अयं दुःखव्रातव्रतपरिगमे पारणविधिर् महासौख्यासारप्रसरणरसे दुर्दिनमिदम् । यदन्यन्यक्कृत्या विषमविशिखप्लोषणगुरोर्विभोः स्तोत्रे शश्वत्प्रतिफलति चेतो गतभयम् ॥ १ ॥ विमृश्य स्वात्मानं विमृशति पुनः स्तुत्यचरितं तथा स्तोता स्तोत्रे प्रकटयति भेदैकविषये । विमृष्टश्च स्वात्मा निखिलविषयज्ञानसमये तदित्थं त्वत्स्तोत्रेऽहमिह सततं यत्नरहितः ॥ २ ॥ अनामृष्टः स्वात्मा न हि भवति भावप्रमितिभाजनामृष्टः स्वात्मेत्यपि हि न विनाऽमर्शनविधेः । शिवश्चासौ स्वात्मा स्फुरदखिलभावैकसरसस्ततोऽहम् त्वत्स्तोत्रे प्रवणहृदयो नित्यसुखितः ॥ ३ ॥ विचित्रैर्जात्यादिभ्रमणपरिपाटीपरिकरैरवाप्तम् सार्वज्ञं हृदय यदयत्नेन भवता । तदन्तस्त्वद्बोधप्रसरसरणीभूतमहसि स्फुटं वाचि प्राप्य प्रकटय विभोः स्तोत्रमधुना ॥ ४ ॥ विधुन्वानो बन्धाभिमतभवमार्गस्थितिमिमां रसीकृत्यानन्तस्तुतिहुतवहप्लोषितभेदाम् । विचित्रस्वस्फारस्फुरितमहिमारम्भरभसात्पिबन् भावान् एतान् वरद मदमत्तोऽस्मि सुखितः ॥ ५ ॥ भव प्राज्यैश्वर्यप्रथितबहुशक्तेर्भगवतो विचित्रं चारित्रं हृदयमधिशेते यदि ततः । कथं स्तोत्रं कुर्यादथ च कुरुते तेन सहसा शिवैकात्म्यप्राप्तौ शिवनतिरुपायः प्रथमकः ॥ ६ ॥ ज्वलद्रूपं भास्वत्पचनमथ दाहं प्रकटनम् विमुच्यान्यद्वह्नेः किमपि घटते नैव हि वपुः । स्तुवे संविद्रश्मीन् यदि निजनिजांस्तेन स नुतो भवेन् नान्यः कश्चिद्भवति परमेशस्य विभवः ॥ ७ ॥ विचित्रारम्भत्वे गलितनियमे यः किल रसः परिच्छेदाभावात्परमपरिपूर्णत्वमसमम् । स्वयं भासां योगः सकलभवभावैकमयताविरुद्धैर् धर्मौघैः परचितिरनर्घोचितगुणा ॥ ८ ॥ इतीदृक्षैर्रूपैर्वरद विविधं ते किल वपुर्विभाति स्वांशेऽस्मिन् जगति गतभेदं भगवतः । तदेवैतत्स्तोतुं हृदयमथ गीर्बाह्यकरणप्रबन्धाश्च स्युर्मे सततमपरित्यक्तरभसः ॥ ९ ॥ तवैवैकस्यान्तः स्फुरितमहसो बोधजलधेर् विचित्रोर्मिव्रातप्रसरणरसो यः स्वरसतः । त एवामी सृष्टिस्थितिलयमयस्फूर्जितरुचां शशाङ्कार्काग्नीनां युगपदुदयापायविभवाः ॥ १० ॥ अतश्चित्राचित्रक्रमतदितरादिस्थितिजुषो विभोः शक्तिः शश्वद्व्रजति न विभेदं कथमपि । तदेतस्यां भूमावकुलमिति ते यत्किल पदं तदेकाग्रीभूयान्मम हृदयभूर्भैरव विभो ॥ ११ ॥ अमुष्मात्संपूर्नात्वत रसमहोल्लाससरसान्निजां शक्तिं भेदं गमयसि निजेच्छाप्रसरतः । अनर्घं स्वातन्त्र्यं तव तदिदमत्यद्भुतमयीं भवच्छक्तिं स्तुन्वन् विगलितभयोऽहं शिवमयः ॥ १२ ॥ इदन्तावद्रूपं तव भगवतः शक्तिसरसं क्रमाभावादेव प्रसभविगलत्कालकलनम् । मनःशक्त्या वाचाप्यथ करणचक्रैर्बहिरथो घटाद्यैस् तद्रूपं युगपदधितिष्ठेयमनिशम् ॥ १३ ॥ क्रमोल्लासं तस्यां भुवि विरचयन् भेदकलनां स्वशक्तीनां देव प्रथयसि सदा स्वात्मनि ततः । क्रियाज्ञानेच्छाख्यां स्थितिलयमहासृष्टिविभवां त्रिरूपं भूयासं समधिशयितुं व्यग्रहृदयः ॥ १४ ॥ पुरा सृष्टिर्लीना हुतवहमयी यात्र विलसेत् परोल्लासौन्मुख्यं व्रजति शशिसंस्पर्शसुभगा । हुताशेन्दुस्फारोभयविभवभाग्भैरवविभो तवेयं सृष्ट्याख्या मम मनसि नित्यं विलसताम् ॥ १५ ॥ विसृष्टे भावांशे बहिरतिशयास्वादविरसे यदा तत्रैव त्वं भजसि रभसाद्रक्तिमयताम् । तदा रक्ता देवी तव सकलभावेषु ननु मां क्रियाद् रक्तापानक्रमघटितगोष्ठीगतघृणम् ॥ १६ ॥ बहिर्वृत्तिं हातुं चितिभुवमुदारां निवसितुं यदा भावाभेदं प्रथयसि विनष्टोर्मिचपलः । स्थितेर्नाशं देवी कलयति तदा सा तव विभो स्थितेः सांसारिक्याः कलयतु विनाशं मम सदा ॥ १७ ॥ जगत्संहारेण प्रशमयितुकामः स्वरभसात् स्वशङ्कातङ्काख्यं विधिमथ निषेधं प्रथयसि । यमं सृष्ट्वेत्थं त्वं पुनरपि च शङ्कां विदलयन् महादेवी सेयं मम भवभयं संदलयताम् ॥ १८ ॥ विलीने शङ्कौघे सपदि परिपूर्णे च विभवे गते लोकाचारे गलितविभवे शास्त्रनियमे । अनन्तं भोग्यौघं ग्रसितुमभितो लंपटरसा विभो संहाराख्या मम हृदि भिदांशं प्रहरतु ॥ १९ ॥ तदित्थं देवीभिः सपदि दलिते भेदविभवे विकल्पप्राणासौ प्रविलसति मातृस्थितिरलम् । अतः संहारांशं निजहृदि विमृश्य स्थितिमयी प्रसन्ना स्यान्मृत्युप्रलयकरणी मे भगवती ॥ २० ॥ तदित्थं ते तिस्रो निजविभवविस्फारणवशादवाप्ताः षट्चक्रक्रमकृतपदं शक्तय इमाः । क्रमादुन्मेषेण प्रविदधति चित्रां भवदशामिमाभ्यो देवीभ्यः प्रवणहृदयः स्यां गतभयः ॥ २१ ॥ इमां रुन्धे भूमिं भवभयभिदातङ्ककरणीमिमां बोधैकान्तद्रुतिरसमयीं चापि विदधे । तदित्थं संरोधं द्रुतिमथ विलुप्याशुभततीर् यथेष्टं चाचारं भजति लसतां सा मम हृदि ॥ २२ ॥ क्रियाबुद्ध्यक्षादेः परिमितपदे मानपदवीमवाप्तस्य स्फारं निजनिजरुचा संहरति या । इयं मार्त ङ्दस्य स्थितिपदयुजः सारमखिलं हठाद् आकर्षन्ती कृशतु मम भेदं भवभयात् ॥ २३ ॥ समग्रामक्षालीं क्रमविरहिता सात्मनि मुहुर् निवेश्यानन्तान्तर्बहलितमहारश्मिनिवहा । परा दिव्यानन्दं कलयितुमुदारादरवती प्रसन्ना मे भूयाथृदयपदवीं भूषयतु च ॥ २४ ॥ प्रमाणे संलीने शिवपदलसद्वैभववशात् शरीरप्राणादिर्मितकृतकमातृस्थितिमयः । यदा कालोपाधिः प्रलयपदमासादयति ते तदा देवी यासौ लसति मम सा स्याच्छिवमयी ॥ २५ ॥ प्रकाशाख्या संवित्क्रमविरहिता शून्यपदतो बहिर्लीनात्यन्तं प्रसरति समाच्छादकतया । ततोऽप्यन्तःसारे गलितरभसादक्रमतया महाकाली सेयं मम कलयतां कालमखिलम् ॥ २६ ॥ ततो देव्यां यस्यां परमपरिपूर्णस्थितिजुषि क्रमं विच्छिद्याशु स्थितिमतिरसात्संविदधति । प्रमाणं मातारं मितिमथ समग्रं जगदिदं स्थितां क्रोडीकृत्य श्रयतु मम चित्तं चितिमिमाम् ॥ २७ ॥ अनर्गलस्वात्ममये महेशे तिष्ठन्ति यस्मिन् विभुशक्तयस्ताः । तं शक्तिमन्तं प्रणमामि देवं मन्थानसंज्ञं जगदेकसारम् ॥ २८ ॥ इत्थं स्वशक्तिकिरणौघनुतिप्रबन्धानाकर्ण्य देव यदि मे व्रजसि प्रसादम् । तेनाशु सर्वजनतां निजशासनांशुसंशान्तिताखिलतमःपटलां विधेयाः ॥ २९ ॥ षट्षष्टिनामेके वर्षे नवम्यामसितेऽहनि । मयाऽभिनवगुप्तेन मार्गशीर्षे स्तुतः शिवः ॥ इति श्री अभिनवगुप्तपादाचार्यकृतं क्रमस्तोत्रं सम्पूर्णम् ॥ ------------------------------------------------------------------------ ____________ गन्धर्व-नगरम् । द्सो सन्स्क्रितर्छिवे ------------------------------------------------------------------------