परं परस्थं गहनादनादिमेकं निविष्टं बहुधा गुहासु । सर्वालयं सर्वचराचरस्थं त्वामेव शम्भुं शरणं प्रपद्ये ॥ १ ॥ गर्भाधिवासपूर्वकमरणान्तकदुःखचक्रविभ्रान्तः । आधारं भगवन्तं शिष्यः पप्रच्छ परमार्थम् ॥ २ ॥ आधारकारिकाभिः तं गुरुरभिभाषति स्म तत्सारम् । कथयत्यभिनवगुप्तः शिवशासनदृष्टियोगेन ॥ ३ ॥ निजशक्तिवैभवभराद ङ्दचतुष्टयमिदं विभागेन । शक्तिर्माया प्रकृतिः पृथ्वी चेति प्रभावितं प्रभुणा ॥ ४ ॥ तत्रान्तर्विश्वमिदं विचित्रतनुकरणभुवनसंतानम् । भोक्ता च तत्र देही शिव एव गृहीतपशुभावः ॥ ५ ॥ नानाविधवर्णानां रूपं धत्ते यथामलः स्फटिकः । सुरमानुषपशुपादपरूपत्वं तद्वदीशोऽपि ॥ ६ ॥ गच्छति गच्छति जल इव हिमकरबिम्बं स्थिते स्थितिं याति । तनुकरणभुवनवर्गे तथायमात्मा महेशानः ॥ ७ ॥ राहुरदृश्योऽपि यथा शशिबिम्बस्थः प्रकाशते तद्वत् । सर्वगतोऽप्ययमात्मा विषयाश्रयणेन धीमुकुरे ॥ ८ ॥ आदर्शे मलरहिते यद्वद्वदनं विभाति तद्वदयम् । शिवशक्तिपातविमले धीतत्त्वे भाति भारूपः ॥ ९ ॥ भारूपं परिपूर्णं स्वात्मनि विश्रान्तितो महानन्दम् । इच्छसंवित्करणैर्निर्भरितमनन्तशक्तिपरिपूर्णम् ॥ १० ॥ सर्वविकल्पविहीनं शुद्धं शान्तं लयोदयविहीनम् । यत्परतत्त्वं तस्मिन् विभाति षट्ट्रिंशदात्म जगत् ॥ ११ ॥ दर्पणबिम्बे यद्वन्नगरग्रामादिचित्रमविभागि । भाति विभागेनैव च परस्परं दर्पणादपि च ॥ १२ ॥ विमलतमपरमभैरवबोधात्तद्वद्विभागशून्यमपि । अन्योन्यं च ततोऽपि च विभक्तमाभाति जगदेतत् ॥ १३ ॥ शिवशक्तिसदाशिवतामीश्वरविद्यामयीं च तत्त्वदशाम् । शक्तीनां पञ्चानां विभक्तभावेन भासयति ॥ १४ ॥ परमं यत्स्वातन्त्र्यं दुर्घटसंपादनं महेशस्य । देवी मायाशक्तिः स्वात्मावरणं शिवस्य इतत् ॥ १५ ॥ मायापरिग्रहवशाद्बोधो मलिनः पुमान् पशुर्भवति । कालकलानियतिबलाद्रागाविद्यावशेन संबद्धः ॥ १६ ॥ अधुनैव किंचिदेवेदमेव सर्वात्मनैव जानामि । मायासहितं कञ्चुकषट्कमणोरन्तरङ्गमिदमुक्तम् ॥ १७ ॥ कम्बुकमिव त ङ्दुलकणविनिविष्टं भिन्नमप्यभिदा । भजते तत्तु विशुद्धिं शिवमार्गौन्मुख्ययोगेन ॥ १८ ॥ सुखदुःखमोहमात्रं निश्चयसंकल्पनाभिमानाच्च । प्रकृतिरथान्तःकरनं बुद्धिमनोऽहंकृतिक्रमशः ॥ १९ ॥ श्रोत्रं त्वगक्षिरसना घ्राणं बुद्धीन्द्रियाणि शब्दादौ । वाक्पाणिपादपायूपस्थं कर्मेन्द्रियाणि पुनः ॥ २० ॥ एषां ग्राह्यो विषयः सूक्ष्मः प्रविभागवर्जितो यः स्यात् । तन्मात्रपञ्चकं तत्शब्दः स्पर्शो महो रसो गन्धः ॥ २१ ॥ एतत्संसर्गवशात्स्थूलो विषयस्तु भूतपञ्चकताम् । अभ्येति नभः पवनस्तेजः सलिलं च पृथ्वी च ॥ २२ ॥ तुष इव त ङ्दुलकणिकामावृणुते प्रकृतिपूर्वकः सर्गः । पृथ्वीपर्यन्तोऽयं चैतन्यं देहभावेन ॥ २३ ॥ परमावरणं मल इह सूक्ष्मं मायादिकञ्चुकं स्थूलम् । बाह्यं विग्रहरूपं कोशत्रयवेष्टितो ह्यात्मा ॥ २४ ॥ अज्ञानतिमिरयोगादेकमपि स्वं स्वभावमात्मानम् । ग्राह्यग्राहकनानावैचित्र्येणावबुध्येत ॥ २५ ॥ रसफाणितशर्करिकागुडख ङ्दाद्या यथेक्षुरस एव । तद्वदवस्था भेदाः सर्वे परमात्मनः शम्भोः ॥ २६ ॥ विज्ञानान्तर्यामिप्राणविराड्देहजातिपि ङ्दान्ताः । व्यवहारमात्रमेतत्परमार्थेन तु न सन्त्येव ॥ २७ ॥ रज्ज्वां नास्ति भुजङ्गस्त्रासं कुरुते च मृत्युपर्यन्तम् । भ्रान्तेर्महती शक्तिर्न विवेक्तुं शक्यते नाम ॥ २८ ॥ तद्वद्धर्माधर्मस्वर्निरयोत्पत्तिमरणसुखदुःखम् । वर्णाश्रमादि चात्मन्यसदपि विभ्रमबलाद्भवति ॥ २९ ॥ एतत्तदन्धकारं यद्भावेषु प्रकाशमानतया । आत्मानतिरिक्तेष्वपि भवत्यनात्माभिमानोऽयम् ॥ ३० ॥ तिमिरादपि तिमिरमिदं ग ङ्दस्योपरि महानयं स्फोटः । यदनात्मन्यपि देहप्राणदावात्ममानित्वम् ॥ ३१ ॥ देहप्राणविमर्शनधीज्ञाननभःप्रपञ्चयोगेन । आत्मानं वेष्टयते चित्रं जालेन जालकार इव ॥ ३२ ॥ स्वज्ञानविभवभासनयोगेनोद्वेष्टयेन्निजात्मानम् । इति बन्धमोक्षचित्रां क्रीडां प्रतनोति परमशिवः ॥ ३३ ॥ सृष्टिस्थितिसंहारा जाग्रत्स्वप्नौ सुषुप्तमिति तस्मिन् । भान्ति तुरीये धामनि तथापि तैर्नावृतं भाति ॥ ३४ ॥ जाग्रद्विश्वं भेदात्स्वप्नस्तेजः प्रकाशमाहात्म्यात् । प्राज्ञः सुप्तावस्था ज्ञानघनत्वात्ततः परं तुर्यम् ॥ ३५ ॥ जलधरधूमरजोभिर्मलिनीक्रियते यथा न गगनतलम् । तद्वन्मायाविकृतिभिरपरामृष्टः परः पुरुषः ॥ ३६ ॥ एकस्मिन् घटगगने रजसा व्याप्ते भवन्ति नान्यानि । मलिनानि तद्वदेते जीवाः सुखदुःखभेदजुषः ॥ ३७ ॥ शान्ते शान्त इवायं हृष्टे हृष्टो विमोहवति मूढः । तत्त्वगणे सति भगवान्न पुनः परमार्थतः स तथा ॥ ३८ ॥ यदनात्मन्यपि तद्रूपावभासनं तत्पुरा निराकृत्य । आत्मन्यनात्मरूपां भ्रान्तिं विदलयति परमात्मा ॥ ३९ ॥ इत्थं विभ्रमयुगलकसमूलविच्छेदने कृतार्थस्य । कर्तव्यान्तरकलना न जातु परयोगिनो भवति ॥ ४० ॥ पृथिवी प्रकृतिर्माया त्रितयमिदं वेद्यरूपतापतितम् । अद्वैतभावनबलाद्भवति हि सन्मात्रपरिशेषम् ॥ ४१ ॥ रशनाकु ङ्दलकटकं भेदत्यागेन दृश्यते यथा हेम । तद्वद्भेदत्यागे सन्मात्रं सर्वमाभाति ॥ ४२ ॥ तद्ब्रह्म परं शुद्धं शान्तमभेदात्मकं समं सकलम् । अमृतं सत्यं शक्तौ विश्राम्यति भास्वरूपायाम् ॥ ४३ ॥ इष्यत इति वेद्यत इति संपाद्यत इति च भास्वरूपेण । अपरामृष्टं यदपि तु नभःप्रसूनत्वमभ्येति ॥ ४४ ॥ शक्तित्रिशूलपरिगमयोगेन समस्तमपि परमेशे । शिवनामनि परमार्थे विसृज्यते देवदेवेन ॥ ४५ ॥ पुनरपि च पञ्चशक्तिप्रसरणक्रमेण बहिरपि तत् । अ ङ्दत्रयं विचित्रं सृष्टं बहिरात्मलाभेन ॥ ४६ ॥ इति शक्तिचक्रयन्त्रं क्रीडायोगेन वाहयन् देवः । अहमेव शुद्धरूपः शक्तिमहाचक्रनायकपदस्थः ॥ ४७ ॥ मय्येव भाति विश्वं दर्पण इव निर्मले घतादीनि । मत्तः प्रसरति सर्वं स्वप्नविचित्रत्वमिव सुप्तात् ॥ ४८ ॥ अहमेव विश्वरूपः करचरनादिस्वभाव इव देहः । सर्वस्मिनहमेव स्फुरामि भावेषु भास्वरूपमिव ॥ ४९ ॥ द्रष्टा श्रोता घ्राता देहेन्द्रियवर्जितोऽप्यकर्तापि । सिद्धान्तागमतर्कांश्चित्रानहमेव रचयामि ॥ ५० ॥ इत्थं द्वैतविकल्पे गलिते प्रविलङ्घ्य मोहिनीं मायाम् । सलिले सलिलं क्षीरे क्षीरमिव ब्रह्मणि लयी स्यात् ॥ ५१ ॥ इत्थं तत्त्वसमूहे भावनया शिवमयत्वमभियाते । कः शोकः को मोहः सर्वं ब्रह्मावलोकयतः ॥ ५२ ॥ कर्मफलं शुभमशुभं मिथ्याज्ञानेन संगमादेव । विषमो हि सङ्गदोषस्तस्करयोगोऽप्यतस्करस्येव ॥ ५३ ॥ लोकव्यवहारकृतां य इहाविद्यामुपासते मूढाः । ते यान्ति जन्ममृत्यू धर्माधर्मार्गलाबद्धाः ॥ ५४ ॥ अज्ञानकालनिचितं धर्माधर्मात्मकं तु कर्मापि । चिरसंचितमिव तूलं नश्यति विज्ञानदीप्तिवशात् ॥ ५५ ॥ ज्ञानप्राप्तौ कृतमपि न फलाय ततोऽस्य जन्म कथम् । गतजन्मबन्धयोगो भाति शिवार्कः स्वदीधितिभिः ॥ ५६ ॥ तुषकम्बुककिंशारुकमुक्तं बीजं यथाङ्कुरं कुरुते । नैव तथाणवमायाकर्मविमुक्तो भवाङ्कुरं ह्यात्मा ॥ ५७ ॥ आत्मज्ञो न कुतश्चन बिभेति सर्वं हि तस्य निजरूपम् । नैव च शोचति यस्मात्परमार्थे नाशिता नास्ति ॥ ५८ ॥ अतिगूढहृदयगञ्जप्ररूढपरमार्थरत्नसंचयतः । अहमेवेति महेश्वरभावे का दुर्गतिः कस्य ॥ ५९ ॥ मोक्षस्य नैव किंचिद्धामास्ति न चापि गमनमन्यत्र । अज्ञानग्रन्थिभिदा स्वशक्त्यभिव्यक्तता मोक्षः ॥ ६० ॥ भिन्नाज्ञानग्रन्थिर्गतसंदेहः पराकृतभ्रान्तिः । प्रक्षीणपुण्यपापो विग्रहयोगेऽप्यसौ मुक्तः ॥ ६१ ॥ अग्न्यभिदग्धं बीजं यथा प्ररोहासमर्थतामेति । ज्ञानाग्निदग्धमेवं कर्म न जन्मप्रदं भवति ॥ ६२ ॥ परिमितबुद्धित्वेन हि कर्मोचितभाविदेहभावनया । सङ्कुचिता चितिरेतद्देहध्वंसे तथा भाति ॥ ६३ ॥ यदि पुनरमलं बोधं सर्वसमुत्तीर्नबोद्धृकर्तृमयम् । विततमनस्तमितोदितभारूपं सत्यसंकल्पम् ॥ ६४ ॥ दिक्कालकलनविकलं ध्रुवमव्ययमीश्वरं सुपरिपूर्णम् । बहुतरशक्तिव्रातप्रलयोदयविरचनैककर्तारम् ॥ ६५ ॥ सृष्ट्यादिविधिसुवेधसमात्मानं शिवमयं विबुध्येत । कथमिव संसारी स्याद्विततस्य कुतः क्व वा सरणम् ॥ ६६ ॥ इति युक्तिभिरपि सिद्धं यत्कर्म ज्ञानिनो न सफलं तत् । न ममेदमपि तु तस्येति दार्ढ्यतो न हि फलं लोके ॥ ६७ ॥ इत्थं सकलविकल्पान् प्रतिबुद्धो भावनासमीरणतः । आत्मज्योतिषि दीप्ते जुह्वज्ज्योतिर्मयो भवति ॥ ६८ ॥ अश्नन् यद्वा तद्वा संवीतो येन केनचिच्छान्तः । यत्र क्वचन निवासी विमुच्यते सर्वभूतात्मा ॥ ६९ ॥ हयमेधशतसहस्राण्यपि कुरुते ब्रह्मघातलक्षाणि । परमार्थविन्न पुण्यैर्न च पापैः स्पृश्यते विमलः ॥ ७० ॥ मदहर्षकोपमन्मथविषादभयलोभमोहपरिवर्जी । निःस्तोत्रवषट्कारो जड इव विचरेदवादमतिः ॥ ७१ ॥ मदहर्षप्रभृतिरयं वर्गः प्रभवति विभेदसंमोहात् । अद्वैतात्मविबोधस्तेन कथं स्पृश्यतां नाम ॥ ७२ ॥ स्तुत्यं वा होतव्यं नास्ति व्यतिरिक्तमस्य किंचन च । स्तोत्रादिना स तुष्येन्मुक्तस्तन्निर्नमस्कृतिवषट्कः ॥ ७३ ॥ षट्त्रिंशत्तत्त्वभृतं विग्रहरचनागवाक्षपरिपूर्णम् । निजमन्यदथ शरीरं घटादि वा तस्य देवगृहम् ॥ ७४ ॥ तत्र च परमात्ममहाभैरवशिवदेवतां स्वशक्तियुताम् । आत्मामर्शनविमलद्रव्यैः परिपूजयन्नास्ते ॥ ७५ ॥ बहिरन्तरपरिकल्पनभेदमहाबीजनिचयमर्पयतः । तस्यातिदीप्तसंविज्ज्वलने यत्नाद्विना भवति होमः ॥ ७६ ॥ ध्यानमनस्तमितं पुनरेष हि भगवान् विचित्ररूपाणि । सृजति तदेव ध्यानं संकल्पालिखितसत्यरूपत्वम् ॥ ७७ ॥ भुवनावलीं समस्तां तत्त्वक्रमकल्पनामथाक्षगणम् । अन्तर्बोधे परिवर्तयति च यत्सोऽस्य जप उदितः ॥ ७८ ॥ सर्वं समया दृष्ट्या यत्पश्यति यच्च संविदं मनुते । विश्वश्मशाननिरतां विग्रहखट्वाङ्गकल्पनाकलिताम् ॥ ७९ ॥ विश्वरसासवपूर्णं निजकरगं वेद्यख ङ्दककपालम् । रसयति च यत्तदेतद्व्रतमस्य सुदुर्लभं च सुलभं च ॥ ८० ॥ इति जन्मनाशहीनं परमार्थमहेश्वराख्यमुपलभ्य । उपलब्धृताप्रकाशात्कृतकृत्यस्तिष्ठति यथेष्टम् ॥ ८१ ॥ व्यापिनमभिहितमित्थं सर्वात्मानं विधूतनानात्वम् । निरुपमपरमानन्दं यो वेत्ति स तन्मयो भवति ॥ ८२ ॥ तीर्थे श्वपचगृहे वा नष्टस्मृतिरपि परित्यजन् देहम् । ज्ञानसमकालमुक्तः कैवल्यं याति हतशोकः ॥ ८३ ॥ पुण्याय तीर्थसेवा निरयाय श्वपचसदननिधनगतिः । पुण्यापुण्यकलङ्कस्पर्शाभावे तु किं तेन ॥ ८४ ॥ तुषकम्बुकसुपृथक्कृतत ङ्दुलकणतुषदलान्तरक्षेपः । त ङ्दुलकणस्य कुरुते न पुनस्तद्रूपतादात्म्यम् ॥ ८५ ॥ तद्वत्कञ्चुकपटलीपृथक्कृता संविदत्र संस्कारात् । तिष्ठन्त्यपि मुक्तात्मा तत्स्पर्शविवर्जिता भवति ॥ ८६ ॥ कुशलतमशिल्पिकल्पितविमलीभावः समुद्गकोपाधेः । मलिनोऽपि मणिरुपाधेर्विच्छेदे स्वच्छपरमार्थः ॥ ८७ ॥ एवं सद्गुरुशासनविमलस्थिति वेदनं तनूपाधेः । मुक्तमप्युपाध्यन्तरशून्यमिवाभाति शिवरूपम् ॥ ८८ ॥ शास्त्रादिप्रामाण्यादविचलितश्रद्धयापि तन्मयताम् । प्राप्तः स एव पूर्वं स्वर्गं नरकं मनुष्यत्वम् ॥ ८९ ॥ अन्त्यः क्षणस्तु तस्मिन् पुण्यां पापां च वा स्थितिं पुष्यन् । मूढानां सहकारीभावं गच्छति गतौ तु न स हेतुः ॥ ९० ॥ येऽपि तदात्मत्वेन विदुः पशुपक्षिसरीसृपादयः स्वगतिम् । तेऽपि पुरातनसंबोधसंस्कृतास्तां गतिं यान्ति ॥ ९१ ॥ स्वर्गमयो निरयमयस्तदयं देहान्तरालगः पुरुषः । तद्भङ्गे स्वौचित्याद्देहान्तरयोगमभ्येति ॥ ९२ ॥ एवं ज्ञानावसरे स्वात्मा सकृदस्य यादृगवभातः । तादृश एव तदासौ न देहपातेऽन्यथा भवति ॥ ९३ ॥ करणगणसंप्रमोषः स्मृतिनाशः श्वासकलिलता च्छेदः । मर्मसु रुजाविशेषाः शरीरसंस्कारजो भोगः ॥ ९४ ॥ स कथं विग्रहयोगे सति न भवेत्तेन मोहयोगेऽपि । मरणावसरे ज्ञानि न च्यवते स्वात्मपरमार्थात् ॥ ९५ ॥ परमार्थमार्गमेनं झटिति यदा गुरुमुखात्समभ्येति । अतितीव्रशक्तिपातात्तदैव निर्विघ्नमेव शिवः ॥ ९६ ॥ सर्वोत्तीर्णं रूपं सोपानपदक्रमेण संश्रयतः । परतत्त्वरूढिलाभे पर्यन्ते शिवमयीभावः ॥ ९७ ॥ तस्य तु परमार्थमयीं धारामगतस्य मध्यविश्रान्तेः । तत्पदलाभोत्सुकचेतसोऽपि मरणं कदाचित्स्यात् ॥ ९८ ॥ योगभ्रष्टः शास्त्रे कथितोऽसौ चित्रभोगभुवनपतिः । विश्रान्तिस्थानवशाद्भूत्वा जन्मान्तरे शिवीभवति ॥ ९९ ॥ परमार्थमार्गमेनं ह्यभ्यस्याप्राप्य योगमपि नाम । सुरलोकभोगभागी मुदितमना मोदते सुचिरम् ॥ १०० ॥ विषयेषु सार्वभौमः सर्वजनैः पूज्यते यथा राजा । भुवनेषु सर्वदैवैर्योगभ्रष्टस्तथा पूज्यः ॥ १०१ ॥ महता कालेन पुनर्मानुष्यं प्राप्य योगमभ्यस्य । प्राप्नोति दिव्यममृतं यस्मादावर्तते न पुनः ॥ १०२ ॥ तस्मात्सन्मार्गेऽस्मिन्निरतो यः कश्चिदेति स शिवत्वम् । इति मत्वा परमार्थे यथा तथापि प्रयतनीयम् ॥ १०३ ॥ इदमभिनवगुप्तोदितसंक्षेपं ध्यायतः परं ब्रह्म । अचिरादेव शिवत्वं निजहृदयावेशमभ्येति ॥ १०४ ॥ आर्याशतेन तदिदं संक्षिप्तं शास्त्रसारमतिगूढम् । अभिनवगुप्तेन मया शिवचरणस्मरणदीप्तेन ॥ १०५ ॥ ------------------------------------------------------------------------ ____________ गन्धर्व-नगरम् । द्सो सन्स्क्रितर्छिवे ------------------------------------------------------------------------