श्री गणपतये नमः । आद्यन्तान्तर्गतानन्तशक्तिविश्रान्तिनिर्भराम् । अनुच्चार्यामहं वाचमधीये हृदयं विभोः ॥ १ ॥ स एव भैरवो देवस्सर्वे देवाश्च यन्मयाः । सैवासौ भैरवी सत्तासत्तापि च यन्मयी ॥ २ ॥ तदेव भैरवं ज्ञानमज्ञानमपि यन्मयम् । स हि भैरवसिद्धान्तः पूर्वपक्षोऽपि यन्मयः ॥ ३ ॥ ऐकध्यमध्वनां ष ङ्नां यत्र सा भैरवी स्थितिः । पर्यन्ते सर्वतन्त्राणामवाच्या परमा गतिः ॥ ४ ॥ सा चिदानन्दमात्रात्ममग्नेच्छाज्ञानसत्क्रिया । हृदयं देवदेवस्य भैरवस्याविभागभूः ॥ ५ ॥ चित्स्वाभाव्यादसौ देवः स्वात्मना विमृषन् प्रभुः । अनाश्रितादिभूम्यन्ता भूमिकाः प्रतिपद्यते ॥ ६ ॥ तत्र वाचकवाच्यात्मस्पन्दयोरेकशः प्रभोः । स्थूलसूक्ष्मपराभासक्रमयोः षड्विधाध्वता ॥ ७ ॥ क्रमो यो देशकालात्मा भेदप्राणस्स संविदाम् । विच्छेदादेष विज्ञातुर्विचित्राभासताकृतः ॥ ८ ॥ उभयो तत्र वै रीतिः शुद्धाशुद्धात्मभेदतः । शुद्धिर्बहिष्कृतार्थानां स्वाहन्तायां निमज्जनम् ॥ ९ ॥ अशुद्धिरपि मग्नानां नैवं हृदयविश्रमः । अत्रान्तरेऽप्यनन्तास्स्युः स्थितयस्तारतम्यतः ॥ १० ॥ उचितोचितमेयानां प्रमातॄणां प्रकाशने । साधारणान्यथाभावौ भिद्येते मातृमेययोः ॥ ११ ॥ अविकल्पस्फुटाभासा सा सृष्टिः शाम्भवी मता । अभेदेनात्मनिर्माणे स्वात्मैव करणीकृतः ॥ १२ ॥ क्रियाज्ञानात्मचिच्छक्तिर्भेदासूत्रणकारणात् । कलाविद्यापदं प्राप्य भेदोद्भेदे पुनर्भवेत् ॥ १३ ॥ प्रमाणबुद्धिप्रकरा यत्क्रियाया विकल्पनाः । सैव विच्छिन्नविच्छिन्नक्रिया ज्ञानोद्यमा यदा ॥ १४ ॥ कर्मबुद्ध्यक्षतां प्राप्ता तदासौ पशुरुच्यते । इतीच्छया स भगवान् भैरवः परिमीयते ॥ १५ ॥ मितवृत्तिस्सती सा च शक्तिस्तमनुवर्तते । तस्य विद्येशसादाख्यशिवतास्संकुचत्स्थितेः । देहप्राणबुद्धिशून्यप्रमातृत्वमुपागमन् ॥ १६ ॥ तस्यासाधारणी सृष्टिस्तत्तन्नानाविकल्पना । शैवसर्गोत्थसंस्कारसंस्कृतस्य तदाश्रया ॥ १७ ॥ प्रमातैवायमेतावत्प्रकारोऽवग्रहोत्सवे । अव्यग्रो वर्तते स्वात्मन्यविकल्पे चिदात्मके ॥ १८ ॥ वत्स पश्य त्वमेवैततद्वयत्वेन संविदः । विदितं तन्मयं विश्वमन्यत्तुच्छमसद्यतः ॥ १९ ॥ किमुपायमिदं तत्त्वं यतोऽन्यन्नैव सम्भवि । अनन्योपायमेतत्तदात्मोपायं प्रचक्षते ॥ २० ॥ संहृत्य सर्वतश्चिन्ताम् [अह]मित्यनुशीलयन् । अविकल्पां स्वसंवित्तिं प्रत्यक्षां प्रतिपद्यते ॥ २१ ॥ अनन्तैतावदाकारस्वीकारेऽप्येकलक्षणाम् । तां स्वसंविदमाविश्य विकल्पान्न विकल्पयेत् ॥ २२ ॥ खेचर्यादिचतुस्स्रोतोवाहपूर्णमहाह्रदाम् । व्योमेश्वरीमात्मचितिं विगाह्य ब्रोडयेज्जडम् ॥ २३ ॥ सर्गस्थापनसंहारनिग्रहानुग्रहक्रमात् । पञ्चकृत्यानि कुर्वाणः शिवोऽहमिति विश्वसेत् ॥ २४ ॥ क्षेपज्ञानप्रसंख्या[नग]तिनादक्रमेण वा । गुरुवक्त्रेण तान्यात्मन्याकलय्य कृती भवेत् ॥ २५ ॥ विकल्पयित्वा विश्वात्मा भैरवोऽहं ममैव ताः । विश्वभङ्ग्यो यथा वह्नेर्ज्वालाभङ्ग्यः प्रभा रवेः ॥ २६ ॥ एकोऽहं मातृविज्ञानमानमेयप्रकारवान् । शुद्धबोधादिरूपेण खेचर्यादिचतुर्दशः ॥ २७ ॥ मेदामेदप्रकारेण बन्धमोक्षौ विभावयन् । भैरवोऽस्मीति विस्रम्भात्स्वाच्छन्द्यं परमं व्रजेत् ॥ २८ ॥ अन्तःकारबहिष्कारावकालक्रममात्मनः । अपराधीनमाधत्से यत्त्वं प्राभवनिर्भरः ॥ २९ ॥ अनुत्तरविसर्गात्मविश्रमोदययामलम् । संघट्टश्शिवशक्त्योस्तदन्तरे चान्यशक्तयः ॥ ३० ॥ आनन्देच्छेशनोन्मेषा ऊनता चेशनेच्छयोः । अस्फुटस्फुटभेदेन वेद्योल्लासस्तयोर्विदः ॥ ३१ ॥ आनन्दानुत्तराभ्यां च सन्धीभावोऽथ वेदना । वेद्यानां प्राणभूतेति पूर्णं तद्भैरवं वपुः ॥ ३२ ॥ वेद्योल्लासोऽयमिच्छायामीशने चैकतः स्थितः । स्थूलत्वेन पृथिव्यादिभूतपञ्चकतामियात् ॥ ३३ ॥ सूक्ष्मत्वेन च गन्धादिपञ्चतन्मात्रतां ततः । करणत्वेन संस्पर्शादिन्द्रियाणां द्विपञ्चताम् ॥ ३४ ॥ वेद्यतायाः छादनेन वेत्तृतोद्भासनक्रमे । मनोऽहंबुद्धितामेषामविभागे प्रधानताम् । पुरुषत्वं च संकोचविकासौ यदपेक्षया ॥ ३५ ॥ अभूवन्निष्यसंयोगाद्द्विरूपादुभयात्मनः । इच्छास्वरूपादुन्मेषादन्यथानुत्तरायुतात् ॥ ३६ ॥ चतस्रश्शक्त्योऽन्तःस्थाः पुंसोऽस्यान्तश्च धारिकाः । चिद्व्योम्नो जडभूमेश्च मायामय्यस्त्रिशङ्कुवत् ॥ ३७ ॥ इच्छाशक्तेस्त्रिरूपायास्तिस्रोऽन्याश्शक्त्योऽभवन् । विसर्गोऽयमथात्यर्थं स्फुटोऽभूत्सृज्यविस्तरात् ॥ ३८ ॥ एतत्सृष्ट्वात्मशक्तीनामितरेतरमिश्रात् । भवेत्क्षोभान्तरं नास्माद्विसर्गाद्बाह्यतो भवेत् ॥ ३९ ॥ इयत्सर्वं सदिच्छादिद्वारानुत्तरभैरवे । विश्रम्य विश्रम्य मुहुस्तत एव विसृज्यते ॥ ४० ॥ अन्तर्निलीनानन्तार्थस्वात्मामर्शश्चितिः परा । एकवारवहाद्येयं मन्त्री वाक्शुद्धकर्तृता ॥ ४१ ॥ त्रिवहं त्रिपथं त्रिस्थं कालं सा कर्षति स्वतः । बहिस्ततश्चात्मनीति श्रीपरा कालकर्षिणी ॥ ४२ ॥ भेदितान्तःकृताख ङ्दभावावेक्षा परापरा । कर्तृता सैव पश्यन्ती तस्यैवेशदशाश्रया ॥ ४३ मध्यमा सक्रमा स्थूला अन्तःकरणवर्तिनी । विकल्पनाभिन्नवाच्या प्राणवृत्तिविभेदिता ॥ ४४ ॥ स्ववासनातादवस्थ्याद्दशयोः पूर्वयोरपि । मायामातुर्मितत्वं स्यात्पश्यन्त्याश्च क्रमो ह्यणुः ॥ ४५ ॥ तयोराविश्य दशयोः क्रमाच्छान्तविकल्पयोः । धन्यस्स्वसंविद्विस्तारं साश्चर्यमनुपश्यति ॥ ४६ ॥ सा स्थानकरणाघातपुंव्यापारात्मिका सती । वैखरी वृत्तयो यस्यास्ता इमाः श्रुतिगोचराः ॥ ४७ ॥ आभिः परस्परं ज्ञानसंक्रान्त्यात्मा स लौकिकः । व्यवहारोऽथ शास्त्रीयो नानासंकोचसंकटः ॥ ४८ ॥ इति वाग्व्याप्तिविद्वांसमेतद्वर्गाधिदेवताः । माहेश्वरीमुखा देव्यो जागरेऽपि न भुञ्जते ॥ ४९ ॥ उपायेनाग्रहः कार्य उपेया भैरवीस्थितिः । यासौ स्वसंवित्तामेव सर्वोपायां समाविशेत् ॥ ५० ॥ आद्यन्तान्तर्गतानन्तवाच्यवाचकनिर्भरम् । रहस्यं मन्त्रमुद्राणां प्रपद्येऽनुत्तरं महः ॥ ५१ ॥ शम्भोरभिन्नहृदया जयन्ति गुरवः पुरा । निर्व्युत्थानसमाधानप्राप्तपर्यन्तसंपदः ॥ ५२ ॥ ॥ नमः शिवाय ॥ ॥ परिपूर्णा कृतिरियं श्रिमदाभिनवगुप्तनाथस्य पर्यन्तपञ्चाशिका नाम ॥ ------------------------------------------------------------------------ ____________ गन्धर्व-नगरम् । द्सो सन्स्क्रितर्छिवे ह्त्त्प् ॥पोपॢएतुनिरोम१ इत् ।द्सो।र्छिव्सन्स्क्रित्ःत्म् ------------------------------------------------------------------------