वज्रसूची जगद्गुरुं मञ्जुघोषं नत्वा वाक्कायचेतसा । अश्वघोषो वज्रसूचीं सूत्रयामि यथामतम् ॥ १ ॥ वेदाः प्रमाणं स्मृतयः प्रमाणं धर्मार्थयुक्तं वचनं प्रमाणम् । यस्य प्रमाणं न भवेत्प्रमाणं कस्तस्य कुर्याद्वचनं प्रमाणम् ॥ २ ॥ सप्तव्याधा दशार्णेषु मृगाः कालञ्जरे गिरौ । चक्रवाकाः शरद्वीपे हंसाः सरसि मानसे ॥ ३ ॥ तेऽपि जाताः कुरुक्षेत्रे ब्राह्मणा वेदपारगाः ॥ ४ ॥ अधीत्य चतुरो वेदान् साङ्गोपाङ्गेन तवत्त्तः । शूद्रात्प्रतिग्रहग्राही ब्राह्मणो जायते खरः ॥ ५ ॥ खरो द्वादशजन्मानि षष्ठिजन्मानि शूकरः । श्वानः सप्ततिजन्मानि इत्येवं मनुरब्रवीत् ॥ ६ ॥ हस्तिन्यामचलो जात उलूक्यां केशपिङ्गलः । अगस्त्योऽगस्तिपुष्पाच्च कौशिकः कुशसम्भवः ॥ ७ ॥ कपिलः कपिलाज्जातः शरगुल्माच्च गौतमः । द्रोणाचार्यस्तु कलशात्तित्तिरिस्तित्तिरीसुतः ॥ ८ ॥ रेणुकाजनयद्राममृष्यशृङ्गमुनिं मृगी । कैवर्तिन्यजनयद्व्यासं कुशिकं चैव शूद्रिका ॥ ९ ॥ विश्वामित्रं च चण्डाली वसिष्ठं चैव उर्वशी । न तेषां ब्राह्मणी माता लोकाचाराच्च ब्राह्मणाः ॥ १० ॥ सद्यः पतति मांसेन लाक्षया लवणेन च । त्र्यहाच्छूद्रश्च भवति ब्राह्मणः क्षीरविक्रयी ॥ ११ ॥ आकाशगामिनो विप्राः पतन्ति मांसभक्षणात् । विप्राणां पतनं दृष्ट्वा ततो मांसानि वर्जयेत् ॥ १२ ॥ ब्राह्मणत्वं न शास्त्रेण न संस्कारैर्न जातिभिः । न कुलेन न वेदेन न कर्मणा भवेत्ततः ॥ १३ ॥ निर्ममो निरहङ्कारो निःसङ्गो निष्परिग्रहः । रागद्वेषविनिर्मुक्तस्तं देवा ब्राह्मणं विदुः ॥ १४ ॥ सत्यं ब्रह्म तपो ब्रह्म ब्रह्म चेन्द्रियनिग्रहः । सर्वभूते दया ब्रह्म एतद्ब्राह्मण लक्षणम् ॥ १५ ॥ सत्यं नास्ति तपो नास्ति नास्ति चेन्द्रियनिग्रहः । सर्वभूते दया नास्ति एतच्चाण्डाललक्षणम् ॥ १६ ॥ देवमानुषनारीणां तिर्यग्योनिगतेष्वपि । मैथुनं नाधिगच्छन्ति ते विप्रास्ते च ब्राह्मणाः ॥ १७ ॥ न जातिर्दृश्यते तावद्गुणाः कल्याणकारकाः । चण्डालोऽपि हि तत्रस्थस्तं देवा ब्राह्मणं विदुः ॥ १८ ॥ वृषलीफेनपीतस्य निःश्वासोपहतस्य च । तत्रैव च प्रसूतस्य निष्कृतिर्नोपलभ्यते ॥ १९ ॥ शूद्रीहस्तेन यो भुंक्ते मासमेकं निरन्तरम् । जीवमानो भवेच्छूद्रो मृतः श्वानश्च जायते ॥ २० ॥ शूद्रीपरिवृतो विप्रः शूद्री च गृहमेधिनी । वर्जितः पितृदेवेन रौरवं सोऽधिगच्छति ॥ २१ ॥ अरणीगर्भसम्भूतः कठो नाम महामुनिः । तपसा ब्राह्मणो जातस्तस्माज्जातिरकारणम् ॥ २२ ॥ कैवर्तीगर्भसम्भूतो व्यासो नाम महामुनिः । तपसा ब्राह्मणो जातस्तस्माज्जातिरकारणम् ॥ २३ ॥ उर्वर्शीगर्भसम्भूतो वसिष्ठोऽपि महामुनिः । तपसा ब्राह्मणो जातस्तस्माज्जातिरकारणम् ॥ २४ ॥ हरिणीगर्भसम्भूत ऋष्यश्रृङ्गो महामुनिः । तपसा ब्राह्मणो जातस्तस्माज्जातिरकारणम् ॥ २५ ॥ चण्डाली गर्भसम्भूतो विश्वामित्रो? महामुनिः । तपसा ब्राह्मणो जातस्तस्माज्जातिरकारणम् ॥ २६ ॥ ताण्डूलीगर्भसम्भूतो नारदो हि महामुनिः । तपसा ब्राह्मणो जातस्तस्माज्जातिरकारणम् ॥ २७ ॥ जितात्मा यतिर्भवति..................... जितेन्द्रियः । [यतात्मा यतिर्भवति विजितात्मा(जितात्मा च)जितेन्द्रियः ।] तपसा तापसो जातो ब्रह्मचर्येण ब्राह्मणः ॥ २८ ॥ न च ते ब्राह्मणीपुत्रास्ते च लोकस्य ब्राह्मणाः । शीलशौचमयं ब्रह्म तस्मात्कुलम कारणम् ॥ २९ ॥ शीलं प्रधानं न कुलं प्रधानं कुलेन किं शीलविवर्जितेन । बहवो नरा नीचकुल प्रसूताः स्वर्गं गताः शीलमुपेत्य धीराः ॥ ३० ॥ मुखतो ब्राह्मणो जातो बाहुभ्यां क्षत्रियस्तथा । उरुभ्यां वैश्यः संजातः पद्भ्यां शूद्रक एव च ॥ ३१ ॥ पाण्डोस्तु विश्रुतः पुत्रः स वै नाम्ना युधिष्ठिरः । वैशम्पायनमागम्य प्राञ्जलिः परिपृच्छति ॥ ३२ ॥ के च ते ब्राह्मणाः प्रोक्ताः किं वा ब्राह्मणलक्षणम् । एतदिच्छामि भो ज्ञातुं तद्भवान् व्याकरोति मे ॥ ३३ ॥ क्षान्त्यादिभिर्गुणैर्युक्तस्त्यक्त दण्डो निरामिषः । न हन्ति सर्वभूतानि प्रथमं ब्रह्मलक्षणम् ॥ ३४ ॥ यदा सर्वं परद्रव्यं पथि वा यदि वा गृहे । अदत्तं नैव गृह्णाति द्वितीयं ब्रह्मलक्षणम् ॥ ३५ ॥ त्यक्त्वा क्रूरस्वभावं तु निर्ममो निष्परिग्रहः । मुक्तश्चरति यो नित्यं तृतीयं ब्रह्मलक्षणम् ॥ ३६ ॥ देवमानुष नारीणां तिर्यग्योनिगतेष्वपि । मैथुनं हि सदा त्यक्तं चतुर्थं ब्रह्मलक्षणम् ॥ ३७ ॥ सत्यं शौचं दया शौचं शौचमिन्द्रियनिग्रहः । सर्वभूत दया शौचं तपः शौचञ्च पञ्चमम् ॥ ३८ ॥ पञ्चलक्षणसम्पन्न ईदृशो यो भवेद्द्विजः । तमहं ब्राह्मणं ब्रूयां शेषाः शूद्रा युधिष्ठिर ॥ ३९ ॥ न कुलेन न जात्या वा क्रियाभिर्ब्राह्मणो भवेत् । चण्डालोऽपि हि वृतस्थो ब्राह्मणः स युधिष्ठिर ॥ ४० ॥ अहिंसा ब्रह्मचर्यं च विशुद्धाच्च प्रतिग्रहः । फलेन न समर्थं च ब्राह्मणः स्याद्युधिष्ठिर ॥ ४० ॥ एकवर्णमिदं पूर्वं विश्वमासीद्युधिष्ठिर । कर्मक्रियाविशेषेण चातुर्वर्ण्यं प्रतिष्ठितम् ॥ ४१ ॥ सर्वे वै योनिजा मर्त्याः सर्वे मूत्रपुरीषिणः । एकेन्द्रियेन्द्रियार्थाश्च तस्माच्छीलगुणैर्द्विजाः ॥ ४२ ॥ शूद्रोऽपि शीलसम्पन्नोगुणवान् ब्राह्मणो भवेत् । ब्राह्मणोऽपि क्रियाहीनः शूद्रात्प्रत्यवरो भवेत् ॥ ४३ ॥ पञ्चेन्द्रियार्णवं घोरं यदि शूद्रोऽपि तीर्णवान् । तस्मै दानं प्रदातव्यमप्रमेयं युधिष्ठिर ॥ ४४ ॥ न जातिर्दृश्यते राजन् गुणाः कल्याणकारकाः । जीवितं यस्य धर्मार्थे परार्थे यस्य जीवितम् । अहोरात्रं चरेत्क्षान्तिं तं देवा ब्राह्मणं विदुः ॥ ४५ ॥ परित्यज्य गृहावासं ये स्थिता मोक्षकाक्षिणः । कामेष्वसक्ताः कौन्तेय ब्राह्मणास्ते युधिष्ठिर ॥ ४६ ॥ अहिंसानिर्ममत्वं चा मत्कृत्यस्य वर्जनम् । रागद्वेषनिवृत्तिश्च एतद्ब्राह्मणलक्षणम् ॥ ४७ ॥ क्षमा दया दमो दानं सत्यं शौचं स्मृतिर्घृणा । विद्या विज्ञानमास्तिक्यमेतद्ब्राह्मणलक्षणम् ॥ ४८ ॥ गायत्रीमात्र सारोऽपि वरं विप्रः सुयन्त्रितः । नायन्त्रितश्चतुर्वेदी सर्वाशी सर्वविक्रयी ॥ ४९ ॥ एकरात्रोषितस्यापि या गतिर्ब्रह्मचारिणः । न तत्क्रतुसहस्रेण प्राप्नुवन्ति युधिष्ठिर ॥ ५० ॥ पारगं सर्ववेदानां सर्वतीर्थाभिषेचनम् । मुक्तश्चरति यो धर्मं तमेव ब्राह्मणं विदुः ॥ ५१ ॥ यदा न कुरुते पापं सर्वभूतेषु दारुणम् । कायेन मनसा वाचा ब्रह्म सम्पद्यते तदा ॥ ५२ ॥ अस्माभिरुक्तं यदिदं द्विजानां मोहं निहन्तुं हतबुद्धिंकानाम् । गृह्मन्तु सन्तो यदि युक्तमेतन्मुञ्चन्त्वथायुक्तमिदं यदि स्यात् ॥ ५३ ॥ कृतिरियं सिद्धाचार्याश्वघोषपादानामिति वज्रसूची समाप्तेति शुभम् ॥