन "तेजो वै घृत" मित्यर्थवादेन सङ्कोचानुपपत्तेः नार्थवादस्य सन्दिग्धार्थनिर्णये प्रामाण्यमिति प्राप्ते विधेरविशेषप्रवृत्तत्वेनैव घृतमात्रग्रहणेनाप्युपपत्तेरितराक्षेपकत्वे प्रमाणाभावादुपक्रमस्याविरोधेनोपपत्तौ च उपसंहारस्थस्यार्थवादस्योपलक्षणत्वे प्रमाणाभावाद्विध्यर्थवादयोरेकवाक्यत्वेनैकविषयकत्वस्यावश्यकत्वाच्च युक्तं वाक्यशेषस्य सन्दिग्धार्थनिर्णयेऽपि प्रामाण्यमिति घृतेनैवाञ्जनम् ॥ १४ ॥ ३५ ॥ इति चतुर्दशमक्रधिकरणम् ॥ (१५ अधिकरणम् । ) अर्थाद्वा कल्पनैकदेशत्वात् ॥ "स्त्रुवेणावद्यति, स्वधितिनावद्यति, हस्तेना वद्यति" इत्यादौ विधेरवदेयद्रव्यविषये सन्दिग्धस्य सामर्थ्यान्निर्णयः । स्त्रुवेण द्रवद्रव्यमेवाज्यादि स्वधितिनामांसादि हस्तेन संहतं पुरोडाशादीति । अतश्च सामर्थ्यसहकृतावद्यतिपदेनैव लक्षणया द्रवद्रव्याद्यवदानस्य उद्देश्यत्वात्तदनुवादेन स्त्रुवादिविधौ न किञ्चिद्बाधकम् । एवं "अञ्जलिना सक्तून् जुहोती" त्यादावपि न संपुटाकारोऽञ्जलिः, अपि तु व्याकोशात्मक एव सामर्थ्यात् । तदेवं विध्यर्थवादमन्त्रस्मृत्याचारनामधेयवाक्यशेषसामर्थ्यरूपाण्यष्टौ प्रमाणानि धर्माधर्मयोर्निरूपितानि । अतः परं भेदादिना तत्स्वरूपं निरूपयिष्यते ॥ १५ ॥ ३६ ॥ इति पञ्चदशमर्थसामर्थ्याधिकरणम् ॥ इति श्रीखण्डदेवविरचितायां भाट्टदीपिकायां प्रथमाध्यायस्य चतुर्थः पादः ॥ ० ॥ इति प्रथमोऽध्यायः । (प्रभावली) (पूर्वाधिकरणादिना सङ्गतिनिरूपणपूर्वकपूर्वपक्षोपक्रमः) अत्र च "तत्सिद्धिजातिसारूप्यप्रशंसाभूमलिङ्गसमवाया इति गुणाश्रया" इत्येकपाठेन विद्यमानमपि सूत्रं मन्त्राधिकरणपूर्वपक्षसूत्रस्येव व्याख्यासौकर्याय खण्डशः कृत्वा पठितम् । गुणविधिनामधेयविचारात्प्रकरणसंगतिमष्टाकपालादिपदानां द्वादशकपालावयवे गौण्या वृत्त्या प्रवृत्तिरिति पूर्वाधिकरणे उक्ताया गौण्या निमित्तासंभवादाक्षेपसमाधानेनाक्षेपिकीमनन्तरसङ्गतिं संशयं च स्पष्ठत्वादनभिधाय गुणवृत्त्याक्षेपसमाधानार्थत्वेऽप्यस्य सूत्रस्य सार्वत्रिकगौणीवृत्तिसमाधानार्थत्वं सूचयितुं यद्भाष्यकारेण विशेषत उदाहृतं, तदुदाहरणप्रदर्शनेन पूर्वपक्षमाह यजमान इति ॥ (औदुम्बराधिकरणेन गतार्थत्वशङ्कानिरासः) अतएव औदुम्बराधिकरणसिद्धं स्तुतिपरत्वमप्यर्थान्तरवाचिनाष्टाकपालपदेनेव यजमानपदेनापि प्रस्तरस्तुत्यसंभवेनासंभवात्गौणीवृत्त्या तद्वदेव निर्वहणीयम् । नच सा संभवति- पराभिमततल्लक्षणासंभवात्, अतः प्रामाण्यनिर्वाहाय कर्तव्यपदाध्याहारेण गुणविधित्वमेव अङ्गीकरणीयमित्याक्षिप्य समाधानान्नार्थवादत्वसिद्धान्तकरणादौदुम्बराधिकरणेन गतार्थत्वमित्यपि ध्येयम् ॥ (प्रवृत्तिनिमित्तप्रयोजनयोरसंभवेन सामानाधिकरण्योपपत्त्यर्थं यजमानपदस्य प्रस्तरनामत्वेन पूर्वपक्षोपपादनम्) आदिपदेन "यजमान एककपाल" इत्यादिसंग्रहः । भाष्ये विध्यर्थवादत्वाभ्यां कोटिद्वयोपन्यासेऽपि वार्तिके संगतिसूचनात्नामतापूर्वपक्षमाह सामानाधिकरण्यादिति ॥ नहि एकार्थप्रतिपादकत्वरूपं पदानां सामानाधिकरण्यमेकार्थत्वं बिनोपपद्यते । अतो नामधेयमित्यर्थः । नच नाम्नो विधेयत्वाभावात्तदवच्छेद्यविधेयान्तरस्याप्यभावे वाक्यानर्थक्यम्, रिदृङ्नामवत्त्वात्प्रशस्तोऽयमिति स्तुतिपरत्वे तेनार्थवादत्वपक्षादविशेष इति वाच्यम्- "प्रजा वै बर्हिर्यजमानः प्रस्तर" इति सामानाधिकरण्यात्प्रजाशब्दस्य बर्हिर्नामत्वे यजमानशब्दस्य प्रस्तरनामत्वे च सति यजमाननामकप्रस्तरस्य प्रजानामकबर्हेरुपरिभावकरणेन प्रसिद्धयजमानस्यायजमानादुत्तरत्ववत्भवतीत्येवंरूपायाः "प्रस्तरमुत्तरं बर्हिषः सादयती"ति विधेयप्रस्तरोपरिभावस्तुतेस्तेन लाभादानर्थक्याभावात् । अर्थवादत्वेतु साक्षादेव स्तुत्यर्थत्वम् । नामधेयत्वेतु परंपरयेत्येतावानेव भेदः । नच नामधेयत्वे प्रवृत्तिनिमित्ताभावः- यजमानशब्दस्य यागकर्तृतावाचितया प्रस्तरैककपालयोरचेतनत्वेन यागकर्तृत्वासंभवेऽपि तत्प्रयोगान्तर्गतस्वव्यापारं प्रति स्थाल्यादिवत्कर्तृत्वोपपत्तेस्तस्यैव प्रवृत्तिनिमित्तत्वोपपत्तेः । अत एव एतादृशयोगस्य यजमाने प्रस्तरपदस्यासंभवादेकमितस्य नामधेयमिति मूले संमुग्धाधिकारेणोक्तावपि यजमानपदमेव प्रस्तरनामधेयमित्यत्रैव तात्पर्यं द्रष्टव्यम् । प्रतिपादितं च तथैव कौस्तुभे । (यजमानपदस्य योगरूढत्वात्सोमादिवन्नामत्वासंभवात्प्रस्तरकार्ये यजमानरूपकर्तृगुणविधित्वरूपपूर्वपक्षप्रकारान्तरनिरूपणम्) अतएव यजमाननामकत्वात् ॥ यजमानशब्दो न यागकर्तृमात्रवाची, अपितु कर्तृनिष्ठक्रियाजन्यफलाश्रयाभिधायकात्मनेपदादेशशानजन्ततया क्रियाजन्यफलाश्रयवाचकत्वेन यजमाने योगरूढ एवेति तदर्थस्य प्रस्तरेऽसंभवात्सोमादिपदवत्सामानाधिकरण्यमात्रेण नामत्वानुपपत्त्या गुणविधित्वपूर्वपक्षमाह रूढत्वेनेति ॥ ननु तथापि कुत्र को वा गुणो विधीयते इत्यपेक्षायामाह जघन्यप्रस्तरपदेति ॥ "यो होता सोऽध्वर्युरि" ति कौण्डपायिनामयने समाम्नाते सामानाधिकरण्यानुपपत्त्या होत्रादिपदानां मुख्यार्थत्वमङ्गीकृत्याध्वर्यवादिशब्दानां लक्षणार्थत्वं "विप्रतिषेधे करणं समवायविशेषादि"त्यधिकरणे तृतीये उक्तम् । एवमिहापि प्रस्तरपदस्य कार्यलक्षणार्थत्वमङ्गीकृत्य यजमानरूपगुणस्य कर्तृत्वेन विधानमित्यर्थः । (यजमानोद्देशेन प्रस्तरस्य प्रस्तरोद्देशेन यजमानस्य वा विधानम् । ) तत्र यदि कश्चितचेतनस्यापि प्रस्तरस्य यजमानकार्ये क्वचिद्योग्यतया विधानं विनिगमकाभावात्"उद्देश्ययोगः प्राथम्य" मित्युक्तोद्देश्यतानियामकप्राथम्यसत्त्वाद्वा शङ्केत, तन्निरासाय "मुख्यं वा पूर्वचोदनाल्लोकवदि"ति द्वादशाधिकरणोक्तेनानुपसंजातविरोधित्वेन मुखे आदौ भवस्यैव स्वधर्मत्वानुग्रहो युक्तो, नतु जघन्यस्येति मुख्यानुग्रहन्यायेन विनिगमनां सूचयितुं जघन्येत्युक्तम् । ततश्च यजमानपदस्य मुख्यार्थवृत्तित्वरूपस्वधर्मत्वानुरोधेन तत्र कार्यलक्षणाया अयुक्तत्वान्न यजमानकार्ये प्रस्तरविधानाद्यापत्तिरित्यर्थः । प्रस्तरैककपालयोः कार्ये यजमानविधाने प्रस्तरैककपालयोरिव प्रहरणसर्वहोमयोरापत्त्या यजमाननाशेन सर्वतन्त्रलोपापत्तिशङ्कानिरासाय कार्यपदोपादानम् । स्त्रुग्धारणयागरूपयोः कार्ययोर्विनियुक्तप्रस्तरैककपालयोः प्रहरणहोमाख्यप्रतिपत्त्यापाद्यत्वात्तत्प्रतिपत्त्योस्तत्कार्यत्वाभावात्यजमानस्यान्यार्थस्यैककपालकर्तृकपुरोडाश धारणादौ विनियोगेऽपि तन्त्रानिष्पत्त्या कृतार्थत्वाभावेन प्रतिपत्त्यनर्हत्वाच्च प्रतिपत्त्यनापत्तेर्न सर्वतन्त्रलोपापत्तिः, नैव विकल्पाङ्गीकारात्प्रस्तरविधिवैयर्थ्यापत्तिश्चेत्यर्थः । प्रस्तरकार्ये यजमानस्य विधाने "दक्षिणतोऽवस्थानं च कर्मणः क्रियमाणस्ये"ति सामान्यविहितस्य यजमानकर्तृकदक्षिणतोऽवस्थानस्यानुपपत्तिपरिहाराय कार्यविशेषज्ञापनाय स्त्रुक्धारणपदोपादानम् । ततश्च तस्य स्त्रुग्धारणपूर्वोत्तरकालयोरुपपन्नत्वान्न विरोध इत्यर्थः ॥ (अष्टाकपालपदवद्गौण्यनुपपत्त्या यजमानपदगुणविधित्वसमर्थनम्) नच अत्रार्थवादत्वेनोपपत्तौ नाष्टाकपालादीनामिव विध्यन्तरकल्पनया गुणविधित्वं युक्तमिति वाच्यम्- तत्र गायत्रियैवैनमित्याद्युपादानेनावयवभूताष्टाकपालादिस्तुतिप्रतीतेरवयवावयविभावेन द्वादशकपाल स्तुत्युपपन्नत्वेऽपीह वायुर्वैक्षेपिष्ठेत्यत्रोत्कर्षाधायकगुणस्येव तदभावे एकयजमानपदात्स्तुत्यप्रतीतेरवयवावयविभावेन द्वादशकपालस्तुत्युपपत्तावपीहावयवायोगेनावयवि त्वाभावात्लक्षणयापि प्रस्तरे स्तुत्यनुपपत्तेश्च पूर्ववैषम्येण अर्थवादत्वासंभवात् । नच गौण्या तदुपपत्तिः- गौण्या लक्षणस्वरूपाणां दुर्निरूपणीयत्वात् ॥ (प्रसिद्धार्थहानेनाप्रसिद्धार्थवाचित्वं समुदायवाचिन एकदेशवाचित्वं स्वोत्प्रेक्षाप्रभावारोपविषयार्थपरत्वं वा न गौणीवृत्तिरिति निरूपणम्) तथाहि यदि तावत्प्रसिद्धार्थत्यागेन अप्रसिद्धगुणवाचित्वं तल्लक्षणम् । प्रसिद्धमर्थं परित्यज्य देवदत्तपदसामानाधिकरण्यात्देवदत्तनिष्ठप्रसह्यकारित्वादिगुणेषु शक्त्यन्तरकल्पनया तत्समन्वयान्मत्वर्थलक्षणया सामानाधिकरण्योपपत्तिरित्युच्येत, तदेदृशस्य लक्षणस्य लोके वक्राभिप्रायानुरोधेन संभवेऽपि वेदे तदभावात्प्रसिद्धार्थत्यागेऽप्रामाण्यापत्तेर्नेदृशेन गौणत्वेन स्तुत्युपपत्तिः । यत्तु समुदायवाचिनो लक्षणयैकदेशे वृत्तिर्गौणीति लक्षणम्, सर्वे हि सिंहादिशब्दा न जातिमात्रवाचकाः, तथात्वे गुणादिवचनैः शुक्लादिशब्दैः सामानाधिकरण्यानुपपत्तेः, अपितु जातिद्रव्यगुणक्रियादिसमुदायवचना इति तादृशसमुदायस्य देवदत्तेऽसंभवाद्देवदत्तादिपदसामानाधि करण्यानुपपत्त्या समुदायैकदेशे प्रत्येककारित्वे लक्षणया सिंहशब्दवृत्तेः मत्वर्थलक्षणया सामानाधिकरण्योपपत्तेस्तत्समन्वय इति केषाञ्चित्कल्पनम्, तदपि समुदायस्यानित्यत्वेनानित्यार्थसंयोगात्वेदेऽप्रामाण्यापत्तेः जातिं विना व्यक्तिगुणक्रियाणां परिच्छेदासंभवादावश्यकजातिवाचित्वेनैव व्यक्तिगुणक्रियाणां परिच्छेदासंभवादावश्यकजातिवाचित्वेनैव व्यक्तिप्रतीत्युपपत्तेरतिरिक्तगौणीस्वीकारे मानाभावाच्चायुक्तम् । यदपि स्वोत्प्रेक्षाप्रभावारोपविषयीभूतार्थवृत्तित्वं गौणीलक्षणम् । अस्ति च सिंहशब्दस्य देवदत्ते वक्त्रा प्रयुज्यमानत्वान्यथानुपपत्त्या सिंहत्वारोपेण स प्रयुक्त इति श्रोत्रा कल्पनात्तत्समन्वय इति, तदपि वेदे आरोपकपुरुषस्याभावादयुक्तमिति नेदृशेनापि गौणीलक्षणेनेह गौण्योपपत्त्या स्तुत्युपपत्तिरिति सर्वथा नार्थवादत्वं स्तुत्यापादकमाश्रयितुं शक्यते इत्यगत्या भङ्त्त्काप्येकवाक्यतां गुणविधिरेवायमिति भावः ॥ (प्रत्यक्षविध्यभावेन प्रहरणाद्यापत्त्योत्तरतन्त्रलोपापत्त्याच गुणविधित्वनिराकरणेनौदुम्बराधिकरणन्यायेन सिद्धान्तोपपादनम्) यद्यत्र प्रत्यक्षो विधिः स्यात्, तदा प्रत्यक्षविधिविहितैतदनुरोधेन दक्षिणदेशावस्थानसङ्कोचः प्रस्तरविधेः पाक्षिकत्वमेकवाक्यताभङ्गश्च कल्प्येत, नत्विह प्रत्यक्षो विधिरस्ति । अतः कल्प्येन विधिना तदङ्गीकारस्यायुक्तत्वान्न गुणविधिरित्यभिप्रेत्य सिद्धान्तमाह प्रत्यक्षेति ॥ अपिच प्रस्तरस्थानापत्त्या यजमानस्य प्रहरणसर्वहोमयोरापत्तिः । यद्यपि तयोर्न प्रस्तरैककपालकार्यत्वम्- तथापि प्रतिपत्तिभूतप्रहरणहोमौ प्रति स्वकार्यस्त्रुग्धारणयागरूपसाधनत्वेन रूपेण प्रस्तरैककपालयोः संस्कार्यत्वेन प्रयोजकत्वात्ताद्रूप्यस्य यजमानेऽपि सत्त्वेन स्थापनापत्त्युपपत्तेः । नचाकृतार्थत्वम्- प्रधानानुरोधेन क्रमं बाधित्वापि सर्वयाजमानकरणोत्तरं तदापत्तेरनिवार्यत्वात् । इष्टापत्तौ क्रमबद्धसोमयागाद्युत्तरतन्त्रलोपापत्तिरिति भावः । औदुम्बराधिकरणाक्षेपसमाधानेन तत्सिद्धमर्थवादत्वमेव युक्तमित्याह तदर्थवादत्वमिति ॥ पूर्वोक्तस्तुत्यसंभवं परिहरति यजमानपदन्त्विति ॥ (वेदाप्रामाण्यानापादकगौणीलक्षणस्वरूपनिरूपणं, तस्य खपुष्पं भवत्सिद्धान्त इत्येतत्साधारण्योपपादनं च) आद्यलक्षणद्वयस्यासिद्धत्वात्तदुपेक्ष्य पूर्वोक्तप्रसिद्धान्तिमगौणीवृत्तिलक्षणासंभवं शङ्कते नन्विति ॥ अत इति ॥ अत इति ल्यब्लोपे पञ्चमि । तेन प्रयोगदर्शनादिदं पूर्वोक्तं लक्षणं विहाय स्वशक्येत्यादिवक्ष्यमाणं लक्षणमित्यर्थात्न प्रयोगदर्शनादैति पञ्चम्यन्तान्वयानुपपत्तिः । ननु यथा किं चिद्रूपमादाय तद्रूपे तद्रूपकल्पनलक्षणकारोपघटिततल्लक्षणस्य "खपुष्पं भवत्सिद्धान्त" इत्यादौ खपुष्पादीनामननुभूतत्वेनरिदृशमिति निरूपणाशक्तेरारोपासंभवात्गौणत्वानापत्तेरव्याप्तिः, तथैव तत्र शक्यार्थस्यैवाप्रसिध्या तन्निष्ठगुणयोगाभावात्सिद्धान्ते खपुष्पशब्दस्य गौणत्वासंभवात्भवदुक्तलक्षणस्याप्यव्याप्तिः, इत्याशङ्कानिरासायाह पुष्पादाविति ॥ आरोपितार्थवृत्तित्वरूपतल्लक्षणस्यास्मदुक्तरीत्याऽरोपितखपुष्पमादायावस्तुस्वरूपनिरूपणे नारोपोपपादनेऽव्याप्त्यभावेऽपिशपुष्पशब्द एव लतापुष्पे आरोपितार्थवृत्तित्वसत्त्वेन गौणत्वापत्त्यातिव्याप्त्यापत्तिः । नहि लोके खपुष्पशब्दस्य गौणत्वं केनचिदुच्यते, यत इष्टापत्तिरुच्यते । एतेन आरोप्यस्य सिंहत्वादेर्गौणत्वाप्रसिद्धेरारोपिताश्रये देवदत्तादावेव तत्प्रसिद्धेरारोपितार्थाश्रयत्वमेव गौणत्वमिति पराहरम्- खपुष्पस्य स्वयमेवाप्रसिद्धस्यारोपितत्वासंभवात्प्रसिद्धे खे लतादौ प्रसिद्धस्य पुष्पस्यैवारोपितस्याङ्गीकारेण प्रसिद्ध्युपपादने आरोपितार्थाश्रयत्वस्य खे सत्त्वात्खपुष्पे खपुष्पशब्दस्य गौणत्वानिवारणादतिव्याप्तेरमुक्तेः । अतस्त्वन्मतेऽतिव्याप्तिदोषः । ममतु शक्यशब्देन मुख्यार्थमात्रविवक्षणादारोपितस्य मुख्यार्थतानपायात्न कोपि दोषः । नहि मुख्यत्वमनारोपितत्वकृतं, किन्तु वृत्त्यन्तरमनपेक्ष्य शब्दप्रयोगकृतमिति भावः । नच तथापि "खपुष्पं भवत्सिद्धान्त" इति वदता बौद्धेनोपमेयभूतस्य सिद्धान्तस्यानभ्युपगमात्वस्तुतोऽसत्ये तस्मिन् कथं गुणयोगाभावे गौणतोपपत्तिः? इति वाच्यम्- सिद्धान्तपदाभिधेयस्य निश्चयस्य सद्रूपाभावेन भ्रमत्वेऽपि स्वरूपेण विद्यमानतयोपमेयत्वोपपत्तेः । एवमेवपुष्पविकारात्मना खस्यासत्यत्वेऽपि स्वात्मनो रूपेण सत्यत्वात्सादृश्यप्रतियोगित्वमाकाशस्यैवेति नोपमानानुपपत्तिः । एतच्च खेलतापुष्पस्यैवारोपेण पार्थसारथ्याद्यभिमतेनोक्तम् । यदा तु लतापुष्पे खाधिकरणतारोप इति पूज्यपादानामभिप्रेतम्, तदा लतापुष्पस्यैवोपमानत्वेन खाधिकरणताकत्वेनासत्यत्वेऽपि लतापुष्पात्मना सत्यत्वेन सादृश्यप्रतियोगितयोपमानत्वोपपत्तिः सुलभैव । अत एवैतन्मते खपुष्पस्यैवोपमानत्वप्रतीतिर्नैव बाधिता भवतीत्यपि ज्ञेयम् । यत्तु वार्तिके आरोपितपुष्पं विनैव खाधारपुष्पावच्छिन्नाभाववाचित्वं खपुष्पशब्दस्य वर्णितम्, तत्कौस्तुभ एवोपपाद्य निरस्तं द्रष्टव्यम् । अतः स्वोक्तलक्षणस्य वेदाप्रामाण्यानापादकत्वात्युक्तत्वाशयेनोपसंहरति अतश्चैतादृशेति ॥ गुणनिमित्तकवृत्तिसंबन्धात्शब्दार्थवृत्तिगौणपदाभिलप्यत्वोपपादकं सादृश्यविवक्षया कृतमेतादृशशब्दार्थः ॥ यद्यपिच "पुरुषो वाव गौतमाग्निरि"त्यादौ वेदेऽप्यारोपो दृष्टः- तथापि तत्रादृष्टफलार्थमुपासकस्योपासनारूपारोपविधिसंभवेऽ पीह तदभावे वेदे वक्तुरभावे च तत्कृतारोपानुपपत्तेर्दृष्टव्यवहारस्यान्यथाप्युपपत्तेर्नारोपकल्पनं युक्तमिति स्वलक्षणस्य वेदे संभवोक्त्या सूचितम् ॥ (स्वशक्यसमवेतेत्यादि गौणलक्षणसमन्वयः) देवदत्ते क्रूरत्वादिवत्सिंहत्वस्याप्यारोपेण गौणीदर्शनादुभयसाधारण्याय लक्षणे गुणपदं समवेतपरमित्युपेत्य लक्षणमाह स्वशक्येति ॥ क्वचिदारोपेणेति ॥ यत्र रूपकादौ सत्यपि भेददर्शने सादृश्यमात्रेण सिंहत्वक्रूरत्वादि देवदत्ते वक्तारोप्य सिंहशब्दः प्रयुज्यते, श्रोत्रा च तथैव प्रतिपद्यते, तत्रानुभवसिद्धारोपापह्नवे प्रमाणाभावात्सिंहत्वादीनामारोपेण साक्षादेव देवदत्ते स्वशक्त्या सिंहसमवेतसिंहत्वादिसद्भावाल्लक्षणसमन्वय इत्यर्थः । क्वचिदेवेति ॥ स्वशक्ये सिंहे विद्यमानैः प्रसह्यकारित्वादिगुणैः समानजातीयगुणानां देवदत्ते सत्त्वेन सादृश्यमात्रविवक्षयापि देवदत्ते सिंहशब्दप्रयोगे लक्षणसमन्वय इत्यर्थः ॥ (स्वशक्यसमवेतेत्यादिलक्षणस्य लक्ष्यमाणगुणैर्योगादिति वार्तिकाविरोधसमर्थनेन प्राचां मतेन गुणानां लक्षणया बोधोपपत्तिः) अत्रच "अभिधेयाविनाभूते प्रवृत्तिर्लक्षणेष्यते । लक्ष्यमाणगुणैर्योगाद्वृत्तेरिष्टा तु गौणता" । इति लक्षणाभेदनिरूपणपरवार्तिके उक्तं लक्ष्यमाणगुणयोगनिमित्तत्वलक्षणं गौण्या न युक्तम्- तथात्वे जहत्स्वार्थतापत्तेः, तद्वारणाय स्वार्थमात्रपरत्वे गुणानामशाब्दत्वापत्तिः । अतः सिंहशब्देन शक्यार्थं पूर्वं शक्त्यनुसारेणाभिधाय गुणा अपि लक्षणयोच्यन्ते । "अतो लक्ष्यमाणगुणैरित्यन्तं समानाधिकरणसमासाङ्गीकारेण स्वार्थाभिधानपूर्विका गुणेषु लक्षणेति वार्तिके उक्ते" ति न्यायसुधायां व्याख्यानेन गुणलक्षणं प्राचामभिमतामभिप्रेत्य तन्मतमुपपादयति अत्रेति ॥ (गौण्याङ्गुणानामुपस्थितौस्वमतस्य स्वशक्येत्यादिलक्षणलक्ष्यमाणगुणवार्तिकयोरविरोधो पपादनपूर्वकं तत्र न्यायसुधादिखण्डनपूर्वकं चोपपादनम्) युगपद्वृत्तिद्वयविरोधापत्तेः मुख्यार्थगुणवदुपस्थित्यर्थमाश्रितया गौण्यैवावच्छेदकीभूतगुणशाब्दबोधोपपत्तेर शाब्दत्वाप्रसङ्गान्निष्प्रयोजनं गुणेषु लक्षणाङ्गीकरणमित्यस्वरसादाह वस्तुतस्त्विति ॥ लक्षणाया अप्युपस्थितार्थस्यैव शाब्दत्वसिध्यर्थमङ्गीकारात्गौण्यामप्यावश्यकीं गुणोपस्थितिं साधयति एकसंबन्धीति ॥ एवञ्च लक्ष्यमाणगुणैरिति वार्तिके न कर्मधारयसंबन्धः- किन्तु सिंहत्वाग्नित्वजातिवाचकपदेन या लक्ष्यमाणा व्यक्तिः, तन्निष्ठगुणैरिति षष्ठीतत्पुरुष एव । अत एव वार्तिके यथा पूर्वार्धे लक्षणया अभिधेयाविनाभूतसंबन्धादरः प्रदर्श्यते एवमुत्तरार्धे मुख्यार्थसादृश्यरूपादरमात्रं, नतु लक्षणा गुणेषु । अतएव "वह्नित्वलक्षितादर्थात्यत्पैङ्गल्यादि गम्यते । तेन माणवके बुद्धिः सादृश्यादुपजायते" ॥ इत्युत्तरवाक्ये गम्यते इत्येवमुक्तम् । तथा "संभवति चात्र सिंहत्वावगतव्यक्त्युपस्थापितप्रसह्यकारित्वाद्यनेक धर्मप्रत्ययात्देवदत्तप्रत्यय इति पूर्वैव शक्तिर्निमित्तमिति वार्तिके पूर्वशक्तेरेव निमित्तत्वं गौण्यामुक्तम् । नतु गुणलक्षणाया" इति न्यायसुधाकृतो गुणलक्षणापरतया व्याख्यानमन्याय्यमेवेति भावः । ननु सिंहादिपदानां सिंहसंबन्धिलक्षणयैव देवदत्तपदसामानाधिकरण्योपपत्तेः किमित्यतिरिक्तगौणीवृत्तिसमङ्गीकार इत्याशङ्कामभेदाशङ्कानिरासद्वारा भेदापादनेन निरस्यति नचेति ॥ "अभिधेयाविनाभूते" इति पूर्वलिखितवार्तिके न लक्षणाहेतुत्वेनाविनाभावोपपादनम्- तस्याः संबन्धमात्रेण शब्दतात्पर्यवशादुपपत्तेः । नवात्र लक्षणस्याभिधेयस्य लक्ष्येनाविनाभावोऽग्निनेव धूमस्योक्तः- लक्ष्यस्यैव लक्षकाभिधेयाविनाभावकथनात्, किन्तु अभिधेयसंबन्धित्वरूपादरप्रदर्शनमात्रार्थं तदुपादानम् । अत एव "यष्टीः प्रवेशये" त्यादौ यष्ट्यादेः पुरुषाविनाभावेऽपि यष्ट्यादिशब्दानामभिधेययष्ट्यादिसंबन्धानादरेण पुरुषस्वरूपे वृत्त्यभावेनाभिधेयाविनाभाव प्रवृत्तित्वाभिधानात्संबन्धमात्रस्य च लक्षणाहेतोर्भावाद्युक्तैव लक्षणया प्रवृत्तिरित्यभिधेयसंबन्धित्वादरेण लक्षणोक्ता । गौण्यान्तु लक्षणाहेतुसंबन्धसत्त्वेऽपि अभिधेय संबन्धित्वरूपाभावात्क्रूरत्वादिधर्मसंसादृश्यादरान्न लक्षितलक्षणात्वप्रसिद्धिरिति वैषम्यमभिप्रेत्य समाधत्ते स्वशक्येति ॥ अत एव लक्षणागौण्योर्भेदादेव "सहचरणस्थानतादर्थ्यवृत्तमानधारणसामीप्ययोगसाधनाधिपत्येभ्योब्राह्मणमञ्चकटराजसक्तुचन्दनगङ्गाशाटकान्न पुरुषेष्वतद्भावेऽपि तद्वदुपचार" इति सूत्रेणाक्षपादप्रभृतिभिर्लक्षणानिमित्तानामुक्तत्वाज्जैमिनिना गौणीवृत्तिनिमित्तगुणाः पार्थक्येन तत्सिद्धीत्यादिनोक्ता इत्याह तेचेति ॥ "प्राप्नोति परमां सिद्धिं"ए इत्यादौ सिद्धिपदेन कार्याभिधानात्तस्य मुख्यस्य सिद्धिः कार्यमस्मिन्निति व्यधिकरणबहुव्रीहिण तत्सिद्धिशब्देन सूत्रगतेन मुख्यार्थकार्यकरत्वमुच्यते इत्यभिप्रेत्याह तत्सिद्धिरिति ॥ प्रस्तरैककपालयोरपि यजमानवत्कर्तृत्वाविशेषेण यागाख्यकार्यनिरूपितत्वैकधर्मयोगेन प्रस्तरयजमाननिष्ठकरणत्वयोः साजात्याद्यजमाननिष्ठकार्यकर्तृत्वसमान जातीयकार्यकर्तृत्वाख्यगुणयोगेन गौणीलक्षणया प्रस्तरैककपालपदसामानाधिकरण्योपपत्त्यावान्तरवाक्यार्थसंभवात्पश्चात्स्तुतिलक्षणेत्याह यजमानो यथेति ॥ प्रयोजनं स्पष्टत्वान्नोक्तम् ॥ इति तत्सिद्धिपेटिकाधिकरणे तत्सिद्ध्युदाहरणविचारः ॥ (भाष्यकृदुदाहृतस्याग्नेयो ब्राह्मण इत्यस्य परित्यागेन अग्निर्वै ब्राह्मण इत्यस्योदाहरणत्वेन निर्देशे कारणनिरूपणम्) अत्र भाष्यकारेण "आग्नेयमष्टाकपालं निर्वपेत्ब्राह्मणो ब्रह्मवर्चसकाम-" इत्यस्य विधेः शेषे श्रुतं "आग्नेयो वै ब्राह्मण ऐन्द्रो राजन्यो वैश्यो वैश्वदेव" इत्युदाहृत्य आग्नेयादिपदानां "प्रजापतिरकामयत प्रजाः सृजेयेति स मुखतस्त्रिवृतं निरमिमीत तमग्निर्देवतान्ववसृज्यत गायत्री छन्दो रथन्तरं साम ब्राह्मणो मनुष्याणामजः पशूनामुरसो बाहुभ्यां पञ्चदशं निरमिमीत तमिन्द्रो देवतान्ववसृज्यत तन्त्रिष्टुप्छन्दो बृहत्सामराजन्यो मनुष्याणामविः पशूनां तस्मात्ते वीर्यावन्तो वीर्याद्ध्यसृज्यन्त ऊरुभ्यां मध्यतः सप्तदशं निरमिमीत तं विश्वे देवा अन्वसृज्यन्त जगतीछन्दो वैरूपं साम वैश्यो मनुष्याणां गावः पशूनां" इत्येतद्विध्यर्थवादसंकीर्तितप्रजापतिमुखा द्येकप्रभवत्वसादृश्येन गौणतामुपपाद्यार्थवादत्वं सिद्धान्तितम् । तदाग्नेयशब्दस्य सूक्तहविस्समभिव्याहाराभावे देवतातद्धितान्तत्वानुपपत्तावपि "तस्येदमि"त्यधिकारे "नित्यमग्निकलिभ्यां ढक्वक्तव्य" इति स्मृत्या संबन्धसामान्यार्थकतद्धितान्तत्वोपपत्तेः भ्रातृव्यवदुक्तार्थवादसंकीर्तितप्रजापतिमुखैकप्रभवत्वरूपसंबन्धविशेषेण मुख्यतयैवोपपत्तेः देवतात्वरूपसंबन्धापेक्षणेऽपि च ब्राह्मणस्य यष्टुर्हविष इवाग्नेर्देवतात्वेनापि संबन्धस्य "आग्नेयो वै ब्राह्मणो देवतये"त्यादौ दृष्टस्येहाप्युपपत्तेः गौणत्वे प्रमाणाभावादिति वार्तिककृता प्रदूष्य यदन्यदुदाहृतं तदेव स्वयमुदाहरति अग्निर्वै इति ॥ (अग्निर्वै इत्यत्राग्निशब्दस्य गुणविधित्वादिनिरासपूर्वकमेकमुखप्रभवत्वगुणेन गौणत्वनिरूपणम्) अत्रापि पूर्ववदेव नामत्वगुणविधित्वे आशङ्क्य विध्यन्तरैकवाक्यत्वेन ब्राह्मणकार्ये त्यागादावचेतनस्याग्नेर्विधानासंभवेन च निरस्यार्थवादत्वनिस्सन्दिग्धत्वे गौणत्वमप्यग्निशब्दस्य निश्चितमिति पूर्ववदित्युक्त्या सूचितम् । किमर्थं तर्हि सूत्रैकदेशकृतमधिकरणान्तरमित्याशङ्कानिरासाय निमित्तान्तरप्रतिपादकत्वेन तत्सार्थक्यं सूचयन्निमित्तान्तरमाह द्वयोरपीति ॥ पूर्वसूत्रगततच्छब्दानुषङ्गेण जायते यस्मादिति व्युत्पत्त्या जन्मोपादानं जातिशब्देन विवक्षितमभिप्रेत्य तस्य मुख्यार्थस्याग्नेर्या जातिरुपादानं सैव यस्य ब्राह्मणस्य जातिरिति व्यधिकरणबहुव्रीहिणा जातिशब्देन सूत्रे एकजातीयता गौणीनिमित्तत्वेनोक्तेत्यभिप्रेत्याह एकेति ॥ सामान्यवाचित्वाभावं जातिशब्दस्य सूचयितुं जननपदप्रयोगः । यद्यपि श्राद्धादौ पाणिहोमे ब्राह्मणस्याग्निकार्यकर्तृत्वादग्निनिष्ठकार्यकर्तृत्व समानजातीयकार्यकर्तृत्वेन तत्सिद्धेरपि निमित्तत्वमुपपद्यते- तथापि तदविवक्षया यदैकमुखजन्यत्वविवक्षया प्रयोगस्तत्र निमित्तान्तरज्ञापनार्थतयैव तत्प्रवृत्तिः । यद्यपि चैकमुखभवत्वं प्रमाणाभावादर्थवादस्यान्यपरत्वेन चावास्तवम्- तथापि अवास्तवस्याप्यर्थवादान्तरोक्तत्वादिह तच्छब्दनिमित्ततां प्रतिपत्स्यते इति ॥ इति तत्सिद्धिपेटिकायां जात्युदाहरणविचारः ॥ (आदित्यो यूप इत्यत्र सारूप्यस्य गौणीवृत्तिनिमित्तत्वोपपादनम्) "आदित्यो यूप" इत्यादावपि नामत्वगुणविधित्वाशङ्काया निरासः पूर्ववदेव स्पष्टत्वात्ज्ञातुं शक्यत एवेत्युपेक्ष्य अर्थवादत्वोपपादकं गौणीवृत्तिनिमित्तान्तरमात्रमिह कथ्यत इत्यभिप्रेत्याह आदित्यो यूप इति ॥ आदिपदेन "यजमानो यूपः" इत्यादेः सङ्ग्रहः ॥ (यजमानः प्रस्तर इत्यादीनां सारूप्योदाहरणत्वासंभवस्य प्राचां मतेनोपपादनम्) इति प्राञ्च इति ॥ अथ चक्षुर्ग्राह्यतेजस्त्वादिना धर्मेण यदि सादृश्यबोधः, तदा "यजमानः प्रस्तर" इत्यादावपि तत्कार्यकरत्वादिनापि तद्बोधः समान एवेति न चक्षुर्ग्राह्यतेजस्त्वादिना कश्चन विशेष इति यथाश्रुतं प्राचामुक्तं विशेषकरं न भवतीत्यभिप्रेत्य तदाशयं विवृणोति वस्तुतस्त्विति ॥ अयमर्थः यद्यपि प्रस्तरादेः सारूप्यं तत्कार्यकरत्वादिधर्मसामान्यात्संभवति- तथापि शब्दस्य तत्कार्यकरत्वादिमात्रे तात्पर्यावसानेन तस्य शाब्दबुद्धिविषयत्वाभावातविषयस्य च प्रतिपादनात्मकशब्दवृत्तिनिमित्तत्वायोगान्न शब्दवृत्तिनिमित्तत्वम् । अतस्तत्र तत्कार्यकरत्वमेव शब्दात्प्रतीतं प्रकारीभवति, इह तु प्रत्यक्षत्वेन सारूप्यस्य प्रथमं प्रतीतस्य तत्रैव शब्दस्य तात्पर्यावधारणाच्छाब्दबुद्धिविषयत्वेन सादृश्ये झटिति प्रतीतत्वेन तात्पर्याख्यविवक्षावधारणाच्च बुद्धिविषयत्वरूपशब्दवृत्तिनिमित्तविशेषाभिधानार्थं तत्कार्यकरत्वादिहेतुकेभ्यः सद्भावमात्रेण गौणीनिमित्तेभ्यःपृथगसाधारण्येनेहोपादानमिति ॥ अत एव नात्र चक्षुर्ग्राह्यत्वमेव पृथगुपादानप्रयोजकम्, "छत्रिणो गच्छन्ती" त्यादौ बहुत्वादीनामपि चक्षुर्ग्राह्यत्वेन पृथगुपादानानुपपत्तेरिति चक्षुर्ग्राह्योर्ध्वत्वतेजस्त्वरूपसादृश्यप्रकारत्वमेव भिन्नं निमित्तमिति ज्ञापयितुमध्याहृतपञ्चम्यन्ततया भाष्यादौ सारूप्यादिति सूत्रावयव उपात्तः ॥ (चक्षुर्ग्राह्यत्वधर्मप्रकारकबोधजनकत्वाभावेन यजमानः प्रस्तर इत्यस्य सारूप्यानुदाहरणत्वमिति मूलकारमतनिरूपणम्) पूज्यपादैस्तु लिङ्गसमवाया इति द्वन्द्वसमासान्ते प्रथमाबहुवचनदर्शनात्तत्सिद्धिश्च जातिश्च सारूप्यं चेत्येवं विग्रहाभिप्रायेण प्रथमान्ततया सारूप्यपदं धृतम् । अतएव सूत्रे सारूप्यपदेन न समानधर्मवत्त्वमात्रं विवक्षितम्, अपितु यथावस्थितचक्षुर्ग्राह्यरूपशब्दार्थविवक्षया चक्षुर्ग्राह्यत्वलाभेन तादृशधर्ममात्रमेवेति ध्येयम् ॥ इति तत्सिद्धिपेटिकायां सारूप्योदाहरणविचारः ॥ (विषयवाक्यसंग्रहः, अपशुशब्दनामत्वासंभवेऽपि निषेध्यगुणसमर्पकतया पूर्वपक्षः) अग्निचयने पञ्चदशशीर्षोपधाने श्रुतं "पुरस्तात्प्रतीचीनमश्वस्योपदधाति पश्चात्प्राचीनमृषभस्ये"ति गवाश्वशीर्षोपधानविधिवाक्यशेषमुदाहरति अपशव इति ॥ एतच्च. "अयज्ञो वा एष योऽसामा" "असत्रं वा एतद्यदच्छन्दोमं" इति विध्यन्तरशेषाणामप्युपलक्षणम् । तत्र गवाश्वव्यतिरिक्तानामजादीनां पशुपदवाच्यत्वादपशुसंज्ञात्वानुपपत्तेः तैत्तिरीये "अपशवो वा अन्ये गोअश्वेभ्यः पशव" इति पशुशब्दसामानाधिकरण्येन श्रुतस्यापशुशब्दस्य घटादिनामत्वस्याप्यनुपपत्तेः प्रमाणान्तरेणैव सिद्धत्वात्संज्ञाकरणवैयर्थयापत्तेश्च नामत्वाशङ्काया असंभवेन तामुपेक्ष्यान्यथानुपपत्तेः पशुपदे पशुकार्यलक्षणामङ्गीकृत्य गवाश्वव्यतिरिक्ताजादीनां पर्युदासः प्रतिषेधो वा संभावनया शङ्क्येत, तामपि निरस्यन्नर्थवादत्वं स्मारयति अजादीनामिति ॥ एतेन नामत्वासंभवेऽपि गुणविधित्वसंभवासंभवविचारेण संगतिः सूचिता । नहि विधेय एव गुणो विचारविषय इति राजाज्ञा- विधिशब्दस्य निषेधोपलक्षणतया निषेध्यगुणसमर्पकतयापि तदुपपत्तेरिति भावः ॥ (अपशुशब्दस्यार्थवादत्वोपपादनम्) तत्र तत्रेति ॥ "अजोऽग्नीषोमीयः" "सारस्वतीं मेषीमि"त्यादौ विहितत्वादेव निषेधानुपपत्तेरविहिते च प्राप्त्यभावादेव तदसंभवात्कल्प्यनिषेधानुरोधेन कॢप्तविधीनां पाक्षिकत्वकल्पनेन विकल्पस्यापि सत्यां गतावन्न्याय्यत्वातर्थवादत्वमेव गवाश्वप्रशंसार्थं युक्तमित्यर्थः ॥ गवाश्वव्यतिरिक्तानामपशुकार्ये पशुकार्ये तन्निषेधस्य वा संभवे का गतिरित्यपेक्षायामाह अपशुशब्दो हीति ॥ (अपशुशब्दस्य गवाश्वादिगतप्राशस्त्याभावलक्षकतया प्रशंसायाः विध्येकवाक्यतयेव फलत्वेनाप्युपपादनं, प्रशंसाभावघटकतया गौणीनिमित्तत्वं प्रशंसाया इति निरूपणम्) नञ्समासान्तमपशुपदं घटादिवाचकं सद्गवाश्वविध्येकवाक्यतानुरोधातर्थवादेऽपि च पशवो गोअश्वा इति सामानाधिकरण्यातेकसंबन्धिज्ञानेनापरसंबन्धिस्मरणविधया गवाश्वगतप्राशस्त्याभावस्य शक्यार्थनिष्ठस्योपस्थापकम् । अतश्च गवाश्वगतप्राशस्त्याभावरूपगुणयोगेनाजादिषु गौण्या वृत्त्योपपन्न इति अर्थात्नहिनिन्दान्यायेन विधेयगताश्वगतप्राशस्त्यावगतिः सुलभा । यद्यपि अर्थवादस्य गवाश्वगतप्राशस्त्यलक्षणयाप्युपपत्तेर्न तद्गतप्राशस्त्याभावकथनस्योपयोगः- तथापि इतरनिन्दया विधेयोत्कर्षापादकत्वेन फलीभूतस्तुतेरतिशये उपयोगो नानुपपन्नः । अतएव पशुशब्दस्य निमित्तान्तरासंभवेन निमित्तत्वेनाश्रिताया अपि गवाश्वगतप्रशंसाया विध्येकवाक्यतयेव फलत्वेनाप्याश्रयणान्न वैयर्थ्यशङ्कापि । यजमानशब्देतु कार्यकरत्वस्यैव गुणस्य निमित्तत्वात्तस्याः फलत्वमेवेति विशेषः ॥ एवञ्च प्रशंसाभावरूपे गुणे व्यावर्त्यमानतया प्रशंसायाः प्रविष्टत्वमादायैव सूत्रे प्रशंसाया निमित्तान्तरत्वेनोपादानं द्रष्टव्यम् । यथाश्रुते गवाश्वगतप्रशंसायाः शक्यार्थघटादिगुणत्वस्याजादिगुणत्वस्य वासंभवात्प्रत्युत विधेयगवाश्वादिप्रशंसार्थमन्येषामजादीनामप्राशस्त्यस्यैवापेक्षणाच्च गुणतानुपपत्तेः । अतश्चापशुशब्दो विशिष्ट एवात्र गौणः ॥ (पशुपदेन प्रशस्ततालक्षणेति न्यायसुधाकारमतं, तुशब्दसूचिततदस्वारस्यनिरूपणम्) यत्तु "गवाश्वादिगतां पूर्वमुपादाय प्रशस्तताम् । तदभावोऽन्यपश्वादौ नञ्समासेन कथ्यते" इति वार्तिकस्वारस्येन न्यायसुधाकारादिभिः नञ्समासावयवभूतेन पशुशब्देन प्रशस्ततां लक्षयित्वा नञ्समासेनान्यपशुषु तदभावः कथ्यत इति प्रतिपादितं, तल्लक्षणयैव तर्हि अपशुशब्दस्य घटादिष्विवाजादिषु प्रवृत्त्युपपत्तेः गौणीवृत्त्युपपादनानुपपत्तेरयुक्तमिति दर्शितं कौस्तुभे । यद्यपि "पशवो गो अश्वा" इति पशुत्वकथनस्य पशुत्वे सत्येवानुपयोगात्प्रशस्तत्वलक्षणया प्रयुक्तपशुपदार्थव्यतिरेकप्रशस्तत्वाभावरूप एवापशुशब्दात्प्रतीयेत- तथापि गौणीवृत्त्युपपादनायैव एकसंबन्धिस्मरणन्यायेनैव तत्प्रतीतिः, नतु लक्षणया । तथाच प्रथमतोऽपशुशब्देन नञ्समासान्तेन शक्त्यैव पशुभिन्नमर्थमभिधाय तन्निष्ठगुणयोगेन पश्चात्गौणत्वमुपपादनीयम् । अतएव अपशुशब्दस्य घटादिवाचित्वं शास्त्रदीपिकोक्तं संगच्छते । इममेवास्वरसं तुशब्देन सूचयन्न्यायसुधाकारादिदर्शितमर्थं प्राचां मतत्वेन दर्शयति प्राचां मते त्विति ॥ (अयज्ञासत्नाद्युदाहरणान्तरे प्रशंसाया गौणीनिमित्तत्वोपपादनपूर्वकोपसंहारः) एवं "अयज्ञो वा एष योऽसामे" त्यादौ दर्शपूर्णमासप्रकरणपठिते यद्यपि न सामवत्क्रतुसामानाधिकरण्यं, येन तद्गतप्राशस्त्यमुपस्थितं भवेत्, तथाप्यसामतापरिहाराय सामस्थानीयतया विहिताग्नेआयाहिइत्यादिविध्यर्थवादे सामन्वन्तं करोतीत्युक्त्योपस्थितसामवत्क्रतुगतप्राशस्त्याभावरूपगुणस्य अयज्ञादिपदशक्यघटादिनिष्ठस्य योगात्स्वतो यज्ञरूपेष्वपि दर्शपूर्णमासादिषु गौणमयज्ञपदं ज्ञेयम् । यत्तु सामवत्क्रतुविध्येकवाक्यतया तदुपस्थितिरित्युक्तं कौस्तुभे, तत्दर्शपूर्णमासप्रकरणे पठितस्यास्य क्रत्वन्तरैकवाक्यत्वाभावातुदाहरणान्तरविषयं ज्ञेयम् । "असत्रं वा एतद्यदच्छन्दोम" मित्यस्यायमर्थः । चतुर्विंशोभवतीत्यनेन विहितः चतुर्विंशतिस्तोमको रथन्तरसामा उक्थ्य आद्यछन्दोमः । चतुश्चत्वारिंशो भवती" त्यनेन विहितश्चतुश्चत्वारिंशत्स्तोमको बृहद्रथन्तरसामा उक्थ्यो द्वितीयछन्दोमः । "अष्टाचत्वारिंशो भवती" त्यनेन विहितोऽष्टाचत्वारिंशत्स्तोमको बृहत्सामा उक्थ्यस्तृतीयछन्दोमः । ततः स्तोमगतसंख्यासाम्येन गायत्रीत्रिष्टुप्जगतीछन्दोभिर्मीयन्ते परिच्छिद्यन्ते स्तोमा यत्रेति व्युत्पत्त्या छन्दोमत्वं त्रयाणां यागानामिति ते त्रयश्छन्दोमा यत्र सन्ति तत्सत्रं पञ्चदशरात्रादि प्रशस्तम् । यत्रतु चतुर्दशरात्रे आद्ये प्रायणीयमहर्मध्ये पृष्ठ्यः षडहीयान्यानुलोमविलोमतया द्वादशदिनान्येते उदयनीय इत्येवमहः कॢप्तौ मध्ये छन्दोमानामभावात्सत्रभूतोऽपि चतुर्दशरात्रः सत्रगतछन्दोमकृतप्राशस्त्याभावादसत्रं गौण्या वृत्त्या सत्रपदेनोच्यते । तेन छन्दोमरहितनिन्दया छन्दोमरूपावयवस्तुत्या "य एवं विद्वांसः पञ्चदशरात्रमासते" इति विहितपञ्चदशरात्ररूपावयविस्तुतिरिति द्रष्टव्यम् । एवं स्वमते प्राचां मते वा गवाश्वगतप्राशस्त्यबोधनप्रकारभेदेऽपि प्रतियोगिविधया प्रविष्टायाः प्रशंसाया गौणीनिमित्तत्वे नैव विवाद इत्यभिप्रेत्योपसंहरति सर्वथेति ॥ इति तत्सिद्धिपेटिकायां प्रशंसोदाहरणविचारः ॥ (पूर्वोदाहरणेन संगतिनिरूपणपूर्वकं सृष्टिपदार्थनिरूपणपूर्वकं च सृष्टिविशिष्टोपधानविधानमिति भाष्यकारमतोपपादनम्) पूर्वत्र विध्यन्तरैकवाक्यत्वादिनार्ऽथवादत्वे सिद्धे यत्र न तत्तत्र विधित्वस्यैवानर्थक्यपरिहाराय स्वीकार इति प्रत्युदाहरणदर्शनेन संगतिं प्रत्युदाहरणरूपां सूचयन् विधावपि गौणीवृत्तिनिमित्तान्तरकथनार्थत्वमधिकरणान्तरस्येति दर्शयितुमुदाहरति सृष्टीरिति ॥ यद्यपि अत्रार्थवादत्वासंभवेन विधायकत्वे आवश्यके सत्यनुपधीयमानाभिरिष्टकाभिश्चयनस्य कर्तुमशक्यत्वेनेष्टकाभिरग्निं चिनुत इति विध्यन्यथानुपपत्त्यैव स्वरूपेणेष्टकासंबन्धित्वेन चोपधानस्य प्राप्तौ गुणसंक्रान्तविधिशक्तिकतयोपधानानुवादेन सृष्टिपदार्थ एव विधातुं युक्तः, सोऽपि च नेष्टकारूपः- इष्टकानां सृष्टिरूपत्वानवगमात्, अपितु सृष्टितन्मात्रोपधेयेष्टकासु सृष्टिपदस्य सृष्टिमन्त्रपरस्य लक्षणामङ्गीकृत्येष्टकानां सृष्टिपदाभिधेयत्वेऽपि कासामिष्टकानां सृष्टिमन्त्रैरुपधानमिति विशेषानवगमातिष्टकासामान्यस्य चेष्टकाविधिनैवोपधानसंबन्धे प्राप्ते तद्विशेषस्य सुतरामुपधानसंबन्धप्राप्तेः विधानायोगात्पारिशेष्यात्"तिसृभिरस्तुघत ब्रह्मासृज्यते" त्यादिसृजिधातुयुक्तसृष्टिलिङ्गकमन्त्ररूप एव । यत्तु प्राचीनैः "तद्वानासामुपधानो मन्त्र" इति "इष्टकासु लुक्च मतो" रिति स्मृतेर्मतुप्लोपेन सृष्ट्यभिधायिमन्त्रैरुपधेयानामिष्टकानां सृष्टिपदवाच्यत्वमुपपादितम्, तदयुक्तम्- तथात्वे सन्नियोगशिष्टस्य प्रत्ययस्य "ऋतव्या उपदधाती" तिवन्मतुप्लोपेन सह प्राप्त्यापत्तेः । नच एएएवं भवन्मतेऽपि मन्त्रत्वविवक्षायां मतुप्दुर्निवार इति वाच्यम्- मतुप्प्रकरणेन तस्य लोपाश्रयणे यत्प्रत्ययलोपस्यापि छान्दसत्वेनैवोपपादनीयत्वे लाघवात्मतुप्विधेरेव दृष्टानुविधिश्छन्दसीति सृजिवचनेनानित्यताकल्पनौचित्यादतो लक्षणयैव स्त्रीलिङ्गानुरोधात्सृष्टिमन्त्रोपधेयेष्टकापरः सृष्टिशब्द इत्येवोक्तं कौस्तुभे । यत्तु अत्र लिङ्गप्रकरणाभ्यामेवान्यमन्त्रवदेषोऽपि प्राप्त इति प्राप्तान्यपरिसङ्ख्यायां त्रैदोष्यापत्तिरितरमन्त्राम्नानवैयर्थ्यापत्तिश्चेति शास्त्रदीपिकायामुक्तम्, तन्न- लिङ्गप्रकरणकल्प्यश्रुतेः पूर्वमेवैतद्विधिप्रवृत्त्या फलतः परिसङ्ख्यायां त्रैदोष्याप्रसक्तेर्ग्रहणादिशेषिपरिसङ्ख्यार्थत्वेनापि पुनर्विध्युपपत्तेश्चेतरमन्त्राणामैकान्तिकोपधानलिङ्गाभावेनेष्टकाग्रहणादिविषयत्वेन सार्थक्यसंभवाच्च । अतः सृष्टिमन्त्रविधायकत्वेन विध्युपपत्तेर्न विधौ गौणीलक्षणापादकमसृष्टिमन्त्रपरत्वमाश्रयणीयम्- तथापि उभयोः धात्वर्थोपपदार्थयोः संभवत्प्राप्तिकत्वे भावार्थाधिकरणन्यायेनाक्षेपतः पूर्वं प्रयोजनान्तरार्थं युक्तं धात्वर्थस्यैव विधानमित्यभिप्रेत्य भाष्यकारीयं सिद्धान्तमेवाह तत्र चेति ॥ (उपधानविधानप्रयोजननिरूपणम्) पूर्वोक्तमन्त्रविधिपूर्वपक्षनिराससूचक एवकारः । अर्थप्राप्तस्याप्युपधानस्येष्टकासाध्यत्वेन तत्संस्कारत्वासंभवात्तदर्थं पुनर्विधानमित्याह इष्टकासंस्कारार्थत्वेनेति ॥ ननु प्रधानभेदेऽपि प्रयोगविध्यवगतसाहित्यनिर्वाहार्थं यथाशक्ति पात्राभिमर्शनवत्समुदितोपधानमेव युक्तमित्याशङ्क्य तन्निरासायानिष्टापादनेन प्रयोजनान्तरमाह आर्थिकत्वाच्चेति ॥ तदेवाह सतित्विति ॥ व्यूहविशेषेणोपस्थानरूपोपधानस्यार्थिकत्वे विहितत्वरूपाङ्गत्वस्य कृष्यादिवदभावाच्चयने अध्वर्युकर्तृत्वेन समानकर्तृकत्वस्य चान्यकृतेनापि सन्धुक्षणादिना देवदत्ते पाककर्तृत्वस्येवेहाप्यवान्तरव्यापाररूपोपधानस्यान्य कृतत्वेऽपि चयने अध्वर्युकर्तृकत्वोपपत्तेर्नियमेनाध्वर्युकर्तृत्वाप्राप्तेरङ्गत्वेन विधानमावश्यकम् । ततश्चाङ्ग प्रधानयोरेककर्तृत्वात्तत्सिद्धिः । अतएवप्रथनादिविधेरिवाध्वर्यवसमाख्याविषयतासिद्धिद्वाराध्वर्युकर्तृत्वसिद्धिरपि नैव प्रयोजनम् । चयनसमानकर्तृत्वादेव तल्लाभात्, अतश्चयनसमानकर्तृत्वसिद्धिरेव प्रयोजनमित्यर्थः ॥ (सृष्टिपदेन सृष्ट्यसृष्टिमन्त्रग्रहणप्रकारनिरूपणम्) सृष्टिपदं च यद्यपि विशेष्यांशेनोद्देश्यसमर्पकं सृष्टिमन्त्रांशेनानुवादकम्, ते च मन्त्राः "सृष्टीरुपदधाती"त्युपक्रम्यै "कयास्तुवत प्रजा अधीयन्ते" त्यादिना सप्तदश पठिताः । तत्र "तिसृभिरस्तुवत ब्रह्मासृज्यत" इत्यादिना सृजिधातुयोगेनाम्नातानां चतुर्दशमन्त्राणां सृष्टिलिङ्गत्वेन यथा सन्निधानसहकृतात्लिङ्गादवगताङ्गभावानां प्राप्तत्वातनुवादस्तथैव "सप्रजापतिरधिपतिरासीत्सप्तविंशत्यास्तुवत द्यावापृथिव्या ऐतां वसवो रुद्रा आदित्या अनुव्यायंस्तेषामाधिपत्यमासीत्त्रयस्त्रिंशतास्तुवत भूतान्यशाम्यन् प्रजापतिः परमेष्ठ्यधिपतिरासीत्" इति त्रयाणामाद्यसप्तदशमन्त्राणां "यत्सप्तदशेष्टका उपदधाती"ति उपसंहारात्सप्तदशमन्त्रान्तर्गतानामसृष्टिलिङ्गानामपि सन्निधानादिनाङ्गतया प्राप्तत्वानुवाद इत्याह सृष्टिपदन्त्विति ॥ मात्रपदेन विशेष्यभूतेष्टकाव्यावृत्तिः । अथवा मन्त्रगतकार्त्स्न्यस्य वा ग्रहणम् । कथमसृष्टिलिङ्गे तत्पदप्रवृत्तिरितिअपेक्षया गौण्येत्युक्तम् । तत्प्रकारस्तु अधिकरणान्तरप्रतीकग्रहणे उपपादयिष्यते ॥ (सृष्टिपदेनासृष्टिमन्त्रग्रहणप्रयोजनम्) अयं चानुवादः, इत्थमिदमुपधानं प्रशस्तं यत्सृष्टिवन्मन्त्रैः क्रियते इत्येवं स्तुत्यर्थो यथासृष्टं ब्रह्मणा यानि सृष्टान्यनुवाके कीर्तितानि फलानि तान्यनतिक्रम्यातिक्रमनिमित्तं विघ्नं निरस्य सर्वाणि यजमानः प्राप्नोतीत्यर्थकस्य "यथासृष्टमेवावरुन्धे" इत्यर्थवादस्यालम्बनार्थः प्रथनमन्त्रे उरुप्रथेति मन्त्रप्रतीकवन्नानुपपन्नः ॥ (भाष्यकारमतेऽस्वारस्यनिरूपणपूर्वकं मन्त्रमात्रविधानमिति वार्तिककारमतनिरूपणम्) एवं भाष्यकारमतमुपपाद्यैतन्मते सर्ववाक्येषूपधानमात्रविधानादभ्यासाद्भेदापत्तेः सकृद्विहितस्यापि चेष्टकाः प्रत्यङ्गत्वेन प्रतीष्टकमावृत्तिसिद्धौ असकृद्विधानस्य निष्प्रयोजनत्वापत्तेरपरितुष्य पूर्वोपपादितमन्त्रविधिपूर्वपक्षमेव न्याय्यमभिप्रेत्य वार्तिककारोक्तं पक्षान्तरमाह वार्तिककारस्त्विति ॥ (केवलमन्त्रविधाने न्यायसुधाकृदभिमते वार्तिकातात्पर्येण मन्त्रविशिष्टोपाधानविधानतात्पर्यनिरूपणम्) अत्र न्यायसुधाकृता अर्थाक्षिप्तोपधानानुवादेन मन्त्रमात्रविधावेव यथापूर्वपक्षं वार्तिकतात्पर्यमुपवर्णितम्, तदयुक्तम्- इष्टकानामेव द्वितीययोद्देश्यत्वावगमेनोपधानस्यैव करणतया विधेयत्वावगतेः तद्विधानफलस्यापि पूर्ववल्लाभेन तदतिक्रमे प्रमाणाभावात् । नहि मन्त्रस्याध्वर्यवत्वात्तत्करणकत्वेनार्थाक्षिप्तोपधानस्याध्वर्युकर्तृकत्वं सिध्यति- याज्यावद्भिन्नकर्तृकत्वेऽप्युपपत्तेः । अतो मन्त्रविशिष्टोपधानविधावेव वार्तिकतात्पर्यं युक्तमित्यभिप्रेत्य पक्षान्तरमाह मन्त्रविशिष्टेति ॥ (विध्यन्तरावैयर्थ्येनैकप्रसरताभङ्गाप्रसक्त्या च मन्त्रविशिष्टोपधानविधिपक्षोपपादनम्) अतस्तन्नियम इति ॥ नियमपदेन शेषशेष्युभयपरिसङ्ख्या विवक्षिता, अनारभ्याधीतचित्रिणीवज्रिण्यादिविधौ दूरस्थचयनविध्याक्षिप्तोपधानानुवादेन मन्त्रमात्रविधानस्य संस्कार्येष्टकारूपगुणयोगात्कर्मान्तरत्वोपपत्तेः प्राकरणिकमन्त्रावरोधाच्चानुपपत्तेरगत्या मन्त्रविशिष्टोपधानविधेरावश्यकत्वात्तद्वदिहापि विशिष्टविधानमेव युक्तम् । नच एवमप्येकोपधानविधिनैव तत्सिद्धेरितरविधिवैयर्थ्यं तदवस्थमिति वाच्यम्- केवलोपधानमात्रविधौ तदापत्तावपि मन्त्रविशिष्टतद्विधाने उपधानानां गुणाद्भेदसिद्धेस्तत्तन्मन्त्रविशेष्टोपधानान्तरविधानेन वैयर्थ्याप्रसक्तेः । नह्येकेन वाक्येन कतिपयमन्त्रोपधेयेष्टकानामुपधाने विहिते इतरमन्त्रोपधेयेष्टकानामुपधानविधिवैयर्थ्यं शङ्कितुं शक्यम्- उपधानान्तरेऽध्वर्युकर्तृकत्वसिद्ध्यै तदावश्यकत्वात् । अतएवरिदृगस्वरसपर्यालोचनया सर्वेष्टकानामेकैकवाक्यसंस्कार्यत्वावगतावपि विधेयतत्तन्मन्त्रविशिष्टोपधानसामर्थ्यात्तत्तद्वाक्ये विशेषावधारणमपि नानुपपन्नम् । भाष्यकारमते तु विधेयस्योपधानस्येष्टकाविशेषप्रत्यायकत्वानुपपत्तेः सर्वेष्टकाविषयत्वापत्तेः विध्यन्तरवैयर्थ्यं दुष्परिहरमतः तत्तन्मन्त्रविशिष्टोपधानविधानमेव युक्तम् । नचेष्टकोद्देशेन मन्त्रवदुपधानविधावेकप्रसरताभङ्गापत्तिः- इष्टकानामुपधाननिरूपितत्वेनोद्देश्यत्वेऽपि मन्त्रनिरूपितोद्देश्यत्वाभावेन तदप्रसक्तेरिति भावः । एतच्चोपधानमात्रविधौ भाष्यकारमते विध्यन्तरवैयर्थ्यापादनं न्यायसुधाकारोक्तमाश्रित्योक्तम् ॥ (मन्त्रोपधेयेष्टकोद्देशेनोपधानसंस्कारविधानमिति प्रकाशकारमतस्य भाष्यवार्तिकाद्यविरोधेन विध्यन्तरावैयर्थ्येन चोदपादनम्) वस्तुतः इष्टकानामुद्देश्यत्वस्य सृष्टिपदोपादानेनैव वक्तव्यत्वे इष्टकाविशेषणत्वेनैकपद श्रुत्यान्वितानां मन्त्राणामुपधानभावनायामन्वयो दुरुपपाद एव । अतश्चैकपदोपादानेनोद्देश्यभूतेष्टका विशेषणत्वेऽपि मन्त्राणां वाक्यभेदाप्रसक्तेः सृष्टिमन्त्रोपधेयेष्टकासंस्कारार्थत्वेनोपधानमात्रविधानेऽप्यन्यमन्त्रोप धेयाष्टकाव्यवृत्तिसिद्धेस्तत्संस्कारकत्वेनेतरविधिसाथ्रक्यं संभवत्येव । अतएव इष्टकोद्देशेन मन्त्रविधानपूर्वपक्ष एवेष्टकाविशेषाप्रतीतेः सर्वास्वतिप्रसंगापादनं भाष्यवार्तिककारादीनां दृष्टम्, नतूपधानविधावपि । नच सृष्टिमन्त्रोपधेया एवेष्टकाः सर्वा एव कुतो न स्युः? इति वाच्यम्- "सृष्टीरुपदधाती" त्युपक्रम्य "यत्सप्तदशेष्टका उपदधाती"त्युपसंहारार्थवादेन सन्दिग्धेषु वाक्यशेषात् । १,४.२९ । इति न्यायेन सप्तदशमन्त्रोपधेयसप्तदशेष्टकाविषयत्वोपपत्तेः । अयं चार्थवादः पूर्वपक्षिणा मुख्यानामेव सृष्टिलिङ्गानां विध्यभ्युपगमादनादृतोऽपि मन्त्रमात्रविधिवादिना सिद्धान्तिनावश्यमादर्तव्यः । अन्यथा गुणवृत्तेरतिप्रसङ्गेन सप्तदशानामेवोपादानानुपपत्तेः । तथा मन्त्रविशिष्टोपधानविधावपि सर्वेष्टकोपधानप्रसंगे सप्तदशैवैतरैर्मन्त्रैरुपधेया इति व्यवस्थासिध्यर्थमवश्यमयमर्थवाद उपास्यः । एवञ्च सप्तदशानामेवाष्टकानां सृष्टिमन्त्रसंबन्धात्तद्वतीनां सप्तदशानामेवाष्टकानामुद्देशेनैकेन विधिना विहितस्याप्युपधानस्यान्यसंस्कारकतया पुनर्विध्याम्नानोपपत्तेर्न वैयर्थ्यप्रसक्तिरिति प्रकाशकारोक्तमेव साधु ॥ (भाष्यकारमते विध्यन्तरवैयर्थ्यापादनपदस्य वार्तिककारमते मन्त्रविधानोपपादनस्य च भाट्टदीपिकादृतस्याशयनिरूपणम्) पूज्यपादैस्तु भाष्यकारमते एतदुपधानविधितः प्राक्सृष्टिमन्त्रोपधेयत्वस्येष्टकास्वसिद्धेस्तेन रूपेणोद्देश्यत्वायोगात्न सृष्टिपदमिष्टकावाचित्वेनोद्देश्यसमर्पकम् । कथमन्यथा सृष्टिपदस्योद्देश्यसमर्पकत्वे भाष्यकारः सृष्टिपदस्यानुवादत्वमर्थवादप्रयोजनकं वदेत्, अपितु यस्यैवेष्टकाकरणकचयनविध्यर्थाक्षिप्तस्य उपधानस्य पूर्वप्रवृत्त्या विधेयत्वं, तस्यैवेष्टकासंबन्धित्वेनावगतस्योपस्थितेष्टकासंस्कारकतया विध्याश्रयणादुद्देश्यत्वम् । तच्च रूपं सर्वेष्टकास्वप्यनुवृत्तमिति सर्वासामुपधानसिद्धेरितरवैयर्थ्यम् । अतएवार्थवादोऽपि तदा इष्टकासमुदायावयवीभूतसप्तदशेष्टकाप्रशंसार्थ एव संपद्यते, विधेः सन्दिग्धत्वाभावेन तत्राप्रवृत्तेः । अतएव सृष्टिपदमपि मन्त्रमात्रपरं लोहितोष्णीषपदवत् । कियन्तः सृष्टिमन्त्रा इति सन्देहे एवोपसंहारो निर्णायको नत्वसंदिग्धेष्टकानिर्णायकः- विध्यर्थवादयोरेकवाक्यतया स्तुत्यनुरोधेन विधेयनिर्णायकत्वेऽपि उद्देश्यनिर्णायकत्वस्य क्वाप्यदृष्टत्वात् । यद्यपि "द्वयोः प्रणयन्ती" त्याग्निप्रणयनविधौ द्वाभ्यामेवेति, "ऊरू एतद्यज्ञस्य यद्वरुणप्रघासस्साकमेधाश्चे"त्यर्थवादे ऊरुत्वेन संस्तुतयोर्गमनसाधनत्वप्रतीतेः मध्यमपर्वणोर्द्वयोरुद्देश्ययोर्निर्णयोऽप्यर्थवादे दृष्टः- तथापि चतुर्णां मध्ये कतरयोर्द्वयोरिति निर्धारणाभावाद्युक्तं निर्णायकत्वम् । प्रकृते सन्देहाभावादनिर्णायकत्वमेव । अत एव विधेयसमन्त्रकोपधानसामर्थ्यादिव सिद्धान्ते सप्तदशेष्टकाविषयत्वमस्मन्मते सिध्यतीति न तत्रार्थवादोपासनमावश्यकमित्यभिप्रेत्य भाष्यकारमते विध्यन्तरवैयर्थ्यापादनं मन्त्राणामुपधानभावनायामन्वयश्च वार्तिकसंमतत्वेन दर्शितः । तदिदमुक्तं कौस्तुभे "भाष्यकृन्मतेतु विधेयोपधानस्येष्टकाविशेषप्रत्यायकत्वाभावान्मन्त्राणां चेष्टकाविशेषकत्वानुपपत्तेर्य त्सप्तदशेष्टका उपदधातीत्यर्थवादस्य च विधौ सर्वेष्टकाविषयत्वेन निश्चिते सन्देहाभावेनानिर्णायकत्वाद्वाक्यान्तरानर्थक्यमिति विशेष" इति ॥ (मन्त्रविधानस्य मध्यमचितिसंबन्धरूपप्रयोजनान्तरनिरूपणम्) पञ्चमे "मध्यमायान्तु वचनात्ब्राह्मणवती" त्यधिकरणे "यां काञ्चन ब्राह्मणवतीमिष्टकामभिजानीयात्तां मध्यमायां चितावुपदध्यादि"ति वचनेनाभिपूर्वस्य जानातेः प्रत्यक्षज्ञानवाचित्वात्प्रत्यक्षब्राह्मणविहितानामिष्टकानां मध्यमचित्याश्रयत्वस्य वक्ष्यमाणत्वात्तदप्यत्र प्रयोजनान्तरं भवितुमर्हतीत्याह मध्यमेति ॥ आगन्तूनामन्ते निवेशस्यापि पञ्चमे वक्ष्यमाणत्वातन्तिमायामेवेत्युक्तम् । इष्टकानां ब्राह्मणेन विधानाभावे कथं ब्राह्मणवत्त्वम्? इति शङ्कां ब्राह्मणवत्त्वनिर्वचनेनोपपादयन्निरस्यति प्रत्यक्षेति ॥ तत्रचेति ग्रन्थः पूर्वमेव व्याख्यातः ॥ (मन्त्रविधानपक्षप्रयोजने मध्यमचितिसंबन्धे याज्ञिकसंप्रदायविरोधोपपादनम्) परन्तु वार्तिककारमते चतुर्थचितौ याज्ञिकैः सृष्टीनामनुष्ठानेन क्रियमाणेन विरोधो दुष्परिहर एव । सर्वासामपि प्राणभृतामनेन मध्यमचितिसंबन्धस्यैवापत्तौ प्रथमादिचित्यनुष्ठानविरोधोऽपि ॥ यदि तत्रावान्तरप्रकरणेन "यां काञ्चने" ति सामान्यवाक्यस्य बाध उच्येत, तदा सृष्टीनामप्येतत्समानमित्यपि ध्येयम् ॥ (वार्तिकमतोपसंहारः) वार्तिकमतमुपसंहरति अतश्चेति ॥ यतो मन्त्रांशे उपधाने वा विधानफलस्य लाभः, अतस्तद्रूपो हेतुरतः शब्दार्थः ॥ (बहुत्वाश्रयसमुदाय एव गौणोर्ऽथ इति शास्त्रदीपिकानुसारिप्रकाशकारमतखण्डनेन सृष्टिबहुत्वसमानाधिकरणसमुदायाश्रितत्वगुणयोगेन समुदायिन एव गौणोर्ऽथ इति निरूपणम्) अत्र च "कः पुनरत्र गुणः? भूमा, सृष्टिसमुदाये हि सृष्टिभूमास्ति । सृष्ट्यसृष्टिसमुदायेप्येकया स्तुवतेत्यनुवाके सृष्टिभूमास्ति, इत्यनेन सादृश्येन सृष्टिशब्द" इति शास्त्रदीपिकाग्रन्थगतसमुदाय शब्दस्वारस्यमनुरुध्य बाहुल्यस्य गुणत्वमाश्रित्य यथा बाहुल्यं सृष्टिष्वस्ति, तथा सृष्ट्यसृष्टिसमुदायेऽपि कथञ्चित्सम्बद्धमस्तीत्येवं सृष्ट्यसृष्टिसमुदाय एवार्थे गौणीति प्रकाशकारैः समुदाय एव गौणोर्ऽथ इत्युक्तं, तदयुक्तम् । तदात्वे समुदायस्यार्थैक्याभावेन प्रकाशकत्वानुपपत्तेः कथञ्चित्समुदायिद्वारा तदुपपत्तावपि समुदायस्यैव शाब्दत्वेन करणतया विधाने सति सर्वमन्त्रपाठोत्तरमेव सकृदुपधानापत्तेः । किञ्च सृष्टिसमुदायगतबाहुल्यस्य गुणत्वमुत सृष्टिसमुदायाश्रयगतबाहुल्यस्य तत् । आद्ये समुदाये बाहुल्यासंभवः, द्वितीये समुदायगतबाहुल्यस्य समुदायिष्वेव सत्त्वेन सृष्ट्यसृष्टिसमुदायेऽभावान्न समुदायार्थस्य गौणतासिद्धिः । अथ सृष्टिगतबाहुल्यमेव तत्र कथञ्चित्संबन्ध इत्युच्यते, तदा सृष्टिसमुदाये ह्यस्ति भूमेति समुदायगतभूमत्वप्रतिपादनपरमूलग्रन्थविरोधः, अतः समुदायिगततत्करणतानिर्वाहार्थं सृष्टिनिष्ठबाहुल्यसमानाधिकरणसमुदायाश्रितत्वगुणयोगेन सृष्ट्यसृष्ठि समुदायिनामेव गौण्यार्ऽथत्वं न्यायसुधाकृदुक्तं युक्तमाश्रयितुम् । नच सृष्टिवत्बाहुल्यवदसृष्टिमन्त्रत्रयेऽपि बाहुल्यस्य सत्त्वात्तस्यैवास्तु गुणत्वं, किमतः पुनः समुदायस्य प्रवेशेन? इति वाच्यम्- यत्र बहूनां मध्ये द्वयोरेकस्य वाऽम्नानं, तत्र तदसंभवेन भूम्नो गुणत्वनिर्वाहाय तत्प्रवेशस्यावश्यकत्वात् । नच एकः समुदायो निष्प्रमाणकः- "यत्सप्तदशेष्टका" इत्यर्थवादे एकपदोपादानैकानुवाकगतत्वेन तत्प्रतीतेः । नच सृष्टिघटितसमुदायाश्रयत्वमेव गुणोऽस्तु । किं बाहुल्यप्रवेशेन? इति वाच्यम्- सृष्टिशब्दात्प्रतीयमानबाहुल्यस्यैव गुणत्वेण तस्यावश्यकत्वात् । उक्तञ्च न्यायसुधायाम् "अन्यत्र तत्कार्यकरत्वसारूप्यादिरिवेह सृष्टिशब्दात्सृष्टिबाहुल्यबुद्धेः तस्यैव प्रवृत्तिनिमित्तत्वम्" इति ॥ "अतो मन्त्रगणं लक्षयेत्सृष्टिशब्दः" इत्युत्तराधिकरणगतभाष्यकारोक्तगणशब्दस्य समूहमात्रपरतयाविरुद्धत्वाच्छास्त्र दीपिकागतसमुदायपदं प्रत्येकमेकत्वेन बहुत्वान्वयायोग्यत्वात्तदन्वययोग्यमात्रप्रदर्शनमात्रपरतया विरोधेनोपपत्तेः समुदायिसृष्ट्यसृष्टिमन्त्रेष्वेव युक्ता गौणीत्यभिप्रेत्याह सृष्टिपदं परमिति ॥ (अर्थवाद इव विधावपि गौणीवृत्तिनिरूपणम्) पूर्वत्रार्थवादानामेवोदाहरणत्वात्तत्रैव गौणीवृत्तिनिमित्तकथनस्य प्रस्तुतत्वात्विधेयार्थकसृष्टिशब्दे तत्कथनमसंगतिमित्याशङ्कानिरासार्थं परशब्दोपादनम् । इहार्थवादत्वानपेक्षेणैव सूत्रस्य गौणीवृत्तिनिमित्तमात्रकथने तात्पर्यात्तस्य चेह विधेयेऽपि संभवेनात्यागान्नासंगतिरित्यर्थः ॥ (तत्सिद्ध्यादौ जहत्स्वार्था गौणी, भूम्नितु अजहत्स्वार्थेति उपसंहारप्राबल्यनिरासेनोपपादनम्) तत्सिद्ध्यादौ तत्कार्यकरत्वादिबुद्धेर्मुख्यार्थत्यागेऽप्यक्षतेर्गौण्या उपायमात्रतयावस्थितेर्मुख्ये न तात्पर्यं, इहतु वाच्यावाच्यसमुदायस्यैव गुणत्वात्तस्य च व्यासज्यवृत्तित्वेनैकसमुदायित्यागे आत्मलाभायोगात्समुदायघटकतया तदन्तर्भूतास्वसृष्टिष्विव सृष्टिष्वपि तात्पर्येण वैषम्यादजहत्स्वार्थं गौणीं दर्शयितुं सृष्ट्यसृष्टिमन्त्रपरमिति सृष्टिपदं प्रयुक्तम् । नचैतावतोपसंहारप्राबल्यवादिनः प्रत्यवस्थानम्- सृष्टिपदस्यैकस्य मुख्यार्थत्वे असृष्टिस्तावकपदानां वैयर्थ्यापत्तेरानर्थक्यप्रतिहतन्यायेन चेह लक्षणाङ्गीकारेणोपसंहारकृतोपमर्दाभावात् । गौणीवृत्तिनिमित्तमिति ॥ गौणीवृत्तिघटकमित्यर्थः । प्रयोजनं स्पष्टत्वान्नोक्तम् ॥ इति तत्सिद्धिपेटिकायां भूमोदाहरणविचारः ॥ (प्रस्तारत्रयगतवाक्योदाहरणत्वनिरूपणेन प्राणभृदादिपदेषु अल्पत्वेन निमित्तेनाप्राणभृदादिसाधारणग्रहणनिरूपणम्) गौणीवृत्तिनिमित्तान्तरपरतया अधिकरणभेदं तुशब्देन सूचयन् विषयवाक्यं दर्शयति प्राणभृत इति ॥ प्रथमद्वितीयतृतीयप्रस्तारगतवाक्यत्रयस्यापीह तन्त्रेणोपादानम् । तत्र प्रथमे प्रस्तारे । "अयं पुरो भुवस्तस्य प्राणो भौवायनो" "वसन्तः प्राणायनः" "प्राणं गृह्णामि प्रजाभ्य" इत्यादीन् त्रीन् प्राणशब्दघटिताननुक्रम्याम्नातानां सप्तचत्वारिंशदप्राणभृतामन्येषां मन्त्राणां दशदिक्क्रमेणोपधाने "अयं पुरो भुव इति पुरस्तादुपदधाति प्राणमेवैताभिर्दाधारे" त्यादिविधिभिः पर्यायपञ्चकेन विनियोगादन्ते "दशदशोपदधाति" इत्युपसंहारात्पञ्चाशन्मन्त्रोपधेयेष्टकानां "प्राणभृत उपदधाती"त्ययमुपधानविधिः । द्वितीयतृतीययोः प्रस्तारयोर्मध्ये द्वितीये "प्राणं मे पाही"ति प्राणपदघटितस्तावदेकमन्त्रः, तेन सह प्राणभृतां चतुर्णामन्येषामाम्नातानां विनियोगा "च्चतुर्ष्वेव प्राणान् दधाती"त्यर्थवादे पञ्चर्तव इत्यर्थवादान्तरगतऋतुगतपञ्चसङ्ख्यासाम्येन श्रवणात्पञ्चमन्त्रोपधेयेष्टकानां "प्राणभृत उपदधाती"त्युपधानविधिः, तृतीये "प्राणं मे पाहि" इति प्राणपदघटितैकेन मन्त्रेण सह नवानामन्येषामप्राणभृन्मन्त्राणामाम्नातानां "दश प्राणभृतः पुरस्तादुपदधाती"ति वाक्ये च विनियोगाद्दशमन्त्रोपधेयदशेष्टकानां "प्राणभृत उपदधाती"त्युपधानविधिरिति विवेकः । आदिपदेन "ये चत्वारः पथय" इत्येतदज्यानिपदघटितैकमन्त्रसहितेतरचतुर्मन्त्रोपधेयेष्टकोपधानविधेरज्यानीरुपदधातीत्यस्य संग्रहः । अतएव यद्यपि प्राणभृच्छब्दस्य मन्त्रेष्वभावान्न सृष्टिशब्दवत्"तद्वानासामि"ति सूत्रविहितमतुप्लोपेन मतुबन्ततया प्राणभृच्छब्दप्रयोगसंभवः- तथापि प्राणं प्राणशब्दं बिभ्रतीति योगेन मन्त्रेषु तदुपधेयेष्टकासु च मन्त्रद्वारा प्राणशब्दभरणात्तच्छब्दप्रवृत्तिर्द्रष्टव्या । भूमिव्यावृत्तं निमित्तान्तरं दर्शयति अल्पत्वमिति ॥ तथात्वे प्राणभृदल्पत्वसमानाधिकरणसमुदायाश्रयत्वगुणयोगेन प्राणभृदप्राणभृत्समुदायाश्रयीभूत सकलमन्त्रेषु गौणी । तस्यां गुणान्तर्भूतत्वान्निमित्तमल्पत्वमित्यर्थः ॥ (अल्पत्ववत्साम्यस्यापि गुणत्वनिरूपणम्) एतच्च लिङ्गसमुदायपदस्य गौणार्थापेक्षया वाच्याल्पत्वपरत्वमङ्गीकृतमपि यत्र द्वयोरपि साम्यं, एक एव छत्री, तत्र गौणार्थोपलक्षणाल्पत्वाभावेन लिङ्गसमवायोपपादनाय साम्यस्यापि भूमव्यावृत्तस्योपलक्षणतया व्याख्येयम् ॥ (लिङ्गसमवायशब्दस्य चिह्नसंबन्धपरत्वं ननु अल्पत्वसंबन्धपरत्वमिति न्यायसुधानुसारिस्वसिद्धान्तनिरूपणम्) वस्तुतस्तु सौत्रलिङ्गपदस्य चिह्नितार्थकत्वात्तत्संबन्धमात्रस्यैव निमित्तत्वोक्तेर्नाल्पत्वस्य निमित्तत्वम् । अत एव पूर्वत्र भूम्न इव निमित्तत्वं नह्यत्राल्पत्वं सूत्रकारोक्तं नवातद्बुद्धिविषयम् । अतएव न्यायसुधायां लिङ्गपदं चिह्नपरं व्याख्याय "प्राणभृच्छब्दात्तु प्राणभृल्लिङ्गसमवायमात्रबुद्धेस्तस्यैव प्रवृत्तिनिमित्तत्वाद्भेदेनोपादानं" इत्युक्त्वा भूयस्त्वमनपेक्ष्य प्रतीतिप्रदर्शनार्थोऽल्पशब्द इति वार्तिकगतोल्पशब्दो व्याख्यातो नतु निमित्तपरतया । अतश्चिह्नसंबन्धस्यैव प्रतीतिविषयत्वात्प्राणशब्दवच्चिह्नसंबन्धवत्समुदायाश्रयत्वमेव गुण इत्येव युक्तमिति ॥ पूर्ववदिति ॥ सृष्टिवाक्ये उक्तस्य मतभेदस्य समुदायिनामजहत्स्वार्थगौणार्थोपपादनस्य च संचार इहापि ज्ञातव्य इत्यर्थः ॥ (लक्षणयैव सृष्ट्यसृष्टिमन्त्रग्रहणोपपत्तेर्गौणीवैयर्थ्यशङ्कातत्परिहारौ) नच सृष्टिप्राणभृद्वाक्येषु छत्रिणो यान्तीति लौकिकवाक्ये इव स्वघटितसमुदायाश्रयत्वसंबन्धेन लक्षणाया एवोपपत्तेः किमिति गौणी? इति वाच्यम्- अभिधेयसंबन्धित्वानादरेण गुणयोगसादृश्यनिमित्तं तत्तद्गुणप्रकारकताप्रतीत्यर्थं तदावश्यकत्वस्य प्रागेव दर्शितत्वात् ॥ (प्रच्छन्नत्वादीनां सारूप्यादावन्तर्भावेन गौणीनिमित्तषट्कत्वस्य, तत्सिद्ध्यादीनां तस्याप्युपलक्षणत्वस्य च निरूपणम्) "स्तेनं मन" इत्यादौ प्रच्छन्नत्वादिना गौणत्वस्याकरेऽङ्गीकारात्तस्य प्रत्यक्षग्राह्यत्वेन कथञ्चित्सारूप्यान्तर्भावमभिप्रेत्य गौणीवृत्तिप्रकारमुपसंहरति एवमिति ॥ तत्सिद्धिपेटिकाया नामधेयगुणविध्यर्थवादात्मकत्वेनार्थवादत्वसिद्ध्यथ्रङ्गौणीवृत्तिप्रकारमात्रकथनपरत्वेऽपि गौणीनिमित्तप्रकारावधा रणार्थत्वाभावात्प्रच्छन्नत्वादेरत्रानन्तर्भावेऽपि क्षत्यभावाभिप्रायेण षट्पदोत्तरमेवकाराप्रयोगः ॥ इति तत्सिद्धिपेटिकायां लिङ्गसमवायोदाहरणम् ॥ इति तत्सिद्धिपेटिकाधिकरणम् ॥ (पादाध्यायसङ्गतिनिरूपणपूर्वकविषयवाक्यनिर्देशः) विध्यन्तर्गतानामप्युद्भिदादिपदानां विधानातिरेकेण धात्वर्थावच्छेदकृतनामधेयत्वरूपेण प्रामाण्ये प्रतिपादितेऽवसरलाभादर्थवादान्तर्गतपदानां स्तावकतया प्रतिपादितप्रामाण्यानां विधिमन्तरेणापि प्रामाण्यसदसद्भावविचारात्पादाध्यायसङ्गती प्रकरणान्तरत्वादनन्तरसंगत्यभावेऽप्यक्षतिं संशयं च स्पष्टत्वादनभिधाय काठकचयनप्रकरणगतं वाक्यमुदाहृत्य पूर्वपक्षमेवाह अक्ता इति ॥ मृत्तिकामिश्राः क्षुद्रपाषाणाः शर्कराशब्दार्थः ॥ (विधिनैव पर्यवसितबोधसिद्धेर्नार्थवादापेक्षेति निरूपणम्) सन्दिग्धार्थनिर्णयप्रामाण्यविषयत्वेनार्थवादमात्रस्यैवोपन्यासे युक्तेऽपि तद्विषयत्वज्ञापनाय विधेरप्युपन्यासः कृतः । "अक्ता" इत्येतावन्मात्रेणैव विध्युद्देशस्य सामान्याक्षिप्तसर्वविषयनिर्णयाद्विरोधेर्ऽथवादानामन्यतराकाङ्क्षयैव वैकृताङ्गवदन्वये विध्यनुरोधेनैव तत्कल्पनं युक्तमित्यभिप्रेत्याह अक्ता इत्यनेनेति ॥ (अर्थवादं विना विध्यपर्यवसनं नार्थवादाधिकरणे बोध्यते, किन्त्वत्रैवेति घृताद्यन्यतमेनाञ्जनमिति पूर्वपक्षनिरूपणम्) यद्यप्यर्थवादाधिकरणे पूर्वपक्षिणोपन्यस्तार्थवादं विना विधिपर्यवसानस्य निरस्तत्वान्नात्र विधिपर्यवसानेन पूर्वपक्ष उदेति, तथापि विधिं विना तत्रार्थवादपर्यवसानमात्रस्य निरासेनान्यतराकाङ्क्षयान्वयेऽपि तत्रत्यसिद्धान्तसिद्धेर्न विधिपर्यवसाननिरासे प्रयोजनमितीहैव तत्पर्यवसानमूलकपूर्वपक्षनिरासेन तदपर्यवसानसिद्धान्तसाधनान्न दोषः ॥ अत्र शर्करोद्देशेनोपधानविधिमात्रप्रतीतेरञ्जनसाधनद्रव्यविध्यभावशङ्कां निरसितुमक्ता इत्यनेनेत्युक्तसामान्यस्याननुष्ठेयत्वेन विशेषा पेक्षिणो विधेरवश्यापेक्षितप्ररोचनासमर्पकार्थवादापेक्षणेन विना पर्यवसानाभावे तदन्वयस्यावश्यकत्वात्तेनैव विशेषसमर्पणोपपत्तेर्न सामान्यस्य विशेषाक्षेपकत्वसंभव इति न घृताद्यन्यतमेनाञ्जनपूर्वपक्षःसिध्यतीति शङ्कनिरासाय निर्णीतत्वादित्युक्तम् । विधेरेव प्ररोचनाक्षेपकत्वेन सामान्येनैव विशेषाक्षेपोपपत्तेरर्थवादानपेक्षणेन पर्यवसानोपपत्त्या निर्णीतत्वमित्यर्थः ॥ (निर्णीतस्यापि विधेरुपक्रमाधिकरणन्यायेनार्थवादापेक्षानिरासः) ननु निर्णीतविधेरपि वेदोपक्रमाधिकरणन्यायेनार्थवादानुसारेणान्यथानयनं संभवतीत्याशङ्क्याह उपसंहारस्थेनेति ॥ तत्रोपक्रमगतार्थवादानुरोधेनोपसंहारगतविधेरन्यथानयनेऽपीह वैपरीत्याद्वैषम्यमित्यर्थः । (मुख्यत्वादिना विधिप्राबल्यनिरूपणम्) अर्थवादस्योपसंहारस्थत्वोक्तेरुपलक्षणतया व्यतिरेकेण विधेः प्राबल्ये स्वार्थवृत्तितया मुख्यत्वं प्रथमश्रुतत्वादसंजातविरोधित्वमनधिगतार्थबोधकत्वादप्राप्तार्थकत्वं चेति हेतुत्रयं सूचयित्वार्ऽथवादस्य स्तावकत्वादमुख्यत्वं चरमश्रुतत्वादुपसंजातविरोधित्वं जातार्थत्वात्प्राप्तार्थानुवादित्वं चेति दौर्बल्ये हेतुत्रयं दर्शितम् । "पशुमालभेते"ति विधेः पशुसामान्यविधायकस्य "छागस्य वपाया मेदसोऽनुब्रूहि" इति मन्त्रवर्णानुरोधेन संकोचेऽपि नात्र तस्योदाहरणत्वम् । तत्र वाक्यैकवाक्यतया विधिमन्त्रयोरेकविषयत्वस्यषष्ठान्त्ये प्रतिपादनेन पौनरुक्त्यापत्तेरिति सूचनायार्थवादेनेत्युक्तम् । तथाचात्र पदैकवाक्यतापन्नार्थवादवशेनेष्यमाणस्य विधिसंकोचस्य अभ्युपगमो न युक्त इत्यर्थः ॥ (कांस्यभोजिन्यायेनार्थवादप्राबल्यनिरासः) ननु कांस्यभोजिन्यायेन अङ्गभूतार्थवादानुरोधित्वमेव विधेरस्त्वित्याशङ्कापरिहाराय सङ्कोचपदं प्रयुक्तम् । यत्र गुणविधिना प्रधानस्य न किञ्चित्बाध्यते, तत्रैव कांस्यभोजिन्यायः, प्रकृतेतु प्रधानस्य सङ्कोचरूपबाधापत्तेर्न तन्न्यायप्रवृत्तिः ॥ (अग्निहोत्रादेः अग्निविद्यादिसाध्यत्वात्तदनुरोधेन त्रैवर्णिकविषयत्ववद्विधानस्यार्थवादसाध्यत्वात्तदनुसारेण विधानान्यथानयननिरासः) एतेन अग्निविद्यासाध्यस्याग्निहोत्रादेस्तदनुरोधेन त्रैवर्णिकविषयतया सङ्कोचवदिहापि विधानस्यार्थवादसाध्यत्वात्तदनुरोधेन विषयसङ्कोचोऽपि परास्तः- येनाङ्गेन विना प्रधानं न सिध्यति स्वयं च यत्राक्षिप्यते तदनुरोधेन प्रधानस्यापि सङ्कोचाङ्गीकारेऽपीह विनाप्यर्थवादेन विधेरेव प्ररोचनाशक्तिकल्पनेन विधायकत्वोपपत्तेस्तदपेक्षाभावात् ॥ (अङ्गभूतमन्त्रानुरोधेन सोमग्रहणस्येवार्थवादानुसारेण विधेरसङ्कोच इति निरूपणम्) अतश्च यथा "इन्द्राय त्वा वसुमते गृह्णामी"त्यैन्द्रमन्त्रसाध्यस्यापि सोमग्रहणस्य मन्त्राभावे ध्यानादिनापि स्मृतस्यानुष्ठानोपपत्तेर्नाङ्गभूतमन्त्रानुरोधेन प्रधानस्य सोमग्रहणस्यैन्द्रप्रधानमात्रविषयत्वेन सङ्कोच इति तृतीये लिङ्गविशेषनिर्देशादित्यधिकरणे वक्ष्यते, तद्वदङ्गभूतार्थवादानुरोधेन प्रधानभूतविधेः सङ्कोचो न युक्त इत्यर्थः ॥ (सूत्रगतेन सन्दिग्धपदेनाव्यवस्थितार्थग्रहणमिति निरूपणम्) सन्दिग्धार्थनिर्णय इति ॥ यद्यपि पूर्वपक्षे सामान्यरूपतया निश्चयात्सिद्धान्ते चैकवाक्यतया धृतरूपत्वनिश्चयात्सन्देहासंभवे सन्दिग्धार्थत्वाभावेन न सिद्धान्त्यभिमतसन्दिग्धार्थाप्रामाण्यनिषेधोपसंहारो युक्तः- तथापि सन्दिग्धशब्देन सूत्रगतेनाव्यवस्थितार्थप्रतीतिमात्रस्य विवक्षणात्विध्युद्देशमात्रपरामर्शात्भवन्ती सा प्रतीतिः यथा वाक्यशेषावधारितया व्यवस्थया सिद्धान्तिना वार्यते, तद्द्वारा च प्रामाण्यमर्थवादस्य साध्यते तत्र, किन्त्वव्यवस्थितार्थप्रतीतिरेव युक्तेत्यर्थः ॥ (अर्थवादगतघृतपदस्य गौणत्वलाक्षणिकत्वोपलक्षणत्वादिनोपपत्तिः पूर्वपक्षे) घृतपदन्तु विध्यवगतसामान्यद्रव्येऽञ्जनसाधनत्वरूपगुणयोगात्गौणम् । अथवा अञ्जनसाधनत्वसंबन्धेन लाक्षणिकमेव वा । अथवा सामान्येन घृतस्यापि प्राप्तत्वादवयुत्यानुवादेन घृतमात्रपरमेव । सामान्यांशे विधेः स्तावकत्वकल्पनेऽपि घृतांशे तदकल्पनया स्तावकमेव ॥ (लिङ्गसमवायाद्घृतपदलक्षकत्वमिति न्यायसुधाकारादिमतखण्डनेन येनकेनचिदञ्जनमिति पूर्वपक्षोपसंहारः) यत्तु अत्र न्यायसुधाकारादीनां लिङ्गसमवायात्गौणत्वप्रतिपादनं, तदञ्जनसाधनद्रव्याणामेक समुदायस्य सत्त्वे प्रमाणाभावेनान्यतमस्य साधनत्वानुपपत्तेश्च घृतचिह्नसंबन्धासंभवादुपेक्षणीयम् । एतेन अल्पत्वस्याप्यत्र निमित्तत्वं प्रत्युक्तम् ॥ एवञ्च सामान्यस्य विशेषव्यभिचारित्वेन तल्लक्षकत्वानुपपत्तेर्विशेषेण सामान्याव्यभिचारिणा सामान्यलक्षणोपपत्तेर्येन केनचिदञ्जनमिति सिद्धम् ॥ (आक्षेपतः पूर्वमेवार्थवादेन घृतस्याञ्जनसाधनत्वेनान्वयात्न येन केनचिदञ्जनमिति सिद्धान्तोपक्रमः) सामान्येन व्यवहारासंभवाद्विधेरनुष्ठापकत्वनिर्वाहाय यावद्विशेषाक्षेपकत्वं कल्पनीयं तावत्प्ररोचनासमर्पकतयावश्यापेक्षितेनैकवाक्यतापन्नार्थवादेनैव तदपेक्षाशान्तेः तत्समर्पितविशेषपरतया विधेर्न युक्तं व्यवस्थापनम्- सङ्कोचस्य व्यवहारानुमतत्वेन स्वार्थतयैवापेक्षणात् । अत एवात्र नोपक्रमेणोपसंहारगतार्थवादस्योपमर्दलक्षणबाधः, नवोपसंहारेणोपक्रमस्य सङ्कोचलक्षणो बाधः । एवञ्च विधेः प्ररोचनाशक्तिरपि न कल्पिता भवति- घृतप्ररोचनया समाप्ते वाक्ये काल्पनिक्या तैलादिप्ररोचनया वाक्यान्तरार्थतापत्त्या वाक्यभेदापत्तिश्च नप्रसज्यते इत्यभिप्रेत्य सिद्धान्तमाह विधेरविशेषेति ॥ (उपक्रमाकाङ्क्षयैवार्थवादस्योपपत्तौ न घृतपदस्य तैलाद्युपलक्षकत्वमिति यदृचा स्तुवतैत्यादीनामृङ्निन्दया साम्नास्तुवीतेतिविधिविषयविषयत्ववदत्रापि समानविषयत्वमिति निरूपणम्) अत एव यत्र सोमेन यजेतेति विधेर्नैराकाङ्क्ष्यं, तत्र नैव गुणभूतमन्त्रानुरोधेनेन्द्रप्रदानमात्रविषयत्वेन सङ्कोचः । एवञ्चोपक्रमाकाङ्क्षयैवार्थवादस्यान्वयोपपत्तौ तत्र घृतपदस्य लक्षणाङ्गीकरणं निष्प्रयोजनं निष्प्रमाणकं चेत्याह उपसंहारस्थस्येति ॥ एकविषयत्वस्येति ॥ यथा "यदृचा स्तुवते तदसुरा अन्ववायन्यत्साम्ना स्तुवीत तदसुरा नान्ववायन्नि" त्यर्थवादे किमसुरागमनहेतुत्वेनात्र निन्द्यते, उत वशीकर्तुमशक्यानामसुराणामपि वशीकरणहेतुतया स्तुतिरिति सन्दिग्धे तदनन्तरश्रुतेन "य एवंविद्वान् साम्नास्तुवीते"ति सामविषयेण विधिना विधित्सितसामप्रशंसार्थमृग्निन्द्यते इत्यवधार्यते तन्निन्दापरत्व एव तदेकवाक्यतोपपत्तेरिति नवमे अर्थैकत्वादित्यधिकरणे वक्ष्यते, एवमिहाप्येकविषयत्वानुरोधेन विधेरपि सन्दिग्धार्थविषयेर्ऽथवादेन व्यवस्थापनमित्यर्थः । उक्तञ्च वार्तिके तत्रैव विधिस्तुत्योः सदा वृत्तिः समानविषयेष्यते । तस्मादेकत्र सन्दिग्धमितरेणावधार्यते । इति ॥ (संदिग्धपदेनाव्यवस्थितं सदेहविषयश्चोभयमपि विवक्षितम् । अतएव आदित्यः प्रायणीय यदाग्नेय इत्यादौ च अदितिदेवतात्वैर्णयः इत्यादि निरूपणम्) अत्रच सूत्रे सन्दिग्धपदेन यः प्रसिद्धः सन्देहः यश्चाव्यवस्थितार्थप्रत्ययः तदुभयमपि सन्देहत्वेन विवक्षितम्- अनवधारणरूपत्वाविशेषात्, अत एवोक्तं व्यवराहाधिकरणवार्तिके "सन्दिग्धेषु च सर्वेषु वाक्यशेषेण निर्णयम् । वक्ष्यत्येव न तेनात्र पृथक्कार्या विचारणा" इति । अतएव व्यवस्थितार्थप्रतीतेः प्रागेव यत्र प्रकृतिप्रत्ययसन्देहः, तत्राप्यर्थवादेन निर्णयः । यथा "आदित्यः प्रायणीय" इत्यत्र किमदितिशब्दः तद्धितप्रकृतिः उत आदित्य इति सन्देहे "दित्यदित्यादित्यपत्युत्तरपदाण्ण्य" इति विहितण्यप्रत्यये रूपाविशेषे "अदित्यैवादित्यान् खनति" "अमुमेवादित्यं स्वेन भागधेयेनोपधावति" इत्यादावुभयोरपि देवतात्वेन प्रसिद्ध्यविशेषे च समाने सत्यपि तेऽदित्यां समाव्रियन्तेत्याद्यर्थवादाददितिशब्दस्यैव तत्त्वेनावधारणम् । यथावा "आग्नेयोऽष्टाकपाल" इत्यत्राग्नये कृत्तिकाभ्य इत्यत्रैकवचनान्तत्वेन "त अस्मा अग्नयो द्रविणं दत्वे" त्यादौ बहुवचनान्तत्वेन देवतापराग्निशब्दनिर्देशादेकवचनबहुवचनान्तत्वयोः सन्देहे "अग्नये ध्रियस्वे" त्यर्थवादेनैकवचनान्तत्वेन स एव प्रकृतिरवधार्यते, एवमन्यत्राप्यूह्यम् । एवञ्च यत्र विधौ शब्दस्वरूपमेव प्रकृतितः प्रत्ययतो वा नावधार्यते, अनेकशक्यार्थनिर्णयेऽपि प्रकृते विवक्षितोर्ऽथो नावधार्यते, तत्र सर्वत्रापि विशेषावधारणसमर्थेनार्थवादेन विशेषावधारणमेतदधिकरणव्युत्पाद्यम्, नतूपसंहारप्राबल्येन । अधिकाशङ्कानिरासाय तु पुनस्तत्र तन्त्रे विचारकरणमपि न विरुद्धम् । अतएव "वासः परिधत्ते इत्यत्राप्यव्यवस्थितार्थप्रतीतिमादाय सन्दिग्धे विधौ "एतद्वै सर्वदेवत्यं वासो यत्क्षौममि" त्यर्थवादेन विशेषावधारणमिह भाष्यकृतोक्तम् । यदा तु "अजिनं वासोवे"त्यादौ कस्यापि वासः शब्दादव्यवस्थितार्थप्रतीतेरदर्शनादिहापि वासः शब्देनाव्यवस्थितार्थप्रतीत्या सन्दिग्धत्वमित्युच्येत तदापि सामान्यवाचकतयैवाव्यवस्थितार्थप्रतीतिसंभवात्सन्दिग्धत्वं संभवत्येवेति न दोषः ॥ (विधिस्तुत्योरेकविषयत्वमेवैतदधिकरणशरीरं, एवमपि वेदोपक्रमाधिकरणशरीरमावश्यकमित्यादिनिरूपणेनोपसंहारः) अतएव अत्र विशेषप्रवृत्तविधेः नानुष्ठापकत्वनिर्वाहाय विशेषापेक्षित्वेन विशेषापेक्षा, वस्त्रदानादिविधौ तदपेक्षाया लोकेऽदर्शनात्, तत्रापि विधिस्तुत्योरेकविषयत्वसिद्धये विधेरप्युत्थाप्याकाङ्क्षया विशेषावधारणं नानुपपन्नम् । अत एव अर्थाद्वा कल्पनैकदेशत्वात् । १,४.३० । इत्युत्तरसूत्रगतकल्पनैकदेशपदयोरिहानुषङ्गेण वाक्यशेषात्, कल्पनावधारणा, कुतः? एकदेशत्वात्, एकोर्ऽथो दिश्यते प्रतिपाद्यते याभ्यां विध्यर्थवादाभ्यां तावेकदेशौ, तयोर्भावः तत्त्वमेकविषयत्वं, तस्मादित्यर्थेन सूत्रकृता एकविषयत्वमेव मुख्यत्वेन हेतुतयोपात्तमित्यभिप्रेत्य सर्वव्यापकतया पूज्यपादैरेकविषयत्वस्यावश्यकत्वाच्चेत्युक्तम् । यद्यपि "उच्चैः ऋचा क्रियते" इत्यत्रापि एकविषयत्वावश्यकत्वेनैव हेतुना वेदपरत्वादेतदधिकरणविषयत्वम्- तथापि तत्र ऋगादिपदानां निश्चितार्थकत्वात्सन्दिग्धत्वाभावेन विधिगतत्वेन चान्यथानयनमयुक्तमित्यधिकाशङ्कानिरास उपक्रमप्राबल्येन दर्शयिष्यत इति न पौनरुक्त्यम् । नचैकवाक्यतां विना पर्यवसितस्य विधेर्वाक्यशेषापेक्षित्वेऽपि पर्यवसितस्य तु विधेर्नैव सङ्कोचो युक्त इत्यधिकाशङ्कानिरासाय प्रवृत्तं षष्ठाद्यधिकरणमपि व्यर्थमिति भावः । सिद्धान्तमुपसंहरति युक्तमिति ॥ अपिना पूर्वोक्तसङ्गतिः सूचिता । अतोर्ऽथवादोपस्थापितघृतवाचकपदकल्पनया तस्यैवाञ्जनसाधनत्वमभिप्रेत्याह घृतेनैवाञ्जनमिति ॥ इति चतुर्दशमक्रधिकरणम् ॥ (अध्यायपादाधिकरणसङ्गतीनां स्पष्टत्वेन पूर्वपक्षस्य सुनिरस्तत्वेन च सिद्धान्तेनोपक्रमः) विषयवाक्यमुदाहरति स्त्रुवेणेति ॥ पूर्वत्रार्थवादस्येवेह विधायकतया प्रतिपादितप्रामाण्यस्य विधेः सामर्थ्यानुगृहीतस्य सन्दिग्धार्थनिर्णयेऽपि विधानान्तरेण प्रामाण्यप्रतिपादनादध्यायसङ्गतिं, तथा सामर्थ्यकल्पितद्रवादिपदस्योद्भिदादिपदस्येवप्रामाण्याप्रामाण्यविचारात्पादसङ्गतिं, तथा पूर्वाधिकरणोक्तनिर्णयकारणस्य वाक्यशेषस्याभावेन पूर्वपक्षोत्थानात्प्रत्युदाहरणसङ्गतिं, अथवा सन्दिग्धविषयतयोपस्थितत्वात्प्रसङ्गरूपामनन्तरसङ्गतिं च स्पष्टत्वादनभिधाय तथा घृतवद्वाक्यशेषेऽवदेयद्रवद्रव्यविशेषस्याश्रवणात्प्रमाणान्तरगम्यवस्तुसामर्थ्यापेक्षणे च वेदस्य सापेक्षतयाप्रामाण्यापत्तेः तीक्ष्णपुष्करधारस्य च स्त्रुवस्य कठिनद्रव्यावदानेऽपि सामर्थ्यसंभवादायसावष्टंभेन स्त्रुवहस्तयोर्मांसावदानेऽपि शक्त्युपपत्तेः कोटरवतश्च स्वधितेर्द्रवद्रव्यावदानेऽपि शक्तिसंभवानुग्राहकापेक्षायामपि च निरपेक्षसाधनत्वाविघातादव्यवस्थापूर्वपक्षस्य च विधेरशक्यार्थानुष्ठानायोगात्प्रवर्तकत्वव्याघातात्सर्वविधीनामपि सामर्थ्यम् । अपेक्षणीयसामर्थ्यस्य च पदपदार्थावधारणवत्प्रमाणान्तरगम्यत्वेऽपि विषयस्यान्यतोऽनवगतत्वेन वेदस्य प्रामाण्योपपत्तेः तीक्ष्णपुष्करधारेणापि स्त्रुवेण मांसावदानस्याशक्यत्वात्केवलेनापि स्त्रुवेण द्रवावदानोपपत्तावायसानुग्राहकत्वकल्पने मानाभावात्तत्कल्पने च निरपेक्षसाधनत्वविरोधस्य दुष्परिहरत्वात्स्वधित्यादीनां चा जिनवासोधिकरणन्यायेन लोकसिद्धस्यैव ग्रहणोपपत्तेः कोटरकरणानुपपत्तेर्व्यवस्थैव युक्तेत्येवं सुनिरस्यतां च मत्वा सिद्धान्तमेवाह विधेरिति ॥ (विधेरसंदिग्धत्वेनोक्तन्यायप्रवृत्तिरिति निरूपणम्) शेषशेषिभावव्यवस्थारूपसन्दिग्धार्थनिर्णये सामर्थ्यसहकृतविधेरेव प्रमाणत्वमुक्तम् । तेन यत्र दर्शपूर्णमासादिविधेरेकादशोक्तव्यायेन सर्वाङ्गविशिष्टकर्मविषयकतया निश्चितत्वेन सन्देहो नास्ति, तत्र सामर्थ्यानुसारेण प्रयाजादिषु शक्यमात्रविषयतया नैव सङ्कोचकल्पनमिति व्यतिरेकेण सूचितम् । संहतमिति ॥ कठिनमित्यर्थः ॥ (द्रवादिपदाध्याहारपरप्राचीनमतखण्डनेन वाक्यार्थवर्णनम्) अत्रच सामर्थ्यसहकृतो विधिरेव स्त्रुवादीनामवदानादिसाधनत्वं बोधयंस्तदन्यथानुपपत्त्या द्रवादिविशेषरूपार्थकल्पनायामपि तस्याशब्दत्वेन शाब्देतरार्थेनान्वयानुपपत्तेर्द्रवादिपदाध्याहारेण वेदैकदेशत्वरूपवाक्यशेषत्वेन सूत्रगतैकदेशपदं व्याख्याय द्रवादिपदाध्याहारः प्राचीनैरुक्तः, तस्य सामर्थ्यानुगृहीतावद्यतिपदेनैव द्रवादिकर्मकावदानोद्देश्यत्वोपपत्तेः प्रयोजनाभावमभिप्रेत्याध्याहारं विनैव वाक्यार्थं दर्शयति अतश्चेति ॥ (द्रवादिपदाध्याहारावश्यकतया स्वसिद्धान्तोपपादनम्) वस्तुतस्तु विभज्यमानसाकाङ्क्षसंहतार्थविशिष्टैकार्थप्रतिपादकपदसमुदायस्य वाक्यत्वात्तस्यच वाक्यार्थप्रतिपत्त्युपायभूतकल्प्यपदार्थवाचिपदाभावे साकाङ्क्षत्वेनापरिपूर्णस्य विशिष्टार्थप्रतिपादकत्वायोगातवद्यतेः कर्मत्वाकाङ्क्षस्य कर्मवाचकपदं विनापरिपूर्णत्वात्द्रवादिवाचकपदाध्याहार आवश्यक एवेति ध्येयम् ॥ (सामर्थ्यादुद्देश्यविशेषस्येव विधेयविशेषस्यापि निर्णय इत्येतदर्थमुदाहरणान्तरप्रदर्शनम्) यथैव "द्वयोः प्रणयन्ती"ति विधौ पूर्वाधिकरणोक्तन्यायादुद्देश्यविशेषे निर्णयस्तथा सामर्थ्यादुद्देश्यविशेषनिर्णयमभिधाय तद्वदेवेहापि विधेयस्यापि सामर्थ्यान्निर्णयं दर्शयितुमन्यदप्युदाहरति एवमिति ॥ (अञ्जलिपदार्थनिर्णयः) अत्रापि देवताभयप्रार्थनादौ द्वयोः करयोरत्यन्ताङ्गुलिसंश्लेषणेऽञ्जलिशब्दार्थत्वस्य दृष्टत्वादञ्जलिना पिबेदित्यादौ जलग्रहणसमर्थव्याकोशात्मकत्वेन तदर्थदर्शनाद्धोमवाक्ये सन्देहे सक्तुहोमरूपोद्देश्यताकाञ्जलिविधिसामर्थ्यान्निर्णयः, अन्यथा सक्तुग्रहणानुपपत्तेरित्यर्थः । व्याकोशात्मक इति विशब्दस्य विकसितार्थत्वाताङश्चेषदर्थकत्वादीषद्विकसितकोशपदवाच्यमुकुलाकार इत्यर्थः ॥ (अन्यथानुपपत्तिसहकृतस्यैव सामर्थ्यस्य निर्णायकत्वात्पुरोडाशावदानेन स्वधितिप्राप्तिरिति निरूपणम्) अत्रच न केवलं सामर्थ्यमात्रादेव व्यवस्था, तथात्वे स्वधितेरपि पुरोडाशावदाने सामर्थ्यसत्त्वेन मांसावदानव्यवस्थाया असिद्धेः, किन्त्वन्यथानुपपत्तिसहितात्तस्मात् । अतश्च पुरोडाशावदानस्य हस्तेनापि संभवात्क्षीणार्थापत्तेर्न स्वधितिप्रयोजकत्वं कल्पनीयमित्यपि ज्ञेयम् ॥ (वाशब्दघटितस्याप्यधिकरणान्तरतया योजनम्) यद्यपि चार्थाद्वेति सूत्रे वाशब्दोपादानबलादैकाधिकरण्यमेव पूर्वसूत्रैकवाक्यतया भाति- तथाप्येकवाक्योपात्तैकदेशशब्दस्यार्थद्वयपरत्वानुपपत्तेरनुषक्तस्य वाक्यान्तरार्थभेदे बाधकाभावमभिप्रेत्याधिकरणान्तरपरतया भाष्यकारादिव्याख्यानं द्रष्टव्यम् । अस्मिंश्च वाक्ये प्रदातव्ये इत्यपि पदं कौस्तुभे धृतं तस्याहवनीयोल्मुकेन महावेद्यास्तृतबर्हिषोन्ते दाहादुत्थितो वैश्वानरोग्निरर्थो द्रष्टव्यः । अध्यायार्थमुपसंहरति तदेवमिति ॥ नामधेयस्य विध्यर्थवादमन्त्रसामीप्येऽपि निरूपणक्रममादाय स्मृत्याचारयोस्तदपेक्षया प्राथम्येनोपादानम् । मानाधीनत्वेन मेयसिद्धेरावश्यकस्य प्रमाणनिरूपणस्योत्तरत्र निरूपणे हेतुत्वसूचनद्वारा वक्ष्यमाणाध्यायार्थान् शिष्योपरमनिरासार्थं प्रतिजानीते अतःपरमिति ॥ स्वरूपज्ञानस्योक्ताभ्यां प्रमाणलक्षणाभ्यामेव सिद्धेरुत्तरविचारवैयर्थ्य परिहर्तुं भेदादिनेत्युक्तम् । आदिपदेन विनियोगप्रयोगविधिविषयत्वादिरूपान्तरस्यापि ग्रहः ॥ गम्भीरार्थपदाध्याये यदकार्षं नु टिप्पणम् । तत्साधनं गुरुकृपा नतु मे बुद्धिवैभवम् ॥ इति ॥ इति पञ्चदशमर्थसामर्थ्याधिकरणम् ॥ इति श्रीमत्पूर्वोत्तरमीमांसापारावारीणधुरीणश्रीखण्डदेवान्तेवासिकविमण्डनशंभुभट्टविरचितायां भाट्टदीपिकाप्रभावल्यां प्रथमाध्यायस्य चतुर्थः पादः ॥ अथ प्रथमाध्यायस्समाप्तः ॥ अध्यायः पादः अधिकरणसंख्या आदितोऽधिकरणसंख्या १ ४ १५ ३७ ॥  (भाट्टदीपिका) श्रीः । भाट्टदीपिका । ॥ । प्रभावलीव्याख्यासंवलिता । तत्र द्वितीयाध्यायस्य प्रथमः पादः । (१ अधिकरणम् । ) (अ.२ पा.१ अधि.१) भावार्थाः कर्मशब्दास्तेभ्यः क्रिया प्रतीयेतैष ह्यर्थो विधीयते । २,१.१ । एवं धर्माधर्मप्रमाणेषु निरूपितेषु अधुना तत्स्वरूपं निरूप्यते । यद्यपि च तदपि एतावत्प्रमाणप्रतिपाद्यत्वेन रूपेण बुद्धमेव- तथापि एकत्वानेकत्वादिरूपेणाबुद्धत्वादिह तेन रूपेण निरूप्यते । अत्र च शब्दान्तरादिषट्प्रमाणकभावनाभेद एवाध्यायार्थः । धात्वर्थभेदस्तु तत्सिद्ध्यर्थः क्वाचित्को निरूप्यते, अपूर्वभेदोऽपि फलत्वेनेति न तावध्यायार्थौ । फलीभूतापूर्वभेदोऽपि अपूर्वसाधनभेदाधीन इति तत्साधनजिज्ञासायां स्वर्गादिसाधनस्यैवावान्तरव्यापाररूपापूर्वं प्रति साधनत्वात्स्वर्गादिफलं प्रति किं धात्वर्थस्य करणत्वमुतोपपदार्थस्य सोमादेरपीति चिन्तायां, प्राथमिकभावनान्वयस्य तावत्सिद्धान्तिनोऽपि संमतत्वादौत्तरकालिकः फलान्वयोऽपि सर्वेषामेवेति प्राप्ते । सर्वेषां करणत्वे अनेकादृष्टकल्पनाप्रसङ्गादेकस्यैव फलनिरूपिता करणता, अन्येषान्तु दृष्टविधयैव करणार्थत्वम् । तदत्र धात्वर्थस्यैव करणत्वे च धात्वर्थस्याश्रयविधयैव दृष्टार्थतेति नानेकादृष्टकल्पना ॥ इति प्रथमं प्रतिपदाधिकरणम् ॥ (प्रभावली) (मङ्गलाचरणम्) अज्ञानतिमिरध्वंसि सत्यज्ञानप्रकाशकम् । सर्वाभीष्टप्रदं नौमि श्रीरूपं सुन्दरं महः ॥ १ ॥ यो वेदशास्त्रार्णवपारदृश्वा यज्ञादिकर्माचरणेऽतिदक्षः । सदाशिवाराधनशुद्धचित्तस्तं बालकृष्णं पितरं नमामि ॥ २ ॥ श्रीखण्डदेवं प्रणिपत्य सद्गुरुं मीमांसकस्वान्तसरोजभास्करम् । अत्यन्तसंक्षिप्तपदार्थतत्कृतौ प्रभावलीटिप्पणमातनोम्यहम् ॥ ३ ॥ यद्यप्यत्र गुरोः कृतावपि मयाप्युद्भाव्यते काचना संभूतिस्तदपि प्रचारचतुरे नैषा पुरोभागिता । किन्तु क्ष्मातिलकाः कुशाग्रधिषणाः सिद्धान्तबद्धादरा मद्वाक्यं परिहृत्य तत्कृतिमलङ्कुर्वन्त्वियं मे मतिः ॥ ४ ॥ (प्रथमाध्याय एव धर्मस्वरूपविचारावश्यकतानिरूपणपूर्वकं पूर्वाध्यायेनावसरसङ्गतिनिरूपणपूर्वकं च द्वितीयाध्यायार्थप्रतिज्ञानम्) यद्यप्याद्यसूत्रे धर्मस्वरूपजिज्ञासैव प्रथमतः प्रतिज्ञाता, तद्विवरणपरे को धर्मः किंलक्षणकः इति भाष्येऽपि प्रमाणजिज्ञासातः प्राक्स्वरूपजिज्ञास्यैव प्रतिज्ञातेति तत्स्वरूपनिरूपणमेवादौ कर्तुमुचितम्, न प्रमाणनिरूपणम्- तथापि मेयसिद्धेः प्रमाणाधीनत्वात्चोदनासूत्रे प्रमाणान्तर्भावेनैव स्वरूपोक्तेः कर्तुं योग्यामपि स्वरूपचिन्तामुपेक्ष्य प्रमाणचिन्ता पूर्वाध्याये कार्त्स्न्येन कृता । यदर्थं च यदारब्धं तत्समाप्तौ तद्बुद्धिस्थं जायत इति न्यायेन प्रमाणचिन्तासमाप्तौ बुद्धिस्थस्य स्वरूपस्यावसरलाभात्तन्निरूपणं क्रियत इत्यभिप्रेत्यावसरसङ्गतिमथवा शब्दान्तरादिभिर्विधेः कर्मोत्पत्तिपरत्वादुत्पन्नस्य च पुनर्विधावानर्थक्यात्भेदसिद्धिरानर्थक्यनिरासाधीना प्रामाण्यसिद्धावेव शक्या वक्तुमिति हेतुहेतुमद्भावसङ्गतिं वाधुनापदेन प्रदर्शयन् समस्ताध्यायार्थं प्रतिजानीतेण० एवमिति ॥ (द्वितीयाध्याये शास्त्रसङ्गतिः) अनेनच एतदध्यायार्थनिरूपणस्य को धर्म इत्यंशोपनिपाताताद्यसूत्रप्रतिज्ञाविषयत्वेन शास्त्रसंगतत्वं सूचितम् ॥ (शेषशेषिभावादितः पूर्वं प्रमाणनिरूपणानन्तरं च भेदनिरूपणोपपत्तिः) यद्यपि प्रमाणलक्षणोत्तरप्रवृत्तैकादशाध्याय्यपि प्रमाणलक्षणसापेक्षा- तथापि शेषशेषिभावनिरूपणे भेदाधीनसिद्धिकत्वस्य प्रत्यक्षतः "अथातः शेषलक्षण" मिति सूत्रकारेणैव दर्शितत्वात्तत्सिद्ध्यर्थं कर्तव्यस्य भेदनिरूपणस्यायमेवावसरः । एवञ्च को धर्मः किंलक्षणक इति भाष्यगतं पाठक्रममर्थक्रमेण बाधित्वा प्रमाणलक्षणानन्तरं भेदादिकथनेन स्वरूपनिरूपणं पश्चात्क्रियमाणं नासङ्गतमिति भावः ॥ (भावनाभेद एवाध्यायार्थः न तु तदेकत्वं धात्वर्थभेदादिकं वा, तन्निरूपणं त्वपवादेनोपजीव्यतया फलत्वेन वेत्यादिनिरूपणम्) ननु एकत्वानेकत्वादिना तत्स्वरूपनिरूपणे अध्यायार्थभेदापत्तिरिति शङ्कां परिहरति अत्रचेति ॥ शब्दान्तरादिप्रमाणैरध्यायार्थत्वेन भावनाभेदे निरूपिते क्वचित्तदपवादतया अभेदनिरूपणेऽपि नाध्यायार्थत्वमित्यर्थः । ननु अभेदस्याध्यायार्थत्वाभावेऽपि भावनापूर्वधात्वर्थानां त्रयाणामप्यग्रे भेदस्य निरूपणात्कथं नाध्यायार्थभेद इत्यत आह धात्वर्थभेदस्त्विति ॥ यद्यपीह धर्मस्यैव भेदनिरूपणप्रतिज्ञानात्तस्य च यागादिधात्वर्थस्यैव श्रेयस्साधनत्वेन धर्मत्वात्तद्भेदस्यैवाध्यायार्थत्वं वक्तुं युक्तम्, नतु भावनाभेदस्य- तथापि यागादेरसिद्धस्य कृतिविषयत्वेनैव लब्धात्मनः श्रेयस्साधनत्वेन प्राधान्यात्कृतेरेव भेदस्याध्यायार्थत्वं नायुक्तम् । अत एवापूर्वस्य अशब्दार्थत्वात्तत्स्वरूपेण भेदनिरूपणाशक्तेस्तद्भेदस्य भावनाभेदानुनिष्पादित्वम्- व्यापारभेदस्य फलभेदव्याप्यत्वनियमात्श्रेयस्साधनत्वस्य चापूर्वमन्तरेणासंभवादपूर्वोत्पत्तिपर्यन्तमेव सकलभावनोपरमात्फलत्वेनाद्रियमाणत्वात्तद्भेदस्यापि फलीभूतत्वमनुनिष्पादितत्वेऽपि नैव विरुध्यते- धात्वर्थभेदस्य तु भावनाभेदसिध्यर्थत्वेन निरूपणम् । यद्यपि कारणव्यापारभेदादेव कार्यभेदस्य दृष्टत्वात्भावनाभेद एव धात्वर्थभेदसिध्यर्थः- तथापि कारणगतवैजात्यस्य कार्यगतवैजात्याधीनसिद्धिकत्वेन यजत्यादिधातूनां स्वरूपभेदेनोपात्तानां भावनाभेदव्यञ्जकत्वमभिप्रेत्य धात्वर्थभेदस्य भावनाभेदसाधकत्वोक्तिः सर्वेषामिति ध्येयम् ॥ (धात्वर्थाभेदेऽपि गुणाद्भावनाभेदसिद्ध्या क्वाचित्क इत्युक्तमिति निरूपणम्) गुणफलाधिकारे वाक्यभेदापादकगुणात्धात्वर्थाभेदेऽपि भावनाभेदस्य वक्ष्यमाणत्वात्धात्वर्थभेदस्य न सार्वत्रिकभावनाभेदसिध्यर्थत्वमित्यभिप्रेत्य क्वाचित्क इत्युक्तम् ॥ (सर्वाध्यायोपोद्घातभावार्थाधिकरणोपोद्घातत्वेन प्रतिपदाधिकरणप्रवृत्तिरिति निरूपणम्) भावनाभेदविचारस्य द्वितीयपादमारभ्य वक्ष्यमाणत्वात्तस्येहाविचार्यत्वे कथमग्रिमविचारस्य सङ्गतिरित्याशङ्कां सर्वाध्यायोपोद्घातरूपभावार्थाधिकरणस्य वर्तिष्यमाणस्योपोद्घातसङ्गत्या परिहरति फलीभूतेति ॥ अपूर्वस्य साक्षात्भावनाजन्यत्वाभावात्द्वारीभूतधात्वर्थादिजन्यत्वप्रतीतेः फलसाधनस्यैव अवान्तरव्यापाररूपापूर्वजनकत्वात्फलसाधनभेदेऽपूर्वभेदस्तदेकत्वे तदेकत्वमित्येवंफलकं करिष्यमाणधात्वर्थमात्रवृत्तिफलसाधनत्वविचारोपोद्घाततया इदं प्रतिपदाधिकरणमारभ्यत इत्यर्थः ॥ (व्रीहीन् प्रोक्षतीत्यादीनामुक्ताधिकरणविषयत्वेन सामादिवाक्यविषयत्वोपपादनम्) "व्रीहीनवहन्ति" "व्रीहीन् प्रोक्षती" त्यादौ द्वितीययैव व्रीह्यादेः कर्मत्वसिद्ध्या परिशेषेण धात्वर्थस्यैव करणत्वम् । तथा "दध्ना जुहोती"त्यादौ होमस्य प्राप्तत्वेनाविधेयतया करणत्वाभावे कर्मत्वेनैवान्वयातुपपदार्थस्यैव करणत्वमिति सन्देहाभावात्नात्रोदाहरणत्वमित्यभिप्रेत्य सोमादिवाक्यानामेवोदाहरणत्वं सूचयितुं सोमादेरपीत्युक्तम् । आदिपदेन सौर्यादिवाक्यगतचरुपदोपात्तसंग्रहः । अतएवैतदपवादभूते तानि द्वैधमित्यधिकरणे धात्वर्थस्यैव करणत्वमिति तेषामुदाहरणत्वमित्यर्थः ॥ (भावाधिकरणाप्रवृत्त्या मत्वर्थलक्षणानङ्गीकारपक्षेण वा सोमस्यापि भावनान्वयोपपादनम्) औत्तरकालिक इति ॥ पार्ष्ठिक इत्यर्थः । एतच्च भावार्थाधिकरणे धात्वर्थस्यैव करणत्वमित्यर्थस्य साधयिष्यमाणत्वेनासिद्धिमभिप्रेत्य द्रष्टव्यम्- इतरथा तत्करणावरुद्धायां भावनायां प्रथमतः सोमादीनामन्वयासंभवेन सिद्धान्तिसंमतत्वासंभवात् । अथवा मत्वर्थलक्षणानङ्गीकारपक्षेण वा सिद्धान्तिनोऽपि संमतत्वादिति ग्रन्थो योज्यः ॥ (प्रधानान्वयाभ्यर्हितत्वात्विकल्पेऽपि निरपेक्षसाधनत्वोपपत्तेश्च सर्वेषां फलकरणत्वेनान्वयनिरूपणम्) सर्वेषामेवेति ॥ सति संभवे प्रधानान्वयस्याभ्यर्हितत्वादेकस्य फलान्वये इतरस्य फलगुणान्वये च वैरूप्यस्य मत्वर्थलक्षणायाश्चापत्तेः सर्वेषां भावनायामेवान्वयमङ्गीकृत्य फलकरणत्वं युक्तम् । यद्यपि विकल्पे निरपेक्षसाधनत्वे सति ऐकार्थ्यस्यैव प्रयोजकत्वस्य द्वादशे वक्ष्यमाणत्वादितरथा दृष्टार्थमात्रत्वस्यैव तत्प्रयोजकत्वोक्तौ एकार्थानां काम्यकर्मणां विकल्पानापत्तेः प्रकृते च समास इव सुप्तिङ्विभक्त्योरपि सामर्थ्यापेक्षित्वेन निरपेक्षकरणत्वप्रतीत्या विकल्प एव प्राप्नोति- तथापि अरुणैकहायन्योरिवान्योन्याकाङ्क्षयैकवाक्योपात्तत्वादेकस्यां भावनायां तृतीयादिबलेन करणानां नैरपेक्ष्यावगमेऽपि परस्परसापेक्षत्वेन तृतीयावगतनैरपेक्ष्यस्य स्ववाक्योपात्तकरणातिरिक्तविषयत्वाभ्युप गमाद्दर्शादिवच्चैकपदोपादानाभावेऽपि एकवाक्योपात्ततया प्रतीतस्य साहित्यस्य उपादेयगतत्वेन विवक्षितत्वात्समुच्चितानां साधनत्वाभावेऽपि साधनानां समुच्चय इत्यभिप्रेत्य सर्वेषामित्युक्तम् ॥ (तृतीयावगतनिरपेक्षकरणत्वोपपत्त्यर्थमनेकादृष्टकल्पनाप्रसङ्गेण मत्वर्थलक्षणया सर्वेषां साक्षाद्भावनान्वयं विना सिद्धान्तोपक्रमः) यद्यपि भावनैक्यं तत्रैव सर्वेषामेकफलद्वारा समुच्चयेन करणत्वेनान्वयश्च- तथापि तत्र परमापूर्वस्य फलस्य चैकत्वेऽपि तत्तत्करणजन्योत्पत्त्यपूर्वाणां भेदावश्यंभावादनेकादृष्टकल्पनां पूर्वपक्षे आपाद्य सिद्धान्तमाह सर्वेषामिति ॥ नच करणानां सापेक्षत्वेन क्रमिकत्वाभावादेकमेवोत्पत्त्यपूर्वं कल्प्यतामिति वाच्यम्- तृतीयादिनावगतस्य अन्योन्यनिरपेक्षकरणत्वस्य किञ्चित्कार्यनिरूपितत्वावश्यंभावे फले फला पूर्वे वा तदसंभवेनोत्पत्त्यपूर्वनिरूपितत्वावगतेर्दधिपयोयागयोः क्रमिकत्वभावेऽपि तद्भेदस्येवेहापि तद्भेदस्यानिर्वार्यत्वादित्यर्थः । अतोऽगत्या सर्वेषां प्रधानसंबन्धत्यागेन मत्वर्थलक्षणामप्यङ्गीकृत्य सोमादिविशिष्टधात्वर्थस्य अथवा धात्वर्थविशिष्टसोमादेरेव वा पार्ष्ठिकबोधे फलकरणत्वमन्यस्य तदर्थत्वे युक्तमित्याह एकस्यैवेति ॥ (पार्ष्ठिकबोधेनाश्रयसमर्पणेन दृष्टविधयोपयोग इति सिद्धान्तोपसंहारः) आश्रयविधयैवेति ॥ यद्यपि प्राकारणिक आश्रयो न लभ्यते- तथापीह विशिष्टविधित्वात्पार्ष्ठिकबोधे यागस्य सोमं प्रत्याश्रयतया विधानोपपत्तेर्न काचिदपि क्षतिः । एवञ्च गुणगतकरणतासंपादकतया दृष्टार्थतालाभातनिर्णय इति भावः ॥ ॥ इति प्रथमं प्रतिपदाधिकरणम् ॥ (भाट्टदीपिका) (२ अधिकरणम्)(अ.२ पा.१ अधि.२) एवं स्थिते विशेषजिज्ञासायां सोमादेरेव फलकरणत्वम्- तस्य सिद्धत्वेन योग्यतारूपलिङ्गात्, तृतीयायाः करणत्वे शक्तत्वेन कारकश्रुतेरेकपदोपात्तत्वरूपपदश्रुत्यपेक्षया बलीयस्त्वाच्च, फलान्वये पदश्रुतेरप्यभावाच्च । अतएव यागादिधात्वर्थः सोमाद्यर्थ एव । नच तदर्थत्वे अदृष्टकल्पना- अग्निहोत्रहोमेन दधिनिष्ठकरणता सम्पादनवद्यागेनादृष्टमन्तरेणैव सोमनिष्ठकरणतासम्पादनेन यागस्य सोमाङ्गत्वोपपत्तेरिति प्राप्ते, पदश्रुत्या यागस्यैव फलकरणत्वम् । यद्यपि च फलान्वये न सा- तथापि प्राथमिकभावनान्वये यस्य यत्प्रमाणं तद्गतबलवत्त्वस्य तस्यामवस्थायामकिञ्चित्करत्वेऽपि पार्ष्ठिकफलान्वये तस्य निर्णायकत्वात् । अतश्च प्राथमिकभावनान्वये विद्यमाना पदश्रुतिः फलान्वये निर्मायिका । न च तस्याः कारकश्रुत्यपेक्षया दौर्बल्यम्- लाक्षणिकत्वेऽपि यागकरणत्वस्य सोमकरणत्वान्वयात्प्राग्भावनायामन्वितत्वेन तदन्वयस्य प्राथम्यात्, अन्यथा तिङन्तपदस्य परिपूर्णत्वाभावेन तदुपस्थापितभावनायां सोमस्याप्यन्वयानुपपत्तेः । परिपूर्णं पदं पदान्तरेणान्वेतीति न्यायात् । न च प्रथमावगतस्यापि कल्प्यस्य औत्तरकालिकेन बाधः, उपजीव्यत्वादिति यागः फलसाधनं सोमो यागार्थ इति सिद्धम् । प्रयोजनं सोमापचारे न प्रतिनिध्युपादानं पूर्वपक्षे, सिद्धान्ते तु तत् ॥ ननु इदं धात्वर्थातिरिक्तभावनासत्त्वे भवेत्, न तु तस्यां प्रमाणमस्ति- धातूनामेव विकॢत्त्यादिफल इव तत्प्रयोजकव्यापारमात्रे फूत्कारादौ यत्नादौ च शक्तत्वात्, अतो यत्नादिरूपभावनाया अपि धातुवाच्यत्वाद्धात्वर्थे एव क्रियारूपे सकलकारकान्वयो न तु यागस्य पदश्रुत्या फलकरणत्वमिति चेत्, पचति, पाकं करोति पाके यतत इति पाकात्पृथक्विव्रियमाणयत्नादेः पच्यर्थत्वानुपपत्तेः । न च घञन्तपाकशब्दस्य फल एव शक्तत्वात्पृथक्विवरणोपपत्तिः- व्यापारविगमेऽपि फलदशायां पाको विद्यते इति प्रयोगापत्तेस्तस्यापि व्यापारवाचित्वावश्यम्भावात् । अतो भासमानो यत्नादिस्तिङ्वाच्य एव । अतएव धातुवाच्यमपि साक्षात्फलजनकफूत्कारादिव्यापारवृत्तिपाकत्वादिकमेव । तच्च जातिस्खण्डोपाधिर्वैत्यन्यदेतत् । तज्जनकयत्नादिकन्तु आख्यातवाच्यमेव । तत्र शक्ततावच्छेदकन्तु करोतिविव्रीयमाणतिप्त्वादिकं, लाघवात्तिप्त्वादिकमेव वा, न तु स्थानिलत्वम्, तदुपस्थापकादेशविशेषाणां पदज्ञाननिष्ठकारणतावच्छेदककोटौ प्रवेशे गुरुभूतकारणतावच्छेदकघटितानन्तकार्य्यकारणभावकल्पनापत्तेः । अप्रवेशे यथाकथञ्चिदुपस्थितलकारादपि भावनोपस्थित्यापत्तेः ॥ शक्यतावच्छेदकन्तु फलोद्देश्यकधात्वर्थातिरिक्तव्यापारत्वम् । फलञ्च क्वचिद्धात्वर्थः क्वचिच्च स्वर्गादीति यथाविवक्षम् । एवञ्च रथो गच्छतीत्यादौ न लक्षणा, गमनानुकूलव्यापारस्यैवाख्यातार्थत्वातिति पार्थसारथिः । वस्तुतस्तु यत्नत्वमेव शक्यतावच्छेदकम्- लाघवात्, तद्बाधे तु सर्वत्राश्रयत्वे लक्षणा । यत्नस्यैव चाख्यातोपात्तस्य नित्यं कर्मसाकाङ्क्षत्वं, करोतिपर्यायत्वादेककर्मकत्वं, फलभवनानुकूलत्वाच्चार्ऽऽथभावनात्वं द्रष्टव्यम् । इयं चाख्यातोपात्ता भावनैव मुख्यविशेष्या- तद्व्यतिरेकेणेतरपदार्थान्वयापर्यवसानात् । तस्यामेव चाख्यातोपात्तायां क्त्वाप्रत्ययाद्युपात्तायां वा योग्यताद्यनुसारेण निपातोपसर्गप्रातिपदिकातिरिक्तशब्दगम्यो यः सुबुपात्तलिङ्गसङ्ख्याव्यतिरिक्तोर्ऽथस्तस्य सर्वस्यापि प्रकारतया अन्वयः, निपातोपसर्गयोस्तु क्रियासमभिव्याहारादौ सति तयान्वयोऽन्यसमभिव्याहारादावन्येनापि । प्रातिपदिकार्थोऽपि सुबर्थे करणत्वादौ । तद्धितसमासादिसखण्डप्रातिपदिकावयवार्थानां तु यत्र कारकतासंबन्धेन तद्धितसमासादिवृत्तिर्यथा आग्नेय इत्यादौ, तत्राग्नेर्देवतात्वाद्भावनायामेवान्वयो न तु तद्धितोपात्ते द्रव्ये । स तु पार्ष्ठिक एव । यत्र तु कारकतातिरिक्तसंबन्धेन सा तत्र परस्परान्वयोऽपि, यथाश्वाभिधानीमित्यादौ । एवं सुबुपात्तलिङ्गसङ्ख्ययोः समानाभिधानश्रुत्या सुबर्थे करणत्वादावेवान्वयः, तद्व्यतिरिक्तपदार्थमात्रस्य तु सुबर्थकरणत्वादेर्धात्वर्थस्य च सर्वस्यैव लिङ्गानन्वयिभावनावाचिपदोपस्थाप्यायां भावनायामेवान्वयः । अतएव भावनादिपदोपस्थापितायां तस्यां नान्वयः । आख्यातेन क्त्वादिना वोपस्थितायान्तु भवत्येवान्वयः प्रकारतया । प्रकारताघटकाः संबन्धाश्च सर्वे यथायथं पार्ष्ठिकान्वयबोधवेलायामवगम्यमानाः कौस्तुभ एव द्रष्टव्याः । तस्मात्सिद्धमाख्यातवाच्या आर्थीभावना, तस्याश्च स्वर्गादि भाव्यम्, धात्वर्थश्च करणम्, सोमादिकं तु करणानुग्राहकत्वादितिकर्तव्यतेति ॥ २ ॥ इति द्वितीयं भावार्थाधिकरणम् । (प्रभावली) (कारकश्रुतिबलीयस्त्वेन शब्दगतप्रत्यासत्तिबाधेनापि उपपदार्थस्यैव करणत्वमिति पूर्वपक्षोपपादनम्) एवमनिर्णये प्राप्ते भावार्थाधिकरणं प्रवर्तयति एवमिति ॥ साध्यस्य यागस्य साध्यान्तरेणाकाङ्क्षाभावे संबन्धानुपपत्तेराकाङ्क्षितं सिद्धमेवान्वेतुं योग्यमिति योग्यतारूपलिङ्गात्सोमादेरेव करणत्वं साधयति सोमादेरेवेति ॥ नच शब्दगतप्रत्यासत्त्या कथञ्चिद्धात्वर्थस्यैव स्वकारकीभूतद्रव्यदेवतासंपादनेन सिद्धतामापाद्य करणत्वेनास्तु संबन्ध इत्यत आह तृतीयाया इति ॥ .॥ प्राथमिकभावनासंबन्धस्तावत्बलीयस्या कारकश्रुत्या सोमादेरेवापद्यत इति दुर्बलपदश्रुत्यवगतत्वेन यागस्य नैव करणत्वेनान्वयः, पार्ष्टिकान्वयवेलायान्तु फलपदापेक्षया उभयोरपि पदान्तरोपात्तत्वाविशेषेऽपि लिङ्गबाधे प्रमाणाभाव इत्यर्थः । अतश्च यथैव यागः स्वर्गकामाधिकरणन्यायेन भाव्यत्वात्प्रच्यावितस्तथैव करणत्वादपीति पदश्रुत्येतिकर्तव्यतांशे निपतन् भावनया संबध्यते । पार्ष्ठिकबोधे च सोमार्थत्वं यागस्येत्याह अतएवेति ॥ (यागस्य सोमार्थत्वेऽदृष्टकल्पनानिरासेन पूर्वपक्षोपसंहारः) ननु यागेन सोमे दृष्टोपकारासंभवाददृष्टकल्पनापत्तिरित्याशङ्क्य परिहरति नचेति ॥ नहि यागस्य सोमसंस्कारकत्वेन सोमार्थत्वम्, किन्तु सोमादेस्सर्वदा सत्त्वेन फलोत्पत्त्यापत्तेर्विधिवैयर्थ्यपरिहारायाऽश्रयविधया तदर्थत्वकल्पनात्गुणनिष्ठकरणतानिर्वाहकत्वेन दृष्टार्थत्वोपपत्तिरित्यर्थः ॥ (पदश्रुत्या कल्प्यस्याप्युपजीव्यत्वेनाबाधेन च भयमतो धात्वर्थस्यैव करणत्वमिति सोमादीनां तदङ्गतयैवोपयोगेन साक्षाद्भावनायामन्वय इति सोमापचारे प्रतिनिधिसंपादनरूपप्रयोजनसिद्धिरित्यादिनिरूपणम्) नतावद्भावनान्वयनैरपेक्ष्येण सोमादीनां साक्षात्फलान्वयः- कारकाणां परस्परमन्वयासंभवात्, फलस्येवेतरकारकाणामपि लाघवेन भावनान्वयस्योचितत्वाच्च । अतो भावनाद्वारैवान्वये वाच्ये झटित्युपस्थितावच्छेदकीभूतधात्वर्थस्यैवान्वयेन करणाकाङ्क्षेपरमान्न पदान्तरोपात्तसोमादेः करणत्वेनान्वयो युक्त इत्यभिप्रेत्य सिद्धान्तमाह पदश्रुत्येति लाक्षणिकत्वेऽपीति ॥ नह्यत्र धात्वर्थभावनयोरितरपदार्थसंसर्गवत्कर्मत्वकरणत्वादिरूपः संसर्गः संसर्गमर्यादया भासते । तथात्वे "सह ब्रूत" इत्यनुशासनवैयर्थ्यापत्तेः । अतः पदार्थविधया शक्त्या निरूढलक्षणया वा भानस्यावश्यकत्वाल्लाक्षणिकत्वेऽपीत्यर्थः । उपजीव्यत्वादिति ॥ परिपूर्णत्वसंपादनेन सोमकरणत्वान्वये उपजीव्यत्वम् । अतश्च यथैवाग्नेया दिवाक्येऽष्टाकपालादीनां करणत्वस्य लाक्षणिकत्वेऽपि यागकल्पनद्वारोपजीव्यत्वेन पूर्वभावित्वात्तदुत्तरभाविश्रौतमपि करणत्वं परम्परया स्वीक्रियते, एवमिहापि सोमादिकरणत्वमपि यागद्वारा भावनायामङ्गीकर्तुं युक्तमिति धात्वर्थस्यैव करणत्वेन फलद्वारा भावनायामन्वयादसिद्धस्यापि सोमादिना सिद्धतामापादितस्य फलपूर्वकाले योग्यताया अपि संभवात्तस्यैव फलकरणत्वातपूर्वं प्रति करणत्वेन फलसाधनस्यैकत्वाद्भावनापूर्वयोरेकत्वमित्यर्थः । एवञ्चेह धात्वर्थस्य फलकरणत्वेन श्रेयस्साधनत्वरूपधर्मत्वस्य प्रतिपादनादग्रे तद्गतैकत्वानेकत्वविचारस्य सर्वाध्याये करिष्यमाणस्येदमुपोद्घाताधिकरणमिति सिद्धम् । पूर्वपक्षे सोमादेः फलार्थत्वेऽपि सोमेनैव यागनिष्पत्तेः सिद्धान्तेऽपि समतया निष्प्रयोजनतामधिकरणविचारस्य निरसितुमाह प्रयोजनमिति ॥ सर्वेषां फलसंबन्धे काम्ये संकल्पोत्तरं नित्ये ततः पूर्वमपि विहितद्रव्यक्रिययोरसंभवेऽदृष्टार्थत्वान्न प्रतिनिध्युपादानम् । प्रयाजादिक्रियावत्प्रतिनिधित्वाभावात्, प्रारब्धप्रयोगापरिसमापननिमित्तदोषपरिहारार्थन्तु यत्किञ्चिदनियतद्रव्यक्रियोपादानेन समापनम् । नचैतावता तस्य प्रतिनिधित्वम्- सदृशस्यैव प्रतिनिधित्वेनासदृशग्रहणे प्रमाणाभावात् । एवं भावार्थाधिकरणपूर्वपक्षे सोमादेर्न प्रतिनिधिः । प्रक्रान्तसमापनन्तु येनकेनचिद्द्रव्येण कर्तव्यम् । सिद्धान्ते तु प्रतिनिधिना तत्समापनमिति प्रयोजनमित्यर्थः ॥ (लत्वशक्ततावच्छेदकत्वनिरासेन करोतिविव्रियमाणं केवलं वा तिप्त्वादिकमेव भावनाशक्ततावच्छेदकमिति निरूपणम्) अतएव धातुवाच्यमपीति ॥ विवरणे पच्यर्थस्य पाकत्वेन रूपेण प्रतीयमानत्वावेदेत्यर्थः । करोतिविव्रियमाणेति । जानातीत्यादौ यत्नाप्रतीतेः पचतीत्यादौ च तत्प्रतीतेरन्वयव्यतिरेकाभ्यां करोतिविव्रियमाणतिप्त्वादिकं शक्ततावच्छेदकम् । अथवा तिप्त्वादिकमेव तत्, जनातीत्यादौ तद्बाधे लक्षणाश्रयणमित्यर्थः । यत्तु लत्वरूपमेवाख्यातत्वं स्वीकृत्य लत्वमेव शक्ततावच्छेदकमिति भाट्टालङ्कारकारादिभिरुक्तम्, तद्दूषयति नत्विति, विस्तरेण चैतदर्थवादाधिकरणे मयोपपादितं तत्रैव द्रष्टव्यम् ॥ (अनुकूलव्यापारत्वं शक्यतावच्छेदकं न तु यत्नत्वमिति पार्थसारथिमतनिरूपणम्) तत्रच पचति पाकं भावयतीत्यनुकूलव्यापारवाचिणिजन्तभूधातुना विवरणात्संग्राहकलाघवाच्चानुकूलव्यापार एव तिङर्थः, नतु फलमात्रम् । नच करोतेरपि यत्नार्थकत्वम्, येन तद्विव्रियमाणत्वेन तिङोऽपि तद्वाच्यत्वमुच्येत- तस्यापि भावयतिपर्यायत्वेन यत्नार्थकत्वासिद्धेः । घटो भवतीत्यादौ यथा कर्तृत्वमापन्नस्य घटस्य तमपरो भावयतीत्यादौ भावयतिकर्मत्वं तथैवमपरः करोतीत्यादावपि तस्य कर्मत्वमपीति भवत्यर्थकर्तृकर्मत्वाविशेषाद्भावयतिपर्यायत्वोपपत्तेः । यत्तु पचतीत्यस्य पाके यतते इति यत्नार्थकपदेन विवरणं, तदपि व्यापारसामान्यर्थकस्य विशेषे लक्षणौचित्यात्लाक्षणिकतया नेयम् । नतु यत्नादिविशेषार्थकस्य रथो गच्छतीत्यादौ रथादिनिष्ठविशेषलक्षकत्वाश्रयणं युक्तम् । अतः फलोद्देश्यको धात्वर्थोद्देश्यको वा व्यापारसमूह एव तिङर्थः, तस्य तत्त्वेन रूपेणाख्याताद्बोधेऽपि विशेषरूपेण अग्न्यन्वाधानादिब्राह्मणतर्पणान्तवाक्यैः समर्पणमित्यभिप्रेत्य पार्थसारथिमतमुपपादयति शक्यतावच्छेदकन्त्विति ॥ (अननुगमेनेतिकर्तव्यताकाङ्क्षानुदयापत्त्या च सामान्येन विशेषेण वानुकूलव्यापारे शक्तिकल्पनायोगेन भाष्यानुसारेण यत्नत्वशक्यतावच्छकत्वपरन्यायसुधामताश्रयणम्) अन्योत्पादकव्यापारे शक्तावपि तत्तदन्यभेदेन तत्तदुत्पादकभेदेन च व्यापारत्वानां भेदादेकशक्यतावच्छेदकाभावेन सर्वानुगतैकशक्तिकल्पनानुपपत्तेः तत्तद्विशेषविषयतत्तच्छक्तिकल्पनेच तत्तदितिकर्तव्यताविधीनां वैयर्थ्यापत्तेः तेषां तात्पर्यग्राहकत्वाङ्गीकारे चानेकशक्तिकल्पनागौरवापत्तेः तदपेक्षया रागजन्यतावच्छेदकतया सिद्धयत्नत्वं शक्यतावच्छेदमङ्गीकृत्य यत्न एव शक्तिस्वीकरणं यत्नार्थककरोतिना विवरणाद्युक्तमाश्रयितुम् । नहि करोतिर्व्यापारसामान्यार्थकः- प्रयत्नाभावे वातरोगादिना स्पन्दमाने चैत्रे स्पन्दानुकूलविजातीयसंयोगरूपव्यापारवत्यपि नाहं स्पन्दं करोमीत्यपि प्रयोगदर्शनादनुकूलव्यापारार्थकत्वावगतेः, व्यापारजन्यत्वाविशेषेऽपि यत्नजन्यत्वाजन्यत्वाभ्यामेव पटाङ्कुरयोः कृताकृतव्यवहारदर्शनाच्च । यद्यपि रथो गमनं करोति स्थाली पाकं करोत्यादावचेतनव्यापारेऽपि प्रयोगो दृश्यते- तथापि वोढ्रश्वादिगतयत्नस्य रथादावारोपणातथवा लाघवेन यत्ने शक्तौ गृहीतायामनुकूलव्यापारे लक्षणया तदुपपत्तिर्नायुक्ता । अत एव अत्र भाष्यकृता तथा यतेत, यथाकथञ्चित्भवतीति तेनैते भावशब्दा इति यत्नेन विवरणं दर्शितम् । तथा गुणकामाधिकरणेऽपि "जुहुयादिति शब्दस्यैतत्सामर्थ्यं यद्धोमविशिष्टं प्रयत्नमाहेति" । अतएव विधेश्चेतनप्रवर्तकत्वनियमोऽपि संगच्छत इत्यभिप्रेत्य न्यायसुधाकृन्मतमेव स्वाभिमतत्वेन दर्शयति वस्तुतस्त्विति । आश्रयत्वादाविति ॥ आदिपदेन घटो नश्यतीत्यादौ प्रतियोगित्वादौ लक्षणायाः संग्रहः ॥ (भाट्टालङ्कारकृतां यत्नत्वशक्यतावच्छेदकत्वनिरासेन पार्थसारथिमतोज्जीवनम्) यत्तु भाट्टालङ्कारकारादीनां पार्थसारथिमतसमर्थनाय यत्नवाचित्वखण्डनम् । तथाहि व्यापारत्वस्याप्यखण्डोपाधित्वेन जातितुल्यत्वात्शक्यतावच्छेदकत्वे बाधकाभावः । नच तस्मिन्मानाभावः- श्रुत एव मधुररसः स्वाश्रये जनाभिलाषगोचरतां नयतीति व्यवहारानुरोधेन तत्समवायतद्भोजनादेरवश्यवक्तव्यव्यापारत्वस्य तज्जन्यत्वाद्यात्मत्वासंभवेनाखण्डोपाधेरेवौचित्यापातत्वात् । अस्तुवा गुरुभूतस्यैव तस्य शक्यतावच्छेदकत्वम् । तथात्वे पचतीत्यस्मात्पाकयत्नस्येवऽपतति फलं वृक्षादिऽत्यादौ गुरुत्वस्यऽस्त्रवतिजलं गिरेरिऽत्यादौ वेगस्यऽकम्पन्ते तरोः पत्राणीऽत्यादौ वायुसंयोगस्यापि संशयनिवृत्त्यानिश्चयविषयत्वावश्यकत्वात्गुरुत्वादौ वर्तमानत्वाद्यन्वयस्य फलवृत्तिवादेः प्रत्ययस्यान्यतो दुरुपपादत्वाद्यत्नत्ववत्गुरुत्वादीनामपि जातिरूपत्वेन शक्यतावच्छेदकत्वसंभवेन तेष्वपि शक्त्यापत्तौ यत्ने एतन्निर्धारणासंभवात् । अतः परस्परानपेक्षानेकशक्यतावच्छेदकाभ्युपगमेनानेकवाच्यवाचकभावाभ्युपगमापेक्षया गुरुभूतैकशक्यतावच्छेदकाभ्युपगमेनैकस्यैव वाच्यवाचकभावः स्वीकर्तुं युक्तः । अनेकपदार्थघटितोपाध्यात्मनो हि व्यापारस्यावच्छेदकत्वे तदाश्रयत्वमनेकेषां कल्प्यमिति गौरवं वाच्यम् । आश्रय्यवच्छेदकत्वन्तु सर्वेषां पर्याप्तमेकमेव स्यात् । यत्नत्वाद्यनेकशक्यतावच्छेदकाभ्युपगमेऽप्याश्रयत्वमप्यनेकत्र कल्प्यम् । संबन्धानेकत्वं चेत्यपि गौरवम् । व्यापारसामान्यस्य हि भावनात्वे सामान्यस्य विशेषापेक्षितत्वेन कथमित्याकाङ्क्षयेतिकर्तव्यतान्वयो युज्यते । यागविषयविशेषयत्नस्य भावनात्वे विशेषस्य विशेषान्तरानपेक्षणात्तदन्वयोऽपि दुरुपपाद एव । एवंऽरथो गच्छतीऽ त्यादौ रथो गमनं करोतीत्यादिप्रतीत्यभावेन गमनानुकूलत्वेन भावनाया अप्रतीतेः रथाश्रितगमनव्यापार एवाख्यातेन विनैव लक्षणया उच्यत इति न लाक्षणिकत्वमापद्यते । नच करोतेरपि यत्नार्थकत्वम् । चैत्रः पचतीत्यस्य पाकं करोतीति विवरणस्येव स्थाली बिभर्तीत्यस्यापि धारणं करोतीति विवरणस्य दर्शनेनोभयसाधारणतया व्यापारसामान्यार्थकस्यैव युक्तत्वात् । यातु कृताकृतव्यवस्था, सा त्वयत्नजातेऽपि कृतव्यवहारस्य यत्नाभाववति च कर्तृव्यवहारस्याग्निना पाकः कृतोऽप्यग्निः पाककर्तेति व्यवहारदर्शनादयुक्ता । यस्तु यत्नसाध्यत्वासाध्यत्वाभ्यां क्वचित्कृताकृतव्यपदेशः, स यत्नसाध्ययोरेव द्वयोर्मध्ये अल्पयत्नसाध्येऽकृतव्यपदेशवत्व्यापारसाध्यत्वाविशेषेऽपि क्वचित्यत्नन्यूनत्वेनैव स्वल्पव्यापारसाध्यत्वादकृतव्यवहारोपपत्तेर्नासंभवः । यथैव यत्नाश्रयत्वे तुल्येऽपि चैत्राश्वयोः स्वातन्त्र्यपारतन्त्र्याभ्यां कर्तृकरणव्यपदेशव्यवस्था भवति चैत्रो अश्वेन गच्छति, नतु कदाचिदश्वः चैत्रेण गच्छतीति, तथा करोतेर्व्यापाराभिधायित्वेऽपि सर्वकारकाणां व्यापाराश्रयत्वे तुल्येऽपि ताभ्यामेव संभवति सा व्यवस्था । यथाच सत्यपि तदनुकूलयत्ने स्वातन्त्र्याभावेन कर्तृत्वनिषेधव्यवहारः । यथा परवचो वदति दूते नायमस्य वक्ता, पर एवास्य वक्तेति, तथा सत्यपि तदनुकूलव्यापाराश्रयत्वे तदभावविवक्षयैव संभवति कर्तृत्वनिषेधव्यवहारः । यथा वातादि स्पन्देन भग्ने केनेदंभग्नमनेनैव नान्येनेति । अतो न व्यापारस्याख्यातवाच्यत्वे किञ्चित्बाधकम्, प्रत्युत पाकानुकूलयत्नवत्वस्य चैत्रेश्वरयोस्तुल्यत्वात्चैत्रः पचतीतिवदीश्वरः पचतीत्यपि प्रयोगापत्तिः यत्नस्य वाच्यत्वे बाधकम् । अथेच्छाजन्यतावच्छेदको यत्नत्वव्याप्यो जातिविशेष एव आख्यातशक्यतावच्छेदकः ॥ यद्वा धात्वर्थपाकादेराख्यातार्थफले चेष्टादिद्वारमेव जनकत्वम्, अथवा आख्यातार्थयत्नस्य प्रथमान्तपदार्थे चैत्रादाववच्छेदकत्वं संसर्ग इति स्वीकृत्येश्वरः पचतीति प्रयोगवारणम् । नहीश्वरो जन्यकृतिमान् । नापि तत्कृतेः चेष्टादिद्वारं जनकत्वं, नापि कृतिजन्मनि चैत्रस्येवेश्वरस्यावच्छेदकत्वमित्युच्येत, तथासति रिश्वरकर्तृकक्रियावाचिनां वेदपुराणेतिहासगतानामाख्यातपदानामनुपपत्तिः । तत्रागत्या व्युत्पत्तित्याग इति चेन्न, शास्त्रस्थावा तन्निमित्तत्वादित्यत्रोक्तेन त्रिवृच्चर्वश्ववालादिन्यायेन तादृशपदानुसारिण्या एव व्युत्पत्तेरङ्गीकार्यत्वात् । किञ्च यावन्तः फलजनका यत्नास्ते प्रत्येकमाख्यातवाच्याः, किंवा यावतो फलसमुदायस्य फलोपधाननियमस्तावत्समुदायो वाच्यः । आद्ये तादृशयत्नवन्तं कञ्चित्परञ्च तादृशसमुदायवन्तमुद्दिश्य नेदृशवचःप्रयोगः स्यात्, नायमपाक्षीत्, किन्तु पर एवेति । पाकजनकयत्नस्य द्वयोरपि सत्त्वाविशेषात् । द्वितीये यत्नत्वं न शक्यतावच्छेदकम्, तस्य प्रत्येकवृत्तित्वेन समुदायावृत्तित्वात्, अस्मन्मतेतु व्यापारत्वस्य शक्यतावच्छेदकत्वेऽपि फलोपहितत्वसंबन्धेन भाव्यनिष्ठस्यैव तस्याख्यातेन प्रत्याय्यत्वात्फलोपहितत्वस्य च व्यापारनिचयवृत्तित्वात्व्यापारस्य चाद्यपरिस्पन्दप्रभृत्याफललाभाद्वितता भावनेति व्यवहारात्कोऽसौ व्यापार इत्यपेक्षायामन्वाधानादिब्राह्मणतर्पणान्तपदार्थनिचयस्यायमसौ व्यापार इत्यन्वयकथनाच्च समुदायेऽपि व्यवहारोपपत्तेस्संभवति व्यापारनिचयवत्याख्यातप्रयोगः । यत्तु विधेश्चेतनप्रवर्तकत्वनियमानुपपत्तिदूषणं, तत्तदनुष्ठेयधात्वर्थानुरक्तव्यापाराभिधानेन तन्नियमापत्तेरकिञ्चित्करम् । यदपि भाष्यादौ यजेतेत्यस्य यतेतेति विवरणप्रदर्शनं, तदपि आख्यातार्थेव्यापारे यत्नस्याप्यनुप्रवेशसत्त्वाद्व्यापारान्तरस्या नियतत्वाद्यत्नस्यैव नियतत्वात्तत्परमेवेति न विरुद्धम् इति ॥ (भाट्टालङ्कारकृदुक्तसकलदूषणोद्धारपूर्वकं व्यापारसामान्यवाचित्वपक्षोपपादितसर्वोपपत्तिनिरासपूर्वकं च यत्नत्वमेव शक्यतावच्छेदकमिति निरूपणम्) तदप्येतेनापास्तम् । तथाहि यत्तावद्व्यापारत्वस्य अखण्डोपाधित्वे श्रुत एवेत्यादिव्यवहारस्य मानत्वमुक्तं, तन्न- प्रायेणानुकूलयत्नासंभवेन व्यापारे लक्षणाङ्गीकारेऽपि मधुररसविषयकानुभवस्यैव मधुररसविषयस्य व्यापारत्वाङ्गीकारात्तस्य च विषयजन्यत्वेनैव व्यापारव्यवहारोपपत्तौ अखण्डत्वस्वीकारे मानाभावात् । नह्यननुभूतो मधुररसः श्रुतोऽपि स्वाश्रये अभिलाषगोचरतापादकः संभवति । अतो गुरुभूतताशक्यतावच्छेदके स्थितैव । यदपि गुरुत्वद्रवत्वादीनामपि जातिरूपत्वेन यत्नस्यैव शक्यतावच्छेदकत्वापादनम्, तदपि तेभ्यस्तेषामप्रतीत्यैवायुक्तम् । अतएव गुरुत्वद्रवत्वादेः द्रवति जलमित्यादिव्यवहारादसमवायिकारणत्वेनोपस्थितस्यापि पदान्तरेणैव समर्पणम्, नत्वाख्यातपदात् । नहि पाकं करोतीति विवरणमिव गुरुत्वादिनाख्यातविवरणं दृश्यते । अतस्तत्रापि मुख्यार्थबाधे आख्यातस्याश्रयत्वे लक्षणैवेति नाननुभूते शक्तिकल्पनापत्तिः । एतेन यत्नत्वादेरनेकस्य शक्यतावच्छेदकत्वाभ्युपगमेन आश्रयित्वानेकत्वसंबन्धकल्पनकृतगौरवापादनमपि निरस्तम्- यदपि भावनाकथंभावाकाङ्क्षयेतिकर्तव्यतान्वयानुपपत्त्यापादनं, तदपि न- भावनायाः स्वजन्यकरणेन फले जन्यमाने अनुग्राहकाकाङ्क्षाया एव कथंभावाकाङ्क्षारूपत्वेन फलवाचित्वपक्षे तदाकाङ्क्षया तदन्वये बाधकाभावात् । यदपिऽरथो गच्छतीऽ त्यादौ अचेतनप्रयोगे भावनाभावेऽपि रथाद्याश्रितगमनव्यापारमादाय विनैव लक्षणया बोधोपपादनम्, तदपि तादृशव्यापारस्य धातुनैव प्रतीतेस्तदतिरिक्तव्यापारस्याख्यातार्थत्वाभावे व्यापारसामान्यस्य आख्यातार्थत्वोक्त्यसंभवात्लक्षणाया एवाश्रयणापत्तेर्मूले न्यायप्रकाश एव एतादृशविषये धात्वर्थातिरिक्तभावनानिरूपणेन तद्विरोधाच्चायुक्तम् । यदपि स्थाली बिभर्तीत्यस्य धारणं करोतीति करोतिना विवरणानुरोधात्करोतेरपि व्यापारसामान्यार्थकत्वमुक्तम्, तदपिन- स्वयमेवाचेतनप्रयोगे रथो गमनं करोतीति विवरणे सर्वानुभवविषयत्वाभावस्य पूर्वमुपपादितत्वेनेहापि स्थली धारणं करोतीति व्यवहारस्योपपादनानुपपत्तेः, सत्त्वे वोभयत्रापि तस्य लाक्षणिकत्वोपपत्तेश्च । इतरथा गङ्गापदस्यापि गङ्गायां घोषः गङ्गायां मीनः इत्युभयसाधारणतया गङ्गासमीपदेश एव शक्त्यापत्तेः । एतेन अग्निना पाकः कृतोऽग्निः पाककर्तेत्यादयः प्रयोगा अप्यसंभवदूषिताः कथञ्चिल्लक्षणया व्याख्येयाः । यदपि यत्नसाध्ययोर्मध्ये अल्पयत्नसाध्ये अकृतत्वव्यपदेशन्यायेन व्यापारसाध्यत्वाविशेषेऽपि यत्नन्यूनत्वेनैव स्वल्पव्यापारसाध्यत्वादकृतत्वव्यवहारोपपादनं, तदल्पयत्नसाध्ये अकृतत्वव्यपदेशन्यायेन व्यापारसाध्यत्वाविशेषेऽपि यत्नन्यूनत्वेनैव स्वल्पव्यापारसाध्यत्वादकृतत्वव्यवहारोपपादनं, तदल्पयत्नसाध्ये अकृतत्वव्यवहारस्य क्वाप्यदृष्टेः कृतिसामान्याभाव एवाङ्कुरो मया न कृत इति व्यवहारस्य दर्शनादल्पत्वादेस्तत्प्रयोजकत्वानुपपत्तेरयुक्तम् । यदपि वातादिना स्पन्दमाने स्पन्दानुकूलव्यापारवत्यपि कर्तृत्वनिषेधस्य स्वातन्त्र्याभावविवक्षयोपपादनम्, तदपि किं त्वया स्पन्दः क्रियत इति प्रश्नस्योत्तरत्वेन स्वप्रयत्नाभावविवक्षया प्रवृत्ते नाहं स्पन्दं करोमीति वाक्ये स्वप्रयत्नाभावविषयत्वावश्यंभावेन स्वातन्त्र्याभावविवक्षया तदनुपपादनान्न युक्तम् । परवचो वदति दूते यत्नसत्त्वेऽपि नायमस्य वक्ता, किन्तु पर एवेति व्यवहारानुरोधेनवचनानुकूलप्रयोजकपरवृत्तियत्नाश्रयत्वाभावेनैव तत्कृतित्वनिषेधस्योपपत्तौ स्वातन्त्र्याभावविवक्षायां प्रयोजनाभावाच्च । यदपीश्वरः पचतीति प्रयोगापत्तिवारणायावच्छेदकत्वसंबन्धाङ्गीकारे रिश्वरकर्तृकक्रियावाचिपदानां वेदादिगतानां गौणत्वापादनम्, तदपि अशरीरिणर्ः इश्वरस्य तत्तत्क्रियाकर्तृकत्वमादाय पठति वक्तीति प्रयोगस्य क्वाप्यसंभवादयुक्तम् । यस्तु मीनादिशरीरधारणेन मीन उवाचेत्यादिप्रयोगस्तत्रतु मीनशरीरे वेदं पठतीत्यादिप्रतीतिबलात्तदीयकृतौ तत्तच्छरीरावच्छेदकत्वकल्पनयाप्युपपन्न एव । अस्तुवाशरीरेश्वरकर्तृत्वमादाय क्वापिप्रयोगस्तथापि तस्य गौणत्वेऽपि न क्षतिः । इतरथा "यजमानः प्रस्तर" इति शास्त्रस्य प्रयोगाविरोधेनैव यजमानपदस्यापि गौणमुख्यसाधारणैकशक्तिकल्पनापत्तेः भवन्मतेऽपिरिश्वरकर्तृकक्रियावाचकपदानामनुकूलव्यापाराश्रयत्वेनोपपादने तादृशव्यापाराश्रयत्वस्य विभावात्मनि सदा सत्त्वेनेश्वरः पचतीति प्रयोगापत्तिरनिवार्यैव । अतः साधारणकर्तृतया तादृशप्रयोगे विवक्षासत्त्वे इष्टापत्तेस्तदभावे रिश्वरकृतेरेवानङ्गीकारादिति शब्दान्तराधिकरणगतकौस्तुभोक्तरीत्या तत्कृतेरभावादेव तदनायत्युक्तावपि न किञ्चिद्बाधकम् । यदपि किञ्चेत्याद्याख्यातप्रयोगैत्यन्तमुक्तं, तन्न- पाकानुकूलफलोद्देश्यकयत्नानां प्रत्येकमेव वाच्यत्वाभ्युपगमे बाधकाभावात् । अत एव बहूनां पाककर्तृत्वे सति कस्यचिद्यत्नस्य फलोपहितत्वाभावेऽप्ययमपि चैत्रः पचतीति प्रयोग उपपद्यते । अत एव कृतिकूटान्तर्गतयत्किञ्चित्कृतिमादायापि वर्तमानत्वान्वयोपपादनं तान्त्रिकाणाम् । द्वयोर्यत्नसत्त्वाविशेषेऽपि नायमपाक्षीदिति प्रयोगः फलोपधानकत्वाभावाभिप्रायेणापि उपपद्यत एव । भवतामपि व्यापारसमुदायैकदेशवति पचतीति प्रयोगानापत्तेर्दुर्निवारत्वात् ॥ किञ्च. व्यापारत्वमखण्डो धर्मः यदि समुदायवृत्तीष्यते,तदा यथाशक्ति प्रयोगे एकाङ्गवैकल्ये समुदायाभावे तद्वृत्तिव्यापारत्वेन रूपेणाख्याताद्बोधाभावे कथं विध्यर्थानुष्ठानमुपपद्यते? अतः प्रत्येकवृत्त्येव व्यापारत्वमभ्युपेत्य तेन तेन रूपेण तावतामेव संभवतां व्यापाराणामाख्यातवाच्यत्वं च प्रकल्प्यैकतरव्यापारमादायैव पचति यजत इति प्रयोगोपपादनेऽपि सत्रे साम्युत्थानेनायमयष्टेत्यादिप्रयोगे एवमेव निर्वाहस्यावश्यकत्वम्, तद्वन्ममापीति प्रत्युत व्यापारत्वानामनेकेषां शक्यतावच्छेदकत्वात्गौरवमनेकशक्तिकल्पनमप्यधिकमिति न व्यापारसामान्ये शक्तिकल्पनं भाष्यादिग्रन्थानामसामञ्जस्यापत्तेर्युक्तम् । अतो लाघवात्द्वारान्तरापेक्षया नियतत्वाद्यत्न एव शक्तिः, तद्बाधे लक्षणैवेत्येतत्सर्वं सर्वत्रेति पदेन पूज्यपादैस्सूचितम् । अत एवोक्तं तार्किकाचार्यैः "कृताकृतविभागेन कर्तृरूपव्यवस्थया । यत्न एव कृतिः पूर्वापरस्मिन् सर्वभावना" इति ॥ (प्रत्ययैकरूप्येण सर्वत्र शक्तिकल्पनमेव युक्तमिति व्यापारसामान्यार्थत्वमिति प्रकाशकारमततत्खण्डने) यदपि प्रकाशकारैः "आत्मकर्तृकमेवाह व्यापारं योऽपि भावनम् । कर्त्रन्तरेऽप्यनाख्यातं धीसामान्योपचारता" इति मण्डनोक्त्याश्रयेण करी गच्छति रथो गच्छतीति प्रत्ययावैलक्षण्याद्यत्नस्य आख्यातार्थत्वे रथो गच्छतीत्यत्र न लक्षणासंभव इत्युक्तम्, तदपि "यजमानः चैत्रः" "यजमानः प्रस्तर" इति प्रत्ययावैलक्षण्यात्लक्षणानापत्तेः प्रत्ययावैलक्षण्यस्याप्रयोजकत्वादयुक्तमिति दिक् ॥ (भावनायास्सकर्मकत्वैककर्मकत्वनियमोपपादनम्) भावनायां धात्वर्थकरणत्वस्य पूर्वमुक्तस्य भाव्यद्वारकत्वात्प्रथमं भाव्याकाङ्क्षोत्थापनेन भाव्यान्वयमुपपादयितुं निरूपिताया भावनायाः सकर्मकत्वमुपपादयति यत्नस्यैवचेति । विधेः प्रवर्तकत्वबोधकताशक्तिबाधापत्तेः चेतनविषयप्रवर्तकत्वस्यापुरुषार्थभाव्यकप्रवृत्त्यानुपपत्तेर्यागादेरपुरुषार्थत्वेन भाव्यत्वायोगादन्यस्यैव कस्यचित्भाव्यत्वेनापेक्षितत्वात्नित्यं सकर्मकत्वम् । एवं चकारं विना घटं पटं करोतीत्यप्रयोगात्करोतेरिव एककर्मत्वं चेत्यर्थः । अत एव सकर्मकाकर्मकव्यवहारोऽपि धातुगत एव, नतु भावनागतः । अत एव धातोरकर्मकत्वेऽपिऽस्वास्थ्यकामः शयीतेऽ त्यादौ स्वास्थ्यादीनां भावनायामेव भाव्यत्वेनान्वय इति द्रष्टव्यम् ॥ (फलभावनानुकूलत्वेन तस्या आर्थभावनात्वनिरूपणम्) आर्थभावनात्वमिति आसमन्तादीप्सितत्वेन अर्थ्यते प्रार्थ्यते इत्यार्थः स्वर्गादि, तद्भवनानुकूलव्यापारत्वादार्थभावनात्वम् । अथवा अर्थ्यते फलं प्रार्थ्यते येन स पुरुषो, आर्थस्तद्गतत्वात्तदित्यर्थः ॥ (धात्वर्थस्य फलभावनाकरणत्वसिद्ध्यर्थं प्रत्ययानां प्रकृत्यर्थान्विततैवेति व्युत्पत्त्यसङ्कोचार्थं चाख्यातोपात्तभावनामुख्यविशेष्यत्वोपपादनम्) वैयाकरणमतवत्धात्वर्थस्यैव विशेष्यत्वे फलभावनाकरणत्वं धात्वर्थस्योक्तं न सिध्यति इत्यतस्तस्य धात्वर्थं प्रति विशेष्यत्वं साधयितुं वाक्योपात्तानामर्थानां केषाञ्चित्तत्तत्प्रकारतयान्वयप्रदर्शनेन मुख्यविशेष्यत्वं दर्शयति इयञ्चेति । अपर्यवसानादिति ॥ काष्ठैः स्थाल्यामोदनं पचतीति वाक्यस्य काष्ठैः स्थाल्यां पाकेनोदनं पचतीति विवरणे करोत्यर्थेन सह अन्वयं विना इतरपदानां निराकाङ्क्षत्वाभावात्तत्तत्पदोपस्थापितानामर्थानामपर्यवसानम् । यद्यपि भावनाया अपि तत्तदर्थान्वयं विनापर्यवसानं तुल्यम्- तथापि प्रत्ययेन प्रकृत्यर्थान्विततयैव स्वार्थप्रतिपादनात्तत्र धात्वर्थं प्रति विशेष्यत्वेनोपस्थितायां तस्यामेव प्रकारतयान्वयकल्पनं युक्तमित्यर्थः । एवञ्च सर्वत्रैव मुख्यविशेष्यत्वेन तस्यां सर्वकारकान्वयं प्रसक्तमनुवदति योग्यताद्यनुसारेणेति ॥ तथाच "ओदनं स्थाल्यां पक्त्वा व्रजती" त्यादौ क्त्वाप्रत्ययोपात्तभावनाया आख्यातोपात्तभावनायां प्रकारत्वेनान्वयेन तस्या मुख्यविशेष्यत्वेऽपि नास्यामोदनादिकारकाणामन्वयोऽयोग्यत्वात्, किन्तु पूर्वभावनायामेव । अत एव भावनायाः पूर्वस्यास्तत्तत्कारकाणि प्रति विशेष्यत्वेऽपि आख्यातोपात्तभावनैव मुख्यविशेष्येत्युक्तम् । अतश्च अन्यभावनायां कारकाणि प्रति विशेष्यत्वम् । नियतमाख्यातोपात्तायास्तु मुख्यविशेष्यत्वमिति भावः । तामेव योग्यतामन्यत्रापि व्यतिरेकेण दर्शयति निपातेति ॥ (निपातोपसर्गप्रातिपदिकातिरिक्तशब्दगम्यसुबुपात्तेत्यादिनियमापेक्षयातिरिक्तव्युत्पत्तिकल्पनेन अग्नेय इत्यादावप्यग्न्यादिदेवतानां भावनान्वयव्यवस्थापनम्) अत्र पौर्णमास्यधिकरणे विद्वद्वाक्यविहितपौर्णमास्यमावास्यासंज्ञककर्मानुवादेन "यदाग्नेय" इति वाक्येनाग्निदेवताविशिष्टाष्टाकपालद्रव्यविधानेन विद्वद्वाक्यविहितकर्मणो रूपवत्त्वमाशङ्क्याष्टाकपालेन सहाग्निदेवतासंबन्धस्यान्यतोऽप्राप्तत्वादिहैव विधेयत्वापत्तेर्योऽष्टाकपालः स आग्नेयः सच पौर्णमास्यामित्यनेकार्थविधानाद्वाक्यभेदापत्तेर्न रूपविधानं संभवतीति निराकरिष्यते । नहि अग्न्यादिदेवतात्वानां प्रकृत्यर्थवृत्तीनां तद्धितोपात्ते प्रत्ययार्थभूते द्रव्येऽन्वये सति वैशिष्ट्यस्य व्युत्पन्नत्वेन श्रुतविधिना विशिष्टविधानेन पश्चात्कल्पितविशेषणविधिनाष्टाकपालोद्देशेनाग्न्यादिदेवतासंबन्धविशेषे सति श्रुतविधेरावृत्त्यसंभवे वाक्यभेद उपपद्यते । अतः श्रुतविधावेव वैशिष्ट्यमवश्यवक्तव्यं व्युत्पत्त्यन्तरकल्पनं विना न संभवतीत्यतो व्युत्पत्त्यन्तरमाह तद्धितेति ॥ ततश्च प्रकृत्यर्थस्याग्न्यादेः प्रत्ययार्थे देवतात्वे आधेयतासंबन्धेनान्वये देवतात्वस्य नैव द्रव्येऽन्वयः, किन्तु कारकत्वात्भावनायामन्वयादग्निवृत्तिदेवतात्वस्य द्रव्ये वैशिष्ट्यासंभवाद्युक्तो वाक्यभेद इत्यर्थः । अतस्तद्व्यतिरिक्तेति ॥ (षष्ठ्यर्थसंबन्धस्योपपदार्थेऽन्वय इति शास्त्रदीपिकानुसारिप्राचीनमतखण्डनेन तस्यापि भावनायामेवान्वय इति कौस्तुभसिद्धान्तोपपादनम्) अत्रच तद्व्यतिरिक्तस्य कारकस्येव कालादेश्च भावनायामन्वयः षष्ठ्यर्थसंबन्धस्यतु उपपदार्थे इति प्राञ्चः । अत एव पौर्णमास्यधिकरणे भिन्नपदोपात्तान्यपि यानि सामानाधिकरण्येन षष्ठ्या वा क्रियान्वयान्वयात्प्रागेव मिथः संबन्धं शब्दतो वस्तुतश्च विधिमनादृत्यैव लभन्ते तत्र नैव वाक्यभेद इत्युक्तं शास्त्रदीपिकायाम् । वस्तुतस्तु साक्षात्परंपरया वाधिकरणत्वस्य षष्ठ्यर्थसंबन्धस्य भावनायामेवैककार्यकारणभावलाघवानुरोधेनान्वयो युक्त इति कौस्तुभोक्तमाश्रित्य पदार्थमात्रस्येत्युक्तम् ॥ (साक्षाद्भावनान्वययोग्यानामपि संप्रदानादीनां परंपरया भावनान्वय इति सर्वेषां भावनान्वयनियमाभङ्गोपपादनम्) एतेन अंशत्रयबहिर्भूतानामनीप्सितकर्मत्वसंप्रदनापादनत्वाधिकरणत्वादीनामनपेक्षितत्वात्भावनायां धात्वर्थस्य च कारकत्वेन साक्षाद्धात्वर्थेऽन्वयासंभवे मत्वर्थलक्षणया धात्वर्थेऽन्वय इति भाट्टालङ्कारकारकोक्तं अपास्तम्-साक्षात्संबन्धेन भावनान्वयायोग्यानामपि स्वनिरूपकधात्वर्थजनकत्वादिरूपं पार्ष्ठिकान्वयलभ्यं परम्परासंबन्धमादाय प्रथमतो भावनान्वये सामान्येन जाते पार्ष्ठिकान्वयलभ्ययागरूपव्यापारसंबन्धावगमोत्तरं वस्तुत इतिकर्तव्यतात्वेन ग्रहणोपपत्तेः । एवं गुणकामाधिकरणे इन्द्रियकर्मत्वस्य स्वनिरूपकगुणसंबन्धाश्रयजनकत्वसंबन्धेन भावनायामेवान्वयः । यत्रतु कालाधिकरणत्वादौ फलनिरूपितत्वासंभवः, तत्रागत्या कालाधिकरणत्वादेः करणत्वाङ्गीकारेणेतरगुणवत्स्वजन्यफलोद्देश्यकत्वसंबन्धान्तरेण तस्यामेवान्वय इति सर्वत्र ज्ञेयमिति भावः ॥ (सर्वेषां भावनान्वयेऽपि धात्वर्थसकर्मकत्वादिव्यवहारोपपत्त्यादिना धात्वर्थकरणत्वाद्युपसंहारः) ननु ओदनादेः कर्मत्वादिना भावनायामन्वये धात्वर्थकर्मत्वानुपपत्त्या धातोस्सकर्मकत्वानापत्तिः, शयनादिभावनायामपि स्वास्थ्यादेः कर्मत्वेन भावनान्वयात्सकर्मकत्वापत्त्याकर्मकत्वानापत्तिरित्यत आह प्रकारताघटका इति ॥ अयमर्थः ओदनकर्मत्वस्य स्वनिरूपकधात्वर्थकरणकत्वसंबन्धेन प्रथमतो भावनायामन्वयः । एवं करणत्वादीनामपि । एवं सत्यपि यद्धात्वर्थस्य कर्मणः पार्ष्ठिकान्वये आकाङ्क्षा, तद्धातोः सकर्मकत्वम् । यस्यतु न तदानीं सा तस्याकर्मत्वमिति व्यवस्था । नहि पाकः कस्येत्याकाङ्क्षेव शयनं कस्येत्यादिकर्माकाङ्क्षा भवति । अतएव धात्वर्थकर्माद्यादायैव द्वितीयालकारादिविधानमिति नानुपपत्तिः । यथा पार्ष्ठिकबोधस्य श्रुतशब्दजन्यत्वेऽपि न व्युत्पत्त्यन्तरापादकत्वम्, तथा कौस्तुभे द्रष्टव्यं विस्तरभयान्नोच्यते । एवञ्चभावनायाः नित्यसकर्मकत्वात्भाव्यापेक्षायां पुरुषार्थत्वेन स्वर्गादेस्तत्त्वेनान्वये करणाकाङ्क्षयान्वीयमानो धात्वर्थः फलद्वारा करणतया संबध्यत इति फलं प्रति धात्वर्थस्य करणत्वात्तन्निर्वाहकतया कल्प्यमानापूर्वं प्रत्यपि तस्यैकस्यैव साधनत्वात्तत्साध्यमपूर्वमेकमेवेत्येतत्फलसूचनायोपसंहरति तस्मादिति ॥ (सोमादीनामितिकर्तव्यतात्वेन व्यापाराविष्टतया प्रकरणग्राह्यत्वमिति स्वमतस्य श्रुत्यादिनाङ्गत्वमिति पार्थसारथिमतस्य च निरूपणम्) ननु धात्वर्थस्य करणत्वेनान्वये कथं सोमादिद्रव्यदेवतानां प्रयाजादीनां चान्वय इत्यत आह सोमादिकन्त्विति ॥ द्रव्यदेवतयोः स्वजन्यकरणेन फले जन्यमाने अनुग्राहकाङ्क्षायाः करणसंपादनरूपव्यापारद्वारा भावनायामन्वयः । अतएव व्यापारानाविष्टस्य द्रव्यदेवतादेरितिकर्तव्यतात्वेनाग्रहणेऽपि व्यापारसंबन्धोत्तरं प्रकरणेनेतिकर्तव्यतया ग्रहणं प्रकरणाधिकरणे वक्ष्यते ॥ प्रयाजादीनामपि तदाकाङ्क्षयैव ग्रहणमिति नानुपपत्तिः ॥ पार्थसारथिमतेतु व्यापारसामान्ये द्रव्यदेवतादेः विशेषत्वायोगान्नेतिकर्तव्यताकाङ्क्ष्या ग्रहणम्, किन्तु व्यापारविषयीकृतस्य अर्थाक्षिप्तोत्पत्तिसंपादनद्वाराङ्गत्वमेव श्रुत्यादिनेति न प्रकरणग्राह्यत्वम् । प्रयाजादीनां तु तथाग्रहणम्, नत्वनुग्राहकत्वेनेति प्रागेव सूचितमिति भावः ॥ इति द्वितीयं भावार्थाधिकरणम् ॥ (भाट्टदीपिका) (३ अधिकरणम् । ) (अ.२ पा.१ अधि.३) चोदना पुनरारम्भः । २,१.५ । धात्वर्थादेवापूर्वमिति स्थितेऽपूर्वमेवास्ति न वेति चिन्तायां कॢप्तयागध्वंसद्वारेणैव क्षणिकस्यापि यागस्य स्वर्गसाधनत्वोपपत्तौ नापूर्वकल्पनम्- गौरवापत्तेः । न च नित्यत्वाद्ध्वंसस्य "धर्मः क्षरति कीर्तनात्" "प्रायश्चित्तेन नश्यन्ति पापानि सुमहान्त्यपि" इति कीर्तनप्रायश्चित्तनाश्यत्वानुपपत्तिः- कीर्तनादेः फलोत्पत्तिप्रतिबन्धकत्वाङ्गीकारेण तदनाशकत्वात्, कीर्तनात्यन्ताभावविशिष्टज्योतिष्टोमव्यक्तित्वेन कारणत्वकल्पनाद्वा न कश्चिद्दोषः । अतो नापूर्वे किञ्चित्प्रमाणमस्ति इति प्राप्ते क्षरतिनश्यत्योर्नाशवाचिन्योर्भवन्मते लक्षणापत्तेर्नाशयोग्यमपूर्वमेव कल्प्यते- गौरवस्य फलमुखत्वेनादोषत्वात् । अतश्च प्रधानेन स्वर्गादिफले अङ्गेनच प्रधानादौ जननीये अपूर्वं तदवान्तरव्यापारः । स च फलबलादात्मनिष्ठः । अवान्तरव्यापारत्वादेव च न यागादेरन्यथासिद्धिः । तत्र यत्रैकमेव प्रधानं, तत्र पूर्वोत्तराङ्गसहितात्तस्मादपूर्वोत्पत्तेः प्रधानाव्यवहितमेकमुत्पत्त्यपूर्वं तेन च सर्वाङ्गान्ते परमापूर्वमपरमिति द्वे अपूर्वे । एवं प्रधानभेदेऽपि प्रतिप्रधानमुत्पत्त्यपूर्वभेदः परमापूर्वं त्वेकमिति ज्ञेयम् । दर्शपूर्णमासयोस्तु "पौर्णमास्यां पौर्णमास्या यजेत" "अमावास्यायाममावास्यया यजेते" ति वाक्यद्वयेन यागत्रयकरणतानां त्रिकान्तरनिरपेक्षाणां साहित्यावगतेः साहित्यस्य चैककार्यनिरूपितत्वं विनानुपपत्तेः प्रतिसमुदायं समुदायापूर्वमपरं तेन च परमापूर्वमिति नवापूर्वसिद्धिः । एवमन्यत्रापि चातुर्मास्यद्वादशाहादिषु अपूर्वकल्पना ज्ञेया । अङ्गेषु तु सन्निपत्योपकारकाङ्गजन्यापूर्वाणां प्रधान एवोत्पत्त्यपूर्वजननानुकूलयोग्यताजनने उपयोगः । अन्तिमप्रधानगतयोग्यतया च नाशः । आरादुपकारकजन्यानां तु उत्पत्त्यपूर्वनिष्ठतदव्यवहितकार्यजननानुकूलयोग्यताजनने उपयोगः । अव्यवहितञ्च कार्यं समुदायापूर्वसत्त्वे तदेव, तदभावे परमापूर्वं स्वर्गाद्येव वेति ज्ञेयम् । अन्तिमयोग्यतोत्पत्तौ च नाशः । यदि तु परमापूर्वे न तथा किञ्चित्प्रमाणमित्याशङ्क्येत, ततो मास्तु तत् । अङ्गानां तु आरादुपकारकाणामुत्पत्त्यपूर्वे एव समुदायापूर्वाभावे फलानुकूलयोग्यताजननमेव कार्यमस्तु । सर्वथा सिद्धमपूर्वम् ॥ ३ ॥ इति तृतीयमपूर्वाधिकरणम् ॥ (प्रभावली) (शक्तिरूपस्यापूर्वस्य यागनाशेऽनाशेनात्मनिष्ठत्वकल्पने गौरवेणच कॢप्तध्वंसमात्रस्य स्वजनकत्वमात्रकल्पनमिति निरूपणम्) आक्षेपिकीं सङ्गतिं दर्शयन्नधिकरणचिन्तां प्रतिजानीते धात्वर्थादेवेति ॥ यागस्वर्गसाध्यसाधनभाव इवापूर्वे प्रत्यक्षादीनामप्रवृत्तेः प्रमाणत्वासंभवातर्थापत्तेरेव प्रमाणत्वं कल्पनीयम् । साच श्रुतार्थविरोधापत्तेर्न संभवति । तथाहि कालान्तरभाविस्वर्गसाधनत्वान्यथानुपपत्त्यापूर्वकल्पनायामपूर्वे तदुपपादकत्वायोगः । नह्यपूर्वे कल्पिति तेनैव स्वर्गजननादपूर्वोत्पत्तिं प्रत्यन्यथासिद्धस्य यागस्य स्वर्गसाधनता संभवति । नच अपूर्वस्य शक्तिरूपत्वेनावान्तरव्यापारस्वरूपत्वात्ज्वालया काष्ठादीनामिव नान्यथासिद्धिरिति वाच्यम्- शक्तिव्यापारयोः शक्तिव्यापारवन्निष्ठत्वनियमेन तन्नाशेऽवस्थानानुपपत्तेः । नच फलबलकल्पनादपूर्वस्य यागनिष्ठत्वासंभवेऽपि तदाश्रयात्मनिष्ठत्वकल्पनं युक्तम्- गुरुभूतापूर्वकल्पनमन्तरेणापि तत्साधनत्वानुपपत्तेः क्षीणत्वेन तादृशकल्पने प्रमाणाभावादित्यभिप्रेत्यार्थापत्तेः क्षीणत्वं दर्शयति कॢप्तेति ॥ ध्वंसे यागजन्यत्वसद्भावयोः कॢप्तत्वात्केवलं फलजनकत्वमात्रं कल्प्यमित्यवान्तरव्यापारत्वं सुलभम्, अपूर्वेतु सर्वस्यापि कल्प्यत्वान्न तत्सुलभमित्यर्थः ॥ (धर्मः क्षरति कीर्तनादित्यस्य ध्वंसव्यापारत्वेऽपि तत्र फलजननप्रतिबन्धेनोपपत्तिवर्णनम्) ननु धर्मस्य क्रियारूपस्य क्षणिकत्वेनाऽशुतरविनाश्यत्वात्ध्वंसस्यच नित्यत्वेन नाश्यतासंभवात्तत्तत्स्मृतिश्रूयमाणकीर्तनप्रायश्चित्तनाश्यत्वानुपपत्तेस्तद्योग्यापूर्वान्तरकल्पनमावश्यकमित्यभि प्रेत्य शङ्कते नचेति ॥ परिहरति कीर्तनादेरिति ॥ कॢप्तध्वंसस्यैव व्यापारत्वेऽवधारिते कीर्तनादीनां स्वजन्यध्वंसद्वारा साक्षादेव फलोत्पत्तिप्रतिबन्धकत्वमात्रस्यैव तत्तत्स्मृतिभ्यो बोधयितुं शक्यत्वेन नाशकत्वकल्पने मानाभावादित्यर्थः ॥ (यागध्वंसव्यापारत्वपक्षे स्वर्गोत्पत्त्यनन्तरस्वर्गान्तरोत्पत्त्याशङ्कायाः स्वर्गध्वंसस्य प्रतिबन्धकत्वकल्पनेन निरासः । तद्यागकीर्तनध्वंसस्यैव प्रतिबन्धकत्वाद्दोषान्तरनिरासश्च) अत एव ध्वंसस्य नित्यत्वात्स्वर्गोत्पत्त्यनन्तरमपि स्वर्गान्तरोत्पत्तिप्रसङ्गोऽपि स्वर्गध्वंसस्य तत्प्रतिबन्धकत्वकल्पनेनैव निरसनीयः । नच कीर्तनादिध्वसंस्य प्रतिबन्धकत्वकल्पने प्रयोगान्तरजन्यफलोत्पत्तिप्रतिबन्धापत्तिः- अपूर्वकल्पनया नाशकत्वपक्षेऽपि तत्तद्यागव्यक्तिकीर्तने नाशकत्वस्यावश्यकल्प्यत्ववत्तद्यागव्यक्तिकीर्तनध्वंसस्य तद्यागव्यक्तिजन्यफलप्रतिबन्धकत्वकल्पनेन तदनापत्तेरिति भावः ॥ (गौरवनिरासार्थं कीर्तनात्यन्ताभावविशिष्टत्वेन रूपेण यागकारणतोपपादनम्) कीर्तनादिध्वंसस्य प्रतिबन्धकत्वकल्पने गौरवापत्त्या पक्षान्तरमाह कीर्तनात्यन्तेति ॥ यद्यपि ज्योतिष्टोमादिवाक्ये ज्योतिष्टोमत्वादिरूपेणैव कारणता, तथाप्यनुमानविधया उपस्थितविजातीयस्वर्गत्वावच्छिन्नकार्यतानिरूपितकारणतावच्छेदकतयोपस्थापितकीर्तनात्यन्ताभावविशिष्टत्वेन रूपेण कारकताकल्पने न बाधकमिति भावः ॥ (अत्यन्ताभावप्रतियोगिन एव प्रतिबन्धकत्वात्ध्वंसव्यापारत्वपक्षे यागप्रतिबन्धकत्वनिरासः, अभावकारणतासमर्थनं च) नच कारणीभूताभावप्रतियोगित्वाद्यागस्य प्रतिबन्धकत्वापत्तिः- अन्यत्र प्रतिबन्धकाभावस्य स्वातन्त्र्येण कारणत्वेन तत्प्रतियोगिनि प्रतिबन्धकत्वसंभवेऽपीह ध्वंसस्य कारणावान्तरव्यापाररूपत्वेन स्वतः कारणत्वाभावेन अभावप्रतियोगित्वमात्रेण तदनापत्तेः । किञ्च यत्र संसर्गाभावस्य कारणता, तत्रैव तत्प्रतियोगिनि प्रतिबन्धकत्वम्, प्रकृतेतु ध्वंसत्वेन कारणत्वान्न तदनापत्तिः । नच अभावरूपस्य कथं फलजनकत्वं ? इति वाच्यम्- सन्ध्यावन्दनाद्यकरणस्य प्रत्यवायजनकत्ववद्योग्यानुपलब्धेरभावरूपाया अभावप्रत्यक्षजनकत्ववदिहापि तस्य फलजनकत्वकल्पने बाधकाभावादिति न कश्चिद्दोष इत्यनेन सूचितम् । एवञ्चाङ्गेषु प्रधानेषु च ध्वंसव्यापारेणैव निर्वाहे नापूर्वकल्पनमिति तद्भेदाभेदसिध्यर्था व्यर्थापूर्वचिन्तेति पूर्वपक्षमुपसंहरति अत इति ॥ (कीर्तनादेः फलोत्पत्तिप्रतिबन्धकत्वस्य प्रतिबध्यतावच्छेदकस्य तद्व्यक्तित्वस्याप्रसिद्ध्यायोगेन गौरवात्कीर्तनात्यन्ताभावविशिष्टत्वेन कारणताकल्पनस्याप्ययोगेन क्षरतिनश्यत्योर्लक्षणापत्त्याचापूर्वसिद्धिरिति निरूपणम्) कीर्तनादेः फलव्यक्तिप्रतिबन्धकत्वाङ्गीकारस्तावत्प्रतिबध्यतावच्छेदकस्य तद्व्यक्तित्वस्याप्रसिद्धत्वा देवायुक्तः । विजातीयस्वर्गत्वादिना प्रतिबध्यताङ्गीकारे प्रयोगान्तरेऽपि फलानुत्पत्तिप्रसङ्गः । कीर्तनात्यन्ताभावशिष्टत्वेन कारणताकल्पने कारणतावच्छेदके गौरवादनेककारणभावकल्पनापत्तिः । अतः यद्यपि कीर्तनत्वेन तद्व्यक्तिजन्यापूर्वत्वेन नाश्यनाशकभावकल्पने कार्यकारणभावानेकत्वेऽपि कारणतावच्छेदके गौरवाभावात्"धर्मः क्षरती" त्यादिशास्त्रोन्नीतत्वात्प्रामाणिकत्वम्- तथापि क्षरतिनश्यतोः लक्षणायां प्रमाणाभावादगत्या नाशयोग्यापूर्वसिद्धिरित्यभिप्रेत्य सिद्धान्तमाह क्षरतीति ॥ (विकृतिषु पृथगङ्गानुष्ठानसिद्ध्यर्थमङ्गप्रधानभावव्यवस्थासिद्ध्यर्थं चाङ्गापूर्वावश्यकतानिरूपणम्) अङ्गेष्वपि ध्वंसस्य व्यापारत्वाङ्गीकारे तस्य नित्यत्वात्विकृतिवेलायामपि सत्त्वात्विकृतीनां पशुपुरोडाशवत्प्रसङ्गित्वोपपत्तेः प्रयोगभेदेऽपि तज्जन्योपकारलाभात्पृथगङ्गाननुष्ठानापत्तौ "प्रयाजे प्रयाजे कृष्णलं जुहोती"ति दर्शनानुपपत्तिः । अतोऽवश्यं तत्राप्यपूर्वकल्पनमावश्यकमित्याह अङ्गेन चेति ॥ प्रधानादावित्यादिपदेन प्रधानजन्यापूर्वसंग्रहः । प्रधानस्य प्रयाजाद्यजन्यत्वेन प्रधानेऽङ्गानामुपयोगकल्पनानुपपत्ते स्तदवान्तरव्यापाररूपध्वंसस्यापि चाङ्गैर्विनापि जायमानत्वात्तदनुपपत्तेः फले तत्कल्पनायां प्रधानत्वापत्तेरङ्गप्रधानव्यवस्थासिध्यर्थमप्यपूर्वकल्पनाया आवश्यकत्वेनास्मन्मते उपयोगः सुलभः ॥ (श्रुतार्थापत्तिकल्पितवैदिकवाक्यसिद्धस्यापूर्वस्य भोक्रात्मनिष्ठस्य कल्पनात्सर्वोपपत्ति निरूपणम्) नच तत्र प्रमाणाभावः- यागेनापूर्वं कृत्वा स्वर्गं कुर्यादिति श्रुतार्थापत्तिकल्पितवैदिकशब्दस्यैव प्रमाणत्वादित्यर्थः । नच अपूर्वस्य शक्तिरूपस्य व्यापाररूपस्य वा शक्तिमतो व्यापारिणश्च नाशेनावस्थानानुपपत्तिरित्याशङ्कां परिहरति सचेति ॥ अपूर्वस्य यागजन्यत्वेऽपि अनुभवजन्यस्मृतिव्यापारस्य संस्कारस्यानुभवनिष्ठस्याकल्पनवदिहापि फलबलेन यागनिष्ठत्वाकल्पनेनात्मनिष्ठत्वकल्पनादवस्थानोपपत्तेः । अतएव गयाश्राद्धादौ पितृपुत्रयोरुभयोरपि फलभोक्तृत्वस्य शास्त्रान्तरप्रमितत्वादुभयवृत्त्यपूर्वद्वयकल्पनं तत्तत्कीर्तननाश्यमेव । एवं दम्पत्त्योरपि फलभोक्तृत्वादपूर्वद्वयं स्वस्वकीर्तननाश्यं च । अतएव देवताप्रसादस्यापि फलव्यधिकरणत्वान्नावान्तरव्यापारत्वकल्पनम् । एवञ्च यत्रान्यरोगनिवृत्त्यर्थमेव दर्शाद्यनुष्ठानम्, तत्रेतरस्य सत्यपि व्यासज्यवृत्तिकर्तृत्वे फलभोक्तृत्वाभावात्न तन्निष्ठापूर्वान्तरकल्पनम्, अपितु फलभोक्तृनिष्ठमेवेति नेतरस्मिन् फलिसंस्काराः । एवं जातेष्ठ्यादावपि पुत्रगतस्यैव फलस्य कल्पनात्तत्रैवापूर्वं, पितरि त्वकरण एव प्रत्यवायजनकमपूर्वमिति विशेषः । अतएव न पितरि ते- (फलिसंस्काराः) कर्तृनिष्ठफलाधानयोग्यताजनकत्वाच्च, नापि पुत्र इत्यात्मनिष्ठत्वकल्पने बाधकाभावादवस्थानोपपत्तिरित्यर्थः ॥ (यागान्यथासिद्धिपरिहारः) यागादेरन्यथासिद्धिं परिहरति अवान्तरेति ॥ (प्रधानैकत्वानेकत्वाभ्यामुत्पत्त्यपूर्वैकत्वानेकत्वयोरुत्पत्त्यपूर्वावश्यकतायाश्च निरूपणम्) एवमपूर्वे साधिते एकप्रधानानेकप्रधानभेदाभ्यां तद्गतैकत्वानेकत्वे उत्सर्गतो दर्शयति तदत्रेति ॥ प्रयोगविधिना साङ्गस्य फलसामग्रीत्वोक्तेः साङ्गतायाश्च प्रयोगान्त एव संभवात्तदानीमुत्पद्यमानं परमापूर्वं क्षणिकात्प्रधानान्न संभवत्यतस्तद्द्बारभूतमेकमुत्पत्त्यपूर्वमित्यपूर्वद्वयमेक प्रधानयागे । यत्रानेकानि प्रधानान्येकफलसाधनानि, तत्रापि प्रतिप्रधानमेकैकमुत्पत्त्यपूर्वम्, परमापूर्वं त्वेकमित्युत्सर्ग इत्यर्थः ॥ (दर्शपूर्णमासयोः समुदायापूर्वद्वयसाधनम्) क्वचिदधिकापूर्वकल्पनेनापवादमाह दर्शपूर्णमासयोस्त्विति ॥ यद्यपि चोत्पत्तिवाक्ये प्रत्येकमेव करणत्वादत्रापि न त्रिषु व्यासज्यवृत्त्येकं करणत्वम्- तथाप्येकपदोपादानावगतकरणतात्रय साहित्यस्योपादेयगतत्वेन विवक्षितस्यैककार्यनिरूपितत्वमावश्यकम्- अन्यथा चित्रासौर्यादिष्विव साहित्यव्यवहारानुपपत्तेः । अतस्समुच्चित्यैककार्यजनकत्वमेवात्र साहित्यं, तच्च न फलनिरूपितम्- करणषट्कसाहित्यस्यैव तदङ्गत्वात् । अतएव न परमापूर्वनिरूपितम्, नाप्युत्पत्त्यपूर्वनिरूपितम्- तस्यैकैककरणजन्यत्वादतस्तत्तद्वाक्ये करणत्रयसाहित्यस्य कार्यापेक्षायां समुदायापूर्वसिद्धिः । अतएव समुदायद्वये पुनःपुनरङ्गानुष्ठानमित्यर्थः । एवमेकैककार्यनिरूपितत्वस्य कारणत्वे आवश्यकत्वादुत्पत्तिवाक्यावगतैककरणत्वानुरोधेनेव दधिपयोयागयोस्संप्रतिपन्नदेवताकत्वेन सहानुष्ठानेऽप्युत्पत्त्यपूर्वभेदः । अतएव एकप्रधानविस्मृतौ य एव दधियागः पयोयागो वा कृतस्तदितर एवाऽवृत्त्यते, नतु कृतोऽपीत्यादि द्रष्टव्यम् ॥ (चातुर्मास्यादिष्वपि दर्शपूर्णमासन्यायातिदेशः । ) अनेनैव न्यायेन यत्र यत्र यागसमुदायोऽस्ति, तत्र तत्र समुदायापूर्वसिद्धिरित्यतिदिशति एवमन्यत्रापीति ॥ .॥ चातुर्मास्येष्वपि "वसन्ते वैश्वदेवेन यजेते" त्यादिषु तत्तत्पर्वणः करणत्वश्रवणात्समुदायापूर्वसिद्धिः ॥ (द्वादशाहे समुदायापूर्वकल्पनानावश्यकताशङ्कापरिहारौ) यद्यपि द्वादशाहे प्रायणीयादितत्तदपूर्वमुत्पत्तिवाक्येषु निरपेक्षकरणत्वादुत्पत्त्यपूर्वभेदे सत्यपि "द्वादशाहेन प्रजाकामं याजयेदि" ति फलविधौ फलनिरूपितकरणत्वानुपपत्त्या परमापूर्वस्यैव कल्पनान्न समुदायापूर्वकल्पनस्य प्रयोजकम्- तथापि "द्वादशाहेने"वए त्येकवचनान्तेन समुदायस्य करणतावगमात्तस्याश्च किञ्चित्कार्यनिरूपितत्वं विनानुपपत्तेः परमापूर्वस्य च समुदायिजन्यत्वेन निरूपकत्वासंभवे समुदायापूर्वसिद्धिर्द्रष्टव्या ॥ (सन्निपत्त्योपकारकाणां प्रधाने उत्पत्त्यपूर्वजननयोग्यतासंपादनेनेवारादुपकारकाणां प्रधानेनोत्पत्त्यपूर्वनिष्ठतदव्यवहितकार्यजननानुकूलयोग्यताजननेनोपयोगनिरूपणम् । समुदायापूर्वाभावेऽपि विकृतावतिदेशोपपत्तिः प्रयोगबहिर्भूतस्य फलजनन एवोपयोग इत्यादिनिरूपणं च) अङ्गेष्विति । प्रधान एवेति ॥ सन्निकृष्टत्वादित्यर्थः । ननु आरादुपकारकाणामप्यङ्गानां प्रधानयागस्वरूपस्य तदजन्यत्वात्तत्र तज्जन्योत्पत्त्यपूर्वाणामपि प्रधानाव्यवधानेनैवोत्पत्तेः तत्राप्युपयोगासंभवात्क्वोपयोगः? इत्यत आह आरादुपकारकाणां त्विति ॥ .॥ यद्यपि पूर्वाङ्गारादुपकारकाणां सन्निपत्त्योपकाराणामिव प्रधानगतोत्पत्त्यपूर्वयोग्यताजनन एव शक्यत उपयोगो वक्तुम्- तथापि आरादुपकारकत्वावच्छेदेनैकत्रैवोपयोगकल्पने लाघवादुत्पत्त्यपूर्वनिष्ठयोग्यतायामेवोपयोग इति सूचयितुं सामान्यत आरादुपकारकाणामित्युक्तम् । ननु प्रकृतौ समुदायापूर्वजननानुकूलोत्पत्त्यपूर्वनिष्ठयोग्यता संपादकानामङ्गानां विकृतौ समुदायापूर्वभावे कथमतिदेशः? इत्यत आह तदव्यवहितेति ॥ यत्रतु वाजपेयाङ्गबृहस्पतिसवापूर्वस्य प्रयोगबहिर्भूतत्वेन साङगवाजपेयप्रयोगजन्यपरमापूर्वनिष्पत्त्यनन्तरमनुष्ठानान्न तत्रोपयोगः, तत्र फलानुकूलपरमापूर्वनिष्ठयोग्यताजनन एवोपयोगः । एवं वैमृथस्यापि समुदायापूर्वे द्रष्टव्यमिति सूचयितुं फलोपलक्षणेन स्वर्गाद्येव वेत्युक्तम् ॥ (बृहस्पतिसवकरणस्य परमापूर्वस्थापकत्वादीनां कौस्तुभोक्तत्वनिरूपणम्) अत्र च बृहस्पतिसवाद्यकरणस्य परमापूर्वनाशकत्वकल्पनया तत्करणस्य परमापूर्वस्थापकत्वकल्पनं मूलानुयायिनां तन्निरासः प्रतिपत्त्याद्यङ्गानामुपयोगश्च कौस्तुभे द्रष्टव्यः । चतुर्थे चोपपादयिष्यते ॥ (अङ्गानां प्रधानानां च परमापूर्वाङ्गीकारानावश्यकताशङ्कापरिहारेण परमापूर्वाङ्गीकारावश्यकतानिरूपणम्) यद्यपि यत्र समुदायापूर्वं, तत्रारादुपकारकाणां तत्रैवोपयोगोपपत्तेः, यत्रवा न तत्तत्राप्युत्पत्त्यपूर्व एव फलानुकूलयोग्यताजननद्वारोपयोगसंभवान्न परमापूर्वे किञ्चित्प्रमाणम् । किञ्च यत्र नैवारादुपकारकाण्यङ्गानि, तत्र तत्कल्पने नैव किञ्चित्तत्- तथापि दर्शपूर्णमासादौ फलवाक्ये साहित्यविशिष्टानां षण्णां यागकरणतानां फलनिरूपकत्वावगमात्तस्यच व्यापारमन्तरेणानुपपत्तेस्तदपेक्षया परमापूर्वं कल्प्यते । उत्पत्त्यपूर्वाणामतएव समुदायापूर्वस्यवा षट्साहित्यावच्छिन्नजन्यत्वाभावान्न व्यापारत्वम् । यद्यपि प्रतियागङ्करणता भिन्ना, आग्नेयत्वादीनि तदवच्छेदकान्यपि भिन्नानि- तथापि सर्वासु करणतासु एका फलनिरूपकता- फलस्यैकत्वात्, तदवच्छेदकत्वं च षट्साहित्यम् । नच तज्जन्यत्वमुत्पत्त्यपूर्वादीनां सिध्यतीति तद्व्यापारसिध्यर्थं परमापूर्वोपासनम् । अतएव यत्र करणताव्यवधानेनैव समुदायाद्यपूर्वोत्पत्तिः संभवति, तत्र व्यापारानपेक्षयैव साधकतमत्वविवक्षया करणत्वोपपत्तेर्नैककार्यनिरूपितत्वेन व्यापारापेक्षणम्, प्रकृतेतु फलस्य कालान्तरभावित्वेनाव्यवधानेनोत्पत्त्यसंभवेन व्यापारापेक्षणमिति विशेषः । एवमङ्गानामपि परस्परसहितानामेव प्रयोगविधिना प्रधानोपकाररूपफलजनकत्वावगमात्तस्य चाव्यवधानेनानुत्पत्तेस्तद्व्यापाररूपाखण्ड करणोपकारापरतदनापत्तेः । एवं यत्रैकमेव प्रधानं, तत्रापि फलस्य कालान्तरभावित्वेन व्यापारापेक्षायां साङ्गप्रधानोत्तरोत्पत्तिकत्वानुरोधेनैव तत्सिद्धिः ॥ (परमापूर्वानङ्गीकारस्येष्टत्वनिरूपणम्) एवमुभयत्र परमापूर्वसत्त्वे प्रमाणसत्त्वेऽपि साङ्गप्रधानोत्तरमुत्पन्नस्यैव व्यापारत्वकल्पने प्रमाणाभावात्कॢप्तोत्पत्त्यपूर्वाणामेव युक्तं व्यापारत्वमित्यालोच्यते यदि, तदा नैव तदङ्गीकारे किञ्चित्प्रयोजनमिति तथाशब्देन सूचयन् तदनङ्गीकारमिष्टापत्त्या दर्शयति यदित्विति ॥ (परमापूर्वानङ्गीकारे द्वितीयप्रकृतिप्रयोगे विकृतिषु च प्रसङ्गोपपादनपरप्रकाशमतस्य मतान्तरस्य च वार्तिकावष्टम्भेन खण्डनम्) एतेन परमापूर्वाभावे उत्तराङ्गाणां फलोत्पत्तिपर्यन्तमुत्पत्त्यपूर्वस्थित्यर्थत्वे वक्तव्ये सकृत्स्वर्गार्थं दर्शं कृतवतः प्रकृतिद्वितीयादिप्रयोगेषु विकृतिषु चैहिकफलासु पुनरुत्तराङ्गानुष्ठानानापत्तिः । पूर्वकृताङ्गोपकाराणामवस्थानेन प्रसङ्गसिद्धेरिति प्रकाशकारोक्तमपास्तम्- फलोत्पत्त्यनुकूलयोग्यताधानार्थत्वस्यैवोत्तराङ्गाणां स्वीकारेणान्तिमयोग्यतया तन्नाशेन प्रसङ्गानापत्तौ तदुत्पत्त्यपूर्वस्थित्यर्थत्वे प्रमाणाभावात् । एतेन परमापूर्वाभावे एकैकोत्पत्त्यपूर्वस्य कीर्तनेन नाशापत्तौ फलोत्पादानापत्तिरतस्तत्कल्पनमावश्यकमिति केषाञ्चिदुक्तमपि अपास्तम्- प्रमाणाभावे फलानुत्पादेऽपि बाधकाभावेन तत्कल्पनानुपपत्तेः । अतएव वार्तिके "अथ कस्मात्प्रात्यात्मिकान्येवाङ्गापूर्वाणि प्रधानोपकारकत्वं भिन्नानि च प्रधानापूर्वाणि फलबीजत्वं न प्रतिपद्यन्ते इत्याशङ्क्य सत्यम्, नहि कश्चिदत्र दोष इतीष्टापत्तिं प्रदर्श्य किन्तुऽअर्थापत्तेरिहापूर्वं पूर्वमेकं प्रतीयते ततस्तत्सिद्धये भूयः स्यादपूर्वान्तरप्रमा । ऽ प्रधानानां फलं प्रत्यङ्गानां च प्रधानानि प्रति युगपदुपादानादपेक्षावशेनैकापूर्वकल्पनया च तत्संबन्धोपपत्तेर्नापूर्वान्तरकल्पनाप्रमाणमस्तीत्येकमेव तावदवधार्यते ततः पुनः क्रमवर्तिभिर्बहुभिः कर्मभिः तदशक्यं युगपत्कर्तुमिति तत्सिध्यर्थं प्रात्यात्मिकापूर्वान्तरकल्पना भवती" त्यादिनोपजीव्यत्यागायोगमात्रेण परमापूर्वमङ्गीकृतम् ॥ (अङ्गानां न परमापूर्वकल्पकत्वमिति प्रकाशोक्तिनिरासपूर्वकोपसंहारः) एतेन कथञ्चित्पार्थसारथिलिखितमनुस्मृत्याङ्गानां परमापूर्वकल्पकत्वं नेष्टव्यमिति प्रकाशकारोक्तं वार्तिकविरोधादुक्तयुक्तेश्च परास्तम्- विशेषतश्चायमर्थो ह्येकादशाद्ये व्यक्तीकरिष्यते । परमापूर्वसिद्भावे विवादेऽप्यपूर्वसद्भावे नैव विवाद इत्यभिप्रेत्योपसंहरति सर्वथेति ॥ इति तृतीयमपूर्वाधिकरणम् ॥ (भाट्टदीपिका) (४ अधिकरणम् । ) (अ.२ पा.१ अधि.४) तानि द्वैधं गुणप्रधान भूतानि ॥ "व्रीहीनवहन्ती" त्यादौ पूर्ववदेवावधातस्य फलभावनाकरणत्वमविवादम् । तच्च फलं न व्रीहयः- अजन्यत्वात्- नापि वैतुष्यम्, तज्जनकत्वस्य लोकसिद्धत्वेनाविधेयत्वात्, नापि पक्षे दलनादेरप्यर्थप्राप्तत्वेन तद्व्यावृत्तिफलकोनियमः- तस्यापि वैफल्यात् । न च तस्यादृष्टार्थत्वम्- अदृष्टस्यावश्यकल्पनीयत्वे शाब्दावघातादेव तत्कल्पनौचित्यात् । अतोऽदृष्टार्थमेवावघातः । तदपि चादृष्टं न व्रीहिनिष्ठम्- तत्त्वावच्छिन्नं प्रति आत्मत्वेन समवायिकारणत्वात् । अतः पूर्ववदेव व्रीहय एवावघातार्था इति व्रीहिविशिष्टावघात एवादृष्टार्थमारादुपकारकत्वेन विधीयते इति प्राप्ते दृष्टसम्भवे अदृष्टस्यान्याय्यत्वाद्वितुषीभाव एवावघातफलम् । न च तस्याक्षेपादेव प्राप्तत्वेन विधिवैयर्थ्यम्- दलनाद्युपायान्तरव्यावृत्तिफलकनियमस्यैवावघाताश्रितस्यादृष्टार्थं विधेयत्वात् । अतएव कृष्णलचरौ अवघाताभावेन तस्य लोपः । वस्तुतस्तु श्रौतस्यावघातस्यैवाक्षेपतः पूर्वप्रवृत्त्या वितुषीभावार्थं विधेयत्वम् । अतश्चाक्षेपप्रतिबन्धाद्दलनादिव्यावृत्तिफलको नियमः फलम् । वैतुष्यस्य च दलनेनापि जायमानत्वाद्वैयर्थ्यशङ्का तु अवघातादेव व्रीहिनिष्ठाददृष्टस्याप्युत्पत्तिकल्पनान्निराकर्तव्या । तददृष्टस्य च जन्यत्वमात्रं लाघवात्कल्प्यते न प्रयोजकत्वमपि-दृष्टरूपे वैतुष्य एव तत्कल्पनात् । अतः कृष्णलचरौ वैतुष्याभावे तल्लोपः । आर्थिकविध्यन्तरकल्पनाच्च नानेकोद्देश्यता । तत्तददृष्टस्य च द्वितीयादिधर्मिग्राहकप्रमाणेन व्रीह्यादिनिष्ठत्वस्यैवावगतेस्तत्त्वेनैव समवायिकारणता नात्मत्वेन । अतश्चावघातस्यादृष्टवितुषीभावोभयद्वारा अपूर्वसाधनीभूतव्रीह्युद्देशेन विधानात्सिद्धं संस्कारकर्मत्वम् । प्रयोजनं यागार्थव्रीह्यपेक्षया व्रीह्यन्तरमवघातार्थमुपादेयं पूर्वपक्षे, सिद्धान्ते नेति ॥ ४ ॥ इति चतुर्थमवघातदृष्टार्थत्वाधिकरणम् । (प्रभावली) (भावार्थाधिकरणेनाक्षेपसङ्गतिनिरूपणपूर्वकं प्रयाजशेषन्यायेन व्रीहीणामवघातार्थत्वेन पूर्वपक्षोपपादनम्) अपूर्वाधिकरणाधीनो भावार्थाधिकरणस्यात्मलाभ इत्यपूर्वाधिकरणस्य भावार्थाधिकरणशेषतया तत्सङ्गतौ प्रयोजनाभावात्भावार्थाधिकरणेनैवाक्षेपिकीं सङ्गतिं दर्शयितुं भावाधिकरणसिद्धान्तानुवादेन पूर्वपक्षमाह व्रीहीनवहन्तीत्यादाविति ॥ आदिपदेन तण्डुलान् पिनष्टीत्यादिसंग्रहः । अवघातादीनामदृष्टार्थत्वेऽपि यदि तददृष्टं व्रीह्यादिनिष्ठमङ्गीक्रियते, तथापि न व्रीहीणामवघातार्थत्वसिद्धिरित्येतदर्थमाह तदपिचेति ॥ प्रयाजादिजन्यादृष्टवदात्मन्येवोत्पत्तेरनपेक्षिताश्रये व्रीह्याद्याश्रयत्वकल्पनापेक्षयावघात एव द्रव्यापेक्षे व्रीह्यादिद्रव्यविधानस्योचितत्वात् । अतएव अपेक्षितविधिलाभाय प्रयाजशेषन्यायेन द्वितीयायास्तृतीयार्थलक्षणायामपि न दोष इत्यर्थः ॥ (चतुर्विधकर्मत्वनिरूपणपूर्वकमवघातस्य व्रीह्यर्थत्वेन सिद्धान्तोपक्रमः) न यस्य जन्यत्वं, तदेव भाव्यतयान्वययोग्यमिति नियम- कर्मत्वस्य चतुर्विधत्वात् । किञ्चिद्धि स्वत एवोत्पाद्यत्वेन कर्म भवति यथा संयवनेन पिण्डः, किञ्चित्प्राप्तिविशिष्टत्वेन यथा दोहनेन पयः, किञ्चिद्विकारविशिष्टत्वेन यथावघातेन व्रीहयः- वितुषीभावाख्यविकारजनकत्वात्, किञ्चिच्च संस्कारविशिष्टत्वेन यथा प्रोक्षणेन व्रीहयः- अदृष्टरूपसंस्कारजननात् । अतश्च प्रकृते व्रीहीणां स्वरूपेण भाव्यत्वायोगेन वितुषीभावविशिष्टत्वेन रूपेण भाव्यतामादाय दृष्टार्थत्वे संभवत्यदृष्टार्थत्वकल्पना न युक्तेत्यभिप्रेत्य सिद्धान्तमाह दृष्टसंभव इति ॥ (अवघाताश्रितनियमविधानमिति शास्त्रदीपिकासिद्धान्तानुसारेण निरूपणम्) अत्रचैकमेव दृष्टार्थावघातनियमाददृष्टं कल्पितमित्यधिकरणोपसंहारग्रन्थे शास्त्रदीपिकायामनेन विधिना विधिवैयर्थ्यपरिहारसूचनद्वारा विधेयनियमस्यादृष्टार्थत्वमुक्तम् । तन्मतेन वितुषीभावार्थपक्षप्राप्तावघाताश्रित नियमविधानमाह दलनेति ॥ यतो वितुषीभावार्थावघाताश्रितस्य तस्यादृष्टार्थतया विधानम्, अत एवाश्रयाभावात्नादृष्टार्थम् । कृष्णलचरौ नियमप्राप्तावपि तु लोप एवेत्याह अतएवेति ॥ (शास्त्रदीपिकासिद्धान्तेऽश्रुतनियमविधानेन तस्यायोगादवघातस्यैव श्रौतस्य विधानं कल्पितस्यादृष्टस्याप्रयोजकत्वादिकं च) अस्मिंश्च पक्षे श्रुतधात्वर्थविधित्यागेनाश्रुतनियमविध्यापत्तेरश्रुतस्यादृष्टजनकत्वानुपपत्तेर परितुष्यन्पक्षान्तरमाह वस्तुतस्त्विति ॥ वैतुष्यस्य चेति ॥ नियमं विनेति पूर्वशेषः । व्रीह्यर्थावघातनियमजन्यत्वात्धर्मिग्राहकप्रमाणेन व्रीहिनिष्ठमेवेत्याह व्रीहिनिष्ठेति ॥ कल्पितस्याप्यदृष्टस्यानुषङ्गिकतया कल्पनान्न प्रयोजकत्वं स्वातन्त्र्येणेत्याह तददृष्टस्य चेति ॥ अदृष्टस्याननुष्ठापकताच वैतुष्यासंभवे तस्याननुष्ठानमित्येवंरूपा, नतु वैतुष्यसंभवेऽपि सा - दलनादेरप्यनुष्ठानमित्येवंरूपा, नतु वैतुष्यसंभवेऽपि सा- दलनादेरप्यनुष्ठानापत्तेः । अत एव तस्यावघातजन्यत्वेऽपि दलनादिव्यावृत्तिफलकनियमवैयर्थ्यानुपपत्तिप्रसूतत्वान्नियमादृष्टत्वव्यवहार इत्यर्थः ॥ (व्रीह्यदृष्टोभयोद्देश्यकत्वनिबन्धनवाक्यभेदस्य श्रुतविधावुद्देश्यानेकत्वाभावात्, दृष्टादृष्टोभयविशिष्टत्वेनैकयैव द्वितीययोद्देश्यसमर्पणाच्च परिहारः) उद्देश्यानेकत्वप्रयुक्तं वाक्यभेदं परिहरति आर्थिकेति ॥ श्रुतविधिना वितुषीभावविशेष्टव्रीह्युद्देसेनावघातविधाने तद्वैयर्थ्यप्रतिसन्धानोत्तरमवघातेनादृष्टं कुर्यादित्यार्थिकविध्यन्तर कल्पनान्न श्रुतविधावुद्देश्यानेकत्वम् । अथवा दृष्टादृष्टाश्रयव्रीहीणामेकयैव द्वितीयया भाव्यतोक्तेर्न दोष इत्यर्थः ॥ (व्रीहिपदेऽपूर्वसाधनत्वलक्षणा नियमापूर्वाङ्गीकारश्चोभयमप्यावश्यकमिति निरूपणम्) यथाचात्र व्रीहिस्वरूप इव वितुषीभावेऽप्यानर्थक्यापरिहारादपूर्वसाधनत्वलक्षणाया आवश्यकत्वे प्रधानोत्पत्त्यपूर्वार्थत्वेन विधानोपपत्तेर्न नियमादृष्टप्रयोजनमित्याक्षेपस्तत्परिहारश्च कौस्तुभे द्रष्टव्यः । अतो व्रीहीणामवघातार्थत्वाभावात्न प्रयोजनीभूतादवघातात्प्रधानापूर्वापेक्षया प्रयोजकत्वेनादृष्टान्तरकल्पनम्, किन्तु व्रीह्यर्थावघातजन्यं नियमादृष्टमानुषङ्गिकमिति धात्वर्थभेदेपि नापूर्वभेद इति व्यतिरेकेण सूचयन् सिद्धान्तमुपसंहरति अतश्चेति ॥ (विकृतौ प्रैयङ्गवे चरौ विचारप्रयोजनस्य भाष्यकारोक्तस्य परित्यागेन प्रकृतावेवावघातार्थव्रीह्यन्तरं पूर्वपक्षे सिद्धान्ते यागीया एव इति प्रयोजनान्तरोक्तौ निमित्तं प्रयोजनसिद्धिप्रकारश्च) अत्र विकृतौ प्रैयङ्गवे चरौ विचारप्रयोजनं भाष्यकारादिदर्शितम्, तत्प्रकृत्यधीनपदार्थप्राप्तिमत्त्वेन विकृतौ स्वातन्त्र्येण निर्णयाभावादावश्यके प्रकृतावेव निर्णये तत्रैव तल्लाभे विकृतिपर्यन्तधावने प्रयोजनाभावादुपेक्ष्य प्रकृतावेव प्रयोजनमाह प्रयोजनमिति ॥ अवघातविधौ पुरोडाशकपालादिवत्परप्रयुक्ततया व्रीहीणां साधनत्वाश्रवणात्यागस्येवावघातस्यापि स्वातन्त्र्येण प्रयोजकत्वे सति तदर्थमपि पार्थक्येन तेषामुपादानम्, सिद्धान्तेतु तेषां संस्कार्यत्वात्व्रीहिस्वरूपार्थत्वे चानर्थक्यापत्तेरपूर्वसाधनत्वापेक्षायां व्रीहिपदस्य तल्लक्षकत्वेऽधिकाराख्यप्रकरणस्य तात्पर्यग्राहकत्वात्प्रकृतग्रहणोपपत्तेः प्रकृतयागीयव्रीहीणामेवोपादानमित्यर्थः ॥ (पूर्वपक्षे व्रीहीणामेव त्रयाणामेवावघातस्सकृदेव, सिद्धान्ते चतुर्मुष्टिपरिमितानां यवानामपि तण्डुलनिष्पत्तिपर्यन्तमवघात इति स्वयं प्रयोजनान्तरोपपादनम्) एवं पूर्वपक्षे सर्वौषधावघातवददृष्टार्थं त्रयाणामेव व्रीहीणां सकृदेवावघातः । प्रकृतौच प्रयाजादिवदवघातस्य सान्नाय्यादियागाङ्गत्वात्तद्विकारेष्वतिदेशे यवप्रयोगेऽपि त्रिभिर्व्रीहिभिरवघातः । सिद्धान्ते त्वातण्डुलनिष्पत्त्यवघातः, औषधद्रव्यसंस्कारकत्वेन सान्नाय्याद्यनङ्गत्वान्न तद्विकृतिष्वतिदेशः । यवपक्षे तेष्वेवावघातश्चतुर्मुष्टिपरिमितानामेव यागसाधनत्वात्तावतामेव स इति प्रयोजनान्तरस्याप्युपलक्षणमेतत् ॥ इति चतुर्थमवघातदृष्टार्थत्वाधिकरणम् ॥ (भाट्टदीपिका) ( ५ अधिकरणम् । ) (अ.२ पा.१ अधि.५) धर्ममात्रेतु कर्मस्यादनिवृत्तेः प्रयाजवत् "व्रीहीन् प्रोक्षति" "स्त्रुचः संमार्ष्टी" त्यादौ दृष्टोपकारकत्वासम्भवात्द्वितीयायाश्च साध्यत्ववत्करणत्वेऽपि "सक्तून् जुहोति" "बल्वजान् शिखण्डकान् कुर्वि" त्यादौ प्रयोगदर्शनात्पूर्वाधिकरणपूर्वपक्षवदर्थकर्मत्वमेव । बल्बजानां हि करोतेर्द्विकर्मकत्वापत्तर्न साध्यत्वम् । अतः करणत्वमपि द्वितीयार्थः । अतश्च व्रीहिकरणकं प्रोक्षणमेवादृष्टार्थत्वेन विधीयते इति प्राप्ते कर्मणि द्वितीयेत्यनुशासनाद्घटं करोतीत्यादिप्रयोगाच्च साध्यत्वमेव द्वितीयार्थो न करणत्वम्- अनेकशक्तिकल्पनप्रसङ्गात् । कर्मत्वञ्च "कर्तुरीप्सिततं कर्मे" तिसूत्रान्नेप्सिततमत्वरूपमेव । अपितु "तथायुक्तं चानीप्सितमि"ति सूत्रादीप्सितानीप्सितसाधारणं साध्यत्वमेव । यथाचैवं सति न सूत्रद्वयवैयर्थ्यं तथा कौस्तुभ एव प्रदर्शितम् । अतश्च व्रीहीणां द्वितीयया साध्यत्वाभिधानात्यागाङ्गत्वावगमेन चेप्सितवत्वप्रतीतेस्तदुद्देशेन प्रोक्षणं विधीयते । दृष्टद्वारासम्भवेऽपि चादृष्टमेव द्वारं व्रीहिनिष्ठं कल्प्यते । अतएव यत्र नोपयोगः कॢप्तः, न वा कल्पयितुं शक्यः, यथा सक्तुषु, तत्र द्वितीयया करणत्वलक्षणामङ्गीकृत्य सक्तुविशिष्टहोमस्यैव अदृष्टार्थं विधानम् । नच अनीप्सितकर्मत्वेनाप्यन्वयोपपत्तेर्नकरणत्वलक्षणेति वाच्यम्- तथा सति अदृष्टोपकारकस्यापि भावनायां कर्मत्वेनान्वयावश्यम्भावे तस्य द्विकर्मकत्वापत्त्योद्देश्यानेकत्वनिमित्तक वाक्यभेदापत्तेः । अतः सक्तुकरणकहोमस्यारादुपकारकत्वेऽपि प्रोक्षणादेः सन्नित्योपकारकत्वमेव । प्रयोजनं पूर्ववत् ॥ ४ ॥ ॥ इति पञ्चमं संमार्ग व्रीहिप्रोक्षणाधिकरणम् ॥ (प्रभावली) (पूर्वाधिकरणेन प्रत्युदाहरणसङ्गतिः, द्वितीयायाः करणत्वशक्तिश्च) पूर्वाधिकरणे दृष्टोपकारकत्वलाभात्गुणकर्मत्वे साधिते यत्र स न लभ्यते, तत्र प्रधानकर्मत्वं भवत्विति दृष्टोपकारकत्वरूपसिद्धान्तहेतुप्रत्युदाहरणरूपेण पूर्वपक्षोत्थानादनन्तरसङ्गतिं सूचयन् विषयप्रदर्शनपूर्वकं पूर्वपक्षमाह व्रीहीनिति ॥ आदिपदेन "परिधिं संमार्ष्टि" "अग्निं संमार्ष्टि" "पुरोडाशं पर्यग्निकरोती" त्यादीनां संग्रहः । स्त्रुगादेः सम्मार्गाद्यजन्यत्वेन भाव्यत्वायोगादवघातादिवच्च योग्यतारूपलिङ्गादपि दृष्टोपकारविशिष्टत्वेन तदयोगात्स्त्रुगादिविशिष्टसम्मार्गादीनामेवारादुपकारकतया प्रयाजादिवत्विधानं युक्तमित्याशयेनाह दृष्टोपकारकत्वेति ॥ ननु योग्यतारूपलिङ्गात्गुणकर्मत्वासंभवे द्वितीयाश्रुतिबलादेव तदर्थसिध्या तत्सिद्धिरित्यत आह द्वितीयायाश्चेति ॥ द्वितीयायाः प्राधान्याभावेऽपि प्रयोगदर्शनात् । नान्त्यः, उपजीव्यप्रयोगविरुद्धानुशासनस्य तन्नियामकत्वानुपपत्तेरित्यभिप्रेत्याह करणत्वेऽपीति ॥ "बल्बजैस्तृणैर्मयूरान् कुर्वि"त्यर्थे सक्तूनिति वैदिकप्रयोगः । आदिपदेन प्रयाजशेषेणेत्यत्र तदभावेऽप्याज्यस्य प्राधान्यं व्यतिरेकेणसूचितम् । अतो बहुतरप्रयोगात्तस्याः करणत्वेऽपि शक्तिरित्यर्थः ॥ (बल्बजान् शिखण्डान् कुरु सक्तून् जुह्वतीत्यादावनेककर्मान्वयशङ्कातन्निरासौ) ननु आरुण्यादीनां प्रथमतः क्रयभावनायामन्वितानामपि पार्ष्ठिकः परस्परान्वय इवेहापि द्वयोरपि कर्मत्वेनैव प्रथमत एव बल्बजवाक्येऽन्वयोऽस्त्वित्याशङ्कामनेककरणान्वयेऽप्यनेककर्मान्वयासंभवेन परिहरति बल्बजानां हीति ॥ एवं सक्तूनामपि देवतोद्देश्यकप्रक्षेपद्रव्यत्यागसमुदायवाचिजुहोतिकर्मत्वानुपपत्तेः अनीप्सितत्वेनैकदेशकर्मत्वस्याप्यनुपपत्तेः करणत्वं तदर्थ इत्याह अतः करणत्वमपीति ॥ (द्वितीयायाः साध्यत्वे करणत्वे च करणत्व एव वा शक्तिरिति व्यवस्थापनम्) न सर्वत्र करणत्वमेव तदर्थः- घटं करोतीत्यादौ साध्यत्वेऽपि प्रयोगात्, अतो यथाप्रयोगं क्वचित्साध्यत्वं क्वचित्करणत्वमपि, प्रकृते च करणतयाप्युपपत्तेर्न प्रधानकर्मतात्यागे किञ्चिद्बीजम् । एतेन साध्यत्वार्थकत्वमनङ्गीकृत्य करणार्थत्वाङ्गीकारमात्रेणैवात्र प्राचां पूर्वपक्षे प्रयासकरणं व्यर्थमित्यपिना सूचितम् । अथवा करणत्वेऽपि प्रयोगान्न साध्यत्वमात्रं तदर्थोऽपितु करणत्वमप्यतः करणत्वे एव शक्तिरित्यर्थेनापिशब्दो योजनीयः । यस्तु घटं करोतीति साध्यत्वेप्रयोगस्तत्रापि विषयतासंबन्धेन घटस्य ज्ञानं प्रतीव कृतावपि करणत्वोपपत्तेर्न विरुद्ध इत्यर्थः । तेन च कौस्तुभे उक्तेन केवलकरणत्वार्थेन न विरोधः ॥ (प्रयोगादनुशासनप्राबल्येन गुणकर्मत्वसिद्धान्तोपक्रमः) आचारात्स्मृतिप्राबल्यस्य साधितत्वात्कतिपयप्रयोगरूपाचारसंवादाच्च स्मृतिबोधितार्थ एव तस्याश्शक्तिर्लाघवेनाश्रयितुं युक्ता- इतरथानेकशक्तिकल्पनापत्तेः, अतस्तदवगतकर्मत्वाक्षिप्तप्राधान्यानुपपत्त्या गुणकर्मत्वमेवेति सिद्धान्तमाह कर्मणि द्वितीयेति ॥ (साध्यत्वमेव द्वितीयार्थः, एवमपि अग्नेर्माणवकमित्यत्र माणवकपदात्पञ्चमीवारणार्थं सूत्रद्वयमावश्यकम्, अनीप्सितत्वादीनामन्यलभ्यत्वात्तत्र न शक्तिर्लक्षणा वा, साध्यत्वमात्रद्वितीयार्थत्वेऽपि व्रीह्यादीनां प्राधान्यावगमप्रायश्च) ननु कर्मत्वस्यापीप्सितानीप्सितभेदेनानेकविधत्वादनेकशक्तिकल्पना तदवस्थेत्यत आह कर्मत्वञ्चेति ॥ साध्यत्वमेवेति ॥ साध्यत्वपदं व्याप्यत्वापरपर्यायचतुर्विधक्रियाजन्यफलाश्रयत्वपरम्, अथवा तत्समनियताखण्डोपाधिपरम्, नतु जन्यत्वमात्रापरपर्यायम् । तेन चतुर्विधकर्मत्वस्यापि संग्रहः । एवञ्चरिप्सितानीप्सितत्वस्य प्रमाणान्तरलभ्यत्वेन न तत्रापि शक्तिरित्यर्थः । ननु एवं सति साध्यं कर्मेत्येतावतैव निर्वाहे सूत्रद्वयप्रणयनवैयर्थ्यमित्यत आह यथाचैवं सतीति ॥ "वारणार्थानामीप्सित" इति सूत्रेण वारणार्थानां धातूनां योगेरिप्सितस्यापादानसंज्ञाविधानातग्नेर्माणवकं वारयतीत्यत्राग्निपदादिव माणवकस्यापि रिप्सितत्वेनापादानसंज्ञाप्राप्तावीप्सिततमत्वेन कर्मसंज्ञाविधानायाद्यसूत्रस्यावश्यकत्वे द्वेष्योदीनसंग्रहार्थं द्वितीयसूत्रस्याप्यावश्यकत्वमिति कौस्तुभे दर्शितमित्यर्थः । एतेन सूत्रद्वयवैयर्थ्यापत्तेः प्रथमोपस्थितत्वादीप्सितकर्मत्व एव तस्याः शक्तिः, अनीप्सितकर्मत्वादौ लक्षणेति न्यायसुधाकारोक्तं अपास्तम्- उभयसाधारण्येनैकशक्त्यैव निर्वाहेऽन्यलभ्यांशेऽपि तत्कल्पनस्य लाक्षणिकत्वकल्पनस्य चायुक्तत्वात् । यत्रतु तद्बाधः, तत्राकथितादिसूत्रस्य लाक्षणिकत्वकल्पनेऽपि न दोष इति भावः । ननु द्वितीययेप्सिततमत्वानवबोधे स्त्रुगादीनां केन तदवगमो येन कर्मसंज्ञया प्राधान्यमुच्येतेत्यत आह अतश्चेति ॥ चेतनप्रवर्तनात्मा हि विधिरनीप्सितफले स्वतः प्रवर्तयितुमशक्नुवन् भावनाया रिप्सितभाव्यकत्वमवगमयतीतीप्सितभाव्यापेक्षायां द्वितीयया भाव्यत्वेनावगतानां स्त्रुगादीनां जुह्वा जुहोतीत्यादिविध्यवगतयाङ्गतयेप्सितत्वेन ग्रहणं नानुपपन्नमिति रिप्सिततमत्वस्य विधिनैव प्रतीतिरित्यर्थः । नन्विति ॥ उत्पत्तिशिष्टसोमावरुद्धत्वेनोपयोगकल्पनानुपपत्तिरित्यर्थः ॥ (द्वितीयया प्राधान्यबोधसमर्थनम्) नच निष्प्रयोजनत्वसप्रयोजनत्वाभ्यामेव द्रव्यस्य क्रियां प्रति गुणत्वप्रधानत्वोपपत्तौ द्वितीयातृतीययोर्निष्प्रयोजनत्वापत्तिः- "ऐन्द्या गार्हपत्यमि" त्यादौ गार्हपत्यैन्द्र्योः क्रतुसंबन्धित्वेन प्रयोजनवत्वे समाने सति गार्हपत्य एव प्राधान्यबोधस्य द्वितीयाधीनत्वात् । एवं सूक्तवाकप्रस्तरप्रहरणयोः प्रयोजनवत्त्वाविशेषेऽपि सूक्तवाके साधनताबोधस्य तृतीयाधीनत्वेन तद्वैयर्थ्यानापत्तिः । अतः सत्येव द्वितीयाश्रुतिप्रामाण्ये निष्प्रयोजनत्वात्सक्तुषु अपवाद इति कौस्तुभे द्रष्टव्यम् । नचेति ॥ (सक्तून् जुहोतीत्यत्रानीत्सितकर्मत्वपरत्वशङ्का, तत्र तन्त्ररत्नाद्युक्तः जुहोतेरकर्मकत्वेन तदसंभव इति परिहारः । जुहोतेरपि सकर्मकत्वादन्यथा स्वकीयः परिहारश्च) अत्र तन्त्ररत्नन्यायसुधाकारादिभिः "मैत्रावरुणाय दण्डमि" त्यादौ ददातेस्सकर्मकत्वात्मैत्रावरुणादीनामनीप्सितकर्मत्वेनान्वयसंभवेऽपीह जुहोतेरकर्मकत्वात्न सक्तूनामनीप्सितकर्मत्वेनान्वयः संभवतीत्यतः करणत्वलक्षणेत्युक्तम्, तद्धुतो हुतः पर्यावर्तत इति कर्मनिष्ठाप्रयोगात्"तृतीया च होश्छन्दसी" तिसूत्रेण होः कर्मणि तृतीयाविधानाच्च तस्यापि सकर्मकत्वावगतेरकिञ्चित्करमित्युपेक्ष्यान्यथा समाधत्ते तथासतीति । प्रयोजनमिति ॥ (पूर्वाधिकरणपूर्वपक्षसिद्धान्तप्रयोजनस्यात्रापि तत्वेन निरूपणम्) पूर्वपक्षे स्त्रुगादीनामुपादेयत्वेन विवक्षितसङ्ख्यात्वात्कपिञ्जलाधिकरणन्यायेन स्त्रुग्विवृद्धावपि त्रित्वसङ्ख्यावच्छिन्नैरेव सम्मार्गादिकम् । यवप्रयोगेऽपिच प्रोक्षणार्थव्रीह्यादिसंपादनम्, सिद्धान्तेतु सर्वेषामेव, यवप्रयोगेच तेष्वेव प्रोक्षणाद्यनुष्ठानान्न व्रीहिसंपादनमितिपूर्ववदित्यर्थः । यत्तु भाष्यकाराद्युक्तं प्रयोजनं, तद्दूषणं कौस्तुभ एव द्रष्टव्यम् ॥ इति पञ्चमं व्रीहिप्रोक्षणाधिकरणम् ॥ (भाट्टदीपिका) (६ अधिकरणम् ॥)॥ (अ.२ पा.१ अधि.६) आज्यैः स्तुवते, प्रौगं शंसतीत्यादिस्तोत्रशस्त्राणां यागीयदेवतादिप्रकाशकतयान्यमन्त्रवदेव दृष्टार्थत्वादवघातादिवदेव सन्निपत्योपकारकत्वमिति प्राप्ते । लोके गुणिनिष्ठगुणतात्पर्यकाभिधानस्यैव स्तुतिपदवाच्यत्वेन प्रसिद्धत्वात्प्रगीताप्रगीतमन्त्रसाध्यगुणिनिष्ठगुणतात्पर्यकाभिधानस्य च स्तोत्रशस्त्रपदवाच्यत्वात्तेषां गुणिप्रकाशनतात्पर्यकत्वासम्भवेन नैषां मन्त्राणां गुणिप्रकाशनार्थत्वमपि तु गुणप्रकाशनरूपाणां स्तोत्रशस्त्राणामात्मनिष्ठादृष्टार्थतया आरादुपकारत्वमेव । न च प्रयाजशेषाभिघारणन्यायेन दृष्टार्थत्वानुरोधेन लक्षणया गुणिप्रकाशनरूपत्वम्- लिङ्गादेव तादृक्त्वोपपत्तौ विधिवैयर्थ्यात् । एवञ्च माहेन्द्रयागसन्निधौ ऐन्द्रीस्तुतिरुपपन्ना भवति । इतरथा शब्दसमवायिनी देवता विधिगतशब्देनैव निगमेषु वक्तव्येति महेन्द्रो नेन्द्रशब्देन शक्यते प्रकाशयितुम् । अतो यत्रेन्द्र एव देवता तत्रोत्कर्षापत्तिः, सामान्यसंबन्धबोधकप्रमाणाभावेन वा मनोतास्थाग्निशब्दवल्लक्षणया इन्द्रपदेन महेन्द्रस्यैव प्रकाशनापत्तिः । तस्मात्प्रधानकर्मणी स्तोत्रशस्त्रे ॥ ६ ॥ इति षष्ठं स्तुतशस्त्राधिकरणम् । (प्रभावली) (पूर्वाधिकरणेनापवादसंगतिः देवतास्तुतेः मण्डूकादिप्रकाशकतया स्तोत्रशस्त्राणां दृष्टार्थतया गुणकर्मत्वपूर्वपक्षश्च) पूर्वाधिकरणे साधितस्य गुणकर्मत्वस्येहापवादकरणादापवादकीं सङ्गतिं स्पष्टत्वात्संशयं चानभिधाय विषयप्रदर्शनपूर्वकं पूर्वपक्षमेवाह आज्यैरिति ॥ प्रौगसंज्ञकः शस्त्रविशेषः । आदिपदेन "पृष्ठैः स्तुवते" निष्कैवल्यं शंसती" त्यादीनां संग्रहः । स्तोत्रं नाम प्रगीतमन्त्रसाध्यगुणगुणिसंबन्धकीर्तनम् । तदेवाप्रगीतमन्त्रसाध्यं शस्त्रमिति तयोर्भेदः । यद्यपि विषयतासंबधेन गुणगुणिनोरुभयोरपि संबन्धकीर्तनात्मकस्तोत्रशस्त्रे प्रति करणत्वमस्ति- तथापि तयोः प्रयोजनापेक्षायां कर्मानुपयुक्तगुणप्रकाशनार्थत्वायोगेऽपि कर्मोपयुक्तगुणिप्रकाशनार्थत्वेन दृष्टार्थत्वसंभवेऽदृष्टार्थत्वकल्पनायोगान् याज्यादिमन्त्रवदेव दृष्टार्थत्वलाभाय प्रकाशनार्थत्वमेव युक्तमिति गुणिसंस्कारकत्वात्गुणकर्मत्वमेवेति पूर्वपक्षमाह यागीयेति ॥ नच द्वितीयाश्रुत्यभावे कथं गुणकर्मत्वमिति शङ्क्यम्- तदभावेऽपि गुण्यङ्गताबोधकलिङ्गमात्रादपि तदुपपत्तेः । अतएव "तुल्यश्रुतित्वाद्वेतरैः सधर्मः स्यादि"ति पूर्वतनसिद्धान्तसूत्रे श्रुतिग्रहणमुपलक्षणमिति भावः ॥ .॥ आग्निमारुतादौ "अक्षसूक्तं शंसति" "मण्डूकसूक्तं शंसती" त्येवमाद्याम्नातानामक्षमण्डूकादीनां देवतात्वाभावेन देवताप्रकाशकत्वानुपपत्ते राजसूयाग्निचयनयोर्विनियुक्ताक्ष मण्डूकस्तुत्यमात्रप्रकाशकत्वस्य दृश्यतेचेति गुणसूत्रेणेह शङ्कितत्वात्"स्तुतशस्त्रयोस्तु संस्कारो याज्यावद्देवताविधानत्वादि"ति पूर्वपक्षसूत्रगतं देवतापदं स्तुत्यमात्रोपलक्षणमिति सूचयितुं देवतादीत्यादिपदोपादानम् ॥ (स्तोत्रशस्त्रयोर्गुणिप्रकाशनपरत्वे लक्षणाप्रसङ्गेनादृष्टार्थत्वोपपादनम्) श्रुतार्थस्यैव प्रयोजनापेक्षायां तदविरोधेनैव प्रयोजनस्य कल्पना युक्तेत्यभिप्रेत्य सिद्धान्तमाह लोक इति ॥ ऽवक्रकेशान्तो देवदत्तऽ इत्यादौ यथागुणाभिधाने स्तुतिबुद्धिर्भवति, न तथा वक्रकेशान्तं तमानयेत्यादावित्यर्थः । ननु "प्रयाजशेषेण हवींष्यभिघारयती" त्यत्र प्रयाजशेषप्रतिपत्त्यर्थतया दृष्टार्थतानुरोधेन विभक्तिद्वये लक्षणाश्रयणवत्, इहापि स्तौतिशंसत्योः प्रकाशने लक्षणास्त्वित्याशङ्क्य निरस्यति नचेति ॥ याज्यादिमन्त्रेष्विव प्रकाशनस्य लिङ्गकल्प्यमन्त्रविनियोजकश्रुत्यैव प्राप्तिसंभवेनेह गुणपरिसङ्ख्याद्यर्थत्वाभावेन विधिवैयर्थ्यापत्तेर्मन्त्राणां दृष्टार्थत्वस्य स्तुतिनिष्पादकतया सिद्धान्तेऽप्यक्षतेः स्तुतिस्वरूपस्य दृष्टार्थत्वकल्पने स्तुतिस्वरूपस्यैव बाधापत्तेरगत्या शक्यार्थस्यैवादृष्टार्थतया विधिसार्थक्यमन्यथा वैयर्थ्यमित्यर्थः । एवं लिङ्गबाधकं श्रुतिविरोधमुपन्यस्य क्रमसंबन्धिबाधापत्तिमपि दर्शयति एवञ्चेति ॥ (क्रमसन्निध्यबाधायापि स्तोत्रशस्त्रयोरारादुपकारकत्वोपपादनम्) यदि स्तौतिशंसत्योर्गुणिप्रकाशनलक्षणार्थतामङ्गीकृत्य गुणिस्मरणार्थत्वम्, तदा माहेन्द्रग्रहयागाभ्यासक्रमे पृष्ठस्तोत्रसाधनत्वेन विहितयोः "अभित्वा शूरनोनुमः" "नत्वावमन्ये" इत्यनयोः अविद्यमानार्थऋङ्मन्त्रयोरिन्द्रलिङ्गत्वेन महेन्द्रप्रकाशनानुपपत्तेः इन्द्रस्य च यागानङ्ग्त्वेन प्रकाशनानुपयोगात्यत्रेन्द्रो देवता तत्प्रकरण एव पूषानुमन्त्रणमन्त्रवदुत्कर्षापत्तौ यजुर्वेदविहितग्रहयागाभ्यासक्रमेण सामवेदान्तर्गतोत्तराग्रन्थे पठितर्चां यथाक्रमं पाठेनावगताङ्गभावानां मध्येऽनयोर्मन्त्रयोस्तदङ्गीकारक्रमस्य तत्साध्यस्तोत्रस्यच बाधापत्तिः । उत्तरयोश्चककुप्भूतत्वसंपादनाय "पादं पुनरारभते" इत्यादिना माहेन्द्रग्रहसन्निधावाम्नातस्य प्रग्रथनस्य तदङ्गत्वानङ्गीकारात्तत्सन्निधिबाधापत्तिश्च । अतो दुर्बलयोरपि क्रमसन्निध्योरबाधेनोपपत्तौ बाधायोगात्गुणप्रकाशनार्थत्वेचेन्द्रमाहेन्द्रयोर्गुणैक्येन महेन्द्रवृत्तिगुणप्रकाशकत्वोप पत्त्या तयोरनुग्रहेण आरादुपकारकत्वमेव स्तोत्रशस्त्राणां युक्तमित्यर्थः ॥ (महेन्द्रेन्द्रपदयोर्भिन्नदेवतात्वसमर्थनेनेन्द्रमन्त्राणां महेन्द्राप्रकाशकत्वोपपादनम्) ननु इन्द्रस्यैवं वृत्रवधोत्तरकालं महत्वयोगेन "यन्महानिन्द्रोऽभवत्तन्महेन्द्रस्य महेन्द्रत्वमि"ति महेन्द्रशब्दवाच्यत्वस्मृतेः समुदायशक्तौ प्रमाणाभावेन महत्वगुणविशिष्टत्वेन महेन्द्रत्वादैन्द्रमन्त्राभ्यासेऽपि तत्प्रकाशनोपपत्तेर्नोत्कर्षापत्तिरित्याशङ्कानिरासायाह इतरथेति ॥ "माहेन्द्रं ग्रहं गृह्णाती" त्यत्र महेन्द्रपदादुत्पन्नेन देवतातद्धितेन देवतात्वविशिष्टद्रव्याभिधानात्देवतात्वस्य च वृद्धव्यवहारेण त्यज्यमानद्रव्योद्देश्यत्वरूपस्यानुच्चार्येर्ऽथेऽसंभवात्तद्धिताभिहितोद्देश्यत्वाख्यदेवतात्वान्वयार्थं वृत्रवधोत्तरं महत्त्वेन तदुपपादने वेदस्यानित्यत्वप्रसङ्गात्तद्धितवृद्धौ सामर्थ्यस्यापेक्षणेनाश्वकर्णादिशब्दवदवयवार्थानपेक्षणेन समुदायवृत्त्यार्ऽथान्तरप्रतिपादकेन महेन्द्रप्रातिपदिकेन तस्यैव तद्धितेन देवतात्वं विधीयत इति विधिगतशब्देनैव निगमेषु वक्तव्येति दाशमिकन्यायात्तत्पर्यायशक्रादिप्रयोगानुपपत्तौ सुतरां शुद्धेन्द्रपदप्रयोगायोगात्तेन प्रकाशनानुपपत्तेरुत्कर्षापत्त्यादिकमनिवार्यमित्यर्थः ॥ (त्वं ह्यग्ने इत्यत्राग्निशब्दस्य मनोतालक्षकत्वेऽपि प्रकृते इन्द्रशब्दस्य महेन्द्रलक्षकत्वापत्तिरिति निरूपणम् । प्रयोजननिरूपणं च) मनोतास्थेति ॥ पशावग्नीषोमयोर्देवतात्वेऽपि "त्वं ह्यग्ने प्रथमो मनोते" तिमन्त्रेऽग्निपदे स्वसहचरितसोमलक्षणावतिहापीन्द्रपदे तल्लक्षणापत्तिः । नचेह सा युक्ता- तत्र श्रुतिविरोधाभावात्, प्रत्युत "मनोतायै हविषोऽवदीयमानस्यानुब्रूही"ति प्रैषसामर्थ्याद्धविर्देवतास्मृत्यर्थत्वावगतितात्पर्यग्राहकवशात्तदाश्रयणेऽपीह तदाश्रयणस्यायुक्तत्वादित्यर्थः । प्राकरणिकेन्द्रयागे सामान्यसंबन्धबोधकप्रमाणसत्त्वेऽपि तदवान्तरप्रकरणपठितमन्त्रान्तरावरोधेऽस्य विनिवेशायोगात्प्रकरणबहिर्भूतेन्द्रयागे निवेशेनोत्कर्षमभिप्रेत्य सामान्यसंबन्धबोधकप्रमाणाभावेन वेत्युक्तम् । विस्तरस्तु कौस्तुभे द्रष्टव्यः । सिद्धान्तमुपसंहरति तस्मादिति ॥ प्रयोजनं यत्र अग्निष्टुत्यांऽआग्नेयग्रहा भवन्तीऽति वचनेन सर्वग्रहेष्वाग्नेयत्वं विहितम्, तत्र प्रकृतितो नानादैवत्यस्तोत्रशस्त्राणां प्राप्तौ पूर्वपक्षे देवतासंस्कारत्वात्यथादेवतमूहितव्यम् । सिद्धान्ते त्वदृष्टार्थत्वादनूह इति देवतान्यत्वे स्तुतशस्त्रयोः कर्मत्वादविकारः स्यादिति सूत्रेणैव दशमचतुर्थपादे वक्ष्यत इति नोक्तम् ॥ इति षष्ठं स्तुतशस्त्राधिकरणम् ॥ (भाट्टदीपिका) (७ अधिकरणम् । ) (अ.२ पा.१ अधि.७) गुणकर्मप्रधानकर्मविधायकाख्यातद्वये निरूपिते प्रसङ्गादभिधायकं तृतीयमाख्यातं निरूप्यते । मन्त्रगतानां ब्राह्मणगतानाञ्च यच्छब्दादिसमभिव्याहृतानामाख्यातानामपि विधायकत्वम् । सत्यामपि च प्रमाणान्तरेण प्राप्तौ अभ्यासात्कर्मभेद इति प्राप्ते "देवांश्च याभिर्यजते" "यस्योभयं हविरार्तिमार्च्छेदि" त्यादौ यच्छब्दस्य प्राप्तिद्योतकत्वेन स्वविषये अज्ञातज्ञापनरूपविधिप्रतिबन्धकत्वं स्पष्टम् । एवं "अग्नीदग्नीन्विहरे" त्यादौ संबोधनविभक्तेरभिमुखश्रोतृमात्रविषयाया अभिमुखानभिमुखसाधारणविधिविरोधित्वम् । दामीत्यादेरुत्तमपुरुषस्य च परप्रवर्तनारूपविधिविरोधित्वमतो विधायकत्वासंभवान्मन्त्रगतानां स्मारकत्वं, ब्राह्मणगतानां निमित्तप्रतिपादकत्वं लक्षणयेति द्रष्टव्यम् ॥ ७ ॥ इति सप्तमं मन्त्राभिधायकत्वाधिकरणम् ॥ (प्रभावली) (यच्छब्दादिसमभिव्याहृतमन्त्रब्राह्मणगताख्यातविषयत्वोपपादनम्) उत्तरविचारस्य सङ्गतिमाह गुणकर्मेति ॥ अभिधायकमिति । अनुवादकमित्यर्थः । सौत्रं मन्त्रपदं यच्छब्दादिसमभिव्याहृताख्यातमात्रोपलक्षणम्, नतु मन्त्रत्वमविधायकत्वे ब्राह्मणत्वं च विधायकत्वे तन्त्रमित्येतदर्थम्- "वसन्ताय कपिञ्जलानि" त्यादौ मन्त्रत्वेऽपि विधायकत्वात्- "यस्योभयमि" त्यस्य ब्राह्मणत्वेऽप्यभिधायकत्वात्, इत्यभिप्रेत्य मन्त्रगताख्यातस्येव ब्राह्मणगतानामपि तेषामुदाहरणत्वं दर्शयति मन्त्रगतानामिति ॥ यच्छब्दादीत्यादिपदेन संबोधनविभक्त्युत्तमपुरुषादिशब्दानां संग्रहः ॥ (देवांश्च याभिरिति मन्त्रार्थस्तद्विनियोगस्थलं च) देवांश्चेति ॥ "न ता नशन्ति न दभाति तस्करो नासामामित्रो व्यथिरादधर्षति । देवांश्च याभिर्यजते ददाति च ज्योगित्ताभिः सचते गोपतिः सहे"त्येतावतो मन्त्रत्वेऽपि प्रकृतोपयोगविवक्षया तृतीयपादमात्रोपादानम् । याभिर्गोभिर्यजते याश्च ददाति ता गावो न नश्यन्ति नच तस्करो दभ्नाति हरति । नचासाङ्गवाममित्रकृतो व्यथिरुपद्रव आदधर्षति पीडयति गोस्वामी च ताभिस्सह ज्योक्च चिरं कालमित्निश्रेयसेन सचते संयुक्तो भवतीति गोस्तुत्यर्थमन्त्रार्थः । अयमानुबन्ध्ययागाङ्गपशुपुरोडाशानुनिर्वाप्यदेवीहविर्यागे चरुद्रव्यके गोदेवत्वे याज्यात्वेन विनियुक्तः ॥ (यद्यदिप्रभृतीनां विधिशक्तिप्रतिबन्धकत्वोपपादनम्) नच यच्छब्दस्य स्वार्थमात्रे सिद्धताद्योतकत्वात्गोस्वरूपानुवादेऽपि तस्याः साधनत्वेन विध्युपपत्तिरिति वाच्यम्- यः पाकं करोति स भुङ्क्तैत्यादौ तच्छब्दावधिप्राप्तानुवादकत्वस्य लोके दर्शनेनेहापि या गा ददाति ता न नशन्तीति यच्छब्दसमभिव्याहारेण तच्छब्दावध्यनुवादकत्वप्रतीत्या यागदानयोः सिद्धानुवादप्रतीतेर्विधेयत्वायोगात् । अत एव यत्र कर्तृसमभिव्याहृतः तत्रापि कृत्याश्रयत्वरूपकर्तृत्वस्य सिद्धताप्रतीत्या कृतेरपि सिद्धताप्रतीत्या न विधेयत्वम् । एवं सत्यपि यदि कथञ्चिदप्यालोच्यमाने प्राप्तिर्न संभाव्येत, तदा "यदाग्नेयोऽष्टाकपाल" इतिवत्स्वार्थमात्रप्रसिद्धिद्योतकतामङ्गीकृत्य विधेरगत्या विधायकत्वमप्याश्रीयेत, नत्वेतदस्ति- गोद्रव्यकयागदानादेरनेकविधिभिः प्राप्तत्वादित्यर्थः । एवं यदिशब्दस्यापि निमित्तत्वपरत्वात्स्वसमभिव्याहृतप्राप्तिद्योतकत्वं द्रष्टव्यम् । एवमग्नीदिति वक्त्रा श्रोत्राभिमुख्येन विधानं वेदे वक्तुरभावान्न संभवतीत्यध्वर्युवक्तृत्वानुवादकत्वमेवेत्यर्थः । अत एव अत्र लोडपि नालौकिकविध्यर्थकः, किन्तु "प्रैषातिसर्गप्राप्तकालेतु कृत्याश्चे" ति सूत्रात्प्रैषार्थक एवेति ध्येयम् । परप्रवर्तनेति यत्रतूत्तमपुरुषेप्यहं दद्यामिति लिङ्प्रयोगस्तत्रतु स्वनिष्ठप्रवर्तनापरत्वं तत्र लक्षणया नेयमिति द्रष्टव्यम् ॥ (विधिशक्तिप्रतिबन्धकयदादिशब्दस्य धर्मोपयोगनिरूपणम्) नचैवं तर्हि तेषामानर्थक्यम्- ब्राह्मणादिगतानामाख्यातान्तरैकवाक्यतया निमित्तत्वप्रतिपादकतयोपयोगात् । मन्त्रगतानान्तु यद्यपि विधेयत्वेनोद्देश्यसमर्पकत्वेनोपयोगाभावात्स्तावकतया च दूरस्थत्वेन पदैकवाक्यताभावादनुपपत्तेः पदार्थविधया स्तुतिमात्रलक्षणायामपि स्वार्थबोधे समाप्त्यभावेन वाक्यैकवाक्यताया अप्यसंभवान्नोपयोगः संभवति- तथापि पारिशेष्यान्मन्त्राधिकरणन्यायेन स्मारकत्वेनैव स इत्याह अत इति ॥ प्रयोजनं स्पष्टत्वान्नोक्तम् ॥ इति सप्तमं मन्त्राभिधायकत्वाधिकरणम् ॥ (भाट्टदीपिका) (८ अधिकरणम् । ) (अ.२ पा.१ अधि.८) तच्चोदकेषु मन्त्राख्या मन्त्रप्रसङ्गात्"अहेबुध्निय मन्त्रं मे गोपाये"ति वेदप्रयुक्तमन्त्रशब्दार्थनिर्णयाय तल्लक्षणमुच्यते । यत्राभियुक्तानां मन्त्रपदवाच्यत्वप्रकारिकोपस्थितिर्विशेष्यतासंबन्धेन समन्त्रः । वाच्यतावच्छेदकं च मन्त्रत्वं जातिरखण्डोपाधिर्वेत्यन्यदेतत् ॥ ८ ॥ ॥ इति अष्टमं मन्त्रलक्षणाधिकरणम् ॥ (प्रभावली) (पूर्वाधिकरणेन प्रासङ्गिकसङ्गतिनिरूपणम्) पूर्वाधिकरणे उपलक्षणतयापि सूत्रे मन्त्रशब्दप्रयोगादुपस्थितस्य मन्त्रस्य लक्षणं क्रियत इति प्रासङ्गिकीं सङ्गतिं दर्शयति मन्त्रप्रसङ्गादिति ॥ (शास्त्रसङ्गतिनिरूपणपूर्वकमर्थप्रकाशकत्वस्यालक्षणत्वात्मन्त्रत्वप्रकारकप्रसिद्धिविषयत्वमेव मन्त्रत्वमिति निरूपणम्) शास्त्रे वाक्यार्थविचारवत्वेदपदार्थविचारस्यापि कर्तव्यत्वेन प्रतिज्ञानादिह तत्करणेन शास्त्रसंगतिं सूचयितुं वैदिकपदार्थत्वं दर्शयितुमहिर्बुध्न्येत्युक्तम् । "अहिर्बुध्न्यो रुद्र" इति प्रकाशकाराः । आवसथ्याग्निरित्यपरे । तच्छब्देन पूर्वाधिकरणोक्तमभिधानं परामृश्य तदभिधानं चोदकं प्रयोजकं येषामिति बहुव्रीहिसमासेन प्रयोगकाले अर्थप्रकाशकत्वं मन्त्रलक्षणं यद्यपि सूत्रे प्रतीयते- तथापि मन्त्रकाण्डपठितानां "वसन्ताय कपिञ्जलानालभेते"त्यादीनां मन्त्रत्वेऽपि विधायकत्वेनार्थप्रकाशकत्वाभावेनाव्याप्तेः पञ्चमे मन्त्राभावे ब्राह्मणस्यापि स्मारकत्वाङ्गीकारादतिव्याप्तेर्यथाश्रुतमयुक्तं तदित्युपेक्ष्यान्यथा लक्षणमाह यत्रेति ॥ (मन्त्रपदवाच्यतावच्छेदकनिरूपणेनोक्तमन्त्रलक्षणस्य सूत्रारूढत्वप्रतिपादनेनास्यन्तत्वादिलक्षणखण्डनेन चोपसंहारः) ननु मन्त्रपदवाच्यतावच्छेदकानिश्चये वाच्यत्वप्रकारकनिश्चयायोगान्न लक्षणसिद्धिः ॥ न हि मन्त्रत्वन्नाम जातिः- तथात्वे विधित्वादिना साङ्कर्यापत्तेः, अनेकवर्णव्यक्तीनां यौगपद्यासंभवेन मन्त्रत्वस्याभिव्यक्त्यनापत्तेश्च । नाप्युपाधिः, अतः कथमेतल्लक्षणमित्यत आह वाच्यतावच्छेदकञ्चेति ॥ अखण्डोपाधिरूपस्यैव मन्त्रत्वस्य देवतात्ववत्स्वीकारेण तेन रूपेण वाच्यत्वेऽवधारिते तत्प्रकारकनिश्चयविषयत्वस्य लक्षणत्वोपपत्तिः । अतश्च तच्छब्दस्य मन्त्रपरत्वमेवाङ्गीकृत्य मन्त्रचोदकेषु मन्त्राध्येतृषु या मन्त्राख्या मन्त्रपदवाच्यत्वप्रयोगेण सूत्रे उक्तमिति भावः । यानि अस्यन्तत्वादीनि लक्षणानि वृत्तिकारेण कृतानि, तानि कथञ्चित्स्वरूपकथनमात्रपरतया नेयानि, नतु लक्षणत्वेनर्"इड्यश्चासि वन्द्यश्च वाजिन्नि"ति मन्त्रेऽसिमध्यत्वेन "तत्त्वा यामि ब्रह्मणे" ति मन्त्रे त्वामध्यत्वेनाव्याप्तेरित्यादि प्राचां ग्रन्थेष्वेव द्रष्टव्यम् । प्रयोजनम् "आक्षेपेष्वपवादेषु प्राप्त्यां लक्षणकर्मणि । प्रयोजनं न वक्तव्यं यच्च कृत्वा प्रवर्तत" इत्याभियुक्त्या लक्ष्यज्ञानरूपस्यैव स्पष्टत्वात् न पृथग्वाच्यमिति नोक्तम् ॥ इत्यष्टमं मन्त्रलक्षणाधिकरणम् ॥ (भाट्टदीपिका) (९ अधिकरणम् । ) (अ.२ पा.१ अधि.९) "एतद्ब्राह्मणान्येव पञ्च हवींषी"ति वेदप्रयुक्तब्राह्मणशब्दार्थपरिज्ञानार्थं तल्लक्षणमपि प्रसङ्गादेव । मन्त्रातिरिक्तवेदत्वमेव ब्राह्मणत्वम् ॥ ९ ॥ इति नवमं ब्राह्मणलक्षणाधिकरणम् ॥ (प्रभावली) (शास्त्रानन्तरसङ्गतिनिरूपणपूर्वकं मन्त्रातिरिक्तवेदवाक्यत्वं ब्राह्मणस्य लक्षणमिति अर्थवादोपनिषदामपि विधावेवान्तर्भावेनोपपादनम्) पूर्ववदेव वैदिकपदार्थविचारेण शास्त्रसङ्गतिं प्रसङ्गसङ्गतिं चानन्तरं दर्शयन् ब्राह्मणलक्षणं यद्यपि मन्त्रलक्षणवदेव यत्राभियुक्तानां ब्राह्मणपदवाच्यत्वप्रसिद्धिविषयत्वरूपं शक्यते वक्तुम्, इतरथा ब्राह्मणातिरिक्तवेदत्वं मन्त्रत्वमित्येवंरूपस्य मन्त्रलक्षणस्यापि संभवेन विनिगमनाविरहापत्तेः- तथापि स्वतन्त्रस्यार्षेर्नियन्तुमशक्यत्वादिति न्यायेन सूत्रकृदुक्तमेव लक्षणं दर्शयति एतद्ब्राह्मणानीति ॥ वस्तुतस्तु शेषे ब्राह्मणमित्येतावतैव सिद्धेः शब्दशब्दप्रयोगेणाभियुक्तप्रसिद्धिमूलकत्वमेव पूर्वोक्तलक्षणस्य प्रतीयत इति न विनिगमनाविरह इति ध्येयम् । मन्त्रातिरिक्तेति ॥ वेदस्य ब्राह्मणमन्त्रयोः वेदनामधेयमिति द्विराशित्वोक्तेः मन्त्रातिरिक्तत्वेन लक्षणेनार्थवादानां विधीनामुपनिषदां च द्वितीयराश्यन्तर्भावः सूचितः । अत्रापि वृत्तिकारोक्तानि लक्षणानि भाष्यादावेव दूषितानि तत्रैव द्रष्टव्यानि ॥ इति नवमं ब्राह्मणलक्षणाधिकरणम् ॥ (भाट्टदीपिका) (१० अधिकरणम् । ) (अ.२ पा.१ अधि.१०) ऊहप्रवरनामधेयानां सत्यपि प्रयोगकाले अर्थस्मरणार्थमुच्चार्यत्वे मन्त्रपदैकवाक्यत्वे च स्वरूपेण वेदेऽपठितत्वादभियुक्तप्रसिद्ध्यविषयत्वेन नैषां भ्रेषे मन्त्रभ्रेषनिमित्तं प्रायश्चित्तम्, अपितु अङ्गभ्रेषनिमित्तकमेव ॥ १० ॥ इति दशममूहामन्त्रताधिकरणम् ॥ (प्रभावली) (पूर्वाधिकरणेनापवादिकसङ्गतिः ऊहप्रवरनामस्वरूपनिरूपणपूर्वकतन्मन्त्रत्वपूर्वपक्षश्च) पूर्वं वेदस्य द्वैराश्ये उक्ते ऊहादेरप्यनुमानादिगम्यवेदत्वाभ्युपगमात्तत्रच विधिप्रयोजनत्वाभावेन ब्राह्मणत्वाभावात्परिशेषेणाथवा प्रयोगकालेर्ऽथप्रकाशकत्वरूपपूर्वोक्तलक्षणभ्रान्त्या वा मन्त्रत्वे प्राप्ते तदपवादः क्रियते । अर्थाच्च द्वैराश्यस्य एठ्यमानवेदविषयत्वं सिद्धं भवतीत्येवमापवादकीं सङ्गतिं स्पष्टत्वादनभिधाय विषयप्रदर्शनपूर्वकं पूर्वपक्षं संक्षेपेण सूचयति ऊहेति ॥ "प्राकृतस्थानपतितपदार्थान्तरकार्यतः । ऊहः प्रयोगो विकृतौ ऊह्यमानतयोदितः" इत्यग्न्यादिपदस्थाने विकृतौ सूर्यादिपदप्रयोगो यो मन्त्रेषु स ऊहः । "आर्षेयं वृणीत" इत्यादिविधिवशात्काश्यपवत्सारनैध्रुवेत्यादिशब्देन आर्षेयं कीर्त्यते, स प्रवरः । सुब्रह्मण्यानिगदे यत्र "देवदत्तशर्मणः पुत्रो यजत इत्यादिना यजमानपित्रादिवाचकशब्दो यजमानस्य नाम गृह्णाती"ति विधितः प्रयुज्यते तन्नाम । मन्त्रपदैकवाक्यत्वेचेति ॥ इतरथा अमन्त्रकैकवाक्यतापन्नानां मन्त्राणामपि श्लोकैकवाक्यतापन्नमन्त्राक्षरवदमन्त्रत्वापत्तिरित्यर्थः ॥ (मन्त्रैकवाक्यत्वस्यार्थप्रकाशकत्वस्य वा मन्त्रत्वाप्रयोजकत्वेनोहाद्यमन्त्रत्वसिद्धान्तः) सिद्धान्तमाह स्वरूपेणेति ॥ स्वाध्यायाध्ययनकाले तेषामपठितत्वेनाभियुक्तप्रसिद्ध्यभाव इत्यर्थः । अत एव तेषां स्वरपूर्वकं पाठाभावेऽपि न दोषः । नैषामिति ॥ नच तदेकवाक्यतापन्नानाममन्त्रत्वापत्तिः- एकपदलोपेऽपि स एव मन्त्र इति दृढतरप्रत्यभिज्ञानात्मन्त्राविनाशप्रतीतेः । अतएव याज्यान्ते प्लुतिकरणेऽपि न मन्त्रत्वहानिः । श्लोकाद्येकवाक्यतापन्नमन्त्राक्षरेषु तु प्रसिध्यभावादेव न तत् । एवञ्च मन्त्रैकवाक्यतायामपि इषेत्वेत्यत्र छिनद्मीत्यध्याहृतस्य मन्त्रत्वाभावेन मन्त्रैकवाक्यतायाः, अर्थप्रकाशकत्वस्यापि यथा प्रकृतिप्राप्तस्य "उपावर्तध्व" मिति मन्त्रस्य स्थाने महाव्रते "रथघोषेण माहेन्द्रस्य स्तोत्रमुपाकरोती"ति वचनविहिते रथघोषेऽपि सत्त्वेन व्यभिचारान्न तन्मात्रेणैषां मन्त्रत्वमित्यर्थः ॥ (विधिवाक्याम्नातेरापदस्य, आयुराशास्ते यजमानोऽसौ इत्यत्रासाविति पदस्थानीयविशेषपदानां च मन्त्रत्वनिरासः । पूर्वोत्तरपक्षप्रयोजननिरूपणं च) अत्रच वार्तिके यतिरापदस्यैरं कृत्वोद्गेयमिति विधिवाक्ये तद्धितान्तर्गतत्वेनाम्नातत्वादस्त्येव मन्त्रत्वमित्युक्तम्, तद्गानार्थं ब्राह्मणे समाम्नातस्यापि मन्त्रप्रसिद्ध्यविषयत्वेन मन्त्रत्वायोगात्कथञ्चित्मन्त्रकाण्डे तद्विधिपाठाभ्युपगमेऽप्यैरपदस्यैव पाठेनेरापदेन तदसंभवादतिशयार्थम् । यदपि "आशास्तेऽयं यजमानोऽसावि" त्यादिसर्वनामसंयुक्ते मन्त्रे असावित्यस्य स्वाध्यायादिकाले मन्त्ररूपस्यापि कर्मकाले तत्पदस्थाने पठनीयस्य देवदत्तादिपदस्यापि विशेषाणामानन्त्यादयुगपत्कालत्वाच्चाम्नातुमशक्तेः स्वरूपस्य सर्वनामप्रकारेणास्त्येवाम्नानमित्यशून्यस्थानत्वात्मन्त्रस्य शक्यमेव निरूपणं कर्तुम् । यदत्र पदं निवेक्ष्यते तद्गानयं मन्त्र इत्यतो मन्त्रत्वमित्युक्तम्, तदपि तेषां विशेषपदानां स्वरूपेण पाठाभावात्तत्प्रसिद्धिविषयत्वानुपपत्तेः सर्वनामपाठस्यच स्वाध्यायकाले पारायणादौ चोपत्युक्तत्वेनानर्थक्यस्याप्यभावादितरथा सुब्रह्मण्यानिगदे आर्षेयवरणेऽपि सामान्यात्मना आम्नानस्य विशेषपर्यवसानं विनानुपपत्तेः प्रवरादीनामपि विधिविहितत्वेन मन्त्रत्वापत्तेरनिवार्यत्वादतिशयार्थमेवेत्युक्तं कौस्तुभे । अतएव वार्तिके सर्वनामस्थाने प्रयुज्यमानपदानाममन्त्रत्वमाशङ्क्य तथानामेति केचिदित्यनेनेष्टापत्तिं कुर्वतां मतमप्युक्तम् । अतश्च नैषामिति ऊहितपदघटितसमस्तमन्त्रभ्रेषे मन्त्रभ्रेषप्रायश्चित्तस्य पक्षद्वये साम्येऽपि ऊहितपदमात्रभ्रेषे मन्त्रपदभ्रेषनिमित्तं प्रायश्चित्तं पूर्वपक्षे । सिद्धान्तेतु तस्य मन्त्रान्तर्गतत्वेऽपि मन्त्रपदत्वाभावान्न तत्, अपितु ज्ञाताज्ञाताङ्गभ्रेषनिमित्तं प्रायश्चित्तमित्यर्थः ॥ इति दशममूहामन्त्रताधिकरणम् ॥ (भाट्टदीपिका) (११ अधिकरणम् । ) (अ.२ पा.१ अधि.११) तेषाम् ॥ मन्त्रत्वादौ व्यापकधर्मे निरूपिते तत्प्रसङ्गादेव तदवान्तरधर्मो ऋक्त्वादिः, "ऋचः सामानि यजूंषी"ति वेदप्रयुक्तऋगादिपदार्थपरिज्ञानार्थं निरूप्यते । पादव्यवस्थावन्मन्त्रत्वमृक्त्वम् ॥ ११ ॥ इति एकादशमृग्लक्षणाधिकरणम् ॥ (प्रभावली) (प्रायपाठार्थवृत्तवशादिकृतपादव्यवस्थावन्मन्त्रत्वं, ऋक्त्वमिति, ऋग्लक्षणनिरूपणम्) यद्यपि अर्थवशेनेति हेतूपादानसहितं लक्षणमुक्तम्, तथापि तत्प्रवेशमन्तरेणापि निर्देषतया लक्षणोपपत्तिमभिप्रेत्य ऋग्लक्षणमाह पादव्यवस्थावदिति ॥ सूत्रगततच्छब्दपरामृष्टमन्त्रत्वोक्त्या श्लोकादावतिव्याप्तिनिरासः सूचितः । साच पादव्यवस्था "अग्निमीले पुरोहितमि"त्यत्र ऋगर्थापर्यवसानेऽप्यवान्तरवाक्यार्थमादायार्थवशाद्भवति । एवमपरयोरपि पादयोरीले इत्याख्यातपदानुषङ्गेणार्थवत्त्वमिति सूत्रे उपात्तमप्यर्थवशेनेति पदं हेत्वन्तराणां वृत्तादीनामप्युपलक्षणम् । तदुक्तं प्रातिशाख्ये "प्रायोर्ऽथो वृत्तमित्येते पादज्ञानस्य हेतवः" इति । अस्यार्थस्तद्भाष्ये प्रायः प्रायपाठः, वृत्तं तु "वर्षिष्ठाणिष्ठयोरेषां लघूपोत्तममक्षरम् । गुरुस्त्वितरयो ऋक्षु तद्वृत्तं छन्दसां विदुः" इति प्रातिशाख्ये उक्तम् । एषां पदानां वर्षिष्ठाणिष्ठयोर्द्वादशाष्टाक्षरपादयोरुपोत्तममक्षरं लघु भवति । यथा "प्रदेवमच्छा मधुमन्त इन्दवः" इति द्वादशाक्षरे पादे दकार उपोत्तमो लघुर्भवति तदन्त्याक्षरान्तः पादो ज्ञातव्यः । यथा "अग्निमील" इत्यत्र हिकार उपोत्तमो लघुर्भवति तदन्त्याक्षरान्तः पादो भवति । इतरयोः दशैकादशाक्षरयोस्तु उपोत्तमं गुरुर्भवति तदन्त्याक्षर एव पादः । यथा "श्रुधी हवं विपिपानस्याद्रे" रिति दशाक्षरे पादे स्या इति गुरुर्भवति । यथावा "पिबा सोममभियमुग्रतर्द" इत्येकादशाक्षरे पादेर्द इति संयुक्ताक्षरे विद्यमाने पूर्वस्य गुरुत्वात्तकारो गुरुर्भवति । तदन्त्याक्षरान्तौ तौ पादौ ज्ञेयावित्यर्थः । प्रायपाठोदाहरणं तु "गोर्नपर्वविरदातिरश्चे"ति त्रैष्टुभे पादे एकादशाक्षरत्वमपेक्षितम् । वर्ततेतु दशाक्षरत्वं तत्र त्रैष्टुभे अस्मिन् सूक्ते पूर्वोत्तरपदानामेकादशाक्षरत्वमस्ति । तत्प्रायपाठ एव हेतुः । अर्थोदाहरणं तु उक्तमेव । अन्यदपि घृणानोऽद्भिर्देवतानित्यन्तः पादोर्ऽथवशात् । "तमुस्त्रामिन्द्रं न रेजमानमि"ति त्रैष्टुभे पादे एकेनाक्षरेण न्यूनेऽप्यल्पवैषम्येण तत्रैव नमित्यत्र पादान्तत्वम् । "एवादेवांिन्द्रो विव्ये नॄन्प्रश्च्यौत्नेन मघवा सत्यराधाः । विश्वेत्ताते हरिवः शचीवोभितुरासः स्वयशो गृणन्ती" त्यस्यामृचि उत्तरार्धर्चे दशाक्षरौ द्वौ पादौ । पूर्वार्धर्चे तु अर्थवशेन नॄनित्यन्तं पादान्तो भवति । वृत्तवशादन्ते नॄनित्यस्योपोत्तमस्य गुरुत्वात्तत्र वृत्तापेक्षयार्ऽथस्य बलवत्त्वात्नॄनित्यन्ते पादे प्राप्ते नॄउत्तरार्धर्चगतदशाक्षरपादद्वयप्रायपाठेनार्थापेक्षयापि बलीयसा प्रेत्यन्तपादोवसीयते । तदुक्तं प्रातिशाख्ये ऽतद्विशेषसन्निपातेतु पूर्वं पूर्वं परं परम्, इति प्रायोर्ऽथवृत्तानां समवाये पूर्वं पूर्वं प्रबलमुत्तरमुत्तरं दुर्बलमित्यर्थः । एतेन "अग्निः पूर्वेभिरृषिभिरि" त्यत्र क्रियापदानुपादानादपर्यवसितार्थे वृत्तवशेन व्यवस्थेत्युक्तं यद्वार्तिके तदपि व्याख्यातम्- यत्तु न्यायसुधाकारादीनां लघुगुर्वक्षरसाम्याद्वृत्तवशेनेति वार्तिकगतवृत्तपदव्याख्यानम्, तदयुक्तम्, वार्तिकगतवृत्तपदस्य पूर्वदर्शितप्रातिशाख्योक्तवृत्तार्थत्वेनाप्युपपत्तेः । लघुगुर्वक्षरसमाख्यवृत्तपरतया व्याख्यानस्य निष्प्रमाणत्वात् । अत एव वृत्तापेक्षया बलवतार्थवशेनेड्य इत्यन्तस्य पादान्तत्वे प्राप्ते अग्निमील इत्याद्यष्टाक्षरप्रायपाठेनार्थापेक्षया बलीयसैव पादव्यवस्था युक्ता । वार्तिके वृत्तोपन्यासो नरिड्य इत्यन्तस्य पादान्तव्यावृत्त्यर्थोऽपि तु ऋषिभिरित्यन्तस्य पादान्तत्वं नार्थवशेन भवति केन तर्हीत्यपेक्षायां तदुपपादनमात्रार्थ एव । एवं स्थिते अग्निमील इत्यादौ वृत्तार्थाक्षरसङ्ख्यानियमछन्दोलक्षणानां पादव्यवस्थाहेतूनां समुच्चयेऽपि न क्षतिरिति ज्ञेयम् । इदञ्च मूलानपेक्षितमपि कौस्तुभदर्शितोदाहरणशोधनिकार्थं प्रसङ्गादत्रोपपादितम् ॥ ॥ इत्येकादशमृग्लक्षणाधिकरणम् ॥ (भाट्टदीपिका) (१२ अधिकरणम् । ) (अ.२ पा.१ अधि.१२) गीतिषु स माख्या । २,१.३६ । मन्त्रत्वसमानाधिकरणगीतत्वं सामत्वम् ॥ १२ ॥ इति द्वादशं सामलक्षणाधिकरणम् ॥ (प्रभावली) (सामलक्षणं सामशब्दस्य गीतिपरत्वम्, साप्तमिकाधिकरणस्यैतदाकृत्यधिकरणाभ्यामपौनरुक्त्यमित्यादीनां निरूपणम्) अत्रापि सूत्रे तेषामिति पदानुवृत्त्या मन्त्रगतत्वस्य लाभेनाभियुक्तप्रसिद्धिमूलोपपत्तिकं सामलक्षणमाह मन्त्रत्वेति ॥ तेन न लौकिकगीतावतिव्याप्तिः । यद्यपि गीतिविशिष्टायामृचि अभियुक्तानां प्रयोगः- तथापि "एकखण्डेन शब्देन विशिष्टो यत्र गम्यते । विशेषणस्य वाच्यत्वं तत्र सर्वत्र जायत" इति वार्तिकोक्तेन नागृहीतविशेषणन्यायेन ऋचां व्यक्तेरिव लक्षणादिनापि भानोपपत्तेर्विशेषणीभूतगीतिवाचित्वस्यैव लाघवेन सप्तमे साधनीयस्यानागतावेक्षणन्यायेन सूत्रकृतेहोपादानं कृतम् । अतएव न तेन पौनरुक्त्यम् । नह्यत्रगीतिमात्रवाचित्वसाधनस्य प्रयोजनमस्ति- गीतिविशिष्टऋग्वाचित्वेनापि ऋगादिभ्यो भेदसिद्धेः, सप्तमे तु "कवतीषु रथन्तरं गायती"त्यनेन "कयानश्चित्रे" त्यस्यामृचि विहिते रथन्तरे रथन्तरशब्दस्य ऋक्पर्यन्तवाचित्वे ऋचो ऋगधिकरणत्वासंभवात्कवतीशब्दे कार्यलक्षणापत्तिभिया गीतिमात्रवाचित्वसाधनमभीवत्यामुत्पन्नरथन्तरगीतेरतिदेशसिध्यथ्रमुपयुक्तमिति तत्रत्यस्यैव सिद्धवत्कारेणेहोक्तत्वात्साप्तमिकाधिकरणस्याप्याकृत्याधिकरणप्रयोजनकथनार्थत्वात्नाकृत्यधिकरणेन पौनरुक्त्यमपीति ध्येयम् ॥ यद्यपि रथन्तरादिशब्दानां गीतवाचित्वं साधितं न सामशब्दस्य- तथापि विशेषवाचकपदानां गीतिवाचित्वे साधिते तेषां रथन्तरं सामेत्यादौ सामान्यवाचिसामपदसामानाधिकरण्यं सामशब्दस्य गीतिसामान्यवाचित्वेनैव संभवतीत्यभिप्रेत्य सप्तमसिद्धत्वोक्त्यविरोधः ॥ इति द्वादशं सामलक्षणाधिकरणम् ॥ (भाट्टदीपिका) (१३ अधिकरणम् । ) (अ.२ पा.१ अधि.१३) रोषे यजुःशब्दः ऋक्सामभिन्नमन्त्रत्वं यजुष्ट्वम्, स्तोभाक्षरेष्वपि तत्त्वान्नातिव्याप्तिः ॥ १३ ॥ इति त्रयोदशं यजुर्मन्त्रलक्षणाधिकरणम् ॥ (प्रभावली) (यजुर्मन्त्रलक्षणम्) मन्त्रत्वपदोपादानेन ब्राह्मणं व्यावर्तयन् यजुर्लक्षणमाह ऋक्सामेति ॥ प्राचामुक्ते लक्षणे स्तोभाक्षरेष्वतिव्याप्तिं प्रसक्तामिष्टापत्त्या परिहरति स्तोभेति ॥ प्रश्लिष्टपठितत्वस्य मूलग्रन्थेषु निवेशितस्यापि व्यवर्त्याभावेन पादबन्धाभाववत्वादक्षरघटितत्वरूपस्वरूपकीर्तनमात्रार्थत्वाभि प्रायेणानुपन्यासः ॥ इति त्रयोदशं यजुर्मन्त्रलक्षणाधिकरणम् ॥ (भाट्टदीपिका) (१४ अधिकरणम् । ) (अ.२ पा.१ अधि.१४) निगदोवाय तुर्थः स्याद्धर्म विशेषात्निगदसंज्ञकानां मन्त्राणां संज्ञाभेदादुपांशु यजुषा उच्चैर्निगदेनेति विप्रतिषिद्धधर्मभेदाच्च भेदो यजुर्भ्य इति प्रप्ते "ऋचः सामानि यजूंषी"ति वेदे त्रयाणामेव मन्त्रभेदानां संकीर्तनात्"मन्त्र एव खल्वयं निगदभूतो भवति तस्माद्यजुरि"ति च लिङ्गान्निगदानां यजुष्ट्वमेव, संज्ञा तु ब्राह्मणपरिव्राजकन्यायेनाभेदेऽप्युपपन्ना । निगदत्वं च यजुष्ट्वावान्तरधर्मो नतु नितरामुपांशुस्वरातिरिक्तस्वरेण गद्यमानत्वम्- "नमः प्रवक्त्रे" इत्यादिनिगदेषु उपांशुपठ्यमानेष्वव्याप्तेः । नच धर्मभेदाद्भेदः- विशेषविहितेनोच्चैष्ट्वेन सामान्यविहितस्योपांशुत्वस्यान्यपरत्वावसायात्, उपांशु यजुषेत्यस्य वेदोपक्रमानुरोधेन यजुर्वेदविहितकर्ममात्रे उपांशुत्वविधायकत्वस्य वक्ष्यमाणत्वेन भवन्मतेऽपि संकोचस्यावश्यकत्वाच्च । नचैवमुपक्रमवशेन यजुःपदे वेदलक्षणावन्निगदपदेऽपि यजुर्वेदलक्षणापत्तेरेकस्मिन्कर्मणि धर्मद्वयविकल्पापत्तिः, "वायोर्यजुर्वेद" इत्युपक्रमस्य यजुः पद एव लक्षणातात्पर्यग्राहकत्वात्, अन्यथा वायोर्निगदवेद इत्यपि किं नावक्ष्यत् । अतश्चोच्चैर्निगदेनेति स्वतन्त्र एव निरर्थवादकोऽयमुच्चैष्ट्वनियमविधिर्विशेषविहितातिरिक्तनिगदोद्देशेन । तेषु हि परप्रत्यायनरूपकार्यवशेनोपांशुत्वनिवृत्तावपि मन्द्राद्यनेकस्वरप्राप्तौ उच्चैष्ट्वनियमो नानुपपन्नः । अतो निगदभ्रेषे यजुर्भ्रेषप्रायश्चित्तम्, आश्विनादौ पारिप्लवशंसनं वा ॥ १३ ॥ इति चतुर्दशं निगदयजुष्ट्वाधिकरणम् ॥ (प्रभावली) (पूर्वाधिकरणेनाक्षेपसङ्गतिः संज्ञाबेदान्निगदानां यजुर्भेदपूर्वपक्षश्च) शेषे यजुः शब्दाः । २,१.३७ । इति पूर्वसूत्रेण ऋक्सामभिन्नतया यजुर्भेदकथनेन यन्मन्त्रत्रैविध्यमुक्तं तदाक्षेपेणेह पूर्वपक्षकरणादाक्षेपसङ्गतिं स्पष्टत्वादनभिधाय पूर्वपक्षमेवाह निगदसंज्ञकानामिति ॥ ते च प्रायः परसंबोधनार्था "अग्नीदग्नीन्विहरे" त्यादयः, निगदो वा चतुर्थं स्याद्धर्मविशेषात् । २,१.३८ । इति पूर्वपक्षसूत्रे धर्मविशेषादिति पदेन उच्चैष्ट्वादिधर्मान्यत्वस्य पूर्वपक्ष हेतुतया प्राथम्योक्तेः व्यपदेशाच्च । २,१.३९ । इति द्वितीयसूत्रेण संज्ञाभेदस्य तद्धेतुताया उत्तरत्र सूचनेऽपि "वेदो वा प्रायदर्शनादि"ति तार्तीयवाक्याधिकरणे उपांशुत्वादीनां तत्तन्मन्त्रधर्मत्वनिरासेन तत्तद्वेदविहितकर्मधर्मत्वस्य वक्ष्यमाणत्वेन तद्विरुद्धस्य मन्त्रधर्मान्यत्वहेतोस्तदधिकरणपूर्वपक्षस्थतयोक्तस्याभ्युच्चयहेतुत्वप्रतीतेर्मुख्यत्वमुत्तरहेतोरेवेति सूचयितुं सौत्रक्रमं विहाय द्वितीयमेव हेतुमादितो मुख्यत्वाद्दर्शयति संज्ञाभेदादिति ॥ इमे निगदा इमानि यजूंषीत्येवं भिन्नसंज्ञाभिर्व्यवहारात्ज्योतिरादिवत्भेद इत्यर्थः । विप्रतिषिद्धेति ॥ (उच्चैर्निगदेनेत्यस्य सामान्यशास्त्रबाधकत्वेन परप्रत्यायनरूपकार्यार्थतयाप्राप्तोच्चैस्त्वानुवादत्वेन वोपपत्तिनिरासेन पूर्वपक्षसमर्थनम् ॥)॥ निगदानां यजुष्ट्वे उपांशुत्वप्राप्त्योश्चैष्ट्वविधानानुपपत्तेर्विशेषविहितेन बाधसंभवेऽपि स्वविषयवृत्तिभेदकल्पनया बाधेनोपपत्तौ सामान्यवाक्यस्य संकोचलक्षणबाधाभ्युपगमस्यायुक्तत्वात्स्वरूपत एव भेदकल्पना युक्ता । नच परप्रत्यायनरूपकार्यानुरोधेनैवोपांशुत्वविधेः संकोचादुच्चैर्निगदेनेत्यस्यानुवादतोपपत्तेर्न तद्भेदबाधकतेति वाच्यम्- मन्त्रप्रमाणकपरप्रत्यायनरूपकार्यानुरोधेन वाक्यस्यापि ब्राह्मणगतस्य संकोचायोगात्, "नमः प्रवक्त्रे" "देवेद्धो मन्विद्ध" इत्यादीनां परप्रत्यायनार्थस्याप्यभावाच्च । अत उच्चैरित्यस्य विधित्वावश्यकत्वात्भेदबोधनादपि तद्विध्युपपत्तेर्नोपांशुत्ववाक्यस्य संकोचो युक्त इत्यर्थः ॥ (ब्राह्मणपरिव्राजकन्यायेन संज्ञाभेदस्य भेदासाधकत्वेन निगदयजुष्ट्वसिद्धान्तनम्) मन्त्र एवेति ॥ "तदाहुः ऋक्सुब्रह्मण्या यजूंषि सामवेति प्रश्नोत्तरभूते मन्त्र एव खल्वयं निगदभूतो भवति । तस्माद्यजुरि"ति वेदे निगदशब्दसामान्येन हेतुना सुब्रह्मण्यानिगदे ऋक्सामभिन्नमन्त्रत्वरूपयजुष्ट्वसाधनात्तद्व्यतिरिक्तानिगदेष्वपि यजुष्ट्वापरित्यागेन मन्त्रत्वस्य प्रतीतेर्यजुष्ट्वमेवेत्यर्थः । यस्तु संज्ञाभेद उक्तः, स ब्राह्मण्ये सत्यपि परिव्राजकव्यपदेशान्तरवत्यजुष्ट्वे सत्यपि नितरां गद्यमानत्वरूपगुणयोगेनाप्युपपन्न इति नैकान्ततो भेदसाधक इत्याह संज्ञात्विति ॥ (निगदशब्दे प्राचीनोपपादितयौगिकत्वनिरासेन रूढिसमर्थनम्) प्राचीनैः गदतेरपादबद्धपदसमूहवाचित्वात्प्रकर्षवाचिनिशब्दोपसृष्टस्योच्चैरविच्छिन्नोच्चार्यमाणापादबद्ध पदसमूहवाचितावसायात्परप्रत्यायनकार्यवशेन नितरां गद्यन्ते इत्यवयवयोगार्थमादाय संज्ञोपपादिता, तां दूषयनश्वकर्णादिसंज्ञावत्रूढ्यङ्गीकारेण निगदेति संज्ञामुपपादयति निगदत्वं चेति ॥ एवञ्च व्याप्यव्यापकभावेनैकस्मिन्नुभयसंज्ञोपपत्तिरुच्चैष्ट्वविधितः प्राक्निगदपदशक्यतावच्छेदकप्रसिद्धिश्च सूपपादेत्यर्थः ॥ (उपांशु यजुषेति विधिसङ्कोचभिया यजुषो निगदभेदशङ्कानिरासः) येन ह्युपांशुत्वविधेः संकोचरूपबाधापत्त्या यजुरपेक्षया भेद उच्यते, तस्यापि मते उपांशुत्वादीनां केवलयजुर्धर्मत्वनिरासेन यजुर्वेदविहितकर्माङ्गमन्त्रमात्रधर्मत्वस्यैव पूर्वोक्तरीत्या स्वीकार्यत्वात्निगदानामपि तत्कर्माङ्गमन्त्रत्वेन प्राप्तोपांशुत्वबाधकत्वमुच्चैर्निगदेनेत्येतद्विधेर्भेदेऽपि स्वीकार्यमेवेति न तद्भिया भेदकल्पनं युक्तम्, अपितु सामान्यविशेषभावेन बाध्यबाधकतैवेत्याह उपांशु यजुषेति ॥ (निगदोपांशुत्वस्य वाक्यसिद्धस्यापि लैङ्गिकेनोच्चैष्ट्वेन बाधनिरूपणम्) वस्तुतस्तु परप्रत्यायनरूपकार्यवशाल्लिङ्गेनैव उपांशुत्वस्य बाधात्नोच्चैष्ट्वविधेः तद्बाधकताप्रसक्तिः, यद्यपि लिङ्गावगतपरप्रत्यायनार्थत्वस्य ब्राह्मणवाक्यावगतोपांशुत्वेन बाधोऽपि शङ्क्येत- तथापि लैङ्गिकस्यापि परप्रत्यायनार्थस्य प्रधानत्वेनाङ्गभूतोपांशुत्वेन बाधस्य प्रमाणबलाबलापेक्षया प्रमेयबलाबलस्य ज्यायस्त्वन्यायेनासंभवान्न दोषः ॥ किञ्च. एतादृशविषये उपांशुत्वविधेर्नैव प्रवृत्तिः । यत्रानियतः स्वरः प्राप्तस्तद्विषये उपांशुत्वनियमकरणेऽपि निगदे कार्यवशेनोच्चैष्ट्वस्यैव नियतप्राप्ततयानियतप्राप्तिविषयत्वाभावादित्यादि कौस्तुभे द्रष्टव्यम् ॥ (उच्चैर्निगदेनेत्यस्य कार्यप्राप्तोच्चैष्ट्वानुवादेनोपांशुयजुषेत्येतदर्थवादत्वमिति प्राचीनमतनिरासेन विधित्वाङ्गीकारतत्प्रयोजनपूर्वोत्तरकल्पप्रयोजनानां निरूपणम्) यत्तु प्राचीनैः कार्यवशेनैवोच्चैष्ट्वस्य प्राप्तत्वादुच्चैर्निगदेनेत्यस्यानुवादत्वेनोपांशु यजुषेति विधिस्तुत्यर्थत्वं यजूरूपनिगदेषु कार्यवशादुच्चैष्ट्वेऽपि यजुःसामान्ये उपांशुत्वमेवोचितमित्येवंविधयोक्तम्, तद्विधित्वस्यावश्यकतया दूषयति अतश्चेति ॥ "नमः प्रवक्त्रे" इत्यादेः नियमविध्यविषयत्वं सूचयितुं विशेषविहितातिरिक्तेत्युक्तम् । तस्य विशेषविहितस्वरातिरिक्तेत्यर्थः । मन्द्राद्यनेकेति ॥ परप्रत्यायनकार्यरहितनिगदेषु उपांशुत्वस्यापि पक्षे प्राप्त्या नित्यवदनुवादानुपपत्तेर्व्यावर्तनीयोपांशुत्वस्यादिपदेन ग्रहणम् । आश्विनादाविति ॥ "सर्वा ऋचः सर्वाणि यजूंषि सर्वाणि सामानि वाचस्तोमे पारिप्लवं शंसती"ति विधिना आश्विनादिशस्त्रे वाचस्तोमयागे यजुरन्तर्गत्या पारिप्लवशंसनं सिद्धान्ते भवति, पूर्वपक्षे तदनन्तर्गतेस्तदभाव इति प्रयोजनमित्यर्थः ॥ इति चतुर्दशं निगदयजुष्ट्वाधिकरणम् ॥ (भाट्टदीपिका) (१५ अधिकरणम् । ) (अ.२ पा.१ अधि.१५) यजुष्ट्वं यावत्सु पदेषु वाक्यत्वं पर्याप्तं तावत्सु पर्याप्तं नतु वाक्यसमूहे- तस्य विनियोगानर्हत्वात् । वाक्यत्वं च यावत्स्वर्थैकत्वं विभज्यमानसाकाङ्क्षत्वं च तावत्सु । अर्थैकत्वं च भिन्नप्रतीतिविषयानेकमुख्यविशेष्यराहित्यम्- अन्यस्य दुर्वचत्वात् । अस्ति च गामानयेत्यादौ मुख्यविशेष्यभूताया भावनाया एकत्वात्तत् । दशपूर्णमासामनहोमादिवाक्येषु च भावनानामनेकासामपि भिन्नप्रतीतिविषयत्वाभावात्व्रीहियववाक्ययोः "भगो वां विभजत्वि" त्यादौ च सत्यपि भिन्नप्रतीतिविषयत्वे मुख्यविशेष्याया भावनाया एकत्वादर्थैकत्वम् । अतस्तत्रैकवाक्यत्वव्यावृत्त्यर्थं द्वितीयमन्वीयमानयोः पदार्थयोरनन्वये अनिवृत्ताकाङ्क्षत्वरूपं विशेषणम् । "स्योनं ते सदनं कृणोमि तस्मिन् सीदे" त्यत्रानन्वये साकाङ्क्षत्वेऽपि भिन्नवाक्यत्वादाद्यं विशेषणम् ॥ १.५ ॥ इति पञ्चदशमेकवाक्यताधिकरणम् ॥ (प्रभावली) (ऋक्सामयोः परस्परभेदस्याध्यापकपरंपरया सुज्ञातत्वेन तमुपेक्ष्य प्रश्लिष्टपठितयजुर्मन्त्रपरिमाणनिरूपणार्थमेतदधिकरणमित्याशङ्कानिरासपूर्वकमुपपादनम्) मन्त्रप्रस्तावातृक्सामयजूरूपावान्तरभेदे निरूपिते ऋगादीनां "ऋचः सामानि यजूंषि" इत्येवं श्रुतौ बहुत्वेनोक्तानां भेदप्रतीतेस्तत्प्रसङ्गान्निरूपणीये परस्परभेदे ऋक्सामयोरत्रैतावती ऋकत्रैतावत्सामेत्येवमुपदेशकाध्येतृवाक्याद्भेदस्य सुज्ञानत्वात्तद्भेदनिरूपणमुपेक्ष्य यजुषां प्रश्लिष्टपठितत्वेन तस्य दुर्ज्ञेयतया भेदज्ञापकमवश्यवक्तव्यमत्रोच्यते । यद्यपि "इषेत्वेति शाखामाच्छिनत्त्यूर्जेत्वेत्युन्मार्ष्टि" इत्येवं भिन्नभिन्नप्रतीकविनियोगात्ऽउत्तरादिः पूर्वान्तलक्षणमिऽति वचनाच्च यजुर्भेदोपि सुज्ञातः, तथापि ब्राह्मण एवंरूपेण सर्वेषां विनियोगानाम्नानात्सौत्रविनियोगस्य भेदप्रतीतिमूलतया तन्नैरपेक्ष्येण लक्षणत्वायोगात्तथोत्तरादिरित्यस्य च वेदत्वाभावेन स्वातन्त्र्येण प्रामाण्यासंभवात्सूत्रकृद्वचनस्य चैकार्थ्यनिबन्धनपदसमूहस्यैकवाक्येतिति न्यायमूलत्वादावश्यकं न्यायस्वरूपकथनमित्यभिप्रेत्याह यजुष्ट्वमिति ॥ (यावत्सु पदेषु वाक्यत्वं तावत्सु यजुष्ट्वमिति सिद्धान्तोपयोगितयैकवाक्यत्वनिर्वचनम्) तस्येति ॥ वाक्यसमूहस्य । एकार्थप्रकाशकत्वाभावेनेति विनियोगानर्हत्वातित्यस्मात्पूर्वं शेषः । तथाच यजेरुसिप्रत्यये कृते यजुश्शब्दव्युत्पत्तेः तस्य चौणादिकत्वेन बाहुलकत्वात्प्रयोगानुसारेण करणवाचिना यजुश्शब्देन योगेन रूढ्या वा यागसाधनमन्त्रविशेषप्रतीतेस्तस्य चैकस्मिन् वाक्य एव विनियोगार्हत्वेन संभवाद्यजुर्भेदसिध्यर्थं सूत्रे वाक्यत्वपर्याप्तिकथनमित्यभिप्रेत्याह वाक्यत्वञ्चेति तावत्स्विति ॥ ततश्चैतादृशं वाक्यत्वं यत्र नास्ति, तत्पूर्वस्माद्वाक्यान्तरं तद्वाक्यरूपं यजुः पूर्वस्मात्भिन्नं ज्ञेयमित्यर्थः ॥ (अर्थैकत्वस्यान्यथा दुर्वचत्वम्, भिन्नप्रतीत्यादिनिर्वचनसाधुत्वं च) ननु किमिदमर्थैकत्वम्? न तावत्पदार्थैकत्वम्- तेषां वाक्येऽनेकत्वात्तस्य संसर्गरूपत्वेन प्रतिपदार्थद्वन्द्वं भेदात् । नापि प्रयोजनैकत्वम्- तद्यदि शेषिरूपप्रयोजनैकत्वं, तदा "सौर्यं चरुमि" त्यादौ द्रव्यदेवते प्रति यागस्तं प्रतिच फलमित्यनेकत्वादर्थैकत्वानापत्तिः । "सर्वेभ्य" इत्यादावप्यनेकत्वात्तदापत्तिः । नापि मुख्यविशेष्यरूपप्रयोजनैकत्वं तत्- "दर्शपूर्णमासाभ्यां स्वर्गकामो यजेते" त्यादावनेकाग्नेयादिभावनानां मुख्यविशेष्याणां भिन्नत्वात्तदापत्तेः । नापि मुख्यविशेष्यप्रतिपादकशब्दैकत्वम्- व्रीहियववाक्ययोः "भगो वां विभजत्वि" त्यादौ च तत्प्रतिपादकशब्दभेदादेवार्थैकत्वानापत्तेर्विभज्यमानसाकाङ्क्षत्ववि शेषणोपादानस्य वैयर्थ्यापत्तेः, अतः अर्थैकत्वस्य दुर्वचत्वात्कथमेतल्लक्षणमित्यत आह अर्थैकत्वं चेति ॥ भिन्नप्रतीतिविषयत्वाभावादिति ॥ विशेषणाभावप्रयुक्तविशेष्याभावात्लक्षणसमन्वय इत्यर्थः ॥ (विभज्यमानपदसाकाङ्क्षत्वविशेषणसार्थक्यम्) एकत्वादिति ॥ "आयुर्यज्ञेन कल्पतां प्राणो यज्ञेन कल्पतामि"त्यादौ "कॢप्तीर्यजमानं वाचयती"त्युपात्तकॢप्तिगतबहुत्वस्य कॢप्तिभेदे ज्ञापकस्येवेह विभागभेदे तस्याभावाद्विभागभावनाया एकत्वादित्यर्थः ॥ (स्योनं त इत्यादावर्थैकत्ववारणार्थं भिन्नप्रतीतिविषयानेकमुख्यविशेष्यराहित्यमिति संसमन्वयं निरूपणम्) विशेषणमिति ॥ नहि "भगो वां विभजत्वि"त्यत्र अर्यमा वामित्यस्यान्वये साकाङ्क्षत्वमस्ति- स्ववाक्योपात्तविभजत्यन्वयेनैव नैराकाङ्क्ष्यात् । अतस्तद्वारणमित्यर्थः । अनन्वय इति ॥ तस्मिन्निति तच्छब्दस्य पूर्वनिर्दिष्टार्थसापेक्षतया पूर्वार्धस्यानन्वये साकाङ्क्षत्वेऽपि सदनकरणप्रतिष्ठापनभावनयोरेकपदोपादानाभावेनैक प्रतीतिविषयत्वाभावात्तच्छब्दस्यच वाक्यान्तरोपात्तसदनप्रकाशकत्वेनाप्युपपत्तेर्वाक्येन लिङ्गबाधायोगादर्थैकत्वाभाव इत्यर्थः ॥ (यजुष्ट्वस्य समुदाय इवावयवेऽपि पर्याप्तिः, यजुश्शब्दयौगिकत्वस्य न्यायसुधाकृभिमतस्य निरासः, वेदत्वस्य समुदायमात्रपर्याप्तिरित्यादि निरूपणम्) अत्रच यजुष्ट्वं न यागसाधनत्वमात्रेण, नाप्यर्थप्रकाशकतया यागसाधनत्वेन वा सखण्डोपाधिरूपम्- ऋच्यपि तदापत्तेः, अपितु मन्त्रत्ववदखण्डोपाधिरूपम् । अतएव यजुश्शब्दो रूढ एव, तस्यच वेदत्ववत्सर्वमन्त्रेषु व्यासज्यवृत्तितया कल्पनेऽपि यजुरवयवस्यैव विनियोगेन प्रकाशकत्वात्तत्पर्याप्तिरवयवेऽपि न विरुध्यते । अतएव मन्त्र एव खल्वयं निगदभूतो भवति तस्माद्यजुरिति सुब्रह्मण्यानिगदरूपवाक्येऽपि यजुष्ट्वव्यवहार उपपद्यते । एतेन यजुश्शब्दस्य यागसाधनवाचित्वेन यौगिकत्वात्सूक्तवाकवत्स्वाध्यायकाले भेदानभ्युपगमेऽपि कर्मकाले विनियोगभेदेन यजुर्भेदावगतेर्भेदेनैव प्रयोज्यतेति न्यायसुधाकृतो यौगिकत्वोक्तिः परास्ता- जपादिसाधनेषु यजुष्ट्वानापत्तेश्च । एवं मन्त्रत्वमपि वाक्य एव पर्याप्तम्- मन्त्रशब्दप्रयोगात्, वेदत्वं तु एकस्मिन् वाक्ये अधीते वेदोऽधीत इति व्यवहाराभावात्व्यासज्यवृत्त्येव । यथाच वेदैकदेशश्रवणेऽपि शूद्रादेर्वेदश्रवणनिषेधप्रवृत्तिः तथा वेदोपक्रमाधिकरणे कौस्तुभे दर्शयिष्यते । अतो वाक्यमात्रवृत्तित्वेन यजुष्ट्वस्य तद्भेदाद्युक्तो भेद इति भावः ॥ इति पञ्चदशमर्थैकत्वाधिकरणम् ॥ (भाट्टदीपिका) (१६ अधिकरणम् । ) (अ.२ पा.१ अधि.१६) समेषु वाक्यभेदः स्यात् । २,१.४७ । यत्र तु नोक्तविधं विभज्यमानसाकाङ्क्षत्वम् यथा "इमे त्वा" "ऊर्जे त्वे" त्यनयोः, यथा वा "आयुर्यज्ञेन कल्पतां प्राणो यज्ञेन कल्पता " मित्यादौ, तत्र सत्यप्यर्थैकत्वे भगो वामित्यादिवन्मन्त्रभेदः । किमुत यदा विनियोगानुसारेणार्थभेद एव प्रमाणवान् तदा मन्त्रैकत्वे प्रमाणभाव एव । अत्र हि "इषे त्वेति शाखां छिनत्ति" "ऊर्जे त्वेत्युन्मार्ष्टी"ति विनियोगभेदादिषे त्वा छिनद्मीति क्रियापदाध्याहारेण भिन्नमेव मुख्यविशेष्यम् । एवमूर्जे त्वोन्मार्ज्मीति । एवं "कॢप्तीर्वाचयति"ति बहुवचनात्कॢप्तिभेदावगमेनार्थभेदः । अतश्चात्र यजुर्भेद इति पूर्वोक्तप्रत्युदाहरणमात्रम् ॥ १६ ॥ इति षोडशं वाक्यभेदाधिकरणम् ॥ (प्रभावली) (पूर्वाधिकरणेन प्रत्युदाहरणसङ्गतिः, विषयवाक्यसंग्रहश्च) पूर्वोक्तप्रत्युदाहरणरूपेणेह सिद्धान्तकरणात्प्रत्युदाहरणसङ्गत्या विषयप्रदर्शनपूर्वकं सिद्धान्तमेवाह यत्रत्विति ॥ इत्यादावित्यादिपदेन. "अपानो यज्ञेन कल्पतां मनो यज्ञेन कल्पतां वाग्यज्ञेन कल्पतामात्मा यज्ञेन कल्पतां यज्ञो यज्ञेन कल्पतां" इत्यन्तस्य संग्रहः ॥ (इषेत्वोर्जेत्वा, आयुर्यज्ञेन कल्पतां प्रणो यज्ञेन कल्पतामित्यादेश्चैकादृष्टार्थत्वेन करणमन्त्रत्वाभावेनैर्थकत्वादिना प्राचां पूर्वपक्षप्रकारस्तस्य निरासश्च) अत्र प्राचीनैरिषेत्वोर्जेत्वेति पदचतुष्टयस्य तथा "आयुर्यज्ञेन कल्पतामि" त्यादिवाक्यसमूहस्य च रथघोषवदनुष्ठेयार्थाप्रकाशकत्वेऽपि करणत्वोपपत्तेरदृष्टार्थत्वमङ्गीकृत्य लाघवेनैकादृष्टकल्पनया तस्मिन्नदृष्टैक्यरूपप्रयोजने सर्वेषामाकाङ्क्षयान्वयोपपत्तेरर्थैकत्वविभज्यमानसाकाङ्क्षत्वेनैकवाक्यता । अत एव यत्र "वायवः स्थेत्यत्र वायुवच्छीघ्रगामिनो भवतेत्यर्थेन वत्सापाकरणार्थत्वप्रतीतिस्तत्रेषेत्वेत्येकवचनान्ता नामन्वयासंभवात्"वायवःस्थे"त्येतत्प्राक्तनभागस्यैव यजुष्ट्वम् । "वायवः स्थे" त्यत्र भिन्नयजुष्ट्वमिति पूर्वः पक्षः कृतः, तथापीषेत्वेत्यादिपदानां क्रियासाकाङ्क्षत्वादितिछिनत्तीत्युन्मार्ष्टीत्येव विनियोगदर्शनाच्च छिनद्मीत्यध्याहारस्यावश्यकत्वात्तत्र चेतिकरणेन मन्त्रस्य करणत्वावगतेः तस्य चाभिधानं विनानुपपत्तेः छेदनप्रकाशकत्वावगमेनादृष्टार्थत्वस्याऽद्यपदचतुष्टयेऽसंभवात्तथायुरादिमन्त्राणामपि प्रोत्साहनार्थत्वेन दृष्टार्थतयादृष्टार्थत्वासंभवाच्चातिफल्गुत्वात्तस्यानुपन्यासः । अतएव प्रत्युदाहरणमात्रमित्यधिकरणान्तग्रन्थे मात्रपदात्सूचयिष्यते । सत्यप्यर्थैकत्वे इति ॥ (अर्थैकत्वसिद्धवत्कारेण विभज्यमानसाकाङ्क्षत्वाभावादिषे त्वा ऊर्जे त्वा अनयोरेकवाक्यत्वनिरासः) अत्र क्रियाकाङ्क्षत्वेऽपि पदचतुष्टयान्ते एकस्यैव छिनद्मीत्यस्याध्याहारेण पूर्वोक्तार्थैकत्वसंभवं कथञ्चिदभिसंधाय विभज्यमानसाकाङ्क्षत्वमात्रस्यैव प्रत्युदाहरणमुक्तम् । एवमर्थैकत्वमङ्गीकृत्याप्युत्तरदला भावमात्रेणैकवाक्यत्वाभावं साधितम् । अधुना तदपि प्रस्तुते नास्तीत्याह किमुतेति ॥ (आयुर्यज्ञेन कल्पतामित्यादावपि मन्त्रभेदनिरूपणं पूर्वोत्तरपक्षप्रयोजननिरूपणं च) कॢप्तीरित्यत्र कॢप्तिपदं न कल्पतामिति पदपरम्, नवा तद्घटितमन्त्रपरम्- लक्षणापत्तेः, अपितु कॢप्तिक्रियारूपार्थपरम् । तत्रच बहुवचनश्रवणात्कॢप्त्यर्थभेदसिद्धेः सामान्यमात्रस्याविवक्षितत्वातायुरादिविशेषणविशिष्टाः विशिष्टरूपेण भिन्नाः कॢप्तिक्रियाः शब्दैर्वक्तुं प्रवृत्तम् । यजमानमध्वर्युर्वाचयतीत्यर्थेनाध्वर्युव्यापारे विहितेर्ऽथाद्यजमानकर्तृककॢप्त्यर्थबहुवचनस्य विधानसिद्धेस्तासां स्वरूपेणाङ्गत्वाभावेऽप्युद्देश्यत्वमात्रेणैवोच्यमानतया देवताया इव कर्माङ्गत्वोपपत्तेस्तत्प्रकाशकत्वेन "आयुर्यज्ञेन कल्पतामि" त्यादेरायुरादिविशिष्टकॢप्तिप्रकाशकत्वकल्पनेन दृष्टार्थतालाभात्प्रकाश्यमानायुरादि विशिष्टविशेषरूपार्थभेदेन तत्रापि मन्त्रभेद एवेत्यभिप्रेत्याह एवमिति ॥ प्रयोजनमाद्योदाहरणे पूर्वपक्षे पदचतुष्टयस्य सकृत्प्रयोगः ॥ सिद्धान्ते तु पदद्वयस्यैवेति । कॢप्तिमन्त्रेत्वेकमन्त्रभ्रेषे सिद्धान्ते तावन्मात्रावृत्तिः, पूर्वपक्षे समस्तोच्चारणमिति स्पष्टत्वान्नोक्तम् ॥ इति षोडशं वाक्यभेदाधिकरणम् ॥ (भाट्टदीपिका) (१७ अधिकरणम् । ) (अ.२ पा.१ अधि.१७) यत्र बहूनां शेषापेक्षिणामाद्यस्यानन्तरं शेषः समाम्नायते, यथा "या ते अग्ने अयाशये"त्यस्यानन्तरं "तनूर्वर्षिष्ठे" त्यादिः शेषः । उत्तरौ मन्त्रौ "या ते अग्ने रजाशया, या ते अग्ने हराशये"ति । तत्रोत्तरयोः शेषापेक्षिणोरयमेव शेषोऽनुषज्यते, नतु लौकिकोऽध्याह्रियते- अकॢप्तत्वात्, नचासावेकत्र निबद्धोऽन्यत्र नेतुं न शक्यः- सर्वार्थत्वेनाम्नानात् । नचाद्यस्यानन्तरमपेक्षितदेशे पठितत्वात्तदर्थमाम्नानं शङ्क्यम्- आकाङ्क्षायोग्यतयोरविशिष्टत्वात्, आसत्तेरपि असंबन्धिपदाव्यवधानरूपायाः सर्वत्राविशिष्टत्वाच्च । नहि आनन्तर्यमेव संबन्धकारणम्- तदभावेऽपि शाब्दबोधस्यासंबन्धिपदव्यवधानाभावे आनुभाविकत्वात् । सर्वाव्यवधानस्य सकृत्पाठेऽशक्यतया आकाङ्क्षादित्रयेणैव च सर्वार्थत्वज्ञानोपपत्तेरावृत्तपाठस्य सर्वान्तपाठस्य चापादयितुमशक्यत्वादपेक्षितदेशपाठस्य च लिङ्गेनैव ज्ञातुं शक्यत्वादाम्नानस्य सर्वार्थत्वावगतेरनुषङ्ग एव । नचैवमव्यवधानस्याकारणत्वे पदश्रुत्या यागस्यैव करणत्वानुपपत्तिः- तस्याकारणत्वेऽपि संदेहे नियामकत्वमात्राङ्गीकारात्, प्रकृते तु आकाङ्क्षादिवशेन सर्वार्थत्वस्यैव प्रतीतेर्नियामकाकाङ्क्षाभावेनानुषङ्ग एव युक्तः । अतश्च तद्भ्रेषेऽपि यजुर्भ्रेषप्रायश्चित्तम् ॥ एवं यत्र निराकाङ्क्षाणामेव शेषिणां बहूनामन्ते सापेक्षः शेषः समाम्नातो यथा "चित्पतिस्त्वा पुनातु वाक्पतिस्त्वा पुनातु देवस्त्वा सविता पुनात्वि" त्येतेषामन्ते, "अच्छिद्रेण पवित्रेणे"ति । तत्रापि संनिधियोग्यत्वयोरविशेषात्सर्वत्रानुषङ्गः । नचोत्थाप्याकाङ्क्षाया एकसंबन्धेनैव चरितार्थत्वादानन्तर्यस्य नियामकत्वोपपत्तिः- शेषाकाङ्क्षया आकाङ्क्षोत्थापनेऽपि प्रधानत्वाच्छेषिणां विनिगमनाविरहेण सर्वेषामेव शेषग्राहकत्वावगतेरानन्तर्यस्यानियामकत्वात् । अतएव अनेकहविष्कविकृतिसंनिधिपठितोपहोमानां सर्वार्थत्वमेव । अतश्च मुखनाभिगुल्फप्रदेशपावनार्थेषु एतेषु मन्त्रेषु शेषोऽनुषज्यते प्रतिप्रधानावृत्तिन्यायात् ॥ १७ ॥ इति सप्तदशमनुषङ्गाधिकरणम् ॥ (प्रभावली) (सङ्गतिः विषयवाक्यस्य प्रकरणनिर्देशादिकं च) अत्रच सिद्धान्तेऽनुषङ्गपक्षे आम्नानस्य सर्वार्थत्वेनैव साधयिष्यमाणत्वातनुषक्तस्याम्नातत्वेन मन्त्रवद्यजुष्ट्वस्याप्युपपत्तेः पूर्ववद्यजुःपरिणामचिन्तात्मकत्वेन प्रकृतसङ्गतिं स्पष्टत्वादुपेक्ष्य विषयमाह यत्रेति ॥ ज्योतिष्टोमे द्वितीयतृतीयचतुर्थेष्वहस्सुऽअग्निमनीकं सोमं शल्यं विष्णुं तेजनऽमिति वाक्ये उपसत्र्तयं यागरूपं विहितम् । तच्चैकस्मिन्नहनि पूर्वाह्णापराह्णभेदेन यागत्रयमभ्यस्यमानमेकैकोपसद्भवति । तत्क्रमे तदङ्गोपहोमत्रयाङ्गत्वेनेदं मन्त्रत्रयं क्रमेण पठितम् । तत्र विचार्यते इत्यर्थः । इत्यादिरिति ॥ "गह्वरेष्ठोग्रं वचो अपावधीन्त्वेषं वचो अपावधीं स्वाहे" त्यस्यादिपदेन संग्रहः । हे अग्ने, अयाशया अयःस्थिता वर्षिष्ठा वृद्धतमा जीर्णागह्वरे तीक्ष्णे द्रव्ये तिष्ठति, या ते तनूः उग्रं वचः । क्षुत्पिपासे । तथा त्वेषं वचः उपपातकं वीरहत्यादिमहापातकञ्च अपावधीं हतवानस्मीति प्रथममन्त्रार्थः । एवं रजाशया रजतस्थिता तथा हराशया हिरण्यस्थितेत्यर्थः । उक्तञ्च ब्राह्मणे "अशनायापिपासे हवा उग्रं वचः । एनश्च बीरहत्य त्वेषं वच" इति । ततश्चाद्यो मन्त्रः शेषानाकाङ्क्षः, उत्तरौ शेषाकाङ्क्षौ, तत्र पाठात्पठितमात्रस्य यजुष्ट्वमुतानुषङ्गेण निराकाङ्क्षीकृतयोरिति यजुःपरिमाणचिन्तार्थं विचार इत्यर्थः ॥ . ॥ (शेषाकाङ्क्षयोरुत्तरमन्त्रयोर्लौकिकेनैवाध्याहृतेनाकाङ्क्षानिरासः, वैदिकेनैवाकाङ्क्षापूरणावश्यकतायामपि न मन्त्रभ्रेषनिमित्तप्रायश्चित्तमिति पूर्वपक्षः) तत्रोत्तरयोर्मन्त्रयोर्यच्छब्दस्त्रीलिङ्गनिर्देशाभ्यां स्त्रीवाचकपदसाकाङ्क्षयोरवश्यं कस्मिंश्चित्परिपूरणसमर्थे एकदेशे कल्पनीये वैदिकस्य तस्याद्यमन्त्रपठितत्वेनापेक्षितदेशपाठेनचाद्यमन्त्रात्तस्यैव प्रतीतेरगृह्यमाणविशेषत्वाभावेन सर्वार्थाम्नानस्य वक्तुमशक्यत्वातुत्तराकाङ्क्षायाश्च निबद्धलौकिकशेषग्रहणेनाप्युपपत्तेरग्निमुपधाय स्तुवीतेत्यत्र लौकिकाग्नेरिवेहापि लौकिकस्यैवाध्याहारो युक्तः । यद्यपि वा लौकिकस्याप्रकृतत्वादाग्नेयीन्यायेन प्रकृतेऽनुषज्यते- तथाप्याग्नेय्या अन्यत्र विनियुक्ताया अप्यन्यत्र विनियोगस्य कुशदर्व्यादय इति वचनमूलत्वेन समस्तविनियोगेन मन्त्रत्वानपायेऽपीहमन्त्रैकदेशस्यान्यत्र नयने मन्त्रत्वानुपपत्तेः प्रकृतग्रहणेऽपि मन्त्रत्वयजुष्ट्वयोरभावान्न तद्भ्रेषे यजुर्भ्रेषनिमित्तप्रायश्चित्तमिति पूर्वपक्षस्याशङ्कानिरासव्याजेनैव सुनिरस्यतांमत्वा सिद्धान्तमेवाह तत्रोत्तरयोरिति ॥ (आकाङ्क्षादित्रयानुसारेणोत्तरयोरनुषङ्ग एवेति सिद्धान्तः । प्रयोजनं च) आनुभाविकत्वादिति ॥ देवदत्तः स्थाल्यामोदनं पचतीत्यादावाख्यातपदेन देवदत्तपदस्यानन्तर्याभावेऽ प्याख्यातार्थान्वयानर्हपदव्यवधानाभावमात्रेणैवान्वयस्यानुभवसिद्धत्वम् । अतश्च विशेष्यविषयिण्या आकाङ्क्षाया निराकाङ्क्षीकरणसामर्थ्यरूपाया योग्यताया असंबन्धिपदाव्यवधानरूपासत्तेश्चोत्तरयोरप्यविशेषात्द्वितीयेन सह संबद्धस्य तस्य तृतीयेनापि सह संबन्धे द्वितीयस्य संबन्धिपदत्वेनासत्तिसंभवात्पूर्वतन एव शेषः संबध्यत इत्यर्थः । एवं स्थिते एकस्यैवाव्यवहितानन्तर्यं यथापेक्षितपाठादिकं चाकिञ्चित्करमित्याह सर्वेति ॥ अतश्च प्रयाजादीनां सत्यप्याग्नेय्या व्यवधाने अग्नीषोमीयादेरप्याकाङ्क्षादित्रयसाधारण्यात्सर्वार्थत्ववतिहाप्यव्यवहितानन्तर्यस्य यत्र क्वापि पाठावर्जनीयत्वात्सर्वार्थाम्नानादनुषङ्ग एवेत्यर्थः । संदेह इति ॥ तत्र हि फलनिरूपकत्वं यागस्योत सोमादेरित्यनियमे प्राप्ते नियामकमात्रं पदप्रत्यासत्तिः, प्रकृतेतु सर्वत्र नियमस्यैव प्राप्तेरसन्देहात्न नियामकत्वमित्याह प्रकृतेत्विति ॥ प्रयोजनमाह अतश्चेति ॥ (शेष्याकाङ्क्षस्य शेषस्यैकशेषान्वयेन नैराकाङ्क्ष्यादच्छिद्रेणेत्यादेः चित्पतिस्त्वा पुनात्वादौ न संबन्ध इति नानुषङ्ग इति पूर्वपक्षः) भाष्ये विषयव्याप्त्यर्थं कृतं वर्णकान्तरमनुसंधत्ते एवमिति ॥ अनेकेषु शेषिषु साकाङ्क्षेष्वेकस्मिन् शेषान्वयेन निराकाङ्क्षीकृतेऽपि इतरेषां नैराकाङ्क्ष्यायानुषङ्गो युक्तः, शेषस्य त्वेकशेष्यन्वयेन नैराकाङ्क्ष्ये शेष्यन्तरान्वयायानुषङ्गो न युक्त इति विशेषाशङ्कां मत्वा विषयं दर्शयति यत्रेति । पवित्रेणेति ॥ इतिकरणेन "वसोः सूर्यस्य रश्मिभिरि"त्यन्तस्य संग्रहः । तत्र पूर्वपक्षस्य विशेषाशङ्कायामेव सूचितस्याशङ्कानिरासव्याजेनैव सुनिरस्यतां मत्वा सिद्धान्तमेवाह तत्रापीति ॥ (चित्पतिस्त्वेत्यादावप्यच्छिद्रेणेत्यस्यानुषङ्गः, उक्तमन्त्रत्रयविकल्पपक्षः वार्तिककृदभिमतः, तन्निरासश्च) आकाङ्क्षोत्थानेऽपीति ॥ इतः पूर्वं निराकाङ्क्षाणां शेषिणामिति शेषः । अत्र वार्तिके "यजमानं पावयती"ति विधिविहितपावनक्रियायाः शब्दार्थयोः प्रत्यभिज्ञानेन चित्पत्यादीनां भगादिवत्स्तुत्यर्थमुपात्तानां भेदेऽपि विभागवत्भेदासिद्धेरेकत्वात्तस्यास्त्रिभिरपि करणमन्त्रैः प्रकाशनादच्छिद्रादेश्चापूर्वसाधनीभूतप्रकाश्यमानैकपावनक्रियाकरणप्रकाशनार्थत्वात्पूर्वमन्त्रयोरपि अन्तिममन्त्रवत्प्रयोगः । अत एव तत्तद्ग्रहजन्याभ्यासापूर्ववतिहापूर्वभेदाभावान्नान्तिमपावनक्रियाभ्यासात्पूर्वार्थत्वमपि । तत्रैकपावनक्रियाप्रकाशनार्थत्वेन मन्त्राणां विकल्पोपीत्युक्तम् । तत्त्रिभिर्यजमानं पावयतीति पार्थसारथिकृतसङ्ख्यायुक्तवचनेन "तां चतुर्भिरि" त्यनेनेव मन्त्राणां समुच्चयोपपत्तेर्विकल्पायोगात्क्रियैक्येऽपि बोधायनादिकल्पपर्यालोचनया पावनस्यापि मुखनाभिगुल्फप्रदेशेषु त्रिरभ्यासावगमातेकैकमन्त्रस्यैकैकाभ्यासकरणत्वप्रतीत्याऽनन्तर्यविशेषणेनाच्छिद्रादेः गुल्फप्रदेशे संस्कारार्थपावनक्रियाभ्यासप्रकाशकपदैकवाक्यतया विजातीयापूर्वसाधनीभूतपावनक्रियाभ्यासाङ्गत्वस्यैव युक्तत्वात् । पयसा मैत्रावरुणं श्रीणातीति विहितपयः श्रपणस्याभ्यासान्तरेष्विवेहाप्यभ्यासान्तरे प्राप्तेरसंभवेन व्यवस्थाया एव प्राप्तेः । अत एव वचनाभावे विकल्पानापत्तेश्चातिशयार्थमित्यभिप्रेत्य विनिगमनाविरहेणैव सर्वत्र शेषान्वयं साधयति प्रधानत्वादिति ॥ आनन्तर्यस्येति ॥.॥ पूर्वमानन्तर्यस्यानियमप्राप्तौ नियामकत्वस्योक्तत्वातिहाप्यानन्तर्यप्राप्त्यभावे अनियामकत्वमित्यर्थः । बोधायनादिकल्पपर्यालोचनासिद्धं तत्तत्क्रियाभ्यासार्थत्वं मन्त्राणां सूचयन्नुपसंहरति अतश्चेति ॥ प्रतिप्रधानावृत्तिन्यायादिति हेतुप्रदर्शनेन वार्तिकोक्तनिरासः सूचितः । शेषप्रयोगयजुर्भ्रेषप्रायश्चित्तसदसद्भावरूपं प्रयोजनं तु स्पष्टत्वान्नोक्तम् ॥ इति सप्तदशमनुषङ्गाधिकरणम् ॥ (भाट्टदीपिका) (१८ अधिकरणम् । ) (अ.२ पा.१ अधि.१८) व्यवायात् ॥ यत्र तु असंबन्धिपदव्यवधानं, यथा "संते वायुर्वातेन गच्छतां सं यजत्रैरङ्गानि सं यज्ञपतिराशिषे"ति, अत्र गच्छतामित्यस्याशिषेत्यत्र नानुषङ्गः । अङ्गानीत्यत्र एकवचनान्तस्यानन्वयेन बहुवचनान्तस्यैव गच्छन्तामित्यस्याध्याहारावश्यंभावात् । वस्तुतस्तु बहुवचनस्यैवाध्याहारेण गमिधातोरनुषङ्ग एवेति एकवचनस्यैवानुषङ्गप्रत्युदाहरणमिदम् ॥ १८ ॥ इत्यष्टादशमध्याहाराधिकरणम् ॥ इति श्रीखण्डदेवकृतौ भाट्टदीपिकायां द्वितीयस्याध्यायस्य प्रथमः पादः ॥ (प्रभावली) (आसत्त्यभावेनानुषङ्गाभावनिरूपणम्) यतो यत्रानुषङ्गासंभवः, यत्रच मध्ये व्यवधानं तदुहरणमनुषङ्गप्रत्युदाहरणत्वेन दर्शयति यथेति ॥ इदञ्च मन्त्रत्रयमुत्तरार्धाज्यशेषेण पशोः शिरोंऽसद्वयदक्षिणश्रोणिष्वञ्जने क्रमेण विनियुक्तम् । तत्राद्यवाक्ये समित्युपसर्गस्यऽछन्दसि व्यवहिताश्चेऽति सूत्रेण पदान्तरव्यवधानेऽपि साधुतयोक्तस्य गच्छतामित्यनेनान्वयः । यतश्चेह पशोरेवायुः प्राणो बाह्यवातेन सह सङ्गच्छताम् । यज्ञपतिः स्वामी ते आशिषा फलेन संगच्छतामिति मन्त्रत्रयार्थः । सत्योरप्याकाङ्क्षायोग्यत्वयोरासत्तेरभावान्नानुषङ्ग आद्यमन्त्रगतस्य गच्छतामिति पदस्येत्याह गच्छतामित्यस्येति ॥ अध्याहारावश्यंभावादिति ॥ (संयज्ञपतिराशिषेत्यत्र गच्छतामितिपदाध्याहार इति प्राचीनमतम्) ततश्च "संयजत्रैरङ्गानी" त्यत्र गच्छन्तामित्यध्याहारावश्यकत्वे तेन व्यवधानात्संयज्ञपतिराशिषेत्यत्रापि शाब्दत्वसिध्यर्थं गच्छतामिति पदाध्याहार एव ॥ कल्प्यस्यापि पदस्याभिधानकरणत्वात्कर्तृव्यापारं विनाभिधानकरणत्वायोगादितरमन्त्रेष्विवोच्चारणातिरिक्तशब्दविषयकर्तृव्यापाराभावादुच्चारणस्यैव तत्त्वेन कल्पनादुच्चार्यत्वसिद्धिरित्यर्थः ॥ (विभक्तिमात्राध्याहार इति स्वसिद्धान्तः) एवं गच्छतामिति पदाध्याहारं प्राचीनोक्तमुपपद्य तत्र विशेषमाह वस्तुतस्त्विति अनुषङ्ग एवेति ॥ गमिप्रकृतेः सं यजत्रैरित्यत्रापि अनुषङ्गोपपत्तौ बहुवचनमात्रस्यैवाध्याहारेऽपि संयज्ञपतिरित्यत्रापि तत्प्रकृतेरव्यवायेनानुषङ्गसंभवात्मध्ये बहुवचनेन व्यवायादाद्यमन्त्रगतैकवचनस्य नानुषङ्गः, किन्तु अध्याहार एवेत्येवमेकवचनप्रत्युदाहरणमात्रत्वमेव युक्तमित्यर्थः ॥ (पदाध्याहार एवेति प्रकाशकारमततन्निरासौ, प्रयोजनं च) यत्तु प्रकाशकाराणामेतदाशङ्क्योत्तरं पदार्थ एव ह्याकाङ्क्षितो न तदेकदेशः । तच्छाब्दतायैच पदमेवाकाङ्क्षितं, न तदेकदेश इति कृत्स्नस्यैव पदस्यानुषङ्गोऽध्याहारश्च न तदेकदेशस्य प्रत्ययमात्रस्य प्रकृतिमात्रस्य वेति । तत्प्रत्ययमात्रोहे प्रकृतेरर्षत्ववदिहापि प्रकृतेरनुषङ्गताया आर्षत्वोपपत्तेः इतरथा तत्रापि संपूर्णपदस्यैवोहापत्तेः प्रत्ययमात्राध्याहारे बाधकाभावादयुक्तमिति व्यक्तं कौस्तुभे । एवञ्च प्रकृतिमात्रभ्रेष एव यजुर्भ्रेषप्रायश्चित्तं, प्रत्ययभ्रेषे तु न तदित्यपि प्रयोजनं स्पष्टत्वान्नोक्तम् ॥ इत्यष्टादशमध्याहाराधिकरणम् ॥  (भाट्टदीपिका) अथ द्वितीयः पादः । (१ अधिकरणम् । ) (अ.२ पा.२ अधि.१) शब्दान्तरे कर्मभेदः कृतानुबन्धत्वात् । २,२.१ । भावनाभेदफलीभूतापूर्वभेदोपयोगिभावार्थाधिकरणरूपोपोद्घातप्रसक्तानुप्रसक्तादौ समाप्तेऽधुना शब्दान्तराद्भेदोऽभिधीयते । ज्योतिष्टोमप्रकरणस्थानां, "सोमेन यजेत", "हिरण्यमात्रेयाय ददाति" , "दाक्षिणानि जुहोती"त्यादीनां विभिन्नधात्वर्थानां भावनाभेदबोधकत्वमस्ति न वेति चिन्तायां "ज्योतिष्टोमेन स्वर्गकामो यजेते"त्यनेन स्वर्गकर्मकभावनामात्रे लाघवाद्विहिते तदनुवादेन सोमादिवाक्यैः सोमादिविशिष्टयागादिविधानात्सर्वेषां चोत्पन्नशिष्टत्वेन गुणन्यायाभावान्न भावनाभेदः । नचानेकधात्वर्थानामेकजातीययत्नजन्यत्वासंभवः- बाधकाभावात् । नच प्रकृत्यर्थान्वितस्वार्थाभिधायकत्वा त्प्रत्ययानां फलवाक्यस्थेनाख्यातेन धात्वर्थानवच्छिन्नशुद्धभावनाविधानानुपपत्तिः- आख्यातेन धात्वर्थावच्छिन्नभावनाभिधानेऽपि तदंशे विधिव्यापाराभावात् । अतएव गुणफलसंबन्धस्थले धात्वर्थानुवादेऽपि भावनामात्रविधानम् । अतएव च फलवाक्ये यजिः प्रकृतसर्वधात्वर्थोपलक्षणम् । ज्योतिष्टोमपदञ्च छत्रिन्यायेन सर्वनामधेयमिति प्राप्ते कार्यमात्रवृत्तिधर्मस्य विजातीययागत्वादेः किञ्चित्प्रति कार्यतावच्छेदकत्वावश्यकत्वेन तदवच्छिन्नं प्रति उपस्थितस्य यत्नस्यैव वैजात्यपरिकल्पनया विजातीययत्नत्वेनैव कारणत्वम् । अतश्च प्रतिधात्वर्थवैजात्यात्भावनावैजात्यसिद्धिः । विभिन्नधात्वर्थकत्वमेव च शब्दान्तरत्वम् । अतएव "तिस्त्र आहुतीर्जुहोती" त्यत्र संख्यया होमभेदे सिद्धे शब्दान्तरादेवोक्तविधाद्भावनाभेदः नतु मूलोक्तादिति ध्येयम् । किञ्च प्राप्तभावनानुवादेन सोमयागाद्यनेकविधाने वाक्यभेदापत्तेस्तत्तद्गुणधात्वर्थोभयविशिष्टभावनाविधानमेव तत्तद्वाक्ये अङ्गीकर्तव्यम् । तत्रच चातुर्थिकन्यायेन ज्योतिष्टोमपदाभिधेयस्य सोमयागस्यैव स्वर्गवाक्येन फलसंबन्धोऽन्येषान्तु तदङ्गत्वम् । नच स्वर्गवाक्य एव यागभावनोत्पत्तिपूर्वकं फलसंबन्धः सोमवाक्येनच सोममात्रविधानमिति वाच्यम्- स्वर्गवाक्ये राजसूयन्यायेनेष्टिपशुयागानामेव फलसंबन्धापत्तौ यागान्तरविधाने प्रमाणाभावात् । ततश्च पश्वाद्यवरुद्धे सोमविध्यनुपपत्तेःसोमवाक्ये कर्मान्तरविध्यवश्यंभावः । प्रयोजनं सोमयागमात्रप्राधान्यम् ॥ १ ॥ ॥ इति प्रथमं शब्दान्तराधिकरणम् ॥ (प्रभावली) (अध्यायार्थभावनाभेदनिरूपणस्येह पादेऽवसरसंगतिः, शब्दान्तरप्रमाणस्यैव प्रथमतो निरूपणे निमित्तम्, पादार्थनिष्कर्षः, एकप्रकरणगतशब्दान्तरस्यात्रोदाहरणत्वम्) अध्यायार्थभूतभावनाभेदनिरूपणस्येह पादे कर्तव्यस्यावससरसङ्गतिं दर्शयति भावनाभेदेति ॥ .॥ भावार्थाधिकरणरूपोपोद्घातः स्तुतशास्त्राधिकरणान्तः, तत्प्रसक्तं मन्त्रगताख्याताविधायकत्वनिरूपणं तदनुप्रसक्तं मन्त्रत्रैविध्यचातुर्विध्यनिरसनमादिपदोपात्तं तदनुप्रसक्तं यजुःपरिमाणनिरूपणादिकम् । तस्मिन् समाप्ते अवसरलाभान्मुख्योऽध्यायार्थरूपो भावनाभेदो निरूप्यते । तत्र शब्दान्तरस्य प्रमाणान्तरगम्यापर्यायभूतधातुभेदरूपत्वेन धात्वर्थभेदद्वारा भावनाभेदकत्वस्य स्पष्टत्वात्भावार्थाधिकरणोक्तस्य धात्वर्थभेदानुनिष्पाद्यापूर्वभेदस्य धात्वर्थभेदेऽप्यपूर्वहेतुभूतभावनाभेदाभावेनाक्षिप्य समाधानार्थत्वाच्च शब्दान्तरप्रमाणस्य प्रथमतो निरूपणम् । अतएव प्रकरणान्तरातिरिक्तशब्दान्तरादिप्रमाणकभेदनिरूपणस्य पादार्थत्वमिति भावः । प्रकरणान्तरगतशब्दान्तरेच विपरिवृत्त्यैव भावनाभेदस्य सिद्धत्वात्शब्दान्तरस्य तत्र व्यापारासंभवातेकप्रयोगविधिपरिगृहीतेषु तद्व्यापारं सूचयनुदाहरणपूर्वकं संदेहमाह ज्योतिष्टोमेति आदिपदेन स्तौतिशंसत्यादीनां संग्रहः ॥ (तिप्रत्ययाभ्यासात्भावनाभेदशङ्कातन्निरासौ । एकस्य यत्नस्यानेकधात्वर्थजन्यत्वोपपत्तिः) गुणन्यायाभावादिति ॥ यद्यपि भावनावाचकतिप्रत्ययाभ्यासात्भेदः संभाव्यते- तथापि तस्य धात्वर्थविधानार्थमनुवादकत्वाभ्युपगमेनानन्यपरत्वाभावादकिञ्चित्करत्वमित्यस्याप्युपलक्षणमेतत् । बाधकाभावादिति ॥ समूहालम्बनज्ञाने एकस्मिन्ननेकविषयतावदेकयत्नत्वेनानेकावच्छेदकत्वेन जन्यत्वस्वीकारे बाधकाभावातित्यर्थः ॥ (तत्तत्फलवाक्यविहितभावनाविषयत्वं तत्तत्प्रकृत्यर्थस्यैवेति यागदानादिप्रकृत्यर्थभेदात्भावनाभेद इति सिद्धान्तोपक्रमः) भावना तावत्कृतिरूपा सविषयेति निर्विवादम् । तद्विषयत्वञ्च न ज्ञानादिविषयत्वादिवत्सिद्धपदार्थवृत्ति, अपितु साध्यमात्रवृत्तित्वात्जन्यत्वापरपर्यायमेव । अतश्च फलवाक्यविहिताया भावनाया विषयापेक्षायां प्रकृत्युपात्तो यजिरेव विषयो न दानादिः, प्रकृत्यनुपात्तत्वात्, उपलक्षणत्वे मानाभावाच्च । तत्रच पदश्रुत्यन्वितयागरूपविषयावरोधे वाक्यन्तरोपात्तदानहोमादीनां विषयतयान्वयानुपपत्तेर्यागस्यैव तत्त्वे कार्यतावच्छेदकस्य यागत्वादेर्भेदात्कारणभूतायां कृतावपि वैजात्यकल्पनस्यावश्यकत्वात्दानादिकृतितो यागादिकृतौ भेदे तत्तद्वाक्येषु तत्तद्धात्वर्थानुरक्तभिन्नभिन्नभावनाभिधानमावश्यकम् । एवं सत्यपि यदि प्राकरणिकसकलधात्वर्थवृत्तिव्यापकधर्मसामान्यमेव कार्यतावच्छेदकतया केनचित्पदेनोपात्तं स्यात्, ततो भवेत्कार्यतावच्छेदकैक्येन कारणीभूतभावनैक्यम् । नचेह तदस्ति- सोमादिवाक्यैर्यागत्वादिनैव तत्तद्धात्वर्थोपस्थितेः । अतश्च तत्तत्कार्यतावच्छेदकवाचितत्तद्धातुपदप्रतिपाद्यधात्वर्थभेदे सति तद्भेदनिबन्धनानेकापूर्वकल्पनापि प्रामाणिकत्वान्न दुष्यतीत्यभिप्रेत्य सिद्धान्तमाह कार्यमात्रेति ॥ (विजातीययत्नत्वेन यागादिकारणतासमर्थनम्) नच तत्तत्कार्यतावच्छेदकावच्छिन्नफलत्वेनैव कारणता, नतु विजातीययत्नत्वेन, होमोत्पत्तिदशायां यागोत्पत्तिप्रसक्तिस्तु विजातीयादृष्टरूपसामग्र्यभावादिति वाच्यम्- अदृष्टगतवैजात्यकल्पनापेक्षयोपस्थितयत्न एव वैजात्यकल्पनाया युक्तत्वातित्याशङ्कानिरासः उपस्थितस्येत्यनेन सूचितः ॥ (अपर्यायधातुभेदस्य शब्दान्तरत्वनिरासेन विभिन्नधात्वर्थकत्वस्य तत्त्वसमर्थनम्) अत्रच प्राचीनैरपर्यायधातुपदभेदरूपाच्छब्दान्तराद्भावनाभेद उक्तः, तादृशस्य शब्दान्तरत्वेऽनुपपत्तिं दर्शयन् शब्दान्तरलक्षणमाह विभिन्नधात्वर्थत्वमेवेति ॥ .॥ तेन विभिन्नधात्वर्थत्वरूपशब्दान्तरेण कार्यतावच्छेदकभेदज्ञापनद्वाराभावनाभेद इत्यर्थः । तत्तु गुणन्यायसंकीर्णमेवेति वक्ष्यते । नत्विति ॥ एकेनैव जुहोतिना त्रयाणां होमानामुपादानात्धातुपदभेदाभावात्तदभावप्रसङ्ग इत्यर्थः । होमयागाद्यनेकेति ॥ (सोमादिवाक्ये गुणादपि भेदसिद्धेरभेदपूर्वपक्षानुपयुक्तत्वाद्दाक्षिणानीत्यस्यैवैतदुदाहरणत्वमिति निरूपणम्) आदिपदेन हिरण्यवाक्ये हिरण्यात्रेयदानानेकगुणविधानसंग्रहः । अनेन चैतादृशोदाहरणेषु वाक्यभेदापादकगुणादपि भेदस्यैव प्राप्तेरभेदपूर्वपक्षानुपयुक्तत्वं सूचितम् ॥ यत्तु "दाक्षिणानि जुहोती"ति, तत्तु दाक्षिणपदस्य नामधेयत्वेन होमधात्वर्थमात्रस्यैव विधानात्भवत्येवोदाहरणमित्यपि द्रष्टव्यम् ॥ (यजिसङ्कोचकत्वेन ज्योतिष्टोमस्येष्ट्याद्यपरत्वमिति चातुर्थिकन्यायस्वरूपनिरूपणम्) चातुर्थिकन्यायेनेति ॥ चतुर्थे ह्यन्त्ये राजसूयपदवत्ज्योतिष्टोमपदस्याप्रसिद्धार्थत्वेन यजिपदसंकोचकत्वानुपपत्तेः सर्वेषामेवेष्टिपशुयागानां प्राकरणिकानां फलसंबन्धं पूर्वपक्षयित्वा "एतानि वाव तानि ज्योतींषि य एतस्य स्तोमा" इति वाक्यशेषावगतज्योतीरूपस्तोमवत्त्वयोगेन सोमयागमात्र एव नाम्नः प्रसिद्धत्वात्दर्शपूर्णमासपदवद्यजिसंकोचकत्वोपपत्तेस्तस्यैव फलसंबन्धात्प्राधान्यमन्येषामङ्गत्वमिति सिद्धान्तितं, तेन न्यायेनेत्यर्थः । प्रासङ्गिकीमाशङ्कां निराकरोति नचेति ॥ (ज्योतिष्टोमेन स्वर्गकाम इति फलवाक्यस्योत्पत्तिपरत्वनिरासः) कर्मान्तरविध्यवश्यंभाव इति ॥ तथाच तत्र अग्नीषोमीयादियागेषु पश्वादिद्रव्यावरोधेन सोमवाक्ये कर्मान्तरावश्यकत्वे तस्यैव ज्योतिष्टोमनामत्वेन फलसंबन्धोपपत्तौ फलवाक्ये न तदुत्पत्तिपरत्वमपि गौरवग्रस्तं कल्पनीयमित्यर्थः । चातुर्थिकमेव प्रयोजनमनुसन्धत्ते प्रयोजनमिति ॥ (गुणाद्भेद इति न्यायस्यात्र द्वेधाप्रवृत्त्या शब्दान्तरप्रमाणनिरूपणावश्यकतोपपादनम्) अत्रच फलवाक्ये भावनायां यागकरणत्वावरुद्धे धात्वर्थान्तराणां करणत्वनिवेशाद्यद्यपि गुणाद्भेदोऽपि संभाव्यत इति न शब्दान्तररूपमानान्तरप्रतिपादनस्य प्रयोजनम्- तथापि तदुपन्यासस्य पूर्वपक्षिनिराकरणमात्रार्थत्वमेव द्रष्टव्यम् । गुणो हि पूर्वगुणाननुरक्तरूपेण भावनानुवादासंभवात्, धात्वर्थानुरक्त रूपेण तां बोधयन्न भेदक इत्येतावदिह व्युत्पाद्यम् ॥ किञ्च ज्योतिष्टोमवाक्यविहितभावनानुरञ्जकत्वं सर्वेषां धात्वर्थानामिति पूर्वपक्षे फलवाक्यगतयजेरुपलक्षणत्वेनैकपदोपादानात्करणसमुच्चयस्य वक्तव्यत्वेऽपि करणभेदस्य कर्तृव्यापारभेदव्याप्यत्वेन भावनाभेदस्यावश्यकत्वाद्यो भावनाभेदः प्रसज्येत, स न गुणन्यायात्संभवति- तेषां करणानां युगपदन्वयेन केन नैराकाङ्क्ष्यमित्यत्र नियामकाभावात् । अतस्तत्र तत्तत्करणभेदाधीनस्य भावनाभेदस्य शब्दान्तरप्रमाणकत्वात्तन्निरूपणं न निष्प्रयोजनम् ॥ (अविपरिवृत्तावेव शब्दान्तरस्य भेदकत्वमिति निरूपणम्) इदञ्च शब्दान्तरमविपरिवृत्तावेव भेदकम्, नतु विपरिवृत्तावपि । अत एव चतुरवत्तं जुहोतीत्यत्र सत्यपि शब्दान्तरे जुहोत्यंशभूतयागभावनाया विपरिवृत्तत्वान्न भेदः, अपितु प्रक्षेपभावनाया एवेति द्रष्टव्यम् ॥ इति प्रथमं शब्दान्तराधिकरणम् ॥ (भाट्टदीपिका) (२ अधिकरणम्)(अ.२ पा.२ अधि.२) दर्शपूर्णमासप्रकरणस्थे, "समिधो यजति," "तनूनपातं यजति" "इडो यजति" "बर्हिर्यजति" "स्वाहाकारं यजति" इत्यादौ यागस्यापि प्रत्यभिज्ञायमानत्वेनाभेदान्न भावनाभेदः, नचाभ्यासाद्भेदः- अभ्यासस्यैकत्वसाधकत्वेन विरुद्धत्वात् । नच विधिपुनः श्रवणरूपस्याभ्यासस्य विधेययागादिभेदकत्वम्- दध्ना जुहोतीतिवद्विधेर्देवतारूपगुणसंक्रान्तशक्तिकत्वेन यागविषयत्वाभावात् । नच यागोत्पत्तिवाक्यस्थगुणावरोधान्नोत्पन्नवाक्येन गुणविधिः- अगत्या प्राथमिकवाक्यस्थसमित्पदस्य तत्प्रख्यन्यायेन नामधेयत्वाङ्गीकारात् । वस्तुतस्तु यदि याज्यामन्त्रवर्णात्समित्प्राप्तिः, तदा सा तनूनपादादीनामप्यविशिष्टा । अत उपांशुयाजानुवादेन विद्वद्वाक्यविहितकर्मानुवादेन वा पञ्चस्वपि देवताविधिः । नच संभवत्प्राप्तिकता- याज्यामन्त्रवर्णवदनुमन्त्रणमन्त्रेभ्योऽपि विकल्पेन वसन्तादिदेवताप्राप्तिसंभवेनैतेषां नियमविधित्वोपपत्तेः । अतश्चानन्यपरपुनःश्रवणाभावान्न कर्मभेद इति प्राप्ते उभयाकाङ्क्षाबललभ्ययाज्यामन्त्राणामेव देवताकल्पकत्वस्य पुरःस्फूर्तिकत्वेनान्यतराकाङ्क्षबल लभ्यानुमन्त्रणमन्त्रेभ्यो देवताकल्पनानुपपत्तेर्न समिदादिपदानां देवतानियामकत्वम् । अतश्चोपपदार्थस्य संभवत्प्राप्तिकत्वात्पदश्रुत्यादिना विधेर्धात्वर्थभावनाविषयत्वप्रतीतेर्विहितविधानायोगाद्विधेयतावच्छेदकतया वैजात्यसिद्धिः । नचैवं तत्प्रख्यन्यायेन समिदादिपदानां नामधेयत्वात्संज्ञयैव भेदसिद्धि- तत्प्रख्यन्यायेन गुणविधित्वनिराकरणेऽपि नामधेयकृत्यस्यैकेनैवैकस्मिन्कर्मणि सिद्धेरनेकेषां नामधेयानां वैयर्थ्यप्रसङ्गेन समिदादिपदानां गुणानुवादकत्वेनैवोपपत्तेर्नामत्वानिर्णयात् । सिद्धे तु अभ्यासेन कर्मभेदे एकैकस्य कर्मण एकैकं नामधेयं सार्थकमिति नामत्वनिर्णयः । प्रयोजनमुत्तराधिकरणप्रयोजनम् । प्रयोजनान्तराणि कौस्तुभे स्पष्टानि ॥ २ ॥ इति द्वितीयमभ्यासाधिकरणम् ॥ (प्रभावली) (शब्दान्तराधिकरणानन्तरं भावनाभेदकत्वसाम्येन असाम्येऽपि प्रत्युदाहरणसङ्गतिलोभेनाभ्यासाधिकरणप्रवृत्तिरित्युपपादनम्) यद्यपि संज्ञायाः शब्दरूपत्वेन शब्दान्तरसादृश्यादनन्तरविचार्यत्वं प्राप्तम्- तथापि संज्ञाया धात्वर्थमात्रविषयत्वेन तन्मात्रभेदकत्वात्शब्दान्तरस्य प्रमाणान्तरगम्यस्पष्टभेदधात्वर्थवाचित्वेन धात्वर्थभेदकत्वाभावात्तद्द्वारा भावनाभेदकत्वात्संज्ञातो वैलक्षण्यम् । अभ्यासस्य तु पुनर्विधानात्मकत्वात्विधेश्च धात्वर्थानुरक्तभावनाविषयत्वेनोभयभेदकत्वात्भावनाभेदकत्वांशेन साम्याद्घातुभेदे धात्वर्थभेदाद्भावनाभेदो धात्वर्थाभेदे तदर्थाभेदात्भावनाया अप्यभेद इति च प्रत्युदाहरणपूर्वपक्षसौकर्यादनन्तरसंगतिः प्राचीनैरस्य दर्शिता । वस्तुतस्तु अभ्यासस्यापि संज्ञासङ्ख्यादिवत्धात्वर्थभेदमात्र एव व्यापारोपपत्तावर्थान्तरपरधातूच्चारणरूपशब्दान्तरसिद्धभावनाभेदेऽपि तत्कल्पने प्रयोजनाभावात्न भावनाभेदकत्वसाम्यम्, नवा संज्ञादिवैलक्षण्यम्, किन्तु धातुभेदे तदर्थभेदाद्युक्तो भावनाभेदः, प्रकृतेतु धातोरप्येकत्वेनार्थभेदाभावे फलीभूतभावनाभेदे प्रमाणाभावेन पूर्वपक्षोत्थानेन भावनाभेदसिध्यर्थतया प्रत्युदाहरणसङ्गतिं स्पष्टत्वादनभिधाय विषयप्रदर्शनपूर्वकं पूर्वपक्षमेवाह दर्शपूर्णमासेति ॥ (तनूनपातं यजतीत्यादीनां दध्ना जुहोतीतिवत्समिधो यजतीति वाक्यविहितयागे गुणसमर्पकत्वेन पूर्वपक्षः) तनूनपातं यजतीत्यादीनां तनूनपातादिदेवताविधायकत्वेन पूर्वपक्षकरणात्तासां प्रकृतयागे निवेशसंभवोपपादनार्थं प्रकरणस्थ इत्युक्तम् नच विधीति ॥ अप्रवृत्तप्रवर्तनात्मकस्य विधेर्व्यापारः पदश्रुत्या धात्वर्थानुरक्तभावनाविषयः प्रतीयते । तस्यच कर्मैकत्वे पूर्वमेव तस्य विहितत्वेन वैयर्थ्यात्बाधः स्यात् । अतः कर्मान्तरत्वापादक एव भविष्यतीत्याशङ्कार्थः । "आख्यातप्रत्ययः पूर्वं विधत्ते कर्म शक्तितः । अन्येनाक्षिप्तशक्तिस्तु तदाकाङ्क्षत्यनूदित" मिति न्यायेन यत्र गुणपदं श्रूयते तत्रानेकविध्यशक्तेः यस्यैव प्राप्तिस्तस्यैवानुवादत्वं स्वीकृत्येतरत्र विधिः संक्रामतीति दध्ना जुहोतीत्यत्र धात्वर्थप्राप्तिमालोच्य धातुमुच्चार्य गुणमात्रविधिवदिहापि तदुपपत्तिरिति परिहरति दध्नेति ॥ (प्रथमसमिद्वाक्यप्राप्तयागे देवताविधायकत्वेन चतुर्णां वाक्यानां देवताविधायकत्वमिति पार्थसारथिमतं, तत्रास्वरसेनोपांशुयाजानुवादेन विद्वद्वाक्यविहितकर्मानुवादेन वा देवतानियमविधिरिति स्वमतनिरूपणं च) ननु विष्णुं यजतीतिवत्द्वितीयान्तानां तनूनपातादिपदानां देवतापरत्वाङ्गीकारेण यागानुवादेन तद्विधिस्वीकारेऽपि यतो यागप्राप्तिस्तत्र वाक्ये देवतान्तरस्यापि विधानात्तदवरोधे कथमासां निवेश इत्याशङ्कते नचेति ॥ कर्मविधानोत्तरं गुणविधिप्रवृत्तेरन्यत्र दृष्टत्वादिहापि क्वचित्कर्मविधाने आश्रयणीये प्राथम्यस्य नियामकत्वेन विनिगमनाविरहानापत्तेः समिद्वाक्यस्थस्यैव समित्पदस्य नामधेयत्वकल्पनयोत्पत्तिविधित्वोपपत्तेर्न तत्र देवतान्तरावरोध इति पार्थसारथ्युक्तरीत्या परिहरति अगत्येति ॥ तदेतद्दूषयन् पक्षान्तरमाह वस्तुतस्त्विति । अत उपांशुयाजेति ॥ उपांशुयाजे तनूनपातादिदेवताविधाने तत्र क्रमाम्नातविष्ण्वादिदेवत्ययाज्यायुगलानां क्रमबाधेन समाख्यासहकृतलिङ्गादुत्कर्षापत्तेरपरितुष्य पक्षान्तरमाह विद्वद्वाक्येति ॥ पञ्चस्वपि वाक्येष्वित्यर्थः । "समिधस्समिधोऽग्र आज्यस्य वियन्तु तनूनपादग्न आज्यस्य वेत्वि" त्यादियाज्यामन्त्राणामुपांशुयाजादिकमे पाठाभावेनाङ्गत्वे प्रमाणाभावात्तत्कल्प्यदेवताविध्यसंभवादेत त्प्रत्यक्षविधिप्राप्तसदिदादिदेवताप्रकाशकत्वेनैव तत्तद्यागाङ्गत्वावसायान्न संभवत्प्राप्तिकतेत्युत्तरे विद्यमानेऽपि विभवादुत्तरान्तरेण परिहरति याज्यामन्त्रवर्णवदिति ॥ अनन्यपरविधिपुनः श्रवणरूपाभ्यासस्य दध्ना जुहोतीत्यादाविवाभावान्न कर्मभेद इत्युपसंहरति अतश्चेति ॥ (उपपदार्थस्य संभवत्प्राप्तिकत्वाद्विहितविधानायोगेनाभ्यासेन भेदसिद्धिरिति सिद्धान्तः) संभवत्प्राप्तिकत्वादिति ॥ .॥ संभवत्प्राप्तिकत्वेन नामधेयत्वसंभवे न पदश्रुत्यवगतधात्वर्थानुरक्तभावनाविषयत्वं दुर्बलप्रत्यभिज्ञाबलेनाश्रयितुं युक्तम्, किन्तु सति संभवे प्रथमविधिप्रकाराश्रयणमिति तदनुरोधेन नानापूर्वभेदकल्पनाकृतं गौरवमपि प्रामाणिकत्वान्न दोषावहमित्यर्थः ॥ (अभ्यासस्य संज्ञाधीनसिद्धिकत्वस्थले संज्ञाया भेदकत्वेऽपि प्रकृतेऽनेकनामधेयवैयर्थ्येन तनूनपातादिवाक्यानामनुवादकत्वापत्त्या नसंज्ञाधीनसिद्धिकत्वमभ्यासस्येत्यादिनिरूपणम्) तत्प्रख्यन्यायेनेति ॥ यत्राख्यातसामानाधिकरण्याभावेन यागविशेषानवगमादधिकारार्थाथशब्दा न्वयेनानिर्धारितक्रियाविशेषसंज्ञात्वनिश्चयेनैव विध्याख्यातकल्पनम् यथाथैष ज्योतिरित्यादौ, तत्राभ्यासस्य संज्ञाधीनसिद्धिकत्वेन संज्ञयैव भेदः, यत्र वोद्भिदा यजेतेत्यादौ संज्ञाभावे प्रकृतस्यैव यागस्य फलसंबन्धो वाक्यादाश्रितः शक्यते पुनर्विधिना विधातुम्, तत्रानन्यपरत्वाभावेनाभ्यासस्य भेदकत्वासंभवात्संज्ञाया एव भेदकत्वम् । यत्र तु अभ्यासस्वरूपस्य न संज्ञाधीनसिद्धिकत्वं, यथा प्रकृते संज्ञायास्तत्प्रख्यन्यायसिद्धत्वेन नाभ्यासगम्ययागविध्यधीनत्वम्, प्रत्युत संज्ञात्वाभावे गुणपरत्वेनान्यपरत्व प्रसक्त्याभ्यासस्यैव तदधीनत्वात्संज्ञयैव शक्यते भेदः साधयितुम्- तथाप्येकस्य कर्मण एकनामधेयेनावच्छेदोपपत्तौ तनूनपातादिसंज्ञानां वैयर्थ्यात्तत्तद्देवतानुवादत्वस्यैवापत्तौ संज्ञानिश्चयेन भेदकत्वानुपपत्तेरभ्यासेन कर्मभेद एव तदुपयोगित्वेन संज्ञात्वनिश्चयादभ्यासस्यैव भेदकत्वमिति भावः । भेदोऽपिच व्यक्तिभेदवत्विधेयभेदे विधेयतावच्छेदकभेदस्यावश्यकत्वात्समिद्यागत्वादिव्याप्यजातीनामपीति यागत्वादिव्याप्यसमिद्यागत्वतनूनपाद्यागत्वादिजातीस्तत्तद्वाक्यस्थयजिना लक्षयित्वा तदवच्छिन्नयागव्यक्तयस्तत्त द्वाक्यैः विधीयन्ते इत्यादि कौस्तुभे द्रष्टव्यम् ॥ (उत्तराधिकरणप्रयोजनमेवैतदधिकरणप्रयोजनमिति निरूपणम्) उत्तराधिकरणेति ॥ उपांशुयाजे देवताविधिपक्षे "विष्णुरुपांशु यष्टव्यः" इत्येवमादीनामनुवादत्वेनार्थवादत्वासंभवात्"पौर्णमासीवदुपांशुयाजः स्यादि"ति वक्ष्यमाणाधिकरणे पूर्वपक्ष्युक्ततत्तद्विधित्वसिद्धिः । सिद्धान्ते तु न तत् । एवं विद्वद्वाक्यविहितकर्मणि देवताविधिपक्षे तत्र रूपलाभेन विधित्वस्यैवापत्तौ समुदायानुवादासंभवात्तदधिकरणगतपूर्वपक्ष्युक्तप्रयोजनसिद्धिः, सिद्धान्ते तु तत्रत्यसिद्धान्तप्रयोजनसिद्धिरित्युत्तराधिकरणप्रयोजनमित्यथ्रः ॥ (कौस्तुभोक्तप्रयोजनान्तरनिरूपणम्) प्रयोजनान्तराणीति ॥ ज्योतिष्टोमे ग्रहणान्वयित्वेन श्रुतानां देवतानां प्रकरणेन ग्रहणद्वारा यागान्वयात्प्रकरणस्य च युगपत्सर्वाङ्गग्राहित्वात्समुच्चयावगतेः प्रत्येकञ्च ग्रहणान्वयात्संहतानां यागान्वयायोगाद्यागाभ्यासेन समुच्चयावगतावपि अभ्यासे प्रमाणाभावेन देवताविधिपूर्वपक्षे तासां दृष्टार्थत्वेन विकल्पात्सकृदेवानुष्ठानम् । सिद्धान्ते तु पञ्चानां प्रयाजानामदृष्टार्थत्वादनुष्ठानमिति प्रयोजनान्तरं कौस्तुभे द्रष्टव्यमित्यर्थः ॥ अन्यानितु पूर्वपक्षप्रकारभेदेन कथितान्यपीह तेषामनुक्तत्वान्नोपयुक्तानीति न मया प्रतिपाद्यन्ते ॥ इति द्वितीयमभ्यासाधिकरणम् ॥ (भाट्टदीपिका) ( ३ अधिकरणम् । ) (अ.२ पा.२ अधि.३) प्रकरणं तु पौर्णमास्यां रूपावचनात् । २,२.३ । तत्रत्य एव "य एवं विद्वान्पौर्णमासीं यजते स यावदुक्थ्येनोपाप्नोति तावदुपाप्नोति य एवं विद्वानमावास्यां यजते स यावदतिरात्रेणे" त्यादिवाक्येऽपि अभ्यासात्कर्मभेदः । नचायं लट्, लेट्त्वेऽपि वा यच्छब्देन विधिप्रतिबन्धाद्विधिपुनः श्रुत्यभावः- समिधो यजतीतिवल्लेट्त्वावगतेर्यच्छब्दस्य यो दीक्षित इतिवद्वेदनक्रियामात्रविधिप्रतिबन्धकत्वात् । अतएव पौर्णमास्यमावास्यापदमपि नामधेयम्- पौर्णमास्यां पौर्णमास्येति वाक्यद्वयेनैतद्वाक्यविहितकर्मणोरेव कालविधानात् । नच रूपाभावः- "वार्त्रघ्नी पौर्णमास्यामनूच्येते वृधन्वती अमावास्यायामि"ति वचनेन आज्यभागक्रमाप्नातानामपि ऋचां क्रमं बाधित्वा एतद्वाक्यविहितकर्माङ्गत्वेन विधानात्मान्त्रवर्णिकाग्निसोमदेवतायाः "सर्वस्मै वा एतद्यज्ञाय गृह्यते यद्द्धुवायामाज्य" मितिवचनेन च द्रव्यस्य प्राप्तत्वात् । अथवा आग्नेयादिवाक्यैरेव पौर्णमास्यमावास्यादिपदोपस्थापितैतद्वाक्यविहितकर्मानुवादेन द्रव्यदेवताविधानाद्रूपलाभोपपत्तिः । नचानेकविधानाद्वाक्यभेदः- तद्धितेन देवताविशिष्टद्रव्यवाचिना परस्परान्वयस्य व्युत्पन्नत्वेन विशिष्टविध्युपपत्तेः । प्रकारान्तरेण रूपलाभस्तु कौस्तुभ एव द्रष्टव्यः । सर्वथा विद्वद्वाक्ये कर्मान्तरविधिः । एवं च "दर्शपूर्णमासाभ्यां स्वर्गकामो यजेते"ति फलवाक्येन प्रयाजादिसाधारण्येन सर्वेषामाग्नेयादीनामेतद्वाक्यविहितकर्मणोश्च प्रथमपक्षे फलसंबन्धो द्वितीये तु तत्साधारण्येन तयोरेव, दर्शपूर्णमासप्रातिपदिकस्य कालयोगिषु प्रसिद्धत्वेऽपि द्विवचनस्याप्रसिद्धत्वात्, आज्यभागादिषु तस्य प्रसिद्धत्वेऽपि प्रातिपदिकस्याप्रसिद्धेः, अतो राजसूयन्यायेन नाम्नः सङ्कोचकत्वानुपपत्तेः प्रकरणात्सर्वेषामेव यागानां फलसंबन्धः । पाशाधिकरणन्यायेन द्विवचनस्याप्रसिद्धत्वेऽपि प्रातिपदिकमात्रप्रसिद्ध्या कालयोगिनामेव वा अनयोरेव वा द्वित्वस्यापि कथञ्चिदुपपत्तेः फलसंबन्धः, नतु षण्णामेवाग्नेयादीनामिति प्राप्ते लिङ्गक्रमाभ्यामाज्यभागाङ्गत्वेन वार्त्रघ्नीवृधन्वतीमन्त्राणां प्राप्तानामपेक्षितव्यवस्थाविधायकत्वेन वार्त्रघ्नीवाक्यस्योपपत्तौ नानपेक्षितगौरवापादकविद्वद्वाक्यविहितकर्माङ्गताबोधकत्वम् । अतएव च कालद्वारेण कर्मद्वारेण वा व्यवस्थापरमेव तदिति वक्ष्यते । अतश्च न तावदनेन देवताप्राप्तिः, नाप्याग्नेयादिवाक्येन- प्राप्तकर्मानुवादेनानेकगुणविधाने वाक्यभेदात् । विधिफलस्य हि अज्ञातज्ञापनस्यैकविषयत्वमेव सर्वत्र कॢप्तम्, तस्यानेकविषयत्वे बाधप्रसङ्गः । नच विशिष्टविधानादवाक्यभेदः- विशिष्टस्याव्युत्पन्नत्वात् । उक्तं ह्येतत् कारकतासंबन्धेन यत्र तद्धितादिवृत्तिर्न तत्र परस्परान्वयोऽपि तु यत्राश्वाभिधानीमित्यादौ तदतिरिक्तसंबन्धेन वृत्तिस्तत्रैव स इति । अतश्च प्रकृते देवतात्वस्य संप्रदानकारकत्वात्परस्परसंबन्धानुपपत्तेरुभयविशिष्टकर्मान्तरविधानमेवावश्यकम् । अतश्च रूपाभावस्तदवस्थ एव । अस्तु वा कथञ्चिद्रूपलाभः, तथापि न विद्वद्वाक्ये कर्मविधिः- यच्छब्देन विधिशक्तिप्रतिबन्धेन विधिपुनःश्रवणस्यैवाभावात् । नच तस्य वेदनक्रियामात्रविधिप्रतिबन्धकत्वम्, यच्छब्दादेस्तच्छब्दावधिकप्रतिबन्धकत्वस्यैव व्युत्पत्तिसिद्धत्वात् । किञ्च अन्यपरत्वादपि नाभ्यासस्वरूपसिद्धिः । तथाहि तत्र विद्वद्वाक्यस्थलडन्तयजिना प्रकृतत्वादाग्नेयादयस्त्रय एव तत्तत्कालयोगिनस्तत्तन्नामधेयवशादनूद्यन्ते । तत्प्रयोजनञ्च तन्त्रेण यजिनानेकोपादानात्समुदायद्वयसिद्धिः । तस्या अपि प्रयोजनं फलवाक्ये षण्णामेव फलसंबन्धसिद्धिः- प्रातिपदिकस्यषट्सु कालयोगेन प्रसिद्धत्वात्, द्विवचनस्य च स्वशक्याश्रयसमुदायघटकसमुदायिवृत्तित्वसंबन्धेन बहुत्वलक्षणार्थत्वात् । लक्षणातात्पर्यग्राहकमेव च शक्यसंबन्धघटकसमुदायसिद्धिद्वारा विद्वद्वाक्यद्वयम्, अन्यथा हि विद्वद्वाक्याभावे आग्नेयद्वयस्यैवैकवाक्योपादानावगतद्वित्वयोगिनः कालद्वययुक्तस्य च फलसंबन्धापत्तिः । यथाच "यदाग्नेयोऽष्टाकपाल" इत्यत्राग्नेयद्वयसिद्धिस्तथा कौस्तुभ एव प्रपञ्चितम् । अतः षण्णां फलसंबन्धसिद्धिरेवोक्तविधया विद्वद्वाक्यप्रयोजनमित्यन्यपरत्वादपि न "वैश्वदेवेन यजेते" तिवदभ्यासस्वरूपसिद्धिः । नचैवं "पौर्णमास्यां पौर्णमास्येति" वाक्यद्वयवैयर्थ्यापत्तिः- तस्य समुदितयागत्रिकप्रयोगविधित्वेन सार्थक्यस्यैकादशे वक्ष्यमाणत्वात्, अन्यथा ह्युत्पत्तिवाक्येषु प्रत्येककालयोगात्प्रत्येकमेव पूर्वोत्तराङ्गसहितैकैकप्रधानप्रयोगा भवेयुः । एवं चोत्पत्तिवाक्ये कालश्रवणमपि विद्वद्वाक्याधिकारवाक्यस्थयजिपदसङ्कोचार्थमेवेति समुदायसिद्ध्यर्थं समुदायिनामनुवादकावेवैतौ न कर्मान्तरविधिः इति सिद्धम् ॥ ३ ॥ ॥ इति तृतीयं पौर्णमास्यधिकरणम् ॥ (प्रभावली) (पूर्वाधिकरणेनापवादसङ्गतिनिरूपणम्) पूर्वाधिकरणसिद्धान्तहेतुकपूर्वपक्षप्रदर्शनव्याजेनैवापवादकीं सङ्गतिं सूचयनुदाहरणप्रदर्शनपूर्वकं पूर्वपक्षमेवाह तत्रत्यएवेति ॥ (अभ्यासात्कर्मभेदः, रूपलाभः, य एवं विद्वानित्यस्य विधित्वम्, समिद्वाक्यवल्लेट्त्वनिश्चयश्चेत्येतेषां निरूपणम्) विधिपुनःश्रवणरूपाभ्यासस्वरूपसिद्ध्युपयोगितया तत्रेत्युक्तम् । ततश्चाग्नेयादिवाक्यगतयजिविध्य पेक्षयास्य पुनःश्रवणता सूचिता । एवकारेण रूपाभावरूपसिद्धान्तहेतुनिरासाय वक्ष्यमाणरूपोपपादनस्योपांशु याजादिसाधारण्यसूचनद्वारा सुलभता सूचिता । स यावदित्यस्य प्रकृतविचारानुपयोगेऽपि विधित्वाभावे तादृशार्थवादानुपपत्तिसूचनद्वारा विधित्वोद्बलनार्थमुपन्यासः । समिधो यजतीतिवदिति । यथा तत्राप्राप्तार्थत्वेन लेट्त्वनिश्चयस्तद्वदिहापि । एवं "स याव" दित्याद्यर्थवादोऽपि विधेयस्तुत्यर्थतया सार्थको भवतीत्यर्थः । अत एवेति ॥ (पौर्णमास्यां पौर्णमास्येति वाक्यवैयर्थ्यानुपपत्त्यादिभिरपि य एवं विद्वानित्यत्र यागविधिरित्युपपादनम्) यागभावनाविधिप्रतिबन्धकत्वाभावेन विधेयसमर्पकयजिपदसामानाधिकरण्यादेवेत्यर्थः । कालविधानादिति ॥ नच कालविधौ सति नामधेयत्वम्, नामधेयत्वे च सति तदनुवादेन कालविधिरितीतरेतराश्रयापत्तिरिति वाच्यम्- अग्निहोत्रन्यायेन पूर्वं सामानाधिकरण्येन नामधेयत्वेऽवधारिते पश्चात्तदनुवादेन विहितकालयोगेन प्रवृत्तिनिमित्तावधारणोपपत्तेः । सिद्धान्ते त्वाग्नेयादीनामुत्पत्तिविहितकालकत्वेन प्रयाजादीनां प्रधानकालकत्वेनैव तत्तत्कालप्राप्तेरेतद्वाक्यद्वयवैयर्थ्यापत्तिः- तेषां यागानां बहुत्वात् । पौर्णमासीममावास्यामित्येकवचनानुपपत्त्या तत्र बहुत्वलक्षणापत्तिश्च प्रसज्येयाताम् । अत अनयोरेव कालविधानात्पौर्णमास्यमावास्यासंज्ञककर्मद्वयविधानम् । द्वितीया चाग्निहोत्रं जुहोतीत्यत्रेवार्थाक्षिप्तसाध्यत्वानुवादिका सती करणत्वलक्षणार्थेति युक्तं कर्मान्तरत्वमित्यर्थः ॥ ॥ (वार्त्रघ्नीवृधन्वतीमन्त्रद्वयविचारः) वार्त्रघ्नीति ॥ ॥ आज्यभागयोर्हि क्रमे चतस्त्रोऽनुवाकाः पठ्यन्ते । आग्नेयी सौमी आग्नेयी सौमी चेति । तत्र "अग्निर्वृत्राणि जङ्घनत्" "त्वं सोमासि सत्पतिस्त्वं राजोत वृत्रहा" इतिमन्त्रद्वयं वृत्रहननप्रकाशकपदघटितत्वात्वार्त्रघ्नीत्युच्यते । "अग्निः प्रत्नेन मन्मना । शुंभानस्तनुवं स्वाम् । कविर्विप्रेण वावृधे" । "सोमगीर्भिष्ट्वा वयं वर्धयामो वचो विदः" इति मन्त्रद्वयं वृद्धिप्रकाशकपदघटितत्वात्वृधन्वतीत्युच्यते । एतेषां यावत्क्रमादाज्यभागाङ्गत्वं कल्प्यते, तावद्वार्त्रघ्नीवृधन्वतीति वाक्येन पौर्णमास्यमावास्यासंज्ञकैतत्कर्माङ्गत्वेन विनियोगात्क्रमबाधेनैवैतत्कर्माङ्गत्वान्मान्त्रवर्णिकाग्नीषोम देवतयोरेकैकत्र लाभः सुलभः । नच अबाधेनोपपत्तौ बाधायोगादाज्यभागयोरेव क्रमप्राप्तमन्त्राणामव्यवस्थाप्राप्तौ व्यवस्थामात्रपरत्वस्य तृतीये वक्ष्यमाणत्वान्नात्र देवताकल्पकत्वमिति वाच्यम्- आज्यभागयोः पौर्णमास्यमावास्याकालकत्वस्य विध्यभावेन प्रकृतौ प्रतिपदि तयोः क्रियमाणत्वात्तिथ्यन्तरक्रियमाणविकृतिषु तदनापत्तेश्च कालकृतव्यवस्थानुपपत्तेरेतद्वाक्यगतपौर्णमास्यमावास्यापदाभ्यां नामधेयत्वेन विद्वद्वाक्यविहितकर्मणोर्झटित्युपस्थितेः तदङ्गत्वस्यैव युक्तत्वात् । अन्यथा पौर्णमास्यमावास्याङ्गभूताज्यभागयोः लक्षणापत्तेः । अतश्चोपक्रमगतप्रातिपदिके लक्षणापेक्षया तत्र "जयान् जुहुयादि" त्यत्रेव सप्तम्या एव प्राधान्ये लक्षणामङ्गीकृत्य तदुद्देशेनैव मन्त्रविधानादग्नीषोमदेवताप्रकाशकयोः वार्त्रघ्नीऋचोः पौर्णमासीकर्माङ्गत्वात्तादृश्योरेवच वृधन्वत्योरमावास्याकर्माङ्गत्वादेकैकस्मिन् कर्मणि मन्त्रद्वयस्य दृष्टार्थत्वेन विकल्पाद्देवताद्वयस्यापि समुच्चयाद्विद्वद्वाक्यविहितैकैककर्मणोऽग्निहोत्रवदावृत्तिः । देवतालक्षणा याज्यानुवाक्या इति स्मरणात्समुच्चितयाज्याद्वयमात्रं कल्प्यम् । अथवा तयोरेव मन्त्रयोरेकस्यानुवाक्यत्वमेकस्य याज्यात्वमिति वार्तिकोक्तरीत्या मनोतान्यायेनोभयलक्षकत्वमङ्कीकृत्य याज्यापि सुलभैव । नच अस्मिन् पक्षे अनुवाक्यासमाख्याबाधः- प्रैषपश्चाद्भावमात्रेणाप्यनुशब्दोपपत्तेस्तदविरोधात् । आज्यभागयोस्त्वग्नीषोमाभ्यामाज्यभागौ यजतीति वचनेनैवाग्नीषोमीयदेवतयोर्विधानात्तदनुरूपानुवाक्यमात्रकल्पनम् । याज्या तु क्रमप्राप्ताअस्त्येवेति न कश्चिद्दोषः । एवञ्च देवतालाभ अनयोर्नासुलभ इति भावः ॥ (सर्वस्मैवेतिवाक्यस्य प्राप्ताज्यध्रौवतामात्रविधित्वस्य निरासः, अलङ्करणाज्यव्यवर्तनेन चारितार्थ्यं, तेन द्रव्यलाभश्च) सर्वस्मैवेति ॥ अनेन च वचनेन यज्ञायेति तादर्थ्यचतुर्थ्या सर्वयज्ञोद्देशेन ध्रौवाज्यद्रव्यस्य विधानादुपांशुयाज इवेहापि द्रव्यप्राप्तिः । नच अनेन यत्राज्यप्राप्तिस्तत्र ध्रौवतामात्रविधानादप्राप्ताज्यकयागेषु द्रव्यविध्यसंभवः इति वाच्यम्- यज्ञाङ्गभूताज्यानुवादे विशिष्टोद्देशापत्तेराज्यमात्रानुवादे अलङ्करणार्थाज्येऽपि तदापत्तेर्ध्रौवाज्यस्यैव यज्ञोद्देशेन विधानस्यावश्यकत्वात् । नच एवं चतुर्ध्रुवायां गृह्णातीत्यसंयुक्तोत्पत्तिकाज्यस्य प्रयोजनाकाङ्क्षयाअनिर्दिष्टद्रव्यकयागानां द्रव्याकाङ्क्ष्या चोभयाकाङ्क्षयैव यागाङ्गत्वोपपत्तेरेतद्विधिवैयर्थ्यमिति वाच्यम्- अलङ्करणाद्यर्थाज्यादिव्यावृत्त्या तत्सार्थक्यात् । अत एव अलङ्करणादौ स्थाल्याज्यस्यैव ग्रहणम् । अतस्तेन वचनेन आज्यद्रव्यप्राप्तिरपीत्यर्थः ॥ गुणस्तु श्रुतिसंयोगात् । २,२.५ । इति गुणसूत्रोक्तप्रकारेणाग्नेयवाक्येन विशिष्टविधानेनावाक्यभेदाद्गुणसमर्पणेन पूर्वपक्षः) एवमुत्सूत्रं रूपलाभमुत्पाद्य गुणस्तु श्रुतिसंयोगादिति पूर्वपक्षिणः पुनःप्रत्यवस्थानार्थं सूत्रम्, तदर्थमनुरुध्य रूपप्राप्तिमुपपादयति अथवेति ॥ नच उद्देश्यद्वयप्रयुक्त आग्नेयवाक्ये वाक्यभेदः- अश्रुतयागकल्पने विशिष्टविधिगौरवपरिहारार्थमर्धमन्तर्वेदीतिवत्पदद्वये लक्षणया प्रकृतप्रधानयागत्वेनोद्देश्यतया तदप्रसक्तेरित्यर्थः ॥ (जुह्णामौपभृतमित्यस्योपपत्त्या समिदादिवाक्यैः देवतासमर्पणमिति प्रकारान्तरोपपादनम्) प्रकारान्तरेण ॥ अथवा विद्वद्वाक्यविहितकर्मानुवादेन समिदादिवाक्येषु पञ्चसु देवताविधिः, तासां च "अतिहायेडो बर्हिः प्रतिसमानीयत" इति ज्ञापकबलात्समुच्चयः । नह्यत्रोपांशुयाजे देवताविधिपक्षे "विष्णुरुपांशु यष्टव्यः" इत्याद्यनुवादानुपपत्तिबाधकवदिह किञ्चिद्बाधकमस्ति । नच अत्र बर्हिरादिपदानां विद्वद्वाक्यविहितकर्माङ्गदेवतापरत्वे तत्र ध्रौवस्य द्रव्यत्वात्जुह्वामौपभृथमित्यस्यानुपपत्तिरस्त्येवेति वाच्यम्- अस्मिन्नपि पक्षे "पञ्च प्रयाजा इज्यन्ते यज्जुह्वां गृह्णाति प्रयाजेभ्यस्तत्" इत्यादिज्ञापकबलात्पञ्चप्रयाजसत्त्वेन प्रयाजादौ औपभृथस्य विद्वद्वाक्यविहितबर्हिर्देवत्यकर्माभ्यासकाले जुह्वामानयनबिध्युपपत्त्या तदनुपपत्तेरप्रसरात् ॥ (सत्यान्यकालीनानां बाधेनाङ्गुणन्यायेन पौर्णमस्याः कालबाधेन पञ्चाहानुष्ठानेऽपि दोषेण सौमिकधर्मातिदेशेन रूपलाभ इति प्रकारान्तरानुसरणेन पूर्वपक्षोपसंहारः) अथवा अव्यक्तत्वात्सौमिकधर्मातिदेशाद्रूपलाभः । नच तदतिदेशे पञ्चाहत्वप्राप्त्या "पौर्णमास्यां पौर्णमास्या यजेते"ति वाक्यद्वयविहितकालबाधप्रसङ्गः- तदनुरोधेन सुत्यान्यकालीनानां बाधेऽपि सुत्याकालीनानतिदेशे बाधकाभावात् ॥ वस्तुतस्तु एकस्यां पौर्णमास्याममावास्यायां वा विहितस्यापि साङ्गसोमयागस्याशक्यत्वातनुष्ठानासंभवेन दीक्षणीयाद्यङ्गेषु सोमयागकालबाधवदिहापि गुणभूतकालानुरोधेन प्रधानलोपस्यान्याय्यत्वात्पौर्णमास्यादिवाचनिककालबाधेनापि पञ्चाहमनुष्ठाने बाधकाभावात्सुत्यान्यकालीनामङ्गानामपि नैव लोप इति सौमिकधर्मातिदेशेन रूपलाभः संभवत्येवेति प्रकारान्तरेण रूपलाभः कौस्तुभे द्रष्टव्य इत्यर्थः । पूर्वपक्षमुपसंहरति सर्वथेति ॥ (प्रथमपक्षे द्वितीयपक्षे च पूर्वपक्षप्रयोजननिरूपणम्) पूर्वपक्षे प्रयोजनमाह एवञ्चेति । प्रथमपक्ष इति ॥ वार्त्रघ्नीवृधन्वतीमन्त्रवर्णकल्प्या देवता ध्रौवं चाज्यद्रव्यमिति पक्षे आग्नेयादिवाक्यानामपि यागविधायकत्वात्तत्साधारण्येन फलसंबन्धः, आग्नेयादिवाक्यानां द्रव्यदेवताविधायकत्वमिति द्वितीये पक्षे तेषां यागानामभावात्प्रयाजाद्यङ्गमात्रसाधारण्येनानयोरपि फलसंबन्ध इत्यर्थः । तदेवोपपादयति दर्शपूर्णमासेति ॥ प्रसिद्धार्थकं हि नाम यजिसंकोचकं भवति, यथा ज्योतिष्टोमेतिनाम, इदन्तु अप्रसिद्धार्थकं यत्राख्यातं तत्र तदनुरोधेन वर्तते इत्याख्यातस्य सर्वयागपरत्वात्सर्वेषां फलसंबन्ध इत्याह अत इति ॥ राजसूयन्यायेन चतुर्थचतुर्थपादाधिकरणन्यायेनेत्यर्थः । अथवा कालयोगिष्वष्ठसु प्रातिपदिकप्रसिद्धिसत्त्वे द्विवचनस्य पाशाधिकरणन्यायेन बहुत्वलक्षणयाप्युपपत्तेः न प्रयाजादिसाधारण्येन फलसंबन्धः, किन्तु अष्टानामेवेति पक्षान्तरमाह पाशेति ॥ अथवा द्विवचनेऽपि लक्षणायां प्रयोजनाभावादनयोरेव फलसंबन्धोपपत्तिरिति पक्षान्तरमाह अनयोरेवेति ॥ (पौर्णमास्यमावास्यापदयोः दर्शपूर्णमासपदयोश्च पर्यायत्वसमर्थनेन दर्शपूर्णमासपदाभ्यां विद्वद्वाक्यविहितकर्मानुवादोपपत्तिः) यद्यपि फलवाक्ये दर्शपूर्णमासपदार्थवृत्तिद्वित्वपरं द्विवचनं न पौर्णमास्यमावास्यासंज्ञककर्मवृत्तिद्वित्वपरं भवितुमर्हति- तथापिऽदर्शो वा एतयोः पूर्वः पूर्णमास उत्तरोऽथ यत्पूर्णमासं पूर्वमारभते तदयथापूर्वं क्रियते । तस्मात्पूर्वं पौर्णमासमारभमाणः सरस्वत्यै चरुं निर्वपेत्सरस्वते द्वादशकपालममावास्या वै सरस्वती पूर्णमासस्सरस्वान्" इत्यन्वारंभणीयावाक्यशेषे दर्शामावास्याशब्दयोः पर्यायत्वावगमात्पौर्णमास्यैकदेशेन पूर्णमासशब्देन नामैकदेशे नामग्रहणमिति न्यायेन पर्यायत्वोपपत्तेरेकार्थकत्वेन तद्वृत्तिद्वित्वपरद्विवचनोपपत्तिः कथञ्चिच्छब्देन सूचिता ॥ (वार्तघ्नीवृधन्वतीवाक्ययोः अनियमेन प्राप्तमन्त्रचतुष्टयव्यवस्थापकत्वेन विद्वद्वाक्यविहितकर्मणि रूपालाभात्न तद्विधित्वमिति सिद्धान्तोपक्रमः) रूपावचनादिति सौत्रं सिद्धान्तहेतुं विवृण्वन्नेव सिद्धान्तमाह लिङ्गेति अपेक्षितेति ॥ अबाधेनोपपत्तौ बाधायोगाद्ब्राह्मणवाक्ययोश्च पौर्णमास्यमावास्यापदयोः कालपरयोः कर्मपरत्वे लक्षणापत्तेः सप्तम्या अपि प्राधान्यलक्षकत्वापत्तेरपूर्वविधित्वाङ्गीकारेऽश्रुतदेवताविधिकल्पकत्वेऽश्रुतयाज्यान्तरकल्पकत्वे आज्यभागयोरश्रुतानुवाक्याकल्पने गौरवापत्तेश्च मन्त्रचतुष्टयस्याऽज्यभागाङ्गतयानियमेन प्राप्तस्य नियममात्रविधाने लाघवाच्चापेक्षितविधित्वसंभवेऽनपेक्षितविधित्वाश्रयणस्यायुक्तत्वादाज्यभागाङ्गत्वमेव तच्चतुष्टयस्येति न विद्वद्वाक्यविहितकर्मणोर्द्रव्यलाभेऽपि देवताभावादरूपत्वेन विधिसंभव इत्यर्थः ॥ (कालकृतव्यवस्थादरे प्रतिपदि विकृतौ च वार्त्रघ्नीमन्त्राननुष्ठानापत्त्या पौर्णमासीपदस्याज्यभागलक्षकत्वाद्यङ्गीकारेण कर्मकृतव्यवस्थैव युक्तेत्यादिनिरूपणम् । उक्तपूर्वपक्षनिरासे कालकृतव्यवस्थाया अप्युपयोगश्च) यतो नियमविधौ लाघवमत एवोभयथापि व्यवस्था । मिथश्चानर्थसंबन्ध इति तृतीयाधिकरणसिद्धान्तमनुवदति अत एवेति ॥ यद्यपि पौर्णमास्यमावास्याशब्दाभ्यां शक्त्या कालरूपार्थाभिधानेन सप्तम्या निमित्तत्वस्याधिकरणत्वस्य वाभिधानेन पौर्णमास्यमावास्याकालयोराज्यभागाङ्गतया तदङ्गतया प्राप्तयोर्वार्त्रघ्नीवृधन्वत्योः तत्कालकत्वात्कालकृतव्यवस्थापि संभवति- तथापि आज्यभागयोः प्रतिपदि क्रियमाणत्वेन तत्कालकत्वासंभवात्कदाचित्सखण्डपर्वणि तत्संभवेऽपि संपूर्णपर्वणि तत्कालकत्वासंभवेन मन्त्रनिवृत्तिरूपशेषिपरिसङ्ख्याफलकत्वापत्तेः शेषनियमरूपलाघवानुरोधेन पौर्णमास्यमावास्यापदं तत्कालीनप्रधानाङ्गभूताज्यभागलक्षकमङ्गीकृत्य प्रधानप्रयोगारंभद्वारा तत्कालीनत्वसंभवात्कर्मकृतैव सात्र युक्ता । अत एव प्रकृतौ पौर्णमास्यादिकालविधीनां सन्धिमभितो यजेतेति वचनान्तरानुरोधात्प्रयोगारंभद्वारकत्वमेव । सप्तमी च प्राधान्यपरैव । अतश्च तादृशाज्यभागयोर्मन्त्रविशेषविधानात्प्रकृतौ व्यवस्थासिद्धिवत्पौर्णमासीविकारस्यामावास्याविकारस्य वा यस्मिन् कस्मिंश्चिद्दिने करणेऽपि तयोर्व्यवस्थासिद्धिरित्येवं कर्मकृतव्यवस्थयापि रूपलाभनिराससंभवं प्रस्तुतमभिप्रेत्य अनास्थया तदुक्तिः । यद्यपि पूर्वपक्ष इव प्रातिपदिकप्रत्यययोः लक्षणापत्तिस्तुल्या- तथापि लक्षणामङ्गीकृत्यापि नियमविधिसंभवेऽपूर्वविधित्वाङ्गीकारो न युक्त इति भावः ॥ (भावनाप्राप्तौ अनेकविशिष्टैककारकविधानवतष्टाकपालशब्दस्य तात्पर्यग्राहकत्वेनाग्नेयपदेनैवाग्निद्रव्योभयविवक्षणेन विशिष्टव्युत्पन्नत्वेन आग्नेयवाक्यस्य रूपसमर्पकत्वशङ्का) यत्र ह्यप्राप्ताभावनानेककारकविशिष्टा विधीयते, श्रौतविधेर्विशिष्टभावनाविधान एव व्यापारात्, विशेषणानां च विशिष्टविध्यन्यथानुपपत्तिकल्पितविधेरेव विधानसिद्धेः श्रौतविधेस्तत्र व्यापाराभावान्न विधिफलस्याज्ञातज्ञापनस्यैकविषयत्वभङ्ग इति न वाक्यभेदः यथा "सौर्यं चरुमि" त्यादौ, एवं भावनायामप्राप्तायां तदन्वयात्पूर्वमपि विशेषणानां परस्परवैशिष्ट्यं व्युत्पन्नम्, तत्रानेकविशेषणविशिष्टस्याप्येकस्यैव विशेष्यस्य विधेयत्वान्नाऽवृत्तिलक्षणो वाक्यभेदः । यथा पशुना यजेतेत्यत्र पशुप्रातिपदिकोपात्तजातेः पदश्रुत्या समानाभिधानश्रुत्या सङ्ख्यायास्तृतीयोपात्तकरणत्वेऽन्वयाद्विशिष्टैक कारकविधाने । यत्तु शास्त्रदीपिकायां कौस्तुभे च प्राप्तकर्मानुवादेन विशिष्टविधाने एतद्वाक्यमुदाहृतम्, तदीदृशं ह्येतद्वाक्यं श्रुतानुमितैकनिष्पन्नमग्नीषोमीयेन पशुना यजेतेति न्यायसुधालेखनादस्याग्नीषोमीयपशूत्पत्ति वाक्यत्वेन तत्र प्राप्तकर्मानुवादासंभवात्प्रौढिमात्रम् । अत एव "अजया क्रीणाती" त्येतदेव प्राप्तकर्मानुवादे विशिष्टविधिप्रदर्शनार्थमुदाहृतं दक्षिणे" त्यत्र ऋत्विग्भ्यो दक्षिणां ददातीति प्राप्तदक्षिणानुवादेन तस्येति तच्छब्दोपात्तगोसंबन्धविशिष्टद्वादशशतसङ्ख्याविधाने प्राचां मते षष्ठ्यर्थस्य सङ्ख्यायामन्वयस्य व्युत्पन्नत्वाच्च सः । अनेनैव न्यायेन षष्ठ्यन्तस्योद्देश्यविशेषणत्वेऽपि न वाक्यभेदः । यथातिरात्रे ब्राह्मणस्य गृह्णीयादित्यादौ । एवमिहापि गुणाधिकरणवक्ष्यमाणन्यायेनाऽमिक्षापदवदष्ठाकपालपदस्य तात्पर्यग्राहकत्वेन भिन्नपदोपात्तत्वाभावेन तद्धितान्तपदेनैकेनैवाग्न्यादिदेवताविशिष्टाष्टाकपालद्रव्याभिधानेन भावनान्वयात्पूर्वमेव विशिष्टव्युत्पन्नत्वात्विद्वद्वाक्यविहितयागभावनाप्राप्तावपि विधानोपपत्तेः प्रत्युत तदनङ्गीकारे सास्यदेवतेति द्रव्यसंबन्धाधिकारविहितदेवतातद्धितानुपपत्तेर्वाक्यभेदाभावमाशङ्क्य परिहरति नचेति ॥ (कारकतासंबधं विना समासादिस्थले विशिष्टव्युत्पत्तिसमर्पणम्) अश्वाभिधानीमित्यादाविति ॥ .॥ आदिपदेन "लोहितोष्णीषा ऋत्विजः प्रचरन्ती" त्यत्र प्राप्तप्रचारानुवादेन ऋत्विग्गतलौहित्यविधिः संगृह्यते । अत एव अष्टमे भाष्यकारेण शताग्निष्टोममित्यपि समासः उभयविशेषणविशिष्टं गणमाह स एवैकार्थो विधीयते यथा लोहितोष्णीष इत्युक्तम् ॥ (व्यस्तस्थलेषु पञ्चदशान्याज्यानीत्यादौ तस्य द्वादशशतमित्यादौ च सर्वेषामपि क्रियान्वयस्य समूलं मतान्तरनिरासपूर्वकं चोपपादनम्) अत एव कारकातिरिक्तसंबन्धेन समासादिवृत्तौ वाक्यभेदाभावेऽपि यत्र न समासः, यथा पञ्चदशान्याज्यानि इत्यत्र तत्र भवत्येव स इत्युक्तं चित्राधिकरणे शास्त्रदीपिकायाम्, प्रकृतेतु देवतात्वस्य संप्रदानकारकत्वादन्यान्वये कारकत्वव्याघातापत्तेः प्रथमतः क्रियान्वय एवाभ्युपेयः पश्चात्तु द्रव्यसंबन्धः पार्ष्टिक आरुण्यादिवत्, तदभिप्रायिकैव तद्धितादिवृत्तिरिति वैशिष्ट्यस्याव्युत्पन्नत्वात्दुरुद्धरो वाक्यभेदः । नचैतत्कल्पनाया निर्मूलत्वम्- "एकपदोपात्तस्याप्यनेककारकस्य परस्परान्वयाभावेनैकविशिष्टेतरविध्ययोगान्नग्नेय इत्यत्रैकत्वेन विधिस्संभवती" त्यादिना तथा "अन्यतरविशिष्टान्यतरविधावपि द्रव्यदेवतयोर्भिन्नकारकत्वात्कारकयोश्चान्योन्यविशेषणत्वाभावेनैककारकविशिष्टकारकान्तरविध्ययोगादि" त्यादिनाच न्यायसुधायां वाक्यभेदप्रपञ्चावसरे सूचनेन समूलत्वात् । एवं स्थिते भिन्नपदोपात्तान्यपियानि सामानाधिकरण्येन षष्ठ्या वा क्रियान्वयात्प्राक्मिथः संबन्धं शब्दतो वस्तुतश्च विधिमनादृत्यैव लभन्ते यथाभ्युदितेष्टौ विष्णवे शिपिविष्टायेति पदद्वयेनापि "किमित्ते विष्णो परिचक्ष्यं भूत्प्रयद्ववक्षे शिपिविष्टो अस्मीति यः पशोर्भूमा या पुष्टिः तद्विष्णुः शिपिविष्टोऽतिरिक्तः एवातिरिक्तं दधाती"ति मन्त्रवर्णार्थवादेभ्यः शिपिशब्दवाच्यरश्म्याविष्टविष्णुरूपविशिष्टैकार्थप्रसिद्ध्या विशिष्टान्वयव्युत्पत्त्या न वाक्यभेद इति पार्थसारथिनोक्तम्, तद्दूषणं कौस्तुभोक्तं षष्ठे तदधिकरणे व्यक्तीकरिष्यते । यदपि तस्य द्वादशशतमिति वाक्ये गोसङ्ख्योभयविधाने वाक्यभेदापत्तिनिरासाय षष्ठीस्थलेऽपि परस्परान्वयकल्पनं प्राचाम्, तदपि गोविशिष्टसङ्ख्याविधानेन कथञ्चिद्वाक्यभेदपरिहारेऽपि समुच्चिताश्वादेरपि विधानात्तदापत्तेरनिवार्यत्वात्तत्रोभयविशिष्टदक्षिणादानविधानस्यैव आवश्यकत्वे तेनैव तत्परिहारे तदनुरोधेन व्युत्पत्त्यन्तरकल्पनया षष्ठ्यर्थस्याप्यन्वयकल्पने प्रयोजनाभावात्व्यर्थमिति कौस्तुभे द्रष्टव्यम् ॥ (आग्नेयवाक्येन रूपलाभनिरासोपसंहारः) अतश्चाग्नेयादिवाक्येषु द्रव्यदेवताविशिष्टयागान्तरविधानस्यावश्यकत्वात्न रूपमनयोः प्राप्यत इत्युपसंहरति अतश्चेति ॥ (सौमिकधर्माणामन्योन्याश्रयापत्त्यातिदेशादि निरासेन प्रकारन्तरेण रूपलाभनिरासः) कौस्तुभोक्तप्रकारान्तरेण रूपलाभं कथञ्चित्मनसि निधाय दूषणान्तमाह अस्तु वेति ॥ ज्यौतिष्टोमिकधर्मातिदेशस्य सोमविधेर्दीक्षणीयाद्यङ्गद्वारेण दर्शपूर्णमासविध्युपजीवित्वात्तयोरपि तदुपजीवित्वे अन्योन्याश्रयापत्तेरतिदेशप्राप्ताङ्गविशिष्टेष्टिभावनायाः प्रातःकालेऽनुष्ठानासंभवेन प्रतिपदीष्ट्यापत्तेरसंभवः कथञ्चित्पदेन सूचितः ॥ (यच्छब्दस्य तच्छब्दावधिकार्थप्राप्तिमात्रद्योतकत्वेन प्रकृते गत्यन्तरसंभवेन च न कर्मविधिरित्युपपादनम्) तच्छब्दावधिकेति ॥ यावदुक्थ्येनेत्यस्मात्पूर्वं स इति तच्छब्दाध्याहारस्यावश्यकत्वात्तदर्थावधिप्राप्तिद्योतनेन विधित्वप्रतिबन्धः । एवं सत्यपि यच्छब्दसत्त्वे तस्य प्राप्तिद्योतनमात्रकारित्वात्प्रमाणान्तरेण विशिष्टस्य प्राप्त्यभावेऽगत्या विशेषणमात्रप्राप्तिद्योतकत्वमङ्गीकृत्यागत्या विशिष्टविधिरपि "यो दीक्षित" इतिवत्स्वीक्रियते । नत्विह तथास्ति- वक्ष्यमाणरीत्यानर्थक्यासंभवेनागतेरभावादित्यर्थः ॥ (विद्वद्वाक्येन समुदायानुवादः, एवमपि षण्णामेव फलसंबन्ध इत्यादि निरूपणम्) अनेकोपादानादिति ॥ यथानेकेषां वृक्षाणामेकदेशस्थितानां वनमित्येकपदोपादानादेकप्रतीतिविषयत्वात्समुदायसिद्धिस्तद्वतिहेत्यर्थः । अत्र समुदायस्यानुवदितारौ समुदायवचनाविति यथाश्रुतभाष्यात्पौर्णमास्यादिशब्दयोः समुदायवचनत्वप्रतीतेः समुदायद्वयस्यैव फलसंबन्धभ्रमं वारयति प्रातिपदिकस्येति ॥ समुदायस्य कालयोगाभावेन तत्प्रख्यन्यायाविषयत्वेनैव तन्नामत्वासंभवात्समुदायस्य मानान्तराप्रमितत्वेन विद्वद्वाक्ययोरनुवादायोगात्यजिना तदनुवादे लक्षणापत्तेः प्रातिपदिकेन षड्यागसमुदायिनामेवाभिधानात्तेषामेव विध्यर्थमनुवादात्समुदायिनामेव फलसंबन्ध इत्यर्थः । फलवाक्ये समुदाय्यनुवादे द्विवचनानुपपत्तिं परिहरति द्विवचनस्येति ॥ स्वपदं द्विवचनपरम् । तेन द्वित्वाश्रयसमुदायघटकसमुदायिवृत्तित्वसंबन्धेन बहुत्वलक्षणायां शक्यसंबन्धघटकीभूतसमुदायद्वयतात्पर्यग्राहकं विद्वद्वाक्यद्वयमित्यर्थः । यथाचेति ॥ (सायंप्रातः कालयोरिवाभ्यासेनापि कालद्वयसंबन्धोपपत्त्या अङ्गत्वेन विधानादुद्देश्यानेकत्वनिमित्तवाक्यभेदाभावातुपस्थितिसत्त्वेन एकवाक्यगतत्वेन च प्रकरणान्तरादिन्यायस्याप्यप्रवृत्तेराग्नेयैकत्वमिति पार्थसारथिमतनिरूपणम्) यद्यपि चाग्नेयवाक्ये नैकस्मिन् कर्मणि कालद्वयनिवेशासंभवेन समुच्चितकालद्वयलक्षणगुणात्भेदः संभवति- तस्याग्निहोत्रे सायंप्रातःकालयोरिव अभ्यासेनाप्युपपत्तेः, नवा कालस्यानुपादेयत्वेनोद्देश्यत्वात्तदनेकत्वनिमित्तकवाक्यभेदापादकगुणात्सः- कालस्यानुपादेयत्वेऽपि अमावास्यायामपराह्ण इतिवदङ्गत्वेन विधेयत्वोपपत्तेरुद्देश्यानेकत्वनिमित्तवाक्यभेदाप्रसक्तेः । नाप्यनुपादेयगुणयोगरूपप्रकरणान्तरात्- तस्य सन्निधावप्रवृत्तेः ॥ किञ्च सङ्ख्याव्यतिरिक्तभेदप्रमाणानां वाक्यान्तरविहितकर्मप्रतियोगिकभेदकत्वनियमात्स्ववाक्योपात्तकर्मप्रतियोगिकभेदबोधक्तवासंभवादत्र न सः । अतः पार्थसारथ्युक्तमाग्नैयैकत्वमेव युक्तम् ॥ (उत्पत्तिवाक्यस्थस्य कर्मभेदापादकस्य पदार्थस्य सङ्ख्याया इव कर्मभेदकत्वेन पौर्णमास्यमावास्याकालयोः सायंप्रातःकालवैषम्यात्, आग्नेय द्वित्वमेवमपि विद्वद्वाक्येन समुदायानुवादसार्थक्यार्थं दर्शपूर्णमासाभ्यामित्यत्र बहुत्वलक्षणेत्यादिनिरूपणम्) तथापि यस्य पदार्थस्य भेदमावृत्तिं वा विना न कर्मान्वययोग्यत्वम्, तस्योत्पत्तिवाक्यस्थस्य कर्मोत्पत्तिभेदकत्वमनुत्पन्नवाक्यगतस्य त्वावृत्तिबोधकत्वमित्यर्थस्य सङ्ख्यादौ कॢप्तत्वादिहापि तस्योत्पत्तिवाक्यगतत्वेन गुणस्यैव कर्मभेदकत्वोपपत्तिः । अतएव सायंप्रातः कालयोरनुत्पत्तिवाक्यगतत्वेन गुणस्यैव कर्मभेदकत्वोपपत्तिः । अत एव सायंप्रातःकालयोरनुत्पत्तिवाक्यगतत्वादभ्यासापादकत्वमेव । भेदोऽपिचात्र सङ्ख्यावदनेकत्वबोधनद्वारैव, नतु किञ्चित्प्रतियोगिकः- प्रमाणान्तरवत्प्रतियोगिनः पूर्वमप्रसिध्या तन्निरूपितभेदस्य बोधयितुमशक्यत्वात् । एवंसति प्रमाणबलेन सङ्ख्यावद्गुणस्यापि स्ववाक्यविहितकर्मप्रतियोगिकभेदबोधकत्वेऽपि न क्षतिः । अत आग्नेयभेद इति कौस्तुभे व्यक्तमित्यर्थः । प्रपञ्चितपदोपादानात्प्रकाशकारोपपादितप्रकारान्तरात्भेदनिरासोऽपि तत्र द्रष्टव्य इति सूचितम् । नच एवं तर्हि आग्नेयभेदे तत्रैव द्विवचनोपपत्त्या तयोरेव फलसंबन्धोपपत्तेः किमिति बहुत्वलक्षणाश्रयणमिति वाच्यम्- विद्वद्वाक्यगतसमुदायानुवादवैयर्थ्यपरिहारार्थं प्रयोजनजिज्ञासया तस्या आवश्यकत्वादिति भावः ॥ (वैश्वदेववाक्ये समुदायानुवादोपयोगः) वैश्वदेवेन यजेतेतिवदिति ॥ एतस्य वाक्यस्य विश्वदेवदेवताकयागघटितसमुदायसिद्धिद्वारा आग्नेयाद्यष्टयागानां प्राचीनप्रवणदेशादिसंबन्धसिध्यर्थत्वेनान्यपरत्वेन न कर्मान्तरविधायकत्वं तद्वदित्यर्थः ॥ (वचनान्तरप्राप्तद्व्यहकालीनत्वप्रातःकालीनत्वयोर्बाधापत्त्या त्रिकस्य त्रिकस्यैकप्रयोगसिद्ध्यर्थं समुदायद्वयानुवाद इति निरूपणम्) अन्यथा हीति ॥ नच प्रत्येकप्रयोगकल्पने एकफलसाधनत्वानुपपत्तिः- प्रत्येकं प्रयुक्तानामपि आग्नेयादीनामनीकवत्यादिवदेवापूर्वरूपेणैकक्षणवर्तित्वेन फलसाहित्योपपत्तेः । अतएव "समे दर्शपूर्णमासाभ्यामि"तिवचनेन दैशिकप्रयोगविधिवत्क्षणं दैशिकसाहित्यावगमेऽप्येकस्मिन्नेव समे देशे तिसृषु पौर्णमासीषु अमावास्यासु चैकैकप्रधानस्याग्न्यन्वाधानादिब्राह्मणतर्पणान्ताङ्गविशिष्टस्य प्रयोगेऽपि न क्षतिः । नह्येकस्यामेव पौर्णमास्याममावास्यायां वा प्रधानयागप्रयोगत्रयं युज्यते । द्व्यहकालीनप्रातः कालीनत्वयोर्वचनान्तरप्राप्तयोर्बाधापत्तेः । अतः प्रत्येकं प्रयोगव्यावृत्तये त्रिकस्य त्रिकस्यैकप्रयोगतासिध्यर्थमेतद्वाक्यद्वयमिति न वैयर्थ्यम् ॥ (आग्नेयाद्युत्पत्तिवाक्य एव कालश्रवणेऽपि य इष्ट्येति वाक्येवैलक्षण्यान्न पृथक्प्रयोग इति निरूपणम्) अत एव उत्पत्तिवाक्ये कालश्रवणेऽपि यावत्तदन्वयानुरोधेन प्रयोगविधिकल्पनम्, ततः पूर्वमेव प्रवृत्तैतद्वाक्यद्वयेन प्रयोगविधानान्न तत्रापि प्रयोगविधिकल्पनमिति "य इष्ठ्ये"तिवाक्यवत्प्राप्तप्रयोगानुवादेनेह कालमात्रविधानेन न विकृतीष्टीनामिवेह पृथक्प्रयोगशङ्कावकाशः । "य इष्ठ्ये" त्यत्रतु यच्छब्दसमभिव्याहारेण विकृतिप्रयोगानुवादेन कालमात्रविधानेन प्रत्येकप्रयोगकल्पनाभ्यनुज्ञानात्तत्तद्विलक्षणफलसाधनानां कामनैयत्यासंभवेनैकप्रयोगविधिविषयत्वानुपपत्तेश्चानुवाद्यगतत्वेनाविवक्षितसाहित्यानां भिन्नप्रयोगतैव । प्रकृतेतु प्राप्तानामपि प्रधानानां प्रयोगविषयत्वेन विधेयत्वात्तत्तत्कालविशिष्टप्रयोगविषयत्वेन विधेययागगतसाहित्यस्य तदङ्गसाहित्यस्य च विवक्षितत्वान्न युक्तः प्रयोगभेद इत्यर्थः ॥ (उत्पत्तिवाक्ये कालश्रवणमधिकारादिवाक्यगतयजिसङ्कोचार्थमिति निरूपणम्) किमर्थं तर्ह्युत्पत्तिवाक्ये कालश्रवणमित्याशङ्कां परिहरति एवं चेति ॥ समुदायसिध्यर्थमिति ॥.॥ (विद्वद्वाक्यप्रामाण्योपपादनम्) अनेन च सर्वस्याप्यनुवादकत्वे अनधिगतार्थगन्तृत्वस्वरूपप्रामाण्यानापत्तिः शक्यार्थानुवादकत्वेऽपि अनधिगतसमुदायबोधकत्वेन प्रामाण्योपपत्तेः परिहृता इति ॥ (पूर्वोत्तरकल्पयोः प्रयोजननिरूपणम्) सिद्धमिति । एवञ्च "चतुर्दश पौर्णमास्यामाहुतयो हूयन्ते त्रयोदशामावास्यायामि"ति आहवनीयगतवषट्काराहुतिपरिगणनपरं लिङ्गदर्शनमप्युपपद्यते । अन्यथा प्रथमे पक्षे पौर्णमास्यां पञ्चदशत्वस्यामावास्यायां चतुर्दशत्वस्य चापत्तेः द्वितीयपक्षेचोभयत्र द्वादशत्वापत्तेस्तदनुपपत्तिः, ममतु पञ्च प्रयाजाः द्वावाज्यभागौ स्विष्टकृत्त्रयोऽनूयाजाः पौर्णमास्यां प्रधानत्रयमिति चतुर्दशत्वममावास्यायां पञ्च सान्नाय्ययोः संप्रतिपन्नदेवत्यत्वेन सहानुष्ठानात्त्रयोदशत्वं चोपपन्नं भवतीति प्रयोजनं पूर्वोत्तरपक्षप्रतिपादनेनैव स्पष्टीकृतम् ॥ इति तृतीयं पौर्णमास्यधिकरणम् ॥ (भाट्टदीपिका) (४ अधिकरणम् । ) (अ.२ पा.२ अधि.४) पौर्णमासीवदुपांशुयाजस्यात् ॥ तत्रैव "जामि वा एतद्यज्ञस्य क्रियते यदन्वञ्चौ पुरोडाशौ उपांशुयाजमन्तरा यजति विष्णुरुपांशु यष्टव्योऽजामित्वाय प्रजापतिरुपांशु यष्टव्योऽजामित्वायाग्नीषोमावुपांशु यष्टव्यावजामित्वाये" ति श्रुते अन्तरावाक्ये पूर्ववदेव न कर्मान्तर विधिः, अपितु तव्यप्रत्ययान्तवाक्यैर्विहितानां देवतोपांशुग्वविशिष्टयागानां समुदायसिद्ध्यर्थमनुवाद एव । तत्प्रयोजनं चान्तरालकालविधिः- (त्रयाणामेतेषां) "तावब्रूतामग्नीषोमावाज्यस्यैव नावुपांशु पौर्णमास्यां यजन्नि"तिकालसंबन्धात्तात्पर्यग्रहद्वारा फलसंबन्धसिद्धिर्वा । अन्यथा ह्यग्नीषोमदेवत्यस्यैव कालसंबन्धात्फलसंबन्धः स्यादिति प्राप्ते उपक्रमोपसंहारयोरेकविषयत्वेनैकवाक्यत्वप्रतीतेर्न तव्यप्रत्ययान्तवाक्यैः कर्मविधिः, अन्तरावाक्य एव तु कालोपांशुत्वविशिष्टैककर्मविधिः । तदर्थवादश्चायं पूर्वोत्तरभावेन सर्वोऽपि- अन्यथा वाक्यभेदापत्तेः । अतएव तव्यप्रत्ययान्तैर्देवतामात्रविधिरन्तरालवाक्यस्थकर्मणीत्यपि अपास्तम् । नच तत्र देवतालाभः- शाखाभेदेन वैष्णवप्रजापत्याग्नीषोमीययाज्यानुवाक्यायुगलानामेतद्यागक्रमे समाम्नातानां विकल्पेन तत्तद्देवताकल्पकत्वोपपत्तेः । तस्यच "तावब्रूता" मित्यनेन कालसंबन्धात्फलसंबन्धः ॥ नच उत्पत्तिशिष्टकालसंबन्धानामेवाग्नेयादीनां झटित्युपस्थितत्वेन फलसंबन्धापत्तेरुत्पन्नशिष्टकालसंबन्धस्योपांशुयाजस्य फलसंबन्धानापत्तिः, अन्यथा पुरोडाशान्तरालसंबन्धान्यथानुपपत्त्यैव पौर्णमास्यादिकाललाभेनोपांशुयाजस्य फलसंबन्धापत्तौ तावब्रूतामित्यस्यापि तत्फलत्वानुपपत्तेरिति वाच्यम्- तावब्रूतामित्येतदनन्तरमेवोपांशुयाजमन्तरा यजतीति पठितमिति वार्तिकदर्शनादस्यापि कालस्योत्पत्तिवाक्येनैव विधेयतया भिन्नवाक्यत्वाभावेन तुल्यबलत्वात्फलसंबन्धोपपत्तेः । अतो नायं समुदायानुवादः इति सिद्धम् । प्रयोजनं स्पष्टम् ॥ ४ ॥ इति चतुर्थमुपांशुयाजाधिकरणम् ॥ (प्रभावली) (एतदाद्यधिकरणत्रयस्य पूर्वाधिकरणेनापवादसङ्गत्याद्युपपादनम्) इतः परमधिकरणत्रयेण समुदायानुवादत्वापवादेन अभ्यासस्य निरूपणात्पूर्वपक्षे कर्मभेदात्सिद्धान्ते च कर्मैक्यात्प्रकृतसङ्गतिं स्पष्टत्वादनभिधाय विषयप्रदर्शनपूर्वकं पूर्वपक्षमाह जामिवेति ॥ दशमे जामिकरणाच्चेति सूत्रे भाष्यकारेण जामिता सादृश्यमिति व्याख्यानकरणात्सौन्दर्यवाचिनोऽपि जामिशब्दस्य सादृश्ये लक्षणेति न्यायसुधायामुक्तेश्च यज्ञस्य जामिसदृशमालस्यमिदं क्रियते यदन्वञ्चौ अव्यवेतौ पुरोडाशावाग्नेयाग्नीषोमीयौ क्रियेते । अतस्तत्परिहाराय अन्तरा यागान्तरं कर्तव्यमित्यर्थः । विष्ण्वादिवाक्यैर्यागविधावुपांशुयाजत्रयापत्त्या पौर्णमास्यां षोडशाहुत्यापत्तेः पूर्वोक्तलिङ्गदर्शनाक्षेपेण पूर्वपक्षोत्थानातुपांशुयाजचिन्ताया वैशेषिक्यानन्तरसङ्गत्या प्राथम्योपपत्तिं सूचयितुं तत्रैवेत्युक्तम् ॥ (अन्तरावाक्ये पूर्वपक्षः) अन्तरावाक्ये लट्लेटोः सन्दिग्धत्वात्"स्वाध्यायोऽध्येतव्य इत्यादौ तव्यप्रत्ययस्यासंशयं विधायकत्वदर्शनाद्यत्र द्रव्यदेवतादियागपरिचायकं रूपं तत्रैव भूयस्त्वेनोभयश्रुतीति न्यायेन यागविधित्वप्रतीतेरन्तरावाक्ये तदभावे न यागविधिः, अपितु तव्ययुक्तवाक्येष्वेवेत्यभिप्रेत्य पूर्वपक्षमुपपादयति पूर्ववदेवेति ॥ नच जामितोपक्रमेण तदपनायककर्मस्तुत्यर्थत्वेनोपात्तजामित्वोपसंहारेणैकविषयतयैकवाक्यताया जातेष्टिवाक्य इवेह प्रतीतेस्तव्ययुक्तवाक्यानां यागत्रयविधायत्वे वाक्यभेदापत्त्या तद्भङ्गापत्तिरिति वाच्यम्- अजामित्वस्य प्रत्येकमुपसंहारेण तदनुरोधादुपक्रमस्यापि प्रत्येकमनुषङ्गावगतेः भिन्नवाक्यत्वस्यैव युक्तत्वात्, अन्यथा जातेष्टिवत्सकृदेवान्ते तदापत्तौ प्रत्येकं तदनुपपत्तेः । अतो यद्यपि तव्यप्रत्ययेन विष्ण्वादीनां प्राधान्यं प्रतीयते- तथापि तेषां भूतभाव्युपयोगाभावेन तदनुपपत्तेः सक्त्वकरणत्वादिलक्षणया गुणत्वोपपत्तेः तत्तद्देवतोपांशुत्वविशिष्टयागानां विधानं तेषु नानुपपन्नम् । अन्तरावाक्यस्थयजिपदन्तु तेषामेव यागानामनुवादकम्, उपांशुयाजपदमपि तेषामेवाव्युत्पन्नंसामानाधिकरण्येन नामधेयम्, नतु यौगिकम् । तथात्वे "चजोः कुघिण्यतोरित्यनेन जकारान्तस्य धातोर्घिण्यतोः प्रत्यययोः कुत्वविधानेनोपांशुयाग इति रूपापत्तेः । अत एव अन्तरावाक्ये उपांशुत्वगुणत्वे नैव विधानम्, अपित्वन्तराकालमात्रं यज्युपात्तयागत्रयोद्देशेन विधीयते । नच अन्तराविधिना जामितोपक्रमस्य व्यवधानान्नानुषङ्गो युक्तः- समुदायस्तुत्यर्थमत्रापि अन्वयेनाव्यवधानोपपत्तेः । वस्तुतस्तु तैत्तरीयशाखायामन्तरालवाक्येप्यजामित्वायेति पाठाज्जामितोपक्रमस्तन्मात्रविषय एव, विष्ण्वादिवाक्येषु अजामित्वायेत्येतावन्मात्रमेव अजामित्वसंपादकान्तरालकालविधानलब्धाजामित्वसंपादकतया नुवादो यागस्तुत्यर्थ एव । एवञ्च शाखाभेदेन क्रमाम्नातानां वैष्णवप्राजापत्त्याग्नीषोमीययाज्यानुवाक्यायुगलानां लिङ्गदेव तद्यागाङ्गत्वोपपत्तेर्न देवताविधिकल्पकत्वमिति लाघवम् । नच अन्तरावाक्येऽपि यागान्तरविधिः शङ्क्यः- भेदकप्रमाणाभावात्, तत्तद्याज्यानां तत्तद्यागाङ्गत्वेनेह मान्त्रवर्णिकदेवताकल्पनानुपपत्त्यारूपत्वाच्च तदनापत्तेः । अतो युक्तं विष्ण्वादिवाक्ये यागत्रयविधानमुपांशुवाक्ये यजतीति समुदायानुवाद इति भावः ॥ (समुदायानुवादस्यान्तरालकालविधिः, तस्यान्यथालाभे त्रयाणां फलसंबन्ध इति प्रयोजनद्वयोपपादनम्) समुदायानुवादप्रयोजनमाह तत्प्रयोजनमिति ॥ .॥ नच पुरोडाशनैरन्तर्यापादित जामितानिवर्तकतानुवादबलादेवान्तरालेऽनुष्ठानोपपत्तेर्नैतत्प्रयोजनं युक्तमित्यस्वरसात्प्रयोजनान्तरमाह त्रयाणामिति ॥ एतदभावे हि "तावब्रूतामिति वाक्ये अग्नीषोमपदोपादानात्तदुपात्तयोरग्नीषोमयोरुपलक्षणत्वेन विशेषणत्वेन वान्वयादग्नीषोमदेवत्यविजातीययागस्यैव पौर्णमासीकालोद्देशेनोपादानाद्विद्वद्वाक्यफलवाक्ययोः तस्यैव ग्रहणात्फलसंबन्धोपपत्त्येतरयोरङ्गत्वस्यैवापत्तिः । सतित्वे तस्मिन् समुदायानुवादे त्रयाणामुपांशुयागसंज्ञकत्वावगतेरुपांशु पौर्णमास्यामित्यत्र नामैकदेशेन कालसंबन्धात्त्रयाणां तत्सिद्धिः । नहि तदाग्नीषोमीयपदमुपलक्षणं विशेषणं वा भवितुमर्हति- समुदायानुवादवैयर्थ्यापत्त्या वैश्वदेवपदवदेव विष्ण्वादिदेवतोपलक्षणत्वात् । अतस्त्रयाणां फलसंबन्धसिद्धिः प्रयोजनमित्यर्थः ॥ (प्रत्येकमजामित्वोपसंहारस्य विष्ण्वादिदेवतासु प्रत्येकं तत्करणशक्तिप्रदर्शनार्थत्वेनोपपत्त्यैकवाक्यतयोपांशुवाक्य एव यागविधिः विष्णादिवाक्यं त्वर्थवाद इति सिद्धान्तोपक्रमः) प्रत्येकमजामित्वोपसंहारस्य विष्ण्वादिदेवतासु प्रत्येकमजामीकरणशक्तिप्रदर्शनमुखेन तज्जन्ययागस्तुतिपरतयैकवाक्यत्वेऽप्युपपत्तेर्वैश्वानरवाक्यन्यायेनोपक्रमोपसंहारस्यैकविषयतया प्रतीयमानैकवाक्यतात्यागेनानुषङ्गेण भिन्नवाक्यताया अयुक्तत्वात्तव्यप्रत्यये विधौ लक्षणापत्तेः "उपांशुयाजमन्तरा यजती"त्यत्रैवाप्राप्तार्थत्वेन लेट्त्वकल्पनया यागविधानं युक्तम्, नतु तव्योपात्तवाक्येषु वाक्यभेदापत्तेरर्थवादत्वस्यैव न्याय्यत्वादित्यभिप्रेत्य सिद्धान्तमाह उपक्रमेति ॥ एवञ्च पुरोडाशनैरन्तर्यापादिताया जामिताया अन्तरालकालसंबन्धिना विधेयेन निवृत्तिप्रतीतेत्यत्रान्तरालरूपगुणोपबन्धस्तत्रैव कर्मचोदनाप्रतीतेरन्तरावाक्य एव कर्मचोदनेत्यर्थः ॥ (मान्त्रवर्णिकवैकल्पिकविष्ण्वादिदेवताप्राप्त्या विष्ण्वादिवाक्यार्थवादत्वेनाक्षेपः पूर्वशास्त्रप्रवृत्त्यान्तरालकालविधानेनोपांशयाजशब्दस्य यौगिकत्वेन चोपांशुविशिष्टस्यान्तराले विधानमित्यादिनिरूपणम्) अत एव तत्रैव मान्त्रवर्णिकदेवताकल्पनात्नारूपत्वमित्याह शाखाभेदेनेति ॥ ऐतरेयके आग्नेयैन्द्राग्नयाज्यानुवाक्यायुगलयोर्मध्ये "इदं विष्णुः प्रतद्विष्णुरि" त्युभयमाम्नातम् । अथवा त्रिर्देवः पृथिवीतिवा प्रतद्विष्णुरित्यस्य स्थाने आम्नातम् । तैत्तिरीये तन्मध्ये "प्रजापते न त्वत् । स वेदस" इति युगलमाम्नातम् । तथैवमैतरेयके एवं तन्मध्ये "अन्यं दिवो अग्नीषोमौ यो अघवामि"ति युगलमिति शाखाभेदेनाम्नातमित्यर्थः विकल्पेनापीति ॥ दृष्टार्थत्वात्देवतात्रयस्य विकल्पः । एवञ्च मान्त्रवर्णिकदेवताभेदे नार्थवादसमर्पितदेवतावैशिष्ट्यकल्पनया विशिष्टविध्यङ्गीकारो युक्तः । अर्थवादत्वेनापि तदुपपत्तेः । नच जामितादोषापनयनार्थत्वेनान्तरालकालेऽनुष्ठानस्य फलबलादेव सिद्धेरन्तरालकालविधिवैयर्थ्यम्- तदाक्षिप्तान्तरालकालविधितः पूर्वप्रवृत्त्या अभ्युदयशिरस्कत्वार्थं तद्विध्युपपत्त्यान्तरालकाले उपांशुत्वविशिष्टयागभावनाविधानोपपत्तेः । यद्यपि उपांशुयाजशब्दस्य न यौगिकत्वम्, कुत्वापत्तेःऽ- तथापि "छन्दसि दृष्टानुविधिरि"ति सूत्रात्कथञ्चित्कुत्वाभावं कृत्वा प्रतीयमानावयवार्थत्यागेनातिरिक्तशक्तिकल्पने प्रमाणाभावात्प्रोक्षणीशब्दवद्यौगिकमिति न दोष इत्यर्थः ॥ (तावब्रूतामित्यस्य द्रव्यदैवतयागानां प्राप्तत्वात्तद्विधानासंभवेन विधिसरूपस्यापि य इष्ट्येतिवत्कालसंबन्धमात्रपरत्वम्, तस्य फलसंबन्धः फलमित्यादिनिरूपणम्) तस्य चेति ॥ अन्तरावाक्यविहितयागस्येत्यर्थः । इदञ्च वचनं पुराकल्पसरूपार्थवादरूपमपि सिद्धवदनुवादान्यथानुपपत्त्या विधिकल्पनेऽपि न तावद्यागस्य विधायकम्- अन्तरावाक्येनैव प्राप्तत्वात् । नापि भाष्योक्तरीत्याग्नीषोमदेवताविधायकम्- उभयोः कल्प्यत्वाविशेषे याज्यामन्त्रवर्णादेव प्राप्तेः । अत एव प्राप्तत्वान्नाज्यस्यापि- अतोऽप्राप्तपौर्णमासीकालविधायकम् । अतश्च यागैकत्वपक्षे यागानुवादेन कालविधानात्तद्विशेषणस्य अग्नीषोमदेवत्यत्वस्यानुवाद्यगतत्वेनाविवक्षितत्वात्त्रितयदैवत्यस्यापि फलसंबन्धसिद्धिः । नह्यत्र काले कर्मण उपादेयत्वेन प्राप्तस्यापि प्रयोगविषयत्वेन विधानात्तद्विशेषणविवक्षाप्रसक्तिरस्ति- उत्पत्तिवाक्य एवान्तरालकालश्रवणेनोत्पत्तिवत्प्रयोगस्यापि प्राप्तत्वेन तद्विषयत्वेन विधानानुपपत्तेः । अतो य इष्ठ्येतिवत्कालसंबन्धमात्रकरणाद्दर्शपूर्णमासनामकत्वसिध्या तत्सिद्धिरित्यर्थः ॥ (तावब्रूतामित्यस्यार्थवादस्यापि विध्येकवाक्यतया तद्विशिष्टविधिना पौर्णमासीकालोपांशुत्वान्तरालविशिष्टयागभावनाबोधकत्वात्, स्वतन्त्रविधित्वाभावस्य विधिरसायनेप्युपपादितत्वातुत्पत्तिशिष्टपौर्णमासीकालकत्वेनोपाशुयाजफलसंबन्धसिद्धिः, अत एव शिरो वा एतद्यज्ञस्येत्याग्नेयादिप्रायपाठोप्युपपद्यते इत्यादि निरूपणम्) नचेति ॥ नच पौर्णमासीकालविधिवैयर्थ्यापत्त्यैव विलम्बितकालस्याप्युपांशुयाजस्य फलसंबन्धोपपत्तिः- अन्तरालकालस्य पौर्णमास्यामिवामावास्यायामपि सत्त्वेन तत्रापि तदनुष्ठानव्यावृत्त्यर्थत्वेन तत्सार्थक्यात् । अतः कथं फलसंबन्धप्रयोजनत्वमित्याशङ्कार्थः । तए वार्तिकदर्शनादिति ॥ अपिच जामि वा एतदित्येतदपि "आज्यस्यैव नावुपांशु पौर्णमास्यां यजन्नि"ति प्रकृत्याम्नानात्पौर्णमास्यामेव विदधातीति गम्यत इति दशमान्त्याधिकरणवार्तिकदर्शनातस्यच स्वतन्त्रविध्युन्नायकत्वकल्पने प्रयोजनाभावातुपांशुयाजमन्तरेतिविध्येकवाक्यतया पौर्णमासीकालोपांशुत्वान्तरालकालविशिष्टयागभावनाविधि प्रतीतेरुत्पत्तिशिष्टकालकत्वेनाग्नेयादिवदेव फलसंबन्धोपपत्तिरमावास्यायां तन्निवृत्तिश्च सिध्यतीत्यर्थः । उत्पत्तिवाक्येनैवविधेयत्वादित्युक्त्याच या पौर्णमासीवाक्यस्य स्वतन्त्रविधित्वाभावे सति पौर्णमासीवाक्येऽपूर्वविधित्वमङ्गीकृत्यापूर्वविधिलक्षणाव्याप्तिरुपपादिता विधिरसायने, सा निरस्तेति सूचितम् । स्वयमपि विधिरसायने तथैव फलसंबन्धोपपत्तये दर्शितत्वेन पूर्वापरविरोधाच्च । अस्मिंश्च पक्षे अग्नीषोमीयांशेपि नियमविधित्वसंभवेऽपि "विष्णुरुपांशु यष्टव्यः" इत्यादिज्ञापकबलादेव तन्निरासेनानुवादत्वं, तथोपांशुपदेनैव उपांशुत्वविध्युपपत्तेर्नोपांशुपदस्य गुणविधित्वम्, अपितु अव्युत्पन्नं तत्प्रख्यन्यायेन वा नामधेयमित्यपि ध्येयम् । एवञ्च "शिरो वा एतद्यज्ञस्य क्रियते यदाग्नेयो हृदयमुपांशुयाजः पादावग्नीषोमीय" इत्यर्थवादे उपांशुयाजत्वावच्छेदेन प्रधानप्रायपाठोऽप्युपपन्नो भवतीत्यभिप्रेत्य समुदायानुवादत्वनिरासमुपसंहरति अतो नायमिति ॥ .॥ (पूर्वोत्तरपक्षप्रयोजनम्) स्पष्टमिति ॥ पूर्वपक्षे त्रयाणां प्राधान्यादनुष्ठानम्, सिद्धान्तेत्वेकस्यैव देवताविकल्पेनेति स्पष्टमित्यर्थः ॥ ॥ इति चतुर्थमुपांशुयाजाधिकरणम् ॥ (भाट्टदीपिका) (५ अधिकरणम् । ) (अ.२ पा.२ अधि.५) तत्रैव "आघारमाघारयती"ति श्रुते "अग्निहोत्रं जुहोती" त्यत्र च पूर्ववद्वाक्यभेदस्य दूषकत्वास्याभावात्"ऋजुमाघारयति" "सन्ततमाघारयति" "दध्ना जुहोति" "पयसा जुहोती" त्यादिवाक्यविहितकर्मणां यथायोगं समुदायानुवादकत्वोपपत्तिः । दध्यादिवाक्यानां निर्व्यापारे गुणमात्रे विध्यन्वयासंभवेनावश्यं गुणविशिष्टकर्मविधायकत्वात् । अतश्च रूपाभावाद्भेदकप्रमाणाभावाच्चाग्निहोत्रवाक्ये आघारवाक्ये वा न कर्मान्तरम्, अपितु तेषामेव समुदायसिद्ध्यर्थमनुवादः । तत्प्रयोजनञ्च सर्वेषामेवाग्निहोत्रसंज्ञकत्वेन फलसंबन्धसिद्धिः, इतरथा अग्निदेवत्यहोमस्यैव तदापत्तिः । आघारवाक्ये समुदायानुवादप्रयोजनं तु कौस्तुभे द्रष्टव्यम् । नच दध्यादिहोमेषु देवताद्यभावः- समुदायानुवादबलेनैकप्रयोगविधिपरिग्रहावगतेः सकृदनुष्ठानेनाग्न्यादिहोमाङ्गभूतदेवतायाः प्रसङ्गेन दध्यादिहोमोपकारकत्वोपपत्तेरिति प्राप्ते सर्वत्र गुणमात्रविधानेन तृतीयविधिप्रकारोपपत्तौ पञ्चमविधिप्रकाराङ्गीकरणस्यान्याय्यत्वान्न दध्यादिवाक्येषु विशिष्टकर्मविधानम् । नच गुणे विध्यन्वयानुपपत्तिः- होमकर्मकगुणकरणकभावनायामेव विध्यन्वयेऽपि प्राप्ताप्राप्तविवेकेन विधिफलस्याज्ञातज्ञापनरूपस्य भावनायाः स्वरूपेण प्राप्ततया गुणमात्रविषकत्वोपपत्तेः । अतएव सर्वत्र प्रातीतिके विशिष्टभावनाविधानेऽपि फलमादायैव षड्विधिप्रकारास्तेषां चोत्तरोत्तरस्य दौर्बल्यं पूर्वमुक्तम् । अतश्च प्राप्त्यभावादेव समुदायानुवादत्वासंभवादाद्यविधिविधया कर्मविधी एवाघाराग्निहोत्रवाक्ये । नच रूपज्ञानाभावात्कर्मविध्यनुपपत्तिः- तस्यानुष्ठानं प्रति कारणत्वेऽपि शाब्दबोधं प्रत्यकारणत्वात् । अतश्च विजातीयहोमत्वावच्छिन्नस्य विधानेऽवगते वाक्यन्तरेण रूपलाभेऽपि न काचित्क्षतिः । प्रयोजनं दध्यादिद्रव्य समुच्चयविकल्पाभ्यां स्पष्टम् ॥ .५॥ ॥ इति पञ्चममाघाराग्निहोत्राधिकरणम् ॥ (प्रभावली) (पूर्वाधिकरणेन प्रत्युदाहरणसङ्गतेः प्रकरणसङ्गतेश्चोपपादनम्) पूर्वाधिकरणे तव्यप्रत्ययस्य विधायकात्वाभावात्वाक्यभेदापत्तेःस्तुतेश्च प्रतीतेर्युक्तमर्थवादत्वम्, इहतु दध्यादिवाक्यानां दध्यादिगुणाप्राप्तेरनुवादत्वेनार्थवादतयैकवाक्यत्वानुपपत्तेर्भिन्नवाक्यतया सिद्धान्तेऽपि विधित्वस्याङ्गीकारात्शुद्धगुणविधेश्च वक्ष्यमाणरीत्यासंभवेन विशिष्टकर्मविध्यवश्यंभावेन युक्तस्समुदायानुवादः इति पूर्वपक्षोत्थानात्प्रत्युदाहरणरूपामनन्तरसङ्गतिं कर्मभेदाभेदफलकत्वाच्च प्रकृतसङ्गतिं च सूचयनुदाहरणपूर्वकं पूर्वपक्षमाह तत्रैवेति ॥ आघारवाक्यस्य समुदायानुवादत्वे । अपि तदनन्तरपठितोर्ध्वादिवाक्यविहितयागानामेव समुदायानुवादेन ततः पूर्वमग्निसंमार्गविधिना व्यवधानेन पाठः, तत्रैवाघारवाक्यविहिताघारस्यापीति सूचयितुं प्रकरणानुप्रवेशद्योतकं तत्रैवेत्युक्तम् । पूर्ववदित्यनेन पूर्वोक्तसङ्गतिः सूचिता ॥ (भावनाया व्यापारविषयत्वेन दध्यादिवाक्येऽपि व्यापारविध्यवश्यंभावे दध्यादीनामुत्पत्त्यन्वयिगुणत्वेन विहितविधानायोगात्कर्मभेदावश्यंभावेऽग्निहोत्रवाक्ये समुदायानुवादत्वमेवेत्यादिनिरूपणम्) निर्व्यापार इति ॥ विधेश्चेतनप्रवर्तनारूपत्वात्तस्याश्च प्रवृत्त्यनुकूलव्यापारत्वेन धात्वर्थावच्छिन्नभावनाविषयत्वस्यैकपदोपात्तत्वप्रत्यासत्त्या कॢप्तस्य त्यागायोगात्व्यापारानात्मकगुणे विध्यसंभवाद्विशिष्टविध्यावश्यकत्वे विहितस्य पुनर्विध्यसंभवेनाभ्यासात्भेदः । नच विहितस्यापि फलनिमित्तादिसंबन्धवत्दध्यादिसंबन्धेन पुनर्विधानोपपत्तेरन्यपरत्वम्- स्वत उत्पन्नस्यापि फलादिसंबन्धे विनियोगस्य विध्युपपत्तावपि द्रव्यादिसंबन्धे उत्पत्त्यन्वयिगुणत्वेनोत्पत्तेरावश्यकत्वेन प्राप्तायाः पुनर्विधानानुपपत्तेर्भेदस्यावश्यकत्वात् । अतो दध्यादिवाक्येषु "यदग्नये च प्रजापतये च" "अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहा" इत्यादिवाक्येषु च स्वरूपवत्सु सर्वत्र गुणादभ्यासाद्वा कर्मभेदः । नह्यग्निहोत्रादिवाक्येष्वनुपात्तरूपेषु कर्मविधिः- वाक्यान्तरेणापिरूपालाभाच्च । नच एवं दध्यादिहोमेषु स्ववाक्यतोऽग्न्यादिहोमेषु चाक्षेपेण द्रव्यस्य प्राप्तावपि स्ववाक्ये देवताभावात्वाक्यान्तरोपात्तदेवतामात्रविधेस्तवानिष्टत्वादाक्षेपेण देवताया अप्राप्तेः कथं रूपवत्त्वं ? इति वाच्यम्- एकफलसाधनानामेषामेकप्रयोगविधिपरिग्रहेण सान्नाय्यवत्सकृदनुष्ठानोपपत्तेर्हेमान्तरेष्वप्यपेक्षितानां द्रव्यदेवतादीनां प्रसङ्गेनोपकारकत्वोपपत्त्या तत्संभवात् । अनिरुक्तो वै प्रजापतिरनिर्दिष्टद्रव्यके आज्यमितिसामान्यवचनाभ्यां यथापेक्षितद्रव्यदेवतोपपत्तेश्च । नहि रूपवत्ताज्ञानं विधेयताज्ञानं प्रति कारणम्- अयोग्यतानिश्चयाभावमात्रेणैव योग्यतायाः ज्ञानाभावेऽपि श्रुतशब्दात्शाब्दबोधस्यानुभविकत्वात्तज्ज्ञानस्य कारणत्वानुपपत्तेः । अतोऽरूपवत्तानिश्चयाभावमात्रेण विधेयत्वोपपत्तेरेकतररूपान्वयमात्रेणापि चेतरकर्मव्यतिरिक्तत्वसिद्धेरनुष्ठानकाले तदपेक्षायां पूर्वोक्तरीत्या तदुपपत्तिः । अग्निहोत्रवाक्येतु यद्यपि अग्निप्रजापतिभ्यां तत्संभवति- तथापि समुदायानुवादत्वेनाप्युपपत्तावदृष्टभेदापादककर्मान्तराङ्गी कारस्यायुक्तत्वमिति भावः ॥ (अग्निहोत्रवाक्ये समुदायानुवादप्रयोजनम्) एवञ्च दध्यादिवाक्यविहितहोमानां हवनरूपैकजातीयैकदेशपठितत्वलक्षणैकधर्मयोगाख्येन प्रचयेन धात्वर्थसमुदायस्येव भावनासमुदायस्यापि लाभात्यदाग्निहोत्रवाक्ये जुहुयादिति समुदायानुवादः, तदा अग्निहोत्रपदस्य वैश्वदेवपदवत्समुदायानुवादवैयर्थ्यभिया अग्निदेवत्यानग्निदेवत्यहोममात्रपरत्वोपपत्तेः फलनिमित्तसंबन्धोपपत्तिरूपं समुदायानुवादप्रयोजनमाह तत्प्रयोजनमिति ॥ .॥ एवमूर्ध्वादिवाक्येष्वप्यूर्ध्वत्वादिगुणैरेव द्रव्यदेवतारूपैरुपांशुत्वेन उपांशुयाजस्येव कर्मपरिच्छेदसंभवात्तत्तद्गुणविशिष्टयागानां चतुर्गृहीताज्यद्रव्यकाणामाघारयतीत्ययं समुदायानुवादस्तत्प्रयोजनं यत्तावद्वार्तिके "इन्द्र ऊर्द्ध्वा अध्वर इत्यघारमाघारयती"ति मन्त्रविधावाघारैकत्वसिद्धिरित्युक्तम् । तदूर्ध्वमाघारयतीत्यत्रैव मन्त्रविधावपि मन्त्रविशिष्टाघाराणां मन्त्रवर्णकल्पितेन्द्रदेवताकाघारेण सह प्रयोगविध्यवगतयौगपद्यसिद्धिद्वारेन्द्रदेवताकत्वसिद्धिपूर्वकयागरूपतासिद्धिरिन्द्रदेवताकाघारेण यौगपद्यसिद्धिमात्रं वा प्रयोजनं कौस्तुभे द्रष्टव्यमित्यर्थः ॥ (अग्निहोत्रवाक्यसार्थक्यार्थं पञ्चमविधिप्रकारानेकादृष्टल्कपनादिगौरवपरिहारार्थं च दध्ना जुहोतीत्यादीनां प्राप्ताप्राप्तविवेकेन गुणमात्रविषयत्वेनाग्निहोत्रवाक्य एव होमविधिरिति सिद्धान्तोपपादनम्) अग्निहोत्रादिवाक्य एव कर्मविधिः, अन्यथा वैयर्थ्यापत्तेः, नच समुदायानुवादकत्वेनार्थवत्तेति वाच्यम्- दध्यादिवाक्येषु अनेकेषु विशिष्टविध्याश्रयणे पञ्चमविधिप्रकारापत्तेरनेकादृष्टकल्पनायाश्च कर्मविध्ययोगेन समुदायानुवादासंभवादित्यभिप्रेत्य सिद्धान्तमाह सर्वत्रेति ॥ यद्यपि गुणस्य साक्षात्परंपरया वा विध्यन्वयः- तथापि गुणस्य कारकतया भावनायां प्रकारत्वेनान्वयात्प्रथमतस्तादृशगुणविशिष्टधात्वर्थावच्छिन्नभावनाविधायकस्यापि विधेः प्राप्ताप्राप्तविवेकेन फलतोगुणविषयत्वात्प्राप्ताया अपि धात्वर्थावच्छिन्नभावनायाः गुणविशिष्टत्वेन पुनर्विधानेऽपि विशेष्यांशेऽज्ञातज्ञापनफलाभावेऽपि विशेषणांशे तत्करणेन विधिसार्थक्योपपत्तेः संभवत्येव तृतीयविधिप्रकारेण गुणांशेऽपि विधिरित्यभिप्रेत्याह होमकर्मकेति ॥ उत्पत्तिवाक्ये कर्मणः करणत्वेनान्वयेऽपि गुणविधौ तस्य प्राप्तत्वादनूद्यमानायां भावनायामपेक्षितत्वान्मत्वर्थलक्षणायाश्च कर्मत्वेनैवान्वयमभिप्रेत्य होमकर्मकेत्युक्तम् ॥ (षड्विधिप्रकाराश्रयणस्य सर्वत्र विशिष्टविधावपि न विरोधः वार्तिकाविरोधश्च) ननु सर्वत्रैव विशिष्टभावनाविधानेन विधेरेकरूपत्वे सति षड्विधत्वमुद्भिदधिकरणे कथं प्रतिपादितमित्यत आह अत एवेति । तेषां चेति ॥ अनेकविशेषणविधिकल्पनाकृतगौरवतदभावकृतलाघवाभ्यां प्राबल्यं पूर्वपूर्वस्योत्तरोत्तरस्य च दौर्बल्यमुक्तम् । येतु प्रातिपदिकार्थधात्वर्थयोः परस्परान्वयेन भावनानैरपेक्ष्येणैवाष्टौ विधिप्रकारानुपपादयन्ति, तेषां निरासश्च वारितककृता कृतः, नत्वस्मदुपपादितरीत्योक्तषड्विधप्रकारस्येत्यर्थः ॥ (विद्वद्वाक्येन विहितेऽपि कर्मणि आग्नेयवाक्येन विशिष्टविधिशङ्कातन्निरासौ प्रासङ्गिकौ) यद्यपि चानया रीत्या विद्वद्वाक्यविहिताया भावनायाः प्राप्ताया अप्याग्नेयादिवाक्ये द्रव्यदेवताविशिष्टत्वेन पुनर्विधानं संभवति- तथापि भावनायामनेकगुणवैशिष्ट्यसंभवेऽपि श्रुतविधेरनेकगुणविषयत्वस्वीकारे आवृत्तिप्रसङ्गाद्वाक्यभेदान्न तत्स्वीकारः । यद्यपि श्रुतविधेः शब्दबोध्यार्थस्य विशिष्टरूपेणैक्यान्नावृत्तिः- तथापि तत्र तात्पर्यविषयीभूतार्थभेदेन गौरवलक्षणो वाक्यभेदोऽस्त्येव । अत एवोक्तं वार्तिके विधित्वे भावनास्थेऽपि तादर्थ्यं प्रविभज्यते । विशेषणफले चास्मिन् वाक्यभेदो भविष्यति इति । प्रकृते त्वेकदध्यादिगुणविषयत्वान्न तत्प्रसङ्ग इत्याशयः ॥ (दध्यादिवाक्येषु केवलगुणविधित्वेऽपि यदग्नयेचेतिवाक्ययोरनेकगुणविधाने वाक्यभेदातग्नेयवाक्य इव चतुर्णां कर्मणां विधानास्यावश्यकत्वेनाग्निहोत्रवाक्यतदनुवादत्वशङ्कापरिहारौ) ननु दध्यादिवाक्येषु तृतीयविधिप्रकाराश्रयणेन कर्मविधीनामभावात्समुदायानुवादत्वासंभवेऽपि "यदग्नयेचेति वाक्ययोः प्राप्तकर्मानुवादेनानेकगुणविध्यसंभवे कर्मान्तरविधानस्यावश्यकत्वे उत्पत्तिवाक्यशिष्टदेवतासमुच्चयानुरोधेनाग्नेयवदेकस्मिन्वाक्ये कर्मद्वयविध्यवगतेश्चतुर्णां कर्मणां "अग्निहोत्रं जुहोती"ति समुदायानुवादो भविष्यति इति चेत्न- तत्रापि मन्त्रवर्णत एवाग्न्यादिप्राप्तेस्तत्समुच्चितप्रजापतिमात्रविधानेन वाक्यभेदाप्रसक्तेस्तत्प्रख्याधिकरणे उक्तत्वेन कर्मान्तरविध्यप्रसक्त्या तृतीयविधिप्रकारोपपत्तेरित्यभिप्रेत्य समुदायानुवादत्वनिरासमुपसंहरन्नग्निहोत्रादिवाक्य एव कर्मविधिमुपपादयति अतश्चेति ॥ (अग्निहोत्राघारवाक्ययोः पूर्वोत्तरपक्षप्रयोजननिरूपणम्) दध्यादिद्रव्यसमुच्चयेति ॥ अग्निहोत्रवाक्ये समुदायानुवादपूर्वपक्षे दध्यादिदशद्रव्याणि सान्नाय्यवत्सहोपादाय संप्रतिपन्नदेवताकत्वात्सकृद्धोम इति दध्यादिसमुच्चयः । सिद्धान्त एकस्मिन्नेवाग्निहोत्रकर्मणि तेषां विकल्प इत्यर्थः । एतच्चाघारवाक्येऽपि पूर्वोत्तरपक्षप्रयोजनस्याप्युपलक्षणम् । तच्च पूर्वपक्षे ऊर्द्ध्वत्वादीनां मध्ये यस्यैव दैवादन्तरायस्तदोर्ध्वत्वैकाभिव्यङ्ग्यजात्यवच्छिन्नस्यानिष्पत्तेः पुनस्तत्कर्मणि आवृत्तिः । सिद्धान्तेतु कर्मभेदाभावात्गुणानुरोधेन प्रधानावृत्तेरन्याय्यत्वान्नावृत्तिः, किन्तु गुणलोपनिमित्तप्रायश्चित्तमात्रमिति ज्ञेययम् ॥ इति पञ्चममाघाराग्निहोत्राधिकरणम् ॥ (भाट्टदीपिका) (६ अधिकरणम् । ) (अ.२ पा.२ अधि.६) द्रव्यसंयोगात् ॥ "अग्नीषोमीयं पशुमालभेते" ति श्रुतम् । तथा "सोमेन यजेते" ति च । तत्राऽद्यविधिप्रकारस्यासंभवान्न पूर्ववत्कर्मविधित्वम्, अपितु समुदायानुवादत्वमेव- कर्मप्राप्तिस्तु पशौ "हृदयस्याग्रेऽवद्यति अथ जिह्वाया" इत्यादिभिः उत्पत्तिशिष्टपशुसाध्ये यागे हृदयादीनां साधनत्वानुपपत्तेर्न तदुद्देशेनावदानाख्यसंस्कारविधिः । अतो विहितानां हृदयाद्यवदानानां पशुप्रभवद्रव्यवृत्त्यवदानत्वसादृश्यात्सान्नाय्यावदानप्रकृतिकत्वावगतेः सान्नाय्यवदेव हृदयादीनां यागसाधनत्वस्य पूतीकवदनुमानाद्यावद्धृदयादियागा एव विधीयन्ते तांश्च लक्षणया आलभतिना अनूद्याग्नीषोमौ देवता विधीयते । पशुपदञ्च हृदयादीनां छागप्रकृतिकत्वस्य मन्त्रवर्णप्राप्तत्वाल्लक्षणया हृदयादिपरम् । अथवा हृदयादिवाक्यविहितावदानाक्षिप्तस्पर्शानेवालभतिना शक्यैवानूद्य पशुपदलक्षितहृदयादीनां प्रत्येकं देवतासंबन्धे कृते तावन्तो यागा देवतासंबन्धकल्पितास्तेनैव विधिना विधीयन्ते । सर्वथा पशुपदं समुदायानुवादः । तथा सोमेऽपि "ऐन्द्रवायवं गृह्णाति" "मैत्रावरुणं गृह्णाती" त्यादिवाक्यैर्द्रव्यदेवतासंबन्धानुमितयागविधानम्- ग्रहणे देवतान्वयानुपपत्तेः । द्रव्यं "चाण्व्या धारया गृह्णाती"ति प्रकृतं धारासपर्य द्रवं तद्धितोपात्तम् । सोमवाक्ये तु तत्प्रकृतित्वेन सोमलता विधिर्व्रीहिविधिवत् ॥ "सोममभिषुणोती" त्यादिसंस्कारविध्यन्यथानुपपत्त्यैव वा "अध्वर्युं वृणीत" इतिवत्सोमप्राप्तेः सोमपदं नामधेयम् । सर्वथा यजिः समुदायानुवादः । तत्प्रयोजनं चास्मिन्पक्षे सोमद्रव्यकयागमात्रानुवादादस्तुतशस्त्राणामपि फलसंबन्धः । ज्योतिष्टोमपदञ्च वैश्वदेववद्गौणम् । समुदायानुवादाभावे हि तद्वशात्सस्तुतशस्त्राणामेव यागानां फलसंबन्धापत्तिः तेषामेव ज्योतीरूपस्तोमसंबन्धात्पत्तिः । सिद्धान्ते तु यागस्यैकत्वात्फलवाक्यस्थयजिनाभ्यासलक्षणापत्तेर्विजातीययागत्वावच्छिन्नस्यैव फलसंबन्धः । ज्योतिष्टोमपदे बहुव्रीह्यर्थस्तु स्वसंबन्ध्यभ्यासघटितसमुदायाश्रयत्वरूपः । अतः समुदायानुवादावेव ताविति प्राप्ते पशुपदे हृदयादिलक्षणायां प्रमाणाभावात्तत्रैव विशिष्टयागविधिः । हृदयादिवाक्यैश्च हृदयाद्युद्देशेन संस्कारमात्रम् । पशोश्च न साक्षाद्धविष्ट्वेन विधानम्, किन्तु विशसनादिविधिरूपतात्पर्यग्राहकानुरोधेन हृदयादिप्रकृतित्वेनैव- करणत्वस्य साक्षादिव परम्परयापि तात्पर्यग्राहके सत्युपपत्तेः । अतएवातिदेशप्राप्तावदानसंबन्धोऽपि हृदयादीनां हविष्ट्वसिद्ध्यर्थस्तदितराङ्गानां हविष्ट्वपरिसंख्यार्थश्चेत्यादि कौस्तुभे द्रष्टव्यम् । सोमेऽपि नैन्द्रवायवादिवाक्यैर्यागविधिः गौरवात्, किन्तु देवताविशिष्टग्रहणस्यैव तद्धितोपात्तद्रव्योद्देशेन विधिः । संभवति च देवतात्वस्य निरूपकतासंबन्धेन ग्रहणवैशिष्ट्यायोगेऽपि ग्रहणकालीनोच्चारणकर्मीभूतवृत्तित्वसंबन्धेन ग्रहणे वैशिष्ट्यम् । अतश्च देवतायाः ग्रहणाङ्गभूताया अपि यागापेक्षायां सोमवाक्यविहितयागस्यैव देवतापेक्षस्योपपादकत्वमात्रकल्पनाल्लाघवम्, सोमपदन्तु संस्कारविध्यन्यथानुपपत्त्या संभवत्प्राप्तिकत्वेऽपि सक्तुव्यावृत्तिफलकसोमनियमार्थं न विरुध्यते । यथा चैवं सति ग्रहणानां समुच्चयो यागस्य च प्रतिग्रहणमावृत्तिस्तथा सर्वं कौस्तुभ एव निरूपितम् । प्रयोजनं पशुविकारे हृदयादियागान्यतमप्रकृतिकत्वान्नैकादशावदानगणप्राप्तिः पूर्वपक्षे, सिद्धान्ते तु सेति द्रष्टव्यम् । सोमे चाव्यक्तत्वसिद्धिरेव ॥ ६ ॥ ॥ इति षष्ठं पशुसोमाधिकरणम् ॥ (प्रभावली) (पूर्वाधिकरणेन प्रत्युदाहरणसङ्गतिनिरूपणम्) दध्यादिवाक्यैरग्निहोत्रवाक्यविहितकर्मानुवादेन गुणमात्रविधानस्य कर्तुं शक्यत्वेन प्रकृतकर्माभावात्समुदायानुवादत्वासंभवेऽपीह पशुसोमवाक्यविहितयागीयद्रव्योद्देशेन हृदयादिविषयकावदानादिविधिभिरवदानादि संस्कारविध्यनुपपत्तेः कर्मविध्यवश्यंभावात्प्रकृतकर्मसत्त्वे भवतु समुदायानुवादत्वमित्येवं पूर्वपक्षोत्थानेन प्रत्युदाहरणसंगतिं सूचयन्नुदाहरणमाह अग्नीषोमीयमिति ॥ (पूर्वाधिकरणे आघारवाक्यस्येवात्र सोमवाक्यस्य प्राथम्यशङ्कापरिहाराभ्यां पशुवाक्यप्राथम्ये निमित्तोपपादनम्) पूर्वसूत्रे आघाराग्निहोत्रयोः अङ्गाङ्गिभावाभावेनाभ्यर्हितं पूर्वं निपततीत्यस्याविषयत्वातल्पाच्तरत्वेनाघारशब्दस्य पूर्वनिपातेऽपीह पशुशब्दस्य ध्यन्तत्वेऽपि "लक्षणहेत्वोः क्रियायाः" इत्यत्र ध्यन्तस्य परनिपातेन ध्यन्तत्वस्य नियामकत्वासंभवेन सोमस्य प्राधान्यादभ्यर्हितत्वेन सूत्रे पूर्वनिपातप्राप्तावपि न्यायेनोपपादके शास्त्रे पशौ पूर्वपक्षस्य क्लिष्टत्वेन न्यायव्युत्पादनादरविषयत्वेनाभ्यर्हितत्वमभिप्रेत्य पशुशब्दस्य प्रथमग्रहणात्तदभिप्रायेण स्वयमपि सोमवाक्यात्प्राक्पशुवाक्यमुदाहृतम् ॥ (अग्नीषोमीयवाक्ये प्रथमविधिप्रकारासंभवाथृदयादीनामुत्पत्तिशिष्टगुणावरोधन्यायेन पशुयागे कथमप्युपयोगः) अग्निहोत्रवाक्ये शुद्धधात्वर्थविधानरूपाद्यप्रकारस्य संभवेऽपीह द्रव्यदेवतोपादानेन विशिष्टविधेस्सिद्धान्तेप्याश्रयणात्तल्लाभेन कर्मविधित्वानुपपत्तेः समुदायानुवादत्वमेवेति पूर्वपक्षमाह तत्रेति ॥ यद्यप्यग्नीषोमीयवाक्ये द्रव्यदेवतासंबन्धादाग्नेयवाक्य इव लक्षणया यागविधानमुपपद्यते- तथापि तत्रोत्पत्तिशिष्टस्य पशोरवदानेन नाशापत्तेः श्रुतयागसाधनताबाधान्न हृदयादिवाक्यैस्तदीयद्रव्योद्देशेनावदान संस्कारविधिसंभवः । द्वितीयानिर्दिष्टानां हृदयादीनामेव संस्कार्यत्वप्रतीतेश्च । नवा हृदयादीनां भूतभाव्युपयोगरहितानां तद्विधिसंभवः । पश्ववरुद्धत्वेन सक्तूनामिवोपयोगकल्पनानुपपत्तेश्च । उपयोगकल्पनेऽपि वातिदेशादेव तत्प्राप्तेः पुनर्विधिवैयर्थ्याच्च । अतो हृदयाद्युद्देशेन विहितानामवदानानां संस्कारत्वाद्यागसाधनत्वानुमानेन तत्र कर्मप्रतीतिरित्यभिप्रेत्य पूर्वपक्षमुपपादयति अत्र हीति पूतीकवदनुमानादिति ॥ (पूतीकवाक्ये सोमाभिषवस्येवात्र सान्नाय्यावदानप्रत्यभिज्ञानाद्यागकल्पनोपपत्तिः) यथा पूतीकानभिषुणुयादिति पूतीकसंस्काराभिषवविधेः यागसाधनत्वं विनानुपपद्यमानत्वेन पूतीकानां यागसाधनत्वानुमानं, तद्वदिहापीत्यर्थः । यद्यपि पूतीकेषु सोमाभिषवस्यैव प्रत्यभिज्ञायमानस्य पूतीकसंबन्धित्वेन विधानात्तस्य च यागीयद्रव्यसंस्कारकत्वदर्शनात्पूतीकानां यागीयत्वानुमानेऽपीह सान्नाय्यावदानस्यैव यागीयद्रव्यसंस्कारकत्वेन कॢप्तस्यात्नाप्रत्यभिज्ञायमानत्वेन हृदयाद्युद्देशेन विधानायोगान्न तेषां यागीयत्वानुमानं सुकरम्- तथाप्यत्र प्रकरणान्तरन्यायेनावदानान्तरस्यैव विधानात्तस्यच प्राणिद्रव्यकावदानत्वसामान्यात्सान्नाय्यावदानप्रकृतित्वावगतेरतिदेशेन यागीयद्रव्यवृत्तित्वस्यापि प्राप्तेः प्रत्यवदानमवदेयद्रव्याणां यागसाधनत्वकल्पनया यागभेदोऽवगन्तव्य इत्येवमुपपादयितुं पशुप्रभवेत्याद्युक्तम् । अस्मिंश्च पक्षे समुदायानुवादरूपेणाग्नीषोमवाक्यगतयजिना सर्वेषामनुवादाद्यागोद्देशेन देवताविधिरिति भावः ॥ (पशुपदस्य लक्षणया हृदयपरत्वोपन्यासः) ननु एवमग्नीषोमदेवतायाः पशुप्रकृतित्वस्यच विधाने वाक्यभेदस्य देवतातद्धितस्य पशुपदसामानाधिकरण्यानुपपत्तेश्च प्रसक्तिरित्यत आह पशुपदं चेति ॥ छागस्य हविष इति मन्त्रवर्णस्य हृदयादियागाङ्गत्वात्तत एव पशुप्रकृतित्वप्राप्तेर्लक्षणया हृदयादिपदस्यानुवादाद्देवतामात्रविधानेन तदप्रसक्तिः । एवञ्च पशुवाक्ये विशिष्टविध्यभावात्लाघवमपीत्यर्थः ॥ (अग्नीषोमीयवाक्यस्य पशुपदलक्षितहृदयादीनां देवतासंबन्धबोधनद्वारा कल्पिततावद्यागपरत्वमितिपक्षान्तरोपपादनेन पूर्वपक्षोपसंहारः) यागीयद्रव्यवृत्तित्वस्य सान्नाय्यावदानानङ्गत्वादतिदेशेन प्राप्त्यभावेन यागानुमानासंभवमभिप्रेत्य पक्षान्तरमाह अथवेति ॥ हृदयाद्युद्देशेनावदानान्येव विधीयन्ते, तेषां चोपयोगापेक्षायां पशुवाक्येन पशुपदलक्षितहृदयोद्देशेन देवताविधाने सति द्रव्यदेवतासंभवात्तत्रैवाग्नीषोमीयवाक्ये आघारयतीतिवत्यागकल्पनयोपयोगकल्पनेन यागा विधीयन्ते । आलभतिशक्यार्थस्त्वनुवाद इत्यर्थः । एवञ्च हृदयस्याग्रेऽवद्यतीति क्रमदर्शनमेकादश वै पशोरवदानानीति समुच्चयदर्शनञ्चोपपद्यते । अन्यथा एकस्मिन् यागे हृदयादीनां विकल्पापत्तेस्तदनुपपत्तिरित्यभिप्रेत्य पशुपदस्य समुदायानुवादत्वमुपसंहरति सर्वथेति ॥ (पशुपदसमुदायानुवादत्वप्रयोजननिरूपणम्) अस्मिंश्च पक्षे अग्नीषोमवाक्य एव आघारयतीत्यत्रेव यागविधानादालभतिपदस्य समुदायानुवादत्वाभावात्पशुपदं समुदायानुवाद इत्युक्तम् । तत्प्रयोजनं प्रत्येकं हृदयादीनामुद्देशेन साहित्याविवक्षया देवतासंबन्धसिद्धिद्वारा पश्चात्प्रत्येकं यागकल्पनया आलभतिना लक्षणया तेषां यागानां विधानसिद्धिरित्याशयः ॥ (ऐन्द्रवायवादिवाक्येषु यागविधिकल्पनया प्राप्तसर्वयागानुवादेन सोमेन यजतेतिवाक्ये धाराप्रकृतित्वेन व्रीहिवत्सोमविधानमिति पूर्वपक्षोपपादनम्) ऐन्द्रवायवमित्यादिषु ऐन्द्रवायवमिति देवतातद्धिते इन्द्रवाय्वादीनां देवतात्वप्रतीतेस्तस्य त्यज्यमानद्रव्योद्देश्यत्वरूपस्य यागं विना ग्रहणेऽन्वयासंभवात्ग्रहणेनैन्द्रवायवं कुर्यादिति अर्थानुपपत्तेः द्रव्यदेवतासंबन्धात्गृह्णातिना लक्षणया यागा एव विधीयन्त इत्याह तथेति ॥ ननु. तद्धितेन द्रव्यसामान्यावगतावपि विशेषानवगमे कथं तत्संबन्धबलात्यागलक्षणेत्यत आह द्रव्यञ्चेति ॥ अतः "सोमेन यजेते" त्यत्र यागविधौ तद्धितस्य द्रवद्रव्यवाचित्वात्तदुद्देशेन विधीयमानस्य गहणाख्यसंस्कारस्य लतोद्देशेन विधानानुपपत्तेर्द्रवद्रव्यस्य च भूतभाव्युपयोगासंभवेन विनियोगभङ्गस्यावश्यकत्वात्तेष्वेव विशिष्टयागविधानात्तत्तन्निर्दिश्यमानदेवतारूपगुणात्भिन्ना एव यागा इत्यर्थः । किं तर्हि सोमेन यजेतेत्यनेन विधीयत इत्यपेक्षायामाह सोमवाक्येत्विति ॥ अत एव धारया गृह्णातीत्यत्रार्थप्राप्तग्रहणानुवादेन धारामात्रविधानेऽपि धाराया द्रवद्रव्यमात्रविषयत्वात्तदधिकारसिद्धेरैन्द्रवायवमिति तद्धितेन धारासमर्थप्रकृतद्रवद्रव्याभिधानेन तदवरुद्धेषु यागेषु सोमस्य द्रव्यत्वेन विधिपक्षस्य प्राचीनैरुक्तस्याप्यसंभवात्सोमेन यजेतेत्यनेन समुदायानुवादकयजिना सर्वयागानुद्दिश्य प्रकृतित्वेन सोमविधिर्नतु तत्र विशिष्टविधिरित्यर्थः । ननु सोमरसप्राप्तौ तत्र प्रकृतिविधानं युज्यते । नह्यत्र धारासमर्थद्रव्यत्वेन सोमरसः प्राप्यते, तस्योदकादिविषयत्वेनापि संभवात्, सोमरसत्वेन प्राप्तौच पुनः प्रकृतिविधानानर्थक्याच्चेत्याशङ्कानिरासाय व्रीहिविधिवदित्युक्तम् । ततश्चात्र तद्दृष्टान्तेन विकारानुवादेन प्रकृतिविध्यभावेन विकृतिप्राप्त्यनपेक्षणात्यागोद्देशेन व्रीहिवदत्र सोमस्यापि विधाने सति पुरोडाशावरुद्धे व्रीहीणां निवेशायोगेन परंपरया प्रकृतित्वेन करणत्वाश्रयणवदिहापि तदुपपत्तिरित्यर्थः ॥ (सोमेन यजेतेत्यत्र सोमपदनामत्वेन पूर्वपक्षप्रकारान्तरम्) अथवा धाराशब्दस्य ससंबन्धिकत्वात्गृह्णातेश्च सकर्मकत्वात्प्रतिसंबन्ध्यपेक्षया प्रकृतः पावनादिसंस्कारसंस्कृतः पूतभृदाहवनीयपात्रस्थः सोमरस एव तत्त्वेन संबध्यते । ततश्च सोमसंस्कारविध्यन्यथानुपपत्त्या "अध्वर्युं वृणीत" इतिवत्विनियोगेन सोमप्रकृतित्वस्यापि प्राप्तेरनुवाद एवात्र सोमशब्दो नामधेयमिति पक्षान्तरमाह सोममिति ॥ सोमवाक्ये विशिष्टकर्मान्तरविधिविधाने गौरवापत्तेस्तत्ताद्याज्यापुरोनुवाक्यानां च लिङ्गप्रकरणक्रमैरैन्द्रवायवादियागेष्वेव निवेशोपपत्तौ प्रकरणमात्रेणाश्रुतवैकल्पिकदेवताकल्पितत्वानुपपत्त्या रूपालाभाच्चायुक्तत्वातैन्द्रवायवादिवाक्यविहितानां यागानामेव तत्प्रख्यन्यायेन नामधेयं सोमपदम् । तत्र सत्यपि ज्योतिष्टोमनामान्तरे स एव यज्ञः पञ्चविध इत्यत्र पशुः सोम इति नामान्तरेणापि व्यवहारदर्शनात्न वैयर्थ्यमपीत्यर्थः ॥ एवं सोमपदस्य द्वय्यां गतौ पूर्वस्मिन् पक्षे सोमपदस्य विधेयेऽपि समर्पकत्वेन यजेस्समुदायानुवादत्वाभावातुत्तरस्मिन् पक्षे समुदायानुवादत्वेन पक्षद्वयमपि निर्बाधमिति सर्वथापदेन सूचयन्नाह सर्वथेति ॥ (सोमपदनामत्वपक्षे संकल्पोल्लेखस्य स्पष्टत्वात्प्रयोजनान्तरनिरूपणम्) यजिपदस्य पक्षद्वयेऽपि अनुवादत्वे अनेकयागपरत्वात्तदभावे एकयागपरत्वात्प्रयोजनं स्पष्टत्वादुपेक्ष्य सोमपदस्य नामत्वे संकल्पोल्लेखादिप्रयोजने विद्यमानेऽपि विभवात्प्रयोजनान्तरमप्याह प्रयोजनञ्चेति वैश्वदेववदिति ॥ प्राचीनप्रवणादिवाक्यगतवैश्वदेवपदवदित्यर्थः ॥ तद्वशादिति ॥ त्रिवृदादीनि ज्योतींषि स्तोमा यस्येति व्युत्पत्तिसिद्धज्योतीरूपस्तोमवदर्थकज्योतिष्टोमनामवशादित्यर्थः ॥ सस्तुतशस्त्राणामिति ॥ तेच प्रातस्सवने ऐन्द्राग्नवैश्वदेवौ माध्यन्दिनसवने माहेन्द्रस्तृतीयो मरुत्वतीयश्च तृतीयसवने आग्रयणादित्यसावित्रवैश्वदेवा एकश्चमसाभ्यास इत्येवं द्रष्टव्याः । कथं तर्हि ज्योतिष्टोमनामसत्व अस्तुतशस्त्राभ्यासानां तत्सिद्धिरित्यत आह सिद्धान्तेत्विति ॥ एवं च यागानामदृष्टार्थत्वेन समुच्चयाद्विभिन्नदेवताकानां क्रमापेक्षणादा "श्विनो दशमो गृह्यते तं तृतीयं जुहोति दशैतानध्वर्युः प्रातः सवने ग्रहान् गृह्णाती" ति क्रमसमुच्चयदर्शनमुपपद्यते । अन्यथा यागैकत्वादङ्गभूतग्रहणानुरोधेन आवृत्त्यनुपपत्तेरनेकेषामपि ग्रहणानां यागीयद्रव्यसंस्कारार्थत्वेनैकार्थ्याद्विकल्पेन देवतानामपि विकल्पापत्तेस्तदनुपपत्तिरित्यभिप्रेत्य पूर्वपक्षमुपसंहरति अत इति ॥ (ऐन्द्रवायवं गृह्णातीत्यादीनां यागपरत्वेऽपि आश्विनो दशमो गृह्यते इति ग्रहणक्रमाद्युपपत्तिवर्णनम्) यद्यपि यागक्रमसमुच्चयोपपत्तावपि पूर्वपक्षे गृह्णातिना लक्षणया यागानामेव विधानेन ग्रहणविध्यभावेन तेषां भेदाभावात्ग्रहणक्रमसमुच्चयदर्शनानुपपत्तिस्तदवस्था- तथापि दशमुष्टिपरिमितसोमरसस्य तथाभिषवपावनपूतभृदाहवनीयादिपात्राधारत्वादिसंस्कारसंस्कृतस्य तत्तद्यागाङ्गत्वेन विनियुक्तस्याल्पं जुहोतीति वचनेन चतुरवत्तोद्देशेन होमविधिवतल्पमुद्दिश्य होमाख्यसंस्कारविधानाथोमानुवादेन च ग्रहैर्जुहोति चमसैर्जुहोतीत्यादिवचनैर्जुह्वादिवत्करणतया पात्रकरणकहोमसंस्कार्यत्वानुपपत्तेरावश्यकं प्रतियागं ग्रहणभेद इति न दोषः ॥ अत्रच ग्रहेषु दशत्वसङ्ख्यैवंप्रकारेण ज्ञेया ताण्ड्यब्राह्मणे अष्टमखण्डे बहिष्पवमानस्तोत्रावान्तरप्रकरणे नवाध्वर्युः प्रातस्सवने ग्रहान् गृह्णाति तानेव तत्पावयन्तीत्याम्नायते । तद्भाष्ये श्रीविद्यारण्यगुरुभिः उपांशुरन्तर्यामश्च वायव्यश्चैन्द्रवायवः ॥ ततश्च मैत्रावरुणः शुक्रो मन्थी तपः परः । तत आग्रयणो नाम ध्रुवो नवम इष्यत इति पूर्वाचार्यकृतसंग्रहश्लोकेन नवत्वमुपपादितम् । तदपेक्षयैव प्रवृत्तया आश्विनो दशमो गृह्यत इति श्रुत्या आश्विनस्य दशमत्वमुक्तमित्याश्विनान्ता दशग्रहास्तेषां च दशमत्वं प्रातस्सवनानुष्ठीयमानत्वरूपकोपाधिना ज्ञेयम् ॥ एतेन यत्प्रकाशकारैरैन्द्रवायवमैत्रावरुणशुक्रमन्थ्यतिग्राह्यत्रयतपोक्थ्याश्विनान्ता दशग्रहा इति व्याख्याय एषां धाराग्रहत्वरूपैकधर्मयोगात्दशत्वमित्युक्तं, तदश्विनां तादृशग्रहक्रमप्रदर्शनस्य वेदभाष्यकारोक्त्या विरुद्धत्वात्बहिष्पवमानस्तोत्रानन्तरमनुष्ठीयमानेऽपि आश्विनग्रहे धारातो ग्रहणस्य क्वाप्यनाम्नानेनाधाराग्रहत्वादयुक्तमित्युपेक्ष्यम् । एतेन वायव्यमपहायोक्थ्यग्रहेणाश्विनान्तानां दशग्रहत्वं सोमनाथेनोक्तमपि अपास्तम्- अत एव याज्ञिकानामुपांश्वन्तर्यामवायवैन्द्रवायवमैत्रावरुणशुक्रमन्थ्यातिग्राह्यतपोक्थ्यमरुत्वतीयध्रुवाणामेव धाराग्रहत्वप्रसिद्धिः? परं मीमांसकानामिति विशेष इत्यलं विस्तरेण ॥ (अग्नीषोमीयवाक्ये पशुपदस्य हृदयादिपरत्वे लक्षणापत्तेः पशोः प्रकृतित्वेन विधाने वाक्यभेदापत्तेश्च विशिष्टविधानम्, हृदयवाक्ये यागानुपस्थित्या हृदयाद्युद्देशेन संस्कारमात्रविधानम्, पशोः प्रकृतित्वेन विधानमिति सर्वोपपत्त्या सिद्धान्तः) पूर्वपक्ष्युपपादितप्रकारद्वयेऽपि साधारणं दूषणं दर्शयन् सिद्धान्तमाह पशुपद इति ॥ हृदयादिमांसे पशुशब्दप्रयोगस्य पशुत्वाभिव्यक्तेर्वाभावात्पशुपदे तल्लक्षणापत्तेः पशुप्रकृतित्वेन विधाने च देवताया अपि विधानात्वाक्यभेदापत्तेरग्नीषोमीयवाक्य एव विशिष्टकर्मविधानं युक्तम् । अवद्यतिवाक्येषु तु यजिशब्दाश्रवणेन देवताया अप्यश्रवणेनच यागोपस्थापनासंभवातवदानमात्रस्य वत्सालंभवद्यागानुमापकत्वानुपपत्तेः न कर्मविधानमित्यर्थः । किन्तर्हि हृदयादिवाक्यैर्विधीयन्ते? इत्यपेक्षायामाह हृदयादिवाक्यैरिति ॥ उत्पत्तिशिष्टपशुसाधनताया विशसनावदानादिसंस्कारविधिविरोधं परिहरति पशोश्चेति ॥ (पशुदेवतासंबन्धोऽपि प्रकृतित्वेनेति निरूपणम्) करणत्वस्येति ॥ उत्पत्तिवाक्ये पशुमिति द्वितीयालक्षितस्येत्यर्थः । अत एव अग्नीषोमदेवतासंबन्धोऽपि पशोः हृदयादिप्रकृतित्वेनैवेति नाग्नीषोमीयं पशुमिति तद्धितस्य सामानाधिकरण्यस्य चानुपपत्तिः । अतश्च यथैव व्रीहिपदेनैवार्थात्तण्डुलादीनामपि साधनत्वावगतेस्तदुद्देशेन पेषणादिविधिः, तद्वदिहापि पशुपदेनैव हृदयादीनां साधनत्वावगतौ युक्तस्तदुद्देशेनावदानादिसंस्कारविधिरिति भावः ॥ (अतिदेशप्राप्तस्याप्यवदानस्य पुनर्विधानं प्रत्येकावदानसिद्ध्यर्थमित्युपपादनम्) यद्यपि हृदयादीनां प्रदेयत्वरूपयागसाधनत्वलक्षणहविष्ट्वेन तत्संस्कारार्थस्य मध्यपूर्वार्धापादनकावदानस्यातिदेशेनैव प्राप्तेरेतद्विधिवैयर्थ्यम्- तथाप्यतिदेशप्राप्तस्यैव हृदयादिसंस्कारार्थत्वेन पुनर्विधानं नानुपपन्नम् । तत्प्रयोजनं च तेषां प्रत्येकं हविष्ट्वसिद्धिः । अन्यथा पशोर्विशसनविधानादवयवद्वारा साधनत्वावगतावपि अवयवानां प्रत्येकं साधनत्वानवगतेः अवयविनो व्यासज्यसर्वावयवनिष्ठत्वेन तत्साधनत्वानुपपत्त्या अवयवानामपि समुदितानामेव साधनत्वप्राप्तेः समुदितसंस्कारार्थत्वेन कॢप्तस्यैवातिदेशतः सन्निधावपि तस्य प्रत्येकं हृदयादिसंस्कारार्थत्वेन विधानात्पूतीकानामिव हृदयादीनामपि प्रत्येकं हविष्ट्वावगमात्प्रत्येकं मध्यपूर्वार्धावदानसिद्धिः । एवञ्चैकादशावदानसंस्कृतद्रव्यमात्रवृत्तिहविष्ट्वतात्पर्यसहकृतेन पशुशब्देनापि तावन्मात्रप्रकृतित्वेन पशुविधानमिति तदितरावयवानामवदानपरिसङ्ख्याफलकयागसाधनत्वरूपहविष्ट्वपरिसङ्ख्यादिफलं लभ्यत इति कौस्तुभोक्तयुक्त्या प्रकृतावदानविधिवैयर्थ्यं परिहरति अत एवेति ॥ (एकादशावदानानीत्यनेनैतरावयवपरिसङ्ख्यासिद्धिरिति न्यायसुधानिरासः) इत्यादीत्यादिपदेन यदत्र न्यायसुधाकृता "एकादश वै पशोरवदानानि तानि द्विर्द्विरवद्यती"ति वाक्ये "एकादश वै" इत्यस्य पृथग्वाक्यत्वमङ्गीकृत्य तस्यैवेतरावयवपरिसङ्ख्यापरत्वमुक्तम्, तत्पञ्चावदानसंपादकत्रित्वबाधेन तद्द्वित्वविधायकस्य तानीत्यस्य विशेषसमर्पकत्वेनैवैकादश वै इत्यस्य तदेकवाक्यतोपपत्तौ परिसङ्ख्याफलकत्वाङ्गीकारेण भिन्नवाक्यत्वे प्रमाणाभावात्तस्यैव परिसङ्ख्याफलकत्वाङ्गीकारे हृदयादिवाक्यानां वैयर्थ्यस्य दुष्परिहरत्वातयुक्तमिति कौस्तुभोक्तविशेषान्तरस्य संग्रहः सूचितः ॥ (हृदयादीनां क्रमसमुच्चयदर्शनोपपत्तेर्दशमे वक्ष्यमाणत्वात्पशुवाक्ये तस्य शेषो नास्तीति सोमवाक्यसिद्धान्तोपक्रमः) अतोऽवदानविधिवैयर्थ्याभावात्पशुवाक्य एव यागविधानेऽपि हृदयादीनां चावयविसाधनत्वान्यथानुपपत्त्या समुच्चितानामेव साधनत्वावगतेः क्रमसमुच्चयदर्शनस्याप्युपपत्तिं दशमे वक्ष्यमाणत्वादुपेक्ष्य पशुवाक्ये सिद्धान्ते न किञ्चिदवशिष्यते इत्यनुसंधाय सोमवाक्ये सिद्धान्तमाह सोमेऽपीति ॥ सोमयागविषयेऽपीत्यर्थः । गौरवपदं लक्षणापत्तेरप्युपलक्षणम् ॥ (अर्थप्राप्तग्रहणानुवादेनैन्द्रवायवादिदेवातामात्रविधानं, देवताविशिष्टग्रहणविधानमिति वार्तिककृदुक्तं प्रौढिवादमात्रमिति प्रकाशकारमतनिरूपणम्) अयमर्थः उपांशु गृह्णात्यन्तर्यामं गृह्णातीत्यत्रोपांश्वन्तर्यामादिपदानां नामधेयत्वेन विधेयान्तराभावेन वैयर्थ्यानुपपत्त्या ग्रहणविधेस्तावदावश्यकत्वम् । ऐन्द्रवायवादिवाक्येऽपि प्राप्तग्रहणानुवादेन देवतासंबन्धस्येव ग्रहणे देवताविशिष्टरसरूपसंस्कार्यसंबन्धस्यापि विधाने वाक्यभेदापत्तेर्ग्रहणमात्रस्योद्देश्यत्वे प्राकरणिकयत्किञ्चिद्द्रव्यग्रहणेऽपि तदापत्तेः सोमरसीयत्वेन विशेषणे विशिष्टोद्देशापत्त्या तद्विधेरावश्यकत्वमेव । अतोऽन्यतः संभवत्प्राप्तिकत्वेऽपि ततः पूर्वप्रवृत्त्यङ्गीकारेण विशिष्टग्रहणविधानं तद्धितोपात्तद्रव्यसंस्कारार्थमेतैर्वाक्यैः क्रियते । ऐन्द्रवायवमित्यादौ प्रकृत्यर्थभेदात्प्रत्ययार्थद्रव्यभेदः तावच्छब्दान्तरन्यायादेव सिद्ध इति तत्तद्वाक्ये तत्तद्द्रव्योद्देशेन विशिष्टतद्विधानं नायुक्तम् । तत्प्रयोजनञ्च देवतांशे प्रत्ययार्थद्रव्यभेदस्य ग्रहणाङ्गत्वस्यच सिध्यैतस्याव्यक्तत्वसिद्धिः । एतद्विध्यभावेहि याज्यापुरोगादिमन्त्राम्नानाद्यागाङ्गभूतानामेव देवतानां निर्वाप इव ग्रहणे तत्तन्मन्त्रवर्णादुपकारकतामात्रं स्यात्, सतित्वस्मिन् प्रत्यक्षविधौ ग्रहणाङ्गत्वप्रतीतेः याग एवोपकारकतामात्रावसायाद्याज्यादिमन्त्राणामपि तदकल्पकतया यागस्याव्यक्तत्वसिध्योद्भिदादीनां तद्विकृतित्वं लभ्यते । ग्रहणांशेतु द्रव्यसंस्कारकतया दृष्टविधयार्ऽथतः प्राप्तस्यापि स्वतन्त्रादृष्टार्थत्वलाभः । ग्रहणविधीनां प्रयोजनापेक्षायां प्रयोजनान्तरासंभवे प्रयाजादिवतारादुपकारकत्वकल्पनेऽपि न दोषः । अत एव तत्तद्देवतावरुद्धग्रहणानां गुणात्भेदे सति विधेः पुनः श्रुतिबलाददृष्टस्यैव प्रयोजकतास्वीकारेण प्रयोजकीभूतादृष्टानुरोधेन तत्तद्देवत्यानां ग्रहणानां प्रयाजानुयाजवत्समुच्चयावगतेस्तदनुरोधेन ग्राह्यद्रव्याणामपि समुच्चयाद्विभिन्नदेवताकद्रव्यभेदबलेन यागावृत्तिसिद्धेः क्रमसमुच्चयदर्शनस्याप्युपपत्तिः ॥ नच अवयवशो ग्रहणेन ग्राह्यभेदात्ग्रहणाभ्यासोपपत्तिर्भेदेन गृहीतस्यैकीकरणे न यागाभ्याससिद्धिरिति तद्विषयक्रमसमुच्चयदर्शनानुपपत्तिः इति वाच्यम्-ेभेदेन (?) गृहीतस्यैकीकरणायोगात्भेदावस्थितस्यैव यागनिष्पादकत्वावगतेर्यागाभ्यासंच विना भेदेन गृहीतस्य तत्साधनत्वासंभवेन यागाभ्यासस्यावश्यकत्वेन तदुपपत्तेः ॥ (देवताविशिष्टग्रहणस्य सोमरससंस्कारार्थत्वेन विधाने एकप्रसरताभङ्गनिरासः विशिष्टविध्युपपादनं च) यत्तु अस्मिन् पक्षे ऐन्द्रवायवपदे एकप्रसरताभङ्गापादनं, तेषां तदुद्देश्यद्रव्यस्य विधेयदेवतानिरूपितत्वाभावात्"सृष्टीरुपदधाती" त्यत्र मन्त्रविशिष्टोपधानविधेरिष्टकासंस्कारार्थत्वेन स्वयमेवाङ्गीकृतत्वात्तेन न्यायेनेहापि तस्यादोषत्वादयुक्तमिति व्यक्तं कौस्तुभे । एतेन विशिष्टविधौ गौरवापत्तेर्ग्रहणमात्रमेव विधीयते । ऐन्द्रवायवादिपदन्तु मन्त्रवर्णप्राप्तदेवतानुवादमित्यपि परास्तम्- ऐन्द्रवायवादिपदवैयर्थ्यापत्त्या ग्रहणाङ्गत्वप्राप्तिफलकस्य विशिष्टविधेरप्यङ्गीकारात् । अतो युक्तं देवताविशिष्टग्रहणस्यैव विधानमिति । विस्तरश्च कौस्तुभे द्रष्टव्यः ॥ (ग्रहणे देवतान्वयानुपपत्तिपरिहारः ऐन्द्रवायववाक्ये यागकल्पनानिरासश्च) ग्रहणे देवतान्वयानुपपत्तिं परिहरति संभवति चेति । कर्मीभूतेति ॥ तच्च देवतावाचकं पदं तद्वृत्तित्वसंबन्धेनेत्यर्थः । देवतापेक्षस्येति ॥ सोमयागस्य देवतापेक्षाया ग्रहणाङ्गभूतदेवताभिः प्रसङ्गेनैवोपकारलाभेन शान्तेस्तस्यैवोपपादकत्वमित्यर्थः । एतेन यागापेक्षायामाग्नेयवाक्य इव यत्रापेक्षा तत्रैव यागकल्पनं न्याय्यम्, नतु वाक्यान्तर इति ग्रहणवाक्येष्वेव यागविधानं युक्तमिति निरस्तम्- आग्नेयवाक्ये पुरुषव्यापाराश्रवणेनापर्यवसानात्तत्र यागकल्पनोपपत्तावपि इह ग्रहणरूपपुरुषव्यापारश्रवणेन पर्यवसाने सत्यभिहितद्रव्यदेवतासंबन्धनिर्वाहकमात्रापेक्षायां सोमवाक्य एव श्रुत्या विहितयागस्य तन्निर्वाहकत्वोपपत्तेरश्रुतयागविधानकल्पनस्यान्याय्यत्वात् । संस्कारविध्यन्यथेति ॥ (प्रदेयत्वेन प्रकृतित्वेन वा सोमस्य प्राप्तत्वात्सोमेन यजेतेत्यत्र सोमपदं नामधेयमित्याशङ्कानुवादः) अयमर्थः नह्यत्र सोमस्य प्रदेयत्वेन विधिर्युक्तः- संस्कारविधिवैयर्थ्यापत्तेः । नापि प्रकृतित्वेन- तस्य संस्कारविध्यन्यथानुपपत्त्यापि सिद्धेः । ग्रहणवाक्ये तावत्तद्धितोपात्तद्रव्यस्य ग्रहणसंस्कृतस्य विनियोगापेक्षायां देवतासंबन्धान्यथानुपपत्त्यवगततत्तद्यागाभ्यासेषु प्रदेयत्वेन विनियोगकल्पनं नानुपपन्नम् । सर्वनामार्थकस्य तद्धितस्य द्रव्यविशेषतात्पर्यग्राहकापेक्षायां सन्निधानद्वारा वाक्यप्रमितद्रवद्रव्यविषयत्वसिद्धिः । तत्रहि तत्तद्वाक्यप्राप्तग्रहणविशेषानुवादेन धारामात्रविधानम् । अल्पपरिमाणेषु पात्रेषु स्थूलया धारया ग्रहणे कृते पात्राद्बहिरपि पातापत्तेरणुत्वस्य प्राप्तत्वान्नाणुत्वस्यापि विधानम् । धारायाश्च प्रतिसंबन्ध्यपेक्षायां गृह्णातेश्च कर्माकाङ्क्षायामुत्तरार्धादिवत्स्वतन्त्रजलादिप्रतिसंबन्ध्याक्षेपकत्वानुपपत्तेः प्रकृतसोमं पावयतीत्यादिवाक्यप्रमितसोमप्रकृतिकद्रवद्रव्यविषयकत्वसि द्धिः । पावनवाक्ये सोमपदस्य लतापरत्वासंभवेन लक्षणया लतासंबन्धिरसपरत्वात् । एवञ्च संस्कारविध्यन्यथानुपपत्त्या सोमप्रकृतित्वस्यापि प्राप्तिर्नानुपपन्ना । एतेन सत्यपि सन्निधाने धाराया द्रवद्रव्यमात्रसाधारणत्वात्सोमरसविषयत्वनियमे प्रमाणाभावे सति सोमस्याप्राप्तिरिति शास्त्रदीपिकोक्तं अपास्तम्- इति ॥ (संस्कारविध्यन्यथानुपपत्त्या सक्तूनामपि प्राप्त्या तद्व्यावृत्तिफलनियमविधित्वोपपादनम्) सक्तुव्यावृत्तीति ॥ संस्कारविध्यन्यथानुपपत्त्या सोमवत्सक्तूनामपि विनियोगकल्पनया विकल्पेन प्राप्त्यापत्तेः पक्षप्राप्तसक्तुव्यावृत्तिफलकनियमार्थं सोमविधानम् । ततश्चोत्पत्तिशिष्टसोमावरोधात्संस्कारविध्यन्यथानुपपत्त्या सक्तूनां तत्र विनियोगकल्पनासंभवान्न विकल्पप्रसक्तिरित्यर्थः । यथाचैवं सतीति ॥ सिद्धान्ते यागैकत्वे सतीत्यर्थः । कौस्तुभ एवेति ॥ व्याख्यातपूर्वमेतत् ॥ (सोमवाक्यसिद्धान्तप्रयोजनम्) सोमे चेति ॥ ऐन्द्रवायववाक्यैश्च यागविधावैन्द्रवायवेन यजेतेतिवचनव्यक्त्यापत्तेर्ज्योतिष्टोमस्यापि स्वार्थविहितद्रव्यदेवताकत्वलक्षणव्यक्तचोदनत्वादेकाहाहीनसत्रेष्वव्यक्तचोदनात्वेन ज्योतिष्टोमसादृश्याभावान्न तदीयविध्यन्तप्रवृत्तिः । सोमवाक्येनतु यागविधौ द्रव्यश्रवणेऽपि स्वार्थविहितदेवताराहित्येन ज्योतिष्टोमस्यापि अव्यक्तचोदनत्वेन तत्सादृश्यादेकाहादिषु ज्योतिष्टोमविध्यन्तप्रवृत्तिरित्यव्यक्तस्तु सोमस्येत्यष्टमाधिकरणे वक्ष्यमाणं प्रयोजनमित्यर्थः । यत्तु वार्तिके कर्मभेदे सति एककर्मणि विकल्पोऽविभागो हि चोदनैकत्वादित्यष्टमाधिकरणन्यायेनैकस्य ऐन्द्रवायवादिवाक्यविहितस्य यागस्य विकृतौ विकल्पेन विध्यन्तातिदेशात्विकल्पेनैकस्य धर्माः कार्याः सकृच्च यागाः कार्याः कर्मैक्ये यथाप्रकृतीति प्रयोजनान्तरमुक्तम् । तच्च वाक्येऽश्रूयमाणदेवताकत्वरूपविशेषसादृश्येनोपांशुयाजातिदेशस्य एकाहादिषु प्राप्त्यैन्द्रवायवादियागानामन्यतमातिदेशस्यैव प्राप्तौ प्रमाणाभावात्विकल्पेन धर्मप्राप्त्यनापत्तेः न युक्तमित्येवकारेण सूचितम् । अत एव कौस्तुभे उपांशुयाजीयविध्यन्त एव पूर्वपक्षे प्रयोजनत्वेनोक्तः ॥ इति षष्ठं पशुसोमाधिकरणम् ॥ (भाट्टदीपिका) (७ अधिकरणम् ॥)॥ (अ.२ पा.२ अधि.७) पृथक्त्वनिवेशात् ॥ "आमनमस्यामनमस्य देवा इति तिस्त्र आहुतीर्जुहोति" "आज्यभागौ यजती" त्यादौ एकत्वातिरिक्तसङ्ख्यायाः स्वाश्रयप्रतियोगिक स्वाश्रयवृत्तिभेदव्याप्तत्वेन न तावत्साक्षाद्भावनाभेदबोधकत्वम्- तस्या उक्तसङ्ख्याश्रयत्वाप्रतीतेः । नापि धात्वर्थभेदबोधकत्वम्- तस्य पूर्वप्रमितैकत्वसङ्ख्यावरुद्धत्वेन "एकादश प्रयाजान् यजति" "विराट्संपन्नमग्निहोत्रं जुहोती" त्यादिवत्सङ्ख्यान्तरसंबन्धानुपपत्तेरेतत्सङ्ख्याया अभ्यासविषयत्वप्रतीतेरकर्मान्तरत्वमिति प्राप्ते नात्र सङ्ख्यान्तरावरोधः । सा हि न तावत्तिङुपात्ता तस्याः कर्तृवृत्तित्वात् । नचानवच्छिन्नस्यान्वयानुपपत्तेः प्रथमातिक्रमे च कारणाभावाद्धात्वर्थे एकत्वसङ्ख्यानुमानमिति वाच्यम्- श्रुतसङ्ख्यासत्त्वे कारणाभावस्यासिद्धत्वेनानुमानाप्रसरात् । अतएव प्रयाजैकादशत्वस्थले यत्र प्रकृतौ अनुमानप्रसरस्तत्राभ्यासविषयत्वम् । नचैवं विराट्संपत्तिवाक्यादावपि उत्पत्तिवाक्ये एकत्वानुमानानापत्तिः- तादृशस्थले स्वोपजीव्योत्पत्तिवाक्यजन्यशाब्दबोधनिर्वाहार्थं पूर्वप्रवृत्तस्यानुमानस्यौत्तरकालिकेन सङ्ख्याश्रवणेन बाधायोगात्तस्याभ्यासविषयत्वप्रतीतेः, प्रकृते तु शाब्दबोधात्पूर्वमेवेतरपदार्थवत्सङ्ख्याया अपि प्रतीतेर्युक्तः शाब्दबोधोत्तरकालीनानुमानप्रतिबन्ध इति कौस्तुभे विस्तरः । अतश्च सिद्धमुत्पत्तिवाक्यगतकर्मसमानाधिकरणविधेयसङ्ख्यायाः कर्मभेदकत्वम् । भावनाभेदस्तु शब्दान्तरादेव । प्रयोजनं वेदिप्रोक्षणमन्त्रवत्पूर्वपक्षे सकृन्मन्त्रः, सिद्धान्ते तु तदावृत्तिरिति । भाष्यकारेण तु "सप्तदश प्राजापत्यान्पशूनालभेते" ति वाक्ये यागभेदाभेदचिन्ता कृता । तत्र यद्यपि देवतात्वविशिष्टद्रव्यविशेषवाची तद्धितः, यद्यपि च प्राजापत्यपद एवैकशेषः- तथापि तदुत्तरविभक्त्युपात्तायाः सङ्ख्यायाः प्रकृत्यर्थे विशेष्य एवान्वयः नतु विशिष्टे । द्वौ त्रय इत्यादौ तथैव व्युत्पत्तेरिति तावदविवादम् । सोऽपि च न द्रव्ये देवतात्वान्वयोत्तरम्- तथा सति देवतात्वप्रतिसंबन्धिनि द्रव्ये साहित्यानवगमेन प्रत्येकवृत्तिपशुत्वावच्छिन्न एव तत्संबन्धप्रतीतेरनेकत्वावगमात्संबन्धभेदेनानेकयागादिकल्पनागौरवापत्तेः । अतो लाघवाद्देवतात्वान्वयात्पूर्वमेव सङ्ख्यान्वयः । तदाहि बहुत्वावच्छिन्न एवैकदेवतासंबन्धादेकयागादिकल्पनाल्लाघवम् । नच प्रकृतिप्राप्तैकपशुनिष्पन्नैकादशावदानगणैकत्वानुरोधेन सङ्ख्याया देवतात्वान्वयोत्तरमन्वयः- पशुगतैकत्वस्य श्रुतसप्तदशत्वेन बाधातवदानगणैकत्वस्य च प्रकृतावार्थिकत्वेनेहानतिदेशात् । अतो देवतासंबन्धभेदे प्रमाणाभावान्न यागभेदः । अस्तु वा समानाभिधानश्रुत्या बहुत्वान्वयात्प्राग्देवतात्वान्वयेन संबन्धभेदस्तथापि लाघवाद्यगैकत्वम् । यथैव हि सिद्धान्तेऽनेके यागाः सकृदनुष्ठानेनोपपाद्यन्ते, तथा मन्मतेऽप्येकेन यागेनानेके देवतासंबन्धा इति प्राप्ते समानाभिधानश्रुत्या देवतात्वस्यान्तरङ्गत्वात्सङ्ख्यान्वयात्पूर्वान्वयित्वम्- पशूनां प्रत्येकं स्वत्वाश्रयत्वेन स्वत्वध्वंसानुकूलव्यापारात्मकयागकरणत्वरूपहविष्ट्वस्य प्रत्येकवृत्तितया सूक्तहविषोरित्यादिस्मृत्यनुसारेण हविष्ट्वावच्छेदकपशुत्वावच्छेदेनैव देवतासंबन्धौचित्याच्च । अतश्च बहुत्वानवच्छिन्नस्यैव प्रतिसंबन्धित्वात्प्रतिसंबन्धितावच्छेदकस्य प्रत्येकवृत्तित्वेन प्रतिसंबन्धिभेदप्रतीतेस्तद्भेदेन संबन्धभेदसिद्धिः । नच संबन्धभेदेऽपि यागैकत्वम्- संबन्धानां यागैकत्वानेकत्वाभ्यामुभयथाप्युपपत्तौ लाघवापेक्षया पश्वेकताप्राप्तिचोदकस्य शास्त्रतया बलवत्त्वेन नियामकत्वात् । अतस्तदनुरोधेनैव सर्वत्र यागभेदो भावनाभेदश्चेति सिद्धम् । प्रयोजनं यागैकत्वे एकपशुविस्मरणेऽपि तस्य जातत्वान्न पुनर्यागकरणं, सिद्धान्ते तु तदिति ॥ ७ ॥ ॥ इति सप्तमं संख्याकृतकर्मभेदाधिकरणम् ॥ (प्रभावली) (अध्यायसङ्गतेः अभ्यासाधिकरणेन प्रत्युदाहरणसङ्गतेः अनन्तराधिकरणेन उपजीव्योपजीवकभावसङ्गतेश्च निरूपणम्) सङ्ख्यया कर्मभेदचिन्तनादध्यायसङ्गतिः । तथा अभ्यासाधिकरणेऽभ्यासात्साधितस्य कर्मभेदस्यापवादार्थं प्रवृत्ते पौर्णमास्यधिकरणन्याये पौर्णमासीवदुपांशुयाजः स्यादित्याद्यैस्त्रिभिरधिकरणैरपोदिते सति अभ्यासनिमित्तभेदापवादभूतायाः समुदायानुवादचिन्तायाः पौर्णमास्यधिकरणकृतायाः बुद्धिस्थीकरणात्तद्द्वारा समुदायानुवादापवादाभ्यासचिन्ताया बुद्धिस्थत्वादभ्यासेऽसकृच्छ्रवणाद्युक्ता भेदकता, प्रकृतेतु सकृच्छ्रवणस्य न कर्मभेदकत्वमिति पूर्वपक्षोत्थानादभ्यासाधिकरणप्रकरणेन सह प्रत्युदाहरणसङ्गतिः, तथा सोमयागैक्येऽप्यभ्यासेनक्रमसमुच्चयोपपत्तिवत्त्रित्वादिसङ्ख्याया अप्यभ्यासेनोपपत्तेर्न भेदकतेत्यनन्तरोक्ताभ्यासोपजीवनेन पूर्वपक्षीकरणादनन्तरसङ्गतिं च स्पष्टत्वादुपेक्ष्य सङ्ख्यया कर्मभेदोदाहरणपूर्वकं पूर्वपक्षमेवाह आमनमसीति ॥ (आमनमसीत्यस्य विवरणम्, आदिपदार्थस्य द्वादश द्वादशानि जुहोतीत्यस्य विवरणं च) "वैश्वदेवीं सांग्रहणीं निर्वपेत्ग्रामकाम" इति प्रकृत्येदमाम्नातम् । आदिपदेनाग्नौ वसोर्धारां विधाय श्रुतस्य "द्वादशद्वादशानि जुहोती" त्यादेः संग्रहः । अत्रच "वाजश्च मे प्रसवश्च मे" इत्याद्यैर्द्वादशमन्त्रैः प्रत्येकमाहुतिरेकं द्वादशं तादृशानिद्वादश जुहोतीत्यर्थः । विशेषतश्चेदं द्वादशे विचारयिष्यते । ततश्च यथा चतुश्चत्वारिंशदधिकशतमाहुतयः संपद्यन्ते तथा करोतीति भावः ॥ (सङ्ख्यायाः स्वानाश्रयभावनाभेदकत्वाभावः) तिस्त्र इति पदोपात्तायाः सङ्ख्यायाः सत्यपि मुख्यविशेष्यभूतभावनान्वये धात्वर्थरूपाहुतिपदसामानाधिकरण्यदर्शनात्स्वाश्रयकरणकत्वसंबन्धेन तदाश्रयणात्तदनाश्रयभावनाभेदबोधकत्वासंभवमभिप्रेत्याह तस्या इति । पूर्वप्रमितैकत्वेति ॥ (धात्वर्थस्यानवच्छिन्नस्य भानासंभवादवच्छेदकतया प्राथमिकैकत्वसङ्ख्यावरोधाद्धात्वर्थभेदकत्वाभावः) यद्यपि जुहोतीत्याख्यातोपात्तैकत्वं कर्तृगामित्वान्न धात्वर्थवृत्तित्वेन प्रमितम्- तथाप्यनवच्छिन्नस्य धात्वर्थस्य भावनान्वयित्वानुपपत्तेरवच्छेदकीभूतसङ्ख्यापेक्षायां प्रथमातिक्रमे कारणाभावादेकत्वस्यैव धात्वर्थवृत्तित्वेन प्रमा नानुपपन्नेत्यर्थः । एकादशेति ॥ प्रयाजेषु पञ्चत्वसङ्ख्यावरोधादग्निहोत्रे चैकत्वसङ्ख्यावरोधे सति श्रूयमाणैकादशत्वदशसङ्ख्ययोः प्रयोगाभ्यासपरत्वम्, नतु कर्मभेदकत्वम् । तद्वदिहापीत्यर्थः ॥ (सङ्ख्यायाः तिस्त्र आहुतीरिति धात्वर्थसामानाधिकरण्यात्तद्वृत्तित्वप्रतीतेरेकत्वसङ्ख्यानवरोधात्कर्मभेद इति सिद्धान्तः) "तिस्त्र आहुतीरि"ति सामानाधिकरण्यात्धात्वर्थवृत्तित्वप्रतीतेः कर्मभेदकत्वमेव युक्तम् । प्रयाजानान्तु प्रत्येकैकत्वेन प्रचयविशिष्टपञ्चत्वेनवोत्पत्तौ निर्ज्ञातसङ्ख्यत्वात्श्रुतैकादशत्वसङ्ख्याया अन्यथानुपपन्नत्वेन गत्यभावान्नानुमितसङ्ख्याबाधकत्वम्, प्रकृतेतु यावद्धात्वर्थे सङ्ख्यानुमातुमारभ्यते तावत्प्रत्यक्षश्रुतया सङ्ख्यया निराकाङ्क्षीकरणान्नानुमानप्रसरः ॥ किञ्च. संख्याश्रवणाभावादेवैकत्वं कल्पनीयम् । नह्यत्र त्रित्वश्रवणे सति सोऽस्तीति धात्वर्थावच्छेदकत्वं श्रुतसङ्ख्याया एव युक्तमिति अनुमानप्रतिबन्ध एवेत्यभिप्रेत्य सिद्धान्तमाह नात्रेति ॥ (उत्पत्तिवाक्ये सङ्ख्याश्रवणे सङ्ख्यान्तराननुमानं, तदश्रवणे तदनुमानम्, अनुमिताया अपि सङ्ख्याया उत्पन्नशिष्टसङ्ख्यया न बाधः, इत्यादि कौस्तुभविस्तरनिरूपणम्) कौस्तुभे विस्तर इति ॥ यत्रोत्पत्तिवाक्ये सङ्ख्याश्रवणं तत्रानुमानप्रवृत्तेः पूर्वमेव श्रुतसङ्ख्याया भावनान्वयात्तन्निर्वाहाय धात्वर्थसंबन्धावश्यंभावेन तयैव निराकाङ्क्षत्वोपपत्तेर्न पश्चात्सङ्ख्यान्तरानुमानप्रसरः । यत्र तूत्पत्तिवाक्ये सा न श्रुता, उत्पन्नवाक्यस्य तदनुवादेन सङ्ख्याविधायकत्वात्तदुत्तरप्रवृत्तिकत्वेन तदुपजीव्यकत्वं तत्रोत्पत्तिवाक्ये स्ववाक्यार्थावधारणकाले परिच्छेदकीभूतसङ्ख्यानुमाने नैव कश्चन दोषः । अत एव उपजीव्यत्वातुत्तरकालप्रवृत्तेनोत्तरेण श्रुतेनापि न पूर्वप्रमितस्य दुर्बलस्यापि बाधः । नह्युत्पन्नशिष्टाया अगतिकत्वमस्ति- अभ्यासद्वारकतयाप्युपपत्तेः, प्रकृते त्वश्रुतसङ्ख्यानुमानात्पूर्वमेवश्रुतायाः सङ्ख्यायाः भावनान्वयद्वारा विध्यन्वयप्रतीतेरौत्तरकालिकत्वाभावेनानुमानप्रतिबन्धात्युक्ता भेदकतेति वैषम्यम् । अत एव उत्पत्तिवाक्यगतसङ्ख्याया अपि यत्र न विध्यन्वयो विशिष्टविधिगौरवापत्तेः तत्र मन्त्रवर्णप्राप्तदेवतानुवादकत्वेन स्वाश्रयदेवत्ययागवृत्तित्वसंबन्धेनैकत्वलक्षणार्थं सत्प्रातिपदिकलक्षिततद्देवत्ययाग एवान्वेतीति शक्यार्थस्य विध्यन्वयाभावान्न धात्वर्थभेदकता यथा "समिधो यजती" त्यादाविति कौस्तुभे विस्तर इत्यर्थः ॥ (विधेयसङ्ख्यायाः कर्मसामानाधिकरण्ये कर्मभेदकत्वं तदभावे तन्नेति निरूपणम्) कर्मसमानाधिकरणेति ॥ अत एव कर्मसामानाधिकरण्याभावादेव "न त्रिर्वेदिं प्रोक्षती"त्यादौ कर्मभेदकत्वम् । त्रिरित्यस्य क्रियाभ्यासवृत्तिगणनार्थकसुच्प्रत्ययान्तत्वेनाभ्यासवृत्तिसङ्ख्याप्रतिपाद कत्वादित्यर्थः ॥ (भावनाभेदस्तु शब्दान्तरादित्यत्र पूज्यपादोक्तशब्दान्तरमेव विवक्षितं, न तु मूलोक्तं, ऐन्द्रवायवादिवाक्येतु कौस्तुभोक्तमन्यदित्यादि निरूपणम्) सङ्ख्याया धात्वर्थभेदकत्वेऽपि कथं भावनाभेद इत्यत आह भावनाभेदस्त्विति ॥ यद्यपि समानपदोपात्तधात्वर्थावरोधे पदान्तरोपात्तधात्वर्थस्यावच्छेदकत्वायोग इत्येवं गुणन्यायसंकीर्णशब्दान्तरन्यायान्न भावनाभेदस्संभवति, नाप्यपर्यायधातुनिष्पन्नमाख्यातरूपं मूलोक्तं शब्दान्तरस्वरूपं पर्यायधातोरेवाऽख्यातनिष्पत्तेः- तथापि कार्यतावच्छेदकतत्तद्धोमत्वभेदात्कारणतावच्छेदकयत्नत्वेऽपि वैजात्यमित्येवंविधात्स्वोक्तशब्दान्तराद्युक्त एव तद्भेद इत्येवकारेण सूचितम् । भावनानां भेदेऽपि चैकपदोपादानेन युगपत्प्रतीतेर्भिन्नप्रतीतिविषयानेकमुख्यविशेष्यराहित्यरूपैकवाक्यत्वलक्षणस्य संभवान्न वाक्यभेदः । एतेन एकप्रातिपदिकोपात्तानेकाग्नीषोमविशिष्टदेवतैकतावतेकधातूपात्तानेकहोमविशिष्टभावनाया अप्यैक्यमेवास्तु, यत्र निरपेक्षोत्पन्नानां करणता फलवाक्ये श्रुता तत्र करणतानामभेदे प्रमाणाभावेऽपि यत्रोत्पद्यमानान्येव कर्माणि भिन्नानि तत्र करणताभेदस्य भावनाभेदमन्तरेणासंभवरूपशब्दान्तरन्यायस्याप्रवृत्तेरित्यपि अपास्तम्- अस्मदुक्तशब्दान्तरन्यायस्याविकलत्वातिति भावः । यद्यपि पूज्यपादोक्तशब्दान्तरन्यायस्याप्यव्यापकत्वम् । ऐन्द्रवायवमित्यादौ प्रकृत्यर्थभेदेन प्रत्ययार्थद्रव्यभेदे तत्र तत्र वार्तिकादौ कौस्तुभेच शब्दान्तरन्यायेनोपपादितेऽसंभवात् । अत एव एकप्रकृत्यर्थावरुद्धे प्रत्ययार्थे प्रकृत्यन्तरस्य निवेशायोगरूपगुणन्यायसंकीर्णशब्दान्तरस्यैवभेदकत्वं तत्साधारणं वक्तुं युक्तम्- तथापि उक्तरीत्या संख्यास्थले तस्य भावनाभेदकत्वासंभवात्भावनाभेदप्रयोजनं शब्दान्तरं पूज्यपादोक्तमेव । देवतात्वादिभेदप्रयोजनं त्वस्तु नाम तादृशमन्यत् । यदित्वैकरूप्ये आग्रहस्तदा विभिन्नप्रकृत्यर्थत्वमेव शब्दान्तरम् । तच्च क्वचित्कार्यतावच्छेदकभेदज्ञापनेन क्वचिच्च स्वावरोधकृतभेदज्ञापनेन प्रत्ययार्थभेदज्ञापकमित्याद्यूह्यमिति ॥ (गुणात्सङ्ख्याया वैलक्षण्यनिरूपणपूर्वकं सङ्ख्यायास्स्वतन्त्रमानत्वनिरूपणम्) नच न सङ्ख्या स्वतन्त्रं मानम्, एकस्मिन् कर्मण्यनिशमानत्वसाम्येन गुण एवान्तर्भावादिति वाच्यम्- अनिविशमानत्वसाम्येऽप्युत्पत्तिगतसङ्ख्यायाः प्रमाणान्तरसिद्धोत्पत्तिकस्यैव कर्मणो भेदकत्वमात्रबोधकत्वात् । "तिस्त्र आहुतीरि" त्यत्र हि शब्दान्तरादिनैवोत्पत्तिपरत्वावधारणम्, नतु सङ्ख्यायास्तत्र व्यापारः, अपित्वनेकत्वबोधमात्रे । गुणस्य सत्यप्याग्नेयादावुत्पत्तिवाक्यगतस्य भेदकत्वे उत्पन्नवाक्यगतस्याप्यनिविशमानत्वेन स्वविशिष्टकर्मोत्पत्तिद्वारा भेदबोधकत्वमिति वैषम्यम् । अतो युक्तं सङ्ख्याया मानान्तरत्वमिति ॥ (पूर्वोत्तरपक्षप्रयोजनं, प्रकाशकारोक्तस्यापि प्रयोजनस्य स्वाविरोधः, तदीयविकल्पनिरासश्च) वेदिप्रोक्षणमन्त्रवदिति ॥ "त्रिर्वेदिं प्रोक्षती"ति विहितस्य प्रोक्षणस्यैकस्यैव त्रिरभ्यासविधानेऽपि कर्मण एकत्वात्कर्मादेः सकृत्पठितमन्त्रान्तकालकत्वाविरोधात्सकृदेव "वेदिरसि बर्हिषे त्वा स्वाहा" इति मन्त्रः प्रयोक्तव्य इत्येकादशान्त्यपादे वक्ष्यते । तद्वदिहापि कर्मण एकत्वात्तस्य त्रिरभ्यासेऽप्यामनमस्यामनस्येति मन्त्रस्य सकृत्प्रयोगः पूर्वपक्षे, सिद्धान्ते तु यथासङ्ख्यं मन्त्रत्रयस्य कर्मत्रयाङ्गत्वात्प्रतिकर्मैकैकमन्त्रपाठेनावृत्तिरित्यर्थः । यद्यपि प्रकाशकारैः इदं प्रयोजनं यत्रैवञ्जातीयके एकस्यैव मन्त्रस्य विनियोगस्तत्रैव ज्ञेयम् । यत्रत्वामनहोमेषु "आमनमस्यामनस्य देवा इति तिस्त्र आहुतीर्जुहोती"ति वाक्ये आमनमस्यामनस्येति प्रतीकेन "आमनमस्यामनस्य देवा ये सजातास्समनसः । आमनमस्यामनस्य देवा ये कुमारास्समनसः । आमनमस्यामनस्य याःस्त्रियः समनस" इति मन्त्रत्रयस्य विनियोगस्तत्र गुणानां च परार्थत्वादिति न्यायेन पूर्वपक्षे अभ्यासाङ्गत्वे प्रमाणाभावातेककर्माङ्गत्वेन मन्त्रत्रयस्य विकल्पः, सिद्धान्तेतु त्रिषु कर्मसु त्रयो मन्त्रा अङ्गमिति प्रयोजनमुक्तम्- तथापि विकल्पेनापि प्राप्तस्यैकस्यैव मन्त्रस्य सकृदेव प्रयोग इत्युक्तप्रयोजनस्य सिद्धिरविकलैव । यत्तु तेषां विकल्पाभिधानं, तत्तु कर्मण एकत्वेऽपीतिकरणोपात्तमन्त्रत्रयस्य समुच्चयप्रतीतेर्युक्तमित्युपेक्षितं पूज्यपादैः ॥ (इतिकरणविनियोगेऽपि सिद्धान्ते यथासङ्ख्यं मन्त्रत्रयस्यैकैककर्माङ्गत्वनिरूपणम्) कथं तर्हि सिद्धान्ते न समस्तस्यैकैककर्मसाधनत्वमिति चेत्, उच्यते, कर्मत्रयपक्षे हि मन्त्रत्रयस्यापि प्रत्येकं मन्त्रत्वप्रसिद्धेः समसङ्ख्यन्यायसहकृतात्"मन्त्रान्तेन कर्मादिः सन्निपात्य" इति वचनादेकैकस्य एकैककर्माङ्गत्वेऽपीतिकरणावगतसमुच्चयस्य कर्मत्रयसमुच्चयाभिप्रायेणाप्युपपत्तौ न कश्चन दोषः । अत एवैतादृशविषय एवावृत्तिसिध्यर्थत्वेन "मन्त्रान्तेन कर्मादि" रित्येतद्वचनसार्थक्यमेकादशे पूज्यपादैर्वक्ष्यते । यद्यपि संहितायाम् "आमनमस्यामनस्य देवा ये सजाताः कुमारास्समनसो ये महान्तः" इत्यादिरेको मन्त्रस्तथा "आमनमस्यामनस्य देवा याः स्त्रियः समनसः" इत्यादिरपरश्चेति द्वावेव मन्त्रावाम्नातौ- तथापि सजाताः कुमारा इति पदभेदमवलम्ब्य सजाता इत्यस्यानन्तरं समनस इत्यग्रिमानुषङ्गेण कुमारा इत्यस्मात्पूर्वमामनमस्यामनस्येति पूर्वानुषङ्गेण च मन्त्रत्रयं ज्ञेयम् । प्रयोजनान्तरं च कौस्तुभे द्रष्टव्यम् ॥ (वृत्तिकारीयोदाहरणपरित्यागेन भाष्यकारेणोदहरणान्तरे भेदाभेदचिन्ताया निमित्तनिरूपणम्) एतच्चोदाहरणं वृत्तिकारेण दर्शितमप्यत्र सङ्ख्यायाः कर्मसामानाधिकरण्येन क्रियागतभेदकत्वस्य स्फुटत्वेन पूर्वपक्षानुत्थानादयुक्तमिति तुशब्देन सूचयन् तदभिप्रायेण भाष्यकारेणोदाहरणान्तरे भेदाभेदौ चिन्तितौ । तां चिन्तां दर्शयति भाष्यकारेण त्विति ॥ (प्राजापत्यानित्यत्र प्रकृतिप्रत्ययतदर्थादिविवेकः) प्राजापत्यानिति पदे प्रकृत्या प्रजापतिः तद्धितेन देवताविशिष्टं द्रव्यं पश्वाख्यं द्वितीयया च लक्षणया करणत्वं बहुवचनेन बहुत्वमुच्यत इति वस्तुस्थितिः । पशुपदं च द्रव्यविशेषतात्पर्यग्राहकम् । तत्र पदद्वयेऽपि बहुत्वस्य सामानाधिकरण्यसंबन्धेन करणत्वेनान्वितस्यापि पार्ष्ठिको द्रव्येणैवान्वयः । एवं स्थिते बहुवचनोपात्तबहुत्वान्वयायैकशेषस्यावश्यकत्वे सति किन्नु अयं तद्धितान्तानामेकशेषः कृतो भवेत्, किंवा कृतैकशेषाणां पश्चात्तद्धितसङ्गतिः । "प्रत्ययार्थबहुत्वं हि प्रत्यक्षमुपलभ्यते । तत्कृतं चैकशेषत्वमिति न प्रकृतौ भवेदि"ति वार्तिके तद्धितप्रत्ययोत्तरश्रूयमाणबहुत्वान्वयानुरोधेन प्रत्यये भासमानमप्येकशेषं न्यायसुधाकृता केवलप्रत्ययप्रयोगासंभवात्तद्धितस्यापि देवताविशिष्टद्रव्यवाचित्वात्तन्मात्रैकशेषेऽपि विशिष्टे तद्धितार्थ एव बहुत्वान्वयापत्त्या द्रव्यदेवतान्वयभेदात्यागभेदापत्तेः पूर्वपक्षानुत्थानापत्तेः उपेक्ष्य तद्धितस्य सर्वनामार्थवृत्तित्वात्सर्वनाम्नश्च सन्निहितपशुपरामर्शित्वात्बहुवचनान्तपशुपदानुरोधेन अस्यचास्यचास्यचेत्येते तेषामित्येवं सर्वनाम्न एव एकशेषकल्पनया बहुत्वसङ्ख्यावच्छिन्नसर्वनामार्थ एव प्रजापतिर्देवता एषामिति तद्धितोत्पादात्तदुत्तरबहुवचनस्यानुवादत्वात्बहूनां पशूनामेकदेवतासंबन्धेन कर्मैकत्वमिति पूर्वपक्षस्साधितः । तमश्रुतसर्वनामैकशेषकल्पने प्रमाणाभावात्तद्धितस्य विशिष्टवाचित्वेऽपि बहुत्वस्य वक्ष्यमाणरीत्या विशेष्य एवान्वयोपपत्तेः पूर्वपक्षोत्थानसंभवातयुक्तत्वेन सूचयन् तद्धितैकशेषमेव पार्थसारथिदर्शितमङ्गीकृत्य पूर्वपक्षमाह तत्र यद्यपीति ॥ (तद्धितमात्रस्यैकशेषनिरूपणम्) केवलप्रत्ययप्रयोगासंभवेन प्रत्ययैकशेषासंभवं परिहर्तुं यद्यपि चेत्याद्युक्तम् । ऽगर्गस्यापत्यानीत्यर्थे गर्गादिभ्यो यञिऽ त्यनेन यञ्प्रत्ययत्रयप्राप्तेः तत्र यथा गर्ग उ य य य इति समुदायस्य तद्धितान्तत्वेन प्रातिपदिकत्वात्ततः प्रथमाविभक्तौ परभूतायामेकशेषो महाभाष्ये उक्तस्तथेहापि बहुवचनानुरोधेन प्रजापति उ य य य इत्येवमेकशेषस्तेन प्रजापतिर्देवतैषामित्यर्थे पश्चात्तद्धितः, नतु प्राजापत्यश्च प्राजापत्यश्चेति सप्तदशकृत्व उच्चार्य कृततद्धितैकशेष इत्यर्थः ॥ (प्रत्ययानां प्रकृत्यर्थान्वितस्वार्थबोधकत्वन्यायविरोधेन देवतान्वयात्पूर्वं द्रव्यसङ्ख्यान्वयप्रतिपादनम्) एवञ्चैकशेषितयप्रत्ययार्थे द्रव्ये बहुत्वान्वयो देवतान्वयोत्तरं ततः पूर्वमेववेत्युभयथापि संभवे नियामकं वक्तुं प्रथमतः शुद्धविशेष्ये तदन्वयं साधयति तथापीति । तथैव व्युत्पत्तेरिति ॥ यद्यपि प्रत्ययानां प्रकृत्यर्थान्वितस्वार्थाभिधायित्वेन प्रजापतिवृत्तिदेवतात्वविशिष्टे द्रव्य एव प्रकृत्यर्थे बहुत्वान्वयापत्तेर्न्यायसुधाकारापादितयागभेदापत्तिर्दुर्वारा- तथापि सङ्ख्यारूपप्रत्ययार्थस्य प्रकृत्यर्थविशेष्यान्वयित्वमेव- अन्यथा द्वौ त्रय इत्यादौ द्वित्वादिविशिष्टे सङ्ख्यान्वये चतुर्णां नवानां वा प्रतीत्यापत्तेः । अतस्तत्र विशेष्यमात्रेऽन्वयवदिहापि विशिष्टस्य तद्धितान्तार्थत्वेऽपि विशेष्यमात्र एव सङ्ख्यान्वय इत्यविवादमित्यर्थः । तत्संबन्धप्रतीतेरिति ॥ (द्रव्ये सङ्ख्यान्वयपक्षेऽपि श्रुतसप्तदशत्वेन प्राकृतपश्वेकत्वबाधनिरूपणम्) ननु लाघवसत्त्वेऽपि सन्देहे वाक्यशेषस्थानीयातिदेशादेवास्तु निर्णयः । सहि प्रकृतितः एकपशुनिष्पन्नैकादशावदानगणमेकं प्रापयति । प्रकृतौ पशुमालभतेति हृदयादिप्रकृतिभूतपशुगतैकत्वस्यापि विवक्षेत्येकस्यैवावदानगणस्याङ्गत्वात्यागैकत्वे तस्य सवनीयातिदेशेनैकस्यैव प्राप्तेः सप्तदशपशुप्रकृतित्वानुपपत्तिः । यस्तु शास्त्रदीपिकायां पूर्वपक्षे एकादशिनीविकारत्वेनैकादशावदानगणैकताप्राप्तावपि चोदकविरोधः सिद्धान्ते आपादितः । स "तत्प्रवृत्तिर्गणेषु स्यादि" त्याष्टमिकन्यायस्य भिन्नयागतायां गणत्वेन एकादशिनीविकारत्वोपपादकत्वेऽपि एकयागपक्षे तदप्रवृत्त्या सुत्याकालत्वसामान्येनैकादशिनीवत्सवनीयविकारत्वस्यैव वार्तिके उक्तत्वादुपेक्ष्यः । यत्तु सोमनाथेन सुत्याकालत्वसाम्यापेक्षयैककालालम्भनीयगणसंबन्धित्वसादृश्यस्य आधिक्यादेकादशिनीविकारत्वं समर्थितम्, तत्तदपेक्षयापि शीघ्रोपस्थितैकयागत्वरूपान्तरङ्गसादृश्यस्याधिक्यात्सवनीयविकारत्वस्यैव प्राप्तेरेकादशिन्याः स्वतन्त्रकर्मत्वाभावेन गणसंबन्धित्वेन तद्विकारत्वस्य सिद्धान्तेऽप्यनङ्गीकारात्तदन्तर्गतैकतरयागेच पर्याप्तिसंबन्धेन गणत्वसत्त्वेऽपि पशुगणसंबन्धित्वानुपपत्तेरयुक्तमित्युपेक्ष्यम् । यद्यपि चौपदेशिक्या पशुसङ्ख्यया आतिदेशिक्या बाधः स्यात्- तथापि हृदयाद्येकत्वस्य भिन्नविषयत्वेन बाधाभावाथृदयाद्येकत्वस्य सप्तदशप्रकृतित्वानुपपत्तिस्तदवस्थैव, यागभेदे तु प्रतियागमतिदेशभेदात्तावतां गणानां प्राप्तेस्तावत्पशुप्रकृतित्वोपपत्तिः । अतोऽतिदेशेनैव वाक्यशेषस्थानीयेन निर्णयोपपत्तेर्देवतात्वान्वयोत्तरं द्रव्यमात्रे विशिष्ट एव बहुत्वान्वयाद्यागभेद एवेत्यभिप्रेत्य प्राचां सिद्धान्तयुक्तिमाशङ्क्य निराकरोति नचेति । पशुगतैकत्वस्येति ॥ (वाक्यशेषस्थानीयेनातिदेशेनाविरोधात्तेन निर्णय इति देवतात्वान्वयोत्तरमेव द्रव्यान्वयासंभवोपपादनम्) प्रकृतौ हि पशुशास्त्रस्य विशसनादिरूपतात्पर्यग्राहकानुरोधेन सर्वावयवद्वारा पशुसाधनताबोधकत्वे प्राप्तेऽपि हृदयादिशास्त्रैरितरावयवपरिसङ्ख्याकरणादर्थात्पशुशास्त्रैर्हृदयादिसाधनताबोधकत्वात्तत्रच पशुगतैकत्वेन हृदयाद्येकत्वस्यार्थसिद्धत्वान्न तद्गतैकत्वांशेऽपि विधिकल्पनम् । यद्यपि चावदानविध्यन्यथानुपपत्त्या हृदयादिसाधनविधिकल्पनम्- तथापि तद्गतैकत्वस्यार्थसिद्धत्वान्नैव विधेयत्वमावश्यकम् । अतश्च यथैव हृदयादिगणस्य यागसाधनस्यापि पशुगतैकत्वानुरोधातेकत्वं प्रकृतौ, तथैव तद्गतौपदेशिकसप्तदशत्वेनैकत्वबाधात्तदनुरोधेन हृदयादिगणे सप्तदशत्वमिति यागैकत्वेऽप्यार्थिकस्यातिदेशाभावात्श्रुतसङ्ख्यया बाधाच्चातिदेशाविरोधान्न तस्य निर्णायकत्वसंभव इत्यर्थः ॥ (पशूनां प्रत्येकं करणयोग्यतोपपादनम्) पशूनामिति ॥ यत्रहि प्रमाणान्तरेण प्रत्येकवृत्ति करणत्वं तत्तदुत्पत्तिवाक्येष्ववगतम्, तत्र प्रत्येककरणताश्रयाणामेव पार्ष्ठिके बहुत्वान्वये सति करणानामेव समुच्चयः, नतु समुदितानां करणत्वमेकम् । यत्रतु प्रमाणान्तरेण न तद्भेदावगमस्तत्र लाघवेनैकस्यैव करणत्वस्य कल्पनादेककरणताश्रय एव पार्ष्ठिकस्तदन्वय इति समुदितानां तत्र करणत्वम् । अतो यत्र प्रमाणान्तरेणैवैका करणता प्रतीयते, तत्रैव समुदितानां करणत्वे सिद्धे प्रकृते पशूनां यागकरणत्वयोग्यतायाः प्रत्येकमेव प्रतीतेः प्रत्येककरणताश्रये द्रव्ये बहुत्वस्यान्वयात्पशुत्वावच्छिन्नस्यैव देवतात्वप्रतिसंबन्धित्वम् । नहि पशुसमुदाये एकं स्वत्वमस्ति- प्रमाणाभावात्, यथेष्टविनियोगादिरूपस्य स्वत्वकार्यस्य प्रत्येकं दर्शनाच्च, समुदायस्य स्वातन्त्र्येण विनियोगानर्हत्वाच्च । अतः प्रत्येकं पशूनां स्वत्वाश्रयत्वात्तद्ध्वंसानुकूलव्यापाराख्ययागकरणत्वमपि प्रत्येकमेवेति तदर्थविहितदेवतातद्धितेनापि प्रत्येकमेव देवतात्वसंबन्धावगतिः । अत एव करणत्वविशिष्टपशुबोधकशब्दस्यैव तात्पर्यग्राहकत्वम्, नतु बहुवचनस्यापि- तदर्थस्य हविष्ट्वानवच्छेदकत्वादित्यर्थः । अतश्च यागसाधनत्वे योग्यतावच्छेदकपशुत्वावच्छिन्नस्यैव बहुत्वाविच्छिन्नस्य देवतासंबन्धात्तस्य च प्रतिसंबन्धितापर्याप्त्यधिकरणताभेदेन भिन्नत्वात्भेदसिद्धिरित्याह अतश्चेति ॥ (सप्तदशत्वे तद्धितोपात्तदेवतात्वस्य सङ्ख्यान्वयात्पूर्वं द्रव्यान्वय एव यागभेदसाधक इति निरूपणम्) अतस्तदनुरोधेनैवेति ॥ यत्तु शास्त्रदीपिकायां द्रव्यस्य तद्धिताभिहितस्य विशिष्टस्यैव बहुत्वावगममात्रादेतादृशे विषये यागभेदसाधने "वसन्ताय कपिञ्जलानालभते" इत्यादौ तद्धिताभावे बहुत्वावच्छिन्नेष्वेव देवतासंबन्धाद्यागभेदानापत्तेर्न केवलं बहुत्वान्वयात्पूर्वं देवतात्वस्य तद्धितोपात्तस्य द्रव्येऽन्वयो योगभेदसाधकः किन्तु एकपशुनिष्पन्नैकादशावदानगणैकताप्रापकचोदनानुग्रह एवेत्युक्तम्, तन्निरसितुमेवकारः । ततश्च वसन्तवाक्ये पूर्वोक्तरीत्यावदानगणगतैकत्वस्याऽर्थिकत्वेनानतिदेशे सति न तेन यागभेदः, किन्तुचतुर्थ्युपात्तस्य त्यज्यमानद्रव्योद्देश्यत्वाख्यस्य देवतात्वस्य त्यज्यमानद्रव्यत्वरूपहविष्ट्वं विनानुपपत्तेः कपिञ्जलानां च प्रत्येकमेव यागसाधनत्वाख्यहविष्ट्वयोगात्प्रतिसंबन्धितावच्छेदककपिञ्जलत्वावच्छिन्ने प्रत्येकं देवतासंबन्धभेदादेवेत्यर्थः । अनेनैव न्यायेन "सप्तदश मारुतीस्त्रिवृत्सा उपकरोति सप्तदश प्रश्नीनुक्ष्णस्तान् पर्यग्निकृतानितरा आलभन्ते प्रेतरानुत्सृजन्ति" इत्यत्र च पर्यग्निकरणान्ताङ्गरीतिविधानादेकादशावदानगणप्राप्त्यभावे यागभेदोपपादनं ज्ञेयम्, नतु प्राचीनोक्तरीत्येति सूचयितुं सर्वत्रेत्युक्तम् । यत्तु परस्वद्वाक्ये यथाश्रुतनवमोपान्त्याधिकरणगतशास्त्रदीपिकाग्रन्थस्वारस्यात्प्रकाशकाराणां यागैक्योक्तिः, तद्दूषणं कौस्तुभ एव द्रष्टव्यम् । अतः परस्वद्वाक्ये न्यायसुधाकारोपपादितो यागभेद एव युक्त इति भावः ॥ (पूर्वोत्तरकल्पप्रयोजननिरूपणम्) प्रयोजनमिति ॥ एकपशुविस्मरणेन षोडशभिः कृतेऽपि यागे यागस्य जातत्वान्न पुनर्यागकरणं पूर्वपक्षे । सिद्धान्तेतु तत्पशुद्रव्यकयागान्तरानुष्ठानमित्यर्थः । प्रयोजनान्तराणि प्राचीनैर्दर्शितानि कौस्तुभे द्रष्टव्यानि ॥ इति सप्तमं सङ्ख्याकृतकर्मभेदाधिकरणम् ॥ (भाट्टदीपिका) (८ अधिकरणम् । ) (अ.२ पा.२ अधि.८) संज्ञा चो ॥ ज्योतिष्टोमं प्रकृत्य "अथैष ज्योतिरथैष विश्वज्योतिरथैष सर्वज्योतिरेतेन सहस्त्रदक्षिणेन यजेते"ति श्रुतेषु ज्योतिरादिपदानां गुणविशेषे प्रसिद्ध्यभावात्द्योतनात्मकत्वेन प्रसिद्ध्युपपादने कर्मण्यपि तदापत्तेरेतच्छब्देन च तद्विधाने वाक्यभेदाद्यापत्तेस्तेषां नामत्वं तावदविवादम् । तच्च न प्रकृतस्य यागस्य- ज्योतिष्टोमसंज्ञावरोधात्संज्ञाकार्यस्य व्यवहारस्यैकेनैव सिद्धेरितरवैयर्थ्याच्च । नच विनिगमकाभावाद्विकल्पः- अथशब्दस्य पूर्वकर्माधिकारविच्छेदकस्य नियामकत्वात् । अतएव "वसन्ते वसन्ते ज्योतिषे" तिवन्नाख्याविकारत्वाशङ्का- तस्याविच्छिन्नेऽधिकारे समाम्नानेन तथाङ्गीकारात् । नचैवमधिकारविच्छेदाभावे उद्भिदादिसंज्ञातो भेदानापत्तिः, ज्योतिष्टोमसंज्ञाया उत्पत्तिशिष्टत्वाभावेन द्वयोरपि विकल्पो वैपरीत्यं वा किं न स्यादिति वाच्यम्- सोमयागे कॢप्तप्रवृत्तिनिमित्तकज्योतिष्टोमसंज्ञावरुद्धे उद्भित्संज्ञायाः कथमपि निवेशानुपपत्तेस्तस्या भेदकत्वात् । अतएव यत्र न किञ्चिन्नियामकमस्ति तत्र संकल्पादौ संज्ञयोर्विकल्प एव । प्रकृते तु अथशब्देन विच्छेदाद्भेदकत्वमेव संज्ञायाः- सहस्त्रदक्षिणेन यजेतेत्येतावतैव प्रकृतयागानुवादेन गुणविध्युपपत्तौ एतच्छब्दान्तस्य ज्योतिरादिवाक्यस्य वैयर्थ्यप्रसङ्गाच्च । अतो द्योतनादियोगेन ज्योतिरादिसंज्ञं कर्मत्रयं सोमयागप्रकृतिकं तत्तद्वाक्यैरुत्पन्नं सहस्त्रदक्षिणकं "य एतेन ऋद्धिकामो यजेते" ति वाक्येन फले विधीयते इति संज्ञया कर्मभेदः ॥ ८ ॥ ॥ इत्यष्टमं संज्ञाकृतकर्मभेदाधिकरणम् ॥ (प्रभावली) (गुणकृतकर्मभेदाधिकरणात्पूर्वं संज्ञाकृतकर्मभेदाधिकरणप्रवृत्तिबीजसङ्गत्यादिनिरूपणम्) यद्यपीह षड्विधः कर्मभेदो वक्ष्यते । शब्दान्तरमभ्यासः सङ्ख्या गुणः प्रक्रिया नामधेयमित्यध्यायोपक्रमभाष्ये उद्देशक्रमदर्शनात्सङ्ख्यागुणयोः कर्माङ्गत्वसाम्याच्च सङ्ख्यानन्तरं गुणचिन्ता प्राप्नोति- तथापि गुणादिविचारस्यानेकाधिकरणसाध्यत्वेन बह्वायाससाध्यत्वात्सङ्ख्यावत्संज्ञाया भेदकत्वविचारस्यैकाधिकरणविचारपर्यवसायित्वेनाल्पत्वात्बुद्धिविक्षेपकत्वाभावेनादौ सूत्रकृता निबद्धं संज्ञाविचारं विवक्षुर्भेदविचारेण पादाध्यायसंगतिं, तथा पृथक्त्वनिवेशाख्यहेतुसाम्यात्दृष्टान्तसंगतिं, अथवा सङ्ख्यावत्संज्ञायाः स्वसमानाधिकरणस्वाश्रयप्रतियोगिकभेदव्याप्तत्वरूपपृथक्त्व निवेशित्वास्वभावान्न भेदकत्वमित्येवं पूर्वपक्षोत्थानेन प्रत्युदाहरणरूपां वानन्तरसङ्गतिं पूर्वपक्षञ्च स्पष्टत्वादप्रदर्श्यैव यथासूत्रमुदाहरणपूर्वकं सिद्धान्तमेवाह ज्योतिष्टोममिति ॥ "दक्षिणेन यजेते" त्यस्याग्रे "एतेनर्द्धिकामो यजेते" त्यपि श्रुतम् । अथैषज्योतिरित्यथैष गौरथैष आयुरित्युदाहरणान्तरस्याप्युपलक्षणम् ॥ (शब्दान्तराभ्यासगुणप्रकरणान्तरैः कर्मभेदस्य प्रकृतेऽसंभवात्संज्ञयैव तस्योपपादनम्) तत्रैष ज्योतिरित्यादीन्यस्तीत्यध्याहारेऽपि विभज्यमानसाकाङ्क्षत्वाभावात्त्रीणि वाक्यानि । एतेनेत्यपि "तस्मिन् सीदेतिवत्चतुर्थं वाक्यम् । यद्यपि भावनामात्रभेदकस्य शब्दान्तरस्यात्र धात्वर्थस्य भावनानवच्छेदकत्वेन न संभवः, नापि विधिपुनः श्रवणरूपाभ्यासस्य, विधेरश्रवणात्, सहस्त्रदक्षिणादिवाक्ये तत्सत्त्वेऽपि गुणपरत्वेनान्यपरत्वात् । नापि गुणस्य, ज्योतिरादिपदानां गुणे रूढत्वेनाप्रसिद्धेः । नापि प्रकरणान्तरस्य- अनुपादेयगुणाभावात्, ऋद्धिवाक्ये तत्त्वेऽपि एतच्छब्देन पूर्वकर्मपरामर्शेन सन्निध्यभावाच्च, तथापि संज्ञारूपप्रमाणान्तरेण भेदं साधयितुं नामत्वं साधयति ज्योतिराविपदानामिति ॥ (ज्योतिश्शब्दस्य द्युतिधातुकत्वेन द्योतनात्मकत्वस्य कर्मसाधारण्योपपादनम्) द्योतनात्मकत्वेनेति ॥ द्युतिधातोर्द्युतेरिसन्नादेश्चज इत्यौणादिके इसिन् प्रत्यये कृते आदिभूतदकारस्य जादेशेच कृते ज्योतिरादिशब्दनिष्पत्तेर्द्येतनात्मकत्वेन प्रसिद्धिरित्यर्थः । कर्मण्यपीति ॥ स्वफलसाधनत्वेन ज्योतिः शब्दस्य समस्तफलसाधनत्वेन विश्वज्योतिःसर्वज्योतिः पदयोश्च कर्मण्यप्युद्भिच्छब्दस्येव मुख्यार्थतयैव तदापत्तेरित्यर्थः ॥ (वाक्यभेदोत्पन्नशिष्टज्योतिरादिगुणतत्प्रख्यन्यायैर्ज्योतिरादिनामत्वोपपादनम्) तद्विधान इति ॥ एतच्छब्देन पूर्वनिर्दिष्टगुणविधाने प्रकृतिज्योतिष्टोमोद्देशेन ज्योतिरादिगुणस्य सहस्त्रदक्षिणादिगुणस्यच विधाने वाक्यभेदस्यादिपदोपात्तोत्पन्नशिष्टज्योतिरादिगुणनिवेशस्यचापत्तेरित्यथ्रः ॥ अविवादमिति ॥ एवं गवादिपदानामपि दक्षिणात्वेन सार्वकाम्यवाक्यप्राप्तफलत्वेनच प्राप्तेस्तत्प्रख्यन्यायेन च नामत्वमविवादं ज्ञेयमित्यर्थः ॥ (नामैकदेशे नामग्रहणन्यायेन ज्योतिरादिनाम्नामभेदकत्वशङ्का) ननु नामत्वेऽपि प्रकरणात्भामा सत्यभामेतिवत्स्वार्थवाचकपदघटितपदवत्त्वसंबन्धेन वसन्तवाक्ये ज्योतिः पदस्येवात्रत्यज्योतिरादिपदानामपि ज्योतिष्टोमनामत्वोपपत्तिः । संभवतिच ज्योतीरूपस्तोमसंबन्धेन ज्योतिष्टोमनाम्न इव तादृशस्तोमसंबन्धेनैतेषामपि तन्नामत्वम् । अतः कथं तेनापि भेदसिद्धिरित्यत आह तच्चेति ॥ (अथशब्दस्यानन्तर्यपूर्वप्रकृतापेक्षित्वपरत्वनिरासेनाधिकारविच्छेदकत्वेन नामैकदेशन्यायाप्रवृत्तिनिरूपणम्) अथशब्दस्येति ॥ नह्यत्राथशब्दस्यानन्तर्यार्थत्वं शङ्कितुं शक्यम्- आनन्तर्यप्रतियोगिनः कर्मान्तरस्यासत्त्वेन तदर्थकत्वानुपपत्तेः, काम्यानां कर्मणामेकप्रयोगविधिपरिग्रहाभावेन क्रमासंभवस्य पञ्चमे वक्ष्यमाणत्वाच्च, उत्तरकालतामात्रस्यतु प्राप्तत्वेनाथशब्दवैयर्थ्यापत्तेश्च, नापि पूर्वप्रकृतापेक्षित्वपरत्वम्- संहत्य फलसाधनत्वाभावादङ्गाङ्गिभावाभावाच्च तदनपेक्षणात् । अतः परिशेषादथ शब्दानुशासनमित्यादिवदधिकार विच्छेदद्योतनपूर्वकमधिकारान्तरप्रतिपादनार्थत्वमेवेति तस्य नियामकस्य सत्त्वात्न पूर्वप्रकृतयागसञ्ज्ञात्वं विकल्पेनापीत्यर्थः ॥ (अथशब्दस्य प्रधानकर्मविच्छेदकत्वं नतु प्रयोगविच्छेदकत्वमिति निरूपणम्) एतेन अथशब्देन पूर्वसंज्ञावच्छिन्नप्रयोगस्यैवाधिकारविच्छेदात्तदनुरोधेन चैतच्छब्दस्य संज्ञान्तरयुक्तप्रयोगपरामर्शित्वावगतेस्तत्र सहस्त्रदक्षिणादिव्यवस्थार्थत्वेन संज्ञान्तरसार्थक्यमित्यपि अपास्तम्- कर्मण एव प्रधानत्वेन परस्फूर्त्तिमत्वेनाथशब्देनाधिकारविच्छेदप्रतीतेः । अतएवेति ॥ सोमयागाधिकारमध्यवर्तिनीहि संज्ञा तद्विषयिणीति शीघ्रं निश्चीयते, न विच्छिन्नाधिकारिकेत्यर्थः ॥ कथमपीति ॥ भामासत्यभामापदन्यायेनापीत्यर्थः ॥ (ज्योतिष्टोमपदस्य तद्विध्यन्तप्रापकत्वेन सार्थक्यसंभवाद्भेदकत्वमेवेति निरूपणम्) अतएव यत्रेति ॥ यथा "वैश्वानरो ज्योतिष्टोमः प्रायणीयमहर्भवती"ति वाक्ये वैश्वानरप्रायणीयपदयोः कथमपि न सार्थक्यम्- वैश्वानरदेवस्य ग्रहाम्नानात्तदीयवैश्वानरदेवतया यागेऽपि प्रसङ्गेनोपकारजननान्नामत्वं वैश्वानरपदस्य, प्रायणीयपदस्य प्राथम्यगुणयोगेन नामत्वम्, तत्र विनिगमनाविरहात्सङ्कल्पोल्लेखादौ विकल्प इष्ट एव, ज्योतिष्टोमपदं तु गणत्वसामान्येन प्राप्तद्वादशाहविध्यन्तापोदितज्योतिष्टोमविध्यन्तप्रापकं सन्न व्यर्थमिति न तस्य संकल्पोल्लाखादौ विकल्प इत्यर्थः । तेन यत्र पूर्वस्मिन् कर्मणि एकसंज्ञावरुद्धेऽपि संज्ञान्तरस्य कार्यान्तरकल्पनया सार्थक्यं यत्र वा विनिगमनाविरहेण द्वयोरपि विकल्पस्तत्र संज्ञायां कर्मभेदकत्वाभावेऽपि यत्र पूर्वकर्मणि संज्ञान्तरवैयर्थ्यं तत्र तेन स्वविषयसिध्यर्थं कर्मान्तरकल्पनमावश्यकमेवेत्याह प्रकृते त्विति ॥ अतोऽथैष ज्योतिरित्यादिषु त्रिषु वाक्येषु त्रीणि कर्माणि तत्तत्संज्ञायुक्तानि विधीयन्ते । तेषां च यागरूपत्वं सादृश्यप्रमाणकातिदेशोत्तरं गुणवाक्ये यजतिनानुवादाद्वा निर्णीयते । तेषां चोत्तरवाक्यद्वय एतच्छब्देनानुवादेन गुणफलविधानम् । एतेनेत्येकवचनं समुदायाभिप्रायेणोपात्तं राजसूयपद इव बहुत्वलक्षणार्थम् ॥ (विश्वज्योतिरादिवाक्ये प्रयोगाधिकारविच्छेदोपपादनम्) विश्वज्योतिः सर्वज्योतिर्वाक्ययोरथशब्दस्तु न पूर्वयागाधिकारविच्छेदार्थः, तथात्वे तस्य फलान्तरकल्पनापत्तेः, अपितु प्रयोगान्तरोत्पत्त्यधिकारार्थ इति सर्वथा सिद्धो भेद इति सिद्धान्तमुपसंहरति अत इति ॥ (संज्ञायाः गुणशब्दान्तराभ्यां वैषम्यम्, पूर्वोत्तरकल्पप्रयोजननिरूपणं च) नचैवं संज्ञाया अपि गुण एवान्तर्भावः शङ्क्यः- गुणस्य निवेशासंभवेन भेदकत्वेऽपि संज्ञायाः पूर्वस्य कर्मणो नियमेन तत्कार्यनैराकाङ्क्ष्यावगमेन स्ववैयर्थ्यभिया भेदकत्वेन च वैषम्यात् । एवं यद्यपि संज्ञा शब्दान्तरम्- तथापि शब्दान्तरे स्वानुरञ्जकधात्वर्थभेदाद्भावनाभेदः, प्रतियोगिभेदादिवाभावभेदः । संज्ञातु पदान्तरत्वान्निष्पन्नरूपाभिधानात्तदनुरक्तभावनानवगतेर्धात्वर्थभेदमात्र एव पर्यवस्यति तद्भेदात्तु शब्दान्तरन्यायेन भावनाभेद इति वैषम्यं द्रष्टव्यम् । तदुक्तं सन्निधौ त्वविभागादित्यधिकरणान्ते आचार्यैः "स्वरूपानभिधायित्वात्संज्ञा शब्दान्तरात्पृथक् । व्यासज्यसमवायाच्च सङ्ख्या भिन्ना गुणान्तरात्" इति । प्रयोजनं पूर्वपक्षे सहस्त्रदक्षिणया विकल्पः । सिद्धान्ते सहस्त्रदक्षिणाधर्मकं काम्यं यज्ञान्तरमिति स्पष्टत्वान्नोक्तम् ॥ इति अष्टमं संज्ञाकृतकर्मभेदाधिकरणम् ॥ (भाट्टदीपिका) (९ अधिकरणम् । ) (अ.२ पा.२ अधि.९) गुणश्चा ॥ पूर्वसंयोगाद्वाक्ययोः समत्वात्वैश्वदेव्यामिक्षेत्यत्र द्रव्यदेवताविशिष्टे यागे विहिते तदनुवादेन वाजिभ्यो वाजिनमित्यत्र न गुणमात्र विधिः- प्राप्तकर्मानुवादेनानेकगुणविधाने वाक्यभेदापत्तेः । नच वाजमन्नमामिक्षारूपं विद्यते येषामिति व्युत्पत्त्या विश्वदेवान् तद्विशिष्टयागं वोद्दिश्य वाजिनमात्रस्य विकल्पेन समुच्चयेन वा विधिरस्त्विति वाच्यम्- वाजिशब्दस्य रूढत्वेन विश्वदेवानुवादानुपपत्तेः, उत्पत्तिशिष्टद्रव्यावरोधे द्रव्यान्तरस्य निवेशानुपपत्तेश्च । एतेन आमिक्षानुनिष्पन्नवाजिनसंबन्धप्राप्त्या वाजिनपदमामिक्षायागनामधेयमङ्गीकृत्य तदुद्देशेन वाजिदेवताविधिरित्यपि अपास्तम्- उत्पत्तिशिष्टदेवतावरोधे देवतान्तरस्य निवेशानुपपत्तेः । किञ्चामिक्षायाः पार्ष्ठिको देवतासंबन्धः पदश्रुत्या, वाजिनस्य तु वाक्येनेति दौर्बल्यम् । तद्धितस्य हि देवतात्वविशिष्टे द्रव्यविशेषे शक्तिः, आमिक्षापदञ्च तात्पर्यग्राहकमिति प्राञ्चः । वस्तुतस्यु आमिक्षादौ द्रव्ये देवतात्वे च भिन्ना शक्तिः । निरूपकत्वन्तु संसर्गः, देवतात्व एव वा शक्तिर्द्रव्ये लक्षणा, द्रव्यविशेषे एव वा शक्तिर्देवतात्वे लक्षणा, द्रव्यसामान्य एव वा शक्तिरामिक्षापदेन तु विशेषनिर्णयः इत्येते पक्षाः कौस्तुभ एवोपपादिताः । सर्वथा आमिक्षाद्रव्यस्य देवतासंबन्धः पदश्रुत्येति सिद्धम् । किञ्च विश्वेषां देवानां तद्धितेन देवतात्वं शक्त्योक्तम्- अनुशासनसत्त्वात्, वाजिनान्तु संप्रदानत्ववाचिन्या चतुर्थ्या सांप्रतिकलक्षणया- त्यज्यमानद्रव्योद्देश्यत्वविशिष्टप्रतिग्रहीतृत्वरूपसंप्रदानत्वैक देशत्वाद्देवतात्वस्य, तस्याः प्रतिग्रहीतृत्वाभावात् । निरुक्तधर्मसमनियतसंप्रदानत्वव्यापकदेवतात्वरूपा खण्डोपाधिस्वीकारे तु सुतरां लक्षणा । अतोऽपि दुर्बलत्वम् । तस्माद्वाजिनवाक्येऽपि गुणाद्द्रव्यदेवताविशिष्टं कर्मान्तरमेव वाजिनप्रतिपत्त्यर्थमामिक्षायागाङ्गत्वेन विधीयते । गुणस्य च पूर्वत्रानिविशमानत्वेनभेदकता । सा च क्वचिद्वाक्यभेदापत्त्या क्वचित्प्रबलगुणावरोधात्क्वचिदेकप्रसरताभङ्गादित्यनेकप्रकारिकेति ध्येयम् ॥ ९ ॥ ॥ इति नवमं गुणकृतकर्मभेदाधिकरणम् ॥ (प्रभावली) (संज्ञाधिकरणेन गुणाधिकरणस्यावसरसंगत्यादिनिरूपणम्) पूर्वत्रानिविशमानत्वसाम्येन सन्निहितप्रतियोगिकभेदकत्वेनच प्रकरणान्तरापेक्षया संज्ञाविचारानन्तरं शीघ्रोपस्थितिकतया गुणकृतभेदचिन्तामारभमाणोऽवसराख्यामनन्तरसङ्गतिं तथा पूर्वपक्षं चाशङ्कानिरासव्याजेन सुनिरस्यतया स्पष्टत्वादप्रदर्श्योदाहरणप्रदर्शनपूर्वकं सिद्धान्तमेव प्रतिजानीते वैश्वदेव्यामिक्षेति ॥ (वैश्वदेवीमामिक्षामितिवाक्यस्येव वैश्वदेव्यामिक्षेतिवाक्यस्यापि यागविधायकत्वम्) यद्यपि तैत्तिरीये "आग्नेयमष्टाकपालं निर्वपतीत्याद्यानूपूव्यावैश्वदेवीमामिक्षामिति पाठात्तत्रच पूर्वतननिर्वपतिपदानुषङ्गेण लक्षणया यागविधानमिति न वैश्वदेव्यामिक्षेत्यनेन द्रव्यदेवताविशिष्टयागविधानम्- तथापि "तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षे"ति वाक्यस्यापि मीमांसकैर्लिखितत्वादिहापि भाष्यकारादिभिस्तथैवोदाहृतत्वात्तदभिप्रायेण यजेतेत्यध्याहारेण विभक्तिविपरिणामेन वैश्वदेव्यामिक्षया यजेतेति कल्पितविधिना विशिष्टविधानं नानुपपन्नमिति ज्ञेयम् । वाजिनवाक्यमात्रस्य उदाहरणत्वेऽपि एतत्प्रतियोगिकमिह कर्मणो भेदं ज्ञापयितुमेतदुपादानम् ॥ (वाक्यभेदापादकगुणस्य सदृष्टान्तं कर्मभेदकत्वोपपादनम्) वाक्यभेदापत्तेरिति ॥ यथा पौर्णमास्यधिकरणे प्रसङ्गादुपपादितेन वाक्यभेदापादकगुणेन कर्मान्तरत्वस्यैवापत्तेर्न द्रव्यदेवतारूपगुणमात्रविधिरित्यर्थः । (विश्वदेवविशिष्टयोगोद्देश्यत्वे विशिष्टोद्देशनिबन्धनवाक्यभेदपरिहारः । वाजिपदार्थो विश्वदेवा एव नाग्न्यादिरितिच निरूपणम्) यागं वेति ॥ वाजिभ्यो वाजिनेन यजेतेति श्रुतानुमितैकदेशनिष्पन्ने वाक्ये यागस्योपादानात्तत्रच विश्वदेवदेवताकयागस्यैवोद्देश्यत्वे वाजिभ्य इतिपदं तात्पर्यग्राहकमिति विशिष्टोद्देशे वाक्यभेदानापत्तेस्तद्विशिष्टं यागं वेत्युक्तम् । येषामिति व्युत्पत्तिप्रदर्शनेन सर्वनाम्नां सन्निहितपरामर्शित्वसंभवेऽऽसन्निहितपरामर्शकत्वा योगादेकस्याग्न्यादेबर्हुवचनबलात्मरुतां वा न वाजिपदेन ग्रहणमिति सूचितम् ॥ समुच्चयेन वेति ॥ यदि तात्पर्यग्राहके वाजिपदे वाजिरूपाया आमिक्षाया विशेषणत्वम्, ततः समुच्चयः । यद्युपलक्षणत्वं तत एकार्थत्वाद्विकल्प इत्यर्थः ॥ (आमिक्षाया उत्पत्तिशिष्टत्वात्, कर्मभेदेनापि वाजिनवाक्यसार्थक्याय कर्मभेदोपपादनम्) ननु आमिक्षावद्विश्वदेवदेवताकयागोद्देशेन वाजिनविधानस्य तस्मिन्नेव यागे वाजिनमिति विधिनैवाङ्गीकारेणोत्पत्तिशिष्टत्वेन प्राबल्यमामिक्षाया इत्याह किञ्चेति ॥ यागकल्पकस्य द्रव्यदेवतासंबन्धस्य आमिक्षायामेकपदोपादानात्प्रतीतेर्भिन्नपदोपात्तदेवतासंबन्धात्वाजिनादामिक्षायाः प्राबल्येन तेनैव निराकाङ्क्षीकृते यागे न वाजिनस्य निवेशस्संभवति । नह्यत्र तस्मिन्नेव यागे वाजिनमित्यत्र आमिक्षायागानुवादाभावे वैयर्थ्यमापद्यते- कर्मान्तरविधानेनापि चारितार्थ्यादिति भावः ॥ (देवतात्वविशिष्टद्रव्यविशेष एव तद्धितार्थ इति प्राचीनमतनिरूपणम्) तद्धितस्यहीति ॥ तद्धितपदश्रवणे देवतात्वविशिष्टद्रव्यबोधावश्यंभावात्सास्य देवतेत्यनुशासनाच्च देवतात्वविशिष्टे द्रव्ये तद्धितस्य शक्तिः । अस्मिंश्चानुशासने सेतिपदेन विश्वदेवदेवतानुशिष्टापि न तद्धितार्थः- विश्वदेवप्रातिपदिकादेव तद्बोधोपपत्तेः । देवतात्वमात्रबोधकत्वेच आमिक्षापदसामानाधिकरण्यानुपपत्तेरस्येति सर्वनामार्थबुद्धिस्थद्रव्यबोधकत्वमप्यावश्यकम् । अतएव सास्य देवतेति सर्वनामार्थत्वानुशासनवैयर्थ्यापत्तेरेव नागृहीतविशेषणन्यायेन देवतात्व एव शक्तिर्द्रव्यस्य व्यक्तिन्यायेन बोध इत्यपि अपास्तम्- तथात्वे संप्रदाने चतुर्थीतिवत्देवतायां तद्धित इत्यनुशासनापत्तेः । अतएव देवतात्वस्य प्रत्ययार्थद्रव्ये प्रकृत्यर्थसंसर्गविधया भानमित्यपि अपास्तम्, अतो देवतात्वविशिष्टे सर्वनामार्थे द्रव्ये शक्तिः । प्रकृत्यर्थस्य आधेयतासंबन्धेन देवतात्वे तस्यच निरूप्यत्वसंबन्धेन सर्वनामार्थे वैशिष्ट्यमिति देवतात्वस्य यद्यपि प्रथमबोधे वैशिष्ट्यं नमिक्षापदोपात्तार्थे- तथाप्यामिक्षापदस्य द्रव्यविशेषतात्पर्यग्राहकत्वात्सर्वनामार्थो द्रव्यमामिक्षाभिन्नमिति पारिष्ठकबोधस्वीकारादामिक्षाया देवतात्वसंबन्धः पदश्रुत्या । चतुर्थ्यर्थो यद्यपि लक्षणया देवतात्वं भवेत्- तथापि तावन्मात्रमेव साभिधत्ते, नतु वाजिनसंबन्धित्वेन, तत्तु वाजिनमिति पदान्तरादेवेति समभिव्याहाररूपवाक्यात्पूर्वमेव देवतात्वप्रतिसंबन्धित्वेन शीघ्रोपस्थितिकया आमिक्षया निराकाङ्क्षत्वान्न वाजिनस्य निवेशः संभवतीत्यर्थः ॥ (पौर्णमास्यधिकरणसिद्धान्तानुपपत्त्योक्तप्राचीनमतनिरासः) अस्मिंश्च प्राचीनमते देवतात्वस्य द्रव्ये वैशिष्ट्यव्युत्पत्तेः पौर्णमास्यधिकरणे विद्वद्वाक्यविहितकर्मानुवादेनाग्नेयवाक्ये रूपविधानस्य वाक्यभेदादिना दूषितस्यासङ्गतत्वापत्तेः पृथगेव देवतात्वे द्रव्येच तस्य शक्तिः । तयोश्च कारकत्वात्साक्षादेव भावनान्वयः, पार्ष्ठिकस्तु देवतात्वस्य द्रव्येण द्रव्यस्यच यागेन संबन्धो युक्त इत्यभिप्रेत्य निष्कृष्टानि पक्षान्तराण्याह वस्तुतस्त्विति ॥ (आमिक्षानुनिष्पन्नवाजिनप्रतिपत्त्यर्थयागपरत्वं वाजिनवाक्यस्येत्युपपादनम्) वाजिनप्रतिपत्त्यर्थमिति ॥ .॥ आमिक्षानुनिष्पन्नजलरूपस्य वाजिनस्य प्रतिपत्त्याकाङ्क्षयाऽकाङ्क्षित विधित्वलाभात्प्रतिपत्त्यर्थं यागान्तरं विधीयत इत्यर्थः ॥ (गुणस्य पूर्वत्रानिविशमानत्वेन वाक्यभेदापत्त्या च भेदकत्वमिति शास्त्रदीपिकाया एकप्रसरताभङ्गापत्त्युपलक्षणत्वम्) यत्तु शास्त्रदीपिकायां उत्पत्तिशिष्टगुणावरोधेन स्वनिवेशमलभमानत्वेन क्वचित्गुणस्य भेदकत्वम्, क्वचित्तु वाक्यभेदापत्त्येति द्वैविध्यं गुणस्य भेदकत्वे उक्तं तदुपलक्षणम्- तृतीयप्रकारस्यापि संभवादिति सूचयितुं प्रकारत्रयसाधारण्येन गुणस्य भेदकत्वे अनुगतरूपमाह गुणस्यचेति एकप्रसरताभङ्गेति ॥ वषट्कर्तृवाक्य इति शेषः ॥ (वाससा क्रीणातीत्यादिषु न गुणात्क्रयभेद इति न्यायसुधाकारमतनिराससूचनम्) यत्तु अत्र न्यायसुधाकृतारुणावाक्येऽनेकगुणोपादानेन विशिष्टक्रयविध्यवश्यंभावेन तेन विहिते क्रये उत्पत्तिशिष्टैकहायन्यादिगुणावरोधेऽपि "वाससा क्रीणातीत्यादिभिर्विहितानामुत्पन्नशिष्टानामपि वासः प्रभृतिद्रव्याणां विक्रेत्रानतिरूपकार्यभेदान्निवेशसंभवान्न वासः प्रभृतिवाक्येषु गुणात्क्रियान्तरविधानमित्युक्तम्, तद्दूषणं कौस्तुभे द्रष्टव्यम् । अरुणाधिकरणे चेहापि वक्ष्यते विस्तरभयान्नोच्यते ॥ (पूर्वोत्तरकल्पप्रयोजनम्) प्रयोजनमामिक्षावाजिनाभ्यामथवैकतरेण वाऽमिक्षायागानुष्ठानं पूर्वपक्षे । सिद्धान्तेतु केवलयाऽमिक्षयैव वैश्वदेवयागः । वाजिनेन च यागान्तरानुष्ठानमिति स्पष्टत्वान्नोक्तम् ॥ इति नवमं गुणकृतकर्मभेदाधिकरणम् ॥ (भाट्टदीपिका) (१० अधिकरणम् । ) (अ.२ पा.२ अधि.१०) अगुणे तु ॥ यत्र तु नोत्पत्तौ गुणश्रवणं, यथाग्निहोत्रं जुहोतीति, तत्र तदनुवादेन दध्ना जुहोति, पयसा जुहोतीत्यादिभिः सर्वैरेव गुणविधानं विकल्पेन- तत्र खले कपोतन्यायेन सर्वेषामेव युगपत्प्रवृत्तेरेकावरुद्धत्वाभावादिति प्रत्युदाहरणमात्रम् ॥ १० ॥ २७ ॥ इति दशमं गुणात्कर्मभेदापवादाधिकरणम् ॥ (प्रभावली) स्पष्टार्थमेतत् ॥ इति दशमं गुणात्कर्मभेदापवादाधिकरणम् ॥ (भाट्टदीपिका) (११ अधिकरणम् । ) (अ.२ पा.२ अधि.११) फलश्रुतेः ॥ अग्निहोत्रं प्रकृत्य "दध्नेन्द्रियकामस्य जुहुयादिति श्रुते, स एव होमो दधिविशिष्टः फलोद्देशेन विधीयते । नच प्राप्तकर्मानुवादेन गुणसंबन्धः फलसंबन्धश्चेति वाक्यभेदः- प्राप्तानामपि कर्मणां राजकर्तृविशिष्टानां फलोद्देशेन राजसूयवाक्ये विधानवदिहापि तदुपपत्तेरिति प्रथमः पक्षः । द्वितीयस्तु नात्र राजसूयन्यायः । कर्तुर्हि प्रयोगान्वयित्वात्फलस्य च विनियोगान्वयित्वादुत्पन्नस्यापि कर्मणः प्रयोगविधौ फलविशिष्टविनियोगस्य कर्तुश्च वैशिष्ट्योपपत्तिः, प्रकृते तु दध्न उत्पत्त्यन्वयित्वेन प्राप्तोत्पत्त्यनुवादेन गुणविधिः फलविशिष्टविनियोगविधिश्चेति वैशिष्ट्याभावाद्वाक्यभेदः । अतो गुणात्कर्मभेदः । दधिविशिष्टञ्च तत्फलोद्देशेन विधीयते, न दधिमात्रम्- भावार्थाधिकरणविरोधापत्तेः । सत्यपि दर्विहोमत्वे दधिद्रव्यकहोमत्वसादृश्याच्च अग्निहोत्रहोमातिदेशेन रूपलाभः । सिद्धान्तस्तु यत्र द्वयोरपि धात्वर्थगुणयोरप्राप्तिः सम्भवत्प्राप्तिः प्राप्तिरेव वा धात्वर्थस्यैव वा अप्राप्तिः, यथा "सोमेन यजेत" "उरुप्रथा उरुप्रथस्वेति पुरोडाशं प्रथयति" "ऐन्द्रवायवाग्रान् ग्रहान् गृह्णीयाद्यः कामयेत यथा पूर्वं प्रजाः कल्पेरन्" "अग्निहोत्रं जुहोती" त्यादौ, तत्र भावार्थाधिकरणन्यायः, यत्रतु गुणस्यैवाप्राप्तत्वाद्विधेयत्वं, तत्र तस्यैव फलसम्बन्धः । न च दध्नोऽपि नियता प्राप्तिः, अपि तु विकल्पेन । अतः पाक्षिकानुवादत्वपरिहाराय तस्यैव विधेयत्वात्फलसम्बन्धः । करणीभूतगुणसत्त्वेन वचनं विनापि फलोत्पत्तिसम्भवाद्वचनवैयर्थ्यप्रसङ्गेन स्वकृतिसाध्यधात्वर्थस्य दृष्टविधया गुणसम्बन्धिन आश्रयस्यापेक्षायां प्रकरणाद्धोमस्याश्रयत्वलाभाज्जुहोतिः साधुत्वार्थमनुवादः । दधिकरणकं भावनान्तरमेव तु फलोद्देशेन विधीयते- प्राप्तभावनानुवादेनोभयकरणे वाक्यभेदात् । केचित्तु करणत्वविशिष्टं दधि, दधिकरणत्वं वा तृतीयोपात्तं फलकरणत्वेन विधीयते, तृतीयार्थकरणत्वस्य निरूपकापेक्षैव चाश्रयापेक्षेति आहुः तन्न, यागवैषम्ये प्रमाणाभावात् । सर्वथा सिद्धो गुणफलसम्बन्धः । प्रयोजनं दध्नो न प्रतिनिधिरुल्लेखविशेषो वा सिद्धान्ते द्रष्टव्यम् ॥ १.१ ॥ इत्येकादशं गुणकामाधिकरणम् ॥ (प्रभावली) (प्रपूर्वाधिकरणेनापवादिकसङ्गतिनिरूपणम्) प्रपूर्वाधिकरणे वाक्यभेदापादकस्य गुणस्य भेदकत्वोक्तेरिहापवादकरणादापवादकीमनन्तरसङ्गतिं स्पष्टत्वादप्रदर्श्योदाहरणपूर्वकं पक्षद्वयेन पूर्वपक्षमाह अग्निहोत्रमिति ॥ (दध्ना जुहोतीति दध्नः प्राप्तावपीन्द्रियकामप्रयोगे नियमेन प्राप्त्यसंभवाद्गुणफलसंबन्धकथनम्) प्राचीनैरनुक्तमपीमं पक्षं युक्तिविभवादुपपादयति स एव होम इति ॥ द्वितीयं पक्षमाशङ्क्य निराकरोति नचेति ॥ यद्यपि गुणस्य दध्ना जुहोतीत्यनेनैव प्राप्तत्वात्तद्वाचकपदस्यानुवादत्वेन नामधेयत्वेन वोपपत्तेः केवलफलसंबन्धमात्रकरणाद्वाक्यभेदः सुपरिहरः- तथाप्यग्निहोत्रप्रयोगे द्रव्यान्तराणामपि विहितत्वेन प्राप्तेरिन्द्रियकामप्रयोगे नियमेन प्राप्त्यभावात्पाक्षिकानुवादत्वनामत्वयोरसंभवेन तद्विधानस्यावश्यकत्वात्वाक्यभेदं दुष्परिहरं मत्वा प्रकारान्तरेण परिहरति प्राप्तानामपीति ॥ अनुमत्यादीष्टीनामह्नादिपशूनां राजसूयवाक्येन फलसंबन्धस्य राजकर्तृसंबन्धस्य च विधाने प्राप्तोऽपि वाक्यभेदः यथाच कर्तुः प्रयोगाङ्गत्वाद्वाक्यान्तरेण राजसूयप्रयोगाविधानात्प्रयोगस्य चोत्पत्तिवत्क्रियाविषयत्वात्कर्तृविशिष्टराजसूयप्रयोगभावनायाः फलोद्देशेन विधानमवेष्ट्यधिकरणदर्शितन्याय सुधोक्तरीत्याङ्गीकृत्य परिह्रियते, एवमिहापि तत्परिहारः सुलभ इत्यर्थः ॥ (राजसूयवाक्ये इव प्रकृते न विशिष्टगुणकर्मणः फलसंबन्ध इति पक्षान्तरेण पूर्वपक्षोपपादनम्) द्रव्यदेवतादीनामुत्पत्तिपरिचायकत्वादुत्पत्तावन्वयस्य फलादीनामङ्गितापरिचायकत्वादङ्गाङ्गिता संबन्धबोधकरूपविनियोगविध्यन्वयस्य कर्तृदेशकालादीनां कर्तव्यतापरिचायकत्वात्कर्तव्यताबोधकप्रयोगविध्यन्वयित्वस्य चैकादशे वक्ष्यमाणत्वात्राजसूयवाक्ये उत्पन्नानामपि कर्मणां तत्तद्देशकालविधिषु दैशिककालिकप्रयोगाणां प्राप्तावप्यप्राप्तकर्तृसंबन्धितया प्रयोगविधौ फलविशिष्टविनियोगस्य कर्तुश्चान्वयोपपत्तिः, प्रकृते तु विनियोगविशिष्टप्रयोगान्वयिगुणाभावेन तद्विशिष्टकर्मप्रयोगविनियोगयोर संभवात्तदनुरोधेन कर्मोत्पत्त्यन्तरस्याऽऽवश्यकत्वादन्यथोत्पत्त्यनुवादेन दध्नः इन्द्रियोद्देशेन होमविनियोगस्यच विधौ वाक्यभेदापत्तेरपरिहारात्कर्मान्तरत्वमेव युक्तमित्यभिप्रेत्य द्वितीयं पक्षमाह द्वितीयस्त्विति ॥ (दध्नः फलसंबन्ध इति सिद्धान्तस्य भावार्थाधिकरणन्यायविरोधेन निरासः) सिद्धान्ते होमाश्रितस्य दध्नः फलसंबन्धाङ्गीकारं दूषयति न दधिमात्रमिति ॥ भावार्थाधिकरणे उपपदार्थस्य फलभावनाकरणत्वनिराकरणेन धात्वर्थकरणत्वस्य स्थापनात्तेन विरोधापत्तेरित्यर्थः । रूपाभावात्कर्मान्तरविध्यनुपपत्तिं परिहरति सत्यपीति ॥ सत्यपि दर्विहोमत्वे आकाङ्क्षावशेन दधिद्रव्यकत्वसादृश्येनाग्निहोत्रधर्मातिदेशः । नहि दर्विहोमानामपूर्वत्वमिति राजाज्ञा । कृत्स्नविधानत्वात्प्रकृतिविशेषनिर्णयाभावाच्च तदिति ह्यष्टमे वक्ष्यते । नचात्र तद्द्वयमप्यस्ति- अतो रूपलाभाद्युक्तं कर्मान्तरत्वमित्यर्थः ॥ (भावार्थाधिकरणविषयविवेचनपूर्वकं दध्नेन्द्रियकामस्येतिवाक्ये तदप्रवृत्त्या दधिरूपगुणविधानोपपादनम्) यत्रेति ॥ सोमेन यजेतेत्यत्रोभयोरप्यप्राप्तिः, उरुप्रथेतिवाक्ये प्रथनस्य पुरोडाशत्वान्यथानुपपत्त्या मन्त्रस्यच लिङ्गादर्थप्राप्त एव तस्मिन् प्राप्तिरित्युभयोः संभवत्प्राप्तिः । ऐन्द्रवायववाक्ये द्वयोर्नियता प्राप्तिः । अग्निहोत्रवाक्ये धात्वर्थस्यैवाप्राप्तिः । तत्र भावार्थाधिकरणन्यायेन धात्वर्थस्यैव विधानम् । यत्रतु धात्वर्थप्राप्तौ धात्वर्थस्यापि विधाने गौरवापत्तेर्गुणस्यैवाप्राप्तत्वात्विधानम्, तत्र तस्यैव विधेयत्वात्तृतीयान्तत्वेन निर्देशाच्च फलभावनां प्रति स्वनिरूपकफलोद्देश्यकत्वरूपं करणत्वम् । नच दधिपयसोस्तत्प्रख्यन्यायेन नामत्वम्- येनोपपदार्थविधानं न संभाव्येत, फले गुणविधित्वेनाप्युपपत्तौ निरर्थप्रायनामत्वकल्पनस्यायुक्तत्वादित्यर्थः ॥ .॥ पाक्षिकानुवादत्वेति ॥ (ऐन्द्रवायवाग्रानित्यत्र पाक्षिकानुवादत्वेऽपि दधिवाक्ये न तत्संभव इत्युपपादनम्) नचैन्द्रवायवाग्रानितिपदस्य शुक्राग्रतया विकल्पात्पाक्षिकानुवादत्ववतिहापि तदङ्गीकारे न दोषः- पाक्षिकानुवादत्वसाम्येऽपि ऐन्द्रवायवाग्रतायाः फलसंबन्धे तस्याः काम्यत्वेन बृहत्सामत्वपक्षेऽपि प्राप्त्यापत्तेर्यदि रथन्तरसामेत्येतद्वाक्यगतयदिरथन्तरसामपदाभ्यामैन्द्रवायवाग्रतापदस्य पाक्षिकानुवादत्वस्वीकारेऽपीह दधिपदे तत्स्वीकारे प्रमाणाभावेन विशिष्टविधिगौरवपरिजिहीर्षया च गुणमात्रविधानस्यैव युक्तत्वेन वैषम्यादित्यर्थः ॥ (सिद्धस्य दध्नो होमाश्रितदधिकरणकभावनान्तरपरत्वमेवेन्द्रियकामवाक्यस्येत्याद्युपपादनम्) तत्रच दधित्वजातेस्तल्लक्ष्यव्यक्तेर्वा फलार्थं विधानेऽपि तस्य सिद्धरूपत्वेन यागादिवत्क्रियान्तरानपेक्षस्य फलजनकत्वं न तावत्संभवति । तथात्वे विधिं विनापि फलकामनायां सत्यां करणसत्त्वेन फलोत्पत्त्युपपत्तेः करणविधिवैयर्थ्यापत्तेः । नहि कार्यकारणभावो विधिना जन्यते, अपितु बोध्यते । नच तद्बोधस्य यागादाविव किञ्चित्फलमस्ति- तमन्तरेणापि कारणस्य सत्त्वेन फलोपपत्तेः । अतएवेतिकर्तव्यताविधय एव परमुपयुज्यन्ताम्, नतु दधिरूपकारणविधिरपि । अतो विधिसार्थक्याय दृष्टविधया कृतिसाध्यधात्वर्थविशेषरूपाश्रयसंबन्धित्वापेक्षायां योग्यताबलात्स्वसाध्यभोजनहोमादिरूपानेकधात्वर्थप्रसक्तावपि प्रकरणेनाधिकाराख्येन विधिकल्पनद्वारा होमस्यैवोपनयात्न तेषामाश्रयत्वप्रसक्तिः । अतएव कल्पितेनापि विधिना न दधिहोमयोरङ्गाङ्गिभावो बोध्यते- गौरवात्, कॢप्तप्रयोजनवत्त्वाच्च, अपितु लोकसिद्धकार्यकारणभावनियममात्रम् दध्ना होमः कर्तव्य इति । नच दधिजन्यहोमकर्तव्यताया अपि दध्ना जुहोतीत्यनेनैव सिद्धेरिन्द्रियकामवाक्यवैयर्थ्यमिति वाच्यम्- तद्विध्यभावे दधिविशिष्टहोमानुष्ठानस्येन्द्रियरूपफलोद्देश्यताया असिद्धेरिन्द्रियकामनाया अधिकारिविशेषणत्वज्ञापकत्वेन तत्सार्थक्यात् । अतश्च शुद्धदधिविधिना तस्य क्रत्वङ्गत्वबोधनेऽपि अनेन तस्य फलार्थतया विधानाथोमाश्रितदधिकरणकं भावनान्तरमेव विधीयते । धातुस्तु प्रकरणप्राप्ताश्रयसंबन्धानुवादकः साधुत्वमात्रार्थ इत्यभिप्रेत्याह करणीभूतेति ॥ (ज्योतिष्टोमस्य पशुकाममुक्थ्यं गृह्णीयादित्यादीनामाश्रयत्वेनान्वयनिरूपणम्) अत्रच गुणस्य सिद्धरूपस्य कृतिसाध्यधात्वर्थोपक्षिप्तत्वेनाश्रयतया होमान्वयोपपादनमुत्सर्गमात्रेण ज्ञेयम् । "पशुकाम उक्थ्यं गृह्णीयादित्यादौ समाप्तिरूपसंस्थादिगुणस्य साक्षादेव कृतिसाध्यत्वात्क्रतोराश्रयविषयापेक्षयाश्रयत्वानुपपत्तेः- अतस्तत्र समाप्तेः ससंबन्धिकत्वेनैवापेक्षया ज्योतिष्टोमस्याश्रयत्वमिति ध्येयम् । एवञ्च भावनायाः करणाकाङ्क्ष्यान्वितस्यापि दध्नः करणत्वं यावदाश्रयान्वयं न निर्वहतीत्येवं करणाकाङ्क्षयैवाश्रयग्रहणम्, नत्वाश्रयाकाङ्क्षा चतुर्थीति भावः ॥ (फलस्य विजातीययत्नजन्यत्वसिद्ध्यर्थं तत्संबन्धस्याप्यावश्यकत्वेन वाक्यभेदेन भावनाभेदकथनम्) यत्तु अत्र भवदेवेन धात्वर्थवत्भावनाया अपि प्रत्यभिज्ञानस्य तुल्यत्वात्न भावनाभेदे प्रमाणम् । नच प्राप्तभावनानुवादेन गुणसंबन्धस्य फलसंबन्धस्यच विधाने वाक्यभेदापत्तेर्गुणादेव भेदो भावनायाः, फलसंबन्धस्य रागतः प्राप्तत्वेनाविधेयत्वादित्युक्तं, तन्निरस्यत प्राप्तभावनेति ॥ इन्द्रियाख्यफलस्य जन्यत्वेन व्यापारमात्रजन्यत्वावगमेऽपि लोकाद्विजातीययत्नजन्यत्वानवगमात्विशेषतश्चाग्निहोत्रहोमानुकूले यत्ने स्वर्गजनकतयावगते वाक्येनैव विधेयत्वावश्यंभावे वाक्यभेदापादकगुणाद्भेदस्यावश्यकत्वम् । अत एव भावनान्तरस्याप्यवच्छेदकीभूतधात्वर्थविशेषापेक्षायां सन्निधिप्राप्ते होम एवावच्छेदकत्वेन संबध्यमानेऽपि न तदंशेऽपि विधेयत्वम्- अन्यतः प्राप्तत्वात्, किन्तु होमांवच्छिन्नं प्रत्ययोपात्तं भावनान्तरमेव दधिकरणकं विधीयत इत्यर्थः ॥ (दधिकरणत्वस्य करणीभूतदध्नो वा करणत्वेन भावनान्वय इति पार्थसारथिमतनिरूपणम्) एवं तावद्दधिवृत्तिकणतेन्द्रियनिरूपिता, तस्यच दध्यादिरूपस्य गुणस्य स्ववृत्तिकरणतासम्पादनाय या कृतिसाध्यधात्वर्थविशेषापेक्षा,सैव आश्रयाकाङ्क्षा । तयाच होमस्यान्वय इति स्वमतमभिधाय पार्थसारथ्यादिभिः तृतीयोपात्तं करणत्वं करणतासम्बन्धेनेन्द्रियभावनान्वयीति दध्नो धर्मित्त्वेन प्राधान्यात्करणताशक्तिमतो दध्नः करणत्वम्, अथवा प्रकृत्यर्थापेक्षया प्रत्ययार्थप्राधान्यात्दधिकरणत्वस्यैव वा करणत्वम् । द्वितीयकरणत्वस्यतु समभिव्याहारगम्यत्वात्संसर्गमर्यादया भानमङ्गीकृत्य तृतीयोपात्तदधिकरणत्वस्य निरूपकापेक्षायां प्रतिसंबन्धिविधयैव प्राकरणिकाश्रयलाभ इत्युक्तम् । तदुपपादनपूर्वकं निरस्यति केचित्त्विति ॥ (यागस्य यथा करणत्वं नतु यागकरणत्वस्य करणत्वं तथा प्रकृतेऽपीति पूर्वतनमतनिरासः) यागवैषम्य इति ॥ "प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूत" इत्यनुशासनाद्यागगतकर्मत्वकरणत्वयोरपि पदार्थविधया भानस्य भावार्थाधिकरणे व्युत्पादितत्वात्तत्रापि यागकरणत्वस्यैव करणत्वापत्तेर्वैषम्ये प्रमाणाभावात् । तत्रच निरूपकतासंसर्गापेक्षया करणतासंसर्गस्य गुरुभूतत्वेन परिहार इहापि तत्परिहारोपपत्तेरयुक्तः । यद्यपि दधिकरणत्वनिरूपको होम एव शब्दादानीयते- तथापीन्द्रियपदवैयर्थ्यानुपपत्त्या होमद्वारा पारंपरिकमिन्द्रियनिरूपितमिति स्वीकारे न कश्चिद्दोष इत्यर्थः ॥ (पार्थसारथीयाश्रयत्वनिर्वचननिरासपूर्वकं मन्थ्यग्रताजन्यग्रहणसाधारणमदृष्टाद्वारकसंबन्धेन गुणविशेषावच्छिन्नत्वमाश्रयत्वमिति निर्वचनम्) अत्रच यत्र विधीयमानो गुणः कारकतामापद्यते, स आश्रय इत्याद्यौदुम्बराधिकरणशास्त्रदीपिका ग्रन्थस्वारस्येन विधीयमानगुणजन्यत्वमाश्रयलक्षणं कुर्वन्ति, तन्मन्थ्यग्रानभिचरन्नित्यादिगुणफलविधौ ग्रहणानां मन्थ्यग्रताजन्यत्वादर्शनादयुक्तम्, किन्तु अदृष्टाद्वारकसंबन्धेन गुणविशेषावच्छिन्नत्वमेवाश्रयत्वमिति कौस्तुभे द्रष्टव्यम् । (प्राचीनाभिमतसिद्धान्तप्रयोजननिरासपूर्वकं पूर्वोत्तरकल्पप्रयोजननिरूपणम्) प्रयोजनमिति ॥ आद्ये पक्षे आरम्भोत्तरं दध्यपचारे प्रक्रान्तसमापनानुरोधेन प्रतिनिध्युपादानम् । ततः प्राक्दध्यभावे अनारम्भ एव । द्वितीये यद्यपि "एतद्यज्ञस्य छिद्यते यदन्यस्य तन्त्रे प्रतते अन्यस्य तन्त्रं प्रतायते" इति निषेधादेकप्रयोगमध्येऽपरस्य काम्यस्य प्रयोगासंभवादग्निहोत्राद्बहिरनियतकालो दधिहोमः सकृदेव दर्विहोमत्वादपूर्वः कर्तव्य इति प्रयोजनमुक्तं प्राचीनैः- तथापि दर्विहोमत्वेऽपि अग्निहोत्रधर्मातिदेशस्य पूर्वपक्षे स्थापितत्वादग्निहोत्रकाल एवानुष्ठानस्य तन्त्रेण प्राप्तौ तदीयप्रयोगाद्बहिरनुष्ठानाप्रसक्तेरयुक्तमिति संकल्पादौ तत्तत्फलार्थं कर्मद्वयमपि तन्त्रेण करिष्य इत्युल्लेखप्रयोजनं कौस्तुभोक्तं द्रष्टव्यमिति विशेषसिद्धान्तपदयोरुपादानाद्व्यतिरेकेण सूचितम् ॥ (गुणफलविधिस्थले आश्रयस्यादृष्टार्थत्वेऽपूर्वभेदोपीतरथा तदैक्यमिति निरूपणम्) अत्रच दधिकरणकेन्द्रियकर्मकभावनाभेदात्गुणजन्यमपूर्वमेकम् । स्वर्गप्रयुक्तस्यैव होमस्याश्रयत्वाथोमजन्यस्वर्गानुकूलमपरमित्यपूर्वस्यापि भेदः । यत्रतु प्रणयनादेर्दृष्टविधयैवोत्तरदेशप्राप्तिरूपस्वकार्ये उपयोगस्तत्र गुणजन्यमेवापूर्वमिति ॥ अत एव होमस्यापि दधिनिष्ठकरणतासंपादकत्वेनापूर्वाजन्य त्वान्नैवेन्द्रियानुकूलं होमजन्यमपरमप्यपूर्वमिति द्रष्टव्यम् ॥ (सादृश्याभावेऽपि आश्रयधर्मातिदेशेन भावनान्तरेतिकर्तव्यताकाङ्क्षानिवृत्तिरिति निरूपणम्) भावनान्तरस्य चेतिकर्तव्यताकाङ्क्षायां यद्यपि न प्रकरणादाश्रयस्यैवेतिकर्तव्यतात्वेन ग्रहणं संभवति- स्वर्गादिसंयुक्तस्य होमस्य प्रकरणाविषयत्वात् । नच अङ्गत्वाभावेऽप्याश्रयस्य सतः प्रसङ्गेनेतिकर्तव्यताकाङ्क्षानिवर्तकत्वोपपत्तेर्नातिरिक्तेतिकर्तव्यताकाङ्क्षेति वाच्यम्- आश्रयस्य करणतानिर्वाहकत्वेन करणकोटावन्तर्भावात्तदनुग्राहकेतिकर्तव्यताया भेदेनैवापेक्षितत्वात् । तथाप्याश्रयतो धर्मातिदेशात्तन्निवृत्तिः । सादृश्याभावात्कथं कल्पितवचनातिदेशः? सादृश्यकार्यस्य प्रकृतिविशेषोपस्थापनस्य प्रकरणेनैव सिद्धेरिह तदनपेक्षणात् । अतो युक्तो धर्मातिदेशः । तत्र केषाञ्चिदेव धर्माणां सः केषाञ्चित्तु नेति विवेकः कौस्तुभे द्रष्टव्यः ॥ ॥ इत्येकादशं गुणकामाधिकरणम् ॥ (भाट्टदीपिका) (१२ अधिकरणम् । ) (अ.२ पा.२ अधि.१२) समेषु ॥ "त्रिवृदग्निष्टुदग्निष्टोम" इत्यनेन विहितस्याग्निष्टुद्यागस्य फलसम्बन्धे "तस्य वायव्यास्वेकविंशमग्निष्टोमसामकृत्वा ब्रह्मवर्चकामो ह्येतेन यजेते" त्यनेन कृते पश्चादाम्नातम् । "एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा पशुकामो ह्येतेन यजेते"ति । तत्रापि पूर्ववदाद्यः पूर्वपक्षः राजसूयन्यायेन स्वकारकविशिष्टाग्निष्टोमस्तोत्रभावनाविशिष्टक्त्वा प्रत्ययार्थभूतकालकर्त्रादिरूपप्रत्योगान्वयिगुणसत्त्वेन विनियोगविशिष्टप्रयोगविधिसम्भवात् । इष्यते चायमेव प्रकारो वायव्यवाक्ये सिद्धान्तिनापि । द्वितीयस्तु नात्र राजसूयन्यायः- प्रयोगस्य अग्निष्टोमस्तोत्रोत्तरकालत्वस्य च वायव्यवाक्येनैव प्राप्ततया तदनुवादेन रेवतीविधिः फलोद्देशेन अग्निष्टुद्विनियोगविधिश्चेति वाक्यभेदात् । वायव्यवाक्ये हि अतिदेशेन सम्भवत्प्राप्तिकमग्निष्टोमस्तोत्रोत्तरकालतादि ततः पूर्वप्रवृत्त्यङ्गीकारेण प्रयोगविशेषणतया विहतम् । न त्वत्र- वायव्यवाक्यस्यापि कॢप्तत्वेनास्य पूर्वप्रवृत्त्यङ्गीकारानुपपत्तेः । नच विनिगमनाविरहः- प्राथम्यस्यैव नियामकत्वात् । अतो लाघवाद्गुण एव रेवत्यधिकरणकवारवन्तीयाख्यो रेवत्याख्य एव वाप्राप्तत्वात्फलोद्देशेन विधीयते । "वारवन्तीयमग्निष्टोमसाम कार्यमिति प्राकरणिकेन वाक्येन वारवन्तीयस्यापि प्राप्तत्वात् । नचान्त्यपक्षे तृतीयान्तेनैतच्छब्देन विलिङ्गसङ्ख्यत्वाद्रेवतीमात्रनिर्देशानुपपत्तिः- तेन रेवतीविशिष्टवारवन्तीयनिर्देशेऽपि दाक्षायणयज्ञन्यायेनाप्राप्तरेवतीमात्रस्यैव फलसंबन्धोपपत्तेः । अतो दधिन्यायेन गुणफलसंबन्ध एव युक्तः । सिद्धान्तस्तु नात्राश्रयलाभः शक्यते वक्तुम् । यागस्य तावत्प्रकृतत्वेऽपि अग्निष्टोमसामेत्यनुवादानुपपत्तेर्न साक्षादाश्रयत्वम् । अग्निष्टोमस्तोत्रद्वारा तस्यैव वा साक्षादाश्रयत्वं तु अग्निष्टोमस्तोत्रस्यातिदेशतः स्तोत्रान्तरसाधारण्येनोपस्थितत्वादनाशङ्क्यम् । नच वायव्यवाक्येन तस्यौपदेशिकी विशिष्योपस्थितिः- आतिदेशिकर्ग बाधसंभवे औपदेशिकतद्बाधस्यान्याय्यत्वेन विशिष्योपस्थितेराश्रयत्वासाधकत्वात् । नच साम्नो गायतिधातुवाच्यत्वेन क्रियारूपत्वादाश्रयालाभेऽपि न क्षतिः- साम्नो ध्वन्यात्मकस्वरसमाहाररूपत्वेन वाक्यशेषादौ प्रसिद्धस्य सिद्धरूपतया धातुवाच्यत्वस्याप्रयोजकत्वात्, अन्यथा सौभरस्यापि स्तोत्राश्रयत्वानुपपत्तेः, वारवन्तीयसाम्ना आश्रयानपेक्षणे अग्निष्टोमसामेत्याद्यनुवादानुपपत्तेश्च । अतः साम्न आश्रयसापेक्षत्वान्न तावत्प्रकरणेनाश्रयलाभः । नच वारवन्तीयमग्निष्टोमसाम कार्यमिति प्राकरणिकेन वाक्येनैव गौरवभिया अङ्गत्वाविधानादाश्रयसमर्पणमिति वाच्यम्- साम्नो गुणत्वपक्षे तल्लाभोपपत्तावपि रेवतीमात्रस्य गुणत्वे तदयोगात् । साम्नो गुणत्वं तु विधेरप्राप्तरेवतीमात्रसङ्कमादेवासंभवि । फलपदाभावे हि विधिर्यद्विषये अप्राप्ततया व्याप्रियते तस्यैव प्रयोजनाकाङ्क्षया फलसंबन्धो यथा गोदोहनादेः । तदत्र पशुपदाभावे वारवन्तीयस्य प्राकरणिकवाक्येनैव प्राप्तत्वाद्विधिरप्राप्तरेवतीमात्रविषयः संपद्यत इति तस्यैव फलसंबन्धो वाच्यः । नचास्याश्रयः केनापि प्रकारेण लब्धुं शक्यः । नच प्रकारान्तरेणालाभेऽपि अनेनैव वाक्येन आश्रयविशिष्टगुणविधानादाश्रयगुणोभयविशिष्टभावनाविधानाद्वा तल्लाभोपपत्तिः, कॢप्तप्रयोजनत्वाल्लाघवेनाश्रयतासंबन्धेनैव वैशिष्ट्याङ्गीकाराच्च न गुणाङ्गतापत्तिरिति वाच्यम्- आश्रयस्य गुणान्वयाव्युत्पत्तेः, कर्मत्वातिरिक्तस्याश्रयत्वस्य दुर्वचत्वेन भावनायाः फलाश्रयरूपोभयकर्मकत्वाङ्गीकारे एककर्मकत्वभङ्गापत्तेश्च । नच कृत्वाशब्दोक्तायामाश्रयस्य अग्निष्टोमस्तोत्रस्य कर्मत्वात्तदुत्तरकालताविशिष्टगुणभावनाया आख्यातोपात्तायाः पशुकर्मकत्वान्नैकस्या भावनाया अवच्छेदकीभूतधात्वर्थापेक्षायां यागस्यावच्छेदकत्वाङ्गीकारे रेवतीनां यागकरणत्वापत्त्या स्तोत्रं प्रति करणत्वानापत्तेः, स्तोत्रस्यैवावच्छेदकत्वाङ्गीकारे तु धात्वर्थद्वयावच्छिन्नभावनाद्वयाभावात्त्त्काप्रत्ययानुपपत्तिः । नच रेवतीविशिष्टाग्निष्टोमस्तोत्रभावनोत्तरकालविशिष्टरेवतीकरणकयागा श्रयकभावनैव फलोद्देशेन विधीयतामिति वाच्यम्- आख्यातोपात्तभावनाया द्विकर्मकत्वापत्तेस्तदवस्थत्वात् । नच प्रकरणाद्यागस्याश्रयत्वोपपत्तेर्न द्विकर्मकत्वम्, तथात्वेऽपि तृतीयान्तैतच्छब्दस्य धातुपारार्थ्यभयेन यागपरामर्शित्वस्यैवापत्तौ रेवत्यादिपरामर्शकत्व एव प्रमाणाभावात्, अतस्तदेपेक्षया लघुभूतकर्मान्तरविधानमेव ज्यायः । तथाहि निकायित्वेनैतस्याग्निष्टुद्यागविकारत्वाद्वावन्तीयं प्राप्तमेवानूद्यते । केवलं रेवतीविशिष्टस्तोत्रभावनोत्तरकालताविशिष्टयागान्तरभावनैव फलोद्देशेन विधीयते । षष्ठ्यन्तैतच्छब्दः प्रकृतिविकारभावानुवादकः । तृतीयान्तैतच्छब्दः प्रस्तोष्यमाणकर्मवचनो न दुष्यति । उत्तरकाललक्षणो गुणश्च प्रयोगान्वयित्वादवेष्टिवद्यद्यपि तद्भेदमेवापादयेत्- तथापि कालस्यात्र संभवत्प्राप्तिकस्य वाक्यभेदपरिहारार्थं विधेयत्वेऽपि तात्पर्यगत्या यागे परम्परासंबन्धेन विधेयस्य रेवत्याख्यस्य गुणस्योत्पत्त्यन्वयित्वात्कर्मभेदबोधकत्वाविघातः ॥ १.२ ॥ इति द्वादशं रेवत्यधिकरणम् ॥ (प्रभावली) (वायव्यरेवतीवाक्ययोर्यथासिद्धान्तं निष्कृष्टार्थविवेकः । पूर्वाधिकरणेनापवादिकसंगतिश्च) अधिकरणविषयवाक्यमुदाहरति त्रिवृदिति ॥ एतच्च भेदप्रतियोगिप्रदर्शनमात्रार्थमुदाहृतम् । रेवतीवाक्यमात्रस्यैव विचारविषयत्वात् । ताण्ड्यब्राह्मणे प्रथमतो "यो पूत इव स्यादग्निष्टुता यजेताग्निनैवास्य पाप्मानमपहत्य त्रिवृता तेजो ब्रह्मवर्चसं दधाती" त्येकं त्रिवृदग्निष्टुतं विधाय तत्र त्रिवृत्त्वे दोषं संकीर्त्य चतुष्टोममग्निष्टुद्यागान्तरं विधाय "त्रिवृदग्निष्टुदग्निष्टोमस्तस्य वायव्यास्वि"ति पठित्वा "एतस्यैव रेवतीष्वि" त्याम्नातम् । तत्र यद्यपि प्रथमान्तपदत्रयं यजेतेत्यनेनान्वयायोग्यम्- तथापि कर्तव्य इति पदाध्याहारेण त्रिवृदादिगुणद्वयविशिष्टाग्निष्टुत्संज्ञकयागविधानम् । तत्र एतेषां षण्णामग्निष्टुतां देवताधिकरणगतपरिमललेखनान्निकायित्वेन समाम्नानात्तेषां च पूर्वस्योत्तरेष्वतिदेशस्याष्टमे प्रसाधनात्पूर्वयागात्त्रिवृत्पञ्चदशसप्तदशैकवंशिरूपचतुष्टोमकत्वस्य प्राप्तस्य बाधेन सर्वस्तोत्रेष्वपि त्रिवृत्त्वविधानम् । अतएव तस्मादेवाग्निष्टोमसंस्थाविधायकमग्निष्टोमपदमिति न शक्यते वक्तुम्- तथापि राजन्यनिमित्तकाग्निष्टोमसंस्थाविकारभूतात्यग्निष्टोमताव्यावृत्तिफलकत्वेनाग्निष्टोमसंस्थाविधानपरं द्रष्टव्यम् । यत्तु कौस्तुभे एतत्पूर्वभावियागस्य उक्थ्यसंस्थाकस्य निकायित्वेनैतद्यागप्रकृतित्वावसायात्तत उक्थ्यसंस्थाया एव प्राप्यमाणत्वेनाग्निष्टोमसंस्थायाः प्रतिप्रसवार्थतया विधानपरमिति पक्षान्तरं पूज्यपादैरुक्तम्, तत्ताण्ड्ये पूर्वं चतुष्टोमाग्निष्टुद्यागस्य विधानेऽपि तस्योक्थ्यसंस्थत्वेनानाम्नानात्किंमूलमिति चिन्त्यम् । अग्निष्टुत्पदं वाग्निदेवत्यमन्त्रसाध्यस्तोत्राम्नानात्तत्प्रख्यन्यायेन नामधेयम् । "तस्य वायव्यास्वि"ति वाक्येनोऽपत्वा जामयो गिरऽ इत्यादिवायव्यऋगधिकरणत्वैकविंशतिस्तोमकत्वविशिष्टाग्निष्टोमस्तोत्रभावनोत्तरकाल विशिष्टयागप्रयोगस्य फलार्थं विधानम् । तत्राग्निष्टोमस्तोत्रे पूर्वातिदेशेन प्राप्तस्यैव विंशस्तोमस्य त्रिवृत्त्वेन बाधितस्य प्रतिप्रसवः । एवमतिदेशप्राप्तानां यज्ञा यज्ञावो इति मन्त्राणां बाधेन वायव्यामन्त्राणां विधानम् । रेवतीवाक्येऽरेवतीर्नः सधमादऽ इत्यादिरेवतीऋगधिकरणकवारवन्तीयसामकाग्निष्टोमस्तोत्र भावनोत्तरकालविशिष्टयागभावनायाः फले विधानम् । तेन रेवतीभिर्वारवन्तीयाधारभूतायाऽअश्वं नत्वा वारवन्तं वन्दध्याऽ इति योनेस्तदुत्तरयोश्च बाधः । यद्यप्यग्निष्टोमस्तोत्रस्य सर्वान्त्यत्वेन तद्भावनाया यागप्रयोगपूर्वकालत्वं संभवति- तथापि सर्वाङ्गानुष्ठानसौकर्यार्थमादितोऽवधारणादग्निष्टोमस्तोत्रस्यापि तत्सिद्धेर्वाचा करोति मनसा करोतीत्यादावध्यवसानेऽपि करोतेः प्रयोगादध्यवसानापरपर्यायप्रतिपत्तिपूर्वकालत्वेन अथवा मुखं व्यादाय स्वपितीत्यादाविव लक्षणया समकालत्वेन क्त्वाप्रत्ययोपपत्तिर्द्रष्टव्येति विवेकः ॥ तत्र पूर्वाधिकरणोपपादितयोर्गुणफलसंबन्धधात्वर्थाभेदयोरेवापवादकरणादापवादिकीमनन्तरसङ्गतिं स्पष्टत्वादप्रदर्श्यैव पूर्वपक्षमाह तत्रापीति ॥ (रेवतीवाक्ये विनियोगप्रयोगयोरेव राजसूयन्यायेन विधानान्न कर्मभेद इति कथनम्) प्रकृतप्रत्यभिज्ञानातेतच्छब्दश्रुतेः प्रमाणाभावाच्च न तावत्कर्मान्तरम् । सिद्धान्ते वक्ष्यमाणरीत्यैव चाश्रयालाभात्नापि गुणफलसंबन्धः । अतो वायव्यवाक्यवदेव रेवत्यधिकरणकाग्निष्टोमस्तोत्रभावनोत्तर कालविशिष्टस्य तस्यैव कर्मणः प्रयोगस्य फले विधानमित्याद्यः पक्ष इत्यर्थः । नहि अत्र दध्यादिरूपगुणस्येवेत्पत्त्यन्वयित्वेनोत्पत्त्यन्तरापादकत्वसंभवः- कर्तृकालादिरूपस्य प्रयोगान्वयितया प्रयोगविशेषणत्वस्य त्वयापि वक्तव्यत्वादिति सूचयितुमिष्यते चेत्युक्तम् ॥ (अकॢप्तकार्यकल्पनाभिया सामाङ्गत्वेन न रेवत्या विधानं किन्तु स्तोत्राङ्गतयेत्युपपादनम्) तदनुवादेनेति ॥ अग्निष्टोमस्तोत्रानुवादेनेत्यर्थः । यद्यपि रेवतीनां सामाधारतैवाग्निष्टोमसामपद समभिव्याहारात्प्रतीयते- तथापि अकॢप्तकार्यकल्पनापत्तेर्न सामाङ्गत्वेन रेवतीविधिः, किन्तु पार्ष्ठिकान्वयलभ्यं सामसंबन्धमनूद्य विशेषणप्रधानमग्निष्टोमशब्दमङ्गीकृत्य स्तोत्राङ्गतयैव मन्त्रविध्युक्तिरिति भावः । रेवत्याख्यगुणमात्रस्य विधाने विलिङ्गैतच्छब्देन परामर्शयोगात्तद्विशिष्टवारवन्तीयगुणमाह रेवत्यधिकरणकेति ॥ अप्राप्तत्वादिति ॥ एतदेवोपपादयति वारवन्तीयमिति ॥ (रेवतीवारयन्तीययोः पार्ष्ठिकबोधेन वैशिष्ट्ये रेवतीविशिष्टवारवन्तीयस्य धात्वर्थस्यापि अक्रियारूपस्य यागाश्रयेण अग्निष्टोमस्तोत्राश्रयेण वा फलसंबन्धः) अत्र चाद्ये पक्षे एतच्छब्दोपपत्तावपि नाग्निष्टोमस्तोत्रस्य रेवत्यङ्गकस्य फलसंबन्धः- अग्निष्टोमसामपदस्य विशेषणप्रधानत्वे लक्षणापत्तेः, अपितु रेवत्यधिकरणकवारवन्तीयसाम्न एव ॥ यद्यपि रेवतीवारवन्तीययोः कारकत्वात्परस्परवैशिष्ट्यासंभवः- तथापि कृत्वाशब्दोक्तभावनायां प्रथमतो द्वयोरन्वयाङ्गीकारेण पार्ष्ठिकबोधे रेवतीनां वारवन्तीयवैशिष्ट्ये बाधकाभावाद्रेवतीषु कृत्वा वारवन्तीयं तेन फलं भावयेदित्यर्थे नानुपपत्तिः । तस्यच स्वरसमाहारात्मकस्य ध्वन्यादिशब्दरूपतया सौभरादिवत्सिद्धरूपत्वेनाऽश्रयापेक्षायां प्रकृताग्निष्टुद्यागस्यैवाऽश्रयत्वोपपत्तेर्यजेत्यनुवादः । नच गायतिधातुवाच्यत्वात्साम्नः क्रियारूपत्वम्-ऽगडि वदनैकदेशेऽ इत्यादौ गण्डादीनां धातुवाच्यत्वेऽपि सिद्धरूपत्वेनाक्रियात्मकत्वात्सामशब्दस्य सामार्थोपायः कश्चिद्गौणः स्वर इति श्रुतेः षड्जादिस्वरसमाहारवाचित्वात्स्वरशब्दस्य "मारुतस्तूरसि चरन्मन्द्रं जनयति स्वरम् । " इत्यादिसङ्गीतशास्त्रपर्यालोचनया सिद्धरूपवारवन्तीयसंयोगविभागविभागजनितध्वन्यात्मकशब्दविशेषवाचित्वावगमेन वारवन्तीयादेः सिद्धत्वावगतेश्च । अतस्तस्याश्रयापेक्षायां युक्तमेव तस्याश्रयत्वम् । शक्यते हि साम्नाऋगक्षराभिव्यक्तिद्वारा स्तोत्रमिव यागः साधयितुम् । अतश्च सौभरसाम्नः स्तोत्राश्रितत्वमिव वारवन्तीयस्यापि यागाश्रितत्वं तदीययाज्यादिमन्त्राधारतयोच्चैष्ट्वादिवत्न विरुध्यते । अतएव रेवतीनामपि याज्यादिकार्ये निवेशोऽप्युन्नेयः । काम्येनच वारवन्तीयेन सामान्यविधिप्राप्तस्यैकश्रुत्यादेर्बाधेऽपि न क्षतिः । यदित्वग्निष्टोमसामेत्यनुवादानुप पत्तिराशङ्क्येत, तदाग्निष्टोमस्तोत्रस्यैव वायव्यावाक्ये विशिष्योपस्थितेस्तस्यैवाश्रयत्वम् । तस्य चाग्निष्टुद्यागसंबन्धित्वेन प्राप्तेर्यजिषष्ठ्यन्तैतच्छब्दकृत्वाप्रत्ययानामनुवादत्वमिति न कश्चिद्दोषः ॥ (रेवत्या अग्निष्टोमसंबन्धस्य फलसंबन्धस्य च विधानेऽपि भावनोपसर्जनभावनान्तराङ्गीकारादवाक्यभेदः) द्वितीये पक्षे यद्यपि रेवतीनामग्निष्टोमस्तोत्रमात्रवृत्तित्वं मान्यतो लभ्यते, येन तस्याश्रयत्वेन प्राप्त्याग्निष्टोमसोमेत्यनुवाद उच्येत- तथापि रेवतीनामग्निष्टोमस्तोत्ररूपाश्रयसंबन्धस्यानेनैव विधानेन न कापि क्षतिः । नच वाक्यभेदः- कृत्वाशब्दोक्तभावनायां रेवतीष्वग्निष्टोमस्तोत्रं प्रकृत्वेत्येवमन्वयेन तस्या उत्तरभावनायामन्वयाङ्गीकारेण तदप्रसक्तेः । अतश्च यथैव सिद्धान्ते रेवत्यादिविशिष्टस्तोत्रभावनाविशिष्टयाग भावनाविशिष्टगुणभावनाविध्यङ्गीकारेऽपि न क्षतिरिति भावः ॥ (प्रथमपूर्वपक्षस्य द्वितीयपक्षोपक्रम एव दूषितत्वाद्द्वितीयपक्षे स्तोत्रद्वारा यागस्य स्तोत्रस्य वाश्रयत्वासंभवोपपादनम्) प्रथमपूर्वपक्षस्य द्वितीयपक्ष एव दूषितत्वात्तद्दूषणमुपेक्ष्य द्वितीयं पक्षं प्रकरणादाश्रयलाभोपपादने किं यागस्य साक्षादाश्रयत्वम्? उताग्निष्टोमस्तोत्रद्वारा वेति विकल्पाशयेन दूषयन् सिद्धान्तमाह सिद्धान्तस्त्त्विति ॥ आश्रयत्वमिति ॥ अग्निष्टोमस्तोत्रस्यादृष्टविधया यागाङ्गत्वात्तद्द्वारा यागस्याश्रयत्वोपपत्तिरसंभवदुक्तिकेति तुशब्देन सूचितम् । दृष्टविधया हि कृतिसाध्यधात्वर्थसंबन्धित्वं गुणस्यापेक्षितम् । अदृष्टविधया हि तदाश्रयणे गुणस्याश्रयं विनापि फलकरणत्वस्यादृष्टद्वारोपपत्तेरा श्रयस्याकाङ्क्षाया एवाभावप्रसङ्गात् । अतएव आश्रयलक्षणे अदृष्टाद्वारकसंबन्धेन गुणविशेषावच्छिन्नत्वं निवेशितं पूर्वाधिकरणे । अतो न तद्द्वाराश्रयत्वमित्यर्थः । दूषणान्तरमप्याह अग्निष्टोमस्तोत्रस्येति ॥ (रेवतीनामातिदेशिकर्ग बाधकत्वमेव युक्तमिति सर्वस्तोत्राश्रयत्वापत्त्युपपादनम्) आतिदेशिकेति ॥ औपदेशिकी ह्यग्निष्टोमस्तोत्रस्योपस्थितिर्वायव्यऋगधिकरणत्वेनेति रेवतीभिरौपदेशिकवायव्याबाधप्रसङ्गापेक्ष्यातिदेशप्राप्तसर्वस्तोत्राश्रयत्वाङ्गीकारेण तदीयातिदेशप्रापितऋ ग्बाधस्य न्याय्यत्वेन सर्वस्तोत्राणामेवाश्रयत्वापत्तिरित्यर्थः ॥ नच काम्येन नित्यबाधो न्यायसिद्ध एवेति वाच्यम्- रेवत्यधिकरणवारवन्तीयसाम्नो गुणत्वपक्षे साम्नः काम्यत्वेऽपि रेवतीनां तदभावात्, रेवतीनां गुणत्वपक्षेऽपि यावत्ताभिरातिदेशिकऋग्बाधः संभवति, न तावदौपदेशिकवायव्याबाध उचित इति भावः ॥ (साम्नः क्रियारूपत्वपरवार्तिकदूषणम्) यत्तु वार्तिके आत्मना ह्यक्रियारूपैर्गुणैराश्रीयते क्रिया । वारवन्तीयगीतेस्तु क्रियायाः किं प्रयोजनम् ॥ इत्यादिना साम्नः क्रियारूपत्वेनाश्रयाकाङ्क्षाभावान्न गुणफलसंबन्ध इत्युक्तम्, तत्प्रौढ्येति दूषयितुमनूद्य दूषयति नचेति ॥ व्याख्यातपूर्वमेतत् । (चतुष्टोमप्रकरणगतस्य वारवन्तीयमग्निष्टोमसाम कार्यमिति वचनस्याग्निष्टुत्प्रकरणगतत्वोपपादनम्) प्राकरणिकेनेति ॥ यद्यपीदं वचनमेतदग्निष्टुद्यागात्पूर्वं चतुष्टोमाग्निष्टुत्प्रकरणे ताण्ड्यब्राह्मणे आम्नातम्, नैतदग्निष्टुत्प्रकरणे- तथापि चतुष्टोमस्य निकायित्वेनोत्तरैतदग्निष्टुत्प्रकृतित्वादतिदेशप्राप्त वचनातिदेशत्वेन प्राकरणिकवाक्येनेत्युक्तम् । अतएव "अथ पुनर्विशिष्टे यागे उपादीयमाने तद्रेवतीषु वारवन्तीयं साम कथं भवतीत्युच्यते" इत्याशङ्कोत्तरपरं वचनादिति भाष्यमातिदेशिकवचनं द्रष्टव्यमिति वार्तिके व्याख्यातम् ॥ (रेवतीगुणत्वपक्षेण वारवन्तीयवाक्यस्य प्राकरणिकस्याश्रयसमर्पकत्वनिरासः) गौरवभियेति ॥ .॥ परोद्देशप्रवृत्तकृतिकारकत्वरूपाङ्गत्वापेक्षया कर्मत्वरूपाश्रयत्वस्य लघुभूतत्वमित्यर्थः ॥ नचास्मिन् पक्षे आतिदेशिकऋग्बाधापेक्षयौपदेशिकर्ग्बाधापत्तिर्दूषणम्- स्तोत्रान्तराणामाश्रयित्वे तदीयानामृचां साम्नश्च बाधापत्तेरुभयबाधापेक्षयौपदेशिकवायव्याबाधस्योचितत्वेनाग्निष्टोमस्तोत्रस्याश्रयत्वौचित्यादिति भावः ॥ .॥ एवमाश्रयलाभसंभवेन रेवत्याधारवारवन्तीयगुणस्य फले विधानमिति प्रथमपक्षस्याश्रयलाभादसंभवं प्राचीनोक्तं शिथिलमनुसंधाय वारवन्तीयगुणस्यात्र प्राप्ततया विधेयत्वाभावेन तदसंभवमुपपादयति साम्न इति ॥ वस्तुतस्तु प्राकरणिकस्याप्यस्य वाक्यस्यातिदेशप्राप्तस्यापि चतुष्टोमवारवन्तीयसाम्नोऽग्निष्टोम स्तोत्राङ्गत्वबोधकत्वमिहचाश्रयसंबन्धबोधकत्वमिति वैरूप्यापत्तिः । अन्यथा वायव्याधिकरणत्वेनाप्येतदग्नि ष्टोमस्तोत्रे वारवन्तीयस्याङ्गत्वेन प्राप्त्यनापत्तेर्नाश्रयसंबन्धबोधकत्वं तस्य संभवतीति तल्लाभोपपत्तावपि इत्यपिशब्देनोक्तम् ॥ (अग्निष्टोमस्तोत्ररूपाश्रयविशिष्टगुणविधानस्याश्रयत्वस्य कर्मत्वरूपत्वाद्वैशिष्ट्यासंभवादिना निरासः) कॢप्तप्रयोजनत्वादिति ॥ अग्निष्टोमस्तोत्ररूपाश्रयस्यातिदेशेनैतद्यागाङ्गतया कॢप्तप्रयोजनत्वा दित्यर्थः ॥ अग्निष्टोमस्तोत्राश्रयविशिष्टरेवतीनां फले विधानेऽप्युभयोरपि कारकत्वाद्वैशिष्ट्यासंभव इत्याह आश्रयस्येति ॥ ननु सोमादिवदेव प्रथमत उभयोरपि गुणभावनायामन्वयाङ्गीकारेण पार्ष्ठिकं तयोर्वैशिष्ट्यं संभवत्येवेत्यत आह कर्मत्वातिरिक्तेति ॥ गुणभावनायामन्वयो न तावत्करणत्वेन- तथात्वे भावार्थाधिकरणन्यायप्रवृत्त्या तस्यैव फलसंबन्धापत्तेः, करणत्वेनोपस्थितस्य गुणसंबन्धायोगाच्च । नापीतिकर्तव्यतात्वेन- कॢप्तप्रयोजनत्वात्, गुणाङ्गत्वापत्तेश्च, अतः परिशेषात्कर्मत्वेन, तदाश्रयणे यदीप्सितकर्मत्वेन, तदोद्देश्यानेकत्वात्वाक्यभेदापत्तिः, गुणस्याश्रयाङ्गतापत्तिश्च, यदित्वनीप्सितकर्मत्वेन, तदापि फलस्यापि कर्मत्वेनान्वयात्भावनाया द्विकर्मकत्वाद्वाक्यभेदापत्तिरित्यर्थः । स्तोत्रस्यैवेति ॥ स्तोत्रस्यावच्छेदकाङ्गीकारे यजेतेत्यनुवादानुपपत्तिरपि तुशब्देन सूचिता ॥ (भवनाभेदशङ्का) क्त्वाप्रत्ययेति ॥ समानकर्तृकयोः क्रिययोः पूर्वकालीनक्रियावाचकधातोः परतो विहितस्य क्त्वाप्रत्ययस्य क्रियाभेदाभावेऽनुपपत्तिरित्यर्थः ॥ (रेवतीकरणयागाश्रयभावनाबोधोपपत्तिः) नचेति । यद्यपि रेवतीष्विति पदमग्निष्टोमस्तोत्रभावनान्वयीति न रेवतीकरणकयागाश्रयकभावनाबोधः संभवति- तथाप्येतेनेत्येतच्छब्दस्य वारवन्तीयवाचिनोऽपि दाक्षायणपदवत्रेवतीगुणपरामर्शकत्वोपपत्तेः रेवतीकरणकयागाश्रयकभावनाबोधोपपत्तिरित्याशयः । लघुभूतत्वमेवोपपादयति तथाहीति । (वारवन्तीयपदानुवादत्वसमर्थनम्) अग्निष्टुद्यागविकारत्वादिति ॥ त्रिवृदग्निष्टुदग्निष्टोमः इति वाक्यविहितपूर्वाग्निष्टुतस्तत्पूर्वतन चतुष्टोमाग्निष्टुद्विकारत्वात्तदतिदेशपरंपरया प्राप्तत्वाद्वारवन्तीयपदमनुवादः । यद्यपि चाग्निष्टोमस्तोत्रस्य वारवन्तीयस्य चातिदेशात्प्राप्तौ तदुद्देशेन विधाने वैशिष्ट्यासंभवात्वाक्यभेदः प्राप्नोति- तथापि वैशिष्ट्यसंपत्तये "विशिष्टविधिसन्दष्टं प्राप्तं यच्च विधीयते" इति विशिष्टविधिसन्दष्टन्यायेनातिदेशप्रवृत्तेः पूर्वप्रवृत्त्यङ्गीकारेण वा वायव्यावाक्य इव विधानेऽपि प्राप्तत्वादनूद्यत इत्युक्तम् ॥ (एतस्यैवेति षष्ठ्यन्तस्य प्रकृतिविकृतिभावबोधकत्वम्) ननु षष्ठ्यन्तैतच्छब्दबलात्कर्मान्तरस्याप्यस्य पूर्वकर्माङ्गत्वप्रतीतेः कथं फलोद्देशेन विधानमित्यत आह षष्ठ्यन्तैतदिति ॥ एतत्पदस्याप्युद्देश्यसमर्पकत्वे उद्देश्यानेकत्वप्रयुक्तवाक्यभेदापत्तिः, पूर्वयागप्रकृतिकत्वरूपसंबन्धानुवादकत्वे तु तदनापत्तिः ॥ (सर्वनाम्नां प्रस्तोष्यमाणपरामर्शित्वेन तेनेत्यस्योपपत्तिः) तृतीयान्तेति ॥ यद्यपि पूर्वपरामर्शित्वं सर्वनाम्नाम्- तथापि अथैष ज्योतिरित्यादिवाक्यगतैतच्छब्दस्य प्रस्तोष्यमाणकर्मवचनत्वस्यापि दृष्टत्वात्सर्वनाम्नां पूर्वपरामर्शित्वत्यागेन प्रस्तुतप्रस्तोष्यमाणसाधारण्येन सन्निहितमात्रवाचिताङ्गीकारादिहापितस्य न विरोध इत्यर्थः ॥ (अवेष्टौ प्रयोगान्वयिकर्तृविधान एव तात्पर्याद्यथा प्रयोगभेदमात्रं तथा प्रकृते तादृशकालविधानात्तदेवेति शङ्का) अवेष्टिवदिति ॥ राजसूये राजकर्तृके अवेष्टिसंज्ञकाः, पृथक्प्रयोगाः पञ्चेष्टीराम्नाय "यदि ब्राह्मणो यजेते" त्यादिश्रुतैर्वाक्यैः ब्राह्मणकर्तृत्वस्य विधानात्कर्तुश्च प्रयोगान्वयित्वेन राजकर्तृकपूर्वप्रयोगे निवेशासंभवादवेष्टेः प्रयोगान्तरमेवविधीयते इत्युत्तरत्र वक्ष्यते, तथेहापि उत्तरकाललक्षणगुणस्य प्रयोगान्वयित्वात्पूर्वयागीयवायव्यावाक्यविहितप्रयोगात्प्रयोगान्तरमेवापद्यते न कर्मान्तरत्वमित्यर्थः । संभवत्प्राप्तिकस्येति ॥ यद्यग्निष्टोमस्तोत्रभावना प्राप्तत्वान्न विधीयेत, तदाविधेयक्रियाविशेषणत्वेन रेवतीनां विधानायोगात्श्रुतेन यजेतेत्यनेन विधिना विधेयत्वेच पूर्वोक्तो वाक्यभेदः । अतस्तस्याः प्राप्ताया अपि विधाने सति तस्या उत्तरकालत्वसंबन्धेनोत्तरभावनान्वयेन यदुत्तरकालत्वं तस्य वायव्यावाक्येनाप्राप्तस्य रेवतीगुणफलसंबन्धोभयविधानकृतवाक्यभेदपरिहारार्थं कृत्वाशब्दोक्तभावान्वयाङ्गीकारेण विधेयत्वेऽपीत्यर्थः ॥ (रेवतीगुणस्य तात्पर्यगत्या विधीयमानस्य कर्मभेदापादकत्वम्, स्तोत्रमात्रभेदकत्वशङ्कानिरासश्च) अविघात इति ॥ सर्वत्रहि सङ्ख्यावद्गुणस्यापि विधेयस्यैव भेदकत्वादिहच पूर्वोक्तरीत्या रेवतीनां फलविधानानुपपत्तेः पूर्वयागेच वायव्यावरोधे निवेशासंभवाद्रेवतीविशिष्टयागभावनाया विधौ रेवतीवैशिष्ट्यस्याग्निष्टोमस्तोत्रद्वारकतया यागे आश्रयितव्ये वारवन्तीयमग्निष्टोम साम कृत्वेत्यनुवादस्य तात्पर्यग्राहकत्वमात्राङ्गीकारात्तात्पर्यगत्या विधीयमानो रेवतीगुणः उत्पत्त्यन्वयित्वेन कर्मोत्पत्त्यन्तराक्षेपकत्वात्कर्मान्तरत्वापादक इत्यर्थः । नन्वेवं तर्हि रेवतीगुणस्य अग्निष्टोमस्तोत्रान्वयित्वात्तद्भेदकत्वमेव स्यान्न यागभेदकत्वमिति शङ्कानिरासोऽविघातपदेन सूचितः । तथात्वे फलोद्देशेन यागविनियोगवत्प्रयोगान्तरस्यापि अवश्यविधेयत्वापत्तेर्लाघवेन कर्ममात्रभेदकत्वस्यैव युक्तत्वादित्यर्थः ॥ (पूर्वोत्तरकल्पप्रयोजनम्) प्रयोजनं पूर्वपक्षे पूर्वाग्निष्टुत्येव काम्यगुणानुष्ठानात्सिद्धान्तेच निकायिनां च पूर्वस्योत्तरेषु प्रवृत्तिः स्यादिति आष्टमिकन्यायादतिदिष्टपूर्वाग्निष्टुद्धर्मकयागान्तरानुष्ठानात्स्पष्टमिति नोक्तम् ॥ इति द्वादशं रेवत्यधिकरणम् ॥ (भाट्टदीपिका) (१३ अधिकरणम् । ) (अ.२ पा.२ अधि.१३) सौभरे ॥ ब्रह्मसामाख्यं स्तोत्रं प्रकृत्य समाम्नातैः यो वृष्टिकामो योऽन्नाद्यकामो यः स्वर्गकामः स सौभरेण स्तुवीत "इत्येतैर्वाक्यैरुक्तस्तोत्राश्रितं सौभरं साम फलत्रयोद्देशेन विधीयते, उद्देश्यानेकत्वेन स्तुवीतेत्यस्यानुषङ्गेण वाक्यभेदप्रतीतेः । सौभरे च शाखाभेदेन निधनाख्यान्तिमसामावयवाधारतया हीषू ऊर्कित्यादीन्यक्षराण्याम्नातानि । तदेवं सौभरं प्रकृत्य "हीषिति वृष्टिकामाय निधनं कुर्यात्, ऊ इति स्वर्गकामाय ऊर्गित्यन्नाद्यकामाये"ति श्रुतम् । तत्र वृष्टिकामादिशब्दानां फलपरत्वात्तदुद्देशेनैव हीषादयो गुणा विधीयन्ते । सौभरञ्च प्रकृतत्वाद्यूपादिवदाश्रयः । निधनाधारतया हीषादिपाठस्यैव नियामकत्वाद्भागान्तरे स्तोभाद्यक्षरान्तरबाधापत्तेश्च न निधनातिरिक्तभागस्याश्रयत्वापत्तिः । नच लाघवाद्वृष्टिसाधनसौभरीयनिधनेऽ नियमेन प्राप्तानां हीषादीनां नियममात्रकरणाद्व्यवस्थार्थत्वं शङ्क्यम्- तथात्वे वृष्टिकामादिपदैः तत्तत्साधनीभूतसौभरलक्षणापत्तेः, तस्य च निधनविशेषणत्वे विशिष्टोद्देशापत्तेश्च । अतः सौभरफलात्फलान्तरार्थानि हीषादीनीति प्राप्ते नियमविधिलाघवानुरोधाद्वृष्टिकामादिपदैर्वृष्टिसाधनसौभरलक्षणामङ्गीकृत्यापि हीषादिनियमविधि रेवाश्रीयते । पक्षप्राप्तिश्च पाठान्निधनस्थान एवेति नियमस्यापि तत्स्थानकत्वलाभः । वस्तुतस्तु नियमविधिलाघवानुरोधेन हीषादेर्वृष्ट्याद्यर्थतैव स्वसाधनसौभराधारत्वसंबन्धेनाश्रीयत इति न लक्षणापि । संबन्धघटकीभूतञ्च सौभरं न सौभरत्वावच्छिन्नम्, अपितु सौभरविशेष एव । शाखाभेदेन हि क्वचिद्विजातीयानि सौभराणि निधनान्तरयुक्तानि समाम्नातानि । तत्रच हीषः पक्षेऽप्यप्राप्तत्वान्न तस्य सौभरस्य संबन्धघटकत्वम्, अपितु यज्जातीयसौभरेहीषादीन्यनियमेन समाम्नातानि तज्जातीयस्यैव तत् । अतश्च वृष्ट्यर्थं निरुक्तसंबन्धेन हीषेवेति नियमकरणात्संबन्धघटकीभूतसौभरे निधनान्तरव्यावृत्तिवद्विजातीयसौभरान्तरस्यापि वृष्ट्याद्यर्थत्वव्यावृत्तिसिद्धिः । अतश्च तन्नित्यप्रयोगविषयमेव संपद्यत इति विवेकः ॥ १.३ ॥ इति त्रयोदशं सौभराधिकरणम् ॥ इति श्रीखण्डदेवविरचितायां भाट्टदीपिकायां द्वितीयाध्यायस्य द्वितीयः पादः ॥ (प्रभावली) (नित्यविधिसन्निधिपठितकामार्थविनियोजकवाक्यमेवैतदधिकरणविषय इति निरूपणम्) ताण्ड्यब्राह्मणे "षोडशिसंस्थावान्तरप्रकरणे सौभरमुक्थ्यानां ब्रह्मसाम भवती" त्यनेन षोडश्यपूर्वसाधनीभूतब्रह्मसामस्तोत्रोद्देशेन समाम्नायावगतं सौभरं नित्यतया विहितम् । तथैवातिरात्रसंस्थावान्तरप्रकरणे "यदि बृहत्सामातिरात्रः स्यात्, सौभरमुक्थ्यानांसाम कार्यम् । तथा यदि रथन्तरं साम सौभरमुक्थ्येषु कुर्यादि"ति वचनाभ्यां क्रमेण उक्थ्यत्रयोद्देशेन नैमित्तिकतयापि विहितम् । एवं समाम्नानेऽपि नित्यविधिसन्निधौ पठितं यत्तस्यैव कामार्थत्वेन विनियोजकवाक्यमात्रं प्रस्तुताधिकरणविचारोपयुक्तमित्युदाहरति ब्रह्मसामाख्यमिति ॥ (फलत्रयोद्देशेन स्तोत्राश्रितसौभरविधानोपपादनम्) सौभरसाम्नश्च षड्जादिस्वरसमूहात्मकध्वन्यादिशब्दात्मकत्वेन सिद्धरूपत्वस्य पूर्वाधिकरणे साधितत्वात्तस्य फलसंबन्धे आश्रयापेक्षायां प्रकरणात्ब्रह्मसामस्तोत्रस्य आश्रयत्वमिति बोधयितुमाश्रितमित्युक्तम् । ततश्च सौभरस्यापि क्रत्वर्थतया प्राप्तत्वादुभयोर्धात्वर्थोपपदार्थयोः प्राप्तावैन्द्रवायवाग्रानितिवत्धात्वर्थस्यैव विधानं यद्यपि प्राप्नोति- तथापि स्तोत्रस्यैव फलसंबन्धे तस्य बहिःक्रतुप्रयोगापत्तेस्तत्र सौभरस्याप्राप्तस्यापि विधाने विशिष्टविधिगौरवापत्त्या न तदाश्रयणमिति भावः । एतेन सौभरस्य गीतिरूपक्रियावाचित्वाद्वारवन्तीयवदाश्रयानपेक्षणात्स्तुवीतेत्यनुवादानुपपत्तिमाशङ्क्य स्तुवीतेत्यनेनैकवाक्यत्वात्तदनुवादान्यथानुपपत्त्यैव तृतीयान्तसौभरपदेन सौभरविशिष्टकरणत्वस्यैव करणतासंबन्धेन विधानात्तस्य निरूपकापेक्षायामाश्रयत्वेन स्तोत्रस्यान्वयात्तदनुवादोपपत्तिः, वारवन्तीयस्यतु द्वितीयान्तत्वेन करणत्वाभावात्कृत्वाशब्दार्थं प्रति कर्मत्वान्नाश्रयापेक्षेति यत्शास्त्रदीपिकायां प्रयासकरणं तत् अपास्तम्- वारवन्तीयस्याप्येतेनेति तृतीयान्तेन परामर्शात्करणत्वोपपत्तेर्वैषम्ये प्रमाणाभावाच्च । इत्येतैर्वाक्यैरिति यदुक्तं तस्योपपत्तिमाह उद्देश्यानेकत्वेनेति । यो वृष्टिकाम इत्येवं यच्छब्दत्रयस्य तच्छब्दत्रयसापेक्षत्वात्स सौभरेण स्तुवीतेत्येवमनुषङ्गेण प्रत्येकान्वयात्भिन्नवाक्यतैवेष्टेत्यर्थः ॥ निधनाख्येति ॥ साम्नो हि प्रस्तावोद्गीथप्रतीहारोपद्रवनिधनाख्याः पञ्च भक्तयः । तेषु यन्निधनाख्योऽन्तिमः सामावयवस्तदाधारतयेत्यर्थः ॥ (भावनाभेदस्य प्रासंगिकत्वातपवादाच्च संगतिद्वयनिरूपणं संशयाकारनिर्देशश्च) तत्र सङ्ख्यावत्गुणस्यापि साक्षात्भावनाभेदकत्वायोगादिह गुणप्रकरणे धात्वर्थभेदाभेदयोः विचार्यत्वादत्रचोभयथापि धात्वर्थभेदात्प्रकरणासङ्गतावपीन्द्रियकामाधिकरणात्प्रभृति प्रासङ्गिकभावनाभेदस्यापि विचार्यत्वात्तत्सङ्गतिं तथेन्द्रियकामाधिकरणरेवत्यधिकरणयोः द्वयोरप्यपवादादापवादिकीमनन्तरसङ्गतिं तथा किं हीषादिस्तोभाक्षराणि प्रकृतसौभराश्रितानि वृष्ट्याद्यर्थत्वेन विधीयन्ते, उत वृष्ट्याद्यर्थं सौभर एवानियमेन प्राप्तानि नियम्यन्त इति संशयञ्च स्पष्टत्वादप्रदर्श्य पूर्वपक्षमेवाह तत्रेति ॥ (स्वत एव साध्यसौभराश्रयहीषादिविधिरिति पूर्वपक्षः) फलपरत्वादिति ॥ स्वर्गकामाधिकरणन्यायेन लक्षणया फलपरत्वादित्यर्थः । तदुद्देशेनैवेति ॥ तादर्थ्यचतुर्थ्या हीषादीनां शेषत्वापरपर्यायतादर्थ्यस्य वृष्ट्यादीनां शेषित्वापरपर्यायोद्देश्यत्वस्यच प्रतीतिस्तदुद्देशेन विधाने हेतुत्वेनैवकारेण सूचिता । नएसौभरं चेति ॥ हीषाद्यक्षराणि तावत्सिद्धरूपाणि सामभागपरिपूरकत्वेन योग्यत्वात्प्रकृतं सौभराख्यं सामैवाश्रयत्वेन गृह्णन्ति । युक्तंहि तस्य स्वावयवद्वारा स्तोभाधारत्वात्दृष्टविधया हीषादिसंबन्धित्वमिति भावः । साम्नः स्वावयवद्वारा स्तोभाक्षरसाध्यत्वादाश्रयत्वमित्यर्थः । साम्नः सिद्धरूपत्वेन साध्यत्वाभावादाश्रयत्वानुपपत्तिं परिहर्तुं यूपादिवदित्युक्तम् । ततश्चोत्पादनक्रियाविष्टत्वेन यूपे खदिराश्रयत्वस्येवोच्चारणक्रियाविष्टत्वेन कृतिसाध्यत्वात्ध्वन्यात्मकशब्दस्य नित्यतानङ्गीकाराच्च तस्याप्याश्रयत्वस्योपपत्तिरिति भावः ॥ (निधनपदानुवादत्वेन हीषादेर्निधनस्थानकत्वस्यापि विधानशङ्कानिरासः) ननु हीषादेर्निधनस्थानकत्वस्य फलसंबन्धस्य च विधाने वाक्यभेदापत्तिरित्यत आह निधनाधारतयेति ॥ अतश्च निधनपदस्यानुवादत्वेन विधेयसमर्पकत्वाभावात्न तदापत्तिरित्यर्थः ॥ (सिद्धान्ताभिमतनियमविधित्वासंभवेनापूर्वविधित्वमेव युक्तमिति निरूपणेन परिहारः) यत्तु सिद्धान्ते पूर्वपक्षेऽपूर्वविधित्वापत्तेर्नियमविधित्वलाभाय न गुणफलसंबन्ध इत्युच्यते, तदनुवदति नचेति ॥ किंनिधनपदमुद्देश्यसमर्पकमुत वृष्टिकामपदं वा । नाद्यः- तस्य पाठत एव प्राप्तिसंभवेन वैयर्थ्यात्, वृष्टिकामपदेन विशेषणे विशिष्टोद्देशापत्तिः । वृष्टिकामपदे सौभरलक्षणापत्तिश्च । अतएव न द्वितीयः- वृष्ट्यादिसाधनसौभरवृत्तिनिधनोद्देशेनापि हीषादेः पाठतः प्राप्तत्वेन विधानासंभवाच्च । यदितु वृष्ट्यादिसाधने सौभर इव तदसाधनसौभरनिधनेऽपि कदाचिद्धीषादेः प्राप्तिसंभवात्तद्व्यावृत्तिफलको नियमविधिरित्युच्यते, तदा नित्यनैमित्तिकसौभरप्रयोगनिधनाधारस्तोभाक्षराभावेन सापेक्षत्वापत्तिः । अतो लघुभूतस्यापि नियमविधेरसंभव इत्यभिप्रेत्य दूषयति तथात्व इति ॥ अतः सौभरस्य हीषादिनिधनस्यच फलभूते द्वे वृष्टी तदुभयमेलनान्महती वृष्टिरिति पूर्वपक्षे प्रयोजनं दर्शयन् तमुपसंहरति अत इति ॥ (आश्रयलाभेन गुणविधित्वेऽपि नियमविधिलाघवानुसारेण व्यवस्थापकत्वमेव युक्तमित्युपपादनम्) प्राचीनैराश्रयालाभात्गुणफलसंबन्धविधानस्य दूषितस्यापि पूर्वोक्तरीत्या आश्रयलाभसंभवेनायुक्ततां तद्दूषणस्य मत्वा नियमविधिलाघवमात्रेणैव सिद्धान्तमाह नियमविधीति ॥ (नियमविधिलाघवेनान्यत्रेव लक्षणाश्रयणमपि न दोषायेत्यादिविवेचनम्) फलत्रयार्थमपि सौभरं योगसिद्ध्यधिकरणन्यायेनैकस्मिन् प्रयोगे सकृदुच्चरितमेकमेव फलं साधयति, नेतरत्- सौभराङ्गत्वेनैकार्थत्वात्त्रीण्यपि तानि विकल्पेन प्राप्येरन् । ततश्च वृष्टिफलार्थे सौभरप्रयोगे यथा हीषः प्राप्तिः, तथान्यान्यपि विकल्पेन प्राप्येरन्निति हीषः पक्षे प्राप्तस्य युक्तो नियमः । सोऽपिच विधेयहीषादिगतफलसंभवे उद्देश्यगतत्वेन तत्फलाङ्गीकारस्यान्याय्यत्वात्शेषनियम एव ॥ प्रत्यक्षस्यापि पाठस्य विधिकल्पनया सामान्यमुखेनच वृष्टिकामप्रयोगमुपारूढस्य मन्थरप्रवृत्तिकतया ततः पूर्वप्रवृत्त्यङ्गीकारेणात्र हीष एव विधेयत्वात् । अतश्च तद्गतस्यैव नियमस्य फलत्वात्शेषिनियमाभावेन नित्यनैमित्तिकसौभरीयप्रयोगे हीषादिप्राप्त्यविघात इति हीषादिनियमविधिरेवेत्येवकारेण सूचितम् । नियमविधिलाघवानुरोधेन वार्त्रघ्नीपौर्णमासीपदे पौर्णमासीप्रधानसंबन्ध्याज्यभागलक्षणायाः प्रयाजशेषवाक्ये विभक्त्योर्लक्षणायाश्चाङ्गीकारातिहापि तस्या अदुष्टत्वमपिना सूचितम् ॥ पाठादिति ॥ यदि तु पाठस्य निधनाख्यद्वारसंबन्धेन कृतार्थत्वान्न नित्यनैमित्तिकप्रयोगे श्रुतिकल्पकत्वमिति तत्प्रयोगे हीषाद्यप्राप्तिस्तदवस्थेत्युच्येत, तदा वृष्टिसाधनसौभरमात्रलक्षणायामपि लघुभूतनियमफलकत्वलाभायैव निधनस्थानकत्वलाभः । एतद्विध्यभावेहि पाठेन निधन एवानियमेन हीषादि प्राप्येत ॥ ततश्च विधिफलसामर्थ्यादेव निधनस्थानकत्वलाभः, न तु पाठात् । अतएव नियमापेक्षितपाक्षिकत्वसिद्ध्यर्थं कल्पितापि श्रुतिः सामान्यतो यत्किञ्चित्प्रयोगवृत्तिसौभरीयनिधनसंबन्धितयैव कल्प्यत इति युक्तम् । तया हीषादेर्नित्यनैमित्तिकप्रयोगविषयत्वं वृष्ट्यर्थसौभरेच निधनस्थानकत्वमिति कौस्तुभे द्रष्टव्यम् ॥ (लक्षणां विनैव पूर्वोक्तार्थसाधनम्) यथैव वासिष्ठानां नाराशंसो द्वितीयः प्रयाज इत्यत्र वासिष्ठाभिलषितफलजनकदर्शपूर्णमासाङ्गद्वितीय प्रयाजद्वारा वासिष्ठार्थत्वेन नाराशंसमन्त्रविधानमङ्गीकृतम्, तद्वदिहापि परंपरासंबन्धेन वृष्ट्यर्थहीषादिनियमविध्युपपत्तेर्न लक्षणापीति पक्षान्तरमाह वस्तुतस्त्विति ॥ सौभरविशेष एवेति ॥ हीषादिनिधनघटितसौभरविशेष एवेत्यर्थः । अतश्चेति ॥ वृष्टौ हीषेव विजातीयसौभरद्वारा कुर्यादिति नियमविध्यर्थे फलिते वृष्ट्यर्थसौभरविधावपि वृष्ट्यर्थं विजातीयानां सौभराणां विकल्पेन प्राप्तानां हीष्निधनकस्यैव सौभरविशेषस्य वृष्टिसाधनता नान्येषामित्यपि नियमान्तरं फलितं भवति । नहि भिन्ननिधनकसौभरस्य वृष्ट्याद्यर्थत्वेन तादृशनियमान्तराभावे वृष्टौ हीषेवेति नियमः कथमपि संपादयितुं शक्यते । निधनान्तरयुक्तस्यापि सौभरस्य तदर्थं क्रियमाणत्वात् ॥ (कांस्यभोजिन्यायस्वरूपं, तेन प्रकृतार्थनिर्णयः, पूर्वोत्तरकल्पप्रयोजनं च) अतश्च यथैव शिष्याचार्ययोः सह भोजनप्राप्तौ शिष्यस्य कांस्यभोजित्वनियममनियतपात्रभोज्या चार्योऽनुरुन्धानो लोके दृश्यत इति द्वादशाधिकरणे कांस्यभोजिन्याये वक्ष्यते, तेन न्यायेन वृष्ट्यर्थसौभरविधिरनियतसौभरग्राह्योपि द्वितीयनियममनुरुन्धानो हीषादिनिधनघटितसौभरविशेषमेव गृह्णातीति सिद्धं नियमान्तरमित्यर्थः । क्व तर्हि शाखान्तरस्थसौभरस्य निवेश इत्यपेक्षायामाह अतश्चेति ॥ सिद्धान्ते सौभरफलात्वृष्ट्यादेर्नातिरिक्तं वृष्ट्यादिफलं हीषादिभ्य इति प्रयोजनं व्यतिरेकत एव ज्ञातुं शक्यमिति नोक्तम् ॥ ॥ इति त्रयोदशं सौभराधिकरणम् ॥ इति कविमण्डन खण्डदेवशिष्य शंभुभट्टविरचितायां भाट्टदीपिकाव्याख्यायां प्रभावल्यां द्वितीयाध्यायस्य द्वितीयः पादः ॥. ॥ (भाट्टदीपिका) अथ तृतीयः पादः । (१ अधिकरणम् । ) (अ.२ पा.३ अधि.१) गुणस्तु क्रतुसंयोगात्कर्मान्तरं प्रयोजयेत्संयोगस्याशेषभूत्वात् । २,३.१ । ज्योतिष्टोमे "यदि रथन्तरसामा सोमः स्यादैन्द्रवायवाग्रान्ग्रहान्गृह्णीयात्, यदि बृहत्सामा शुक्राग्रानि"ति श्रुतम् । तत्र यदिशब्दोपात्तस्य निमित्तत्वस्य न तावद्रथन्तरे बृहति वान्वयः- तस्य विशेषणत्वेन वृत्त्यनर्हत्वात् । नाप्यन्यपदार्थे- तस्य कादाचित्कत्वाभावात् । नापि विशिष्टे ज्योतिष्टोमे- सामान्तराणामपि नियतत्वेन बृहद्रथन्तरयोरन्ययोगव्यावृत्त्या विसेषणत्वासंभवात्, ज्योतिष्टोमत्वावच्छेदेनायोगस्यापि व्यावर्तयितुमशक्यत्वाच्च । अतः समासार्थस्य केवलरथन्तरसामकत्वस्य प्रकृते कर्मणि ग्रहाग्रतानिमित्तत्वेन निवेशायोगादुभयविशिष्टकर्मान्तरमेव विधीयते, यदिशब्दस्त्वविवक्षितार्थ इति प्राप्ते बृहद्रथन्तरयोर्ज्योतिष्टोमे पाक्षिकत्वात्स्वायोगव्यावृत्त्या परस्परायोगव्यावृत्त्या वा विशेषणत्वोपपत्तिः । नच ज्योतिष्टोमत्वावच्छेदेन तदभावः- स्वावान्तरकार्यपृष्ठस्तोत्रत्वावच्छेदेन तदुपपत्तेः, अन्यथा तवापि साक्षाद्यागे प्रोक्षणावघातादौ तदसंभवावश्यम्भावात् । अतो युक्तैव रथन्तरविशिष्टस्य क्रतोर्निमित्तता । वस्तुतस्तु न क्रतोर्निमित्तान्तर्भावः- प्रयोजनाभावात्, प्रकरणावगतक्रत्वङ्गत्वबलेनान्यपदार्थसंबन्धस्यानुवादत्वात्, अन्यथा ज्योतिष्टोमरूपान्यपदार्थस्य विकृतावभावेन शुक्राग्रतादेरनापत्तेः । अतो लक्षणयापि रथन्तरमेव निमित्तम्, नैमित्तिकोऽग्रताविशेषः प्रकृतापूर्वसाधनीभूतग्रहोद्देशेन विधीयते । न च पाठादेवैन्द्रवायवाग्रत्वनियमस्य प्राप्तेस्तद्विधिवैयर्थ्यम्- ततः पूर्वमेव नैमित्तिकतया विधानात् । तत्प्रयोजनं च निमित्ताभावे प्रकृतौ विकृतौ च लोपः । यद्यपि च सर्वत्र निमित्तस्य सत्त्वे नैमित्तिकावश्यकत्वमात्रं प्रमेयम्- तथापि तस्यात्र पाठादेव सिद्धेस्तदभावे तदभाव एव प्रमेयं बोध्यम् । तस्मान्न कर्मान्तरविधिः ॥ १ ॥ ३१ ॥ इति द्वितीये रथन्तरसामाधिकरणम् ॥ (प्रभावली) (भाष्योदाहृतजगत्सामान्तवाक्यानुदाहरणे निमित्तनिर्देशेन विषयवाक्यसंग्रहः) अत्रभाष्ये "यदि रथन्तरसामेत्यादि यदि जगत्सामा आग्रयणाग्रान्गृह्णाती" त्यन्तमुदाहृतम् । तत्र जगत्सामवाक्ये कृत्स्नक्रतुसंयोगहेतुकप्रकृतानिवेशहेतोः पूर्वपक्षसाधकतया सूत्रे उपात्तस्यासंभवात्जगच्छब्दार्थाभावेनैव प्रकृतकर्मण्यनिवेशस्य दशमेसाधयितव्यत्वात्सिद्धान्तासंभवेन व्यर्थस्तदुपन्यास इत्यभिप्रेत्य प्रस्तुतविचारोपयोगितया आद्यं वाक्यद्वयमेवोदाहरति ज्योतिष्टोम इति ॥ (विषयवाक्यार्थः प्रासङ्गिकी पूर्वपादसंगतिः अध्यायसंगतिश्च) येषु दारुपात्रेषु तत्तद्देवताभेदेन सोमरसो गृह्यते ते ग्रहाः ऐन्द्रवायवमैत्रावरुणाश्विनाद्याः प्रातस्सवने गृह्यन्ते । तत्र रथन्तरसामत्वपक्षे ऐन्द्रवायवमादितः कृत्वा ते ग्रहा ग्राह्याः । बृहत्सामत्वपक्षे शुक्रमादितः कृत्वा ते ग्रहा ग्राह्याइत्युदाहृतवचनार्थः । पूर्वपादे पक्षद्वयेऽपि निश्चितविधेयत्वस्य गुणस्य क्व पूर्वत्रासंभवात्भेदकत्वं क्व वा फले विधानेन व्यवस्थार्थत्वेन वा पूर्वत्र संभवादभेदकत्वमिति निर्णीते अधुना सन्दिग्धविधेयत्वस्य गुणस्य क्व विधेयत्वात्भेदकत्वं क्व वा तदभावादभेदकत्वमिति निर्णयार्थं चिन्तान्तरारम्भ इति प्रासङ्गिकीमथवावसररूपां वा पादसङ्गतिं भेदाभेदनिरूपणादध्यायसङ्गतिञ्च पादान्तरत्वादनन्तरसङ्गत्यभावेऽप्यक्षतिञ्च स्पष्टत्वादप्रदर्श्य पूर्वपक्षमेवाह तत्रेति ॥ (यदिशब्दस्य निमित्तपरत्वनिरासः) यद्यपि यदि राजन्यं वैश्यं वा याजयेदित्यादौ यदिशब्दो निमित्तपरतया दृष्टः- तथापीह विशेषणस्य विशेष्यस्य विशिष्टस्य वा निमित्तत्वासंभवान्न तत्प्रतिपादकतया नैमित्तिकोऽग्रतागुणः क्रत्वङ्गतया विधातुं शक्यत इति पूर्वपक्षोपपादकतयोपपादयति यदिशब्दोपात्तस्येति ॥ वृत्त्यनर्हत्वादिति ॥ बहुव्रीह्यन्तपदे प्रथमोपनिपतितस्य रथन्तरादिशब्दस्यान्यपदार्थोपसर्जनीभूतस्वार्थप्रतिपादकत्वेन तस्मिन् पदान्तरोपात्तनिमित्तत्वान्वये रथन्तरपदस्य सापेक्षतया सविशेषणानां वृत्तिनिषेधात्वृत्त्यनर्हत्वापत्तेः केवलरथन्तरमात्रस्य निमित्तत्वे अग्नावपि विद्यमानस्य निमित्तत्वापत्तेश्चायुक्तं रथन्तररूपविशेषणस्य निमित्तत्वमित्यर्थः । कादाचित्कत्वाभावादिति ॥ अन्यपदार्थः सोमद्रव्यं, तत्साध्यो यागो वा । उभयथापि कादाचित्कत्वाभावात्बहुव्रीह्यन्तपदवैयर्थ्यापत्तेरैन्द्रवायवाग्रत्वशुक्राग्रत्वयोर्विकल्पापत्तेश्च न तत्रापि तदन्वय इत्यर्थः ॥ (अयोगव्यावृत्त्यान्ययोगव्यावृत्त्या वा क्रतो रथन्तरविशेषणत्वासंभवात्विशिष्टनिमित्तत्वपक्षेन रथन्तरनिमित्तत्वम्) नापि विशिष्ट इति ॥ विशिष्टे तदन्वयपक्षेऽपि किमन्यपदार्थो विशेषणं विशेष्यं वा । नाद्यः-ऽसप्तमीविशेषणे बहुव्रीहाऽविति सूत्रेण रथन्तरशब्दस्य पूर्वनिपातेन विशेषणत्वप्रतीतेर्विशेष्यत्वायोगेन व्युत्पत्तिभङ्गापत्तेः । नच विग्रहवेलायामन्यपदार्थस्य क्रतोः षष्ठ्यन्तत्वेन विशेषणत्वस्य रथन्तरस्य प्रथमान्तत्वेन विशेष्यत्वस्य च प्रतीतेर्वैशिष्ट्यसंभव इति वाच्यम्- विग्रहवाक्यस्यावैदिकतया तदुपात्तविशेषणविशेष्यभावेन निमित्तत्वान्वयानुपपत्तेः, ग्रहाग्रतानिमित्तभूते रथन्तरे प्रकरणादेव क्रतुमत्त्वसिद्धेः स्वायोगव्यावृत्त्या क्रतोर्विशेषणत्वस्य वैयर्थ्याच्च, क्रत्वन्तरयोगव्यावृत्त्या विशेषणत्वस्योपदेशेन तद्व्यावृत्तेः प्रमाणाभावादेव सिद्धत्वेन वैयर्थ्याच्च । अतिदेशेन तद्व्यावृत्तेस्तवाप्यनिष्टत्वाच्चेति क्रतोर्विशेषणत्वपक्षमयुक्तं मत्वा संभवदुक्तिकं द्वितीयं पक्षं निरस्यति ज्योतिष्टोम इति ॥ (रथन्तरमात्रसाधनत्वविधाने वाक्यापत्तेः विषमशिष्टविकल्पायोगेन तदनङ्गीकारेणापि निमित्तत्वानुपपत्तेश्च कर्मभेदस्यैव मुख्यत्वम्) गायत्र्यादीनां सामान्तराणामपि स्तोत्रान्तरसंबन्धितया ज्योतिष्टोमे विशिष्य विहितत्वेन तद्व्यावृत्त्या रथन्तरादेर्विशेषणत्वानुपपत्तिरित्यर्थः । ज्योतिष्टोमत्वावच्छेदेनेति ॥ शङ्खः पाण्डुर एवेत्यादौ पाण्डुरत्वादेर्विशेष्यतावच्छेदकावच्छेदेन स्वायोगव्यावृत्त्या विशेषणत्वस्य दृष्टत्वेऽपि प्रकृते तदसंभवः- नहि गायत्र्यादिसामान्तरकार्यावच्छिन्ने क्रतौ शक्यो रथन्तरायोगो व्यावर्तयितुमित्यर्थः । अतो रथन्तरमेवास्य सामेति समासार्थावगमात्तस्यच प्रकरणेनाप्राप्तत्वेन निमित्तत्वानुपपत्तेर्विधेयत्वावगमात्प्रकृते ज्योतिष्टोमे केवलरथन्तरसामत्वस्य विधाने ऐन्द्रवायवाग्रतादेरपि विधाने वाक्यभेदापत्तेः तदङ्गीकारेणापि तद्विधाने केवलरथन्तरसामकत्वस्य ज्योतिष्टोमे साक्षादनन्वयित्वेन स्तोत्रसाधनमन्त्रद्वारा निवेशस्य वाच्यत्वे तेषु सामान्तरस्य विशिष्याम्नानसिद्धत्वेन विषमशिष्टविकल्पायोगादनिविशमानरथन्तरमात्रसामत्वगुणस्य भेदकत्वादुभयविशिष्टकर्मान्तरविधिरेवायम् । तत्रचाव्यक्तत्वात्ज्योतिष्टोमातिदेशप्राप्तसर्वस्तोत्रेषु रथन्तरसाम्नो निवेशस्तत्रैव चावान्तरप्रकरणादग्रताविशेषोऽङ्गमित्यभिप्रेत्य पूर्वपक्षमुपसंहरति अत इति ॥ (यदिशब्दस्याविवक्षितत्वेन विध्युपपत्तिनिरूपणम्) विधायकस्य स्यादित्यादेर्यदिशब्दोपहतविधिशक्तित्वात्कर्मान्तरविधायकत्वानुपपत्तिं परिहरति यदिशब्दस्त्विति ॥ यदिशब्दस्य प्राप्तिद्योतकमात्रत्वेन प्रमाणान्तरेण प्राप्त्ययोगे "यदाग्नेय" इत्यादिष्विवाविवक्षितार्थत्वमित्यर्थः । यानितु"यदिशब्दपरित्यागो रुच्यध्याहारकल्पना । व्यवधानेन संबन्धो हेतुहेतुमतोश्च लिङ्"इत्यादिना वार्तिके यदिशब्दान्वयाय प्रकारान्तराणि दर्शितानि, तदुपपादनं कौस्तुभे द्रष्टव्यम् ॥ (पूर्वपक्षिणापि अवान्तरकार्यद्वारैव विशेषणत्वं वक्तव्यमित्यादिनिरूपणम्) यदिशब्दोपात्तनिमित्तत्वस्य रथन्तरविशिष्टक्रतुरूपविशेष्यान्वयेऽपि एकार्थीभावलक्षणसामर्थ्याविघातेन समासोपपत्तेस्तत्रच गायत्र्यादिसामान्तरकार्यावच्छिन्ने क्रतौ रथन्तरायोगस्य प्राप्त्या तद्व्यावृत्तिसिद्धेः संभवत्येव रथन्तरस्य विशेषणत्वम् । अतो नानिविशमानतेत्यभिप्रेत्य सिद्धान्तमाह बृहद्रथन्तरयोरिति ॥ एकपृष्ठस्तोत्ररूपावान्तरकार्यद्वारा क्रतौ द्वयोरपि योगप्राप्तौ परस्परव्यावृत्त्या वा विशेषणत्वमित्यर्थः । स्वावान्तरेति ॥ स्वावान्तरकार्यद्वारा सर्वेणापि विशेषणेन विशेष्यमवच्छेत्तव्यम् । अस्तिच बृहद्रथन्तरयोः पृष्ठरूपावान्तरकार्ये व्याप्यवृत्तितेति तद्द्वारा सा क्रतावप्यवच्छेदकावच्छेदेन व्याहतैवेत्यर्थः । विपक्षे बाधकमाह अन्यथेति ॥ कर्मान्तरत्ववादिनोऽपि रथन्तरसामत्वायोगस्य प्रोक्षणादौ सर्वथा विद्यमानस्य व्यावृत्त्यसिद्धेर्विशेषणत्वानुपपत्तिस्तुल्येत्यर्थः । यद्यप्यतिदेशप्राप्तसामान्तरव्यावृत्त्या पूर्वपक्षे तस्य विशेषणत्वं नायोगव्यावृत्त्या- तथापि साक्षात्क्रतौ सामान्तरयोगस्यासंभवात्तद्व्यावृत्त्या रथन्तरसामत्वस्य विशेषणत्वमनुपपन्नमेव । अतः स्तोत्ररूपावान्तरकार्यद्वारैव सामान्तरवत्त्वस्य क्रतौ प्राप्त्या तद्द्वारैव रथन्तरसामत्वविशेषणेन व्यावृत्तिः कर्तव्या । साच ममापि तुल्येति साक्षाद्याग इत्यनेन सूचितम् ॥ (विकृतौ विशेष्याभावेनैन्द्रवायवाग्रतानापत्त्या रथन्तरसाममात्रनिमित्तत्वोपपादनम्) अन्यथेति ॥ ज्योतिष्टोमे निमित्ते तदपूर्वसाधनीभूतग्रहणाङ्गत्वेनाग्रताविधानेऽपि सत्यपि विकृतावङ्गितावच्छेदकरूपाक्रान्तत्वे चोदकरहितायां तद्धोमस्येव निमित्तरहितत्वात्तदग्रताप्राप्त्यनापत्तिरित्यर्थः ॥ (विशेषणान्वयस्यैव न्यायसिद्धत्वाल्लक्षणापि न दोषायेत्यादि निरूपणम्) लक्षणयापीति ॥ यद्यप्यन्यपदार्थोपसर्जने रथन्तरे निमित्तत्वान्वयोऽव्युत्पन्नः- तथापि शाब्दबोधे विशिष्ट एवान्वितस्यापि निमित्तत्वस्य विशेष्ये विशिष्टे वा कादाचित्कत्वाभावेन बाधे सति विधिनिषेधौ विशेषणे संक्रामतो विशेष्ये बाध इति न्यायेन शिखी ध्वस्त इत्यादिवत्विशेषणे संक्रान्त्युपपत्तिरूपं युक्त्यन्तरं यथानुक्तसमुच्चयार्थकादिना सूचितम्, तथा यदिशब्दस्याविवक्षितार्थत्वाकल्पनापेक्षया लक्षणया अदुष्टत्वमपि सूचितम् । नच प्रकरणलभ्यान्यपदार्थानुवादे प्रयोजनाभावः, वैरूपसामेत्यादौ वैरूपादीनां बहुव्रीह्यन्तनिर्देशसादृश्येन पृष्ठस्तोत्र एव निवेशरूपप्रयोजनस्य दशमे वक्ष्यमाणत्वात् । अतो रथन्तरमेव निमित्तम् । तस्यच प्रकृतावेव निवेशात्तत्रैवाग्रताविशेषो नैमित्तिको विधीयत इत्याह नैमित्तिकन्त्विति ॥ (बृहद्विरोधिनो रथन्तरस्य रथन्तरविरोधिनो बृहतश्च निमित्तत्वम्) प्रकृतौ विकृतौ चेति ॥ रथन्तरमात्रस्य निमित्तत्वेऽपि अप्रवृत्तप्रवर्तकत्वात्विधेरस्मिन् सति कुर्यादिति कादाचित्क्याः कर्तव्यताया विध्यर्थत्वात्कादाचित्केनैव निमित्तेनान्वयात्यदिशब्दोपात्तस्य निमित्तत्वस्य कादाचित्कत्वव्याप्यत्वात्कादाचित्कत्वस्यच बृहद्रथन्तरयोरन्योन्यविरोधप्रयुक्तत्वात्बृहद्विरोधिनो रथन्तरस्य रथन्तरविरोधिनो बृहतश्च निमित्तत्वं ज्ञेयम् । विरोधिताच क्वचिद्वैकल्पिकत्वात्क्वचित्बाधकसत्त्वात्भवति, यथा प्रकृतौ वैकल्पिकत्वात्विकृतावपि यत्र नैकतरनियमस्तत्रान्यतराग्रताया लोपोनिमित्ताभावात्, यत्रतु तन्नियमस्तत्र विरोधिसामान्तरसत्त्वे बाधकसत्त्वात्सेति । तत्र रथन्तरादेर्निमित्तस्य सत्त्वेन तत्तदग्रताप्राप्तावपि यत्र सत्रादौ द्वयोरपि समुच्चयाद्विरोधिताभावस्तत्र निमित्तत्वाभावात्तत्तदग्रतालोप एवेत्यर्थः ॥ पाठादेवेति ॥ एतच्चैन्द्रवायवाग्रतामात्रविषयम् । शुक्राग्रताविधौतु तस्याः पाठादिना संभवत्प्राप्तिकत्वाभावेन निमित्ते नैमित्तिकावश्यकत्वप्रमेयस्यैवावश्यबोध्यत्वादिति ध्येयम् । सिद्धान्तमुपसंहरति तस्मादिति ॥ (पूर्वोत्तरकल्पप्रयोजननिरूपणम्) प्रयोजनं पूर्वपक्षे ज्योतिष्टोमाङ्गभूतं सोमयागान्तरं बृहन्मात्रसामकं रथन्तरमात्रसामकञ्च कार्यम्, सिद्धान्ते नेति, तथा ज्योतिष्टोमे रथन्तरसामत्वाभावेऽपि पाठप्राप्तैन्द्रवायवाग्रतैव पूर्वपक्षे, सिद्धान्ते नेतिच स्पष्टत्वान्नोक्तम् ॥ इति प्रथमं ग्रहाग्रताया ज्योतिष्टोमाङ्गताधिकरणम् ॥ (भाट्टदीपिका) (२ अधिकरणम् । ) (अ.२ पा.३ अधि.२) अवेष्टौ यज्ञसंयोगात्क्रतुप्रधानमुच्यते । २,३.३ । राजसूये राजकर्तृके प्रत्येकदक्षिणाम्नानादवेष्टिसंज्ञकाः पञ्चेष्टयः पृथक्प्रयोगाः समाम्नाताः । तदवान्तरप्रकरणे "यदि ब्राह्मणो यजेत बार्हस्पत्यं मध्ये निधायाहुतिमाहुतिं हुत्वाभिघारयेत्यदि राजन्य ऐन्द्रं यदि वैश्यो वैश्वदेवमि"ति श्रुतम् । तत्रापि पूर्ववद्ब्रह्मणकर्तृकत्वादि निमित्तमेव- यदि शब्दश्रुतेः, राजसूयस्य त्रैवर्णिककर्तृकत्वेन ब्राह्मणादेः प्राप्तत्वाच्च, राजशब्दस्य प्रजापालनकर्तरि सर्वलोकप्रसिद्धेः क्षत्रियमात्रे द्रविडप्रसिद्धेस्तु म्लेच्छदेशप्रसिद्धित्वेनासाधकत्वात्, व्याकरणप्रसिद्धेस्तन्मूलकत्वेनानियामकत्वाच्च, सर्वलोकप्रसिद्धेः श्रौतयदिशब्दमूलकत्वाच्च । अतो ब्राह्मणादिकर्तृकत्वे निमित्ते मध्येनिधानपूर्वकप्रत्याहुत्यभिधारणविशिष्टपञ्चहविष्कैकेष्टिप्रयोगो राजसूयान्तर्गतो विधीयते । प्रत्येकप्रयोगाश्च पञ्चानुलोमविषया इति बोध्यम् । "एतयान्नाद्यकामं याजयेदि" त्यनेन चोभयोरपि नित्यनैमित्तिकप्रयोगयोः फलार्थं बहिःक्रत्वनुष्ठानमिति न ब्राह्मणादिगुणस्य भेदकत्वमिति प्राप्ते "राजानमभिषिञ्चेदि"ति श्रुतौ राजोद्देशेनाभिषेकविधानादभिषेकाधिकारिकराज्ययोगात्प्रागेव राजशब्दस्य क्षत्रियवाचित्वप्रतीतेस्तस्य कर्मणीत्यधिकृत्य "पत्यन्तपुरोहितादिभ्यो यक्" इति स्मृत्या पुरोहितादिगणपठिताद्राजशब्दाद्यगादिविधानेनच राज्यशब्दस्य राजशब्दप्रसिद्धिपूर्वकत्वावगतेः द्रविडप्रयोगानुसारेण राजशब्दः क्षत्रियवचन एव । अतश्चावेष्टौ ब्राह्मणादीनां प्राप्त्यभावाद्विधेयत्वावगतेः कर्तृरूपाद्गुणादवेष्टिप्रयोगान्तरमेव पञ्चहविष्कैकेष्टिरूपं समस्तगुणविशिष्टं बहिःक्रतु विधीयते । तस्यचोक्तवचनेनान्नाद्यं फलम् । अन्तःक्रतु प्रत्येकं पञ्च प्रयोगा एव । यद्यपिच पूर्वपक्षसिद्धान्तयोः पञ्चहविष्कैकेष्टिप्रयोगस्तुल्यः- तथापि ब्राह्मणादिगुणस्य पूर्वपक्षे न भेदकत्वं सिद्धान्ते तु तदिति विशेषः । तत्प्रयोजनं च पक्षद्वयोपपादनेनैवोक्तम् । नचैवं राजन्यवाक्ये तस्य प्राप्तत्वाद्विधेयत्वाभावेन भेदकत्वानापत्तिः- राजन्यपदस्याभिषिक्तानभिषिक्तक्षत्रियमात्रवाचित्वेन राजसूयेऽप्राप्तस्यैव तस्य विधेयतया भेदकत्वोपपत्तेः । राजसूये हि राजपदस्य क्षत्रियमात्रशक्तस्यापि "राजेत्येतानभिषिक्तानाचक्षत" इति निरूढलक्षणातात्पर्यग्राहकाल्लिङ्गादभिषिक्तक्षत्रियमात्रस्यैवाधिकारः । अतः सिद्धं त्रिष्वपि वाक्येषु गुणस्य प्रयोगभेदकत्वम् । यदिशब्दश्चाभिघारयेदिति लिङः प्रयोज्यत्वापरपर्यायहेतुमदर्थकत्वे आख्यातद्वयैकवाक्यत्वे च तात्पर्यग्राहकः । तेन मध्ये निधानपूर्वकप्रत्याहुत्यभिघारणप्रयोजकी भूतैर्ब्राह्मणादिकर्तृकैर्यागैरिष्टं भावयेदिति वाक्यार्थो बोध्यः ॥ २ ॥ इति द्वितीयमवेष्ट्यधिकरणम् ॥ (प्रभावली) (आग्नेयादिपञ्चावेष्टिपृथक्प्रयोगत्वम् । तेषां च प्रतियोगिविधयात्रापेक्षितानां निर्देश इत्युपपादनम्) राजसूये "आग्नेयमष्टाकपालं निर्वपति हिरण्यं दक्षिणैन्द्रमेकादशकपालमृषभो वही दक्षिणा वैश्वदेवं चरुं पिशङ्गी पष्ठौही दक्षिणा मैत्रावरुणीमामिक्षां वशा दक्षिणा बार्हस्पत्यं चरुं शितिपृष्ठो दक्षिणा" इति वाक्यैरवेष्टिसंज्ञकेष्टयः पञ्च विहिताः । अत्रैकावेष्टिसंज्ञायोगेऽपि साकमेधवदुत्पत्तिवाक्ये प्रत्येकं दक्षिणाम्नानात्दक्षिणायाश्च कर्त्रानत्यर्थत्वात्तद्भेदेन कर्तृत्वभेदप्रतीतेस्तद्भेदेन च प्रयोगभेदावगतेः एकैकं कर्माग्न्यन्वाधानादि ब्राह्मणतर्पणान्ताङ्गविशिष्टं भेदेनानुष्ठेयमित्येकादशे वक्ष्यमाणमभिप्रेत्य विचारयिष्यमाणवाक्यविधेयप्रयोगान्तरप्रतियोगिविधेयापेक्षितानि पूर्वकर्मप्रयोगविधायकवाक्यान्यादावुदाहरति राजसूय इति ॥ (फलान्तरशङ्कानिरासः सिद्धान्तसाधकनिर्देशश्च) फलान्तरशङ्कानिवृत्त्यर्थं राजसूय इत्युक्तम् । सिद्धान्तसाधकतया राजकर्तृक इतिच । प्रस्तुतविचारविषयवाक्यमुदाहरति तदवान्तरेति ॥ (यदि ब्राह्मणो यजेतेति विषयवाक्यनिर्देशस्तदर्थश्च वैश्यवाक्ये मध्ये निधनस्यानुवादश्च) यदि ब्राह्मणो यजेत तदा पञ्चानामप्येतेषां हविषां वेद्यामासादने पञ्चमस्थाने पठितस्य बार्हस्पत्यस्य तृतीयस्थाने मध्यमे आसादनं कृत्वा अवशिष्टहविषां प्रत्येकं क्रमेणाहवनीये प्रक्षेपानन्तरं तद्धविःसंस्कारार्थोपस्तरणाभिघारणाज्यशेषेण जुहूस्थेन बार्हस्पत्यस्य मध्ये आसादितस्याभिधारणं कृत्वान्ते तस्य होमः कर्तव्यः । एवमितरयोरपि ज्ञेयमित्युदाहरणवाक्यत्रयस्यार्थः । वैश्यवाक्ये स्वत एव वैश्वदेवस्य तृतीयस्थाने पठितत्वात्तेनैव मध्ये निधानप्राप्तेर्मध्ये निधानविधिर्नित्यानुवाद इति विशेष इत्युक्तमधिकरणमालायाम् ॥ (कर्त्रादीनां भावनाप्रयोगभेदकत्वेन प्राकरणिकसङ्गतिः) तत्र गुणादीनां विध्यापादनद्वारा भेदकत्वात्कर्त्रादीनां च गुणानां भावनोत्पत्तावनन्वयित्वेन तद्विध्यापादानद्वारा तद्भेदकत्वायोगेऽपि प्रयोगान्वयित्वात्तद्विध्यापादनद्वारा भावनाप्रयोगभेदकत्वनिरूपणात्प्राकरणिकीं सङ्गतिं च स्पष्टत्वादप्रदर्श्य पूर्वपक्षमेवाह तत्रापीति ॥ (ब्राह्मणकर्तृकत्वे निमित्ते मध्ये निधानगुणविधिरिति पूर्वपक्षः) ब्राह्मणस्य कर्तृतासंबन्धेन यदिशब्दोपात्तनिमित्तान्वयित्वोपपत्तेः विशिष्टविधिगौरवाप्रसङ्गाच्च तस्यामेवेष्टौ तत्तत्कर्तृत्वे निमित्तत्वे मध्ये निधानादिगुणविधिरित्यर्थः । प्राप्त्यभावं निरस्यति राजसूयस्येति ॥ ननु राजसूयवाक्ये राजशब्दश्रवणात्तत्पदवाच्यराजत्वजातिमत एवाधिकारप्रतीतेस्तद्रहितब्राह्मणादेस्तत्र कथं प्राप्तिरित्यत आह राजशब्दस्येति । प्रजापालनकर्तरीति ॥ यथैव कुलालनापितचोरादिशब्दानां तत्तत्क्रियाकर्तृत्वे शक्तिः सर्वलोकप्रसिद्धेस्तथैव तदविशेषादन्याप्रेरितप्रजापालनकर्तृत्वे राजपदस्य शक्तेस्तद्वत्त्वेन ब्राह्मणादीनामपि तत्पदवाच्यत्वेन तत्राधिकारात्प्राप्तिरित्यर्थः ॥ (लाघवानुगृहीताया अपि द्रविडप्रसिद्धेः सर्वत्रोक्तप्रसिद्धितो दुर्बलत्वात्जातिं विहायापि राजशब्दप्रयोगः) ननु सखण्डोपाधेः शक्यतावच्छेदकत्वकल्पने गौरवापत्तेर्द्रविडानामपालयत्यपि क्षत्रिये राजशब्दप्रयोगात्तज्जातिवाचित्वमेव लाघवाद्युक्तमित्यत आह क्षत्रियमात्र इति ॥ द्रविडानां प्रत्यन्तदेशवासित्वेन (ऽप्रत्यन्तो म्लेच्छदेशः स्याद्ऽ इति कोशात्) तत्प्रसिद्धेर्म्लेच्छदेशप्रसिद्धित्वेन न पीलुशब्द इव राजशब्देऽपि शक्तिग्रहसाधकत्वम् । नहि शक्तिग्राहकप्रमाणगत एव प्राबल्ये निर्णायके सति सन्देहाभावे स्वतोऽप्रमाणभूतस्य लाघवस्य निर्णायकत्वं युज्यते । अतएव जातिं विहायापि सर्वेषां प्रयोगस्य निर्णायकत्वान्न बर्हिराज्यादिशब्दानामिवेह जातिवाचित्वं युक्तमित्यर्थः ॥ (व्याकरणस्मृतेरपि साधुत्वान्वाख्यानमात्रार्थत्वं न शक्तिग्राहकत्वमिति कथनम्) ननु तस्य कर्मेत्यर्थेऽब्राह्मणादिभ्यश्चेऽति सूत्रेण ब्राह्मणादिगणपठितराजशब्दात्परतः ष्यञ्प्रत्ययेन, अथवा ऽपत्यन्तपुरोहितादिभ्यो यगिऽति सूत्रेण पुरोहितादिगणपठितत्वेन तस्माद्यक्प्रत्ययेन वा राजशब्दस्य ब्राह्मणशब्दवत्प्रजापालनकारिवाचित्वानवगमात्सिद्धवन्निर्देशेन जातिवाचित्तैवाध्यवसीयते । ततश्च दुर्बलप्रसिद्धेरपि प्रबलव्याकरणस्मृत्युपष्टब्धत्वेन प्राबल्योपपत्तेर्जातिवाचित्वमेव युक्तमित्यत आह व्याकरणेति ॥ व्याकरणस्मृतेस्साधुत्वान्वाख्यानमात्रत्वेन शक्तिग्रहे प्रमाणाभावात्, तत्त्वेपिवा प्रजापालनकर्तुः राज्ञो यत्प्रजापालनरूपं कर्म तत्राज्यमित्यर्थे राज्यशब्दव्युत्पत्तावपि राजशब्दस्य प्रजापालनकर्तृवाचित्वानिवारणात्तस्या अपि द्रविडप्रसिद्धिमूलकतया नियामकत्वानुपपत्तिः । नचैतावता राज्यशब्दशक्तिग्रहणस्य राजशब्दव्युत्पत्तिग्रहसापेक्षत्वम्- राजकर्मत्वेनाबोधेऽपि प्रजापालनत्वेन बुद्धस्यैव तस्य शक्यतावच्छेदकत्वोपपत्तेः । किञ्च सार्वलौकिकप्रसिद्धेरपि " न राज्ञः प्रतिगृह्णीयादराजन्यप्रसूतिनः । न शूद्रराज्ये वसेदि" त्यादिस्मृत्युपष्टब्धत्वान्न केवलं प्रसिद्धेरेव क्षत्रियस्य तद्बोध्यत्वम् । एतेन क्षत्रियस्यैव प्रजापालनं परमो धर्मः । राजा सर्वस्येष्टे ब्राह्मणमित्यादिमन्वादिस्मृतीनामपि तदुपष्टम्भकत्वादिति निरस्तम्- तासां क्षत्रियमात्रोद्देशेन पालनावश्यकताविधायकत्वेऽपि रागादिना ब्राह्मणादावपि पालयितृत्वसंभवात् । अतो नासामुपष्टम्भकत्वमित्यर्थः । प्रत्युतार्यावर्तप्रयोग एव विशेषतः श्रुत्युपष्टब्ध इत्याह सर्वलोकेति ॥ प्रजापालनकर्तृत्वाविशेषेपि उपनयाधानविधिसिद्धाग्निविद्ययोरभावेन शूद्रस्य व्यावृत्तावपि त्रैवर्णिकानां राजसूयेऽधिकारस्याव्याहतत्वात्तदन्तर्गतावेष्टावपि तेषामधिकारात्ब्राह्मणादीनां कर्तृत्वेन प्राप्तेः राजन्यवाक्येऽनियमेनैव राज्ञः कर्तृतया प्राप्तेर्निमित्तत्वस्यैवाश्रयणात्तत्साहचर्यादिहापि ब्राह्मणादिवाक्ययोरपि निमित्तत्वमेव युक्तमित्यभिप्रेत्य पूर्वपक्षोपसंहारव्याजेन पूर्वपक्षे नैमित्तिकं विधेयविवेकं दर्शयति अत इति ॥ (पूर्वोत्तरपक्षयोः प्रयोगभेदे सत्यपि पूर्वपक्षे पञ्चहविष्कैकप्रयोगो राजसूयान्तर्गत इति निरूपणम्) अयमर्थः नात्राभिघारणमात्रं नैमित्तिकतया विधीयते- मध्ये निधानानुवादासंभवात्, अतो मध्ये निधानविशिष्टाभिघारणस्य पञ्चहविष्कैकेष्टिप्रयोगं विनानुपपद्यमानस्यैकैकहविष्कैकेष्टिप्रयोगेष्वनिवेशान्मध्ये निधानरूपविशेषणसामर्थ्यात्तद्विशिष्टाभिघारणस्य प्रयोगान्तराक्षेपकत्वम् । ततश्च पूर्वोत्तरपक्षयोः प्रयोगान्तराक्षेपकत्वे तुल्येऽपि निमित्तार्थत्वपक्षे राजसूयान्तर्गतोऽपि नैमित्तिकः पञ्चहविष्कैकेष्टिप्रयोगः सिध्यति । विधायकत्वपक्षेतु राजसूयाद्बहिरेव तादृशं प्रयोगान्तरमिति प्रयोजनभेदोऽनुसन्धेयः इति । क्व तर्हि निमित्तार्थत्वपक्षे राजसूयान्तर्गतानां प्रत्येकप्रयोगाणां निवेश इत्यपेक्षायामाह प्रत्येकेति ॥ अनुलोमानां तत्तत्पितृगतजातिमत्त्वाभावेऽपि तत्तन्मातृगतजातिसद्भावस्य तत्तत्स्मृतिषूक्तेर्ब्राह्मणात्क्षत्रियायामुत्पन्नस्य राजत्वजातिमत्त्वेन राजसूयेऽधिकारात्तद्विषयाः प्रत्येकप्रयोगा इत्यर्थः । यदातु तस्यापि "यदि राजन्यमि"ति वाक्येन पञ्चहविष्ट्वैकेष्टिप्रयोगस्यैव प्राप्तेर्न प्रत्येकप्रयोगाणां निवेश इत्यालोच्यते, तदा प्रत्येकप्रयोगाणामप्यनवकाशतया बाधासंभवात्तत्तत्कर्तृभिस्तेषामपि समुच्चयेनानुष्ठानमिति द्रष्टव्यमिति बोध्यमितिपदेन सूचितम् ॥ (एतयान्नाद्यकामं याजयेदित्यनेन प्रयोगद्वयस्यापि बहिः फलार्थं विधानम्) ननु एवमेतया अन्नाद्यकामं याजयेदिति विधेरन्नाद्यार्थत्वेनापि प्रयोगान्तरापत्तिरित्यत आह एतयेति ॥ अस्मिंश्च वाक्ये प्रयोगान्वयिगुणान्तराभावेन तद्भेदाप्रसक्तेः कर्त्रपेक्षायां राजसूयवाक्यगतावेष्टिकर्तृक्षत्रियेणैव नैराकाङ्क्ष्यात्तस्यैवोपस्थितत्वात्कर्तृत्वेनान्वयोपपत्तेर्विनियोगान्वयिगुण सत्त्वेनावेष्टिमात्रस्यैव विनियोगान्तरमात्रं क्रियते । एवञ्च युगपत्प्रयोगे च योगसिध्यधिकरणन्यायेनानेकफलजननायोगात्बहिरपि तत्तत्प्रयोगाणामन्नाद्यार्थमनुष्ठानमित्यर्थः ॥ (द्रविडप्रसिद्धेरपि श्रुतिस्मृत्यनुगृहीतायाः प्रामाण्येन जातिमत एवात्र विवक्षितेति सिद्धान्तोपक्रमः) स्मृतेः प्रसिद्धिद्वयोप्यनुग्राहकत्वसाम्येऽपि द्रविडप्रसिद्धेः सकलप्रमाणमूर्धन्यश्रुत्यनुग्राह्यत्वात्प्रामाण्ये विश्वसनीयतरत्वोपपादनेन सिद्धान्तं साधयति राजानमिति ॥ अभिषेके हि पालनाधिकारसंपादकत्वेनैव विधेयत्वादित्यर्थः ॥ इदानीं राज्यशब्दस्य यक्प्रत्ययान्तत्वेनानुशासनात्ततः पूर्वं राजप्रकृत्यर्थनिर्णयावश्यकतयापि द्रविडप्रसिद्धेः स्मृत्युपष्टब्धत्वमपीत्याह तस्य कर्मणीति ॥ (राज्यायैवेतिश्रुतौ प्रत्ययस्थाकारस्योदात्तत्वश्रवणोपपत्त्यर्थं यगन्तस्यैव युक्तत्वनिरूपणम्) यद्यप्यत्र ष्यञ्यगन्यतरप्रत्ययेनापि राज्यशब्दव्युत्पत्तिः समाना- तथापि लोके विशेषाभावेऽपि "राज्यायैवेत्यभिषिच्यन्ते राजेत्येतानभिषिक्तानाचक्षते" इत्यादिश्रुतौ राज्यशब्दगतप्रत्ययस्थाकारस्योदात्त स्वरत्वोपलंभात्यक्प्रत्ययान्ततैव युक्ता । तदाहि"कर्षात्वतो घञोऽन्त उदात्त" इति सूत्रादन्त इत्यनुवर्तमाने तद्धितस्येतिचानुवर्तमाने कित इत्यनेन यकाराकारस्याद्यन्तवदेकस्मिन्नित्येकवद्भावेनोदात्तत्वविधानात्यकारान्तत्वेन प्रत्ययोदात्तत्वं लभ्यते । ष्यञन्तत्वेतु ञ्नित्यादिर्नित्यमित्यनेनाद्युदात्तविधानात्प्रकृतिस्थरेफाकारोदात्तत्वं स्यादिति न्यायसुधोपपादितं यगन्तत्वनिश्चयमभिप्रेत्य पत्यन्तपुरोहितादिभ्य इत्येवोपन्यस्तम् ॥ (ब्राह्मणादिकर्तृकप्रयोगान्तरविधानमिति तस्य बहिःक्रत्वनुष्ठानादिनिरूपणम्) वचन एवेति ॥ तथाचार्यावर्तप्रयोगस्तु राजकार्यकारित्वगुणयोगेन गौण इत्येवकारेण सूचितम् । अतो ब्राह्मणादीनां कर्तृत्वेनाप्राप्तेर्निमित्तत्वायोगेन विधेयत्वावश्यकत्वात्प्राप्तयागानुवादेन ब्राह्मणादिकर्तृत्वादिरूपानेकगुणविधौ वाक्यभेदापत्तेर्ब्राह्मणादिकर्तृत्वरूपात्पूर्वत्रानिविशमानात्गुणात्प्रयोगभेद इत्यभिप्रेत्य सिद्धान्ते विधेयं दर्शयति अतश्चेति ॥ प्रयोगान्तरस्य च धर्मिग्राहकप्रमाणसिद्धं राजसूयबहिर्भावमभिप्रेत्य बहिःक्रत्वित्युक्तम् । ततश्च ब्राह्मणादिश्रवणानविच्छिन्ना अवेष्टिप्रयोगा भिन्ना एव राजसूयान्तर्गता इत्यर्थः । बहिः क्रत्वनुष्ठेयप्रयोगान्तरस्यैव फलापेक्षायामपेक्षितविधित्वलाभेनऽएतया अन्नाद्यकामऽ मितिवाक्येन फलसंबन्धः, नतु राजसूयान्तर्गतस्य- तस्य स्वाराज्यफलेनैव निराकाङ्क्षत्वेनानाकाङ्क्षितविधित्वापत्तेरित्यभिप्रेत्याह तस्यचेति ॥ एतेन प्रकृतपरामर्श्यैतच्छब्दनिविष्टावेष्टिमात्रपुरस्कारेणान्नाद्याम्नानात्निरवकाशान्नाद्यावरोधेन निराकाङ्क्षावेष्टिस्तद्व्यतिरिक्तविषये सावकाशं स्वाराज्यफलं नाङ्गीकरोतीत्यपि अपास्तम्- अन्नाद्यस्यापि ब्राह्मणकर्तृकप्रयोगे सावकाशत्वात् । अतो राजसूयप्रकरणपाठसार्थक्यार्थमेकैकहविष्केष्टिप्रयोगाः स्वाराज्यार्था इत्यभिप्रेत्याह अन्तःक्रत्विति ॥ एतेन एकैकहविष्कैकेष्टीष्टिपञ्चकयोः राजसूयमहाप्रयोगान्तःपातेऽपि द्विविधस्यापि प्रयोगस्यान्नाद्यफलकत्वं पूर्वपक्ष्युक्तं अपास्तम्- सन्निधानाविशेषेऽप्यनाकाङ्क्षितसंबन्धस्यान्याय्यत्वेन ब्राह्मणादिकर्तृकप्रयोगान्तराणामेव तत्फलकत्वौचित्यादिति भावः ॥ (पूर्वोत्तरकल्पप्रयोजने) तत्प्रयोजनमिति ॥ पूर्वपक्षे अवेष्टे राजसूयान्तर्गतप्रयोगस्य ब्राह्मणादिकर्तृकप्रयोगात्भेदेऽपि उभयोः स्वाराज्यार्थत्वे विद्यमाने एवान्नाद्यार्थमप्यनुष्ठानम्, सिद्धान्तेतु अन्नाद्यार्थमेव प्रयोगान्तरम् । स्वाराज्यार्थन्तु भिन्ना एवेति पक्षद्वयस्योपपादनेन व्यक्तमित्यर्थः ॥ (राजन्यवाक्ये राजन्यपदानुवादत्वेन राजन्यकर्तृकपञ्चहविष्केष्टेः स्वाराज्यफलार्थत्वेनान्तः क्रत्वनुष्ठानशङ्का) ननु ब्राह्मणवैश्यवाक्ययोः तद्विधानेऽपि राजन्यवाक्ये राज्ञो राजसूये प्राप्तत्वेनाविधेयत्वात्नित्यप्राप्तत्वेन निमित्तत्वायोगेऽपि यदिशब्दस्य ब्राह्मणवैश्यवाक्ययोरिव परित्यागादिना राजन्यस्यानुवादमात्रत्वोपपत्तेर्मध्येनिधानस्य पञ्चेष्टिप्रयोगेष्वनिवेशेन प्रयोगान्तरविधायकत्वेऽपि तस्य स्वाराज्यफलार्थं राजसूयान्तः पातेनैव विकल्पेन समुच्चयेन वा करणोपपत्तेर्बहिः प्रयोगभावानापत्तिरित्यभिप्रेत्याशङ्कते नचेति ॥ राजन्यपदस्यानुवादमात्रत्वे वैयर्थ्यापत्तेस्तस्याश्चाभिषिक्तानभिषिक्तक्षत्रियमात्रवाचित्वेनानभिषिक्तक्षत्रियस्य राजसूयेऽप्राप्तत्वेन विधेयत्वात्ब्राह्मणादिवाक्यन्यायेन क्षत्रियमात्रपुरस्कारेणाभिषिक्ताधिकारिराजसूयान्तर्गतप्रयोगापेक्षया प्रयोगान्तरविधानेन तदुपपत्तिरित्याशयेन परिहरति राजन्यपदस्येति ॥ न० कथं राजसूये अभिषिक्तस्यैवाधिकारः? इत्यत आह राजसूये हीति । निरूढलक्षणेति ॥ अस्यच शक्तिग्राहकत्वेऽभिषेकजन्यादृष्टवत्त्वेन शक्तिकल्पने शक्यतावच्छेदकत्वे गौरवापत्तेर्न शक्तिग्राहकत्वम्, अपितु क्षत्रियत्वजातौ लाघवेन शक्तस्य निरूढलक्षणातात्पर्यग्राहकत्वमात्रम् । अत एव राजसूयेर्"इश्वरो वा एष दिशोनून्मदितोर्यद्विशोनुव्यवस्थापयती" त्यर्थवादेरिश्वरत्वेन कीर्तनस्य कण्टकोद्धरणप्रजापालने विना क्षत्रियमात्रेऽसंभवात्तत्रचाभिषिक्तस्यैवाधिकाराल्लाक्षणिकार्थस्यैव ग्रहणादधिकार इत्यर्थः । एतच्च विभवादुक्तम् ॥ (राजन्यपदस्याभिषिक्तपरत्वेनानुवादत्वेप्यन्नाद्यार्थप्रयोगस्य बहिःक्रत्वनुष्ठानमिति सिद्धान्तकथनम्) वस्तुतस्तु ब्राह्मणादिवाक्यगतयजतेरिहानुषङ्गे सत्यवैरूप्याय मध्येनिधानरूपगुणविधि सामर्थ्याच्च प्रयोगभेदस्य सिद्धेः तस्यचान्नाद्यवाक्यैकवाक्यतया अन्नाद्यकामो राजन्य ऐन्द्रं मध्य इत्यादिवाक्यलभ्यस्यान्नाद्यार्थमभिषिक्तकर्तृकत्वेन राजन्यपदस्यानुवादत्वेऽपि योगसिद्ध्यधिकरणन्यायेन राजसूयान्तरानुष्ठाने स्वाराज्योत्पत्तावपि अन्नाद्यफलानुत्पत्तेस्तदनुरोधेन बहिःप्रयोग उपपद्यत एव । वार्तिकेऽप्ययमेव पक्ष आदृतः । स्पष्टमन्यत् । प्रयोजनं पक्षद्वयोपपादनेनैव स्पष्टमिति नोक्तम् । यथाचात्र पक्षद्वयेऽपि तत्र दक्षिणानामेकैकप्रयोगावरुद्धत्वेन समुदितैकप्रयोगे प्राप्त्यभावेऽपि दक्षिणाप्राप्तिस्तथैकादशे वक्ष्यते ॥ इति द्वितीयमवेष्ट्यधिकरणम् ॥ (भाट्टदीपिका) (३ अधिकरणम् । ) (अ.२ पा.३ अधि.३) आधाने सर्वशेषत्वात् । २,३.४ । "वसन्ते ब्राह्मणोऽग्नीनादधीत ग्रीष्मे राजन्यः शरदि वैश्यः" इति श्रुतम् । तथा "वसन्ते ब्राह्मणमुपनयीत ग्रीष्मे राजन्यं शरदि वैश्यमि"ति च । तत्र सर्ववर्णसाधारणानां क्रतूनामग्निविद्यासाध्यत्वादग्नेश्च उपायभूतस्याधानस्य "य एवं विद्वानग्निमाधत्ते" इत्यनेनानन्याक्षिप्तशक्तिकेनाग्न्युद्देशेनाधानविधायिना प्राप्तत्वादाधाने ब्राह्मणादीनां प्राप्तेर्निमित्तार्थं श्रवणम् । ब्राह्मणकर्तृकत्वे निमित्ते वसन्तः काल आधानाङ्गत्वेन विधीयते । अथवा ऽस्त्वेतस्य "अथ संभारान्संभरती"ति विध्यन्तरशेषस्य वर्तमानापदेशता, तथापि "संभारेष्वग्निमादधाती" त्ययमाधानप्रापको विधिः । अत्रहि न संभारा विधेयाः प्रमाणान्तरप्राप्तत्वात् । नापि तदधिकरणत्वं, तस्मिन्नाधीयतामयमिति मन्त्रवर्णादेव प्राप्तत्वात्, अत आधानमात्रविधिरयम् । अथवा प्राप्ताधानानुवादेन कालविधिरात्मनेपदार्थस्यानाधातुराहवनीयत्वाभावरूपस्य च विधिरिति वाक्यभेदापत्तेः "जातपुत्रः कृष्णकेशोऽग्नीनादधीते" त्ययमाधानप्रापको विधिः । उक्तवाक्ये तु अभ्युदयशिरस्कतया मन्त्रवर्णात्पूर्वमेवाधिकरणत्वविधिः । एवञ्च जातपुत्रवाक्ये वयोऽवस्थाविशेषलक्षणापि नापद्यते । सर्वथा आधानप्राप्तेर्निमित्तार्थानि ब्राह्मणादिश्रवणानि न भेदकानि ॥ तथा विद्यासाधनतया अध्ययनं तत्साधनत्वेनोपनयनं चार्थप्राप्तम् । अध्ययनस्य तु स्वाध्यायोऽध्येतव्य इत्यनेन नियमोऽपि । अतः सर्वसाधारण्येन प्राप्तोपनयनोद्देशेन ब्राह्मणकर्तृकत्वे निमित्ते वसन्तः कालो विधीयत इति प्राप्ते सर्वकर्तृकत्ववत्सर्वकालकत्वस्यापि आधानादौ प्राप्तिसंभवेन ब्राह्मणकर्तृकत्वे निमित्ते कालविधिः काले वा निमित्ते कर्तृविधिरित्यत्र विनिगमनाविरहादुभयविशिष्टाधानादिविधिरेव । उपनयनस्य च पक्षे सम्भवत्प्राप्तिकत्वेन सुतरां विध्युपपत्तिः । अतएव विनिगमनाविरहात्कर्तृकालादिरूपस्य प्रयोगान्वयिगुणस्य प्रयोगविध्यापादकत्वावश्यम्भावे एतद्विधिविहितप्रयोगानुवादेनैव जातपुत्रादिवाक्येषु वयोऽवस्थाविशिष्टकर्तृविधिः । आत्मनेपदार्थस्य चोत्पत्त्याद्यन्वयिनो गुणस्य श्रवणादुत्पत्त्यादिकमप्यत्रैव, न तु जातपुत्रादिवाक्ये- वाक्यभेदापत्तेः । प्राथम्याद्वा ब्राह्मणवाक्ये एवोत्पत्त्यादि, इतरयोस्तु प्रयोगमात्रम् । तेन सिद्धोऽत्रापि गुणात्प्रयोगभेदः । एतयोश्चाधानोपनयनयोरग्निविद्याफलत्वेऽपि अकरणे प्रत्यवायादिश्रवणान्नित्यत्वमपि । एवञ्च स्वविधिप्रयुक्ताधानोपनयनजन्याग्निविद्यालाभे क्रतुविधयो नाग्निविद्ये तदुपायान्वा प्रयुञ्जत इति तद्रहितस्य शूद्रादेरनधिकार इति प्रयोजनं षष्ठे वक्ष्यते ॥ ३ ॥ इति तृतीयमाधानादिस्वविधिप्रयुक्तत्वाधिकरणम् ॥ (प्रभावली) (उपनयस्यापि स्वविधिप्रयुक्तत्वाभावस्यैतन्न्यायसिद्धत्वात्पूर्वपक्षप्रयोजनस्य कर्मसु शूद्राधिकारस्योपपत्तिः) आधानस्य स्वविधिप्रयुक्तत्वाभावपूर्वपक्षे शूद्रस्यापि कर्मस्वधिकार इति प्रयोजनस्य शूद्रस्यानुपनीतत्वेनाध्ययनाभावादविद्वत्त्वेन कर्माधिकारासंभवं निरसितुमाधानवाक्यवदुपनयनविधिवाक्यान्यपि सूत्रास्पृष्टान्यपि विचारविषयतया सहैवोदाहरति वसन्त इति ॥ ततश्चोपनयनवाक्येष्वप्युपयनस्य पूर्वपक्षेऽविधानात्कर्मविधिभिराक्षेपस्य त्रैवर्णिकेष्विव शूद्रेऽपि संभवेन विद्वत्तोपपत्तेस्तत एव तस्याधिकार इति प्रयोजनत्वाविघात इति भावः ॥ (पादाध्यायसंगतिः पूर्वाधिकरणेन प्रत्युदाहरणसंगतिः आतिदेशिकसंगतिर्वेत्यादिनिरूपणम्) सिद्धान्ते स्वस्ववाक्यैराधानविधिद्वारा आधानस्य गुणात्भेदात्पूर्वपक्षे चाविधानेन भेदाभावात्पादाध्यायसङ्गती यथा अवेष्टौ ब्राह्मणादीनां प्राप्त्यभावेन निमित्तत्वायोगात्विधेयत्वेन प्रयोगभेदसंभवेऽपीह तत्प्राप्तिसंभवात्भवतु निमित्तार्थत्वमित्येवं पूर्वपक्षोत्थानात्प्रत्युदाहरणरूपेण अथवा यथा पूर्वत्र निमित्तार्थत्वमाशङ्क्य तन्निरासेन विधेयत्वमेवमिहापीत्यातिदेशिकीं वानन्तरसङ्गतिं संशयञ्च स्पष्टत्वादप्रदर्श्य पूर्वपक्षमेवाह तत्रेति ॥ (क्रतुविधीनामग्निविद्यासाध्यत्वम्) स्वर्गकाममात्रस्याधिकारात्स्वर्गकामत्वस्य च सर्ववर्णेषु संभवात्सर्ववर्णेत्युक्तम् । अग्निविद्यासाध्यत्वादिति ॥ "यदाहवनीये जुहोती" त्यादिविधिभिराहवनीयादीनामङ्गतया विधानादग्निसाध्यत्वम् । अध्ययनञ्च विना मन्त्रादिपाठासंभवात्विद्यासाध्यत्वमित्यर्थः ॥ (क्रतुविधेरध्ययनविद्ययोः कार्यकारणभावस्य लोकसिद्धत्वेन विद्याक्षेपेऽपि अलौकिकाहवनीयसाधनाधानाक्षेपासंभवशङ्का) ननु अध्ययने विद्याजनकत्वस्य लोकतोऽवगतेरुपायत्वावगत्या क्रतुविधिभिराक्षेपसंभवेऽप्यदृष्टरूपाहवनीयोपायत्वस्यान्यतोऽनवगतेः कथं क्रतुविधिभिरनङ्गभूतस्याऽधा नस्याक्षेप इत्यत आह अग्नेश्चेति ॥ ब्राह्मणवाक्येष्वाधानविधिरत्रवेति विनिगमनाविरहपरिहाराय अनन्याक्षिप्तेत्युक्तम् । अत्र विधेयान्तराभावादाधानस्यैव विधिः, ब्राह्मणादिवाक्येषु तु वसन्तादिगुणविधौ संभवति न विशिष्टविधिराश्रयितुं युक्त इत्यर्थः । एवञ्च य एवं विद्वानिति विद्वत्तानुवादस्यापि क्रतुविध्याक्षिप्तविद्वत्तयैवोपपत्तेर्विद्वद्वाक्येनोपायतयाऽधानस्यावगतस्य क्रतुविधिभिरेवाक्षेपात्तस्यच चतुर्वर्णसाधारण्येन प्राप्तेर्निमित्तार्थं ब्राह्मणादिश्रवणम् ॥ (ब्राह्मणकर्तृकत्वे निमित्ते केवलाधानोद्देशेन निमित्तान्वयव्यतिरेकानुविधाय्यधिकरणताकत्वेन कालविधिः) नच यदिशब्दाभावे निमित्तत्वबोधासंभवः- स्वरूपेण प्राप्तस्य निमित्तत्वेनैवान्वेतुं योग्यतया तेन रूपेण यदिशब्दाभावेऽप्यन्वयोपपत्तेरित्यभिप्रेत्याह निमित्तार्थं श्रवणमिति ॥ विधेयं दर्शयति ब्राह्मणकर्तृकत्व इति ॥ आधानस्याग्न्युत्पत्त्यैव प्राप्तेराधानमात्रस्यैवोद्देश्यत्वान्न विशिष्टानुवाददोषापत्तिरिति सूचयितुमाधानाङ्गत्वेनेत्येतदुक्तम् । इदमुपनयनस्याप्युपलक्षणम् । ततश्च तदुद्देशेन वसन्तादिकालाधिकरणतानियमो विधीयते इत्यर्थः । अत एव कालस्य सन्ध्यावन्दनादिवत्निमित्ताधीनानुष्ठानविषयत्वरूपनैमित्तिकत्वासंभवेऽपि निमित्तान्वयव्यतिरेकानुविधाय्यधिकरणताकत्वेनैव तदिति द्रष्टव्यम् ॥ (आधानोपनयनयोरुद्देश्यत्वेऽपि नैमित्तिकविधावत्र न वाक्यभेदादिकमिति सर्वसाधारण्यमाधानस्येति कथनम्) आधानोपनयनयोरीप्सितत्वाख्योद्देश्यत्वेऽपि विजातीयानेकोद्देश्यत्वान्न वाक्यभेदः । नवा कालस्यानुपादेयत्वेनोद्देश्यत्वेऽपि विधेयत्वात्सः । एवञ्च ब्राह्मणादेः कालान्तरव्यावृत्तेः ब्राह्मणाद्यतिरिक्तस्य शूद्रादेरनियतकालकत्वमिति सिद्धमिति भावः ॥ (काले निमित्ते ब्राह्मणादिकर्तृनियमविधानमिति पक्षान्तरोपलक्षणत्वनिरूपणम्) अत्र वसन्तकाल इत्युपलक्षणम् । क्रतुविधिभिः सर्ववर्णसाधारण्येनाधानोपनयनाद्याक्षेपसंभवात् । नह्याधानाक्षेपेऽपि क्रतुप्रयोगान्तःपातित्वेन तस्याक्षेपः, अग्नीनामन्ते प्रतिपत्तिविधानेन पात्रवत्साधारणत्वानुपपत्त्या प्रयोगाद्बहिरेवानियतकालकर्तृत्वप्राप्तेः, उपनयनस्य त्वध्ययनार्थत्वे सामर्थ्यादेव प्रयोगबहिर्भावः । अतश्चाग्निहोत्रादिपूर्वभावितयानियतकाले प्रसक्तयोराधानोपनयनयोर्वसन्तादिकालकत्वे निमित्ते ब्राह्मणादिकर्तृतानियमोऽपि विधातुं शक्यते । अस्मिंश्च पक्षे वसन्तातिरिक्तहेमन्तादिकालकस्याप्याधानस्य ब्राह्मणाद्यनियतकर्तृत्वसिद्धिः । सर्वथा ब्राह्मणादिवाक्येषु नोभयविशिष्टाधानविधिः- गौरवादन्यतः प्राप्तिसंभवाच्चेति ध्येयम् ॥ (य एवं विद्वानित्यस्य संभारविध्यर्थवादत्वेनाधानप्रापकत्वाभावात्संभारेष्वग्निमादधातीत्याधानविधानमिति पक्षान्तरानुसरणम्) विद्वद्वाक्यस्य यच्छब्दोपबन्धाद्वर्तमानापदेशाच्च नाधानविधायकत्वसंभव इत्यस्वरसात्पक्षान्तरमाह अथवेति ॥ लेट्त्वकल्पनया विधित्वाशङ्कां निरसितुं विध्यन्तरशेषत्वोपन्यासः । इदंहि वचनं सपत्नं भ्रातृव्यमवर्त्ति सहत इत्यर्थवादसहितं "अप उपसृजती" त्यादिविशेषविधिविहितानामुदकादिसंभाराणामथ संभारान् संभरतीति यः सामान्यतः स्थापनविधिस्तस्य शेषः । यो विद्वानेवमुदकादिस्थापनपूर्वमग्निमाधत्ते स स्थापनरूपाङ्गसामर्थ्यात्सहायसंपन्नमपि वैरिणं वर्तनरहितं कुर्वीत इत्यर्थवादेन स्थापनप्रशंसाकरणात्विधिशेषभूतत्वेन लेट्त्वकल्पनया विधायकमित्यर्थः । प्रमाणान्तरेति ॥ वार्क्षपार्थिवसंभाराणां वाक्यान्तरप्रमितत्वादित्यर्थः । आधानमात्रविधिरितिचात्र न्यायसुधाकृदुपपादितसंभाराधिकरणत्वविशिष्टाऽधान विधिनिरासः सूचितः । तथात्वे नक्रादिवाक्येष्वपि विशिष्टाधानविध्यापत्तेस्तुल्यत्वेन विनिगमनाविरहापत्तेः । अतो विधेयान्तराभावादेवात्रैवाधानविधेरङ्गीकार्यत्वात्शुद्धाधानविधिरेवायम् । तत्रच प्रयोगान्वयिनो गुणादेरश्रवणात्प्रधानविधिभिरेवच प्रयाजादिष्विव प्रयोगस्य प्राप्तेश्च नैव विधानम्, अपितु गुणवाक्यानुसारादाहिताग्निपर्यायाग्निमात्रोद्देशेन विनियोगस्योत्पत्तेश्च करणमात्रमिति क्रतुविधिप्रयुक्ताऽधानाङ्गत्वमेवेह वसन्तादिविधेरित्यर्थः ॥ (आधानकर्तुरपि प्रापकवचनान्तरेणाधानविधानमिति पक्षान्तरानुसरणम्) कालविधिरिति ॥ वसन्तादिवाक्येष्विति शेषः । संभारवाक्ये आत्मनेपदानिर्देशातनाधातारं प्रत्याहवनीयत्वाभावानवगतेरन्येनाहितानामपि क्रमेणान्यस्याहवनीयत्वसंभवेन तद्व्यावृत्तिफलकस्याधातृमात्र संबन्ध्याहवनीयत्वस्याप्राप्तेर्वसन्तवाक्येषु तस्य विधानावश्यकत्वेन वाक्यभेदापत्तिरित्यर्थः । जातपुत्रवाक्येतु आत्मनेपदश्रवणेन तदर्थविशिष्टाधानविधावुक्ते किं तर्हि संभारवाक्ये विधीयते? इत्यपेक्षायां तस्मिन्नाधीयतामिति मन्त्रवर्णकल्प्यसंभाराधिकरणत्वविधेः पूर्वप्रवृत्त्यङ्गीकारेण संभाराधिकरणतैव विधीयतेऽभ्युदयशिर स्कत्वार्थमित्युत्तरमाह उक्तवाक्ये त्विति ॥ वसन्तादिवाक्यानामाधानविधायकत्वे तत्प्राप्ताधाने जातपुत्रकृष्णकेशत्वादिगुणद्वयविधाने वाक्यभेदापत्तेः सिद्धान्ते अर्धमन्तर्वेदीतिवत्जातपुत्रकृष्णकेशपदयोर्वयोस्थालक्षणाऽपद्यते, ममत्वत्रैव विशिष्टाधानविधानात्सा नापद्यत इत्यपि लाघवं दर्शयति एवञ्चेति ॥ (वीप्साद्यभावेन सप्तम्या अविनिगमकत्वात्कालविधौ कर्तृविधौ च विनिगमनाविरहाद्वसन्तवाक्ये विशिष्टाधानविधानम्) विनिगमनाविरहादिति ॥ नच सप्तम्या एव नियामकत्वमिति वाच्यम्- वीप्साद्यभावे कालवाचकपदोत्तरसप्तम्यास्तद्बोधकत्वादर्शनात्, अन्यथा वसन्ते वसन्ते ज्योतिषेत्यत्र वीप्सोपादानवैयर्थ्यापत्तेः, ब्राह्मणपदस्यापि कर्तृवाच्याख्यातपदसामानाधिकरण्येनोद्देश्यत्वानुपपत्तेश्च । अत उभयोरपि निमित्तत्वस्यासंभवात्विशिष्टाधानविधिरेव युक्त इत्यर्थः ॥ (उपनयनवाक्ये नियमविध्यावश्यकत्वम्) सुतरामिति ॥ क्रतुविधीनां नियमेन ज्ञानाक्षेपकत्वेऽपि तत्साधनस्याध्ययनस्य तद्विधिं विनाप्युपायान्तरेण ज्ञानसंभवेन नियमेन तैरनाक्षेपादनुपनीतस्याप्यध्ययनसंभवेन तदुपायभूतोपनयनस्यापि नियमेनाक्षेपानुपपत्तेः पक्षे प्राप्तस्योपनयनस्य सुतरांनियमविधिरावश्यक इत्यर्थः ॥ (आधानोपनयनयोः स्वविधिप्रयुक्तत्वेन शूद्राधिकारनिरासः) वसन्तादिवाक्यानां केवलोत्पत्तिविनियोगपरत्वाङ्गीकारे प्रयोगान्वयिगुणानां कर्तृकालादीनामनन्वयापत्तेः प्रयोगस्याप्यत्रैव विधेयत्वावश्यकत्वे सत्याधानोपनयनयोः स्वविधिप्रयुक्तयोरेव लाभात्क्रतुविधीनां तत्प्रयोजकत्वाकल्पनात्तदधिकारिणामेव च त्रैवर्णिकानां लाभे न शूद्रस्याप्यधिकारित्वकल्पनया अग्निविद्योपायाक्षेपकत्वकल्पनमित्यपि लाघवमनुसंधाय वसन्तादिवाक्येषु प्रयोगविध्युपपादनव्याजेन जातपुत्रवाक्ये लक्षणयापि विधेयं दर्शयति अत एवेति ॥ उत्पत्त्यादिकमप्यत्रैवेति ॥ ततश्च प्रयोगभेदवताधानस्वरूपस्यापि भेद इत्यर्थः ॥ (स्वविधिप्रयुक्तयोरग्निविद्ययोरकरणे प्रत्यवायश्रवणान्नित्यत्वं नतु नित्यक्रतुविधिभिराक्षेपेणेति निरूपणम्) नच अग्निविद्ययोः स्वस्वविधिप्रयुक्तत्वेपि नित्यतावेदकप्रमाणाभावेन नियमेन करणानापत्तेस्तदर्थं नित्यैः क्रतुविधिभिः तदाक्षेपोप्यावश्यक इति वाच्यम्- नित्यानामपि क्रतुविधीनां लाघवेन परप्रयुक्ताग्निविद्योपजीवित्वे प्रमिते स्वस्वविधिसिद्धाग्निविद्यावतस्तदकरणे प्रत्यवायोत्पत्तावपि तद्रहितस्य तदुत्पत्तौ प्रमाणाभावेन तदाक्षेपकत्वानुपपत्तेः । एतेन क्रतुविधीनां नित्यत्वादाधानादिविधीनामपि फलतो नित्यत्वमिति पार्थसारथ्युक्तं अपास्तमित्यभिप्रेत्य अन्यथा तयोर्नित्यत्वं साधयति एतयोश्चेति ॥ "अनधीयाना व्रात्या भवन्ति" "स्थाणुरयं भारहारः किलायमधीत्य वेदं न विजानाति योर्ऽथम्" "ब्रह्मक्षत्रविशां काल औपनायनकः परः । अत ऊर्द्ध्वं पतन्त्येते" इत्यादिना अध्ययनज्ञानोपनयनानामकरणे प्रत्यवायश्रवणात्, "नानाहिताग्निर्म्रियेतेति" श्रुत्या अनाहिताग्नित्वस्योपपातकेषु पाठाच्च आधानाकरणे प्रत्यवायप्रतीतेश्च नित्यत्वमेतयोरित्यर्थः ॥ (एतदधिकरणप्रयोजनपरतया अपशूद्राधिकरणसार्थक्यम्) अपशूद्राधिकरणस्य पौनरुक्त्यं परिहरति एवञ्चेति ॥ अत्र वसन्तादिवाक्येषु आधानविधित्वस्य साधितस्यापशूद्राधिकरणं प्रयोजनकथनार्थमित्यर्थः ॥ इति तृतीयमाधानादिस्वविधिप्रयुक्तत्वाधिकरणम् ॥ (भाट्टदीपिका) (४ अधिकरणम् ।) (अ.२ पा.३ अधि.४) यनेषु चोदनान्तरं संज्ञोपबन्धात् । २,३.५ । दर्शपूर्णमासयोः "दाक्षायणयज्ञेन स्वर्गकामो यजेते"ति श्रुतम् । तथा "साकंप्रस्थायीयेन यजेत पशुकाम" इति श्रुतम् । लोके अप्रसिद्धत्वादुद्भिदादिवन्नामधेयत्वावगतेः संज्ञया अभ्यासाद्वा कर्मान्तरं विधीयते, फलसंबन्धस्यापि सार्वकाम्यवाक्यवशादेव प्राप्तत्वेनान्यपरत्वाभावादिति प्राप्ते यद्यपि लोके गुणो न प्रसिद्धः- तथापि दक्षस्य यजमानस्येमे दाक्षा ऋत्विजस्तत्कर्तृकमयनं प्रयोगावृत्तिर्यस्य यज्ञस्येति व्युत्पत्त्याऽवृत्तिपरत्वावगतेः, साकं सह प्रस्थानं यत्रेति व्युत्पत्त्या च सहत्वपरत्वावगतेर्नातिरिक्तशक्तिकल्पनया नामधेयपरत्वाध्यवसानम् । अतोऽप्राप्त आवृत्तिरूपः सहत्वरूपश्च गुण एव फलोद्देशेन विधीयते । आवृत्तिश्च कियतीत्यपेक्षायां "द्वे पौर्णमास्यौ द्वे अमावास्ये यजेते"ति वाक्येन विशेषविधानाद्द्विरावृत्तिरेव । सहत्वं च प्रस्थाने केनेत्यपेक्षायां "सह कुम्भीभिरभिक्रामेदि"ति वचनात्कुम्भीभ्याम् । अनेनैव च वचनेन सहत्वाश्रयत्वमभिक्रमणस्य विदधता अबान्तरप्रकरणाभावेऽपि तस्याश्रयत्वसिद्धिः । आवृत्तेस्तु प्रकरणाद्दर्शपूर्णमासावेवाश्रयः । अतोऽत्र संज्ञात्वाभावाद्गुणफलसंबन्धपरत्वेन चाभ्यासाभावान्न कर्मान्तरम् । वस्तुतस्तु "पूर्वपदात्संज्ञायामग" इति स्मृत्या संज्ञात्वाभावे णत्वानापत्तेर्दाक्षायणपदे संज्ञात्वावश्यंभावेऽपि अवयवार्थप्रतीत्या योगरूढिस्वीकारादवयवार्थरूपावृत्तिरप्राप्तत्वात्फलोद्देशेन विधीयत इति न विरोधः ॥ ४ ॥ इति चतुर्थं दाक्षायणाधिकरणम् ॥ (प्रभावली) (अयनेष्विति बहुत्वोपपत्त्यर्थं साकंप्रस्थानवाक्योदाहरणम्) सूत्रे अयनेष्विति पदोपादानेन दाक्षायणयज्ञवाक्यस्योदाहरणत्वोक्तावपि बहुवचनोपादानसूचितसमान न्यायात्साकंप्रस्थायीयवाक्यमपि सहैवोदाहरति दर्शपूर्णमासयोरिति ॥ (दर्शपूर्णमासयोरित्युक्तिप्रयोजनम्) पूर्वपक्षे कर्मभेदप्रतियोगिज्ञानाय सिद्धान्तेचावृत्तिरूपगुणसंबन्धिज्ञानायच दर्शपूर्णमासयोरित्युक्तम् । (अध्यायपादानन्तरसंगतिनिरूपणम् । दाक्षायणयज्ञपदस्य नामत्वेन पूर्वपक्षश्च) पूर्वपक्षे कर्मभेदेन भावनाभेदात्सिद्धान्ते गुणफलसंबन्धेऽपिच भावनाभेदात्प्रकरणसङ्गतिं तथा गुणपरत्वनामधेयत्वसन्देहेनानिश्चितविधेयतागुणस्य भेदकत्वाभावेऽपि संज्ञाभ्यासाभ्यां भेदकत्वाभेदकत्वविचारात्पादसङ्गतिं तथाऽपवादिकीमनन्तरसङ्गतिं च स्पष्टत्वादनुक्त्वा पूर्वपक्षमेवाह तथेति । लोकेऽप्रसिद्धत्वादिति ॥ समुदायप्रसिध्या अवयवप्रसिध्या वाप्रसिद्धत्वादित्यर्थः । उद्भिदादिवदिति ॥ तद्वद्यजिसामानाधिकरण्यान्नामत्वम् । अतएव "पयसा प्रवर्ग्येण चरन्ति" "पयसा दाक्षायणयज्ञेन" इत्यादिप्रसिद्धकर्मनामधेयप्रवर्ग्यपदसामानाधिकरण्यमपि सङ्गच्छते । अन्यथा व्रते द्रव्यानपेक्षत्वेन पयोविधानानुपपत्तेः । अतस्तद्वदेव संज्ञाभेद इत्यर्थः ॥ (संनिधौ फलश्रवणस्यान्यपरत्वाभावादभ्यासात्कर्मभेदोपपत्तिः) यत्तु अभ्यासात्कर्मभेदोक्तिःसन्निधौ पुनःश्रवणस्य फलपरत्वादन्यपरत्वेनाभ्युच्चयार्थेति प्रकाशकारैरुक्तम्, तन्निरसितुमाह फलसंबन्धस्यापीति ॥ निरर्थकप्रायस्याभ्युदयशिरस्कत्वस्य कल्पनापेक्षया फलसंबन्धप्राप्तिमङ्गीकृत्य कर्मान्तरविधेरेव युक्तत्वादित्यर्थः ॥ (साकंप्रस्थानवाक्येऽपि गुणफलसंबन्धाभावेन कर्मभेदोपपादनम्) एवं साकंप्रस्थानवाक्येऽपि प्रस्थानस्याप्याक्रमणविधिनैव प्राप्तेरविधेयत्वात्तदाश्रितसहत्वगुणविधेश्च प्रस्थानस्यावान्तरप्रकरणाभावेनाश्रयत्वानुपपत्तेः प्रकरणिनश्च सान्नाय्ययागस्यायोग्यत्वादेव तदनुपपत्तेश्चा संभवादावश्यकः कर्मान्तरविधिरिति भावः ॥ (ज्योतिष्टोमवाक्य इव फलपरत्वावश्यकत्वान्नाभ्यासादवयवार्थस्य विशेषणस्यचावृत्तिसहत्वयोरेव फलार्थंविधानेन संज्ञातोवा न नामत्वम्) न तावदभ्यासात्कर्मान्तरम्- प्रकरणानुग्रहायाभ्युदयशिरस्कत्वादिकल्पनयापि फलपरत्वसंभवे कर्मान्तरत्वस्यायुक्तत्वात् । अन्यथा ज्योतिष्टोमवाक्येऽपि कर्मान्तरत्वापत्तेः, अतोन्यपरत्वान्नाभ्याससंभवः । अवशिष्टं संज्ञया भेदं संज्ञात्वानुपपत्तेरयुक्तमित्यभिप्रेत्य सिद्धान्तमाह यद्यपीति । दक्षस्येति ॥ उत्साहिनो यजमानस्येत्यर्थः । अतः आवृत्त्यादिगुणस्य फलोद्देशेन विधाने कथंभावाकाङ्क्षालक्षणप्रकरणानुग्रहाभावेऽप्यधिकाराख्यप्रकरणानुग्रहमभिप्रेत्य विधानमित्याह अतोऽप्राप्तेति ॥ साकंप्रस्थाय्यसंज्ञके प्रयोगे सायंप्रातर्देहकुम्भीभ्यां सह प्रस्थानात्सह प्रस्थानगुणयोगात्साकंप्रस्थायीयशब्देनासौ प्रयोगोऽभिधीयत इति न्यायसुधाकारादिलेखनात्सहप्रस्थानविशिष्टप्रयोगस्य फलविधानभ्रमं निरसितुं सहत्वरूपश्च गुण एवेत्युक्तम् । प्रस्थानस्यापि यागवत्प्राप्तत्वेनाविधेयत्वान्न गुणतया विधानम्, अपितु सहत्वविशेषणरूपस्यैवेत्यर्थः । यद्यप्यधिकाराख्यप्रकरणेन दर्शपूर्णमासस्य प्रधानस्यैवाश्रयत्वं लभ्यते, न तत्प्रयोगस्य- तथाप्यावृत्तेर्दाक्षपदवाच्यऋत्विक्संबन्धितया प्रतीतेर्विधेयसामर्थ्यानुरोधेन प्रयोगस्याश्रयत्वं नासुलभमिति भावः ॥ (द्वे पौर्णमास्याविति फलार्थविहितावृत्तिविशेषणमेवेति निरूपणम्) द्वे पौर्णमास्यौ द्वे अमावास्ये इति द्वित्वविधेरनपेक्षितविधित्वापत्तेर्न तद्विहितद्वित्वस्य क्रतौ कथंभावेन ग्रहणम्, अपितु दाक्षायणवाक्यविहितफलार्थावृत्तिविशेषसमर्पकत्वमेवेत्यभिप्रेत्याह आवृत्तिश्चेति ॥ तथाच पौर्णमास्यामाग्नेयाग्नीषोमीयौ । तदुत्तरप्रतिपद्याग्नेयदधियागौ । दर्शे आग्नेयैन्द्राग्नौ, तदुत्तरप्रतिपदि आग्नेयमैत्रावरुण्यामिक्षायागाविति क्रमेण पञ्चदशवर्षपर्यन्तमावृत्तिरित्यर्थः ॥ (सह कुम्भीभिरिति वाक्यस्य सहत्वनिरूपितकुम्भीस्वरूपसमर्पण एवोपयोग इति कथनम्) सहकुम्भीभिरिति ॥ आज्यभागाभ्यां प्रचर्याग्नेयेन पुरोडाशेन अग्नीधेतु तौ प्रदाय सह कुम्भीभिरभिक्रामेदिति वचने हि प्रकरणात्विधेयसामर्थ्याच्च सान्नाय्याङ्गाभिक्रमणपदपर्यायक्रमणे कुम्भी साहित्याश्रयितासंबन्धेन प्रकरणानुमितवाक्येन दधिहोमसंबन्धवद्विधीयते, सहशब्दस्य निपातत्वेन निरूपितत्वसंबन्धेन कुम्भीपदार्थेऽन्वयव्युत्पत्तेः साहित्यनिरूपितकुम्भीनां विधानेऽपि न विधेयानेकत्वकृतो वाक्यभेदः । कुभीनां सान्नाय्याङ्गत्वातभिक्रमणे तद्धोमसाधनत्वस्य विधेयसामर्थ्यात्प्राप्तेर्न विशिष्टोद्देशोऽपि । पुरोडाशप्रचारोत्तरत्वादिरर्थादेव प्राप्तेरनुवादः ॥ (प्रकारद्वयेन कुम्भीभिरितिबहुवचनोपपत्तिः, अग्नीधे तौ प्रदायेत्याद्यनुवादत्वं च) कुम्भीभिरिति बहुत्वमपि दोहयोः प्रत्येकं कुम्भीद्वयस्य विधानेन तच्चतुष्ट्वप्राप्तेरनुवादः । यत्तु बहुत्वं द्वित्वलक्षणार्थं सदनुवाद इति कौस्तुभे उक्तम्, तत्सायं सायं दोहप्रचारः प्रातः प्रातर्देहप्रचार इति पक्षान्तरस्यापि विधानात् । तथाच कुम्भीद्वयस्यैवाभिक्रमणे साहित्यात्तदभिप्रायेणेति न विरोधः । एवं स्त्रुचामधोधारणस्य चेडावदानावधि निषिद्धत्वाद्योग्यतयैवान्यस्मै दानप्राप्तेः कर्मकरत्वात्प्राप्तमग्नीधेदानमनूद्यते । एवञ्च साहित्ये कुम्भीनिरूपितत्वस्य प्रस्थानेवान्तरप्रकरणाभावेऽपि आश्रयत्वस्य चोपपत्तिरित्यर्थः ॥ (पूर्वपदादिणत्वोपपत्त्यर्थं दाक्षयणनामत्वाङ्गीकारः) इतिस्मृत्येति ॥ अनयाच गकारवर्जितपूर्वपदनिमित्तकस्य णत्वस्य संज्ञायामेव विधानात्संज्ञात्वाभावे तदनापत्तेः संज्ञात्वमावश्यकमित्यर्थः ॥ (पूर्वोत्तरकल्पप्रयोजनस्य) प्रयोजनं पूर्वपक्षे सौर्येष्ट्यादिवत्दर्शपूर्णमासप्रयोगात्बहिर्दाक्षायणयज्ञादिप्रयोगः । सिद्धान्ते दर्शपूर्णमासयोरेवावृत्त्यापि प्रयोग इति स्पष्टत्वान्नोक्तम् ॥ इति चतुर्थं दाक्षायणाधिकरणम् ॥ (भाट्टदीपिका) (५ अधिकरणम् ॥)॥ (अ.२ पा.३ अधि.५) संस्कारश्च ॥ र्"इषामालभेत," "चतुरो मुष्टीन्निर्वपती" त्येताभ्यां विहितयोर्दार्शपूर्णमासिकयोरीषालम्भचतुर्मुष्टिनिर्वापयोरनुवादतेनानारभ्याधीताभ्यां "वायव्यं श्वेतमालभेत भूतिकामः" "सौर्यं चरुं निर्वपेद्ब्रह्मवर्चसकाम" इत्येताभ्यां श्वेतचरू गुणौ विधीयेते । आलम्भकर्मीभूतारिषा श्वेता कर्तव्येति । निर्वापश्च चरुशब्दलक्ष्यस्थाल्यां कर्तव्य इति । सर्ववृक्षाणां च वायुसंबन्धाद्वायव्यमित्यनुवादः । सौर्यमिति चाग्नेयस्यैव-तेजोदेवत्यत्वसामान्यात्, नतु देवताविधिः- यागाश्रवणात् । उभयत्रापि फलपदं सार्वकाम्यवाक्यप्राप्तफलप्रयोजकत्वानुवाद इति प्रथमः पक्षः ॥ द्वितीयस्तु फलपदवैयर्थ्यप्रसङ्गात्प्राकरणिकाश्रयालाभेन च गुणफलसंबन्धानुपपत्तेः गुणविशिष्टं यावदुक्तमालम्भनिर्वापाख्यं कर्मान्तरमेव फलोद्देशेन विधीयते इति । सिद्धान्तस्तु वायव्यं सौर्यमित्यादितद्धितान्तपदवैयर्थ्यापत्तेर्द्रव्यदेवतासंबन्धानुमितो याग एवालभति निर्वपति धातुलक्षितो द्रव्यदेवताविशिष्टः फलोद्देशेन विधीयत इति । अतिदेशप्राप्तौ चालम्भनिर्वापौ न विधीयेते ॥ ५ ॥ इति पञ्चमं द्रव्यदेवतासंयुक्तानां यागान्तरताधिकरणम् ॥ (प्रभावली) (सङ्गतिनिरूपणादिकम्) अत्रानिश्चितविधेयताकस्य देवतालक्षणगुणस्य भेदकत्वविचारादध्यायपादसंगती तथा पूर्वाधिकरणोक्तस्य धात्वर्थमनूद्य गुणमात्रविधानस्यापवादादापवादिकीमनन्तरसङ्गतिं च स्पष्टत्वादनुक्त्वा विषयनिर्देशपूर्वकं पूर्वपक्षमेवाह रिषामालभेतेति ॥ शकटगतो लाङ्गलदण्डवद्दीर्घः काष्ठविशेष रिषापदस्यार्थः ॥ (वायव्यसौर्यवाक्ययोर्लाघवार्थं गुणविधित्वाङ्गीकारः) तत्र गुणविधिसंभवे विशिष्टविधिकल्पनस्याश्रुतयागकल्पनस्य चान्याय्यत्वात्गुणमात्रविधिपूर्वपक्षमाह इत्येताभ्यां विहितयोरिति । अनारभ्येति ॥ कञ्चन यागं प्रकृत्यानाम्नातत्वातनारभ्याधीतत्वमित्यर्थः । श्वेतमित्यस्येषाकाष्ठमादाय चरुमिति द्वितीयायाश्च सप्तम्यर्थे लक्षणां चाङ्गीकृत्योपपत्तिमाह आलम्भकर्मीभूतेति ॥ यदातु प्राकरणिकश्रौतशूर्पावरोधान्न स्थाल्यधिकरणत्वविधिसंभव इत्युच्येत, तदा चरुपरिमितलक्षणया यथा चरुपरिमिता व्रीहयो भवन्ति तथा चरुं मुष्टिनिर्वापः कर्तव्य इत्येवं क्रियाविशेषणतया च द्वितीयाया अप्युपपत्तेश्चरुपदवाच्यस्थालीपरिमितत्वविधिराद्यपूर्वपक्षे द्रष्टव्यः ॥ (तृतीयसूत्रनिरसनीयं गुणविशिष्टं कर्मान्तरं फलोद्देशेन विधीयत इति द्वितीयपूर्वपक्षोपन्यासः) अत्रैतत्पूर्वपक्षोत्तरत्वेन यावदुक्तं वा कर्मणः श्रुतिमूलत्वात् । २,३.१३ । इति सूत्रमेकदा योजयित्वा यजतिस्तु द्रव्यफलभोक्तृसंयोगादेतेषां कर्मसम्बन्धात् । २,३.१४ । इति तृतीयसूत्रस्य सिद्धान्तपरस्य पूर्वपक्षपरतयाप्यावृत्त्या योजनीयमित्यभिप्रेत्य तन्त्रेण विचारद्वयमारभमाणो द्वितीयं पूर्वपक्षमुपपादयति द्वितीयस्त्विति । फलपदवैयर्थ्यप्रसङ्गादिति ॥ लोकेऽप्यालम्भनिर्वापयोः सत्त्वेन दार्शपौर्णमासिकयोरेव नियमेनोपस्थितौ प्रमाणाभावस्याप्युपलक्षणम् ॥ (वायव्यसौर्यवाक्ययोरपि यागलक्षणम् । निर्वपतिस्तु प्रकृतिसादृश्यसिद्ध्यर्थमिति निरूपणम्) द्रव्यदेवतेति ॥ तद्धितेन हविर्भाक्स्वरूपदेवतात्वाभिधानात्तस्यच यागैकघटितत्वात्यागापेक्षायां प्रमाणान्तरेण तस्याप्राप्तत्वादनेनैव वाक्येन विधेयत्वाप्राप्तावध्याहारापेक्षया लक्षणाया लघुत्वात्तत्तद्धातुना यागो लक्ष्यते । शक्यार्थस्तु प्रमाणान्तरप्राप्तत्वादनूद्यते । लाक्षणिकपदोपादानप्रयोजनं च निर्वपत्यादिधातुमद्वाक्यसंबन्धित्वरूपप्रकृतिसादृश्यसिद्धिः । अतएवैतत्सजातीयं "सोमारौद्रं चरुं निर्वपेदि" प्रकृत्याम्नाते "परिश्रिते याजयेदि"ति परिश्रितगुणविधिपरे वाक्ये यजिनानुवादरूपं लिङ्गमपि निर्वपतौ यागलक्षणायामुपपद्यते । यत्द्वयोः कटादिभिर्द्रव्यैर्वेष्टनं प्रधानकाले कर्तव्यम्, तत्परिश्रितशब्दार्थ इति भावः । यस्तु फलभोक्तृसंयोगो यागकल्पकत्वेन सूत्रे उक्तः, स प्रथमपूर्वपक्ष्यापादितसंस्कारकर्मत्वमात्रनिराससूचनार्थ इति न दोषः ॥ इति पञ्चमं द्रव्यदेवतासंयुक्तानां यागान्तरताधिकरणम् ॥ (भाट्टदीपिका) (६ अधिकरणम् । ) (अ.२ पा.३ अधि.६) विषये प्रायदर्शनात् । २,३.१६ । यत्र तु न देवताश्रवणं तत्र न यागकल्पना, अपि तु संस्कारमात्रविधानम् यथाग्निहोत्रे वत्समालभेतेत्यत्रालम्भमात्रं वत्ससंस्कारकत्वेन विधीयते- आलभतेः स्पर्शमात्रवाचित्वात् ॥ ६ ॥ इति षष्ठमालम्भसंस्कारताधिकरणम् ॥ (प्रभावली) (उपवर्षोदाहृतविषयवाक्योदाहरणं, संगतिनिरूपणं च) यद्यपि सूत्रकारेणोदाहरणसाध्यादि नोक्तं केवलं हेतुमात्रम्- तथापि श्रुतार्थापत्त्या तयोः कल्पनयोपवर्षवृत्तिकृतोदाहृतं वाक्यमुदाहरणत्वेन दर्शयनापवादिकीं सङ्गतिं स्पष्टत्वात्तथा फल्गुत्वात्पूर्वपक्षं चानुक्त्वा सिद्धान्तमेवाह यत्र त्विति ॥ (वत्सोपावसर्जनेन धेनुवियोगाख्येन स्पर्शाप्राप्तेः वत्सनिकान्ता इत्यर्थवादोपपत्तेश्च वत्सस्पर्श एव विवक्षित इति कथनम्) न केवलमालभतौ द्रव्यसंबन्धमात्रेण यागकल्पनम्, अपितु द्रव्यदेवतासंबन्धेन- तस्य प्रकृते अभावान्न यागकल्पनेत्यर्थः । संस्कारमात्रेति ॥ वत्सालंभस्य प्रस्नवार्थत्वेन दृष्टार्थत्वाद्यागविधिपक्षे अदृष्टार्थत्वापत्तिर्मात्रचा सूचिता । वत्ससंस्कारत्वेनेति ॥ यथैव वत्सं चोपावसृजतीत्यत्र द्वितीयासंयोगात्वत्समुद्दिश्योपावसर्जनविधिस्तथैवेह संस्कारविधिप्रायपाठात्वत्ससंस्कारकत्वेनैव स्पर्शविधिरित्यर्थः । नच उपावसर्जनेनैव स्पर्शाख्यस्यालंभस्यार्थप्राप्तत्वान्न विध्युपपत्तिरिति वाच्यम्- धेनुवियोगाख्योपावसर्जनेन धेनुसमीपधारणफलकाध्वर्युङ्कर्तृकस्पर्शस्य नियमेन प्राप्त्यभावात्तदुपपत्तेः । अतएव स्पर्शस्याध्वर्युकर्तृकत्वेऽपि दोहस्यान्येन करणान्न तदनुपपत्तिरिति भावः । अतएव वत्सनिकान्ता हि पशव इत्यर्थवादे पशूनां वत्सप्रियत्वाभिधानेन वत्सप्रिया माता, पुत्रचाटुकरणात्, तेनवा कृतचाटुना युज्यमानात्स्नेहात्प्रस्त्रविष्यतीत्येवं स्तुत्युपपत्तिः स्पर्शमात्राभिधायित्वे संभवतीत्यभिप्रेत्याह आलभतेरिति ॥ (अत्राधिकरणे पादाध्यायसंगत्योर्निरूपणम्) अत्रच सिद्धान्ते दार्शपौर्णमासिकेषालम्भादयमालम्भः संस्कार्यरूपानुपादेयगुणात्प्रकरणान्तरात्कर्मान्तरमित्यनिश्चितविधेयताकवत्साख्यगुणस्य भेदकत्वात्पादाध्यायसङ्गत्युपपत्तिरिति कौस्तुभे द्रष्टव्यम् ॥ इति षष्ठमालंभसंस्कारताधिकरणम् ॥ (भाट्टदीपिका) (७ अधिकरणम् । ) (अ.२ पा.३ अधि.७) संयुक्तस्तु ॥ अग्नौ श्रुते "चरुमुपदधाति बृहस्पतेर्वा एतदन्नं यन्नीवारा" इत्यत्र यजमानस्यान्नं बृहस्पतेः कथं स्याद्? यदि न बृहस्पतिर्देवतेत्यर्थाद्बृहस्पतेर्देवतात्वावगतेस्तैत्तिरीयशाखायां "बार्हस्पत्यो भवती"ति तद्धितपदयुक्तवाक्यशेषश्रवणाच्च द्रव्यदेवतासंबन्धानुमितयागविधानमेवेदम् । तस्य चौषधद्रव्यकत्वेनाग्नेयातिदेशतः स्विष्टकृदादिप्रतिपत्तिप्राप्तौ "चरुमुपदधाती" त्यनेनोपधानं प्रतिपत्तित्वेन विधीयत इति प्राप्ते यद्यपि तैत्तिरीयशाखायां तद्धितश्रवणम्- तथापि विध्यभावाद्विध्यन्तरैकवाक्यत्वभङ्गापत्तेश्च नायं देवतातद्धितः । चरुमुपदधातीत्यनेन च स्थण्डिलनिष्पादकचरुसंस्कारकतयोपधानविधानात्देवतानाकाङ्क्षतया नार्थवादोन्नीतस्यापि देवताविधेः कल्पनम् । अत एव चर्वपेक्षितप्रकृतिद्रव्यस्यैव नीवाररूपस्य विधिकल्पनम् । अतश्च बृहस्पतेर्ब्राह्मणस्यान्नं नीवारा इत्येवं स्तुत्युपपत्तेर्न बृहस्पतेर्वा इत्ययं देवताकल्पनद्वारा यागकल्पक इति सिद्धम् ॥ ७ ॥ ॥ इति सप्तमं नैवारचरोराधानार्थताधिकरणम् ॥ (प्रभावली) (पादाध्यायानन्तरसंगतिविषयनिरूपणम्) अत्र पूर्वपक्षे निश्चितविधेयताकदेवतारूपगुणकृतभिन्नयागभावनातः उपधानरूपप्रतिपत्तिभावनाभेदात्सिद्धान्तेच तदभावात्पादाध्यायसंगती, तथा पूर्वत्र देवताश्रवणाद्यागकल्पनासंभवेऽपीह तत्सत्त्वात्संभवत्येव यागकल्पनमिति पूर्वपक्षोत्थानात्प्रत्युदाहरणरूपामातिदेशिकीमानन्तरसंगतिं स्पष्टत्वादनभिधाय उदाहरणपूर्वकं पूर्वपक्षमेवाह अग्नाविति ॥ यद्यपि "नैवारश्चरुर्भवति बृहस्पतेर्वा एतदन्नं यन्नीवारा" इत्युक्त्वा चरुमुपदधातीति श्रुतमिति लिखितं कौस्तुभे- तथापि व्युत्क्रमेणापि लेखने यागार्थत्वपूर्वपक्षोपपत्तेः शास्त्रदीपिकानुसारेणायं वाक्यक्रमो लिखितः ॥ (बृहस्पतेरित्यनेन देवतासमर्पणमिति शाखान्तरानुसारेणापि निरूपणम्) तत्र नैवारवाक्ये तावद्भवत्याक्षिप्तायां नैवारकरणिकायां भावनायामप्राप्तत्वेन विधिना विहितायां चरोः प्रयोजनाकाङ्क्षत्वात्भावनायाश्चावच्छेदकधात्वर्थापेक्षत्वात्यत्किञ्चिद्धात्वर्थकल्पनस्याऽवश्यकत्वे सत्यपि उपधानस्य द्वितीयया चरुसंस्कारकत्वेन तत्र करणत्वासंभवादवच्छेदकत्वानुपपत्तेरर्थाच्चरुद्रव्यकत्व सामर्थ्याद्यागस्यैवावच्छेदकत्वं कल्प्यत इत्यभिप्रेत्य पूर्वपक्षे कर्तव्ये देवताभावशङ्कां निरस्यति यजमानस्यान्नमिति ॥ बृहस्पतेरिति षष्ठ्या नीवारसंबन्धावगमात्संबन्धान्तराभावे देवतात्वस्यैव संबन्धत्वाङ्गीकारात्तस्यच यागं विनानुपपत्तेर्यागत्वनिश्चय इत्यर्थः । देवतात्वरूपसंबन्धविशेषपरत्वं शाखान्तरगतवाक्योपसंहारेणापि प्रतीयत इत्याह बार्हस्पत्यो भवतीति ॥ "एतद्वै खलु साक्षादन्नं यदेष चरु" रिति पूर्वनिर्दिष्टचरुशबद्समानाधिकरणबार्हस्पत्यशब्दस्य देवतातद्धितान्तत्वनिश्चयात्तत्तुल्यार्थत्वेनेहापि षष्ठ्या देवतात्वपरत्वावगतिरित्यर्थः ॥ (चरूपधानप्रतिपत्तित्वोपपादनम्) किं तर्हि उपधानवाक्येन विधीयते ? इत्यपेक्षायामस्य यागस्य प्रकरणादग्न्यङ्गस्यौषधद्रव्यकत्वसादृश्येनातिदेशप्राप्तप्रतिपत्त्यन्तरबाधेनोपधानं प्रतिपत्तिर्विधीयते । ततश्च सिद्धो यागभावनातः प्रतिपत्तिभावनाया भेद इत्यर्थः । तदिदमाह तस्य चेति ॥ (बार्हस्पत्य इति न देवतातद्धितः किन्तु प्राग्दीव्यतीय इति निरूपणम्) सर्वत्रहि विध्यपेक्षित एवार्थोर्ऽथवादकल्प्यविधिना विधीयते नत्वनपेक्षितः । तदिह "चरुमुपदधाती" त्यत्र चरुसंस्कारकतयोपधानविध्यनय्थानुपपत्त्या "अध्वर्युं वृणीते" इत्यत्रेव चरोर्विनियोगस्य स्थण्डिलनिष्पादकतया कल्पनात्तदन्यथानुपपत्त्यैव चरुकर्मकभावनायाः प्राप्तत्वेन नैवारवाक्ये विशिष्टविध्यनङ्गीकाराच्चरौः प्रकृतिद्रव्यापेक्षायां नीवारप्रकृतित्वमात्रविधानेन तत्र देवताया अनपेक्षणात्नार्थवादोन्नीतदेवताविधिकल्पनम्, नवा बार्हस्पत्यो भवतीत्यस्य विधित्वकल्पनया तद्विधिपरत्वकल्पनं युक्तमित्यभिप्रेत्य सिद्धान्तमाह यद्यपीति । देवतातद्धित इति ॥ अपितु प्राग्दीव्यतीयार्थविहितण्यप्रत्ययस्तद्धित इति शेषः । (यागकल्पनाभावेपि उपधानविशिष्टचरुविधानमेवेति निरूपणम्) चरुसंस्कारकतयेति ॥ एतेन स्थलनिष्पत्तेः श्रौतेष्टकावरुद्धत्वेन कल्पितविधिविधेयचरु साध्यत्वानुपपत्त्या यागकल्पनासंभवादुपधानमेतदर्थकमेवेति प्रकाशकारोक्तं अपास्तम्- चरोः कुम्भीष्टकादीनां चतसृणां मध्ये उपधानार्थं मध्यतनेष्टकानिष्कासनेन योजनेन तत्पूरणेन तदिष्टकास्थापनार्थतया विधेयत्वेनेष्टकाविरोधित्वाभावादर्थकर्मत्वपक्षेऽप्यानुषङ्गिक्याः स्थलनिष्पत्तेरावश्यकत्वेनेष्टकाविरोधस्य दुष्परिहरत्वात् । द्वितीयार्थबाधे प्रमाणाभावाच्चेति भावः ॥ (बृहस्पतिशब्दस्य ब्राह्मणवाचित्वेन तत्संबन्धित्वमेव नैवारस्तुत्यर्थमित्यर्थवादोपपत्तिः) बृहच्छब्दस्य बृहतिधात्वर्थानुसारेण ब्रह्मशब्दवत्वेदवाचित्वात्पतिशब्दस्य पालयितृवाचित्वात्ब्राह्मणानाञ्च "तपस्तप्त्वासृजद्ब्रह्म ब्राह्मणान्वेदगुप्तये" इति वेदपालयितृत्वस्मरणात्बृहस्पतिशब्दस्य ब्राह्मणवाचित्वप्रतीतेर्"मुन्यन्नं ब्राह्मणस्योक्तमि"तिच ब्राह्मणश्राद्धे वानप्रस्थाख्यमुन्यदनीयारण्यनीवारप्राशस्त्यस्मृतेर्ब्राह्मणसंबन्धित्वरूपं बार्हस्पत्यत्वमर्थवादे कीर्तितं नीवारस्तुत्यर्थम्, नतु बृहस्पतिदेवत्यत्वायेत्यभिप्रेत्यार्थवादोपपत्तिं दर्शयति अतश्चेति ॥ यद्यपिवा तैत्तिरीये "ब्रह्म वै देवानां" इत्यर्थवादाद्योगरूपाद्देवपुरोहितं बृहस्पतिमेव वदेत्बृहस्पतिशब्दो नतु केवलयोगेन ब्राह्मणम्- तथापि तत्संबन्धमात्रेणापि नीवारस्तुत्युपपत्तेर्न देवतात्वकल्पनं प्रमाणवदिति भावः । अतश्च नोपधानभावनातो यागभावनान्तरमित्यभिप्रेत्योपसंहरति इति सिद्धमिति ॥ इति सप्तमं चरोराधानार्थताधिकरणम् ॥ (भाट्टदीपिका) (८ अधिकरणम् । ) (अ.२ पा.३ अधि.८) पात्नीवते तु पूर्वत्वादवच्छेदः । २,३.१९ । "त्वाष्ट्रं पात्नीवतमालभेते" त्यनेन द्रव्यदेवताविशिष्टं यागं विधाय "पर्यग्निकृतं पात्नीवतमुत्सृजन्ती"ति श्रुतम् । तत्रोभयदेवत्यस्य पूर्वयागस्य "आग्नेयं चतुर्धा करोती" तिवत्केवलपात्नीवतपदेनानुवादायोगात्पर्यग्निकरणादेश्च विधेयस्य गुणस्यातिदेशेनैव प्राप्तत्वादितराङ्गपरिसङ्ख्यायां च त्रैदोष्यापत्तेः पर्यग्निकृतपदस्यानुवादत्वमङ्गीकृत्य कर्मान्तरविधिरेवायमिति प्राप्ते प्रत्यभिज्ञानान्न कर्मान्तरम् । न चानुवादानुपपत्तिः- सत्यप्यग्नीषोमादिवत्त्वष्ट्टपत्नीवतोर्व्यासज्यवृत्तिदेवतात्वे मनोतास्थाग्निशब्दवल्लक्षणयाभिधानोपपत्तेः । वस्तुतस्तु पृथक्तद्धितश्रवणाद्देवताद्वयमेवेदम् । एकवाक्योपादानाच्च समुच्चयः । अतो डित्थडबित्थयोर्माता डित्थस्य मातेतिवच्छक्यत एव केवलेन पात्नीवतपदेनानुवादः । अतः पूर्वकर्मानुवादेन गुण एव विधीयते । नच विधेयाभावः- वृत्तपर्थग्निकरणस्यैव क्तप्रत्ययान्तार्थस्य विधेयत्वात् । तस्य च गृहमेधीयाज्यभागन्यायेन प्राकृतस्यैवातिदेशतः पूर्वप्रवृत्त्या विधेयत्वात्कॢप्तोपकारकत्वेन च तेनैव नैराकाङ्क्ष्यादतिदेशकल्पनेनोत्तराङ्गानामर्थादेव निवृत्तौ त्रैदोष्यानापत्तेः । वृत्तपर्यग्निकरणत्वस्य च पूर्वाङ्गेष्वकृतेष्वसंभवात्तान्यप्याक्षिप्यन्ते । नच क्तप्रत्ययबलेन प्रमाणान्तरप्रमितत्वावगमादति देशाप्रतिबन्धकत्वम्-प्रोक्षिताभ्यामुलूखलमुसलाभ्यामित्यादाविव प्रमाणान्तराभावेऽपि एतद्विधिविधेयस्यापि क्तप्रत्ययोपात्तत्वे बाधकाभावात् ॥ ८ ॥ इत्यष्टमं पात्नीवतानुवादत्वाधिकरणम् ॥ (प्रभावली) (प्रतियोगिज्ञानार्थं त्वाष्ट्रवाक्योदाहरणं, तत्र यागानुमाननिश्चयः, अध्यायपादाधिकरणसंगतयश्च) पूर्वपक्षे पर्यग्निकृतवाक्ये कर्मभेदस्य साधनात्भेदप्रतियोगिज्ञानार्थं पूर्वयागविधायकं वाक्यमुदाहरति त्वाष्ट्रमिति ॥ यजतिस्तु द्रव्यफलभोक्तृसंयोगादिति पूर्वोक्तन्यायेन यागानुमानस्य निस्सन्दिग्धत्वात्यागं विधायेत्युक्तम् । विषयवाक्यमुदाहरति पर्यग्निकृतमिति ॥ पत्नीवद्देवतालक्षणस्यानिश्चितविधेयताकस्यैव भेदकत्वविचारात्प्रकरणसंगतिं पूर्वत्रार्थवादस्य देवतात्वबोधकत्वे निरस्तेऽपीह विधिगततद्धितस्य देवतात्वपरत्वनिश्चयादस्तु तर्ह्यत्र यागानुमानमिति पूर्वपक्षोत्थानात्प्रत्युदाहरणरूपामनन्तरसङ्गतिं च स्पष्टत्वादनुक्त्वा पूर्वपक्षमेवाह तत्रेति ॥ (द्विदैवत्यस्येकदैवत्यपदेनाननुवादात्पूर्वयागप्रकृतिको दर्शपूर्णमासप्रकृतिको वान्ययागोऽत्राभिमतः । अग्नीषोमीयप्रकृतित्वोक्तिस्तु वार्तिकेऽनास्थयेति निरूपणम्) यद्यपि पूर्वयागोपस्थापकं प्रकरणमस्ति- तथापि तस्य पत्नीवद्दैवतत्वासंभवेन तेन पदेनानुवादायोगात्कर्मान्तरत्वं साधयति उभयदेवत्यस्येति ॥ आग्नेयमिति ॥ यथैवाग्नेयपदे सामर्थ्यभङ्गभयेन केवलाग्निपदादुत्पन्नतद्धितानुरोधेन नाग्नीषोमीयग्रहणम्, तद्वदिहापीत्यर्थः । विधेयान्तराभावादपीह यागान्तरविधेरावश्यकत्वं दर्शयति पर्यग्निकरणादेश्चेति ॥ अङ्गान्तरसाधारण्येनातिदेशतः प्राप्तिं सूचयितुमादिशब्दोऽथवा पर्यग्निकरणोत्तरकालसंग्रहार्थो द्रष्टव्यः । पर्यग्निकृतपदस्येति ॥ पर्यग्निकरणकर्मीभूतद्रव्यवाचके पर्यग्निकृतपदे द्रव्यस्य विशेष्यस्य निष्कृष्य विधानेऽपि विशेषणांशे प्राप्तत्वादनुवाद इत्यर्थः । ततश्च द्रव्यदेवतासंबन्धस्य यागकल्पकस्य सत्त्वातुत्सृजतौ यागलक्षणया कर्मान्तरविधिरित्याह कर्मान्तरेति ॥ पत्नीवच्छब्दस्याश्विवाजिशब्दवद्रूढत्वेन देवतान्तरपरत्वान्न तावत्पूर्वयागमुत्सृजतिनानूद्य तत्र विधानसंभवः- उत्पत्तिशिष्टत्वाष्ट्रावरोधात् । अत एव नानुवादः- नापि पर्यग्निकरणाव्यवहितोत्तरकालस्य तस्मिन् संभवः- निष्ठाप्रत्ययस्य व्यवहिताव्यवहितसाधारणभूतकालमात्रवाचित्वेन लक्षणापत्तेरिति विधेयान्तरनिरास एवकारेण सूचितः । अतोऽत्र देवतागुणसामान्येन पूर्वयागप्रकृतिककर्मान्तरविधिर्युक्त इत्यर्थः । यत्तु पक्षान्तरेण दर्शपूर्णमासप्रकृतिकत्वं कौस्तुभे उक्तम्, तत्पर्यग्निकृतशब्दस्य पशुपुरोडाशसाधारणतया पुरोडाशद्रव्यकत्वपक्षे देवतासादृश्यापेक्षया द्रव्यसादृश्यस्य बलवत्त्वाभिप्रायेणेति न विरोधः । यदातु पशुपरत्वं, तदोभयसादृश्येन पूर्वयागप्रकृतिकत्वे निस्सन्दिग्धेऽपि अग्नीषोमीयप्रकृतित्वं यत्पक्षान्तरेण वार्तिके उक्तं, तत्पूर्वपक्षत्वादनास्थयाग्नीषोमीयप्रकृतित्वेऽप्यविरोध इति न्यायसुधायां स्पष्टमेवानास्थयेत्यावेदितम् ॥ (विशेषणविशेष्यभावस्थले व्यासज्यवृत्तिदेवतात्वमिति न्यायसुधामतरीत्योभयदेवत्वेऽपि प्रत्यभिज्ञानोपपादनम्) अग्निशुच्योस्तु देवतात्वेनान्वयात्तस्याश्चोद्देश्यत्वमात्रेण क्रियासाधनत्वातमूर्तस्य निर्गुणस्यापि चोद्देश्यत्वोपपत्तेः क्रियासाधनत्वान्यथानुपपत्त्या विशेषणविशेष्यभावानवगमेऽपि तदनभ्युपगमे प्रत्येकमन्वयायाख्यातस्यावृत्त्यापत्तेः प्रधानभूताख्यातावृत्तेश्चात्यन्तान्याय्यत्वात्प्रत्येकञ्च देवतापत्तेर्गुणभेदेनादृष्टकल्पनापादककर्मभेदप्रसङ्गादेकक्रियावशीकारावसायात्तदन्यथानुपपत्त्या विशेषणविशेष्यभावावगतिरिति चित्राधिकरणे न्यायसुधालेखनात्समानाधिकरणपदद्वये विशेषणविशेष्यभावाङ्गीकारेण तदुत्तरप्रत्ययेनैकमेव व्यासज्यवृत्ति देवतात्वमुच्यत इति तन्मतमनुसन्धायाह सस्यपीति । मनोतास्थेति ॥ पशोरग्नीषोमदेवताकत्वेन "त्वं ह्यग्ने प्रथमो मनोते" ति मन्त्रगताग्निपदेन लक्षणयाग्नीषोमयोरभिधानं, तद्वदिहापि पात्नीवतशब्दप्रकृतिभूतपत्नीवच्छब्देन त्वष्टृपत्नीवल्लक्षणयाभिधानोपपत्तिरित्यर्थः ॥ (प्रत्येकतद्धितेन प्रत्येकदेवतात्वेपि पात्नीवतपदानुवादत्वं, उत्सृजतिनार्थप्राप्तत्यागानुवादः, तेनेतराङ्गोत्सर्गवादनिरासश्च) पूर्वत्रास्वरसं सूचयन् पक्षान्तरेण अनुवादोपपत्तिं दर्शयति वस्तुतस्त्विति षणविशेष्यभावे विशेषणवाचकपदोत्तरप्रत्ययस्य साधुत्वमात्रार्थत्वकल्पनापत्तेस्तदपेक्षया तस्यार्थवत्त्वमभ्युपेत्य तत्तत्प्रत्ययोपात्तार्थैश्च तत्तत्प्रकृत्यर्थान्वयौचित्ये सति शब्दान्तरादिना देवतार्थभेदस्यावश्यकत्वात्द्वयोर्देवतात्वयोः प्रथमतो भावनान्वयेप्येकवाक्योपात्तत्वेनैकस्यां क्रियायां समुच्चयोपपत्तेः कर्मभेदाप्रसक्तेः देवतात्वभेदेऽपि न क्षतिरिति पृथक्तद्धितश्रवणादित्यादिनास्वरसः सूचितः । अनुवादैति ॥ उत्सृजतिना यागमुद्दिश्यपर्यग्निकरणविधानेऽपि प्रकरणात्पूर्वयागोपस्थितेः तस्यच वस्तुत एव पात्नीवतत्वात्पात्नीवतपदमनुवादः । अतएव न विशिष्टोद्देशोपि । एतेन उत्सृजन्तीत्याख्यातेन यथोक्तपर्यग्निकरणविधौ अर्थसिद्ध उपरितनाङ्गोत्सर्गो धातुनानूद्यते इत्यधिकरणमालोक्तं अपास्तम्- उपरितनाङ्गोत्सर्गपरत्वे पर्यग्निकृतमित्यस्य कर्मत्वेनान्वयानुपपत्तेर्धात्वर्थस्योद्देश्यपरत्वे संभवत्यनुवादमात्रत्वस्यायुक्तत्वात्, वार्तिकेचोद्देश्यतयैव यागान्तर्गतत्यागरूपोत्सर्गपरत्वेनान्वयप्रति पादनाच्चेत्यर्थः ॥ (गृहमेधीयाज्यभागविधिरिव फलतः परिसंख्यार्थं पुनःश्रवणम्) गृहमेधीयेति ॥ यथा गृहमेधीयेष्टिं प्रकृत्याज्यभागौ यजतीति पुनःश्रवणं फलतः परिसङ्ख्यार्थम्, तद्वन्दिह पर्यग्निकरणपुनःश्रवणमित्यर्थः । ननु अतिदेशलोपे सति पर्यग्निकरणपूर्वभाव्यङ्गानामपि परिसङ्ख्यापत्तिरित्यत आह वृत्तेति ॥ नात्र पर्यग्निकरणमात्रं गुणः, अपितु क्तप्रत्ययान्तत्वात्पशुगतं कृतपर्यग्निकरणत्वम् । तस्यच पूर्वाङ्गेष्वकृतेष्वसंभवात्तदङ्गानुष्ठानसिद्धिः । अतएव इडान्तेतिवदन्तशब्दाभावेऽपि न क्षतिरित्यर्थः । नचाज्यभागयोरनुष्ठेयतया प्रतीतयोः प्रमाणान्तरं विनापि गृहमेधीयाङ्गत्वप्रतीतेरतिदेशप्रतिबन्धकत्वोपपत्तावपि पर्यग्निकरणान्तत्वस्य क्तप्रत्ययेन प्रमाणान्तरविहितत्वावगतेरतिदेशोपजीवित्वेन तत्प्रतिबन्धकत्वानुपपत्तिरित्याशङ्कां निरस्यति नचेति ॥ निष्पन्नत्वप्रतीतेरेतद्विधिविधानोत्तरकालीनाभिप्रायेणोपपत्तेरित्यर्थः । नच एवमेतद्विधिविधेयत्वे कृतपर्यग्निकरणत्वनिर्देशात्पर्यग्निकरणमात्रस्यैवानुष्ठानापत्तिरिति वाच्यम्- अत्र पर्यग्निकरणान्तविध्यभावेनातिदेशतः प्राप्स्यमानेन पर्यग्निकरणेन यादृशी भूतपर्यग्निकरणता संबध्यते तादृश्या एव ततः पूर्वंविधानेन यथाप्राप्तोपादानात्तदन्तानुष्ठानोपपत्तेरिति भावः ॥ (पूर्वोत्तरकल्पप्रयोजननिरूपणम्) प्रयोजनं त्वाष्ट्रयागापेक्षया यागान्तरानुष्ठानं पूर्वपक्षे । सिद्धान्तेतु त्वाष्ट्रयागस्य पर्यग्निकरणान्ताङ्गानुष्ठानेन जीवत एव पशोर्यानि हृदयाद्यङ्गानि तेषां त्वष्टृपत्नीवदुद्देशेन याग इति स्पष्टत्वान्नोक्तम् ॥ इत्यष्टमं पात्नीवतानुवादत्वाधिकरणम् ॥ (भाट्टदीपिका) (९ अधिकरणम् । ) (अ.२ पा.३ अधि.९) अद्रव्यत्वात्कवेले कर्मशेषः स्यात् । २,३.२० । अद्रव्यत्वात्तु ॥ अनारभ्य श्रुतं "एष वै हविषा हविर्यजति योऽदाभ्यं गृहीत्वा सोमाय यजते" इति । तथा "परा वा एतस्यायुः प्राण एति योऽशुं गृह्णाती"ति । अत्र हविः सोमः स एव देवता स एव द्रव्यमिति प्रथमार्थवादस्यार्थः । प्राण आयुर्मर्यादामभिवर्धत इति द्वितीयस्य । तत्र न तावदत्र ग्रहणमेव ज्योतिष्टोमे विधीयते- संस्काररूपस्य ग्रहणस्यावघातादिवदंश्वदाभ्यनामकत्वानुपपत्तेः । द्वितीयान्तयोस्तयोः संस्कार्यद्रव्यनामत्वाङ्गीकारे तु अव्यभिचरितक्रतुसंबन्धाभावान्न द्रव्यमात्रोद्देशेन ग्रहणविधिसंभवः । अतो द्रव्यदेवताविशिष्टयागान्तरविधानमेवेदम्- अदाभ्यपदेन हिंसानर्हसोमाख्यद्रव्यस्यांशुपदेन च निर्यासद्रव्यस्याभिधानात् । द्वितीया चोभयत्र सक्तुन्यायेन । देवता त्वेकत्र सोमोऽन्यत्र प्रजापतये स्वाहेति मन्त्रवर्णात्प्रजापतिः । गृह्णातिश्चाद्येऽनुवादो द्वितीये यागलक्षकः । तयोश्च यागयोः प्राकरणिकैतत्समानजातीयतैत्तिरीयशाखास्थवाक्याज्ज्योतिष्टोमाङ्गत्वमिति प्राप्ते गृह्णतौ यागलक्षणायां प्रमाणाभावादाद्यवाक्ये गुणसंक्रान्तशक्तिना विधिना ग्रहणस्यैव विधेयत्वावगमाच्चोभयत्रापि ग्रहणमेवोक्तसंज्ञकमुक्तसंज्ञकद्रव्यसंस्कारकत्वेन वा विधीयते । एवञ्च विनियोगभङ्गोऽपि द्वितीयाया न कल्पितो भवति । देवता तु सोमरूपा आद्यवाक्ये ग्रहणे एवान्वेतीति देवताविशिष्टं ग्रहणमेव तत्र विधीयते, द्वितीये तु "उपयाम गृहीतोऽसि प्रजापतये त्वा जुष्टं गृह्णामी"ति मन्त्रवर्णाद्ग्रहणाङ्गतया देवताप्राप्तिर्द्रष्टव्या । होममन्त्रस्तूत्तरभावियागोपकारकत्वमादाय नेयः । देवताविशिष्टग्रहणद्वये च प्राकरणिकवाक्येन ज्योतिष्टोमाङ्गत्वस्य तदुपपाद्यत्वस्य च बोधोपपत्तेर्न कश्चिद्विरोधः । प्रयोजनं पूर्वपक्षे यागस्याङ्गत्वाद्यथाशक्तिन्यायविषयत्वं, सिद्धान्ते प्रधानत्वान्नेति ॥ ९ ॥ ॥ इति नवममदाभ्यनामताधिकरणम् ॥ (प्रभावली) (अनारभ्यत्वोक्तिप्रयोजनं, प्रथमार्थवादार्थनिरूपणोपयोगः, अध्यायप्रकरणानन्तरसंगतिश्च) विषयवाक्यमुदाहरति अनारभ्येति ॥ प्रकृतस्य यागस्योपपादकस्या सत्त्वेन ग्रहणे देवतान्वयसंभववादिनः सिद्धान्तिनो हेतुनिरासाय पूर्वपक्षसाधकतयानारभ्याधीतत्वोपन्यासः । तन्निरासश्चाग्रे व्यक्तीभविष्यति । सोमायायजत इत्यत्र सोमपदस्य लतेन्दुसाधारणत्वेऽपि "संदिग्धेषु वाक्यशेषादि"ति न्यायेन हविषा हविर्यजत इतिवाक्यशेषाद्धवीरूपसोमपरत्वावगतिसिध्यर्थं प्रथमार्थवादार्थमाह अत्रेति । प्राण इति ॥ प्राणवायुरेतस्य यजमानस्यायुर्मर्यादामतिक्रम्य वर्तते, वर्धते इत्यर्थः । पूर्वपक्षे यागान्तरे देवतालक्षणगुणस्य विधेयत्वात्सिद्धान्तेच ग्रहणे विधेयत्वात्स्वरूपेण निश्चितविधेयत्वस्यापि उद्देश्यनिरूपितत्वरूपेणानिश्चितविधेयताकस्य यागभेदकत्वाभेदकत्वविचारादध्यायप्रकरणसङ्गती । तथा पर्यग्निकृतवाक्ये यागानुवादेन गुणविधानादङ्गान्तरविधाने निरस्ते तत्प्रसङ्गादिहापि तन्निराकरणात्प्रासङ्गिकीमनन्तरसङ्गतिं च स्पष्टत्वादनभिधाय पूर्वपक्षमेवाह तत्रेति ॥ (देवताविशिष्टयागान्तरविधान एव तात्पर्यमित्युपपादनम्) तत्र ग्रहणविध्यनुपपत्त्या यागान्तरविधिपूर्वपक्षं समर्थयितुं तदसंभवमुपपादयनंश्वदाभ्यपदयोर्नामधेयत्वमङ्गीकृत्य प्रथमतस्तद्विधिं निरस्यति न तावदिति ॥ नामकत्वानुपपत्तेरिति ॥ ग्रहणस्य संस्कारकर्मणः संस्कार्यावच्छेदेनैव व्यवच्छेदसिद्धेरङ्गतया संकल्पादौच नामधेयानपेक्षणात्गृह्णातेः सकर्मकत्वान्नित्यं कर्मसाकाङ्क्षत्वेन तदभावे ग्रहणविधानानुपपत्तेरदाभ्यशब्दस्य हिंसानर्हसोमद्रव्यवचनत्वादंशुशब्दस्य निर्यासे शक्तत्वेन च नामत्वानुपपत्तेरित्यर्थः । सकर्मकत्वानुरोधेन द्रव्यपरत्वं वक्तव्यं निरस्यति द्वितीयान्तयोरिति ॥ द्रव्यमात्रोद्देशेनेति ॥ द्रव्यमात्रोद्देशेन ग्रहणविधाने आज्यद्रव्यस्यापि तदापत्तेरदाभ्यवाक्ये यागविशिष्टद्रव्योद्देशेन तत्संभवेऽपि विशिष्टोद्देशत्वेन ज्योतिष्टोमे सोमदेवताया अप्राप्तत्वेन तस्या अपि विधेयत्वापत्त्याच वाक्यभेदापत्तेर्देवताविशिष्टग्रहणविधाने च समाप्तपुनरात्तत्वदोषापत्तेश्च न ग्रहणविधिसंभव इत्यर्थः । अस्तुवा ग्रहणे देवतावैशिष्ट्यम्, तथाप्यैन्द्रवायवं गृह्णातीत्यत्रेव प्रकृतस्य यागस्योपपादकस्याभावान्न तत्संभवः । अतो ग्रहणेऽसंभवन्निवेशदेवतारूपगुणाद्यागान्तरमेव विधीयत इत्यभिप्रेत्याह अत इति ॥ (प्राचीनसंमतातिदेशिकद्रव्यप्राप्तिपक्षनिरासः) प्राचीनैरंश्वदाभ्यपदयोर्यागान्तरनामधेयत्वाङ्गीकारेण गृह्णातिचोदनासामान्यात्ज्योतिष्टोमधर्मातिदेशेन द्रव्यदेवतासंबन्ध उपपादितः । तस्य यागत्वनिश्चयोत्तरमतिदेशप्रवृत्तेस्तस्यच द्रव्यदेवतासंबन्धवत्त्वाधीनत्वेन द्रव्यसंबन्धस्य प्रथमत आवश्यकत्वादनुपपत्तिं सुचयन्निव द्रव्यप्राप्तिमुपपादयति अदाभ्यपदेनेति ॥ एकत्र सोम इति ॥ अदाभ्यवाक्ये सोमायेति चतुर्थ्यन्तपदसमर्पित इत्यर्थः ॥ (यागविधावपि प्रथमवाक्ये गृह्णातिरनुवादः द्वितीये यागलक्षकः, यागद्वयमिदं ज्योतिष्टोमाङ्गम्) आद्ये इति ॥ आद्यवाक्ये यजतेः प्रत्यक्षत एव श्रवणात्तस्यच सोमद्रव्यकत्वसादृश्येन ज्योतिष्टोमविकारत्वात्तदतिदेशप्राप्तग्रहणानुवादः, द्वितीये यजत्यश्रवणाल्लक्षक इत्यर्थः । एतत्समानजातीयेति ॥ "देवा वै यत्यज्ञेऽकुर्वत तदसुरा अकुर्वत ते देवा अदाभ्ये छन्दांसि सवनानि समवस्थापयन्नि" त्यादिना अदाभ्यस्य तथा "देवा वै प्रबाहुग्रहानगृह्णत स एतं प्रजापतिरंशुमपश्यत्तमगृह्णीते" त्यादिनांशोर्ज्योतिष्टोमप्रकरणे तैत्तिरीयाणां षष्ठे प्रपाठके षष्ठे काण्डे आम्नातं वाक्यद्वयं तस्मादित्यर्थः ॥ (संस्कारस्य विधाने उक्तवाक्यतात्पर्यं, प्रथममते देवतावाप्तिर्वैधी, द्वितीये लौङ्गेकीत्यादिनिरूपणम्) यागलक्षणायामिति ॥ लक्षणापदमनुवादस्याप्युपलक्षणम् । उक्तसंज्ञकमिति ॥ ग्रहणस्य ग्राह्यसंस्कारत्वप्रसिद्धेर्ज्योतिष्टोमाङ्गताबलेन तदीयसोमसंस्कारार्थत्वप्रतीतेः शक्यार्थस्य प्राप्तत्वेन तत्प्रख्यन्यायेन ग्रहणनामत्वोपपत्तिरिति मूलानुयायिनां मतेन ग्रहणनामत्वे उक्ते सोमाख्यद्रव्यपरत्वेनैवोपपत्तौ कर्मकारकान्तराद्यध्याहारद्वितीयाभङ्गयोरन्याय्यत्वात्"यत्ते सोमादाभ्यं नाम जागृवी"ति मन्त्राददाभ्यपदस्य सोमद्रव्यपरत्वप्रतीतेश्च तत्रापरितुष्य द्रव्यनामत्वमेव न्यायसुधास्वारस्याद्युक्तमभिप्रेत्य पक्षान्तरमाह उक्तसंज्ञकद्रव्येति ॥ देवताया अनिविशमानत्वं निरस्यति देवतात्विति ॥ द्वितीयाभङ्गादिदोषापेक्षयैकस्मिन् समाप्तपुनरात्तत्वदोषाङ्गीकारे क्षत्यभावमभिप्रेत्य ग्रहण एवेत्युक्तम् ॥ देवताविशिष्टं ग्रहणमेवेति । एवकारेण देवतायाः मन्त्रवर्णात्प्राप्त्याविधेयत्वस्य देवतामात्रविधानेन ग्रहणेऽविधेयत्वस्यच निरासः सूचितः । नहि "शुक्रं ते शुक्रेण गृह्णामी"ति लिङ्गविनियुक्तमन्त्रावरोधे सति सोमलिङ्गस्य यत्ते सोमेति मन्त्रस्य सन्निधिमात्रेण ग्रहणे प्राप्तिः संभवति । नवा देवतामात्रविधाने "अदाभ्यं गृहीत्वे" त्यस्यानर्थक्यं परिहर्तुं शक्यम् । अतोऽप्राप्तत्वाद्देवताविशिष्टग्रहणमेव विधेयंनत्वेकतरदित्यर्थः । कथं तर्हि "यत्ते सोमादाभ्यं नाम जागृवि तस्मै ते सोम सोमाय स्वाहा प्रजापतये स्वाहे" ति मन्त्रयोर्हेमीयदेवतालिङ्गकयोर्देवताया ग्रहणाङ्गत्वे उपपत्तिरित्यत आह होममन्त्रस्त्विति ॥ ग्रहणे विधीयमानाया देवतायाः प्रसङ्गेन यागोपकारकत्वातुत्तरभावियागोपकारकत्वमादाय होमसंबन्धोपपत्तेर्न तल्लिङ्गं ग्रहणे विहन्तीत्यर्थः ॥ (प्रकाशकारसंमतपूर्वोत्तरकल्पफलनिरासेन प्रयोजनान्तरापादनम्) अत्रच प्रकाशकारैः पूर्वपक्षे विश्वजिदादिवत्कल्प्यफलसोमयागान्तरमिदम् । ज्योतिष्टोमाङ्गेतु ग्रहयागद्वयमधिकमस्त्येव । सिद्धान्तेतु तावदेवेति प्रयोजनमुक्तम् । तत्पूर्वपक्षेऽपि प्राकरणिकवाक्ययोर्ग्रहणान्तरविधायकत्वे प्रमाणाभावेऽनारभ्याधीतैतद्वाक्यद्वयविहितयागद्वयविनियोजकत्वस्यैव सिद्धान्त इवोपपत्तावश्रुतफलकल्पनस्य चानापत्तेरयुक्तमित्यभिप्रेत्य स्वयमङ्गत्वानुरूपं प्रयोजनान्तरमाह प्रयोजनमिति ॥ इति नवममदाभ्यग्रहनामताधिकरणम् ॥ (भाट्टदीपिका) (१० अधिकरणम् । ) (अ.२ पा.३ अधि.१०) अग्निस्तु ॥ अनारभ्यैव श्रुतम् "य एवंविद्वानग्निं चिनोती"ति । तत्र चिनोतिना नाग्निसंस्कारार्थत्वेन चयनविधिः, अपितु अग्निसंज्ञकस्य यागस्यैव विधिः- "अथातोऽग्निमग्निष्टोमेनानुयजन्ति तमुक्थ्येन तमतिरात्रेण तं द्विरात्रेणे" त्याद्युत्तरवाक्येषु अग्निष्टोमादियज्ञानामग्न्यनुयजनत्वरूपगुणाम्नानात् । नहि अग्न्यनुयजनत्वमग्नेरयागत्वेऽवकल्पते- देवदत्तमनुगच्छति यज्ञदत्त इत्यादौ तुल्यक्रियायोगे एवानुशब्ददर्शनात् । अतश्चाग्निसंज्ञकस्य यागस्य तस्मिन्नेव वाक्ये विधौ गौरवापत्तेर्विद्वद्वाक्य एव चिनोतिना लक्षणया तद्विधानम् । स चाव्यक्तत्वात्ज्योतिष्टोमविकारः । उत्तरवाक्यैश्च तस्य क्रत्वङ्गत्वसिद्धिः । "इष्टकाभिरग्निं चिनुते" इत्यनेन चयनस्य प्राप्तत्वाच्चिनोतिर्निर्वपतिवदनुवादश्चयनस्येति प्राप्ते पाकमनुभुङ्क्त इत्यादौ तुल्यक्रियायोगाभावेऽप्यनुशब्ददर्शनान्न तदनुरोधेनाग्निशब्दस्य चयनशब्दस्य च यागपरत्वकल्पना युक्ता । अतो विद्वद्वाक्ये चयनमेवाग्निसंस्कारार्थं विधीयते । अग्निशब्देनच यद्यपि शक्त्या ज्वलन एवाभिधीयते- तथापि तदर्थत्वे वैयर्थ्यापत्तेर्निरूढलक्षणया आहवनीयादिपरत्वावसायात्तदुद्देशेनैव चयनं संस्कारकतया विधीयते । संस्कारश्च सामर्थ्याच्चयननिष्पादितस्थण्डिलस्थापनरूपः । स्थापितस्याग्नेरुपयोगापेक्षायामथात इति वाक्येन तस्य ज्योतिष्टोमाङ्गत्वेन विधानम् । अत्राहि अग्निशब्देन चयननिष्पादितस्थण्डिलस्थापितोऽग्निश्चयनमेव वा लक्षणयाभिधीयते । अग्निष्टोमशब्दश्च जातिन्यायेन संस्थावचनोऽपि व्यक्तिन्यायेन ज्योतिष्टोममेव प्रचुरप्रयोगादभिधत्ते पार्थशब्द इवार्जुनम् । अतश्च ज्योतिष्टोमत्वमेव लाघवादुद्देश्यतावच्छेदकं न त्वग्निष्टोमसंस्थावत्त्वमपि । यद्यपि च चयनस्य ज्योतिष्टोमप्रयोगसंवलितत्वादनुष्ठानसादेश्यादेव तदङ्गत्वसिद्धिः- तथापि पशुकामश्चिन्वीतेत्यादिवाक्यैरग्नेः काम्यत्वावगमात्क्रत्वङ्गत्वप्रतिप्रसवार्थं तन्न विरुध्यते ॥ अयं चाग्निः प्रकृतौ "अग्निः सोमाङ्गं वेच्छतामि" त्यादिवचनाद्वैकल्पिकः । अग्निपक्षे चोत्तरवेद्यां ह्यग्निश्चीयत इति वचनादुत्तरवेद्या समुच्चयः । तदभावे चोत्तरवेदिमात्रम्- उत्तरवेद्यामग्निं निदधातीति वचनात् । अतश्च तमुक्थ्येनेत्यादिवाक्यानि वैकल्पिकत्वाद्विकृतिविशेषे तन्नियमार्थानिचयनाश्रितश्येनाकारतादिफलार्थगुणानां प्राप्त्यर्थानि चेति दशमे वक्ष्यते ॥ १० ॥ ॥ इति दशममग्निचयनसंस्कारताधिकरणम् ॥ (प्रभावली) (अध्यायाधिकरणसंगतयः । अग्निञ्चिनोतीत्यत्राग्नेः चयनोत्पाद्यत्वसंस्कार्यत्वयोरसंभवात्स्थण्डिलनिर्वर्तकतया संस्कार्यत्वविवक्षणे वाक्यवैयर्थ्यात्यागान्तरविधानमिति पूर्वपक्षः) विषयवाक्यमुदाहरति अनारभ्यैवेति ॥ पूर्वाधिकरणविषयवाक्यसाम्यतासूचनेन प्रासङ्गिकीं पादादिसङ्गतिं तथातिदेशिकीमनन्तरसङ्गतिं च सूचयितुमेवकारः । विद्वद्वाक्ये न तावदग्निपदवाच्यस्य शुद्धस्य ज्वलनस्य चयनेनोत्पाद्यत्वरूपकर्मत्वसंभवः । नापि लौकिकाग्नेर्भूतभाव्युपयोगरहितस्य तत्संस्कार्यत्वम् । नाप्याहवनीयादिपरत्वेन तत्संभवः- तस्याधानैकजन्यत्वेन चयनोत्पाद्यत्वासंभवात्, अन्यथा चयनवाक्यगताग्निशब्देनाऽहवनीयादौ निरूढलक्षणायामपि प्रमाणाभावात् । नापि चयनसंपादितस्थण्डिलाधारतासंबन्धेन तस्य संस्कार्यत्वसंभवः- तथात्वे त्वेतादृशसंस्कारकतया चयनस्येष्टकाभिरग्निं चिनुत इति वाक्यान्तरेणैव प्राप्तेरेतद्विधिवैयर्थ्यापत्तेः । अतः सर्वथा चयनविध्यसंभवेन वैयर्थ्यमापाद्य यागान्तरविधानपूर्वपक्षं साधयति तत्रेति ॥ (वार्तिकोक्तपूर्वपक्षप्रकारतन्निरासाभ्यां प्रकृतपूर्वपक्षापेक्षितवाक्योदाहरणम्) अत्र वार्तिकेऽअथातोऽग्निऽ मित्यादिवाक्येष्वग्निं यजतीति सामानाधिकरण्येन यागनामत्वावगमातुत्पत्तिवाक्येऽपि चिनोतेर्यागपरत्वम् । अथात इत्यादिवाक्यचतुष्टयेन तद्यागानुवादेन तत्तत्संस्थापकत्वविधिः । द्विरात्रादिवाक्यैः दशभिर्द्विरात्रादिकालास्तत्रैववैकल्पिका विधीयन्ते । तत्रत्यानुशब्दश्चऽएष वाव प्रथमो यज्ञो यज्ञानामिऽत्यनेन प्राप्ताग्निष्टोमोत्तरकालतानुवादः उक्थ्यादिवाक्येषुच यजतिमात्रस्यैवानुषङ्गो नानुशब्दस्य- अनुवादत्वासंभवात्, तस्यच यागान्तरस्य ऋध्नोत्येवेत्यार्थवादिकं रात्रिसत्रे प्रतिष्ठेव ऋद्धिः फलमिति यागत्वसाधकं पक्षान्तरमुक्तम् । तदग्निपदस्य रूढस्य- सामानाधिकरण्यमात्रेण नामत्वायोगात्सामानाधिकरण्यस्यचाग्निशब्देऽनुशब्दयोगनिमित्तद्वितीयान्तत्वेन दुरुपपादत्वातन्यथानुशब्दयोगनिमित्त द्वितीयान्तत्वेन दुरुपपादत्वातन्यथानुशब्दसापेक्षत्वापत्तेरिति कौस्तुभे दर्शितरीत्यायुक्तमभिप्रेत्य वार्तिकोक्तपक्षान्तरमवलम्ब्य यागरूपत्वं साधयितुमुपयुक्तानि वाक्यान्युदाहरति अथातोऽग्निमिति ॥ इत्याद्युत्तरवाक्येष्वित्यादिशब्देन तं त्रिरात्रेणेत्याद्येकादशरात्रान्तानां नवानांवाक्यानां संग्रहः । तमुक्थ्येनेत्येतदनन्तरं तं षोडशिनेत्येतदपि द्रष्टव्यम् ॥ (आहवनीयाबाधेन प्रक्षेपाधाराहवनीयाधारतया विद्वद्वाक्ये चयनविधिरिति पूर्वपक्षः) अत्रोत्तरवाक्येषु अग्निष्टोमवाक्यगतानुयजतिपदयोरनुषङ्गः । अग्न्यनुयजनत्वरूपेति ॥ अथातोऽग्निमिति द्वितीयाया लक्षणार्थकानोः "अनुर्लक्षणे"ति सूत्रेण कर्मप्रवचनीयसंज्ञाविधानात्तद्योगनिमित्तत्वादग्निष्टोमादिवृत्त्यनुयजनप्रतियोगित्वार्थत्वावगतेरग्निप्रतियोगिकानुयजनत्वरूपाम्नानमित्यर्थः । गुणप्रकरणसङ्गतिं सूचयितुं गुणेत्युक्तम् । तस्य गुणस्याविशमानत्वेन भेदकतां साधयति नहीति ॥ यागत्वे निश्चिते तत्राऽहवनीयप्राप्त्या तत्प्रख्यन्यायेन नामत्वमग्निपदस्याभिप्रेत्याह अतश्चेति । तस्मिन्नेवेति ॥ अथात्.ओग्निमित्यस्मिन्नेव वाक्ये तद्विधौ तद्यागतत्प्रतियोगिकानुभावस्यापि विधानेन विशिष्टविधिगौरवापत्तेरित्यर्थः । विद्वद्वाक्य एवेत्येवकारेणान्याक्षिप्तत्वेन यागविधिपरत्वसूचनेनेष्टकावाक्यस्य तद्विधित्वनिरासः सूचितः । तत्रेष्टकानां यागे करणत्वानुपपत्त्या शक्यार्थस्यैव चयनस्य विधेयत्वादित्याशयः । उत्तरवाक्यैश्चेति ॥ कालविधिपरेष्वप्येषु वाक्येषु फलवतोऽग्निष्टोमादेरुपस्थितत्वात्तद्वाचकपदान्तरकल्पनया कल्पितवाक्येन तदुद्देशेन विनियोगविधानात्क्रत्वङ्गत्वसिद्धिः । इतरथा अग्निष्टोमोद्देशेनाग्न्यनुभावस्य अग्नेश्चाङ्गत्वेन विधाने वाक्यभेदापत्तेरिति भावः । इष्टकाभिरिति ॥ यद्यपि पूर्वपक्ष्युपपादितरीत्याग्निपदवाच्यज्वलनाद्युद्देशेन न चयनविधिः संभवति- तथाप्यग्निपदवाच्ययागोद्देशेन तद्विध्युपपत्तेस्तस्यच साक्षाद्यागेऽसंभवे आनर्थक्यतदङ्गन्यायेन तदन्तरङ्गप्रक्षेपरूपाङ्गेऽवतारे आहवनीयाबाधेनापि चयननिवेशसंभवात्प्रक्षेपाधाराहवनीयाधारतया चयनविधानाच्चयनप्राप्तिरित्यर्थः ॥ (चयननिष्पादितस्थण्डिलस्थापनरूपाहवनीयसंस्कारविधान एव विद्वद्वाक्यतात्पर्यम्) चिनोतेर्यागलक्षणाया इष्टकावाक्ये विशिष्टविधिगौरवस्य चाङ्गीकारापेक्षयैकत्र विद्वद्वाक्येऽग्निपद एव कॢप्तामाहवनीये निरूढलक्षणामङ्गीकृत्य स्वनिष्पाद्यस्थण्डिलाधारतासंबन्धेन तत्संस्कारकतया चयनविध्युपपत्तौ यागपरत्वे प्रमाणाभावातनुशब्दस्योत्पत्तिवाक्ये उपयोक्ष्यमाणाहवनीयाद्याधारभूतस्थलनिष्पादकत्वस्यावगतस्य पूर्वकालत्वं विनानुपपत्तेरुपसद्दिनत्वस्यचयने प्रमाणान्तरतः प्राप्तेरर्थादेवाग्निष्टोमादिषु प्राप्तपश्चाद्भावनानुवादकस्य भिन्नक्रियापश्चाद्भावेऽप्युपपत्तेर्न यागान्तरविधानम्, अपितु चयनविधानमित्यभिप्रेत्य सिद्धान्तमाह पाकमनुभुङ्क्त इति ॥ देवदत्तमनुगच्छतीत्यादौ क्रियान्तरानुपादानादुपस्थितत्वात्गमनरूपक्रियैक्यप्रतीतावपीह चयनक्रियाया भिन्नाया विशेषणतया वा प्रतीतेस्तामादायाप्यनुशब्दोपपत्तिं दर्शयितुमाह अत्रहीति ॥ अथशब्देन स्थण्डिलनिष्पत्त्यानन्तर्योक्तेरतःशब्दे सार्वविभक्तिकं तसिमङ्गीकृत्येममित्यर्थात्सर्वनाम्नोभयपरामर्शात्स्थण्डिलस्थापितोऽग्निश्चयनं वाग्निशब्देनोच्यत इत्यर्थः । अग्निष्टोमपदश्रवणात्तत्संस्थाङ्गतयैव विधाने सति कथं ज्योतिष्टोमाङ्गत्वेन विधानमुक्तमित्यत आह अग्निष्टोमशब्दश्चेति ॥ इह यजतिसामानाधिकरण्येन संस्थावचनत्वानुपपत्तेर्बोधायनादिकल्पेषु ज्योतिष्टोममग्निष्टोमपदेनाभिधायैव सकलधर्माम्नानात्तत्रैव प्रचुरप्रयोगावगतेर्ज्योतिष्टोम एवाग्निष्टोमपदेनाभिधीयते । एतेन अग्निष्टोमसंस्थाविधानं पूर्वपक्ष्युक्तं परास्तम्- अत एव तस्य यागरूपत्वस्य सिद्धत्वाद्यजतिः साधुत्वार्थमनुवादः, अथातःशब्दावपि पूर्वोक्तरीत्या प्राप्तार्थत्वादनुवादौ । अतः केवलं ज्योतिष्टोमोद्देशेनाधिकरणीभूताहवनीयस्थापनरूपसंस्कारद्वारा चयनमङ्गतया विधीयत इत्यर्थः ॥ (ज्योतिष्टोमप्रयेगसंवलितस्यापि चयनस्य क्रत्वङ्गत्वप्रतिप्रसवः) संवलितत्वादिति ॥ दीक्षणीयादिसोमप्रयोगसंकीर्णसावित्रहोमोखासंभरणदीक्षणीयादिवैशेषिकगुणशिक्य प्रतिमोचनाद्यङ्गकलापवत्त्वेन ज्योतिष्टोमप्रयोगसंवलितत्वमित्यर्थः । क्रत्वङ्गत्वप्रतिप्रसवार्थमिति ॥ एतच्च नित्यात्काम्यस्येत्यादिद्वात्रिंशत्तमश्लोकविवरणे विधिरसायनकृदुपपादितरीत्योक्तम् ॥ (अथात इत्यादिवाक्यानामप्राप्तक्रत्वङ्गत्वबोधनार्थत्वमिति स्वमतोपपादनम्) वस्तुतस्तु यावदनुष्ठानसादेश्येन पूर्वपूर्वप्रमाणकल्पनयाङ्गत्वं कल्पनीयम्, ततः पूर्वप्रवृत्तेन कामवाक्येन कामार्थत्वबोधनात्तद्बाधस्यैव प्राप्तेरप्राप्तक्रत्वङ्गत्वविधायकत्वमेव कौस्तुभोक्तं युक्तम् । एतेन उत्पत्तौ ह्यग्नेः संस्कार्यत्वोक्तेश्चयनप्रकरणेच तन्निर्वृत्यतण्डुलोपर्याहवनीयस्थापनोक्तेः क्रत्वव्यभिचारिसंस्कार्यद्वारा क्रत्वङ्गत्वप्राप्तिरिति विधिरसायनोक्तं तदुपपादनं अपास्तम्- अग्निचयनस्य काम्यत्वपक्षेऽग्निमिति द्वितीयाभङ्गेनाधारताया लक्षणायाश्चयनसंस्कार्यत्वस्याग्नावभाने चयनस्याग्न्यङ्गत्वानुपपत्तेः । काम्यचयनानुनिष्पादिनि स्थले आहवनीयस्थापनविधावपि परप्रयुक्तोपजीव्याहवनीयस्थापनं प्रति चयनस्याङ्गत्वात्प्रमाणाभावेनच तद्द्वारा क्रत्वङ्गत्वाप्राप्तेः । अतोऽप्राप्तक्रत्वङ्गत्वविधानमेव युक्तम् । एतेन अग्नेः फलार्थस्याश्रयापेक्षायामग्निष्टोमादिरूपाश्रयसमर्पकत्वमेव तेषां वाक्यानामित्येकत्रिंशत्तमश्लोके विधिरसायनकारोक्तं अपास्तम्- चयनक्रियाया एव फलार्थविधानेन गुणसंबन्धाभावेनाश्रयानपेक्षणादिति ॥ (न्यायसुधाकारमतस्य दाशमिकाग्न्यतिग्राह्याधिकरणवार्तिकविरोधादिना प्रकाशकारैर्दूषणम्) अत्रच संकर्षे द्वितीयाध्याये "मध्यमायामुपसद्यग्निश्चीयते प्रकृत्युपकृतत्वादि" त्यधिकरणे "उत्तरवेद्यांह्य ग्निश्चीयत" इति वचनेनाग्न्युत्तरवेद्योः समुच्चयेन भिन्नकार्यत्वात्, चयने उत्तरवेदिकार्यापन्नत्वाभावान्नोत्तरवेदिधर्माश्रिताः कार्या इति पूर्वपक्षवचनेन समुच्चयेऽप्यग्निधारणरूपोत्तरवेदिकार्यस्याग्निसंस्कार्यत्वानुपपत्त्या चयनेऽपि कल्प्यमानस्यैकत्वात्कार्यैक्येन भवन्त्येव तस्मिन् तद्धर्मा इति दूषयित्वा सिद्धान्तितम् ॥ तदनुसारेण न्यायसुधायामप्यादृतस्य समुच्चयपक्षस्य दाशमिकविकल्पपरवार्तिककारोक्त्या विरोधाद्दूषणमित्थं प्रकाशकारैः कृतम् । दशमे ह्यग्न्यतिग्राह्याधिकरणे "तमुक्थ्येनेत्यादिवाक्यानामतिदेशतः औत्तरवेदिकविकल्पेन प्राप्तस्याग्नेर्नियमार्थत्वमाशङ्क्य सन्निहितगुणकामप्राप्तिप्रयोजनसंभवे विप्रकृष्टातिदेशसापेक्षनियमफलकत्वस्यायुक्तत्वान्निराकृतं वार्तिके । ततश्चाग्न्युत्तरवेद्योस्तत्र विकल्पस्यैवोक्तेस्तद्विरोधस्तावत्स्फुटएव । सोत्तरवेदिषु क्रतुषु चिन्वीते"ति समुच्चयविधित्वेन भासमानमपि वचनं न समुच्चयविधिपरम् । तैत्तिरीयशाखायामथातोऽग्निमित्यादिवाक्यानामाम्नानादुत्पन्नस्याग्नेः क्रतुसंबन्धबोधकत्वात् । तत्रचोद्देश्यभूतसोमयागविशेषप्रतिपित्सयोत्तरवेदिपदोपादानम् । यद्यपिवा विशेषवाक्यं स्यात्- तथापि तदुपसंहारार्थं स्यात् । यत्तु "उत्तरवेद्यां ह्यग्निश्चीयत" इत्यपरं, तद्धिशब्दाद्वर्तमाननिर्देशात्तस्यैव स्तुत्यर्थमर्थवादः । अतो विकल्प एव तयोः, अन्यथाग्निमात्रमिव ज्योतिष्टोमे उत्तरवेदिमात्रमपि तत्र नैव प्राप्नुयातिति ॥ (प्रकाशकारमतनिरासेन दाशमिकाधिकरणविरोधेनच उत्तरवेद्यामग्निश्चीयत इत्युपपादनम्) तदयुक्तम् ॥ सोत्तरवेदिमिति वाक्यस्य क्रतुसंबन्धपरत्वेऽपि चयनस्य सोमप्रयोगसंवलितत्वेन विधेयचयनसामर्थ्यादेव सोमयागविशेषोद्देश्यनिर्णयसंभवेन सोत्तरवेदिष्वितिपदवैयर्थ्यापत्तेः । अतो यद्यपि तैत्तिरीयशाखायां क्रतुसंबन्धपरमपरं नैव वचनम्- तथापि उत्तरवेदिसहितक्रतूद्देशेन चयनस्यानेन विनियोगकरणेऽपि समुच्चितप्रजापतिविधानेनाग्निप्रजापत्योरिवेहापि अर्थात्समुच्चयो नासुलभः । किञ्च उत्तरवेद्यां हीत्यस्य विधायकत्वाभावे तयोर्विकल्पाङ्गीकारे चयननिरपेक्षोत्तरवेदेरिवोत्तरवेदिनिरपेक्षमेव चयनं प्राप्नुयात् । अत उत्तरवेद्याधारताप्राप्तये आवश्यके तस्य विधित्वे विधिकल्पकत्वेवा तत एवाकामेन तयोः समुच्चयसिद्धिरिति समुच्चयपक्षमेव युक्तमभिप्रेत्य केवलोत्तरवेदिप्राप्तिं दाशमिकीं विकल्पोक्तिञ्च समर्थयितुमाह अयञ्चेति । इत्यादिवचनादिति ॥ सत्रे समारोपकालविधिपरे वाक्ये यद्यग्निं चेष्यमाणा भवन्तीति सिद्धवत्पाक्षिकानुवादभूतकात्यायनवचनस्यादिशब्देन संग्रहः । ततश्चाग्नेः स्वाभावप्रतियोगित्वविषयो विकल्पः नतूत्तरवेदिप्रतियोगित्वविषय इत्यर्थः । इतिवचनादिति ॥ इदंहि वचनं न परंपरासंबन्धेनाधारविधानपरम्- तस्यचयनाधारताविधिबलादेव सिद्धेः, अपितु संयोगपृथक्त्वन्यायेन चयनाभावपक्षे साक्षादाहवनीयाधारताविधायकमिति सिद्ध उत्तरवेदिमात्रकः प्रयोगः । यद्यप्येतद्विधिविधेयस्य साक्षादाधारत्वस्य प्राकरणिकत्वात्तदवरोधे चयननिष्पाद्यस्थण्डिलस्य नाधारतया निवेशः संभवति- तथापि अग्निष्टोमपदस्य ज्योतिष्टोम एव शक्ततया अस्यापि निरवकाशत्वान्न बाधः । अतएव अग्न्यभावे अग्निधारणार्थोत्तरवेदेरग्निपक्षे तद्धारणार्थमसंभवादर्थादेकाग्निधारणरूपकार्ये संभवन्तं विकल्पमादाय दाशमिकी विकल्पोक्तिः न चयनाधारतया प्राप्तोत्तरवेदिसमुच्चयं विरुणद्धीत्यर्थः । अतएव दशमे प्रकृतौ हि वैकल्पिकोऽग्निरुत्तरवेद्या वा निधातव्यः स्थले नेति ग्रन्थेनाग्निनिधानरूपकार्यापेक्षयैव विकल्प उक्तः ॥ (समुच्चयपक्षेपि चितावुत्तरवेदिधर्मोपपत्तिः) नचैवमग्न्युत्तरवेद्योः समुच्चये भिन्नकार्यत्वापत्तेश्चितावुत्तरवेदिधर्मानापत्तिः- उत्तरवेदेः संयोगपृथक्त्वन्यायेन कार्यद्वयावगमात्तद्धर्माणामपि कार्यद्वयप्रयुक्तत्वावगतेश्चयननिष्पादितस्थण्डिलस्य साक्षादग्निधारणरूपकार्यार्थत्वेन तदंश उत्तरवेदिकार्यापन्नत्वेन तद्धर्मप्राप्त्युपपत्तेः । अतएव स्थण्डिलधारणरूपकार्यान्तरे समुच्चीयमानोत्तरवेद्यामपि तद्धर्मा भवन्ति । तत्र चयनोत्तरवेद्योः क्रियमाणेष्वविरुद्धेषु तन्त्रता, विरुद्धेष्वावृत्तिरिति कौस्तुभे द्रष्टव्यम् । वस्तुतस्तु एकाग्निधारणकार्यार्थत्वेनाग्न्युत्तरवेद्योर्विकल्पेऽपि उत्तरवेदिपक्षे प्राप्तकादाचित्केष्यमाणत्वेनापि कल्पसूत्रकारवचनोपपत्तेः स्वतन्त्रस्वाभावप्रतियोगित्वेन विकल्पाश्रयणम्? तावताप्युत्तरवेदेश्चयनाधारताविधि बलात्तयोः समुच्चयस्याप्युपपत्तिरस्त्येवेतियथाश्रुतवार्तिकानुसारेणोत्तरवेदिप्रतियोगिकविकल्प एव युक्त इति ॥ (अग्नेर्ज्योतिष्टोमाङ्गत्वे तमुक्थ्येनेत्यादिवाक्यसार्थक्यम्) ननु एवमग्नेर्ज्योतिष्टोमाङ्गत्वे तदतिदेशेनैव तत्प्राप्त्युपपत्तौ तमुक्थ्येनेत्यादिवाक्यानर्थक्यमित्यत आह अतश्चेति ॥ अनेन प्रकारेण स्वाभावप्रतियोगित्वेन चयनस्य वैकल्पिकत्वादित्यर्थः ॥ (तमुक्थ्येनेत्यादिवचनानां गुणकामप्रयोजनवत्त्वं नियमार्थत्वं च) अत्रच दशमे सन्निहितवक्ष्यमाणगुणकामप्राप्तिरूपप्रयोजनसंभवे दूरस्थतत्तदतिदेशप्राप्त्यपेक्षया पाक्षिकत्वाधीननियमफलकत्वं प्राचीनैर्दूषितम् । तद्गुणकामप्रयोजनस्याप्यतिदेशप्राप्त्यधीनवैयर्थ्यप्रतिसंधान सापेक्षतयातिदेशोपस्थित्यधीनत्वेन तुल्यत्वादतिदेशोपस्थितौ च झटिति तद्बोधितपाक्षिकत्वस्यैवोपस्थितौ नियमस्यैव फलत्वौचित्यादयुक्तमित्यभिप्रेत्याह तन्नियमार्थानीति ॥ गुणकामप्राप्तिरूपं प्रयोजनं निर्बाधमेवेत्याह चयनाश्रितेति ॥ गुणकामेषु आष्टमिकन्यायेन प्रणयनवल्लौकिकचयनस्याश्रयत्व व्यावृत्त्यर्थं चयने अपूर्वीयत्वविवक्षावश्यंभावे ज्योतिष्टोमप्रकरणाभावेऽपि अथातोग्निमिति वाक्येन ज्योतिष्टोमप्रकरणाभावेऽपि अथातोग्निमिति वाक्येन ज्योतिष्टोमस्यैवोपस्थितत्वात्तदपूर्वसाधनीभूतस्यैव तस्याश्रयत्वापत्त्या विकृतौ प्राप्त्यभावात्ज्योतिष्टोमतुल्योपस्थितिसंपादनद्वारा चयनस्य तत्तदपूर्वसाधनतासिद्ध्यर्थं तत्तद्विधानेनाऽश्रयलाभोपपत्त्या तदाश्रितगुणकामप्राप्तिः फलमित्यग्न्यतिग्राह्याधिकरणे दशमे वक्ष्यत इत्यर्थः । अतएव अतिरात्रादिपदानां तत्तत्संस्थाकज्योतिष्टोमवाचित्वेऽपि ज्योतिष्टोमे चयनोपदेशस्याथातोऽग्निमित्यनेनैव सिद्धत्वावगत्या तत्संस्थाविकृतिपरत्वमेवेति द्रष्टव्यम् ॥ यद्यपि संस्थानां फलवत्त्वात्चयनं प्रति शेषित्वं संभवति- तथापि तदाश्रयज्योतिष्टोमसंबन्धिचयनोपदेशेनैव गुणकामप्राप्तिसंभवात्वैयर्थ्यं तदवस्थमेवेति यत्सोमनाथेन अतिरात्रादिपदानां केवलसंस्थापरत्वमेव न यागलक्षणेत्युक्तं तत् परास्तम्- अतस्तत्तत्संस्थाविकृतिपरत्वमेव युक्तमिति ध्येयम् । यथाचात्र फलद्वयेन विधिसांकर्यस्यान्यत्राप्यङ्गीकारान्न दोषत्वम्, तथा कौस्तुभे प्रतिपादितं द्रष्टव्यम् ॥ (पूर्वोत्तरकल्पप्रयोजननिरूपणम्) प्रयोजनं पूर्वपक्षे ऋद्धिफलकं चयनं ज्योतिष्टोमधर्मकं यागान्तरमनुष्ठेयम् । चयनेनोत्तरवेदिबाधः । अग्निष्टोमादावुत्तरवेदिरेव । सिद्धान्तेतु न यागान्तरमग्निष्टोमे चयनोत्तरवेद्योर्विकल्प इति स्पष्टत्वान्नोक्तम् ॥ इति दशममग्निचयनासंस्कारताधिकरणम् ॥ (भाट्टदीपिका) (११ अधिकरणम् । ) (अ.२ पा.३ अधि.११) प्रकरणान्तरे प्रयोजनान्यत्वम् । २,३.२४ । कौण्डपायिनामयने "उपसद्भिश्चरित्वा मासमग्निहोत्रं जुह्वति मासं दर्शपूर्णमासाभ्यामि" त्यादि श्रुतम् । तत्र जुहोतिना अग्निहोत्रादिपदैश्च दूरस्थस्यापि कर्मण उपस्थितत्वात्तदनुवादेन "यदाहवनीये जुहोती" तिवन्मासादिरूपगुणविधिः, उपादेयवदनुपादेयस्यापि दूरस्थकर्मानुवादेन विधाने बाधकाभावात् । कर्तृबहुत्वकालादिरूपानेकगुणविशिष्टप्रयोगविधानाच्च न वाक्यभेदः । अतो न कर्मान्तरविधिः इति प्राप्ते सर्वत्र प्रवर्तकस्य विधेः कृतिविषयत्वापरपर्यायमुपादेयत्वं प्रमाणत्वाच्चाज्ञातज्ञाप्यत्वाख्यं विधेयत्वं च प्रमेयम् । तदुभयमप्येकवृत्ति । समानाभिधानश्रुत्यादिना च धात्वर्थभावनावृत्तीत्युत्सर्गः । योग्योपपदसत्त्वे तु विशिष्टविधिगौरवभिया तन्मात्रवृत्ति । यथा यदाहवनीये जुहोतीत्यत्राहवनीयस्योपादेयत्वविधेयत्वोभयाश्रयत्वाद्योग्यत्वम् । अत एव तत्र धार्थानुवादापेक्षायां दूरास्थानामपि सर्वहोमानां कथञ्चिदनुवादः । प्रकृते तु मासस्यानुपादेयत्वादुपादेयत्वं धात्वर्थ एव वाच्यम् । अतस्तत्सामानाधिकरण्येन विधेयत्वमपि तत्रैवेति विहितस्य विधानायोगाद्भेदः । एवं सत्यपि यदि सायं जुहोतीत्यादिवत्प्रत्यभिज्ञापकं संनिध्यादि प्रमाणं भवेत्ततोऽगत्या कालादावपि विधेयत्वं कर्मणि चप्राप्तेऽप्युपादेयत्वमिति वैयधिकरण्यमप्याश्रीयेत, न त्वेतदस्ति- नच सन्निध्याद्यभावेऽपि नाम्न एव पूर्वकर्मोपस्थापकता । अग्निहोत्रं जुहोतीत्यनेन जुहोतिना हि यादृशी विजातीयहोमत्वप्रकारिका होमोपस्थितिस्तादृश्येव सन्निधिनोपनीता युक्तं यत्सायं जुहोतीत्येतद्वाक्यस्य जुहोतेरपि स्वविषयविषयत्वमापादयन्ती भवति तद्गतविधेयार्थकत्वप्रतिबन्धिका । अग्निहोत्रादिनाम तु अग्निदेवताकहोमत्वप्रकारकहोमविशेष्यकबोधं क्षमम् । नहि अग्निदेवताकं पूर्वं कर्मैवेत्यत्र प्रमाणमस्ति- विजातीयहोमत्वस्य नाम्नानुपस्थितेः, अन्यथा पर्यायत्वेन सह प्रयोगानापत्तेः, अतिप्रसङ्गनिराकरणस्य प्राचीनप्रयोगाभावेनैवोद्भिदधिकरणे स्थापितत्वेन योगरूढ्यनङ्गीकाराच्च, अन्यथा मत्वर्थलक्षणादिमिया अतिप्रसङ्गभङ्गार्थमपि रूढ्यङ्गीकारे सोमादावपि तदापत्तेः । अतो न नाम्ना तदुपस्थितिः । अतएव यत्र नामैवानुपादेयगुणयोगेन श्रुतं न तु धातुः यथा सर्वेभ्यो दर्शपूर्ममासावित्यादौ, तत्र नामार्थस्यैवोपादेयत्वसामानाधिकरण्येन विधेयत्वप्रसक्तौ नामजन्योपस्थित्या तत्प्रतिबन्धान्न कर्मान्तरम् । अस्तुवा तद्वाक्यस्य प्राकरणिकत्वादकर्मान्तरत्वम् । अतः प्रकृते नाम्ना विधेयार्थकत्वस्य जुहोतौ प्रतिबन्धायोगादनुपादेयगुणयुक्तानुपस्थितिरूपप्रकरणान्तरात्सिद्धं कर्मान्तरत्वम् । अत्र चानुपादेयगुणयोगस्य स्ववृत्त्युपादेयतापनयनद्वारा पारिशेष्याद्धात्वर्थवृत्त्युपादेयत्वापादनं व्यापारः । अनुपस्थितेरुपादेयत्वसामानाधिकरण्येन विधेयत्वाप्रतिबन्धः सः । अतएव न प्राचीनोक्त अनुपादेयगुणयोग एव प्रयोजनकोऽपि तु उपादेयगुणसामान्याभाव एवेति ध्येयम् । अतः सिद्धं कालविशिष्टकर्मान्तरविधानमेवेदम् । एवं "सरस्वत्या दक्षिणेन तीरेणाग्नेयोऽष्टाकपाल" इति देशरूपानुपादेयस्य- आग्नेयपदस्य साधारणत्वेन पूर्वकर्मोपस्थापकत्वाभावात् । निमित्तस्य तु "सत्रायाऽगूर्य विश्वजिता यजेते"ति । आगूरणं संकल्पः । तदुत्तरं सत्रमकुर्वतोऽयं विश्वजित्, विश्वजिता यजेतेत्यस्मात्कर्मान्तरम् । नचानेन विनियुक्तस्य प्रयुक्तस्य वा तेनोत्पत्तिः- विनियोगादिसामानाधिकरण्येनावगताया उत्पत्तेः सन्निधिं विना बाधे प्रमाणाभावात् ॥ ११ ॥ इत्येकादशं प्रकरणान्तराधिकरणम् । (विषयवाक्यसंग्रहः पारिशेषिकसंगतिश्च) इत्यादिश्रुतमिति ॥ मासं वैश्वदेवेन मासं वरुणप्रघासैः मासं साकमेधेन मासं शुनासीरीयेणेति यजेतेत्यनुषङ्गसहितानां वाक्यानामादिपदेन संग्रहः । प्रमाणान्तरनिरूपणेन गुणप्रकरणसङ्गत्यभावेऽपि पारिशेषिकीं सङ्गतिं स्पष्टत्वादनुक्त्वा पूर्वपक्षमेवाह तत्रेति ॥ (कर्मभेदाभावपूर्वपक्षोपसंहारः) बाधकाभावादिति ॥ कर्त्रादिवत्कृतिसाध्यत्वेन रूपेण विधानासंभवेऽपि पौर्णमास्यादिकालवत्कृत्यधिकरणत्वादिना विधेयत्वसंभवेन विधानायोग्यत्वरूपबाधकाभावादित्यर्थः । नच प्राकरणिकसायमादिकालावरोधरूपबाधकस्य सत्त्वान्मासादिरूपगुणनिवेशानुपपत्तेर्गुणात्भेदः सायंप्रातःकालयोरमावास्यापराह्णादिकालवत्व्याप्यव्यापकभावेनोपपत्तौ विरोधाभावात् । नचात्यन्तसंयोगवाचिद्वितीयान्तमासपदोपदिष्टसातत्यविरोधो बाधकः, तस्याहारविहाराद्यनुरोधेन बाधावश्यंभावे जातेष्टिन्यायेन प्राकरणिककालोपसंग्रहस्य सिद्धान्त इवोपपत्तेः । नच जीवनाख्यनिमित्तेन विरोधः- सिद्धान्ते सायंप्रातःकालाभ्यामिव मासेनाप्यवच्छेदसंभवेन तदविरोधात्, काम्यप्रयोग एव मासनिवेशोपपत्तेश्च । नच कौण्डपायिनसत्रप्रकरणेनाननुग्रहो बाधकः, कौण्डपायिन एव दीक्षितत्वेन पर्युदस्तानामग्निहोत्रादीनां मासं प्रतिप्रसवविधानेन अथवा अग्निहोत्राद्युद्देशेन मासकाले विहितेऽपि उद्देश्यत्वेनोपस्थितानां निराकाङ्क्षणामग्निहोत्रादीनां संवत्सरपरिमितसत्रप्रयोगस्य षण्मासपरिमितसोमयागैरपरिपूरणादाकाङ्क्षावशेन सत्रप्रयोगवचनेन फले विधानेन वा तदनुग्रहोपपत्तेरिति भावः ॥ एवमितरबाधकनिरासे बाधकाभावादित्यनेन सूचिते प्राप्तकर्मानुवादेनोपसदां तदुत्तरकालत्वस्य मासस्य कर्तृबहुत्वस्य च विधाने यदनेकार्थविधानेन वाक्याभेदापत्तिरूपं बाधकं गुणकृतभेदापादकं भाष्यकारेण सिद्धान्ते उपन्यस्तम्, तत्सिद्धान्तसाधकत्वेनादरणीयत्वबुद्ध्या पृथक्परिहरति कर्तृबहुत्वेति ॥ मासं दर्शपूर्णमासाभ्यामित्यादौ अनेकगुणाभावेनाव्यापकत्वाच्च तस्यकर्मान्तरासाधकत्वमभिप्रेत्य पूर्वपक्षमुपसंहरति अत इति ॥ (प्रकरणान्तरात्कर्मभेदप्रतिज्ञा) प्रमाणान्तरेण भेदासंभवेऽपि प्रकरणान्तरात्भेदं साधयितुं प्रकरणान्तरस्वरूपोपपादनस्यापेक्षितत्वेनावश्यकं तत्प्रदर्शयन् सिद्धान्तमाह सर्वत्रेति ॥ श्रुत्यादिनेत्यादिपदेन धात्वर्थवृत्तित्वोपपादकपदश्रुतिसंग्रहः ॥ उत्सर्गस्यापवादमाह योग्येति ॥ (आहवनीयस्योपादेयत्वात्यदाहवनीयवाक्येन कर्मभेदः) योग्यत्वमिति ॥ यद्यप्याधानविधिसिद्धत्वेनाऽहवनीयस्यानेनोपादेयताविधेयत्वाख्यविधिव्यापारविषयत्वं न ज्ञाप्यते- तथापि वाजपेयाधिकरणे कौस्तुभोक्तरीत्या प्रादुष्करणादिविशिष्टत्वेन रूपेण होमार्थं तद्विषयत्वान्न तद्विघात इति भावः । अतएवेति ॥ स० इशिष्टविधिगौरवापत्तिभिया उपपदार्थमात्रस्य विधेयत्वावश्यकत्वादेवेत्यर्थः । तत्तत्प्रापकविध्युपस्थापकप्रमाणान्तराभावेऽपि जुहोतिनैव तानुपस्थाप्यानुवादः कथञ्चिच्छब्देन सूचितः । कालादौ कृतिव्याप्यत्वरूपोपादेयत्वासंभवेऽपि कृत्यधिकरणत्वादिना विधेयत्वं कर्मणि पुरुषकृतिव्याप्यत्वरूपमुपादेयत्वं च । अतएव कालादेर्विधिसंस्पर्शाद्विवक्षाङ्गत्वं चोपपद्यत इत्यर्थः ॥ (प्रकृतेऽपि नाम्नो होमोपस्थापकत्वशङ्का) ननु प्रकरणापेक्षयापि प्रबलस्य नाम्नः सन्निधायकप्रमाणस्य सत्त्वादुपादेयत्वविधेयत्वयोः सामानाधिकरण्यप्रतिबन्धकत्वोपपत्तेर्न भेदसिद्धिरित्याशङ्कामनूद्य परिहरति नचेति ॥ यादृशीति ॥ (लिङ्गसङ्ख्याप्रकारकबोधजनकेन नाम्नातादृशधात्वर्थोपस्थापनासंभवान्न नाम्नो धात्वर्थविधेयत्वप्रतिबन्धकत्वम्) लिङ्गसङ्ख्यानन्वयित्वेनेत्यर्थः । नाम्नः खण्डवाक्यार्थबोधदशायां लिङ्गसङ्ख्याप्रकारकस्वार्थ बोधकत्वेन तदप्रकारकधातुपदबोध्यधात्वर्थवृत्तिविधेयत्वस्य समानप्रकारत्वाभावेन नाम्ना प्रतिबद्धुमशक्यत्वम् । धातोर्हि सन्निधिविषयीभूतपूर्वकर्मपरत्वे प्रमापिते विधेयार्थकत्वं प्रतिबध्यते । अतश्च सन्निधिनाग्निहोत्रं जुहोतीत्येतद्वाक्यगतजुहोतिपदबोध्यस्य लिङ्गसङ्ख्यानन्वयिन एव होमविशेषस्य प्रकारतयोपस्थापितस्य सायञ्जुहोतीत्येतद्वाक्यगतजुहोतिबोध्यत्वप्रमापणाद्युक्ता तस्य तद्वाक्यगतजुहोतिवृत्तिविधेयत्वप्रतिबन्धकता, प्रकृतेतु लिङ्गसङ्ख्यान्वयिहोमविशेषत्वप्रकारकतया नाम्नोपस्थापितस्य मासाग्निहोत्रवाक्यगतजुहोतिना बोधयितुमशक्यत्वेन न नाम्नस्तद्वृत्तिविधेयार्थप्रतिबन्धकत्वसंभव इत्यभिप्रेत्य वैषम्यं दर्शयति अग्निहोत्रादिनाम त्विति ॥ नहीति ॥ अग्निदेवताकहोमत्वस्यैवाग्निहोत्रपदेनाभिधानात्तस्यापूर्वेऽपि होमेऽबाधितत्वेन संभवे तत्पदप्रवृत्तेरुपपत्तेस्तेन पूर्वकर्मण एवोपस्थितौ प्रमाणाभाव इत्यर्थः । विजातीयहोमत्वेन शक्त्यभावेऽतिप्रसङ्गापत्तिं निरस्यति अतिप्रसङ्गेति ॥ अस्तुवा नाम्नो विजातीयहोमत्वप्रकारकबोधजनकत्वम्, अन्यथा मासाग्निहोत्रे गौणत्वेन नामातिदेशकत्वानुपपत्तेः, तथापि तदुपस्थितेर्नामातिदेशविधया भेदानुगुणत्वेन न विधेयताप्रतिबन्धकत्वमिति भावः ॥ (सर्वेभ्यो दर्शपूर्णमासा इत्यस्यानारभ्याधीतत्वे नाम्ना कर्मभेदः प्राकरणिकत्वे न कर्मभेदः) न कर्मान्तरमिति ॥ अपित्वश्रुतकर्तव्यपदाध्याहारेण नामोपस्थितकर्मणोरेव फलसंबन्धमात्रमित्यर्थः । एतच्चानयोर्वाक्ययोर्भवदेवोक्तमनारभ्याधीतत्वमङ्गीकृत्य प्रतिबन्धकसन्निध्यभावेन नाम्न एव प्रतिबन्धकत्वमुक्तम् ॥ वस्तुतस्तु "सार्वकाम्यमङ्गकाम्यैः प्रकरणादि"ति सूत्रे प्राकरणिकत्वमेवोक्तम् । तदा नाम्नः आख्यातसामानाधिकरण्यसत्त्वेऽपि "दर्शपूर्णमासाभ्यां स्वर्गकामो यजेते" त्यत्रेव सन्निधेरेव शक्यं प्रतिबन्धकत्वं वक्तुमित्यकर्मान्तरत्वं सुलभमेवेति पक्षान्तरेणाह अस्तौ वेति ॥ (विविदिषादिवाक्येऽप्रकरणेऽपि नाम्नः कर्मोपस्थापकत्वनिरूपणम्) अतएव विविदिषावाक्ये यत्र न प्रकरणं तत्र पूर्वं सह त्वात्मयाजी यो वेदेदमनेनाङ्गं संस्क्रियते इहेदमनेनाङ्गमुपधीयत इति पूर्वतनैतच्छब्देन स यदेव यजेतेति तत्पूर्वश्रुतौ च यच्छब्देन प्रसिद्धार्थकेन पूर्वकर्मणां निर्देशेन निर्देशस्तत्राख्यातासामानाधिकरण्यान्नाम्नः पूर्वकर्मोपस्थापकत्वमिष्टमेव । यः अनेन कर्मणा इदं ममाङ्गं संस्क्रियते क्षीणपापं क्रियते पुण्येन चोपधीयते उपचीयत इति विदित्वा कर्माचरति स आत्मशुध्यर्थं यजन्नात्मयाजी- सच देवयाजिनः काम्यकर्तुः श्रेयानिति शतपथश्रुतेरर्थः । सिद्धान्तमुपसंहरति अत इति अतएवेति ॥ (अनुपादेयगुणविशिष्टानुपस्थितिर्न प्रकरणान्तरं कितूपादेयगुणसामान्याभावविशिष्ठानुपस्थितिः) यतः पारिशेष्याद्धात्वर्थवृत्त्युपादेयत्वापादनमात्रमनुपादेयगुणस्य व्यापारस्तस्य चानुपादेयगुणसत्त्वे इवोपादेयगुणसामान्याभावेऽपि संभवोऽत एवेत्यर्थः । एवञ्च दशमे आज्यभागौ यजतीति गृहमेधीयगते वाक्ये कर्मान्तरत्वपूर्वपक्षे प्रकरणान्तरप्रमाणोपन्यासः संगच्छत इत्याशयः ॥ (अभ्यासप्रकरणान्तरन्याययोरुपधेयसांकर्येऽपि स्वरूपासांकर्यविवेकः) नच एवं तनूनपातं यजतीत्यादावपि उपादेयगुणसामान्याभावात्प्रकरणान्तरेणैव भेदापत्तेः कृतमभ्यासेन? इति वाच्यम्- सत्यप्युपधेयसांकर्ये न्यायस्वरूपस्यासांकर्यात् । अभ्यासेहि उपादेयतामतन्त्रीकृत्य पारिशेष्येण धात्वर्थवृत्तिविधेयत्वापादनमेव व्यापारः । अतएव तत्र सन्निधिः प्रतिबध्यो नतु प्रकरणान्तर इव प्रतिबन्धकः । प्रकरणान्तरेतु न पारिशेष्येण विधेयत्वापादनव्यापारः । विशिष्टविधिविधया कालादेरपि विधेयत्वाङ्गीकारेण तदसंभवात्, अपितु सत्यपि विधेयान्तरे स्वापादितोपादेयतासामानाधिकरण्यलाभार्थं धात्वर्थेऽपि विधेयतापादनम् । अतो न्यायशरीरस्यासंकीर्णत्वाद्युक्तः प्रकरणान्तराद्भेद इत्यादिविस्तरः कौस्तुभे द्रष्टव्यः ॥ (प्रकरणान्तरन्यायविषयेपि मासं दर्शपूर्णमासाभ्यामित्यत्र यागषट्कविधानम्) एवं यत्रापि प्रकरणान्तरे आख्यातसामानाधिकरण्यमपि नास्ति, यथा शतपथब्राह्मणे दर्शपूर्णमासप्रकरणे चातुर्मास्येषु च "यवाग्वैनां रात्रिमग्निहोत्रं जुहोती" त्यत्र,तत्रोपादेयगुणसामान्याभावरूपप्रकरणान्तरन्यायासंभवेन भेदाप्रसक्तेरगत्या नाम्न एव विप्रकृष्टोपस्थापकत्वं द्रष्टव्यम् । एवं मासं दर्शपूर्णमासाभ्यामित्यत्र साप्तमिकन्यायेन दर्शपूर्णमासपदयोः प्राकृतयागत्रिकसंबन्धिद्रव्यदेवतादिधर्मातिदेशकत्वात्तेषाञ्चैकपदोपादानेन समुच्चयावगमादेरुत्पत्तिवाक्यावगतसमुच्चितद्रव्यदेवतादेरेकैकस्मिन् कर्मणि निवेशायोगात्सङ्ख्यावदेव कर्मभेदावसायात्प्रकृतिवद्यागषट्कमेव विधेयम् । यत्तु बालप्रकाशे प्रकरणान्तरसहकृतद्वित्वसङ्ख्यया त्रिकद्वयभेद उपपादितः, तद्द्विवचनस्य समुदायद्वयगतत्वेनानुवादात्समिधो यजतीत्यत्र बहुत्वस्येव द्वित्वस्य भेदकत्वानुपपत्तेरयुक्तमिति कौस्तुभे द्रष्टव्यम् ॥ (कालयोग इव देशयोगे निमित्तयोगे च संनिधिंविना पूर्वकर्मोपस्थित्यसंभवात्कर्मभेदः) कालदेशनिमित्तफलसंस्कार्यरूपाणां पञ्चानामनुपादेयानां मध्ये कालरूपानुपादेययोगे कर्मान्तरत्वं प्रसाधितं देशनिमित्तयोगेऽप्यतिदिशति एवमिति ॥ यद्यप्यत्र यजिर्न श्रूयते- तथापि द्रव्येदेवतासंबन्धानुपपत्त्या यजिकल्पनया प्राकृताग्नेययागात्कर्मान्तरमित्यर्थः । अनुपादेयस्येत्यस्याग्रे उदाहरणमिति शेषः । एवं निमित्तस्य त्वित्यत्रापि ज्ञेयम् । नच सर्वेभ्यो दर्शपूर्णमासावित्यत्रेवाख्यातासामानाधिकरण्यादाग्नेयनाम्ना पूर्वकर्मोपस्थितेस्तद्वदेव न भेदः सिध्यतीत्याशङ्कां निरसितुमाह आग्नेयपदस्येति ॥ आग्नेयपदस्य नामधेयत्वाभावात्यजिपदवदेव पूर्वविहिताविहितकर्मसाधारण्येनाग्निदेवत्यद्रव्यमात्रवचनस्य नियमेन पूर्वकर्मोपस्थापकत्वाभावादित्यर्थः । सन्निधिं विनेति ॥ सन्निधिसत्त्वे दर्शपूर्णमासादिषु तत्सामानाधिकरण्यबाधेऽपि तदभावे तद्बाधो न युक्त इत्यर्थः ॥ (फलं चाकर्मसंनिधौ । २,३.२५ । इतिसूत्रं फलविषयेऽधिकाशङ्कानिवृत्त्यर्थमिति देशनिमित्तयोरुदाहरणम्) यद्यपि फलञ्चाकर्मसन्निधावित्यग्रिमसूत्रे चकारेण संस्कार्योपादानवत्देशनिमित्तयोरप्युपादानसंभवात्तत्रैवैतदुदाहरणप्रदर्शनं युक्तं कर्तुम्- तथापीह तयोः कालवदेव कर्मान्तरसाधकत्वस्य ज्ञातत्वादिह प्रदर्शनम् । अग्रिमसूत्रन्तु फलादिविषयेऽधिकाशङ्कानिवृत्त्यर्थमिति न दोषः ॥ प्रयोजनं स्पष्टत्वान्नोक्तम् ॥ इत्येकादशं प्रकरणान्तराधिकरणम् ॥ (भाट्टदीपिका) (१२ अधिकरणम् । ) (अ.२ पा.३ अधि.१२) फलं च ॥ फलस्याग्नेयमष्टाकपालं निर्वपेद्रुक्काम इति । संस्कारस्य तु औदुम्बरीं प्रोक्षतीति व्रीहिप्रोक्षणात्कर्मान्तरम्- पञ्चैव यथानुपादेयानि, तथा वाजपेयाधिकरणे कौस्तुभे प्रपञ्चितम् ॥ १२ ॥ इति द्वादशं फलसंस्कार्याधिकरणम् ॥ (प्रभावली) (अधिकाशङ्कयोक्ताधिकरणप्रयोजनम्) पूर्वाधिकरणेनोक्तस्य पारिशेष्यादुपादेयतासामानाधिकरण्येन विधेयत्वापादनद्वारा सूत्रगतप्रकरणान्तरशब्दोपलक्षितासन्निधेर्भेदकत्वस्यानुपादेयगुणयोग एव संभवे फलसंस्कार्ययोरयोगित्वात्विनियोगविधिविषयत्वापरपर्यायाङ्गत्वस्य धात्वर्थवृत्तितयाऽक्षेपात्तत्सामानाधिकरण्येनोत्पत्तिविधिविषयत्वा परपर्यायविधेयत्वाक्षेपकत्वेऽप्युपादेयतानाक्षेपकत्वेनासंभवान्न प्रकरणान्तरविधया भेदकत्वम्, कालदेशनिमित्तादीनान्तु अनुष्ठापकत्वेन प्रयोगविशेषणत्वात्धात्वर्थानुष्ठाप्यत्वापरपर्यायोपादेयत्वात्युक्तं तद्विधया भेदकत्वमिति विशेषाशङ्कानिराकरणाय प्रवृत्ते एतत्सूत्रेणाधिकरणान्तरे विषयवाक्यमुदाहरति फलस्येति ॥ फलस्येतिसिद्धवन्निर्देशात्सिद्धान्तेऽस्य पूर्वाधिकरणप्रपञ्चपरता सूचिता । अतएव नातीव पूर्वपक्षादरः । (रुक्कामादिवाक्ये कर्मान्तरत्वसमर्थनम्) रुक्काम इति ॥ रुक्दीप्तिः । अत्रापि देशवाक्यवत्द्रव्यदेवतासंबन्धानुमितयजिकल्पनया पूर्वयागे फलविध्यनुपपत्तेः कर्मणो विधेयत्वात्प्राकृताग्नेयापेक्षया कर्मान्तरत्वमित्यर्थः ॥ (उदाहरणान्तरनिर्देशः । पूर्वोक्ताधिकाशङ्कानिरासश्च) यत्तु प्राचीनैस्त्रैधातव्या दीक्षणीया भवन्तीत्येतदश्वमेधप्रकरणगतं वाक्यमुदाहृत्य त्रैधातव्यादीक्षणीययोर्भेदात्सामानाधिकरण्यानुपपत्तेर्जघन्ये दीक्षणीयापदे यजमानसंस्काररूपदीक्षणीया कार्यलक्षणामङ्गीकृत्य तेन संस्कार्ययजमानोपस्थितेरनुपादेयगुणयुक्तानुपस्थितिरूपप्रकरणान्तरात्प्रसिद्धस्वतन्त्रफलार्थविहितत्रैधातव्यापेक्षया कर्मान्तरत्वमिति संस्कार्योदाहरणं दर्शितम्, तत्सर्वेभ्यो दर्शपूर्णमासावितिवदाख्यातासमानाधिकरणत्रैधातव्यानाम्नः पूर्वकर्मोपस्थापकत्वोपपत्तेः कर्मान्तरत्वे प्रमाणाभावादयुक्तमिति तुशब्देन सूचयन् तदुपेक्ष्यान्यदुदाहरति संस्कार्यस्य त्विति ॥ अत्रोभयत्राप्यङ्गित्वेऽपि अनुष्ठापकत्वस्यापि कामनाविषयत्वादिना सत्त्वादुपादेयत्वाक्षेपकत्वात्तत्समानाधिकरणविधेयत्वलाभाय कर्मान्तरविधिरावश्यक इति विशेषाशङ्कानिरासो द्रष्टव्यः ॥ (एकत्वमनुपादेयमिति बालप्रकाशमतनिरासः) अत्र प्रकाशकारैः वालप्रकाशे कृतिविषयत्वमुपादेयत्वमङ्गीकृत्य तदभावमात्रेण कालादिष्विव कर्तृविशेषणैकत्वब्राह्मणत्वादिजातीनामप्यनुपादेयत्वम् । अतएव "अनुपादेयमेकत्वं यजमानस्य कालवदि" तिप्रतिपदाधिकरणगतशास्त्रदीपिकाकारिका संगच्छते इत्युक्तम्, तस्य प्रसङ्गतो निरासमाह यथेति ॥ तन्निरासश्चात्र कौस्तुभे द्रष्टव्यः । प्रयोजनं पूर्वपक्षे प्रकृतित्वात्प्रतिपदि सिद्धान्तेत्वन्यविकृतिवत्पर्वणीति स्पष्टत्वान्नोक्तम् ॥ इति द्वादशं फलसंस्कार्याधिकरणम् ॥ (भाट्टदीपिका) (१३ अधिकरणम् । ) (अ.२ पा.३ अधि.१३) सन्निधौ ॥ पञ्चानामप्यनुपादेयानां सन्निधौ प्रत्युदाहरणानि । दर्शपूर्णमासप्रकरणे "पौर्णमास्यां पौर्णमास्यां यजेत" "समे दर्शपूर्णमासाभ्यां यजेत" "यावज्जीवं दर्शपूर्णमासाभ्यां यजेत" "दर्शपूर्णमासाभ्यां स्वर्गकामो यजेते"ति चतुर्णाम् । स्विष्टकृतं प्रकृत्य "शेषात्स्विष्टकृतं यजती"ति शेषरूपसंस्कार्यस्य । अत्र सर्वत्र संनिधिना स्वविषयवृत्तिविधेयत्वप्रतिबन्धात्प्राप्तस्यैव कर्मणः कालदेशविशिष्टप्रयोगविधिमात्रं विधिर्लाघवायानुमन्यते नतु कर्मोत्पत्तिमपि विधत्ते । यत्र तु प्रयोगोऽपि प्राप्तो यथा "य इष्ट्ये" त्यादौ, तत्र प्राप्तप्रयोगानुवादेन कालादिमात्रविधिः । संभवति हि देशकालयोरुपादेयत्वासंभवेऽपि यागाङ्गत्वेन विनियोगविधिः । निमित्तस्थले तु मिथो निमित्तनैमित्तिकयोरङ्गाङ्गित्वासंभवात्प्राप्तस्यापि कर्मणो निमित्तसंबन्धानुमितपापक्षयार्थत्वेन विनियोगविधिरिति वक्ष्यते । फलसंस्कार्ययोस्तु तदुद्देशेन प्राप्तकर्मविनियोगविधिः स्पष्ट एव । अतो न संनिधिसत्त्वेऽनुपादेयगुणयोगेऽपि कर्मान्तरम् ॥ १३ ॥ इति त्रयोदशं प्रकरणान्तरप्रत्युदाहरणाधिकरणम् ॥ (प्रभावली) (पञ्चानामप्यनुपादेयानां संनिधौ प्रत्युदाहरणानि) सूत्रगतफलपदस्यानुपादेयोपलक्षणत्वमभिप्रेत्याह पञ्चानामपीते । निमित्तसंबन्धानुमितेति ॥ निमित्तस्यानुष्ठापकत्वेन प्रयोगाक्षेपकत्वात्तस्यच फलापेक्षायां यावज्जीवाधिकरणवक्ष्यमाणरीत्या पापक्षयार्थं विनियोग इत्यर्थः । स्पष्ट एवेति ॥ तयोः पुरुषार्थत्वेन स्वार्थमेव विनियोगः कर्मण एवेति स्पष्ट इत्यर्थः ॥ इतरत्स्पष्टार्थम् ॥ एवमधिकाराख्यसन्निधेः कर्मोत्पत्त्यनुवादत्वप्रमापकत्वात्यथा कर्मान्तरत्वप्रतिबन्धकत्वं, तथा तदभावेऽपि यच्छब्दादिना यत्र तदनुवादप्रतीतिस्तत्राप्युपस्थितोत्पत्तिककर्मण्येव कालविनियोगकरणात्तत्प्रतिबन्धकत्वं द्रष्टव्यम् । यथा "य इष्ट्ये" त्यादौ, यथावा "एतया पुनराधेयसम्मितयेष्टिषु अग्निहोत्रं जुहोती" त्यादौ च नेष्ट्यग्निहोत्रभेदः अग्निहोत्रवाक्ये यच्छब्दाभावेऽपि "दीक्षितोन जुहोती"ति निषेधापेक्षितोदवसानीयारूपेष्ववधिमात्रविधौ तात्पर्यग्राहकतयाग्निहोत्रविधेरनुवादादिति ध्येयम् । अत्रच भेदप्रमाप्रतिबन्धकस्य सन्निधेर्भेदप्रमाजनकस्यासन्निधेश्च स्वरूपनिरुक्त्यादिकं कौस्तुभे द्रष्टव्यम् । विस्तरभयान्नोच्यते ॥ इति त्रयोदशं प्रकरणान्तरप्रत्युदाहरणाधिकरणम् ॥ (भाट्टदीपिका) (१४ अधिकरणम् । ) (अ.२ पा.३ अधि.१३) आग्नेय ॥ कालद्वययोगेनाग्नेय विधाय "यदाग्नेयोऽष्टाकपालोऽमावास्यायां भवती"ति श्रुतम् । तत्र कालद्वययुक्तादाग्नेयात्कर्मान्तरविधानमिदम्- प्रकरणान्तरादभ्यासाद्वा भेदोपपत्तेः । अनेनैव विहितस्येतरेण पौर्णमासीमात्रविधिस्तु उत्पत्तिशिष्टकालावरोधान्निराकर्तव्यः । नच एकस्यैव कर्मणोऽभ्युदयशिरस्कतया विधिद्वयेन विधानं पिङ्गाक्ष्यैकहायनीशब्दाभ्यामिव द्रव्यविशेषस्येति वाच्यम्- पिङ्गाक्ष्यैकहायनीशब्दाभ्यामुपस्थितस्याप्येकस्यैकेन विधिना विधाने बाधकाभावात्, प्रकृते तु एकेन विहितस्य नेतरेण विधिसंभव इति कर्मान्तरमेव । अत एवामावास्यायामाग्नेयद्वयकरणं पूर्वपक्षप्रयोजनमिति प्राप्ते एकस्यैन्द्राग्नविधिशेषत्वान्न स्वातन्त्रयेण विधायकत्वम् । प्रशस्ताग्नेयसाहित्येन चैन्द्राग्नप्रशंसा, अतो न कर्मान्तरम् ॥ १४ ॥ ४७ ॥ इति चतुर्दशमाग्नेयस्तुत्यर्थताधिकरणम् ॥ इति श्रीखण्डदेवविरचितायां भाट्टदीपिकायां द्वितीयाध्यायस्य तृतीय पादः ॥ (प्रभावली) कालद्वयेति ॥ "यदाग्नेयोऽष्टाकपालोऽमावास्यायां पौर्णमास्यां चाच्युत" इति वाक्येनेत्यर्थः । पौर्णमास्यधिकरणे प्रकरणान्तराधिकरणगतप्रकाशकारोक्तरीत्या प्रकरणान्तरादाग्नेयभेदं निरस्यैककर्मासंभविपौर्णमास्यमावास्यालक्षणगुणद्वययोगान्न्यायसुधाकृदुपपादितादाग्नेयभेदस्य स्वयं प्रसाधितत्वादाग्नेयमित्येकवचनमयुक्तमपि जात्यभिप्रायेणैकवचनविवक्षया प्रयुक्तम् । श्रुतमिति ॥ प्रदेशान्तर इत्यर्थः । प्रकरणान्तरादिति ॥ अनेन आतिदेशिक्यनन्तरसङ्गतिः सूचिता । कथञ्चित्सन्निधेः प्रतिबन्धकत्वेन प्रकरणान्तरात्भेदासिद्धिरित्यभिप्रेत्य तत्सत्वेऽपि भेदकमुपन्यस्यति अभ्यासाद्वेति ॥ यद्यपि संप्रतिपन्नदेवताकत्वेन द्वयोराग्नेययोः सहानुष्ठानान्नाग्नेयद्वयकरणप्रसक्तिः पूरवपक्षे- तथापि पुनर्विधिवैयर्थ्यापत्त्यैव सहानुष्ठानबाधात्, अथवा पुरोडाशद्वयकरणाद्वाऽग्नेयद्वयकरणमभिप्रेत्याह अत एवेति । यदाग्नेय इति वाक्यान्तरेणाऽग्नेयस्य केवलाग्निदेवतात्वावधारणात्कथं तेनैन्द्राग्नप्रशंसेत्यपेक्षायामाह प्रशस्तेति ॥ "अङ्गिरसो वा इत उत्तमाः स्वर्गंलोकमायन्नि" त्याद्यर्थवादसहिततद्विधिना आग्नेयप्राशस्त्यावगमात्प्रशस्ताग्नेयसाहित्येनैन्द्राग्नप्रशंसेत्यर्थः ॥ पूर्वपक्षे प्रयोजनममावास्यायामाग्नेयद्वयस्य तत्संबन्धित्वेनाष्टाकपालद्वयस्य करणं, सिद्धान्ते नेति स्पष्टत्वान्नोक्तम् ॥ इति चतुर्दशमाग्नेयस्तुत्यर्थताधिकरणम् ॥ इति भाट्टदीपिकाप्रभावल्यां द्वितीयाध्यायस्य तृतीयापादः ॥  (भाट्टदीपिका) चतुर्थः पादः । (१ अधिकरणम् । ) (अ.२ पा.४ अधि.१) यावज्जीविकोऽभ्यासः कर्मधर्मः प्रकरणात् । २,४.१ । "यावज्जीवं दर्शपूर्णमासाभ्यां यजेते" त्यत्र काम्ये एव स्वर्गाद्यर्थे दर्शपूर्णमासकर्मणि जीवनपर्याप्तकालविधिः । नच पौर्णमास्यादिकालविरोधः- व्याप्यव्यापकभावेन अमावास्यापराह्णादिवदुभयोरप्युपपत्तेः । अत एव विनिगमनाविरहात्कालद्वयविधावपि प्रयोगद्वयविधिः । जीवनपर्याप्तकालविधिसामर्थ्यादेव च प्रतिपौर्णमास्याद्यर्थाद्दर्शपूर्णमासावृत्तिः । अतश्च तावद्व्याप्यप्रयोगव्यासक्तव्यापकैकप्रयोगादेव स्वर्गादिफलमिति प्राप्ते काललक्षणापत्तेर्नायं कालविधिः । अतो धातुसंबन्धाधिकारविहितणमुल्प्रत्ययेन जीवनस्य कर्मसंबन्धावगतेः स्वावच्छिन्नकालकत्वादिरूपसंबन्धाश्रयणे च गुणभूतकालानुरोधेन प्रधानावृत्तेर्न्यायलभ्यत्वाभावेन यावच्छब्दार्थस्यापि विधेयत्वापत्तेर्लाघवान्निमित्तत्वमेव संबन्धः प्रतीयते । तदाहि प्रतिनिमित्तं नैमित्तिकावृत्तेर्न्यायलभ्यत्वाद्यावच्छब्दार्थोऽनुवादः । निमित्तत्वं च स्वान्वयव्यतिरेकानुविधाय्यवश्यानुष्ठानवत्त्वम् । यथा राहूपरागान्वयव्यतिरेकानुविधायि अवश्यानुष्ठानं यस्य स्नानस्य तद्वत्त्वं राहूपरागे । अत्रच व्यतिरेकानुविधान एव विधेस्तात्पर्यम् । अतश्च निमित्तसत्त्वे नैमित्तिकस्यावश्यानुष्ठानबोधनादकरणे प्रत्यवायोऽनुमीयते । करणे चऽधर्मेण पापमपनुदतिऽ इत्यादिवाक्यशेषात्रात्रिसत्रन्यायेन पापक्षय एवानुषङ्गिको नित्यनैमित्तिकस्थले फलम् । यत्रतु रथन्तरसामत्वादिनिमित्तसत्त्वे नैमित्तिकस्य पाठादेव प्राप्तिसंभवेनान्वयानुविधानस्य प्रमाणान्तरेण प्राप्तिस्तत्र व्यतिरेकानुविधान एव विधेस्तात्पर्यम् । अत एव रथन्तराभावे ऐन्द्रवायवाग्रत्वस्याभावः । अतश्च यावज्जीवपदे लाघवाद्यनुरोधेन जीवनस्य निमित्तत्वावगतेस्तदनुरोधेन पापक्षयार्थं विनियोगान्तरमेवेदमिति सिद्धम् ॥ १ ॥ इति प्रथमं यावज्जीवनिमित्तताधिकरणम् ॥ (प्रभावली) (यावज्जीवगुणसंयुक्ताग्निहोत्रादिप्रयोगभेदाभेदचिन्ता वार्तिककाराणां संमतेति निरूपणम्) दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेति काम्यप्रयोगं विधाय बह्वृचब्राह्मणे आम्नातं वाक्यमुदाहरति यावज्जीवमिति ॥ यावज्जीवमग्निहोत्रं जुहोतीत्येतत्सदृशवाक्यान्तराणामप्युपलक्षणमेतत् । अत्र भाष्यकारेण सूत्रानुगुण्येन कर्मधर्मत्वकर्तृधर्मत्वचिन्तां कृतामपि तृतीयाध्यायसंगतायास्तस्या भेदलक्षणेऽपर्यवसिते सति करणे लक्षणासङ्गत्यापत्तेरयुक्तामपि किं यावज्जीवगुणसंयुक्तानामग्निहोत्रादीनां प्रयोगा भिद्यन्ते- उत एक एवायं प्रयोगः काम्यः स एव यावज्जीव कालपरिमित इत्येवं लक्षणसंगतप्रयोगभेदाभेदफलकत्वेन वार्तिककारः समर्थयामास ॥ (उक्तवार्तिकसिद्धान्तापरितोषात्विनियोगभेदाभेदावेव पादार्थ इति निरूपणम्) वस्तुतस्तु प्रयोगाङ्गस्यापि यावज्जीवकालस्य पूर्वप्रयोगे सायंप्रातःकालावरुद्धेऽवरोधसंभवान्न यथा पूर्वपक्षे प्रयोगभेदकत्वम्, तथा निमित्तस्यापि पूर्वप्रयोगेऽसंभवतोऽपि प्रयोगानङ्गत्वात्तत्तत्पौर्णमास्यादिकालीनसिद्धप्रयोगस्य कर्मणो विनियोगान्तरापादकत्वेऽपि प्रयोगान्तरानापादकत्वान्न कालादिवत्प्रयोगभेदकत्वमिति प्रयोगभेदाभेदचिन्ताया असंभवात्कथञ्चित्संभवेऽपि वावेष्ट्यधिकरणप्रसङ्गेनैव विचारयितुं युक्तत्वादिह विचारासंगतेर्वार्तिककारोक्तावपरितुष्य निमित्तस्य विनियोगान्वयित्वेन तत्प्रयुक्तविनियोगभेदाभेदस्य क्वापि पूर्वमप्रकृतस्येह पादार्थत्वेन कौस्तुभे उक्तां लक्षणसङ्गतिं तथा निमित्तस्य गुणत्वेन भेदकत्वेप्यनुपादेयप्रसङ्गान्निमित्तस्वरूपानुपादेयस्य विनियोगभेदकत्वविचारेण प्रासङ्गिकीमनन्तरसङ्गतिं च स्पष्टत्वात्, अतएव भाष्यकारोक्तसंशयमनुक्त्वा पूर्वपक्षमेवाह काम्य एवेति ॥ (काम्ये दर्शपूर्णमासकर्मणि गुणविधानमिति पूर्वपक्षोपपादनम्) उत एक एवायं प्रयोगः काम्यः स एव यावज्जीवकालपरिमित इति वार्तिकलेखनात्काम्यप्रयोगेऽयं कालविधिरिति भ्रमं निवर्तयितुं दर्शपूर्णमासकर्मणीत्युक्तम् ॥ (काम्य एवेत्येवकारेण सिद्धान्ते प्रकरणाननुग्रहस्य पूर्वपक्षे तदनुग्रहस्य च सूचनम्) ततश्चैतद्वाक्ये प्रयोगान्वयिगुणाभावेन प्रयोगविधेः । सिद्धान्तेऽप्यनाश्रयणात्पौर्णमास्यादिकालविधौच तदाश्रयणे विनिगमनाविरहातत्रापि तदापत्तेरिहैव कर्मोद्देशेन कालविधाने सति वक्ष्यमाणरीत्या प्रयोगविधिः, नतु प्रयोगानुवादेन कालविधिरित्यर्थः । सिद्धान्तेतस्यैव कर्मणो निमित्तसंबन्धेन विनियोगान्तरकरणेऽधिकाराख्यप्रकरणानुग्रहेऽपि कथंभावाकाङ्क्षालक्षणप्रकरणाननुग्रहं पूर्वपक्षे तदनुग्रहञ्च सूचयितुं काम्य एवेत्येवकारः प्रयुक्तः ॥ (यावज्जीवपदस्य णमुलन्तत्वं न निमित्तत्वेन किन्तु कालविधित्वेनेति निरूपणम्) कालविधिरिति ॥ यावज्जीवपदस्य णमुलन्तस्यापि यावद्देहं तिष्ठतीतिवत्निरूढलक्षणया कालपरत्वोपपत्तेः अभिक्रामं जुहोतीत्यत्र णमुलन्तस्यापि निमित्तपरत्वादर्शनादिह कालविधिरेव युक्त इत्यर्थः । अपराह्णादिवदिति ॥ पिण्डपितृयज्ञवाक्ये द्वयोरमावास्यापराह्णकालयैर्विधानेऽप्येकस्य व्याप्यकालस्या वच्छेदकत्वेनैककाल्येनाविरोधस्येवेहाप्युपपत्तिरित्यथ्रः ॥ (अत्र पूर्वपक्षे प्राचीनापादितयजत्यभ्यासलक्षणानिरासः) अत्र प्राचीनैः सिद्धान्ते पौर्णमास्यमावास्ययोर्दर्शपूर्णमासानुष्ठानेन जीवनपर्याप्तकालानुग्रहासंभवात्यागाभ्यासविधानाय यजतावभ्यासलक्षणा पूर्वपक्षे आपादिता, तां परिहर्तुमाह जीवनपर्याप्तेति ॥ एवञ्च नाभ्यासलक्षणा नतराञ्च तस्य विधेयत्वमित्येवकारेण सूचितम् । "यावज्जीवकोऽभ्यास" इति सूत्रमप्यार्थिकाभ्यासपरतया नेयमिति भावः ॥ (व्याप्यप्रयोगातिरिक्तव्यापकप्रयोगान्तरविधिपक्षेणोपपादनम्) एवञ्च यथैव पौर्णमास्यादिवाक्येषु कालविशिष्टव्याप्यप्रयोगविधिः, तथैव यावज्जीववाक्येऽपि कालविशिष्टप्रयोगस्य विधानं नानुपपन्नम् । अतएव विधेयतावच्छेदकतया जीवनपर्याप्तेषु तावत्सु व्याप्यप्रयोगेषु तत्तद्विधेयतावच्छेदकतया विभिन्नधर्मान्तरेष्वपि व्यासक्तैकधर्मस्य स्वीकाराद्व्याप्यप्रयोगव्यासक्तव्यापकप्रयोगादेव फलमित्याह स्वर्गादीति ॥ व्याप्यव्यापकप्रयोगविशिष्टकर्मणः फलापेक्षायां स्वर्गकामादिवाक्येन स्वर्गार्थतयैव विनियोगात्स्वर्गाद्येव फलम्, नतु यावज्जीववाक्येन पापक्षयार्थत्वेन विनियोगात्पापक्षयः पृथक्फलमित्यर्थः । एवञ्च जीवनपर्याप्तैस्तावद्भिः प्रयोगैः एकमेव फलं स्वर्गादि भवति, नान्तरेति भावः । एतच्च व्याप्यप्रयोगापेक्षया व्यापकप्रयोगान्तरविधानं कौस्तुभोक्तरीत्योपपादितम् ॥ (अन्ते एव स्वर्गादि नान्तरा, नापि पापक्षय इत्यादिनिरूपणम्) वस्तुतस्तु व्यापकप्रयोगेणैव निर्वाहे तत्तद्व्याप्यप्रयोगस्वीकारे नैव किञ्चित्प्रमाणम् । नच विनिगमनाविरहः- पौर्णमास्यादिवाक्येषु व्यापकप्रयोगानुवादेन तत्तत्कालविधानेऽपि जीवनकालावच्छेदकत्वविधया तत्तत्कालनिवेशसंभवस्यैव नियामकत्वात् । नहि पौर्णमास्यादिकालेषु जीवनस्याव्यावर्तकस्यावच्छेदकत्वं संभवति- अतोऽप्राप्तजीवनकालविशिष्टप्रयोगविधिरयमेव । अन्यथा पौर्णमास्यादिकालानां व्याप्यव्यापकभावेन निवेशसंभवादविरोधोक्तेरनुक्तिसहत्वापत्तेः । अतएव प्रयोगभेदाभावेन प्रकृतसङ्गत्यसंभवेन विनियोगभेदमादाय सङ्गत्युपपादनं कौस्तुभोक्तं संगच्छते । तावतापिच पौर्णमास्यादिकालावच्छिन्नजीवनपर्याप्तकालिकप्रयोगादेव फलं स्वर्गादि नान्तरा नवा पापक्षयः फलमित्यस्य फलभेदस्य न क्षतिरिति ध्येयम् ॥ (यावच्छब्दार्थस्य पुरुषधर्मत्वेन कालविधानायोगेन न्यायलब्धावृत्त्यनुवादत्वकथनम्) यावज्जीवशब्दे हि यावच्छब्दस्य सामस्त्यवचनत्वात्तस्य शक्यार्थस्य पुरुषधर्मत्वेन कर्मधर्मत्वायोगातवश्यं जीवपदे जीवनकाललक्षणामेव पूर्वपक्षे लक्षणापत्तिरित्यनेनाभिप्रेत्याभ्यासलक्षणापत्तिं प्राचीनोक्तामपहाय काललक्षणमेव पूर्वपक्षे आपादयन् सिद्धान्तमाह काललक्षणापत्तेरिति ॥ "धातुसंबन्धे प्रत्यया" इत्यनुशासनात्यस्माद्धातोर्णमुत्प्रत्ययो भवति तद्धात्वर्थस्य धात्वर्थान्तरेण संबन्धस्य णमुलाभिधानात्संबन्धविशेषापेक्षायां यावच्छब्दतात्पर्यग्राहकवशात्निमित्तत्वरूपतद्विशेषप्रतीतेर्न तत्प्रतिपादनाय मन्मते लक्षणापत्तिरित्यभिप्रेत्याह अत इति ॥ संबन्धविधयैव कालबोधोपपत्तेर्ममापि न लक्षणापत्तिरिति पूर्वपक्षिणो लक्षणापरिहाराशयः संबन्धाश्रयणे चेत्यनेन सूचितः । यावच्छब्दार्थस्य विधेयत्वे एकपदोपादानात्विशिष्टप्रयोगविधानाद्वा वाक्यभेदानापत्तावपि गौरवापत्तिर्लाघवादित्यनेन सूचिता । संसर्गविधया भाने गौरवम् । पदार्थविधया भाने लक्षणाचेत्युभयं निमित्तत्वमेवेत्येवकारेण व्यावर्त्यं सूचितम् ॥ न्यायलम्यत्वादिति ॥ प्राणक्रियारूपाणां जीवनानां भेदान्निमित्तावृत्त्युपपत्तेः जीवनगतसामस्त्यस्य नैमित्तिकसंबन्धित्वेन प्राप्तत्वादनुवाद इत्यर्थः ॥ (जीवने निमित्ते विनियोगान्तरविधानमेवात्रेत्यादिनिरूपणम्) अतएव यत्र विधिश्रवणेनानुष्ठानबोधस्तत्र अनुष्ठापकरूपनिमित्तापेक्षया निमित्तत्वरूपसंबन्धाश्रयणम् । यत्रतु वर्तमानापदेशेन तच्छ्रवणं यथा यावद्दोहमित्यत्र तत्रानुष्ठानस्यैवाबोधनेन नानुष्ठापकत्वरूपतदपेक्षया धात्वर्थान्तरसंबन्धः, किन्तु स्वावच्छिन्नकालकत्वमेव स इति वैषम्यम् । तदुक्तं वार्तिके "युक्तमत्र कालग्रहणं वर्तमानापदेशो ह्ययम् । नात्र काचिन्निमित्तापेक्षा । तेन श्रुतिवृत्ते, दोहनमतिक्रम्य कालो गृह्यते । यदित्विहापि यावद्दोहः स्वप्यादासीतवेति विधीयेत, ततः केन वा दोहस्य निमित्तत्वं वार्यते" इति । अतो जीवनस्य निमित्तत्वात्निमित्तस्यानुष्ठापकत्वेऽपि प्रयोगाक्षेपकत्वे प्रमाणाभावात्स्वतःसिद्धप्रयोगानामेवैषां निमित्तसंबन्धेन विविदिषायामिव विनियोगान्तरमेवेदमिति न व्यापकप्रयोगान्त एव स्वर्गादि फलम् । पौर्णमासीपौर्वाह्णादिकालशास्त्रान्तरैकवाक्यतयाच पौर्वाह्णिककालावच्छिन्नपौर्णमास्यवच्छिन्न जीवनस्य निमित्तत्वान्न तिथ्यन्तरस्य जीवने निमित्तत्वस्य न वैकस्यामेव पौर्णमास्यां तदवच्छिन्नजीवनरूपनिमित्तभेदादावृत्त्यापत्तेर्वा प्रसङ्गः । पौर्वाह्णिककालावच्छिन्नपौर्णमास्यामेव प्रतिक्षणञ्जीवनभेदमादायावृत्त्यापादनं त्वशक्यत्वादेव न संभवतीति भावः ॥ (निमित्तत्वनिर्वचनम्) निमित्तत्वञ्च नानुष्ठापकत्वमात्ररूपं कामनादिवत्, तथात्वे कामशास्त्रेणैव तादृशानुष्ठानसिद्धौ एतद्वचनवैयर्थ्यापत्तेः, यावच्छब्दानुवादानुपपत्तेश्च, अतो नियतानुष्ठापकत्वस्याक्षेपात्तद्घटितं निमित्तस्वरूपमाह निमित्तत्वं चेति ॥ (निमित्तसमभिव्याहृतविधेरकरणे प्रत्यवायबोधकत्वम्) नियतत्वस्यच बुद्धिपूर्वकारिणा पुरुषेण स्वतोऽसंपाद्यमानत्वात्निमित्तसमभिव्याहृतो विधिः योग्यताबलेन विधेयाकरणस्य प्रत्यवायसाधनतां बोधयतीत्यभिप्रेत्याह अतश्चेति ॥ अतश्चैतादृशनिमित्तत्वानुरोधेनावश्यकर्तव्यतारूपनियमस्यार्थसिद्धस्य कर्तृधर्मत्वेन विधानोक्तिः कर्तुर्वा श्रुतिसंयोगात् । २,४.२ । इति सूत्र इति भावः ॥ (विश्वजिन्न्यायाप्रवृत्त्या वाक्यशेषगतपापक्षयार्थत्वोपपादनम्) अत्र प्राभाकरैर्विधेयाकरणस्य विधिना प्रत्यवायजनकत्वबोधनेऽपि करणस्य नैव किञ्चित्फलमित्यङ्गीक्रियते । न्यायसुधाकृता तु प्रत्ययवाच्यभावनाया भाव्यसाकाङ्क्षत्वनियमात्करणात्फलाङ्गीकारेप्यकरणनिमित्तप्रत्यवायप्रागभावपरिपालनस्य फलत्वमित्युक्तम्, तदुभयनिरासायाह करणे चेति ॥ काम्यमानेन स्वर्गादिफलेनावश्यकत्वानिर्वाहात्विश्वजिन्न्यायेन स्वर्गफलकल्पनायोगात्फलविशेषापेक्षायां "धर्मेण पापमपनुदति," "पूर्वां सन्ध्यां जपन् विप्रो नैशमेनो व्यपोहति," "यद्रात्र्या पापमकार्षं यदह्ना पापमकार्षं मनसा वाचा हस्ताभ्यां" इत्यादिवाक्यशेषेभ्यो निषिद्धाचरणजन्यप्रत्यवायक्षयस्य फलत्वमवसीयते इत्यर्थः । यद्यपि धर्मेणेत्यस्य न किञ्चिद्वाक्यशेषत्वम्, अपितु वाक्यत्वमेव- तथापि आदिपदसंगृहीतानां पूर्वोक्तानां संध्यावन्दनविधिवाक्यशेषत्वाद्वाक्यशेषेत्युक्तम् । अकरणे प्रत्यवायभिया प्रवृत्तस्य पापक्षयार्थं प्रवृत्त्यभावमपेक्ष्य पापक्षयस्यानुषङ्गिकत्वोक्तिः । न्यायसुधाकृन्मतनिरासः कौस्तुभे द्रष्टव्यः । निमित्तलक्षणप्रसङ्गात्रथन्तरसामाधिकरणोक्तमेवार्थं पुनर्विशदयति यत्र त्विति ॥ सिद्धान्तमुपसंहरतिणए. अतश्चेति ॥ (पूर्वोत्तरकल्पप्रयोजननिरूपणम्) प्रयोजनं पूर्वपक्षे यावज्जीवमभ्यस्तरूपक एकः काम्य एव प्रोयगः जीवनकालस्य विकृतौ सौर्यादावतिदेशाद्यावज्जीविकोऽभ्यासः, सिद्धान्ते त्वफलकामस्यापि सायंप्रातःकालयोरभ्यस्तरूपस्तत्रैवच परिसमाप्त एकः प्रयोगः । सायंप्रातःकालान्तरे तथैवापरः सौर्येच निमित्तस्यानतिदेशान्न यावज्जीवं प्रयोग इति स्पष्टत्वान्नोक्तम् ॥ इति प्रथमं यावज्जीवनिमित्तत्वाधिकरणम् ॥ (भाट्टदीपिका) (२ अधिकरणम् । ) (अ.२ पा.४ अधि.२) नाम । अग्निहोत्रादौ सत्स्वपि भेदकप्रमाणेषु न कर्मभेदः । भेदकप्रमाणैर्हि स्ववाक्यस्य कर्मोत्पत्तिपरत्वावगतेरुत्पन्नस्योत्पत्त्ययोगात्कर्मान्तरत्वसिद्धिः । प्रकृते तूक्तप्रमाणैरुत्पत्तिपरत्वावगमेऽपि पुरुषभेदात्तत्तच्छाखाध्यायिपुरुषान् प्रत्येकस्यैव कर्मणः सर्वत्रोत्पत्तिसंभवान्न कर्मभेदः । नहि सर्वशाखाः सर्वपुरुषैरध्येयाः, स्वाध्यायविधौऽअध्वर्युं वृणीतेऽ इतिवत्स्वीयत्वैकत्वयोर्विवक्षितत्वेनानेकशाखाध्ययनानुपपत्तेः । नचैवं वेदान्तरस्थशाखाध्ययनस्याप्यनापत्तिःऽवेदानधीत्यऽ इत्यादिवचनान्तरानुरोधेन वेदत्रयगतैकैकशाखाध्ययनस्यैवावश्यकत्वावगतेः । अत एव वेदभेदे पुरुषाभेदादेकत्रैवोत्पत्तिरपरत्र गुणार्थं श्रवणभित्यत्र नियामकं वक्ष्यते । वेदैकत्वे तु प्रतिशाखं पुरुषभेदात्सत्यपि सर्वेषामुत्पत्तिपरत्वे न कर्मभेदः । अत एवैकस्मिन् कर्मणि विरुद्धानां नानाशाखागताङ्गानां विकल्पः । स च न तत्तत्पुरुषभेदेन व्यवस्थितः । तत्तदङ्गानां तत्तदध्येत्रर्थत्वे प्रमाणाभावेन प्रकरणाच्छ्रुद्धक्रत्वर्थत्वावगतेः । अविरुद्धाङ्गेषु समुच्चयः । शाखान्तरीयाङ्गज्ञानं च कल्पसूत्रादिभिः सुलभम् । यत्तुऽबह्नल्पं वा स्वगृह्योक्तंऽ इत्यादिवचनन्तत्सर्वाङ्गोपसंहारासंभवेऽनुकल्पविधानार्थमिति कौस्तुभे द्रष्टव्यम् । तदेवं शब्दान्तराभ्याससङ्ख्यासंज्ञागुणप्रकरणान्तरैर्निरूपितः कर्मणां भेदः । अतः परं तेषां विनियोगो निरूपयिष्यते ॥ २ ॥ इति द्वितीयं शाखान्तराधिकरणम् ॥ इति श्रीखण्डदेवविरचितायां भाट्टदीपिकायां द्वितीयाध्यायस्य चतुर्थः पादः ॥ अध्यायश्च समाप्तः । ॥ । (प्रभावली) (लक्षणानन्तरसंगतिनिरूपणम्) पूर्वमुत्पत्तिप्रयोगविनियोगभेदकत्वेनोक्तानां षण्णां प्रमाणानां निरूपणे कृते संप्रत्येकवेदगतनानाशाखागतकर्मविधिषु शब्दान्तरसंज्ञासंख्यानां प्रमाणानां भेदकत्वायोगेऽपि संभवद्भेदकत्वानां गुणाभ्यासप्रकरणान्तराणां भेदकत्वविचाराल्लक्षणसङ्गतिं तथानन्तराधिकरणोपन्यस्तविनियोगभेदकत्वस्याप्य पवादादापवादिकीं चानन्तरसङ्गतिं स्पष्टत्वात्तथा पूर्वपक्षं चातिफल्गुत्वादनुक्त्वोदाहरणपूर्वकं सिद्धान्तमेवाह शाखाभेदेनेति ॥ एकवेदगतेति शेषः । अतएव वेदान्तरगते "भूयस्त्वेनोभयश्रुती"तितार्तीयन्यायेन यत्र वेदे द्रव्यदेवताश्रवणात्रूपलाभस्तत्रैवोत्पत्तिः, नेतरत्र, तत्र गुणार्थं पुनःश्रवणमित्यर्थस्य सिद्धान्तयिष्यमाणत्वात्तत्र भेदशङ्कानुपपत्तेर्नोदाहरणत्वम् । अतो यत्रोभयत्र रूपलाभेनोत्पत्तिविधिभेदसंभवः, तत्रैव भेदशङ्कोत्थानात्तेषामेवोदाहरणत्वमित्यर्थः । सत्स्वपीति ॥ (संज्ञाशब्दान्तसङ्ख्यानामभेदकत्वेपि अभ्यासगुणादेः भेदकत्वसंभवेन पूर्वपक्षः) यदपि काठकं कालापकमित्यादिसंज्ञायाः कर्मभेदकत्वं सूत्रकारेणोक्तम् । तत्र तस्या ग्रन्थपरत्वेन कर्मपरत्वाभावात्, वेदेऽनाम्नानेनोत्पत्तिगतत्वाभावाच्च न भेदकत्वसंभवः, सूत्रे तदुपपादनन्त्वभ्युच्चयमात्रेण ज्ञेयम् । तथा शब्दान्तरस्यापि समानधात्वर्थकत्वातितरधात्वर्थापेक्षया भेदकत्वस्य सिद्धान्तेऽपीष्टत्वान्नभेदकत्वम् । तथा सङ्ख्यायाः स्वसमवायिभेदकत्वाच्चासंभवः, एवं संज्ञाशब्दान्तरसङ्ख्यानामसंभवेऽप्यनन्यपरविधिपुनःश्रवणरूपाभ्यासस्य ऐन्द्राग्नैकादशकपालत्वादिगुणावरोधे वचनान्तराम्नातद्वादशकपालत्वादिगुणान्तरस्य निवेशायोगात्गुणस्य दूरस्थत्वेनासन्निधेरुपादेय गुणसामान्याभावाच्च प्रकरणान्तरस्यच भेदकत्वसंभवाभिप्रायेण भेदकप्रमाणेष्विति बहुवचनोपादानं कृतम् । तदेवोपपादयति भेदकप्रमाणैर्हीति ॥ (स्वाध्यायस्याध्ययनविध्युद्देश्यत्वेपि कल्प्यविधावुपादेयत्वात्स्वीयत्वैकत्वयोर्विवक्षणम्) अध्वर्युं वृणीत इतिवदिति ॥ अनेनच स्वाध्यायस्याध्ययनं प्रत्युद्देश्यत्वादुद्देश्यस्वाध्यायगतैकत्वाविवक्षाशङ्कायाः यथैवाध्वर्युं वृणीते इत्यत्र सत्यप्यध्वर्योरुद्देश्यत्वे वृतेनाध्वर्युणा स्वकार्यं कुर्यादिति कल्प्यविधावुपादेयतया श्रवणादेकत्वविवक्षा, तथेहाप्यधीतेन स्वाध्यायेनार्थज्ञानं भावयेदिति कल्प्यविनियोगविधौ उपादेयत्वश्रवणात्तद्विवक्षेति निरासः सूचितः । स्वैरधीयतेऽसौ स्वाध्याय इति व्युत्पत्त्याध्यायगतस्वपरंपरागतपुरुषपरिग्रहरूपस्वीयत्वोक्तेः स्वीयत्वेत्युक्तम् ॥ (स्वाध्याय इत्यध्यायस्य वेदत्वव्याप्यशाखापरत्वव्यवस्थापनम् ॥)॥ "अनया त्रय्या विद्यया लोकं जयति" "वेदानधीत्य वेदौ वा वेदं वापि यथाक्रम" मित्यादिश्रुतिस्मृतिभिर्वेदान्तरगतशाखाध्ययनस्याभ्यनुज्ञानात्तदनुरोधेनाध्यायपदमपि ऋग्वेदत्वादिव्याप्यशाखा परमेव- तत्रैवच स्वीयत्वैकत्वयोर्विशेषणत्वात् । ऋग्वेदत्वादिव्याप्याया एकैकपित्र्यादिपरम्परागतायाः शाखाया अध्ययननियमकरणेन तद्व्याप्यशाखान्तरस्यैवाध्ययनविधानेऽपि न वेदान्तरगतायास्तन्निवृत्तिरित्यभिप्रेत्य समाधत्ते वेदानिति ॥ (वेदभेदे कर्मभेदः न शाखाभेद इत्युपपादनम्) पुरुषाभेदादिति ॥ वेदभेदेन तदध्ययनस्य सर्वपुरुषान् प्रत्यविरोधात्तद्गतविधिपुनः श्रवणस्याध्येतृभेदपुरस्कारेण ज्ञानार्थत्वेन परिहारासंभवातुभयोत्पत्तौ प्राप्तायां भूयोधर्माम्नानं यत्र तत्रोत्पत्तिरितरत्र गुणार्थं श्रवणमित्यर्थभूयस्त्वं नियामकं तृतीये वक्ष्यत इत्यर्थः । एवं यत्र सामवेदे एकस्यामेव शाखायां पञ्चविंशषङ्विंशाख्यब्राह्मणभेदस्तत्राप्यध्येतृभेदाभावादेकत्र विधिरपरत्रानुवादो बाधकासत्त्वे, तदभावेतु कर्मान्तरमेवाभ्यासादित्यपि ज्ञेयम् । उत्पत्तिपरत्वेनेति ॥ तत्तदध्येतॄन् प्रति अज्ञातोत्पत्तिज्ञापकतया विधिपुनःश्रवणोपपत्तेर्न कर्मभेद इत्यर्थः ॥ एवं विधिपुनः श्रवणस्यान्यपरत्वादभ्यासस्य भेदकत्वे निरस्ते तेनैवानुपस्थितिरूपप्रकरणान्तरस्य प्रमातृभेदेनोत्पत्त्याक्षेपकत्वेऽपि भेदाक्षेपकत्वाभावात्भेदकत्वासिद्धिमभिप्रेत्यावशिष्टं गुणकृतभेदं निरसितुमाह अतएवेति ॥ यतोऽध्येतृभेदेन द्वयोरप्युत्पत्तिपरत्वात्नैकतरस्योत्पत्तिशिष्टत्वमुत्पन्नशिष्टत्वं वा, अत एव एकतरेणैकतरस्य बाधायोगादेकार्थत्वे सति व्रीहियवयोरिव विकल्प इत्यर्थः । काठकादिसमाख्यानां शाखास्विव कर्मण्यपि प्रयोगात्ताभिराध्वर्यवादिसमाख्यावत्पुरुषविशेषनियमोपपत्त्याशङ्कामभिप्रेत्य परिहरति सचेति ॥ कर्मणि प्रयोगस्य कठप्रोक्तग्रन्थविहितसंबन्धनिमित्तकस्य कर्तृतासंबन्धेन कठादिनियामकत्वायोगात्न तेन व्यवस्थासिद्धिरित्यर्थः ॥ (शाखान्तरीयाङ्गानुष्ठानोपायनिरूपणम्) ननु शाखान्तरीयाङ्गानां प्रधानानां वाध्ययनविधिसिद्धज्ञानाभावात्कथमनुष्ठानोपपत्तिरित्याशङ्कां क्रतुविधीनां स्वकर्तृशाखार्थविषयेऽध्ययनविधिसिद्धज्ञानलाभेन तदुपायानाक्षेपकत्वेऽपि शाखान्तरवृत्तिस्वानुष्ठेयार्थविषये तद्विधिसिद्धज्ञानाभावे सति तदुपायाक्षेपकत्वोपपत्तेः कल्पसूत्राध्ययनेन तज्ज्ञानसंभवेनानुष्ठानोपपत्त्या निरस्यति शाखान्तरीयेति ॥ (क्रतुविधीनां शूद्राधिकाराक्षेपकत्वनिरासः) शूद्रस्य तदाक्षेपसंभवेऽपि तदुपायाध्ययननिषेधान्न तदिति वैषम्यमिति भावः ॥ (बह्वल्पं वेतिवचनविरोधपरिहारः) ननु शाखान्तरीयाङ्गोपसंहारे "बह्वल्पं वा स्वगृह्योक्तं यस्य यावत्प्रकीर्त्तितम् । तस्य तावति शास्त्रार्थे कृते सर्वः कृतो भवे" दिति वचनेन स्वगृह्यपदस्योपलक्षणतया स्वगृह्योक्तस्य स्वशाखावगतस्य वानुष्ठाननियमविधानात्तेन विरोध इत्याशङ्कानिरासायाह यत्त्विति ॥ (पूर्वोत्तरपक्षप्रयोजननिरूपणम्) प्रयोजनं शाखान्तरगताङ्गानां न विकल्पसमुच्चयौ पूर्वपक्षे । सिद्धान्ते ताविति पूर्वमेवोक्तप्रायत्वान्नोक्तम् ॥ (अध्यायार्थोपसंहारः । उत्तराध्यायार्थसंग्रहश्च) एतेषाञ्च प्रमाणानामेकविषयोपनिपातेऽनधिगतार्थगन्तृत्वतदभावरूपप्रामाण्याप्रामाण्यविशेषेऽपि विरोधाभावान्न बलाबलान्वेषणं कार्यमित्यभिप्रेत्य तदवशिष्टस्य विचारणीयस्याभावातध्यायार्थमुपसंहरति तदेवमिति ॥ श्रोतॄणामौदासीन्यवारणेन सुखग्रहणार्थमुत्तराध्यायार्थं संगृह्णाति अतःपरमिति ॥ तेषामिति बहुवचनेन अतः परमित्यनेनच सूचितोत्तराध्यायार्थनिरूपणं प्रत्येतदध्यायार्थनिरूपणस्य हेतुहेतुमद्भावरूपा सङ्गतिरुत्तरत्र स्पष्टीभविष्यति ॥ ॥ इति द्वितीयं शाखान्तराधिकरणम् ॥ इति कविमण्डनखण्डदेवशिष्यशुंभुभट्टविरचितायां भाट्टदीपिकाव्याख्यायां प्रभावल्यां द्वितीयाध्यायस्य चतुर्थः पादः ॥ अत्र द्वितीयाध्यायस्समाप्तः ॥ अध्यायः पादः अधिकरणसंख्या आदितोऽधिकरणसंख्या २ ४ ४७ ७१ ॥ (भाट्टदीपिका) श्रीः । भाट्टदीपिका । ॥। प्रभावलीव्याख्यासंवलिता । तत्र तृतीयाध्यायस्य प्रथमः पादः । (१ अधिकरणम् । ) (अ.३ पा.१ अधि.१) अथातः शेषलक्षणम् । ३,१.१ । तदेवं षट्प्रमाणके कर्मभेदे निरूपिते संप्रति शेषिनिरूपितं शेषत्वापरपर्यायमङ्गत्वं निरूप्यते । भिन्नानां हि तत्संभवति नाभिन्नानामिति तन्निरूपणस्य तत्र हेतुत्वम् । यद्यपि च द्रव्यकर्मणोर्मिथोऽङ्गाङ्गिभावे न पूर्वोक्तनिरूपणस्य हेतुता- तथापिअङ्गत्वसामानाधिकरण्येन हेतुतामादायैव सङ्गत्युपपत्ताववच्छेदकावच्छेदेन तदसत्त्वेऽपि न कश्चिद्विरोधः । अंश एव हेतुत्वं, अंशान्तरे तु तु तत्प्रसङ्गान्निरूपणमित्यपि बोध्यम् । अङ्गत्वमेव वाध्यायार्थोऽङ्गित्वं त्वर्थात् । तदपि च श्रुत्यादिषट्प्रमाणकं, अतिदेशप्रमाणकस्येहाविचार्यत्वात् । तच्चानेकप्रकारकं विचार्यते । अङ्गत्वलक्षणं शेषपदशक्यत्वावच्छेदकम्, अङ्गाङ्गितयोरवच्छेदकम्, श्रुत्यादीनि च षटङ्गत्वे प्रमाणानि, तयोर्विरोधे बलाबलम्, विरोधश्च क्वास्ति क्व नास्तीत्यादि ॥ ३ ॥ १ ॥ इति प्रथमं प्रतिज्ञाधिकरणम् ॥ (प्रभावली) अज्ञानतिमिरध्वंसि सत्यज्ञानप्रकाशकम् । सर्वाभीष्टप्रदं नौमि श्रीरूपं सुन्दरं महः ॥ १ ॥ यो वेदशास्त्रार्णवपारदृश्वा यज्ञादिकर्माचरणेऽतिदक्षः । सदाशिवाराधनशुद्धचित्तस्तं बालकृष्णं पितरं नमामि ॥ २ ॥ श्रीखण्डदेवं प्रणिपत्य सद्गुरुं मीमांसकस्वान्तसरोजभास्करम् । अत्यन्तसंक्षिप्तपदार्थतत्कृतौ प्रभावलीटिप्पणमातनोभ्यहम् ॥ ३ ॥ यद्यप्यत्र गुरोः कृतावपि मयाप्युद्भाव्यते काचना संभूतिस्तदपि प्रचारचतुरे नैषा पुरोभागिता । किन्तु क्ष्मातिलकाः कुशाग्रधिषणाः सिद्धान्तबद्धादराः मद्वाक्यं परिहृत्य तत्कृतिमलङ्कुर्वन्त्वियं मे मतिः ॥ ४ ॥ यद्यप्यथशब्दस्य आनन्तर्यपूर्वप्रकृतापेक्षित्वमधिकारश्चेति त्रयोर्ऽथाः- तथापि जिज्ञासासूत्रे शब्देन निर्दिष्टस्यैव पूर्वप्रकृतनियमे सत्यध्ययनस्य पूर्वं शब्देन निर्दिष्टत्वाभावेन पूर्वप्रकृतापेक्षार्थत्वानुपपत्तेः जिज्ञासायाश्च प्रमाणपरतन्त्रत्वेन कृतिसाध्यत्वाभावात्शब्दव्यापारद्वारा अधिकारासंभवात्विचारलक्षणायां प्रमाणाभावाच्च तदुभयार्थत्वमनङ्गीकृत्य आनन्तर्यार्थत्वमेवाथशब्दस्य स्वीकृतम्, प्रकृते तु शेषत्वनिरूपणपरशब्दव्यापारसंभवेनाधिकारार्थत्वोपपत्तेः तस्यच भेदलक्षणानन्तरमेव क्रियमाणत्वेनानन्तर्यस्य तदुपजीव्यत्वेनच पूर्वप्रकृतापेक्षत्वस्यार्थादेव सिद्धेर्न तदर्थकत्वमप्याश्रयणीयम् ॥ तदुक्तं वार्तिके "एवमर्थद्वये तावदथशब्दस्य वर्णिते । संबन्धोऽध्याययोरुक्तो यद्वार्थात्सिद्ध एव सः ॥ ततश्चापुनरुक्तत्वाद्वक्ष्यमाणार्थगोचरा । अधिकारार्थता वक्तुमथशब्दस्य वक्ष्यते" इति ॥ एवमथशब्दार्थं सूचयन् सुखग्रहणाय वृत्तवर्तिष्यमाणार्थं प्रतिजानीते तदेवमिति ॥ "शेषस्यैवाधिकारोऽत्र युक्तो नान्यस्य कस्य चित् । शेषधीसिद्ध्यपेक्षत्वादन्यलक्षणवाक्धियामि"ति वार्तिकोक्तावसरं सूचयितुं संप्रतीत्युक्तम् । यद्यप्यन्योन्यसंबन्धात्शेषशेषिणोरुभयोरपि ज्ञानाय निरूपणमावश्यकम्, प्रत्युत प्राधान्यात्शेषिनिरूपणमेव कर्तुं युक्तमितिसूत्रे शेषलक्षणमित्युक्तमयुक्तमित्याशङ्कानिरासाय शेषिनिरूपितेत्याद्युक्तम् । शेषोऽस्यास्तीतिमत्वर्थतया विशिष्टशेषिनिरूपणे कर्तव्ये विशेषणविधया शेषस्य निरूपणावश्यकत्वात्तन्निरूपणे चार्थादेव शेषिनिरूपणसिद्धेः श्रुत्यादिप्रमाणानां च शेषत्व एव व्यापारात्तत्समवाये बलाबलस्य च शेषिण्यविरुद्धत्वेन शेष एव संभवादावश्यकं शेषनिरूपणमेव कर्तव्यमभिप्रेत्य सूत्रे तन्मात्रप्रतिज्ञानम् । तत्रच वक्ष्यमाणलक्षणाङ्गत्वघटकीभूतोद्देश्यताशालित्वरूपशेषित्वस्यार्ऽथादेव निरूपणमिति न विरोधः । एतेन शेषित्वज्ञानस्य नान्तरीयसिद्धिकत्वमुपपादितवतोपि सोमनाथस्य तन्निरूपणेऽप्यध्यायार्थत्वोक्तिः वार्तिकविरुद्धत्वात् अपास्तेति भावः ॥ सूत्रे शेषपदे भावप्रधानत्वस्य अनन्ताध्याहाराद्यर्थपरत्वाभावस्यच सूचनेन शेषत्वमङ्गत्वं लक्ष्यते येनाध्यायेन तं वक्ष्याम इति सूत्रार्थमभिप्रेत्याह शेषत्वेति ॥ सौत्रातःशब्दसिद्धां पूर्वोत्तराध्यायार्थनिरूपणयोः हेतुहेतुमद्भावसंगतिं दर्शयति भिन्नानामिति । द्रव्यकर्मणोरिति ॥ दध्यादिद्रव्याणां तथा कर्मणां लोकसिद्धभेदवतां द्वितीयेऽनिरूपितभेदानां मिथः अङ्गाङ्गिभाव इत्यर्थः । कर्मणामेव मिथोऽङ्गाङ्गिभावनिरूपणस्य द्वितीयाध्यायसिद्धभेदनिरूपणाधीनत्वात्सामानाधिकरण्येन सङ्गत्युपपत्त्या परिहरति तथापीति ॥ द्रव्याद्यङ्गत्वनिरूपणस्य अस्मिन् पक्षे असङ्गत्यापत्तिं परिहर्तुं पक्षान्तरमाह अंश एवेति ॥ शेषत्वमात्रनिरूपणस्य अध्यायार्थत्वेनेत्यादिः ॥ प्रमाणनिरूपणस्य करिष्यमाणस्याध्यायसङ्गतिं परिहरन्नाह तच्चानेकेति ॥ ततश्च शेषत्वलक्षणप्रतिज्ञयैव तत्संबन्धिविचारजातस्य करिष्यमाणस्य सर्वस्य प्रतिज्ञाया अप्यध्यायार्थत्वान्न तस्यासङ्गतिरित्यर्थः ॥ तत्र भाष्ये कः शेषः केन हेतुना शेषः कथं च विनियुज्यते इत्यादीनि च विनियोगे कारणानीह वक्ष्यन्ते । तेषां च बलावदबलवत्ता । एतत्तात्पर्येणान्यदप्युपोद्घातादिनेत्यनेकप्रकारता दर्शिता । तत्र ःशेषः परार्थत्वाद्ःिति उत्तरसूत्रे पञ्चम्यन्तेन हेतूपादानद्वारा लक्षणस्योक्तस्य शाब्दत्वप्रतीतेस्तेनैव अर्थात्सिद्धस्य स्वरूपस्यार्थिकत्वमभिप्रेत्य स्वरूपकथनपरस्यापि भाष्यस्यार्थिकाभिप्रायकतां सूचयन् लक्षणपरतया व्याख्यानं दर्शयति अङ्गत्वलक्षणमिति ॥ येन प्रवृत्तिनिमित्तेन हेतुना शेषपदं प्रयाजादिषु प्रयुज्यते, तच्छेषपदशक्यतावच्छेदकमेवेत्यभिप्रेत्य द्वितीयप्रतिज्ञापरभाष्यार्थमाह शेषपदेति ॥ अवघातादिकं श्रुत्यादिभिर्विनियुज्यमानं श्रुतरूपावच्छिन्नोद्देश्यताबाधेन सर्वेषु विनियुज्यते उत तदभावेनेत्यर्थकतृतीयप्रतिज्ञापरभाष्यस्य तात्पर्यार्थं दर्शयति अङ्गाङ्गितयोरिति ॥ एतत्तात्पर्येणान्यदप्युपोद्घातादिनेति भाष्यसूचितं प्रतिज्ञान्तरमाह विरोधश्चेति ॥ आदिपदेन विरोधाविरोधविचारप्रसक्तानुप्रसक्त्या करिष्यमाणविचारस्य संग्रहः ॥ इति प्रथमं प्रतिज्ञाधिकरणम् ॥ (भाट्टदीपिका) (२ अधिकरणम्)(अ.३ पा.१ अधि.२) शेषः परार्थत्वात् । ३,१.२ । इहाद्यं प्रकारद्वयं निरूप्यते । यदेव हि अङ्गत्वलक्षणं तदेव शेषपदशक्यतावच्छेदकं नान्यत् । तत्राङ्गत्वं नाम पारार्थ्यम् । तच्च यदुद्देशप्रवृत्तकृतिकारकत्वेन विहितं यत्तत्वं तदङ्गत्वम् । स्वर्गोद्देशप्रवृत्तपुरुषकृतौ यागानुकूलायां कारकत्वेन विध्यन्वयाच्च यागे लक्षणसमन्वयः । प्रधानोद्देशप्रवृत्तपुरुषकृतौ प्रयाजाद्यनुकूलायां प्रयाजादेः कारकत्वेन विध्यन्वयाच्च प्रयाजादावपि सः । द्रव्यगुणकालकर्तृदेशादौ च यागाद्युद्देश्ययागानुकूलकृतौ करणत्वकर्तृत्वाधिकरणत्वादिकारकत्वेन विधेयत्वाद्यागाङ्गत्वाविघातः । षष्ठीस्थले च संबन्धसामान्याभिधानेऽपि कारकत्व एव पर्यवसानान्नाव्याप्तिः । निमित्तस्य च क्रियान्वयिनोऽपि कारकत्वाभावान्नाङ्गत्वापत्तिः । निमित्तस्यानुष्ठापकत्वाख्योद्देश्यत्वेऽपि रिप्सितत्वाख्योद्देश्यत्वाभावाच्च न यागस्य निमित्ताङ्गत्वम् । लक्षणे तादृश्या एवोद्देश्यताया विवक्षितत्वात् । उद्देश्यतापदेनैव च कर्मकारकलाभात्कारकपदं तदतिरिक्तपरम् । कृष्यादेरपि यागकृतिकारकत्वादङ्गत्वप्रसक्तौ विधेयत्वान्तम् । यथाचास्य न क्वाप्यव्याप्त्यतिव्याप्ती तथा कौस्तुभे विस्तरः । एवं च यत्रेदं न लक्षणं, यथा यागादेर्भावनादि प्रति, तत्र भाक्तोऽङ्गत्वव्यवहारः शास्त्रे । यद्यपि च नेदृशमङ्गत्वं श्रुत्यादिप्रमाणकं, कारकत्वमात्राभिधायित्वात्तृतीयादेः । तथापि यत्पदार्थः स्वर्गादिपदात्, तदुद्देश्यकत्वं संसर्गादिना, कृतिराख्यातात्, कारकत्वं तृतीयादेः, विध्यन्वयित्वं विधिपदसमभिव्याहारात् । विधिर्हि विशिष्टभावनां विदधदर्थाद्विशेषणान्यपि विधत्ते इति सर्वेषामुद्देश्यत्वेन विधेयत्वेन वा विध्यन्वयः । अतएवाङ्गत्वघटकीभूतपदार्थान्तराणां प्रमाणान्तरेण प्रसिद्धावपि तद्घटककारकत्वस्य श्रुत्यादिगम्यत्वात्तेषामङ्गत्वप्रामाण्यव्यवहारः ॥ ३ ॥ २ ॥ ॥ इति द्वितीयं शेषलक्षणाधिकरणम् ॥ (प्रभावली) प्रयाजादौ शेषपदवाच्यतानुमाने परार्थत्वस्य पञ्चम्या हेतुत्वाभिधानात्तस्यैव शेषपदशक्यतावच्छेदकत्वम्, अर्थाच्च स्वरूपपरिचायकत्वात्लक्षणत्वमपीत्यभिप्रेत्याह यदेवहीति ॥ यत्तु उपकारकत्वं शेषत्वं बादरिणोच्यते, यच्च येन विना यन्न भवति स बीजादिरङ्कुरादेः शेष इत्येवमविनाभावहेतुकं शेषत्वं परैरुच्यते, तन्निराकर्तुं "शेषः परार्थत्वादि" तिसूत्रेण पारार्थ्यरूपं शेषत्वमुक्तं जैमिनिना । तद्व्याचष्टे तत्रेति ॥ पश्वङ्गभूतानामपि प्रयाजगोदोहनादीनां पुरोडाशप्रणयनाद्युपकारकत्वेन तदङ्गत्वापत्तेरयुक्तमुपकारकत्वरूपं तल्लक्षणं तथा आग्नेयादीनां मिथोऽविनाभावेन परस्परमङ्गत्वापत्तेरविनाभावलक्षणमप्ययुक्तम्, किन्तु पारार्थ्यमेवेत्यर्थः ॥ ननु किमिदं परार्थत्वं नाम? तद्यदि परोद्देशप्रवृत्तकृति समवायित्वं तदाचेतने यागादावव्याप्तिः, यदितूक्तकृतिसाध्यत्वं तदा देशकालकर्त्रादावव्याप्तिः । एतेन परोद्देशप्रवृत्तकृतिव्याप्यत्वापरपर्यायमङ्गत्वं पारार्थ्यमिति न्यायप्रकाशोक्तं अपास्तम् । यदि तु उक्तकृतिसंबन्धित्वं तदा निमित्तेऽतिव्याप्तिः । अतः पारार्थ्यस्यापि निर्वचनानर्हत्वान्न तल्लक्षणत्वं संभवतीत्यत आह तत्रेति ॥ तदङ्गत्वमिति ॥ तदुद्देश्यनिरूपिताङ्गत्वमित्यर्थः । कारकत्वेन विध्यन्वयादिति । कृतौ कारकत्वेन हेतुना तद्विशिष्टकृतौ विध्यन्वये सत्यर्थात्विशेषणीभूते यागे विध्यनुप्रवेशेन विध्यन्वयाद्विहितत्वं यागे इति लक्षणसमन्वय इत्यर्थः ॥ सप्तमाद्ये स्वर्गोद्देशेन प्रयाजादीनां विधानाशङ्कानिराकरणपूर्वकं परिप्लवत्वं निराकरिष्यते, तदनुसंधाय लक्षणान्वयं दर्शयति प्रधानोद्देशेति ॥ द्रव्यस्य क्रियानिवर्तकत्वेन गुणस्य द्रव्यपरिच्छेदकत्वेन कारकतया विधानात्करणत्वेनान्वयात्तत्रापि तदन्वयं दर्शयति द्रव्येति ॥ एतच्च क्रमस्यापि पदार्थपरिच्छेदकत्वेन कारकतया विधानात्तस्याप्युपलक्षणम् ॥ षष्ठीति ॥ यथाध्वर्यवमिति समाख्याकल्पितविधौ अध्वर्योः षष्ठ्या संबन्धमात्रावगमेऽपि तस्य कर्तृत्वे पर्यवसानेर्न कर्तृतया तत्तत्पदार्थाङ्गत्वमित्यर्थः ॥ निमित्तस्यानुष्ठापकतया उद्देश्यत्वेनान्वयात्निमित्तोद्देशप्रवृत्तकृतिकारकत्वेन विहितत्वस्य यागे सत्त्वान्निमित्ताङ्गत्वं निरसितुमाह निमित्तस्येति ॥ यथाचास्येति ॥ अतिदेशेन प्रयाजादीनां पशुयागोद्देशप्रवृत्तकृतिकारकत्वेन विहितत्वेऽपि पशुपुरोडाशे उपकारमात्राक्षेपेण पदार्थांशेऽतिदेशाकल्पनेन तदुद्देशप्रवृत्तकृतिकारकत्वेन विधानाभावान्नातिव्याप्तिः । एवं गोदोहनस्य प्रणयनोपकारकस्यापि तदुद्देश्यककृतिकारकत्वाभावान्नातिव्याप्तिः ॥ अत्रच कृतिकारकत्वमित्येतावन्मात्रोक्तौ फलस्यापि कर्मतासंबन्धेन कृतिकारकत्वात्फलाङ्गत्वापत्तिः । अतः परोद्देशप्रवृत्तेत्यर्थकं यदुद्देशप्रवृत्तेति कृतिविशेषणम् । फलस्यच फलं प्रति परत्वाभावात्फलोद्देशप्रवृत्तपुरुषकृतौ कर्मतया फलस्य विध्यन्वयेन भोक्त्रङ्गत्वेऽपि न फलाङ्गत्वप्रसक्तिः, एतदेवाभिप्रेत्य उद्देश्यतापदेनैवेत्याद्युक्तम् । अपूर्वस्यापि फलोद्देशप्रवृत्तकृतौ करणत्वेनान्वयात्फलाङ्गत्वोपपत्तिरित्यादि कौस्तुभे द्रष्टव्यो विस्तर इत्यर्थः ॥ यद्यप्यवघातादीनामङ्गत्वे व्रीह्यादीनां लोकसिद्धानामेवोपादानान्न तदुद्देशप्रवृत्तकृतिरस्ति- तथापि अपूर्वसाधनत्वाकारेण तदुद्देश्यकृतिसंभवान्न क्षतिः ॥ भावनादिप्रतीतिः कृतेः कृत्यन्तराभावात्यागस्य भावनां प्रति तस्याश्च फलं प्रति शब्दभावनायाश्च अर्थभावनां प्रति पश्वादेश्च कारकं प्रति कारकत्वस्यच क्रियां प्रत्यङ्गत्वव्यवहारो भाक्त इत्यर्थः ॥ यत्तु प्रकाशकारैः भावनायाः फलाङ्गत्वादिव्यवहारस्य मुख्यत्वसिद्धौ इष्टोद्देश्यप्रवर्तनाप्रयोज्यत्वं स्वस्वेष्टं प्रत्यङ्गत्वम्, प्रयोज्यत्वञ्च कार्यतत्कार्यसाधारणम् । प्रवर्तनाकार्यं प्रवृत्तिस्तत्कार्यञ्च यागफलादि स्वस्वेष्टं प्रत्यङ्गम् इत्युक्तम्, तत्द्रव्यदेशकालकर्त्रादेरपि करणत्वाधिकरणत्वकर्तृत्वादिप्रवृत्तिद्वारा प्रवर्तनाजन्यत्वेन तस्याप्यङ्गत्वापत्तेः शाब्दभावनाया आर्थभावनाङ्गत्वस्यैवमपि दुरुपपादत्वातयुक्तमिति व्यक्तं कौस्तुभे ॥ यदपि भाट्टालङ्कारकृता विध्यन्वयिन्यां कृतौ यद्विषयत्वानुपपत्तिर्यदुद्देश्यकत्वेन परिह्रियते तत्तस्याङ्गं तदर्थमिति उक्तम्, तन्न- कालसंबन्धबोधकवाक्ये कालादिवृत्तिकृतविषयत्वानुपपत्तिपरिहारस्य कर्मोद्देश्यत्वेनाप्यसंभवादेव कालोद्देशेन कर्मण एव कृतिविषयत्वाङ्गीकारेण कर्मणः कालाङ्गत्वापत्त्या कालस्य कर्माङ्गत्वानापत्तेः । अस्मन्मतेतु कृतिविषयत्वरूपोपादेयत्वसामानाधिकरण्येन विधेयत्वस्यैव औत्सर्गिकस्य सन्निध्यादिप्रत्यभिज्ञापकप्रमाणसत्त्वे बाधेनोपादेयत्वसमानाधिकरणविधेयत्वासंभवेऽपि अज्ञाततदधिकरणत्वज्ञापनेन विधेयत्वं नानुपपन्नम् ॥ अत्रच व्यापारभेदेन कारकाणां भेदात्तद्घटिताङ्गत्वस्यापि प्रतिपदार्थं भेदावगमेन तत्तदङ्गत्वं प्रति प्रयाजत्वादेरेव लक्ष्यतावच्छेदकत्वं सूचयितुं लक्षणे यत्तच्छब्दोपादानम् । कृतिकारकत्वेन विध्यन्वयित्वरूपपारार्थ्यस्य श्रुत्यादिप्रमाणानि विना वक्तुमशक्तेस्तान्यप्यर्थादिह उपक्षिप्तानीति ध्येयम् ॥ ॥ इति द्वितीयं शेषलक्षणाधिकरणम् ॥ (भाट्टदीपिका) (३ अधिकरणम् । ) (अ.३ पा.१ अधि.३) द्रव्यगुणसंस्कारेषु बादरिः । ३,१.३ । यद्यपि पारार्थ्यमङ्गत्वं तथापि न यागादेर्लक्ष्यता । समानपदश्रुत्या यागादेरेव भावनाभाव्यत्वेन तस्य स्वर्गोद्देशेन विहितत्वाभावात् । विधेः स्वरूपयोग्यत्वेनैव लिङर्थतया इष्टसाधनत्वानाक्षेपकत्वात् । आक्षेपकत्वेऽपि भ्रमप्रमासाधारण्येनेष्टसाधनत्वज्ञानस्यैव कारणतयेष्टसाधनत्वसिद्धौ प्रमाणाभावाच्च । स्वर्गकामपदस्य तु स्त्रीकामः प्रायश्चित्तं कुर्यादितिवत्कर्तृपरत्वादिनाप्युपपत्तेर्न भाव्यपरत्वावश्यकता । अतो न यागादेर्लक्ष्यत्वम् । वस्तुतस्तु उपकारकत्वमेव शेषत्वम्- तदर्थेऽप्यपकारके शेषत्वव्यवहाराभावात् । तच्च श्रुतिलिङ्गवाक्यरूपप्रमाणत्रयमेव । अतएव व्रीह्यादेर्द्रव्यस्यारुण्यादेर्गुणस्यावघातादेः संस्कारस्य चोपकारकत्वदर्शनाच्छेषत्वम् । प्रोक्षणादिसंस्कारस्य तु लिङ्गेनाङ्गत्वासंभवेऽपि श्रुतिवाक्याभ्यामङ्गत्वप्रतीतेस्तद्बलेनैव उपकारकल्पनया शेषत्वोपपत्तिरिति तेषामेव लक्ष्यत्वमिति प्राप्ते नोपकारकत्वं शेषत्वम्, गोदोहनदध्यानयनादेरपि प्रणयनवाजिनयागाङ्गत्वापत्तेः, अपि तु पारार्थ्यमेव । अपकारकस्थले तु तदपकारस्यैवेष्टत्वेनोद्देश्यता न तु तस्येति न तदर्थेऽप्यपकारके शेषत्वव्यवहारः । तदपि श्रुत्यादिषट्प्रमाणगम्यमिति वक्ष्यते । अतश्च वाक्याद्यागोऽपि फलं प्रत्यङ्गम् । तथाहि यद्यपि विधेः स्वरूपयोग्यतयैव प्रवृत्त्यनुकूलत्वं लिङावगम्यते- तथापि कदाचित्प्रवृत्त्यभावे विधिवैयर्थ्यापत्तेरवश्यं कदाचित्तया भवितव्यम् । तदा चेष्टसाधनताज्ञानं विना तदसंभवात्तस्य च बाधकाभावे भ्रमत्वायोगादिष्टसाधनत्वं तावद्यागस्यविधिबलादवगम्यते, इष्टविशेषसाधनत्वं च स्वर्गकामादिपदसमभिव्याहारादिति यागस्य स्वर्गाङ्गत्वसिद्धिः । एवं फलस्यापि भोक्तृपुरुषाङ्गत्वम् । भोक्ता चोत्सर्गतो विधिवशात्कामनावशादात्मनेपदवशाच्च कर्तैव, प्रमाणसत्त्वे त्वन्यः । अत्राङ्गत्वव्यवहारो भाक्त इति तु ध्येयम् । पुरुषः पुनः कर्तृत्वादिना यागाद्युद्देश्यककृतिकारकत्वाद्वाक्यादेव तदङ्गमित्यविवादमेव ॥ ३ ॥ ॥ इति तृतीयं यागफलपुरुषाणां स्वर्गपुरुषाद्यङ्गताधिकरणम् ॥ (प्रभावली) अत्रोक्तस्य लक्षणस्य लक्ष्यप्रदर्शनद्वारा कः शेष इत्ययमंशो निरूप्यत इत्यभिप्रेत्याह यद्यपीति ॥ ननु लिङः फलोपहितप्रवृत्त्यनुकूलव्यापाररूपप्रवर्तनाभिधायित्वात्तया च फलोपहितप्रवृत्तेरिष्टसाधनताज्ञानं विना अजननात्तदाक्षेपावश्यंभावे इष्टोद्देशेन साधनतया विधानसंभवात्कथं न यागादेर्लक्ष्यत्वमित्यत आह विधेरिति ॥ योग्यतया प्रवृत्त्यनुकूलव्यापारत्वमेव लिङर्थः, नतु फलोपहितप्रवृत्त्यनुकूलत्वम्, येन प्रवृत्तिविषयस्य यागादेरिष्टोद्देश्यककृतिकारकत्वमाक्षिपेत्- काम्ये कर्मणि कामनायां सत्यामपि विधिशतश्रवणेऽपि कदाचित्प्रवृत्त्यजननात् । अतश्च प्रवृत्तिजनने योग्यमात्रस्य विधेः स्वविषये इष्टोद्देश्यककृतिकारकत्वानाक्षेपकत्वान्न यागादेः पारार्थ्यसिद्धिरित्यर्थः ॥ ननु स्वर्गकामपदेन स्वर्गस्य उद्देश्यत्वावगमे सत्यर्थाद्यागस्य भाव्यांशोपनिपातासंभवात्करणत्वेनैव विधानान्नानुपपत्तिरित्यत आह स्वर्गकामेति ॥ एवञ्च यागस्यैव भाव्यत्वात्स्वर्गकामस्य कर्तृत्वेनान्वयात्फलाभावान्न यागस्य फलाङ्गत्वं नवा फलस्य पुरुषाङ्गत्वम्, पुरुषस्य तु कर्तृत्वेनान्वयात्यागाङ्गत्वमित्यभिप्रेत्योपसंहरति अत इति ॥ तदर्थेऽपीति ॥ मक्षिकानिवृत्त्यर्थेषु धूमेषु मक्षिकार्थो धूम इति प्रतीतेः परार्थत्वे विद्यमानेऽपि मक्षिकाशेषत्वव्यवहाराभावातपकारकव्यावृत्तमुपकारकत्वमेव शेषत्वम् । तच्च यत्र प्रत्यक्षादिनावगम्यते तत्रैव संभवतीति न यागादेर्लक्ष्यत्वमित्यर्थः । लिङ्गेनेति ॥ सामर्थ्येनावधातवतुपकारकत्वासंभवेऽपीत्यर्थः । श्रुतीति ॥ व्रीहीनिति द्वितीया श्रुतिः तदन्तपदस्य प्रोक्षतीति समभिव्याहारो वाक्यं ताभ्यामित्यर्थः । तेषामेवेति ॥ एवकारेण यागस्य प्रयाजादेर्वा प्रत्यक्षद्वितीयावाक्येभ्यः उपकारकत्वादर्शनातलक्ष्यत्वं सूचितम् ॥ अतश्च वाक्यादिति ॥ करणत्वबोधकतृतीयाद्यभावेन वाक्यादित्युक्तं प्रयाजादेरङ्गत्वसिध्यै प्रकरणस्याप्युपलक्षणम् । इष्टविशेषेति ॥ अतश्चापेक्षितेष्टविशेषसमर्पकमेव स्वर्गकामपदं लक्षणया स्वर्गाख्यभाव्यपरम्, न कर्तृपरम्- आपाततः प्रतीयमानकर्तृपरतत्पदेन समर्पणन्तु यजतेरकर्मकत्वानुरोधादित्यर्थः । प्रमाणसत्त्वे त्विति ॥ यथा जातेष्टौ पूत एव तेजस्वीत्युपसंहारैकवाक्यतारूपप्रमाणसत्त्वे पुत्र इत्यर्थः । भाक्त इति ॥ भोक्तुः प्रवृत्तपुरुषापेक्षया परत्वाभावादुद्देश्यतया विध्यन्वयाश्रवणाच्च तदुद्देशप्रवृत्तकृतिकर्मत्वरूपमुख्याङ्गत्वासंभवात्भाक्त इत्यर्थः ॥ कर्तृत्वादिनेति ॥ आदिपदेन औदुम्बरीसम्मानादिषु साधनत्वेन करणतासंग्रहः । पूर्वपक्षेऽपि बादरिणा द्रव्याणां शेषत्वस्याङ्गीकारात्पुरुषस्य द्रव्यात्वेनाङ्गत्वे नोभयोर्विवाद इति पुरुषश्च कर्मार्थत्वादिति पुनः सूत्रप्रणयनवैयर्थ्यमविवादमेवेत्यनेन सूचितम् ॥ प्रयोजनं पूर्वपक्षे प्रयाजादीनामङ्गत्वे प्रकरणादिप्रमाणाभावातर्थवादिकस्य स्वर्गस्य वा फलत्वकल्पनया प्राधान्यान्नातिदेशः । सिद्धान्तेतु स इति स्पष्टत्वान्नोक्तम् ॥ इति तृतीयं यागफलपुरुषाणां स्वर्गपुरुषाद्यङ्गताधिकरणम् ॥ (भाट्टदीपिका) (४ अधिकरणम् । ) (अ.३ पा.१ अधि.४) तेषाम् ॥ तदेवमङ्गत्वे निरूपितेऽङ्गत्वे श्रुत्यादीनि षट्प्रमाणानीत्युक्तम् । तत्र श्रुतिर्नामाङ्गत्वघटकीभूतोद्देश्यता कृतिकारकत्वयोरन्यतरस्य प्राधान्येन वाचकः शब्दः । स च द्वितीयातृतीयादिविभक्तिरूपः । कृन्निष्ठातृजादिव्यावृत्त्यर्थं प्राधान्येनेति । तस्य कारकत्वविशिष्टद्रव्यवाचित्वेन प्राधान्येन कारकत्ववाचित्वाभावात् । अतएव प्रोक्षिताभ्यामुलूखलमुसलाभ्यामवहन्ति, वारणो यज्ञावचर इत्यादौ वाक्यीय एव विनियोगो न तु श्रौतः । तत्र द्वितीया उद्देश्यत्वपरा सती प्रोक्षणादेरङ्गत्वे हेतुः । वस्तुतस्तु रिप्सितत्वाख्याया उद्देश्यतायाः साध्यतामात्रवाचिद्वितीयावाच्यत्वाभावात्तत्रापि न मुख्या श्रुतिः, अपि तु भक्त एव श्रुतिव्यवहारर्ः- इप्सितत्वांशे लक्षणाङ्गीकारात् । अतश्चोद्देश्यतापदमपि नैव लक्षणे देयम् । एवं षष्ठ्यादावपि कारकत्वशक्तत्वाभावात्श्रुतित्वव्यवहारो भाक्त एव । एवं यत्रापि विभक्त्या लक्षणयैव कारकान्तरप्रतिपादनं, तत्रापि वाक्यीय एव विनियोगो न श्रौतः । एवं समानपदश्रुत्यादिष्वपि द्रष्टव्यम् । तदेवं श्रुतेर्विनियोजकत्वे तद्भूताधिकरणेनैव सिद्धेऽधुना गौणमुख्यसाधारणश्रुतिविनियोगोपयोग्य ङ्गाङ्गितयोरवच्छेदकविचारः क्रियते । दर्शपूर्णमासयोर्वीहीनवहन्ति, आज्यमुत्पुनाति, गां दोग्धीत्यादय आज्यौषधसान्नाय्यसंबन्धिनः संस्काराः श्रुताः । तेषु किं सर्वसाधारणमवघातविधावुद्देश्यतावच्छेदकमुताज्यादिव्यावृत्तं, एवमन्यत्रापीति विचारः । तत्र न तावच्छ्रुतं व्रीहित्वादिकमेवोद्देश्यतावच्छेदकम्- आनर्थक्यापत्तेः, अवघातप्रोक्षणादिव्यतिरेकेणापि व्रीहित्वावच्छिन्नादेर्जायमानत्वात्, यवेष्वनापत्तेश्च । अतो नवमाधिकरणन्यायेन व्रीहित्वाविवक्षयापूर्वसाधनत्वलक्षणाया आवश्यकत्वात्तत्र फलप्रत्यासन्नत्वादेकत्वादारादुपकारकेषु कॢप्तप्रयोजकशक्तिमत्त्वाच्च परमापूर्वस्य तत्साधनत्वमेव प्रदेयघटकत्वसंबन्धेन लक्ष्यते । अस्ति चाग्नेयादेस्तत्प्रत्यपि साधनता । अतएव न वाङ्नियमन्यायोऽपि । अतश्चोद्देश्यतावच्छेदकस्य सर्वसाधारणत्वादाज्यादिष्वप्यवघातादेः सङ्करः । नच प्रतिनियतनिर्देशाद्व्यवस्था- तथात्वे व्रीहित्वादिविवक्षाया आवश्यकत्वे नीवारादिष्वनापत्तेरिति प्राप्ते यद्यपि विधिरविशेषप्रवृत्तः स्यात्- तथापि दृष्टार्थत्वनियमविधिलाघवानुरोधेन विशेषे व्यवस्थाप्येत, किमुत यदा सोऽपि विशेषप्रवृत्त एव । व्रीह्यादिपदे प्रत्यासत्त्या आग्नेयाद्युत्पत्त्यपूर्वसाधनत्वस्यैव लक्ष्यत्वात् । तस्याप्यनिर्ज्ञातप्रकारत्वेन धर्मप्रयोजकत्वोपपत्तेरानर्थक्याभावेन तदतिक्रमकारणाभावात्, परंपरया फलवत्त्वाच्च । अतो व्रीहिपदेन व्रीहिसाध्यानि यानि आग्नेयाग्नीषोमीयैन्द्राग्न्युत्पत्त्यपूर्वाणि तन्निष्ठकार्यतानिरूपितयागादिनिष्ठकारणतासमानाधिकरणकार्यतानिरूपितप्रदेयप्रकृतिभूततण्डुलरूपव्यापारकसाधनतासामान्याश्रयत्वस्यैव चोद्देश्यतावच्छेदकत्वेन विवक्षितत्वान्नाज्यादिषु प्रसङ्गः । अत्र चापूर्वत्रयस्यैकानुगमकाभावेऽपि एकपदोपादानादवाक्यभेदः । तत्तद्व्यापारकसाधनता एव च विवक्ष्यन्ते न तु साधनतावच्छेदकादीन्यपि । तेन यागत्वपुरोडाशत्वव्रीहित्वाद्यभावेऽपि न क्षतिः । यथा च व्रीहियवयोः कारणताभेदेऽपि यवसाधारण्यं, तथा कौस्तुभे विस्तरः । तत्र तत्र नवमादौ चोपपादयिष्यते ॥ ३ ॥ ४ ॥ ॥ इति चतुर्थं निर्वापादीनां व्यवस्थितविषयताधिकरणम् ॥ (प्रभावली) अत्र प्राथमिकश्रुतिविनियोगोपयोगिनिरूपणस्य प्रथमपादार्थत्वमभिप्रेत्य तृतीयप्रतिज्ञाविषयीभूतार्थ निरूपणात्प्रथमतः श्रुतिलक्षणमाह तत्रेति ॥ अत एव प्रोक्षिताभ्यामिति । प्रोक्षितेतिनिष्ठाप्रत्ययेन कर्मत्वविशिष्टोलूखलमुसलरूपद्रव्याभिधानेन साक्षात्प्राधान्येन तद्वृत्त्युद्देश्यताया अबोधनान्न श्रुत्या प्रोक्षणस्य तदङ्गत्वम्, अपितु वाक्यात् । एवं वारणवाक्येऽपि अवचर्यतेऽनुष्ठीयतेऽनेनेति व्युत्पत्त्या यज्ञसाधनत्वबोधनादित्यर्थः । परोद्देशप्रवृत्तकृतिकारकत्वरूपपारार्थ्यबोधने उद्देश्यस्य प्राधान्यात्तत्प्रतिपादकद्वितीयाश्रुतिकृते पारार्थ्यव्यवस्थाव्यवस्थे विचारयितुं प्रथमतस्तस्याः पारार्थ्यप्रमाणत्वमुपपादयति तत्रेति ॥ तृतीयादिविभक्तिर्यत्परा सती तदर्थस्य कारकताप्रतिपादनेनान्याङ्गत्वं बोधयति, द्वितीयातु न स्वप्रकृत्यर्थस्य अन्याङ्गत्वबोधिका किन्तु स्वप्रकृत्यर्थस्य उद्देश्यताबोधनद्वारा अन्यार्थस्य विधेयतापादनेन करणतातात्पर्येणान्यार्थस्य स्वप्रकृत्यर्थाङ्गत्वबोधिकेति वैषम्येण तस्याः प्रमाणत्वमुपपादयति उद्देश्यत्वपरा सतीति ॥ नैव लक्षणे देयमिति ॥ ननु कृतिकारकफलस्य प्राधान्येन वाचक इत्येतावल्लक्षणकरणेऽपि कर्मत्ववाचिन्या द्वितीयाया मुख्यश्रुतित्वमुपपद्यत एव, विनियोजकताप्रकारमात्रं पूर्वोक्तवैषम्येणास्तु इति चेत् न- अङ्गत्वलक्षणे उद्देश्यपदोपादानेन तदतिरिक्तत्वेनैव कृतिकारकत्वस्य विवक्षणात्तस्यास्तत्प्रमाणत्वानुपपत्तेः । अत एव अङ्गत्वघटकीभूतेत्यपि निवेशितम् । युक्तं चैतत् नहि यस्य प्रोक्षणादेः करणत्वेन व्रीह्यङ्गत्वं बोध्यते तत्प्रमाणं द्वितीया भवति- तस्याः स्वप्रकृत्यर्थवृत्त्युद्देश्यतामात्रबोधकत्वात् । अतस्तदन्तपदसमभिव्याहाररूपवाक्यगम्यमेव तत्राङ्गत्वम् । द्वितीयान्तानां श्रुतित्वेन पूर्वोक्तविनियोजकताप्रामाण्यव्यवहारस्तु सत्यपि श्रुतपदसन्निधिरूपे वाक्यत्वे अत्त्रत्वघटकीभूतोद्देश्यताकृतिकारकत्ववाचकपदकल्पनानुकूलत्वाभावसाम्यमात्रेण भाक्तः । तत्प्रयोजनं च लिङ्गश्रुत्याद्यकल्पनेन लिङ्गापेक्षया प्राबल्यसिद्धिः । अतएव अस्मिन्मते "इत्यश्वाभिधानीमादत्ते" इत्यत्र सत्यपि वाक्यीये विनियोगे श्रुतित्वेन लिङ्गबाध उपपद्यत इत्याशयः ॥ एवं यत्रापीति ॥ यथा प्रयाजशेषेणेत्यत्र द्वितीयातृतीयादिविभक्त्योः लक्षणया हविषामधिकरणत्वेनाङ्गत्वम्, तथा प्रयाजशेषाङ्गत्वमभिघारणस्य तत्रेत्यर्थः । एवमिति ॥ यत्तु भाट्टालङ्कारे शेषिशेषत्वाभिमतयोस्तत्तद्रूपेणोपस्थितयोः संबन्धज्ञानं व्यवधानमनपेक्ष्य यच्छब्दज्ञानेन जन्यते सा विनियोक्त्री श्रुतिरिति श्रुतिलक्षणं कृत्वा संबन्धश्चाङ्गत्वात्मना साधनत्वात्मना संबन्धात्मना वा प्रतीयतां न तद्विशेषलक्षणापेक्ष्यते, तेन कृत्तृतीयाषष्ठीपदश्रुत्यादीनां संग्रह इत्युक्तं, तत्र यदि षष्ठ्यर्थोपस्थितिविलम्बकृतव्यवधानाभावविवक्षणम्, तदा यागस्य स्वर्गसंबन्धे अपूर्वोपस्थितिकृतविलम्बकृतव्यवधानसापेक्षत्वात्तद्विनियोजकपदश्रुतावव्याप्तिः । यदितु शब्दान्तरोपस्थितार्थप्रतीतिविलम्बकृततदभावविवक्षणम्, तदा आरुण्यस्य एकहायनीशब्दान्तरोपस्थितगोरूपार्थपरिच्छेदद्वारव्यवधानापेक्षत्वात्क्रयाङ्गत्वविनियोजकश्रुतावव्याप्तिः इत्ययुक्तम् । अतएव एतादृशव्यवधानसत्त्वेऽपि यत्र शक्त्या कारकत्वम्, तत्र श्रुतित्वं यत्रतु न, तत्र गौणश्रुतित्वमित्यङ्गीकारेणैवारुण्यादीनां क्रयाङ्गत्वं मुख्यश्रुत्या, यागस्य स्वर्गार्थत्वं गौणश्रुत्येति पूज्यपादानामभिप्रेतमिति दिक् ॥ तदेवं श्रुतेरिति ॥ एवं लक्षणलक्षिताया मुख्यश्रुतेः गौणश्रुतेश्चेत्यर्थः । तद्भूतेति ॥ तर्कपादे वाक्यगतकारकवाचिपदार्थानां क्रियान्वयस्य "तद्भूतानां क्रियार्थत्वेन समाम्नाय" इति सूत्रेण प्रतिपादनात्श्रुत्या क्रियानिरूपितकारकत्वस्यार्थादेवोपपत्तेः श्रुतिविनियोजकत्वे सिद्ध इत्यर्थः ॥ अङ्गाङ्गितयोरिति ॥ यद्यप्येतत्प्रभृत्यङ्गितावच्छेदकमेव विचारयिष्यते, नाङ्गतावच्छेदकम्- तथापि अङ्गितावच्छेदके निरूपिते तादृशोद्देश्यतावच्छेदकरूपावच्छिन्नोद्देश्यकप्रवृत्तकृतिकारकत्वमेव तन्निरूपिताङ्गतावच्छेदकमित्यस्यार्थात्सिद्धिमभिप्रेत्योभयोपन्यासः । इत्यादय इति ॥ आदिपदेन सान्नाय्यधर्माणां दोहनातञ्चनादीनां संग्रहः ॥ एवमन्यत्रापीति ॥ सोमप्रकरणगताभिषवादिधर्मेष्वपीत्यर्थः ॥ कथञ्च विनियुज्यत इति प्रतिज्ञाया आज्यादिव्यावृत्तरूपावच्छिन्नोद्देशेन विनियुज्यते इति सिद्धान्तेन निराकाङ्क्षीकरणात्तद्वैपरीत्येन पूर्वपक्षमाह तत्रेति ॥ ननु फलजनकतया सिद्धवैजात्यावच्छिन्नयागोद्देशेन द्रव्यादिविधानात्तादृशवैजात्यावच्छिन्नयागस्य तद्द्रव्यगतसंस्कारं विनोत्पत्तौ प्रमाणाभावात्व्रीह्यर्थत्वेऽपि नानर्थक्यापत्तिरित्यत आह अतो नवमेति ॥ व्रीह्यादिद्रव्यविधीनां नियमविधित्वोपपादकपाक्षिकप्राप्तिसिध्यै विजातीययागव्यक्तीनामपि व्यापकीभूतयागत्वावच्छिन्नव्यक्त्यन्तर्गतत्वात्तदवच्छिन्नं प्रतिच विनापि द्रव्यान्तरेण विजातीययागोत्पत्तेर्बाधकाभावेन अवश्याङ्गीकार्यत्वात्तदुत्पत्तौ सुतरां तत्संस्कारापेक्षायां मानाभावेनानर्थक्यस्य तदवस्थत्वातपूर्वसाधनत्वलक्षणा आवश्यकी । तदाच विशेषणीभूतापूर्वं प्रत्यर्थाज्जनकत्वावगमात्तस्य चादृष्टरूपस्य श्रुतसंस्कारैर्विनोत्पत्तौ मानाभावादानर्थक्यपरिहारासंभवात्तादृशापूर्वसाधनत्वस्य प्रदेयघटकतया लक्षणीयस्य रूपस्य यवेष्विवाज्यादिष्वपि सत्त्वात्सर्वार्थं धर्माइत्यर्थः ॥ ननु एवमपूर्वसाधनत्वलक्षणायामपि व्रीहिजन्यत्वेन प्रत्यासत्त्याग्नेयावान्तरापूर्वसाधनत्वस्यैव लक्षणौचित्यात्तदसाधनाज्यादिषु अप्राप्तिरित्यत आह तत्र फलेति ॥ प्रत्यासत्तेराग्नेयवदग्नीषोमीयैन्द्राग्नयोरप्यविशिष्टत्वेन तदपूर्वसाधनत्वस्यापि लक्षणीयत्वात्प्रवृत्त्येकानुगतधर्माभावेनावान्तरापूर्वसाधनत्वविशेषलक्षणानुपपत्तेः फलप्रत्यासन्नत्वात्सर्वानुगतफलापूर्वसाधनत्वेनैव लक्षणया धर्मसांकर्यमनिवार्यमित्यर्थः । दीक्षणीयोद्देशेन विहितस्य वाङ्नियमस्य दीक्षणीयायाः ज्योतिष्टोमापूर्वसाधनत्वाभावेन दीक्षणीयापदेनतस्य लक्षयितुमशक्यत्वात्दीक्षणीयापदेन स्वसाध्यापूर्वसाधनत्वलक्षणया तत्साध्यज्योतिष्टोमापूर्वसाधनत्वलक्षणायां लक्षितलक्षणापत्तेस्तदर्थत्वं नाङ्गीकृतम्, अपितु दीक्षणीयावान्तरापूर्वार्थत्वमेव, प्रकृतेतु व्रीहिजन्ययागजन्यत्वस्य परमापूर्वेऽपि सत्त्वेन व्रीहिपदेन तल्लक्षणामात्रोपपत्तेः नावान्तरापूर्वार्थत्वमित्यभिप्रेत्य वैषम्यमाह अत एवेति ॥ दृष्टार्थत्वेति ॥ अवघातस्यापूर्वार्थत्वेऽपि तत्साधनव्रीहिगतदृष्टप्रयोजनद्वारैव तदर्थत्वमिति व्रीह्यर्थत्वे वैतुष्यरूपदृष्टार्थत्वमाज्याद्यंशेऽदृष्टार्थत्वमिति वैरूप्यस्य तथा वैतुष्यार्थत्वे अवघातविधेर्नियमविधित्वमदृष्टार्थत्वेतु अपूर्वविधित्वमिति वैरूप्यस्य चापत्तेस्तत्परिहारायैकरूप्याश्रयणे लाघवात्नियमविधित्वदृष्टार्थत्वानुरोधेन औषधद्रव्यवृत्त्यपूर्वसाधनत्वमेव लक्षयित्वा तद्धर्मत्वमेव युक्तमित्यर्थः ॥ ननु अविशेषप्रवृत्तविध्यनुरोधेन वैरूप्याङ्गीकरणं सर्वत्रैव वादृष्टार्थत्वाङ्गीकरणं न दोष इत्यत आह किमुतेति प्रत्यासत्त्येति ॥ व्रीहिपदाभिधेयार्थस्य व्रीह्यादेस्तण्डुलनिष्पत्तिद्वारा प्रथमतः पुरोडाशसंपादनेन उत्पत्त्यपूर्वसाधनत्वात्तदतिक्रमे कारणाभावात्यदेव व्रीह्यादिभिः साध्यमपूर्वं तत्साधनत्वस्यैव प्रत्यासत्त्या लक्ष्यत्वादित्यर्थः । यदि कथमपि तत्साधनत्वलक्षणायामानर्थक्यपरिहारो न भवेत्, तदा अगत्या तद्विहाय परमापूर्वसाधनत्वं विप्रकृष्टमपि लक्ष्येत,नत्वेतदस्ति- तस्याप्यनिर्ज्ञातप्रकारत्वेन तदर्थत्वेऽप्यानर्थक्यपरिहारोपपत्तेरित्याह तस्यापीति ॥ अत एव यत्र सप्तदशारत्नित्वादिव्यतिरेकेण प्रकृतौ अपूर्वसिद्धिः पश्वपूर्वसिद्धिर्वावधारिता तत्र तदतिक्रमेणापि परंपरया वाजपेयापूर्वप्रयोजकत्वमिष्यत एव, प्रकृतेतु तदभावात्प्रत्यासत्त्याशक्यसंबन्धानुरोधेन व्रीहित्वसमानाधिकरणाग्नेयोत्पत्त्यपूर्वसाधनसंबन्धिप्रदेयघटकतण्डुलनिष्पत्तिरूपव्यापारकसाधनताश्रयत्वस्यैव लाघवाल्लक्षणेति भावः । आन्तरालिकतत्तद्व्यापारकसाधनतानिवेशेन लक्षणाप्रकारं दर्शयति अत इति ॥ पिष्टरूपव्यापारव्यावृत्तये प्रदेयप्रकृतिभूतेत्युक्तम् । तस्य प्रदेयत्वेन तत्प्रकृतित्वाभावात् । यथैव ह्यामिक्षा पयसो न द्रव्यान्तरम्, किन्तु घनीभावापन्नं पय एव, यथावा सक्तव एव सक्तुपिण्डः, नत्वर्थान्तरम्, जलसंयोगादिकञ्च पिण्डभावे निमित्तकारणमात्रम्, तथैवजलाग्न्यादिसंयोगस्य पिण्डं प्रति निमित्तकारणत्वेऽपि न पिष्टादर्थान्तरं पुरोडाशः, किन्तु पिण्डावस्थामात्रम् । अतः स तण्डुलप्रकृतिक एवेति न पिष्टस्य व्यापारमध्ये प्रवेशः । अतएव चरौ पुरोडाशस्थानापन्ने पिष्टप्रकृतित्वाभावेऽपि तण्डुलप्रकृतिकत्वादेव धर्मप्राप्त्यविघातः । यद्यपि यत्र पिष्टस्यैव प्रदेयता तत्र तण्डुलप्रकृतिकत्वेन धर्मप्राप्तिर्दुर्निवारा- तथापि सर्वत्रानोवासोधिकरणन्यायेन सिद्धस्यैव पुरोडाशादेः ग्रहणप्रसक्तौ प्रयोगान्तः श्रपणविध्यन्यथानुपपत्त्या प्रयोगमध्ये संपादनावश्यकतया तत्रैव प्रकृतिद्रव्योपादाने तन्नियमविधानात्तादृशनियम्यमानद्रव्येष्वेव धर्माणां विधानम् । यत्रतु पिण्डतण्डुलादौ प्रदेये न श्रपणप्राप्तिस्तत्र पुरोडाशादिपदवाच्यपक्वपिण्डादिघटकपाकप्रयोजकस्य तस्याभावे पेषणवत्लोपौचित्येन अनोवासोवल्लौकिकस्यैव पिष्टतण्डुलादेः उपादानात्तण्डुलेष्विव न पिष्टेऽपि प्रयोगमध्ये तण्डुलोपादानं न वा व्रीहिप्रकृतित्वनियम इति न तद्धर्मप्राप्तिः । अतएव "व्रीहिभिर्यजेते"ति वाक्ये स्वप्रदेयप्रकृतिभूततण्डुलव्यापारद्वारैव अपूर्वसाधनीभूतयागोद्देशेनैव संस्कारविधय इत्यर्थः । इतोप्यधिकं कौस्तुभे द्रष्टव्यम् ॥ ननु तत्तद्व्यापारकसाधनतानामाग्नेयत्वव्रीहित्वावच्छिन्नानां निवेशे सौर्यादौ तत्तद्धर्मावच्छिन्नसाधनतानामभावे कथं तद्भिन्नधर्मावच्छिन्नसाधनताश्रयेषु धर्मप्राप्तिरित्यत आह तद्व्यापारकेति ॥ यावता विना नानर्थक्यपरिहारस्तावन्मात्रस्यागत्या प्रवेशे । अपीह साधनतामात्रप्रवेशेन तत्परिहारोपपत्तौ न तदवच्छेदकानां व्रीहित्वादीनां प्रवेशः- गौरवात् । नचातिप्रसङ्गः- वारणस्यापि तावतैव संभवात् । एवञ्च नैवारे चरौ यवेषुच धर्मप्राप्तिरविकलेत्यर्थः ॥ ननु व्रीहियवयोः शब्दान्तरात्गुणाद्वा कारणताभेदात्व्रीहिगततण्डुलनिष्पत्तिव्यापारकसाधनताश्रयत्वाभावे कथं यवेषु धर्मप्राप्तिः? अतएव एतादृशसाधनताश्रयत्वाभावेऽपि विकृतौ नीवारकरणतायाः प्राकृतकार्यापत्त्या तदवच्छिन्नेषु नीवारेषु अतिदेशेन धर्मलाभेऽपि प्रकृतौ तदभावे न कथमपि तत्प्राप्तिरित्यत आह यथाचेति ॥ यथैव साधनतामात्रविवक्षयाऽनर्थक्यपरिहारे सति न साधनतावच्छेदके विवक्षा- गौरवात्, एवं साधनतासामान्यविवक्षयापि तत्परिहारोपपत्तेस्तुल्यत्वेन शक्यसंबन्धविधया प्रविष्टस्यापि न साधनताविशेषस्य विवक्षया लक्ष्यतावच्छेदके उद्देश्यतावच्छेदके वा प्रवेशो गौरवादिति साधनतासामान्याश्रयत्वविवक्षया युक्ता यवेषु धर्मप्राप्तिर्नाज्यादिष्विति कौस्तुभे विस्तर इत्यर्थः ॥ इति चतुर्थं निर्वापादीनां व्यवस्थितविषयताधिकरणम् ॥ (भाट्टदीपिका) (५ अधिकरणम् । ) (अ.३ पा.१ अधि.५) द्रव्यम् ॥ दर्शपूर्णमासयोः, स्फ्यश्च कपालानि चेति दश द्रव्याण्यनुक्रम्यैतानि वै दश यज्ञायुधानीति श्रुतेन वाक्येन दशानापि द्रव्याणां यज्ञसाधनत्वेन विधानादुत्पत्तिशिष्ट पुरोडाशाद्यवरोधेन च साक्षाद्यागसाधनत्वायोगादङ्गेष्ववतारात्प्रकृतापूर्वसाधनीभूतद्र व्यसाकाङ्क्षशक्यक्रियात्वावच्छिन्नोद्देशेन द्रव्याणि विधीयन्ते । स्फ्येनोद्धन्तीत्यादिविशेषविनियोगास्त्ववयुत्यानुवादा इति प्राप्ते तेन तेन प्रत्यक्षविधिना तृतीयाश्रुतिसहकृतेन स्फ्यादीनां विशिष्य विनियोगाद्यज्ञायुधवाक्यमेवैकमश्रुतविधिकं वै शब्दोपबद्धमनुवादकम् । बहूनामनुवादानां वैयर्थ्यात् । अस्य च यज्ञायुधानि संभवन्तीत्येतद्विध्यर्थवादत्वेन सार्थकत्वात् । तस्मादुद्धननमात्रजन्यव्यापारकप्रकृतापूर्व साधनत्वमेवोद्धननपदेन लक्षयित्वा तदुद्देशेनैव स्फ्यादिविधिः ॥ ३ ॥ ५ ॥ इति पञ्चमं श्रौतविनियोगधिकरणम् ॥ (प्रभावली) पूर्वाधिकरणमारभ्य त्रिष्वधिकरणेषु संस्कारद्रव्यगुणानामुद्देश्यतावच्छैदकनिरूपणेन विनियोगप्रकारे निरूपितव्ये पारार्थ्यघटकोद्देश्यताबोधकत्वेन प्राधान्यात्द्वितीयाश्रुतिकृतविनियोगप्रकारं पूर्वाधिकरणे निरूप्य अधुना तृतीयाश्रुतिविकृतविनियोगप्रकारं द्रव्यविषये निरूपयितुमुदाहरति दर्शपूर्णमासयोरिति ॥ प्राकरणिकसर्वयोग्यद्रव्यमात्रे निवेशायापूर्वसाधनतालक्षणायै द्रशपूर्णमासयोरित्युक्तम् । इतिकरणेन प्रभृत्यर्थकेन च "अग्निहोत्रहवणीच शूर्पञ्च कृष्णाजिनञ्च शम्या चोलूखलञ्च मुसलं च दृषच्चोपला चे" त्यन्तस्य सङ्ग्रहः । स्फ्येनोद्धन्तीत्यादीनां विधित्वेन स्फ्यादीनामुद्धननादिषु विनियोगेऽपि पूर्वत्रातिप्रसक्तलक्षणायां प्रमाणाभावाद्व्रीहिमात्रजन्यव्यापारकसाधनतालक्षणायामपीह यज्ञायुधवाक्यस्य तात्पर्यग्राहकस्य सत्त्वाततिप्रसक्तलक्षणायां न बाधकमिति विशेषाशङ्कानिरास् आय पुनरारम्भमभिप्रेत्य पूर्वपक्षमाह दशानामपीति ॥ वैशब्दोपबद्धस्याप्यस्याप्राप्तार्थकत्वात्कर्तव्यतावाचिपदाध्याहारेण विधायकत्वमभिप्रेत्य विधानादित्युक्तम् । आयुधशब्दस्य युद्धसाधनवाचिनोऽपि यज्ञपदानुरोधात्साधनमात्रपरत्वलक्षणया साधनत्वेनेत्युक्तम् । स्फ्येनोद्धन्तीत्यादीति आदिपेदन "कपालेषु श्रपयति अग्निहोत्रहवण्या हवींषि निर्वपति शूर्पेण विविनक्ति कृष्णाजिनमधस्तादुलूखलमवस्तृणाति शम्यां दृषद्युपदधाति उलूखलमुसलाभ्यामवहन्ति दृषदुपलाभ्यां पिनष्टी" त्यन्तानां संग्रहः । इतरत्स्पष्टार्थम् । इह स्फ्यादीनां सर्वार्थत्वे निराकृते चतुर्थे पुनस्तेषां प्रदेयत् वमाशङ्क्य निराक्रियत इति न विरोधः । उभयत्रापीत्यौदुम्बराधिकरणसिद्धार्थवादत्वं यज्ञायुधवाक्यस्याभिप्रेत्य अनुवादोक्तिरिति ध्येयम् । प्रयोजनं स्पष्टत्वान्नोक्तम् ॥ ॥ इति पञ्चमं श्रौतविनियोगाधिकरणम् ॥ (भाट्टदीपिका) (६ अधिकरणम् । ) (अ.३ पा.१ अधि.६) अर्थैकत्वे ॥ ज्योतिष्टोमे अरुणया एकहायन्या पिङ्गाक्ष्या सोमं क्रीणातीति श्रुतम् । तत्रारुणशब्दोऽरुणगुणवचनोऽरुणत्वजातिवचनो वा न तु विशिष्टव्यक्तिवचनः । तृतीयया च शक्यस्यैव करणत्वमुच्यते, न तु तदर्थं द्रव्यलक्षणा । टाबाद्यर्थोऽपि तत्रैव सामानाधिकरण्येनान्वीयते, न तु तदर्थमपि व्यक्तिलक्षणा- अव्युत्पत्त्यापत्तेः । यथाचैवं सति गुणवचनानामाश्रयतो लिङ्गवचनानि भवन्तीत्याद्यनुशासनोपपत्तिस्तथा कौस्तुभे द्रष्टव्यम् । एकहायन्यादिपदानां तु बहुव्रीहित्वादवयवार्थविशिष्टान्यपदार्थरूपे द्रव्य एव शक्तिरिति प्राञ्चः । अन्यपदार्थे पदद्वयस्य लक्षणेति तु बहवः । नच द्रव्यस्यैकेनैव पदेन विधिसंभवे इतरेण विध्यनुपपत्तिर्वैयर्थ्यं चेति वाच्यम्- उभयोर्युगपत्प्रवृत्तेर्विहितविधानाभावात्, गुणान्तरपरत्वेन सार्थक्याच्च । शक्यते त्वत्रापि आरुण्यन्यायेन लक्षणापि नेति वक्तुम्- समासानुशासनस्य मतुबाद्यनुशासनवदुपपत्तेः । द्रव्ये पार्ष्ठकगुणसंबन्धोपपादनञ्च प्रमाणान्तरप्रमितद्रव्यमादायोपपादनीयमिति न कश्चित्विरोधः । तदिहारुण्यस्य योग्यत्वेऽपि कारकत्वेनाव्युत्पन्नस्य वाक्यीयद्रव्याद्यन्वयस्यायोगाद्व्युत्पन्नत्वेऽपि चामूर्तत्वेनायोग्यस्य वाक्यीयक्रियान्वयायोगात्ततोविच्छिन्नस्य प्रकरणकल्पितश्रुतानुमितैकदेशनिष्पन्नेन वाक्येनारुणया प्रकृतापूर्वसाधनीभूतद्रव्यपरिच्छेदं भावयेदित्याकरेण प्राकरणिकसर्वद्रव्याङ्गत्वमिति प्राप्ते न योग्यताज्ञानं शाब्दबोधहेतुरपि तु अयोग्यतानिश्चयस्य प्रतिबन्धकतामात्रम् । अतश्च प्रतिबन्धकताभावसत्त्वे आरुण्यस्यापि क्रियान्वयबोधोपपत्तेः । पश्चाच्च योग्यतागवेषणायामारुण्यस्य पार्ष्टिकद्रव्यसंबन्धोपपत्तेर्न ततो विच्छेदाशङ्का । अतएव प्रथमतः सोमक्रयारुण्यादिसकलकारकविशिष्टभावनाविधानोत्तरं क्रयस्य सोमसंबन्धवेलायामारुण्यादित्रिकस्य मत्वर्थलक्षणया क्रयसंबन्धावगतौ पश्चाद्विशेषणविधित्रयकल्पनया तेषां क्रयाङ्गत्वावगमे जाते पश्चात्परिच्छेदकीभूतद्रव्याद्यपेक्षायां पर्ष्टिकोऽरुणैकहायन्योः परस्परं विशेषणविशेष्यभावमात्रेण संबन्धो द्रव्यविशेषसंबन्धश्चेति द्रष्टव्यम् । ततश्च युक्तं क्रयसाधनीभूतैकहायन्यामेव निवेश आरुण्यस्य, न तु वासःप्रभृतिषु क्रयद्रव्यान्तरेषु । न च यवेष्विव सोमप्राप्तिसाधनक्रयद्रव्यत्वाविशेषात्प्राप्त्याशङ्का । तेषां क्रयान्तरद्रव्यत्वात् । भिन्नाहि गुणादत्र क्रयाः । न च विक्रेत्रानतिवशादुत्पत्तिशिष्टद्रव्यावरोधेऽपि द्रव्यान्तरनिवेशसंभवः- एकद्रव्यानतस्यैव विक्रेतुः संपादनीयत्वात् । अन्यथादक्षिणानामपि प्रसङ्गबाधानापत्तेः । न च दशभिः क्रीणातीति वचनमेव निवेशतात्पर्यग्राहकम् । तस्य क्रयसमुच्चयपरत्वेनाप्युपपत्तौ गुणन्यायसिद्धभेदापवादकत्वायोगात् । न च क्रयभेदेऽपि एकसोमप्राप्त्यर्थत्वाविशेषात्क्रयान्तरद्रव्येऽपि आरुण्यस्य निवेशाशङ्का । आरुण्यविशिष्टविजातीयक्रयविध्यन्यथानुपपत्तिकल्पितस्य विशेषणविधेः पार्ष्ठिकान्वयस्य वानतिप्रसक्तस्यैव कल्पनीयतया विजातीयक्रयजन्यानतिविशेषस्य विजातीयक्रयत्वस्यैव वा विवक्षितत्वेनातिप्रसङ्गशङ्कानुपपत्तेः । यथा चैवं सति त्रिवत्से सर्वक्रयद्रव्यस्थानापन्ने निवेशस्तथाकौस्तुभे द्रष्टव्यम् ॥ ३ ॥ ६ ॥ इति षष्ठमरुणाधिकरणम् ॥ (प्रभावली) पूर्वं द्रव्यविषये विनियोगप्रकारं निरूप्याधुना गुणविषये तन्निरूपयितुमुदाहरति ज्योतिष्टोम इति ॥ पूर्ववत्पूर्वपक्षसिद्ध्यौपयिकतया ज्योतिष्टोम इत्युक्तम् । अरुणाशब्दस्य द्रव्यपरत्वे द्रव्यस्य क्रीणात्यन्वयोपपत्तेः पूर्वपक्षासंभवं निरसितुं गुणवचनत्वं साधयति तत्रेति ॥ तत्रारुणव्यक्तिनानात्वपक्षे अरुणगुणवचन इत्यर्थः । नतु विशिष्टव्यक्तिवचन इत्याकृत्यधिकरणन्यायप्रवृत्तिप्रदर्शनार्थम् ॥ अत्र प्राचीनैररुणादिशब्दानां केवलं गुणवाचित्वे शुक्लो देवदत्त इतिवतरुणो घट इति सामानाधिकरण्यानुपपत्तेः रूपवान् घट इत्यत्रेव मत्वर्थीयेनैव सामानाधिकरण्यापत्तेराकृत्यधिकरणन्यायेन गुणवाचकानामप्यरुणादिशब्दानां निरूढलक्षणया द्रव्यपरत्वमपि । अत एव "गुणवचनेभ्यो मतुपो लुगिष्ट" इति न तत्प्रयोगापत्तिः इत्युक्तम्, तन्न- प्रयोगाभावेन सांप्रतिकलक्षणाया अनुपपत्तौ निरूढलक्षणायाः सुतरामनुपपत्तेः । तदुक्तं वार्तिके निरूढलक्षणाः काश्चित्सामर्थ्यादभिधानवत् । क्रियन्ते सांप्रतं काश्चित्काश्चिन्नैव त्वशक्तितः । " इति ॥ अतश्च विशिष्टद्रव्यवाचित्वे यथैव शुक्लादिपदानामेव तद्वाचित्वं, न रूपादिशब्दानामप्रयोगात्, एवं गुणमात्रवाचित्वेऽपि तेष्वेव द्रव्यलक्षणा नान्यत्रेति नियमोपपत्तेर्द्रव्ये लक्षणया सामानाधिकरण्योपपत्तिर्नवातिप्रसङ्गः । अत एव गुणवचनत्वे पुंल्लिङ्गता । द्रव्यवचनत्वे आश्रयलिङ्गवचनतेत्यर्थकं "गुणवचनानामाश्रयतो लिङ्गवचनानि भवन्ती" त्यनुशासनान्तरमुपपद्यते । गुणवचनत्वमपि विशेषणत्वेन गुणशक्यत्वपरं द्रष्टव्यम् । इत्थमरुणापदस्य द्रव्यपरत्वमुक्तमयुक्तमिति सूचयन् तस्याङ्गीकारे निष्प्रयोजनतान्दर्शयति तृतीययेति ॥ अयमर्थः किं द्रव्यलक्षणा करणत्वान्वयानुपपत्त्या, उत लिङ्गसङ्ख्यान्वयानुपपत्त्या वा । नाद्यः- जातेरिव गुणस्यापि द्रव्यपरिच्छेदद्वारा तदुपपत्तेरनुपपत्त्यभावात् । अतएव यत्र क्रियाजन्यफलशालित्वरूपकर्मत्वस्य तदुद्देश्यत्वरूपसंप्रदानत्वस्यच ओदनविप्रवृत्तित्वासंभवः- तत्रैव तल्लक्षणा, नतु तृतीयान्तादिस्थल इत्युक्तमाकृत्यधिकरणे । नान्त्यः- तस्य पाशाधिकरणन्यायेन साधुत्वमात्रेणाश्रयनिष्ठतया वोपपत्तौ प्रातिपदिके लक्षणायां प्रमाणाभावात् । अत एव सामानाधिकरण्यसंबन्धेन तयोः करणत्वे प्रातिपदिकार्थेवान्वये संसर्गविधया पार्ष्ठिकभावेन वा द्रव्यबोधोपपत्तेर्नैव लक्षणायास्तत्र प्रयोजनम्- द्वितीयादिस्थले तदावश्यकत्वेऽपीह तृतीयान्ते तत्प्रयोजनाभावात् । यद्येतादृशस्थलेऽपि तल्लक्षणाङ्गीक्रियते, तदा विशेष्ये द्रव्ये गुणस्यान्वयापत्त्या तद्विशिष्टद्रव्यस्य मूर्ततयैकहायन्यादिवत्पार्ष्ठिकान्वयलभ्याभेदसंबन्धेन क्रय एव निवेशोपपत्तेः प्रत्युत समस्यमानानेकपदतत्सामानाधिकरण्यालोचनापेक्षाधिक्येन विलम्बितत्वात्तेन द्रव्यविध्यनापत्तेर्गुणशब्देनैव द्रव्यविध्यापत्तेः क्रयसाधनद्रव्यनिवेशस्यैवोपपत्तावमूर्ततया क्रये तन्निवेशासंभवेन प्राकरणिकयोग्यकारकमात्रनिवेशपूर्वपक्षासंभवे तत्समाधानार्थाधिकरणारम्भस्य सिद्धान्ते गुणस्यैव द्रव्यपरिच्छेदद्वारा करणत्वप्रतिपादनस्यच वैयर्थ्यापत्तिः, तथा चतुरादिशब्दानामपि सङ्ख्याविशिष्टमुष्टिपरत्वापत्तौ जघन्याया अपि मुष्टेः प्रधानत्वेन तदनुरोधस्यैवापत्तौ मुख्यत्वेन सप्तदशशरावे चरौ सङ्ख्यानुग्रहस्य वक्ष्यमाणस्यानापत्तिश्चेत्यतो गुणमात्रपरत्वमेवेति ॥ अव्युत्पत्त्यापत्तेरिति ॥ लिङ्गसङ्ख्यादीनां विशेष्ये कारके सामानाधिकरण्यसंबन्धेन करणत्वेवान्वयस्य व्युत्पन्नस्य त्यागेन द्रव्येऽन्वयाङ्गीकारेण द्रव्यलक्षणायां व्युत्पत्त्यन्तरकल्पनापत्तेरित्यर्थः ॥ ननु केवलगुणवाचित्वे कथं गुणवचनेभ्यो मतुपो लुगिष्टो गुणवचनानामाश्रयत इत्यनुशासनद्वयस्योपपत्तिः? तत्र गुणिनमुक्त्वा गुणवाचका ये तेषामेव शुक्लादिशब्दानां गुणवचनपदेन ग्रहणेन गुणिपरत्वावश्यकत्वादित्यत आह यथाचैवमिति ॥ आद्यानुशासनस्य यत्र लक्षणाप्रसक्तिः तत्परत्वम्, द्वितीये स्वशक्यार्थविशिष्टव्यक्तिविषयकलक्षणावृत्तियोग्ये यत्प्रकारतया व्यक्तेरन्वयस्तदर्थकं गुणपदमिति तस्यैव गुणवचनशब्देनोपादानमिति द्वयोरनुशासनयोरुपपत्तिः । अत्र योग्यान्तमात्रविवक्षायामजायाः शुक्ल इत्यादावपि टाबाद्यापत्तिः- तस्यतदा लक्षकत्वाभावेऽपि अरण्यस्थदण्डवद्योग्यत्वस्य सत्त्वात्, अतस्तद्व्यावृत्त्यर्थमन्वय इति । अतएव तत्राश्रयगतलिङ्गाभावेऽगणे शुक्लादयः पुंसीऽ त्यनेन साधुत्वार्थं पुंल्लिङ्गमेव नियम्यते । रूपमस्तीत्यादौ प्रकारतया द्रव्यानन्वयादाद्यम् । तत्र तादृशयोग्यताया अभावात् । अतश्च व्यक्तिलक्षणाभावेपि यल्लिङ्गद्रव्यपरिच्छेदद्वारा गुणस्य करणत्वं, तद्गतस्त्रीत्वेनैव टाबाद्युत्पत्तेः अरुणाशब्दस्यात्र गुणपरत्वमेवेति कौस्तुभे द्रष्टव्यमित्यर्थः । एतच्च अरुणैकहायनीशब्दयोः प्राचीनोक्तवैलक्षण्यनिरासतात्पर्यमात्रेण द्रष्टव्यम् ॥ वस्तुतस्तु पचतीत्यत्र एकत्वस्य सामानाधिकरण्यसंबन्धेन भावनान्वने संसर्गविधया भातस्य कर्तुः पचतीत्यस्मातेको नवेति संशयव्युदाससिद्धधर्मितावच्छेदकविशिष्टधर्मिज्ञानावश्यकत्वाय लक्षणा तत्र पूज्यपादैरुक्ता, तथेहाप्यरुणापदात्जायमानसंशयव्युदासाय द्रव्यलक्षणावश्यक्येव- तावतापि द्रव्यस्य करणतया प्राप्तेर्विशेषणांशस्य गुणस्यैव करणत्वावश्यकत्वे तत्रामूर्तत्वादिना क्रियानन्वयमापाद्य पूर्वपक्षः तथा एकहायन्यादिपदयोरप्यविशिष्ट एव स इति ध्येयम् ॥ यत्तु अरुणत्वजातिपरत्वे तया सह गुणे समवायसंबन्धसंभवेन लक्षणया गुणपरत्वसंभवेऽपि द्रव्ये तदभावे व्यक्तिलक्षणानुपपत्त्या द्रव्यपरसामानाधिकरण्यानुपपत्तिरिति सोमनाथीये उक्तम्, तत्न मनोहरम्- नीलो घट इत्यादिसामानाधिकरण्यप्रतीतौ नीलपदस्य नीलरूपाश्रयद्रव्यसंयुक्तत्वसंबन्धेन नीलपदव्यक्तिलक्षणावतिहापि स्वाश्रयसमवायसंबन्धेन जातिपरस्यापि लक्षणया तदुपपत्तेः समानत्वात् । अत एव नीलं रूपमिति प्रतीतेर्नीलरूपत्वजातेः समवायेन विद्यमानायाः प्रवृत्तिनिमित्तत्वाश्रयणं तथैव तस्या एव जातेः परंपरासंबन्धेन घटादावप्यङ्गीकारे बाधकाभावेन मुङ्ख्ययैव वृत्त्या प्रयोग उपपादितो नक्षत्रवादावल्यां मीमांसकमूर्धन्येन । तदा को दोषः परंपरासंबन्धेन लक्षणाश्रयण इति दिक् ॥ अत्र सूत्रे द्रव्यगुणयोरैककर्म्यादित्युपादानादावश्यकं पिङ्गाक्ष्यादिशब्दानां द्रव्यपरत्वमुपपादयितुं मत्वर्थेनेव बहुव्रीहेः द्रव्याभिधानेनैव आन्तरालिकसंबन्धभानसिद्धेरन्यलभ्यत्वेन तत्र शक्तिं कल्पयित्वा द्रव्यपरत्वमेव मतुप इव बहुव्रीहेरप्याश्रीयते । तदुक्तं वार्तिके "सर्वत्र यौगिकैः शब्दैर्द्रव्यमेवाभिधीयते । नहि संबन्धवाच्यत्वं संभवत्यतिगौरवात्" इति । तत्रापि चित्रगुरित्येवमादिषु चित्रगोशब्दयोरत्यन्तव्यतिरिक्तार्थाभिधायित्वात्देवदत्तादिपदैः सामानाधिकरण्यायोगात्प्रागपि देवदत्तादिपदादन्यपदार्थप्रतीतेर्वाक्यार्थत्वासंभवेनान्यपदार्थे शक्तिरेव । लक्षणापक्षे बहुव्रीहेररुणशब्दस्य चैकान्तरितद्रव्यलक्षकत्वांशाविशेषे हि किं विनिगमकं यद्बहुव्रीहेरेव द्रव्याभिधायिता नारुणपदस्येति, अतोऽन्यपदार्थे शक्तिः । नच इन्द्रपीतशब्दे पूर्वपक्षे बहुव्रीहावन्यपदार्थलक्षणापत्तिदूषणाप्रसक्तेः षष्ठीतत्पुरुषापेक्षया दौर्बल्यासंभवेन कथं पूर्वपक्षोत्थानं? इति वाच्यम्- षष्ठीतत्पुरुषे बहुव्रीहौच एकस्यैवोत्तरपदार्थे अन्यवाक्यार्थे चान्वयसाम्येऽपि षष्ठीतत्पुरुषे एकस्यैव त्यागः, बहुव्रीहौ तु उभयोरिति वैषम्येण तदपेक्षया तस्य दौर्बल्यसिद्धेः ॥ एतेन बहुव्रीदावन्यपदार्थस्य शक्यत्वे विद्याप्रयुक्त्यभावकृतलाघवात्निषादस्थपतिशब्दे कर्मधारयत्यागेन बहुव्रीह्याश्रयणापत्तिरित्यपि अपास्तम्- कर्मधारये श्रुतपदार्थानां सर्वेषामेव वाक्यार्थान्वयः, बहुव्रीहावेकैकस्यान्वय इति वैषम्यमात्रेण दौर्बल्योपपत्तेः । अतो यद्यपि चित्राः गावो यस्येति विग्रहो लोके प्रसिद्धः- तथापि राजपुरुष इति षष्ठीतत्पुरुषे षष्ठ्यन्तप्रतिपाद्ये उपसर्जनत्वस्य प्रथमान्तप्रतिपाद्यार्थे प्रधानत्वस्येव प्रथमान्तनिर्दिष्टानां चित्रगवीणामेव प्राधान्यापत्त्यान्यपदार्थद्रव्यप्राधान्यप्रतीतिभङ्गापत्तेः चित्राणां गवामयमित्येवं विग्रहेण अन्यपदार्थशक्तेरेकहायन्यादिशब्दानां बहुव्रीहित्वात्द्रव्यपरत्वमिति प्राचां मतमाह एकहायन्यादीति ॥ कृत्तद्धितादिस्थले एकेनैव इतरस्याक्षेपसिद्धेरनेकशक्तिकल्पनापरिहाराय प्रधानेनैव गुणभूतस्य लोके आक्षेपदर्शनात्लिङ्गसङ्ख्यान्वययोग्यद्रव्यस्यैव सत्त्वपदवाच्यत्वेन प्राधान्येन तत्रैव शक्तिर्न विशेषणीभूतसंबन्धे तस्याक्षेपादेव भानसिद्धेः ॥ अतएव तृतीयान्तेजातेर्द्वितीयान्तादिस्थलेच व्यक्तेश्च प्राधान्यदर्शनात्नियामकाभावे आकृत्यधिकरणन्यायप्रवृत्त्या जातेरेव वाच्यत्वं व्यक्तेराक्षेपलभ्यत्वमेव । एवञ्च कृदन्तादेस्तु न विशेषणे शक्तिः, अपितु द्रव्य एव ॥ अतएव सर्वत्रेति वार्तिकमप्येतादृशविषय एव विशेषणीभूतसंबन्धादिशक्तिनिराकरणपरं सत्यत्र यौगकस्थले कृदादिवाचकान्तरसत्त्वं तद्विषयमेव ॥ यत्रतु बहुव्रीह्यादौ नवाचकान्तरसत्त्वं तत्र यष्टीः प्रवेशयेत्यादाविव पदद्वयस्यैव स्वार्थविशिष्टान्यपदार्थे अन्यपदार्थमात्रे वा निरूढलक्षणोपपत्तौ अतिरिक्तशक्तिकल्पने मानाभावः- अनन्यलभ्यस्य शब्दार्थत्वात् ॥ अतएव यत्र कृदादावपि प्रकृतिप्रत्ययार्थे लोपो यथोद्भिदधुनेत्यादौ तत्रावशिष्टभागस्य तल्लक्षकत्वमिष्टमेव, न त्वतिरिक्ता शक्तिः ॥ नच बहुव्रीहेरन्यपदार्थशक्तत्वाभावे अरुणापदादविशेषापत्त्या सूत्रे द्रव्यगुणयोरिति निर्देशानुपपत्तिः- अस्मन्मते निरूढलक्षणातदभावाभ्यामेव विशेषसिद्धेः । एवञ्च पदद्वये लक्षणाङ्गीकारादेव तत्पुरुषापेक्षया सुतरां कर्मधारयापेक्षया दौर्बल्यं सिद्धं भवति । अतएवैन्द्रपीताधिकरणे पूर्वपक्षप्रसाधनाय बहुव्रीहावन्यपदार्थलक्षणापत्तिः सिद्धान्ते दर्शिता, सिद्धान्तेपिच शक्त्या परिहारमनभिधाय हुताहुतसमुदायवाचिनः इन्द्रपीतशब्दस्य तदवयवे लक्षणापत्तिमात्रमेव पूर्वपक्षदूषणत्वेन दर्शितमिति ॥ नैयायिकादिबहुसंमतं पक्षान्तरमाह अन्यपदार्थ इति यत्तु प्रकाशकारैः बहुव्रीहावन्यपदार्थलक्षणायां पंङ्कजादिपदेष्वपि तदापत्तौ योगरूढ्युच्छेदप्रसङ्गात्तद्वदिहापि शक्तिरेवेत्युक्तं तद्दूषणं कौस्तुभे द्रष्टव्यम् ॥ वस्तुतस्तु अरुणापदवदेव एकहायन्यादिपदानामपि आकृत्यधिकरणन्यायेन एकहायनादिरूपविशेषणवाचित्वमेव- तस्याप्यारुण्यवत्द्रव्यपरिच्छेदद्वारा करणत्वोपपत्तेः । अतएव यत्र द्वितीयान्तादिस्थले तदसंभवस्तत्परमेव मतुप्प्रत्ययानुशासनवत्बहुव्रीह्यनुशासनमिति नद्रव्ये शक्तिर्लक्षणा वा स्वीकार्या । सौत्रं द्रव्यपदञ्च प्रमाणान्तरप्रमितद्रव्यपार्ष्ठिकसंबन्धप्रतिपादनतयाप्युपपत्तिमदित्यभिप्रेत्य स्वसंमतं पक्षान्तरमाह शक्यतेत्विति । प्रमाणान्तरप्रमितेति ॥ गवा ते क्रीणातीतिमन्त्रलिङ्गावगतगोरूपद्रव्यमादायेत्यर्थः ॥ अस्मिंश्च पक्षे अमूर्तत्वाविशेषात्सर्वेषामेव विचारविषयितेति भावः ॥ एवं प्रकृतविचारोपयुक्तं प्रसाध्य शाब्दबोधत्वावच्छिन्नं प्रति योग्यताज्ञानस्य हेतुत्वातमूर्तस्यारुण्यस्य क्रयभावनान्वयायोग्यत्वात्तत्रानिवेशेन वाक्यीयान्वयं बाधित्वा "विहितस्तु सर्वधर्मः स्यात्संयोगतो विशेषात्प्रकरणाविशेषा" दिति तेषामर्थाधिकरणपूर्वपक्षसूत्रत्वेन आश्रित्य प्राकरणिकसर्वद्रव्यार्थत्वपूर्वपक्षं साधयितुं योग्यतया वाक्यीयद्रव्यान्वयसंभवं निरस्यति तदिहेति ॥ यत्र अग्निहोत्रहवण्येति वाक्ये ल्युडुक्तकरणीभूतस्य द्रव्यस्य स्ववाक्योपात्तनिर्वापं प्रति योग्यता तत्र तस्या निर्वापाङ्गत्वसंभवेऽपि इह कारकत्वेन द्रव्ये अमूर्तत्वेन क्रयभावनायां वा अन्वयासंभवात्न तदङ्गत्वम्, अपितु श्रुतिवाक्ययोरौदासीन्ये सत्यधिकाराख्यप्रकरणेन ज्योतिष्टोमोपस्थितौ योग्यतया तदीयद्रव्यपरिच्छेदकत्वेन विधिवाक्यं द्रव्यवाचकपदञ्च प्रकल्प्य तद्विधानात्सर्वयोग्यकारकत्वमिति न केवलं प्राकरणिककरणकारकाङ्गत्वमात्रम्, किन्तु तत्साधारण्येन कर्त्रादिकारकाङ्गत्वमित्यर्थः ॥ यत्तु वार्तिके सिद्धस्यारुण्यस्य प्रकरणाग्रहणमाशङ्क्य अरुणयेति तृतीयया प्राकरणिकानि ज्योतिष्टोमापूर्वसाधनानि सोमप्रभृतीन्यनूद्य अरुणप्रातिपदिकार्थो विधीयते । "अतश्च पदमेवैतद्वाक्येनैवं विभज्यते । या व्यक्तिः करणत्वेन चोदितापूर्वसाधनम् । तया तत्साधयेन्नित्यमरुणत्वविशिष्टया । एवञ्चेदरुणं कार्यकरणं यद्गृहाद्यपि । यत्पुनर्यजमानादिविहितं कारकान्तरम् । न तस्यायं गुणः शेषः सर्वार्थोप्यवधारितः" । इत्युक्तम्- तत्तृतीयया लक्षणया द्रव्योपादाने एकहायन्या एव लक्षणापत्तेः परंपरासंबन्धेन स्ववाक्योपात्तक्रयान्वयसंभवादेकप्रसरताभङ्गापत्तेश्चायुक्तमि ति व्यक्तं कौस्तुभे ॥ एतेन एकहायन्यादिपदानां द्रव्यपरत्वात्श्रौततदवरुद्धे क्रये अरुणापदलक्ष्यद्रव्यविध्यसंभव इति शास्त्रदीपिकोक्तं अपास्तम्- बलाबले सत्यपि वस्तुत एकत्वेन विरोधाभावात् । अतः पूर्वोक्तरीत्या योग्यसर्वकारकाङ्गत्वमित्यर्थः ॥ न शाब्दबोधत्वावच्छिन्नं प्रति योग्यताज्ञानस्य कारणत्वम्- तदभावेऽप्ययोग्यतानिश्चयाभावदशायां गृहीतपदपदार्थसंकेतस्य शाब्दबोधोदयात् । अन्यथा यागस्यापि स्वर्गान्वयशाब्दबोधानुदयेन अपूर्वकल्पनानापत्तेः, किन्त्वयोग्यताविश्चयः प्रतिबन्धकः इति तदभावस्य कारणत्वेन प्रकृतेऽपि तावन्मात्रेण क्रयभावनायामपूर्वस्याप्यन्वयोपपत्तेः तदीयद्रव्याङ्गत्वमेवेत्यभिप्रेत्य सिद्धान्तमाह न योग्यतेति । पश्चाच्चेति ॥ आरुण्यस्य क्रियान्वयात्पूर्वं द्रव्यान्वये कारकत्वव्याघातापत्तेः प्रथमतो द्रव्यपरिच्छेदरूपव्यापारानवगमेऽपि उक्तसामग्रीवशादेकहायनीक्रयसोमादिकारकान्तरवदेव भावनया संबन्धे सति विशिष्टविधानेन विधेयानेकत्वकृतवाक्यभेदपरिहारेण पश्चात्क्रयस्य सोमनिरूपितकरणत्वबोधदशायां भावनाप्रत्यासन्नत्वादेकहायनीवन्मत्वर्थलक्षणया क्रयसंबन्धेन द्रव्यसंबन्धाभावेऽपि गुणस्य द्रव्यपरिच्छेदकत्वरूपव्यापारमन्तरेण करणत्वानिर्वाहात्योग्यतया तस्मिन्नवगते द्रव्यविशेषापेक्षायां सामानाधिकरण्यातेकहायनीयद्रव्यविशेषप्रतीतिसिद्धिः । अस्तिच द्वयोरपि द्रव्यगुणयोः परस्पराकाङ्क्षेति परस्परसाहित्यात्तयोर्नियमः । यद्यपि केवलगुणवाचित्वपक्षे भिन्नप्रवृत्तिनिमित्तानां शब्दानामेकस्मिन्नर्थे प्रवृत्त्यसंभवात्नैकहायनीपदसामानाधिकरण्यं संभवति- तथापि मुख्यस्यासंभवेऽपि द्रव्यपरिच्छेदद्वारा गुणस्य करणत्वेनान्वये तस्य गुणिनिष्ठत्वावगमात्गुणगुणिनोरभेदोपचारेण तत्संभवादुभयोरेकक्रियान्वये परस्पराकाङ्क्षया तत्क्रयसाधनैकहायनीरूपद्रव्यपरिच्छेदकत्वं नानुपपन्नम् । अतएव पार्ष्ठिकान्वयसमर्थनानन्तरम् "एवञ्च वाक्यगतमपि सामानाधिकरण्यं समर्थितं भवती" त्युक्तं वार्तिके । अतएव टाबन्ततया द्रव्यपदसामानाधिकरण्यमपि विशेषणतया, नत्वङ्गतया । तत्तु विशेषणविधिकल्पनया क्रयं प्रत्येवेत्येवमेकवाक्यत्वसंभवे न वाक्यभेदमङ्गीकृत्य अध्याहारादिना प्राकरणिकसर्वद्रव्याङ्गत्वकल्पनं युक्तम् । नचैतावता द्रव्योपकारितया द्रव्याङ्गत्वम्- द्रव्यस्यापि परिच्छेद्यतया गुणोपकारकत्वेन वैपरीत्यस्याप्यापत्तेः । अतः श्रुत्यात्र वाक्यबाधेनं क्रयाङ्गत्वमेवेति भावः । एवञ्च एकहायनीपदसामानाधिकरण्यादेकहायनीद्रव्यपरिच्छेदद्वारनियमे सति न क्रयद्रव्यान्तरेषु तस्य निवेश इत्याह अतश्चेति ॥ ननु यन्मते क्रयैकत्वं तन्मते अपूर्वसाधनीभूतद्रव्यप्राप्त्यनुकूलव्यापारसाधनत्वाविशेषात्वासःप्रभृतिष्वपि आरुण्य प्राप्त्यापत्तिरित्याशङ्कां निरस्यति नचेति ॥ भिन्ना हीति ॥ "अजया क्रीणाती"ति वाक्यविहितक्रयोद्देशेनारुणावाक्ये अनेकगुणविधाने वाक्यभेदापत्तेस्तत्र विशिष्टविध्यङ्गीकारेण क्रयोत्पत्तावावश्यिकायां तत्रैकहायन्यवरुद्धे क्रये अजादिनिवेशायोगात्गुणात्यावद्द्रव्यं भिन्नक्रयः, नतु भट्टसोमेश्वरोक्तरीत्या एकः क्रय इति तत्तद्व्यापारकसाधनतानां नैकहायनीधर्मत्वप्राप्तिरित्यर्थः ॥ उत्पत्तिशिष्टानामपि गुणानामेकविक्रेतानतिवशात्समुच्चयोपपत्तौ विरोधाभावान्न भेदकतेति तदुक्तोपपत्तिमाशङ्क्य निराकरोति नचेति । अन्यथेति ॥ वैकृतदक्षिणाभिः प्राकृतदक्षिणानां प्रसङ्गबाधौ वक्ष्येते । तत्रापि ऋत्विगानतिवशात्समुच्चयोपपत्तौ तदनुपपत्त्यापत्तिरित्यर्थः ॥ नच गुणात्क्रयभेदेऽपि द्रव्याणां धर्मिग्राहकप्रमाणेन स्वस्वभेदकक्रयव्यवस्थया निवेशेऽपि आरुण्यस्याविरुद्धधर्मान्तरबहुप्रयोजकसत्त्वात्द्रव्यान्तरे निवेशोऽनिर्वार्य इत्याशङ्क्य परिहरति नच क्रयभेदेऽपीति ॥ अविरुद्धधर्मान्तराणां तु वाक्यान्तरीयत्वातवान्तरप्रकरणेन सर्वक्रयाङ्गत्वमिति शेष इत्यर्थः ॥ ननु सर्वक्रयद्रव्यस्थानापन्ने त्रिवत्से एकहायनीरूपद्वाराभावादारुण्यप्राप्त्यनापत्तिः- प्रकृतावेकहायनीद्वारकत्वस्य विवक्षितत्वात् । नहि तत्रैकहायन्युद्देश्या येन तत्स्वरूपमानर्थक्यभिया न विवक्ष्यते । तृतीयया क्रयं प्रति अङ्गत्वेन तस्याः द्वारमात्रत्वात् । नहि द्वारस्वरूपे आनर्थक्यम्- द्वाराभावे उद्देश्यसद्भावमात्रेण धर्मप्राप्तौ कृष्णलेष्ववघातापत्तिरित्यत आह यथाचैवमिति ॥ अयमर्थः द्वारभूताया अप्येकहायन्या नैकहायनीत्वेन द्वारता, अदृष्टार्थतापत्तेः । किन्तु क्रियासाधनद्रव्यत्वेनैव । अतएव पुरोडाशाभावेऽपि यागाङ्गभूतव्रीहीणां चरुप्रकृतित्वसिद्धिः । किञ्च द्वारस्याप्यारुण्यस्य न तत्त्वेनावच्छेदकता, अपितु प्रकृतक्रयसाधनगुणत्वेन । अतएव श्वेतादिगुणान्तरसाध्यक्रयस्थलेप्येकहायनीपरिच्छेदकत्वाविरोधस्तत्र किमु वक्तव्यं द्वारस्य तत्त्वेन द्वारतेति युक्ता तत्र धर्मप्राप्तिरिति कौस्तुभे द्रष्टव्यमिति । प्रयोजनं स्पष्टत्वान्नोक्तम् ॥ ॥ । इति षष्ठमरुणाधिकरणम् ॥ (भाट्टदीपिका) (७ अधिकरणम् । ) (अ.३ पा.१ अधि.७) एकत्वयुक्तम् ॥ ज्योतिष्टोमादिषु ग्रहं संमार्ष्टीत्यादि श्रुतम् । तत्र संमार्गादि प्रति ग्रहत्ववदेकत्वस्यापि उद्देश्यतावच्छेदकता, उत तस्यैव सा, एकत्वं तु कथमपि विध्यन्वयासंभवादविवक्षितमिति । चिन्तायाम् । पश्वेकत्ववद्ग्रहैकत्वस्यापि अविवक्षाकरणाभावादुद्देश्यतावच्छेदकता । अतश्चैकस्यैव ग्रहस्य संमार्ग इति प्राप्ते यत्र हि समासादौ परस्परान्वयो व्युत्पन्नो यथाश्वाभिधानीं यत्किञ्चित्सोमलिप्तमित्यादौ, तत्र भवत्येव विशिष्टोद्देशः । यत्र तु स न व्युत्पन्नस्तत्र परस्परान्वयेन विशिष्टोद्देशे अव्युत्पन्नान्वयनिबन्धनवाक्यभेदापत्तेर्न विशिष्टोद्देशः । यथा यस्योभयं हविरार्त्तिमार्च्छेद्ग्रहमिति च । द्वयोः सुबन्तयोर्भावनान्वयस्यैव व्युत्पन्नत्वेन परस्परान्वयस्याव्युत्पन्नत्वात् । अन्यथा पञ्चदशान्याज्यानीत्यत्रापि विशिष्टविधानापत्तिः । एकवचनाद्युपात्तसङ्ख्यादेस्तु समानाभिधानश्रुत्या करणत्वकर्मत्वादिरूपे प्रत्ययार्थ एवान्वितस्य पदश्रुत्या प्रातिपदिकार्थान्वयो नैव व्युत्पन्नः । एवं सर्वेभ्यो दर्शपूर्णमासावित्यादौ एकपदाद्यत्रानेकार्थप्रतीत्युत्तरं लक्षणया प्रातिपदिकादेव साहित्यप्रतीतिस्तत्रापि साहित्यस्य प्रत्ययार्थ एवान्वयो न प्रातिपदिकार्थ इति कौस्तुभे स्पष्टम् । अतश्च नैतादृशस्थले विशिष्टोद्देशसंभवः ॥ अथ विशिष्टोद्देशासंभवेऽपि उभयोरपि प्रातिपदिकवचनार्थयोः प्रत्ययार्थे कर्मत्वादावन्वयेन तद्द्वारा भावनान्वयोपपत्तेः संमार्गस्य पार्ष्ठिकोद्देश्यद्वयसंबन्धे बाधकाभावः । नचोद्देश्यानेकत्वे वाक्यभेदः- भावनायामनेककारकसंबन्धवदनेकोद्देश्यसंबन्धे बाधकाभावात् । नच तस्यामेकोद्देश्यताच्छेदकनियमः- सर्वेभ्यो दर्शपूर्णमासावित्यादौ पुत्रत्वपशुत्वादेरनेकस्यापि तस्य दर्शनात् । विधेस्त्वनेकोद्देश्यकत्वेनैव काचित्क्षतिः । नचैकत्वावच्छिन्नस्य विनियोगाभावादसंस्कार्यता- पशुत्वेन विनियुक्तस्यापि लोहितादेः संस्कार्यत्ववद्बहुत्वावच्छेदेन विनियुक्तस्यापि ग्रहस्यैकत्वावच्छेदेन संस्कार्यत्वोपपत्तेः । नच एवमपि द्वयोरुद्देश्ययोरेक प्रधानक्रियावशीकाराभावात्कथं परस्परान्वयनियम इति वाच्यम्- वैकृताङ्गवद्गुणानुरोधेनापि पदश्रुत्यैव वा प्रधानयोरप्याकाङ्क्षां प्रकल्प्य तदुपपत्तेः । इष्यते च यत्र भिन्नवाक्यस्थले आग्नेयं चतुर्धा करोति, पुरोडाशं चतुर्धा करोतीत्यादौ गुणानुरोधेन प्रधानयोरभेदान्वयस्तत्रैकवाक्यस्थले सुतरां शाब्दबोधे मुख्यविशेष्यभूतक्रियया वशीकारः । एकत्वाविवक्षापेक्षया च वशीकारकल्पनायां न कोऽपि दोषः । अत एकत्वादेरपि स्वातन्त्र्येणोद्देश्यतावच्छेदकत्वोपपत्तिरिति चेत्, न- भावनायाः करोतिपर्यायत्वेनैककर्मत्वावसायादुद्देश्यानेकत्वे तद्भङ्गनिबन्धनवाक्यभेदापत्तेः । एककर्मकत्वञ्चैकबोधविषयकर्मत्वपर्याप्त्यधिकरणतावच्छेदकधर्मवत्त्वम् । अत्र सर्वेभ्यो दर्शपूर्णमासावित्यादौ सत्यपि पुत्रत्वपशुत्वादीनां कर्मत्वपर्याप्त्यधिकरणतावच्छेदकानां धर्माणां भेदे एकेनैव सर्वपदेन युगपद्बोधान्नैककर्मकत्वहानिरित्याद्यं विषयेत्यन्तम् । पर्याप्तिपदकृत्यं तु कौस्तुभे द्रष्टव्यम् । अतश्च फलद्वये संस्कार्यद्वये फलसंस्कार्यद्वये वा तावद्वाक्यभेदापत्तिः स्पष्टा । निमित्तद्वयस्थलेऽपि यावज्जीवाधिकरणन्यायेन निमित्तद्वयस्य फलद्वयाक्षेपकत्वाद्वाक्यभेदापत्तिर्द्रष्टव्या । यथा च न निमित्तद्वयेनैकस्यैव फलस्य आक्षेपस्तथा कौस्तुभे स्पष्टम् । अत एव निमित्तफलस्थले निमित्तसंस्कार्यस्थले वा एककर्मकत्वभङ्गाभावान्न वाक्यभेदः । न वा कालदेशाद्युद्देश्यानेकत्वे सः । यथा च फलादिसाहित्यस्य नैकबोधविषयता तथा कौस्तुभे स्पष्टम् । अतश्च तत्साहित्यविवक्षायां वाक्यभेदो दुष्परिहर एवेत्याद्यन्यत्र विस्तरः ॥ ननु तथापि नैकत्वादीनामविवक्षा- संमार्गभावनायां गुणत्वेनविवक्षोपपत्तेः । न च एवमेकत्वांशे द्वितीयया करणत्वलक्षणाद्ग्रहांशे च प्राधान्याभिधानाद्वैरूप्यापत्तिः युगपद्वृत्तिद्वयविरोधापत्तिश्चेति वाच्यम्- रिप्सितानीप्सितसाधारणकर्मत्वमात्रे द्वितीयायाः शक्तत्वेन प्रमाणान्तराद्विशेषावगमेऽपि ऐकरूप्येणोभयोरप्यन्वयोपपत्तेः । न चैवमपि संमार्गाङ्गभूतस्यैकत्वस्य तदनङ्गभूतग्रहद्वारकत्वासंभवः- अङ्गत्वाद्यभावेऽपि संबन्धितामात्रेणागन्मेति मन्त्रे स्वर्गस्येव ग्रहस्यापि द्वारत्वोपपत्तेः । अतश्च विवक्षितमेकत्वमिति चेत्, गुणभूतैकवचनाद्यनुरोधेन प्रत्यये करणत्वलक्षणाङ्गीकारस्य युगपद्वृत्तिद्वयविरोधवैरूप्यादेश्चान्याय्यत्वात् । तद्वरमनुवादके तस्मिन्नेव पाशाधिकरणन्यायेन लक्षणामात्रम् । न चेप्सितानीप्सितसाधारणकर्मत्वमात्राभिधानान्नोक्तदोषप्रसङ्गः । तथात्वे निरुक्तैककर्मकत्वभङ्गप्रसङ्गेन वाक्यभेदापत्तेः । अतश्च गुणत्वसिद्ध्यर्थं लक्षणाश्रयणे पूर्वोक्तदोषापत्तेरेकवचनं बहुत्वलक्षणार्थं सत्साधुत्वार्थमनुवादोऽविवक्षितम् । यथाचैवं सत्य "ष्टवर्षं ब्राह्मणमुपनयीते" त्यादौ अष्टवर्षत्वादेर्विवक्षा, तथा कौस्तुभ एवोपपादितम् ॥ ३ ॥ ७ ॥ इति सप्तमं ग्रहैकत्वाधिकरणम् ॥ (प्रभावली) (एकत्वयुक्तम्) एवं तावत्त्रिभिरधिकरणैः क्रमेण क्रियाद्रव्यगुणानां श्रुत्या विनियोगप्रकारे निरूपिते श्रुतिहेतुकसंस्कारचिन्तात्वसाम्यात्तेषामर्थाधिकरणानन्तरं कर्तुं युक्तामप्यग्रिमचिन्ताया विशेषचिन्तात्वेन सामान्यापेक्षत्वात्सामान्यचिन्तानन्तरमेव विशेषचिन्ता युक्तेत्यभिप्रायेणोपेक्ष्य अवसरसत्त्वादधुना करणौचित्यमभिसंधाय अग्रिमचिन्ताविषयवाक्यमुदाहरति ज्योतिष्टोमेति ॥ उभयत्रादिपदाभ्यामग्निहोत्रप्रकरणगतस्याग्रे तृणान्यपचिनोतीत्यस्य तथा दर्शपूर्णमासप्रकरणगतानां "पुरोडाशं पर्यग्निकरोती" त्येवमादीनां यथा संग्रहस्तथा सूत्रे एकत्वग्रहणस्योपलक्षणत्वमङ्गीकृत्य "यस्य पुरोडाशौ क्षयतो यस्य सर्वाणि हवींषि नश्येयुरि" त्यादिद्विवचनबहुवचनान्तपदसमर्पितोद्देश्यघटितवाक्यानामपि संग्रहः सूचितः ॥ यत्तु वार्तिके "प्रयाजशेषेण हवींष्यभिघारयती"त्येतदुदाहृतम्, तच्चतुर्थेऽभिघारणस्य प्रयाजशेषप्रतिपत्त्यर्थताया वक्ष्यमाणत्वात्प्रयाजशेषस्योद्देश्यत्वेन हविषामनुद्देश्यत्वादयुक्तमिव, तथापि मतभेदेन तदुपपादनप्रकारस्तत्रैवोपपादयिष्यते । "ग्रहं संमार्ष्टी" त्यस्मात्पूर्वं दशापवित्रेणेति भाष्ये धृतस्यापि दशापवित्रशब्दस्य वासः कम्बलो वार्थस्तत्र ज्ञेयः ॥ अत्र ग्रहशब्देन कर्मव्युत्पत्त्या सोमरसाभिधानात्ग्रहणकाले बहिर्लग्नविप्रुषां प्रच्छन्नरूपस्तत्संस्कार इति न्यायसुधाकारः । उत्तराधिकरणभाष्यस्वरसादधिकरणव्युत्पत्त्या तदाघारपात्रपरत्वेन तत्संस्कार इति पार्थसारथ्यनुसारिणः प्रकाशकाराः ॥ उद्देश्यतावच्छेदकत्वेति ॥ संमार्गविनियोगः सिद्धोऽपि किमेकत्वादिविशिष्टे उत ग्रहमात्रे वेति विशेषतो विनियोगप्रकारो वक्तव्यः । तत्र यद्यपि अपूर्वसाधनत्वेनैव रूपेण विनियोगस्तथापि तल्लक्षणोपयोगिशक्यसंबन्धघटकतामात्रमेवोद्देश्यतावच्छेदकतदनवच्छेदकताद्वारेण चिन्त्यत इत्यर्थः ॥ वेदे वक्त्रभावात्वचनेच्छानिच्छारूपतया प्रमाणीभूतवेदप्रमितस्य त्यागायोगात्चिकीर्षाचिकीर्षारूपतया वा विवक्षाविवक्षयोरसंभवात्प्रतीत्यप्रतीतिरूपतया तदभ्युपगमे श्रुतस्यैकत्वादेः प्रतीतत्वेन त्यागायोगादसंभवं निरसितुं विवक्षाविवक्षासंभवहेतुमन्वयव्यतिरेकाभ्यां सूचयितुं च विध्यन्वयासंभवादित्युक्तम् । ततश्चानुष्ठानाननुष्ठानरूपफलहेतुकविधित्सिताविधित्सितापरपर्यायौ विधिसंस्पर्शासंस्पर्शावेवेह विवक्षिताविवक्षितपदाभ्यां विवक्षितौ कृत्वा विचार इत्यर्थः ॥ तत्र ग्रहप्रातिपदिकस्य ग्रहत्वमर्थो वचनस्य एकत्वं द्वितीयायाः कर्मत्वं च । तत्र कर्मत्वे जातेः साक्षादन्वयायोगात्पूर्वोक्तरीत्या व्यक्तिलक्षणाया आवश्यकत्वेन तस्याः कर्मत्वेनोद्देश्यत्वेऽपि स्वत्वसमाख्यासहकृतपदश्रुत्यैकत्वस्य ग्रहव्यक्तावन्वयादेकत्वविशिष्टस्यैव ग्रहादेः कर्मत्वे अन्वयाद्यथा ग्रहत्वानवच्छिन्ने न संमार्गस्तथैकत्वानवच्छिन्नेऽपि न सः । यद्यपि समानाभिधानश्रुत्या एकत्वस्य कर्मत्वान्वयसंभवः- तथापि तत्रायोग्यत्वादनन्वये प्रातिपदिकार्थ एव युक्तोऽन्वयः ॥ नच कारकविशेषणस्य विध्यन्वयासंभवः । एवं यत्रापि यस्योभयमित्यादौ सङ्ख्यावाचकपदान्तरश्रवणम्, तत्रापि क्रियान्वयात्पूर्वं सामानाधिकरण्यादुपपदार्थ एवान्वयात्विशिष्टस्योद्देश्यत्वोपपत्तिरित्यभिप्रेत्य पूर्वपक्षमाह पश्वैकत्ववदिति ॥ विध्यन्वयाभावात्नैकत्वं विवक्षितं विध्यन्वयो हि किमुद्देश्यत्वेन अथवा गुणत्वेन । तत्राप्याद्ये विशिष्टोद्देशेनोतस्वतन्त्रोद्देशेन वा । नतावदाद्यः- क्रियान्वयात्पूर्वं वैशिष्ट्यस्याव्युत्पन्नत्वादित्यभिप्रेत्य सिद्धान्तमाह यत्र हीति । नैव व्युत्पन्न इति ॥ ननु एकवचनाद्युपात्तसङ्ख्यादेः प्रकृत्यर्थान्वयाभावेन विशिष्टत्वाभावात्विशिष्टोद्देशासंभवे यत्र सर्वस्यैवेत्यत्र प्रातिपदिकादेव साहित्यप्रतीतिस्तत्र साहित्यावच्छिन्नस्य एकपदोपादानावगतपरस्परवैशिष्ट्यसंभवादविवक्षानापत्तिः । अतएव द्विवचनादिप्रतीतसाहित्यस्य प्रत्ययार्थेऽन्वयाविवक्षायामपि न दोष इत्यत आह एवमिति ॥ प्रातिपदिकेन स्ववाच्यबोधजननोत्तरं लक्षणया साहित्यप्रतीतेर्युगपत्बोधानुपपत्तेः पश्चात्प्रतीयमानस्य समस्तप्रातिपदिकार्थत्वात्प्रधानान्वयस्याभ्यर्हितत्वाच्च शक्यार्थवत्कारक एव अन्वयव्युत्पत्तेः प्रातिपदिकार्थे वैशिष्ट्यायोगेन विशिष्टोद्देशासंभव इति कौस्तुभे स्पष्टमित्यर्थः ॥ द्वितीयमाशङ्कते अथेति । संमार्गस्येति ॥ ग्रहत्वलक्षितव्यक्तेरिवैकत्वलक्षितव्यक्तेरपि कर्मत्वेन भावनान्वये संमार्गस्यापि पार्ष्ठिकविनियोगविधिद्वयकल्पनेनोद्देश्यद्वयसंबन्धोनानुपपन्न इत्यर्थः । न काचित्क्षतिरिति ॥ विधेयानेकत्वेऽपि विधिफलस्याज्ञातज्ञापनस्यैकविषयत्वस्वभावभङ्गापत्तेर्युक्तो विधिवाक्यभेदः, उद्देश्यानेकत्वेतु श्रुतभावनायां तेषामन्वयात्विधेश्चैकविशिष्टभावनाविधायित्वेनानेकविधायित्वाभावातार्थिकैश्च विधिभिरेकक्रियोद्देशेन अनेकविशेषणविधिवतनेकोद्देशेनैकसंमार्गविषयानेकविधिकल्पनसंभवात्वाक्यभेदाप्रसक्तेः न काचित्क्षतिरित्यर्थः ॥ संस्कार्यत्वोपपत्तेरिति ॥ ततश्च नोद्देश्यतावच्छेदकावच्छिन्नत्वरूपेण विनियोगस्य संस्कार्यताप्रयोजकत्वमपितु तत्समानाधिकरणधर्मावच्छेदादिनापीत्यर्थः ॥ वशीकाराभावादिति ॥ क्रियायां हि गुणत्वेनान्वये तदीयाकाङ्क्षया संबन्धाद्यथापेक्षमन्योन्यनियमः सिध्यति । प्रकृतेतु क्रियाया एवोद्देश्यं प्रति गुणत्वादुद्देश्ययोश्च स्वतः प्रधानत्वेन परस्पराकाङ्क्षभावात्क्रियायाश्च तदनुरोधवृत्तित्वात्कथं परस्परं यो ग्रहत्वावच्छिन्नः स एकत्वावच्छिन्नः पशुत्वावच्छिन्नः एकत्वावच्छिन्नः इत्येवं नियमः सिध्यतीत्यर्थः । गुणानुरोधेनेति ॥ गुणस्यावृत्त्यापत्त्यनुरोधेनेत्यर्थः । गुणानुरोधेनेति ॥ भिन्नविधिविधेयचतुर्धाकरणरूपगुणावृत्त्यनुरोधेनेत्यर्थः ॥ समाधत्ते भावनाया इति ॥ ऽघटं पटं च करोतीऽ त्यादौ चकारं विना घटपटयोरुभयोः कर्मत्वेन करोत्यर्थेऽन्वयादर्शनात्करोतेरेककर्मत्वनियमेन तत्पर्यायभावनाया अपि तन्नियमात्कर्मद्वये सति भावनाप्रतिपादकप्रत्ययावृत्तेर्वाक्यभेद इत्यर्थः ॥ ननु किमिदमेककर्मत्वम्? न तावदेककर्मकत्वमेककर्मत्वाश्रयत्वं वा- "सर्वेभ्यो दर्शपूर्णमासौ" "घटानानये" त्यादौ तदनापत्तेः- तत्र पुत्रादिवृत्तिकर्मत्वानां कर्मत्वाश्रयपुत्रादीनां च भेदात्, नाप्येककर्मतावच्छेदकत्वम्- "सर्वेभ्य" इत्यत्रैव पशुत्वपुत्रत्वादीनां भेदेनैककर्मत्वानापत्तेरित्यत आह एककर्मत्वं चेति ॥ एकबोधविषयेति धर्मविशेषणम् । एकेनैवेति ॥ एकेनैव सर्वपदेन तेन तेन रूपेण तत्तच्छक्तिभिः सर्वेषां फलानां युगपद्बोधादित्यर्थः ॥ पर्याप्तपदकृत्यं त्विति ॥ "अध्वर्युयजमानौ वाचं यच्छत" इत्यत्र अध्वर्युयजमानत्वयोः कर्मत्वाधिकरणतावच्छेदकयोरेकबोधविषयत्वाभावात्द्विकर्मत्वप्राप्तावपि द्वन्द्वोत्तरविभक्त्या देवतात्वादेरिव कर्मत्वादेरपि व्यासज्यवृत्तित्वावसायात्तत्पर्याप्त्यधिकरणतावच्छेदकस्याध्वर्युयजमानोभयत्वस्य द्वन्द्वजन्यैकबोधविषयत्वातेककर्मत्वोपपत्त्यर्थं पर्याप्तिपदम् ॥ नचैवं समासोपात्तसाहित्यविवक्षापत्तेः दैवादन्यतरपदार्थबाधे अन्यतरस्य वा नियमानापत्तिः- साहित्यविशिष्टयोरुद्देश्यत्वेऽप्यपूर्वसाधनत्वलक्षणायां प्रत्येकवृत्त्यपूर्वसाधनत्वस्यैव लक्षणीयत्वेन तदनापत्तेः । नहि तयोः सहितयोरेककार्यजनकत्वमस्ति । अतः प्रत्येकवृत्तितया अवगतेनैव रूपेण लक्षणान्न दोष इति कौस्तुभे द्रष्यव्यमित्यर्थः ॥ यावज्जीवाधिकरणेति ॥ निमित्तयोर्भेदेनानुष्ठापकतया भेदेन भाव्याक्षेपकत्वात्तदाक्षिप्तभाव्यारूपानेककर्मत्वप्रसङ्गस्य तुल्यत्वमित्यर्थः ॥ ननु निमित्तद्वयस्थले सहितयोरेव निमित्तत्वाङ्गीकारेण न फलद्वयाक्षेपकत्वमित्यत आह यथाचेति ॥ साहित्यस्यापि पक्षकोटिप्रविष्टत्वेन पूर्ववदेव निमित्तविशेषणत्वानुपपत्तावर्थात्स्वातन्त्र्येण निमित्तत्वापत्तौ भेदेनानेककर्माक्षेपकत्वात्तत्प्रसक्तेर्यस्योभयमित्यादौ उभयात्तेर्हविरार्तेश्च पृथक्निमित्तत्वाश्रयणे स्यादेव वाक्यभेद इति कौस्तुभे स्पष्टमित्यर्थः । अतएव न यत्र फलद्वयाक्षेपकत्वप्रसङ्गस्तत्र भाव्यस्यैकत्वान्निमित्तस्यच निमित्तत्वेनैवान्वयान्न वाक्यभेदः । यत्राप्य "मावास्यायामपराह्ण" इत्यादौ कालद्वयस्योद्देश्यत्वेऽपि कर्मनानात्वानाक्षेपकत्वं तत्रापि न वाक्यभेद इत्याह अतएवेति ॥ यथाच फलादीत्ययं ग्रन्थो व्याख्यातचरः ॥ तृतीयं पक्षमाशङ्कते नन्विति । स्वर्गस्येवेति ॥ मन्त्रेणहि प्रकरणे पाठाद्दर्शपूर्णमासापूर्वं प्रत्युपकर्तव्यं केनचिद्द्वारेणेति निश्चिते यदेव दर्शपूर्णमासापूर्वे उपयुज्यते तदेव द्वारं भवति । नहि फलं तदपूर्वे तज्जनककर्मणि वोपयुक्तम् । अतस्तदभावेऽपि यथा दर्शपूर्णमाससंबन्धस्तद्वदेकत्वस्य संमार्गभावनायां करणत्वेनान्वयेनाङ्गभूतस्यापि ग्रहस्य संमार्गसंबन्धितामात्रेण द्वारत्वोपपत्तेः तत्संबन्धिग्रहपरिच्छेदकत्वेन तत्स्वीकारादेकत्वेन ग्रहं संमृज्यादित्यन्वयोपपत्तिरित्यर्थः ॥ तथात्व इति ॥ द्वितीयया तन्त्रेणाभिधानेऽपि कर्मत्वपर्याप्त्यधिकरणतावच्छेदकस्य धर्मस्यैकत्वग्रहत्वादेरेकबोधविषयत्वाभावेनैककर्मत्वभङ्गापत्त्या वाक्यभेदापत्तेरित्यर्थः । अनुवाद इति ॥ जात्यभिप्रायेण प्रत्येकैकत्वमादाय वा प्राप्तत्वेन शक्यार्थोऽनुवादः । पश्वैकत्वादेस्तु करणत्वेऽन्वितस्य तद्द्वारा क्रियासंबन्धेन विध्यन्वये वाक्यभेदादिदोषानापत्तेः युक्ता विवक्षेति वैषम्यमित्यर्थः ॥ ननु "अष्टवर्षं ब्राह्मणमुपनयीत" इत्यत्र संस्कार्यविशेषणस्य अष्टवर्षत्वादेरविवक्षापत्तौ अनियतवर्षस्याप्युपनयनापत्तिरिति शङ्कानिरासायाह यथाचैवमिति ॥ यद्यप्यष्टवर्षत्वमुद्देश्यविशेषणम्- तथापि तस्योपयोगापेक्षायां सोऽधीयीतेत्येवं विपरिणतेन "तमध्यापयीते" तिविधिना विनियोगकल्पने तच्छ्ब्देन परामृष्टस्योपादेयत्वेन तद्विवक्षोपपत्तिः । यद्यपि प्रथमतः संस्कारान्वये तदविवक्षायां पश्चात्तनविनियोगविधावपि तच्छब्देनाविवक्षितविशेषणस्यैव परामर्शापत्तिः- तथापि प्राथमिकसंस्कारान्वयेऽप्यष्टवर्षत्वस्य ग्रहैकत्ववत्कथमपि प्राप्त्यभावेनानुवादायोगादर्धमन्तर्वेदीतिवत्लक्षणया विशिष्टोद्देशसंभवेन विवक्षोपपत्तिः । यत्रहि ग्रहमित्यादौ द्वयोरपि प्राप्तिसंभवः । एकवचनस्यैव बहुत्वादिलक्षणायां पाशन्यायादिरूपं नियामकमस्ति, तत्र नोभयत्र लक्षणया विशिष्टोद्देशः, प्रकृतेतु द्वयोरप्यप्राप्तत्वात्तदङ्गीकारे न काचित्क्षतिरिति कौस्तुभे उपपादितमित्यर्थः । एव "मग्नेः तृणान्यपचिनोती" त्यत्र यद्यप्यग्नेः षष्ठ्या तृणद्वारापचये गुणभावः प्रतीयते- तथापि संबन्धसामान्यस्य विशेषतो जिज्ञासायां विशेषणान्तरायोगेनाङ्गाङ्गित्वलक्षणान्वयविशेषनिष्ठत्वावसायात्कोऽत्राङ्गीत्यपेक्षायां चाग्नेः प्रयोजनवत्त्वेनाङ्गित्वावसायातुपयोक्ष्यमाणसंस्कारस्य गरीयस्त्वात्तस्यापि तृणसंस्पर्शनिमित्तोत्पत्स्यमानोल्मुकबहिः पातपरिहारार्थतया दृष्टार्थतालाभात्स्वस्वामिभावविषयायाश्च षष्ठ्याः स्वामिनिप्रयोगदर्शनेन प्राधान्यार्थत्वावसायातग्नेः प्राधान्यावगतेरुद्देश्यत्वात्तद्विशेषणैकत्वाविवक्षोपपत्तिः ततश्चाग्निसंस्कारत्वात्यस्याग्नेरग्रे मे उपयोगः तस्यैवायं तृणविभागरूपापचयः संस्कारविधिरिति न सभ्यावसथ्ययोः तृणापचयः, परिस्तरणं तु "अग्नीन्परिस्तृणाती" त्यविशेषश्रवणात्तयोर्भवत्येव । अस्तुवा तयोरपि सः । यद्यपीयं पञ्चमी भवेत्- तथापि "मध्यात्पूर्वार्धाच्चावद्यती" तिवदग्नेः प्रयोजनवत्त्वाल्लक्षणया प्राधान्यपरेति न दोष इति वार्तिककारः । अस्मिंश्च पक्षेऽपचयस्य दृष्टार्थतालाभाय चितैस्तृणैरेव पुनः पुनः परिस्तरणमुक्तमापस्तम्बसूत्रे ॥ पूज्यपादैस्तु द्वितीयया तृणानां प्राधान्यावगतौ विनियोगभङ्गे प्रमाणाभावात्तृणप्रतिपत्तित्वमेव । अन्यथा तृणगतबहुत्वविवक्षापत्तेः कपिञ्जलाधिकरणन्यायेन त्रयाणामेव तृणानामपचयापत्तेरवशिष्टतृणसंसर्गनिमित्तोत्पत्स्यमानोल्मुकबहिः पातस्यापरिहार्यतयाग्नेस्तृणापचय संस्कार्यत्वानुपपत्तेः । अतो बहुत्वाविवक्षायास्तृणसंस्कार्यत्वं विना दुरुपपादत्वात्परिस्तरणोपयुक्ततृणप्रतिपत्तिकर्मत्वमेवापचयस्य युक्तम् । नच तवाप्येकस्यैवाग्नेस्तृणापचयापत्तिः । पञ्चम्यापादनत्वेन गुणत्वेऽपि प्रतिपाद्यतृणानुरोधेन प्रत्येकैकत्वानुवादावगतेर्विवक्षाप्रसङ्गात् । अतस्तृणप्रतिपत्तित्वमेवेत्युक्तं कौस्तुभे ॥ यत्तु अस्मिन्पक्षे पूर्वप्रयोगार्थाग्निपरिस्तरणोपयुक्तानामपि तृणानां प्रयोगान्तरकालीनापचयेन प्रतिपादनात्प्रतिपत्तित्वायोग इति न्यायसुधाकृतोक्तम्, तदु "पस्थाय तृणान्यपचिनोती"ति आपस्तम्बसूत्रे अग्न्युपस्थापनसमापनकर्तृत्वानुरोधेनयजमानकर्तृकोपस्थापनोत्तरकालीनत्वोक्तेरयुक्तत्वाद युक्तमित्युपेक्षितं पूज्यपादैः । अतएव प्रतिपत्त्या तृणानामग्रेऽनुपयुक्तत्वादुत्तरप्रयोगेषु अन्यैरन्यैरेव तृणैः परिस्तरणमुक्तं धूर्तस्वाम्यादिभिरित्यलं विस्तरेण । यथाचाधानवाक्येऽग्निसाहित्यविवक्षा तथा कौस्तुभे द्रष्टव्यम् । प्रयोजनं स्पष्टत्वान्नोक्तम् ॥ इति सप्तमं ग्रहैकत्वाधिकरणम् ॥ (भाट्टदीपिका) (८ अधिकरणम् । ) (अ.३ पा.१ अधि.८) संस्काराद्वा ॥ एकत्ववद्ग्रहत्वस्यापि अविवक्षा- लिङ्गादेव संमार्गस्य सोमावसेकनिर्हरणप्रयोजनत्वावगमेन सोमपात्रमात्रस्य संस्कार्यत्वावगतेः । उभयोरपि ग्रहचमसयोरेकज्योतिष्टोमापूर्वसाधनत्वेन यवेष्विव चमसेष्वपि संमार्गापत्तेश्चेति प्राप्ते ग्रहत्वविवक्षायां वाक्यभेदाद्यभावात्सत्यपि ज्योतिष्टोमैक्ये तत्तदभ्यासापूर्वाणां भेदात्पयसा मैत्रावरुणं श्रीणातीतिवद्ग्रहजन्यापूर्वसाधनत्वस्यैव लक्षणोपपत्तेर्न चमसेषु संमार्गः ॥ ३ ॥ ८ ॥ ॥ इत्यष्टमं ग्रहत्वविवक्षाधिकरणम् ॥ (प्रभावली) स्पष्टार्थमेतत् ॥ ॥ इत्यष्टमं ग्रहत्वविवक्षाधिकरणम् ॥ (भाट्टदीपिका) (९ अधिकरणम् । ) (अ.३ पा.१ अधि.९) आनर्थक्यात् ॥ "सप्तदशारत्निर्वाजपेयस्य यूप" इत्यत्राव्यवहितत्वात्प्रधानत्वात्प्रकरणानुग्रहाच्च सप्तदशारत्नित्वं वाजपेयोद्देशेन षष्ठीश्रुत्या विधीयते । न यूपोद्देशेन- अतिप्रसङ्गापत्तेः, वाजपेयेन विशेषणे विशिष्टोद्देशाच्च । अतः सप्तदशारत्नित्वंवाजपेयोद्देशेन विधीयमानं तदीयोर्ध्वपात्रद्वारेण निविशते । यूपपदं सादृश्याद्गौणमिति प्राप्ते यूपपदस्य गौणत्वे प्रमाणाभावाद्युपपदेन स्वकार्यं लक्षयित्वा तदुद्देशेन सप्तदशारत्निद्रव्यं विधीयते । यद्यपि च द्रव्यमरत्निपरिमाणं चातिदेशतः संभवत्प्राप्तिकं, तथापि तदनुवादेन सङ्ख्याविधाने एकप्रसरताभङ्गापत्तेस्ततः पूर्वप्रवृत्त्यङ्गीकारेण विशिष्टं द्रव्यमेव सङ्ख्याविधिफलकं लोहितोष्णीषा इत्यादिवद्विधीयते । यूपकार्यस्वरूपे चानर्थक्यात्प्रकरणात्वाजपेयापूर्वसाधनत्वलक्षणया वाजपेयापूर्वसंबन्धियूपलाभात्वाजपेयस्येत्यनुवादः । षष्ठी च परंपरासंबन्धेऽप्युपपन्ना नप्तरि देवदत्तस्यायमितिवत् । व्यवहितत्वादि च गौणत्वापेक्षया न दोषः ॥ ३ ॥ ९ ॥ ॥ इति नवममानर्थक्यतदङ्गाधिकरणम् ॥ (प्रभावली) अत्र षष्ठ्याः प्राचीनमते मुख्यश्रुतित्वात्स्वमते गौणत्वात्गौणमुख्यसाधारणश्रुतिविनियोगोपयोगिचिन्तनात्पादाध्यायसंगती स्पष्टत्वादप्रदर्श्य वाजपेयप्रकरणगतविषयप्रदर्शनपूर्वकं पूर्वपक्षमेवाह सप्तदशेति ॥ अनन्तरसङ्गतिस्तु पूर्वत्र प्रातिपदिकार्थविवक्षा वचनार्थस्याविवक्षेति चिन्तिते यत्र तर्हि प्रातिपदिकार्थद्वयं तत्र कस्याविवक्षेति जिज्ञासोदये अवसरसत्त्वादन्यतरविवक्षाविवक्षे विचार्येते इत्येवमवसररूपा ॥ यत्तु अत्र प्रकाशकारैः पूर्वत्र ग्रहेषु संमार्गः न चमसेष्वित्युक्ते सप्तदशारत्नित्वं षोडशिपात्रे निविशते यूपे वेति चिन्तायाः प्रासङ्गिकत्वं न्यायसुधाकारोक्तं मुख्यसाक्षात्संगतिसंभवे प्रसङ्गसङ्गत्यभिधानस्यायुक्तत्वात्प्रदूष्य साक्षात्सङ्गत्युपपादनं कृतम् संस्कारद्रव्यगुणेषु विधिं प्रत्यन्तरङ्गबहिरङ्गभावक्रमेण यथासंयोगं व्यवस्थोक्तौ एकत्वादेररुणाधिकरणोक्तक्रियान्वयतदीयद्रव्यनिवेशापवादद्वारा संस्कारे यथासंयोगं व्यवस्थाव्यवस्थाविशेषचिन्तामधिकरणद्वयेन कृत्वा द्रव्ये विशेषचिन्तासंभवात्गुणे सप्तदशारत्नित्वे आरुण्याधिकरणन्यायेन सामान्यतः सिद्धयोः क्रियाङ्गत्वतदीयद्रव्यनिवेशयोस्तद्विशेषचिन्ता किं वाजपेयाङ्गं सत्तदङ्गे षोडशिपात्रे निविशते, उत पशुयागाङ्गं सत्तदङ्गयूप इवेति इति । तदेकहायन्यादिपदवत्बहुव्रीहित्वेन सप्तदशारत्निपदस्य द्रव्यपरत्वादारुण्यवत्क्रियाङ्गत्वायोगेन तत्सामान्यचिन्ताविषयत्वासंभवातिह विशेषचिन्तात्वासंभवेन साक्षात्सङ्गत्यसंभवादयुक्तमित्युपेक्षितं पूज्यपादैः । यथाचास्य द्रव्यपरत्वं तथा निरूपयिष्यते । अतएव प्रसङ्गसङ्गतिमिव साक्षात्संगतिमपि विहाय कौस्तुभेऽवसरसङ्गतिरेव दर्शिता ॥ तत्र यूपोद्देशेन सप्तदशारत्निविधाने न तावद्बहुव्रीह्युपात्तान्यपदार्थत्वेन यूपस्योद्देश्यत्वसंभवः- एकप्रसरताभङ्गापत्तेः । नापि यूपपदार्थत्वेन- तथात्वेऽन्यपदार्थानन्वयेन समासानुपपत्तेः, अरत्नीनां प्राप्तत्वेन विध्यनुपपत्तेश्च । अरत्न्यनुवादेन सङ्ख्याविधानेऽतिप्रसङ्गनिराकरणाय यूपीयत्वविशेषणे वाक्यभेद एकप्रसरताभङ्गापत्तिश्च । अतः सप्तदशारत्निद्रव्यं स्वामित्वार्थकषष्ठ्या प्रतिपादितप्राधान्यवाजपेयोद्देशेन विधीयते । एवञ्चाव्यवहितप्रधानान्वयात्षष्ठीश्रुतिः कथंभावानुग्रहादिकं लभते । अन्यथा दीक्षणीयवाङ्नियमन्यायेन पश्वपूर्वार्थत्वस्य यूपमात्रार्थत्वस्य वाऽपत्त्या वाजपेयानङ्गत्वात्तद्बाधापत्तिः ॥ किञ्च विशिष्टोद्देशे वाक्यभेदापत्तेरेकतराविवक्षायां मुख्यत्वात्वाजपेयपदार्थविवक्षामङ्गीकृत्य यूपाविवक्षैव युक्ता- अन्यथा प्रकरणादेव वाजपेयसंबन्धित्वप्राप्तेः वाजपेयपदानर्थक्यापत्तेः । अतएव सप्तदशारत्नित्वविशिष्टयूपस्यैव विधानं परास्तमित्यभिप्रेत्य पूर्वपक्षमुपपादयति अव्यवहितत्वादिति ॥ द्रव्यविधानेऽपि लोहितोष्णीषादिवद्विधिशक्तेर्विशेषणे संक्रान्त्यभिप्रायेण सप्तदशारत्नित्वमित्युक्तम् । वाजपेये बाधात्कथं तस्याङ्गत्वमित्याशङ्कां निरस्यति तदीयेति ॥ रसाधारभूतस्यापि षोडशिपात्रस्य ग्रहैर्जुहोतीत्यनेन यागान्तर्गतप्रक्षेपाङ्गत्वेन वाजपेयं प्रति साक्षादङ्गत्वात्तद्द्वारा निवेशस्तत्रेत्यर्थः । अन्यग्रहपात्राणां साधारणत्वादसाधारण्येन वाजपेयसंबन्धित्वेन तत्रैव निवेशं सूचयितुं तदीयेत्युक्तम् । ऊर्ध्वपात्रं षोडशिग्रह इत्यर्थः । सादृश्यादिति ॥ तस्यच पात्रस्य खादिरत्वादूर्ध्वत्वाच्च यूपसादृश्यमादाय यूपपदं गौणम् । अतएव ऊर्ध्वपात्रवाचकपदसामानाधिकरण्याभावेऽपि सप्तदशारत्नियूपसदृशमित्येवं गौणसामानाधिकरण्यमादायोर्ध्वपात्रविषयत्वसिद्धिरित्यर्थः ॥ यत्तु सोमनाथेन यूपे खादिरत्वस्य वैकल्पिकत्वात्तस्य नियतोपस्थित्यभावात्यूपपदेन नियतोपस्थितोर्ध्वत्वसादृश्यमात्रस्यैव ग्रहणेन सर्वोर्ध्वपात्रमात्रे निवेश इत्युक्तम्, तत्पक्षे उपस्थितस्यापि तस्येतरनियमनार्थत्वोपपत्तेरयुक्तम् । अतएव ऐन्द्राग्ने एकादशद्वादशकपालत्वयोर्विकल्पेऽपि द्वादशकपालानां विकृतौ विकल्पितद्वादशकपालैन्द्राग्नविकारत्वमिष्यत एवेत्युपेक्षितं पूज्यपादैः ॥ यद्यपि द्वयोर्मध्ये जघन्यस्याविवक्षा युक्ता- तथापि जघन्यस्यापि यूपपदस्य स्वार्थत्यागापेक्षया मुख्यस्यानुवादत्वमेव युक्तमिति तदनुरोधेनाव्यवहितप्रधानान्वयषष्ठीश्रुतिविनियोगपरित्यागमप्यङ्गीकृत्य यूपोद्देशेनैव तद्विधानम् । तत्र समासार्थान्यपदार्थद्रव्यस्य यूपे विधानासंभवात्यूपपदे यूपकार्यलक्षणया यूपकार्ये सप्तदशारत्निद्रव्यविधाने यद्यपि तत्कार्ये अन्यदेव द्रव्यमापतेत्तथापि प्रकृतिप्राप्तयूपत्वाविरोधेनापि सप्तदशारत्निद्रव्यनिवेशोपपत्तेः यूपाख्यद्रव्यविधानसिद्धिरित्यभिप्रेत्य सिद्धान्तमाह यूपपदस्येति ॥ परपदसामानाधिकरण्यं विना गौणत्वायोगाद्यूपपदस्य गौणताश्रयणेनोर्ध्वपात्रविषयत्वेऽन्योन्याश्रयापत्तेर्नोर्ध्वपात्रविषयतासिद्धिरित्यर्थः । यस्तु प्रकरणानुग्रहः स ममाप्यविशिष्ट इत्याह यूपकार्येति ॥ यूपस्य तत्साध्यनियोजनस्य तत्साध्यपश्वपूर्वस्यवा सप्तदशारत्नित्वं विनापि प्रकृतौ सिद्धिदर्शनात्तत्स्वरूपेऽप्यानर्थक्यापत्तेर्दीक्षणीयावाङ्नियमन्यायबाधेन लक्षितलक्षणया अधिकाराख्यप्रकरणसहकृतेन यूपपदेन वाजपेयस्येत्यनुवाद इत्यर्थः । एतेन वाजपेयसंबन्धित्वलाभाय वाजपेयपदस्य यूपविशेषणत्वाङ्गीकरणं भवदेवादीनां यच्च विशिष्टोद्देशवाक्यभेदापादनेन तद्दूषणं प्रकाशकाराणां तदुभयमपि अपास्तम्- तद्विशेषणवैयर्थ्यात्, षष्ठीस्थले परस्परान्वयस्य प्राचां मते व्युत्पन्नत्वेन वाक्यभेदानापत्तेश्च । एतेन यूपाङ्गसप्तदशारत्निताया वाजपेये कथंभावाकाङ्क्षालक्षणप्रकरणेनाग्रहणान्न वाजपेयापूर्वप्रयुक्तत्वं, अपितु वाङ्नियमन्यायेन पश्वपूर्वप्रयुक्तत्वमेवेति सोमनाथोक्तं अपास्तम्- कथंभावाकाङ्क्षालक्षणप्रकरणाग्राह्यत्वेऽप्यानर्थक्यापत्तिसहकृतयूपपदश्रुत्यैव तदङ्गत्वबोधनेन वाजपेयापूर्वप्रयुक्तत्वस्यैवापत्तेः ॥ ननु वाजपेयाङ्गत्वेन यूपाप्रसिद्धिः कथं वाजपेयसंबन्धित्वप्राप्त्यानुवाद इत्यत आह षष्ठी चेति ॥ अत्रच प्राचां रीत्या यूपमात्रस्योद्देश्यत्वे समासार्थविधानस्य तस्मिन्नसंभवात्कार्यलक्षणायाञ्च लक्षणापत्तेर्नियमेन यूपत्वाविरोधेनैव द्रव्यविधानस्यापि क्लिष्टत्वापत्तेः द्रव्यविशेषानुपादानापत्तेश्च न तदुद्देशेन द्रव्यविधिः, अपितु यूपपदस्य तात्पर्यग्राहकत्वमङ्गीकृत्य सप्तदशारत्निपदेन विशिष्टयूपविधिः वाजपेयोद्देशेन, तस्यचाप्राकृतकार्यकरत्वापत्तेः वाजपेये साधनत्वादिना निवेशायोगात्षष्ठ्याः परंपरासंबन्धेऽप्युपपत्तेः तदीयपश्वङ्गनियोजनद्वारेण निवेशान्न कश्चन दोष इति मम प्रतिभाति । प्रयोजनं स्पष्टत्वान्नोक्तम् ॥ इति नवममानर्थक्यतदङ्गाधिकरणम् ॥ (भाट्टदीपिका) (१० अधिकरणम् । ) (अ.३ पा.१ अधि.१०) कर्तृगुणे ॥ दर्शपूर्णमासयोः प्रयाजसमीपे श्रुतम "भिक्रामं जुहोती"ति । तत्राभिक्रमणस्यामूर्तत्वाज्जुहोत्युपात्ते प्रयाजहोमेऽन्वयानुपपत्तेरारुण्यवच्चेह कर्तृरूपस्य द्रव्यस्यानुपात्तत्वात्तद्द्वाराप्यन्वयानुपपत्तेस्ततो विच्छिन्नस्य प्राकरणिकसर्वहैमाङ्गत्वं तदीयकर्तुराहवनीयप्रत्यासात्तिरूपदृष्टकार्यद्वारेति प्राप्ते अनुपात्तस्यापि आख्यातगम्यस्य सद्भावात्तद्द्वारैव जुहोत्यन्वयोपपत्तेः प्रयाजहोमाङ्गत्वमेवेति भाष्यकारेण सिद्धान्तितम् ॥ तत्णमुलन्तस्य पूर्वकालतादिसंबन्धेन जुहोत्यन्वये नैवाकाङ्क्ष्याभावात्जुहोतेश्च प्रयाजहोममात्रवाचित्वे प्रमाणाभावादरुणाधिकरणेन गतप्रायत्वाच्च वार्तिककारेणान्यथा व्याख्यातम् । सत्यपि वाक्यीग्रहोमसंबन्धे सङ्कोचे प्रमाणाभावाद्वेद्यां हवींषीतिवत्प्राकरणिकसर्वहोमाङ्गत्वम्- वाचनिकाङ्गसन्दंशरूपावान्तराधिकारस्य वाक्यसङ्कोचकत्वानुपपत्तेः । यदि हि तादृशसन्दंशमध्ये अभिक्रामतीत्येव श्रूयेत, ततोऽवान्तरप्रकरणेन स्यादपि प्रयाजाङ्गत्वम् । वस्तुतस्तु नाङ्गेष्वितिकर्तव्यताऽकाङ्क्षालक्षणं प्रकरणं, फलाभावात्, अन्यथा प्रयाजाभिक्रमणादीनामप्यनुयाजाद्यङ्गत्वापत्तेः । वाचनिकाङ्गसंबन्धसिद्ध्यर्थञ्च कल्पिताया आकाङ्क्षायास्तन्मात्रग्राहकत्वेनाभिक्रमणग्राहकत्वानुपपत्तेरिति प्राप्ते भावनास्वाभाव्येनाङ्गभवनास्वपि क्रतूपकारभाव्यकास्वितिकर्तव्यताकाङ्क्षोपपत्तेरङ्गानामप्यस्त्येव सा । सा परं प्रधानगतफलवत्त्वेन प्रतिबध्यते सन्निध्याम्नातविषये । अतो न परस्पराङ्गत्वप्रसङ्गः । तदा तन्निवृत्तिरतिदेशेनाक्षेपलभ्यस्वसंपादनेन साधारणैर्वा आचमनादिभिः ॥ यत्र तु वाचनिकाङ्गसन्दंशस्तत्राऽद्येनाङ्गाकाङ्क्षोज्जीवनमन्तिमेन च तन्नाशः, न तु मण्यादाविव वाचनिकाङ्गानां प्रत्येकमुत्तेजकता- तावदभावकूटप्रवेशे गौरवात्, तद्वदिह व्यभिचाराभावाच्च । अतो वाचनिकसन्दंशे श्रुतानामवान्तरप्रकरणेन बलवताङ्गाङ्गत्वमेव । प्रकृते तु होमानुवादेन विहितेऽभिक्रमणे होमस्वरूपे आनर्थक्यप्रसक्तौ अपूर्वसाधनत्वलक्षणातात्पर्यग्राहकतया वाचनिकाङ्गसन्दंशरूपावान्तराधिकार एव तत्त्वेनाश्रीयते, न तु प्रधानाधिकारोऽङ्गप्रधानाधिकारो वा वेद्यामिव । अस्ति चात्र "समानयते जुह्वामौपभृत मि"त्याद्युपक्रम्य मध्येऽभिक्रमणं विधाय "प्रयाजशेषेण हवींष्यभिघारयति" इति श्रवणात्सः । अतोऽभिक्रमणं प्रयाजहोमाङ्गमेव । न च प्रयाजेषु होमाभावः- प्रक्षेपाङ्गकस्यैव त्यागस्य वृद्धव्यवहारेण यजिपदार्थत्वावसायादाक्षेपेण श्रूयमाणयजिमात्रे होमप्राप्त्युपपत्तेः ॥ ३ ॥ १० ॥ ॥ इति दशमं संदंशाधिकरणम् ॥ (प्रभावली) आनर्थक्यापत्त्या श्रुतक्रियान्वयायोगेन तदङ्गावतारे स्थिते तद्विशेषचिन्तात्वेनोत्तराधिकरणद्वयस्यानन्तरसङ्गतौ स्पष्टायां यद्यप्यभिक्रमणोपव्यानयोस्तदङ्गावतारे सति संस्कारत्वापत्तेः संमार्गाख्यसंस्कारचिन्तानन्तरमेवेयं चिन्ता कर्तुं युक्ता- तथापि क्रियायाः साक्षात्क्रियान्वयायोगात्गुणवत्क्रियासाधनद्रव्यद्वारा क्रियान्वयेनार्थात्द्रव्यसंस्कारत्वावगमे गुणचिन्तानन्तरमप्यसौ युक्तेति सङ्गतिमभिप्रेत्य विषयप्रदर्शनपूर्वकं पूर्वपक्षमाह दर्शेति ॥ अन्वयानुपपत्तेरिति ॥ कारकत्वाभावेनान्वयानुपपत्तेरित्यर्थः । द्रव्यपरिच्छेदद्वारा क्रियाया अपि कारकत्वेनान्वयोपपत्तिं निरस्यति आरुण्यवच्चेति ॥ "अव्ययकृतो भावे भवन्ती"त्यनुशासनेन अव्ययत्वाण्णमुलो भावमात्रवाचित्वावगमेन समानाधिकरणकर्तृरूपद्रव्यानुपादानात्द्रव्यविषयनियमेचोपपत्तिभूतस्य साध्यक्रियासंबन्धस्य णमुलुक्तसमानकर्तृत्वपूर्वकालत्वान्यथानुपपत्तिसाध्यत्वेन कर्तृभूतद्रव्यान्वयात्प्रागनवसतेर्द्रव्यनियमोपपत्तिन्त्वायोगादपरिच्छेदकत्वेनच क्रियाया गुणवत्क्रियासाधनद्रव्योपादानानौपयिकत्वातध्वर्याख्यस्य च द्रव्यस्य द्वारत्वेनाभिमतस्यानेकक्रियासाधारण्येनैकहायनीवत्व्यवस्थितक्रियाद्वारकत्वायोगाच्च न वाक्यीयक्रियान्वय आरुण्यवदित्यर्थः । एतेन अरुणाधिकरणेन गतार्थत्वमपि निरस्तम् । ननु प्राकरणिकसर्वहोमाङ्गत्वेऽपि आरादुपकारकतयैवाङ्गत्वापत्तिरित्यत आह तदीयेति ॥ "आभीक्ष्ण्ये णमुल्चे"ति स्मृतेर्वीप्सार्थस्यावृत्तिरूपस्याभीक्ष्ण्यस्य णमुलोपादानादारादुपकारकत्वेच तन्त्रत्वादावृत्त्यनुपपत्तेः संस्कारस्यतु कार्ययोग्यताधानार्थत्वात्प्रतिकार्यमावृत्त्यनुपपत्तेः कर्तृसंस्कारत्वमेव- सोऽपि च दृष्टरूप एवेत्यर्थः ॥ अनुपात्तस्यापीति ॥ णमुलो भावार्थकत्वात्समानकर्तृकयोरित्यनुशासनस्य संमार्गानुशासनमात्रपरत्वेन णमुलस्तदप्रतीतिमभिप्रेत्याख्यातगम्यस्येत्युक्तम् । अतएव पूर्वकालतादिसंबन्धेनेत्यत्रादिपदेन समानकर्तृत्वसंबन्धसंग्रहः ॥ वाक्यीयजुहोत्यन्वयविच्छेदेन भाष्ये कृतस्य पूर्वपक्षस्यातितुच्छत्वेनायुक्ततां दर्शयित्वा वार्तिककारोक्तरीत्या विचारं दर्शयति तदिति ॥ पूर्वपक्षमाह सत्यपीति ॥ यद्यपि णमुलः कारकत्वानभिधायकत्वेन मुख्यश्रुतित्वासंभवात्धातुसंबन्धस्याप्यङ्गत्वरूपस्य संसर्गविधया भानेन षष्ठीवत्गौणश्रुतित्वस्याप्यनुपपत्तेर्द्वारीभूतकर्त्रङ्गत्वस्य लिङ्गगम्यत्वान्न श्रुतिविनियोगोपयोगिविचारत्वेन पादार्थतयायं विचारः सङ्गतस्तथापि णमुलभावे वाक्येनाङ्गत्वायोगात्णमुल्श्रुत्युन्नेयत्वेन श्रौतत्वोपचारात्सङ्गतिः सत्यपीत्यपिशब्देन सूचिता । अनन्तरा तु साक्षात्प्रधानाङ्गे होमाङ्गत्वश्रवणेन बाधिते तद्विशेषचिन्तात्वादवसररूपा स्पष्टैव । तत्र होमाङ्गत्वे प्रमितेऽपि तत्स्वरूपे आनर्थक्यप्रसक्तौ प्रधानाधिकाराख्यप्रकरणेन कर्तृसंस्कारद्वारा प्रधानापूर्वसंबन्धिहोमत्वस्योद्देश्यतावच्छेदकत्वावगतेः कर्तुश्चाङ्गप्रधानसाधारणस्य द्वारत्वेन प्रधानसंबन्धित्वस्यापि साक्षात्परम्परासाधारण्येनैव विवक्षितत्वात्प्रकृतसर्वहोमाङ्गत्वम्, अथवा वाक्यसंकोचे प्रमाणाभावातङ्गाधिकारस्यापि प्रधानाधिकारवतपूर्वसाधनत्वलक्षणातात्पर्यग्राहकत्वात्प्रकृतसर्वहोमार्थत्वमित्यभिप्रेत्य पूर्वपक्षमाह संकोच इति । यदि हीति ॥ यद्यभिक्रामतीत्येव श्रूयते, तदा वाक्यव्यापाराभावात्तेन प्रयाजमात्राङ्गमेव श्रूयते, तदा वाक्यव्यापाराभावात्तेन प्रयाजमात्राङ्गमेव स्यादित्यर्थः । यदि प्रधानेतिकर्तव्यताकाङ्क्षाया प्रयाजानामङ्गत्वेन ग्रहणे तेन क्रतूपकारभाव्यकत्वावगतेस्तेषामितिकर्तव्यताकाङ्क्षा कल्प्येत, तदा प्रथमप्रवृत्तया प्रधानाकाङ्क्ष्या प्रयाजानामिवाभिक्रमणस्यापि प्रधानमात्राङ्गत्वापत्तिः । एवं सत्यपि तदाकाङ्क्ष्या गृह्येत, तदा बाधकमाह अन्यथेति ॥ ननु भावनास्वाभाव्येन उत्पद्यमानप्रयाजादीनामङ्गाकाङ्क्षा उपजीव्येन प्रथमप्रवत्तेन प्रधानकथंभावेन प्रतिबद्धेति न तया परस्पराङ्गत्वम् । आवश्यकश्रुत्यादित्रयविनियुक्तेनाङ्गेनच प्रतिबन्धकनिरोधे सत्युज्जीवितया तयाभिक्रमणस्यापि तत्संदंशपतितस्य ग्रहणोपपत्तिरित्यत आह वाचनिकेति ॥ वाचनिकाङ्गसंबन्धसिध्यर्थं कल्प्यस्य प्रतिबन्धकनिरोधस्य धर्मिग्राहकप्रमाणेन प्रत्येकमेव कल्पयितुमुचितत्वातभिक्रमणस्य तन्निरोधकल्पने प्रमाणाभावेनानुज्जीवितया प्रयाजाकाङ्क्ष्या ग्रहणानुपपत्तिरित्यर्थः ॥ अतिदेशेनेति ॥ दीक्षणीयावैमृथादिष्वित्यर्थः ॥ स्वसंपादनेनेति ॥ यागस्वरूपसंपादकद्रव्यदेवतादिनेत्यर्थः ॥ तद्वदिहेति ॥ लोके उत्तेजकेन उत्तेजनाकरणेऽपि वह्निमात्रेण दाहदर्शनात्प्रथमतृतीयक्षणयोः उत्तेजकसत्त्वे द्वितीयक्षणे मणिमात्रेण प्रतिबन्धदर्शनाच्च व्यभिचारेणोत्तेजकस्य न उत्तेजनं कार्यम्, अपितु उत्तेजकविरहविशिष्टमणेः प्रतिबन्धकत्वम् । तदभावश्चाग्नेः सहकारीति कल्प्यते, प्रकृते त्वाद्याकाङ्क्षाया अभावे प्रधानगतफलवत्त्वप्रतिबद्धप्रयाजाकाङ्क्ष्या वाचनिकाद्याङ्गग्रहणदर्शनात्व्यभिचाराभावात्प्रतिबद्धाकाङ्क्षोत्तेजनमेवोज्जीवनापरपर्यायं कार्यं कल्प्यते, नतु तस्य तस्य उत्तेजकता प्रकल्प्यते । तत्तदुत्तेजककूटाभावकूटस्य प्रतिबन्धकतावच्छेदके प्रवेशे गौरवापत्तेः, अपितु आद्योत्तेजकस्य उत्तेजनजनकत्वमन्तिमेन च तदुत्तेजननाशस्तद्विरहविशिष्टस्यैव महाप्रकरणस्य प्रतिबन्धकत्वम् । तदभावस्य सहकारिकारणत्वमिति कल्पनान्मध्यतनाङ्गाकाङ्क्षाणां प्रत्येकमुत्तेजकत्वकल्पने प्रमाणाभावातुत्तेजिताकाङ्क्षालक्षणावान्तरप्रकरणपतितस्याभिक्रमणस्यापि तदङ्गत्वम् । अतएव उत्तेजिताङ्गाधिकारस्यैवापूर्वसाधनत्वलक्षणातात्पयर्ग्राहकत्वादप्रतिबद्धपरोत्पत्त्या पूर्वप्रवृत्तप्रधानाधिकारबाधेन तस्य तल्लक्षणातात्पर्यग्राहकत्वासंभवात्दीक्षणीयावाङ्नियमन्यायेन प्रयाजार्थत्वसिद्धिरित्यर्थः । अस्तिचात्रेति ॥ इडाख्यतृतीयप्रयाजानन्तरं बहिराख्यचतुर्थप्रयाजं प्रति उपभृतः सकाशात्जुह्वामौपभृदाज्यस्य प्रयाजानूयाजार्थत्वात्तत्रच प्रयाजार्थस्यैव समानेयत्वात्प्रयाजाङ्गकीर्तनसिद्धिरित्यविरोधः ॥ ननु प्रयाजेषु प्रत्यक्षतो जुहोतेरश्रवणात्"चतुर्गृहीतं जुहोती" त्यनारभ्यवाक्येन होमे चतुर्गृहीतस्य साधनत्वेन विधानाद्धोमत्वाभावात्कथं तदनुवादेन विधीयमानाभिक्रमणस्य तदङ्गत्वम्? अतएव "चतुरवत्तं जुहोती" त्यनेन प्रधानेषु चतुरवत्तसंस्कारकतया हैमविधानात्तदङ्गत्वमेव युक्तमित्याशङ्क्य परिहरति नचेति । प्रक्षेपाङ्गकेति ॥ विस्तरेण चैतदग्रे तृतीये प्रतिपादयिष्यते ॥ प्रयोजनं प्रतिहोमं कर्तृसंस्कारकत्वादभिक्रमणानुष्ठानमप्रयाजविकृतिष्वपि अतिदेशश्च पूर्वपक्षे । सिद्धान्तेतु प्रयाजार्थमेव तदनतिदेशश्चेति स्पष्टत्वान्नोक्तम् ॥ इति दशममभिक्रमणप्रयाजाङ्गताधिकरणम् ॥ (भाट्टदीपिका) (११ अधिकरणम् । ) (अ.३ पा.१ अधि.११) सन्दिग्धे तु ॥ दर्शपूर्णमासयोः "पञ्चदश सामिधेनीरनुब्रूया" दित्यनेन सामिधेनीर्विधाय तासां वाचनिका गुणा विहिताः । ततो निविदो नाम मन्त्रा "देवैद्ध" इत्यादयः । तत "एकविंशतिरनुब्रूयात्प्रतिष्ठाकामस्ये" त्यादयः काम्याः सामिधेनीकल्पाः । ततः "उपवीतमुपव्ययते देवलक्ष्ममेव तत्कुरुत" इति । ततः पुनः सामिधेनीगुणा "अन्तरानूच्यं सदेवत्वाये" त्यादयः । तत्रोपवीतं सामिधेन्यङ्गम्- तदवान्तरप्रकरणात् । न च तदवान्तरप्रकरणस्य काम्यकल्पैर्निविन्मत्रैर्वा विच्छेदः, गोदोहनादीनां दर्शपूर्णमासप्रकरणाविच्छेदकत्ववत्काम्यानामपि तद्विच्छेदकत्वानुपपत्तेः, पूषानुमन्त्रणमन्त्रवन्निविन्मत्रस्यापि तदनुपपत्तेश्च । वस्तुतस्तु लिङ्गादग्निसमिद्धत्वरूपसामिधेनीफलप्रकाशकानामपि अवान्तरप्रकरणात्सामिधेन्यङ्गत्वोपपत्तेर्न विच्छेदशङ्का । इष्यत एव अगन्मेति मन्त्रस्य यागजन्यफलप्रकाशकत्वेन यागाङ्गत्वमिति प्राप्ते निविद्भिर्व्यवधानान्नोपवीतस्य सामिधेन्यङ्गता । नच पूषानुमन्त्रणमन्त्रन्यायः- यत्र ह्युत्तरकालं बहूनि वाचनिकान्यङ्गानि तत्रैवैकस्य पूषानुमन्त्रणमन्त्रादेः परप्रकरणस्थत्वकल्पना । यत्र तु विच्छेदकानि बहूनि उत्तरकलञ्च वाचनिकाङ्गं स्वल्पं, तत्र वाचनिकाङ्गस्यैवानारभ्याधीतन्यायेनाङ्गत्वोपपत्तेर्न प्रकरणानुवृत्तिकल्पना- अन्यथा विश्वजिदादेरपि दर्शाङ्गत्वापत्तेः । प्रकृते च निविन्मन्त्राणां बहुत्वाद्वाचनिकोत्तराङ्गानां स्वल्पत्वेन न प्रकरणानुवृत्तिकल्पना । वस्तुतस्तु नान्तरानूच्यमित्यादीनां सामिधेनीमात्रोद्देशेन विधानं प्रमाणाभावादपि त्वनुवचनसामान्योद्देशेन । अतश्च सामिधेनीनां विशिष्योपस्थित्यभावान्न प्रकरणानुवृत्तिः । यत्त्वन्ते "देवा वै सामिधेनीरनूच्ये" त्यादिसंकीर्तनम्, तदाघारार्थवादत्वादसाधकम् । अत एवान्ते वाचनिकाङ्गाभावादेव न निविदां साभिधेन्यङ्गत्वशङ्का । संनिधिमात्रेण तदङ्गत्वशङ्का तु परस्पराङ्गत्वानुपपत्तेः प्रकरणेन बाधाच्चायुक्ता । नचैवमाश्रयाभावात्काम्येषु गुणफलसंबन्धानुपपत्तिः- तत्रानुवचनान्तरस्यैव फलोद्देशेन विहितत्वात्, तस्य च सङ्ख्यायुक्तानुवत्वनसामान्यात्पञ्चदशसङ्ख्याकनित्यानुवचनप्रकृतिकत्वावगतेस्तदीय धर्माणां त्रिरभ्यासादीनां तदीयर्चां च प्राप्तेर्नाधर्मकत्वम् । नचर्चामनुवचनं प्रति प्राधान्यात्कथमतिदेशः- प्रकृतौ त्रिरभ्यासयुक्तपाठादेव तावत्सङ्ख्याकर्चामर्थाच्चानुवचनस्य च प्राप्त्युपपत्तेः "पञ्चदश सामिधेनीरनुब्रूयादि"ति वचनवैयर्थ्यापत्तेरगत्या सक्तुन्यायेन विनियोगभङ्गं प्रकल्प्य मन्त्रविशिष्टानुवचनस्यैव विधेयत्वेन तदङ्गभूतानामृचां प्राप्त्युपपत्तेः । गुणत्वमपि चर्चां नानुवचनफलप्रकाशकतयैव, अपित्वनुवचनजनकतया- लाघवात् । अतश्च न द्वारलोपाद्बाध ऊहो वा । अनुशब्देन दर्शपूर्णमासाङ्गभूतपदार्थानन्तर्यस्योक्तत्वात्तस्य च परप्रयुक्तत्वेन बहिःक्रतु प्रयोगेऽनुष्ठातुमशक्तेः क्रतुमध्यप्रयोगसिद्धिः । वैकृतानुवचनेनैव च प्रसङ्गात्प्राकृतानुवचनकार्यसिद्धेर्न तस्य पृथगनुष्ठानम् । अतस्तेष्वपि न सामिधेनीप्रकरणानुवृत्तिः । नच तर्हि तदङ्गत्वमेवोपवीतस्य किं न स्यात्? तेषां विकृतित्वेन प्राकृताङ्गैर्निराकाङ्क्षाणां प्रकरणाभावात्, वाचनिकाङ्गसन्दंशाभावाच्च । अतो महाप्रकरणाद्दर्शपूर्णमासाङ्गमुपवीतं तत्कर्तृसंस्कारकतया तत्कर्तृभिः सर्वपयोगारम्भे कार्यमिति सिद्धम् ॥ ११ ॥ इत्येकादशमुपवीतसामिधेन्यनङ्गताधिकरणम् ॥ (प्रभावली) (सन्दशन्यायः) अत्र सामिधेन्यङ्गत्वपूर्वपक्षदर्शपूर्णमासाङ्गत्वसिद्धान्तोपपत्तिमूलावान्तरप्रकरणसद्भावतद्विच्छेदोप पादकतया विचारानुपयुक्तमपि विषयवाक्येन सहोदाहरति दर्शपूर्णमासयोरिति ॥ सिद्धान्तकोटिहेतुतया दर्शपूर्णमासयोरित्युक्तम् । वाचनिका गुणा इति ॥ त्रिः प्रथमामन्वाह त्रिरुत्तमामित्यादय इत्यर्थः ॥ अन्तरानूच्यमिति ॥ "यत्क्रौञ्चमन्वाहासुरं तद्यन्मन्द्रं मानुषं तद्यदन्तरा तत्सदेव मि"ति पूर्वं निन्दितक्रौञ्चमन्द्रयोः य अन्तरा मध्यवर्ती मध्यमः स्वरस्तेनानूच्यमित्यर्थः । ततश्च "विश्वरूपो वै त्वाष्ट्रैति प्रपाठके सप्तमाष्टमानुवाकयोः सामिधेनीब्राह्मणमाम्नातम्, नवमे देव इद्धो मन्विद्ध ऋषिष्टुतो विप्रानुमदितः कविशस्तो ब्रह्मशंसितः" इत्यादिनिविन्मन्त्राणाम्, दशमे काम्यानां सामिधेनीकल्पानाम्, एकादशे उपवीततदन्तरालगुणविधीनां च ब्राह्मणमाम्नातमित्यवान्तरप्रकरणतद्विच्छेदसंशयाद्विचार इत्यर्थः । सौत्रसंदिग्धपदव्याख्यार्थमवश्यमुपन्यसनीयमप्यवान्तरप्रकरणसद्भावविच्छेदसंशयं तथा कर्तृसंस्कारसामान्याद्बुद्धिस्थस्योपवीतस्य भाष्यकारमते सन्निहितान्वयापवादाय वार्तिकमते अवान्तरप्रकरणापवादादापवादिकीमनन्तरसङ्गतिं च स्पष्टत्वादनुल्लिख्य अतएव श्रौतविनियोगोपयोगिविचाराभावेन पादसंगत्यभावेऽप्यक्षतिं चाभिसंधाय पूर्वपक्षमाह तत्रोपवीतमिति ॥ अत्रोपवीतं नाम ब्रह्मसूत्रं नवतन्तुकं यज्ञोपवीतापरपर्यायं ग्राह्यम्, अथवा वासोविन्यासो वेति संदेहे निर्णयस्तृतीये करिष्यते । तदवान्तरप्रकरणादिति ॥ नच अदृष्टार्थस्य प्रोक्षणादिसंस्कारस्य अवान्तरप्रकरणसद्भावेऽपि सामिधेनीनामग्निसमिन्धनरूपदृष्टकार्यार्थत्वात्दृष्टरूपेतिकर्तव्यतयैव तदाकाङ्क्षानिवृत्त्युपपत्तेरितिकर्तव्यताया अनपेक्षणात्सत्यपि वाचनिकानां वचनादेवाङ्गत्वे अवान्तरप्रकरणस्यैवाभावेकथं तेन तदङ्गत्वं इति वाच्यम्- अग्निसमिन्धनस्यापि अपूर्वसाधनत्वोपहितत्वेन भाव्यत्वात्सामिधेनीनां नियमादृष्टजनकत्वाच्च वैधेतिकर्तव्यताकाङ्क्षोपपत्तेरवान्तरप्रकरणोपपत्तिरित्यर्थः ॥ निवन्मन्त्रैर्वेति ॥ निविन्मन्त्राणां महाप्रकरणसहकृतलिङ्गेन सामिधेनीवदेवाग्निसमिन्धनप्रकाशकत्वेनाग्निसमिन्धनार्थसामिधेन्यङ्गत्वायोगातनुपजीव्यन्यायेन व्यवधानात्सामिधेनीप्रकरणविच्छेदोपपत्तिरित्यर्थः । गोदोहनादीनामिति ॥ दर्शपूर्णमासाङ्गप्रणयनाश्रयत्वेन प्रकरणानुवृत्तेः सत्त्वेन प्रकरणाविच्छेदकत्ववतिहापि अविच्छेदकत्वोपपत्तिरित्यर्थः ॥ निविन्मन्त्रैः विच्छेदं प्रकारान्तरेणापि परिहरति वस्तुतस्त्विति ॥ सामिधेनीवन्निविदामप्यग्निसंमिन्धनप्रकाशनार्थत्वेऽपि सामिधेनीनामग्निसमिन्धनार्थे काष्ठप्रक्षेपप्रकाशनार्थत्वात्निविदामिद्ध इति भूतानिष्ठयेध्मप्रक्षेपफलाग्निसमिन्धननिष्पत्तिप्रकाशनार्थत्वादगन्म इति मन्त्रस्य दर्शपूर्णमासफलनिष्पत्तिप्रकाशनार्थस्य दर्शपूर्णमासाङ्गत्ववत्सामिधेनीप्रकाश्येध्मप्रक्षेपफलनिष्पत्तिप्रकाशनादनुपजीव्याङ्गत्वाभावेन विच्छेदकत्वानुपपत्तिरित्यर्थः ॥ दर्शपूर्णमासादिफलस्य अदृष्टद्वारसाध्यत्वेन श्रद्धापेक्षत्वात्श्रद्धाजननात्फलनिष्पत्तिप्रकाशनस्याङ्गत्वसंभवेऽपीह इध्मप्रक्षेपफलस्याग्नेः समिद्धत्वस्य दृष्टद्वारा साध्यत्वेन श्रद्धानपेक्षत्वात्फलनिष्पत्तिप्रकाशनस्य अङ्गत्वायोगेन निवित्प्रकाश्यफलसाधनेध्मप्रक्षेपप्रकाशनार्थत्वेन सामिधेनीनामेव तदङ्गत्वस्य निवारयितुमशक्यत्वात्विनिगमनाविरहेण च तैर्विच्छद इति वस्तुतस्तु इत्याद्युक्तप्रकारान्तरदूषणं स्पष्टत्वादुपेक्ष्य पूषानुमन्त्रणमन्त्रवदविच्छेदकत्वमुक्तं परिहरन् सिद्धान्तमाह निविद्भिरिति । अन्यथेति ॥ विश्वजिदादिविध्युत्तरं वाचनिकदर्शाङ्गसत्त्वेन दर्शपूर्णमासप्रकरणानुवृत्तिकल्पनया दर्शाङ्गत्वापत्तेरित्यर्थः । प्रकरणानुवृत्तिकल्पनेति ॥ अतश्चोत्तराङ्गाणां प्रकरणेन तदङ्गत्वायोगेन अनारभ्याधीतानां प्रकृतौ निवेश इति न्यायेन प्रकृतसामिधेन्यङ्गत्वोपपत्तिरित्यर्थः । अतश्चोपवीतस्य सन्दंशपतितत्वममभ्युपेत्योक्तम् ॥ वस्तुतस्तु सन्दंश एव नास्तीत्याह वस्तुतस्त्विति ॥ विशिष्योपस्थित्यभावादिति ॥ ततश्चाविच्छेदे सति प्रकरणानुवृत्तेरनूच्यमिति सामान्यशब्दो विशेषपरः स्यात्विशेषपरत्वेच संदशात्प्रकरणानुवृत्तिरित्यन्योन्याश्रयापत्तेर्न विशेषपरत्वेन सामिधेन्युपस्थितिरित्यर्थः । आघारार्थवादत्वादिति ॥ सामिधेन्यनुवादस्य तद्गुणविध्यर्थत्वाभावात्स्तुत्यर्थमुपादानान्न तदाकाङ्क्षानुवृत्तिकल्पनासंभव इत्यर्थः ॥ ननु इन्द्रियकामाधिकरणन्यायेन एकविंशत्यादिगुणानां फलान्वयावश्यंभावेन तत्रच वाक्येन आश्रयसमर्पणे वाक्यभेदापत्तेः प्रकरणेनैवाश्रयसमर्पणं कर्तव्यमिति काम्यकल्पैः प्रकरणस्योज्जीवनात्सामिधेन्यङ्गत्वं दुर्वारम्, प्रकरणोज्जीवनाभावेच कथं गुणफलसंबन्धसिद्धिरित्यभिप्रेत्याशङ्कते नचैवमिति ॥ अतएव आश्रयालाभान्न गुणफलसंबन्धः, किन्तु अनिविशमानैकविंशत्यादिगुणात्भिन्नस्यानुवचनस्यैव विधिरिति न तदनुरोधेन प्रकरणोज्जीवनमिति परिहरति तत्रेति । सङ्ख्यायुक्तेति ॥ अनुवाक्यासाधारणसादृश्यव्यावृत्तये सङ्ख्यायुक्तेयुक्तम् ॥ ननु "पञ्चदश सामिधेनी" रिति प्रकृतिवाक्ये प्रकरणावगताङ्गभावानां सामिधेनीनामृचां द्वितीयया संस्कार्यत्वात्फलस्य चाष्टमे अतिदेशनिराकरणात्कथमतिदेशः?थए नच सामिधेनीनामुद्देश्यत्वे तद्विशेषणपञ्चदशत्वाविवक्षाप्रसङ्गः- तस्य त्रिरभ्यासविधानसहितपाठादेव प्राप्तत्वेनेष्टापत्तेः इत्याशयेनाशङ्कते नचर्चामिति । त्रिरभ्यासयुक्तेति ॥ त्रिः प्रथमामन्वाहेति त्रिरभ्यासविधानसहितैकादशर्चां पाठादेवेत्यर्थः । अर्थाच्चेति ॥ अनुवचनं ह्युच्चारणरूपम् । तच्चार्थप्रकाशनस्य उच्चारणक्रियावच्छेदेनैव संभवादर्थतः प्राप्तमित्यर्थः । विधेयत्वेनेति ॥ सामर्थ्यपरिकल्पिताग्निसमिन्धनार्थतया विधेयत्वेनेत्यर्थः ॥ यत्तु अत्र प्रकाशकारै सामिधेनीगतलिङ्गाविरोधायानुवचनफलीभूताग्निसमिन्धनप्रकाशकतया सामिधेनीनामनुवचनं प्रति गुणत्वं प्रतिपादितम्, तत्प्रतिष्ठादिफलार्थानुवचने द्वारलोपात्सामिधेनीनां प्राप्त्यभावापत्तेः कथञ्चिद्वा प्राप्तौ प्रतिष्ठादिपदोहापत्तेः काम्येन नित्यस्य प्रसङ्गसिध्यनापत्तेश्चायुक्तमिति सूचयितुमन्यथा गुणत्वमुपपादयति गुणत्वमपिचेति ॥ ननु अनुवचनान्तराणां दर्शपूर्णमासागृहीतानां बहिःक्रतु प्रयोगापत्तिः इत्यत आह अनुशब्देन चेति ॥ अत्र चाग्नये समिध्यमानायानुब्रूहीति प्रैषानन्तर्यमेव अनुब्रूयादित्युपसर्गस्यानोरर्थमङ्गीकृत्य प्रैषस्यच क्रत्वर्थाग्निसमिन्धनार्थत्वेन बहिःक्रतु प्रयोगप्राप्तेः अनुवचनत्वव्याघातापत्तेर्न बहिः क्रत्वनुष्ठानमिति न्यायसुधाकारः । प्रैषानन्तरं नमः प्रवक्त्र इति निगदपाठात्तदनन्तरं सामिधेनीनां पाठान्निगदानन्तर्यमनोरर्थमङ्गीकृत्य तस्यापि परप्रयुक्ताग्निसमिन्धनार्थस्य बहिः क्रत्वप्राप्तेरनुवचनत्वबाधापत्त्या न बहिः प्रयोग इति पार्थसारथिः । एवञ्चान्यतरनिष्कर्षं विनापि सर्वथा बहिःक्रत्वननुष्ठानफलसिद्धेस्तमकृत्वैव मतभेदं सूचयितुं सामाग्यतः पूर्वपदार्थानन्तर्यस्योक्तत्वादित्युक्तम् ॥ वस्तुतस्तु प्रैषानन्तर्यस्य प्रैषार्थे सामर्थ्यादेव प्राप्तेरनुवचनविधिवैयर्थ्यापत्तेः भिन्नकर्तृकयोः क्रिययोः क्रमानपेक्षणेनानपेक्षितविधित्वापत्तेश्चापेक्षितविधित्वलाभाय प्रैषानन्तर्येण बाधितं हौत्रनिगदानन्तर्यमेव प्रतिप्रसवविधया विधातुं युक्तम् । निगदानां च सामिधेनीवत्स्वातन्त्र्येणाग्निसमिन्धनार्थत्वेन सामिधेन्यङ्गत्वेन प्राप्तेरभावात्तदनुरोधेनान्तः प्रयोग इति ज्ञेयम् ॥ ननु यद्यपि नमः प्रवक्त्र इत्यादिनिगदानन्तर्यमनुवचनस्य- तथापि तस्य "पञ्चजना मम हौत्रं जुषध्वं तदद्य वाचः प्रथमं मशीये" त्यादिवाक्यपर्यालोचनया करिष्यमाणसर्वकर्मार्थत्वेन सामिधेनीमात्रार्थत्वेनवा प्रवक्त्रादिप्रार्थनापरत्वावसायात्सामिधेन्यङ्गत्वस्यापि सत्त्वेन बहिःक्रतु प्रयोज्यत्वोपपत्तेः तदानन्तर्यं संभवत्येव । यदापि प्रैषार्थानन्तर्यं तदापि स्वफलार्थमनुज्ञाज्ञापनरूपस्याङ्गस्य विकृतावूहेन प्रयोगोपपत्तेः बहिः प्रयोगेप्याक्षेपेण तदानन्तर्यसंभवात्बहिःक्रतु प्रयोगो दुर्निवार इति चेत्, न- अनुशब्देनोत्तरकालवाचिना साङ्गसामिधेनीभावनायां तदनङ्गभूतपूर्वपदार्थान्तरकालत्वस्य विहितत्वात्पूर्वपदार्थस्यच परप्रयुक्तस्याक्षेप्तुमशक्यत्वेन तदुत्तरकालत्वासंभवात्, अतो न बहिःक्रतु प्रयोगापत्तिरिति कौस्तुभे द्रष्टव्यम् ॥ यत्तु वार्तिके पृथक्प्रयोगे सत्येकविंशतिसङ्ख्यापरिच्छेद्यत्वेन अतिदेशप्राप्तानामपि "प्रवो वाजे" त्याद्यृचामग्निसमिन्धनाप्रकाशकत्वेन सामिधेनीत्वाभावापत्तेः अप्रयोगमध्यस्थस्य चाग्नेर्निष्फलत्वेनासमिन्धनीयत्वेन ऋचामग्निसमिन्धनप्रकाशकत्वानुपपत्तेः सामिधेनीनामेकविंशत्यादिसङ्ख्यापरिच्छेद्यता अतिदेशप्राप्ता विहन्येतेत्युक्तम्, तत्सामिधेनीनामनुवचनान्तरे जनकत्वमात्रार्थत्वेनानुषङ्गिकाग्निसमिन्धनस्य प्रयोजनकल्पनात्परप्रयुक्ताग्निसमिन्धनाभावेऽपि प्रतिष्ठाफलकानुवचनस्य प्रयोजकस्य सत्त्वेन तत्प्राप्त्युपपत्तेः कादाचित्काग्निसमिन्धनार्थत्वेनापि सामिधेनीत्वाविघातान्न बहिःक्रतु प्रयोगबाधकमित्युपेक्षितं पूज्यपादैः । एवमन्तःक्रत्वनुष्ठानस्य साधितस्य फलमाह वैकृतेति ॥ अतः काम्यफलेष्वावश्याकाश्रयलाभाय न सामिधेनीप्रकरणोज्जीवनापेक्षेत्युपसंहरति अतस्तेष्वपीति । तत्कर्तृसंस्कारकतयेति ॥ अनेन च सामिधेन्यङ्गत्वपक्षे तदारंभ एव कर्त्रा अवैयग्षापादकतया उपवीतं पूर्वपक्षे कार्यम् । सिद्धान्तेतु दर्शपूर्णमासप्रयोगारंभ इति प्रयोजनं दर्शितम् ॥ इत्येकादशमुपवीतस्य सामिधेन्यनङ्गताधिकरणम् ॥ (भाट्टदीपिका) (१२ अधिकरणम् । ) (अ.३ पा.१ अधि.१२) गुणानाम् ॥ आधाने पवमानेष्टितः प्रदेशान्तरे "वारणो यज्ञावचरो वैकङ्कतो यज्ञावचर" इति श्रुतम् । तत्र यज्ञसाधनत्वेन श्रुतानां वारणादीनां साक्षादयज्ञरूपाधाने निवेशासंभवादानर्थक्यतदङ्गन्यायेन पवमानेष्टिरूपे यज्ञ एव निवेश इति प्राप्ते भाष्यकारेण तावदेवं सिद्धान्तितम् आधानप्रकरणे पठितेन "यदाहवनीये जुहोती" तिवाक्येन पवमानहविषामग्न्यङ्गत्वावगतेराधानाङ्गत्वाभावेनानर्थक्यतदङ्गन्यायासंभवात्स्वरूपेण च पवमानेष्टीनाम सन्निहितत्वाद्वारणवैकङ्कतादीनां सर्वप्रकृतियज्ञाङ्गत्वं सर्वयज्ञाङ्गत्वं वेति ॥ वार्तिककारस्तु न तावदनारभ्यवाक्येन पवमानहविषामग्न्यङ्गत्वम्- तेन सर्वहोमानुवादेनाहवनीयविधानात्, पवमानेष्टीनामेव विशिष्योपस्थित्यभावे सप्तम्या प्राधान्यलक्षणायां प्रमाणाभावात् । नापि पवमानेष्टिप्रकरणे वाक्यान्तरकल्पना- तदभावेऽपि वारणादीनां सर्वयज्ञार्थत्वोपपत्तेः । अस्तु वा आधानप्रकरणे तत्तथापि तेनाधानाङ्गभूतहोमानामाहवनीयाधिकरणत्वसिद्धिरेव नत्वग्न्यङ्गत्वसिद्धिः- सप्तम्या लाक्षणिकत्वापत्तेः । अत एव तत्रत्यमाहवनीयपदमाधानजन्योत्पत्त्यपूर्वविशिष्टाग्निलक्षकमेव- परमापूर्वविशिष्टाग्निरूपमुख्याहवनीयस्य तदानीमसत्त्वात् । नचैवं पवमानेष्टिहविः श्रवणादौ गार्हपत्यादिप्रापकाभावः- तत्र मुख्यगार्हपत्यादिबाधे प्रमाणाभावात् । अतश्च सत्यपि वचनान्तरे पवमानेष्टीनामग्न्यङ्गत्वे प्रमाणाभावादाधानाङ्गत्वेऽपि वारणादीनां सर्वयज्ञार्थतैवमुपपादनीया ॥ सर्वत्र स्वोद्देश्यस्यापूर्वव्यभिचारेऽपूर्वसाधनत्वलक्षणार्थं प्रकरणानुप्रवेशो यथा व्रीहीनित्यादौ । अतएव तादृशस्थले आनर्थक्यतदङ्गन्यायः, प्रकृते तु यज्ञपदेनैवाव्यभिचारितापूर्वसाधनत्वोपस्थितौ तदर्थं प्रकरणानुप्रवेशाभावात्प्रधानसंबन्धस्यैवाप्रसक्तौ क्व तदङ्गावतारः । एवं सत्यपि यदि पवमानेष्टिसंनिधौ पात्राणि श्रूयेरन्, तदानुवादस्य सति संभवे संनिहितगामित्वाद्व्रीहिभिर्यजेतेत्यादिवद्भवेत्प्रकृतमात्रविषयत्वम् । नत्वेतदपि- पवमानेष्टीनां प्रदेशान्तरस्थत्वात् । अतो वारणादीनां सर्वयज्ञार्थत्वमेव ॥ प्रयोजनं पवमानेष्ट्यनन्तरं पात्राणां नाशे दर्शाद्यर्थमनियतानामुत्पत्तिः । सिद्धान्ते वारणादीनामेवेति ॥ ३ ॥ १२ ॥ ॥ इति द्वादशं वारणसर्वयज्ञार्थत्वाधिकरणम् ॥ (प्रभावली) विषयवाक्यमुदाहरति आधान इति ॥ यज्ञे अवचर्यते अनुष्ठीयतेऽनेनेतिव्युत्पत्त्या यज्ञानुष्ठानसाधनं यज्ञावचरशब्दस्यार्थः । अत्रच येन यज्ञे अनुष्ठीयते स वारण इत्यभेदप्रतीतेर्यज्ञोद्देशेन तत्साधनपात्रपरिच्छेदद्वारा वारणत्ववैकङ्कतत्वजात्योर्विधानेन यत्र जुह्वादौ जात्यन्तरविधानं तत्रानिवेशेऽपि उलूखलमुसलादिषु तद्विध्यविरोधः, तत्रापि नत्वेतेन जुहुयादिति वाक्यशेषभूतपर्युदासवशाद्यज्ञाङ्गप्रक्षेपाख्यहोमव्यतिरिक्तसाधनपात्रद्वारा वारणस्य तथा जुहुयादेवैतेनेत्यधिकरणमालालिखितवाक्यशेषबलात्यज्ञाङ्गप्रक्षेपहोमसाधनपात्रद्वारा वैकङ्कतस्य निवेश इति कौस्तुभे पूज्यपादाः । न्यायसुधायां तु वैकङ्कतस्य सर्वपात्रकार्यार्थत्वमुक्तमिति विशेषः प्रदेशान्तर इत्यस्य कृत्यं स्वयमेव व्यक्तीकरिष्यति । तत्र वाजपेयाङ्गत्वेनावगतस्य सप्तदशारत्नित्वस्य तत्रासंभवात्तदङ्गपशुयागावतारे अभिहिते तेनैव न्यायेन अभिक्रमणोपव्यानयोः कर्माङ्गभूतकर्त्रवतारे सिद्धे तत्रैव कर्मविशेषाङ्गकर्तृसंस्कारद्वारविशेषविचारात्पूर्वपर्यवसितस्य आनर्थक्यतदङ्गन्यायस्य पवमानेष्टीनां वार्तिककारमते आधानाङ्गत्वेऽपि यज्ञत्वाभावान्नाधानप्रकरणपठितानां पात्राणां तास्ववतार इत्यापवादिकीं भाष्यकारमतेतु प्रासङ्गिकीमनन्तरसङ्गतिं च तथा गौणश्रुतिविनियोगोपयोगिविचारेण पादसङ्गतिं तथा संशयञ्च स्पष्टत्वादप्रदर्श्य पूर्वपक्षमेवाह तत्रेति ॥ यज्ञस्वरूपे आनर्थक्यप्रसक्तावपूर्वसाधनत्वलक्षणार्थं प्रकरणानुप्रवेशे प्रसक्ते प्रकृतापूर्वसाधनस्याधानस्य यज्ञात्वाभावादाधाने निवेशासंभवात्तस्मिन्नप्यानर्थक्यप्रसक्तौ तदङ्गभूतानां पवमानेष्टीनामङ्गत्वात्ता एव प्रकृतापूर्वोपकारकत्वसंबन्धेन यज्ञपदेन उद्दिश्य वारणादिविधानम् । यद्यपि पवमानेष्टीनां प्रदेशान्तरे पठितत्वान्न विशिष्याधिकारोऽस्त्युपस्थापकस्तथापि प्रधानाधिकारेणैव प्रधानांशे बाधितेन तत्संबन्धिपवमानेष्ट्युपस्थापनान्नानर्थक्यतदङ्गन्यायेन तदर्थतायां विरोध इत्यर्थः ॥ यदाहवनीये जुहोतीति अनारभ्याधीतवाक्येन आहवनीयस्याधिकरणत्वेन विधानात्सप्तम्या द्वितीयार्थलक्षणायां प्रमाणाभावात्कथञ्चित्प्राधान्यकल्पनया पवमानहविषां तदङ्गत्वकल्पने विश्वजिदादिक्रत्वन्तराणामपि तदङ्गत्वापत्तौ निष्फलत्वापत्तेर्यद्यपि न तेन अग्न्यङ्गत्वं तासां सिध्यति- तथापि आधानप्रकरणे भाष्यकारलेखनाद्वाक्यान्तरसत्तामनुमाय तदीयसिद्धान्तमुपपादयति आधानप्रकरण इति ॥ तेनच कल्पितवाक्येन नाधिकरणतया होमाङ्गत्वेनाहवनीयविधिः- आहवनीयस्याद्याप्यसिद्धत्वात्, अतस्तत्रागारे गावोऽपास्यन्तामित्यत्रेव सप्तम्या प्राधान्यपरत्वमङ्गीकृत्य पूर्णाहुत्यादिहोमसाधारण्येनाग्न्यङ्गत्वप्रतीतेर्वाक्येन प्रकरणबाधादत्र आधानाङ्गत्वमित्याधानसमप्रधानतया नानर्थक्यतदङ्गन्यायप्रवृत्तिरित्यर्थः । एतेन श्रौताधानावरुद्धे अग्नौ अङ्गत्वेन पवमानहविषां कथं तदङ्गतया निवेश इति अपास्तम्- आनर्थक्यप्रतिहतन्यायेन अस्यापि तत्प्रापकत्वोपपत्तेः । सर्वप्रकृतीति ॥ एकादशे "पञ्चभिः युनक्ति पाङ्क्तो यज्ञ" इति यज्ञपदश्रवणाद "ग्निं युनज्मि शवसा घृतेने"ति युनक्तीत्येतद्वाक्यविहितस्याग्नियोगस्य प्रधानपात्रार्थत्वं भाष्यकारेण सिद्धान्तयिष्यते, तदनुरुध्य न्यायसुधाकृतेहापि यज्ञपदस्य प्रधानयागमात्रवाचित्वस्य प्रसाधनात्तदभिप्रायेण प्रधानभूतसर्वप्रकृतियज्ञाङ्गत्वमुक्त्वा यज्ञपदस्य यजतिपर्यायस्यातिरिक्तशक्तिकल्पने प्रमाणाभावात्सर्वस्यैवेति वाक्ये "एष वै सप्तदशप्रजापतिर्यज्ञेऽन्वायत्ते" तिवाक्ये च यज्ञपदस्येव यज्ञपदसंकोचस्यायुक्तत्वादङ्गप्रधानसाधारणयज्ञमात्रार्थत्वमेव युक्तमिति कौस्तुभोक्तरीत्या सर्वयज्ञाङ्गत्वं वेति पक्षान्तरमुक्तं द्रष्टव्यम् ॥ तदभावेऽपीति ॥ वारणादीनां पवमानहविरङ्गत्वनिवारणमात्रार्थत्वेन तत्कल्पनमयुक्तम्- तत्कल्पनामन्तरेणापि तन्निवारणेन वक्ष्यमाणविधया अन्ययज्ञार्थत्वापत्तेः इत्यर्थः । सिद्धिरेवेति ॥ नह्यन्यथा आहवनीयसिद्धावनारभ्याधीतवाक्येनाहवनीयाधिकरणत्वं प्राप्यत इति सूचनायैवकारः । यद्यपि पवमानेष्ट्यङ्गभूतानां प्राकृतानां होमानामतिदेशप्राप्तमुख्याहवनीयाधिकरणकत्वबाधेऽपि सति संभवे प्रकृतिदृष्टस्याधानविशेषप्रयोज्यत्वविशिष्टाग्न्यधिकरणकत्वस्य बाधे प्रमाणाभावादुक्तविधाहवनीयाधिकरणकत्वप्राप्तिः संभवति । एवमेव पवमानेष्ट्यङ्गभूतानां हविःश्रपणपिष्टलेपफलीकरणहोमादीनामुक्तविधगार्हपत्यान्वाहार्यपचनाधिकरणत्वप्राप्तिरुपपादनीयेति तदनुरोधेनाहवनीयाधिकरणत्वविधानावश्यकत्वाभावसूचनार्थमाधानाङ्गभूतानामेवेत्युक्तम् । एतेषां चाप्राकृतत्वादुक्तविधया तदधिकरणत्वाप्राप्तेस्तत्प्राप्त्यर्थमिदमेव शरणीकरणीयमिति भावः ॥ एवञ्च प्रकरणात्पवमानेष्टीनामाधानाङ्गत्वे सिद्धे कथं नानर्थक्यतदङ्गन्यायावतार इत्याशङ्कायाः प्रधानयज्ञेष्वेव यज्ञपदप्रवृत्तेरङ्गभूतपवमानेष्टिषु यज्ञत्वाभावान्न तदुद्देशेन विहितवारणादेस्तत्र निवेश इति न्यायसुधोपपादिताशयवार्तिकोक्तरीत्या संभवन्तमपि परिहारं पूर्वोपपादितकौस्तुभोक्तरीत्या अयुक्तं मत्वोपेक्ष्य परिहारान्तरं प्रतिजानीते आधानाङ्गत्वेऽपि वारणादीनामिति ॥ सर्वयज्ञार्थत्वमेवेति ॥ "एष वै सप्तदशप्रजापतिर्यज्ञेऽन्वायते"नि विहितप्रजापतिसंज्ञकसप्तदशाक्षराणां यज्ञमात्रोद्देशेन विधानात्सर्वयज्ञार्थत्ववतस्यापि तेन रूपेण विधानात्सर्वयज्ञार्थत्वम्, नतु प्रकृतिमात्रार्थत्वमित्यर्थः ॥ एवञ्च आनर्थक्यतदङ्गन्यायप्रवृत्त्या पूर्वपक्षस्यासंभवेन तत्परिहारार्थमधिकरणभेदेन सिद्धान्तकथनस्यायुक्तत्वात्प्रकरणेऽसन्निवेशे उत्कर्षस्य पूषानुमन्त्रणमन्त्रवदन्यतः सिद्धत्वेनेह तत्प्रसाधने वैयर्थ्याच्च पुनः सूत्रारम्भवैयर्थ्याशङ्कायाः निविदां सामिधेन्यङ्गत्वान्न तैः सामिधेनीप्रकरणविच्छेद इत्याशङ्कोत्तरत्वेन पूर्वाधिकरणशेषतया योजनात्सार्थक्येन परिहारमभिप्रेत्य अवशिष्टं प्रयोजनमाह प्रयोजनमिति ॥ पवमानहविरर्थानामपि पात्राणां दाहप्रतिपत्त्यर्थमान्तं धारणात्तैरेवोपादानलाघवातन्तरा दर्शपूर्णमासाद्यनुष्ठानसंभवेऽपि तेषां दैवान्नाशे दर्शाद्यर्थमनियतवृक्षप्रकृतिकानामुपादानं पूर्वपक्षे । सिद्धान्ते तु वारणादिप्रकृतीनामेवेति प्रयोजनमित्यर्थः ॥ इति द्वादशं वारणादिसर्वयज्ञार्थत्वाधिकरणम् ॥ (भाट्टदीपिका) (१३ अधिकरणम् । ) (अ.३ पा.१ अधि.१३) मिथश्च ॥ आज्यभागक्रमे श्रुतानां वार्त्रघ्नीवृधन्वतीमन्त्राणां लिङ्गक्रमौ बाधित्वा "वार्त्रघ्नी पौर्णमास्यामनूच्येते वृधन्वती अमावास्यायामि"ति वाक्याभ्यां प्रधानाङ्गत्वम् । इष्यते च लिङ्गस्यापि मन्त्रगतस्य वाक्येनापि ब्राह्मणगतेन बाधो "यद्यप्यन्यदेवत्य" इत्यादिनेति प्राप्ते अबाधेनोपपत्तौ बाधायोगान्न प्रधानाङ्गत्वम् । नहि सोमदेवत्यस्य मन्त्रस्य लिङ्गाविरोधः संभवति, सोमस्य देवतात्वाभावात्, अमावास्यायामधिष्ठानत्वस्याप्यसंभवाच्च । वस्तुतस्तु वाक्यस्यास्य व्यवस्थामात्रकरणे लाघवान्न प्रधानाङ्गताबोधकत्वम् । व्यवस्था चपौर्णमास्यां यौ आज्यभागौ तत्र वार्त्रघ्नीत्यादिरूपेण कालकृता वेत्यादि विशेषः कौस्तुभे द्रष्टव्यः ॥ ३ ॥ १३ ॥ इति त्रयोदशं वार्त्रघ्नीपौर्णमास्यङ्गताधिकरणम् ॥ (भाट्टदीपिका) पूर्वं वाक्यात्प्रकरणबाधे उक्ते तत्प्रसङ्गादापतितस्य क्रमबाधस्येह अपवादादनन्तरसङ्गतिं पूर्वपक्षे सप्तम्या द्वितीयार्थलक्षणाद्गौणश्रुतिविनियोगोपयोगिचिन्तनेन पादसङ्गतिं संशयञ्च स्पष्टत्वादनुक्त्वा विषयप्रदर्शनपूर्वकं पूर्वपक्षमाह आज्यभागक्रम इति ॥ "अग्निर्वृत्राणि जङ्घन"दिति प्रथमा वार्त्रघ्नी । "त्वं सोमासि सत्पतिरि"ति सौम्या द्वितीया वार्त्रघ्नी । "अग्निः प्रत्नेन मन्मना" इत्याग्नेयी प्रथमा वृधन्वती । "सोम गीर्भिष्ट्वा वयमि"ति सौम्या द्वितीया वृधन्वतीत्येवमाग्नेयसौम्याज्यभागयोः हौत्रकाण्डे प्रयाजमन्त्रानन्तरक्रमेण मन्त्रचतुष्टयमनुवाक्यात्वेन श्रुतमित्यर्थः । तत्र पूर्वयोर्वृत्रहन्पदयुक्तत्वाद्वार्त्रघ्नीत्वमुत्तरयोर्वृधिधातुयुक्तत्वाद्वृधन्वतीत्वमिति विवेकः ॥ विद्वद्वाक्ये कर्मान्तरत्वावेदकप्रमाणाभावात्तत्रैव एतद्वाक्ययोर्मन्त्रविनियोजकत्वासंभवेऽप्याग्नेयादि प्रधानेषु तदुपपत्तेर्नानयोर्व्यवस्थार्थत्वमित्यधिकाशङ्कोत्थानात्पौर्णमास्यधिकरणेनापौनरुक्त्यमभिप्रेत्य पूर्वपक्षमुपपादयति लिङ्गक्रमाविति ॥ तत्राज्यभागयोः प्रतिपद्यनुष्ठानेन कालकृतव्यवस्थया क्रमबाधायोगात्पौर्णमास्यमावास्याकालीनप्रधानाङ्गभूताज्यभागलक्षणया व्यवस्था वाच्या । साच लक्षणापत्तेरेवायुक्ता । अतः पौर्णमास्यमावास्यापदयोः शक्त्या निरूढलक्षणया वा आग्नेयादिपरत्वस्यान्यत्रापि दर्शनादिहापि सप्तम्याः प्राधान्यपरत्वं कथञ्चिदाश्रित्य तदङ्गत्वमेव युक्तमित्यर्थः ॥ ननु वाक्येन दुर्बलक्रमबाधौचित्येऽपि न प्रबललिङ्गबाधो युक्त इत्यतआह इष्यते चेति ॥ बलाबलाधिकरणवक्ष्यमाणरीत्या मनोतामन्त्रस्याग्निदेवत्यत्वलिङ्गेन सवनीयाङ्गत्वप्राप्तावपि "यद्यप्यन्यदेवत्यः पशुरि"त्यग्नीषोमीयाङ्गताबोधकवाक्येन ब्राह्मणगतेन ब्राह्मणगतेन वक्ष्यमाणबाधवदिहाप्युपपद्यते बाध इत्यर्थः ॥ देवतात्वाभावादिति ॥ पौर्णमास्यामग्नीषोमयोर्देवतात्वेऽप्येकस्य सोमस्य देवतात्वाभावादित्यर्थः । नह्यत्र पौर्णमास्यां सोमस्य देवतात्वाभावेऽप्यग्निप्रकाशकसोमप्रकाशकमन्त्रयोः समुच्चयमङ्गीकृत्याग्नीषोमदेवताप्रकाशकत्वोपपत्तेः लिङ्गाविरोधः संभवति- "पुरोनुवाक्यामन्वाहे" त्यत्र द्वितीयायास्तृतीयार्थलक्षणया उपादेयानुवाक्यागतैकत्वस्य विवक्षितत्वात्पित्र्येष्टिवत्"द्वे द्वे अनुवाक्ये भवत" इति विध्यभावादेकस्मिन्कर्मण्यनुवाक्याद्वयानुपपत्तिरिति भावः ॥ अत्रच प्रकाशकारैः न्यायसुधाकृदुपपादितां कालकृतव्यवस्थाखण्डनपूर्विकां कर्मकृतव्यवस्थैव शास्त्रदीपिकोक्तद्वितीयपक्षावलम्बनेन समर्थिता, तस्या अयुक्ततां सूचयितुं व्यवस्थाद्वयेऽप्यनास्थां दर्शयति व्यवस्था चेति ॥ अनेकोद्देशेन विध्यभावे अनेकस्य विधेयस्यानियमेनोद्देशे प्रसंजितेऽन्यतरस्यान्यतरत्र विधिर्व्यवस्थापदस्यार्थः । कर्मकृतव्यवस्थापक्षस्यानास्थायामप्यन्तेलेखनात्तस्या एव युक्तत्वं सूचितम् । पौर्णमास्यधिकरणे कौस्तुभे द्रष्टव्यमुपपादितं च मया तत्रैवेति विस्तरभयान्नेह प्रपञ्च्यते ॥ यत्तु अत्र प्रकाशकाराणां आज्यभागयोः साक्षात्कालान्वयाभावात्पौर्णमास्यां काले यावाज्यभागौ तयोर्वार्त्रन्ध्यावमावास्याकाले यावाज्यभागौ तयोर्वृधन्वत्याविति व्यवस्थानुपपत्तेः कालद्वाराच व्यवस्थायां य इष्ट्येति वाक्यात्पौर्णमास्यां दर्शविकृत्यनुष्ठाने वार्त्रघ्नीप्रसक्तेरमावास्यायाञ्च पूर्णमासविकृत्यनुष्ठाने वृधन्वतीप्रसक्तेः प्रकृतिवद्भावे वैरूप्यप्रसङ्गात्वार्तिके सिद्धान्तकोटौ कालोक्तिः प्रधाने लक्षितकालगततदन्वयितारूपपरा न पौर्णमास्यमावास्यात्वरूपपरेति न्यायसुधाकृदापादितकालकृतव्यवस्थादूषणे वैकृतकालस्य प्राकृतकालकार्ये विधानाद्यथैवाग्नीषोमीये तदङ्गेषुच पौर्णमासीत्वेन कालविधानेन तद्विकृतौ च विहिते अमावास्याकाले पौर्णमासीस्थानापन्ने प्राकृतानां पौर्णमासीकालीनाङ्गानां भवति प्राप्तिः, तथैव वार्त्रध्न्या अपि संभवत्येव प्राप्तिः । वृधन्वत्यास्तु न तत्रोपदेशतस्तस्य प्रकृतौ कृतार्थत्वान्नाप्यतिदेशतः तस्याग्नीषोमीयविध्यतत्वाभावात् ॥ किञ्च आज्यभागयोः साक्षात्कालान्वयात्श्रुतावप्यार्थिकाधाराधेयभावरूपसाक्षात्संबन्धसत्त्वात्कालान्वयोपपत्तिरिति परिहारकरणम्, तदयुक्तम्- कालकृतव्यवस्थापक्षे पौर्णमास्यमावास्याकालयोर्निमित्तत्वेन अथवा तत्तत्कालीनाज्यभागलक्षणयोद्देश्यत्वेनान्वयस्यावश्याङ्गीकारात्तादृशविकृतौचोभयविधस्यापि प्रयोजकस्याभावेन वार्त्रघ्न्यादिप्राप्तेर्दुरुपपादत्वात् । अतएव येष्वङ्गेषु पौर्णमास्यादिकालस्याङ्गत्वेन प्राप्तिस्तत्र तदनुष्ठापकताया वैकृतकालविध्यन्तरेण बाधात्तदभावेऽप्यङ्गभूतकालानुरोधेन प्रधानलोपस्यान्न्याय्यत्वात्तत्स्थानापन्नकालान्तरेष्वनुष्ठानं तेषां नासुलभम् । नहि भेदनवद्दर्शपूर्णमासाभावे भेदनहोमस्य प्राप्तिः संभवति । यदपि किञ्चेत्याद्युक्तां तदपि प्रतिपदि क्रियमाणाज्यभागयोरार्थिकस्यापि तदाधाराधेयभावस्यासंभवादयुक्तम् । अतएव प्रधानानां प्रतिपद्यनुष्ठानेऽपितदीयप्रयोगारम्भद्वारापि तत्कथञ्चिदुपपाद्य तदाधारत्वं संभवेदपि । नत्विहाज्यभागयोस्तदपि संभाव्यते । अतएव अङ्गेषु पौर्णमासीकालत्वं साक्षादनुपपन्नं स्वप्रधानप्रयोगारम्भद्वारकमेव ज्ञेयम् ॥ नच तादृशपौर्णमासीकालकत्वेनैव कालकृतव्यवस्था युक्ता- तथात्वे पौर्णमासीकालीनप्रधानाङ्गभूताज्यभागयोरेवोद्देश्यत्वापत्तौ कालकृतव्यवस्थाया अनुक्तिसहत्वादित्ययुक्तमेतत्परिहारकरणम् । यदपि सोमनाथेन अनयोर्व्यवस्थाविधित्वात्तस्यचाव्यवस्थाप्राप्तिमूलकत्वेन तदालोचने आज्यभागद्वारकत्वसिद्धेः कालोद्देशेन मन्त्रविधाने लक्षणा विशिष्टोद्देशयोरप्रसक्त्या कालकृतव्यवस्था युक्तैवेत्युक्तम्- तदप्युद्देश्यतावच्छेदकावच्छिन्ने अव्यवस्थाप्राप्त्यभावे व्यवस्थाविधित्वनिर्णयस्यैव प्रथमतोऽसंभवेनाज्यभागद्वारकत्वालाभात्लक्षणाया आवश्यकत्वात्पूर्वोक्तदूषणापरिहाराच्चायुक्ततरमित्युपेक्षितं पूज्यपादैरित्यलम् ॥ इति त्रयोदशं वात्रघ्न्यादिदर्शपूर्णमासाङ्गत्वाधिकरणम् ॥ (भाट्टदीपिका) (१४ अधिकरणम् । ) (अ.३ पा.१ अधि.१४) आनन्तर्यम् ॥ दर्शपूर्णमासयोः "हस्ताववनेनिक्ते उलपराजीं स्तृणाती"ति, तथा ज्योतिष्टोमे "मुष्टीकरोति वाचं यच्छति दीक्षितमावेदयती" ति श्रुतम् । तत्र हस्तावनेजनं हस्तसंस्कारार्थं, मुष्टीकरणवाग्यमौ च मनःप्रणिधानार्थौ । अतस्तत्त्रयमपि तावत्करिष्यमाणकर्मार्थमित्यसंदिग्धम् । तत्र करिष्यमाणं कर्मानन्तर्यादेकवाक्यत्वाद्वा उलपराजिस्तरणदीक्षितावेदनरूपमेवेति प्राप्ते आनन्तर्यस्यावर्जनीयत्वादङ्गताग्राहकत्वानुपपत्तेर्ग्राहकत्वेऽपि वा प्रकरणेन बाधात्ऽपश्य मृगो धावतीऽति वदाकाङ्क्षाविरहेण चाख्यातद्वयस्य यच्छब्दाद्युपबन्धाभावे एकवाक्यत्वानुपपत्तेः कर्तृसंस्कारस्यास्य प्रकरणादङ्गप्रधानसाधारणस्वोत्तरपदार्थाङ्गत्वं हस्तावनेजने । मुष्टीकरणवाग्यमयोस्तु अङ्गुलिवाग्विसर्गप्राक्कालीनपदार्थमात्राङ्गत्वम् ॥ १४ ॥ इति चतुर्दशं हस्तावनेजनादीनां प्राकरणिकसर्वाङ्गत्वाधिकरणम् ॥ (प्रभावली) प्रधानान्वये अनुवाक्यानामानर्थक्यापत्तेस्तदङ्गभूतयोराज्यभागयोः क्रमानुसारेण व्यवस्थोक्त्या वारणाधिकरणापोदितानर्थक्यतदङ्गन्यायोज्जीवने कृते इहापि क्रमानुसारात्प्राप्ताया व्यवस्थाया अपवादकरणादापवादिकीमनन्तरसंङ्गतिं तथा द्वितीयया हस्तमुष्टिवाक्संस्कारार्थत्वेनावगतानां सन्निधानातुलपराज्यादिद्वारकत्वेनापूर्वसाधनत्वलक्षणातथवा सर्वपदार्थद्वारावा तल्लक्षणात्तत्तदङ्गत्वमिति विचारेण श्रुतिविनियोगोपयोगिचिन्तनेन पादसङ्गतिञ्च स्पष्टत्वादनभिधाय विषयवाक्यमुदाहरति दर्शपूर्णमासयोरिति ॥ हस्तप्रक्षालनरूपं हस्तावनेजनं द्वितीयया मलापकर्षणरूपदृष्टद्वारा हस्तसंस्कारार्थं सत्कर्तृत्वांशेन कर्तृसंस्कारकम् । यद्यपि पूर्वमेव शुध्यन्तरमस्ति- तथापि मन्त्रानेकत्वे स्मृतिदार्ढ्यवच्छुध्यन्तरस्याप्यवकाशे न कश्चन विरोधः । अतएव उपयोक्ष्यमाणसंस्कारस्य गरीयस्त्वान्नार्थक्रमेण पाठक्रमं बाधित्वा पूर्वपदार्थाङ्गतयाप्यपेक्षितत्वेन सर्वादावनुष्ठानमित्यपि ज्ञेयम् ॥ एतेन हस्तावनेजनस्यादृष्टविधयोपकारकत्वमुक्तं प्रकाशकाराणां अपास्तम्- दृष्टसंभवे तत्कल्पनस्यान्याय्यत्वात् ॥ उलपेति ॥ ऊर्ध्वलवनार्हं सुगन्धादिकठिनतृणमुशीरमुलपशब्दार्थ इति धूर्तस्वाम्यनुसारी न्यायसुधाकारः । "उलपा बल्वजाः प्रोक्ता" इति हलायुधातुलपा बल्बजा इति तु प्रकाशकाराः । उभयथापि तेषां रेखापरपर्यायराज्याकारतया वर्हिरास्तरणात्पूर्ववेदेः क्रियमाणमास्तरणमुलपराजिस्तरणम् । मुष्टीति ॥ यजमानकर्तृके मुष्टीकरणवाग्यमे "अदीक्षिष्टायं यजमान" इति त्रिरुपांशुकथनमध्वर्युकर्तृकं दीक्षितावेदनम् । ततश्चावनेजनादिसंस्कृतानामेषामुत्तरकालभाविपदार्थसाधनत्वे निर्विवादेऽपि किमुत्तरपदार्था अनन्तरपठिता एव सन्निधानातुत सर्व इति विचार इत्यर्थः ॥ आवेदनरूपमेवेति ॥ यद्यपि भिन्नकर्तृकत्वान्नाङ्गाङ्गिभावसंभवस्तथापि आध्वर्यवेऽपि यजमानस्य प्रयोजकत्वेन कर्तृत्वातथवा तत्फले दीक्षितत्वज्ञाने यजमाननिष्ठे तदुपयोगकल्पनात्तत्संभव इत्यर्थः ॥ स्वोत्तरपदार्थाङ्गत्वमिति ॥ एतेन हस्तावनेजनस्य मलापकर्षणार्थत्वलिङ्गाद्धस्तलेपापादकपिण्डकरणोत्तरपदार्थेष्वयोग्यत्वेन तत्पूर्वभाविपदार्थमात्राङ्गत्वं न्यायसुधाकृदुक्तं अपास्तम्- हस्तावनेजनप्राग्भाविमलापकर्षणार्थस्यास्य पिष्टलेपसंबन्धिमलनिवर्तकत्वाभावेऽपि सर्वदा पदार्थभूतैतन्मलाभावसंपादकतया सर्वार्थत्वोपपत्तेः । सर्वार्थत्वोपपत्त्यै कर्तृसंस्कारस्येत्युपादानम् । ततश्च कर्तृसंस्कारकत्वात्कर्तुश्च साङ्गप्रधानार्थत्वातुपव्यानवत्सर्वार्थमित्यर्थः ॥ यत्तु अत्र प्रकाशकारै हस्तावनेजनवन्मुष्टीकरणवाग्यमयोरपि मनःप्रणिसमाधानार्थत्वेन कर्तृसंस्कारकत्वात्यथा पूर्वावगततत्कालीनपदार्थप्रत्याकलनेन तेषूपयोगस्तथैव पूर्वावगतकरिष्यमाणसकलाङ्गप्रधानप्रत्याकलनेन तद्द्वारा उपयोग इति वाग्विसर्गाङ्गुलिविसर्गोत्तरकालकरिष्यमाणाङ्गोपेतप्रधानेऽप्युपयोगः, नतु तत्पूर्वभावित्वेन- अन्यथा प्रधानाङ्गत्वाभावेन प्रकरणेन विनियोगानापत्तेरित्युक्तम्, तदयुक्तमिति सूचयितुमाह मुष्टीकरणेति ॥ विसर्गप्राग्भाविमुष्टीकरणवाग्यमयोर्हस्तजिह्वाचापलनिवृत्तिद्वारा मनःप्रणिधानार्थयोर्योग्यतावशेन तावदधिकपदार्थाकलनार्थत्वप्रतीत्या तदुत्तरभाविपदार्थाकलनस्य प्रयत्नान्तरजन्यमनः प्रणिधानजन्यत्वप्रतीतेः सत्यपि कर्तृसंस्कारकत्वे योग्यतारूपलिङ्गात्विसर्गपूर्वभाविपदार्थमात्राङ्गत्वं न्यायसुधोक्तमेव युक्तम् । सत्यपिच तदुत्तरभाविप्रधानार्थत्वाभावे आनर्थक्यतदङ्गन्यायेनाङ्गेष्ववतारसिद्धेरङ्गार्थत्वे प्रकरणव्यापाराभावेऽपि न क्षतिरित्यर्थः । एतेन वार्तिके मुष्टीकरणादीनां साङ्गप्रधानार्थत्वस्य प्रकरणाच्च विनियोगस्याभिधानं प्रौढवादमात्रमिति भावः ॥ प्रयोजनं स्वकाले विस्मृतं हस्तावनेजनमुलपराजिस्तरणानन्तरं पूर्वपक्षे न कार्यम् । तथा गृहमेधीये उलपराजिस्तरणस्यारादुपकारकस्य लोपे हस्तावनेजनस्य लोपश्च, सिद्धान्तेतु उत्तरेष्वङ्गत्वात्गृहमेधीये चाज्यभागाङ्गत्वात्कार्यमेवेति स्पष्टत्वान्नोक्तम् ॥ इति चतुर्दशं हस्तावनेजनादीनां प्राकरणिकसर्वाङ्गत्वाधिकरणम् ॥ (भाट्टदीपिका) (१५ अधिकरणम् । ) (अ.३ पा.१ अधि.१५) शेषस्तु ॥ दर्शपूर्णमासयोर्"आग्नेयं चतुर्धा करोती" त्यत्र नाग्निदेवताकहविष्ट्वमुद्देश्यतावच्छेदकं- विशिष्टोद्देशे वाक्यभेदापत्तेः, अपितु तद्धितोपात्तहविष्ट्वमेव । कथञ्चिद्वाग्निसंबन्धिहविष्ट्वं तथा । अस्ति चाग्निसंबन्धोऽग्नीषोमीयादावपि । अपिवा "पुरोडाशं चतुर्धाकरोती" त्यनेनोपसंहारादग्निसंबन्धिपुरोडाशस्यैव तत्, नत्वाज्यस्यापीति । अस्तु वा देवतात्वस्यापि कथञ्चिद्विवक्षा, तथापि द्विदेवत्येऽप्यग्नेरस्त्येव देवतात्वम्- द्वन्द्वान्ते श्रूयमाणस्य तद्धितस्य प्रत्येकमभिसंबन्धात् । अतः सर्वेषां चतुर्धाकरणमिति प्राप्ते प्रचुरप्रयोगात्तद्धितस्य देवतात्व एव शक्तस्य संबन्धमात्रलक्षकत्वानुपपत्तेर्न तावदग्निसंबन्धित्वस्य विवक्षा । नच देवतात्वं द्विदेवत्ये प्रत्येकवृत्ति । इतरेतरयोगरूप चार्थविहितद्वन्द्वेन साहित्यस्य विवक्षितत्वात्सहितयोरेव व्यासज्यवृत्त्यखण्डोपाधिरूपदेवतात्वस्वीकारात् । अतएव द्वन्द्वान्त इत्यादिप्रवादस्तु यत्रोद्देश्यत्वेन साहित्याविवक्षा तत्रेति ध्येयम् । अतः केवलाग्निपदादुत्पन्नस्तद्धितो नान्यसापेक्षस्य देवतात्वमभिवदितुं क्षमः- सामर्थ्यविघातापत्तेः । यत्तु अग्निदेवताकत्वमविवक्षितमिति, तन्न- तथात्वे न तावत्प्रकृतद्रव्यत्वमात्रमपूर्वसाधनलक्षकम्- तस्य देवतातद्धितेनानुक्तेः । नापि हविष्ट्वम्- तत्परत्वस्य देवतावाचित्वप्रतीतिं विनानुपपत्तेः । नहि हविषि वाच्ये देवतातद्धित एवेति स्मृत्या नियम्यते- तद्वाचित्वेऽपि संबन्धसामान्यतद्धितस्य सत्त्वात् । अतः प्रथमावगतस्य देवतात्वस्यैवोद्देश्यतावच्छेदकत्वम् । तस्य चानुयोगिप्रतियोगिसापेक्षत्वाथविरार्तिन्यायेनार्"धमन्तर्वेदी" तिवदग्निदेवताकहविष्ट्वस्यैव लक्षणयोद्देश्यतावच्छेदकत्वसिद्धिः । तेन च पुरोडाशं चतुर्धा करोती"ति सामान्यवचनस्योपसंहारः । तस्मादाग्नेयस्यैव पुरोडाशस्य चतुर्धाकरणम् ॥ १५ ॥ इति पञ्चदशमुपसंहाराधिकरणम् ॥ इति श्रीखण्डदेवकृतौ भाट्टदीपिकायां तृतीयाध्यायस्य प्रथमः पादः ॥ १ ॥ (प्रभावली) पूर्वाधिकरणोक्तसर्वार्थत्वापवादादापवादिकीमनन्तरसङ्गतिं संशयं च स्पष्टत्वादनुल्लिख्य विषयप्रदर्शनपूर्वकं पूर्वपक्षमाह दर्शेति । वाक्यभेदापत्तेरिति ॥ पौर्णमास्यधिकरणोक्तरीत्या अग्निदेवतात्वस्य कारकतासंबन्धेन भावनायामन्वयस्य व्युत्पन्नत्वात्द्रव्येऽन्वयेऽव्युत्पन्नान्वयनिबन्धनवाक्यभेदापत्तिरित्यर्थः । अतोऽत्र द्वितीयया तद्धितार्थस्योद्देश्यताप्रतीतेस्तस्यच सर्वनामार्थकत्वात्स्ववाक्योपात्ताभावे प्राकरणिकपरामर्शित्वात्प्रकृतहविर्मात्रोद्देशावगतेरग्निसंबन्धित्वरूपविशेषणस्याविवक्षितत्वाथविष्ट्वमुद्देश्यतावच्छेदकम्, अथवा द्रव्यसंकोचपरिहाराय तद्धितस्य संबन्धसामान्यर्थत्वाङ्गीकारेणाग्नः कारकत्वाभावेन द्रव्येऽप्यन्वयव्युत्पत्तेः विशेषणस्यापि विवक्षोपपत्त्या अग्निसंबन्धिहविष्ट्वं वोद्देश्यतावच्छेदकं वक्तव्यम् । तादृशोद्देश्यतावच्छेदकरूपाक्रान्तत्वस्य सर्वत्राविशेषात्प्रथमे पक्षे अङ्गप्रधानसाधारणहविर्मात्रे द्वितीये अग्निसंबन्धिमात्राज्यसाधारण्येन चतुर्धाकरणसिद्धिरित्यभिप्रेत्य पूर्वपक्षमुपपादयति अपित्विति । अस्तिचेति ॥ अग्निसंबन्धस्य हविर्निरूपितदेवतात्वाधिष्ठानकत्वरूपस्यैवाश्रयणात्तस्य चाग्नीषोमीयैन्द्राग्नादिष्वपि सत्त्वमित्यर्थः ॥ द्रव्यपरत्वविवक्षायां प्रचुरप्रयोगादनुशासनाच्च देवतात्वविशिष्टद्रव्य एव शक्तिकल्पनात्संबन्धसामान्यार्थकत्वे लक्षणापत्तेस्तत्परिहारायाग्निदेवताकहविष्ट्वस्योद्देश्यतावच्छेदकत्वाङ्गीकारेऽपि प्रकारान्तरेण पूर्वपक्षसिद्धिमाह अस्तुवेति । प्रत्येकमभिसंबन्धादिति ॥ यथैवऽघटपटावानयेऽ त्यत्र कर्मत्वं द्वन्द्वान्ते विभक्तेः श्रूयमाणत्वात्प्रत्येकं भवति । एवं तद्धितस्याप्यन्ते श्रवणात्तदर्थदेयतात्वस्यापि त्यज्यमानदेवतोद्देशकर्मत्वरूपस्य व्यासक्तत्वासंभवाच्च प्रत्येकमेव देवतात्वाङ्गीकारात्द्विदेवत्येऽपि तत्सद्भावात्चतुर्धाकरणं प्राप्येतैवेत्यर्थः ॥ अखण्डोपाधीति ॥ तेन दम्पत्योः कर्तृत्वस्येव देवतात्वस्याप्यखण्डोपाधिरूपस्य व्यासक्तत्वाविरोध इत्यर्थः । घटपटावित्यत्र तु तयोरुद्देश्यत्वेन तत्साहित्यस्याविवक्षितत्वात्तत्र प्रत्येकमेव कर्मत्वं युक्तमिति वैषम्योपपादनायाह अत एवेति । तस्येति ॥ "सूक्तहविषोरिष्टि"रिति स्मरणेन द्रव्यमात्रस्य तद्धितेनानुक्तेरित्यर्थः ॥ नियम्यत इति ॥ येन हविःपरत्वं प्रथमत एवावबुध्येतेत्यर्थः । अतो देवतातद्धितस्य सूक्तहविर्वाच्यत्वनियमकरणादुपजीव्यस्य प्रथमावगतस्य देवतात्वस्यैवापूर्वसाधनत्वलक्षकत्वोपपत्त्या प्रातीतिकोद्देश्यतावच्छेदकत्वमित्याह अत इति ॥ ननु एवमपि वक्ष्यमाणशातपथश्रुतिमूलेन "उभौ वा अविशेषादि"ति कात्यायनवचनेन अग्नीषोमीयेऽपि तत्प्राप्तेः कथं तस्य आग्नेयमात्रविषयतासिद्धिरित्यतो नियामकमाह तेनचेति ॥ "तं चतुर्धाकृत्वा पुरोडाशं बर्हिषदं करोती"ति शतपथगतं वाक्यं तच्छब्देन पुरोडाशपरामर्शेन पुरोडाशमात्रस्य चतुर्धाकरणविधायकमेवार्थतो धृतम् । एतादृशोपसंहारानङ्गीकारे शाखान्तरीयत्वेऽपि प्रत्यक्षवाक्यविहितस्य पुरोडाशमात्रचतुर्धाकरणस्य सर्वथा बाधायोगात्विकल्पापत्तिः, आग्नेयपदस्यैव पुरोडाशसामान्यलक्षणया तेन सहोपसंहारकल्पने शक्यतावच्छेदकानवच्छिन्नपदार्थलक्षणापत्तिश्च, अतः पुरोडाशपदस्यैव शक्यतावच्छेदकावच्छिन्नाग्नेयमात्रपरत्वलक्षणया उपसंहारः ॥ अतएवोक्तम् "सामान्यविधिरस्पष्टः संह्रियेत विशेषतः" ॥ इति ॥ अतश्च सामान्यशास्त्रस्य प्रथमप्रवृत्तिकत्वाभावात्फलतः परिसङ्ख्यावान्तरभेदस्तन्मात्रे संकोचरूपोपसंहारः सामान्यवाक्यस्येति श्रुतेरप्याग्नेयमात्रविषयत्वात्कात्यायनवचनं हेतूपन्यासादप्रमाणमित्यर्थः ॥ नच शातपथवाक्ये चतुर्धाकरणोत्तरकालत्वविशिष्टबर्हिषत्करणभावनाया भक्षाङ्गत्वेन विधानात्क्रमविशेषणतयानूद्यमानस्य चतुर्धाकरणस्य विध्यभावे कथं तस्य तद्विषये सामान्यविधित्वमिति वाच्यम्- शाखान्तरीयत्वेन तच्छाखीयान्प्रतीत्यभ्युदयशिरस्कत्वफलकल्पनया विशिष्टविध्यङ्गीकारेण तस्यापि विधानोपपत्तेः । एतेन परस्परोपसंहारे सामान्यविधिसार्थक्यसंभवेऽपि अन्यतरोपसंहारे सामान्यविधिवैयर्थ्यमपि परिहृतम्- अभ्युदयशिरस्कत्वफलकतया सार्थक्यात् । एवमेवैकशाखीयवाक्यद्वयोपसंहारेऽपि द्रष्टव्यम् । एतेन अनुष्ठानविशेषापेक्षितत्वरूपास्पष्टत्वस्य पुरोडाशवाक्येऽसंभवेऽपि इह बर्हिषत्करणस्य विधानेन चतुर्धाकरणांशेऽनुवादत्वप्रतीतेस्तस्यच यथाप्राप्त्यपेक्षत्वात्तस्याश्च आग्नेयवाक्येन विशेषविषयत्वात्सामान्यवाक्यस्य विशेषपर्यवसायित्वेनोपसंहारत्वोपपादनं सोमनाथकृतं अपास्तम्- ॥ विशेषतः प्राप्तत्वेऽपि सर्वपुरोडाशप्रतिपत्तित्वेन विधित्वसंभवे अनुवादत्वायोगात्तेन विशेषपर्यवसायित्वानुपपत्तेः । अतो यदैवानेन विधानमारभ्यते, तदैव सर्वसाधारणप्रतिबन्धफलमुपसंहारत्वं वक्तव्यम् । तत्रचानिर्धारितविशेषतया विशेषान्वययोग्यत्वरूपास्पष्टत्वस्य सामान्यवाक्ये तदभावरूपस्पष्टत्वस्यच विशेषवाक्ये संभवोऽस्त्येवेत्यभिप्रेत्यैवोद्देश्यतावच्छेदकानवच्छिन्ने लक्षणापत्त्या सामान्यवाक्यस्य न विशेषोपसंहारकत्वमित्युक्तं पूज्यपादैरिति भावः ॥ सिद्धान्तमुपसंहरति तस्मादिति ॥ प्रयोजनं स्पष्टत्वात्नोक्तम् ॥ इति पञ्चदशमुपसंहाराधिकरणम् ॥ ॥ इति श्रीखण्डदेवान्तेवासिकविमण्डनशंभुभट्टकृतायां भाट्टदीपिकाप्रभावल्यां तृतीयाध्यायस्य प्रथमः पादः ॥ (भाट्टदीपिका) द्वितीयः पादः । (१ अधिकरणम् । ) (अ.३ पा.२ अधि.१) अर्थाभिधान ॥ एवं श्रुत्युपयोगिविचारे वृत्तेऽधुनालिङ्गोपयोगिविचारः प्रस्तूयते । तत्र लिङ्गं नामाङ्गत्वघटकीभूतपरोद्देश्यताकृतिकारकत्ववाचकपदकल्पनानुकूला कॢप्तपदपदार्थनिष्ठा योग्यता । यथा स्त्रुवेणावद्यतीत्यत्र स्त्रुवनिष्ठा द्रवपदकल्पनानुकूला । एवं मन्त्रेषु स्वार्थवृत्त्युद्देश्यतावाचिपदकल्पनानुकूला स्ववृत्तिकारकत्ववाचिपदकल्पनानुकूला च योग्यतालिङ्गम् । सा च पदरूपश्रुतिकल्पकत्वात्तद्द्वारा तदर्थविनियोगे प्रमाणम् । तत्र वस्तुसामर्थ्यरूपस्य लिङ्गस्य विशेषविचारासंभवान्मन्त्रसामर्थ्यस्य किं शक्य एवार्थे विनियोजकत्वमुत जघन्यवृत्तिप्रतिपाद्येऽपीति संदेहे क्रतुप्रकरणाम्नातमन्त्रस्य "बर्हिर्देवसदनं दामी" त्यादेर्मुख्य इव जघन्येऽप्युलपराज्यादौ स्मारकाकाङ्क्षादिरूपसामग्षविशेषात्तत्साधारण्येनैव विनियोगः । यष्टीः प्रवेशयेत्यादिवदाकाङ्क्षादिरूपतात्पर्यग्राहकसत्त्वे मुख्यार्थबाधस्याकिञ्चित्करत्वादितिप्राप्ते शक्यसंबन्धग्रहसापेक्षत्वेन जघन्यार्थप्रतीतेर्विलम्बितत्वात्प्रथमप्रतीतमुख्यविनियोगेन चरितार्थस्य मन्त्रादेर्जघन्यार्थविनियोजकत्वानुपपत्तिः । अतएव तत्स्मारकाकाङ्क्षायाध्यानाद्युपायान्तरेणैव निवृत्तिः । अतएव यत्र प्रकरणे मुख्यर्थोपयोगो न कॢप्तस्तत्र मन्त्राम्नानबलादेव तत्कल्पना ॥ यत्र तु विरोधिगुणान्तरावरोधः प्रकरणे, तत्र सामान्यसंबन्धबोधकप्रमाणसत्त्वे उत्कर्षः । यथा दर्शपूर्णमासप्रकरणाम्नातपूषानुमन्त्रणमन्त्रादेः यागानुमन्त्रणसमाख्यायामेव सामान्यसंबन्धबोधकत्वात्, उत्कर्षस्याप्यसंभवे प्रकरण एव जघन्यार्थे विनियोगः यथा मनोतादौ । अप्रयुक्तलक्षणादिना तस्याप्यसंभवे तदर्थाभिधानस्यैवादृष्टार्थत्वम् । यथा जपादौ ॥ १ ॥ १६ ॥ इति प्रथमं मुख्यार्थे एव मन्त्रविनियोगाधिकरणम् ॥ (प्रभावली) यद्यपि शब्दत्वसामान्याच्छ्रुतिविनियोगनिरूपणानन्तरं वाक्यादिविनियोगनिरूपणं कर्तुं युक्तम्- तथापि पूर्वपूर्वप्रमाणकल्पनेन विनियोजकतया तत्सापेक्षत्वेन लिङ्गविनियोगोपयोगिनिरूपणं पूर्वमावश्यकम् । अतएव श्रुतिसापेक्षत्वात्तन्निरूपणोत्तरमवसरः क्रमप्राप्तत्वादित्यवसरसङ्गतिं पादान्तरत्वादनन्तरसङ्गत्यभावेऽप्यक्षतिं चाभिसंधाय निरूपणीयत्वेन पादार्थं प्रतिजानीते एवमिति ॥ यद्यपि श्रुतेरप्यसमर्थविनियोजकत्वासंभवात्सामर्थ्यकल्पकत्वमावश्यकम्- तथापि "लिङ्गज्ञानं पुरोधाय न श्रुतेर्विनियोक्तृता । श्रुतिज्ञानं पुरोधाय लिङ्गं तु विनियोजकम्" ॥ इति न्यायेन श्रुत्या कल्पितयासमर्थस्यापि विनियोगान्न सामर्थ्यापेक्षा अतस्तदुत्तरमेवास्यावसरो न पूर्वमित्यधुनापदेन सूचितम् । लिङ्गोपयोगीति ॥ लिङ्गविनियोगोपयोगीत्यर्थः. । तेन वक्ष्यमाणस्वरूपलिङ्गस्य वस्तुसामर्थ्यमन्त्रसामर्थ्योभयविधस्य मध्ये प्रथमान्त्ये वस्तुसामर्थ्यस्य प्रमाणत्वेन निरूपितस्यैव प्रकारविशेषचिन्ताया असंभवेऽपि मन्त्राधिकरणे मन्त्रसामर्थ्यस्यार्थप्रकाशनार्थत्वेन विनियोजकतया निरूपितस्य प्रकारविशेषचिन्तासंभवात्मन्त्रसामर्थ्यकृतविनियोगोपयोगिनिरूपणस्य पदार्थत्वम् । प्रसङ्गात्तु वस्तुसामर्थ्यस्य निरूपणम् । अतएव ऐन्द्यधिकरणे श्रुतिविनियोगविचारेऽपि पूर्वाधिकरणव्युत्पादितमुख्यार्थविनियोगापवादकरणात्तस्यापवादिक सङ्गत्या सङ्गतत्वान्न क्षतिरिति भावः ॥ यल्लिङ्गविनियोगोपयोगिविचारः प्रस्तूयते, तस्य लक्षणमाह तत्र लिङ्गमिति ॥ अत्रच क्वचिदुद्देश्यताकृतिकारकतावाचिपदयोरन्यतरवाचिपदकल्पन क्वचिच्चोभयवाचिपदकल्पनेति द्रष्टव्यम् । तत्राद्यस्थलमुदाहरति यथेति ॥ अतएव संस्कारविध्यन्यथानुपपत्तिकल्पितविनियोगस्थले संस्कारनिष्ठोभयवाचिपदकल्पनानुकूला योग्यता ज्ञेयेति भावः ॥ एवं मन्त्रगतलिङ्गस्थलेऽप्युभयवाचिपदकल्पनानुकूलत्वं दर्शयति एवमिति ॥ अत्रच विश्वजिद्विधेः स्वर्गभाव्यत्ववाचिपदकल्पनानुकूलयोग्यतावत्त्वेऽपि विनियोजकत्वाभावप्रदर्शनायाङ्गत्वप्रमाणत्वसूचनाय चाङ्गत्वघटकीभूतेत्युक्तम् । साचेति ॥ तस्याश्चान्यथानुपपत्तिरूपत्वाद्व्यतिरेकव्याप्तिविधया द्वितीयान्तादिपदरूपश्रुतिकल्पनद्वारा तदर्थविनियोगे प्रमाणत्वमित्यर्थः । तत्र दर्शपूर्णमासादिप्रकरणे समाम्नातानां श्रुत्यविनियुक्तानां मन्त्राणामधिकाराख्यप्रकरणात्क्रतुसंबन्धेऽवगते द्वारमात्रविशेषे लिङ्गेन विनियोगः क्रियते । तत्रापि योग्यतारूपस्य लिङ्गस्य सत्यपि देवदत्तस्य पाकयोग्यत्वे आकाङ्क्षाभावे पाके विनियोगादर्शनादाकाङ्क्षापि सहकारिणी । साच यथैव मन्त्रप्रकरणिनोस्तथा द्वारस्यापि- तदभावेऽपि संबन्धानुपपत्तेः । एवञ्च यथैव मुख्यस्य कुशच्छेदनस्य स्मारकाकाङ्क्षया तदङ्गत्वेन "बर्हिर्देवसदनमि"ति मन्त्रो विनियुज्यत एवेत्यभिप्रेत्य पूर्वपक्षमाह क्रतुप्रकरणेति ॥ ननु मुख्यार्थानुपपत्त्यभावात्कथं गौणार्थाभिधानेन तत्र विनियोग इत्यत आह यष्टीरिति ॥ ऽयष्टीः प्रवेशयेऽत्यत्र मुख्यार्थाबाधेऽपि तात्पर्यमात्रेण लक्षणादर्शनादिहाप्याकाङ्क्षादिरूपतात्पर्यग्राहकसत्त्वे तदुपपत्तिरित्यर्थः । मुख्य एवार्थे मन्त्रप्रकरणद्वारा आकाङ्क्षामात्रसहकृतेन लिङ्गेन शीघ्रं श्रुतिकल्पने विलम्बितत्वात्गौणार्थनिष्ठाकाङ्क्षायाश्च मन्त्रवत्स्मृतिकारणतया कॢप्तत्वेन विशिष्टैर्ध्यानाद्युपायान्तरैरपि निवृत्तिसिद्धेर्विनियोगो न गौणे ॥ नच गौणमुख्यार्थनिष्ठाकाङ्क्षयोर्मन्त्रनियामकत्वे विनिगमनाविरहः- गौणार्थशाब्दबोधमिति शक्यसंबन्धग्रहस्य हेतुत्वेन शक्योपस्थित्यां प्राथमिकत्वात्तन्निष्ठाकाङ्क्ष्या विनियुक्तस्य मन्त्रस्य नैराकाङ्क्ष्ये सति अन्यतराकाङ्क्षया पश्चात्प्रतीयमानगौणार्थसंबन्धानुपपत्तेरित्यभिप्रेत्य सिद्धान्तमाह शक्यसंबन्धेति ॥ एतेन मुख्यार्थप्रत्यायनद्वारा गौणेऽपि शक्त्युपपत्तेर्गौणसाधारणैकविनियोजकश्रुतिकल्पनेनाविशेषादुभयत्र विनियोग इत्यपि अपास्तम्- अनुष्ठेयत्वेनावगते पदार्थे स्मारकापेक्षिणि लिङ्गेन मन्त्रविनियोगादन्योन्यानपेक्षाणामेव मन्त्रविनियोजकश्रुतिकल्पनाया आवश्यकत्वे मुख्येर्ऽथे पुनः श्रुतिकल्पनायाः प्राथमिकत्वात्तयैव नैराकाङ्क्ष्यात्पुनः श्रुतिकल्पनाया असंभवात् । यतो मुख्यार्थस्य प्राथमिकत्वेन तत्रैव श्रुतिकल्पनया नैराकाङ्क्ष्यम्, अतएव तदनुरोधेनार्थिकविधिं प्रकल्प्यापि तत्रैव विनियोगकल्पना, नतु गौणे । यथा "अश्विनोस्त्वा बाहुभ्यां राध्यासं" इत्यत्र प्रत्यक्षग्रहणविध्यभावेऽपि तद्विधिकल्पनया तत्रैव मुख्येर्ऽथे विनियोगो वक्ष्यत इत्याह अत एवेति ॥ ननु कथं प्रकरणे पूषदेवताया अभावे मुख्यार्थबाधे सति पूषानुमन्त्रणमन्त्रादीनां गौण्या वृत्त्याग्निरूपार्थपरतया गौणेर्ऽथे न विनियोग इत्याशङ्कां तत्राविनियोगप्रतिपादनेन निरस्यति यत्र त्विति ॥ प्रकरणेन दुर्बलेन लिङ्गबाधायोगान्न तत्र प्रकरण एव गौणार्थे विनियोगः- अपितु यत्र पूषा देवता चातुर्मास्ये तत्रैवोत्कर्षः- उपांशुयाजीययाज्यानां विष्ण्वादिदेवतायाः प्रकरणे अभावे उत्कर्षापत्तिं वारयितुं विरोधीत्युक्तम् । तत्राग्नेयादियागे निवेशासंभवेऽप्यश्रुतदेवतोपांशुयाजे देवताविधिकल्पनेन निवेशोपपत्तेः । अतएव वसन्ताद्यनुमन्त्रणमन्त्रवदुपांशुयाजे पूषदेवताविधिकल्पनानुपपत्तेराग्नेयादिषु गुणान्तरसत्त्वादुत्कर्ष एवेत्यर्थः । अत्रच वस्तुसामर्थ्यरूपस्य लिङ्गस्य सामान्यसंबन्धबोधकप्रमाणनिरपेक्षस्यैव विनियोजकत्वम् । यथार्ऽथज्ञानस्य क्रत्वङ्गत्वे, मन्त्रगतलिङ्गस्य तु तत्सापेक्षतया तत् । अन्यथा क्रत्वङ्गभूतेर्ऽथे मन्त्रविनियोगाभावे कर्मापूर्वसाधनत्वानपेक्षायां देवताया विनियोगापत्तेर्नैष्फल्यप्रसङ्गेण लिङ्गमात्रादङ्गत्वानुपपत्तेरिति सूचयितुं लिङ्गक्रमसामाख्यानादित्यधिकरणवक्ष्यमाणमुपजीव्यसामान्य संबन्धबोधकप्रमाणसत्त्वे इत्युक्तम् । अत एवोक्तं सांप्रदायिकैः यदन्तरेण यन्न संभवत्येव तस्य तदङ्गत्वं तदनपेक्षम् । यदन्तरेण यत्संभवति तस्य तदर्थत्वं सामान्यसंबन्धबोधकप्रमाणसापेक्षत्वमिति ॥ ततश्चास्य यद्यपि न प्रकरणं सामान्यसंबन्धबोधकं प्रमाणम्- तथापि यागानुमन्त्रणमिति समाख्यायास्तद्बोधकप्रमाणस्य सत्त्वात्तया क्रतुसंबन्धे सामान्यतोऽवगते लिङ्गेन द्वारविशेषविनियोगः क्रियत इति नात्रापि श्रुतिमन्तरेण गौणार्थविनियोगप्रसक्तिः । यद्यपि प्रकरणाद्दुर्बलेयं समाख्या- तथापि प्रबलेन लिङ्गेन तस्य बाधितत्वाल्लिङ्गेन पूषदेवताप्रकाशनार्थत्वेऽवगते तत्रानर्थक्यप्रसक्तौ अपूर्वसाधनत्वलक्षणातात्पर्यग्राहकतया उपयुज्यत इति प्रबललिङ्गोपष्टब्धत्वात्प्रबलेति भावः । तदुक्तम् "यागानुमन्त्रणानीति समाख्या क्रतुयायिनी । तस्माच्छक्त्यनुसारेण प्राप्तिस्तद्देवते क्रतौ" ॥ इति ॥ उत्कर्षस्यापीति ॥ केवलाग्निप्रकाशकस्य मनोतामन्त्रस्य केवलाग्निदेवत्ययागसंबन्धबोधकप्रमाणान्तरस्याभावाल्लिङ्गमात्रेण तत्रोत्कर्षस्यासंभवे प्रकरणावगतक्रतुसंबन्धनिर्वाहाय तत्रैवाग्निपदेनाग्नीषोमलक्षणया जघन्यार्थे विनियोग इत्यर्थः । यदात्वानर्थक्यतदङ्गन्यायसहकृतज्योतिष्टोमप्रकरणमेव ज्योतिष्टोमीयपश्वङ्गमेष इति सामान्यसंबन्धबोधकमिति लिङ्गादाग्नेयसवनीयपशावुत्कर्षः प्राप्नोतीत्यालोच्येत, तदातु "यद्यप्यन्यदेवत्यः पशुराग्नेय्येव मनोता कार्ये"ति वाक्ये तृतीयाद्यश्रवणेन श्रुतित्वासंभवाद्वाक्यस्यच लिङ्गबाध्यत्वेनोत्कर्षनिषेधप्राप्तावपि एवकारस्य कार्यैवेत्येवं व्यवहितान्वयेनैवकारश्रुत्या, अथवा वक्ष्यमाणरीत्या ब्राह्मणवाक्यत्वेन प्राबल्याल्लिङ्गबाधोपपत्त्या उत्कर्षनिषेधादुत्कर्षस्याप्यसंभव इति व्याख्येयम् । यद्यप्यस्य वाक्यस्य आग्नेयीपदसमभिव्याहृतैवकारेण वायव्ये पशौ चोदकप्राप्ताग्नेयमन्त्रस्य स्थाने आग्नेयमन्त्रप्रसक्तिरूपोहनिषेधकत्वोपपत्त्या नोत्कर्षनिषेधकत्वमित्यभिप्रेत्यैव "मनोतायां तु वचनादविकार" इति दाशमिकाधिकरणप्रवृत्तिः- तथाप्यस्य वाक्यस्योत्कर्षनिषेधकत्वेन प्राकरणिकफलार्थत्वसंभवेऽप्राकरणिकफलार्थत्वकल्पनायोगादुत्कर्षनिषेधकत्वमेव युक्तम् । दाशमिकाधिकरणं ज्योतिष्टोमे आग्नेयः पशुर्नेति कृत्वाचिन्तया द्रष्टव्यम् । अतएवोक्तं तन्त्ररत्ने "तथासत्यप्रसक्तोत्कर्षनिषेधायोगादुक्तवचनस्यानूहपरत्वमिति । अतो युक्तमुक्तं यथा मनोतादाविति ॥ प्रयोजनमुलपतृणच्छेदनेऽपि बर्हिर्देवसदनमिति मन्त्रः पूर्वपक्षे, सिद्धान्ते नेति स्पष्टत्वान्नोक्तम् ॥ इति प्रथमं मुख्यार्थ एव लिङ्गविनियोगाधिकरणम् ॥ (भाट्टदीपिका) (२ अधिकरणम् । ) (अ.३ पा.२ अधि.२) वचनात् ॥ यत्र तु गौणार्थे तात्पर्यग्राहकं वचनं विद्यते यथा अग्नौ, "कदाचनस्तरीरसीत्यैन्द्या गार्हपत्यमुपतिष्ठत" इत्यादौ, तत्र गौण एव गार्हपत्ये विनियोगः ॥ अथैन्द्येत्युपक्रमस्थ तद्धितश्रुत्या मुख्यसामर्थ्योज्जीवनाज्जघन्यद्वितीयाया एव तदनुरोधेन प्रतियोगित्वे लक्षणा गार्हपत्यसमीपे स्थित्वेति, गुणभूतप्रातिपदिक एव वा यज्ञसाधनत्वसादृश्याद्गौण्या गृहपतिमत्त्वयोगेन वेन्द्रप्रकाशकत्वम् । अस्तु वा रूढत्वादग्नेरेव धातुवाच्यसमीपस्थितिं प्रति कर्मत्वम्, नतु मन्त्रसाध्याभिधानं प्रति- तस्याशाब्दत्वात् । नच "उपान्मन्त्रकरण" इति स्मृत्या आत्मनेपदविधानेन धातोर्मन्त्रकरणार्थकत्वावगतेस्तस्याभिधानलक्षकत्वावगतिः- आत्मनेपदबलेन समीपस्थितेरभिधानप्रयोजन कत्वावगतेर्मन्त्रस्य स्वसाध्याभिधानाङ्गत्वसंबन्धेन समीपस्थितिविशेषणत्वोपपत्तेरभिधानलक्षणायां प्रमाणाभावात् । अतश्च शक्यार्थ एव समीपस्थितौ गार्हपत्यस्य कर्मत्वम्, इन्द्रस्य त्वार्थिकेऽभिधाने इति न विरोधः । यथा चास्य धातोः सकर्मकत्वं तथा कौस्तुभ एव प्रपञ्चितम् । अतः कथं मन्त्रस्य गौणेर्ऽथे विनियोग इति चेन्न- ऐन्द्येति तद्धितेनैकपदे विशेष्यतया प्रतिपाद्यमानस्य मन्त्रस्य चयनानुपयोगीन्द्राङ्गत्वबोधकत्वानुपपत्तेः । अतस्तस्य शक्यबोधकालीनेन्द्रप्रकाशकत्वानुवादत्वेनाप्युपपत्तेर्न द्वितीयादौ तद्बलेन लक्षणाश्रयणं रूढित्यागो वा । नच समीपस्थितिं प्रति अग्नेः कर्मत्वम्- तथात्वे तस्याभिधानं प्रत्यप्यङ्गत्वे उद्देश्यानेकत्वकृतवाक्यभेदापत्तेरात्मनेपदविरोधेन च धातुनैव स्वशक्यार्थविशिष्टाभिधानलक्षणावश्यम्भावाद्विशेष्यभूतेऽभिधान एव मन्त्रस्य करणत्वप्रतीतेर्गार्हपत्यस्य च चयनसंस्कार्यस्य कर्मत्वप्रतीतेरर्थाच्च सामीप्यप्रतियोगित्वेन तस्यैव ग्रहणोपपत्तेस्तात्पर्यग्राहकब्राह्मणानुरोधेन मन्त्रस्यैव गौण्या वृत्त्या गार्हपत्ये विनियोग इति सिद्धम् ॥ २ ॥ १७ ॥ इति द्वितीयं श्रुतिवशात्गौणेऽप्यर्थे मन्त्रविनियोगाधिकरणम् ॥ (प्रभावली) पूर्वत्र गौणसामर्थ्यस्य विनियोजकश्रुतिकल्पनया विनियोजकत्वनिराकरणेन लिङ्गस्य मुख्यार्थ एव विनियोजकत्वे उक्ते ऐन्द्यां लिङ्गस्य गौणेर्ऽथे विनियोजकश्रुतिसहायतयापि प्रसक्तस्य विनियोजकत्वाभावस्येहापवादकरणादापवादिकीमनन्तरसङ्गतिं तथा संशयं पूर्वाधिकरणसिद्धान्तेनैव पूर्वपक्षोत्थानात्पार्थक्येन पूर्वपक्षञ्च स्पष्टत्वादनुक्त्वा "वचनात्त्वि"ति यथासूत्रं सिद्धान्तमेव प्रतिजानीते यत्रत्विति ॥ अत्र भाष्यकारेण "निवेशनः सङ्गमनो वसूनां विश्वारूपाभिचष्टे शचीभिः । देव इव सविता सत्यधर्मेन्द्रस्य समरे वसूनामित्यैन्द्या गार्हपत्यमुपतिष्ठते" इत्युदाहृतम् । तदुपमानार्थीयेन नकारेणैन्द्रस्योपमानतया निर्देशादिन्द्रस्याप्राधान्यावगतेः "ध्रुवोध्वरस्तथा सोम आपश्चैवानिलो नलः । प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्तिताः । " इत्यनलशब्दवाच्यस्याग्नेः वसुत्वस्मरणादुक्तानां मध्येऽग्निर्नाम वसुरिन्द्र इव संग्रामे स्थितवानित्यग्निस्तुतिप्रतीतेः "वसूनां पावकश्चास्मी" ति चाग्नेरेव वसुश्रेष्ठत्वस्मरणात्तत्समीपेऽन्येषां वसूनां सङ्गमनाद्वसुसंगमनत्वेनाप्यग्नेरेव स्तुतिप्रतीतेरैन्द्रीत्वेनोदाहार्यत्वानुपपत्तेरयुक्त मित्युपेक्ष्य बलाबलाधिकरणभाष्यलिखितशाखान्तरपतितमैन्द्रमन्त्रमुदाहरति यथाग्नौ कदाचनेति ॥ ततश्च तस्य मन्त्रलिङ्गस्य स्वरसतो गार्हपत्यमिति द्वितीयाश्रुत्युपष्टम्भकतया सिद्धान्तविपरीतत्वान्नोदाहरणत्वम् ॥ यत्तु न्यायसुधाकृता बलाबलाधिकरणे श्रुत्या लिङ्गबाधस्य वक्ष्यमाणत्वान्मन्त्रस्य स्वरससामर्थ्यानालोचनेनैव देवतार्थतद्धितश्रुत्या प्राधान्यावगमात्"रामरावणयोर्युद्धमि"ति वच्चानन्यचरितत्वेनेन्द्रस्यापि इन्द्रोपमानरूपस्तुतिसंभवात्तदुदाहरणोपपत्तिः इत्युक्तम् । तन्मन्त्रस्य स्वरससामर्थ्यत्यागेन स्वस्यैव स्वोपमानकत्वकल्पनया गौणसामर्थ्यमादाय ऐन्द्रीत्वोपपादने तस्य तद्धितश्रुत्युपष्टम्भकत्वेन तद्धितश्रुत्यपष्टब्धलिङ्गेन कारकश्रुतिसंकोचानुपपत्तेः पूर्वपक्षायोगान्मन्त्रस्वरससा मर्थ्यालोचनेनाग्निप्रकाशकत्वस्यैवापत्त्या गौणार्थविनियोगरूपसिद्धान्तविपरीतत्वादयुक्तम् ॥ नच कदाचनेति पृथगुदाहरणे बलाबलाधिकरणेन पौनरुक्त्यम्- इह श्रुतिसहायेन गौणार्थेविनियोगे उपपादिते तत्र केवललिङ्गमात्रेण ऐन्द्यङ्गत्वमप्यस्तु इति शङ्काया निरसनीयत्वेन तत्परिहारोपपत्तेः, अत इदमेवोदाहृतं युक्तमिति भावः ॥ गार्हपत्य इति ॥ अग्नाविति शेषः । गार्हपत्यमिति द्वितीयाश्रुत्या विरोधं दर्शयितुं पूर्वपक्षी प्रत्यवतिष्ठते अथेति ॥ स्थित्वेतीति ॥ इतिशब्देन ऐन्द्रं प्रकाशयेदिति शेषपूरणं सूचितम् । गृहपतेरयमिति व्युत्पत्त्या गार्हपत्यशब्द इन्द्रमप्यभिवदितुं समर्थ इत्याह गृहपतिमत्त्वयोगेनेति ॥ गृहपतिसंबन्धित्वयोगेनेत्यर्थः ॥ ननु वाच्यस्य तिष्ठतिधात्वर्थस्याकर्मकत्वात्कथं तत्र कर्मत्वेनाग्नेरन्वय इत्यत आह यथाचास्येति ॥ "अकर्मकाच्चे" त्येतदुत्तरसूत्रेणाकर्मकात्तिष्ठतेरात्मनेपदविधानेनास्मिन्सूत्रे तिष्ठतिवाच्यस्याप्यर्थस्य सामीप्यरूपफलावच्छिन्नत्वेन सकर्मकत्वविवक्षणेन सामीप्यस्य प्रतियोगितासंबन्धेनाग्न्याश्रयत्वेनाग्नेः कर्मत्वेनान्वयोपपत्तिरिति कौस्तुभे प्रपञ्चितमित्यर्थः ॥ द्वितीयाश्रुत्या गार्हपत्यार्थत्वावगमेन न मुख्यार्थविनियोगसंभवः- योग्यताज्ञानाभावेऽपि प्रतिबन्धकीभूतायोग्यतानिश्चयाभावमात्रेण शब्दबोधस्य संभवेन श्रौतविनियोगोपपत्तेस्तस्यैव बलवतस्तात्पर्यग्राहकस्य सत्त्वेन मन्त्रगतैन्द्रशब्दे यज्ञसाधनत्वसादृश्यादिधात्वर्थायोगाद्वा जघन्यवृत्त्याश्रयणे बाधकाभावात् । नहि द्वितीयाश्रुत्या गार्हपत्याङ्गत्वबोधस्येव तद्धितश्रुत्या मन्त्रस्येन्द्राङ्गत्वबोधः संभवति । तद्धितोक्तस्य प्राधान्येन प्रतिपाद्यत्वरूपदेवतात्वस्य विशेष्यतया प्रतिपाद्यमन्त्रं प्रति विशेषणतया प्रतीयमानत्वेन विपरीतविशेषणविशेष्यभावकल्पनां विना इन्द्राङ्गत्वस्य शीघ्रमप्रतीतेरिन्द्रोद्देशेन मन्त्रविधावेकप्रसरताभङ्गापत्तेश्च, इन्द्रस्य चयनेऽनुपयोगेनोद्देश्यत्वानुपपत्तेश्च । अतस्तद्धितश्रुत्या द्वितीयाश्रुतिबाधायोगाद्गार्हपत्याभिधानार्थत्वमेव युक्तमित्यभिप्रेत्य दूषयति नेति ॥ अतस्तस्येति ॥ तद्धितस्येत्यर्थः । रूढित्याग इति ॥ गार्हपत्यशब्दस्य "संज्ञायां धेनुष्या" इत्यतः संज्ञायामित्यनुवृत्तौ "गृहपतिना संयुक्तेञ्यः" इत्यनुशासनेन ञ्यप्रत्ययान्तत्वेनाग्नौ रूढत्वप्रतीतेर्न त्याग इत्यर्थः ॥ यत्तु समीपस्थितिं प्रति गार्हपत्यस्य कर्मत्वमभिधानं प्रति इन्द्रस्येत्युक्तं तदनूद्य दूषयति नचेति ॥ तथात्व इति ॥ अस्मिंश्च पक्षे मन्त्रस्यौपचारिककरणत्वापत्तेः समीपस्थितेश्च गार्हपत्यसंस्कारार्थत्वे इन्द्राभिधानार्थत्वायोगान्मन्त्रस्य तद्द्वारा औपचारिककरणत्वस्याप्यनुपपत्तेरात्मनेपदानुरोधेन वा इन्द्राभिधानार्थत्वाङ्गीकारे गार्हपत्यस्याग्रे उपयोगेनेप्सितत्वात्सक्तुवदनीप्सितकर्मत्वाङ्गीकारे च उद्देश्यानेकत्वनिमित्तवाक्यभेदापत्तेस्तृतीयान्तं द्वितीयान्तञ्च पदं यथाश्रुतमङ्गीकृत्य आत्मनेपदतात्पर्यग्राहकानुरोधेन धातुनैव स्वशक्यार्थविशिष्टाभिधानलक्षणया तत्रैव गार्हपत्यस्य कर्मत्वेन मन्त्रस्यच करणत्वेनान्वयाङ्गीकारो युक्तः । गार्हपत्यस्यच साधनत्वेनोपयोगाभावेऽपि संस्कार्यत्वेन तत्सत्त्वादभिधानकर्मत्वोपपत्त्या तदनुरोधेन मन्त्रगतेन्द्रपदस्य गार्हपत्यपरत्वं कथञ्चिदाश्रित्य सिद्धः श्रुतिबलाद्गौणार्थविनियोग इत्यर्थः । प्रयोजनं स्पष्टत्वान्नोक्तम् ॥ इति द्वितीयं लिङ्गस्य श्रुतिबलाद्गौणार्थेऽपि विनियोजकत्वाधिकरणम् ॥ (ऐन्द्यधिकरणम्) (भाट्टदीपिका) (३ अधिकरणम् । ) (अ.३ पा.२ अधि.३) तथा ॥ दर्शपूर्णमासयोः हविष्कृदेहीतित्रिरवघ्नन्नाह्वयति इति श्रुतम् । तत्र नायं मन्त्र आह्वानाङ्गम्- तस्य "पत्न्येव हविष्कृदुपोत्तिष्ठति सा देवानभिद्रुत्यावहन्ती"ति वचनानुसारेणाभावप्रतीतेः । अत इति करणेनावघाताङ्गमेव । अतश्चास्मिन्वाक्ये त्रिरभ्यासपुंस्त्वमन्त्रविशिष्टावघातविधिरेव । पत्नीवाक्ये च गुणादेव कर्मान्तरविधिः । तयोश्चावघातयोर्व्रीहीनवहन्तीत्यनेन संस्कार्यसंबन्धेऽपि दृष्टार्थत्वाद्विकल्पः । पत्नीकर्तृकेऽवघाते चावरक्षोदिव इति मन्त्रः । अतश्चानेन वाक्येनावघाते गौण एवायं मन्त्रो विनियुज्यते । गौणत्वोपपादनं कौस्तुभे द्रष्टव्यम् । आह्वयतिश्च तदाचष्टे इत्येवं शक्यार्थबोधकालीनाह्वानप्रकाशनानुवाद इति प्राप्ते मुख्य एवाह्वाने विनियोगसंभवे मन्त्रस्याह्वयतिपदस्य च गौणत्वकल्पनायां प्रमाणाभावात् । मान्त्रवर्णिकविनियोगविधिकल्पनया सध्यासमित्यादिना ग्रहणादेरिवाह्वानस्यापि नियमेन प्राप्तत्वात् । पत्न्येवेत्यस्य तु नायमर्थो यत्स्वयमेवोत्तिष्ठति न त्वाहूतेति, अपितु पत्न्येव नान्येति । अतो नेदमपि तदभावबोधकम् । अतश्चाह्वाने मन्त्रस्य लिङ्गादेव प्राप्तत्वादाह्वानस्य च सहायार्थत्वेनावघातकाल एव प्राप्तेरवघ्नन्नित्यस्याप्यनुवादकत्वात्केवलं त्रिरभ्यासमात्रं विधीयते, त्रिरभ्यासपुंस्त्वविशिष्टावघातसमानकालतैव वाह्वानोद्देशेन विधीयत इति न गौणेऽवघाते विनियोगः ॥ ३ ॥ १८ ॥ इति तृतीयं हविष्कृदधिकरणम् ॥ (प्रभावली) दर्शपूर्णमासयोरिति ॥ सिद्धान्ते मन्त्रस्य लिङ्गादाह्वानाङ्गत्वे सामान्यसंबन्धबोधकप्रमाणप्रदर्शनाय दर्शपूर्णमासयोरित्युक्तम् । हविष्कृदेहीति ॥ देवानामर्थे या हविः संपादयति सा पत्नी हविष्कृत्तामेनां संबोध्य अध्वर्युरेहीति ब्रूते । तमिमं मन्त्रमध्वर्युस्त्रिरुच्चार्यावघातं कुर्वन्नाह्वयतीत्यर्थः । अत्रच यथा श्रुत्या पूर्वाधिकरणे गौणार्थविनियोगो मन्त्रस्योक्तः, तद्वदेव वाक्येनापि तत्र प्रसक्तस्य विनियोगस्योहापवादकरणादापवादकीमनन्तरसङ्गतिञ्च स्पष्टत्वादनुक्त्वा पूर्वसिद्धान्तहेतुपरसूत्रगतं तथाशब्दं व्याख्यास्यन् पूर्वपक्षमाह तत्रेति ॥ "पत्न्येव हविष्कृदुपोत्तिष्ठति देवानृषीन् पितॄन् साभिद्रुत्याऽवहन्तीऽऽति वाक्यान्तरे पत्नी स्वयमेवोत्तिष्ठति नाहूतेत्यर्थकैवकारेण पक्षप्राप्ताह्वाननियमाभावप्रतीतेराह्वानविध्यन्तरस्यान्यथासिद्धस्यादर्शनादविहिताह्वानस्मारकतया मन्त्रस्याङ्गत्वेन विधानानुपपत्तिं तावद्दर्शयति तस्य पत्न्येवेति ॥ एतेन मन्त्रे त्रिरभ्यासविधेः सहायार्थत्वात्तस्य प्राप्तावघातकालानुवाद इत्यपि अपास्तम्- आह्वानाङ्गतया मन्त्रस्याप्राप्तेस्तत्र त्रिरभ्यासवृत्त्यनुपपत्तेः काललक्षणापत्तेश्च । अतः परिशेषात्"लक्षणहेत्वोः क्रियाया" इति सूत्रेण प्रयोजकत्वापरपर्यायहेतावपि शतृप्रत्ययस्मृतेरभिचरन्यजतीतिवन्मन्त्रस्यावघातभावनाङ्गत्वमेव- कृदुपात्तभावनायामपि कारकान्वयस्य व्युत्पन्नत्वे सुतरामितिकरणपरामृष्टमन्त्रस्य करणतयान्वयोपपत्तेरित्यभिप्रेत्याह अत इति ॥ प्राप्तावघातोद्देशेन त्रिरभ्यासमन्त्रयोर्विधाने वाक्यभेदापत्तिं परिहरति अतश्चेति ॥ अवघातस्य वितुषीभावपर्यन्तमनुष्ठानावश्यकत्वेन तत्र त्रिरभ्यासविध्यनुपपत्तावपि तत्र मन्त्रद्वारा पुंस्त्वस्येव क्रियान्वयोपपत्तेः शाखाभेदेन क्वचिन्त्रिरभ्यासयुक्तमन्त्रपाठेन त्रिरभ्यासप्राप्तावपि शाखान्तरे सकृत्पाठेनाप्याम्नानान्नियमविधया त्रिरभ्यासादिविशिष्टावघातविधिरेव । नह्यत्र पत्नीवाक्येनावघातः प्राप्यते- तत्र समाख्याप्राप्ताध्वर्युकर्तृकत्वस्य पत्नीकर्तृकत्वेन बाधेनावघ्नन्निति पुंस्त्वानुवादानुपपत्तेः । अतो विशिष्टविधानान्न वाक्यभेद इत्यर्थः । अतएव गुणात्पत्नीवाक्येऽवघातान्तरविधिरित्याह पत्नीवाक्ये चेति ॥ अत्रच "विधिकोपश्चोपदेशे स्या" दिति सिद्धान्तगुणसूत्रेण मन्त्रस्यावघाताङ्गत्वे "अव रक्षो दिवः सपत्न" मिति मन्त्रान्तरस्यापि परिहरति पत्नीकर्तृकेति ॥ एवञ्च आह्वयतिपरलिङ्गविशिष्टावघातविधिः, धातुराख्यातांशश्चानुवाद इत्यभिप्रेत्योपसंहरति अतश्चेति ॥ ननु अवघातस्याचेतनस्य हविष्कृत्त्वानुपपत्तेः सुतराञ्चेति शब्दार्थान्वयानुपपत्तेरवघाते मन्त्रस्यासामर्थ्यात्कथं विनियोग इत्यत आह गौण एवायमिति ॥ गौणत्वोपपादनमिति ॥ अचेतने स्वातन्त्र्यलक्षणकर्तृत्वासंभवेऽपि स्थालीपचतीतिवद्वैवक्षिकेण स्वातन्त्र्येण कर्तृत्वोपपत्त्या हविष्कृत्त्वसंभवात्तत्रैव चेतनत्वमारोप्य अवघात त्वमेहि संपन्नो भवेत्यर्थेन हविष्कृत्स्थालीसंबन्धिहविःसंपत्तिहेतुलक्षणयोगेन हविष्कृदेहीत्यनेनावघातप्रकाशनोपपत्तिरिति कौस्तुभे द्रष्टव्यमित्यर्थः । मन्त्रस्याह्वानानङ्गत्वे आह्वयत्यन्वयायोगशङ्कापरिहारायाह आह्वयतिश्चेति ॥ हविष्कृदेहीति मन्त्रेणैहीतिशब्दोच्चारणादध्वर्युराह्वानमाचष्ट इत्यर्थे "तत्करोति तदाचष्टे" इति स्मृत्या णिचं व्युत्पाद्याह्वयतिप्रयोगोपपत्तेः शक्यार्थबोधकालीनाह्वानप्रकाशनानुवादादाह्वयत्यन्वयोपपत्तिरित्यर्थः ॥ वचनस्य मुख्याह्वानसंबन्धेनाप्युपपत्तेः मुख्यविशेष्यभूताह्वानभावनासंबन्धस्याभ्यर्हितत्वात्त्रिरित्यस्यावघातेऽन्वयानुपपत्त्या अश्रुतमन्त्रपाठक्रियाविषयत्वापत्तेः धातोः साधुत्वपारार्थ्यविशिष्टविधिगौरवाद्यापत्तेः विना कारणमाख्यातस्याचष्ट इत्यर्थलक्षणापत्तेर्नावघाते गौणे विनियोग- किन्तु आह्वान एवेत्यभिप्रेत्य सिद्धान्तमाह मुख्य एवेति ॥ आह्वानस्याविहितत्वान्न तदङ्गत्वेन मन्त्रविधिः संभवतीत्याशङ्कामपाकरोति मान्त्रवर्णिकेति ॥ यथा सोमपात्रमगृहीत्वापि सोमभक्षणप्राप्ते "रश्विनोस्त्वा बाहुभ्यां सध्यास" मिति मन्त्रवर्णप्रकाश्यत्वानुपपत्त्या ग्रहणनियमविधिं प्रकल्प्य तत्र मन्त्रविनियोगः कल्प्यते, एवमिहापि तत्प्रकाश्यत्वानुपपत्त्या आह्वाननियमविधिकल्पनया आह्वानस्य विधेयत्वावगमात्तदङ्गत्वेन मन्त्रविधानोपपत्तिरित्यर्थः । एतेन नित्यप्राप्तत्वेऽपि प्रथनादिवदध्वर्युकर्तृकत्वसिद्ध्यर्थमाह्वानस्याप्यत्र विधिरिति न्यायसुधाकारोक्तं अपास्तम्- विधेयान्तरसत्त्वे संभवत्प्राप्तिकायाः क्रियाया विधौ गौरवात्, मन्त्रपाठस्याध्वर्युकर्तृकत्वे पृथक्प्रयत्नानापाद्ये आह्वानेऽध्वर्युकर्तृकत्वस्याप्यर्थतः प्राप्तेश्च । प्रथनस्यतु प्रकाशरूपमन्त्रव्यापारतोऽत्यन्तभिन्नत्वात्क्रियान्तर रूपत्वेनमन्त्रस्याध्वर्यवसमाख्ययाध्वर्युकर्तृत्वनियमेऽपि न तत्करणत्वेनाध्वर्यवनियमः सिध्यति । आह्वानस्यतु परागमनानुकूलस्वाभिप्रायप्रकाशनरूपत्वात्तस्य चेह मन्त्रव्यापाररूपत्वेन मन्त्रोच्चारयितृ व्यतिरिक्तेनानुष्ठातुमेवाशक्यत्वान्मन्त्रस्याध्वर्युकर्तृकत्वेनैव आह्वानस्य तत्कर्तृकत्वसिद्धिरिति वैषम्यान्न तत्सिध्द्यर्थमपि विधिरावश्यक इत्यर्थः ॥ पत्न्येवेत्येवकारेणाह्वाननियमनिवृत्तिप्रतीत्याशङ्कां निरस्यति पत्न्येवेति ॥ नान्येति ॥ एतेन पत्न्या वाक्यान्तरेण कर्तृत्वेन विधानात्समाख्याप्राप्ताध्वर्युकर्तृकत्वस्य बाधावगतेरध्वर्योरुलूखलकृष्णाजिनानुत्सर्गविधानात्तद्द्वारान्वारम्भकत्रृत्वेऽपि कर्तृत्वोपचारेण तत्कर्तृकत्वं सूचितम् । सहायार्थत्वेनेति ॥ पत्न्या बहुपदार्थानुष्ठानेन श्रान्तस्याध्वर्योरवसरदानेन सहायत्वादन्यपदार्थकालेऽपि तत्प्राप्नोति, तथापि हविष्कृत्त्वेन तदाह्वानस्य हविष्करणार्थत्वप्रतीतेस्तस्य चावघातमारभ्य प्रवृत्तेरवघातकाल एव प्राप्तत्वादनुवाद इत्यर्थः । यद्यप्यवघ्नन्नित्यत्र काललक्षणाऽपतति, तथापि "लक्षणहेत्वोः क्रियायाः" इति सूत्रेण शतुःऽशयाना भुञ्जते यवनाःऽ इत्यत्रेव लक्षणार्थत्वप्रतीतेः अवघातकर्तृत्वावस्थापन्नस्याह्वानकर्तृत्वावगतेरन्वारम्भद्वारा अध्वर्युकर्तृकवर्तमानावघातस्य कालिकसंबन्धेनाह्वानचिह्नत्वप्रतीतेरवघातकाले आह्वयतीत्यर्थात्काललक्षणा शतृप्रत्ययोपात्तलक्षणत्व घटकतयानुशासनशिष्टत्वान्न दोषावहा ॥ वस्तुतस्तु अनुत्सर्गमात्रेणावघातकर्तृत्वासंभवादन्वारम्भद्वारा तदाश्रयणेऽवहन्तौ लक्षणापत्तेर्नायं लक्षणे शतृप्रत्ययः, किन्तु हेतावेव । ततश्चावघातार्थमाह्वयतीत्यर्थादाह्वानकर्तृत्वसमानाधिकरणावघातकर्तृत्वं प्रयोजकत्वरूपमेवाश्रयितुं युक्तमित्यवघातफलाह्वानस्यावघातकाल एव प्राप्तेर्विनैव लक्षणामवघातं कारयन्नाह्वयतीत्यर्थे न कश्चिद्दोष इति भावः ॥ यत्तु प्रकाशकाराणामन्वारम्भविधानेनावघातेऽध्वर्युकर्तृत्वोपपादनं तत्, कस्मिंश्चिदपि सूत्रे पत्न्यान्वारम्भविध्यदर्शनादयुक्तमित्युपेक्षितं पूज्यपादैः ॥ मम तु प्रतिभाति त्रिरवघ्नन्निति सिद्धानुवादेनावघाते अध्वर्योः कर्तृत्वाभ्यनुज्ञानादवघातं कुर्वतैवाहूतया पत्न्या द्वितीयावघातानुष्ठानोपपत्तेरेवकारस्य सहायमात्रनिषेधकत्वेनोभयकर्तृत्वाविरोध एव कात्यायनसूत्रसंवादी युक्तः । तावतापि गौणेऽवघाते नमन्त्रविनियोग इति मीमांसकसिद्धान्तस्याक्षतिः । अतएव कातीयानां पूर्वमध्वर्युकर्तृकमवहननमपरं चाह्वानोत्तरं पत्नीकर्तृकं चेत्यनुष्ठानं दृश्यते । एवञ्च शतृप्रत्ययस्य लक्षणत्वार्थादिकल्पनमपि नाश्रितं भवतीति । आवितुषीभावमवघातानुष्ठाने मध्ये सहायार्थमाह्वानं दृष्टार्थमपि भवतीति ॥ त्रिरभ्यासमात्रमिति ॥ सोऽपिच क्रियाभ्यावृत्तिगणनार्थककृत्वसुच्प्रत्ययान्तत्रिशब्दबलादाह्वान क्रियायामेव विधीयते । तत्रच मन्त्रस्य वेदिप्रोक्षणमन्त्रन्यायेन सहकृत्पाठे प्राप्तेऽपि प्रोक्षणवदाह्वानस्य मन्त्रपाठातिरिक्तप्रयत्नानापाद्यत्वेनार्थान्मन्त्रस्यैव त्रिरावृत्तिः फलति । एतेन यत्न्यायसुधाकृता व्यवहितसंबन्धमादाय मन्त्रस्यैव त्रिरावृत्तिविधानमुक्तं तत् अपास्तम्- त्रिरभ्यासस्य शब्दतो व्यवहितस्यापि सुच्प्रत्ययश्रुत्यैव कारकविभक्तिश्रुत्येवाह्वानक्रियासंबन्धलाभादव्यवहितेनापि मन्त्रेण संबन्धानुपपत्तेः । अत आह्वानस्य दृष्टार्थत्वाल्लोकवदेव द्विः त्रिश्चतुर्वापि प्राप्तौ त्रिरभ्यासांशेऽपि नियमविधित्वलाभान्त्रिरभ्यास आह्वाने विधीयत इत्यर्थः ॥ सिद्धान्तमुपसंहरति इतीति ॥ एवञ्च गौणार्थविनियोगस्य वाक्यकृतस्य लिङ्गेन बाधान्मुख्य एवार्थे विनियोगः । ऐन्द्यां तु श्रुत्या लिङ्गबाधाद्गौणार्थे विनियोग इति सिद्धमित्यर्थः । प्रयोजनं पूर्वपक्षे पत्नीकर्तृकस्याध्वर्युकर्तृकावघातस्यच विकल्पे सति हविष्कृन्मन्त्रोऽध्वर्युकर्तृकावघाते "अव रक्षो दिव" इति पत्नीकर्तृक इति व्यवस्था, सिद्धान्ते त्वेकस्मिन्नेव पत्नीकर्तृकावघाते "अव रक्षो दिव" इति मन्त्रः, हविष्कृन्मन्त्रस्त्वाह्वाने इति स्पष्टत्वान्नोक्तम् ॥ इति तृतीयं हविष्कृदधिकरणम् ॥ (भाट्टदीपिका) (४ अधिकरणम् । ) (अ.३ पा.२ अधि.४) तथोत्थान ॥ सोम्.ए, "उत्तिष्ठन्नन्वाहाग्नीदग्नीन्विहरे"ति । तथा "व्रतं कृणुतेति वाचं विसृजति । " दर्शपूर्णमासयोः, "प्रणीताः प्रणेष्यन्वाचं यच्छति तां स हविष्कृताविसृजती"ति श्रुतम् । तत्रापि पूर्ववदेव मन्त्राणां मुख्येर्ऽथे विनियोगो नतु गौणयोरुत्थानवाग्विसर्गयोः । प्रबलस्यापि ब्राह्मणवाक्यस्य कालविधायित्वेनाप्युपपत्तौ गौणत्वतात्पर्यग्राहकत्वाभावात् । नच लक्षणा- शतृप्रत्ययस्य कालिकसंबन्धेन लक्षणार्थत्वमङ्गीकृत्य श्रुत्यैवान्वयोपपत्तेः । अतश्चोत्थानकाले विहरणमन्त्रः पठनीय इति कालविधिरेवायम् । व्रतं वृणुतेत्यत्रेतिकरणस्यापि मन्त्रस्वरूपमात्रपरत्वात्कालिकसंबन्धस्यैव संसर्गविधया भानोपपत्तेर्न लक्षणा । हविष्कृद्वाक्ये तृतीयायास्तु वाग्यमापेक्षितावधिसमर्पकत्वेन तदेकवाक्यतोपपत्तौ वाक्यभेदे प्रमाणाभावादित्थंभूतलक्षणार्थतावाङ्गीकृत्य कालविधिपरत्वम् । अतश्च तद्वाक्ययोः पाठक्रमावगततत्तन्मन्त्रपाठकाले वाग्विसर्गः कर्तव्य इति सोऽपि तत्र कालविधिरेव ॥ ४ ॥ १९ ॥ इति चतुर्थमुत्थानाधिकरणम् ॥ (प्रभावली) उत्तिष्ठन्निति ॥ बहिष्पवमानदेशादुत्तिष्ठन्नित्यर्थः । सामान्यसंबन्धकारिप्रमाणसत्त्वसूचनाय सोम इत्युक्तम् । विहरेति ॥ इतिकरणेन प्रभृत्यर्थकेन "बर्हिः स्तृणाहि, पुरोडाशानलङ्कुरु, पशुं नो देही" त्यन्तस्य संग्रहः । "व्रतं कृणुतेती" तिशब्दो मन्त्रस्वरूपपरः । सौत्रविसर्गशब्देन "वाचं विसृजती"तिवदन्यस्यापि विसर्गस्योपादानसंभवादेकादशे भाष्ये "वाग्विसर्गो हविष्कृता बीजभेदे तथा स्या" दित्यधिकरणे हविष्कृद्ग्रहणं च काललक्षणार्थमित्युक्तम् । तथा "आह्वानमपीति चेत्न कालविधिश्चोदितत्वादि" त्युक्त्वा सूचितत्वाच्चात्रभाष्येऽनुदाहृतमप्यन्यदुदाहरति दर्शपूर्णमासयोरिति ॥ तां नियमितां वाचं हविष्कृदेहीति मन्त्रपाठकाले विसृजतीत्यर्थः । तत्र किमनयोर्वचनयोरुत्तिष्ठन्निति वाचं विसृजतीति चोद्दिश्यानयोर्मन्त्रयोर्विधानादनयोर्मन्त्रयोर्गौणोत्थानवाग्विसर्गयोर्विनि योगः, उत मन्त्रयोर्लिङ्गादग्निविहरणव्रतकरणरूपमुख्यार्थे विनियोगः उत्थानव्रतमन्त्रयोः कालार्थत्वेनोपादानमिति संशयं वक्ष्यमाणत्वेनातिदेशिकीं सङ्गतिं पूर्वाधिकरणपूर्वपक्षत्वात्पूर्वपक्षञ्च स्पष्टत्वादनुल्लिख्याऽतिदेशिकसूत्रानुरोधात्सिद्धान्तमेवाह तत्रापीति ॥ पूर्ववदेवेत्यनेन सौत्रतथाशब्दसूचिता आतिदेशिकी सङ्गतिर्दर्शिता । तत्र पूर्वत्र मुख्यक्रियान्तरसत्त्वात्तस्याश्च साधुत्वमात्रार्थत्वे प्रमाणाभावादवघ्नन्नित्यस्य लक्षणां विनापि हेतुत्वाद्यर्थतयोपपत्तेस्त्रिरभ्यासस्यच विधेयान्तरसत्त्वेन प्रबलस्यापि ब्राह्मणवाक्यस्यान्यथोपपत्तिसंभवाद्युक्तो लैङ्गिको विनियोगः, प्रकृतेतु विधेयान्तराभावे उत्तिष्ठन्नितिशतृप्रत्ययस्य लक्षणार्थत्वमङ्गीकृत्य कालस्यैव तव मते विधेयत्वाद्विधौ लक्षणापत्तेरुत्थानस्यच सामर्थ्यात्करिष्यमाणदेशान्तरविहितकार्यार्थत्वेन कृतार्थस्य मन्त्रपाठार्थत्वायोगेन शतृप्रत्ययस्य कारणत्वरूपहेतुत्वार्थकत्वासंभवादगत्या फलत्वरूपहेतुत्वार्थकत्वमङ्गीकृत्य मन्त्रपाठस्यैव गौणसामर्थ्येनोत्थानाङ्गत्वं युक्तम् । संभवतिचानुत्थितेनाग्नीनामेधितुं विहर्तुं वा शक्यत्वादुत्थानस्याग्नीन्धनविहरणादिहेतोः स्वातन्त्र्यविवक्षया मुख्यतत्कर्तृत्वोपपत्तेरग्नीच्छब्देनाभिधानम् ॥ नचाध्वर्यूत्थानस्याग्नीध्रकर्तृकाग्नीन्धनादिसाधनत्वायोगात्तन्निमित्त कर्तृत्वविवक्षानुपपत्तिः- विहरेत्यस्य प्रैषत्वे सति "प्रैषेषु पराधिकारा" दिति न्यायेनाध्वर्युकर्तृकताया बाधेऽपीह पूर्वपक्ष इतिकरणरूपवाक्यावगतोत्थानाङ्गत्वेन प्रैषत्वाभावेन आग्नीध्रकर्तृत्वाप्राप्त्या समाख्याप्राप्ताध्वर्युकर्तृकत्वस्यैव प्राप्तेर्बाधकाभावात् । अतएव अग्निविहरणादिसाध्याभावाल्लोटः प्राप्तकालतार्थतामङ्गीकृत्याग्निविहरणस्य प्राप्तः काल इत्यर्थकतया "अग्नीन्विहरे" त्यस्याप्युपपत्तिः ॥ व्रतवाक्येतु शतृप्रत्ययस्याप्यभावादितिकरणस्य वाक्यत्वेन लिङ्गापेक्षया दुर्बलस्यापि ब्राह्मणवाक्यत्वेन प्राबल्याद्युक्तमेव वाग्विसर्गाङ्गत्वम् । तत्रापि यथा भक्षानुवाके "वाग्जुषाणा सोमस्य तृप्यत्वि"ति भक्षयितृगतं तृप्तिकर्तृत्वं तृप्तिहेत्वास्यगतायां वाच्युपचरितं तथा "कृवि हिंसायां" इति कृविधातोर्वाच्यहिंसागतनाशकत्वसाम्याद्गौण्या भक्षणावगतेः यजमानपुरुषगतं व्रतशब्दवाच्यकष्टवृत्त्यर्थपयोयवाग्वादिभक्षणकर्तृत्वं भक्षणहेत्वास्यगतायां वाचि शक्यमुपचरितुम् । बहुवचनञ्च वाचः शब्दात्मकत्वाच्छब्दस्यच ताल्वादिपृष्ठस्थानेष्वभिव्यक्तेस्ताल्वाद्यधिष्ठानभेदाभिप्रायेणापि शक्यं योजयितुम् । लोटश्च वाचोऽप्रेष्यत्वेन प्रैषार्थत्वासंभवेऽपि पूर्ववदेव प्राप्तकालतार्थताङ्गीकाराथे वाक्व्रतं भक्षयितुं तव प्राप्तः काल इत्यर्थेन संभवत्येव गौणार्थे वाग्विसर्गे विनियोग इति विशेषाशङ्कया संभाव्यमानं पूर्वपक्षं निराकर्तुमाह नतु गौणयोरिति ॥ इतिकरणस्येति ॥ तस्याव्ययत्वेन लुप्तविभक्तिकत्वाच्छक्त्या करणत्वानुक्तेः लक्षणायाञ्च कालिकसंबन्धावच्छिन्नसप्तम्यर्थलक्षणाया एव युक्तत्वान्नानपेक्षिताङ्गाङ्गिभावपरत्वाश्रयणं युक्तमित्येतन्मन्त्रपाठकाले वाचं विसृजतीत्यर्थ एवेत्यर्थः । एतेन इतिकरणस्य श्रुतित्वमङ्गीकृत्य पूर्वपक्षे श्रुत्या गौणे मन्त्रविनियोग इति न्यायसुधोक्तं अपास्तम् । इत्थंभूतलक्षणेति ॥ हविष्कृन्मन्त्रपाठज्ञाप्यत्वस्यैव विसर्गे उपपत्तेर्न स्वातन्त्र्येण तत्र करणतया मन्त्रविधानं युक्तमित्यर्थः । एतच्च इत्थंभूतलक्षणार्थत्वाङ्गीकरणं सहशब्दाभावेऽपि सिद्धान्तोपपत्तिप्रदर्शनमात्रार्थम्, वस्तुतस्तु सहशब्दश्रवणेन तद्योग एव तृतीयोपपत्तेर्मन्त्रपाठसमकालीनत्वरूपसाहित्यस्यैव प्रतीतेः न मन्त्रकरणत्वाशङ्कापीति ध्येयम् । अतश्चोत्तरपदार्थविधिपाठक्रमेण यथोत्थानस्य कालो निर्ज्ञातस्तथैव मन्त्रपाठक्रमेण व्रतहविष्कृन्मन्त्रयोरपि निर्ज्ञात इति तत्र तत्राप्राप्तकालविधानमेवेत्युपसंहरति अतश्चेति ॥ यद्यपि चाह्वानस्य मन्त्रपाठातिरिक्तपृथक्प्रयत्नानापाद्यत्वेनान्यथानुपपत्त्या तत्त्यागार्थं वाग्विसर्गः प्राप्नोत्येवेत्यनुवादत्वमेव युक्तम्, नतु कालविधित्वम्- तथापि तन्मात्रांशे वाग्यमबाधेऽपि तदुत्तरमपि प्रसक्तस्य निवृत्त्यर्थमवधिरूपकालविधित्वमावश्यकम् । यद्यपिच पूर्वत्र कालानुवादादिहच विधेयत्वात्तत्र पूर्वाधिकरणतातिदेशार्थता तथाशब्दोक्ता युज्यते- तथापि गौणे न विनियोगः किन्तु मुख्ये इत्येतावता साम्येन तदुपपत्तिरिति ज्ञेयम् ॥ प्रयोजनं पूर्वपक्षे अग्नीन्मन्त्र उत्थानात्पूर्वं प्रयोज्यः । एवं व्रतहविष्कृन्मन्त्रावपि वाग्विसर्गात्पूर्वं प्रयोज्यौ- करणत्वात्, सिद्धान्ते तु उत्थानकाले अग्नीन्मन्त्रः, व्रतहविष्कृन्मन्त्रपाठसमकालं वाग्विसर्ग इत्यादि स्पष्टत्वान्नोक्तम् ॥.॥ । इति चतुर्थमुत्थानाधिकरणम् ॥ (भाट्टदीपिका) (५ अधिकरणम् । ) (अ.३ पा.२ अधि.५) सूक्तवाके ॥ दर्शपूर्णमासयोः "सूक्तवाकेन प्रस्तरं प्रहरती"ति श्रुतम् । तत्र सूक्तवाकपदवाच्यस्य मन्त्रस्य इष्टदेवताप्रकाशनेन कृतार्थत्वात्प्रस्तरप्रहरणस्य चोपयुक्तप्रस्तरप्रतिपत्तित्वेन कृतार्थत्वात्"दर्शपूर्णमासाभ्यामिष्ट्वा सोमेन यजेते"तिवत्कालार्थः संबन्धः । तृतीया चेत्थंभूतलक्षणपरा सती सूक्तवाकस्य कालिकसंबन्धेन प्रहरणोपलक्षणत्वेनान्वयं बोधयन्ती नानुपपन्ना । न चैवं लक्षणा- तस्या अपि आनुशासनिकत्वेन शक्यत्वात् । अतश्चानुयाजोत्तरं सूक्तवाकपाठात्तत्कालविशिष्टं प्रस्तरोद्देशेन प्रहरणमेव विधीयते, न तु सूक्तवाकस्य प्रहरणाङ्गत्वमिति प्राप्ते प्रचुरप्रयोगाल्लाघवाच्च करणत्व एव तृतीयायाः शक्तिर्नतु इत्थंभूतलक्षणे- तस्यानुशासनिकत्वेऽपि लाक्षणिकत्वेनाप्युपपत्तेः । अतश्च श्रुत्या प्रहरणाङ्गत्वस्याप्यवगतेः प्रहरतिर्मान्त्रवर्णिकदेवताकल्पनया आश्रयिकर्मरूपहोमलक्षको न विरुध्यते । अत एव सूक्तवाकएव याज्येति यागलिङ्गमपि सङ्गच्छते । यद्यपि च नास्य मन्त्रत्वादिवदभियुक्तप्रसिद्धिविषयत्वाख्यं मुख्यं याज्यात्वं संभवति, एवकारोपबद्धत्वेनैव लिङ्गस्य याज्यात्वासाधकत्वात्- तथापि यागसाधनत्वमात्रेण याज्यात्वव्यपदेशाद्यागलिङ्गत्वम् । अतश्च श्रुत्या मन्त्रस्य प्रहरणाङ्गत्वेऽपि मुख्यसामर्थ्यस्य नात्र बाधः- प्रहरणेऽपि तदुपपत्तेः ॥ ५ ॥ २० ॥.॥ । इति पञ्चमं सूक्तवाकाङ्गताधिकरणम् ॥ (प्रभावली) दर्शपूर्णमासयोरिति ॥ मन्त्रस्य सामान्यसंबन्धबोधकप्रमाणप्रदर्शनार्थमेतदुक्तम् । "इदं द्यावापृथिवी मद्रमभू"दित्यादि "नमो देवेभ्य" इत्यन्तो निगदरूपो मन्त्रः सूक्तवाकस्तस्यच सूक्तवाकत्वमग्रे व्यक्तीकरिष्यते । तेन मन्त्रेण प्रस्तरं दर्भमुष्टिमग्नौ प्रक्षिपतीति वाक्यस्यार्थः ॥ तत्र गौणसामर्थ्यस्य श्रुतिसहायतया विनियोजकत्वेऽभिहिते मुख्यसामर्थ्यस्यापि तत्सहायतानिरूपणेन पूर्वोक्तस्य कालार्थसंयोगस्येहापवादकरणेनच पादाध्यायासङ्गती तथा सूक्तवाकस्य कालोपलक्षणतयान्वयेन कालार्थः संबन्धः होत्रास्मिन्मन्त्रे पठ्यमाने तत्पाठकाले प्रस्तरं प्रहरेदिति, अथवा सूक्तवाकस्य करणतयान्वयेन प्रहरणाङ्गमिति संशयं च स्पष्टत्वादनुक्त्वा पूर्वपक्षमेवाह तत्रेति ॥ इष्टदेवतेति ॥ आज्यभागानूयाजान्तेषु कर्मसूद्दिष्टा अग्न्यादयो देवता इत्यर्थः । उपयुक्तेति ॥ "प्रस्तरेजुहूमासादयति सर्वा वा स्त्रुच" इति वाक्येन स्त्रुग्धारणे उपयुक्तप्रस्तरप्रतिपत्तित्वेनेत्यर्थः । कृतार्थत्वमेव ह्याकाङ्क्षाविरहसंपादनेनाङ्गाङ्गिसंबन्धविघटक मित्यतस्तमेव सूत्रोपात्ततया हेतुमाह कृतार्थत्वादिति ॥ एवञ्च चातुर्थिकन्यायेन कालार्थसंबन्धं दृष्टान्तव्याजेन साधयति दर्शपूर्णमासाभ्यामिति ॥ यद्यप्यत्र दृष्टान्त इव कालार्थसंबन्धबोधकः क्त्वाप्रत्ययो नास्ति- तथापि कृतार्थतैव पूर्वोक्तरीत्या कालार्थतापादने हेतुः, क्त्वाप्रत्ययस्तु कालविशेषे पौर्वापर्यरूपे नियामकमात्रमिति न दोषः । कथं तर्हि करणत्वपरतृतीयोपपत्तिरित्यत आह तृतीया चेति । "इत्थंभूतलक्षणे तृतीये" त्यनुशासनेन गमकत्वरूपलक्षणार्थत्वेन सूक्तवाकवृत्तिगमकत्वाभिधानात्तस्यच तत्कालीनत्वसंपादनेन संभवात्तृतीयोपपत्तिरित्यर्थः ॥ लक्षणत्वार्थत्वे लक्षणापत्तिं निरस्यति नचैवमिति ॥ एतेन यत्ज्ञानजनकत्वरूपलक्षणत्वाभिधानेनैव ज्ञानक्रियाया उपात्तत्वादनुपात्तज्ञानरूपक्रियाद्वारा क्रियासंबन्धस्योपात्तभावनानिरूपितकरणत्वापेक्षया विलम्बितत्वेन कारकविभक्त्यपेक्षया इत्थंभूततृतीयाया दौर्बल्यं पार्थसारथ्यादिभिरुक्तं तत् अपास्तम्- नापि गमकत्वस्याकारकत्वात्धात्वर्थान्वयप्रतीतेः प्रधानभूतभावनानिरूपितकारकत्वापेक्षया दौर्बल्यम्- अकारकस्यापि निमित्तादेरनुष्ठाप्यत्वसंबन्धेन भावनान्वयवद्गमकत्वस्याप्येककार्यकारणभावकल्पनालाघवानुरोधेन स्वजन्यभावनाज्ञानविषयतासंबन्धेन भावनान्वयोपपत्तेस्तत्कल्प्यत्वादिति भावः ॥ एवञ्च पूर्वोक्तप्रैषमन्त्रवदिह प्रकरणे मन्त्रस्यान्वयानुपपत्तेर्न तदङ्गत्वं मन्त्रस्य, नहि "इदं हविरजुषतावीवृधत महो ज्यायोऽकृते"ति मन्त्रभागस्य पुरोडाशसेवया वृद्धोऽग्निः स्वस्मिन्यजमाने तेजोबाहुल्यं कृतवानित्यर्थः प्रहरणे संभवति- भूतनिर्देशानुपपत्तेः, प्रतिपत्तेः देवतानपेक्षणाच्च, अतः कालार्थः संबन्ध इत्यभिप्रेत्य पूर्वपक्षमुपसंहरति अतश्चेति ॥ प्रस्तरप्रहरणस्य बर्हिषि प्रस्तरसादनानन्तरं स्नुग्धारणकार्यार्थतया विनियुक्तप्रस्तरप्रतिपत्तिरूपतया विहितस्य स्त्रुग्धारणकार्यानिष्पत्तेरनिर्ज्ञातकालत्वं व्यतिरेकेण सूचयितुमस्य निर्ज्ञातकालत्वोपपत्त्यर्थमनूयाजोत्तरमित्युक्तम् । अत एवाह तत्कालविशिष्टमिति ॥ यद्यपि गमकत्वेऽपि तृतीयायाः शक्तिः, तथापि प्रहरति भावनाया यथा कारकाकाङ्क्षा न तथा गमकापेक्षया, अत आकाङ्क्षितान्वयसिद्ध्यर्थं करणत्वेनैव कृतार्थस्यापि नास्ति वचनस्यातिभार इति न्यायेनान्वयाश्रवणं युक्तम् । किमुत तत्रापि शक्तिकल्पने प्रमाणाभावाल्लक्षणैवेति विना करणं तदाश्रयणं न युक्तमिति चाभिप्रेत्य सिद्धान्तमाह प्रचुरेति ॥ यत्तु प्रहरणभावनायामन्वयायोग्यत्वमुक्तम्, ततजुषतेत्यस्य पुरोडाशादिविषयत्वेऽप्यग्न्यादिः पुरोडाशादि सेवितवान् तेन वृद्धोऽग्निस्तेजोबाहुल्यं न कृतवान् ॥ यत्तु यजमान आयुराद्याशास्ते तदनेन प्रत्यक्षनिर्दिष्टेन प्रस्तराख्येन हविषेत्येवमग्रिमेणैकवाक्यतया, अथवा इदंशब्देन पुरोडाशादेर्हुतस्य व्यपदेशानुपपत्त्या प्रत्यक्षनिर्दिष्टप्रस्तरस्यैव परामर्शोपपत्तेरजुषतेति भूतनिर्देशस्य "आशंसायां भूतवच्चे" त्यनुशासनात्सेवनं कुर्वित्यर्थतयोपपादनसंभवादकिञ्चित्करमित्यभिप्रेत्याह अतश्चेति ॥ एवमुभयविधलिङ्गसंभवे श्रुतिसहायस्य प्राबल्यं सूचयितुं श्रुत्येत्युक्तम् । ननु प्रहरणस्य प्रतिपत्तिरूपतया देवतानपेक्षणान्मान्त्रवर्णिकदेवताकल्पनयापि तत्प्रकाशनासंभवात्कथं मन्त्रस्याङ्गत्वसंभव इत्यत आह प्रहरतिरिति ॥ मन्त्रस्य क्रियाप्रकाशनेन तत्संबन्धिप्रकाशनेन वा करणत्वात्तदभावे मन्त्रगतकरणत्वान्यथानुपपत्त्या तदर्थस्याङ्गत्वकल्पनस्यावश्यकत्वेन प्रकृतेऽपि श्रुत्यवगताङ्गतानिर्वाहाय मान्त्रवर्णिकदेवताकल्पनया द्रव्यदेवतासबन्धात्प्रहरतौ देवतोद्देशपूर्वकद्रव्यत्यागांशस्याप्यजहत्स्वार्थलक्षणा फलमुखत्वान्न विरुध्यत इत्यर्थः । त्यागांशं प्रति द्रव्यस्य करणत्वात्प्रस्तरमिति द्वितीयानुपपत्तिं परिहर्तुमाश्रयिकर्मरूपेत्युक्तम् । यथैव स्विष्टकृद्यागस्य प्रक्षेपांशेनोपयुक्तद्रव्यसंस्कारकत्वं त्यागांशेनादृष्टार्थत्वमेवमिहापि त्यागांशेनादृष्टार्थत्वेऽपि प्रक्षेपांशेन तत्प्रतिपत्तित्वात्तदुपपत्तिरित्यर्थः ॥ अयञ्चात्र विशेषः स्विष्टकृति यजिपदार्थान्तर्गतोद्देशांशस्यानुपयुक्ताग्निस्विष्टकृद्देवताविषयत्वात्तदंशेप्यारादुपकारकत्वमेव, तदीयमन्त्रान्तर्गतोद्देशांशेन त्विष्टदेवतास्मारकत्वेन संस्कारकत्वम्, प्रकृतेतु मन्त्रांशेनेव त्यागांशान्तर्गतोद्देशेनापीष्टानामेव देवतात्वात्संस्कारकत्वमेवेति ॥ यथाच यजमानकर्तृकत्यागविशिष्टोद्देशस्य न यजिवाच्यत्वम्, अपितु मन्त्रेण क्रियमाणस्यैवेति न्यायसुधाकारादीनां लेखनम्- तथा तद्दूषणपुरः सरं यजमानकर्तृकस्यैव तस्य तद्वाच्यत्वं चतुर्थे व्यक्तीकरिष्यते ॥ अत्रच सूक्तवाकस्य करणमन्त्रत्वान्मन्त्रान्तेन कर्मादिः सन्निपात्य इति वचनात्सूक्तवाकपाठानन्तरमेकप्रस्तरद्रव्यकहोमानुष्ठाने अर्थात्तदानन्तर्यरूपकाललाभात्कालार्थतापिच प्रसङ्गाद्भविष्यतीत्यत्र भट्टपादानां सिद्धान्ते उक्तिरिति स्थिते यन्न्यायसुधाकृतो याज्यावत्सूक्तवाकस्यापि होमकालप्रयोज्यत्वेन आहुत्याख्यहूयमानावस्थद्रव्यसंबन्धलक्षणगुणयोगाद्याज्यात्वेन स्तुतिर्युक्तेति ग्रन्थेन प्रस्तरप्रहरणस्य सूक्तवाकपाठयौगपद्याभिधानं, तदयुक्तमेव- आग्नेयादियागेषु प्रत्येकं देवतात्वेनान्वितानामिहापि तथैव देवतात्वाङ्गीकारेण समुच्चयेन ज्योतिष्टोमवदावृत्त्यापत्तावपि "अग्निरिदंहविरजुषते" त्यादि तत्तद्देवतावाचिपदोच्चारणे सत्येव तत्तद्देवतोद्देशेन द्रव्यत्यागानुष्ठानासंभवेन यौगपद्यासंभवात् । नहि तदावयवमात्रपाठेनान्त्यावयवपदपाठाभावे समस्तसूक्तवाकजन्यप्रकाशनं सिध्द्यति ॥ वस्तुतस्तु अग्न्यादिदेवताविधिकल्पनायां प्रत्येकमाग्नेयादिषु देवतात्वेनान्वितानामप्यग्न्यादीनां समुच्चितानामेव लाघवाद्देवतात्वकल्पनस्य युक्तत्वात्तावताप्यनन्तरिततत्तद्देवताप्रकाशनरूपप्रयोजनसिद्धेर्न युक्तं प्रत्येकं तत्कल्पनमिति परप्रयुक्तप्रस्तराख्यद्रव्यान्तरानाक्षेपेणैकस्यैव प्रस्तरस्य तावदुद्देशेन मन्त्रपाठानन्तरं सकृत्त्यागानुष्ठानपूर्वकं पूर्वपक्षोपपत्तेरावृत्तौ प्रमाणाभावाद्यौगपद्यमसंभव्यन्न्यायं च । अतएव सूक्तवाकपाठसमसमयमेव "अग्नये इद" मिति त्यागेनांशतः प्रस्तरस्याहुतस्य दाहानुष्ठानं याज्ञिकानामप्यपास्तमिति प्रकाशकारैरेव पराक्रान्तत्वात्नेह विस्तरभयात्प्रपञ्च्यते ॥ प्रकृतमनुसरामः मन्त्रत्ववदिति ॥ एतेन याज्ञिकप्रसिद्धेरवयवयोगाच्च होतृप्रवचनविहितत्यज्यमानद्रव्यसंबन्धोद्देशाङ्गभूतदेवताप्रकाशकत्वरूपमन्त्रत्वस्याखण्डस्य याज्यात्वस्य क्वाचित्काध्वर्यवविहितमृगारेष्टिदर्शपूर्णमासीययाज्यास्वव्यापकत्वात्तत्रच याज्यापदप्रयोगस्य गौणत्वकल्पने प्रमाणाभावान्निरासः सूचितः ॥ ननु अत्रैव याज्यापदप्रयोगात्प्रसिद्धिविषयत्वसंभव इत्यत आह एवकारोपबद्धत्वेनेति ॥ एवकारस्याप्रसक्तयाज्यान्तरनिषेधकत्वायोगात्सूक्तवाक एव याज्यावत्प्रशस्त इत्यर्थप्रतीतेरौपचारिकयाज्यात्वकथनादस्य निगदरूपत्वेन याज्या वै निगदा इत्यन्यत्र तेषां याज्यत्वनिषेधाच्च विहितयाज्यात्वानुपपत्तिः । अतएव "अनवानं यजती" त्यादिमुख्ययाज्याधर्माणामिहाप्राप्तिरित्यर्थः । एवञ्च यदि लैङ्गिकं देवताप्रकाशनार्थत्वमनपेक्ष्य श्रुत्या सूक्तवाकस्य प्रहरणाङ्गता, श्रौतञ्च प्रहरणाङ्गत्वमनपेक्ष्य लिङ्गेन देवताप्रकाशनाङ्गता बोध्येत ततो विरोधाच्छ्रुत्या लिङ्गबाधे श्रुतिविनियोज्यस्य कथमपि प्रहरणशक्त्यभावाच्छ्रुतेरेव विनियोजकत्वायोगादुभयानुग्रहायेष्टदेवताकीर्तनमात्रेण कृतार्थत्वं सूक्तवाकस्याङ्गीकृत्य कालार्थप्रहरणान्वयोऽभ्युपगम्येत, नत्वेदस्ति- किन्तु श्रुत्यनुग्रहार्थं लिङ्गेन प्रहरणाङ्गभूतदेवताकीर्तनद्वारा श्रुत्यवगतप्रहरणाङ्गत्वापेक्षणात्सूक्तवाकस्य च प्रहरणशक्तिसिध्द्यै श्रुत्यालिङ्गावगतदेवताङ्गत्वापेक्षणाच्छ्रुतिलिङ्गयोस्तुल्यार्थत्वेन विरोधपरिहारोपपत्तेर्न विरोधपरिहारायेष्टदेवताकीर्तनमात्रेण कृतार्थत्वमङ्गीकृत्यान्यत्र विनियोगानर्हत्वात्कालार्थताभ्युपगन्तव्येत्यभिप्रेत्य सिद्धान्तमुपसंहरति अतश्चेति ॥ प्रयोजनं पूर्वपक्षे प्रहरणमात्रानुष्ठानम् । सिद्धान्ते त्विष्टदेवतोद्देशेन त्यागस्यापीत्यादि स्पष्टत्वान्नोक्तम् ॥ इति पञ्चमं सूक्तवाकाङ्गताधिकरणम् ॥ (भाट्टदीपिका) (६ अधिकरणम् । ) (अ.३ पा.२ अधि.६) कृत्स्नोपदेशात् ॥ श्रुत्य्.आ लिङ्गोपष्टब्धया प्रहरणाङ्गत्वावगमान्न लिङ्गमात्रेण सूक्तवाकस्येष्टदेवतास्मरणार्थत्वम् । न चात्राविरोधोऽपि- अध्येतृप्रसिद्ध्या समस्तानुवाके सूक्तवाकशब्दस्य रूढत्वेनावयवशो विभज्य विनियोगेऽवयवलक्षणापत्त्या श्रुतिविरोधापत्तेः । नचासौ सुष्टूक्तं वक्तीति व्युत्पत्त्येष्टदेवतावाचिपदसमुदाये यौगिकः- पारायणाध्ययनादौ कतिपयपदप्रयोगेणापि सूक्तवाकपदार्थसम्पत्तिप्रसङ्गेन समस्तानुवाके रूढेरवश्यंभावात् । अस्तुवेष्टदेवताप्रकाशनमानुषङ्गिकं फलम्, प्रहरणमेव तु श्रुतिविनियोगात्सर्वानुवाकप्रयोजकमिति दर्शे पौर्णमासे च सर्वः प्रयोक्तव्य इति प्राप्ते प्रबलयापि श्रुत्या लिङ्गस्य बाधे प्रहरतिलक्ष्यहोमान्तर्गतदेवतोद्देशस्यारादुपकारकत्वापत्तेः दृष्टविधया सन्निपत्त्योपकारकत्वलाभार्थं श्रुतिरेव लैङ्गिकेष्टदेवताप्रकाशनार्थत्वं मन्त्रस्यानुमन्यते । अतएव श्रुतिबलीयस्त्वात्प्रहरणप्रयुक्तः सूक्तवाकः प्रहरणाभावे अननुष्ठीयमानोऽपि विभज्य विनियोगांशे इष्टदेवताप्रकाशनरूपलैङ्गिककार्यस्यैव प्रयोजकत्वमनुमन्यते । नचैवं सूक्तवाकशब्दस्यावयवलक्षणार्थत्वापत्तिः- सूक्तवाकपदस्य सुष्ठु उक्तं वक्तीति व्युत्पत्त्या इष्टदेवताप्रकाशकमन्त्रविशेषे योगरूढत्वात् । तेन यत्र यावत्यो देवता इष्टाः प्राकृत्यो वैकृत्यो वा तत्र तावानेव सूक्तवाकः । अतश्च सूक्तवाकप्रातिपदिकश्रुत्यनुरोधेनापि लिङ्गाबाधः । नचाध्ययनादौ योगबाधात्रूढिमात्रकल्पना- तत्र तदानीन्तनवैदिकप्रसिद्ध्यनुरोधेन दार्शपूर्णमासिकदेवतापदसमुदाययुक्त एव मन्त्रे निरूढलक्षणाङ्गीकारात्, अश्वकर्णादौ तु शक्यसंबन्धप्रतीत्यभावात्कॢप्तावयवशक्तिबाधेनातिरिक्तशक्ति कल्पनमितिविशेषः । प्रयोजनं विभज्य विनियोगः ॥ ६ ॥ २१ ॥ इति षष्ठं सूक्तवाकबिभज्यविनियोगाधिकरणम् ॥ (प्रभावली) पूर्वाधिकरणे श्रुतिलिङ्गाविरोधेनैन्द्रीवच्छ्रुतिविनियोज्यत्वेऽपि मुख्यार्थे विनियोगस्य साधितस्येह केषाञ्चित्पदानामसमवेतार्थत्वादसंभवेनाक्षिप्य समाधानादाक्षेपिकीमनन्तरसङ्गतिमुत्सर्गाधिकरणप्रसक्त मुख्यार्थविनियोगस्य स्थापनात्पादसङ्गतिं, तथा पौर्णमास्याममावास्यायां च प्रहरणानुष्ठाने सति पौर्णमास्यामप्यमावास्यादेवतावाचिपदयुक्तस्य सर्वस्य सूक्तवाकस्य पाठ उत तत्तत्कालीनप्रयोगे तत्तद्देवतावाचिपदानामप्रयोगेण पाठ इति संशयं, अतएव पूर्वोदाहृता एव विचाराद्विषयवाक्यं च स्पष्टत्वादनुक्त्वा पूर्वपक्षमेवाह श्रुत्येति ॥ प्रबलप्रमाणेन प्रहरणाङ्गत्वेनैव निराकाङ्क्षस्य सूक्तवाकस्येष्टदेवताप्रकाशनविषये लिङ्गेन श्रुतिकल्पनानुपपत्तेर्नाविरोधेन देवताप्रकाशकत्वेऽपीष्टदेवताप्रकाशनाङ्गत्वम्, येन तत्तद्देवताप्रकाशनरूपप्रयोजकाभावात्ततत्तद्देवतावाचि पदलोपेन कालव्यवस्थयामन्त्रपाठः प्राप्नुयादित्यर्थः । अतएव उत्तमप्रयाजस्विष्टकृन्मन्त्रयोर्निष्कृष्य यथालिङ्गं प्रयोगसिद्धेरिहत्य सिद्धान्तन्यायेनैव प्रसाधनीयत्वेऽपि श्रुतिविरोधहेतुकपूर्वपक्षस्य तत्रासंभवादनुदाहरणत्वमिति ध्येयम् ॥ वस्तुतस्तु विरोध एवास्तीत्याह नचेति ॥ प्रहरणमेव त्विति ॥ विनियोजकप्रमाणद्वयसत्त्वे प्रबलप्रमाणप्रमितस्यैव शेषिणः प्रयोजनकल्पनौचित्यं तुशब्देन सूचितम् । ततश्चायुरादिवदिष्टदेवताप्रकाशनस्यानुषङ्गिकत्वेऽपि प्रहरणस्येष्टदेवतापदसामानाधि करण्येन सूक्तवाकं प्रति प्रयोजकत्वात्तत्सत्त्वे संपूर्णसूक्तवाकपाठोऽविकल इत्यर्थः ॥ यदनेन हविषेति मन्त्रे प्रत्यक्षनिर्दिष्टस्य प्रस्तरहविष आयुरादिफलस्यच निर्देशेनैकदेशपाठस्य साकाङ्क्षत्वेनायुक्तत्वाच्च तदंशे होमस्य प्रयोजकत्वेऽपीष्टदेवताप्रकाशनस्यापि मन्त्रलिङ्गाधीनत्वात्सन्निपत्त्योपकारकत्वकल्पनाभूलत्वात्विभज्य विनियोगांशमात्रे प्रयोजकत्वमात्रं कल्प्यते, नतु होमाभावेऽपि सूक्तवाकपाठविषये इत्यभिप्रेत्याह अत एवेति । अतएव अपूर्वे अवभृथे प्रहरणाभावे आज्यभागाद्यङ्गेष्टदेवताप्रकाशनार्थतया न सूक्तवाकपाठ इति भावः । एतेन "परमार्थतस्तु प्रहरणाङ्गत्वोपदेशात्प्रक्रियमाणप्रस्तरप्रकाशनप्राधान्यावगतेर्नार्थतोऽपि वाक्यभेद" इति न्यायसुधोक्तौ "तथा सति प्रस्तरप्रकाशनतात्पर्यकत्वेन प्रहरणप्रयुक्ततापत्तेस्तस्य च सूक्तवाकशब्देन पुरोडाशकपालवद्देवताप्रकाशनतात्पर्यकत्वेन तत्प्रयुक्तस्यैव सतो विनियोगेन सिद्धान्तेऽनिष्टत्वादि"तिप्रकाशकारैर्दूषणमापाद्य इदमायुक्तप्रस्तरजोषणकर्तृतया प्राधान्येन सकलप्रयोगसमवेतेष्टदेवताप्रकाशन एव तात्पर्यं तदविघातेनैव प्रहरणेऽपि विनियोगात्देवताकल्पकत्वमित्युक्तं परास्तम्- तुषोपवापानुष्ठानात्कालान्तरीणकपालोपादानप्रयोजकत्वस्य पुरोडाश इवेहापि तदापत्तिवारणाय इष्टदेवताप्रकाशनप्रयुक्तस्य सूक्तवाकस्य प्रहरणप्रयोज्यत्वावश्यकतया प्रहरणसंबन्धिद्रव्यप्रकाशकत्वेन प्रहरणप्रयोजकत्वस्याकामेनापत्तेः । अन्यथा यथाशक्ति प्रयोगे प्रस्तरहोमाभावेऽपि अनूयाजोत्तरमिष्टदेवताप्रकाशनानुरोधेन सूक्तवाकपाठापत्तेः । अतो यथैव दर्शपूर्णमासाप्रयुक्तस्यापि भेदनहोमस्य भेदनप्रयोज्यत्वान्नैकतरेण विना तदनुष्ठानमेवं प्रहरणप्रयुक्तसूक्तवाकान्तर्गतकतिपयपदजन्येष्टदेवताप्रकाशनस्यैव प्रयोजकत्वमादाय सूक्तवाकशब्दनिर्देश्यत्वोपपत्तेः प्रहरणस्यापि चेष्टदेवताप्रकाशनप्रयुक्तेरेव प्रयोजनत्वमित्यङ्गीकारातन्योन्यनियमसिद्धिः । पुरोडाशकपालेतु तुषोपवापकालीनपुरोडाशोपादानप्रयुक्तत्वासंभवात्पुरोडाशकपालपदे सिद्धवन्निर्देशप्रतीतेः तुषोपवापं विनापि प्रयुक्तत्वसिद्धिरिति वैषम्यम् । अतएव यदंशे प्रयोजकत्वमन्यतः सिध्यति न तदंशे अन्यतरस्यापि प्रयोजकत्वं कल्प्यते, गौरवादतो विभज्यविनियोगांशे इष्टदेवताप्रकाशनस्य प्रयोजकत्वमनुष्ठानांशे प्रहरणस्येति न कोऽपि विरोधः । एवंस्थिते "अतश्चेष्टदेवताप्रकाशनोपजीवित्वादप्रयोजकं प्रहरणमि"ति वार्तिकमपि इष्टदेवताप्रकाशनोपजीवित्वादिति हेतूपादानाद्विभज्यविनियोगांश एव प्रयोजकत्वाभावाभिप्रायेण व्याख्येयम् । नहि सूक्तवाकशब्दात्प्रतीयमानमिष्टदेवताप्रकाशनप्रयुक्तत्वमपह्नोतुं शक्यम्- श्रुत्यैव पूर्वोक्तरीत्या अनुमतत्वादित्याशयः ॥ अत्रच "प्रकरणाविभागादुभे प्रति कृत्स्नशब्द" इति सूत्रस्वारस्येन सूक्तवाकपदस्य रूढ्यभ्युपगमेन प्रयोगद्वयवर्तिप्रहरणद्वयोद्देशेन कृत्स्नसूक्तवाकविधानेऽपिऽएकैकप्रहरणे अवयवशः प्रयोगसिद्धिरिऽति श्रुतिविरोधपरिहारमाशङ्क्यऽयाज्यादिपदे लक्षणापत्तेः समुदायस्य फलसाधनत्वायोगात्समुदायिनामेव फलं प्रत्युपादेयतया विवक्षितसाहित्यानां साधनत्वेऽपीतिकर्तव्यतांशे उद्देश्यत्वेनाविवक्षितसाहित्यानामन्वयात्प्रत्येकमेवेतिकर्तव्यतया प्रयाजादीनामिव प्रहरणस्यान्वये सूक्तवाकस्यापि तदङ्गस्य प्रत्येकमेव अन्वयप्राप्तौ कालैक्यात्त्रयाणामर्थे प्रहरणतन्त्रतया तन्त्रेणैवानुष्ठानप्राप्तेरवयवशः प्रयोगासिद्धेऽरिति भाष्यकारेण प्रदूष्य, देवतापदानां परस्परान्वयाभावेनैकार्थप्रतिपादकत्वासंभवात्नैकः सूक्तवाकोऽपि त्वदभितस्तन्त्रपदापेता एकैकदेवतापदभिन्नाः बहवः सूक्तवाकाः, अतश्च विभक्तस्यैव सूक्तवाकस्य तृतीयया प्रहरणाङ्गत्वात्प्रातिपदिकतृतीयाश्रुत्योरविरोधे सति एकवचनस्य सूक्तवाकसामान्याभिप्रायेणोपपत्तिरिति तस्मिन् काले यावदपेक्षा तस्मिन्काले तावद्देवतावाचिपदयुक्तस्यैव सूक्तवाकत्वात्तावन्मात्रेण प्रहरणानुष्ठाने वैगुण्याप्रसक्तेरिष्टदेवताप्रकाशनरूपलैङ्गिककार्यानुरोधेनैकप्रहरणप्रयोगतन्त्रपदानां सकृत्पाठेऽपि सूक्तवाकत्रयपाठोपपत्तिरिति कृतं विरोधपरिहारं वार्तिककारो अदूषयत् । यद्यपि प्रत्येकपदानां नैकार्थ्याभिधायकत्वम्- तथापि "यदनेन हविषाशास्ते" इत्येकवाक्यतयैकप्रयोजनकत्वेनैकार्थत्वम् । तत्र चेष्टदेवताप्रकाशनस्यैव प्रयोजकत्वादर्थतः प्राधान्यम् । तथापि पूर्वोक्तरीत्या प्रहरणस्यापि अङ्गित्वेन शब्दतोर्ऽथतश्च प्राधान्यसत्त्वादेकप्रयोजनत्वोपपत्तिः । यदिच तत्तद्देवताप्रकाशनानामेव शब्दतः प्राधान्यमङ्गीकृत्य नानावाक्यत्वमिष्येत, ततो "या ते अङ्ग्न" इत्यादिवदभितः तन्त्रपदानामप्यनुषङ्गेण पृथक्पाठापत्तिः । सूक्तवाकेनेत्येकवचनबलातनियमेनैकस्यैव सूक्तवाकस्य श्रुत्या विनियोगापत्तेः तदंश एव सन्निपत्योपकारकत्वलाभार्थमिष्टदेवताप्रकाशनार्थत्वोपपत्तेः- सूक्तवाकत्रयपाठे प्रमाणाभावात्यावत्प्रधानत्रयदेवताकत्वानुपपत्तिश्च । अतो वैश्वानरवाक्यवतुपक्रमोपसंहारैक्येनैकवाक्यत्वान्नानावाक्यत्वेन सूक्तवाकबहुत्वासिद्धेः समुदाय एव सूक्तवाकत्वात्प्रातिपदिकश्रुतिविरोधे अवयवशः प्रयोगो दुर्न्निवार इति । एवञ्च "विधौच समुदाये च तोयशब्दो यथेष्यते । संसर्गिद्रव्यरूपत्वात्सूक्तवाकपदे तथा" ॥ इति वार्तिकतात्पर्यमनुसंधाय श्रुतिविरोधं परिहरति सूक्तवाकपदस्येति ॥ उक्तमिति ॥ आज्यभागादीष्टदेवतामित्यर्थः । एतेन अर्धेन्द्राणि जुहोतीतिवतग्निसंबोध्यत्वं सूक्तवागसीत्यभिधानात्सूक्तवाकपदघटितत्वेन सूक्तवाकत्वस्य मन्त्रे संभवेऽपीह मन्त्रान्तर्गतपदप्रकाश्यार्थमादाय योगस्यान्तरङ्गतया संभवतस्त्यागेन पदघटितयोगस्याबहिरङ्गस्याश्रयणं न युक्तमिति सूचितम्- अतश्चेष्टदेवताप्रकाशनरूपकार्यानुरोधेन इष्टदेवताप्रकाशकपदमात्रोच्चारणेनानिष्टदेवतावाचिपदानुच्चारणे सूक्तवाकत्वानुपपत्त्या सिद्धेसूक्तवाकत्वानपायान्न सूक्तवाकपदश्रुतिविरोधः, प्रत्युतानपेक्षितानिष्टदेवतापदोच्चारणे अजुषतेत्युद्दिष्टरूपोक्तवचनस्यानृततया दुरुक्तवाक्यत्वापत्तिरित्यर्थः । तेनेति ॥ यथा "आशास्तेऽयं यजमानोऽसा" वित्यादेः सर्वनामातिदेशद्वारा आम्नातदेवदत्तादिनामपूरितस्यमन्त्रस्य यथायुक्तिसहितपाठेन कार्त्स्न्यावधारणा, तथेहापि युक्तिसहितपाठेन कृत्स्नसूक्तवाकावधारणया तावानेव सूक्तवाकः पठनीय इत्यर्थः । तदुक्तं वार्तिके "तेन त्रिधैव मन्तव्यः सूक्तवाकः प्रतिष्ठितः । स्वाध्याये कर्मकालेच प्रकृतौ विकृतावपि । सर्वप्राकृतदैवत्यः स्वाध्याये तावदिष्यते । निष्कृष्टदेवतामध्यः प्रकृतौ समुदाययोः । सूर्यादिपदमध्यश्च विकृताववधार्यते" इति ॥ योगबाधादिति ॥ अध्ययनादिकाले इष्टत्वाभावेन फलोपहितेष्टदेवताप्रकाशकमन्त्रत्वाभावेन योगबाधात्तदर्थं स्वरूपयोग्यतामात्रेण शक्त्यङ्गीकारे चानिष्टदेवताप्रकाशकपदानामपि योग्यतामात्रेण प्रयोगोपपत्तेरध्ययनादिकाले सर्वसूक्तवाक एव तत्प्रसिद्धेः रूढिकल्पनमावश्यकमित्याशङ्कार्थः । अश्वकर्णादाविति ॥ अश्वकर्णादिशब्द इत्यर्थः ॥ तस्मात्श्रुतिविरोधाभावातुपजीव्यत्वेन मुख्यसामर्थ्यस्यापि युक्तं विनियोजकत्वमभिप्रेत्य प्रयोजनमाह प्रयोजनमिति ॥ तत्तत्कालीनप्रधानाङ्गतया प्रहरणानुष्ठाने तत्कालीनप्रधानसंबन्धिदेवतावाचकपदयुक्तः सूक्तवाकः तद्भिन्नकालीनप्रधानसंबन्धिदेवतावाचिपदोद्धारेण पठनीय इत्यर्थः । सिद्धान्तप्रयोजनोक्त्या पूर्वपक्षे व्यतिरेकेण पौर्णमास्याममावास्यायां वा कृत्स्नस्य प्रयोजनमिति प्रयोजनमर्थात्सूचितम् ॥ यत्तु प्रकाशकारैः पूर्वपक्षे सूक्तवाकस्य प्रहरणप्रयुक्तत्वात्प्रस्तरस्य नाशदोषापहारेष्वप्रयोगः, सिद्धान्तेतु इष्टदेवताप्रकाशनप्रयुक्तत्वात्प्रयोग इति प्रयोजनान्तरमुक्तम् । तत्प्रस्तरनाशादिषु आज्येन होमानुष्ठानस्य सिद्धान्त इव पूर्वपक्षेऽपि तुल्यत्वेन प्रयोजकहोमसत्त्वात्प्रयोगोपपत्तेः प्रस्तरहोमाभावे अवभृथे इष्टदेवताप्रकाशनमात्रानुरोधेन तदनुष्ठानस्य सिद्धान्तेऽप्यदर्शनातयुक्तमिति कौस्तुभे, अत्रापिच होमाभावेऽपि इष्टदेवताप्रकाशनस्य सूक्तवाकपाठविषये प्रयोजकत्वनिरासोपपादनव्याजेनैव सूचितम् ॥ इति षष्ठं सूक्तवाकविभज्यविनियोगाधिकरणम् ॥ (भाट्टदीपिका) (७ अधिकरणम् । ) (अ.३ पा.२ अधि.७) लिङ्ग ॥ काम्येष्टिकाण्डे इन्द्राग्न्यादिदेवत्याः काम्येष्टयः समाम्नाताः, तेनैव क्रमेण मन्त्रकाण्डे तत्तल्लिङ्गा एव काम्ययाज्यानुवाक्याकाण्डमित्येवं समाख्याता याज्यानुवाक्यामन्त्राः समाम्नाताः । ते लिङ्गादिन्द्राग्न्यादिदेवत्यकर्ममात्राङ्गं, नतु दुर्बलक्रमसमाख्यानुरोधेन काम्येष्टिमात्राङ्गम् । नच सामान्यसंबन्धबोधकप्रमाणाभावे लिङ्गमात्रेण विनियोगायोगः- मन्त्रगतप्रयोजनाकाङ्क्षासहकृतलिङ्गेन सामान्यसंबन्धबोधकप्रमाणाभावेऽपि इन्द्राग्न्यादिदेवताप्रकाशने मन्त्रविनियोगोपपत्तेः । नच इन्द्राग्निस्वरूपे आनर्थक्यादपूर्वसाधनत्वलक्षणार्थं क्रमाद्यपेक्षेति वाच्यम्- इन्द्राग्न्यादिदेवतानां जुहूवत्क्रत्वव्यभिचरितत्वेन लक्षणोपपत्तेः, व्यभिचारित्वेऽपि वा लौकिकस्याग्न्यादेर्वैयर्थ्यादेव वारणोपपत्तौ परिशेषादेवापूर्वीयत्वोपस्थितेः । अतो लिङ्गमात्रेण क्रमसमाख्ययोर्बाधात्सर्वार्थत्वमिति प्राप्ते आकाङ्क्षाभावे योग्यतारूपस्य लिङ्गस्य विनियोजकत्वानुपपत्तेर्मन्त्रगतप्रयोजनाकाङ्क्षायाश्च सर्वमन्त्राणां वाचस्तोमे विनियोगेन निराकाङ्क्षतया अभावान्न लिङ्गमात्रात्सर्वार्थत्वोपपत्तिः । अतश्च वाक्यप्रकरणादिना सामान्यसंबन्धबोधकप्रमाणेन तत्तदाकाङ्क्षोत्थापनात्तत्तत्क्रतुसंबन्धेऽवगते द्वारविशेष एव लिङ्गादवगम्यते । नच वाचस्तोमीयवाक्येन प्रकरणादिबाधः- मन्त्रविशेषविषयाणां तेषां मन्त्रपाठकालोत्पन्नमन्त्रप्रयोजनाकाङ्क्षावेलायामनुपस्थितेन तेन वाक्येन बाधायोगात् । नचैवं प्रबलेन विनियुक्तस्यापि दुर्बलेन विनियोगे उत्कृष्टस्यापि पूषानुमन्त्रणमन्त्रस्य प्रकरणेन गौणेर्ऽथे विनियोगापत्तिः- प्रमाणद्वयस्याप्येकविषयत्वान्मन्त्रप्रयोजनाकाङ्क्षावेलायां प्रबलप्रमाणस्योपस्थितत्वाच्च बाधकत्वोपपत्तेः । अतश्च प्रकृते बाधायोगात्क्रमसमाख्यानुरोधात्काम्येष्टिविषयत्वमेव मन्त्राणाम् । नचान्यत्राकाङ्क्षोत्थापकं किञ्चिदस्ति- अव्यभिचरितक्रतुसंबन्धादेराकाङ्क्षोत्थापकत्वे प्रमाणाभावात् । वस्तुतस्तु नात्राव्यभिचारोऽपि- जुह्वादीनां हि न तत्त्वेनान्यत्र कारणतेति तस्या युक्तः क्रतुनाव्यभिचारितः संबन्धः, देवतारूपस्याग्न्यादिशब्दस्य तु आनुपूर्वीविशिष्टवर्णत्वेन क्रतुं प्रतीव स्वार्थप्रतिपादनं प्रत्यपि कारणत्वान्नाव्यभिचरितक्रतुसंबन्ध इति वैषम्यम् । अतश्च व्यभिचारातव्यभिचारेऽपि वाऽकाङ्क्षोत्थापकत्वानुपपत्तेर्नान्यत्र विनियोगः । अतएव स्वारसिकी आकाङ्क्षा यत्र न निवर्तते यथार्ऽथज्ञाने उपनिषज्जन्यात्मज्ञाने वा, तत्र आकाङ्क्षोत्थापनप्रयोजनाभावात्सामान्यसंबन्धबोधकप्रमाणं विनापि भवत्येव लिङ्गमात्राद्विनियोगः, प्रकृते तु स्वारसिकाकाङ्क्षानिवृत्तेराकाङ्क्षोत्थापकसामान्य संबन्धबोधकप्रमाणापेक्षेति वैषम्यम् । नचैवं प्रबलक्रममात्रेणैव तदुपपत्तेः समाख्यावैयर्थ्यम्- यत्र साप्तदश्यवदग्निदेवत्यकर्मक्रमे आग्नेयमन्त्रद्वयाम्नानं तत्र प्रथमातिक्रमे कारणाभावात्क्रमाविरोधाच्च सामिधेनीषु निवेशे प्राप्ते समाख्यया याज्यानुवाक्याकार्ये निवेशः, सामिधेनीषु त्वन्यासामागमः । नचैवं क्रमोपन्यासवैयर्थ्यम्- यत्रान्यदेवत्यपूर्वेष्टियाज्याम्नानानन्तरमुत्तरेष्टियाज्यातः पूर्वमाग्नेय्य ऋचः पठितास्तत्र तल्लिङ्गकमन्त्रेण याज्याकार्ये निवेशासंभवात्समाख्याबाधेऽपि क्रममात्रेणोत्तरेष्टिसामिधेनीकार्ये विनिवेशः, तत्सामिधेनीस्थानपठितत्वात् । अतः सिद्धं काम्येष्टिष्वेव विनियोग इति ॥ ७ ॥ २२ ॥ ॥ इति सप्तमं लिङ्गक्रमसमाख्यानाधिकरणम् ॥ (प्रभावली) काम्येष्टय इति ॥ "ऐन्द्राग्नमेकादशकपालं निर्वपेत्यस्य सजाता वीयुः" । "अग्नये वैश्वानराय द्वादशकपालं निर्वपेत्रुक्काम" इत्यादिवाक्यविहिता इत्यर्थः । सजाता ज्ञातयो विप्रतिपन्ना भवेयुरितिवीयुरित्यस्यार्थः । तत्तल्लिङ्गा एवेति ॥ यदेवेष्टिषु चिह्नमिन्द्राग्न्यादिदेवताशब्दस्तदेव चिह्नं येषु तादृश्य इत्यर्थः । याज्यानुवाक्यामन्त्रा इति ॥ इन्द्राग्नी रोचनादिव इत्यादय इत्यर्थः ॥ वक्ष्यमाणनियतव्यवस्थोपपादकतया क्रमसमाख्याशब्दयोरुपादानम् । तत्र लिङ्गविनियोगविचारात्पादाध्यायसङ्गती पूर्वत्र श्रुतेः लिङ्गसापेक्षत्वे उक्ते प्रसङ्गादिह लिङ्गस्याप्यन्यप्रमाणसापेक्षत्वप्रतिपादनात्प्रासङ्गिकीमनन्तरसङ्गतिञ्च तथा किमेता लिङ्गादिन्द्राग्निदेवत्यनित्यकाम्यकर्ममात्राङ्गमुत पूर्वोक्तकाम्येष्टिमात्राङ्गं क्रमसमाख्याभ्यामिति संशयं च स्पष्टत्वादनुक्त्वा पूर्वपक्षमाह तथेति ॥ स्वाध्यायविध्यध्यापितस्य मन्त्रजातस्य प्रयोजनाकाङ्क्षत्वाताकाङ्क्षासहकृतेन योग्यतारूपेण लिङ्गेन मन्त्रस्येन्द्राग्निप्रकाशनार्थत्वोपपत्तेः लिङ्गस्य सामान्यसंबन्धबोधकप्रमाणापेक्षाभावेन क्रमसमाख्याभ्यां नियतव्यवस्था सिध्येत् । नहि लिङ्गं सामान्यतः क्रतुसंबन्धेऽवगत एव द्वारविशेषे विनियोजकमित्यत्र किञ्चिन्नियामकमस्ति । श्रुतिवदेव पूर्वं क्रतुसंबन्धानवगमेऽपि आकाङ्क्षासहकृतलिङ्गमात्रेण विनियोगोपपत्तेरित्यर्थः । देवतात्वस्य यागैकनिरूपितत्वात्विहितत्वघटितत्वेन अलौकिकत्वादव्यभिचरितक्रतुसंबन्धमुपपादयति इन्द्राग्न्यादीति ॥ देवतात्वस्य अलौकिकत्वेऽपि तेन रूपेण मन्त्रेऽप्रकाशनादधिष्ठानमात्रस्य चेन्द्राग्न्यादेः मन्त्रार्थवादादौ यागं विना स्वर्गलेकादिस्थत्वेन प्रतिपादनाल्लौकिकत्वावगतेः नाव्यभिचरितत्वमित्यभिप्रेत्याह व्यभिचारित्वेऽपि वेति ॥ मन्त्रार्थवादानामन्यपरत्वेनैन्द्रादीनां स्वर्गादिस्थत्वे प्रमाणाभावोऽपिवेत्यनेन सूचितः । परिशेषादेवेति ॥ इन्द्रादिपदात्तद्धितेन क्रत्वव्यभिचारित्वेनैव देवतात्वप्रतीतेः स्मारकविधया क्रतूपस्थित्यापूर्वसाधनत्वोपस्थितिरित्यर्थः ॥ एवमपूर्वसाधनत्वोपस्थित्यर्थं सामान्यसंबन्धबोधकप्रमाणसापेक्षत्वं लिङ्गे प्राचीनोपपादितं व्यर्थं सूचयित्वा मन्त्राणामाकाङ्क्षोत्थापकत्वेन तदपेक्षत्वं स्वयं दर्शयन् सिद्धान्तमाह आकाङ्क्षाभाव इति ॥ वहनयोग्यस्यापि पुंसो नैराकाङ्क्ष्ये सति वहने विनियोगादर्शनाद्योग्यतामात्रस्य आकाङ्क्षाभावे विनियोजकत्वानुपपत्तेरित्यर्थः । वाचस्तोमपदं ब्रह्मयज्ञादेरप्युपलक्षणम् । वाक्यप्रकरणादिनेति ॥ तत्र वषट्कारादिमन्त्राणाम् "एष वै सप्तदश" इति वाक्यं लवनमन्त्राणां प्रकरणं प्रकृते क्रमसमाख्योभयं पूषानुमन्त्रणादौसमाख्यामात्रमिति विवेकः । इदमेव सामान्यसंबन्धबोधकप्रमाणसापेक्षत्वं लिङ्गस्य, श्रुतेस्तु स्वत एव तदुत्थापकत्वात्तदनपेक्षेत्यर्थः । मन्त्रविशेषेति ॥ सामान्यविशेषभावन्यायेनापि विपरीतबाधकतासूचनाय विशेषपदोपादानम् । दुर्बलेनेति ॥ आकाङ्क्षोत्थापनेनेति शेषः । प्रमाणद्वयेति ॥ वाचस्तोमविनियोजकवाक्यस्य मन्त्रप्रयोजनाकाङ्क्षावेलायामनुपस्थितत्वेन बाध एव, नतु तेन दुर्बलयोरपि बाधः, इह तदानीमेव उपस्थितप्रमाणद्वयसमावेशे प्रबलेन दुर्बलस्य बाध एवेति न तदाकाङ्क्षोत्थापकत्वसंभव इति विशेष इति भावः । नचान्यत्रेति ॥ क्रमप्राप्तकाम्येष्टिव्यतिरिक्तकर्मणीत्यर्थः ॥ प्रमाणाभावादिति ॥ प्रकरणपाठादौ प्रकरणपठितेन मया कथमस्योपकर्तव्यमित्यपेक्षोत्पत्त्यापि अव्यभिचरितक्रतुसंबन्धस्य व्याप्तिरूपतया तस्यानैयत्यबाधकत्वेऽपि आकाङ्क्षोत्थापकत्वे प्रमाणाभावः । नहि वह्निविषये निराकाङ्क्षस्य वह्न्यनुमितौ जातायां तद्विषये व्याप्तिमात्रेणाकाङ्क्षा उपजायते । अतो न तस्याकाङ्क्षोत्पादकत्वसंभव इत्यर्थः । अव्यभिचरितक्रतुसंबन्धस्वरूपस्यान्यथा दुरुपपादत्वातपूर्वमात्रनिरूपितसाधनतावच्छेदकीभूतधर्मावच्छिन्नस्यापूर्वाव्यभिचरितत्वरूपतयैवावश्यनिर्वचनीयस्यापि इहासंभव इत्याह वस्तुतस्त्विति ॥ स्वार्थप्रतिपादनं प्रत्यपीति ॥ तस्य तं प्रत्यकारणत्वे अर्थप्रतिपादकत्वाभावेन प्रातिपदिकसंज्ञानुपपत्तिः । जुहूशब्दस्य तत्र कारणत्वेऽपि क्रतुं प्रत्याकारविशेषविशिष्टार्थस्यैव नियमेन कारणत्वमिति वैषम्यम् । अत एवात्रार्थस्य अपूर्वसाधनत्वकल्पने प्रमाणाभावान्न तद्द्वारापि पदस्य अपूर्वाव्यभिचार इत्यर्थः । स्वारसिकीति ॥ स्वत एव साकाङ्क्षस्य नाकाङ्क्षोत्थापकप्रमाणापेक्षेत्यर्थः ॥ उपनिषदिति ॥ अत्रच "अविनाशी वा अरेऽयमात्मानुच्छित्तिधर्मा मात्रासंसर्गस्त्वस्य भवती" त्युपनिषज्जन्यं मात्राशब्दवाच्यधर्माधर्मविकारशरीरसंबन्धरहितसांसारिककर्तृभोक्तृनित्यात्मज्ञानमेकम् । तथा "अपहतपाप्मा विजरो विमृत्युः विशोको विजिघ्नन्नसंपिपासः सत्यकामः सत्यसंकल्प" इत्याद्युपनिषत्कृतपापादिदोषराहित्यकाम्यमानफलप्राप्तिप्रयत्नानपेक्षसंकल्पमात्राधीनसिद्धिरूपगुणविशिष्टात्म प्रतिपादनपूर्विकया "सोऽन्वेष्टव्यः स विजिज्ञासितव्य" इति श्रुत्या विहितं वेदान्तवाक्यावधारणात्मकजिज्ञासोपेतं तदवधारितात्मस्वरूपानुचिन्तनाख्यान्वेषणात्मकमपहतपाप्मत्वादि गुणविशिष्टात्मज्ञानं द्वितीयम् । तथा आत्मानमुपासीतेत्यादि विधिविहितं निर्गुणात्मविषयमपरोक्षसाक्षात्कारपर्यन्तमात्मज्ञानं तृतीयमिति यद्यप्यात्मज्ञानं त्रिविधम्- तथापि द्वितीयतृतीययोरुपासनारूपात्मज्ञानयोः कर्मणि पुरुषे वा दृष्टप्रयोजनाभावाददृष्टापेक्षायां श्रुत्याद्यभावेन क्रत्वङ्गत्वानुपपत्तेः "स सर्वांश्च लोकानाप्नोति सर्वांश्च कामानवाप्नोति तरति शोकमात्मविदि" त्यादिवाक्यशेषसमर्पितं द्वितीयात्मज्ञानस्य फलम्, तथा "स खल्वेवं वर्तयन् यावदायुषं ब्रह्मलोकमभिसंबध्यते नच पुनरावर्तते" इति वाक्यशेषससर्पितं फलं तृतीयात्मज्ञानस्येति व्याकरणाधिकरणे आचार्यैः पुरुषार्थत्वस्य प्रतिपादनादिह प्रथममेवात्मज्ञानं ग्राह्यम् । तस्य क्रत्वङ्गत्वं केवललिङ्गादेव । यद्यप्यत्रापि वाक्यशेषसमर्पितं फलं संभाव्यते, तथापि तस्य पर्णमयीन्यायेनार्थवादत्वातङ्गत्वमेवेत्यर्थः । विनियोग इति ॥ नच अर्थज्ञानस्य साक्षात्कर्मसु सामर्थ्यादव्यभिचारिद्वारानपेक्षणात्लिङ्गमात्रेण कर्मणि विनियोगसंभवेऽपि आत्मज्ञानस्य साक्षात्कर्मविषयत्वाभावेन तत्रासामर्थ्यात्ज्ञेयात्मरूपस्य द्वारस्य लोकवेदसाधारण्येन क्रत्वव्यभिचाराभावात्कथं तन्मात्रेण क्रत्वङ्गत्वमिति वाच्यम्- लौकिककर्मप्रवृत्तेः देहादिव्यतिरिक्तात्मज्ञानं विनापि सिद्धेः तद्व्यावृत्तये अव्यभिचरितद्वारानपेक्षणात्पारलौकिकफलसाधनकर्मणामेवाकाङ्क्षितत्वेन सामर्थ्यमात्रेण तदुपपत्तेरित्यर्थः । विस्तरेण चैतद्विश्वजिदधिकरणे चतुर्थे उपपादयिष्यते । अत्रच यथानुष्ठेयकर्मानुष्ठानौपयिकत्वेन आत्मज्ञानस्य कर्माङ्गता तथा न निषिद्धकर्माङ्गत्वम्- तथात्वे अनात्मज्ञानवता कृतब्रह्महननप्रत्यवायजनकत्वानापत्तेः, किन्तु तत्फलीभूतनिवृत्त्यङ्गत्वमेव । तदुक्तं वार्तिके "आत्मज्ञानं हि संयोगपृथक्त्वात्क्रत्वर्थपुरुषार्थत्वेन ज्ञायते । तेन विना परलोकफलेषु कर्मसु प्रवृत्तिनिवृत्त्यसंभवात् । " इति ॥ एतावांस्तु विशेषः निषेधपरिपालनरूपनिवृत्तेरपूर्वजनकत्वाभावेन तत्रोपनिषन्नियमजन्यापूर्वानुपयोगान्नित्यत्वादिप्रकारकात्मज्ञानस्य निवृत्तौ स्वरूपोपयोगितयैवोपयोगः, उपनिषन्नियमस्तु नापेक्ष्यते, विहितकर्मसु तु सोऽपीति ज्ञेयम् । अथवा यथा निषेधाध्ययननियमो निषेधेष्वनुपयुज्यमानोऽपिनिमित्तनिश्चयद्वारा प्रायश्चित्तेषु उपयुज्यते, तथोक्तात्मज्ञाननियमो निषेधे अनुपयुक्तोऽपि प्रायश्चित्ताधिकारहेतुभूतामनुतापहेतुकां निवृत्तिं संपादयन् प्रायश्चित्तेषु उपयुज्यत इति द्रष्टव्यम् ॥ एतच्च सामान्यसंबन्धबोधकप्रमाणं विना क्वापि लिङ्गमात्रस्य विनियोजकत्वायोगात्"यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवती"ति "ओमित्युद्गीथमुपासीते"ति उद्गीथोपासनाप्रकरणे छान्दोग्ये पठिताभ्यामपि वाक्याभ्यामेव प्रकरणबाधेन तयोः क्रत्वङ्गत्वं न लिङ्गमात्रेणेति न्यायसुधाकृतोऽभिमतमपि प्रकरणबाधेनैतद्वाक्याभ्यां सर्वक्रत्वङ्गत्वायोगादयुक्तमिति पार्थसारथ्यभिसंहितदूषणमभिप्रेत्योक्तम् । न्यायसुधाकृन्मतोपन्यासपूर्वकं तद्दूषणोपन्यासेच प्रकाशकारैरेव पराक्रान्तमिति नेह तत्प्रपञ्च्यते ॥ परमार्थतस्तु यदि कृष्यादिवन्नित्यप्राप्तस्य विधिकल्पने प्रमाणाभावेन विधेयत्वानुपपत्तेः जन्यतामात्रबोधेऽपि अङ्गत्वासंभवातङ्गताबोधकत्वेन "यदेवे"त्येतद्वाक्यद्वयमेव स्वीकर्तव्यमिति कौस्तुभे पूज्यपादोक्तमनुसन्धीयते, तदा करोतीत्यस्य लेट्त्वं प्रकल्प्य कथञ्चित्न्यायसुधोक्तमेव साध्विति ज्ञेयम् ॥ समाख्यावैयर्थ्यमिति ॥ याज्यानुवाक्याकाण्डमिति समाख्यावैयर्थ्यं सूत्रे च तदुपादानं व्यर्थमित्यर्थः । साप्तदश्यवदिति ॥ सामिधेन्यङ्गभूतसाप्तदश्यं यस्मिन् कर्मणि अग्निदेवत्ये पाथिकृतीयेष्टिरूपे आतिदेशिकमन्त्रप्राप्त्या न प्रधाने याज्यापेक्षा- वाचनिकसाप्तदश्याम्नानात्, सामिधेनीष्वाग्नेयऋग्द्वयापेक्षा, तत्र तत्तदिष्टिक्रमाम्नाताग्नेयमन्त्रद्वयस्य प्रथमातिक्रमे कारणाभावेन सामिधेनीषु क्रमाविरोधेन च निवेशप्रसक्तौ याज्याकार्ये तन्निवेशस्य समाख्ययैव वक्तव्यत्वात्तदावश्यकत्वमित्यर्थः । अतएव एतादृशस्थले अपेक्षितविधानरूपन्यायस्यैव समाख्यया बाधः, नतु क्रमस्य कश्चन विसंकोच इति ॥ सामिधेनीष्वन्ययोरागममाह सामिधेनीष्विति ॥ एवं तर्हि काम्ययाज्यानुवाक्याकाण्डमिति समाख्ययैवेष्टसिद्धेः क्रमोपन्यासवैयर्थ्यमाशङ्क्य परिहरति नचैवमिति ॥ यत्रेति ॥ अग्निवारुणेष्टिक्रमे तद्देवत्ययाज्यानुवाक्ये पठित्वा सोमारौद्रेष्टिक्रमाम्नाततत्तद्देवत्ययाज्यानुवाक्यापाठाताग्नेय्य ऋचः पृथुपाजवत्यश्च समाम्नाताः, तत्र तासां लिङ्गविनियुक्तमन्त्रान्तरेण बाधादुत्तरेष्टियाज्यकार्ये समाख्यामात्रेण विनियोगानुपपत्तेः लिङ्गसहकृतसमाख्ययान्यत्र विनियोगप्रसक्तौ क्रमेण तां बाधित्वा उत्तरेष्टिसामिधेनीनिवेशलाभाय क्रमोपादानमित्यर्थः ॥ ननु क्रमः पूर्वस्यामपीष्टौ साधरण इत्यत आह तत्सामिधेनीति ॥ पूर्वेष्टिसामिधेनीस्थानस्य तदीययाज्यादिपाठेन व्यवधानादुत्तरेष्टिसामिधेनीस्थान एव पठितत्वमित्यर्थः । सिद्धान्तमुपसंहरति अत इति ॥ प्रयोजनं पूर्वोत्तरपक्षप्रतिपादनेन तथा "मनोतायान्तु वचनादविकार" इति दाशमिकाधिकरणपूर्वोत्तरपक्षप्रयोजनेन च स्पष्टत्वान्नोक्तम् ॥ इति सप्तमं लिङ्गसामान्यसंबन्धबोधकप्रमाणापेक्षत्वाधिकरणम् (लिङ्गक्रमसमाख्यानाधिकरणम् ॥)॥ (भाट्टदीपिका) (८ अधिकरणम् । ) (अ.३ पा.२ अधि.८) अधिकारे ॥ ज्योतिष्टोमे "आग्नेय्याऽग्नीध्रमुपतिष्ठत" इत्यत्र किमप्रकृतसाधारण्येन ऋङ्मात्रमाग्नीध्रोपस्थानाङ्गम्, उत प्रकृता एव याः स्तोत्रादावपि विनियुक्तास्ता एवेति चिन्तायाम् आग्नेयीपदस्याविशेषेण सर्वपरत्वात्प्रकरणस्य तत्संकोचकत्वानुपपत्तेरग्निदेवत्यऋङ्मात्रस्यैव विशिष्टविध्युत्तरकालीनविशेषणविधिना आग्नीध्रोपस्थानाङ्गत्वेन विधानम्, नत्वत्राग्नेयी उद्देश्या, येनानर्थक्यभिया व्रीहिवत्प्रकरणेन संकोच्येत- तृतीययोपादेयत्वावगमात् । यत्र चोपस्थानस्वरूपे आनर्थक्याशङ्का, तत्र प्रकरणानुप्रवेशेऽपि नाग्नेयीपदस्य प्रकृतपरत्वापत्तिः । नचाग्नेयीपदस्य यौगिकत्वात्तद्धितान्तत्वाद्वा संनिहितपरत्वम्- यौगिकानामवयवार्थविशिष्टव्यक्तिमात्रवाचित्वेन संनिहितवाचित्वे प्रमाणाभावात्, तद्धितस्य तद्वाचित्वेऽपि प्रकृतानामृचामेकप्रकरणस्थत्वेऽपि प्रदेशान्तरस्थत्वेन संनिहितत्वाभावात् । अस्तु वा प्रकरणसंनिहितस्यैव तद्धितेन ग्रहणम्, तथापि यत्र न तद्धितश्रवणं यथा ब्रह्मौदनप्राशनादौ चतुरो ब्राह्मणान् भोजयेदित्यादौ, तत्र प्रकृतर्त्विग्ग्रहणे प्रमाणाभावः । नच प्रकृतानामपूर्वार्थत्वस्य कॢप्तत्वात्केकवलं द्वाररूपाग्नीध्रोपस्थापनसंबन्धकरणे लाघवादप्रकृतानाञ्चोभयकरणे गौरवापत्तेः प्रकृतनियम इति वाच्यम्- प्रकृतग्रहणेऽप्युपस्थानस्वरूपस्य द्वारत्वे तत्कार्यापन्ने ऊहाद्यनापत्तेरपूर्वसाधनत्वलक्षणाया आवश्यकत्वात् । नहि प्रकृतविषयेऽपि प्रकरणेन वाक्यान्तरकल्पनया अपूर्वार्थत्वबोधः- तथात्वे व्रीहीणां स्वरूपेण द्वारत्वापत्तौ यवानां तदनापत्तेः । अतो लाघवादपूर्वसाधनीभूतस्तोत्रत्वेनैवोद्देश्यता । तावता चापूर्वसाधनीभूतोपस्थानार्थत्वस्यालाभात् । अस्त्येव प्रकृतग्रहणेऽपि तद्विधावपूर्वसाधनत्वलक्षणा । अपिच स्तोत्रापूर्वसाधनत्वकॢप्तावपि नोपस्थानजन्यज्योतिष्टोमापूर्वसाधनत्वलाभः प्रकृतानाम्, अतः सर्वासामेव ग्रहणम् । अप्रकृतानामेव वा, कार्यसाकाङ्क्षत्वादिति प्राप्ते अप्रकृतग्रहणे तासामपूर्वसाधनीभूतोपस्थानार्थत्वान्यथानुपपत्त्या अपूर्वार्थत्वस्यापि १ रीह्यादिवत्कल्पनीयत्वापत्तेः प्रकृतानां च कार्यान्तरसंबन्धबोधकविधावेवापूर्वार्थत्वस्य कॢप्तत्वाल्लाघवोपजीविना प्रकृतनियमः । संभवतिच प्रकृतानामप्याग्नेयीनां वाङ्नियमन्यायेन स्तोत्रद्वारा ज्योतिष्टोमापूर्वसंबन्धासंभवेऽपि कार्यान्तरद्वारा सः । आग्नेयीनां स्तोत्रादौ विनियोगेऽपि पार्थक्येन ज्योतिष्टमप्रकरणे पाठादेव वा तदपूर्वसंबन्धावगमः । अयमेव च ब्रह्मौदनप्राशने ऋत्विक्त्वनियामकन्यायः । नचैवं "आत्रेयाय हिरण्यं ददाति" इत्यत्रापि तन्नियमापत्तिः- ऋत्विक्षु आत्रेयत्वस्य नियमेनाप्राप्तेः । अतएव चाग्निमुपनिधाय स्तुवीतेत्यादावाक्षेपणीयस्तोत्रापूर्वसंबन्धस्याहवनीयादावप्राप्तत्वान्न तन्नियमोऽपितु विना वचनमायतनबहिर्भावायोगाल्लौकिकस्यैवेति वक्ष्यते । अतः सिद्धं लाघवानुरोधेन प्रकृतस्यैव ग्रहणम् ॥ ८ ॥ २३ ॥ इत्यष्टममाग्नेयीप्रकृतनियमाधिकरणम् ॥ (प्रभावली) ज्योतिष्टोम इति ॥ सामान्यसंबन्धबोधकप्रमाणसूचनाय ज्योतिष्टोम इत्युक्तम् । आग्नेय्येति ॥ आग्नेय्या ऋचा आग्नीध्रमण्डपमुपतिष्ठते इति वचनस्यार्थः । एतच्च ऐन्द्या सदो वैष्णव्या हविर्धानमिति वाक्यद्वयस्याप्युपलक्षणम् । अत्र यद्यपि श्रुतेर्विनियोजकत्वम्- तथापि लिङ्गेन सामान्यसंबन्धकारिप्रमाणसापेक्षत्वेन विनियोगे पूर्वाधिकरणे चिन्तिते तत्प्रसङ्गादुपस्थितायाः श्रुतेरपि तदपेक्षत्वेन विनियोजकत्वस्याभिधानात्प्रासङ्गिकीं पादसङ्गतिमतएव तथैवानन्तरसङ्गतिञ्च स्पष्टत्वादनुल्लिख्याप्रकृतमात्रग्रहणकोटिं कैश्चित्भ्रमेणोक्तां निरसितुमवश्यवक्तव्यं संशयं दर्शयति किमिति ॥ अप्रकृतमात्रग्रहणपक्षो हि प्रकृतानां यातयामत्वात्विनियुक्तविनियोगात्वा ग्रहणासंभवे संभवेत्, नच तदुभयमत्रास्ति- कुशा दर्व्यादय इति वचनेनादोषत्वस्मरणात्, पुरोडाशकपालवत्विनियुक्तविनियोगस्यापि संभवाच्च । अतोऽप्रकृतमात्रग्रहणपक्षस्यायुक्तत्वं प्रकृताप्रकृतसाधारण्योक्त्या सूचितम् ॥ ता एवेति ॥ यद्यप्याग्नेय्या उपादेयत्वात्तद्गतैकत्वविवक्षया न बह्वीनां करणत्वप्रसक्तिः- तथापि प्रकृताग्नेयीबहुत्वमादाय अथवा ऐन्द्री वैष्णवीति ऋगन्तराभिप्रायेण वा ता इति बहुवचनं नेयम् । तथाच याः प्रकरणे पठिताः विशिष्य स्तोत्रान्तरे विनियुक्ता "अग्न आयाहि वीतय" इत्यादयः ता एवेत्यर्थः ॥ पूर्वपक्षोपपत्तिमाह आग्नेयीपदस्येति ॥ तृतीयायाः प्रकृतग्रहणेऽविरोधेऽपि प्रातिपदिकश्रुतेरविशेषप्रवृत्तायाः संकोचरूपबाधापत्तिसूचनाय आग्नेयीपदस्येत्युक्तम् । आग्नेय्या करिष्यमाणोद्देश्यत्वाशङ्कानिरासोपोद्बलनाय प्राप्तोपस्थानविधिसूचनायच विशिष्टविध्यन्यथानुपपत्तिप्रसूतविशेषणविधिविधेयतोक्त्या उपादेयत्वं सूचितम् ॥ तद्धितान्तत्वाद्वेति ॥ आग्नेयीशब्दस्य तद्धितान्तत्वात्तस्यच सर्वनामार्थवृत्तित्वेन सन्निहितव्यक्तिवाचित्वात्नाप्रकृतग्रहणमित्यर्थः । अत्र न्यायसुधाकारादिभिः अग्निदेवत्यत्वऋक्त्वसन्निहितत्वादीनां मन्त्रविशेषोपलक्षणत्वादेकेन चोपलक्षणेन प्राकृतकार्यसिद्धावुपलक्षणान्तरानपेक्षणादग्निदेवत्यऋक्त्वयोः श्रुतत्वाविशेषेण उभयोरप्युपलक्षणत्वेपि विग्रहवाक्यस्थसर्वनामगम्यत्वेन विलम्बितप्रतीतिकत्वादविवक्षावगतेः सर्वग्रहणमिति समाहितम्, तत्सन्निहितत्वोपलक्षितव्यक्तिविशेषस्यापि गुणाधिकरणे तद्धितवाच्यत्वप्रसाधनादृक्त्वेऽपि स्त्रीत्वानुमेयतया विलम्बितप्रतीतिकत्वस्य तुल्यतया सन्निहितत्वस्योपलक्षणत्वोपपत्तेरिति कौस्तुभदर्शितरीत्या अयुक्तं मत्वा तदङ्गीकृत्यापि परिहरति तद्धितस्येति ॥ पूर्वोक्तन्यायसुधाकृदभिहितसमाधिदूषणं तद्वाचित्वेऽपीत्यपिना सूचितम् ॥ यथेति ॥ अत्रच सर्वनामश्रवणाभावात्ब्राह्मौदनिकाग्निसंस्कारकहोमशेषौदनप्रतिपत्त्यर्थतया ऋत्विक्संस्कारार्थत्वाभावेन तन्नाशे पुनर्भोजनानुष्ठानादर्शनेनच तेषामुद्देश्यत्वानुपपत्त्या प्रकृतग्रहणे प्रमाणाभाव इत्यर्थः ॥ ननु एवं प्रकृतग्रहणे नियामकान्तराभावेऽपि अप्रकृतग्रहणे तस्या आग्नीध्रोपस्थानस्वरूपार्थत्वेनाऽनर्थक्यापत्तेरपूर्वार्थत्वकल्पनस्याप्यावश्यकत्वात्कृप्तापूर्वार्थतायाः प्रकृताया एवाग्नीध्रोपस्थापनरूपद्वारान्तरसंबन्धमात्रकरणेन लाघवात्तदुपजीविविधिश्रुत्याच प्रातिपदिकश्रुतेरपि संकोचोपपत्तेः प्रकृतग्रहणोपपत्तिरित्यभिप्रेत्य शङ्कते नचेति ॥ प्रकरणेन स्वतन्त्रवाक्यान्तरकल्पनया प्रकृताया अपूर्वार्थत्वबोधासंभवे केन तर्हि तस्यास्तद्बोध इत्यपेक्षायां यत्र यदुद्देशेन विनियोगः तत्र अपूर्वसाधनत्वलक्षणाया उद्देश्यवाचकपदाङ्गीकारेण इत्युत्तरमप्रकृतायामपि समानमित्याशयेनाह अतो लाघवादिति ॥ एवं तावत्प्रकृताप्रकृतानां ग्रहणं प्रसाध्याधुना कैश्चिदुक्तमप्रकृतमात्रग्रहणमपि युक्त्या पूर्वपक्षे साधयति अप्रकृतानामेव वेति ॥ पुरोडाशकपालस्य अनन्यथासिद्धवाचनिकविनियोगबलात्निराकाङ्क्षस्य विनियुक्तस्यापि विनियोगोऽगत्या आश्रितः, प्रकृतेतुतेन रूपेण विनियोगाभावादन्यथानुपपत्तेश्च क्षीणत्वान्न युक्तं विनियुक्तनिराकाङ्क्षविनियोगाश्रयणमिति उभयाकाङ्क्ष्या दाशतयीतोऽप्रकृतग्रहणमेव न्याय्यम् ॥ वस्तुतस्तु तस्या अपि वाचस्तोमादौ विनियोगेन कार्यसाकाङ्क्षत्वाभावाताकाङ्क्षोत्थापकक्रमसमाख्यादिरूपसामान्यसंबन्धबोधकप्रमाणेन यस्याः सामान्यतः क्रतुसंबन्धोऽवगतः तस्या यावल्लिङ्गेन विनियोगकल्पनं ततः पूर्वमेवानया श्रुत्या विनियोगेनाप्रकृतमात्रग्रहणमुपपादनीयम् । यद्यपि तथाभूतास्तोत्राङ्गभूतापि आग्नेयी भवति- तथापि तस्यां स्तोत्र एव निराकाङ्क्षत्वान्न ग्रहणमित्याशयः ॥ सिद्धान्तमाह अप्रकृतेति ॥ यद्यपि उपस्थानाङ्गत्वेन मन्त्रस्य विधानात्तत्स्वरूपेचानर्थक्यप्रसक्तावपूर्वसाधनत्वलक्षणा- तथापि सर्वत्रापूर्वसाधनीभूताङ्गोद्देशेनाङ्गविधावर्थादपूर्वार्थत्वेनापि तद्विधानमन्यथानुपपत्त्या विधिकल्पनया आवश्यकम्, तदेतदवघातविधावगत्या अङ्गीकृतम्, प्रकृतेतु अप्रकृतग्रहणे चापूर्वसंबन्धस्य तत्साधनसंबन्धस्यच उभयस्यापि श्रूयमाणेन विधिना श्रुत्यर्थाभ्यां करणे गौरवापत्तेः प्रकृतग्रहणेचापूर्वसंबन्धस्य कॢप्तत्वात्केवलमपूर्वसाधनीभूतसंबन्धमात्रकरणेन लाघवोपपत्तेः तद्ग्रहणस्यैवलाघवोपजीविना विधिनानुमतत्वात्प्रधानभूतविधिश्रुत्यनुरोधेन प्रातिपदिकश्रुतेः संकोचेऽपि बाधकाभावेन प्रकृतमात्रग्रहणसिद्धिरित्यर्थः ॥ ननु उपस्थानाङ्गभूतायाः प्रकृतायाः कथं ज्योतिष्टोमापूर्वसंबन्धसंभवः? तस्याः स्तोत्रद्वारा तत्संबन्धादतोऽस्यास्तदपूर्वसंबन्धविधिकल्पनमावश्यकमित्यत आह संभवति चेति ॥ स्तोत्रद्वारेह तदसंभवेऽपि उपस्थानरूपकार्यान्तरद्वारा ज्योतिष्टोमापूर्वसंबन्धसंभवान्न तदपूर्वसंबन्धायोग्यत्वम् । अतएव यद्यप्यपूर्वसंबन्धः स्वकल्पकेन विशिष्योपस्थितेन च कार्यान्तरसंबन्धेन निराकाङ्क्षः- तथापि तदाऽकाङ्क्षयैव तदुपजीवनं नानुपपन्नमिति भावः ॥ ननु प्रकृताग्नेयीमन्त्रस्य स्तोत्रापूर्वसंबन्धकॢप्तावपि उपस्थानजन्यापूर्वसंबन्धस्य द्वारतया कल्पनावश्यकत्वेन गौरवं सिद्धान्तेऽप्यविशिष्टमेवेत्याक्षेपणीयापूर्वसंबन्धस्य कार्यान्तरार्थमप्यन्यत्र नियमेन कॢप्तौ तन्मात्रोपजीवनेनान्यत्र कार्यान्तरसंबन्धमात्रकरणमित्येतदधिकरणन्यायस्य कथमाग्नेयीवाक्ये प्रवृत्त्या प्रकृतनियमसिद्धिरित्यत आह आग्नेयीनामिति ॥ उपस्थानजन्यापूर्वसंबन्धकल्पनावश्यकत्वेऽपि न तद्द्वारा ज्योतिष्टोमसंबन्धोऽपि कल्प्यः प्रकृतग्रहणे आपतति- स्तोत्रं विनापि तत्संबन्धस्य पाठादेव सिद्धेः- अतः स्तोत्रापूर्वद्वारकत्वमात्रकल्पनवदिहापि उपस्थानजन्यापूर्वद्वारकत्वमात्रस्यैव कल्पनादप्रकृतग्रहणेतु तस्यापि कल्पनापत्तेः गौरवमित्येवमाक्षेपणीयापूर्वसंबन्धस्य कॢप्तत्वमुपपादनीयमित्यर्थः ॥ ब्रह्मोदनप्राशनवाक्येऽपि ब्रह्मोदनप्राशनाङ्गभूतब्राह्मणविधौ प्राशनस्य प्रतिपत्तित्वेन दृष्टार्थत्वादाधानाद्यपूर्वसाधनलक्षणया तत्र तदपूर्वसंबन्धस्य दृष्टार्थत्वादाधानाद्यपूर्वसाधनलक्षणया तत्र तदपूर्वसंबन्धस्य ऋत्विजां प्रयोगाङ्गत्वेन नित्यप्राप्तत्वात्प्रकृतग्रहणोपपत्तिरित्यभिप्रेत्याह अयमेव चेति ॥ नियमेनाप्राप्तेरिति ॥ तत्र नियमतः प्राप्त्यभावेन विधिश्रुतेरपूर्वसंबन्धाक्षेपकत्वस्यावश्यकत्वान्न कदाचित्प्रकृतसत्त्वेऽपि तन्नियम इत्यर्थः ॥ आयतनेति ॥ "विना एष इन्द्रियेण वीर्येण व्यृध्यते यस्याहिताग्नेरग्निरपक्षायति तं संभरेदिदन्त एकमि"ति वचनेन यजमानीयेन्द्रियवीर्यनाशरूपदोषापादकायतनबहिर्भावरूपापक्षये प्रायश्चित्तविधानात्बहिर्भावस्यायोग इत्यर्थः । सिद्धान्तमुपसंहरति अत इति ॥ प्रयोजनं स्पष्टत्वान्नोक्तम् ॥ याज्ञिकास्तु आग्नेयकृष्णर्ग्रीवपशुक्रमाम्रातेन अग्ने यनसुपथेत्याग्नेयीमन्त्रेणाभिमर्शनमाचरन्ति नोपस्थानम्, तत्राग्नेय्यर्चाग्नीध्रमभिमृशेदिति तैत्तिरीयश्रुतिरेव प्रमाणं द्रष्टव्यम् ॥ इत्यष्टममग्नेयीप्रकृतनियमाधिकरणम् ॥ (अधिकाराधिकरणम्) (१) सप्तम्यन्ताद्वतिः । (भाट्टदीपिका) (९ अधिकरणम् । ) (अ.३ पा.२ अधि.९) लिङ्गसमाख्यानाभ्याम् ॥ सोमे "भक्षे हि माविशेत्या" दिर्भक्षानुवाक इत्येवं समाख्यातो मन्त्रः श्रुतः । तत्र यस्तावदस्यांशो भक्षणमेव प्रतिपादयति स तत्रैव विनियुज्यते, ग्रहणावेक्षणसम्यग्जरणप्रतिपादकानां त्वंशानां किं ग्रहणादावेव विनियोगोऽथवा भक्षणमन्त्रैकवाक्यतया भक्षण एवेति चिन्तायाम् ग्रहणादेरविहितत्वेनापूर्वं प्रत्यङ्गत्ववज्जनकत्वस्याप्यभावाद्ग्रहणस्यार्थाद्भक्षणजनकत्वेन पक्षप्राप्तावपि बाहुभ्यां सध्यासमित्यनेनोक्तस्य बाहुद्वयकरणकस्य ग्रहणस्य कथमप्यप्राप्तेरवेक्षणस्य च भक्षाजनकत्वेनैवाप्राप्तेः सम्यग्जरणस्य तदनुकूलव्यापारस्य वा भक्षोत्तरभावितया भक्षाजनकत्वेन तेषामपूर्वप्रयोजकत्वस्याप्यभावाद्ग्रहणाद्यर्थत्वे आनर्थक्यापत्तेः भक्षणमन्त्रैकवाक्यतया भक्षणार्थत्वमेवैषाम् । अतएव समाख्याप्युपपन्ना भवतीति प्राप्ते ग्रहणादिप्रत्यक्षविध्यभावेऽपि समाख्यासहकृतावान्तरप्रकरणेन भक्षसंबन्धे तत्तन्मन्त्राणामवगते लिङ्गबलेन मान्त्रवर्णिकग्रहणादिविधिकल्पनया तत्प्राप्त्युपपत्तेस्तदर्थत्वेनैव मन्त्रविनियोगोपपत्तौ न स्वतो निराकाङ्क्षयोर्द्वयोराख्यातपदयोः कथञ्चिदेकवाक्यतां परिकल्प्य गौण्या भक्षार्थत्वकल्पनं शक्त्यैव वा भक्षविशेषणत्वेन ग्रहणादिप्रकाशकत्वकल्पनमुपपत्तिमत् । नचैवमपि सम्यग्जरणस्य कृत्यसाध्यत्वान्न विधिसंभवः- सम्यग्जरणानुकूलव्यापारस्यासनविशेषस्यैवानुष्ठेयस्य विधेयत्वात् । वमनविरेकनिमित्तप्रायश्चित्ताम्नानाच्च सम्यग्जरणपर्यन्तमेव भक्षणं प्रतिपत्तिरिति तस्य भक्षोपयोगिता ॥ २४ ॥ ९ ॥ इति नवमं लिङ्गसमाख्यानाधिकरणम् ॥ (प्रभावली) इत्यादिरिति ॥ आदिशब्देन विचारविषयतया आवश्यकस्य "दीर्घायुत्वाय शन्तनुत्वाय रायस्पोषाय वर्चसे सुप्रजास्त्वायेहि वसो पुरोवसो प्रियो मे हृदोस्याश्विनोस्त्वा बाहुभ्यांसध्यासं नृचक्षसं त्वा देव सोम सुचक्षा अवख्येषम् । हिन्व मे गात्रा हरिवो गणान्मे मा वितीतृषः । शिवो मे सप्तर्षीनुपतिष्ठस्व या मे वाङ्माभिमतिगाः । मन्द्राभिभूतिः केतुर्यज्ञानां वाग्जुषाणा सोमस्य तृप्यतु वसुमद्गणस्य रुद्रवद्गणस्यादित्यवद्गणस्य सोमदेवते मतिविदः प्रातःसवनस्य माध्यन्दिनस्य सवनस्य गायत्रछन्दसः त्रिष्टुप्छन्दसो जगच्छन्दसोऽग्निहुत इन्द्रपीतस्य नराशंसपीतस्य पितृपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामि" इत्यन्तस्य भागस्योपादानम् । एतच्च भाष्यलिखितक्रमेण लिखितम् । तैत्तिरीयशाखायान्तु अवख्येषमित्यस्याग्रे मन्द्राभिभूतिरित्यादि भक्षयामीत्यन्तं पठित्वा हिन्व मे इति पठितम् । पूर्वपक्षोपयोगितया इत्येवं समाख्यात इत्युक्तम् । तत्र सर्वस्याप्युदाहरणताशङ्कानिरासाय विषयं विविनक्ति तत्रेति ॥ मन्द्राभिभूतिरित्यादि जुषाणेत्यन्तस्य तृप्त्या अस्य फलप्रकाशनपूर्वकं भक्षणप्रकाशनार्थत्वस्य स्पष्टत्वात्तृप्यत्वित्यन्तस्य भक्षणप्रकाशकत्वस्य उत्तराधिकरणे साधयिष्यमाणत्वाच्च वसुमदादेश्च लिङ्गसमाख्याभ्यां निर्विवादमेव "अभिषुत्याहवनीये हुत्वा प्रत्यञ्चः परेत्य सदसि भक्षान् भक्षयती"ति विहितभक्षणाङ्गत्वम् । तद्गतानाञ्च प्रातःसवनादिशब्दानां तथा इन्द्रपीतादिशब्दानां च सूक्तवाकविभागाधिकरणन्यायेन तद्वदेव यथासवनं विनियोगस्य स्पष्टत्वमिति नोदाहरणत्वमित्यर्थः । अंशानामिति ॥ "भक्षेहिमे" त्यादेः "सध्यासमि" त्यन्तस्य ग्रहणे "नृचक्षसमि"त्यादेर "वख्येषमि" त्यन्तस्य अवेक्षणे "हिन्व मे"त्यादेः "अतिगा" इत्यन्तस्य सम्यग्जरणे इत्येवमंशानां विनियोग इत्यर्थः । तत्र सिद्धान्ते यथालिङ्गं विनियोगात्तदुपयोग्युद्देश्यतावच्छेदकनिरूपणात्पादाध्यायसङ्गती तथा पूर्वाधिकरणे क्रतुसंबन्धरहितद्वारसंबन्धानुपपत्तेः प्रकृतग्रहणे उक्ते प्रकृते सर्वथाविहितग्रहणादेरपूर्वसंबन्धाभावे द्वारत्वाभाव इत्येवं पूर्वपक्षोत्थानात्प्रत्युदाहरणरूपामनन्तरसङ्गतिञ्च स्पष्टत्वादनुक्त्वा पादाध्यायसङ्गत्योरतिस्पष्टत्वं प्रथमतः सिद्धान्तकोट्युपन्यासेन सूचयन् सन्देहं दर्शयति किमिति ॥ ग्रहणाद्यर्थत्वे लिङ्गमात्रसत्त्वेऽपि ग्रहणादिस्वरूपार्थत्वे मन्त्रनियमस्यानर्थक्यापत्तेः तेषामविहितत्वेनापूर्वं प्रत्यङ्गत्वस्य जनकस्य वाभावे तदपूर्वसाधनत्वलक्षणया आनर्थक्यपरिहारानुपपत्तेर्न तदङ्गत्वेन मन्त्रविनियोगो युक्तः, अपितु विहितभक्षणाङ्गतयैवेत्यभिप्रेत्य पूर्वपक्षमाह ग्रहणादेरिति ॥ भक्षाजनकत्वेनैवेति ॥ ग्रहणं विना भक्षणासंभवेन तस्य पक्षप्राप्तसंभावनायामपि अवेक्षणस्य लोके नियमतस्तज्जनकत्वाविकॢप्तेः सर्वथैवाप्राप्तिरित्यर्थः ॥ भक्षोत्तरभावितयेति ॥ नच भक्षोत्तरभाविभक्षणजन्यफलप्रकाशनद्वारा अगन्मेत्यादिमन्त्रस्य दर्शपूर्णमासाङ्गत्वमिव भक्षणाङ्गत्वमिति वाच्यम्- कवलसंयोगरूपभक्षणस्य भक्ष्यमाणप्रतिपत्तिरूपतया सम्यग्जरणफलकत्वाभावादिति भावः ॥ भक्षमन्त्रैकवाक्यतयेति ॥ सत्यप्याख्यातभेदे उपक्रमोपसंहारैक्ये सत्येकवाक्यताप्रयोजकीभूताकाङ्क्षासत्त्वस्य वैश्वानरवाक्ये दर्शनादत्रापि भक्षेहीत्यादिना भक्षणस्यैवोपक्रमात्भक्षयामीत्यन्तेन तस्यैवोपसंहारादुपक्रमोपसंहारैक्यप्रतीतेरेकवाक्यताप्रयोजकीभूताकाङ्क्षारूपलिङ्गात्ग्रहणावेक्षणसम्यग्जरणविशिष्टत्वेन अथवा भक्षणलक्षणयावा भक्षार्थत्वमित्यर्थः । एवं लौकिकविनियोगासंभवे पूर्वोक्तैकवाक्यतारूपलिङ्गोपष्टब्धया दुर्बलयापि समाख्यया विनियोगे विरोधाभाव इत्याह अतएवेति ॥ यद्यपीयं लौकिकी- तथापि अनादित्वात्भक्षसंबन्धबोधे नियामकतया योग्यत्वादङ्गत्वं गमयन्त्युपपन्ना भवति । इतरथा भक्षाभक्षसमुदायाश्रयेषु लिङ्गसमवायेन गौणीवृत्तिराश्रयणीया भवेदित्यर्थः । अतो यद्यपि "भक्षेहीत्याद्रियमाणं प्रतीक्ष्य" " अश्विनोस्त्वा बाहुभ्यांसध्यासमिति" प्रतिगृह्येत्यापस्तम्बसूत्रे प्रतीक्षणे भक्षेहीत्ययमंशो विनियुक्तः- तथापि प्रतीक्षणलिङ्गकत्वाप्रतीतेरयुक्तं तदिति मत्वा सर्वस्याप्यनुवाकस्य भक्षाङ्गत्वमभिप्रेत्य पूर्वपक्षमुपसंहरति इति प्राप्त इति ॥ यद्यपि चात्र उपक्रमोपसंहारैक्यादेकवाक्यतोपगमनरूपं कॢप्तं भवेत्- तथापि ग्रहणादिप्रकाशकमन्त्रभागस्य भक्षणाङ्गत्वं वाक्येनैवेति तस्य प्रबलेन लिङ्गेन बाधोपपत्तिः । वस्तुतस्तु उपक्रमस्य साधारणत्वात्प्रत्युत मुख्यसामर्थ्यानुरोधेन ग्रहणादिविषय एवोपपत्तेर्नात्राख्यातभेदे सत्येकवाक्यत्वमपि । नच दीर्घायुत्वायेत्यस्य भक्षणफलप्रतिपादकस्य ग्रहणेऽनन्वय एव भक्षणार्थत्वतात्पर्यग्राहकः- तस्य ग्रहणफलीभूतभक्षणफलप्रतिपादनेन स्तावकतयान्वयोपपत्तेः, अतो लिङ्गेनैकवाक्यताभङ्गात्ग्रहणाद्यङ्गत्वमेवेत्यभिप्रेत्य सिद्धान्तं प्रतिपादयनानर्थक्यपरिहाराय प्रथमतो ग्रहणादिविधिं साधयति ग्रहणादीति ॥ कल्पकमन्त्रस्य भक्षाङ्गत्वात्तत्कल्प्यविधिविहितग्रहणादीनामपि भक्षाङ्गत्वसिद्धिरित्यर्थः । तदर्थत्वेनैवेति ॥ यद्यपि सधेर्हिंसार्थत्वाच्चक्षिणौ भाषणार्थत्वाद्धिनोतेर्गत्यर्थत्वान्न ग्रहणावेक्षणसम्यग्जरणप्रकाशनलिङ्गतैषां संभवति- तथापि बीजतन्तुसन्तानार्थनिर्वपतिनेव बाहुद्बयकरणकहिंसाविनाभावात्बाहुकरणत्वार्हतया च लक्षणया ग्रहणप्रतिपादकत्वम् । चक्षिङः ख्याञित्यनेन विहितस्य ख्याञादेशस्यानिट्त्वेन ख्येषमिति रूपासिद्धावपि छन्दसि दृष्टानुविधित्वेन ख्येञित्युपसङ्ख्यानकरणात्सिच्बहुलं लेटीति सिच्करणाश्रयणात्वाग्विषयव्यक्तताख्यप्रकाशनवाचिनाप्यवख्येषमित्यनेन लोके ख्यात इत्यादौ वेदे च नृषु ख्यायत इति नृचक्षा इत्येवमिहैव सर्वज्ञातत्वरूपप्रसिद्ध्याख्यप्रकाशनमात्रे प्रयोगात्तत्परेण सता सुचक्षुष्ट्वाचिसुचक्षुः पदैकवाक्यतावशात्चाक्षुषज्ञानाख्यावेक्षणरूपप्रकाशनप्रतिपादनमविरुद्धम् । हिनोतेश्च प्रीणनेऽपि प्रयोगाद्धिन्वेत्यनेन हे हरितवर्ण सोम मे गात्राणि प्रीणय गणानिन्द्रियगणान् वेदभाष्यकारलेखनात्पुत्रादीन् वा सोमपानविषयतृष्णारहितान्मा कुरु शिवः सन्मे सप्तर्षीनास्यसप्तमचक्षुर्नासाश्रोत्राख्यद्वन्द्वद्वयरूपशीर्ष ण्यच्छिद्रसञ्चारिसप्तप्राणाख्यानुपतिष्ठस्व वाक्नाभिमतिक्रम्य मुखवायुमार्गेण मा गा इत्यर्थावगमात्सम्यग्जरणं विना तदनुपपत्तेः गात्रप्रीणनफलीभूतसम्यग्जरणप्रतिपादकत्वञ्च संभवतीति तदर्थत्वेनैव विनियोग इत्यर्थः । यद्यप्यग्नये जुष्टमिति मन्त्रस्य देवतानिर्वापप्रकाशकत्ववदस्यापि ग्रहणादिविशिष्टभक्षणप्रकाशकत्वाङ्गीकारेण मन्त्रैकत्वमभ्युपगम्यापि ग्रहणानङ्गत्वं शक्यते वक्तुम्- तथापि उपक्रमोपसंहारैक्यादिरूपैकवाक्यतोपगमनसामर्थ्याभावे स्वरसतः प्रतीयमानतत्तदाख्यातगतमुख्यविशेष्यार्थकत्वबाध एव प्रमाणाभावो मन्त्रभेदाङ्गीकारे कथं चिच्छब्देन सूचितः । वमनविरेकेति ॥ "सोमैन्द्रं चरुं निर्वपेत्श्यामाकं सोमवामिन" इति सम्यग्जरणाभावनिमित्तव्यङ्गतासमाधित्सया वमने प्रायश्चित्तस्य विरेकेऽपि क्वचित्प्रायश्चित्तस्य चाम्नानात्भक्षणस्य उदस्थापनरूपप्रतिपत्त्यर्थत्वावगमेन तस्य सम्यग्जरणं विनानुपपत्तेः तदनुकूलासनविशेषस्य विधेयस्य भक्षोपयोगितेत्यर्थः । एतेन तृप्तिवदानुषङ्गिकतया अननुष्ठेयत्वान्न मन्त्रापेक्षा इति अपास्तम्- ग्रहणादिवत्पृथक्प्रयत्नानुष्ठेयत्वेन तदपेक्षोपपत्तेः । एवञ्च भक्षानुवाकसमाख्या साक्षात्परंपरया च नेयेति भावः ॥ प्रयोजनं पूर्वपक्षे ग्रहणादेः न नियमः । मन्त्रपाठक्रमेण पाठान्ते भक्षणं सिद्धम् । सिद्धान्ते ग्रहणादेः नैयत्येन पूर्वोक्ततत्तन्मन्त्रान्ते अनुष्ठानम् । भाष्यलिखितमन्त्रपाठक्रमस्य अर्थक्रमेण बाधात्मन्द्राभिभूतिरित्यस्यानन्तरं हिन्व म इति मन्त्रपाठश्चेति स्पष्टत्वान्नोक्तम् ॥ इति नवमं भक्षमन्त्रस्य ग्रहणाद्यङ्गताधिकरणम् (लिङ्गसमाख्यानाधिकरणम्) ॥ (भाट्टदीपिका) (१० अधिकरणम् । ) (अ.३ पा.२ अधि.१०) गुणाभिधानात् ॥ तस्मिन्नेवानुवाके मन्द्राभिभूतिरित्यादिस्तृप्यत्वित्यन्तस्तृप्तौ विनियोक्तव्यो ग्रहणादाविवेति प्राप्ते ग्रहणादिवदनुष्ठेयत्वाभावात्तृप्तेरप्रकाश्यत्वम् । नच सम्यग्जरणवत्तृप्त्यनुकूलव्यापाररूपभक्षण बाहुल्याक्षेपकत्वम्- अल्पं भक्षयतीति वचनविरोधेन तत्कल्पनानुपपत्तेः । अतएव तृप्तेर्भक्षणेनाजननान्न तस्याः स्वर्गवज्जन्यत्वमात्रेण प्रकाश्यत्वोपपत्तिः । अतश्च लिङ्गविनियोगासंभवात्सत्यपि आख्यातद्वयस्य स्वतो निराकाङ्क्षत्वे इतिकरणाध्याहारेण तृप्यत्वित्येतदर्थं भक्षयामीत्येवं भक्षमन्त्रैकवाक्यतां प्रकल्प्य स्वार्थविशिष्टभक्षणप्रकाशकत्वमेवाङ्गीकर्तव्यम् । स्वार्थश्च श्रुत्या तृप्तिरेव । तत्प्रकाशनांशे चादृष्टार्थत्वम् । अथवा लक्षणया भक्षणस्तुतिः । सर्वथा न लिङ्गाद्विनियोगः ॥ १० ॥ २५ ॥ इति दशमं गुणाभिधानाधिकरणम् ॥ (प्रभावली) पूर्ववत्पादाध्यायसङ्गती आपवादकीमनन्तरसङ्गतिञ्च स्पष्टत्वादनुक्त्वा पूर्वोक्तानुवाकगतैकदेशविषयत्वं दर्शयन् पूर्वपक्षमाह तस्मिन्नेवेति ॥ प्रायः स्पष्टार्थमधिकरणान्तम् ॥ प्रयोजनं तु पूर्वपक्षे वसुमद्गणस्येत्यादि भक्षयामीत्यन्तेन भक्षणं कृत्वा पाठक्रमबाधेनोपरिष्टात्मन्द्राभिभूतिरित्यादि तृप्यत्वित्यन्तमन्त्रस्य पाठः । सिद्धान्तेतु यथाऽम्रानमिति स्पष्टम् ॥ इति दशमं मन्द्राभिभूतेर्ग्रहणानङ्गताधिकरणं गुणाभिधानाधिकरणम् ॥ (भाट्टदीपिका) (११ अधिकरणम् । ) (अ.३ पा.२ अधि.११) लिङ्गविशेषनिर्देशात् ॥ भक्षमन्त्रः किमिन्द्रदेवत्याभ्यास एवाङ्गं तद्भिन्नाभ्यासेष्वमन्त्रकं भक्षणमुत तेषूहेनोतानूहेन वेति चिन्तायाम् । प्रकरणाद्भक्षमन्त्रस्य सर्वप्रदानार्थत्वावगमेऽपि इन्द्रपीतस्येति लिङ्गेनेन्द्रदेवत्यप्रदानमात्राङ्गत्वम् । नच इन्द्रेण यस्मिन्सवने पीत इति बहुव्रीहिस्वीकारेण सोमसम्बन्धिसवनविशेषणत्वाङ्गीकाराल्लिङ्गाविरोध इति वाच्यम्- पदद्वयलक्षणापादक लक्षणाननुगत व्यधिकरणबहुव्रीह्यपेक्षया पूर्वपद एव संबन्धिलक्षणापादकस्य लक्षणानुगतस्येन्द्रेण पीतः स्वीकृत इत्येवं तत्पुरुषस्यैव लघुभूतत्वात् । विद्यन्ते च देवतायाः प्रतिग्रहाभावेऽपि देवस्वं न गृह्णीयादित्यादिवचनबलेन संबन्धविशेषरूपः स्वीकारः । नच स्थूलपृषतीपदवत्स्वरादेव बहुव्रीहित्वनिर्णयः- तद्वदिह समासस्य लक्षणानुगतत्वाभावेन स्वरस्यैव बाध्यमानत्वात् । यथाच तत्पुरुषपक्षेऽपि स्वराविरोधस्तथा कौस्तुभ एवोपपादितम् । अतश्च लिङ्गादिन्द्रदेवत्यप्रदान एव मन्त्रस्याङ्गत्वावगमादनैन्द्राणां च, कर्मण एकत्वेन प्रकृतिविकारभावाभावादूहानुपपत्तेर्व्रीहीणां मेधैति वदनैन्द्राणाममन्त्रकं, भक्षणमित्याद्यः पक्षः । द्वितीयस्तु सत्यपि कर्मैकत्वे प्रदानानां भिन्नत्वादविरुद्धः प्रकृतिविकारभावः । इन्द्राय त्वा वसुमत इत्यादिमानग्रहणमन्त्राणां च लिङ्गादिन्द्रमात्रविषयत्वात्तदनुरोधेन च तत्प्रकाश्ययोर्मानग्रहणयोस्तत्संस्कार्यस्य सोमस्य तत्संस्काराणां चाभिषवादीनां तन्मिश्राणां चाङ्गान्तराणामैन्द्रमात्रविषयत्वप्रतीतेरितरेषामधर्मकाणां युक्तोऽतिदेशः । भवति चाङ्गवशेनापि प्रधानसंकोचः- अग्न्याद्यनुरोधेन क्रतूनामाहिताग्निविषयत्वात् । अतश्च प्रकृतापूर्वीयदेवताप्रकाशकस्य भक्षमन्त्रस्य कार्यमुखेन विकृतावागतस्य भवत्येव यथादेवतमूह इति । एवं स्थितेऽन्तरा चिन्ता ॥ ११ ॥ २६ ॥ इत्येकादशं लिङ्गविशेषनिर्देशाधिकरणम् । (इन्द्रपीताधिकरणम्) (प्रभावली) अत्रचानैन्द्रप्रदानेषु लिङ्गप्रमाणकमन्त्रविनियोगस्य सिद्धान्ते प्रतिपाद्यस्य पूर्वपक्षद्वयेऽप्यनङ्गीकारात्पादाध्यायसङ्गती प्रासङ्गिकीं चानन्तरसङ्गतिं स्पष्टत्वादनुक्त्वा तन्मन्त्रमेव विषयत्वेन दर्शयन् संशयमाह भक्षमन्त्र इति ॥ तेषूहेनेति ॥ एतेन ऊहपक्षस्य पादलक्षणासङ्गतत्वान्न स्वतन्त्रकोटित्वम्, अपित्वाद्यकोटिफलीभूतस्यानैन्द्राणाममन्त्रकत्वस्याऽक्षेपमात्रमिति न्यायसुधोक्तं अपास्तम्- पूर्वोक्तरीत्या सिद्धान्त्यभिप्रेतस्य पक्षस्य प्रतिपक्षतयोहोपन्यासेन सङ्गत्युपपत्तेरस्थायिपूर्वपक्षफलाक्षेपस्य निष्प्रयोजनत्वाच्च । अतः तस्यापि स्वतन्त्रकोटित्वमित्यर्थः ॥ लिङ्गाविरोध इति ॥ अन्यदेवत्यस्यापि सोमस्योक्तविधसवनसंबन्धित्वेन प्रकाशनोपपत्तेस्तदविरोध इत्यर्थः । पदद्वयेति ॥ तत्पुरुषे पूर्वपद एव संबन्धिनि लक्षणा । बहुव्रीहौ तु पदद्वयेऽप्यन्यपदार्थलक्षणेतिपदद्वयलक्षणापादकत्वम् । बहुव्रीहावेकस्मिन्नेव पदे विशिष्टार्थलक्षणेतरत्तात्पर्यग्राहकमित्यङ्गीकारेऽपि लक्ष्यतावच्छेदकगौरवम्- इतरस्य तात्पर्यग्राहकस्य वाक्यार्थान्वयेऽपि अर्थात्प्रतिपदिकत्वमिति दोषः । यद्यपि बहुव्रीहावन्यपदार्थे शक्तिः- तथाप्यवयवार्थोपस्थितिसापेक्षत्वादन्यपदार्थोपस्थितेस्तत्र गौरवम् । सर्वथा तत्पुरुषो लघुभूत एवेत्यर्थः ॥ लक्षणाननुगतत्वमपि दोषमाह अननुगतेति ॥ समानाधिकरणानां बहुव्रीहिरिष्यत इति कात्यायनस्मरणात्व्यधिकरणपदानां तदनुपपत्तेः "सप्तमीविशेषणे बहुव्रीहा" विति ज्ञापकबलात्कण्ठेकाल इत्यादौ सप्तम्यन्तबहुव्रीह्याश्रयणेऽपीह तथाऽश्रयणे प्रमाणाभावात्लक्षणाननुगतत्वम्, तत्पुरुषेतु "कर्तृकरणे कृता बहुलमि"ति अनुशासनशिष्टत्वम् ॥ किञ्च मन्त्रस्य भक्षणाङ्गतानिर्वाहाय अवश्यापेक्षिते भक्षणस्य तत्संबन्धिनः कर्मकारकस्य सोमस्य वा प्रकाशने प्रयोजने तत्पुरुषपक्षे संभवति न बहुव्रीह्याश्रयणेनाप्रधानानाकाङ्क्षितसवनप्रकाशनपरत्वं युक्तमित्यर्थः ॥ ननु शब्दस्य देवतात्वात्कथं स्वीकृत इत्यर्थोपपत्तिरित्याशङ्कां बहुव्रीहावप्यवश्यापेक्षितप्रकारेण परिहरति विद्यते चेति ॥ ननु नायं तत्पुरुषः- तथात्वे समासस्येति सूत्रेणान्तोदात्तत्वापत्तेः, आद्युदात्तं चैतत्पीतपदम्, इन्द्रप्रतिपादकन्तु स्वत एव आद्युदात्तम्, तथा सति बहुव्रीहौ प्रकृत्या पूर्वपदमिति सूत्रेण पूर्वपदप्रकृतिस्वरविधानात्समस्तमेव पदमाद्युदात्तं संपद्यते । अतः स्थूलपृषतीत्यत्रेव स्वरात्बहुव्रीहिनिर्णये सति सवनपरत्वोपपत्तिरित्यभिप्रेत्याशङ्कते नचेति ॥ बहुव्रीहेरपि सामानाधिकरण्यसंभवेन लक्षणानुगतत्वाभावात्समासस्वरयोरन्यतरस्यागतिकत्वे कल्पनीये अङ्गधर्मत्वात्स्वरस्यैव बाध्यत्वेन तस्यैव छान्दसत्वकल्पनया निर्वाहो युक्तः, नतु प्रधानभूतस्वार्थत्याग इत्यर्थः । यथाचेति ॥ "तृतीया कर्मणी"ति सूत्रेण कर्मणि क्तान्ते उपपदे परे तृतीयान्तं पूर्वपदं प्रकृतिस्वरं भवतीति विधानात्तथा "क्तेचे" ति सूत्रेणापि तत्स्वरविधानात्तत्पुरुषपक्षेऽपि स्वराविरोधः कौस्तुभे उपपादित इत्यर्थः । आद्यं पूर्वपक्षमुपसंहरति अतश्चेति ॥ व्रीहीणां मेध इतिवदिति ॥ व्रीहीणां मेध इत्यस्य यवप्रयोग इवेहानुपपत्तेरित्यर्थः । अनैन्द्राणामिति ॥ सामान्योक्त्या चमसप्रधानशेषाणामिव ग्रहप्रदानशेषाणामप्यमन्त्रकत्वोक्तिसूचनेन मित्रावरुणादिदेवत्यहुतशेषाणाममन्त्रकम्, तत्रापि पितृपीतस्येत्यादिपदानां तद्देवत्यप्रदानेषु प्राप्तावपि तदितरपदानां विभज्य विनियोगेऽपि सवनत्रयेप्यैन्द्रप्रदानानामिन्द्रपीतपदप्रयोगेण समन्त्रकं भक्षणं नत्वन्येषां प्रदानानामित्यर्थः ॥ तत्रैन्द्रप्रदानानां प्रकृतित्वं साधयितुमाह इन्द्राय त्वेति ॥ "इन्द्राय त्वा वसुमते मिनोमी"ति मानमन्त्रस्यादिपदोपात्तस्य "इन्द्राय त्वा वसुमते गृह्णामी"ति ग्रहणमन्त्रस्य च इन्द्रप्रदानाङ्गत्वं लिङ्गात्प्रतीयते इत्यविशेषप्रवृत्तसोमवाक्यमपि तन्मात्रविषयमेवेत्यर्थः । अङ्गवशेनापीति ॥ मन्त्ररूपाङ्गवशेन मानग्रहणादेः प्रधानस्य संकोच इत्यर्थः । यथादेवतमिति ॥ मित्रावरुणपीतस्येत्याद्यूहितमन्त्रपाठेन समन्त्रकं तेषामपि भक्षणमित्यर्थः । ऊहपूर्वपक्षनिरासे सति तद्विषयोत्तरविचारासंभवादनिरस्त एव ऊहपक्षे अवसरलाभात्पञ्चभिरधिकरणैस्तद्विषयं विशेषविचारैः कर्तुमन्तरागर्भिणीं कृत्वा चिन्तामारभते एवमिति ॥ इति एकादशं लिङ्गविशेषनिर्देशाधिकरणम् ॥ (भाट्टदीपिका) (१२ अधिकरणम् । ) (अ.३ पा.२ अधि.१२) पुनरभ्युन्नीतेषु ॥ सवनमुखीयेषु चमसेष्वैन्द्रेषु सर्वेषु हुतेषु ये होतृकाणां मैत्रावरुणादीनां चमसास्तेष्वभक्षितेष्वेव पुनः सोमोऽभ्युन्नीय देवतान्तरेभ्यो मित्रावरुणादिभ्यो हुत्वा भक्ष्यते । तत्र पूर्वप्रदानदेवताभूत इन्द्रोऽप्युपलक्षणीयो न वेति चिन्तायाम् उन्नयनकाले न देवतान्तरोद्देशः, येनोन्नीतस्यैव तत्संबन्धात्पूर्वशेषस्य पूर्वदेवतासंबन्धो नापेयात्, प्रदानकाले तु संसृष्टस्यैव देवतान्तरसंबन्धात्पूर्वदेवतासंबन्धापनयप्रतीतेर्नोपलक्षणमिति प्राप्ते उन्नयनकाले देवतासंकल्पाभावेऽपि सामर्थ्यादेवोन्नयनस्य करिष्यमाणकर्मार्थत्वप्रतीतेः पूर्वशेषस्य संसृष्टत्वेऽप्येतदर्थत्वे प्रमाणाभावादनपनीतसंबन्धा पूर्वदेवताप्युपलक्षणीया ॥ १२ ॥ २७ ॥ इति द्वादशमभ्युन्नीताधिकरणम् ॥ (प्रभावली) अत्र भक्षमन्त्रस्य लिङ्गादैन्द्रप्रदानाङ्गत्वस्य पूर्वाधिकरणपूर्वपक्षोक्तस्याक्षिप्य समाधानात्पादाध्यायानन्तरसङ्गतीः स्पष्टत्वादनुक्त्वा विषयमाह सवनमुखीयेष्विति ॥ त्रयाणां प्रातःसवनादिसवनानां मुखे चमसप्रदानान्तरापेक्षया आदौ भवाः सवनमुखीयसंज्ञकाश्चमसपात्रस्थितसोमरसविशेषाः तेषां प्रातःसवने माध्यन्दिनसवनेच शुक्रामन्थिग्रहोत्तरं प्रचारः तृतीयसवनेत्वादित्यग्रहोत्तरं प्रचारस्तेचानुष्ठीयमाना होतृब्रह्मोद्गातृयजमानमैत्रावरुणब्राह्मणाच्छंसिपोतृ नेष्ट्राग्नीध्राच्छावाकचमसा इत्याख्यायन्ते ॥ तत्रहोत्रादीनां चतुर्णामृत्विजां मध्यतः कारिण इत्याख्या । अवशिष्टानां षण्णां मैत्रावरुणप्रभृतीनां होतृका इत्याख्या । तत्राच्छावाकचमसेन न नवभिः चमसैः सह प्रातःसवने होमः, किन्तु कालान्तर इति तं विहाय नवचमसान् प्रथममिन्द्राय सकृद्धुत्वा तदनन्तरं ये होतृकाणां चमसास्तेषु पूर्ववषट्कारे हुताभक्षितशेषसहितेष्वेव द्रोणकलशात्सोमान्तरमभ्युन्नीय मित्रावरुणादिदेवतान्तरेभ्यो हुत्वा भक्ष्यत इत्यनुष्ठानक्रमे सति ये मध्यतःकारिणां चमसाः तेषामैन्द्रत्वेनोहस्यैवाभावाद्विशेषतश्च पुनरभ्युन्नयनाभावात् । अतएव अच्छावाकचमसस्यानैन्द्रत्वेनोहविषयत्वे सत्यपि पुनरभ्युन्नयनाभावान्न विचारविषयत्वं प्रातःसवने । उत्तरयोस्तु सवनयोरभ्युन्नयनसत्त्वेऽपि माध्यन्दिनसवने सर्वेषां प्रदानानामिन्द्रदेवताकत्वात्वक्ष्यमाणरीत्या ऊहाविषयत्वान्न तद्विषयत्वम् ॥ तृतीयसवनेत्विन्द्राविष्णुदेवतार्थमभ्युन्नयनेन देवताभेदेनच तत्संभवात्विचारविषयत्वमस्त्येव । अतएव प्रातःसवनेऽपि ब्राह्मणाच्छंसिचमसे पुनरभ्युन्नयनेऽपि ऐन्द्रत्वेन प्रदानद्वयस्यापि सान्नाय्यवत्संप्रतिपन्नदेवताकत्वात्तन्त्रोच्चारितेन्द्रपीतपदेन देवताद्वयोपलक्षितसोमप्रकाशनसिद्धेरूहस्यैवा संभवान्न चिन्ताविषयत्वम् । मैत्रावरुणपोतृनेष्ट्राग्नीध्राणामेव चतुर्णां ये चमसाः येषु क्रमेण मित्रावरुणौ मरुतस्त्वष्ट्टपत्न्यौ अग्निरिति देवताः तेषु संसृष्टशेषवत्सु उन्नयनस्योहस्यच संभवाद्विचार इत्यर्थः ॥ विचारस्वरूपं दर्शयति तत्रेति ॥ इन्द्रोऽपीति ॥ पूर्वोक्तचतसृणां देवतानां वाचकपदोहेन उपलक्षणसत्त्वेऽपि इन्द्रमित्रावरुणादिपीतस्येत्येवं प्राकृतेन्द्रपदसहितपदोहेन उपलक्षणीयो नवेत्यर्थः ॥ संसर्गेपि वायव्यैन्द्रवायवसोमे ग्रहणकालीनविवेकमात्रेणैव बुध्द्या निष्कर्षोपपत्तिं पूर्वपक्षप्रतिकूलां निरस्यति उन्नयनकाल इति ॥ ग्रहणकाले देवतासंयोगसत्त्वेन निष्कर्षसंभवेप्युन्नयने तत्संबन्धविधानादर्शनातभ्युन्नीतमात्रस्य देवतान्तरसंबन्धे प्रमाणाभावेन पूर्वदेवतापनयोपपत्तेः उन्नयनकाले न देवतान्तरसंबन्ध इति पूर्वपक्षिणः प्रतिज्ञा । येन देवतान्तरसंबन्धेनेतिमूलार्थः । तदेवोपपादयति प्रदानकाले त्विति ॥ त्यागकालीनस्य याज्यामन्त्रवर्णककल्प्यदेवतासंबन्धस्य संसृष्टविषयत्वेन निष्कर्षायोगात्देवतान्तरसंबन्धेन पूर्वदेवतासंबन्धापनयान्नोपलक्षणीयः ॥ नच उन्नयनकाले देवताविध्यभावे याज्यामन्त्रवर्णैः यागशेषतयैव देवताप्राप्तेरव्यक्तत्वभङ्ग इति वाच्यम्- उक्तविधाव्यक्तत्वासंभवेऽपि उत्पत्तिवाक्ये अविहितदेवताकेष्टिभिन्नयागरूपस्यैव तस्याङ्गीकारेण बाधकाभावात् ॥ नच शेषस्योत्तरदेवतोद्देशेन त्यागेऽपि पूर्वदेवतासंबन्धस्यापि सत्त्वात्तदुपलक्षणत्वोपपत्तिः- अकृतेऽपि यागे याज्ञिकानां निर्वापप्रभृति प्रतिपत्तिपर्यन्तं देवतान्तरसंबन्धि हविरिति व्यवहारात्द्रव्ये देवतासंबन्धस्य प्रतिपत्तिनाश्यस्यावश्यकल्पनीयस्य धर्मिग्राहकप्रमाणेन देवतान्तरसंबन्धविरोधित्वावगमात्तदत्यन्ताभावसमानाधिकरणस्यतत्सामानाधिकरण्यानुपपत्तेरवश्यं शेषस्योत्तरदेवतासंबन्धे पूर्वदेवतासंबन्धापनयप्रतीतेर्नोपलक्षणीय इत्यर्थः ॥ त्यागवेलायां संसृष्टत्वेन विवेकाप्रतीतावपि सत्यपिचाभ्युन्नयनकाले प्रकृतौ विकृतौ वा देवतासंबन्धाभावे प्रकृतावुन्नयनस्य दृष्टार्थत्वात्यागीयद्रव्यसंस्कारकत्वावगतेर्विकृतावपि प्राकृतोन्नयनानुवादेन द्रोणकलशापादनकत्वमात्रविधानेन प्राकृतकार्यवन्नयनान्तरविधानेन वा पुनरभ्युन्नीतस्यैव फलचमसहृदयादिवत्यागीयत्वप्रतीतेः पूर्वशेषस्यच यागीयद्रव्याधारपात्रोलक्षणतयाऽपयसा मैत्रावरुणं श्रीणाती"ति विहितपयस इव अभ्युन्नीतसंस्कारमात्रत्वावगतेरुत्तरयागार्थत्वे प्रमाणाभावात्पूर्वयागीयहविःशेषभक्षणस्य तन्त्रेणानुष्ठानानुरोधादनपनीतदेवतासंबन्धादुपलक्षणीयैव पूर्वदेवतेत्यभिप्रेत्य सिद्धान्तमाह उन्नयनकाल इति ॥ अत्रच रिक्तेषु पात्रेषु येन सोमपूरणं क्रियते स उन्नयनपदस्यार्थः । सोमशेषसहितेष्वेव तेषु सोमान्तरपूरणं येन क्रियते स अभ्युन्नयनपदस्यार्थः । यद्यपि ऊहस्यैन्द्रप्रदानमात्रसंबन्धित्वस्य वा स्थायित्वाभावादेतद्विचारस्यास्थायिनः स्थायिना प्रयोजनेन न प्रयोजनम् । अतएव उक्तमभियुक्तैः ऽआक्षेपे चापवादेच प्राप्त्यां लक्षणकर्मणि । प्रयोजनं न वक्तव्यं यच्च कृत्वा प्रवर्तते । ऽ इति- तथापि एतद्विचारहेतुभूतस्य पूर्वशेषवृत्त्युत्तरयागाङ्गत्वसदसद्भावरूपविचारस्य स्थायिन उदाहरणान्तरे फलीभूतत्वेन उत्तरयागकाले अभ्युन्नीतमात्रस्यैव देवतासंबन्धानुसन्धानाननुसन्धानरूपमवश्यवक्तव्यं प्रयोजनं स्पष्टत्वात्नोक्तम् ॥ इति द्वादशमभ्युन्नीताधिकरणम् ॥ (अभ्युन्नीतपूर्वदेवतोपलक्षणाधिकरणम्) (भाट्टदीपिका) (१३ अधिकरणम् । ) (अ.३ पा.२ अधि.१३) पात्नीवते तु ॥ द्विदेवत्यानामैन्द्रवायवादीनां शेषा आदित्यस्थाल्यामागत्य ततोऽप्याग्रयणस्थालीमागच्छन्ति । पात्नीवतश्चाग्रयणात्गृह्यते, तस्मिन्भक्ष्यमाणे द्विदेवत्या अपि उपलक्षणीयाः । पूर्ववदाग्रयणस्यैव पत्नीवद्देवतासंबन्धादिति प्राप्ते पात्नीवतमाग्रयणाद्गृह्णातीत्यपादानत्वश्रवणात्तस्मादपेतस्य पात्नीवतत्वं न त्वाग्रयणस्यैव- आग्रयणवच्चानाग्रयणमपि संसृष्टत्वात्तस्मादपेतमिति द्विदेवत्यस्यापि देवतान्तरसंबन्धेन पूर्वदेवतासंबन्धापायात् । भूतपूर्वगत्या च प्रकृतावनुपलक्षणान्नोपलक्षणीयाः ॥ १३ ॥ २८ ॥ इति त्रयोदशं पात्नीवते दैवत्यानुपलक्षणाधिकरणम् ॥ (प्रभावली) अत्रायमनुष्ठानक्रमः प्रथमं प्रातःसवने ऐन्द्रवायवमैत्रावरुणशुक्रामन्थिग्रहपात्रेषु धारातः सोमग्रहणं कृत्वा महत्या धारायास्तथान्तर्यामपात्रगतशेषधारायाश्चेत्येवं धाराद्वयेनाग्रयणस्थाल्या ग्रहणं कृत्वा खरे (?) सर्वे ते ग्रहाः स्थालीच आसाद्यते । ततः कियता कालेन बहिष्पवमानस्तोत्रोत्तरमाश्विनग्रहणं ततः प्रातःसवने प्रवृत्ते प्रदानकाले ऐन्द्रवायवमैत्रावरुणाश्विनप्रदानशेषसंपातमादित्यस्थाल्यां "रिक्तायामेव आदित्यस्थाल्यां संपातमपनयती"ति वचनात्सवनीयादित्यसंज्ञकदारुपात्रेण पिधाय स्थाप्यते । ततः तृतीयसवने ग्रहणकाले आदित्यस्थालीस्थस्य आग्रयणस्थस्य आग्रयणस्थाल्यां धारया ग्रहणम् । तत आदित्यदारुपात्रेण आदित्यस्थाल्या द्विदेवत्यशेषसंपातं गृहीत्वा आदित्येभ्यः स शेषो हूयते । तदीयशेषस्याग्रयणस्थाल्यामपनयस्य "आदित्यग्रहसंपाताच्चतुर्थी" मितिवचनात्चतुर्थ्या धाराया विधानेन शेषाभावान्न भक्षणम् । तत "उपांशुपात्रेण पात्नीवतमाग्रयणात्गृह्णाती"ति वचनाताग्रयणस्थाल्यांशेषं संस्थाप्य अवशिष्टं गृहीत्वा स शेषः पत्नीवते अग्नये प्रदीयते । तदाच एतच्छेषस्यान्यत्र विनियोगाभावात्भक्षणं समन्त्रकम् । तमिममनुष्ठानक्रममभिसंधाय विषयं दर्शयति द्विदेवत्यानामिति ॥ ऐन्द्रवायवादीनामित्यादिपदेन मैत्रावरुणाश्विनदेवतानां ग्रहणवदिन्द्रवायुपूर्वतनवायुदेवताया अपि ग्रहणम्- तथैवोद्देशेन यागानुष्ठानात् । तत्र पूर्वाधिकरणे सवनमुखीयेषु चमसेषु ऐन्द्रप्रदानानां प्रकृतित्वेनेतरेषामनैन्द्राणां विकृतित्वं कृत्वोहचिन्तायां प्राकृतदेवतावाचकपदप्रयोगस्यापि कर्तव्यतया साधितस्य इदानीं समानन्यायात्ग्रहेष्वप्यैन्द्रानैन्द्रप्रदानानां प्रकृतिविकृतिभावात्पत्नीवदग्निपीतस्येत्यूहे देवतान्तरपदप्रयोगस्यापि प्राप्तस्येहापवादकरणादापवादिकीमनन्तरसङ्गतिमपादानभूताग्रयणापेतत्वरूपाद्वस्तुसामर्थ्यादनाग्रयण रूपस्यापि पूर्वशेषस्य प्रसङ्गतः पात्नीवतयागाङ्गत्वविचारात्पादाध्यायसङ्गतीच स्पष्टत्वादनुक्त्वा पूर्वपक्षमाह तस्मिन्निति ॥ द्विदेवत्यपदं वायोरप्युपलक्षणम् । अपिना पत्नीवदग्निपीतस्येत्यूहविद्यमानता सूचिता । उपलक्षणीया इति ॥ वाय्विन्द्रवायुमित्रावरुणाश्विनपत्नीवदग्निपीतस्येत्येव इन्द्रमित्रावरुणपीतस्येतिवदूहेनोपलक्षणीया इत्यर्थः । अत्र चादित्यपात्रगतशेषस्यापि पूर्वोक्तरीत्याऽग्रयणस्थाल्यां सत्त्वादादित्योऽप्युपलक्षणीय इति विशेषः प्राचीनैर्नवीनैश्चानुक्तोऽपि सोमनाथेनोक्तः ॥ अत्रचाग्रयणस्थाल्यां प्रातःसवने धाराद्वयेन गृहीत्वा सादितायां यः सोमः स "ये देवासो दिव्येकादशस्थे"ति मन्त्रेण गृहीतत्वात्"ते देवा यज्ञमिमं जुषध्वमि"ति मन्त्रलिङ्गाद्यज्ञसंबन्धित्वेनावगतत्वाच्च समस्तदेवरूपदेवतासंबन्धेन तादृग्देवत्यवैश्वदेवग्रहे शेषतया अन्वित इति तत्र होमशेषस्याग्रे विनियोगाभावेन भक्षणस्यैव प्राप्तेस्तद्देवतासंबन्धापनयस्य स्पष्टत्वान्न पात्नीवतभक्षणे उपलक्षणतया प्रसक्तिः । यथाच वैश्वदेवग्रहे अङ्गप्रधानदेवतानां सर्वासामेव देवतात्वं तथा सूत्रभाष्यकारादिभिः द्वादशे प्रपञ्चितम् । संभवति वा क्षीरनीरविवेकवतीभिः विश्वदेवदेवताभिः सर्वदेवतालिङ्गकमन्त्रगृहीतमेव सर्वसंबन्धिनं सोमं शेषान्तरे सत्यपि स्वभागत्वेन स्वीकर्तुम् । अतएव सादने "एष ते योनिः विश्वेभ्यस्त्वा देवेभ्य" इति मन्त्रगतं विश्वदेवार्थसादनलिङ्गम्- तथापि "विश्वे देवाः श्रृणुतेमं हवं मे ये अन्तरिक्षे य उपद्यविष्ठ । ये अग्निजिह्वा उत वा यजत्रा आसद्यास्मिन् बर्हिषि मादयध्वं" इति याज्यामन्त्रेच ग्रहणसमानदेवताकमन्त्रलिङ्गं चोपपद्यते । नितरां च "अविज्ञातो वा एष यदाग्रयण" इत्यर्थवादे विशेषतो देवतया अविज्ञातत्वकल्पनञ्च । यद्यप्याग्रयणस्थाल्या न विश्वेभ्यो देवेभ्यः प्रदीयते- तथापि पात्नीवतगृहीतावशिष्टदेवत्यशेषस्थापनार्थं व्यापृतत्वात्तस्याश्चाग्रे द्रोणकलशेन गृहीत्वा हारियोजनग्रहप्रचारानुष्ठानात्तत्पात्राप्रदानेऽपि वचनात्पात्रान्तरेण प्रदाने न कोऽपि दोषः । अतो वैश्वदेवहुतशेषभक्षणे सवित्रादेरुपलक्षणत्वप्रसक्तावपि पात्नीवते तदीयशेषाभावात्तद्देवतासंबन्धापनयात्नोपलक्षणीया विश्वदेवदेवता इति न्यायसुधाकारः । एतदेव सर्वमभिसंधाय आग्रयणदेवताभूतानां विश्वेषां देवानामुपलक्षणं कस्मान्न चिन्त्यत इत्याशङ्क्य तदपनयस्य निःसन्दिग्धत्वादित्येव परिहारसूचनार्थं तत इति भाष्यं व्याचष्ट इत्युक्तं न्यायसुधायाम् ॥ एवं स्थिते यत्प्रकाशकारैः एतदनूद्य आग्रयणस्थाल्या न क्वापि शाखायां विश्वदेवेभ्यो हूयते यतस्तस्य विश्वदेवपीतत्वात्ततः पात्नीवतेऽप्यानीतस्य विश्वदेवपीतस्येत्यूहेनोपलक्षणाशङ्कोदियात्"अतोऽनुष्ठानमनालोच्य बहुभाषी यदूचिवान् । आशङ्का च समाधानमुभयं तदसङ्गतमि"ति दूषितम्, तदाग्रयणस्य सर्वदेवरूपदेवतासंबन्धाभावे "ते देवा यज्ञमिमञ्जुषध्वमि"ति मन्त्रलिङ्गविरोधस्य प्रचारान्तरे सर्वदेवतासंबन्धाभावेन दुष्परिहरत्वात्तन्मतेऽपि अनुष्ठानविरोधप्रसक्तेश्च अनवरतानुचिन्त्य मानद्वेष्यारोपितबहुभाषित्वगुणावेशादेवेति विश्वदेवदेवतासंबन्धापनयनस्पष्टत्वहेतुकोपेक्षाव्याजेन पूज्यपादैः सूचितम् । पात्नीवतस्य पूर्वमसिद्धेः कर्मत्वेनान्वयायोगात्गृह्णातेः कर्माकाङ्क्षायां प्रसिद्धाग्रयणस्यैव पञ्चम्या कर्मत्वलक्षणया कर्मत्वेनान्वये सति आग्रयणकर्मकग्रहणेन पात्नीवन्तं कुर्यादित्यर्थेन आग्रयणस्थितमात्रस्यैव अभ्युन्नीतमात्रे उत्तरदेवतासंबन्धस्येव पात्नीवद्देवतासंबन्धप्रतीतेः अनाग्रयणस्थरूपद्विदेवत्यशेषस्य संसृष्टस्यापि पत्नीवद्देवतासंबन्धाभावेन पूर्वदेवतासंबन्धापनयाभाव इत्युपपत्तिमभिप्रेत्याह पूर्ववदिति ॥ यद्यपि कर्म न श्रूयते- तथापि अपादानत्वेन श्रुतस्य तत्त्वेनान्वयासंभवात्लक्षणायाञ्च प्रमाणाभावाताग्रयणादपेतस्यैव उपस्थितत्वात्पात्नीवतमिति तद्धितेन परामृष्टस्य कर्मत्वेनान्वयादपेतत्वस्यच संसृष्टमात्रे संभवात्सर्वस्यैवोत्तरदेवतासंबन्धप्रतीतेस्तस्य चोपपादितरीत्या पूर्वदेवतासंबन्धापनयं विनानुपपत्तेः तदावश्यकत्वात्नोपलक्षणमित्यभिप्रेत्य सिद्धान्तमाह पात्नीवतमिति ॥ ननु संबन्धापनयनेऽपि भूतपूर्वगत्योपलक्षणं भवत्वित्याशङ्कां परिहर्तुमाह भूतपूर्वगत्या चेति ॥ इन्द्रपीत इति भूतार्थकक्तप्रत्ययेन विद्यमानसंबन्धरूपफलसमानकालीनव्यापारातीतत्वस्याभिधानात्तस्यच संबन्धविद्यमानतयैव प्रकृतावुपलक्षणादिह विद्यमानसंबन्धदेवतयोपलक्षणे अप्राकृतकार्यकारित्वापत्तेर्न तादृशस्योपलक्षणत्वसंभव इत्यर्थः ॥ ॥ इति त्रयोदशं पात्नीवते द्विदैवत्यानुपलक्षणाधिकरणम् ॥ (भाट्टदीपिका) (१४ अधिकरणम् । ) (अ.३ पा.२ अधि.१४) त्वष्टारम् ॥ पात्नीवत एव "अग्ना इ पत्नीवाः सजूर्देवेन त्वष्ट्रा सोमं पिबे"ति मन्त्रात्त्वष्टुरपि देवतात्वम् । अतः सोऽप्यग्निवदुपलक्षणीय इति प्राप्ते युक्तमग्नौ पत्नीवच्छब्दस्य यौगिकत्वेन विशेष्यसाकाङ्क्षस्य सामानाधिकरण्येन विशेष्यग्राहकत्वम्, त्वष्टुस्तु तृतीयया सहभावमात्रं प्रतीयते । नचासौ पानक्रियान्वयाव्यभिचारी-ऽसहैव दशभिः पुत्रैर्भारं वहति गर्दभीऽ त्यादौ व्यभिचारात्, सत्यपि पाने देवतात्वस्याप्रामाणिकत्वाच्च । अतः पात्नीवतमिति निरपेक्षतद्धितेन पत्नीवतोऽग्नेरेव देवतात्वमिति स एवोपलक्षणीयो न त्वष्टा ॥ १४ ॥ २८ ॥ इति चतुर्दशं पात्नीवते त्वष्टुरदेवतात्वाधिकरणम् ॥ (प्रभावली) विषयं प्रदर्शयति पात्नीवत एवेति ॥ अनेनच पात्नीवतयागे त्वष्टुर्देवतात्वेनाङ्गत्वविचारात्पादाध्यायसङ्गती तथा तस्मिन् पूर्वं द्रव्ये विचारिते तत्प्रसङ्गात्देवता विचार्यत इति प्रासङ्गिक्यनन्तरसङ्गतिस्त्वष्टुरुपलक्षणत्वविचारातूहप्रकरणसङ्गतिश्च सूचिता । प्रकृतपूर्वपक्षहेतुत्वेन अनुदाहरणस्यापि मन्त्रवर्णस्योक्तिः । अग्ना इति ॥ अग्ने इति संबुध्द्येकारस्यऽएचोप्रगृह्यः स्यात्दूराद्धूते पूर्वस्यार्धः स्यातुत्तरस्येदुताऽ विति सूत्रेण पूर्वार्धस्य प्लुत आकारे उत्तरार्धस्यचरिकारे अर्धमात्रिके सति निर्देशः । अतएव आग्ना इत्युत्तरं त्रिमात्रप्लुतत्वाभिव्यञ्जकस्तृतीयाङ्कोऽपि क्वचित्लिख्यते । एवञ्चाग्न आरि इति क्वचित्पुस्तके पाठोऽपपाठः । यद्यपि आपस्तम्बानां पात्नीवाः सजूर्देवेति पाठमनुसृत्य कौस्तुभे मन्त्रो लिखितः- तथापीह वाजसनेयिनां पाठानुरोधेन पात्नीवत्सजूरिति लेखनेऽपि अर्थैक्यान्न कश्चन दोषः ॥ मन्त्रादिति ॥ यद्यपि पत्नीवन्मात्रस्य देवतात्वं तद्धितेनोक्तम्- तथापि पत्नीवच्छब्दस्य यौगिकस्य नित्यं विशेष्यसाकाङ्क्षत्वादवश्यं विशेष्यसमर्पकमन्त्रवर्णे अग्नेरिव त्वष्टुरपिसजूःशब्देन साहित्यप्रतीतेः पानस्यच देवतात्वं विनानुपपत्तेः देवतात्वेनावगतस्य विशेष्यत्वेनान्वयात्सोपि उपलक्षणीयः । तत्रच द्वयी गतिः । भिन्नपदोपादानातग्नित्वष्ट्रोव्यासज्यविशेष्यताया असंभवात्प्रत्येकमेव समुच्चयेन विशेष्यत्वात्यथा पत्नीवते अग्नये त्वष्ट्र इदं न ममेति त्यागः तथैव भक्षमन्त्रेऽप्यूहेन पत्नीवदग्नित्वष्टृपीतस्येत्येवमथवा मन्त्रे त्वष्टृसाहित्यविशिष्टस्य अग्नेरुपादानाद्विधावपि तादृशस्यैव विशेष्यताकल्पनात्तथैव त्यागात्पत्नीवत्त्वष्टृसहिताग्निपीतस्येत्येवमुपलक्षणीय इत्यर्थः ॥ संबुध्यन्तपत्नीवच्छब्दसामानाधिकरण्येन अग्निपदस्यैव विशेष्यसमर्पकत्वप्रतीतेः तस्यैव देवतात्वमित्यभिप्रेत्य सिद्धान्तमाह युक्तमिति ॥ अग्नाविति पदोत्तरं देवतात्वमित्यनुषङ्गः ॥ नच त्यागकालीनोच्चारणविषयत्वरूपदेवतात्वस्य तद्धितार्थत्वात्तदनुरोधेनार्थपरस्यापि प्रातिपदिकस्य लक्षणया शब्दपरत्वमङ्गीकृत्य शब्दस्य देवतात्वात्त्यागकाले अर्थानुसन्धानं विनापि पत्नीवच्छब्दमात्रप्रयोगेण शास्त्रार्थोपपत्तेश्चतुर्थीप्रयोगे प्रमाणाभावे विशेष्यवाचकपदप्रयोगस्य क्वोपयोग इति वाच्यम्- अर्थप्रत्ययानुकूलचतुर्थ्यन्तपदोच्चारणस्यैव उद्देशस्य वृद्धव्यवहारेण यागघटकत्वावगमेन चतुर्थ्यन्तपदोच्चारणवत्शब्दस्यार्थप्रत्ययस्यापि आवश्यकत्वेन तत्र विशेष्यापेक्षायां तद्वाचकचतुर्थ्यन्तशब्दोच्चारणस्यापि आवश्यकत्वात् ॥ अतएव त्यागस्य मानसत्वेऽपि उक्तविधोद्देशस्य निराकाङ्क्षत्वसिध्यर्थं तद्वाचकपदप्रयोगोऽपि संगच्छत इति ॥ व्यभिचारादिति ॥ पुत्राणां वोढृत्वाभावेऽपि साहित्यदर्शनात्क्रियान्वयिव्यभिचारित्वमित्यर्थः । पात्नीवतमित्युत्पत्तिवाक्ये तद्धितेन प्रबलेन पत्नीवन्मात्रस्य देवतात्वप्रतीतेस्तस्य विशेष्यापेक्षायां समानाधिकरणपदश्रुत्या अग्नेः विशेष्यत्वेनान्वये सति सहभावश्रुत्यन्यथानुपपत्तिकल्प्यस्य देवतात्वस्य दौर्बल्येन कल्पनानुपपत्तेः त्वष्टुर्देवतात्वमप्रामाणिकमित्याह सत्यपीति ॥ सिद्धान्तमुपसंहरत् अति इति ॥ अग्निरूपविशेष्यसापेक्षत्वेऽपि नित्यसापेक्षत्वात्तद्धितोत्पत्तावपि त्वष्टृसापेक्षत्वे पात्नीवतमिति तद्धितोत्पत्त्यसंभवात्निरपेक्षस्य पत्नीवत एव देवतात्वम् । त्वष्टृसाहित्यस्याग्निस्तुत्यर्थमुपादानान्न त्वष्टोपलक्षणीय इत्यर्थः । स्थायिविचारप्रयोजनं स्पष्टत्वानोक्तम् ॥ इति चतुर्दशं पात्नीवते त्वष्टुरदेवतात्वाधिकरणम् ॥ (त्वष्ट्रधिकरणम्) (भाट्टदीपिका) (१५ अधिकरणम् । ) (अ.३ पा.२ अधि.१५) त्रिंशच्च ॥ तस्मिन्नेव याज्यामन्त्रे, "ऐभिरग्ने सरथं याह्यर्वाङ्नानारथं वा विभवो ह्यश्वाः । पत्नीवतस्त्रिंशतं त्रींश्च देवाननुष्वधमावह मादयस्वे" त्यत्र त्रयस्त्रिंशतां देवतानां पत्नीवच्छब्दसामानाधिकरण्यादग्निवद्विशेष्यत्वोपपत्तेर्मदश्रवणाच्च पानोपपत्तेर्देवतात्वावगमात्तेषामप्युपलक्षणं मन्यते । अग्नेर्मादयितृत्वश्रवणात्तेऽग्निदत्तेन कामं भाद्यन्तु यजमानस्त्वग्नय एव ददातीत्यवगमात्तस्यैव देवतात्वं न त्रयस्त्रिंशताम् । एवं च पात्नीवतमिति तद्धितोऽप्यसति बहुवचनग्राहकप्रमाणे एकवचनेनैव विगृहीतो भवतीत्यपि लाघवम् । अतो नोपलक्षणीयास्ते ॥ १५ ॥ २९ ॥ इति पञ्चदशं त्रयस्त्रिंशद्देवापत्नीवत्त्वाधिकरणम् ॥ (प्रभावली) पूर्ववदेव पादाध्यायप्रकरणसङ्गती तथातिदेशिकीमनन्तरसङ्गतिञ्च स्पष्टत्वादनुक्त्वा पात्नीवतयाग एव अधिकाशङ्कया विचारं दर्शयति तस्मिन्नेवेति ॥ तामेवाधिकाशङ्कामाह याज्यामन्त्र इति ॥ हे अग्ने त्वं समानवर्णं रथमारुह्य एभिः वक्ष्यमाणैः देवैः सह अथवा नानारथं वाऽरुह्य याहि ॥ विभवो बहवोऽश्वास्तव सन्ति । ततश्चार्वाङागत्यच पत्नीवतः त्रींश्च दैवताननुष्वधं सोमरूपान्नप्रदानमनु आवह तेनान्नेन मादयस्वेत्यग्नीत्प्रयोज्ययाज्यामन्त्रस्यार्थः । ऐभिरित्यत्र आ एभिरिति पदच्छेदेन आ इत्युपसर्गस्य याहीत्यनेन व्यवहितेन अन्वयः । ततश्च यथैवाध्वर्यवमन्त्रैः विशेष्यतया उपादानात्तस्यैव देवतात्वम्, न त्वष्टुः, तथैवेह अग्निवत्रयस्त्रिंशद्देवतानां सामानाधिकरण्याद्विशेष्यत्वप्रतीतेस्त्वष्टृवैलक्षण्यात्देवतात्वसंभवेन पूर्वपक्षः । तत्र यद्यपि तत्तन्मन्त्रे उभयोरपि नैरपेक्ष्येण पत्नीवच्छब्दसामानाधिकरण्यावगमान्नैरपेक्ष्येणैव विशेष्यत्वावगमस्तथापि विधावुभयोस्तात्पर्यग्राहकसहकृतपत्नीवच्छब्देन युगपदभिधानादुपादेयसाहित्यस्य विवक्षितत्वादुभयोः समुच्चयोपपत्तिः । अथवा याज्यामन्त्रे अग्नेः पत्नीवत्पदसामानाधिकरण्याभावे विशेष्यमात्रस्याग्नेः श्रवणादेकवाक्योपादानेन त्रयस्त्रिंशद्देवैः सह समुच्चयोपपत्तिः । यद्यपि याज्यामन्त्रोतरार्धर्चे त्रयस्त्रिंशद्देवतानामेव आवाहनपूर्वसोमद्रव्यसंबन्धोऽवगम्यते, अग्नेस्तु पूर्वार्धर्चे आवाहनमादनकर्तृत्वेन परिवेष्टृत्वमात्रावगतेर्न हविःसंबन्धः- तथापि आध्वर्यवमन्त्रे तस्यापि तत्संबन्धावगमात्पाक्षिकमग्नेरपि विशेष्यत्वमस्तु नत्वेतावता त्रयस्त्रिंशद्देवानां विशेष्यत्वे विवादः, तेषां याज्यामन्त्रे नित्यमेव हविःसंबन्धावगमादित्यर्थः । त्रयस्तृंशितां देवतानामिति ॥ ते चाष्टौ वसवः एकादश रुद्राः द्वादशादित्याः इन्द्रः प्रजापतिश्चेति हविर्भुजो देवा ज्ञेयाः ॥ अग्नेः मादयितृत्वश्रवणादेव मन्त्रवर्णे अग्नेः देवतात्वम्, अन्यथा यजमानद्रव्यस्यानीशेनाग्निनान्येषामादानासंभवात् । अतो यजमानोऽग्नये दद्यात्स चान्यान्मादयतीत्यर्थेनाग्निस्तुत्यर्थत्वेन मादयितृत्वकथनोपपत्तेर्न तेषां देवतात्वमित्यभिप्रेत्य सिद्धान्तमाह अग्नेरिति ॥ सिद्धान्तमुपसंहरति अत इति ॥ अत्रच पूर्वपक्षे ऊहसत्त्वेऽपि पत्नीवदग्निपत्नीवत्त्रिंशद्देवपीतस्येत्येवंप्रयोगो नतु न्यायसुधोक्तरीत्याग्नित्रयस्त्रिंशद्देवपत्नीवत्पीतस्येति- पत्नीवच्छब्दगतविशेष्याकाङ्क्षया पश्चात्कल्प्यमानदेवतात्वादग्न्याद्यर्थानां विशेष्यभूतत्वेन पश्चादेव पदप्रयोजनस्य युक्तत्वात् । यद्यपि चाग्ना इति मन्त्रे विशेष्यस्याग्नेः पूर्वं प्रयोगात्तदनुरोधेनेहापि तस्य पूर्वं स आपाद्येत- तथापि त्रयस्त्रिंशद्देवानां तदभावादयुक्तं तेषां पूर्वमभिधानम् ॥ वस्तुतस्तु उत्पत्तिगतदेवतासमर्पकपत्नीवत्पदाकाङ्क्षयाग्नेः पश्चादेव तत्कल्पनातवगतदेवतात्वानुरोधेनैव युक्तः प्रयोगः । अतएव अग्नये पत्नीवत इदमिति याज्ञिकानां त्यागानुष्ठानमपि निरस्तम् । एवञ्च पत्नीवत्पीतस्येत्येवं सिद्धान्ताविशेषेणैव पूर्वपक्षे प्रयोगोपपादनं सोमनाथेनोक्तं अपास्तम्- सत्यप्युत्पत्तिवाक्ये पत्नीवत्त्वेन देवतात्वे पूर्वोक्तरीत्या उद्देशांशस्य विशेष्यवाचकपदप्रयोगं विना निराकाङ्क्षत्वाभावात्यागकाले अवश्योच्चारणीयस्य पत्नीवदग्नय इति प्रयोगस्येवेहापि पत्नीवदग्निपीतस्येत्येवंविधप्रयोगस्यैवापत्तेः । अतएव पत्नीवभ्द्य इदं न ममेति प्रयोगविशेषस्य पूर्वपक्षे सिद्धान्ते च पत्नीवत इदं न ममेति प्रयोगविशेषस्यच प्रयोजनत्वोक्तिरपि तदीया परास्तेति निराससूचनपूर्वकं कृत्वाचिन्तास्थायिविचारयोः स्वाभिमतं प्रयोजनं ते इति बहुवचनप्रयोगेण तन्निषेधेन च सूचितम् ॥ इति पञ्चदशं त्रयस्त्रिंशद्देवापत्नीवत्त्वाधिकरणम् ॥ (त्रिंशदधिकरणम्) (भाट्टदीपिका) (१६ अधिकरणम् । ) (अ.३ पा.२ अधि.१६) वषट्कारश्च ॥ अनुवषट्कारयागदेवताया अग्नेर्देवतात्वस्य निःसन्दिग्धत्वादुपलक्षणम् । प्रकृतौ त्वसौ विद्यमानापि नोपलक्षिता- अनुवषट्कारयागस्य सोमयागात्कर्मान्तररूपस्य पूर्वयागीयसोमप्रतिपत्तिभूतस्य कृत्स्नविधानत्वेनातिदेशाकल्पनात्, उपदेशेन कथञ्चिद्भक्षणप्राप्तावपि व्रीहीणां मेध इति वदैन्द्रमन्त्रस्य प्राप्त्यनुपपत्तेश्च । अतश्च विकृतावपि प्रधानदेवतैव तत्कार्यापन्नोपलक्षणीया नानुवषट्कारदेवता ॥ १६ ॥ ३० ॥ इति षोडशमनुवषट्कारदेवतानुपलक्षणाधिकरणम् ॥ (प्रभावली) अनुवषट्कारयागो हि "अग्नये अनुयजती"ति वचनेन तन्त्रसारधृतेन ज्योतिष्टोमयागाभ्यासरूपवषट्कारयागे अग्निदेवताया अनुशब्दोक्ततदुत्तरत्वस्यच विधाने वाक्यभेदापत्तेः गुणात्कर्मान्तरूपो विहितः । तत्र "सोमस्याग्ने वीहीत्यनुयजती"ति वचनान्तरेण मन्त्रविधिना मान्त्रवर्णिकसोमद्रव्ये समर्पिते धर्मान्तराकाङ्क्षायां प्रकरणात्ज्योतिष्टोमाङ्गभूतेऽपि अस्मिन् वैमृधवत्सोमद्रव्यकत्वसादृश्यात्तदीयविध्यन्तप्राप्तेरतिदेशेन सोमभक्षणे तन्मन्त्रेच प्राप्ते विचार इत्यभिप्रेत्याह अनुवषट्कारयागेति ॥ अत्रच भक्षणमन्त्रस्य अङ्गत्वानङ्गत्वविचारातूहविचाराच्च पादाध्यायप्रकरणसङ्गतयः स्पष्टाः । अनन्तरातु मान्त्रवर्णिकदेवताया निःसन्दिग्धत्वात्पूर्वाधिकरणव्युत्पादितादेवतात्वरूपानुपलक्षणन्याय प्रत्युदाहरणरूपेणात्र पूर्वपक्षोत्थानात्प्रत्युदाहरणसङ्गतिरिति न्यायसुधाकारः ॥ यत्तु पूर्वन्यायात्ययेन यत्र पूर्वसाध्याभावः सिद्धान्ततयोच्यते तत्रैव प्रत्युदाहरणसङ्गतिः- यत्रतु पूर्वन्यायात्ययेन पूर्वपक्षमात्रं पूर्वसाध्यमेव च सिद्धान्तः तत्रातिदेशिकीति व्यवस्थां तन्मतदूषणपूर्वकं महता प्रयत्नेन प्रसाध्य पूर्वसाध्यस्यैवसिद्धान्तितत्वातातिदेशिकीं सङ्गतिं प्रकाशकारा आहुः, तत्स्वयमेव तत्प्रख्यतद्व्यपदेशाधिकरणादिषु पूर्वपक्षोत्थानमात्रेण साध्यैक्येऽपि प्रत्युदाहरणसङ्गतेरभिधानेन पूर्वोक्तव्यवस्थायाः पूर्वापरविरुद्धत्वादेतादृशे विषये सङ्गतिद्वयसाङ्कर्येऽपि बाधकाभावात्वेदान्ताधिकरणेष्वप्येतादृशविधया प्रत्युदाहरणसङ्गत्यभिधानमेव यत्कौस्तुभे, तत्सिद्धान्तमादायापि सङ्गतिसंभवाभिप्रायेण ज्ञेयम् ॥ निःसन्दिग्धत्वादित्यनेन त्रयस्त्रिंशद्देवानां देवतात्वस्यास्पष्टत्वान्नोपलक्षणत्वमिति पूर्वन्यायवैलक्षण्यं सूचितम् । उपलक्षणमित्यस्यानन्तरं मन्यत इत्यध्याहारः । एवञ्च सति यद्यप्येतस्यानुवषट्कारयागस्य कर्मान्तरत्वेऽपि पृथक्सोमग्रहणविध्यभावात्कथञ्चिदतिदेशेन तत्प्राप्तिसंभवेऽपि वा "यद्धविर्वहति तेन शेषेण संयोजयति देवता" मित्यर्थवादेन वषट्कारदेवतायै यद्धविः वहति तच्छेषेणानुवषट्कारे देवतां संयोजयतीत्यर्थकेण वषट्कारयागीयसोमशेषद्रव्यत्वप्रतीतेः तया चोत्तमादिवत्प्रतिपत्तिलक्षणसत्त्वेनानुवषट्कारयागस्य प्रतिपत्तित्वावसायात्"यद्वावसोमस्याग्नेवीहीत्यनुवषट्करोति तेनैष संस्थितान् सोमान् भक्षयन्ति स एव सोमस्य स्विष्टकृदि"ति द्रव्यप्रतिपत्त्यर्थस्विष्टकृद्यागरूपत्वसंस्तवादपि च तन्निश्चयाच्च प्रतिपत्तिकर्मत्वं निर्विवादम् । अतएव संकर्षे अनुवषट्कारयागस्य स्विष्टकृद्वत्तन्त्रेणानुष्ठानं पूर्वपक्षयित्वा वषट्कारयागानन्तर्यरूपक्रमपृथक्त्वात्द्विदेवत्येष्वनुवषट्कारनिषेधरूपलिङ्गाच्च सिद्धान्तत्वेन साधिताया आवृत्तेः प्रतिपत्तिकर्मत्व एवोपपत्तिः, अन्यथा अर्थकर्मत्वे तन्त्रानुष्ठानापत्तेस्तदसंभवात् । अतश्च प्रतिपत्तिकर्मभूतेऽस्मिन् यागे नार्थकर्मभूतसोमयागातिदेशः संभवति- तथापि निष्कासावभृथवाजिनयागन्यायेनेतिकर्तव्यताकाङ्क्षायां सोमजन्ययागत्वसामान्याततिदेशोपपत्त्या वषट्कारानुवषट्कारयागाङ्गभूतयोः सोमभक्षणयोः तन्त्रेणानुष्ठानेऽपि तत्रैव देवताद्वयोपलक्षणं कर्तव्यमित्यर्थः ॥ ऐन्द्रप्रदानानां प्रकृतित्वमनैन्द्रप्रदानानां विकृतित्वमिति पक्षे अनैन्द्रप्रदानेष्वतिदेशेन प्राप्तस्याप्यनुवषट्कारयागस्य तावद्योग्निर्देवता सा न प्रकृतिभूतैन्द्रप्रदानसंबन्धीन्द्रस्थानापन्ना, येन तत्स्थानापन्नत्वेन मन्त्रप्राप्त्या तस्याप्युपलक्षणं स्यात् । प्रकृतौ ऐन्द्रप्रदाने होतृकचमसेषु "मध्यतः कारिणां चमसाध्वर्यवो वषट्कृते अनुवषट्कृते जुहुत होतृकाणां चमसाध्वर्यवः सकृद्धुत्वा शुक्रस्याभ्युन्नीयोपावर्तध्वमि" त्यध्वर्युकर्तृकप्रैषसकृद्धोमाम्नानेन अनुवषट्कारस्यैवाभावात्मध्यतः कारिचमसेषु तत्सत्त्वेऽपि तदङ्गभूतानुवषट्कारयागस्य प्रयाजादिवत्कृत्स्नविधानत्वेनेतिकर्तव्यतानपेक्षणादतिदेशानुपपत्तेर्भक्षणस्य तन्मन्त्रस्य चाप्राप्तौ नोपलक्षणसंभावनापीत्यभिप्रेत्य सिद्धान्तमाह प्रकृतौत्विति ॥ ननु प्रकृतौ सोमं भक्षयतीति भक्षणस्य वेदिबर्हिन्यायेनाङ्गप्रधानसाधारणसोमोद्देशेन विधानादुपदेशेनैव भक्षणप्राप्तेस्तन्मन्त्रप्राप्तिरित्यत आह उपदेशेनेति ॥ यवप्रयोगे "व्रीहीणां मेध" इति मन्त्रस्यासामर्थ्येन प्रकृतावूहाभावेन च लोपवदिहापि तस्य लोपस्यैव प्राप्तेरित्यर्थः । अतएव उपदेशेन भक्षप्राप्ताविन्द्रपीताधिकरणसिद्धान्ते सवनसंबन्धित्वाविशेषात्मन्त्रविनियोगेऽपि न तदीयदेवतोपलक्षणप्रसक्तिः । सिद्धान्तमुपसंहरति अतश्चेति ॥ स्वयागाङ्गभूतद्रव्यपातृत्वसत्त्वेऽपि तत्रातिदेशाभावेन प्राकृतदेवताकार्यापत्त्यभावात्यथा अध्वर्युणा पाने क्रियमाणे ततः पूर्वं होत्रा पीतोपि न होतृपीतस्येत्येवमुपलक्षयेत्, तथैवानुवषट्कारदेवता नोपलक्षणीयेत्यर्थः । सूत्रे वषट्कारशब्देन वषट्कारसंबद्धानुवषट्कारसंबन्धात्लक्षितलक्षणयानुवषट्कारयागीयदेवतोच्यते इति ज्ञेयम् । अत्र न्यायसुधाकृता अनुवषट्कारयागस्य प्रतिपत्तिकर्मत्वं साधितम्, तद्दूषणेन अर्थकर्मत्वं प्रकाशकारैरुक्तमपि कौस्तुभे निरस्य प्रतिपत्तिकर्मत्वमेव अङ्गीकृतमितीहापि तदेव प्रतिपत्तिभूतस्येत्यनेन दर्शितमिति ॥ इति षोडशमनुवषट्काराधिकरणम् ॥ (अनुवषट्कारदेवतानुपलक्षणाधिकरणम्) (भाट्टदीपिका) (१७ अधिकरणम् । ) (अ.३ पा.२ अधि.१७) छन्दः ॥ एवमूहं विचार्याधुनाऽद्यपूर्वपक्षवादी पुनस्तं दूषयति । नोहः- कर्मण एकत्वात्, अभ्यासानामपि फलचमसवदसमानविधानत्वे प्रमाणाभावाच्च । नहि मानग्रहणमन्त्रानुरोधेन तदुद्देश्यानां सङ्कोचो युक्तः, अग्निविद्ययोस्तु स्वस्वविधिप्रयुक्तत्वेन क्रतुविधिप्रयुक्तत्वाभावाद्युक्तः परप्रयुक्ताग्निविद्योपजीवकतया क्रत्वधिकारसङ्कोचः । अतो मानग्रहणमन्त्रावेव काममैन्द्रमात्रप्रदानविषयौ भवेतां न तु मानाद्यपि । वस्तुतस्तु वसुमत इत्यनेन देवतान्तरस्याप्यभिधानात्तयोरपि सर्वार्थत्वमेव । अतो भक्षमन्त्रस्यैवैन्द्रप्रदानविषयत्वादनैन्द्राणाममन्त्रकं भक्षणम् ॥ १७ ॥ ३१ ॥ इति सप्तदशमनैन्द्राणाममन्त्रकभक्षणाधिकरणम् ॥ (प्रभावली) एवमिन्द्रपीताधिकरणद्वितीयोहपूर्वपक्षमुपजीव्य पञ्च कृत्वाचिन्ताः प्रदर्श्याधुना वर्तिष्यमाणकृत्वाचिन्ताद्वयार्थं द्वितीयपूर्वपक्षोपपादितोहनिषेधमुखेनेन्द्रपीताधिकरणप्रथमपूर्वपक्षवादी स्वप्रयोजनसाधनाय प्रत्यवतिष्ठत इत्याह एवमिति ॥ दूषणप्रकारमेवाह नोह इति ॥ यागाख्यकर्मणः फलवत्त्वात्प्राधान्याच्च सोमाद्यङ्गग्राहित्वसंभवेऽपि प्रदानानामभ्यासरूपत्वेनाफलवत्त्वात्गुणत्वाच्च "गुणानां च परार्थत्वादि" ति न्यायेनाङ्गग्राहित्वानुपपत्तेर्विकृतित्वासंभवात्यागस्यच प्रत्यभ्यासमप्येकत्वात्स्वस्मिन् स्वतोऽभ्यासानुपपत्तेः नोहेन समन्त्रकं भक्षणमनैन्द्राणाम् । नहि प्रदानान्तराण्यन्ययागसंबन्धीनि, येन तेषां कर्मान्तरत्वात्भेदापेक्षः प्रकृतिविकृतिभावः संभवेत् । एकस्यैव सोमेन यजेतेति प्रत्यक्षश्रुत्या विहितस्य यागस्य उपपादकत्वसंभवेयागान्तराणां तत्कल्पने प्रामाणाभावातेकज्योतिष्टोमयागाङ्गत्वे धर्माणां सत्यपि लिङ्गात्मन्त्रव्यवस्थोपपत्तेः ऐन्द्रप्रदानसोमशेषभक्षणमेव समन्त्रकमित्यर्थः । अस्तुवा अभ्यासानां गुणत्वेऽपि परंपरया फलवत्त्वम्, तावतापि न सोमफलचमसाभ्यासानामिव व्यवस्थयाधर्मग्राहित्वमित्याह अभ्यासानामपीति ॥ फलचमसे नित्यानित्यसंयोगविरोधरूपहेतोरसामानविध्येपीह तदभावे तत्कल्पने नैव किञ्चित्प्रमाणम् । नापि पयसा मैत्रावरुणं श्रीणातीतिवदैन्द्रप्रदानाभ्यासार्थत्वेन विधिश्रवणमतो नासामानविध्यमित्यर्थः ॥ ननु इहापि मानग्रहणमन्त्रयोरैन्द्रप्रदानमात्रविषयत्वात्तदनुरोधेन मानग्रहणयोः तत्संस्कार्यस्य सोमस्य तत्संस्काराणां चाभिषवादीनां तत्संवलितानां दीक्षणीयादीनामपि ऐन्द्रप्रदानमात्रविषयत्वावगतेः सामानविध्यभावसंभव इत्यत आह नहीति ॥ युक्तैति ॥ प्रकृते तु मानग्रहणमन्त्रयोः तदुद्देश्यानाञ्च परप्रयुक्तत्वाभावेन क्रतुविधिप्रयुक्तत्वकल्पनावश्यंभावात्सर्वाभ्यासानाञ्च प्रकरणाविशेषेण विनियोगप्रयोगविधिकल्पकत्वोपपत्तेर्न युक्तः संकोच इत्यर्थः । अतएव मानग्रहणमन्त्रयोः व्रीहिमन्त्रस्य व्रीहिविषयत्ववत्लिङ्गादैन्द्रप्रदानमात्रविषयत्वेपि मानादीनां पुरोडाशप्रतिष्ठापनस्येव सर्वविषयत्वात्तदीयमानग्रहणयोरमन्त्रकत्वेऽप्यक्षतिरित्याह अत इति ॥ यद्यपिच लतावस्थायामेव अनुष्ठीयमानयोः मन्त्रग्रहणयोः तन्त्रेणैवानुष्ठानातथवा ऐन्द्रप्रदानार्थमेवानुष्ठानेन प्रसङ्गतोऽन्येषामप्युपकारकत्वात्पृथगनुष्ठानाभावेन समन्त्रकत्वामन्त्रकत्वकृतो नानुष्ठाने कश्चन विशेषः- तथापि ऐन्द्रप्रदानोत्तरं सर्वसोमनाशे प्रदानान्तराणामर्थे सोमे मीयमाने गृह्यमाणे चामन्त्रकत्वसिद्धिरित्यर्थः । अतएव इन्द्रपीताधिकरणसिद्धान्तस्य अनैन्देषु मन्त्रप्राप्तिरूपस्य बहुव्रीहित एव संभवात्सिद्धान्तेऽप्यस्य सामानविध्यस्यानिराकरणेनाभ्युपगतत्वावगमेऽपि सिद्धान्ते अनुपयुक्तस्य तस्य कृत्वाचिन्तामिषेणात्राभिधाने किं प्रयोजनमित्याशङ्कोत्तरं भक्षमन्त्रे विशेषाभावेऽपि "इन्द्राय त्वा वसुमते" इत्यनयोः मानग्रहणमन्त्रयोः अनैन्द्रेषूहेन प्रयोगः प्रकृतिविकृतिभावे स्यात्, सामानविध्येतु तदसंभवात्यथावस्थितयोश्च तत्रासामर्थ्यादप्रयोग एवेति भट्टसोमेश्वरेण क्वचित्लिखितमपि सर्वसोमनाशापादितपुनःप्रदानान्तरार्थसोमग्रहणमानानुष्ठाने मन्त्रस्यातिदेशतः प्राप्तस्योहप्रयोगपरमेव ज्ञेयम् । एवं स्थिते एतदुत्तरं न्यायसुधायामलिखितमपि तल्लिखितभ्रमेणानूद्य अनैन्द्रप्रदानेषु पृथङ्मानग्रहणयोरेवानुष्ठानात्कुतः तत्रानयोर्मन्त्रयोः प्रकृतिविकृतिभावेऽप्यूहप्रसङ्गः कुतस्तरां सामानविध्यादप्रयोग इति प्रकाशकारैः दूषितम्, तत्कौस्तुभे पूर्वोक्तानुष्ठानविशेषोपपादनव्याजेन पूज्यपादैरेव अयुक्तमिति सूचितम् । वस्तुतस्त्विति ॥ विधिवाक्ये वसुमत्त्वगुणस्याश्रवणादिन्द्रगतवसुमत्त्वप्रकाशनस्यव्यर्थत्वापत्तेः वार्तिकोक्तरीत्या देवतावाचिवसुमच्छब्देनैन्द्रातिरिक्तानैन्द्रप्रदानसंबन्धिदेवताभिधानोपपत्तेरितर देवतायुक्तायेन्द्रायेत्यर्थेन समन्त्रकमन्यत्रापि मानग्रहणादित्यर्थः । भक्षमन्त्रे त्वनैन्द्रप्रदानसंबन्धिदेवताभिधानाभावात्प्रदानानां भेदेन तत्तच्छेषस्येव भक्षणानामपि पृथक्पृथगनुष्ठानातैन्द्रशेषभक्षणे प्रयुज्यमानस्य करणत्वेनापि प्राकरणिकविनियोगोपपत्तेरैन्द्रशेषभक्षण एव लिङ्गात्प्रयोगः, अनैन्द्रशेषभक्षणेतु सर्वथा प्राप्त्यभाव इति वैषम्यमभिप्रेत्योपसंहरति अत इति ॥ यत्तु अत्र प्रकाशकारैः "यं कामयेत पापीयान् स्यादिति नीचैस्तरां तस्य याज्यया वषट्कुर्यादि"त्यादियाज्याश्रितगुणकामप्राप्तिरनैन्द्रेष्वपि सामानविध्ये, विकृतित्वे तु नेति प्रयोजनं सामानविध्यस्योक्तम्- तन्न- अभ्यासानां विकृतित्वेऽपि कर्मण एकत्वेन विकृतिभूताभ्याससाध्यस्यापि तस्यैव ज्योतिष्टोमत्वेन फलसंबन्धात्ज्योतिष्टोमापूर्वसाधनीभूतयाज्यारूपाश्रयस्य तेष्वप्यवशिष्टत्वेन गुणकामप्राप्त्युपपत्तेः । नहि ऐन्द्रप्रदानसंबन्धियाज्यात्वेन तत्राश्रयता- प्रमाणाभावात्, नाप्यनैन्द्रप्रदानानामैन्द्रप्रदानाङ्गत्वं फलान्तरं वा, येन तत्साध्ययागस्य ज्योतिष्टोमात्कर्मान्तरतया ज्योतिष्टोमत्वं न संभवेत्, अतोऽयुक्तमेतत्प्रयोजनमिति पूज्यपादैरुपेक्षितम् ॥ इति सप्तदशमनैन्द्राणाममन्त्रकभक्षणाधिकरणम् ॥ (भाट्टदीपिका) (१८ अधिकरणम् । ) (अ.३ पा.२ अधि.१८) ऐन्द्राग्ने ॥ एवं स्थिते पुनश्चिन्ता । ऐन्द्राग्नेऽप्यभ्यासे इन्द्रपीतस्येत्येव समन्त्रकं भक्षणम्- त्यागस्य व्यासज्यवृत्तित्वेऽपि पानस्य पीतपदलक्षितस्वीकारस्य वा प्रत्येकवृत्तित्वेन डित्थमातृवदेकेन व्यपदेष्टुं शक्यत्वात्त्यागस्य च हुताहुतसमुदायविषयत्वेन भक्ष्यमाणहुतावयवमात्रविषयत्वाभावान्न पीतपदेन त्यक्तत्वलक्षणा । अतश्चतुर्धाकरणाधिकरणविषयत्वाभावात्तस्यापि समन्त्रकं भक्षणमिति प्राप्ते सत्यं पीतपदेन स्वीकारलक्षणा- पानस्य नवमे निषेध्यमानत्वात्, त्यागस्य त्वदुक्तरीत्या लक्षयितुमशक्यत्वाच्च । स्वीकारस्य तु देवस्वादिपदालम्बनतया कल्प्यमानस्य हुतावशिष्ट एव कल्पनीयत्वाद्युक्ता लक्षणा- तथापि तस्य लाघवेन व्यासज्यवृत्तेरेव कल्पने प्रत्येकवृत्तित्वे प्रमाणाभावाच्चतुर्धाकरणाधिकरणविषयत्वोपपत्तेर्न तस्य समन्त्रकभक्षणम् ॥ १८ ॥ ३२ ॥ इत्.यष्टादशमैन्द्राग्नभक्षस्यामन्त्रकताधिकरणम् ॥ (प्रभावली) भक्षमन्त्रस्यैन्द्राग्नदेवत्यहुतशेषभक्षणाङ्गत्वानङ्गत्वविचारात्पादाध्यायसङ्गती तथा पूर्वाधिकरणे ऐन्द्रप्रदानव्यतिरिक्तप्रदानहुतशेषभक्षणे अमन्त्रकत्वस्याद्यपूर्वपक्षवादिना साधितस्येहाक्षिप्य समाधानादाक्षेपिकीमनन्तरसङ्गतिं च स्पष्टत्वादनुक्त्वा स्थित एवाद्यपूर्वपक्षे कृत्वाचिन्तात्वेन विचारं दर्शयति एवमिति ॥ पूर्वपक्षमाह ऐन्द्राग्नेपीति ॥ त्यागस्येति ॥ यद्यपि चतुर्धाकरणाधिकरणन्यायेनेन्द्राग्न्योः व्यासज्यवृत्तित्वात्नेन्द्रपीतपदेन इन्द्राय त्यक्त इति व्युत्पत्त्या इन्द्राग्न्यन्तर्गतेन्द्रो देवता शक्या व्यपदेष्टुम्- तथापि पीतपदस्य त्यक्तत्वलक्षणायां प्रमाणाभावाच्चतुर्थीसमासस्याननुशिष्टत्वेनान्याय्यत्वात्कथञ्चिदनुशासनेऽपि वा हुताहुतसमुदायस्यैव पूर्वं त्यक्तस्य होमेन नाशादहुतस्य भक्षणयोग्यस्यात्यक्तत्वेन इन्द्रपीतपदव्यपदेश्यत्वासंभवात्पानमेव रसास्वादनरूपदेवतानिष्ठमथवा तस्य नवमे निषेत्स्यमानत्वाताहवनीयमुखप्रक्षेपरूपं वा अथवा हुतस्यैव तत्पदव्यपदेश्यत्वापत्त्याहुतभक्ष्यमाणे तत्पदव्यपदेशासंभवादपीतावयवसंग्रहाय समुदाये लक्षणापत्तेः देवस्वादिपदालम्बनतयावश्यकः स्वीकारो वा संबन्धरूपः पीतशब्दार्थो लक्षणया वक्तव्यः । तथाच तृतीयासमासोप्यनुशासनशिष्टो लभ्यते । एवञ्च स्वीकारस्यावयवावयविसाधारण्येन कल्पितस्य प्रतिदेवताधिष्ठानं भेदेन कल्पनोपपत्तेर्व्यासज्यत्यागेऽपि अर्धस्येन्द्रेण स्वीकृतत्वात्तत्पदव्यपदेश्यत्वोपपत्तिरित्यर्थः । डित्थमातृवदिति ॥ डित्थडबित्थयोर्मातरि मातृपदार्थान्तर्नीतजन्यजनकभावरूपसंबन्धस्य प्रत्येकं विद्यमानतया एकेनापि संभवति डित्थमातेति व्यपदेशः, तद्वदिहापि उपपद्यत इत्यर्थः ॥ चतुर्धाकरणेतु तद्धितेन देवतात्वस्यैव उक्तत्वान्न व्यासज्यवृत्तिदेवताकस्य ग्रहणम् । अतएव अपौनरुक्त्यं चेत्यभिप्रेत्य वैषम्यमाह अतश्चतुर्धेति ॥ लाघवेनेति ॥ व्यासज्यवृत्तिदेवतास्थले व्यासज्यवर्तिन एकस्यैव स्वीकारस्य कल्पने संभवति न तत्र नानात्वकल्पना- गौरवादित्यर्थः ॥ यत्तु वार्तिकादौ त्यक्तत्वलक्षणया सिद्धान्तोपपादनं, तत्प्रौढिप्रदर्शनार्थमित्युक्तं कौस्तुभे तत्रैव द्रष्टव्यम् ॥ अमन्त्रकत्वपूर्वपक्षस्य स्थायित्वेऽपि स्थायिविचारप्रयोजनमैन्द्राग्नभक्षणेऽपि सवनविशेषणतया प्रयोज्ये मन्त्रे तदर्थानुसन्धानवेलायां पूर्वपक्षे भिन्नस्वीकारत्वातैन्द्राग्नान्तर्गतेन्द्रपीतत्वेनापि इन्द्रपीतपदार्थानुसन्धानम् । सिद्धान्तेतु तस्यैकत्वादिन्द्रपीतपदार्थत्वाभावान्नानुसन्धानमिति स्पष्टत्वान्नोक्तम् ॥ इत्यष्टादशमैन्द्राग्नभक्षस्यामन्त्रकताधिकरणम् ॥ (भाट्टदीपिका) (१९ अधिकरणम् । ) (अ.३ पा.२ अधि.१९) छन्दसश्च ॥ तत्रैव मन्त्रे गायत्रछन्दस इत्यादि श्रुतम् । तच्चेदं सोमविशेषणमेवास्मिन्पूर्वपक्षे । अतश्च केवलमेव यत्रैन्द्रप्रदाने गायत्रं छन्दो यथा बृहस्पतिसवादौऽगायत्रमेतदहर्भवतीऽति श्रुतेः, तत्रैवास्योत्कर्षो, नतु ज्योतिष्टोमेनिवेशः- केवलगायत्रच्छन्दस्कप्रदानाभावात् । नच सामान्यसंबन्धबोधकप्रमाणाभावः- इन्द्रदेवत्यत्वप्रातःसवनादीनामन्यत्र लोकादावभावेन पारिशेष्यादेव बृहस्पतिसवोपस्थितिसंभवादिति प्राप्ते बृहस्पतिसवेऽपि सवनमुखीये ऋगन्तरस्य पठितत्वाद्गायत्रमेतदित्यादेश्च भूम्नापि व्याख्यानोपपत्तेः प्रकृतौ विकृतौ वा केवलगायत्रछन्दस्कत्वाभावान्नित्यसापेक्षत्वेन समासोपपत्तेः प्रकृतावेव निवेशः । वस्तुतस्तु गायत्र्याः प्रत्येकमेव साधनत्वात्सत्यपि ऋगान्तरे न समासभङ्गाशङ्कापि ॥ १९ ॥ ३३ ॥ इत्येकोनविंशं मन्त्रविशेषाणामनेकछन्दस्के विनियोगाधिकरणम् ॥ (प्रभावली) ऐन्द्रप्रदानशेषभक्षणे एवायं मन्त्र इति पूर्वपक्षमुपजीव्य कृताचिन्तात्वेन करिष्यमाणस्य सदोन्तरसहितगायत्रछन्दस्कैन्द्रप्रदानेप्ययं मन्त्रोऽङ्गमुत तन्निरपेक्षगायत्रछन्दस्कैन्द्रप्रदान एवेति विचारस्य मन्त्रगताङ्गत्वविचाररूपतया पादाध्यायसङ्गती तथापवादिकीमनन्तरसङ्गतिं च स्पष्टत्वादनुक्त्वा तस्मिन्नेव मन्त्रे एकदेशविषयताप्रदर्शनपूर्वकं पूर्वपक्षमाह तत्रैवेति ॥ यदि गायत्रछन्दस इतिपदं सिद्धान्त इव सवनविशेषणं भवेत्, तदा केवलगायत्रछन्दस्कैन्द्रप्रदानमात्रार्थतापूर्वपक्षो न सिध्येदित्यतो यद्यपीन्द्रपीतपद इव तत्पुरुषकृतं सोमपरत्वं न संभवति- पक्षद्वयेपि बहुव्रीहेरावश्यकत्वात्- तथाप्यनन्तरोपन्यस्तेन्द्रपीतपदस्य तत्पुरुषेण सोमपरत्वे साधिते सति तत्समभिव्याहारात्गायत्रच्छन्दस इत्यादिपदानामपि तत्परत्वमेव युक्तम्, नतु पूर्वपदोपस्थापितप्रातःसवनादिपरत्वम्- तथात्वे विशेष्यपरप्रातःसवनादिपदानामेतदुत्तरं प्रयोगापत्तेरतोऽस्मिन्महाधिकरणपूर्वपक्षे सोमविशेषणमेवेत्यभिप्रेत्याह तच्चेदमिति ॥ यथा इन्द्रपीतपदेन केवलेन्द्र एव प्रकाश्यते, नत्वन्यसहितः- समासविघातापत्तेरत ऐन्द्राग्नादौ मन्त्राप्रयोगः पूर्वत्र साधितः, तथेहापि गायत्रच्छन्द आदिपदैः केवलमेव गायत्र्याद्यन्ययोगव्यावृत्त्या विशेषणत्वेन छन्दः प्रकाश्यते नतु छन्दोन्तरसापेक्षम्- समासविघातापत्तेः, अतोऽत्रापि छन्दोन्तरसापेक्षगायत्रछन्दस्कत्वस्य ज्यौतिष्टोमिकैन्द्रप्रदाने सत्त्वेन मन्त्रलिङ्गविरोधाद्यत्र तन्निरपेक्षगायत्रछन्दस्कता तत्र उत्कर्ष इत्यभिप्रेत्याह अतश्चेति ॥ गायत्रमेतदिति ॥ अनेनातिदेशप्राप्तनानाछन्दस्कताबाधेन दाशतयीगतौत्पत्तिगायत्रीछन्दस्कर्चां विधानमष्टमचतुर्थपादे वक्ष्यते । अतएव त्रिवृद्बहिष्पवमानादौ क्वचित्प्राप्तगायत्रछन्दस्कानुवादत्वं पक्षान्तरेण प्रकाशकारोक्तं अपास्तम् । यद्यपि अन्यछन्दस्कर्ग बाधेनोत्पत्तिगायत्रीविधानाभिधानेन केवलगायत्रछन्दस्कत्वमादायात्र पूर्वपक्ष उपतिष्ठति- तथाप्युत्पत्तिगायत्रीविधानेनैव विशेषरूपेणान्यछन्दस्कर्चां बाधमभिप्रेत्य केवलगायत्रछन्दस्कत्वसंभव इत्यर्थः ॥ ननु मनोतामन्त्रस्य सामान्यसंबन्धबोधकप्रमाणाभावेन विकृतावनुत्कर्षवदिहापि तदभावात्कथं बृहस्पतिसवोपस्थितिरित्याशङ्कते नचेति ॥ अत्र प्रकाशकारैः भक्षानुवाक इति समाख्ययैव सामान्यसंबन्धबोधकप्रमाणमित्युक्तम्, तल्लोकेऽपि रागतः प्राप्तसोमभक्षसत्त्वेन समाख्यायास्तत्साधारणतया नियमतः सामान्ययागोपस्थापकत्वाभावे विशेषतो बृहस्पतिसवयागोपस्थापकत्वे प्रमाणाभावादयुक्तमित्युपेक्ष्य स्वयमन्यथा परिहरति इन्द्रदेवत्यत्वेति ॥ लौकिकसोमभक्षे केवलगायत्रछन्दस्कत्वप्रातःसवनसंबन्धित्वेन्द्रपीतत्वादीनामसंभवेन तद्व्यावृत्त्या परिशेषादेव विशेषेण सामर्थ्यात्बृहस्पतिसवीयसोमप्रतीत्युपपत्तेः सामान्यसंबन्धबोधकप्रमाणाभावेऽपि क्षतिविरह इत्यर्थः ॥ ऋगन्तरस्य पठितत्वादिति ॥ यथापाठमन्यछन्दस्कर्चामतिदेशतः प्राप्तत्वादित्यर्थः । एतच्चोपलक्षणमृगन्तराम्नानान्तरस्यापि । यथा माध्यन्दिनसवने मरुत्त्वतीये तथा निष्कैवल्येच शस्त्रे क्रमेण प्रकृतौ जनिष्ठा उग्र इत्यस्य सूक्तस्य मुखे यस्तस्तंभेत्यृचस्तथा इन्द्रस्य नु वीर्याणीति सूक्तमुखे धुनेन यः सुप्रकेतं मदन्त इत्यृचश्च त्रिष्टुप्छन्दस्काया आम्नानस्य यस्तस्तंभ धुनेत यः इतिसूक्तमुखीये इत्याश्वलायनसूत्रगतवचनेन कृतत्वात् । गायत्रमेतदित्यादेश्चेति ॥ यतो बृहस्पतिसवे ऋगन्तराणामन्यछन्दस्कानां विधानात्गायत्रत्वं विधीयमानं न्यायसुधादर्शितरीत्या अतिदेशप्राप्तप्रातरनुवाकादिगतसप्तछन्दस्कत्वाबाधेनाविहितछन्दोवि शेष याज्यादिविषयं, अथवा प्रकाशकारोक्तरीत्या विशेषविहितत्रिवृत्स्तोमकेष्वाज्यादिस्तोत्रेषु वा, अथवा सोमनाथेनोक्तरीत्या प्रधानमात्रे वा निविशते । अतो ज्योतिष्टोम इवबृहस्पतिसवेऽपि न केवलगायत्रछन्दस्कत्वम् । गायत्रमेतदहरिति सामानाधिकरण्यञ्च भूमगुणयोगात्गौणमित्यर्थः । अतएव यथा गुरुत्वस्य शिष्यत्वानपेक्षस्य कदाचिदप्यभावात्नित्यसापेक्षतया अस्माकं गुरुकुलमित्यत्रास्मदर्थशिष्यसापेक्षेणापि गुरुपदेन कुलपदस्य समासः, एवमिहापि नित्यछन्दोन्तरसापेक्षस्य गायत्रपदस्यान्ययोगव्यावृत्त्या विशेषणतया अन्वयायोगेऽप्ययोगव्यावृत्त्या विशेषणत्वोपपत्तेः नित्यसापेक्षतया छन्दःपदेन समासोपपत्तिरित्याह प्रकृताविति ॥ यद्यपि तत्र गुर्वादिशब्दः संबन्धिशब्दो नैवं गायत्रछन्दः- तथापि शिष्यादिनिरपेक्षगुर्वाद्यर्थासंभवोपपत्त्या यथा नित्यसापेक्षत्वं तथा इहापि गायत्रछन्दस्कस्यासंबन्धिशब्दत्वेपि तदर्थस्य छन्दोन्तरनिरपेक्षस्याभावान्नित्यसापेक्षत्वमित्यभावादिति हेतूक्त्या सूचितम् । एवमयोगव्यावृत्त्या विशेषणताङ्गीकारेण नित्यत्वेन च समासोपपत्तिं प्रदर्श्य अधुना अन्ययोगव्यावृत्त्यापि संभवतिविशेषणत्वमित्याह वस्तुतस्त्विति ॥ गायत्रं छन्दोऽस्येति समासार्थान्तर्नीतसंबन्धसामान्यस्य विशेषं विना अपर्यवसानादृगवान्तरकार्यद्वारैव तद्विशेषावगतेः सत्यपि स्तोत्रादौ छन्दोऽन्तरे सर्वछन्दसां व्यासज्य साधनत्वाभावात्तस्मिंश्च स्वावान्तरकार्ये इतरनिरपेक्षतयैव तत्तच्छन्दस्कर्चां साधनत्वादन्ययोगव्यावृत्त्यापि विशेषणत्वं समासश्चोपपद्यत इत्यर्थः । एवं स्थिते एतादृशनिरपेक्षसाधनत्वमादाय केवलं गायत्रछन्दस्कत्वस्य ज्योतिष्टोमेऽपि "इदं सौम्यं मध्वधुक्षन्नद्रिभः निरो जुषाणमिन्द्रतत्पिबे" त्यैन्द्रप्रदानयाज्याया गायत्रीछन्दस्काया निरपेक्षसाधनत्वेन केवलगायत्रछन्दस्कत्वोपपत्तेः तच्छेषभक्षण एव मन्त्रो नत्वन्यछन्दस्कयाज्यैन्द्रप्रदानशेषभक्षण इत्यापादनस्य पूर्वपक्षेऽपि संभवाद्विकृतावुत्कर्षपर्यन्तापादनं तादृशयाज्याभावे कृत्वाचिन्तयैव ज्ञेयमिति वस्तुतस्त्वित्यनेन सूचितम् । प्रयोजनंस्पष्टत्वान्नोक्तम् ॥.॥ । इत्येकोनविंशं मन्त्रविशेषणामनेकछन्दस्के विनियोगाधिकरणम् ॥ (भाट्टदीपिका) (२० अधिकरणम् । ) (अ.३ पा.२ अधि.२०) सर्वेषाम् ॥ स्थितादुत्तरम् । नेन्द्रपीतपदे तत्पुरुषोऽपि तु बहुव्रीहीरेव । तत्पुरुषेऽपि पूर्वपदे तावदेका संबन्धिलक्षणा पीतपदे च स्वीकृतावयवलक्षणा । यद्यपि चेयं सिद्धान्तिनोऽपि तुल्या- तथापि अवयवस्वीकारस्यावयविस्वीकारसापेक्षत्वेन विलम्बोपस्थितिकत्वान्न तुल्यत्वम् । ततश्च पीतपदे अर्शआद्यच्प्रत्ययं मत्वर्थीयं पाधातुना चावयविगतमेव तत्संबन्धिस्वीकारं लक्षयित्वा इन्द्रः पीतः स्वीकारकर्त्ता यस्मिन्सवन इति व्युत्पत्त्या समानाधिकरणबहुव्रीहिरङ्गीक्रियते । प्रकरणविशेषाच्च निर्णयः । अतः सर्वस्यैव सोमस्योक्तविधप्रातः सवनादिसंबन्धित्वादनैन्द्राणामपि समन्त्रकमेवाविकारेण भक्षणम् । यदि तु पीतपदस्य पूर्वनिपातापत्तिराशङ्क्यते, तदास्तु इन्द्रे पीतं पानमस्मिन्निति सप्तमीबहुव्रीहिः । यदि त्वत्रापि निष्ठान्तत्वेन पूर्वनिपातापत्तिरविशिष्टेति विभाव्यते, तदा पीतपदस्याकृतिगणत्वेनाहिताग्न्यादिगणान्तः पातमङ्गीकृत्य "वाहिताग्न्यादिषु" इति सूत्रेणेन्द्रपदस्य पूर्वनिपातः । अथ वास्त्वयं तत्पुरुष एव । तदापि तु लक्षणया सोमसंबन्धिसवनपरत्वम् । नच तस्यां प्रमाणाभावः- तैत्तिरीयशाखायां प्रातःसवनादिभेदेन इन्द्रपीत नराशंसपीत पितृपीतानां त्रिवारं पाठस्यैव प्रमाणत्वात् । सोममात्रपरत्वे हि तत्तत्प्रदानेषु लिङ्गादेवेन्द्रपीतादिपदानां सकृत्पठितानामेव पाठोपपत्तौ तत्र योग्यतयैव प्रातःसवनादिपदानां विभागेन विशेषणत्वोपपत्तिः । अतस्तेषां प्रातःसवनादिभेदेन त्रिवारं पाठ एव वैयर्थ्यभिया सवनपरत्वलक्षणातात्पर्यग्राहकः । अतश्चेन्द्रपीतादिविशेषणत्रययुक्तस्य तत्तत्सवनस्य संबन्धिनं सोममन्यदेवत्यमपि भक्षयामीति मन्त्रार्थावगतेः सर्वत्रैकमन्त्र्यम् । विभागोऽपि तैत्तिरीयशाखाम्नातक्रमेणैव बोध्यः । कल्पसूत्रकारास्तूहमेवामनन्ति ॥ २० ॥ ३४ ॥ इति विंशमेकादशाधिकरणोपसंहाराधिकरणम् ॥ इति श्रीखण्डदेवविरचितायां भाट्टदीपिकायां तृतीयाध्यायस्य द्वितीयः पादः ॥ २ ॥ (प्रभावली) इदानीमिन्द्रपीताधिकरणकृतद्वितीयोहपूर्वपक्षस्याद्यपूर्वपक्षवादिनैव निरस्तत्वादवशिष्टाद्यपूर्वपक्षनिरासेन सिद्धान्तमुपपादयितुमनेकचिन्ताव्यवहितत्वादाद्यं पूर्वपक्षं स्मारयति स्थितादिति ॥ स्थितादितिल्यब्लोपे पञ्चमी । अनिरासात्स्थितं पूर्वपक्षमपेक्ष्यावशिष्टमुत्तरमुच्यत इत्यर्थः ॥ बहुव्रीहावुभयपदार्थत्यागापेक्षया एकपदार्थत्यागेन लाघवात्तत्पक्षमङ्गीकृत्य इन्द्रपीतपदस्य सोमपरत्वं यद्वदेत्, तत्तत्रापि लक्षणाद्वयापत्त्या उभयपदार्थत्यागस्य समत्वादयुक्तम्, अतो बहुव्रीहिमेव गायत्रं प्रातःसवनमित्यादितात्पर्यानुगृहीतसवनैकविशेषणतयार्ऽथप्रतिपादकगायत्रछन्दःपदप्रायपाठात्प्रातःसवनादिपदसामानाधिकरण्याच्च इन्द्रपीतपदे अङ्गीकृत्य सवनपरत्वमेव युक्तमित्यभिप्रेत्याह नेन्द्रपीतपद इति ॥ तामेव लक्षणापत्तिं दर्शयति पीतपदे चेति ॥ पीतपदे स्वीकारलक्षणायामपि हुताहुतसमुदायस्यैव त्यागेन स्वीकारातिन्द्रपीतपदेन विवक्षितस्येन्द्रकर्तृकस्वीकारस्य समुदाय एव सत्त्वात्तदेकदेशस्य होमेन नष्टस्य सोमेति संबोधनार्थत्वात्प्रत्यक्षवचनेन ते इति शब्देन व्यपदेष्टुमशक्यत्वात्पीतपदेन पात्रस्थहुतशेषरूपस्वीकृतावयवस्य पीतपदे लक्षणान्तरस्य तत्पुरुषे आपत्तिः, बहुव्रीहौतु हुताहुतसमुदायस्य पीतपदेनोक्तावपि यस्मिन् सवने इन्द्रेण समुदायरूपतया सोमः स्वीकृतः तत्सवनसंबन्धित्वस्य हुतशेषावयवेऽपि सत्त्वात्तत्संबन्धिपात्रस्थशेषस्य संबोधनोपपत्तेः तं यत्किञ्चिद्देवत्यं भक्षयामीत्यर्थोपपत्तेर्न दोषः । यद्यपि प्रातःसवनमभिषवो यस्येति बहुव्रीहिणा प्रातःसवनपदस्य सोमपरत्वमपि, न सवनपरत्वनिश्चयः- तथापि रूढ्या क्रतुभागवाचित्वेनावगतत्वादवयवव्युत्पत्त्यसंभवात्सवनपरत्वोपपत्तिः । यद्यपि वाग्जुषाणा सोमस्य तृप्यत्विति षष्ठ्यन्तसोमशब्दसामानाधिकरण्यसिध्यै प्रातःसवनशब्दस्यावयवव्युत्पत्त्या सोमवाचित्वं भवेत्- तथापि आद्यक्रतुभागगतस्य कृत्स्नस्य सोमस्य प्रातरभिषवात्प्रातःसवनशब्दस्य क्रतुभागगतकृत्स्नसोमवाचित्वापत्तेः सोमशब्दस्य हुतशेषमात्रवाचित्वात्प्रातः सवनसंबन्धिववाचिनं शब्दं विना सामानाधिकरण्यानुपपत्तेः प्रातःसवनशब्दस्य छप्रत्ययान्तत्वापत्तेर्न सोमपरत्वम् । अतो देव सोमयस्त्वमिन्द्रपीतस्य प्रातःसवनस्य संबन्धी तस्य तेऽवयवं भक्षयामीत्येवं षष्ठी योज्या । नतु यस्य प्रातःसवनस्य सोमस्य संबन्धी इन्द्रपीतस्तस्येत्येवं सा योज्येति उभयपदार्थत्यागापत्तिसाम्ये प्रातःसवनपदप्रायपाठात्बहुव्रीहिरेव युक्त इत्याशयः । ननु देवतायाः पातृत्वनिषेधात्पीतपदे स्वीकारलक्षणा बहुव्रीहिपक्षे उभयपदार्थत्यागापत्तिदोषापेक्षया अधिका समस्त्येव, प्रत्युत ऐन्द्राग्नाधिकरणोपपादितप्रकारेण पाधातुनैव लक्ष्यस्य स्वीकारस्यावयवावयविसाधारणत्वात्भक्ष्यमाणावयवनिष्ठस्यैव स्वीकारस्य पाधातुना लक्षणान्न तत्पुरुषे स्वीकृतावयवलक्षणान्तरापत्तिदोष इत्याशङ्क्य परिहरति यद्यपि चेति ॥ यद्यपि पाधातुना स्वीकारलक्षणा तुल्या- तथापि अत्रावयवगतस्वीकारबोधनमवयविगतस्वीकारोपस्थितिसापेक्षमि ति विलम्बोपस्थितिसापेक्षम्, नैवं बहुव्रीहौ सर्वस्यावयविन एव स्वीकारादतोऽतुल्यत्वमित्यर्थः । व्यधिकरणबहुव्रीहेरननुशिष्टत्वाशङ्कां कण्ठेकाल इत्यादिवत्"सप्तमीविशेषणे बहुव्रीहावि"त्यनेन व्यधिकरणबहुव्रीहिसंभवात्प्राचीनैः परिहृतामपि सप्तमीबहुव्रीहिविषय एव तस्य ज्ञापकताङ्गीकारादन्यत्राप्रवृत्तेः तत्रापरितुष्य प्रकारान्तरेण समानाधिकरणबहुव्रीह्याश्रयणेन परिहरति अतश्चेति ॥ प्रथमतः पीतप्रतिबद्धवत्सामित्यत्रेव पीतपदं भावे निष्ठान्तं पानवाचकमङ्गीकृत्य पीतमस्यास्तीत्यर्थे अर्शाआद्यचं कृत्वा इन्द्रः पानवान् यस्मिन् सवने इत्येवं समानाधिकरणबहुव्रीहिरेवेत्यर्थः । एवञ्चापूर्वसंयोगादभ्यासानां प्रकरणाविशेषात्सर्वत्र प्रधानभूतभक्षयामिपदसामर्थ्याच्च सर्वप्रदानाङ्गत्वेन प्राप्तस्य मन्त्रस्य गुणभूतेन्द्रपीतपदाशक्त्या संकोचो न युक्तस्तस्यापि सवनविषयत्वेन शक्त्युपपादनान्न संकोचकता युक्तेति सर्वप्रदानाङ्गत्वनिर्णय इत्याह प्रकरणाविशेषादिति ॥ स्वरविशेषेण बहुव्रीहित्वनिर्णयः प्राचीनैरुक्तोऽपि स्वरस्य तत्पुरुषेऽपि पूर्वपक्षे उपपादितत्वातुपेक्षितः । अतश्च "वसुमद्गणस्य गायत्रछन्दस इन्द्रपीतस्ये" त्यादित्रिकत्रयं प्रातःसवनादिविशेषणम्, तच्च सोमस्यसच अवयवद्वारा भक्षणस्येत्येवं विशेषणयुक्तस्य सवनस्य संबन्धी यः सोमः तस्यावयवं भक्षयामीत्यर्थात्मन्त्रलिङ्गस्य सर्वप्रदानशेषभक्षणप्रकाशनेऽप्यविरुद्धत्वात्सर्वभक्षाङ्गत्वमित्यभिप्रेत्य ऊहपक्षनिरासेन सह सिद्धान्तमुपसंहरति अत इति ॥ येषान्तु तत्तत्सवनविशेषणतयोपात्तानां पदानां लिङ्गं तत्तत्सवने विरुध्यते, तेषान्तु सामर्थ्यादेव सूक्तवाकमन्त्रगतपदानामिव विभज्य विनियोगेऽप्यवशिष्टाविरुद्धमन्त्रगतपदानामविरोधे सति तत्तत्सवनसंबन्धिसर्वभक्षाङ्गत्वमेवेत्यर्थः ॥ एवं समानाधिकरणबहुव्रीहिणोपपादितसिद्धान्तोपसंहारे कृते पुनः सिंहावलोकनन्यायेन तत्र दूषणमुपन्यस्य तत्परिहारेण सिद्धान्तमुपपादयति यदि त्विति ॥ पीतप्रतिबद्धवत्सामितिवदुपसर्जनं पूर्वमित्यनुशिष्टस्य पूर्वनिपातस्यापत्तौ पीतेन्द्रेतिप्रयोगापत्तिरित्यर्थः । ज्ञापकस्य सप्तमीबहुव्रीहिविषयत्वमभिप्रेत्य प्राचीनोक्ततृतीयाव्यधिकरणबहुव्रीह्यनङ्गीकारेणापि व्यधिकरणसप्तमीबहुव्रीह्यङ्गीकारेण परिहरति तदास्त्विति ॥ निष्ठान्तत्वेनेति ॥ निष्ठेति सूत्रेण कृतकृत्यः पीतोदकः इत्यादिष्विव निष्ठान्तस्य पूर्वनिपातापत्तिरस्त्येवेत्यर्थः । अगतिकगत्या समाधत्ते तदेति ॥ अगतिकत्वेनैवात्रापरितुष्य निष्कृष्टसमाधानेन सिद्धान्तयति अथवेति ॥ तैत्तिरीयशाखायामिति ॥ तस्यां हि मन्द्राभिभूतिरित्यारभ्य वर्चस इत्यन्तं पठित्वा "वसुमद्गणस्य सोमदेवते मतिविदः प्रातःसवनस्य गायत्रछन्दस इन्द्रपीतस्य नराशंसपीतस्य पितृपीतस्य मधुमत उपहतस्योपहूतो भक्षयामि रुद्रवद्गणस्य सोमदेवते मतिविदो माध्यन्दिनस्य सवनस्य त्रिष्टुप्छन्दस इन्द्रपीतस्य नराशंसपीतस्य पितृपीतस्य मधुमत उपहूतस्योपहूतो भक्षयाम्यादित्यवद्गणस्य सोमदेवते मतिविदस्तृतीयस्य सवनस्य जगतीछन्दस इन्द्रपीतस्य नराशंसपीतस्य पितृपितस्य मधुमत उपहूतस्योपहूतो भक्षयामि" इतिमीमांसाभाष्यकारलिखितशाखान्तरीयमन्त्रपाठवैलक्षण्येन पाठः । तत्रेन्द्रपीतादिपदानां त्रयाणां सोममात्रपरत्वे तत्तद्देवत्यप्रदानशेषभक्षणे लिङ्गादेव तन्त्रपदतया तत्तत्पदानां प्राप्तेस्त्रिवारं पाठोऽनर्थकः प्राप्नोति, सवनपरत्वेतु सवनानां भेदेन तत्तद्रूपेण तत्तद्देवतापीतसोमसंबन्धिसवनसंबन्ध्यवयवप्रकाशनाय स पाठः सार्थक इति पीतपदे लक्षणायाः सोमसवनसंबन्धिपरत्वेऽस्यां शाखायां निर्णीते उपसंहारन्यायेन भाष्योदाहृतमन्त्रेऽपि तथैव निर्णयो युक्तः । एतावांस्तु विशेषः वसुमद्गणादिपदानामसिद्धविभागकरणपूर्वको व्यवस्थया तत्तत्सवने विनियोगो भाष्योदाहृतः । तैत्तिरीयेतु यथासवनं विभागस्य स्वत एव सिद्धत्वाद्यथालिङ्गं व्यवस्थामात्रमिति तत्पुरुषेणैवात्र सिद्धान्त इति भावः ॥ अत्रच "सर्वेषां वैकमन्त्र्यमैतिशायनस्य भक्तिपानत्वात्सवनाधिकारो ही"ति सिद्धान्तसूत्रे ऐतिशायनग्रहणादन्यर्षेरैकमन्त्रमिति मतं न जैमिनेः, तस्यतु यथादेवतं वा तत्प्रकृतित्वं हि दर्शयतीत्याद्यपूर्वपक्षनिराकरणायोत्तरसूत्रप्रतिपादितोहपक्ष एवेति भ्रमं निराकर्तुमाह कल्पसूत्रेति ॥ योह्युत्तरसूत्रेण जैमिनिना ऊहपक्ष उक्तः, स कल्पसूत्रकारमतत्वेनोक्तः, परमतत्वेनोक्तोऽप्यैकमन्त्र्यपक्षः स्वसिद्धान्त एव युक्तिसिद्धत्वादतो मीमांसान्यायविरोधे पूर्वपक्षमूलत्वात्कल्पसूत्रकारवचनस्याननुष्ठानलक्षणमप्रामाण्यमित्यर्थः । अतएव अत्रान्ते उक्तं भाष्यकारेण एवमैतिशायन आचार्यो मन्यते स्म । अस्माकमप्येतदेव मतम् । आचार्यग्रहणं तस्मादागतमिति संकीर्त्यर्थमिति । प्रयोजनं स्पष्टत्वात्नोक्तम् ॥ इति विंशमेकादशाधिकरणोपसंहाराधिकरणम् ॥ ॥ इति श्रीखण्डदेवान्तेवासिकविमण्डनशंभुभट्टकृतायां भाट्टदीपिकाप्रभावल्यां तृतीयाध्यायस्य द्वितीयः पादः ॥ ॥ (भाट्टदीपिका) अथ तृतीयः पादः । (१ अधिकरणम् । ) (अ.३ पा.३ अधि.१) श्रुतेर्जाताधिकारः स्यात् । ३,३.१ । एवं लिङ्गविनियोगे निरूपिते इदानीं वाक्यादिविनियोगो निरूप्यते । तत्र वाक्यं नाम अङ्गत्वघटकीभूतपरोद्देश्यताकृतिकारकत्वान्यतरपदार्थकल्पनानुकूलश्रुतपदसन्निधिः । अस्ति चेदं धेनुर्दक्षिणा, उच्चैरृचा क्रियते, प्रयाजशेषेणेत्यादौ । अत्र कल्पनाशब्देन कर्मत्वकरणत्वादिविषयकं संसर्गविधा लक्षणादिसाधारण्येन शक्तिजन्यपदार्थोपस्थितिभिन्नबोधमात्रं विवक्षितम् । तेन धेनुर्दक्षिणेत्यादौ संसर्गविधया भासमानकरणताके नाव्याप्तिः । वस्तुतस्तु सुबन्तपदयोः परस्परान्वयस्याव्युत्पन्नत्वादवश्यकल्प्यभावनान्वयानुरोधेन धेनुरिति प्रथमया करणत्वलक्षणाद्दक्षिणापदेन च तत्कार्यवृत्तिकर्मत्वलक्षणात्कल्पनापदेन लक्षणाजन्योपस्थितिरेवाभिप्रेता । उच्चैरित्यादौ लुप्तविभक्त्यर्थस्य करणत्वस्य प्रातिपदिकेनैव लक्षणान्नाऽव्याप्तिः । अथवोच्चैरित्यादौ करणत्वस्य संसर्गविधयैव भानोपपत्तेः कल्पनापदेनोभयं विवक्षितम् । प्रयाजशेषेणेत्यादौ तृतीयया कर्मत्वस्य धातुना करणत्वस्य लक्षणात्कल्पना स्फुटैव । श्रुतपदसन्निधेश्च योग्यताज्ञानं विना कर्मत्वादिकल्पकत्वानुपपत्तेर्योग्यतारूपलिङ्गानुमापकत्वम् । श्रुतस्यैव पदस्य कर्मत्वादिलक्षकत्वाङ्गीकारेण तद्वाचकपदरूपश्रुतिकल्पकत्वाभावेऽपि च श्रुतपदस्य तत्तात्पर्यकत्वरूपधर्मवैशिष्ट्यरूपेण कल्पनात्श्रुतिकल्पकत्वोपपत्तिः । अतश्च वाक्यं लिङ्गं श्रुतिं च कल्पयित्वाङ्गत्वे प्रमाणम् । तदिह ज्योतिष्टोमे श्रुतिनोच्चैरृचाक्रियत इत्यादिना वाक्येन विधीयमानस्योच्चैष्ट्वादेरुद्देश्यसमर्पकेन ऋगादिपदेन किमृ गादीनां मन्त्राणामेवोद्देश्यत्वं प्रतिपाद्यते उत त्रयो वेदा अजायन्तेत्याद्युपक्रमस्थार्थवादवशेन लक्षणया ऋग्वेदादिविहितकर्माङ्गभूतमन्त्रमात्रस्येति चिन्तायाम् । उपक्रमस्थस्यापि वेदपदस्य गुणभूतान्यपरार्थंवादस्थत्वेन प्रधानभूतविध्युद्देशस्थऋगादिपदे निःसन्दिग्धेऽङ्गगुणविरोधन्यायेन लक्षणातात्पर्यग्राहकत्वायोगाद्वेदपद एव तदेकदेशऋगादिलक्षणा । वस्तुतस्तु वेदशब्दस्यावयवेऽपि न लक्षणा- वेदत्वस्य प्रत्येकवृत्तित्वात् । इतरथा शूद्रस्यैकवाक्यश्रवणे दोषानापत्तेरिति प्राप्ते उपक्रमे वेदपदश्रवणेनैतावदवगम्यते नूनमत्र वेदस्य स्तूयमानत्वादुद्देश्यत्वं विधेयत्वं वा तस्यावश्यं वाक्ये विवक्षितमिति । तत्र च विधेयस्य उच्चैष्ट्वादेर्लाभात्परिशेषादेव तस्योद्देश्यत्वावगतेर्वस्तुतो ऋगादिपदमनुवाद एव सदुद्देश्यपरम् । अतश्चासञ्जातविरोधिन उपक्रमस्थस्य वेदपदस्यैव तात्पर्यग्राहकस्य सत्त्वातृगादिपदे तत्प्रचुरत्वेन ऋग्वेदादिविहितकर्माङ्गभूतमन्त्रलक्षणा । न चोपक्रमावगतस्यापि अपच्छेदाधिकरणन्यायेन परेण बाधः- तस्येह, विधेः स्तुतिसापेक्षत्वेनार्थवादैकवाक्यताया आवश्यकत्वात्पूर्वविरोधेन परस्यानुत्पन्नत्वादेवाप्रवृत्तेः । न च वेदत्वस्य ऋगादिष्वपि पर्याप्तत्वादुपक्रमाविरोधः- वेदत्वस्य मन्त्रब्राह्मणसमुदायात्मके ग्रन्थविशेषे एव पर्याप्तत्वेनावयवपर्याप्तत्वाभावात्, इतरथा एकवाक्याध्ययनेनापि अध्ययनविध्यर्थसंपत्त्यापत्तेः । शूद्रस्यैकपदश्रवणनिषेधस्तु वृन्ताकावयवादिनिषेधवन्नानुपपन्नः । यथाचैतादृशविषये निषेधस्य विध्यपेक्षया वैलक्षण्यं, तथा कौस्तुभे द्रष्टव्यम् । तस्मादुपक्रमानुसारेण ऋग्वेदविहितकर्माङ्गभूतमन्त्राङ्गत्वमेवोच्चैष्ट्वादीनाम् । एवं च वेदत्वस्य प्रकरणस्थवाक्यमात्रेषु अपर्याप्तत्वात्प्रकरणेन वाक्यस्य स्वविषये उपसंहारानुपपत्तेर्वेदत्वावच्छिन्नविहितकर्ममात्रोद्देशेन वाक्येन स्वरविधानावगतेः प्रकरणबाधेऽपि न क्षतिः ॥ १ ॥ ३५ ॥ ॥ इति प्रथममुच्चैस्त्वादीनां वेदधर्मताधिकरणम् ॥ (प्रभावली) ओं लिङ्गस्य श्रुतिकल्पनया विनियोजकत्वात्श्रुतिपादानन्तरनिरूपणीयत्वस्येव वाक्यादीनां चतुर्णां लिङ्गश्रुतिकल्पनया विनियोजकत्वेन लिङ्गपादानन्तरमेवावसरलाभात्निरूपणीयत्वमित्येवमवसररूपामनन्तरसङ्गतिं दर्शयन् लिङ्गकल्पकप्रमाणगम्यविनियोगोपयोगिचिन्तनस्य पादार्थत्वं प्रतिजानीते एवमिति ॥ वाक्यादीत्यादिपदेन वाक्यप्रकरणस्थानसमाख्यानां चतुर्णामिहैव पादे विनियोजकत्वनिरूपणात्पादप्रयोजकत्वसूचनेन यत्प्रकाशकारैः वाक्यस्य विचार्यबाहुल्येन पादप्रयोजकत्वं प्रकरणादीनां तदभावान्न पादप्रयोजकत्वम्- तेषामेकैकाधिकरणमात्रविचार्यतया विचार्यबाहुल्याभावात्, बलाबलाधिकरणचिन्तायास्तु सर्वसाधारण्यादित्युक्तं तत् परास्तम्- चतुर्णां प्रमाणानामिह निरूपणे उपजीव्यतया प्राथम्याच्चावश्यकप्रथमवाक्यविचारानुनिष्पादिते विचार्यबाहुल्यस्य तत्प्रयोजकत्वे प्रमाणाभावेन सर्वेषामेव पादप्रयोजकत्वस्य निवारयितुमशक्यत्वादित्यर्थः । तत्रोद्दिष्टप्रमाणचतुष्टयमध्ये उपजीव्यत्वेन प्रथमं वाक्यकृतविनियोगस्य निरूपणात् ॥ भाट्टभास्करे पदैकवाक्यतावाक्यैकवाक्यतान्यतरस्वरूपं वाक्यलक्षणं कृतमपिऽउच्चैः ऋचेऽ त्यादौ ऋगादिमन्त्रधर्मत्वपूर्वपक्षेऽप्येतद्वाक्यप्रमाणविनियोजकत्वस्यैवाङ्गीकारेण तत्राव्याप्तेः सिद्धान्तेऽपिच पदैकवाक्यताया उद्देश्यविशेषसमर्पकत्वेऽपि विनियोगस्योच्चैरादिवाक्यप्रमाणकत्वेनैवाङ्गीकारादव्याप्तेर युक्तमित्यभिप्रेत्य स्वयं वाक्यलक्षणमाह तत्र वाक्यं नामेति ॥ श्रुतपदसन्निधिरिति ॥ श्रुतयोः पदयोरेकान्वयबोधोपयोगिसन्निधिविशेषेणोच्चारणमित्यर्थः । श्रुतावतिव्याप्तिवारणाय कल्पनानुकूलेति ॥ लिङ्गेऽतिव्याप्तिवारणाय श्रुतपदसन्निधिरिति पदद्वयोपादानम् ॥ अस्तिचेदमिति ॥ उच्चैस्त्वधेन्वभिघारणवृत्तिकरणत्वस्य दक्षिणाप्रयाजशेषऋग्वृत्तिकर्मत्वस्य च कल्पना तदनुकूलत्वं तादृशपदसन्निधेरित्यस्ति लक्षणमित्यर्थः । संसर्गविधयेति ॥ दक्षिणाशब्देनानतिसाधनद्रव्यवाचिना समभिव्याहृतस्य धेनुशब्दार्थस्य नीलो घट इत्यत्रेवाभेदेनान्वये धेनोरानतिसाधनद्रव्याभेदसंसर्गविधया आनतिसाधनताप्रतीतिः, एवमुच्चैरित्यत्रापि ऋचः करणत्वे तत्समभिव्याहृतोच्चैः पदार्थस्याभेदेनान्वये अभेदरूपसंसर्गबलात्करणत्वमुच्चैस्त्वस्य प्रतीयत इति संसर्गविधया भासमानकरणताके नाव्याप्तिरित्यर्थः । वक्ष्यमाणश्रुतिकल्पनस्य संसर्गविधया भासमानकरणतास्थले वक्तुमशक्यत्वात्श्रुतितो दौर्बल्यानापत्तेः पक्षान्तरमाह वस्तुतस्त्विति ॥ लक्षणाजन्योपस्थितिरेवेति ॥ यद्यपि "त्रिवत्सः साण्डः सोमक्रयणः" इत्यादौ वाक्यीयविनियोगे सोमक्रयसाधनत्वं ल्युटैवावगम्यत इति न तत्र लक्षणाजन्योपस्थितिरेवेति नियन्तुं शक्यते- तथापि ल्युटः साधनताश्रयद्रव्यवाचित्वेनाङ्गत्वघटकीभूतनिष्कृष्टशक्तिरूपकारकानभिधानात्साण्डेन सोमक्रयं भावयेदित्येवंविधविभक्त्यर्थलक्षणावश्यकत्वान्न दोष इति भावः ॥ प्रकरणादीनां त्रयाणामग्रे स्वरूपलक्षणयोरभिधास्यमानत्वेन तान्युपेक्ष्य वाक्यस्यैव लिङ्गश्रुतिकल्पकत्वं दर्शयति श्रुतपदेति ॥ पदार्थानामन्वययोग्यतास्तीत्येवं योग्यताज्ञानं विनेत्यर्थः । तत्तात्पर्यकत्वेति ॥ धेनुरित्यादिपदानि धेन्वा दक्षिणाकार्यं साधयेदिति पदरूपतया पठितानीत्येवं श्रुतिकल्पकत्वमित्यर्थः । एवं लिङ्गश्रुती कल्पयित्वा वाक्यं पूर्वपक्षे सिद्धान्तेच विनियोजकतयाविशिष्टमिति तस्य विनियोजकत्वं वाक्यान्तराधिकरणेनैव सिद्धमित्यतश्चेत्यनेन सूचयित्वा तद्गम्यविनियोगोपयोग्युद्देश्यतावच्छेदक निरूपणार्थमेतत्पादाधिकरणनिरूपणमिति सूचयितुमुदाहरति तदिहेति ॥ इत्यादिनेति ॥ आदिपदेनऽउपांशु यजुषा, उच्चैः साम्नाऽ इत्यनयोः संग्रहः । तथा "प्रजापतिर्वा इमांस्त्रीन्वेदानसृजत त एनं सृष्टानाधिन्वंस्तानभ्यपीडयत्तेभ्यो भूर्भुवः स्वरित्यक्षरद्भूरित्यृग्भ्योऽक्षरत्सोऽयं लोकोऽभवत्भुवरिति यजुर्भ्योऽक्षरत्सोऽन्तरिक्षलोकोऽभवत्स्वरिति सामभ्योऽक्षरत्स्वर्गो लोकोऽभवत्तद्यपृक्त उल्बणं क्रियेत गार्हपत्यं परेत्य भूः स्वाहेति जुहुयादयंवै लोको गार्हपत्योयं लोक ऋग्वेदस्तद्वाव इमं च लोकमृग्वेदं स्वेन रसेन समर्धयति । अथ यदि यजुष्ट उल्बणं क्रियेतान्वाहार्यपचनं परेत्य भुवः स्वाहेति जुहुयादन्तरिक्षलोकोऽन्वाहार्यपचनोऽन्तरिक्षलोको यजुर्वेदः तद्वा वान्तरिक्षलोकं च यजुर्वेदं च स्वेन रसेन समर्धयति अथ यदि सामत उल्बणं क्रियेताहवनीयं परेत्य स्वःस्वाहेति जुहुयात्स्वर्गो वै लोक आहवनीयः स्वर्गो लोकः सामवेदस्तस्माद्वै स्वर्गं लोकं सामवेदं च स्वेन रसेन समर्धयती"ति ताण्डकिब्राह्मणप्रथमाध्यायपञ्चमखण्डगतप्रायश्चित्तभागानामपि ज्ञेयम् । उद्देश्यसमर्पकेत्यनेन पूर्वपक्षे सिद्धान्ते चोद्देश्यसमर्पकमृगादिपदमेव नतु सिद्धान्ते वेदशब्द इत्युक्ते तदर्थविशेषमात्रस्य विचार इत्यर्थः ॥ प्रतिपाद्यत इति ॥ ततश्च ऋङ्मन्त्रेण यत्क्रियते तदुच्चैरित्यर्थेन यजुर्वेदोत्पन्नानामप्यृचामुश्चैष्ट्वमेव न तूपांशुत्वमित्यर्थपर्यवसानमित्यर्थः । उपक्रमस्थार्थवादेति ॥ "प्रजापतिर्वा इदमेक आसीत्स तपोऽतप्यत तस्मात्तपस्तेपानान्त्रयो देवा असृज्यन्ताग्निर्वायुरादित्यस्ते तपोऽतप्यन्त तेभ्यः तपस्तेपानेभ्यो हि त्रयो वेदाः असृज्यन्त अग्नेः ऋग्वेदो वायोः यजुर्वेद आदित्यात्सामवेदः" इति भाष्यलिखित उपक्रमस्थार्थवादः । तत्र द्वितीयाष्टकतृतीयप्रश्ननवमानुवाके "इदं वाग्रेनैव किञ्चनासी"दिति तैत्तिरीयब्राह्मणगततेपानशब्दार्थो वेदभाष्ये तपः कृतवानिति तेपानः तस्मादिति दर्शितः । तद्वदिहापि तपस्ततापेत्यर्थे लिटः शानचि एत्वेच कृते तेपानशब्दं प्रसाध्य तदर्थो द्रष्टव्यः । मन्त्रमात्रस्येति ॥ ततश्च ऋक्शब्दस्य वेदपरत्वातृग्वेदेन यत्कर्म क्रियते तदुच्चैरिति विहिते उच्चैस्त्वस्य साक्षात्कर्मणि निवेशासंभवेन तद्वेदविहितकर्माङ्गभूतमन्त्रद्वारा निवेशात्तद्वेदविहितकर्माङ्गमन्त्रमात्रस्य उच्चैष्ट्वमित्यर्थात्याजुर्वैदिककर्माङ्गभूताध्वर्युपठ्यमानर्क्षु नोच्चैष्ट्वम्, अपितु उपांशुत्वमेवेत्यर्थपर्यवसानमित्येर्थः । मात्रशब्दोऽवधारणार्थे । तत्र विधेयाया उच्चैष्ट्वभावनायाः सन्निहितानन्यपरे उद्देश्यप्रतिपादके संभवति न तावदर्थवादगतं वेदपदमुद्देश्यपरं वक्तुं शक्यम् । अथ तत्प्रतिपादकत्वासंभवेऽपि तस्य तात्पर्यग्राहकत्वाङ्गीकारादृगादिपदमेव लक्षणया तत्परमित्युच्येत, तथापि श्रौतार्थस्यैव ऋगाद्येकत्वोद्देश्यघटकत्वोपपत्तेर्नान्वयानुपपत्तेस्तद्बीजत्वम् । यद्यपिवा ऋगादिपदवेदपदयोः परस्परविरुद्धार्थकत्वातर्थवादगतवेदपदसमभिव्याहारानुपपत्तिर्बीजत्वेन संभवति तथापि वेदपद एव सा युक्तेत्यभिप्रेत्य पूर्वपक्षमाह उपक्रमस्थेति ॥ निःसंदिग्ध इति ॥ "ऋचः सामानि यजूंषी"ति वेदे मन्त्र एव प्रयोगात्द्वितीये प्रसाधितत्वाच्च निःसंदिग्धत्वे उक्ते अक्त्राधिकरणाविषयता सूचिता । एतेन ऋग्वेदः ऋक्शाखेत्यादावृगादिपदानां वेदेऽपि प्रयोगात्सामान्यविशेषभावेनान्वयोपपत्तेः पूर्वपक्षानुदयः परास्तः- मन्त्रमात्रपरत्वे निश्चिते एतादृशप्रयोगाणां भूम्रोपपत्तेरित्यर्थः ॥ ननु "मुख्यं वा पूर्वचोदनाल्लोकव"दिति द्वादशाध्यायाधिकरणे मुख्यजघन्ययोर्धर्मविप्रतिषेधे सति मुख्यधर्मानुग्रहस्य वक्ष्यमाणत्वात्तन्न्यायेन प्रकृतेऽप्यर्थवादस्य मुख्यत्वात्स एवानुरोद्धव्य इति कथं पूर्वपक्ष इत्यत आह अङ्गगुणेति ॥ यथा "य इष्ट्ये" ति वाक्येन दीक्षणीयादीष्टिसोमप्रधानयागयोर्विहितस्य पर्वकालस्य एकादिदीक्षापक्षे विरोधे सति दीक्षणीयादेरङ्गभूतत्वेन तदीयकालं बाधित्वा मुख्यसोमयागकालानुग्रह एवा "ङ्गगुणविरोधे च तादर्थ्या"दिति पूर्वाधिकरणन्यायापवादतया वक्ष्यते, तद्वदिहापि मुख्यत्वेऽपि प्रधानभूतविधिगतपदानुग्रह एव युक्त इत्यर्थः ॥ वस्तुतस्तु वेदत्वस्य पर्याप्तत्वेन व्याप्यधर्मावच्छिन्नसंबन्धिनोऽपि विधेयस्य व्यापकधर्मवत्संबन्धित्वेन स्तुत्युपपत्तेर्न लक्षणा । नहि वेदत्वं मन्त्रब्राह्मणात्मके ग्रन्थे पर्याप्तम्- तथात्वे द्वित्रिवाक्याध्येतरि शूद्रे वेदाध्ययननिषेधप्रयुक्तदोषानापत्तेः । अस्तु वा तत् । तथाप्यवयवसंबन्धिनोऽपि विधेयस्य परंपरया अवयविसंबन्धस्यापि सत्त्वादपां स्तुत्या वेतसावकास्तुतेरिवेहापि वेदपदेन स्तुत्युपपत्तेर्नैव विरोधः । येन तदनुपपत्त्या ऋगादिपदे लक्षणावश्यिकेत्यभिप्रेत्याह वस्तुतस्त्विति ॥ ततश्च ऋङ्मन्त्रसाध्यकार्योद्देशेनोच्चैष्ट्वादिविधानम्- लक्षणायां प्रमाणाभावादित्यर्थः । वेदशब्दस्तावदर्थवादस्थितोऽपि प्रथमोपस्थितत्वात्स्वार्थस्य स्तुतिविषयत्वं बोधयन्नविधेयस्य स्तुत्ययोगात्विधेयत्वेन प्रतिभासमानोऽपि उच्चैष्ट्वादिविधेयान्तरसत्त्वेन तदनाक्षिपन् परिशेषादुद्देश्यताघटकतां बोधयति । अतश्च वेदपदार्थस्योद्देश्यघटकत्वेऽसंजातविरोधित्वेन निश्चिते तदुद्देशेनैवाग्रे विधेयनिश्चयात्पश्चादुपनिपतदृगादिपदं न स्वार्थस्योद्देश्यताघटकत्वबोधनायालमिति जघन्यत्वात्सञ्जातविरोधित्वादनुवादरूपत्वाद्यो होता सोऽध्वर्युरित्यत्राध्वर्युपदमिव लक्षणां भजते । अतएव विधेरुद्देश्यापेक्षायां प्रथमोपस्थितार्थवादोन्नीतवेदरूपोद्देश्यलाभेऽपि तस्य स्तुतिविषयत्वेनान्वितस्योद्देश्यघटकत्वेनान्वयायोगादु पस्थापकपदान्तरापेक्षायां समभिव्याहारादुपस्थितऋगादिपदानामेव लक्षणया तदुपस्थापकत्वे न कोऽपि विरोधः । अतश्चापेक्षाक्रमेणर्गादिपदानां प्रमाणान्तरोपस्थितोद्देश्यताघटकत्वस्याप्रमापणात्तद्विषयेऽनुत्पत्तिलक्षणो बाध एवोपक्रमगतवेदपदानुरोधेनावगम्यते । अतएव अयमप्राप्तबाधत्वेन व्यवहृतः । अतएव विधेः प्रधानभूतस्य वेदपदार्थोद्देश्यताघटकत्वेऽपि अविरोधात्विरुद्धर्गादिपदानां विध्यन्तर्भावान्नाङ्गगुणन्यायावतारः । अतएव यत्र सोमे प्राधान्यस्य दीक्षणीयादिष्वङ्गत्वस्य च मानान्तरसिद्धत्वात्पूर्वोत्तरपदगतबलाबलानपेक्षा तत्रैव सः ॥ यत्तु य इष्ट्येतिवाक्ये इष्टिपदस्योपक्रमगतत्वं सोमपदस्योपसंहारगतत्वं च तत्रोत्तरस्यापि पूर्वाविरोधेन कार्यान्तरपरत्वासंभवात्परस्यापि शक्यार्थपरत्वात्तस्य च प्राधान्यात्भवत्येवोपक्रमन्यायबाधकोऽङ्गगुणविरोधन्याय इति प्रकृते तन्न्यायाप्रवृत्तेःृगादिपदं तत्प्रायवेदे लाक्षणिकमित्यभिप्रेत्य सिद्धान्तमाह उपक्रम इति ॥ वाक्य इति ॥ अग्रिमेतिशेषः । मन्त्रलक्षणेति ॥ यद्यपि वेदमात्रलक्षणयाप्यानर्थक्यतदङ्गन्यायेन मन्त्रोपस्थितिसंभवे न तदन्तलक्षणायां प्रयोजनम्- तथापि लक्षणावश्यकत्वे किमिति न्यायकृता विलम्बोपस्थितिः सोढव्येत्यभिप्रायेण तदन्तलक्षणोक्तिः । अत्र चैकवाक्यत्वे उपक्रमन्यायस्य प्राबल्यम् । यत्र तु य इष्ट्येत्यादौ यजेत सोऽओमावास्यायामित्यादितन्त्रपदानां प्रत्येकमनुषङ्गेण वाक्यत्रयाभ्युपगमात्भिन्नवाक्यत्वं तत्र परस्परनैरपेक्ष्येणावगतित्रयस्यात्मलाभाद्युक्तमिष्टिकालबाधकत्वमिति यत्भिन्नवाक्यत्वाभ्युपगमेनाङ्ग गुणविरोधन्यायविषयोपपादनं प्रकाशकाराणां, तद्दूषणं कौस्तुभे द्रष्टव्यम् ॥ ननु यथा "पौर्वापर्ये पूर्वदौर्बल्य"मिति षष्ठाधिकरणे "यद्युद्गातापच्छिन्द्यातदक्षिणेन यजेत यदि प्रतिहर्ता सर्वस्वदक्षिणेनेति" विहितप्रयोगयोः पौर्वापर्यनिमित्तज्ञानेन प्राप्तयोः पूर्वाबाधेनोत्तरस्यानुत्पत्तेस्तदुपमर्देनैवात्मलाभात्पूर्वाद्बलीयस्त्वं वक्ष्यते, तथेह किं न स्यादित्याशङ्कते नचेति ॥ परिहरति तस्येति ॥ तस्येत्यस्य न्यायस्येत्यनेनान्वयः । यत्र हि परस्य सामग्रीसत्त्वेन स्वविषयप्रमाजनकत्वमप्रतिबद्धम्, तत्र तस्यार्थान्तरे पूर्वसापेक्षत्वेऽपि स्वविषयप्रमोत्पत्तेः प्रतिबन्धादुत्पन्नेन परेण स्वाविरोधिविषयपरत्वमुपकल्प्य स्वविरोधिविषये मिथ्यात्वबोधनाद्युक्तस्तत्र पूर्वबाधः । प्रकृते त्वेकवाक्यतया ऐकार्थ्यालोचनवेलायां तदनुरोधेन तदविरोधिविषयतयैव उत्तरस्योत्पत्स्यमानत्वेनोत्पन्नत्वाभावान्न बाधसंभव इति न तन्न्यायप्रवृत्तिरित्यर्थः ॥ इतरथेति ॥ नहि द्वित्रिवाक्याध्ययनेन पारायणादिविध्यर्थमनुष्ठितं मन्यन्ते, अतो मन्त्रब्राह्मणयोः वेदनामधेयमितिवचनाच्च तावत्समुदायात्मकग्रन्थवृत्ति वेदत्वमित्यर्थः ॥ ननु कूष्माण्डं दद्यादिति विधौ नावयवदानमात्रेण शास्त्रार्थसिद्धिः निषेधेत्ववयवभक्षणमात्रेणापि तत्सिद्धिरिति वैषम्ये किं बीजमित्यत आह यथाचेति ॥ विधिवाक्ये जातेस्तदवच्छिन्नावयविव्यक्तेश्च साधनत्वं श्रौतं तदाक्षिप्तञ्च जात्यनवच्छिन्नानामप्यवयवानाम् । अवयवावयविसाधनत्वयोश्चैकपदोपादानादुपादेयगतत्वेन च साहित्यस्य विवक्षितत्वान्नावयवोपादानमात्रेण शास्त्रार्थसिद्धिः । अतएव साहित्यरूपाङ्गासंभवे विध्यादौ तन्मात्रोपादानमिष्टमेव । निषेधेत्वनुवाद्यगतत्वेन सासाहित्यस्याविवक्षितत्वादवयवभक्षणमात्रेणापि प्रत्यवाय इति शूद्रस्य द्वित्रिवाक्याध्ययनेऽपि दोषः । पारायणादौ समस्तग्रहणमिति सिद्धे यत्र ब्रह्मयज्ञादौ प्रत्यहं समस्तवेदपाठासंभवस्तत्रैकदेशग्रहणेऽपि न क्षतिरिति कौस्तुभे द्रष्टव्यमित्यर्थः । एवञ्च वेदैकदेशत्वादृगादीनामुपक्रम एव "अग्नेः ऋग्वेद" इत्यादिना वेदानामृगादिसंबन्धस्य कीर्तितया नात्यन्तपरित्यक्तोपक्रमार्थत्वाच्च "ऋग्भिः पूर्वाह्णे दिवि देवरियते । यजुर्वेदे तिष्ठति मध्ये अह्नः । सामवेदेनास्तमये महीयते । वेदैरशून्यः त्रिभिरेति सूर्यः । " इत्यादौ वेदशब्दात्वेदैरितिबहुवचनाच्च ऋगादिशब्दानां वेदे लक्षणाया दृष्टत्वाच्च "ऋचः सामानि यजूंषि" इति प्रकृत्य "सैषा त्रय्येव विद्ये"ति निर्दिष्टस्य शब्दस्य त्रैविद्योऽयं ब्राह्मण इति वेदत्रयाभिज्ञनिर्देशे वेदपरतया लोकानां प्रयोगेण ऋगादिशब्दानां वेदे लक्षणाया लोकसंमतत्वाच्च उपक्रमगता वेदा उपसंहारगतैः प्रायश्चित्तवाक्ये मध्यगतैर्वा ऋगादिशब्दैः शक्यन्तेऽनुवदितुम् । ततश्चर्चा यत्क्रियते विधीयते तदुच्चैः कर्तव्यमिति कर्तव्यपदाध्याहारेण तत्तद्वेदविहितकर्ममात्राङ्गत्वमिति सिद्धान्तमुपसंहरति तस्मादिति ॥ प्रयोजनं मया सूचितमपि प्रकरणस्य वाक्यसंकोचकत्वानुपपत्तिप्रदर्शनव्याजेन प्रयोजनान्तरमपि स्वयं सूचयति एवं चेति ॥ स्पष्टोर्ऽथः ॥ ततश्च पूर्वपक्षे ऋङ्मन्त्रसाध्ये ज्योतिष्टोमिककार्यमात्रे उच्चैष्ट्वादि, सिद्धान्ते तु तत्तद्वेदविहितकर्ममात्र इति प्रयोजनं सूचितम् ॥ येतु अस्मिन्नधिकरणे उपसंहारप्राबल्यमिच्छन्तः उपक्रमप्राबल्यानङ्गीकारेणात्रत्येन "धर्मोपदेशाच्च नहि द्रव्येण संबन्ध" इति गुणसूत्रेण दर्शितामुच्चैः साम्नेति वाक्यवैयर्थ्यानुपपत्तिमेव मुख्यहेतुत्वेनाङ्गीकृत्य सिद्धान्तमुपपादयन्ति, ते मीमांसकमूर्धन्यैरेवोपक्रमपराक्रमवादे शिक्षिताः तत्रैव१ द्रष्टव्याः ॥ इति प्रथममुच्चैस्त्वादीनां वेदधर्मताधिकरणम् ॥ १. तत्र हि ऋच्यध्यूढं साम गायतीति ऋगारूढानामेव साम्नां गानातुच्चैरृचा क्रियते इति विधिनैंव गतार्थत्वातयं विधिर्व्यर्थ इत्याशङ्क्य ऋगनारूढानामपि स्तोभादिसाम्नां वर्तमानत्वान्न तद्वैयर्थ्यमिति समाहितम् ॥ (भाट्टदीपिका) (२ अधिकरणम् । ) (अ.३ पा.३ अधि.२) गुणमुख्यव्यतिक्रमे तदर्थत्वान्मुख्येन वेदसंयोगः । ३,३.९ । याजुर्वेदिके आधाने सामवेदपठितानि वारवन्तीयादीनि सामान्यङ्गत्वेन श्रुतानि । तेषु सामवैदिकः स्वरः स्ववेदनिबन्धनत्वाच्छीघ्रमुपस्थितो न तु प्रधानविधिनिबन्धनो याजुर्वेदिकः, प्रधानैकवाक्यतापेक्षत्वेन विलम्बोपस्थितत्वादिति प्राप्ते साङ्गस्यैवाधानस्य यजुर्वेदेन विधानादङ्गेषु विलम्बोपस्थितिरप्ययं प्रधानाश्रितत्वाद्बलीयान् । अतस्तेषु याजुर्वेदिक एव स्वर उपांशुत्वमिति भाष्यकारः । वार्तिककारस्तु प्रयोगविध्याश्रितस्वरस्य प्रधाने श्रुतस्याप्यङ्गे कल्प्यत्वेन दौर्बल्यमव- इतरथा ज्योतिष्टोमाङ्गभूतहौत्रादेरप्यध्वर्युकर्तृकत्वापत्तेः । वारवन्तीयस्यापि यजुर्वेदे वारवन्तीयं गायतीति विनियोगविधेराम्नानाच्चैवञ्चिन्तनीयम् । यत्र वेदान्तरे उत्पत्तिर्वेदान्तरे च विनियोगस्तत्र वारवन्तीयादौ कः स्वर इति चिन्तायाम् । उत्पत्तेः पूर्वभावित्वादसञ्जातविरोधित्वेन तन्निबन्धन एव स्वरो बलीयान् । अतश्च ऋचा ऋग्वेदेन क्रियते उत्पाद्यत इति श्रुत्यर्थ इति प्राप्ते आम्नानमात्रेण मन्त्रस्य प्रयोजनानवगमेन प्रयोज्यत्वानवगतेः स्वरानपेक्षत्वाद्विनियोगोत्तरकालमेव स्वरसंबन्धात्क्रियत इत्यस्य प्रयुज्यत इत्यर्थावगतेः प्रयोगस्य च विनियोगाधीनत्वेन विनियोगस्यैवाव्यवहितपूर्वं पुरः स्फूर्तिकत्वात्तद्विधिनिबन्धन एव स्वरोऽसत्बाधिकेऽनुष्ठेयः इत्याह ॥ ३ ॥ ३६ ॥ ॥ इति द्वितीयमाधानगानस्योपांशुताधिकरणम् ॥ (प्रभावली) पूर्वाधिकरणे उच्चैष्ट्वादिविधौ ऋगादिपदार्थे निर्णीते तत्प्रसङ्गात्तदनन्तरश्रुतकरोतेः ऋचेति तृतीयान्तपदसमभिव्याहारादृग्वेदादिकरणकव्यापाराभिधायित्वेऽपि स किं पाठरूपोत्पत्तिरुत विनियोगो वा ततश्च ऋग्वेदेन यदुत्पाद्यते विनियुज्यते वेत्यर्थादुत्पत्तिविनियोगनिबन्धनोऽङ्गेषु स्वरः अथवा प्रयोगविधानरूपो वा । ततश्च यत्तेन प्रयुज्यते अनुष्ठाप्यते इत्यर्थात्प्रयोगविधिनिबन्धनो वा स्वर इत्येवं करोत्यर्थविशेषविचारात्प्रासङ्गिकीं, अथवा उत्पत्तिविधिवेदनिबन्धनस्वरज्ञानस्य प्राथमिकस्य बलवत्त्वापवादादापवादकीमनन्तरसङ्गतिं वाक्यविनियोगोपयोग्युद्देश्यतावच्छेदकत्वघटकविशेष चिन्तनात्पादसङ्गतिं च स्पष्टत्वादनुक्त्वा विषयं दर्शयति याजुर्वैदिक इति ॥ वसन्तादिवाक्येन आधानस्य द्वितीये प्रसाधितत्वात्तस्यच यजुर्वेदे पाठाद्याजुर्वैदिकमाधानमित्यर्थः । वारवन्तीयादीति ॥ "य एवं विद्वानग्निमाधत्ते" इत्यनुवादसरूपवाक्येनाधानमनूद्य "य एवं विद्वान्वारवन्तीयं गायति" "य एवं विद्वान्यज्ञायज्ञीयं गायति" "य एवं विद्वान्वामदेव्यं गायति" इत्यादिसामवेदपठितवाक्यैर्विनियोगविधिरूपैर्विनियुक्तानीत्यर्थः । एवं स्थिते भाष्यकारेण लिखिते "य एवं विद्वा" नित्याधानवाक्ये उत्पत्तिविधित्वालेखनभ्रमेणोत्पत्तिविधित्वाभावपर्यनुयोगकरणं प्रकाशकाराणामपास्तम्- भाष्यकृता वारवन्तीयादिविधौ शेषितयोपस्थापनार्थमनुवादरूपस्यैव तस्य वाक्यस्य लेखनादिति कौस्तुभे पूज्यपादैः सूचितं द्रष्टव्यम् । प्रयोगविधेर्विनियोगोत्पत्तिसापेक्षत्वात्तयोः पूर्वभावित्वात्पूर्वाधिकरणन्यायेनासंजातविरोधित्वात्शीघ्रोपस्थितिकत्वाच्च तद्वेदनिबन्धन एवस्वरः, नतु प्रधानस्वर उपांशुत्वम् । अतएव प्रयोगविधेस्तत्सापेक्षत्वात्न तत्रापच्छेदन्यायः, त्रयाणां मध्ये तेषां सामरूपाङ्गविषयत्वातङ्गगुणविरोधन्यायोऽपि न । नहि प्रधानभूते आधाने उपांशुत्वस्य बाधः पूर्वपक्षे ॥ किञ्च उत्पत्तिविनियोगयोः प्रतिपदार्थं भिन्नत्वात्तन्निबन्धनस्वरस्य विशेषविहितत्वेनच अनेकाङ्गप्रधानसाधारणप्रयोगविधिस्वरात्सामान्यविहितादन्यत्र सावकाशात्बलीयस्त्वान्न प्रधानस्वर इत्यभिप्रेत्य पूर्वपक्षमाह तेष्विति ॥ यद्युत्पत्तिविनियोगकाले स्वरापेक्षा भवेत्, तदा उपक्रमप्राबल्यन्यायात्तत्स्वरनियमो भवेत्, न तदस्ति- स्वरस्य प्रयोगविशेषणतया कालादिवत्प्रयोग एवापेक्षितत्वात् । यद्यपि वा न तद्विशेषणत्वम्, अपितु प्रयोगविध्यनन्तरमनुष्ठानाय तस्यापेक्षेत्युच्येत- तथापि तदपेक्षादशायां प्रयोगस्यैवाव्यवधानेन पूर्वमुपस्थितत्वात्प्रमेयबलाबलस्येव तस्यैव प्राबल्यम् । अतश्च अङ्गधर्मस्याप्युपांशुत्वस्य याजुर्वैदिकप्रधानप्रयोगविधिरूपसमानप्रमाणकप्रधानवृत्तिताकत्वात्प्रधानप्रत्यासन्नत्वेन तस्यैव प्राबल्यमिति प्रयोज्यतया अवगतानां मन्त्राणां स्वरापेक्षानुरोधेन प्रयोगविधिनिबन्धन एव स्वर उपांशुत्वमित्यभिप्रेत्य भाष्यकारः सिद्धान्तमाह साङ्गस्यैवेति ॥ वार्तिककारस्त्विति ॥ अस्येत्यस्याहेत्यनेनान्वयः । न प्रयोगविधिर्नाम वेदे पार्थक्येन क्वचिच्छ्रुतः, अङ्गवाक्यानामेव प्रधानवाक्यैकवाक्यतापन्नानां प्रयोगविधिशब्देन व्यवहारात् । अतश्च तत्तद्वाक्यानां स्ववेदेनैव वेदविशेषावधारणाद्यत्राङ्गप्रधानानामेकवेदस्थत्वं तत्र प्रयोगविधिनिबन्धनस्वराङ्गीकारेऽविरोधान्नैव कश्चन विचारः । यत्रापि नानावेदस्थत्वं तत्रापि प्रयोगविधेः प्रधानांशे अन्यवेदीयत्वेनान्यस्वरापादकत्वादङ्गांशे च वेदान्तरीयत्वेनोत्पत्तिविनियोगविध्यनुकूलस्वरस्यैवापादानान्न विचारः ॥ नच अङ्गस्य प्रयोगविधिवेदनिबन्धनस्वरान्तराविषयत्वेऽपि स्वरस्य कालादिवत्प्रयोगान्वयित्वात्तस्य चाङ्गप्रधानसाधारणत्वात्प्रधानान्वयिस्वरस्यैव वेदान्तरीयाङ्गेषु निवेशोपपत्तेर्वेदान्तरीयविनियोगविधिनिबन्धनस्वरस्य बाधोपपत्तिः इति वाच्यम्- प्रधानविधिनिबन्धनस्वरस्य प्रधानोद्देशेनैव विहितस्याङ्गेषु कल्प्यत्वेन तेन कॢप्तोत्पत्तिविनियोगविधिनिबन्धनस्वरस्य बाधानुपपत्तेः । अन्यथा ज्योतिष्टोमे समाख्याप्राप्ताध्वर्युरूपकर्तुः प्रयोगान्वयित्वेनाङ्गप्रधानसाधारण्याथौत्रस्तोत्रादावपि तदङ्गे अध्वर्युकर्तृत्वापत्त्या होत्रादिकर्तृकत्वबाधापत्तिः । अतो यथात्राध्वर्युकर्तृत्वस्य कल्प्यत्वात्तद्धौत्रादिसमाख्याप्रापितकॢप्तहोत्रादिकर्तृत्वेन बाधः तद्वदिहापि कल्प्यत्वात्प्रधानस्वरस्य बाध एव । अतएव कॢप्तकल्प्यत्वाभ्यामेव श्येने उद्गातृमात्रकर्तृकत्वबाधेन नानाकर्तृत्वसिद्धिर्वक्ष्यते ॥ वस्तुतस्तु आधानसाम्नां पाठापरपर्यायोत्पत्तिरेव सामवेदे, वारवन्तीयं गायतीत्यादिविनियोगविधिस्तु यजुर्वेद एवेति नात्र विरोधोऽपि । अत उपांशुत्वस्य प्रधानमात्रोद्देशेन विहितस्याङ्गेषु कल्पनीयत्वात्प्रधानप्रयोगविधेश्च वेदान्तरीयाङ्गांशे याजुर्वैदिकत्वाभावेन स्वत उपांशुत्वाप्रापकत्वान्नाधानसामसूपांशुत्वसिद्धिः । अत एवं चिन्तनीयमित्याह वार्तिककार इत्यर्थः । अतः प्रयोगविधिवेदनिबन्धनस्वरोपपादनं भाष्यकारकृतमयुक्तमित्युपेक्ष्य यच्चिन्तनीयं तत्दर्शयति यत्र वेदान्तरेति ॥ उत्पाद्यते इति ॥ अज्ञातं प्रज्ञाप्यत इत्यर्थः । विनियोगोत्तरकालमेवेति ॥ प्रयोज्यत्वेऽवगते सत्यपेक्षयेतिशेषः । अव्यवहितपूर्वमिति ॥ प्रयोगकाले उत्पत्तेः व्यवहितत्वेन विनियोगस्याव्यवहितपूर्वमित्यर्थः ॥ ननु तर्हि तुल्यन्यायत्वाद्दर्शपूर्णमासाङ्गेषु ज्योतिष्टोमाङ्गस्तोत्रशस्त्रादावपि विनियोगविधिनिबन्धनस्वरस्योपांशुत्वस्यैवापत्तिः प्रसज्येतेत्यत आह असति बाधक इति ॥ अयमर्थः दर्शपूर्णमासयोः तावत्तत्तद्विनियोगविध्यनुसारेण प्रयोगविधित उपांशुत्वे प्राप्ते मन्द्रयाज्यभागा त्परं मध्यमोत्तमयानुयाजादीति वचनेन प्राप्तबाधविधया भागधर्मस्य स्वरस्य विधानात्मन्द्रादिस्वरः तत्रापि क्वचित्विशेषवचनातुच्चैष्ट्वादीति ॥ एवं तद्विकृतीनामपि अकाम्यानां प्रधानांशे प्राकृताङ्गांशे तत्कार्यापन्नाङ्गांशे च कॢप्तोपकारत्वात्श्येने कर्त्रन्तरवत्प्राकृतस्वर एव । अप्राकृताङ्गांशेऽपि प्राकृत एव । प्रकृतौ स्वरस्य भागधर्मत्वेन तद्भागारम्भकाप्राकृतवृत्तित्वेऽप्यप्राकृतकार्यकारितानापत्तेः । काम्यविकृतीनां तुऽयज्ञाथर्वणं वै काम्या इष्टयस्ता उपांशुकर्तव्याऽ इतिवचनेन विहितोपांशुत्वस्याप्यवभृथेनेतिवत्तृतीयाद्यभावेन साङ्गविध्यभावात्प्रधानमात्रे उपांशुत्वमङ्गेषु प्राकृत एव । अस्यापि विशेषवचनैः क्वचित्क्वचित्बाधो द्रष्टव्यः । एवं ज्योतिष्टोमेऽपि तत्तद्विनियोगविध्यनुसारेण नानावेदस्वरे प्राप्ते दर्शपूर्णमासप्रकृतिकाङ्गविषये श्येनन्यायेन प्राकृतेन स्वरेण बाधः । तत्रापि "यत्किञ्चित्प्राचीनमग्नीषोमीयात्तेनोपांशु चरन्ती" त्यनेनाऽग्नीषोमीयप्राग्भाविपदार्थाङ्गत्वेन विहितमुपांशुत्वं नानावेदस्वरमिव प्राकृतमपि स्वरं बाधते । तमपि "यावत्या वाचा कामयेत तावत्या दीक्षणीयायामनुब्रूयात्मन्द्रं प्रायणीयायां मन्द्रतरमातिथ्यायामि"त्यादिविशेषवचनविहिता निरवकाशाः स्वराः तत्तद्दीक्षणीयादिप्रधानमात्रांशे बाधन्ते । अतएव अग्नीषोमीयप्राग्भावित्वेनैव उपसत्सूपांशुत्वप्राप्तेः "उपांशूपसत्स्वि"ति पृथग्विधिवैयर्थ्यमपि न शङ्क्यम्- उपसत्पदस्य निरवकाशविषयातिरिक्तपदार्थमात्रोपलक्षणत्वमङ्गीकृत्यैवौचित्येन दीक्षणीयादिस्वरस्तुत्यर्थमनुवादमात्रत्वात् । अतएव अग्नीषोमीयवाक्यस्य नानेनोपसंहारः । अग्नीषोमीयादौ दर्शपूर्णमासप्रकृतिके प्राकृतत्रैस्वर्यमेव । अतत्प्रकृतिकेतु तत्तद्विनियोगविध्यनुसारान्नानावेदस्वर एव । सुत्यायां तु अङ्गप्रधानसाधारण्येन मन्द्रं प्रातस्सवने चरन्तीत्यादिवचनविहितैः सवनक्रमेण मन्द्रमध्यमोत्तमस्वरैः सवनीयादौ प्राकृतस्वरःस्तोत्रादौ नानावेदस्वरस्य च बाधः ॥ नच प्रातस्सवनादिशब्दानामिह तत्तत्सोमयागाभ्यासमात्रवाचित्वात्तदङ्गेषु प्राप्तस्वरबाधकत्वमिति शङ्क्यम्- चरन्तीति प्रयोगवाचिधातुसमभिव्याहारेण प्रातःसवनादिशब्दस्यापि स्वशक्यघटितप्रयोगैकदेशलक्षकत्वावगतेः प्रायणीयादिपदवैलक्षण्यात्सुत्योत्तरकालीनेषु दर्शपूर्णमासप्रकृतिकेषु प्राकृतः- अपूर्वेषु तु नानावेदस्वरः । एवं ज्योतिष्टोमविकारेष्वपि द्रष्टव्यम् । एवञ्च यत्रैतादृशं विशेषतो विहितस्वरादिकं बाधकमस्ति, तत्र तत्तद्विनियोगविध्यनुसारिस्वरबाधेऽपि यत्रैतादृशं बाधकं न तत्र विनियोगविधिप्रयुक्तो नानावेदस्वर एव । यथा दर्वीहोमेषु याजुर्वैदिकमुपांशुत्वम्- बाधकान्तराभावात् । तथा "मन्द्रं प्रातःसवने" इत्यादीनां नित्यवादनित्यैः काम्यनैमित्तिकैरसंबन्धान्नित्यविषयत्वेनानित्येष्वप्रवृत्तेर्बाधकाभावातृग्वेदसामवेदाभ्यां यत्किञ्चित्काम्यं नैमित्तिकं वा अनुष्ठाप्यते तत्र तत्तद्वैदिकमुच्चैष्ट्वमेव । प्रकृते त्वाधानसाम्नांविनियोगविधिनिबन्धनप्रयुक्तमुपांशुत्वमेवेति दिक् ॥ अत्रच दूरस्थस्य श्रवणकरप्रयोग उच्चैष्ट्वम् । प्रयत्नवदशब्दममनःप्रयोग उपांशुत्वं यत्रोरसि स्थाने शब्दस्य प्रयोग उपलभ्यते स मन्द्रः स्वरः । यत्र कण्ठस्थाने शब्दप्रयोग उपलभ्यते स क्रौञ्चक्रुष्टस्वरयोः मध्यतनत्वात्मध्यमः स्वरः । दूरस्थस्य श्रवणयोग्यः क्रौञ्चः । सन्निकृष्टश्रवणयोग्यः क्रुष्टो ज्ञेयः । यत्र शिरःस्थाने शब्दप्रयोग उपलभ्यते, स तारक्रुष्टापरपर्याय उत्तमः स्वर इत्यादिस्वरलक्षणानि तैत्तिरीयप्रातिशाख्याद्याज्ञिकग्रन्थेभ्यश्चावधेयानि ॥ इति द्वितीयमाधाने गानस्योपांशुताधिकरणम् ॥ (भाट्टदीपिका) (३ अधिकरणम् । ) (अ.३ पा.३ अधि.३) भूयस्त्वेनोभयश्रुति । ३,३.१० । यत्रैकमेव कर्मानेकेषु श्रुतं, तत्र क्वोत्पत्तिः क्व च तदनुवादेन गुणार्थं श्रवणमिति जिज्ञासायां, यत्राङ्गबाहुल्यं तत्रोत्पत्तिः- सेवकबाहुल्येन राजावस्थाननिर्णयवत् । वस्तुतस्तु कर्मस्वरूपपरिचायकद्रव्यदेवतादिसाकल्यस्यैव निर्णायकत्वम् । तत्रापि द्वैविध्ये, बहिरङ्गत्वेऽप्यव्यभिचाराद्देवताया एव, न तु द्रव्यस्येत्याद्यूह्यम् । अतश्चैवं विधनिश्चायकसत्त्वे तत्रैवोत्पत्तिः । अन्यत्र तदनुवादेनाविरोधिगुणान्तरविधानम् । विरोधिनि तु गुणाद्भेद एव । एवं यत्र कस्यचिदपि नियामकस्याभावस्तत्राप्यभ्यासाद्भेदः । न ह्यत्र शाखान्तरन्यायेन सत्यपि सर्वेषामुत्पत्तिपरत्वे कर्मैकत्वम्, तद्वदिहाध्येतृभेदाभावात् । अतो नियामकबलेन यत्रैवोत्पत्तिस्तद्वेदनिबन्धन एव स्वर इति सिद्धम् ॥ ३ ॥ ३७ ॥ इति तृतीयं ज्योतिष्टोमयाजुर्वेदिकताधिकरणम् ॥ (प्रभावली) उच्चैः ऋचेत्यादिवाक्यविहितस्वरद्वयमेकस्मिन् कर्मणि विकल्पेन विनियुज्यते, उत एक एव स्वरो नियमेनेतिविचारणादध्यायपादप्रकरणसङ्गतीस्तथा प्रासङ्गिकीमनन्तरसङ्गतिं च स्पष्टत्वादनुक्त्वा ज्योतिष्टोमस्य तत्तत्सवनपुरस्कारेण विहितस्वरावरुद्धत्वात्विकल्पपूर्वपक्षस्य उत्पत्तिविधिनिबन्धनस्वरसिद्धान्तस्य चानवकाशात्भाष्याद्युदाहृतमपि ज्योतिष्टोमोदाहरणमुपेक्ष्य अग्निहोत्रादिकर्मविषयत्वेनाभिप्रेत्य विषयाप्रदर्शनेन सामान्यतो न्यायस्वरूपं व्युत्पादयति यत्रैकमेवेति ॥ यद्यपि ऋक्सामयोरुच्चैष्ट्वस्यैव विधानान्न तयोरन्यतरत्र कर्मणो विधेयत्वनिर्णयः स्वरविशेषोपयोगीत्यभिप्रेत्य सूत्रे उभयश्रुतीत्युक्तत्वादनेकेष्विति न युक्तम्- तथापि तत्संग्रहमात्रबुध्द्योपात्तं ज्ञेयम् । अनियमनियमयोः क्वचित्विचारविषयत्वेन दर्शितयोरपि तयोः विचारप्रयोजनत्वात्तद्विषयत्वाभावसूचनाय तद्धेतुभूतस्यैव तद्विषयत्वं दर्शयति तत्रेति ॥ पूर्वपक्षस्य फल्गुतां मत्वा भाष्यकाररीत्या प्रथमतः सिद्धान्तमेवाह यत्राङ्गेति ॥ अनुमापकेन धूमादिना बहुनेवाल्पेनापि वह्न्यनुमितिदर्शनातनुमापकगताल्पत्वबहुत्वे न तन्त्रमिति भाष्यकारोक्तं नियामकमयुक्तमभिप्रेत्य वार्तिकोक्तं नियामकमाह वस्तुतस्त्विति ॥ द्रव्यदेवतादेरेव अव्यभिचारान्निर्णायकत्वमित्यर्थः । द्वैविध्य इति ॥ एकत्र वेदे द्रव्यमितरत्र देवताम्नानमित्येवं द्वैविध्यमित्यर्थः । आष्टमिकन्यायेन द्रव्यस्यान्तरङ्गत्वमभिप्रेत्य देवतायाः बहिरङ्गत्वेऽपीत्युक्तम् । देवताया एवेत्यस्याग्रे निर्णायकत्वमित्यनुषङ्गः ॥ नियामकस्याभाव इति ॥ अनन्यपरविधिपुनःश्रवणस्य सत्त्वादित्यर्थः । एवं यत्रापि स्ववाक्ये कर्ममात्रश्रवणम्, वाक्यान्तरे चैकत्र देवताविधिः, अपरत्र तदविधायैव विरोधिगुणान्तरश्रवणं तत्र सत्युभयत्रापि लिङादिश्रवणात्विधित्वे एकत्रैव देवतादिविधिसमभिव्याहारवति उत्पत्तिविधित्वमन्यत्र तूत्पत्तितात्पर्यकत्वाभावे वाक्यान्तरोपात्तगुणविनियोगोपयोगिप्रकरणोज्जीवनार्थत्वमित्यादिविस्तरः कौस्तुभे द्रष्टव्यः । तद्वेदनिबन्धन एवेति ॥ यत्र द्रव्यदेवतादिश्रवणं तत्रैव तत्कर्तव्यत्वेन चोद्यते । अतः तद्वेदनिबन्धन एव स्वर इत्यर्थः । प्रयोजनं स्पष्टत्वात्नोक्तम् ॥ ॥ इति तृतीयं ज्योतिष्टोमयाजुर्वेदिकताधिकरणम् ॥ (भाट्टदीपिका) (४ अधिकरणम् । ) (अ.३ पा.३ अधि.४) असंयुक्तं प्रकरणादिति कर्तव्यतार्थित्वात् । ३,३.११ । एवं वाक्ये निरूपिते प्रकरणमिदानीं निरूप्यते । ननु किमिदं प्रकरणं नाम? न तावत्सन्निधिमात्रम्- गोदोहनादेरपि दर्शाङ्गत्वापत्तेः । अथ साकाङ्क्षत्वमात्रम्- विकृतेरपि प्राकृताङ्गविषये तदापत्तेः । नापि साकाङ्क्षत्वे सति सन्निधिपठितत्वम्-ुपहोमादावपि तदापत्तेः । अथोभयाकाङ्क्षत्वविशिष्टं तत्- सिद्धरूपाणां मन्त्रादीनामपि तदापत्तेः । प्रयाजादीनामनाकाङ्क्षितत्वेन तदनापत्तेश्च । अथ दर्शपूर्णमासयोः प्रकारान्तरेण प्रयोजनाकाङ्क्षत्वेऽपि इतिकर्तव्यतात्वेन तदाकाङ्क्षोपपत्तेर्युक्तं प्रकरणमिति चेत्, किमिदमितिकर्तव्यतात्वं नाम? न तावत्फले अपूर्वे वा सहकारित्वम् । प्राधान्यापत्तेः, प्रयाजादिवदाग्नेयस्यापि विकृतावतिदेशापत्तेश्च । नापि करणजनकत्वम्- प्रयाजादिषु बाधादिति चेत्, न- सन्निहितस्य फलवतोऽनवगताङ्गताकपदार्थविषये इतिकर्तव्यतात्वेनापेक्षणस्यैव प्रकरणपदार्थत्वात् । अत्रासन्निहितज्योतिष्टोमाद्यङ्गत्वस्य प्रयाजादौ वारणायाद्यं विशेषणम् । अनूयाजाद्यङ्गत्ववारणाय फलवत इति द्वितीयम् । प्रोक्षणादेः श्रुत्यादित्रयविनियुक्तस्य प्रकरणविषयत्ववारणाय तृतीयम् । सिद्धरूपस्य लिङ्गाविनियुक्तमन्त्रादेः प्रकरणाविषयत्वसिद्ध्यर्थमितिकर्तव्यतात्वेनेति चतुर्थम् । इतिकर्तव्यतात्वं च करणानुग्राहकत्वम् । सर्वत्र हि अशक्तस्य कारणत्वायोगाच्छक्तिः कारणनिष्ठा समस्तीति निर्विवादम् । सा च कारणतावच्छेदिका कारणरूपा वेत्यन्यदेतत् । तस्याश्च जन्यवृत्तित्वे जन्यतैवेत्युत्सर्गः । सामग्न्यलाभे परमनादितेत्यपवादः । तत्र तत्सामग्र्यपेक्षैवेतिकर्तव्यतापेक्षा । तया च सन्निहितप्रयाजादेरङ्गत्वबोधः, प्रयाजादेस्तत्सामग्रीत्वात् । सिद्धरूपस्य च द्रव्यादेर्व्यापारावेशं विना तत्सामग्रीत्वासंभवात्तया अग्रहणम् । अत्र च प्रधानगतेतिकर्तव्यताऽकाङ्क्षायाः प्रयाजादिगतप्रयोजनाकाङ्क्षासहकृतायास्तत्तद्वाक्यस्य स्वस्वावान्तरवाक्यार्थे समाप्तस्यापि महावाक्यैकदेशरूपपारिभाषिकपदसन्निध्याख्यवाक्यकल्पनया, निरुक्तपदानां च स्वार्थोपस्थितिद्वारा तन्निष्ठाश्रुतपदान्तरकल्पनाऽनुकूलयोग्यतारूपलिङ्गकल्पनया च, समिधो यजति इत्थं दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेत्यश्रुतेतिकर्तव्यतात्ववाचिपदरूपश्रुतिकल्पनया चेतिकर्तव्यतात्वरूपकृतिकारकत्वे प्रामाण्यम् । संभवति हि प्रयाजादीनामपि उक्तशक्तिजनकत्वेन भावनायामन्वयः । तस्मात्सिद्धं प्रकरणं नाम चतुर्थप्रमाणम् । यत्त्वत्र पार्थसारथिना अननुगृहीतस्यापि कर्मादेः संयोगविभागारम्भकत्वदर्शनान्नेदं प्रकरणम् । अपि तु व्यापारसामान्यस्याख्यातार्थतामङ्गीकृत्य तद्विशेषापेक्षैवेतिकर्तव्यतापेक्षा । तयैव च प्रयाजादीनां तत्त्वेनान्वय इति तदेव च प्रकरणमित्युक्तम् । तन्न- तथात्वे निरुक्तप्रकरणस्य तदघटिताङ्गत्वबोधकत्वानुपपत्तेः, प्रयाजादेर्भावनात्वे तस्यैव फलसंबन्धापत्तेश्च । अस्मन्मते तु यत्नस्यैव भावनात्वात्तस्य च यागजनकत्वेनैव कृतार्थत्वान्न तदापत्तिरिति वैषम्यम् । किञ्चैवं प्रधानस्य स्वतो निराकाङ्क्षस्यान्यतराकाङ्क्षयैव प्रकृतौ प्रयाजाद्यङ्गकत्वापत्तिः, विकृतौ च भावनाया विशेषापेक्षायामकॢप्तोपकारैरपि सन्निहितैरुपहोमैरेव निराकाङ्क्षत्वोपपत्तेर्नातिदेशकल्पनापत्तिरित्यादि कौस्तुभे विस्तरः ॥ ३ ॥ ३८ ॥ ॥ इति चतुर्थं प्रकरणविनियोजकताधिकरणम् ॥ (प्रभावली) कर्तव्यस्य प्रकरणविनियोगविचारस्य सङ्गतिं दर्शयति एवमिति ॥ शेषः परार्थत्वादित्यत्र प्रमाणं विना पारार्थ्यस्य निर्वक्तुमशक्यत्वात्श्रुत्यादिषट्प्रमाणान्युपक्षिप्तानि । तत्र श्रुतिवाक्ययोः विनियोजकत्वस्य तद्भूताधिकरणे लिङ्गस्यच सामर्थ्याधकरणे विनियोजकत्वस्योक्तत्वातङ्गाङ्गितयोरवच्छेदकमात्रमाद्यपादद्वये निरूपितम् । अस्मिंस्तु पादे वाक्यीयविनियोगे तन्निरूपणे कृते अधुना अवसरलाभात्प्रकरणस्य स्वरूपलक्षणविनियोजकत्वप्रकारैरज्ञातस्य निरूपणं क्रियत इत्यर्थः । प्रकरणान्तरत्वादनन्तरसङ्गत्यभावेऽपि नक्षतिः ॥ ननु प्रकरणस्वरूपस्यैवासिद्धेः कुतः तस्याङ्गत्वप्रमाणत्वेनोपक्षेपो येन तन्निरूपणं प्रतिज्ञातविषयं भवेदित्यभिप्रेत्याशङ्कते नन्विति ॥ अनाकाङ्क्षितत्वेनेति ॥ दर्शपूर्णमासयोरिति शेषः । आग्नेयस्यापीति ॥ अग्नीषोमीयादाग्नेयानपेक्षात्परमापूर्वानुत्पत्तेस्तस्यापि तत्राग्नीषोमीयसहकारित्वादितिकर्तव्यतात्वापत्तौ प्रयाजादिवदतिदेशापत्तिरित्यर्थः । बाधादिति ॥ द्रव्यदेवतयोः तज्जनकत्वेन प्रयाजादिषु तस्य बाधादित्यर्थः ॥ प्रकरणविषयत्ववारणायेति ॥ अवघातादीनां व्रीह्याद्यङ्गत्वस्य श्रुत्यादिभिरेव बोधनात्सन्निधिरूपाधिकाराख्यप्रकरणस्य अथवा भाट्टालङ्कारोक्तरीत्या सन्निधेः स्थानत्वेन प्रकरणत्वानुपपत्तेरनेकार्थेष्ववान्तरतात्पर्यवतामनेकवाक्यानामेकत्र क्वचिन्महातात्पर्यरूपाधिकाराख्यप्रकरणस्य व्रीह्यादिपदेऽङ्गितावच्छेदकलक्षणातात्पर्यग्राहकत्वेऽपीतिकर्तव्यतापेक्षणरूपप्रकरणविषयत्वाभावात्तद्वारणायेत्यर्थः ॥ नच अपूर्वसाधनीभूताङ्गत्वस्य श्रुत्यादिगम्यत्वेऽपि यागाङ्गत्वस्यापूर्वाङ्गत्वस्य वा कथंभावात्मकप्रकरणगम्यत्वमिति वाच्यम्- अपूर्वसाधनीभूताङ्गत्वस्यापूर्वाङ्गत्वं विनानुपपत्तेस्तस्यार्थसिद्धत्वेन प्रकरणव्यापारानपेक्षणात् ॥ अतएव प्रोक्षणादिलोपे प्रकरणगम्याङ्गत्वपक्षे इव क्रत्वङ्गभ्रेषप्रायश्चित्तमपि नासुलभमिति भावः ॥ अत्रच प्रकरणादीनां वक्ष्यमाणरीत्या पूर्वपूर्वप्रमाणकल्पनेनैवाङ्गताबोधकत्वेन मन्थरप्रवृत्तित्वात्श्रुत्यादिविषये अङ्गत्वबोधकत्वानुपपत्तेः स्वत एव प्रकरणाविषयत्वसिद्धेः अनवगताङ्गविषये इति स्पष्टार्थमुपात्तमिति ध्येयम् ॥ लिङ्गाविनियुक्तेति ॥ मन्त्राधिकरणे अर्थप्रकाशनार्थानां मन्त्राणां नावान्तरक्रियायोगादित्याचार्योक्त न्यायेन अर्थप्रकाशनक्रियाद्वारा प्रकरणग्राह्यत्वस्याभिहितत्वात्तद्व्यतिरेकं दर्शयितुं लिङ्गाविनियुक्तेत्युक्तम् । अतएव लिङ्गस्य सामान्यसंबन्धबोधकप्रमाणसापेक्षत्वे क्रमसमाख्यावत्प्रकरणमपि सामान्यसंबन्धबोधकत्वेन लिङ्गपादे उपन्यस्तम् ॥ एतच्च श्रुत्यादित्रयविनियुक्तानामवघातादीनां सन्निपातिनां प्रकरणाविषयत्वं सौत्रमसंयुक्तपदमालम्ब्य न्यायसुधोक्तमनुरुध्योक्तम् । प्रकाशकारास्तु सन्निपात्यवघातादीनां प्रकरणग्राह्यत्वप्रदर्शनपरशास्त्रदीपिकास्वारस्येन श्रुत्यादीनां द्वारैदमर्थ्यसमर्पणमात्रपरत्वमङ्गीकृत्य कथंभावाकाङ्क्षयैवावघातादीनामङ्गत्वमाहुः । तत्रैतदधिकरणान्ते असंयुक्तग्रहणं किमर्थम्? श्रुतिलिङ्गवाक्यैः संयुक्तानां द्विबहुत्वयुक्तप्रतिपद्विधीनां पूषादिशब्दतच्छेषाणां च प्रकरणविनियोगनिवृत्त्यर्थम्, प्रकरणविरोधिनावा असंयुक्तमविरोधिसंयुक्तानां व्रीहीन् प्रोक्षति बर्हिर्देवसदनं दामि अरुणया क्रीणातीत्यादीनां प्रकरणस्थव्रीहिबर्हिःक्रयैः संबध्यमानानां प्रकरणसमावेशोपपत्तेः, तत्तु तत्सामर्थ्यसिद्धत्वात्न सूत्रकारेणोक्तमिति वार्तिकमेव मतद्वये मूलमिति नेहान्यतरमतनिष्कर्षे यत्नेन प्रयोजनमिति दिक् ॥ इतिकर्तव्यतात्वं दुर्निरूपमिति यदुक्तं तत्परिहरति इतिकर्तव्यतात्वं चेति ॥ स्वमते भावनाया यत्नरूपत्वात्तत्रानुग्राहकापेक्षाभावेपि फलद्वारा तत्करणीभूतस्य धात्वर्थस्यापूर्वजनने अस्त्येव तदपेक्षेतीतिकर्तव्यतात्वम् । करणानुग्राहकत्वं नाम स्वकरणनिष्ठशक्तिजनकाकाङ्क्षत्वं यत्भावनायाः तदेव प्रकरणमित्यर्थः । सामग्न्यलाभ इति ॥ यथा दण्डादिवृत्तिशक्तावनवस्थादोषभिया सामग्न्यलाभेऽनादित्वम् । दण्डवृत्तिशक्तेः जन्यत्वे तस्यां दण्डस्य शक्तिमत्त्वेन कारणत्वे वक्तव्ये तस्यां पुनः तादृशस्य तेन रूपेण कारणत्वे । आनवस्थापत्तिः । प्रकृतेतु अपूर्वजननानुकूलायाः यागनिष्ठशक्तेः कारणापेक्षायां यागस्यैव कारणत्वेऽनवस्थापत्तेः सन्निहितं प्रयोजनापेक्षप्रयाजादि कारकत्वरूपाङ्गताबोधकत्वस्य प्रकरणनिष्ठत्वात्करणनिष्ठशक्तिजनकत्वरूपकारकत्वेन भावना गृह्णातीत्येवंरूपेतिकर्तव्यताकाङ्क्षा प्रकरणमित्यर्थः । तयाग्रहणमिति ॥ द्रव्यदेवतावामदेव्यादिसिद्धपदार्थानां दृष्टविधया एककरणजनकत्वात्प्रयोजनानाकाङ्क्षत्वेन करणवृत्तिशक्तिजनकत्वेनाग्रहणम् ॥ यत्तु तन्नियमजन्यमदृष्टं तस्य यागनिष्पत्त्यनन्तरमुत्पत्तेः यागं प्रत्यकारणत्वात्तद्वृत्तिशक्तिजनकत्वेनानपेक्षणात्नियमादृष्टोपहितत्वेन रूपेणेष्टमेवेतिकर्तव्यतात्वम्, परन्तु तन्नोदासीनस्य संभवतीत्यवान्तरक्रियायुक्तस्य द्रव्यादेरितिकर्तव्यतात्वव्यवहारः शास्त्र एतन्मूलक एवेत्यर्थः ॥ एवं प्रमाणभूतप्रकरणस्वरूपेऽभिहितेऽधुना तस्य पूर्वपूर्वप्रमाणकल्पनतद्विनियोजकताप्रकारं दर्शयति अत्रचेति ॥ निरुक्तपदानामिति ॥ उक्तविधपारिभाषिकपदस्थानापन्नानामवान्तरवाक्यानामित्यर्थः । तन्निष्ठेति ॥ अवान्तरवाक्यार्थनिष्ठेत्यर्थः । अङ्गत्वबोधकतामभिनीय दर्शयति संभवति हीति ॥ महावाक्ये इत्थमिति पदोपात्तानां प्रयाजादीनां स्वर्गकामो यजेतेत्येतत्पदोपात्तभावनायां परंपरया जनकत्वेनान्वयादङ्गत्वघटकीभूतकृतिकारकताबोधकत्वातुभयाकाङ्क्षालक्षणप्रकरणस्य प्रामाण्यमित्यर्थः । सिद्धान्तमुपसंहरति तस्मादिति ॥ एवमनुग्राहकाकाङ्क्षारूपस्य प्रकरणत्वं प्रतिपादितं स्थिरीकर्तुं यदेतादृशप्रकरणदूषणेन पार्थसारथिना अन्यदेव प्रकरणस्वरूपमुपपादितं तदनूद्य दूषयति यत्त्वत्रेति ॥ प्रकरणस्य प्रयाजादिविशेषसंबन्धबोधकत्वेऽप्यङ्गत्वस्य तदघटितत्वात्तद्बोधकत्वानुपपत्तिरित्यर्थः । प्रयाजादेरिति ॥ तव मतेऽन्योत्पादानुकूलव्यापारविशेषत्वं प्रयाजादीनां यदि, तदा अपूर्वकल्पना अतः पूर्वमाख्यातार्थोपस्थितिदशायां न तावदपूर्वस्यान्वयित्वं संभवति- तस्यअसत्त्वात् । नापि यागस्य- तस्य प्रयाजाद्यजन्यत्वेन बाधात् । अवशिष्यते परं फलम् । तत्र यथा यागभावनायाः फलभाव्यकत्वाद्यागस्य फलसंबन्धः तथा प्रयाजादिभावनानामपि भावनात्वात्तद्विषयप्रयाजादीनामपि फलसंबन्धापत्तिर्दुर्निवारा ॥ नच समानपदश्रुत्या फलं प्रति यागस्यैव करणत्वमिति नियन्तुं शक्यम्- प्रयाजादीनामपि स्वस्वादृष्टरूपव्यापारसत्त्वेन करणत्वस्य दुर्निवारत्वात् । यागस्य साक्षात्फले समानपदोपात्तत्वाभावेन भावनाद्वारैव तस्य वाच्यत्वात्तदपेक्षया साक्षात्भावनारूपाणां प्रयाजादीनामेव करणत्वौचित्याच्च । अतः फलसंबन्धापत्तिरनिवार्येत्यर्थः । किञ्चेति ॥ यागस्यान्योत्पादने स्वानुष्ठानमात्रसापेक्षस्याप्यन्याकाङ्क्षाभावेन स्वतो निराकाङ्क्षत्वादन्यतराकाङ्क्ष्यैव प्रयाजाद्यङ्गकत्वापत्तिरित्यर्थः । अतो यागस्य अनुग्रहाकाङ्क्षैव प्रकरणं युक्तमिति ॥ प्रयोजनं प्रयाजादीनां विश्वजिन्न्यायेन रात्रिसत्रन्यायेन वा फलार्थत्वात्विकृतावनतिदेशः पूर्वपक्षे, सिद्धान्ते तु स इति स्पष्टत्वान्नोक्तम् ॥ इति चतुर्थं प्रकरणविनियोजकताधिकरणम् ॥ (भाट्टदीपिका) (५ अधिकरणम् । ) (अ.३ पा.३ अधि.५) क्रमश्च देशसामान्यात् । ३,३.१२ । स्थानं चाङ्गत्वे पञ्चमं प्रमाणम् । तच्चेतिकर्तव्यतात्वेनायोग्यसंबन्धयोर्वाक्यार्थयोः सन्निधिः । इतिकर्तव्यतात्वेनायोग्यत्वं द्वेधा क्वचिदाकाङ्क्षाविरहात्, यथा विकृतेरुपहोमादिविषये, कॢप्तोपकारप्राकृताङ्गैरेव निराकाङ्क्षत्वात् । क्वचिदव्यापारात्मकत्वात् । यथा जपादिमन्त्रादौ । अत्र चैकवाक्योपात्तव्रीहियागादिसन्निधेरपि तथात्वापत्तेर्वाक्यार्थेत्युक्तम् । प्रयाजादीनां स्थानविषयत्वापत्तिनिरासार्थमाद्यं विशेषणम् । तत्सादेश्यापरपर्यायं द्विविधं, पाठसादेश्यमनुष्ठानसादेश्यं च । आद्यं च द्विविधम् । यथाक्रमं पाठः सन्निधौ पाठश्च । त्रयमपीदमुभयाकाङ्क्षयान्यतराकाङ्क्षया चेति द्विविधम् । अत्रोभयाकाङ्क्षाघटकप्रधानाकाङ्क्षा चेतिकर्तव्यताऽकाङ्क्षाभिन्ना द्रष्टव्या । तत्र पाठक्रमात्काम्ययाज्यानुवाक्यामन्त्राणां काम्येष्ट्यङ्गत्वम् । सन्निधेस्तु सान्न्याय्यपात्रशुन्धनविधिसन्निधौ समाम्नातस्य शुन्धध्वमिति मन्त्रस्य तदङ्गत्वम् । अनुष्ठानसादेश्यात्तु पशुधर्माणां दैक्षपश्वङ्गत्वम् । यद्यपि चैषां लिङ्गादिप्रमाणान्तरेणैव विनियोगात्क्रमादीनां च क्वचिदपूर्वसाधनत्वलक्षणातात्पर्यग्राहकत्वमात्रत्वान्नाङ्गत्वे प्रामाण्यम्- तथापि षड्विधस्यापि क्रमस्यासङ्कीर्णोदाहरणानि कौस्तुभोक्तरीत्योहनीयानि । अत्र षड्विधेऽपि क्रमे आरादुपकारकस्थले तावदितिकर्तव्यताऽकाङ्क्षायाः कल्पनीयत्वात्प्रकरणकल्पकत्वम् । मन्त्रादिरूपसन्निपत्योपकारकस्थलेऽपि मन्त्रादेः स्वरूपेण यागाजनकत्वेऽपि तत्तन्नियमादृष्टोपहितस्य तज्जनकत्वात्करणनिष्ठयोग्यताजनकत्वरूपेतिकर्तव्यतात्वात्मकप्रकरणकल्पना वश्यिकैव । अतएव तदपेक्षया तस्य दौर्बल्यम् । षड्विधे तु क्रमे उभयाकाङ्क्षालक्षणादन्यतराकाङ्क्षालक्षणस्य । तत्रापि पाठक्रमादनुष्ठानसादेश्यस्य । विधिसन्निधानस्य पुरः स्फूर्तिकत्वात् । तयोस्तु मध्ये सन्निधानस्य प्राबल्यम् । एकग्रन्थस्यत्वादित्यादि कौस्तुभे द्रष्टव्यम् ॥ ३ ॥ ३९ ॥ इति पञ्चमं स्थानविनियोजकताधिकरणम् ॥ (प्रभावली) पूर्ववदेवोपक्षिप्तस्य क्रमप्रमाणस्य विनियोजकत्वनिरूपणे अवसरसङ्गतिं सूचयन् सौत्रक्रमशब्दस्य पर्यायकथनव्याजेन क्रमनिरूपणं प्रतिजानीते स्थानञ्चेति ॥ प्रमाणशब्दोत्तरं निरूप्यत इत्यध्याहारः । तस्यच स्वरूपेणाज्ञातस्य लक्षणव्याजेन स्वरूपमाह तच्चेति ॥ जपादिमन्त्रादाविति ॥ आदिपदेनानुमन्त्रणयाज्यादिमन्त्रसंग्रहः । वाक्यार्थेत्यत्रार्थपदेनानुष्ठानसादेश्यसंग्रहः । अन्यतराकाङ्क्षयेति ॥ इति प्रकारेण षड्विधमित्यर्थः । इतिकर्तव्यताकाङ्क्षाभिन्नेति ॥ या भावनायाः सामान्यतः कथंभावाकाङ्क्षा तद्भिन्ना केवलद्रव्यदेवताविषयस्मारकाकाङ्क्षा सेत्यर्थः ॥ काम्येष्ट्यङ्गत्वमिति ॥ प्रागुपपादितमिति शेषः । लिङ्गक्रमसमाख्यानादित्यत्र लिङ्गस्य क्रमादिसापेक्षत्वमुक्तम्, इहतु क्रमस्यैव क्वचित्लिङ्गापेक्षणीयस्य कथं विनियोजकत्वमित्याक्षेपसमाधानादपौनरुक्त्यं ज्ञेयम् ॥ इदञ्चोपलक्षणमनुमन्त्रणमन्त्राणामपि । यथाध्वर्यवे काण्डे आग्नेयोपांशुयाजाग्नीषोमीयकर्माणि क्रमेणाम्नातानि । याजमानेच काण्डे तद्विषया मन्त्राः क्रमेणाम्नाताः । "अग्नेरहं देवयज्ययान्नादो भूयासं" "दब्धिरस्यदब्धो भूयासममुं दभेयम्" । "अग्नीषोमयोरहं देवयज्यया वृत्रहा भूयासं," इति तत्र विनाप्यनुष्ठानसादेश्येन यावति प्रदेशे ब्राह्मणे प्रधानं पठ्यते तावत्येव मन्त्रेषु मन्त्रः । तयोश्चाङ्गाङ्ग्यपेक्षायां यथासंख्यन्यायेन समानदेशत्वात्द्वयोः विध्योः सन्निधानं भवति । प्रथमस्य प्रधानस्य मन्त्रमन्विच्छन्मन्त्रस्य समाम्नानमादित आरभ्यालोचयति, ततश्च प्रथममन्त्रो हृदयमागच्छति । नच तस्यातिक्रमे हेतुरस्तीति स एव गृह्यते । तथा मन्त्रस्य शेषिणमपेक्षमाणस्यानयैव प्रक्रियया आद्येन शेषिणा सह संबन्धो भवति । ततश्च द्वितीयस्याप्यनेनैव न्यायेन द्वितीयेन सह संबन्धः ॥ यद्यपि घातुकायुधवाचिदब्धिपदोपेतमन्त्रसामर्थ्यं प्रकरणं चाऽग्नेयादिष्वप्यवशिष्टम्- तथापि तेषां विस्पष्टलिङ्गकाग्न्यादिमन्त्रैरवरोधे अविस्पष्टलिङ्गस्यास्य विषमशिष्टत्वेन विकल्पायोगादनुमन्त्रणमन्त्राणां कृताकृतयागप्रत्यवेक्षणार्थत्वेन दृष्टार्थत्वात्समुच्चयानुपपत्तेः पाठक्रमेण मध्यतनवर्त्युपांशुयाजार्थत्वमिति ॥ नच बलीयसः प्रकरणात्सर्वार्थत्वम्- मन्त्राणामक्रियारूपत्वेन प्रकरणाग्राह्यत्वादस्पष्टलिङ्गत्वेन आग्नेयादिविषयाया अभिधानक्रियाया अनिश्चये तद्द्वारापि प्रकरणग्रहणायोगात् । अतः प्रकरणरूपसामान्यसंबन्धबोधकप्रमाणाभावान्नाग्नेयाद्यर्थत्वम् । यातु यागानुमन्त्रणसमाख्या सापि नाऽग्नेयाद्यसाधारिणी । एवञ्च युष्मदर्थविषयमध्यमपुरुषान्तत्वेनासिशब्दस्य प्रकृतसर्वाग्नेयादिविषयसाधारण प्रकाशनसामर्थ्यसंभवेऽपिसादेश्येनोपांशुयाजस्यात्यन्त सान्निध्यादामन्त्रणविभक्तेश्चाभिमुखविषयत्वादुपांशु याजस्यमन्त्राकाङ्क्षित्वेनमन्त्राभिमुख्यावगतेरुपांशुयाजमात्रविषयस्याभिधानसामर्थ्याख्यस्य लिङ्गस्य कल्पनादभिधेयत्वेन उपांशुयाज एवात्यन्तसान्निध्यादुपतिष्ठत इति तदङ्गमेव मन्त्र इति ॥ सन्निधेस्त्विति ॥ पात्राणामासादनोत्तरकालं प्रोक्षणं शुन्धनं तद्विधिसन्निधौ "शुन्धध्वं दैव्याय कर्मणे देवयज्यायै" इति पठितस्य शुन्धनप्रकाशनसामर्थ्यात्लिङ्गेन साक्षात्प्रकरणप्राप्तसान्नाय्ययागार्थताबाधात्पात्रविशेषविषये चास्पष्टलिङ्गत्वात्सान्नाय्यपात्रप्रोक्षणविधिसन्निधिक्रमेण सान्नाय्यपात्रप्रोक्षणाङ्गत्वमित्यर्थः । यद्यपि अधिकरणमालायामस्य मन्त्रस्य सान्नाय्यपात्रशुन्धनविधिसन्निध्याम्नानाभावात्"मातरिश्वनो घर्मोसी" त्याद्युत्तरमन्त्राणां कुम्भीपात्रादिसान्नाय्यपात्रप्रकाशकत्वात्तत्सन्निधावाम्नानेन शुन्धनीयमात्रप्रकाशकस्यापि सान्नाय्यपात्रशवन्धनाङ्गत्वमुक्तम्, नतु तद्विधिसन्निध्याम्नानादिति पात्रशुन्धनविधिसन्निधावित्ययुक्तम्- तथापि शाखान्तराभिप्रायेण नेयमिति न दोषः ॥ पशुधर्माणामिति ॥ क्रयसन्निधावुत्पन्नस्यापि दैक्षस्य वाक्यान्तरेण औपवसथ्येऽहनि अनुष्ठेयत्वावगमेन बुद्धौ विपरिवृत्तेः पशुधर्माकाङ्क्षित्वाच्च योग्यत्वाच्च स्वसमानदेशे विधिपाठत्वेन कर्तव्यत्वावगमात्प्रयोजनाकाङ्क्षायोग्यांश्चोपाकरणादीन् पशुधर्मान् प्रत्यङ्गत्वेन ग्राहकत्वमनुष्ठानसादेश्यादित्यर्थः । पशुसामानविध्याधिकरणे त्वेतदेव प्रकरणात्सर्वार्थत्वमवान्तरप्रकरणाद्वा सवनीयमात्रार्थत्वमित्याशङ्कयाक्षिप्य समाधीयते इत्यपौनरुक्त्यं वेदितव्यम् ॥ एवं प्राचां रीत्या क्रमोदाहरणानि उक्तानि, तान्याक्षिपन्निव विशेषमाह यद्यपि चैषामिति ॥ काम्ययाज्यानुवाक्यामन्त्राणां पूर्वोक्तरीत्यानुमन्त्रणमन्त्राणां च लिङ्गाद्विनियोगः स्पष्ट एव । लिङ्गादीत्यादिपदेन पशुधर्माणां द्वितीयादिश्रुत्यैव पश्वर्थत्वसंग्रहः । क्रमादीनामित्यत्र यथाक्रमपाठस्यैव क्रमशब्देन विवक्षितत्वात्सन्निध्यनुष्ठानसादेश्ययोरादिपदेन संग्रहः । क्वचिदिति ॥ शुन्धनमन्त्रस्य तैत्तिरीयब्राह्मणे "प्रजापतिः यज्ञं समसृजत्तस्योखे अस्त्रंसेतामि"ति पठित्वा "शुन्धध्वं दैव्याय कर्मणे देवयज्याया" इति मन्त्रविनियोगमभिधाय "मातरिश्वनो घर्मोऽसी" त्याम्नातेन वाचनिकसान्नाय्याङ्गसन्दंशस्यैवापूर्वसाधनत्वलक्षणातात्पर्यग्राहकत्वोपपत्तेः सन्निधेः तत्तात्पर्यग्राहकत्वमपि नास्तीत्यभिप्रायेण क्वचिदित्युक्तम् ॥ किञ्च तैत्तिरीयब्राह्मण एवास्य मन्त्रस्य पौरोडाशिकपात्रप्रोक्षणे विनियोगविधानात्सन्निधिमात्रेण सान्नाय्यपात्रमात्रप्रोक्षणाङ्गत्वसिद्धान्तकरणमप्ययुक्तमित्यर्थः । विस्तरस्तु कौस्तुभे द्रष्टव्यः ॥ कौस्तुभोक्तरीत्येति ॥ सा चैवम् यत्र फलवदेकं कर्म समाम्नातम्, स्थलान्तरे चानारभ्यविधयाफलमारादुपकारकम्, तयोश्चोभयोरपि वचनद्वयात्स्वतन्त्रैककालकर्तव्यता, तत्र तस्याफलस्य फलदवङ्गत्वमनुष्ठानसादेश्यमात्रादेव । तत्र फलवतो दर्वीहोमत्वेनापूर्वत्वे उभयाकाङ्क्षया विकृतित्वेऽन्यतराकाङ्क्षयेति विवेकः ॥ एवञ्च यत्र विभिन्नफलकानेकप्रधानाम्नानं ब्राह्मणे मन्त्रकाण्डे अन्वितेनैव क्रमेण लिङ्गाविषयतया जपादिमन्त्रोच्चारणविधानं तत्र तत्तद्विधीनां पाठक्रमेणैव तत्तत्प्रधानविध्युपस्थापकत्वात्तत्तत्प्रधानाङ्गतत्तन्मन्त्रोच्चारणस्य यथासंख्यपाठात् । तत्रापि विभिन्नफलकप्रमाणानां दर्विहोमत्वेनापूर्वत्वे उभयाकाङ्क्षया विकृतित्वेत्वन्यतराकाङ्क्षयेति विवेकः । एवमुपहोमानां विकृत्यङ्गत्वं सन्निधिपाठादित्यनया रीत्या असंकीर्णोदाहरणानि ऊहनीयानीत्यर्थः ॥ एवं क्रमस्य विनियोजकत्वमुक्त्वा तस्य प्रकरणकल्पकताकथनव्याजेन प्रसङ्गादिह प्राबल्यदौर्बल्ये विचारयति अत्रेति ॥ प्रकरणकल्पकत्वमिति ॥ एवञ्च निराकाङ्क्षानुष्ठानसादेश्यस्थले प्रधानाकाङ्क्षाया एव कल्पनीयत्वात्प्रकरणात्दौर्बल्यम् । साकाङ्क्षानुष्ठानसादेश्यस्थले तु आरादुपकारकविषये न किञ्चित्कल्पनीयम्- तथापि अनुष्ठानसादेश्यस्यारादुपकारकाङ्गविधिपठितत्वाभावात्विधिपाठसन्निधिमात्रघटितात्प्रकरणात्दौर्बल्यम्, विधिसन्निधानस्य पुरःस्फूर्तिकत्वादित्यर्थः । एवमन्यक्रमविनियोज्यारादुपकारकस्थलेऽपि द्रष्टव्यम् । मन्त्रादिरूपेति ॥ तत्रच प्रधानतत्स्मारकाकाङ्क्षाकल्पनं नियमादृष्टद्वारा च स्वाकाङ्क्षाकल्पनेनेतिकर्तव्यतात्वकल्पनमित्युभयाकाङ्क्षारूपप्रकरणकल्पकत्वात्ततो दौर्बल्यमित्यर्थः । तदपेक्षयेति ॥ तच्छब्देन प्रकरणस्य तस्येति द्वितीयतच्छब्देन क्रमस्य ग्रहणम् ॥ तत्रापीति ॥ अन्यतराकाङ्क्षालक्षणक्रमस्य दौर्बल्ये यत्र द्विविधपाठसादेश्यस्यानुष्ठानसादेश्येन विरोधः तत्रेत्यर्थः । पुरःस्फूर्तिकत्वादिति ॥ अनुष्ठानसादेश्ये अनुष्ठानमेव प्रधानस्य पुरःस्फूर्तिकं न विधिः, पाठक्रमेतु विधिपाठस्यैव सन्निहितत्वात्तस्यानुष्ठानापेक्षया पुरःस्फूर्तिकत्वमित्यनुष्ठानसादेश्यस्य दौर्बल्यमित्यर्थः ॥ तयोस्त्विति ॥ पाठसादेश्ययोः परस्परविरोध इत्यर्थः । यथाक्रमपाठस्यैकग्रन्थस्थत्वाभावेन सन्निधिपाठस्यैकग्रन्थस्थतया पुरःस्फूर्तिकत्वात्सन्निधिपाठापेक्षया यथाक्रमपाठस्य दौर्बल्यमिति भावः । प्रयोजनं स्पष्टत्वान्नोक्तम् ॥ इति पञ्चमं स्थानविनियोजकताधिकरणम् ॥ (भाट्टदीपिका) (६ अधिकरणम् । ) (अ.३ पा.३ अधि.६) आख्या चैवम तदर्थत्वात् । ३,३.१३ । ऋग्वेदादिविहितपदार्थेषु हौत्राध्वर्यवादिसमाख्या वेदे याज्ञिकैश्च प्रयुज्यते । साप्यङ्गत्वे प्रमाणम् । तथाहि । सर्वत्र कॢप्तावयवशक्तिकं द्विविधं पदं प्रकृतविधौ वाक्यार्थान्वय्यर्थकं तद्भिन्नं चेति । तत्राद्यं "निर्मन्थ्येनेष्टकाः पचति" "प्रोक्षिताभ्यामुलूखलमुसलाभ्यामवहन्ती" त्यादौ निर्मन्थ्यादिपदम् । तत्र वाक्येनैव मन्थनादीनां पाकाद्यङ्गत्वान्न सामाख्यानिको विनियोगः । द्वितीयन्तु आध्वर्यवमधीते प्रैतु होतुश्चमस इत्यादौ । तत्र विशेष्यस्य काण्डस्यैव प्रकृतविधावन्वये जाते विशेषणस्याध्वर्युकर्तृकत्वादेः सिद्धवन्निर्देशान्यथानुपपत्त्या विनियोगः कल्प्यत इति तत्र समाख्यया विनियोगः । अत्र समाख्ययावयवार्थयोः संबन्धे संसर्गमर्यादया बुद्धे न तन्निर्देशान्यथानुपपत्त्या स्वतन्त्रविधिकल्पना- गौरवापत्तेः, किन्त्वन्वाधानादिवाक्यस्याध्वर्युं वृणीत इति वाक्यस्य चैकवाक्यतासंपादकपदमात्रं, यमध्वर्युं वृणीते सोऽग्नीनन्वादधातीति । तच्च द्वयोर्विध्योः कथञ्चिदस्त्येकबुद्धिस्थतेत्येवंविधस्थानकल्पनापूर्वकमध्वर्योरिति कर्तव्यतात्वबोधकाकाङ्क्षारूपप्रकरणकल्पनया तद्विध्योर्महावाक्यैकदेशत्वाख्यपदसन्निधिरूपं वाक्यं कल्प्यते । तेन चाध्वर्युमात्रनिष्ठयोग्यतारूपलिङ्गकल्पनया एकवाक्यतासंपादकपदरूपश्रुतिकल्पनाद्युक्तमस्याः षष्ठप्रमाणत्वम् ॥ ३ ॥ ४० ॥ ॥ इति षष्ठं समाख्याविनियोजकताधिकरणम् ॥ (प्रभावली) पूर्ववदेवोपक्षिप्तस्य समाख्याप्रमाणस्य पञ्चान्तरितप्रामाण्यनिरूपणेऽवसरलाभात्प्रमाणनिरूपणेन सहावसरसङ्गतिं च स्पष्टत्वादनुक्त्वा प्रमाणभूतसमाख्यास्वरूपं दर्शयति ऋग्वेदादीति ॥ दर्शपूर्णमासज्योतिष्टोमादिषु ऋग्वेदविहिते कर्मणि हौत्रं, यजुर्वेदविहितेचाऽध्वर्यवं, सामवेदविहितेचौद्गात्रमित्येवं समाख्याः तथा होतृचमसः पौरोडाशिकमित्यपि पात्रविशेषे दार्शपौर्णमासिकपदार्थेषु च वेदे प्रयुक्तास्तथा सोमचमस इत्यादि लौकिकैः याज्ञियैश्च प्रयुक्ता इत्यर्थः । तत्र समाख्याया यौगिकत्वेन विनियोजकत्वं स्यात्,नच यौगिकत्वं संभवति- पाठकादिशब्दानां प्रत्यक्षादिना पाठक्रियाकर्त्रोः संबन्धावगमेन युक्तायौगिकत्वेन प्रवृत्तिः, इहतु समाख्यातः पूर्वं संबन्धानवमान्न तन्निमित्तं यौगिकत्वमिति रूढमेव आध्वर्यवादिपदम् । अध्वर्युकर्तृकेषु लौकिकपदार्थेष्वाध्वर्यवसमाख्याया अदर्शनेन अवयवयोगस्य व्यभिचारित्वाच्च । अतो न यौगिकशब्दरूपसमाख्यास्वरूपसंभवः । कथञ्चित्तत्संभवेऽपि वा तया संबन्धसामान्यप्रतीतेर्न तादर्थ्याख्यशेषत्वप्रतीतिसंभवः । वरणभरणोपात्तस्याध्वर्य्वादेः सत्यामपि कैमर्थ्याकाङ्क्षायामन्वाधानादेश्च सत्यामपि कर्त्रपेक्षायांसमाख्यायाः पदरूपतया विधित्वाभावात्न विधिरूपचोदनागम्यतादर्थ्यबोधकत्वसंभवः । पाचकादिवत्कथञ्चित्प्रमाणान्तरेण संबन्धाभ्युपगमे न समाख्यायाः संबन्धे प्रामाण्यम् । समाख्याबलादेव संबन्धकल्पने समाख्याया अपि संबन्धसिध्द्यधीनत्वादितरेतराश्रयापत्तिरित्यप्रामाण्यपूर्वपक्षनिरासायाह सापीति ॥ कॢप्तावयवशक्तिकमित्यनेन यौगिकतासंभवे रूढिकल्पनमन्याय्यम् । अतिप्रसङ्गपरिहारस्तु उद्भिदधिकरणोक्तन्यायेनावगन्तव्य इति यौगिकत्वस्वरूपं समाख्यायाः सूचितम् ॥ नचेहाश्वकर्णादिशब्दवत्प्रतीयमानयोगपरित्यागकारणं बाधोऽसंभवो वास्ति- तादर्थ्यस्य योग्यत्वेन बाधायोगात् । वक्ष्यमाणविधया तादर्थ्यप्रतिपादनस्यापि संभवाच्चेत्यर्थः । यदिहीयं सादिः समाख्या भवेत्, तदा प्रथमतः संबन्धं ज्ञात्वा सा प्रवर्तयितव्या, तत्प्रवर्तकस्यच पुरुषस्य संबन्धबोधने प्रमाणान्तराभावात्समाख्यैव तत्र प्रमाणमित्यन्योन्याश्रयः स्यात्, इयञ्च सङ्केतयितुरस्मरणात्वेदे प्रयुज्यमानत्वाच्चानादिभूतेति भ्रमविप्रलिप्सादिनिमित्तत्वानुपपत्तेः पूर्वपूर्वप्रयोगदर्शनादेवोत्तरोत्तरप्रयोगोपपत्तेः संबन्धावाच्यत्वेन समभिव्याहारमात्रगम्यत्वात्प्रागप्रतीतस्यापि प्रवृत्तिनिमित्तत्वोपपत्तेः पूर्वप्रतीतत्वाग्रहेऽपि अनुष्ठानस्यापि प्रवाहानादित्वात्प्रत्यक्षेणैव क्रियाकारकभावसंबन्धमवगत्य प्रयोगोपपत्तौ पश्चान्न्यायविदामन्यमूलासंभवे समाख्यात एव तत्प्रतिपत्तिकल्पनसंभवात्गवादिशब्दानां संकेतग्रह इव नात्रेतरेतराश्रयप्रसक्तिरित्यभिप्रेत्य समाख्यया विनियोगं साधयति प्रकृतेति ॥ वाक्येनैवेति ॥ एतच्च श्रुत्यादीनामप्युपलक्षणम् । अतएव आग्नेय इत्यादियौगिकेष्वप्यग्न्यादीनां देवतात्वस्य तद्धितश्रुत्यैव प्रतिपादनान्न समाख्याकृतो विनियोगोऽग्न्यादीनाम् । अतएव यत्र यौगिकपदे तदवयवाभ्यां शेषशेषिभावान्वययोग्यपदार्थयोरेवोपस्थितिः, नतु व्रीहीन् प्रोक्षतीत्यादाविवशेषशेषित्वन्यतरस्य तादृखोतृचमसादिपदरूपसमाख्या षष्ठं प्रमाणमिति सांप्रदायिकाः ॥ यत्तु शिवतत्त्वविवेके समा चासावाख्याचेति व्युत्पत्त्या अन्यत्र प्रतिपन्नस्य अन्यत्र प्रतिपन्नेन संबन्धनिमित्तं संज्ञासाम्यं समाख्या । यथा अग्निर्यज्ञं तपतु प्रजाननित्यादिमन्त्राणामतिमुक्तिहोमानां च परस्परसंबन्धनिमित्तमाध्वर्यवसंज्ञासाम्यमिति समाख्यास्वरूपान्तरं स्वमतत्वेनोक्तम्, तदध्वर्यवादीनां कर्तृत्वेन विनियोगेऽव्यापकत्वादुपेक्ष्यम् । पशुबन्धप्रकरणे चतस्त्रोऽतिमुक्तीर्जुहोति इत्याम्नातानां चतुर्णामतिमुक्तिहोमानां पूर्वोक्तमन्त्रैः सह संबन्धो न समाख्यातः, किन्तु आपस्तम्बसूत्रोपात्त एवेति न तदर्थमीदृशं मीमांसकविरुद्धं तत्स्वरूपं प्रमाणवदिति ध्येयम् । पाकाद्यङ्गत्वादिति ॥ तत्र विशेष्यांशस्य सामर्थ्यात्पदान्तरोपादानतश्च प्राप्तेः विशेषणाङ्गत्वे तात्पर्यात्वाक्येन विनियोग इत्यर्थः ॥ विशेषणस्येति ॥ अध्वर्य्वादेः कर्तुः चम्यर्थभक्षणस्यच विशेषणीभूतस्याध्ययनाद्यनन्वयात्तत्क्रियावाचकपदेन विनियोगासंभवात्विनियोगवाक्यमाकाङ्क्षायोग्यतादिवशेन वक्ष्यमाणविधया कल्पयित्वा कर्तृतादिरूपसंबन्धप्रतीतिरित्यर्थः । स्वतन्त्रविधिकल्पनेति ॥ अध्वर्युःकाण्डपठितानन्वाधानादिपदार्थान् कुर्यादित्येवंविधविधिकल्पनेत्यर्थः । सोऽग्नीनिति ॥ एतेन अध्वर्युकर्तृत्वविधानाभावस्य प्रयोगविधिविधेयत्वक्लेशस्य च परिहारः सूचितः ॥ वस्तुतस्तु अङ्गवाक्यानां बहुत्वात्तत्तद्वाक्यैकवाक्यतासंपादकतत्तच्छब्दानां बहूनां कल्पनापत्तेर्गौरवाविशेषात्धर्मिग्राहकप्रमाणेन काण्ड एव स्वतन्त्राध्वर्युकर्तृकत्वविनियोगविध्येककल्पना युक्ता । तत्र यद्यपि अधीते इत्यादिविधौ मन्त्रार्थवादादौच तत्तत्सिद्धवन्निर्देशदर्शनेन तदन्यथानुपपत्त्यैव एतादृशविधिकल्पनान्न समाख्ययैव तद्विधिकल्पनमुपपद्यत इति न समाख्यानिको विनियोग इति शक्यते वस्तुम्- तथापि तत्र विशिष्य यौगिकपदान्यथानुपपत्तेरेव कारणत्वात्तयैव व्यवहारः । यत्रतु याज्ञिकप्रसिद्धमात्रं तत्र विधेरपि तदन्यथानुपपत्तिमात्रकल्प्यत्वाद्युक्त एव तया व्यवहार इति द्रष्टव्यमिति ॥ अत्र प्राचीनैः क्रमे देशसामान्यलक्षणसंबन्धः प्रत्यक्ष इति प्रधानाकाङ्क्षामात्रोत्थापनात्प्रकरणादिकल्पनेन प्रामाण्यम्, समाख्यायां तु विशिष्टपदार्थमात्रवाचिसमाख्याबलात्नूनमनयोः कश्चिदस्ति संबन्ध इति संबन्धकल्पना ततः फलवद्भावनाकथंभावतिरोहिताप्यन्वाधानादेराकाङ्क्षा कल्प्येत्येवं क्रमप्रकरणकल्पनेन प्रामाण्यमुक्तम्, तदयुक्तम्- आध्वर्यवमित्यत्र प्रकृतिप्रत्ययाभ्यां स्वशक्यार्थस्य संबन्धसामान्यस्य चोपस्थितावाकाङ्क्षावशेन कर्तृतादिरूपसंबन्धविशेषपरत्वोपपत्तेः संबन्धकल्पनाप्रसङ्गात्स्थानकल्पकत्वायोगात् । अतः संबन्धस्य कॢप्तामेवोपस्थितिमङ्गीकृत्य यत्पदमात्रकल्पनमेकवाक्यतापादकमुक्तं तदनुकूलां स्थानकल्पनां दर्शयति तच्चेति ॥ इतिकर्तव्यतात्वेति ॥ अध्वर्योः पूर्ववदेव तन्नियमादृष्टद्वारा इतिकर्तव्यतात्वं प्रकल्प्यान्वाधानस्येतादृशेतिकर्तव्यताकाङ्क्षारूपप्रकरणकल्पनेत्यथ्रः ॥ स्पष्टार्थमन्यत् ॥ प्रयोजनं पूर्वपक्षे तत्तद्वेदविहितकर्मसु ज्योतिष्टोमाद्यङ्गभूतेषु ऋत्विजामनियमः, सिद्धान्तेतु नियम इति स्पष्टत्वात्नोक्तम् ॥ ॥ ॥ इति षष्ठं समाख्याविनियोजकताधिकरणम् ॥ (भाट्टदीपिका) (७ अधिकरणम् । ) (अ.३ पा.३ अधि.७) श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात् । ३,३.१४ । तदेवं षट्सु प्रमाणेषु निरूपितेषु अधुना विरोधे बलाबलं निरूप्यते । विरोधश्चैकस्य शेषस्य शेषिद्वये प्रमाणद्वयसत्त्वे यथैन्द्रीमन्त्रस्य श्रुत्या गार्हपत्याङ्गत्वे लिङ्गाच्चेन्द्राङ्गत्वे । अथवा एकस्मिन् शेषिणि शेषद्वयविनियोजकप्रमाणद्वये । यथा गार्हपत्ये श्रुत्यैन्द्रीमन्त्रो लिङ्गादाग्नेयः । अयञ्च शेषद्वयविनियोगो द्वारैक्ये सत्येव बलाबलप्रयोजको न तु तद्भेदेऽपि- वाक्यप्रकरणाभ्यां वैमृधप्रयाजादीनामेकशेष्यर्थत्वेऽपि तदभावात् । यत्र तु एकस्य शेषस्य एकस्मिन्नेव शेषिणि प्रमाणद्वयं, तत्र वैषम्ये प्रबलस्यैव प्रयोजनार्थं विनियोजकत्वं, साम्ये त्वेकस्य विनियोजकत्वमितरस्य पुनःश्रुतित्वेन प्रयोजनान्तरकल्पनम् । नियामकाभावे द्वयोरभ्युदयशिरस्कत्वकल्पनं कर्मान्तरबोधकत्वं वा । एवं यत्रारूणया क्रीणातीत्यादौ आरुण्यस्यापूर्वसाधनीभूतक्रयार्थत्वे प्रमाणत्रयं, तत्रापि श्रुतेरेव विनियोजकत्वं न त्वन्यस्य- वाक्यस्योद्देश्यसमर्पकमात्रत्वात् । अतएव नैन्द्येत्यत्र लिङ्गवाक्यविरोधः, वाक्यस्योद्देश्यमात्रसमर्पकत्वेन श्रुतिसहकारित्वेऽपि कृतिकारकत्वबोधरूपविनियोजकत्वाभावात् । प्रकरणं त्वपूर्वसाधनत्वलक्षणातात्पर्यग्राहकमात्रं न तु तदपि विनियोजकं गौरवात् । अतएव विनियोजकप्रमाणबलाबलवत्तात्पर्यग्राहकप्रमाणबलाबलमपि निरूप्यमेव । तदिह श्रुत्योर्विरोधे ऐन्द्रीमन्त्रस्य तृतीयया गार्हपत्याङ्गत्वमेव नतु तद्धितश्रुत्या इन्द्राद्यङ्गत्वम्- तस्य सूक्ततद्धितत्वेन प्राधान्येन कृतिकारकत्ववाचित्वाभावात् । अतश्च तस्य मुख्यश्रुतित्वाभावाद्दुर्बलत्वम् । एवं चैतस्य मन्त्रस्य लिङ्गादिन्द्राङ्गत्वमिति श्रुतिलिङ्गविरोधेऽप्येतदेवोदाहरणम् । अत्र हि सर्वत्रोत्तरोत्तरस्य पूर्वपूर्वकल्पकत्वेन प्रामाण्यस्य तत्तन्निरूपणावसरे स्थापितत्वादुत्तरोत्तरस्य श्रुतिकल्पनं यावदवगतस्यैव पूर्वपूर्वेण शेषशेषिणोर्निराकाङ्क्षत्वापादनेन बाधः । नचाङ्गानां प्रकृत्यर्थत्वेन निराकाङ्क्षाणामपि विकृत्याकाङ्क्षयैवातिदेशकल्पनवदिन्द्राद्याकाङ्क्षयैव लिङ्गस्य श्रुतिकल्पकत्वोपपत्तिः- तस्य ध्यानाद्युपायान्तरेणापि स्मृतिसिद्धेर्नियमेन विकृतिवदनाकाङ्क्षत्वात् । अतः श्रुत्या गार्हपत्याङ्गत्वमेव । नच श्रुतेः करणत्वमात्राभिधायित्वेन गार्हपत्यनिरूपितत्वस्य वाक्याधीनत्वान्नायं श्रुतिलिङ्गविरोध इति वाच्यम्- तथात्वेऽपि ब्राह्मणवाक्यत्वेन मन्त्रलिङ्गापेक्षया "यद्यप्यन्यदेवत्यः पशुरि"तिवत्प्रबलत्वोपपत्तेः । वस्तुतस्तु यथा न केवलया श्रुत्या विरोधो नैवं वाक्येनापि- गार्हपत्यसमीपे इत्येवमुपपत्तेः । अतश्चोभयविरोधत्वेऽपिऽप्रधानेन व्यपदेशा भवन्तीऽति न्यायेन श्रुतिलिङ्गविरोधोदाहरणत्वम् । लिङ्गयोर्विरोधे मुख्यसामर्थ्येन गौणस्य बाधः । लिङ्गवाक्ययोस्तुऽस्योनं तेऽ इति सदनकरणप्रकाशकस्य पूर्वार्धस्यऽतस्मिन्सीदेऽत्युत्तरार्धेन सादनप्रकाशकेन तस्मिन्कस्मिन्निति विभागे साकाङ्क्षेणैकवाक्यत्वात्सकलस्य मन्त्रस्य सदनसादनयोरन्यतरत्रोभयत्र वा प्रतिष्ठापन एव वास्य तस्मिन्निति पदसन्निधिरूपेण वाक्येन विनियोगे प्रारिप्सिते ततः पूर्वप्रवृत्तेन लिङ्गेन तत्तदाख्यातस्य मुख्यविशेष्यत्वेन स्वार्थबोधकस्य परोपसर्जनकत्वकल्पने प्रमाणाभावात्तच्छब्दस्य च सा वैश्वदेवीतिवद्वाक्यान्तरोपस्थितार्थपरामर्शकत्वेनापि चरितार्थत्वात्प्रत्येकमेव विनियोग इति । वाक्ययोर्विरोधे उपांशुत्वस्य "त्सरा वा एषा यज्ञस्ये"ति व्यवेतयज्ञपदैकवाक्यत्वाद्यज्ञभागधर्मत्वं, तस्माद्यत्किञ्चित्प्राचीनमग्नीषोमीयात्तेनोपांशु चरन्तीत्यनेन सन्निहितयत्किञ्चित्पदैकवाक्यतयावगतपदार्थ धर्मत्वेन बाध्यते । वाक्यप्रकरणयोर्विरोधे च वैमृधस्य वाक्यावगतेन पौर्णमास्यङ्गत्वेन प्रकरणावगतदर्शाङ्गत्वबाधः । यत्तु अग्नीषोमादिपदैकवाक्यतापन्नानामिदं हविरित्यादिपदानाममावास्याङ्गदेवताप्रकाशनार्थत्वं प्राकरणिकं वाक्येन बाध्यत इत्युदाहरणमुक्तं मूले, तच्छ्रुतिलिङ्गविनियुक्तस्य सिद्धरूपत्वेन प्रकरणाविषयस्य च सूक्तवाकस्य मुख्यप्रकरणविनियोज्यत्वप्रसक्त्यभावेऽपि अधिकाराख्यगौणप्रकरणस्यापूर्वसाधनत्वलक्षणातात्पर्यग्राहकस्य प्रसक्तत्वात्तद्बाधाभिप्रायेण द्रष्टव्यम् । प्रकरणयोर्विरोधे महाप्रकरणमवान्तरप्रकरणेन । प्रकरणक्रमयोर्विरोधे अक्षैर्दीव्यतीत्यादिविहितविदेवनादीनां सन्निधानादभिषेचनीयाख्यसोमयागाङ्गत्वप्रसक्तौ प्रकरणाद्राजसूयाङ्गत्वम् । न चाभिषेचनीयस्यापि फलवत्त्वेन प्रकरणाशङ्का, तस्य विकृतित्वेन कॢप्तोपकारप्राकृताङ्गनिराकाङ्क्षस्य तदभावात् । नच विकृतावपि यत्प्राकृताङ्गानुवादेन वैकृतमङ्गं वाचनिकं विधीयते यथा पृषत्तादि, तस्यापि विकृतिगताङ्गाकाङ्क्षायामनिवृत्तायामेव विधेयत्वात्तत्सन्दष्टस्य तत्पूर्वभावित्वेसति प्रधानोत्तरभाविनोऽपूर्वाङ्गस्य वा प्रकरणेनैव ग्रहणोपपत्तेः विदेवनादीनां चाभिषेचनीयोत्तरमुक्तविधाभिषेकपूर्वभावित्वेन पाठात्प्रकरणग्रहणोपपत्तिरिति वाच्यम्- प्राकृताङ्गानुवादेन विहितस्याप्यपूर्वाङ्गस्योपहोमवद्विकृत्याकाङ्क्षायां निवृत्तायामेव विधानात् । यस्य हि प्राकृतकार्यापन्नतया वैकृताङ्गस्य विधानं यथौदुम्बरत्वशरादेस्तस्यैवानिवृत्ताकाङ्क्षायां विधानम्, तत्सन्दष्टस्यैव च तत्पूर्वभाविनो वा प्रधानोत्तराङ्गस्य विकृतिप्रकरणेन ग्रहणम् । अभिषेकस्य तु प्राकृतकार्यापन्नत्वाभावान्न तत्पूर्वपठितानां विदेवनादीनामभिषेचनीयप्रकरणग्राह्यत्वोपपत्तिः । वस्तुतस्तु अभिषेकस्यापि स्वतन्त्रोत्पन्नस्य प्रकरणाद्राजसूयाङ्गत्वावगते र्"माहेन्द्रस्तोत्रं प्रत्यभिषिच्यते" इत्यत्र प्रतिशब्दयोगेन कालार्थः संयोग इति वक्ष्यते । अतो विदेवनाद्यभिषेकान्तानां सर्वेषामेव सन्निधानादिनाभिषेचनीयाङ्गत्वप्रसक्तौ प्रकरणेन तद्बाधः । नच राजसूयस्यापि प्रत्येकं विकृतित्वात्प्रकरणाभावः- पवित्रादारभ्य क्षत्रस्य धृतिं यावद्राजसूयत्वधर्मपुरस्कारेण वाचनिकाङ्गाम्नानात्तत्सन्दष्टविदेवनादीनां प्रकरणग्राह्यत्वोपपत्तेः । एवं प्रकरणस्य क्रमान्तरैरपि उदाहरणान्यूह्यानि । एवं क्रमयोर्विरोधे सन्निधानेन याज्याद्वयस्य काम्यैन्द्राग्नद्वयाङ्गत्वे अनियमेन प्रसक्ते यथाक्रमपाठादाद्यस्याद्याङ्गत्वम् । क्रमसमाख्ययोर्विरोधे पौरोडाशिकसमाख्याते काण्डे समाम्नातस्य शुन्धध्वमिति मन्त्रादेः सन्निधानात्सान्नाय्याङ्गत्वम् । नच माहधिकारेण सन्निधिबाधः- तस्यापि वाचनिकाङ्गसन्दष्टत्वेन बलवत्त्वात् । नचैवं तस्य प्रकरणत्वापत्तिः- मन्त्रस्य सिद्धरूपत्वेन लिङ्गाविनियोज्यत्वेन च प्रकरणाविषयत्वात् । सन्निधानस्यापि समाख्यावदपूर्वसाधनत्वलक्षणातात्पर्यग्राहकत्व एव बलाबलं न तु विनियोगे । तत्र तूदाहरणान्तरं मृग्यम् । एवं समाख्ययोर्विरोधे आध्वर्यवमिति सामान्यसमाख्याया यजमानमिति विशेषसभाख्यया बाधः । एवं व्द्यन्तरितत्र्यन्तरितादिप्रमाणस्य पूर्वैः सहविरोधे शेषानेकत्वे च उदाहरणानि कौस्तुभे द्रष्टव्यानि । स चायं श्रुतिलिङ्गादिबाधोऽप्राप्तबाधः । तत्त्वं चाङ्गताबोधकलिङ्गादिकल्प्यप्रमाणप्रतिबन्धकत्वम् । पूर्वपूर्वप्रमाणेन हि अङ्गत्वेऽवधारिते निराकाङ्क्षत्वादुत्तरोत्तरतः पूर्वपूर्वप्रमाणकल्पनैव नोदेतीति सोऽयमप्राप्तबाधः । एवं गृहमेधीये आज्यभागौ यजतीत्यादावपि । अन्यत्र सामान्यविशेषनित्यनैमित्तिकभावादौ प्राप्तबाधः । कॢप्तस्य बोधकस्य विशेषविषयताप्रतिबन्धकत्वम् । सामान्यशास्त्रादेर्हि विशेषशास्त्रादिना पदहोमादिविषयतामात्रं प्रतिबध्यते, नतु सामान्यशास्त्रमपि- तस्य कॢप्तत्वेनाकल्पनीयत्वात्, होमान्तरेष्वप्याहवनीयाभावापत्त्या मिथ्यात्वस्यापि कल्पयितुमशक्यत्वाच्च । अतएव येन सामान्यशास्त्रमेव पूर्वमालोचितं तस्य विशेषादर्शनजनितभ्रम एव विशेषविषयको विशेषशास्त्रेण बाध्यते । एवं यत्रापि "न तौ पशौ करोती" त्यादौ शास्त्रप्राप्तस्य निषेधस्तत्रापि प्रापकशास्त्रस्य यद्यपि निषेधस्य प्राप्तिसापेक्षत्वेनोपजीव्यत्वादत्यन्तबाधानुपपत्तेर्विशेषविषयत्वमावश्यकम्, तथापि तत्र विकल्पाङ्गीकारात्तदभावपक्षे विशेषविषयत्वप्रतिबन्धान्नोक्तलक्षणाव्याप्तिः । यथा च तत्र रागप्राप्तनिषेधवत्भ्रान्तिप्राप्तस्य बाधमङ्गीकृत्य न विकल्पस्तथा कौस्तुभे द्रष्टव्यम् । वक्ष्यते चात्रापि दशमे । अतः सिद्धं बाधस्य द्वैविध्यम् ॥ ३ ॥ ४१ ॥ ॥ इति सप्तमं बलाबलाधिकरणम् ॥ (प्रभावली) अध्यायादावथातः शेषलक्षणमित्याद्यसूत्रे पिण्डीकृत्य कः शेषः केन हेतुना शेषः कथं विनियुज्यते? श्रुत्यादीनिच विनियोगे कारणानि, तेषां च विरोधे बलाबलमिति पञ्चानां प्रतिज्ञाया भाष्यकारेण दर्शितत्वात्तत्र विनियोगकारणश्रुत्यादिनिरूपणप्रतिज्ञान्तं विचार्य अधुनावसरलाभात्तदनन्तरप्रतिज्ञातं बलाबलं दुर्बलप्रमाणकृतविनियोगापवादोपयोगितया चिन्त्यते इत्यवसरसङ्गत्या साक्षादध्यायसङ्गतिमिह वाक्यपादे उक्तानां वाक्यादिसमाख्यान्तप्रमाणानामेव बलाबलविचारस्य कर्तुमुचितत्वेऽपीहैव श्रुतिलिङ्गप्रमाणयोरपि तद्विचारस्य बुद्धिस्थत्वेन बुद्धिस्थानात्मिकां पादसङ्गतिं तथा सर्वप्रमाणनिरूपणोज्जीव्यत्वात्बलाबलविचारं प्रति समाख्यान्तप्रमाणनिरूपणस्य हेतुत्वाथेतुहेतुमद्भावरूपामनन्तरसङ्गतिं च सूचयन्नधिकरणविचारणीयं प्रतिजानीते तदेवमिति ॥ विरोध इति ॥ सत्यपि विरोधे अश्वमहिष्यादिवदेकविषयत्वाभावे बलाबलस्याभावात्सत्यप्यरुणावाक्ये आरुण्यस्यापूर्वसाधनीभूतक्रयार्थत्वरूपैकार्थविषयत्वे श्रुतिवाक्यप्रकरणानां विरोधाभावे तस्याभावाद्विरोधे सत्येकविषयत्वे बलाबलं निरूप्यते इत्यर्थेन सूत्रगतं समवायपदं व्याख्यातम् । एतदेव विरोधस्यैकविषयत्वप्रदर्शनव्याजेन कथयति विरोधश्चेति ॥ तदभावादिति ॥ येन प्रयोजनेन दर्शपूर्णमासाङ्गत्वं प्रयाजादीनां न तेनैव वैमृधस्य, तत्तज्जन्योपकारभेदे सति द्वारैक्याभावादिति न तत्र समवाय इत्यर्थः । एवं चोदाहृतसमवायद्वयस्थले प्रमाणयोः प्रबलदुर्बलभावे एकस्य बाध एव, साम्येतु आद्यस्थले प्रमाणद्वयेनोभयाङ्गत्वोपपत्तेः समुच्चये नोभयाङ्गत्वम् । द्वितीयेतु विकल्पो यथा व्रीहियवेष्वितिभावः । यत्रत्विति ॥ यथा एकस्वर्गरूपं फलं प्रति दर्शपूर्णमासादेः शेषताबोधकं "सर्वेभ्यो दर्शपूर्णमासौ" "दर्शपूर्णमासाभ्यां स्वर्गकामो यजेते" ति प्रमाणद्वयं, तत्रैकस्य सामान्यवाक्यत्वादपरस्य विशेषवाक्यत्वात्वैषम्ये सति विशेषवाक्यस्यैव स्वर्गं प्रति विनियोजकत्वकल्पनात्सामान्यस्यैव तदितरविषयत्वकल्पनम् । तत्प्रयोजनञ्च भिन्नकार्यतावच्छेदकावच्छिन्नत्वबोधनेनैकस्मात्प्रयोगादेककार्यतावच्छेदकावच्छिन्नस्यैकस्य उत्पत्तिनियमेनावच्छिन्नपुत्रपश्वाद्यन्यतरफलोत्पत्तिनियमसिद्धावपि पुत्रस्वर्गरूपफलोत्पत्त्यविघातः- स्वर्गस्य भिन्नकार्यतावच्छेदकावच्छिन्नत्वेनोत्पत्तौ बाधकाभावात् । अतस्तादृशप्रयोजनान्तरसिध्यर्थं प्रबलस्यैव विनियोजकत्वमित्यर्थः । प्रयोजनान्तरकल्पनमिति ॥ यथा शाखाभेदेनाम्नातयोः स्वर्गवाक्ययोः तत्तदध्येतृभेदेन ज्ञापनरूपप्रयोजनान्तरकल्पनम् । अतश्चैतादृशस्थले समवायाभावान्न विचारविषयत्वमित्यर्थः ॥ अन्यत्रापि समवायाभावान्न विचारविषयत्वमित्यतिदिशति एवमिति ॥ अत्रहि तृतीयाश्रुत्या क्रियासामान्यं प्रत्यङ्गत्वमारुण्यस्य क्रीणातिसमभिव्याहारलक्षणवाक्येन क्रयरूपक्रियाविशेषं प्रति प्रकरणेनापूर्वसाधनविशेषं प्रतीति त्रयाणां समवायेऽप्यङ्गताबोधकत्वं तृतीयाश्रुतेरेव अन्यत्तु विशेषणविधिकल्पनायामुद्देश्यसमर्पणार्थमित्येकविषयत्वाभावान्न समवाय इत्यर्थः ॥ यद्यपि सर्वेषां प्रमाणानां समवाये पारदौर्बल्यमुक्तम्, न द्वयोः- तथापि श्रुत्यादिसमुदायस्यैकत्र विनियोजकत्वाभावात्तद्गतबलाबलस्य प्रतिप्रधानावृत्तिन्यायेन प्रत्येकमेव विनियोजकत्वपर्यवसानात्सूत्रस्वारस्यातेकैकस्य दौर्बल्ये वक्तव्ये अपरत्र प्राबल्योपन्यासः प्रतियोगिविधया कथ्यत इति द्वयोः द्वयोः बलाबलविचारो नायुक्तः । तत्र यथा प्रसङ्गादिह पादे श्रुतिलिङ्गयोः बलाबलविचारः तथैव तुल्यन्यायत्वात्श्रुत्योः लिङ्गयोश्चापि तद्विचारः प्रासङ्गिकः करिष्यते । तत्र श्रुतिलिङ्गविरोधोदाहरणे "ऐन्द्या गार्हपत्यमुपतिष्ठत" इत्यस्मिन्न स्वरूपेण तृतीयादिश्रुतेः मन्त्रलिङ्गस्य च विरोधः- इन्द्रं प्रत्यङ्गत्वस्य तृतीयया वारयितुमशक्यत्वात् । गार्हपत्यमिति नियमे सति तयोः विरोधप्रसक्तिः । तस्य चारुण्यैकहायन्योरिव गार्हपत्यपदसमभिव्याहाररूपवाक्यकृतत्वात्वाक्यलिङ्गयोरिह विरोधो न श्रुतिलिङ्गविरोधप्रसक्तिरित्याशङ्कां वक्ष्यमाणश्रुतिलिङ्गविरोधोदाहरणतादर्थ्यादिहैव प्रसङ्गान्निराकरोति अतएवेति ॥ ऐन्द्रीनिरूपितोद्देश्यता या गार्हपत्यस्य सा परं वाक्यगम्या स्यात्- अङ्गत्वस्य तदुद्देशप्रवृत्तकृतिकारकत्वात्भावनान्वयितया प्राधान्येन तद्वाचकतृतीयायाः प्राधान्यात्"प्रधानेन व्यपदेशाः" इति न्यायात्लिङ्गे बलीयसि गार्हपत्यैन्द्रीपदयोः पृथक्तृतीयाकृताङ्गत्वस्यावश्यकतया मन्त्रलिङ्गकृताङ्गत्वबोधेन सह विरोधात्श्रुतिलिङ्गविरोधोदाहरणव्यपदेश इत्यर्थः ॥ वस्तुतस्तु आग्नेयीं प्रति गार्हपत्यशेषिताया इवेन्द्रं प्रत्येव लिङ्गादेव प्राप्तेर्वाक्यानर्थक्यापत्तेः गार्हपत्यमिति श्रुत्युक्तं शेषित्वमाग्नेयीव्यतिरिक्तविषयम्, ऐन्द्रीति श्रुत्युक्तञ्च करणत्वमिन्द्रव्यतिरिक्तविषयमित्यवश्यवक्तव्यत्वात्श्रुत्युक्तसामान्यरूपस्यापि अस्त्येव लिङ्गेन विरोधः, नतु वाक्यकृत एवेति न दोषः । विशिष्य चेमामाशङ्कां स्वयमेव प्रकारान्तरेण निराकरिष्यते ॥ अत एवेति ॥ अपूर्वसाधनत्वलक्षणातात्पर्यग्राहकत्वं प्रकरणादीनाम् । अतएव तेषामप्यन्त्येन विनियोगे बलाबलं प्राप्नोति तदपीह निरूप्यमेव । यथा लिङ्गेन पूषानुमन्त्रणमन्त्रस्य विनियोगे दर्शपूर्णमासप्रकरणपठितत्वेन तल्लक्षणातात्पर्यग्राहकत्वे प्रकरणस्य प्राप्तेः लिङ्गविरोधात्समाख्याया एव तत्तात्पर्यग्राहकत्वं वक्ष्यते इत्यर्थः ॥ नतु तद्धितश्रुत्येति ॥ इन्द्रो देवता यस्याः सैन्द्रीत्यर्थे ऐन्द्रीति तद्धितानुशासनात्तद्धितेनेन्द्रस्य प्रकाश्यस्वरूपदेवतात्वावगमेन प्रकाश्यतया इन्द्रस्य प्राधान्यप्रतीतेरङ्गत्वघटकीभूतोद्देश्यतावाचित्वात्मन्त्रस्य इन्द्रं प्रत्यङ्गताबोधकत्वं नेत्यर्थः ॥ नच निवेशनः सङ्गमनो वसूनामित्यैन्द्या गार्हपत्योपस्थानं चयने श्रुतम्, कदाचन स्तरीरित्यैन्द्या गार्हपत्योपस्थानं चाग्निहोत्रे श्रुतम्, तत्रोभयत्रापीन्द्रस्यानुद्देश्यतया ऐन्द्रोपस्थानस्याननुष्ठेयतया कथं तद्धितश्रुत्या इन्द्राङ्गत्वप्रसक्तिः? अतएव श्रुत्योः विरोध इव श्रुतिलिङ्गविरोधेऽपि नेदमुदाहरणम्, अपितु अश्वाभिधानीमादत्ते इत्येव युक्तमिति वाच्यम्- सध्यासमिति लिङ्गात्भक्षमन्त्रे ग्रहणविधिकल्पनया तदङ्गत्वस्येवेहापि इन्द्रश्रुत्या लिङ्गेनच इन्द्रोपस्थानविधिकल्पनया तदङ्गत्वोपपत्तेः । तथाच गार्हपत्यसमीपे स्थित्वा ऐन्द्योपस्थानं कर्तव्यमित्येवं प्रसक्तेर्न दोष इति भावः । प्राधान्येन प्रकाश्यत्वस्य तद्धितार्थत्वेऽपि प्राधान्यस्य विशेष्यतया तद्धितादनुपस्थितेर्न तस्य मुख्यश्रौतत्वलक्षणाक्रान्तत्वम् । प्राधान्यमपिच नाङ्गत्वघटकीभूतेप्सितत्वाख्यं तदर्थोऽपितु विशेषणान्तरापेक्षया शाब्दबोधे विशेष्यत्वमात्रम् । अतश्चोक्तप्राधान्येन रिप्सितत्वाख्यं तल्लक्षयित्वा तद्धितश्रुत्या विनियोगो न बोध्येतेतिकारकश्रुत्यपेक्षया दौर्बल्यमित्याह तस्येति ॥ एवं कारकश्रुत्योः विजातीयश्रुत्योः समानजातीयश्रुत्योश्च विरोधे बलाबलोदाहरणानि कौस्तुभे द्रष्टव्यानि । एवमिति ॥ नच ऐन्द्यधिकरणेन पौनरुक्त्यम्- तत्र गौणसामर्थ्यश्रुतिसहायत्वमात्रनिरूपणेनेह लिङ्गादिन्द्राङ्गत्वशङ्कानिरासेन चापौनरुक्त्यात् ॥ न तावत्लिङ्गं स्वत एव प्रमाणम्- वेदोऽखिलो धर्ममूलमिति स्मृत्या वेदस्यैव कॢप्तस्यानुमानिकस्य वा धर्मप्रमाणत्वनियमात्, अर्थाध्याहारनिराकरणाच्च ॥ किञ्च विहितत्वघटितमङ्गत्वं न विधिकल्पनं विना संभवति । सच लिङादिशब्दैकगम्य इत्यवश्यं लिङादिशब्दकल्पने आवश्यके तत्र शब्दोपस्थितस्यैव कृतिकारकत्वादेरन्वयार्थं तद्वाचकपदरूपश्रुतिकल्पनेनैव लिङ्गस्य विनियोजकत्वमित्यभिप्रेत्य दौर्बल्यमुपपादयति अत्रहीति ॥ विकृतिवदिति ॥ विकृतिस्थले देवतादिरूपाङ्गापेक्षाया आक्षेपेणानिवृत्तेः सादृश्यविशेषोपस्थापितप्राकृताङ्गनियमो नायुक्त इति वैषम्यमित्यर्थः । अत्रच बाध्यलिङ्गविषय इन्द्रपदमेव, अवशिष्टपदानां तदेकवाक्यतयेन्द्राङ्गत्वान्न तद्विषयत्वम्, किन्तु इन्द्रपदैकवाक्यतापन्नरूपवाक्येन श्रुत्या विरोधः । अथवा श्रुत्या इन्द्रपदस्य गार्हपत्याङ्गत्वे प्रमापिते अवशिष्टपदानां तदेकवाक्यतया गार्हपत्याङ्गत्वस्यैवापत्तेर्न तदंशेऽपि श्रुतेर्व्यापार इति सा वस्तुतस्तात्पर्यगत्या इन्द्रपदमात्रविषयिण्येवेति न तदंशे श्रुतिवाक्यविरोध इति ध्येयम् ॥ वाक्यलिङ्गविरोधमङ्गीकृत्यापि लिङ्गबाधं समर्थयति तथात्वेऽपीति ॥ यद्यप्यन्यदेवत्य इति ॥ नहि मन्त्रलिङ्गं ब्राह्मणवाक्यापेक्षया प्रबलम् । मन्त्रस्य ब्राह्मणविहितार्थप्रकाशकत्वेन तत्परतन्त्रत्वात् । अतो यथैव मनोतामन्त्रस्य द्विदेवताप्रकाशनासमर्थस्यापि "यद्यप्यन्यदेवत्य" इति वाक्यीयविनियोगबलात्लक्षणादिना सामर्थ्यमुपकल्प्य अग्नीषोमीयाङ्गत्वमेवमिहापि गार्हपत्याङ्गत्वं वाक्येनोपपद्यते ॥ नच "यद्यप्यन्यदेवत्य" इत्यस्य प्रकृताववायव्यनिगदत्वेनाप्रसक्तवायव्यादिपशूहनिवर्तकत्वं संभवति । अत उत्कर्षनिवर्तकतया प्रकृतावङ्गत्वबोधकत्वमेवेत्यर्थः । अनयैव रीत्या "इत्यश्वाभिधानीमादत्त" इत्यत्र वाक्यीयविनियोगं ये इच्छन्ति तेषां मतेऽपि लिङ्गबाध उपपादनीयः ॥ लिङ्ग्योरिति ॥ बर्हिर्देवसदनमित्यादिमन्त्राणां गौणसामर्थ्येन गौणार्थाङ्गत्वे प्रसक्तेऽमुख्यसामर्थ्येन मुख्यार्थाङ्गत्वात्तद्बाध इत्यर्थः । स्योनं त इति ॥ "स्योनं ते सदनं करोमि घृतस्य धारया सुशेवं कल्पयामि । तस्मिन् सीदामृते प्रतितिष्ठ व्रीहीणां मेधः सुमनस्यमान" इति मन्त्रः पात्र्यामाज्याभिघारितायां पुरोडाशस्य स्थापने प्रयुज्यते । अस्यार्थः हे व्रीहीणां मेधः! व्रीहिविकारभूतयागार्हद्रव्य पुरोडाश ते सदनं स्थानं स्योनं श्र्लक्ष्णं घृतस्य धारया करोमि यतः सुशेवं सुखशयनयोग्यं कल्पयामि तस्मिन् तस्मिन् सदने अमृतं नास्ति मृतं दाहादिकृतमरणं यस्मिन् तथाभूते सुमनस्यमानः प्रीयमाणः सन् त्वं प्रतितिष्ठ स्थिरो भवेति । अत्र पूर्वार्धोत्तरार्धयोरेकत्र सन्निधानात्मकवाक्येन सदनकरणे सादनेवाङ्गत्वेन प्रसक्तयोः लिङ्गेन बाधे वक्तव्ये कथमत्र भिन्नप्रतीतिविषयानेकमुख्यविशेष्यराहित्यरूपैकार्थ्यस्याऽख्यातभेदेनाभावातेकवाक्यत्वस्याप्रसक्तेः कथमन्यतरमात्रे द्वयोरप्रसक्तिः? येन विरोधो निरूप्येतेत्यत ऐकवाक्यतां साधयति तस्मिन्कस्मिन्निति ॥ प्रतीतित एकार्थ्याभावेऽपि तच्छब्दस्य पूर्वसापेक्षत्वेन "ये यज्ञपतिं वर्धानी" त्यादौ यच्छब्दस्येव विभज्यमानसाकाङ्क्षत्वात्तन्मात्रेण तद्वदेवार्थैकत्वमपि प्रकल्प्यैकवाक्यत्वोपपत्तिः । संभवति ह्याख्यातोपात्तभावनाया अपि साकाङ्क्षत्वे पश्य मृगो धावतीत्यत्रेव भावनान्तरे प्रकारतयान्वयेन सा । अतएव आकाङ्क्षावशेनाऽख्यातार्थस्य मुख्यविशेष्यत्वबाधेऽपि न क्षितिरित्यर्थः । यद्यपि असञ्जातविरोधित्वाताकाङ्क्षोत्थापकतच्छब्दश्रवणाभावाच्च न पूर्वाख्यातस्य प्रकारतया स्वार्थबोधकत्वकल्पना, अपितुरिदृशं सदनकरणं यस्य त्वत्प्रतिष्ठापनं साध्यमित्येवमुत्तराख्यात एव प्रकारत्वकल्पनादुत्तराख्यातस्यैवेति पूर्वार्धस्य सदनकरणे लिङ्गेन विनियोगेऽप्युत्तरार्धस्य देवस्यत्वेति पदानां निर्वापादिपदैकवाक्यतया निर्वाप इव पूर्वार्धैकवाक्यतया सदनकरण एव प्राप्तिरतः सदनसादनयोरन्यतरत्र उभयत्र प्रतिष्ठापन एवेत्युक्तिः संभवमात्रेण कथञ्चिन्नेयेति भावः ॥ तच्छब्दबलादर्थैकत्वं प्रकल्प्य एकवाक्यत्वमित्युक्तं दूषयति तच्छब्दस्येति ॥ यच्छब्दस्यैव स्ववाक्योपस्थिततच्छब्दोपक्षिप्तनियमस्य "येन कर्मणेर्त्सेत्तज्जया" नित्यादौ व्युत्पत्तिसिद्धत्वदर्शनेऽपि तच्छब्दस्य वाक्योपस्थितमात्रपरामर्शित्वनियमाभावे दर्शनादिहापि स्ववाक्योपस्थितमात्रपरामर्शित्वनियमाभावे सति विभज्यमानसाकाङ्क्षत्वानुपपत्तेः अर्थैकत्वकल्पनायोगात्विभज्यैव लिङ्गेन विनियोगः पूर्वार्धे सदनकरणे उत्तरार्धं सादन इति ॥ एवं सति "यदि देवस्यत्वा"दिपदवदस्य पृथक्प्रयोगे आनर्थक्यं भवेत्, तदा नैवं विनियोगः स्यात्, अस्तितु लिङ्गादपूर्वसाधनीभूतसादनार्थत्वेन सामर्थ्यम् । अतो युक्तो लिङ्गेन वाक्यभेद इत्यर्थः । लिङ्गस्य प्रकरणक्रमसङ्ख्याभिर्विरोधे बलाबलोदाहरणं कौस्तुभे द्रष्टव्यम् ॥ वाक्ययोर्विरोध इति ॥ व्यवेतिति ॥ "त्सरा वा एषा यज्ञस्य तस्मात्यत्किञ्चित्प्राचीनमि"ति वाक्ये यज्ञशब्दस्य प्राचीनपदेनान्वये तच्छब्दयत्किञ्चित्पदाभ्यां व्यवधानाद्यज्ञपदस्य व्यवेतत्वमित्यर्थः ॥ वाक्यप्रकरणयोर्विरोध इति ॥ यद्यपि पौर्णमासीपदं संस्थायां प्रतियोगित्वेनान्वितत्वात्न उद्देश्यसमर्पकम्- तथाप्युपस्थितत्वात्तद्वाचकपदान्तरकल्पनया तदुपपत्तेर्वाक्यावगतेनेत्युक्तम् । एवं च सदपि पौर्णमास्यंशे प्रकरणं प्राप्तानुवाद एवेत्यर्थः । यत्त्विति ॥ "सूक्तवाकेन प्रस्तरं प्रहरती" त्यत्र श्रुत्या विनियुक्तस्य सूक्तवाकनिगदस्य पर्वद्वये यथादेवतं विभज्य विनियोगः पूर्वपादे निर्णीतः । तत्र "अग्नीषोमाविदंहविरजुषेतामवीवृधेतां महो ज्यायोऽक्रातामिन्द्राग्नी इदंहविरजुषेतां" इत्यादि पठ्यते । तत्राग्नीषोमेन्द्राग्नीपदयोः विभज्य विनियोगेऽप्यवशिष्टानामिदं हविरित्यादीनामुभयत्र पठितानां पदानां प्रकरणादुभयार्थत्वे सति "अग्नीषोमाविदंहविरजुषेतामवीवृधेतां महो ज्यायोऽक्रातां" इत्येवं केवलेन्द्राग्निपदसमभिव्याहाररूपवाक्येन तत्तद्देवताप्रकाशकपदैकवाक्यतया बाध्यते । अतः तद्वदेव विभज्य विनियोग इत्यर्थः । सन्निपातिनां नैव प्रकरणं विनियोजकमिति प्रकरणाधिकरणे स्वोपपादितरीत्या अयुक्तं मत्वान्यथा समर्थयति तच्छ्रुतीति ॥ तत्तद्देवतावाचिपदसमभिव्याहाररूपवाक्यस्यैव तत्तदपूर्वसाधनत्वलक्षणातात्पर्यग्राहकत्वंनत्वधिकारस्यैवेत्येवं तद्बाधाभिप्रायेणेत्यर्थः ॥ यत्तु अत्र प्रकाशकारैः श्रौतव्रीह्यर्थत्वे आनर्थक्यात्किमाकाङ्क्षाया अनिवृत्तेरवघातादेः सन्निपातिनोऽपि प्रकरणविनियोज्यतेत्युक्तम्, तत् न- अधिकाराख्यप्रकरणेनापूर्वसाधनत्वलक्षणया आनर्थक्यपरिहारेण ताद्रूप्येण व्रीह्यर्थत्वे सति किमाकाङ्क्षानिवृत्तेः श्रुतेः प्रकरणात्बलीयस्त्वेनच प्रकरणविनियोज्यत्वानुपपत्तेः । एतेन प्रथमत इतिकर्तव्यतात्वेनान्वयाभावे प्रकृतकर्मानन्वयिनोऽवघातस्यानर्थक्यपरिजिहीर्षाया एवाप्रवृत्तेः प्रकरणग्राह्यत्वं सोमनाथोक्तं अपास्तम्- प्रकरणेनावघातादीनामितिकर्तव्यतात्वेनान्वये प्रयाजादीनामिव तेन तेषामप्यपूर्वसंबन्धावगतावपूर्वार्थानां सतां व्रीह्यर्थत्वबोधने आनर्थक्याप्रसक्तेः व्रीह्यादिपदेषु तत्परिहारायापूर्वसाधनत्वं तत्तद्विधिभिरेव सिध्यतीति व्यर्थं प्रकरणविनियोज्यताकल्पनमिति प्रकरणाधिकरण एव वक्तव्यमिह प्रसङ्गादाविष्कृषमिति ॥ प्रकरणयोर्विरोध इति ॥ यथाभिक्रमणस्य महाप्रकरणात्दर्शपूर्णमासाङ्गत्वप्रसक्ताववान्तरप्रकरणेन तत्बाधित्वा प्रयाजाङ्गत्वमित्यर्थः ॥ प्रकरणक्रमयोरिति ॥ अक्षैर्दीव्यतीत्यादीति ॥ अनेकेष्टिपशुसोमयागात्मकराजसूयप्रकरणे अभिषेचनीयाख्यसोमयागसन्निधौ "अक्षैर्दीव्यति राजन्यं जिनाति शौनःशपमाख्यापयती"त्यादिभिः विदेवनादयो धर्मा आख्याताः । जितानि जनयतीत्यर्थः । बह्वृचब्राह्मणे समाम्नातं शुनःशेपविषयमुपाख्यानं शौनःशेपोपाख्यानमित्यर्थः । तेषां चायागत्वात्राजसूयपदवाच्यत्वाभावात्फलवद्राजसूयसन्निधानात्चातुर्थिकन्यायेनाङ्गत्वे निर्विवादे सति सन्निधानादभिषेचनीयाङ्गत्वं प्राप्तं राजसूयमहाप्रकरणेन बाधित्वा राजसूयाङ्गत्वमित्यर्थः ॥ कॢप्तोपकारेति ॥ यद्यपि प्राकृतानामङ्गानां प्रकृत्युपकारकतया आकाङ्क्षाभावे विकृतिसंबन्धो विकृत्यन्यतराकाङ्क्षारूपस्थानात्, वैकृतानां तूभयाकाङ्क्षया संबन्धे सति प्रकरणेन प्रबलेन विकृत्या अपूर्वाङ्गग्रहणमेव प्राप्नोति- तथापि प्रमाणबलाबलापेक्षया प्रमेयपदार्थगतबलाबलस्य ज्यायस्त्वात्तदालोचने कॢप्तोपकारकत्वेन प्राकृताङ्गग्रहणमेव प्रथमतो युक्तम् । नहि विकृतिः पदार्थानाकाङ्क्षति, किन्तु तज्जन्यानुपकारान् तत्पृष्ठभावेन च पदार्थान् । अतएव यावत्पदार्थान्वयं कथंभावाकाङ्क्षानुवृत्तेः तयैव पदार्थानां प्रथमं ग्रहणात्वैकृतोपकाराणामुत्थाप्याकाङ्क्षयैव ग्रहणमिति नोभयाकाङ्क्षालक्षणप्रकरणं विकृताविति कॢप्तोपकारेत्यनेन सूचितम् । यथा पृषत्तादीति ॥ "पृषदाज्योनानूयाजान् यजती"ति चातुर्मास्यगतविधिना अनूयाजोद्देशेन पृषत्तागुणो विधीयते । तत्र विकृतेः कथंभावाकाङ्क्षा उपकारपृष्ठभावेन अनूयाजान्वयं यावदनुवर्ततैति यावदनूयाजान्वयो भवति तावदनूयाजानां स्वाङ्गसंबन्धं विनान्वयायोगात्तन्मध्यपातित्वात्पृषत्ताया अनिवृत्ताकाङ्क्षायामेव ग्रहणादुभयाकाङ्क्षया ग्रहणात्प्रकरणेनैव ग्रहणं भवति । तत्संदंशमध्यवर्तिनोऽङ्गस्य, यथा सांग्रहणेष्ट्यामाम्नातप्रयाजानूयाजधर्मान्तरालविहिताऽमनहोमादेः । तथा तादृशप्राकृताङ्गसंबध्यङ्गसंदष्टं यत्न भवति प्राकृताङ्गसंबध्यङ्गसंबन्धात्पूर्वभावितया प्रधानोत्तराङ्गान्वयं यावदाकाङ्क्षाया अनिवृत्तेरनिवृत्ताकाङ्क्षायामेव ग्रहणात्प्रकरणेन ग्रहणमित्यर्थः ॥ वस्तुतस्तु आमनहोमानां नैवानिवृत्ताकाङ्क्षया प्रकरणेन ग्रहणमिति चतुर्थे स्वयमेव वक्ष्यते । एवञ्च प्रकृते "माहेन्द्रस्य स्तोत्रं प्रत्यभिषिच्यते" इति वाक्येन प्राकृतमाहेन्द्रस्तोत्राङ्गानुवादेनाभिषेकस्य अभिषेचनीयोत्तारङ्गतया विधानार्थस्यानिवृत्ताकाङ्क्षायां ग्रहणे सति तत्पूर्वभावितया अभिषेचनीयोत्तरमाम्नातानां विदेवनादीनामपि पश्वादिषु सामिधेन्यनुवादेन विहितसाप्तदश्यवदनिवृत्ताकाङ्क्षया ग्रहणोपपत्तेः प्रकरणेनैवाभिषेचनीयाङ्गत्वापत्तिः, अत आह विदेवनादीनां चेति ॥ यावता स्वाङ्गेन प्रकृतौ अङ्गानां कॢप्तोपकारकत्वं तावत्स्वाङ्गसहितस्याङ्गस्य कॢप्तोपकारकत्वेन विकृत्याकाङ्क्षया ग्रहणम्, तावतैव तदाकाङ्क्षोपरमात् । यत्तु प्राकृताङ्गानुवादेनाप्राकृतमङ्गं तद्विनापि प्राकृताङ्गस्य प्रकृतौ कॢप्तोपकारकत्वदर्शनादिहापि तस्यैव विकृत्याकाङ्क्षया ग्रहणाताकाङ्क्षाया निवृत्तेः अनिवृत्ताकाङ्क्षायामग्रहणातुपहोमानामिवान्यतराकाङ्क्षयैव ग्रहणमिति न प्रकरणम् । एतेन तत्सन्दष्टस्य प्राकृताङ्गसंबन्ध्यङ्गसंबन्धात्पूर्वभाविनः प्रधानोत्तरापूर्वाङ्गस्य वापि नैव प्रकरणेन ग्रहणमिति सूचितम् । तथाच प्रकृते सत्यपि अभिषेकस्यापूर्वत्वे निवृत्ताकाङ्क्षयैव ग्रहणात्नाभिषेचनीयप्रकरणमित्यभिप्रेत्याशङ्कां निरस्यति प्राकृताङ्गानुवादेनेति ॥ कुत्र तर्हि प्रकरणेन विकृतावङ्गत्वमित्यत आह यस्य हीति ॥ औदुम्बरवाक्येन विहितस्यौदुम्बरत्वस्य तेन किं भावयेदित्याकाङ्क्षायां दृष्टादृष्टरूपयूपमात्रार्थत्वेन प्रकृतौ तं विनापि जातत्वेनानर्थक्यापरिहारादनिवृत्तेरस्त्येव भाव्याकाङ्क्षा । विकृतेरप्यस्ति कथंभावाकाङ्क्षा । साच तदा शाम्यति, यदोपकारास्तत्पृष्ठभावेनच पदार्था अन्वीयन्ते नतूपकारान्वयेन शाम्यति । अतश्च यथा इन्द्रियभावनायाः करणाकाङ्क्षा दध्नः करणत्वेनान्वये जाते सिद्धस्य करणत्वानुपपत्त्या होमस्याश्रयत्वान्वयं यावदनुवर्तते नतु दध्यन्वयमात्रेण निवर्तते । आश्रयत्वेनच गृह्यमाणो होमः करणाकाङ्क्षयैव गृह्यते इत्युच्यते, नत्वाश्रयाकाङ्क्षा नाम चतुर्थ्यस्ति- एवं विकृतेः कथंभावाकाङ्क्षा नोपकारान्वयमात्रेण निवर्तते । उपकारपृष्ठभावेन गृह्यमाणाः पदार्थाः कथंभावाकाङ्क्षयैव गृह्यन्ते । तत्र प्राकृताः पदार्थाः तया गृह्यमाणा अपि प्रकृत्युपकारकतया तेषां निराकाङ्क्षत्वान्न प्रकरणेन गृह्यन्ते, ये त्वप्राकृताः प्राकृतस्थानापन्ना औदुम्बरत्वादयोऽन्यानुपकारकतया तेषां निराकाङ्क्षक्षत्वान्न साकाङ्क्षास्ते पशुनियोजनयूपपृष्ठभावेन यावत्खादिरत्वमायाति तावद्विधीयन्ते इत्युभयाकाङ्क्षया ग्रहणात्प्रकरणेन गृह्यन्त इति तस्यां विकृतावस्ति प्रकरणम् । एवं शरेष्वपि ज्ञेयमित्यर्थः ॥ प्रकृते वैलक्षण्यं दर्शयति अभिषेकस्य त्विति ॥ एतेन अभिषेचनीयाङ्गमाहेन्द्रस्तोत्राङ्गतयाभिषेकस्य विधानादभिषेचनीयावान्तरप्रकरणमिति निरस्तम्- अवान्तरप्रकरणत्वेनाभिमतस्याभिषेचनीयस्य साकाङ्क्षत्वं शौनःशेपपाठकाले यदि स्यात्तदा तत्सन्निधावाम्नातेन शौनःशोपाख्यानादिना स्ववाक्यार्थपरिपूर्णेनाप्यवान्तरप्रकरणलक्षणा वाक्यैकवाक्यता कल्प्येत, तस्य त्वभिषेचनीयस्य विदेवनादिभ्यः प्रागेव प्राकृतैरङ्गैः निराकाङ्क्षत्वेन यावदसत्याकाङ्क्षा कल्प्या ततः प्रागेव राजसूये कथंभावाकाङ्क्षया सिद्धे विनियोगे अवान्तरप्रकरणवत्त्वायोगादित्यर्थः ॥ एवं माहेन्द्रस्तोत्राङ्गत्वमभिषेकस्याङ्गीकृत्यापि प्रकरणाग्राह्यत्वमुपपाद्याधुना तदङ्गत्वमेव अभिषेकस्यायुक्तमित्याह वस्तुतस्त्विति ॥ शौनःशेपमाख्याय प्रत्यभिषिच्यत इत्येवं विदेवनाद्यभिषेकान्तानां स्वातन्त्र्येणोत्पन्नानां मध्ये अभिषेके माहेन्द्रस्य स्तोत्रं प्रत्यभिषिच्यत इत्यनेन माहेन्द्रस्तोत्रकालमात्रविधानेन माहेन्द्रस्तोत्राङ्गत्वाभावान्न प्राकृताङ्गानुवादेनाभिषेकविधिः । अतः स्तोत्रद्वारा अपूर्वत्वविधयापि कथंभावग्रहणायोगान्न प्रकरणव्यापारः संभवति इत्युत्कर्षापकर्षाभ्यामनुष्ठेयत्वावगतौ प्रयोजनापेक्षाभावेन यत्रोत्पत्तिः तत्रैव प्रयोजनापेक्षया तत्कल्पने तेषां महाप्रकरणात्राजसूयाङ्गत्वमेव नतु सन्निधानादभिषेचनीयाङ्गत्वमित्यर्थः ॥ ननु राजसूयो नाम नार्थान्तरम्, अपितु इष्टिपशुसोमयागा एव, तेच सर्वे प्रत्येकं विकृतित्वान्निराकाङ्क्षा इति कथं राजसूयमहाप्रकरणमित्याशङ्कते नचेति ॥ समाधत्ते पवित्रादारभ्येति ॥ पवित्रसंज्ञकात्सोमयागादारभ्य क्षत्राणां धृतास्त्रिष्टोमाग्निष्टोमः तेनान्ततो यजेतेति विधिविहितं क्षत्रस्य धृतिरितिसंज्ञकं सोमयागं यावदङ्गविधिषु राजसूयाय ह्येना उत्पुनातीत्युपक्रमात्राजसूयेनेजानः सर्वमायुरेतीत्युपसंहाराच्च तेषां राजसूयत्वपुरस्कारेण विधानप्रतीतेः वाचनिकाङ्गसन्देशेन राजसूयत्वेन रूपेण सर्वेषामेवाकाङ्क्षाया उत्तेजनात्तावदन्तमाकाङ्क्षानुवृत्तेः तत्संदंशपतितानामपि तत्प्रकरणग्राह्यत्वमेवोपपन्नमित्यर्थः ॥ एतच्च राजसूयाङ्गमध्यपतितत्वं विदेवनादीनां शाखान्तरमनुसृत्योक्तम् ॥ वस्तुतस्तु तैत्तिरीयब्राह्मणे षोडशग्रहवर्त्यभिषेकार्थायां "राजसूयाय ह्येना उत्पुनाती"त्यनेन हिरण्यकरणकमुत्पवनं विधाय मध्ये आसन्द्यारोहणादिबहून्यङ्गानि विधाय अभिषेकपूर्वोत्तरभाविभूतावेष्टिहोमान् राजसूयेनेजान इत्यर्थवादसहितविधिना विधाय "माहेन्द्रस्य स्तोत्रं प्रत्यभिषिच्यते" इत्यनेनाभिषेकं विधाय बहूनामङ्गानामन्ते "दिशोभ्ययंराजाभूदि" त्यादिना विदेवनशौनःशेपोपाख्यानविध्याम्नानात्क्षत्रस्य धृतिं यावन्नैव राजसूयपरामर्शेन धर्माम्नानं नवा राजसूयत्वपुरस्कारेण विहितधर्ममध्यपातित्वं विदेवनादीनामस्ति । अतएव "तदीयो हि कथंभावः पवित्रादारभ्य क्षत्रस्य धृतिं यावदनुसृतः शक्नोति विदेवनादीनि संप्रष्टुमि"तिवार्तिकं "प्रात्यात्मिकापूर्वसिध्द्यै कथंभावस्य प्राकृतैः निवृत्तावपि समस्तसाध्यफलापूर्वसिध्यै कथंभावस्य पवित्राख्यात्सोमयागादारभ्य क्षत्रस्य धृत्याख्यसोमयागपर्यन्तमनुवृत्तेस्तन्मध्यपातिविदेवनादिस्पर्शात्तत्कथंभावेन विनियोगः सिद्ध इत्याशयः" इति ग्रन्थेन न्यायसुधायां कथंभावानिवृत्तिमध्यपातित्वपरतया व्याख्यातम्, नतु विदेवनादीनां राजसूयत्वपुरस्कारेण विहितधर्मसन्दंशपातित्वपरतया । शास्त्रदीपिकायामपि केषुचिदङ्गेषु राजसूयार्थत्वश्रवणेन राजसूयत्वेन कथंभावाकाङ्क्षामुपपाद्य महाप्रकरणेनैषां तदङ्गत्वमुक्तम्, नत्ववान्तरप्रकरणादिति ॥ नहि भाष्यवार्तिकाद्यदर्शिते विदेवनादीनां वाचनिकाङ्गसन्दंशे शाखान्तरीयत्वकल्पना प्रभवति । अतोऽत्र सर्वेषां नवीननिबन्धकाराणां वाचनिकाङ्गसन्दंशपठितत्वे भ्रमएव ॥ परमार्थतस्तु महाप्रकरणात्राजसूयाङ्गत्वसिद्धान्तोऽपि कृत्वाचिन्तयैवात्र युक्तः, तैत्तिरीयशाखायामभिषेचनीयप्रयोगमध्ये अभिषेकानन्तरं "दिशोभ्ययंराजाभूदिति पञ्चाक्षान् प्रयच्छति" "शौनः शेपमाख्यापयति" इति विदेवनादीनाम्नायमध्ये बहून्यभिषेचनीयाङ्गानि "अपां नप्त्रे स्वाहोर्जे नप्त्रे स्वाहाग्नये गृहपतये स्वाहेति तिस्त्र आहुतीर्जुहोति" इत्यादीन्याम्नातानि । तेषामुपहोमन्यायेन उत्थाप्याकाङ्क्षायाभिषेचनीयेन सहान्वीयमानानामन्तरालेऽभिषेचनीयाङ्गत्वस्यैवापत्तेः । आपस्तम्बादिकल्पसूत्रेषु परिमले वेधाद्यर्थभेदादित्यधिकरणेऽप्येवम् । यत्तु अभिषेचनीयोत्तरं प्राग्दशपेयाद्विदेवनप्रभृत्यभिषेकान्तधर्माम्नानमादायाभिषेकापकर्षे तदन्तापकर्षन्यायेन विदेवनादीनामपकर्षाभिधानं पाञ्चमिकं तद्भाष्यकारलेखनादस्तु शाखान्तरीयपाठकल्पनया प्रमाणम्, परन्तु तेषामभिषेचनीयाङ्गत्वं तैत्तिरीयशाखादृष्टावान्तरप्रकरणात्नैव वारयितुं शक्यम् । नह्यपां नप्त्रे स्वाहा इत्यादिहोमानामभिषेचनीयान्वयायाभिषेचनीयाकाङ्क्षोत्थापनम्, नवा राजसूयाङ्गत्वं तेषां कस्यचिदिष्टम् । एवञ्चोत्पवनादिवाक्ये श्रूयमाणमपि राजसूयपदमवान्तरप्रकरणादभिषेचनीयाख्यराजसूयविशेषयागपरमेवेति अलं विस्तरेण ॥ अत्र चानुष्ठानसादेश्यस्थले प्रकरणसंभावनाया एवाभावात्कदाचित्संभवे पशुसामान्यविध्यधिकरणे तेन प्रकरणबाधस्यैव वक्ष्यमाणतया एतदपवादान्न प्रकरणबलीयस्त्वोदाहरणम् । एवं यथाक्रमपाठस्थले ऐन्द्राग्नादिकर्मभिः तुल्यक्रमाणां याज्यानुवाक्यायुगलानां कस्यचिदपि प्रकरणे अनाम्नानाद्दब्धिमन्त्रस्य शुन्धनमन्त्रस्यच दर्शपूर्णमासप्रकरणाम्नातस्यापि असि शुन्धध्वमिति सन्निहितोपसंहारियुष्मदर्थविषयमध्यमपुरुषसामर्थ्यात्मकलिङ्गेन विरोधात्दब्धिमन्त्रस्यास्पष्टलिङ्गत्वेनापि प्रकरणविनियोज्यत्वायोगात्यथासङ्ख्यलक्षणक्रमेण सन्निधिनोपांशुयाजे सान्नाय्यपात्रशुन्धनेच विनियोगान्नोदाहरणत्वम्, एवं निराकाङ्क्षविकृतिसन्निहितानां विकृतौ प्रकरणाभावे स्थानादेवाङ्गत्वात्प्रकरणसमवायासंभवेन नोदाहरणत्वमित्यभिप्रेत्याह एवं प्रकरणस्येति ॥ प्रयोजनं विदेवनाद्यन्तरा सोमाङ्गलोपप्रायश्चित्तं पूर्वपक्षे, सिद्धान्तेतु सोमेष्ट्यङ्गलोपप्रायश्चित्तं समुच्चयेनेति स्पष्टत्वान्नोक्तम् ॥ यत्तु प्रकाशकारैः सिद्धान्ते सोमेष्ट्यङ्गलोपप्रायश्चित्तद्वयस्य विकल्पत्वमुक्तम्, तदेकतरानुष्ठानेनैकत रवैगुण्यपरिहारासंभवातयुक्तमित्युपेक्ष्यम् । प्रयोजनान्तरं कौस्तुभे द्रष्टव्यम् ॥ क्रमसमाख्ययोरिति ॥ पौरोडाशिककाण्डे समाम्नातस्य मन्त्रस्य लिङ्गदर्शपूर्णमासाधिकाराभ्यां दार्शपौर्णमासिकपात्रशुन्धनार्थत्वेन सामान्यतोऽवगतस्य विशेषजिज्ञासायां समाख्यया पुरोडाशाङ्गत्वे तत्साध्याग्नेयादियागीयोलूखलमुसलजुह्वादिपात्रप्रोक्षणाङ्गत्वे च प्रसक्ते सन्निधानात्सान्नाय्यपात्रशुन्धनाङ्गत्वम् ॥ अत्रच पौरोडाशिकशब्दो न्यायसुधाकृताऽअधिकृत्य कृते ग्रन्थऽ इत्यनुवर्तमानेऽपुरोडाशात्ठक्ऽ इति स्मृतेष्ठगन्तत्वेन व्युत्पादितः, तदयुक्तम्- अधिकृत्येत्यधिकारे तादृशस्मृतेरनुपलम्भात् । अत एतदपरितोषेण यत्"तस्य व्याख्यान इति व्याक्यातव्यनाम्न" इत्यधिकारे "पौरोडाशपुरोडाशात्ष्ठनि" तिपठितसूत्रविहितष्ठन्प्रत्ययान्तत्वेन व्युत्पादनं सोमनाथेन कृतं तदेव युक्तम् । संभवतिच "तस्य व्याख्यान" इत्यत्र व्याख्यायते अनेनेति व्याख्यानमित्यर्थस्य तथा द्वितीयेच सूत्रे पौरोडाशाः पिष्टपिण्डाः तत्संस्कारको मन्त्रः पौरोडाशः तस्य व्याख्यानं तत्र भवो वा पौरोडाशिक इत्यर्थस्य काशिकावृत्तौ दर्शितत्वात्व्याख्यानशब्दस्य प्रतिपादनपरत्वावगतेः तादृशप्रतिपादनरूपं व्याख्यानं येन अध्यायेन काण्डेन वा क्रियते तत्परत्वमतश्च काण्डस्य पुरोडाशमन्त्रप्रतिपादकत्वेऽपि तस्या बाध एवेत्यर्थः ॥ मन्त्रस्येति ॥ तथाच यद्यपि सन्निध्यपेक्षया महाप्रकरणं बलवत्- तथापि अवान्तरसन्दंशेनाकाङ्क्षोत्तेजनादवान्तरसन्निधानस्य तदपेक्षया प्राबल्यात्तद्बाध इत्यर्थः । नतु विनियोग इति ॥ लिङ्गेनैव विनियोज्यत्वातिति शेषः । एवञ्च यावत्समाख्यामुपलभ्य नूनमनयोः प्रकृतिप्रत्ययाभिहितयोः पुरोडाशकाण्डयोरस्ति संबन्ध इत्यनुमाय काण्डान्तर्गतमन्त्रस्य पुरोडाशस्यच संबन्धं कल्पयित्वा तद्द्वारा आग्नेयाकाङ्क्षाकल्पनापरश्रुत्या श्रुतिं कल्पयित्वा आग्नेयापूर्वसंबन्धं विज्ञाय लक्षणया तदपूर्वसाधनीभूतपात्रशुन्धनाङ्गत्वं कल्प्यते, तावदिध्मबर्हिः संपादनमुष्टिनिर्वापयोरन्तरालभूतो देशः सान्नाय्यपात्रशुन्धनविधेः प्रत्यक्ष इतीध्मबर्हिर्निर्वापविषयमन्त्रानुवाकयोः मध्यमे अनुवाकेऽस्य पठितत्वेन कॢप्तसन्निधानेन सान्नाय्यपात्रोपस्थित्या तदपूर्वसाधनत्वलक्षणया तत्रैवाकाङ्क्षदिपरम्परया श्रुतिकल्पनया लिङ्गेन तदीयपात्रशुन्धनाङ्गत्वम् ॥ नच पौरोडाशिकपात्रशुन्धनार्थत्वाभावे समाख्याया निरालम्बनत्वम्- तत्काण्डगतसान्नाय्ययाज्यादेः पुरोडाशसंबन्ध इव इहापि भूम्ना कृत्स्ने काण्डे तद्व्यपदेशोपपत्तेरिति भावः ॥ वस्तुतस्तु "देवयज्याया एवैनानि शुन्धती" त्येवं तैत्तिरीयब्राह्मणे वाक्येनैवाहत्य विनियोगान्नात्र सन्निधेर्नवा समाख्याया विनियोजकत्वमिति कौस्तुभे द्रष्टव्यानीति तान्यपीह विस्तरभयात्नोच्यन्ते, मूले तु बाधितबाध्यदौर्बलस्य सुज्ञातत्त्वान्नोक्तानि ॥ एवं विनियोजकप्रमाणानां श्रुत्यादीनां मध्ये "बाधिकैव श्रुतिर्नित्यं समाख्या बाध्यते सदा । मध्यमानां तु बाध्यत्वं बाधकत्वमपेक्षये"ति वार्तिकोक्तरीत्या बाध्यबाधकभावे पर्यवसिते ननु लिङ्गादेः मन्थरप्रवृत्तिकत्वेन श्रुतिसत्त्वे अङ्गत्वबोधकत्वानुपपत्तेः अप्रसक्तस्य विनियोगस्य कथं बाध इत्याशङ्कां निरसितुं सर्वत्र बाधस्यैकरूप्याभावं सूचयन्नुपपादितबाधस्य स्वरूपं दर्शयति सचायमिति ॥ पूर्वपूर्वप्रमाणेनेति ॥ ततश्चेन्द्राङ्गत्वमप्राप्तमेव बाध्यते- कल्पनामूलोच्छेदादित्यर्थः ॥ कथं तर्हि दशमेऽप्यप्राप्तबाधनिरूपणमित्याशङ्कामुत्सर्गतः तत्र प्राप्तबाधनिरूपणात्क्वचिदेव प्रसङ्गतोऽप्राप्तबाधनिरूपणेऽपि न क्षतिः, दशमे प्राप्तबाधस्यैव निरूपणमिहाप्राप्तबाधस्यैवेति कुलधर्मे मानाभावेन निरस्यति एवमिति ॥ कॢप्तोपकाराज्यभागपुनर्विधिना विहिताभ्यामाज्यभागाभ्यामेव कॢप्तोपकारतया निराकाङ्क्षीकृते गृहमेधीये प्रयाजादिजन्योपकारानाकाङ्क्षणात्तत्प्रापकातिदेशप्रतिबन्धातप्राप्तबाध एव गृहमेधीय इति भावः ॥ अन्यत्र त्विति ॥ यथा सामान्यशास्त्रप्राप्त आहवनीयो विशेषशास्त्रविहितपदेन बाध्यते । यथावा नित्यं पाञ्चदश्यं वैश्यनिमित्तकसाप्तदश्येन बाध्यते । आदिपदेन प्राकृतं कुशादि वैकृतैः शरैः स्थानापत्त्या बाध्यते इत्यादयो वार्तिकोक्तेतरबाधाः संगृहीताः । तत्र प्राप्तबाध इत्यर्थः ॥ ननु प्राप्तबाधे सामान्यशास्त्रादिना प्राप्तस्य कथं बाधः? नह्यत्र नेदं रजतमित्यादिवत्मिथ्यात्वरूपो बाधः संभवति, सामान्यशास्त्रस्यापि निर्दुष्टत्वेन तज्जन्यबोधस्य दोषाजन्यतया मिथ्यात्वायोगात्, यदितु करणनिष्ठदोषाभावेऽपि वस्तुतः करणे विशेषातिरिक्तविषयकत्वेन विद्यमाने विशेषादर्शनकृतप्रमादरूपप्रमातृदोषेण प्रमातुः भ्रमरूपतद्विषयकत्वबोधोपपत्तौ विशेषदर्शनेन तन्मिथ्यात्वोपपत्तिरित्युच्येत, तदा श्रुतिलिङ्गादिष्वपि गार्हपत्याङ्गतारूपविशेषादर्शने प्रमातुः लिङ्गमात्रदर्शनेन श्रुतिकल्पनद्वारेन्द्राङ्गताविषयकत्वभ्रमस्य संभवेन सर्वत्रैव प्राप्तबाधत्वापत्तेः कथमप्राप्तबाधत्वमित्याशङ्कानिरासायाह तत्त्वं चेति ॥ तस्य कॢप्तत्वेनेति ॥ नहि श्रुतिलिङ्गादिषु लिङ्गादिकल्प्या श्रुतिः कॢप्ता- तस्याः प्रत्यक्षश्रुतिविरोधे नियमेनाकल्पनेन तदभावात्, कदाचित्कल्पिताया अपि तस्याः प्रत्यक्षश्रुत्या मिथ्यात्वस्यैव कल्पनाच्च । सामान्यशास्त्रादेस्तु कॢप्तत्वेनाकल्पनीयत्वान्मिथ्यात्वकल्पने होमान्तरेष्वाहवनीयाभावापत्तेस्तत्कल्पनायोगात्सामान्यशास्त्रे विशेषशास्त्रादिना विशेषविषयतामात्रप्रतिबन्धाच्छ्रुतिलिङ्गादिवैषम्येण प्राप्तबाधत्वं युक्तमित्यर्थः ॥ बाध्यत इति ॥ येनच पदशास्त्रमेव प्रथमतो दृष्टं तस्य पदविधानेन सामान्यशास्त्रेण भ्रमासंभवान्न विशेषदर्शनात्तन्निवृत्तिः विशेषादर्शनाभावेन भ्रमकारणाभावात् । अतएव तदा सामान्यशास्त्रं तद्व्यतिरिक्तविषयतां झटित्येव प्रतिपद्यते । येनतु सामान्येशास्त्रं पूर्वमाकलितं तस्य सामग्रीसत्त्वादुत्पन्नस्य भ्रमस्य विशेषदर्शनान्निवृत्तिः- तदनन्तरं तद्व्यतिरिक्तविषयत्वं पश्चादेवावगम्यते । अतोर्ऽथतः तस्य बाधः फलं सिध्यतीत्यर्थः ॥ ननु एवं तर्हि यत्र "न तौ पशौ करोती"त्यत्र बाध एव शास्त्रार्थस्तत्र यस्यातिदेशशास्त्रस्य प्रथमालोचनं तस्य विशेषादर्शनसहकृतप्रापकशास्त्रादाज्यभागयोरपि भ्रान्तिप्राप्तिमालोच्य निषेधशास्त्रावगमोपपत्तेः पश्चाद्विशेषदर्शने सति प्रापकशास्त्रस्य तद्व्यतिरिक्तविषयत्वकल्पनरूपस्य बाधस्य संभवेऽपि यदा निषेधशास्त्रस्यैव प्रथमालोचनं तदा तदर्थालोचनोत्तरं निषेध्यप्राप्त्यपेक्षया सामान्यशास्त्रलोचनात्तेनच विशेषदर्शनसत्त्वेनाऽज्यभागभ्रान्तिजननायोगात्निषेधपर्यवसानानुपपत्तेऽवश्यं प्रापकशास्त्रस्याऽज्यभागप्रमाजनकत्वमेव निषेधायाभ्युपगन्तव्यम् । तस्मात्शास्त्रप्राप्तनिषेधे प्रमारूपाया एव प्राप्तेरभ्युपेयत्वाततएव तादृशस्थले मीमांसकैः विकल्पाङ्गीकारात्कथं प्राप्तवाधत्वावच्छेदेन प्रापकशास्त्रस्य बाधकशास्त्रेण स्वविषयकताप्रतिबन्धेन तल्लक्षणसंभव इत्याशङ्कां निरसितुमाह एवं यत्रापीति ॥ समाधत्ते तथापीति ॥ यतोऽत्र प्रमारूपैव प्राप्तिः अतएव विकल्पाङ्गीकारात्यस्मिन् पक्षे आज्यभागयोरभावः तस्मिन् पक्षे निषेधशास्त्रस्य तदुपजीव्यत्वेन तत्प्रतिबन्धकत्वासंभवेऽपि सामान्यशास्त्रस्य विशेषविषयताप्रतिबन्धात्लक्षणस्य नाव्याप्तिरित्यर्थः ॥ ननु अनया रीत्या विशेषशास्त्रेण बाधेऽपि सामान्यशास्त्रतः प्रमारूपप्राप्तिमादाय विकल्पापत्तिरित्यत आह यथाचेति ॥ तच्चोपपादितं प्राक् । रागस्य न तावद्बलवदनिष्टाननुबन्धित्वप्रमाजनकत्वम् । बलवदनिष्टाननुबन्धित्वज्ञानस्य प्रवृत्तिंप्रति प्रतिबन्धकत्वकल्पनेन तदभावस्यैव तत्कारणत्व कल्पनया प्रवृत्त्युपपत्तेः तदसंभवात् । यत्रत्विष्टसाधनत्वांशे प्रमाजनकत्वं तस्य निषेधावगतानिष्टसाधनत्वेन विरोधाभावादेव न तदंशे बाधकत्वम् । या तु तत्र सामग्रीसत्त्वे प्रवृत्तिः सा सामग्र्यभावे परं न जायते इति दैववशसंपन्नं निषेधस्य बाधकत्वं रागप्राप्तनिषेधस्थले इति न विकल्पः । तथा इहापि विशेषादर्शनजनितेष्टसाधनत्वस्य भ्रमस्य विशेषदर्शनेनापनयेर्ऽथात्पदहोमे आहवनीयेष्टसाधनताज्ञानस्यापनये सामग्र्यभावादेव नाहवनीये प्रवृत्तिः प्रवृत्तिश्च पद इति सामग्र्यभावसंपादनेन स्ववशसंपन्नप्रवृत्तिप्रतिबन्धकत्वम् । निषेधे तु प्राप्तेरुपजीव्यत्वान्न भ्रमत्वमिति विकल्प इत्यर्थः ॥ एवं श्रुत्यादीनां परस्यैव दौर्बल्यं पूर्वस्य प्राबल्यम् । तथा परस्य प्रत्यक्षत्वे पूर्वस्यानुमानिकत्वे यथा वा परस्यात्यन्तानर्थक्ये । तत्र "यत्र पुनः श्रुतिरानुमानिकी लिङ्गं प्रत्यक्षं तत्र कथं यथा स्मृतिवैदिकलिङ्गविरोधे तत्र स्मृतेः मूलान्तरमपि संभाव्यते नतु लिङ्गस्येति तदेव बलवदित्यनुसर्तव्यम् । दुर्बलस्यापि प्रमाणस्य यदि कश्चिदनर्थकः ततो विपरीतो बाधो योजयितव्यः" इति वार्तिकोक्तरीत्या परस्य प्राबल्येऽप्यप्राप्तबाधत्वमेवेत्यभिप्रेत्योपपादितम् । बाधद्वैविध्यमुपसंबरति अतः सिद्धमिति ॥ अत्रचप्रत्यक्षलिङ्गेन आनुमानिकश्रुतिबाधे मातुलकन्यापरिणयनमुदाहृतं न्यायसुधाकृता । तद्दूषणं कौस्तुभे स्मृतिपाद एव कृतं द्रष्टव्यम् । उदाहरणान्तरं तु मृग्यम् । आनर्थक्यहेतुकविपरीतप्राबल्योदाहरणं वार्तिके कौस्तुभे च द्रष्टव्यम् । प्रयोजनं स्पष्टत्वात्नोक्तम् ॥ संप्रदायस्य रक्षायै यावद्बुद्धिबलोदयम् । बलाबलविचारान्ता व्याख्याता भाट्टदीपिका ॥ ॥ इति सप्तमं बलाबलाधिकरणम् ॥ (भाट्टदीपिका) (८ अधिकरणम् । ) (अ.३ पा.३ अधि.८) अहीनो वा प्रकरणाद्गौणः । ३,३.१५ । एवं विरोधे बलाबलं निरूप्याधुना विरोध एव क्वास्ति क्व नास्तीति चिन्तार्थमुत्तरः प्रपञ्चो यावदध्यायसमाप्ति । ज्योतिष्टोमे उपसदो विधाय "तिस्त्र एव साह्नस्योपसदो द्वादशाहीनस्ये"ति श्रुतम् । तत्र द्वादशत्वं किं द्वादशाहे निविशते, प्रकरण एव वेति चिन्तायां, त्रित्वस्य तावदुपसदनुवादेन विहितस्य वाङ्नियमन्यायेन स्वापूर्वसाधनीभूतोपसदर्थत्वादुपसदां च प्रकरणाज्ज्योतिष्टोममात्राङ्गत्वावगतेः साह्नपदमह्ना समाप्यमानत्वात्तदनुवादमात्रं न तूद्देश्यविशेषणं, वाक्यभेदाद्वैयर्थ्याच्च । अतश्च तद्वदेव द्वादशत्वमपि तदनुवादेन विधीयमानमुपसदर्थमेव । न च तस्याहीनोद्देशेन विधिः- उपसदुपसर्जनत्वेन श्रुतस्य तस्याहीनसंबन्धानुपपत्तेः, तस्यावृत्त्या द्वादशत्वोपपत्तेश्च, द्वादशाहप्रकरणपठितवाक्यान्तरेण तस्य तत्र प्राप्तत्वाच्च । अतोऽस्यापि त्रित्वेन विकल्पः । अहीनपदं च न हीयत इत्यादिव्युत्पत्त्या नञ्समासमङ्गीकृत्य ज्योतिष्टोमानुवादकम् । सर्वे ह्यन्ये क्रतवो विकृतित्वादेनमपेक्षमाणा न जहति । अथ नायं नञ्समासस्तथात्वे तस्य तत्पुरुषत्वात्"तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानाव्ययद्वितीयाकृत्या" इति स्मृत्या प्रकृत्या पूर्वपदमित्यनुवृत्तिसहितया अव्ययाख्यस्य नञः पूर्वपदस्योदात्ताख्यप्रकृतिस्वरत्वविधानादाद्युदात्तत्वापत्तेः, अपि तु मध्योदात्तत्वाऽदह्नः खः क्रतौऽ इति स्मृत्याऽतस्य समूहऽ इत्यनुवृत्तिसहितया अहः शब्दस्य क्रतुसमूहवाचि खप्रत्ययान्तत्वविधानात्तस्य च "आयनेनीयीयियः फढखछघां प्रत्ययादीनामि"ति स्मृत्येनादेशविधानातयं शब्दः खप्रत्ययान्तः । तथात्वे "आद्युदात्तश्चे" ति सूत्रात्प्रत्ययादेरीकारस्योदात्तस्वरसिद्धिः । नचेकारस्येनादेशावयवत्वात्कथं खप्रत्ययावयवत्वमिति वाच्यम्- आयनादिषूपदेशिवद्वचनं स्वरसिद्ध्यर्थमिति स्मृत्या प्रत्ययस्वरसिद्ध्यर्थर्मिनादेशस्यापि प्रत्ययोपदेशकालत्वरूपोपदेशिवद्भावस्य विहितत्वात् । अतो नायं नञ्समास इति चेत्, तथापि प्रकरणानुरोधादहीनशब्दस्य ज्योतिष्टोमे बहुदिनकत्वसादृश्येन गौणतयोपपत्तिः । वस्तुतस्तु अहः साध्यक्रतुसमूहत्वस्य शक्यतावच्छेदकस्य ज्योतिष्टोमेऽप्यभ्याससमूहात्मकस्य सत्त्वादहीनशब्दस्य मुख्यवृत्त्यैवानुवादत्वोपपत्तिरिति प्राप्ते आस्तां तावदहीनपदं, एवकार एव तावत्त्रित्वातिरिक्तसङ्ख्यायाः साधनत्वाभावमनुवदन् द्वादशत्वेन न विकल्पं सहते । किञ्चैवं प्रकरणादेव त्रित्वद्वादशत्वयोर्ज्योतिष्टोमसंबन्धोपपत्तेः साह्नाहीनशब्दयोर्द्वयोरपि वैयर्थ्यप्रसङ्गः । अस्मिन्मते तु एकेन अह्ना समाप्यमानत्वेन स्वल्पकर्मणः स्वल्पैव सङ्ख्योचितेति औचित्येन स्तुतिपरतया साह्नशब्दस्य न वैयर्थ्यम् । किञ्च द्वयोः सङ्ख्ययोरेकार्थत्वेन विधौ शब्दभेदो न युज्यते । अतोऽहीनपदं साह्नादर्थान्तरपरमित्यप्यविवादम् । युक्तञ्चैतत्ऽतस्य समूहऽ इत्यनुवृत्तिसहितयाऽअह्नः खः क्रताऽविति स्मृत्या वैदिकप्रयोगाच्च अहःसमूहसाध्यक्रतुविशेषत्वस्यैव सत्रादिव्यावृत्तस्य यजतिचोदनाचोदितसुत्यासमुदायात्मकत्वस्यैव योगरूढ्याहीनपदशक्यतावच्छेदकत्वप्रतीतेर्न द्वादशत्वस्य ज्योतिष्टोमे निवेशसंभवः । अतश्चाहीनसंबन्ध्युपसदुद्देशेन द्वादशत्वविधिः । षष्ठीस्थले च परस्परसंबन्धस्य प्राचीनमते व्युत्पन्नत्वान्न विशिष्टोद्देशे वाक्यभेदः । वस्तुतस्तु अहीनोद्देशेनातिदेशप्राप्तेः पूर्वप्रवृत्त्या द्वादशोपसत्त्वमेवानेन वाक्येन द्वादशत्वप्राप्तिफलकं, तां चतुर्भिरितिवद्विधीयते । द्वादशाहप्रकरणस्थवाक्यान्तरं तु शाखान्तरीयतया वा सत्रमात्रपरतया न विरुध्यत इति भाष्यकाराभिप्रायः । वस्तुतस्तु द्वादशाहप्रकरणस्थवाक्यस्य सत्राहीनोभयसाधारणत्वादेवाहीनेऽपि द्वादशत्वप्राप्त्युपपत्तेरेकवाक्यतालाभाय प्रकरणपाठार्थवत्त्वाय चौचित्येन त्रित्वविधेरेवायमर्थवादः । महतः कर्मणो महती सङ्ख्योचिता न तु प्रकृत इति च स्तुतिः । अतो वाक्येन प्रकरणं बाधित्वा द्वादशत्वस्याहीनसंबन्धावगतेर्न तेन ज्योतिष्टोमे द्वादशत्वम् । मूले तु षष्ठ्या भाक्तश्रुतित्वमादाय श्रुतिप्रकरणविरोधोपन्यास इति द्रष्टव्यम् ॥ ३ ॥ ४२ ॥ इत्यष्टममहीनाधिकरणम् ॥ (प्रभावली) (भाट्टदीपिका) (९ अधिकरणम् । ) (अ.३ पा.३ अधि.९) द्वित्वबहुत्व ॥ ज्योतिष्टोम एव "उपास्मै गायता नर" इति नित्यां प्रतिपदं विधाय, "युवं हि स्थः स्वर्पती इति द्वयोर्यजमानयोः प्रतिपदं कुर्यात्, एते असृग्रमिन्दव इति बहुभ्यो यजमानेभ्य," इति श्रुतम् । तत्राद्यवाक्ये द्वयोर्यजमानयोरिति यदि सप्तमी, तदा सा निमित्तत्वपरा । यद्यपि च पृथक्विभक्तिश्रवणं, तथापि हविरार्त्त्यधिकरणन्यायेन पाक्षिकत्वाभावेन प्रत्येकं निमित्तत्वापर्यवसानात्प्रधानभूतनिमित्तत्वानुरोधेन मिलितयोरेव द्वित्वावच्छिन्नयजमानत्वावच्छिन्नयोर्निमित्तत्वं प्रतिपाद्यते । यदि तु षष्ठी, तदाधिकारित्वाख्यसंबन्धानुवादिका सती स्ववैयर्थ्यपरिहारार्थं पदद्वयेऽपि लक्षणामङ्गीकृत्य लाघवाद्द्वित्वयजमानत्वयोरेकं व्यासज्यवृत्तिनिमित्तत्वं प्रतिपादयति- विशेषणविशेष्यभावे विनिगमनाविरहात् । एवं बहुभ्यो यजमानेभ्य इति तादर्थ्यचतुर्थ्या अपि अधिकारित्वसंबन्धानुवादिकाया उक्तविधे निमित्तत्वे लक्षणा । अतश्च नान्यतराविवक्षाप्रसङ्गः । निमित्ते च प्रतिपदुद्देशेन मन्त्रविधानेऽपि विजातीयत्वान्नानेकोद्देश्यता । प्रकरणाद्वा प्रतिपत्संबन्धलाभ इति पक्षद्वयेऽप्यविवादम् । तदिहेमौ मन्त्रौ ज्योतिष्टोम एव निविशेते उत द्विबहुयजमानके कुलायाहीनादाविति चिन्तायां प्रकरणाविरोधात्प्रकृत एव निवेशः । नच तत्र निमित्ताभावः- आख्यातेनऽवसन्ते वसन्ते ज्योतिषा यजेतेऽ त्यादिना उपादेयकर्तृविशेषणत्वेनोक्तस्य विवक्षायामपि नित्यत्वेन ज्योतिष्टोमे यथाशक्त्युपबन्धस्य वक्ष्यमाणत्वाद्यद्येको न शक्नुयात्तदा द्विबहुयजमानकत्वप्राप्तेः प्रतिपद्विधानसंभवात् । अथवा यजमानशब्दस्य यागकर्तृमात्रवचनस्य पत्न्यामपि संभवादाद्यवाक्ये तावत्स्त्रीलिङ्गत्वे बाधकाभावात्पत्नीद्वित्वे स मन्त्रः । द्वितीयवाक्येऽपि पाशाधिकरणन्यायेन लिङ्गानुरोधेन प्रकरणबाधानुपपत्तेर्व्यत्ययानुशासनेन पुंलिङ्गस्य स्त्रीत्वपरत्वावगतेः पत्नीबहुत्वे द्वितीयो मन्त्रः । नित्या तु प्रतिपत्पत्न्येकत्वे इति प्राप्ते नित्यत्वेऽपि ज्योतिष्टोमस्य नैकत्वे यथाशक्तिन्यायविषयता- उत्पत्त्यादिवाक्येषु समानाभिधानश्रुत्या भावनायामन्वितस्य तस्यान्तरङ्गत्वेनाशक्तौ दक्षिणापरिमाणाद्यङ्गान्तरबाधेनास्यैवानुग्राह्यत्वात् । किञ्च यत्कृतिसाध्यत्वेनानुष्ठेयतया प्रसक्तं तत्रैव यथाशक्त्युपबन्धो न त्वननुष्ठेये कालादौ । अतश्च तद्वदेवास्यापि न तन्न्यायविषयतेति न प्रकृते यागे द्वित्वबहुत्वे । नच यजमानशब्दः पत्नीपरः- पुंस्येव प्रचुरप्रयोगेण शक्त्यवगमेन लक्षणायां प्रमाणाभावात् । यजमानेभ्य इति पुंल्लिङ्गस्य प्रास्मा इत्यस्य मेष्यामिव निषिद्धत्वेनागतिकव्यत्ययानुशासनाङ्गीकारानुपपत्तेश्च । अतश्च वाक्येन प्रकरणबाधाद्यत्र "एतेन राजपुरोहितौ सायुज्यकामौ यजेयाताम्, एको द्वौ बहवो वा यजेरन्नि"त्याहत्यैव कुलायाहीनादिषु द्वित्वबहुत्वविधानं तत्रैवास्योत्कर्षः । नचात्र तत्क्रतूपस्थापकाभावः- प्रतिपत्संबन्धेनैव सामान्यतः क्रतुसंबन्धेऽवगते निमित्तबलेन तद्विशेषोपस्थितौ बाधकाभावात् ॥ ३ ॥ ४३ ॥ ॥ इति नवमं प्रतिपदुत्कर्षाधिकरणम् ॥ (प्रभावली) (भाट्टदीपिका) (१० अधिकरणम् । ) (अ.३ पा.३ अधि.१०) जाघनी चैकदेशत्वात् । ३,३.२० । दर्शपूर्णमासयोः पत्नीसंयाजावान्तरप्रकरणे, "जाघन्या पत्नीः संयाजयन्ती"ति श्रुतम् । तत्र किमनेन वाक्येनाग्नीषोमीयपश्वनुनिष्पन्नजाघन्युद्देशेन पत्नीसंयाजा विधीयन्ते । ततश्चैतस्य विधानस्य प्रकरणादुत्कर्षः, उत पत्नीसंयाजोद्देशेन जाघनीत्वेन द्रव्यं विधीयत इति चिन्तायाम् जाघनीशब्दस्योत्तरार्धादिशब्दवदेकदेशद्रव्यवाचित्वेन जाघन्याः परप्रयुक्तत्वावगमात्प्रयोजनवत्त्वावगमेन प्रयाजशेषवदुद्देश्यत्वावगतेस्तृतीयाया द्वितीयार्थलक्षणामप्यङ्गीकृत्य पत्नीसंयाजा एव तदुद्देशेन विधीयन्ते । एवञ्च द्वितीयविधिप्रकाराङ्गीकरणाल्लाघवम्- इतरथा तृतीयविधप्रकारापत्तेः । एवञ्च वाक्येन प्रकरणबाधात्पत्नीसंयाजानां पश्वङ्गत्वमात्रप्रतीतावपि "आज्येन पत्नीः संयाजयन्ती"ति वचनस्य निर्विषयत्वापत्तेः प्रकरणबाधायोगात्तेनारादुपकारकतया दर्शपूर्णमासाङ्गत्वावगमेऽप्यनेन वचनेन सन्निपत्योपकारकतया अग्नीषोमीयपशुयागाङ्गतया विधिर्नानुपपन्नः । न च जाघन्याः परप्रयुक्तपश्वनुनिष्पन्नत्वस्य लोकेऽपि संभवादव्यभिचारिक्रतुसंबन्धाभावेन कथं यागीयत्वोपस्थितिः? अग्नीषोमीयप्रकरणे श्रुतेन जाघन्या पत्नीः संयाजयन्तीति वाक्यान्तरेण प्रकृतापूर्वसाधनीभूतजाघन्युद्देशेन पत्नीसंयाजविधायकेन यागसंबन्धोपस्थितौ अंशुं गृह्णातीतिवदनारभ्याघीतेऽप्यस्मिन् क्रतुसंबन्धावगमोपपत्तेः । यत्तु कैश्चिदतिदेशादेव पत्नीसंयाजानां पशुयागसंबन्धावगमात्प्राकरणिकं वाक्यं तद्धर्मककर्मान्तरविधायकं पूर्वपक्ष इत्युक्तम् । तदतिदेशेन पत्नीसंयाजानामारादुपकारकविधया पशुयागसंबन्धावगमेऽपि तात्पर्यग्राहकाभावे अनारभ्याधीते वाक्ये जाघन्यास्तदीयत्वोपस्थितौ प्रमाणाभावादतिदेशेन सन्निधाने प्रकरणान्तरासंभवेन कर्मान्तरत्वानुपपत्तेश्चोपेक्षितम् । तस्माद्वाक्येन प्रकरणं बाधित्वेदं विधानमग्नीषोमीय उत्कृष्यत इति प्राप्ते जाघनीशब्दस्य पश्ववयववाचित्वेऽपि उत्तरार्द्धादिशब्दवत्ससंबन्धिकत्वाभावात्लोकसिद्धहट्टस्थजाघन्या एवाज्यवत्पत्नीसंयाजोद्देशेन विधिसंभवे तृतीयाया लक्षणाङ्गीकरणे प्रमाणाभावः । अतिदेशात्प्राप्तानां पत्नीसंयाजानामारादुपकारकत्वबाधेन पशुप्रकरणस्थवाक्येन सन्निपत्योपकारकत्वलाभे दर्शपूर्णमासप्रकरणस्थवाक्यवैयर्थ्यापत्तिश्च । अतः पत्नीसंयाजोद्देशेनैव जाघनीविधिः । न च प्राप्तकर्मानुवादेन पत्नीनामपि विधाने देवतात्वेन प्राप्त्युद्भावनेऽपि च विशिष्टोद्देशेन वाक्यभेदापत्तिरिति वाच्यम्- अवान्तरप्रकरणादेव कर्मविशेषोद्देशसंभवेनावाक्यभेदात् । अतो नास्य प्रकरणादुत्कर्षः । अग्नीषोमीयप्रकरणस्थवाक्यं तु विकल्पेन प्राप्तायानियमार्थमिति वक्ष्यते । न चैवं तत्र हटट्स्थजाघन्या एव नियमसंभवेन पश्वनुनिष्पन्नाया ग्रहणे प्रमाणाभावः । प्रतिपत्त्यन्तराभावेनोपस्थितायास्तस्यास्त्यागे प्रमाणाभावादिति तत्रैव वक्ष्यमाणत्वात् ॥ ३ ॥ ४४ ॥ ॥ इति दशमं जाघन्यधिकरणम् ॥ (प्रभावली) (भाट्टदीपिका) (११ अधिकरणम् । ) (अ.३ पा.३ अधि.११) सन्तर्दनं प्रकृतौ क्रयणवदनर्थलोपात्स्यात् । ३,३.२४ । ज्योतिष्टोमे अभिषवणफलके प्रकृत्य "न सन्तृणत्ती" त्यनेनासन्तर्दनं विधाया "थो खलु दीर्घसोमे सन्तृद्ये धृत्यै" इत्यनेन सन्तर्दनं विहितम् । सन्तर्दनं नाम द्वयोः फलकयोः संश्लेषप्रदेशे तनूकरणेन एकोपर्यपरस्य संश्लेषः । तदिदं सन्तर्दनं किं प्रकरण एव निविशते उताग्निष्टोमान्यमात्रे उत्कृष्यत इति चिन्तायाम् प्रकरणानुग्रहादनुत्कर्षः । न च वाक्यविरोधः- ज्योतिष्टोमस्यापि इष्ट्याद्यपेक्षया दीर्घत्वात्सोमद्रव्यकत्वाच्च दीर्घसोमत्वोपपत्तेः । अतश्च तत्रैव व्रीहियवादिवत्सन्तर्दनासन्तर्दनयोर्विकल्पः । यस्त्वत्र सूत्रे क्रयवदिति क्रयदृष्टान्तो विकल्पे दत्तः स द्वादशे दशमिः क्रीणातीति वचनेन समुच्चयस्य वक्ष्यमाणत्वाद्वचनाभावं कृत्वा बोध्यः । अस्तु वा इष्ट्यादेरिहानुपादानात्तदपेक्षया दीर्घत्वस्य च नित्यत्वेन दीर्घसोमपदवैयर्थ्यापत्तेरष्टदोषदुष्टविकल्पस्य चान्याय्यत्वाद्दीर्घस्य यजमानस्य सोमो दीर्घसोम इत्येवं षष्ठीतत्पुरुषमपि प्रकरणानुरोधेनाङ्गीकृत्य यजमानदैर्ध्ये निमित्ते सन्तर्दनविधानम् । यदि तु निषादस्थपत्यधिकरणन्यायेन कर्मधारयस्यैव न्याय्यत्वात्यजमानदैर्ध्येण च फलकविदारणाप्रसक्तेस्तद्द्वारकत्वेन सन्तर्दनस्तुतेरसंभवेन "धृत्या" इत्यर्थवादानुपपत्तेर्दीर्घश्चासौ सोमश्चेति कर्मधारय एवाङ्गीक्रियते तथापि ज्योतिष्टोम एव उक्थ्यादिसंस्थान्तरयुक्ते प्रदानविवृद्ध्या प्रदेयसोमविवृद्धेरावश्यकत्वात्दीर्घसोमत्वोपपत्तेर्वाक्यप्रकरणयोरविरोधान्निवेशः । न च प्रदानविवृद्धेस्तोयादिना संपादनम्- सोमद्रव्यकस्य यागस्य विना वचनं द्रव्यान्तरसंसृष्टेन सोमेन करणायोगात् । न च त्रिपर्वदशमुष्टित्वरूपसोमपरिमाणबाधः- स्थूलदीर्घपर्वसोमग्रहणेन तद्बाधाभावात् । अत एव सोमपदेन यागलक्षणाभावात्सोमदीर्घपर्वत्वमेव सन्तर्दने निमित्तमित्यपि शक्यं वक्तुम् । वस्तुतस्तु त्रिपर्वदशमुष्टिपरिमितसोमग्रहणोत्तर "मवशिष्टानंशूनुपसमूहती" त्युपसमूहनविधानात्तत्र चार्थवादे "यद्वै तावानेव सोमः स्याद्यावन्तं मिमीते यजमानस्यैव स्यान्नापि सदस्यानां प्रजाभ्यस्त्वेत्यवशिष्टानंशूनुपसमूहती"ति पूर्वोक्तमाननिन्दयोत्तरादोहनवद्यावदपेक्षितपरत्वप्रतीतेः कपिञ्जलाधिकरणन्यायस्याप्यप्रवृत्त्या परिमाणाभावात्प्रदेयविवृद्धिः सुलभैव । न च एवमपि अग्निष्टोमसंस्थाया अङ्गत्वादन्यासां काम्यानां तिसृणां संस्थानाञ्च विकृतित्वेन स्वतः प्रकरणाभावात्ज्योतिष्टोमे च प्रदानवृद्ध्यभावेन प्रदेयवृद्ध्यभावात्कथं वाक्यप्रकरणयोरविरोध इति- वाच्यम् काम्यसंस्थासु ग्रहणविवृद्ध्या आश्रयभूतज्योतिष्टोमाभ्यासे विवृद्धेरावश्यकत्वात्, संस्थानां चतुर्णामपि स्वतःप्रकरणाभावेऽपि च ज्योतिष्टोमस्य सर्वत्रानुस्यूतत्वात्काम्यसंस्थाकज्योतिष्टोमप्रयोगे सन्तर्दनविधानेन प्रकरणानुग्रहोपपत्तेः । अत एवाग्निष्टोमसंस्थाकज्योतिष्टोमप्रयोगेऽसन्तर्दनं प्रदानविवृद्ध्यभावादिति न विकल्पोऽपि । अत एव च दीर्घत्वस्यानुयोगिनः काम्यसंस्थाकज्योतिष्टोमस्य प्रतियोगिनश्च नित्यसंस्थाकज्योतिष्टोमस्य प्रकरणादेव लाभादतिलाघवम् । न च एवमितरसंस्थाकज्योतिष्टोमस्यापि प्रकरणे अङ्गीक्रियमाणे "एष वाव प्रथमो यज्ञो यज्ञानां यज्ज्योतिष्टो मो य एतेनानिष्ट्वा अथान्येन यजते गर्त्तपत्यमेव तद्भवतीत्यत्रापि एतच्छब्देनेतरसंस्थाकस्य ज्योतिष्टोमस्य ग्रहणापत्तेरग्निष्टोमसंस्थाकस्यैव प्रकरणात्ग्रहणं वक्ष्यमाणं विरुध्येतेतिवाच्यम्- ज्योतिष्टोमत्वावच्छेदेनैव फलवत्त्वेन प्रकरणाङ्गीकारात्, अग्निष्टोमसंस्थाया अङ्गत्वेनेतराङ्गवत्प्रकरणावच्छेदकत्वानुपपत्तेश्च । एतच्छब्देन तु ज्योतिष्टोमत्वावच्छिन्नस्योक्तावपि अन्यशब्देन तद्विकृतिमात्रवाचकेन संस्थानामप्युक्तत्वात्तासामपि ज्योतिष्टोमोत्तरकालविधिप्रतीतेरर्थादग्निष्टोमसंस्थाकस्यैव प्रथमं करणोपपत्तेः । अतो वाक्यप्रकरणयोरविरोधात्प्रकरण एव सन्तर्दनस्य निवेश इति प्राप्ते भाष्यकारेण तावदिष्टापत्त्यैव सिद्धान्तितम् । पूर्वपक्षश्चाद्यप्रकारद्वयेनैव कृतः, वार्तिककारेण तु विकृतिमात्रे विवृद्धसोमके निवेश इत्युक्तम् । तस्यायमाशयः दीर्घत्वं तावत्ग्रहणविवृद्धिप्रयुक्तसोमविवृद्धिकृतमिति भवतोऽप्यविवादम् । विवृद्धग्रहणानि च संस्थाङ्गानि वचनान्न तु ज्योतिष्टोमाङ्गानि । अतश्च दीर्घसोमत्वस्य ज्योतिष्टोमसंबन्धाभावाद्विकृतिमात्रपरत्वमिति । न चोक्तग्रहणानां ज्योतिष्टोमाङ्गत्वाभावेऽपि संस्थाद्वारा तत्संबन्धसत्त्वात्तस्य दीर्घसोमत्वोपपत्तिः- सर्वतोमुखादौ पूर्वादिदिक्षु अग्निष्टोमादिनानासंस्थाके दिगन्तरे दीर्घसोमत्वस्य सत्त्वादग्निष्टोमसंस्थाकेऽपि सन्तर्दनापत्तेर्यदङ्गग्रहणविवृद्धिप्रयुक्तविवृद्धप्रदेयकत्वं यत्प्रयुक्तविवृद्धप्रदेयकत्वमेव वा यत्र तत्र तदपूर्वसाधनीभूतफलकसंस्कारकतया सन्तर्दनविध्यवगमादुक्तविवृद्धेश्च संस्थाप्रयुक्तत्वेन ज्योतिष्टोमप्रयुक्तत्वाभावात्तदङ्गत्वेन सन्तर्दनविध्यनुपपत्तेर्वाक्येन प्रकरणं बाधित्वोक्तविधसर्वविकृतावेव निवेशः, नतु संस्थास्वेव- तासां विकृतित्वेन प्रकरणाभावादिति । अतएव सन्तृद्यादिति धातोः सकर्मकत्वादनुषक्तद्वितीयान्तपदेन फलकस्यैव संस्कार्यत्वावगमाद्दीर्घसोमस्योद्देश्यत्वतद्विशेषणत्वयोरसंभवेन निमित्तत्वमेव । अत एव नायं बहुव्रीहिर्न वा सोमपदेन यागलक्षणया स्वराक्रान्तोऽपि तत्पुरुषः, अपि तु तेन लतामेवोक्त्वा तत्पुरुषः- समासत्वाच्च न निमित्तेऽपि विशिष्टोद्देशे वाक्यभेदः ॥ ३ ॥ ४५ ॥ ॥ इत्येकादशं सन्तर्दनाधिकरणम् ॥ (प्रभावली) (भाट्टदीपिका) (१२ अधिकरणम् । ) (अ.३ पा.३ अधि.१२) सङ्ख्यायुक्तं क्रतोः प्रकरणात्स्यात् । ३,३.३२ । अनारभ्याधीतः प्रवर्ग्यो "यत्प्रवर्ग्यं प्रवृञ्जती"ति श्रुतः । तस्य च "पुरस्तादुपसदां प्रवर्ग्येण प्रवृणक्ती"ति ज्योतिष्टोमाङ्गत्वेन विनियोगः- अव्यभिचरितक्रतुसंबन्धसहकृतद्विरुक्तत्वन्यायेन तदुपस्थितेः । न च उपसदङ्गत्वमेव किं न स्यादिति वाच्यम्- उपसत्पदस्य पुनस्तात्कालप्रतियोगित्वेन स्वार्थोपस्थापकस्योद्देश्यसमर्पकत्वाभावात्, उपस्थितत्वात्तद्वाचकपदान्तरकल्पनयोद्देश्यत्वाङ्गीकारे तु उपसदां फलवत्त्वज्ञानार्थं ज्योतिष्टोमोपस्थितेरावश्यकत्वात्लाघवेन तदर्थत्वोपपत्तेः, कौषितकिब्राह्मणे प्रकरण एव प्रवर्ग्याम्नानाच्च । तत्र च न प्रथमयज्ञे प्रवृज्यादिति श्रुतम् । तत्र प्रथमयज्ञपदेन सर्वसंस्थः सर्वावस्थश्च ज्योतिष्टोमोऽमिधीयते उत तदीयप्रथमप्रयोगमात्रमिति चिन्तायाम् प्रथमयज्ञशब्दो ज्योतिष्टोमनामा, "एष वाव प्रथमो यज्ञो यज्ञानां यज्ज्योतिष्टोम" इति सामानाधिकरण्यात्, तस्य प्रथमं प्रयुज्यमानत्वेन प्रवृत्तिनिमित्तसत्त्वाच्च । यद्यपि च संस्थानामन्यपदेनाभिधानात्तासु ज्योतिष्टोमोत्तरकालत्वविधानात्न सर्वसंस्थाकज्योतिष्टोमस्य प्रथमं प्रयुज्यमानत्वम्- तथापि ज्योतिष्टोमत्वसामानाधिकरण्येन तावत्तदस्तीति प्रवृत्तिनिमित्ताविघातः । अतो वाक्यात्प्रकरणाच्च ज्योतिष्टोमत्वावच्छेदेनैवायं प्रतिषेधः, पर्युदासो वा ज्योतिष्टोमभिन्ने प्रवृणक्तीति- अन्यथा विकल्पप्राप्तेः । यत्त्व "ग्निष्टोमे प्रवृणक्ती"ति वचनं तत्पर्युदस्तप्रतिप्रसवार्थम् । तदपि च "कामं तु योऽनूचानः श्रोत्रियः स्यात्तस्य प्रवृज्यादि"त्यनेनोपसंह्रियते । तेनानूचानस्य श्रोत्रियस्याग्निष्टोमसंस्थाकज्योतिष्टोमे नित्यं करणम्, अन्यज्योतिष्टोमे तु नित्यमकरणम् । विकृतिषु नित्यं करणमिति प्राप्ते प्रत्येकशक्त्यैवार्थबोधोपपत्तौ अतिरिक्तशक्तिकल्पनायां प्रमाणाभावात्प्रथमशब्दस्य चाप्रवृत्तप्रवर्तनविषयवाचित्वादाद्यप्रयोगपरत्वावगतेर्यज्ञशब्दस्य च लक्षणया प्रयोगपरत्वं प्रकरणाज्ज्योतिष्टोमरूपयज्ञपरत्वमेव वाङ्गीकृत्य प्रथमयज्ञपदेन ज्योतिष्टोमप्रथमप्रयोगोऽभिधीयते । स चाग्निष्टोमसंस्थाकस्य ज्योतिष्टोमस्य पाञ्चमिकन्यायेन, "प्रथमं यजमानोऽतिरात्रेण यजेते"ति वचनादतिरात्रसंस्थाकस्य च । अत उभयत्राप्यनेन वचनेन प्रवर्ग्यस्य प्रतिषेधः पर्युदासो वा, न तु विकृत्यन्तरे- तत्रोपदेशातिदेशाभ्यां तदप्राप्तेः । न च ज्योतिष्टोमे द्वितीयादिप्रयोगापेक्षया प्राथेम्यस्य विवक्षितत्वाद्बिकृतावपि तद्द्वितीयादिप्रयोगापेक्षया प्राथम्यस्य सत्त्वात्कथं न तत्प्राप्तिरिति वाच्यम्- प्राथम्यस्य निरूपकापेक्षायां द्वितीयादिप्रयोगस्य निरूपकत्वाकल्पनात् । "एष वाव प्रथमो यज्ञो यज्ञाना"मिति वचनेन ज्योतिष्टोमविकृतिमात्रस्यैव तदवधारणात् । अत एव प्रथमप्रयोगविषयोऽपि ज्योतिष्टोम एव बोध्यः । तथाच प्रथमयज्ञशब्दो वाक्यशेषाद्वैदिकप्रयोगाच्च निरूढलक्षणया सोमान्तरनिरूपितप्राथम्यवत्प्रयोगविषयज्योतिष्टोममेवाभिधत्ते, अन्यथा स्व स्व द्वितीयादिप्रयोगनिरूपितप्राथम्यवत्प्रयोगविषययज्ञेमात्राभिधाने "आहिताग्नय इष्टप्रथमयज्ञा गृहपतिसप्तदशाः सत्रमासीरन्नि"त्यादौ सत्रे यज्ञमात्रोत्तरकालताऽपत्तेः । अत उक्तद्विविधज्योतिष्टोमप्रथमप्रयोगे एव प्रवर्ग्यप्रतिषेधः । वस्तुतस्तु नायं प्रतिषेधस्तथात्वे "न तौ पशौ करोती" तिवदतिरात्रप्रथमाहारेऽपि विकल्पापत्तेः । न च क्रियायाः स्वरूपेणोद्देश्यसंबन्धित्वेन वा निषेध एव विकल्पो यथोक्तस्थले, यत्र तु कारकनिषेधो यथा "रात्रौ श्राद्धं न कुर्वीते" त्यादौ, तत्र निषेधस्य कारकमात्रविषयत्वेन क्रियाविषयत्वाभावात्क्रियाविषयविधिविकल्पापादकत्वानुपपत्तिः- प्रकृते च प्रथमयज्ञशब्दस्य नोद्देश्यत्वपरत्वम्, अपि तु मन्द्रं प्रातःसवन इतिवदधिकरणकारकत्वम् । अतश्च न विकल्पापादकत्वापत्तिरिति केषाञ्चिदुक्तं युक्तमिति वाच्यम्- कारकस्यापि प्रथमप्रयोगाधिकरणत्वस्य विधितः प्राप्तौ न्यायतौल्येन प्रथमप्रयोगाधिकरणत्वस्यैव विकल्पापत्तेरावश्यकत्वात् । अत एवाक्षेपेण यत्किञ्चित्कालप्राप्तौ रात्र्युपादानस्यैच्छिकत्वेन रागप्राप्त्या वैधत्वाभावान्न तन्निषेधस्य विकल्पापादकत्वम्, प्रकृते तु प्रथमप्रयोगाधिकरणत्वं नैच्छिकं प्रतिप्रधानं गुणान्वयस्य वैधत्वात् । अतस्तन्निषेधोऽपि विकल्पापादक एव । वस्तुतस्तु प्रथमप्रयोगस्य उद्देश्यत्वमेव शास्त्रदीपिकायामुक्तमिति न किञ्चिदेतत् । अतो "नानूयाजेष्वि"तिवत्पर्युदास एवायमनारभ्यवादवाक्यशेषः उक्तविधप्रथमप्रयोगभिन्ने प्रवृञ्ज्यादिति । ततश्च प्रापकप्रमाणाभावात्प्रथमप्रयोगे अकरणप्रसक्तावग्निष्टोमे प्रवृणक्तीति वचनं वस्तुतोऽत्यन्ताप्राप्तप्रापकमपि प्रतिप्रसवफलकं सदग्निष्टोमसंस्थाकत्वे निमित्ते प्रथमप्रयोगेऽपि नित्यं प्रवर्ग्यविधानार्थम्, न तु विकल्पेन- विकल्पे प्रमाणाभावात् । अस्य च नान्यविषयता सामान्यविधित एव सर्वत्र प्राप्तत्वादिति प्रथमप्रयोगविषयतैव । अनेन च काममित्यभूचानवाक्योपसंहारः । तेनाग्निष्टोमसंस्थाकप्रथमप्रयोगे अनूचानस्य नित्यकरणम् । तथा श्रोत्रियस्यापि । अनूचानो वेदाध्यापकः । तेन क्षत्रियवैश्ययोर्निवृत्तिः । श्रोत्रियः प्रकर्षेण वेद तदर्थ ज्ञः । कामं पदेन प्रकर्षाभिधानात् । तस्येत्येकपदेनोभयोः कर्त्रोर्विधानाच्च न विधेयानेकत्वम् । तदन्येषामग्निष्टोमप्रथमाहारेऽपि नित्यमकरणम् । यत्तु वार्तिके अनूचानादेर्विकल्पोऽन्येषां नित्यमकरणमित्युक्तम्, तत्प्रौढिमात्रम् । अत एव पार्थसारथिना अनूचानादेर्नित्यमेव प्रयोग इत्युक्तम् । यदि तु तदेव समर्थनीयमित्याग्रहस्तदा कामं पदेन विकल्पाभिधानादग्निष्टोमवाक्यस्य च तेनोपसंहारादनूचानादेर्विकल्प इत्येवं समर्थनीयम् । सर्वथा अतिरात्रप्रथमाहारे प्रतिप्रसवाभावान्नित्यमेवाप्रयोगः, विकृतौ तु प्रथमप्रयोगे नित्यं करणमिति स्थितम् ॥ ३ ॥ ४६ ॥ इति द्वादशं प्रवर्ग्याधिकरणम् ॥ (प्रभावली) (भाट्टदीपिका) (१३ अधिकरणम् । ) (अ.३ पा.३ अधि.१३) पौष्णं पैषणं विकृतौ प्रतीयेताचोदनात्प्रकृतौ । ३,३.३४ । दर्शपूर्णमासप्रकरणे "पूषा प्रपिष्टभागोऽदन्तको हि सः" इति श्रुतम् । तत्र किं दर्शपूर्णमासयोरेवाङ्गत्वेन कर्मान्तरविधिरुत पूषदेवत्ययागे पेषणमात्रविधिरिति चिन्तायाम् न तावद्भागशब्दलक्षितयागोद्देशेन पेषणविधिः- एकप्रसरताभङ्गापत्तेः, पूषपदेन विशेषणे वाक्यभेदाच्च, क्तप्रत्ययार्थद्रव्योपसर्जनपेषणस्य यागान्वयानुपपत्तेश्च । अत एव न पूषपदमेव शक्यार्थस्य लक्षितपूषदेवत्ययागस्य वोद्देश्यतापरम्, पूष्णोऽव्यभिचरितक्रतुसंबन्धाभावेन क्रतूपस्थितौ प्रमाणाभावाच्च । अतो गुणद्रव्यदेवताविशिष्टकर्मान्तरविधिरेवायमिति प्राप्ते प्रपिष्टभागपदेन तावद्भागो भजनीयं सेव्यमस्येति व्युत्पत्त्या सेवनासंभवेऽपि संबन्धमात्रं देवस्वादिव्यवहारप्रमाणकं प्रपिष्टपूष्णोः प्रतीयते । तच्च यागं विनानुपपन्नमिति यागमनुमापयतीत्येतावत्तु उभयोरविवादम् । तत्र च विशेषणमात्रसंभवे विशिष्टविध्यादिकल्पनस्यान्याय्यत्वात्प्रमाणाभावेन नापूर्वयागान्तरानुमितिरित्यपि प्रथमतोऽवगतमेव । अतश्चानुमीयमानयागे अनुमापकपूषसंबन्धेन प्रसिद्धपूषदेवत्ययागत्वोपस्थितिरपि सुलभैव । अतश्च यागविशेषानुमितेरेव तात्पर्यग्राहकत्वात्पूषपदं विजातीयापूर्वसाधनीभूतपूषदेवतापरम् । तदुद्देशेनैव च स्वजन्ययागप्रदेयचरुप्रकृतिकत्वसंबन्धेन प्रपिष्टद्रव्यकत्वं प्रपिष्टभागसमासार्थो विधीयते । संभवति च द्रव्योद्देशेन देवताविधिवद्देवतोद्देशेनापि निरुक्तसंबन्धेन द्रव्यविधिर्विशेषणमात्रविधिफलकः । यद्यपि च प्रकृतिद्रव्यस्याप्यचतिदेशेन संभवत्प्राप्तिकता, तथापि ततः पूर्वं विधानाङ्गीकारान्नैकप्रसरताभङ्गाद्यापत्तिः । पेषणमात्रविधिश्च फलमिति गुणादिप्रमाणाभावान्न कर्मान्तरता । एतेन पूषपदेन तद्देवत्यकर्मलक्षणया तदुद्देशेन प्रपिष्टभागपदलक्षितपेषणविधिरिति प्रकाशोऽपि निषादस्थपत्यधिकरणन्यायेन लक्षणापेक्षया कर्मान्तरविधेरेव न्याय्यत्वा "द्वषट्कर्तुः प्रथमभक्ष" इत्यादावतिप्रसङ्गापत्तेश्चोपेक्षितः । तत्रास्मदुक्तप्रकारस्तु भक्षस्य प्रत्यक्षविधिनैव प्राप्तत्वेन ततः पूर्वप्रवृत्त्यङ्गीकारानुपपत्तेरसंभवी । तदेतत्सर्वं सिद्धमेवोत्तरविवक्षया स्मार्यत इति प्राञ्चः ॥ ३ ॥ ४७ ॥ ॥ इति त्रयोदशं पौष्णपेषणस्य विकृत्यर्थताधिकरणम् ॥ (प्रभावली) अत्र भाष्यकारादिभिर्दीर्घसोमपदाहीनपदयोः प्रकृतौ अनिविशमानत्वात्प्रकरणबाधेनोत्कर्षस्य पूर्वं साधितत्वात्तेनैव न्यायेन पूषपदस्य प्रकरणानिवेशित्वादुत्कर्षस्यैव सिद्धेर्नात्र पूर्वं पूर्वपक्षसिद्धान्तरचनं कर्तव्यमित्युत्तरविवक्षार्थं सूत्रकृता स्मार्यत इत्युक्तम्, तत्र वक्ष्यमाणयुक्तिभिर्विकृतावुत्कर्षेऽपि वाक्यार्थानुपपत्तेर्न तत्र प्रकरणबाधेन निवेशः, किन्तु तदविरोधेन कथञ्चित्पूषपदस्य गौणीमनाश्रित्यापि प्रकरणे निवेशो युक्त इत्यधिकशङ्क्या क्लेशेन परिहार्यया शक्यत एवाधिकरणारम्भः कर्तुमित्यभिप्रायेण पूर्वपक्षमारचयति न तावदिति ॥ यत्त्.उ भाट्टदिनकरे चतुर्थीतद्धिताद्यभावेन देवतात्वानुपस्थितेर्न तद्देवत्यकर्मान्तरविधित्वम्, पेषणमात्रविधौ तु देवतात्वेनैव प्राप्तस्य पूष्णोऽनुवादात्देवतात्वेनोपस्थितिरिति वैषम्यमुपपादितम्, तदयुक्तम्- अध्वरकल्पनायाम् "सरस्वत्याज्यभागः स्यादि"ति विहितस्यापि यागस्य कर्मान्तरत्वेन विधानापत्तेः, एवं सारस्वतौ भवत इत्यत्रापि तदनापत्तेश्च । यदि तु कथञ्चिदर्थवादे देवतात्वेन क्वचित्संकीर्तनात्भागशब्दोपादानात्देवतात्वप्राप्तिरुच्येत, तदेहापि अदन्तकत्ववाक्यशेषेण तदुपस्थिते भागपदोपादानाच्च तुल्यमेव । चरुप्रकृतिकत्वसंबन्धेनेति । उत्तराधिकरणसिद्धान्तालोचनेन संबन्धे चरुपदोपादानं कृतम् । संभवति चेति । अभ्युदितेष्टिवाक्ये इति शेषः । यद्यपि चेति । यथैव "लोहितोष्णीषा ऋत्विजश्चरन्ति " इति वाक्ये लोहितोष्णीषपदोपात्तानामृत्विजामेवातिदेशप्रवृत्तेः पूर्वप्रवृत्त्यङ्गीकारेण विधिविशेषणीभूतलोहितोष्णीषत्वविधानफलकः तद्वदिहेत्यर्थः । अतिप्रसङ्गापत्तेरिति ॥ प्राथम्यवाक्येऽपि समस्तपदेन प्राथम्यं लक्षयित्वा समाख्याप्राप्तभक्ष्यानुवादेन तद्विधानापत्त्या कर्मान्तरत्वानापत्तेरित्यर्थः ॥ ननु अत्र यथातिदेशप्राप्तेः पूर्वं प्रपिष्टद्रव्यप्रकृतित्वविधिः पेषणमात्रफलकः स्वीक्रियते, तथा तत्रापि प्राथम्यविशिष्टभक्षणस्य वषट्कर्त्रुद्देशेन नैमित्तिकभक्षप्राप्तेः पूर्वं विधिः प्राथम्यमात्रफलक इति न कर्मान्तरत्वं स्यातित्याशङ्कां परिहर्तुं वैलक्षण्यं दर्शयति तत्रास्मदिति ॥ तत्र प्राथम्यवाक्ये । अस्मदुक्तप्रकारः अत्र य उक्तोऽस्माभिः प्रकारः स इत्यर्थः । तथाच वषट्कर्तुः सर्वनैमित्तिकस्य भक्षस्य तत्तत्प्रत्यक्षविधिनैव विहितत्वात्न ततः पूर्वं प्राथम्यवाक्यप्रवृत्त्या विशिष्टविधिर्युक्त इत्यर्थः । एवमधिकरणविचारे संभवति सति प्राचीनानुपहसितुमिव प्राचामुक्तमनुवदति तदेतत्सर्वमिति ॥ तदेतदिति पदाभ्यां प्राञ्च इत्यनेन चोपहासः सूचितः ॥ इति त्रयोदशं पौष्णपेषणस्य विकृत्यर्थताधिकरणम् ॥ (भाट्टदीपिका) (१४ अधिकरणम् । ) (अ.३ पा.३ अधि.१४) तत्सर्वार्थमविशेषात् । ३,३.३५ । तत्पेषणं पूषदेवत्ये चरौ पशौ पुरोडाशे च स्यादुत चरावेवेति चिन्तायाम् अविशेषाददन्तकत्वहेतुवशाच्च सर्वत्रेति प्राप्ते पुरोडाशे तावत्पाकात्पूर्वं पेषणस्य प्राप्तत्वादेव विधानं व्यर्थम्, तदुत्तरं तु पुरोडाशपदवाच्याकृतिविनाशापत्तिः । एवं पशुहृदयादावपि- तेषामप्याकारविशेषविशिष्टमांसवाचित्वात् । न चोभयत्रावदानोत्तरकालं पेषणविधिः- अत्यन्ताप्राप्तपेषणविधौ गौरवापत्तेः, चरावतिदेशेन प्रसक्तस्य प्रयोजनाभावेन निवर्तमानस्य प्रतिप्रसवमात्रकरणे तु लाघवम् । प्रकृतौ हि प्रदेयपुरोडाशसिद्धेरन्यथोपपादयितुमशक्यत्वादर्थप्राप्तमपि पेषणमध्वर्युकर्तृकत्वादिप्रयोजनसिद्ध्यर्थं सधर्मकं विहितम् । तच्चरौ प्रदेयसिद्धेस्तव्द्यतिरेकेण जायमानतया चरुत्वावच्छिन्नं प्रति पेषणस्याकारणत्वान्निवर्तमानं प्रतिप्रसूयते । अत एव प्रसक्तप्राप्तिकस्य कारणान्तरेण निवृत्तिप्रसक्तौ विधिः प्रतिप्रसवः । तत्र चोत्पत्तिविनियोगाङ्गसंबन्धादौ यथासंभवं विधेर्व्यापाराभावाल्लाघवम् । अत एव पेषणस्य प्रदेयसिद्धिरूपप्राकृतप्रयोजनलोपेनात्रादृष्टप्रयोजनान्तरकल्पनेऽपि न प्रतिप्रसवत्वविघातः । धर्माणां तु पेषणस्य कर्मान्तरत्वाभावेन प्रधानं नीयमानं हि तत्राङ्गान्यपकर्षति इति न्यायेन प्राकृतपेषणाङ्गतया प्राप्तानामत्रैवादृष्टरूपकार्यान्तरकल्पनं न दोषाय । इष्यते चायमर्थोऽग्निसंस्कारकमन्थनादेः पशुप्रकरणाम्नातस्य वचनाच्चातुर्मास्याङ्गत्वेन विनियोगे तद्धर्माणां कार्यान्तरप्रयुक्तत्वकल्पनादौ । वस्तुतस्तु अत्र पेषणस्य न कार्यान्तरकल्पनापि- प्रदेयसिध्द्यर्थत्वादेव । यद्यपि हि चरुत्वावच्छिन्नं प्रति पेषणस्याकारणत्वम्- तथापि पिष्टकचरावपि चरुशब्दप्रयोगात्पेषणविधिबलेन च "पौष्णं चरुमि" त्यत्र सामान्यवाचिनोऽपि चरुशब्दस्य पिष्टकचरुविशेषपरत्वनिश्चयात्तस्य प्रदेयस्य पेषणमन्तरेणासिद्धेर्न पेषणस्य कार्यान्तरकल्पनापि । अत एव चरुत्वं नामानवस्त्रावितान्तरुष्मपक्कतण्डुलप्रकृतिकत्वम् । अत्र भक्तव्यावृत्त्यै अनवस्त्रावितेति । मण्डकव्यावृत्त्यै अन्तरिति । सूपशाकादिव्यावृत्त्यै तण्डुलेति । अत एव पिष्टकचरावपि तत्संभवान्न पेषणस्य विघातकत्वमिति तत्रैव पेषणम् ॥ ३ ॥ ४८ ॥ ॥ इति चतुर्दशं पौष्णपेषणस्य चरावेव निवेशाधिकरणम् ॥ (प्रभावली) अद्याप्येकदेवत्ये एव पेषणमिति सिद्धान्ताभावात्द्विदेवत्या अपि च पुरोडाशपशवो भवन्त्येवात्रोदाहरणम् । तथा चैकपूषदेवत्यपुरोडाशपशुयागयोरप्रसिद्धत्वेऽपि "सोमापौष्णं त्रैतमालभेत" "सोमापौष्ण एकादशकपालः" "ऐन्द्रापौष्णश्चरुः" इति वाक्यविहिते पशौ चरौ पुरोडाशे च पेषणं भवति वा न वेति विचारः संभवत्येवेत्यभिप्रायेण अथवा "पौष्णं चरुमनुनिर्वपेत्" "पौष्णं श्याममालभेतान्नकाम" इति वाक्यविहितावेकपूषदेवत्यौ चरुपशू तथा "पशुमालभ्य पुरोडाशं निर्वपती"त्यनेन केवलपूषदेवत्यपशुयागाङ्गत्वेन विहितस्य पुरोडाशस्य प्रधानयागीयपूषदेवताकत्वादेकपूषदेवत्यः पुरोडाशोऽपि संभवतीत्यभिप्रेत्य विचारमारभते तत्पेषणमिति । गौरवापत्तेरिति । पञ्चमे अवदानादिप्रदानान्तेनानुसमयसाधनाय तावत एकपदार्थत्वोक्तेः तावन्मध्ये अवदानोत्तरं पेषणानुष्ठाने व्यवधानादेकपदार्थताभङ्गापत्तेरप्येतदुपलक्षणं द्रष्टव्यम् । लाघवमेवोपपादयति प्रकृतौ हीति ॥ नन्.उ पिष्टकचरावपि चरुशब्दप्रयोगात्तस्यैव पूषदेवत्ययागे ग्रहणेऽपेक्षितं पेषणं न निवर्तमानमिति तत्सिध्यर्थमप्राप्तपेषणविधानमेव स्यादित्याशङ्कां निराकर्तुं पिष्टं विनाप्योदनेऽपि चरुशब्दप्रयोगात्तस्यैव ग्रहणसिद्धेः पेषणस्य प्रयोजनाभावेन निवर्तमानतास्त्येवेति चरुत्वावच्छिन्नं प्रति पेषणस्य कारणत्वाभावेन दर्शयति तव्द्यतिरेकेणेति ॥ न्यायसुधाकारादिभिः पूर्वाधिकरणे कृतं प्रतिप्रसवलक्षणमयुक्तमिति सूचयितुं स्वयं प्रतिप्रसवस्वरूपं दर्शयति प्रसक्तप्राप्तिकस्येति । तल्लक्षणोपपादनं तद्दूषणं च प्रागेवोक्तम् ॥ व्यापाराभावादिति ॥ पुनः करणमात्रे व्यापाराल्लाघवमित्यर्थः ॥ अत्रेदं मतद्वयम् तत्र न्यायसुधाकारस्तावत् अवस्त्रावितानवस्त्रावितानुवृत्तान्योन्यासंलग्नत्वलक्षणविशदपाकनिमित्तमोदनत्वं वैशद्यसापेक्षम्, चरुत्वं तु वैशद्यानपेक्षमेवोदने पिष्टसाध्ये चरावनुवृत्तमनवस्त्रावितान्तरूष्मपक्वत्वमात्रनिमित्तमिति चरौ न वैशद्यापेक्षमोदनत्वम् । कथं तर्हि चरोरनोदनत्वे "ओदनो वा प्रयुक्तत्वात्" इति दशमाधिकरणसिद्धान्तसूत्रे चरुशब्दस्योदनवाचित्वोक्तिरिति चेत्, न- अदितिमोदनेनेति वाक्यशेषे ओदनपदस्य वैशद्याख्यचरुविशेषविधिसूचनार्थत्वेन स्थालीमात्रवाचित्वपूर्वपक्षनिवृत्तितात्पर्येऽपि अथवा चरुशब्दस्यानवस्त्रावितान्तरूष्मपक्वत्वमात्रवाचित्वे सूपशाकादेरपि चरुत्वापत्तेः तन्निवृत्त्यै ओदनशब्दस्य सूपादिव्यतिरिक्तत्वोपलक्षणार्थत्वेऽपि चरुशब्दस्य ओदनवाचित्वोक्त्यर्थत्वे मानाभावात्, अवस्त्रावितौदने चरुशब्दाप्रयोगाच्च । अतः वैशद्याभाववत्येवौदनचरुत्वोपपत्तिः । तथा वैशद्याभाववत्येव तण्डुलचरावपि चरुत्वसिद्धिः । क्वचित्पिष्टकौदन इति पिष्टके ओदनशब्दप्रयोगो गौण एवेति । पार्थसारथिस्तु दशमे त्रिवृच्चर्वश्ववालाधिकरणे अर्थवादादनवस्त्रावितान्तरूष्मपक्वौदने चरुशब्दस्य याज्ञिकानां प्रयोगाच्चौदनवाचित्वमेव चरुशब्दस्य सिद्धमेव । अतएव वैशद्यस्य पिष्टकचरावपि संभवादोदनरूप एव वैशद्यवति तस्मिन् चरुशब्दप्रयोगस्य मुख्यतयैवाङ्गीकारातोदनवाचितातदवाचितयोः स्वीकारेऽनुष्ठानभेदाभावात्तत्राग्रहमप्रदर्श्यैव पिष्टकचरौ चरुशब्दमात्रप्रवृत्तिप्रदर्शनेन प्रदेयसिद्ध्यर्थत्वं पेषणस्योपपादयति वस्तुतस्त्विति ॥ पिष्टकचरुग्रहण्.एऽपि पौष्णं चरुमिति वाक्यार्थाविरोधात्पेषणविधेर्दृष्टार्थतालाभाय सामान्यपरस्यापि चरुशब्दस्य विशेषावधारणोपपत्तेः पेषणं प्रदेयपिष्टचरुसिद्ध्यर्थमेवेति नादृष्टरूपकार्यान्तरकल्पनेत्यर्थः । अत्रेदमवधेयम् यदि अत्र पेषणविधिबलात्सामान्यवाचिनः चरुशब्दस्य पिष्टकचरुविशेषपरत्वम्, तदा नैवास्य पेषणविधित्वं क्लेशेन स्वीकर्तुमुचितम्- अस्य "निवीतं मनुष्याणामि"त्यस्योपवीतवाक्यशेषत्वेनेव तैत्तिरीयशाखायां प्राशित्रहरणविधिवाक्यशेषत्वेनापि "अदितिमोदनेने" तिवदिह नियामकत्वोपपत्तेः । नहि सन्निहितपठितमेव ज्ञापकमिति नियमः- प्रमाणाभावेन यथातथाभूतस्य प्रदेशान्तरे स्थितस्यापि ज्ञापकत्वोपपत्तेः । अतएव आतिथ्यवाक्यशेषभूतस्यापि ज्ञापकत्वोपपत्तिः । "नह्यत्रानूयाजान्यजन्भवती" त्यर्थवादस्य प्रदेशान्तरस्थस्य "अष्टावुपभृति गृह्णाती"ति वाक्यगताष्टपदस्य चतुष्कद्वयलक्षणाज्ञापकत्वमिष्यत एव । एवञ्च पिष्टकचरौ चरुशब्दप्रयोगानुरोधेनेह तद्ग्रहणपेषणस्य प्रदेयसिद्धिद्वारातिदेशादेव प्राप्तेः निरर्थकमेव तस्य विधित्वाश्रयणम् । नह्येकवाक्यत्वसंभवे वाक्यभेदमङ्गीकृत्य द्विदेवत्ये पेषणवारणाय विधित्वं युक्तम्- ज्ञापकत्वस्यैवैकवाक्यताभङ्गेन युक्तत्वेन द्विदेवत्ये तद्द्वारा प्रयोजनाभावात् । यदप्युक्तं पार्थसारथिना पिष्टकचरावपि विशदपाकसंभवात्चरुशब्दस्यौदनवाचित्वमित, तत्न- पिष्टस्य जलपूरितायां स्थाल्यां प्रक्षेपेण पाके सति वैशद्यस्यासंभवात् । नहि पिष्टे जलेन पिण्डीभूते अन्योन्यभावस्य प्रतियोग्यनुयोग्युपलंभो जायते, येन अन्योन्यासंलग्नत्वरूपं वैशद्यं प्राप्नुयात् । अतएव ओदने तण्डुलानामेवान्योन्यतया पृथगवस्थानात्तदसंलग्नत्वं स्पष्टमेवोपलभ्यते । अनवस्त्राविते तण्डुलचरौ वैशद्यव्यावृत्त्यर्थमेव प्रचुरजलदानस्य तथाभूते ओदने च तावत्पर्याप्तमात्रजलदानस्य च शिष्टसंप्रदाये दर्शनात्परस्परसंलग्नत्वे सति अनवस्त्रावितान्तरूष्मपक्वत्वमात्रेणैव चरुव्यवहार इति वैशद्यस्यानपेक्षणान्न वैशद्यप्रयुक्तमोदनत्वमिति तत्रैव याज्ञिकप्रयोगः स्यात् । तत्रत्यभाष्यवार्तिकन्यायसुधाग्रन्थेषूपलम्भादनवस्त्रावितान्तरूष्मपक्वौदने याज्ञिकानां प्रयोगोपपादनमपि तदीयं न युक्तम् ॥ यत्त्.उ अत्र प्रकाशकारैरुक्तं पिष्टके हि ओदनत्वे यथा लौकिकप्रयोगप्रसक्ता स्थालीवाचितार्ऽथवादिकोदानवाचितया बाध्यते, तथा तयैव पिष्टकचरुः साध्यते इति प्रयोगमूलान्नोदनपिष्टकवाचितापि बाध्येत । मिश्रमते चोदनसामान्ये शक्तिग्रहे तदविरोधात्तद्विशेषानवस्त्रावितान्तरूष्मपक्ववाचिता याज्ञिकप्रयोगाद्युक्ता, सामान्यग्रहणे हि अपेक्षितविशेषसमर्पकमनुकूलमेव नतु विरुद्धमित्युक्तम "क्ताधिकरणे । तव तु लौकिकप्रयोगादिव याज्ञिकप्रयोगादप्यर्थवादप्राबल्यात्तद्विरुद्धानोदनपिष्टकवाचितायुक्ता " इति, तदेतद्दाशमिकाधिकरणशास्त्रदीपिकाया विरुद्धम् । तत्र हि अनवस्त्रावितान्तरूष्मपक्वौदन एवयाज्ञिकप्रयोगस्योक्तेः तत्रैचार्ऽथवादात्पूर्वं चरुशब्दश्रवणानन्तरं शक्तिग्रहादर्थवादस्य तदुपोद्बलतया स्थालीमात्रवाचकतानिरास एव तात्पर्यप्रतीतेः निर्णीतोपक्रमस्थचरुशेब्दानुरोधेन सामान्यवचनस्य विशेषपरत्वकल्पनयाप्यर्थवादाविरोधेन चरुशब्दशक्तिग्राहकत्वे मानाभावेनार्थवादवशात्सामान्यत ओदनवाचिनो विशेषापेक्षया याज्ञिकप्रयोगग्रहणमित्यर्थकल्पनस्यासङ्गतत्वात् । अतएव तदधिकरणेर्ऽथवादसमानकक्ष्यतयैव याज्ञिकप्रयोग ओदनपर्यन्तत्वेनोक्तोमिश्रैः, यस्य तु न्यायसुधाकृतो मते ओदनपर्यन्ते चरुशब्दस्य शक्तिस्तस्यापि मते न त्रिवृच्चर्वश्ववालाधिकरणे चरुशब्दस्य स्थालीवाचितानिरासेनार्थवादस्योदनरूपार्थशक्तिग्राहकतयोपन्यासः- चरुशब्दार्थनिर्णयस्य याज्ञिकप्रसिध्यैव सिद्धेः प्रयोजनाभावात् ॥ अतएव्.अ दशमे शास्त्रदीपिकायां विश्वस्ततरयाज्ञिकप्रयोगस्य साधारणस्थालीप्रयोगापेक्षया प्राबल्येनापि स्थालीवाचित्वं खण्डितम् ॥ नच ओदनपर्यन्तवाचित्वाभावेर्ऽथवादविरोधात्स्थालीवाचित्वे लाघवात्याज्ञिकप्रयोगस्यापि बाधापत्तिरिति युक्तम्- अविरोधात् । यथैव हि तव मते सामान्यापेक्षित्वेनाविरोधः तथैव ओदनसादृश्यविवक्षया प्राप्तावैशद्यसूपशाकादिव्यावृत्त्यर्थत्वेनाविरोधः संभवत्येव । इतरथा प्रयोगाविशेषात्लोकप्रसिद्धस्थाल्या याज्ञिकप्रसिद्धस्य च मध्ये कतरस्य ग्रहणमिति सन्देहनिराकरणार्थत्वस्यैवापत्त्या "सन्दिग्धेषु वाक्यशेषादि" त्यनेनैव गतार्थत्वापत्तेः । तथाच निर्णीतार्थस्यैव चरुशब्दस्यात्रार्थवादेन निर्णयान्न सन्दिग्धन्यायविषयतेति त्रिवृच्चर्वश्ववालाधिकरणशास्त्रदीपिकोक्तं विरुध्येत । अतो लौकिकप्रसिद्धिबाधेन याज्ञिकप्रसिध्यैव निर्णीतार्थकत्वे वक्तव्ये अर्थवादस्य शक्तिग्रहेऽनुपयोगाद्वैशद्यप्राप्त्यर्थमेव तदुपासनम् ॥ किञ्च अस्मिन्मते ऊष्मपक्व ओदने इव पिष्टसाध्येऽपि तस्मिन् चरुशब्दार्थत्वाङ्गीकारात्द्वयोरप्यर्थयोः स्थालीवचनत्वाबाधेन याज्ञिकप्रसिध्या ग्रहणापत्तिनिवारणफलकौदनरूपचरुतात्पर्यत्वकल्पनयाप्युपपद्यत एवतदविरोधः ॥ वस्तुतस्तु स्थाल्यां चरुशब्दस्य निर्णीतशक्तिकत्वे सति उपक्रमगतनिर्णयानुरोधेनोपसंहारगतौदनपद एव ओदनसाधनत्वलक्षणयापि स्तुतेरुपपत्तेर्नार्थवादवशेन तद्वाचित्वबाधः शक्यते कर्तुमिति स्थालीवचनत्वनिवृत्तिः दुर्घटैव ॥ किञ्च चरुशब्दस्य स्थालीवचनत्वबाधेनानवस्त्रावितौदनविशेषवाचित्वमर्थवादप्रतीतेः प्राक्निर्णीतं वा नवा- आद्ये तेनैवार्ऽथवादगतसामान्यशब्दार्थनिर्णायकत्वातर्थवादेन चरुशब्दनिर्णय इत्येतत्परता तदधिकरणे दुरुपपादैव । द्वितीये निश्चितेन विशेषण सामान्याकाङ्क्षानिवृत्तावपि अनिश्चितेन तेन तदयोगात्विशेषसमर्पकत्वेनाविरोधोपपादनं याज्ञिकप्रसिद्धेरयुक्तम्- वाचकतातात्पर्यग्राहित्वं विना केवलं याज्ञिकप्रसिद्धिमात्रत्वेन नियामकत्वानुपपत्तेः । अतो यथैव म्लेच्छप्रसिद्धिः आर्यप्रसिध्द्या बाध्यते, एवं साधारणार्यप्रसिद्धिरपि न्यायतौल्यात्कर्मानुष्ठानवत्त्वेन विश्वस्ततरार्यप्रसिध्द्या बाध्यते । एवं साधारणार्थप्रसिद्धेरपीत्येवं स्थालीवाचित्वनिराकरणेनानवस्त्रावितान्तरूष्मपक्वमात्रवाचित्व एवोपक्रमे निर्णीते तदनुसारेणोपसंहारगतौदनपदे सादृश्यलक्षणाया उचितत्वात्वैशद्ययुक्ततण्डुलप्रकृतिकत्वमेवार्थवादस्य न्याय्यम्, नतु एतावतापि वैशद्ययुक्ततण्डुलप्रकृतिकत्वांशे शक्तिग्राहकत्वम्- तथात्वे मौद्गयवमयादिचरुषु चरुचब्दानामनन्तानां गौणत्वापत्तेः, व्रीहिप्रकृतिकतण्डुलेष्वेव लोकशास्त्रप्रसिध्द्या तण्डुलत्वाङ्गीकारात् । अतएव वार्तिककृतानवस्त्रावितान्तरूष्मपक्वमात्रमेव तच्छब्दप्रवृत्तिनिमित्तमुक्तम् । एतेन सूपशाकादिव्यावृत्तये तण्डुलप्रकृतिकत्वविशेषणोपादानं सर्वग्रन्थलिखितमपि परास्तम्- अतिव्याप्तिपरिहारेऽपि मौद्गादिष्वव्याप्त्यापत्तेः, लोके फलत्वेन प्रसिद्धेषु तण्डुलप्रकृतिकेषु वर्तुलत्वेन दृढेष्वतिव्याप्त्यापत्तेश्च । अतः सूपशाकादिव्यतिरिक्तत्वोपलक्षणत्वाङ्गीकारेण तद्व्यावृत्तेः वक्तव्यतया तदुपलक्षणसूचकत्वमस्तु नामार्थवादस्येति युक्तम् । न्यायसुधाग्रन्थेऽप्यनवस्त्रावितान्तरूष्मपदद्वयसार्थक्यप्रदर्शनावसरे तण्डुलप्रकृतिकपदानुपादानात्सूपशाकादिव्यतिरिक्तत्वोपलक्षणार्थत्वस्यैवार्थवाद उपपादितत्वेन मदुक्तार्थतात्पर्यकत्वप्रतीतेः । तस्मान्नार्थवादस्य शक्तिग्राहकत्वमित्येव न्यायसुधोक्तं साधु । परन्तु उभयमतेऽपि प्रायणीये अन्यत्र सारस्वतादिचरुपिष्टकचरुव्यावृत्तिः दुर्घटैव । अतः सर्वग्रन्थाविरोधेनैवं परिहर्तव्यम् । पिष्टकचरौ चरुशब्दो गौण एव न मुख्यः । अतएव श्रौतस्मार्तकर्मणोश्चरुकर्तव्यतायां पिष्टस्यैव तत्करणं विशिष्टानामिति गौणमुख्यन्यायादेव सर्वत्र तस्याग्रहणम् । पौष्णे चरौ पेषणं विनैव प्रदेयसिद्धेः प्रतिप्रसवरूपेण पेषणविधानादेव गौणार्थस्य ग्रहणात्पिष्टकचरुः संपद्यत इति सर्वं समञ्जसमित्यलं श्रमेण । यस्मात्पिष्टकचरावपि चरुशब्दप्रयोगः अत एव वैशद्यानपेक्षं चरुत्वप्रवृत्तिनिमित्तमिदमित्याह अत एव चरुत्वं नामेति ॥ स्पष्टमन्यत् । ॥ इति चतुर्दशं पौष्णपेषणस्य चरावेव निवेशाधिकरणम् ॥ (भाट्टदीपिका) (१५ अधिकरणम् । ) (अ.३ पा.३ अधि.१५) एकस्मिन्नेकसंयोगात् । ३,३.३९ । यत्रान्यसहितः पूषा देवता- यथा राजसूये ऐन्द्रापौष्णश्चरुरिति, तत्रापि पेषणमुत यत्र केवल एव देवता तत्रैवेति चिन्तायाम् "अदन्तको हि स" इति अर्थवादानुसारात्पेषणस्य पूषस्वरूपप्रयुक्तत्वावगतेस्तत्स्वरूपस्य चान्यसाहित्येऽपि सत्त्वाद्युक्तमेव पेषणम् । अत एव "सोमापौष्णं चरुं निर्वपेन्नेमपिष्टं पशुकाम" इति नेमपदवाच्यार्द्धपिष्टत्वानुवादोऽपि सङ्गच्छते । यदि तु नवमाद्यन्यायेन पूषस्वरूपे आनर्थक्यादपूर्वसाधनत्वलक्षणाया आवश्यकत्वमाशङ्क्येत, तदास्तु पूर्वोक्तविधया पूषप्रपिष्टसंबन्धज्ञानजन्ययागानुमितेरेव तात्पर्यग्राहिकायाः सत्त्वात्सापि पूषपदे । परं त्वर्थवादाद्यनुरोधात्पूषाधिष्ठानकदेवतात्वप्रयोज्यापूर्वीयत्वलक्षणाया एवाङ्गीकाराद्द्विदेवत्येऽपि पेषणधर्मः संभवति । यथाचैवं सति पाकसंपत्तिस्तथा यतितव्यमन्तरायकरणेन वा क्रामिकनिक्षेपेण वा पात्रभेदेन वेति प्राप्ते आनर्थक्यपरिहारायापूर्वसाधनत्वलक्षणाया आवश्यकत्वादधिष्ठानद्वारकत्वकल्पनस्य च पूष्णो देवतात्वोपस्थितिमन्तरेणानुपपत्तेः तदुपस्थितौ च तद्द्वारकत्वमात्रकल्पनयैवानर्थक्यपरिहाराद्द्विदेवत्ये च चतुर्धाकरणाधिकरणन्यायेन केवलस्य पूष्णो देवतात्वाभावाद्यत्र केवल एव पूषा तत्रैव पेषणम् । न च अपूर्वसाधनीभूतदेवतात्वस्यैव प्रकारतया पूषपदेन लक्षणेऽपि तस्य पूषोपरि भाने स्वरूपसंबन्धस्यैव संसर्गविधया विवक्षणेन पर्याप्तेरविवक्षणात्तस्य च द्विदेवत्येऽप्येकस्मिन् पूष्णि सत्त्वेन तस्याप्युद्देश्येरूपत्वोपपत्तेः कथं न पेषणादीति वाच्यम्- व्यासज्यवृत्तिधर्मपर्याप्तप्रकारतायामेकमात्रवृत्तिसंबन्धस्य संसर्गत्वानुपपत्तेः । अन्यथा एको द्वित्वसमवायवानितिवदेको द्वित्ववानेको द्वौ इत्यादिशाब्दबोधापत्तेः । अतो व्यासज्यवृत्तिदेवतात्वस्य पर्याप्तिसंबन्धेनैव प्रकारकत्वात्तस्य च पूष्णि केवले बाधात्पूषमात्रवृत्तिदेवतात्वस्यैव प्रकारत्वेन तत्रैव पेषणादि । अदन्तकत्वं त्वर्थवादमात्रत्वान्न विरुध्यते । नेमपिष्टत्वस्यापि च तत्रैव विधेयत्वाङ्गीकाराद्विशिष्टभावनाविधानेन चावाक्यभेदादगमकत्वम् ॥ ३ ॥ ४९ ॥ इति पञ्चदशं पौष्णपेषणस्यैकदैवत्यत्वाधिकरणम् ॥ ॥ इति श्रीखण्डदेवविरचितायां भाट्टदीपिकायां तृतीयाध्यायस्य तृतीयः पादः ॥ (प्रभावली) अत्र न्यायसुधाकृता "आनर्थक्यपरिहाराय अपूर्वप्रयुक्त एव पेषणे द्वारापेक्षायां बहुव्रीहिणा प्रधानभूतः पूषैव द्वारम् । स च भागविशिष्टः । भागश्च भज्यते सेव्यते इति व्युत्पत्त्या सेव्यम् । देवतायाश्च भोक्तृत्वाभावेन तदसंभवाल्लक्षणया स्वत्पपरत्वे मिश्रोद्देशेनापि त्यक्ते समं स्यादिति न्यायेन लोकवदर्धे पूषस्वाम्यसंभवे तस्यापि यथेष्टविनियोज्यत्वरूपस्य भोक्तृत्ववदेवासंभवात्जीवत्पितृकस्येव पितृधने अन्यं प्रति यथेष्टविनियोज्यत्वप्रतिबन्धाख्यं स्वाम्यम् "देवस्वं ब्राह्मणस्वं च लोभेनोपहिनस्ति यः । " इतिस्मृत्युक्तं भागशब्दोक्तं द्वारमित्यपूर्वप्रयुक्तत्वेऽपि द्विदेवत्ये पेषणमिति पूर्वपक्षोपपत्तिरित्युक्तम्, तदिदं नवमे देवताविग्रहनिरासे सति भोक्तृत्वयथेष्टविनियोज्यत्वयोरभावस्येवान्यं प्रति विनियोगप्रतिबन्धस्याप्यभावेनायुक्तमित्येवं निराकृत्य प्रकाशकृतान्यथोपपादितम् । अपूर्वप्रयुक्तत्वेऽपि यद्यपि बहुव्रीहिणा प्रधानभूतः पूषैव द्वारं शाब्दम्- तथापि साक्षात्पूष्णः पेषणानर्हत्वादानर्थक्यादेव विपरीतविशेषणविशेष्यत्वेन भागशब्देन यागसाधनं लक्षितं हविरेव द्वारम्, न देवता- तद्द्वारत्वेऽपि हविर्द्वारस्यावश्यकत्वात् । पूषा तु हविरुपलक्षणम्- तत्राग्नेयेन्द्रपीतादिवत्पूष्णो नैरपेक्ष्यबोधकतद्धितसमासाभावान्नान्ययोगव्यावृत्त्या विशेषणत्वम्, किन्त्वयोगव्यावृत्तिमात्रेणेति तदिदं द्विदेवत्येऽप्यस्त्येवेति ॥ तदेतन्निरासायाह सापि पूषपदे इति ॥ येन वाक्येन यदुद्देश्यसंबन्धेन यस्य विधानं तस्य शब्दशक्त्युपस्थिततदुद्देश्यसंबन्धे आनर्थक्यप्रसक्तौ तद्वाचकपदे एवापूर्वसाधनत्वलक्षणया तेन रूपेणोद्देश्ये विधेये विहिते तदेवापूर्वं प्रति द्वारमिति "व्रीहीनहन्ति-" इत्यादिसंस्कारवाक्येषु कॢप्तं न्याय्यं च- प्रकरणादेवावघातादीनामपूर्वसंबन्धावगमे सति अवघातादिवाक्यगतव्रीह्यादिपदद्वारविशेषस्यैव समर्पणात् । तदिह पूषसंबन्धेनैव भागशब्देन यागलक्षणात्तेनोपस्थापितमप्यपूर्वं न साक्षादुद्देश्यम्- तद्वाचकपदाभावात् । तथाच भागशब्देन यागसाधनहविषो द्वारत्वम् । तदभावे तस्यैवोद्देश्यत्वं शाब्दं भवेत् । नच तत्संभवति, एकप्रसरताभङ्गापत्तेः, पूष्णोऽयोगव्यावृत्तिमात्रेणापि विशेषणत्वे विशिष्टोद्देशापत्तेरेव हेतोराद्याधिकरणे परम्परासंबन्धेन पूषदेवतोद्देशेनैव विधानस्य बालप्रकाशे भवद्भिरन्यैश्च स्थापितत्वेन तदुपजीवनेनैवाग्निमविचारकरणादत्र हविष उद्देश्यत्वानुपपत्तेः । एवञ्चोद्देश्यसमर्पके पूषपदे एवापूर्वसाधनत्वलक्षणया देवताद्वारेणैवापूर्वार्थत्वेनानर्थक्यपरिहार इति न पूर्वपक्षसिद्धिः । यदपि देवताविग्रहनिरासान्नान्यं प्रति यथेष्टविनियोज्यत्वप्रतिबन्धस्याप्यभावेन तथाभूतस्वत्वविशिष्टस्य पूष्णो द्वारत्वमिति न्यायसुधाकृद्दूषणम्, तदपि शब्ददेवतात्ववादिनापि देवताविग्रहानङ्गीकारेऽपि देवस्वादिव्यवहारतदङ्गीकारजनकसम्बन्धविशेषस्याङ्गीकार्यत्वात्य एव तदुपपादकः संबन्धविशेषः कल्पनीयः तद्विशिष्टस्यैव पूष्णो द्वारत्वमित्येवं तदाशयादुपेक्ष्यम् । अतएवान्यं प्रति यथेष्टविनियोज्यत्वप्रतिबन्धाख्यस्वाम्यस्यापूर्वं प्रत्युपयोगाभावात्न द्वारत्वं संभवतीति न्यायसुधाकृदुक्तेरेव पूषपदेएवापूर्वसाधनत्वलक्षणामङ्गीकृत्यैवान्यथा पूर्वपक्षं साधयति परं त्विति ॥ स्पष्टमन्यत् ॥ अत्र च प्रयोजनं पूर्वपक्षे द्विदेवत्येऽपि पेषणधर्मस्येति पूर्वपक्षोपपादनवेलायामेव भाषख्यानुसारेणोक्तम् । सिद्धान्ते तु प्रापकप्रमाणाभावान्नैव तदिति स्पष्टमेव । तत्र वार्तिककृता पूर्वपक्षे कांस्यभोजिन्यायेनामुख्यानुग्रहस्याप्युक्तत्वातिह तु इन्द्रसमकक्षतयोपात्तपूषानुरोधात्सुतरां सर्वस्यापि पेषणं शक्यत एव कर्तुमित्यपि प्रयोजनान्तरं सूचितमित्यपि यत्पूज्यपादैरुक्तम्, तस्यायमेवाशयः यत्पूषानुरोधेन सर्वस्यापि पेषणे कृते चरुशब्दस्य पिष्टकचरावपि प्रयोगेणेन्द्रदेवताद्रव्याविरोधोपपत्तेः कांस्यभोजिन्यायेन सर्वस्य पेषणम् । यदि च चरुशब्दोऽनवस्त्रावितौदने एव रूढः स्यात्, तदापि पूषानुरोधेन पेषणकरणे इन्द्रस्यौदनरूपस्वद्रव्यनाशापत्तेः तत्र कस्यानुग्रह इति संदेहे मुख्यत्वेनासंजातविरोधित्वेनाध्वरकल्पायां मुख्यभूताग्नावैष्णवधर्मानुग्रहस्येव, इन्द्रधर्मोदनानुग्रहकर्तव्यतापत्त्या न सर्वपेषणं प्राप्नोति, अतः पिष्टकचरुग्रहणे एवाविरोधात्? कांस्यभोजिन्यायोपपादने पूर्वपक्ष इव सिद्धान्तेऽपि सर्वपेषणं संभवत्येवेति न कश्चन पूर्वोत्तरपक्षयोः प्रयोजनभेदः सिध्येति । अतस्तण्डुलचरुग्रहणपक्षे विरोधप्रसक्तावप्यर्धपेषणेन तत्परिहारसंभवान्न तदनुरोधेनेन्द्रदेवताद्रव्यविघातः कर्तव्य इत्यर्धमेव पेषणं पूर्वपक्षे प्रयोजनं भिन्नं सिध्यति । यत्र ह्यमुख्यस्य सर्वथा बाधस्तत्र मुख्यस्यैवानुग्रहः ॥ अध्वरकल्पागताज्यद्रव्यगतमध्यतनसरस्वतीयागीयहविरभिमर्शनस्य्.अ सकृद्धविरभिमर्शनस्यैव शास्त्रार्थत्वेन वृधन्वतीमन्त्रेणापि सिद्धेः तद्बाधाभावातिह तु मुख्येन्द्रानुग्रहे सर्वथा पूषाङ्गपेषणस्य बाधप्रसङ्गादर्धपेषणं युक्तमित्येव प्रयोजनं कांस्यभोजिन्यायोपपादनेनाश्रयणीयमिति तदेवात्र प्रयोजनं वक्तुमिति ॥ इति पञ्चदशं पौष्णपेषणस्यैकदैवत्यत्वाधिकरणम् ॥ इति श्रीमत्पूर्वोत्तरमीमांसापारावारीणधुरीण कविमण्डनखण्डदेवशिष्यशंभुभट्टविरचितायां भाट्टदीपिकाव्याख्यायां प्रभावल्यां तृतीयाध्यायस्य तृतीयः पादः ॥ अत्र नवीतान्तं समाप्तम् ॥ अध्यायः पादः अधिकरणसंख्या आदितोऽधिकरणसंख्या ३ ३ १५ ५० ॥ ॥ ॥