अभिनवगुप्त मालिनीश्लोकवार्त्तिक प्रथमः काण्डः विमलकलाश्रयाभिनवसृष्टिमहा जननी भरिततनुश्च पञ्चमुखगुप्तरुचिर्जनकः तदुभययामलस्फुरितभावविसर्गमयं हृदयमनुत्तरामृतकुलं मम संस्फुरतात् ॥ १.१ ॥ यदीयबोधकिरणैरुल्लसद्भिः समन्ततः विकासिहृदयाम्भोजा वयं स जयताद्गुरुः ॥ १.२ ॥ साभिमर्शषडर्धार्थपञ्चस्रोतःसमुज्ज्वलान् यः प्रादान्मह्यमर्थौघान् दौर्गत्यदलनव्रतान् ॥ १.३ ॥ श्रीमत्सुमतिसंशुद्धः सद्भक्तजनदक्षिणः शम्भुनाथः प्रसन्नो मे भूयाद्वाक्पुष्पतोषितः ॥ १.४ ॥ गुरुभ्योऽपि गरीयांसं युक्तं श्रीचुखलाभिधम् वन्दे यत्कृतसंस्कारः स्थितोऽस्मि गलितग्रहः ॥ १.५ ॥ ततो गुरुतरः श्रीमान् भूतिराजो महामतिः जयताद्भक्तजनतासमुद्धरणसाहसः ॥ १.६ ॥ श्रीसोमानन्दसंबोधश्रीमदुत्पलनिःसृताः जयन्ति संविदामोदसंदर्भा दिक्प्रसर्पिणः ॥ १.७ ॥ तद्दृष्टिसंसृतिच्छेदिप्रत्यभिज्ञोपदेशिनः श्रीमल्लक्ष्मणगुप्तस्य गुरोर्विजयते वचः ॥ १.८ ॥ अप्यसंख्यनवास्वादचमत्कारैकदुर्मदा येनानुत्तरसंभोगतृप्ता मे मतिषट्पदी ॥ १.९ ॥ तदेकमयतामाप्य स्वात्मन्येव तथा स्थिता तदस्याः प्रोन्मिषन्त्येव विविधा नादसंपदः ॥ १.१० ॥ सच्छिष्यकर्णमन्द्राभ्यामर्थितोऽहं पुनः पुनः वाक्यार्थं वर्तये श्रीमन्मालिन्यां यत्क्व चित्क्व चित् ॥ १.११ ॥ औचित्येनेतरत्यागाद्वाच्यवाचकयोर्मिथः वर्तनावर्त एतस्मिन् साधु शास्त्रं च वार्त्तिकम् ॥ १.१२ ॥ येऽहर्निशं प्रकाशन्ते सर्वस्य च न गोचरे नुमोऽभिनवगुप्तांस्ताञ्शिवचन्द्रांशुसंचयान् ॥ १.१३ ॥ जयन्ति जगदानन्दविपक्षक्षपणक्षमाः परमेशमुखोद्भूतज्ञानचन्द्रमरीचयः ॥ १.१४ ॥ अनियन्त्रितसद्भावाद्भावाभेदैकभागिनः यत्प्राग्जातं महाज्ञानं तद्रश्मिभरवैभवम् ॥ १.१५ ॥ ततं तादृक्स्वमायीयहेयोपादेयवर्जितम् विततीभावनाचित्ररश्मितामात्रभेदितम् ॥ १.१६ ॥ अभिमर्शस्वभावं तद्धृदयं परमेशितुः तत्रापि शक्त्या सततं स्वात्ममय्या महेश्वरः ॥ १.१७ ॥ यदा संघट्टमासाद्य समापत्तिं परां व्रजेत् तदास्य परमं वक्त्रं विसर्गप्रसरास्पदम् ॥ १.१८ ॥ अनुत्तरविकासोद्यज्जगदानन्दसुन्दरम् भाविवक्त्राविभागेन बीजं सर्वस्य यत्स्थितम् ॥ १.१९ ॥ हृत्स्पन्ददृक्परासारनिर्नामोर्म्यादि तन्मतम् एतत्परं त्रिकं पूर्वं सर्वशक्त्यविभागवत् ॥ १.२० ॥ अत्र भावसमुल्लासशङ्कासंकोचविच्युतेः स्वानन्दलीनतामात्रमात्रिच्छाकर्मदृक्त्रयम् ॥ १.२१ ॥ तथा च गुरवः शैवदृष्टावित्थं न्यरूपयन् स यदास्ते चिदाह्लादमात्रानुभवतल्लयः ॥ १.२२ ॥ तदिच्छा तावती ज्ञानं तावत्तावत्क्रिया हि सा सुसूक्ष्मशक्तित्रितयसामरस्येन वर्तते ॥ १.२३ ॥ चिद्रूपाह्लादपरमस्तदाभिन्नो भवेदिति ननु चेदृशि विश्वात्मभूते संकोचवर्जनात् ॥ १.२४ ॥ विकल्पकल्पनामूलाः कथं शास्त्रादिसंपदः उच्यते सर्व एवायं बोधः संवित्प्रभामयः ॥ १.२५ ॥ प्रकाशरूपतायोगाच्चिदामर्शघनात्मकः तत्रामर्शस्वभावोऽयं यः प्रकाशः प्रकाशते ॥ १.२६ ॥ स एव किं न शास्त्रौघः किमन्यैर्युक्तिडम्बरैः परवाग्देवताविद्धस्तत्रासौ केवलं भवेत् ॥ १.२७ ॥ न तु लौकिकमायीयवर्णपुञ्जविचित्रितः उक्तं श्रीप्रत्यभिज्ञायामात्मसंस्थस्य भासनम् ॥ १.२८ ॥ अस्त्येव न विना तस्मादिच्छामर्शः प्रवर्तते स्वभावमवभासस्य विमर्शं विदुरन्यथा ॥ १.२९ ॥ प्रकाशोऽर्थोपरक्तोऽपि तुल्यो रत्नादिकैरिति किंच यः कश्चनामर्शश्चिच्चमत्कारगोचरः ॥ १.३० ॥ ह्लादतापादिविषयस्तदासौ भवति स्फुटः तद्विमर्शान्तरालम्बसमुच्छलनयोगतः ॥ १.३१ ॥ पश्चात्सुस्फुटतामेति तथा च गुरुरूचिवान् यथा स्वसंविदा सिद्धं सुखादि व्यवतिष्ठते ॥ १.३२ ॥ न हि व्यवस्थासमये वेद्यते तत्स्वसंविदा तथावश्योपगन्तव्यं स्वसंवित्साधनादिति ॥ १.३३ ॥ एवमत्रापि पश्चाद्यज्ज्ञानाद्युल्लासवर्त्मनि सर्वाभेदमयी भूमिर्यावदामृश्यतां व्रजेत् ॥ १.३४ ॥ तावत्तदुचितोदारविमर्शांशस्फुटत्वतः तादृक्स एव शास्त्रत्वं प्राग्विसर्गः प्रपद्यते ॥ १.३५ ॥ एतदेव तु युक्तं स्यात्तथा ह्यनुपधौ परे शास्त्रार्थेऽपि समाचारलेशः कोऽपि विभाव्यते ॥ १.३६ ॥ स नूनं स्फुटताधामभाविज्ञानादिशक्तिमान् उपरागात्ततस्तत्तद्वैचित्र्यपरिबृंहितः ॥ १.३७ ॥ यथा मुखस्य तद्व्यक्तिस्थानेऽप्सु मुकुरे मणौ खड्गे चञ्चलसद्वृत्तसूक्ष्मदीर्घादिका स्थितिः ॥ १.३८ ॥ तदित्थं परमे रूपे प्रोद्भूता ज्ञानसंपदः अनवच्छिन्नहृदयबीजात्मत्रयसुन्दराः ॥ १.३९ ॥ यदा तूच्छलदाकारस्वतरङ्गान्तरात्मकान् विसिसृक्षति भावौघान् भैरवः शक्तिबृंहितः ॥ १.४० ॥ तदा ता एव विज्ञानसंपदस्तदुपाधिजाम् ईषत्क्रियासमाचारयन्त्रणां संश्रिता इव ॥ १.४१ ॥ परितस्तत्तरङ्गौघसात्मतां समुपाश्रिते तथापि जगदानन्दसुन्दरे बोधभैरवे ॥ १.४२ ॥ भावनिर्भरतामात्रसंतृप्ते शक्तिशालिनि पूर्णया निजशक्त्यैव न्यक्कृते शक्तिमत्पदे ॥ १.४३ ॥ तादृगेव विमर्शात्मा ज्ञानधारा विजृम्भते यस्यां भोगोपदेशेन कोऽपि ह्लादः प्रवर्तते ॥ १.४४ ॥ यदीयसंविदाचारचर्याविस्रम्भभावितः भोगव्रातोऽपि धन्यानां निःश्रेयसपदायते ॥ १.४५ ॥ यत्रोच्यते स्वशक्त्यादिक्षोभसंरंभनिर्भरा देवस्य यागप्रियता विशेषान्मातृमध्यतः ॥ १.४६ ॥ ऐश्वर्यशक्त्युद्रेकेण लब्धेश्वरपदाभिधः देवो विज्ञानमहिमा प्रोद्भूतोऽयं प्रपञ्चितः ॥ १.४७ ॥ अत्राप्यनन्तभावांशसंयोजनवियोजने प्राग्दशाभेदसंधानादसंख्यत्वमुपाश्रिते ॥ १.४८ ॥ तदुपाधिवशादेव संविज्ज्ञानपदोज्झिताः तायन्ते विविधाः शास्त्रक्रियाज्ञानविभूतयः ॥ १.४९ ॥ मुख्यस्त्वेष प्रपञ्चोऽयं पञ्चात्मत्वेन चर्चितः तथा च वक्ष्यते तत्त्वमभिन्नमपि पञ्चधा ॥ १.५० ॥ सव्यापाराधिपत्वेन तद्धीनप्रेरकत्वतः इच्छानिवृत्तेः स्वस्थत्वादित्याद्यैर्वाक्यसंचयैः ॥ १.५१ ॥ नन्वेतावति सन्दर्भे देशकालकलाकृताः भेदा न संभवन्त्येव बाढमोमिति वच्महे ॥ १.५२ ॥ न ह्यत्र कालतत्त्वस्य नाममात्रं विभाव्यते वैभव्यपि महाकाली शक्तिर्नात्र विजृम्भते ॥ १.५३ ॥ तर्ह्यभिन्ने स्वसंपूर्णे तदा पश्चात्पुनर्यदा परतश्चेति को न्वेष वाचोयुक्तिपरिग्रहः ॥ १.५४ ॥ अत्र ब्रूमः सत्यमेव वस्तुतस्तु स्फुटात्मनि जृम्भिते तत्त्वसर्गेऽपि कालेऽप्युन्मिषितात्मनि ॥ १.५५ ॥ बोधस्य नैव सन्त्येताः पूर्वापरविकल्पनाः कालो विशेषणत्वेन यस्माद्भवति भेदकः ॥ १.५६ ॥ विशेषणं च तत्प्रोक्तं समशीर्षिकयैव यत् भेदेन वेद्यतामेति यथा नीलं सरोरुहं ॥ १.५७ ॥ न च बोधस्य वेद्यत्वं कदाचिदुपपद्यते वेद्यत्वं भासमानत्वं तत्प्रकाशप्रसादतः ॥ १.५८ ॥ प्रकाशः स स बोधश्च न चेद्बोधान्तरस्थितेः प्रकाशनियमान्नूनमनवस्था प्रवर्तते ॥ १.५९ ॥ अत एव विमूढा ये बोधमप्रथमानकम् अर्थप्रथात्मकं ब्रूयुः स्ववचोवञ्चितास्तु ते ॥ १.६० ॥ तस्मात्कालो न बोधस्य भेदकत्वाय कल्पते नापि वेद्यस्य कालोऽसौ भेदकीभवितुं क्षमः ॥ १.६१ ॥ विश्वं हि बोधाभिन्नं तदतथात्वे न भासते प्रकाशेन समाविष्टश्चित्रं भावः प्रकाशते ॥ १.६२ ॥ विश्वप्रकाश एवं स्यात्सर्वस्यैव सदातनः सति प्रकाशे बोधाख्ये स प्रकाशत्वमश्नुते ॥ १.६३ ॥ अप्रकाशोऽपि भावश्चेत्प्रकाशात्मा स वेद्यते अप्रकाशस्त्वसौ भाव इत्यत्र शरणं तमः ॥ १.६४ ॥ यश्चाप्रकाशो भावात्मा प्रकाशात्मा स चेत्कृतः नूनं स भावो नष्टः स्यात्स्वाप्रकाशत्वविच्युतेः ॥ १.६५ ॥ नातद्रूपं प्रकाशं च कर्तुं विधिरपि क्षमः नन्वेतावदिदंभावः प्रकाशे सति भासते ॥ १.६६ ॥ अस्त्वेतदेव किंत्वित्थमप्रकाशः प्रकाशताम् भावस्य चाप्रकाशत्वे प्रकाशीभाविते सति ॥ १.६७ ॥ नैवं प्रकाशितो भाव इति वस्तुस्थितिर्भवेत् तदलं व्यतिरिक्तेन प्रकाशेन शिवस्तथा ॥ १.६८ ॥ तस्मात्प्रकाश एवासौ गीतो यः परमः शिवः स एवाचिन्त्यमहिमा स्वातन्त्र्योद्दामघूर्णितः ॥ १.६९ ॥ प्रकाशते तथा तैस्तैः स्वभावैरच्युतस्थितिः नात्र सर्वत्र सर्वज्ञभावः कश्चन शङ्क्यते ॥ १.७० ॥ अहं चैत्रो घटं वेद्मि न पटं, वेद तं त्वयं. नायं वेत्ति पटः, सोऽहं जाने घटपटाविति ॥ १.७१ ॥ वेदिष्यामि न वा, पूर्वमजानां नैव वा क्व चित्, क्रमेण वेद्मि युगपद्द्वाभ्यामुभयवर्जितम्. ॥ १.७२ ॥ सर्वं वेद्मि, न किं चिच्च जाने. नैवास्मि कश्चन भावात्मा, ननु नैवाहम्. अहं सर्वं च सर्वदा. ॥ १.७३ ॥ सर्वमस्म्यहमेवैकः किं सर्वमितरद्भवेत् इत्यादिरेक एवायं प्रकाशः प्रविजृम्भते ॥ १.७४ ॥ नन्वेको यद्यसः कश्चित्, प्रकाशो न तदा परः कथं भवेद्. अहो मूढः कथं व्युत्पाद्यतामयम् ॥ १.७५ ॥ एकः प्रकाशः स्वातन्त्र्याच्चित्ररूपः प्रकाशते. वस्तुतश्च न चित्रोऽसौ, नाचित्रो भेददूषणात् ॥ १.७६ ॥ घटप्रकाशे वस्त्रस्य प्रकाशो यदि संभवेत् नासौ घटप्रकाशः स्याद्द्विप्रकाशो ह्यसौ भवेत् ॥ १.७७ ॥ सोऽपि चास्त्वेव, नो नास्ति तदिदं त्वत्प्रचोदितम् घटात्मना प्रकाशोऽस्य मा भूदित्यवतिष्ठते ॥ १.७८ ॥ तच्चायुक्तं प्रकाशस्य बोधत्वात्स्वात्मजृम्भणम् लक्षणं यदि तत्कोऽयं वृथा वाग्जालडम्बरः ॥ १.७९ ॥ परिच्छिन्नप्रकाशत्वं जडस्य किल लक्षणम् जडाद्विलक्षणो बोधो यतो न परिमीयते ॥ १.८० ॥ तस्मादर्कस्य सद्भावे सिद्धे कः खलु बालिशः ब्रूयात्कथमयं स्वांशुशुभ्रिताशेषभूरिति ॥ १.८१ ॥ तस्मात्सिद्धे प्रकाशेऽस्मिन् याः प्रकाशविकल्पनाः सर्वास्ताः सर्वसंभुक्तयोषिच्चारित्रपालनाः ॥ १.८२ ॥ असिद्धौ च प्रकाशस्य कोऽहं किं त्वं तमोऽपि किम् न किं चिदपि वा किं स्यात्तूष्णीं स्यादपि वा कथम् ॥ १.८३ ॥ तस्मात्प्रकाशतादात्म्यलब्धभैरवभागिनाम् भावानामपि कालोऽयं न किं चित्कर्तुमर्हति ॥ १.८४ ॥ हन्त तर्हि कथंकारं तदेत्यादिवचःक्रमः श्रूयतामुक्तमप्येतत्पुनर्निर्भज्य भण्यते ॥ १.८५ ॥ यः प्रकाशः स एवायं प्रतिभाति तथा तथा नैव चान्यस्य कस्यापि स तु भात्येव केवलम् ॥ १.८६ ॥ स एव परमोदारः सर्वस्यैवावभासकः स्वतन्त्र इति तस्येच्छाशक्तिः स्वातन्त्र्यसंज्ञिता ॥ १.८७ ॥ स च स्वात्मनि विश्रान्तस्तदन्याभावयोगतः स्वात्मविश्रान्तिरेवैषा देवस्यानन्द उच्यते ॥ १.८८ ॥ स्वातन्त्र्यमहिमैवास्य स्वरूपादपृथक्स्थितिः स्वप्रकाशे निजे धाम्नि भासयेद्भावविभ्रमान् ॥ १.८९ ॥ भासना च क्रियाशक्तिरिति शास्त्रेषु कथ्यते यया विचित्रतत्त्वादिकलना प्रविभज्यते ॥ १.९० ॥ भासनानवभाते च कथं नाम प्रकल्पते तदस्यान्तःस्थितं भानं ज्ञानशक्तिरहं स्मृता ॥ १.९१ ॥ एतावदस्य देवस्य यद्रूपं स्वात्ममात्रतः स उन्मेष इति प्रोक्तः पञ्चशक्तिस्ततो विभुः ॥ १.९२ ॥ त्रिशक्तिरेकशक्तिर्वा देवो वा केवलः स्थितः शक्तिरेवाथ देवी सा सारशास्त्रे निरूप्यते ॥ १.९३ ॥ वक्ष्यते च जगद्धातुः कथितेत्यादितः परम् सैवैका सत्यनेकत्वं गच्छतीति महेशिना ॥ १.९४ ॥ स चायं निर्भरानन्दविश्रान्तिस्वात्मसुस्थितः सोदर्यैः शब्दसंदर्भैर्भाष्यते भैरवादिभिः ॥ १.९५ ॥ सविधं दूरगं वापि यद्यप्यस्य न वस्तुतः शब्दजातं भवेत्किं चिदन्यदप्यथ वा प्रभोः ॥ १.९६ ॥ तथा च भासयत्येव देव एष तथा तथा ततस्तदनुसारेण सर्वोऽयं कल्पनाक्रमः ॥ १.९७ ॥ न च तत्कल्पनामात्रं तथात्वेऽप्यथ का क्षितिः तथा संकल्पतां देवो यद्वा कल्पयतां तथा ॥ १.९८ ॥ एवं चैष प्रकाशात्मा सप्तत्रिंशात्मकात्परः वैचित्र्यभासनां कुर्वन् कालं भासयति प्रभुः ॥ १.९९ ॥ वैचित्र्यभासनैवेयं कालशक्तिरुदाहृता ततोऽवभासमानैतत्कालशक्त्यनुरोधतः ॥ १.१०० ॥ आस्माकीनात्तदेत्यादिरुपरागः प्रवर्तते न चासौ तत्र नास्त्येव तत्र यन्नास्ति तत्कुतः ॥ १.१०१ ॥ अन्यत्र तन्यतां नाम तत्प्रकाशवशं स्थितम् नन्वेवमपरे तत्त्वजाले शुद्धेतरस्थितौ ॥ १.१०२ ॥ शुद्धाशुद्धपदे वापि विद्यादौ तत्त्वमण्डले शुद्धभैरवसद्भावादविशेषो भविष्यति ॥ १.१०३ ॥ नरीनृत्यामहे हन्त यत्नाद्व्याख्येयमेव नः आयुष्मतो यद्धृदये स्वयं विपरिवर्तते ॥ १.१०४ ॥ शुद्धाशुद्धविभेदो हि परमार्थकथासु नो स तु तत्कृत एवास्ते मूढानां धियि निश्चलः ॥ १.१०५ ॥ ननु शुद्धेतरत्वाख्यो यदि भेदो न वास्तवः व्याचिकीर्षितमेवैतच्छास्त्रं विवदते ततः ॥ १.१०६ ॥ अशुद्धत्वं हि तत्त्वानां दीक्षया शोधनं ततः इत्यादि बहुधा भेदप्रधानात्र यतः स्थितिः ॥ १.१०७ ॥ उच्यते नाद्वयेऽमुष्मिन् द्वैतं नास्त्येव सर्वथा उक्तं हि भेदवन्ध्येऽपि विभौ भेदावभासनम् ॥ १.१०८ ॥ तदेव खलु संसारे मायाविद्यादिभिः पदैः बन्ध इत्युच्यते तत्र रूढाः संसारिणो मताः ॥ १.१०९ ॥ तच्चिन्तानुसृतेरेषां शुद्धाशुद्धादिनिश्चयः किं च शास्त्रमिदं सम्यग्भगवद्योगदेशकम् ॥ १.११० ॥ भगवद्योगमद्वैतं निर्द्वन्द्वं च प्रचक्षते तस्योपदेश इत्थं स्याद्यदि यावद्विभेदवत् ॥ १.१११ ॥ संभाव्यते तन्निर्भज्य निर्भज्यैव निरूप्यते अद्वैते भैरवविभौ यत्प्रवेशोपवेशयोः ॥ १.११२ ॥ आभ्यासिकी स्थितिर्नास्ति तौ हि भेदैकजीवितौ अतः संभाव्यनिखिलद्वैतशङ्काव्यपोहने ॥ १.११३ ॥ गुरूणां च शिशूनां च यत्नः सर्वो विजृम्भते अतो द्वैतमिहाशङ्क्याशङ्क्य सर्वं प्रतन्यते ॥ १.११४ ॥ तद्यावद्गति संभाव्य न तु कुत्राप्युदास्यते तथा हि यदि नामृष्टं द्वैतं तर्ह्येकमेव सत् ॥ १.११५ ॥ चिद्ब्रह्म तदलं तत्त्वसंख्याकल्पननिर्णयैः पञ्चत्रिंशतिता कस्मात्तत्त्वानां तन्निरूप्यते ॥ १.११६ ॥ तस्माद्द्वैतस्य भेदात्मस्थितेर्यावद्गति ग्रहम् कृत्वा यस्तत्प्रतिक्षेपस्तेन निःशङ्कता भवेत् ॥ १.११७ ॥ एतदेव च विज्ञाने निर्भिद्यैवोपदेशनम् यथासंभवि यद्वज्रपक्षाणां तद्विदारणम् ॥ १.११८ ॥ तथा हि श्रीमता स्तोत्रे भट्टनारायणेन तत् नमस्ते भवसंभ्रान्तभ्रान्तिमुद्भाव्य भिन्दते ॥ १.११९ ॥ ज्ञानानन्दं च निर्द्वन्द्वं देव वृत्वा विवृण्वते निर्द्वन्द्वमिति निर्द्वैतं प्रकटीक्रियते पदम् ॥ १.१२० ॥ उद्भाव्यन्ते भ्रमाश्चेति चकारोऽत्राद्भुतावहः इह चाद्वैतमेवेति पुरतः प्रतनिष्यते ॥ १.१२१ ॥ अध्वशुद्ध्यादिकं द्वैतेऽनुपपत्तीति वक्ष्यते अभेदेन विना नैतन्ननु भेदं विनापि किम् ॥ १.१२२ ॥ सत्यं किंत्वद्वये तत्त्वे भेदोऽपि न न युज्यते इदं हि तत्पराद्वैतं भेदत्यागग्रहौ न यत् ॥ १.१२३ ॥ भेदे तु विश्वभावानां स्वस्वभावव्यवस्थितेः अभेद इति शब्दोऽयं मन्ये भेदयते रसात् ॥ १.१२४ ॥ तदलं प्रकृतं निरूप्यते परमेशः किल भेदकल्पनाम् प्रकटीकुरुते यथा तथा ननु कालोऽपि विजृम्भते तथा ॥ १.१२५ ॥ न तथापि च याति भिन्नतां परमार्थेन कदाचिदेव सः युगपत्स हि संविदात्मकः नन्वित्थमेकघनभावविमर्शसारे संवेदने यदहमेष करोमि चित्रः जानामि वा तदपरेऽपि न मैत्रचैत्र- प्राया विदध्युरथवापि कथं न विद्युः ॥ १.१२७ ॥ अहो मायाग्रन्थिर्निबिडतम एषोऽत्र भवताम् इदं हि प्रब्रूमः स्वपरमिह नास्त्येकमभिदम् अहं वेद्मीत्येषा घटतनुविशेषप्रकटता प्रथाश्चित्राकाराः परमहसि भान्तीति कथितम् ॥ १.१२८ ॥ तस्माद्घटं वेद्म्यहमित्यमुत्र भेदो न कश्चिन्ननु मे घटोऽयम् भातीति भेदप्रतिभानमस्ति नैतन्न तस्यैष शिवस्तथायम् ॥ १.१२९ ॥ अत एव द्वैपायनमुख्यास्तेषु स्वशास्त्रदेशेषु ममकारमेव मृत्युं खण्डनदायित्वतः प्राहुः ॥ १.१३० ॥ तदेवं कालकलनोपाधिजातोपरागजाः तदेत्यादि प्रतायन्ते परतत्त्वेऽपि संविदः ॥ १.१३१ ॥ तत्र पूर्णैकरूपत्वात्सर्वं सर्वत्र चापि तत् अन्यथा खण्डनायोगान्न पूर्णा पूर्णता भवेत् ॥ १.१३२ ॥ ततः पूर्णतया सर्वंसहभैरवधामनि पञ्चात्मकोऽयं शास्त्रार्थः शाम्भवः. शक्त्यणुस्थितिम् ॥ १.१३३ ॥ न्यक्कृत्यैष परां देवीं स्वात्मन्युद्रेच्य वर्तते इत्थं स विसिसृक्षुः सन् भावान् विस्रष्टृतापदात् ॥ १.१३४ ॥ पूर्वमुच्छलितानन्दघनामभजत स्थितिम् विस्रष्टृतापदे त्वेष विसर्गावेशभागपि ॥ १.१३५ ॥ रिक्तीभविष्यन्नानन्दघनया पूर्णया चिता तावदानन्दशक्त्यंशविसर्गावेशनिर्भरः ॥ १.१३६ ॥ वर्तमानः स्वशक्त्योघपूर्णश्चाभूद्भविष्यति रिक्तशक्तिरिति त्र्यात्मचित्रसंवेदनात्मकः ॥ १.१३७ ॥ तदासौ देवदेवः स्याद्विस्रष्टरि पदे स्फुटम् ननु किं वर्तमानांशे संस्तो भूतभविष्यती ॥ १.१३८ ॥ किं नाम भवता ज्ञातं ते स्वतन्त्रेऽपि के चन वर्तमानावधेर्भूतं भविष्यच्च विभज्यते ॥ १.१३९ ॥ यच्च यत्र न विश्रान्तं तद्विभज्येत वै कुतः कथं चावधिभावः स्याद्वर्तमानस्य ते प्रति ॥ १.१४० ॥ तयोरवधिमत्त्वं वा तत्प्रत्यपि कथं भवेत् विश्वस्य विश्वमवधिस्तद्वद्वा जायते न किम् ॥ १.१४१ ॥ तस्माद्भूतं भविष्यच्च वर्तमानाख्यसंविदि रूढमेवेति तत्रैव यदि विश्रान्तिमावहेत् ॥ १.१४२ ॥ यदि चात्रैव निखिलकल्पनारश्मिमण्डलम् अविस्फार्य क्षणं तिष्ठेत्संनिरुद्धनिजस्थितिः ॥ १.१४३ ॥ तन्निजामृतविस्फारचमत्कारैकचर्वणाम् लभते परमानन्दसुधासन्दोहवाहिनीम् ॥ १.१४४ ॥ तथा हि सूर्यरश्म्योघपूर्णः स्याच्चन्द्रमा यदा तदा सूर्यकरान् भूयो यावन्न विसिसृक्षति ॥ १.१४५ ॥ तावत्स्वमण्डलाभोगे क्षणं विश्रान्तिसुस्थितः अन्तःस्थविश्वदेवांशतर्पणापात्रमुच्यते ॥ १.१४६ ॥ एवं भावप्रकाशार्कमरीचिनिचयाञ्चिते स्वबोधचन्द्रमहसि वर्तमाने हृदन्तरे ॥ १.१४७ ॥ विश्रान्तोऽन्तःस्थितोदारचित्सुधासारसुन्दरे अन्तःस्थस्वामृतापूरो वम्यते न बहिर्यतः ॥ १.१४८ ॥ तत एवान्तरेवासौ घूर्णमानः समुच्छलन् स्वान्तःस्थदेवताचक्रतर्पणाहंविदात्मकः ॥ १.१४९ ॥ जायते यावदुद्दाम्येत्तावत्स्वकरणक्रमः निरुद्धे रश्मिपटले विभवाभावयोगतः ॥ १.१५० ॥ न भूतं न भविष्यच्च वर्तमानाद्विभज्यते अविभागस्तयोर्यावत्तावत्का वर्तमानता ॥ १.१५१ ॥ भूतभाविस्वभावाभ्यां सा हि याति विभागिताम् तदस्मिन् संविदवधौ विश्रम्य तुटिमात्रकम् ॥ १.१५२ ॥ कालग्रासपरो योगी जायते खेचरः क्षणात् उक्तं हि भावाभासो यः कालः स कलनात्मकः ॥ १.१५३ ॥ स्वसंविद्रश्मिसंस्फारो भावाभावः स नापरः तस्मात्स्वरश्मिसंरोधद्वाररुद्धाध्वमण्डलः ॥ १.१५४ ॥ कालग्रासैकरसिको जायते खेचरः स्वयम् तदुक्तं परमेशेन तन्त्रे श्रीडामराभिधे ॥ १.१५५ ॥ निरुद्ध्य रश्मिचक्रं स्वं पीत्वामृतमनुत्तमम् कालोभयापरिच्छिन्ने वर्तमाने सुखी भवेत् ॥ १.१५६ ॥ रोधोऽपि नाम नैतस्मिन् संकोचपरिवर्जिते तदभावान्न विस्फारो ग्रासतृप्ती तथात्र के ॥ १.१५७ ॥ किं तूक्तनीत्या संरोधस्फारग्रासादि भासते न तथाभासनाच्चान्यद्वस्तु विश्वत्र किं चन ॥ १.१५८ ॥ इत्यलं खेचरीचक्रगोष्ठ्यालापेन भूयसा को वाभिनवगुप्तेऽस्मिन् योगः संवेदनक्रमे ॥ १.१५९ ॥ प्रकृतं ब्रूमहे देवीविसृष्टाश्चित्रसंविदः यावत्तावद्तदूर्ध्वोर्ध्वं स्रोतो यद्भेदवर्जितम् ॥ १.१६० ॥ सौरभर्गशिखादीनि ततः शास्त्राणि तेनिरे उक्तं भर्गशिखायां च देवेन परमेष्ठिना ॥ १.१६१ ॥ ऊर्ध्वस्रोतोद्भवं ज्ञानमिदं तत्परमं प्रिये परमध्वनिनोर्ध्वोर्ध्वसंविद्रूपाभिधायिना ॥ १.१६२ ॥ ईशानवक्त्रनिर्यातात्सिद्धान्ताद्भेदमादिशत् अत्रापि पूर्वभेदांशव्यामिश्रीभावचित्रिताः ॥ १.१६३ ॥ विज्ञानसंपदस्तांस्तांस्तन्वते शास्त्रविभ्रमान् इह यावत्तु मुख्येयं षडात्मा शास्त्रसंततिः ॥ १.१६४ ॥ एतत्पूर्वार्धभागीनि त्रिकशास्त्राणि यानि तु षडर्धसंज्ञया तानि गुरुभिर्भाषितान्यलम् ॥ १.१६५ ॥ न तु गूढरहस्यत्वादेवैष वचनक्रमः एवं हि द्वादशार्धार्धमित्याद्यपि न किं भवेत् ॥ १.१६६ ॥ अत्र शक्तित्रयं मुख्यं संपूर्णस्थिति कल्पते अनन्योन्योपरोधेन पूर्णं पूर्णचिदात्मकम् ॥ १.१६७ ॥ ततः परं तु त्रितयं कस्यांचिद्गुणिताजुषि अन्यस्यां गुणताभाजि यामलं परिभाष्यते ॥ १.१६८ ॥ पश्चाद्विसृष्टेऽर्थौघे तद्वैचित्र्योपाधियोगतः पृथग्भाववियोगासु स्वात्मशक्तिषु पञ्चसु ॥ १.१६९ ॥ चित्स्पन्देच्छाविदाकर्मरूपासु स्वौचितीवशात् पञ्चब्रह्माङ्गसुभगात्स्फुरद्भावांशबोधजम् ॥ १.१७० ॥ रूपं शास्त्रात्मतां प्राप्तं पञ्चधैव विजृम्भते तथा हि प्रागनन्तान्तःस्थितभावौघजृम्भणम् ॥ १.१७१ ॥ यावत्करोति भगवांस्तावदीशमुखस्थितिः अन्तःस्थाया अभिन्नायाः क्रियाशक्तेर्विजृम्भणे ॥ १.१७२ ॥ क्रमादुन्मिषिते तावानेष स्फारः प्रतायते क्रियाशक्तेः स्फुटः स्फारो मायात्वं प्रतिपत्स्यते ॥ १.१७३ ॥ मायातत्त्वस्वरूपे हि शिवेशानीति वक्ष्यते शुद्धशुद्धेतराशुद्धविश्वनिर्माणकारिणः ॥ १.१७४ ॥ पञ्चमन्त्रतनोः शम्भोर्निर्मेयाशुद्धसंगतिः अस्त्येव पूर्वकोट्यां हि सर्वमेव व्यवस्थितम् ॥ १.१७५ ॥ तथा हि स्वगृहात्क्वापि यियासोः प्रथमक्षणे यावत्किं चन गन्तव्यं यच्च तन्मध्यवृत्ति तु ॥ १.१७६ ॥ तुटिपातेऽपि सर्वज्ञसर्वकर्तृत्वलब्धृता तत एव विशेषांशनिष्कम्पकुशलात्मनाम् ॥ १.१७७ ॥ तथा हि जात्यखड्गाग्रधारासंस्पर्शसंमिता स्फुरत्त्वसमकालं धीर्विशेषांशान् प्रकर्षति ॥ १.१७८ ॥ रत्नतत्त्वस्फुटप्रज्ञो विद्युत्तत्कालदर्शितान् तांस्तान् विशेषांश्चिनुते रत्नानां भूयसामपि ॥ १.१७९ ॥ अनेकस्वरसंभारस्पर्शलाघवयोजिते वीणायामेकविस्तारे वैचित्र्यं वेत्ति तन्मयः ॥ १.१८० ॥ निबिडाभ्यासधाराग्रविश्रान्तश्रवणेन्द्रियः वेत्त्येव तत्स्वरांशान्तःश्रुत्यूनाधिकतामपि ॥ १.१८१ ॥ आस्तामभेदवादेऽस्मिन्नयत्नेनैव सिद्ध्यति एतद्यत्र विभाते ऽपि भेदे वास्तवमद्वयम् ॥ १.१८२ ॥ भेदैकजीविते शास्त्रे यावदेतद्स्थितं स्फुटम् तथा हि पातञ्जलिना पादे वैभूतनामनि ॥ १.१८३ ॥ न्यरूप्यत ’प्रातिभाद्वा सर्वम्ऽ अत्र मयापि च प्रातिभे प्रथमोन्मेषे संविद्रूपिण्यखण्डिते ॥ १.१८४ ॥ स्थितः सर्वस्फुरत्तात्मा सर्वसिद्धिफलोदयः एवं जगति निर्मेये निर्मित्सास्वीकृतं बलात् ॥ १.१८५ ॥ अशुद्धमपि तद्रूपनानावैचित्र्ययोग्यपि सामान्याकाररूपेण दलं भेदात्मसुन्दरम् ॥ १.१८६ ॥ आस्ते प्रोन्मिषितं सैषा भेदाभेदात्मिका स्थितिः अत एव हि सादाख्ये ज्ञानशक्तिस्वरूपिणि ॥ १.१८७ ॥ अशुद्धिलेशकालुष्यात्परापरतया स्थितिः तेनेशभुक्तादेतस्मादप्यूर्ध्वपदभागिनः ॥ १.१८८ ॥ मायाप्रकटनौत्सुक्यात्तत्संस्कारजुषस्तथा बहुक्रियासमारम्भमयं विविधमन्त्रणम् ॥ १.१८९ ॥ प्रादुर्भूतं महाज्ञानसन्ततेश्च शिवप्रदम् स हि तत्रापरो भावः परभावनिमीलितः ॥ १.१९० ॥ न तु रूढिमुपागच्छेदशुद्धोर्ध्वविधाविव तेन वैष्णवबौद्धादिशासनान्तरनिष्ठिताः ॥ १.१९१ ॥ यथा सम्यङ्न मुच्यन्ते न तथा शैवसंस्कृताः अतिमार्गक्रमकुलत्रिकस्रोतोन्तरादिषु ॥ १.१९२ ॥ परमेशानशास्त्रे तु ये सम्यग्दीक्षिता नराः तेषां नैवापवर्गस्य लाभे भेदोऽस्ति कश्चन ॥ १.१९३ ॥ न चैतदतिरिक्तोऽपि मोक्षोपायोऽस्ति कश्चन केवलं क्वाप्यनायासाज्जीवन्मुक्तिक्रमेण च ॥ १.१९४ ॥ शीघ्रमेव परा सिद्धिर्यथास्मद्दर्शनेष्विति क्वापि तत्त्वावलीयोगपरिपाटीक्रमाच्चिरात् ॥ १.१९५ ॥ तैस्तैः क्रियाकलापैश्च लभ्यते परमं फलम् अत एवास्ति संहारदृशां कौलिक्यपीह दृक् ॥ १.१९६ ॥ यथोक्तं कालपादादौ दीक्षयेच्छ्वपचानिति चिदुन्मेषादिकाः पञ्च याः पूर्वं प्रागभेदतः ॥ १.१९७ ॥ प्रोक्ताः परस्मिंश्चिन्नाथे भैरवे समवायतः ता एव भावोपाध्यंशलब्धभेदविभाविताः ॥ १.१९८ ॥ भेदांशमेव पुष्णन्ति प्रागभेदजुषोऽप्यलम् तथा ह्योदनसंभोगो यो देहस्योपचायकः ॥ १.१९९ ॥ कफसंचयपातेन स देहस्यापचायकः ननु देवस्य विश्वात्माभेदेऽपि स्वापरिच्युतेः ॥ १.२०० ॥ विकारिष्वेव योग्यानामुपाधीनां गतिः कुतः तदुपाधिवशाद्भेदो भैरवे भावसंभवात् ॥ १.२०१ ॥ इति नास्मन्मनोभूमावुपारोढुमिवार्हति तूष्णीं विकारिणो भावाः सन्तीति ह्यतिसाहसम् ॥ १.२०२ ॥ देवः स एव विश्वात्मा तथारूपेण भासते अनुपाधेरभिन्नस्य भिन्नमौपाधिभासनम् ॥ १.२०३ ॥ नन्वित्थं तदसत्यं स्यात्कथं सत्यं तदेव हि तथावभासनादन्यत्क्व किं सत्यं निरूप्यताम् ॥ १.२०४ ॥ नन्वेवं स्वप्नसंसारः किं सत्यं किंत्वसौ किल अभीष्टार्थक्रियावन्ध्योऽसत्यो व्यवहृतः परम् ॥ १.२०५ ॥ एतच्चाग्रे प्रपञ्चेन युक्तियुक्तं निरूप्यते तस्मादुन्मेषशक्तिर्या पूर्वमासीदभेदिनी ॥ १.२०६ ॥ भावोन्मेषस्वरूपासौ याता तत्पुरुषस्थितिम् यदभिन्नं तदग्राह्यं यच्च ग्राहकमीश्वरम् ॥ १.२०७ ॥ अधुना तत्स्थितं ग्राह्यं भेदात्तद्ग्राहकं भिदः पुरुषाख्यं ततः प्रोक्तं सृष्टेः प्रारम्भयोगतः ॥ १.२०८ ॥ सुस्फुटप्रत्यभिज्ञानान्मुख्यं वक्त्रं च भण्यते अत एवात्र विसरभावस्थितिविघातकम् ॥ १.२०९ ॥ नानारुग्ग्रहसंघातविषादि परिचर्च्यते अनेकयुक्तिदलितव्याधिसंशान्तसुस्थिताः ॥ १.२१० ॥ अत्र सुस्फुटतां यान्ति भावा भेदैकवृत्तयः भावत्वमेव यत्सर्वं तत्त्विदं पूर्वजं मुखम् ॥ १.२११ ॥ सर्वतश्च गुणोत्कर्षादीशानस्योर्ध्ववक्त्रता दिक्कालकलनाशून्ये न तु दिग्भेदकल्पनाः ॥ १.२१२ ॥ यो हि यस्माद्गुणोत्कृष्ट इति चोर्ध्वो भविष्यति ततो भावान् यदा सम्यगिच्छतीच्छाविभूतितः ॥ १.२१३ ॥ तदेच्छायां समारूढाः सा चेच्छा चैव निर्मला येन तन्मयतायोगात्संविदैक्यं स्पृशन्त्यमी ॥ १.२१४ ॥ किंतूपाध्युपरक्तेच्छासंछादनतिरोहिताः ते तदानीं स्थिता भावा देवस्तु स्वैषणास्थितः ॥ १.२१५ ॥ पराचीनितसंवित्तिवक्त्रो न च परां स्थितिम् पूर्णामध्युषितस्तेन सुषुप्त इव भासते ॥ १.२१६ ॥ असुप्तश्च प्रबुद्धत्वात्तस्य स्वापो निमीलनम् न ह्यस्ति परमार्थेन भैरवानन्दसंविदः ॥ १.२१७ ॥ तस्मिन् परप्रकाशे हि निमीलत्त्वमुपागते प्रलयात्तन्निमीलत्त्वमितिर्वा कुत्र भासताम् ॥ १.२१८ ॥ अनाभातं च नो वस्तु व्योमसद्मगवाक्षवत् सोऽपि वा कल्पिताकारश्चित्प्रकाशे प्रकाशते ॥ १.२१९ ॥ तदमीलित एवायं निमीलन्निव तिष्ठति प्रभूणामविकल्प्या हि शक्तिर्दुर्घटकारिणाम् ॥ १.२२० ॥ इदं सुखेन घटते दुःखेन घटते त्विदं इत्याभासनवैचित्र्ये स्वतन्त्रो हि स एव नः ॥ १.२२१ ॥ तदेव तस्य स्वातन्त्र्यं शक्तिर्नियतिनामिका यया रुद्धः पशुर्जातु स्वातन्त्र्यं नैव विन्दति ॥ १.२२२ ॥ तदपेक्षाबलात्प्रोक्ता पत्यौ दुर्घटकारिता न हि विश्वात्मनः किं चित्सुघटं वाथ दुर्घटम् ॥ १.२२३ ॥ किं मुहुर्मुहुरेतेनासकृन्ननु निरूपितम् हन्ताविस्मृतिशीलं त्वां प्रत्येतत्स्यादपार्थकम् ॥ १.२२४ ॥ एकमुद्दिश्य किंत्वेतत्संरम्भो न विराजते किं ह्येकाङ्कुरसंपत्त्यै प्रावृषेण्याः पयोमुचः ॥ १.२२५ ॥ मर्मस्थानमिदं चात्र व्युत्पाद्यो हि जनः स च व्याप्तो हृद्भुवि कर्मौघकृष्टायां सौकुमार्यतः ॥ १.२२६ ॥ मायाबीजोत्थितानन्तविकल्पाङ्कुरकन्दलैः भेदाभिमानजनितवाचनौचित्यसेवितैः ॥ १.२२७ ॥ यावद्विद्यामहादावज्वालयैषा पुनः पुनः नालब्धा तावदस्यैतद्द्वैतं रोहेत्पुनः पुनः ॥ १.२२८ ॥ तीक्ष्णयुक्तिकुठारौघैः सद्विद्यावह्निदीपितैः निर्भिन्नो भेदविटपी पुनर्नैव प्ररोहति ॥ १.२२९ ॥ एवं देवे सुषुप्तांशमध्यासीने स्थिता अपि असद्देशीयतां यान्ति भावाः श्वभ्रकपित्थवत् ॥ १.२३० ॥ अत्र तादृशमेव स्वं ज्ञानं वैराग्यनिर्भरम् निरुपाख्यं निरालम्बं व्यजृम्भत विभागतः ॥ १.२३१ ॥ कपालमालाभरणाः श्मशानपदवासिनः अस्मात्पराङ्मुखीभूता भूतसंघातगोचराः ॥ १.२३२ ॥ भोग्यं जुगुप्सावधि सर्वमेव भोक्ता ह्यहं कः किल देह एषः चर्मास्थिमात्रं न च सारमत्र लेशांशभागेऽपि कदाचिदस्ति ॥ १.२३३ ॥ इत्थमभ्यस्यमानास्ते परां वैराग्यसम्पदम् प्रतिक्षणमुपारुह्य निमीलन्ति तदाहताः ॥ १.२३४ ॥ किमेतदिति धावन्ति दुःखेऽपीन्द्रियवृत्तयः एतदेवमिति प्रायो विरज्यन्ते सुखादपि ॥ १.२३५ ॥ दृष्टानुश्रविकार्थौघवैतृष्ण्ये वशताधियः तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यमित्यपि ॥ १.२३६ ॥ नन्वकाण्डेऽपि पृच्छामः किं चिद्यदि न कुप्यते * किमकाण्डे भेदकाण्डभेदकाण्डघटावधौ ॥ १.२३७ ॥ तर्हि संविदियं शुद्धा स्वभावादेव चेत्कथम् अशुचिभ्योऽपि भोगेभ्यो रसात्स्पृहयतेतराम् ॥ १.२३८ ॥ नन्वविस्मृतिशीलत्वाभिमानः क्वाधुना गतः अलं वा बुद्ध्युपालब्धैरुक्तमप्येतदुच्यते ॥ १.२३९ ॥ स्वभावादेव संवित्तिः प्रकाशपरमार्थिका विश्वावभासयोगेन भातीति हि विपञ्चितम् ॥ १.२४० ॥ अतश्च संविदो देव्या विश्वस्मिन् भावमण्डले स्वात्मन्येवोच्छलत्त्वं किं खण्डनादायि जायते ॥ १.२४१ ॥ यदापि परमेशानशक्त्या भेदोऽवभास्यते तदापि संविद्भावेषु धावतीति विविच्यते ॥ १.२४२ ॥ यथा लोष्टह्रदज्वालाश्वासकुम्भवियत्स्थितिः धराम्बुधिमहातेजःसमीरानन्तखात्मताम् ॥ १.२४३ ॥ यात्येव मितिरूपेयं संवित्स्वोच्छलिता क्रमात् संविद्रूपसजातीयान् भावानेवानुधावति ॥ १.२४४ ॥ न्यरूप्यत तथा चैतत्केनापि परमेशिना निम्नं तडागपानीयं कः प्रवर्तयितुं क्षमः ॥ १.२४५ ॥ परिपूर्णे पुनस्तस्मिन् प्रवाहाः सर्वतोमुखाः ननु किं कांश्चिदेवेत्थं सैषा स्वनियतेर्बलात् ॥ १.२४६ ॥ इत्थं धावति तच्चास्या रागतत्त्वात्मकं वपुः तत्रापि च तथा रागाभास एव स धार्यताम् ॥ १.२४७ ॥ चिदात्मनि तु रागोऽस्तु कोऽप्यन्यारूषणात्मकः नन्वित्थं चेत्कथं नाम सा कुत्रापि विरज्यते ॥ १.२४८ ॥ हन्त प्रकृत एवायं वादः संगतिमागतः यदा हि चितिरेवैषा सर्वतः संकुचत्स्थितिः ॥ १.२४९ ॥ क्रमेण भोगोपायेभ्यो भोग्येभ्यो देहतो भुजः भोगाद्भोक्तुस्तथा शून्या महाप्रलयभागिव ॥ १.२५० ॥ जायते रुद्ररूपैषा दशा सांहारिकी यतः सद्योजातश्च यद्रुद्रः पुरुषश्चेश्वरात्मकः ॥ १.२५१ ॥ श्रीमान् सदाशिवो देव ईशानश्चेति गीयते विष्णुर्वामः कज्यघोर इति चैतद्भविष्यति ॥ १.२५२ ॥ अन्तःस्थसर्वशक्तित्वेनैकैकस्यापि बृंहणात् ब्रह्माण्येतानि कथ्यन्ते बृहत्त्वाद्विश्वबृंहणात् ॥ १.२५३ ॥ तदन्यशक्त्युद्रेकांशे ह्यत एव विवक्षिते प्रत्येकमस्ति ब्रह्मादिहेतुपञ्चकयोगिता ॥ १.२५४ ॥ सैव शास्त्रेषु भेदेन तेषु तेषु प्रतन्यते अतश्च सद्योजातेऽस्मिन्मुख्या रौद्रदशा स्थिता ॥ १.२५५ ॥ सा च संकोचरूपापि चिद्विकासे भविष्यति यल्लीनौ ब्रह्मविष्ण्वंशौ तेनाधःकुरुते बलात् ॥ १.२५६ ॥ वस्त्वभावमयीत्यादिदशा रुद्राधिदेवता भिन्नप्रमेयेति श्रीमदुत्पलेन न्यरूप्यत ॥ १.२५७ ॥ जातोऽपि भेदतन्मात्रे संकोचं यदुपागतः ततो व्यतिनिमीलेते भोक्तृभोग्याविह स्फुटम् ॥ १.२५८ ॥ अजातमिव तद्विश्वमत्र सद्योऽवभासते सद्योजातपदं तेन शून्यसंवेदनात्मकम् ॥ १.२५९ ॥ ततः शून्यपदस्यान्तर्यावत्स च विविक्षति देवस्तावत्स्वयं बोधे विश्वं प्रोच्छलति स्थितम् ॥ १.२६० ॥ जानाति सेयं नाथस्य ज्ञानशक्तिर्विकासिनी तयोर्विकासिचिद्धाम्नि लीनत्वमुपपादितम् ॥ १.।२६१। ॥ संविदः शून्यरूपाया विकासो विश्वमेव तत् ॥ तथा हि घनसौषुप्तविश्रान्तिवशनिर्भरः ॥ १.२६२ ॥ तांस्तान् गृहापणाद्यंशान् वेत्ति स्वप्नपदाभिधान् अत एव न सा सृष्टिः स्थितिरेव तु सा तथा ॥ १.२६३ ॥ पूर्वसृष्टेषु भावेषु तद्धि विज्ञानमात्रकम् तथा च जाग्रतो रूपात्स्वप्नो भेदेन जायते ॥ १.२६४ ॥ किंतु जाग्रत्पदादीनां प्रत्येकं बहुभेदता निर्णेष्यते ततो युक्तं सृष्टिरूपेण भासनम् ॥ १.२६५ ॥ अतो निजविबोधेन तान् भावान् व्याप्नुवन् विभुः एतैस्त्याजयते तां स्वामौदासीन्यदशां विभुः ॥ १.२६६ ॥ ज्ञानशक्तेरियं जृम्भा तज्ज्ञानस्थितिभाविनः भावाः प्रयान्ति पूर्णत्वं विकासिनिजतेजसः ॥ १.२६७ ॥ परमः खलु संकोचः सद्योजातपदे भवेत् यदेषां स्वस्वरूपस्य निष्ठा नैव स्म जायते ॥ १.२६८ ॥ विना संविदुपारोहं सत्तासत्ता जडोऽजडः अनीलं नीलमित्यादिव्यवस्था कल्पतां कथम् ॥ १.२६९ ॥ यदुवाचोत्पलगुरुर्यथा सदसतां तथा जडाजडानां न स्वात्मविशेष इति निश्चितम् ॥ १.२७० ॥ तस्माद्बोधभरोल्लासविसृष्टस्वपरस्थितिम् चिदनुप्राणनां विष्वग्वमन्नानन्दसुन्दराम् ॥ १.२७१ ॥ चिदेकवपुषा विश्वं स्वीचिकीर्षंश्चिदात्मनि स्वबोधशक्तिवमनात्स देवो वाम उच्यते ॥ १.२७२ ॥ स्वबोधशक्त्युद्रेकेण यद्यप्येष प्रयच्छति भावानां स्ववपुस्तादृक्तथापि परमार्थतः ॥ १.२७३ ॥ स्वीकर्तुमिच्छन् संहारमेषां कल्पयते भिदः अतो भेदव्यवस्थायां वामोऽसौ परमेश्वरः ॥ १.२७४ ॥ अत्र सौभाग्यनिःष्यन्दि तादृग्ज्ञानं प्रतायते सौभाग्यं सोच्यते तेषां भिन्नानां स्वीक्रियैव या ॥ १.२७५ ॥ भावानां च विचित्राणां भोगाङ्गानां स्वशक्तितः स्वकौतुककलालोकादुच्छलन्त्येव या चितिः ॥ १.२७६ ॥ सैव स्वभावरागेण विश्वं रञ्जयते यतः व्यक्तो हि रञ्जयेद्विश्वं व्यक्तिश्चास्य स्वरूपतः ॥ १.२७७ ॥ यैव प्रोच्छलितावस्था स्वीकारेच्छाभरोदयः तद्रश्मिसारसर्वस्वे क्षणं तिष्ठत्यनन्यधीः ॥ १.२७८ ॥ किं नाकर्षति किं नैष च भावयति योगवित् तत एवोच्यते शास्त्रे नारक्तो रञ्जयेदिति ॥ १.२७९ ॥ कामस्थं काममध्यस्थं कामाङ्कुशपुटीकृतम् कामेन साधयेत्कामान् कामं कामेषु योजयेत् ॥ १.२८० ॥ कामः स्वीकर्तुमिच्छैव तदाच्छादनयोगतः विश्वं साधयते कामी कामतत्त्वमिदं यतः ॥ १.२८१ ॥ तथा हि परमे स्वात्मन्यध्यास्य स्थैर्यमञ्जसा तदुच्छलितसंबोधकलासंछादनक्रमात् ॥ १.२८२ ॥ विश्वं कामाङ्कुशाधीनं किंकरत्वेन भासते अध्यात्मसिद्धया युक्त्या त्वनयैव निजोदये ॥ १.२८३ ॥ प्राणः पुर्यष्टकं देहं व्याप्य विश्वं प्रकर्षति तत्त्वस्य कामतत्त्वस्य प्रकटीक्रियया यतः ॥ १.२८४ ॥ सिद्धचक्रेष्विदं गोप्यं किं वा न प्रकटीकृतम् शून्यानन्दात्प्रसृत्यैव देवः प्रोच्छलितात्मकः ॥ १.२८५ ॥ वर्तमानो निजाः शक्तीर्विकास्यैव प्रवर्तते यत्रास्य प्रविविक्षास्ति यतश्च प्रावृतद्विभुः ॥ १.२८६ ॥ सर्वाः शक्तीरसौ भावः स्वात्मन्युद्रेच्य वर्तते ततश्चिदात्मको देवो न्यग्भूत इव भासते ॥ १.२८७ ॥ उद्भूतास्तु विभान्त्येताः प्रोन्मेषेच्छाविदिक्रियाः अतश्चतुष्कयुक्तोऽसौ यद्यपि प्रतिभासते ॥ १.२८८ ॥ तथापि शक्तिगणना वस्तुतोऽस्य भवेत्कुतः अत्रैव भावभेदांशनिर्मूलनकला यतः ॥ १.२८९ ॥ स्थितस्ततः समाचारो लोकातिक्रान्तगोचरः अनन्तशक्तिवैचित्र्यादत्राप्युच्चाटनादयः ॥ १.२९० ॥ संहारलीलाभूयिष्ठा अपि तास्ताः क्रियाः स्थिताः तदित्थं ज्ञानशक्त्यन्ते भावानां वपुषि स्थिते ॥ १.२९१ ॥ क्रियाशक्तिरथान्त्यैव तान् संहरति सादरम् यथा सूक्ष्मतमा शक्तिरुन्मेषाख्या परावधौ ॥ १.२९२ ॥ स्रष्टव्यभावस्थौल्येन स्थूलाकारेव भासते तथैवैषा क्रियाशक्तिर्यस्यां भावा निमेषिताः ॥ १.२९३ ॥ स्वस्वरूपस्थिता कापि पूर्णेव प्रविजृम्भते नन्वस्त्येव क्रिया यस्यां भेदः प्रत्यवभासते ॥ १.२९४ ॥ मैवं सर्वा क्रिया भेदं प्रत्युत प्राग्व्यपोहति तथा हि भेदभूमौ ये काष्ठज्वलनतण्डुलाः ॥ १.२९५ ॥ त एव पाकाविष्टत्वे भेदं प्रोज्झन्ति सादरम् यदि भिन्नस्वरूपास्ते पाकैक्यं तत्कथं भवेत् ॥ १.२९६ ॥ भिन्नं स्वरूपमङ्गानां न हि युक्त्योपपद्यते ननु पाको न कश्चित्स यत्तन्नानास्वरूपकम् ॥ १.२९७ ॥ ज्वलनक्लेददाहादि तत्पाक इति शब्द्यते भिन्ना एव क्रियाः सर्वाः फलमेकं प्रति स्थिताः ॥ १.२९८ ॥ पाक इत्युच्यते नान्या क्रिया नामास्ति काचन एतदेव कथं बह्व्य एकं फलमभीप्सितम् ॥ १.२९९ ॥ कथं संपादयेयुस्ताः. पूर्वोक्तादेव हेतुतः ननु लोचनदीपार्थमनस्कारैरपि स्फुटम् ॥ १.३०० ॥ जन्यते ज्ञानमेकं तत्तथैवात्र भविष्यति सोऽयं कर्दमसंमर्दमलिनीभूतविग्रहः ॥ १.३०१ ॥ मरौ मरीचिकाम्भोभिः स्नानेच्छुरभिधावति भिन्नस्वरूपाद्यद्येकमस्ति वस्त्विति संभवः ॥ १.३०२ ॥ तर्हि कारणभेदेन न भेदः पारमार्थिकः अथ भिन्नस्वरूपं तदेकं चेत्युपगम्यते ॥ १.३०३ ॥ स्वभावभेदो भेदायेत्येतत्त्यक्तं व्रतं भवेत् नन्वित्थं सा क्रिया मा भूदेका काष्ठादि कारकम् ॥ १.३०४ ॥ फलं जनयतामेवमप्यस्तु न हि नः क्षतिः क्रिया हि नाम नास्माकमन्या शक्तिस्त्वसौ यतः ॥ १.३०५ ॥ शक्तिश्च फलभित्कॢप्त्या भावात्मैवाविभेदतः सा च शक्तिर्विभोरेव स च विश्वात्मविग्रहः ॥ १.३०६ ॥ फलकारकभेदेन न भिन्ना परमार्थतः स्वात्मन्यभिन्नेऽपि विभोरेवं भेदावभासनात् ॥ १.३०७ ॥ क्रियाशक्तिरिति प्रोक्ता यया कर्ता महेश्वरः ननु यत्पशवः कुर्युः कथं तदुपपद्यताम् ॥ १.३०८ ॥ ते हि भेदैकजीवत्वात्कुर्युर्भेदवतीं क्रियाम् अलमेतेन पशवः कथं कुर्युरिति स्फुटम् ॥ १.३०९ ॥ स एव स्ववचश्छिन्नो वादो वन्ध्यासुतादिवत् न हि कुम्भकृतः क्वापि कदाचित्कर्तृता भवेत् ॥ १.३१० ॥ यदि नासौ महेशाख्यात्कर्तुरव्यतिरेकभाक् ननु किं स्वित्कुलालेन कुम्भोऽपि क्रियते ततः ॥ १.३११ ॥ ईशस्य विश्वकर्तृत्वे किं पटेऽपि न कर्तृता यद्येवं तत्कुलालेन पटोऽपि क्रियते न किम् ॥ १.३१२ ॥ नन्वेवं सति नो कर्ता कोऽप्यन्य इति कर्मणाम् शुभाशुभानां स्वफलं कर्तुं कं प्रति हेतुता ॥ १.३१३ ॥ एवमेवैतदायुष्मंस्तथाह्येवं विजानताम् न किं चन फलं क्वापि शुभाशुभसमुद्भवम् ॥ १.३१४ ॥ इत्थं ये तु न जानन्ति भुञ्जते तेऽविपश्चितः तदेव कर्मसंज्ञं तु मलमज्ञानमूलकम् ॥ १.३१५ ॥ एतदेवानुमन्यैव केचित्संवित्तिमात्रकम् संमन्यन्ते ह्यकर्तारं कर्तृत्वानुपपत्तितः ॥ १.३१६ ॥ चित्स्वरूपाधिकं ह्यस्य यत्तत्कर्तृत्वमुच्यते तज्जाड्यमर्पयेदस्मै चिदाधिक्यप्रसङ्गतः ॥ १.३१७ ॥ प्रकृतेः कर्तृता पुंसि ननु नामोपचर्यते एतन्न्यायपथापेतैर्वृथा जेगीयते गृहे ॥ १.३१८ ॥ उपचारो हि नो वस्तुतथात्वं प्रतिपद्यते व्यपदेशः परं तादृग्वस्तुशून्योऽस्तु तावता ॥ १.३१९ ॥ नोपचारिकवह्नित्वव्यपदेशेऽपि मानवः हिमानीशीकरासारिवातोत्थशिशिरापहः ॥ १.३२० ॥ द्रष्टुः पुंसश्च न द्रष्ट्री प्रकृतिः परिगीयते न चान्योऽस्ति वराकोऽतः कर्तृभावोपचारकः ॥ १.३२१ ॥ किं च प्रयोजनं तस्य कर्तृत्वव्यवहारजम् व्यपदेशस्तु नावस्तु परिवर्तयितुं क्षमः ॥ १.३२२ ॥ येऽप्यात्मानं नयविदः कर्तारं समुपागमन् तेऽपि प्रश्नमिमं तावदस्माकं प्रतिभार्पितम् ॥ १.३२३ ॥ किं यादृग्लोकसंसिद्धकर्तृत्वं कर्मयोगतः स्पन्दात्म तद्विभौ स्पन्दहीने समुपपद्यते ॥ १.३२४ ॥ ननु ज्ञानं चिकीर्षा च यत्नश्चेति गुणत्रयम् समवैति यदत्रास्य तत्कर्तृत्वमुदाहृतम् ॥ १.३२५ ॥ इत्थं बालमतीनां धीर्विप्रलभ्येत वञ्चकैः दारका अपि वा विद्युर्न संवेदनवर्जिताः ॥ १.३२६ ॥ तत्र ज्ञानं न कर्तृत्वं सर्वत्रास्त्येव तद्यतः इच्छायत्नावपि प्रायः संस्तः सर्वस्य सर्वतः ॥ १.३२७ ॥ कुम्भकारो गृहाभावपरितापितचेतनः जानन्निच्छन् सयत्नोऽपि किं कुर्यान्नात्मनो गृहम् ॥ १.३२८ ॥ ननु कर्तुं न जानाति ततः कर्तुं न चेच्छति तस्मात्कर्तुं न यतते तद्गृहं कुरुतां कथं ॥ १.३२९ ॥ कर्तुमित्येव यद्रूपं ज्ञानादीनां विशेषणम् करोतेस्तत्र कोऽर्थः स्याद्यदि सस्पन्दता किल ॥ १.३३० ॥ तदासौ स्पन्दितुं वेत्ति प्रेप्सतीति भवेद्वचः तच्च स्वात्मगतं नास्य स्पन्दितं वैभवोद्भवात् ॥ १.३३१ ॥ अन्यदस्पन्दितं ज्ञानं शर्वस्यापि न संभवेत् ज्ञानेच्छायत्नवत्त्वं च करणं तस्य भाषितम् ॥ १.३३२ ॥ आत्मनः कर्तुमित्यस्य ततोऽर्थप्रविवेचने जानातीच्छन् प्रयतते ज्ञातुं यतितुमेषितुम् ॥ १.३३३ ॥ प्रत्येकमिति योऽर्थः स कर्तुं वेत्तीति शब्दितः चिकीर्षितृत्वं चैतत्स्यान्न कर्तृत्वं पुनर्भवेत् ॥ १.३३४ ॥ तथात्वे मानसैः साम्यं भवेद्वाक्कायकर्मणाम् वाक्कायकर्मभिर्वास्य कथं कर्तृत्वमापतेत् ॥ १.३३५ ॥ मानसान्यपि कर्माणि कथं तस्येति गीयताम् तद्गुणत्रयसद्भावे मनोवाक्कायसम्भुवाम् ॥ १.३३६ ॥ कर्मणां संचितेरेष कर्मभागीति चेन्ननु उपचारोऽयमेवं स्यात्स चावस्त्विति वर्णितम् ॥ १.३३७ ॥ किं चात्मगमहत्त्वादिद्रव्यान्तगुणसंनिधौ तानि सन्तीति किं सोऽपि कर्तृत्वायतनो भवेत् ॥ १.३३८ ॥ न चास्त्वित्युपगन्तव्यं मुक्तावपि हि तद्भवेत् अन्यात्मगुणसांनिध्ये समश्चैष विधिर्यतः ॥ १.३३९ ॥ आत्मस्वतः प्रवर्तेरन् कृतनाशाकृतागमाः किं चेश्वरेण सर्वत्र बुद्धिमत्ताव्यपेक्षिणि ॥ १.३४० ॥ संनिवेशाधिके कार्ये निमित्तत्वं कृतं यदि स्वैः स्वैश्च समवायान्यकारणांशैः प्रपूरिते ॥ १.३४१। कमंशं कुम्भकारादेः प्रातुं भवतु हेतुता न हि सोऽस्त्यंशलेशोऽपि सर्वकर्तरि यं प्रति ॥ १.३४२ ॥ न ज्ञानेच्छायत्नमस्ति कर्तृत्वं नान्यदित्यपि तस्मान्नान्यस्य कर्तृत्वं कदाचिदपि संभवेत् ॥ १.३४३ ॥ ईश्वरादीश्वरस्यापि स्वातन्त्र्यं कर्तृतां विदुः तदित्थं परमेशानां भेदे भेदेऽपि वात्मनाम् ॥ १.३४४ ॥ प्रभवन्ति न कर्माणि बन्धनाय स्वभावतः तस्मादिदममुष्मात्स्यात्कर्मणो वा शुभाशुभम् ॥ १.३४५ ॥ तदैश्वर्यममुष्यैव विहितं परमेशितुः निर्णीतमेतदन्यत्र मयैव विततं यतः ॥ १.३४६ ॥ तदलं प्रकृतं ब्रूमः क्रियाशक्तिरियं परा अघोरत्वेन देवस्य तत एव प्रकीर्तिता ॥ १.३४७ ॥ दाक्षिण्यमत एवास्या भावानां शिवसंश्रये यतोऽञ्जसैव मार्गोऽयं या क्रिया च न सात्मिका ॥ १.३४८ ॥ ननु नात्र स्थिताः केचिद्भावा ये शिवताश्रिताः कर्तारः सत्यमित्थं तु बोध्यमानोऽवधारयेत् ॥ १.३४९ ॥ देशकालक्रियाकारकल्पनापथवर्जितः देवदेवस्तथैवास्य शक्तिः सा विश्वरूपिणी ॥ १.३५० ॥ तद्विश्वमपि कालादिकलङ्काङ्ककलोज्झितम् ह्स्पचे{३ म्} भैरवाभेदवर्तिनम् ॥ १.३५१ ॥ तत्स्वातन्त्र्यात्स्वतन्त्रं तत्स्वात्मनि प्रोच्छलत्स्थितम् यतो भाति ततोऽप्यस्तशिवावेशबहिष्कृतम् ॥ १.३५२ ॥ अत एव परा सेयं दक्षिणाघोररूपिणी यद्वक्ष्यते जन्तुचक्रे शिवधामफलप्रदाः ॥ १.३५३ ॥ पराः प्रकथितास्तज्ज्ञैरघोराः शिवशक्तयः अन्यत्रापि क्रियाशक्तिः शिवस्य पशुवर्तिनी ॥ १.३५४ ॥ बन्धयित्री स्वमार्गस्था ज्ञाता सिद्ध्युपपादिनी अकारादिहकारान्तः प्रसरो यः प्रगीयते ॥ १.३५५ ॥ स एव बिन्दुनिलयादस्वरत्वमुपाश्रितः क्रियाशक्तिविजृम्भेयं समस्तवर्णमालिका ॥ १.३५६ ॥ क्रोडीकृतावहमिति परामर्शस्वरूपिणी तिष्ठत्येव. ततः पूर्णपराहंकारसस्फुरः ॥ १.३५७ ॥ अनन्तादिविरिञ्चान्तपशुसंघातघस्मरः निजोदरदरीनीतचराचरजगद्व्रजः ॥ १.३५८ ॥ स्वचैतन्यविमर्शान्तर्ग्रस्तपुद्गलसंचयः यावदुल्लसितस्, तावत्क्रियाशक्तिस्वरूपतः ॥ १.३५९ ॥ असंविज्ञाननिःसंख्यवैचित्र्यचर्चितस्थितेः अनन्तकार्यशान्त्यादिसौम्यरौद्रभिदात्मनः ॥ १.३६० ॥ अपि स्वग्रासमाहात्म्यप्रकटीकृतसुस्थितेः औचित्याद्विविधाकारा अपि भैरवतेजसः ॥ १.३६१ ॥ रिक्तपूर्णोभयभवपुनरावृत्तिचित्रिताः शाक्तस्वरूपविश्वाख्यस्वांशग्रासैकलम्पटाः ॥ १.३६२ ॥ लोककालचिरारूढभावोन्मूलनभाविताः शक्तयो निजविस्फाराद्रश्मिपुञ्जं निजं निजं ॥ १.३६३ ॥ प्रसारयन्त्यः संकल्पसत्यभावसमाश्रयात् स्वोचितान्येव लोकोत्थवामाचारबहिष्कृतेः ॥ १.३६४ ॥ घटयन्त्येव शास्त्राणि यातानि परिपूर्णताम् यादृक्प्रथमसंभूतो लोकातिक्रान्तिगोचरे ॥ १.३६५ ॥ समाचारः स एवात्र ग्रस्तभेददशो भवेत् पूर्णेयं परमेशस्य महासृष्टिरिह स्थिता ॥ १.३६६ ॥ यस्यां संहारसृष्ट्यंशा विश्वे ते मध्यवर्तिनः सा चाद्या सृष्टिरित्येव नैव वक्तुं भवेत्क्षमम् ॥ १.३६७ ॥ अदेशकाले तत्त्वे हि कथमाद्यादिसंभवः जाग्रद्दशेयं सा मुख्या प्रोन्मेषपदभागिनी ॥ १.३६८ ॥ ब्रह्मैष निजशक्त्यंशसंबोधकमलासनः ता एताः सौशिवाद्रूपात्प्रभृति ब्राह्ममन्ततः ॥ १.३६९ ॥ रूपं कृत्वा विजृम्भन्ते संविन्नाथस्य शक्तयः एतावानेव देवोऽयमिति यद्यपि शक्यते ॥ १.३७० ॥ न वक्तुमप्रमेयत्वाच्चिद्रूपस्य महेशितुः प्रबोधपञ्चदशिकामध्ये तादृङ्मया स्फुटम् ॥ १.३७१ ॥ उक्तं मितप्रकाशत्वं जडस्य किल लक्षणम् जडाद्विलक्षणो बोधो यतो न परिमीयते ॥ १.३७२ ॥ तथापि स्वयमेतादृग्देवो मानविवर्जितः निजस्वातन्त्र्ययोगेन कृत्वात्मानं चराचरम् ॥ १.३७३ ॥ ईशतत्पुरुषाजातैरुद्भूतैरुद्बुभूषुभिः एककैः षड्भिर्, एकेन त्रिकेण, द्व्यात्मकैस्त्रिभिः ॥ १.३७४ ॥ जायते शिवभेदानां दशानां विविधा स्थितिः अत एव विचित्राभ्यः संविद्भ्यो मिश्रतावशात् ॥ १.३७५ ॥ चित्राण्यत्र शिवाख्येऽपि भेदज्ञानानि तेनिरे यदा त्रयाणां वक्त्राणां वामदक्षिणसंगतिः ॥ १.३७६ ॥ तदा प्रत्येकशक्तित्वं भविष्यद्भवदुद्भवैः षण्णां त्रित्वे रुद्रभेदस्तेनाष्टादशधा स्थितः ॥ १.३७७ ॥ एकैकं पञ्चवक्त्रं च वक्त्रं यस्मात्प्रगीयते दशाष्टादशभिन्नस्य ततो भेदैरसंख्यता ॥ १.३७८ ॥ पूर्वोदितयथास्वस्वज्ञानकर्मविचित्रिताः निर्णीयन्ते यतस्तेषु तेन नो पुनरुक्तता ॥ १.३७९ ॥ अन्यान्य एव बोधो हि समाचारः क्रियाक्रमः तत्र तत्र तथा प्रोक्तः सर्वस्तु शिवधामगः ॥ १.३८० ॥ यथा जलकणाह्सर्वे विश्राम्यन्ति महाम्बुधौ तथा ज्ञानक्रियाः सर्वाः संवित्सिन्धौ महेश्वरे ॥ १.३८१ ॥ मितमपि जलं भूमौ सूर्यांशुभिः किल पीयते तदपि च पुनर्वृष्टिद्वारैः प्रयाति महार्णवम् जगति निखिलं ज्ञानं कर्म स्फुटं किमपि स्वयं किमपि च परैः पारम्पर्याच्छिवार्णसि मज्जति ॥ १.३८२ ॥ यच्चान्ते दक्षिणे हार्दं लिङ्गं हृत्परमं मतम् तदप्यन्तःकृताशेषसृष्टभावसुनिर्भरम् ॥ १.३८३ ॥ भेदभावकमायीयतेजोंशग्रसनाच्च तत् सर्वसंहारकत्वेन कृष्णं तिमिररूपधृत् ॥ १.३८४ ॥ विज्ञानशास्त्रे कथितमत एव महेशिना लीनं मूर्ध्नि वियत्सर्वमित्यादि तिमिरं विभोः ॥ १.३८५ ॥ एवमेव दुर्निशायां कृष्णपक्षागमे चिरम् भावयेद्भैरवं रूपं भावयद्भिर्दुराभिदम् ॥ १.३८६ ॥ उक्तं च यत्र स्वर्दुःखं तमो वाद्वयसंवृते नाविद्याकर्मसंबन्धः पारतन्त्र्यादिदर्शनात् ॥ १.३८७ ॥ तदत्र तिमिराकारे भैरवीये वपुष्यलम् अन्तर्लीनतया भाति यावद्वक्त्रचतुष्टयम् ॥ १.३८८ ॥ उद्बुभूषु तथोद्भूतं तिरोधित्सु तिरोहितम् ततो युगपदेवैतद्भिदा षोडशकात्मकम् ॥ १.३८९ ॥ दक्षे वैसर्गिके हार्दे स्वतन्त्रे च शिवे विशत् अष्टाष्टकात्मकं शास्त्रं युगपद्भैरवाभिधम् ॥ १.३९० ॥ इत्थं तन्त्रं रुद्रशिवभैरवाख्यं स्थितं त्रिधा वस्तुतो हि त्रिधैवेयं ज्ञानसत्ता विजृम्भते ॥ १.३९१ ॥ भेदेन भेदाभेदेन पूर्णेनाभेदसन्धिना तथा च मुख्याः शाम्भव्यस्तिस्र इच्छादिशक्तयः ॥ १.३९२ ॥ तत्रैव तु प्रपञ्चेन पञ्चशक्त्यादियोजनम् इत्थं मध्ये विभिन्नं तत्त्रिकमेव परं तथा ॥ १.३९३ ॥ शास्त्रमस्मद्गुरुगृहे संप्रदायक्रमात्स्थितम् अत एव हि नैकट्याद्वामदक्षिणशास्त्रयोः ॥ १.३९४ ॥ धारा प्रान्तधराप्रान्ते कौलिकी प्रविजृम्भते ततोऽपि संहृताशेषभावोपाधिसुनिर्भरः ॥ १.३९५ ॥ भैरवः परमार्थोद्यद्रवबृम्हितवृत्तिकः ईशानवामदक्षासु तासु शक्तित्रयं क्रमात् अपरादिपराप्रान्तं क्रोडीकृत्यावतिष्ठते ॥ १.३९६ ॥ तद्विभावयति भेदविभागं तत्स्फुटत्वकृदथो तमनन्तम् संग्रसिष्णु परमेश्वररूपं वस्तुतस्त्रिशिर एव निराहुः ॥ १.३९७ ॥ ऊर्ध्ववामतदन्यानि तन्त्राणि च कुलानि च रूढान्यमुष्यां धारायां भेदसंकोचहानये ॥ १.३९८ ॥ परप्रकाशविषयस्त्रिकार्थस्त्रैधमास्थितः स एष परमेशेन ज्ञानचन्द्राख्ययोदितः ॥ १.३९९ ॥ स एव सर्वः शास्त्रार्थः परवाग्वृत्तिसंश्रितः अनुल्लसिततद्वाच्यवाचकादिविभक्तिकः ॥ १.४०० ॥ पश्चात्तु ज्ञानशक्त्यंशप्राधान्यस्फुरितात्मनि क्रियाशक्तौ सुसूक्ष्मायां सादाख्यैश्वर्यसंपदि ॥ १.४०१ ॥ पश्यन्तीमध्यमाधाम्नि सञ्जल्पोल्लेखयोगतः पदवाक्यस्वरूपेण वर्तते वर्णरूपिणा ॥ १.४०२ ॥ स्वच्छन्दशास्त्रे तेनोक्तं स्वयं देवः सदाशिवः पूर्वोत्तरपदैर्वाक्यैस्तन्त्रं योजितवानिति ॥ १.४०३ ॥ तथा च तत्रैवोक्तं तत्सुशिवावरणेऽध्वनि सुशिवावरणं पूर्वं तत्र ज्ञेयः सदाशिवः ॥ १.४०४ ॥ शिवदशकसंयुक्तो रुद्राष्टादशकान्वितः अधिकारो हीशतत्त्वे तज्जिघृक्षा तु सौशिवे ॥ १.४०५ ॥ वरणे बिन्दुतो भोगधाम्नि विभवतो विभोः भैरवाख्यस्य बोधस्य शक्तितत्त्वे परं त्रयम् ॥ १.४०६ ॥ स्थितिस्तस्मादीश्वरोर्ध्वे सदाशिवपदादधः सुशिवावरणेनोक्ता श्रीमत्स्वच्छन्दशासने ॥ १.४०७ ॥ तदनन्तरमेतासु शिवरुद्रभिदास्वलम् मायीयाध्वनि कॢप्तासु शिवैरुक्तः शिवाभिधः ॥ १.४०८ ॥ भेदो रुद्रैश्च रुद्राख्य इति प्राप्तो विचित्रताम् ततः प्रोद्यत्क्रियासारप्रोल्लासात्क्रमशः स्फुटम् ॥ १.४०९ ॥ सर्वगोचरमायीयश्रुतवैखर्युपाश्रिताः वर्णवाक्यपदात्मानः शास्त्रार्था लोकगोचराः ॥ १.४१० ॥ समाश्रित्य प्रवर्तन्ते तांस्तांस्तन्त्रावतारकान् तेन प्रथमतो यावन्मायीयां वैखरीं दरीम् ॥ १.४११ ॥ मायीयवर्णसंदृब्धः शास्त्रार्थो नायमागतः अन्तः सारविबोधैकपरवाङ्मयवर्णकः ॥ १.४१२ ॥ अकृत्रिमपरावेशमूलसंस्कारसंस्कृतः शास्त्रार्थो लौकिकान्तोऽस्ति सप्तत्रिंशे परे विभौ ॥ १.४१३ ॥ तत्रासतां हि भावानां क्वापि नास्त्येव सत्यता स्वामिन्यविनयाक्रान्तप्रकृतौ विनयः कुतः ॥ १.४१४ ॥ तस्मात्समस्तशास्त्रार्थः परतत्त्वात्मना स्थितः अतो वेदादयोऽप्येते मायीयाः शासनांशवः ॥ १.४१५ ॥ स्फुरन्ति भैरवादित्यप्रभावादेव नान्यतः न हि संविद्विमर्शात्स्यादन्यत्क्वाप्येव कारणम् ॥ १.४१६ ॥ संविन्नाथस्य संवित्स्यात्संविदेव तथा यतः कार्यं च कारणं चेति तथात्व उपचार्यते ॥ १.४१७ ॥ परिणामे हि भावस्य क्रमाद्विततधर्मणः आद्यन्तयोः संविदेव रूपत्वेनावभासते ॥ १.४१८ ॥ संविच्च कालकलनां सहेत यदि तत्स्फुटम् भुञ्जीमहि निशातासिच्छिन्ना व्योमांशशर्कराः ॥ १.४१९ ॥ अतः समग्रशास्त्राणि संविद्रूपापरिच्युतेः संविदः स्वप्रकाशत्वात्स्वप्रकाशानि वस्तुतः ॥ १.४२० ॥ न च वाच्यं पृथग्जातु वाचकाद्व्यवतिष्ठते स्वातन्त्र्यादभिधातैव भाविवाच्यतया यतः ॥ १.४२१ ॥ कदाचिद्वाचकांशस्तु स्वरूपग्रस्तवाच्यकः निर्भासते कदाचित्तु सामान्योल्लासवाचकः ॥ १.४२२ ॥ जातुचिन्निकटानन्तविशेषणविशेषितः स्फुटस्वरूपवाच्यांशसमुद्रेकेण भासते ॥ १.४२३ ॥ तेनार्थपरता जातु स्वरूपपरता तथा बुभूत्सितार्था क्वापि क्वचिद्रसमयी दशा ॥ १.४२४ ॥ शब्दानां लक्ष्यते चित्रा संविद्रूपानपायतः संविद्विचित्रकचनैः कचतीति किमद्भुतम् ॥ १.४२५ ॥ इत्थं शिवात्मकविमर्शपदादभिन्नः शब्दः स्फुटत्वत इह स्वपरप्रकाशः मानं तदेव चितिसारविमर्शमात्रम् अन्यत्पुनस्तदुपचारवशात्तथा हि ॥ १.४२६ ॥ स्वप्रकाशात्मिका येयं संवित्तिः पारमार्थिकी तत्स्वसंवेदनं प्रोक्तं यतो विश्वव्यवस्थितिः ॥ १.४२७ ॥ सा चैषा न विमर्शात्मस्वरूपमतिवर्तते विमर्शोऽस्याः परो भोगः पूर्णः पश्यन्त्युदाहृता ॥ १.४२८ ॥ परापरा सैव देवी मानमित्यवधार्यताम् यत्रापरांशगं मेयं तादात्म्याद्व्यवतिष्ठते ॥ १.४२९ ॥ न हि भिन्नेन मानेन मेयस्य स्याद्व्यवस्तितिः न हि हंसस्य शुक्लत्वे काकः श्वेतत्वमर्हति ॥ १.४३० ॥ एतदेव तथा चाह गुरुः शङ्करनन्दनः न मानत्वात्ततोऽन्यत्वान्न बाधादस्थितेः स्थितिः ॥ १.४३१ ॥ प्रकाशेनाविनाभूतैः सत्तायां नियतात्मभिः धर्मैर्भावो बहिर्भावान्न भावः सिद्धिमृच्छति ॥ १.४३२ ॥ तेन संवित्तिकात्मैव मातृमानप्रमेयता गृह्णती स्वप्रकाशत्वं स्वभावादेव भासते ॥ १.४३३ ॥ सा चान्तःस्थितमन्त्रात्मशब्दनामर्शसुन्दरा अनपेक्षान्यविरहात्प्रमाणं स्वत एव हि ॥ १.४३४ ॥ तस्या एव विचित्राणि नामानि बहुभङ्गिभिः तत्प्रसादोत्थितान्येव वादिनः पर्यचीकॢपन् ॥ १.४३५ ॥ तथा च चक्षुराद्यक्षमण्डलीटङ्कनिष्ठितम् प्रत्यक्षमिति यद्गीतं तत्तावत्प्रविविच्यते ॥ १.४३६ ॥ संवित्तिव्यतिरेकेण यद्यक्षाणां व्यवस्थितिः न स्यादर्थप्रमाणैक्यं तर्हि बाह्यघटादिवत् ॥ १.४३७ ॥ नन्वात्मनश्चक्षुरादि करणं न घटादिकम् तस्मात्तेनैव भावानां मानं न तु घटादिभिः ॥ १.४३८ ॥ व्यापकाभिमतस्यास्य संयोगे चाविशेषिणः भौतिकत्वाविशेषेण घटाद्यैश्चक्षुरादिना ॥ १.४३९ ॥ आत्मनः करणाकाङ्क्षापूरणं नियतं कुतः विशिष्ट एव संयोगः करणत्वे निबन्धनम् ॥ १.४४० ॥ विशेषः कर्मभिस्तैस्तैर्धर्माधर्मगिरोदितैः तदेतद्युक्तिसद्भावप्रतिभाविकलात्मकः ॥ १.४४१ ॥ ब्रुवन् वञ्चयते मुग्धान् पलायनपरायणः यच्चाशेषाक्षसंयोगिव्यापकात्मवशोत्थिताम् ॥ १.४४२ ॥ युगपज्ज्ञप्तिमाच्छेत्तुं मनो नाम निगद्यते तत्रापि ब्रुमहे पूर्वं मनसात्मैव युज्यते ॥ १.४४३ ॥ तत्राप्यात्ममनोयोगं कः कुर्यादिति चर्च्यताम् व्यापकत्वादसौ स्याच्चेत्सर्वैरेव मनो व्रजेत् ॥ १.४४४ ॥ एकस्य जाते संयोगे सर्वः सर्वज्ञतामियात् यदि स्वान्तमधिष्ठातृ चक्षुराद्यमपेक्षते ॥ १.४४५ ॥ तेनाधिष्ठानमर्थानां तावतोऽक्षांशवर्त्मनः अक्षाधिष्ठितसूक्ष्मांशभागसंपर्कभासितः ॥ १.४४६ ॥ बाह्यस्यार्थस्य कुण्डादेरणुरेकोऽवभासताम् अथापि मानसाधिष्ठा जाता चेदक्षगोचरे ॥ १.४४७ ॥ तदेतस्य स्वविषये शक्ततैवोपजायते तर्हि सूक्ष्मतमच्छिद्रनिस्सृता नेत्ररश्मयः ॥ १.४४८ ॥ विश्ववर्तिनि भावौघे न प्रमां कुर्वते कुतः योग्यदेशस्थितान् भावान् गृह्णतेऽक्षाणि नन्वलम् ॥ १.४४९ ॥ योग्यतैव हि देशस्य कीदृशीति विचार्यताम् यत्रस्थस्य भवेद्वित्तिः स देशो योग्य उच्यते ॥ १.४५० ॥ कुत्रस्थस्य भवेद्वित्तिरिति किं वा न दर्श्यते तदमी तार्किकम्मन्या युक्त्युपन्यासवर्जिताः ॥ १.४५१ ॥ पूर्वमेव कथं तूष्णीं नातिष्ठन् किं विकत्थनैः आत्मनश्चाभिसंधानवन्ध्यस्यैव बलादयम् ॥ १.४५२ ॥ मनोक्षजालसंयोगो भवेत्किं नासमञ्जसः अभिसन्धिरथैतस्य विषयं प्रति जायते ॥ १.४५३ ॥ अज्ञाते कोऽभिसन्धिः स्याज्ज्ञाते कोऽर्थोऽक्षसंयुजा प्रज्ञाते स्मर्यमाणे चेदभिसन्धातृभावितः ॥ १.४५४ ॥ अन्यदेवाभिसन्धातुः प्रयत्नोऽन्यत्र जायते म्मनोयुक्तात्मसंबद्धचक्षुराद्यक्षसंश्रिताः ॥ १.४५५ ॥ विषयाः सविधीभूतनेत्राद्युल्लङ्घनक्रमात् आत्मन्येव कथंकारं प्रमातृत्वं प्रतन्वताम् ॥ १.४५६ ॥ ननु ज्ञानकृतो मातृभावो विज्ञानमात्मनि समवैति ततोऽन्यस्य कथं मातृत्वशङ्कनम् ॥ १.४५७ ॥ एतदेव वयं ब्रूमो ज्ञानं तत्रैव वै कुतः भयात्स्वपक्षपातान्धस्तदेवोत्तरमभ्यधात् ॥ १.४५८ ॥ यथेन्द्रियात्मसंयोगे मनः कारणमुच्यते तथैवात्ममनोयोगे कारणान्तरमुच्यताम् ॥ १.४५९ ॥ तथात्वे चानवस्थैव मूलक्षतिकरी च सा अथ स्वान्तात्मसंयोगो ध्रुव एवाभ्युपेयते ॥ १.४६० ॥ ज्ञातारः स्युः सदा सुप्तमत्तमूर्छितदुर्भगाः न चैतद्भवतां ज्ञानमभीष्टं शाक्यशिष्यवत् ॥ १.४६१ ॥ तस्मात्प्रत्यक्षता नाम कथमिन्द्रियगोचरात् अथ प्रत्येकमेतेषां परीक्षेयं प्रतन्यते ॥ १.४६२ ॥ तत्राणु नित्यं सर्वार्थं वेगवल्लघ्वभौतिकम् मनस्तच्चापि नैवेह युक्तिसिद्धत्वमश्नुते ॥ १.४६३ ॥ अणु चेच्छीग्रसंचारि मनो यद्विषयान्मुहुः स्पृशेत्तदैव देहस्य भवेच्छवशरीरता ॥ १.४६४ ॥ देहस्थेऽपि मनोयोगे तत्रैव ज्ञानयोगतः एकाणुमात्रं जीवः स्याच्छिष्टं स्याद्घटकुड्यवत् ॥ १.४६५ ॥ अथ स्वान्तेन योगश्चेज्जातः क्वाप्यात्मगोचरे तद्विभोरात्मनो ज्ञानं समवायीति मातृता ॥ १.४६६ ॥ जातेति सर्वदेहस्थं जीवनं किं न सिद्ध्यति एनयैव न किं युक्त्या घटादेर्जीवनं भवेत् ॥ १.४६७ ॥ विभावात्मनि जातं हि ज्ञानं तत्रैकदेशतः देहमात्रे पुनः स्वान्ते भवेत्सावयवा स्थितिः ॥ १.४६८ ॥ विभुत्वे मानसस्य स्याद्युगपत्सर्ववेदनम् नित्ये च मनसि ज्ञानं सर्वदैव भवेत्ततः ॥ १.४६९ ॥ मोक्षावस्थापि विज्ञानयोगिन्येवोपजायते मुक्तौ चात्ममनोयोगो नास्तीत्येतन्महाद्भुतम् ॥ १.४७० ॥ किं हि व्यापकता मोक्षे स्वात्मनो विनिरुध्यते अभौतिकं चेत्सर्वार्थं कथंकारं मनो भवेत् ॥ १.४७१ ॥ विशिष्टविषयव्यक्तिकौशलादेव चक्षुषः तैजसत्वमभीष्टं हि तन्मनो भौतिकं न किम् ॥ १.४७२ ॥ सर्वर्थत्वे च मनसः किमन्यैरक्षडम्बरैः ननु बाह्येऽस्य विषये प्रागस्त्यक्षोपयोगिता ॥ १.४७३ ॥ तथा हीन्द्रियसंदृष्टे पाश्चात्या मनसः स्थितिः अत्रोच्यते यथैव प्रागिन्द्रियेण न गृह्यते ॥ १.४७४ ॥ तच्चेत्स्वलक्षणं पश्चादनुयन्त्रिति का कथा अथ सामान्यमात्रं तद्गृहीतं प्राक्तदिन्द्रियैः ॥ १.४७५ ॥ व्यक्तिनिष्ठं तदानीं च मनसा व्यक्तिनिश्चयः नास्तीति मनसा कस्मात्सामान्यग्रहणं भवेत् ॥ १.४७६ ॥ विना व्यक्तिग्रहेणैव सामान्यग्रहणं य[कु]तः सामान्यग्रहणे चास्य सर्वार्थत्वं निरुध्यते ॥ १.४७७ ॥ विशेषग्रहवन्ध्यस्य सर्वशब्दविलोपतः आशुगामित्वमेतस्य यच्चोक्तं तत्र वस्तुनि ॥ १.४७८ ॥ पुरःस्थिते स्वहस्तादौ किंचिद्दूरगते घटे अतिदूरे च मेर्वादौ कथं तुल्यैव गन्तृता ॥ १.४७९ ॥ आशुसंचारिणां यस्मात्क्वापि पूर्वकतेजसाम् (?) सविधासविधत्वेन विशेषः प्रविभाव्यते ॥ १.४८० ॥ कथं चाभौतिकं सूक्ष्मं गृह्णीयात्पर्वतादिकम् अभिव्यक्तिः समानस्य समानेन विधीयते ॥ १.४८१ ॥ नन्वस्तु प्राकृती बुद्धिस्ततोऽहंकृत्ततो मनः इत्थमप्यणुता नैव मनसः संप्रसिद्ध्यति ॥ १.४८२ ॥ व्यापकत्वेन पूर्वोक्तदूषणानि स्थितान्यलम् इत्थं मनो न युक्त्यंशैर्मानसावर्जनाय नः ॥ १.४८३ ॥ यादृग्वाद्यन्तरैरिष्टं द्वैतव्यामूढदृष्टिभिः चिदात्मनः प्रकाशस्य तथाभासनभागिनी ॥ १.४८४ ॥ या शक्तिस्तन्मनस्त्वस्तु स्वस्वातन्त्र्योपकल्पितम् यत्र श्रोत्रं नभस्तत्र सर्वशब्दश्रुतिर्भवेत् ॥ १.४८५ ॥ चक्षुराद्यैश्च सर्वत्र निर्विबन्धं यतो नभः धर्माधर्मैर्विबन्धश्च युक्त्युपन्यासवैकली ॥ १.४८६ ॥ बाधिर्यादि कथं च स्यात्कथं वा तच्चिकित्सनम् बन्धाश्रयविघातेन तदनुग्रहस्तथा ॥ १.४८७ ॥ अक्षं स्वावयवेष्वेव x x x समवायिनः विशेषेण नभो नैव क्वाप्याश्रितमिति स्थितिः ॥ १.४८८ ॥ संयोगिता तु ल्दोत्स्साकं भावेन वर्तते तदनुग्रहघाताभ्यामपि विक्रियतां ततः ॥ १.४८९ ॥ यदनुग्रहस्तदनुग्रहः स तदाश्रयः इतीयं स्ववचःकॢप्तिर्निःसारैव विभाति नः ॥ १.४९० ॥ आश्रयद्वारकोऽक्षाणामनुग्रह इति स्फुटम् अभिधत्स्व क एतेषामाश्रयोऽस्त्विति चोदिते ॥ १.४९१ ॥ यदनुग्रहयोगोऽस्य स एवाश्रय इत्ययम् न्यायोऽन्योन्यसमालम्बी चक्रकं नातिवर्तते ॥ १.४९२ ॥ वायुप्रकृति यच्चोक्तं स्पर्शनं तद्विविच्यते वायोर्वेगवती तावदनिरुद्धा स्थितिः स्थिता ॥ १.४९३ ॥ देहदेशे ततः स्पर्शः न कुड्य इति कः क्रमः चक्षुश्च तैजसं तेजः प्रसृतं बाह्यगोचरे ॥ १.४९४ ॥ अर्थान् रूपप्रधानांश्च वेत्तीत्येतन्निरूप्यते अदृश्यं यदि तत्तेजः प्रेर्यते मनसा कथम् ॥ १.४९५ ॥ प्रेरणं न ह्यविज्ञानं कदाचिदुपपद्यते इन्द्रियेण न च ज्ञातं कदाचिच्चाक्षुषं महः ॥ १.४९६ ॥ न चापीन्द्रियविज्ञाते स्वतन्त्रं भवतां मनः अप्रेरितं च तत्पश्येत्सर्वतः सर्वथा सदा ॥ १.४९७ ॥ आसमञ्जस्यमेव स्यात्प्रवृत्तौ वा निवर्तने किं च गोलकसंस्थानं तावच्च यदि तन्महः ॥ १.४९८ ॥ तावतस्तद्गतस्यैव ग्रहः स्यान्नान्यतः क्वचित् तथैतद्विपरीतं तु गोलकेऽपि निमीलिते ॥ १.४९९ ॥ उन्मीलिते वा सर्वत्र वस्तुनि ग्रहणं भवेत् उन्मीलिते चक्षुषि च प्रसृते रश्मिमण्डले ॥ १.५०० ॥ तस्यास्ति न पटस्येव संवृतिर्नेत्रमीलने ततो निमीलिताक्षस्य वस्तुदृष्टिर्न किं भवेत् ॥ १.५०१ ॥ घने चातपमध्येऽस्ति विनिमीलितचक्षुषः चित्रतेजोवभानं तत्पीडिताक्षयुगस्य च ॥ १.५०२ ॥ योगिनां बिन्दुदृग्ध्वान्ते कथं तद्वा भविष्यति भवेदुन्मीलितेऽप्यक्ष्णि न वस्तुग्रहणं क्वचित् ॥ १.५०३ ॥ मनोधिष्ठानयोगेन परमाण्वधिकप्रथा दीपापेक्षा च यामुष्य सापि किं न विबाध्यते ॥ १.५०४ ॥ दीपप्रकाशः स्वान्तात्मनेत्रार्थेषूपकारकः न प्रत्येकं मनोवृत्तेः संस्कारस्तेन चेद्भवेत् ॥ १.५०५ ॥ दीपे संकल्प्यमने स्याद्रात्रौ रूपपरिग्रहः आत्मनः संस्क्रिया चेत्स्यात्तस्य सर्वगतत्वतः ॥ १.५०६ ॥ सर्वदा रूपसंवित्स्यात्संयोगः संस्क्रिया यतः अमूर्तस्य्पि नित्यस्य कोऽन्यः संस्कार उच्यते ॥ १.५०७ ॥ नेत्रोपकारश्चेत्तर्हि नेत्रदेशस्थितेऽर्चिषि तेजोमध्यगतं रूपं न भासेत कदाचन ॥ १.५०८ ॥ ननु तद्वेद्यदेशेऽसौ नायनः किरणव्रजः हन्त तत्रैव विज्ञानमात्मदेशे न किं भवेत् ॥ १.५०९ ॥ तत्रैवात्मा विभुत्वेन तत्रैव करणं यतः तस्माद्भोगाश्रयो देहो जीवन्निति वृथोक्तयः ॥ १.५१० ॥ नायनानां मयूखानां गन्तृत्वेऽवसिते सति अनावृतेऽरण्यमार्गे स्वहस्तात्प्रभृति स्फुटम् ॥ १.५११ ॥ अर्कचन्द्रादिसंदृष्टिः कथं नामोपजायताम् शीघ्रत्वेऽपि यतः प्रोक्तभेदो दूराविदूरगः ॥ १.५१२ ॥ दीपनेत्रावभासाभ्यां छन्ने तस्मिन् कथं मतिः शुद्ध एव भवेद्भावे ताभ्यां व्यामलताजुषि ॥ १.५१३ ॥ अन्धत्वं तच्चिकित्सा च न युक्ताश्रयदूषणा रसना च जलात्मा चेत्तज्जलं स्रुतिमद्यतः ॥ १.५१४ ॥ ततः स्थैर्यं कथं तस्य का च नानारसप्रथा तस्यैकरसतायोगे तस्या नैकरसस्थितेः ॥ १.५१५ ॥ न स्यादेकरसज्ञप्तिर्यथा पित्तभरे सति तिक्ता रसनवृत्तिर्नो माधुर्यं विदितं क्षमा ॥ १.५१६ ॥ ननु पित्तगतं तैक्त्यं न त्वेवं रसनागतम् तर्हि पित्तगूडौ तुल्यं रसनापथगामिनौ ॥ १.५१७ ॥ इति स्याद्युगपज्ज्ञप्तिस्तिक्तमाधुर्यगोचरा नीरसा रसना चेत्सा रसाभिव्यञ्जिका कुतः ॥ १.५१८ ॥ स्वभावादिति चेदस्याः कोऽयमाम्भसताग्रहः घ्राणं च पार्थिवं तस्य काठिन्यं किं न दृश्यते ॥ १.५१९ ॥ ननु गन्धगुणोद्रेकि किं स गन्धो न भासते नास्ति तत्रेन्द्रियव्यक्तगन्धवत्त्वे तथा प्रमा ॥ १.५२० ॥ निर्गन्धमपृथिव्यात्मा मनो गन्धग्रहक्षमम् अस्त्येव भवतां तेन नानुमा तादृशा क्षमा ॥ १.५२१ ॥ तस्मादिन्द्रियसंघातो भौतिको नोपपद्यते आहंकारिकतायां तु व्याप्तृत्वमविभिन्नता ॥ १.५२२ ॥ देहाश्रयविरोधश्च करणत्वेन चास्थितिः वागादि यच्च कर्माक्षपञ्चकं तद्विविच्यताम् ॥ १.५२३ ॥ आनाभेर्मूर्धपर्यन्तं यः समीराभिघातजः विशेषः कोऽपि वागात्मा स तादृगिह कथ्यते ॥ १.५२४ ॥ तस्य कार्यं भवेच्छब्दः कर्ता कोऽत्र विचार्यताम् आत्मनो नैव कर्तृत्वं तथात्वेऽपि विभुत्वतः ॥ १.५२५ ॥ मया प्रोच्चारिते शब्दे त्वं वक्ता किं न जायसे प्रकृतावपि दोषोऽयं कर्त्र्यां कर्तृत्ववर्जिता ॥ १.५२६ ॥ करणस्य स्थितिर्नास्ति तुल्ये वागिन्द्रिये सति कथं चास्फुटसुस्पष्टभावः शब्देषु जायते ॥ १.५२७ ॥ कथं चोपांशुसंजल्पस्मृत्यादौ शब्दगा भिदा प्रयत्नाच्चेत्प्रयत्नोऽपि यद्युत्पत्तिस्ततः कथम् ॥ १.५२८ ॥ विशेषो जायते ह्यन्यो न ह्यन्यगुणसंभवः प्रयत्नमान्द्यामान्द्याभ्यां येन प्रतिविधीयते ॥ १.५२९ ॥ पाणीन्द्रियं चाददानं मुखाद्यैर्ग्रहणं कुतः ग्रहणं च किमुच्येत स्वीकारो यदि संमतः ॥ १.५३० ॥ अस्वस्य स्वस्य करणं स्वीकार इति भण्यते स्वशब्दश्चात्मवाची चेत्तत्रात्मा प्रकृतिर्यदि ॥ १.५३१ ॥ तन्नास्त्यप्राकृतं किंचिदित्यस्वतत्वं कथं किल अहङ्कारोऽप्यथात्मा स्यान्नाहंकारी कृतिर्घटे ॥ १.५३२ ॥ आत्मीयोऽयमनेनैतद्दूषणेनैव दूषितम् अहंकारस्य संबन्धि सर्वमेव हि तत्स्वकम् ॥ १.५३३ ॥ आत्मनो व्यापकस्यास्ति न स्वं नास्वं च किंचन एवं पादेन्द्रियस्यापि समोऽयं युक्तिविक्रमः ॥ १.५३४ ॥ देशाद्देशान्तरप्राप्त्या गमनं च यदुच्यते तत्त्यागरूपं स्वीकाराभावेनैव प्रसिद्ध्यति ॥ १.५३५ ॥ स्वीकारो दूषितश्चैष स्वीकारांशोऽपि यो गतौ तस्य पाणीन्द्रियं युक्तं करणं नाङ्घ्रिनामकम् ॥ १.५३६ ॥ इन्द्रियाणां हि सांकार्यमेवं कार्येषु जायते अत एव महान्यायवेदिभिश्चरमे नये ॥ १.५३७ ॥ प्रोक्तो गतिनिषेधाय भूयान् सद्वाक्यडम्बरः गतं न गम्यते तावदगतं नैव गम्यते ॥ १.५३८ ॥ गतागतविनिर्मुक्तं नास्तीत्यादि स्वके नये पाय्विन्द्रियं च न च्छिद्रमात्रं कोष्ठ्यमरुत्क्रमात् ॥ १.५३९ ॥ उत्सर्गः किल सांकार्यं तेन स्यादियती स्थितिः उपस्थमिन्द्रियं यच्च तस्य कार्यं निगद्यते ॥ १.५४० ॥ ............................. शाम्यतीति न युक्तेत्थमनुमानप्रमाणता तद्भेदवादिनां तावद्द्वे माने नैव संगते ॥ १.६०४ ॥ शब्दादेस्त्वनुमानेन सुधीभिः परिनिश्चितम् तस्मात्स्वसंविदेवैषा स्वप्रकाशतया स्थिता ॥ १.६०५ ॥ मातृमानप्रमेयादिप्रपञ्चैः सावभासते समुल्लासः सिन्धोर्बहललहरीविभ्रममयः प्रकाशः शाशाङ्कः कुमुददलनिर्भेदसचिवः परस्याः संवित्तेर्मितिविषयमातृव्यतिकरैर् विकासो यः सेयं जगति विविधा कल्पनकला ॥ १.६०६ ॥ तस्मात्प्रकाश एवायं चित्रशक्तिसुनिर्भरः स्वयं विचित्ररूपेण भाति विश्वत्र विश्वतः ॥ १.६०७ ॥ तदयं प्रस्फुटाभासो लोकरूपादिवर्त्मना स्वशक्त्यंशाद्विकल्पाख्यात्प्रत्यक्षव्यपदेशभाक् ॥ १.६०८ ॥ तथा हि देवदेवांशस्तत्समुन्मीलनं दृशः प्राणस्पन्दस्तदैकाग्र्यं भावस्तद्धर्मसंचयः ॥ १.६०९ ॥ इत्यादि सर्वं यद्भाति तत्प्रत्यक्षमिति स्फुटम् न त्वत्र कर्तृकर्मांशकरणत्वादिना गतिः ॥ १.६१० ॥ नन्वसावस्ति पाश्चात्ये वैकल्पिकपथे ततः यतो देहघटाभासो स्फुटः पश्चात्तु सोऽस्फुटः ॥ १.६११ ॥ स एव च्छन्नरूपस्तु शुद्धांशस्वात्मसंविदम् ततो देहघटाभासस्तत्राप्येषैव वर्तनी ॥ १.६१२ ॥ यावत्सहस्रदेहौघभावकोट्यवभासनम् तत्रापि च पुरा पश्चान्न तु तादृक्प्रथा यदि ॥ १.६१३ ॥ आमर्शपदवीं याति तत्स्पुटास्फुटचित्रितः तावानसावेक एव स्वरूपप्रस्फुटात्मकः ॥ १.६१४ ॥ शिवप्रकाश आयाति. विचित्रोऽयं न वस्तुतः तत्रातद्रूपसंवेशाद्वैचित्य्रं परिचर्च्यते ॥ १.६१५ ॥ शिवप्रकाशेऽतद्रूपप्रवेशस्तु न संगतः यदि वा कथितन्यायबलात्क्वापि न चित्रता ॥ १.६१६ ॥ किंतु चित्रतयाभासश्चित्रभावं प्रसूयते एवं चैत्रोऽयमस्माकं चित्रवद्भवन्नीदृशः ॥ १.६१७ ॥ मैत्रेण तन्मतेनालं दृष्टो मां भावदर्शिनम् पश्यन् पश्यति यः सोऽयं समाधौ परिनिष्ठितः ॥ १.६१८ ॥ प्राक्त्वेष जन्मकोटीषु तत्तत्तापाद्यभुङ्क्त वै मोक्ष्यते ध्यानचर्याद्यैर्योऽप्येतेन पथागतः ॥ १.६१९ ॥ सोऽप्यन्यो मोक्षभागीत्थमपर्यवसितोदयः प्रकाश एक एवायं यश्चिरान्न विभिद्यते ॥ १.६२० ॥ अत एव हि भेदोऽस्ति न कश्चिद्यो महेश्वरम् अद्वयं संप्रबिन्धीत प्रकाशानन्दसुन्दरम् ॥ १.६२१ ॥ देशकालाकृतिज्ञानधर्मोपाध्यन्तरादयः संमता भेदकत्वेन भान्ति चेत्सा विभा तथा ॥ १.६२२ ॥ न चेद्विभैव सा तादृक्तदद्वैतमिदं स्फुटम् भेद इत्येष शब्दस्तु केवलं प्रतिभोज्झितः ॥ १.६२३ ॥ अस्तु वा भेदकलना प्रतिभासंप्ररोहिणी उक्तनीत्या तु तत्रैव सप्रतिष्ठा भविष्यति ॥ १.६२४ ॥ अयं घटः पटश्चायं तावन्योन्यविभेदिनौ प्रमात्रन्तरभिन्नौ च तौ मत्तोऽपि विभेदिनौ ॥ १.६२५ ॥ इति प्रकाश एकोऽयं तथामर्शस्वरूपकः नन्वेवं पक्षपातोऽयमद्वैतं भवतां कथम् ॥ १.६२६ ॥ भेदोऽप्यस्तु स आहत्य किं नाम न विषह्यते सेयं बधिरगोष्ठीषु गीतवाद्यप्ररोचना ॥ १.६२७ ॥ न ह्यद्वयं द्वयावेशबाधेनास्माभिरुच्यते त्वत्पक्षोपगमो ह्येष स्याद्द्वयं तद्धि सुस्फुटम् ॥ १.६२८ ॥ इदं द्वैतमिदं नेति तदिदं च द्वयाद्वयम् इति यत्र समं भाति तदद्वयमुदाहृतम् ॥ १.६२९ ॥ नन्वित्थमस्तु भेदोऽपि न वयं शब्दकामुकाः अस्त्वसौ न हि नो हेयमादेयं वा यथात्र वः ॥ १.६३० ॥ सर्वानुग्राहकं पक्षमालिलम्बिषसे यदि परमाद्वयदृष्टिं तत्संश्रयेः शरणं महत् ॥ १.६३१ ॥ एतदष्टादशे तत्त्वमधिकारे भविष्यति यत्तदन्ते परप्राप्यं तदस्तु परमार्थतः ॥ १.६३२ ॥ अत्र ये न हि विश्रान्तास्ते मितां संविदं श्रिताः सर्वथैवापबाध्यन्ते जन्ममृत्यूत्थविभ्रमैः ॥ १.६३३ ॥ तस्मात्स एक एवासौ प्रकाशः परमेश्वरः प्रत्यक्षमिति तेनैव प्रकाशेनैव भासते ॥ १.६३४ ॥ तत्र ता दृष्टयः सर्वा महानद्य इवार्णवे विशन्त्यवश्यं नाविष्टाः प्रयान्ति कृतकृत्यताम् ॥ १.६३५ ॥ तथा हि मानसामग्री रूपालोकमनोक्षजा साकं मातृप्रमेयाभ्यां तद्वर्जं वाप्यनेकशः ॥ १.६३६ ॥ ज्ञातं च गमयेन्मानं न चापि उज्झति मानताम् प्रत्यक्षपादोत्प्रेक्षेयमिदानीमुपपद्यते ॥ १.६३७ ॥ किं चानधिगतग्राहि मानं नवनवं यतः भैरवेच्छावशादेतद्विश्वं भाति तथा तथा ॥ १.६३८ ॥ वस्तु प्रदर्शयन्मानं प्रवृत्तिं विदधत्स्फुटम् प्रापयत्येव तद्वस्तु तथाभासनयोगतः ॥ १.६३९ ॥ सदप्येकान्ततो नेदं नासच्चेत्यादिसंविदः भान्त्येव परमार्थेन तदनेकान्तदृक्स्फुटा ॥ १.६४० ॥ एको भावः सर्वभावस्वभावः सर्वे भावा एकभावस्वभावाः अर्हद्वादः सोऽयमस्मद्सुदृष्टौ युक्तश्च श्रीसारशास्त्रेऽपि चोक्तः ॥ १.६४१ ॥ इदं मानं मेयं तदिदमिति संख्यां कलयितुं स्वरूपं वा शक्तः क इव जगतीत्येतदपि सत् मतं वाचां पत्युर्भगवति चिदानन्दसुभगे यतस्तूष्णींभावादपर इह कः किं प्रकुरुताम् ॥ १.६४२ ॥ अहेतोर्भाने स्याद्यदि न तनुदिक्कालनियमस् ततो हेतोरीदृङ्नियम इति कस्यैष महिमा स्वभावोऽयं हेतोरथ विवृतकण्ठं कथमसौ न भावस्यैवोक्तो यमयति परे केन हि परः ॥ १.६४३ ॥ स्वभावाच्चात्मासौ परमशिव इत्यागमकथा निरुक्तो विश्वात्मा जगति निखिले जृम्भत इति धरादेश्चानन्यो भवतु तदियं भूतचितिता स वन्ध्यो दिक्कालैर्जननमरणापायरहितः ॥ १.६४४ ॥ तदस्यायं लोकस्तदनु परलोकोऽप्ययमिति ग्रहः कस्माद्धेतोः स्पृशति न हि तं कालकलना ततः स्वातन्त्र्योद्यत्सुखरसपरानन्दमहिमा- भवद्भस्मीभूताखिलकलुषपाशौघसुभगः ॥ १.६४५ ॥ सांख्यदृक्पुनरिहैव भूयसा चर्च्यते निखिलतत्त्वगोचरा दृश्यते धरणीप्रभृत्यलं तच्च सूक्ष्मतमकारणोत्थितम् ॥ १.६४६ ॥ तद्गृहीतिकरणोद्यतं पुनर् बाह्यतः करणकं दशात्मकम् आन्तरं त्रिविधमस्य कारणं सौख्यदुःखपरिमोहदर्पणः ॥ १.६४७ ॥ तादृशं त्रिगुणमेव यद्भवेत् तत्पुनर्जडतयाथ भेदतः मूलकारणमपेक्षते परं सा निशेयमिह भोग्यमुच्यते तच्च भोक्तृ परतन्त्रतामयम् नो परस्परमुपैति भोक्तृताम् ॥ १.६४८ ॥ भोग्यभोक्तृवपुरेकमेव नो जाघटीति हि विरुद्धधर्मतः तेन भोक्तृ चितिशक्तिमात्रकम् तच्चिदात्ममयतावशान्मनः ॥ १.६४९ ॥ व्याप्तृ सर्वगतमीश्वरं कथं भोक्तृतां व्रजतु भेदसंगताम् तेन तन्निजवशित्वनिर्मितां संकुचत्स्थितिजुषं दशां श्रयेत् ॥ १.६५० ॥ अन्यकारणकलाद्यभावतः सोऽयमस्य सहजो मलः स्मृतः स त्रिधा समवभाति तद्वशाद् एष एव स पुमानुदाहृतः ॥ १.६५१ ॥ भोक्तृभावपरतन्त्रतावशान् नान्तरीयकतयास्य कञ्चुकम् भाति नैवमिति कालवित्कला- रागसन्नियतिनामधेयकम् ॥ १.६५२ ॥ यद्यात्मैष पुनर्निरर्गलनिजस्वातन्त्र्यसंछादितं स्वं रूपं विवृणोत्यलं निजबलात्तच्छुद्धवित्संभवः कर्तृत्वं किल कार्यवर्गमखिलं बोधे निधाय स्वके पश्यन्नीश्वरतां व्रजेदहमिदं सर्वं सदेत्युद्धुरः ॥ १.६५३ ॥ ज्ञातृत्वं हृदयान्तरस्फुरितदृग्दृष्ट्वा स्फुटाभासिनि ज्ञेये भेदतिरोधितां निजचितौ यस्मात्स संपश्यति तेनास्येदमहंविदोः सरभसं भेदैक्यमाजग्मुषी सामानाधिकरण्यधीः प्रकटयेत्सादाशिवीं संस्थितिम् ॥ १.६५४ ॥ ज्ञेयं कार्यं सर्वमन्तर्विबोधे यावल्लीनं तावदुद्रिक्तवृत्तेः बोधज्वालासंचयस्यान्तराले तत्प्रस्त्यानं स्वं वपुः प्रोज्झतीव ॥ १.६५५ ॥ इदंभावः सोऽयं विगलितुमना नो विगलितो भवेत्प्राक्कक्ष्यायामपि स समकान्तिस्तदधुना अहंभागोद्रेके विधिरनवधिर्भावविसरे तदेषा शाक्ती भूरिषिरिति स्वसिद्धात्मनि परा ॥ १.६५६ ॥ ईहते गलितुमन्वतो गलेत्तत्र पूर्वपररूपसंगतेः शाक्तभूमिरखिलेयमुच्यते चित्रचिन्निचयचर्चिता सती ॥ १.६५७ ॥ तत्त्वे तत्त्वे स्वेच्छया देवदेवः सर्वां सर्वां भूमिमालम्बमानः पूर्णैकात्मा पूर्णसंवित्स्वरूपः श्रीमाञ्शास्त्रे भैरवो निरुक्तः ॥ १.६५८ ॥ शक्तिपातदृगियं निरुच्यते मन्दमध्यपरतीव्रभेदतः तत्परस्परभिदाभिरप्यलं या स्वरूपपरिदृष्टिरात्मनः ॥ १.६५९ ॥ ननु किं कदाचिदयमीश्वरो निजरूपं प्रकाशयति पूर्णचितिः किं वा कदाचिदथ संवृणुते निर्हेतुको हि नियमः किल कः ॥ १.६६० ॥ उक्तमत्र किल पूर्वमनन्तं नान्यदस्ति नियमेषु निमित्तम् लौकिकेष्वपि स एव महेशश् चित्रचित्रपरिभासनशीलः ॥ १.६६१ ॥ तत्स्वातन्त्र्यादधिकमधुना नोत्तरं बम्भणीमः संवित्सिन्धोः प्रथितलहरीहर्म्यधाराधिरूढिः शान्तिस्तस्यास्तदनु तदयं बन्धनाम्नापदिष्टस् तेनैवेत्थं परिगतरसो मोक्ष इत्युक्तरूपः ॥ १.६६२ ॥ सदा कदाचिदधुना तदेत्यादि च संविदः तत्स्वातन्त्र्यावभासीयकालकेलिविकल्पनाः ॥ १.६६३ ॥ न च कालकलाभिः स स्पृश्यते परमेश्वरः न हि तासां स्वतन्त्रास्ति स्थितिस्तत्कल्पनां विना ॥ १.६६४ ॥ तेन स्वसृष्टे भावांशे स्वरूपात्मन्यपि स्फुटम् पारतन्त्र्यावभासोऽयं देवेनैवावभास्यते ॥ १.६६५ ॥ पारतन्त्र्यं कलयति स्वतन्त्रः परमेश्वरः स्वातन्त्र्ये पारतन्त्र्ये च नान्यल्लक्षणमुच्यते ॥ १.६६६ ॥ परिच्छिन्नप्रकाशो हि जडस्तेनात्र यः स्थितः परिच्छेदक एषोऽपि परिच्छेद्यो यदि स्फुटम् ॥ १.६६७ ॥ तदस्य रूपग्रहणे न प्रकाशः प्रकाशते तथा हि बाह्यो भावांशः स्वयं नैष प्रकाशते ॥ १.६६८ ॥ ज्ञानमर्थप्रकाशात्म तच्चानाभातमेव हि तस्यापि समवाय्यात्मा नैव भाति स्वरूपतः ॥ १.६६९ ॥ तदीयकरणं नेत्रप्रभृत्यपि न भासते आलोकादेश्च विज्ञानादृते नैवावाभासनम् ॥ १.६७० ॥ ननु जातं यदि ज्ञानमर्थस्यासौ प्रकाशता शक्तिर्धर्मो यदि प्राप्तं सार्वज्ञ्यं विश्वमण्डले ॥ १.६७१ ॥ अन्यदेवाथ तत्किंचित्प्रकाशत्वाभिशब्दितम् तन्मेयमातृमानेषु नैव कुत्रापि संगतम् ॥ १.६७२ ॥ ततश्चाप्रकटं विश्वं सर्वदैव भवेदिदम् अप्रकाशस्य भावस्य यदि च स्याद्प्रकाशनम् ॥ १.६७३ ॥ तावतैवास्य हीयेत स्वरूपं परिहानितः ज्ञानोत्पत्तिश्च भावस्य स्वरूपस्थस्य चेत्प्रथा ॥ १.६७४ ॥ अविशिष्टे स्वरूपस्थभावे विश्वस्य सा न किम् तस्मात्प्रकाशो विश्वस्य परिच्छेदकनिष्ठितः ॥ १.६७५ ॥ तत्स्वातन्त्र्यावभासोत्थचित्राकारविभेदितः परिच्छेदक इत्थं चेत्परिच्छेद्यो भवेत्ततः ॥ १.६७६ ॥ मूलक्षतिकरी सेयमनवस्था पतिष्यति अतश्च सोऽपरिच्छिन्नः परिच्छेदक उच्यते ॥ १.६७७ ॥ अकाल्प्यस्तेन शास्त्रेषु तन्न कालस्य गोचरः तेनास्य वेद्यधर्मत्वं कालस्य परिभाषितम् ॥ १.६७८ ॥ यदि कालश्च मातारं परिच्छिन्द्यात्ततो ध्रुवम् मातृलग्नैव कालस्य स्थितिर्निर्वाहमिच्छति ॥ १.६७९ ॥ न च मात्रन्तरं किंचित्संभवेदनवस्थितेः तां हन्तुं वोपगम्योऽसौ माता कालकलोज्झितः ॥ १.६८० ॥ य एव तु परिच्छेद्यो माता तल्लग्न एव चेत् स कालो मातृमेयत्वे तर्ह्येकस्य कथं तव ॥ १.६८१ ॥ भेदवादे हि भवतां निष्ठिता मतिरीदृशी अभेदवादिनां नस्तु नैव काप्यस्तु खण्डना ॥ १.६८२ ॥ विश्वं मातृमयं येषां माता विश्वमयस्तथा तन्न कालकलाजालजम्बालैः परमेश्वरः ॥ १.६८३ ॥ चितिशक्तिप्रकाशो हि मालिन्यमवलम्बते अतस्तदा संवृतोऽसौ पश्चात्प्रकटरूपकः ॥ १.६८४ ॥ इति तस्यैव जृम्भेयं तथात्वव्यपदेशिनी कलनैवास्य सा काचित्स्वरूपामर्शनात्मिका ॥ १.६८५ ॥ शिवयोगार्हमात्मानं यस्यामात्माभिमन्यते यतो वैचित्र्ययोगेन तथात्मानं स मन्यते ॥ १.६८६ ॥ शक्तिपातस्य तेनोक्ता नवधात्र व्यवस्थितिः अन्यथा नेश्वरस्यास्ति रागो द्वेषोऽथ वा क्वचित् ॥ १.६८७ ॥ येन क्वाप्येष नियतां स्वां शक्तिं पातयेद्विभुः अनिमित्तस्तथा चायं शक्तिपातो महेशितुः ॥ १.६८८ ॥ तेन रागक्षयात्कर्मसाम्यात्सुकृतगौरवात् मलपाकात्सुहृद्योगाद्भक्तेर्भावाच्च सेवनात् ॥ १.६८९ ॥ अभ्यासाद्वासनोद्भेदात्संस्कारपरिपाकतः मिथ्यज्ञानक्षयात्कर्मसंन्यासात्काम्यविच्युतेः ॥ १.६९० ॥ साम्याच्चित्तस्य सा शक्तिः पततीति यदुच्यते तदसन् ननु तत्रापि निमित्तान्तरमार्गणात् ॥ १.६९१ ॥ अनवस्थातिप्रसङ्गसंभवाभावयोगतः अन्योन्याश्रयनिःश्रेणिचक्रकाद्युपपाततः ॥ १.६९२ ॥ अस्मिंस्तु पक्षे सर्वेषां प्रवादानामपि स्थितिः युक्ता सर्वंसहे पक्षे न किंचित्किल दुष्यति ॥ १.६९३ ॥ युक्तिः सुधीभिः स्वयमेव तत्र शक्येत संयोजयितुं ततो न पृथक्तया योजनमुक्तमत्र यद्ग्रन्थतो विस्तर एष मिथ्या ॥ १.६९४ ॥ उपजग्मुरतोऽनपेक्षिणीं शिवशक्तिं न च तां विना भवेत् अपवर्गपदं यतो मुधा परशास्त्रेषु विमोक्षसंकथाः ॥ १.६९५ ॥ शक्तिपातसमये विचारणं प्राप्तमीश न करोषि कर्हिचित् श्रीमदुत्पलगुरुर्न्यरूपयत् तत्र तत्र निजशास्त्र ईदृशम् ॥ १.६९६ ॥ तस्यैव हि प्रसादेन भक्तिरुत्पाद्यते नृणाम् यया यान्ति परां सिद्धिं तद्भावगतमानसः ॥ १.६९७ ॥ इत्थं पुराणशास्त्रादौ शक्तिः सा पारमेश्वरी निरपेक्षैव कथिता सापेक्षत्वे ह्यनीशता ॥ १.६९८ ॥ केवलं भेदवादान्ध्यस्थगितालसदृष्टिभिः दुःसमर्थत्वमेतस्या नियमेन क्वचित्स्थितेः ॥ १.६९९ ॥ पर्यालोच्यानिशं कर्ममलसाम्यप्रपाकतः इत्यादिहेतुजालेषु वृथात्मा परिखेद्यते ॥ १.७०० ॥ तत्तेषां नोपकाराय कुशकाशावलम्बनम् तस्मात्स एव तादृक्षस्वस्वातन्त्र्योपबृंहितः ॥ १.७०१ ॥ तदा तथा तथेत्यादिवैचित्र्येणावभासते तदित्थं सर्वदृष्टीणामत्रैव परमेश्वरे ॥ १.७०२ ॥ अनुप्रवेश इत्यन्यैरलं वा युक्तिडम्बरैः तदित्थं देवदेवेन स्वस्वरूपमिहोदितम् ॥ १.७०३ ॥ प्रत्यक्षं तत्र तन्मानं सर्वमानधुरोद्धुरम् एकमेवेदृशं मानमिति केचित्प्रपेदिरे ॥ १.७०४ ॥ धूमादग्निरिति प्रायस्तस्यैवैतद्विजृंभितम् यथा घटस्य पूर्वांशदृष्टैकपरिनिष्ठितः ॥ १.७०५ ॥ माता स्फुटास्फुटाकारतावदर्थावलेहिनीम् स्फुटामेव मतिं मत्वा प्रत्यक्षत्वं प्रपद्यते ॥ १.७०६ ॥ न चानुमानमन्त्यांशे संविदेकैव सा यतः धूमाध्यक्षप्रतीत्यन्तर्निविष्टाग्निप्रथा तथा ॥ १.७०७ ॥ एकैव तावदर्थांशलेहिनी जायते मतिः तावत्यांशे स्फुटाकारा प्रत्यक्षमिति भाष्यताम् ॥ १.७०८ ॥ यथा रत्नादिवैचित्य्रं तथा संस्कारसंस्थितेः नेत्रात्ममानसालोकविषयादिषु संविदि ॥ १.७०९ ॥ प्रत्यक्षमेव संवित्तौ स्फुटत्वेनावभासते तथा तथाविधव्याप्तिधामसंकारसंस्थितेः ॥ १.७१० ॥ अन्ते तथैव सा वित्तिर्धूमाग्न्याकाररूपिणी यथा च दृढसंस्काराः सोल्लेखाः सपदि स्वयम् ॥ १.७११ ॥ रत्नादितत्त्वं पश्यन्ति विघ्नान्तरतिरोधितः तथा बुभुक्षितात्मानः शीघ्रमेवातिनिश्चितम् ॥ १.७१२ ॥ अन्नादि गृह्णते भोक्तुं व्याप्त्याद्यव्यवधानतः तेन प्रत्युक्तमेव स्याद्यदाहुः परिकल्पनम् ॥ १.७१३ ॥ अभ्यस्तेष्वविनाभावस्वभावव्याप्तिसंविदः किं हि तत्कल्पनाव्याप्तिवित्तेरिति न मन्महे ॥ १.७१४ ॥ आशूत्पत्तिवशादस्या न खल्वस्त्युपलक्षणम् अनुमीयत एवं सा तदेव परिकल्पनम् ॥ १.७१५ ॥ अहो स्वपक्षपातान्धाः स्वमप्युपगतं मुहुः अमी विस्मर्तुमारब्धास्तार्किकम्मन्यबुद्धयः ॥ १.७१६ ॥ क्षणापवर्गिणी बुद्धिः सर्वैव हि भवन्मता उत्पत्तिमात्रयोगेन विषयस्यावभासिका ॥ १.७१७ ॥ न क्षणाच्चापरं किंचिदाशुभावित्वमुच्यते तत्सर्वमाशुभाव्येव विज्ञानमिति तत्त्वतः ॥ १.७१८ ॥ सर्वत्र भावजातेषु भवेदनुपलक्षणम् अथाविच्छिन्नदृष्टीनां द्राघीयःकालगोचरम् ॥ १.७१९ ॥ ज्ञातं तेनापि तर्ह्यर्थो जन्ममात्रेण भास्यते यच्चोत्पत्तिवशादेव विषयस्फुटतात्मकम् ॥ १.७२० ॥ तस्य शीघ्रतरस्थास्नुभावो भेदावहः कथम् यत्तत्किल ग्रहापेक्षं स्वप्रकाशमथापि सत् ॥ १.७२१ ॥ अन्यत्रोपायतां याति विद्युद्दीपादिवत्तथा तत्रैव चिरशीघ्रस्थभावो भेदाय भासते ॥ १.७२२ ॥ न च क्वाप्यनुमानेषु व्याप्त्यादेर्ग्रहणं भवेत् पुनः पुनः स्फुटीभावं याति येनोपलक्ष्यते ॥ १.७२३ ॥ किं च क्रमिकधूमादिज्ञानमालात्मनि स्फुटम् उदितापि कथं कुर्यादेकभावावभासनम् ॥ १.७२४ ॥ अथान्त्यमनुसन्धानज्ञानमेवं करिष्यति तदपि प्राक्स्थसंवित्तिसमं भिन्नं कथं तथा ॥ १.७२५ ॥ तेन प्राक्तनविज्ञानमालामन्वस्यते यदि तदसन्न हि संधानं नष्टायामुपपद्यते ॥ १.७२६ ॥ अथ स्मरणमेवेह संधानं संविदां भवेत् तदप्यनुभवाभावे कथं नाम भविष्यति ॥ १.७२७ ॥ न च ज्ञानेष्वनुभवो युज्यते संविदः क्वचित् युगपज्ज्ञानयुगलं नास्तीति हि भवन्मतम् ॥ १.७२८ ॥ ज्ञानज्ञेयात्मता दृष्टा युगपत्स्थितताजुषोः न तु पूर्वापराकारसमुत्पन्नविरोधिनोः ॥ १.७२९ ॥ तस्माद्व्याप्त्यनुसारावभासपूर्वापि या मतिः तत्राप्यक्रममेवेदं प्रत्यक्षमानवेदनम् ॥ १.७३० ॥ यथा झटिति सौषुप्तप्रबुद्धः प्रोन्मिषद्दृषिः प्रत्यक्षमिति भावांशध्यामलत्वनिवृतये ॥ १.७३१ ॥ नेत्रसंमार्जनादीनि विदधन्नाभिमन्यते भावाननुमिनोमीति तथैवात्रापि बुद्ध्यताम् ॥ १.७३२ ॥ यथा च घनसौषुप्तमोहाव्युत्थितदर्शनः स्वात्मानमथ तत्स्थानं विस्मरत्येव तत्क्षणं ॥ १.७३३ ॥ अथ प्रयत्नसंभारप्रबुद्धविमलस्वदृक् सोऽहमस्मीति मन्वानः संवित्तेः परमार्थतः ॥ १.७३४ ॥ तत्र सर्वत्र नाथोऽयं भैरवश्चित्स्वरूपकः स्वातन्त्र्यात्स्वं वपुर्यावद्गूहते विवृणोति च ॥ १.७३५ ॥ तावदज्ञानमेतस्य विज्ञानं चोपजायते तच्च स्फुटतया सर्वप्रत्यक्षमिति मन्यताम् ॥ १.७३६ ॥ घटशब्दे श्रुते या च पृथुबुध्नोदरादिधीः तत्रापि खलु सम्केतस्मरणादि तथाविधम् ॥ १.७३७ ॥ यथा रत्नपरीक्षायां स्वां संवित्तिं स्फुटात्मिकाम् सम्विदन्तरसंघातैस्तिष्ठति प्रतिबोधयन् ॥ १.७३८ ॥ ततः प्रबुद्धचरमस्फुटसंवित्तियोगतः रत्नतत्त्वं विभात्यत्र नोपयोगेऽन्यसंविदाम् ॥ १.७३९ ॥ ताः परं तत्प्रबोधाय कारणत्वं वितेनिरे तस्यैवावभासयोगे हि न तासामुपयोगिता ॥ १.७४० ॥ बालवैकटिकज्ञानदृष्टान्तादीदृशात्स्वयम् शाब्देऽपि खलु विज्ञाने स्फुटैवैका प्रकाशधीः ॥ १.७४१ ॥ अतस्तथाविधे शब्दे श्रुते यत्समनन्तरम् अर्थावभासने सेयमियती मतिरीदृशी ॥ १.७४२ ॥ अर्थः स तावांस्तत्रास्ते घटपूर्वापरांशवत् नन्वसौ घट एकः स्यादवयव्यात्मकस्तथा ॥ १.७४३ ॥ न तु शब्दार्थयोरैक्यं तत्कथं साम्यमीदृशम् अहो भेदग्रहाभ्यासतिमिराविललोचनः ॥ १.७४४ ॥ सद्युक्त्यञ्जनयोगेऽपि न दृष्टिं विमलां गतः अभिन्नो भगवानेष भैरवो भोग्यभोक्तृताम् ॥ १.७४५ ॥ आत्मन्येवानुसन्धाय सर्वदा पूर्णविग्रहः इति प्रसाधिते पूर्वं कः प्रश्नस्यास्य संभवः ॥ १.७४६ ॥ तदेवमुपमानादावपि मानान्तरे स्फुटम् संवित्प्रत्यक्षरूपैव सर्वत्र प्रतिभासते ॥ १.७४७ ॥ अन्धोऽपि स्पर्शशब्दाद्यैस्तत्तद्रूपं विलोकयन् स्फुटतामेव तां तावत्संवेत्ति स तथाविधाम् ॥ १.७४८ ॥ एवं जातिजडा रूपस्पर्शाद्यैरभिमन्वते स्फुटमेव हि भावांशं तेषां नाज्ञातधीः क्वचित् ॥ १.७४९ ॥ इयं लावण्यसरसी तारुण्योद्यानकण्डली इति तुष्यति जात्यन्धस्तदङ्गपरिमर्शनात् ॥ १.७५० ॥ अहो नु सदलंकारं गायतीति जडो जनः गातुर्मुखं विलोक्यैव तावता परितुष्यति ॥ १.७५१ ॥ इति प्रत्यक्षमेवैकं निःसपत्नं विजृम्भते तदस्य फलचिन्तादि कर्तुं प्रस्तूयते मनाक् ॥ १.७५२ ॥ तदेव खलु विज्ञानं परिमर्शरसात्मकम् तस्माद्भेदकथा नैव फलं प्रति सुसंगता ॥ १.७५३ ॥ हानादिधीः फलं वास्तु तस्या अप्यथ भासनात् यदि वा स्वप्रकाशैव संवित्तिः पारमार्थिकी ॥ १.७५४ ॥ तदेव पर्यन्थफलं सर्वत्रैव सुनिश्चितम् ह्लादादिकं फलं मुख्यं यत्सर्वत्रेह गीयते ॥ १.७५५ ॥ तत्स्वसंविदि विश्रान्तिमभ्येति भरितात्मनि तदेवमिदमध्यक्षं सर्वतः प्रविजृम्भते ॥ १.७५६ ॥ एतदभ्यासनिष्ट्ःस्य केव सिद्धिर्न जायते ब्रह्मादिभाषितश्रौतप्रौन्मुख्येन कलादिकात् ॥ १.७५७ ॥ दूराच्छ्रवणविज्ञानमचिरात्संप्रवर्तते मनोदृष्टेऽपि भावांशे स्फुटवृत्त्युदयो ह्यलम् ॥ १.७५८ ॥ स्वविमर्शबलाक्रान्ते किं चित्रं यदि जायते स्पन्दशास्त्रे तथा चोक्तं सावधानेऽपि चेतसि ॥ १.७५९ ॥ भूयः स्फुटतरो भातीत्यलं बहुलविस्तरैः इत्थं प्रत्यक्षमेवेदं विश्वं यत्परमेशितुः ॥ १.७६० ॥ तत्ततोऽप्यविभिन्नस्य मातृवर्गस्य तत्तथा न च प्रतीतिसांकार्यं तथा भासनयोगतः ॥ १.७६१ ॥ प्रत्यक्षेऽपि समे साम्यं नो घटाघटसम्विदोः इत्थं प्रत्यक्षमेवेदं निःसपत्नं विजृम्भते ॥ १.७६२ ॥ ततो न भिद्यते चार्थः प्रत्यक्षाद्वैतमीदृशम् इदं सन्धानकलिकापरिनिष्ठितबुद्धिना ॥ १.७६३ ॥ आचार्यनरसिंहेन प्रत्यक्षाद्वैतमुच्यते अनुमानप्रमाणत्वं विश्वस्मिन् कैश्चिदुच्यते ॥ १.७६४ ॥ तथा हि देवः सर्वज्ञो निर्विकल्पस्वभावकः स चाध्यक्षस्वभावोऽपि नायाति व्यवहार्यताम् ॥ १.७६५ ॥ अविकल्पे विकल्पात्मा व्यवहारः कथं किल विकल्पेन च सर्वोऽयं व्यवहारोऽवतन्यते ॥ १.७६६ ॥ स एव चानुमानं स्यात्तस्यैताः परिकल्पनाः पक्षतद्धर्मतद्व्याप्तितत्प्रतीत्यादयोऽखिलाः ॥ १.७६७ ॥ वस्तुतस्त्वेक एवासौ प्रत्ययः पारमार्थिकः नन्वध्यक्षवियोगे स्यादनुमानं कथं यतः ॥ १.७६८ ॥ तत्प्रत्यक्षपरिच्छिन्नप्रतिबन्धनिबन्धनम् सत्यं किंतु य एकोऽसौ देवः सर्वज्ञतास्पदम् ॥ १.७६९ ॥ तदावेशवशादेषा व्याप्तिर्बोधेऽवकल्पते अन्यथा वह्निधूमादि तदभावादिवेदनम् ॥ १.७७० ॥ अन्वयव्यतिरेकात्मा न स्याद्युगशतैरपि अत एव हि मुख्यस्य मानस्य सदृशत्वतः ॥ १.७७१ ॥ अनुमानमिति प्रोक्तं व्यवहारप्रवर्तनम् तदेवमेते मातारः सर्वत्रेश्वरसंविदम् ॥ १.७७२ ॥ उपजीवितुमायान्ति मातृभावं न चान्यथा अज्ञो हि जन्तुवर्गोऽयं कथं तदनिवेशतः ॥ १.७७३ ॥ ज्ञस्वरूपत्वमाप्नोति तद्विना मातृता कुतः तस्माद्संविदि योगोऽस्य स च नानेन दुर्लभः ॥ १.७७४ ॥ वस्तुतो हि न कश्चित्स सविन्नाथो ह्यसौ तथा तदेवं पक्षमीशानप्रत्यक्षाक्षिप्तवृत्तिकम् ॥ १.७७५ ॥ सापेक्षं परतन्त्रे च पाशवं मानमुच्यते अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः ॥ १.७७६ ॥ ईश्वरप्रेरितो यातीत्यत एव मुनिर्जगौ एवमीश्वरसापेक्षानुमानैकप्रमाणता ॥ १.७७७ ॥ निर्णीता लोलटाख्येन गुरुणा लोकसंमता अन्यस्तद्गृह्य एवाह सत्यं वाध्यक्षसंविदः ॥ १.७७८ ॥ व्यवहारेऽस्ति मानत्वमनुमा तु कथं प्रमा सुलभव्यभिचारायामनुमायां विनिश्चितः ॥ १.७७९ ॥ विशंश्रमीतु को नाम परीक्षकतया स्थितः अन्वयो व्यतिरेकश्च यः सपक्षेतरस्थितिः ॥ १.७८० ॥ आदिदृष्टस्तदात्वे नो विनिश्चयविधायिनौ यैस्तु तस्मादपास्येत पक्षधर्मादिदूषणात्[णम्] ॥ १.७८१ ॥ वर्चस्ककूटे शुद्धिं ते कुर्युः पांसुकणोच्चयैः तस्मात्संशय एवायं प्रवृत्त्यङ्गतया स्थितः ॥ १.७८२ ॥ स एव भेदाभासित्वान्मायेति परिभाष्यते मायेव च पशूनां स्यान्मानं मायाचिदातकम् ॥ १.७८३ ॥ तर्को वाप्येकपक्षांशस्थितिसंभावनात्मकः अर्थानर्थबलीयस्त्वात्प्रवृत्तौ [त्त्यै] वा निवृत्तये ॥ १.७८४ ॥ प्रभविष्णुः स एवेति किमन्यैर्मानडम्बरैः प्रमाता शिव एवैको यस्येदं स्वाङ्गमीद्र्शम् ॥ १.७८५ ॥ मेयत्वेन समाभाति सर्वतो निश्चयात्मकम् अन्यः पुनः पशुः सर्वः संशयध्वान्तमध्यगः ॥ १.७८६ ॥ सौदामनीद्युतिप्रायसंवित्समनुरञ्जितः पक्षद्वितयसत्यान्यभावान्यतमनिश्चयम् ॥ १.७८७ ॥ विन्दान एव लभते नात्र रूढिं कथं चन तदेवं तर्कतः सर्वो व्यवहार इति स्थितम् ॥ १.७८८ ॥ अशुद्ध सैव विद्येयमिति मानं विधीयताम् अशुद्धिरियती तस्या यद्वस्त्वननुसारिता ॥ १.७८९ ॥ अन्ये त्वनर्थिनो नास्ति प्रवृत्तिरिति निश्चिताः अर्थित्वमेव सचिवमित्येवं पर्यचूचुदन् ॥ १.७९० ॥ रागस्य मानतामित्थं प्राहुरन्यात्मवेदिनः अन्ये त्वाहुः संशयोऽपि न नामानिश्चिते गजे ॥ १.७९१ ॥ शक्तत्वे सति जायेत रागो वापि प्रवृत्तये ततः स्वां कर्तृतामीषदालोच्य जनताः सदा ॥ १.७९२ ॥ प्रवर्तन्त इतीत्थं स्यात्कलाया एव जृम्भितम् तेनार्थः स तथा वास्तु मा वाभूत्स्वात्मनस्तया ॥ १.७९३ ॥ मन्वानः कर्तृतामेष सर्वत्रैव प्रवर्तते अन्ये त्वाहुरनादिर्यो व्यवहारः क्रियात्मकः ॥ १.७९४ ॥ नियतिः सैव विश्वस्य प्रवर्तकतया स्थिता स एव चागमो नाम वृद्धव्यवहृतिक्रमः ॥ १.७९५ ॥ ततः समग्र एवायं धर्मादिपरिनिश्चयः न प्रत्यक्षान्नानुमानाद्भूयसा विप्रलम्भकम् ॥ १.७९६ ॥ मतिरभ्येति विश्वासं परीक्षापक्षशालिनाम् अन्नं क्षुधं शमयते तृषं वारीति बालकाः ॥ १.७९७ ॥ अन्यतः परिनिश्चित्य तथात्वानतिशङ्किनः अन्यदाक्षादिकेऽप्यर्थे तत एवाद्यमानतः ॥ १.७९८ ॥ लभन्ते निश्चयं सम्यगागमाख्यात्परीक्षकाः तथा च मुनिराहेदं पुण्यं पापमिति द्वये ॥ १.७९९ ॥ शास्त्रप्रयोजनं स्वल्पं नागमस्य प्रयोजनम् आगमो हि न नामैष पुस्तकग्रन्थसंचयः ॥ १.८०० ॥ केवलं प्रथिताभिख्योऽनादिर्वेदादिकः किल किं तु प्रसिद्धिरेवासौ सा च शब्दस्वरूपिणी ॥ १.८०१ ॥ या सर्वदर्शनेष्वेव न जात्वायात्यपोह्यताम् छागैश्चैत्यो जटा भस्म भिक्षा दण्डः कमण्डलुः ॥ १.८०२ ॥ जालं तप्तशिला श्मश्रुकेशलोमविलुञ्चनम् अग्निरेधा इष्टकौघचयनं गृहमेधिता ॥ १.८०३ ॥ इत्यादिसर्वशब्दानां प्रसिद्धिप्रक्रमादृते कोऽभ्युपायोऽर्थतः कॢप्ततदन्यार्थावबोधयोः ॥ १.८०४ ॥ इत्थमागम एवायं प्रमाणमिति धीधनैः उक्तं सत्यैव वागैशी प्रसिद्धिरविगानतः ॥ १.८०५ ॥ प्रसिद्ध आगमो लोके युक्तिमानथवेतरः विद्यायामप्यविद्यायां प्रमाणमिति तत्स्थितम् ॥ १.८०६ ॥ प्रामाण्यं नियतेः श्रीमद्भूतजान्तनिवासिनाम् अन्ये त्वाहुर्विशेषोऽयं कालो नामाभिवर्तते ॥ १.८०७ ॥ स्फुटभावस्वभावोऽसौ वर्तमानोऽभिवर्तते वृत्तस्फुटस्वभावांशस्तदा त्वस्फुटतामयः ॥ १.८०८ ॥ भूतः कारणकॢप्त्या तु भाव्यसौ परिकल्प्यते स चायं न स्वतन्त्रोऽस्ति कश्चिदन्योन्यसंश्रयात् ॥ १.८०९ ॥ अनवस्थानतो रूपपरावृत्त्यवलोकनात् इयत्तारूढ्यभावाच्च मातृमेयोभयाश्रयात् ॥ १.८१० ॥ निरुपाधिकतद्रूपप्रतिभानवियोगतः एकानेकध्रुवानित्यस्वरूपानुपपत्तितः ॥ १.८११ ॥ एकस्यैकोपधेरैक्यात्तिरोधेर्(?) उपधेरपि क्रियायाः स्वगते भेदे कालस्यानुपयोगतः ॥ १.८१२ ॥ तत्कृतेऽन्योन्यसंश्रित्यान्यकृतेऽप्यनवस्थितेः औपाधिकभिदावृत्तेरसत्यत्वादवास्तवात् ॥ १.८१३ ॥ कार्यस्यानुपपत्तित्वादेकस्यानुपयोगतः चितश्च स्फुटतादत्तवर्तमानसदात्वतः ॥ १.८१४ ॥ भूतभाविलयात्तस्माद्वर्तमानलयादपि चिन्नाथ एव देवोऽसौ कालमाभासयत्यलम् ॥ १.८१५ ॥ तदस्य कालाभासाख्या चित्स्वरूपस्य संसृतिः स्वभाव[स्वाभास]गर्भा भावेषु भावाभावमयी स्वके ॥ १.८१६ ॥ रूपे स्थितिः प्रमातृत्वसमुल्लासोऽभिधीयते इदं न यदहं चाहं यन्नेदमिदमप्यदः ॥ १.८१७ ॥ यन्नेदमिति चित्रेयमभाव[आभास]स्यैव मानता परा प्रमातृता यासौ शुद्धा तस्यां पृथक्स्थिति ॥ १.८१८ ॥ न मानमस्तीत्यत्रांशे किं तया प्रविविक्तया यस्तु सांसारिको मातृभावः सर्वोऽयमीदृशः ॥ १.८१९ ॥ तत्राभाव[स]स्य मानत्वं स च कालप्रसादतः तथा हि परिपूर्णोऽसौ सर्वसर्वात्मरूपधृत् ॥ १.८२० ॥ क्व माता क्व च वा मानं क्व च मेयोऽवतिष्ठताम् मात्रादीनां हि सत्यत्वे न स्यादापेक्षिकी स्थितिः ॥ १.८२१ ॥ मेयादेव च मात्रादेर्भावो जातु प्रकल्पते अन्योन्यरूपस्यालाभे लाभे वा तदयोगतः ॥ १.८२२ ॥ सर्वत्रातिप्रसङ्गाच्च सर्वज्ञत्वादियोगतः युगपच्चाप्यनुल्लासात्तत्त्वस्यानुपकारिणाम् ॥ १.८२३ ॥ अन्यमेयादिजनिते मातृत्वादौ तदन्यतः तद्भावस्याप्यनुत्पन्नसमत्वेनैव संस्थितेः ॥ १.८२४ ॥ तस्माद्पूर्णश्चिदात्मासौ शिवः स्वांशं विखण्डयन् नाहमित्यादिभेदांश इदमप्यवकल्पयेत् ॥ १.८२५ ॥ तदन्यसर्वपूर्णत्वमहमात्मनि तावति ततोऽन्यतोऽपि संहर्ता जायते नाहमित्यपि ॥ १.८२६ ॥ उभौ तौ इदमंशौ चाप्यपोहति परस्परम् बुद्धिस्थमिदमंशं स्वं स्वाहमंशे तिरोदधत् ॥ १.८२७ ॥ आस्ते न द्रावयत्येनं वस्त्रावृतघटादिवत् तदेव बुद्धिसंस्थात्तु समयाग्रथितादथो ॥ १.८२८ ॥ इदमन्तरसंघातादहमंशव्यपोहिनः अहमंशादिदन्तौघव्यपोहादहमन्तरात् ॥ १.८२९ ॥ व्यपोहात्स्वाहमोऽन्यान्याहंव्यपोहस्य भासनम् षड्देवताः शून्यरूपा यदाश्रित्य प्रवर्तते ॥ १.८३० ॥ तदेवेदमिति ज्ञानं विकल्प इति गीयते स कालः कल्यते येन विश्वं निजकलोदयात् ॥ १.८३१ ॥ तदत्रांशे य एषोऽस्ति भासांशः स्वप्रकाशकः भावरूपतया सोऽयं सर्वानुप्राणनात्मकः ॥ १.८३२ ॥ न मातासौ न वा मानं न च मेयं निरुच्यते यस्त्वसौ शून्यतायोगादभावो रुद्रदैवतः ॥ १.८३३ ॥ स एव मानतामेति यद्योगान्मातृताभावि[व]तः मानाच्च पृथङ्मेयमित्येवमुपपादितम् ॥ १.८३४ ॥ इत्थं कालस्य मानत्वं प्रतिपेदेऽत्र कैश्चन ये श्रीमद्भवतीत्याख्यगुरुपादोपसेविनः ॥ १.८३५ ॥ तदित्थं पुंसि चिद्धर्मविभवामोदशालिनि मातृत्वदायि यत्प्रोक्तं षट्कं कञ्चुकसंज्ञितम् ॥ १.८३६ ॥ तदेकैकस्य मानत्वं के चन प्रतिपेदिरे अन्ये त्वेकस्य सर्वान्यसचिवस्येति मन्वते ॥ १.८३७ ॥ अन्ये कदापि कस्यापि कथंचित्क्व चनेत्यादि अन्ये द्वयोर्द्वयोरन्ये त्रिकद्वयनियोगतः ॥ १.८३८ ॥ अन्योन्यानुग्रहादन्ये बोधेनान्योन्यतोऽपरे अन्ये तु गुणसाम्यात्मप्रकृतिमेव मानताम् ॥ १.८३९ ॥ मुख्यत्वेन विदुः सुप्तमत्तमूर्च्छादिदर्शनात् स यत्रैव प्रमातायं यतः सुप्त इव स्थितः ॥ १.८४० ॥ सैवास्य मातृता मानमेययोरप्रवेदनात् अन्योन्यमविकार्यत्वात्प्रसुप्तेऽपि तथाविधे ॥ १.८४१ ॥ केवलं प्रकृतिः सेयं जानामीत्यभिमन्यते तत्र मुख्यं तु यन्मानं यत्पुंसैवानुदर्शनम् ॥ १.८४२ ॥ तच्च शुद्धं निर्विकारं सदसद्रूपतोज्झितम् इत्थं केऽप्यभिमन्यन्ते सांख्यकञ्चुकसंश्रयात् ॥ १.८४३ ॥ वय्याभिधानस्य गुरोर्गृहे ज्ञानोपजीविनः अन्ये धीभूमिमेवाहुर्द्रष्टृदृश्योपरागिणीम् ॥ १.८४४ ॥ प्रमाणं पारमर्षेयाः केचित्तद्वृत्तिसंचयम् धर्मादिकाष्टसंख्यातं धर्मजातं परे विदुः ॥ १.८४५ ॥ अन्येऽहंकारमेवाहुः केचिद्धियमथो मनः केचिद्त्रितयमेवेदं समं सर्वत्र मन्वते ॥ १.८४६ ॥ अन्ये दशानामेकैकमिन्द्रियाणां प्रपेदिरे केचित्समस्तान्येतानि सर्वत्राकूटवृत्तितः ॥ १.८४७ ॥ अन्धस्यापि हि तत्किंचिद्रूपायतनमस्ति यत् विकारमेकश्रोत्रस्पृगक्षान्तरसमस्थिति ॥ १.८४८ ॥ प्रभातं प्रविलीनाभ्रनभोमण्डलमण्डितम् इत्याकर्ण्य परां तूष्टिं यात्यन्धो हैमने दिने ॥ १.८४९ ॥ यद्यप्यनुमिमीतेऽसौ शीतवारणजं सुखम् तथाप्यस्य स्वसंवित्तिर्न रूपानवभासिनी ॥ १.८५० ॥ अन्ये तन्मात्ररूपाणां मानत्वं प्रतिपेदिरे चक्षूरश्मिस्त्वसंस्पर्श इत्यादिविधियोगतः ॥ १.८५१ ॥ अदृश्यत्वं चक्षुरादेरत एवोपपद्यते योगिनः प्रत्यदृश्यत्वं जातुचिन्नोपपद्यते ॥ १.८५२ ॥ अन्ये तु स्थूलभूतानां ज्योतिषां मानतां जगुः मेयस्यापि प्रमाणत्वमपरे प्रतिपेदिरे ॥ १.८५३ ॥ यतो भवति मातृत्वं तत्प्रमाणमिति स्थितिः तद्घटाद्यैश्च यत्तस्मात्तेऽपि मानमिति स्मृताः ॥ १.८५४ ॥ लौकिको व्यपदेशश्च नैव वस्त्वनुसारतः स हीच्छामात्रकॢप्तत्वात्प्रायेणैवोपचारिकः ॥ १.८५५ ॥ कथं जानासि भोः सोऽहं जानामीति च चोदितः घटेनानेन दृष्टेन जानामीत्यभिभाषते ॥ १.८५६ ॥ तस्मान्मेयेऽपि मानत्वं न हि नाम न लौकिकम् अभेदवादे मूलस्थे विरोधोऽपि न दूषणम् ॥ १.८५७ ॥ ये तु प्रमाणमाहुस्तत्सामग्रीं तैरपि स्फुटम् अर्थादेर्मानताभीष्टा सा सङ्घेऽप्यन्यथा कुतः ॥ १.८५८ ॥ अन्ये तु सर्वस्यैवेयत्तात्तभेदस्य मानताम् क्रमोदितां हि सर्वत्र क्वचिच्चाप्यक्रमोदिताम् ॥ १.८५९ ॥ क्वचित्क्रमाक्रमग्रासपरिपूर्णत्वबन्धुराम् मन्वते तन्मतं तावद्दिङ्मात्रेणोपदर्श्यते ॥ १.८६० ॥ प्रथमं मेययोगेन झटिति प्रतिभासिना अन्यार्थदृश्यभिप्रायप्रच्छनेनैव सर्वतः ॥ १.८६१ ॥ मातृत्वं चरमं तत्र चक्षुषः प्रविजृंभणम् ततो मनोऽहंधीवर्गविजृंभान्तःसमुज्ज्वलम् ॥ १.८६२ ॥ ततः पौंस्नाभिसंशुद्धसंविदुल्लासशालिता ततः कालकलारागयत्यविद्यानिशाः क्रमात् ॥ १.८६३ ॥ अन्यथा वा समं वापि द्वन्द्वयोगेन वा त्रिशः सर्वशो वा चतुष्पञ्चयोगेनाप्याणवे पदे ॥ १.८६४ ॥ अभावकर्तृतासङ्गसिद्धितर्काख्यसंशयाः तत्रापि ननु जायन्ते तत्तत्क्रमविचित्रिताः ॥ १.८६५ ॥ तत्पृष्टे चाविकल्पासौ शुद्धैश्वर्यावभासिका विद्या प्रमाणतामेति पर्यन्तप्रमितिस्थितौ ॥ १.८६६ ॥ ततः सदाशिवोदारज्ञानेच्छाशक्तिसंश्रये स माता पूर्णतामेति शक्त्यन्ताध्वसुनिर्वृतः ॥ १.८६७ ॥ इत्थं पूर्णं प्रमातृत्वं यतः समवभासते तदन्यतमभागांशतिरोधानवियोगजाः ॥ १.८६८ ॥ संविदः स्फुटतान्यत्वभेदान्निःसंख्यतां गताः अत एव ह्यजानानैः शिवशास्त्रोदितां स्थितिम् ॥ १.८६९ ॥ स्फुटास्फुटादिसंवित्सु स्मृत्यस्मृत्यादिगोचरे सौषुप्तादिषु शीघ्रत्वे युक्त्यामर्शाद्यसंभवात् ॥ १.८७० ॥ मनोवधानं संस्कारो धर्माद्यदृष्टकल्पनम् इत्येते हि स्फुटं शब्दा नात्र कोऽर्थस्तत्रि ... मा ॥ १.८७१ ॥ ऊर्ध्वोर्ध्वतत्त्वव्रातस्य मानत्वे च निरूपिते अधराधरतत्त्वांशो मेयतामवलम्बते ॥ १.८७२ ॥ न चात्रास्ति क्रमः कश्चिद्व्यवधाने हि संभवात् न हि विद्या न बौद्धी तामालोचयति संविदम् ॥ १.८७३ ॥ विद्या विवेक्त्री प्रोक्ता हि बुद्धिपृष्टसमाश्रिता प्रकाशात्मवपुर्बाह्यमक्षमालोचनात्मकम् ॥ १.८७४ ॥ संकल्पार्थं मनः प्राहुरभिमन्त्रीमहङ्कृतिम् निश्चेत्रीं च धियं तत्र विद्यां चापि विवेचिकाम् ॥ १.८७५ ॥ तत्रैव रञ्जकं रागं कलां शक्तत्वदर्शिनीम् कालं व्यवच्छित्कर्तारं नियतिं च नियामिकां ॥ १.८७६ ॥ आमृशन्तीमन्यमातृसाधारण्यावभासिकाम् ग्राह्यमण्डलतद्ग्राहिनानारूपावमर्शिनीम् ॥ १.८७७ ॥ मायां पूर्णत्वसंभोगप्रच्युतिक्षोभकारिणीम् सद्विद्यां पूर्णविश्रान्तिदायिनीं सुशिवात्मिकाम् ॥ १.८७८ ॥ ज्ञाननिर्भरभावांशस्वरूपपरिमर्शिकाम् इच्छाशक्तिं प्रमात्रंशपूर्णभावावभासिकाम् ॥ १.८७९ ॥ आश्रित्य परिपूर्णोऽयं मातृभावो विजृम्भते ॠ प्रकाशालोचने पूर्वं संकल्पाभिमते ततः ॥ १.८८० ॥ निश्चयानुदृशौ पश्चाद्विवेकासङ्गिताद्वयम् कर्तृतास्थाव्यवच्छेदः साधारण्यावभासनम् ॥ १.८८१ ॥ नानाविमर्शाप्रक्षोभपूर्णमेयप्रवेदनम् पूर्णमातृत्वसंवित्तिर्भैरवीभाव एव च ॥ १.८८२ ॥ इत्थं षोडशधा मेयमयं यावत्प्रकाशयेत् तावद्विज्ञानचन्द्रोऽसौ प्रोक्तो द्व्यष्टकलास्थितिः ॥ १.८८३ ॥ अनुत्तरा स्थितिः पूर्वमानन्देच्छेशनान्यतः उदयश्चोनतावेश इति षट्कं व्यवस्थितम् ॥ १.८८४ ॥ अनुत्तरात्समारभ्य ज्ञानशक्त्यन्तमीदृशम् इच्छैव तु क्रियाशक्तिमीशनेन समास्थिता ॥ १.८८५ ॥ प्रकाशस्थितिलेशांशं गृह्णती षण्ठतां गता ॠ इच्छादि यच्च तत्पूर्वानुत्तरानन्दसंगतेः ॥ १.८८६ ॥ तदादिश्लेषयोगेन संध्यक्षरचतुष्टयम् ॠ ततः स्वरूपसंवित्तिलाभाद्बिन्द्वादिका स्थितिः ॥ १.८८७ ॥ ततः समग्रसंदर्भभरिताकाररूपिणि विसर्गः किल शाक्तोऽसौ विक्षेप इति यः स्मृतः ॥ १.८८८ ॥ विसर्गस्यैव विश्लेष इति सप्तदशी कला क्वचिदष्टादशी सैव पुनः प्रक्षोभयोगतः ॥ १.८८९ ॥ अनुत्तरस्याकारस्य परभैरवरूपिणः अकुलस्य परा येयं कौलिकी शाक्तिरुत्तमा ॥ १.८९० ॥ स एवायं विसर्गस्तु तस्माज्जातमिदं जगतॄ तस्य प्रक्षोभयोग्यत्वं प्रक्षोभकलनोदयः ॥ १.८९१ ॥ प्रक्षोभपूर्णताभावात्तदकुलक्रमोनता इति षट्कस्वरूपात्मविमर्शान्दोलनोदितम् ॥ १.८९२ ॥ अनुत्तरस्वभावत्वादाद्यस्यैव विजृम्भितम् ॠ स एव भगवानन्तर्नित्यं प्रस्फुरदात्मकः ॥ १.८९३ ॥ अन्तःस्थसर्वभावौघपूर्णमध्यमशक्तिकः स्वेच्छाक्षोभस्वभावोद्यज्जगदानन्दसुन्दरः ॥ १.८९४ ॥ नित्यं स्फुरति संपूर्णविसर्गरससुन्दरः ॠ शिवशक्त्योः स संघट्टः स्नेह इत्यभिधीयते ॥ १.८९५ ॥ अत्रैव पूर्णवैसर्गपदे लब्धुं प्रवेशनम् लेहनामन्थनेत्यादिसंप्रदायमुपासते ॥ १.८९६ ॥ तथा हि मध्यमां नाडीमधिष्ठायाखिलं वपुः प्राणयत्परमं तेजः प्रक्षुब्धामृतमध्यतः ॥ १.८९७ ॥ विसृष्टिरूपतां गच्छेद्यात्यानन्दचमत्क्रियाम् अपूर्णा केवलं सा तु पूर्णा तु भगवन्मयी ॥ १.८९८ ॥ तेन वैसर्गिकी शक्तिरेकैवेयं प्रजृम्भते विसर्ग एव प्रक्षुब्धः प्रयत्नद्विगुणत्वतः ॥ १.८९९ ॥ हकारो नाम विश्वेषां व्यञ्जनानां प्रसूतिकृतॄ स एव च पुनर्बिन्दुयोगात्स्वामेव भूमिकाम् ॥ १.९०० ॥ अनुत्तरामाश्रयते सोऽहंभाव इहेष्यते ॠ अत्रैवावर्णजः काख्यस्तदन्यश्च इवर्णजः ॥ १.९०१ ॥ तत एव हि रेफांशच्छायोपाधेरृवर्णतः टवर्गस्तत एवाथ धराच्छायोपधिक्रमात् ॥ १.९०२ ॥ तवर्गस्तत्परः पश्चादुवर्णाद्यरलाश्च वः इवर्णवर्गाच्चोवर्णात्क्रमेणेत्यत एव हि ॥ १.९०३ ॥ अन्तःस्था इत्यशीताश्च इवर्णाद्द्विप्रभेदशः शषसानां समुद्भूतिः शुद्धोपाधिकलायुजः ॥ १.९०४ ॥ इच्छाया एव विश्वो हि प्रसवो बहुधा स्थितः ॠ अत एव हि सस्थानभावो युक्तत्वमर्हति ॥ १.९०५ ॥ जीवस्यैवेयमाश्यानस्थितिर्योन्यत्मिका यतः सैवानुत्तरदेवस्य शक्तिरत्र निरुच्यते ॥ १.९०६ ॥ तत्रैवन्तःस्थतत्त्वानि परावाग्भूमिकाक्रमात् अवर्गे शिवतत्त्वं तु कादौ हान्ते शिवान्तकम् ॥ १.९०७ ॥ इति संपुटयोगोऽयं त्रिंशकार्थो निरूपितः ॠ एवं पूर्णानवच्छिन्ना चिद्देवी स्याद्यदि स्फुटम् ॥ १.९०८ ॥ सर्वमस्यां भवेदेषा सर्वत्र च तथा भवेतॄ यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति ॥ १.९०९ ॥ तस्याहं न प्रणश्यामि स ममेत्यपि तन्मुनिः अभाषतार्जुनाचार्यवचसा तत्र तत्र च ॥ १.९१० ॥ संविदात्मा हि विच्छिन्नो यदि स्यात्सर्वभावतः भाव एव भवेदेष स्वलक्षणघटादिवत् ॥ १.९११ ॥ अतश्च संवित्संवित्त्वहानेरेषा प्रणश्यति पलायते हि चित्सा चेद्व्यवचिच्छेदयिष्यते ॥ १.९१२ ॥ निजोत्तमाङ्ग्च्छायेव स्वपदाक्रमणक्रमे यच्च सर्वं मयि प्रोक्तं न पश्यति महाजनः ॥ १.९१३ ॥ स सर्वमध्यवर्तित्वान्मयि तावत्प्रतिष्ठितः एवं प्रकाशानिष्ठत्वादस्यासत्समताजुषः ॥ १.९१४ ॥ प्रणाश एवेति मुनिः प्रोवाचोभयवर्त्मना एष वस्तुक्रमस्तावद्योऽयं संपुट उच्यते ॥ १.९१५ ॥ तत एव समस्ताध्वकलितासनसद्मनि संविदाधेयतां प्राप्ता पुनराधारतां गता ॥ १.९१६ ॥ उक्तं चानुत्तरे यागे पुनरेवासनं ह्स्पचे{३ म्} ततः अत्र तु प्रविविक्षूणां ज्ञप्तिक्रमवशान्मुनिः ॥ १.९१७ ॥ ऊचिवान् भगवानेव विश्वं तन्नान्यथेति यत् अभिन्नसंवित्स्वातन्त्र्यं भासते भेदवर्त्मनि ॥ १.९१८ ॥ उपदेश्योपदेष्टृत्वव्यवस्थेयं प्रतायते स्वात्मैव हि गुरुर्देवः पर इत्यभिमन्यते ॥ १.९१९ ॥ स्वोदीरितानि वाक्यानि परोक्तानीति मन्यते प्रतिपाद्यं च यद्वस्तु येन च प्रतिपाद्यते ॥ १.९२० ॥ तत्सर्वमात्मरूपं हि भेदेनैवाभिमन्यते यथा स्वप्नपदावस्थामुपदेशपरम्पराम् ॥ १.९२१ ॥ आकर्णयज्जडो जन्तुरन्योक्तमभिमन्यते तथैव जाग्रद्गर्भोऽयं व्यवहारः समस्तकः ॥ १.९२२ ॥ को भेदः स्वप्नजाग्रत्सु तर्हि स्यादिति चेत्पुनः भणिष्यतेऽथ वा नाथे स्वतन्त्रे किन्न भाषितम् ॥ १.९२३ ॥ एवं ज्ञप्तिक्रमेणैव भेदो विध्यनुवादयोः सर्वं देवोऽथ वा देवः सर्वमित्येकमेव हि ॥ १.९२४ ॥ वस्तुतः कुम्भघटवद्विश्वं पर्यायमात्रकम् वाच्य एषां त्वमेवेति तच्छ्रीनारायणोऽभ्यधात् ॥ १.९२५ ॥ नन्वभेदे कथंकारं कॢप्तिर्विध्यनुवादयोः यो दन्तुरः स चैत्रोऽयमिति दन्तुरमादितः ॥ १.९२६ ॥ अनूद्य चैत्र इत्यंशो यदि नाम विधीयते तद्दन्तुरोऽन्यश्चैत्राच्चैत्रश्चान्यस्ततः कथम् ॥ १.९२७ ॥ घटश्चैत्र इतीदृक्षा न स्याद्विध्यनुवादता तस्माद्य एव चैत्रोऽसौ स दन्तुर इति स्थितिः ॥ १.९२८ ॥ वास्तवी ज्ञप्तिमात्रोत्थो विधिर्विध्यनुवादयोः अज्ञातपर्यायपदस्थितीन् प्रति प्रयुज्यते पादप एष भूरुहः कुम्भो घटश्चेति तथैव भण्यते महेश्वरः सर्वमिदं जगत्त्विति ॥ १.९२९ ॥ इत्थं संपुटयोगेन परिपूर्णा हि या स्थितिः यस्यां संहारसृष्ट्यंशशतान्यन्तःस्थितान्यपि ॥ १.९३० ॥ तामेव भागशः के चिदुपासितुमनस्तया एकादिद्विगुणत्वोत्थचतुःषड्द्वादशादिभिः ॥ १.९३१ ॥ संविच्चक्रमयैर्भेदैर्भिन्दते विविधैः क्रमैः एका संविद्द्विधा सैव दृक्क्रियात्मा त्रिधाथ सा ॥ १.९३२ ॥ प्रोन्मेषशक्तिसाचिव्याच्चतुर्धाप्यथ गीयते चिच्छक्त्यानन्दरूढ्या तु पञ्चधासौ प्रभाष्यते ॥ १.९३३ ॥ षोढा तु स्वरषट्कोक्तसंविच्चर्चाविचारणात् यावद्द्वादशधा संवित्सृष्ट्यादौ तुल्यगोचरे ॥ १.९३४ ॥ एकैकशस्त्र्यात्मकत्वात्त्रये वा चातुरात्म्यतः सृष्टिं कलयते संवित्तत्राभ्येति च रक्तताम् ॥ १.९३५ ॥ स्थितिनाशं कलयते क्वापि शङ्कां प्रकल्पयेत् तां संहृत्य च भावांशं संहारात्स्वात्मनः पुनः ॥ १.९३६ ॥ संहर्त्रीत्वं चर्चयते तदन्तः पुण्यपापयोः न द्रुतं न निरोधं वा स्वस्वातन्त्र्येण वाञ्छति ॥ १.९३७ ॥ एवं बोधांशकरणमरीचीचक्रमात्मनि ग्रसमाना संहरते प्रमाणांशस्थितान् रवीन् ॥ १.९३८ ॥ ततः कल्पितमात्रंशं संहृत्याकल्पिते हृदि तत्सर्वातीतमप्यन्तरनवच्छिन्नधामनि ॥ १.९३९ ॥ नयेत्तन्नयनद्वाराद्विश्वं यावत्तथा नयेत् ततः सृष्टिं च कलयेदित्यादिक्रमयोगतः ॥ १.९४० ॥ द्वादशारमिदं चक्रं सर्वदा परिवर्तते यस्यैताः स्थूलमात्रत्वं मासराश्यादिसंपदः ॥ १.९४१ ॥ अक्रमक्रमवशाद्द्विशस्त्रिशो भूरिशोऽथ विविधैः क्रमाक्रमैः चक्रमेतदुदितं विजृम्भते मेयमानमितिमातृभक्षकम् ॥ १.९४२ ॥ एतच्चक्रगतानन्तकिरणारासमाश्रयात् चक्रभेदो न संख्यातुं कदाचिदपि शक्यते ॥ १.९४३ ॥ यथा हि वर्हिणः पत्रे सितपीतारुणादिकम् प्रोन्मिषन्निमिषच्चात्र भासतेऽप्यतथात्मकम् ॥ १.९४४ ॥ तथानुन्मिषितालीनसूक्ष्मसंवित्सुनिर्भरः चक्रेशो भाति निमिषत्प्रोन्मिषद्वृत्तिचित्रितः ॥ १.९४५ ॥ तत्कस्यापि निमेषेण कस्याप्युन्मेषयोगतः एकारचक्रात्प्रभृति सहस्रारं विवर्तते ॥ १.९४६ ॥ तदसंख्यानमथ वाप्यन्योन्याश्रितगर्भकम् न वा तच्चक्रमथ किं व्योमैवैकं विजृम्भते ॥ १.९४७ ॥ तदप्यनन्तसच्चक्रगर्भं वापि विभासते अनन्तव्योमगर्भं वा महाव्योमैकमुच्यते ॥ १.९४८ ॥ यथा व्योमैवैकं कचति सितनीलारुणतया यथा चैते मेघाः पुनरथ तथा भान्ति बहुधा तथा संवित्तत्त्वं कलनपरिसंख्याविरहितैः स्वतन्त्रं स्वाकारैः स्फुरति न च ते के चन ततः ॥ १.९४९ ॥ इति तत्त्वमिदं न्यरूपयन् मम नाथो हृदयस्थितः स्वयम् प्रतिपद्य विचित्ररूपकम् गुरुसंतानपरम्परायितम् ॥ १.९५० ॥ तदमुत्र नये न ये प्ररूढिं प्रतिपत्तुं क्षमतामुपाश्रयन्ते ननु तत्प्रतिबोधनाय देवो विविधां मण्डलकल्पनामवोचत् ॥ १.९५१ ॥ बालो यद्वत्रेखया वर्णजाते स्वैः संकेतैर्योज्यते तत्क्रमेण तद्वन्मुद्रामण्डलैर्मन्त्रतन्त्रैः पूर्णे स्वस्मिन् योज्यते धाम्न्यनर्घे ॥ १.९५२ ॥ अत्रापि किञ्चन विभाति तदिच्छयैव दूरं तथा सविधमाश्रिततारतम्यम् असंस्पृगप्यथ निरंशपदप्रतिष्ठम् इत्थं क्रियापटलगो बहुधैव भेदः ॥ १.९५३ ॥ इत्थं प्रमाणताभागि यत्तत्त्वं हि न्यरूप्यत परापरा भगवती सेयं भाति तथा तथा ॥ १.९५४ ॥ तदत्रैव परांशो यः स मात्रंशोऽपरः पुनः मेयांश इति तत्पूर्वमेवास्माभिः प्रकाशितम् ॥ १.९५५ ॥ मात्रंशोऽपि परे भागे बहुधा यत्स्थितस्ततः परापरतयोद्रिक्तः परो मन्त्रेशरूपकः ॥ १.९५६ ॥ उद्रिक्तापरभावस्तु मन्त्र इत्यभिधीयते परापरस्तु यो माता समुद्रिक्तपरापरः ॥ १.९५७ ॥ स विज्ञानाकलः प्रोक्तः प्रबुद्धपरभावकः अपरोद्रेकयोगेन स एव प्रलयाकलः ॥ १.९५८ ॥ अपरः किल यो माता सकलः स तु भाष्यते परापरादिभेदेन तस्यापि बहुधा स्थितिः ॥ १.९५९ ॥ विचार्यमाणा निःसंख्यान्मातृभेदांस्तनोत्यलम् मुख्यत्वेन तु सप्तैव मातृभेदाः प्रकीर्तिताः ॥ १.९६० ॥ प्रमाणांशे पतन्त्येव तेषामेव स्वशक्तयः व्यापारयोगितैवैषा शक्तित्वमिति मन्महे ॥ १.९६१ ॥ यच्च व्याप्रियमाणत्वं करणत्वं तदेव हि एवं च शक्तिमच्छक्क्तिभेदान्मातृप्रमाणजाः ॥ १.९६२ ॥ चतुर्दशस्वरूपं च प्रमेयमिति भाष्यते माता मानं च मेयं च यत एकं प्रकीर्तितम् ॥ १.९६३ ॥ ततः पञ्चदशात्मैकमेकं प्रकृतिपञ्चितम् तत्राप्येकैकशो भेदे निजतत्त्वस्वरूपिणि ॥ १.९६४ ॥ संक्षेपविस्तरकृतं भेदानन्त्यं प्रतायते पुनर्जलादिमूलान्तभेदसंकलनक्रमात् ॥ १.९६५ ॥ भूयान् भेदप्रभेदोत्थो वैचित्र्यविसरोदयः एवं धरातः प्रभृति प्रधान- तत्त्वान्तमुक्तं दशपञ्चधैव पुंसः कलान्तं सकलः स्वरूप- भूतो न माता न च मानरूपः ॥ १.९६६ ॥ त्रयोदशात्मत्वमतोऽत्र निष्ठितं निशि स्वरूपं तु भवेल्लयाकलः मध्ये तु विज्ञानकलस्वरूपता विद्यापदे मन्त्रगतस्वरूपता ॥ १.९६७ ॥ ऐशे मन्त्रेशवर्गस्थितिरथ सुशिवे धाम्नि तन्नाथनिष्ठा पूर्वं पूर्वं च तत्र प्रकटयति निजां मातृमानव्यवस्थाम् तेनानन्यप्रमातृ स्फुरति शिवपदं स्वप्रकाशं सदैकं मन्त्रेशेशानतस्तु त्रिशरमुनिनवत्र्यक्षसंख्याविभेदाः ॥ १.९६८ ॥ शक्तिश्च नो शक्तिमतो विभिन्ना तेनैति नो भेदमियं पृथक्त्वम् अमातृतायां न च शक्तिरस्ति तेन स्वरूपं न हि शक्तियुक्तम् ॥ १.९६९ ॥ धरातत्त्वाविभेदेन यः प्रकाशः प्रकाशते स एव शिवनाथोऽत्र पृथिवी ब्रह्म तत्परम् ॥ १.९७० ॥ धरातत्त्वगताः सिद्धीर्वितरीतुं समुद्यतान् प्रेरयन्ति शिवेच्छातो ये ते मन्त्रमहेश्वराः ॥ १.९७१ ॥ प्रेर्यमाणास्तु मन्त्रेशा मन्त्रास्तद्वाचकाः स्फुटम् धरातत्त्वगतं योगमभ्यस्य शिवविद्यया ॥ १.९७२ ॥ न तु पाशवसांख्यीयवैष्णवादिद्वितादृशा अप्राप्तध्रुवधामानो विज्ञानकलताजुषः ॥ १.९७३ ॥ तावत्तत्त्वोपभोगेन ये कल्पान्ते लयं गताः सौषुप्तावस्थितौ यद्वत्तेऽत्र प्रलयकेवलाः ॥ १.९७४ ॥ सौषुप्ते तत्त्वलीनत्वं स्फुटमेव हि लक्ष्यते अन्यथा नियतस्वप्नसंसृष्टिरियती कुतः ॥ १.९७५ ॥ सौषुप्तमपि चित्रं च स्वच्छास्वच्छादि भासते अस्वाप्सं सुखमित्यादिस्मृतिवैचित्र्यदर्शनात् ॥ १.९७६ ॥ मायाकर्मसमुल्लाससंमिश्रितमलाबिलाः धराधिरोहिणो ज्ञेयाः सकला इह पुद्गलाः ॥ १.९७७ ॥ अस्यैव सप्तकस्य स्वस्वव्यापारप्रकल्पने प्रक्षोभो यस्तदेवोक्तं शक्तीनां सप्तकं ततः ॥ १.९७८ ॥ शिवोऽविच्युतचिद्रूपस्तिस्रस्तच्छक्तयस्तु याः ताः स्वातन्त्र्यवशोपात्तग्रहीतृग्राह्यरूपिकाः ॥ १.९७९ ॥ ग्रहीतृभागोद्रेकेण ग्राह्यभागोच्छलत्वतः सप्त सप्तेति यत्त्वेकं जडमात्रं नरात्मकम् ॥ १.९८० ॥ तत्स्वरूपं ततस्त्रैधं प्रतितत्त्वं व्यवस्थितम् किं चार्थे खलु निर्ग्राह्ये तुटयः षोडश क्षणाः ॥ १.९८१ ॥ सपादद्व्यङ्गुलावेशात्प्रत्येकं परिकल्पिताः तत्राद्यः परमाद्वैतनिर्विभागरसात्मकः ॥ १.९८२ ॥ अन्त्यस्तु ग्राह्यतादात्म्यान्न पृथक्प्रविभाव्यते उपान्त्यस्तत्स्वरूपस्य ग्राहकः परिभाव्व्यते ॥ १.९८३ ॥ आद्यं च सप्तकं तत्र निर्विकल्पकतां गतम् क्रमोन्मिषद्विकल्पांशच्छायाच्छादनकोविदम् ॥ १.९८४ ॥ तदेव शिवरूपं हि परशक्त्यात्मकं विदुः द्वितीयं सप्तकं तत्र परापरपदात्मकम् ॥ १.९८५ ॥ विकल्प इति संगीतमिति भेदोऽवभास्यते तदस्यां सूक्ष्मसंवित्तौ कलनाय समुद्यताः ॥ १.९८६ ॥ संवेदयन्ते यद्रूपं तत्र किं वा विकत्थनैः क्रमात्तु भेदन्यूनत्वे तुटीनामपि यो मतः ॥ १.९८७ ॥ विकल्पस्य च निर्ह्रासो निर्विकल्पोपलक्षणम् यथा हि चिरदुःखार्तः पश्चादात्तसुखस्थितिः ॥ १.९८८ ॥ विस्मरत्येव तद्दुःखं सुखविश्रान्तिवर्त्मना तथा गतविकल्पेऽपि रूढाः संवेदने जनाः ॥ १.९८९ ॥ विकल्पविश्रान्तिबलात्तां वृत्तिं नाभिमन्वते विकल्पनिर्ह्रासवशेन याति विकल्पवन्ध्या परमार्थसत्या संवित्स्वरूपप्रकटत्वमित्थं तत्रावधाने यततां सुबुद्धिः ॥ १.९९० ॥ ग्राह्यग्राहकसंवित्तौ संबन्धे सावधानता इयं सा भण्यते तत्र यथेष्टफलयोगतः ॥ १.९९१ ॥ अत एव हि तद्भेदबाहुल्याद्भुवनान्यपि विचित्रत्वं प्रयान्तीति न चातिक्रम इष्यते ॥ १.९९२ ॥ सक्रमाक्रममेवेदं कालस्य प्राक्प्रदूसणात् दिशश्च परमार्थत्वं नैव युक्त्योपपद्यते ॥ १.९९३ ॥ पूर्वापरप्रतीतिं हि नैका सा कुरुते तथा उपाधिभेदो नो वस्तु तत्कथं सा प्रकल्प्यताम् ॥ १.९९४ ॥ यो हि यस्माद्गुणोत्कृष्ट इत्यतः परमेश्वरः अभाषत निजानन्दकॢप्तदिक्कालमण्डलः ॥ १.९९५ ॥ तदेवं तत्त्वरूपेऽस्मिन् विचित्रे प्रविविक्षताम् उपायभेदात्त्रैविध्यं समावेशेषु वर्णितम् ॥ १.९९६ ॥ अनुपायः शांभवोऽसौ चिदुपायस्ततः परम् जडोपायस्त्वाणवः स्यात्स चापि बहुधा मतः ॥ १.९९७ ॥ अजडेऽपि जडाभासः पारमेश्वर्ययोगतः नाडीकरणबाह्यादेस्तेन संविदुपायता ॥ १.९९८ ॥ तत्राक्षवृत्तिमाश्रित्य बाह्याकारग्रहो हि यः तज्जाग्रत्स्फुटमासीनमनुबन्धि पुनः पुनः ॥ १.९९९ ॥ आत्मसंकल्पनिर्माणं स्वप्नो जाग्रद्विपर्ययः लयाकलस्य यो भोगः लयकर्मवशान्न तु ॥ १.१००० ॥ स्थिरो भवेन्निशाभावात्सुप्तं सौख्याद्यवेदने ज्ञानाकलस्य मलतः केवलाद्भोगमात्रतः ॥ १.१००१ ॥ भेदवन्तः स्वतो भिन्नाश्चिकीर्ष्यन्ते जडाजडाः तुर्ये तत्र स्थिता मन्त्रतन्नाथाधीश्वरास्त्रयः ॥ १.१००२ ॥ यावद्भैरवबोधांशप्रवेशनसहिष्णवः भावा विगलदात्मीयसाराः स्वयमभेदिनः ॥ १.१००३ ॥ तुर्यातीतपदे संस्युरिति पञ्चदशात्मके यस्य यद्यद्स्फुटं रूपं तज्जाग्रदिति मन्यताम् ॥ १.१००४ ॥ तदेवास्थिरमाभाति स्वरूपं स्वप्न ईदृशः अस्फुटं तु यदाभाति सुप्तं तत्तत्पुरोऽपि यत् ॥ १.१००५ ॥ त्रितयस्यानुसंधिस्तु यद्वशादुपजायते स्रक्सूत्रतुल्यं तत्तुर्यं सर्वभेदेषु गृह्यताम् ॥ १.१००६ ॥ यत्त्वद्वैतभरोल्लासि द्राविताशेषभेदकम् तुर्यातीतं तु तत्प्राहुरित्थं सर्वत्र योजयेत् ॥ १.१००७ ॥ लयाकले हि स्वं रूपं जाग्रत्तत्पूर्ववृत्ति तु स्वप्नादीति क्रमं सर्वं सर्वत्रानुसरेद्बुधः ॥ १.१००८ ॥ एकत्रापि प्रभौ पूर्णे चित्तुर्यातीतमुच्यते आनन्दस्तुर्यमिच्छैव बीजभूमिः सुषुप्तता ॥ १.१००९ ॥ ज्ञानं तु स्वप्नवृत्तित्वं क्रिया जाग्रदिति स्मृता अत्रैव योगभूम्युत्थाः संज्ञाः पिण्डस्थतादयः ॥ १.१०१० ॥ सर्वतोभद्रताद्यास्तु प्रसंख्याज्ञानिनिर्मिताः एकैकत्र चतूरूपसद्भावाद्वितते ततः ॥ १.१०११ ॥ चतूरूपत्वमेकत्र त्रित्वं पश्चादथैकता एकस्तु भैरवो नाथः प्रोल्लसद्विश्वरूपकः ॥ १.१०१२ ॥ एकः शिवादिसकलपर्यन्तस्थितिसंगतः सोऽयं समस्त एवाध्वा भैरवाभेदवृत्तिमान् ॥ १.१०१३ ॥ तत्स्वातन्त्र्यात्स्वतन्त्रत्वमश्नुवानोऽवभासते सोऽयं मातृस्वरूपस्थो मन्त्राध्वेति विभाव्यते ॥ १.१०१४ ॥ प्रमारूपतया सोऽयं वर्णाध्वेति निरुच्यते प्रमाणरूपतामेत्य प्रयात्येष पदाध्वताम् ॥ १.१०१५ ॥ प्रमाणरूपतावेशमपरित्यज्य मेयताम् गच्छन् संकल्पनयोगात्कलाध्वा मातृसंगतः ॥ १.१०१६ ॥ शुद्धे प्रमेयतायोगे स तत्त्वाध्वेति गृह्यताम् तत्स्थौल्याधारतायोगाद्भुवनाध्वेति वर्णितः ॥ १.१०१७ ॥ तथा हि चिद्विमर्शेन ग्रस्ता वाच्यदशा यदा शिवज्ञानक्रियायत्तमननत्राणतत्परा ॥ १.१०१८ ॥ अशेषशक्तिपटलीलीलालाम्पट्यपाटवात् मन्त्राध्वा रभसेन द्राक्प्रागुद्भूतः शिवात्मकः ॥ १.१०१९ ॥ उच्छलत्संविदामात्रविश्रान्त्यास्वादयोगिनः सर्वाभिधानसामर्थ्यादनियन्त्रितशक्तयः ॥ १.१०२० ॥ सृष्टाः स्वात्मसहोत्थार्थधरापर्यन्तवृत्तयः स्वात्मीये चिद्विलसिते तावतोऽर्थान्निजात्मनि ॥ १.१०२१ ॥ आमृशन्तः प्रमारूपां सत्यां बिभ्रति संविदम् बालास्तिर्यक्प्रमातारो येऽप्यसंकेतभागिनः ॥ १.१०२२ ॥ तेऽप्यकृत्रिमसंस्कारसारामेनां स्वसंविदम् भिन्नभिन्नामुपाश्रित्य यान्ति चित्रां प्रमातृताम् ॥ १.१०२३ ॥ अस्यामकृत्रिमानन्तवर्णसंविदि रूढताम् संकेता यान्ति चेत्तेऽपि यान्त्यसंकेतवृत्तिताम् ॥ १.१०२४ ॥ अनया तु विना सर्वे संकेता बहुशः कृताः नैव चेतसि विश्रान्तिं संकेतान्तरयोगतः ॥ १.१०२५ ॥ व्रजेयुरनवस्थानान्मूलक्षतिकरत्वतः तत्रापि खलु संकेते बालो व्युत्पाद्यतां कुतः ॥ १.१०२६ ॥ तेनानन्तस्त्वमायीयो यो वर्णग्राम ईदृशः स चिद्विमर्शसचिवः सदैव प्रविजृम्भते ॥ १.१०२७ ॥ तत एव च मायीया वर्णाः सूतिं वितेनिरे तेषां ते खल्वमायीया वीर्यमित्यवधार्यते ॥ १.१०२८ ॥ तथा हि परवाक्येषु श्रुतेष्वावृणुते निजा प्रमा यस्य जडो नासौ तत्रार्थे याति मातृताम् ॥ १.१०२९ ॥ यस्य तु स्वप्रमा बोधे प्रविशेद्भेदगर्भगा मायीयवर्णपुञ्जे स्वे स प्रमातृत्वमृच्छति ॥ १.१०३० ॥ यथा यथा चाकृतकं तद्रूपमतिरिच्यते तथा तथा चमत्कारतारतम्यं प्रकल्प्यते ॥ १.१०३१ ॥ तदुद्रेकमहत्त्वे तु प्रतिभात्मनि निष्ठिताः ध्रुवं कवित्ववक्तृत्वशालितां यान्ति सर्वतः ॥ १.१०३२ ॥ अत एव हि वाक्सिद्धौ वर्णानां समुपास्यता तेषामेव ततस्तेन गुप्ता गुप्तेन भाषिताः ॥ १.१०३३ ॥ ततो यावद्विभोः शश्वद्विश्रान्तिर्युगपद्बहून् वर्णानुदृङ्क्य भोगांशपरिपूरणसुस्थितान् ॥ १.१०३४ ॥ तावदेव पदाध्वासौ मेयभूमिमुपाश्रितः संसारमृतसंकेतसंघाते प्रथमाङ्कुरः ॥ १.१०३५ ॥ एवं प्रमेयता मातृभावो मानत्वमप्यथ षट्त्रिंशदात्मनस्तत्त्वकलापस्येति निश्चितम् ॥ १.१०३६ ॥ तत्र सर्वं विभात्येतत्परमेशितरि ध्रुवे प्रतिबिम्बस्वरूपेण न तु बाह्यतया यतः ॥ १.१०३७ ॥ चिद्व्योम्न्येव शिवे तत्तद्देहादिमतिरीदृशी भिन्ना संसारिणां भाति रज्जौ सर्पादिका यथा ॥ १.१०३८ ॥ यतः प्राग्देहमरणसिद्धान्तः स्वप्नगोचरः देहान्तरादिर्मरणात्कीदृग्वा देहसंभवः ॥ १.१०३९ ॥ स्वप्ने तु प्रतिभामात्रसामान्यप्रथनाद्बलात् विशेषाः प्रतिभासन्ते न भाव्यन्तेऽपि ते तथा ॥ १.१०४० ॥ सालिग्रामोपलाः केचिच्चित्राकृतिहृदो यथा तथा मायादिभूम्यन्तलेखाश्चित्रहृदयश्चितः ॥ १.१०४१ ॥ नगरार्णवशैलाद्यास्तदिच्छानुविधायिनः न स्वयं सदसद्रूपकारणाकरणात्मकाः ॥ १.१०४२ ॥ चिरप्ररूढे नियमे समुच्छेदात्प्रवर्तनात् अरूढेऽपि स्वतन्त्रोऽयं स्थितश्चिद्व्योमभैरवः ॥ १.१०४३ ॥ एकचिन्मात्रसंपूर्णभैरवाभेदभागिनि एवमस्मीत्यनामर्शो भेदको भावमण्डले ॥ १.१०४४ ॥ सर्वप्रमाणैर्नो सिद्धं स्वप्ने कर्त्रन्तरं यथा स्वसंविदः स्वतन्त्रायास्तथा सर्गोऽपि बुध्यताम् ॥ १.१०४५ ॥ चित्तचित्रपुरोद्याने क्रीडन्नेवं हि वेत्ति यः अहमेव स्थितो भावैर्भूतैश्चिन्मात्रकैरिति ॥ १.१०४६ ॥ एवं जातो मृतोऽस्मीति जन्ममृत्युविचित्रताः अजन्मन्यमृतौ भान्ति चित्तभित्तौ स्वकल्पिनाः ॥ १.१०४७ ॥ परेहसंविदामात्रं परलोकेहलोकता किंत्वकालकलासंविद्देशभेदेऽप्यभेदिनी ॥ १.१०४८ ॥ अभविष्यदयं सर्गो मूर्तश्चेन्न तु चिन्मयः तदवेक्ष्यत तन्मध्यात्केनैकोऽपि धराधरः ॥ १.१०४९ ॥ भूततन्मात्रवर्गादेराधाराधेयचर्चने अन्ते संविन्मयी शक्तिः शिवरूपैव धारिणी ॥ १.१०५० ॥ तस्मात्प्रतीतिरेवेत्थं कर्त्री सा प्रतिभा शिवः अत्र स्वात्मनि ते तेन शक्तिः साधारसंज्ञिता ॥ १.१०५१ ॥ सांकल्पिकं निराधारमपि नैव पतत्यधः स्वाधारशक्तौ विश्रान्तेर्विश्वमित्थं विमृश्यताम् ॥ १.१०५२ ॥ अस्या घनाहमित्यादिरूढेरेव धरादिता यावदन्ते चिदस्मीति निर्वृत्ता भैरवात्मता ॥ १.१०५३ ॥ मणाविन्द्रायुधे भास इव नीलादयः शिवे परमार्थत एषां तु नोदयव्यययोगिता ॥ १.१०५४ ॥ देशे कालेऽत्र वा सृष्टिरित्येतदसमञ्जसम् चिदात्मनो हि देवस्य सृष्टिर्दिक्कालयोरपि ॥ १.१०५५ ॥ जागराभिमते सार्धहस्तत्रितयगोचरे प्रहरे च पृथक्स्वप्नाश्चित्रदिक्कालमानिनः ॥ १.१०५६ ॥ अत एव क्षणं नाम न किंचिदपि मन्महे क्रियाक्षणेऽपि ह्येकस्मिन् बह्व्यः सन्ति द्रुताः क्रियाः ॥ १.१०५७ ॥ तेन ये भावसंकोचं क्षणान्तं प्रतिपेदिरे ते नूनमनया नाल्या शून्यदृष्ट्यवलम्बिनः ॥ १.१०५८ ॥ तद्य एव सतो भावाञ्शून्यीकतुं तह्तासतः स्फुटीकर्तुं स्वतन्त्रत्वादीशः स परमेश्वरः ॥ १.१०५९ ॥ तदित्थं परमेशानो विश्वरूपः प्रगीयते न तु भिन्नस्य कस्यापि धरादेरुपपन्नता ॥ १.१०६० ॥ उक्तं चैतत्पुरैवेति न भूयः प्रविविच्यते बहुभिश्चापि बाह्यार्थदूषणा प्रव्यरच्यत ॥ १.१०६१ ॥ नन्वित्थं जन्ममरणे कर्मणः फलयोगिता कथं स्यात्किन्नु पूर्वोक्तं चित्स्वातन्त्र्यं सुविसृम्तम् ॥ १.१०६२ ॥ तथा हि चित्स्वतन्त्रेयं यथा भासयते तथा सत्यं भात्यखिलाकारगर्भा सा चेति निश्चितम् ॥ १.१०६३ ॥ इक्षौ प्रत्यणु माधुर्यं यथा सर्वात्मना तथा प्रत्येकपरमाणौ हि सर्वसृष्टिमयी स्थितिः ॥ १.१०६४ ॥ अज्ञाततत्त्वमूलास्तु विवदन्तेऽत्र ये बुधाः नूनं निजमनोराज्यरक्षायै ते समुद्यताः ॥ १.१०६५ ॥ प्राणे खे चिति बाह्ये वा कुत्रापीदमिति भ्रमः अज्ञत्वात्तन्नियत्युत्थस्वातन्त्र्याभावजृम्भितः ॥ १.१०६६ ॥ अतः स्वसंविदामर्शो जन्मत्वेनेह भासते पुरस्तात्तु न संवित्तिः स्वातन्त्र्योचितरूपिणी ॥ १.१०६७ ॥ प्राक्तनी संविदेवेह पूर्वकर्मेति भाष्यते तत्संविद्बाधिका संवित्कर्मक्षयकरी ततः ॥ १.१०६८ ॥ अकृतं च यथा स्वप्ने मया कृतमिति स्फुरेत् फलदा दृश्यते सैव वार्ता जाग्रति कर्मणः ॥ १.१०६९ ॥ तथा च प्राच्यकर्मौघफलसंप्लोषणात्मिका यस्यैकाप्युत्तरोदेति संवित्स फलभाङ्न हि ॥ १.१०७० ॥ किं चान्यद्बहुसंवित्सुस्फुरत्त्वादयशो यशः भूयःफलवदाकाशनद्यम्भःसिक्तबीजवत् ॥ १.१०७१ ॥ एवमल्पफलं कर्म स्वल्पसंवेदने स्फुरत् अस्फुरन्निष्फलं त्वेव न्यायः सोऽयं स्वसंविदम् ॥ १.१०७२ ॥ तत्राप्यल्पत्वभूयस्त्वे संविदां ये प्रकल्पिते ते कर्मकर्तुः संवित्तिरूढ्या तद्रूपभागिनी ॥ १.१०७३ ॥ या च (यस्य) संवित्स्वयं तादृक्फलगर्भा न जायते नाप्यन्यफलनिर्ग्राहिमातृसंगतितस्तथा ॥ १.१०७४ ॥ फलवेदितुरन्यस्य प्रमातुरपि संविदि अन्यप्रमातृसंकल्पाद्यावदन्ते स कोऽप्यलम् ॥ १.१०७५ ॥ प्रबुद्धः सृष्टिरक्षायै स्थितिशक्तिविजृम्भकः विदाः स्म संकोचयति फलालम्बनकल्पनाः ॥ १.१०७६ ॥ मत्स्यादमत्स्यदृष्ट्येयं सृष्टिरित्याशयेन ते परोपकारं कर्तव्यमुपादिक्षन् पुरातनाः ॥ १.१०७७ ॥ एवं नामोपकारोऽयं मृतस्यापि प्रतन्यते पिण्डदानादिना भूयो दीयते देहसंगमः ॥ १.१०७८ ॥ वरं स्वात्मनि संक्लेशाः परं मा पीडयन् त्विति इति कल्पितमेतस्य कृच्छ्रादेस्तपसः फलम् ॥ १.१०७९ ॥ लशुनादावभक्ष्यत्वमुक्तमाज्ञेय ईदृशी अकारणकमेवेति गृह्णन्तु किल जन्तवः ॥ १.१०८० ॥ तदेवं हंसपक्ष्यादिभक्ष्याभक्ष्यत्वनिर्णये युज्येत भिन्नबुद्धित्वमन्यथा न्न कथं चन ॥ १.१०८१ ॥ एवं दृष्टेऽप्यदृष्टेऽथ कल्पितांशांशिकाक्रमात् फलयोगः स एवाद्य रूढः संविद्भुवि स्थितः ॥ १.१०८२ ॥ देहः पिण्डात्परे लोके नान्यथेति स्थितिः कृता अन्योन्याननुषक्तत्वं जन्तूनां देहभृदिति ? ॥ १.१०८३ ॥ तत्सर्वशास्त्रपूगैश्च शङ्काशङ्कुः प्ररोपिताः अज्ञचित्तधरारूढः फलपर्यन्ततां गतः ॥ १.१०८४ ॥ अस्ति मे पिण्डदोऽद्याहं पिण्डदानक्क्रमात्तथा प्रप्नोभ् ।म्(?)यवयवाभोगं पूर्णदेहोऽस्मि सुस्थितः ॥ १.१०८५ ॥ अदृष्टक्रियया पुत्रशिष्यस्वात्मादिकॢप्तया स्वर्गभागहमत्यन्तमात्तसंभोगसुस्थितः ॥ १.१०८६ ॥ नास्ति मे पिण्डदः कश्चित्स्वयं चास्म्यतिदुष्कृती न मे त्रातास्ति कुत्रापि पतामि नरकार्णवे ॥ १.१०८७ ॥ भविष्यति मम त्राता क्वापि काले कथं चन इत्यादिः संविदां स्फारस्तथैव फलति स्वयम् ॥ १.१०८८ ॥ तस्यास्तु पिण्डकर्त्रादिर्माभूदथ यथा स्फुरेत् स तावत्तत्फलं भुङ्क्ते स्वसंकल्पेन कल्पितम् ॥ १.१०८९ ॥ शङ्कावज्रप्रलेपान्तर्दृढबद्धां त्विमां मतिम् भैरवानल एवैकः समूलं प्लुष्यति क्षणात् ॥ १.१०९० ॥ अशेषचित्रचिद्गर्भसंसारस्वप्नसद्मनः प्लोषकः शिव एवाहमित्युल्लासी हुताशनः ॥ १.१०९१ ॥ तन्मूढः कर्मसंवित्तिचित्रीभूतचितिस्तथा संकल्पमेव संसारं विचित्रमभिमन्यते ॥ १.१०९२ ॥ अत एव मृतो बालो वासनान्तरवर्जितः शिशुरेव भवेत्सुप्तदृढसंसारवासनः ॥ १.१०९३ ॥ तान्यौ तथा (?) यावद्यौवनमभ्येति पुनस्तद्वासनक्रमात् ॥ १.१०९४ ॥ संस्कारसंविदा तास्ताः संसृतीरभिमन्यते कश्चिज्जडत्वसंस्काराज्जडीभूतोऽपि खानिलैः ॥ १.१०९५ ॥ सह भूजलयोगेन याति पुष्पफलात्मताम् भक्षितो वीर्यरूपेण पुनरायाति गर्भताम् ॥ १.१०९६ ॥ यावद्पुनः पुनश्चित्रान् संसारानभिमन्यते एकत्रैव स्वसंस्कारवासनावासितः शिवः ॥ १.१०९७ ॥ भुङ्क्ते स्वर्नरकाद्यांस्तु भोगान् स्वातन्त्र्यकल्पितान् क्वचिद्भूमिमयी क्वापि जलात्मा क्वापि मिश्रिता ॥ १.१०९८ ॥ एवं भुवनमय्येषा संविद्भाति स्वरूपतः ध्रियते यत्र तत्रैव स्वसंस्कारात्सुखादिकम् ॥ १.१०९९ ॥ वेत्त्यन्येन न दृश्यस्तु स त्वन्यान् वेद चान्यथा न देशः परमार्थेन न च कालोऽस्ति कश्चन ॥ १.११०० ॥ भेदवादे हि गगनदेशात्सर्वैकदेशता उपाधेरेव देशाद्भिद्देशस्याप्युपाधेर्भिदा ॥ १.११०१ ॥ इत्यन्योन्यसमाश्रित्या देशभेदो न कश्चन स्वरूपभेद एवातो भेदकत्वे सुसंगतः ॥ १.११०२ ॥ स च नास्ति प्रकाशैकस्वरूपेष्विति साधितम् एनयैव परामर्शदृशा ये परिवर्जिताः ॥ १.११०३ ॥ ते शङ्काकारिशास्त्रौघशङ्कितास्तन्मयीकृताः स्वस्वप्ननिर्मितानन्तजडजन्तुविकल्पितैः ॥ १.११०४ ॥ शास्त्राभासैर्वृथा शङ्कां ग्राह्यन्ते बोधवर्जिताः यथा प्रबुद्ध्यन्ते संविन्निभृतापि चिरं स्थिता ॥ १.११०५ ॥ तथापि फलतीत्येवं प्रायश्चित्तादिकल्पितैः एवमाभासनानात्वस्वातन्त्र्यैश्वर्यशालिना ॥ १.११०६ ॥ कॢप्तं यदेव तत्तस्य याति तन्वादिरूपताम् विपर्ययाभासयोगे शीताद्याभासदूषिते ॥ १.११०७ ॥ नाड्यादावथ संकोचस्फोटघातादिपीडिते देहभस्त्रामहायन्त्रवातचक्रेऽन्यथागते ॥ १.११०८ ॥ प्राणो विघटते तेन जडाभासं कलेवरम् यस्मिन् यात्यधिकारे वा जाते प्राग्वासनाक्रमात् ॥ १.११०९ ॥ तत्रैव कल्पयेद्भोगं परलोकाभिधानकम् पाषाणतां वा वेत्त्येष पुनर्वा प्रतिबुध्यते ॥ १.१११० ॥ परोऽयं लोक इति च रूढ्यास्य परलोकिता स्वर्गमोक्षादि यस्येह यथारूढं च चेतसि ॥ १.११११ ॥ तथैवास्य बहिर्भाति ततस्तत्रापि चित्रता बन्धो मोक्षः सुखं स्वर्गो दुःखं जडमयी स्थितिः ॥ १.१११२ ॥ संविदेव स्वतन्त्रेत्थं शिवरूपता विराजते भूयोऽवयवयुक्तस्य यथा तावत्यहंस्थितिः ॥ १.१११३ ॥ तथा विश्वात्मके रूपे भैरवस्याप्यहंस्थितिः शिशुः शून्येऽपि वेतालं वेत्ति सत्यार्थकारिणम् ॥ १.१११४ ॥ ध्येयपूज्यादिवैचित्र्यमित्थमर्थक्रियाकरम् मूर्तो भिन्नः समाहूतो हित्वा भोगान्निजान् क्षणात् ॥ १.१११५ ॥ देव एतीति वार्तैषा वचनेष्वेव शोभते अमूर्तादिस्वरूपत्वं सर्वमेतत्तु युज्यते ॥ १.१११६ ॥ आत्मैव हि तथाभूतस्तथा भात्येव भेदतः एवं स्वभाव एवैष संविदो यः स एव तु ॥ १.१११७ ॥ भेदग्रस्ततया कार्मो मलः शास्त्रे निरूप्यते दीक्षादिकर्मयोगे तु न मलत्वं प्रतायते ॥ १.१११८ ॥ स हि भेदमयाशेषसंसारदहनव्रतः दीक्षा च वस्तुतस्तादृक्सत्यसंवित्स्वरूपिणी ॥ १.१११९ ॥ एवं यो वेद तत्त्वेनेत्युक्तं चानुत्तरे नये एवं विज्ञानयोगे हि शमिते भेदगोचरे ॥ १.११२० ॥ आत्मैव शिव एवैकः को बन्धः का च मुक्तता एतद्दीक्षामहासंविद्प्रवेशाय तु भण्यते ॥ १.११२१ ॥ क्रियास्वभावदीक्षासौ कर्मादिमलहानये स्वभावकॢप्तनियतिबलाक्षिप्तेषु कर्मसु ॥ १.११२२ ॥ भोगोऽस्य युगपद्यस्मात्क्रियते मन्त्रशक्तितः तथा हि प्राणगा देशकलाकालाध्वनिश्चयाः ॥ १.११२३ ॥ जातयोऽस्य प्रतायन्ते धरण्यादिशिवान्ततः तत्रैव जन्मसंभोगाधिकारलयभाजनम् ॥ १.११२४ ॥ विधायोत्कृष्यते तस्मादन्यत्र च विधीयते इत्थं गुरोर्निश्चितसंविदात्म- रूढेश्च शिष्यस्य परस्परेण निष्कर्मचेतोरचितैव दीक्षा प्राक्कर्मशक्तीरखिला रुणद्धि ॥ १.११२५ ॥ तत्रापि तण्डुलतिलाज्यचरुप्रबन्ध इत्यादि शैवनियतिप्रतिभारकॢप्तम् तावत्यपि स्फुटपदे न निशाप्रपञ्चो निर्मूलतामुपगतोऽपि विभेदवृत्तेः ॥ १.११२६ ॥ भेदेऽपि किंत्वेष पुनर्भविष्य- संसारकारिसुकृतादिविघातहेतुः शुद्धस्ततस्तदत एव हि तत्त्वजालं शुद्धेतरस्थितितया निखिलं द्विधैव ॥ १.११२७ ॥ शुद्धं त्रिशक्तिखचितं ननु यामलं च भात्येव तेन बहुधैष कृतः क्रियायाः व्यापारकल्पनावशान्नियतिप्रपञ्चः स्वल्पेतरत्वकृततादृशभोगयोगः ॥ १.११२८ ॥ मुद्रामण्डलसंघातः समन्त्रतन्त्रचर्चितः यत्र योगादिकं सर्वं फलदानाय कल्पते ॥ १.११२९ ॥ निर्वृतिफलसंप्राप्तिकाङ्क्षासंकोचसुस्थिताः अनवच्छिन्नतामेव फलत्वेनात्र मन्वते ॥ १.११३० ॥ न ह्यनन्तानव् ।यच्छेदे कापि यागादिकल्पना अनवच्छिन्नवाञ्छा ॥ १.११३१ ॥ तत्सर्वोत्तीर्णदृष्टयः तथापि विदिते ह्यर्थे परमाद्वयसुन्दरे ॥ १.११३२ ॥ संवित्स्वभावस्वातन्त्र्यात्केषांचित्फलकामता तान्येवोद्दिश्य तत्सर्वं पूरणाय धरादितः ॥ १.११३३ ॥ शिवान्तं बहुधा भेदैर्धारणाग्रन्थ उच्यते इह हि नान्यनयेष्विव किञ्चन स्फुरितमस्ति न यत्किल सत्यतः तदिह सत्यपदे स्थितिभागिनां किमिव हेयपदे निपतिष्यति ॥ १.११३४ ॥ इत्थं सप्तदशाधिकारचरमं तत्त्वं यदाभासते तन्निर्णीतमनुत्तरं शिवपदं संप्राप्तिकामान् प्रति एतत्सर्वमिहोदितं च जगदानन्दे विपक्षात्मकं भेदप्राणतया यतोऽत्र निखिलोऽप्येष प्रपञ्चः स्थितः ॥ १.११३५ ॥ द्वितीयः काण्डः एवं महेश्वरो देवो विश्वात्मत्वेन संस्थितः क्रमिकज्ञानयोगाभ्यां धारणाभिरुपास्यते ॥ २.१ ॥ तत्त्वक्रमं गतद्वैतमलमायादिजालकम् अष्टादशे तत्पटले तत्त्वं सम्यग्विभाव्यते ॥ २.२ ॥ प्राणायामादिकं यत्र हेयमित्येव वर्ण्यते न हि तस्य परां वित्तिं प्रति काचिदुपायता ॥ २.३ ॥ अन्तः संविदि यन्निरूढमभितस्तत्प्राणधीविग्रहे संचार्येत कथं तथेति घटतामभ्यासयोगक्रमः ये त्वभ्यासपथेन संविदमिमां संस्कर्तुमभ्युद्यतास् ते किं कुत्र कुतः कथं विदधतामित्यत्र संदिह्महे ॥ २.४ ॥ अभ्यासो हि पुनः पुनरर्थः सोऽपि च दिक्कालप्रतिभेदात् आभासेतरयोगसमुत्थो देहमनःप्राणाक्षपथे स्यात् ॥ २.५ ॥ प्रकाशैकघने रूपे भैरवीये विविक्षवः सकृद्विभातविज्ञानविश्रान्त्यैव सुसंस्थिताः ॥ २.६ ॥ अत्रैवातः परं प्रोक्तमङ्गं सर्वोपकारि यत् धारणा अपि तद्द्वारनिश्चिताः स्युस्तथात्मिकाः ॥ २.७ ॥ नन्वप्रतिष्ठे कस्तर्के समाश्वासः प्रकल्प्यताम् किं वा न भवतां तादृगप्रतिष्ठाहतं वचः ॥ २.८ ॥ तथा ह्यागम एवैकं प्रमाणमिति निश्चितैः तद्विरुद्धागमव्राते सति निश्चीयतां कथम् ॥ २.९ ॥ महाजनप्रसिद्धिस्तु तत्र प्रामाण्यकारणम् अप्रतिष्ठा तद्विरुद्धमहाजनसुसंभवात् ॥ २.१० ॥ प्रत्यक्षमपि रुच्यादौ दृष्टबाधकसंविदम् उत्तरोत्तरविज्ञानानवस्थाभाजनं ननु ॥ २.११ ॥ स्वसंविदपि तत्रैव बाधितेति कथं किल व्यवहारमयं कुर्याद्भेदसंधानपण्डितः ॥ २.१२ ॥ अस्माकं त्वप्रतिष्ठानं न कदाचित्क्वचिद्भवेत् येषां सर्वत्र संपूर्णः परो भैरवसागरः ॥ २.१३ ॥ विशेषतस्तु तर्कस्य तान् प्रत्येवाप्रतिष्ठता ये तर्कार्णवतारात्तपरमामृतसंविदः ॥ २.१४ ॥ तथा हि सर्वे तर्कांशा अनामृष्टस्वसंविदः सर्वत्र पर्यन्तफलं न शिवं प्रतिपेदिरे ॥ २.१५ ॥ अभेदसारः सर्वो हि शास्त्रार्थस्तत्प्रपत्तये यस्तत्रोद्भावितो भेदस्तत्र मूढधियो रताः ॥ २.१६ ॥ तर्कश्च भेदवादांशयुक्तिच्छेदैकपण्डितः नन्वभेदेऽपि तर्कस्य का चिदस्त्युपयोगिता ॥ २.१७ ॥ परमाद्वयदृष्टौ च सोऽपि नैव न संगतः अत एव पराद्वैतं यद्विश्वानुग्रहात्मकम् तस्योपायं परं ब्रूते हृदयं स्पन्दनात्मकम् ॥ २.१८ ॥ हृदये बोधमये यः स्वविमर्शः पूर्णचिच्चमत्कारः युगपद्द्रागिति हठतो लीनीकृतविश्वतःस्फुरणः ॥ २.१९ ॥ भावग्रहाद्यचरमदशायोरुल्लासिनिर्वृतिसुपूर्णः जगदानन्दमयोऽसौ सामान्यस्पन्द इत्युक्तः ॥ २.२० ॥ स्फुरणं हृदयस्य यत्किल प्रकटमिदं विसर्गधाम्नः सदिति प्रतिभाति यावता त्रिकशक्तौ विशतीह तावता ॥ २.२१ ॥ तदिदं हृदयं निरुच्यते परमं भैरवसंविदामृतम् इषिदृक्कृतिशक्तिशूलगं परमे धाम्नि विसृज्यते ततः ॥ २.२२ ॥ परमे भगवत्परात्मनि स्फुरितं विश्वमिदं चिदात्मकम् शक्तित्रयशूलगं ततः शाम्भवभूमिविसर्गवर्त्मना ॥ २.२३ ॥ तदथो सदिति प्रगीयते तदिदं पूर्णमिहाहमात्मकं हृदयं शिवशक्तिसंगमस्फुरणात्मैव सदावभासते ॥ २.२४ ॥ इह सृष्टिलयस्थितिक्रमाः शतशो वापि सहस्रकोटिशः प्रविभान्ति सदातनात्मना हरविष्ण्वम्बुजहेतुसंचिताः ॥ २.२५ ॥ इह तु पुरोक्ताद्युक्तिकलापाद्यः प्रविशेत्सद्यो नाशक्तः तं प्रति शाक्तोपायपथेन प्रकटीक्रियते हृदयस्पन्दः ॥ २.२६ ॥ त्रिशूलप्रान्तगप्राणप्रेरणावाप्तहृत्पथः तदन्तर्वर्तिचिच्चन्द्रकलाविश्रान्तितत्परः ॥ २.२७ ॥ झटित्येवाथ तद्भूमित्यागेन प्रोज्झ्य ता दशाः निरानन्दादिकाः पञ्चभूतमध्यव्यवस्थिताः ॥ २.२८ ॥ त्यजेत्पूर्वां परां क्रामेत्सम्यग्विश्रान्तितत्परः यतो निजानन्दमयी भूमिः शान्तपदानुगा ॥ २.२९ ॥ निरानन्दपरानन्दौ पुरुषाजातसंगतौ अभेदभिन्नभोग्यौघजनितानन्दजृम्भणात् ॥ २.३० ॥ महानन्दस्थितिः कापि वामाचारा समुल्लसेत् भैरवीयमहाधाम्नि स्वीकृताशेषसंविदि ॥ २.३१ ॥ महानन्दश्चिदानन्दीभूय भूयः प्रवर्तते अस्मिंस्तु स्वीकृताशेषदक्षवामोर्ध्वगत्रिके ॥ २.३२ ॥ त्रिके सर्वात्मना द्वैताद्वैतसंग्रहणात्मनि अभिन्ना वाथ भिन्ना वा भिन्नाभिन्ना अथापि वा ॥ २.३३ ॥ भावा निजादिकानन्ददशापञ्चकयोजिताः जायन्ते जगदानन्दसमुद्दामदशाजुषः ॥ २.३४ ॥ निजानन्दः प्रमात्रंशमात्रनिष्ठनिबन्धनः शून्यतामात्रविश्रान्तेर्निरानन्दात्मिका स्थितिः ॥ २.३५ ॥ प्रमेयपदविश्रान्तेः परानन्दोऽप्युदेत्यलम् अनन्तमेयसंघट्टपूर्णे मेये तु सर्वतः ॥ २.३६ ॥ प्रमाणाच्चर्वणायोगान्महानन्द इति स्थितिः समस्तमानमेयौघकलनाग्रासकोविदः ॥ २.३७ ॥ यदा विश्रान्तिमभ्येति निरुपाधिसुनिर्भराम् तदा खलु चिदानन्दो यो जडानुपबृंहितः ॥ २.३८ ॥ न च यत्र स्थितिः कापि विभक्ता जडरूपिणी यत्र कोऽपि व्यवच्छेदो नास्ति यद्विश्वतः स्फुरत् ॥ २.३९ ॥ यदनाहृतसंवित्ति परमामृतबृंहितम् तदेव जगदानन्दधामास्माकं गुरुर्जगौ ॥ २.४० ॥ यत्रास्ति भावनादीनां न मुख्या कापि संगतिः तत्र विश्रान्तिराधेया हृदयोच्चारयोगतः ॥ २.४१ ॥ या तत्र सम्यग्विश्रान्तिस्तत्पराद्वैतमुच्यते प्राणदण्डप्रयोगेन पूर्वापरसमीकृतेः ॥ २.४२ ॥ चतुष्किकाम्बुजालम्बिलम्बिकासौधसिक्तभूः बन्धमोक्षविभागेन नरादन्यत्र योगिना ४३ अनुत्तरस्वभावेन वाग्व्यापाराभिवर्तिना चिद्विमर्शपराहंकृत्प्रलयोल्लासयोगिना ॥ २.४४ ॥ उद्योगवशरिक्तेन सद्द्वादशकलात्मना सूर्येणाभासिते भावे पूरिते परिचर्चिते ॥ २.४५ ॥ तद्ग्रासमन्थरवशाः षोडशाख्यकलाजुषा प्रविष्टेण विबोधाग्नौ सम्यग्विसृजता कलाः ॥ २.४६ ॥ चतस्रो जीवनीः प्राप्तविसर्गाविकृतस्थितेः अन्तःकृतानन्ततत्त्वकादिक्षान्तेन सर्वतः ४७ भावानां भावतासारविमर्शाभावहृद्युजा बहिःप्रसवसद्योगिकुलनेत्र्यधिशायिना ॥ २.४८ ॥ रुद्रयामलभावेन नित्यं या निष्ठितैव ताम् चित्प्राणगुणदेहान्तशक्तिसोपानमालिकाम् ॥ २.४९ ॥ विसर्गेन विसृज्याथ स्पन्दनोदरवर्तिना विसर्गभूमिमाश्लिष्य मत्स्योदरदशाजुषम् ॥ २.५० ॥ सर्वसर्वगतां सर्वजीवनीं परमां कलाम् त्रिशूलभुवमाक्रम्य नाडीत्रितयसंगताम् ॥ २.५१ ॥ विकस्वरां संकुचितां क्रमेणैकात्म्यमाश्रिताम् भ्रूकुटीबिन्दुनादान्तशक्तिसोपानमालिकाम् ॥ २.५२ ॥ रासभीवडवास्रावससंकोचविकासिकाम् मुहुर्मुहुर्लीयमानसृष्टभावौघनिर्भराम् ॥ २.५३ ॥ एकीकृतमहामूलशूलवैसर्गिकास्पदाम् समग्रभावभरणभैरवीयहृदाश्रिताम् ॥ २.५४ ॥ सर्वापूरणहेवाकसमर्जितपराभिधाम् आद्यन्तरहितामेनां विश्वप्रवणशालिनीम् ॥ २.५५ ॥ हृद्बोधाकाशचिच्चन्द्रचन्द्रिकां त्रितयेशिकाम् देवीं प्राप्य न किं नाम लभते लम्भ्यत्यपि ॥ २.५६ ॥ तदत्र भावनादेहगतोपायैः परे सति यदैष प्रविविक्षुः स्याद्योगी तावद्प्रकम्पते ॥ २.५७ ॥ पूर्वजन्मशताभ्यस्तदेहतादात्म्यनिश्चयः जलपांसुवदेकत्वं मन्वानश्चिच्छरीरयोः ॥ २.५८ ॥ भेदाख्यमायारहिते परिपूर्णचिदात्मनि प्रविशेत्प्रथमं यावत्स्वबलाक्रमणक्रमात् ॥ २.५९ ॥ भवेन्निद्रास्य सा देहावेशशैथिल्यदायिनी कम्प्ररूपैव यावन्नो रूढिर्जाता परात्मनि ॥ २.६० ॥ एतदव्यक्तलिङ्गं तन्नरशक्तिशिवात्मकम् यत्र विश्वमिदं लीनं यदन्तःस्थं च गम्यते ॥ २.६१ ॥ किं चाध्वजातमेतद्देहस्थतयैव पूर्वनिर्णीतम् तस्योन्मेषवशेन स्फुटतां यायात्समावेशः ॥ २.६२ ॥ चित्तत्त्वस्य विशेषस्पन्ददशाशालिनश्चिदानन्दः शाक्तसमुल्लासभरादन्तःकृतमन्त्रवीर्यपरसारः ॥ २.६३ ॥ नरशक्तिमयमिदं तद्व्यक्ताव्यक्तं भवेल्लिङ्गं सिद्धिफलप्रसवरसप्रसूनमिति कथ्यते शास्त्रे ॥ २.६४ ॥ व्यक्तलिङ्गं तदुक्तं तु यत्केवलनरात्मकम् एकस्य स्पन्दनस्येयं त्रिधा भेदव्यवस्थितिः ॥ २.६५ ॥ एतल्लिङ्गज्ञानप्रवियुक्तहृदा वृथैव हि भजन्ते बाह्यस्थलिङ्गपूजां प्रयासमात्रं फलाय न हि तत्स्यात् ॥ २.६६ ॥ यद्व्यक्तमात्मलिङ्गाख्यं नररूपसमाश्रयि देहाभेदमये बाह्ये विश्वस्मिन् भरिते सति ॥ २.६७ ॥ समुदेति महानन्दभूमौ लीनस्य योगिनः तेनाद्यं लिङ्गमभ्येति संमुखीनत्वमञ्जसा ॥ २.६८ ॥ अत्र लिङ्गे सदा तिष्ठेत्पूजाविश्रान्तितत्परः यद्योगिनीनां हृदयं परमानन्दमन्दिरम् ॥ २.६९ ॥ पूर्वोक्तबीजयोन्यंशविसर्गानन्दमन्दिराः यत्र कामपि तादात्म्यसम्पत्तिं चिन्वते बुधाः ॥ २.७० ॥ यत्र प्रयासविरहात्सर्वोऽसौ देवतागणः आनन्दपूर्णे धाम्न्यास्ते नित्योदितचिदात्मकः ॥ २.७१ ॥ यत्तद्भैरवनाथस्य संकोचेतरभासनम् अविद्यमानसंकोचविकासस्यापि भासते ॥ २.७१ ॥ यत्तत्समाप्तिसंघट्टसमुत्थानन्दधारया अवसिक्तमिदं विश्वमपोज्झति पुराणताम् ॥ २.७२ ॥ तत्र प्रवेशने यत्नः कार्यत्वेन प्रयासकृत् यतः सदोदितो भानुः किं दीपेन विचार्यते ॥ २.७३ ॥ यदि स्वात्मस्थितो योगी शिवचित्स्पन्दभूमिगः यदि वा बाह्यभावौघविशेषयोगिनीकुलनन्दनः ॥ २.७४ ॥ घटाभावेऽपि सामान्यस्पन्दाभासमयीं स्थितिम् परभैरवमुद्रां तामन्तर्लक्षबहिर्दृशम् ॥ २.७७ ॥ यदाश्रयति शैवी सा परा देवी ततः पुनः स्वातन्त्र्यहेलानिर्मेये तत्तदर्थक्रियामये ॥ २.७८ ॥ भावौघे सोत्सुकौन्मुख्यविमर्शरसयोगतः विशेषस्पन्दसद्भूमिं शक्तिं संस्पृश्य वर्तते ॥ २.७९ ॥ एतेनाधिष्ठिता धाम्ना स्वमन्त्रास्तत्प्रकाशने यान्ति स्वातन्त्रयोगित्वं विचित्रास्वपि सिद्धिषु ॥ २.८० ॥ हानादानतिरस्कारवृत्तौ रूढिमुपागतः सर्वभासनयोगेन भासमानं चिदात्मना ॥ २.८१ ॥ अभेदवृत्तितः पश्यन् दृश्यं चितिचमत्कृतेः अर्थक्रियार्थितादैन्यकारितां कातरां स्थित्म् ॥ २.८२ ॥ विहाय यावदासीत तावच्छांभवभूमिकाम् भैरवीमाविशत्येव परां भूमिमयत्नतः ॥ २.८३ ॥ एतदाविष्टसंवित्ति सर्वमेव निरीक्ष्यते प्रकाशरूपताक्रान्तं चैतन्यं हि प्रकाशते ॥ २.८४ ॥ न चाप्रकाशं प्राकाश्ययोगादेति प्रकाशताम् इति विस्तरतः पूर्वं प्रकाशितमिदं यतः ॥ २.८५ ॥ महासाहससंयोगविलीनाखिलवृत्तिकः पुञ्जीभूतस्वरश्म्योघनिर्भरीभूतमानसः ॥ २.८६ ॥ अकिंचिच्चिन्तकः स्पष्टदृष्टभेदोज्झितस्थितिः यावदासीत तावत्तु पूर्वोक्ता एव भूमयः ॥ २.८७ ॥ सांमुख्यं यान्ति संसारसद्मदाहैकहेतवः यश्च दिव्योऽक्षसंघातो भेदरूढितिरोहितः ॥ २.८८ ॥ स्वातन्त्र्यपोषकक्रीडामात्रोपकरणात्मकः यदा निमीलनावन्ध्यस्तिष्ठत्येकं क्षणं तदा ॥ २.८९ ॥ तद्द्वारोदितसंबोधमहाज्वालाविलापितम् विश्वमभ्येति परमानन्दसागरशायिताम् ॥ २.९० ॥ तद्रसापानविश्रान्तः संविद्देवीः प्रतर्पयन् अचिरादेति मरणजन्मत्रासविहीनताम् ॥ २.९१ ॥ आश्यानभावं हि गता स्वसंविद्देहेन्द्रियज्ञेयमयत्वमाप्ता युक्त्या तु सा प्राप्तविलीनभावात्संविद्घनं स्वं वपुरेव याति ॥ २.९२ ॥ युक्त्या ययैव बाह्यार्थविवशीकृतचेतसाम् व्युत्थितिर्जायते सैव भैरवानन्दसंविदः ॥ २.९३ ॥ तयैव योगिनीवक्त्रसंप्रदायक्रमाप्तया विधूतकल्मषावेशा तिष्ठते चिन्मयी स्थितिः ॥ २.९४ ॥ वक्त्रमीषद्यदा योगी विकासयति संविदः सर्वा इन्द्रियनाड्यन्तश्चक्राक्रमणसंश्रयाः ॥ २.९५ ॥ तदा विकासं ग्राह्यार्थभेदाभावमयं हठात् प्रयान्ति चिदुन्मुखत्वात्नीलपीतादिभेदवान् ॥ २.९६ ॥ ग्राह्यग्राहकसंबन्धभेदः सपदि भिद्यते योगिनीवक्त्रसंरूढसंप्रदायक्रमाप्तया ॥ २.९७ ॥ सद्योऽनुभवदायिन्या मुद्रया मुद्रिताखिलः सर्वाधिष्ठातृचिद्रूपसाक्षाद्भैरवतन्द्रितः ॥ २.९८ ॥ स योगी विस्मयाविष्टो लभते स्वात्मसंविदम् तत्तद्दृश्योदयापाययोगेऽप्यनपयत्स्थिति ॥ २.९९ ॥ तडागवर्तिनिम्नाम्बु तन्नान्यत्र प्रवर्तते प्रयत्नेनापि तन्मात्रपूरणाय यदक्षमम् ॥ २.१०० ॥ यदा त्वन्तःद्वारवारिधारसंपूरितं रसात् भवेद्भवेयुस्तत्पूर्णाः प्रवाहाः सर्वतोमुखाः ॥ २.१०१ ॥ एवं स्वोल्लासरभसाच्चैतन्यं प्रोन्मिषत्स्वयं अविभागेन भावांशान् स्वात्माभेदेन भासयन् ॥ २.१०२ ॥ मीलनाविषयीभावं श्रयेद्यदि मुहूर्तकं मायाविगलनाद्भूमिर्भैरवीया विराजते ॥ २.१०३ ॥ वैकल्पिकोऽह्यवच्छेदः पश्चाद्यां दर्शयेद्भिदाम् सैव माया स्वतन्त्रस्य भेददृष्टिप्रकाशिनी ॥ २.१०४ ॥ उन्मेषमात्ररूढस्य सा निर्मूला न संभवेत् इत्थं किं बहुनोक्तेन नयेऽनुत्तरात्मनि ॥ २.१०५ ॥ वस्तुतोऽस्ति न कस्यापि योगाङ्गस्याभ्युपायता स्वरूपं ह्यस्य नीरूपमवच्छेदविवर्जनात् ॥ २.१०६ ॥ उपायऽप्यनुपायोऽस्यायागवृत्तिनिरोधतः रेचनपूरणैरेषा रहिता तनुवातनौः ॥ २.१०७ ॥ तारयत्येवमात्मानं भेदसागरगोचरात् निमज्जमानमप्येतन्मनो वैषयिके रसे ॥ २.१०८ ॥ नान्तरार्द्रत्वमभ्येति निश्छिद्रं तुम्बकं यथा स्वं पन्थानं हयस्येव मनसो ये निरुन्धते ॥ २.१०९ ॥ तेषां तत्खण्डनयोगाद्धवत्युन्मार्गकोटिभिः किंस्विदेतदिति प्रायो दुःखेऽप्युत्कण्ठते मनः ॥ २.११० ॥ सुखादपि विरज्येत ज्ञानादेतदिदं [त्विति] तथाहि गुरुरादिक्षद्बहुधा स्वकशासने ॥ २.१११ ॥ अनादरविरक्त्यैव गलन्तीन्द्रियवृत्तयः यावत्तु विनियम्यन्ते तावत्तावद्विकुर्वते ॥ २.११२ ॥ प्रत्याहारोऽपि नामायं योऽक्षजाले प्रवर्त्यते बन्धस्यारूढवृत्तेस्तद्वज्रलेपेन बन्धनम् ॥ २.११३ ॥ अर्थेषु तद्भोगविधौ तदुत्थे दुःखे सुखे वा गलिताभिशङ्कम् अनाविशन्तोऽपि निमग्नचित्ता जानन्ति वृत्तिक्षयसौख्यमन्तः ॥ २.११४ ॥ सत्येवात्मनि चित्स्वभावमहसि स्वान्ते तथोपक्रियां तस्मै कुर्वति तत्प्रचारचतुरे सत्यक्षवर्गेऽपि च सत्स्वर्थेषु रसादिषु स्फुटतरं यद्भेदवन्ध्योदयं योगी तिष्ठति पूर्णरश्मिखचितस्तत्तत्त्वमादीयताम् ॥ २.११५ ॥ अविवेक एव परमिह संसार इति प्रवादमात्रम् अविवेक एव हि परं निःश्रेयसलाभसोपानम् ॥ २.११६ ॥ त्यजावधानानि ननु क्व नाम धत्सेऽवधानं विचिनु स्वयं तत् पूर्णेऽवधानं नहि नाम युक्तं नापूर्णमभ्येति च सत्यभावम् ॥ २.११७ ॥ यत्रैवानन्दयोगः क्वचन ननु भवेत्तत्र पूर्णः स्वभावः --- --- ते वेति तत्र प्रशमपदमियाद्यद्ययं भेदमोहः तज्ज्ञाने जाग्रदादावपि निखिलपदे चिन्महाचक्रनाथो योगी जायेत नानाव्यवहृतपथगोऽप्युल्लसन्मन्त्रवीर्यः ॥ २.११८ ॥ यथा हि कूपं प्रचिकीर्षुरेव प्राप्ते जले याति कृतित्वमेकः कश्चित्पुनर्हस्तगतादि[वारि]मात्राद् इत्थं परप्राप्तिविधिर्विचित्रः ॥ २.११९ ॥ अनुपायमिदं तस्मादुपायोपेययोगतः भेदबन्धाद्विमुच्येत कथं वेतरथा जनः ॥ २.१२० ॥ अनुपायेऽपि चैतस्मिन् किंचित्सांबन्ध्यवृत्तितः उपायस्योपदेशोऽयं शास्त्रेऽत्र बहुधा कृतः ॥ २.१२१ ॥ यथा लिप्यक्षरैर्बालाः सत्ये वर्णात्मनि स्फुटम् प्रवेश्यन्ते तथा मूढैस्तैरौपायिकैः क्रमात् ॥ २.१२२ ॥ तदर्थमेव चाद्वैते परतत्त्वेऽपि सादरम् पूजाध्यानादि शास्त्रेऽस्मिन्नुचितं किंचिदुच्यते ॥ २.१२३ ॥ यत्किंचिन्मनसाह्लादि यत्र क्वापीन्द्रियस्थितौ योज्यते बोधसद्ब्रह्मधाम्नि ब्रह्मबिलात्मनि ॥ २.१२४ ॥ आत्मानुसारिसद्भावसमावेशदशाश्रयात् तत्तत्परकुलेशानशक्तिचक्रार्चनाक्रमे प्रयात्येवाप्रयत्नेन करणत्वं स्वभावतः ॥ २.१२५ ॥ कृत्वाधारधरां चमत्कृतिरसप्रोक्षाक्षणक्षालिताम् आत्तैर्मानसतः स्वभावकुसुमैः स्वामोदसंदोहिभिः आनन्दामृतनिर्भरस्वहृदयानर्घार्घपात्रक्रमात् त्वां देव्या सह देहदेवसदने देवार्चयेऽहर्निशम् ॥ २.१२६ ॥ एवं यत्र क्वचित्तिष्ठेत्स्वविमर्शस्वभावतः तत्र शक्तित्रयावेशस्त्रिधा तावत्प्रकाशते ॥ २.१२७ ॥ नवधा भासमानस्य प्रोक्तद्वादशचक्रतः विश्रान्तिरेकक्षणगा साष्टोत्तरशतस्थितिः ॥ २.१२८ ॥ एकैव शतसंख्या च सा स्थितिः प्रविभाव्यते इत्थं यत्किंचनैतस्य वचनं योगिनो भवेत् ॥ २.१२९ ॥ तदेव जपयोगाय जायतेऽनुत्तरे पथि अन्तरिन्धनसद्भावमनपेक्ष्यैव नित्यशः ॥ २.१३० ॥ यो ज्वलत्यखिलाक्षौघप्रसृताग्रशिखाशतः तत्रैव सर्वभावानां प्रवेशश्चेद्विमृश्यते ॥ २.१३१ ॥ नूनं झटिति संप्लुष्टस्थूलरूपतया हठात् यान्ति बोधमहाज्वालाप्रकाशैक्यं स्वरूपतः स एष परमो होमो भैरवीयक्रमे मतः ॥ २.१३२ ॥ निजबोधजठरहुतभुजि भावाः सम्यग्समर्पिता युक्त्या जहति भेदविभागं निजशक्त्या तं समिन्धते यस्मात् ॥ २.१३३ ॥ यदेव स्वेच्छया सृष्टिस्वाभाव्यवशतः पुरः निर्मिमीतेऽक्षविषयं तद्ध्यानायावकल्पते ॥ २.१३४ ॥ निराकारे हि चिद्धाम्नि विश्वाकृतिमये सति फलार्थिनां काचिदेव ध्येयत्वेनाकृतिः स्थिता ॥ २.१३५ ॥ यथा ह्यभेदसंपूर्णे भावेऽप्युदकमाहरन् अन्याकृत्यपहानेन घटमर्थयते रसात् ॥ २.१३६ ॥ तथैव परमेशाननियतिप्रविजृम्भणात् काचिदेवाकृतिः कांचित्सूते फलविकल्पनम् ॥ २.१३७ ॥ यस्तु संपूर्णचिद्वृत्तिर्न फलं नाम वाञ्छति तस्य विश्वाकृति ध्यानं सर्वदैव विजृम्भते ॥ २.१३८ ॥ कुलयोगिन उद्रिक्तभैरवीयरसासवात् घूर्णमानस्य यः कश्चित्कोऽप्युदेति यथा तथा ॥ २.१३९ ॥ शरीरगः समावेशो मोदनद्रावणात्मकः सा स्वीकृतजगन्मुद्रा मुद्रा नैरुत्तरे मते ॥ २.१४० ॥ एष योगविधिः कोऽपि कस्यापि हृदि वर्तते यस्य प्रसीदेच्चिच्चक्रं द्रागपश्चिमजन्मनः ॥ २.१४१ ॥ लोकेनालोक्यमानोऽपि देहबन्धविधौ स्थितः अभ्येति योगे रूढे न क्षणात्कामपि संविदम् ॥ २.१४२ ॥ अत्रैव त्वस्मत्पूर्वाचार्याणां धिषणा भृशम् अभ्यमंस्त भवाभोगविभ्रमाणामसंनिधिम् ॥ २.१४३ ॥ वेदसांख्यभवेद्वादन्यायसौगतलौकिकैः पञ्चरात्रक्रियाशास्त्रसिद्धान्तादिभिरलम् ॥ २.१४४ ॥ उचितोचितविज्ञानक्रियांशपरिभावकैः सर्वैः स्वप्रक्रियारूढैस्तैस्तैरौचित्ययोगतः ॥ २.१४५ ॥ यत्र बीजसमावापखननादिक्रियाक्रमः अकारि शाम्भवानेकशाखाभिर्योऽतिविस्तृतः ॥ २.१४६ ॥ तस्य चिद्भैरवतरोः फलमेतदनुत्तरम् आश्रमस्थितचर्याद्यैर्जटाजालाञ्जनान्तकैः ॥ २.१४७ ॥ कृतैरप्यकृतैर्वापि यत्र नो लभ्यते भिदा तत्रैव योगे विश्रान्तिं कुर्वतां भवडम्बरः ॥ २.१४८ ॥ हिमानीव महाग्रीष्मे स्वयमेव प्रलीयते अलं हि चर्व्यमाणेऽस्मिन् सरसे संविदासवे ॥ २.१४९ ॥ निस्सरन्ति महोल्लासाः संख्या येषु न विद्यते तेषां च प्रकटीकाराः कृताः प्रागेव विस्तरात् अत्राभिनवगुप्ते तु तत्त्वे केऽप्येव निश्चिताः ॥ २.१५० ॥ केतकीकुसुमसौरभे भृशं भृङ्ग एव रसिको न मक्षिका भैरवीयपरमाद्वयार्चने कोऽपि रज्यति न भेदमोहितः ॥ २.१५१ ॥ नात्र रूढस्य कार्या स्याच्छुद्धिः काचन कुत्रचित् अशुद्धं हि जगत्येव भैरवात्मनि किं भवेत् ॥ २.१५२ ॥ अशुद्धेऽपि च भूतौघे केन शुद्धिः प्रतायताम् अनवस्था भवेदित्थं व्यर्थान्योन्याश्रितिस्तथा ॥ २.१५३ ॥ अशुद्धस्य तिरोधाने शुद्धं नाम प्रलीयते प्रतियोगिकृतं तद्धि न स्वभावेन नीलवत् ॥ २.१५४ ॥ अत एव न कश्चिदाग्रहो विषयाणां ग्रहणेऽप्यपोहने परभैरवसंविदात्मनः स्वयमेवोच्छलिता हि भोक्तृता ॥ २.१५५ ॥ सर्वमत्र विहितं यतोऽमुना वर्त्मना सकलमेव युज्यते मार्गमेवमपहस्त्य किंचन कापि नैव ननु याति युक्तताम् ॥ २.१५६ ॥ तथाहि दीक्षा नामेयं या मलानां निकर्तनी स भेदवादिनां पक्षे कथं नामोपपद्यते ॥ २.१५७ ॥ तथाहि यो मलो नाम स कथं चित्स्वभावकम् आत्मानमावृणीते क्व विभोरावरणक्रिया ॥ २.१५८ ॥ न च प्रकाशस्तमसा जातु संव्रियते यतः प्रकाशोदय एवायं ध्वान्तध्वंसक्रियात्मकः ॥ २.१५९ ॥ किं चावरणमुक्तं हि रश्म्यादेर्गतिधर्मिणः प्रतीघातात्मकं तत्किं विभोरगतिधर्मिणः ॥ २.१६० ॥ अपि वा ज्ञेयतामात्रतिरोधानं हि संवृतेः पटादिना घटादेः स्यान्न स्वरूपान्यथास्थितिः ॥ २.१६१ ॥ न चात्मानश्चिदात्मत्वाज्ज्ञेयत्वमधिशेरते तदावरणमेषां तु शब्देष्वपि न शोभते ॥ २.१६२ ॥ नन्वीश्वरस्य ते ज्ञेया अणवः कथमीदृशम् चिदात्मकं हि न ज्ञेयं चिदात्मत्वतिरोहितेः ॥ २.१६३ ॥ संविज्ज्ञेयेति शब्दोऽयं वन्ध्या मे जननीत्यदः वाक्यं स्मरयतीव स्वं स्वात्मसब्रह्मचारि यत् ॥ २.१६४ ॥ किंचेश्वरस्य सार्वज्ञ्यं तावता प्रतिहन्यते आवृतान् वेत्ति नाणून् यन्न त्वेषां काचन क्षतिः ॥ २.१६५ ॥ नन्वनावरणे नीले ज्ञातुरावरणे सति न दर्शनं तथा बाधा न सर्वज्ञो मलावृतः ॥ २.१६६ ॥ मैवं तत्र हि दृग्रश्मीन् गच्छतः प्रतिहन्ति तत् पटादि न तु विज्ञातुरस्त्यावरणसंभवः ॥ २.१६७ ॥ मलश्चाव्यापको व्याप्तुरावारक इति स्फुटम् घटेऽपि व्योम्नि संदध्यादशून्यत्वं स्वरूपतः ॥ २.१६८ ॥ आत्मनश्चाधिकार्यत्वान्मलः किंचित्करो न चेत् कथमावरणायैष शक्तो ननु च भोः किमु ॥ २.१६९ ॥ मलसद्भावमात्रं हि तस्यावरणमुच्यते मलेन सद्वितीयोऽणुरावृतः परिभाष्यते ॥ २.१७० ॥ हन्तानेन नयेनैष शिवमुक्तात्मनामपि स्थितमावरणं सत्यं मलसद्भावमात्रतः ॥ २.१७१ ॥ किंचावृतो मलेनात्मा मलमेव न वेत्ति किम् तदसंवेदने तस्य किं मलान्तरमुच्यते ॥ २.१७२ ॥ नन्वतः किं मलं वेत्तु तर्हि विद्याकले विना सर्वज्ञत्वं भवेत्तच्च मलं विदितमेव सत् ॥ २.१७३ ॥ जहात्वात्माभ्युपायैस्तैस्तैर्विचित्रैः प्रकल्पितैः किंचावरणमेतेन यस्यात्मनि भवेत्ततः ॥ २.१७४ ॥ घटादौ ज्ञातृकर्तृत्वे कथमस्य भविष्यतः ननु विद्याकले किंचिज्ज्ञत्वकर्तृत्वपदे स्मृते ॥ २.१७५ ॥ इत्थं विमूढमतयो वञ्च्यन्ते न तु पण्डिताः जडस्वभावा मायैषा तत्सूतिश्च कलादिकः ॥ २.१७६ ॥ अचिदात्मा कथंकारं चिदभिव्यञ्जनक्षमः अभिव्यक्ता च चिद्विभ्वी किंचित्त्वादिविशेषणैः ॥ २.१७७ ॥ विशेष्यतां कथं नाम सांशवस्तूचितं हि तत् ननु देवः कलाविद्याकरणो व्यञ्जयेच्चितम् ॥ २.१७८ ॥ व्यनक्तु सर्वतो हन्त नास्याशक्तिरथाग्रहः मले सदातने चास्य कथं मुक्तिर्भविष्यति ॥ २.१७९ ॥ रोद्ध्री शक्तिर्मलस्यास्ति सा च क्वापि निवर्तते क्वापि प्रवर्तते चेति धिगिदं मूढभाषितम् ॥ २.१८० ॥ जडानां कोऽनुसन्धिः स्यात्तं विनैतत्कथं भवेत् अथ तत्रापि देवस्य हेतुताभ्युपगम्यते ॥ २.१८१ ॥ किं निमित्तमसौ देवस्तां शक्तिं संप्रवर्तयेत् प्रवर्तितां वा किं नाम तां निवर्तयते पुनः ॥ २.१८२ ॥ स्वातन्त्र्यादिति चेत्पूर्णं तदेवाश्रीयते न किम् मलस्य ध्वान्तरूपस्य न च पाकोऽपि कश्चन ॥ २.१८३ ॥ स ह्यन्यतादानयोगाद्धन्त्यमुष्य ध्रुवात्मताम् एतेन मलसंबन्धादीश्वरेच्छाप्रचोदितः ॥ २.१८४ ॥ भोगलोभकथाविष्टः पशुः सृष्ट्यानुगृह्यते इति यद्भण्यते मूलहतं तज्, जनितं ततः ॥ २.१८५ ॥ स्वात्मप्रच्छादनक्रीडामात्रमेव मलं विदुः स्वतन्त्रो हि विभुः किंचित्किं न स्वात्मनि भासयेत् ॥ २.१८६ ॥ यच्च कर्मापि नामेष्टं तत्तावत्प्रविचार्यताम् तथाहि कर्मसंबन्धे स्थितेऽपि कथमीदृशः ॥ २.१८७ ॥ महाप्रलय उच्यते महासृष्टिश्च वा कथम् नन्वीश्वरेच्छया तत्र कर्मायाति निरुद्धताम् ॥ २.१८८ ॥ कर्मौदासीन्ययोगेन कर्मान्तरमपेक्षताम् ईश्वरोऽथ नवा पूर्वपक्षे संभव एव च ॥ २.१८९ ॥ नसंभवे स कुत्रांशे चैश्वर्यमधिगच्छतु कर्मतः सर्वमेवेदं स्यात्सृष्टिप्रलयादिकम् ॥ २.१९० ॥ अथ कर्मानपेक्षो वा कर्मणां रोधनं ततः सदा निरुद्धान्येवेशः कर्माणि कुरुतां विभुः ॥ २.१९१ ॥ ननु तेषां स्वभावोऽयं यद्भोगप्रसवात्मता कथं स्वभाव एष स्याद्यः परोपाधितां गतः ॥ २.१९२ ॥ अनपेक्षो हि भावानां स्वभावः कर्मणां ततः ईशैषणानपेक्षाणां यद्रूपं तत्स्वकं वपुः ॥ २.१९३ ॥ किं च प्रलयलीनानि कर्माणि स्थितिभाञ्ज्यपि किं प्रबोधयते देवः किं नु दृ[सृ]ष्टैर्हि तैः कृतम् ॥ २.१९४ ॥ मलपाकाय चेत्सोऽपि सुदूरमपसारितः किं चात्मा विभुरेवैष स किं नाम करोति हि ॥ २.१९५ ॥ इति पूर्वं विचारश्च विस्तरेण प्रपञ्चितः मृद्दण्डचक्रसूत्रेषु धीमान् कर्तेश्वरः स्थितः ॥ २.१९६ ॥ कुम्भकारस्य कर्तृत्वं कुत्रांशे न्ववतिष्ठताम् अकृष्टपच्यबीजेषु प्ररोहप्रसवादिके ॥ २.१९७ ॥ पूर्वं करोतु हेतुत्वं न सस्येष्विति को नयः इदं दुष्कृतमेतच्च सुकृतं फलभेदतः ॥ २.१९८ ॥ इति यत्प्रविभक्तं किं तत्रास्येच्छैव जृम्भते स्वतन्त्रो यद्यसौ कस्मात्परपीडाकारीं निजाम् ॥ २.१९९ ॥ इच्छां गृह्णाति यो नित्यं करुणारसनिर्भरः ननु स्वभावात्तत्तादृक्कर्मातः फलदायकम् ॥ २.२०० ॥ प्रायश्चित्तादिकरणाच्छाम्येच्चेति विचारयन् देवस्तथैव तनुते शास्त्रं चित्रोपदेशकम् ॥ २.२०१ ॥ शैवं, स्वभाव एदादृक्कर्मणामिति को नयः बीजमङ्कुरसंसूतिस्वभावमिति मादृशः ॥ २.२०२ ॥ पूर्ववृद्धव्यवहृतेर्विज्ञातुं प्रभविष्णवः ईश्वरस्तु निजेच्छया विना न हि कदाचन ॥ २.२०३ ॥ अवलोकितवान् कर्मफलवैचित्र्यचातुरीम् तस्माद्देवः सर्वकर्ता यदि स्यात् कर्तारः स्युर्नात्मवर्गाः कथंचिद् नो कर्तारस्तेऽपि चेत्कर्मवन्ध्यान् उद्दिश्यैनान् सर्वकर्ता न देवः ॥ २.२०४ ॥ इत्थं च भेददृष्ट्येदं कर्म नाम न मु[यु]क्तिमत् एतावानत्र संक्षोपो व्यासोऽन्यत्र तु दर्शितः ॥ २.२०५ ॥ संवेदनात्मको देव एकस्तस्मात्स्वतः खलु सर्वकर्ता स वैचित्र्यात्कर्मयोगीति भण्यते ॥ २.२०६ ॥ माया च नाम विश्वस्य या कारणमिति स्थिता सा धरण्यन्ततत्त्वांशगर्भा नित्या यदि स्फुटम् ॥ २.२०७ ॥ प्रलयो न कदाचित्स्यान्ननु स व्यक्तिभावतः व्यक्तिं नाम न जानीमो विज्ञानं ग्राह्यता यतः ॥ २.२०८ ॥ तदीश्वरपरज्ञानग्राह्यतास्ति सदातनी तस्यामविद्यमानायामीश्वरः कारणं कुतः ॥ २.२०९ ॥ स्फुटं प्रकुरुते कुम्भं तद्वदीशे भविष्यति मैवमन्तर्बहीरूपकरणप्रविभेदतः ॥ २.२१० ॥ स्फुटास्फुटादिविज्ञानं युक्तं कुम्भकृति स्फुटम् ईश्वरस्य स्फुटोदारपूर्वविज्ञानशालिनः ॥ २.२११ ॥ को न ज्ञातो भवेद्भागो यत्रापि व्यक्त्यपेक्षिता सत्कार्यवादिनां देशे कारणेऽपि स्फुटं स्थितम् ॥ २.२१२ ॥ विश्वमित्यपि मायायां स्फुटं स्यादसमञ्जसम् व्यापकाश्च शिवात्मानस्तत्त्वैः साकं परस्परम् ॥ २.२१३ ॥ कथं च नाम विद्यन्तां व्यापकत्वतिरोहितेः विकासः परमो व्याप्तिः संविदो भेद उच्यते ॥ २.२१४ ॥ मायीयं कञ्चुकव्रातं यथा करणसंचयः विचारितः पूर्वमेव कार्यवर्गश्च चर्चितः ॥ २.२१५ ॥ यावच्छिवपदाध्यासवन्ध्यं विश्वं न विस्फुरेत् तत्स्वातन्त्र्यकथामात्रमेतदित्यवधार्यताम् ॥ २.२१६ ॥ एवं मलाद्यभावे हि का दीक्षा को हि दीक्षकः दीक्षापात्रं च को वा स्यादिति किंचिन्न युज्यते ॥ २.२१७ ॥ शिष्येऽध्वन्यनले कुम्भे मण्डले स्रुक्करादिके समस्ताध्वकृतो न्यासः कथं वाप्युपपद्यताम् ॥ २.२१८ ॥ नहि तावन्त एव स्युर्ननु संकल्पनावशात् शोध्यशोधकभावोऽयं सर्व एवोदितो ननु ॥ २.२१९ ॥ कल्पितं चेत्फलेत्सत्यं मनोराज्यार्जितश्रियः जयन्ति नाकसाम्राज्यलाभविश्रान्तियोगतः ॥ २.२२० ॥ किं नाम बलवद्रूपसंकल्पपथवर्तिनः फलन्ति न तथा भावा ध्यानादिविषनाशवत् ॥ २.२२१ ॥ संकल्पदार्ढ्यमित्येव ध्यानं संशयरूषितम् ध्यानं च न फलेदेव स्वयं पक्षद्वयाग्रहात् ॥ २.२२२ ॥ हन्त संकल्पनायोगाद्यदि जायेत तत्फलम् किमसंविन्मयान् भावान् बाह्यान् कांश्चितभीप्ससि ॥ २.२२३ ॥ संकल्पेनैव संस्कारः कुण्डाग्निगुरुशिष्यगः स एव च फलाभासी तत्संविदवशिष्यते ॥ २.२२४ ॥ संविदश्च स्वतन्त्रायास्तथारूपावभासनम् दीक्षेति किल मन्तव्यं मुञ्च्यन्ते जन्तवो यया ॥ २.२२५ ॥ अत एव तिलाज्यादेः स्वरूपे ग्रहणे मितौ क्रमो वा नियमो नेह कश्चिच्छास्त्रे निरूपितः ॥ २.२२६ ॥ ननु मन्त्रेषु किं नाम नियमः सर्ववर्णभाक् रूपं परं हि कथितं दीक्षापि न तथा कथम् ॥ २.२२७ ॥ एवमेवार्णदाहस्य यद्भवत्संमतं हितम् किं तु तावति ये रूढिं न प्राप्तास्तान् प्रति ध्रुवम् ॥ २.२२८ ॥ मान्त्रोऽयं नियमः प्रोक्त उपयोगं च गच्छति प्रतिबुद्धा हि ते मन्त्रा विमर्शपथवर्तिनः ॥ २.२२९ ॥ स्वतन्त्रस्यैव चिद्धाम्न स्वातन्त्र्यात्कर्तृतामयाः मन्त्रा विशन्त्येवाचार्यं तं तादात्म्यनियोगतः ॥ २.२३० ॥ स्वतन्त्रीकुर्वते यान्ति करणान्यपि कर्तृताम् इत्थं दीक्षादिविधये येऽप्यन्ये विधयो मताः ॥ २.२३१ ॥ किं नाम कुर्वतां कृत्यं निषेधं त्वपि वा कथम् तेऽप्यत्रैवोपपद्यन्ते तत्सर्वं विहितं त्विह ॥ २.२३२ ॥ सर्वं चैतदमुत्रैव प्रतिषिद्धं यतः स्फुटम् प्रतिषेधे दर्शितेऽस्य किं चाद्वैतपथाश्रितः ॥ २.२३३ ॥ प्रतिषेधोऽपि विहितः सोऽपि च प्रतिषिध्यते इत्थं स्वसंविदम्भोधिः स्वात्मनि प्रोच्छलत्यलम् ॥ २.२३४ ॥ इत्थं च विश्वमेवेदं जगदानन्दसुन्दरम् तद्विपक्षं च भेदांशमित्थं क्षपयतेतराम् ॥ २.२३५ ॥ परमेशमुखोद्भूतज्ञानचन्द्रस्य सर्वतः तावता स्वप्रभाभारभास्वराः सुमरीचयः ॥ २.२३६ ॥ शिवचन्द्रांशुसंघातपातमात्रविलापितः समस्तभावशीतांशुकालकूटो रसायते ॥ २.२३७ ॥ तत्रानिशं निमज्जन्तस्तद्रसापानघूर्णिताः तद्रसीभूय तिष्ठामः शुद्धास्तापत्रयोज्झिताः ॥ २.२३८ ॥ परमेशमुखं तु शक्तिरुक्ता भवतीच्छा ननु सोद्भवं गता प्रतिपद्यत ईश्वरादिभिन्नस्थितिविज्ञानशशाङ्कशक्तिवृत्तम् ॥ २.२३९ ॥ शशिनः किल तस्य सर्वतो यः परिपूर्णः प्रसृतो मरीचिपुञ्जः इयमेव हि सा क्रियात्मिकोक्ता परमेशस्य जगन्मयी स्वशक्तिः ॥ २.२४० ॥ तदिदं त्रिकशक्तिनिर्भरं परमं भैरवमेव जृम्भते न तु तद्व्यतिरेकि संभवेत्स्वविजृम्भा विजयोऽस्य कीर्तितः ॥ २.२४१ ॥ तत एव जगज्जयन्त्यमी स्फुटमर्थः प्रकटोऽपि युज्यते नः बहुवाचकयोग ईदृशं तत्परिपूर्णत्वममुष्य वाक्यभेदम् ॥ २.२४२ ॥ इत्येक एव श्लोकोऽयं चिदात्मा भैरवः स्वयम् समस्तभावसंदर्भनिर्भरो व्याकृतः स्फुटम् ॥ २.२४३ ॥ संसारगरनाशाय तार्क्ष्याधिष्ठितदृष्टयः विषमेवोपयुञ्जानाः प्राप्नुवन्त्यमृतीं स्थितिम् ॥ २.२४४ ॥ इति दर्शितमेतावत्स्वप्रकाशस्वसंविदा सिद्धं तद्व्यतिरेकेण न किंचिदेव कल्पते ॥ २.२४५ ॥ यावत्स्वसंविद्विश्रान्तं यत्तावत्तत्सदेव हि कालान्तरव्यपेक्षे हि सत्यत्वं स्यान्न कुत्रचित् ॥ २.२४६ ॥ संविदः कालयोगश्च विस्तरेण निवारितः तत्स्वसंविद्यथा देशं वितरेद्वर्तते तथा ॥ २.२४७ ॥ तथा संविद्यक्षमय्यां निकषाश्मनि रोपितम् न यत्तत्संशयायैव शास्त्रेऽप्युक्तमवस्तु तत् ॥ २.२४८ ॥ स्वसंविदनुपारोहि प्रलापान्न विशिष्यते तच्च्छास्त्रं प्रक्रिया सा च यत्संविदि विवर्तते ॥ २.२४९ ॥ हृदयाज्जगतो जाताः सर्वस्यैते क्षयोदयाः स्वप्नस्येव सुषुप्ताख्यात्स्वसंविच्छास्त्रचर्चिताः ॥ २.२५० ॥ रूपालोकमनस्कारसामग्री संहृतिः स्थितिः सृष्टिर्निमेषोन्मेषौ च सतां संकोचकल्पनम् ॥ २.२५१ ॥ इत्यादिका मातृमेयमानरूपा स्थितिः सदा स्वसंविदः सुपूर्णायाः प्रपञ्चरचना स्वयम् ॥ २.२५२ ॥ सर्वसर्वात्मदिग्देशकालाकारा स्वयं हि सा सत्यमिथ्यात्वनिर्णीतिस्तत एव हि जायते ॥ २.२५३ ॥ आचार्योत्पलदेवोऽपि तदेतदुपदिष्टवान् बहिः सदसदात्मापि स्वसंविदि मदीयदृक् ॥ २.२५४ ॥ पश्यत्विति स्वतन्त्रस्य नियतिः सेन्द्रियाभिधा सैव रूधा शिवादा च क्रिमेः स्वां संविदं श्रिता ॥ २.२५५ ॥ तदेव देवे संसारः स शिवः परमेई›वरः तत्र विश्रान्तिमापन्नो मुक्त इत्यभिधीयते ॥ २.२५६ ॥ एतत्प्रसादाज्जीवन्ति ब्रह्माद्याः स्थावरान्तकाः अविलुप्ता सदा सेयं संवित्तिरिति गृह्यताम् ॥ २.२५७ ॥ विभान्त्यपि हि सा देवी न तया रहितं क्वचित् आत्मानं साधयेत्क्वापि क्वापि दूषयते क्वचित् ॥ २.२५८ ॥ अन्यथैव स्थापयते न च याति विकारिताम् साधन्दूषणान्यत्ववन्ध्यापि परमेश्वरी ॥ २.२५९ ॥ भासते च तथात्वेन तत्स्वतन्त्रा स्फुटा हि सा श्रीमान्महेश्वरो देवः पूर्वेषामपि यो गुरुः ॥ २.२६० ॥ स एतदेव प्रोवाच लोकानुग्रहहेतुतः मूढाः किं निःसारे वायसविरटितकल्पे तिष्टथ वचसि वृथैवं स्वां संविदमावर्ज्य संविद्देवतयैव यदादिष्टं निकटेऽप्यथ सर्व आद्रियमाणास्तत्तद्देशे जीवन्मुक्ता भवन्ति ॥ २.२६१ ॥ तदत्र नीतौ संवित्तिरेवासौ गुरुरुच्यते गिरत्येव यतो विश्वं सृष्टिसंहृतियोगतः ॥ २.२६२ ॥ तदत्र मुख्या या रूढिः संबन्धः पर उच्यते एनया यद्यदादिष्टं ज्ञानं सांसिद्धिकं तु तत् ॥ २.२६३ ॥ यत्रास्मद्गुरुवर्गस्य स्थिता नित्यावस्थितिः त्रैयम्बकादिसंतानभेदो यस्मात्प्रवर्तते ॥ २.२६४ ॥ यत्रोक्तं पूर्वमज्ञानतादात्म्यं नश्यतीत्यपि स्वसंविदस्तु वैचित्र्यं गृह्णत्या भात्ययं ततः ॥ २.२६५ ॥ अन्तरालमहद्दिव्यादिव्यादि शास्त्रसंगमः तत्त्ववन्निजवागंशून् गुरोरात्मविनिर्मितान् ॥ २.२६६ ॥ प्राधान्यं प्रकटं स्वसंविदः गुरुतः किल शास्त्रतः स्वतः तदयं मुख्यतया कृतः श्रमः ॥ २.२६७ ॥ शास्त्रवृत्तिपरतन्त्रितो गुरुः स्वात्मसंविदि च तत्प्रतिष्ठितम् तेन सर्वमिदमात्मसंविदा सिद्धिमेति नहि जात्वसह्यताम् ॥ २.२६८ ॥ एतच्छास्त्रं प्रयत्नेन चर्च्यतां हे मुमुक्षवः मा वृथैवायुरायस्तमन्यशास्त्रेषु नीयताम् ॥ २.२६९ ॥ अभेददृष्टिर्या काचिद्भेददृष्टिरथापि वा सात्रैवायाति निर्वाहं तेनैतत्प्रविचार्यताम् ॥ २.२७० ॥ स्वप्नकालपरिज्ञानवी[तनिद्रो] यथा तथा एतच्छास्त्रसमभ्यासप्रबुद्धहृदयः सदा ॥ २.२७१ ॥ स्वसंविदेव तच्छास्त्रं सा चापेक्षाविवर्जिता तथा यद्यभिधीयेत स्वतः प्रामाण्यमुच्यताम् ॥ २.२७२ ॥ शासनं शासितव्यं च शासकं चेति यत्किल तत्तत्राकालकलितं स्वातन्त्र्याद्वैतसुन्दरम् ॥ २.२७३ ॥ तामवस्थितिमात्मीयां गर्भीकृत्यानपायिनीम् श्रीकण्ठनाथः प्रोवाच श्रीमत्किरणशासने ॥ २.२७४ ॥ सर्वमेतत्प्रवृत्त्यर्थं श्रोत्र्र्णां तु विभेदतः अर्थभेदात्तु भेदोऽयमुपचारात्प्रकल्पते ॥ २.२७५ ॥ फलभेदो न कल्प्योऽत्र कल्प्यश्चेदयथातथम् दशकाष्टादशाष्टाष्टभेदभिन्नमिदं विभोः ॥ २.२७६ ॥ शिवसद्भावलाभैकफलं तल्लाभप्रोत्सुके अधिकारिण्यणौ जातिकुलवर्णाद्यनादरात् ॥ २.२७७ ॥ प्रवृत्तमेकवाक्यत्वं यावदासाद्य वर्तते अङ्गाङ्गिवृत्तवैचित्र्यात्तावदेकमिदं विदुः ॥ २.२७८ ॥ त्रिकशास्त्रं तथाभूतो गुरुरत्राद्वयात्मकः तदनन्तरवाक्यांशपुञ्जः प्रकरणानि च ॥ २.२७९ ॥ मायीयभेदवृत्तान्तस्फुटभावे भवन्ति च तथापि शिवसंप्राप्तिर्मुख्यमन्ते फलं स्थितम् ॥ २.२८० ॥ अधिकारी चैक एव शिवतावाप्तिभाजनम् तथापि तावन्मात्रे च जाते प्रकरणात्मनि ॥ २.२८१ ॥ यादृक्फलं स्फुतं मुख्यं पर्यन्तफलमङ्गि वा तदङ्गं वा तद्विपक्षे परपक्षे परं च वा ॥ २.२८२ ॥ अपि तत्तद्विपक्षांशसमुद्भावनभाजनम् तथोचितशरीरादेस्तथा संस्कारभागिनः ॥ २.२८३ ॥ गुरोः शिष्यस्य चाप्युक्तस्तादृशोऽधिक्रियाक्रमः तथा च मृत्युविध्वंसिरसायनविधिं श्रितः ॥ २.२८४ ॥ पूर्वं संस्कारलाभाय क्वाथवान्तिविरेचनैः दीक्षया या च विकृतिः नोत्तरत्र क्रियाविधौ ॥ २.२८५ ॥ तेनाधिकारिनियमस्तद्देहविदशादिजः तेनोच्यते वैष्णवाद्याः पशुशासनसंश्रिताः ॥ २.२८६ ॥ न शैवेऽधिकृतास्तन्त्रे न शैवा वामगोचरे तेऽपि नो दक्षिणे तेऽपि न स्युः कुलमते त्रिके ॥ २.२८७ ॥ उक्तं श्रीभैरवकुले पञ्चदीक्षाक्रियोचितः गुरुरुल्लङ्घिताधस्त्यस्रोता वा त्रिकशास्त्रगः ॥ २.२८८ ॥ इत्थमेकाधिकारित्वमात्मतत्त्वसमाश्रयात् संस्काराश्रय .... भेदाद्भिन्नाधिकारिता ॥ २.२८९ ॥ स्वच्छन्दतन्त्रे तेनोक्तं सर्वशास्त्रे शिवः फलम् यतः शिवोद्भवाः सर्वे शिवधामफला इति ॥ २.२९० ॥ तत्रैव च पुनः प्रोक्तमूर्ध्वतत्त्वविवेचने यन्न सांख्यैर्न योगीन्द्रैर्न प्रिये पाञ्चरात्रिकैः ॥ २.२९१ ॥ इयादि यावदाक्षिप्तं वादिनां तु शतत्रयम् त्रिषष्ट्या चाधिकं ते हि तावन्मात्रविवेचकाः ॥ २.२९२ ॥ कथं स्युरपरिच्छिन्नशिवतत्त्वविदात्मकाः अथ तत्रांशमात्रेऽपि शिवसद्भावमेव ते ॥ २.२९३ ॥ आरोपयेयुस्तत्तावन्नैव सुस्पष्टसंगति देवदत्तादिवाक्ये हि सर्वतः पूर्णविग्रहे ॥ २.२९४ ॥ देवदत्तपदश्रोता तावन्मात्रपदे कथम् समग्रपूर्ववाक्यानां समारोपं करिष्यति ॥ २.२९५ ॥ कथं चाधिगमस्तस्य तावतोऽर्थस्य वाक्यतः तस्मादेवेति चेत्तर्हि न पदश्रोतृता न च ॥ २.२९६ ॥ तावन्मात्रस्य सोऽस्त्यर्थ इत्थं प्रकृतिगोचरे समग्रशिवशास्त्रार्थज्ञप्त्या संपूर्णरूपया ॥ २.२९७ ॥ योगसांख्यार्हतन्यायपाञ्चरात्रश्रुतिस्मृतीः यद्येव शिवतत्त्वेन संपूर्णं परिकल्पयेत् ॥ २.२९८ ॥ तावदस्तु न तु स्फारस्तावांस्तत्रेति चर्चितम् ज्ञप्तिश्च शिवतत्त्वस्य तत्संस्कारपुरःसरा ॥ २.२९९ ॥ अन्यथा प्रत्यवायः स्यादुपदेष्ट्रुपदेश्ययोः तत्संस्कारग्रहश्चेत्स्यात्कामं शास्त्रार्थ ईदृशः ॥ २.३०० ॥ न तु वैष्णवता तस्य सांख्यता श्रौततापि वा अन्यसंस्कारमूर्ध्वोर्धं गृहीत्वाप्यनुतिष्ठति ॥ २.३०१ ॥ वैष्णवाद्येव तर्ह्यस्य प्रत्यवायो महत्तरः नन्वद्वयपदेऽमुष्मिन् केयं मुख्या प्रकल्पना ॥ २.३०२ ॥ किं ब्रूषे स्वयमेव त्वं भेदोपहतवृत्तिकः एतदेव परं द्वैतं भवानेव संश्रितः ॥ २.३०३ ॥ यदहं वैष्णवो भूष्णुः शैवे किं नाधिकारवान् तत्स्वयं भेदमूढस्त्वं भेदे च नियतेर्बलात् ॥ २.३०४ ॥ ततस्तैः प्रत्यवायः स्याद्योग इत्युपपादितम् किं च तादात्म्ययोगेन देवता पूज्यते ततः ॥ २.३०५ ॥ विष्णुतादात्म्यमापन्नः कथं रुद्रं प्रपूजयेत् गीतासु च ततो गीतं यो यच्छ्रद्धः स एव सः ॥ २.३०६ ॥ तादात्म्यभावना योगाः फलं मन्त्राः स्व }} दद्युस्तद्भावितात्मातः फलकामस्य सिद्धिदः ॥ २.३०७ ॥ मोक्षकामस्य तच्छास्त्रमोक्षलिप्सोरपि स्फुटम् तद्दोषभावनाक्रान्तः क्षमस्तावति योजने ॥ २.३०८ ॥ मुख्यस्तावदयं कल्पो यो यत्रैव प्रतिष्ठितः नित्यं तादात्म्यमापन्नः स तत्राधिकृतस्त्विति ॥ २.३०९ ॥ अत एव ततो ग्राह्यं ज्ञानमित्यभिधीयते स हि तादात्म्यमापन्नस्तद्भावनविधिक्रमात् ॥ २.३१० ॥ शिष्यस्तदैव शास्त्रं तु गृह्णन् पूर्वापरक्रमात् कथं स्वबुद्ध्या संधत्तां तावद्यत्तेन संहितम् ॥ २.३११ ॥ यस्तु संधातुमीहेत स साक्षात्परमेश्वरः तस्य किं वा गुरुः कुर्यात्सोऽन्येषां गुरुरुच्यते ॥ २.३१२ ॥ नान्यतो वेदविद्भ्यश्चेत्यत एव हि मन्वते तस्मात्तादात्म्यमापन्नो गुरुरित्यभिधीयते ॥ २.३१३ ॥ स च यावति यत्रैव तत्र तावति नान्यथा ननु वैष्णवशास्त्रार्थस्तत्कालं शिवभावनात् ॥ २.३१४ ॥ तादात्म्यं गुरुतां हन्ति पूर्णधीः प्रलपत्ययम् रामरावणनाट्येषु नह्येता नटभूमिकाः ॥ २.३१५ ॥ नेपथ्यादिपरावृत्त्या येनान्यत्वं प्रपद्यते वैष्णवो विष्णुरेवाहं तद्दासो वेति चर्चयन् ॥ २.३१६ ॥ इदानीं न तथास्मीति किमेतत्सुसमञ्जसम् अत्र ह्येकतमा संविन्मिथ्याज्ञानत्वमश्नुते ॥ २.३१७ ॥ यया स एव पतितः शिष्यो वा पतितो भवेत् तस्मान्मुख्यो ह्ययं कल्पः प्रतिशास्त्रं गुरुर्गुरुः ॥ २.३१८ ॥ उक्तं स्वतन्त्रशास्त्रेषु नासौ सिद्धिफलप्रदः अन्यशास्त्ररतो यः स्यात्तच्छास्त्रनिरतोऽपि वा ॥ २.३१९ ॥ लोकेऽपि यावदीदृक्षः प्रवादो ज्योतिरादिके विष्णोर्भागवता मगाश्च सवितुः शांभोर्जटाभस्मिनो मात्-ऋणामथ मातृमण्डलविदो विप्रास्त्वथ ब्रह्मणः शाक्याः सत्त्वहितस्य बुद्धवपुषो नग्नास्तथैवार्हतो यो यैर्देव उपास्यते स्वविधिना तैस्तस्य कार्या क्रिया ॥ २.३२० ॥ अत एवाधिकज्ञानशाली संनिहितो यदि देशे तत्र भवेन्नाना नाधिकारस्य भाजनम् ॥ २.३२१ ॥ यस्त्वस्मिन् पूर्णसंबोधे रूढो वास्तवशासने उत्तरोत्तररूढ्यर्थं शिशोः करणमानसम् (?) ॥ २.३२२ ॥ फलसंपत्तये वापि भावांशवशशालिनः अनुग्रहं स वै कुर्यात्पूर्णत्वादूर्ध्ववृत्तितः ॥ २.३२३ ॥ नन्वद्वये किमूर्ध्वं स्यान्न किंचिद्भेदमोहिताः भवतस्त्वधरावस्था भेद एवधरो यतः ॥ २.३२४ ॥ तस्माद्ये केचनान्ये स्युः पशुशासनवर्तिनः वैष्णवाः सौगताः श्रौतास्तथा श्रुत्यन्तवादिनः ॥ २.३२५ ॥ इत्यादयो नाधिकृता जातुचित्पतिशासने उक्तवान् यत्र शास्त्रेष्वप्यधिकारिविवेचने ॥ २.३२६ ॥ यो वैष्णवो मनुं दद्याच्छैवं मूढमतिः शिशोः तं पापं वञ्चकं त्यक्त्वा शिशुर्न्याय्यं समाचरेत् ॥ २.३२७ ॥ इहाप्युक्तं मोक्षदः स्यात्स्वभ्यस्तज्ञानवानिति अभ्यस्तं च परं ज्ञानं यतो नास्त्येव विच्युतिः ॥ २.३२८ ॥ परमाद्वयविज्ञानान्न खल्वप्यस्ति विच्युतिः स्वात्मपक्षस्थिताशेषज्ञाननिर्भरवृत्तिकः ॥ २.३२९ ॥ कथं को वा कुतो वापि च्यवतां तिष्ठतु क्व वा इत्थं य एष शास्त्रार्थः स्थितः शक्तिप्रभावतः ॥ २.३३० ॥ अन्तःकृताशेषतत्त्ववर्णादिभरनिर्भरः सर्वाभिधो भैरवात्मा सोऽयमेव स्वरूपभाक् ॥ २.३३१ ॥ शास्त्रेऽस्मिन् परमेशेन ज्ञानचन्द्राख्यया कृतः तद्व्याख्यातमिदं प्रसन्नगहनं वाक्यं मया स्वागम- प्रामाण्यप्रतिपादनक्रमवशात्तत्तत्प्रसङ्गादपि अत्रारूढधियां प्रमाणमहिमा विश्वाद्वयोद्दामितो भातीति स्वयमेव सत्यहृदया ज्ञास्यन्ति किं श्लाघितैः ॥ २.३३२ ॥ ये सम्यक्प्रविचारिणो ननु शिवाः कस्तान् प्रति प्रोद्यमः किं तैर्ये प्रविमर्शदूरशिखरारोहक्रमे पङ्गवः पाषाणायितवृत्तयः पुनरमी ये शास्त्रवन्ध्या नराः संरम्भः प्रलयम्बुधेरिव ततः स्वात्मन्ययं घूर्णते ॥ २.३३३ ॥ संशाम्य स्वयमात्मनि त्यज जवाज्ज्वालाजटाडम्बरान् भोः कल्पानल दाह्यमस्ति भवतो नाद्यापि किञ्चिद्यतः त्वत्प्रोल्लासविघूर्णनाघनघुरद्घोरस्फुलिङ्गशतैर् विश्वं व्याप्य विलीनतां गतमिदं द्राक्त्वत्प्रकाशात्मकम् ॥ २.३३४ ॥ प्रवरपुरनामधेये पुरे पूर्वे काश्मीरिकोऽभिनवगुप्तः मालिन्यादिमवाक्ये वार्त्तिकमेतद्रचयति स्म ॥ २.३३५ ॥