चित्तविशुद्धिप्रकरण [अनादिनिधनं शान्तं भावाभावविवर्जितम् । निर्विकल्पं निरालम्बमनवस्थितमद्वयम् ॥ १ ॥ अदृष्टान्तमनाख्यानमचिन्त्यमनिदर्शनम् । अनाश्रयाप्रतिष्ठानं निर्विकारमसंस्कृतम् ॥ २ ॥ सर्वेषामाश्रयं बुद्धं करुणामयविग्रहम् । नानाधिमुक्तसत्त्वानां नानोपायप्रदर्शकम् ॥ ३ ॥ महारागं नमस्कृत्य पद्मनर्तेश्वरं प्रभुम् । इह स्तोकं प्रवक्ष्यामि स्वचित्तप्रत्यवेक्षणात् ॥ ४ ॥ योगाचारस्य नयतः सर्वमेव सुनिश्चितम् । तत्सर्वमिह वक्तव्यं तस्मादेवत्समाचरेत्] ॥ ५ ॥ येन येन हि बन्ध्यन्ते जन्तवो रौद्रकर्मणा । सोपायेन तु तेनैव मुच्यन्ते भवबन्धनात् ॥ ६ ॥ [विशुद्धेरेव सत्त्वस्य विशुद्धं जायते फलम्] । महायाने सुविस्पष्टमुक्तमेतत्सुविस्तरम् ॥ ७ ॥ धर्मपुद्गलनैरात्म्यं चित्तमात्रं जगौ मुनिः । ततोऽपि सर्वमुत्पन्नमागमात्यनुकूलकम् ॥ ८ ॥ भावग्राहग्रहावेशगृहीतान्प्रतिचोदितः । आगमेऽपि हि सुव्यक्तो विस्तरः करुणात्मना ॥ ९ ॥ मनःपूर्वङ्गमा धर्मा मनःश्रेष्ठा मनोजवाः । मनसा हि प्रसन्नेन भाषते वा करोति वा ॥ १० ॥ स्वपिता भिक्षुणा वृद्धः शीघ्रं गच्छेति प्रेरितः । पतनाच्च मृते तस्मिन्नानन्तर्येण युज्यते ॥ ११ ॥ सुम्लानेनार्हतादिओष्टो मङ्गलं परिपीडय । उपस्थायकभिक्षुः स मृते तस्मिन्न दोषभाक् ॥ १२ ॥ अन्धसंज्ञया नान्धांस्तु मारयन्दोषमश्रुते । इत्युक्तं विनये व्यक्तं न दोषोऽदुष्टचेतसाम् ॥ १३ ॥ न स्तूपखनने दोषस्तत्संस्कारधिया यतः । केवलं पुण्यराशिः स्यादुपानन्तर्यकारणात् ॥ १४ ॥ उपानद्युगलं दत्त्वा मुनेर्मूर्ध्नि शुभाशयात् । अपनीय तथा चान्धो राज्यं फलमवाप्नुतः ॥ १५ ॥ तस्मादाशयमूला हि पापपुण्यव्यवस्थितिः । इत्युक्तमागमे यस्मान्नापत्तिः शुभचेतसाम् ॥ १६ ॥ स्वाधिदैवतयोगात्मा जगदर्थक्वतोद्यमः । भुञ्जानो विषयान् योगी मुच्यते न च लिप्यते ॥ १७ ॥ यथैव विषतत्त्वज्ञो विषमालोक्य भक्षयन् । केवलं मुह्यते नासौ रोगमुक्तश्च जायते ॥ १८ ॥ मायामरीचिगन्धर्वनगरस्वप्रसन्निभम् । जगत्सर्वं समालोक्य किं कथं केन भुज्यते ॥ १९ ॥ बाला रज्यन्ति रूपेषु वैराग्यं यान्ति मध्यमाः । स्वभावज्ञा विमुच्यन्ते रूपस्योत्तमबुद्धयः ॥ २० ॥ विचिन्त्य समयं सर्वं देवतापूजनाविधिम् । शुद्धमालोक्य निःशङ्कं भोक्तव्यं मन्त्रचोदितम् ॥ २१ ॥ शोध्यं बोध्यं तथा दीप्यमक्षरत्रययोगतः । अङ्गुष्ठानामिकाग्राभ्यां प्रीणयेच्च तथागतान् ॥ २२ ॥ यत्सत्यमिति बालानां तन्मिथ्या खलु योगिनाम् । गच्छन्नन्तमनेनैव न बद्धो न च मुच्यते ॥ २३ ॥ संसारं चैव निर्वाणं मन्यन्तेऽतत्त्वदर्शिनः । न संसारं न निर्वाणं मन्यन्तेऽतत्त्वदर्शिनः ॥ २४ ॥ विकल्पो हि महाग्राहः संसारोदधिपातकः । अविकल्पा महात्मानो मुच्यन्ते भवबन्धनात् ॥ २५ ॥ शङ्काविषेण बाध्यन्ते विषेणेव पृथग्जनाः । तामेवोत्खात्य निर्मूलं विचरेत्करुणात्मकः ॥ २६ ॥ यथैव स्फटिकः स्वच्छः पररागेण रज्यते । तथैव चित्तरत्नं तु कल्पनारागरञ्जितम् ॥ २७ ॥ प्रकृत्या कल्पनारागैर्विविक्तं चित्तरत्नकम् । आदिशुद्धमनुत्पन्नं निःस्वभावमनाविलम् ॥ २८ ॥ तत्तद्यत्नेन कर्तव्यं यद्यद्बालैर्विगर्हितम् । स्वाधिदैवतयोगेन चित्तनिर्मलकारणात् ॥ २९ ॥ रागाग्निविषसंमुग्धा योगिनां शुभचेतसा । कामिताः खलु कामिन्यः काममोक्षफलावहाः ॥ ३० ॥ यथा स्वगरूडं ध्यात्वा विषमाकृष्य संपिबन् । करोति निर्विषं साध्यं न विषेणाभिभूयते ॥ ३१ ॥ द्वादशयोजनव्यासं चक्रं वै शिरसि भ्रमत् । बोधिचित्तं समुत्पाद्य अपनीतमिति श्रुतिः ॥ ३२ ॥ बोधिचित्तं समुत्पाद्य सम्बोधौ कृतचेतसा । तत्रास्ति यन्न कर्तव्यं जगदुद्वरणाशया ॥ ३३ ॥ आदिशुद्धमनुत्पन्नं निःस्वभावमनाविलम् । जगद्भावेन सम्पश्यन्न बद्धो न च मुच्यते ॥ ३४ ॥ विचिन्त्य विधिवद्योगी देवतागुणविस्तरम् । रज्यते रागचित्तेन रागभोगेण मुच्यते ॥ ३५ ॥ किं कुर्मः कुत्र वै लभ्या विचित्रा भावशक्तयः । विषाक्रान्तो यथा कश्चिद्विषेणैव तु निर्विषः ॥ ३६ ॥ कर्णाज्जलं जलेनैव कण्टकेनैव कण्टकम् । रागेणैव तथारागमुद्वरन्ति मणीषिणः ॥ ३७ ॥ यथैव रजको वस्त्रं मलेनैव तु निर्मलम् । कुर्याद्विज्ञस्तथात्मानं मलेनैव तु निर्मलम् ॥ ३८ ॥ यथा भवति संशुद्धो रजोनिर्घृष्टदर्पणः । सेवितस्तु तथा विज्ञैर्दोषो दोषविनाशनः ॥ ३९ ॥ लोहपिण्डो जले क्षिप्तो मज्जत्येव तु केवलम् । पात्रीकृतो स एवान्धं तारयेत्तरति स्वयम् ॥ ४० ॥ तव्दत्पात्रीकृतं चित्तं प्रज्ञोपायविधानतः । भुञ्जानो मुच्यते कामो मोचयत्यपरानपि ॥ ४१ ॥ दुर्विज्ञैः सेवितः कामः कामो भवति बन्धनम् । स एव सेवितो विज्ञैः कामो मोक्षप्रसाधकः ॥ ४२ ॥ प्रसिद्धं सकले लोके क्षीरं विषविनाशनम् । तदेव फणिभिः पीतं सुतरां विषवर्धनम् ॥ ४३ ॥ जले क्षीरं यथाविष्टं हंसो पिबति पण्डितः । सविषान् विषायांस्तद्वद्भुक्त्वा मुक्तश्च पण्डितः ॥ ४४ ॥ यथैव विधिवद्भुक्तं विषमप्यमृतायते । दुर्भुक्तं घृतपूरादि बालानान्तु विषायते ॥ ४५ ॥ इदमेव हि यच्चित्तं शोधितं हेतुभिः शुभैः । निर्विकल्पं निरालम्बं भाति प्रकृतिनिर्मलम् ॥ ४६ ॥ यथा वह्निः कृशोप्येष तैलवर्त्यादिसंस्कृतः । दीपो निर्मलनिष्कम्पः स्थिरस्तिमिरनाशनः ॥ ४७ ॥ वटबीजं यथा सूक्ष्मं सहकारसमन्वितम् । शाखामूलफलोपेतं महावृक्षविधायकम् ॥ ४८ ॥ हरिद्राचूर्णसंयोगाद्वर्णान्तरमिति स्मृतम् । प्रज्ञोपायसमायोगाद्धर्मधातुं तथा विदुः ॥ ४९ ॥ घृतं च मधुसंयुक्तं समांशं विषतां व्रजेत् । तदेव विधिवद्भुइक्तमुत्कृष्टं तु रसायनम् ॥ ५० ॥ रसघृष्टं यथा ताम्रं निर्दोषं काञ्चनं भवेत् । ज्ञानशुद्ध्या तथा क्लेशाः सम्यक्कल्याणकारकाः ॥ ५१ ॥ हीनयानाभिरूढानां मृत्युशङ्का पदे पदे । संग्रामजयचित्तस्तु दूर एव व्यवस्थितः ॥ ५२ ॥ महायानाभिरूढस्तु करुणाधर्मवर्मितः । प्रज्ञातन्तुधनुर्बाणो जगदुड्वरणाशयः ॥ ५३ ॥ महासत्त्वो महोपायः स्थिरबुद्विरतन्द्रितः । जित्वा दुस्तरसङ्ग्रामं तारयेदपरानपि ॥ ५४ ॥ पशवोऽपि हि क्लिश्यन्ते स्वार्थमात्रपरायणाः । जगदर्थविधातारो धन्यास्ते विरला जनाः ॥ ५५ ॥ शीतवातादिदुःखानि सहन्ते स्वार्थलम्पटाः । जगदर्थप्रवृत्तास्ते न सहन्ते कथं नु ते ॥ ५६ ॥ नारकाण्यपि दुःखानि सोढव्यानि कृपालुभिः । शीतवातादिदुःखानि कस्तान्यपि विचारयेत् ॥ ५७ ॥ न कष्टकल्पनां कुर्यान्नोपवासेन च क्रियाम् । स्नानं शौचं न चैवात्र ग्रामधर्मं विवर्जयेत् ॥ ५८ ॥ नखदन्तास्थिमज्जानः पितुः शुक्रविकारजाः । मांसशोणितकेशादि मातृशोणितसम्भवम् ॥ ५९ ॥ इत्थमशुचिसम्भूतः पिण्डो योऽशुचिपूरितः । कथं संस्तादृशः कायो गङ्गास्नानेन शुध्यति ॥ ६० ॥ न ह्यशुचिर्घटस्तोयैः क्षालितोऽपि पुनः पुनः । तद्वदशुचिसम्पूर्णः पिण्डोऽपि न विशुध्यति ॥ ६१ ॥ प्रतरन्नपि गङ्गायां नैव श्वा शुद्धिमर्हति । तद्दद्वर्मधियां पुंसां तीर्थस्नानं तु निष्फलम् ॥ ६२ ॥ धर्मो यदि भवेत्स्नानात्कैवर्तानां कृतार्थता । नक्तन्दिवं जलस्थानां मत्स्यादीनां तु का कथा ॥ ६३ ॥ पापक्षयोऽपि स्नानेन नैव स्यादिति निश्चयः । यतो रागादिवृद्धिस्तु दृश्यते तीर्थसेविनाम् ॥ ६४ ॥ रागो द्वेषश्च मोहश्च ईर्ष्या तृष्णा च सर्वदा । पापानां मूलमाख्यातं नैषां स्नानेन शोधनम् ॥ ६५ ॥ आत्मात्मीयग्रहादेते सम्भवन्तीह जन्मिनः । अविद्याहेतुकः सोऽपि साविद्या भ्रान्तिरिष्यते ॥ ६६ ॥ रौप्यबुद्धिर्यथा शुक्तौ शुक्तिदृष्टौ निवर्तते । नैरात्म्यदर्शनात्सापि निर्मूलमवसीदति ॥ ६७ ॥ सर्पबुद्धिर्यथा रज्जौ रज्जुदृष्टौ निवर्तते । सर्पबुद्धिः पुनस्तत्र नैव स्यादिह जन्मनि ॥ ६८ ॥ सत्त्वबुद्धिस्तथात्रापि वज्रज्ञानान्निवर्तते । न भावः सम्भवेत्तत्र दग्धबीज इवाङ्कुरः ॥ ६९ ॥ नैरात्म्यशुचिसङ्गातः पिण्डः प्रकृतिनिर्मलः । तस्य सन्तापने धर्मः कष्टं बालैर्विकल्पितः ॥ ७० ॥ चन्द्रोदयव्ययञ्जापि अपेक्ष्य तिथिकल्पना । सूर्योदयव्ययेनापि दिवारात्रिव्यवस्थितिः ॥ ७१ ॥ पूर्वादिव्यवहारोऽपि कल्पनापेक्षया कृतः । ग्रहनक्षत्रराश्यादि सर्वलोकैर्विकल्पितम् ॥ ७२ ॥ शीतोष्णवर्षणापेक्षा तथैव ऋतुकल्पना । स्वकर्मफलभोगोऽयं शुभाशुभग्रहोदितः ॥ ७३ ॥ अविद्याकर्दमालिप्तं चित्तचिन्तामणिं पुमान् । प्रवृत्तः क्षालितुं विद्वान् कोऽविद्यां वृंहयेत्पुनः ॥ ७४ ॥ न ग्रहतिथिनक्षत्रदेशकालाद्यपेक्षणम् । विहरेन्निर्विकल्पस्तु निर्निमित्तमशङ्कितः ॥ ७५ ॥ यद्यदिन्द्रियमार्गत्वं यायात्तत्तत्स्वभावतः । सुसमाहितयोगेन सर्वं बुद्धमयं वदेत् ॥ ७६ ॥ चक्षुर्वैरोचनो बुद्धः श्रवणं वज्रसूर्यकः । घ्राणं च परमाश्वस्तु पद्मनर्तेश्वरो मुखम् ॥ ७७ ॥ कायः श्रीहेरुको राजा वज्रसत्त्वश्च मानसम् । एवं सम्यक्सदा योगी विचरेत्करुणात्मकः ॥ ७८ ॥ सिद्धान्ती निर्विकल्पोऽसौ स्थिरकल्पस्तु धीधनः । यथेष्टचेष्टाव्यापारः सर्वभुक्सर्वकृत्तथा ॥ ७९ ॥ सर्वकामक्रियाकारी यथारुचितचेष्टितः । उत्थितो वा निषणो वा चङ्क्रमन्वा स्वपंस्तथा ॥ ८० ॥ अमण्डलप्रविष्टो वा सर्वावरणवानपि । स्वाधिदैवतयोगात्मा मन्दपुण्योऽपि सिध्यति ॥ ८१ ॥ अनेन सर्वसौरित्वं सर्वबुद्धत्वमेव वा । जन्मनीहैव तत्त्वज्ञः सम्प्राप्नोति न संशयः ॥ ८२ ॥ यथा प्राकृतलोकेन योगिलोको न बाध्यते । बाध्यन्ते धीविशेषेण योगिनोऽप्युत्तरोत्तरैः ॥ ८३ ॥ महाप्रज्ञामहोपायमहाकृपाधिमोक्षतः । महायानसमुद्दिष्टं महासत्त्वस्य गोचरम् ॥ ८४ ॥ यत्कल्पानामसंख्येयैर्न प्राप्तं बहुभिर्मतम् । जन्मन्यत्रैव बुद्धत्वं प्राप्यते नात्र संशयः ॥ ८५ ॥ महायानस्य माहात्म्यं पुण्यज्ञानेन सम्भृतम् । सर्वज्ञत्वं पदं रम्यं सद्यो जन्मनि लभ्यते ॥ ८६ ॥ आगमश्रुतिचिन्ता तु महायाने न गृह्यते । आशयानुशयाभेदाद्यानाभेदः प्रकाश्यते ॥ ८७ ॥ अन्य एवाधिमोक्षोऽयं तथान्या बोधिचारिका । अन्या चित्तविशुद्धिश्च फलमन्धदिहोच्यते ॥ ८८ ॥ समीपे निर्मलादर्शे रूपं निर्मलचक्षुषः । यथा भाति सुविस्पष्टं स्वच्छप्रकृतिनिर्मलम् ॥ ८९ ॥ विधूतकल्पनाजालविष्प्रष्टशुद्धचेतसाम् । योगिनाञ्च तथा ज्ञानं प्रज्ञानिर्मलदर्पणैः ॥ ९० ॥ सूर्यकान्तिसमाश्लिष्टसूर्यकान्तमणौ यथा । सहसा प्रज्वलत्यग्निः समथः स्वार्थसाधने ॥ ९१ ॥ अपास्तकल्पनाजालं सूर्यकान्तनिभं मनः । प्रज्ञासूर्यां शुसंश्लिष्टं तद्वज्ज्वलति योगिनाम् ॥ ९२ ॥ काष्ठद्वयनिघर्षेण यथा ज्वलति पावकः । आदिमध्यान्तसंशुद्धः सर्ववस्तुप्रकाशकः । प्रज्ञोपायसमायोगाद्योगिज्ञानं तथा विदुः ॥ ९३ ॥ यथैवैकः प्रदीपोऽयं वर्त्त्यन्तरसमाश्रितः । यथास्वार्थं यथास्थानं करोत्युच्चैः प्रकाशनम् ॥ ९४ ॥ स्फुरणानन्तमूर्तिस्तु प्रज्ञोपायविभावनैः । नानाधिमुक्तसत्त्वानां यथाकृत्यमनुष्ठयेत् ॥ ९५ ॥ विधि ज्ञोहि यथा कश्चित्क्षीरादमृतमुद्धरेत् । निर्दोषं शीतलं हृद्यं सर्वव्याधिविनाशनम् ॥ ९६ ॥ प्रज्ञाक्षीरमहोपायाद्विधिवन्मथनोत्थितः । विशुद्धधर्मधातुः स सुखासुखविनाशनः ॥ ९७ ॥ यथा लता समुद्भूता फलपुष्पसमन्विता । तथैकक्षणसम्बोधिः सम्भारद्वयसंयुता ॥ ९८ ॥ [वशद्वेषगतिस्तम्भ] वर्षणाकर्षणादिकम् । मद्यमांसरतो योगी कुर्वन्नाप्युपलिप्यते ॥ ९९ ॥ [हस्तकङ्कणबिम्बाय कि]मादर्शः समीक्ष्यते । महायाने यतोऽद्यापि मन्त्रसामर्थ्यदर्शनम् ॥ १०० ॥ मातृदुहितृसम्बन्ध[स्तत्त्वतोऽत्र न कल्प्यते । भग्नायोधूपवर्त्तीव] जगदाह तथागतः ॥ १०१ ॥ पञ्चभूतात्मकं शुक्रं शोणितञ्चापि तादृशम् । तन्मयः खलु पिण्डोऽयं को विप्रः कश्च वान्त्यजः ॥ १०२ ॥ [पञ्चस्कन्धात्मकं सर्वं]शरीरं खलु भिक्षवः । अनित्यं दुःखशून्यञ्च न जातिर्न च जातिमान् ॥ १०३ ॥ कैवर्त्तीगर्भम्भूतः कश्चिञ्चा[ण्डालजातिमान् । तपसा ब्राह्मणो जातस्तस्माज्जातिरकारणम् ॥ १०४ ॥ स्वसारं मातरं श्वश्रूं स्वपुत्रीं भागिनेयिकाम् । ब्राह्मणीं क्षत्रियां वैश्यां विधिज्ञानेन शूद्रिकाम्] ॥ १०५ ॥ एकाङ्गविकलां हीनां गर्हीतामन्त्यजामपि । योषितं पूजयेन्नित्यं ज्ञानवज्रप्रभावनैः ॥ १०६ ॥ [सर्वदा स्मितवक्रेण मन्त्रविस्तृतचक्षुषा । सम्बोधौ चित्तमुत्पाद्यस्वाधिदैवतभावतः ॥ १०७ ॥ पश्येद्दृश्यं क्षणंकिञ्चिच्छोतव्यं शृणुयात्तथा । सत्यासत्यवियुक्तं तुवदेद्वाक्यमतन्द्रितः] ॥ १०८ ॥ स्नानाभ्यञ्जनवस्त्रादिखानपानादियन्ततः । स्वाधिदैवतयोगेनचिन्तयेत्पूजनाविधिम् ॥ १०९ ॥ [गीतंवाद्यं तथा नृत्यं सोपायेन व्रती भजेत् । अकुर्वन्निह भावेषुसर्वेष्वभिनिवेशनम् ॥ ११० ॥ स्वात्मभावप्रहाणेनतापयेन्न तपस्यया] । सुखाद्यथा सुखंध्यायेत्सम्बुद्धोऽयमनागतः ॥ १११ ॥ सर्वकामोपभोगैस्तु रमथमुक्तितोऽभयात् । मा भैष्ट नास्ति वः पापंसमयो दुरतिक्रमः ॥ ११२ ॥ मन्त्रसंस्कृतकाष्ठादिदेवत्वमधिगच्छति । किं पुनः ज्ञानवान् कायःकष्टं मोहविचेष्टितम् ॥ ११३ ॥ प्राकृतत्वमहङ्कारंपरित्यज्य समाहितः । प्रज्ञोपायविधानेनक्रियामिमां समाचरेत् ॥ ११४ ॥ पङ्कजातं यथा पद्मंपङ्कदोषैर्न लिप्यते । विकल्पवासनादोषैस्तथायोगी न लिप्यते ॥ ११५ ॥ [विकल्पोविम्बसङ्काशो दृष्टिदोषैर्न लिप्यते । अन्भसा लिप्यते नैवयद्वदुदकचन्द्रमाः] ॥ ११६ ॥ अनादिवासनापङ्कैर्विलिप्तंचित्तरत्नकम् । प्रज्ञोपायजलेनैव[क्षालितंसम्प्रकाशते] ॥ ११७ ॥ स्वाधिदेवतयोगस्यस्थिरचित्तस्य धीमतः । मुक्तः कुदृष्टिमेघैश्चभासते चित्तभास्करः ॥ ११८ ॥ [प्रज्ञालक्ष्मपरिच्छेदेभूतार्थस्य विनिश्चयात् । धर्मधातुरुपादेयोऽविद्याव्यत्ययवर्जनात् ॥ ११९ ॥ प्रज्ञामुद्गरविध्वस्ते]सहसा कल्पनाघटे । प्रकृत्या निर्मलः स्वच्छोज्ञानदीपः प्रकाशते ॥ १२० ॥ सुप्रसिद्धानि भूतानिक्षित्यग्निजलवायवः । क्रियन्ते ह्यन्यथाविज्ञैर्मन्त्रसामर्थ्ययोगतः ॥ १२१ ॥ सर्ववादं परित्यज्यमन्त्रवादं समाचरेत् । यस्य मन्त्रस्यसामर्थ्यात्सौख्यभावोऽपि सिध्यति ॥ १२२ ॥ त्रिरत्नं न परित्याज्यंबोधिचित्तं तथा गुरुः । न वध्याः प्राणिनः केऽपिसमयान्यप्यधिष्ठयेत् ॥ १२३ ॥ मधु रक्तं सकर्पूरंरक्तचन्दनयोजितम् । मुनिवज्रोदकं चैवपञ्चैतान्यप्यधिष्ठयेत् ॥ १२४ ॥ अन्यैश्चसमयैर्दिव्यैश्चित्तस्योत्कर्षकारकैः । मारुतक्षोभशान्त्यर्थंप्रीणयेच्चित्तवज्रकम् ॥ १२५ ॥ [नाशुचिभावआशङ्क्योऽविकल्प्ययोगलीलया । समायुक्तेन चित्तेन मन्त्रीसर्वं समाचरेत्] ॥ १२६ ॥ मक्षिकापदमात्रेणविषेणाप्यभिभूयते । अणुमात्रा घृणा शङ्कामृत्युकष्टेन संयुता ॥ १२७ ॥ सुयुद्धं वाचरेद्विज्ञःसुपलायनमेव वा । आन्तरालिकभावस्तु व्यर्थोवै पतनं भवेत् ॥ १२८ ॥ गुरोराज्ञाञ्च मुद्राञ्चछायामपि न लङ्घयेत् । गुणास्तस्य परं ग्राह्या दोषानैव कदाचन ॥ १२९ ॥ आचार्यः परमो देवःपूजनीयः प्रयत्नतः । स्वयं वज्रधरो राजासाक्षाद्रूपेण संस्थितः ॥ १३० ॥ यथोदकमणिः शुद्धःकलुषोदकशोधकः । श्रद्धामणिस्तथाप्रोक्तश्चित्तरत्नविशोधकः ॥ १३१ ॥ श्रद्धावान्मुह्यते कोऽपिप्रज्ञाचक्षुर्विवर्जितः । उत्पादयेदतःप्रज्ञामागमाधिगमात्मिकाम् ॥ १३२ ॥ श्राद्धो बहुश्रुतः प्राज्ञःप्रकृत्या करुणात्मकः । जगद्दुःखविनाशायसुखोपायं स विन्दति ॥ १३३ ॥ चित्तविशुद्धिमाधाययन्मयोपार्जितं सुखम् । चित्तविशुद्धिमाधाय तेनास्तुसुखितो जनः ॥ १३४ ॥ ॥ कृतिरियमार्यदेवपादानामिति ॥