[======= १,१.ई जन्माधिकरणम् =======] ॥ अथ श्रीमन्न्यायसुधायां जिज्ञासाधिकरणम् ॥ मङ्गलाचरणम् *१,१* न्यायसुधा श्रियः पत्ये नित्यागणितगुणमाणिक्यविशदप्रभाजालोल्लासोपहतसकलावद्यतमसे । जगज्जन्मस्थेमप्रलयरचनाशीलवपुषे नमोऽशेषाम्नायस्मृतिहृदयदीप्ताय हरये ॥ १ ॥ *१,१६* येन प्रादुरभावि भूमिवलये व्यस्तारि गोसन्ततिः प्राबोधि श्रुतिपङ्कजं करुणया प्राकाशि तत्त्वं परम् । ध्वान्तं ध्वंसमनायि साधुनिकरश्चाकारि सन्मार्गगस्तेन व्यासदिवाकरेण सततं मा त्याजि मे मानसम् ॥ २ ॥ *१,१७* व्याप्तिर्यस्य निजे निजेन महसा पक्षे सपक्षे स्थितिर्व्यावृत्तिश्च विपक्षतोऽथ विषये सक्तिनर्वै बाधिते । नैवास्ति प्रतिपक्षयुक्तिरतुलं शुद्धं प्रमाणं स मे भूयात्तत्त्वविनिर्णयाय भगवानानन्दतीर्थो मुनिः ॥ ३ ॥ *१,२०* भवति यदनुभवादेडमूकोऽपि वाग्मी जडमतिरपि जन्तुर्जायते प्राज्ञमौलिः । सकलवचनचेतो देवता भारती सा मम वचसि निधत्तां सन्निधिं मानसे च ॥ ४ ॥ *१,२१* रमानिवासोचिवासभूमिःसन्न्यायरत्नावलिजन्मभूमिः । वैराग्यभाग्यो मम पद्मनाभतीर्थामृताब्धिर्भवताद्विभूत्यै ॥ ५ ॥ पदवाक्यप्रमाणज्ञान्प्रतिवादिमदच्छिदः । श्रीमदक्षोभ्यतीर्थाख्यानुपतिष्ठे गुरून्मम ॥ ६ ॥ *१,२३* श्रीमदानन्दतीर्थार्यसन्मनःसरसीभुवि । अनुव्याख्याननलिने चञ्चरीकति मे मनः ॥ ७ ॥ *१,२५* न शब्दाब्धौ गाढा नच निगमचर्चासु चतुरा नच न्याये प्रौढा नच विदितवेद्या अपि वयम् । परं श्रीमत्पूर्णप्रमतिगुरुकारुण्यसरणिं प्रपन्ना मान्याः स्मः किमपि च वदन्तोऽपि महताम् ॥ ८ ॥ *१,३०* भगवता बादरायणेन प्राणिनां निःश्रेयसाय प्रणीतमपि ब्रह्ममीमांसाशास्त्रमसाधुनिबन्धान्धतमसावकुण्ठितत्वेनाप्रणीतमिव मन्यमानो भगवानानन्दतीर्थमुनिर्यथाऽचार्याभिप्रायमस्य भाष्यं विधायानुभाष्यमपि करिष्यन्विलीनप्रकृतितया स्वयमन्तरायविधुरोऽप्यनवरतमीश्वरप्रवणकायकरणवृत्तिरपि नारायणप्रणामादिकं प्रारिप्सितस्यानन्तरायपरिसमाप्तेः प्रचयस्य च हेतुतयाविगीतशिष्याचारपरम्परादिनावगतमवश्यं करणीयं शिष्यान् ग्राहयितुं ग्रन्थादौ निबध्नाति नारायणमिति ॥ *१,३७* <नारायणं निखिलपूर्णगुणैकदेहं निर्दोषमाप्यतममप्यखिलैः सुवाक्यैः । अस्योद्भवादिदमशेषविशेषतोऽपि वन्द्यं सदा प्रियतमं मम सन्नमामि ॥ अनुव्याख्यान १,१.१ ॥> न्यायसुधा अत्र नारायणं सन्नमामीत्यन्वयः । उत्तमपुरुषप्रयोगादेवाहमिति लभ्यते । समिति भक्तयाद्यतिशयसाहित्यलक्षणां प्रमाणस्य सम्यक्तामाह । तथाविध एव हि नारायणप्रणामो भवत्यभिमतसिद्धेरङ्गम् । निखिलेत्यादीनां तु प्रमाणकर्मणा नारायणेन विशेषणतया सम्बन्धः । प्रयोजनं च स्तुतिपदानां विशेष्यप्रशंसैव । तत्रार्थिकपुनरुक्तेः स्तुतित्वमेव समाधानमवधातव्यम् । *१,४७* नम्यत्वप्रयोजकधर्मपरतया व्याख्यानम् अथवा । कुतो नारायणस्य नम्यत्वम् । तथात्वेऽपि कृतोऽन्यासु देवतासु सतीषु तस्यैव नमनमित्यत्रोक्तमशेषविशेषतोऽपि वन्द्यमिति । विशिष्टते वस्त्वेभिरिति विशेषा असाधारणधर्मा अशेषाश्च ते विशेषाश्च । अपिरभिव्याप्तौ । यावन्तो वन्द्यत्वनिमित्तभूता धर्माः तेभ्यो विशेषेभ्योऽपि हेतुभ्यो वन्द्यम् । तथाशेषाद्वन्द्यत्वेन समाशङ्कितात्पद्मभवादेर्जगतो विशेषोऽतिशयोऽशेषःसर्वोत्तमत्वम् । ततो हेतोः सतीष्वन्यासु देवतासु वन्द्यमिति । एतदुभयं कथं नारायणस्येत्यतोऽभिहितं निखिलेत्यादि । त्रिविधा हि देवता वन्द्या भवति । विशिष्टाधिकृतेष्या चेति । नहि देवतावन्दनं व्यसनितया क्रियते । किन्तु विघ्नविघातादिप्रयोजनापेक्षया । विशिष्टैव देवता तस्येष्ये । अधिकृता च स्वविषयग्रन्थप्रबोधादिकं सम्पादयति । वन्दनं खलु भक्तयाद्युपेतमेव सफलम् । तच्चेष्यायामेव देवतायामुपपद्यत इति । तत्र वैशिष्ययोपपादनाय निखिलपूर्णगुणैकदेहं निर्दोषमस्योद्भवादिदमिति विशेषणत्रयम् । निखिला निःशेषाः पूर्णाः प्रत्येकमप्यनवधिका गुणा आनन्दादयः । एकशब्दः केवलार्थः । त एव देहो यस्य न पुनः प्राकृतादिरिति तथोक्तः । निष्क्रान्तो दोषेभ्यः पारतन्त्र्यादिभ्य इति निर्दोषः । अस्य प्रत्यक्षादिप्रमाणसिद्धतया बुद्धिसन्निहितस्य स्वव्यतिरिक्तप्रपञ्चस्योद्भव उत्पत्तिरादिरस्येत्युद्भवादि जन्माद्यष्टकं तद्यथासम्भवं ददातीत्युद्भवादिदस्तम् । अस्येति सम्बन्धमात्रे षष्ठी । अशेषविशेषतोऽपीत्येतदस्योद्भवादिदमित्यनेनापि सम्बद्धयते । वियदधिकरणादिव्युत्पाद्यसमस्तावान्तरभेदसहितोद्भवादिदमिति । अधिकृतत्वप्रदर्शनायाप्यतममप्यखिलैः सुवाक्यैरिति । अपिशब्दो वन्द्यत्वे हेतुसमुच्चयार्थः । अभिव्याप्तौ वा । अपौरुषेयत्वेन तन्मूलत्वेन वानाशङ्कितदोषत्वादिना शोभनानि वाक्यानि वेदादीनि ब्रह्मसूत्रादीनि च सुवाक्यानि तैरखिलैराप्यतमम् । अतिशयेन प्रतिपाद्यम् । यदि व्याचिख्यासितेन ब्रह्ममीमांसाशास्त्रेण तन्निर्णेतव्यार्थेन वेदादिना च प्रतिपाद्य इति नारायणो वन्दनीयः । हन्त तर्हि तत एव धर्मादिकं प्राणादिकं वा वन्दनीयं स्यात् । न स्यात् । तस्य नारायणप्रतिपत्त्यङ्गतया वेदाद्येकदेशप्रतिपाद्यत्वात् । अस्य पुनरनन्यार्थतयाखिलवेदादिवेद्यत्वात् । तथाविधमेव चाधिकृतमुच्यत इत्याशयवताऽप्यतममित्यखिलैरिति चोक्तम् । इष्टत्वप्रदशर्नं सदा प्रियतमं ममेति । अत्रापि पूर्ववत्सदापदस्य तमपश्च प्रयोजनमवधेयम् । लक्षणपरतया व्याख्यानम् *१,६५* यद्वा । नानिर्धारितस्वरूपस्य प्रणामो युक्तः । न चान्तरेण लक्षणं वस्तुनिर्धारणमित्यतो विभवादनेकानि नारायणस्य लक्षणान्यनेनोच्यन्ते । तत्र निखिलेत्यनेन निखिलगुणत्वं पूर्णगुणत्वं स्वतो गुणैकदेहत्वं चेति विपक्षाभेदेन त्रीणि लक्षणान्युदितानि । निर्दोषमित्यनेनैकम् । आप्यतममित्यनेन वेदादिमुख्यार्थत्वमखिलवेदाद्यर्थत्वं चेति द्वयम् । अस्येत्यनेनाष्यौ । अशेषेत्यनेन मुख्यवन्द्यत्वमुक्तमशेषाद्विशेषेण वन्द्यमिति । सदेत्यनेन परमप्रेमयोग्यत्वम् । तस्यानानुभाविकत्वादसम्भवमाशङ्कय सदा ममेत्युक्तम् । अन्येषामपि ज्ञानोत्तरकालमिदमानुभाविकं मम तु सदेति । अपिशब्दो लक्षणसमुच्चये । अथवा । निखिलेत्याद्युक्तलक्षणोपपन्नतया नारायणः केन प्रमाणेन प्रतिपत्तव्य इत्यतः सुवाक्यैराप्यमित्युक्तम् । ननु वेदाद्येकदेशेऽन्यथाप्युच्यते । न । तत्प्रतीतेरपरामर्शपूर्वकत्वादित्याशयेनाखिलैरित्युदितम् । तर्हि धर्माद्यसिद्धिः स्यात् । तस्य प्रमाणान्तरागोचरत्वात् । मैवम् । अमुख्यया वृत्त्या धर्मादेरपि वेदादिवेद्यत्वादित्याशयवताऽप्यतममित्यभिहितम् । अपिशब्दो वक्ष्यमाणप्रमाणसमुच्चयार्थः । सकलजगन्निमित्तकारणत्वादिहेतुभिरप्युक्तलक्षणो नारायणः प्रत्येतव्य इत्यभिप्रेत्योक्तमस्येति । बाधकनिरासपरतया व्याख्यानम् *१,६८* यद्वा नारायणस्य देहसद्भावे दुःखादिदोषानुषङ्गः । तदभावे ज्ञानादिगुणाभावः । उभयथापि जगज्जन्मादिकारणत्वासम्भव इत्याशङ्कयोक्तम् । निखिलपूर्णगुणैकदेहं निर्दोषमिति । देहवत्त्वाज्ज्ञानादिगुणपूर्णः । तस्यापि निखिलपूर्णगुणमात्रत्वेन दुःखादिदोषरहितश्चेति । अथवा नायं नारायणशब्दो डित्थादिशब्द इव भगवति साङ्गेतिको घटादिशब्द इव वा रूढिमात्रप्रवृत्तः । किन्तु विशिष्टगुणानप्याचष्ट इति सकलशास्त्रार्थपरतया व्याख्यानम् *१,७०* अथवा श्रोतृबुद्धयनुकूलनाय सकलशास्त्रार्थं सङ्क्षेपतोऽनेनाचष्टे । विदितसङ्क्षेपा हि प्रपञ्चं जिज्ञासवो भवन्ति । तत्र सदा वन्द्यमिति प्रथमसूत्रार्थोक्तिः । मनोवृत्तेस्तत्प्रवणता हि वन्दनम् । जिज्ञासापि तद्विशेष एव । तस्य जीवादिव्यावृत्तये यद्ब्रह्मेत्युक्तं तस्यार्थो निखिलेति । तदुपपादनाय द्वितीयसूत्रे लक्षणमभिहितम् । तदाह अस्येति ॥ तृतीयसूत्रेण तत्र शास्त्रं प्रमाणमभिधाय तस्याध्यायशेषेण तद्विषयतोपपादिता । तत्कथनमाप्यतममिति । प्रथमाध्यायार्थे शङ्कितदोषनिरासो द्वितीयेऽभिहितस्तमाह निर्दोषमिति ॥ एवं ब्रह्मस्वरूपे सिद्धे अधिकारिणस्तत्प्रसादसाधनोपायभूततत्साक्षात्कारजननाय वैराग्यभक्तिभ्यामखिलवेदार्थश्रवणादि तृतीय गुरुत्वेन व्यासस्य प्रणामः *१,७५* <तमेव शास्त्रप्रभवं प्रणम्य जगद्गुरूणां गुरुमञ्जसैव । विशेषतो मे परमाख्यविद्याव्याख्यां करोम्यन्वपि चाहमेव ॥ अनुव्याख्यान १,१.२ ॥> न्यायसुधा नारायणप्रणामस्येव गुरुप्रणामस्याप्यभिमतसिद्धयङ्गतया कार्यारम्भेऽवश्यमनुष्ठेयत्वात्तदाचरणपुरःसरं ब्रह्ममीमांसाशास्त्रव्याख्यानं समर्थयमानः प्रतिजानीते तमेवेति ॥ तं पूर्वप्रणतं नारायणमेव । अन्वपि पुनरपि प्रणम्य भक्तयाद्युपेततालक्षणेन प्रकर्षेण नत्वाहं परमाख्यविद्याया ब्रह्ममीमांसाशास्त्ररूपाया व्याख्यां करोमीति सम्बन्धः । वर्तमानसामीप्यार्द्वर्तमानव्यपदेशः । सङ्क्षेपतो व्याख्यानस्य प्रक्रान्तत्वाद्वा । *१,७८* ननु प्रणतस्य पुनः प्रणामः किमर्थः । नहि प्रणामावृत्तिर्विघ्नविघातादिहेतुरित्यत्र नियामकमस्ति । भावे वा पूर्वश्लोक एव बहुशः सन्नमामीति वक्तव्यम् । मैवम् । गुरुत्वेनात्र प्रणामाचरणात् । कथं नारायणस्य गुरुत्वमित्यत आह शास्त्रप्रभवमिति ॥ शास्त्रशब्देन प्रकृतत्वाद्ब्रह्ममीमांसाशास्त्रं वेदादिकं चोच्यते । प्रभवत्युत्पद्यते प्रथममुपलभ्यते वा यस्मात्सः प्रभवः । यथासम्भवं शास्त्रस्य प्रभवः शास्त्रप्रभवस्तम् । यो हि यच्छास्त्रे प्रवर्तते तस्य तत्प्रभावो गुरुरिति प्रसिद्धमेव । प्रकृतशास्त्रसम्प्रदायप्रवर्तकत्वाच्च नारायणस्य गुरुत्वमित्याह जगद्गुरूणामिति ॥ जगत एतच्छास्त्रप्रवक्तृणां ब्रह्मादीनामञ्जसा मुख्यतया न तु वयोऽधिकत्वादिमात्रेण गुरुम् । अस्य शास्त्रस्य प्रवक्तारमिति यावत् । प्रकारान्तरेण गुरुत्वं नारायणस्य समर्थयते विशेषत इति ॥ गुरुमिति वर्तते । विशेषत इति साक्षादुपदेष्यृत्वेन न तु जगत इव परम्परया । अत्र यदि शास्त्रप्रभवमित्याद्येवोच्येत तदा पृथक्प्रणामेन देवताया गुरोश्च पार्थक्यशङ्का स्यात् । तदर्थं तमेवेत्युक्तम् । नचैवं पृथक्प्रणामानुपपत्तिः । निमित्तद्वयसमावेशे नैमित्तिकविलोपनियमाभावात् । शिष्यशिक्षायै चैतद्ग्रन्थे निवेशनम् । शिष्याणां चास्ति गुरुदेवताभेदः । तदपेक्षयैव जगद्गुरूणामित्युक्तम् । अन्यथा विशेषतो म इत्युक्तमयुक्तं स्यात् । व्याख्येयत्वसमर्थनम् *१,८४* स्यादेतत् । अथातो ब्रह्मजिज्ञासेत्यादिकं ग्रन्थं व्याख्यातुमयं देवतादिप्रणामः । नचायं व्याख्यातव्यः । अर्थविवक्षापूर्वकस्यैव पौरुषेयवाक्यस्य व्याख्यातव्यत्वात् । नहि मातृकामात्रव्याख्याने प्रेक्षावान्प्रवर्तते । नचास्यार्थविवक्षापूर्वकत्वे मानमस्ति । प्रणयनमात्रस्य व्यभिचारित्वात् । प्रेक्षावत्प्रणयनस्य चानिश्चयात् । निश्चये वा विषहरमन्त्रस्येव जपादिनाभ्युदयसिद्धये निर्माणोपपत्तेः । गृहीतसङ्गतेरर्थप्रतिभासो हि विषहरमन्त्रेऽपि समानः । नचार्थविवक्षापूर्वकत्वमात्रेणोपादेयता व्याख्यानं युक्तम् । विप्रलम्भकादिवाक्यव्याख्यानप्रसङ्गात् । किं नाम याथार्थ्ये च सति । नचास्य याथार्थ्ये मानमस्ति । तद्भावेऽपि तथाविधवाक्यान्तरपरित्यागेनास्यैव व्याख्याने कारणं वक्तव्यमित्याशङ्कानिरासाय परमाख्यविद्येत्युक्तम् । *१,८८* अयमभिसन्धिः । अस्ति तावदस्मिन्ग्रन्थे"द्वे विद्ये वेदितव्ये परा चैवापरा चऽ इत्यादौ परविद्याख्या । अत्र विद्याशब्देनार्थविवक्षा याथार्थ्यं चास्यावगम्यते । याथार्थ्यज्ञानतत्साधनयोर्विद्याशब्दस्य योगरूढिभ्यां प्रवृत्तत्वात् । "संज्ञायां समजनिषदऽ इत्यत्र संज्ञायामित्यनुवृत्तेः । परशब्देन च याथार्थ्याद्वाक्यान्तरादुत्कर्षः । तदेवमागमेनास्य सर्वोत्तमप्रणामाप्यप्रतीतेर्गहनार्थत्वच्चोपपन्नमन्यपरित्यागेनास्यैव व्याख्यानमिति । तथाप्यन्यैरेव व्याख्यातत्वान्न पुनरिदं व्याख्यातव्यमित्यतो व्याख्यामित्युक्तम् । विशिष्टाऽख्या व्याख्या । अनेन परकृतानामपव्याख्यानतामभिप्रैति । तथाच तत्रतत्र प्रदर्शयिष्यति । तथापि स्वप्रणीतभाष्येणैव कृतव्युत्पादनमिदं शास्त्रमिति किमनेन व्युत्पादनेनेत्यतोऽन्वपि चेत्याह । चशब्देन अनुव्याख्याने प्रयोजनसद्भावं समुच्चिनोति । तच्च वक्ष्यते । प्रयोजनसद्भावे भाष्यदिशा शिष्या एवानुव्याकरिष्यन्तीत्यतोऽहमेवेत्याभिहितम् । एवशब्देनान्येषामसामर्थ्यं सूचयति । आगमेन शास्त्रप्रामाण्यम् *१,९६* <प्रादुर्भूतो हरिर्व्यासो विरिञ्चभवपूर्वकैः । अर्थितः परविद्याख्यं चक्रे शास्त्रमनुत्तमम् ॥ अनुव्याख्यान १,१.३ ॥> *१,९७* न्यायसुधा यदुक्तं नारायणोऽस्य शास्त्रस्य प्रभव इति तदयुक्तम् । व्यासोपज्ञताप्रसिद्धिविरोधात् । नच नारायण एव व्यासः । जननविरोधात् । कृतकृत्यस्य प्रयोजनाभावेन शास्त्रप्रणयनासम्भवाच्च । यच्चास्य श्रौत्या परविद्याख्यया सर्वोत्तमप्रामाण्यसिद्धिरिति तदप्ययुक्तम् । परशब्दस्यानेकार्थत्वेन विद्याशब्दस्य चार्थविवक्षाविरहिण्यपि मन्त्रे प्रयोगदर्शनेन परविद्याख्यायाः सर्वोत्तमप्रामाण्यानिश्चायकत्वात् । किञ्चेयं परविद्याख्यैतद्विषयेत्यत्रापि न नियामकमस्तीत्यत आह प्रादुर्भूत इति ॥ अत्र कृतकृत्योऽपि हरिरात्मकृपास्पदैर्विरिञ्चभवपूर्वकैरमरैरर्थितो व्यासः प्रादुर्भूतो न तु जातो ग्रन्थमिमं चक्र इत्यनेन नारायणस्य शास्त्रप्रभवत्वेऽनुपपत्तिः परिहृता । दृश्यन्ते हि केवलं कृपापारवश्येन परोपकाराय प्रवर्तमानाः सुतरां तैरर्थिताः । अत एव परप्रयोजनमप्यात्मगामीव मन्यमानस्य भगवतः शास्त्रप्रणयनमिति ज्ञापयितुमात्मनेपदप्रयोगः । अत्र च नारायणाद्विनिष्पन्नमित्याद्यागमः प्रमाणम् । परविद्याख्यया अस्य सर्वोत्तमप्रामाण्यसिद्धिं व्युत्पादयितुं परविद्याख्यमित्यनूद्यानुत्तमं शास्त्रमिति व्याख्यातम् । नास्त्युत्तमं शास्त्रमस्मादित्यनुत्तमम् । शिष्यते यथास्थितं प्रतिपाद्यते तत्त्वमनेनेति शास्त्रम् । *१,१००* इदमुक्तं भवति । "द्वे विद्ये वेदितव्ये परा चैवापरा चऽ इति विद्याद्वयमुद्दिश्य तत्रापरेत्यादिना साङ्गान्वेदानपरविद्यात्वेनोक्तवा"अथ परा यया तदक्षरमधिगम्यतेऽ इति परविद्या प्रदर्शिता । सा तावद्वेदादिशास्त्रप्रकरणात्परमाक्षराधिगतिकरणत्वलिङ्गाच्च शास्त्रमेव भवितुमर्हति अन्यथा सकृदुक्तविद्याशब्दस्यानेकार्थत्वकल्पनाप्रसङ्गाच्च । शास्त्रं चाप्रमाणं चेति विप्रतिषिद्धम् । तस्य च परत्वं नामन्यन्न सम्भवतीत्यनुत्तमत्वमेव । तदपि सन्निधानात्प्रमाणत्वेनैव । शब्दान्तरसमभिव्याहारवशेन सामान्यशब्दस्य विशेषाथर्स्य कल्पनीयत्वात् । तद्यथा परमधार्मिक इत्यभिहिते परमत्वं धर्मेणेति ज्ञायते । तच्चानुत्तमं शास्त्रमिदमेव विवक्षितम् । निर्णेतव्यार्थानामृगादिपदोपलक्षितानामशेषशास्त्राणामपरविद्यात्वेनोक्तत्वात् । अन्यस्य अप्रसङ्गात्परत्वासम्भवाच्च । सम्भवति त्वस्य परत्वमनुग्राहकत्वात् । एतेनोपनिषदः परविद्येति व्याख्यानमिति परास्तम् । ऋगादिग्रहणेन तासामपि गृहीतत्वात् । ब्राह्मणपरिव्राजकन्यायश्च अगतिका गतिः । तज्जन्यं ज्ञानं परविद्येत्यपि न युक्तम् । अधिगतिकरणत्वानुपपत्तेः । अनेकार्थताकल्पनापत्तेश्च । अतोऽनया परविद्याख्ययास्य शास्त्रस्य सर्वोत्तमप्रामाण्यसाधनमुपपन्नमिति । विद्याशास्त्रशब्दयोः समानार्थत्वम् *१,१०५* यद्यपि विद्याशास्त्रशब्दौ शिष्याचार्यव्यापारानुबन्धिनौ तथाप्युभयानुगततत्त्वज्ञानकरणत्वमात्रमुपादाय द्वयोरैकार्थ्यमुक्तमित्यवगन्तव्यम् । "ऋगाद्या अपरा विद्या यदा विष्णोर्न वाचकाः । ता एव परमा विद्या यदा विष्णोस्तु वाचकाःऽ इति भगवत्पादीयं व्याख्यानमप्येतमेवार्थं सूचयति । ब्रह्ममीमांसाशास्त्रव्युत्पादितन्यायानुपकृता हि वेदादयो विष्णोरवाचकास्तदुकृताश्च तस्य वाचका भवन्तीति । तथापि केवलस्य न परविद्यात्वं लभ्यत इति चेत् । मा लाभि । वेदादीतिकर्तव्यतारूपस्यास्य पृथक्प्रामाण्यानभ्युपगमात् । प्रामाण्यमात्रे अनुमानम् *१,१०७* <गुरुर्गुरूणां प्रभवः शास्त्राणां बादरायणः । यतस्तदुदितं मानमजादिभ्यस्तदर्थतः ॥ अनुव्याख्यान १,१.४ ॥> न्यायसुधा एवं तावदागमेनास्य शास्त्रस्यानुत्तमं प्रामाण्यं प्रसाध्याधुनानुमानतोऽपि तत्सिषाधयिषुरादौ तावत्प्रामाण्यमात्रे अनुमानं वक्तुमाह गुरुरिति ॥ यतो यत्कारणं बादरायणो गुरूणां जगतस्तत्त्वोपदेशकानां ब्रह्मादीनां गुरुरुपदेष्या । यतश्च शास्त्राणां वेदानां भारतादीनां च यथासम्भवं प्रभवो गुरूणामशेषार्थप्रतिपादकानां सविस्तराणां वेदादिशास्त्राणां गुरुर्मुख्यप्रभवो न तु सम्प्रदायमात्रप्रवर्तक इति वा । यतश्चाजादिभ्यः श्रोतृभ्यस्तेषामर्थो मोक्षस्तदर्थः तस्मै तदर्थतः । तदुदितं तेन बादरायणेनोपदिष्यमिदं शास्त्रमतो मानं भवितुमर्हति । *१,११४* हेतूनां साक्षात्साध्यनिर्देशः अत्र गुरुर्गुरूणामित्यादिहेतूनां वक्तृश्रोतृप्रसङ्गानामानुकूल्यान्येव साक्षात्साध्यानि मानसीति तु परमसाध्यनिर्देश इति ज्ञातव्यम् । तथा हि । विवक्षितार्थतत्त्वज्ञानं करणपाटवं विवक्षा चेति त्रयं वक्तुरानुकूल्यं नाम । तत्त्वज्ञानयोग्यता वक्तृप्रीतिविषयता चेति द्वयं श्रोतुः । श्रोतृप्रयोजनोद्देशः प्रसङ्गस्य । तत्र गुरूणां गुरुरिति वक्तुर्बादरायणस्य विवक्षितार्थतत्त्वज्ञानसाधने हेतुः । यो हि यस्य तत्त्वोपदेष्या स ततोऽधिकतत्त्वज्ञानवानुपलब्धः । अयं च सर्वज्ञकल्पानां ब्रह्मादीनां तत्त्वोपदेष्या ब्रह्मरुद्रादिदेवेष्वित्याद्यागमादवगतः । अतः सवर्ज्ञो भवितुमर्हतीति । गुरूणां शास्त्राणां गुरुः प्रभव इत्यनेनापि तत्त्वज्ञानं करणपाटवं च साध्यते । यो हि यावदथर्प्रतिपादकस्यागमस्य प्रभवः स तावन्तमर्थं तत्त्वतो जानन्नवगतः । अयं चाशेषार्थप्रतिपादकस्यागमस्य प्रभवोऽनुक्तं पञ्चभिर्वेदैरुत्सन्नान्भगवान्वेदानित्यादिवचनादवगतः । ततो भवितव्यमनेन सर्वज्ञेन । यश्च बहोरागमस्य प्रभवः सोऽसति निमित्तान्तरे पटुकरणो दृष्टः । अयं चापरस्य वेदादेः प्रभवः कथमपटुकरणो भवेदिति । तदुदितमिति वचनेन कार्येण वक्तुर्विवक्षा कारणभूतोपपादिता । गुरूणामिति श्रोतृणां तत्त्वज्ञानयोग्यतोपपादने हेतुः । नहि स्वयं तत्त्वज्ञानायोग्यः परेषां तत्त्वोपदेष्या दृष्टः । अजादिभ्य इति वक्तृप्रेमास्पदत्वोपपादनम् । ब्रह्मादयो हि परमेश्वरप्रेमविषयाः सुप्रसिद्धाः । तदर्थत इति प्रसङ्गानुकूल्योपपादनम् । अत्र सर्वत्राकारणकार्योत्वत्त्यादिप्रसङ्गो विपक्षे बाधकस्तर्कः उन्नेयः । *१,११७* किं मध्ये साध्यान्तराध्याहारकल्पनया नन्वत्र गुरुर्गुरूणामित्यादीनां शास्त्रप्रामाण्येन यथाश्रुत एव साध्यसाधनभावो व्याख्यायताम् । किं मध्ये साध्यान्तराध्याहारकल्पनया । यद्यपि यथाश्रुतानामेषां व्यधिकरणता । तथापि तदुदितमिति वचनाद्विभक्तिविपरिणामेन एकाधिकरणता भविष्यति । *१,१२०* हेतूणामव्यभिचरितत्वम् यद्यपि चैते प्रत्येकं बौद्धागमादौ मानतां व्यभिचरन्ति । तथापि मिलितानां हेतुतास्तु । भारताद्यशेषसच्छास्त्रप्रभवप्रणीतत्वांशस्य सपक्षाप्रवेशितत्वेनासाधारण्यं स्यादिति चेन्न । तेष्वेव हेतुवृत्तिसम्भवात् । तत्प्रामाण्यस्य महाजनपरिग्रहादिना निश्चितत्वात् । एवं तर्हि भारतादिप्रणयनविशिष्टेन तेषामप्रणीतत्वाद्बादरायणेन ब्रह्मादीन्प्रति तन्मोक्षार्तमुपदिष्टत्वमात्रं हेतुः स्यादिति चेद्बाढम् । तावन्मात्रस्यैव व्यभिचाराभावात् । तथा सति गुरुर्गुरूणां प्रभवः शास्त्राणामिति व्यर्थमापद्यत इति चेन्न । तस्य हेतुशरीराप्रवेशिनोऽपि दृष्टान्तोपदर्शनादिना सार्थक्योपपत्तेरिति । *१,१२५* साध्यान्तराध्याहारसमर्थनम् सत्यम् । तथापि नैतदेवं विज्ञातुं शक्यम् । तथा सत्युत्तरवाक्ये वक्त्राद्यानुकूल्यस्य साध्यसम्बन्धव्युत्पादनमसङ्गतं स्यात् । तदनुमानान्तरं भविष्यतीति चेन्न । तथात्वे प्रामाण्यं त्रिविधम *१,१२९* उपाद्युद्भावमसंगतम् <वक्तृश्रोतृप्रसक्तीनां यदाप्तिरनुकूलता । आप्तवाक्यतया तेन श्रुतिमूलतया तथा ॥ अनुव्याख्यान १,१.५ ॥ युक्तिमूलतया चैव प्रामाण्यं त्रिविधं महत् । दृश्यते ब्रह्मसूत्राणामेकधान्यत्र सर्वशः ॥ अनुव्याख्यान १,१.६ ॥> न्यायसुधा ननु तर्ह्यनेनेदमुदितं भवति । एतच्छास्त्रं प्रमाणमनुकूलवक्त्रादिमत्त्वाद्भारतादिवत् । वक्त्राद्यानुकूल्यं चोक्तहेतुसिद्धमिति । एतदनुपपन्नम् । आप्तवाक्यतायास्तत्रोपाधित्वात् । नच प्रत्यक्षादौ सत्यपि प्रामाण्ये नास्त्याप्तवाक्यत्वमिति साध्याव्यापकत्वान्नायमुपाधिरिति वाच्यम् । वाक्यत्वावच्छिन्नसाध्यव्यापकत्वेनोपाधित्वोपपत्तेः । तथाप्यपौरुषेये वेदे तदभावादनुपाधित्वमिति चेन्न । वेदापौरुषेयत्वस्यासम्भवात् । संमतत्वे वा साधनावच्छिन्ने पौरुषेयवाक्यत्वावच्छिन्ने वा साध्येऽस्योपाधित्वोपपत्तेरिति । मैवम् । अभिप्रायानवगमात् । नहि वयं वक्त्राद्यानुकूल्येन शास्त्रप्रामाण्यं साक्षात्साधयितुमुद्यताः । येनात्रोपाध्युद्भावनं सङ्गच्छेत । अपि तर्ह्यनुकूलवक्त्रादिमत्त्वस्याप्तवाक्यतया व्याप्तत्वात्तेन तां प्रसाध्य तया प्रामाण्यं शास्त्रस्य साध्यत इत्याशयवानाह वक्तृश्रोतृप्रसक्तीनामिति ॥ यद्यत्र वाक्ये वक्तृश्रोतृप्रसक्तीनामनुकूलता तत्राप्तिः । यद्वक्त्राद्यानुकूल्ययोपेतं तदाप्तवाक्यमिति यावत् । यत एवं व्याप्तिर्यतश्चास्य शास्त्रस्यास्त्यनुकूलवक्त्रादिमत्त्वम् । तेन सिद्धयाऽप्तवाक्यतया मानमिदं शास्त्रमिति पूर्वेण सम्बन्धः । *१,१३२* कोऽयमाप्तः एतदुक्तं भवति । विमतमाप्तवाक्यमनुकूलेन वक्त्रानुकूलान् श्रोतृन्प्रति तदीयहितसाधनबोधायोपदिष्टत्वात्सम्प्रतिपन्नवत् । विमतं प्रमाणमाप्तवाक्यत्वात्सम्प्रतिपन्नत्वादिति । वक्तुरानुकूल्याभावाज्जैनाद्यनाप्तवाक्यम् । श्रोत्रानुकूल्यविरहाद्बौद्धादि । प्रसङ्गानुकूलतावैधुर्यात्नर्मादि । ननु कोऽयमाप्तो नाम यद्वाक्यत्वं साध्यते । यथादृष्टार्थवादीति चेन्न । भ्रान्तिदृष्टार्थवादिन्यपि प्रसङ्गात् । प्रमाणदृष्टेति विशेषणेऽपि प्रमाणदृष्टस्य प्रमादादिनान्यथाकथके अपि प्रसङ्गात् । प्रमाणेन यथा दृष्टं तथा वादीति चेन्न । एकदेशे तथाभूतवादित्वेऽप्यंशान्तरे अतथाभूतत्वादिन्यपि प्रसङ्गात् । यावत्प्रमाणदृष्टं तावतो वक्तेति चेन्न । प्रायेणातथाभूतत्वादेव लक्ष्याणां तदव्याप्तेः । नहि केनापि यावत्प्रमाणप्रमितं तावदभिधीयते । यावत्प्रमाणदृष्टं तावत एव वक्तेति चेन्न । अज्ञातसन्दिग्धानुवादवाक्यप्रयोक्तुरनाप्तत्वप्रसङ्गात् । भीमाग्रजस्य अपि कदाचिच्चाटुवादित्वसम्भवेनानाप्तत्वापत्तेश्च । निर्दोष आप्त इति चेन्न । आप्तानामपि क्वचिद्रागादिदोषसम्भवात् । यत्र विषये निर्दोषस्तत्राप्त इति चेन्न । यत्तच्छब्दयोर्विशेषविषयत्वेनासाधारण्यादव्याप्तेरिति । *१,१४०* आप्तिस्वरूपनिरूपणम् मैवम् । विवक्षिताथर्तत्त्वज्ञानमविप्रलिप्सा विवक्षा करणपाटवं चेतीयमाप्तिः । तद्वानाप्त इत्यङ्गीकारात् । आप्तत्वाभिमतेऽपि कदाचिदिदं नास्तीति चेन्मा भूत् । तदासावनाप्त इत्यङ्गीकारात् । कालादिभेदेनाविरोधात् । एवं सति यो यत्रैवम्भूतः स तत्राप्त इत्युक्तं स्यादिति चेदस्तु को दोषः । यत्तच्छब्दार्थयोरननुगम इति चेत् । कोऽयमननुगमो नाम किं सार्वत्रिकव्यवहारानौपायिकत्वमुतैकस्यानेकवृत्तित्वाभावः । नाद्यः । यो यस्य सुतः स तदीयं धनमर्हतीत्यादौ सार्वत्रिकव्यवहारहेतुतोपलम्भात् । न द्वितीयः । अदोषत्वात् । यथा चाननुगतस्यापि नाव्याप्तिः सार्वत्रिकव्यवहारहेतुता च तथा सामान्यपरीक्षायां वक्ष्यामः । *१,१४५* आप्तेः लक्षणान्तरम् एतेन निर्दोषः प्रमितस्यैव वक्तेति लक्षणद्वयमपि समाहितं वेदितव्यम् । अनुवादस्य वादविषयत्वेन तत्प्रयोक्तुरप्याप्तत्वाविरोधात् । एवंच वक्तुरानुकूल्यमाप्त्येकदेश एव । विप्रलिप्सा च श्रोतृप्रसङ्गानुकूलतैकनिबन्धना तदभावे निवर्तत इति वक्त्राद्यानुकूल्यवत्ताया आप्तवाक्यतया सुस्थः प्रतिबन्धः । नन्वाप्तवाक्यता स्वकपोलकल्पितेषु मालतीमाधवादिषु प्रामाण्यं व्यभिचरति । नहि नाटकादिप्रबन्धं विरचयन्नपि कदाचिदुक्तलक्षणोपपन्नो न भवति भवभूतिरिति चेन्न । यो यत्रैवम्भूत इत्यनेनैवोक्तोत्तरत्वात् । आप्तिमूलवाक्यस्याप्तवाक्यतया विवक्षितत्वाच्च । अबोधकं विपरीतबोधकं वा वाक्यमप्रमाणमित्युच्यते । तत्राबोधकं वक्तुरपटुकारणतया भवति । विपरीतबोधकं च विपरीतज्ञानादिनेत्याप्तिपूर्वकवाक्यत्वस्य प्रामाण्येन प्रतिबन्धसिद्धिः । अन्यथा कारणेन विना कार्योत्पत्तिप्रसङ्गादिति । *१,१४८* मध्ये किमाप्तवाक्यतासाधनम् ननु चानुकूलवक्त्रादिमत्तया प्रामाण्यसाधनमेवात्र व्याख्यायताम् । किमाप्तवाक्यतासाधनं मध्ये व्याख्यायते । व्याप्तिपक्षधर्मतयोरतुल्यत्वात् । नहि यद्यद्वयापकस्य व्यापकं तत्तस्याव्यापकमिति सम्भवति । अनुकूलवक्त्रादिमत्तया आप्तवाक्यतासाधने वक्त्रानुकूल्यस्याप्त्येकदेशत्वेन साध्याविशिष्टता च स्यात् । वक्तृश्रोतृप्रसक्तीनामिति वाक्यं तु शङ्कितस्य उपाधेः साधनव्यापकताप्रदर्शनार्थं भविष्यति । मैवम् । आप्तवाक्यतया तेनेत्युत्तरवाक्यवैयर्थ्यप्रसङ्गात् । उपाधेः साधनव्यापकताया वक्तृश्रोतृप्रसक्तीनामित्यनेनैवोपपादितत्वात् । नहि उपाधिं दूषयता साधनव्यापकतां व्युत्पाद्य साधनेनोपाधेः पक्षे साधनं विधाय तेन साध्यं साधनीयमिति कुलधर्मः । *१,१५२* उपाधेः साधनाभेदं प्रदर्श्य तेन साध्यं साध्यत इति चेन्न । आप्तेर्वक्तृमात्रधर्मस्य साधनाभेदानुपपत्तेः । साध्याविशिष्टता तु नास्त्येव । वक्त्रादीनामानुकूल्येन वक्तुराप्तिसाधने खल्वंशतः सा स्यात् । अनुकूलवक्त्रादिमत्तया आप्तवाक्यता साध्यत इति चोक्तम् । तथापि साध्यसाधनयोराप्त्येकदेशानुप्रवेशोऽस्तीति चेत् । सत्यम् । तथापि विशिष्टभेदेन अदोषत्वात् । अन्यथा यो धूमवानसावग्निमानिति व्याप्यव्यापकभावोऽपि न स्यात् । विशेष्यांशस्योभयत्रानुप्रवेशात् । कृतकत्वानित्यत्वयोःसत्तानुप्रवेशेऽपि परैर्व्याप्यव्यापकभावस्य अङ्गीकृतत्वाच्च । यदा तु निर्दोषः प्रमितस्यैव वक्ता आप्त इत्याश्रितं तदा साध्यविशिष्टतायाः शङ्कैव नास्ति । *१,१५६* भाष्यकृतः परम्पराश्रयणे निमित्तम् ग्रन्थकृतापि कस्मादियं परम्पराऽश्रितेति चेन्न । वक्त्राद्यानुकूल्येन प्रामाण्यं साधयताप्यन्ततोऽस्यार्थस्याश्रयणीयत्वात् । अन्यथास्तु वक्त्राद्यानुकूल्यं वक्तुर्विप्रलिप्सामूलत्वेनाप्रामाण्यं च भवत्वित्याशङ्कायाः को निवारयिता । यद्यपि प्रामाण्यं स्वत एवेति बादरायणीयं मतम् । यद्वक्ष्यति"न विलक्षणत्वात्ऽ इति । जैमिनिरपि"तत्प्रामाण्यं बादरायणस्य अनपेक्षत्वात्ऽ इति । तथाप्यप्रामाण्यशङ्कानिरासार्थोऽयं प्रयत्न इत्यविरोधः । *१,१५९* यच्छ्रुतिसंवादियच्चयुक्तिसंवादितत्प्रमाणम् एवं विजातीयसंवादेनास्य शास्त्रस्य प्रामाण्यमुपपाद्य तदनुत्तमतासिद्धये सजातीयद्वयसंवादमप्याह श्रुतीति ॥ तथाचशब्दौ समुच्चयार्थौ । मानमित्यस्यानुकर्षणार्थौ वा । यथा आप्तवाक्यतया तथा श्रुतिमूलतयापीत्युपमार्थो वा तथाशब्दः । यद्यपि श्रुतियुक्तिमूलशब्दौ श्रुतियुक्तिभ्यामथर्मुपलभ्य रचितस्य वाचकौ । तथाप्यत्र सामानार्थतासाम्येन गौप्या वृत्त्या श्रुतियुक्तिसंवादितार्थौ व्याख्येयौ । भगवतो बादरायणस्य स्वतः सर्वज्ञत्वेन मुख्यार्थासम्भवात् । यदि च श्रुतियुक्तिसंवादित्येवाक्ष्यत्तदा यादृच्छिकसंवादितापि व्यज्ञास्यत । सा मा विज्ञायीति गौणप्रयोगः । एवं हि प्रयोगेऽङ्गाङ्गिभावोऽप्यधिको विज्ञायते । सच पक्षधर्मतोपपादको भविष्यति । ततश्चायमर्थः । यच्छ्रुतिसंवादि तत्प्रमाणम् । यथा मन्वादिवाक्यम् । श्रुतिसंवादि चेदं शास्त्रम् । तदर्थविचारपरत्वात् । विसंवादे तदनुपपत्तेः । तच्च "पुनस्तस्यार्थवित्तयेऽ इत्याद्यागमसिद्धम् । यच्च युक्तिसंवादि तत्प्रमाणम् । यथा धूमवन्तं पर्वतमुद्दिश्य पर्वतोऽयमग्निमानित्युक्तं वाक्यम् । युक्तिसंवादि चेदम् । मीमांसारूपत्वात् । मीमांसायाश्च युक्तयनुसन्धानात्मकत्वात् । तस्मात्प्रमाणम् । अन्यथा श्रुतेर्युक्तेश्चाप्रामाण्यप्रसङ्गः । अर्धवैशसासम्भवादिति । *१,१६३* शारीरकः परमात्मैव किमतो यद्देवमित्यत आह एव प्रामाण्यमिति ॥ एवशब्दो ब्रह्मसूत्राणामित्यनेन सम्बद्धयते । त्रिविधमिति क्रियाविशेषणम् । ब्रह्म वेदस्तदर्थः परब्रह्म वा तस्य सूत्राणि ब्रह्मसूत्राणि । सकलवेदार्थभूतस्य परब्रह्मणो विष्णोः स्वरूपनिर्णयार्थानि सूत्राणीति यावत् । सूत्रशब्दार्थश्चाल्पाक्षरमित्याद्यागमादवगन्तव्यः । एतेनैतच्छास्त्रवाचिनः शारीरकशब्दस्य शरीरमेव शरीरकं तत्र भवः शारीरको जीवः । तमधिकृत्य कृतोऽयं ग्रन्थः शारीरक इति व्याख्यानं निरस्तं भवति । ब्रह्मसूत्रशब्दार्थेन विरुद्धत्वात् । त्वंपदाभिधेयस्य तत्पदाभिधेयब्रह्मरूपता मीमांसेति व्याख्यानादविरोध इति चेन्न । असम्भवात् । नहि जन्मादिसूत्राणि अभेदपराणि । प्रत्युत तन्निरासपराणीति वक्ष्यते । अतः शारीरकः परमात्मैव । यथोक्तम् । "शरीरौ तावुभौ ज्ञेयौ जीवश्चेश्वरसंज्ञितःऽ इति । तस्य सकलगुरपूर्णत्वादिमीमांसैव शारीरकमीमांसा । तथा चोक्तं पुराणे"सर्वदोषविहीनत्वम्ऽ इत्यादि । *१,१६७* ब्रह्मसूत्राणामेव त्रिविधं प्रामाण्यम् यत एवं ब्रह्मसूत्राणां प्रामाण्यं त्रिविधं दृश्यते । आप्तवाक्यत्वादिप्रमाणत्रयेण दृश्यत इति यावत् । अतस्तन्महदनुत्तमं मन्तव्यम् । आप्तवाक्यत्रयादिलिङ्गत्रयावसितं प्रामाण्यमन्यत्रापि चेत्स्यात्तदा कथमेषां तदनुत्तममित्यतो ब्रह्मसूत्राणामेवेत्युक्तम् । तत्कथमित्यत आह एकधेति ॥ सर्वश इति वचनादेकधेत्युपलक्षणम् । तथा हि । क्वचिदेकधा । यथाऽप्तिमूलतया लौकिकविषये पितृवाक्ये । श्रुतिसंवादेन धर्मादिविषये प्रतिवाद्युदीरितवचने । तदुक्त एव पवर्तोऽग्निमानिति वाक्ये युक्तिसंवादेन । क्वचित्द्वेधा । यथाऽप्तिश्रुतिभ्यां मन्वादिवाक्ये । आप्तियुक्तिभ्यां पर्वतोऽग्निमानित्यादौ पितृवाक्ये । श्रुतियुक्तिभ्यामीश्वरः सर्वज्ञ इति प्रतिवाद्युदीरितवचसीति । जैमिन्यादिवाक्ये त्रेधाप्यस्तीति चेत् । सत्यम् । यथा ब्रह्मसूत्रेषु न तथा । निरवधिकं हि तत्राप्त्यादिकम् । एतदर्थमपि महदित्येतत्त्रिविधमित्यनेनापि योजनीयम् । ननु प्रमाणैकत्वानेकत्वयोः प्रमेयतादवस्थ्यात्कथमेतत् । इत्थम् । नहि प्रमाणमात्रं निःशङ्कप्रवृत्तावुपयुज्यते । किं नाम प्रमाणतया प्रमितमेव । तच्च यावद्यावदधिकं प्रमीयते तत्तदनुसारिणीमविशङ्कां क्षिप्रप्रवृत्तिं प्रसूत इत्यनुभवसिद्धम् । ततः प्रामाण्यमेव स्वकार्यातिशयवशेनातिशयवदुच्यते । एवं विषयप्रयोजनातिशयवशेनाप्यतिशयो द्रष्टव्यः । *१,१७१* प्रामाण्योक्तिसमर्थनम् <अतो नैतादृशं किञ्चित्प्रमाणतममिष्यते । स्वयं कृतापि तद्वयाख्या क्रियते स्पष्टतार्थतः ॥ अनुव्याख्यान १,१.७ ॥> न्यायसुधा तदेवं श्रुत्यनुमानाभ्यामिदमेव शास्त्रं प्रमाणतमं नान्यदेतादृशमस्तीत्युपसंहरति अत इति ॥ इष्यते प्रामाणिकैरिति शेषः । तथा चान्यपरिहारेणास्यैव व्याख्यानं युक्तमिति हृदयम् । ननु भारतं सर्वशास्त्रेषूत्तममुच्यते । सत्यम् । विचार्येषु शास्त्रेषु तदित्यविरोधः । ननु चास्य शास्त्रस्यारम्भणीयत्वं सूत्रकार एव प्रथमसूत्रे समर्थयते । तद्वयाख्यानेनैव सर्वं सम्पद्यते । किमनेन । प्रथमसूत्र एव कथं प्रवृत्तिरिति चेत् । प्रथमभाष्येऽपि कथम् । सन्देहात्प्रवृत्तस्य पुनरुक्तप्रमाणैर्निर्णय इति चेत् । समं प्रथमसूत्रेऽपि । मैवम् । विषयादिसम्पादनेनैव तत् । नच तावताऽरम्भणीयत्वम् । प्रामाण्ये हि सति काकदन्तपरीक्षाग्रन्थवैलक्षण्यार्थं विषयादिव्युत्पादनमुपयुज्यते । अतः सूत्राक्षिप्तमेवेदं शिष्याणां बुद्धिशुद्धये भाष्यकृतोक्तमिति । *१,१७६* स्पष्टार्थः तथापि नेदं व्याख्यातव्यं व्याख्यातत्वादित्यत्रान्वपि चेति यत्प्रयोजनान्तरमस्तीति सूचितं तद्विवरणार्थमाह स्वयमिति ॥ यद्यपि तेषां ब्रह्मसूत्राणां व्याख्या स्वयं मयैव भाष्ये कृता तथापि पुनरत्र स्पष्टतैवार्थः प्रयोजनं यस्य स्पष्टतार्थः । तस्मै स्पष्टतार्थतः । भाष्ये अस्पष्टीकृतमर्थं स्पष्टीकर्तुं क्रियते । स्पष्टीकरणं चानेकविधम् । क्वचिदनुक्तांशस्योक्तिः । क्वाप्यतिसङ्क्षिप्तस्य विस्तरणम् । क्वचिदतिविस्तृततया बुद्धयनारूढस्य सङ्क्षेपः । क्वापि विक्षिप्तस्य एकीकरणम् । कुत्राप्युक्तस्योपपादनम् । क्वचिदपव्याख्याननिरासेन दृढीकरणमित्यादि तत्रतत्र द्रष्टव्यम् । नन्वेकत्रैव सर्वं वक्तव्यं किं प्रस्थानभेदेन । मैवम् । यतः सङ्क्षेपविस्तराभ्यामुक्तं श्रोतृणां सुग्रहं सप्रयोजनं च भवति । यथोक्तम् । "सङ्क्षेपविस्तराभ्यां तु कथयन्ति मनीषिणः । बहुवारस्मृतेस्तस्य फलबाहुल्यकारणात्ऽ इति । तत्र भाष्याद्यपद्यार्थो अत्र श्लोकत्रयेण विवृतः । तथा हि । सर्वगुणोदीर्णतोक्तया प्राप्ता गुणगुणिभेदशङ्का निखिलेत्यादिना निराकृता । ज्ञेयत्वगम्यत्वयोरितरसाधारण्यात्कथं विशेषणत्वमित्याशङ्का आप्यतममित्यनेन परिहृता । अपिशब्दो विशेषणान्तरसमुच्चयार्थः । तद्विवरणमस्येत्यादि । शास्त्रप्रभवमित्यादिभिर्बहुभिः प्रकारैर्यद्गुरुत्वोपपादनं तेन गुरूंश्चेति बहुवचनान्तं पदं विवृतम् । गुरुदेवतयोः भेदेऽपिपदेनारुचिः सूचिता । तद्विवृतिस्तमेवेति । सम्प्रशब्दाभ्यां नत्वेति विशेषितम् । निरुपपदसूत्रग्रहणेन यद्ब्रह्मसूत्राणां सर्वोत्तमप्रामाण्यं सूचितं तदुपपादनं परमाख्येति । यद्द्वापर इत्यदिभाष्यं तदसङ्गतम् । सूत्रार्थवचनं प्रतिज्ञाय तदुत्पत्तिक्रमकथनस्योपयोगादर्शनात् । मैवम् । यस्मादाप्तिमूलत्वादियुक्तयापि ब्रह्मसूत्राणां सर्वोत्तमं प्रामाण्यं समर्थयितुमेतदिति दर्शयति गुरुर्गुरूणामित्यादिनेति । *१,१७९* मङ्गलवादः तथापि नेदं शास्त्रं व्याकर्तव्यं मङ्गलाचरणरहितत्वात् । मङ्गलाचरणपुरःसराणि खलु कर्माणि निरन्तरायं परिसमाप्यन्ते प्रचीयन्ते च । नचाकृतमङ्गलाचरणानामपि कार्यपरिसमाप्त्यादिदर्शनात्कृतमङ्गलाचरणानामपि तदभावोपलम्भान्न तद्धेतुत्वमस्येति साम्प्रतम् । तथा सति कारीर्यादेरपि वृष्टयादिहेतुत्वाभावापत्तेः । स्यादेतदेवम् । यदि कारीर्यादेववृष्टयादिहेतुत्वं निष्प्रमाणकं स्यान्न चैवम् । श्रुतिनिश्चिते तु साध्यसाधनभावे तदभावेऽपि भावोऽनेककारणकत्वस्य कल्पको भवति । दर्शपूर्णमासाभ्यामिव त्रैवर्णिकपरिचर्यादिनापिर्स्वर्गप्राप्तेः । भावेऽप्यभावस्तु कर्तृकरणादिवैगुण्यनिमित्तो भवति । नहि सामग्रीवैकल्येन साध्यं व्यभिचरन् हेतुरहेतुः स्यात् । कर्त्रादिसाद्गुण्ये वा प्रबलप्रतिबन्धकसद्भावः कल्प्यते । नहि प्रतिबद्धं कार्यमजनयत्कारणमकारणं भवति । वह्नेरपि स्फोटं प्रत्यकारणत्वप्रसङ्गात् । नचैवं सामग्रीवैगुण्यशङ्कयाः सर्वत्र सौलभ्येन सकलप्रवृत्तिविलयापातादिति । सममेतत्सकलं प्रकृतेऽपि । *१,१८३* मङ्गलाचरणस्याविघ्नपरिसमाप्त्यादिहेतुत्वस्यापि अविगीतशिष्याचारानुमितश्रुतिसिद्धत्वात् । न तावत्प्रेक्षावत्प्रवृत्तिर्विफला सम्भाविनी । नापि प्रयोजनान्तरार्था । दृष्टपरित्यागादृष्टकल्पनाप्रसङ्गात् । कार्यमारिप्सुः खलु तत्समाप्त्यादिकं कामयत इत्यनुभवसिद्धम् । नच फलान्तरानुसन्धाने प्रमाणमस्ति । नचैतेषामिमं साध्यसाधनभावप्रतीतिभ्रान्तिः । तथा सत्यविगानानुपपत्तेः । नच प्रत्यक्षादेरत्रावकाश इति श्रुतिरेव शिष्याचारमूलं कल्प्यते । नच विघ्नहेतुसद्भावानिश्चयादिदमननुष्ठेयम् । तत्सन्देहेऽप्यनुष्ठानस्य"पाक्षिकोऽपि दोषः परिहतर्व्यःऽ इति न्यायप्राप्तत्वात् । नच भगवतः सूत्रकारस्य विघ्ना एव न सन्तीति तत्परिहारार्थाननुष्ठानं न दोषायेति युक्तम् । शिष्यार्थमपि कर्तव्यत्वात् । यतो मङ्गलाचरणपुरःसराणि शास्त्राणि वीर्यवन्ति भवन्त्यायुष्मत्पुरुषकाणि च । अन्यथा भारतादावपि न कुर्यात् । एतेन सूत्रकृता कृतमेव मङ्गलाचरणम् । किं नाम ग्रन्थादौ न निवेशितमित्यपि निरस्तम् । ग्रन्थे निवेशनस्यापि शिष्याचारप्राप्तत्वात् । शिष्यार्थत्वाच्च । अत एवान्यत्किमपि विघ्नविघाताद्यर्थमनुष्ठितं सूत्रकारेणेति निरस्तम् । अत्रोच्यते । कर्तव्यमेव कार्यारम्भे मङ्गलाचरणम् । कृतं च भगवता सूत्रकारेण । निवेशितं च ग्रन्थादौ । यदयमोङ्काराथशब्दावादितः कृतवान् । तयोर्माङ्गलिकत्वात् । यथोक्तम् । "ओंकारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्वा विनिर्यातौ तस्मान्माङ्गलिकावुभौऽ इति । *१,१९२* अथशब्दो मङ्गलार्थः <तत्र ताराथमूलत्वं सर्वशशस्त्रस्य चेष्यते । सर्वत्रानुगतत्वेन पृथगोङ्क्रियतेऽखिलैः ॥ अनुव्याख्यान १,१.८ ॥> न्यायसुधा नन्वेतदनुपपन्नम् । तथा सत्येतयोर्विघ्नविघातादिहेतुत्वेन समस्तशास्त्राङ्गतया प्रथमसूत्रावयवत्वाभावप्रसङ्गात् । तथात्वे च प्रथमसूत्रं न्यूनमापद्येत । अधिकार्यादिप्रतिपादकस्य अन्यस्याभावात् । तत्प्रतिपादनस्य चावश्यकत्वात् । अन्यथाधिकारिविषयवैधुर्येण शास्त्रस्य अनारम्भणीयत्वशङ्का न निराकृता स्यादित्यनर्थकं सूत्रमापद्येतेत्यत आह तत्रेति ॥ तरन्ति अनेन अनिष्यनिचयमित्योङ्कारस्तारः । तारश्चाथश्च तयोर्मूलत्वं क्रमेणादित्वम् । आदौ प्रयुक्तौ अनेन अनिष्यनिचयमित्योङ्कारस्तारः । तारश्चाथश्च तयोर्मूलत्वं क्रमेणोदित्वम् । आदौ प्रयुक्तौ ओङ्काराथशब्दाविति यावत् । तत्र प्रथमसूत्रेऽवयवतया सर्वशास्त्रस्य चाङ्गतया चेष्यतेऽङ्गीक्रियते सूत्रकृतेति शेषः । एतदुक्तं भवति । प्रथमसूत्रेऽधिकार्यादिप्रतिपादनायोपात्तावोङ्काराथशब्दौ शङ्खवीणावेणुध्वनिवत्श्रुतितो माङ्गलिकत्वात्कृत्स्नशास्त्रस्यानन्तरायपरिसमाप्त्यादिकं कुर्वते । अन्यार्थानीयमानपूर्णकलशदर्शनवदिति । ताराथावित्येतावता पूर्णे यन्मूलत्वमित्याह तत्सूत्रकाराङ्गीकारलिङ्गसूचनम् । यत्पर्यायान्तरं विहायानयोरेव क्रमान्तरं विहायादावेवोपादानं तेन जानीमो ज्ञापकतयाऽदिसूत्रस्य कारकतया समस्तशास्त्रस्य चोपयोगित्वेनैतौ सूत्रकृता विवक्षिताविति । नचैतद्यादृच्छिकम् । सकलसूत्रकारैरेवमेव प्रयुक्तत्वात् । नचानेकेषां प्रेक्षावतां यदृच्छयैकविधा प्रवृत्तिरुपलब्धेति । अनेनाथशब्दो मङ्गलार्थ इत्यादिभाष्यं विवृतं भवति । *१,२००* भामतीविवरणमतविमर्शः अत्र यत्परेषां दूषणं"मङ्गलस्य वाक्यार्थे समन्वयाभावात्ऽ इति । "तथा हि । पदार्थ एव हि वाक्यार्थे समन्वीयते । स च वाच्यो वा लक्ष्यो वा । न चेह मङ्गलमथशब्दस्य वाच्यं लक्ष्यं वा । किन्तु मृदङ्गध्वनिवदथशब्दस्य कार्यम् । नच कार्यज्ञाप्ययोर्वाक्यार्थे समन्वयः शाब्दे व्यवहारे दृष्टःऽ । "अस्तु वा मङ्गलस्य पदार्थत्वम् । तथापि न वाक्यार्थे समन्वयः । तथाहि । न तावन्मङ्गलं ब्रह्मजिज्ञासायाः कर्तृकर्मकरणभावेन वाक्यार्थेऽन्वेति । कर्त्राद्यन्यतमभावे प्रमाणाभावात् । कारकान्तराणां विद्यमानत्वाच्च । नापि सामानाधिकरण्येन अन्वयः । जिज्ञासा मङ्गलमिति प्रशंसापरतया अर्थवादत्वप्रसङ्गात्ऽ इति । तदेतेनापास्तं भवति । अस्माभिरप्यानन्तर्याभिधेयोऽथशब्दः श्रुत्या मङ्गलप्रयोजन इत्यङ्गीकारात् । नन्वत्र सूत्रादावोङ्कार एव न विद्यते । तत्कथमुच्यते ताराथमूलत्वति । यद्यपि शिष्यैरध्येतृभिः उच्चार्यमाणोऽध्यक्षसिद्धस्तथापि नायं सूत्रावयवः । लक्षणान्तराभावे सत्यसंहिततया सम्पाठे अखिलैः पठ्यमानत्वात् । वेदाध्ययनोपक्रमे अध्येतृभिरुच्चार्यमाणोङ्कारवत् । अन्यथाथशब्दवत्संहिततया निर्दिश्येत । नच दृष्टान्तः साध्यविकलः । अध्ययनोपक्रमविरतिवैचितृयेण तत्तत्स्थानपरित्यागेनान्यान्यस्थानेऽखिलैः पठ्यमानस्य वेदवाक्यानवयवतायाः सुप्रसिद्धत्वात् । अन्यथाध्ययनोपक्रमविरतिवैचितृयेऽपि ओमिति ब्रह्मेत्यादिवन्नियतस्थानतया पाठप्रसङ्गात् । पक्षसपक्षयोरादावुच्चारणं तु प्राङ्मुखत्वादिवदध्ययननियमान्तर्गतमध्येतृभिरनुष्ठीयत इत्यस्तु । एवंचायमोङ्कारः सूत्रकृता मङ्गलार्थतया सूत्रादावुपनिबद्ध इत्यनुपपन्नमित्यत आह सर्वत्र इति ॥ अखिलैः सूत्रपाठकैः यत्पृथगसंहिततयोङ्क्रियते तत्सर्वत्र सूत्रेष्वनुगतत्वेनाभिलषितेन निमित्तेनोपपद्यते । *१,२०८* ओंकारः सूत्रावयवः एतदुक्तं भवति । सर्वाणि हि सूत्राणि प्रत्येकमनेकवेदवाक्यविचारपरत्वादवान्तरब्रह्मविद्याः । "स्रवत्यनोङ्कृतं ब्रह्म परस्ताच्च विशीर्यतेऽ इति श्रौतार्थवादसामर्थ्यात्सर्वास्वपि ब्रह्मविद्यास्वाद्यन्तयोरोङ्कारस्योहः कर्तव्य इति गम्यते । न चोह्यमानं वाक्यात्पृथगिति शक्यते वक्तुम् । मन्त्रेष्वप्यूह्यमानस्यामन्त्रावयवत्वप्रसङ्गात् । ततश्च पतिसूत्रमाद्यन्तयोरुच्चारणे गौरवं स्यादित्यादावेवोङ्कारोऽधिकृतत्वेनोच्चार्यते । तस्य संहिततया निर्देशे प्रथमसूत्रावयव एवायं विज्ञायेत । तन्मा विज्ञायीति शिष्यैः पृथगोङ्क्रियते । नच व्याख्यानतोऽप्यधिकारो ज्ञायत इति व्यर्थं पृथक्करणमिति वाच्यम् । अन्तरङ्गज्ञापकाभाव एव बहिरङ्गस्यान्वेषणीयत्वादिति । तदनेनासंहिततया निर्देशे निमित्तान्तरं वदता हेतोरन्यथासिद्धिरुक्ता भवति । *१,२१८* ननु च श्रौतार्थवादबलेनाद्यन्तयोरोङ्कारस्योहो वा प्राङ्मुखत्वादिवद्बहिर्भूतस्यैव उच्चारणं वा विधेयत्वेन कल्प्यमिति सन्दिह्यते । सत्यम् । सन्देहेऽपि तया प्रणाड्यानुमानस्य सन्दिग्धान्यथासिद्धयाप्याभासत्वमेव । वक्ष्यमाणन्यायेनोङ्कारार्थस्य प्रथमसूत्रवाक्यार्थे समन्वयेन निश्चयोपपत्तौ बाधितविषयं चानुमानमिति । अथवा दृष्टान्तदूषणमनेन क्रियते । तथाहि । अखिलैर्वेदपाठकैः पृथग्रूपान्तरेण स्थानव्यत्यासेन यदोङ्क्रियते तदुक्तन्यायेनादावुच्चारणेनैव लब्धेन सर्वत्रानुगतत्वेन कारणेनैवोपपद्यत इत्यनेन दृष्टान्ते साधकस्य हेतोरन्यथासिद्धिरुक्ता । तथाच दृष्टान्तस्य साध्यविकलतेति । एवमनुमाने निरस्ते निरपवादेनादावुच्चारणेनोङ्कारस्य प्रथमसूत्रावयवतासिद्धावुक्तमुपपन्नम् । तदेवं सिद्धे शास्त्रव्याख्येयत्वे प्रेक्षावत्प्रवृत्तिविषयस्यैव आरम्भणीयत्वात्प्रयोजनाभिधेयसम्बन्धवत्येव च प्रेक्षावतां प्रवृत्तेरारम्भणीयतासिद्धये प्रेक्षावतः प्रवर्तयितुं प्रयोजनाद्यभिसम्बन्धं प्रतिपादयतः प्रथमसूत्रस्य व्याख्यामोतत्ववाचीत्यादिना आरभते । *१,२२५* प्रयोजनाद्यभिधानं सार्थकम् ननु ब्रह्मज्ञानस्य मोक्षहेतुता यदि शास्त्रप्रवृत्तेः प्रागेव प्रमाणान्तरसिद्धा व्यर्थं तदा तदभिधानं शास्त्रे । प्रमाणान्तरसिद्धे क्वचिदुपदेशानपेक्षणात् । अथेहैव तन्निश्चयस्तदा प्रवृत्तौ प्रयोजनादिनिश्चयो निश्चिते च प्रयोजनादौ प्रवृत्तिरित्यन्योन्याश्रयत्वम् । अथ प्रथमसूत्रात्तन्निश्चयः । तत्रैव कथं प्रवृत्तिः । तदर्थं च प्रयोजनान्तराभिधानेऽनवस्था । एवमेव तत्र प्रवृत्तावुत्तरत्रापि तथात्वप्रसङ्गादनर्थकं सूत्रे प्रयोजनाद्यभिधानमिति । उच्यते । त्रिविधा हि पुंसां चित्तवृत्तिः । अनुभव इच्छा प्रयत्नश्च । तत्र साधनगोचराविच्छाप्रयत्नौ प्रवृत्तिरिति उच्येते । न त्वनुभवो नापि फलगोचरेच्छा । येन तयोरपि प्रयोजननिश्चयापेक्षा स्यात् । नहि उपेक्षणीयं निष्प्रयोजनमिति नानुभूयते । नापि सुखं प्रयोजनान्तररहितमिति नेष्यते । नच मुमुक्षुणा अनपेक्षिते स्वर्गे यागादिकं तत्साधनतया नानुभूयते । पुरुषाथर्साधने तु इच्छालक्षणा प्रयत्नलक्षणा वा प्रवृत्तिस्तथा न स्वरससिद्धा । नहि कश्चित्क्षुत्प्रहाणादिकमननुसन्धाय भोक्तुमिच्छति प्रयतते वा । तस्माद्यो यत्र प्रवर्तनीयः स तत्प्रयोजनादिकं दर्शयित्वैव इति सार्थकं सूत्रे प्रयोजनाद्यभिधानम् । *१,२३६* आदिमसूत्रस्य शास्त्रान्तर्भावः उक्तं च प्रयोजनादिकं श्रोता कतं श्रद्दधीताश्रद्दधानश्च कथं प्रवर्तेतेति पुनरवशिष्यते । तत्रैके समाधानमाहुः । अवगतसूत्रकाराप्तभावस्तावत्तद्वचनादेव श्रद्धास्यति । यद्यपि आप्तत्वावधारणे प्रयोजनाद्यनभिधानेऽपि तत्सामान्यनिश्चयो भवत्येव प्रयोजनादिमदिदं शास्त्रमाप्तोक्तत्वादिति । तथापि नासौ प्रवृत्त्यङ्गम् । नहि प्रयोजनादिमदित्येव प्रवर्तते । किं नामास्मदभिमतप्रयोजनादिमदिति । सच प्रयोजनादिविशेषो वचनादेवावसीयत इति सार्थकं तदभिधानम् । आप्तत्वानिश्चयेऽप्यर्थसन्देहादेव कृष्टादाविव प्रवृत्त्युपपत्तिः । ननु सन्देहः प्रयोजनाद्यवचनेऽपि साधकबाधकप्रमाणाभावे सति सुलभ एव । विशेषस्मृतिश्च तदर्थित्वविशेषाद्भविष्यति । मैवम् । यो हि यद्वचनात्प्रवर्तते स तद्वचनादेव विशेषस्मृतिमपेक्षते । नतु स्वातन्त्र्येण । नहि रोगार्तो ममेदं रोगनिवृत्तिसाधनं न वेति यत्र तत्रोच्छृङ्खलः स्वयमुत्प्रेक्ष्य प्रवर्तते । किं नामानवधृताप्तभावस्यापि वैद्यस्यैव वचनात् । अन्यथा स्वयं प्रयोजनाभिधानमनधिगच्छन्ननर्थमप्याशङ्केत । किं निष्प्रयोजनमिदं काकदन्तपरीक्षाग्रन्थवदुताशक्यसाधनप्रयोजनं मृतिहरहिममहीधरोत्तरसानुसिद्धसञ्जीवनीकथनवत् । उत मदनभिमतप्रयोजनमार्यावर्तवासिनं प्रति दाक्षिणात्यस्य मातुलकन्यापरिणयनप्रकारोपदेशवत् । अथवाभिमतस्यापि प्रयोजनस्य सत्यपि लघीयस्युपायान्तरे गरीयानयमुपायः । पिपासुं प्रति गीर्वाणतरङ्गिणीसमीपकूपखननोपदेशवदित्यादि । एतासु चानर्थसम्भावनासु न प्रवर्तेत । नच प्रयोजनाद्यभिधानेऽप्येतासामवकाशः । लोकव्यवहारोच्छेदप्रसङ्गात् । नहि कश्चिद्वैद्यवचनादावेवमाशङ्कय निवर्तते । तस्मादुपपन्नमुभयथापि प्रयोजनाद्यभिधानमिति । तदेतदनुपपन्नम् । तथा हि । यदि तावदाप्तवाक्यतया सूत्रमिदं प्रयोजनादेर्निश्चायकं स्यात्तदाऽगमतया न्यायसूत्रत्वहानिः । किञ्चाप्तत्वं सूत्रकृतो येन वेदादिना प्रमाणेनावगन्तव्यं तेनैव प्रयोजनाद्यभिसम्बन्धोऽपि शास्त्रस्यावगम्यत इति व्यर्थं तदभिधानमापद्येत । आप्तत्वानिश्चयेऽप्यर्थसन्देहात्प्रवृत्तिरिति चातिस्थवीयः । नहि कश्चित्प्रयोजनादिसन्देहेऽतिमहायाससाध्ये प्रवर्तते प्रागुक्तानर्थपरम्पराश्च कथं न शङ्केत । तस्मान्नेदं प्रयोजनाद्युपदेशमात्रं किन्तु श्रौतस्य प्रयोजनादेः न्येयेनोपपादनार्थमित्येव परिहारः । आप्तत्वं तु न्यायस्योपोद्बलकमात्रमिति भाष्यकारीयं तद्व्युत्पादनमपि नानर्थकम् । अत एवास्य सूत्रस्य न शास्त्रबहिर्भावः । अध्ययनविध्यादिवदस्याप्यत एवारम्भणीयत्वसिद्धेर्नानवस्थादिदोषोऽपीति । *१,२४४* कः पुनरस्य सूत्रस्य प्रसङ्गः कः पुनरस्य सूत्रस्य प्रसङ्गः । उच्यते । प्रारिप्सिततया हि बुद्धिसन्निहितं शास्त्रं सूत्रकारस्य । तत्र संशयः किमिदमारम्भणीयं न वेति । उपलभ्यन्ते खलूभयविधान्यपि वाक्यानि । वाक्यं चेदम् । नच विशेषो दृश्यते । येनान्यतरपक्षनिश्चयः स्यात् । ननु कस्यायं संशयः । न तावत्सूत्रकारस्य । अवगतविशेषत्वात् । अन्यथा निर्णायकसूत्रप्रणयनानुपपत्तेः । नापि परस्य । परेणाद्यापि शास्त्रस्यानुपलब्धत्वात् । अनुपलब्धे च समानधर्मदर्शनाद्ययोगेन संशयोत्पादानुपपत्तेः । मैवम् । यदीदं शास्त्रं परेणोपलभ्येत तदोक्तसन्देहकारणोपपत्तौ प्रयोजनार्थित्वेन विशेषस्मृतिमतैवं सन्दिह्येतेति सूत्रकृत एव परकीयसम्भावितसंशयाहरणोपपत्तेः । *१,२४८* जिज्ञासायाः कर्तव्यत्वचिन्तनम् नन्विदं युक्तयनुसन्धानात्मकविचारमीमांसामननापरनामकजिज्ञासाङ्गभूतन्यायनिबन्धनं जिज्ञासायाः कतर्व्यतायामारम्भणीयं भविष्यति । नहि विचारः कर्तव्यः तद्द्वारभूतन्यायनिबन्धनं च नारम्भणीयमिति सम्भवति । निःसाधनस्य विचारस्यैवानुत्थानात् । अन्यथा तु नेति जिज्ञासैव विचारणीया । सत्यम् । एतच्छास्त्रव्युत्पादनीयन्यायकरणिकायां जिज्ञासायामुभयविधव्यापारदर्शनाद्विशेषादर्शनाच्च संशयः किं कर्तव्या न वेति । ननु च तद्विजिज्ञासस्व इति जिज्ञासायाः श्रुतिविहितत्वात्कथं विशेषादर्शनम् । मैवम् । विना विचारेण श्रुत्यर्थस्य आद्याप्यनिर्णीतत्वेन संशयास्पदत्वात् । तत्र तावज्जिज्ञासा न कर्तव्येति प्राप्तम् । कुतः । विषयप्रयोजनसम्बन्धाधिकारिलक्षणानुबन्धविधुरत्वात् । कर्तव्यता खलु विषयादिमत्तया व्याप्ता । कृष्टादिकं हि सति विषयभूते भूम्यादौ प्रयोजने च सस्याधिगमादावधिकारिणि च कृषीवलादौ कर्तव्यमुपलब्धम् । सा च व्यापिका व्यावर्तमानेतो व्याप्यामपि कर्तव्यतां व्यावर्तयतीति प्रतिबन्धसिद्धिः । विषयशून्यत्वाद्धि समनस्केन्द्रियसन्निकृष्टस्य स्फीतालोकमध्यवर्तिनो घटस्य न जिज्ञासा क्रियते । प्रयोजनविकलत्वात्खलु सन्दिग्धमपि वायसदशनादिकं न जिज्ञास्यते । सम्बन्धवैधुर्याद्धि सप्रयोजनं सविषयमपि शब्दज्ञानमर्थयमानो न वैद्यके प्रवर्तते । अधिकारविरहाच्च न मुमुक्षोर्वात्स्यायने प्रवृत्तिः । *१,२५६* न अनात्मविषयेयं जिज्ञासा विषयादिवैधुर्यमेवात्र कथमिति चेदित्थम् । न तावदनात्मविषयेयं जिज्ञासा । तस्य तृणादिलक्षणस्य प्रत्यक्षादिनैव निश्चितत्वात् । सन्दिग्धश्चार्थो न्यायविषयो भवति । यथोक्तम् । "अविज्ञाततत्त्वेऽर्थे कारणोपपत्तितस्तत्त्वज्ञानार्थमूहस्तर्कःऽ इति । निष्पादितक्रिये च कर्मण्यविशेषाधायिनः साधनस्य साधनन्यायातिपातः । नाप्यसौ जिज्ञासितः कस्मैचन प्रयोजनाय कल्पते । एवंविधे चाधिकारी दूरोत्सारितः । यतोऽर्थी समर्थो विद्वानधिक्रियते । नचैतादृशेऽर्थेऽर्थिता सम्भवति । धर्मादिलक्षणस्त्वनात्मा शास्त्रान्तरादिनैव निर्णीतः । आत्मा च शरीरेन्द्रियादिसङ्घातव्यतिरिक्तो नास्त्येव । शरीरादिकं च यथायथं प्रत्यक्षादिनैव निश्चितम् । नन्वात्मा शरीरादिव्यतिरिक्तोऽहमित्यसन्दिग्धाविपर्यस्तसाक्षात्प्रतीत्यैव निश्चीयत इति चेत् । एवं तर्हि तत एव न जिज्ञास्यः । अत एवानादितस्तदीयतत्त्वज्ञाने विद्यमानेऽपि इष्यानिष्यप्राप्तिपरिहारयोरदर्शनान्नासौ जिज्ञासितः कस्यचित्प्रयोजनस्येष्ये । *१,२७२* न स्वात्मपरात्मपरमात्मविषयेयं जिज्ञासा नन्वयं कर्ता भोक्ता दोषसंसर्गी चाहंप्रत्यये प्रकाशते । तद्विपरीतस्तु श्रुतिप्रतिपादितः प्रतिपत्तव्योऽतो जिज्ञासेति चेत् । एवं तर्हि जरद्गवादिवाक्यवत्पावकशैत्यानुमानवच्च प्रतीतिविरोधेन श्रुतिजिज्ञासयोराभासतापातः । अत एव न परात्मा जिज्ञास्यः । तस्य प्राणादिलिङ्गैरवगतत्वात् । सैव जिज्ञासेति चेन्न । तस्या लौकिकप्रवेदनीयत्वेन शास्त्राव्युत्पादनीयत्वात् । न खलु बालकः स्तनपानेष्यसाधनत्वानुमाने शास्त्रव्युत्पादनमपेक्षते । यत्क्वचिच्छास्त्रेऽपि लौकिकप्रवेदनीयार्थव्युत्पादनमनुवादोऽसौ न पुनः स एव प्रधानव्यापारः । ईश्वरविषया जिज्ञासा भविष्यतीति चेन्न । तस्यैवाभावात् । न चैवमीश्वरादिपदानामानर्थक्येनापदत्वप्रसङ्ग इति वाच्यम् । तेषां कथञ्चिज्जीवविषयतोपपत्तेः । सोऽपि हि स्वशरीरेन्द्रियादीनामीष्ये । प्रतीतार्थत्वोपपत्तावप्रतीतार्थत्वकल्पनायां गौरवप्रसङ्गात् । जीवस्य चाहमिति स्वप्रकाशतया स्वप्रकाशज्ञानाश्रयतया मानसप्रत्यक्षवेद्यतया वा सिद्धत्वेन न जिज्ञासाविषयत्वमित्युक्तम् । *१,२७६* न चेश्वरविषया जिज्ञासा किञ्चेश्वरः प्रमितो न वा । नोभयथापि जिज्ञासा सम्भवति । नेति पक्षे अनुग्राह्यप्रमाणाभावेन जिज्ञासायास्तर्कत्वव्याघातात् । कारणोपपत्तित इति हि उक्तम् । प्रमाकरणस्य प्रमाणस्योपपत्तिरनुग्रहस्तत्करणेनेत्यर्थः । नच बुद्धावनारूढं शक्यं जिज्ञासितुम् । प्रमितत्वे तु निश्चितत्वादेव । नचैवं सकलतर्कानुपपत्तिप्रसङ्गेन व्याघातः । सामान्यतः प्रतीतौ विशेषे तदवकाशात् । न चात्र तथात्वं पश्यामः । किञ्चेश्वरे प्रमाणं भवन्न तावत्प्रत्यक्षम् । तस्यापाततस्तदभावावेदकत्वात् । नाप्यनुमानम् । तत्प्रतिबद्धलिङ्गाभावात् । आगमस्तु कार्यनिष्ठो न निष्पन्नस्वरूपमीश्वरं शक्नोत्यवगमयितुम् । न चान्यत्प्रमाणमस्ति यन्मीमांसया अनुगृह्येत । किञ्चागमोऽपि भवन्वेद एव वक्तव्यः । अन्यस्यानाशङ्कनीयत्वात्पारतन्त्र्याच्च । वेदस्य पौरुषेयत्वापौरुषेयत्वयोः कारणाभावेन प्रामाण्यमेव दुर्लभम् । स्वतः प्रामाण्याङ्गीकारे तु वेदविरुद्धानामपि शाक्यादिवचसां तथात्वापातेन पुनर्वेदाप्रमाण्यतादवस्थ्यम् । किञ्च शब्दस्यैव प्रामाण्यं दुर्घटमर्थसंस्पर्शशून्यत्वात् । वाक्यार्थप्रत्यायनप्रकारानिरूपणाच्च । कुतस्तद्विशेषस्य वेदस्य । *१,२८२* प्रयोजनाभावान्नजिज्ञासाकर्तव्या प्रयोजनं चेश्वरजिज्ञासया अभ्युदयो वा स्यात्मोक्षो वा । नाद्यः । तस्य धर्मादिलघूपायसाध्यस्य शास्त्रान्तरप्रयोजनत्वात् । न द्वितीयः । तस्याप्यपाम सोममित्याद्यागमेन लघूपायान्तरसाध्यतावगमात् । नचैकस्यैव कर्मणोऽभ्युदयनिःश्रेयसहेतुत्वं विरुद्धम् । फलाभिसन्ध्यादिभावाभावाभ्यां विशेषोपपत्तेः । जिज्ञासा च मोक्षसाधनं भवन्ती किं साक्षादुत ज्ञानद्वारेण । नाद्यः । दृष्टादृष्टत्यागकल्पनाप्रसङ्गात् । न द्वितीयः । कर्मणा ज्ञानमातनोतीत्यागमेन ज्ञानस्य लघूपायान्तरसाध्यताध्यवसायात् । ज्ञानस्यापि साक्षान्मोक्षहेतुत्वाभ्युपगमेऽदृष्टकल्पनैव । न चेश्वरप्रसादद्वारा । ज्ञानस्य प्रसादहेतुतायाः क्वाप्यदृष्टत्वात् । "तत्कर्म हरितोषं यत्ऽ इत्यादिना तत्प्रसादस्य कर्माद्यल्पोपायसाध्यताप्रतीतेश्च । किञ्चायमात्माविद्याकल्पितो बन्धस्तद्विद्ययैव निवृत्तिमर्हति । शुक्तिकाविद्याकल्पितं रजतमिव शुक्तिविद्यया । तत्कुतो बन्धनिवृत्तिलक्षणे मोक्षे परमेश्वरप्रसादस्योपयोगः । कुतस्तरां तज्ज्ञानस्य कुतस्तमां च तज्जिज्ञासायाः । अथ परामार्थ एवायं बन्धस्तर्हि न ज्ञानेन निवर्तेत । नच सत्यस्यानादेरात्मस्वरूपमात्रानुबन्धिनो बन्धस्यात्मस्वरूपस्येव केनापि निवृत्तिर्युक्ता । अपि च मुक्तस्य शरीरेन्द्रियविषयादिसंसर्गे मुक्तत्वव्याघातः । दुःखादिप्रसङ्गश्च । कारणसामग्रीसद्भावात् । तथाचाभ्युदयतुल्यतयोक्तदोषः । शरीराद्यभावे च तत्साध्यसुखाभावेन कस्यापि तत्रार्थितानुपपत्तेरनधिकारिकं शास्त्रमापद्येत । को हि स्वस्थात्मा सहसा सुखतत्साधने हातुमुत्सहते । तदेवं विषयाद्यनुबन्धविधुरत्वान्न जिज्ञासा कर्तव्या । तद्विधयोऽपि न प्रमाणम् । शास्त्रं चेदमनारम्भणीयमिति प्राप्ते सूत्रयामास भगवानाचार्यः ओमथातो ब्रह्मजिज्ञासेति ॥ *१,२८८* ॥ ओमोमथातो ब्रह्मजिज्ञासा ओम् ॥ अथातो ब्रह्मजिज्ञासा । BBस्_१,१.१ । <ओतत्ववाची ह्योङ्कारो वक्तयसौ तद्गुणोतताम् ॥ अनुव्याख्यान १,१.९ ॥> न्यायसुधा ईश्वर एव शास्त्रस्य विषयः यत्तावदुक्तं विषयाभावान्न जिज्ञासा कर्तव्येति तदनुपपन्नम् । अनात्मजीवात्मनोर्विषयत्वानुपपत्तावपीश्वरस्य तदुपपत्तेः । अत्र यदुक्तं जीवव्यतिरिक्त ईश्वर एव नास्तीति तत्परिहाराय सूत्रकृतोङ्कारब्रह्मशब्दौ प्रयुक्तौ । तेनायमर्थः सूचितः । "ओमित्येतदक्षरमुद्गीथमुपासीतऽ,"तद्विजिज्ञासस्व तद्ब्रह्मऽ इत्यादिश्रुतावोङ्कारब्रह्मशब्दौ जिज्ञास्ये वस्तुनि श्रूयेते । ताभ्यां च तत्सकलजीवजडात्मकात्प्रपञ्चाद्विलक्षणमवगम्यत इति । तदयुक्तमिवाभाति । ओमादिपदस्य अलौकिकार्थेऽनवगतसङ्गतित्वात् । नहि पदं चक्षुरादिवदप्रतीत एवार्थे प्रतीतिं जनयति येनापूर्वमर्थं पदप्रयोगादेव प्रतीमः । स्वर्गापूर्वदेवताद्यर्थोऽपि न पदप्रयोगादेव सिद्धः । किन्तु सन्निहितानेकवाक्यार्थसामर्थ्याल्लभ्यत इत्यत आह भाष्यकारः ओतत्ववाचीति ॥ *१,२९१* गुणपूर्णतैव ओंकारस्यार्थः हिशब्दो हेत्वर्थे । ओंकारस्तावदोतत्वस्य गतत्वस्य प्रविष्टत्वस्य वा वाचकः । गत्याद्यर्थस्यावतेः खलु रूपमेतत्,"अवतेष्यिलोपश्चऽ इति सूत्रात् । "ओमिति पुनः कस्य वक्ताऽ इति प्रश्नपूर्वकं"अवतिर्नामायं धातुर्गतिकर्मा प्रवेशनकर्मा चऽ इत्यन्यत्राप्येवमेव निरुक्तत्वात् । तथाच यद्यसौ कर्माणि तदा कर्तुर्यदि वा कर्तरि तदा कर्मणोऽपेक्षायामुपपदाद्यभावेऽपि योग्यतया श्रुत्यन्तरादिबलाद्वासावोङ्कारस्तस्य जिज्ञासस्य गुणैरानन्दाद्यनन्तकल्याणगुणैर्गुणान्वोततां वक्ति । पक्षद्वयेऽप्यनन्तानवद्यकल्याणगुणपूर्णतैवोङ्कारस्यार्थः । ब्रह्मशब्दस्यापि स एवार्थः । बृहतेर्वृद्धयर्थस्य खल्वेदद्रूपम् । तथा च पूर्ववद्योग्यतया "अथ कस्मादुच्यते ब्रह्मेति बृहन्तो ह्यस्मिन् गुणाःऽ इत्यादिश्रुत्यन्तरबलाद्वा गुणानां सम्बन्धः । *१,२९९* यौगिकशब्दानामवयवसंगतिग्रहणापेक्षा आवश्यकी एतदुक्तं भवति । यौगिका हि शब्दा नावश्यमर्थप्रत्यायने सङ्गतिग्रहणमपेक्षन्ते । किं नाम निगमनिरुक्तव्याकरणबलेनावयवार्थावगमे सति तत्संसर्गसम्भावनायां प्रसिद्धमन्यथापूर्वमेवार्थमवगमयन्ति । वाक्यरूपत्वात्तेषाम् । यथाऽह"श्रोत्रियंश्छन्दोऽधीतेऽ"वाक्यार्थे पदप्रयोगःऽ इति । नच वाक्यं सङ्गतिग्रहणापेक्षमर्थमबोधयति । अधिगतार्थत्वप्रसङ्गादशक्यत्वाच्च । *१,३०५* ओंकारब्रह्मशब्दयोः न अभेदोऽर्थः तदेतावोङ्कारब्रह्मशब्दावपि यौगिको जिज्ञास्यमनन्तगुणपरिपूर्णं प्रतिपादयन्तौ जीवजडयोस्तदयोगात्तद्वयतिरिक्तमेव किञ्चिद्ग्रमयतः तच्चाविदितत्वात्सम्भवति जिज्ञासाविषयः । नच तत्रापि गुणपूर्णता विरुद्धा । प्राक्प्रतीतेर्निराश्रयस्य विरोधिप्रत्ययस्यानुत्थानात् । प्रतीत्या चैवमेव सिद्धत्वादिति । यत्पुनरकारवाच्येन तत्पदार्थेनोकारवाच्यस्य त्वंपदार्थस्याभेदो मकारेणोच्यते ब्रह्मशब्देन च सकलस्त्वात्मकत्वलक्षणपूर्णताभिधीयत इति व्याख्यानम् । तदप्रामाणिकं प्रमाणविरुद्धं च । यत्त्वाप्तेरादिमत्त्वाद्वेत्याद्योङ्कारस्य नित्यशुद्धबुद्धमुक्तस्वभावं सर्वज्ञं सर्वशक्तिसमन्वितमित्यादि ब्रह्मशब्दस्य व्याख्यानं तज्जीवादिव्यतिरिक्तवस्तुसाधनाविरोधीति स्फुटमेवेत्याशयवता न व्याख्यानान्तरं दूषितमनुमतं च । *१,३०७* गुणोततेतिरूपः साधुः ननु गुणोततामिति कथम् । वृद्धिरेचीति भवितव्यम् । मैवम् । ओमाङ्गोश्च इति चशब्देनान्यत्रापि पररूपत्वानुशासनात् । अथवा ऊयते रूपमेतत् । नन्वसौ तन्तुसन्ताने पठ्यते । अनेकार्थत्वाद्धातूनामित्यदोषः । कथं तर्ह्येतत्ववाचीति गुणः । तत्रावतिरूपाङ्गीकारात् । वैचितृयं तु धातुद्वयजत्वसूचनार्थम् । अथवाऽकारोपसर्गपूर्वकोऽसावित्यदोषः । *१,३१९* <स एव ब्रह्मशब्दार्थो नारायणपदोदितः ॥ अनुव्याख्यान १,१.९ ॥> न्यायसुधा नारायणपदस्यापि गुणपूर्णतैवार्थः अस्तु वोङ्कारब्रह्मशब्दाभ्यां जीवजडातिरिक्तस्य जिज्ञास्यस्य सिद्धिः । तथापि ईश्वरस्य किमायातमित्यत आह नारायणेति ॥ स एवेत्यनुवर्तते । नहि नाम्नि विप्रतिपत्तिरित्याशयः । अथवा सूत्रकारोक्तावोङ्कारब्रह्मशब्दावुपलक्षणमात्रम् । "नारायणं महाज्ञेयम्ऽ इत्यादिश्रुतौ जिज्ञास्ये नारायणशब्दोऽपि श्रूयते । नारायणपदोदितश्चार्थः स एव यो गुणपूर्णत्वाख्यः । अतो नारायणशब्देनापि जिज्ञास्यं जीवादिव्यतिरिक्तं सिद्धयतीत्यनेनोच्यते । एतदप्युपलक्षणम् । आत्मानन्तेश्वरादिशब्दा अपि ज्ञातव्याः । तेषामपि"आत्मानमेव लोकमुपासीतऽ इत्यादौ जिज्ञास्ये श्रवणात् । गुणपूर्णत्वाभिधायित्वाच्च । न चालौकिकार्थकल्पने गौरवप्रसङ्गाद्वरं कथञ्चिदेषां शब्दानां जीवादिविषयाङ्गीकरणमिति वाच्यम् । यौगिकशब्दप्रयोगान्यथानुपपत्तेरुक्तत्वेन कल्पनाभावात् । अन्यथा वाक्यादप्यलौकिकाथर्प्रत्ययो न स्यात् । लौकिकाथ एव कथञ्चिदर्थानुगमस्य वक्तुं शक्यत्वात् । किञ्च क्वचिन्मुख्यार्थ एव शब्दोऽनुपपत्त्या क्वचिदमुख्यार्थोऽनुगम्यते । न पुनरमुख्यार्थ एव । तथाच श्रौतं ब्रह्मादिशब्दं जीवादिविषयमङ्गीकुर्वाणेनापि निरवग्रहपूर्णतायुक्तं किञ्चिदभिधेयं मुख्यमङ्गीकरणीयमेव । ततश्चानेन किं कृतं स्यात् । जीव एवैते मुख्यार्थास्तदनुपलब्धिस्त्वविद्यावरणनिमित्तेति चेन्न । यतोऽत्राचार्यः स्वयमेव प्रतिवक्ष्यतीति । *१,३२२* <स एव भर्गशब्दार्थो व्याहृतीनां च भूमतः । भावनाच्चैव सुत्वाच्च सोऽयं पुरुष इत्यपि ॥ अनुव्याख्यान १,१.१० ॥> न्यायसुधा ईश्वरः वेदेन प्रमितः यदत्रोक्तमीश्वरः प्रमितो न वेति । तत्र प्रमित इत्युत्तरम् । तत्पक्षदोषश्च परिहरिष्यते । तथाच शास्त्रस्य विषयसम्बन्धः समाहिता भवति । यत्पुनरत्रोक्तं केन प्रमाणेनेति । तत्र वेदेनेति वदामः । वेदस्येश्वरविषयता कुत इत्यतोऽप्योङ्कारः सूत्रकृता ब्रह्मणि प्रयुक्तः । तत्कथमस्यार्थस्योपपादकमित्याशङ्कयेदमत्राकूतं सूत्रकारस्येत्याह व्याहृतीनां चेति ॥ स एवार्थ इति सम्बन्धः । ओंकारस्तावद्भगवत ईश्वरस्य वाचकः । "ओमिति ब्रह्मऽ इत्यादि श्रुतेः । अतः स एव व्याहृतीनां च भूरादीनामर्थ इति गम्यते"प्रणवार्था व्याहृतयःऽ इत्याद्यागमेन तिसृणां व्याहृतीनां वर्णत्रयात्मकोङ्कारव्याख्यानतयावगतत्वात् । व्याख्यानव्याख्येययोश्चैकविषयता सुप्रसिद्धेति । एवकारो व्याहृतीनामग्निवायुसूर्यदेवताकत्वप्रसिद्धया तत्प्रतिपादकत्वभ्रमं निवारयति । अग्न्यादीनामधिदेवतात्वेनापि प्रसिद्धयुपपत्तेः । अन्यथोक्तव्याख्यानव्याख्येयभावानुपपत्तिप्रसङ्गः । केन निमित्तेन व्याहृतीनां च स एवार्थ इत्यत आह भूमत इति ॥ भूमा पूर्णत्वं ततो भूः । भवतेर्बहुत्वार्थस्य क्विपि रूपमेतत् । भावनाज्जगत उत्पादनाद्भुवः । भवतेरेवान्तर्णीतप्यर्थस्य कप्रत्यये रूपम् । सुत्वात्सुखत्वात्स्वः । स्वशब्दो हि सुखवाची प्रसिद्धः । चकारौ निमित्तान्तरसमुच्चये । यथोक्तम् । "पूर्णो भूतिवरोऽनन्तसुखो यद्वयाहृतीरितःऽ इति । एतैरेव निमित्तैर्व्याहृतीनामर्थो न पुनर्लोकत्रयात्मकत्वेन । तस्य प्रमाणविरुद्धत्वात् । "भूरिति वा अयं लोकःऽ इत्यादिश्रुतिरपि लोकत्रयान्तर्गतभगवद्विषयैवेत्येवशब्दार्थः । *१,३२७* गायत्र्यर्थः नारायण एव किमतो न हि व्याहृतय एव वेद इति चेत् । व्याहृत्यर्थतया तावत्परमेश्वरस्य गायत्रीप्रतिपाद्यतावगम्यते । त्रिपदाया गायतृया व्याहृतित्रयव्याख्यानत्वस्यागमसिद्धत्वात् । ननु गायतृयां यो भर्गो नोऽस्माकं धियः प्रचोदयात्प्रेरयेत्तस्य सवितुर्देवस्य तद्वरेण्यं रूपं धीमहि चिन्तयाम इति भर्गनामकः सविता प्रतिपाद्यो दृश्यते । तत्कथं भगवत्परत्वमित्यत आह स एव भर्गशब्दार्थ इति ॥ भरणगमनयोगादिति शेषः । उपलक्षणं चैतत् । जगत्प्रसवहेतुत्वात्सवितेत्यपि द्रष्टव्यम् । नतु सूर्यः । तथात्वे गायतृया व्याहृत्यर्थत्वानुपपत्तेः । "ध्येयः सदा सवितृमण्डलमध्यवर्ती नारायणःऽ इत्याद्यागमविरोधाच्चेत्येवार्थः । अस्तु गायतृयर्थो नारायणः किमेतावतापि । गायतृयर्थत्वात्पुरुषसूक्तार्थोऽपि स एवेति सिद्धयति । वर्गत्रयात्मकस्य तस्य त्रिपादगायत्रीव्याख्यानत्वेन"तद्भेदः पौरुषं सूक्तम्ऽ इत्याद्यागमसिद्धत्वात् । ननु पुरुषसूक्ते पुरुषस्य पशोर्हिरण्यगर्भस्य वा प्रतिपादनात्कथं नारायणः प्रतिपाद्यत इत्यत आह सोऽयमिति ॥ पूर्णत्वादिनेति शेषः । तथाच श्रुतिः । "स वा अयं पुरुषः सर्वासु पूर्षृपुरिषयो नैनेन किञ्चनानावृतं नैनेन किञ्चनासंवृतम्ऽ इति । अन्यथोक्तयुक्तिविरोधः । वक्ष्यते चैतत् । सिद्धे च पुरुषसूक्तार्थत्वे विष्णोः किं स्यात् । सर्ववेदार्थत्वमेव सिद्धम् । *१,३३१* <स एव सर्ववेदार्थो जिज्ञास्योऽयं विधीयते ॥ अनुव्याख्यान १,१.११ ॥> न्यायसुधा स सर्वा वाक्साक्षातोंकारव्याख्यानम् "वेदाः पुरुषसूक्तगाःऽ इत्यागमेन सर्ववेदानां पुरुषसूक्तार्थतयावगतत्वादित्याह स एवेति ॥ एवशब्दः कार्यादिव्यावृत्त्यर्थः । "सर्वे वेदा यत्पदमामनन्तिऽ इत्यादिश्रुतिसिद्धमपि भगवतः सर्ववेदार्थत्वं न्यायेनोपपादयितुमयं प्रयत्नः सूत्रकारस्य । स्यादेतत् । ईश्वरः सवर्वेदार्थस्तद्वयाख्येयोङ्कारार्थत्वात् । यो यद्वयाख्येयार्थः स तदर्थो यथा सम्प्रतिपन्न इति वा सर्वो वेद ईश्वरपरस्तत्परोङ्कारव्याख्यानत्वादिति वा साक्षादेवानुमानं किं न व्याख्यायते । "तद्यथा सर्वाणि पर्णानि शङ्कुना सन्तृण्णान्येवमोङ्कारेणैव सर्वा वाक्सन्तृण्णाऽ इत्यादिश्रुत्या हेत्वर्थसमर्थनं भविष्यति किमनेन परम्पराव्याख्यानेन । सत्यम् । तथापि वाक्यान्तरबलेन न सर्वा वागोङ्कारव्याख्यानं साक्षात्किं नामोक्तप्रकारेण परम्परयैवेति ज्ञापयितुमित्थं व्याख्यानमित्यदोषः । ननु चेश्वरे प्रमाणं पृष्टवत ओंकारब्रह्मशब्दावेव कस्मान्नोक्तौ किं वेदानुमानेन । नच पदस्याप्रमाणतेति वाच्यम् । यौगिकपदप्रामाण्यस्य उक्तत्वात् । मैवम् । मीमांसानुग्राह्यप्रमाणस्य पृष्टत्वात् । न चोङ्कारादिमात्रं तथा विवक्षितम् । किं नाम समस्तो वेद एवेति । किमतो यद्येवमीश्वरः सर्ववेदार्थ इति चेत् । विषयसम्बन्धसम्भवाज्जिज्ञासायाः कर्तव्यता शास्त्रस्य चारम्भणीयत्वं सिद्धमित्याशयवान् साकाङ्क्षस्य वाक्याभासस्याप्रतिपादकत्वादाकाङ्क्षिताध्याहारं सूचयन्सूत्रवाक्यार्थमाह जिज्ञास्य इति ॥ अयमिति उक्तविधया जीवजडात्मकात्प्रपञ्चादत्यन्तविविक्तत्वेन निश्चिततया विषयभूतः सर्ववेदार्थतया शक्यप्रतिपादनश्चेत्यर्थः । *१,३३३* मीमांसाद्वारा शास्त्रस्यापि ईश्वरविषयकत्वम् ननु वेदानामीश्वरप्रतिपत्तिजनकत्वाद्भवतु तद्विषयत्वम् । शास्त्रं तु तेषामीश्वरप्रतिपादनानुसरणोपायन्यायविषयं कथमीश्वरपरमुच्यते । मैवम् । वेदानामीश्वरमवबोधयतामितिकर्तव्यता हि मीमांसा । तेनोपकारकत्वाद्भवति तद्विषया तदुद्धारा शास्त्रमपि । न हि बीजस्याङ्कुरं जनयतः सहकारिणो जलादेरङ्कुरो न कार्यम् । ननु मीमांसापि सम्भावनादिविषया कथमीश्वरविषया भवति । मैवम् । द्विविधं खलु कर्मकारकं भवति । किञ्चिदव्यवधानेन व्यापारजन्यातिशययोगि । यथोद्यमननिपतनव्यापारजन्योर्ध्वादेशसंयोगविभागातिशयविशिष्टः कुठारः कर्तृव्यापारस्याव्यवधानेन कर्म भवति । किञ्चिदुद्देश्यफलसम्बन्धितया करणव्यापारव्यवधानेन । यथा द्वैधीभाववान्वृक्षः । तत्र कर्तृव्यापारस्य करणव्यापारव्यवधानेन वृक्षकर्मतेव मीमांसाव्यापारस्यापि प्रमाणादिसम्भावनाद्धारेणेश्वरावबोध एवोद्देश्य इति भवति तत्कर्मता । स्यादेतदेवम् । यदि वेदेतिकर्तव्यता विचारः स्यात् । न चैवम् । विनापि विचारेण शब्दोपलब्धिसमयग्रहणतत्स्मरणसहकृताच्छब्दादेवार्थावगमदर्शनात् । नच मन्तव्यं शक्तितात्पर्याज्ञानविपर्ययदोषाच्छब्दः संशयविपयर्ययावुत्पादयति । तत्र दोषापनयनेन संशयादिव्युदासाय शक्तितात्पर्यविचारोऽङ्गं भवतीति । यतस्तत्रापि शब्दो विना विचारेण तत्त्वज्ञानस्येष्ये । किं नाम प्रतिबन्धमात्रं विचारेणापनीयते । न हीतिकर्तव्यतैवम् । तत्कथं वेदेतिकर्तव्यता जिज्ञासा । कथन्तरां चेश्वरविषया । कथन्तमां च शास्त्रस्य तद्विषयतेति । *१,३३८* निर्णयप्रयोजकत्वात्मीमांसायाः ईश्वरविषयत्वम् अत्रोच्यते । सत्यमेवम् । तथापि प्रतिबन्धनिवृत्तौ सत्यामेव निर्णय इति प्रतिबन्धकनिरासहेतोरपि विचारस्योपचारेण निर्णयहेतुत्वादुपपन्नमीश्वरविषयत्वम् । एतेनैतदपि निरस्तम् । ईश्वरस्य वेदप्रमाणकत्वे तत एव निश्चितत्वात्किं मीमांसयेति । युक्तिवाक्याभासजनितविप्रतिपत्तिप्रतिबन्धस्योक्तत्वात् । तथा हि । वेदप्रामाण्यमेवानङ्गीकुर्वाणाः केचिदीश्वर एव नास्तीति प्रतिपन्नाः । अपरे तु तदङ्गीकृत्यापि तद्वाचिनां पदानां जीवादिविषयतां व्याकुर्वन्तस्तदभावमस्थिताः । अन्ये तु पुनरस्तीश्वरः किन्तु परमार्थतो निर्गुण एवेति सङ्गिरन्ते । एके तु सगुणोऽपि न जगतः कारणमपि तूदासीन एवेत्यातिष्ठन्ते । केचित्कारणत्वेऽप्युपादानमित्यभ्युपयन्ति । निमित्तमात्रत्वेऽपि कतिपयगुणं गुणेभ्यो भिन्नमन्ये मन्यन्ते । इतरे तु भिन्नाभिन्नमुपगतवन्तः । केचिद्विग्रहवन्तमित्येवमाद्यास्वनेकासु विप्रतिपत्तिषु सतीषु तत्त्वज्ञानकरणादपि वेदात्तदनुत्पत्तौ तदपनोदनद्वारेण वेदेतिकर्तव्यतारूपा जिज्ञासा कर्तव्येति । *१,३४०* कर्मणि षष्ठीपरिग्रहः षष्टिसमासविचारः तत्र तावद्ब्रह्मणो जिज्ञासा ब्रह्मजिज्ञासेति षष्ठीसमासो न पुनर्धर्माय जिज्ञासेतिवच्चतुर्थीसमासः । तादर्थ्यसमासे प्रकृतिग्रहणं कर्तव्यमिति वार्तिककृता प्रकृतिविकारभाव एव चतुर्थीसमासस्य नियमितत्वात् । तथैवोदाहरणं यूपाय दारु यूपदार्विति । प्रकृतिविकारभावरहितेषु चाश्वघासादिष्वश्वघासादयः षष्ठीसमासा भवन्तीति प्रतिविहितम् । नचात्र प्रकृतिविकारभावोऽस्ति । षष्ठीसमासेऽपि केचिच्छेषे षष्ठीति प्रतिपन्नाः । केचित्कर्मणीति । तत्र कर्मणि षष्ठीपरिग्रहाय जिज्ञास्य इत्यक्तम् । कृत्यानां कर्मणि स्मरणात् । अन्यथा जिज्ञासास्येत्यवक्ष्यत् । जिज्ञासा खलु कर्मापेक्षा विना कर्मणा न ज्ञातुं शक्या न तु सम्बन्धिनं विनेति कर्मणः प्राधान्यात्तदेव वक्तव्यम् । सम्बन्धिसामान्योक्तवर्थात्कर्मापि लभ्यत इति चेन्न । साक्षात्प्रतीतपरित्यागेनार्थलभ्यस्वीकारस्य वैयर्थ्यात् । एवं सति लक्षणादिजिज्ञासापि प्रतिज्ञाता स्यादिति चेन्न । तस्या विनाप्यभिधानेन लाभात् । नहि लक्षणादिजिज्ञासामन्तरेण ब्रह्मजिज्ञासास्ति । अन्यथानेकविषयत्वेन शास्त्रभेदप्रसङ्गः । निर्विषयताशङ्कापनोदार्थं प्रयुक्तं पदमिदं कर्माभिधान्येव युक्तम् । तद्विजिज्ञासस्वेत्यादिश्रुत्यर्थानुगतं चैवं सति सूत्रं स्यात् । *१,३५६* ननु च "प्रतिपदविधाना षष्ठी न समस्यतेऽ इति कर्माणि षष्ठयाः समासः प्रतिषिध्यत इति चेन्न । "कृद्योगलक्षणा च षष्ठी समस्यतेऽ इति प्रतिप्रसवात् । *१,३६८* कर्मप्राधान्यार्थं जिज्ञास्य इति प्रयोगः अथवा ब्रह्मणः कर्मत्वेनाप्राधान्यशङ्कां निवर्तयितुं जिज्ञास्य इति कर्मप्राधान्यं सूचितम् । ज्ञानविधौ हि ब्रह्मणोऽप्राधान्यं स्यात् । तज्ज्ञानोद्देशेन जिज्ञासाविधाने कुतः अप्राधान्यम् । *१,३७५* कर्तव्येतिपदाध्याहारविचारः विधीयत इत्यनेन कर्तव्येति पदाध्याहारं सूचयति । ननु भवतीति स्वतः सिद्धम् । मैवम् । तथा सत्यनुवादत्वप्रसङ्गात् । अत्रैके चोदयन्ति । सिद्धैव ननु ब्रह्मजिज्ञासा । अथातो धर्मजिज्ञासेति सकलवेदार्थविचारस्योदितत्वात् । ब्रह्मज्ञानस्य चोदनालक्षणत्वेन धर्मस्वरूपत्वादभ्यधिकाशङ्काभावादिति । *१,३८३* गतार्थताशङ्कातत्समाधानानुपपत्ति प्रदर्शनम् तत्र केचिदभ्यधिकाशङ्कां दर्शयन्तो ब्रह्मजिज्ञासां पृथगारभन्ते । अपरे तु कार्यनिष्ठ एव वेदभागो विचार्यत्वेन तत्र प्रक्रान्तो विचारितश्च न वस्तुतत्त्वनिष्ठ इत्यतो वस्तुतत्त्वनिष्ठं वेदभागं विचारयितुमिदमारभ्यत इत्याहुः । सेयं गतार्थताशङ्का तत्समाधानं च नोपपद्यते । सर्ववेदानामीश्वरैकनिष्ठत्वेन सर्ववेदार्थस्यात्रैव जिज्ञास्यत्वात् । धर्मजिज्ञासाशास्त्रं तु वेदैकदेशामुख्यार्थधर्मविचाराय प्रवृत्तमित्याशयेन वा"स एव भर्गशब्दार्थःऽ इत्याद्युक्तम् । तत्र सर्ववेदार्थ इत्यनेन गतार्थताशङ्कानिरासः स एव न तु कार्यशेषतयेत्याद्यं समाधानं सर्वेति द्वितीयं च निरस्तम् । तदुपपादनाय पूर्ववाक्यम् । जिज्ञास्य इति साध्यनिर्देशः । वक्ष्यति च एतद्विस्तरेण कार्यता चेत्यादिना । *१,३९१* <ज्ञानी प्रियतमोऽतो मे तं विद्वानेव चामृतः ॥ अनुव्याख्यान १,१.११ ॥ वृणुते यं तेन लभ्य इत्याद्युक्तिबलेन हि । जिज्ञासोत्थज्ञानजात्तत्प्रसादादेव मुच्यते ॥ अनुव्याख्यान १,१.१२ ॥> न्यायसुधा जिज्ञासाया निष्प्रयोजनत्वनिरासः ब्रह्मजिज्ञासाया निष्प्रयोजनत्वं शङ्कितमपाकर्तुमतःशब्दं व्याचष्टे ज्ञानीति ॥ तं विद्वानित्यनेन"तमेवं विद्वानमृत इह भवतिऽ इति वाक्यमेवशब्देन"नान्यः पन्था अयनायऽ इत्युत्तरवाक्यमवधारणार्थं च सङ्गृहीतम् । चशब्दो वाक्यसमुच्चये । वृणुते यमित्यनेन"यमेवैष वृणुतेऽ इति वाक्यं सङ्गृहीतम् । आदिपदेन"आत्मा वा अरे द्रष्टव्यःऽ इत्यादेः सङ्ग्रहः । हिशब्दौ हेतौ । एवशब्दः प्रत्येकमभिसम्बध्यते । यस्मात्तस्य ब्रह्मणो नारायणस्य प्रसादात्परमानुग्रहादेव मुच्यते संसारात्न तु कर्मादिनेति"तमेवम्ऽ"यमेवैष वृणुतेऽ इति श्रुतिबलेन गम्यते । यद्यपि तमेवमिति परमपुरुषप्रसादो न श्रूयते । तथापि यमेवैष वृणुत इति श्रुतिबलेन गम्यते । यद्यपि तमेवमिति परमपुरुषप्रसादो न श्रूयते । तथापि यमेवैष वृणुत इति वाक्यानुरोधेन तत्राप्यनुसन्धेयः । निमित्तेन नैमित्तिकोपलक्षणान्मुमुक्षुसम्बन्धिसाधनावधारणाय तु न साक्षादुक्तः । वरणं तु प्रसाद उच्यते । "अपाम सोमम्ऽ इत्याद्यास्तु श्रुतयः सावकाशत्वादन्यथा योज्याः । ईश्वरपरमप्रसादश्च तज्ज्ञानादेव भवति । न पुनः कर्मादिनेति ज्ञानी प्रियतमस्तमेवं विद्वानित्युक्तिबलेनावगम्यते । विद्वानित्यस्यापि प्रसादातिशयद्वारेणेत्यर्थपर्यवसानस्योक्तत्वात् । कर्मादेरनुग्रहमात्रहेतुत्वेनापि तद्वचनं सार्थकम् । ईश्वरज्ञानं च तज्जिज्ञासयैव नान्येनेति"आत्मा वा अरे द्रष्टव्यःऽ इति परमात्मदशर्नानुवादेन तत्साधनतया श्रोतव्य इत्यादिना श्रवणादिविधायकोक्तिबलेन प्रतीयते । कर्मणां त्वन्तःकरणशुद्धिद्वारेण ज्ञानाङ्गत्वोपपत्तेस्तद्वाक्यं सार्थकं भविष्यति । अतो ब्रह्मजिज्ञासा कर्तव्येति सम्बन्धः । *१,३९७* इदमुक्तं भवति । यद्यपि न जिज्ञासायाः स्वर्गादिरूपोऽभ्युदयः प्रयोजनं सम्भवति । तथापि मोक्षो भविष्यति । तस्यानन्यसाध्यत्वात् । मोक्षसाधनं हि साक्षात्भगवानेव । "बन्धको भवपाशेन भवपाशाच्च मोचकःऽ इत्यादिवचनात् । साधनं च द्विविधम् । सिद्धमसिद्धं च । तत्रासिद्धमुत्पाद्यं फलकामेन । यथा यागादि । सिद्धं तु सव्यापारीकरणीयम् । यथा कुठारादि । सिद्धं च साधनं भगवानिति मुमुक्षुणा सव्यापारीकरणीयः । व्यापारश्च प्रसन्नतैव । निगडादिमोचकेषु राजादिषु तथा दर्शनात् । "यस्य प्रसादात्परमार्तिरूपादस्मात्संसारान्मुच्यते नापरेणऽ इत्यादिश्रुतेश्च । व्यापारप्राधान्योक्तिश्चेन्द्रियार्थसन्निकर्षः प्रत्यक्षमित्यादाविवौपचारिकी । मोचकश्चेश्वरप्रसादस्तद्भक्तयेकसाध्यः । "भक्तयैव तुष्यिमभ्येति विष्णुनान्येन केनचित्ऽ इत्यादिवचनात् । स्वर्गादिहेतुप्रसादमात्रं कर्मादिसाध्यम् । "कर्मणा त्वधमः प्रोक्तः प्रसादःऽ इत्यादिस्मृतेः । प्रसादो नामेच्छाविशेषो गुणान्तरं वा न नः कचित्क्षतिः । परमेश्वरभक्तिर्नाम निरवधिकानन्तानवद्यकल्याणगुणत्वज्ञानपूर्वकः स्वात्मात्मीयसमस्तवस्तुभ्योऽनेकगुणाधिकोऽन्तरायसहस्रेणाप्यप्रतिबद्धो निरन्तरप्रेमप्रवाहः । यमधिकृत्य"यत्र नान्यत्पश्यतिऽ"सा निशा पश्यतो मुनेःऽ इत्यादिश्रुतिस्मृतयः । नचासौ तत्साक्षात्कारमन्तरेणोत्पद्यते । लोके तथा दर्शनात् । नचाव्यक्तस्वभावो भगवांसहस्रेणापि प्रयत्नानां शक्यः साक्षात्कर्तुं विना तदनुग्रहात् । प्रसन्नस्त्वनन्ताचिन्त्यशक्तियोगादात्मानं दर्शयतीति युज्यते । दर्शनासाधनं चानुग्रहः स्वयोग्यगुणोपेतस्य निर्दोषस्य भगवद्विग्रहविशेषस्यादरनैरन्तर्याभ्यां विषयवैराग्यतद्भक्तिसहिताद्बहुकालोपचितान्निदिध्यासनापरनामकाद्विचिन्तनादृते न लभ्यते । नच निदिध्यासनं वाक्यार्थग्रहणलक्षणे श्रवणे कृतेऽपि विना मननापरनाम्ना विचारेणोपपद्यते । संशयविपर्ययोस्तादवस्थ्यात् । नहि तयोः सतोरादरनैरन्तर्याद्युपपद्यते । अतो जिज्ञासा निदिध्यासनपरमेश्वरानुग्रहतद्दर्शनपरमभक्तिपरमानुग्रहद्वारा मोक्षासाधनत्वात्कर्तव्येति । ये तु ध्यानमेव परमपाटवापन्नमपरोक्षाकारमिति मन्यन्ते तेषां दर्शनश्रुतय उपचरितार्थाः प्रसज्येरन् । *१,४०३* स्यादेतत् । अतःशब्दस्तावत्प्रकृतस्य हेतुभावे वतर्ते । तत्र ब्रह्मजिज्ञासायाः प्रयोजनाकाङ्क्षायामधिकारिविशेषणतयाथशब्देन प्रकृतो मोक्षः सम्बद्धयते । ज्ञातुमिच्छा जिज्ञासा । नचात्रावयवार्थेन जिज्ञासाशब्दोऽर्थवान् । इच्छायाः स्वातन्त्र्याविषयत्वेन विधातुमशक्यत्वात् । अत एवेष्यमाणज्ञानोपलक्षणाप्ययुक्ता । तस्माज्ज्ञानेच्छान्तर्णीतो विचारो जिज्ञासापदेन लक्ष्यते । मुख्यप्रयोगातिक्रमेण लाक्षणिकाश्रयणे चेदं प्रयोजनम् । यद्विचारस्य ज्ञानद्वारैव मोक्षसाधनत्वज्ञापनम् । अन्यथा योग्यताविरहेणान्वयाभाववप्रसङ्गात् । यदि च जिज्ञासाशब्दो मीमांसाशब्दवद्विचार एवोपसङ्खयायते । तदाप्यन्वयव्यतिरेकाभ्यां विचारस्य ज्ञानसाधनता ज्ञास्यते । एवंच विचारो यतो ज्ञानसाधनं ज्ञानं च मोक्षसाधनमतो असौ कर्तव्य इति लभ्यते । *१,४०९* मोक्षादेरन्यलभ्यत्वस्य शङ्कितत्वात्सावधारणतापि । ईश्वरप्रसादस्य तु ज्ञापकं न किञ्चिदत्र पश्यामः । *१,४१८* ज्ञानमोक्षयोर्मध्ये प्रसादानपेक्षत्वशङ्का नच ज्ञानस्य मोक्षसाधनता न युक्ता । येनेश्वरप्रसादो मध्येऽध्याह्रियते । आत्मयाथात्म्याज्ञानादनात्मनि शरीरादावात्मत्वारोपे सति हि तदनुकूलप्रतिकूलयो रागद्वेषौ भवतः । ताभ्यां प्रयुक्तः पुण्यपापलक्षणां प्रवृत्तिमाचिनुते । ततश्च सुरनरतिर्यगादिनानायोनिषु नवीनशरीरेन्द्रियादिसंयोगलक्षणं जन्मास्य भवति । तस्माच्च दुःखानुभव इत्यनादिरयं कार्यकारणप्रवाहः संसार इत्युच्यते । आत्मतत्त्वज्ञानाच्चाज्ञानविपर्ययौ निवर्तेते । तत्त्वज्ञानस्य समानाश्रयविषयाज्ञानमिथ्याज्ञाननिवर्तनस्वाभाव्यात् । शुक्तिकातत्त्वज्ञानस्य तदज्ञानरजतारोपनिवर्तकत्वदर्शनात् । मिथ्याज्ञाननिवृत्तौ च रागद्वेषानुदयः । कारणाभावात् । तयोरभावे च न प्रवृत्तेरुत्पत्तिः प्रागुपचितायाश्चोपभोगेन प्र्रक्षयः । प्रवृत्त्यभावे च जन्मान्तराभावो हेत्वभावादेव । वतर्मानशरीरादेश्चारम्भकक्षये सति निवृत्तिः । जन्माभावे च न निर्बीजस्य दुःखस्योत्पाद इत्येवमात्यन्तिकी दुःखनिवृत्तिर्मुक्तिः । तथाच ज्ञानस्वभावलभ्यायां मुक्तौ किमीश्वरप्रसादेन । न ह्यन्धकारनिबन्धनदुःखनिवृत्तये प्रदीपमुपाददानाः कस्यचित्प्रभोः प्रसादमपेक्षन्ते । स्वभावो हि प्रदीपस्यायं यत्समानाधिकरणान्धकारनिवर्तकत्वम् । तथाच न्यायसूत्रम् । "दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गःऽ इति । *१,४२०* <द्रव्यं कर्म च कालश्च स्वभावो जीव एव च । यदनुग्रहतः सन्ति न सन्ति यदुपेक्षया ॥ अनुव्याख्यान १,१.१३ ॥ नर्ते त्वत्क्रियते किञ्चिदित्यादेर्न हरिं विना । ज्ञानस्वभावतोऽपि स्यान्मुक्तिः कस्यापि हि क्वचित् ॥ अनुव्याख्यान १,१.१४ ॥> न्यायसुधा मोक्षस्य हर्यधीनत्वम् यत्तु मोक्षस्येश्वराधीनत्ववचनं तज्ज्ञानादिजन्मनीश्वरस्य निमित्ततापरमित्यविरुद्धम् । तदर्थं च तदुपास्त्यादेरुपयोगः । तदेवं ज्ञानस्वभावेनाज्ञानादिनिवृत्तौ कारणाभावे कार्यानुदयस्येश्वरप्रसादानपेक्षत्वादयुक्तमिदमतःशब्दव्याख्यानमित्यत आह द्रव्यमिति ॥ द्रव्यशब्देन प्रकृत्यादितत्त्वमुच्यते । कर्मेति धर्माधर्मौ । स्वभावः प्रकृत्यादीनां परिणामादिः । जीव इत्यभिमानी । एवेति यदनुग्रहत इत्यतः परं द्रष्टव्यम् । अनेन सर्वोत्पत्तिमदुपादाननिमित्तानां सत्तापि परमेश्वराधीनेत्युच्यते । "न ऋते त्वत्क्रियते किञ्चनऽ इति श्रुत्या सर्वार्थक्रियायास्तदधीनत्वम् । इत्यादेरागमादवगम्यत इति शेषः । ज्ञानस्वभावतोऽपीत्यपिशब्देनाङ्गीकारवादोऽयमिति सूचयति । हिशब्दो हेतौ । यस्मादेवं तस्मादुपपन्नं पूर्वव्याख्यानमिति । *१,४२१* बन्धस्येश्वराधीनत्वोपपादनम् ततश्चायमर्थः । स्यादेतदेवम् । यद्यज्ञानमात्रनिबन्धनोऽयं बन्धो जीवस्य स्यात् । न चैवम् । श्रुतिस्मृतीतिहासपुराणेषु परमेश्वरेच्छानिमित्तत्वावगमात् । अद्वैतिनामविद्याधीनजीवब्रह्मविभागवत्तार्किकादीनां च गुणवत्त्वाधीनद्रव्यवदनादेरपीश्वराधीनत्वोपपत्तेः । उपपादयिष्यते हि ज्ञानानन्दादिस्वरूपोऽयं जीव इति पुंस्त्वादिवदित्यादिना । तद्भावानुपलब्धिश्चानुभवसिद्धा । तेनावगम्यतेऽस्ति किमप्यावरकम् । येनावृतः स्वप्रकाशचैतन्यरूपोऽपि नात्मनस्तत्त्वं वेद । नच कामकर्मादिकमेव तथा भवितुमर्हति । तस्यापि सादिनः कारणापेक्षत्वात् । नच पूर्वपूर्वस्मादुत्तरोत्तरमिति युक्तम् । सुप्तिप्रलययोस्तद्वृत्त्यभावेन निष्कलङ्कचैतन्यबलात्स्वरूपावभासप्रसक्तेः । अतः कामकर्माद्यतिरिक्तं मायाविद्या प्रकृतिरित्यादिशब्दाभिधेयमनाद्येव किमपि द्रव्यमङ्गीकरणीयम् । "अनादिमायया सुप्तःऽ इत्यादिश्रुतिस्मृतयश्च भवन्ति । नच मायापि कथं स्वप्रकाशमावृणोतीति युक्तम् । आवरकतयैव तस्याः प्रमितत्वात् । वक्ष्यते चात्रोपपत्तिः । नच जडस्य स्वतः किञ्चित्करत्वं युक्तम् । द्रव्यं कर्म चेत्यादिवाक्यविरुद्धं च । *१,४२४* ईश्वरप्रसादस्यापेक्षितत्वसमर्थनम् अतः परमेश्वर एव सत्त्वादिगुणमय्या विद्याविरोधित्वेनाविद्यया स्वाधीनया प्रकृत्याचिन्त्याद्भुतया स्वशक्तया च जीवस्य स्वप्रकाशमपि स्वरूपचैतन्यमाच्छादयतीति युक्तम् । स एव च स्वाधिष्ठानलब्धपरिणाममहदहङ्कारादिप्रकृत्यंशैः संयोज्य कर्तृत्वभोक्तृत्वस्वातन्तृयं कारकफलस्वाम्यं चास्याविद्यमानमेवोपदर्श्य रागाद्युत्पादनद्वरा दुःखमनुभावयति । तदेवं बन्धस्येश्वराधीनत्वात्स एव मोचकोऽङ्गीकार्याऽपरस्य स्वातन्त्र्याभावात् । प्रसन्न एवासौ स्वकीयां मायां व्यावर्तयतीति तत्प्रसादार्थं सर्वोऽप्ययं साधनसन्दर्भ इत्युक्तम् । ततो यद्यपि न सूत्राक्षरेभ्यो भगवत्प्रसादो लभ्यते । तथाप्यनुपपत्त्याङ्गीकरणीय इति युक्तं व्याख्यानम् । वक्ष्यति चैतत्सूत्रकारः"ततो ह्यस्य बन्धविपर्ययौ इति । एवमुक्तेन न्यायेन न ज्ञानस्यैवायं स्वभावो यत्साक्षान्मोक्षसाधनत्वम् । अस्तु वा तथापीश्वरप्रसादोऽपेक्षितः । सकलकारकाणां तदधीनसत्ताप्रवृत्तित्वेन तदिच्छां विना कस्यापि कार्यस्यानुदयादिति । अङ्गीकारवादस्य चेदं प्रयोजनं यत्पूर्वस्यैवार्थस्य समर्थनम् । तथाहि । येन ज्ञानस्य मोक्षहेतुत्वमङ्गीकृतं न तेनापि ईश्वरेच्छां त्यक्तुं शक्यते । कारकप्रेरकत्वादिनावश्याभ्युपगमनीयत्वात् । तथाच किमनेन ज्ञानेनाप्रमितेन । प्रमित ईश्वर एवाङ्गीकार्य इति । *१,४२६* <अज्ञानां ज्ञानदो विष्णुर्ज्ञानिनां मोक्षदश्च सः । आनन्ददश्च मुक्तानां स एवैको जनार्दनः ॥ अनुव्याख्यान १,१.१५ ॥> न्यायसुधा विवरणमतानुवादः यदुक्तं न कार्यो मोक्षः किन्तु प्राचीनेषु मिथ्याज्ञानादिषु निवृत्तेषु कारणाभावादेवोत्तरप्रवाहानुत्पादमात्रम् । तत्र का नाम परमेश्वरापेक्षा । तद्वचनानि तु ज्ञानोत्पत्त्यादिनिमित्ततापराणीति । तदनुपपन्नम् । ज्ञानप्रदानाद्यतिरिक्तस्यापीश्वरप्रयोजनस्यागमेषूक्तेरिति आह अज्ञानामिति ॥ मोक्षदः प्रागुक्तप्रकृतिबन्धात् । नन्वनादेः प्रकृतिबन्धस्य कथं निवृत्तिरिति चेत् । अत्राह कश्चित् । न सादित्वमनादित्वं वा विनाशाविनाशयोर्निमित्तम् । किन्तु विरोधिसन्निपातासन्निपातावेव । किञ्च लोके तावदनादिः प्रागभावो निवर्तते सुगतानां तत्त्वपतिभावनाप्रकर्षेणानादिवासनासन्तानानां निवृत्तिरिष्या । नैय्यायिकानामप्यनादिमिथ्याज्ञानप्रवाहः परमाणुश्यामता च निवर्तते । साङ्खयानामप्यविवेको निवर्तते विवेकेन । मीमांसकानामिदानीन्तनधर्मतत्त्वज्ञानप्रागभावोऽनादिर्निवर्तते । अनादिभावरूपस्य न निवृत्तिरिति चेन्न । अनिर्वचनीयत्वादज्ञानस्य । अनादिनर्निवर्तत इति सामान्यव्याप्तिः । ज्ञानेनाज्ञाननिवृत्तिरिति विशेषव्याप्तिः । अतः सैव बलवती । *१,४३०* विवरणमतनिरासः ननु स्वोपादानगतोत्तरावस्था विनाशः । तत्कथमनादेर्निरुपादानस्य विनाशः । न । स्वाश्रयगतोत्तरावस्थेत्येतावत्वात् । अन्यथा परमाणुश्यामत्वादीनामनिवृत्तिप्रसङ्गात् । अभाववैलक्षण्यादात्मवदज्ञानस्यानिवृत्तिरिति चेन्न । सद्वैलक्षण्यात्प्रागभाववन्निवृत्तिः किं न स्यात् । कस्तर्हि निर्णयः । ज्ञानाज्ञानकृतो विशेषान्वय इत्युक्तमिति । तदयुक्तम् । तथाहि । यत्तावन्न सादित्वमनादित्वं वेत्यादि । तत्र किं निवर्तकाभाव उपाधिरनेनोच्यते किं वा निवर्तकसद्भावेन सत्प्रतिपक्षता । नाद्यः । साधनव्यापकत्वात् । न द्वितीयः । असिद्धेः । न हि अज्ञानस्यानादितया निवृत्त्यनुपपत्तिं ब्रुवाणस्तन्निवर्तकमभ्युपैति । किन्त्वनादित्वेन तदभावमप्यनुमिनोति । यदपि प्रागभावे व्यभिचारोद्भावनं तदपि भावत्वेन हेतुविशेषणादयुक्तम् । यदपि सुगतानामित्यादि तदत्यन्तमसङ्गतम् । नहि वासनानामनादित्वं वैनाशिका अभ्युपयन्ति । नच तद्वयतिरिक्तं सन्तानम् । येन तत्र व्यभिचार उद्भाव्येत । नच नैय्यायिका अभ्युपयन्ति । नच तद्वयतिरिक्तं वा प्रवाहमङ्गीकुर्वते । परमाणुश्यामतापि सादिरेव । नहि परमाणुपाकस्येदंप्रथमता तत्सिद्धान्तः । *१,४३७* यदप्यज्ञानस्यानिर्वचनीयत्वमुक्तम् । तत्रानिर्वचनीयत्वं सदसद्विलक्षणत्वं चेत्किमनेन प्रकृतानुपयुक्तेन । प्रतिपक्षोऽयमिति चेन्न । परस्यासिद्धेरव्याप्तेश्च । भावाभावविलक्षणत्वमनिर्वचनीयत्वम् । तेन विशेषणासिद्धिरुच्यत इति चेन्न । स्वोक्तिविरोधात् । स्वयमेव ह्यनादिभावरूपं यद्विज्ञानेन विलीयत इत्यज्ञानलक्षणमभिधाय भावरूपामानसाधनाय प्रमाणान्युपन्यस्तानि । अभाववैलक्षण्यमात्रं तत्र विवक्षितमिति चेन्न । तस्यैव हेतुविशेषणत्वोपपत्तेः । नन्वत्रोक्तम् । सद्वैलक्षण्यात्प्रागभाववन्निवृत्तिः किं न स्यादिति । सत्यमुक्तं दुरुक्तं तत् । प्रागभावस्यापि सत्त्वाङ्गीकारात् । अथ सद्विलक्षणत्वं नाम भावविलक्षणत्वं विवक्षितम् । तदाभाववैलक्षण्याङ्गीकारविरोधेनासिद्धिप्रसङ्गोऽत्यन्ताभावे व्यभिचारश्च । तस्यापि निवृत्तिसाधने तन्निवृत्तावेव व्यभिचारः । किञ्चात्मनि भावत्वं नास्तीति तत्रानैकान्त्यं दुष्परिहरम् । तथाप्यारोपितं भावत्वं तत्रास्तीति चेत् । तदविद्यायामपि समानमित्यसिद्धिः । यदपि व्याप्त्योः सामान्यविशेषभावकथनं तस्योपयोगो वक्तव्यः । तेन बलाबलनिश्चय इति चेत् । स किं सामान्यविशेषभावमात्रेणोताव्यभिचारादिसम्पत्तौ सत्याम् । आद्ये धूमवानग्निमानिति सामान्यव्याप्तेः पर्वतो निरग्निक इति विशेषव्याप्तिर्बलवती प्रसज्येत । द्वितीये किं सामान्यविशेषभावेन व्यभिचारादिकमेव व्युत्पाद्यताम् । किं वानेन प्रबलत्वेन दुर्बलत्वेन च । विशेषव्याप्त्या सामान्यव्याप्तिर्बाध्यत इति चेत् । किं सङ्कोचनं बाध्यत्वमुत व्यभिचारप्रदर्शनमथोपाध्युद्भावनम् । नाद्यः । यदनादि तदज्ञानातिरिक्तं न निवर्तत इति सङ्कोचनीयम् । न पुनर्यदनादित्वरहितं तदेव ज्ञाननिवर्त्यमिति सङ्कोच्यमित्यत्र नियामकाभावात् । सामान्यविशेषभावे तूक्तम् । न द्वितीयः । व्यभिचारस्थलस्यादर्शितत्वात् । व्याप्तिबलेनाज्ञानस्य ज्ञाननिवर्त्यत्वे सिद्धेऽनादित्वस्य तत्रैव व्यभिचार इति चेत् । तर्ह्येतदेवोच्यताम् । किं सामान्यविशेषभावेन । अनादित्वेनाज्ञानस्यानिवत्यर्त्वे सिद्धेऽज्ञानत्वस्य तत्रैव व्यभिचार इति किं न स्यात् । *१,४४२* अस्तु तहिर्प्रतिपक्ष एवेति चेत् । किं व्याप्तिमात्रेणोत पक्षधर्मतोपेतया व्याप्त्या । न प्रथमः । व्यप्तिमात्रस्याप्रतिपादकत्वात् । अन्यथा पक्षधर्मतावैयर्थ्यात् । द्वितीये संसारकारणमज्ञानं ज्ञाननिवर्त्यं भवितुमर्हति । अज्ञानत्वात् । शुक्तिकाज्ञानवदित्युक्तं स्यात् । अत्रापि किं सामान्यविशेषभावेन । किञ्च तु शुक्तिकाज्ञानं नाम किं ज्ञानाभावोऽथ भावरूपमज्ञानम् । आद्ये दृष्टान्तस्य साधनवैकल्यम् । नहि शब्दसाम्यमात्रेण दृष्टान्तदार्ष्यान्तिकभावोऽस्ति । तथात्वे गोत्वेन वागादीनामपि शृङ्गित्वसाधनप्रसङ्गात् । द्वितीये किं तत्साद्युतनादि । आद्ये कथमयं विशेषः स्यात् । द्वितीये तदपि पक्षतुल्यम् । न तृतीयः । अज्ञानेतरत्वस्य समव्याप्त्यावात्पक्षेतरत्वाच्च । *१,४४५* टीकाकृत्स्वयं समाधत्ते एतेन ज्ञानाज्ञानकृतो विशेषान्वय इति निरस्तम् । यदपि निरुपादानस्य विनाशानुपपत्तिमाशङ्कयोक्तं स्वाश्रयगतोत्तरावस्था विनाश इति । तदनुपपन्नम् । अनुपादानभूताश्रयोत्तरावस्था चेदाश्रितविनाशः स्यात्तदा भूतलादपसारिते घटे घटविनाशः स्यात् । परमाणुश्यामताप्रतिबन्दी तु तस्या अपि सोपादानत्वेनैव निरस्तेति । अत्रोच्यते । यत्तावदविद्याया अनादित्वेनानिवृत्तिरिति सोऽयं प्रसङ्गः स्वतन्त्रानुमानं वा । नाद्यः । अविद्यानादित्वस्य श्रुतियुक्तिसिद्धत्वेन विपयर्यापर्यवसानात् । न द्वितीयः । "विश्वमायानिवृत्तिःऽ"मायामेतां तरन्ति तेऽ"तरन्त्यविद्याम्ऽ इत्यादिश्रुतिस्मृतिविरुद्धत्वात् । अनादेरपि निवृत्तौ बाधकाभावेनाप्रयोजकत्वाच्च । आत्मनोऽपि निवृत्तिप्रसङ्गो बाधक इति चेन्न । व्याप्त्यभावात् । निवर्तकभावाभावाभ्यां विशेषोपपत्तेः । प्रमितनिवर्तकानभ्युपगमस्यानुचितत्वात् । अनादित्वेन निवर्तकाभावानुमानस्य बाधितत्वात् । एतेन निवर्तकाभावस्योपाधित्वं तद्विपर्ययस्य प्रतिपक्षत्वं च समाहितम् । *१,४५०* नन्ववयवतत्संयोगविनाशाभ्यां द्रव्यनाशो दृष्टस्तत्कथमत्र विनाश इति चेत् । कुतोऽयमुभयाभ्युपगमः । एकैकपरिहारेणापि विनाशदर्शनादिति चेत् । तर्हि सादेरेवमस्तु । अनादेस्तृतीयोऽपि प्रकारोऽनुसर्तव्यः । प्रमितत्वादेव विनाशस्य । अनादेः कीदृशो विनाश इति चेत् । स्वरूपध्वंस एव । स्वोपादानगतोत्तरावस्था स्वोपादानमात्रत्वापत्तिरित्यादि कार्यविषयम् । नन्वविद्या चेन्निवर्तेत । तर्ह्येकमुक्तौ सर्वमुक्तिः स्यात् । न स्यात् । प्रतिजीवमविद्याभेदाङ्गीकारात् । अत्र विशेषः"स्वगुणाच्छादिकात्वेकाऽ इत्यागमादनुसन्धेयः । *१,४५३* सिद्धान्तेबन्धनिवृत्तिसमर्थनम् स्यादेतत् । ब्रह्मविदामप्यविद्यानुवर्तते । तेन च श्रुतिस्मृतीनां प्रामाण्यम् । ब्रह्मसाक्षात्कारोऽविद्यानिवर्तको न विवेकमात्रमिति चेन्न । तद्वतामपि संसारानुवृत्तिदर्शनात् । साक्षात्कृतब्रह्मणां सद्यः शरीरादिपाते वातपुत्रीयाः पौरुषेया ब्रह्मोपदेशाः प्रसज्येरन्निति । मैवम् । न स्मरति भवानुक्तार्थस्य । प्रसन्नः परमेश्वर एव बन्धविध्वंसं करोतीत्युक्तम् । नच साक्षात्कारस्तत्प्रसादसाधनम् । येन सोऽपि कथं तेषां नेति पर्यनुयुज्येत । भक्तेः परावस्था हि तद्धेतुरुक्ता तत्सम्पत्तिश्च कार्यगम्या । परचित्तवृत्तीनामप्रत्यक्षत्वात् । प्रारब्धकर्मप्रतिबद्धो भगवत्प्रसाद इति तु मन्दम् । अचेतनानां कर्मणां स्वतन्त्रभगवत्प्रसादप्रतिबन्धकत्वायोगात् । *१,४६१* तान्यपि तदिच्छाविशेषानुगृहीतानीति चेत् । भगवदिच्छयोर्विरोधप्रसङ्गात् । मोचकप्रसाद एवैवंरूप इति चेत् । तर्हि स एवापरिपूर्ण इत्येवागतम् । अन्यथा कथं प्रारब्धानामप्युपमर्दं वक्ष्यति । प्रारब्धप्रतिबन्धादिवादास्तूपचरितार्था एव । वस्तुतस्तु भगवानेव अनादेरपि बन्धस्य निवर्तक इति साधूक्तं"ज्ञानिनां मोक्षदश्च सःऽ इति । ननु चानन्दः स्वरूपमेव । स चाविद्यावृतोऽविद्यानिवृत्तौ स्वतः सिद्ध एव । अनुभवोऽप्येवमेव । विषयित्वमप्यनुभवस्वभावो न त्वागन्तुको धर्मः । ततो मोक्षदानात्कथं पृथगानन्दादिदानम् । उच्यते । परमेश्वरशक्तिरेव जीवस्वरूपावरणं मुख्यम् । अविद्या तु निमित्तमात्रम् । ततोऽविद्यायां निवृत्तायामपि नाशेषानन्दाभिव्यक्तिर्यावदीश्वर एव स्वकीयां बन्धशक्तिं न ततो व्यावर्तयति । अत एवानन्दह्रासवृद्धी वक्ष्येते इति । *१,४६७* <इत्युक्तेर्बन्धमिथ्यात्वं नैव मुक्तिरपेक्षते ॥ अनुव्याख्यान १,१.१६ ॥> न्यायसुधा बन्धमिथ्यात्ववर्णनम् एवं तावत्स्वमतेन सूत्रं व्याख्याय तत्परिशुद्धये परेषां भाष्यं दूषयति बन्धमिथ्यात्वमित्यादिना ॥ मायावादिना हि कर्तृत्वभोक्तृत्वदोषसंसर्गक्रियाकारकफललक्षणस्य बन्धस्याऽत्मन्यारोपितत्वेन मिथ्यात्वं स्वभाष्यादौ वर्णितम् । तदनुपपन्नम् । बन्धमिथ्यात्वस्यासूत्रितत्वात् । असूत्रितार्थवर्णने च भाष्यलक्षणाभावेनाभाष्यत्वप्रसङ्गात् । सूत्रार्थो वर्ण्यते यत्र वाक्यैः सूत्रानुकारिभिः । स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदुरिति हि भाष्यलक्षणमाचक्षते । अत्राह । द्विविधो हि सूत्रार्थः । श्रौत आर्थश्च । तत्राथातो ब्रह्मजिज्ञासेतिसूत्रे अनुवादत्वपरिहाराय शास्त्रे पुरुषप्रवृत्तिसिद्धये च कर्तव्येति पदमध्याहार्यम् । जिज्ञासापदं चानुष्ठानयोग्यस्यान्तर्णीतस्य विचारस्योपलक्षणमिति स्थिते साधनचतुष्ययसम्पन्नस्य ब्रह्मज्ञानाय विचारः कर्तव्य इति सूत्रवाक्यस्य श्रौतोऽर्थः सम्पद्यते । अर्थादधिकारिविशेषणमोक्षसाधनं ब्रह्मज्ञानमिति सिद्धयति । सन्निधानाच्च वेदान्तवाक्यविचार इति श्रुत्यर्थाभ्यां साधनचतुष्ययसम्पन्नस्य मोक्षसाधनब्रह्मज्ञानाय वेदान्तवाक्यविचारः कर्तव्य इति सूत्रवाक्यस्य तात्पर्येण प्रतिपाद्योऽर्थोऽवगतः । एवंच शास्त्रे प्रेक्षावत्प्रवृत्त्यङ्गतयाऽर्थतः सूत्रितस्य प्रयोजनादेरुपपादकं बन्धमिथ्यात्वमिति तदपि सूत्रार्थ एव । *१,४७०* बन्धमिथ्यात्वं प्रयोजनविषयोपपादकम् ब्रह्मज्ञानं हि सूत्रितमनर्थहेतुनिबर्हणम् । अनर्थश्च प्रमातृताप्रमुखं कर्तृत्वं भोक्तृत्वं च । तद्यदि वस्तुकृतं स्यान्न ज्ञानेन निबर्हणीयम् । यतो ज्ञानमज्ञानस्यैव निवर्तकम् । तद्यदि कर्तृत्वं भोक्तृत्वमज्ञानहेतुकं स्यात्ततो ब्रह्मज्ञानमनर्थहेतुनिबर्हणमुच्यमानमुपपद्येत । तेन सूत्रकारेणैव ब्रह्मज्ञानमनर्थहेतुनिबर्हणं सूत्रयताविद्चाहेतुकं कर्तृत्वं भोक्तृत्वं प्रदर्शितं भवति । विचारविषयतया च ब्रह्म सूत्रितम् । आत्मा च ब्रह्म । तस्य चाहं कर्ता भोक्तेति प्रतीयमानं रूपं यदि परमार्थिकं स्यात्तदासन्दिग्धतया विचारविषयता न स्यात् । तद्यदि कर्तृत्वादिरूपमविद्यारोपितम् । पारमार्थिकं निष्क्रयं निष्कलं ब्रह्मरूपं स्यात्ततोऽस्य सन्दिधतया विषयतोच्यमानोपपद्यते । तेनात्मस्वरूपं विचारविषयं सूत्रयता सूत्रकृतैव कर्तृत्वाद्यतदाकारस्य मिथ्यात्वं सूत्रितं भवति । कर्तृत्वादेर्बन्धस्य मिथ्यात्वं च यावता विना नोपपद्यते तदपि सूत्रितमेव । न चैवमनेकार्थतादोषः । श्रौतार्थिकत्वभेदस्योक्तत्वात्सूत्रत्वाच्च । अलंकार एव ह्ययं सूत्रस्य यदनेकार्थत्वम् । यथाहुः । "अल्पाक्षरमसंदिग्धं सारवद्विश्वतोमुखम् । अस्तोभमनवद्यण्च सूत्रं सूत्रविदो विदुर्"इति । विश्वतोमुखमित्यनेकार्थतामाह । अन्यत्रापि । "लघूनि सूचितार्थानि स्वल्पाक्षरपदानि च । सर्वतः सारभूतानि सूत्राण्याहुर्मणीषिण" इति । यावांत्सूचितः स सर्वोऽप्येषामर्थ इति सूचितार्थानि । अतो यः कश्चिदर्थः शब्दसामर्थ्येनार्थवशाद्वा प्रतीयते स सर्वस्तदर्थ एवेति भवत्ययमर्थकलापस्तन्महिमाधिगतः । तदेवं विध्यपेक्षितेष्वधिकारिविषयप्रयोजनानुबन्धेषु सूत्राक्षिप्तप्रयोजनविषययोरुपपादकं बन्धमिथ्यात्वं प्रतिपादयद्युप्मदस्मत्प्रत्ययगोचरयोरित्यादिभाष्यां सूत्राथर्सङ्गतमेव । *१,४७६* स्यादेतत् । प्रथमप्रतिपन्नं श्रौतार्थमुल्लङ्घय चरमप्रतिपन्नमार्थिकार्थमेवोपपादयन्कथमकुशलो न स्यादिति । अत्रोच्यते । स्यादेतदेवम् । यदि युष्मदस्मादित्यादिभाष्यं प्रथमसूत्राक्षिप्तार्थस्यैवोपपादकं स्यात् । न चैवम् । किं नाम सकलतन्त्राऽर्थोपोद्घातोऽपि प्रयोजनमस्य भाष्यस्य । तथाहि । अस्य शास्त्रस्यैदंपर्यं सुखैकतानसदात्मकूटस्थचैतन्यैकरसतासंसारित्वाभिमतस्यात्मनः पारमार्थिकं स्वरूपमिति वेदान्ताः पर्यवस्यन्तीति । तच्चाहं कर्ता सुखी दुःखीति प्रत्यक्षाभिमतेनाबाधितकल्पेनावभासेन विरुद्धयते । अतस्तद्विरोधपरिहारार्थं ब्रह्मस्वरूपपिपरीतरूपमविद्यानिमित्तमात्मन इति यावन्न प्रतिपाद्यते तावज्जरद्गवादिवाक्यवदनर्थकं प्रतिभाति । अतस्तन्निवृत्त्यर्थमविद्याविलसितमब्रह्मस्वरूपत्वमात्मन इति प्रथममेव प्रेक्षावत्प्रवृत्तये प्रतिपादनीयम् । तदनेन भाष्येणोच्यत इति । *१,४७९* तदेतदादिभाष्यस्य सङ्गतित्रयमप्यसङ्गतम् । तथा हि । यत्तावदुक्तं सूत्रितप्रयोजनाक्षिप्तं बन्धमिथ्यात्वमिति । तदसत् । यत्खलु प्रमितमप्यनुपपद्यमानं स्वोपपत्तये यदपेक्षते तत्तदाक्षिपति नान्यत् । यथा जीवतो देवदत्तस्य गृहेऽभावो बहिर्भावं न पुनः शब्दानित्यत्वम् । तत्कस्य हेतोः । यतो गृहेऽभावो बहिर्भावेनैवोपपद्यमानस्तमपेक्षते । एवंच प्रयोजनतयोक्ता मुक्तिर्यदि बन्धमिथ्यात्वामपेक्षेत तदा तदाक्षिपेत् । न चैतदस्तीत्याह बन्धमिथ्यात्वमिति ॥ एवशब्देनान्यथैवोपपन्नतां सूचयति । कथम् । उक्तमेतत्ज्ञानात्प्रसन्नः । परमेश्वर एव बन्धनिवृत्तिं करोतीति । उपपद्यते च सत्यस्यापि प्रभुप्रसादान्निवृत्तिरिति वक्ष्यते । *१,४८३* ननु दर्शनेन बन्धनिवृत्तिरुभयी दृष्टा । यथा सत्यस्यापि निगडादिबन्धस्य दर्शनजन्येन राजप्रसादेन । यथा च मिथ्याभूतस्य स्वाप्ननिगडबन्धस्य प्रबोधेनैव साक्षात् । तत्र ब्रह्मज्ञानात्संसारबन्धनिवृत्तिः सूत्रिता कं पक्षमवलम्ब्यतामिति सन्दिह्यते । तथाच अन्यथाप्युपपत्तिः स्यान्नान्यथैवोपपत्तिरिति । मैवम् । विशेषोक्तया निर्णयोपपत्तेरित्येतदर्थोपपादनायाज्ञानामित्युक्तमत्राप्यनुषञ्जनीयम् । तरति शोकमात्मविदिति सामान्यवचनं विशेषवचनेन बाध्यते । दृष्ट्वैव तं मुच्यत इति श्रुतिर्दर्शनमोक्षावन्तरा किञ्चिन्न सहत इति चेन्न । अवधारणस्यायोगव्यवच्छेदपरत्वोपपत्तेः । दर्शनजन्यादेवेश्वरप्रसादान्न पुनः कर्मादिहेतुकादित्यन्ययोगव्यवच्छेदपरत्वोपपत्तेश्चेति । *१,४८५* बन्ध्मिथ्यात्वं विनापि मुक्तिर्घटते अस्तु वा ज्ञानाद्बन्धनिवृत्तिः । तथापि बन्धमिथ्यात्वं नैवमुक्तिरपेक्षते । कथम् । नहि दृष्टसामर्थ्याज्ज्ञानाद्बन्धनिवृत्तिः । येन बन्धमिथ्यात्वमपेक्षेत । किन्त्वागम एव ज्ञानाद्बन्धनिवृत्तिं श्रावयति । प्रमिते च साध्यसाधनभावे का नामानुपपत्तिर्यच्छमनायोपपादकं मृग्यम् । ननु यथाग्नेयादीनां षण्णां यागानामपूर्वकारणभावे श्रुतेऽपि कालान्तरभाविप्रधानापूर्वसाधनत्वोपपत्त्यर्थं क्रमभावियागजन्यानि मध्यवर्तीन्यवान्तरापूर्वाणि कल्प्यन्ते । यथा वा श्रुतस्यैव यागस्य स्वर्गसाधश्रत्वस्योपपत्तयेऽपूर्वं कल्प्यते । तथा श्रुतोपपत्त्यर्थमेव बन्धमिथ्यात्वकल्पनमिति । मैवम् । वैषम्यात् युक्तं हि तत्रापूर्वकल्पनम् । यत्कालान्तरभाविन तत्कारणमिति नियमात् । न चेह तथास्ति । इहापि ज्ञानमज्ञानस्यैव निवर्तकमिति नियमोऽस्तीति चेन्न । सत्यस्यापि ज्ञानेन निवृत्तौ बाधकाभावेन तदनिश्चयात् । नच दर्शनादर्शनमात्रं व्याप्तेर्नियामकमिति वक्ष्यामः । नियतपूर्वक्षणवृत्तित्वशून्यमपि कारणमस्त्विति व्याहता शङ्कैव नोदेति । यन्निवृत्तये बाधकमुपन्यसनीयम् । सत्यस्यापि निवृत्तावात्मापि निवर्तेतेति चेन्न । व्याप्त्यभावात् । विपक्षे बाधकाभावाच्च । अनादेश्चाज्ञानस्य निवृत्तावात्मनोऽपि निवृत्तिः किं न स्यात् । मिथ्याभूतमज्ञानमनाद्यपि निवर्तते । न सत्य आत्मेति चेत् । क्वेदमुपलब्धं भवता यत्सत्यं न निवर्तत इति । निवृत्तावनादित्वमप्रयोजकीकृत्य मिथ्यात्वं प्रयोजकीकुर्वताज्ञानस्य येन केनापि निवृत्तिः कस्मान्नेष्यते । किं ज्ञाननियमेन । ज्ञानमेवाज्ञानविरोधीति चेत् । हन्त तर्हि विरोधिसद्भाव एव निवृत्तौ प्रयोजक इति कुत आत्मनिवृत्तिः । *१,४९५* विवरणोक्तबाधकपरिहारः ननु ज्ञानेन सत्यं निवर्तमानं किं विषयगतं निवर्तते । उताश्रयगतम् । अथोभयगतम् । नाद्यः । यतश्चित्रावयविनि नीलविशिष्टद्रव्यज्ञानं स्वविषयं वा स्वविषयसमवेतं वा रसादिकं विरोधिनं वा पीतिमादिगुणं न निवर्तयति । न द्वितीयः । घटादिज्ञानेनात्मगतधर्माद्यनिवृत्तेः । न तृतीयः । आत्मनः शरीरविषयज्ञानेन शरीरात्मसम्बन्धानिवृत्तेरिति । मैवम् । उक्तोत्तरत्वात् । यदि ज्ञानमाश्रयगतं निवर्तयेत्तदा धर्मादिकमपि निवर्तयेदित्यत्र व्याप्त्ययोगात् । विपक्षे बाधकाभावाच्च । घटादिज्ञानं धर्माद्यविरोधि । आत्मयाथात्म्यज्ञानं तु बन्धविरोधीति वैषम्याच्च । आत्मयाथात्म्यज्ञानस्यैवापादनविषयतायामिष्यापादनम् । चित्रावयविनि नीलविशिष्टद्रव्यज्ञानं तु मिथ्याज्ञानमेव । नापि तत्र पीतिमगुणोऽस्ति । एकमेव हि चित्रं नाम रूपमाश्रयव्याप्यवृत्तीति पदार्थविदः । *१,५१३* मुक्तिः बन्धमिथ्यात्वं नैवापेक्षत अस्तु वा ज्ञानमज्ञानस्यैव निवर्तकमिति व्याप्तिस्तथात्रप बन्धमिथ्यात्वं नैव मुक्तिरपेक्षते । किन्तु बन्धस्याज्ञानतत्कार्ययोरत्वमेवेति तदेव वर्णनीयम् । अध्यासवर्णनस्य का सङ्गतिः । अज्ञानस्य मिथ्यात्वं तु कपोणिगुडायितम् । निराकरिष्यमाणत्वात् । *१,५१५* अपि च सत्यस्यापि विषस्य गरुडध्यानेन निवृत्तिदर्शनाद्बन्धमिथ्यात्वं नैव मुक्तिरपेक्षते । विषं न सत्यमिति चेन्न । तथा सति नीलविशिष्टद्रव्यादेरपि तवासत्यत्वेन तन्निवृत्त्यापादनस्यानुपपत्तिप्रसङ्गात् । सत्यम् । तदपि मम मिथ्या । पराङ्गीकारेण त्वापादनमिति चेत् । तर्हि तदेव न ज्ञानान्निवृत्तमिति न मिथ्याभूतस्यापि ज्ञानान्निवृत्तिः । मिथ्याभूतं विरोधिज्ञाननिवर्त्यमिति चेन्न । विशेषणवैयर्थ्यात् । अविरोधादेवात्मनोऽनिवृत्तिसम्भवात् । मिथ्यात्वमङ्गीकृत्यापि विरोधोऽङ्गीकार्यः । ततो वरं स एव प्रयोजक इत्यङ्गीकारो लाघवात् । ज्ञानविरोधित्वं मिथ्याभूतस्यैवेति चेन्न । प्रमाणाभावात् । दर्शनादिति चेत् । तर्ह्यागमेन सत्यस्यापि भवत्केन वार्यते । नच दर्शनमात्रं व्याप्तेर्नियामकम् । ध्यानं मानसीक्रिया न ज्ञानमिति चेन्न । यदि क्रियापरिस्पन्दः स तर्ह्यतीन्द्रियाश्रितोऽतीन्द्रिय इत्यपरोक्षावभासविरोधो रूपरहितत्वेन तदवभासविरोधश्च । यदि च मानसी सृष्टिरिति मतमनुमतमेतत् । श्रवणदर्शनादिजनितमानसवासनामयस्य वस्तुनो मनसावलोकनं ध्यानमित्यङ्गीकारात् । अतीन्द्रियोपादानकस्यापि द्रव्यस्यैन्द्रियकत्वं तृयणुकादेरिवोपपद्यते । नीरूपाद्वायो रूपवतस्तेजसो जन्म वेदान्तिनां प्रसिद्धमेव । तार्किकादीन्स्त्वारम्भवादनिराकरणेन तोषयिष्यामः । एवंच ध्यायतेश्चिन्तार्थतापि स्मृतिसिद्धासिद्धा । अत एव क्रियामानसवदिति सूत्रविरोधोऽपि परिहृतः । विधिजन्यपुरुषेच्छाप्रयत्ननिरपेक्षमेव सर्वत्र ज्ञानस्य पुष्कलकारणम् । अनिच्छतोऽप्यनिष्यज्ञानदर्शनात् । तत्कथमिदं ज्ञानमिति चेन्न । विधेः साध्यसाधनभावमात्रज्ञापनेन चरितार्थत्वात् । इच्छाप्रयत्नयोश्च संस्कारोद्बोधे कृतार्थत्वान्मानसवस्त्ववलोकने व्यापाराभावात् । चक्षुश्चलननिरासवन्मनोविक्षेपनिरासे वा तदुपयोगः । *१,५२५* किञ्च सेतुदर्शनादिना पापादिनिवृत्तिः सुप्रसिद्धा । मध्येऽदृष्टकल्पनायां तु न प्रमाणमस्ति । अन्यथा प्रकृतेऽप्यदृष्टकल्पनायां तु न प्रमाणमस्ति । अन्यथा प्रकृतेऽप्यदृष्टकल्पनाप्रसङ्गात् । अदृष्टसाध्यत्वे मोक्षस्यानित्यताप्रसक्तिरिति चेत्ज्ञानजन्यत्वेऽपि साम्यात् । ज्ञानजन्यत्वेऽपि प्रध्वंसत्वान्नानित्यत्वमिति चेत् । समानमेतददृष्टसाध्यत्वेऽपीति । *१,५३०* अपि च बन्धविध्वंसलक्षणत्वाद्बन्धमिथ्यात्वं नैव मुक्तिरपेक्षते । किं नाम सत्यत्वमेव । नहि मिथ्याभूतस्य शशविषाणादेर्ध्वंसोऽस्ति । ननु यथा मिथ्याभूताच्छशविषाणादेर्व्यावृत्तौ ध्वंसः सत्ये पर्यवस्यतीति भवतोच्यते । तथा सत्याच्चिदात्मनोऽपि व्यावृत्तौ मिथ्याभूते पर्यवस्यतीति मयापि वक्तुं शक्यत एव । सत्यमापाततस्तथा तथाप्यपि सौत्री अर्थापत्तिः सन्देहास्कन्दिता कुण्ठितैव । अनिर्वाच्यनिरासेन निश्चयमपि भवतो जनयिष्यामः । बन्धबाध एव मुक्तिरिति चेत् । नैवं श्रुतिसूत्रे वदतः । तरति शोकमित्यादौ विपरीताभिधानात् । विमुक्तश्च विमुच्यत इति श्रुतार्थापत्तिस्तु भाष्यकृतैवान्यथोपपादिता । *१,५३५* अपि चैवमुक्तिर्ब्रह्मज्ञानं जीवगतं बन्धं निवर्तयतीति सौत्री प्रयोजनोक्तिर्बन्धमिथ्यात्वं नापेक्षते । यदि जीवज्ञानं जीवगतस्य बन्धस्य निवर्तकमिति प्रयोजनोक्तिः सूत्रे स्यात्तदा कथञ्चिदपेक्षेतापि बन्धमिथ्यात्वम् । नचैवं सूत्रकृदाह नहि शुक्तिकायामारोपितं रजतं घटज्ञानान्निवर्तते । ब्रह्मज्ञानं नाम त्वंपदार्थस्य जीवस्य तत्पदार्थेन ब्रह्मणैक्यानुभव इति तु स्वगोष्ठीनिष्ठं प्रलापमात्रम् । निराकरिष्यमाणत्वात् । *१,५३६* अपि च यदि बन्धमिथ्यात्वं यदि च ज्ञानमात्राद्बन्धबाधः । तदा ज्ञाने सति किमपि मुक्तिर्नैवापेक्षत इति सद्य एव साक्षात्कृतब्रह्मणां शरीरादिनिवृत्तिः प्रसज्येतेत्यर्थापत्तेस्तर्कविरोधः । एतच्च तृतीये प्रपञ्चयिष्यामः । एवं सूत्रितप्रयोजनाक्षिप्तं बन्धमिथ्यात्वमिह वर्णितमित्येतन्निराकृतम् । *१,५३८* अथवा विषयोक्तयाक्षिप्तमित्येतदनेन निराचष्टे । एवमुक्तिः सौत्री ब्रह्मणो विषयत्वोक्तिर्बन्धमिथ्यात्वं नापेक्षते । यदि हि सूत्रे जीवात्मनो विषयतयोक्तिः स्यात्तदा सा तस्य सन्दिग्धतासिद्धये कतृत्वादिबन्धमिथ्यात्वं कथञ्चिदपेक्षेतापि । ब्रह्मैव ह्यत्र विषयतयोच्यते । नह्यन्यस्य सन्दिग्धतयान्यस्य विचारविषयतोपपद्यते । अतिप्रसङ्गात् । आत्मैव ब्रह्मेत्येतां तु दुराशामपाकरिष्यामः । यद्वा सकलतन्त्रार्थोपोद्घातः प्रयोजनं युष्मदस्मदित्यादिग्रन्थस्येत्येतदनेनापाकरोति । तथा हि । एवमुक्तिः सकलजगज्जन्मादिनिमित्तत्वलक्षणं समस्तजीवजडात्मकात्प्रपञ्चदत्यन्तव्यावृत्तं ब्रह्मैवाशेषवेदप्रतिपाद्यमित्येवं तत्तु समन्वयादित्यादिकोक्तिर्जीवगतबन्धमिथ्यात्वं नापेक्षते । एषा हि ब्रह्मण्येव प्रमाणाभासप्रतिपन्नस्य जीवाभेदादेरेव मिथ्यात्वमपेक्षते । यदि हि जीवस्य ब्रह्मतायां सकलवेदान्तपर्यवसानं प्रतिपादयितुमिदं शास्त्रं प्रवृत्तं स्यात्तदा विरोधशान्त्यै बन्धमिथ्यात्वापेक्षा । न चैवम् । यथा चैतत्तथा वक्ष्यामः । नन्वपेक्षायाः पुरुषधर्मत्वात्कथमेतत् । इत्थम् । प्रमितस्यानुपपद्यमानस्यार्थस्यैवोपपादकाक्षेपशक्तिरपेक्षात्रोच्यत इति । एवञ्च ज्ञानद्बन्धनिवृत्तेर्बन्धमिथ्यात्वेन विनानुपपद्यमानत्वाभावान्न तदाक्षेपकत्वमित्युक्तम् । *१,५४२* <मिथ्यात्वमपि बन्धस्य न प्रत्यक्षविरोधतः ॥ अनुव्याख्यान १,१.१६ ॥> न्यायसुधा मिथ्यात्वस्य प्रत्यक्षविरोधः दूषणान्तरं चार्थापत्तेराह मिथ्यात्वमपीति ॥ न केवलं बन्धमिथ्यात्वं नैव मुक्तिरपेक्षते किं नाम बन्धस्य मिथ्यात्वं नास्तीत्यपिसम्बन्धः । नन्वेतदनुपपन्नम् । प्रमाणं हि स्वमहिम्नैवार्थं व्यवस्थापयति । न पुनः प्रागर्थसिद्धिमपेक्षते । तथात्वे वा प्रमाणवैयर्थ्यं पूर्वप्रमाणस्यापि तथात्वेनानवस्था च स्यात् । अतः प्रागाक्षेप्यासिद्धिरर्थापत्तेर्भूषणमेव । प्रवृत्तायां त्वर्थापत्तौ नापेक्ष्यासिद्धिः प्रमितत्वादेव । एवं तर्हि परिचितचरपुरुषस्य दिवाभुञ्जानस्य पीनत्वमनुपपद्यमानं रसायनसिद्धिं योगर्द्धिं वा कस्मान्नाक्षिपेत् । तदसिद्धिरपि प्रागर्थापत्तिप्रवृत्तेरलङ्कार एव । उत्तरकालं तु नास्त्येवेति चेत् । न । वैषम्यात् । नहि रसायनसिद्धयाद्यसिद्धतया नार्थापत्तिप्रमेयम् । अपि तर्हि परिचितचरे पुरुषे प्रमाणबाधिततया । असिद्धं साधयति प्रमाणं न तु प्रमाणविरुद्धमिति हि प्रसिद्धम् । एषा खल्वर्थापत्तिसामग्री । यदाक्षेपकस्य प्रमितत्वमनुपपद्यमानत्वं च । आक्षेप्यस्याप्युपपादकत्वं प्रमाणाविरुद्धत्वं च । अत एवाप्रमितत्वमनुपपत्त्यभावोऽन्यथाप्युपपत्तिरन्यथैवोपपत्तिः प्रमाणविरुद्धार्थत्वं चेत्यर्थापत्तिदूषणानीति । सत्यम् । वयमपि हि बन्धमिथ्यात्वमहं कर्ता भोक्ता सुखी दुःखीत्यादिप्रत्यक्षविरुद्धत्वादेव नार्थापत्तिप्रमेयमिति ब्रूमः । तदिदमुक्तं प्रत्यक्षविरोधत इति । प्रत्यक्षविरोधतोऽपीति वा योजना । तेन प्रमाणान्तरविरोधं समुच्चिनोति । चेष्यादिलिङ्गैरहमित्येव यो वेद्य इत्याद्यागमैश्चात्मनः कर्तृत्वाद्युपेतस्यैव प्रमितत्वात् । अथवाऽर्थापत्तेराभासत्वेनानाक्षिप्तबन्धमिथ्यात्वं वर्णयत्परेषां भाष्यमनुपयुक्तमित्युक्तम् । अयुक्तमपि प्रत्यक्षादिविरुद्धार्थप्रतिपादकत्वादित्यनेनोच्यते । ननु प्रत्यक्षं बन्धस्वरूपमात्रं गोचरयति न तु तस्मिन्मिथ्यात्वाभावम् । अतोऽर्थापत्तेर्भाष्यकारीयस्य वा तन्मिथ्यात्वव्युत्पादनस्य कथं प्रत्यक्षविरोधः । मैवम् । प्रत्यक्षं खलु बन्धं गोचरयदस्तीति नास्तीति वा गोचरयेत् । उभयोदासीनस्य ज्ञानस्यादशर्नात् । आद्येऽस्तित्वं मिथ्यात्वाभावश्चेत्यनर्थान्तरमिति कथं न प्रत्यक्षविरोधः । द्वितीयेऽनुभवविरोधस्तद्व्युत्पादनवैयर्थ्यप्रसङ्गाच्च । *१,५४६* <मिथ्यात्वं यदि दुःखादेस्तद्वाक्याग्रतो भवेत् ॥ अनुव्याख्यान १,१.१७ ॥> न्यायसुधा नेह नानास्तीति श्रुत्यर्थविचारः स्यादेतदेवम् । यदीदं प्रत्यक्षं तत्त्वावेदकं भवेत् । न चैतदस्ति । समस्तोपाध्यनवच्छिन्नानन्तानन्दचैतन्यैकरसमुदासीनमेकमेवाद्वितीयं खल्वात्मतत्त्वं नेहनानास्ति किञ्चनेत्यादिश्रुतिस्मृतीतिहासपुराणेषु गीयते । न चैतान्युपक्रमादिवशादीदृगात्मतत्त्वमभिदधति तत्पराणि सन्ति शक्यानि केनाप्युपचरितार्थानि कर्तुम् । तद्विरुद्धं च प्रादेशिकमनेकविधदुःखादिप्रपञ्चोपप्लुतमात्मानमादर्शयत्प्रत्यक्षं कथमुपप्लवो न भवेत् । येयं चैतन्यस्य स्वत एव स्थितलक्षणब्रह्मरूपतावभासं प्रतिबध्य जीवत्पापादिकविद्याकमर्पूर्वप्रज्ञासंस्कारचित्रभित्तिरनादिरनिर्वाच्यविद्या । तस्याः परमेश्वराधिष्ठितत्वलब्धपरिणामविशेषो विज्ञानक्रियाशक्तिद्वयाश्रयः कर्तृत्वभोक्तृत्वैकाधारः कूटस्थचैतन्यसंवलनसञ्जातज्योतिरपरोक्षोऽहङ्कारः । सच चिदात्मनो बुद्धया निष्कृष्ट वेदान्तवादिभिरन्तःकरणं मनो बुद्धिरहंप्रत्ययीति च विज्ञानशक्तिविशेषमाश्रित्य गीयते । परिस्पन्दशक्तया च प्राण इति । तदुपरागनिमित्तं मिथ्यैवात्मनः कर्तृत्वादिकं प्रतिभाति । स्फटिकमणेरिवोपधाननिमित्तो लोहितिमा । तदेवमहं कर्ता भोक्ता सुखी दुःखीत्यादिप्रत्यक्षे श्रुत्यादिविरोधेन पूतिकूष्माण्डीकृते बन्धमिथ्यात्वव्युत्पादनमुपपन्नतरमित्यत आह मिथ्यात्वं यदीति ॥ भेवेदेतन्नेहनानेत्यादिवाक्यविरोधेन प्रत्यक्षमाभासीकृत्य बन्धमिथ्यात्ववर्णनम् । बालजनमनोहरा चैषा प्रक्रिया । यदि तद्वाक्यमुक्तविधात्मतत्त्वपरं स्यात् । न चैवम् । तथाहि । किमापाततः प्रतिपन्न एव वाक्यार्थः । अथवोपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् । अथर्वादोपपत्ती च लिङ्गं तात्पर्यनिर्णय इत्याद्युक्तलिङ्गानुगुणस्तदविरुद्धश्च । नाद्यः । मीमांसावैयर्थ्यापत्तेः । द्वितीये तु कथमिदं वाक्युक्तलक्षणात्मतत्त्वपरं स्यात् । उपक्रमादिलिङ्गेषु बलवत्योपपत्त्या विरुद्धत्वात् । अत एव ह्यसतः सदजायतेत्यादिवाक्यप्रतिपन्नोऽर्थः कुतस्तु खलु सोम्यैयं स्यात्कथमसतः सञ्जायेतेत्युपपत्तिविरुद्धस्त्यज्यते । वक्ष्यति च भगवन्सूत्रकारोऽभिमान्यधिकरणे मृदब्रवीदित्यादिवाक्यात्प्रतीतमप्यर्थमुपपत्तिविरुद्धं परित्यज्यार्थान्तरम् । कथमत्रोपपत्तिविरोध इति चेत् । एवं यदि दुःखादेरात्मातिरिक्तस्य समस्तस्य मिथ्यात्वं श्रुत्यादिबलेन स्यात्तर्हि तस्य श्रुत्यादिवाक्यस्य तावन्मिथ्यात्वं भवेत् । आत्मातिरिक्तत्वात् । अन्यथा स्वस्मिन्नेवास्य प्रामाण्यं प्रतिहतमिति न कञ्चिदर्थं प्रतिपादयेत् । यदि चेदं वाक्यं मिथ्या स्यात्तथापि न दुःखादेर्मिथ्यात्वं प्रतिपादयेत् । मिथ्याभूतस्य वन्ध्यासुतवचसः साधकत्वादर्शनात् । तदेवमस्य वाक्यस्य मिथ्यात्वामिथ्यात्वयोर्बन्धमिथ्यात्वप्रतिपादनासामथ्र्यात्प्रत्यक्षबाधकत्वानुपपत्तेर्न दुःखादिबन्धमिथ्यात्वसिद्धिरिति । *१,५५६* तत्त्वविदो वदन्ति । सर्वोऽपि हि बन्धो बुद्धीन्द्रियशरीरविषयतद्धर्मलक्षणोऽस्माभिरप्यात्मन्यारोपित एवेत्यङ्गीक्रियते । यथोक्तं भाष्यकृता । प्रमादात्मकत्वाद्बन्धस्येति । अतः किन्निबन्धनो बन्धमिथ्यात्वनिरासे निबर्न्धः । सत्यम् । तथाप्यस्त्यत्र दर्शनभेदः । एवं खल्वध्यात्मविदां दर्शनम् । क्रियाज्ञाने प्रति कारकान्तराप्रयोज्यत्वादिलक्षणं कर्तृत्वं भोक्तृत्वं च परमेश्वरायत्तमात्मनि स्वतो विद्यत एव । क्रियावेशादिरूपया विक्रियया विनाशाद्यहेतुत्वस्य वक्ष्यमाणत्वात् । तस्यापरायत्तत्वावभासोऽविद्यानिमित्तको भ्रमः । अविद्यादिकं च स्वरूपेणात्मसम्बन्धित्वेन च सदेव । एवं बुद्धीन्द्रियशरीरविषयाः स्वरूपसन्त एवेश्वरवशा अप्यविद्यादिवशादात्मीयतयाध्यस्यन्ते । परायत्तात्मीयताप्यस्त्येव । तांश्चात्मनो विविक्तानपि विस्पष्टतयानुपलभमानस्तद्धर्मान्दुःखादींत्सत्यानेवात्मीयत्वेन पश्यंस्तत्कृते नीचोच्चत्वलक्षणे विकृती सत्ये एव प्रतिपद्यते । ततो रागद्वेषाभ्यां प्रयुक्तस्तद्विनिवृत्तये यत्करोति तदप्येतादृगेवातनोतीत्यनेकयोनिषु बम्भ्रमीति । न क्वाप्यात्यन्तिकं तदुपशमं लभते विना परमपुरुषाराधनादिति । मायावादिनस्तु दुःखादिकं स्वरूपेणापि मिथ्येति मन्यन्ते । यदवोचत् । सत्यानृते मिथुनीकृत्येति । अतस्तन्निराकरणनिर्बन्धो युक्त एवेत्येतत्परिभावयितुं बन्धमिथ्यात्वमिति संमुग्धे प्रस्तुतेऽपि दुःखादेरिति निष्कृष्टोक्तम् । स्वातन्त्र्यादेर्नान्योऽतोऽस्तिकर्तेत्यादिश्रुतिबाधितत्वात् । नहि सर्वमिथ्यात्वश्रुतेरिवास्याः कश्चिद्विरोधोऽस्ति । वक्ष्यति चैतत्तत्र तत्र सूत्रकारः । *१,५६५* यदपि परेणात्मानात्मनोरितरेतराध्याससमर्थनाय तमेतमविद्याख्यमात्मानात्मनोरितरेतराध्यासं पुरस्कृत्य सर्वे प्रमाणप्रमेयव्यवहारा लौकिकाः प्रवृत्ताः सर्वाणि च शास्त्राणि इत्यादिना प्रमाणान्तरमादर्शितम् । तदनेनैव निरस्तम् । अत्र हि प्रमातृप्रमाणप्रमेयकर्तृकर्मकार्यभोक्तृभोग्यभोगलक्षणव्यवहारत्रयस्य शरीरेन्द्रियादेष्वहंममाध्यासपुरःसरत्वप्रदर्शनेन व्यवहारकार्यलिङ्गकमनुमानं व्यवहारान्यथानुपपत्तिर्वाध्यासे प्रमाणमुक्तम् । नचानेनान्तःकरणशरीरेन्द्रियविषयाणां तद्धर्माणां दुःखादीनां च मिथ्यात्वं सिद्धयति । स्वरूपसतामपि तादात्म्यतत्सम्बन्धित्वाभ्यामारोपेणैव व्यवहारोपपत्तेः । नचारोपितत्वमात्रेण मिथ्यात्वम् । आत्मनोऽप्यन्तःकरणादिष्वारोपितत्वेन मिथ्यात्वप्रसङ्गात् । अङ्गीकृतश्चान्तःकरणादिषु परेणात्माध्यासः । यथोक्तम् । तं प्रत्यगात्मानं सर्वसाक्षिणं तद्विपर्ययेणान्तःकरणादिष्वध्यस्यतीति । चेतनस्याचेतने स्वरूपाध्यासाभावात्संसृष्टतयैवाध्यासात्तन्मात्रेणैव सकललौकिकवैदिकव्यवहारोपपत्तेर्न मिथ्यात्वमिति चेत्सममचेतनस्यापि । यदत्र केनचित्प्रलपितम् । इतरेतराध्यासेऽपि देहेन्द्रियादिप्रपञ्चस्य बाधनं श्रुतियुक्तिभिरुपपादयिष्यते । चिदात्मा तु श्रुतिस्मृतीतिहासपुराणतदविरुद्धन्यायनिर्णीतोऽबाधित इति । तदसत् । प्रपञ्चबाधकश्रुत्यादेनिर्राक्रियमाणत्वात् । युक्तीनां च निराकरिष्यमाणत्वात् । श्रुत्यादिसिद्धत्वे च मिथ्यात्वस्य तमेतमविद्याख्यमित्यादि व्यथर्मापद्येत । न खलु कोऽपि वादी वदति । केनापि रूपेण शरीरादिकमात्मनि नाध्यस्तमिति । येनाध्यासमात्रमुपपाद्येत । तादात्म्याध्यासं च निराकरिष्यत्याचार्यः । विना च तेन व्यवहारमुपपादयिष्यति । *१,५७४* यदप्यहङ्कारस्थं कर्तृत्वादिकं तदुपरागादात्मनि चकास्तीति । तदयुक्तम् । अहंप्रत्ययस्यात्मविषयत्वात् । ननु तथा सति सुप्तावप्यहमुल्लेखः स्यात् । तदाऽत्मनः स्वप्रकाशतया प्रकाशमानत्वात् । नचाविद्याकार्यस्यापि तदानीं प्रतीतिप्रसङ्गः । सुप्तावविद्यायाः समुत्खातितनिखिलपरिणामत्वेन तदभावादिति । मैवम् । सुप्तावप्यहमवभासस्येष्टत्वात् । तथा सति स्मर्येत ह्यस्तन इवाहङ्कारः । अनुभूते स्मृतिनियमाभावेऽपि स्मर्यमाणात्ममात्रत्वादिति चेन्न । सुखमहमस्वाप्समिति सुप्तोत्थितस्य स्वापसुखानुभवपरामर्शदर्शनात् । तदा विशेषतः स्मर्येति चेत् । किं स्पष्टं स्मरणमापाद्यते । उत विषयविशेषोपरक्तम् । आद्ये त्विष्यापादनम् । न द्वितीयः । अविषयजन्यत्वात्सौषुप्तिकसुखस्य । न चायमस्ति नियमो यत्स्मर्यमाणमशेषसम्बन्धिविशेषसहितं स्मर्यत इति । अत एव मुख्यसुखतदनुभवे बाधकाभावाददुःखाभावविषयकत्वकल्पनं परामर्शस्यापास्तम् । *१,५८१* यत्त्वथातोऽहङ्कारादेशोऽथात आतमादेश इत्यात्माहङ्कारयोर्भेदवचनं तद्भाष्यकृतैवान्यथा व्याख्यातम् । वक्ष्यति च सूत्रकारः सैव हि सत्यादय इति । कथमन्यथाहङ्कारस्य सर्वगतत्वमुपपद्येत । महाभूतान्यहङ्कार इत्यादिस्मृतिसिद्धस्त्वहङ्कारो यद्यप्यात्मनो भिन्नः । तथापि नासावहं कर्तेत्युल्लेखविषयः । तथा सति अहंब्रह्मास्मीत्यादावपि तथात्वप्रसङ्गात् । अत्रापि यः स्थाणुः स पुरुष इतिवद्वयख्यानमिति चेन्न । तदाऽत्मानमेवावेदहंब्रह्मास्मीति निरवद्यस्य ब्रह्मणोऽप्यहमुल्लेखदर्शनात् । "मामेव ये प्रपद्यन्ते मायामेतां तरन्ति तेऽ इति स्वप्रपन्नमायानिरसनसमर्थस्येश्वरस्याप्यहं सर्वस्य प्रभव इत्याद्युल्लेखोपलम्भाच्च । स्पष्ट एव शब्दतोऽप्यनयोर्भेदः । यत्प्रकृतिपरिणामवाचि मकारान्तमव्ययमहंपदं न जातु तदात्मनि प्रयुज्यते । यच्चात्मवाचि दकारान्तास्मच्छब्दजं तन्न कदाचिदपि मायापरिणामे प्रयुज्यत इति । तदेवं सर्वमिथ्यात्वपरत्वे श्रुतेरेव मिथ्यात्वप्रसङ्गेनासाधकत्वापत्तौ दुःखादिबन्धमिथ्यात्वासिद्धया न प्रत्यक्षमतत्त्वावेदकमिति । नन्वग्रत इति कथम् । नेहनानेतिवाक्येनात्मातिरिक्तं सकलमपि मिथ्येत्येकैव बुद्धिरुत्पद्यते । नच बुद्धेर्विरम्यव्यापारोऽस्ति । यावत्स्वविषयगोचराया एव तस्याः समुत्पादात्तदतिरिक्तव्यापाराभावादिति । सत्यम् । वाक्येन सकृदेव जातायाः सकलमिथ्यात्वविषयाया बुद्धेः प्रामाण्यावधारणाय परीक्षकबुद्धय एव तद्विषयं बुद्धया विभज्य क्रमेणावगाहन्त इत्यदोषः । समानमेतद्यावज्जीवमहं मौनीत्यादिवाक्यप्रामाण्यचिन्तायामिति । *१,५८६* <मिथ्यायाः साधकत्वं च न सिद्धं प्रतिवादिनः ॥ अनुव्याख्यान १,१.१७ ॥> न्यायसुधा असतः साधकत्वभङ्ग ननु श्रुत्यादेर्मिथ्यात्वेऽपि साधकत्वं सम्भवति । मया मिथ्याभूतस्यैव साधकत्वाभ्युपगमादित्यत आह मिथ्याया इति ॥ याः श्रुत्यादिवाचो मिथ्या तासामिति योजना । विभक्तिप्रतिरूपकं वा मिथ्याया इत्यव्ययम् । अयमभिसन्धिः । नेहनानेत्यादिवाक्यैः किं पुमान्निश्चिताद्वैतो बोध्यते । उत तद्विपरीतः । नाद्यः । वैयर्थ्यात् । द्वितीयस्तु सत्यस्यैव साधकत्वमिति मन्यमानो यदीदं वाक्यं सकलमिथ्यात्वं प्रतिपादयेत्तदा सकलान्तर्गतत्वात्स्वयमपि मिथ्या स्यात् । यथा"शब्दोऽनित्यःऽ इतिशब्दोऽनित्यः । यदि चैतद्वाक्यं मिथ्या स्यान्न कस्याप्यर्थस्य साधकं स्यादित्यनिष्यप्रसङ्गं पश्यन्कथं त्वदभ्युपगममात्रेण स्वतर्कस्य विरुद्धतां प्रतिपद्येतेति । ननु वाक्यस्य साधकत्वं नाम पदार्थसंसर्गप्रमितिजनकत्वम् । तत्क्वचित्पददोषेण विहन्यते । क्वचित्सङ्गत्यग्रहणात्क्वापि तद्विस्मरणात्कदाचिकाङ्क्षादिविरहात्कुत्रचिद्विपरीतप्रतिपादनेन । तदत्रापि नेहनानेत्यादिवाक्ये साधकत्वाभावमापादयता पददोषाद्यन्यतममेवापादकमुपादेयम् । किं मिथ्यात्वेन । तत्किमविद्यमानस्यापि वाक्यस्य निर्दोषपदावयवत्वादिकं विद्यत इति वक्तुमुद्यतो भवान् । एवंच वदता भवता कस्मिंश्चन विप्रतिपन्नेऽर्थे वन्ध्यासुतवचनं प्रमाणयन्तं प्रतिवादिनं प्रति नूनं पददोषादिकमेवोपपाद्य साधकत्वं दूषयिष्यते । स्वरूपस्यैवाभावेनासाधकत्वे सिद्धे किं तत्र चरमभाविन्या पददोषादिचिन्तया । नहि शब्देऽविद्यमानत्वेनैव चाक्षुषत्वस्यानित्यत्वसाधकत्वाभावे सिद्धे किं तत्र चरमभाविन्या पददोषादिचिन्तया । नहि शब्देऽविद्यमानत्वेनैव चाक्षुषत्वस्यानित्यत्वसाधकत्वाभावे सिद्धे व्याप्तिचिन्ता क्रियत इति चेत् । समं प्रकृतेऽपि । ननु मा भूत्प्रतिवाद्यपेक्षया तर्कस्य विरुद्धता । वाद्यपेक्षया तु भविष्यति । मैवम् । वादिनापि हि श्रुतिवाक्येनात्मातिरिक्तस्याखिलस्य मिथ्यात्वं प्रतिपद्य मिथ्याभूतस्यापि साधकत्वमिति प्रतिपत्तव्यम् । सोऽपि हि प्राक्सकलमिथ्यात्वबोधात्प्रतिवादितुल्य एव । तथाच श्रुतेः सर्वमिथ्यात्वप्रतिपादकत्वे मिथ्याभूतस्यैव साधकत्वं प्रतीत्य तद्विरोधेन तर्को निरसनीयः । तन्निरासे च श्रुतेः सर्वमिथ्यात्वप्रतिपादकत्वमित्यन्योन्याश्रयमनुत्तीर्णः कथमसावपि तर्कस्य विरुद्धतां प्रतिपद्येत । *१,५९२* <तच्च मिथ्याप्रमाणेन सता वा साध्यते त्वया । सता चेद्द्वैतसिद्धिः स्यान्न सिद्धं चान्यसाधनम् ॥ अनुव्याख्यान १,१.१८ ॥> न्यायसुधा अथ मतम् । प्रत्यक्षादिकस्य साधकत्वं तावदनुभवसिद्धम् । तन्मिथ्यात्वं च श्रुतिभिर्युक्तिभिश्चावगम्यते । मिथ्याभूतस्य साधकत्वमित्येषोऽर्थः कुतः सिद्ध इति मा वोचः । एकज्ञानजनितसंस्कारसहकृतस्येतरप्रमाणस्यैव सुरभिचन्दनमितिवद्विशिष्टप्रत्ययजनकत्वोपपत्तेः । अथवोभयप्रतिसन्धातुरात्मनो विद्यमानत्वाद्दशर्नस्पर्शनाभ्यमेकार्थग्रहणवद्विशिष्टप्रतिपत्तिर्भविष्यति । एवंच प्रमाणेनैव मिथ्याभूतस्यैव साधकत्वे सिद्धे विरुद्धस्तर्को न मदभ्युपगममात्रेणेत्येतद्दूषयितुं विकल्पेन पृच्छति तच्चेति ॥ तदिति मिथ्याभूतस्यैव साधकत्वम् । आत्मातिरिक्तस्य मिथ्यात्वमिवेति चशब्दः । सता वा प्रमाणेनेति सम्बन्धः । यदिदं मिथ्याभूतस्यैव साधकत्वं साधयितुं त्वया प्रमाणद्वयसमाहारात्मकं प्रमाणमुपन्यस्यते । तन्मिथ्या सद्वेति प्रश्नार्थः । सत्त्वपक्षं दूषयति सता चेदिति ॥ यद्यपि परेणाङ्गीचिकीर्षितत्वेन प्राधान्यान्मिथ्यात्वविकल्पः प्रथमं प्रश्नावसरे निर्दिष्यः । तथापि मिथ्यासत्ययोः सत्यमर्थतः प्रधानमिति तत्क्रमेण दूषणम् । सता चेदित्यतः परमात्मरूपेण तदन्येन वेति विकल्पः । प्रथमपक्षे वक्ष्याम इत्याद्यपक्षदूषणप्रतिज्ञानं चाध्याहार्यम् । आत्मेतरेण सतेति द्वितीयपक्षदूषणं द्वैतसिद्धिः स्यादिति । तथाचाद्वैतप्रतिपादकश्रुतेरुपपत्तिविरोध इति हृदयम् । न पुनरपसिद्धान्तमात्रे तात्पर्यम् । प्रक्रमाननुरूपत्वात् । श्रुतेरुपपत्तिविरोधेनाद्वैतप्रतिपादकत्वाभावस्य प्रक्रान्तत्वात् । मिथ्यात्वपक्षे दोषमाह न सिद्धं चेति ॥ चशब्दोऽवधारणे तुशब्दार्थो वा । सतोऽन्यन्मिथ्याभूतं तु साधनं न सिद्धमेव । मिथ्याभूतस्य प्रमासाधनत्वं न सिद्धमेवेति यावत् । इदमुक्तं भवति । यो हि यन्मिथ्या न तत्साधकमिति व्याप्तिमङ्गीकृत्य श्रुतेर्मिथ्यात्वे असाधकत्वं प्रसञ्जयति स मिथ्याभूतस्यैव साधकत्वमित्यर्थसाधनयोपन्यस्तप्रमाणस्यापि मिथ्यात्वेऽसाधकत्वमापादयिष्यत्येव । तथाच अस्य प्रमाणस्य साधकत्वे सिद्धे मिथ्याभूतस्यैव साधकत्वमित्यर्थसिद्धिः । ततश्च तर्कस्य विरुद्धतासिद्धिः । ततश्चास्य प्रमाणस्य साधकत्वसिद्धिरिति चक्रक्रमप्रसङ्गेन नैकस्यापि सिद्धिरिति । *१,६०५* असतः साधकत्वाभावे बाधकोद्धारः ननु च श्रुतिः स्वव्यतिरिक्तस्य दुःखादेर्मिथ्यात्वं प्रतिपादयन्ती कथमुपपत्तिविरुद्धेति चेत् । कृतोऽयं श्रुत्यर्थसङ्कोचः । साधकत्वानुपपत्तिप्रमाणबलादिति चेत् । तर्हि प्रमितं विहाय मिथ्यात्ववादिनी कथं दुःखादिमिथ्यात्वमपि प्रतिपादयेत्तस्यापि प्रत्यक्षसिद्धत्वात् । ननु च श्रुतिविरोधेन प्रत्यक्षमाभासीकर्तुं मयोपक्रान्तम् । तेनैव श्रुतिविरोधाभिधाने कथमितरेतराश्रयत्वं न स्यात् । श्रुतेरप्रामाण्ये बाधकाभावात्प्रत्यक्षप्रामाण्यम् । ततश्च तद्विरुद्धत्वेन श्रुतेरप्रामाण्यमिति । हन्त तवापि कथमितरेतराश्रयत्वं न स्यात् । श्रुतिप्रामाण्ये तद्विरोधेन प्रत्यक्षाप्रामाण्यम् । ततश्च बाधकाभावेन श्रुतिप्रामाण्यसिद्धिरिति । श्रुतेः प्रबलत्वान्नैवमिति चेन्न । तस्य दूष्टत्वात् । साधयिष्यते च प्रत्यक्षप्राबल्यम् । ननु चात्र श्रुतेः प्रत्यक्षविरोधमेवोपन्यस्य तत्प्राबल्यव्युत्पादनं कुतो न कृतम् । किमुपपत्तिविरोधव्युत्पादनेन । उच्यते । परेण ह्यत्राद्वैतपरत्वे तात्पर्यलिङ्गानुगुणत्वं महता प्रबन्धेनोपपादितम् । अतस्तद्विरोध एव परस्य विचाराकौशलप्रकटनाय व्युत्पादितः । उपक्रमादिविरोधस्य चैतदुपलक्षणम् । तं च व्युत्पादयिष्यामः । *१,६०७* ननु मा भूत्तर्कस्य विरुद्धता । तथापि मिथ्याभूतोऽपि स्वाप्नोऽर्थः शुभाशुभयो रेखारोपितो वर्णोऽर्थस्य प्रतिबिम्बं च बिम्बस्य स्फटिकलौहित्यं चोपाधानसन्निधानस्य वर्णदैर्घ्यादिकं चार्थभेदस्य सवितृसुषिरप्रभृतिचारिष्यस्य साधकमुपलब्धमिति प्रशिथिलमूलत्वेनाभासत्वम् । मैवम् । यतोऽत्र, यत्साधकं न तन्मिथ्या, यच्च मिथ्या न तत्साधकम् । तथा हि । स्वप्नस्य तावज्ज्ञानार्थरूपस्य सत्यतां वक्ष्यति । रेखापि वर्णे पदमिवार्थे सङ्केतिता तं स्मारयतीति न किञ्चिदत्र मिथ्यास्ति । अत एव रेखामुपलभ्य वर्णमुच्चारयन्ति । प्रतिबिम्बस्य तु सत्यता परेणाप्यङ्गीकृता । विच्छेदस्यापि सत्यतामुपपादयिष्यामः । स्फटिकलौहित्यमप्येतेनैव व्याख्यातम् । दैर्घ्यादयोऽपि ध्वनिष्विव वर्णेष्वपि स्वाभाविका एव । अन्यथा स्वरेष्विव व्यञ्जनेष्वपि ध्वानोपधानवशेन दीर्घादिप्रतिभासप्रसङ्गात् । न तथाविधध्वनिव्यङ्गं व्यञ्जनमिति चेन्न । तथात्वे वर्णेष्वेव विशेषोऽङ्गीकार्यः स्यात् । स एव दैर्घ्यादिपदाभिधेयो भविष्यति । सवितृसुषिरप्रभृतिज्ञानमेवारिष्यसूचकम् । वक्ष्यते चैतत् । एवमन्यदप्यूहनीयमिति । तस्मात्पदवाक्यप्रमाणविदामग्रेसरेण परमास्तिकेन भगवता भाष्यकारेणोक्तो भगवति स्वरूपभेदाभाव एव श्रुत्यर्थोऽवधेयः । *१,६१३* सिद्धान्ते नेह नानेति श्रुत्यर्थसमर्थनम् नन्वत्राप्यनुपपत्तिरेव । यतो नानेति नानाभूतः प्रपञ्चोऽभिधीयते । नतु भेदः । तथात्वे नानात्वमिति स्यात् । मैवम् । मुक्तोपसृप्यव्यपदेशादित्यादाविव भावप्रधाननिर्देशोपपत्तेः । भवितृप्राधान्येऽपि ब्रह्मणि नानाभूतावयवगुणकर्मादिनिषेधे नानात्वमेव निषिद्धं भवति । "सविशेषणे हि विधिनिषेधौ विशेषणमुपसङ्क्रामतेऽ इति न्यायात् । उभयनिषेधे गौरवात् । विशेषणस्य प्रथमप्राप्तत्वात् । अन्यथा तदुपादानवैयर्थ्यात् । "न जीर्णमलवद्वासाः स्नातकः स्यात्ऽ इत्यादौ दर्शनाच्च । अत एवोक्तम् । "विशेष्यं नाभिधा गच्छेत्क्षीणशक्तिर्विशेषणेऽ इति । यत्क्वचिद्विशिष्टविधिनिषेधाङ्गीकरणं तदगतिकयैव । सविशेषत्वं च ब्रह्मणो वक्ष्यामः । नन्वेवं सत्यप्राप्तप्रतिषेध इति चेन्न । आभासप्राप्तत्वात् । तथाच"न स्थानतोऽपिऽ इत्याद्यधिकरणपूर्वपक्षे दर्शयिष्यामः । परस्यैव स्वर्गापूर्वादिनिषेधोऽप्राप्तत्वादनुपपन्नः । "एकमेवाद्वितीयम्ऽ इत्यादौ सजातीयविजातीयस्वगतनानात्वनिषेधं व्याकुर्वता भवतापि समाधातव्यमेतत् । *१,६२४* <साधकत्वं सतस्तेन साक्षिणा सिद्धिमिच्छता । स्वीकृतं ह्यविशेषस्य साध्या साधकता पुनः ॥ अनुव्याख्यान १,१.१९ ॥ तच्चाविशेषमानेन साध्यमित्यनवस्थितिः ॥ अनुव्याख्यान १,१.२० ॥> न्यायसुधा अविशेषस्य साधकत्वभङ्गः ननु यथा भवतो मिथ्याभूतस्य साधकत्वं न संमतम् । तथा मम सत्यस्य साधकत्वं न संमतम् । चैतन्यातिरिक्तस्य सत्यतानभ्युपगमात् । चैतन्यस्य च क्रियावेशशून्यस्य साधकत्वायोगात् । तत्र यथा मिथ्याभूतस्य साधकत्वानभ्युपगमेन श्रुतेर्मिथ्यात्वेऽसाधकत्वप्रसङ्गान्न बन्धमिथ्यात्वसाधकतेत्युक्तं भवता । एवं मयापि सत्यस्य साधकत्वमनभ्युपगच्छता वक्तुं शक्यत एव । प्रत्यक्षस्य सत्यत्वे साधकत्वं न स्यात् । मिथ्यात्वं तु त्वयैव नोपेयते । ततश्च प्रत्यक्षस्यापि बन्धसत्यत्वसाधकत्वाभावात्"मिथ्यात्वमपि बन्धस्य न प्रत्यक्षविरोधतःऽ इत्यनुपपन्नमिति । एवंच प्रथममेव मतिकर्दमे कथारम्भणमशक्यमापद्येत । तेनाविचार्यैय तावत्प्रमाणसदसक्षत्त्वं विचार आरब्धव्य इति । मैवम् । दुःखादिसत्यताग्राहिणः प्रत्यक्षस्य सत्यत्वेऽप्यविरोधात् । सतः साधकत्वं मया न स्वीकृतमित्युक्तमिति चेत्तत्राह साधकत्वमिति ॥ तेन मायावादिना । भावरूपाज्ञानस्येति शेषः । हिशब्दो हेतौ । प्रसिद्धिद्योतको वा । मायावादिना खलु भावरूपाज्ञानं सिषाधयिषता"प्रत्यक्षं तावदहमज्ञो मामन्यं च न जानामीत्यपरोक्षावभासदर्शनात्ऽ इत्यादिना तत्साधनाय साक्षिप्रत्यक्षं प्रमाणमङ्गीकृतम् । आश्रयप्रतियोगिज्ञानभूतमपि साक्षिचैतन्यमित्याद्युत्तरवाक्येन प्रत्यक्षस्य साक्षित्वावगमात् । एवंच साक्षिणाज्ञानसिद्धिमिच्छता परेण सतः साधकत्वं स्वीकृतमेव । साक्षिचैतन्यस्य सत्त्वात् । अतो मया सतः साधकत्वं नाङ्गीकृतमिति न शक्यते वक्तुम् । अस्माभिरपि दुःखादिबन्धसत्यतायां साक्षिप्रत्यक्षमेवोपन्यस्तमिति हृदयम् । अज्ञानवशादेव साक्षिणः साधकत्वं मयाङ्गीक्रियते । न स्वत इति चेन्न । इतरेतराश्रयत्वप्रसङ्गात् । न खलु साक्ष्यवभासादन्याज्ञानसत्ता तवास्ति । ततोऽज्ञाने सति साक्षिणः साधकत्वसिद्धिस्तस्यां चाज्ञानसिद्धिरिति कथं नेतरेतराश्रयत्वम् । द्वयोरनादित्वान्नैवमिति चेत् । तर्ह्यज्ञानवशादिति रिक्तं वचः । नहि सर्वथा यद्यन्नापेक्षते तत्तदधीनमिति युज्यते । अपेक्षायां तु परस्पराश्रयानुत्तारः । *१,६३०* एवमुभयवादिसम्प्रतिपन्नं प्रमाणं स्वमतेऽस्तीति दर्शयितुं सत्यस्य साक्षिणोऽज्ञानसाधकत्वं पराभ्युपगतमुपन्यस्तम् । साम्प्रतं प्रसङ्गात्तदपि नोपपद्यत इत्याह अविशेषस्येति ॥ भावरूपमज्ञानमनिच्छन्तं प्रति हि तत्र साक्षिप्रत्यक्षं प्रमाणमुपन्यस्तम् । नच तदुचितम् । साक्षिणोऽशेषविशेषविधुरत्वाङ्गीकारात् । अविशेषस्य साधकता तु परं प्रति त्वया साध्यैव । न तु सिद्धा । यत्साधकं करणं वा फलं वा नित्यं वा ज्ञानं तत्सर्वं जात्यादिविशेषवत् । यच्च निर्विशेषं शशविषाणादि न तत्साधकमिति परेण नियमस्याङ्गीकृतत्वात् । न ह्यसम्प्रतिपन्नसाधकभावं कस्याप्यर्थस्य साधनायोपन्यासमर्हति । अतिप्रसङ्गात् । ननु प्रमाणं वस्तुसिद्धावुपयुज्यते । तत्सविशेषत्वं तु किमर्थमिति चेत्सत्यम् । निर्विशेषस्य प्रामाण्यमेव नोपपद्यत इति तदर्थमेव विशेषानुसरणम् । न हि साधकतमत्वादिविशेषाभावे प्रामाण्यं शक्यनिर्वाहम् । साक्षिण्यारोपिततयैवाज्ञानं सिद्धयति । न ततोऽतिरिक्तं साधकत्वं तस्येति चेत् । न तर्हि सुतरां साक्षिणाज्ञानसिद्धिः । प्रकाशाश्रयं तमः प्रकाशेनैव सिद्धयतीत्यस्यार्थस्याविशेषवादिना भवता परं प्रत्युपपादयितुमशक्यत्वात् । किञ्चाज्ञानमारोपितमपि साक्षिणो विषयो न वा । आद्ये विषयित्वं साक्षिण्यापतितम् । द्वितीये साक्षित्वमेवानुपपन्नम् । "साक्षाद्द्रष्टरि संज्ञायाम्ऽ इति निर्वचनासम्भवात् । अतद्विषयेण तत्सिद्धिरलौकिकी । निर्विशेषस्याप्यज्ञानवशात्साक्षित्वमिति च निरस्तम् । यस्तु वैय्यात्याद्ब्रयीति । सिद्धप्रामाण्यमिव साध्यप्रामाण्यमपि प्रमारं प्रयोगार्हमेव । अन्यथा शब्दानित्यत्वे कृतकत्वमुपन्यस्य परेणान्यतरासिद्धावुद्भावितायां तत्साधनस्फूर्तिमतापि तूष्णीं भवितव्यम् । अहं चाविशेषस्य साक्षिणः साधकत्वं विप्रतिपत्तौ साधयिष्यामीति । स प्रष्टव्यः । किं सविशेषेण प्रमाणेनैतत्साध्यते । उताविशेषेणेति । नाद्यः । तस्य तव मिथ्यात्वात् । परेण चोक्तन्यायेन तस्य साधकत्वानभ्युपगमात् । अतो द्वितीय एवाङ्गीकर्तव्य इत्याह तच्चेति ॥ किमतः । इदं ततः । तदविशेषप्रमाणं किं साक्ष्युतन्यत् । आद्ये अन्योन्याश्रयत्वम् । साक्षिणः साधकत्वसिद्धिरिति । न द्वितीयः । तदभावात् । अविशेषान्तराङ्गीकारे दूषणमाह इत्यनवस्थितिरिति ॥ तस्यापि अविशेषस्य साधकत्वमविशेषप्रमाणेनैव साध्यमित्युपपादनमितिशब्देन सूचयति । ननु चाविशेषस्य साध्या साधकतेति प्रकृतमतः सा चेति परामर्शो युक्तः । सत्यम् । तथापि प्राग्यन्मिथ्याभूतस्यापि साधकत्वं प्रमाणविकल्पनिराकरणेन निरस्तं तत्सविशेषत्वादिविकल्पनिराकरणेनापि निराकरणीयमिति सूचनाय सामान्येन नपुंसकनिर्देशः । एतेन प्राग्विकल्पितः सताऽत्मभूतेनेति पक्षोऽपि निरस्तो वेदितव्यः । *१,६४३* <अनङ्गीकुर्वतां विश्वसत्यतां तन्न वादिता ॥ अनुव्याख्यान १,१.२० ॥ तस्माद्व्यवहृतिः सर्वा सत्येत्येव व्यवस्थिता ॥ अनुव्याख्यान १,१.२१ ॥> न्यायसुधा प्रमाण्यादिसत्तानभ्युपगमे वादित्वानुपपत्तिः मिथ्यात्वं यदीत्यादिनोक्तं प्रसङ्गमुपसंहरति अनङ्गीकुर्वतामिति ॥ यस्मादेवं न मिथ्याभूतस्य साधकत्वं तत्तस्माद्विश्वसत्यतामनङ्गीकुर्वतामात्मातिरिक्तस्य सर्वस्यापि मिथ्यात्वं प्रतिपादयतां नेहनानेत्यादिवाक्यानामपि मिथ्यात्वप्रसक्तया न वादिता न साधकता स्यात् । तद्वाक्यस्येति प्रकृतमेकवचनं समूहविषयमिति ज्ञापयितुमुपसंहारे बहुवचनम् । अथवातिप्रसङ्गान्तराभिधानमेतत् । तथाहि । यदि चैतन्यातिरिक्तं समस्तं मिथ्या स्यात्तदा समस्तान्तर्गतं कथाव्यवहाराङ्गभूतं प्रमाणादिकमपि मिथ्या स्यात् । तथाच विश्वसत्यतामनङ्गीकुर्वतस्तन्मिथ्यात्वमङ्गीकुवर्तो मायावादिनो निरुपायस्य कथकता न स्यात् । कुतः । तत्तस्मादुक्तरीत्या मिथ्याभूतस्य साधनबाधनाङ्गतायोगादिति । विश्वमिथ्यात्वमङ्गीकुर्वतामपि चार्वाकाणां बौद्धानां च वादित्वोपलम्भाद्वयभिचार इति चेन्न । तेषामप्यापादनविषयत्वात् । तदिदमुक्तमनङ्गीकुर्वतां चार्वाकबौद्धमायावादिनामिति । अन्यथा त्वया तेनेत्येकवचनस्य प्रस्तुतत्वादनङ्गीकुवर्त इत्यवक्ष्यत् । तथापि प्रमाणबाधः । चार्वाकादीनां वादित्वस्य प्रत्यक्षादिसिद्धत्वात् । मैवम् । वादित्वाभावस्यात्रापाद्यमानत्वात् । साधनस्य हि प्रमाणबाधो दूषणम् । न त्वापादनस्य । तस्य अनिष्यविषयत्वात् । अनिष्यस्य च प्रामाणिकपरित्यागाप्रामाणिकस्वीकाररूपत्वात् । अन्यथातिप्रसङ्गमात्रोच्छेदप्रसङ्गादित्याशयवानुक्तस्य प्रसङ्गत्वं स्फुटीकर्तुं विपर्ययपर्यवसानमाह पक्षबलाबलचिन्ता न स्यात् ॥ व्यवह्रियतेऽनयेति व्यवहृतिः । कथाङ्गभूतप्रमाणादीति यावत् । प्रमाणादीनां कथाव्यवहारकारणत्वात्कारणाभावे च कार्याभावस्य सुलभत्वात्सुस्थोऽतिप्रसङ्गमूलभूतः प्रतिबन्ध इति ज्ञापयितुं प्रमाणादीति रूढपदपरित्यागेन व्यवहृतिरिति यौगिकपदोपादानम् । _________________________Eण्ड्OF VOळूंE १_________________________ *२,१* जिज्ञासाधिकरणे प्रमाणादिसत्तानभ्युपगमे वादित्वानुपपत्तिः अस्तु कथाङ्गभूतप्रमाणादिव्यवहारस्य सत्यता दुःखादिबन्धस्य तु किमायातमित्यत आह व्यावहारिकमिति ॥ एतस्मात्प्रमाणादिव्यवहारस्य सत्यत्वाद्वयावहारिकं व्यवहारविषयो दुःखादि । चशब्दो न केवलं व्यवहारो व्यावहारिकं चेति सम्बद्धयते । नहि प्रमेयं नास्त्यस्ति च प्रमाणमिति सम्भवति । व्याघातादित्यर्थप्रतिपादनाय व्यावहारिकमित्युक्तम् । यदत्रोक्तम् । प्रमाणादीनां सत्त्वं यदभ्युपेतं कथकेन तत्कस्य हेतोः । किं वाग्व्यवहारस्य प्रमाणादिसत्ताभ्युपगमव्याप्तत्वेन तदभावे प्रवर्तयितुमशक्यत्वादथ कथकप्रवर्तनीयवाग्व्यवहारं प्रति हेतुभावादुत लोकसिद्धत्वादथवा तदनभ्युपगमस्य तत्त्वनिर्णयविजयातिप्रसक्तत्वात् । आद्येऽपि किं व्यवहारमात्रं प्रमाणादिसत्ताभ्युपगमव्याप्तमुत साधबाधनक्षमो व्यवहारः । न प्रथमः । तदनभ्युपगच्छतोऽपि चार्वाकमाध्यमिकादेर्वाग्विस्तराणां प्रतीयमानत्वेन व्यभिचारात् । तस्यैवानिष्पत्तौ भवतस्तन्निरासप्रयासानुपपत्तेः । तस्यापि पक्षत्वे बाधः । द्वितीये बाधतादवस्थ्यम् । मम सत्तानभ्युपगमस्यानुभवसिद्धत्वात् । हेतुश्च तवासिद्धः । सिद्धत्वे वा सिद्धं मम समीहितम् । व्यतिरेके च सद्वचनाभासलक्षणयोगित्वमुपाधिः । यतोऽभ्युपगम्यापि प्रमाणसत्तां प्रवर्तिता मतान्तरानुसारिभिर्व्यवहारा अभ्युपगतप्रमाणादिसत्त्वैर्मतान्तरानुसारिभिरपरैः साधनाद्यक्षमा इति कथ्यन्ते । तेन ज्ञायते व्यवहारस्य साधनाद्यक्षमतायां सद्वचनाभासलक्षणयोगित्वमेव प्रयोजकम् । नतु सत्तानभ्युपगम इति । ननु यदि प्रमाणादीनि न सन्ति । तदा व्यवहार एव धर्मी कथं सिद्धयेत् । दूषणादिव्यवस्था वा कथं स्यात् । सर्वविधिनिषेधानां प्रमाणाधीनत्वात् । मैवम् । न ब्रूमो वयं न सन्ति प्रमाणादीनीति स्वीकृत्य कथारभ्येति । किं नाम सन्ति न सन्ति प्रमाणादीनीत्यस्यां चिन्तायामुदासीनैर्यथा स्वीकृत्य तानि भवता व्यवह्रियन्ते । तथा व्यवहारिभिरेव कथा प्रवर्त्यतामिति । किञ्च कीदृशीं मर्यादामवलम्ब्य प्रवृत्तायां कथायामिदं दूषणमुक्तं भवता । किं प्रमाणादीनां सत्त्वमुपगम्योभाभ्यां वादिप्रतिवादिभ्यां प्रवर्तितायामुतासत्त्वमभ्युपेत्याथैकेन सत्त्वमपरेण चासत्त्वमङ्गीकृत्य । नाद्यः । अभ्युपगतप्रमाणादिसत्त्वं प्रत्येतादृक्पर्यनुयोगानवकाशात् । न द्वितीयः । स्वस्याप्यापत्तेः । न तृतीयः । तथैव कथान्तरप्रसक्तेः । तस्मात्प्रमाणादिसत्त्वासत्त्वाभ्युपगमौदासीन्येन, व्यवहारनियमे समयं बद्ध्वा, प्रवर्तितायां कथायां, भवतेदं दूषणमुक्तमिति वाच्यम् । तथाच व्याघातः । नच वाच्यं नेदं दूषणं प्रतिवादिनं प्रत्युच्यते । किं नाम शिष्यादयः प्रमाणादिसत्तानभ्युपगन्तुः कथानधिकारं ज्ञाप्यन्त इति । यतः शिष्यादीन्प्रत्यपि चार्वाकादेर्देषोऽयमित्येवाभिधातव्यम् । कथं च तथा स्यात् । तस्य कथाप्रवेशाप्रवेशयोस्तद्बोधाक्षमत्वात् । कथायामेव हि निग्रहः । न द्वितीयः । स्यादप्येवं यदि कथकप्रवर्तनीयवाग्व्यवहारं प्रति प्रमाणादीनां हेतुता तत्सत्तानभ्युपगमे निवर्तेत । नत्वेवं सम्भवति । तथा सति तत्सत्तानभ्युपगन्तृणां वाग्व्यवहारस्वरूपमेव न निष्पद्येत । हेत्वनुपपत्तेः । अथ मन्यसे । कथकव्यवहारं प्रति हेतुत्वात्प्रमाणादीनां सत्त्वम् । सत्त्वाच्चाभ्युपगमो यत्सत्तदभ्युपगम्यत इति स्थितेरिति । मैवम् । कयापि नियमस्थित्या प्रवृत्तायां कथायां कथकवाग्व्यवहरं प्रति हेतुत्वात्प्रमाणादीनां सत्त्वं सत्त्वाच्चाभ्युपगमो भवता प्रसाध्यः । कथातः पूर्वं तु तत्त्वावधारणं परपराजयं वाभिलषद्भयां कथकाभ्यां यावता विना तदभिलषितं न पर्यवस्यति तावदनुरोद्धव्यम् । तच्च व्यवहारनियमसमयबन्धादेव द्वाभ्यामपि ताभ्यां सम्भाव्यत इति व्यवहारनियममेव बध्नीतः । सच प्रमाणेन तर्केण च व्यवहर्तव्यमित्यादिरूपः । नच प्रमाणादीनां सत्तापीत्थमेव ताभ्यामङ्गीकर्तुमुचिता । तादृशव्यवहारनियममात्रेणैव कथाप्रवृत्त्युपपत्तेः । प्रमाणादिसत्तामभ्युपेत्यापि तथाविधव्यवहारनियमव्यतिरेकेण कथाप्रवृत्तिं विना तत्त्वनिर्णयस्य जयस्य वाभिलषितस्य कथकयोरपर्यवसानात् । नापि तृतीयः । लोकव्यवहारोऽपि प्रमाणव्यवहारो वा स्यात्पामरादिसाधारणव्यवहारो वा । नाद्यः । विचारप्रवृत्तिमन्तरेण तस्य दुर्निरूपत्वात् । तदर्थमेव च पूर्वं नियमस्य गवेषणात् । नापि द्वितीयः । शरीरात्मत्वादीनामपि तथा सति भवता स्वीकर्तव्यतापातात् । पश्चात्तद्विचारबाध्यतया नाभ्युपेयत इति चेत् । तर्हि प्रमाणादिसत्तापि यदि विचारबाध्या भविष्यति तदा नाभ्युपेयैव अन्यथा तूपगन्तव्येति लोकव्यवहारसिद्धतया सत्त्वमभ्युपगम्यत इति तावन्न भवति । न चतुर्थः । यादृशो भवता प्रमाणादिसत्तामभ्युपगम्य व्यवहारनियमः कथायामवलम्ब्यते । तस्यैव प्रमाणादिसत्त्वासत्त्वानुसरणौदासीन्येनास्माभिरप्यवलम्भात् । तस्य यदि मां प्रति फलातिप्रसञ्जकत्वम् । तदा त्वां प्रत्यपि समानः प्रसङ्गः । तस्मात्प्रमाणादिसत्ताभ्युपगमस्य कथोपयोगाभावादनङ्गीकुर्वतां प्रमाणादिसत्तां न वादितेत्यनुपपन्नमिति । *२,२३* तदेतत्सर्वमनेनापहसित वेदितव्यम् । तथा हि । यत्तावद्वयवहारमात्रस्य प्रमाणादिसत्ताभ्युपगमव्याप्तत्वपक्षे दूषणमुक्तम् । तदसत् । यदि खल्वेवमस्माभिः साध्येत । मायावादी प्रमाणादिसत्ताभ्युपगमवान् । व्यवहर्तृत्वात् । तद्वयवहारो वा प्रमाणादिसत्ताभ्युपगमपुरःसरो व्यवहारत्वात्तत्त्ववादिवत्तद्वयवहारवच्चेति । यद्वा नायं व्यवहर्ता प्रमाणादिसत्तानभ्युपगन्तृत्वात् । तद्वयवहारो वा न व्यवहारः । प्रमाणादिसत्ताभ्युपगमपुरःसरताशून्यत्वादिति । तदा स्यादेव व्यभिचारदोषः । को नाम स्वस्थात्मैवमनुमिमीते । किं नाम यदि प्रमाणादीनि सन्ति न स्युः । तर्हि साधकानि न स्युः । असतः सादकत्वानुपपत्तेः । तेषां चासाधकत्वे तत्कार्यो व्यवहारो न निष्पद्येत । तथाच वादिता न स्यात् । अस्ति चेयम् । तस्मात्तद्धेतूनां प्रमाणादीनां सत्ताभ्युपगन्तव्येत्याचार्येण प्रसङ्गत्वेनाभिमतत्वात् । व्यभिचारस्थलस्य च प्रसङ्गविषयतुल्यताङ्गीकृता । बाधस्तु प्रसङ्गस्यालङ्कार एवेत्युक्तम् । साधनबाधनक्षमव्यवहारस्य प्रमाणादिसत्ताभ्युपमव्याप्तत्वपक्षेऽप्युक्तदूषणमनेनैव निरस्तम् । मायावादिनं तद्वयवहारं वा पक्षीकृत्य विशिष्टव्यवहारकर्तृत्वेन विशिष्टव्यवहारत्वेन वा हेतुना प्रमाणादिसत्ताभ्युपगन्तृत्वे तत्पूर्वकत्वे वा साध्यमाने तत्स्यात् । विमतो व्यवहारो न साधनादिक्षमः । प्रमाणादिसत्ताभ्युपगमपूर्वकतारहितत्वादिति वा साधने कथञ्चिदन्वये पूर्वोक्तोपाधिः स्यात् । नचैवमित्युक्तम् । किञ्चायमुपाधिर्न साधनाद्भिद्यते । यदा हि प्रमाणादिसत्ता नाभ्युपगता तदा तदसत्त्वमेवाङ्गीकृतमिति स्वरूपसिद्धत्वम् । तच्च सद्वचनाभासलक्षणविशेष एव । नन्वेतदाशङ्कयोक्तं न ब्रूमो वयमित्यादि दुरुक्तं तत् । सत्त्वासत्त्वे विहाय प्रमाणस्वरूपस्य बुद्धावारोपयितुमशक्यत्वेनोदासीनस्य तत्स्वीकारानुपपत्तेः । एवंच वदता यदनिर्वचनीयमभिप्रेतं तदग्रे निराकरिष्यते । यदप्यत्रोक्तं कीदृशीं मर्यादामित्यादि । तत्र यः प्रमाणाद्यसत्त्वमभ्युपैति । यश्च तत्सत्तां प्रतीत्यापि सत्ताऽद्युदासीनोऽहमिति मन्यते तं प्रतीदं दूषणमिति वदामः । न चोक्तदोषः । नहि वयं प्रमाणादिसत्ताभ्युपगमं कथाप्रवृत्तिकारणतयावश्यं ततः पूर्वभाविनं ब्रूमः । किं नाम यो यथाकथञ्चित्कथायां प्रवृत्तस्तं विपक्षे कथानुत्पत्तिप्रसङ्गं दण्डं प्रदर्श्य तत्कारणानां प्रमाणादीनां सत्तामङ्गीकारयामः । न चैवं कथान्तरप्रसक्तयादिदोषः । प्रमाणादिसत्तानभ्युपगमे कथाया एवानिष्पत्तेः । एतेन शिष्यज्ञापनमपि समाहितम् । प्रतिवादिनः कथाप्रवेशमभ्युपगम्य तत्र प्रवृत्तं प्रति प्रमितकथाकार्यबलेन कारणप्रमाणादिसत्ताया अभ्युपगन्तव्यत्वस्योक्तत्वात् । द्वितीयपक्षोक्तदोषोऽप्यसङ्गत एव । नहि वयं प्रमाणादिसत्ताभ्युपगममपि कथकप्रवर्तनीयवाग्व्यवहारकारणकोटौ निवेशयामः । येन तत्सत्तानभ्युपगन्तृणां वाग्व्यवहारस्वरूपं न निष्पद्येतेति प्रसङ्गः स्यात् । अपि तर्हि प्रमाणादीनामेव कथाकारणता । सा च सत्त्वाभावे नोपपद्यत इति तत्सत्त्वमङ्गीकरणीयमिति वदामः । यत्पुनः कथकवाग्व्यवहारं प्रतीत्याद्याशङ्कयोक्तम् । "एवं वदता कथाप्रवृत्त्युत्तरकालं प्रमाणादिसत्ताङ्गीकारयितव्या । तथाच कथाफलस्य प्रमाणादिसत्ताभ्युपगमस्य न कथाकारणत्वम् । किन्तु प्रमाणैर्व्यवहर्तव्यमित्यादिव्यवहारनियमस्यैवेति । तदस्माभिरभ्युपगतमेव । यस्तु सत्ताभ्युपगममपि कथाकारणं ब्रूते । स एवैवं पर्यनुयोज्यः । यत्पुनर्नच प्रमाणादीनामित्यादिना कल्पनागौरवमवादि । तत्र किं प्रमाणादिसत्ताभ्युपगमे कल्पनागौरवमुत तत्सत्ताभ्युपगमस्य कारणकोटिप्रवेशने । नाद्यः । कारणत्वान्यथानुपपत्त्या तत्सत्तायाः प्रमितत्वात् । प्रमितस्य परीक्षकैरङ्गीकरणीयत्वात् । द्वितीये तु संवाद एव । तृतीयेऽप्याद्यं तावदङ्गीकुर्मः । तत्रोक्तं दूषितप्रायम् । द्वितीयाङ्गीकारेऽपि न दोषः । देहात्मत्वादिकं तु पश्चाद्विचारबाध्यतया नाभ्युपगम्यत इति । यदत्रोक्तं प्रमाणादिसत्तापीत्यादि । तेन किमुक्तं भवति । किं विचारसाध्यः प्रमाणादिसत्ताभ्युपगमो न विचारप्रवृत्तेः कारणमिति । किं वा विचारबाध्यताया एव प्रमाणादिसत्ताभ्युपगमप्रयोजकत्वेन व्यवहारस्याप्रयोजकत्वमिति । आद्ये सम्प्रतिपत्तिः । न द्वितीयः । औत्सर्गिकं प्रामाण्यं बाधकादपोद्यत इत्यत्रदर्शने तस्यैव प्रयोजकत्वात् । चतुर्थपक्षोक्तदोषोऽप्यनेनैव परिहृतः । नहि वयं प्रमाणादिसत्ताभ्युपगमं कथाफलनिष्पत्तिहेतुं ब्रूमः । किन्तु प्रमाणादीन्येव । तेषां च तद्धेतुता नासतामुपपद्यत इति तत्सत्तावश्यमभ्युपगमनीयेति । स्यादेतत् । नियतावाग्व्यहारक्रियासमयबन्धेन कथां प्रवर्तयतापि व्यवहारसत्ताभ्युपगन्तव्या । नहि सत्तामनभ्युपगम्य व्यवहारक्रियाभिधातुं शक्या । क्रिया हि निष्पादना । असतः सद्रूपताप्रापणमिति यावत् । प्रमाणैव्यर्वहर्तव्यमिति च नियमबन्धनं प्रमाणकरणभावस्य नियमान्तर्भावान्नियतपूर्वसत्त्वरूपं कारणत्वं प्रमाणानामनादाय न पर्यवस्यति । दूषणानां चास्तित्वेन भङ्गावधारणनियमबन्धने साधनाङ्गानां च व्याप्त्यादीनां सत्त्वेन तद्विषयस्य तत्त्वरूपताव्ववहारनियमनादौ च कण्ठोक्तयैव तस्य तस्य सत्त्वमङ्गीकृतमिति रि??मिदमुच्यते । प्रमाणादीनां सत्तामनभ्युपगम्य कथाऽरम्भः शक्यत इत्येवमाशङ्कय यदुक्तमेतैरपि बाधकैः कथायामारब्धायामभिमतस्य प्रसाधनीयत्वेन पूर्वोक्तबाधाया न निस्तारः स्यादिति । तदप्यनेनैव परिहृतम् । कथास्वरूपपलनिष्पत्तये स्वेच्छास्वीकृतस्यैव व्यवहारनियमस्य प्रमाणादिसत्तास्वीकार एव पर्यवसानमिति कथायां प्रवृत्तं स्वव्याघातमप्यचेतयन्तं प्रत्यस्माभिरुच्यमानत्वात् । ननु कथादेः कार्यस्य सत्त्वे कथञ्चित्कारणस्य प्रमाणादेः सत्त्वमङ्गीकरणीयं स्यात् । कार्यस्यैव सत्त्वाभावे किं कारणसत्तयेति चेत् । कुतः प्रमाणात्कथादिसत्ताभावो भवता निश्चितः । श्रुत्यादेरिति चेन्न । तस्यैवानेकातिप्रसङ्गगहननिविष्टत्वात् । तथाच सिद्धे तत्प्रामाण्ये कथादिकार्यासत्त्वसिद्धिः । ततोऽन्यथासिद्धया तर्कस्याभासतासिद्धिस्तस्यां च श्रुत्यादिप्रामाण्यसिद्धिरिति चक्रकापत्त्या नैकस्यापि सिद्धिः । असतः कारणत्वं तु सूत्रकृतैव निराकरिष्यत इत्यलं प्रसङ्गेन । *२,४६* व्यावहारिकसत्यस्य साधकत्वभङ्गः <व्यवहारसतश्चापि साधकत्वं तु पूर्ववत् ॥ अनुव्याख्यान १,१.२१ ॥> न्यायसुधा स्यादेतदेवम् । यदि नेहनानोत्यादिबलेनात्मातिरिक्तस्य सर्वस्यासत्त्वमभ्युपगच्छामः । न चैवं किं नाम व्यावहारिकी सत्ताभ्युपगम्यत एव । तथा च सर्वान्तःपातिनो व्यवहारसतः प्रमाणादेः साधकत्वसम्भवान्नोक्तप्रसङ्ग इत्यत आह व्यवहारसतश्चेति ॥ चशब्दो हेतौ । अपिशब्दः समुच्चये । तुशब्दोऽवधारणे । व्यवहारसतोऽपि साधकत्वं पूर्वस्यासत इव प्रतिवादिनो न सिद्धमेव यतोऽतो नोक्तप्रसङ्गनिस्तार इति । अयमर्थः । यदि व्यावहारिकं सन्नाम सदेव तदा मिथ्यात्वप्रतिपादनं व्याहतम् । फलितं चास्मन्मनोरथद्रुमेण । व्यर्थं च व्यावहारिकपदम् । अथ तदसत्तदा किमनेनाधिकमाचरितम् । सत्त्वाभावे साधकत्वं न स्यादित्यनिष्यप्रसङ्गस्य तदवस्थत्वादिति । ननु च द्विविधं सन्मुख्यममुख्यं च । तत्र यस्य सर्वप्रकारेण बाधितत्वं नास्ति तन्मुख्यं सत्पारमार्थिकमिति च गीयते । यस्य तु सत्प्रतीतिरेव सत्ता तदमुख्यं सत् । नच ततः सत्ता सिद्धयति । तथाहि । किं सत्तावगममात्रात्तत्सत्ताभ्युपगम्येति मन्यसेऽबाधितात्तदवगमाद्वा । नाद्यः । मरुमरीचिकाऽदौ जलरूपतासद्भावाभ्युपगमप्रसङ्गात् । द्वितीयेऽपि वादिप्रतिवादिमध्यस्थमास्यि तस्यापि कथाकाल एव बाधितत्वावगमाभावात् । अथवा कस्यचिदपि कालान्तरेऽपि च बाधितत्वबोधविरहात् । नाद्यः । अतिप्रसङ्गात् । पुरुषत्रयावगतस्याप्येकक्षणावगतस्य पुरुषान्तरेण तेनापि क्षणान्तरेऽपि बहुलं बाधदर्शनात् । नचासावर्थोऽसत्योऽपि द्वित्रादिपुरुषमात्रपूर्वजाततत्प्रतीत्यनुरोधाद्बाधदर्शने सञ्जातेऽपि तथैव सन्नित्यभ्युमभ्युपगम्यते । तस्माद्द्वितीयः पक्षः परिशिष्यते । न चासावमुख्येऽस्तीति कुतः पारमार्थ्यप्राप्तिः । नच वाच्यं सत्प्रतीतेरपि प्रतीत्यन्तरमेव सत्तेत्यनवस्थेति । प्रतीतेः पारमार्थिकत्वात् । नहि तस्या बाधोऽस्ति । अस्ति चेत्सैव प्रतीतिरबाधिता परमार्थसती । नच प्रतीतेः स्वरूपभेदोऽस्तीत्यतो विज्ञानं ब्रह्मैव परमार्थसत् । अमुख्यं पुनर्द्वेधा । मायोपाधिमविद्योपाधिकं चेति । तत्राऽद्यमम्बरादिकम् । तच्चाब्रह्मज्ञानाद्बाधवैधुर्येण हानादिव्यवहारनिर्वाहकत्वाद्वयावहारिकमिति गीयते । कतिपयप्रतिपत्तृकतिपयकालतथात्वावगमादेव हि लौकिको व्यवहारः प्रतीयते । द्वितीयं शुक्तिरजतादि । नतु प्रतीतिसमयमात्रपरिवर्ति । न पुनर्हानादिहेतुरिति प्रातितिकमुच्यते । तदेवं सत्त्रैविध्यादम्बरादिकं विश्वं सदपि पारमार्थिकत्वाभावान्मिथ्येति युज्यते । व्यावहारिकसत्त्वाच्च तदन्तर्गतस्य प्रमाणाऽदेः कथाङ्गतोपपद्यते । पारमार्थिकप्रातीतिकव्यावृत्त्यर्थत्वेन व्यावहारिकपदं च सम्भवतीति अत्रेदं वक्तव्यम् । किं पारमार्थिकसदेव सदसच्च बाधकभेदेन द्विविधमिति सत्त्रैविध्यमुत सत्येवान्तरभेदेन । आद्ये प्रागुक्तदोषनिस्तारः । नहि सदिति ज्ञानमात्रेणासदर्थक्रियार्हम् । येन तथाविधं प्रमाणादि, कथाङ्गतां गच्छेत् । तथात्वे विषमपि पीयूषतयावगतं तदर्थक्रियां कुर्यात् । बाधविलम्बतार्थक्रियाकारित्वप्रसङ्गात् । यदपि तथैव लौकिको व्यवहारः प्रतीयत इति तदग्रे निराकरिष्यते । अर्थक्रियाप्यसतीति चेतरेतराश्रयादिना निरस्तम् । सतोऽर्थक्रियासम्भवादसत्येव कथञ्चित्साङ्गीकार्येति चेत् । श्रुतिप्रामाण्यनिश्चयोत्तरकालमेवैतत् । प्राक्तन्निश्चयात्परमार्थसत एवार्थक्रियेति मन्यमानः प्रतिवादी कथं बोधनीयः । अन्योन्याश्रयादिप्रसङ्गादित्युक्तम् । *२,५९* सत्त्रैविध्ये अनिर्वचनीये च प्रमाणनिरासः <सत्त्रैविध्यं च मानेन सिद्धयेत्केनेति पृच्छ्यते ॥ अनुव्याख्यान १,१.२२ ॥ तस्याप्युक्तप्रकारेण नैव सिद्धिः कथञ्चन । वैलक्षण्यं सदसतोरप्येतेन निषिध्यते ॥ अनुव्याख्यान १,१.२३ ॥> न्यायसुधा द्वितीयं दूषयति सत्त्रैविध्यं चेति ॥ केनेत्यस्य परमार्थसता वा व्यावहारिकसता वा प्रातिभासिकसता वा । आद्येऽपि किमात्मेतरेणोताऽत्मनेत्यर्थः । पृच्छ्यतेऽस्माभिरिति शेषः । यथा मिथ्याभूतस्य साधकत्वं केन सिद्धयेदिति पृष्टं तथेति चार्थः । व्यावहारिकसतः साधकत्वसिद्धये यदुपन्यस्तं तच्चेति वा । पृच्छाविषयत्वमेव न दोष इत्यत आह तस्यापीति ॥ असतः साधकत्वस्येव तस्य सत्त्रैविध्यस्यापि कथञ्चन विकल्पितपक्षेषु कस्मिंश्चन पक्षे नैव सिद्धिः । कुतः । उक्तप्रकारेणैव । तथा हि । न तावत्परमार्थसत्ताऽत्मेतरेण । द्वैताऽपत्तेः । नाप्यात्मनैव । तस्य निर्विशेषस्य साधकतायोगात् । व्यावहारिकप्रातीतिकयोस्तु स्वरूपमेवाद्यापि न सिद्धमिति । नामुख्यं सदसन्नपि सत् । येनोक्तदोषप्रसङ्गः । किन्त्वनिर्वचनीयम् । नच तदपि दुर्वचम् । सदसद्वैलक्षण्यस्यैव तत्त्वात् । तच्चोक्तविधया व्यावहारिकप्रातिभासिकभेदाद्द्विविधम् । तत्र व्यावहारिकस्य प्रपञ्चस्य सदसद्विलक्षस्य सद्विलक्षणत्वादुपपन्नं श्रुत्यादिना मिथ्यात्वसमर्थनम् । असद्विलक्षणत्वात्तदन्तर्गतस्य प्रमाणादेः साधकत्वं चेति । स्यादेतदेवं कथञ्चिद्यदि विश्वस्य सदसद्विलक्षणत्वं स्यात् । तदेव न सिद्धयतीत्याह वैलक्षण्यं सदसतोरिति ॥ विश्वस्येति शेषः । सदसतोरिति सम्बन्धमात्रे षष्ठी । तथाच सदसद्भयामित्यर्थः । एतेन । प्रमाणविकल्पनिरासेन । तथाहि । विश्वस्य सदसद्वैलक्षण्यं किं सता प्रमाणेन साध्यते । उतासता । अथ सदसद्विलक्षणेन । नाद्यः । वादिनोऽनुपपत्तेः । न द्वितीयतृतीयौ । प्रतिवादिनोऽसम्प्रतिपत्तेरिति । नन्वत्र सदसद्वैलक्षण्ये साधकत्वं न स्यादिति प्रसङ्गो वाच्यः । नच तत्र व्याप्तिः । मैवम् । साक्षिणि व्याप्त्यवधारणोपपत्तेः । सत्त्वाभावे साधकत्वं न स्यादिति वा प्रसङ्गं वक्ष्यामः । तत्रासत्त्वमुपाधिरिति चेन्न । तस्य सत्त्वाभावानतिरेकात् । तद्भङ्गस्य च प्रागनिर्वचनीयसिद्धेरशक्यत्वात् । एतेन सद्विलक्षणत्वान्मिथ्यात्वोपपादनसद्विलक्षणत्वात्साधकत्वं चोपपन्नमिति परास्तम् । सद्वैलक्षण्येऽसत्त्वापत्त्या साधकत्वाभावास्यासद्वैलक्षण्ये च सत्त्वापातेन मिथ्यात्वोपपादनस्यासम्भवस्यापत्तेः । प्रागनिर्वाच्यसिद्धेर्व्याप्तिद्वयनिरासायोगात् । असद्वैलक्षण्यमात्रेण हानादिव्यवहारोपपत्तौ शुक्तिरजतादावपि तत्प्रसङ्गः । मायाविद्यावैलक्षण्यान्नैवमिति चेन्न । तस्य निराकरिष्यमाणत्वात् । वैलक्षण्यमात्रस्य प्र्रकृतानुपयोगादिति । आस्तां वा सत्त्वादिविकल्पनिरासेन दूषणाभिधानम् । प्रमाणमेव प्रपञ्चानिर्वचनीयतायां नोपपद्यते । नहि नेहनानेत्यादिश्रुतिः सदसद्वैलक्षण्यलक्षणानिर्वचनीयतां विश्वस्य वक्ति । *२,७०* <वैलक्षण्यं सतश्चापि स्वयं सद्भेदवादिनः । असतश्चापि विश्वस्य तेनानिष्यं कथं भवेत् ॥ अनुव्याख्यान १,१.२४ ॥> न्यायसुधा अथ मन्येत । विवादपदं सदसद्विलक्षणं ज्ञानबाध्यत्वाद्यदेवं तदेवं यथा शुक्तिरजतमित्यनुमानं विश्वस्य सदसद्विलक्षणत्वे मानम् । तद्बलाच्छ्रुतिरपि तत्रैव पर्यवस्यतीति । तदसत् । अनुमानस्याभासत्वादित्याशयवान्प्रथमप्राप्तत्वात्प्रतिज्ञां तावन्निराकरोति वैलक्षण्यं सतश्चेति ॥ चशब्दाववधारणे । अपिशब्दौ मिथः समुच्चये । अयमर्थः । किमत्र सदसच्छब्दौ भावाभाववाचिनौ । किंवा विद्यमानाविद्यमानवाचिनौ । आद्ये दूषणम् । सतो भावात्मकस्य विश्वस्यासतोऽभावाद्वैलक्षण्यमपि भावाभावभेदवादिनो मम मते स्वयं सदस्त्येव । एवमसतोऽभावात्मकस्य विश्वस्य सतो भावाद्वैलक्षण्यमपि भेदवादिनः स्वयं सदेव । अतस्तेन साधितेन ममानिष्यं कथं भवेत् । किं नामैवं विभागेन सदसद्वैलक्षण्यसिद्धयापि प्रतिज्ञातार्थसिद्धेरर्थान्तरता परस्य स्यादिति ॥ १ ॥ यदि च प्रत्येकं भावाभाववैलक्षण्यं विवक्षितम् । तदा सतो भावस्यापि विश्वस्य सतो भावाद्वैलक्षण्यं भावभेदवादिनो मम स्वयं सदेव । भावान्तरवैलक्षण्याङ्गीकारात् । असतोऽभावादपि वैलक्षण्यं सुतरां भावाभावभेदवादिनः स्वयं सदेव । एवमसतोऽभावस्य विश्वस्यासतोऽभावाद्वैलक्षण्यमभावभेदवादिनः स्वयं सदेव । अभावान्तरवैलक्षण्याङ्गीकारात् । सतो भावाद्वैलक्षण्यमपि सुतरां स्वयं सदेवेति तेनानिष्यं कथं भवेत् ॥ २ ॥ *२,७७* भावाभाववैलक्षण्यं नाम तत्त्वानधिकरणत्वं विवक्षितमिति चेत् । तथापि सतो भावस्यापि विश्वस्यासतोऽभावाद्वैलक्षण्यमभावत्वानधिकरणत्वमपि स्वयं सदेव । असतोऽभावस्य विश्वस्य सतो भावाद्वैलक्षण्यमपि भावत्वानधिकरणत्वमपि मम स्वयं सदेव । भावाभावभेदवादित्वात् । यदि हि भावेऽप्यभावत्वमभावेऽपि भावत्वमङ्गीकुर्यां कुतस्तदा भावाभावभेदवादः । तथाच कथं तेन साध्यमानेनानिष्यं मम भवेत् ॥ ३ ॥ अथ प्रत्येकं भावाभावत्वानधिकरणत्वं विवक्षितमिति मन्येत । तदा सतो भावस्यापि विश्वस्य भावाभाववैलक्षण्यं भावाभावरूपत्वानधिकरणत्वं मम स्वयं सदेव । तथासतोऽभावस्यापि विश्वस्योक्तरूपं वैलक्षण्यं स्वयं सदेव । भावभावभेदवादिनैकैकार्थस्योभयरूपतानङ्गीकारात् । भावे हि भावत्वमेव । नाभावत्वमपि । अभावे चाभावत्वमेव । न भावत्वमपीत्यतस्तेन साधितेनानिष्यं मम कथं भवेत् ॥ ४ ॥ अथैकैकस्य वस्तुनो भावत्वानधिकरणत्वमभावत्वानधिकरणत्वं च साध्यतया विवक्षितमिति मन्वीत । तथापि सतो भावस्यापि विश्वस्यासतोऽभावाद्वैलक्षण्यमभावत्वानधिकरणत्वं मम सदेव । एवमसतोऽभावस्यापि विश्वस्य सतो भावाद्वैलक्षण्यं भावत्वानधिकरणत्वं स्वयं सदेव । भावाभावभेदवादित्वात् । अतः कथं तेनानिष्यं भवेत् । अंशे सिद्धार्थतया परस्य निग्रहात् । उभयसाधनाददोष इति चेन्न । असिद्धसन्निधानेऽपि सिद्धस्य तत्त्वानपायात् । विशिष्टसाधनान्नैवमिति चेन्न । तथापि वैयर्थ्यानिस्तारात् ॥ ५ ॥ *२,८६* अथ भावाभिमते भावत्वानधिकरणत्वमभावाभिमते चाभावत्वानधिकरणत्वं साध्यते । अतो नोक्तदोष इति चेन्न । तथापि सतो भावस्यापि विश्वस्य सतो वैलक्षण्यं भावत्वानधिकरणत्वं मम स्वयं सदेव । कथं भावत्वभेदवादिनो नैकमेव भावत्वं सर्वभावेष्वनुगतम् । किं नाम प्रतिभावं भावत्वानि भिद्यन्ते । प्रतिपादयिष्यते चैतत् । तथाच भावोऽपि भावत्वान्तराधारो भविष्यति । एवमसतोऽभावरूपस्यापि विश्वस्यासतो वैलक्षण्यमभावत्वानधिकरणत्वं मम स्वयं सदेव । कथम् । अभावत्वभेदवादिनाभावेऽप्यभावत्वान्तराभावस्वीकारात् । तथा च तेनानिष्यं कथं भवेत् । परस्यैव सिद्धार्थतानिस्तारात् ॥ ६ ॥ अथ भावाभावाभिमतयोः सर्वथा भावाभावत्वे न स्त इत्यर्थो विवक्षितः । तथापि सत एव भावस्यैवासतो वैलक्षण्यमभावत्वानधिकरणत्वं स्वयं सदेव । यतस्तस्माद्विश्वस्य तेन साधितेन भेदवादिनोऽनिष्यं कथं भवेत् । इदमुक्तं भवति । यदि प्रागभावादिकं पक्षीकृत्याभावत्वानधिकरणमिति साध्यते । तदा तस्य भावत्वं प्रतिज्ञातं स्यात् । भावस्यैवाभावत्वानधिकरणत्वनियमात् । द्वौ नञौ हि प्रकृतमर्थं सातिशयं गमयतः । एवं वियदादिकं पक्षीकृत्य भावत्वानधिकरणत्वे साध्यमाने तस्याभावत्वं प्रतिज्ञातं स्यात् । अभावस्यैव भावत्वानधिकरणत्वनियमात् । भावनिषेध एव ह्यभावः । तथाच विश्वस्य भावाभावविभागस्य च परेणाभ्युपगतत्वान्न भावाभावभेदवादिनो ममानिष्यं किञ्चित् । किन्तु भावाभावव्यतिकरमात्रम् । तत्साधनं च प्रकृतानुपयुक्तमिति ॥ ७ ॥ *२,९१* भावाभावाभिमतयोरभावभावत्वानधिकरणत्वे वादिप्रतिवादिसंमते भावाभावत्वानधिकरणत्वमप्यधिकं साध्यते । अतो नोक्तदोष इति चेन्न । यतः सतो भावस्यैव विश्वस्य वियदादेरसतो वैलक्षण्यमभावत्वानधिकरणत्वं स्वयं सदेव । प्रमितमेव । यतश्चासतोऽभावस्यैव विश्वस्य प्रागभावादेः सतो वैलक्षण्यं भावत्वानधिकरणत्वं स्वयं सदेव । प्रमितमेव । यतश्चासतोऽभावस्यैव विश्वस्य प्रागभावादेः सतो वैलक्षण्यं भावत्वानधिकरणत्वं स्वयं सदेव । अतो भेदवादिनस्तेन विपरीतेन प्रतिज्ञातेनानिष्यं कथं भवेत् । प्रतिज्ञातार्थसिद्धौ खल्वनिष्यं भवेत् । नहि प्रमाणबाधितोऽसौ सिद्धयति । व्यावहारिकभावत्वाभावत्वगोचरं प्रमाणं तत्त्वविषयेणानुमानेनैव बाध्यत इति चेन्न । यतोऽस्माकं तावद्भावाभावत्वविषयं प्रमाणं तत्त्वगोचरमेव । अन्यथा चक्रकादिप्रसङ्गादतिप्रसङ्गाच्चेति ॥ ८ ॥ द्वितीयेऽप्येतदेवोत्तरम् । विश्वस्य सतः सत्याद्वैलक्षण्यमपि मम स्वयं स्वमतमेव । तथासतोऽविद्यमानादपि वैलक्षण्यं स्वयमेव । अतस्तेन साधितेन ममानिष्यं कथं भवेत् । भवतु विश्वस्यात्मनः शशविषाणादेर्वैलक्षण्यं स्वमतम् । सतो वैलक्षण्यं तु कथम् । सत्त्वाङ्गीकारादिति चेन्मैवम् । सतो विद्यमानस्याप्यसतो भेदं वदतो मम यथा विश्वस्यासतो वैलक्षण्यं स्वयमेव । तथा सतोऽपि विश्वस्य सतो वैलक्षण्यं सतां भेदवादिनः स्वयमेव । सदन्तरवैलक्षण्यात् ॥ ९ ॥ सत्त्वासत्त्वानधिकरणत्वं सदसद्विलक्षणत्वमिति चेत् । तदापि सतो विश्वस्यासतो वैलक्षण्यं सदसद्भेदवादिनः स्वयं सदेव । अतस्तेन साधितेन ममानिष्यं कथं भवेत् । परस्यैवांशतः सिद्धार्थता भवेत् । तर्हि सत्त्वानाधारत्वमेव साध्यत इति चेन्न । असत एव हि सतो वैलक्षण्यं सत्त्वानधिकरणत्वं भेदवादिनो मम स्वयं सदेव नियमेन भवति । तथाच विश्वस्य तेन सत्त्वानधिकरणत्वेन साधितेनासत्त्वापत्त्या परस्यैवानिष्यं भवेत् । अनिष्यप्रसङ्गेन परं निगृहीतवतो ममानिष्यं कथं भवेत् ॥ १० ॥ *२,९५* अथासत्त्वानधिकरणत्वे वादिप्रतिवादिसिद्धे सत्त्वानधिकरणत्वमप्यधिकं साध्यत इति चेन्न । अनिष्यानिस्तारात् । किञ्च, न सत्त्वं नामैकमनुगतं किन्तु प्रतिवस्तु सत्त्वानि भिद्यन्ते । तत्र वियदादेरसद्वैलक्षण्ये सति सत्त्वानधिकरणत्वं साध्यमानं किमेकसत्त्वानधिकरणत्वमुतानेकसत्त्वानधिकरणत्वमथ सर्वसत्त्वानधिकरणत्वम् । किं वाविशेषितसत्त्वानधिकरणत्वम् । अथवा सर्वथा सत्त्वानधिकरणत्वं विवक्षितम् । नाद्यः । विश्वस्यासतोऽपि वैलक्षण्यं तावन्मम स्वयमेव सतोऽपि वैलक्षण्यं सत्त्वानधिकरणत्वमपि स्वयमेव । कथम् । सत्त्वभेदवादिनो मम सतोऽपि सत्त्वान्तरानधिकरणत्वाङ्गीकारात् । तथाच सिद्धेन तेन साध्यमानेन ममानिष्यं कथं भवेत् । एवमेव चतुर्थनिराकरणमपि व्याख्येयम् । न द्वितीयतृतीयौ । विश्वस्यासतो वैलक्षण्यमसत्त्वानधिकरणत्वं तावन्मम स्वयमेव । सतो वैलक्षण्यमनेकसत्त्वानधिकरणत्वम् । सर्वसत्त्वानधिकरणत्वं तावन्मम स्वयमेव । सतो वैलक्षण्यमनेकसत्त्वानधिकरणत्वम् । सर्वसत्त्वानधिकरणत्वमपि स्वयं सदेव । कथम् । भेदवादिनैकैकस्यार्थस्यानेकसर्वसत्त्वास्वीकारात् । स्वीकारे च भेदभङ्गः स्यात् । ततश्च तेनानिष्यं कथं भवेत् । न पञ्चमः । यतः सत एवासतो वैलक्षण्यं स्वयं तदेव । नियतमेवास्ति । यतश्चासत एव सतो वैलक्षण्यमपि नियतमेवातस्तेन साध्यमानेन विश्वस्य सदसत्त्वापत्त्या भेदवादिनः कथमनिष्यं भवेत् । मया ह्येकस्यैव सदसत्त्वमङ्गीकृतम् । स्वोपाधौ प्रतिषेधाप्रतियोगित्वात्परोपाधौ च तत्प्रतियोगित्वात् । द्वयोरपि सर्वथा प्रतिषेधात्कथं सदसत्त्वप्रसङ्ग इति चेत्तर्ह्यसत एव सतो वैलक्षण्यं स्वयं सन्नियतमेव । अतः सद्वैलक्षण्यमुक्तवा पुनरसतोऽपि वैलक्षण्येन व्याहतेन प्रतिज्ञातेन भेदवादिनः कथमनिष्यं भवेत् । एवं सत एवासतोऽपि वैलक्षण्यं नियतमित्यसद्वैलक्षण्यमुक्तवा पुनर्विश्वस्य सद्वैलक्षण्यप्रतिज्ञा व्याहता द्रष्टव्या । नह्यनिर्वाच्यसिद्धेः प्रागयं विप्रतिषेधो निवारयितुं शक्यः । अस्मादेव हेतोस्तत्सिद्धिरिति चेत्तर्हि माता वन्ध्येति प्रतिज्ञा कुतो विप्रतिषिद्धा । वक्ष्यमाणहेतुनैव प्रतिज्ञातार्थसिद्धेस्तत्रापि सुवचत्वात् । "सम्भावितः प्रतिज्ञाया अर्थः साध्येत हेतुनाऽ इति न्यायात्तत्र हेत्वाकाङ्क्षैव नास्तीति चेत्सत्यम् । किञ्च सत एव विश्वस्यासतो वैलक्षण्यं स्वयं सदेव । साक्षिप्रमितमस्ति । अतस्तेन बाधितेन सर्वथा सत्त्वानधिकरणत्वेन प्रतिज्ञातेन भेदवादिनः कथमनिष्यं भवेत् । अमुख्यसत्त्वावेदकं प्रमाणं तदिति चेत् । मम तावन्मुख्यमेव तत्सत्वमित्युक्तम् । परकीयप्रमाणतर्काणामद्यापि गहने निविष्टत्वादिति । केचित्ते तवानिष्यं कतं न भवेदिति व्याचक्षते । तत्र न पादादाविति प्रतिषेधस्य नञा निर्दिष्यमनित्यमिति समाधानमवसेयम् । *२,९९* <यद्युच्यतेऽपि सर्वस्मादिति सद्भेदसंस्थितिः । सन्मात्रत्वं ब्रह्मणोऽपि तस्मात्तदपि नो भवेत् ॥ अनुव्याख्यान १,१.२५ ॥> न्यायसुधा द्वितीये दूषणान्तरमाह यद्युच्यत इति ॥ अपिशब्दो दूषणसमुच्चये । सर्वस्मादपीत्यभिविधौ वा । यदीति श्रवणात्तर्हीति ग्राह्यम् । सर्वशब्दोऽनेकार्थः । यद्यनेकस्मात्सतो वैलक्षण्यात् । अनेकसत्त्वानधिकरणत्वं विश्वस्य साध्यमित्युच्यते तर्हि सतां भेदसंस्थितिस्ततश्चापसिद्धान्तः । इदमुक्तं भवति । विश्वमनेकसत्तानधिकरणमिति प्रतिजानतानेकसत्त्वान्यङ्गीक्रियन्ते न वा । द्वितीयेऽनेकविशेषणं व्यथर्म् । आद्येऽप्येकस्मिन्नेवार्थेऽनेकानि सत्त्वान्युताधारभेदेन । नाद्यः । वैयर्थ्यात् । द्वितीये त्विदमुपतिष्ठते । सद्भेदसंस्थितिरिति । अनेकसत्त्वाधिकरणताप्रतिषेधसामर्थ्यादेकैकसत्त्वस्वीकारापत्तेरिति वा । तृतीयस्य वेदं दूषणान्तरम् । यदि सर्वस्मात्सतो वैलक्षण्यं सर्वसत्त्वानधिकरणत्वं विश्वस्य साध्यतयोच्यते तर्हि सद्भेदसंस्थितिः । न ह्यनेकसदनङ्गीकारे सर्वशब्दस्य प्रयाजेनमस्ति । सन्त्येवानेकानि सन्ति पारमाथिर्कं त्वेकमेवेति चेन्न । तत्सिद्धयर्थमेवाद्यापि भवता प्रयतनात् । तदनधिकरणत्वसाधनेंऽशेऽपसिद्धान्तात् । चतुर्थे दूषणान्तरमाहसन्मात्रत्वमिति ॥ अविवक्षितविशेषं सत्त्वं यस्माद्ब्रह्मणोऽप्यस्ति । तस्मात्कारणात्तस्मात्सतो ब्रह्मणस्तद्वैलक्षण्यम् । तत्सत्त्वानधिकरणत्वमपि विश्वस्य नोऽस्माकं मतं भवेत् । तथाच सिद्धत्वात्तदपि साध्यं नो भवेत् । अविवक्षितविशेषसत्त्वानधिकरणत्वे साध्ये ब्रह्मगतसत्त्वानधिकरणतयापि प्रतिज्ञातार्थोपपत्तेरर्थान्तरतेति । *२,१०५* परमते सत्वनिरुक्तभङ्गः अथवा किमिदं सत्त्वं नाम । यदनधिकरणत्वं विश्वस्य साध्यते । किं सामान्यसत्त्वमुत स्वरूपसत्त्वम् । आद्यं दूषयति यद्युच्यत इति ॥ सर्वस्मात्सर्वार्थानुगतात्सामान्याद्वैलक्षण्यं तदनाधारत्वमिति यावत् । साध्यतया यद्युच्यते तदा सद्भेदसंस्थितिः । यदि सत्तैव नास्ति तदा तदनधिकरणत्वप्रतिज्ञा व्यार्था स्यात् । नेदं शशविषाणाधिकरणमितिवद्विप्रतिपत्तेरेवानुदयात् । सत्तासामान्याङ्गीकारे च सद्भेदो दुर्वार एव । न ह्येकाश्रयं सामान्यमस्ति । सन्ति सत्ताधिकरणानि सन्तीति चेत्तर्हि कानीति वक्तव्यानि । द्रव्यादीनीति चेत्कथं तर्हि तेषामेव तदनधिकरणत्वसाधनम् । व्यवहारतः सर्वमस्ति । परमार्थतस्तु नेति चेन्न । उक्तोत्तरत्वात् । एतच्च परमतेनोत्तरमुक्तं वेदितव्यम् । स्वमतेन तु सिद्धसाधनत्वं द्रष्टव्यम् । द्रव्याद्यतिरिक्तानुगतसत्त्वसामान्यस्यैवानङ्गीकारात् । द्वितीयं दूषयति सन्मात्रत्वमिति ॥ सत्तानपेक्षं सत्त्वं सन्मात्रत्वं स्वरूपसत्त्वमिति यावत् । तद्ब्रह्मणोऽप्यस्ति यतस्तस्मात्कारणात्तस्माद्ब्रह्मणस्तद्वैलक्षण्यमब्रह्मत्वमपि विश्वस्य नो भवेदिति । अथवा सामान्यसत्तापक्षे दोषान्तरमनेनोच्यते । तथाहि सत्तासामान्यविधुरस्यापि ब्रह्मणः सन्मात्रत्वं स्वरूपसत्त्वं तावदस्ति । न पुनः सत्त्ववैधुर्यादसदनिर्वाच्यं वा ब्रह्म । तस्मात्सत्तावैधुर्यस्यासत्त्वाद्यहेतुत्वात्तत्सत्तानधिकरणत्वमपि विश्वस्य नो भवेदिति । एतेन ब्रह्मस्वरूपं सत्त्वमिति पक्षोऽपि निरस्तः । अर्थक्रियाकारित्वं ज्ञानाबाध्यत्वं वा सत्त्वमिति पक्षद्वयं स्फुटदोषत्वान्न दूषितम् । अर्थक्रियेति वदता मिथ्याभूतस्यैवार्थक्रियाङ्गीकृतेति सिद्धान्तविरोधश्च । अर्थक्रियाविधुरस्यापि ब्रह्मणः सत्त्वात्तद्वैधुर्यं नासात्त्वादिहेतुः । अर्थक्रियानधिकरणतामात्रसाधनं प्रकृतानुपयुक्तं तद्विरुद्धं च । ज्ञानाबाध्यत्ववैधुर्यं च तद्बाध्यत्वमेव । तच्च हेत्वर्थान्न भिद्यत इति स्फुटमेव । हेत्वन्तराभिधानेऽपि वक्ष्यमाणन्यायेन बाधसिद्धार्थताद्यापत्तिः स्फुटैव । यदत्रोक्तम् । त्वयापि द्वे तत्त्वे सदसिदति तत्त्वं व्यवस्थापयता यदेव सत्त्वेन व्यवस्थापितं तस्यैव मयाप्यङ्गीकारान्न सच्छब्दार्थानिरुक्तिरिति । तदतीव मन्दम् । मया हि । क्वचित्सदिति भावो व्यवह्रियते । क्वचिच्च प्रतिपन्नोपाधौ निषेधाप्रतियोगि । क्वापि मूर्तमित्यादि तत्सर्वं च निरस्तमिति । *२,११२* <ज्ञानबाध्यत्वमपि तु न सिद्धं प्रतिवादिनः । विज्ञातस्यान्यथा सम्यग्विज्ञानं ह्येव तन्मतम् ॥ अनुव्याख्यान १,१.२६ ॥> न्यायसुधा पराभिमतबाध्यत्वखण्डनम् एवं प्रतिज्ञां निराकृत्य हेतुमप्यपाकरोति ज्ञानबाध्यत्वमिति ॥ न केवलं प्रतिज्ञा दुष्या । किं नाम हेतुभूतं ज्ञानबाध्यत्वमपीत्यर्थः । तुशब्दः सिद्धान्त्यभिमताज्ज्ञानबाध्यत्वाद्वयवच्छिनत्ति । ज्ञानबाध्यत्वं हि ज्ञाननिवर्त्यत्वं वा प्रतिपन्नोपाधौ निषेधप्रतियोगित्वं वा हेतुत्वेन परस्याभिमतम् । नच प्रपञ्चे तत्प्रतिवादिनो मम सिद्धम् । अतोऽन्यतरासिद्धो हेतुरिति । नन्वीश्वरज्ञानेन प्रपञ्चनिवृत्तिस्त्वयापीष्यत एव । अन्यथा तस्य संहारकर्तृत्वानुपपत्तेः । ज्ञानादिमत एव कतृत्वात् । सत्यम् । नैवं ज्ञाननिवर्त्यत्वं परस्याभिप्रेतम् । अपि तर्ह्यज्ञानोपादानकस्य समाने विषये विरोधिता ज्ञानेनोपादाने निवृत्ते स्वयमेव विलपनम् । यथाऽह । "अज्ञानस्य स्वकार्येण वर्तमानेन प्रविलीनेन वा सह ज्ञानेन निवृत्तिबाधःऽ इति । न चायं प्रपञ्चेऽस्माकं संमतः । किन्तु मुद्गरप्रहारादिना घटस्येवेश्वरस्य ज्ञानेच्छाप्रयत्नव्यापारैर्विनाश एव । स एव हेतुरस्त्विति चेन्न । तथाविधमपि ज्ञानबाध्यत्वं पक्षैकदेशे प्रकृत्यादौ न सिद्धं प्रतिवादिन इति भागासिद्धत्वात् । किञ्च सत्यस्यापि ज्ञानविनाश्यत्वमस्तु । नच विपक्षे किञ्चिद्बाधकमस्तीत्यतोऽप्रयोजकत्वाज्ज्ञानबाध्यत्वं न सिद्धमपि व्याप्यत्वासिद्धमपीति यावत् । प्रतिवादिनो मतेनेति गुडजिह्विकामात्रम् । बाधकानुपन्यासे वादिनोऽपि व्याप्यत्वासिद्धेरावश्यकत्वात् । सतो विनाशे चैतन्यस्यापि विनाशप्रसङ्ग इति चेत् । तर्हि विनाशमात्रस्य साध्यप्रयोजकत्वेन ज्ञानबाध्यत्वमसिद्धमपि । व्यर्थविशेषणासिद्धमपि स्यात् । नाश्यत्वमात्रं हेतुर्ज्ञानेति स्वरूपकथनमात्रम् । स चोक्तबाधकसानाथ्येन नाप्रयोजक इति चेन्न । सत्त्वसाम्येऽपि विनाशकारणसदसद्भावेन विशेषस्योक्तत्वात् । ननु च नेहनानास्तीतिप्रतिपन्नोपाधौ श्रौतनिषेधात्मा बाधः प्रपञ्चेऽस्तीति चेन्न । श्रुत्यर्थनिर्णयोत्तरकालमेवैतत् । स एव तूपपत्तिविरोधादशक्य इत्युच्यमानत्वात् । अथवा ज्ञानबाध्यत्वमसिद्धं व्याप्तिरहितमपीति योज्यम् । तथा हि । किं त्वदभिमतं ज्ञानबाध्यत्वमत्र हेतूक्रियते किं वास्मदभिमतमिति वाच्यम् । आद्यं चेदुक्तन्यायेन न सिद्धं प्रतिवादिनः । द्वितीये व्याप्तिवैधुर्यमिति । तत्कथमित्यत आह विज्ञातस्येति ॥ हि यस्मादन्यथाविज्ञातस्य सम्यग्विज्ञानमेव बाधस्तद्विषयत्वमेव तद्बाध्यत्वं मतमस्माकम् । तच्चात्मनि विपक्षे गतमिति व्याप्तिविकलमिति वाक्यशेषः । सत्योऽप्यात्मा देहाद्यात्मना विज्ञातो वेदान्तजनितसम्यग्विज्ञानवृत्तिविषय इति परेणाप्यङ्गीकार्यम् । अन्यथा अविद्यानिवृत्त्यनुपपत्तेरिति । *२,१२१* बाध्यत्वनिर्वचनम् अथवा दृष्टान्तं प्रत्याचष्टे ज्ञानबाध्यत्वमिति ॥ अपिपदेन सदसद्विलक्षणत्वलक्षणं साध्यमनिर्वाच्यत्वं समुच्चिनोति । तुशब्दो ज्ञानबाध्यत्वमभिमताद्वयवच्छिनत्ति । न सिद्धिं शुक्तिरजतादाविति शेषः । शुक्तिरजतादेरनिर्वचनीयत्वं तावत्प्रतिवादिनो ममासिद्धम् । मयात्यन्तासत्त्वेनाङ्गीकृतत्वात् । अत एव ज्ञानबाध्यत्वं मम तत्रासंमतम् । तद्धि ज्ञाननिवर्त्यत्वं परस्याभिमतम् । न चासतस्तत्सम्भवति । तस्य नित्यनिवृत्तत्वात् । अतः साध्यसाधनविकलोऽयं दृष्टान्ताभासः । ननु प्रतिपन्नोपाधौ निषेधप्रतियोगित्वं बाध्यत्वमस्त्येव शुक्तिरजतादौ । मैवम् । तथा सत्यसत्त्वप्रसङ्गात् । वक्ष्यते चैतत् । यदि तर्हि न बाध्यत्वं शुक्तिरजतादेः । (बाढम् । ननु) सकललोकविरोधादिप्रसङ्गः । मैवम् । त्वदभिमतस्याभावेऽप्यन्यस्य बाध्यत्वस्य तत्र विद्यमानत्वात् । किं तदित्यत आह विज्ञातस्येति ॥ बाध्यत्वमिति प्रकृतप्रकृत्यर्थं बाध्यं तदिति सामान्येन परामृशति । केचिन्नेदं रजतमिति ह्यध्यस्तवस्त्वभावबोधं बाधमाहुः । अपरे तु शुक्तिरियमिति विरोधिभावान्तरज्ञानम् । तदुभयं प्रत्येकमव्यापकम् । शाब्दादौ द्वयोरपि बाधत्वप्रसिद्धेः । तस्मादुभयानुगतमेतदुच्यते । रजतत्वादिना विज्ञातस्य पुरोवर्तिनः शुक्तित्वादिना विज्ञानं खल्वन्यथाविज्ञातस्य सम्यग्विज्ञानं भवति । एवमसतो रजतस्य सत्त्वादिनावगतस्यासत्त्वादिना विज्ञानमप्यन्यथाविज्ञातस्य सम्यग्विज्ञानं भवत्येव । सम्यग्विज्ञानं बाध इत्येवोक्ते सर्वमपि सम्यग्ज्ञानं बाधः प्रसज्येत । नच तथा व्यवहारः । तन्निवृत्त्यर्थमन्यथाविज्ञातस्येत्युक्तम् । अन्यथाविज्ञातस्य ज्ञानमित्येवोक्ते धारावाहिकभ्रमे राजतत्वेनावगतस्य शुक्तिकाशकलस्य पुनर्नागवङ्गत्वादिज्ञानेऽपि प्रसङ्गः । तन्निरासाय सम्यगित्युक्तम् । अन्यथेति । तत्स्वरूपापेक्षया । तेन घटस्यैव पटाद्यपेक्षयान्यथा घटत्वेन ज्ञानस्य पुनर्घटत्वेन ज्ञाने प्रसङ्गो निरस्तः । छलप्रसङ्गात् । तथापि रजतत्वेनावगतस्य शुक्तिकाशकलस्य शुक्लत्वादिज्ञाने प्रसङ्गस्तदवस्थः । एवमेकेनान्यथाविज्ञातस्य पुरुषान्तरसम्बन्धिनि तस्यैव वा पुरुषस्य कालान्तरभाविन्याजानसिद्धे सम्यग्विज्ञाने प्रसङ्गोऽपीति चेन्मैवम् । बाधतिः खलु लोडने पठ्यते । तच्च ज्ञानास्यार्थस्य वास्तु । न तावज्ज्ञानस्य । तस्य क्षणिकत्वेन स्वत एव लोडितत्वात् । सम्यग्विज्ञानस्याप्युत्तरज्ञानविनाश्यस्य बाधितत्वव्यवहारप्रसङ्गात् । नाप्यर्थस्य । शुक्तिशकलादेस्तादवस्थ्यात् । रजतादेनिर्त्यलोडितत्वात् । अतः पूर्वज्ञानप्रसञ्जितस्यान्यथाकारस्य लोडनमिवेति वक्तव्यम् । तथाच सति कोऽतिप्रसङ्गः । तत्किं वक्तव्यमेतत् । नहि । कथमनुच्यमानं ज्ञास्यते । अन्यथाविज्ञातस्येति वचनसामर्थ्यात् । अन्यथा सम्यग्विज्ञानमित्येवावक्ष्यत् । किमनेनेति । तद्विषयत्वं बाध्यत्वमिति शेषः । *२,१३५* अनिर्वचनीयलक्षणनिरासः अथवानिर्वचनीयममुख्यं सदित्युक्तम् । तत्र किमिदमनिर्वचनीयत्वम् । किं निरुक्तिविरहः । किंवा निरुक्तिनिमित्तविरहः । नादक्यः । अनिर्वचनीयमित्यादिनिरुक्तेः सत्त्वेनासम्भावित्वात् । द्वितीयेऽपि निरुक्तिनिमित्तं ज्ञानमर्थो वा स्यात् । नाद्यः । ज्ञानस्योभयवादिसिद्धिसद्भावात् । न द्वितीयः । यता प्रतिभासमर्थस्यालौकिकस्य रजतादेर्मायावादिनाभ्युपगतत्वादित्याशङ्कय परेणानिर्वचनीयस्य लक्षणद्वयमभिहितम् । सदसद्विलक्षणत्वमनिर्वचनीयत्वं ज्ञानबाध्यत्वं चेति । तत्राद्यं तावन्निराकरोति वैलक्षण्यं सतश्चेति ॥ व्याख्यानानि तु पूर्ववदेव । तत्र यावत्सु पक्षेषु सिद्धाथर्त्वपर्यवसानं तावत्स्वनिर्वचनीयत्वस्य सत्त्वाविरोधित्वेन न सन्प्रपञ्चः किन्त्वनिर्वचनीय इत्यारम्भासङ्गतिर्देषोऽवगन्तव्यः । यत्र पुनर्बाधादिपर्यवसानं तत्राव्याप्तिरवगन्तव्या । अथवानिर्वचनीयत्वेन वियदादिकं शुक्तिरजतादिकं च परस्याभिमतम् । तत्र सत एव सत्त्वेन प्रमितस्यैव वियदादेर्विश्वस्यासद्विलक्षणत्वमेव स्वयं सत् । एवमसत एवासत्त्वेन प्रमितस्यैव शुक्तिरजतादेर्विश्वस्य सर्वस्याप्यारोपितस्य सद्विलक्षणत्वमेव स्वयं सत् । वियदादावसद्विलक्षणत्वमेवास्ति । सद्वैलक्षण्यं तु प्रमाणबाधितम् । तथा शुक्तिरजतादौ सद्विलक्षणत्वमेवास्ति । असद्वैलक्षण्यं तु प्रमाणविरुद्धम् । अतोऽसम्भविना तेन लक्षणेनोक्तेन कथं तेऽनिष्यं निग्रहस्थानं न भवेदित्यादियोजना द्रष्टव्या । भेदवादिन इत्यनेन मायावादिनो वियदादौ सद्वैलक्षण्याङ्गीकारः शुक्तिरजतादौ चासद्विलक्षणत्वाभ्युपगतिराग्रहमात्रमलैवेत्यभिप्रैति । यद्युच्यत इत्यत्राप्युक्तरीत्यासम्भवित्वादिकं ज्ञातव्यम् । सन्मात्रत्वमित्यनेनातिव्याप्तिरुच्यते । तथा हि । ब्रह्मणोऽपि सन्मात्रत्वं सत्त्वानधिकरणत्वमिति यावत् । मायावादिनाभ्युपगतमिति शेषः । निर्धर्मकत्वाङ्गीकारात् । असत्त्वानधिकरणत्वं तु निश्चितमेव । तस्मात्तदपि ब्रह्मापि सन्नो भवेत्किन्त्वनिर्वाच्यं प्रसज्येतेति । सत्त्वेनासत्त्वेन च विचारासहत्वमनिर्वचनीयत्वं न पुनः सत्त्वासत्त्वधर्मानधिकरणत्वम् । ब्रह्म तु सत्त्वेन विचारसहं कथमनिर्वचनीयं स्यादिति चेन्न । सत्त्वेनेति त्वप्रत्ययार्थस्यानभ्युपगमात् । किञ्च यो वियदादौ विचारः स ब्रह्मण्यपि समान इति कथं न तस्यानिर्वचनीयत्वम् । यथोक्तम् । "सर्ववैलक्षण्याङ्गीकारात्ऽ इत्यादि । निराकरिष्यते चासौ दुर्विचारस्तत्र तत्रेति । द्वितीयमपि लक्षणं निराकरोति ज्ञानबाध्यत्वमिति ॥ यदि ज्ञानबाध्यत्वं नामोक्तविधया शुक्तिरजतादेश्चासत्वेनाविद्योपादानकत्वाभावात् । ततश्चासम्भवित्वं लक्षणदोषः । यदि पुनर्ज्ञानविनाश्यत्वमात्रम् । तथापि वियदादौ नित्ये नित्यत्वादेव शुक्तिरजतादौ चासत्वान्न सिद्धमित्यव्याप्तिः । यदि च प्रतिपन्नोपाधौ निषेधप्रतियोगित्वं तदपि वियदादौ न सिद्धमित्यव्याप्तिरेव । उपपत्तयस्तूक्ता वक्ष्यमाणाश्चानुसन्धेयाः । ननु भवतापि बाध्यत्वं किमप्यङ्गीकरणीयमेव । पदस्य निरर्थकत्वायोगात् । तदेवास्माकमनिर्वचनीयलक्षणं भवत्वित्यत आह प्रतिवादिनो विज्ञातस्येति ॥ प्रतिवादिनो मम मतमिति सम्बन्धः । तच्चात्मन्यनिर्वचनीयेऽप्यस्तीत्यतिव्याप्तमिति शेषः । अत्रान्यथाविज्ञानमेव भ्रान्तिः । तत्प्रसञ्जितान्यथाऽकारलोडनं सम्यग्विज्ञानमेव बाध इत्यवधारणतया मतान्तराणि निरस्तानि वेदितव्यानि । हि शब्देन तत्र प्रमाणप्रसिद्धिं सूचयति । *२,१४९* प्रभाकरेण परिणामपक्षानुवादः अथ पञ्चाख्यातिवादः ॥ इह खलु केचिद्यथार्थमेव सर्वविज्ञानमिति मन्यमाना नान्यथाख्यातिं सहन्ते । तथा हि । केयमन्यथाख्यातिर्नाम । यदि तावदन्यथापरिणते वस्तुनि ख्यातिरन्यथाख्यातिः । तदा घटादिप्रत्ययाः सर्वेऽप्यन्यथाख्यातित्वाद्विभ्रमाः प्रसज्येरन् । किञ्च शुक्तिकाया रजताकारपरिणामः किं सकारण उताकारणः । न तावदकारणः । कादाचित्कत्वानुपपत्तेः । आद्ये कारणं वाच्यम् । करणदोष इति चेन्न । तस्य करणसम्बन्धिनः शुक्तिकापरिणामहेतुत्वानुपपत्तेः । अन्यथा तदैव सकलार्थानां रजतरूपपरिणामप्रसङ्गात् । दुष्यकरणसंसर्गो हेतुरिति चेत्तथापि किं शुक्तित्वापगमेन रजतरूपपरिणामः । किं वा तदनपगमेन । आद्ये पुरुषान्तरेणापि तदा शुक्तित्वं न प्रत्येतव्यम् । द्वितीये भ्रान्तेनापि तत्प्रत्येतव्यम् । किञ्च शुक्तित्वापगमे बाधेऽपि न तद्भायात् । अथ पुनः शुक्तयाकारेण रजतं परिणतमिति चेन्न । करणदोषस्य कारणस्याभावात् । बाधोऽप्येवं तेनैव गृह्यत इति चेन्न । घटादेरपि कुलालादिमात्रवेद्यतापातात् । सुखादिवदिति चेन्न । बाह्यान्तरत्वेन विशेषात् । अन्यथोक्तातिप्रसङ्गानिस्तारात् । *२,१५४* किञ्च दोषवशाद्रजताकारेण परिणता चेच्छुक्तिस्तदा दोषापगमेऽपि तथैव कथं नावतिष्ठते । नहि निमित्तकारणनाशात्कार्यनाशो दृष्टः । कमलकुड्मलविकासनिमित्तसावित्रतेजोऽपगमस्य विकासनिवृत्तिहेतुता दृष्टेति चेन्मैवम् । दलविभागो हि विकासो नाम । स च क्षणिकत्वात्सत्येव सावित्रतेजसि निवृत्तः । संयोगप्रध्वंसस्तु न कदापि निवर्तते पुनः संयोगलक्षणो मुकुलीभावस्तु शीतादिनोदनजन्य एव । स्थायित्वेऽपि विभागस्यान्यदेव तन्नाशे निमित्तमिति यत्किञ्चिदेतत् । परत्वादिवत्स्यादिति चेन्न । विप्रतिपत्तेः । किञ्चोत्पन्नं चेद्रजतं विनष्टं तदा तथैव प्रतीतिः स्यात्न पुनर्नेदं रजतमिति बाधबुद्धिः । एतेन दुष्यकरणजन्याद्विज्ञानाद्रजतमेत्यपि परास्तम् । का चैवं सति दोषवाचोयुक्तिः । नहि मृदो घटाकारपरिणामस्य निमित्तं दण्डचक्रादिकं दोषत्वेन मन्यन्ते । किञ्च यस्याः प्रतीतेस्तदालम्बनं तत एव तज्जन्म किंवा प्रतीत्यन्तरात् । नाद्यः । परस्पराश्रयप्रसङ्गात् । उत्पन्ने हि रजते तदालम्बनायाः प्रतीतेर्जन्म, तस्यां जातायां रजतोत्पत्तिरिति । न खलु निरालम्बना प्रतीतिरुत्पद्यते । द्वितीयेऽपि किं तत्प्रतीत्यन्तरं शुक्तिकाऽलम्बनम् । उत शुक्तिकारजतान्तरालम्बनम् । अथवार्थान्तरालम्बनम् । नाद्यः । सर्वत्र शुक्तिप्रतीत्यनन्तरं रजतोत्पादप्रसङ्गात् । शुक्तिरजतप्रतीतेः प्राक्शुक्तिरिति प्रतीतिनियमाभावाच्च । दुष्यकरणालोचितशुक्तिसाधारणाकारप्रतीते रजतजन्मेति चेन्न । साधारणाकारमात्रदर्शनानन्तरं रजतप्रतीतिनियमाभावात् । कारणवैकल्यं तत्र कल्प्यत इति चेत् । स्यादेतदेवम् । यदि रजतजन्म प्रमितं स्यात् । प्रतीतिं तु प्रकारान्तरेणोपपादयिष्यामः । न द्वितीयः । पूर्वरजतस्यापि तदेव कारणमिति रजतप्रतीतिप्रवाहाविच्छेदप्रसङ्गात् । न तृतीयः । अतिप्रसङ्गात् । तदेवं भ्रान्तिबाधयोरनुपपत्तेर्न परिणामपक्षो युक्तः । *२,१५९* नापि वस्तुनो वस्त्वन्तरात्मनावभासोऽन्यथाख्यातिरिति युक्तम् । तथा हि किं वस्तुनो वस्त्वन्तरात्मना सती उतासती । आद्ये न भ्रान्तिर्नापि बाधः । सर्वेषां च सर्वं सर्वात्मना प्रतीयेत । न हि दोषः करणसंस्कारः । तथा सत्यदुष्यकारणेन न किञ्चिदुपलभ्येत । किञ्चैवं सति रजतसंवित्समीचीना शुक्तिरेवेयमिति चासमीचीनेत्यापद्येत । न द्वितीयः । असतः प्रतीत्यनुपपत्तेः । उपपत्तौ वा किं रजतस्यापि वस्तुत्वग्रहणेन । एतेनासम्बद्धविशेषणविशिष्टप्रतीतिरन्यथाख्यातिरिति निरस्तम् । असतो विशेषणसम्बन्धस्य प्रतीत्यनुपपत्तेः । उपपत्तौ वा किमसत्ख्यातिवादिभिरपरार्द्धम् । अथ ब्रूषेऽन्याकारं ज्ञानमन्यथाख्यातिरिति । तदसत् । समीचीनज्ञानस्याप्यान्तरबाह्यत्वादिनाऽर्थविलक्षणाकारत्वेन विभ्रमत्वापत्तेः । *२,१६१* अन्याकारोल्लेखिज्ञानमन्यालम्बनमन्यथाख्यातिरिति तु विरुद्धम् । तथा हि । न तावत्सदसद्भावमात्रेणालम्बनं सद्भावमात्रस्य सर्ववस्तुप्रत्ययसाधारण्येन सर्वप्रत्ययानां सर्वार्थालम्बनत्वापत्तेः । सर्वं सर्वज्ञता चैवं सति स्यात् । अतीतादिविषयस्य निरालम्बनतापातश्च । एतेन पुरोदेशे सद्भावेनालम्बनत्वमपि प्रत्युक्तम् । नच कारणत्वेनालम्बनम् । रूपादिज्ञानस्य चक्षुराद्यपि कारणमिति तदालम्बनत्वप्रसङ्गात् । अतीतानागतविषयत्वं च ज्ञानस्य न स्यात् । अतीतानागतयोरसत्त्वेन कारणत्वानुपपत्तेः । एतेन विषयतया कारणत्वमित्यपि निरस्तम् । आत्माश्रयत्वं चैवं सति स्यात् । विषयत्वस्यैव निरूप्यमाणत्वात् । किञ्चैवं विषयत्वमित्येवास्तु । किं कारणतया व्यर्थयानर्थजनन्या । किं चेदं विषयत्वम् । येन यस्यातिशय उत्पद्यते स तस्य विषय इति चेत् । अतिशयो हि ज्ञातता वा स्याद्वयवहारो वा । नाद्यः । अनभ्युपगमात् । अभ्युपगमेऽप्यतीतादिज्ञानस्य निर्विषयत्वापातात् । न ह्यसति धर्मिणि धर्मोत्पादो युज्यते । न द्वितीयः । अतदर्थिनो व्यवहारानुत्पत्तावविषयत्वापत्तेः । व्याघ्रचोरादिज्ञानानन्तरमादीयमानस्य दण्डादेरपि तद्विषयत्वप्रसक्तेश्च । यद्विज्ञानं यदाकारं तत्तदालम्बनमिति तु तथागतमतमनुधावति । *२,१६३* यत्सन्निकृष्टकरणेन यज्ज्ञानं जन्यते तत्तद्विषयमित्यपि न । रूपादिज्ञानस्याकाशादिविषयतापातात् । नहि रूपादिज्ञानमुत्पादयच्चक्षुराकाशादिना न सन्निकृष्टत इति युज्यते । प्रत्यभिज्ञा च तत्तासन्निकृष्टकरणजन्या न तद्विषया स्यात् । नच वाक्यं वाक्यार्थेन सन्निकृष्टते । येन तज्जनितज्ञानस्य वाक्यार्थो विषयः स्यात् । आकाशादिविषयतैवं चापद्येत । लिङ्गज्ञानाच्चात्मसन्निकृष्टाज्जायमानं लिङ्गिज्ञानमात्मविषयमापद्येत । तस्माद्यज्ज्ञानं यत्प्रतिभासं तदेव तस्यालम्बनमिति मन्तव्यम् । तत्र रजतज्ञाने शुक्तिरवभासते न वेति वक्तव्यम् । अवभासत इति ब्रुवाणः श्लाघनीयप्रज्ञो देवानां प्रियः । यदि संविदि बहुमानवान्नेति ब्रूयात्तदा कथं तच्छुक्तिकालम्बनं स्यात् । किञ्च रजतमवभासते शुक्तिकालम्बनं चेदतिप्रसङ्गः कतं परिहरणीयः । ननु रजतावभासस्य रजतविषयकत्वे तेन रजतेन भवितव्यम् । कथं न भवितव्यम् । नहि सम्प्रतिपन्नसमीचीनरजतस्वीकारेऽपि निमित्तमस्त्यन्यद्रजतावभासात् । न ह्यन्यतररजतप्रतिभासपक्षपाते कारणमस्ति । नास्त्यत्र रजतमित्यपि प्रतिभासोऽस्तीति चेत् । सत्यम् । प्रतिभाससामर्थ्याद्रजताभावोऽप्यङ्गीकृत एव पुरतः । प्रतीत्योर्विरोधः स्यादिति चेन्न । यथा न विरोधस्तथा वक्ष्यमाणत्वात् । *२,१६६* न चान्यथाख्यातिजनने कारणं पश्यामः । नच चक्षुरादिकमेव कारणम् । तस्य समीचीनज्ञानकरणतावधारणात् । न खलु जरामरणविध्वंसहेतुर्जातु सुधा तद्धेतुरपि भवति । कारणैक्ये कार्यभेदस्याकस्मिकत्वप्रसङ्गात् । नचादृष्टभेदात्कार्यभेदः । तस्य कार्यभेदनिश्चयोत्तरकालं निश्चेयत्वात् । कार्यभेदस्य च विप्रतिपन्नत्वात् । दोषसहकृतादिन्द्रियादेवान्यथाज्ञानजननमित्यप्यसत् । दोषा हि कारणानामौत्सर्गिककार्यजननसामर्थ्यं निघ्नन्ति । नतु विपरीतकार्यजननसामर्थ्यमादधाति । न खलु दुष्यं कुटजबीजं वटं जनयति । किं नाम न जनयत्येव कुटजाङ्कुरम् । नच वक्तव्यं दावदहनदग्धवेत्रबीजानां कदलीकाण्डजननसामर्थ्यमुपलब्धमिति । पाकेन द्रव्यान्तरोत्पत्तेस्तेषामबीजत्वात् । *२,१६८* किञ्च प्रदर्शिताकारव्यभिचारे प्रत्ययस्य सर्वत्र व्यभिचारशङ्का दुर्वारा स्यात् । तथाच कथं बाह्यार्थनिन्हवं निराकुर्मः । तथाहि ज्ञानमेव खलु सर्वत्र वस्तुव्यवस्थापकं नान्यत् । तच्चेत्क्वचिद्वयभिचरति । तदा तत्सर्वत्र शङ्कितव्यभिचारमेव । नच तच्छङ्कापङ्कसङ्क्षालनक्षमं किञ्चिदन्यद्विज्ञानात् । तच्च सकलमपि शङ्काकलङ्कसङ्कोचितप्रभावं न प्रभवतीत्युक्तम् । ततश्च कुतो बाह्यार्थप्रत्याशा । नच वाच्यं यथा घटादेः पार्थिवस्य वह्निव्यभिचारेऽपि न धूमस्यापि तद्वयभिचारः शङ्कयते । एवमेकज्ञानस्यार्थव्यभिचारेऽपि न सर्वत्र व्यभिचारशङ्केति । वैषम्यात् । अस्ति हि तत्र पार्थिवत्वाविशेषेऽप्यव्यभिचारनिश्चयोपायो धूमत्वादिरेवावान्तरो विशेषः । नहि तत्र बाधकं किञ्चित् । तेनोपपद्यते तत्राश्वासः । प्रकृते तु न ज्ञानत्वावान्तरविशेषमनाश्वास निरसनक्षममीक्षामहे । नच बाधकभावाभावरूपाद्विशेषाद्वयवस्थेति वाच्यम् । बाधकस्यापि ज्ञानत्वेन शङ्कास्पदत्वात् । न खलु बाधकस्य किमपि शृङ्गमस्ति । बाधकाभावश्चानुपसञ्जातबाधभ्रमे समानः । संवादकभावाभावाभ्यां विशेष इति चेन्न । उक्तोत्तरत्वात् । संवादकमपि ज्ञानमेवेति तदपि कथं संशयास्पदं न स्यात् । तत्रापि संवादकान्तरान्वेषणेऽनवस्था कुतो न भवेत् । अङ्गीकृतश्च परेण धारावाहिकभ्रमेऽन्योन्यसंवादः । एतेन ज्ञानजन्यव्यवहारविसंवादाविसंवादलक्षणोऽपि विशेषः परास्तो वेदितव्यः । तद्विशेषग्राहिण्यपि विश्वासकारणाभावात् । अपि च प्रतीयमानोऽयं रजताकारः कुतस्त्य इति वक्तव्यम् । न तावत्पुरोवर्तिनिष्ठ इतीष्यमन्यथाख्यातिवादिनाम् । बाधविरोधश्च तथा सति स्यात् । नापि देशान्तरवर्तीति वक्ष्यामः । ततश्च ज्ञानस्थ एवायमित्यापतितम् । तथा च जितं साकारविज्ञानवादिभिर्बौद्धैः । *२,१७०* ननु तर्हीदं रजतमित्यादिप्रत्ययस्य का गतिः । उच्यते । रजतमिदमिति द्वे ज्ञाने स्मृत्यनुभवरूपे । तत्रेदमिति पुरोवर्तिद्रव्यमात्रग्रहणम् । दोषवशात्तद्गतस्य शुक्तित्वसामान्यविशेषस्याग्रहणात् । तत्रेदमिति पुरोवर्तिद्रव्यमात्रग्रहणम् । दोषवशात्तद्गतस्य शुक्तित्वसामान्यविशेषस्याग्रहणात् । तन्मात्रं च गृहीतं सदृशतया संस्कारोद्बोधक्रमेण रजतस्मृतिं जनयति । सा च गृहीतग्रहणस्वभावापि दोषवशाद्गृहीततत्तांशप्रमोषेण गृहीतिसरूपावतिष्ठते । तथाच रजतस्मृतेः पुरोवृत्तिग्रहणस्य च मिथः स्वरूपतो विषयतश्च भेदाग्रहणात्सन्निहितरजतज्ञानसारूप्येणेदं रजतमिति भिन्ने अपि ग्रहणस्मरणे अभेदव्यवहारं सामानाधिकरण्यव्यपदेशं च प्रवतर्यतः । कुत एतदिति चेन्न । अन्यथानुपपत्तेरुक्तत्वात् । किञ्चेदमिति पुरोवर्ति नयनसम्प्रयोगजं ज्ञानमनुभव इत्यविवादम् । रजतज्ञानं च न तावदिन्द्रियजम् । इन्द्रियस्य सन्निकृष्टाथरेव ज्ञानजननसामर्थ्यात् । अन्यथा सर्वसार्वज्ञप्रसङ्गात् । नच विप्रकृष्टेन रजतेन सन्निकर्षोऽस्ति । तत्कार्यस्य साक्षात्कारस्य कदाप्यदर्शनात् । नच शुक्तिशकलसन्निकर्षादेवेन्द्रियं रजतज्ञानमुत्पादयतीति साम्प्रतम् । अतिप्रसङ्गात् । नच दोषसदसद्भावाभ्यां व्यवस्था । दोषाणां विपरीतकार्यकारितया निरस्तत्वात् । भस्मकदोषदूषितस्य जाठरजातवेदसो बहुतराऽहारपरिणतिहेतुतोपलभ्यत इति चेन्न । विप्रतिपत्तेः । दोषस्यैवाऽहारविकारहेतुतोपपत्तेः । नच दहनकार्यं कथं दोषः करोतीति वाच्यम् । कार्येऽपि वैजात्योपलम्भात् । जाठराग्निपरिणता हि रसाः शरीरोपचयहेतवो न भस्मकपरिणतास्तथा । तस्मान्नेदमिन्द्रियजम् । नचि लिङ्गाद्यनुसन्धानविधुराणामपि जायमानमनुमानाऽदिप्रभवमिति वक्तुं शक्यते । अतः प्रत्युत्पन्नकरणाभावेऽप्युत्पद्यमानेनानेन परिशेषात्स्मरणेनैव भवितव्यम् । *२,१७३* किञ्चेदं स्मरणमनाकलितरजतस्यानुत्पद्यमानत्वात्सम्प्रतिपन्नस्मरणवत् । नचेदमस्मरणम् । तत्तांशविकलत्वात्सम्प्रतिपन्नवदिति युक्तम् । पदात्पदार्थस्मृतौ हरिहरादिस्मृतौ च व्यभिचारात्किञ्चानुभूतं तावन्न समस्तं स्मर्यते । तत्तांशश्चातीतदेशकालसम्बन्धः स्मर्यमाणधर्मः । तथाच स्मरणं च भवतु । भवतु दोषवशात्प्रमुषिततत्तांशम् । नच विपक्षे बाधकं किञ्चिदित्यप्रयोजको हेतुः । नच नेयं स्मृतिरिन्द्रियजन्यत्वात् । तच्चेन्द्रियव्यापारान्वयव्यतिरेकानुविधायित्वादिति वाच्यम् । स्मृतिबीजसंस्कारोद्बोधहेतुपुरोवर्तिसाधारणाकारग्रहण एवेन्द्रियव्यापारान्वयव्यतिरेकयोरुपक्षीणत्वात् । नन्वेवं सत्यनास्वादिततिक्तस्य शिशोस्तिक्तस्मरणानुपपत्तेः कथं तिक्तो गुड इति प्रत्यय इति चेन्न । जन्मान्तरानुभूतत्वात् । अदृष्टवशाच्च कस्यचिदेव स्मरणमुपपद्यते । अथवा नायं नियमो ग्रहणस्मरणे एवागृहीतविवेके व्यवहारादिप्रवर्तके इति किन्तु क्वचिद्ग्रहणे एव मिथोऽगृहीतभेदे । यथा पीतः शङ्ख इति । अत्र हि विनिर्यन्नयनरश्मिवर्तिनः पित्तद्रव्यस्य पीतत्वं दोषवशाद्द्रव्यरहितं गृह्यते । शङ्खोऽपि गुणहीनः स्वरूपमात्रेण गृह्यते । तदनयोर्गुणगुणिनोरितरेतरापेक्षिणोरसंसर्गाग्रहात्सारूप्यात्पीतचिरबिल्वादिफलप्रत्ययाविशेषेणाभेदव्यवहारः सामानाधिकरण्यव्यपदेशश्च भवतः । यत्तु कज्जलकालिमाग्रहणं तत्तिर्यगवस्थानात् । अस्वच्छतया नयनरश्मिप्रतिबन्धकत्वाच्च । पित्तं तु आजर्वावस्थितं काचमिव स्वच्छं न प्रतिबन्धकमिति विशेषः । एवं तिक्तो गुड इति व्यवहारोऽपि । क्वचित्पुनः स्मरणे एवागृहीतविवेके । यथा स घटस्तत्रासीदिति । अनयैव दिशालातचक्रादिव्यवहाराः सर्वेऽपि निर्वाह्याः । *२,१७७* किञ्च विपर्ययमङ्गीकुर्वाणेनापि विवेकाग्रहो ग्राह्य एव । न हि विवेकग्रहे विपर्ययावकाशोऽस्ति । विरोधात् । अन्यथा विपर्ययनिवृत्त्यनुपपत्तेः । तथाच तत एव सर्वस्योपपत्तौ किं विपर्ययकल्पनया । न चान्यथाख्यातौ किमपि प्रमाणमस्ति । भेदाग्रहप्रसज्जिताभेदव्यवहारबाधनेनैव नेदमिति विवेकज्ञानस्य बाधकत्वमप्युपपद्यते । तदुपपत्तौ चागृहीतविवेकस्य ज्ञानद्वयस्य भ्रान्तित्वमपि लोकसिद्धं सिद्धम् । तथाच प्रयोगः । विगीतप्रत्ययो यथार्थः । प्रत्ययत्वात्सम्प्रतिपन्नवत् । नन्वत्र विगीतप्रत्ययो नाम किं पुरोवर्तिनिर्विकल्पकज्ञानमुत सदृशदर्शनोत्थं रजरस्मरणम् । किं वोभयमाहोस्विद्रजतपुरोवर्त्येकताज्ञानमाहोस्वित्प्रमुषितभेदं वेदनद्वयम् । तत्राद्यपक्षत्रये सिद्धसाधनता । चतुर्थे वाद्याश्रयासिद्धत्वमपसिद्धान्तो व्याघातश्च । पञ्चमे प्रतिवाद्याश्रयसिद्धतेति चेत् । मैवम् । अस्ति तावत्पुरोवर्ति निर्विकल्पकज्ञानम् । अस्ति च सदृशपुरोवर्तिदर्शनजनिता रजतस्मृतिः । तथास्त्येव च तत्समुत्थं सविकल्पकमिदमिति वेदनात्सविवादभेदाभेदं रजतवेदनम् । तत्र विप्रतिपन्नौ भेदाभेदौ विहायेदं रजतमित्यवगममात्रमिदं रजतमित्यादिसामानाधिकरण्यव्यवहारकारणं पक्षत्वेन विवक्षितं चेत्को विरोधः । नहि विप्रतिपन्नाकारेणैव पक्षीकारः क्वचित् । मा हि भून्नित्यानित्याग्निमदनग्निमच्छब्दपर्वतपक्षीकारे प्रकृतदोषानुषङ्गाद्भङ्गोऽनुमानमुद्रायाः । *२,१८१* किञ्च सिद्धस्यैव पक्षीकरणम् । विमताकारस्यापि सिद्धत्वे किं साध्येत । विमतौ च भेदाभेदौ विभ्रमगोचरविवादावसरे । भेदे हि वेदनयोरिदं वेदनं पुरोवतिर्मात्रगोचरं न रजतवाता वेत्ति । रजतवेदनमपि रजतमात्रग्राहि नेदमिति पुरोवर्तिनमनूद्य तस्यैव रजततामिदं रजतमिति । विदधाति । किन्तु रजतमित्येव यस्य कस्यचिद्रजतत्वमनुसन्धत्ते । तच्च न प्रमाणविरुद्धमिति क्वान्यथाख्यातिः । अतस्तद्वादिभिरभेद एव वक्तव्योऽपाकर्तव्यश्चाख्यातिवादिभिरित्यस्त्येव विप्रतिपत्तिः । ततो विप्रतिपन्नाकारं परित्यज्येदं रजतमित्यवगममात्रपक्षीकारे न कश्चिद्दोषः । कथमन्यथाख्यातिवादीदं रजतमिति ज्ञानस्य पुरोवर्तिविषयत्वसाधनाय साधनमुपन्यस्यन्नितो दोषाद्विमुच्येत । अथ रजताथिर्नः शुक्तिकायां प्रवृत्तौ हेतुभूतं ज्ञानं मया पक्षीक्रियत इति चेन्मोच्चैर्वाच्चः परोऽपि श्रोष्यति । ईश्वरज्ञानेन सिद्धसाधनता स्यादिति चेत्तवापि बाधः कथं न स्यात् । प्रकृतप्रवृत्तिहेतुरनीश्वरज्ञानं पक्षीक्रियत इति चेन्ममापि तथैव स्यात् । त्वयेश्वरानभ्युपगमाद्वयर्थं विशेषणमिति चेत्तर्हि मां प्रति तवापि कथं न व्यर्थम् । तथापि व्याप्तिज्ञाने सिद्धसाधनतेति चेत्तत्रैव तव बाधप्रसङ्गः । इदं ज्ञानादगृहीतविवेकं रजतज्ञानमिति विप्रतिपत्तिविषयमुद्धाटयामीति चेत्सममेतन्ममापि । *२,१८६* किञ्च विवादाध्यासितं रजतज्ञानं रजतविषयं रजतज्ञानत्वात्संमतवत् । अत्रापि पूर्ववद्विमतिविषयो विवेचनीयः । स्यादेतत् । किमिदं रजतज्ञानं नाम रजतस्य ज्ञानं रजतज्ञानम् । रजतं च तज्ज्ञानं चेति वा । रजतशब्दोल्लेखिज्ञानं वा रजतार्थिनः प्रवृत्तिहेतुज्ञानं वा रजतमिति ज्ञानं वा । न प्रथमः । षष्ठयर्थस्य विषटविषयिभावव्यतिरेकेणासम्भवात्साध्याविशिष्टत्वात् । न द्वितीयः । उभयासिद्धेः । ज्ञानस्य निराकारत्वात् । न तृतीयः । उल्लेखार्थस्य विषयत्वेऽसिद्धेः । तज्ज्ञानजनितस्मृतिमात्रयोनित्वे पूर्वपदमात्रज्ञानेनापि रजतपदस्य स्मरणसम्भवेन व्यभिचारात् । न चतुर्थः । विवेकग्रहवादिनामिदमिति ज्ञानस्यापि शुक्तिकाऽलम्बनस्य तद्धेतुत्वेन व्यभिचारात् । न पञ्चमः । पूर्वोक्तपक्षाबहिर्भावादिति । मैवम् । अन्यथाख्यातिवादिना किं शुक्तिकाज्ञानं शुक्तिविषयमन्यथाख्यातिरुच्यते । उत रजतज्ञानं शुक्तिविषयम् । आद्ये न नो विवादो यथार्थख्यातित्वात् । द्वितीये रजतज्ञानशब्देन योऽर्थः परेण विवक्ष्यते स एवास्माकं हेतुर्भविष्यति । तथा हि न तावदाद्यः कल्पः परेणाङ्गीकर्तुमुचितः । व्याघातप्रसङ्गात् । शुक्तिरजतयोरभेदप्रसङ्गाच्च । न द्वितीयः । अनभ्युपगमात् । न तृतीयः । कदाचिच्छक्तिकाज्ञानस्याप्यन्यथासङ्केतितरजतशब्दस्मृतिहेतुत्वसम्भवेनान्यथाख्यातिप्रसङ्गात् । नापि चतुर्थः । यत्र शुक्तिकातदधस्तद्रजतमस्तीति वाक्यं श्रुतवतः शुक्तिज्ञानमपि रजताथिर्प्रवृत्तिहेतुर्भवतीति तस्याप्यन्यथाख्यातितापातात् । नापि पञ्चमः । प्रागुक्तपक्षाबहिर्भावात् । अतो रजतज्ञानं नामोक्तपक्षेषु किञ्चिदङ्गीकृत्य तद्दोषो वा परिहरणीयः । पक्षान्तरं वोत्प्रेक्षणीयम् । तत्त्वमेव मया हेतूकरिष्यत इति यत्किञ्चिदेतत् । केचित्पुना रजतविषयं ज्ञानमित्येव हेत्वर्थमुपगम्य रजतेतराविषयत्वं साध्यमङ्गीकृत्य साध्याविशिष्टतादोषं परिहरन्ति । तदसत् । रजतघटाविति ज्ञाने व्यभिचारात् । अन्यतरासिद्धेश्च । तस्मादुक्त एव परिहारः । अपि च ज्ञानत्वं यथार्थमात्रवृत्ति ज्ञानमात्रवृत्तित्वात्प्रमात्ववत् । शुक्तिका न रजतत्वेनावभासते तद्रूपेणासत्त्वात् । यद्यद्रूपेणासत्तत्तद्रूपेण नावभासते । यथा मेरुः सर्षपत्वेन । इदं रजततादात्म्यं न प्रत्येतुं शक्यमसत्त्वात्कूर्मरोमवत् । तस्मादख्यातिपक्ष एव श्रेयानिति । *२,१९०* प्रभाकराख्यातिनिरासः अत्रोच्यते । यत्तावदन्यथाख्यातिलक्षणं निराकृतमन्याकारोल्लेखित्यन्तेन तदिष्यमेवास्माकम् । अन्यदन्यात्मना विषयीकुर्वज्ज्ञानमन्यथाख्यातिरित्यङ्गीकारात् । यथोक्तमसतः सत्त्वप्रतीतिः सतोऽसत्त्वप्रतीतिरित्यन्यथाप्रतीतिरेव भ्रान्तित्वादिति । नन्वन्यस्यान्यात्मता सती उतासती । असतीति ब्रूमः । असतो न प्रतीतिरिति चेन्न । तस्या उपपादयिष्यमाणत्वात् । एवं सति रजतस्यापि कुतः सत्त्वमङ्गीकरणीयमिति चेन्न । को हि ब्रूते रजतं सदिति । वक्ष्यामो ह्यभिनवान्यथाख्यातिस्वरूपमुपरिष्टत्वात् । अत्र केनचित्प्रलपितम् । खण्डो गौः शुक्लः पट इत्यादयः सर्व एव सविकल्पकप्रत्यया विभ्रमाः प्रसज्येरन् । सामानाधिकरण्यप्रत्ययस्य तादात्म्यालम्बनत्वात् । तस्य चात्राभावादिति । तदतीव मन्दम् । तथा हि । सामानाधिकरण्यप्रत्ययो हि कयोस्तादात्म्यमवलम्बते । किं गुणक्रियाजात्यादेः द्रव्येणोत गुणादीनामेव परस्परमथ गुणाश्रयस्य क्रियाश्रयेणेत्यादि । नाद्यः । असंमतेः । न हि शुक्लः पट इत्यस्य शौक्लयं पट इत्यर्थोऽभिमतो लौकिकानाम् । नच चलति पट इत्यस्य चलनं पट इत्यर्थोऽभिमतः । नापि खण्डो गौरित्येतत्खण्डत्वं गोत्वं च पिण्ड एवेत्यनेन समानार्थम् । तथात्वे दण्डी देवदत्त इत्यस्यापि दण्डदेवदत्ततादात्म्यविषयतापत्तेः । दण्डीति शाब्दव्यवहारे भेदार्थप्रत्ययप्रयोगाज्ज्ञानमपि तादृशं कल्प्यत इति चेत्सममत्रापि । शुक्तगुणोऽस्यास्तीत्यस्मिन्नर्थेऽर्शआदिभ्योऽजित्यकारप्रत्ययविधानात् । चलतीत्यादौ तु स्फुट एव प्रकृतिप्रत्यययोरर्थभेदः । नहि गौरिति गोत्वमुच्यते तथात्वे त्वप्रत्ययवैयर्थ्यात् । अत एव शुक्लः पट इत्युक्त्वा शौक्लयं पटस्येति व्याकर्तारो भवन्ति । *२,१९६* अत एव न द्वितीयः । न हि शुक्लः पटश्चलतीत्यस्य शौक्लयं पटत्वं चलनं चैकमित्यर्थश्चेतसि चकास्ति प्रतिपत्तृणाम् । तथा सति दण्डी कुण्डली देवदत्त इत्यस्यापि ज्ञानस्य दण्डकुण्डलदेवदत्तत्वतादात्म्यविषयतापातात् । तृतीयस्तु स्यादेव । समानमेकमधिकरणं येषां ते हि समानाधिकरणास्तेषां भावः सामानाधिकरण्यम् । तथाच गुणादीनामाश्रयेण परस्परं च भेदः आश्रयाणां चाभेदः स्फुट एव । नहि स्वयमेव स्वस्याधिकरणम् । नापि समानमधिकरणं येषामिति परस्पराभेदे युज्यते । नचाश्रयभेदे तस्य समानतास्ति । नच गुणाद्याश्रयस्य भेदे प्रमाणमस्ति । विशिष्टयोर्भेदेऽपि न तत्गुणाद्याश्रयः । किन्तु गुणाद्याश्रयाश्रितं वस्त्वन्तरं तत् । एवञ्च यत्र भेदो न तदभेदेन प्रतिभासते यच्चाभेदेन प्रचिभासते न तत्र भेद इति क्वातिव्याप्तिः । ननु गुणादीनामाश्रयेण परस्परं चाभेदो भगवतो मुनेः सिद्धान्तः । क्वचिद्भेदाभेदौ च । सामानाधिकरण्यप्रतीतिस्तु भेदनिष्ठैव व्याख्याता । तथाच पुनः शुक्लः पट इत्यादिप्रत्यया विभ्रमाः प्रसक्ताः । मैवम् । सविशेषत्वाङ्गीवकारात् । विशदं चैतद्विशेषनिरूपणे व्युत्पादयिष्यामः । *२,१९९* यत्पुनरन्याकारोल्लेखीत्यादिनास्मदभिमतान्यथाख्यातेरनुभवविरोधं प्रतिज्ञाय तदुपपादनाय यत्सन्निकृष्टकरणेनेत्यन्तेनालम्बनलक्षणनिराकरणं कृतं तदनुमतमेवास्माकम् । यद्विज्ञानं यत्सन्निकृष्टकरणेन जन्यते स तस्य विषय इत्यङ्गीकारात् । नन्वत्रापि दोषोऽभिहित इति चेन्न । सन्निकर्षस्यापि कारणतया विवक्षितत्वेन तस्यासम्बद्धत्वात् । नहि चक्षुरादेराकाशादिसन्निकर्षो रूपादिज्ञानकारणम्, नापि वाक्यस्याकाशादिसन्निकर्षो वाक्यार्थज्ञाने हेतुः, नच लिङ्गज्ञानस्यात्मना सन्निकर्षो लिङ्गिज्ञाननिमित्तम्, किं नामावर्जनीयसन्निधयस्ते सन्निकर्षाः । लिङ्गस्य साध्यधर्मिसन्निकर्षो लिङ्गिज्ञानकारणमिति चेन्न लिङ्गज्ञानस्य करणतयाभ्युपगमात् । अनेनैव वाक्यस्य श्रोतृश्रोत्रसन्निकर्षाश्रयणेन दूषणं परास्तम् । वाक्यज्ञानस्यैव करणत्वाङ्गीकारात् । तथापि प्रत्यभिज्ञायां तत्तांशेन चक्षुरादेर्लिङ्गिना च लिङ्गज्ञानस्य वाक्यार्थेन वाक्यज्ञानस्य सन्निकर्षाभावादविषयतापत्तिरिति चेन्न असन्निकृष्टज्ञापनेऽतिप्रसङ्गात् । तदनुभवजनितसंस्कारसहकृतेन्द्रियेण प्रत्यभिज्ञा जायते, तद्वयाप्तलिङ्गविषयेण च लिङ्गज्ञानेन लिङ्गिज्ञानमुत्पद्यते, संसर्गधर्मकपदार्थवाचिपदसमुदायरूपवाक्यविषयज्ञानेन वाक्यार्थज्ञानं जन्यते, अतो नातिप्रसङ्ग इति चेत्तर्ह्यभ्युपगतः सन्निकर्षः । नहि संयोगादिरेव सन्निकर्षः किं नाम प्रत्यासत्तिमात्रम् । *२,२०२* तथापि रूपप्रतीतेरात्मा विषयः प्रसज्येत । तत्र मनसः करणत्वात् । आत्ममनःसन्निकर्षस्यापि रूपज्ञानं प्रति कारणत्वादिति चेन्न । असाधारणकारणस्य विवक्षितत्वात् । मनसश्च साधारणत्वात् । तर्हि मनःसन्निकृष्टेन चक्षुषा जायमानं रूपज्ञानं मनोविषयमापन्नमिति चेन्न । सन्निकर्षस्याप्यसाधारणकारणतया विवक्षितत्वात् । चक्षुमर्नःसन्निकर्षो हि द्रव्यादिज्ञानसाधारणः । एवमन्येऽत्रप क्षुद्रोपद्रवाः परिहरणीयाः । तदेवं जन्यज्ञाने विषयत्वस्यान्यथाव्यवस्थितत्वाद्यज्ज्ञानं यत्प्रतिभासमित्यन्यथापरिभाषणमनुपपन्नम् । न चैवं सत्यनुभवविरोधः, रजतावभासस्य शुक्तिकासन्निकृष्टकरणजन्यत्वेन तद्विषयत्वोपपत्तेः । नचातिप्रसङ्गः, दोषजन्यत्वतदभावादिना व्यवस्थोपपत्तेः । अन्यथा रजतज्ञानादरजते प्रवृत्तावपि कथं नातिप्रसङ्गः । यत्पुना रजतावभासस्येत्याद्याशङ्कय समाधानमभिहितं तज्ज्ञानैकत्वसमर्थनेन निराकरिष्यामः । *२,२०६* अस्तु वा यद्विज्ञानं यत्प्रतिभासं तत्तद्विषयमित्येव व्यवस्था । तथापि नानुभवविरोधः । तत्किं रजतावभासस्य शुक्तित्वविषयतायामनुभवविरोधं ब्रूषे उतेदन्त्वाकारस्य । आद्ये सम्प्रतिपत्तिः । नहि वयमस्मिन्प्रत्यये शुक्तित्वमावभासत इति ब्रूमो येन विरोधः स्यात्, शुक्तित्वप्रतिभासस्य रजतावभासविरोधित्वाभ्युपगमात् । द्वितीये तु न कश्चिद्विरोधः । विरोधे वा समीचीनरजत इदं रजतमिति प्रतीतिर्न स्यात् । इदमाकारस्य रजतप्रतिभासविषयतामनभ्युपगच्छत एव प्रतीतिविरोधं वक्ष्यामः । एवं सति रजतस्यापि ज्ञानविषयता प्रसज्यत इति चेत्सत्यम्, इष्यमेवैतत् । न चैवमख्यातिपक्षपातः, ज्ञानैक्याभ्युपगमात् । नापि"शुक्तिकारजतेऽ इति ज्ञानं विभ्रमः प्रसज्यते रजतस्यासत्त्वाभ्युपगमात्, तादात्म्यावभासाभ्युपगमाच्च । अत एवोक्तमसतः सत्त्वप्रतीतिः सतोऽसत्त्वप्रतीतिरिति । वक्ष्यति च विषयस्य कुतो बाध इत्यसतो रजततादात्म्योर्ज्ञानविषयतामाचार्यः । नचान्यथाख्यातिजनने कारणाभावः, इन्द्रियादेरेव तत्कारणत्वात्, समीचीनज्ञानकारणस्यापि तस्य दोषकलुषितस्य विभ्रमहेतुत्वोपपत्तेः । नच दोषाणां स्वारसिकशक्तिविरोधितामात्रमिति वाच्यम् । तथा सति विपरीतशक्तयनाधायकत्वमङ्गीकर्तव्यं दोषाणामेव वा । आद्ये पशुहिंसा किं धर्मजनने स्वारसिकशक्तिमती उताधर्मजनन इति वाच्यम् । आद्ये कतं क्रतुबाह्यापि धर्मं न जनयेत् । द्वितीये कथं क्रत्वान्तर्गतापि धर्मं जनयेत् । सहकारिवशादिति चेतङ्गीकृतं तर्हि सहकारिणां स्वारसिकशक्तिप्रतिबन्धेन विपरीतशक्तयाधायकत्वम् । न द्वितीयः नियामकाभावात् । *२,२११* किञ्च काचादयोऽपि विपरीतज्ञानजनने सहकारिण एवाङ्गीक्रियन्ते । दोषत्वं त्विष्यकार्यविघातितामात्रेणोच्यते । कामुकस्य कामिनीविभ्रमेषु गुणत्वाभिमानात् । नचैवं भर्जिता(ताः)कुटजधाना वटाङ्कुरं कुतो न जनय(यं)तीति वाच्यम्, पदार्थशक्तिवैचितृयात् । केचिद्वस्त्वन्तरशक्तिमेव प्रतिबध्नन्ति, यथा भर्जनादयः । केचित्सहजशक्तिप्रतिबन्धेन विपरीतमपि शक्तिमादधति, यथा विषस्य मारकत्वशक्तिं प्रतिबद्धयारोग्यादि(जनन)शक्तिमादधानाः पदार्थाः । गुणा एव न ते दोषा इति चेत्काचादयोऽपि गुणा एव न ते दोषा इत्युक्तमेव । ननु जनकस्यैव साक्षात्कारिप्रत्ययविषयत्वं दृष्टम् । नच रजतस्येदन्तादात्म्यस्य वासतो जनकत्वमस्ति । तत्कथं विषयत्वमिति । मैवम् । तथा सतीश्वरज्ञानस्य नित्यस्यार्थो विषयो न स्यात् । प्रत्यभिज्ञानस्य च तत्तांशो विषयो न भवेत् । तन्निरूपकत्वादिमात्रेण विषयत्वाङ्गीकारे रजतादेरपि ज्ञाननिरूपकत्वेन विषयत्वोपपत्तेः । कथमसतो निरूपकत्वमिति चेत् । (न) । गुरूणां टीका कुरूणां क्षेत्रमितिवदुपपत्तेः । अतीतादिविषयानुमित्यादिव्यावर्तकत्वं च प्रमेयस्य न स्यात् । तत्र व्यावर्तकं कदाचिदस्ति रजतादिकं कदापि नास्तीति वैषम्यमिति चेत् । तत्किं यदाकदाचित्सतः कारणत्वं पूर्वक्षणे सतो वा । नाद्यः । अतिप्रसङ्गात् । द्वितीये तु किमनेन । अथ नातीतादिरर्थः स्वसामर्थ्येनानुमित्यादिकं व्यावर्तयति येन तत्सत्तापेक्षा स्यात्, किन्तु स्वहेतुसामर्थ्यादर्थव्यावृत्तं ज्ञानमुत्पद्यत इति चेत् । समं प्रकृतेऽपि । किञ्च सत्यस्थलेऽपि न साक्षात्साक्षात्कारं प्रति कारणत्वमर्थस्य किन्त्विन्द्रियसन्निकर्षस्यैव । सच यत्रासता नोपपद्यते तत्रार्थसत्तामपेक्षत इति पारम्पर्येणैवार्थस्य कारणत्वम् । ननु तर्ह्यसता रजतादिना सन्निकर्षायोगात्कथमिन्द्रियेण तज्ज्ञानजन्मेति चेन्न, शुक्तिकासन्निकृष्टं दुष्यमिन्द्रियं तामेवात्यन्तासद्रजतात्मनावगाहमानं ज्ञानं जनयतीत्यङ्गीकारात् । अत एव नासत्ख्यातिप्रसङ्गः । यावत्खलु विगीते प्रत्यये भासते तस्य सर्वस्यासत्त्वेऽसत्ख्यातिः स्यात् । न चैवमित्युक्तम् । *२,२१९* यच्चोक्तं विषयव्यभिचारे ज्ञानस्य सवर्त्रानाश्वास इति ततौत्सर्गिकं ज्ञानानां प्रामाण्यमपवादाद्विपर्यय इति वदताऽचार्येणैव परिहरिष्यते । साक्षी खलु चैतन्यरूपो नियतयाथार्थ्यः कदाचिदपि संशयानास्कन्दितोऽन्तःकरणवृत्तीनां याथार्थ्यं स्वयमेव गृह्णाति, परीक्षासहकृतस्त्वयाथार्थ्यमिति बादरायणीयं मतम् । अत एवानाश्वासनिरसनोपायो न ज्ञानेषु कश्चिद्विशेषोऽस्तीति निरस्तम् । अन्यथा परस्यापि कथं विषयव्यभिचारे व्यवहृतेर्व्यवहारान्तरे समाश्वासः स्यात् । तदभावे च कथं व्यवहारदर्शनेनान्वितार्थे व्युत्पत्तिः । क्वचिद्विवेकाग्रहे च कथमन्यत्र विशिष्टप्रत्यये विश्वासो भवेत् । तदभावे च कथं निःशङ्का प्रवृत्तिः । बाधकाभावादिना समाश्वासस्तु परोक्तरीत्यैव निरस्तः । किञ्च प्रवृत्त्युत्तरकालीनो बाधकाभावः कथं निःशङ्कप्रवृत्तावुपयुज्यते । बाधकाभावादिना विशिष्टज्ञानस्वरूपनिश्चयमङ्गीकुर्वाणः कथं स्वप्रकाशविज्ञानवादं न जह्यात् । औत्सर्गिकी प्रवृत्तिरपवादान्निवृत्तिरिति चेत् । समं प्रकृतेऽपि । यदप्युक्तं विपरीतख्यातिपक्षे ज्ञानं साकारमापतेदिति । तदनुपपन्नम् । अत्यन्तासत एवाकारस्य स्फुरणाङ्गीकारात् । अन्यथा व्यवह्रियमाणस्याकारस्य बहिरभावाद्वयवहारोऽपि तदाकारः प्रसज्येत । या चैवं प्रक्रिया रजतमिदमित्यादिनोक्ता सा ज्ञानद्वित्वे रजतज्ञानस्य च स्मृतित्वे प्रमाणाभावादनुपपन्ना । विशिष्टज्ञानबाधकानां परिहृतत्वात् । अनुमानानां च दूष्टत्वात् । यस्तु रजतज्ञानस्य स्मृतित्वे परिशेषोपन्यासः सोऽपि प्रत्युत्पन्नक(का)रणदुष्येन्द्रियादिजन्यतोपपादनात्परिशेषानुपपत्तेरयुक्तः । अनाकलितरजतस्यानुत्पद्यमानत्वं गगनादावनैकान्तिकम् । रजतज्ञानवत एवोत्पद्यमानत्वं विवक्षितमिति चेन्न तथापि रजतसंस्कारव्यवहारादौ व्यभिचारात् । ज्ञानत्वे सतीतिविशेषणाददोष इति चेन्न । रजतनिर्विकल्पकज्ञानवत एवोत्पद्यमाने रजतसविकल्पकानुभवे व्यभिचारतादवस्थ्यात् । रजतसविकल्पकज्ञानवत एवोत्पद्यमानत्वं विवक्षितमिति चेन्न हानादिबुद्धिष्वनैकान्तिकतानिस्तारात् । संस्कारमात्रसहकृतमनोजन्यत्वोपाधिग्रस्तं चानुमानम् । नचानेनैव हेतुनास्य पक्षे साधनं व्यभिचारस्योक्तत्वात् । *२,२२६* किञ्चेदं स्मरणत्वं साध्यं न तावत्सामान्यं गुणेषु प्राभाकरैरभ्युपगतम् । अननुभवत्वमिति चेत् । तदपि किमनुभवादन्यत्वमनुभवत्वानधिकरणत्वं वा । आद्येऽनुभवस्यापि तत्सम्भवेन सिद्धसाधनता स्यात् । द्वितीयेऽनुभवत्वं किमिति वाच्यम् । स्मृत्यन्यत्वमिति चेन्न । स्मृतावपि प्रसङ्गातितरेतराश्रयप्रसक्तेश्च । ज्ञानसंस्कारमात्रप्रभवत्वं स्मृतित्वमिति चेन्न । मानसप्रत्यक्षजा स्मृतिरित्यस्माभिरङ्गीकृतत्वेन पक्षस्याप्रसिद्धविशेषणत्वात्दृष्टान्तस्य साध्यवैकल्याच्च । किञ्चेन्द्रियव्यापारान्वयव्यतिरेकानुविधायीदं रजतज्ञानं तत्कायर्मित्यवसीयते । तथाच बाधितविषयत्वम् । अन्वयव्यतिरेकयोरन्यत्रोपयोगान्नैवमिति चेत् । तत्किमस्य स्मृतित्वे सिद्धेऽन्यत्रोपक्षयः कल्प्यते उतैवमेव । नाद्यः । तदभावातस्मादेवानुमानात्तत्सिद्धावन्योन्याश्रयप्रसङ्गात् । न द्वितीयः । समीचीनरजतप्रत्ययेऽपि तथात्वप्रसङ्गात् । अन्यत्रोपक्षयः शङ्कित इति चेन्न तथापि सन्दिग्धकालातीततानिस्तारात् । समीचीनरजतानुभवेऽपि कथमन्यत्रानुपक्षयो निश्चितो भवता । अनुभवत्वनिश्चयादिति चेन्न इन्द्रियव्यापारस्यान्यत्रोपयोगशङ्कयानुभवत्वस्यापि सन्दिग्धत्वात् । पुरोवर्तिव्यवहारसंवादादनुभवत्वनिश्चय इति चेन्न संवादानुभवस्याप्यनिश्चितत्वात् । असति बाधके न वृथान्यत्रोपक्षयः शङ्कयत इति चेत्समं प्रकृतेऽपीति । एतेनाप्रत्युत्पन्नकारणप्रभवत्वं स्मृतित्वमित्यपि चेन्न । द्वितीयादिभ्रमे सिद्धसाधनत्वात्साध्यविशिष्टताप्रसङ्गाच्च । तत्तांशोल्लेखित्वं स्मृतित्वमिति चेन्न । अनुभवबाधितत्वात् । एतेन ज्ञानसम्भिन्नार्थगोचरत्वमित्यपि परास्तम् । अनेनैव प्रतिपक्षानुमानद्वयमपि समाहितं वेदितव्यम् । नेदं स्मृतिरिति व्यवहर्तव्यं तत्तोल्लेखादिस्मृतिचिन्हविकलत्वादिति प्रथमप्रयोगे विवक्षितत्वात् । अत एव तिक्तगुडादिप्रत्ययप्रक्रियापि परास्ता । *२,२३३* यदपि विपर्ययाभ्युपगमे कल्पनागौरवमुक्तं तत्विवेकाग्रहमात्रेण प्रवृत्त्यादेरुपपत्तौ तथास्तु । नचैवमिति वक्ष्यामः । किञ्चैवमन्त्यतन्तुसंयोगपर्यन्तं कारणकलापमुपादाय पटोऽपि नाङ्गीकरणीयः तन्मात्रेण सर्वस्योपपत्तेः । पटोऽपि प्रमितो न हातुं शक्यते । नच तेन विनैकत्वादिप्रत्ययोपपत्तिरिति चेत्विपर्ययेऽप्येवमिति कुतो गौरवम् । अन्यथाख्यातौ किं प्रमाणमिति चेत् । अनुभव एवेति ब्रूमः । (त) यथा हि पुरोवर्तिनि रजते रजतमिदमिति विशिष्टविषयमेकमेव विज्ञानं स्वप्रकाशतया वा मानसप्रत्यक्षतया वा साक्षिणा वावभासते तथेदमपीति कुतोऽस्य न विशिष्टविषयैकज्ञानत्वम् । न हि ततोऽस्य मात्रयापि विशेषं पश्यामः । दर्शने वास्मत्प्रवृत्तिर्न स्यात् । केवलमेकं तादृग्विषयसद्भावाद्यथार्थं तदभावापरमयथार्थमविशिष्टविषयमनेकमपि तद्विशिष्टविषयैकत्वेन प्रतिभासत इति चेन्न । अन्यस्यापि विशिष्टविषयैकत्वे समाश्वासासम्भवप्रसङ्गात्विपर्ययाङ्गीकारप्रसक्तेश्च । नास्त्येव विशिष्टविषयैकत्वग्राहिप्रत्यय इति चेन्न अनुभवसिद्धज्ञानापलापे स्मृत्यनुभवस्वरूपापलापप्रसङ्गात् । किञ्च रजतार्थिनः शुक्तिकायां प्रवृत्तिरन्यथानुपपन्नान्यथाज्ञानमाक्षिपति । नन्वियं प्रवृत्तिः स्वरूपतो विषयतश्चागृहीतभेदाद्वेदनद्वयादुपपद्यत इति चेत् । कोऽयं भेदो नाम । किं स्वरूपमुत पृथक्तवमुतान्योन्याभावः अथवावैधर्म्यम् । न प्रथमः । स्वप्रकाशज्ञानज्ञेयप्रतिभासे तदनवभासानुपपत्तेः । न द्वितीयः । गुणे गुणानभ्युपगमात् । सर्वत्र भेदाग्रहसम्भवेनान्यार्थिनोऽन्यत्र प्रवृत्तिप्रसङ्गात् । तृतीये वक्तव्यम् । किमिदं रजतत्वयोरन्योन्याभावो नावभासते उतेदं रजतयोरिति । नाद्यः । अपर्यायशब्दस्मारकयोर्जातिव्यक्तयोस्तदनवभासासम्भवात् । किञ्चान्योन्याभावो नामान्योन्यस्वरूपमेव परस्य । तच्चोपलब्धमिति कथं तदनुपलम्भः । अत एव न द्वितीयः । नापि चतुर्थः । रजतासम्भविनः पुरोवर्तिनीदन्त्वस्य पुरोवर्त्यसम्भविनश्च रजते रजतत्वस्य गृहीतत्वात् । इदं रजतत्वयोरसंसर्गाग्रहो विवक्षित इति चेन्न । असंसर्गो हि संसर्गस्याभावः । स चेदंरजतत्वयोः स्वरूपमेव परेषामिति कथं तदवभासे नावभासेत । विपर्ययाभ्युपगमवादिभिरपि भेदाग्रहोऽभ्युपगमनीय एव । तत्रापि समानो दोष इति चेन्न । भेदस्य स्वरूपतावन्मात्रत्वानभ्युपगमात् । *२,२४१* अथ मन्यसे पुरोवतिर्नो यः शुक्तित्वादिधर्मो रजतव्यावर्तको यश्च रजते व्यवहितदेशत्वादिधर्मः पुरोवर्तिव्यावर्तकस्तयोरग्रहणं प्रवर्तकमिति । तदसत् । पुरोवर्तिनो हि शुक्तित्वाग्रहे न शुक्तिकार्थी तत्र प्रवर्तेत । रजतस्य चासन्निहितत्वादिधर्माग्रहे रजतार्थी न तत्र प्रवर्तताम् । रजतार्थिनः पुरोवतिर्नि प्रवृत्तिस्तु कुतः । किञ्च भेदाग्रहादन्यार्थिनोऽन्यत्र प्रवृत्तिमाचक्षाणः प्रष्टव्यः । किमयमेव व्यवहारो भेदाग्रहादन्यस्त्वभेदग्रहात्, उत सर्वोऽपि भेदाग्रहादिति । नाद्यः । अनियतकारणतापातात् । ननु च सर्वत्राभेदग्रह एव प्रवर्तकः । तत्सारूप्याद्भेदाग्रहोऽपि तथेष्यते । यथा हि । अस्ति तावत्प्रवर्तकत्वाभिमतप्रत्ययेऽप्यपेक्षितोपायपुरोवृत्त्यवगमांशयोः स्वरूपतो विषयतश्च भेदविरहादेव भेदाग्रहः । तथात्राप्यविवेचकं साधारणं रूपमवगम्यते । नावगम्यते च विवेचकोऽसाधारणधर्मो वेद्ययोर्वेदनयोश्च । ततश्चैकप्रवर्तकप्रत्ययसदृशवपुरुपजनयतीदं वेदनद्वयं प्रवृत्तिमिति । मैवम् । अनियतहेतुकत्वानिस्तारात् । किञ्च प्रवर्तकसादृश्यात्प्रवृत्तिरित्यत्रैव कल्प्यते उत यद्यत्सदृशं तत्तत्कार्यकारीति सर्वत्र नियमः । नाद्यः । अदृष्टकल्पनाप्रसङ्गात् । प्रवृत्तिलोभादित्थमास्थीयत इति चेन्न तस्या विपर्ययाङ्गीकारादेव सुव्यवस्थितेः । न द्वितीयः । कृशानुसदृशाद्गुञ्जापुञ्जच्छीतनिवृत्तेरदर्शनात् । नन्विदं रजतमिति यथा रजतसाध्या बुद्धी रजतसदृशाच्छुक्तिशकलाद्भवति भवताम् । तथा प्रवर्तकैकज्ञानसदृशाज्ज्ञानद्वयात्प्रवृत्तिरपि कुतो न स्यात् । मैवम् । अर्थस्य साक्षाज्ज्ञानकारणत्वानभ्युपगमात् । सादृश्यं तु काचादिवद्दोषतयोपयुज्यते । अपि चेदं ज्ञानद्वयं प्रवर्तकसादृश्यमात्राद्यदि प्रवृत्तिमुपजनयेन्निवृत्तिमपि कुता एन जनयेत् । अस्ति हि तत्र निवर्तकभेदग्रहसारूप्यमभेदाग्रहणम् । ननु च यथा भेदाग्रहो भवतामभेदग्रहं जनयति तथा प्रवृत्तिमपि किं न जनयेदिति । मैवम् । वैषम्यात् । ज्ञानजनने हि कारणानां स्वातन्तृयं न पुरुषस्य । तानि च यादृशसामग्रीमध्यपतितानि तादृशं ज्ञानमुपजनयन्ति । नतु पुरुषाकाङ्क्षामपेक्षन्ते हेयोपेक्षणीयज्ञानजननात् । प्रवृत्तौ तु पुरुष एव स्वतन्त्रो न ज्ञानम् । स हि सत्यपि ज्ञानेऽपेक्षित एव प्रवर्तते । नतु ज्ञानं जातमित्येवोदासीनविपरीतयोरपि । तथाच भेदाग्रहदोषकलुषितानि नयनादीनि विपर्ययं जनयन्ति । नतु पुरुषः प्रवर्तकसादृश्यमात्रेण प्रवर्तितुमर्हति । तथात्वे वा निवर्तकसादृश्यात्प्रेक्षावान्निवर्तेतापीत्युक्तम् । किञ्च ज्ञानमर्थे प्रवृत्तिं किं साक्षादुपजनयति उतेच्छाप्रयत्नद्वारेण । नाद्यः । हेयोपेक्षणीययोरपि प्रवृत्तिप्रसङ्गात् । द्वितीये कथमगृहीतभेदाज्ज्ञानद्वयात्प्रवृत्तिः । पुरोवर्तिप्रवृत्तेर्हि साक्षात्कारणं प्रयत्नः, तस्य चेच्छा, तस्याश्च समीहितसाधनतानुमानम् । नच तत्सम्भवति । रजतत्वस्य पक्षधर्मत(आ)याप्रतिपन्नत्वात् । अथ रजते प्रतिपन्नेन रजतत्वेन तत्समीहितसाधनताज्ञानमुपजातं भेदाग्रह(भेदग्रहेऽभेदग्रह)सारूप्यात्पुरोवर्तिनीच्छामुपजनयतीति चेन्न । तथा सति भेदग्रहसारूप्यादभेदाग्रहादुपेक्षया अप्यापातादिति । *२,२५०* नन्वस्तु तर्हि द्वितीयः पक्षः । तथा हि । सत्यरजते तावदस्ति रजतव्यक्तिज्ञानं रजतत्वजातिबोधश्च । न चास्त्यसंसर्गज्ञानम् । एतावतैव तत्र तदर्थिनां प्रवृत्तिः । नहि तयोस्तादात्म्यं पश्यन्ति । जातिव्यक्तयोस्दतादात्म्याभावात् । नच तत्र संसर्गग्रहः प्रवर्तकः समवायो हि तयोः संसर्गः । न चासौ प्रत्यक्षः । इन्द्रियसन्निकर्षाभावात् । नाप्यनुमानस्तदा शक्यते ज्ञातुम् । लिङ्गाभावात् । अविसंवादिव्यवहारजनकत्वविशिष्टसाकांक्षरूपरूपिसहोपलम्भो हि तल्लिङ्गं न चाविसंवादित्वं प्राक्प्रवृत्तेः शक्याधिगमम् । अस्ति चेदं सकलमपि प्रवर्तकं विभ्रमेऽपीति कुतो विपर्ययाभावे प्रवृत्त्यनुपपत्तिः । इदं रजतत्वाधारयोर्भेदग्रहो वा सत्यरजते प्रवृत्तिहेतुः । अस्ति चासौ प्रकृतेऽपि । नच पुरोवर्तिनि रजतत्वाप्रतीताविच्छानुपपत्तिरिति वाच्यम् । रजतत्वेन सहागृहीतासंसर्गतया वा रजतादगृहीतभेदतया वा समीहितसाधनतानुमानोपपत्तेरिति एतदप्ययुक्तम् । असंसर्गाग्रहभेदाग्रहयोः निरस्तत्वात् । किञ्चैवं सति सविकल्पकप्रत्यक्षोच्छेदप्रसङ्गः । वस्तुमात्रग्रहस्यासंसर्गाग्रहस्य च निर्विकल्पकसाम्यात् । रूपरूपिभावः सविकल्पके चकास्ति । निर्विकल्पके तु वस्तुस्वरूपमात्रमिति भेद इति चेत् । कोऽयं रूपरूपिभावः धर्मधर्मिणोः परस्पराकाङ्क्षाविषयत्वमिति चेत् । तत्किं तयोः स्वरूपमुतान्यत् । आद्ये तदपि निर्विकल्पके प्रकाशत एव । द्वितीये किं तदैन्द्रियकमुतातीन्द्रियम् । प्रथमे कथमविकल्पके न प्रकाशेत । द्वितीये कथं सविकल्पके प्रकाशेत । अत तद्वस्तुदर्शनसापेक्षदशर्नं निर्विकल्पकेऽचकासदपि सविकल्पके भातीति चेत् । तर्हि न तत्सर्ंगातिरिक्तमस्तीति संसर्गग्रहादेव सविकल्पकोपपत्तिः । नच निर्विकल्पकस्य प्रवर्तकत्वमस्ति । किञ्चासंसर्गाग्रहादेव सर्वत्र प्रवृत्त्यङ्गीकारे मध्यमवृद्धप्रवृत्तेरपि तथात्वेन बालस्य तदीयसंसर्गज्ञानानुमानोपायाभावात्पदानामन्वितार्थेषु व्युत्पत्त्यनुपपत्तौ शाब्दप्रमाणोच्छेदप्रसङ्गः । *२,२५५* अथैवं मन्येत । अस्त्येव व्यवहर्तुरन्वयज्ञानम् । किं नाम सदपि न प्रवृत्तावुपयुज्यते । अतो न कश्चिद्दोष इति । तत्र किं तदन्वयज्ञानं प्रवृत्तौ नियतमुतानियतमिति वाच्यम् । आद्येऽस्तु तत्प्रवृत्तावुपयोगि मा वा भूत्, अन्यथाख्यातिं विना न रजतार्थिनः पुरोवर्तिनि प्रवृत्तिरिति तावत्सिद्धम् । द्वितीये तु शब्दोच्छेदस्तदवस्थः । किञ्च नियतपूर्वभावि चाकारणं चेत्यनुपपन्नम् । प्रतिभासमानयोरसंसर्गाग्रहे सति संसर्गग्रहोऽवर्जनीयसन्निधिरिति चेन्न विपर्ययस्यापि वक्तुं शक्यत्वात् । अवश्यं चैतदेवम् । व्यवहारो हि व्यवहर्तव्योपलम्भनिबन्धनो युक्तः, न तु व्यवहरणीयविपर्ययानुपलब्धिनिबन्धनः । नहि घटव्यवहारो व्यवहर्तव्यज्ञानपुरःसरो व्यवहारत्वाद्घटव्यवहारवत् । विवादपदं ज्ञानं पुरोवर्तिविषयं तद्विषयव्यवहारजनकत्वात्संमतवत् । पुरोवर्ति वा रजतज्ञानगोचरो रजतज्ञानगोचरो रजतानुपायत्वे सति तदर्थिप्रवृत्तिविषयत्वात्सम्यग्रजतवत् । विवादपदं रजतज्ञानमिदं ज्ञानान्न भिद्यते प्रकाशमानात्ततोऽप्रकाशमानभेदत्वे सति प्रकाशमानत्वात्सम्प्रतिपन्नरजतज्ञानवदित्यादयः । किञ्च विपर्ययाभावे नेदं रजतमिति ज्ञानस्य बाधकत्वमनुपपद्यमानं तं गमयति । नहि तथात्वे बाधकत्वमस्ति । न तावदग्रहणनिवर्तकतया बाधकत्वम्, सर्वप्रत्ययानां तथात्वापातात् । नापि व्यवहारविच्छेदकत्वेन, अतदर्थिनां व्यवहारानुत्पत्तौ नेदं रजतमितिज्ञानस्याबाधकत्वप्रसङ्गात्, व्याघ्रचोरादिज्ञानस्यापि प्रवृत्तिविच्छेदकत्वेन बाधकत्वप्रसक्तेश्च । नचार्थस्य व्यवहारयोग्यताविच्छेदकत्वेन, समयान्तरेऽपि तत्र विभ्रमात्प्रवृत्त्यभावापत्तेः । नच व्यवहारप्रतिबन्धकत्वेन, अविवेकनिवृत्तौ कारणाभावादेव व्यवहारानुपपत्तेः प्रतिबन्धककल्पनायोगात्, व्याघ्रचोरादिज्ञानस्य बाधकतापत्तेश्च । विमतमयथार्थं बाध्यत्वाद्वयवहारवदिति । अत एव भ्रान्तित्वप्रसिद्धयापि विपर्याससिद्धिः । एवंच सति प्रत्ययत्वानुमानं कालात्ययापदिष्यं वेदितव्यम् । अदुष्यकरणजन्यत्वोपाधिग्रस्तं च । एतेन रजतज्ञानत्वानुमानमपि निरस्तम् । अन्यथा विमतो व्यवहारो यथार्थो व्यवहारत्वात्, रजतविषयो वा रजतव्यवहारत्वादित्यपि स्यात् । *२,२६३* यदपि ज्ञानत्वं च यथार्थमात्रवृत्तीत्यादि, तत्र किमिदं ज्ञानत्वं सामान्यं वा प्रतिनियतं वा । नाद्यः । वादिप्रतिवादिनोराश्रयासिद्धेः । द्वितीये यथार्थज्ञानवृत्तिज्ञानत्वे सिद्धसाधनता । विमतज्ञानवृत्तिज्ञानत्वपक्षीकारेऽपि मात्रेति व्यर्थं स्यात् । तत्त्यागेन च प्रतिज्ञाने प्रथमानुमानदोष एव । किञ्च यथाथर्मात्रवृत्तीत्ययथार्थावृत्तित्वमात्रं विवक्षितमुतायथाथर्ज्ञानावृत्तित्वम् । आद्ये सिद्धसाधनमयथार्थव्यवहारावृत्तित्वस्य सिद्धत्वात् । द्वितीये परस्याप्रसिद्धविशेषणता, अदुष्टसामग्रीजन्यमात्रवृत्तित्वमपाधिश्च । यच्च शुक्तिका रजतत्वेनाभासत इत्यादि, तदप्यसत् । मेरुः सर्षप इत्यादिवायान्मेरोरपि सर्षपत्वेन प्रतिभासाद्दृष्टान्तस्य साध्यवैकल्यात् । अन्यथा तथाविधवाक्याभासं श्रुतवता तत्प्रतिषेधो न क्रियेताप्रसक्तत्वात् । नहि पदार्थप्रतिषेधो युक्तः । अपि चैवं सत्यग्निरनुगुण इति बाधितविषयस्य वाक्यस्य घटः पचतीत्यपार्थकाद्भेदो न स्यात् । यदपीदं रजततादात्म्यमित्यादि । तच्चायुक्तम् । तदप्रतीतावाश्रयासिद्धेः, प्रतीतौ व्याघातात्दृष्टान्तस्य साध्यसमत्वाच्चेत्यास्तां विस्तरः ॥ १ ॥ *२,२६९* रामानुजाख्यात्यनुवादः कश्चित्पुनरेवमाह । तासां त्रिवृतं त्रिवृतमेकैकामकरोदित्यादिश्रुतेः, समेत्यान्योन्यसंयोगमित्यादिपुराणात्, त्र्यात्मकत्वादिसूत्राच्च (लिने ६) ... ___________________________________________________________________________ ङाড়् ईण्ट्ःE षाण्ष्Kण्Eट्Eट्EXट् ण्यायसुधा ओन् ंध्वऽसानुव्याख्यान १,१.२७९८ ंीष्षीण्ङ्(इन्च्लुदिन्ग्Bरह्मसूत्र १,१.२) [= वोल्. २, प्प्. २६९८००, अन्द्वोल्. ३, प्प्. १३८ ओf ড়न्दुरन्गिऽसेदितिओन्] ___________________________________________________________________________ [======= १,१.ई जन्माधिकरणम् (चोन्तिनुएद्) =======] *३,३८* ... (लिने २०) अन्यथा श्वेतकेतूद्दालकाख्यायिकया प्रतिपादितत्वादद्वैतमपि न श्रुत्यभिप्रायः स्यात् । "तद्धैतत्पश्यनृषिर्वामदेवः प्रतिपेदेहं ब्रह्मास्मिऽ इत्यपि परोपासनानुवादो न स्वार्थे तात्पर्यवान् स्यात्"अथ योऽन्यां देवतामुपास्तेऽ इतयुपासनाप्रकरणत्वात् । तथाच बहुविप्लवः स्यात् । तस्मात्सूत्रकारस्यैवायमभिप्रायो यज्जगज्जन्मादिकारणत्वं ब्रह्मणः स्वरूपान्तर्गतमेव लक्षणमिति । तथाच विस्पष्टतदीयवाक्यान्तरबलादस्यापि सूत्रस्य स्वरूपलक्षणपरत्वमेवेति । *३,४२* यत एवं जगज्जन्मादिकारणत्वं स्वलक्षणमत्र सूत्रे ब्रह्मणोऽभिधीयते, ततो न परमतेऽस्य सूत्रस्यारम्भ एवोपपद्यते । इत्याह अत इति ॥ <अतो जीवैक्यमपि स निराचक्रे जगद्गुरुः ॥ अनुव्याख्यान १,१.९९ ॥> न्यायसुधा लक्षणं हि सजातीयविजातीयव्यवच्छेदार्थं भवति । यथाऽह"समानासमानजातीयव्यवच्छेदो वा लक्षणार्थःऽ इति । तथाचानेन लक्षणेन सजातीयाज्जीवाद्विजातीयाज्जडाच्च ब्रह्मव्यावर्तितं सूत्रकारेण । जीवैक्यनिराकरणसूत्रस्यारम्भः कथं जीवैक्यवादिनां स्यात् । स्याद्यदीदं कथञ्चित्(स्यात्कथञ्चिद्यदीदं) तटस्थलक्षणं स्यात् । स्वरूपलक्षणमिति चोपपादितम् । *३,४३* स्यादयमद्वैतिनामनुपपन्नो लक्षणारम्भो यदीदं जीवव्यावृत्त्यर्थं लक्षणमुक्तं स्यात् । जडमात्रव्यावृत्त्यर्थं तु लक्षणे व्याख्यायमाने कथं जीवैक्यवादिनां लक्षणसूत्रारम्भोऽनुपपन्न इत्यत आह नहीति ॥ <नहि जन्मादिहेतुत्वं जीवस्य जगतो भवेत् ॥ अनुव्याख्यान १,१.९९ ॥> न्यायसुधा यत्र हि लक्षणं नास्ति तत्सर्वं तद्वयावर्त्यमङ्गीकरणीयम् । अन्यथा लक्षणस्याव्याप्तिप्रसङ्गात् । नचेदं लक्षणं जीवस्यास्ति । तत्कथमसावनेन न व्यावर्त्यत इति । *३,४४* किञ्चानेन लक्षणेन यदि जीवो न व्यावर्त्यते, किन्तु सोऽपि लक्ष्यान्तर्गतः । तथा सति लक्षणस्य जीवेऽतिव्याप्तिमाशङ्कयेतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिरिति सूत्रकारीयं तन्निराकरणमसङ्गतं स्यात् । नहि लक्ष्य एवातिव्याप्तिर्लक्षणस्य केनापि शङ्कयते । कथञ्चिच्छङ्कायां वा तस्यापि लक्ष्यत्वाङ्गीकारं परित्यज्य तत्र न लक्षणनिराकरणं क्रियत इत्याशवानाह हिताक्रियेति ॥ <हिताक्रियादिदोषं च वक्ष्यत्येव स्वयं प्रभुः ॥ अनुव्याख्यान १,१.१०० ॥> न्यायसुधा यद्यपि परेणापि जीवस्य लक्षणव्यावर्त्यत्वमङ्गीकृतमेव, यथाऽह"सर्वज्ञं सर्वशक्तिं विहायान्यतः परपरिकल्पितात्प्रधानादेरचेतनाच्चेतनादपि परिच्छिन्नज्ञानक्रियाशक्तेः संसारिणो हिरण्यगर्भादुत्पत्त्यादि न सम्भावयितुमपि शक्यतेऽ इति, तथापि न्यायेनोपपादयितुमिदमुक्तमिति । *३,४५* अथ मायावाद्युक्तस्य निर्गुणत्वस्यापि सूत्रकारैरेव निराकृतता इतोऽपि मायावादिनां न ब्रह्मलक्षणसूत्रारम्भः सम्भवतीत्याह निर्गुणत्वं चेति ॥ <निर्गुणत्वं च तेनैव निषिद्धं प्रभुणा स्वयम् ॥ अनुव्याख्यान १,१.१०० ॥> न्यायसुधा लक्षणवाक्यं हि साक्षाल्लक्ष्यस्यासाधारणधर्मसंसर्गं प्रतिपादयदर्थादितरव्यावृत्तिं प्रतिपादयति । ततोऽनेनापि लक्षणावाक्येन ब्रह्मणो जगज्जन्मादिकारणत्वेन तदविनाभूतैः सर्वज्ञत्वादिभिश्च संसर्गः प्रतिपादनीयः । तथाच निर्विशेषत्वं ब्रह्मणोऽनेन सूत्रेण निषिद्धम् । निर्विशेषत्ववादिनां च निर्विशेषत्वं निषेधतः सूत्रस्यारम्भः कथमुपपद्यत इति । जगज्जन्मादिकारणत्वस्य तटस्थत्वकल्पना स्यादियं जीवब्रह्मणोरेकत्वं ब्रह्मणश्च निर्गुणत्वमङ्गीकुर्वतां लक्षणसूत्रारम्भानुपपत्तिः । यद्यनेन सूत्रेण जगज्जन्मादिकारणत्वं ब्रह्मणः स्वलक्षणमुच्यते । न चैवं किन्तु तटस्थमेव । नहि तथाविधं जगज्जन्मादिकारणत्वं जीवब्रह्मणोरेकत्वं वा ब्रह्मणो निर्गुणत्वं वा विरुणद्धि । *३,४६* ननु स्वलक्षणत्वे प्रमाणमुक्तम् । मैवम् । स्वस्य लक्षणानि स्वलक्षणानीति वा । सु सम्यक्स्वरूपान्तर्गत्या न लक्षणानीति वा तदर्थोपपत्तेः । तर्हि यतोऽस्य जन्मादि सा माया तदाश्रयो ब्रह्मेति निर्देशः स्यात् । नतु जन्माद्यस्य यतस्तद्ब्रह्मेति । मैवम् । यत्र घोषः सा गङ्गेतिवल्लक्षणया प्रयोगोपपत्तेः । ननु तटस्थेनापि जगज्जन्मादिकारणत्वेन ब्रह्मणो जीवैक्यं निर्गुणत्वं च (नि)विरुद्धयते । काकनिलयनत्वं हि परेण तटस्थं लक्षणमुदाहृतम् । तस्य लक्ष्यान्तर्भावे काकाधिकरणत्वमपि गृहशब्दार्थः स्यात् । ततश्च काकविगमे गृहैकदेशभङ्गबुद्धिः स्यातिति । तत्र काकाधिकरणत्वं तदनधिकरणेभ्यो गृहं व्यावर्तयति न वा । नेति पक्षेऽनुभवविरोधस्तदभिधानवैयर्थ्यं च । आद्ये ब्रह्मलक्षणमपि कथं न जीवव्यावृत्तिं करोति । कथं च तत्सम्बन्धेन सगुणं न भवतीति । मैवम् । यो हि कार्यकारणसङ्घातादविविक्तं कर्तृत्वभोक्तृत्वदोषसंसर्गिणमात्मानं मत्वा क्लिश्यति स जीवो व्यावर्त्यत एव ते(अने)न लक्षणेन । तत्र यश्चैतन्यधातुः स ब्रह्मणो न भिद्यत इत्यभ्युपगमे विरोधाभावात् । नच सत्यस्य प्रपञ्चस्य कारणभूतायाः सत्याया मायाया आश्रयो ब्रह्मेति सूत्रार्थो येन ब्रह्मणः सविशेषत्वं स्यात् । किन्तु यदवष्टम्भो विश्वो विवर्तः प्रपञ्चस्तद्ब्रह्मेति सूत्रार्थः । सति चैवं सूत्रार्थे कथं जीवब्रह्मणोरेकत्वं ब्रह्मणो निर्गुणत्वं च विरुद्धयत इति । *३,४७* जगज्जन्मादिकारणत्वस्य तटस्थत्वकल्पना अयुक्ता अत्रोच्यते । आस्तां तावत्(एषा) प्रपञ्चस्य विवर्तताऽदिवार्ता प्रमाणाभावात्प्रकृत्यधिकरणे निराकरिष्यमाणत्वाच्च । तटस्थेन जगज्जन्मादिकारणत्वेनात्र सूत्रे लक्षणया ब्रह्म प्रतिपाद्यत इति कुतोऽङ्गीकरणीयम् । मुख्यार्थासम्भवे हि लक्षणाश्रयणं दृष्टम् । न तावद्ब्रह्मणो जगज्जन्मादिकारणत्वस्य बाधकं प्रत्यक्षं तदगोचरत्वात् । नाप्यनुमानं श्रुतिबाधितत्वात् । नाप्यागमः तस्याक्लिष्यकारित्वाद्यर्थतया सावकाशत्वात् । *३,४७ .* नन्वर्थापत्त्येदमवसीयते । जीवब्रह्मणोरेकत्वं तावदावश्यकम् । नच जगज्जन्मादिकारणत्वस्य स्वलक्षणत्वे तत्सम्भवति । अतोऽन्यथानुपपत्त्या मायागतमेवेदं लक्षणम् । जन्माद्यस्य यतस्तद्ब्रह्मेति लक्षणयोच्यत इति कल्प्यत इति । तत्राह भेदेनैवेति ॥ *३,४८* <भेदेनैव तु मुख्यार्थसम्भवे लक्षणा कुतः ॥ अनुव्याख्यान १,१.१०१ ॥> न्यायसुधा यदि जीवब्रह्मणोरेकत्वपरिरक्षणाय यथाश्रुतं सूत्रार्थं परित्यज्य लक्षणाश्रीयते तर्हि जीवब्रह्मणोर्भेदेनैवाङ्गीकृतेन सूत्रस्य मुख्यार्थसम्भवे लक्षणा कस्मादाश्रयणीया । नन्वभेदमुपादाय सूत्रे लक्षणा वाऽश्रयणीया भेदमुपादाय मख्यवृत्तिर्वेति सन्दिह्यते । वयं तु ब्रूमः द्वितीयः पक्ष एव श्रेयानिति, अप्रामाणिकपरिरक्षणाय वाक्यानां जघन्यवृत्तिराश्रीयमाणा क्वचि(दुपलब्धेति)दपि दृष्टेति । तदिदमुक्तं भेदेनैवेति ॥ ननु कथं जीवब्रह्मैक्यमप्रामाणिकम् । तत्त्वमसीत्यादिश्रुतिसिद्धमि(त्वादि)ति चेन्न । उपपत्तिपराहतत्वात् । तथाहि । तच्छब्देना(ब्दस्य) मुख्यार्थो यः,"सदेव सोम्यऽ इत्यादिना प्रकृतः प्रेक्षापूर्वं तेजोऽबन्नादीनां स्रष्टा सर्वासां प्रजानां मूलमायतनं प्रतिष्ठा च सकलावद्यगन्धविधुरोऽपरिच्छिन्नगुणाकरः परमात्मा, यश्च त्वंपदमुख्यार्थः प्रत्यक्ष(आदि)सिद्धोऽल्पशक्तिः पराधीनो दोषकलुषितोऽवच्छिन्नज्ञानादिगुणः, तावुपादायानेन वाक्येनैक्यमुच्यते, उत विरुद्धभागत्यागेन लक्षणया वा । नाद्यः । परस्परविरोधेन योग्यताविरहे जरद्गवादिवाक्यवदाभासत्वप्रसङ्गात् । द्वितीये दोषमाह भेदनैवेति ॥ *३,४९* सिंहो देवदत्त इत्यादिवत्सामानाधिकरण्यमात्रं गौणमुपादाय जीवब्रह्मणोर्भेदे(ना)नैवाङ्गीकृतेन पदद्वयस्य मुख्यार्थ(त्व)सम्भवे(न) जहदजहल्लक्षणा कुत आश्रयणीयेति । *३,५४* ननु किं सामानाधिकरण्यं मुख्यमुपादाय तत्त्वंपदयोर्लाक्षणिकत्वं व्याख्येयम् । किंवा सामानाधिकरण्यं गौणं गृहीत्वा तत्त्वंपदयोर्मुख्यार्थता व्याख्यातव्येति सन्देहे न विनिगमनायां हेतुरस्ति । न नास्ति । त्यजेदेकं कुलस्यार्थ इति न्यायस्य विद्यमानत्वात् । तात्पर्यलिङ्गानां तत्रतत्र भेद एवानुगुण्यस्य व्युत्पादितत्वात् । तदिदमुक्तं भेदेनैवेति ॥ *३,५५* किञ्च विरोध्याकारपरित्यागेन स्वरूपमात्रलक्षणया"तत्त्वमसिऽ इति वाक्यं जीवब्रह्मणोरेकत्वं प्रतिपादयतीत्यत्र विरोध्याकारपरित्यागो नाम न तावदविवक्षामात्रमित्युक्तं प्राक् । अथ सोऽयं देवदत्त इत्यादिवद्विरोध्याकारस्यानित्यत्वम् । तत्राह कथमिति ॥ <कथं नित्यगुणस्यास्य स्यादैक्यं गुणहानतः ॥ अनुव्याख्यान १,१.१०१ ॥> न्यायसुधा नित्यगुणत्वं चेश्वरस्य लिङ्गपादे साधयिष्यते । अस्येश्वरस्येत्युपलक्षणम् । जीवेऽपि पारतन्त्र्यादिदोषाणां नित्यत्वात् । यथोक्तं पुराणे"अल्पशक्तिरसार्वज्ञम्ऽ इति । *३,५६* ननु च विरोध्याकारपरित्यागेन जीवस्य ब्रह्मैक्यमित्यस्यार्थो न विरोध्याकाराविवक्षामात्रेणेति नाप्यनित्यत्वेनेति । किन्तु निर्गुणेन ब्रह्मणा जीवस्यैक्यमित्येवेति चेन्न । निर्गुण(त्व)स्यैव निरूपयितुमशक्यत्वात् । तथाहि । तन्निर्गुणं किं सगुणादीश्वराद्भिन्नमुताभिन्नम्(वा) । द्वितीये तस्यापि सगुणत्वप्रसङ्गेन निर्गुणत्वव्याघातः । आद्ये दोषमाह सदैवेति ॥ <सदैव गुणवत्त्वेऽस्य भिन्नं स्यान्निर्गुणं सदा ॥ अनुव्याख्यान १,१.१०२ ॥> *३,५७* न्यायसुधा यदि निर्गुणं सगुणादत्यन्तभिन्नं तर्ह्यस्य सगुणस्य नित्यं सगुणत्वात्तस्मान्नित्यमेव निर्गुणं भिन्नं प्रसज्येत । तथाच न कदाचिदपि कैवल्यं स्यादिति । ननु स्वभावतो निर्गुणमेवेरोपितैर्मिथ्यागुणैः सगुणमिति बालैरभिलप्यते । आरोपितनीलिम्ना गगनमिव नीलत्वेन । आरोपप्रवाहस्य चानादिनित्यतया सदा सगुणत्वं च नानिष्यम् । तथाच मिथ्याभूतविरोध्याकारपरित्यागेनैक्योपदेशोऽपि नानुपपन्नः । नीरूपं गगनमिति यथा । यथा वा यदिदं रजतं सा शुक्तिरित्येवं परेण स्वाभिसन्धावुद्घाटिते सत्याह नचेति ॥ <नच मिथ्यागुणत्वं स्यादनिर्वाच्यस्य दूषणात् ॥ अनुव्याख्यान १,१.१०२ ॥> न्यायसुधा मिथ्येत्यसदुच्यतेऽनिर्वचनीयं वा । नाद्यः । अनङ्गीकारात् । न द्वितीयः । अनिर्वाच्यस्य प्रथमसूत्र एव निराकृतत्वात् । अतो गुणराहित्यलक्षणं निर्गुणत्वं न सर्वथा शक्यनिरूपणम् । ननु गुणादिपञ्चकस्य निर्गुणत्वं पदार्थविदो मन्यन्ते । मन्यन्ताम् । न हीदानीं निर्गुणवस्तुनिराकरणं प्रस्तुतम् । किं नामाद्वैदिना निर्गुणं ब्रह्म निरूपयितुमशक्यमिति । गुणशब्देना(चा)त्र धर्ममात्रं प्रकृतम् । तद्गुणादिष्वपि सर्वसंमतम् । गुणादीनां च सगुणत्वं परमाण्वारम्भनिरासे वक्ष्यते । *३,५८* ननु (च)"साक्षी चेता केवलो निर्गुणश्चऽ इति निर्गुणं ब्रह्म श्रूयते । मैवम् । उक्तानुपपत्तिपराहतत्वेनार्थान्तरपरत्वात् । अन्यथा साक्षित्वादीनामपि धर्मत्वाद्वयाघातश्च । साक्षाद्द्रष्टा हि साक्षी । यथाऽह पाणिनिः । साक्षाद्द्रष्टरि संज्ञायामिति । *३,६०* एवं धर्मराहित्यलक्षणं निर्गुणत्वं निराकृतमप्याग्रहमात्रेण योऽङ्गीकरोति तं प्रति सोल्लुण्ठमाह निर्गुणत्वमिति ॥ <निर्गुणत्वं तदा च स्यादासुरत्वं नचान्यथा ॥ अनुव्याख्यान १,१.१०३ ॥> न्यायसुधा तदा च युक्तया निर्गु(णे)णत्वे निराकृतेऽपि यदि निर्गुणत्वं परस्मै रुचिं स्यात्तर्हि गुणशब्दोदितसकलशुभराहित्यलक्षणमासुरत्वमेव स्यात् । अन्यथानिरूपयितुमशक्यत्वस्योक्तत्वात् । तेनैक्यं च मायावादिनामनुमन्यामह इति । एतेन ब्रह्मणो निर्गुणत्वादस्य लक्षणस्य यत्तटस्थत्वमुक्तम् । नहि नानाविधकार्यक्रियावेशात्मत्वं तत्प्रसवशक्तयत्मकं वा जिज्ञास्यविशुद्धब्रह्मान्तर्गतं भवितुमर्हति । तदपि निरस्तं वेदितव्यम् । निर्गुण(त्व)स्यैव निराकृतत्वात् । यच्चोक्तम्"नेदं ब्रह्मणो विशेषणं प्रपञ्चोपाधित्वेन निरुपाधिकब्रह्मस्वरूपान्तर्गतत्वायोगात्ऽ इति, तदुत्तरत्र निराकरिष्यत इति । *३,६१* अथ तदुक्तस्य "गुणगुणिनोः अन्यत्वानन्यत्वाभ्यामनिरूपणमित्स्यय दुष्टता यदपि गुणगुणिनोरन्यत्वानन्यत्वाभ्यामनिरूपणादिति लक्षणस्य तटस्थत्वादि सिद्धये परेणोक्तं तद्दूषयितुमनुवदति लक्ष्यलक्षणयोरिति ॥ <लक्ष्यलक्षणयोर्भेदोऽभेदो वा यदि वोभयम् ॥ अनुव्याख्यान १,१.१०३ ॥> *३,६१ .* न्यायसुधा यदत्र जगज्जन्मादिकारणत्वं मु(ख्य)खतो लक्षणमभिहितं सवर्ज्ञत्वादिसमस्तगुणवत्त्वं चाभिप्रायव्या(प्रा)प्तमित्युक्तम् । तदुभयमपि लक्षणं लक्ष्याद्ब्रह्मणो भिन्नमभिन्नं भिन्नाभिन्नं वा । नाद्यः । मेरुमन्दरवल्लक्ष्यलक्षणभावस्य गुणगुणिभावस्य चानुपपत्तेः । सम्बन्धसद्भावान्नेति चेत्(न) तस्यापि सम्बन्धिभ्यामन्यत्वानन्यत्वाभ्यामनिरूपणात् । न द्वितीयः । अनेकैरभिन्नस्य ब्रह्मणोऽप्यनेकत्वापत्तेः । तथा चैकमेवेति श्रुतिविरोधात् । लक्षणानां वैकत्वमापद्येत । तथाच"यतो वा इमानि भूतानि जायन्तेऽ इत्यादिश्रुतेः पुनरुक्तिदोषप्रसङ्गः । लक्ष्यलक्षणभावो गुणगुणिभावश्चाभेदे नोपपद्यते । प्रसिद्धेन ह्यप्रसिद्धं लक्षणीयम् । नच तदेव तदैव प्रसिद्धमप्रसिद्धं चेति युक्तम् । गुणी च गुणवान्भवति । नच स्वेनैव तद्वान्भवति । न तृतीयः । परस्परविरोधात् । अतोऽशक्यनिरूपणत्वान्नेदं ब्रह्मस्वरूपान्तर्गतं लक्षणम् । किन्तु तटस्थमेव । नच तटस्थेन तेन ब्रह्मणोऽद्वितीयत्वभङ्गः । यद्रजतमित्यभात्सा शुक्तिरितिवन्मिथ्याभूतेनापि प्रपञ्चकारणत्वेनोपलक्षणयोगादिति । *३,६३* एवमनूद्य निराकर्तुमारभते इति पृष्ट इति ॥ <इति पृष्टे ॥ अनुव्याख्यान १,१.१०४ ॥> न्यायसुधा वक्तव्यमिति शेषः । पृष्ट इतयुपलक्षणम् । दूषिते चेत्यपि ग्राह्यम् । दूषणानामत्यन्तासम्बद्धत्वात्पृष्ट इत्येवोक्तम् । किं वक्तव्यमिति । तत्र जगज्जन्मादिकारणत्वादीनां धर्माणां भेदाभावेऽपि विशेषस्य सद्भावात्तद्बलेन सर्वमुत्पद्यत इति वक्तुं निर्भेदवस्तुनि परेण विशेषस्यानङ्गीकृतत्वात्घटादीनां च मिथ्यात्वेनाङ्गीकृतानामनुदाहरणत्वात्सत्य एव वस्तुन्यसावुदपपादनीय इति मन्वान आह तदेति ॥ <... तदैक्यस्य गतिरेव न विद्यते ॥ अनुव्याख्यान १,१.१०४ ॥> *३,६३ .* न्यायसुधा यद्येवं पृष्ट्वा लक्षणं दूषयसि तदैक्यस्य गतिर्निरूपणप्रकारो न विद्यते । अयमभिप्रायः । द्विविधं हि वाक्यं मायावादिना तत्त्वावेदकमङ्गीकृतम् । एकं जीवब्रह्मणोरैक्यपरं महावाक्यम् । यथा तत्त्वमसीत्यादि । अपरं तत्स्वरूपपरमवान्तरवाक्यम् । यथा सत्यं ज्ञानमनन्तं ब्रह्मेत्यादि । तदुभयमपि सविशेषाभिन्नवस्तुनिष्ठं परेणाङ्गीकरणीयम् । गत्यन्तराभावात् । *३,६५* तत्र तावदाद्यस्य गत्यन्तरं नास्ति । कथमिति चेतुच्यते । तत्त्वमसीत्यादिवाक्यप्रतिपाद्यमैक्यं किं तत्पदलक्षिताच्चैतन्यादभिन्नमुत भिन्नमथ भिन्नाभिन्नमिति वाच्यम् । परेणाङ्गीकृतत्वेन प्राधान्यादभेदपक्षं तावदादौ निराकरोति ऐक्याभेद इति ॥ <ऐक्याभेदे न शास्त्रेण ज्ञेयं तत्स्वप्रकाशतः ॥ अनुव्याख्यान १,१.१०४ ॥> *३,६५ .* न्यायसुधा ऐक्यस्य चैतन्यस्वरूपाभेदेऽङ्गीक्रियमाणे तदैक्यं तत्त्वमसीत्यादिना शास्त्रेण प्रतिपाद्यं न स्यात् । कुतः स्वरूपस्य स्वप्रकाशत्वेन नित्यसिद्धत्वात् । तन्मात्रस्वरूपत्वाच्चैक्यस्य । नहि प्रकाशमानमेव शास्त्रप्रतिपाद्यम् । वैयर्थ्यप्रसङ्गात् । किञ्चावेद्यत्वे सत्यपरोक्षव्यवहारयोग्यत्वं स्वप्रकाशत्वं परोणाङ्गीकृतम् । तथाच स्वप्रकाशचैतन्यात्मकं (च) शास्त्रप्रतिपाद्यं चेति व्याहतम् । अथ शास्त्रं नैक्यं प्रतिपादयति किन्तु भेदभ्रमं निराकरोति, यथोक्तं सिद्धं तु निवर्तकत्वादिति । न । ऐक्ये प्रकाशमाने भेदभ्रमस्यैवानवकाशात् । तत्त्वाप्रतिपत्तेर्भ्रान्तिहेतुत्वात् । ऐक्यं न प्रकाशत इति चेन्न । स्वप्रकाशचैतन्यमात्रत्वविरोधात् । अविद्यावशात्स्वप्रकाशस्याप्यनवभास इति चेन्न सर्वथाप्यनवभासप्रसङ्गात् । तथाचाधिष्ठानानवभासेऽविद्यारोपस्याप्यनुपपत्तेः । न ह्यखण्डे वस्तुन्यंशतोऽविद्यावरणं सम्भवति । असम्भवनीयावभासचतुराविद्येति चेत् । तर्हि सा जडेष्वेव कुतो नाङ्गीकार्या । अनुपपत्तेस्तुल्यत्वात् । तथाच"सा न जडेषु वस्तुषुऽ इत्ययुक्तम् । न शास्त्रेण ज्ञेयं तदित्युपलक्षणम् । शास्त्रप्रतिपाद्यत्वेऽपि तत्पदेनैव सिद्धत्वात् । त्वमसीति व्यर्थमित्यपि द्रष्टव्यम् । तदित्येतावता न भेदभ्रमनिवृत्तिः । अतस्त्वमसीति सार्थकमिति चेन्न । तत्पदेनै(वै)क्यस्य प्रतिपादितत्वादैक्यप्रतीतौ च भेदभ्रमस्य निरस्तत्वात् । अन्यथा कदाप्यनिवृत्तिप्रसङ्गात् । तत्पदेनैक्यस्याप्रतिपादितत्वे तदुपलक्षितचैतन्यमात्रत्वानुपपत्तिः । ननु कथं तर्हि सोऽयं देवदत्त इति वाक्यम् । अत्रापि विशेषानङ्गीकारेऽनुपपत्तिरेवेति । *३,६८* <भेदे मिथ्यात्वतो भेदसत्यत्वं स्याद्बलादपि ॥ अनुव्याख्यान १,१.१०५ ॥> न्यायसुधा द्वितीयं निराकरोति भेद इति ॥ ऐक्यस्य स्वरूपाद्भेदेऽङ्गीक्रियमाणेऽपसिद्धान्तस्तावत् । तत्त्वमस्यादिवाक्यस्याखण्डार्थनिष्ठताया मायावादिनाङ्गीकृतत्वात् । *३,६९* मिथ्यात्वप्रसङ्गोऽपरो दोषः, चैतन्यातिरिक्तस्य सर्वस्य मिथ्यात्वाङ्गीकारात् । अन्यथाद्वैतेनैव सत्येनाद्वैतव्याघातात् । ऐक्यमिथ्यात्वे किन्नश्छिन्नमिति चेन्न । मिथ्यात्वतो न शास्त्रेण ज्ञेयं तदित्यनुवर्तनात् । अन्यथा तत्त्वमस्यादिशास्त्रस्यातत्त्वावेदकत्वं स्यात् । किञ्च जीवब्रह्मणोरैक्यस्य मिथ्यात्वतस्तद्भेदसत्यत्वमपि स्यात् । कुतः बलाद्वयाप्तिबलादित्यर्थः । ननु न कुत्रापि सतयो भेदोऽस्माभिरभ्युपेयते तत्कथं व्याप्तिः । मैवम् । आस्तां तावत्परमार्थचिन्ता । ययोर्दूरस्थयोर्वनस्पत्योरैक्यं मिथ्या तयोर्भेदः सत्य इति दृष्टम् । अथवा यस्य स्वरूपेण सतो योऽभावो मिथ्या तस्य तद्विपरीतः सत्यो यथा ब्रह्मणोऽनृतत्वादेर्मिथ्यात्वे सत्यत्वादिकं सत्यमिति सामान्यव्याप्त्याश्रयणेन प्रसङ्गोपपत्तिः यथाहुः"परस्परविरोधे तु न प्रकारान्तरस्थितिःऽ इति । *३,७०* तृतीयं निराचष्टे भेदाभेदाविति ॥ <भेदाभेदौ यदि ॥ अनुव्याख्यान १,१.१०५ ॥> न्यायसुधा जीवब्रह्मणोरैक्यस्य स्वरूपाद्भेदाभेदौ यद्यङ्गीक्रियेते । तदा वक्तव्यं तौ किं चैतन्यादभिन्नावुत भिन्नौ अथ भिन्नाभिन्नाविति । आद्ये चैतन्यस्यापि द्वित्वं तयोर्वैकत्वमित्याद्यापद्येत । द्वितीययोर्देषमाह तदेति ॥ <... तदा स्यादेव ह्यनवस्थितिः ॥ अनुव्याख्यान १,१.१०५ ॥> न्यायसुधा हिशब्देनानवस्थाव्युत्पादनाय स्पष्टतामाचष्टे । तथा हि । स भेदः किं भेदिभ्यां भिन्नोऽभिन्नो भिन्नाभिन्नो वा । प्रथमे सोऽपि भेदस्तथेत्यनवस्था । द्वितीये शब्दपर्यायत्वादयो दोषाः । तृतीयस्तु तृतीयेऽन्तर्भवति । तत्राप्युक्तविधयानवस्थैवेति । ननु भेदस्य भेदान्तरं भेदाभेदयोश्च भेदाभेदान्तरमित्येतावता नानवस्था । उत्पत्तिज्ञप्तिप्रतिबन्धकत्वाभावादिति चेन्न । विशेषेणप्रतीतिमन्तरेण विशिष्टप्रत्ययानुपपत्त्या ज्ञप्तिप्रतिबन्धकत्वात् । तदिदमुक्तंस्यादेवेति ॥ यद्यपि भेदाभेदाङ्गीकारे विरोधो वक्तुं शक्यते तथापि स्फुटत्वान्नोक्तः । एवमैक्यस्य स्वरूपाद्भेदपक्षेऽनवस्थापीति । *३,७२* नन्वैक्यं चैतन्याभिन्नमपि स्वनिर्वाहकत्वात्स्वाभाविकप्रकाशेनाप्रकाशितत्वमात्मनो निर्वक्ष्यति(हिष्यति) । यद्वा स्वरूपेणैक्यस्य भेदाभेदौ स्ताम् । तयोश्च भेदाभेदान्तराभावेऽपि स्वनिर्वाहकत्वाद्वयवहारोपपत्तिरिति चेन्न । विशेषानभ्युपगमे स्वनिर्वाहकत्वस्यापि वक्तुमशक्यत्वादित्यभिप्रायेणाह स्वनिर्वाहकतेति ॥ <स्वनिर्वाहकता चेत्स्याद् ॥ अनुव्याख्यान १,१.१०६ ॥> न्यायसुधा ऐक्यस्य भेदाभेदयोर्वा स्वनिर्वाहकता यद्यङ्गीकृता स्यात् । तदा पृच्छामः स्वस्य निर्वाहकं हि स्वनिर्वाहकं तस्य भावः स्वनिर्वाहकता । स्वस्येति च कर्मणि षष्ठी । कर्तृकर्मणोः कृतीति वचनात् । तथा चैकस्यैवैकस्यामेव निर्वाहक्रियायां कर्मकर्तृत्वलक्षणं निर्वाह्यत्वं निर्वाहकत्वमित्युक्तं भवति । तन्निर्वाह्यत्वं निर्वाहकत्वं च परस्परं धर्मिणा क्रियया चात्यन्ताभिन्नमु(तात्यं)तभि(न्नाभि)न्नमिति । <... बाह्यं बाहकमित्यपि । पर्यायो भेदवान् वा स्यादनवस्थोभयत्र च ॥ अनुव्याख्यान १,१.१०६ ॥> न्यायसुधा निर्वाह्यमिति निर्वाहकमिति अपिशब्दान्निर्वाहकमित्यपि शब्दसमूहः पर्यायः प्रसज्येत एकार्थत्वात् । नच तेषां शब्दानां कश्चित्पर्यायत्वं मन्यते । द्वितीयमनूद्य दूषयति भेदवानिति ॥ *३,७२ .* वाशब्दो यद्यर्थे । यदि निर्वाह्यत्वादिरर्थः परस्परं धर्मिणा न भेदवान् स्यात्तदा तद्भेदद्वयस्य भेदिस्वरूपमात्रत्वे पर्यायत्वादिदोषप्रसङ्गाद्भेदान्तरवदित्यङ्गीकरणीयम् । तथाच परस्परं भेदं धर्मिभेदं वाऽश्रित्योभयत्रानवस्था स्यादिति । *३,७४* एवं विशेषानभ्युपगमे महावाक्यार्थानुपपत्तिमभिधायावान्तरवाक्येऽपि तामतिदिशति सत्येति ॥ <सत्यज्ञानादिकेऽप्येवं ॥ अनुव्याख्यान १,१.१०७ ॥> न्यायसुधा सत्यं ज्ञानमनन्तं ब्रह्मेत्यादिकेऽवान्तरवाक्येऽप्येवं विकल्प्य दूषणमभिधानीयमित्यर्थः । तथाहि । सत्यज्ञानादिकं परस्परं ब्रह्मणा चात्यन्ताभिन्नं वा भिन्नं वा भिन्नाभिन्नं वा । नाद्यः । तथा सति स्वप्रकाशब्रह्मात्मकस्य तस्य सत्यज्ञानादिशास्त्रप्रतिपाद्यत्वप्रसङ्गात् । सत्यज्ञानादिपदानां पर्यायत्वापत्त्या सहप्रयोगानुपपत्तिप्रसङ्गाच्च । न द्वितीयः । अपसिद्धान्तात् । मिथ्यात्वापत्त्या शास्त्रस्यातत्त्वावेदकत्वप्रसङ्गाच्च । अज्ञानत्वादेः सत्यत्वापत्तेश्च । न तृतीयः । अनवस्थाप्रसङ्गात् । स्वनिर्वाहकत्वस्य चोक्तविधया निर्वक्तुमशक्यत्वादिति । *३,७५* ननु सत्यज्ञानादीनां परस्परं ब्रह्मणा चात्यन्तमभेद एव । नच तावता सत्यज्ञानादिपदानां पर्यायत्वम् । वाच्यार्थभेदसद्भावात् । परापरसामान्यवाचिनां सगुणब्रह्मवाचिनां वा तेषां परब्रह्मणि लक्षणया प्रवृत्त्यङ्गीकारात् । नच वाच्यं सत्यपदेन लक्षितस्यैव ज्ञानपदेन लक्षणायां वैयर्थ्यात्, अधिकलक्षणायां च नाखण्डार्थतासिद्धिरिति । लक्ष्यार्थभेदाभावेऽप्यारोपितासत्यत्वादिव्यवृत्त्यर्थत्वेनपदान्तराणां सप्रयोजनत्वात् । अत एव न शास्त्रवैयर्थ्यम् । स्वप्रकाशेऽप्यारोपिताकारव्यावृत्त्यर्थत्वेन शास्त्रस्य सप्रयोजनत्त्वादिति चेन्न । किं ब्रह्मविशेषणत्वेनासत्यत्वादिव्यावृत्तिबोधः प्रयोजनमुच्यते । किंवा स्वतन्त्र एव व्यावृत्तिबोधः । *३,७६* आद्ये दोषमाह न व्यावृत्त्येति ॥ <... न व्यावृत्त्या प्रयोजनम् । व्यावृत्तस्याविशेषत्वे ... ॥ अनुव्याख्यान १,१.१०७ च् ॥> न्यायसुधा इत्थम्भूतलक्षणे तृतीया । ब्रह्मविशेषणत्वेनासत्यत्वादिव्यावृत्तिलक्षणं प्रयोजनं सत्यादिपदानां त्वया वक्तुं न शक्यते । कुत इत्यत आह व्यावृत्तस्येति ॥ व्यावृत्ततया प्रतीतस्य ब्रह्मणोऽविशेषत्वे सतीत्यर्थः । अभावविशेषाङ्गीकारे च भावविशेषैः किमपराद्धम् । द्वितीयं दूषयति न व्यावृत्तस्येति ॥ व्यावृत्तेर्व्यावृत्तस्य ब्रह्मणोऽविशेषत्वे सा स्वतन्त्रा व्यावृत्तिर्न प्रयोजनम् । अजिज्ञासितत्वात् । मुमुक्षुणा ब्रह्म वा तद्धर्मो वा जिज्ञासितव्यः । तत्र व्यावृत्तिर्न ब्रह्म । तस्य भावरूपत्वादेकत्वान्निरुपाधिकत्वाच्च । ब्रह्मधर्मोऽपि न चेत्कथं मुमुक्षुणा जिज्ञास्येत । अजिज्ञासितबोधनं च कथं प्रयोजनं स्यादिति । *३,७९* किञ्च सत्यादिपदानि ब्रह्मणि किं सत्यत्वादिधर्मानाभिदधत्यसत्त्वादिव्यावृत्तिप्रयोजनानि । उतान्यथा वा । नाद्यः । अनङ्गीकारादित्याह न व्यावृत्त्येति ॥ व्यावृत्तस्य ब्रह्मणोऽविशेषत्वेऽङ्गीकृते सति, विशेषणाभिधानमुखेन व्यावृत्तिः पदानां प्रयोजनमिति वक्तुं न शक्यत इत्यर्थः । *३,८०* द्वितीयं दूषयति न व्यावृत्तस्येति ॥ व्यावृत्तस्य ब्रह्मणोऽविशेषत्वे सत्यत्वादिधर्माप्रतिपादन इति यावत् । असत्यत्वादिव्यावृत्तिः पदानां प्रयोजनमिति वक्तुं न शक्यते । नहि तीरे नदीत्वमनभिदधतो नदीपदस्यानदीत्वव्यावृत्तिः प्रयोजनं सम्भवति । विरोध्याकारसमर्पणेन हि विरोध्याकारान्तरं व्यावर्तनीयम् । यदुक्तं शास्त्रं चारोपिताकारव्यावृत्त्या स्वप्रकाशेऽपि प्रयोजनवदिति । तदप्यनेनैव निरस्तम् । निर्विशेषे स्वयंप्रकाशमाने विरोध्याकारारोप एवानुपपन्न इति चोक्तम् । एवं विशेषानङ्गीकारे वाक्यद्वयस्यानुपपत्तिमभिधायोपसंहरति तदिति ॥ <... तदखण्डं च खण्डितम् ॥ अनुव्याख्यान १,१.१०७ ॥> न्यायसुधा तत्तस्मादखण्डं निर्विशेषं वाक्यद्वयप्रतिपाद्यमित्येतन्मतं खण्डितं दूषितं वेदितव्यमित्यर्थः । *३,८१* स्वक्रियाविरुद्धं च निर्विशेषत्ववचनमित्याह निर्विशेषत्वमिति ॥ <निर्विशेषत्वमेतेन मूकोऽहमितिवद्भवेत् ॥ अनुव्याख्यान १,१.१०७ f ॥> न्यायसुधा यथा मूकोऽहमित्येतत्स्वक्रियाविरुद्धम् । वक्तृत्वाभावो ह्यनेनोच्यते वचनक्रियया च वक्तृत्वमिति । तथा निर्विशेषं ब्रह्मेति स्वक्रियाविरुद्धं भवेत् । कथम् । एतेन निर्विशेषत्वेन विशेषेणापतितेन हेतुना । विशेषाभावो हि निर्विशेषं ब्रह्मेति वाक्येन प्रतिपादयितुमिष्यः । प्रतिपादनक्रियया च विशेषाभावलक्षणो विशेषः प्राप्नोतीति । अयमपि विशेषो निर्विशेषमित्यनेन निराक्रियत इति कुतस्तत्रापि स्वक्रियाविरोधः । प्रतीतिविरोध इति चेत् । तर्ह्येतद्वचनकर्तृत्वमपि मूकोऽहमित्यनेन निराक्रियत इति कुतस्तत्रापि स्वक्रियाविरोधः । प्रतीतिविरोध इति चेत् । समःसमाधिः । परबोधनोपायाभावाद्विशेषाभाव उपादीयते । नतु ब्रह्मविशेषतयेति चेत् । अत्रापि परबोधनोपायाभावादेवेदं वचनम् । वस्तुतस्त्वसौ मूक एवेत्यस्तु । निर्विशेषमित्यस्य विशेषनिरास एव तात्पर्यम् । न निर्विशेषत्वविशेषविधौ । अतः कथं विरोध इति चेत् । तर्हि मूकोऽहमित्यस्यापि वक्तृत्वनिरासे तात्पर्यम् । नैतद्वचनवक्तृत्व इति कुतस्तत्रापि विरोधः । न तत्र स्ववचनविरोधः । किन्तु स्वक्रियाविरोध इति चेत् । प्रकृतेऽपि किमन्योऽभिहित इत्यास्तां प्रपञ्चः । तदिदमुक्तं मूकोऽहमितिवदिति ॥ *३,८२* यदर्थमयं प्रयत्नस्तदाह अभिन्नेऽपीति ॥ <अभिन्नेऽपि विशेषोऽयं बलादापतति ह्यतः ॥ अनुव्याख्यान १,१.१०८ ॥> *३,८२ .* न्यायसुधा अत उक्तप्रकारेण महावाक्यावान्तरवाक्ययोरन्यथानुपपत्तिबलाद्भेदरहितेऽपि ब्रह्मण्ययमनुपपत्तिशान्तिहेतुर्विशेषो नाम शक्तिविशेषोऽङ्गीकरणीयः प्राप्नोति । इदमुक्तं भवति । महावाक्यप्रतिपाद्यमैक्यमवान्तरवाक्यप्रतिपाद्यं च सत्यत्वादिकं ब्रह्मणा परस्परं चाभिन्नमेव । एकधैवानुद्रष्टव्यमित्याद्येकरस(त्व)प्रतिपादकश्रुतेः । न चोक्तदोषः । यतो भेदहीनेऽपि वस्तुन्यस्ति कश्चिच्छक्तिविशेषो येन प्रकाशमानमपि न प्रकाशत इत्यादि युज्यते । स च विशेषोऽनयैवार्थापत्त्यावगम्यत इत्येव त्वया वक्तव्यमिति । *३,८५* नन्वङ्गीकृतेऽपि विशेषे नानुपपत्तिशान्तिः । सोऽपि हि विशेषो यदि वस्तुनो भिन्नस्तर्हि भेदानवस्थादि दोषः स्यादभिन्नत्वे च विशेषतद्वद्भावानुपपत्तेस्तादवस्थ्यादित्यत आह विशेषेति ॥ <विशेषतद्वतोश्चैव स्वनिर्वाहकता भवेत् ॥ अनुव्याख्यान १,१.१०८ ॥> न्यायसुधा विशेषविशेषिणोश्चाभेद एवाङ्गीकरणीयः । विशेषबलाच्च विशेषतद्वद्भावोऽप्युपपादनीय इति शेषः । तथापि विशेषपरस्परयानवस्था स्यादित्यत आह स्वनिर्वाहकतेति ॥ स एव विशेषो विशेषान्तरमन्तरेण विशेषतद्वद्भावं च घटयति । एकस्यैव निर्वाह्यत्वं निर्वाहकत्वं च तद्बलादेव सिद्धयतीत्यङ्गीकरणीयमिति । *३,८६* नन्वभिन्ने वस्तुनि भेदकार्यनिर्वाहकत्वं विशेषस्य कुतः प्रमाणात्(तः) सिद्धमित्यत आह भेदहीने त्विति ॥ तुशब्दोऽवधारणे । <भेदहीने त्वपर्यायशब्दान्तरनियामकः । विशेषो नाम कथितः ... ॥ अनुव्याख्यान १,१.१०९ च् ॥> न्यायसुधा अपर्यायशब्दान्तरनियामक इत्यशेषभेदकायर्निर्वाहकत्वोपलक्षणम् । एतदुक्तं भवति । जीवब्रह्मैक्यादीनामेकधैवेत्यादिश्रुत्या चैतन्यस्वरूपमात्रत्वं प्रतीयते । चैतन्ये स्वप्रकाशतया सिद्धेऽप्यसिद्धिरपर्यायशब्दवेद्यत्वम्, चैतन्यप्रकाशस्य नाविद्यानिवर्तकत्वमद्वैतज्ञानस्य तन्निवर्तकत्वमित्यर्थक्रियविशेषः । चैतन्यमेकं सत्यत्वादीन्यनेकानीति सङ्खयावैलक्षण्यमित्यादिभेदकार्याणि चावगम्यते । एतदुभयान्यथानुपपत्त्या भेदरहितेऽपि चैतन्ये भेद्रप्रतिनिधिस्तत्कायर्कारी कश्चिदतिशयोऽस्तीति कल्प्यते । गत्यन्तराभावात् । तथाचार्थापत्त्या स्वरूपग्राहिण्या भेदकार्यनिर्वाहक एव(च)असौ सिद्ध इति किं तत्र प्रमाणान्तरान्वेषणेनेति । अनेनैव विशेषस्य लक्षणं चोक्तं भवति । भेदहानेऽप्यनुपचरितभेदव्यवहारनिमित्तं विशेष इति । *३,८७* अन्यवादिभिरपि विशेषोऽङ्गीकार्यः एवमद्वैतवादिना विशेषमङ्गीकारयित्वान्यानप्यङ्गीकारयति सोऽस्तीति ॥ <... सोऽस्ति वस्तुष्वशेषतः ॥ अनुव्याख्यान १,१.१०९ ॥> न्यायसुधा न केवलं ब्रह्मणि मायावादिना विशेषोऽङ्गीकरणीयः । किं नाम प्रपञ्चसत्यतावादिभिरप्यशेषद्रव्येषु स विशेषोऽङ्गीकार्यः । तथा हि पटस्तच्छौक्लयं च तावन्न भिद्येते । अङ्गुलीद्वयवद्भेदेनानुपलम्भात् । अयुतसिद्धत्वादिति चेत् । किमयुतसिद्धत्वं नाम । अवश्यमाश्रयाश्रयिभावेनावस्थानमिति चेत् । किमेतावता भेदेन न प्रत्येतव्यम् । नापि कुण्डमिव पटोऽधिकरणत्वेन बदराणीव शौक्लयमाधेयत्वेन परिस्फुरति । किं नाम तदेव तदिति । न चैषा प्रतीतिर्भ्रान्तिः । बाधकाभावात् । शौक्लयपटयोर्भेदावगाहिनी प्रत्यक्षप्रतीतिर्हि बाधिका भवेत् । अनुमानादीनामभेदप्रत्यय(क्ष)रोधेनोत्थानस्यैवासम्भवात् । नच भेदावगाहिनी प्रत्यक्षप्रतीतिरस्तीत्युक्तम् । तेन प्रत्यक्षत एव सिद्धः पटशौक्लययोरभेदः । दृश्यन्ते च भेदकार्याणि, पटशौक्लयबुद्धयोरन्यूनानतिरिक्तविषयत्वाभावः, तच्छब्दयोरपर्यायत्वमपर्यायशब्दस्मारकत्वं, जलाहरणाद्यर्थक्रियाभेदः, पटमानयेत्युक्ते यत्किञ्चिच्छुक्लयानानयनं, शुक्लमानयेत्युक्ते नियमेन पटस्यानयनम्, अपटः पट इतिवदशुक्लः पट इत्यनयोर्विरोधाभावः, अन्धस्यापि पटोऽयमितिवच्छुक्लोऽयमिति च प्रतीत्यनुत्पत्तिः, शुक्लाप्रतिपत्तिवत्पटाप्रतिपत्त्यभावः, महारजनसम्पर्केण शुक्लत्ववत्पटस्या(प्या)वृत्तत्वाभावः, पटवद्वा शौक्लयस्याप्यनावृत्तत्वाभावः, इत्येवमादीनि । नचैषा प्रतीतिर्भान्तिः । बाधितत्वाभिमानस्याप्यभावात् । व्यवहाराद्यविसंवादाच्च तदेतयोरभेदभेदकार्यप्रतीत्योरन्यथानुपपत्त्या निर्भेदेऽपि पटेऽस्ति कश्चिदतिशयो भेदप्रतिनिधिर्यद्वशादिदं सर्वं समञ्जसं स्यादित्येव कल्पनीयम् । न चातिशयोऽभिन्नेऽपि विशेषकत्वाद्विशेष इति गीयते । एवमन्यत्रापि द्रव्ये विशेषः प्रतिपत्तव्यः । ननु भेदाभेदाङ्गीकारेणानुपपत्तेः शमनात्किं विशेषेणेति चेन्न । परस्परविरुद्धयोर्भेदाभेदयोरेकत्रावस्थानघटनाया(म)पि विशेषस्याप्यङ्गीकरणीयत्वात् । प्रतीतत्वात्को विरोध इति चेत् । सत्यम् । प्रतीतिरपि कथमुपपन्नेति चिन्तायां वस्तुस्वभावातिशयस्यानुसरणीयत्वात् । भेदाभेदानवस्थापरिहारार्थमपि विशेषाङ्गीकारस्यावश्यकत्वस्योक्तत्वादिति । *३,९१* ननु सर्ववस्तुषु यद्यस्ति विशेषः, स च वस्तुनो न भिद्यते, प्राप्तं तर्हि सकलवस्तूनामैक्यमित्यत आह विशेषा इति ॥ *३,९२* <विशेषास्तेऽप्यनन्ताश्च परस्परविशेषिणः । स्वनिर्वाहकतायुक्ताः सन्ति वस्तुष्वशेषतः ॥ अनुव्याख्यान १,१.११० ॥> न्यायसुधा ते प्रकृतस्वरूपा विशेषा अशेषतो वस्तुष्वनन्तेषु द्रव्येष्वनन्ता एव सन्ति । न पुनरेक एव सर्वत्रातो नोक्तदोषः । सोऽस्तीत्येकवचनं तु समुदायापेक्षया प्रयुक्तमिति भावः । नन्वेकैकस्मिंश्च द्रव्ये विशेषोऽप्येकैकोऽस्ति तदा पटो महांश्छुक्लश्चलतीति विचित्रानेकव्यवहारानुपपत्तिः । न ह्येकस्मादविचित्रस्वभावाद्विचित्रानेककार्योत्पत्तिर्दृष्टा । तथा सत्याकस्मिकत्वप्रसङ्गात् । ततश्च विशेषाङ्गीकारो व्यर्थः स्यादित्यत आह विशेषा इति ॥ तेऽप्युक्तलक्षणा विशेषा अशेषतोऽपि वस्तुषु प्रत्येकमनन्ताः सन्त्यतो नोक्तदोषावकाशः अनन्ता इत्युपलक्षणम् । यत्र यावन्तो व्यवहारास्तत्र तावन्तो विशेषा इति ज्ञातव्यम् । प्रतिद्रव्यमनेकत्वे विशेषाणां परस्परं भेदेन भाव्यम् । भेदाविनाभूतत्वादनेकत्वस्य । तथाच भिन्ननां द्रव्याभेदे द्रव्यस्यापि भेदप्रसङ्ग इत्यत आह परम्परेति ॥ परस्परविशेषवत्त्वेनैवानेकत्वं सम्भवति । विशेषस्य भेदकार्यकारिताया उक्तत्वादिति भावः । विशेषाणामपि विशेषान्तराङ्गीकारेऽनवस्थेत्यत आह स्वनिर्वाहकतेति ॥ पूर्वं द्रव्येण विशेषस्याभेदचिन्ता । इदानीं तु परस्परमिति स्फुटोऽर्थभेदः । सर्वं चैतद्विशेषस्वरूपसाधकार्थापत्त्यैव सिद्धमिति न पृथक्प्रमाणमुक्तम् । नहि स्वयमनुपपन्नमनुपपत्त्यन्तरशान्त्यै प्रभवति । किन्तु यथायथोपपद्यते तथातथैव स्वरूपग्राहिण्याऽर्थापत्यैव कल्प्यते । यद्यपि विशेषः प्रत्यक्षोऽपि भवति । "येन प्रत्यक्षसिद्धेनऽ इति वक्ष्यमाणत्वात् । तथापि विप्रतिपन्नो न तन्मात्रेण बोधयितुं शक्यत इत्यर्थापत्तिरुपन्यस्तेति । *३,९४* यदर्थं तदैक्यस्येत्यादिना सर्ववादिभिर्विशेषोऽङ्गीकारितस्तदिदानीमाह अत इति ॥ <अतोऽनन्तगुणं ब्रह्म निर्भेदमपि भण्यते ॥ अनुव्याख्यान १,१.१११ ॥> न्यायसुधा निर्भेदमपि ब्रह्मातो विशेषसामर्थ्यादनन्तगुणं भण्यत इति । यत्परेण पृष्टं लक्ष्यलक्षणयोर्भेद इत्यादि तस्येदमुत्तरं ब्रह्म निर्भेदमिति ॥ यदत्रोक्तमनेकलक्षराभिन्नस्यानेकत्वप्रसङ्गः, लक्षणानां वानेकत्वानुपपत्तिः, शब्दपर्ययत्वं, गुणगुणित्वाद्यनुपपत्तिरिति, तस्योत्तरं निर्भेदमप्यतो विशेषशद्गुणानामनन्तत्वं, ब्रह्मणश्चैकत्वम्, अनन्ता गुणा अस्येति गुणगुण्यादिभावो, ब्रह्म च गुणाश्चेत्यपुनरुक्तभणनं च युज्यत इति । अत्र जगज्जन्मादिकारणत्वमिति वक्तव्येऽनन्तगुणमिति वचनमिदं सूत्रमनन्तगुण(वत्)त्वमेव ब्रह्मणो लक्षणमभिप्रेत्य तत्साधनाय जगज्जन्मादिकारणत्वलक्षणं प्रतिपादयितुं प्रवृत्तमिति सूचयितुम् । तदेवं जगज्जन्मादिकारणत्वस्य स्वलक्षणत्वे बाधकाभावान्न तटस्थत्वकल्पनं युक्तमिति सिद्धम् । अत्राह । किमर्थं लक्ष्यलक्षणयोरभेदमङ्गीकृत्य विशेषबलेन सर्वव्यवहारसमाधानं क्रियते । भेद एव कस्मान्नाङ्गीक्रियते । गुणगुणिभावस्तु समवायसम्बन्धाद्भविष्यति । यदि च सूत्रकारेण समवायो निराकरिष्यत इति नाङ्गीकारार्हस्तदा गुणगुणिनोरेव स कश्चित्तादृशः स्वभावभेद इत्यङ्गीकरणीयम् । नहि पटादौ भेदाभावेऽपि विशेषबलाद्वयवहारविशेषदर्शनमात्रेण ब्रह्मण्यपि तथा कल्पयितुं युक्तम् । निश्चायकप्रमाणाभावात् । निश्चायकप्रमाणोपन्यासार्थं हि सम्भावना कल्प्यते । यथाऽहुः *३,९५* "सम्भावितः प्रतिज्ञायाअर्थः साध्येत हेतुना । न तस्य हेतुभिस्त्राणमुत्पतन्नेव यो मृतःऽ ॥ इति । न पुनः सम्भावनैवार्थ(स्य)साधिकेत्यत आह एवं धर्मानिति ॥ <एवं धर्मानिति श्रुत्या तदभेदोऽप्युदीर्यते ॥ अनुव्याख्यान १,१.१११ ॥> न्यायसुधा अपिशब्दाद्विशेषोऽपि । अत्र हि ब्रह्मधर्माणां पृथक्दर्शननिन्दयाभेदोऽवगम्यते । धर्मानिति च धर्मबहुत्वोक्तया सविशेषत्वम् । नच धर्मानित्यनुवादमात्रम् । श्रुतिं विना तदसिद्धेः । मूलश्रुत्यङ्गीकारे सैव विशेषाभिधात्री भविष्यतीति प्रमितमेतन्निर्भेदमेव ब्रह्म विशेषबलादेव नानाव्यवहारालम्बनमिति । *३,९६* अत्र यत्परेण जगत्कारणत्वं किं ब्रह्मणो निमित्तत्वमेवोतोपादानत्वमेवाथोभयमपीति विमृश्य तृतीयः पक्षः (परि)गृहीतः । उपादानत्वं च परिणामित्वेनेति कश्चित् । प्रपञ्चभ्रमाधिष्ठानमात्रत्वेनेत्यपरः । तदेतत्सर्वं प्रकृत्यधिकरणे निपुणतरं निराकरिष्यते । तस्मादुक्तलक्षणद्वयोपपन्नं ब्रह्म नारायणाख्यं मुमुक्षुणा जिज्ञास्यमिति स्थितम् । ॥ इति श्रीमन्न्यायसुधायां जन्माधिकरणम् ॥ ___________________________________________________________________________ [======= १,१.ईई शास्त्रयोनित्वाधिकरणम् =======] *३,९७* ॥ अथ श्रीमन्न्यायसुधायां शास्त्रयोनित्वाधिकरणम् ॥ अथ जगत्कारणत्वस्य पाशुपताद्यगमानुमानावष्टम्भेन अतिव्याप्तिशङ्का शास्त्रयोनित्वात् । BBस्_१,१.३ । जगज्जन्मादिकारणत्वं परब्रह्मणो विष्णोर्लक्षणमभिहितम् । तस्य हरहिरण्यगर्भादिचेतनेषु प्रधानाद्यचेतनेषु च पाशुपताद्यागमानुमानावष्टम्भेनातिव्याप्तिमाशङ्क्यात्र परिहरति भगवान्त्सूत्रकारः । तत्र पूर्वपक्षमारचयति शैवाद्येति ॥ <शैवाद्यागमसम्प्राप्तदृष्टगेन फलेन तु । तद्वाक्योपमयान्यच्च प्रमाणत्वेऽनुमीयते ॥ अनुव्याख्यान १,१.११२ ॥ ईशवाक्यत्वत... ॥ अनुव्याख्यान १,१.११३ ॥> न्यायसुधा शिवेन रचितः शैवः । आदिग्रहणाद्धिरण्यगर्भादिरचिता गृह्यन्ते । तैः सम्प्राप्तं तदुक्तसादनानुष्ठानसम्प्राप्तम् । दृष्टं दृष्टिः प्रत्यक्षमिति यावत् । तत्सिद्धं दृष्टगम् । फलेन तु तद्वाक्यस्य प्रामाण्यमनुमायेति शेषः । प्रमाणत्व इति विषयसप्तमी । दृष्टफलार्थं साधनानि विदधद्वाक्यं तावत्प्रमाणतयानुमीयते । केन लिङ्गेन । फलेन । तस्य पक्षासम्बन्धिनोऽनुमापकत्वं कथंमित्यत उक्तं शैवाद्यागमसम्प्राप्तेति । अज्ञानासिद्धिं परिहतुमुक्तं दृष्टगेनेति । तुशब्दोऽनुमानद्वये हेतुविशेषद्योतकः । ईशवाक्यत्वत इत्यत्रादिशब्दो योज्यः । अयमर्थः । द्विविधो हि शिवप्रणीत आगमः । कश्चित्प्रत्यक्षयोग्यसम्पदादिफलमुद्दिश्य साधनानि विदधत् । अपरस्तु सङ्कल्पवर्गाद्यप्रत्यक्षफलानि विदधानः शिवस्य जगज्जन्मादिकारणत्वसर्वज्ञत्वसवर्शक्तित्वसत्यसङ्कल्पत्वाद्यशेषगुणपूर्णत्वं निरवद्यत्वं च प्रतिपादयति । तत्राद्यस्तावत्प्रमाणम् । तदुक्तसाधनानुष्ठाने सति प्रत्यक्षत एव फलदर्शनात् । *३,९८* तदयं प्रयोगः । विमत आगमः प्रमाणं सफलप्रवृत्तिजनकत्वात्चरकसुश्रुतादिवत् । यद्यप्रमाणमभविष्यत्न समर्थां प्रवृत्तिमकरिष्यद्विप्रलम्भकवाक्यवत् । तदुक्तम्"प्रमाणतोऽर्थप्रतिपत्तौ प्रवृत्तिसामर्थ्यादर्थवत्प्रमाणम्ऽ इति । ततश्च तत्प्रणेतुः शिवस्य परमाप्तत्वमवधार्य तद्दृष्टान्तेन तत्प्रणीतस्य द्वितीयस्याप्यागमस्य प्रामाण्यमवसीयते । अत्र च प्रयोगः । विप्रतिपन्न आगमः प्रमाणं शिववाक्यत्वात्सम्प्रतिपन्नवदिति । विपक्षे शिवस्यानाप्तत्वप्रसङ्गो बाधकः । तदेवमनुमितप्रामाण्येन शैवागमेन शिवस्य जगज्जन्मादिकारणत्वा(स्य)भिधानान्नेदं लक्षणं विष्णोरुपपद्यत इति शैवाः । अनयैव दिशा तत्तदागमप्रामाण्यं तत्तद्देवतावादिनां प्रत्यवस्थानानि द्रष्टव्यानि । उपलक्षणं चैतत् । अनुमानेनापि शिवादीनां जगज्जन्मादिकारणत्वं सर्वज्ञत्वादिकं शक्यसाधनम् । तथा हि । क्षित्यादिकं सकर्तृकं कार्यत्वाद्घटवत् । विवादाध्यासितं कर्म प्रयत्नाधारजं कर्मत्वात्सम्प्रतिपन्नवत् । विप्रतिपन्ने पृथिव्युदके, प्रयत्नवता धृते, गुरुत्वे सत्यपातित्वात्, सम्प्रतिपन्नवत् । क्षित्यादिकं प्रयत्नवद्विनाश्यम् (वि)नाश्यत्वात्सम्प्रतिपन्नवत् । इत्यादिभिरनुमानैर्विश्वोदयस्थितिलयकर्तरि सामान्यतः सिद्धे अस्मदादीनां तदसम्भवात्भगवांश्छिव एव परिशेषाज्जगज्जन्मादिकर्ता सिद्धयति । यथा च (वि)चित्रादिकार्यदशर्नात्तदनुगुण एव कर्ता कल्प्यते एवं विचित्रानेककार्यदशर्नात्(नेन) कल्प्यमानोऽपि कर्ता तदनुगुणः सार्वज्ञादिमानेव सिद्धयति । अथवा क्षित्यादिकं कर्तेत्यदन्तर्गतमेव सवर्ज्ञत्वादिकं न यत्नान्तरमपेक्षते । निमित्तोपादानफलाद्यभिज्ञस्य तदनुगुणेच्छाप्रयत्नवत एव कर्तृत्वम् । एवं हिरण्यगर्भादिष्वपि परिशेषेण जगत्कारणत्वं योज्यमिति । *३,१०२ .* अथ शैवाद्यगमप्रमाण्यसाधकानुमाननिरासः एवमागमादनुमानाच्चान्येषां जगज्जन्मादिकारणत्वे प्राप्ते प्रतिविहितं सूत्रकृता । आगमादनुमानतो वान्ये जगत्कारणत्वेन न कल्पनीयाः । कुतः । शास्त्रयोनित्वात् । ऋग्यजुःसामाथर्वाश्चेत्यादिनोक्तं शास्त्रं योनिः कारणमभिव्यञ्जकं प्रमाणमस्येति शास्त्रयोनि तस्य भावः शास्त्रयोनित्वं तस्मात् । एतदुक्तं भवति । जगज्जन्मादिकारणस्य वस्तुनो वेदादिशास्त्रैकसमधिगम्यत्वेन शैवाद्यागमानुमानागोचरत्वान्न तैरन्येषां जगत्कारणत्वं कल्पनीयम् । किन्तु शास्त्रं यस्य जगत्कारणत्वमाचष्टे स एव तथाभ्युपगन्तव्य इति । *३,१०३* स्यादेतत् । यदि शास्त्रैकसमधिगम्यत्वं सौत्रो हेतुः सिद्धः स्यान्न चैवम् । प्रत्यक्षागम्यत्वेऽपि शैवाद्यागमैरनुमानैश्चोक्तविधया जगत्कारणत्वस्य निश्चेतुं शक्यत्वात्, इत्याशङ्कय सौत्रहेतुसिद्धये शैवाद्यागमगम्यत्वं तावन्निराचिकीर्षुस्तत्प्रामाण्यसाधकं परोपन्यस्तमनुमानमपाकरोति इति चेदिति ॥ <... इति चेत्तद्गव्यभिचारिणा । अप्रामाण्यानुमा च स्यान् ... ॥ अनुव्याख्यान १,१.११३ च् ॥> *३,१०४* न्यायसुधा तद्गः प्रत्यक्षावगतश्चासौ व्यभिचारः फलव्यभिचारश्च सोऽस्यस्तीति तद्गव्यभिचारिवाक्यं तेन दृष्टान्तभूतेन शिवादीनां जगत्कारणत्वा(वगमहेतुभूता)गमस्येशवाक्यत्वादिना हेतुनाप्रामाण्यानुमितिश्च स्यात् । एतदुक्तं भवति । यदि प्रत्यक्षसंवादेन दृष्टार्थानां शिवादिवाक्यानां प्रामाण्यमनुमाय तद्दृष्टान्तेनादृष्टार्थानामपि शिवादिवाक्यत्वेन हेतुना प्रामाण्यमनुमीयते, तर्हि दृष्टार्थेष्वेव वाक्येषु यत्प्रत्यक्षत एव फलव्यभिचारवद्दृश्यते तस्य, विमतमप्रमाणमसमर्थप्रवृत्तिजनकत्वाद्विप्रलम्भकवाक्यवदित्यप्रामाण्यमनुमाय, तद्दृष्टान्तेन शिवादिवाक्यत्वादिहेतुनैवादृष्टार्थानामपि, विमतान्यप्रमाणानि शिवादिवाक्यत्वात्सम्प्रतिपन्नवदित्यप्रामाण्यमनुमातुं शक्यत एव । न हि दृष्टार्थं सर्वमेव शिववाक्यं समर्थप्रवृत्तिजनकम् । विफलप्रवृत्तिजनकस्यापि बहुलमुपलम्भात् । ननु तदपि वाक्यं प्रमाणमेव । फलव्यभिचारस्तु कर्तृकर्मादिवैगुण्यनिमित्त इति चेत्तर्हि तदपि वाक्यमप्रमाणमेव फलसंवासदस्तु काकतालीयो वा जगद्वयामोहकानां शिवादीनां गुडजिह्विका वेत्यस्तु । प्रामाण्ये हि सुदृढनिरूढे व्यभिचारस्य कर्त्रादिवैगुण्यं कारणं कल्पनीयम् । फलाव्यभिचारेणैव प्रामाण्यं परिकल्पयतः स्फुटमितरेतराश्रयत्वम् । शिववाक्यत्वं फलसंवादिन्यनैकान्तिकमिति चेन्न । तत्रापि फलविसंवादिन्यनैकान्त्यात् । किञ्च यः शिवागमस्यादृष्टार्थस्याप्येवं प्रामाण्यं मन्यते स हिरण्यगर्भाद्यागमानामपि प्रामाण्यमङ्गीकरोति न वा । नाद्यः । परस्परविरुद्धयोरुभयोः प्रामाण्यायोगात् । न द्वितीयः । अनुमानप्रकारस्य समानत्वे वैषम्यानुपपत्तेः । अथ तदनुमानमप्रयोजकं हिरण्यगर्भवाक्यत्वेऽप्यागन्तुकेन विप्रलम्भादीनां दोषेणैकस्याप्रामाण्यसम्भवादिति चेत् । समं समाधानम् । अनेनैव न्यायेन चैत्यवन्दनादिवाक्यानामपि प्रामाण्यं शक्यसाधनम् । नहि तद्वक्ता कदापि सत्यं नावदीत् । तदेवं शैवाद्यागमप्रामाण्यस्याशक्यसाधनत्वान्न तेन जगत्कर्ता सिद्धयति (इति) । *३,१०७* अथ जगत्कारणत्वे अनुमानानवकाश इति व्युत्पादनम् मा भूच्छैवाद्यागमाज्जगज्जन्मादिकर्तृसिद्धिः । उक्तानुमानैस्तु भविष्यति । तत्कथं शास्त्रैकसमधिगम्यत्वं जगत्कारणस्येति चेत् । किं शास्त्रानुसार्यनुमानं जगत्कारणे प्रमाणमुच्यते । उत स्वतन्त्रम् । आद्यस्त्वङ्गीक्रियत एव । तेनास्मत्पक्षस्यैव सिद्धेः । शास्त्रस्य भगवदेकनिष्ठतायाः समन्वयसूत्रे वक्ष्यमाणत्वात् । द्वितीयं दूषयति न पृथगिति ॥ <... न पृथक्चानुमेश्वरे ॥ अनुव्याख्यान १,१.११३ ॥> न्यायसुधा ईश्वरे जगत्कारणे पृथक्स्वतन्त्रानुमा च न मानमित्यर्थः । तथाहि । यत्तावत्सामान्यतो जगत्कर्तृत्वसिद्धावनुमानं तत्र किं कारणादिसाक्षात्कारवत्कर्तृपूर्वकत्वं साध्यम् । सकर्तृकत्वमात्रं वा । आद्ये दृष्टान्तस्य साध्यवैकल्यम् । नहि कुलालादिर्घटादिकारणानि धर्माधर्मादीनि साक्षात्कुरुते । अत एव कदाचित्प्रतिहतेच्छो भवतीति चेत् । किमेतावता । साध्यवैकल्यापरिहारात् । कथञ्चिदस्य हेतुविशेषणत्वे साधनवैकल्यं च दृष्टान्तस्य स्यात् । केवलव्यतिरेकी तर्ह्ययमस्त्विति चेन्न । विशेषणासिद्धेः । द्वितीये सिद्धसाधनम् । अदृष्टानां जीवात्मानमेव कर्तृत्वोपपत्तेः । तेषां कारणानभिज्ञत्वान्नेति चेन्न । कुलालादीनामकर्तृत्वप्रसङ्गात् । अदृष्टाधिष्यात्रापि केनचिद्भाव्यमिति चेन्न । अधिष्ठातृकृत्याभावात् । न तावन्नोदनादिकम् । अद्रव्यत्वात् । न चातिशयजन्म । गुणे गुणान्तरानुपपत्तेः । न चातीन्द्रियाधेयशक्तिः । अनभ्युपगमात् । *३,१०७ .* न च सहकारिसमवधानम् । अदृष्टादेव तदुपपत्तेः । नापि कार्यकारित्वम् । तस्यादृष्टस्वभावत्वात् । तर्ह्युत्पत्त्यनन्तरमेव किं न कुर्यादिति चेत्न । प्रबलादृष्टान्तरप्रतिबन्धादिनेति वदामः । किञ्च कार्यत्वं पक्षे कुतः सिद्धम् । अभूत्वाभावित्वादिति चेन्न । तस्यैव कार्यत्वात् । कथञ्चिद्भेदेऽपि भागासिद्धत्वात् । न खलु गिरिसागरादीनामभूत्वाभावित्वमस्माभिरुपलभ्यते । तर्हि द्रव्येषु तावत्सावयवत्वात्कार्यन्वयसिद्धिरस्त्विति चेन्न । सावयवत्वं (हि) समवायिकारणवत्त्वमुत परिणामिकारणवत्त्वं वा । आद्ये प्रतिवाद्यसिद्धिः । द्वितीये वाद्यसिद्धिः । किञ्च यस्य कार्यत्वमात्रे(ऽपि) विप्रतिपत्तिः स कथं कारणवत्तामेवाभ्युपेयात् । *३,१०८* ननु क्षित्यादीनां प्रत्यक्षत एव प्रदेशवत्त्वमनुभूयते । अन्यथा कथं भूतले घटभावाभावौ युगपत्सम्भवत इत्रत चेन्न । तर्ह्येवमाकाशादीनामपि कार्यत्वप्रसङ्गात् । कथमन्यथा (गगने) पक्षिणो भावाभावौ युगपदिति तत्रापि वक्तुं शक्यत्वात् । संयोगस्य सत्वात्यन्ताभावसमानाश्रयत्वादेवमिति चेत् । समं प्रकृतेऽपि । खननादिना येषां विभागो नोदनादिना च येषां संयोगस्ते क्षित्यादीनामवयवाः प्रत्यक्षसिद्धा इति चेत् । तत्किं संयोगविभागिसजतीयद्रव्यान्तरवत्त्वं सावयवत्वमित्युक्तं भवति उत तदारब्धत्वम् । आद्ये परमाणुभिर्व्यभिचारः । द्वितीये व्यर्थविशेषणत्वं पूर्ववदसिद्धिश्चेति । एतेन विवादाध्यासितं कर्म प्रयत्नाधारजमित्येतदपि निरस्तम् । यदपि पृथिव्युदके प्रयत्नवता धृते इत्यनुमितम् । तदपि पूर्ववत्सिद्धसाधनम् । किञ्च संयोगवेगप्रयत्नवददृष्टमपि कस्माद्गुरुत्वप्रतिबन्धकं न कल्प्यते । अपातित्वं च सन्दिग्धासिद्धम् । महत्त्वेन पततानुपलम्भसम्भवात् । एतेन चरमानुमानमपि निरस्तम् । क्षित्यादिकं विकर्तृकमनुपलभ्यमानकर्तृकत्वाद्गगनवदित्यादिना सत्प्रतिपक्षता च सर्वानुमानानाम् । अनुपलभ्य(मान)त्वं चास्मदुपलब्ध्ययोग्यत्वमिति न कश्चित्क्षुद्रोपद्रवः । परसुखादौ व्यभिचार इति चेन्न । तस्यानुमानादुपलब्धेः । तर्हि क्षित्यादिकर्ताप्यनुमानादुपलभ्यत इति चेन्न । अनुमानादीश्वरोपलब्धावस्मदनुमानस्य दुष्टत्वम् । तथा चानुमानादीश्वरोपलब्धिरितीतरेतराश्रयप्रसङ्ग(त्व)आत् । अनयैव दिशा सर्वाणि जगत्कारणमात्रसाधनानि स्वतन्त्रतानुमानानि निरसनीयानि(इति) । *३,११४* यच्च शिवादीनां जगत्कारणत्वे परिशेषानुमानं तदपि किं शास्त्रानुसारि किंवा केवलम् । नाद्यः । शास्त्रस्य भगवदेकपरताया वक्ष्यमाणत्वात् । द्वितीयं दूषयति न पृथक्चेति ॥ ईश्वरे शिवे जगत्कर्तरि च पृथगनुमानं न मानमित्यर्थः । तत्कथमित्यत आह पुंस्त्वेति ॥ <पुंस्त्वहेतुबलादेव पूर्वोक्तेनैव वर्त्मना ॥ अनुव्याख्यान १,१.११४ ॥> न्यायसुधा पूर्वोक्तेन (एव) वर्त्मना शैवागमप्रामाण्यानुमाननिराकरणमार्गेणैव । सत्प्रतिपक्षत्वेनैवेत्यर्थः । एवकारो न दूषणान्तरान्वेषणेन वृथा मनः खेदनीयं स्फुटदोषे सतीति द्योतयति । *३,११६* ईश्वरवाक्यत्वं कथमत्र हेतुः स्यादित्यत आह पुंस्त्वेति ॥ पूर्वोक्तेन (एव) वर्त्मनेति सत्प्रतिपक्षतामात्रमतिदिष्यम् । नतु स हेतुरिति भावः । अयमत्र प्रयोगः । शिवो न जगत्कारणं पुंस्त्वाद्देवदत्तवदिति । ननु शिवः केन प्रमाणेन सिद्धः । अथ परिशेषतो जगत्कर्तृत्वं तस्मिन्ननुमिमानस्य तवापि कुतः सिद्धः । लोकप्रवादादिनेति चेत् । ममापि तथेत्यस्तु । भवदभिमते ब्रह्मणि हेतुरनैकान्तिक इति चेन्न । केवलानुमानवादिनं प्रत्यनीश्वरवादाङ्गीकारेण प्रत्यवस्थानात् । ननु जकत्कारणत्वं शिवनिष्ठमन्यत्रानुपपत्तौ सत्यां किञ्चिन्निष्ठतया प्रमितत्वादिति हि परिशेषानुमानम् । तत्कथमस्यायं प्रतिपक्ष इति चेन्न । विरुद्धार्थसाधनमात्रेण प्रतिपक्षसम्भवात् । प्रयोगतोऽप्येकधर्मनिष्ठतायाः प्रमाणप्रयोजनशून्यत्वातन्यथैवंविधार्थिकप्रतिपक्षाणामन्यत्रानन्तर्भावेनादूषणत्वप्रसङ्गात् । न चैवमस्त्विति वाच्यम् । प्रतिरोधकत्व(स्याप्रतिबन्धकत्व)स्यानुभवसिद्धत्वात् । नन्वेवं सति सामान्यसिद्धिरनुपपन्नाऽपद्यत इति चेत् । आपद्यताम् । तदनुमानानां दूषितत्वात् । *३,१२०* किमतो यद्येवमिति चेत्, सिद्धः सौत्रहेतुरित्याह शास्त्रयोनित्वमिति ॥ <शास्त्रयोनित्वमेतेन कारणस्य बलाद्भवेत् ॥ अनुव्याख्यान १,१.११४ ॥> न्यायसुधा एतेनोक्तप्रकारेण । कारणस्य जगत इति शेषः । बलात्प्रकारान्तरेणासिद्धिबलात् । *३,१२१* जगत्कारणस्यानुमानावेद्यत्वं श्रुतिभिरपि सिद्धमित्याह नावेदविदिति ॥ <नावेदविन्न तर्केण मतिरित्यादिवाक्यतः । तर्को ज्ञापयितुं शक्तो नेशितारं कथञ्चन ॥ अनुव्याख्यान १,१.११५ ॥> न्यायसुधा "नावेदविन्मनुते(दं)तं बृहन्तम्ऽ । "नैषा तर्केण मतिरापनेयाऽ । "नेन्द्रियाणि नानुमानं वेदा ह्येवैनं वेदयन्तिऽ इत्यादिवाक्यतः, इति ज्ञायत इति शेषः । तर्क इत्यनुमानमात्रोपलक्षणम् । ईशितारं जगत्कारणं(त्कर्तारम्) । कथञ्चन सामान्यतो विशेषतश्च । यदपि कार्यत्वादिहेतोः पक्षधर्मताबलादन्यस्माद्वानुमानदीश्वरस्य सार्वज्ञादिसिद्धिरिति तदपि प्रतिपक्षदुष्टत्वादयुक्तमित्याह वनकृत्त्वादीति ॥ <वनकृत्त्वादिरूपेण पक्षभूतस्य चेशितुः । किञ्चिज्ज्ञानं हि पुंस्त्वेन शक्यं साधयितुं सुखम् ॥ अनुव्याख्यान १,१.११६ ॥> *३,१२२* न्यायसुधा नन्वत्रैवं प्रयोक्तव्यम्, ईश्वरः किञ्चिज्ज्ञः पंरत्वाद्देवदत्तवदिति । तत्रेश्वरः प्रमितो वा न वा । आद्ये येन प्र(यत्प्र)माणेन सिद्धस्तेनैव तस्य सार्वज्ञसिद्धेर्धर्मिग्राहक(प्रमाण)विरोधः । द्वितीये त्वाश्रयासिद्धिः । तत्कथमुच्यते ईशितुः किञ्चिज्ज्ञत्वं च पुंस्त्वेन साधयितुं शक्यं हीति तत्राह सुखमिति ॥ तत्कथमित्यत उक्तं वनकृत्त्वादिरूपेण पक्षभूतस्येति ॥ प्रसिद्धकर्तृरहितं वनं सकर्तृकं कार्यत्वादित्यादिना यो वनादिकर्ता सिद्धः तेनैवाकारेण तं पक्षीकृत्य प्रयोगे न कोऽपि दोष इत्याशयः । वनकृत्त्वं पर्वताधारकत्वमित्यादिरूपो धर्मस्तेनोपेतस्य । नहि वनकर्तेत्येतावता सर्वज्ञ इति लभ्यते । प्रसिद्धवनकर्तुरसर्वज्ञत्वात् । स एवक्षित्यादिकर्तेति कथं न सार्वज्ञ्यमिति चेन्न । तद्भावे प्रमाणाभावात् । नहि कार्यत्वादिहेतुः कर्तारमिव तस्य सर्वत्रैकत्वं गमयितुं शक्नोति । लाघवादेकत्वमाश्रीयत इति चेत्(न) । लोकदर्शनानुसारेण कर्तारं कल्पयतो गौरवाश्रयणस्यैवो(स्यो)चितत्वात् । लोके हि गजगवयगर्दभादीनां घटादीनां च निर्मातारो विजातीया एवोपलभ्यन्ते । नच वनकर्ता किञ्चिज्ज्ञ इति साधने किमीश्वरस्येति वाच्यम् । तस्य चेश्वरतायाः परेण । अन्यथा वनकर्तरि सिद्धे किमीश्वरसिद्धावायातमित्यपि स्यात् । *३,१२५* न केवलं किञ्चिज्ज्ञत्वसाधनं सुकरम् । किन्तु स्वकृतकार्याज्ञत्वमपि शक्यसाधनमित्याशयेनाह वृक्षकृदिति ॥ <वृक्षकृन्नाखिलं वृक्षं वेत्ति पुंस्त्वाद्धि चैत्रवत् ॥ अनुव्याख्यान १,१.११७ ॥> न्यायसुधा वृक्षकृदिति पूर्ववद्धर्मिग्राहकविरोधाश्रयासिद्धिपरिहारायोक्तम् । प्रसिद्धकर्तृरहितेत्यपि योज्यम् । अन्यथा सिद्धसाधनताप्रसङ्गात् । अखिलमित्यारम्भकावयवसङ्खयापलपरिमाणविशेषसहितम् । अस्मादादीनां विप्रतिपन्नवृक्षज्ञानमात्रसद्भावादनैकान्त्यपरिहारायाखिलमित्युक्तम् । हीति विपक्षे बाधकाभावं सूचयति । नहि यो यत्कर्ता स सकलं तज्जानातीति नियमः । कुलालादावभावात् । अनुपयोगाच्च तज्ज्ञानस्येति । *३,१२६* अनेनैव न्यायेन सर्वत्र प्रतिपक्षसम्भवात्सत्यसङ्कल्पत्वाशरीरित्वनित्यज्ञानेच्छाप्रयत्नत्वदुःखादिराहित्यादिकमपि नानुमानेन साधयितुं शक्यमित्याशयवानाह इत्यादीति ॥ <इत्याद्यनुमया स्पर्धि नानुमानं परेशितुः । शक्तं विज्ञापने ... ॥ अनुव्याख्यान १,१.११७ ए ॥> न्यायसुधा आदिशब्दः प्रकारवचनः । परेशितुः सत्यसङ्कल्पत्वाद्युपेतस्य । *३,१२८* आभाससमानयोगक्षेमं चेश्वरानुमानजातमित्याह चातिप्रसङ्ग इति ॥ <... चातिप्रसङ्गोऽनुमयेदृशा ॥ अनुव्याख्यान १,१.११७ ॥> *३,१२९* न्यायसुधा ईदृशा आगमादिसहायसम्पदमपहायात्यन्तातीन्द्रियार्थे(षु) प्रयुज्यमानया अनुमया अतिप्रसङ्गश्चभवतीत्यर्थः । अतिप्रसङ्गमेव दर्शयति वस्तुत्वादिति ॥ <वस्तुत्वात्तुरगः शृङ्गी पुष्पवत्खं सुतैर्युता । चित्रिणी च रसः षष्ठो रसत्वात्सोत्तरो भवेत् ॥ अनुव्याख्यान १,१.११८ ॥> न्यायसुधा चित्रिणी वन्ध्या । षष्ठो रसो रसान्तरवानित्युक्ते प्रथमादिरसेन सिद्धसाधनं स्यात् । सप्तमरसवानित्युक्ते अप्रसिद्धविशेषणता स्यात् । अतः सोत्तर इत्युक्तम् । ईश्वरानुमानस्य प्रमाणतायामेतेषामपि प्रामाण्यं स्यादिति शेषः । ननु वस्तुत्वं घटादावनैकान्तिकमिति चेन्न । तस्यापि पक्षत्वात् । तुरगृङ्गादीनामनुपलम्भबाध इति चेत् । क्षित्यादिसकर्तुरप्येवमेव । अयोग्यत्वान्नोपलभ्यत इति चेत् । तुरगविषाणमपि एवम(मेवा)स्तु । न च(नु) विषाणं नाम महत्त्वे सत्युद्भूतरूप(ः) शरीरावयवविशेषः । स कथमुपलब्ध्ययोग्यः स्यादिति चेत् । कर्तापि तर्हि कुलालादिरिव महत्त्वे सत्यद्भुतरूपशरीरवान्कथमुपलब्ध्ययोग्यो भविष्यति । अशरीरत्वान्नोपलभ्यत इति चेत् । रूपाभावात्तुरगविषाणमपि तथास्तु । विषाणं रूपवदेवेति चेत् । कर्तापि शरीरवानेव । शरीरं कर्तृत्वेऽनुपयुक्तमिति चेत्न । किमुपयोगेन । न हि तदुत्पत्त्या व्याप्तिर्बौद्धानामिव भवताम् । धर्मादिमत्त्वं शरीरित्वे प्रयोजकमिति चेन्न । तस्यापि कर्तृत्वेन साधनादिति । ननु कथमत्र प्रयोक्तव्यम् । अनुमानत्वं यदि कार्यत्वादौ वर्तेत तदा तदविशिष्टे वस्तुत्वादौ(अपि) वर्तेतेत्येवमिति । *३,१३३* ननु विचारशास्त्रमारभ्य जगत्कारणेऽनुमानानवकाशव्युत्पादनं व्याहतमित्याशङ्कां परिहरन्नुपसंहरति उपक्रमादीति ॥ <उपक्रमादिलिङ्गेभ्यो नान्यास्यादनुमा ततः ॥ अनुव्याख्यान १,१.११८ f ॥> न्यायसुधा आगमानुगृहीतानुमानोपलक्षणमेतत् । आगमानुग्रहे हि सर्वाण्येतान्यनुमानान्येव । पक्षधर्मतादीनामङ्गानामपौरुषेयतया स्वतः प्रमाणेन शास्त्रेण सिद्धेः । प्रतिपक्षादीनां च तद्विरोधेन बाधादिति सङ्क्षेपः । तदेवं जगत्कारणत्वस्य (णस्य) शास्त्रैकसमधिगम्यत्वान्नानुमानादिना लक्षणस्यातिव्याप्तिकथनं युक्तमिति सिद्धम् । *३,१३४* अथ अत्र परकीयभाष्यस्य अपव्याख्यानत्वम् अत्र केचित्शास्त्रस्य योनिरिति व्याचक्ष(कृर्व)ते । तदनुपपन्नं प्रकृतानुपयोगात् । नहि शास्त्रकारणत्वं जगत्कारणत्वे हेतुः । व्याप्त्यदर्शनात् । पूवर्सूत्रे जगत्कारणत्वेन प्रतीतं सार्वज्ञं ब्रह्मणो वेदकारणत्वेन स्फुटीक्रियत इति चेन्न । वेदस्यापि सकलजगदन्तर्भावात् । कथं चानन्तपदार्थात्मकस्य प्रपञ्चस्य कर्तृत्वेन न स्फुटं तदेकदेशवेदकारणत्वेन स्फुटीभविष्यति सार्वज्ञम् । अथ जगत्कारणत्वं प्रधानादिव्युदासेन ब्रह्मण्येव साधयितुं हेतुत्वेनोक्तं सार्वज्ञं शास्त्रयोनित्वेन साध्यत इति चेन्न । असिद्धिप्रसङ्गात् । नहि ब्रह्मणो जगत्कारणत्वमनङ्गीकुर्वाणो वेदकारणत्वमङ्गीकरोति । आगमेन साध्यत इति चेत् । तर्हि जगत्कारणत्वमेव तेन किं न साध्यते । ईक्षत्यधिकरणादिना जन्मादिसूत्रस्य पुनरुक्तप्रसङ्गाच्च । जगत्कारणत्वेन सवर्ज्ञत्वं न सिद्धयति वेदाकर्तृत्वादित्याशङ्कयेदमुक्तमिति चेन्न । तथा सति प्रतिज्ञामात्रत्वप्रसङ्गात् । वियदादिविषयेप्येवमाशङ्काप्रसङ्गात् । वियदधिकरणादौ सापि निराकरिष्यत इति चेत्न । तर्हि तेनैवेदं गतार्थं स्यात् । *३,१३४ .* किञ्च वेदकर्तृत्वाभावे(न) सार्वज्ञ्यं न सम्भवतीति शङ्कैव निर्दला । नहि तत्कर्त्रैव तज्ज्ञातव्यमिति नियमोऽस्ति । किञ्च वेदकर्तृत्वं कथं सार्वज्ञ्यसाधकम् । यो यावदर्थप्रतिपादकस्य वाक्यस्य प्रणेता स ततोऽप्यधिकमर्थं जानात्येव । यथा पाणिन्यादिः । अयं चाशेषार्थप्रतिपादकस्य शास्त्रस्य प्रणेतातः कथं न सर्वत्र इति चेत्न । किमिदं वेदप्रणेतृत्वं नाम । किं प्रमाणान्तरेणार्थमुपलभ्य स्वेच्छया (पदादिनि)प्रबन्ध(न)कतृत्वं किं वोच्चारणमात्रम् । आद्ये पौरुषेयत्वापत्तिः । द्वितीये सार्वज्ञ्यासिद्धिः । उपाध्याय(आदि)वत् । रज्जौ भुजङ्गवद्ब्रह्मण्यारोपितो वेद इति चेत् । कथं तर्हि पाणिन्यादिदृष्टान्तः । नहि पाणिनावारोपितं व्याकरणम् । कथं चैवं सति सार्वज्ञ्यसिद्धिः । तस्यैव विज्ञानशक्तिविवर्तत्वाच्छास्त्रस्येति चेत्(न) । वियदादीनामपि प्रकाशशक्तिप्रसङ्गात् । अविद्यागतावरणादिशक्तेरपि ब्रह्मणि तात्त्विकत्वप्रसङ्गात्(च) । किञ्च वेदे ज्ञानकरणत्वशक्तिर्ब्रह्मणि च तत्कर्तृत्वशक्तिरिति किं केन सङ्गतम् । कुत्र चेदमुपलब्धमारोप्यगता शक्तिरारोपाधिष्ठाने वास्तवीति । तस्मादपव्याख्यानमेव तदित्युक्त एव सूत्रार्थः । ॥ इति श्रीमन्न्यायसुधायां शास्त्रयोनित्वाधिकरणम् ॥ ___________________________________________________________________________ [======= १,१.ईईई समन्वयाधिकरणम् =======] *३,१४२* ॥ अथ श्रीमन्न्यायसुधायां समन्वयाधिकरणम् ॥ पूर्वपक्षरचना ॥ ओं तत्तु समन्वयातोम् ॥ तत्तु समन्वयात् । BBस्_१,१.४ । अस्तु शास्त्रैकसमधिगम्यं जगत्कारणम् । तथापि शास्त्रत एवान्येषां हरहिरण्यगर्भादीनां प्रधानादीनां च जगत्कारणत्वप्रतीतेरतिव्यापकमिदं लक्षणम् । नच तच्छास्त्रं विष्णुपरमिति वाच्यम् । अभियुक्तैः शिवादिपरत्वेन व्याख्यातत्वात् । यद्यपि नामानि सर्वाणीत्यादिश्रुत्या शिवादिनाम्नां विष्णौ शक्तिमात्रमवसीयते । तथापि न तात्पर्ये प्रमाणमस्ति । यत्परः शब्दः स शब्दार्थ इति हि न्यायः । नच शक्तिमात्रेण तात्पर्यं कल्पयितुं युक्तम् । अतिप्रसङ्गात् । अन्यत्र तात्पर्य(स्य च) ज्ञापकमभियुक्तव्याख्यानमस्तीत्युक्तम् । तस्मादलक्षणमेतदित्याशङ्कय परिहृतं सूत्रकृता तत्तु समन्वयादिति । ॥ ओं तत्तुसमन्वयातोम् ॥ *३,१४५* सूत्रवाक्ययोजना तत्रान्वयपदार्थमाह त एवेति ॥ <त एवान्वयनामानस्... ॥ अनुव्याख्यान १,१.११९ ॥> *३,१४५ .* न्यायसुधा उपक्रमादय एवान्वीयन्ते शक्तितात्पर्यगोचरेण सम्बद्धयन्ते तथा ज्ञायन्त इति यावत्वाक्यान्येतैः इत्यन्वयनामानः । अत्रोपक्रमादिप्रसिद्धपदं परित्यज्य यौगिकान्वयपदपरिग्रहणेने(हेणे)दं सूचयति । न शास्त्रतात्पर्यावगतावापातप्रतीतिर्व्याख्यातृवचनं वा लिङ्गम् । किन्तूपक्रमादय एव । तेषामव्यभिचारित्वात् । प्रतीतिव्याख्यानयोस्तु व्यभिचारित्वात् । यत्रापि प्रतीव्याख्याने न व्यभिचरतस्तत्राप्युपक्रमाद्यनुसन्धानपूर्वकत्वेनैव न तु स्वतः । अत उपजीव्यत्वादुपक्रमादीनामेव तात्पर्यलिङ्गत्वमिति । तदिदमाह त एवेति ॥ *३,१४७* सूत्रवाक्यं योजयति तैरिति ॥ <... तैः सम्यक्प्रविचारिते । मुख्यार्थो भगवान् विष्णुः सर्वशास्त्रस्य नापरः ॥ अनुव्याख्यान १,१.११९ ॥> न्यायसुधा अनेनान्वयादित्येकवचनं समुदायार्थमित्युक्तं भवति । तेन च तेषामविरोधं सूचयति । संशब्दार्थः सम्यगिति । तस्य च प्रविचारित इत्यध्याहृतक्रियया सम्बन्धो दर्शितः । ननु च प्रतीतिव्याख्यानवदुपक्रमादीनामपि क्वचित्तात्पर्यव्यभिचारदर्शनात्कथं लिङ्गत्वमित्याशङ्कानिरासाय सम्यक्प्रविचारित इत्युक्तम् । उपक्रमादीनां श्रुत्यादीनां च सन्निकर्षविप्रकर्षाभ्यां सावकाशत्वादिना च बलाबलविनिश्चयपुरःसरं विरोधे बलवता दुर्बलबाधया वाक्यार्थविमर्शः सम्यक्प्रविचारणम् । तेन नोपक्रमादिमात्रं लिङ्गमुच्यते । येन व्यभिचारोद्भावनं सङ्गच्छेत । किन्तु सम्यक्प्रविचारलक्षणावान्तरव्यपारोपेता एवोपक्रमादयः । नच ते क्वचिद्वयभिचरन्तीत्युक्तं भवति । प्रविचारित इति भावे क्तः । प्रविचारे कृते सतीति । शास्त्रे प्रविचारिते सतीति वा । एतदवगम्यत इति वाक्यशेषः । मुख्यार्थ इत्यावृत्त्या संशब्दस्यार्थान्तरम् । सर्वेत्यपि संशब्दार्थ एव । शास्त्रस्यार्थ इति शास्त्रयोनीति पूवर्सूत्रादनुवृत्तस्य व्याख्यानम् । भगवान्विष्णुरिति तच्छब्दार्थः । तुशब्दोऽवधारणे । तद्वयाख्यानं नापर इति । *३,१५०* तथाचैवं सूत्रयोजना । अन्वयादुपक्रमादिलिङ्गसमुदायात्शास्त्रे सम्यक्प्रविचारिते सति सर्वशास्त्रस्य भगवत्येव सम्यग्वचनवृत्त्यान्वयाच्छक्तितात्पर्यलक्षणसम्बन्धावगमात्तद्विष्ण्वाख्यं ब्रह्मैव जगज्जन्मादिकारणत्वेन शास्त्रयोनि न तु हरहिरण्यगर्भादय इति । अनन्तगुणपरिपूर्णत्वं हि प्रधानलक्षणम् । तत्र च शास्त्रं प्रमाणीक्रियमाणं वचनवृत्त्या सर्वमेव च युक्तम् । लक्षणादिना वृत्तौ वाच्यार्थगुणालाभात् । वाच्ये तद्गुणप्रसङ्गाच्च । एवं कतिपयवाक्यैरनन्तगुणाप्रतिपादनात् । वाक्यान्तरविषयस्य च तद्गुण(व)त्त्वप्रसङ्गाच्च । अतः संशब्दस्यावृत्तिरुपपन्ना । *३,१५१ .* ननु जन्माद्यस्य यत इति यच्छब्दश्रवणात्तद्ब्रह्मेति प्रकृतम् । तदेवात्र मण्डूकप्लुत्यानुवर्तिष्यते । किं पुनरत्र तद्ग्रहणेन । मैवम् । तुशब्दस्तावदत्रेतरव्यावृत्त्यर्थमुपादेयः । नच तस्य तदित्यनुक्तौ अन्वयः प्रत्येतुं शक्यते । यतोऽवधारणं ततोऽन्यत्र निषेध इति वचनात् । नचानुवृत्तेनान्वयप्रतीतिर्भविष्यतीति वाच्यम् । श्रुतेनान्वयादित्यनेनैव सम्बन्धप्रतीतिप्रसङ्गात् । तत्रोपयोगाभावान्नेति चेन्न । प्रतीतिव्याख्याननिरासार्थत्वोपपत्तेः । अन्वयपदादेव तत्सिद्धिरिति चेन्न । तस्योपक्रमादीनां लिङ्गत्वप्रतिपादन एव चरितार्थत्वसम्भवात् । अतः सार्थकं सूत्रे तद्ग्रहणम् । संशब्देन सकलपदानां लक्षणया ब्रह्मप्रातिपदिकार्थमात्रपरत्वमुच्यत इति व्याख्यानमखण्डार्थनिरासेन निरस्तम् । निराकरिष्यते चोत्तरत्रेति नेह निराकृतम् । *३,१५३* तदेवं जगज्जन्मादिकारणत्वेन मुख्यया वृत्त्या वर्णपदवाक्यात्मकाशेषशास्त्रप्रतिपाद्यं नारायणाख्यं ब्रह्मैवेति सुस्थं लक्षणमिति सिद्धम् । ॥ इति श्रीमन्न्यायसुधायां समन्वयाधिकरणम् ॥ ___________________________________________________________________________ [======= १,१.ईV ईक्षत्यधिकरणम् =======] *३,१५४* ॥ अथ ईक्षत्यधिकरणम् ॥ ब्रह्मणः सकलशास्त्रवाच्यत्वसमर्थनम् ॥ ओमीक्षतेर्नाशब्दमोम् ॥ ईक्षतेर्नाशब्दम् । BBस्_१,१.५ । वचनवृत्त्यैव सकलशास्त्रप्रतिपाद्यं ब्रह्मेत्युक्तं तदाक्षिप्य समाधातुमिदमधिकरणमारभ्यते । तथाहि । "यतो वाचो निवर्तन्तेऽ"अशब्दमस्पर्शम्ऽ इत्यादिश्रुतेः,"शब्दो न यत्र पुरुकारकवान्ऽ इत्यादिस्मृतेश्च ब्रह्म अवाच्यमवसीयते । वचनवृत्तिश्च द्रव्यगुणक्रियाजातिनिमित्ता । नच ब्रह्मणो द्रव्यादियोगोऽस्ति । "केवलो निर्गुणश्चऽ"निष्कलं निष्क्रियं शान्तम्ऽ इत्याद्यागमात् । तत्कथं तस्य वाच्यता सम्भवति । औपनिषदत्वं (तु) च लक्षणया वृत्त्या सम्भवन्न वाच्यतामपेक्षते । अतोऽवाच्यत्वाद्ब्रह्मणो न वचनवृत्त्या शास्त्रगम्यत्वमिति । अपर आह न सर्वशास्त्रप्रतिपाद्यत्वं ब्रह्मणः सम्भवति निश्चयोपायाभावात् । उपक्रमादयो हि तन्निश्चयोपायाः । तैश्चास्मदाद्यधिगतशास्त्रस्य कथञ्चिद्ब्रह्मविषयतावधारणेऽप्यस्मदनधिगतशास्त्रस्य तत्परतावधारणायोगात् । "अनन्ता वै वेदाःऽ इति श्रुतेरनन्तं हि शास्त्रमवगम्यते । नचानन्तशास्त्राधिगमोऽस्माकं कल्पकोटिशतैरपि सम्भवति । विफलश्च शास्त्रैकदेशस्य ब्रह्मपरत्वाध्यवसायः । एकदेशान्तरे तद्विपरीतप्रतिपादनस्यापि शङ्कनात् । नच वस्तुनि विकल्पः सम्भवति इति अत्रापि सन्देहः समास्कन्दति, इत्यतो न सर्वशास्त्रप्रामाण्याज्जगज्जन्मादिकारणं समस्तगुणपरिपूर्णं ब्रह्म सिद्धयति । इत्येवं प्राप्ते अवाच्यत्वशङ्कां तावन्निराचष्टे सूत्रकारः ईक्षतेर्नाशब्दमिति ॥ ॥ ईक्षतेर्नाशब्दमोम् ॥ तद्वयाचष्टे ईक्षणीयत्वत इति ॥ *३,१५७* अत्र ईक्षतेरिति धातुनिर्देशः । न चाविवक्षितार्थं शब्दमात्रं ब्रह्मणो वाच्यत्वे हेतुर्भवितुमर्हतीति तदर्थोऽनेनोपलक्ष्यते । नच ब्रह्मासम्बन्धीक्षणमप्यत्र हेतुर्भवति अतिप्रसङ्गात् । सम्बन्धश्च न कर्तृत्वादिरूपः श्रुत्यननुगमात्विपक्षे बाधकाभा(वाच्च)वप्रसङ्गाच्च । अत ईक्षणं ब्रह्मकर्मकमेव हेतुत्वेन वाच्यम् । नचैतदपि युक्तं व्यधिकरणत्वप्रसङ्गात् । तस्मादीक्षणकर्मत्वमेव हेतुतया विवक्षितमित्याशयेनोक्तमीक्षणीयत्वत इति ॥ <ईक्षणीयत्वतो विष्णुर्वाच्य एव ... ॥ अनुव्याख्यान १,१.१२० ॥> न्यायसुधा तदित्यनुवर्तते । तेन विष्णुरित्याह । न विद्यते वाचकः शब्दो यस्य तदशब्दम् । अवाच्यमित्यर्थः । वाच्यमिति वक्तव्ये नावाच्यमिति वचनं"द्वौ नञौ प्रकृतमर्थं सातिशयं गमयतःऽ इति वचनादवधारणार्थमित्यभिप्रेत्योक्तं वाच्य एवेति ॥ नन्ववधारणमपि किमर्थम् । उच्यते । तत्त्वनिर्णयार्थं हि न्यायसूत्रम् । निर्णयश्च स्वपरपक्षसाधनोपलम्भाभ्यामेव भवति । नान्यतरमात्रेण । यथोक्तम् । विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णय इति । तदत्रावधारणे कृते वाच्यत्वविधिरवाच्यत्वनिषेधश्चेत्युभयमपि श्रुत्यर्थाभ्यां प्रतिज्ञातं स्यात् । उभयसाधनार्थश्चेक्षणीयत्वहेतुर्विज्ञायते । तथाच निर्णयो भवेत् । वाच्यमिति तु प्रतिज्ञाते परपक्षप्रतिषेधो न कृतः स्यात् । नच तदर्थमन्यत्सूत्रमस्ति । अतो युक्तोऽयं निर्देशः । एवमन्यत्रापि वेदितव्यम् । इदमुक्तं भवति । ब्रह्म वाच्यं भवितुमर्हति, न पुनरवाच्यमीक्षणकर्मत्वाद्घटवत् । ईक्षणीयत्वं च ब्रह्मणः"स एतस्माज्जीवधनात्परात्परं पुरिशयं पुरुषमीक्षतेऽ"आत्मन्येवात्मानं पश्येत्ऽ इत्यादिश्रुतिसिद्धमिति । *३,१५७ .* ननु ब्रह्मणो वाच्यत्वाभावे किं बाधकम् । ईक्षणीयत्वं न स्यात् । तथाच ब्रह्मज्ञानाभावेन शास्त्रवैयर्थ्यमनिर्मोक्षश्च स्यादिति चेन्न । वाच्यत्वस्याव्यापकत्वादीक्षणीयत्वस्याव्याप्यत्वाच्च । नह्यव्यापकनिवृत्तिरव्याप्यनिवृत्तिमापाद(यति)यितुं शक्नोति । ईक्षणीयत्वं हि प्रत्यक्षानुमानागमतदाभासनिमित्तं व्यापकं युक्तम् । वाच्यत्वं च शब्दवृत्तिविशेषोपाधिकं व्याप्यमेवेति । मैवम् । न तावदिदं मोक्षार्थमुपदिष्यं ब्रह्मेक्षणं प्रमाणाभासजन्यम् । भ्रान्तेरविद्यानिवर्तकत्वाभावात् । नापि प्रत्यक्षानुमानजम् । शास्त्रैकसमधिगम्यतायाः साधितत्वात् । तथाच प्रकारान्तराभावे सति यदि ब्रह्म वाच्यमपि न भवेत्तदेक्षणीयमपि न भवेदिति बाधकं सम्भवत्येव । नच व्याप्त्य(भा)सम्भवः । व्यतिरेकसम्भवात् । यत्यत्कारकाविषयः तत्तत्क्रियाविषयः यथा कुठाराद्यविषयो गगनं न छिदाविषय इति सामान्यव्याप्तिसम्भवाच्च । *३,१६५* ननु माभूत्प्रमाणाभासैः प्रत्यक्षानुमानाभ्यां चैक्षणं ब्रह्मणः, मा च भूद्वाच्यम्, तथापि शब्दलक्ष्यतयेक्षणीयं च भविष्यति, तथाच विपक्षे बाधकाभावादप्रयोजको हेतुः, इत्यत आह न चेति ॥ <... नचान्यथा । लक्ष्यत्वं क्वापि दृष्टं हि ... ॥ अनुव्याख्यान १,१.१२० च् ॥> *३,१६६* न्यायसुधा हि यस्मादन्यथा वाच्यत्वाभावे लक्ष्यत्वं क्वापि न दृष्टम् । तस्मादवाच्यत्वे ब्रह्मणो लक्ष्यत्वा(योगा)भावाल्लक्षणयापि नेक्षणीयत्वमिति शेषः । केनचिच्छब्देन वाच्यमेव हि तीरादिकं केनचिल्लक्ष्यं दृष्टमिति । *३,१६७* अवाच्यस्यापिलक्ष्यत्वे अनवस्थितिः नन्ववाच्यमपि लक्ष्यं किं न स्यात् । ततश्च विपक्षे बाधकाभावादप्रयोजकोऽयं प्रसङ्गहेतुः, इत्यत आह किं तदिति ॥ <... किं तदित्यनवस्थितिः ॥ अनुव्याख्यान १,१.१२० ॥> न्यायसुधा अन्यथेत्यनुवर्तते । यद्यवाच्यमपि ब्रह्म लक्ष्यमित्यङ्गीक्रियते, तदा किं तदिति जिज्ञासाप्रवृत्तावनवस्थितिः (स्यात्) । इदमुक्तं भवति । लाक्षणिको हि शब्दो न श्रुतमात्रोऽर्थान्तरे धियमुपजनयति तत्रागृहीतशक्तित्वात् । किन्तु वाच्यार्थर्(थे)बुद्धिमुत्पाद्य तदनुपपत्तिदर्शने सति । न तावतापि । वाच्यार्थानुपपत्तिदर्शनस्य तत्त्यागमात्रहेतुत्वात् । किं नामार्थान्तरस्य स्वरूपतो वाच्यार्थसम्बन्धितया चावगतौ सत्याम् । गङ्गादिशब्देन हि स्वरूपतो गङ्गादिसम्बन्धितया चावगतमेव तीरादिकं लक्ष्यं दृष्टम् । नानवगतस्वरूपं कूर्मरोमादि । नाप्यन्यसम्बन्धितयावगतं तीरादि । तथाच वैदिकशब्दलक्ष्यत्वे ब्रह्मणः प्रतीतिरङ्गीकार्या । नच तीरादिवत्प्रत्यक्षादिना तस्य प्रतीतिः (सम्भवति) । ततो लाक्षणिकशब्दे प्रयुक्ते वाच्यार्थेऽनुपपत्तिं पश्यतो लक्षणीयेऽर्थे किं तद्यदनेन लक्ष्यमिति जिज्ञासायां शब्द एव प्रयोक्तव्यः । तेनापि चेन्न वाच्यं किन्तु लक्ष्यमेव तर्हि पुनः किं तदिति जिज्ञासाया अनिवृत्तत्वाच्छब्दान्तरमेव वाच्यम् । तेनापि चेल्लक्ष्यमेव पुनर्जिज्ञासैवेत्यपर्यवसानं स्यात् । पूर्वपूर्वलक्षणासिद्धावुत्तरोत्तरलक्षणासिद्धेर्मूलक्षतिः । यदि च केनचिच्छब्देन वाच्यं स्यात्तदा तदुक्तावुपरतजिज्ञासो लाक्षणिककार्यं प्रतीयात् । वाच्यत्वेऽपि सम्बन्धग्रहणाय पूर्वसिद्धेरपेक्षितत्वेनानवस्थितेरिति चेन्न । अभिमान्यधिकरणे वक्तव्यत्वात् । तस्माद्विपक्षेऽनवस्थालक्षणबाधकसद्भावादवाच्यत्वे लक्ष्यत्वं न स्यादिति युक्तोऽतिप्रसङ्ग इति । लाक्षणिको हि शब्दो न श्रुतमात्रोऽर्थान्तरे धियमुपजनयति तत्रागृहीतशक्तित्वात् । किन्तु वाच्यार्थर्(थे)बुद्धिमुत्पाद्य तदनुपपत्तिदर्शने सति । न तावतापि । वाच्यार्थानुपपत्तिदर्शनस्य तत्त्यागमात्रहेतुत्वात् । किं नामार्थान्तरस्य स्वरूपतो वाच्यार्थसम्बन्धितया चावगतौ सत्याम् । गङ्गादिशब्देन हि स्वरूपतो गङ्गादिसम्बन्धितया चावगतमेव तीरादिकं लक्ष्यं दृष्टम् । नानवगतस्वरूपं कूर्मरोमादि । नाप्यन्यसम्बन्धितयावगतं तीरादि । तथाच वैदिकशब्दलक्ष्यत्वे ब्रह्मणः प्रतीतिरङ्गीकार्या । नच तीरादिवत्प्रत्यक्षादिना तस्य प्रतीतिः (सम्भवति) । ततो लाक्षणिकशब्दे प्रयुक्ते वाच्यार्थेऽनुपपत्तिं पश्यतो लक्षणीयेऽर्थे किं तद्यदनेन लक्ष्यमिति जिज्ञासायां शब्द एव प्रयोक्तव्यः । तेनापि चेन्न वाच्यं किन्तु लक्ष्यमेव तर्हि पुनः किं तदिति जिज्ञासाया अनिवृत्तत्वाच्छब्दान्तरमेव वाच्यम् । तेनापि चेल्लक्ष्यमेव पुनर्जिज्ञासैवेत्यपर्यवसानं स्यात् । पूर्वपूर्वलक्षणासिद्धावुत्तरोत्तरलक्षणासिद्धेर्मूलक्षतिः । यदि च केनचिच्छब्देन वाच्यं स्यात्तदा तदुक्तावुपरतजिज्ञासो लाक्षणिककार्यं प्रतीयात् । वाच्यत्वेऽपि सम्बन्धग्रहणाय पूर्वसिद्धेरपेक्षितत्वेनानवस्थितेरिति चेन्न । अभिमान्यधिकरणे वक्तव्यत्वात् । तस्माद्विपक्षेऽनवस्थालक्षणबाधकसद्भावादवाच्यत्वे लक्ष्यत्वं न स्यादिति युक्तोऽतिप्रसङ्ग इति । *३,१६९ .* सूदशास्त्रे माधुर्यादिविशेषवाचके शब्दः प्रसिद्धाः नन्विक्षुक्षीरगुडादीनां विशेषास्तावद्विद्यन्ते । अनुभवसिद्धत्वात् । नच ते केनापि शब्देन वाच्याः । तद्वाचकशब्दाभावात् । तथापि लक्ष्या दृश्यन्ते । अन्यथा तत्र वाग्व्यवहाराभावप्रसङ्गात् । अतोऽवाच्यत्वे लक्ष्यत्वं न स्यादिति प्रसङ्गः प्रशिथिलमूलः । यथोक्तम्"इक्षुक्षीरगुडादीनां माधुर्यस्यान्तरं महत् । भेदस्तथापि नाख्यातुं सरस्वत्यापि शक्यतेऽ इति । यथा(च) माधुर्यादिविशेषाणामवाच्यानामपि प्रतीततामात्रेण लक्ष्यत्वात् । तथा ब्रह्मणोऽवाच्यस्यापि स्वयंप्रकाशत्वेन प्रसिद्धस्य लक्ष्यत्वं सम्भवतीत्यत आह माधुर्यादीति ॥ *३,१७०* <माधुर्यादिविशेषाश्च तच्छब्दैरुदिताः सदा ॥ अनुव्याख्यान १,१.१२१ ॥> न्यायसुधा तच्छब्दैर्माधुर्यादिविशेषशब्दैः । सदेत्यवधारणार्थे । उदिता वाच्या एवेति । ननु माधुर्य(आदि)विशेषशब्दः साधारणः । किमेतावता । नहि गोशब्दोऽनेकार्थ इति न कस्यपि वाचकः । तथाच लक्षकोऽपि न स्यात् । वाच्यार्थद्वारत्वाल्लक्षणायाः । ननु (च) वाचकत्वं पदधर्मः । माधुर्यादिविशेष इति च न पदं किन्तु वाक्यमेव । अनेपदात्मकत्वात् । तथा च कथं तच्छब्दैरुदिता इति । मैवम् । ऐकपद्यमैकस्वर्वं च समासप्रयोजनमिति शब्दैरङ्गीकृतत्वात् । अथवा तच्छब्दैः सूदशास्त्रादिप्रसिद्धैर्वाचकशब्दैरुदिता इति व्याख्येयम् । तथाचोक्तम् "विशदं क्षीरमाधुर्यं स्थिरमाज्यस्य तीक्ष्णकम् । गुडस्य पनसादीनां निर्हरीत्यभिधीयतेऽ ॥ इति । यथा च ध्वनिविशेषाणां मन्दव्युत्पत्तिभिरविदिता अपि श्रुतिस्वरजातिरागादिशब्दा वाचकाः सङ्गीतशास्त्रप्रसिद्धाः तथा माधुर्यादिविशेषाणामपि तत्तदधिकृतशास्त्रेषु प्रसिद्धा वाचकाः शब्दाः कथं न स्युः । ततश्च"इक्षुक्षीरगुडादीनाम्ऽ इति वचनमात्मनो व्युत्पत्त्यभावख्यापनार्थं शारदानिन्दया प्रत्यवायार्जनार्थं च । अतो न प्रशिथिलमूलोऽतिप्रसङ्ग इति । यदपि स्वप्रकाशतया सिद्धत्वाद्ब्रह्मणोलक्ष्यत्वोपपत्तिरिति तदुपरिष्यान्निराकरिष्यते(ति) । *३,१७३* अन्वयबोधार्थं लक्षनाङ्गीकारो न युक्तः नन्ववाच्योऽपि नदीतीरफलसंसर्गलक्षणो वाक्यार्थो लक्ष्यो नद्यादिपदैरुपलक्ष्यते । यथोक्तम्"वाक्यार्थो लक्ष्यमाणो हि सर्वत्रैवेति नः स्थितिःऽ । इति । तथा च व्याप्त्यभावादप्रयोजकोऽयं प्रसङ्गः । वाक्यार्थश्च ब्रह्माभ्युपेयते न पदार्थः । अतो लौकिकवाक्यार्थवदवाच्यमपि लक्ष्यं किं न स्यादित्यत आह वाक्यार्थोऽपीति ॥ <वाक्यार्थोऽपि हि वाक्यार्थशब्देनैवोदितो भवेत् ॥ अनुव्याख्यान १,१.१२१ ॥> *३,१७३ .* न्यायसुधा एवशब्दस्योदित इति (अनेन) सम्बन्धः । वाक्यार्थशब्दस्य वाक्यार्थावाचकत्वेऽन्यत्तद्वाच्यं वाच्यम् । नह्यस्माभिर्लक्षकेनैव शब्देन वाच्यत्वमाशास्यते । किन्तु केनचिच्छब्देन वाच्यमेव केनचिच्छब्देन लक्ष्यमिति भावः । अयं चाङ्गीकारवादो ज्ञेयः । अन्विताभिधानस्य समर्थितत्वात् । ब्रह्मणो वाक्यार्थत्वं तु संसर्गत्वस्य संसृष्टत्वस्य वानङ्गीकारादयुक्तम् । वाक्यस्याखण्डार्थनिष्ठतया निरस्तत्वात्(इति) । *३,१७५* एवं व्यभिचारं निरस्य सुस्था प्रसङ्गमूलभूता व्याप्तिरित्याह नावाच्यमिति ॥ <नावाच्यं तेन किञ्चित्स्याद्... ॥ अनुव्याख्यान १,१.१२२ ॥> न्यायसुधा लक्ष्यमिति शेषः । अथवा ब्रह्मणोऽवाच्यत्वे तस्य वस्तुत्वमेव न स्यात् । यतोऽवाच्यम् । किञ्चिदपि नास्ति इति प्रसङ्गान्तरसूचनमिदम् । ब्रह्मावाच्यतं न श्रुत्यर्थः ननु"यतो वाचो निवर्तन्तेऽ इत्याद्यागमविरोधात्कालात्ययापदिष्यमीक्षणीयत्वेन वाच्यत्वसाधनम् । प्रसङ्गानां च विपर्ययापर्यवसानमिति । स्यादेतदेवम् । यदि ब्रह्मावाच्यत्वं श्रुत्यर्थः स्यात् । न चैवम् । तथा व्याख्याने स्वक्रियाविरोधापत्तेरित्याह यत इति ॥ <... यत इत्यादिकैर्वदन् । अवाच्यत्वं कथं ब्रूयान्मूकोऽहमितिवत्सुधीः ॥ अनुव्याख्यान १,१.१२२ ॥> न्यायसुधा यत इत्यादिशब्दैर्ब्रह्मोक्तवा(हि) तस्यावाच्यत्वं वाच्यम् । अन्यथा यस्यकस्यचिदवाच्यताऽपत्तेः । तथाच यत इत्यादिकैः पदैर्ब्रह्मैव वदन्कथं पुनस्तस्यावाच्यत्वं श्रुत्यर्थतया ब्रूयात् । मूकोऽहमितिवत्स्वक्रियाविरोधात् । सुधीरिति विपरीतलक्षणया परस्याकोविदत्वमाह । *३,१७६* लक्ष्यत्वाङ्गीकारे अनवस्थानिरूपणम् स्यादेवं स्वक्रियाविरोधो यदि यत इत्यादिशब्दैर्ब्रह्म वचनवृत्त्योक्तवा तस्यावाच्यत्वमुच्यते । न त्वेवम् । किं नाम यत इत्यादिशब्दैर्लक्ष्यमेवेत्यतः क्वास्ति स्वक्रियाविरोध इत्यत आह येनेति ॥ <येन लक्ष्यमिति प्रोक्तं लक्ष्यशब्देन सोऽवदत् ॥ अनुव्याख्यान १,१.१२३ ॥> न्यायसुधा ब्रह्म लक्ष्यमिति वदतापि लक्ष्यशब्दवाच्यत्वं तस्याङ्गीकर्तव्यम् । तथाच किं शब्दान्तरेणापराद्धम् । अथ लक्ष्यशब्देनापि लक्ष्यते न तूच्यत इति ब्रूयात्तदा किं तदित्यपेक्षायां शब्दान्तरं ब्रूयादित्यनवस्था स्यात् । अथ यावत्पदजातं ब्रह्मणि प्रयुज्यते तत्सर्वमपि लक्षणयैवेति परिहारे कुतोऽनवस्थेति चेन्न । अनवबोधात् । नहि प्रश्नपरिहारक्रमनिमित्तेयमनवस्था येन सकृदेवोत्तरेण निवर्तेत किन्तु लक्षणायाः प्रतीतिपूर्वकत्वाच्छब्देन विना प्रत्यायकान्तराभावात्तत्रापि लक्षणाऽश्रयणे मूलक्षयात् । अतः स्वक्रियाविरोधान्नेदं श्रुतिव्याख्यानमिति नानुमानादेः कश्चिद्दोषः । अविरुद्धं तु व्याख्यानमुत्तरत्र करिष्यत इति । *३,१७७* अमुख्यार्थस्वीकारः लज्जाकरः इतश्च न ब्रह्मणि श्रुतानां वैदिकानां सर्वशब्दानां लक्षणाश्रयणं युक्तमित्याह एकस्यापीति ॥ *३,१७८* <एकस्यापि हि शब्दस्य गौणार्थस्वीकृतौ सताम् ॥ अनुव्याख्यान १,१.१२३ ॥ महती जायते लज्जा यत्र तत्राखिला रवाः । अमुख्यार्था इति वदन् यस्तन्मार्गानुवर्तिनाम् । कथं न जायते लज्जा वक्तुं शाब्दत्वमात्मनः ॥ अनुव्याख्यान १,१.१२४ ॥> न्यायसुधा यत्र वेदे सतां विदुषामेकस्यापि शब्दस्य मुख्यार्थपरित्यागेनामुख्यार्थस्वीकृतौ कृतायां (सत्यां) महती लज्जा जायते । तत्राखिला अपि शब्दा अमुख्यार्था इति वदन्यस्तस्यात्मनः शाब्दत्वं शब्दशक्तितात्पर्यज्ञत्वं वक्तुं कथं लज्जा न जायते । केभ्यस्तन्मार्गानुवर्तिनां शब्दशक्तितात्पर्यज्ञत्वं वक्तुं कथं लज्जा न जायते । केभ्यस्तन्मार्गानुवर्तिनां शब्दशक्तितात्पर्यानुसारिणां विदुषां सकाशादिति योजना । तस्य व्याख्यातुर्मार्गानुवर्तिनां शब्दशक्तितात्पर्यानुसारिणां विदुषां सकाशादिति योजना । तस्य व्याख्यातुर्मार्गमनुवर्तमानानां (च) कथं न जायते लज्जेति वा । तथा सत्यात्मनामिति बहुवचनान्तं पदमध्याहार्यम् । ननु न तावन्मुख्यार्थपरित्यागेनामुख्यार्थस्वीकार एव लज्जाहेतुः । तथा सति"गङ्गायां घोषःऽ"कुण्डपायिनामयने मासमग्निहोत्रं जुहोतिऽ इत्यादावमुख्यार्थग्रहणाभावप्रसङ्गात् । किं नाम मुख्यार्थे सम्भवत्येवामुख्यार्थस्वीकारो दोषः । मुख्यार्थो हि शक्तिग्रहणवशात्प्रथमं बुद्धयारूढो भवति । विना च प्रथमातिक्रमे कारणं जघन्यप्रतिपत्तिस्वीकारे कथमनौचित्यं न भवेत् । यत्र तु मुख्यार्थे बाधकमस्ति तत्र तदपरित्याग एव लज्जाहेतुः । "गङ्गायां घोषःऽ"सिंहो देवदत्तःऽ इत्यत्र गङ्गादिशब्दस्य मुख्यार्थाङ्गीकार(स्य) एव दोषः (दुष्टत्वदर्शनात्) । तत्कथमेतत् । सत्यमेवैतत् । प्रकृतेऽपि न मुख्यार्थस्वीकारे बाधकमस्तीत्याचार्यो मन्यते । बाधिकायाः श्रुतेर्निर्गुणत्वोपपत्तेश्च निरस्तत्वादिति । *३,१८१ .* निर्गुणस्य दृश्यत्वेक्षणीयत्वकथनम् अत्राह । द्वे ब्रह्मणी । निर्गुणं सगुणं च । तत्र निर्गुणं नित्यशुद्धबुद्धमुक्तस्वभावं परिपूर्णम् । तदेव मायाशबलितत्वेनैवार्यादिधर्मवत्तया सगुणमुच्यते । मायायाश्चानिर्वाच्यतया तदवच्छिन्नस्य न तथाभावस्तात्त्विक इति न कूटस्थत्वहानिः । तत्र सगुणमेव परात्परं पुरुषमीक्षत इत्यादावीक्षणीयत्वेनोच्यते । ततश्चेक्षणीयत्वं वाच्यत्वेन विना नोपपद्यते चेत्सगुणं वाच्यमस्तु न निर्गुणम् । तस्येक्षणीयत्वे प्रमाणाभावात् । न ह्यन्यगतेन व्याप्येनान्यत्र व्यापकसिद्धिः । अतिप्रसङ्गात् । नच परात्परमित्यादीन्येव निर्गुणविषयाणि ज्ञापकाभावात् । नच वाच्यं मा भूदनुमानेन निर्गुणस्य वाच्यत्वसिद्धिः । पक्षीकृते लिङ्गाभावात् । लिङ्गवति सिद्धसाधन(त्व)आत् । तथापि"सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्तिऽ इत्यादिश्रुतिबलाद्वाच्यत्वं निर्गुणस्य सेत्स्यतीति । मायाशबले गृहीतसङ्गतयःसर्वे वेदा लक्षणया यत्पदमामनन्तीत्यर्थोपपत्तेः । नचावाच्यस्य लक्षणानुपपत्तिर्देषः प्रसिद्धतामात्रेण लक्षणोपपत्तेः । सगुणप्रतीत्यैव च निर्गुणस्य तत्स्वभावभूतस्य सर्वात्मनः स्वतः सिद्धत्वात् । नच तदेवेक्षणीयत्वं येन वाच्यत्वप्रसक्तिः । किन्तु प्रमेयत्वम् । नच स्वप्रकास्य प्रमेयत्वमिति । तदेतदाशङ्कय परिहरति सूत्रकारः गौणश्चेन्नात्मशब्दादिति ॥ *३,१८२* ॥ ओं गौणश्चेन्नात्मशब्दातोम् ॥ गौणश्चेन्नात्मशब्दात् । BBस्_१,१.६ । "परात्परम्ऽ इत्यादिश्रुतिषु गौण एवात्मेक्षणीयत्वेनोच्यते । अतःस एव वाच्योऽस्तु न, निर्गुणः । तस्येक्षणीयत्वे प्रमाणाभावात् । परात्परमित्यादिश्रुतीनां च तत्परत्वे ज्ञापकाभावात् । किन्तु लक्ष्य एवासौऽ इति चेन्न । आत्मशब्दात् । उपलक्षणमेतत् । ईक्षणीये वस्तुन्यात्मब्रह्मपुरुषादिशब्दश्रवणात् । तेषां च पूर्णाभिधायित्वेन निर्गुणज्ञापकत्वादिति । भवेदातमादिशब्दः पूर्णार्थवाची । तथापि यत्र दृश्ये वाच्ये (च) वस्तुनि प्रयुज्यते तत्र सगुणविषय एवेति नियमाङ्गीकारे को दोष इत्याशङ्कापरिहारार्थं (अपरं) सूत्रं तन्निष्ठस्य मोक्षोपदेशादिति । ॥ ओं तन्निष्ठस्य मोक्षोपदेशातोम् ॥ तन्निष्ठस्य मोक्षोपदेशात् । BBस्_१,१.७ । नायं नियमो युज्यते । "यस्यानुवित्तः प्रतिबद्ध आत्माऽ"तरति शोकमात्मवित्ऽ इति (आदौ) दृश्यात्मनिष्ठस्य मोक्षोपदेशात् । नहि गौणात्मनिष्ठस्य मोक्ष उपपद्यत इति । *३,१८५* श्रुतहानिः अश्रुतकल्पना च अत्र प्रथमसूत्रे परात्परमित्यादिषु वाक्येषु निर्गुणज्ञापकोक्तया हेतुसिद्धिःसमर्थिता । ज्ञापकस्य चान्यथासिद्धिरुत्तरसूत्रे परिहृत्येतावत्सूत्रद्वयतात्पर्यं स्फुटमवगम्यते । अधिकं विवक्षुराह आत्मेति ॥ <आत्मब्रह्मादयः शब्दाः साक्षात्पूर्णाभिधायिनः । जन्मादिकारणं ब्रह्म लक्षितं च यदा तदा ॥ अनुव्याख्यान १,१.१२५ ॥ वन्ध्यापुत्रोपमं मायाशबलं वाच्यमित्यपि । कल्पयित्वा विना मानं लक्ष्यं शुद्धं वदन् पदैः ॥ अनुव्याख्यान १,१.१२६ ॥ आत्मशब्दोदितस्यैव ज्ञानं मुक्तावसाधनम् । आह श्रुतपरित्यागः स्याच्चास्याश्रुतकल्पनम् ॥ अनुव्याख्यान १,१.१२७ ॥ स्यात्सर्वत्र च ... ॥ अनुव्याख्यान १,१.१२८ ॥> *३,१८५ .* न्यायसुधा यो वादी तदेतदनिर्वाच्यमायाख्यज्ञानशबलं किञ्चिद्ब्रह्म कल्पयित्वा तदेव वैदिकैरशेषपदवाच्यमित्यपि कल्पयित्वा मायतीतं शुद्धं सर्वज्ञं सर्वशक्तिपरिपूर्णमस्मदभिमतं परं ब्रह्म पदैर्लक्ष्यमिति वदन्वदति । अस्य वादिनः श्रुतपरित्यागःसर्वत्र सर्ववाक्येषु स्यात् । कथम् । वचनवृत्त्यैव प्रथमप्रतीतस्य शुद्धस्य ब्रह्मणो विना कारणेन परित्यागात् । कथं शुद्धस्य प्रतीतत्वम् । आत्मब्रह्मादिशब्दानां वेदे श्रवणात् । आत्मब्रह्मादिशब्दाश्च साक्षाद्वचनवृत्त्या पूर्णाभिधायिनो यदा यस्मात्तदा तस्मात्श्रुतपरित्याग इति । *३,१८६* न केवलं श्रुतपरित्यागः किन्तु सर्वत्रापि वाक्येष्वश्रुतकल्पनं च स्यात् । कथम् । मायाशबलस्य ब्रह्मणो वन्ध्यापुत्रोपमत्वात् । तत्कथम् । विना मानम् । मानाभावात् । तदपि कथम् । श्रुतिष्वात्मब्रह्मादिशब्दश्रवणात्तेषां च पूर्णाभिधायित्वेन मायाशबलविषयत्वात् । ननु युष्माभिरेव जन्मादिसूत्रे मायाशबलस्य लक्ष्यत्वेनाङ्गीकृतत्वात्कथं (तत्)वन्ध्यापुत्रोपममिति । मैवम् । प्रथमसूत्रे जिज्ञास्यतयोक्तस्य सर्वज्ञस्य सर्वशक्तेः परब्रह्मण एवास्माभिर्जगज्जन्मादिकारणत्वेन लक्षितत्वाङ्गीकारादित्याद्यसूत्रतात्पर्यम् । आत्मशब्दोदितस्येति द्वितीयस्य । आत्मादिशब्दः पर्णार्थोऽपि दृश्ये श्रुतो गौणविषय इति नियमं यो ब्रवीति स तथाविधात्मशब्दोदितस्य ज्ञानं मुक्तावसाधनमेवाह । गौणात्मज्ञानस्य मोक्षसाधनत्वानुपपत्तेः । तथाचास्य श्रुतपरित्यागः स्यात् । दृश्यात्मज्ञानस्य मोक्षसाधनताया"यस्यानुवित्तःऽ इत्यादौ श्रुतत्वादिति । न चैवमापादिते श्रुतपरित्यागाश्रुतकल्पने शक्याङ्गीकारे इत्याह यत्रेति ॥ <... यत्रैकमपि लोको जुगुप्सते ॥ अनुव्याख्यान १,१.१२८ ॥> न्यायसुधा यत्र ययोर्मध्ये एकमपि प्रसक्तम् । किमुभयमिति शेषः । *३,१९०* अथ लोकजुगुप्सितमपीदमुभयं न दूषणं ममेत्यभ्युपेयात्तत्राह नियमेनेति ॥ *३,१९१* <नियमेनोभयं स्याद्धि यस्य स्वपरयोर्मते ॥ अनुव्याख्यान १,१.१२८ ॥ अलङ्कृतः सदैवायं दुर्घटैरेव भूषणैः ॥ अनुव्याख्यान १,१.१२९ ॥> न्यायसुधा अस्माभिरापाद्यते परेणाङ्गीक्रियते । नहि लोकजुगुप्सितं नामैकं प्रतिज्ञाहान्यादिकमिव निग्रहस्थानमस्ति । लोकस्याव्यवस्थितत्वात् । "गतानुगतिको लोकःऽ इति वचनादिति मन्वानेनेति स्वपरयोर्मते मतेन । यस्य नियमेनोभयमिदं स्यादयं दुर्घटैरङ्गीकारानर्हैर्भूषणैर्विपरीतलक्षणया दूषणैरहङ्कृतः स्यात् । यदि श्रुतमपि विशुद्धं ब्रह्म परित्यज्यते तर्हि सकलोऽपि वेदार्थस्त्यज्यतामविशेषात् । यदि चाश्नुतमपि मायाशबलं ब्रह्म कल्प्यते । तदा चैत्यवन्दनादेः स्वर्गसाधनत्वादेर(दिकम)पि कल्पनी(यं)यत्वं स्यात् । विशेषाभावादित्याशयः । *३,१९२* श्रुतहाने महाप्रत्यवायः न केवलं श्रौतस्य परमात्मनस्त्यागेऽतिप्रसङ्गमात्रम् । महाप्रत्यवायोऽप्यस्तीत्याह अन्धमिति ॥ <अन्धन्तमो नित्युदुःखं तस्य स्याद्वसनद्वयम् ॥ अनुव्याख्यान १,१.१२९ ॥> न्यायसुधा अन्धयतीत्यन्धम् । अलङ्कृतस्य वसनाभ्यां भाव्यम् । "वस्त्रहीनमलङ्कारं घृतहीनं तु भोजनम् । भावहीनं तु सल्लापं न प्रशंसन्ति पण्डिताःऽ ॥ इति वचनात् । अतो वसनद्वयमिदं स्यादिति परिहासः । अत्र प्रमाणमाह अनन्दा इति ॥ <अनन्दा नाम ते लोका अन्धेन तमसाऽवृताः । तांस्ते प्रेत्याभिगच्छन्त्यविद्वांसो बुधो जनाः ॥ अनुव्याख्यान १,१.१३० ॥ असुर्या नाम ते लोका अन्धेन तमसाऽवृताः । तांस्ते प्रेत्याभिगच्छन्ति ये केचात्महनो जनाः ॥ अनुव्याख्यान १,१.१३१ ॥ इत्यादिश्रुतयो मानं शतशोऽत्र समन्ततः ॥ अनुव्याख्यान १,१.१३२ ॥> न्यायसुधा न विद्यन्ते नन्द आनन्दो येषु ते अनन्दाः ते इति प्रसिद्धाः । बोधनाद्भुद्वेदस्तस्मादपि येऽविद्वांसो वेदेन मुख्यया वृत्त्या प्रतिपादितमपि परमातमस्वरूपमपलपन्त इत्यर्थः । सुष्ठु रमणविरुद्धत्वादसुरप्राप्यत्वाच्चासुर्याः । आत्महनो वेदवाच्यपरमात्मत्यागिनः । अत्र उक्तार्थे । समन्ततः सर्वास्वपि शाखासु । *३,१९५* दृश्ये वस्तुनि श्रुत आत्मशब्दो गौणपर इति नियमं हेत्वन्तरेणापाकुर्वत्सूत्रं पठित्वा सूत्रे साध्यनिर्देशाभावेन साकाङ्क्षं वाक्यं पूरयति हेयत्वेति ॥ ॥ ओं हेयत्वावचनाच्च ओम् ॥ हेयत्वावचनाच्च । BBस्_१,१.८ । <हेयत्वावचनाच्चैव नात्मा गौणः श्रुतौ श्रुतः ॥ अनुव्याख्यान १,१.१३२ ॥> न्यायसुधा हेयत्वावचनातुपादेयत्वाच्च नगौणः आत्मा एवशब्दो नैवेति सम्बद्धयते । दृश्यत्वेनेति शेषः । एवं सूत्रस्वरूपं निर्धार्य व्याचष्टे तमेवेति ॥ <तमेवैकं जानथान्या वाचो मुञ्चथ चेति ह । उक्त आत्मा कथं गौणो हेयपक्षे ह्यसौ श्रुतः ॥ अनुव्याख्यान १,१.१३३ ॥> *३,१९५ .* न्यायसुधा दृश्य आत्मा गौण एवेति नियममङ्गीकुर्वाणेन"तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथ, अमृतस्यैष सेतुःऽ इति श्रुतोऽप्यात्मा गौणोऽङ्गीकरणीयः । तस्य तं जानथेति दृश्यत्वश्रवणात् । कथं चायं गौणोऽङ्गीकर्तं शक्यः । यतोऽसौ गौणो मुमुक्षुणा हेयेषु"आत्मा वाचो विमुञ्चथऽ इति श्रुतः । अस्य च हेयत्वावचनात् । प्रत्युत तमेवैकं जानथेत्युपादेयत्ववचनाच्च (इति) । चशब्दो वाक्यार्थद्वयसमुच्चयार्थः । हेत्याश्चर्ये । *३,१९७* ननु गौणानामपि ब्रिह्मादिदेवतानामुपादेयत्वं वक्ष्यति अङ्गावबद्धास्त्वित्यादौ । अतोऽनैकान्तिकोऽयं हेतुरित्यत आह परिवारतयेति ॥ <परिवारतया ग्राह्या अपि हेयाः प्रधानतः ॥ अनुव्याख्यान १,१.१३४ ॥> न्यायसुधा सत्यं विष्णुपरिवारतया ग्राह्या ब्रह्मादयः(द्याः) । तथापि प्रधानत्वेन हेया एव । प्राधान्येन चोपादेयत्वमत्र हेतुत्वेन विवक्षितम् । अमृतस्यैष सेतुरिति वाक्यशेषात् । अतो न व्यभिचार इति । *३,१९८* पूर्णत्वस्वाप्यत्वकथनात्निर्गुणस्यैव वाच्यत्वम् एवमात्मशब्दस्य निर्गुणविषयत्वमुपपाद्य निर्गुणस्यैव वाच्यत्वं समर्थितम् । हेत्वन्तरेणास्यैवार्थस्योपपादकम्"स्वाप्ययात्ऽ इति सूत्रं व्याचष्टे पूर्णस्येति ॥ *३,१९९* ॥ ओं स्वाप्ययातोम् ॥ स्वाप्ययात् । BBस्_१,१.९ । <पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ अनुव्याख्यान १,१.१३४ ॥ इति स्वस्यैव पूर्णस्य पूर्णेऽप्यय उदाहृतः ॥ अनुव्याख्यान १,१.१३५ ॥> न्यायसुधा पूर्णस्येत्यस्यां श्रुतौ तावत्कस्यचिन्महाप्रलये स्वस्य स्वस्मिन्नेवाप्ययो नान्यत्रलीनभाव उदाहृतः । स्वाप्ययशब्दश्च सौत्र उपलक्षणमात्रम् । पूर्णत्वमप्युदाहर्तव्यम् । ताभ्यामसौ निर्गुण इति ज्ञायते । श्रुत्युक्तत्वाच्च वाच्य इत्यतो निर्गुणस्य वाच्यत्वसिद्धिरिति । *३,२०१* ननु स्वाप्ययः पूर्णत्वं च सगुणस्य किं न स्यात् । मैवम् । सगुणस्य स्वाप्ययानुपपत्तिस्तावद्भाष्य एवोक्ता । पूर्णत्वानुपपत्तिमाह कथमिति ॥ <कथं मायाव्यवच्छिन्नः पूर्णो मुख्यतया भवेत् ॥ अनुव्याख्यान १,१.१३५ ॥> न्यायसुधा व्याघातादिति भावः । *३,२०२* गतिसामान्यादिति सूत्रोल्लङ्घने निमित्तकथनम् गतिसामान्यात् । BBस्_१,१.१० । अत्र गतिसामान्यादिति सूत्रं न तावद्ब्रह्मणो वाच्यत्वसमर्थनार्थम् । किन्तु शास्त्रस्यानन्तत्वान्न सर्वशास्त्रप्रतिपाद्यत्वं ब्रह्मणो निश्चेतुं शक्यमित्याशङ्कितदोषपरिहारार्थमित्यतः प्रकरणशुद्धया व्यभिचरव्यासुस्तदुल्लङ्घितवान् । व्याख्यास्यति चैतदुत्तरत्र । सूत्रकारस्यापि प्रकरणसाङ्कयर्स्यैतदेव प्रयोजनं यदाक्षेपद्वयसमाधानस्य पूर्वसूत्रस्थसंशब्दार्थसमर्थनमेकमेव प्रयोजनमिति सूचनात् । तेन चावृत्त्या संशब्दस्यानेकार्थताज्ञापनम् । अन्यथैकेनार्थेन चरितार्तस्यार्थान्तरं न ज्ञायेत । तथाच न लक्षणद्वयस्य शास्त्रीयता स्यादिति । *३,२०३ .* श्रुतत्वाच्च निर्गुणस्यवाच्यत्वम् उपपत्त्यन्तरेण निर्गुणस्य ब्रह्मणो वाच्यत्वमुपपादयितुं सूत्रं श्रुतत्वाच्चेति । ॥ ओं श्रुतत्वाच्च ओम् ॥ श्रुतत्वाच्च । BBस्_१,१.११ । तस्यार्थः । "एको देवःऽ इत्यस्यां श्रुतौ निर्गुणस्य ब्रह्मणः श्रुतत्वाच्चास्य वाच्यत्वमुपपन्नमिति । अत्र श्रुतोऽपि सगुणः किं न स्यादित्यत आह पदं चेति ॥ *३,२०४* <पदं च निर्गुण इति कथं गौणं वदिष्यति ॥ अनुव्याख्यान १,१.१३६ ॥> न्यायसुधा अत्र हि वाक्ये केवलो निर्गुणश्चेति श्रूयते । निर्गुण इति च पदं कथं गौणं वदिष्यति । व्याहतत्वात् । अतो न सगुणोऽत्र श्रुत इति । *३,२०६ .* लक्ष्यत्वेऽपि लक्ष्यपदादपि वाचकत्वसमर्थनम् सत्यमस्यां श्रुतौ निर्गुणादिपदप्रतिपाद्यं निर्गुणं ब्रह्मेति । किन्तु लक्षणयैव । तथाच कथमनेन निर्गुणस्य वाच्यत्वसिद्धिः । नच वाच्यं निर्गुणशब्देन निर्गुणं चेल्लक्ष्यं तर्हि तद्वाच्यं वाच्यम् । वाच्यार्थद्वारत्वाल्लक्षणायाः । नच सगुणं निर्गुणपदवाच्यम् । व्याघातात् । सगुणस्य निर्गुणत्वं तथा सति स्यादिति । गुणाभावविशिष्टस्य वाच्यत्वाङ्गीकारात् । निर्विकल्पकस्वरूपमात्रस्योपलक्ष्यत्वात् । एकमेव हि निर्विशेषं वस्तु परमसूक्ष्मं गुणाभावाद्युपाधिभिरीषत्स्थूलं जातम् । गुणाद्युपाधिभिस्तु स्थूलतरमित्यतो निर्गुणशब्देन गुणाभावविशिष्टवाच्यद्वारा स्वरूपमुपलक्ष्यमिति न कश्चिद्विरोधः । एवं पूर्णादिपदानामपि लक्षणाप्रकारो द्रष्टव्य इत्याशङ्कयोक्तमेव परिहारं न विस्मरेत्याह गुणाभावेति ॥ *३,२०७* <गुणाभावोपलक्ष्यं चेत्पदं तदपि वाचकम् ॥ अनुव्याख्यान १,१.१३६ ॥> न्यायसुधा निर्गुणपदेन गुणाभावविशिष्टवाच्यद्वारोपलक्ष्यं चेच्छुद्धं ब्रह्म मन्यस इत्यर्थः । अपि तथापि, तत्पदं लक्ष्यपदम् । ब्रह्मणो वाचकमङ्गीकरणीयम् । तथाच वाच्यत्वमेवापतितमित्यर्थः । *३,२०९* सर्वदोषास्पदत्वातवाच्यत्वमतं नादरणीयम् ननु लक्ष्यपदेनापि ब्रह्म लक्ष्यमेव न वाच्यमिति चेन्न । अनवस्थाया उक्तत्वात् । किञ्च निर्गुणपदलक्ष्यमित्यनेनापि लक्ष्यत्वे किमस्य वाच्यम् । न तावदन्यत् । तत्र निर्गुणपदस्यैवाश्रवणेन तल्लक्ष्यपदस्य दूरोत्सारितत्वात् । शुद्धं चेत्किं लक्षणया । किञ्चैवं यद्यद्ब्रह्मतया प्रतिपाद्यते तत्तद्ब्रह्मेति वदता साधु समर्थितो ब्रह्मवाद इत्याशयवानधिकरणार्थमुपसंहरति अत इति ॥ <अतोऽनवस्थितिमुखसर्वदोषमहास्पदम् । कथमेतन्मतं सद्भिराद्रियेत विचक्षणैः ॥ अनुव्याख्यान १,१.१३७ ॥> न्यायसुधा एतन्मतं ब्रह्मणोऽवाच्यत्वमतम् । अनादरणे च सिद्धं सर्वशास्त्रमुख्यार्थत्वं ब्रह्मण इति शेषः । *३,२१०* एवमीक्षतेर्नाशब्दमित्यारभ्य श्रुतत्वाच्चेत्यन्तानि सूत्राणि स्वमतेन व्याख्याय परेषां व्याख्यानं प्रत्याख्याति नचेति ॥ <नच साङ्खयनिराकृत्यै सूत्राण्येतान्यचीकॢपत् । भगवान् ... ॥ अनुव्याख्यान १,१.१३८ च् ॥> न्यायसुधा "सर्वज्ञं सर्वशक्तिजगदुत्पत्तिस्थितिनाशकारणं ब्रह्म वेदान्तवेद्यमित्युक्तम् । तत्र साङ्खया मन्यन्ते । यानि ब्रह्मणो जगत्कारणत्वप्रतिपादकतयाभ्युगतानि"सदेव सोम्येदमग्र आसीत्ऽ इत्येवमादीनि वाक्यानि तानि सर्वाणि त्रिगुणमचेतनं प्रधानमेव जगत्कारणं प्रतिपादयन्ति । कुतः । ब्रह्मणो ज्ञानक्रियाशक्तिरहितत्वात् । ज्ञानक्रियाकार्यदर्शनोन्नेयसद्भावे हि ते । नच ज्ञानक्रिये चिदात्मनः स्तः । तस्यापरिणामित्वात् । एकत्वाच्च । त्रिगुणे तु प्रधाने परिणामिति न तयोरसम्भवकारणमस्तीत्यतस्तदेव"सदेव सोम्येदमग्रेऽ इत्यादौ जगत्कारणतया प्रतिपाद्यत इत्येवं प्राप्ते प्रतिविधीयते ईक्षतेर्नाशब्दमिति ॥ न साङ्खयपरिकल्पितामचेतनं प्रधानं जगतः कारणं शक्यं वेदान्तवाक्येष्वाश्रयितुम् । अशब्दं हि तत् । कथमशब्दत्वम् । ईक्षतेः । तदैक्षत बहुस्यां प्रजायेयेति, तत्तेजोऽसृजतऽ"इ ऐक्षत लोकानुसृजा इति, स इमांल्लोकानसृजतऽ,"स ईक्षां चक्रे, स प्राणमसृजतऽ इतीक्षितृत्वश्रवणात्कारणस्य । नचाचेतनस्य प्रधानस्येक्षितृत्वं सम्भवति । नन्वयमीक्षतिर्गौणो व्याख्येयः । तत्तेज ऐक्षत ता आप ऐक्षन्तेति गौणप्रायपठितत्वात् । यथाह्यासन्नपतनं कूलमालक्ष्य कूलं पिपतिषतीत्युपचारो दृष्टः । तथाऽसन्नसर्गे प्रधानेऽप्यैक्षतेत्युपचारो भविष्यतीत्यतः परिहारं पठति गौणश्चेन्नात्मशब्दात् ॥ अप्तेजसोरिवाचेतनेऽपि प्रधाने गौणीऽयमीक्षतिरित्यसत् । कुतः । आत्मशब्दात् । अनेन जीवेनात्मनेति । नहि जीवश्चेतनोऽचेतनस्य प्रधानस्यात्मा सम्भवति । स आत्मा तत्त्वमसीति च । नहि चेतनस्य श्वेतकेतोरचेतनैक्यबोधनमुपपन्नम् । अथोच्येत । अचेतनेऽपि प्रधाने भवत्यात्मशब्दः । आत्मनः सर्वार्थकारित्वात् । यथा राज्ञः सर्वार्थकारिणि भृत्ये ममात्मा भद्रसेन इत्यात्मशब्ददर्शनादिति । तत्रोत्तरं तन्निष्ठस्य मोक्षोपदेशात् ॥ नैवमात्मशब्दालम्बनं प्रधानं कल्प्यम् । स आत्मातत्त्वमसीति श्वेतकेतोस्तन्निष्ठामुपदिश्य तस्य तावदेव चिरमिति मोक्षोपदेशात् । न ह्यचेतननिष्ठस्य मोक्षो युक्तः । *३,२१० .* स्यादेतत् । ब्रह्मैव ज्ञीप्सितम् । तच्च न प्रथमं सूक्ष्मतया शक्यं श्वेतकेतुं ग्राहयितुमिति तत्सम्बद्धं प्रधानमेव स्थूलतयाऽत्मत्वेन ग्राह्यते । अरुन्धतीमिवातिसूक्ष्मां दर्शयितुं तत्सन्निहितां स्थूलतारकां दर्शयन्तीयमरुन्धतीति । अस्यां शङ्कायामुत्तरं हेयत्वावचनाच्च ॥ एवं सति स्थूलतारावन्नायमात्मेति हेयत्वं ब्रूयात् । नचैवमब्रवीत् । अतो नैषा कल्पना युक्ता । चशब्द एकविज्ञानेन सर्वविज्ञानप्रतिज्ञाविरोधं समुच्चिनोति ॥ *३,२११* स्वाप्ययात् ॥ सच्छब्दवाच्य प्रस्तुत्य स्वं ह्यपीतो भवतीत्युच्यते । नह्यचेतने चेतनस्याप्ययः सुप्तौ लये च सम्भवति । अतश्च न प्रधानं सच्छब्दवाच्यम् । गतिसामान्यात् ॥ यदि च क्वचिदप्यचेतनं प्रधानं जगतः कारणमुच्येत वेदान्तेषु । तथा सति कथञ्चिदीक्षणादिकं कल्प्येत । न चैवम् । अतो वेदान्तोत्पाद्याया गतेरवगतेरैकरूप्याच्च न प्रधानं जगत्कारणमिति ॥ श्रुतत्वाच्च ॥ स कारणं कारणाधिपाधिप इति साक्षात्सर्वज्ञस्येश्वरस्य जगत्कारणत्वं श्रूयते । अतश्च न प्रधानं जगत्कारणं वेदान्तवेद्यम् । ज्ञानक्रियाशक्ती त्वपरिणामिनोऽपीश्वरस्य सवितुरिव युज्येते । इत्येवं साङ्खयनिराकरणायैतानि सूत्राणि भगवान्सूत्रकारश्चकारऽ । इति यन्मायावादिनो वदन्ति तन्नेत्यर्थः । कुतो नेति चेत्न । सूत्राक्षराणामनानुगुण्यात् । *३,२१८* पराभिमताधिकरणशरीरपरामर्शः तथा हि । अशब्दं हि तदिति हेतूकृतमशब्दत्वं नाम शब्दगोचरत्वं वा शब्दावाच्यत्वं वा अवैदिकत्वं वा कारणतयावैदिकत्वं वा । सर्वत्राप्यसिद्धिरित्याह नहीति ॥ <... नह्यशब्दत्वं प्रधानेऽङ्गीकरोत्यसौ ॥ अनुव्याख्यान १,१.१३८ ॥> *३,२१८ .* न्यायसुधा असौ साङ्खयः । स्वसिद्धेन हेतुनेदं निराकरणमिति चेन्न । यतोऽसौ सूत्राकारोऽशब्दत्वं प्रधानेनाङ्गीकरोति । उपपादयिष्यते चैतत् । किञ्चाद्यपक्षे प्रधानस्यासत्त्वमभिप्रेतमुत प्रमाणान्तरवेद्यत्वम् । आद्ये तदुपपादनायेक्षतेरुपन्यासोऽनुपपन्नः । अत एव नोत्तरः । द्वितीयो ब्रह्मण्यनैकान्तिकः । तृतीयचतुर्थयोः साध्याविशिष्टत्वम् । किंचेक्षणेनैव नेति प्रतिज्ञातार्थसिद्धावशब्दं हि तदिति मध्ये हेत्वन्तरकल्पनं व्यर्थम् । ईक्षितृत्वं चेक्षणगुणयोगित्वम् । तद्ब्रह्मण्यपि गौणमेव निर्गुणत्ववादिनाङ्गीकरणीयम् । तथाच गौणश्चेदिति व्यर्थम् । किंचेक्षतेर्गौणत्वकल्पनस्य बाधकाभावामनुक्तवाऽत्मशब्दादित्यसङ्गतम् । परेण प्रायपाठविरोधात् । तन्निष्ठस्य मोक्षोपदेशादित्यत्र किं प्रधानैक्योपदेशानुपपत्तिर्वा विवक्षिता । तज्ज्ञस्य मोक्षानुपपत्तिर्वा । आद्ये ब्रह्मपक्षेऽपि समानो दोषः । नहि जीवस्यापि ब्रह्मैक्योपदेशो युक्त इत्युक्तमधस्तात् । द्वितीयस्त्वनुपपन्न एव । आत्मानात्मविवेकार्थमनात्मज्ञानस्यावश्यकत्वात् । आत्मशब्दस्य गौणत्वे चोदिते बाधकाभाव एव वक्तव्यः । हेयत्वावचनादित्यस्य परिचोदनैवानुपपन्ना । नहि साङ्खयोऽद्वैतज्ञानार्थं प्रधानोपदेशं मन्यते । *३,२१९* हेयत्वावचनं चानैकान्तिकम् । अन्नमयप्राणमयादीनामब्रह्मत्वेऽपि हेयत्वावचनाच्च । उत्तरोत्तरब्रह्मत्ववचनं तत्र ज्ञापकमिति चेत्(न) । अत्रापि तथाविधज्ञापकसौलभ्यात् । प्रतिज्ञाविरोधस्तु ब्रह्मवाद एव न प्रधानवादे । प्रधानस्य सर्वात्मकत्वाभ्युपगमात् । भोक्तृवर्गस्य न प्रधानात्मकत्वमस्तीति चेत् । सत्यम् । ब्रह्मणस्तु न किञ्चित् । एतेन स्वाप्ययोऽपि निरस्तः । एकीभावस्य ब्रह्मपक्षेऽप्यभावात् । परिष्वङ्गमात्रस्य प्रधानेऽपि सम्भवात् । ब्रह्मविषयं गतिसामान्यं परस्यासिद्धमेव । ईक्षणादिना तज्ज्ञापने प्रथमसूत्रेण गतार्थता । अत एव श्रुतत्वादित्यसिद्धम् । गतार्थं च गतिसामान्येनेत्येषा दिक् । *३,२२६* वाच्यत्वसमर्थनमेव प्रथमप्रतिमाद्यं न साङ्ख्यनिराकरणम् अस्तु वा यथाकथञ्चित्सूत्रगमनिका । तथापि प्रकृतसङ्गतिपर्यालोचनयात्र वाच्यत्वसमर्थनमेवोपपन्नं न साङ्खयनिराकरणमित्याह समन्वय इति ॥ <समन्वये प्रतिज्ञाते शब्दगोचरतैव हि । प्रथमप्रतिपाद्या स्यात्... ॥ अनुव्याख्यान १,१.१३९ च् ॥> न्यायसुधा तत्तु समन्वयादिति समस्तस्यापि शास्त्रस्य ब्रह्मणि समन्वये प्रतिज्ञाते सति यद्यपि मुख्यया वृत्त्या शब्दगोचरता साङ्खयनिराकरणं चेत्युभयमपि प्रतिपाद्यं भवति । उभयाभावेऽपि समन्वयानुपपत्तेः तथापि शब्दगोचरतैव प्रथमप्रतिपाद्या स्याथि यस्मात्तस्मात्सैवात्र प्रतिपाद्यते न साङ्खयनिराकरणम् । तत्पुनरीक्षतिकर्मव्यपदेशात्स इत्यादौ करिष्यत इति । कुतःशब्दवाच्यतायाः प्रथमप्रतिपाद्यत्वमित्यत आह तदभाव इति ॥ <... तदभावे कुतोऽन्वयः ॥ अनुव्याख्यान १,१.१३९ ॥> न्यायसुधा अवाच्यत्वे हि ब्रह्मणि शब्दसम्बन्ध एवानुपपन्नः । जगत्कारणत्वादिवाक्यविचारस्तु दूरे । साङ्खयनिराकरणाभावे तु सृष्टयादिवाक्यानामेव समन्वयानुपपत्तिः । अतः प्रथमं वाच्यत्वसमर्थनेन समन्वयसम्भावनायां सत्यां वाक्यविशेषनिष्ठस्य विचारस्य पश्चादवसर इति । *३,२२७* समन्वयकथनात्न लक्षणाभिप्रेतासूत्रकारस्य ननु वाच्यत्वाभावेऽपि लक्षणया वृत्त्या समन्वयो भविष्यतीत्यवाच्यत्वाक्षेपं निर्दलतयोपेक्ष्य सूत्रकारेणादौ साङ्खयमतं निराकृतमित्यङ्गीकारे कथमसङ्गतिरित्यत आह कथं चेति ॥ <कथं च लक्षणावादी ब्रूयाद्ब्रह्मसमन्वयम् ॥ अनुव्याख्यान १,१.१४० ॥> न्यायसुधा स्यादेवम् । यदि सूत्रकारः शब्दानां ब्रह्मणि लक्षणामभिप्रेयात् । न चैतदस्ति । यदि सूत्रकारो ब्रह्मणि शब्दानां लक्षणामभिप्रैति । तदा कथं समन्वयं ब्रूयात् । किन्त्वन्वयमात्रं ब्रूयात् । समन्वयं चाब्रवीत् । तेन ज्ञायते न लक्षणा सूत्रकारस्याभिप्रेता किं नाम मुख्यवृत्तिरेवेति । *३,२२८* समन्वयः वाच्यार्थे एव घटने न लक्ष्यार्थे समन्वयं ब्रुवता कथं मुख्यवृत्तिरभिप्रेतेति ज्ञायत इत्यत आह योऽसाविति ॥ <योऽसौ शब्दस्य मुख्यार्थस्तत्रैव स्यात्समन्वयः ॥ अनुव्याख्यान १,१.१४० ॥> न्यायसुधा समीचीनो (हि) अन्वयः समन्वयः । सच शब्दस्य वाच्यार्थ एव घटते । तत्रैव साक्षाच्छक्तिमत्त्वात् । लक्ष्यार्थे तु वाच्याथर्द्वारेणान्वयो न समीचीनः । अतः समन्वयशब्दं प्रयुञ्जानेन सूत्रकृता वाच्यवाचकभाव एव प्रतिज्ञात इति ज्ञायते । स चावाच्यत्वशङ्कानिरासमन्तरेण सर्वथाप्यसम्भावितः स्यादिति वाच्यत्वसमर्थनमेव प्राथमिकमिति । इदं चाभ्युपगम्योक्तम् । लक्षणावादेऽन्वय एव नोपपद्यते । कुतः समन्वयः । समीचीनता तु तात्पर्यवत्ता । सा च लाक्षणिकेऽप्यर्थे शब्दानां सम्भवतीति न समन्वयसिद्धयर्थं वाच्यत्वं समर्थनीयमिति चेन्न । संशब्दसार्थान्तरं व्याख्यायामपि जघन्यवृत्त्या लक्षणया समन्वयाश्रयणनिबन्धे कारणाभावात् । *३,२२९* जन्मादिकारणे समन्वयस्योक्तत्वात्न निर्गुणे समन्वयप्रसङ्गः नन्वस्ति कारणम् । तत्तु समन्वयादिति निर्गुणे हि ब्रह्मणि समन्वयः सूत्रकृता प्रतिज्ञातः । न च तत्र शब्दानां वचनवृत्तिः सम्भवति । तस्या द्रव्यादिसम्बन्धनिबन्धनत्वात् । निर्गुणे च तदभावात् । अतो ज्ञायते लक्षणाऽश्रिता सूत्रकृतेति । एवंच सति संशब्दस्याप्युक्त एवार्थो निश्चीयत इति । स्यादप्येवम् । यदि निर्गुणे समन्वयः प्रतिज्ञातः स्यात् । न चैवम् । तथा हि किमत्र निर्गुणस्य प्रकृतत्वात्तदिति तत्परामर्शोऽङ्गीक्रियते । उत सगुणस्य प्रकृतत्वेऽपि तत्परामर्शासम्भवेन जहदजहल्लक्षणया निर्गुणपरामर्शोऽभ्युपेयते । आद्यं दूषयति जन्मादीति ॥ <जन्मादिकारणे साक्षादाह देवः समन्वयम् । उक्तं तदेव जिज्ञास्यं क्वावकाशोऽत्र निर्गुणे ॥ अनुव्याख्यान १,१.१४१ ॥> न्यायसुधा अत्र तत्तु समन्वयादिति सूत्रे । निर्गुणे समन्वयस्यावकाशः प्रसङ्गः क्वास्ति । नास्तीत्यर्थः । कुतः । यतोऽत्र त्रिसूतृयामतीतायाम् । निर्गुणे विषयसप्तमीयम् । निर्गुणस्यावकाशः (प्रसङ्गः) क्वास्ति । न क्वापीत्यर्थः । कथम् । लक्षणसूत्रे जन्मादिकारणत्वेन लक्षिते हि ब्रह्मणि शास्त्रं प्रमाणमभिधाय तस्य समन्वयमाह सूत्रकारः । नच तन्निर्गुणं जन्मादिकारणत्वगुणयोगात् । ननु जन्मादिकारणत्वं तटस्थमेव सत्ब्रह्म लक्षयतीति ब्रूमः । अतो लक्षणसूत्रे प्रकृतं निर्गुणमेवेत्यत उक्तं साक्षाज्जन्मादिकारण इति । उपपादितं चेत्तत्रैव । मा भूल्लक्षणसूत्रे निर्गुणस्य प्रकृतत्वम् । प्रथमसूत्रे जिज्ञास्यतयोक्तं निर्गुणमेव । नहि तस्य कश्चिद्धर्मः श्रूयत इति न वाच्यम् । यतस्तदेव, जन्मादिसूत्रे जन्मादिकारणत्वेन लिलक्षयिषितमेव, जिज्ञास्यमुक्तम् । नह्यन्यज्जिज्ञास्यतया प्रतिज्ञायान्यस्य लक्षणमुच्यते । अनुपयोगादिति । *३,२३१* संशब्दप्रयोगाद्मुख्यवृत्तिरेव युक्ता न लक्षणाश्रयणम् द्वितीयं दूषयति कथं चेति ॥ <कथञ्चासम्भवस्तस्य मुख्यार्थस्य निराकृतौ ॥ अनुव्याख्यान १,१.१४२ ॥> न्यायसुधा तस्यानुक्रान्तायां त्रिसूतृयां प्रकृतस्य मुख्यार्थस्य वाच्यस्य समन्वयविषयतया त्यागेऽसम्भवः कथम्, न कथञ्चिदित्यर्थः । अतो निर्गुणसमन्वयस्याप्रतिज्ञातत्वान्न लक्षणाऽश्रयणमत्र युक्तम् । किन्तु प्रथमप्राप्तया मुख्यवृत्त्यैवेति । तदर्थ एव संशब्दोऽपीति । अज्ञेयत्वात्निर्गुणं नप्रमेयम् किञ्च निर्गुणं चेदत्र तच्छब्देन परामृश्यते । तदा तत्र लक्षणापि न सम्भवतीति व्यर्थं समन्वयसूत्रमापन्नमिति वक्तुं निर्गुणस्याप्रमेयत्वं तावत्साधयति मानेनेति ॥ *३,२३२* <मानेन केन विज्ञेयमवाच्याज्ञेयनिर्गुणम् ॥ अनुव्याख्यान १,१.१४२ ॥> न्यायसुधा निर्गुणं वस्तु केन मानेन विज्ञेयम् । न केनापि । कुतः । अज्ञेयत्वात् । ज्ञेयमेव हि प्रमेयं दृष्टं घटादि । शब्दप्रमाणाविषयत्वेऽवाच्यत्वं हेतुः । वाच्यस्यैव तद्विषयत्वदर्शनात् । ज्ञेयत्वाङ्गीकारे च निर्गुणत्वव्याघातात् । *३,२३४* निर्गुणस्य अमेयत्वे लक्षणयापि वृत्तिर्नसंभवति अस्त्वप्रमेयमेव निर्गुणं ब्रह्म, ततः किमित्यत आह अमेयं चेदिति ॥ <अमेयं चेन्न शास्त्रस्य तत्र वृत्तिः कथञ्चन ॥ अनुव्याख्यान १,१.१४३ ॥> न्यायसुधा निर्गुणं ब्रह्मामेयं चेदङ्गीकृतम् । तर्ह्यमेयत्वात्तत्र शास्त्रस्य कथञ्चनलक्षणयापि वृत्तिर्न सम्भवतीति समन्वयसूत्रं व्यथर्मेव प्राप्तम् । लक्षणा हि लक्ष्यार्थप्रमितिपूर्विका दृष्टा । नहि तीरं स्वरूपतो गङ्गासम्बन्धित्वेन च प्रमाणतोऽप्रतिपन्नं गङ्गाशब्देन ज्ञाप्यते । लाक्षणिकोऽपि हि शब्दो लक्ष्यप्रमोत्पादाय प्रयुज्यते । अन्यथा प्रयोजनान्तराभावेन वैयर्थ्यप्रसङ्गात् । तथा चाप्रमेये हेतुफलयोरसम्भवात्कथं लक्षणासम्भवः । ननु प्रसिद्धिरेव लक्षणाहेतुर्न प्रमाणप्रसिद्धिः विशेषणवैयर्थ्यात् । तथाच स्वतः सिद्धे कथं लक्षणा न सम्भवतीति । एवं तर्हि सुतरां लक्षणा नोपपद्यत इति वक्ष्यति । ननु लाक्षणिकाः शब्दा लक्ष्यप्रमामनुत्पादयन्तोऽपि विपरीताकारव्यावर्तनेन (एव) प्रयोजनवन्तो भविष्यन्तीति । न । निराकृतत्वादिति । *३,२३५* ज्ञानानन्दाद्यनन्तगुणार्णवत्वेन सगुणं परब्रह्मैव जिज्ञास्यम् निर्गुणे समन्वयं निराकृत्य व्यतिरेकमुखेनोपसंहरति तस्मादिति ॥ <तस्माच्छास्त्रेण जिज्ञास्यमस्मदीयं गुणार्णवम् ॥ अनुव्याख्यान १,१.१४३ ॥ विज्ञेयवाच्यलक्ष्यत्वपूर्वाशेषविशेषतः ॥ अनुव्याख्यान १,१.१४४ ॥> न्यायसुधा यतो निर्गुणे समन्वयो नोपपन्नः । तस्मादस्मदीयं सगुणमेव परं ब्रह्म शास्त्रेण जिज्ञास्यमङ्गीकरणीयम् । ननु पूर्वं विष्णोर्जिज्ञास्यत्वमुक्तम् । इदानीं तु सगुणस्य ब्रह्मण इति विरोध इत्यत उक्तं वासुदेवाख्यमिति ॥ तथापि प्राक्सगुणस्य हेयत्वादिकमभिहितम्, इदानीं तु जिज्ञास्यत्वमिति कुतो न विरोध इत्यत उक्तं गुणार्णवमिति ॥ पूर्वमनिर्वचनीयाविद्यावच्छिन्नस्य सगुणस्याप्रामाणिकत्वं प्राकृतसत्त्वादिगुणबद्धस्य हेयत्वादिकं चाभिहितम् । इदानीं तु ज्ञानानन्दाद्यनन्तगुणार्णवत्वेन सगुणं परब्रह्मोपादेयमुच्यत इति को विरोधः । अर्णव इवाचरतीति क्विपि कृतेऽणर्वतेः पचाद्यचि कृतेऽर्णवशब्दः त्रिलिङ्गः साधुः । नन्वेकमेवाद्वितीयमिति ब्रह्मणो निर्गुणत्वमभिधीयते, अतः कथं गुणार्णवत्वमित्यत उक्तमद्वन्द्वमखिलोत्तममिति ॥ अद्वन्द्वमसमम् । समाधिकराहित्यं श्रुत्यर्थ इत्यर्थः । *३,२३७* सर्वप्रमाणाविष्यत्वात्निर्गुणं ब्रह्म शशविषाणयितम् न केवलं निर्गुणे शास्त्रसमन्वयो नोपपद्यते । किन्तु तस्य सत्त्वमेवानुपपन्नमित्याह विज्ञेयेतिर् ॥ <विज्ञेयवाच्यलक्ष्यत्वपूर्वाशेषविशेषतः ॥ अनुव्याख्यान १,१.१४४ ॥ निर्गतं मनसो वाचो ... ॥ अनुव्याख्यान १,१.१४५ ॥> *३,२३७ .* न्यायसुधा द्वन्द्वात्परस्त्वप्रत्ययः प्रत्येकमभिसम्बद्धयते । पूर्वपदेन रूपादीनां ग्रहणम् । तन्निर्गुणं ब्रह्म नास्त्येवेति बहिरेव प्रतिज्ञा द्रष्टव्या । कुतः । मनसो वाचश्चागोचरं यतः । उपलक्षणमेतत् । सर्वप्रमाणागोचरत्वाच्छशविषाणवदिति द्रष्टव्यम् । गवां ज्ञानानां चरो वृत्तिरस्मिन्निति गोचरम् । विषय इति यावत् । तेन नपुंसकोपपत्तिः । सर्वप्रमाणाविषयत्वं कुत इत्यत उक्तं विज्ञेयत्वपूर्वविशेषेभ्यो निर्गतमिति । विज्ञेयत्वाभावान्न कस्यापि प्रमाणस्य विषयः । वाच्यत्वलक्ष्यत्वसदृशगुणयोगित्वाभावाच्च न शाब्दत्वम् । रूपाद्यभावाच्च न प्रत्यक्षत्वम् । लिङ्गसम्बन्धाभावाच्च नानुमेयत्वमिति । *३,२३९* ननु प्रमाणगोचरस्यापि निर्गुणस्य स्वप्रकाशतया सिद्धिर्भविष्यतीत्यत आह यदीति ॥ <... यदि तत्स्यादगोचरम् । अस्तु तन्मा वदेद्वादी नचास्मच्छास्त्रगं तु तत् ॥ अनुव्याख्यान १,१.१४५ ॥> न्यायसुधा एवमपि यदि स्वप्रकाशतया तद्ब्रह्म स्यात्तर्ह्यस्तु । किन्तु समन्वयविषयतया न वक्तव्यम् । यतोऽस्मच्छास्त्रगं वेदादिविषयो न भवति । तद्विषयत्वे स्वप्रकाशत्वहानिप्रसङ्गात् । प्रकाशान्तरव्यावृत्तिर्हि स्वप्रकाशशब्देनाभिप्रेता मायावादिना । तदिदमेकं सन्धित्सतोऽन्यच्च्यवत इत्यायातम् । यद्ब्रह्मास्तित्वमभिलषितः शास्त्राविषयत्वमापतितम् । वादीति परिहासः । माशब्दोऽयं न माङ् । अतो लिङा सम्बन्धः । *३,२४१* वचनजन्यज्ञानाविषयतया स्वप्रकाशत्वं वचनजन्यज्ञानविषयतया इति वचनविषयत्वं व्याहतम् आह । स्वप्रकाशस्यापि ब्रह्मणो न शास्त्रविषयत्वं विरुद्धम् । वचनजन्यस्फुरणाश्रयतया तत्कर्मतया वा वचनविषयत्वाभावेन स्वप्रकाशत्वम् । वचनजन्यवृत्तिव्याप्यतया तद्विषयत्वं चेति व्यवस्थोपपत्तेरिति । तदसत् । स्फुरणं हि ज्ञातता वा ज्ञानं वा । नाद्यः । स्वरूपस्यैव निराकरिष्यमाणत्वात् । द्वितीयेऽपि ज्ञानाश्रयतया विषयत्वं न क्वचिदिति कर्मत्वमेवाश्रयणीयम् । ज्ञानकर्मत्वं च ज्ञानविषयतातिरिक्तं नास्ति । ततश्च वचनजन्यज्ञानाविषयत्वमुक्तं स्यात् । वृत्तिरिति च ज्ञानं तदतिरिक्तं बोध्यते । न तावत्तदतिरिक्तम् । प्रमाणाभावात् । आद्ये तु व्याप्यत्वं न विषयत्वातिरिक्तं निरूपयितुं शक्यमिति वचनजन्यज्ञानविषयत्वमेवोक्तं स्यात् । तथाच व्याघातप्रसङ्गेन नैकमपि सिद्धयतीत्याशवानाह अवाच्यमिति ॥ <अवाच्यं वाच्यमित्युक्तवा किमित्युन्मत्तवन्मृषा । अस्मच्छास्त्रस्य चौर्याय यतते स्वोक्तिदूषकः ॥ अनुव्याख्यान १,१.१४६ ॥> न्यायसुधा अवाच्यं वचनजन्यज्ञानविषयः इत्युक्तवा पुनश्च वाच्यं वचनजन्यज्ञानविषयो भवतीत्युन्मत्तवत्स्वोक्तिदूषको व्याहतभाषी । किमिति मृषा वृथैवास्मच्छास्त्रस्य वेदस्य चौर्याय निर्गुणविषयतया योजयितुं यतते । नहि व्याहतभाषिणः किञ्चित्सिद्धयति । उन्मत्तवच्चोरवच्चेति । *३,२४३* श्रुतिसूत्रयोः सगुणविषयत्वेन न निर्विषयत्वापत्तिः स्यादेतत् । श्रुतिसूत्रयोस्तावदेकार्थत्वं युक्तम् । अन्यथा करणेतिकर्तव्यताभावानुपपत्तेः । श्रुतयश्चोपक्रमादिवशात्नित्यशुद्धबुद्धमद्वितीयं निर्गुणमेव प्रतिपादयन्त्यो निरवकाशाः प्रतीयन्ते । ततस्तन्मीमांसापि तद्विषयैव । तथा चान्यथानुपपत्तेयर्थाकथञ्चित्श्रुतिसूत्रयोर्निर्गुणविषयत्वमुपपादनीयम् । अन्यथा विषयाभावेनाप्रामाण्यापत्तेरित्यत आह जन्मादीति ॥ <जन्मादिकारणं यत्तत्साक्षान्नारायणाभिधम् । वदन्तु श्रुतयो ब्रह्म शास्त्रं चैतत्तदर्थतः ॥ अनुव्याख्यान १,१.१४७ ॥ प्रवृत्तमस्त्ववाच्यं ते मैव ब्रूयाः कथञ्चन ॥ अनुव्याख्यान १,१.१४९ ॥> *३,२४३ .* न्यायसुधा न श्रुतिसूत्रयोर्निर्विषयत्वापत्तिभयेनावाच्यस्यापि तद्विषयत्वं कल्प्यम् । सगुणविषयत्वेन सविषयत्वोपपत्तेः । नचोपक्रमादिवैगुण्यम् । "यतो वा इमानि भूतानि जायन्तेऽ इत्यादौ साक्षाज्जन्मादिकारणत्वेन,"नारायणं महाज्ञेयम्ऽ इति नारायणादिशब्दोदितगुणवत्तया च सर्वत्र सगुणस्यैव प्रतीतेरिति भावः । *३,२४५* सर्वप्रमाणाविषयस्य शास्त्रविषयत्वाङ्गीकारे यो व्याघात उक्तो नासौ सुक्ष्मेक्षिकामाश्रित्य । येन सुक्ष्मेक्षिकायामविद्यमानमपि दूषणं स्फुरतीति शङ्कयेत । यथाऽह "न चात्रातीव कर्तव्यं दोषदृष्टिपरं मनः । दोषो ह्यविद्यमानोऽपि तत्पराणां प्रदृश्यतेऽ ॥ इति । किन्तु स्थूलदृष्टिभिरप्ययं व्याघातः सुज्ञान इत्याशयवानाह सर्वशब्दैरिति ॥ <सर्वशब्दैरवाच्यं तदुक्तवा तद्विषयं पुनः ॥ अनुव्याख्यान १,१.१४९ ॥> *३,२४६* न्यायसुधा उन्मत्तं व्याहतभाषिणम् । मुख्यवृत्या समन्वयप्रतिपादनमेवात्र न साङ्ख्यनिराकरणम् निर्गुणे ब्रह्मणि समन्वयनिराकरणमुपसंहरति मा वद इति ॥ <मा वदो मा विजानीहि त्यजास्मच्छास्त्रचोरताम् ॥ अनुव्याख्यान १,१.१४९*> न्यायसुधा यतो वक्तुं ज्ञातुं च न शक्यं तस्माच्छास्त्रस्य तद्विषयत्वाग्रहोऽपि त्याज्य इति भावः ॥ मा वद इति ॥ स्मशब्दोऽत्राध्याहार्यः । तेन च लङुपपत्तिः । मा विजानीहीति माशब्दोऽयम् । अतो निर्गुणे समन्वयस्याप्रतिज्ञातत्वाद्वचनवृत्त्यैव समन्वयोऽयमिति वाच्यत्वसमर्थनमेव प्रथमसङ्गतं न साङ्खयनिराकरणमिति सिद्धम् । *३,२४८* स्वव्याख्यानदार्ढ्याय परनिराकरणं न दोषमावहति ननु यथा सूत्राविवक्षितं साङ्खयनिराकरणं कुर्वतो मम दोषः तथा मन्निराकरणं कुवर्तो भवतोऽपि कथं न दोषः स्यात् । न हीदं कस्यचित्सूत्रस्यार्थतयोच्यत इत्यत आह वयमिति ॥ <वयं त्वां श्रुतियुक्तिभ्यां बद्ध्वास्मच्छास्त्रमञ्जसा । विचारयामः श्रुतिभिर्युक्तिभिश्चैव सादरम् ॥ अनुव्याख्यान १,१.१५० ॥> न्यायसुधा त्वामपव्याख्यातारं श्रुतियुक्तिभ्यां बद्ध्वा निराकृत्यास्मच्छास्त्रं वेदं सूत्रसूचिताभिः श्रुतिभिर्युक्तिभिश्चाञ्जसा नैरन्तर्येण सादरं च शिष्यैर्विचारयाम इति । अनेनेदमुदितं भवति । यावदापातरमणीयं परेषां व्याख्यानं शिष्याः पश्येयुः, न तावदस्मदुक्ते सूत्राणां निजार्थेऽप्यञ्जसाऽदरं कुर्युः । किमसौ सूत्रार्थः किं वायमिति सन्देहावस्कन्दनात् । निराकृते त्वपव्याख्याने नैरन्तर्यादराभ्यामस्मदुक्तमेव (सूत्रा)अर्थमुपादाय शास्त्रार्थमीमांसायां निर्विचिकित्साः प्रवर्तेरन् । अतो मा(नाम)भूदयं सूत्रार्थस्तथापि सूत्रार्थग्रहणोपायत्वाद्वयाकरणादावुदाहरणप्रत्युदाहरणप्रदर्शनादिवन्न कञ्चन दोषमावहति । किं नाम गुणहेतुरेव भवतीति । *३,२४९* अवाच्याज्ञेयादीनां श्रुत्यन्तरेण अर्थकथनम् ननु यदि वाच्यमेव ब्रह्म कोऽर्थस्तर्ह्यवाच्यत्वाद्यभिधात्रीणां श्रुतिस्मृतीनामित्यतः श्रुत्यन्तरेणैव तदर्थमाह अद्भुतत्वादिति ॥ *३,२५०* <अद्भुतत्वादवाच्यं तदतर्क्याज्ञेयमेव च । अनन्तगुणपूर्णत्वादित्यूदे पैङ्गिनां श्रुतिः ॥ अनुव्याख्यान १,१.१५१ ॥> न्यायसुधा आश्चर्यतमत्वात् । कथमाश्चर्यतमत्वम् । अनन्तगुणपूर्णत्वात् । दुर्लभं ह्याश्चर्यं भवति । न ह्यनन्तगुणपूर्णं सुलभम् । भासनोपसम्भाषेत्यात्मनेपदम् । वाच्यत्वस्योपपादितत्वात् । अर्थकथनमात्रेणैवालम् । श्रुत्युदाहरणं तु दार्ढ्यार्थमित्यवगन्तव्यम् । *३,२५१* वाच्यस्यावच्यत्वं लोकेऽपि रूढितः सिद्धम् आश्चर्यं हि वस्तु वाच्यमपि न तेन तेनाकारेण विशेषतो निर्दोष्युं शक्यते । व्युत्पत्त्यभावात् । वाङ्मनसयोर्व्याकुलत्वाद्वेत्यतोऽवाच्यमित्युच्यते । मुख्यातिक्रमेणामुख्यप्रयोगे किं प्रयोजनमिति चेत् । स्यादयं प्रयोजनानुयोगो यद्ययं स्वतन्त्रप्रयोगः स्यात् । नैतदस्ति । रूढत्वात्यथोक्तम्,"रूढोपचारो रूढलक्षणोपचारो लक्षणाऽ इति । अन्योऽप्याह"मुख्यार्थबाधे तद्योगे रूढितोऽथ प्रयोजनात्ऽ इति । तदिदमाह अवाच्यमिति ॥ <अवाच्यमिति लोकेऽपि वक्तयाश्चार्यतमं भुवि ॥ अनुव्याख्यान १,१.१५१ f ॥> *३,२५२ .* न्यायसुधा श्रुतिव्याख्यानस्य क्रमानुल्लङ्घने निमित्तकथनम् नन्वेतच्छ्रुतिव्याख्यानं सूत्रव्याख्यानानन्तरमेव कर्तव्यम् । तत्रैव पूर्वपक्षश्रुतेः शङ्कितत्वात् । अत्र व्याख्यानं तु न सङ्गतमिति । मैवम् । सूत्रपूर्वपक्षिणेवापव्याख्यात्रापि लक्षणया ब्रह्मणि समन्वयं समर्थयमानेनैतच्छ्रुतिस्मृत्युपादानस्य कर्तुमुचितत्वात् । तथा चोभौ प्रतिसूत्रव्याख्यापव्याख्याप्रत्याख्यानयोरवसाने श्रुत्यादिव्याख्यानं युक्तमेवेति । *३,२५३* अधिकरणोपसंहारः तदेवं ब्रह्मणो वाच्यत्वाद्गतिसामान्याच्च युक्तं समन्वयसूत्रमिति सिद्धम् । ॥ इति श्रीमन्न्यासुधायामीक्षत्यधिकरणम् ॥ *३,२५५* ॥ अथ श्रीमन्न्यायसुधायामानन्दमयाधिकरणम् ॥ अध्यायस्वरूपनिरूपणम् ॥ ओमानन्दमयोऽभ्यासातोम् ॥ अथातो ब्रह्मजिज्ञासेति यस्य ब्रह्मणो जिज्ञासा विहिता तत्स्वरूपं जन्माद्यस्य यतः शास्त्रयोनित्वादिति लक्षणप्रमाणाभ्यां स्वेतरसमस्तवस्तुव्यावृत्ततयावधारितम् । प्रमाणस्यान्यपरत्वशङ्कया लक्षणस्यातिव्याप्तिः समन्वयसूत्रेण परिहृता । ब्रह्मणश्च सकलशास्त्रप्रमाणकत्वासम्भावनाशङ्केक्षत्यधिकरणे निराकृता । नहि लक्षणप्रमाणनिरूपणव्यतिरेकेण वस्तुविचारणं नामास्ति । सम्भावनया तु न वरत्ववधारणार्था । अप्रमाणत्वात् । किन्तु यत्रासम्भावनया समीचीनयोरपि लक्षणप्रमाणयेरतथाभावशङ्कया प्रवृत्तिसङ्कोचस्तत्रैव सम्भावनोपयोगः । वस्तुतस्तु लक्षणप्रमाणाभ्यामेव वस्तुव्यवस्थेत्यतो ब्रह्मस्वरूपनिरूपणेऽवशेषाभावात्किमानन्दमयोऽभ्यासादित्यादिनाध्यायेनेत्याशङ्कयाध्यायशेषस्य कृत्यमाह एवमिति ॥ आनन्दमयोऽभ्यासात् । BBस्_१,१.१२ । ॥ ओमानन्दमयोऽभ्यासातोम् ॥ <एवं शास्त्रावगम्यत्वे विभागेन समन्वयम् । आनन्दमय इत्यादिनाध्यायेन वदत्यजः ॥ अनुव्याख्यान १,१.१५२ ॥> न्यायसुधा सत्यम् । न ब्रह्मस्वरूपनिरूपणे किमप्यवशिष्यम् । तथापि तत्तु समन्वयदित्युपक्रमादितात्पर्यलिङ्गबलात्सकलस्यापि शास्त्रस्य यो ब्रह्मणि परममुख्यया वृत्त्या प्रतिपाद्यप्रतिपादकत्वलक्षणसमन्वयोऽभिहितस्तमेव समन्वयं विभागेन प्रपञ्चेनानन्दमय इत्यादिनाध्यायेन वदति सूत्रकार इति न वैयर्थ्यम् । तत्तु समन्वयादिति हि प्रतिज्ञामात्रेणोक्तम् । तद्यावदुदाहरणत्वेन वाक्यविशेषानुपादाय विमर्शपूर्वकं पूर्वोत्तरपक्षोपालम्भसाधनाभ्यां न प्रपञ्च्यते तावदनुक्तप्रायमर्काकारित्वात् । अन्यथा परोऽपि ह्यन्यदेव समन्वयादित्युक्तवा कृती स्यात् । यदि हि प्रत्ययमनुत्पाद्यैकोऽयं भूमध्यप्रदेश इति ब्रूयात् । तदा परोऽपि किं न ब्रूयात्परस्ताद्वितस्तेरिति । तस्मादावश्यकं समन्वयप्रपञ्चनम् । तदनेन समन्वयसूत्रेणाध्यायशेषस्य प्रपञ्च्यप्रपञ्चकभावेन सङ्गतिर्दर्शिता । एवं तर्हि तदानन्तर्यमेव स्यात्कुतोव्यवधानमित्यत उक्तमेवमिति । एवमीक्षत्यधिकरणव्युत्पादितन्यायेन ब्रह्मणः शास्त्रावगम्यत्वे मुख्यया वृत्त्या सकलशास्त्रप्रतिपाद्यत्वे सम्भाविते सतीति । एतदुक्तं भवति । सत्यं प्रपञ्चनमनन्तरप्राप्तं तथाप्यवाच्यत्वाद्याशङ्कानिरासेन शास्त्रावगम्यत्वसम्भावनासमर्थनेन व्यवधीयते । सति हि तस्मिन्न(न्नेत)स्यावसरः । शब्दलेशसञ्चारासम्भवे वाक्यतात्पर्यविचारस्यानवकाशत्वात् । नहि तोयाभ्यवहारासमर्थस्य मुमूर्षोः शष्कुलीभक्षणं सचेतनः सम्भावयतीति । "स्वादिष्वसर्वनामस्थानेऽ इति पदसंज्ञानुशासनादत्र न यतिभङ्गःशङ्कनीयः । *३,२७६* पराभिमताध्यायस्वरूपपरीक्षा मायावादी तूत्तरसूत्रसन्दर्भमाक्षिप्य समाधानमाह । द्विरूपं हि ब्रह्मावगम्यते वेदान्तवाक्येषु । नामरूपविकारोपाधिविशिष्टं तद्विपरीतं च सर्वोपाधिविवर्जितम् । "यत्र हि"द्वैतमिव भवतिऽ"सर्वाणि रूपाणि विचिन्त्य धीरःऽ इत्येवं सहस्रशोऽविद्याविद्याविषयभेदेन ब्रह्मणो द्विरूपतां दर्शयन्ति वेदान्तवाक्यानि । तत्राविद्यावस्थायां ब्रह्मण उपास्योपासकादिलक्षणः सर्वो व्यवहारः । तत्र कानिचिद्ब्रह्मण उपासनान्यभ्युदयार्थानि । कानिजिक्रममुक्तयर्थानि कानिचित्कर्मसमृद्धयर्थानि । एवमपेक्षितोपाधिभेदं ब्रह्मोपास्यत्वेन निरस्तसमस्तोपाधि तु ज्ञेयत्वेनोपदिश्यत इत्यस्यार्थस्य प्रदर्शनायेत्तरग्रन्थ आरभ्यत इति । *३,२७६ .* तदिदमनुपपन्नम् । ब्रह्मणो द्वैरूप्यस्याप्रामाणिकत्वात् । सर्वाण्यपि हि वेदवाक्यान्यसङ्खयेयकल्याणगुणाकरं सकलदोषगन्धविधुरमेकरूपमेव ब्रह्म नारायणाख्यं प्रतिपादयन्ति । किन्तु कानिचित्सर्वज्ञत्वसर्वेश्वरत्वसर्वान्तर्यामित्वसौन्दर्यौदार्यवीर्यादिगुणविशिष्टतया । कानिचिदपहतपाप्मत्वनिर्दुःखत्वप्राकृतभौतिकविग्रहरहितत्वादिदोषाभावविशिष्टतया । कानिचितदिगहनताज्ञापनाय वाङ्मनसागोचरत्वाद्याकारेण । कानिचित्सर्वपरिहारेण तस्यैवोपादानायाद्वितीयत्वेन । कानिचित्सर्वसत्ताप्रतीतिप्रवृत्तिनिमित्तताप्रतिपत्त्यर्थं सर्वात्मकत्वेन इत्येवमाद्यनेकप्रकारैः परमपुरुषं बोधयन्ति । ततो व्याकुलबुद्धयो गुरुसम्प्रदायविकला अश्रुतवेदव्याख्यातारः सर्वत्राप्येकरूपतामननुसन्दधाना वेदं छिन्दन्ति । न (च)एतद्द्वैरूप्यप्रपञ्चनमुत्तरत्रोपलभ्यते । नाप्यस्याविद्याविषयस्य प्रपञ्चनं मोक्षशास्त्रेऽत्रोपयुज्यते । प्रसङ्गादुच्यत इति चेन्न । सर्वस्व प्रासङ्गिकत्वे प्रतिपाद्याभावप्रसङ्गात् । तदिदमाभाणकं लौकिकानां नातिवर्तते"सार्थादपि तस्करा बहवःऽ इति । एतच्च सगुणनिर्गुणभेदं निराकुर्वताऽचार्येण निरस्तमिति नेह पुनः प्रक्रान्तम् । तथाच भाष्यम् । नान्यथा तददृष्टेरिति । *३,२८१* प्रथमपादे प्रसिद्ध नामात्मकशब्दानां समन्वयकथनम् नन्वेवमध्यायस्य समन्वयप्रतिपादनलक्षणैकार्थत्वेनैकवाक्यत्वे सति पादभेदः किंनिबन्धनः । अवान्तरार्थोपाधिभेदादिति भावेनाह तत्रेति ॥ <तत्रान्यत्र प्रसिद्धानां विष्णावेव समन्वयम् । शब्दानां प्रथमे पादे ... ॥ अनुव्याख्यान १,१.१५३ च् ॥> न्यायसुधा चतुर्विधा (हि) वैदिकाः शब्दाः । केचिद्ब्रह्मण्येवप्रसिद्धाः । अन्येऽन्यत्रप्रसिद्धाः, केचिदुभयत्रप्रसिद्धाः, अपरे त्वन्यत्रैवप्रसिद्धा इति । सर्वेऽपि प्रत्येकं नामलिङ्गात्मकतया । द्विविधाः । साक्षाद्धर्मिवाचिनो नामात्मकाः । धर्मद्वारा धर्मिणि वर्तमाना लिङ्गात्मकाः । तेषु ब्रह्मणि प्रसिद्धानां समन्वयो न वक्तव्यः । विवादाभावात् । तत्रैव च मीमांसावतारात् । तत्र वक्तव्यसमन्वयेषु त्रिविधेषु शब्देष्वन्यत्रप्रसिद्धानां नामात्मकानां शब्दानां विष्णावेव समन्वयम् । तत्र प्रथमेऽध्याये प्रथमे पादे वदत्यजः । अन्येषामन्येष्विति तत्रतत्र वक्ष्यति । क्रमनियमे तु हेतुरुपरिष्याद्वक्ष्यते । प्रथमे स्पष्टब्रह्मलिङ्गानां द्वितीयतृतीययोरस्पष्टब्रह्मलिङ्गानां समन्वयः । चतुर्थे प्रधानस्य शाब्दत्वनिराकरणमित्युक्तम् । द्वितीयतृतीयपादोदाहरणवाक्यानामपि बहुलं स्पष्टब्रह्मलिङ्गत्वात् । द्वितीयतृतीययेर्भेदाभावप्रसङ्गाच्च । सगुणनिर्गुणप्राचुर्येण तद्भेद इति कश्चित् । तन्न । निराकृतत्वात् । प्रधानशाब्दत्वनिरासस्येक्षत्यधिकरणानन्तर्यं विहाय विक्षेपे कारणाभावाच्च । *३,२९३* आनन्दमयाधिकरणे गुणिसामान्यवाचिनां गुणवाचिनां च समन्वयः नन्वत्र पादे सप्ताधिकरणानि समन्वयविभागार्थानि । तत्र सप्तानां शब्दानां ब्रह्मणि समन्वयः सिद्धयेत् । तत्कथमन्यत्रसिद्धानां नामात्मकानां सर्वशब्दानां समन्वयसिद्धिरत्र स्यात् । अन्यथा समन्वयसूत्रेणैवालम् । किमनेनात्यल्पप्रपञ्चनेनेति । मैवम् । एकैकत्राधिकरणे समानन्यायानमनेकशब्दराशीनां निर्णीयमानत्वात् । वाक्यविशेषग्रहणस्य पूवर्पक्षविशेषोपादानस्य सिद्धान्तप्रमाणविशेषस्वीकारस्य चोदाहरणार्थत्वात् । प्रत्येकं निर्णये शास्त्रस्यापर्यवसानप्रसङ्गः । विश्वतोमुखता च सूत्राणां न स्यात् । तर्हि निर्णेतव्यशब्दावच्छेदकोपाधयो वक्तव्याः । अन्यथास्येदमुदाहरणमिति ज्ञातुमशक्यत्वात् । सर्वोदाहरणत्वे च सर्वथाधिकरणान्तरानारम्भप्रसङ्गादिति । सत्यम् । सन्ति प्रत्यधिकरणं निर्णेतव्यार्थावच्छेदकोपाधय इत्याशयवानानन्दमयाधिकरणनिर्णेयशब्दोपाधिमाह गुणीति ॥ *३,२९४* <... गुणिसामान्यवाचिनाम् ॥ अनुव्याख्यान १,१.१५३ ॥> न्यायसुधा <गुणवाचिनां च प्रथममाह देवः समन्वयम् ॥ अनुव्याख्यान १,१.१५४ ॥> न्यायसुधा आनन्दमयादिशब्दा हि गुणिसामान्यं वदन्ति । न शतक्रत्वादिशब्देभ्य इवैतेभ्यो गुणिविशेषप्रतीतिरस्ति । ते च मयट्प्रत्ययादिना ब्रह्मणेऽन्यत्प्रत्याययन्तीति भवन्त्यन्यत्रप्रसिद्धाः । गुणवाचिनस्त्वानन्दादयस्ते गुणिनि ब्रह्मणि वर्तितुं नार्हन्तीत्यन्यत्रप्रसिद्धाः । गुणगुणिनोरभेदस्त्वहिकुण्डलाधिकरण एव साक्षात्सूत्रकृता वक्ष्यते । अभेदेऽपि शब्दादिसाङ्कर्याभावश्चेति । *३,२९६* आनन्दमयादिपञ्चकस्य विष्णुवाचकत्वम् तैत्तिरीयके स वा एष पुरुषोऽन्नरसमय इत्यदिनान्नमयप्राणमयमनोमयविज्ञानमयानन्दमयाः पठ्यन्ते । तत्र संशयः । किमेतेऽन्नमयादयः परमात्मैव । उत तदन्यः कश्चिदिति । सर्वत्र ब्रह्मशब्दश्रवणात्तस्य च विष्णावन्यत्र च प्रयोगात् । किं तावत्प्राप्तम् । अन्य एवान्नमयादिशब्दार्थ इति । कुतः । अन्नमयादिशब्दा हि विकरवाचिनः । मयट्प्रत्ययस्य विकारार्थेऽनुशासनात् । विकारस्य च शरीरादिकोशेषु सम्भवात् । सर्वविकारात्मकत्वेन प्रकृतौ वोपपत्तेः । जीवानां वा विकाराभिमानिनामन्नमयत्वादिकं युक्तम् । गौरः श्याम इत्यादिवत् । अधिष्ठात्रीणां ब्रह्मादिदेवतानां वायं शब्दः सम्भवति । अशनिरिन्द्र इतिवत् । नच विकारत्वं परस्य ब्रह्मणः सम्भवति । निर्विकारोऽक्षरः शुद्ध इत्यादेः । यद्यपि विकार इव प्राचुर्येऽपि मयट्प्रत्ययोऽस्ति । तथाप्यन्नमयशब्दस्तावद्विकारार्थोऽङ्गीकार्यः । "ओषधीभ्योऽन्नमन्नात्पुरुषःऽ इत्योषधिजनितान्नविकारं पुरुषशब्दाभिधेयं शरीरं प्रकृत्य"स वा एष पुरुषोऽन्नमन्नरसमयःऽ इत्युक्तत्वात् । "तस्येदमेव शिरःऽ इत्यपरोक्षतया निर्देशात् । तथाच द्वैविध्यकल्पनानुपपत्तेः सर्वत्र विकारार्थ एवाङ्गीकार्यः । किञ्चान्नमयादयः पञ्च, ब्रह्म त्वेकमेव, अतः कथं तदेतैः शब्दैरुच्येत । अपि चैते परस्परमन्यतया शरीरशरीरिभावेनान्तरत्वेन चोच्यन्ते । नचैवं ब्रह्म भवितुमर्हति । नच तर्ह्यानन्दमयोऽस्तु ब्रह्म सर्वान्तरत्वादिति वाच्यम् । विकारप्रवाहपतितत्वात् । अन्नमयाद्यान्तरत्वमात्रेण सर्वान्तरत्वानिश्चयात् । किञ्च ब्रह्मविदाप्नोति परमिति प्रकृतं परं ब्रह्म आनन्दमयस्य"ब्रह्म पुच्छं प्रतिष्ठाऽ इत्यवयवतया प्रतीयते । नचावयव एवावयवी, विरोधात् । अतो न अन्नमयादयः पञ्चापि ब्रह्म किं त्वन्य एवेति । एवं प्राप्ते सिद्धान्तयत्सूत्रं व्याख्याति समुद्रशायिनमिति ॥ <समुद्रशायिनं सर्वप्रसूतिप्रसवं श्रुतिः ॥ अनुव्याख्यान १,१.१५४ ॥ तदेव ब्रह्म परममिति सावधृतिर्जगौ । यतोऽतो ब्रह्मशब्दस्य तत्रैव नियतत्वतः ॥ अनुव्याख्यान १,१.१५५ ॥ योऽन्नं ब्रह्मेत्यादिरूपादभ्यासात्तैत्तिरीयके । अन्यासु चैतद्रूपासु शाखास्वपि सहस्रशः ॥ अनुव्याख्यान १,१.१५६ ॥ आनन्दमय इत्याद्यैः शब्दैर्वाच्यो हरिः स्वयम् ॥ अनुव्याख्यान १,१.१५७ ॥> *३,२९६ .* न्यायसुधा अत्र तैत्तिरीयके"अन्यासु चतदूषासु शाखास्वपि सहस्रशः । आनन्दमय इत्याद्यैः शब्दैर्वाच्यो हरिः स्वयम्ऽ इत्येतावताऽनन्दमयो ब्रह्मेति प्रतिज्ञाभागो व्याख्यातः । तत्र तैत्तिरीयक इत्युदाहरणवाक्यग्रहणम् । अन्यास्विति निर्णेतव्यव्यपदेशः । एतद्रूपास्विति गुणिसामान्यगुणवाचिनामवतीष्वित्यर्थः । तत्र हेतुरभ्यासादिति । तद्वयाख्यानं येऽन्नमिति । "येऽन्नं ब्रह्मोपासते, ये प्राणं ब्रह्मोपासते, आनन्दं ब्रह्मणो विद्वान्, विज्ञानं ब्रह्म चेद्वेद, असद्ब्रह्मेति वेद चेत्ऽ इत्यन्नमयादिविषयतयोदाहृतेषु श्लोकेषु ब्रह्मशब्दस्याभ्यासादित्यर्थः । एकविषयासकृदुक्तिर्मुख्योऽभ्यासः । न चैवमत्रास्ति । किं त्वसकृदक्तिमात्र(मितिज्ञाप)मिति शङ्कायामेकविषयताप्यस्तीति ज्ञापयितुमित्यादेरित्यनुक्तवा इत्यादिरूपादित्युक्तम् । अन्नमयादिविषयत्वेन ब्रह्मशब्दस्य श्रुतत्वादित्युक्तं भवति । ब्रह्मशब्देन कथमयं निश्चय इत्यत आह ब्रह्मशब्दस्येति ॥ तदपि कुत इत्यत आह श्रुतिरिति ॥ "तदेव ब्रह्म परमम्ऽ इति सावधृतिः श्रुतिः विष्णुमेव ब्रह्मशब्दवाच्यं जगौ यतोऽत इति योजना । तत्रापि तदिति परामर्शविषयो विष्णुरिति कुत इत्यत उक्तं समुद्रशायिनमिति ॥ व्याख्यातमेतत्प्रथमसूत्रे । *३,३०४* आनन्दमयशब्दस्य अन्नमयाद्युपलक्षणत्वम् नन्वानन्दमय इत्येव सूत्रे प्रतिज्ञा, तत्कथमानन्दमय इत्याद्यैरिति व्याख्यानमित्यत आह उपलक्षणत्वमिति ॥ <उपलक्षणत्वं शब्दानामानन्दमयपूर्विणाम् ॥ अनुव्याख्यान १,१.१५७ ॥> न्यायसुधा आनन्दमयश्चासौ पूर्वश्च स एषामस्ति त आनन्दमयपूर्विणस्तेषाम् । स्यादयं व्याख्यानव्याख्येययोर्विसंवादो यद्यत्रानन्दमयशब्दः स्वमात्रस्य ग्राहकः स्यात् । न चैवम् । किं त्वत्रानन्दमयशब्दस्य समानन्यायानामन्नमयादिशब्दानामुपलक्षणकत्वम् । एवमुत्तरत्राप्याकाशादिशब्दानामपि । स्वसमानन्यायशब्दान्तरोपलक्षणत्वमवगन्तव्यमिति । अजहल्लक्षणा चैषा । तेनानन्दमयस्य त्यागो न मन्तव्यः । अत एव विकारशब्दादित्याद्याक्षेपाणां तत्परिहाराणां स्वतन्त्रयुक्तीनां चोपलक्षणत्वं द्रष्टव्यम् । *३,३०७* यथाश्रुतग्रहणे सूत्राणां सर्वतोमुखत्वानुपपत्तिः स्यादेतत् । मुख्यार्थबाधे तद्योगे प्रयोजने च सति लक्षणा दृष्टा । तदत्र वाचकशब्दप्रयोगे सम्भवति किं लाक्षणिकशब्दप्रयोगे प्रयोजनं सूत्रकारस्य । नचेयं रूढलक्षणा । येन प्रयोजनानपेक्षेत्यत आह सूत्रस्येति ॥ <सूत्रस्याल्पाक्षरत्वेन सर्वशाखाविनिर्णये । पुनश्च प्रापकाद्धेतोस्तत्राधिकरणान्तरम् ॥ अनुव्याख्यान १,१.१५८ ॥> न्यायसुधा यदि मुख्य एव प्रयोगः क्रियते । तदान्नमयप्राणमयमनोमयविज्ञानमयानन्दमया इत्येव प्रयोक्तव्यं स्यात् । तथाच सूत्रस्याल्पाक्षरत्वलक्षणं हीयेत । श्रुत्याऽर्थाद्वा ज्ञायमानस्यार्थस्यावचनं ह्यल्पाक्षरत्वम् । अयं चार्थोऽर्थोज्ज्ञायत इति वक्ष्यामः । अतः सूत्रस्याल्पाक्षरत्वेन प्रयोजनेन लाक्षणिकप्रयोगः सूत्रकारस्येति । *३,३०८* ननु सूत्रे यथाश्रुतमेव चेद्गृह्यते तदा कीदृशो दोषो येन लक्षणा व्याख्यातव्येत्यत आह सर्वेति ॥ प्रवृत्तत्वादिति शेषः । यदि हि सूत्रे श्रुतमात्रं गृह्येत तदा सूत्रशतेन वाक्यशतसमन्वय एव सिद्धयेत् । नतु सर्वशाखानिर्णयः । सर्वशाखानिर्णयार्थं प्रवृत्तशनि चैतानि । सूत्रान्तराभावात् । अतः सर्वशाखानिर्णायकत्वस्यान्यथानुपपत्त्या यथाश्रुतमात्रपरित्यागेन लक्षणा व्याख्येयेति गम्यते । लक्षणाऽश्रयणे हि सर्वशाखानिर्णयः सिद्धयतीति । ननु यथा यथाश्रुतग्रहणे बाधकमस्ति सूत्राणां विश्वतोमुखत्वासम्भवः तथोपलक्षणाऽश्रयणेऽपि बाधकसद्भावः समानः । आनन्दमयशब्देनान्नमयादीनामिव सर्वशब्दानामुपलक्षयितुं शक्यत्वेनोत्तराधिकरणारम्भानुपपत्तेरिति चेत् । किं समानन्यायशब्दान्तरविषयाधिकरणानारम्भप्रसङ्गो बाधकः । किंवा न्यायान्तरविषयशब्दान्तरगोचराधिकरणानरम्भप्रसङ्गः । नाद्यः । इष्टत्वात् । न द्वितीयः । वैषम्यात् । अन्नमयादयो हि समानन्यायतया सम्बन्धेनोपलक्षणतया गृह्यन्ते । तदितरेषां तूपलक्षणायां कः सम्बन्धः । नहि सम्बन्धेन विना लक्षणा दृष्टा । शब्दत्वेन सन्दिग्धत्वेन चोपलक्षणमुपप्लवः । तथा सति तत्तु समन्वयादित्यनेनैव पूर्णत्वात् । अथ समानन्यायविषयत्वेऽप्यधिकरणान्तरारम्भो दृश्यते । उपलक्षणपक्षे स न स्यादित्यापाद्यत इत्यत आह पुनश्चेति ॥ तत्र पूर्वाधिकरणव्युत्पादिन्यायविषयेऽप्यर्थे यदधिकरणान्तरमारभ्यते तत्पूर्वाधिकरणन्यायाच्छादकाधिकाशङ्कालक्षणात्पुनरधिकरणान्तरारम्भप्रापकाद्धेतोर्विद्यमानाद्युज्यते । इदमुक्तं भवति । समानेऽपि न्याये पुनरधिकरणान्तरारम्भान्यथानुपपत्त्या यथाश्रुत एव सूत्रार्थ इति यदुक्तं तन्न । अन्यथोपपत्तेः । अधिकाशङ्कया तन्न्यायविषयत्वाभावे परेणाशङ्कितेऽधिकाशङ्कानिराकरणेन पुनस्तन्न्यायविषयत्वप्रदर्शनार्थत्वादधिकरणान्तरारम्भस्य । विश्वतोमुखत्वभङ्गस्तु निरवकाश इति लक्षणाऽश्रयणमेव न्याय्यमिति । *३,३१०* ननु सर्वशाखानिर्णायकत्वमेवैषां सूत्राणां नास्ति । सर्वशाखानां कार्यनिष्ठत्वेनाब्रह्मविषयत्वात् । ब्रह्मनिष्ठस्तु वेदान्तभागोऽल्पीयान् विनापि लक्षणाऽश्रयणेन यथाश्रुतार्थैः सूत्रैः शक्यो निर्णेतुमिति किं लक्षणाऽश्रयणेनेत्यत आह सर्वे वेदा इति ॥ <सर्वे वेदा आमनन्ति यत्पदं त्विति हि श्रुतिः ॥ अनुव्याख्यान १,१.१५९ ॥> न्यायसुधा सर्वेषामपि वेदानां ब्रह्मनिष्ठतामाहेति शेषः । सूत्रे आनन्दमयस्यैव निर्देशे कारणम् यद्यत्रोपलक्षणमभिप्रेतं स्यात्तदा प्रथमप्राप्तत्वादन्नमयशब्दमेवोपादद्यात् । आनन्दमयशब्दं तूपाददत्सूत्रकारस्तन्मात्रविवक्षां सूचयतीत्यत आह आनन्दमयेति ॥ <आनन्दमयरूपे तु ब्रह्मणः पुच्छतोक्तितः ॥ अनुव्याख्यान १,१.१५९ ॥ समस्ताब्रह्मताप्राप्तेरानन्दमयनाम हि ॥ अनुव्याख्यान १,१.१६० ॥> न्यायसुधा अन्नमयादीनामब्रह्मत्वे विकारशब्दः साधारणोपपत्तिः । आनन्दमयरूपे तु ब्रह्मविदाप्नोति परमित्युक्तस्य"ब्रह्म पुच्छं प्रतिष्ठाऽ इति पुच्छत्वोक्तया समस्तस्यावयविन आनन्दमयस्याब्रह्मत्वप्राप्तिरधिकाप्युपपत्तिरस्तीत्यतोऽत्रावहितैर्भवितव्यमिति ज्ञापयितुमानन्दमयनाम गृहीतं सूत्रकृतेत्यन्यथोपपत्तिरुक्ता भव(ती)ति । यद्यानन्दमयो ब्रह्म स्यात्तदा तदवयवस्य समस्ताया मुख्याया आब्रह्मतायाः सम्यग्ब्रह्मताया अप्राप्तेरिति वा । ततश्च तद्वेदनात्परप्राप्तिः श्रुता बाध्येतेति । नन्वन्नमयेऽप्यधिकानुपपत्तिरस्ति । "ओषधीभ्योऽन्नम् । अन्नात्पुरुषः । स वा एष पुरुषोऽन्नरसमयःऽ इति । "तस्येदमेव शिरःऽ इति च । मैवम् । अस्यापि विकारोपपादकत्वेन तदन्तर्भावात् । यद्वा अथातो ब्रह्मजिज्ञासेति जिज्ञास्यतयोक्तस्य ब्रह्मणः पुच्छत्वोक्तया समस्ताब्रह्मताप्राप्तेरानन्दमयविचारस्य प्रकृतेन सङ्गतत्वादानन्दमयनामग्रहणमिति योज्यम् । *३,३११* आनन्दमयशब्दस्य अन्नमयाद्युपलक्षणत्वेकारणान्तरम् ननु सूत्राणामुपलक्षणत्वाभावे सर्वशाखानिर्णयाभावप्रसङ्गेनास्तूपलक्षणत्वम् । आनन्दमयशब्दस्यान्नमयाद्युपलक्षणत्वमित्ययं विशेषः कुत इत्यत आह ब्रह्मशब्दस्येति ॥ <ब्रह्मशब्दस्य चाभ्यासात्पञ्चरूपादिषु स्फुटम् ॥ अनुव्याख्यान १,१.१६० ॥> न्यायसुधा आनन्दमयस्य ब्रह्मत्वे हि हेतुत्वेन(यो) ब्रह्मशब्दाभ्यासोऽभिहितः सोऽन्नमयादिष्वपि समानः । तथाचान्नमयादीनामब्रह्मत्वेऽनैकान्तिकः कथमानन्दमयस्यापि ब्रह्मत्वं साधयेत् । अतोऽन्नमयादिसाधारणं ब्रह्मशब्दाभ्यासं हेतुत्वेन वदता सूत्रकारेण तेषामपि पक्षत्वमङ्गीकृतमिति ज्ञायते । चशब्देन"अस्मिन्नस्य च तद्योगं शास्तीत्यादिहेतूनामपि साधारण्यं सूचयति । आदिग्रहणादानन्दादीनां ग्रहणम् । तस्मादुक्त एव सूत्रार्थ इति । *३,३१३* पुच्छत्वाभिधानेऽपि पूर्णत्वावयवित्वाविरोधः नन्वानन्दमयस्य कथं ब्रह्मत्वम् । ब्रह्म पुच्छमिति ब्रह्मणस्तत्पुच्छत्वाभिधानात् । नच ब्रह्मशब्दोऽन्यपरः । तथा सत्यत्रैवानैकान्त्यापत्तेः । नच निरपवादो ब्रह्मशब्दो हेतुः न ब्रह्मशब्दमात्रमिति वाच्यम् । ब्रह्म पुच्छमित्यत्राप्यपवादाभावात् । ब्रह्मावयवत्वमिति चेन्न । अद्याप्यानन्दमयस्य ब्रह्मत्वासिद्धेरिति । अत्र प्रष्टव्यम् । किमवयवस्य पूर्णत्वेऽवयविनः पूर्णत्वं नोपपद्यत इत्यभिप्रायः । किं वाऽनन्दमस्यावयविनः पूर्णत्वे तदवयवस्य पूर्णत्वाभावापादनम् । उतावयवावयविनोर्भेदादवयवस्य रमात्मत्वेप नावयविनस्तत्त्वमिति । अत्र दोषमाह ब्रह्मतेति ॥ <ब्रह्मतावयवेऽपि स्यात्तथावयविनि स्वतः । यथैव कृष्णकेशस्य कृष्णस्य ब्रह्मताखिला ॥ अनुव्याख्यान १,१.१६१ ॥ दर्शिता चैव पार्थाय निःसीमाः शक्तयोऽस्य हि ॥ अनुव्याख्यान १,१.१६२ ॥> न्यायसुधा यदावयवेऽपि ब्रह्मता तथा सत्यवयविनि सा स्वतोऽनायसेन स्यात् । अवयविनोऽवयवापेक्षया महत्त्वस्य दृष्टत्वात् । ततश्चावयवस्य पूर्णत्वेऽवयविनः पूर्णत्वानुपपत्तिरिति विरुद्धमेतत् । द्वितीये व्याप्त्यभावं दर्शयति यथैवेति ॥ एतच्च"उद्बबर्हात्मनः केशौऽ इत्यादिना पुराणे प्रसिद्धम् । अखिला निरुपचरिता । तथाऽनन्दमयावयवस्यापि भविष्यतीति शेषः । अत्र प्रमाणमाह दर्शिता चेति ॥ पार्थदर्शनं च द्यावापृथिव्योरित्यादि तद्वाक्यादवगम्यते । चशब्दः पुराणाद्युक्तिसमुच्चयार्थः । एवशब्दस्त्वेवं प्रमितैव न वाङ्मात्रेणोच्यत इति सम्बद्धयते । ननु लोके योऽवयवः स परिच्छिन्नो दृष्टस्तत्कथमेतदित्यतः परमेश्वरस्याघटितघटकतया सर्वत्राप्रतिबद्धया शक्तयान्यत्रादृष्टमपि घटते कात्र कथन्तेत्याह निःसीमा इति ॥ सीमसीमे स्त्रियामुभे इति सीमन् शब्दपर्यायसीमाशब्दोत्तरपदोऽयं समासः । सीमन्शब्दोत्तरपदत्वेऽपि डाबुभाभ्यामन्यतरस्यामिति साधु । तृतीयेऽप्येतदेवोत्तरम् । निःसीमा इति । हिशब्दो हेतौ । शिरो नारायण इत्यादिप्रसिद्धिद्योतको वा । *३,३१८* स्यादेतत् । ब्रह्मशब्दबलेनान्नमयादीनां विष्णुत्वं न निश्चेतुं शक्यते । "ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् । ऊर्ध्वरेतं विरूपाक्षं शङ्करं नीललोहितम्ऽ ॥ इति तापनीयवाक्ये रुद्रेऽपि परंब्रह्मशब्दश्रवणादित्यतः पूर्वोत्तरार्धे भिन्नविषयतया व्याख्याति ऋतमिति ॥ <ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् ॥ अनुव्याख्यान १,१.१६२ ॥ विष्ण्वाख्यमुक्तमन्यत्र ह्यूर्ध्वरेतं च तत्प्रति । विरूपाक्षाख्यमवरं ब्रह्मोक्तं तद्व्रते स्थितम् ॥ अनुव्याख्यान १,१.१६३ ॥> न्यायसुधा इति पूर्वार्धे विष्ण्वाख्यं परंब्रह्मोक्तमिति योजना । अन्यत्र उत्तरार्धे विरूपाक्षाख्यमुक्तमिति पूर्वोत्तरार्धयोर्भिन्नविषयत्वमुक्तम् । भिन्नविषयत्वेऽन्वयः कथमित्यत उक्तं तत्प्रत्यूर्ध्वरेतमिति । अनेन ऋतमित्यादीनि द्वितीयान्तान्यूर्ध्वरेतसमित्यादीनि प्रथमान्तानीत्युक्तं भवति । तर्हि नपुंसकलिङ्गप्रयोगः कथमित्यत उक्तमपरं ब्रह्मेति । अमुख्यया वृत्त्या जीवेऽपि ब्रह्मशब्दसद्भावात्तदपेक्षया नपुंसकलिङ्गमिति । तत्प्रत्यूर्ध्वरेतमिति विवृणोति तद्व्रते स्थितमिति ॥ एकविषयतया प्रतीयमानयोः पूर्वोत्तरार्धयोः कुतो भिन्नविषयता कल्प्यत इत्यत आह समानेति ॥ <समानाधिकृतत्वं चेदुत्तरं नीललोहितम् । कृष्णपिङ्गलरूपेण पुनरुक्तं भविष्यति ॥ अनुव्याख्यान १,१.१६४ ॥> *३,३१९* न्यायसुधा समानमेकमधिकृतमधिकरणं विषयो ययोः पूवोत्तराधर्योस्ते समानाधिकृते तयोर्भावः । यदि पूर्वोत्तरार्धयोरेकविषयत्वं स्यात्तदोत्तरमुत्तरार्धोक्तं नीललोहितं कृष्णपिङ्गलरूपेण पूर्वार्धोक्तेन निमित्तेन पुनरुक्तं भविष्यति । कृष्णपिङ्गलनीललोहितशब्दयोरेकार्थत्वात् । अतः प्रतीतमप्येकविषयत्वं परित्यज्य भिन्नविषयत्वग्रहणं न्याय्यमिति । किञ्च ब्रह्माधिपतिर्ब्रह्मणेऽधिपतिरित्युत्तरवाक्ये ब्रह्म अधिपतिर्यस्य रुद्रस्य असौ ब्रह्माधिपतिरिति रुद्रस्य ब्रह्म अधिपतिः प्रतीयते । यस्य चाधिपतिरस्ति कथं तस्य परब्रह्मता स्यादित्यतश्च पूर्वार्धो न रुद्रविषय इत्याशयवानाह ब्रह्माधिपतिरिति ॥ *३,३२०* <ब्रह्माधिपतिरित्यत्र तापनीयश्रुतौ पुरः ॥ अनुव्याख्यान १,१.१६५ ॥> न्यायसुधा ऋतं सत्यमिति वाक्यं यद्गतमत्र तापनीयश्रुतौ ऋतमित्यस्मात्पुरः पुरतः उपरिष्यादिति यावत् । ब्रह्माधिपतिरिति रुद्रस्य पराधीनताप्रतिपादकं पदमस्तीति योजना । स्यादेवं यदि ब्रह्माधिपतिशब्दस्य बहुव्रीहित्वं स्यात् । न चैवम् । षष्ठीतत्पुरुषे कर्मधारये वा सम्भवति बहुव्रीहित्वनिश्चायकाभावादित्यत आह स्वरितेति ॥ <स्वरितब्रह्मशब्दान्तं बहुव्रीहित्वमेष्यति ॥ अनुव्याख्यान १,१.१६५ ॥> न्यायसुधा यस्माद्ब्रह्माधिपतिप्रातिपदिकं स्वतिरब्रह्मशब्दान्तं तस्माद्बहुव्रीहित्वमेव प्राप्नोति । न समासान्तरत्वम् । तथात्वेऽन्तोदात्तत्वेनानुदात्तं पदमेकवर्जमित्यस्य प्रसङ्गेन पूर्वपदस्य (स्वरितान्तता) स्वरितपूर्वपदान्तता न स्यात् । अथवोद्ग्रन्थमेव पूर्वोक्तमर्थमुक्तवोक्तशङ्कोत्तरत्वेन समस्तोऽपि श्लोको योज्यः । यद्यपि बहुव्रीहित्वं पूर्वसिद्धमेव । तथापि तन्निश्चयापेक्षयैष्यतीति प्रयोगः । ननु पूर्वपदान्तस्वरस्य स्वरितत्वेऽपि कुतो बहुव्रीहित्वमिति चेत् । उदाहरणदर्शनादित्याह स्वाहेति ॥ <स्वाहेन्द्रशत्रुवर्धस्व यद्बहुव्रीहितामगात् । महाव्याकरणे सूत्रमिति स्वरविनिर्णये ॥ अनुव्याख्यान १,१.१६६ ॥> न्यायसुधा यद्यस्मात्स्वाहेन्द्रशत्रुर्वधस्वेत्यत्रेन्द्रशत्रुप्रातिपदिकं स्वरितेन्द्रशब्दान्तं बहुव्रीहितां प्राप्तं तस्मादिदमपि तथाविधं बहुव्रीहिरेवेति । *३,३२७* इन्द्रशत्रुप्रातिपदिकस्यापि कृतो बहुव्रीहित्वम् । षष्ठीसमासत्वसम्भवादित्यत आह तस्मादिति ॥ <तस्मादस्येन्द्र एवाभूच्छत्रुरित्युत्तरश्रुतेः ॥ अनुव्याख्यान १,१.१६६*> *३,३२८* न्यायसुधा यस्मादिन्द्रशब्दः स्वरितान्त उपात्तस्तस्मात् । मन्त्रस्याभिमतस्वरहीनतादोषात् । अस्य वृत्तस्येन्द्रः शत्रुः शातयिताभवत् । न पुनस्त्वष्टुरभिप्रायानुसारेणेन्द्रस्य शत्रुरभवत् । इत्युत्तरवाक्यबलादिदं ज्ञायते यदिन्द्रशत्रुप्रातिपदिकं बहुव्रीहिनर्तत्पुरुष इति । तथा चाहुः "मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह । स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात्ऽ ॥ इति । *३,३३३* न केवलं पूर्वपदान्तस्वरितत्वे बहुव्रीहित्वमुदाहरणबलादुदाहरणेऽप्युत्तरश्रुतिबलात्कल्प्यते । किं नामानुशासनमप्येवमस्तीत्याह पूर्वान्तस्वरित इति ॥ <पूर्वान्तस्वरिते पुंसोर्बहुव्रीहित्वमेष्यति । महाव्याकरणे सूत्रमिति स्वरविनिर्णये ॥ अनुव्याख्यान १,१.१६७ ॥> न्यायसुधा पुंसोः पुंलिङ्गयोः समस्यमानयोः पूर्वपदान्ते स्वरे स्वरिते सति तत्समासप्रातिपदिकं बहुव्रीहित्वमेष्यतीति सूत्रार्थः । अत्र केचिद्वयभिचारमुद्भावयन्ति तदसत् । सामान्यलक्षणप्राप्तं हि पुनर्विशेषणलक्षणैरपोद्यत इति व्याकरणप्रक्रिया । यथोक्तम् । सामान्यविशेषवता लक्षणेनेति । तत्र विशेषलक्षणान्यपर्यालोच्य सामन्यालक्षणे व्यभिचारोद्भावनं कथं युज्यते । किञ्चानेन सूत्रेण बहुव्रीहौ पूर्वपदे प्रकृतिस्वरत्वमुपलक्ष्यते । ब्रह्मेन्द्रशब्दयोः स्वरितान्तत्वात् । तथाच कुतो व्यभिचारः । यथाऽह पाणिनिः । बहुव्रीहौप्रकृत्या पूर्वपदमिति । अत एव स्वरविनिर्णय इत्याह । अन्यथा समासनिर्णय इत्यवक्ष्यत् । अपिच सन्देहे सति स्वरेण समासनिर्णयार्थमिदमुच्यते । यथोक्तम् । असन्देहं प्रयोजनं व्याचक्षाणेन भाष्यकृता स्थूलपृषतीमनड्वाहीमालभेतेत्यत्र स्थूलपृषतीशब्दे तत्पुरुषबहुव्रीहिसन्देहं व्युत्पाद्य यदि पूर्वपदप्रकृतित्वं बहुव्रीहिः तदा यदि समासान्तोदात्तत्वं तदा तत्पुरुष इत्यादि । तथाचासन्दिग्धे व्यभिचारोद्भावनमसङ्गतमिति । ननु पूर्वान्तस्वरित इति कथम् । सामर्थ्याभावेन समासानुपपत्तेरिति । मैवम् । समासप्रातिपदिके पूर्वान्तस्वरिते सतीति व्याख्यानात् । तथापि स्वरितपूर्वान्त इति स्यात् । बहुव्रीहौ विशेषणस्य पूर्वनिपातात् । न । विशेषणविशेष्यभावस्य कामचारित्वात् । आहिताग्न्यादित्वाद्वेति । *३,३५१* एवं पुनरुक्तिप्रसङ्गेनोत्तरवाक्यबलेन च"ऋतं सत्यमिति पूर्वोत्तरार्धयोर्भिन्नविषयत्वमुपपाद्य सङ्क्षेपेण व्याख्यातं वाक्यं विस्तरेण व्याख्याति ऋतमिति ॥ <ऋतं सत्यं परं ब्रह्मेत्याद्युद्देश्यद्वितीयका । विभक्तिरूर्ध्वरेतादिः प्रथमा रुद्रगोचरा ॥ अनुव्याख्यान १,१.१६८ ॥> न्यायसुधा इत्यादीति सुपां सुलुगिति प्रथमाया लुक् । इत्यादिपूर्वाधर्स्थं यत्पदजातं तत्रस्थमिति वा । द्वितीयेत्येतावत्युच्यमाने कर्मणि द्वितीयैव प्रतीयेत । प्राबल्यात्कारकविभक्तेः । नच तत्सम्भवति । क्रियापेक्षत्वात्कर्मत्वस्य । अत्र च क्रियाभावात् । अत उद्देश्याद्वितीयेत्युक्तम् । तर्हि प्रतिशब्देन भाव्यम् । सत्यम् । अध्याहरिष्यते । श्रौतप्रयोगदर्शनादकारान्तो रेतशब्दो वा समासान्तोडप्रत्ययो वानुसर्तव्यः ॥ ऊर्ध्वरेतादिरिति ॥ ऊर्ध्वरेतमित्यादिपदावयवभूता । एवं रुद्रगोचरेतिवत्पूर्वं विष्णुगोचरेत्यपि द्रष्टव्यम् । एवं विषयविभक्ती तदर्थं चोक्तवा योजनामाह तस्मादिति ॥ <तस्माद्विष्णुं परं ब्रह्म प्रति रुद्रो व्रते स्थितः । ऊर्ध्वरेता इति ह्येव श्रुत्यर्थोऽवसितो भवेत् ॥ अनुव्याख्यान १,१.१६९ ॥> न्यायसुधा उक्तयुक्तिसमुदायात् । ऊर्ध्वरेता इत्येतदुपलक्षणमित्याशयेनोक्तं व्रते स्थित इति ॥ *३,३५५* न केवलमुपपत्तिबलादेवं श्रुत्यर्थो व्याख्यायते । अपि तु श्रुत्यन्तरसमाख्यानादपीत्याह ऋतमिति ॥ <ऋतं सत्यं परं ब्रह्म प्रति विष्णुं सदाशिवः । ऊर्ध्वरेता ध्यायति ह शङ्करो नीललोहितः ॥ अनुव्याख्यान १,१.१७० ॥ इत्यर्थमेतमेवाह नीलग्रीवश्रुतिः परा । आर्थर्वणी परं ब्रह्म तस्मादेको हरिः श्रुतौ ॥ अनुव्याख्यान १,१.१७१ ॥> न्यायसुधा ध्यायति । तमेव । अनेन ध्यायतीत्यध्याहारेण कर्मणि वा द्वितीयेति ज्ञायते । आथर्वणीत्युक्ते प्रसङ्गात्तापनीयश्रुतिरित्येव प्रतिभाति । अत उक्तं परान्येति ॥ तर्हि किं नामधेया । नीलग्रीवश्रुतिः । एवं पूर्वोत्तरार्धयोर्भिन्नविषयतया व्याख्यानेन लब्धमाह परं ब्रह्मेति ॥ ऋतं सत्यमित्यस्यां श्रुतौ प्रतीतमिति शेषः । तस्मात्पूर्वार्धस्य विष्णुविषयत्वात् । बाधकान्तरमाह तदेवेति ॥ <तदेवर्तमिति प्राह कथमेवान्यथा श्रुतिः । अवधारयन्ती तस्यैव ह्यृतत्वादिकमञ्जसा ॥ अनुव्याख्यान १,१.१७२ ॥> *३,३५६* न्यायसुधा ऋतं सत्यं परं ब्रह्मेति पूर्वार्धोऽपि यदि रुद्रविषयः सत्यात्तदा तदेवर्तं तदुसत्यमाहुस्तदेव ब्रह्म परमं कवीनामिति श्रुतिस्तस्य विष्णोरृतत्वादिकं कथमञ्जसा कवीनां संमत्या आह । परस्परविरोधेनान्यतरश्रुतेरप्रामाण्यं प्रसज्येतेति भावः । ऋतमिति श्रुती रुद्रस्य ऋतसत्यब्रह्मत्वादीन्याह । तदेवेति (च) श्रुतिर्विष्णोः । तत्र श्रुतिद्वयबलाद्द्वयोरपि ऋतादिशब्दवाच्यत्वे क्वास्ति विरोध इत्यत उक्तं तस्यैवेति ॥ तत्कथमित्यत उक्तमवधारयन्तीति । विरोधे चाद्यश्रुतेरेव बाधो युक्तः । तदेवेति श्रुतेः प्रबलत्वात्तच्चैतच्छ्रुत्या आपातप्रतीतिजभ्रान्तिबाधात्मकत्वादवसीयते । न ह्यप्राप्तप्रतिषेधो युज्यते । नापि श्रुत्याभासाद्विना तत्प्रापकमस्तीति । ननु तर्हि रुद्रस्य विष्ण्वात्मकत्वेनाविरोधोऽस्तु । पुनरुक्तिपरिहारायोत्तरार्धोक्तो विरूपाक्षस्त्वपरो भविष्यति । एवं तर्हि विष्णोरेव ब्रह्मशब्द इति क्वास्ति सौत्रस्य हेतोर्व्यभिचारः । न हि पक्षे व्यभिचारः शङ्कयत इति । किञ्च रुद्रादीनां सर्वेषां प्रलयेऽसतां सृष्टावीश्वराञ्जन्मवतां ब्रह्मत्वं कथमुपपद्यते । जन्मादिमत्त्वमेव तेषां कुतोऽवगम्यत इत्यत आह एक इति ॥ *३,३५७* <एको नारायण आसीन्न ब्रह्मा नच शङ्करः । वासुदेवोऽग्र एवासीन्न ब्रह्मा नच शङ्करः ॥ अनुव्याख्यान १,१.१७३ ॥ नेन्द्रसूर्यौ नच गुहो न सोमो न विनायकः । इत्यादिवाक्यतो विष्णोरुत्पत्तिरवतारगा ॥ अनुव्याख्यान १,१.१७४ ॥> न्यायसुधा इत्यादिवाक्यतो रुद्रादीनां प्रलयेऽभावो विष्णोरुत्पत्तिश्चावगम्यते । उत्पत्तिमत्त्वेनाब्रह्मत्वे विष्णोरपि तथात्वं स्यात् । तस्यापि रामकृष्णादिरूपस्योत्पत्तिसद्भावादित्यत आह विष्णोरिति ॥ उत्पत्तिरुत्पत्तिवाक् । अवतारगा प्रादुर्भावविषया । न तु शरीरादिलाभलक्षणा । कुत एतदित्याशङ्कायामेक इत्यादिपूर्ववाक्यं सम्बद्धयते । इत्यादिवाक्यतो विष्णोर्महाप्रलयेऽप्यवस्थानावगमादित्यर्थः । स्वरूपमात्रेणावस्थानेऽपि शरीरादिलाभलक्षणोत्पत्तिः किं न स्यादिति चेन्न । स्वरूपसत्त्वस्य ब्रह्मशङ्करादावपि समानत्वेन"न ब्रह्मऽ इत्याद्यनुपपत्तिप्रसङ्गादिति । *३,३५८* ननु यदि ब्रह्मशब्दो विष्णोरेव तदा जीवादौ व्यवहारो न स्यात् । तथाच ब्रह्मत्वापेक्षया नपुंसकप्रयोग इति न स्यात् । ब्रह्मणोऽधिपतिरित्यपि व्याहतं स्यादित्याशङ्कां परिहरन्नुपसंहरति मुख्यमिति ॥ <मुख्यं ब्रह्म हरिस्तस्मात्... ॥ अनुव्याख्यान १,१.१७५ ॥> *३,३५९* न्यायसुधा ननु यद्यमुख्यतया ब्रह्मशब्दस्य विष्णोरन्यत्र वृत्तिरङ्गीकृता तर्ह्यन्नमयादयोऽप्यमुख्यब्रह्मतया कुतो न व्याख्यास्यन्ते । न ह्यत्र मुख्यब्रह्मत्वज्ञापकं किञ्चिदस्तीत्यत आह प्रस्ताव इति ॥ <... प्रस्तावः परमित्यपि ॥ अनुव्याख्यान १,१.१७५ ॥> न्यायसुधा अत्र हि ब्रह्मविदाप्नोति परमिति परस्यैव ब्रह्मणः प्रस्तावः प्रसङ्गोऽस्ति । तेनोत्तरेषामपि ब्रह्मशब्दानां परब्रह्मविषयत्वनिश्चयान्नात्रामुख्यार्थाऽशङ्का कार्या । अपिशब्दो वक्ष्यमाणसमुच्चयार्थः । अङ्गीकृत्य चेदं ज्ञापकमुक्तम् । वस्तुतस्तु शक्तिग्रहणसामर्थ्येन प्रथमप्राप्तत्वात्बाधकाभावाच्च नामुख्यार्थकल्पना युक्तेत्याह मुख्येति ॥ <मुख्यब्रह्मग्रहे युक्ते नामुख्यं युज्यते क्वचित् ॥ अनुव्याख्यान १,१.१७५ ॥ असम्भवे हि मुख्यस्य गौणार्थाङ्गीकृतिर्भवेत् ॥ अनुव्याख्यान १,१.१७६ ॥> न्यायसुधा मुख्ययोगेऽप्यमुख्यग्रहणं किं न स्यादिति चेत्(न) । मुख्यासम्भव एवामुख्याङ्गीकार इति व्याप्तेरित्याह असम्भवे हीति ॥ यद्वा कथं तर्हि ब्रह्म वेद ब्रह्मैव भवतीत्यादौ ब्रह्मशब्दस्यामुख्यार्थग्रहणमित्यत आह क्वचिदसम्भवे हीति ॥ *३,३६०* ननु नान्नमयादयः परमात्मा विकारवाचिनो मयट्शब्दस्य श्रवणात् । परमात्मनोऽन्नादिविकारत्वानुपपत्तेः । नच ब्रह्मशब्दानुपपत्तिः । अमुख्यार्थसम्भवात् । नच प्रस्तावविरोधो मुख्येऽर्थे बाधकाभावश्चेत्युक्तमिति वाच्यम् । विकाराथर्स्य मयट्प्रत्ययस्य बाधकत्वात् । तत एव प्रस्तावस्याप्यववादादित्याशङ्कय तत्परिहाराय सूत्रमों विकारशब्दान्नेति चेन्न प्राचुर्यादिति ओम् ॥ ॥ ओं विकारशब्दान्नेति चेन्न प्राचुर्यातोम् ॥ विकारशब्दान्नेति चेन्न प्राचुर्यात् । BBस्_१,१.१३ । तत्रानन्दमयविषयावेवाक्षेपरिहाराविति प्रतीतिनिरासाय सिद्धान्तांशं व्याचष्टे प्राचुर्यार्थाश्चेति ॥ <प्राचुर्यार्थाश्च मयटः सर्वेऽत्र प्रतिपादिताः ॥ अनुव्याख्यान १,१.१७६ ॥> न्यायसुधा चशब्दोऽवधारणे । अत्र श्रुतौ । कुत इत्यत आह प्रतिपादिता इति ॥ अयमर्थः । मयट्शब्दो हि विकार इव प्राचुर्येऽपि मुख्यः । तत्प्रकृतवचने मयडित्यनुशासनात् । नच ब्रह्मशब्दोऽन्यत्र मुख्यः । नच सावकाशेन निरवकाशस्य बाधोऽस्ति । अतो निरवकाशब्रह्मशब्दबलात्सावकाशस्य मयटः प्राचुर्यार्थत्वोपपत्तेर्न तद्बलादन्नमयादीनामपरमात्मत्वं कल्प्यमिति । एतेन विकारप्रवाहमध्यपतितत्वान्नानन्दमयशब्दः प्राचुर्यार्थ इत्येतद्गर्भस्रावेणैव गतम् । अन्नमयादिष्वपि मयटः प्राचुर्यार्थतास्वीकारात् । परेणापि हि प्राणमये न विकारार्थत्वं वक्तुं युक्तम् । प्राणानां प्राणविकारत्वासम्भवात् । यथाकथञ्चिद्विकारकल्पने मुख्यार्थपरित्यागात् । स्यादेतत् । अन्नविकारत्ववदन्नप्राचुर्यमपि नेश्वरस्य सम्भवति । तद्धि पाथिर्वशरीराणामन्नोपजीविनां स्यादिति चेन्न । अत्रान्नशब्दस्य प्रसिद्धान्नार्थत्वाभावात् । स्वयमेव हि श्रुतिः"अद्यतेऽत्ति च भूतानि तस्मादन्नं तदुच्यतेऽ इत्यन्नशब्दं निर्वक्ति । अदिधातोः कर्मणि कर्तरि च क्तप्रत्यये सति रूपमेतत् । नच भूतात्तृत्वं प्रसिद्धान्नस्य सम्भवति । तस्मादन्नशब्दोऽयं भावप्रधानो भूताद्यत्वं भूतात्तृत्वं च वक्ति । *३,३६६* तथापि न तत्प्राचुर्यं परमेश्वरस्य युज्यते । भूतात्तृत्वस्य संहर्तृत्वेन सम्भवेऽपि भूताद्यत्वस्य कथमप्यसम्भवादित्यत आह भोग्यत्वमिति ॥ <भोग्यत्वमत्र चाद्यत्वमुपजीव्यतया हरेः ॥ अनुव्याख्यान १,१.१७७ ॥> न्यायसुधा अत्राद्यत्वं नाम गौण्या वृत्त्या भोग्यत्वमेव । भोग्यत्वं च हरेः सर्वभूतोपजीव्यतया युज्यते । एवं प्राणमनोविज्ञानशब्दानामपि वाय्वन्तःकरणबुद्धिलक्षणप्रसिद्धार्थतां परित्यज्य प्राण(व)बोध(न)विज्ञानार्थतामुपादाय तत्प्राचुर्यमशरीरेऽपि परमात्मन्युपपादनीयम् । तत्रोदाहृतश्लोकार्थानां प्रसिद्धार्थेऽनुपपत्तेरिति । मयटः प्राचुर्यार्थत्वेऽपि नान्नमयादित्वं परमात्मनो युज्यते । तत्प्रचुर इत्युक्ते तद्विरुद्धस्याप्यल्पस्य प्रसक्तेः । ब्राह्मणप्रचुरोऽयं ग्राम इति यथा । नहि परमात्मन्यज्ञानदुःखादिलेशोऽप्यस्ति । मैवम् । विरुद्धाथर्प्राप्तेरशाब्दत्वात् । तत्प्रचुरशब्दो हि तस्य तस्मिन्महत्त्वमात्रमाह । विरुद्धसद्भावस्तु प्रमाणान्तरगम्यः । अन्यथान्नप्रचुरो मखः प्रकाशप्रचुरः सवितेत्युक्ते मखे सवितरि च दुर्भिक्षान्धकारलेशप्रसङ्गात् । *३,३६७* ननु प्राचुर्यं प्रतियोग्यपेक्षयैव भवति । सत्यम् । पदार्थान्तरगताल्पतद्धर्मापेक्षयोपपत्तेरित्याशवान्यथा विरुद्धप्रतीत्यवकाशो न भवेत्तथान्नमयादिशब्दतात्पर्यार्थानाह महाभोक्तेति ॥ <महाभोक्ता महाभोग्य इत्यर्थोऽन्नमये भवेत् ॥ अनुव्याख्यान १,१.१७७ ॥ महाप्राणो महाबोधो महाविज्ञानवानपि ॥ अनुव्याख्यान १,१.१७८ ॥> न्यायसुधा अन्नमये परमेश्वरेऽन्नमयशब्देनोक्त इति शेषः । महाप्राणो महाव्यापार इति प्राणमयशब्देनोक्तार्थो भवेदिति योज्यम् । मनु अवबोधन इत्यस्माद्भावेऽसुन्प्रत्यये मनो बोधः । अत्रापि इत्यर्थो मनोमयशब्दस्य विज्ञानमयशब्दस्य भवेदिति योज्यम् । अपिशब्दान्महानन्द इत्यानन्दमयशब्दार्थो भवेदिति ग्राह्यम् । *३,३६९* नन्वन्नमयादित्वे परमात्मनोऽनेकत्वप्रसङ्गादेकमेवेति श्रुतिविरोधः स्यात् । तथा विज्ञानं प्रचुरमस्मिन्नानन्दः प्रचुरोऽस्मिन्निति विज्ञानादीनां परमेश्वरस्य च भेदप्रसङ्गेन विज्ञानमानन्दं ब्रह्मेत्यादिश्रुतिविरोधः स्यात् । तथा मनःशब्दस्यावबोधार्थत्वे मनोविज्ञानशब्दयोरेकार्थत्वेन विज्ञानमयो मनोमय इति पृथगुक्तिर्नोपपद्यत इत्यत आह विशेषेति ॥ <विशेषसामान्यतया विज्ञानं मन इत्यपि ॥ अनुव्याख्यान १,१.१७८ ॥ एकस्य ज्ञानरूपस्य हरेरुक्तिर्विभागतः ॥ अनुव्याख्यान १,१.१७९ ॥> न्यायसुधा अत्रैवं विवक्षाभेदेन परिहारत्रयं द्रष्टव्यम् । एकस्य निर्भेदस्यापि हरेर्विशेषबलेनानेकत्वसङ्खयावत्त्वाद्विभागतोऽन्नमयाद्यनेकत्वोक्तिर्युज्यते । एवं ज्ञानरूपस्य ज्ञानानन्दाद्यात्मकस्यापि हरेर्विशेषशक्तयैव विभागतस्तद्वत्त्वेनोक्तिर्युज्यते एवं मनःशब्दस्यावबोधार्थत्वेऽपि (विज्ञानं) विज्ञानमय इति मनोमय इत्यपि विभागतः पृथगुक्तिर्युज्यते । कथम् । विशेषसामान्यतया विशेषसामान्यविषयतया । विज्ञानशब्दो हि विशेषज्ञानमाह । "सामान्यैर्ये त्वविज्ञेया विशेषा मम वाची विज्ञानशब्द(स्य) सहपाठबलात्सामान्यज्ञाने पर्यवस्यति । विद्येते हि परमार्थतः सामान्यविशेषाकाराविति समस्ततद्विषयज्ञानमुपपन्नमेवेश्वरस्येति । *३,३७०* तथापि नान्नमयादयः परमात्मा । तस्माद्वा एतस्मादन्नरसमयात् । अन्योऽन्तर आत्मा प्राणमय इत्यादिनान्नमयादीनामन्योन्यमन्यत्वावगमात् । परमात्मनि तु भेदाभावादित्यत आह अभेदेऽपीति ॥ <अभेदेऽपि विशेषेणैवान्य इत्युदितो हरिः ॥ अनुव्याख्यान १,१.१७९ ॥> न्यायसुधा भेदप्रतिनिधितया भेदकार्यनिर्वाहकेण विशेषेणैव । नतु भेदेन । येन विरोधः स्यादित्यर्थः । न चात्र यतिभङ्गः शङ्कनीयः । "पूर्वान्तरत्स्वरः सन्धौ क्वचिदेव परादिवत् । द्रष्टव्यो यतिचिन्तायां यणादेशः परादिवत्ऽ ॥ इति वचनात् । *३,३७१* विशेषो भेदकार्यं व्यवहारादिकं निर्वहतीति पूर्वमेवोक्तम् । अत्र विशेषनिष्ठमागमं चाह भेदशब्दा इति ॥ <भेदशब्दा विशेषं तु हरावन्यत्र भिन्नत्वात् । ब्रूयुर्... ॥ अनुव्याख्यान १,१.१८० च् ॥> *३,३७२* न्यायसुधा भेदनिमित्ता अन्यादिशब्दा भेदशब्दाः । हरौ विशेषं ब्रूयुरित्यस्यापवादमाह हरेरिति ॥ <... हरेर्जीवजडैरपि भेदं हि मुख्यतः ॥ अनुव्याख्यान १,१.१८० ॥ ब्रह्मतर्कवचोऽप्येवम् ... ॥ अनुव्याख्यान १,१.१८१ ॥> न्यायसुधा एवमन्यत्र भिन्नतामित्यस्यापि क्वचिदपवादो द्रष्टव्यः । न केवलं पूर्वोक्तोपपत्तिर्ब्रह्मतर्कवचोऽप्येवमावेदयतीत्यपेरर्थः । *३,३७३* यदुक्तं प्रागेकस्यापि विभागत उक्तिरिति न तत्रोपपत्तिरभिहिता । एतामेवोपपत्तिं प्रतिज्ञामात्रेणोक्ते तत्राप्यतिदिशति अत इति ॥ <... अत एकः स पञ्चधा । उक्तोऽन्नमय इत्यादि ... ॥ अनुव्याख्यान १,१.१८१ च् ॥> न्यायसुधा विशेषबलादेवेति एकोऽपीति वापिशब्दसम्बन्धः । इत्यादीति क्रियाविशेषणम् । *३,३८०* किञ्चोत्तरस्मिन्ननुवाके वरुणो भृगोरेतस्मिन्ननुवाके प्रतिपादितमेव वस्तु ब्रह्मत्वेनोपदिशति । अतश्चान्नमयादिकं परं ब्रह्मेत्याह भृगोरिति ॥ <... भृगोश्चैतद्वदिष्यति ॥ अनुव्याख्यान १,१.१८१ ॥> न्यायसुधा अनुवाकस्योत्तरत्वेन वदिष्यतीत्युक्तम् । तस्य च ब्रह्मत्वमुपरिष्यादुपपादयिष्यते । तथा च ब्रह्मशब्दादुत्तरानुवाकसंवादाच्चान्नमयादीनां पञ्चानामपि ब्रह्मत्वे सिद्धे मयट्प्रत्ययादीनां प्राचुर्यार्थत्व(द्वयर्थतया)व्याख्यानं युक्तमिति । *३,३८१* नन्वत्रान्नमयादिशब्दाः श्रूयन्ते । उत्तरत्र (तु) मयट्प्रत्ययहीना अन्नादिशब्दा एव । शब्दभेदे च निमित्तभेदेनाभिधेयभेदेन चावश्यं भवितव्यम् । न चान्नमयादिशब्दा अन्नादिशब्दपर्याया इति युक्तम् । प्रत्ययार्थस्याधिकस्य विद्यमानत्वात् । नच भीमसेनो भीमो बलभद्रो बलः सत्यभामा सत्या पुनर्नवा नवा, काचमाची माचीत्यादिवत्स्यादिति वाच्यम् । वैषम्यात् । भीमादिशब्दा हि प्रत्येकं तद्वाचकाः । न चान्नशब्दमात्रमन्नमयस्य वाचकम् । प्रत्ययस्य स्वार्थिकत्वप्रसङ्गात् । प्राचुर्यार्थश्च मयडित्युक्तम् । नह्यन्नमयो यज्ञ इति वक्तव्येऽन्नशब्दमात्रं प्रयुज्यते । तस्मात्तत्रात्र च पृथग्वस्तुप्रतिपादनात्कथं तत्संवादेनात्रापि ब्रह्मप्रतिपादनमित्युच्यते । किं त्वत्रान्नमयादयः कोशास्तत्र तु ब्रह्मेत्यत आह प्राप्यत्वेनेति ॥ <प्राप्यत्वेन मयट्प्रोक्तेनर्तत्राप्यन्यदुच्यते ॥ अनुव्याख्यान १,१.१८२ ॥> न्यायसुधा एतमन्नमयमात्मानमुपसङ्क्रम्येत्यादिप्राच्यत्वेन निर्देशे मयटः स्पष्टोक्तेस्तत्रापि नान्यदुच्यते । *३,३८५ .* <प्रचुरान्नादिरेवातो ह्यन्नमन्नमयेत्यपि ॥ अनुव्याख्यान १,१.१८२ ॥ उच्यते ह्यविशेषेण नान्यत्किञ्चिदिहोच्यते ॥ अनुव्याख्यान १,१.१८३ ॥> न्यायसुधा यथा हि ज्योतिष्योमाधिकारे वसन्ते वसन्ते ज्योतिषा यजेतेति कालविशेषविधिपरे वाक्ये ज्योतिःशब्दो ज्योतिष्योमस्याभिधायकः । नहि तत्र शब्दयोः पर्यायत्वम् । राजशब्दस्यापि राजपुरुषशब्दपर्यायत्वप्रसङ्गात् । ज्योतिषां स्तोमो हि ज्योतिष्योमः । अत एव न प्रत्येकं वाचकत्वं किं त्वधिकारबलादेकदेशोत्कीतर्ने समग्रशब्दलक्षणामङ्गीकृत्य निमित्ताभिधेयैक्यमङ्गीकरणीयमेवमत्राप्यन्नप्राणाद्येकदेशोत्कीर्तनेनान्नमयशब्दादिलक्षणयान्नादिशब्दानामन्नमयादिशब्दानां चैक्यमङ्गीकृत्य तन्निमित्ताभिधेयैक्यमभ्युपेयते । प्राप्यतयोक्तिस्थाने मयट्प्रयोगसामर्थ्यात् । न ह्यन्यविद्ययान्यप्राप्तिर्युक्तेति भावः । अन्नमयेति प्रातिपदिकमात्रग्रहणम् । इतिशब्द आद्यर्थे प्रत्येकं चाभिसम्बद्धयते । तथा चातः प्राप्यत्वेन मयट्प्रोक्तिसामर्थ्यादन्नमित्यादीनां च शब्दानामविशेषेण स्वरूपक्यैन कारणेन तैः शब्दैः प्रचुरान्नादिशब्दैः प्रचुरान्नादिनिमित्तवान्परमात्मैवोच्यते । न पुनरनुवाकद्वये प्रतिपाद्यभेदमङ्गीकृत्येहानुवाके ब्रह्मणोऽन्यत्किञ्चिच्छरीरादिकोशरूपमुच्यत इति योजना । आद्यो हिशब्दो न ह्यन्यविद्ययान्यप्राप्तिर्युक्तेति न्यायसूचनार्थः । द्वितीयस्तु शब्दैक्ये निमित्ताभिधेयैक्यप्रसिद्धेर्द्येतकः । *३,३९१* एवं सूत्रद्वयेनान्नमयादिशब्दपञ्चकस्येश्वरवाचित्वं मयटश्च सर्वत्र प्राचुर्यार्थत्वमुपपादितम् । इदानीमानन्दमयशब्दस्य विष्णुवाचित्वं तद्गतस्य मयटस्य प्राचुर्यार्थत्वं हेत्वन्तरेणोपपादयत्तद्धेतुव्यपदेशाच्चेति सूत्रं व्याख्याति महानन्दत्व एवेति ॥ ॥ ओं तद्धेतुव्यपदेशाच्च ओम् ॥ तद्धेतुव्यपदेशाच्च । BBस्_१,१.१४ । <महानन्दत्व एवास्य हेतुः कोऽन्यादिति स्फुटम् ॥ अनुव्याख्यान १,१.१८३ ॥ उक्तः ... ॥ अनुव्याख्यान १,१.१८४ ॥> न्यायसुधा आनन्दामयप्रकरणे को ह्येवान्यात्कः प्राण्याद्यदेव आकाश आनन्दो न स्यादित्यस्य विष्णोरेव महानन्दत्व एव (च) हेतुरुक्तः । तेन ज्ञायते विष्णुरेवानन्दमयशब्दार्थ इति मयट्च प्राचुर्यार्थ इति । यदि ह्यानन्दमयो विष्णोरन्यः स्यात् । मयट्च विकाराथो भवेत् । तदा श्रुतिरन्यस्यानन्दविकारत्वे हेतुं कमपि ब्रूयात् । विष्णोर्महानन्दत्वे हेतुकथनं त्वसङ्गतमेव । अनेन (सूत्रे) तदिति षष्ठयन्तं सप्तम्यन्तं च तन्त्रेणोपात्तमित्युक्तं भवति । तस्य विष्णोस्तत्र महानन्दत्व इत्युक्तत्वात् । नन्वत्राकाशस्यानन्दत्वाभावेऽननं प्राणनं च कस्यापि न स्यादित्येतावदुच्यते । न तु विष्णोर्महानन्दत्वे कश्चिदपि हेतुरुच्यत इत्यत उक्तं स्फुटमिति ॥ *३,३९२* तत्कथमिति चेत् । आकाशशब्दस्तावद्विष्णुपर इति वक्ष्यते आकाशस्तल्लिङ्गादिति ॥ तथाच विष्णोरनानन्दत्वे जगतो निश्चेष्टत्वप्रसङ्गमाणदयन्त्या श्रुत्या जगच्चेष्यकत्वं हेतुत्वेन विवक्षितमिति विवक्षुस्तस्यानन्दत्वेन व्याप्तिं तावदुपपादयति श्रुत्यन्तर इति ॥ <... श्रुत्यन्तरे यस्मात्सुखं लब्ध्वा करोत्ययम् । करोति नासुखी ... ॥ अनुव्याख्यान १,१.१८४ च् ॥> न्यायसुधा यस्मादित्यस्योपरि सम्बन्धः । श्रुत्यन्तरे छन्दोगश्रुतावित्युक्तमित्युत्तरेणान्वयः । यदा वै सुखं लभतेऽथ करोति नासुखं लब्ध्वा करोति सुखमेव लब्ध्वा करोतीति श्रुत्यन्तरे परमेश्वरव्यापारस्यानन्दाविनाभूतत्वमुक्तमित्यर्थः । आनन्दशब्द(स्य)श्च पूर्णानन्द एव मुख्यवृत्तिरित्यत्रापि श्रुतिमाह भूमेति ॥ <... भूमा सुखं नाल्पे सुखं भवेत् ॥ अनुव्याख्यान १,१.१८४ ॥ इत्युक्तं ... ॥ अनुव्याख्यान १,१.१८५ ॥> न्यायसुधा यो वै भूमा तत्सुखं नाल्पे सुखमस्तीति छन्दोगश्रुतौ सुखशब्दस्य पूर्णानन्द एव मुख्यवृत्तिरित्युक्तमित्यर्थः । यद्यपि भूमशब्दो भाववाची । बहोर्लोप भू च बहोरिति वचनात् । तथापि भावभवित्रोरैक्याद्भूमेति पूर्ण एवोच्यते नाल्प इत्युक्तत्वात्स च सन्निधानात्सुखेनेति गम्यते । *३,३९३ .* <... यत्प्रवृत्तिश्च नृत्तगानादिका सुखात् । दुःखाद्रोदादिका चैव सर्वकर्तृत्वतोऽस्य च ॥ अनुव्याख्यान १,१.१८५ ॥ सर्वशक्तेनर्दुःखं स्याद्... ॥ अनुव्याख्यान १,१.१८६ ॥> न्यायसुधा अत्रापि यद्यस्मादित्यस्योपति सम्बन्धः । प्रवृत्तिश्चतुर्विधा भवति । सुखोद्रेकाद्दुःखोद्रेकात्सुखरागाद्वेषाच्चेति शेषः । सुखोद्रेकात्प्रवृत्तेरुदाहरणमाह नृत्तेति ॥ उन्मत्तस्येति शेषः । दुःखोद्रेकात्प्रवृत्तिमुदाहरति दुःखादिति ॥ केचिदाहुः सुखदुःखतत्साधनरागद्वेषावेव प्रवर्तकाविति । यथोक्तं प्रवर्तनालक्षणा दोषा इति । तन्निरासार्थमेवशब्दः । सुखादेव दुःखादेवेति । न ह्युन्मत्तस्य क्वचिदनुसन्धानमस्ति । येन सुखरागात्तत्साधनमेतदित्यनुसन्धाय नृत्तादौ प्रवर्तेत । किं तूद्रिक्तं सुखमेव तत्प्रवृत्तौ हेतुः । नापि दुःखं द्विषतोऽपि नारकिणो रोदनादिकं तत्परिहारहेतुरित्यनुसन्धानमस्ति । किन्तु दुःखोद्रेक एव तत्र कारणमित्यनुभवसिद्धम् । सुखरागात्तत्प्राप्त्यर्था भोजनादौ प्रवृत्तिर्दुःखद्वेषाच्च तन्निवृत्त्यर्था कण्टकोद्धरणादौ प्रवृत्तिः सुप्रसिद्धेति नोदाहृता । किमतो यद्येवं चेतनसम्बन्धिनी प्रवृत्तिश्चतुर्विधेत्यत आह सर्वकर्तृत्वत इति ॥ सुखानवाप्तिश्चेति शेषः । ततश्च दुःखोद्रेकनिमित्ता तन्निवृत्त्यर्था सुखावाप्त्यर्था चेति प्रवृत्तित्रयं परमेश्वरे नोपपद्यत इति भावः । *३,३९६* तथापि किमित्यत आह अत इति ॥ <... अतः केवललीलया । प्रवर्तको ... ॥ अनुव्याख्यान १,१.१८६ च् ॥> न्यायसुधा अतः परिशेषादीश्वरः प्रवर्तको भवन्केवललीलयाऽनन्दोद्रेकादेव भवेदिति सिद्धः परमेश्वरप्रवृत्तेः पूर्णानन्दाविनाभावः । एवमुपोद्घातमुक्तवा प्रयोगमाह अत इति ॥ यत एवं परमेश्वरप्रवृत्तेः सिद्धः पूर्णानन्दाविनाभावः । अतः प्रवर्तकोऽयं केवललीलया पूर्णानन्देन युक्तो भवेदिति । अयमत्र प्रयोगः । ईश्वरः सुखी भवितुमर्हति । प्रवृत्तिकारणत्रयरहितत्वे सति प्रवृत्तिमत्त्वादुन्मत्तवदिति । कार्यानुगुणत्त्वाच्च कारणस्य महाप्रवृत्त्या महानन्द एव सिद्धयतीति । *३,३९७* <... न चेदेष प्राण्यादन्याच्च कः पुमान् ॥ अनुव्याख्यान १,१.१८६ ॥> न्यायसुधा एवं श्रुतेरभिप्रायसिद्धं हेतुं व्याख्याय वाचनिकं विपक्षे बाधकं विवृणोति न चेदिति ॥ एष परमात्मा आसमन्तात्काशनादाकाशः पूर्णानन्दो न चेत्तदा कारणान्तराभावान्न किञ्चित्प्रवर्तयेत् । न चेदेष किञ्चित्प्रवर्तयेत्तदा कः पुमान्प्राण्यादन्याच्च । न कोऽपि लौकिकीं वैदिकीं वा प्रवृत्तिं कुर्यात् । स्वातन्त्र्याभावादिति योज्यम् । *३,३९८* अन्नमयादीनां पञ्चानामपि युक्तयन्तरेण परब्रह्मत्वं प्रतिपादयितुं सूत्रम् । ओं मान्त्रवर्णिकमेव च गीयत इति । ॥ ओं मान्त्रवर्णिकमेव च गीयते ओम् ॥ मान्त्रवर्णिकमेव च गीयते । BBस्_१,१.१५ । <ब्रह्मवित्परमाप्नोतीति यत्प्रथमसूचितम् । तदेव मन्त्रवर्णेन सत्यं ज्ञानमनन्तवत् ॥ अनुव्याख्यान १,१.१८७ ॥ लक्षितं ... ॥ अनुव्याख्यान १,१.१८८ ॥> न्यायसुधा तस्यार्थः । सत्यं ज्ञानमनन्तं ब्रह्मेति मन्त्रवर्णप्रतिपादितमेव वस्तूत्तरेण ग्रन्थेन गीयते । अतश्चान्नमयादयः परं ब्रह्मेति । स्यादेतद्यदि मन्त्रवणोऽपि परब्रह्मविषयः स्यात् । तदेव कुतः । मन्त्रवर्णे ब्रह्मेत्येव श्रवणात् । तस्य चामुख्यया वृत्त्यान्यत्रापि सम्भवात् । कथं च मान्त्रवर्णिकाथर्प्रपञ्चनार्थमुत्तरो ग्रन्थ इत्यतः सूत्रार्थं विवरितुमुपोद्घातमाह ब्रह्मविदिति ॥ *३,३९८ .* ब्रह्मविदाप्नोति परमित्यनुवाकस्य प्रथमवाक्ये सूचितं तावत्परब्रह्मैव । परशब्दश्रवणात् । तज्ज्ञानस्य मोक्षहेतुत्वोक्तेश्च । तदेव च मन्त्रवर्णेन सत्यं ज्ञानमनन्तवदन्तवन्न भवतीति लक्षितमसाधारणधर्मोपेततया प्रतिपादितमतो मान्त्रवर्णिकं परं ब्रह्मैव । ब्रह्मविदाप्नोति परमित्युक्ते हि शङ्कात्रयमुदेति । किं लक्षणकं तद्ब्रह्म । न हि लक्षणेन विना वस्तु समस्तव्यावृत्ततया शक्यते ज्ञातुम् । कथं च तद्वेदनं किं प्रतीयमानाकारस्यारोपितत्वमुपेत्य तदेवास्मीत्युतान्यथा । ब्रह्मेति पूर्णं प्रतीतम् । न (हि) च तादृशस्य साक्षात्कारोऽस्माकं सम्भवतीति । का नाम तत्प्राप्तिर्य ज्ञानसाध्या । सर्वगतत्वेन नित्यप्राप्तत्वादिति । तत्परिहाराय मन्त्रवर्णमुदाहरति श्रुतिः । तदेषाभ्युक्तेति । तदभ्येतदाशङ्कात्रयं प्रति तत्समाधानतयेति यावत् । एषा ऋगुक्तोच्यत इत्यर्थः । तत्र सत्यं ज्ञानमनन्तं ब्रह्मेति लक्षणशङ्काया उत्तरम् । एतच्च प्रत्येकं लक्षणम् । वक्ष्यमाणप्रकारेण सत्यत्वादीनामव्यभिचारित्वात् । अत एव समुदितं लक्षणमभ्युपेत्य विशेषणकृत्यान्वेषणे परेषां क्लेशः परास्तः । यो वेदेति द्वितीयशङ्कोत्तरम् । परिपूर्णपरिमाणमपि शक्तिवशाद्भक्तानुकम्पयाल्पपरिमाणं प्रकटयत्सर्वजीवतदुपकारिकार्यकारणप्रेरकत्वेन हृदयगुहावस्थितं ज्ञेयमिति । सोऽश्नुत इति तृतीयशङ्कोत्तरम् । न संयोगमात्रं तत्प्राप्तिः । नाप्यैक्यापत्त्यादिः । किन्तु तद्वयक्तिस्थाने ततोऽत्यन्तभिन्नतया सत्यकामत्वादितत्सारूप्याभिव्यक्तिरेवेति । *३,४०३* अस्त्वेवं प्रथमवाक्यसूचितार्थस्य परब्रह्मत्वात्तदुत्थशङ्कापरिहारार्थस्य मन्त्रवर्णस्यापि तत्परत्वम् । तथापि किं प्रकृत इत्यतः सूत्रार्थं विवृणोति तत्रेति ॥ <... तत्र सत्यत्वं सृष्टयान्नप्राणयोरपि । उक्तं ज्ञानं तु मनसा विज्ञानेनाप्युदीरितम् ॥ अनुव्याख्यान १,१.१८८ ॥ अनन्तत्वं तथाऽनन्दमयवाचाप्युदाहृतम् ॥ अनुव्याख्यान १,१.१८९ ॥> न्यायसुधा तत्र लक्षणेषु सत्यत्वं सृष्टया"तस्माद्वा एतस्मादात्मन आकाशः सम्भूतःऽ इति सृष्टिप्रकरणेन,"स वा एष पुरुषोऽन्नरसमयःऽ इति"तस्माद्वा एतस्मादन्नरसमयाद्ऽ इति चान्नप्राणयोरन्नमयप्राणमययोः प्रकरणाभ्यामु(मप्यु)क्तम् । ज्ञानं तु ब्रह्मलक्षणं मनसा । "तस्माद्वा एतस्मात्प्राणमयाद्ऽ इत्यादिना मनोमयप्रकरणेन । विज्ञानेनापि । "तस्माद्वा एतस्मान्मनोमयाद्ऽ इत्यादिना विज्ञानमयप्रकरणेनाप्युदीरितम् । तथाशब्दः समुच्चये । अनन्तत्वमपि ब्रह्मलक्षणम् । आनन्दमयवाचा । "तस्माद्वा एतस्माद्विज्ञानमयाद्ऽ इत्यादिनाऽनन्दमयप्रकरणेन । अपिपदेनोत्तरवाक्यैरप्युदाहृतम् । अत उत्तरेषां षण्णामपि प्रकरणानां मान्त्रवर्णिकपरब्रह्मलक्षणविवृतित्वात्(परं) ब्रह्मैवान्नमयादय इति सूत्रार्थः । सत्यत्वं सृष्टिप्रकरणेनोक्तमित्युक्तम् । तत्कथमित्यत आह सद्भावमिति ॥ <सद्भावं यापयेद्यस्मात्सत्यं तत्तेन कथ्यते ॥ अनुव्याख्यान १,१.१८९ ॥ इति सृष्टिरिह प्रोक्ता ... ॥ अनुव्याख्यान १,१.१९० ॥> *३,४०४* न्यायसुधा सच्छब्दः सद्भाववाची । सद्भावे साधुभावे च सदित्येतत्प्रयुज्यत इति वचनात् । सद्भावो जन्म । सद्भावशब्देन प्रजननं सूचितमिति । तथाच सच्छब्दे जन्मवाचीति कर्मण्युपपदे यातेरन्तर्णीतण्यर्थादतोऽनुपसर्गे क इति कप्रत्यये कृतेऽयस्मयादीनि छन्दसीत्युपपदस्य भसंज्ञायां सत्यमिति भवति । ततः सत्सद्भावं जन्म यापयेत्प्रापयेत्स्वव्यतिरिक्तं सर्वं यस्मात्तस्मात्तद्ब्रह्म सत्यं कथ्यत इति सकलजगज्जन्मकारणत्वं सत्यशब्दार्थं हृदि कृत्वा आत्मन आकाश इत्यादिश्रुत्येहानुवाके सृष्टिः प्रोक्तेत्यर्थः । अस्तु जगत्स्रष्टृत्वं सत्यशब्दार्थः । तथाप्यात्मन आकाश इत्यादिसृष्टिप्रकरणं तद्वयाख्यानमिति न युक्तम् । अवयवार्थकथनादेरभावादित्यत आह जगदिति ॥ <... जगत्सद्भावयापकम् । ब्रह्मेति स्थापनायैव ... ॥ अनुव्याख्यान १,१.१९० च् ॥> न्यायसुधा सत्यशब्देन यज्जगत्सद्भावयापकं ब्रह्मेत्युक्तं तस्यार्थस्य स्थापनायैव सृष्टिः प्रोक्ता नावयवार्थकथनाद्यर्था । एतदुक्तं भवति । नावयवार्थकथनादिकमेव व्याख्यानम् । किं तूक्तस्थापनमपि । प्रकृते च सत्यं ब्रह्मेति लक्षणेऽभिहितेऽसम्भवीदं पञ्चानां महाभूतानामेव जगज्जन्मादिकारणत्वादित्याशङ्कय महाभूतानामपि ब्रह्मैव कारणं तदन्तर्गतं तत्सत्तादिप्रदं चातो ब्रह्मैव जगज्जनकमिति तत्स्थापनमात्मन आकाश इत्यादिना क्रियत इति भवतीदं तद्वयाख्यानमिति । *३,४०७* अन्नमयप्रकरणं सत्यशब्दार्थ इत्युक्तं तत्कथमित्यत आह सत्त्वमिति ॥ <... सत्त्वं जीवनमेव च ॥ अनुव्याख्यान १,१.१९० ॥ विशीर्णता च सत्त्वं स्यात्सन्नमित्याहुरेव यत् ॥ अनुव्याख्यान १,१.१९१ ॥> न्यायसुधा न केवलं जन्मैव सच्छब्दार्थः किन्तु जीवनं च प्राणधारणलक्षणं सत्त्वमेव सच्छब्दप्रवृत्तिनिमित्तमेव । अस्ति देवदत्त इत्युक्ते जीवतीति प्रत्ययात् । विशीर्णता च शैथिल्यलक्षणा । सत्त्वं सच्छब्दप्रवृत्तिनिमित्तं स्यात् । कुतः । यद्यस्माद्विशीर्णं वस्तु सन्नमित्याहुः । एवशब्दः षदॢविशरणगत्यवसादनेष्विति पाठान्मुख्य एवायं प्रयोग इति सूचयति । तथाचास्तेः शत्रन्तस्य सदेः क्विबन्तस्य वा सदिति रूपम् । भावप्रधानं चैतत् । सत्सत्त्वं जीवनं विशरणं वा भूतानां यापयतीति सत्यमित्युक्तं भवति । किमतो यद्येवमित्यत आह अत इति ॥ <अतोऽद्यतात्तृतान्नत्वं सत्यशब्दार्थ एव हि ॥ अनुव्याख्यान १,१.१९१ ॥> न्यायसुधा यत एवं सकलभूतानां जीवविनाशहेतुत्वं सत्यशब्दोक्तम् । अतः सत्यशब्दार्थ एवान्नत्वमन्नशब्दप्रवृत्तिनिमित्तम् । तत्कथम् । हि यस्मादुपजीव्यत्वलक्षणाद्यता विनाशकत्वलक्षणात्तृता च तदिति । *३,४०८* प्राणमयप्रकरणं च सत्यशब्दार्थ इत्युक्तम् । तत्कथमित्यत आह प्राणमिति ॥ <प्राणं देवा अनुप्राणन्ति मनुष्याः पशवश्च ये । आयुः प्राणो हि भूतानामिति यद्गतिजीवने ॥ अनुव्याख्यान १,१.१९२ ॥ उक्ते सदितिधात्वर्थो गतिश्चातो हि सत्यता । प्राणत्वम् ... ॥ अनुव्याख्यान १,१.१९३ च् ॥> न्यायसुधा देवादयः प्राणं परमात्मानमनु तत्प्रेरणया प्राणन्ति चेष्यन्ते । स प्राणः परमात्मा सर्वेषामायुर्जीवनहेतुश्चातोऽसौ प्राण उच्यत इति मन्त्रेण प्राणन्ति जीवन्ति वा सर्वभूतान्यनेनेति प्राणशब्दार्थतया गतिजीवने भूतानां गतिजीवनप्रदत्तमिति यावतुक्ते । यद्यस्मात्यतश्च सदिति धात्वर्थो, गतिर्जीवनं चास्ति धात्वर्थः । ताभ्यां च शतरि क्विपि च कृते सदिति भवति । तच्च भावप्रधानं विवक्षित्वा सत्सत्त्वं गतिं जीवनं वा भूतानां यापयतीति सत्यशब्दोऽपि गतिजीवनप्रदत्वमाह । अतः सत्यता प्राणत्वं सत्यप्राणशब्दयोरेकार्थत्वमिति व्याख्येयम् । अनेनान्नमयप्राणमयप्रकरणे सत्यशब्दार्थप्रपञ्चनेन तद्वयाख्याने इत्युक्तं भवति । ज्ञानशब्दार्थो मनोमयप्रकरणमित्युक्तम् । तत्कथमित्यत आह अवबोधार्थ इति ॥ <... अवबोधार्थो मनुधातुः प्रकीर्तितः ॥ अनुव्याख्यान १,१.१९३ ॥> न्यायसुधा प्रकीर्तितो मनु अवबोधन इति व्याघातः । ततश्च तस्माद्भावेऽसुन्प्रत्यये विहिते मन इति ज्ञानमिति चैकार्थता भवति । विज्ञानमयप्रकरणस्य ज्ञानशब्दार्थत्वं स्पष्टमेवेति न प्रपञ्चितम् । अत्र ज्ञानं ब्रह्मेति लक्षणेऽभिहिते सकलचेतनसाधारण्यादलक्षणमेतदित्याशङ्कायां नावबोधमात्रं ज्ञानमिहविवक्षितम् । किन्तु सकलपदार्थसामान्यविशेषाकारविषयमित्यतो नातिव्याप्तिरित्याभ्यां प्रकरणाभ्यां लक्षणस्यातिव्याप्तिपरिहाराय प्रपञ्चनं कृतमिति । आनन्दमयप्रकरणेनानन्तत्वं व्याख्यातमित्यभिहितम् । तत्कथमित्यत आह नाल्प इति ॥ <नाल्पे सुखमिति प्रोक्तयैवानन्दमयतोक्तितः । अनन्तत्वं सुनिर्णीतं पूर्णानन्दो हि नाल्पके ॥ अनुव्याख्यान १,१.१९४ ॥> *३,४०८* न्यायसुधा नानन्दमयप्रकरणमनन्तपदनिर्वचनपरत्वादिना रूपेण तद्वयाख्यानम् । किं नामानन्तत्वलक्षणस्यासम्भावनाशङ्कायामानन्दमयतोक्तयानन्तत्वं सुनिर्णीतमुपपादितम् । परमेश्वरोऽनन्तः पूर्णानन्दत्वादिति । ननु साध्यसाधनयोः क्वाप्यदर्शनेन व्याप्त्यभावात्कथमेतत् । मैवम् । नाल्पे सुखमस्तीति श्रुत्युक्तया हि यस्मादल्पकेऽन्तवति पूर्णानन्दो नास्तीति निश्चीयते । व्यतिरेकव्याप्तिरस्तीत्यर्थः । नन्वनन्तत्ववत्पूर्णानन्दोऽप्यसिद्ध एव । सत्यम् । अत एव को ह्येवान्यादित्यादिनोपपादयति श्रुतिः । उक्तं चैतदानन्तमयवाचाषीति । सूत्रार्थमुपसंहरति अत इति ॥ <अतो हि मन्त्रवर्णोक्तविस्तृतिस्तु समस्तया । क्रियते परया यस्माद्... ॥ अनुव्याख्यान १,१.१९५ च् ॥> *३,४०९* न्यायसुधा अत इत्युक्तप्रकारेण । हिशब्दः प्रसिद्धौ तुशब्दोऽवधारणे । परया मन्त्रवर्णादुत्तरया श्रुत्या । तस्माद्विष्णुरेवान्नमयादिशब्दवाच्य इति पूर्वेण सम्बन्धः । *३,४१२* एवमानन्दमयोऽभ्यासादित्यादिसूत्रैः स्वपक्षसाधनं विधाय परपक्षप्रतिक्षेपार्थं सूत्रं नेतरोऽनुपपत्तिरिति । ॥ ओं नेतरोऽनुपपत्तेः ओम् ॥ नेतरोऽनुपपत्तेः । BBस्_१,१.१६ । तत्र प्रतिज्ञांशं व्याख्याति इतर इति ॥ <... इतरोऽत्र न कथ्यते ॥ अनुव्याख्यान १,१.१९५ ॥> न्यायसुधा इतरो जीवो वा शरीरादिकोशो वा प्रकृतिर्वात्रान्नमयादिप्रकरणे न कथ्यते । कुतः । अनुपपत्तेः । सर्वं वै तेऽन्नमापनुवन्ति । येऽन्नं ब्रह्मोपासते । सर्वमेव त आयुर्यन्ति । ये प्राणं ब्रह्मोपासत इत्यादिनान्नमयादिज्ञानान्मोक्षः प्रतीयते । अन्नमयादिशब्दानां च जीवादिवाचित्वे तदनुपपत्तेरित्यर्थः । कुतोऽनुपपत्तिरित्यत आह पुरुषमिति ॥ <पुरुषं वेत्ति यो मुच्येन्नान्यः पन्था हि विद्यते । इति श्रुतेरन्यवेदी कथं मुक्तिं प्रयास्यति ॥ अनुव्याख्यान १,१.१९६ ॥> न्यायसुधा अनेन "तमेवं विद्वानमृत इह भवति । नान्यः पन्था अयनाय विद्यतेऽ इति श्रुतिं सूचयति । नन्वत्र तमित्युच्यते न विष्णुमिति । मैवम् । सहस्रशीर्षा पुरुष इत्यादौ प्रकृतपुरुषस्य तमिति परामर्शादित्यभिप्रेत्योक्तं पुरुषमिति ॥ यच्छब्दश्रवणात्स इति द्रष्टव्यम् । मुच्येन्मुच्येत । व्यत्ययो बहुलमिति वचनात् । अन्यः परमपुरुषज्ञानात् । पन्था मोक्षस्य । हिशब्दः श्रुतेः प्रसिद्धत्वद्योतकः । नन्वस्तु पुरुषज्ञानादेव मोक्षः पुरुषोऽप्यन्यश्चेत्कथं नान्यज्ञानान्मोक्ष इत्यत आह पुरुष इति ॥ <पुरुषः पर आत्माजो ब्रह्म नारायणः प्रभुः । महानानन्द उद्विष्णुर्भर्ग ओम इतीर्यते ॥ अनुव्याख्यान १,१.१९७ ॥ स्वयं नारायणो देवो नान्यस्यैतानि कस्यचित् ॥ अनुव्याख्यान १,१.१९८ ॥> *३,४१३* न्यायसुधा स्वयं मुख्यया वृत्त्या । एतानि नामानि । कुत एतेषां विष्णुनामत्वादेव हि ये विष्णुमुद्दिश्य यज्ञदानादि कुर्वते ते ओंमित्युदाहृत्यैव । अन्यथा तन्न स्यात् । न ह्यन्योद्देशेन कमर्कुर्वाणैरन्यविषयो मन्त्रो जप्यत इति । पुरुषशब्दस्य विष्णुवाचित्वे युक्तिमाह सूक्तेनेति ॥ <सूक्तेन पौरुषेणैनं यजन्त्यध्यात्मकोविदाः । इति पैङ्गिश्रुतिस्तेन नान्यज्ञानाद्विमुच्यते ॥ अनुव्याख्यान १,१.१९९ ॥> न्यायसुधा य एनं नारायणं यजन्ति ते पौरुषेण सूक्तेन यजन्ति । तेन ज्ञायते पुरुषशब्दो विष्णुवाचीति । इति पैङ्गिश्रुतिः पुरुषशब्दस्य भगवदेकवाचितामाह यतस्तेन तमेवं विद्वानित्यस्य विष्णुपत्वादिति । *३,४१४* नन्वितरपरिग्रह इवेश्वरपरिग्रहेऽप्यनुपपत्तिः समाना । तथा हि । ओषधीभ्योऽन्नात्पुरुष इत्योषधिकार्यान्नविकारं शरीरं पुरुषपदेनोक्तवा स वा एष पुरुष इति तं परामृश्यान्नरसमय इत्युच्यते । तस्येश्वरत्वेऽनुपपत्तिरेव । तत्प्रवाहपतिताश्च प्राणमयादय इत्याशङ्कां परिहर्तुं पीठ(ठिका)मारचयति ब्रह्मशब्दोदित इति ॥ <ब्रह्मशब्दोदिते तस्मिन्नात्मशब्दं प्रयुज्य च । तस्मादाकाशसृष्टिं च प्रोवाचात्र चतुविर्धाम् ॥ अनुव्याख्यान १,१.२०० ॥> न्यायसुधा ब्रह्मविदाप्नोति परं सत्यं ज्ञानमनन्तं ब्रह्मेति ब्रह्मशब्दोदिते तस्मिन्विष्णौ तस्माद्वा एतस्मादात्मन इत्यात्मशब्दं (च) प्रयुज्येति योज्यम् । तस्मादेतस्मादित्यनुसन्धानात् । आकाशसृष्टिं च प्रोवाचाकाशः सम्भूत इत्यनेन । अत्रानुवाके । आत्मशब्दं प्रयुज्य सृष्टिं च प्रोवाचेत्येनेनात्मत्वमपि विधेयमिति सूचयति । चतुर्विधाकाशसम्बन्धित्वात्सृष्टेश्चतुर्विधत्वम् । न स्वतः । त्रैविध्यस्य वक्ष्यमाणत्वात् । तथाच चतुर्विधाकाशसृष्टिं च प्रोवाचेत्यर्थः । आकाशचातुर्विध्यं कथमित्यत आह भूतमिति ॥ *३,४१५* <भूतं भूताभिमानी च तद्देहोऽन्तर्नियामकः । हरिश्चाकाशशब्दोक्तो मुख्यतो हरिरेव च ॥ अनुव्याख्यान १,१.२०१ ॥ आ समन्तात्काशते यदाकाशो मुख्यतो हरिः ॥ अनुव्याख्यान १,१.२०२ ॥> न्यायसुधा भूतमाशकाशशब्दोक्तमित्यादिसम्बन्धः । अन्तर्नियामक एषां त्रयाणाम् । तत्रापि न समानकक्ष्यतया चतुर्णामाकाशशब्दातर्त्वमित्याह मुख्यत इति ॥ चशब्दस्तुशब्दार्(थः)थे । तत्कथमित्यत आह आसमन्तादिति ॥ आ इत्यनुवादेन समन्तात्काशनं ह्याकाशशब्दार्थः । ततश्च यद्यस्माद्धरिरेव मुख्यतः समन्तात्काशते तस्मात्स एव मुख्यत आकाश इति योज्यम् । *३,४१६* एवं मुख्यामुख्यभेदेन चतुर्विधादाकाशादाकाशाद्वायुरित्युक्तविधया चतुर्विधस्य वायोः सृष्टिं प्रोवाच । तत्रापि वायुशब्देन मुख्यतो हरिरेवोच्यत इति योज्यम् (वक्तव्यम्) । तत्कथमित्यत आह बलेति ॥ <बलज्ञानस्वरूपत्वाद्वायुर्... ॥ अनुव्याख्यान १,१.२०२ ॥> न्यायसुधा वशब्दो बलवाची । आयुरिति ज्ञानमुच्यते । अयतेर्गत्यर्थत्वात् । गत्यर्थानां ज्ञानार्थत्वात् । तथा वायोरग्निरिति चतुर्विधाद्वयोश्चतुर्विधस्याग्नेः सृष्टिं प्रोवाच । तत्रापि मुख्यतो हरिरेवाग्निशब्देनोच्यत इति स्थिते तत्कथमित्यत आह अग्निरिति ॥ *३,४१७* <... अग्निरगं नयन् ॥ अनुव्याख्यान १,१.२०२ ॥> न्यायसुधा न गच्छति स्वतो न प्रवर्तत इत्यगं विश्वम् । अगशब्दे कमर्ण्युपपदे नयतेः क्विप् । तत्सन्नियोगेनोपपदलोपो धातोश्च ह्रस्वता निर्वचनत्वात् । ततोऽग्नेराप इति चतुर्विधादग्नेश्चतुर्विधानामेवापां सृष्टिं प्रोवाच । तत्राप्याप इति मुख्यतो हरिरेवोक्त इति वाच्यम् । कथं तदित्यत आह आप इति ॥ <आप आपालनाच्चैव ... ॥ अनुव्याख्यान १,१.२०३ ॥> न्यायसुधा आङ्पूर्वस्य पाते रूपमेतत् । उपसर्गह्रस्वता धातुलोपश्च निर्वचनत्वात् । चशब्दोऽनुक्तसमुच्चयार्थः । तेन स्त्रीरूपत्वात्स्त्रीलिङ्गं बहुरूपत्वाद्बहुवचनं चेत्युक्तं भवति । एवशब्दो हरिरेवेति सम्बद्धयते । एवमद्भयः पृथिवीति चतुर्विधाभ्योऽद्भयश्चतुविर्धायाः पृथिव्याः सृष्टिं प्रोवाच । तत्रापि हरिरेव मुख्यतः पृथिवीशब्दवाच्य इति सिद्धे तदुपपादयति पृथिवीति ॥ <... पृथिवी प्रथितो यतः ॥ अनुव्याख्यान १,१.२०३ ॥> न्यायसुधा प्रथितो यतस्ततः पृथिवीति योजना । पृथु विस्तारे । *३,४२०* तथाच चतुर्विधायाः पृथिव्याः पृथिव्याः पृथिव्या ओषधय इति चतुर्विधौषधिसृष्टिं प्रोवाच । भूतानां समाप्तत्वात्तस्थाने भौतिकग्रहणम(मि)तःपरं कार्यम् । तत्राप्योषधिशब्देन मुख्यतो हरिरेवोच्यत इति स्थिते कुत इत्यत आह उष्यानामिति ॥ <उष्यानामाश्रयत्वेन स एवोषधिनामकः ॥ अनुव्याख्यान १,१.२०३ ॥> न्यायसुधा दग्धानाम् । उष्या ओषाः कर्मणि घञ् । ओषा धीयन्तेऽस्मिन्नित्योषधिरित्यर्थः । कर्मण्यधिकरणे चेति किप्रत्ययः । कथमोषध्यन्तर्गतस्योष्याश्रयत्वमित्यत आह ओषधीषु स्थित इति ॥ <ओषधीषु स्थितो विष्णुः क्षुधितैराश्रितो भवेत् ॥ अनुव्याख्यान १,१.२०४ ॥> *३,४२१* न्यायसुधा क्षुधितैर्जाठराग्निनोष्ठैः । ओषधीभ्योऽन्नमिति चतुर्विधोषधीभ्यश्चतुर्विधस्यान्नस्य सृष्टिं प्रोवाच । तत्राप्यन्नशब्दो विष्णावेव मुख्यः । अद्यतेऽत्ति च व्याख्यानस्य तस्मिन्नेव सम्भवादिति प्रागेव सिद्धत्वान्नोक्तम् । ततोऽन्नात्पुरुष इति चतुर्विधान्नाच्छरीरतदभिमानितदन्तर्यामिरूपस्य त्रिविधस्य पुरुषस्य सृष्टिं प्रोवाच । तत्रापि पुरुषशब्देन मुख्यतो हरिरेवोक्त इति स्थिते तत्कथमित्यत आह पुरीति ॥ <पुरि शेते यतः सोऽथ पुरुषश्चेति गीयते ॥ अनुव्याख्यान १,१.२०४ ॥> न्यायसुधा अथ तस्मात् । पुरि शरीरे । अत्रोपपदस्य सप्तम्या अलुक् । तस्य चेकारस्योकारः । धातुशकारस्य षकारो निर्वचनत्वात् । अधिकरणे शेतेर्डः । एवमात्मादिशब्दान्व्याख्याय तेषां सृष्टिं विवृणोति क्रियेति ॥ <क्रियाप्रवर्तकत्वेन प्रादुर्भावो हरेर्जनिः । आकाशादिषु नान्यास्ति ह्यभिमानोऽभिमानिनः ॥ अनुव्याख्यान १,१.२०५ ॥ अभिमानिशरीरस्य साक्षाद्भूतस्य चोद्भवः ॥ अनुव्याख्यान १,१.२०६ ॥> न्यायसुधा साक्षाज्जन्मैव किं न स्यादित्यत आह नान्येति ॥ हिशब्दो नित्यो नित्यानामित्यादिश्रुतिप्रसिद्धिसूचकः । अभिमानो ममेदमिति बुद्धिः । जनिरिति सम्बन्धः । भूतस्येत्युपलक्षणमोषध्यादिभौतिकस्य चेत्यपि ग्राह्यम् । साक्षादुद्भव एव जनिरित्यन्वयः । *३,४२३* यद्येवमात्माकाशवाय्वग्न्यप्पृथिव्योषध्यन्नपुरुषपदैर्मुख्यतो हरिरेवोक्तः अन्यदमुख्यतस्ततः किं प्रकृत इत्यत आह एवमिति ॥ *३,४२४* <एवं देहादिपर्यन्तमागतं हरिमेव तु ॥ अनुव्याख्यान १,१.२०६ ॥ परामृशति तस्यैव पञ्चरूपत्ववित्तये । त्यक्तवा भूतादिकं सर्वं स वा एष इति श्रुतिः ॥ अनुव्याख्यान १,१.२०७ ॥> न्यायसुधा अत्र देहशब्दात्प्रागात्मशब्दोऽध्याहार्यः । स वा एष पुरुष इति श्रुतिः प्रकृतमपि भूतादिकं सर्वं त्यक्तवाऽत्मादिदेहपर्यन्तमागतं तैः शब्दैः प्रकृतं हरिमेव परामृशति । तस्यैव सृष्टिकर्तुः शरीरेऽन्नमयादिपञ्चरूपत्वज्ञापनायेति । इदमुक्तं भवति । नान्नमयादीनां परब्रह्मत्वपरिग्रहे स वा एष पुरुष इति परामर्शविरोधः । आत्मपदोदितस्य परामर्शोऽयमिति स्वीकारात् । नच नासौ परब्रह्म । तस्मात्परप्राप्तिकामेन ज्ञातव्यतयोक्तादेतस्मात्पुनः सत्यज्ञानानन्तत्वेन लक्षितादात्मन इति प्रकृतानुसन्धानात् । नच सन्निहितपरामर्शपरित्यागेन दूरप्रकृतपरामर्शाङ्गीकारोऽनुचित इति वाच्यम् । आत्मादिपुरुषान्तसर्वशब्दैरपि तस्यैव प्रकृतत्वाङ्गीकारात् । न चेश्वरस्योत्पत्तिरनुत्पन्ना । प्रादुर्भावापेक्षया व्याख्यानात् । न चैतदप्रामाणिकं व्याख्यानम् । कारणत्वेनेत्युपपादयिष्यमाणत्वात् । नचैवं भूतादिसृष्टेरप्रामाणिकत्वापत्तिः । आकाशादिशब्दानां भूतादिपरत्वस्यापि स्वीकारात् । अनेकाथर्तायाश्चोपपादयिष्यमाणत्वात् । नचैवं तेषामपि प्रादुर्भावमात्रापत्तिः । सामान्यतः श्रुतस्य सम्भवशब्दस्य यथायोग्यं व्याख्यानोपपत्तेः । नचैवमप्यन्नरसमयस्य प्रकृतसर्वात्मकत्वापत्तिः । प्रकृतानामपि भूतादीनां परित्यागेन हरेरेव परामर्शाङ्गीकारात् । नचैतदन्याय्यम् । आकाशादिशब्दानां हरावेव मुख्यत्वेन तस्यैवोत्कटतया बुद्धिसन्निधानात् । नचेश्वरपरामर्शो व्यर्थः । तस्यैवान्नमयादिपञ्चरूपताज्ञापनाय प्रकरणान्तरारम्भार्थत्वात् । तस्य च लक्षणविवरणार्थत्वेनोपयोगस्योक्तत्वात् । तथाचान्नमयस्य ब्रह्मत्वेऽनुपपत्त्यभावान्न तत्प्रवाहपतितानां प्राणमयादीनामब्रह्मत्वं कल्पनीयमिति । *३,४२६* ननु किमनेन बहुधा संविधानेन । शरीरमात्रपरामर्शोऽयं किं न स्यात् । मैवम् । तथा सत्येष पुरुष इत्येतावता पूर्णत्वेन स इत्यस्य वैयर्थ्यापत्तेः । भवत्पक्षेऽपि तत्समानमिति चेन्नेत्यभिप्रेत्याह स इति ॥ <स इत्यात्मपदोद्दिष्य एष जीवशरीरगः ॥ अनुव्याख्यान १,१.२०८ ॥> न्यायसुधा एष इति जीवशरीरगः परामृश्यते । शरीरग इत्येवोक्ते परमेश्वरस्य शरीरित्वं प्रतीयेत । अतो जीवेत्युक्तम् । किञ्च शरीरपरामर्शे स वा एष पुरुषोऽन्नमय इत्येव वक्तव्यम् । रसशब्दस्तु व्यर्थः । प्रयोजनानुपलब्धेः । अन्नात्पुरुष इत्येव प्रकृतत्वाच्च । नचास्मत्पक्षेऽपि रसशब्दस्य वैयर्थ्यम् । अन्नमय इत्येवोक्ते प्राकृतान्नमयत्वं (इत्येव) प्रतीयेत । तन्निवृत्त्यर्थत्वेन सार्थक्यादित्याशयवानाह सारेति ॥ <सारान्नमय एवायं न लोकान्नमयः प्रभुः ॥ अनुव्याख्यान १,१.२०८ ॥ इति तं रसशब्देन विशिनष्टि शरीरगम् ॥ अनुव्याख्यान १,१.२०९ ॥> न्यायसुधा रसशब्दो हि सारवाची । रससारो वरश्चेति शब्दाः पर्यायवाचका इति वचनात् । ततश्चान्नरसोऽन्नसारः । अन्नशब्दार्थेषु मुख्यार्थोऽत्तृत्वादि(लक्षण)स्तत्प्रचुर इत्युक्तं भवति । तस्य तात्पर्यार्थः सारान्नमय इति । इति ज्ञापयितुमिति शेषः । विशिनष्टि श्रुतिः । अपि च । शरीरपरामर्शोऽयं चेत्तस्येदमेव शिरः अयं दक्षिणः पक्षः अयमुत्तरः पक्षः अयमात्मा इदं पुच्छं प्रतिष्ठेति सर्वं व्यर्थमेव स्यात् । शरीरशिरःप्रभृतेः प्रत्यक्षसिद्धत्वेनोपदेशानपेक्षणात् । *३,४२७* नन्वीश्वरेऽप्यनुपपत्तिरेव । तस्य शिरःप्रभृत्यवयवाभावात् । न । प्रकाशवच्चेति वक्ष्यमाणत्वात् । तथाप्यनुपपत्तिः । ईश्वरशिरःप्रभृतीनामप्रत्यक्षत्वेनेदमिति निर्देशायोगादिति चेन्न । लक्षणयोपपत्तेरित्याशयवानाह इदमिति ॥ <इदमित्येव निर्देशो वस्त्रप्रावृतवद्विभोः ॥ अनुव्याख्यान १,१.२०९ ॥ शिर आदेर्भवेज्जीवशिर आदौ व्यवस्थितेः ॥ अनुव्याख्यान १,१.२१० ॥> *३,४२७ .* न्यायसुधा इदमिति निर्देशोऽप्रत्यक्षेऽपि परमेश्वरशिरःप्रभृतौ लक्षणया भवेदेव । विभोः शिरआदेर्जीवशिरआदौ प्रत्यक्षे व्यवस्थितेरिति लक्षणाबीजसम्बन्धं दर्शयति । ननु मुख्यप्रयोगं परित्यज्य लाक्षणिकं प्रयुञ्जानस्य प्रयोजनं वाच्यम् । दृष्टं हि गङ्गायां घोष इत्यादौ पावितृयादिज्ञानमिति चेन्न । प्रकृते रूढलक्षणत्वादिति भावेनोक्तं वस्त्रप्रावृत्तवदिति ॥ सप्तम्यर्थे वतिः । यथाप्रत्यक्षेऽपि जानुनि प्रत्यक्षवस्त्रप्रावृते प्रत्यक्षवस्त्रसन्निधानादिदमिति निर्देशस्तथा प्रकृतेऽपीत्यर्थः । ननु मुख्ये बाधकाभावात्कुतो लक्षणाश्रयणमिति चेन्न । शरीरपरिग्रहे वैयर्थ्यस्य स्फुटत्वात् । *३,४२८* किञ्च सर्वमेव त आयुर्यन्तीति प्राण(अन्न)मयज्ञानान्मोक्षः श्रूयते । कदापि मरणाभावो हि सर्वमायुः । नचासौ विना मोक्षाद्युज्यते । नच शरीरपरिग्रहे तद्युज्यते । तमेवंविद्वानि(त्यादि)श्रुतिविरोधादित्याह तमिति ॥ <तं विदित्वास्य मुक्तिः स्यान्नान्यज्ञानात्कथञ्चन ॥ अनुव्याख्यान १,१.२१० ॥> *३,४२८ .* न्यायसुधा तं परमात्मानं विदित्वा साक्षात्पश्यत इति शेषः । तेन समानकर्तृता । ब्रह्मशब्दादयोऽप्यत्र बाधकतया वक्तव्याः । ननु च विकारशब्दादिति सूत्रकारेणान्नमयादीनां ब्रह्मत्वाङ्गीकृतावेकामनुपपत्तिं परिहरता लक्षणया सर्वानुपपत्तिपरिहारोऽपि सूचितः । अत एव भोग्यत्वमत्र चाद्यत्वमित्यादिना भाष्यकृता तत्रैवानुपपत्तिपरिहारः कृतः । ब्रह्मशब्दोदित इत्यादिकमपि तत्रैव कर्तुमुचितम् । व्यवधाने कारणाभावात् । अन्यथोत्सूत्रितत्वप्रसङ्गादिति । मैवम् । तत्सूत्रसूचितस्याप्यर्थस्य व्यवधाने प्रयोजनसद्भावात् । अन्नमयादीनां पञ्चानामप्यब्रह्मत्वोपपादकोपपत्त्याऽभासास्तत्र निराकृताः । अन्नमयमात्रविषयानुपपत्तिपरिहारस्त्वत्रेत्यनेन ज्ञाप्यते । किञ्च नेतरोऽनुपपत्तेरिति सूत्रं केचिन्न तावदन्नमयः परमात्मा परामर्शाद्यनुपपत्तेरिति व्याकुर्वते । तदपि निराकर्तुमत्रेदमुदितमिति । *३,४३१* अत्राह । जीव एवान्नमयादिशब्दार्थः । स ह्यन्नविकारशरीरावच्छिन्नत्वाद्भवत्यन्नमयः । प्राणमनोबुद्धयानन्दोपाध्यवच्छिन्नश्च भवति प्राणादिविकारो घटाकाशमिव घटविकारः । तेन प्राणमयत्वाद्युपपत्तिः । तथाच स वा एष पुरुष इति परामर्शस्तदुपाधिविषयतया हि श्लिष्यतरो भवति । रसशब्दश्चान्नस्थस्थविष्ठभागव्यावृत्त्यर्थो भविष्यति । इदमिति निर्देशश्च मुख्यार्थःसम्पद्यते प्राणमयादिषु सर्वत्र शिरःप्रभृत्यवयवानां वक्तव्यत्वेन तत्प्राये सिद्धस्यापि कथनोपपत्तेः । शरीरित्वमवयवित्वं प्रियादियोगो ब्रह्मपुच्छत्वं चेत्येतत्सर्वं समञ्जसं भवति । नच वक्तव्यं शरीरादिकोशा एव कुतस्तर्हि नाङ्गीक्रियन्ते । तथा चान्नमयप्राणमयमनोमयविज्ञानमयानन्दमया मे शुद्धयन्तामिति श्रुत्यन्तरानुगुण्यं च स्यादिति । कोशेषु ब्रह्मशब्दाद्यनुपपत्तेः । अन्यत्वमन्तरत्वं शरीरत्वं चोपाध्यपेक्षया जीवेऽप्युपपद्यन्ते । *३,४३४* ननु जीवपक्षेऽप्यनुपपत्तिरस्ति । ब्रह्मशब्दो हि निराधारो न परमात्मना विनोपपद्यते । "अद्यतेऽत्ति चेतिऽ सर्वाद्यत्वं सर्वात्तृत्वं"प्राणं देवाःऽ इति सर्वदेवादिचेष्यकत्व यतो वाचःऽ इति वाङ्मनसागोचरत्वं"विज्ञानं देवाःऽ इति सर्वदेवोपास्यत्वं ज्येष्ठत्वं"सोऽकामयतऽ इति सङ्कल्पपूर्वकं सर्वस्रष्टृत्वं सर्वान्तरत्वमित्यादीनि नाल्पतरज्ञानशक्तयादिसम्पन्ने जीवे सम्भवन्ति । तद्धेतुव्यपदेशश्चासङ्गतः स्यात् । मान्त्रवर्णिकव्याख्यानता च बाध्येत । नच जीवज्ञानान्मोक्षो युज्यत इति । मैवम् । उपनिषदर्थानबोधात् । अत्र हि जीवब्रह्मणोरेकत्वं विवक्षितम् । तत्र यानि वाक्यानि शुद्धविरोधीनि तान्युपहितसंसारिस्वरूपापेक्षाणि । ब्रह्मशब्दादीनि तु तत्स्वभावसिद्धपरमात्मस्वरूपापेक्षाणि । ऐक्यविवक्षा चात्र वाक्यशाबल्यान्यथानुपपत्त्यैव गम्यते । नचैवं विनिगमनायां कारणाभावात्परमात्मैवान्नमयादि(शब्द)वाच्योमहाकाशधर्म एवावच्छिन्नकाशे व्यवह्रियते । "यावान्वायमाकाशस्तावानेषोऽन्तर्हृदय आकाशःऽ इति । नतु परिच्छिन्नधर्मो वितस्तिमात्रत्वं महाकाशे । नच ब्रह्म पुच्छं प्रतिष्ठेत्यनुपपन्नम् । अस्य जीवस्य ब्रह्म पुच्छमायतनमधिष्ठानं निजं स्वरूपमित्यर्थोपपत्तेः । तस्मात्"नेतरःऽ इत्यनुपपन्नमित्याशङ्कां परिहर्तुं भेदव्यपदेशाच्चेति सूत्रम् । *३,४३६* ॥ ओं भेदव्यपदेशाच्च ओम् ॥ भेदव्यपदेशाच्च । BBस्_१,१.१७ । <आदित्ये पुरुषे चायमिति भेदोपदेशतः । नास्याभेदोऽस्ति जीवेन ... ॥ अनुव्याख्यान १,१.२११ च् ॥> न्यायसुधा तत्र चशब्दः प्रतिज्ञासमुच्चयार्थ इति भावेन सूत्रं व्याचष्टे आदित्य इति ॥ स्यादेतदेवं कथञ्चित् । यद्यस्यामुपनिषदि जीवपरमात्मनोरभेदो विवक्षितः स्यात् । न चैवम् । "स यश्चायं पुरुषे यश्चासावादित्ये स एकःऽ इति पुरुषादित्यशब्दोपलक्षितापकृष्टोत्कृष्टसकलजीवानां नियम्यतयाधिकरणत्वेन परमात्मनश्च नियामकतयाधिष्ठातृत्वेन भेदस्यैवात्रोपदेशात् । तथा"रसं ह्येवायं लब्ध्वाऽनन्दी भवतिऽ इति लब्धृलब्धव्यतया"यदा ह्येवैषःऽ इत्युपासकोपास्यतया"उपसङ्क्रामतिऽ इति प्राप्तृप्राप्यतया"भीषास्मात्ऽ इति नियम्यनियामकतया च भेदोपदेशा द्रष्टव्याः । यदुक्तं वाक्यशाबल्या(न्यथा)नुपपत्तिरत्र प्रमाणमिति । तदयुक्तम् । केवलं ब्रह्मपरतयैव वाक्यानां समञ्जसीकृतत्वात् । ततो न जीवोऽन्नमयादिशब्दवाच्य इति । *३,४३८* ननु कथमुच्यते नास्य परमात्मनोऽभेदोऽस्ति जीवेनेति । अनुमानतस्तदभेदस्य प्रमितत्वात् । तथा चोक्तविधयान्नमयत्वादिकं जीवस्य किं न स्यात् । न चोक्तभेदोपदेशविरोधः । अनुमानविरोधेन तस्यैवान्यपरत्वोपपत्तेरित्याशङ्कापरिहाराय सूत्रं कामाच्च नानुमानापेक्षेति । तद्वयाचष्टे नानुमेति ॥ <... नानुमा कामचारिणी ॥ अनुव्याख्यान १,१.२११ ॥ विमतानि शरीराणि मद्भोगायतनानि यत् । शरीराणीत्यादिका तु तत्त्वज्ञाने ह्यपेक्ष्यते ॥ अनुव्याख्यान १,१.२१२ ॥ प्रत्यक्षादिविरुद्धत्वाद्... ॥ अनुव्याख्यान १,१.२१३ ॥> न्यायसुधा ॥ ओं कामाच्च नानुमानापेक्षा ओम् ॥ कामाच्च नानुमानापेक्षा । BBस्_१,१.१८ । सम्प्रतिपन्नस्वशरीरेषु सिद्धसाधनतापरिहाराय विमतानीत्युक्तम् । यद्यस्माच्छरीराणि । शरीरत्वादित्यर्थः । मच्छरीर(आदि)वदिति दृष्टान्तः । आदिग्रहणाद्विप्रतिपन्नानीन्द्रियाणि ममैव करणानि इन्द्रियत्वात्सम्प्रतिपन्नवदित्यादीनामुपादानम् । नन्वेतान्यनुमानानि प्रतिक्षेत्रं क्षेत्रज्ञानामभेदं साधयन्ति । नतु जीवानां परमात्माभेदम् । तेन विमता आत्मानः परमात्मनः (तत्त्वतो) न भिद्यन्ते आत्मत्वात्परमात्मवदित्याद्यनुमानमत्र शङ्कनीयम् । न त्विदमिति । मैवम् । नहि जीवानामुपहितस्वरूपाणामेव साक्षादभेदः सम्भवति । प्रत्यक्षादिविरोधात् । ततश्च निरुपाधिकेन रूपेणाभेदेऽनुमानं पर्यवस्यति । तथाच कथं न प्रकृतसङ्गतिरिति । तत्त्वज्ञाने तत्त्वज्ञानाथर्म् । नापेक्ष्यते । तत्त्वज्ञानकारणं न भवतीत्यर्थः । कुतः । प्रत्यक्षादिविरुद्धत्वात् । हिशब्दो दृष्टान्तसूचकः । तदयं प्रयोगः । विमतानि शरीराणीत्यादिकानुमानुमानत्वेन पराभिमता । यथार्थज्ञानकारणं न भवति । प्रमाणविरुद्धत्वाद्दहनानुष्णतासाधनानुमानवदिति । प्रत्यक्षादिविरुद्धापि सदनुमा किं न स्यादित्यत उक्तं कामचारिणीति ॥ तद्विवृणोति अक्षेति ॥ <... अक्षागमभयोज्खिता । अनुमा कामवृत्ता हि ... ॥ अनुव्याख्यान १,१.२१३ च् ॥> न्यायसुधा अक्षं प्रत्यक्षम् । अनुमानमप्यत्रोपसङ्खयेयम् । अक्षागमभयोज्खितेति ॥ तद्विरोधभयोज्खितेत्यर्थः । कामवृत्ता पुरुषेच्छानुसारिप्रवृत्तिमती । नन्वनेन किं विपक्षे बाधकमुक्तमित्यत आह कुत्रेति ॥ *३,४३९* <... कुत्र नावसरं व्रजेत् ॥ अनुव्याख्यान १,१.२१३ ॥> न्यायसुधा किमाक्षेपे । सर्वत्राप्यवसरं व्रजेदित्यर्थः । *३,४४०* तत्कथमित्यत आह जड इति ॥ <जड आत्मैव वस्तुत्वात्प्रमेयत्वाज्जडं चितिः । घन आकाश इत्याद्या वार्यन्ते केन हेतुना ॥ अनुव्याख्यान १,१.२१४ ॥> *३,४४० .* न्यायसुधा आत्मा जडो ज्ञानानाश्रयो वस्तुत्वाद्घटवत् । आकाशो घनो निबिडावयवः । प्रमेयत्वात्पाषाणवदिति साक्षिप्रत्यक्षविरुद्धम् । जडं घटादिकम् । चितिश्चेतनम् । प्रमेयत्वादात्मवदित्यनुमानविरुद्धम् । चैतन्यकार्यस्य सर्वथाप्यनुपलम्भात् । आद्यपदेन ब्राह्मणेन सुरा पेया द्रवद्रव्यत्वात् । क्षीरवदित्यागमविरुद्धस्य ग्रहणम् । केनेत्याक्षेपे । यदि प्रत्यक्षादिविरोधिनोऽप्यनुमात्वं स्यादिति शेषः । प्रत्यक्षादिविरुद्धमपि यद्यैक्यानुमानं प्रमाणं स्यात्तदोदाहृतमपि किं न स्यादविशेषादित्युक्तं भवति । नन्वत्र कथं प्रयोक्तव्यम् । यथान्यासमवेत्येवकारेणाह । तर्हि प्रतिज्ञापदव्याघातः स्यादिति चेत् । अस्तु । नहि प्रत्यक्षादिविरोधादयं गरीयान् । समश्च परानुमाने । तत्परिहारोऽप्यत्र तुल्यः । नन्वाकाशो घन इति साधने कालादौ व्यभिचारः । न । पक्षतुल्यत्वात् । यदत्र वक्तव्यं तदुपरिष्याद्वक्ष्यत इति । *३,४४३* नन्वथातो ब्रह्मजिज्ञासेत्यत्रैव जीवेशभेदः समर्थितः । तथा जन्मादिसूत्रेणापि । अतो जीवैक्यमित्युक्तत्वात् । अत्रापि पुनस्तत्साधने पुनरुक्तता स्यादित्य आह न जीवेति ॥ <न जीवभेदसूत्राणां शङ्कयात्र पुनरुक्तता । वाक्यान्तरद्योतकत्वात्पृथगित्यत्र पूर्णता ॥ अनुव्याख्यान १,१.२१५ ॥> न्यायसुधा अत्र शास्त्रे तत्र तत्र प्रकरणे ह्यैक्यविवक्षायां चोदितायां तत्तद्गतभेदवाक्यद्योतनेन सूत्रेषु भेदसमर्थनं क्रियते । अतस्तात्पर्यभेदान्न पुनरुक्तता शङ्कया । तथा हि । जिज्ञासावाक्येष्वभेदशङ्कायां तद्गतब्रह्मशब्देनैव भेदसमर्थनम् । जिज्ञास्यस्य ब्रह्मणो जीवत्वे शङ्किते तत्पूर्ववाक्योक्तलक्षणेन भेदसाधनमित्यादि स्वयमूह्यम् । एवमेव"भेदव्यपदेशाच्चान्यःऽ इत्यादावपि पुनरुक्तदोषः परिहरणीयः । नन्वेवं सत्यभेदः स्वरूपेण कुत्रापि न निराकृतः स्यादित्यत आह पृथगिति ॥ पूर्णता प्रधानता । भेदसाधनस्य स्वातन्त्र्येण विचारितत्वात् । यद्यपि प्रकरणविशेषविषयतयाभेदे निराकृतेऽपि स्वरूपनिराकरणमर्थात्सिद्धयति । तथापि वस्तुस्थितिकथनमेतदित्यदोषः । अथवा पुनरुक्तिपरिहारस्यैवंजातत्वात्"अत यव चोपमाऽ इत्यादिसूत्राण्यापातप्रतीतभाष्यदिशा भेदपराणीव प्रतिभान्ति । तन्निरासार्थमिदमुक्तम् । "पृथगुपदेशात्ऽ इत्यत्रैव भेदसमर्थनस्य पूर्णता पर्यवसानमिति । यद्यप्येतत्करिष्यमाणव्याख्यानादेव ज्ञास्यते । तथापि स्पष्टार्थमुक्तमित्यदोषः । *३,४४५* शरीरादिकोशा एवान्नमयादिशब्दवाच्या इति पक्षोऽपि नेतरोऽनुपपत्तेरिति साधारणदोषेण दूषित एव । विशेषदोषेण दूषयितुं सूत्रमस्मिन्नस्य च तद्योगं शास्तीति । ॥ ओमस्मिन्नस्य च तद्योगं शास्ति ओम् ॥ अस्मिन्नस्य च तद्योगं शास्ति । BBस्_१,१.१९ । <योगमन्नमयाद्यैर्यत्फलत्वेनास्य शंसति । स्थानद्वयेऽप्यतः कोशा एत इत्यतिसाहसम् ॥ अनुव्याख्यान १,१.२१५ ह् ॥> न्यायसुधा यद्यस्मादस्य स य एवंविदित्युक्तस्य ब्रह्मविदः फलत्वेनान्नमयादिभिर्योगं तत्प्राप्तिं स्थानद्वयेऽप्यनुवाकद्वयेऽपि । शंसति कथयति श्रुतिः । एतमन्नमयमात्मानमुपसङ्क्रामतीत्यादि । एतमन्नमयमात्मानमुपसङ्क्रम्येत्यादि च । अत एतेऽन्नमयादयः कोशा इत्येतद्वयाख्यानमतिसाहसं पूर्वोत्तरापरामर्शमूलम् । नहि शरीरादिकोशप्राप्तिर्ब्रह्मविद्याफलमिति सम्भवति । तरति शोकमात्मविदित्यादिविरोधात् । शरीरादेश्च शोकरूपत्वात् । स्यादेतद्यद्यत्रान्नमयादिप्राप्तिरुच्येत । न चैतदस्ति । उपसङ्क्रमशब्दस्यातिक्रमार्थत्वादित्यत आह उपसङ्क्रमणं चेति ॥ *३,४४६* <उपसङ्क्रमणं चैव द्वितीयोद्देशितं प्रति । अतिक्रमं वदन्तं तमुपशब्दो निवारयेत् ॥ अनुव्याख्यान १,१.२१६ ॥> न्यायसुधा द्वितीयोद्देशितं प्रति । द्वितीयया कर्मत्वेनोक्तमन्नमयादिकं प्रति यदुपसङ्क्रमणमुच्यते तदतिक्रमं वदन्तम् । उपसङ्क्रमणपदवाचिपदमतिक्रमार्थं व्याकुर्वन्तमिति यावत् । उपशब्दो निवारयेत् । तस्योपशब्दविरोधः स्यात् । उपपूर्वस्य क्रमेः प्राप्त्यर्थत्वात् । दोषान्तरमाह अश्रुतस्येति ॥ <अश्रुतस्यातिशब्दस्य स्थानं दद्यात्कथं पुनः ॥ अनुव्याख्यान १,१.२१७ ॥> न्यायसुधा पुनरिति दोषान्तरसमुच्चयार्थः । <श्रुताश्रुतपरित्यागकल्पने विगतह्रियाम् ॥ अनुव्याख्यान १,१.२१७ ॥> न्यायसुधा वाक्यद्वयतात्पर्यमाह श्रुतेति ॥ एवं व्याकुर्वाणेन हि श्रुतमुपशब्दं त्यक्तवा तत्स्थानेऽश्रुतोऽतिशब्दोऽध्याहार्यः । तथाच श्रुतपरित्यागोऽश्रुतकल्पनं च स्यात् । तदुभयं च लज्जाहेतुरिति । न वयं श्रुतपरित्यागेनाश्रुताध्याहारं कुर्मो येनायं दोषः स्यात् । किं नामाव्ययानामनेकार्थत्वादुपशब्दोऽतिशब्दार्थो व्याख्यायत इति चेन्न । नियामकेन विना प्रसिद्धार्थत्यागाप्रसिद्धार्थस्वीकारानुपपत्तेः । *३,४४७* न ह्यव्ययान्यनेकार्थानीत्येतावतान्तःशब्दस्य बहिरित्यर्थो गृह्यते । किन्तु प्रयोगादिकमनुसृत्यैवेति स्थितेऽभ्युपगम्यापि दोषमाह मृतावेवेति ॥ <मृतावेव परित्यागः कृतो ह्यन्नमयस्य च ॥ अनुव्याख्यान १,१.२१८ ॥> न्यायसुधा हि यस्मादन्नमयस्य कोशस्य चशब्दात्प्राणमयस्य च परित्यागो मृतावेव कृतो भवति । मृतेः शरीरत्यागरूपत्वात् । तस्मादस्माल्लोकात्प्रेत्येति मरणोक्तयैवान्नमयाद्यतिक्रमस्योक्तत्वातपुनरेतमन्नमयमात्मानमुपसङ्क्रामतीति तदतिक्रमोक्तौ पुनरुक्तिः प्रसज्येतेति । किञ्च ब्रह्मविदाप्नोति परमित्युपक्रमानुगुण्यं च प्राप्तिपरत्वे स्यात् । अतो नान्नमयादयः कोशाः किन्तु विष्णुरेव । शुद्धिप्रार्थनलिङ्गाद्वाक्यान्तरोक्तानां कोशत्वेऽपि न कश्चिद्विरोधः । अपि च तेऽन्नमयादयः । एते त्वन्नरसमय इत्युपक्रमाद्रसो वै स इति वाक्यशेषाच्चान्नरसमयादय इति शब्दान्तरन्यायेनाप्यन्ये भविष्यन्तीति सर्वमनवद्यम् । *३,४४९* एवमन्नमयादीनां पञ्चानामपि परब्रह्मत्वप्रतिपादनपरतया सूत्राणि व्याख्याय परेषागमव्याख्यां प्रत्याख्यातुमुत्तरोऽयं ग्रन्थसन्दर्भ आरभ्यते । तत्र मायावादिनोऽन्नमयादयः पञ्चापि कोशा इति मन्यमाना ब्रह्मपुच्छं प्रतिष्ठेत्युक्तस्य ब्रह्मणः स्वप्राधान्येन ज्ञेयत्वप्रतिपादकान्येतानि सूत्राणीति व्याचक्षते । तथा हि । अन्नमयादयश्चत्वारस्तावदन्नादिविकाराः कोशा एव । तथाच विकारार्थे मयट्प्रवाहे सत्यानन्दमय एवाकस्मादर्धचरतीयन्यायेन कथमेव मयटः प्राचुर्यार्थत्वं ब्रह्मविषयत्वं चाश्रीयते । मान्त्रवर्णिकब्रह्माधिकारादिति चेत् । अन्नमयादीनामपि तर्हि ब्रह्मत्वप्रसङ्गः । अन्नमयादीनामन्तरस्यान्यस्य श्रवणादब्रह्मत्वमानन्दमयस्य तु तदभावाद्ब्रह्मत्वमिति चेन्न । तत्रापि सत्यं ज्ञानमनन्तं ब्रह्मेति प्रकृतस्य ब्रह्मणो ब्रह्म पुच्छं प्रतिष्ठेत्यानन्दमयाश्रयतयोक्तत्वात् । तद्विजिज्ञापयिषयैवान्नमयादयः पञ्चापि कोशाः कल्प्यन्ते । नन्वन्नमयादीनाभिवानन्दमयस्य पुच्छत्वेनोक्तं ब्रह्म कथं स्वप्रधानं स्यात् । न । स्वप्रधानतया प्रकृतत्वात् । नचानन्दमयावयत्वेनापि ब्रह्मणि ज्ञायमाने प्रकृतत्वं न हीयते आनन्दमयस्य ब्रह्मत्वादिति वाच्यम् । तथा सति तदेवावयव्यवयवश्चेत्यसामञ्जस्याप्रसङ्गात् । अन्यतरपरिग्रहे च पुच्छस्यैव ब्रह्मत्वं युक्तम् । ब्रह्मशब्दश्रवणात् । न त्वानन्दमयस्य तत्र ब्रह्मशब्दाश्रवणात् । असन्नेवेति श्लोकस्य ब्रह्मपुच्छमित्युक्तब्रह्मविषयत्वात् । न ह्यत्रानन्दमयोऽन्वाकृष्टते । किन्तु पुच्छतयोक्तं ब्रह्म स्वप्रधानतया । न चानन्द(मय)स्यानुभवसिद्धस्य भावाभावशङ्का युज्यते । कथं तर्हि पुच्छत्वोक्तिः । पुच्छवत्पुच्छमित्याश्रयार्थत्वात् । *३,४४९ .* किञ्चानन्दमयस्य प्रियाद्यवयवयोगाशारीरत्वाभ्यां सविशेषत्त्वाद्ब्रह्मणोऽपि सविशेषत्वप्रसङ्गः । निर्विशेषं च ब्रह्म । वाङ्मनसागोचरत्वश्रुतेः । मयटः प्राचुर्यार्थत्वेऽप्यानन्दप्रचुर इत्युक्ते दुःखाल्पत्वमपि गम्यते । प्राचुर्यस्य लोके प्रतियोग्यल्पतासापेक्षत्वात् । नच ब्रह्मणि दुःखं सम्भवति । किञ्च प्रियादीनां प्रतिशरीरं भेदेनानन्दमयस्यापि भेदे ब्रह्मणोऽपि प्रतिशरीरं भेदः प्रसज्येत । नच तद्युक्तम् । अनन्तत्वश्रुतेः । नचैवं भागर्वी वारुणी विद्या विरुद्धयेत । तत्र मयटोऽश्रवणेन भिन्नविषयत्वात् । एतमानन्दमयमात्मानमिति चान्नमयादीनामिवानन्दमयस्यातिक्रमणीयतयोक्तस्याब्रह्मत्वात् । अन्ते मयटः श्रवणेन पूर्वमपि तदध्याहारे पूर्वमपि नानन्दमयो ब्रह्मास्तु । ब्रह्मज्ञानार्थिनस्तु तदुपदेशो द्वारतयोपपन्नो भविष्यतीति । *३,४५६* नन्वेवं तर्हि कथं सूत्राणि । आनन्दमयस्य ब्रह्मताप्रतिपादनपरतयोपलम्भात् । मैवम् । वेदसूत्रयोर्विरोधे गुणे त्वन्याय्यकल्पनेति न्यायेन सूत्राणां कथञ्चिद्योज्यत्वात् । तस्मादानन्दमयादयः पञ्चापि कोशा न ब्रह्मेति । *३,४६०* तदेतत्सूत्रव्याख्यानेन निराकृतमपि शिष्यहिततया स्फुटं निराकरोति येऽन्नमिति । <येऽन्नं ब्रह्मेत्याद्युपासां सामानाधिकरण्यतः ॥ अनुव्याख्यान १,१.२१८ ॥ उक्तवा पञ्चस्वरूपाणां पुनस्तत्प्राप्तिवादिनी । स्थानद्वयगता वेदवाणी तदपलापिनाम् ॥ अनुव्याख्यान १,१.२१९ ॥ तमसोऽन्यत्र संस्थानं कथमेव सहेत सा ॥ अनुव्याख्यान १,१.२२० ॥> न्यायसुधा इत्यादीति क्रियाविशेषणम् । पञ्चस्वरूपणामिति विशेषणसमास एवायं न द्विगुः । तद्धितार्थाद्यभावात् । तत्प्राप्तिवादिनी । ज्ञानफलत्वेनेति शेषः । स्थानद्वयमनुवाकद्वयम् । तदपलापिनामन्नमयादीनाम् । इदमुक्तं भवति । अन्नमयादिपञ्चकं यदि न ब्रह्म तदान्नमयादीन्प्रत्युदाहृतश्लोकेषु येऽन्नं ब्रह्मोपासत इति प्रथमानुवाकेऽन्नं ब्रह्मेति व्यजानादित्युत्तरानुवाके च ब्रह्मतयोक्तिविरोधः स्यात् । नहि पुच्छस्यापि ब्रह्मत्वे प्रमाणमस्त्यन्यदतो ब्रह्मशब्दात् । नन्वेतद्ब्रह्मज्ञानद्वारतयोपदिष्यम् । नतु ब्रह्मतयोपदिष्यमिति चेन्न । सामानाधिकरण्येनोक्तत्वात् । नच सामानाधिकरण्यमपि गौणम् । तथा सति विदुषस्तत्प्राप्तिरुक्ता विरुद्धयेत । नच तत्रातिक्रमोऽथरित्युक्तम् । नचानन्दमये ब्रह्मशब्दो नास्ति श्लोकस्य पुच्छविषयत्वादिति वाच्यम् । तथा सत्यन्नमयादिश्लोकानामपि तथात्वप्राप्तेः । किञ्च बाधकवशादित्थमाश्रीयते । एवमेव वा । नाद्यः । बाधकानां परिहृतत्वात् । द्वितीये तु निर्निमित्तं वेदार्थभूतब्रह्मापलापिनो बौद्धस्येव वेदाभिमानिकोपेन नरकप्राप्तिः स्यादिति । *३,४६५* स्थानद्वयगतेत्युक्तम् । प्राक्च भृगोश्चैतद्वदिष्यतीति । तत्रोत्तरानुवाकोक्तस्य ब्रह्मत्वं प्रपञ्चयति अधीहीति ॥ <अधीहि भगवो ब्रह्मेत्युक्तोऽन्नप्राणपूर्वकम् ॥ अनुव्याख्यान १,१.२२० ॥ आह ब्रह्म कथं तन्न ... ॥ अनुव्याख्यान १,१.२२१ ॥> *३,४६५ .* न्यायसुधा अधीह्यध्यापय । ण्यर्थस्यान्तर्णीतत्वात् । भगवो भगवन् । मतुवसो रुः सम्बुद्धौ छन्दसीति वचनात् । उक्तो भृगुणा पृष्टो वरुणः"भृगुर्वै वारुणिः । वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । तस्मा एतत्प्रोवाच । अन्नं प्राणं चक्षुःश्रोत्रंमनोवाचम्ऽ इत्येवं ब्रह्मप्रश्नोत्तरत्वेनोक्तत्वादन्नादिकं ब्रह्मैव भवितुमर्हतीत्यर्थः । ननु तत्र मयटोऽश्रवणाद्भिन्नविषयत्वमिति चेन्न । उक्तोत्तरत्वात् । किञ्च यथा सत्यन्नमयादीन्प्रत्युदाहृतश्लोकेषु मयटोऽश्रवणाद्भिन्नविषयत्वं स्यात् । अस्त्विति चेन्न । तथा सति तदुदाहरणस्यासङ्गतिप्रसङ्गात् । यस्यान्नादेर्विकारास्तेतत्प्रशंसापरतया सङ्गतिस्त्विति चेन्न । मनोमयश्लोके तदयोगात् । तर्हि तत एवानुपपत्तेरन्नादिशब्दैरन्नमयादय एवोच्यत इति कल्प्यत इति चेत् । तर्ह्यत्रापि प्रकरणवशादन्नमयादय एवोच्यन्त इत्यङ्गीकार्यम् । उक्तेऽर्थे हि संवादित्वेनेयमाख्यायिकोक्ता । तस्मादन्नमयादय एवात्रोच्यन्ते । ते च ब्रह्मप्रश्नोत्तरत्वेनोक्तत्वान्यथानुपपत्त्या ब्रह्मैवेति । यद्यपि"सैषा भार्गवी वारुणक्ष विद्या परमे व्योमन्प्रतिष्ठिताऽ इति साक्षाद्ब्रह्मविद्यात्वमुच्यते । तथापि मीमांसार्थं युक्तयुपन्यासः । अथवा । अस्यापि समानयोगक्षेमत्वादिति । *३,४६८* स्यादेतत् । ब्रह्मप्रश्नोत्तरतयोक्तिमात्रेण न वरुणोक्तानामन्नादीनां ब्रह्मत्वं सिद्धयति । ब्रह्मज्ञानोपायतयापि तदुपदेशोपपत्तेः । तथा हि । द्वितीयाचन्द्रप्रश्नेऽचन्द्ररूपापि शाखा चन्द्रतयोच्यते चन्द्रज्ञानोपायत्वात् । यथा वारुन्धतीप्रश्ने तत्समीपवर्तिनी पृथुला तारकारुन्धतीत्वेनोपदिश्यते । अरुन्धतीज्ञानद्वारत्वात् । द्वारत्वं चान्नादिशब्दोदितानां शरीरादीनां बहिर्वृत्तिनिवारणद्वारा ब्रह्मज्ञानं प्रत्युपपद्यत एवेति । मैवम् । किमनेन व्यभिचारश्चोद्यते । किंवान्यथासिद्धिः सम्भाव्यते । उत सा निश्चीयते । पक्षत्रयमसम्बद्धमित्याह द्वारमिति ॥ *३,४६९* <... द्वारं तदिति वादिनः । उपसत्तिं कथं विद्युर्... ॥ अनुव्याख्यान १,१.२२१ च् ॥> न्यायसुधा तदन्नादिकम् । उपपत्तिं ब्रह्मज्ञानार्थोपसत्त्युत्तरकालीनं गुरूपदेशप्रकारमित्यर्थः । कथमित्याक्षेपे । न विद्युरित्यर्थः । गुरूपदेशप्रकाराज्ञानविजृम्भितेयं शङ्केति भावः । तत्कथं न विद्युरित्यत आहौपसन्नायेति ॥ <... उपसन्नाय हि त्रिशः ॥ अनुव्याख्यान १,१.२२१ ॥> न्यायसुधा ब्रह्मैव वक्तव्यम् । न पुनर्यत्किञ्चित् । अबोधेऽपि पुनः पुनः तदेव शब्दान्तरेण वक्तव्यम् । द्वारं च द्वारतयैव वक्तव्यम् । नतु तदात्मकत्वेन । नहि धूमोऽग्न्यात्मकत्वेन प्रदश्यर्ते । चन्द्रद्युदाहरणमप्यसिद्धमेवेति । आगमा वेदाः । सम्प्रदायविदः स्मृतीतिहासपुराणकर्तारः । अपि चावितरेतरसमुच्चयार्थौ । तर्हि उपदेशप्रकाराज्ञतया वरुणोऽन्यदुपदिशतीत्यस्तु । मैवम् । लोकपालस्यैतावज्ज्ञानाभावसम्भवादित्याशयेन द्वारोपदेशशङ्कानिराकरणमुपसंहरति तदिति ॥ <तद्यत्किञ्चित्कथं ब्रूयादुपसन्नाय दिक्पतिः ॥ अनुव्याख्यान १,१.२२३ ॥> *३,४७०* न्यायसुधा नन्वब्रह्मैव ब्रह्म पृष्टवते वरुणेनोक्तं व्यामोहनायेति किं न स्यादित्यत आह न वदेदिति ॥ <न वदेद्ब्रह्म च कथं मायावी नहि वारिराट् ॥ अनुव्याख्यान १,१.२२३ ॥> न्यायसुधा किमाक्षेपे । ब्रह्मैव वदेदित्यर्थः । तत्र हेतुर्मायावी न हीति । आप्तत्वादित्यर्थः । विवक्षितार्थतत्त्वज्ञानं हि वरुणस्य दिक्पतेः प्रसिद्धम् । अविप्रलम्भकत्वं च पितृत्वात् । भृगोर्ब्रह्मज्ञानयोग्यत्वात् । उपसन्नायेति प्रसङ्गदोषस्य निरस्तत्वात् । वारिराडिति भूताभिमानित्वेनोक्तस्यापटुकरणत्वासम्भवात् । विवक्षायाश्चोपदेशादेव सिद्धेः । अत एव श्रुतिर्वारुणिर्ः(वरुणं)पितरमुपससादेत्याह । तदनेनाप्तेन ब्रह्मप्रश्नोत्तरत्वेनोक्तत्वमन्नादीनां ब्रह्मत्वे हेतुरित्युक्तं भवति । *३,४७१* ननु वरुणेनोक्तेष्वन्नादिष्वन्नप्राणमनांसि सन्तु ब्रह्मस्वरूपाणि । अन्नादिशब्दानामत्तृत्वाद्यर्थतयानुपपत्त्यभावात् । चक्षुःश्रोत्रवाक्शब्दं तु कथं ब्रह्म स्यात् । चक्षुरादिशब्दानां चष्टेऽनेनेति चक्षुः । शृणोत्यनेनेति श्रोत्रम् । वदत्यनयेति वागिति करणार्थत्वात् । ब्रह्मणश्च करणत्वानुपपत्तेरिति चेन्न । कर्तर्यपि तद्व्युत्पत्तिसम्भवादित्याह चष्ट इति ॥ <चष्ट इत्येव तच्चक्षुः श्रवणाच्छ्रोत्रमुच्यते । वचनादेव वाग्ब्रह्म सृष्टिस्थित्यादिकारणम् ॥ अनुव्याख्यान १,१.२२४ ॥> न्यायसुधा एवशब्देन करणसाधनतां निराकरोति । किञ्च"यतो वा इमानि भूतानि जायन्तेऽ इति सकलभूतानां सृष्टिस्थितिसंहारकारणत्वं च ब्रह्मलक्षणमन्नादिषूपदिष्यम् । ततश्चैतद्ब्रह्मेत्याह सृष्टीति ॥ यतः सृष्टयादिकारणमुक्तमतोऽपि ब्रह्मेति सम्बन्धः । *३,४७२* ननु तथापि नानुवाकद्वयोक्तमेकं वस्तु भवितुमर्हति । सङ्खयाभेदात्संज्ञाभेदाच्च । पूर्वं खल्वन्नमयादयः पञ्चोक्ता न चक्षुःश्रोत्रवाचः । उत्तरत्र चान्नादयः षट्न विज्ञानानन्दाविति तत्राह तच्चेति ॥ <तच्च वाघूलशाखायामष्टरूपमुदाहृतम् । विज्ञानानन्दसहितं पृथक्सृष्टयादिलक्षणैः ॥ अनुव्याख्यान १,१.२२५ ॥> *३,४७२ .* न्यायसुधा चशब्दो हेत्वर्थः । यस्माद्वाधूलशाखायां विज्ञानानन्दसहितं तदन्नादिषट्कमित्यष्टरूपं ब्रह्मतयोदाहृतम् । तस्मात्तदनुसारेण प्रथमानुवाके चक्षुरादित्रयस्योत्तरत्र विज्ञानानन्दयोरध्याहारेण सङ्खयासंज्ञैक्यं भविष्यतीति भावः । हेत्वन्तसमुच्चये वा चशब्दः । अत्रापि हि"विज्ञानं ब्रह्मेति व्यजानात्ऽ । "आनन्दो ब्रह्मेति व्यजानात्ऽ इत्युत्तरवाक्यपर्यालोचनयापि ह्यत्र विज्ञानानन्दयोरध्याहारो गम्यते । न ह्यन्यद्वरुणेनोपदिष्यं भृगुस्त्वन्यद्वयजानादिति युज्यते । ननु वाधूलशाखोक्तमपि कुतो ब्रह्मेत्यत आह पृथगिति ॥ अनेकशाखाविदामेवात्र सम्यगधिकारज्ञापनायैतदुक्तम् । ननु वाधूलशाखायामिवात्रोभयत्राष्यकमेव कस्मान्नोक्तमित्यत आह आवापेति ॥ *३,४७३* <आवापोद्वापतष शाखा यत आहुः परं पदम् ॥ अनुव्याख्यान १,१.२२६ ॥> न्यायसुधा क्वचिदन्यत्रानुक्तावापेन क्वचिदन्यत्रोक्तोद्वापेन क्वचिदुभयतया क्वचित्सामग्षेण परमेश्वरस्वरूपं प्रतिपादयन्तीति शाखानां स्वभावो यतोऽतो न कश्चिद्विरोध इति । *३,४७८* ननु तथापि वरुणोपदिष्यानामन्नादीनां ब्रह्मत्वं नोपपद्यते । तद्विज्ञाय पुनरेव वरुणं पितरमुपससारऽ इति लब्धोपदेशस्यापि भृगोः पुनरुपसरणवचनात् । पूर्वोक्तस्यैव ब्रह्मत्वे अधीहि भगवो ब्रह्मेति पुनरुपसरणं व्यर्थं स्यात् । अनेन तु ज्ञायते न पूर्वोपदिष्यं ब्रह्मेति । यथा हि कश्चित्सुवर्णं याचितवते रजतं ददाति सोऽपि गृहीत्वाऽलोच्य पुनः(पुनः) सुवर्णं देहीति याचते । तेन पार्श्वस्थो जानाति प्राग्दत्तमन्यदेव किञ्चिन्न सुवर्णमिति । तथेहापीत्याशङ्कां परिहरति यत इति ॥ *३,४७९* <यतो भूतानि जायन्त इत्याद्यैर्लक्षणैः स्वयम् ॥ अनुव्याख्यान १,१.२२६ ॥ लक्षितं गुरुणा पश्चात्तपसैवापरोक्षतः । दृष्ट्वैकैकं स्वरूपं तु समस्तोक्तानुदर्शनम् ॥ अनुव्याख्यान १,१.२२७ ॥ इच्छताऽज्ञां गुरोः प्राप्य तपसैवारोक्षितम् । अब्रह्मेत्येव वदतां श्रुतहान्यश्रुतग्रहौ ॥ अनुव्याख्यान १,१.२२८ ॥ साक्षाल्लक्षणतां प्राप्ताविति लज्जा तदुक्तिषु ॥ अनुव्याख्यान १,१.२२९ ॥> न्यायसुधा अयमर्थः न पुनरुपसरणान्यथानुपपत्त्या पूर्वोपदिष्यस्याब्रह्मत्वं कल्प्यम् । पुनरुपसरणस्यान्यथोपपत्तेः । तथा हि । वरुणो ह्युद्देशलक्षणाभ्यां भृगवे ब्रह्मोपदिश्योवाच । न श्रवणमात्रेण कृती भवान् । श्रवणमात्रस्य ब्रह्मसाक्षात्कारासाधनत्वात् । साक्षात्कारस्यैव मोक्षसाधनत्वात् । अतस्त्वया मनननिदिध्यासनरूपं तपः करणीयमिति । स चैवमुपदिष्याष्यरूपो युगपत्सर्वस्य साक्षात्कर्तुमशक्यत्वान्मनननिदिध्यासाभ्यामन्नाख्यं भगवद्रूपं साक्षात्कृत्य गुरुप्रसादलब्धमपूर्वतमं धनं तस्मै निवेदयितुं प्राणाख्यरूपान्तरसाक्षात्काराय मनननिदिध्यासने चिकीर्षुर्गुरोरनुज्ञामादातुं च पुनर्गुरुमुपससार । एवं रूपान्तरेऽपि । तत्रानुजानीहीति वक्तव्ये यदधीहि भगवो ब्रह्मेति वदति तदहङ्कारनिरासार्थमिति । नन्वेवमस्त्वर्थापत्तिरन्यथोपपत्त्युपक्षीणा । तथापि किं पूवर्स्याब्रह्मत्वात्पुनरुपसरणमुतोक्तरीत्यानुज्ञानार्थमिति सन्दिह्यते । सन्देहे चान्नमयादीनां न ब्रह्मत्वावधारणं सम्भवतीति । मैवम् । यतो वा इमानि भूतानि जायन्त इत्यादिलक्षरयोगात्तपसैवापरोक्षितत्वलिङ्गाच्चोत्तरपक्षावधारणोपपत्तेः । नहि देहादाविदं लक्षणं सम्भवतीति । नच तस्य स्वभावसिद्धज्ञानस्य साक्षात्काराय तपोऽपेक्षितम् । किञ्च पूर्वस्याब्रह्मत्वेन पुनरुपसरणे स तपस्तप्त्वान्नं ब्रह्मेति व्यजानात् । नान्नाद्धयेव खल्वित्यादि ब्रूयात् । एवं ब्रह्मत्वज्ञापकेषु श्रुतेष्वप्यश्रुतमब्रह्मत्वं कल्पयतां श्रुतहानिरश्रुतग्रहापत्तिश्च स्यादित्यलं निर्दलपक्षप्रतिक्षेपेऽस्माकमेव लज्जा जायत इति । अक्षरार्थस्तु स्फुट एव । सूत्राक्षराणामनानुगुण्यं तु भगवता न व्युत्पादितम् । तस्य परेण स्वयमेवाङ्गीकृतत्वात् । यो हि स्वयमेव स्वव्याख्यानस्यास्वारसिकत्वं मन्यते । तं प्रति तद्व्युत्पादनं मृतमारणमिव निराकर्तुरेव लज्जाकरम् । अत एवाह । इति प्रकारेण तदुक्तिषु विषयभूतासु दूषणाभिधानेऽस्माकमेव लज्जेति । *३,४८०* यच्च भेदव्यपदेशाच्चेति सूत्रं व्याख्यायोक्तं परेण मिथ्याभूतं जीवात्मपरमात्मभेदमाश्रित्य भेदव्यपदेशाच्चेत्युक्तमिति तदनुपपन्नमिति भावेनाह समीप इति ॥ *३,४८१* <समीपे सहभोगस्य मुक्तित्वेनोक्तितोऽसकृत् ॥ अनुव्याख्यान १,१.२२९ ॥ भेदो जीवेशयोर्मिथ्येत्येव मिथ्या स्वयं भवेत् ॥ अनुव्याख्यान १,१.२३० ॥> न्यायसुधा "एतमानन्दमयमात्मानमुपसङ्क्रम्यऽ इत्यादौ परमेश्वरस्य समीपे । "सोऽश्नुतेऽ इत्यादौ तेन सह । नहि सामीप्यं साहित्यं च भेदेन विनोपपद्यते । नच मोक्षेऽपि शिष्यमाणं मिथ्या भवितुं युक्तम् । अत्मस्वरूपस्यापि मिथ्यात्वप्रसङ्गात् । अथवा भेदव्यपदेशादित्युक्ते मिथ्याभेदोऽयं किं न स्यादित्याकाङ्क्षानिरासार्थत्वेनास्मिन्नस्य च तद्योगं शास्तीति सूत्रं प्रकारान्तरेण व्याख्याति । <एतेन मयटश्चैव द्वैविध्येनार्थकल्पनात् । तदन्येषां मतमपि सत्संसत्सु न भासते ॥ अनुव्याख्यान १,१.२३० f ॥> न्यायसुधा एवं पञ्चकोशवादिनां मायावादिनां व्याख्यां निराकृत्य ये तु भास्करादयो यथाश्रुतसूत्रानुसारिणोऽन्नमयादयश्चत्वारः कोशा आनन्दमयस्त्वेक एव परमात्मेति व्याचक्षते । तन्मतमतिदेशेन निराकरोति एतेनेति ॥ *३,४८२* एतेनैवान्नमयादीनां पञ्चानामपि ब्रह्मत्वोपपादनेन तदन्येषां पञ्चकोशत्ववादिभ्योऽन्येषां चतुष्कोशवादिनाम् । सत्संसत्सु विद्वत्सभासु । अधिकं चात्र दोषमाह मयटो द्वैविध्येनार्थकल्पनाच्चेति ॥ अन्नमयादिषु विकारार्थत्वमानन्दमये प्राचुर्यार्थत्वमिति यदत्र नियामकमुक्तं तत्प्रागेव निराकृतमिति । ननु प्राणमय एव विकारप्रक्रमो भग्नः । (तत्र तर्हि) प्रत्ययस्य स्वाथिर्कत्वकल्पनादधिको दोषः स्यादिति । *३,४८५* ननु सूत्रव्याख्यानमुपक्रम्य परापव्याख्यानिराकरणमसङ्गतमिति चेन्न । स्वव्याख्यानदर्ढ्यार्थत्वादिति भावेनाधिकरणार्थमुपसंहरति अत इति ॥ <अतो नारायणो देवो निःशेषगुणवाचकैः । गुणिसामान्यवचनैरपि मुख्यतयोदितः ॥ अनुव्याख्यान १,१.२३१ ॥ अध्यात्मगैश्च प्राणाद्यैस्तथैव ह्यधिभूतगैः । अन्नादिशब्दैर्भगवानेको मुख्यतयोदितः ॥ अनुव्याख्यान १,१.२३२ ॥> न्यायसुधा गुणिसामान्यवाचिनां गुणवाचिनां च शब्दानां समन्वयाय प्रवृत्तेऽप्यधिकरणेऽधिकरणसिद्धान्तन्यायेन सिद्धमप्यर्थान्तरमुपसंहरति अध्यात्मगैश्चेति ॥ अत एव नाधिकरणोपक्रमविरोध इति । *३,४८६ .* समस्तैर्गुणिसामान्यवाचकैर्गुणवाचकैरध्यात्मविषयैः(च) प्राणवागादिभिरधिभूतविषयैश्चान्नौषध्यादिभिःशब्दैर्भगवानेव मुख्यतयोदित इत्युपसंहारो नोपपद्यते । अस्यार्थस्य प्रागनुक्तत्वात् । ननूक्तमुपलक्षणपरोऽयमानन्दमयशब्द इति । सत्यम् । उपलक्षणं हि प्रकृतोपयुक्तस्योपपन्यस्य चार्थस्य भवति । अन्यथातिप्रसङ्गात् । नचैतेषां सर्वशब्दानां मुख्यया वृत्त्या भगवदेकवाचित्वसमर्थनं प्रकृतोपयुक्तं नाप्युपपन्नम् । तथाहि । जन्माद्यस्य यत इति सूत्रे जगज्जन्मादिकारणत्वादीन्यष्टौ लक्षणानि ब्रह्मणोऽभिहितानि । तत्रैव शास्त्रं प्रमाणमुक्तं तृतीयसूत्रे । समन्वयसूत्रे च तेषामेव वाक्यानां ब्रह्मणि समन्वयः प्रतिज्ञातः । अतो जगज्जन्मादिकारणत्वं यत्रयत्र प्रतीयते तेषामेव वाक्यानां परमेश्वरे समन्वयसमथर्नं प्रकृतसङ्गतम् । न सर्वेषाम् । सर्वत्र जगज्जन्मादिकारणत्वप्रतिपादनाभावात् । किञ्च यन्निष्ठतया जगज्जन्मादिकारणत्वं प्रतीयते तद्वाचिनः शब्दस्य यया कयाचन वृत्त्या भगवत्परत्वे समर्थितेऽपि लक्षणस्यातिव्याप्तिः पतिह्रियत एव । नहि गङ्गापदलक्ष्यस्य तीरस्य घोषावासत्वं न सिद्धयति । अतो मुख्यवृत्तिसमर्थनस्य क्वोपयोगः । नोपपद्यते च सर्वशब्दानां भगवत्येव मुख्यवृत्तिसमर्थनम् । रूढियोगौ हि मुख्यवृत्ती । तत्रापि योगाद्रूढिर्बलवती । नच शब्दानां भगवति रूढिरस्ति । किन्तु तदितरत्रैव । योगस्तु सम्भवति । तथापि स तदितरसमानः । तथा चार्थान्तर एव मुख्यवृत्तयः शब्दाः । रूढेर्योगस्य च सत्त्वात् । नेश्वरे । योगमात्रस्य कथञ्चित्सम्भवात् । अतः सूत्रकारस्य सकलशब्दानां मुख्यया वृत्त्या भगवत्येव समन्वयसमर्थने सङ्गत्युपपत्त्योरभावादपव्याख्यानमेतदित्याशङ्कय सङ्गतिं तावद्दर्शयति जन्मादीति ॥ *३,४८७* <जन्माद्यस्येति सूत्रेण गुणसर्वस्वसिद्धये । ब्रह्मणो लक्षणं प्रोक्तं ... ॥ अनुव्याख्यान १,१.२३३ च् ॥> न्यायसुधा अथातो ब्रह्मजिज्ञासेति प्रथमसूत्रे ब्रह्मशब्देन जिज्ञास्यस्य सकलगुणपूर्णत्वं जीवादिव्यावृत्त्यर्थमुपात्तम् । जन्माद्यस्य यत इति द्वितीयसूत्रेण तत्सिद्धये जगज्जन्मादिकारणत्वं ब्रह्मणो लक्षणं प्रोक्तम् । अतः सूत्रद्वयेन साध्यतया साधकतया चानन्दादिसकलगुणपूर्णत्वं जगज्जन्मादिकारणत्वं च प्रकृतमिति । विवृतं चैतत्पूर्वमस्माभिः । किमतो यद्येवमित्यत आह शास्त्रमूलमिति ॥ <... शास्त्रमूलं यतस्ततः ॥ अनुव्याख्यान १,१.२३३ ॥> न्यायसुधा तदुभयं प्रधानमप्रधानं च लक्षणमनुमानादिनातिव्याप्तौ शङ्कितायां तन्निवृत्त्यर्थं तृतीयसूत्रे शास्त्रमूलं शास्त्रैकप्रमाणमुक्तं यतस्ततश्चतुर्थे सूत्रे शास्त्रस्यान्यपरत्वशङ्कायां सर्वशब्दानां भगवत्यन्वयः प्रतिज्ञातुमुचितो न कतिपयशब्दानामिति शेषः । सर्वगुणपूर्णत्वे शास्त्रस्य प्रमाणतयाभिधानेऽपि कुतः सर्वशब्दसमन्वयः प्रतिज्ञातव्य इत्यत आह अन्वय इति ॥ <अन्वयः सर्वशब्दानां गुणसर्वस्ववेदकः ॥ अनुव्याख्यान १,१.२३४ ॥> न्यायसुधा यतः सर्वशब्दानामन्वय एव गुणसर्वस्ववेदको न कतिपयशब्दानाम् । अतः सर्वशास्त्राद्गुणसर्वस्वसिद्धये स एव प्रतिज्ञातव्य इति सम्बन्धः । अन्यथा यस्यैव शब्दस्य समन्वयो न प्रतिज्ञायते तदर्थो गुणो भगवति न सिद्धयेदतिव्याप्तिश्च स्यात् । प्रतिज्ञाते च समन्वयसूत्रेण सकलशब्दसमन्वये तत्प्रपञ्चनं सूत्रकारस्य कथमसङ्गतं भवतीति । एतेन मुख्यवृत्तिरपि सङ्गता द्रष्टव्या । तस्या अपि समन्वयसूत्रे प्रतिज्ञातव्यत्वात् । अमुख्यवृत्तौतदभिधेयगुणालाभप्रसङ्गात् । अभिधेयेऽतिव्याप्तिप्रसङ्गाच्चेति । *३,४९०* एवमसङ्गतिं परिहृत्य यदुक्तं परेण न परमेश्वरस्यैव सर्वशब्दमुख्यार्थत्वं युक्तम् । योगस्य परमेश्वर इवान्यत्रापि सम्भवात् । ईश्वरे रूढेरभावेनान्यत्र तदाधिक्यादिति । तत्र योगस्योभयत्र साम्यं तावन्निराकरोति शब्देति ॥ <शब्दप्रवृत्तिहेतूनां तस्मिन्मुख्यसमन्वयात् ॥ अनुव्याख्यान १,१.२३४ ॥> न्यायसुधा इन्द्रादिशब्दप्रवृत्तिहेतूनां परमैश्वर्यादीनां तस्मिन्परमेश्वरे मुख्यसम्बन्धादिन्द्रादिशब्दानां तद्वाचकत्वमेव । तस्यैव हि परमैश्वर्यमनवधिकं स्वतन्त्रं च । अन्यत्रापि तथा चेत्को विशेष इति तत्रोक्तमन्यार्थेष्विति ॥ <अन्यार्थेष्वल्पताहेतोस्तन्निमित्तत्वतस्तथा । तद्वाचकत्वं शब्दानां ... ॥ अनुव्याख्यान १,१.२३५ च् ॥> *३,४९० .* न्यायसुधा यतोऽन्यार्थेषु पुरन्दरादिषु हेतोः शब्दप्रवृत्तिहेतोरैश्वर्यादेरल्पता । देशतः कालतःस्वरूपतश्च सावधिकत्वात् । अल्पस्यापि भगवन्निमित्तत्वाच्चेति । एतदुक्तं भवति । अवयवार्थमनुसृत्य वृत्तिर्हि योगः । अवयवार्थश्च यथा यथोत्कृष्टते तथातथा योगवृत्तेरप्युत्कर्षेण भाव्यम् । निमित्तवैचितृये नैमित्तिकावैचितृयस्यानुपपत्तेः । अवयवार्थश्च परमेश्वरेऽनवधिकः स्वतन्त्रश्च । अर्थान्तरेऽल्पः पराधीनश्च । अतः कथं योगस्योभयत्र साम्यम् । किन्त्वीश्वरे महायोगोऽन्यत्र योगमात्रमिति स एव शब्दमुख्यार्थ इति । यदुक्तमीश्वरे शब्दानां रूढिर्नास्तीति तन्निराकरोति बहुलेति ॥ <... बहुलातिप्रयोगतः ॥ अनुव्याख्यान १,१.२३५ ॥ रूढमित्येव साध्यं स्याद्... ॥ अनुव्याख्यान १,१.२३६ ॥> *३,४९१* न्यायसुधा बहुलातिप्रयोगतो हेतोः शब्दजातं हरौ रूढमेवेति साध्यं स्यात् । अयं प्रयोगः । विमताः शब्दा हरौ रूढाः । बहुलातिप्रयोगवत्त्वात् । नारायणादिशब्दवदिति । प्रयोगवत्त्वं च यौगिकेष्वमुख्येषु चास्तीत्यतो बहुलेत्युक्तम् । अज्ञातमुख्येष्वमुख्येष्वपि बहुलप्रयोगोऽस्तीत्यतोऽतिप्रयोगत इत्युक्तम् । पूज्यप्रयोगो ह्यतिप्रयोगः । पूज्यता चाविवेकपूर्वकत्वाभावः । नच रूढयोगे रूढोपचारे रूढलक्षणायां व्यभिचारः । तत्रापि रूढिसद्भावेन सपक्षत्वात् । समाहारवृत्तयो हि ताः । *३,४९६* नन्वसिद्धोऽयं हेतुः । इन्द्रादिशब्दानां परमेश्वरे प्रयोगस्यैवाभावादित्यत आह रूढिरिति ॥ <... रूढिर्हि द्विविधा मता । अविद्वद्विद्वदाप्त्यैव ... ॥ अनुव्याख्यान १,१.२३६ च् ॥> *३,४९६ .* न्यायसुधा अत्र रूढिरिति रूढिज्ञापको बहुलातिप्रयोगो लक्ष्यते । आप्तिः सम्बन्धः । तत्राविद्वत्सम्बन्धिनो बहुलातिप्रयोगस्याभावेऽपि विद्वत्सम्बन्धिने भावान्नासिद्धिरिति भावः । अस्त्वेवमीश्वरे(ऽपि)रूढिः शब्दानाम् । तथापि लोकेऽपि तद्भावात्साम्यमेव । ततश्च हरिरेव मुख्यवाच्य इति नोपपद्यत इत्यत आह मुख्येति ॥ *३,४९७* <... मुख्या हि विदुषां तु सा ॥ अनुव्याख्यान १,१.२३६ ॥> न्यायसुधा विदुषां बहुलातिप्रयोगानुमिता सा रूढिर्मुख्या हि यस्मात्तस्मान्न साम्यमिति शेषः । कथं मुख्यत्वमित्यत आह विद्वदिति ॥ <विद्वद्रूढिर्वैदिका स्यात्सा योगादेव लभ्यते ॥ अनुव्याख्यान १,१.२३७ ॥> *३,४९७ .* न्यायसुधा वैदिकबहुलप्रयोगानुमिता हि विद्वद्रूढिरित्युच्यते । सा च लौकिकमात्रप्रयोगानुमिताया मुख्येति स्फुटमेवेति । ननु वैदिकेति कथम् । टिढ्ढाणञित्यादिना ङीपा भवितव्यम् । मैवम् । परमवैदिकत्वख्यापनार्थत्वात् । अथवा वैदिकाः प्रयोगा अस्यां सन्ति ज्ञापका इति"अर्शादिभ्योऽच्ऽ इत्यचि कृते वैदिकेति भवति । यद्वा वैदिकानां पुरुषाणामास्यादिति तत्प्रयोगात्सिद्धेति । हेत्वन्तरमाह सेति ॥ ल्यब्लोपनिमित्ता पञ्चमी । यतः सा विद्वद्रूढिर्योगमविहायैवोपलभ्यते । न त्वविद्वद्रूढिवत्सङ्केततुल्यातोऽपि सा मुख्येति । *३,५००* ततः किमित्यत आह तस्मादिति ॥ <तस्मान्मुख्यार्थता विष्णोर्... ॥ अनुव्याख्यान १,१.२३७ ॥> न्यायसुधा यस्मादेवं विष्णौ महायोगो मुख्या च रूढिः । अन्यत्र योगमात्रममुख्यरूढिश्च तस्मात्सर्वशब्दमुख्यार्थता विष्णोरुपपन्नेति । उपसंहरति इति कृत्वेति ॥ <... कृत्वा हृदि प्रभुः ॥ अनुव्याख्यान १,१.२३७ ॥ समन्वयं साधयति ... ॥ अनुव्याख्यान १,१.२३८ ॥> न्यायसुधा एतां सङ्गतिमेतां चोपपत्तिं हृदि कृत्वा सूत्रकृदानन्दमयोऽभ्यासादित्यशेषगुणिसामान्यवाचकादिशब्दानां मुख्यया वृत्त्या हरौ समन्वयं साधयति । अतो युक्तमेवैतद्वयाख्यानमिति । ॥ इति श्रीमन्न्यायसुधायामानन्दमयाधिकणम् ॥ ___________________________________________________________________________ [======= १,१.V अन्तस्थत्वाधिकरणम् =======] ॥ अथ अन्तःस्थत्वाधिकरणम् ॥ ॥ ओमन्तस्तद्धर्मोपदेशातोम् ॥ *३,५०२* अन्तस्तद्धर्मोपदेशात् । BBस्_१,१.२० । स्यादेतत् । यद्यानन्दमयोऽभ्यासादिति वदतः सूत्रकारस्यैतावानर्थोऽभिमतो भवेत्तर्हि तत एव गतार्थत्वादन्तस्तद्धर्मोपदेशादित्याद्यधिकरणानामनुत्थानमेव स्यात् । पदार्थान्तरविषयौ हि रूढियोगावाश्रित्यैव तत्र पूर्वपक्षप्रवृत्तिः । यथोक्तं भाष्ये । तत्रान्यविषयाया रूढेरविद्वद्रूढित्वेन भगवद्विषयाया विद्वद्रूढितो, योगस्य चाल्पभगवदधीनप्रवृत्तिनिमित्तसापेक्षस्य निरवधिकापरतन्त्रप्रवृत्तिनिमित्तापेक्षान्महायोगादुपपादितमेव दुर्बलत्वमिति कुतोऽधिकरणान्तरस्यावकाशः । सत्यम् । तथाप्यभ्यधिकाशङ्कासद्भावेनाधिकरणान्तरारम्भोपपत्तिरित्याशयवान्स्तावदधिकाशङ्काप्रवर्तनपूर्वकमन्तस्तद्धर्मोपदेशादित्याद्यधिकरणतात्पर्यं दर्शयतिदेवानामिति ॥ ॥ ओमन्तस्तद्धर्मोपदेशातोम् ॥ <... देवानां तत्र शक्तताम् । आशङ्कय ... ॥ अनुव्याख्यान १,१.२३८ च् ॥> न्यायसुधा तैत्तिरीयाः पठन्ति । अन्तःप्रविष्यं कर्तारमेतमन्तश्चन्द्रमसि मनसा चरन्तम् । सहैव सन्तं न विजानन्ति देवा इति । तत्र संशयः । किमयमन्तःप्रविष्यः परमात्मोतान्य इति । अन्य इति तावत्प्राप्तम् । कुतः । इन्द्रो राजा जगतो य ईशे । त्वष्टारं रूपाणि विकुर्वन्तं विपश्चितं ब्रह्मेन्द्रमग्निं जगतः प्रतिष्ठाम् । दिव आत्मानं सवितारं बृहस्पतिमितीन्द्रादिश्रुतेः । सप्त युञ्जन्ति रथमेकचक्रमित्यदित्यलिङ्गाच्च । अन्नं ब्रह्मेत्यादिश्रुत्या तद्धेतुव्यपदेशादिलिङ्गेन चातीताधिकरणेन निर्णयः कृतः । न चेन्द्रादिश्रुतिरन्यत्र नेतुं शक्यते । पुरन्दरादिषु रूढत्वाद्यौगिकत्वाच्च । ननूक्तमत्रान्यत्र रूढेरविद्वत्सम्बन्धित्वाद्योगस्य च परमेश्वरायत्ताल्पनिमित्तत्वादमुख्यतेति । सत्यम् । तदन्नौषध्यादिपदार्थेषु स्यात् । नतु पुरन्दरादिषु । तत्रेन्द्रादिशब्दप्रवृत्तिनिमित्तस्य परमैश्वर्यादेरनवधिकस्यापरायत्तस्य विद्यमानत्वेन मुख्ययोगोपपत्तेः । अशक्तेषु खलु सामन्तादिष्वैश्वर्यादिकमल्पं परायत्तं च भवति । देवास्त्वप्रतिहतशक्तयः कथमेवं भवेयुः । तथाच श्रुतिः । इन्द्रो वै देवानामोजिष्ठ इत्येवंजातीयका । *३,५०७* <... तत्र रूढिं च तच्छब्दानामपि स्वयम् ॥ अनुव्याख्यान १,१.२३८ ॥> न्यायसुधा रूढिरपि पुरन्दरादिष्विन्द्रादिशब्दानां"इन्द्रस्य नु वीर्याणि प्रवोचम्ऽ इत्यादि मन्त्रेषु बहुलप्रयोगदर्शनेन विद्वत्सम्बन्धिनी मुख्यैव । तेषामतत्परत्वे तद्यजनादौ विनियोगानुपपत्तेः । न च स्वतन्त्रानवधिकैश्वर्यादिकमनेकेषां विरुद्धमिति वाच्यम् । इन्द्रादीनां परमेश्वरात्मकत्वात् । स एव हि कायर्वशात्तत्तदुपाधिभेदभिन्नस्तास्ताः संज्ञा लभते । कुत एतदिति चेत् । एतत्प्रकरणगतवाक्यशाबल्यान्यथानुपपत्त्येति तावद्ब्रूमः । तथाहि । अदृश्येऽनात्म्य इत्यानन्दमयलक्षणत्वेनोक्तमदृश्यत्वमिह न विजानन्ति देवा इत्युच्यते । समानाधिकरणानि चेन्द्रादिश्रुतिलिङ्गानि । नचैकं वाक्यमनेकविषयं (सं)भवति व्याघातात् । यथोक्तम् । अर्थैकत्वादेकं वाक्यं साकाङ्क्षं चेद्विभागे स्यादिति । न चात्रैकोपादानेनापरपरित्यागे कारणमस्ति । तथाच पुराणवाक्यम् । "अहं भवो भवन्तश्च सर्वं नारायणात्मकम्ऽ इत्यादि । अत एव भेदव्यपदेशस्तदितरविषयो व्याख्येयः । नचैवं सति विनिगमने कारणाभावः । अनुपहितधर्माणामुपहिते सम्भवाद्वैपरीत्यस्यासम्भवात् । तस्मादिन्द्रादय एवान्तःप्रविष्टत्वेन प्रतिपाद्यन्त इति । एवं देवानामिन्द्रादीनां तत्र स्वतन्त्रानवधिकेन्द्रादिशब्दप्रवृत्तिनिमित्तवत्तायां शक्तताम् । ततश्चेन्द्रादिशब्दानां तत्र महायोगवृत्तिमिति शेषः । तथा तच्छब्दानामिन्द्रदिशब्दानां तत्र पुरन्दरादि(षु)देवेषु स्वयमपि साक्षादपि विद्वत्सम्बन्धिनीमपीति यावत् । रूढिं चाभ्यधिकामाशङ्कय । *३,५१३* <समुद्रान्तस्थितत्वाद्यैस्तद्धर्मैर्विष्णुरूढताम् । साधयित्वा ... ॥ अनुव्याख्यान १,१.२३९ च् ॥> न्यायसुधा स्वयं सूत्रकारोऽन्तस्तद्धर्मोपदेशादिति सूत्रेणान्तःप्रविष्यो विष्णुरेव । समुद्रेऽन्तः कवयः । यस्याण्डकोशं शुष्ममाहुः । ब्रह्मा तपसान्वविन्ददिति समुद्रान्तःस्थितत्वब्रह्माण्डवीर्यत्वब्रह्मतापोलभ्यत्वादिधर्मोपदेशात् । तेषां च विष्णुधर्मत्वेन श्रुतिस्मृतिसिद्धत्वात् । न चेन्द्रादिश्रुतिलिङ्गविरोधः । निरवकाशलिङ्गबलेन तद्बाधोपपत्तेः । नच तेषामपि निरवकाशत्वम् । इन्द्रं मित्रं वरुणमग्निमाहुरित्यादिना तेषां भगवति विद्वद्रूढिसद्भावस्य सिद्धत्वात् । महायोगस्य च सुप्रसिद्धत्वात् । इन्द्रादिगतस्य परमैश्वर्यादेरल्पता परमेश्वराधीनता च श्रुतिपुराणादिप्रसिद्धा । शक्तेरप्यस्मदाद्यपेक्षयाऽधिक्यमात्रमेव नतु निरर्गलत्वमपि । अन्यथानेकेश्वरविरोधश्च । विद्वद्रूढिरपीश्वरसन्निधाननिमित्तैव । इत्येवं समुद्रान्तःस्थितत्वाद्यैर्विष्णुधर्मैरन्तःप्रविष्टत्वस्य विष्णुनिष्ठतां तथा तच्छब्दानामिन्द्रादिशब्दानामपि विष्णुरूढताम् । उपलक्षणमेतत् । तत्र यौगिकत्वं च साधयित्वा । भेदव्यपदेशाच्चान्यः । BBस्_१,१.२१ । *३,५१५* <... अभिदां तैश्च पुनरेव न्यवारयत् ॥ अनुव्याख्यान १,१.२३९ ॥> न्यायसुधा ननूक्तरीत्या देवानां परमेश्वरात्मकत्वेन समुद्रान्तःस्थितत्वादिकं (सर्वं) सम्भवतीत्येवं तैर्देवैरेवे(री)श्वरस्याभिदां च पुनराशङ्कय भेदव्यपदेशाच्चान्य इति सूत्रेण, अन्यश्चासाविन्द्रादिदेवेभ्योऽन्तःप्रविष्यः । इन्द्रस्यात्मेत्यादिविशेषविषयभेदव्यपदेशादभेदे प्रमाणाभावाच्च । नच वाक्यशाबल्यम् । सर्वस्येश्वरपरताया उक्तत्वात् । पुराणस्थेश्वरसन्निधानातिशयविषयत्वादित्येवं न्यवारयदित्यर्थः । अत्र पुनरित्याशङ्काऽवृत्तिमात्रमाचष्टे । तैरेवेत्यवधारयता प्रकारान्तरेण भेदसूत्रस्य पुनरुक्तता निरस्ता भवति । यद्यप्ययं लिङ्गातमकः शब्दस्तथापीन्द्राद्यनेकनामसमन्वयलाभादत्र निर्णीत इत्यदोषः । *३,५१७* केचिदेतत्सूत्रद्वयं"अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते, य एषोऽन्तरक्षिणि पुरुषो दृश्यतेऽ इति छान्दोग्योक्ताक्ष्यादित्यान्तस्थपुरुषस्येश्वरत्वसमर्थनपरत्वेन व्याचक्षते । तद्वा निरकर्तुमेवेत्युक्तम् । तथात्वे ह्यन्तर उपपत्तेरित्यस्यानारम्भप्रसङ्गः । य एषोऽन्तरक्षिणि पुरुषो दृश्यत एष आत्मेति होवाचेत्येतद्वाक्यमधिकृत्य तत्प्रवृत्तमिति चेन्न । वाक्यभेदेनाधिकरणभेदे शास्त्रापर्यवसानप्रसङ्गात् । सन्ति च तत्राप्यमृतत्वादयो ब्रह्मधर्माः । नन्वधिकाशङ्कया तदारम्भो भविष्यति । तथाहि । एष दृश्यत इति तावत्प्रत्यक्षेऽर्थे प्रयुज्यते । ब्रह्म तु परोक्षं न तथा निर्देशविषयो भवितुमर्हति । युज्यते चैतत्प्रतिबिम्बे । प्रथमावगतात्प्रत्यक्षाभिधानाच्छायापुरुषेऽधिगते तदुपरक्तायां बुद्धौ प्रतीयमानाममृतत्वादयः स्तुत्या कथञ्चिद्व्याख्येया इति । तदिदं पुनरुक्तिभयसम्भ्रान्तेन भाषितम् । यतो अत्रापि य एषोऽन्तरक्षिणि पुरुषो दृश्यत इति प्रत्यक्षाभिधानमस्ति । तदत्र यथा परमात्मनि सावकाशितं तथा तदपि भविष्यतीति का तत्राप्यधिकाशङ्का । तर्ह्यत्र परोदाहृतमेवास्तु विषयवाक्यम् । तत्रान्तःप्रविष्यमित्याद्यन्तद्भविष्यतीति चेन्न । स्थानादिभेदव्यपदेशादिना तत्र तस्यैवोदाहरणत्वप्रतिभासनात् । तस्माद्वाक्यज्ञानदरिद्राणां व्याख्यानमुपेक्षणीयमिति । ॥ इति श्रीमन्न्यायसुधायामन्तःस्थत्वाधिकरणम् ॥ ___________________________________________________________________________ [======= १,१.Vई आकाशाधिकरणम् =======] *३,५२१* ॥ अथ श्रीमन्न्यासुधायामाकाशाधिकरणम् ॥ एवमधिदैवविषयशब्दसमन्वयमभिधायाधुना अधिभूतविषयशब्दसमन्वयं प्रतिपिपादयिषुराकाशस्य भूतेषु प्राधान्यात्तच्छब्दसमन्वयं हरावाह सूत्रकारः आकाशस्तल्लिङ्गादिति ॥ आकाशस्तल्लिङ्गात् । BBस्_१,१.२२ । छन्दोगाः पठन्ति । अस्य लोकस्य का गतिरित्याकाश इति होवाच । सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते । आकाशं प्रत्यस्तं यन्त्याकाशो ह्येवैभ्यो ज्यायानाकाशः परायणं स एष परोवरीयानुद्गीथः स एषोऽनन्त इति । तत्र संशयः । किमयमाकाशः परमात्मोत भूतमिति । भूतमिति तावत्प्राप्तम् । कुतः । आकाशशब्दस्य योगरूढिभ्यां भूते प्रसिद्धत्वात् । आकाशनमवकाशत्वं खल्वाकाशशब्दनिर्वचनलब्धम् । तच्च भूते सुप्रसिद्धम् । प्रयोगश्च लोकवेदयोराकाशशब्दस्य भूतविषयो बहुलः । ननु च सर्वाणि ह वेत्याद्युक्तलिङ्गबलात्परमात्मा किं न स्यात् । लिङ्गाच्छ्रुतेर्बलवत्त्वादिति ब्रूमः । नच बहुत्वेन लिङ्गानां प्राबल्यम् । तथापि साम्येनानिर्णयात् । नच साम्यमपि । यथाऽहुः । "द्विविधं बलवत्त्वं च बहुत्वाच्च स्वभावतः । तयोः स्वभावो बलवानुपजीव्यादिकश्च सःऽ इति । कुत्रिमाकृत्रिमयोरकृत्रिमं हि ज्यायः । अतः प्रथमावगतस्वभावबलवच्छ्रुत्यनुरोधेन लिङ्गानि कथञ्चिद्योज्यानीति । नन्वन्तस्तद्धर्मोपदेशादित्यनेनैव परिहृतमेतत् । इन्द्रादिशब्दवदाकाशशब्दस्यापि भूतेऽमुख्यया वृत्त्या प्रवृत्तस्य महायोगविद्वद्रूढिभ्यामीश्वरवाचिनस्तद्बुद्धयाधायकत्वमेव हि न्याय्यम् । सुतरां च निरवकाशलिङ्गबलादिति । नच काचिदभ्यधिका शङ्कास्तीत्यतोऽनारम्भणीयमिदं सूत्रमिति । *३,५२३* तत्राभ्यधिकां शङ्कां दर्शयति चेष्या हीति ॥ <चेष्टा हि चेतनानां या सा भवेत्तत्प्रसादतः । अचेतनस्वभावस्तु विवरादिः कथं ततः ॥ अनुव्याख्यान १,१.२४० ॥ इति शङ्कानिवृत्त्यर्थम् ... ॥ अनुव्याख्यान १,१.२४१ ॥> *३,५२३ .* न्यायसुधा युक्तमिन्द्रादिशब्दानां पुरन्दरादिष्वमुख्यत्वम् । निरवधिकस्य प्रवृत्तिनिमित्तस्यैश्वर्यादेरसम्भवात् । अल्पस्यापि परमेश्वरायत्तत्वात् । युक्तं च स्वतन्त्रानवधिकैश्वर्यादिमति परमेश्वरे मुख्यत्वम् । न चैवमाकाशशब्दप्रवृत्तिनिमित्तमवकाशत्वं भूते निरवधिकं न सम्भवति । क्वचित्कदाचिदप्यभावाभावात् । नापीश्वरायत्तम् । ऐश्वर्यं हि वर्षणशासनपालनादिरूपा चेतनसम्बन्धिनी चेष्या । सा चागन्तुकज्ञानेच्छादिकारणव्यपेक्षत्वात्स्वयमागन्तुकत्वाच्च कारणद्वारा स्वरूपतश्च परमेश्वरप्रसादाऽयत्तेति युज्यते । आकाशादिशब्दप्रवृत्तिनिमित्तं तु विवरत्वादिकं न तावदागन्तुकज्ञानादिकारणद्वारा परमेश्वरायत्तम् । अचेतनाश्रितत्वात् । नापि स्वरूपतः । स्वभावत्वादनागन्तुकत्वात् । नचाकाशशब्दस्येश्वरे योगः सम्भवति । तस्य मनागप्यवकाशत्वाभावात् । तस्मादाकाशशब्दं भूतमेवेत्यभ्यधिकाशङ्कानिवृत्त्यर्थं सूत्रितमिति शेषः । विवरादिरिति भावप्रधानो निर्देशः । आदिग्रहणेनाकाशग्रहणमुपलक्षणमिति सूचयति । ततः परमेश्वरात् । तदायत्त इति यावत् । कथमित्याक्षेपे । *३,५२७* नन्वत्राकाशः परमात्मा तल्लिङ्गादित्येतावदुच्यते । न पुनरुक्तपूर्वपक्षाच्छादकं किञ्चिदित्यतः सूत्रस्यार्थान्तरमाह आकाश इति ॥ <... आकाश इति नाम च । परतोऽपिवरीयस्त्वपूर्वाल्लिङ्गाद्धरेर्भवेत् ॥ अनुव्याख्यान १,१.२४१ ॥> *३,५२७ .* न्यायसुधा आकाशनामबलात्खलु परेण भूतमाशङ्कितम् । नच तद्युक्तम् । यतो निरवकाशात्परोवरीयस्त्वादेरनेकस्माल्लिङ्गादाकाश इति नाम च हरेर्भवेत् । वाचकमिति शेषः । अत्रोपसर्जनतया समासे निर्दिष्येनापि वरीयस्त्वेन बुद्धया विविक्तेन परतोऽपीत्यस्य सम्बन्धो नानुपपन्नः । सर्वभूतोत्पत्तिकारणत्वपूर्वादिति वक्तव्ये परोवरीयस्त्वपूर्वादित्युक्तम् । प्रथमप्रतीतस्यापि सर्वभूतकारणत्वादेर्भूतेऽपि कथञ्चिद्वयाख्यातुं शक्यत्वात् । परोवरीयस्त्वादेः सर्वथापि तत्र नेतुमशक्यत्वात् । *३,५२९* तथाहि । अस्य लोकस्य का गतिरिति पृथिवीगतिप्रश्नस्याकाश इत्युत्तरमभिधाय कथमेतत्, अपां कार्यं हि पृथिवी, तत्रैव (च)लीयत इति तासामेव पृथिवीगतित्वोपपत्तेरित्याशङ्कय मैवम् । मूलकारणत्वादित्याह सर्वाणीति ॥ नच तर्ह्यात्मन आकाशः सम्भूत इति श्रुतेरात्मा वक्तव्य इति वाच्यम् । भूतविषयविचारे वियत एव वक्तव्यत्वात् । नच आकाशस्यापि भूतत्वात्सर्वाणीति विरुद्धम् । इदं सर्वमसृजतेतिवत्तद्वयतिरिक्तग्रहणेपपत्तेः । नचावधारणानुपपत्तिः । परम्परया भूतोपादनास्यापरस्याभावात् । कथमस्य भूतोत्पत्त्यादिहेतुत्वम् । भूतेषु ज्येष्ठत्वादित्याह आकाशो ह्येभ्यश्चतुर्भ्यो भूतेभ्यो ज्यायानिति ॥ न केवलमुत्पत्तिलयकारणत्वाद्गतिः । किं नाम कारणेषु स्थितं कार्यमिति श्रुतेराश्रयत्वादपीत्याहआकाशः परायणमिति ॥ न चास्य लोकस्येति प्राणिनिकायाभिधानम् । येन सर्वभूतशब्दोऽपि तत्परः स्यात् । न प्रतिष्ठां लोकमतिनयेदिति पृथिव्याः प्रकृतत्वात् । *३,५३१ .* नच परोवरीयस्त्वादिकं शक्यमेवं कथञ्चिद्वयख्यातुम् । निरुपचरितं सर्वोत्तमत्वं हि परोवरीयस्त्वम् । अन्यथा ज्यायानित्यनेनैव गताथर्त्वप्रसङ्गात् । उद्गीथत्वं चोमित्येतदक्षरमुद्गीथमित्युक्तत्वान्न कथञ्चिदन्यत्र नेतुं शक्यते । आरोपोऽयमिति चेन्न । बाललीलाथर्त्वप्रसङ्गादुपनिषदाम् । अनन्तत्वं चाकाशस्य देशकालधर्मैरन्तवतो न सम्भवत्येव । आपेक्षिकं तु प्रकृतविरुद्धम् । पृथिव्याः सामगतित्वम्"अन्तवद्वै खलु सौम्य ते सामऽ इति निराकृत्य स्वयमप्यन्तवन्तमाकाशमभिदधता किमधिकमाचरितं स्यात् । अतोऽनन्तत्वमपि निरुपचरितमेवेति । *३,५३२* नन्वाकाशश्रुतिरपि निरवकाशेत्युक्तम् । सत्यम् । दुरुक्तं तत् । नहि देशकालाभ्यां परिच्छिन्नस्याकाशस्यावकाशदातृत्वं निरवधिकं सम्भवति । नापि स्वतन्त्रं परमेश्वरायत्तत्वात् । तत्कुत इत्यत आह नभ इति ॥ <नभो ददाति श्वसतां मार्गं यन्नियमाददः । इत्यादिवाक्यैः ... ॥ अनुव्याख्यान १,१.२४१*अच् ॥> न्यायसुधा आदिग्रहणेन सर्वभूतगुणैर्युक्तमित्यादेः सङ्ग्रहः । तेन यदुक्तं परमेश्वरे योगानुपपत्तिरिति तदपि समाहितं भवति । आकाशेऽवकाशदातृत्वमीश्वरस्यापि पृथक्तद्वत्त्वं चावगम्यत इति शेषः । उपपत्तिं तु वक्ष्यामः । तस्मादाकाशोपलक्षितसकलाधिभूतशब्दपरममुख्यवाच्यो भगवान्हरिरिति सिद्धम् । ॥ इति श्रीमन्न्यायसुधायामाकाशाधिकरणम् ॥ ___________________________________________________________________________ [======= १,१.Vईई प्राणाधिकरणम् =======] *३,५३५* ॥ अथ प्राणाधिकरणम् ॥ इदानीमाध्यात्मिकशब्दसमन्वयं सिषाधयिषुः प्रधानत्वात्प्राणशब्दसमन्वयार्थं सूत्रयामास अत एव प्राण इति ॥ ॥ ओमत एव प्राणः ओम् ॥ अत एव प्राणः । BBस्_१,१.२३ । तैत्तिरीयके श्रूयते । तद्वै त्वं प्राणोऽभवः । महान्भोगः प्रजापतेः । भुजः करिष्यमाणः यद्देवान्प्राणयो न वेति । तत्र संशयः । किमयं प्राणः परमात्मोत मुख्य इति । वायुवृत्त्यादेः प्राणशब्दप्रवृत्तावपि वाक्यार्थस्य सर्वथाप्यनुपपत्तेर्न संशयविषयत्वम् । न ह्यचेतनं प्रति त्वमेवमभव इति बुद्धिमतोच्यते । किं तावत्प्राप्तम् । मुख्य इति । कस्मात् । प्राणशब्दस्य लोकवेदयोर्मुख्यप्राणे प्रयोगप्राचुर्यात्प्राणन्त्यनेनेति निरुक्तिसम्भवाच्च । नन्वेतदपि पूर्वन्यायेन परिहृतं न सूत्रारम्भं प्रयोजयतीति । अतोऽभ्यधिकाशङ्का दर्शयति अध्यात्ममिति ॥ <... अध्यात्ममन्वयव्यतिरेकतः । प्राणादिहेतुतादृष्टेर्... ॥ अनुव्याख्यान १,१.२४१ च्* ॥> न्यायसुधा आत्मानमधिकृत्य तस्य भोगायतनत्वेन वर्तत इत्यध्यात्मं शरीरं तस्मिन्प्राणः प्राणनं जीवनम् । आदिग्रहणाच्चेष्योपादीयते । मुख्यस्येति शेषः । मुख्य एवात्र प्राणो भवितुमर्हतीति वाक्यशेषोऽत्राध्याहार्यः । *३,५३८* ततश्चायमर्थः । उपपद्यते तत्रेन्द्रादिश्रुतेराकाशादिश्रुतेर्वापहारः । प्रवृत्तिनिमित्तस्यान्यत्र मुख्यस्यासम्भवात् । परमात्मनि च सम्भवात् । न चैवं प्रकृते । जीवनचेष्याहेतु(त्वं)ता हि प्राणशब्दप्रवृत्तिनिमित्तम् । तच्च मुख्ये सम्भवति । शरीरे, सति मुख्ये, जीवनादिकं भवति । नासतीत्यन्वयव्यतिरेकाभ्यां मुख्यस्य जीवनादिहेतुतादृष्टेः । ननु वायुविकारान्वयव्यतिरेकानुविधायित्वं जीवनादेः प्रतीयते । मुख्यस्य तु तद्धेतुता साध्यत इति किं केन सङ्गतम् । मैवम् । वायुविकारशरीरत्वान्मुख्यस्येति । अथवा प्राणादिहेतुताया अदृष्टेरिति व्याख्येयम् । परमात्मन इति शेषः । अन्वयव्यतिरेकाभ्यां हि हेतुता कल्प्या । नच परमात्मनः प्राणशब्दप्रवृत्तिनिमित्तजीवनादिहेतुतावगमकान्वयव्यतिरेकौ पश्याम इति भावः । यद्वा यदत्र वाक्ये देवान्प्राणय इतीन्द्रियप्राणनमुक्तम् । यच्च प्रजापत्युपलक्षितानां सकलजीवानां भोगकारणत्वम् । तदुभयमप्यध्यात्ममन्वयव्यतिरेकाभ्यां मुख्यस्य दृश्यते न परमात्मनः । अतो युक्तिसंवादान्मुख्यविषयमेवेदं वाक्यमिति । नचात्र पूर्ववदनन्यथासिद्धं किमपीश्वरलिङ्गमस्ति । येन श्रुतिबाधं प्रत्येष्याम इति पूर्वपक्षशेषः । *३,५४१* नन्वेवं चेन्न सूत्रमेतदाच्छादकमित्यतस्तस्य तात्पर्यमाह अतिदेशो हीति ॥ <... अतिदेशो हि तादृशः ॥ अनुव्याख्यान १,१.२४१*द् ॥> न्यायसुधा हिशब्दो हेतौ । एवमधिकाशङ्कया पूर्वपक्षे प्राप्ते सूत्रकृता तादृशः पूर्वोक्तसमानस्य परिहारन्यायस्यातिदेशः कृतो यस्मात्तस्मादुक्ताशङ्काच्छादकं भवत्येवेदं सूत्रमिति योज्यम् । यद्वा किमनेनाधिकाशङ्काव्युत्पादनेन । यथाभाष्यमेव पूर्वपक्षः किं न स्यादित्यत्रेदमुक्तम् । तादृशो ह्यतिदेशो यताशङ्काया आधिक्ये सति परिहारस्य समानत्वम् । यद्याशङ्कायां न विशेषस्तर्हि पूर्वेणैव परिहृतत्वात्प्राचीनन्यायातिदेशनमनर्थकं स्यात् । प्रत्युदाहरणं शङ्कापरिहारे शास्त्रापर्यवसानप्रसङ्गात् । यदि च परिहारोऽविशेषितो न स्यात्कथं तर्ह्यत एवेत्यतिदेश इति मन्दव्युत्पादनार्थमिदमुक्तम् । भाष्येऽप्यस्य सर्वस्यापि स्वीकारार्थं प्रसिद्धेरित्याह । *३,५४२* अतिदेशाथर्माह लिङ्गमिति ॥ <लिङ्गं बलवदेव स्यात्... ॥ अनुव्याख्यान १,१.२४३(च्) ॥> *३,५४२ .* न्यायसुधा हरिरिति वक्ष्यमाणं सिंहावलोकनन्यायेनात्रापि सम्बद्ध्यते । तेनैवशब्दस्य सम्बन्धः । अथवा सौत्रस्यैवशब्दस्यानुवादेन बलवदिति व्याख्यानम् । "शब्दादेव प्रमितःऽ इति यथा । यतस्तस्मादित्यध्याहार्यम् । ततश्चायमर्थः । हरिरेवात्र प्राणः स्यात् । कुतः? यतोऽत्र वैष्णवं लिङ्गं श्रूयते तस्मात् । "श्रीश्च ते लक्ष्मीश्च पत्न्नयौऽ इति सन्निहितवाक्ये श्रूयमाणस्य श्रीलक्ष्मीपतित्वस्य मनसाप्यन्यत्राशक्यचिन्तनस्य बलवत्त्वादिति । ननूक्तं प्राणश्रुतिरपि निरवकाशा । शब्दप्रवृत्तिनिमित्तस्य प्राणनादिहेतुत्वस्यान्वयव्यतिरेकाभ्यां मुख्ये दृष्टत्वात्परमेश्वरे तदभावादित्यत्राप्येतदेवोत्तरम् । प्राणनादिहेतुत्वलिङ्गं प्राणशब्दप्रवृत्तिनिमित्तो धर्म इति यावत् । हरावेव मुख्यं स्यान्न मुख्य इति । *३,५४४* कुतो जीवनादिहेतुत्वं हरौ मुख्यम् । अन्वयव्यतिरेकयोरभावादित्यत आह प्रेरक इति ॥ <... प्रेरकोऽस्यापि यद्धरिः ॥ अनुव्याख्यान १,१.२४३(द्) ॥> न्यायसुधा अस्य जीवनादेर्मुख्याधीनतया प्रतीतस्यापीत्यपेरर्थः । यत्यस्मात्"श्रुतःऽ इति शेषः । अयमर्थः । मा भूतामन्वयव्यतिरेकावीश्वरस्य जीवनादिहेतुतासाधकौ । तथापि श्रुतिबलात्सेत्स्यति । न ह्यन्वयव्यतिरेकावेव कारणतायां प्रमाणम् । तथा सति स्वर्गादावग्निहोत्रादेः कारणता न स्यादिति । तर्हि प्रमाणद्वयबलाद्द्वयोरपि जीवनादिहेतुत्वेन कुतो हरावेव तन्मुख्यमिति च न वाच्यम् । यतोऽस्य मुख्यस्यापि हरिः प्रेरकः श्रूयत इति । मुख्ये कथं न मुख्यं जीवनादिहेतुत्वमित्यस्याप्येतदेवोत्तरम् । नहि परप्रेरणया भवत्तस्मिन्मुख्यमिति सम्भवतीति । *३,५४४ .* अथवा जीवनादिहेतुतासाधनाय यदन्वयव्यतिरेकानुविधायित्वं लिङ्गमुक्तं तद्विष्णुपक्ष एव मुख्यं स्यात् । न मुख्यपक्ष इति योज्यम् । उभयत्र हेतुमाह प्रेरक इति ॥ यथा वायुविकारनिष्ठान्वयव्यतिरेकौ तस्य मुख्यशरीरत्वान्मुख्यविषयावङ्गीक्रियेते । तथास्य मुख्यस्यापि हरिः प्रेरक इति तद्विषयाविति । मुख्ये न मुख्यं लिङ्गमित्यस्याप्येतदुपपादकम् । अनन्यथासिद्धान्वयव्यतिरेकौ हि कारणकॢप्तिं कुर्वते । न चेह तथास्ति । यतः परमेश्वरावस्थानमेव जीवनकारणम् । मुख्यस्तु तदायत्तस्तच्छरीररूपस्तस्मिन्नवस्थितेऽवतिष्ठते निर्गते निर्गच्छतीति । संवदतीमं सर्वमप्यर्थं श्रुतिः । "न प्राणेन नापानेन मर्त्यो जीवति कश्चन । इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौऽ इत्येवंजातीयका । एवमेव युक्तयानुकूल्यपरिहारायापि"लिङ्गम्ऽ इत्यादिकमेव योजनीयमिति । *३,५४९* अत्र केचित् । "प्राणस्य प्राणं प्राणबन्धनं हि सोम्य मनःऽ इति चोदाहरन्ति । तदयुक्तमित्यपरे । शब्दभेदात्प्रकरणवशाच्च संशयानुपपत्तेः । यथा पितुः पितेति प्रयोगेऽन्यः पिता षष्ठीनिर्दिष्योऽन्यः प्रथमानिर्दिष्यः पितामह इति गम्यते । तद्वत्प्राणस्य प्राणमिति शब्दभेदात्प्राणादन्यः प्राणस्य प्राण इति निश्चीयते । नहि स एव तस्येति भेदनिर्देशो भवति । यस्य च प्रकरणे यो निर्दिश्यते नामान्तरेणापि स एव तत्प्रकरणनिर्दिष्य इति गम्यते । यथा ज्योतिष्योमाधिकारे"वसन्ते वसन्ते ज्योतिषा यजेतऽ इत्यत्र ज्योतिःशब्दो ज्योतिष्योमविषयो भवति । तथा परस्य ब्रह्मणः प्रकरणे"प्राणबन्धनं हि सोम्य मनःऽ इति श्रुतः प्राणशब्दो वायुविकारमात्रं कथमवगमयेत् । अतः संशयाविषयत्वान्नैतदुदाहरणं युक्तम् । किन्तु"प्रस्तोतर्या देवता प्रस्तावमन्वायत्तेत्युपक्रम्य श्रूयते"कतमा सा देवताऽ इति । "प्राण इति होवाच । सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति । प्राणमभ्युज्जिहते सैषा देवता प्रस्तावमन्वायत्ताऽ इत्येतदुदाहरणवाक्यमिति । *३,५५१* एतदप्ययुक्तम् । संशयपूर्वपक्षयोरनुत्थानात् । "ननु प्राणबन्धनं हि सोम्य मनःऽ"प्राणस्य प्राणम्ऽ इति चैवमादौ ब्रह्मविषयः प्राणशब्दो दृश्यते । वायुविकारे तु प्रसिद्धो लोकवेदयोः । अतः प्राणशब्देन कतरस्योपादानमिति भवति संशयः । मैवम् । वायुविकारे देवताशब्दस्य प्रस्तावमन्त्रायत्तत्वस्य चासम्भवात् । चेतनस्य हि देवताशब्दो मन्त्राधिष्ठानं (नत्वं)चोपपन्नम् । किञ्चात्र भूतानां संवेशनमुद्गमनं च पारमेश्वरं कर्म प्रतीयते । तेन पूर्ववत्तद्ग्रहणमेव युक्तम् । कुतः पूर्वपक्षस्यावकाशः । यतो वा इमानि भूतानीति हि सर्वप्राणिनिकायस्य ब्रह्मण्येव संवेशनं तत एवोद्गमनं च श्रावयति । "सुप्तिजागरयोरपि सता सोम्य तदा सम्पन्नो भवतिऽ इत्यादि । *३,५५२* ननु मुख्येऽपि प्राणे संवेशनोद्गमने दृश्येते । "यदा वै पुरुषः स्वपिति प्राणं तर्हि वागप्येति प्राणं चक्षुः प्राणं मनः प्राणं श्रोत्रम् । यदा प्रतिबुद्धयते प्राणादेवाधि पुनर्जायन्तेऽ इति । एवं तर्हि संशयः स्यान्न पूर्वपक्षः । समबलत्वात् । किञ्च"यदा वै पुरुषःऽ इति श्रुतिरपि मुख्यप्राणविषयेति कुतोऽवगतम् । स्वापकाले प्राणवृत्तावपरिलुप्यमानायामिन्द्रियवृत्तयः परिलुप्यन्ते । प्रबोधकाले च प्रादुर्भवन्तीति प्रत्यक्षानुगुण्यान्मुख्यप्राणविषयत्वं प्राबल्यं च निश्चीयत इति चेन्न । इन्द्रियाणामतीन्द्रियाणां मुख्यप्राणे संवेशाद्गमनयोरप्रत्यक्षत्वात् । अनुमानमस्त्विति चेन्न । परमात्मनोऽप्यपरिलुप्यमानस्य विद्यमानत्वेनावदारणानुपपत्तेः । *३,५५५* किञ्चेन्द्रियाणां मुख्यप्राणे संवेशोद्गमनयोः श्रुत्यनुमानसिद्धत्वेऽपि किमायातं सवर्भूतसम्बन्धिनोस्तयोः इन्द्रियसारत्वात्भूतानां नासङ्गतिरिति चेत् । किमेतदनुमानं सम्भावाना वा । नाद्यः । व्याप्त्यभावात् । द्वितीये तु श्रुत्यनुमाभासमूलसम्भावनामात्रेण श्रुतिबाधया पूर्वपक्ष इति सुभाषितम् । नन्वादित्योऽन्नं चोद्गीथप्रतिहारदेवते तावद्ब्रह्मणोऽन्ये । तत्सा(म्या)मान्यात्प्राणस्यापि न ब्रह्मत्वमिति पूर्वपक्षोऽस्त्विति चेन्न । निर्णायकाभाव एव प्रायपाठस्यानुसरणीयत्वात् । स्पष्टं चात्र पारमेश्वरं कर्मेत्युक्तम् । अन्यथा छत्रचामराद्यसाधारणलिङ्गसद्भावेऽपि समान्तसन्निधिमात्रेण राजा न राजा स्यात् । कथं चावधारितमादित्योऽन्नं च न ब्रह्मेति । श्रूयते हि तत्रापि"सर्वाणि ह वा इमानि भूतान्यादित्यमुच्चैः सन्तं गायन्तिऽ इत्यादि ब्रह्मलिङ्गम् । "अन्नमेव प्रतिहरमाणानिऽ इति तु प्रायपाठादुपजीवनार्थं ग्राह्यम् । तस्मात्संशयपूर्वपक्षयोरसम्भवान्नेदमुदाहरणम् । किन्तु न्यायविदामग्रेसरेणानन्तवेदविदा भाष्यकृतोपात्तमेवेति सिद्धम् । ___________________________________________________________________________ [======= १,१.Vईईई ज्योतिरधिकरणम् =======] *३,५५८* ज्योतिश्चरणाभिधानात् । BBस्_१,१.२४ । ज्योतिश्चरणाभिधानादित्यत्राधिकाशङ्का भाष्य एव दर्शिता । यदाहाग्निसूक्तत्वादिति । ॥ इति श्रीमन्न्यायसुधायां प्राणाधिकरणम् ॥ ___________________________________________________________________________ [======= १,१.ईX गायत्र्यधिकरणम् =======] *३,५५९* ॥ अथ श्रीमन्न्यायसुधायां गायतृयधिकरणम् ॥ तेन वक्तव्याभावादुत्तरं गायतृयधिकरणमेव विव्रियते । अधिवेदगताशेषनाम्नामुपलक्षणस्य वेदमातुस्त्रैवर्णिकद्वितीयजन्मनि जनन्या गायतृयाः प्राधान्येन तन्नाम्नः समन्वयं प्रतिपादयितुं सूत्रं छन्दोभिधानश्चेति चेन्न तथा चेतोर्पणनिगदात्तथा हि दशर्नमिति ॥ ॥ ओं छन्दोभिधानान्नेति चेन्न तथा चेतोर्पणनिगदात्तथा हि दर्शनातोम् ॥ छन्दोऽभिधानान्नेति चेन्न तथा चेतोऽर्पणनिगदात्तथा हि दर्शनम् । BBस्_१,१.२५ । छन्दोगाः पठन्ति । गायत्री वा इदं भूतमित्यादि । तत्र संशयः । किं गायत्री ब्रह्म किं(वा) इदं भूतमित्यादि । तत्र संशयः । किं गायत्री ब्रह्म किं (वा) वर्णसमावेशलक्षणो मन्त्र इति । मन्त्र एवेति तावत्प्राप्तम् । कुतः । गायत्रीशब्दस्य छन्दोविशेषे प्रसिद्धत्वात् । नन्वेतदपि पूर्वन्यायेनैव परिहृतमित्यतोऽभ्यधिकाशङ्कया पूर्वपक्षयति नित्यत्वादिति ॥ <नित्यत्वादेव शब्दस्य तत्स्वभावः कथं हरेः ॥ अनुव्याख्यान १,१.२४४ ॥> न्यायसुधा भवेदाकाशादिशब्दानां परमात्मपरत्वम् । अन्यगतस्य शब्दप्रवृत्तिनिमित्तस्येश्वरपरतन्त्रत्वेन तत्र मुख्यवृत्त्ययोगात् । यद्यपि विवरत्वादिकं कारणतः स्वरूपतोऽप्यनागन्तुकम् । तथापि धर्मिण एवाकाशादेरुत्पत्तिविनाशवतो जन्मस्थितिलयेष्वीश्वराधीनत्वे धर्मस्यापि तथाभावोऽवर्जनीयः । न चाकाशोऽनादिनित्य इति युक्तम् । आत्मन आकाशः सम्भूत इत्यादिश्रुतिविरोधात् । यस्त्वनादिर्वायमाकाशःऽ इत्युक्तोऽव्याकृताकाशः सोऽनादिनित्योऽपि न तत्र पूर्वपक्षिणो विवक्षितः । भूतप्रकरणत्वात् । नचैवं प्रकृते सम्भवति । गायत्रीशब्दप्रवृत्तिनिमित्तं हि गानत्राणकर्तृत्वम् । यथाऽह श्रुतिः । गायति च त्रायते च तस्माद्गायत्रीति तत्र गानकर्तृत्वं नाम अर्थप्रतिपादकत्वम् । त्राणकर्तृत्वं चाध्येतृणां पापाद्रक्षणशक्तिः । तदुभयमपि कथं केन प्रकारेण हरेः अधीनं स्यात् । न केनापि । तथा हि । विवरत्वादिवद्धर्मिणा सहैव तदधीनं वा स्यात् । ध्वनिवत्स्वयमेव वा । नाद्यः । धर्मिणः शब्दस्य वेदस्य नित्यत्वादनादित्वाच्च । धर्मिण एव नित्यत्वे तेन सह पराधीनत्वं कुत इति एवार्थः । न द्वितीयः । अर्थप्रतिपादानादिशक्तेस्तत्स्वभावत्वात् । *३,५६७ .* <कथं प्रसिद्धबहुलशब्दानामयथार्थता ॥ अनुव्याख्यान १,१.२४४ ॥> न्यायसुधा किञ्चाकाशादिवाक्ये सन्ति पारमेश्वराणि लिङ्गानीति युक्तं तत्र तदाश्रयणम् । नचात्र तथाविधं किमपि पश्यामः । प्रत्युत"गायत्री वा इदं सर्वंऽ"वाग्वै गायत्रिऽ इत्यादयः शब्द एव प्रसिद्धा बहवः शब्दाः श्रूयन्ते । कथं च तेषां, विना बलवद्बाधकोपनिपातेन (अन्यथार्थता) अन्यार्थता कल्पयितुं युक्ता । अव्यवस्थाप्रसङ्गात् । नच छन्दसः सर्वात्मकत्वानुपपत्तिः । ब्रह्मणोऽपि साम्यात् । *३,५६९* नन्वियमेव गायत्री वाक्यशेषे ज्योतिष्ट्वेन पठ्यते । "अथ यदतः परोदिवो ज्योदिर्दीप्यतेऽ इत्यादिना । ज्योतिश्च पूर्वाधिकरणे ब्रह्मेति निर्णीतम् । मैवम् । पूर्वाधिकरणोदाहृतवाक्योक्तस्य ज्योतिषो ब्रह्मत्वेऽप्यत्र तदनुपपत्तेः । तत्र हि कर्णादिविदूरत्वमुक्तम् । अत्र पुनस्तदेतद्दृष्टं च श्रुतं चेति तद्विपरीतम् । युज्यते च ज्योतिरिति पदं छन्दसि । तत्पर्यायस्य"तेजो वै ब्रह्मवर्चसं गायत्रिऽ इति तेजःशब्दस्य तत्र दर्शनात् । अस्तु वा"अथ यदतःपरोदिवो ज्योतिःऽ इत्युक्तं ज्योतिर्ब्रह्म । तथापि गायत्री छन्द एव । उपदेशभेदेन भिन्नप्रकरणत्वादिति । अथवात्राप्यथ यदतःपरो दिव इति वाक्योक्ते ज्योतिषि सन्देहः । किं ब्रह्मोतान्यदिति । उपक्रमे गायत्रीशब्दश्रवणादन्यदिति प्राप्तम् । ननु गायत्रीशब्दस्याकाशादिशब्दवदीश्वरपरत्वोपपत्तेः किमनेनेत्यतो नित्यत्वादित्यादिनाभ्यधिकाशङ्केयमुक्तेति । एतदाच्छादकत्वेनाधिकरणतात्पर्यमाह इति चेदिति ॥ <इति चेत्तद्धरेरेव बाहुल्याच्छ्रुतिलिङ्गयोः ॥ अनुव्याख्यान १,१.२४५ ॥> न्यायसुधा तत्र ब्रूम इत्यध्याहार्यम् । तत्ज्योतिःप्रकरणं गायत्रीप्रकरणं च हरेरेव प्रतिपादकम् । नच गायत्रीपदविरोधः । यतः तथरेरेव वाचकम् । कथम् । यस्मात्तत्गायत्रीपदप्रवृत्तिनिमित्तं मुख्यतो हरेरेव । अन्यगतं च हरेरेवाधीनम् । नच ज्योतिषो ब्रह्मत्वे दृष्टत्वाद्यनुपपत्तिः । यतः ततधिष्ठानादिद्वारा कर्णादिविदूरस्यैव हरेरुपपद्यते । नचोपदेशभेदानुपपत्तिः । यतस्तद्दिवः परत्वं दिवि स्थितत्वं च विवक्षाभेदाद्धेरेरेव युज्यते । कुत एतत् ॥ श्रुतिलिङ्गयोर्बाहुल्यात् ॥ तथा हि"ततो ज्यायांश्च पूरुषःऽ । "यद्वैतद्ब्रह्मऽ"य एतामेव ब्रह्मोपनिषदं वेदऽ इति श्रुतयः । लिङ्गानि च गानत्राणकर्तृत्वं, भूतादिपादत्वम्,"एतामेव नातिशीयन्तेऽ इति सर्वोत्तमत्वमित्यादीनि । अत एव श्रुतिलिङ्गबाहुल्यात्तत्प्रसिद्धबहुलशब्दजातमपि ॥ हरेरेवेति ॥ *३,५७२* ननूक्तमत्र नित्या गायत्री प्रवृत्तिनिमित्तं च तत्स्वभावः । तत्कथं हरेरधीनमित्यत आह तादृशत्वाच्चेति ॥ <तादृशत्वाच्च तच्छक्तेर्... ॥ अनुव्याख्यान १,१.२४५ ॥> न्यायसुधा पूर्वेण सम्बन्धः । हेतुसमुच्चये चशब्दः । तादृशी खल्वीश्वरशक्तिः । यन्नित्यानित्यस्वभावास्वभावसर्वविषया । अन्यथा सर्वेश्वरत्वहानेः । अथ तस्याः शक्तेः किं शक्यमिति चेत् । तत्स्वरूपसत्तैव । अनादिसिद्धा सेति चेत् । सत्यम् । अनादीश्वरशक्तयैवेति वदामः । उक्तं चात्र प्रमाणमिति । *३,५७३* अपरे तु ज्योतिश्चरणाभिधानादित्याद्येकमेवाधिकरणं व्याचक्षते । तदयुक्तम् । अथ यदतः परो दिवो ज्योतिरिति वाक्ये चरणाभिधानाभावात् । चरणाभिधानादित्यस्य पादाभिधानादित्यर्थ इति चेत् । भूतादिपादव्यपदेशोपपत्तेश्चैवम् । BBस्_१,१.२६ । उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात् । BBस्_१,१.२७ । एवं तर्हि भूतादिपादव्यपदेशोपपत्तेश्चैवमिति पुनरुक्तं स्यात् । न स्यात् । तात्पर्यभेदात् । तथा हि । पूर्वस्मिन्वाक्ये तावानस्य महिमेति चतुष्पाद्ब्रह्म निर्दिष्यम् । तत्र यच्चतुष्पदो ब्रह्मणस्त्रिपादस्यामृतं दिवीति द्युसम्बन्धिरूपं निर्दिष्यं तदेवेह द्युसम्बन्धात्प्रत्यभिज्ञायते । तत्परित्यज्य प्राकृतं ज्योतिः कल्पयतः प्रकृतहानाप्रकृतप्रक्रिये प्रसज्येतामित्यत्राभिप्रेयते । तत्र तु भूतादिपादव्यपदेशबलेन प्रकृतस्य ब्रह्मत्वोपपादनमिति । उच्यते । एवं हि व्याकुवर्ता प्रकृतप्रत्यभिज्ञानं ज्योतिषो ब्रह्मत्वे हेतुः उत्तरा तु त्रिसूत्री प्रकृतस्य ब्रह्मत्वोपपादिकेत्युक्तं स्यात् । तथाच श्रुतहानाश्रुतकल्पने स्याताम् । अन्यथा ज्योतिः प्रत्यभिज्ञानादित्येव ब्रूयात् । लघु चैवं स्पष्टं च सूत्रं स्यात् । पादाभिधानादित्येव वा वदेत् । श्रुत्यनुगमो ह्येवं सति स्यादित्युक्तमेवोपपन्नमिति । ॥ इति श्रीमन्न्यायसुधायां गायतृयधिकरणम् ॥ *३,५७६* ॥ अथ श्रीमन्न्यायसुधायां पादान्त्यप्राणाधिकरणम् ॥ ॥ ओं प्राणस्तथानुगमातोम् ॥ नन्वत एव प्राण इत्यनेनैवैतद्गतार्थम् । ता एताः शीर्षंच्छ्रियः श्रिता इत्यादिवाक्यान्तरविषयत्वान्नेति चेन्न । उक्तोत्तरत्वात् । अभ्यधिकाशङ्कासद्भावान्नेति चेन्न । अदर्शनात् । सद्भावे वा तदनन्तरमेवारम्भणीयत्वादित्यतो निरन्तराधिकरणसिद्धान्तन्यायोपजीव्यधिकाशङ्कया पूर्वपक्षमाह बाहुल्य इति ॥ <... बाहुल्ये श्रुतिलिङ्गयोः ॥ अनुव्याख्यान १,१.२४५ ॥ अन्यस्य मुख्यवाच्यत्वमिति ... ॥ अनुव्याख्यान १,१.२४६ ॥> न्यायसुधा पूर्वाधिकरणे हि गायतृयाद्यन्यवाचिशब्दबाहुल्यसद्भावेऽपि श्रुतिलिङ्गबाहुल्याश्रयणेन गायत्री परमात्मैवेति निर्णीतम् । अस्ति चात्रापि परकीयश्रुतिलिङ्गबाहुल्यम् । तथाहि । चक्षुरादिभिः सहपाठस्तावत्प्रधानस्य ब्रह्मणो नोपपद्यते । नच किञ्चिदत्र ब्रह्मणो ज्ञापकमस्ति । येनाप्रधानप्रायपाठस्यापवादः स्यात् । युज्यते । चेन्द्रजीवमुख्यप्राणानाम् । इन्द्रस्य हस्ताधिष्ठातुरिन्द्रियत्वात् । जीवस्येन्द्रियजन्यफलाश्रयत्वात् । मुख्यस्य च सर्वेन्द्रियस्वामित्वात् । प्राणो वा अहमस्म्यष इतीन्द्रश्रुतिः । ता अहिंसन्तेत्यादिनोक्तानि प्राणविवादो, देहादुत्क्रमणप्रवेशौ, ततो देहपातोत्थाने, प्राणसंवादश्चेति मुख्यप्राणलिङ्गानि । तथा तं शतं वर्षाण्यभ्यार्चदिति शतायुष्ट्वं प्राणो वंश इति चक्षुरादीन्प्रति वंशत्वमिति जीवलिङ्गानि । सति चैवमन्यदीययोः श्रुतिलिङ्गयोर्बाहुल्येऽन्यस्येन्द्रादेः प्राणशब्दवाच्यत्वं युक्तम् । अन्यथोक्तन्यायस्यानैकान्त्यापातात् । नच वाक्यभेदो दोषः अनन्यगतिकतया प्राप्तत्वादिति । अमुख्यया वृत्त्यात्र मुख्यप्राणस्य वाच्यत्वं सिद्धान्तिनाप्यभ्युपगम्यत इत्यतो मुख्येत्युक्तम् । इतिशब्दः शङ्कासमाप्तिद्योतकः । ___________________________________________________________________________ [======= १,१.X अन्तिमप्राणाधिकरणम् =======] *३,५७८* सिद्धान्तयत्सूत्रं व्याख्याति तन्नेति ॥ ॥ ओं प्राणस्तथानुगमातोम् ॥ प्राणस्तथानुगमात् । BBस्_१,१.२८ । <... तन्नात्रगस्य हि । विष्णोरेव तु लिङ्गानि प्राणस्थानि तु सर्वशः ॥ अनुव्याख्यान १,१.२४६ ॥ प्राणसंवादपूर्वाणि मुख्यतो जीवगानि च । अभ्यार्चच्छतवर्षाणि प्राणवंशत्वमित्यपि ॥ अनुव्याख्यान १,१.२४७ ॥> *३,५७९* न्यायसुधा किन्तु ब्रह्मण एव प्राणशब्दमुख्यवाच्यत्वमिति शेषः । कुतः । ब्रह्मशब्दानुगमात् । पारमेश्वरलिङ्गानुगमाच्चेति भावः । अथवा बाहुल्य इत्यादिकमेव सिद्धान्तवाक्यम् । ब्रह्मविषययोः श्रुतिलिङ्गयोर्बाहुल्ये विद्यमाने यदन्यस्येन्द्रादेः प्राणशब्दमुख्यवाच्यत्वं पूर्ववादिनोक्तं तन्नेति ॥ ननु च श्रुतिलिङ्गबाहुल्यादेवान्यस्य मुख्यवाच्यत्वमित्युक्तम् । सत्यम् । तथाप्यस्त्यत्र वैषम्यम् । निरवकाशश्रुतिलिङ्गबाहुल्येन हि प्रागत्र च निर्णयः कृतः । एतानि तु सावकाशानीत्याह अत्रगस्येति ॥ इन्द्रादिगतस्य । हिशब्दो हेत्वर्थः । तस्मान्नेति पूर्वेण सम्बन्धः । प्रमाणप्रसिद्धिद्योतको वा । आद्यस्तुशब्दो न्यायविशेषसूचकः । प्राणस्थानि प्राणसम्बन्धितया प्रतीतानि । पुनस्तुशब्दोऽप्यर्थे । इन्द्रियविषयाण्यपीति श्रुतिरपीति वा । नच मञ्चेषु पुरुषसम्बन्धनिबन्धनं क्रोशनमिवामुख्यानीश्वरे लिङ्गानीति शङ्कनीयम् । अन्तर्गतस्य तस्यैव तत्तत्कर्तृत्वादित्याशयेन मुख्यत इत्युक्तम् । शतं वर्षाणीत्यतोऽपि परस्तादितिशब्दो योज्यः । प्राणवंशत्वं प्राणांश्चक्षुरादीन्प्रति वंशत्वम् । एतेन न वक्तुरित्यादिसूत्रतात्पर्यमुक्तं भवति । न वक्तुरात्मोपदेशादिति चेदध्यात्मसंबन्धभूमा ह्यस्मिन् । BBस्_१,१.२९ । *३,५८०* केचिदत्र कौषीतकिब्राह्मणोपनिषदीन्द्रप्रतर्दनाख्यायिकायां श्रुतं"प्राणोऽस्मि प्रज्ञात्माऽ इत्यादिवाक्यमुदाहरन्ति । तेषां वक्तुरिति न श्रुत्यनुगतम् । वक्तृत्वं हीन्द्रस्यात्मोपदेशादित्यनेनैव लब्धम् । नच वक्तुरितीन्द्रप्रतिपत्त्यर्थम् । तस्य तदप्रत्यायकत्वात् । अस्माकं तु विशिष्टं शस्त्रं शंसितुर्विश्वामित्रस्य नेन्द्रोऽन्यथोपदेष्युमर्हतीति युक्तिद्योतनाय सार्थकमिति । *३,५८२* पादार्थमुपसंहरति तस्मादिति ॥ <तस्मादन्यत्रगैः शब्दैरुक्तन्यायैः समन्ततः । एको नारायणो देवो भण्यते नात्र संशयः ॥ अनुव्याख्यान १,१.२४८ ॥> न्यायसुधा अन्यत्रगैर्नामात्मकैरिति शेषः । तस्मादित्यस्यैव विवरणमुक्तन्यायैरिति । उक्तो न्यायो येषु ते तथोक्ताः । समन्ततः सर्ववेदगतैः । एको मुख्यार्थः ॥ नात्र संशय इति ॥ लक्षणयायं समन्वयोऽभिधीयत इति केषाञ्चिन्मतं मुख्यवृत्त्येति सिद्धान्तः । अतो विप्रतिपत्तेरत्र संशयो न कार्यो निर्णायकस्योक्तत्वादित्यर्थः । अथवोक्तेऽपि न्यायेऽनादिवासनानिमित्तोऽन्यस्य मुख्यवाच्यत्वविषयः संशयो न कार्य इत्यनेनाचष्टे । *३,५८३* सर्वज्ञकल्पेन तत्त्वोपदेशाय प्रवृवेन भगवताऽचार्येणैवं सूत्रेषु व्याख्यातेषु शिष्याणामेतावन्मात्रार्थान्येतानीति प्रतीतिः स्यात् । तां निराकर्तुमाह वासुदेवादीति ॥ <वासुदेवादिरूपेण चतुर्मूर्तिश्च सर्वशः । अथवा पञ्चमूर्तिः स प्रोक्तोऽधिकरणं प्रति ॥ अनुव्याख्यान १,१.२४९ ॥ प्रतिसूत्रं प्रतिपदं प्रत्यक्षरमथापि वा ॥ अनुव्याख्यान १,१.२५० ॥> *३,५८३ .* न्यायसुधा वासुदेवादित्वेनेत्यर्थः । चशब्दो वक्ष्यमाणपक्षान्तरसमुच्चयार्थः । प्रथमपादान्ते कथनादस्मिन्नेव पाद इति भाति । तन्निरासायोक्तं सर्वशः ॥ सर्वेष्वपि पादेषु अथवेति निपातसमुदायः पक्षान्तरे । पञ्चमूर्तिर्नारायणादित्वेन । प्रतिशब्दो वीप्सायां कर्मप्रवचनीयः । अथापि वेति त्रयो निपाता यथाक्रमं प्रतिसूत्रमित्यादिभिस्त्रिभिः सम्बद्धयते । अत्रेयं मूर्तिः प्रतिपाद्यत इति कथं ज्ञायत इत्यत आह तैरिति ॥ *३,५८४* <तैस्तैर्युक्तिश्रुतिन्यायविशेषैर्... ॥ अनुव्याख्यान १,१.२५० ॥> न्यायसुधा न्यायशब्दः प्रकारवचनः । श्रुतिलिङ्गव्यतिरिक्तन्यायार्थो वा । तस्यां तस्यां मूर्तौ प्रसिद्धैर्लिङ्गैः श्रुतिसमाख्यादिव्यावर्तकैविर्वेको ज्ञातव्य इति शेषः । ननु चतुर्मूर्तिः पञ्चमूर्तिर्वेति प्रत्यधिकरणं प्रतिसूत्रं वा प्रत्यक्षरं वेति च वस्तुविकल्पः कथमित्यत आह योग्यतेति ॥ <... योग्यता यथा ॥ अनुव्याख्यान १,१.२५० ॥> न्यायसुधा सर्वेऽपि पक्षाः सूत्रकृतो विवक्षिताः । पुरुषाणां योग्यतानतिक्रमेण प्रतीयन्ते । तदपेक्षया विकल्पो युज्यत इति योज्यम् । एवमलौकिकार्थत्वं कुतः सूत्राणामित्यत आह बृहत्तन्त्रेति ॥ <बृहत्तन्त्रप्रमाणेन ... ॥ अनुव्याख्यान १,१.२५१ ॥> न्यायसुधा एवमर्थत्वं सूत्राणां ज्ञेयमिति शेषः । बह्वर्थ इति वक्ष्यमाणं चा(वा)ऽत्र सम्बद्धयते । तर्हि कस्मात्तथा न व्याख्यायत इत्यत आह बह्वर्थमपीति ॥ <... बह्वर्थमपि सङ्ग्रहात् । उच्यते नरबुद्धीनामपि किञ्चिद्ग्रहार्थतः ॥ अनुव्याख्यान १,१.२५१ ॥> न्यायसुधा सूत्रजातमिति शेषः । उच्यते व्याख्यायते । बुद्धिशब्दस्य ज्ञानार्थत्वे ग्रहो ग्राह्यं भावप्रधानो निर्देशः । ग्राह्यत्वमेवार्थः प्रयोजनं तस्मै । मनोऽर्थत्वे ग्रहणं ग्रहः । *३,५८६* न चैवं सूत्रार्थलेशव्याख्यानपरोऽयं ग्रन्थ इत्यनादरणीय इत्याशयेनाह ग्रन्थ इति ॥ <ग्रन्थोऽयमपि बह्वर्थो ... ॥ अनुव्याख्यान १,१.२५२ ॥> न्यायसुधा समग्रार्थव्याख्यानमकुर्वन्नपि । अयमित्युक्तत्वात्सत्यपि तस्मिन्पुनरस्य विरचनाद्भाष्यमल्पार्थमिति नाशङ्कनीयमित्याह भाष्यं चेति ॥ <... भाष्यं चात्यर्थविस्तरम् ॥ अनुव्याख्यान १,१.२५२ ॥> न्यायसुधा अतिशयितेनार्थेन विस्तरो यस्येति व्यधिकरणबहुव्रीहिगर्मकत्वात् । बह्वर्थत्वमनयोरनुपलम्भबाधितमिति चेन्न । व्याख्यानसामग्रीवैकल्यनिमित्तत्वात्तदनुपलम्भस्येत्याशयेनाह बहुज्ञा एवेति ॥ <बहुज्ञा एव जानन्ति विशेषणार्थमेतयोः ॥ अनुव्याख्यान १,१.२५२ ॥> न्यायसुधा एवं प्रासङ्गिकमुक्तवोपपादितस्यान्यत्रप्रसिद्धनामसमन्वयस्य फलं लक्षणसिद्धिमुपसंहरति तस्मादिति ॥ <तस्मान्महागुणो विष्णुर्नाम्नायपुनरुक्तितः ॥ अनुव्याख्यान १,१.२५२ f ॥> न्यायसुधा सकलवेदगतसमस्तनामवाच्यत्वादित्यर्थः । कथं तन्मात्रेण महागुणत्वम् । नाम्नां यौगिकत्वादपुनरुक्तितश्चेति । ॥ इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना । कृतायां टीकायां विषमपदवाक्यार्थविवृतावयं पूर्वेऽर्(वा)ध्याये प्रथमचरणः पर्यवसितः ॥ ************************************************************************************************* आध्यय १, ড়द २ *३,५९०* ॥ अथ प्रथमाध्यायस्य द्वितीयः पादः ॥ [======= १,२.ई सर्वगतत्वाधिकरणम् =======] द्वितीयपादस्य पूर्वोत्तरपादभेदस्य स्वस्मिन्नेकवाक्यतायाश्च सिद्धये प्रतिपाद्यमर्थं दर्शयति लिङ्गात्मकानामिति ॥ <लिङ्गात्मकानां शब्दानां वृत्तिर्नारायणे परे । चिन्त्यते ... ॥ अनुव्याख्यान १,२.१ च् ॥> न्यायसुधा लिङ्गं धर्मः स आत्मेवात्मा प्रवृत्तिनिमित्तं येषां ते लिङ्गात्मकाः । स्वरूपार्थो वाऽत्मशब्दः । निमित्तनिमित्तिनोरभेदोपचारात् । सकलवेदगतानामन्यत्रप्रसिद्धानामिति शेषः । *३,५९२* नन्वतीतपादे समन्विता अपि लिङ्गात्मका एव । यौगिकत्वात् । अन्यथा गुणपूर्त्यलाभेन समन्वयसमर्थनवैयर्थ्यात् । नच प्रकरणगतगुणलाभेन सार्थक्यात् । वचनवृत्त्यङ्गीकारवैफल्यात् । उक्तं च यच्छब्दा योगवृत्तय इति । तत्कथमयं विभागः । सत्यम् । तथाप्यन्यत्रप्रसिद्धत्वादिवदापातप्रतीत्यनुरोधेनेयमुक्तिरित्यदोषः । वृत्तिर्लक्षणादिरपि भवतीत्यतः परे मुख्यार्थ इत्युक्तम् । तथाच मुख्यवृत्तिरिति लभ्यते । चिन्त्यते समर्थ्यतेऽस्मिन्पाद इति शेषः । *३,५९४* ॥ ओं सर्वत्रप्रसिद्धोपदेशातोम् ॥ केचिन्मनोमयः प्राणशरीरो भारूप इत्युक्तं मनोमयत्वादिनोपास्यत्वं परमात्मनः प्रतिपादयितुमिदमधिकरणमिति व्याचक्षते । तदसदित्याशयवानाह सर्वगत्वमिति ॥ सर्वत्र प्रसिद्धोपदेशात् । BBस्_१,२.१ । <... सर्वगत्वं तु प्रथमं प्रविचार्यते ॥ अनुव्याख्यान १,२.१ ॥> न्यायसुधा तुशब्दोऽवधारणे । एतमस्यामेतं दिवीत्यादिवाक्योक्तं सवर्गतत्वमेवात्र पादे प्रथमं परमेश्वरस्य समर्थ्यते । नतु मनोमयत्वादिनोपास्यत्वमित्यर्थः । सत्यकामत्वादिपरमेश्वरधर्माणां स्फुटप्रतिभासत्वेन सन्देहाद्यनुपपत्तेरिति भावः । ननु मनोमयत्वादयः शारीरधर्मा अपि प्रतीयन्त इति चेन्न । तेषामानन्दमयाधिकरणन्यायेन सावकाशत्वात् । चरमप्रतीतेनापि निरवकाशेन प्रथमप्रतीतस्य सावकाशस्यान्यथात्वोपपत्तेः । *३,५९६* ननु कथं तर्ह्यस्माकमपि चक्षुर्मयत्वादीनि पूर्वपक्षप्रापकाणि । उच्यते । हेत्वन्तरेण पूर्वपक्षे सत्यभ्युच्चयमात्रत्वेन तेषामुपन्यासः । यथा परस्येक्षत्यधिकरणे प्रायपाठे निरस्तेऽप्यभ्युच्चयमात्रत्वेन प्राणाधिकरणे तदुपन्यासः । *३,५९८* सर्वगतत्वप्रतिपादनस्य प्रकृतोपयोगं दशर्यति तत्रेति ॥ <तत्र तत्र स्थितो विष्णुस्तत्तच्छक्तिप्रबोधकः ॥ अनुव्याख्यान १,२.२ ॥> *३,५९९* न्यायसुधा प्रबोधनं कार्याभिमुखीकरणम् । तत्किं दूरे स्थितः शक्तिप्रबोधने न शक्तो येन तत्रतत्र तिष्ठतीत्यत उक्तं दूरतोऽपीति ॥ <दूरतोऽप्यतिरिक्तः स लीलया केवलं प्रभुः ॥ अनुव्याख्यान १,२.२ ॥ इति ज्ञापयितुं ... ॥ अनुव्याख्यान १,२.३ ॥> न्यायसुधा यद्यपि स प्रभुर्विष्णुर्दूरतोऽपि तत्तच्छक्तिप्रबोधनेऽतिशक्तस्तथापि केवलं लीलया तत्रतत्र स्थितस्तत्तत्तच्छक्तीनां प्रबोधको भवतीति ज्ञापयितुं सर्वगतत्वमिह प्रविचार्यत इति सम्बन्धः । एतदुक्तं भवति । स्वनिर्गमप्रवेशाभ्यां देहपातनोत्थापनमित्याद्या मुख्यप्राणादिशक्तयस्तदन्तर्गतभगवदायत्ता इति प्रागुक्तम् । तदनुपपन्नम् । भगवतः सर्वगतत्वाभावात् । शास्त्रैकसमधिगम्यं खलु (हि) तत् । शास्त्रं चैतमस्यामित्यादिकमन्यपरमित्याशङ्कयोक्तार्थसमर्थनाय सर्वगतत्वमत्र हरेरुपपद्यत इति । अथवा न सर्वगतत्वं हरेरुपपादनीयम् । तस्यानन्दादिवत्स्रष्टृत्वादिवद्वा गुणत्वाभावादित्याशङ्कय न सवर्गतत्वं नाम सर्वसंयोगित्वमात्रमिह विवक्षितम् । किं नाम तत्तच्छक्तिप्रेरकत्वेन । अतस्तदुपपादनमुपपद्यत इत्यनेनोच्यते । अथवा न सर्वगतत्वमत्र प्रतिपादनीयम् । अदृश्यत्वाद्यधिकरणे तस्य प्रतिपादयिष्यमाणत्वादित्याशङ्कय तत्र सवर्गतत्वमात्रमत्र तु तत्तच्छक्तिप्रबोधकत्वमिति तात्पर्यभेदोऽनेनोच्यते । अथवा अन्तर्याम्यधिकरणे पृथिव्यादिषु स्थितेवर्क्ष्यमाणत्वान्नेदमारम्भणीयमित्याशङ्कयात्र शक्तिप्रेरकत्वेन तत्र तु सत्तादिप्रदत्वेन तत्तदन्तर्गतत्वमुच्यत इत्यनेनाचष्टे । अथवा अन्तःस्थत्वाधिकरणेनेदं गतार्थमित्याशङ्कय तत्र चन्द्रादिकतिपयपदार्थान्तरस्थितत्वमत्र तु सर्वपदार्थान्तर्गतत्वमभिधीयत इति प्रतिपाद्यभेदमेतेनाह । अथवा । सर्वगतत्वं नाम सर्वमूर्त(द्रव्यसंयोगित्वं वा) परममहत्परिमाणयोगित्वं वा (सु)प्रसिद्धम् । तदत्र यदि साध्यं स्यात्तदाऽर्भकौकस्त्वादित्याक्षेपानुपपत्तिरदृश्यत्वाद्यधिकरणेन गतार्थता ए(?)चेत्याशङ्कय सर्वगतत्वमन्यथानेन व्याचष्टे । *३,६०१* तत्तच्छक्तिप्रबोधक इति कथम् । कर्तरि चेति समासप्रतिषेधात् । न । याजकादिभिश्चेति प्रतिप्रसवात् । यद्वा । प्रकृष्टो बोधो यस्मादिति वा पचाद्यजन्तत्वेन वा प्रबोधः । शक्तीनां प्रबोधः शक्तिप्रबोधः । ततश्च"अज्ञातःऽ इति कप्रत्यय इति । *३,६०४* अत्र सूत्रं कर्मकर्तृव्यपदेशाच्चेति ॥ अस्यार्थः । आत्मानं परस्मै शंसतीति शंसनक्रियायामात्मनः सर्वगतस्य कर्मत्वेन शरीरस्य कर्तृत्वेन व्यपदेशाच्च न शारीरोऽयं सर्वगतः । एकस्यां क्रियायां कर्मकर्त्रोरेकत्वायोगात् । नहि देवदत्तः छिदायां कर्ता कर्मापि भवतीति । तत्र किं कर्मकर्तृभावो भेदव्याप्त उत नेति । नाद्यः । नियामकाभावेन व्याप्तेरनिश्चयात् । स्यादेतत् । क्रियाश्रयः कर्तेति तावत्प्रसिद्धम् । परसमवेतक्रियाजन्यफलशालिकमरेत्युच्यते । यथा देवदत्तसमवेतगतिक्रियाफलसंयोगशाली ग्रामः । क्रियाफलशालित्वेनैव कर्मत्वे संयोगशालिनो देवदत्तस्यापि तत्प्रसङ्गः । तथात्वे च देवदत्तं ग्रामं गच्छतीति द्वितीया स्यात् । अतो लक्षणविरोधात्कर्मकर्त्रोर्भेदो नियत इति । *३,६०६ .* मैवम् । यतो देवदत्तो ग्रामं गच्छति तस्यापि देवदत्तसमवेतगतिक्रियाफलविभागशालित्वेन कर्मत्वप्रसङ्गात् । तथाच देवदत्तः कौशाम्बीं पाटलीपुत्रं गच्छतीति प्रयोगः स्यात् । किं चानागतादिविषयेच्छादिक्रियाफलशालित्वमनागतादेर्नास्तीति तत्कर्मत्वं न स्यात् । नहि तदभावे तत्र फलोत्पादः सम्भवति । मा भूदिति चेन्न । इच्छादीनां सकर्मकत्वव्याघातात् । तद्वाचिनो द्वितीयानुपपत्तिप्रसङ्ग(गश्च)गाच्च । वर्तमानेऽपि घटादौ न ज्ञानादिजन्यं फलमुपलभ्यते । तथाहि । न तावज्ज्ञातता । निराकरिष्यमाणत्वात् । इच्छादीनां तदजनकत्वाच्च । नापि संस्कारादिकम् । तस्यात्मन्येवोत्पादात् । नापि व्यवहारः । व्यवहारादिरूपस्य तस्य कर्तृनिष्ठत्वात् । उपादानादिरूपस्योपेक्षणीयाव्याप्तेः । तस्मात्क्रियास्वातन्तृयं कर्तृत्वम् । तद्विषयत्वं च कर्मत्वमिति वाच्यम् । नच तयोः कमपि विरोधं पश्यामः । अन्यथा कर्मकर्तापि दुर्लभः स्यात् । किं चास्ति तावत्कारकान्तरसमावेशः । कांस्यपातृयाभुङ्क्ते कांस्यपातृयां भुङ्क्त इत्यादिप्रयोगदर्शनात् । तथा कर्मकर्त्रोरपि समावेशे को विरोधः । *३,६१० .* ननु च दृश्यते तावत्कर्मकर्त्रोर्भेदः । नच व्यभिचारो दृश्यते । तेन व्याप्तिनिश्चय इति । मैवम् । दर्शनादर्शनमात्रस्य व्याप्त्यनिश्चायकताया वक्ष्यमाणत्वात् । नच व्यभिचारादर्शनमपि । मामहं जानामीति तद्दर्शनात् । अन्यथा(ऽऽत्म)साक्षात्कारानुपपत्तिप्रसङ्गात् । नच नित्यानुमेय एवात्मा । साक्षात्कारस्यापन्होतुमशक्यत्वात् । कश्चिदाह मानसप्रत्यक्षावसेयोऽयमात्मा । तथापि कर्तृतैवास्य, न कर्मता । आत्मकर्तृकेऽहंप्रत्यये प्रतिभासमात्रेण तदापरोक्ष्यसिद्धेरिति । तत्कर्मतातिरिक्तानिरुक्तेः । रिक्तमेव वचनम् । किं चाहमितिप्रत्ययः सकर्मको न वा । नेति पक्षोऽनुभवविरुद्धः । जानातेः सदा सकर्मकत्वावचभासाच्च । आद्ये किमस्य कर्मेति वक्तव्यम् । न तावदात्मातिरिक्तम् । घटादावहंप्रत्ययादर्शनात् । आत्मसम्बन्धि सुखादिकमिति चेन्न । तन्मात्र(स्य) कर्मतायामात्मासिद्धिप्रसङ्गात् । अहं सुखमित्यादिव्यवहारप्रसङ्गाच्च । अथ ज्ञानाश्रयः कर्ता सुखादिविशिष्टः कर्मेति चेत्, (न) । आगतं तर्ह्यंशतः कर्मकत्रोरैक्यम् । किं च युञ्जानस्य निरुपाधिकमात्मानं पश्यतोऽहंप्रत्ययो नान्यकर्मक इत्यकर्मको वाऽत्मकर्मको वाभ्युपगन्तव्यः । गत्यन्तराभावात् । *३,६१४* अपरस्तु घटादिसन्निकृष्टेन चक्षुरादिनोपजनितं विज्ञानं त्रितयप्रकाशरूपं कर्मतया विषयम् । स्वप्रकाशतया स्वरूपम् । आश्रयतयाऽत्मानं व्यवस्थापयतीति नात्मनः कर्मता, नापि तत्साक्षात्कारासिद्धिरित्याह । स प्रष्टव्यः । किमिदं ज्ञानस्य स्वप्रकाशत्वं नामेति । स्वकर्मकप्रकाशत्वमिति चेत् । तर्हि वृश्चिकभिया पलायमानस्याशीविषमुखे निपातः । यत्स्वलक्षरमात्राधीनविरोधं कर्मकर्तृभावं परिहर्तुं सर्वलोकावसितविरोधं क्रियाकमर्भावमभ्युपैति । क्रिया हि कर्मकारकजन्येष्यते । नच जन्यजनकयोरेकतोचिता । अन्तर्भावितपूर्वापरभावित्वात्तस्याः । नच तदेव स्वात्मानं प्रति पूर्वमपरं चेति युज्यते । प्रकाशान्तरानपेक्षसिद्ध(द्धि)त्वं स्वप्रकाशत्वमिति चेन्न । घटादेरपि स्वप्रकाशतापातात् । नहि घटादयः स्वसिद्धौ प्रकाशान्तरमपेक्षन्ते, किं नाम प्रकाशमेव । स्वातिरिक्तप्रकाशानपेक्षसिद्ध(द्धि)त्वमिति चेन्न । स्वापेक्षाभावेन स्वातिरिक्तविशेषणवैयर्थ्यात् । प्रकाशानपेक्षसिद्धत्वमिति चेन्न । व्व्याघातात् । शशविषाणादेरपि (एवं) सिद्धिप्रसङ्गाच्च । स्वव्यवहारहेतुप्रकाशत्वमिति चेन्न । स्वविषय एव व्यवहारहेतुत्वदर्शनेनास्वविषयस्य स्वव्यवहारहेतुतानुपपत्तेः । तद्गुणसंविज्ञानबहुव्रीह्यादिकं तु नोदाहरण(णीय)म् । गुणस्यापि समासविषयताङ्गीकारात् । *३,६१६ .* किञ्चात्मा न चाक्षुषज्ञानेऽवभासते । अरूपिद्रव्यत्वादाकाशवत् । अन्यथा रूपित्वप्रसङ्गः । कमर्तया प्रकाशे रूपोपयोग इति चेन्न । प्रकाशमानं कर्मतयैव प्रकाशत इति वदन्तं प्रति विशेषणवैयर्थ्यात् । एतेनानुमानेऽपि प्रयोजकान्तराशङ्का निरस्ता । किं चात्मा यदि तदविषयोऽपि तत्र प्रकाशते । हन्त तर्हि रूपज्ञाने रसोऽपि कस्मान्न प्रकाशते । अनाश्रयत्वादिति चेत् । तत्किं यावज्ज्ञानसम्बन्धि ज्ञाने प्रकाशते, किंवाऽश्रय एव । आद्ये चक्षुरादावतिप्रसङ्गः । द्वितीयेऽपि नियामकं वाच्यम् । नहि घटोऽयमित्यात्मावभासते । घटमहं जानामीतिप्रत्ययस्तु घटज्ञानविशिष्टात्मकर्मकोऽन्य एव । आत्मसिद्धिस्तु कर्मतयापि भविष्यतीति । एतेन स्वप्रकाशतयाऽत्मसिद्धिरपि परास्ता । स्वकमर्कप्रकाशवत्त्वतद्रूपत्वातिरिक्तयास्तस्या निरूपयितुमशक्यत्वात् । तदेवं कर्तृकर्मभावो न भेदव्याप्त इति सिद्धम् । *३,६२०* कर्मकर्तृव्यपदेशाच्च । BBस्_१,२.४ । तथाच कथं हेतुत्वेनोपादानमित्यत आह कर्मेति ॥ <... कर्मकर्त्रोरुत्सर्गतो भिदा ॥ अनुव्याख्यान १,२.३ ॥> न्यायसुधा यावेकस्यां क्रियायां कर्मकर्तारौ तयोर्भेद इत्यस्त्येव व्याप्तिः । किं त्वौत्सर्गिकी । नतु धूमस्येवाग्निना सङ्कोचानर्हेत्यर्थः । ततः किं लब्धमिति चेद्दोषद्वयं परिहृतमिति क्रमेणाह अभेदोऽपीति ॥ <अभेदोऽपि विशेषे स्याद्बली सोऽप्यनपोदितः ॥ अनुव्याख्यान १,२.३ ॥> *३,६२० .* न्यायसुधा यस्मात्कर्मकर्त्रोरुत्सर्गत एव भिदा, तस्माद्विशिनष्टि स्वविषयमुत्सर्गविषयाद्वयवच्छिनत्तीति विशेषोऽपवादस्तस्मिन्सत्यभेदोऽपि स्यात् । तथाच मामहं जानामी(त्याद्यु)त्युपपन्नं भवति । यतश्चोत्सर्गोऽप्यपवादाभावे बली स्वसाध्यसाधने समर्थः । न चास्ति प्रकृतेऽपवादः । तस्मादत्र हेतुत्वेनोपदानमपि युज्यते । यथा हि न हिंस्यात्सर्वा भूतानीत्यौत्सर्गिको भूतहिंसानिषेधोऽग्नीषोमीयपशुहिंसाविधिनापोद्यते । भवति चानपोदिते ब्रह्महिंसाद्यकरणीयत्वे प्रमाणम् । नन्वेवं तर्हि प्रमेयत्वानित्यत्वयोरप्येवं वक्तुं शक्यत एव । प्रमेयत्वस्यानित्यत्वेनौत्सर्गिकी व्याप्तिः । अपवादेन त्वाकाशादौ नित्यत्वम् । अपवादाभावाच्छब्दादावनित्यत्वसाधकतेति । ततश्चानैकान्तिकतोच्छेदः स्यात् । मैवम् । सामान्यविषयेण हि प्रमाणेनार्थे प्रतीते सति विशेषविषयेणापवादो भवति । ततश्च सर्वतः प्रसक्ता बुद्धिस्तद्विषयं परित्यज्यान्यत्र विश्राम्यति । नच सर्वभूतहिंसानिषेधस्येव प्रमेयत्वानित्यत्वव्याप्तेः केनापि प्रमाणेन प्राप्तिरस्ति । किं नाम प्रमेयत्वं, नित्यत्वानित्यत्वाभ्यां सहव्यवस्थितमेवोपलभ्यत सति न तत्र(अपि) उत्सर्गापवादन्यायस्यावकाशः । एवं तर्हि कर्मर्कतृभावोऽपि भेदाभेदाभ्यां सह व्यवस्थित एवोपलब्ध इति कथमत्राप्युत्सर्गापवादन्यायस्यावकाशः । मैवम् । प्रत्यक्तवपराक्तवरूपो हि कर्तृकर्मभावः । स तावदापाततो विरोधाद्भेदेन घटनीयो वा विशेषेण वा । तत्र भेदो मुख्यः, विशेषस्तु प्रतिनिधिरित्युक्तम् । नच मुख्यप्रतिनिध्योः समकक्ष्यतया प्रतिभासो भवति । अतो भेदः सामान्यतः प्राप्नोति विशेषस्त्वपवादेनेति युक्तमुक्तम् । यथा चानुगतसामान्याभावेऽप्युत्सर्गापवादन्यायसम्भवस्तथा वक्ष्यामः । सोपाधिकसम्बन्धस्य साधनाङ्गताभाववत्सोपाधिकव्यभिचारस्यापि न दूषणाङ्गत्वमिति किमत्रालौकिकम् । वक्ष्यते चैतदिति । *३,६२४* सर्वगतत्वमत्राधिकरणे प्रतिपाद्यत इत्युक्तम् । तत्किं तन्मात्रमुतान्योपलक्षणम् । आद्ये सूत्राणां विश्वतोमुखत्वहानिः । शास्त्रापर्यवसानं चापद्येत । द्वितीये तूपाधिर्वक्तव्यः । अन्यथाधिकरणान्तराभावप्रसङ्गादित्यतः प्रथमाधिकरणोपाधिं वदन्प्रसङ्गात्सर्वाधिकरणोपाधीनाह एतदिति ॥ <एतद्भावाभिधं लिङ्गं क्रियालिङ्गे ततः परम् । अन्तर्याम्यन्तरश्चेति क्रियाभावाख्यमुच्यते ॥ अनुव्याख्यान १,२.४ ॥ अदृश्यत्वाद्यभावाख्यं श्रुतिर्लिङ्गाधिका परा ॥ अनुव्याख्यान १,२.५ ॥> न्यायसुधा एतत्सर्वगतत्वं भावाभिधं सत्ताभिधम् । यावन्तः शब्दाः क्वचित्प्रतीके स्थितिवाचिनस्ते सर्वेऽप्यनेनोपलक्ष्यन्त इत्यर्थः । एवमुत्तरत्रापि ज्ञातव्यम् । क्रिये च ते लिङ्गे च । ततः प्रथमाधिकरणात्परं द्वाभ्याम्"अत्ता चराचरग्रहणात्ऽ,"गुहां प्रविष्यावात्मानौ हि तद्दर्शनात्ऽ इत्येताभ्यामधिकरणाभ्यां चिन्त्येते । नन्वेकमधिकरणं व्यर्थम् । न व्यर्थम् । अ(भ्य)धिकाशङ्कया प्रत्यवस्थानात् । "अन्तर उपपत्तेःऽ इत्यन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात्ऽ इति चाधिकरणद्वयेन क्रियाप्रधानकभावाख्यं लिङ्गमुच्यते प्रतिपाद्यते । अत्रापि पूर्ववन्नान्यतराधिकरणवैयर्थ्यम् । अत एव क्रिया क्रियया भावो भावेन व्याख्यायत इति परास्तम् । "अदृश्यत्वादिगुणको धर्मोक्तेःऽ इत्यत्रोक्तमदृश्यत्वादिलिङ्गमभावाख्यम् । परा परस्मिन्"वैश्वानरः साधारणशब्दविशेषात्ऽ इत्यधिकरणे प्रतिपाद्या श्रुतिर्नाम न तु लिङ्गम् । तर्हि पादान्तर्भावो न सम्भवतीत्यत उक्तं लिङ्गाधिकेति ॥ लिङान्यधिकानि समानाधिकरणानि यया सा लिङ्गाधिकेति । यथा प्रथमपादेऽन्तस्तद्धर्मोपदेशादिति लिङ्गनिर्णयो बहुनामसमन्वयलाभार्थः तथा बहुलिङ्गसमन्वयलाभार्थो नामविचारोऽत्र न विरुद्धयत इति । साक्षात्प्रकर(ण)णिनिष्ठत्वात्श्रुतेरुपादानं चोपपद्यते । सा च सूक्तादिव्यावर्तकाग्न्यादिशब्दोपलक्षणमिति ज्ञातव्यम् । ॥ इति सर्वगतत्वाधिकरणम् ॥ ___________________________________________________________________________ [======= १,२.ईई अत्तृत्वाधिकरणम् =======] *३,६२८* ॥ अथ अत्तृत्वाधिकरणम् ॥ ॥ ओमत्ता चराचरग्रहणातोम् ॥ अत्ता चराचरग्रहणात् । BBस्_१,२.९ । अत्र"यस्य ब्रह्म च क्षत्रं चोभे भवत ओदनः । मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सःऽ इति वाक्यमुदाहृत्य, अत्तारं केचिद्वृत्तिकारा विचारितवन्तः । तद्विहाय"स यद्यदेवासृजत तत्तदत्तुमध्रियतेऽ इति वाक्यमुदाहृत्य अत्तारं व्यचीचरद्भगवान् भाष्यकारः । कश्चात्र विशेषः । उच्यते । अत्र"अत्तुमध्रियतेऽ,"अत्तिऽ इति च अत्ता साक्षात्प्रतीयते । तत्र तु ओदनोपसेचनपदाभ्यामुपलक्षणीयः । अद(दि)धात्वनुगतिश्चात्र । न चोपलक्षिते नियमोऽस्ति । किञ्च चराचरग्रहणादिति हेतुरत्र सर्वं वात्तीति कण्ठोक्तः । तत्र तु ब्रह्मक्षत्रमृत्युपदैश्चराचरस्योपलक्षणमित्यस्ति महान्विशेषः । नन्वेवं तर्हि श्रुत्यनुगमाय सर्वग्रहणादिति कुतो न कृतम् । अस्ति प्रयोजनं चराचरग्रहणस्य । सर्वग्रहणादित्युक्ते शक्नोति पूर्ववादी वदितुम् । अदितिरपि सर्वस्य स्वभोज्यस्यान्नपानादेर्भोक्त्रीति । तत्र नायं सर्वशब्दः सङ्कुचितवृत्तिः । किं नाम"स तया वाचाऽ इत्यादिपूर्ववाक्यपर्यालोचनया चराचरवाचीति वक्तव्यम् । तदेतदनेन द्योतयतीति । *३,६३०* यदस्मिन्नध्याये समन्वीयते तत्सर्वं लक्षणत्वेन प्रकृतमित्यानन्दमयाधिकरणान्तेऽभिहितम्, लक्षणं च लक्ष्येण ब्रह्मणाभिन्नमिति लक्षणसूत्रे प्रतिपादितम् । अत्र च क्रियालिङ्गसमन्वय इत्युक्तम् । तथाचादनादिक्रियाणां परमेश्वरस्वरूपत्वमुक्तमिति तदाक्षिपति अनित्यत्वादिति ॥ <अनित्यत्वात्क्रियाणां तु कथमेव स्वरूपता ॥ अनुव्याख्यान १,२.५ ॥> न्यायसुधा तुशब्दः सर्वगतत्वादिव्यवच्छेदार्थः । सोऽपि चोद्यस्यात्रावकाशसम्भावनार्थः । कथमित्याक्षेपे । कथमेव न कथञ्चिदपीत्यर्थः । स्वरूपता परमेश्वरस्वरूपता । परमेश्वरस्य हि नित्यत्वं जन्मादिसूत्रलब्धम् । स्वयमनित्यस्य सकलकारणत्वानुपपत्तेः । यत्खलु यस्य जनकं न तस्यासौ जनको, यच्च तस्य विनाशकं न तस्यासौ विनाशक इति । क्रियाणां त्वनित्यत्वं सुप्रसिद्धम् । तथा च नित्यानित्ययोः कथमभेदः स्यात् । विरुद्धधर्माध्यासस्य भावभेदाव्यभिचारात् । अन्यथा जगति भेदाभावप्रसङ्गात् । ततो यदि नाम सर्वगतत्वादीनां यावद्द्रव्यभाविनामभेदः तथापि न क्रियाणामसौ युज्यत इति । *३,६३२* परिहरति इति चेदिति ॥ <इति चेत्स विशेषोऽपि क्रियाशक्तयात्मना स्थिरः ॥ अनुव्याख्यान १,२.६ ॥> *३,६३२ .* न्यायसुधा नेत्यध्याहारः । कुतः । न केवलमीश्वरः स्थिरोऽपि तु स तदीयो विशेषो धर्मोऽपि क्रियारूपः स्थितरो यत इति शेषः । अत्र(तु) क्रियास्थिरेत्येतावदेव वक्तव्यं विशेष इति तु क्रियायाः परमेश्वरैक्येऽप्युक्तवक्ष्यमाणन्यायेन तद्धर्मतयाप्यङ्गीकरणीयेति ज्ञापयितुम् । न केवलं स विशेषः सर्वगतत्वादिः स्थिरः, किन्तु क्रियापि पारमेश्वरी स्थिरा यत इति वा योज्यम् । अनेन क्रियाया अपि नित्यत्वप्रतिज्ञानेन विरुद्धधर्माध्यासस्यासिद्धिरुक्ता । तथाहि । ईश्वरस्य संहरणादिक्रियाणामनित्यत्वं किं प्रमाणबलादङ्गीक्रियते, उत नित्यत्वे बाधकसद्भावात्, अथवा तत्साधकप्रमाणाभावात् । नाद्यः । ईश्वरस्य तत्क्रियायाश्च अप्रत्यक्षत्वेन तदनित्यत्वस्य प्रत्यक्षेण प्रत्येतुमशक्यत्वात् । लिङ्गाभावेनानुमानानुपपत्तेः । क्रियात्वं लिङ्गमिति चेत्, तत्किं धात्वर्थत्वं परिस्पन्दत्वं वा । नाद्यः । ज्ञानेच्छाप्रयत्नैः सत्तया च व्यभिचारात् । न द्वितीयः । सर्वक्रियाणामपरिस्पन्दत्वेन भागासिद्धत्वात् । ईश्वरपरिस्पन्दपक्षीकारेत्वाश्रयासिद्धेः । परेण तस्यानङ्गीकृतत्वात् । अङ्गीकारेऽप्यनैकान्त्यम् । क्वचिदनीश्वरपरिस्पन्दानामपि नित्यत्वस्य वक्ष्यमाणत्वात् । क्रियात्वस्य नित्यत्वेन विना वृत्तौ बाधकाभावादप्रयोजकता च । कार्यत्वेन सोपाधिकत्वं च । तस्यापि साधने बाधः । प्रमाणस्य वक्ष्यमाणत्वात् । असत्यावरणादौ प्रागूर्ध्वं चानुपलम्भो लिङ्गमिति चेत् । अनुपलम्भः किं प्रत्यक्षेणोत प्रमाणमात्रेण । नाद्यः । योग्यतया विशेषणेऽसिद्धेः । अन्यथा गगनादिना व्यभिचारात् । द्वितीये त्वसिद्धिः । आगमादिनोपलब्धेः । एतेनावरणाद्यभावे सति कदाचिदेवोलब्धिरपि प्रत्युक्ता । वर्णनित्यत्ववादेऽनैकान्त्याच्च । किञ्च नित्योऽपि ईश्वरपरिस्पन्दः कदाचिदभिव्यक्तेः कदाचिदेवोपलभ्यत इत्यङ्गीकारे न बाधकं पश्यामः । व्यक्तिरप्यादिग्रहणेन गृह्यत इति चेन्न । सन्दिग्धविशेषणासिद्धेः । अस्तु तर्हि फलानुपलम्भो लिङ्गमिति चेन्न । सर्वथानुपम्भस्यासिद्धत्वात् । न हीश्वरपरिस्पन्दक्रिया कदापि न संयोगविभागलक्षणं फलं जनयतीति युज्यते । तथा सति परिस्पन्दत्वानुपपत्तेः । नित्यसंयोगविभागजन्मानुपलब्धेरिति चेन्न । नित्यगुणादिना व्यभिचारात् । कदाचिदेव संयोगादिजन्म विवक्षितमिति चेत् । तथापि गगनादिना व्यभिचारः । कदाचिदेव संयोगाद्यसमवायिकारणत्वमस्त्विति चेन्न । कदाचिदिति विशेषणवैयर्थ्यात् । तत्परित्यागेऽप्यसमवायिकारणत्वस्य दुर्निरूपत्वेनासिद्धेः । *३,६३८* किञ्च द्वितन्तुकारम्भके(वयवे)तन्तौ कर्मोत्पन्नं तन्त्वन्तराद्विभागं करोति । ततो द्वितन्तुकारम्भकसंयोगविनाशः । तन्नाशे द्वितन्तुकविनाशः । अथेदानीं तन्तोः कार्यसंयुक्तप्रदेशविभागः । ततश्चोत्तरदेशसंयोगः । तस्मात्कर्मणो विनाश इति परेषां प्रक्रिया । एवं च यथानेककालवर्तिन्यपि क्रिया कदाचित्संयोगाद्यारभते न यावत्सत्त्वम् । तथा नित्यापि कदाचित्संयोगाद्यारभतां को विरोधः । सामान्यवत्त्वे सत्यस्मदादिबाह्येन्द्रियग्राह्यत्वं हेतुरस्त्विति चेन्न । विशेष्यासिद्धेः । बाह्येन्द्रियग्राह्यसजातीयत्वस्य परमाण्वादौ व्यभिचारात् । किञ्च वर्णनित्यत्वे स्फुटोऽस्य व्यभिचारः । नाप्यागमादीश्वरक्रियानित्यतावगतिः । स हीश्वरक्रियानित्येत्येवमात्मको वा, स इमान्लोकानसृजतेत्येवमात्मको वा । आद्यस्तु नोपलभ्यते । द्वितीयस्तु स ऐक्षत सोऽकामयतेत्यादिना तुल्यः । तत्र यदि क्रियाया अनित्यत्वं, ज्ञानादेरपि कुतो न भवेदिति । अस्तु तर्हि नित्यत्वे बाधकसद्भावादिति द्वितीयः पक्षः । तथा हि । यदि सृष्टिसमयेऽपि संहारक्रिया विद्येत तदा तथैव श्रुत्यादावुपलभ्येत । जननविनाशौ च घटस्य युगपत्प्रसज्येयाताम् । किञ्च यदीश्वरक्रिया नित्या स्यात्तर्हि क्रियायाः संयोगविभागौ प्रति अनपेक्षकारणत्वात्तदुत्पत्तिसातत्यप्रसङ्गः । अपि चेश्वरक्रिया संयोगविभागौ करोति न वा । नेति पक्षे क्रियात्वं व्याहन्येत । आद्येऽपि किं स्वसत्तोत्तरक्षणे उत विरम्य । नाद्यः । स्वसत्ताया इदं प्रथमताभावेन संयोगादिविशेषस्य विवक्षितक्षणादपि पूर्वमुत्पत्तिप्रसङ्गात् । न द्वितीयः । पूर्वोत्तरावस्थयोरविशिष्टस्य विरम्यव्यापारायोगात् । उत्तरसंयोगस्य कर्मविनाशकत्वेन कृतसंयोगस्य कर्मणोऽवस्थानानुपपत्तेश्चेत्यत उक्तं शक्तयात्मनेति । अयमर्थः । तत्तत्कार्यजननशक्तिरेव क्रियेत्युच्यते । अतः तेन रूपेण स्थिरा सा यदा व्यज्यते तदा व्यवहारालम्बनं तत्तत्कार्यजननी च भवतीति न कश्चिद्दोष इति । क्रिया शक्तयात्मना व्यक्तिशक्तिरूपेण कारणेनेति वा । *३,६४१* ननु केयं शक्तेर्व्यक्तिर्नाम । न तावत्प्रतीतिः । ईश्वरापेक्षया नित्यसिद्धत्वेनोक्तदोषानुशक्तेः । परापेक्षया कदाप्यभावात् । भावेऽपि कार्योत्पादस्य तदनपेक्षत्वात् । अत एव नावरणनिवृत्तिर्व्यक्तिरिति । मैवम् । व्यक्तिशब्देन शक्तेरेवावस्थाविशेषस्य विवक्षितत्वात् । तत्र यत्तावदुक्तम् । यदि सृष्टिसमयेऽपि संहारक्रिया स्यात्तदा तथा व्यवह्रियेतेति । तदसत् । व्यक्तिरूपेणैव व्यवहारालम्बनत्वात् । यदपि जननविनाशौ युगपत्स्यातामिति तदपि व्यक्तयवस्थायामेव शक्तेर्जनकत्वादनुपपन्नम् । यच्च क्रियाया नित्यत्वे संयोगविभागोत्पत्तिसातत्यप्रसञ्जनं तदप्येवमेव परिहृतम् । किंचैवं पटसामग्षाः पटोत्पत्तावनपेक्ष(कारण)त्वात्पटोत्पत्तिसातत्यं स्यात् । ननु किं सामग्री तमेव पटं पुनर्जनयतु(येत्), उत पटान्तरम् । नाद्यः । पटप्रागभावस्यापि सामग्रीनिविष्टत्वात्तस्य च पटोत्पत्त्या विनष्टत्वेन सामग्षा विकलत्वात् । न द्वितीयः । पूर्वपटेन प्रतिबद्धत्वात् । तत्कथं पटोत्पत्तिसातत्यम् । सत्यम् । सममेतत्प्रकृतेऽपीति । यदपीश्वरक्रिया संयोगविभागौ करोति न वेति पृष्ठम् । तत्र करोतीति ब्रूमः । कुवर्न्ती च विरम्यैव । नच तदनुपपत्तिः । व्यक्तया विशिष्टत्वात् । अन्यथावयवक्रियाप्युत्तरदेशसंयोगं स्वोत्पत्त्युत्तरक्षण एव कुर्यात् । नच कृतसंयोगस्य कर्मणोऽवस्थानानुपपत्तिः । अनित्यक्रियासु तद्वयवस्थोपपत्तेः । *३,६४३* ननु संहारकाले क्रिया व्यक्ता (अथ) न वा । न चेत्कथं तत्र व्यवहारोऽर्थक्रिया वा । आद्ये कथं सृष्टिव्यवहाराद्यभावः । मैवम् । व्यक्तेरप्यवान्तरानन्तविशेषवत्ताङ्गीकारात् । तदिदमुक्तं सविशेषोऽपीति ॥ एवमनङ्गीकारे परेषामपि समानः प्रसङ्गः । पारमेश्वरस्य ज्ञानेच्छाप्रयत्नलक्षणस्य संहारव्यापारस्य नित्यत्वात् । नित्यमपि परमेश्वरेच्छादिकं सहकारिसद्भाव एव कार्यकारीति चेन्न । सहकारिणमपि नित्यत्वात्, परमेश्वरेच्छाद्यायत्तत्वाच्च । नेच्छादिमात्रं संहारादिकारणं किन्तु सञ्जिहीर्षादिकमुत संहारादिविशेषविशिष्टं तदेव । नाद्यः । अनभ्युपगमात् । तत एव संहारादिसिद्धाविच्छादिकल्पनावैयर्थ्याच्च । सञ्जिहीर्षादेश्च नित्यानित्यविकल्पानुपपत्तेः । न द्वितीयः । सति संहारादौ सञ्जिहीर्षादिकं ततः संहारादिरिति परस्पराश्रयप्रसङ्गात् । नच स्वरूपसता संहारादिनेच्छादिकमुपधीयते । किन्तु विषयभूतेनेति चेत् । संहारादिविषयता किमागन्तुकी, अथवा नित्येति वक्तव्यम् । नाद्यः । गुणेष्वागन्तुकधर्मोत्पत्तेरनभ्युपगमात् । द्वितीये तु सर्वदा संहारादिप्रसङ्गः । तस्माच्छक्तिव्यक्तिरूपता सर्वथानुसरणीया । सा च समा क्रियायामपीति । *३,६४६* ननु पारमेश्वरी ज्ञानादिलक्षणा संहारादिक्रिया परेणापि नित्येत्यङ्गीकृतम् । परिस्पन्दलक्षणा तु नास्त्येव । तस्माद्वयर्थोऽयं प्रयत्नः । मैवम् । परिस्पन्दाभावे प्रमाणाभावात् । परममहत्परिमाणमस्तीति चेत्, न, अणु मध्यमपरिमाणाभ्यां सत्प्रतिपक्षत्वात् । नच, ते न स्तः । परममहत्त्वेऽपि तथा वक्तुं शक्यत्वात् । "अणोरणीयान्महतो महीयानिति द्वयोरपि श्रौतत्वात् । अणोरणीयस्त्वमप्रत्यक्षत्वोपलक्षणमिति चेत् । महतो महत्त्वमपि परमपूज्यत्वमिति किं न स्यात् । विरोधादुभयाङ्गीकारो नोचित इति चेत्तर्हि प्रथमप्राप्तत्वादणुत्वमेव ग्राह्यम् । परिहरिष्यते चायं विरोध इति । *३,६४८* <शक्तिता व्यक्तिता चेति विशेषोऽपि ... ॥ अनुव्याख्यान १,२.६ ॥> न्यायसुधा ननु (च)क्रियायाः शक्तिव्यक्तिरूपे परस्परं भिन्नेऽभिन्ने वा । आद्ये शक्तिरेव नित्या क्रियात्वनित्येत्यापन्नम् । द्वितीये त्वनिवृत्तः सदा व्यवहारादिप्रसङ्ग इत्यत आह शक्तितेति । अभिन्ने एव शक्तिव्यक्ती । न चोक्तदोषः । यतस्तत्र शक्तितेति व्यक्तितेति च विशेषोऽप्यस्ति । सच भेदकार्यनिर्वाहक इति च प्रागेवोक्तमिति । स च विशेषः परस्परं विशेषिणा च यदि भिन्नः, तदा शक्तिव्यक्तयोरपि किं भेदो न स्यात् । अथाभिन्नः पुनर्व्यवहारादिसाङ्कर्यमित्यत आह विशेषवानिति ॥ <... विशेषवान् ॥ अनुव्याख्यान १,२.६ ॥ अभिन्नोऽपि ... ॥ अनुव्याख्यान १,२.७ ॥> न्यायसुधा विशेष इत्यनुवर्तते । अभिन्न एवायं विशेष इति ब्रूमः । न चोक्तानुपपत्तिः । यतोऽभिन्नोऽपि विशेषवानङ्गीक्रियते । स्वनिवर्हक(?) इत्यर्थः । नन्वेवमन्यत्रापि क्रियाया नित्यत्वमङ्गीकतर्व्यम् । शक्तिव्यक्तिस्वीकारेण सकलदोषपरिहारादिति चेत् । अङ्गीक्रियतां यदि तन्नित्यतायां प्रमाणमस्ति । सति निर्बाधे प्रमाणे, तद्विपरीतव्यवहारेषु च तदन्यथानुपपत्त्या कल्पनैषा भवति । नच घटादिक्रियाया नित्यत्वे निर्बाधं प्रमाणमस्ति । अस्ति तु परमेश्वरादिक्रियाया नित्यत्वे तदित्याह क्रियादिश्चेति ॥ <... क्रियादिश्च स्वभाव इति हि श्रुतिः ॥ अनुव्याख्यान १,२.७ ॥> न्यायसुधा एतेन तृतीयोऽपि निर(परा)स्तः । "परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया चऽ इति श्रुतिमनेनोपलक्षयति । स्वाभाविकीउयावद्द्रव्यभाविनी । अत्र स्पष्टां च श्रुतिमाह ज्ञानमिति ॥ <ज्ञानं नित्यं क्रिया नित्या बलं शक्तिः परात्मनः ॥ अनुव्याख्यान १,२.७ ॥> *३,६४९* <इति पैङ्गिश्रुतिश्चाह ... ॥ अनुव्याख्यान १,२.८ ॥> न्यायसुधा अथवा पूर्वा श्रुतिः शक्तिरेव क्रियेत्यत्र पठिता उत्तरा तु क्रियाया नित्यत्वे । यद्वा, पूर्वा स्वरूपत्वे । तस्य विवादास्पदत्वात्(त्वे) । द्वितीया तु तद्धेतौ नित्यत्व इति । अस्त्वेवमीश्वरक्रिया नित्या । अन्यक्रिया किमनित्यैवेत्यतो विवेकं प्रमाणान्तरेण दर्शयति शक्तीति ॥ <... शक्तिसद्भाव एव तु । क्रियादिनित्यता ज्ञेया तदन्यत्र त्वनित्यता ॥ अनुव्याख्यान १,२.८ ॥ इति सत्तत्त्ववचनं ... ॥ अनुव्याख्यान १,२.९ ॥> न्यायसुधा सद्भावे=नित्यत्वे । आदिपदेन ज्ञानादिग्रहणम् । अथवा नित्यतेति स्थायित्वमुच्यते । ततश्च ज्ञानक्रियादिशक्तिः यावत्कालभाविनी तावत्कालभावि ज्ञानादिकमपीत्युक्तं भवति । *३,३५१ .* स्वरूपसहकारिसमवधानातिरिक्ता शक्तिरेव नास्तीति केचित् । तेषामुदाहृतश्रुत्यादिविरोधः । नच तत्स्वरूपमात्रम् । सम्बन्धितया प्रतीतेः । नापि सहकारिपरम् । स्वाभाविकत्वादिश्रवणात् । किं चास्ति तावदित्थं व्यवहारः । स्फोटादिकार्यं प्रति शक्तिमानपि दहनो देहसंयोगादिसहकारिविरहात्न तदजीजनदिति । तत्र न तावच्छक्तिशब्देन वह्निस्वरूपमात्रमुच्यते । मतुपो वैयर्थ्यप्रसङ्गात् । नापि सहकारिसमवधानं तदभावस्योक्तत्वात् । दहनत्वसामान्यमेव शक्तिरिति चेत् । कथं तर्हि स्वरूपसहकारिसमवधानातिरिक्ता नास्ति । सामान्यमपि सहकारिवर्गान्तर्गतमिति चेत् । तत्किं प्रत्यक्षमप्रत्यक्षं वा । आद्ये दहनदर्शने स्फोटजननशक्तिजिज्ञासा न स्यात् । न द्वितीयः । अपसिद्धान्तापातात् । तथाभ्युपगमे वा सैव शक्तिरस्माकम् । किञ्च मृत्तन्त्वादिस्वरूपं प्रत्यक्षादिसिद्धम् । तस्य घटादिकारणत्वं तु अन्ववव्यतिरेकसमधिगम्यम् । अन्वयव्यतिरेकग्रहणोपायश्च सामान्यम् । तच्च प्रत्यक्षादिसिद्धमिति परेणापि स्वीकृतम् । नच कारणत्वं स्वरूपं, सहकारिसमवधानं वा । स्वरूपस्यान्वयव्यतिरेकानपेक्षाधिगतत्वात् । कारणस्यैव सहकारिसमवधानान्वेषणात् । ततोऽतीन्द्रियमेव किञ्चिन्मृदादीनां घटादिकारणत्वमभ्युपगमनीयम् । तदेव शक्तिरिति शक्तिवादिभिरभ्युपेयत इत्यास्तां प्रपञ्चः । *३,६५६* ननु च क्रियायां किं प्रमाणम् । प्रत्यक्षद्रव्यवर्तिन्यां प्रत्यक्षमेवेति ब्रूमः । चलतीत्यपरोक्षावभासदर्शनात् । इन्द्रियव्यापारान्वयव्यतिरेकानुसारित्वात्चलतिप्रत्ययस्य । अन्यथा रूपादेरप्यप्रत्यक्षत्वापातात् । अथ मतम् । न कर्म प्रत्यक्षम्, प्रत्यक्षेण गच्छति द्रव्ये विभागसंयोगातिरिक्तविशेषानुपलब्धेः । यस्त्वयं गच्छतीति प्रत्ययः, स संयोगविभागानुमितक्रियालम्बनः । अनुमापकसंयोगविभागावगर्माथर्श्चेन्द्रियव्यापार इति । तदयुक्तम् । क्रियाप्रतीतेरनुमितित्वमिन्द्रियव्यापारस्य चान्यत्रोपक्षीणत्वमप्रत्यक्षतायां प्रमाणतः सिद्धायां कल्प्यते अन्यथा वा । नाद्यः । प्रमाणाभावात् । यदुक्तमनुपलब्धेरिति । तदसिद्धम् । वाद्यसिद्धेः । न ह्यपरोक्षावभासमङ्गीकुर्वाणोऽनुपलब्धेरित्येतावता शक्यो बोधयितुम् । घटादावपि तथा प्रसङ्गात् । विवादपदं कर्म, अप्रत्यक्षं कर्मत्वात्परमाणुकर्मवदिति चेन्न । परमाणुकर्मणोऽप्यस्माभिर्योगिप्रत्यक्षताङ्गीकारात् । तदर्थमस्मदादीति विशेषणोपादाने परस्य वैयर्थ्यम् । किञ्च विवादपदं रूपमप्रत्यक्षं, रूपत्वात्, परमाणुरूपवदिति किं न स्यात् । प्रतीतिविरोधान्नेति चेत् । समं प्रकृतेऽपि । अनुमानविरुद्धा कमर्प्रत्यक्षताप्रतीतिः अप्रमेति चेत् । रूपप्रत्यक्षताप्रतीतिरपि तथास्तु । प्रतीतिविरुद्धेऽर्थेऽनुमानमेव नोदेतेतीति चेत् । एतदपि तुल्यम् । *३,६५८* अथ ब्रूषे । परमाणुरूपस्याप्रत्यक्षतायामाश्रयामहत्त्वं प्रयोजकमिति । तन्न । परमाणोरपि महत्त्वस्य वक्ष्यमाणत्वात् । किं च परमाणुकर्माप्रत्यक्षतायामपि तदेव प्रयोजकं किं न कल्प्यम् । यदि तर्हि कर्म प्रत्यक्षम्, एकस्यामपि कर्मव्यक्तावुत्पन्नायां चलतीतिप्रत्ययः स्यात्, इति चेत् । न, संयोगविभागयोरपि तुल्यत्वात् । तथाच न कर्मानुमानमपि स्यात् । अथ मन्यसे सेनावनादिवत्संयोगविभागयोः प्रत्यक्षतोपपत्तिरिति । तर्हि कर्मणोऽपि तथा किं न स्यात् । न द्वितीयः । तन्तवो न प्रत्यक्षाः किन्तु पटकार्यानुमेयाः । पटग्रहण एव च इन्द्रियव्यापारोपयोग इत्यपि कल्पनाप्रसङ्गात् । *३,६६० .* अपि(?) च संयोगविभागौ द्वयाश्रयाविति परस्य मतम् । अस्माकमपि संयोगविभागद्वयं द्वयाश्रयमिति । ताभ्यां चानुमीयमानं कर्मोभयत्रानुमातव्यम् । तथाच श्येन इव स्थाणावपि चलतीतिप्रत्ययप्रसङ्गः । अथोच्येत, न क्रिया स्थाणावनुमीयते, किं नाम श्येन एव । निपततः श्येनस्य पूर्वदेशविभागोत्पत्तौ उत्पततश्चोत्तरदेशसंयोगजनने स्थाणुकर्मणः कारणतायोगात् । श्येने तु कर्मण्यनुमिते, तस्योपपद्येते देशान्तरसंयोगविभागाविति । तदनुपपन्नम् । स्थाणुकर्मणा हि श्येनस्य देशान्तरसंयोगविभागोत्पत्त्यनुपपत्तौ कर्मान्तरमेव तदनुगुणं श्येने कल्पनीयं स्यात् । स्थाणुकर्मानुमानस्य तु कुतो निवृत्तिः । यद्गतं हि कार्यमुपलभ्यते तद्गतं कारणमपीत्यौत्सर्गिको न्यायः । श्येनकर्मणैव कल्पितेन सर्वस्योपपत्तौ न स्थाणुकर्मोपयोग इति चेन्न । विकल्पानुपपत्तेः । तथाहि, किं व्याप्तिपक्षधर्मतावदप्युपयोगे सत्येव लिङ्गमनुमापकमित्येतावत्यनुमानसामग्री, उत व्याप्तिपक्षधर्मतावत्त्वमात्रम् । नाद्यः, अकार्यकारणानुमानोच्छेदप्रसङ्गात् । किञ्च यो येननाविनाभूतः स क्वचिदुपलभ्यमानोऽनुपयोगात्तं न गमयतीत्यलौकिकम् । द्वितीये तु कथं न स्थाणौ कर्मानुमानम् । अनुमितमपि कल्पनागौरवभयादपनीयत इति चेत्(न) प्रमाणसिद्धेऽर्थे तद्भयाभावात् । *३,६६३ .* नन्वीश्वरानुमानेऽपि अनेकेश्वरकल्पना एवं सति स्यात् । न स्यात् । वैषम्यात् । कार्यत्वं हि क्षित्यादीनां कर्तृत्वमात्रमवगमयत्तदेकत्वानेकत्वयोरुदासीनमेव । ततस्तदनेकत्वशङ्कायां कल्पनागौरवपराहतायामेकत्वे पर्यवस्यति । इह तु संयोगविभागलक्षणेन कार्येण स्थाणावेव कर्मण्यनुमिते कथं कल्पनागौरवेण तदपनयनम् । अथोच्येत । अन्यथाप्युपपत्तेर्न स्थाणौ कर्मानुमानं, न चायमर्थापत्तिदोषो नानुमानस्येति वाच्यम् । अन्यथाप्युपपत्तिशङ्कायामनुमानेऽपि व्याप्तिसन्देहापत्तेरिति, तदनुपपन्नम् । अत्र हि स्थाणौ प्रतीतौ संयोगविभागावकारणकावेव स्यातामिति वा शङ्कनीयम् । श्येनगतेनैव कर्मणा भवेतामिति वा । नाद्यः, व्याहतायाः शङ्काया अनुत्थानात् । न द्वितीयः, तत्तदवयवगतपरित्यागेनान्यगतस्य कारणतायाः क्वाप्यनुपलब्धत्वेन निर्मूलायाः शङ्काया अनुदयात् । कर्मैव तथा विधमुपलब्धमिति चेन्न । तस्येदानीं कल्पयमानत्वात् । प्रत्यक्षकर्मवादे तु नायं दोषः । प्रतिपन्नतत्स्वभावानुसरणसम्भवात् । किञ्च संयोगादिना क्रियानुमाने यावत्सत्त्वं चलति प्रत्ययप्रसङ्गः । संयोगेन क्रियाविनाशान्नेति चेन्न । क्रियानाशस्याप्यप्रत्यक्षतावादे दुरवबोधत्वात् । नहि कार्यजन्म कारणविनाशेन व्याप्तम् । येन संयोगोत्पत्त्या कर्मविनाशोऽनुमीयेत । पटोत्पत्तावपि तन्तुसंयोगादेरविनाशात् । नापि संयोगजननं क्वापि कर्मविनाशाविनाभूतमनुभूतम् । कर्मावस्थाने सदा संयोगाद्युदयसमासत्तिरिति चेत् । तत्किं यावत्कारणं तावत्कार्यान्तरजननम् । मा हि भूत्यावत्तन्तुसंयोगसद्भावं पटपरम्परोत्पादः । यावत्कर्मसद्भावं संयोगोत्पादस्तु न निश्चितः । अपि चाप्रत्यक्षे व्योम्नि संयोगविभागावपि अप्रत्यक्षाविति पतति पतत्री गगन इति प्रत्ययो न स्यात् । वियति विततालोकावयविनि बहुविहगविभागसंयोगनिबन्धनोऽसौ प्रत्यय इति चेत् । तथापि दीपिकाऽलोकगतिप्रतीतेरशक्यत्वापरिहारात् । *३,६६७ .* किं चान्धकारे नयनादि(परि)स्पन्दप्रतिभासो दुर्घटः स्यात् । यदि च मार्तण्डमण्डलस्येव देवदत्तस्यापि गतिरनुमेया स्यात्तदोभयत्रापि चलतिप्रत्ययः स्यात् । न वा कुत्रचित् । विशेषकारणाभावात् । अपि च कार्मकारणादेव संयोगविभागोत्पत्त्युपपत्तौ किं मध्ये कर्मकल्पनयेत्यनवकॢप्तिरेव कर्मणः । न संयोगाद्युत्पत्तिः कर्मकारणात्सम्भवति । तस्य संयोगविशेषादेः स्वाश्रये तत्समवेते वा कार्यारम्भकत्वस्यान्यत्र निश्चितत्वात् । शरीरात्मसंयोगो हि शरीरकर्मकारणम् । कथं तस्माच्छरीराकाशदेशसंयोगविभागौ भवतः । एवमन्यत्रापि द्रष्टव्यमिति । मैवम् । तथा सति संयोगविशेषादेः कर्मकारणत्वस्याप्यभावप्रसङ्गात् । नहि परस्परं तन्तुसंयोगस्य क्रियाहेतुत्वमस्ति । संयोगमात्रस्य तदभावेऽपि तद्विशेषस्य स्यादिति चेत्, तर्हि तथैव परत्रारम्भकत्वमपि कुतो न स्यात् । किं चैवं सति कर्मणोऽपि कथमाश्रयाश्रयिसमवेतपरित्यागेनान्यत्र संयोगादिजनकत्वम् । तस्य तथाविधकार्यगम्यस्य तथैव प्रमितत्वादिति चेत् । कर्मकारणस्यैवायमवान्तरभेदमाश्रित्य स्वभावः कल्प्यताम् । धर्मकल्पनात्खलु धर्मिकल्पना गरीयसी । तस्मात्प्रत्यक्षाश्रितं कर्म प्रत्यक्षमेवेति स्थितम् । ॥ इति श्रीमन्न्यायसुधायामत्तृत्वाधिकरणम् ॥ ___________________________________________________________________________ [======= १,२.ईईई गुहाधिकरणम् =======] *३,६७२* ॥ अथ श्रीमन्न्यायसुधायां गुहाधिकरणम् ॥ ॥ ओं गुहां प्रविष्यावात्मानौ हि तद्दर्शनातोम् ॥ गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् । BBस्_१,२.११ । ऋतं पिबन्ताविति वाक्यं किं जीवेश्वरौ प्रतिपादयति किंवा परमेश्वरमेवेति संशये जीवेश्वराविति तावत्प्राप्तम् । कुतः । द्विवचनात् । न चानन्दमयाधिकरणन्यायेण परिहारः । बाधकाभावात् । कर्मफलभोगानुपपत्तेश्च । जीवेश्वरपक्षे तु छत्रिन्यायेनोपचारो भविष्यतीत्येवं प्राप्ते परमात्मानमेकमेव प्रतिपादयतीदं वाक्यं, गुहानिहितालिङ्गत्वात्ब्रह्मशब्देन विशेषणाच्चेति सिद्धान्तितम् । तत्र कर्मफलभोगो भगवता भाष्ये प्रतिपादितः । द्विवचनस्य तु न स्पष्टं परिहारोऽभिहितः, अतः तत्परिहारार्थमाह द्वित्वं चेति ॥ <... द्वित्वं चैकस्य युज्यते ॥ अनुव्याख्यान १,२.९ ॥> न्यायसुधा एतदुक्तं भवति । परमेश्वरमात्रग्रहणे द्विवचनानुपपत्तिं वदन्पृष्टव्यः । कथमनुपपत्तिरिति । द्विवचनं भेदाभिधायि । नच परमात्मनि स्वगतभेदो युज्यत इति चेन्न, द्विवचनस्य भेदाभिधायित्वेऽनुशासनाभावात् । अथ द्वित्वसङ्खया द्विवचनाभिधेया, सा च परमात्मन्यभेदेन एकत्वसङ्खयया च विरुद्धयत इति चेत्, न । अभेदेनैकत्ववत्येव घटे द्रव्यान्तरसहिते द्वित्वदर्शनात् । अथ द्वित्वं द्रव्यान्तरविधुरस्य न युज्यते विरोधादिति मतम् । तत्रेदमुपतिष्ठते । न केवलं संसारधर्महीनस्यर्कमफलभोगो युज्यते । किन्तु द्वित्वं चैकस्य निर्भेदस्य एकत्वाधारमात्रस्य च युज्यते । *३,६७४* कथमित्यपेक्षायां तत्प्रदशर्नाय विशेषणाच्चेति सूत्रं प्रकारान्तरेण व्याचष्टे यः सेतुरिति ॥ विशेषणाच्च । BBस्_१,२.१२ । <यः सेतुरिति चैकत्ववचनेन विशेषणात् ॥ अनुव्याख्यान १,२.९ ॥> न्यायसुधा द्वित्वस्याभेदैकत्वाभ्यां न तावद्भावाभावलक्षणो विरोधः । तद्भावाभावात् । नापि वध्यधातुकभावः । सहावस्थानप्रसङ्गात् । तादात्म्याभावस्तु प्रकृते नोपयुज्यते । अतः सहानवस्थानमेव वक्तव्यम् । तस्य च नियमेन परस्परपरिहारेणापलम्भो बीजम् । न चासावस्ति । "ऋतं पिबन्तौऽ इति द्विवचनविषयतया प्रकृतयोर्द्वित्वाधारयोः"यः सेतुःऽ इत्येकवचनेन च विशेषणात् । अभेदैकत्वाधारतावगमादिति यावत् । न चात्रेकस्यैव ग्रहणम् । व्यावर्तकाभावादिति । एतेनैदपि प्रत्युक्तम् । "यत्परेण बुद्धिजीवाविति पूर्वपक्षयित्वा जीवेश्वराविति सिद्धान्तितम्ऽ । तथा हि,"तत्तु समन्वयात्ऽ इति परमात्मन्येव समन्वयं प्रतिज्ञातवता सूत्रकारेण स एव विवरणवाक्यैः प्रपञ्चनीयः । जीवेश्वरयोरस्य वाक्यस्य समन्वयं प्रतिपादयन्प्रक्रमं जह्यात् । बाधके सति नायं दोष इति चेन्न । तदनिरूपणात् । द्विवचनमिति चेत् । तर्हि जीवेश्वराङ्गीकारोऽपि न स्यात् । तयोरैक्याङ्गीकारात् । काल्पनिकोऽस्ति तयोर्भेद इति चेत् । तर्हीश्वरस्यैवाद्भुताचिन्त्यैश्वर्यवशाद्द्विरूपत्वेन द्वित्वमुपपद्यताम् । तथा च प्रक्रमानुगुणं सूत्रं स्यात् । तत्त्वावेदकं च शास्त्रमिति । नन्वेकवचनेनेति वक्तव्यम् । एकत्ववचनेनेति कथम् । एकत्वादिसङ्खयाहि प्रत्ययार्थः । यथोक्तम् । "द्वयेकयोर्द्विवचनैकवचनेऽ इति । द्वित्वैकत्वयोरित्यर्थः । अन्यथा द्वयेकेष्विति स्यात् । तस्मादेकत्वस्य वचनमेकत्ववचनमित्येव युक्तम् । अन्यत्रापि भावप्रधानो निर्देशः प्रतिपत्तव्य इति । ॥ इति श्रीमन्न्यायसुधायां गुहाधिकरणम् ॥ ___________________________________________________________________________ [======= १,२.ईV अन्तराधिकरणम् =======] *३,६७७* ॥ अथ श्रीमन्न्यायसुधायामन्तराधिकरणम् ॥ ॥ ओमन्तर उपपत्तेः ओम् ॥ अन्तर उपपत्तेः । BBस्_१,२.१३ । अत्र क्रियाभावरूपलिङ्गसमन्वयश्चिन्त्यत इत्युक्तम् । तदयुक्तम् । सूत्रे भावस्यैव प्रतिज्ञानात्क्रियया अनुक्तेरित्यतोऽन्तरशब्दमुभयार्थतया व्याख्याति अन्तरिति ॥ <अन्तः स्थित्वा रमणकृदन्तरः समुदाहृतः । रमणं चात्मशब्देनादेयं मातीति चोच्यते ॥ अनुव्याख्यान १,२.१० ॥> न्यायसुधा अन्तःशब्दोपपदाद्रमतेर्ञमन्ताड्ड इति डः । उणादयो बहुलमित्युपपदलोपः । विवक्षितं चैतत्सूत्रकारस्य । अन्यथा"अन्तस्तद्धर्मोपदेशात्ऽ इतिवतन्तरुपपत्तेरित्यवक्ष्यत् । लघु चैवं सति सूत्रं स्यात् । अन्तर इति कुर्वन्निममेवार्थं प्रतिजानीत इति । ननु च"य एषोऽन्तरि()क्षणि पुरुषो दृश्यते, एष आत्मेति होवाचऽ इत्येतदत्रोदाहरणवाक्यम् । अत्र चाक्षिस्थ एव प्रतीयते । न तस्य रमणकर्तृत्वम् । श्रुत्युक्तमेव सूत्रैः प्रतिज्ञातव्यम् । तत्कथं श्रुतावनुक्तं रमणकर्तृत्वं सूत्रकृता प्रतिज्ञायत इत्यत आह रमणं चेति ॥ न केवलमक्षिस्थत्वम् । किन्तु रमणं रमणकर्तृत्वं चेति आद्यश्चशब्दः । न केवलं सूत्रेऽपि तु श्रुतौ चेति द्वितीयः । आत्मशब्देन एष आत्मेत्यनेन । आदेयमुपादेयं सुखं सुखसाधनं च माति अनुभवतीति निर्वचनेनेत्यर्थः । आङ्पूर्वकाद्ददातेर्मन्यतेश्च क्विप् । *३,६८०* सुखविशिष्टाभिधानादेव च । BBस्_१,२.१५ । चक्षुरन्तरस्य परमेश्वरत्वोपपादकमपरं सूत्रम् । सुखविशिष्टाभिधानादेव चेति । अत्र विशिष्टपदं व्यर्थं सुखाभिधानादेवचेत्येतावता पूर्णत्वात् । सुखसम्बन्धाभिधानार्थं विशिष्टपदमिति चेत्न, सुखित्वाभिधानादेव चेति कर्तुं शक्यत्वात् । लघु चैवं सति सूत्रं स्यात् । अयुक्तं च सुखसम्बन्धाभिधानम् । "प्राणो ब्रह्म कं ब्रह्मऽ इति श्रुतौ सुखमात्राभिधानादित्यतोऽन्यथा व्याचष्टे विशिष्टेति ॥ <विशिष्टसुखवत्त्वाच्च ... ॥ अनुव्याख्यान १,२.११ ॥> न्यायसुधा नात्र सुखविशिष्टशब्दः तद्वत्तामाचष्टे । येनानुपादेयः स्यात् । किन्तु सुखस्य वैशिष्ययं पूर्णतालक्षणम् । यदि हि सुखाभिधानादित्येव ब्रूयात्तदा सुखस्यान्यत्रापि सद्भावेन व्यभिचारः स्यात् । ततः सार्थकं विशेषणोपादानम् । ननु कथमत्र विग्रहः । सुखेन विशिष्टः श्रेष्ठ इति । कथं तर्हि विशिष्टसुखेत्युक्तम् । अर्थकथनमात्रमेतदित्यदोषः । सुखेन श्रेष्ठो हि तदा स्यात्यदि तत्सुखं श्रेष्ठं भवेदित्यर्थाद्, वैशिष्ययं सुखधर्मो भवति । अथवा"कडाराः कर्मधारयेऽ इति विशेषणस्य परनिपातं मन्यमानेन विशिष्टसुखेत्युक्तम् । कथं तर्हि मतुप्प्रयोगः, श्रुतावनुक्तत्वात् । स्वरूपेणापि सुखेन विशेषशक्तया तद्वान् भवतीति ज्ञापयितुमिति । नन्वेवं व्याख्याने हेतुससिद्धः स्यात् । सुखविशेषणस्य विशिष्टत्वस्य श्रुतावनुक्तत्वादिति चेन्न । मुख्यामुख्ययोर्मुख्यस्यैव ग्राह्यत्वात् । उक्ता च सुखस्य विशिष्टता श्रुतावित्याह ब्रह्मत्वं चेति ॥ *३,६८१* <... ब्रह्मत्वं च विशिष्टता ॥ अनुव्याख्यान १,२.११ ॥> न्यायसुधा सुखविशेषणं विशिष्टता च ब्रह्मत्वं ब्रह्मशब्दार्थः । "कं ब्रह्मेतिऽ ब्रह्मशब्देनोक्तेति यावत् । ब्रह्मशब्दो हि पूर्णतामाह । तद्विशेष्याकाङ्क्षायां सन्निहितपरित्यागे कारणाभावात्सुखमेव सम्बद्धयत इति । *३,६८२* अनवस्थितेरसंभवाच्च नेतरः । BBस्_१,२.१७ । चक्षुरन्तरस्येश्वरत्वं प्रतिपाद्य, अक्ष्यादित्ययोरग्निरेव नियामकतयात्रोच्यत इति यत्पूर्वपक्षिणोक्तं तन्निराकर्तुं सूत्रमनवस्थितेरसम्भवाच्च नेतर इति ॥ *३,६८३* तस्यार्थः । जीवस्याग्नेर्जीवान्तरनियामकत्वे तस्यापि नियामकान्तरेण भाव्यमित्यनवस्थितेः उभयोर्जीवत्वसाम्येन नियम्यनियामकभावासम्भवाच्च नाग्निरक्ष्यादित्यस्थतया अत्रोच्यत इति । एतदयुक्तम् । स्वव्याघातात् । अस्माभिरपि हि ब्रह्मादिजीवानां मानुषादिजीवनियामकत्वमङ्गीक्रियते । तत्र यदि परस्यानविस्थित्यसम्भवौ अस्माकमपि कुतो न भवतः । यथा च नास्माकं, तथा न परस्यापीत्यतः सूत्रं सम्यग्व्याख्यातुं पीठमारचयति अन्योन्येति ॥ <अन्योन्यनियतिश्चेशनियमे नान्यथा भवेत् ॥ अनुव्याख्यान १,२.११ ॥> न्यायसुधा चशब्दोऽवधारणे । चेतनानामिति वक्ष्यमाणमत्रापि सम्बद्धयते । चेतनानां योऽन्योन्यनियतिः ब्रह्मादीनां नियामकता, मानुषादीनां तु नियम्यता, सा ईशनियमे प्रेरणे सत्येवोपपन्ना भवेत् । अनवस्थित्यसम्भवाभावात् । प्रेरकपरम्परा हि परनिरपेक्षे परमेश्वरे विश्राम्यति । तन्नियत्या चेतरेषां नियम्यनियामकभावो भविष्यति । नियन्तुरीश्वरस्याभावे अन्योन्यनियतिरुपपन्ना न भवेत् । अनवस्थित्यसम्भवपरिहारोपायाभावात् । ननु ब्रह्मादीनां नियामकत्वं मानुषादीनां नियम्यत्वमित्येष विशेषः तेषां स्वभाव एव । यद्वक्ष्यति न चाऽधिकारिकमिति मोक्षेऽप्यनुवृत्तेश्च । आधिकारिमण्डलस्थोक्तेरिति वचनात् । स्वमते च का नाम परमेश्वरापेक्षेत्यत आह चेतनानामिति ॥ <चेतनानां विशेषो यः स्वभावोऽपीश्वरापिर्तः ॥ अनुव्याख्यान १,२.१२ ॥> न्यायसुधा चेतनानां ब्रह्मादीनां मानुषादीनां च, यो विशेषो नियम्यनियामकत्वलक्षणः, सः तेषां स्वभाव एव । "न तदस्ति विना यत्स्यान्मया भूतं चराचरम्ऽ इति वचनात् । अन्यथेश्वरस्य सर्वैश्वर्यं न स्यात् । स्याच्च परेषां स्वातन्तृयम् । अङ्गीकृतं च परैराकाशेऽनादिनोऽपि द्रव्यत्वस्य गुणवत्त्वाधीनत्वम् । अद्वैतिभिश्चाविद्याधीनत्वं जीवब्रह्मविभागस्य । यो हीश्वरेण यस्य सर्वदा नियम्यते, स तस्य स्वभाव इत्युच्यते । यस्तु कदाचित्सोऽस्वभाव इति । *३,६८५* किमतो यद्येवं स्वव्याघातेन विना सूत्रार्थो निष्पन्न इत्याह अन्योन्येति ॥ <अन्योन्यनियमे तस्मादनवस्थित्यसम्भवौ ॥ अनुव्याख्यान १,२.१२ ॥> न्यायसुधा यस्मादीश्वराङ्गीकारेऽन्योन्यनियमो युज्यते । नान्यथा तस्मादीश्वरमनङ्गीकृत्य परेणान्योन्यनियमेऽङ्गीक्रियमाणेऽनवस्थित्यसम्भवौ सूत्रकृतोक्तौ युक्तावित्यर्थः । नन्वनवस्थित्यसम्भवयोः को भेदः । उभयत्रापि प्रवृत्त्यनुपपत्तिसाम्यात् । उच्यते । अनवस्थायां हि प्राक्सिद्धमूलाभावेन प्रवृत्तिनिरोधः । असम्भवे तु समानतयाविनि(य)गम्यत्वेनेति भेदः । यथा पृथिवीसम्बन्धाद्गन्धोपलब्धिः पयसीति वदन्तं प्रत्युच्यते । पयःसम्बन्धात्पृथिव्यां तदुपलब्धिरिति किं न स्यात् । विनिगमकाभावादिति । तदनेनानीश्वरवादिनं प्रतीदं दोषाभिधानामित्युक्तम् । ईश्वरमङ्गीकृत्याक्ष्यादित्यस्थतयात्राग्निरुच्यत इति वदतः को दोष इत्यत आह ईश्वरश्चेदिति ॥ *३,६८६* <ईश्वरश्चेन्नियन्ता च स एव प्रथमागतः । किमित्यपोद्यते कस्माद्वृथावस्थितिकल्पना ॥ अनुव्याख्यान १,२.१३ ॥> न्यायसुधा यदीश्वरः सर्वनियन्ताभ्युपगतः स्यात्तदा स एव प्रथमागतः साक्षादक्ष्यादित्यस्थत्वेनामृतत्वादिप्रमाणैः प्रतीतः कस्मात्परित्यजन्ते । कस्याच्चेश्वरस्यादित्यादीनां च मध्ये वृथाग्नेनिर्यामकत्वेनावस्थितिकल्पना क्रियते । पूर्वपक्षप्रापकाणां भाष्ये निरस्तत्वादिति । ईश्वरपरित्यागे मध्येऽग्निकल्पने च प्रमाणं नास्तीत्युक्तम् । ततः किमित्यत आह दोषवतीति ॥ <दोषवत्येव तस्मात्सा नैव कार्या कथञ्चन ॥ अनुव्याख्यान १,२.१३ f ॥> न्यायसुधा दोषः श्रुतहानिरश्रुतकल्पना च । आद्येन एवशब्देन दोषद्वयस्यापरिहार्यत्वमाह । तस्मातुभयत्र प्रमाणाभावात् । सा परमेश्वरपरित्यागेनावस्थितिकल्पना । अनेन सूत्रस्यार्थान्तरमुक्तं वेदितव्यम् । मध्येऽग्नेरवस्थितिकल्पकाभावात् । प्रथमावगतेश्वरपरित्यागासम्भवाच्च नेतर इति । इदमुक्तं भवति । अक्ष्यादित्यस्थतयात्र प्रतिपाद्यमग्निं प्रतिपाद्यमानं प्रति किं स्वतन्त्रमीश्वरमनभ्युपगम्यैतदुच्यते, उताभ्युपगम्येति विकल्प्य, पक्षद्वये सूत्रकारेण दूषणमुक्तमिति । अथवा प्रतिवादिनं निरीश्वरं निश्चित्य सूत्रकृतानवस्थित्यसम्भवावुक्ताविति पूर्वग्रन्थार्थः । तत्कथं निश्चितमित्यत आह ईश्वरश्चेदिति ॥ यदि सर्वनियन्तेश्वरः प्रतिवादिनाभ्युपगतः स्यात्, तदा स एव प्रथमागतः किमित्यपोद्येत । कस्माच्च वृथावस्थितिकल्पना क्रियते । किं तु निर्निमित्तत्वात्सा नैव कार्या स्यात् । न हि पूर्वपक्षी सर्वथाप्यप्रेक्षावान् । तथा सत्युन्मत्तवदुपेक्षणीयः स्यात् । नहि पूर्वपक्षी सर्वथाप्यप्रेक्षावान् । तथा सत्युन्मत्तवदुपेक्षणीयः स्यात्कृता च तेनेयं सर्वा कल्पना । तेन जानीमोऽयं निरीश्वर इत्ययमभिप्रायः सूत्रकारस्येति । ___________________________________________________________________________ [======= १,२.V अन्तर्याम्यधिकरणम् =======] *३,६८९* ॥ ओमन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशातोम् ॥ अन्तर्याम्यधिदैवाधिलोकादिषु तद्धर्मव्यपदेशात् । BBस्_१,२.१८ । नन्वेतदनन्तरातीतेनैव गतार्थम् । अन्तर्यामित्वं ह्यन्तःस्थित्वा नियामकत्वम् । एतदेवान्तर उपपत्तेरित्युक्तम् । नच तत्र नियामकत्वं न विवक्षितम् । तथा सत्यनवस्थितेरसम्भवाच्चेति दूषणस्यालग्नकत्वप्रसङ्गादित्यतः प्रमेयभेदं दर्शयितुमेतदधिकरणनिवर्तनीयामाशङ्कामाह रमणमिति ॥ <रमणं नातियत्नस्य विक्षेपादेव युज्यते ॥ अनुव्याख्यान १,२.१४ ॥> न्यायसुधा पूर्वाधिकरणेऽक्ष्यादिषु स्थित्वा रममाणस्तत्प्रेरको हरिरित्युक्तम् । तदसत् । व्याहतत्वात् । आदित्यादिनियमनार्थमतियत्नेन हि भाव्यम् । प्रयत्नस्य व्यापारानुगुणत्वदर्शनात् । अतियत्नवतश्च चित्तविक्षेपो नियतः । नच चित्तविक्षेपवतो रमणमुपपद्यते । अतो नियामकश्च रतिमांश्चेति व्याहतम् । नच व्याहतं शतेनापि हेतूनां सिद्धयति । तदुक्तम्,"बहुव्यापारतायाश्च क्लेशोऽधिकतरो भवेत्ऽ इति । उक्तव्याप्तिपक्षधर्मतावधारणाय एवशब्दः । एतत्परिहारत्वेन गूढाभिसन्धिरधिकरणार्थमाह इति चेदिति ॥ <इति चेत्सर्वनियमो यस्य कस्मान्न शक्यते ॥ अनुव्याख्यान १,२.१४ ॥> न्यायसुधा तत्रेदमुत्तरमिति शेषः । यस्य परमेश्वरस्य सर्वनियमः सर्वान्तर्यामित्वमस्ति(?) । तस्य कस्मान्न शक्यते रमणमिति प्रकृतम् । एतामाशङ्कां परिहर्तुं सर्वान्तर्यामित्वमिह हेतुतयोच्यत इति भावः । नन्वेतत्पिण्याकयाचनार्थं गतस्य खारीतैलदानमिव । यतादित्यादिनियामकस्य चित्तविक्षेपसम्भवेन रमणं न युज्यत इत्युक्ते, सर्वनियामकत्वमुक्तम् । ततो ह्यतिशयेन चित्तविक्षेपाद्रमणानुपपत्तिः, इत्यतोऽभिप्रायमुद्घाटयति स्वात्मनेति ॥ <स्वात्मनानियतं वस्तु प्रतीपं ह्यात्मनो भवेत् । स्वाधीनसत्ताशक्तयादि कथमात्मप्रतीपकम् ॥ अनुव्याख्यान १,२.१५ ॥> *३,६८९ .* न्यायसुधा यद्वस्तु स्वात्मना देवदत्तेनानियतं देवदत्तानधीनसत्ताप्रतीतिप्रवृत्तिकं, तदेवात्मनो देवदत्तस्य प्रतीपं चित्तविक्षेपकं भवेदिति हि दृष्टम् । इदं तु जगदीश्वराधीनसत्तादिकम् । तत्कथं तस्य चित्तविक्षेपकं भवेत् । अथवा यदीदं यस्तु विश्वं स्वात्मनेश्वरेणानियतं स्यात् । तदधीनसत्तादिकं न स्यात्, तदैव ह्यात्मनः परमेश्वरस्य प्रतीपं भवेत् । नचैवमिति योज्यम् । न राजादिवन्नियामकत्वमात्रमन्तर्यामित्वम्, अपि तर्हि सत्तादिप्रदत्वमित्युक्तं भवति । ॥ इति श्रीमन्न्यायसुधायामन्तर्याम्यधिकरणम् ॥ ___________________________________________________________________________ [======= १,२.Vई अदृश्यत्वाधिकरणम् =======] *३,६९२* ॥ अथ श्रीमन्न्यायसुधायामदृश्यत्वाधिकरणम् ॥ ॥ ओमदृश्यत्वादिगुणको धर्मोक्तेः ओम् ॥ अदृश्यत्वादिगुणको धर्मोक्तेः । BBस्_१,२.२१ । अत्र यत्तदद्रेश्यमित्यादिवाक्योक्तानामदृश्यत्वादीनां धर्माणां ब्रह्मणि समन्वयः प्रतिपाद्यते । तेषां चोक्तरीत्या ब्रह्मस्वरूपत्वमभ्युपगतं तदभ्यधिकाशङ्कायाऽक्षिपति गुणेति ॥ <गुणक्रियादयो भावा यदिवा स्युरभेदिनः । अभेदोऽभावधर्माणां ब्रह्मणा युज्यते कथम् ॥ अनुव्याख्यान १,२.१६ ॥> न्यायसुधा आनन्दादयो गुणाः संहरणादिक्रियाः सर्वगतत्वादिभावाः । अन्नमयादिरूपाणि पुच्छाद्यवयवाश्च यद्यभेदिनोऽङ्गीकृताः तदा तथा स्युर्वा । तेषां भावत्वन वक्ष्यमाणानुपपत्तेरभावात् । अनुपपत्त्यन्तराणां च परिहृतत्वात् । अदृश्यत्वादीनां तु धर्माणां ब्रह्मणाभेदो न युज्यते । तेषामभावत्वाद्ब्रह्मणो भावत्वात् । भावाभावयोरैक्यस्य विरुद्धत्वादिति । परिहरति नाभाव इति ॥ <नाभावो भाव इति च विशेषः प्रायशो भवेत् ॥ अनुव्याख्यान १,२.१७ ॥> न्यायसुधा इह हि दृश्यादन्योऽदृश्यः तस्य भावोऽदृश्यत्वमित्यदृश्य(त्व)आदिशब्दैर्दृश्याद्यन्योन्याभावोऽभिधीयते । अश्वादन्योऽनश्वः तस्य भावोऽनश्वत्वमिति यथा । न पुनस्तत्प्रागभावादिः । असामथ्यरेन(?) समासासम्भवात् । दृश्यादिविरोधित्वमर्थोऽस्त्विति चेन्न । सहानवस्थानवध्यघात(तु)कभावभावाभावालक्षणविरोधानामसम्भवात् । तादात्म्यविरोधस्य चान्योन्याभावानतिरेकात् । तथा चाभावो अन्योन्याभाव इति भाव इति चैतयोर्लोकेऽपि विशेषो भेदो न भवेत् । एवं(च) सति ब्रह्मण्येव कानुपपत्तिरिति । तदभावो हीति वक्ष्यमाणाभिप्रायेण प्रायश इत्युक्तम् । अथवाभाव इति चतुर्विधेऽप्यभावे प्राप्तेऽन्योन्याभावपरिग्रहणार्थं प्रायश इत्युक्त(त्यभिहित)म् । अन्योन्याभावो हि प्रागभावादिभ्यो(ऽपि) बहुतरः प्रतिवस्तु नियतत्वात् । नित्यानादिसम्बन्धिनः प्रागभावादेरभावात् । *३,६९६ .* ननु प्रागभावप्रध्वंसाभावात्यन्ताभावभिन्नः संसर्गाभावः, किं धर्मिणो भिन्न उताभिन्नः । नाद्यः । ब्रह्मगतस्यापि भेदप्रसङ्गात् । तथा च"एवं धर्मान्ऽ इत्यादिश्रुतिविरोधात् । नच ब्रह्मणि नासौ श्रुत इति वाच्यम् । अगोत्रमवर्णमित्यादिना प्रतीतत्वात् । न विद्यते गोत्रादिकं यस्य तद्धि तथोच्यते । द्वितीये किमन्योन्याभावनिर्धारणेन । अभाव इत्येव वक्तव्यम् । तथा चाशेषश्रुतिव्याख्यानं भवतीति । अत्र ब्रूमः । भिन्न एव धर्मिणः प्रागभावादिः । धर्मिविनाशेऽप्यविनाशात् । यत्र हि भूतले घटाभावस्तस्य खननादिना विनाशेऽपि घटाभावोऽनुवर्तत एव । धर्मित्वं च भूतलादेः प्रातीतिकं न वस्तुकृतम् । अत एव भाववदभावस्यापि तत्त्वान्तरत्वमभिधाय भावाभावस्वरूपत्वातित्यन्योन्याभावस्य धर्मिस्वरूपतामाह । ननु तर्हि ब्रह्मण्यपि तथात्वप्रसङ्गः । सत्यम् । गोत्रादिसंसर्गा(स्या)भावस्य ब्रह्मातिरिक्ताभ्युपगमात् । यथा हि दण्डो देवदत्तस्य विशेषणम् । तथा गोत्राद्यभावोऽपि ब्रह्मणो विशेषणम् । नच श्रुतिविरोधः । दण्डित्ववदभाववत्त्वस्य धर्मत्वेन विवक्षितत्वात् । नच आनन्दादावप्येवं कल्पना । "आनन्दो ब्रह्मऽ इत्यादिवचनात् । बाधकाभावाच्च । तस्मादन्योन्याभाव एवान्यत्र धर्मिस्वरूपमिति ब्रह्मण्यपि तथाभ्युपगन्तव्यः । गोत्राद्यभाववत्ता तु भावरूपैव इति न तस्या ब्रह्मस्वरूपत्वे काचिदनुपपत्तिरिति नेह विचार्यते । *३,७०१* यस्त्वन्योन्याभावस्य धर्मिस्वरूपतां क्वापि न मन्यते । स प्रष्टव्यः । किंनिमित्तोऽयमनभ्युपगमः । किं विरोधादुत, प्रमाणाभावात्, अथ बाधकसद्भावात् । आद्ये कथमन्योन्याभावस्य धर्मिणा विरोध इति वक्तव्यम् । विधिनिषेधरूपत्वेनेति चेत्, तदेव कथम् । नञः प्रयोगाप्रयोगाभ्यामिति चेत्तत्राह अतद्भाव इति ॥ <अतद्भावोऽन्यता चेति न विशेषोऽस्ति कश्चन ॥ अनुव्याख्यान १,२.१७ ॥> न्यायसुधा पटस्य ह्यघटत्वं घटादन्यत्वं चैकमेव । अघटो घटादन्य इत्यनयोर्विशेषाप्रतीतेः । विद्येते च नञः प्रयोगाप्रयोगौ इत्यतो व्यभिचार इत्यर्थः । स्थलान्तरे व्यभिचारं दर्शयति दोषाभाव इति ॥ <दोषाभावो गुण इति प्रसिद्धो लौकिकेष्वपि ॥ अनुव्याख्यान १,२.१८ ॥> न्यायसुधा आरोग्यं गुणः अक्रौर्यं गुणः, इति नञ्प्रयोगविषयस्य निषेधस्य रोगाद्यभावस्य, नञ्प्रयोगाविषयो विधिरूपत्वं गुणत्वं, लौकिकवैदिकेषु व्यवहारेषु प्रसिद्धम् । उपलक्षणं चैतत् । अनौदार्यं दोषः, इति गुणाभावस्य दोषत्वमपि प्रसिद्धम् । अतो(ऽपि), व्यभिचार इत्यर्थः । अन्योन्याभावस्य धर्मिस्वरूपत्वसमर्थनं न औत्प्रेक्षिकम् । किन्तु सूत्रकृतोऽप्यभिमतमिति दर्श(सूच)यितुं सूत्रकृताप्ययं व्यभिचारः सूचित इत्याह अदृश्यत्वादिकानिति ॥ <अदृश्यत्वादिकांस्तस्माद्गुणानाह स्वयं प्रभुः ॥ अनुव्याख्यान १,२.१८ ॥> न्यायसुधा यस्मान्नञः प्रयोगाप्रयोगौ नाभेदविरोधिनौ, तस्मात्तदेव सूचयितुमदृश्यत्वादिगुणक इत्यदृश्यत्वादीनां नञ्वाच्यानामतथाभूतानां गुणानां चैक्यमाह सूत्रकारः । अन्यथा दृश्यत्वादीत्यवक्ष्यदिति । अनेन सप्रतियोगित्वनिष्प्रतियोगिकत्वाभ्यां विरोधोऽपि परास्तो वेदितव्यः । *३,७०३* नन्वेवं भावाभावयोरैक्ये भावाभावलक्षणो विरोधः क्वापि न स्यात् । असति च तस्मिन्विरोधवार्तैव लुप्येत । भावाभावयोर्हि साक्षाद्विरोधस्तद्द्वारान्ययोरिति चेत् । किमविशिष्टयोर्भावाभावयोर्विरोधमङ्गीकृत्य तदभाव आपाद्यते, उतावच्छिन्नयोः । आद्ये त्विष्यापादनमित्याह भावेति ॥ <भावाभावविरोधोऽपि न तु सर्वत्र विद्यते ॥ अनुव्याख्यान १,२.१९ ॥> न्यायसुधा सर्वत्रेत्यनेनाविशिष्टत्वं द्योतयति । घटवति पटाभावदशर्नादिति भावः । द्वितीये त्वापादकासिद्धिरिति भावेन तत्स्वरूपमाह तदभावो हीति ॥ <तदभावो हि तद्भावविरोधी न ततोऽपरः ॥ अनुव्याख्यान १,२.१९ ॥> *३,७०३ .* न्यायसुधा उभयत्राप्यनुभवप्रसिद्धिं हिशब्देन द्योतयति । नन्वेतत्सर्वं तृतीयेऽन्तर्भवति । सत्यम् । तथाप्युल्बणतया पृथग्दूषितमित्यदोषः । अस्तु तर्ह्यन्योन्याभावस्य धर्मिस्वरूपत्वे प्रमाणाभाव इति द्वितीयः पक्षः । मैवम्, भेदो हि वस्तुस्वरूपमिति सर्वैरभ्युपगन्तव्यम् । अन्यथानवस्थादिदोषप्रसङ्गात् । अभावे स्वरूपातिरिक्तस्यासम्भवेन भेदाभावप्रसक्तेश्च । अन्योन्याभावश्च भेद एवेति कथं धर्मिस्वरूपत्वं न स्यात् । *३,७०६* अथ मतम् । भेदस्त्रिविधोऽस्माभिरभ्युपगम्यते । पृथक्तवमन्योन्याभावः, स्वरूपं चेति । तत्र द्रव्ये त्रिविधोऽपि सम्भवति । गुणादिपञ्चके तु द्विविध एव । पृथक्तवस्य गुणत्वेन तत्रासम्भवात् । अभावे तु स्वरूपभेद एव । तत्रान्योन्याभावाभ्युपगमेऽनवस्थाप्रसङ्गात् । अतोऽन्योन्याभावस्य भेदत्वेऽपि, भेदस्य (तु) स्वरूपत्वेऽपि, नान्योन्याभावस्य धर्मिस्वरूपत्वम् । स्वरूपभेदातिरिक्तभेदत्वादन्योन्याभावस्येत्यत आह पृथक्तवेति ॥ <पृथक्तवाभावतद्रूपान् भेदांस्त्रीन् कल्पयन्ति चेत् । कल्पनागौरवाद्यास्तु दोषास्तत्र विरोधिनः ॥ अनुव्याख्यान १,२.२० ॥> न्यायसुधा अभावोऽन्योन्याभावः स धर्मी रूपमात्मा यस्यासौ तद्रूपः । आद्यग्रहणेन दृष्टहानिरदृष्टकल्पना च गृह्यते । तत्र तु तथाकल्पने त्वित्यर्थः । कथं पृथक्तवान्योन्याभावस्वरूपभेदानां भेदाङ्गीकारे कल्पनागौरवादिकमित्यत आह पृथक्तवेति ॥ <पृथक्तवान्यत्वभेदास्तु पर्यायेणैव लौकिकैः । व्यवह्रियन्ते सततं वैदिकैरपि सर्वशः ॥ अनुव्याख्यान १,२.२१ ॥> न्यायसुधा अन्यत्वमन्योन्याभावः । भेदः स्वरूपभेदो घटात्पृथक्घटो न भवति पट एवेति । पृथक्तवान्योन्याभावस्वरूपभेदाः सर्वैर्लौकिकैर्वैदिकैश्च पर्यायेणैव क्रमेणैव पृथग्वाक्यतया व्यवह्रियन्ते, न जातु एकवाक्यनिवेशेन । *३,७०७* एतदुक्तं भवति । यथा घटकलशकुम्भव्यवहाराणां पर्यायत्वातेकेनैव निमित्तेनोपपत्तौ घटत्वाद्यनेकनिमित्तकल्पने कल्पनागौरवम् । यथा च घटादिव्यवहारान् पर्यायेणैव कुर्वाणैस्तन्निमित्तमेकतयैव दृष्टमिति, तत्त्रित्वाङ्गीकारे दृष्टहानिरदृष्टकल्पना च भवति । तथा पृथग(क्तव)आदिव्यवहाराणामपि पर्यायत्वातेकेनैव स्वरूपभेदेनोपपत्तौ, निमित्तत्रयकल्पने कल्पनागौरवम् । नियमेनासहप्रयोक्तृभिः पृथक्तवादीनामैक्यं दृष्टमिति, तत्परित्यागेन त्रित्वकल्पनायां दृष्टहानिरदृष्टकल्पना च स्यादिति । अविनाभावित्वान्न सहप्रयोग इति चेत् । मा भूद्घटात्पृथगित्युक्तवा घटो न भवतीति प्रयोगः । घटो न भवतीत्युक्तवा घटात्पृथगिति कस्मान्न भवेत् । पृथक्तवे सति अन्योन्याभावादिकं नियतं न त्वन्योन्याभावे पृथक्तवमिति परेणैव व्युत्पादितत्वात् । नचायमस्ति नियमोऽविनाभूतं सह नोच्यत इति । पृथिव्यप्तेजोवायुमनसां क्रियावत्त्वमूर्तत्वपरत्वापरत्ववेगवत्त्वादीनीति तदीयग्रन्थ एव व्यवहारदर्शनात् । लौकिकाः प्रयोजनमात्रपराः । अन्यतमव्यवहारेणैव तत्प्रयोजनसिद्धेर्न सहव्यवहारन्तीति चेन्न । वैदिकैरप्येवमेव व्यवहारात् । तदिदमुक्तम् । वैदिकैरपीति । किञ्च पर्यायप्रयोगस्यान्यथात्वकल्पनं क्वचिदपर्यायप्रयोगे सति स्यात् । अन्यथा घटादिव्यवहारेऽपि तथाप्रसङ्गात् । न चैतदस्ति । तत्कथमन्यथाकल्पनं निर्मूलमुपपद्येत इति । एतदप्युक्तं सर्वश इति, सततमिति च ॥ *३,७०९ .* अथ मतम् । पृथक्तवान्योन्याभावयोस्तावत्स्फुटो विवेकः । यत्पृथक्तवमवधिनिरूप्यम् । अन्योन्याभावस्तु प्रतियोगिनिरूप्यः । किंच,"अन्यारादितरर्तऽ इति पृथक्तववाचिपदयोगे पञ्चम्यनुशिष्यते । अन्य इत्यर्थग्रहणमिति वचनात् । अन्यथा भिन्नो घटात्पटोऽर्थान्तरं घटात्पट इत्यादौ पञ्चमी न स्यात् । अनुशासनान्तराभावात् । तथाच पृथक्तवमेव चेदन्योन्याभावः तदा घटो न भवति पट इत्यत्रापि पञ्चमी स्यात् । नचैवम् । तेन जानीमोऽन्यत्पृथक्तवम्, अन्यश्चान्योन्याभाव इति । स्वरूपभेदस्य चाभ्यामुभयाभ्यां विवेकः । परनिरूप्यत्वविरहाद्विधिरूपत्वाच्च । एवंच व्यवहारपर्यायतान्यथोपपादनीयेति । *३,७१२* अत्रोच्यते । यत्तावदुक्तं निरूपकभेदाद्भेद इति, तदसत् । अवधिप्रतियोगिनोरेव भेदस्य निरूपयितुमशक्यत्वात् । पृथक्तवनिरूपकत्वमवधित्वम्, अभावनिरूपकत्वं प्रतियोगित्वमिति चेन्न । पृथक्तवान्योन्याभावभेदस्याद्याप्यसिद्धत्वेन इतरेतराश्रयत्वात् । पञ्चमीप्रयोगाप्रयोगाभ्यां भेदश्चानुपपन्नः । अन्यशब्दोपपदे पञ्चमीविधानात् । कथं तर्हि भिन्नादियोगे पञ्चमीति चेत् । विलक्षणो यज्ञदत्तो देवदत्तादित्यत्र कथम् । नहि वैलक्षण्यं पृथक्तवम् । गुणादिष्वपि सद्भावात् । अथ कथञ्चिदपादानत्वं तत्र व्युत्पादयिष्यत इति चेत् । भिन्न इत्यादावपि किं न व्युत्पाद्यते । तथा सत्यन्य इत्यत्रापि साम्यात्सूत्रवैयर्थ्यमापद्यत इति चेन्न । प्रपञ्चाथर्त्वेनोपपत्तेः । *३,७१५* विलक्षणयोगे पञ्चमी वक्तव्येति चेत् । विशिष्टव्यावृत्तादियोगेऽपि कथम् । न विशिष्टादिकं पृथक्तवमिति च स्वयमेव व्युत्पादितम् । सर्वत्रोपसङ्खयाने भिन्नादिष्वपि तथा भविष्यति । किमन्येत्यत्रार्थग्रहणव्याख्यानेन । *३,७१६* "पृथग्विनानानाभिस्तृतीयान्यतरस्याम्ऽ इति विकल्पविधानसामर्थ्यादिद(त्थ)माश्रीयत इति चेन्न । अप्राप्तेऽपि विकल्पविधानस्य बहुलमुपलम्भात् । *३,७१९* अस्तु वान्येत्यर्थग्रहणम् । तथापि पृथक्तववाचिपदयोगे पञ्चमीविधानस्य व्याख्यानात् । घटः पटो न भवतीत्यत्र तु, वाक्यप्रतिपाद्यं पृथक्तवमिति पञ्चमी न भविष्यति । प्रतियोगिनिरूप्यत्वानिरूप्यत्वाभ्यां तु विवेकः स्वरूपभेदवादिना वक्तुमशक्य इति वक्ष्यामः । विधिरूपत्वं चोक्तन्यायपराहतम् । अत एव पृथक्तवान्योन्याभावविवेचकत्वमपि निरस्तम् । किं चानश्व इति किमन्योन्याभावो नञर्थः । किंवा पृथक्तवम् । आद्ये कथमश्वादन्य इति विग्रहवाक्ये पञ्चमी । नच तत्र पृथक्तवमन्यशब्दार्थ इति युक्तम् । समासविग्रहवाक्ययोः समानार्थत्वात् । द्वितीये पृथक्तवस्यापि निषेधतेत्यलं पल्लवेन । *३,७२३* सन्तु कल्पनागौरवदृष्टहान्यदृष्टकल्पनाः । ततः किमिति चेत् । तत्किं कल्पनागौरवादिकं दूषणमेव न भवति, किंवा भवति दूषणम् । किन्तु दोषोन्नायकत्वेनैवेति । आद्यं निराकरोति दृष्टेति ॥ <दृष्टहानिरदृष्टस्य कल्पनेत्येव दूषणम् । यदा तदधिको दोषो विद्यते को नु वादिनाम् ॥ अनुव्याख्यान १,२.२२ ॥> न्यायसुधा इतिशब्द आद्यर्थे । तेन कल्पनागौरवं सङ्गृह्यते । दूषणमेवेति योजना । कुत इत्यत आह यदेति ॥ यदाशब्दो यस्मादित्यर्थे । तदधिकः तदतिरिक्तः । किमाक्षेपे । नु वितर्के । वादिनामिति । वैपरीत्यलक्षणया परिहासः । अनिष्यप्रसञ्जनार्थं वा । एतदुक्तं भवति । यदि दृष्टहान्यादिकं न दूषणं तदासिद्धयादिकमपि कुतो दूषणमिति वक्तव्यम् । अङ्गवैकल्यहेतुत्वादिति चेत् । अथ विकलाङ्गमपि कुतो न साधनम् । तथा सत्याकाशादीनामनित्यतादिकमापद्येत, तच्च प्रमाणविरुद्धमिति चेत् । स्वीकृतं तर्हि दृष्टहानादेर्दोषत्वम् । *३,७२३ .* अङ्गविकलस्याप्यनुमानत्वेऽप्रामाणिकान्यनेकानि प्रसज्यन्त इति चेत् । तदिदमदृष्टकल्पनं कल्पनागौरवं च । विकलाङ्गं च साधनं चेति व्याहतमिति चेत् । कथं व्याहतम् । सकलाङ्गस्यैव साधकत्वदर्शनाद्विकलाङ्गस्य अदर्शनादिति चेत् । दृष्टहान्यादिकमेवैतत् । अथ मा भूदसिद्धयादिकं दूषणमिति ब्रूयात् । तदा वादित्वमेव न स्यात् । दूष्यपक्षाभावात् । तदभावे साध्यस्याप्यभावादिति । द्वितीयस्याप्येतदेवोत्तरं दृष्टहानिरिति ॥ *३,७२४* अत्रैतदेव दूषणम् । नतु दोषान्तरोन्नायकत्वेनेति यथास्थित एव सम्बन्धः । तत्र हेतुमाह यदेति ॥ यदा दृष्टहान्यादिकमुद्भाव्येत तदा ततः किमित्याशङ्कायां तदधिकस्तदुन्नेयो दोषः को नु वक्तव्यो विद्यते न कोऽपि । योऽप्युच्येत तस्यापि दृष्टहान्याद्यनतिरेकादिति भावः । *३,७२५* अन्योन्याभावस्य भावस्वभावत्वे, धर्मधर्मिभावस्तच्छब्दानां सहप्रयोगः । कदाचिद्दृष्टेऽपि वस्तुनि तददर्शनमित्यादिकं न स्यादिति, तृतीयस्य प्रागुक्तमेव परिहारं स्मारयति भावेति ॥ <भावाभावस्वरूपास्तु विशेषा एव वस्तुनः । अभिन्ना एव सङ्ग्राह्या व्यवहारप्रसिद्धये ॥ अनुव्याख्यान १,२.२३ ॥> न्यायसुधा भावग्रहणेन अत्तृत्वादिष्वप्ययं परिहारोऽनुसन्धेय इति दशर्यति । भावभावस्वरूपा अत्तृत्वादयोऽदृश्यत्वादयश्च यद्यपि परब्रह्मणाभिन्ना एव । तथापि धर्मधर्म्यादिव्यवहारप्रसिद्धये वस्तुनो धर्मिणो विशेषा एव सङ्ग्राह्याः । न वस्तुतन्मात्रमिति । इदमुक्तं भवति । अत्तृत्वादीनामदृश्यत्वादीनां च ब्रह्मस्वरूपत्वं तावच्छ्रुत्यादिसिद्धम् । अस्ति च धर्मधर्म्यादिव्यवहारोऽपि प्रमितः । नचान्यतरस्यापि बाधोपपन्ना । ततस्तदन्यथानुपपत्त्या सविशेषाभेदोऽङ्गीकरणीयः । विशेषस्य चाभिन्नेऽपि भेदनिमित्तव्यवहारनिर्वाहकत्वं स्वरूपग्राहकप्रमाणेनैव सिद्धमिति । अत्रैके, गुणक्रियादीनां द्रव्येणात्यन्तभेदं समवायं चाङ्गीकृत्य व्यवहारानुपपादयन्तः श्रुतीनामुपासनार्थत्वमनागन्तुकार्थत्वं वा, वदन्तो विशेषं नाभ्युपगच्छन्ति । अपरे तु, भेदाभेदाभ्यां व्यवहारनिर्वाहं पश्यन्तः केवरभेदप्रतिषेधं च श्रुतीनामर्थं ब्रुवाणा न विशेषमिच्छन्ति । अन्ये तु, अखण्डमेव ब्रह्माभ्युपगम्य धर्मधर्म्यादिव्यवहाराः सर्वेऽप्यविद्याऽरोपनिमित्ता इति मन्यमाना विशेषमवजानते । तत्र भेदवादिना भेदाभेदवादिना च विशेषमङ्गीकारयति यथेति ॥ *३,७२६* <यथैकः समवायोऽपि भेदाभेदौ च वस्तुनि । अङ्गीकार्या विशेषेण स्थानेषु व्यवहर्तृभिः ॥ अनुव्याख्यान १,२.२४ ॥> न्यायसुधा स्थानेषु स्वशास्त्रप्रदेशेषु एकः समवाय इति वस्तुनि भेदाभेदाविति च व्यवहर्तृभिर्यथा ते समवायभेदाभेदा विशेषेण विशेषवन्तोङ्गीकार्यास्तथा भावाभावस्वरूपाश्चेति योजना । एतदुक्तं भवति । धर्मधर्मिभेदवादिना तावदेकः समवाय इति व्यवह्रियते । तत्त्वं भावेनेति सूत्रितत्वात् । तत्र समवायस्यैकत्वं किं ततो भिन्नमुत तत्स्वरूपम् । नाद्यः । समवाये द्रव्यगुणादेरसम्भवात् । द्वितीये तु कथं सहप्रयोगः । षष्ठीव्यवहारो वा । औपचारिक इति चेन्न । समवायैकत्वसाधनप्रयासवैयर्थ्यापत्तेः । ततो गत्यन्तराभावात्सविशेषाभेदोऽङ्गीकार्यः । तथाच किं ब्रह्मणि श्रुतीनामन्यपरत्वं प्रकल्प्य भेदसमवायकल्पनया । अन्ततोऽप्यङ्गीकार्येण विशेषेणैव सर्वस्योपपत्तेः । समवायप्रतियोगिकभेदाभावः समवायस्यैकत्वमिति चेत् । तथापि समवायस्येति षष्ठयर्थस्य पृथगभावेन तत्र विशेषस्याङ्गीकार्यत्वात् । यस्तु भेदवादी समवायेऽप्येकत्वसङ्खयामङ्गीकरोति, तेनापि समवायस्य सम्बन्धोऽङ्गीक्रियते, न वा । आद्ये किं स एव, समवायान्तरं वा । न प्रथमः । सम्बन्ध्यतिरिक्तसम्बन्धाभावेनैकः समवाय इति व्यवहारानुपपत्तेः । अत एव न तृतीयः । स्वनिर्वाहकत्वे पुनः सविशेषत्वमेवाङ्गीकरणीयम् । न द्वितीयः । एकः समवाय इत्यस्यानुपपत्तेः । *३,७३०* किञ्च वस्तुनि समवाय इति कथम् । न ह्यवयवावयव्यादीनां सम्बन्धोऽस्ति यत एकः समवायः । स्वनिर्वाहकत्वे तूक्तम् । अपि चैकस्वभाव एव समवायः । स कथमवयवादीनाधारत्वेनावयव्यादीनाधेयत्वेन नियच्छेत् । अवयवादीनां स्वभावभेदादिति चेत् । अलं तर्हि समवायेन । अथ समवायस्यैव विचित्रस्वभावत्वं तदा सविशेषत्वमेवेति । भेदाभेदवादिना त्ववश्यमङ्गीकरणीयो विशेषः । परस्परविरुद्धयोर्भेदाभेदयोरेकत्र तमन्तरेण अनुपपत्तेः । किञ्च भेदाभेदयोरपि वस्तुना परस्परं च भेदाभेदान्तराभ्युपगमेऽनवस्था । स्वनिर्वाहकत्वे तु विशेषाङ्गीकारः । भेदे, वस्तुनि भेदाभेदाविति व्यवहारानुपपत्तिः । वस्तुना तयाः सम्बन्धाभावात् । अत्यन्ताभेदेऽपि वस्तुनि भेदाभेदावित्याधाराधेयभावो द्विवचनं चानुपपन्नं स्यात् । वस्तुतन्मात्रत्वात् । ततश्च तन्निर्वाहार्थमवश्यमङ्गीकरणीये विशेषे तत एव ब्रह्मणि सर्वस्योपपत्तौ किं भेदाभेदाभ्युपगमेनेति । यथा च तन्तुपटादौ भेदाभेदाभ्युपगमस्तद्वक्ष्यामः । *३,७३३* अखण्डवादिनापि विशेषमङ्गीकारयति अखण्डेति ॥ <अखण्डवादिनोऽ पि स्याद्विशेषो ... ॥ अनुव्याख्यान १,२.२५ ॥> न्यायसुधा अङ्गीकार्य इति वचनविपरिणामेन सम्बद्धयते । नन्वखण्डवादिनोऽपि विशेषोऽङ्गीकार्य इति व्याहतम् । अखण्डत्वं निर्विशेषत्वमित्यनर्थान्तरत्वादित्यत उक्तमनिच्छतोऽपीति ॥ <...ऽनिच्छतोऽप्यसौ । व्यावृत्ते निर्विशेषे तु किं व्यावर्त्यबहुत्वतः ॥ अनुव्याख्यान १,२.२५ ॥> न्यायसुधा स्वाभ्युपगममात्रेणाखण्डवादित्वेऽपि न्यायप्राप्तत्वाद्विशेषाङ्गीकरणमिति । असौ पूर्वोपपादितः । अनेन पूर्वोक्तार्थस्मरणार्थत्वादस्य न पुनरुक्तिदोष इति सूचितम् । यद्वा । यस्मिन्ननङ्गीकृते सत्यज्ञानादिपदानां पर्यायव्यर्थते स्याताम् । सत्यत्वादीनां ब्रह्मतन्मात्रत्वाङ्गीकारात् । अङ्गीकृते च तन्निवृत्तिः । तस्यापर्यायशब्दप्रवृत्तावभिन्नेऽपि निमित्तत्वात् । असौ इत्यङ्गीकार्यत्वहेतुसूचनम् । ननु ब्रह्मातिरिक्ते सत्यज्ञानानन्दादौ वाचकत्वशक्तिमतां सत्यादिपदानां लक्ष्यमेव ब्रह्माभ्युपगम्यते । तत्कथं पर्यायता । वाच्यार्थभेदसद्भावात् । मैवम् । सत्यज्ञानानन्तानन्दादीनां ब्रह्मातिरिक्तानां परेणानङ्गीकृतत्वात् । अस्ति कथञ्चित्सत्यादिकमन्यदिति चेन्न । कथञ्चित्सत्यादिकं वाच्यम् । साक्षात्सत्यादिकं तु लक्ष्यमिति वैपरीत्यस्यानुचितत्वात् । अस्तु वा कथञ्चित्पर्यायतापरिहारः । तथाप्येकेन पदेन लक्षितस्यैवान्येनापि लक्षणायां व्यथर्ता न परिहर्तुं शक्या । ननु च लक्ष्यार्थभेदाभावेऽपि ब्रह्मण्यारोपितासत्यत्वादिधर्माणां व्यावर्त्यानां बहुलत्वात्तद्वयावर्तकत्वेन सार्थक्यं पदानामित्यत आह व्यावृत्त इति ॥ व्याख्यातचरमिदम् । तदेवं विशेषस्य सर्ववादिभिरङ्गीकायर्त्वात्तद्बलेन धर्मधर्म्यादिव्यवहारोपपत्तेर्युक्तमदृश्यत्वादिगुणानां ब्रह्मणैक्यमिति सिद्धम् । ___________________________________________________________________________ [======= १,२.Vईई वैश्वानराधिकरणम् =======] *३,७३५* ॥ ओं वैश्वानरः साधारणशब्दविशेषातोम् ॥ वैश्वानरः साधारणशब्दविशेषात् । BBस्_१,२.२४ । अस्याधिकरणस्य नात्रान्तर्भावः सम्भवति । नामात्मकशब्दसमन्वयार्थत्वात् । नापि पूर्वत्र । लिङ्गसमन्वयस्याप्यत्र सिद्धत्वात् । न चोभयबहिर्भावः । अन्यत्र प्रसिद्धशब्दविषयत्वात् । न चावक्तव्यता । समन्वयासिद्धिप्रसङ्गात् । तत्कथमित्यतो लिङ्गाधिकेत्यत्रान्तर्भावः समर्थितः । यद्वा पादद्वयार्थत्वेनैकत्र प्रवेशानुपपत्तेः पादद्वयशेषोऽयम् । अत एव पदद्वयान्ते निबन्धनमिति ज्ञापयितुं पादद्वयार्थं तावदुपसंहरति बहुलिङ्गेति ॥ <बहुलिङ्गसमायुक्तैर्बहुभी रूढनामभिः । प्रसिद्धैरन्यगत्वेन वाच्यः साक्षाज्जनार्दनः ॥ अनुव्याख्यान १,२.२६ ॥ वैश्वानरादयः शब्दा अपि तद्वाचिनस्ततः ॥ अनुव्याख्यान १,२.२७ ॥> न्यायसुधा रूढेत्यस्यैव विवरणं प्रसिद्धैरन्यगत्वेनेति । अन्यथा यौगिकनामपरित्यागः स्यात् । एतच्च लिङ्गानामपि विशेषणम् । साक्षात्मुख्यया वृत्त्या । इदानीं वैश्वानराधिकरणतात्पर्यमाह वैश्वानरादय इति ॥ आदिशब्दप्रयोगाद्वैश्वानरशब्दस्योपलक्षणत्वमिति दर्शयति । तत इति सौत्रात्मशब्दादिकं परामृशति । तद्वाचिनः परमेश्वरवाचिनः । ननु कथं वैश्वानरस्य विष्णुत्वनिर्धारः । पक्षान्तरेऽप्यग्न्यादिशब्दानां होमाधिकरणत्वादिलिङ्गानां च श्रवणादित्यत आह तानीति ॥ <तानि लिङ्गानि ते शब्दा अपि तद्गा हि सर्वशः ॥ अनुव्याख्यान १,२.२७ ॥> न्यायसुधा तद्गाः परमेश्वरविषयाः । हीति तथा दृष्टयुपदेशं हेतुमाचष्टे । यस्मादेवं तस्मादिति पूर्वेण वा सम्बन्धः । अनेन शब्दादिभ्य इति सूत्रस्य तात्पर्यमुक्तं वेदितव्यम् । ननु कथमग्न्यादिशब्दानां विष्णुपरत्वम् । अन्यत्र रूढत्वात् । नच विष्णावपि रूढिरस्तीति वाच्यम् । बहुत्वेनान्यत्र रूढेः प्रबलत्वेनाल्पपरमेश्वररूढिबाधकत्वोपपत्तेरित्यत आह बहुलापीति ॥ <बहुलाप्यज्ञरूढिस्तत्प्रज्ञारूढिं न बाधते ॥ अनुव्याख्यान १,२.२७ f ॥> न्यायसुधा तत्तस्मादज्ञप्राज्ञरूढित्वादेव । आनन्दमयाधिकरणान्ते व्युत्पादितन्यायादिति वेति । ॥ इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना कृतायां टीकायां विषमपदवाक्यार्थविवृतौ द्वितीयः पादोऽयं प्रथमविषये पर्यवसितः ॥ ॥ इति श्रीमन्न्यायसुधायां प्रथमाध्यायस्य द्वितीयः पादः ॥ ॥ ************************************************************************************************* आध्यय १, ড়द ३ [======= १,३.ई द्युभ्वाद्यधिकरणम् =======] *४,१* भिन्नवाक्यत्वादिसिद्धये तृतीयपादप्रतिपाद्यमर्थं दर्शयति तत्रेति ॥ <तत्रान्यत्र च सिद्धानां लिङ्गनाम्नां पुनर्हरिः । विशेषान्मुख्यतो वृत्तिं स्वस्मिन्नेवात्र वक्तयजः ॥ अनुव्याख्यान १,३.१ ॥> *४,१ .* न्यायसुधा हरिः सूत्रकारः अत्र पादे लिङ्गानां नाम्नां च स्वस्मिन्वृत्तिं वक्ति । ननु पूर्वेण पादद्वयेनोक्ता सेत्यत उक्तं पुनरिति ॥ ननु तर्हि वैयर्थ्यमित्यत उक्तं तत्र हरौ, अन्यत्र च तस्मात्, प्रसिद्धानामिति । पूर्वत्र त्वन्यत्र प्रसिद्धानामित्युक्तमेव । परमेश्वरे प्रसिद्धानि चेल्लिङ्गनामानि किं समन्वयप्रतिपादनेन । सिद्धत्वादित्यत उक्तं स्वस्मिन्नेवेति ॥ अन्ययोगव्यवच्छेदः, प्रयोजनमिति भावः । तत्किमन्यत्र शब्दवृत्तिरेव नास्ति । न नास्ति । किन्तु मुख्यतः परमेश्वरे अन्यत्र त्वमुख्येत्युक्तं मुख्यत इति ॥ एवं सत्यन्यत्र लक्षणादिकमेव प्राप्तमित्यत उक्तं विशेषादिति ॥ परममुख्या वृत्तिरीश्वरे अन्यत्र मुख्यादीति । एतदुक्तं भवति । ये शब्दाः लोकदृष्टया अन्यत्र शक्तिमन्तः तेषां वेदवाक्येष्वन्यपरत्वे प्राप्ते शक्तितात्पर्याभ्यां भगवदेकनिष्ठत्वं पादद्वयेन प्रतिपादितम् । अत्र तूभयत्र शक्तिमत्तया लोकप्रसिद्धानामन्यत्र तात्पर्ये प्राप्ते, भगवत्येव शक्तितात्पर्ये प्रतिपाद्येते इति । यद्यपि प्राधान्यक्रमानुरोधेन नामलिङ्गानामिति वक्तव्यम् । तथाप्युत्तरप्रतिपादनानुसारेण लिङ्गनाम्नामित्यभिहितम् । *४,५* ॥ ओं द्युभ्वाद्यायतनं स्वशब्दातोम् ॥ द्युभ्वाद्यायतनं स्वशब्दात् । BBस्_१,३.१ । अत्र"यस्मिन् द्यौःऽ इत्यदिवाक्यप्रतिपाद्यं द्युभ्वाद्यायतनं विष्णुरेवेति प्रतिपाद्य, पूर्वपक्षिणा शङ्कितानां रुद्रादीनां निराकरणार्थं सूत्रितमों नानुमानमतच्छब्दातोम् । ॥ ओं प्राणभृच्चेति ओम् ॥ तत्रातच्छब्दादिति तच्छब्दाभावादिति व्याख्यातं भाष्ये । तदयुक्तमिवाभाति । असामर्थ्येन समासानुपपत्तेः । तत्र"छन्दोवत्सूत्राणि भवन्तिऽ इति वा । "अकर्तरि च कारकेऽ इति ज्ञापकादसामर्थ्येऽपि क्वचित्समासो भवतीति वाऽ"अर्थाभावे यदव्ययम्ऽ इत्यव्ययीभावो वेति समाधानमवधातव्यम् । अथवा तेभ्यः शिवादिभ्योऽन्यततद्ब्रह्म तस्य, शब्दोऽतच्छब्दस्तस्मादिति व्याख्यानमित्याशयवानाह विष्णावेवेति ॥ नानुमानमतच्छब्दात् । BBस्_१,३.३ । <विष्णावेवात्मशब्दस्य रूढत्वान्न शिवादिकान् । श्रुतिर्वक्त्य्... ॥ अनुव्याख्यान १,३.२ च् ॥> न्यायसुधा रूढत्वात्प्रसिद्धत्वादित्यर्थः । नतु रूढिवृत्त्योपेतत्वादिति । महारूढियोगाभ्यां तस्य तत्र प्रवृत्तेः । तस्य चात्र श्रवणादिति शेषः । श्रुतिः"यस्मिन्द्यौःऽ इत्यादिका । अथवा अन्यत्रापि सिद्धान्तसाधकस्यैव पूर्वपक्षनिरासेऽपि हेतुत्वं द्रष्टव्यम् । तेन न न्यूनतादोष इत्येतत्प्रदर्शयितुं सिद्धान्तसाधकस्यैव पूर्वपक्षनिरासेऽपि व्यापारं दर्शयितुमिदं सूत्रद्वयमित्यनेनोच्यते । ननु तर्हि तच्छब्दादित्येवास्तु । तदिति च ब्रह्मपरामर्शो व्याख्यास्यते । मैवम् । अनेकार्थत्वे तच्छब्दोऽन्यार्थोऽपि सम्भवति । अतस्तस्यैव शब्दादिति वक्तव्यम् । तदर्थमतच्छब्दादिति प्रयुक्तम् । (दित्युक्तम् । ) अत एवाह विष्णावेवेति ॥ ___________________________________________________________________________ *४,१४ .* [======= १,३.ईई भूमाधिकरणम् =======] ॥ ओं भूमासम्प्रसादादभ्युपदेशातोम् ॥ इदं कश्चिद्वयाख्याति । भूमा परमात्मा । कुतः । सम्प्रसीदत्यत्रेति सम्प्रसादः सुप्तिः । तत्र जाग्रत्प्राणः सम्प्रसादशब्देन लक्ष्यते । तस्मादूर्ध्वमुपदेशादिति । अपर आह"सम्प्रसादो जीवात्मा । तस्मादूर्ध्वमुपदेशादिति । तदुभयमप्यसत् । प्रसिद्धप्राणादिपदपरित्यागेनाप्रसिद्धसम्प्रसादपदोपादाने कारणाभावात् । अतोऽध्युपदेशादित्येव हेतुः । ननु कथं तस्य परमात्मत्वसाधकता । अन्यत्रापि सम्भवादित्यतो व्याख्याति अखिलेशत्वादिति ॥ *४,१५* भूमा संप्रसादादध्युपदेशात् । BBस्_१,३.८ । <...अखिलेशत्वाद्भूमा विष्णुः सुखाधिकः ॥ अनुव्याख्यान १,३.२ ॥> न्यायसुधा अधिशब्दो हीश्वरवाची । तथाच विशेषानुक्तेरखिलेशत्वमेवोक्तं भवति । नचैतदसिद्धम् । नामवागादीनां पूर्वपूर्वाधिपत्यस्योक्तत्वादिति । ननु तर्हि सम्प्रसादादित्येतदनाकाङ्क्षितत्वात्व्यर्थमापन्नमिति चेन्न । हेत्वन्तराभिधायकत्वादित्याशयेन व्याचष्टे सुखाधिक इति ॥ प्रसीदत्य(न्त्य)नेनेति प्रसादः सुखम् । सम्यक्प्रसादः सम्प्रसादः । गुणगुणिभावाभ्युपगमेन सुखाधिक इति तात्पर्यार्थोऽभिहितः । य(स्मात्तस्मा)तस्तस्मादिति शेषः । ___________________________________________________________________________ *४,१८* [======= १,३.ईईई अक्षराधिकरणम् =======] ॥ ओमक्षरमम्बरान्तधृतेः ओम् ॥ अक्षरमम्बरान्तधृतेः । BBस्_१,३.१० । "एतद्वै तदक्षरं गार्गीऽ इत्यत्रोक्तमक्षरं ब्रह्मैवेत्युक्तम् । अत्र सूत्रम् ॥ ओमन्यभावव्यावृत्तेश्चेति ओम् ॥ तदिदमक्षरस्य ब्रह्मत्वोपपादनाय हेत्वन्तराभिधायकतया व्याख्यातं भाष्ये । आक्षेपनिवर्तकतयाप्यतो विरुद्धवदित्यादिना व्याख्यायते । तथाहि । नेदमक्षरं ब्रह्म । "अस्थूलमनण्वह्रस्वमदीर्घमलोहितमच्छायमतमोऽवाय्वनाकाशमसङ्गमरसमवागमनोऽचक्षुष्कमप्राणमसुखम(गोत्र)मात्रमनन्तरमबाह्यं न तदश्नाति किञ्चनऽ इत्यक्षरस्यास्थूलत्वादिश्रवणात् । नचैतद्ब्रह्मणः सम्भवति । अस्थूलत्वादिपदैर्हि स्थूलत्वादिविपरीतमणुत्वाद्यभिधानं वा स्यात् । स्थूलत्वादिनिवृत्तिमात्रपर्यवसानं वा । आद्ये परस्परविरोधः । अस्थूलमित्यनेन ह्यणुपरिमाणं वक्तव्यम् । अनण्वित्यनेन च महत्त्वम् । नचोभयमेकत्र युज्यते । परस्परपरिहारेणैव वृत्तिदर्शनात् । एवमह्रस्वमदीर्घमित्यत्रापि विरोधो द्रष्टव्यः । नचैकपरिमाणोपेतमेवोत्कृष्टापेक्षयाणु महद्दीर्घं ह्रस्वं चेत्युच्यत इत्याश्रयणेन विरोधपरिहारः । घटादितुल्यत्वेनावक्तव्यत्वात् । उत्कृष्टापकृष्टपरिमाणद्रव्यान्तराभावाच्च । द्वितीये तु निःस्वभावं ब्रह्मेत्यापन्नम् । तथाच"सर्वत्र प्रसिद्धोपदेशात् । अत्ता चराचरग्रहणात् । रूपोपन्यासाच्चऽ इत्युक्तविरोधः स्यादिति । तत्र तावत्प्रथमपक्षमभ्युपेत्य चशब्दसूचितं परिहारमाह अत इति ॥ अन्यभावव्यावृत्तेश्च । BBस्_१,३.१२ । <अतो विरुद्धवद्भातमपि व्याख्याय तत्त्वतः । योजनीयं हरौ वाक्यं विरुद्धैर्लक्षणैर्युतम् ॥ अनुव्याख्यान १,३.३ ॥ ब्रह्मैव ... ॥ अनुव्याख्यान १,३.४ ॥> *४,१८ .* न्यायसुधा यतो ब्रह्म विरुद्धैर्लक्षणैर्युतमेव अतो, विरुद्धवतुउक्तोभयविधविरुद्धार्थप्रतिपादकमिव, भातंुप्रतीतमपि वाक्यं तत्त्वतो व्याख्याय हरौ योजनीयं योजयितुं शक्यमिति योजना । यतोऽम्बरान्तधृत्यादिनाक्षरस्य विष्णुत्वं निश्चितमतो विरुद्धवद्भातमपि वाक्यं तत्त्वतो व्याख्याय हरौ योजयितव्यमिति वा । कथं तत्त्वतो व्याख्यानमित्यपेक्षायां विरुद्धैरिति सम्बद्धयते । अथवा अत इत्यस्य पूर्वत्र सम्बन्धः । यतः सुखाधिकोऽतो भूमा विष्णुरि(विष्णुरतो भूमे० इ । विरुद्धवदिति प्रतिज्ञायां विरुद्धैरिति हेतुतया सम्बद्धयते । *४,१९* एतदुक्तं भवति । नाक्षरस्य ब्रह्मत्वेऽस्थूलमित्यदिवाक्यस्यानवकाशः । अस्थूलादिपदैस्तद्विपरीताणुत्वाद्यभिधानमिति व्याख्यानस्याङ्गीकारात् । नचैवं सति परस्परविरोध इति वाच्यम् । विरुद्धधर्माणां ब्रह्मण्यवस्थानस्य श्रुत्यादिसिद्धत्वादिति । *४,२५* विरुद्धैर्लक्षणैर्युतं ब्रह्मेत्युक्तम् । मे माता वन्ध्येतिवद्वयाहतत्वात् । यदि हि महत्त्वाणुत्वादीनि विरुद्धानि । कथं तर्हि तैर्युतमेकं स्यात् । विरोधस्य सहानवस्थानात्मकत्वात् । यदि चैकं तैर्युतं कथं तर्हि तानि विरुद्धानि स्युः । सहावस्थानस्याविरोधरूपत्वादित्याशङ्कयोक्तं विवृणोति तानीति ॥ <... तानि लिङ्गानि तदन्यत्र त्वसन्त्यपि । अविरोधेन गोविन्दे सन्त्यस्थूलादिकानि च ॥ अनुव्याख्यान १,३.४ ॥> न्यायसुधा विरुद्धैर्लक्षणैर्युक्तं ब्रह्मेत्यनेनैतदस्माभिरभिप्रेतम् । तान्यस्थूलादिकानि अणुत्वमहत्त्वादिकानि लिङ्गानि तस्माद्ब्रह्मणोऽन्यत्र सहासन्त्यपि गोविन्देऽविरोधेनैव सहैवेति यावत्सन्तीति । न पुनर्विरोधमभ्युपेत्यैकत्रावस्थानमुच्यते येन व्याघातः स्यातित्यवधारणार्थस्य चशब्दस्याथर्ः । गोविन्द इत्यनेन यशोदादिप्रत्यक्षमप्यत्रार्थे प्रमाणमिति सूचयति । अयमभिसन्धिः । अणुत्वमहत्त्वादिकं ब्रह्मणि किं प्रमाणाभावान्नाभ्युपेयम् । किंवा विरुद्धत्वात् । नाद्यः । "अणोरणीयान्ऽ इत्याद्यागमस्योभयकार्यदर्शनानुमानस्योदाहृतप्रत्यक्षस्य च तत्र प्रमाणत्वात् । द्वितीयेऽपि किं विरोधः प्रमाणेनाथ परस्परम् । न प्रथमः । विपरीतप्रमाणादर्शनात् । द्रव्यत्वादेस्तूक्तप्रमाणविरुद्धत्वेन कालात्ययापदिष्टत्वात् । *४,२८* किञ्चाकाशस्य परमाणुसंयोगः किमाकाशैकदेशे वर्तते, उताकाश एव । आद्ये किमेकदेशो नामावयवः, प्रदेशभेदो वा । नाद्यः । अनभ्युपगमात् । द्वितीये किमसावाकाशस्वरूपमेवाथार्थान्तरम् । आद्योऽन्त्येऽन्तर्भवति । द्वितीयोऽप्यभ्युपगमविरुद्धः । औपाधिकाङ्गीकारे त्वात्माश्रयादिकम् । न द्वितीयः । भेरीसंयोगस्यापि तथात्वापत्तेः । तथाच सर्वत्र शब्दोपलब्धिप्रसङ्गात् । अतः परमाणुसंयोगार्थमाकाशोऽणुरभ्युपगन्तव्य इति व्यभिचारश्च । न द्वितीयः । परस्परविरोधादन्यत्र सर्वत्र । स हि सर्वत्र सहानवस्थानदर्शनाद्वा कल्पनीयः । उत क्वचित् । किं वा विमतिपदादन्यत्र सर्वत्र । नाद्यः । ब्रह्मणि श्रुत्यादिना सहावस्थानस्य दर्शनात् । न द्वितीयः । आकाशमनसोः परस्परपरिहारेण वर्तमानयोरपि भूतत्वमूर्तत्वयोर्विरोधाभावात् । अन्यथा पृथिव्यादौ तदुभयं न स्यात् । न तृतीयः । नित्यत्वज्ञानत्वयोरशरीरत्वकर्तृत्वयोश्चान्यत्र सर्वत्र सहानवस्थितयोरीश्वरबुद्धावीश्वरे च समावेशाभावप्रसङ्गात् । *४,३१ .* किञ्च । संयोगादीनां प्रदेशवृत्तित्वमङ्गीकुर्वता न तावत्प्रदेशवृत्तित्वमवयववृत्तित्वमङ्गीकर्तुमुचितम् । आकाशादीनां तदभावात् । अन्यधर्मस्यान्यवृत्तित्वाभ्युपगमेऽतिप्रसङ्गाच्च । किन्तु स्वात्यन्ताभावसमानाधिकरणत्वमेव वक्तव्यम् । तथाच भावाभावयोरन्यत्र सर्वत्र सहानवस्थितं कथं विरोधो न भवेत् । दर्शनादिति चेत्समं प्रकृतेऽपि । तस्मादन्यत्र सर्वत्र सहानवस्थितं कथं नाम सहावतिष्ठत इत्येवं प्रश्नमात्रमवशिष्यते । तत्र वस्तुस्वभाव एव तादृश इति परिहारः । न चैवमतिप्रसङ्गः । प्रमाणभावाभावाभ्यां तद्व्युदासात् । एवं सति वाक्यव्यवस्था न क्वाप्याश्रयणीयेति चेन्न । प्रमाणस्वरूपावधारणे त्वेवमेतदित्यङ्गीकारात् । अत एव न मीमांसावैयर्थ्यमिति । *४,३४* एवं तावदस्थूलादिपदानामणुत्वाद्यभिधायकत्वपक्षमुपादाय श्रुतेर्ब्रह्मविषयत्वमुपपादितम् । इदानीं स्थूलत्वादिनिवृत्तिपरत्वेऽपि न दाष इत्येवंपरतया सूत्रं व्याचष्टे अन्येति ॥ <अन्यवस्तुस्वभावानां स्थौल्यादीनामपाकृतिम् । नारायणे श्रुतिर्वक्ति नतु तस्यास्वभावताम् ॥ अनुव्याख्यान १,३.५ ॥> *४,३४ .* न्यायसुधा ब्रह्मणोऽन्यानि वस्तूनि घटादीनि । तत्स्वभावभूतानि यानि स्थौल्यादीनि जडानि परतन्त्राणि कार्याणि विनाशवन्त्यणुत्वादिभिः सहानवस्थितानि च । तथाविधानां स्थौल्यादीनामभावं नारायणे"अस्थूलमनणुःऽ इत्यादिश्रुतिर्वक्ति । नतु तस्य निःस्वभावत्वं येनोक्तविरोधः स्यादित्यर्थः । कुत एवं श्रुतेरर्थसङ्कोचः क्रियते । निःस्वभावत्वमेवार्थः किं न स्यादित्यत आह सर्वधर्मेति ॥ *४,३५* <सर्वधर्मा सर्वनामा सर्वकर्मा गुणाः श्रुताः । दोषाः श्रुताश्च नेत्याद्या प्रमाणं श्रुतिरत्र च ॥ अनुव्याख्यान १,३.६ ॥> न्यायसुधा अत्र परमेश्वरस्य सस्वभावत्वे न केवलमत्र किं नाम पूर्वोक्ताणुत्वमहात्त्वादौ चेत्यर्थः । इहाच्छायमतम इत्यादेरसङ्कुचितवृत्तित्वमेव ज्ञेयम् । बहुपदविषटत्वादिदं व्याख्यानं स्वशब्देन विधाय सूत्रकारः, कतिपयपदविषयं पूर्वव्याख्यानं चशब्देन समुच्चितवानिति । *४,३७* ___________________________________________________________________________ [======= १,२.Vईई वामनाधिकरणम् =======] अतःपराणि सूत्राणि भाष्य एव स्पष्टार्थानीति न तत्र वक्तव्यमस्ति । परमाख्यविद्याव्याख्यां करोमीति च प्रतिज्ञातम् । तदुभयसिद्धयर्थमेतत्पादाधिकरणविषयपूर्वपक्षसिद्धान्तन्यायान् सङ्ग्रहेण दर्शयति लिङ्गमिति ॥ <लिङ्गं साधारणं शब्दौ स्थानं लिङ्गमनुग्रहः । पुनः शब्दा लिङ्गशब्दौ विचार्या द्विस्थिता इह ॥ अनुव्याख्यान १,३.७ ॥ बाहुल्यं लिङ्गशब्दानामनुक्तिश्च विरुद्धता । अदृष्टिरन्वयाभावो विपरीतश्रुतिभ्रमः ॥ अनुव्याख्यान १,३.८ ॥ लिङ्गावकाशराहित्यभ्रमस्तादृग्द्वयं तथा । बहुतादृक्तवमुक्तस्य विरोधोऽर्थात्तथा गतिः । समस्तमेतदित्यत्र पूर्वपक्षेषु युक्तयः ॥ अनुव्याख्यान १,३.९ ॥ त एव बलवन्तस्तु गत्यन्तरविवर्जिताः । सिद्धान्तयुक्तयो ज्ञेया दृश्यन्ते ताश्च सर्वशः ॥ अनुव्याख्यान १,३.१० ॥> न्यायसुधा एतच्च न्यायविवरणे स्वयमेवाचार्येण व्याख्यातमिति तत्रैवावगन्तव्यम् । *४,४०* सूत्रसूचितान्सिद्धान्तन्यायानभिधाय साक्षादुक्तानप्याह मुक्तेति ॥ <मुक्तोपसृप्यता प्राणादाधिक्यं सर्वतस्तथा । वैलक्षण्यं स्वभावस्य प्रेक्षापूर्वक्रिया तथा ॥ अनुव्याख्यान १,३.११ ॥ अरस्य ण्यस्य चेशत्वं सूर्याद्यनुकृतिस्तथा । वामनाख्या सर्वकम्पस्तच्छब्दानन्यसिद्धता ॥ अनुव्याख्यान १,३.१२ ॥ अनामरूपता भेदस्योपजीव्यप्रमाणता । सर्वैश्वर्यादिकाद्यास्ता वेदेशेन प्रदर्शिताः ॥ अनुव्याख्यान १,३.१३ ॥> न्यायसुधा अत एव पूर्वं दृश्यन्त इत्युक्त्वात्र प्रदर्शिता इत्युक्तम् । सर्वतस्तथा इत्येतत्पूर्वेणोत्तरेण च सम्बद्धयते । प्राणादाधिक्यं तथा सर्वत आधिक्यमिति । स्वभावस्य सर्वतो वैलक्षण्यं तथाम्बरान्तधृत्यादीति । प्रेक्षापूर्वक्रिया तथेति तथाशब्द उत्तरत्र सम्बध्यते । तेनापहतपाप्मत्वादीनां ग्रहणम् । सूर्याद्यनुकृतिस्तथा सर्वप्रकाशकत्वम् । तच्छब्दानन्यसिद्धतेति ज्योतिःशब्दस्यान्यत्रासम्भव इत्यर्थः । उपजीव्यं प्रमाणं यस्यासौ तथोक्तस्तस्य भाव उपजीव्यप्रमाणता । ता इति सिद्धान्तयुक्तयः । *४,४२* नन्वत्र पादे चतुर्दशाधिकरणानि भाष्यादवगम्यन्ते । विषयाः पूर्वपक्षन्यायाः सिद्धान्तन्यायाश्चात्र द्वादशैवोक्ताः न च विषयादिना विनाधिकरणं सम्भवति । तत्कथमेतदिति चेत् । इत्थम् । "तदुपर्यपि बादरायणः सम्भवात्ऽ"शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हिऽ इत्येतदधिकरणद्वयं न समन्वयसमर्थनार्थम् । किं नाम देवादीनां वेदविद्याधिकारसमर्थनार्थमाद्यम् । द्वितीयं तु त्रैवर्णिकव्यतिरिक्तानां तदभावसमर्थनाथर्मित्येतज्ज्ञापयितुमेतदधिकरणद्वयविषयविषयाद्यनुक्तिः । अन्यथा तत्रापि समन्वयसम्बन्धान्वेषणेन शिष्याणां वृथा प्रयासः प्रसज्येत । *४,४४* नन्वेतद्द्वयमत्र न विचारणीयम् । असङ्गतत्वात् । तथाहि । सङ्गतिस्तावद्द्विविधा भवति । अन्तर्भावलक्षणाऽनन्तर्यलक्षणा च । तत्राद्या तावदनयोरधिकरणयोर्न सम्भवति । समन्वयलक्षणे प्रथमाध्यायेऽनन्तर्भावस्य भवद्भिरेवोक्तत्वात् । अध्यायानन्तर्भूतयोश्च पादान्तर्भावासम्भवात् । उत्तरापि षोढा भवति । प्रसङ्गोपोद्घातावसरप्राप्तिकारणकार्यत्वैककार्यत्वभेदात् । तत्र न तावत्प्रथमात्रास्ति । स्मारकाभावात् । न द्वितीया । विनैव तेन प्रकृतसिद्धेः । न तृतीया । समन्वयशेषेणावरुद्धत्वात् । न चतुर्थी । उत्तरं प्रबन्धं प्रति कारणत्वानुपलम्भात् । न पञ्चमी । पूर्वप्रबन्धकार्यत्वादर्शनात् । नापि षष्ठी । पूर्वेणानेनोत्तरेण चैकस्याजननात् । तस्मादिदं नेहावकाशमर्हतीत्यत आह अधिकारश्चेति ॥ <अधिकारश्च तद्धानिः प्रसङ्गादेव चिन्तितौ ॥ अनुव्याख्यान १,३.१४ ॥> न्यायसुधा अन्तर्भावलक्षणसङ्गत्यभावेऽपि देवानां वेदविद्याधिकारः तदभावः शूद्रादीनामत्र प्रसङ्गादेव चिन्तितौ । प्रसङ्गश्च मनुष्याधिकारत्वादिति पूर्वसूत्रोक्त्योपोद्बलित इति भावः । नच प्रसक्तानुप्रसक्तविचन्तनेऽतिप्रसङ्गः । प्रयोजनभावाभावाभ्यां व्यवस्थानात् । प्रकृते च"विश्वेदेवा उपासतेऽ इत्युक्तोपपन्नत्वादिकं प्रयोजनमस्ति । *४,५०* ननु चिन्तिताविति कथम् । विप्रतिषेधे परं कार्यमिति स्त्रीलिङ्गेन भाव्यम् । मैवम् । इतामौ विषयावित्यध्याहारम् । *४,५८* ___________________________________________________________________________ [======= १,३.Vईईई देवत्वाधिकरणम् =======] अत्र देवानां वेदविद्याधिकाराक्षेपार्थं सूत्रद्वयम्"मध्वादिष्वसम्भवादनधिकारं जैमिनिःऽ"ज्योतिषि भावाच्चऽ इति । तस्यार्थः । न देवा वैदिकोपासनादावधिक्रियन्ते । तान्प्रति वैदिकविधेरभावात् । "आत्मानमुपासीतऽ इत्यादिविधिरेव तान्विषयीकरोतीति चेन्न । विकल्पानुपपत्तेः । तथाहि । किं तेषां सर्ववेदोक्तोपासनादावधिकारः । किं वा क्वचित् । नाद्यः । सर्वत्र तेषां नियोज्यत्वाभावात् । तत्साध्यफलकामो हि तत्र नियुज्यते । फलं च तदुच्यते । यदप्राप्तमननुष्ठितसाधनं च । नच सर्वोपासनादिफले देवानां कामः सम्भवति । मध्वाद्युपासनानां देवतापदप्राप्तिफलत्वात् । तस्य च तैः प्राप्तत्वात् । सर्वज्ञत्वेनोपासनासाध्यज्ञानस्यापि नित्यसिद्धत्वात् । अत एव न द्वितीयः । किञ्च जैमिनिरप्येवं मन्यत इति । *४,५९* एवमवान्तरफलस्य परमप्रयोजनस्य च पदादेः प्राप्तत्वेन विधेरसम्भवाज्जैमिनिवचनाच्च देवानामनधिकार इति प्राप्ते तत्प्रतिविधानार्थं सूत्रम् । ओं भावं तु बादरायणोऽस्ति हीति ओम् ॥ <तत्फलाय विधिः सिद्धे चोपासाया निराकृतः ॥ अनुव्याख्यान १,३.१४ ॥ यतो जैमिनिनान्यार्थमसिद्धेऽर्थे विधिस्तथा । विद्याधिराजस्य मतमविरोधस्तयोस्ततः ॥ अनुव्याख्यान १,३.१५ ॥> न्यायसुधा तत्र यत्पूर्वपक्षिणोदाहृतं जैमिनिवचनं तस्य परिहारो नास्ति । तत्किं भगवन्मतविरुद्धत्वेनाप्रमाणमेव प्रतिपत्तव्यमिति । मैवम् । भिन्नविषयत्वेन विरोधाभावादित्याह तत्फलायेति ॥ तदिति "वसूनामेवैको भूत्वाऽ इत्यादिश्रुतिप्रसिद्धं परामृशति । सिद्धे ज्ञाते ब्रह्मस्वरूपे, विषयसप्तमीयम् । उपासाया विधिरिति सम्बन्धः । अन्यार्थं फलान्तरार्थम् । तथा असिद्धेऽर्थे विधिरुपासाया इत्यत्राप्यनुवर्तते । अत्रेतिशब्दाध्याहारेण मतमिति योज्यम् । तयोमर्तयोः । *४,६१* ननु किं तदन्यफलं कथं च सर्वज्ञानामसिद्धोऽथर्ः । येन देवानामप्युपासनाविधानोपपत्तिरित्यत आह मोक्ष इति ॥ <मोक्षे फलविशेषोऽस्ति नच सर्वं प्रकाशते । सर्वदा तेन देवानामपि युक्ता ह्युपासना ॥ अनुव्याख्यान १,३.१६ ॥> न्यायसुधा यच्च प्रकाशते, न तत्सर्वदा । तेन तदुभयार्थम् । हिशब्दो यस्मादित्यर्थे । ननु सर्वज्ञानां सर्वं न प्रकाशत इति विप्रतिषिद्धम् । मैवम् । परमेश्वरव्यतिरिक्तानां सर्वज्ञत्वासिद्धेरित्याह नित्यमिति ॥ <नित्यं वृद्धिक्षयापेतं विष्णोः पूर्णं तु वेदनम् । स्पष्टातिस्पष्टविशदं ब्रह्मणोऽशेषवस्तुगम् ॥ अनुव्याख्यान १,३.१७ ॥ अन्येषां क्रमशो ज्ञानं मितवस्तुगतं सदा ॥ अनुव्याख्यान १,३.१८ ॥> *४,६२* न्यायसुधा पूर्णमशेषार्थविषयम् । तुशब्दोऽवधारणे, विष्णोरेवेति सम्बध्यते । स्पष्टातिस्पष्टविषयमिति । निरतिशयस्पष्टमित्यर्थः । ननु स्पष्टता नाम ज्ञानस्य विशेषविषयता । सा च पूर्णमित्यनेनैव गता । मैवम् । अपरोक्षत्वादिवत्स्पष्टताया विषयानपेक्षज्ञानधर्मत्वाङ्गीकारात् । तस्य चानुभवसिद्धत्वात् । ब्रह्मणो हिरण्यगर्भस्य । अशेषवस्तुगं परब्रह्मातिरिक्ताशेषवस्तुविषयम् । अत्राप्येवेति सम्बद्धयते । नतु सर्वार्थविषयत्वाद्युक्तविशेषणोपेतमित्यर्थः । अत्र ब्रह्मसंवेदनस्य पृथगुक्तिः कैमुत्यार्थम् । विष्णुसंवेदनोक्तिस्तु सर्वविषयत्वस्य विष्णुज्ञानलक्षणत्वेनेतरेषां तदसम्भावितमिति सूचयितुम् । मितवस्तुगतं परमेश्वरातिरिक्तकतिपयार्थविषयम् । एतेन भावमिति सूत्रं व्याख्यातं भवति । अत्र च"यावत्सेवाऽ इत्यादिभाष्योदाहृतं वचनं प्रमाणमिति । ननु जैमिनिभगवन्मतयोरविरोध इति न युक्तम् । जैमिनिर्हि श्रुतफलाद्यतिरिक्तं फलादिकं विद्यानामस्तीति वा मन्यते नास्तीति वा । आद्ये कथमनधिकारं ब्रूयात् । द्वितीये तु कथं न विरोध इति चेन्न । भगवतः सूत्रकारस्याशेषविशेषज्ञत्वेन विशदं वचनम् । जैमिनिस्तु सामान्यवेदी फलान्तरादिकमजानन्न निराकुवर्न्यथाश्रुतमङ्गीकृत्यानधिकारमुक्तवानित्यविरोधोपपत्तेरित्याह इत्यादय इति ॥ <इत्यादयो विशेषास्तु सदा विद्यापतेर्हृदि ॥ अनुव्याख्यान १,३.१८ ॥ जैमिन्याद्यास्तु सामान्यवेत्तृत्वात्तत्तथावदन् । विद्येशमतमेतस्मान्नैव सद्भिर्विरुद्धयते ॥ अनुव्याख्यान १,३.१९ ॥> न्यायसुधा मोक्ष इत्युक्तपरामर्शार्थ इतिशब्दः । तुशब्दो विद्यापतेस्तु इति योज्यः । हृदि वर्तन्ते । तस्मादसौ विशदमवादीदिति शेषः । तत देवतानधिकारादिकम् । तथेति । संमुग्धमित्यर्थः । अस्याप्युपपादनाय नित्यमित्यादिपूवर्वाक्यमनुसन्धेयम् । विद्येशेत्युपसंहारः । अयं न्यायोऽन्यत्राप्यनुसन्धेय इति ज्ञापयितुमित्यादय इत्रत जैमिन्याद्या इति सद्भिरिति चोक्तमिति । ॥ इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना । कृतायां टीकायां विषमपदवाक्यार्थविवृतौ तृतीयः पादोऽयं प्रथमविषये पर्यवसितः । ॥ इति श्रीमन्न्यासुधायां प्रथमाध्यायस्य तृतीयः पादः ॥ ************************************************************************************************* आध्यय १, ড়द ४ [======= १,४.ई आनुमानिकाधिकरणम् =======] *४,६७* ॥ अथ श्रीमन्न्यायसुधायामानुमानिकाधिकरणम् ॥ अन्यत्रैव प्रसिद्धशब्दसमन्वयप्रतिपादनं पादार्थ इति भाष्यात्परिशेषाद्वा सिद्धम् । अन्यत्र प्रसिद्धेभ्योऽन्यत्रैव प्रसिद्धानां विवेकश्च भाष्य एवोपपादित इति नेहोच्यते । ओमानुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च ओम् ॥ आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च । BBस्_१,४.१ । न्यायसुधा अत्र"महतः परमव्यक्तमव्यक्तात्पुरुषः परःऽ इति वाक्यमुदाहृत्य, अव्यक्तशब्दं परं ब्रह्मैवेत्युपपादितम् । तत्र यदुक्तं पूर्वपक्षिणा"अव्यक्तं चेत्परं ब्रह्म तदा तस्य पुरुषादवरत्वं प्राप्नोति । नच तद्युक्तम् । सकलश्रुत्यादिविरोधात्ऽ इति । तत्परिहारार्थं सूत्रम् तदधीनत्वादर्थवदिति । तदधीनत्वादर्थवत् । BBस्_१,४.३ । तस्यार्थं विवृणोति दुःखीति ॥ <दुःखिबद्धावराद्यास्तु तदधीनत्वहेतुतः । शब्दा ब्रह्मणि वर्तन्ते ... ॥ अनुव्याख्यान १,४.१ च् ॥> न्यायसुधा अव्यक्तग्रहणमुपलक्षणम् । यत्र वाक्ये सर्वेश्वरत्वविरोधि दुःखित्वादिकं प्रतीयते"जीवा एव तु दुःखिनःऽ,"योनिमन्ये प्रपद्यन्तेऽ इत्यादौ, तस्य सर्वस्यापि समन्वयोऽत्र प्रतिपाद्यत इत्यतो दुःख्यादग्रहणम् । नाव्यक्तादिशब्दानां ब्रह्मपरत्वेऽप्यवरत्वादिप्राप्त्या सर्वमानविरोधोऽस्ति । यतः स्वस्मिन्नवरत्वाद्यभावेऽपि तद्वतां प्रधानादीनां ब्रह्माधीनत्वेन हेतुना दुःखी,बद्धः,अवरः, इत्याद्या अपि शब्दा ब्रह्मणि वर्तन्त इत्यङ्गीकृतम् । एतदुक्तं भवति । दुःख्यादिशब्दबलादेव हि दुःखित्वादिप्राप्तिः । ततश्च प्रमाणविरोधो वाच्यः । नच दुःख्यादिशब्दो नियमेन दुःखादिसमवायस्य वाचकः । किन्तु तदस्यास्तीति तत्सम्बन्धमात्रस्य । सम्बन्धश्च समवाय इव स्वाम्यमपि भवति । "तत्र निरनिष्यो निरवद्यःऽ"नामानि सर्वाणि यमाविशन्तिऽ इति निरवकाशश्रुतिद्वयान्यथानुपपत्त्या दुःखादिनियन्तृत्वेन दुःख्यादिशब्दप्रवृत्तिरित्यङ्गीकारे कानुपपत्तिरिति । *४,७१* भवत्वेवं तद्धितान्तेषु गतिः । कृदन्तेषु बद्धादिशब्देषु रूढेषु चावरादिशब्देषु कथम् । इत्थम् । बद्धशब्दस्य बन्धं प्रति कर्मत्वं प्रवृत्तिनिमित्तम् । तद्यस्यास्ति तत्र स शब्दो वर्तते । यस्यास्तीति च सम्बन्धमात्रमुच्यते । सम्बन्धविशेषे प्रमाणाभावात् । एवं कारकान्तरवाचिष्वपि द्रष्टव्यम् । अवरादिशब्दा अपि अवरत्वादिनिमित्ताधीनप्रवृत्तय एवमेव योज्याः । किञ्च"प्रातिपदिकाद्धात्वर्थःऽ इति ण्यन्तेभ्यः पचाद्यचि विहिते सुलभैवावरादिशब्दप्रवृत्तिः । स्यादेषा व्याख्या, यत्र शब्दतोऽवरत्वादिप्रतीतिः । यत्र पुनः"अव्यक्तात्पुरुषः पर इत्यादावर्थादवत्वादिप्राप्तिस्तत्र कथम् । नहि शब्दवदुपपत्तिर्व्याख्यानमर्हति । उच्यते । अव्यक्तादिति पञ्चम्या हि पुरुषगतं परत्वं प्रति अव्यक्तस्यावधित्वमस्तीत्येतावदेव लभ्यते । नच"तदस्यास्तिऽ इत्यनेन समवाय एव प्राप्नोतीति नियमोऽस्ति । तत्स्वामित्वेनाप्युपपत्तेः । ततश्च यद्गतं परत्वं प्रति अवधित्वं तस्यावरत्वमर्थादापद्यताम् । परगतं तु यत्स्वामिकं तस्यावरत्वादिकं प्रति स्वाम्यमेवार्थादापद्यत इति न कश्चिद्विरोधः । *४,७६* स्यादेतत् । यद्यपि तदस्यास्तीति सम्बन्धसामान्यं दुःख्यादिशब्दप्रवृत्तिनिमित्तमुच्यते । तथापि समवायादिरेव न स्वामित्वम् । प्रयोगानुसारित्वात्कृत्तद्धितसमासानाम् । प्रयोगश्च समवायादिनिमित्त एव दृश्यते । न स्वामित्वनिमित्तः । अत एव"तदस्यास्त्यस्मिन्निति मतुब्ऽ इतीतिकरणो विविक्षितार्थो निबद्धः । तस्मान्न तदधीनत्वहेतुतो दुःख्यादिशब्दानां ब्रह्मणि प्रवृत्तिः इत्यतोऽस्ति तदधीनत्वनिमित्तोऽपि प्रयोग इत्याह राज्ञीति ॥ <... राज्ञि यद्वत्पराजयः ॥ अनुव्याख्यान १,४.१ ॥> न्यायसुधा भृत्यसमवेतस्य पराजयस्य राजाधीनत्वेन यथा राज्ञि पराजयः पराजयनिमित्तकः पराजयीतिशब्दो वर्तते पराजयी भद्रसेन इति तथेत्यर्थः । किञ्च स्वाम्यसम्बन्धेन मतुबर्थाप्रवृत्तौ गोमान्देवदत्त इत्यादिकमपि न स्यात् । *४,७८* एतदेव विवृणोति स्वातन्त्र्यमिति ॥ <स्वातन्त्र्यं तद्गतत्वं च शब्दवृत्तेर्हि कारणम् ॥ अनुव्याख्यान १,४.२ ॥> न्यायसुधा यस्मात्प्रवृत्तिनिमित्तानां दुःखादीनां तद्गतत्वमिव परगतेषु स्वातन्त्र्यमपि दुःख्यादिशब्दप्रवृत्तेः कारणम् । अनुशासनप्रयोगयोरुभयत्र साम्यात् । तस्माद्दुःख्यादिशब्दा अपि उक्तार्थापत्तिबलात्तदधीनत्वहेतुतो ब्रह्मणि वर्तन्त इति सम्बन्धः । *४,७९* अस्तु स्वातन्त्र्यमपि शब्दप्रवृत्तिनिमित्तम् । किं त्वमुख्यमेव । तत्र प्रयोगस्याप्रचुरत्वात् । प्रयोगप्राचुर्यात्तद्गतत्वमेव मुख्यम् । तथाच दुःख्यादिशब्दानां जीवादिष्वेव मुख्यत्वाद्ब्रह्मण्यमुख्यत्वात्"तत्तु समन्वयात्ऽ इत्यनुपपन्नमित्यत आह स्वातन्त्र्यमिति ॥ <स्वातन्त्र्यं तत्र मुख्यं स्यात्... ॥ अनुव्याख्यान १,४.२ ॥> न्यायसुधा तत्र स्वातन्त्र्यतद्गतत्वयोर्मध्ये स्वातन्त्र्यमेव मुख्यं शब्दप्रवृत्तिनिमित्तं स्यात् । नतु तद्गतत्वमित्यर्थः । *४,८०* स्वातन्त्र्यमपि शब्दप्रवृत्तिकारणमिति मुख्यमिति च क्रमेण प्रतिज्ञातम् । तत्क्रमेणैवोपपिपादयिषुः स्वातन्त्र्यस्य कारणत्वानभ्युपगमे बादकमाह कुत इति ॥ <... कुतो राज्ञि जयोऽन्यथा ॥ अनुव्याख्यान १,४.२ ॥> न्यायसुधा अन्यथा स्वातन्त्र्यस्य शब्दप्रवृत्तिकारणत्वाभावे, राज्ञि जयो जयनिमित्तको जयिशब्दः कुतः । कथम् । स्वधामोपविष्ये राज्ञि जयः कुतः, न कुतोऽपि यतः, इत्यर्थः । जयस्य राजगतत्वाभावात्स्वातन्त्र्यमपि यदि शब्दप्रवृत्तिनिमित्तं न स्यात्तदा निमित्ताभावाद्राज्ञि जयिशब्दप्रवृत्तिर्न स्यात् । न चैवम् । तस्मात्स्वातन्त्र्यमपि कारणमङ्गीकरणीयमिति । लक्षणया प्रयोगोऽस्त्विति चेन्न । तदस्यास्तीति निमित्तसाम्यात् । अन्यथा वैपरीत्यस्याप्यापातात् । पराजयस्य प्रकृतत्वेऽपि जयग्रहणं व्याप्त्यर्थम् । *४,८२* स्वातन्त्र्यस्य मुख्यकारणत्वमुपपादयति न हीति ॥ <नहि भृत्यस्य विजयिशब्दस्तावत्प्रयुज्यते । यावद्राज्ञ्यन्यगत्वेऽपि स्वातन्त्र्याभासमात्रतः ॥ अनुव्याख्यान १,४.३ ॥> न्यायसुधा हिशब्दो यस्मादित्यर्थे । तावद्यावदिति क्रियाविशेषणे । जयस्यान्यगत्वेऽपि भृत्यगतत्वेऽपि तं जयं प्रति स्वातन्त्र्याभासमात्रेण राज्ञि विजयिशब्दो यावत्प्रयुज्यते तावज्जयाधिकरणस्यापि भृत्यस्य सम्बन्धितया न प्रयुज्यते यस्मात्तस्मात्स्वातन्त्र्यं तत्र मुख्यं स्यादिति सम्बन्धः । स्वातन्त्र्यादिति वक्तव्ये स्वातन्त्र्याभासमात्रत इति वचनं किमुतानुपचरितस्वातन्त्र्ये परमात्मनीति कैमुत्यद्योतनार्थम् । भृत्याज्ञाननिमित्तं राज्ञि प्रयोगप्राचुर्यमिति चेन्न । भृत्यज्ञानेऽपि तदुपलम्भात् । ननु प्रयोगप्राचुर्यं न मुख्यताहेतुः । अज्ञातमुख्यलाक्षणिकादिप्रयोगेष्वपि दर्शनादिति चेत् । सत्यम् । प्रयोगप्राचुर्यात्तद्गतत्वमेव मुख्यम् । स्वातन्त्र्यं तु तदप्राचुर्यादमुख्यमिति परेण पर्यनुयुक्तेऽसिद्धिरनेनाभिधीयते । नतु प्रयोगप्राचुर्येण मुख्यता साध्यते । येन व्यभिचारचोदना सङ्गता स्यात् । यद्यप्यत्र प्रयोगप्राचुर्यस्य मुख्याज्ञाननिमित्तत्वादिनान्यथासिद्धिर्व्यभिचारो वा शक्यते वक्तुम् । तथापि"जगद्वाचित्वात्ऽ इति सूत्रदिशा शिष्यैरेव ज्ञातुं शक्यत इत्यसिद्धिरेवोक्ता । कुतस्तर्हि मुख्यतासिद्धिरिति चेत् । *४,८६ .* ननु यदि स्वास्यं प्रवृत्तिनिमित्तं स्यात्तदा भृत्ये बद्धे मृते वा, राजा बद्धो राजा मृत इति प्रयोगः स्यात् । न चैवमस्ति । तेन जानीमो न स्वाम्यं प्रवृत्तिनिमित्तमिति । नच वाच्यं प्रयोगे सति निमित्तानुसरणम् । नतु निमित्तमस्तीति प्रयोग इति । अमुख्यप्रयोगविषयत्वादस्य न्यायस्य । तत्र हि निमित्तं न सामग्री । किन्तु तदेकदेशः । मुख्यप्रयोगे तु निमित्तमेव सामग्री । नहि सिंहशब्दस्य शार्दूले प्रयोगाभाववतुपगोरपत्येऽप्यौपगवशब्दप्रयोगाभावो भवतीति । अत्र वक्तव्यम् । कोऽयं प्रयोगो नाम । किं शब्दशक्तिः प्रयोगमूलं व्याकरणमिति यथा । किं वोच्चारणम् । नाद्यः प्रसङ्गस्येष्टत्वात् । विपर्ययपर्यवसाने चासिद्धेः । द्वितीये त्वन्यथासिद्धमाह भृत्येति ॥ *४,८७* <भृत्यबन्धादिकं राज्ञि राज्ञो बन्धादियोग्यतः । कारणं संशयस्य स्यादिति नैव प्रयुज्यते ॥ अनुव्याख्यान १,४.४ ॥> न्यायसुधा राजाधीनभृत्यबन्धादिकं विवक्षित्वा राज्ञि राजा बद्धो मृत इत्यादिवाक्यं न प्रयुज्यते । किं कारणम् । स प्रयोग संशयस्य कारणं स्यादित्येव । नतु स्वातन्त्र्यस्य अकारणत्वात् । कुतः संशयस्य कारणम् । राज्ञोऽपि बन्धादियोग्यत्वात् । इदमुक्तं भवति । भवत्येव स्वातन्त्र्यं शब्दप्रवृत्तिनिमित्तं, प्रयोगभावस्तु प्रतिबन्धकनिमित्तः । राजा बद्धो मृत इति प्रयोगे हि संशयो व्युत्पन्नस्य स्यात् । किं राजाधीनस्य भृत्यस्य बद्धत्वादिनैवमुच्यते । किं वा राज्ञ एव बद्धत्वादिनेति । आकाङ्क्षासन्निधियोग्यतानामुभयत्र सद्भावेनार्थद्वयप्रतीतेरवर्जनीयत्वात् । नच संशयो मा भूदित्येवं निवृत्तः प्रयोगाकारणत्वं स्वातन्त्र्यस्य गमयति । नहि मणिमन्त्रादिप्रतिबद्धोऽग्निर्नाधाक्षीदिति न तत्कारणमिति । *४,९०* न संशयकारणत्वमात्रं प्रयोगप्रतिबन्धकम् । व्याख्यानतः संशयनिवृत्तिसम्भवात् । यथोक्तम् । "व्याख्यानतो विशेषप्रतिपत्तिनर्हि सन्देहादलक्षणम्ऽ इति । अन्यथा राजा जयीत्यपि प्रयोगो न स्यात् । तत्राप्युक्तविधया संशयावतारादित्यत आह अमङ्गलतवादिति ॥ <अमङ्गलत्वाच्छब्दानां राज्ञो योगादमङ्गले । अप्रियत्वात्तु शब्दस्य स्यात्प्रयोगनिवर्तनम् ॥ अनुव्याख्यान १,४.५ ॥> न्यायसुधा तुशब्दोऽवधारणे । शब्दस्येति जात्येकवचनम् । राज्ञो बन्धनादावमङ्गले योगाद्योग्यतासद्भावात् । आकाङ्क्षादेश्च स्फुटत्वाद्राजा बद्ध इत्यादिपदानां पाक्षिकराजबन्धाद्यमङ्गलप्रतीतिजनकत्वसम्भवात् । राज्ञोऽमङ्गलाभिधानस्य च राजतत्पुरुषाप्रीतिहेतुत्वादेव शब्दस्य प्रयोगनिवर्तनं स्यात् । अयमभिसन्धिः । न केवलं संशयप्राप्तेः प्रयोगाभावः । किन्तु संशयनिमित्ताप्रीतिहेतुकानर्थशङ्कयैव । न पुनः स्वातन्त्र्यस्याकारणत्वादिति । तर्हि राजा पराजयीत्यपि न प्रयोक्तव्यमिति चेत् । भृत्यद्वारैव राजा विजयते पराजयते चेति प्रसिद्धतया संशयानुत्पादात् । *४,९३* नन्वस्ति तावद्राजा बद्ध इत्यादिप्रयोगाभावः । स तु स्वाम्यस्याकारणत्वान्न भवति । किं तूक्तसंशयप्रतिबन्धादिति कुतो निश्चेयम् । नच वाच्यं मा भूदयं निश्चयः । प्रयोगाभावस्यान्यथासिद्धिशङ्कापि तर्कानुमाने शक्नोति दूषयितुमिति । वादिनोऽपि निश्चयस्यावश्यकत्वात् । अन्यथा स्वातन्त्र्यनिमित्तकसमन्वयानवधारणापातादित्यत आह गुणास्त्विति ॥ <गुणास्तु तादृशा यत्र प्रयुज्यन्तेऽखिला अपि ॥ अनुव्याख्यान १,४.६ ॥> न्यायसुधा तादृशाः स्वाम्यनिमित्तकाः शब्दाः । यत्र यदि । गुणाः शुभाभिधायिनो नतु पक्षिकमप्यमङ्गलं प्रत्ययाययन्ति । तत्र तर्हि । ते अखिला अपि प्रयुज्यन्ते । यथा जितं राज्ञेत्यादयः । प्राप्ताप्राप्तविवेकेनानार्थशङ्कैव प्रयोगाभावकारणम्, नतु स्वातन्त्र्यस्यानिमित्तत्वमिति निश्चीयत इति भावः । अत एवोक्तमखिला अपीति । नचायं नियमोऽस्ति । निमित्तसद्भावे प्रयोगो भवतीति । अनन्तानां हि शब्दानां लक्षणानि व्याकरणकारैरुक्तानि । नच तेषां प्रयोगो दृश्यत इति स्फुटत्वान्नोक्तम् । तदेवं स्वातन्त्र्यस्य शब्दप्रवृत्तिहेतुत्वं मुख्यत्वं च सिद्धमित्याह पूज्येष्विति ॥ *४,९४* <पूज्येष्वेव विशेषेण स्वातन्त्र्यं मुख्यकारणम् ॥ अनुव्याख्यान १,४.६ ॥> न्यायसुधा यतः पूज्येषु स्वामिषु जयिप्रभृतयः शब्दाः प्रयुज्यन्ते । तेन ज्ञायते स्वातन्त्र्यं शब्दप्रवृत्तिकारणमिति । यतश्च पूज्येष्वेव विशेषेण प्राचुर्येण प्रयुज्यन्ते न भृत्येषु । तेन निश्चीयते स्वातन्त्र्यं शब्दप्रवृत्तौ तद्गतत्वादपि मुख्यं कारणमिति । Vयास(१) *४,९७ .* किमतो यद्येवमित्यत आह अत इति ॥ <ततो दोषातिदूरत्वात्संशयस्याप्यसम्भवात् । दोषाणां विष्णुगत्वस्य प्राज्ञबुद्धिव्यपेक्षया ॥ अनुव्याख्यान १,४.७ ॥ स्वातन्त्र्यार्थमभिप्रेत्य दोषशब्दाश्च विष्णवि ॥ अनुव्याख्यान १,४.८ ॥> न्यायसुधा यतः स्वातन्त्र्यं कारणं मुख्यं चातः स्वातन्त्र्यार्थमभिप्रेत्य दुःखिबद्धावराद्या दोषशब्दा अपि विष्णवि विष्णौ"जीवा एव तु दुःखिनःऽ इत्यादौ प्रयुज्यन्त इति सम्बन्धः । सत्यपि निमित्ते यथा राजा बद्ध इत्यादिप्रयोगाभावस्तथा विष्णुर्दुःखीत्यादिप्रयोगाभावोऽपि कुतो न भवेतत्रापि पाक्षिकस्य विष्णुवैष्णवभयस्य प्रतिबन्धकत्वसम्भवादित्यत उक्तं दोषेति ॥ निरनिष्यो निरवद्य इत्यादिश्रुतेर्विष्णौ दोषातिदूरत्वनिश्चयात् । प्राज्ञबुद्धिव्यपेक्षया दोषाणां विष्णुगत्वस्य तद्विषयस्य संशयस्यासम्भवात् । निमित्तसद्भावात्प्रतिबन्धकाभावादपीत्यपेरर्थः । एतदुक्तं भवति । सत्यपि निमित्ते वैदिकप्रयोगनिवृत्तिर्हि विष्णुवैष्णवेभ्यो भयात्स्यात् । तत्कारणं च तदप्रीतिः । तत्रापि हेतुर्विष्णोरनेन दोषित्वमुच्यत इति संशयः । तस्य च निमित्तं वाक्यस्योभयार्थप्रतीतिजनकत्वम् । तस्याप्युभयत्र योग्यतादिसद्भावः । नचासावस्ति प्रकृते । विष्णुर्वैष्णवानां परमेश्वरनिर्दोषतानिश्चयवत्त्वेन योग्यताध्यवसायानुपपत्तेः । अन्यथा जरद्गवादिवाक्येऽपि तत्प्रसङ्गात् । यद्यपि वाक्यतात्पर्याज्ञेऽप्रीतिसम्भवस्तथापि सदभिप्रायवाक्यप्रयोगनिवृत्तौ किमायातमिति । एतदप्युक्तं प्राज्ञबुद्धिव्यपेक्षयेति । स्वस्य परमवैदिकताख्यापनाय विष्णवीति वैदिकप्रयोगः । *४,१००* अत्र श्रुतिसंमतिमप्याह वासुदेवेति । <वासुदेवश्रुतिश्चाह नैव विष्णावमङ्गलम् ॥ अनुव्याख्यान १,४.८ ॥ मङ्गलामङ्गलेऽन्यत्र ततो नामङ्गलं वदेत् । स्वातन्त्र्यापेक्षया विष्णौ दोषो नामङ्गलोक्तितः ॥ अनुव्याख्यान १,४.९ ॥> न्यायसुधा आह एतमर्हमिति शेषः । यतो नैव विष्णौ अमङ्गलं दुःखादिकमस्ति । ततो योग्यताविरहेणार्थान्तरप्रतीत्यभावात्स्वातन्त्र्यापेक्षया विष्णावमङ्गलोक्तितो दोषोऽनर्थो नास्ति । तास्माद्दुःख्यादिशब्दा अपि विष्णौ वेदे प्रयुज्यन्त इति शेषः । अन्यत्र तु राजादौ यतो मङ्गलामङ्गले संभवतोऽतो योग्यतासंभवेनार्थान्तरप्रतिभासनात्पाक्षिकानर्थशङ्कया तत्रामङ्गलं राजा बद्ध इत्यादिकं न वदेत्यर्थः । एकस्यैव शब्दस्य क्वचिद्दोषप्रत्यायकत्वेनानर्थहेतुत्वं क्वचित्तदभाव इत्येतद्दृष्टान्तेन बोधयति बहुभुक्त्वमिति । <बहुभुक्तवं यथा दोषो नृषु नैव हरौ क्वचित् ॥ अनुव्याख्यान १,४.१० ॥> *४,१०० .* न्यायसुधा यथा बहुभुग्देवदत्त इत्युक्ते बहुभोगवानिति निन्द्यश्चेति प्रतीयते । अस्वर्ग्यं चातिभोजनमिति स्मृतेः । उभयस्यापि देवदत्ते संभवेन योग्यत्वात् । अत एव देवदत्ताद्भीरुणा नैवं प्रयुज्यते । परमेश्वरे तु संसारधर्माणामत्यन्तासंभावान्न । किन्तु सर्वसंहर्तृत्वादिकमेव प्रतीयत इति । तत्र तत्प्रयोगः । दार्ष्टान्तिकमाह एवमिति । <एवं दुःख्यादिशब्दाश्च स्वातन्त्र्यापेक्षयोदिताः ॥ अनुव्याख्यान १,४.१० ॥ नैव दोषा हरौ ... ॥ अनुव्याख्यान १,४.११ ॥> न्यायसुधा दोषा दोषहेतवः । प्रथमदृष्टान्तस्यापि दार्ष्टान्तिकमध्याहार्यम् । कथं तर्हि परमेश्वरे दुःखत्वादिवेदनमनर्थहेतुत्वेनोच्यतेऽसन्नेव स भवतीत्यादावित्यत आह तद्गबुध्येति । <... तद्गबुद्धयोक्ता दोषकारिणः । तस्मात्ते दोषशब्दाश्च तत्रैव गुणवाचकाः ॥ अनुव्याख्यान १,४.११ ॥> न्यायसुधा दुःखादीनां तद्गतत्वविक्षयेत्यर्थः । तस्मादिति श्रुतिः स्वोक्तार्थमुपसंहरति । अतोऽव्यक्तादिशब्दवाच्यः परमात्मेति सिद्धम् । ॥ इति श्रीमन्न्यायसुधायामानुमानिकाधिकरणम् ॥ ___________________________________________________________________________ *४,१०३* [======= १,४.ईई ज्योतिरुपक्रमाधिकरणम् =======] ॥ अथ श्रीमन्न्यायसुधायां ज्योतिरुपक्रमाधिकरणम् ॥ ॥ ओं ज्योतिरुपक्रमात्तु तथा ह्यधीयत एके ओम् ॥ ज्योतिरुपक्रमा तु तथा ह्यधीयत एके । BBस्_१,४.९ । ज्योतिष्योमेन स्वर्गकामो यजेत । वसन्त वसन्ते ज्योतिषा यजेतेत्यादिकर्मकाण्डगते वाक्ये सन्देहः किमेतत्ब्रह्मणि समन्वेत्युत नेति । नेति पूर्वः पक्षः । तथाहि । किमत्र वाक्यार्थो ब्रह्म किंवा पदार्थः । नाद्यः । ज्योतिष्योमकतर्व्यतादेर्वाक्यार्थतया प्रतीतेः । न द्वितीयः । पदानि हि अमूनि किं रूढ्या ब्रह्मवाचीनि किंवा योगेन । आद्येऽपि किं प्रसिद्धवसन्ताद्यात्मकत्वेन तत्पदानां ब्रह्मणि रूढिराश्रीयते उत पृथगेव । नाद्यः । तेषां जडत्वानियत्वादिना ब्रह्मणोऽपि दूषणप्रसङ्गात् । न द्वितीयः । अनेकार्थतास्वीकारस्यान्याय्यत्वात् । न हीश्वरे वसन्तादिशब्दानां रूढिः प्रमाणवती । नच रूढ्या समन्वयसमाश्रयणष प्रयोजनमस्ति । गुणपूर्त्यसिद्धेः । नापि योगेन । योगस्य रूढेर्जघन्यवृत्तित्वेन मुख्यार्थतासिद्धेः । न चैवंविधं योगमपि पश्यामः । योगे च प्रकृत्यादिविभागः पूर्वोत्तरपदविभागश्चाङ्गीकरणीयः । तत्र प्रकृत्यादेरीश्वरवाचित्वमस्ति न वा । आद्ये योगानुपपत्तिः सामर्थ्याभावात् । द्वितीये ब्रह्मणि सर्वशब्दसमन्वयानुपपत्तिः । प्रकृत्यादेरन्यपरत्वात् । किञ्च सर्वेषां पदानां ब्रह्मपरत्वे विभक्तिवैयर्थ्यं कर्मानुष्ठानविलोपश्च प्राप्नोति । क्रियोपहितरूपत्वात्कारकाणां क्रियाभिधायकस्य चाभावात् । अनुष्ठापकप्रमाणान्तरदर्शनात् । तस्मादयुक्तं समन्वयसूत्रमिति । *४,१०६ .* अत्रोच्यते । यत्तावदुक्तं किं ब्रह्मणि वाक्यस्यान्वयः किंवा पदानामिति । तत्र तावत्पदानामिति ब्रूमः । नच वृत्त्यसम्भवः । योगसद्भावादित्यभिप्रेत्य निर्वक्ति जातमिति ॥ <जातमोतं हरौ यस्माज्ज्योतिः षः प्राणरूपतः ॥ अनुव्याख्यान १,४.१२ ॥> न्यायसुधा जिर्जातम् । जनेरौणादिको डिप्रत्ययः ओतिरोतम् । अवतेः क्तिन् । जातं जगतोतं प्रविष्यं यस्मिन्नसौ ज्योतिः । प्राणरूपतश्चेष्यकरूपत्वात् । षकारः प्राण आत्माऽ इति श्रुतेः । ज्योतिश्चासौ षश्चेति ज्योतिषः । तस्य सम्बुद्धिर्ज्योतिष । *४,१०९* <आयज्ञेतश्चायजेतो ... ॥ अनुव्याख्यान १,४.१२ ॥> न्यायसुधा यजतेर्भावे । घञर्थे"कविधानम्ऽ इति कप्रत्ययः । सम्प्रसारणाभावः (तु) छान्दसः । यजो यज्ञः । अथवा कर्तर्येव पचाद्यच् । तथाच आउसम्यक्समन्ताद्वा, यजेन यज्ञेन कर्मणा याजकेन पुरुषेण वा, इतः प्राप्तः, आयजेतः । सकलयज्ञभोक्ता यज्वभिर्ज्ञानद्वारा प्राप्यश्चेत्यर्थः । तस्य सम्बुद्धिरायजेत । *४,१११* <... वसन्तिश्च वसन्ततः ॥ अनुव्याख्यान १,४.१२ ॥> न्यायसुधा वसतेः पचाद्यच् । वसतीति वसः । तनोतेरौणादिको डिप्रत्ययः । तनोतीति तिः । "वर्णागमो वर्णविपर्ययश्चऽ इति पूर्वपदस्य नकारागमः । वसंश्चासौ तिश्चेति वसन्तिः । व्याप्तो वर्तत इत्यर्थः । तत्सम्बुद्धिर्वसन्ते । द्विरुक्तिरादरार्था । *४,११२* <विगतच्छादनत्वात्तु गच्छ ... ॥ अनुव्याख्यान १,४.१३ ॥> न्यायसुधा अमेश्छदेश्च डोऽन्यत्रापि दृश्यत इति डप्रत्ययः । गं विगतं, छं छादनमविद्यादिकं यस्मादसौ गच्छस्तस्य सम्बुद्धिर्गच्छ । ऽइन्द्रागच्छेऽत्यादिव्याख्यानमेतत् । *४,११५* <... भूतक्षयङ्करः । भुङ्क्षेत्युक्तो हरिर्... ॥ अनुव्याख्यान १,४.१३ च् ॥> न्यायसुधा सुशब्दो भूतशब्दस्यादेशः क्षयशब्दस्य च क्ष्वः पूर्वपदस्य मकारागमः । पृष्टोदरादिरयम् । यद्वा क्षि क्षय इत्यस्मात्ड्वप्रत्ययः । अयमपि सम्बुद्ध्यतः । *४,११७* <... हुं च हुतमस्मिन् जगद्यतः ॥ अनुव्याख्यान १,४.१३ ॥> न्यायसुधा जुहोतेरधिकरणे मकारप्रत्ययः । कृन्मेजन्त इत्यव्ययत्वम् । हुतं स्वेनैवास्मिन्विष्णौ जगत्प्रलयादौ यतोऽतो हुं च असावित्यर्थः । कर्मविशेषानुक्तेर्जगदित्युक्तम् । *४,११८* <स्फुटत्वात्फडिति प्रोक्तः ... ॥ अनुव्याख्यान १,४.१४ ॥> न्यायसुधा स्फौटविकसन इत्यस्मात्कर्तरि क्विप् । सकारलोपः । उकारस्याकारः । स्फुटत्वात्स्वात्मानं प्रति व्यक्तत्वादसङ्कुचितवृत्तित्वात्(इति) वा । <... कवरक्षण इत्यतः । कवचं ... ॥ अनुव्याख्यान १,४.१४ च् ॥> न्यायसुधा कवरक्षण इत्यतः इत्यस्य(स्मात्) धातो रूपं कवचमित्येतदित्यर्थः । कवतेरच इत्येतावानेव प्रत्ययः । कवति रक्षतीति कवचम् । *४,११९* <... वतर्ते यस्मात्षड्गुणत्वेन सर्वदा । वषत्... ॥ अनुव्याख्यान १,४.१४ ए ॥> न्यायसुधा वृतु वर्तने डप्रत्ययः, वर्तत इति वः । षड्गुणात्मकत्वात्षट् । वश्चासौ षट्चेति वषट् । तस्य तात्पर्यं वर्तत इत्यादि । ऐश्वर्यवीर्ययशःश्रीज्ञानवैराग्याणि षड्गुणाः । < ... तद्गत्वतस्तेषां वौषड्... ॥ अनुव्याख्यान १,४.१४ f ॥> न्यायसुधा विः विष्णुः । "अकयप्रविसम्भूमसखाहा विष्णुवाचकाःऽ इति वचनात् । तस्मिन् वौ वर्तमानाः षट्गुणा वौषट् । सप्तम्या अलुक् । अस्य तात्पर्यार्थः । तेषां षण्णां गुणानां तद्ग(त)त्वतो वौषडिति । *४,१२०* <... इत्येव कथ्यते ॥ अनुव्याख्यान १,४.१४ ॥> न्यायसुधा नचैवं भगवन्नामत्वानुपपत्तिः । तद्गतगुणानामपि तदात्मकत्वात् । तदिदमुक्तमित्येवेति ॥ तर्हि कथ्यत इति कथम् । भावे प्रयोगो न कर्मणीत्यतो न दोषः । *४,१२५* <स्वीयं स्वीकुरुते यस्मात्स्वाहेत्युक्तो जनार्दनः ॥ अनुव्याख्यान १,४.१५ ॥> न्यायसुधा हरतेर्जहातेर्वा डः । द्वावप्याङ्पूर्वौर्(वकौ) स्वीकारे वर्तेते । स्वं स्वभावतः स्वीयमेव हविरादि(इतरेषां) भ्रान्त्यास्ववत्प्रतीतं स्वीकुरुत इति स्वाहः । स चासौ अश्चेति स्वाहेति सम्बुद्धिः । *४,१२६* <नमन्त्यस्मिन् गुणा यस्यान्नम इत्येव कथ्यते ॥ अनुव्याख्यान १,४.१५ ॥> न्यायसुधा नमतेरधिकरणेऽसुन्प्रत्ययः । नपुंसकलिङ्गता तु शब्दानुसारिणी । गुणा इति योग्यतया सम्बन्धः । नमनेनात्यन्तिकसम्बन्धमुपलक्षयति । अथवा अस्मिन् परमेश्वरे विषये गुणाः उपसर्जनभूता ब्रह्मादयो नमन्ति प्रह्वीभवन्तीति व्याख्येयम् । *४,१२७* एवं योगवृत्या पदसमन्वयेऽङ्गीकृते लब्धं प्रयोजनमाह इत्यशेषेति ॥ <इत्यशेषक्रियानामशब्दैरेको जनार्दनः । उच्यते मुख्यतो यस्मात्पदवर्णस्वरादिभिः ॥ अनुव्याख्यान १,४.१६ ॥ तस्मादनन्तगुणता ... ॥ अनुव्याख्यान १,४.१७ ॥> न्यायसुधा इति उक्तदिशा । तेन च विभक्त्यर्थानुपपत्तिः । क्रियाशब्दा आख्यातपदानि । नामशब्दाः सुबन्ता(पदा)नि । "एकःऽ इति शब्दान्तरन्यायेन प्राप्तं भेदमपाकरोति । अभिधेयभेदे हि नानन्तगुणता सिद्धयति । मुख्यतो योगवृत्त्या । क्रियानामशब्दैरित्यस्यानुवादः पदवर्णस्वरात्मभिरिति । न केवलं पदवर्णात्मभिः किं तूदात्तादिस्वरात्मभिश्च । ननु वर्णानामपि वाचकत्वे विभक्त्यन्तत्वे च पदत्वमेव । तत्किमर्थं पृथग्ग्रहणम् । एकानेकवर्णात्मकत्वविवक्षयेति ब्रूमः । अनन्तगुणता सिद्धयतीति शेषः । हिशब्दोऽपर्यायत्वादिति सूचयति । अनेन रूढिमात्रेण पदसमन्वयाङ्गीकारो निष्प्रयोजनः अनन्तगुणत्वासिद्धेरिति पूर्वपक्षिणोक्तं परिहृतमित्युक्तं भवति । ननु च न निर्वचनस्य शक्यकारणत्वमात्रेणानन्तगुणत्वं परमेश्वरस्य वेदतः सिद्धयति । निर्वचनस्य व्याख्यातृमतिपरिकल्पितस्यार्थान्तरेऽन्यथा च सम्भवात् । अन्यथा श्वित्री शोधनं करोति इत्यभिप्रायेण प्रयुक्तस्य श्वेतो धावतीति वाक्यस्य इतः सारमेयो द्रुतं गच्छतीत्यपि प्रमेयं प्रसज्येतेत्यत उक्तं श्रुतीति ॥ *४,१२८* <... श्रुतितात्पर्यतोऽस्य हि ॥ अनुव्याख्यान १,४.१७ ॥> न्यायसुधा भवेदेवं यदि वसन्त इत्यादिश्रुतीनामुक्तविधिनिर्वचनेन परमेश्वरगुणेषु तात्पर्यं न स्यात् । तच्चास्तीत्युपपादयिष्याम इति च हिशब्दः । योगवृत्त्यङ्गीकारस्य प्रयोजनान्तरमाह विज्ञानेति ॥ <विज्ञानार्थत्वतः सर्वशब्दानां नास्ति दूषणम् ॥ अनुव्याख्यान १,४.१७ ॥> न्यायसुधा वैदिकानां सर्वशब्दानामेवं योगवृत्त्या विज्ञानार्थत्वतोऽनन्तगुणोपेततया परमेश्वरज्ञानार्थत्वेनाङ्गीकृतत्वाद्वसन्ताद्यात्मकतया रूढ्यङ्गीकारप्रयुक्तं यदनित्यत्वादिदूषणमुक्तं तन्नास्तीत्यर्थः । तदनेन"ज्योतिःऽ इति सूत्रस्य लेशतस्तात्पर्यमुक्तं भवति । एवं कर्मकाण्डस्य ब्रह्मणि प्रतिपदसमन्वयप्रतिपादनेन समन्वयसूत्रस्यानुपपत्तिः परिहृता । इदानीं वाक्यान्वयपक्षाङ्गीकारेणापि तां परिहरति अङ्गीकृतेऽपीति ॥ <अङ्गीकृतेऽपि नैवास्ति दोषो वाक्यसमन्वये ॥ अनुव्याख्यान १,४.१८ ॥> न्यायसुधा वाक्यसमन्वयेऽङ्गीकृतेऽपि ब्रह्मणि वसन्त इत्यादिवाक्यानां समन्वयाङ्गीकारादपि दोषः समन्वयसूत्रानुपपत्तिर्नैवास्तीत्यर्थः । अनेन वाक्यान्वयस्यादिति सूत्रस्य तात्पर्यमुक्तं भवति । *४,१३० .* ननूक्तमत्र न वाक्यानां ब्रह्मणि समन्वयो घटते । साङ्गकमर्परत्वावगमादागमनामिति तत्राह तदर्थत्वेनेति ॥ <तदर्थत्वेन कर्मादेः सम्भवादल्पबुद्धये ॥ अनुव्याख्यान १,४.१८ ॥> न्यायसुधा तदिति विज्ञानं परामृशति । अल्पबुद्धय इति षष्ठयर्थे चतुर्थी । "अहल्यायै जारःऽ इति यथा । न वाक्यान्वयानुपपत्तिरिति शेषः । यथा खलु यूपाहवनीयादिवाक्यानि न निष्फले तावन्मात्रे पर्यवस्यन्ति । किन्तु ज्योतिष्योमादीतिकर्तव्यतापराणि । तथा सर्वमपि कर्मकाण्डं नाल्पास्थिरफले पर्यवस्यति, किन्तु ब्रह्मज्ञानार्थमेव । तत्प्रतिपादितस्य कर्मादेर्ब्रह्मज्ञानाथर्त्वात् । "विविदिषन्ति यज्ञेन दानेन तपसानाशकेनऽ इत्यादिश्रुतेरिति भावः । ननु च यः कर्मकाण्डस्य ब्रह्मणि प्रतिपदसमन्वयोऽभिहितः स युक्तो न वा । नेति पक्षे न व्युत्पादनीयः । आद्ये किमनेन वाक्यान्वयाङ्गीकारेणेत्यत उक्तमल्पबुद्धय इति ॥ प्रपञ्चयिष्यते चैतत् । अनेन"अन्यार्थम्ऽ इत्यादिसूत्राणां तात्पर्यमुक्तं भवति । *४,१३३* नन्वल्पबुद्धीनामपि प्रतिपदान्वय एव ब्रह्मज्ञानहेतुर्भ(विष्यतीति)वतीति किं वाक्यान्वयेत्यत आह क इति ॥ <कश्छन्दसां योगमिति श्रुतेर्... ॥ अनुव्याख्यान १,४.१९ ॥> न्यायसुधा "कच्छन्दसां योगमावेद धीरःऽ इति श्रुतेर्वैदिकपदयोगवृत्तेरल्पबुद्धिभिरशक्यज्ञानत्वाद्यु(त्वेन)क्तं वाक्यान्वयव्युत्पादनमिति शेषः । नन्वेवं तर्हि योगवृत्त्या प्रतिपदसमन्वयव्युत्पादनं न कर्तव्यम् । को धीरश्छन्दसां योगं ब्रह्मणि योगवृत्तिमावेद न कोऽपीति निरधिकारिकत्वश्रवणात् । नहि गायमानो बधिरेषु गायतीत्यत आह योगार्थेति ॥ <... योगार्थतत्त्ववित् । ब्रह्मैको नैव चान्योऽस्ति ... ॥ अनुव्याख्यान १,४.१९ च् ॥> न्यायसुधा योगस्यार्थो योगार्थः । तस्य तत्त्वं याथार्थ्यम् । चशब्दोऽर्थद्वयसमुच्चयार्थः । अयमस्याः श्रुतेरर्थ इति शेषः । एतदुपपादयति क इति ॥ <... क इत्यस्यरोभयार्थतः ॥ अनुव्याख्यान १,४.१९ ॥> न्यायसुधा "प्रजापतिर्वै कःऽ इति श्रुतेः कशब्दो ब्रह्मार्थः । किंवृत्तस्य चाक्षेपे वृत्तिः सुप्रसिद्धा । तथा च क इत्यस्योभयार्थत्वाद्ब्रह्मार्थत्वे तस्य योगवृत्तिज्ञाने सामर्थ्यकथनान्नानधिकारिकत्वम् । आक्षेपार्थत्वे तदन्येषामनधिकारकथनाद्युक्तो वाक्यान्वयाभ्युपगमः । ननु कथमेतत् । आवृत्तेस्तन्त्रधर्माद्वेत्यदोषः । प्रमाणं चात्रान्यथानुपपत्तिरिति । *४,१३५* यदि ब्रह्मा एक एव पदानां योगवृत्त्याऽर्थसम्बन्धं वेद तदा"एकस्य प्रतिभातं तु कृतकान्न विशिष्टतेऽ इति न्यायात्कृतकत्वं शब्दार्थसम्बन्धस्येत्याद्यापद्यते । तथा"चौत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धःऽ इति जैमिन्युक्तः शब्दानामर्थैर्नित्ययोगः परित्यक्तः स्यादित्यत आह तस्यापीति ॥ *४,१३६* <तस्यापि पूर्वसिद्धस्य ज्ञानमेवेति निश्चयात् । नित्ययोगोऽपि शब्दानामर्थैर्नैव निषिद्धयते ॥ अनुव्याख्यान १,४.२० ॥> न्यायसुधा यद्यप्येक एव प्रतिपत्ता तथापि तस्य पूर्वसिद्धस्येव पूर्वस्थितस्यैव ज्ञातस्यैव च शब्दार्थसम्बन्धस्य प्रमितिरेव भवति न तूत्प्रेक्षामात्रमिति अस्यार्थस्य श्रुत्यादिभ्यो निश्चयात्जैमिन्युक्तः अर्थैः शब्दानां नित्ययोगो नैवास्माभिस्त्यज्यत इति योजना । एतदुक्तं भवति । स्यादयं दोषो यदि ब्रह्मणः शब्दार्थसम्बन्धज्ञानमुत्प्रेक्षारूपं स्यात् । न चैवम् । किन्तु पूर्वजन्मनि प्रतीतं स्वतः सिद्धमेव सम्बन्धमिह जन्मनि सुप्तप्रबुद्धन्यायेनेश्वरप्रसादादवबुद्धयत इति । तथाच श्रुतिः"यो ब्रह्माणम्ऽ इत्येवंजातीयका । एकदेशे पुरुषान्तरप्रतिपत्तिसंवादाच्चैतदेवम् । तथाच स्मृतिः । "जन्मान्तरे श्रुतास्तास्तुऽ इत्यादिका । अत एव श्रुतिः"आवेदऽ इत्याह । एतेन नैकाधिकारिकं शास्त्रमित्यपि परास्तम् । ॥ इति श्रीमन्न्यायसुधायां ज्योतिरुपक्रमाधिकरणम् ॥ ___________________________________________________________________________ *४,१३८* [======= १,४.Vई प्रकृत्यधिकरणम् =======] [======= १,४.Vईई एतेनसर्वेव्याख्याताधिकरणम् =======] ॥ अथ श्रीमन्न्यायसुधायां प्रकृत्यधिकरणम् ॥ इदानीं"प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्ऽ"एतेन सर्वे व्याख्याता व्याख्याताःऽ इत्यधिकरणद्वयस्य सङ्क्षेपतस्तात्पर्यमाह स्त्रीशब्दाश्चेति ॥ प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् । BBस्_१,४.२३ । एतेन सर्वे व्याख्याता व्याख्याताः । BBस्_१,४.२८ । <स्त्रीशब्दाश्च निषेधार्थाः सर्वेऽपि ब्रह्मवाचकाः ॥ अनुव्याख्यान १,४.२० f ॥> न्यायसुधा स्त्रीलिङ्गाः प्रकृथत्यादिशब्दाः स्त्रीशब्दाः । निषेधनं निषेधोऽभावः । निषिद्धयत इति । निषेधः असत् । तदुभयार्थाः । शब्दा इति (च) वर्तते । *४,१३९* अत्र न सर्वाणि सूत्राणि व्याख्यातानि । ततः प्रतिज्ञा व्याहन्येतेत्यतो विषयादिकथनेन व्याख्याततां मन्वानः सर्वाधिकरणविषयपूर्वपक्षसिद्धान्तयुक्तीराह विरोधीति ॥ <विरोधिसर्वबाहुल्यकारणस्त्रीनिषेधिनाम् । पृथक्समन्वयार्थानि स्थानान्येतानि सर्वशः ॥ अनुव्याख्यान १,४.२१ ॥> न्यायसुधा यद्वा अत्राद्येन श्लोकेनाधिकर(णार्थो)णोपाधयः कथ्यन्ते । विरोधीति परमैश्वर्यविरोध्यर्थाः । सर्वेति उक्तवक्ष्यमाणव्यतिरिक्ताः । बाहुल्येति बाहुल्यविशिष्टार्थवाचिनः । कारणेति अवान्तरकारणवाचिनः । स्त्रीति स्त्रीलिङ्गाः । निषेधो वाच्यो येषामस्ति ते निषेधिनः । अथवा । द्वन्द्वात्पर इन्प्रत्ययो द्रष्टव्यः । तथात्वे विरोध्यादयोऽर्था ग्राह्याः । शब्दानामिति शेषः । एतानि एतत्पादगतानि सर्वशः स्थानानि अधिकरणानि एषां शब्दानां समन्वयप्रयोजनानीत्युक्ते प्रत्येकं सर्वशब्दसमन्वयसिद्धिरित्यपि प्रतीयेत । अतः पृथगित्युक्तम् । *४,१४२* <सर्वमानैर्विरोधश्च व्युत्पत्तेरप्यशक्यता । परस्परविरोधश्च विरोधः कार्यतद्वतोः । स्त्रीलिङ्गत्वं निषेधश्च पूर्वपक्षेषु हेतवः ॥ अनुव्याख्यान १,४.२२ ॥ दोषात्यस्पृष्टिनियमः शब्दार्थानेकता तथा । बहुरूपत्वमीशस्य व्यक्तयव्यक्तिविशेषिता ॥ अनुव्याख्यान १,४.२३ ॥ उत्पादनं स्वदेहाच्च दुर्जनाव्यक्तता तथा । इतयाद्या युक्तयः साक्षात्सिद्धान्तस्थापका इह ॥ अनुव्याख्यान १,४.२४ ॥> न्यायसुधा सर्वेत्यनेनैव समाकर्षाधिकरणार्थोऽपि सङ्गृहीतः । तस्य ज्योतिरधिकरणार्थाक्षेपपरिहारार्थत्वात् । "सर्वमानैर्विरोधश्चऽ इत्याद्यर्थो न्यायविवरणादाववगन्तव्यः । *४,१४४* एवमानुमानिकमित्यादीनि सूत्राणि सङ्क्षेपतो व्याख्याय सिंहावलोकनन्यायेन समाकर्षाधिकरणं ज्योतिरधिकरणं"चान्वयःऽ इत्यादिना किञ्चिद्विवृणोति । तथाहि । समाकर्षाधिकरणे प्रतिपाद्यमानो वाक्यान्वयः सूत्रकारस्याभिमानो न वा । आद्ये वक्तव्यम् । प्रागुक्तप्रतिपदान्वयो युक्तो न वेति । नेति पक्षे न वक्तव्यः । युक्तत्वे तु मुख्ये तस्मिन्विद्यमानेऽस्य वैयर्थ्यम् । किञ्च वाक्यान्वयस्य स्वमतत्वेऽन्यार्थं तु जैमिनिरित्यादिसूत्रेषु जैमिन्यादिग्रहणं व्यर्थं स्यात् । अपि च प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः उत्क्रमिष्यत एवं, भावादित्यौडुलोमिः अवस्थितेरिति काशकृत्स्न इति वाक्यान्वयस्त्रिप्रकारोऽभिहितः । तस्य परस्परमविरोधे मतभेदो न स्यात् । विरोधे तु कथं सूत्रकाराभिमतत्वम् । अथ सूत्रकारस्यानभिमतो वाक्यान्वयस्तदा निराकरणसूत्रेणाभाव्यम् । न चैतदस्ति । तत्कथमेतदित्यत आह अन्वय इति ॥ <अन्वयः सर्वशब्दानामशक्यो ज्ञातुमञ्जसा । इति यल्लोकवैमुख्यं जैमिन्यादिमतं वदन् ॥ अनुव्याख्यान १,४.२५ ॥ विद्याधिनाथो भगवानपाचक्रे स्वयं प्रभुः ॥ अनुव्याख्यान १,४.२६ ॥> न्यायसुधा प्रतिपदान्वयेऽभिहिते हि मन्दाधिकारिणां मोक्षमागर्वैमुख्यं स्यात् । सर्वशब्दानां ब्रह्मणि अञ्जसा मुख्यया वृत्त्या अन्वयस्तावज्ज्ञातुमशक्यः । "कश्छन्दसामितिऽ श्रुतेः । नच तज्ज्ञानेन विना मोक्षः । नचाशक्ये प्रवृत्तिर्युक्ता । आकाशरोमन्थनादौ प्रवृत्त्यदर्शनात् । तथाचाहुः । "व्यसनानि दुरन्तानि समव्ययफलानि च । अशक्यानि च वस्तूनि नारभेत विचक्षणःऽ इति । तस्मादास्तामयं मोक्षः । शक्यानुष्ठानसाधनधर्माद्यर्थमेव प्रवर्तेमहीति । एवं मन्दलोकस्य मोक्षमार्गवैमुख्यं भगवन्सूत्रकारः स्वयमेव जैमिन्यादिमतमेतदिति वदन्वाक्यान्वयप्रदर्शनेन निराकृतवान् । अनेन स्वाभिमत एव वाक्यान्वयोऽतो न निराकरणसूत्राभावो दोषाय । प्रतिपदान्वयश्च युक्त एवेति तद्व्युत्पादनमुपपन्नमेव । तथापि प्रतिपदमन्वये सामर्थ्यवैकल्येन मोक्षमार्गाद्विमुखानां मन्दाधिकारिणामुपायान्तरप्रदर्शनेन समाश्वासार्थं वाक्यान्वयकथनं चोपपन्नमित्युक्तं भवति । *४,१४६* तर्हि जैमिन्यादिग्रहणं व्यर्थमित्युक्तमित्यत आह स्वशिष्याणामिति ॥ <स्वशिष्याणां प्रसिद्धयर्थं मतमात्मीयमंशतः ॥ अनुव्याख्यान १,४.२६ ॥ विज्ञातं तैर्जगादात्र तारतम्यं नृणां वदन् ॥ अनुव्याख्यान १,४.२७ ॥> न्यायसुधा जैमिन्यादीनामिति शेषः । नात्र जैमिन्यादिग्रहणेन तदीयमेवैतन्मतमित्युच्यते । किन्तु मदीयमेव मतमेकदेशतो जैमिन्यादिभिर्विज्ञातमिति । एतच्च तेषां ख्यात्यर्थम् । गुरुणा श्लाघिता हि शिष्या लोके ख्यातिं लभन्ते । ननु वाक्यान्वयस्य प्रकारत्रयं परस्परविरुद्धं कथं सूत्रकाराभिमतं स्यादित्यत आह तारतम्यमिति ॥ नृणामल्पाधिकारिणामवस्थातारतम्यं वदन्नित्यनेनावस्थातारतम्यव्यवस्थया मतभेदो न विरोधेनेत्युक्तं भवति । एतेनाङ्गीकृतेऽपीत्याद्युक्तं विवृतं वेदितव्यम् । *४,१४७* ज्योतिरधिकरणे योगवृत्त्या परमेश्वरेऽखिल(पदानां)शब्दसमन्वयोऽभिहितः । नासौ युज्यते । प्रकृत्यादेरन्यपरत्वाभावे निर्वचनानुपपत्तेः । नहि जातादिपदानामन्यपरत्वानङ्गीकारे जातमोतं यस्मिन्निति व्युत्पत्तिः सम्भवति । प्रकृत्यादेरन्यपरत्वे तु सर्वशब्दानां भगवद्वाचित्वमिति गतः पक्षः । किञ्च वसन्त इत्यादीनां भगवत्परत्वे कर्मानुष्ठानलोपो लोकव्यवहारविलोपश्च प्रसज्येतेत्युक्तमित्यत आह तेष्विति ॥ कल्पनोपदेशाच्च मध्वादिवदविरोधः । BBस्_१,४.१० । <तेषु तेषु पदार्थेषु रूढिरङ्गीकृता यतः ॥ अनुव्याख्यान १,४.२७ ॥ प्रयोजनबहुत्वेन तस्य तस्याविरोधतः । उपदेशादिसामर्थ्याद्विष्णौ शक्तिश्च गृह्यते ॥ अनुव्याख्यान १,४.२८ ॥> *४,१४८* न्यायसुधा व्युत्पत्त्युपपत्तिः कर्मानुष्ठानसम्भवो लोकव्यवहारानुच्छेदश्चेत्येवं प्रयोजनानां बहुत्वेन कारणेन तेषु तेषु तत्तच्छब्दवाच्यतया प्रसिद्धेष्वर्थेषु तत्तच्छब्दानां, रूढिरित्युपलक्षणं, वृत्तिरङ्गीकृता यतस्तस्मात्तस्य तस्याविरोधतः तं तमर्थमपरित्यज्य उपदेशलिङ्गप्रकरणादिबलेन सर्वशब्दानां विष्णौ च शक्तिर्गृह्यते । यद्यपि अत्रैतावदेव वक्तव्यम् । "नैष दोषः । सर्वशब्दानां भगवद्वाचिनामपि प्रसिद्धार्थान्तरवाचकत्वस्यापि स्वीकारात् । ज्योतिरादिशब्दानां हि ज्योतिष्योमाद्वयर्थत्वस्याङ्गीकृतत्वान्नानुष्ठानलोकव्यवहारविलोपः । जातमोतमित्यवयववृत्त्या परमेश्वरे वृत्तौ जातातिपदानामन्यतरत्वमङ्गीक्रियत इति व्युत्पत्त्युपपत्तिः । पुनस्तदवयवस्याप्यन्यपरत्वमुपादाय परमेश्वरे जातपदव्युतपत्तिसम्भव इत्रत । तथापि स्यादेतदेवम् । यदि शब्दानामनेकार्थत्वं स्यात्तदेव कुत इति शङ्कानिरासार्थमिदमुक्तमिति ज्ञातव्यम् । तथाहि । पदार्थान्तरवाचित्वं तावदुक्तप्रयोजनसिद्धयेऽङ्गीकरणीयम् । परमेश्वरवाचित्वं च सर्वशब्दानां"नामानि सर्वाणि यमाविशन्तिऽ । "ता वा एताः सर्वा ऋचःऽ इत्याद्युपदेशबलाच्छतिलिङ्गादिसामर्थ्याच्च तत्तच्छब्दानामवश्यमङ्गीकरणीयमिति । अनेन"कल्पनोपदेशाच्च मध्वादिवदविरोधःऽ इति सूत्रस्य तात्पर्यमुक्तं भवति । *४,१५०* यदि सर्वशब्दानामुभयार्थत्वं तर्हि"विश्वस्मादिन्द्र उत्तरःऽ"असदेवेदमग्र आसीत्ऽ इत्यादौ कथम् । उभयोः सर्वोत्तमत्वादेर्विरुद्धत्वेनात्रोभयार्थत्वानुपपत्तेः । पदानामुभयार्थवाचितवेऽपि तत्र विरोधः, तत्रान्यतरमात्रे तात्पर्यमङ्गीकार्यमिति चेत् । तत्रापि किमुपादेयं किं परित्याज्यमिति न ज्ञायत इत्यत आह तथापीति ॥ <तथाप्येतद्विरोधे तु तद्वाचित्वमपोद्यते ॥ अनुव्याख्यान १,४.२९ ॥> न्यायसुधा यद्यप्युभयार्थाः शब्दा इति सामान्येनोक्तम् । तथापि परमेश्वरपरत्वविरोधेऽन्यपरत्वमपोद्यते । तुशब्दो विशेषद्योतनार्थः । उभयपरत्वं तावद्विरुद्धमिति परेणैवोक्तम् । अन्यतरपरित्यागे च परमेश्वरपरित्यागो न युक्तः । निश्चिततात्पर्यवाक्यान्तरविरोधात् । अतः परिशेषादितरपरित्याग एवोचित इति । तर्हि कल्पनोपदेशादित्यादिविरोधः । तत्र सर्वशब्दानामुभयपरत्वस्योक्तत्वादिति चेन्न । निरपवादस्थले पर्यवसायित्वात्तस्येत्याह अविरोध इति ॥ *४,१५१* <अविरोधे तु बह्वर्था एतन्मूलतया मताः ॥ अनुव्याख्यान १,४.२९ ॥> न्यायसुधा बहुशब्दोऽनेकार्थः । मताः तत्रतत्र सूत्रेऽभिमताः । नन्वविरोधेऽप्युभयार्थत्वाङ्गीकारो न युक्तः । तत्तु समन्वयादित्यवधार(णविरोधा)णशदित्यत उक्तमेतन्मूलतयेति ॥ एष परमेश्वरो मूलं मुख्यो येषां ते तथोक्तास्तेषां भावस्तत्ता । तयेतीत्थंम्भूतलक्षणे तृतीया । मुख्यमर्थान्तरं वारयितुमवधारणम् । न त्वर्थान्तरमात्रम् । उक्तप्रयोजनव्याघातादिति भावः । एतेननान्यायश्चा(य्यं चा)नेकार्थत्वमित्यपि समाहितम् । मुख्यार्थस्यैकत्वात् । *४,१५४* ननु पुरन्दरादिष्वपीन्द्रादिशब्दा रूढियोगाभ्यां प्रवृत्ताः । रूढियोगौ च मुख्यवृत्ती कथ्येते । अतोऽक्षादिशब्दानामिवेन्द्रादिशब्दानामुभयं मुख्याभिधेयं युक्तम् । नेश्वर एवेत्यत आह इतो हीति ॥ <इतो हि रूढतान्येषामुपजीव्यत्वमत्र हि ॥ अनुव्याख्यान १,४.३० ॥> न्यायसुधा सत्यमस्ति पुरन्दरादीनामपीन्द्रादिशब्दरूढिविषयता तथापि सा इतः परमेश्वरादेव हि यस्मात्, यस्माच्च अत्र योगविषयत्वे परमेश्वरस्यैवोपजीव्यत्वं तस्मात्स एव मुख्यार्थो न पुरन्दरादयः । स्वत एवानवधिकैश्वर्यादिमतीश्वर एवेन्द्रादिशब्दानां योगरूढी । तत्सन्निधानात्तदायत्त(तत्प्र)प्रवृत्तिनिमित्तत्वादेव च पुरन्दरादिषु । प्रसिद्धं चैतत् । यद्यत्सन्निधानाद्यच्छब्दप्रतिपाद्यं तदमुख्यमन्यन्मुख्यमिति । यथा दग्धृशब्दस्यायोऽग्निश्च । न चाक्षादिशब्दार्थानामित(रेत)रापेक्षास्तीति वैषम्यमिति । नन्वेवं चेदीश्वरस्याप्यमुख्यत्वं प्रसक्तम् । अर्थान्तरापेक्षयैव तत्र शब्दप्रवृत्तेः । न खलु जातादिशब्दानामन्यार्थतामनपेक्ष्य ज्योतिषेत्यादिशब्दानां भगवति प्रवृत्तिः सम्भवतीत्यत आह तत्सिद्धिरिति । <तत्सिद्धिस्तदपेक्षा च ... ॥ अनुव्याख्यान १,४.३० ॥> न्यायसुधा चशब्दोऽवधारणे । नायमस्ति दोषः । यतः परमपुरुषे तत्तच्छब्दप्रवृत्तिप्रतीतिरेवार्थान्तरापेक्षा नतु प्रवृत्तिः । नहि घटस्य रूपं प्रदीपापेक्षया प्रतीयत इत्येतावता तदायत्तं भवति । यथान्यत्र शब्दप्रवृत्तिरेव परमेश्वरापेक्षा । नैवं परमात्मनि वृत्तावितरापेक्षां कामपीक्षामह इति । *४,१५५* इतश्च नायं दोष इत्याह सापेक्षा चेति ॥ <... सापेक्षा च हरीच्छया ॥ अनुव्याख्यान १,४.३० ॥> न्यायसुधा या परमेश्वरे शब्दानां वृत्तावर्थान्तरापेक्षा सा च भगवदिच्छानिबन्धनैव न त्वनन्यगतिकतयेत्यतो न तस्यामुख्यार्थताप्राप्तिः । न हीच्छया प्रकृत्यादिकमुपाददानस्य सृष्टिः परायत्ता । नापि पटुकरणा लीलानिमित्तमिच्छया दण्डमवष्टभ्य गच्छन्दण्डायत्तगतिर्भवतीति । यद्येवं हरिसन्निधानादिना शब्दानामन्यत्र वृत्तिस्तत्किमयसीव दग्धृशब्दस्य लोके सर्वशब्दानां लक्षणैव । तथा सति गङ्गातीरयोरविशेषप्रसङ्गः । ईक्षत्यधिकरणोक्तार्थस्य मूले निहितः कुठार इत्याशङ्कां परिहरन्नेतन्मूलतयेत्यादिनोक्तमर्थमुपसंहरति तस्मादिति ॥ <तस्मात्परममुख्यत्वं विष्णावन्यत्र मुख्यता ॥ अनुव्याख्यान १,४.३१ ॥> *४,१५६* न्यायसुधा नायसि दग्धृशब्दस्येवेन्द्रादिशब्दानां पुरन्दरादिषु लक्षणैव । रूढेरभिधानादिसिद्धत्वात् । योगनिमित्तस्य च परमैश्वर्यादेः सद्भावात् । किन्तु परमेश्वरविषययो रूढियोगयोरपराधीनत्वनिरङ्कुशत्वाभ्याम्, अन्यत्र तदधीनत्वाल्पत्वाभ्यां, मुख्याथर्तायामेवायं मुख्यामुख्यविभागोऽभिहित इति । तदिदमुक्तं परममुख्यत्वमिति मुख्यतेति च । *४,१५७* <उपलक्षणा च गौणी च तिस्रः शब्दस्य वृत्तयः ॥ अनुव्याख्यान १,४.३१ ॥> न्यायसुधा गौणी(चे)त्यतः परमितिशब्दोऽध्याहार्यः । एतदेव दर्शयन्परममुख्यादिवृत्तिलक्षणान्याह प्रवृत्तीत्यादिना ॥ तत्र परममुख्यवृत्तिर्द्वेधा । महायोगो महायोगरूढिश्चेति । महारूढिस्तु न सम्भवति । "सा योगादेव लभ्यतेऽ इत्युक्तत्वात् । तत्र महायोगस्वरूपमाह प्रवृत्तिहेतोरिति ॥ <प्रवृत्तिहेतोर्बाहुल्यं ज्ञेयं परममुख्यता ॥ अनुव्याख्यान १,४.३२ ॥> न्यायसुधा निर्वचनलभ्योऽर्थः प्रवृत्तिहेतुस्तस्य बाहुल्यं निरवधिकत्वम् । यद्यपि स्वातन्त्र्यं चात्र वक्तव्यम् । प्रकृतत्वात् । तथाप्यन्यतरमात्रेणेतरव्यावृत्तिसिद्धेर्लक्षणपदानां च तन्मात्रप्रयोजनत्वान्नाभिहितम् । परममुख्यतेति ज्ञेयमिति योजना । ननु बाहुल्यं प्रवृत्तिहेतोर्धमर्ः । बहुलप्रवृत्तिहेतुमत्त्वं चाभिधेयस्य । पररममुख्यता तु शब्दधर्मः । तत्कथं सामानाधिकरण्यम् । नैष दोषः । उपचरितत्वात् । निरवधिकं स्वतन्त्रं वा प्रवृत्तिहेतुमपेक्ष्य या शब्द(स्य प्र)वृत्तिः सा परममुख्यता महायोगलक्षणा ज्ञातव्येति तात्पर्यार्थः । *४,१६०* महायोगरूढिस्वरूपं निरूपयन्नाह तत्रेति ॥ <तत्र प्रयोगबाहुल्यं यदि तत्परता किमु ॥ अनुव्याख्यान १,४.३२ ॥> न्यायसुधा यत्रार्थे प्रवृत्तिहेतोरनवधिकत्वं तत्रैव चेत्प्रयोगबाहुल्यं स्यात्तदा तस्या वृत्तेः परता परममुख्यता किमु वक्तव्येति । अत्रानवधिकप्रवृत्तिनिमित्तवति यत्रार्थे यस्य शब्दस्य प्रयोगबाहुल्यमस्ति तस्य तत्र महायोगरूढिलक्षणा परममुख्यवृत्तिरित्येतावदेव वक्तव्यम् । कैमुत्यकथनं तु शङ्कानिरासार्थम् । तथाहि । किमत्र प्रयोगबाहुल्यमात्रं लक्षणमुतानवधिकप्रवृत्तिनिमित्तविशेषितम् । नाद्यः । रूढिमात्रत्वात्परममुख्यत्वायोगात् । न द्वितीयः । अनवधिकप्रवृत्तिनिमित्तेनैव परममुख्यत्वे विशेषवैयर्थ्यात् । नच समाहारेण विधान्तरं भवति । तथा सति असिद्धबाधितसमाहारोऽपरो हेत्वाभासः स्यादिति । अत्र द्वितीय एवाभ्युपगम्यते । नचोक्तदोषः । विशेषणमात्रेण परममुख्यत्वे, विशेष्यसद्भावेन सुतरां तत्सिद्धेः । न ह्यस्माभिः परममुख्यतामात्रसिद्धये विशिष्टोपादानं क्रियते । किन्तु समाहाररूपविधान्तरसिद्धये । न चातिप्रसङ्गः । वैषम्यात् । अनवधिकप्रवृत्तिनिमित्तापेक्षप्रयोगबाहुल्यं खलु विवक्षितम् । न समाहारमात्रम् । एतदर्थं च तत्र प्रवृत्तिहेतोर्बाहुल्ये सतीति योज्यम् । नचैवं महायोगस्यात्र प्रवेशः । अतिबहुलप्रयोगाभावस्य तत्र विवक्षितत्वादिति । *४,१६४* अत्र कतरा वृत्तिर्विष्णौ । येन परममुख्यत्वं विष्णावित्युक्तमित्यत आह उभयमिति ॥ <उभयं दृश्यते विष्णौ शब्दानामपि सर्वशः ॥ अनुव्याख्यान १,४.३३ ॥> न्यायसुधा उभयं वृत्तिद्वयं, दृश्यते, प्रमाणैः । सर्वशोऽपि शब्दानामित्यस्यायमर्थः । नारायणादिशब्दानां महायोगरूढिः । तदितरेषां महायोग इति । अथवा विष्णौ परममुख्यवृत्तिरित्युक्तमनेनोपपादयति । उभयं प्रवृत्तिहेतोर्बाहुल्यं च । यद्वा । प्रमितान्वाख्यानं परीक्षकधर्मो नतु स्वेच्छयाऽर्थकल्पनम् । नचैते वृत्ती क्वचित्प्रमिते । अतो न निरूपणीये इत्यत्रेदमुदितम् । प्रमाणानि तु वक्ष्यन्ते । ननु योगो योगरूढिश्चैते किं न स्याताम् । किमेवं भेदकाभावादाशङ्कयते अथवा तद्विवक्षाकारणाभावात् । नाद्यः । तस्योक्तत्वात् । न द्वितीयः । यौगिकादीनामप्यर्थानाममुख्यतामभिधाय विष्णोर्मुख्यत्वाभिधानस्य कारणत्वादिति । *४,१६५* मुख्यवृत्तिरपि त्रेधा भवति । योगो रूढिर्योगरूढिश्चेति । तत्र प्रवृत्तिनिमित्तापेक्षा वृत्तिर्योगः । यथा कुम्भकारः, औपगवो, राजपुरुष इति । ननु नैतेऽपि यौगिकाः किं नाम रूढा एव । कृत्तद्धितसमासकरणं तु व्युत्पत्तिमात्रार्थम् । यथोक्तम् । वृक्षादिवदमी रूढा इत्यादि । मैवम् । शब्दार्थविभागस्यावापोद्धाराभ्यां प्रतीतस्यापलापे कारणाभावादित्यादि शिष्यैरेवोह्यतामिति मत्वा रूढेः स्वरूपमाह प्रयोगेति ॥ <प्रयोगमात्रबाहुल्यं रूढिरित्यभिधीयते ॥ अनुव्याख्यान १,४.३३ ॥> *४,१६९* न्यायसुधा यत्रार्थे यस्य शब्दस्य प्रयोगमात्रबाहुल्यं तत्र तस्य वृत्ती रूढिरित्यभिधीयते मात्रेत्यवयवार्थसादृश्यादिसापेक्षताव्युदासार्थम् । तेन परममुख्यवृत्तेर्योगरूढे रूढोपचारलक्षणाभ्यां च व्यवच्छेदः । बाहुल्यमिति स्वरूपकथनम् । सर्वेऽपि यौगिका । नास्ति रूढ इति शाकटायनः । तदसत् । घटपटादिशब्दानां बहुलमुपलम्भात् । तेऽप्युणादिप्रत्ययान्ता यौगिका एवेति चेन्न । अर्थानुगमादर्शनात् । अन्ततः प्रकृतिप्रत्यययोस्तदर्थे रूढेराश्रयणीयत्वाच्चेति । प्रवृत्तिनिमित्तापेक्षो यत्र बहुलप्रयोगस्तत्र योगरूढिः । यथा पङ्कजादिशब्दानां तामरसादाविति प्रसिद्धत्वान्नोक्तम् । विरोधाद्वैफल्याच्च योगरूढिरयुक्तेति केचित् । तथाहि । अवयववृत्तिर्योगः रूढिस्त्वखण्डवृत्तिः । नह्येतयोरेकत्र समावेशो युज्यते । नच योगरूढ्यङ्गीकारे किमपि प्रयोजनमस्ति । पङ्कजादिशब्दानां सम्प्रतिपन्नवृत्त्यैवोपपत्तेरिति तदयुक्तम् । नहि योगरूढयोः समाहारो योगरूढिरिति ब्रूमः । येन विरोधः स्यात् । किं नाम यथा रूढलक्षणा लक्षणामात्रात्रूढगौणी च गौणीमात्रात्प्रयोगप्राचुर्येण भिद्यते । तथा प्रवृत्तिनिमित्तापेक्षित्वाद्रूढिमात्रात्प्रयोगबाहुल्येन योगमात्राच्च भिन्ना तृतीयेयं वृत्तिरिति । Vयास(२) *४,१७३* किञ्च पङ्कजादिशब्दाश्च किं केवलं रूढा अङ्गीकरणीया उत यौगिकाः । नाद्यः । अवयवार्थप्रतीतिविरोधात् । सप्तम्यां जनेर्ड इत्याद्यनुशासनविरोधाच्च । अनेनैव न्यायेन यौगिकाभावप्रसङ्गाच्च । न द्वितीयः । भेकादिष्वपि प्रयोगप्रसङ्गात् । गवादिशब्दानामिव व्यवहारप्राचुर्याप्राचुर्यकृते शक्तिसाम्येऽपि प्रसिद्धयप्रसिद्धी, इति चेन्न वैषम्यात् । गवादिशब्दाना(नां सम्प्रतिपन्नवृत्याने)मनेकार्थत्वे शास्त्रतो निश्चिते हि प्रसिद्धयादेः कारणान्तरं मार्गणीयम् । नचैवमेषां शब्दानामनेकत्र शक्तिरवधृता । *४,१७६* किञ्च शमिधातोः संज्ञायां स्तम्बकर्णयो रमिजपोर्हस्तिसूचकयोरित्यादिनावयवार्थव्यतिरेकेणोपाधीनपि वदता शास्त्रकारेणाङ्गीकृतैवेषा वृत्तिरित्यलम् । *४,१८०* एवमव्यवहितामभिधावाचकत्वादिशब्दवेद्यां मुख्यवृत्तिं निरूप्येदानीं व्यवहितां गौणीं लक्षणां चामुख्यवृत्तिं निरूपयति प्रयोगेति ॥ <प्रयोगयुक्तसादृश्यं सम्बन्धो वाप्यमुख्यतः । वृत्तिहेतुरिति ज्ञेयः ... ॥ अनुव्याख्यान १,४.३४ च् ॥> न्यायसुधा सम्बन्धः प्रयोगयुक्तेन । वाशब्दो व्यवस्थितविभाषायाम् । अपिशब्दो मुख्यवृत्तिलक्षणेनामुख्यवृत्तिलक्षणस्य समुच्चयार्थः । अमुख्यत इति समासे गुणभूताया अपि वृत्तेर्बुद्धया पृथक्कृताया विशेषणम् । अमुख्याया गौण्या लक्षणायाश्च वृत्तेहेर्तुरिति ज्ञेय इत्यर्थः । यस्य शब्दस्य यत्रार्थे प्रयोगः सामर्थ्यं तस्य प्रवृत्तिनिमित्तातिरिक्तं तत्सादृश्यं निमित्तीकृत्यान्यत्र वृत्तिर्गौणी । तत्सम्बन्धं निमित्तीकृत्य वृत्तिस्तु लक्षणेत्युक्तं भवति । कश्चिदाह । गौणी नाम वृत्तिर्नास्ति । सादृश्यस्यापि सम्बन्धत्वेन लक्षणायामन्तर्भूतत्वादिति । तन्निराकर्तुं पश्चादुद्दिष्यापि गौणी प्रथमं लक्षिता । स्वातन्त्र्यं ह्येवमस्या ज्ञापितं स्यात् । *४,१८३ .* यदि खलु कश्चिद्ब्रूयात् । लक्षणा नाम नास्ति सम्बन्धस्याप्येकस्थानत्वादिसादृश्यरूपत्वेन गौण्यमन्तर्भूतत्वादिति । तदा किं वक्तव्यम् । नैवं लौकिकी प्रतीतिरिति चेत् । तत्किं सादृश्यं सम्बन्धत्वेन प्रतियन्ति लौकिकाः । तत्र गौणी द्विविधा । रूढारूढभेदात् । तत्राद्या यथा । मृद्गवकादौ गवादिशब्दस्य । द्वितीया यथा गौर्वाहीक इति । अत्र स्वार्थसहचारिणो गुणा जाड्यमान्द्यादयो लक्ष्यमाणा गोशब्दस्य वाहीके वृत्तौ निमित्ततामुपयान्तीति केचित् । तदसत् । गौण्या लक्षणातो भेदाभावप्रसङ्गात् । गोशब्दस्य वाहीके वृत्तौ लक्ष्यमाणगुणानां निमित्ततायाश्चोपपत्तिशून्यत्वात् । लक्ष्यमाणगुणसादृश्याद्गुणान्तरं ततो गुणी लक्ष्यत इति तु नानुभाविकम् । स्वार्थसहचारिगुणाभेदेन परार्थगता गुणा एव लक्ष्यन्त इत्यपरे । तदप्यसत् । गुणानां भेदस्य साधयिष्यमाणत्वात् । वाहीके वृत्तौ निमित्ताभावाच्च । तसमात्सदृशगुणाश्रयत्वं निमित्तीकृत्य परार्थे वृत्तिर्गौणीति साधूक्तम् । *४,१९१* लक्षणापि द्वेधा । रूढारूढभेदात् । तत्राद्या यथा । राजायं गच्छतीति । द्वितीया यथा । गङ्गायां घोष इति । केचिदभिधेयाविनाभूतप्रतीतिर्लक्षणोच्यत इत्याहुः । तेषां मञ्चाः क्रोशन्तीत्यादौ लक्षणा न स्यात् । स्याच्च शब्दातप्रतीतेन लिङ्गेनानुमितार्थस्य । अथाविनाभावोऽत्र सम्बन्धमात्रम् । तथापि लक्षितलक्षणायामव्याप्तिः । नहि तत्राभिधेयसम्बन्धिनी वृत्तिः । किन्तु लक्षितसम्बन्धिनी । यथा प्राग्विरुद्धा इदानीं परस्परमेकीभूता इति । परम्परयायमर्थोऽभिधेयसम्बन्धीति चेत् । तर्हि किमनया क्लिष्यकल्पनया । प्रयोगयुक्तसम्बन्ध इति यथोक्तमेवास्तु । *४,१९४* व्यञ्जनं नामापरा वृत्तिरस्तीति चेन्न । अनुमानतया तस्य शब्दशक्तित्वानङ्गीकारात् । यथोक्तम् । वचनलिङ्गानुमा हि सेति । तात्पर्यवृत्तिस्तु नातिरिच्यत इति स्वयमेवाचार्यो वक्ष्यति । *४,२०५* ननु मुख्यार्थानुपपत्तिं तत्सादृश्यं प्रयोजनं चापेक्ष्य गौणी प्रवर्तते । मुख्यार्थानुपपत्तितत्सम्बन्धप्रयोजनान्यपेक्ष्य तु लक्षणा । यथोक्तम् "मुख्यार्थबाधे तद्योगे रूढितोऽथ प्रयोजनात् । अन्यार्थो लक्ष्यते यत्सा लक्षणारोपिता क्रियाऽ ॥ इति । तत्कथं सादृश्यसम्बन्धावेवोक्तावित्यत आह पूर्वेति ॥ <... पूर्वायोगे परग्रहः ॥ अनुव्याख्यान १,४.३४ ॥> *४,२०९* न्यायसुधा न मुख्यानुपपत्तिरमुख्यवृत्तेः कारणम् । प्रयोगोत्तरकालीनत्वादनुपपत्तिदशर्नस्य । किन्तु मुख्यार्थानुपपत्तिदर्शनममुख्यार्थग्रहणस्य हेतुः । अत एव हि न शब्देनापेक्ष्यते । नापि प्रयोक्त्रा । किन्तु प्रतिपत्त्रैव । शब्दो हि व्युत्पत्तिवशान्मुख्यमेवार्थं प्रथमं बुद्धावारोहयति । नच प्रतिपत्ता तं सहसोत्स्रष्टुमुत्सहत इति तदर्थमेवानुपपत्तिमपेक्षते । अतो न वृत्तिकारणचिन्तायामियं वाच्या । प्रयोजनमपि न वृत्तिहेतुः । किन्तु सति मुख्येऽस्मदायत्ते शब्दप्रयोगे(ऽ)कस्मादमुख्यं प्रयुञ्ज्मह इति वक्त्रा प्रतिपत्त्रा चानुसन्धीयते । अतोऽत्र न वक्तव्यमिति । अत्रायोगग्रहणं प्रयोजनस्याप्युपलक्षणम् । (यथा)अयोगः सार्वत्रिको न तथा प्रयोजनं रूढायां गौण्यां लक्षणायां चाभिधातुल्यत्वेनानपेक्षितत्वादिति विशेषसूचनाय न स्वशब्देनोपात्तम् । निर्दलत्वात् । मुख्यायोगेऽमुख्यग्रह इति वक्तव्ये पूर्वयोगे परग्रह इति वचनं लक्षितलक्षणाद्यनुगमार्थम् । नहि लक्षितलक्षणा मुख्यासम्भवमात्रेणाश्रीयते । किन्तु लक्षितस्य अपि । अत एवैतदयुक्तं मुख्यार्थबाध इति । *४,२११* किञ्च यथा मुख्यवृत्तिष्वपि स्वीकारे तारतम्यमस्ति तथामुख्यवृत्तिष्वपि । कुत इति चेत् । अर्थप्रतीतिसन्निकषर्विप्रकर्षाभ्यामिति ब्रूमः । ननु च सादृश्यसम्बन्धयोस्तद्धितमुपत्पाद्य तस्यापि लुपि कृते सर्वं सेत्स्यति । किममुख्यवृत्तिस्वीकारेणेत्यतो वेदमुदितम् । यदि गोशब्दस्य गवि वाहीके च गङ्गाशब्दस्य गङ्गायां तीरे चोक्तविधयाभिधैव स्यात्तदा गोगङ्गाशब्दोच्चारणे गोगङ्गयोः पूर्वं प्रतीतिस्तदयोगे चानुसंहितेऽर्थान्तरे प्रतीतिरिति न स्यात् । नहि हरीतक्यादिशब्दोच्चारणे सत्ययं प्रतीतिक्रमोऽस्ति । किन्तु वृक्षे फले च स्वातन्त्र्येण प्रतीते प्रकरणादिवशेनान्य(त्र)तरनियन्त्रणं क्रियते । अस्ति चायं पूर्वायोगे परग्रहः । तेन जानीमो नोभयत्रोक्तविधाभिधेति । *४,२१५* नन्वत्रानुपपत्तेरथर्प्रतीतिहेतुत्वेऽर्थापत्तिरेवास्तु । किं शब्दशक्तिसमाश्रयणेन । तथाहि । किमाप्तप्रणीताच्छब्दादसावर्थः प्रतीयते । अन्यथा वा । नान्यथा । उन्मत्तवाक्यादौ तदभावात् । आद्ये त्वर्थापत्तिरेव । वक्तुराप्तेः प्रतीतार्थानुपपत्तेश्च विरोधेनार्थान्तरस्य कल्प्यमानत्वात् । स्यादेवं यदि वक्तुराप्तत्वं निश्चीयेत । तस्य पदस्य तत्र शक्त्यभावेऽसम्बद्धभाषिणि तस्मिन्नाप्तत्वमेव कथं निश्चीयेतेति । तदर्थमवश्यं (शब्द)शक्तिराश्ररणीयेति सर्वमवदातम् । एतेनैतदपि परिहृतम् । यदभिहितं पूर्वपक्षिणा । योगस्य रूढितो दुर्बलत्वेन न परमेश्वरस्य मुख्याथर्त्वमिति । महायोगस्याविद्वद्रूढिमात्रात्प्राबल्योपपत्तेः । विद्वद्रूढेरप्युक्तत्वेन तत्सहितस्य योगस्य सुतरां तदुपपत्तेरिति । *४,२१६* यदुक्तम्"उभयं दृश्यते विष्णौऽ इति, यच्च सूचितं विशिष्टयोगस्य रूढितः प्राबल्यमिति तदुपपादयति एतमेवेति ॥ <एतमेव तथा सन्तं शतर्चीत्यादिनामभिः । आचक्षत इति ह्यत्र सन्तमित्यवधारणा ॥ अनुव्याख्यान १,४.३५ ॥ योगस्य रूढेः प्राबल्यं विद्वद्रूढिं च तत्रगाम् । बहुशो दर्शयत्यञ्जस्तात्पर्यात्सनिरुक्तिकम् ॥ अनुव्याख्यान १,४.३६ ॥> न्यायसुधा "तं यच्छतं वर्षाण्यभ्यार्चत्तस्माच्छतर्चिनस्तस्माच्छतर्चिन इत्याचक्षत एतमेव सन्तं स यदिदं सर्वं मध्यतो दधे यदिदं किञ्च तस्मान्मध्यमास्तस्मान्मध्यमा इत्याचक्षत एतमेव सन्तम्ऽ इत्यादिका श्रुतिः । सनिरुक्तिकं योगवृत्तिसाहित्येन । तत्रगां परमेश्वरविषयाम् । शतर्च्यादिशब्दोपलक्षितानां सर्वशब्दानां विद्वद्रूढिं दर्शयति । आचक्षत इत्युक्तत्वात् । यच्चात्र बहुशोऽतिबहुवारं दर्शयति तेन ज्ञायते अञ्जस्तात्पर्यादेव नतु प्रासङ्गिकत्वेनेति । किञ्चात्र सन्तमिति वचनादेतमेवेत्यवधारणाच्च लौकिकरूढितो भगवद्विषयस्य योगस्य प्राबल्यं दर्शयति श्रुतिः । एतमेव परमात्मानं शतर्च्यादिनामार्थं सन्तमुक्तेन योगेन शतर्च्यादिशब्दवाच्यमाचक्षते विद्वांसः । मधुच्छन्दःप्रभृतींस्तु रूढार्थानमुख्यत इत्यस्यार्थस्य पदद्वयसामर्थ्येन प्रतीतेः । सन्तमित्यनेन ह्यगङ्गां गङ्गेत्याचक्षते यथा न तथा हरिमिति मुख्यार्थतोच्यते । तदुपपादनार्थमाचक्षत इति निर्वचनं च सम्बद्धयते । अवधारणेन त्वन्यस्य तच्छब्दा(मुख्यार्)थत्वं प्रतिषिद्धयते । नच सवर्था प्रतिषेधो युक्तः । प्रागुक्तप्रयोजनव्याघातात् । ततः परमेश्वरसमकक्षतया वाच्यत्वप्रतिषेधो ज्ञायते । रूढार्थेभ्यो यौगिकार्थस्याधिक्येऽभिहिते तद्विषयस्य विशिष्टयोगस्य लौकिकरूढितः प्राबल्यं सिद्धम् । अवधारणेति क्वचित्पाठः । अत्र सन्तमिति पदमवधारणा चेति (पद)द्वयं दर्शयतीति योजना । हि यस्मादेवं तस्मादुक्तं युक्तमिति । *४,२१८* वाक्यान्तरैरपि विष्णोः सर्वशब्दवाच्यतामुपपादयति अः इतीति ॥ <अ इति ब्रह्म कथितं तद्वयाख्यानान्मता तथा । शब्दानामपि सर्वेषां ... ॥ अनुव्याख्यान १,४.३७ च् ॥> न्यायसुधा "अः इति ब्रह्मऽ इति श्रुतावकारस्य ब्रह्मवाचकत्वं तावत्कथितम् । अन्यथा इतिकरणवैयर्थ्यात् । "अकारो वै सर्वा वाक्ऽ इति श्रुतौ सर्वेषामपि शब्दानामकारव्याख्यानता च कथिता साक्षादैक्यस्य प्रत्यक्षादिविरुद्धत्वेन लक्षणाश्रयणस्यावश्यकत्वात् । नच व्याख्यानव्याख्येययोर्भिन्नविषयता युक्ता । तस्मादेतद्वाक्यद्वयपर्यालोचनया सर्ववागभिधेयत्वं ब्रह्मणः प्रतीयते । *४,२१८ .* किञ्च"यद्वाच ओमिति यच्च नेति यच्चास्याः क्रूरं यदु चोल्बणिष्णु तद्वियूय कवयोऽन्वविन्दन्नामायत्ता समतृप्यञ्छृतेधि इत्यस्यां श्रुतौ (ऐ.२३८) वाचो वाक्समूहस्य मध्ये यतोमिति पदमङ्गीकारवाचीति यावत्, यच्च नेति पदं प्रतिषेधार्थं, यच्चास्या वाचो मध्ये क्रूरमर्थतः कठिनं (च), यच्चोल्बणिष्णु शब्दत कठिनम् । उपलक्षणमेतत् । यावद्वैदिकं पदजातं तत्सर्वं, वियूय विचार्य कवयो विवेकिनः, (नामायत्ता)नामायत्तानि नामप्रकाश्यतया नामाधीनानि त(त्त)च्छब्दप्रवृत्तिनिमित्तानि, अन्वविन्दन् विदितवन्तः । तस्मिंश्च वेदनेऽधिश्रुते परिपक्वे इति अ(तद)नन्तरं समतृप्यन् कृतकृत्या मुक्ता अभूवन्निति, नाममात्रविदः कृतकृत्यता तावत्कथिता । तमेवं विद्वानिति परमेश्वरज्ञानादेव मोक्षः श्रूयते । तदेतदुभयान्यथानुपपत्त्या सर्वाण्यपि वैदिकानि नामानि परमेश्वरार्थानीति गम्यत इत्याह नामेति ॥ *४,२१९* <... नामवित्कृतकृत्यता ॥ अनुव्याख्यान १,४.३७ ॥> न्यायसुधा अथान्यच्च सकलवैदिकसंहितानां पूर्वोत्तरवर्णानां च विष्णुनामार्थ(रूप)त्वं तत्प्रतिपादकत्वमब्रवीद्वेदः । तेन सर्वे वर्णाः सर्वाश्च संहिता विष्णुमेव प्रतिपादयन्तीति ज्ञायत इत्याह विष्णुनामेति ॥ <विष्णुनामार्थरूपत्वं संहितादेरथाब्रवीत् ॥ अनुव्याख्यान १,४.३८ ॥> न्यायसुधा क्वाब्रवीदित्यतस्तद्वाक्यमर्थतः पठति णकारं चेति ॥ <णकारं च षकारं च बलचेष्टात्मकं वदन् ॥ अनुव्याख्यान १,४.३८ ॥ तज्ज्ञानपूर्वकत्वेन संहिताध्ययनं तथा ॥ अनुव्याख्यान १,४.३९ ॥> न्यायसुधा "णकारो बलं षकारः प्राण आत्माऽ इति विष्णुनामगतौ णकारषकारौ परमेश्वरबलचेष्याप्रतिपादकौ वदन् वेदोऽनन्तरं"स यो ह एतौ णकारषकारावनुसंहितमृचो वेदेत्यृचामनुसंहितं सर्वसंहितासु णकारषकारौ यो वेद णकारषकारतत्संहिताभिः प्रतिपाद्यो योऽर्थः स एव सर्वत्र पूर्वोत्तरवर्णतत्सहिताभिः प्रतिपाद्यत इति यो वे(त्ति)द, इति विष्णुनामसमानार्थताज्ञानपूर्वकत्वेन सर्वसंहिताध्ययनमब्रवीदित्यर्थः । नन्वत्र णकारषकारार्थप्रतिपादकत्वं सर्ववर्णादेरुच्यते । नतु विष्णुनामार्थत्वम् । नहि णकारषकारावेव विष्णुनामेत्यत आह उपसर्गत्वत इति ॥ <उपसर्गत्वतो वेस्तु ताच्छील्यार्थादुनस्तथा ॥ अनुव्याख्यान १,४.३९ ॥ णकारश्च षकारश्च नामरूपतया मतौ ॥ अनुव्याख्यान १,४.४० ॥> *४,२२०* न्यायसुधा सत्यं सन्ति विष्णुनाम्नयन्येऽपि वर्णाः । तथापि वीत्यस्योपसर्गत्वेनोत्तरपदार्थविशेषकत्वातुन्प्रत्ययस्य ताच्छील्यार्थत्वादुपसर्जनत्वं मन्वानस्य वेदस्य प्राधान्यात्णकारश्च षकारश्च द्वावेव नामस्वरूपतयाभिमतावित्यदोषः । ननूपसर्गाः क्रियायोगे । नचात्र क्रिया योगोऽस्ति । तत्कथमुपसर्गत्वम् । मैवम् । षोन्तकर्मणि, णुस्तुताविति धातुद्वयरूपत्वाङ्गीकारात् । अत एव ताच्छीलिकप्रत्ययोत्पत्त्युपपत्तिः । उदाहृतानां श्रुतीनां प्रयोजनमाह तस्मादिति ॥ <तस्मात्समन्वयो विष्णौ स्वरवर्णपदात्मनः ॥ अनुव्याख्यान १,४.४० ॥ अपि वेदस्य किमुत वाक्यरूपेण सङ्गतिः ॥ अनुव्याख्यान १,४.४१ ॥> न्यायसुधा यौ पुरा सर्वशब्दानां प्रतिपदसमन्वयो वाक्यसमन्वयश्च विष्णावुक्तौ तावताभिः श्रुतिभिः सिद्धावित्यर्थः । *४,२२१* उपपत्त्यपेक्षाः श्रुतयः प्रागुदाहृताः । इदानीं स्पष्टं पदवाक्यसमन्वयप्रतिपादिनीरुदाहरति घोषा इति ॥ <घोषाः सर्वेऽपि वेदाश्च सर्वे वेदाश्च यत्पदम् ॥ अनुव्याख्यान १,४.४१ ॥ इन्द्रं मित्रं यमिन्द्रं च प्रथमः सङ्कृतिस्तथा । नामधाः सर्वदेवानामेक इत्यादिका श्रुतिः ॥ अनुव्याख्यान १,४.४२ ॥ प्रमाणमुक्तविषये ... ॥ अनुव्याख्यान १,४.४३ ॥> न्यायसुधा "ता वा एताः सर्वा ऋचः सर्वे वेदाः सर्वे घोषा एकैव व्याहृतिः प्राणा एवऽ,"सर्वे वेदा यत्पदमामनन्तिऽ,"इन्द्रं मित्रं वरुणमग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मान् । एकं सद्विप्रा बहुधा वदन्त्यग्निं यमं मातरिश्वानमाहुःऽ,"यमिन्द्रमाहुर्वरुणं यमाहुर्यं मित्रमाहुर्यमु सत्यमाहुःऽ,"स प्रथमसं(स्कृ)कृतिर्विश्वकर्मा स प्रथमो मित्रो वरुणोगिनःऽ । "यो देवानां नामधा एक एवऽ इत्येतानिवाक्यान्येतैः प्रतीकैरुपात्तानि । आदिपदेन"नामानि सर्वाणिऽ इत्यादेर्ग्रहणम् । अत्राद्यद्वितीयान्तिमश्रुतयः समन्वयद्वये प्रमाणम् । अन्यास्तु वाक्यान्वये । इन्द्रादिनाम्नां परमेश्वरपरत्वे सति"इन्द्रस्य नु वीर्याणि प्रवोचम्ऽ इत्यादिवाक्यानां तत्परत्वं हि सिद्धयति । *४,२२२* <... तदेवोक्तमुपक्रमात् । इति स्वयं भगवता ब्रुवताशेषमन्वयम् ॥ अनुव्याख्यान १,४.४३ ॥> न्यायसुधा नन्वेतदर्थप्रतिपादकसूत्रस्यादर्शनादुत्सूत्रितोऽयमर्थः कस्मादुक्त इत्यत आह तदेवेति ॥ तदेतद्भगवता सूत्रकारेण स्वयमुक्तमेव नोत्सूत्रितं कथ्यते । तथाच सूत्रम् । "ज्योतिरुपक्रमात्तु तथा ह्यधीयत एकेऽ इति । अत्र ज्योतिरिति सूत्रप्रतीके ग्राह्ये यदुपक्रमादित्याह, तेन"ज्योतिरुपक्रमात्ऽ इति परेषामपपाठ एवेति सूचयति । अथवात्र ज्योतिर्मात्रग्रहणात्कथं सर्वशब्दप्रतिपादनम् । ज्योतिःशब्दस्योपलक्षणत्वादिति वदामः । कथमुपलक्षणाभिप्रायोऽवगम्यत इत्यत उक्तमुपक्रमादिति ब्रुवतेति ॥ *४,२२३* अत्र हि"ज्योतिः इति प्रतिज्ञाय उपक्रमात्तु तथा ह्यधीयत एकेऽ इति हेतुरुच्यते । तस्य चायमर्थः । "एष इमं लोकमभ्यार्चतित्युपक्रमातुपक्रमं विधाय ता वा ता इत्याद्यधीयत एक इति । तथाच यदि ज्योतिःशब्दमात्रसमन्वयोऽत्र विवक्षितः स्यात्तदा तन्मात्रोपपादकं किमपि वक्तव्यम् । सर्वशब्दवाच्यतोपपादकस्योपादानं क्वोपयुज्यते । नहि विशेषविषयं प्रमाणं नास्ति, येन सामान्यद्वारा साधनं विधेयम् । अतः सर्वविषयं प्रमाणमुपाददानेन सूत्रकृता ज्योतिःशब्दो लाक्षणिको विवक्षित इति ज्ञायते । किञ्च तत्तु समन्वयादिति ब्रह्मणि सर्वशब्दसमन्वयः प्रतिज्ञातो न कतिपयशब्दसमन्वय इत्युपपादितम् । तद्विवरणार्थमध्यायशेषस्य प्रवृत्तिरिति चोक्तम् । तत्रानन्दमयाद्यधिकरणैः प्राकरणिकशब्दसमन्वयः प्रतिपादितः । अस्मिंश्रच पादे विरोध्यादिशब्दसमन्वयः । तथाच कर्मक्रमाद्यभिधायिनः शब्दाः, इदं च अधिकरणमवशिष्यमिति परिशेषात्तत्समन्वयार्थमेतदिति ज्ञायत इत्याशयवानाह ब्रुवतेति ॥ अस्त्वत्र सर्वशब्दसमन्वयप्रतिज्ञानम् । तथापि योऽत्र तदुप(त्प्रति)पादनार्थं जातमोतमित्यादिनान्वयो(न्यायो)भिहितः स न सूत्रित इत्यतो वोक्तमुपक्रमादिति ॥ "एष इमं लोकमभ्यार्चत्ऽ इत्युपक्रमवाक्यमुपादाय तथा ह्यधीयत एक इति वदता सूत्रकारेण तदेवोक्तं यदस्माभिरुक्तम् । उपक्रमे सर्वस्यास्य दर्शनात् । यथा चैतत्तथा एतमेव इत्यादिनोक्तमिति । *४,२२४* एवं सङ्क्षेपविस्तराभ्यामानुमानिकमित्यादिसूत्राणि व्याख्याय परेषां व्याख्यानं प्रत्याख्याति । तथाहि । केचिदेतत्पादप्रमेयमन्यथा वर्णयन्ति । यदुक्तं प्रधानस्याशाब्दत्वमीक्षतेर्नाशब्दमिति । तदसिद्धं कासुचिच्छाखासु प्रधानसमर्पणपराणां शब्दानां श्रूयमाणत्वादिति । तदेतद्याबन्न निराक्रियते न तावद्ब्रह्मकारणवाद(स्य)स्थैर्यं भवति । अतः प्रधानस्याशाब्दत्वं प्रतिपादयितुमयं पाद आरभ्यत इति । तत्तावन्निराचष्टे न शब्दवाच्यतैवेति ॥ <न शब्दवाच्यतैवात्र प्रधनस्य निषिद्धयते ॥ अनुव्याख्यान १,४.४४ ॥> न्यायसुधा अत्रैव प्रथमेऽध्याये प्रधानस्य शब्दवाच्यता निषिद्धयत इति नोपपद्यते । तथा सति समन्वयलक्षणेऽन्तर्भावाभावेन पादस्यासङ्गतत्वप्रसङ्ग इति भावः । ननूक्तमत्र समन्वयस्थेम्ने प्रधानस्याशाब्दत्वमत्रोपपाद्यत इति, तथाच कथमसङ्गतिरिति । मैवम् । तथा सत्यविरोधलक्षणेऽन्तर्भावप्रसङ्गात् । अन्यथा द्वितीया(ध्यायार्)थोऽपि समन्वयस्थैर्यायैवेति सोऽप्यत्र वक्तव्यः स्यात् । केवलं शब्दवाच्यतैवात्र प्रधानस्य निषिध्यते इति न युज्यते । विशेषाभावात् । *४,२२६* किञ्चात्रपादे जगत्कारणादि(वाचि)शब्दवाच्यत्वं प्रधानस्य निषिध्यते शब्दवाच्यतैव वा । नाद्यः । अत्रोदाहृतवाक्येषु"महतः परमव्यक्तम्ऽ,"यस्मिन्पञ्चपञ्चजनाःऽ इत्यादिषु प्रधानस्य जगत्कारणत्वाश्रवणात् । कश्चिदाह । "महतः परमव्यक्तमिति परशब्देन कालविप्रकृष्टत्वमुच्यते, ततः कारणत्वशङ्केति । तदयुक्तम् । किं कालविप्रकर्ष एव कारणत्वमुत तेनानुमेयम् । अथ सम्भाव्यम् । न प्रथमद्वितीयौ । कार्यकारणभावविकलयोरपि परापरभावदर्शनात् । न तृतीयः । सम्भावनामात्रस्येयन्तं सूत्रसन्दर्भं प्रति प्रयोजकत्वायोगात् । अजामेकामित्यादौ कारणत्वं प्रतीयत इति चेत् । तत्किं ब्रह्मपरं करिष्यते । तेजोऽबन्नविषयं हि तद्वयाख्यातं भवता । तथाच लौकिकमाभाणकं नातिवर्तते"व्याघ्रेणोरणे नीते का हानिः वृके(णोरणे)नीते को लाभःऽ इति । द्वितीये त्विदमुपतिष्ठते । न शब्दवाच्यतैवात्र प्रधानस्य निषिध्यते, प्रकृतानुपयोगादिति । शाब्दत्वे हि प्रधानस्य स्वरूपमात्र सिद्धयति नच स्वरूपसिद्धिमात्रेण काचिल्लक्षणक्षतिः । न ह्यस्माभिरिव परेण सर्वशब्दसमन्वयः प्रतिज्ञातः । नापि प्रधानं निषिध्य ब्रह्म तत्र निवेशितम् । येनास्मदीयदिशाप्युपयोगः स्यात् । तदिदमुक्तम् । ब्रह्मनिवेशं(शनं) विना प्रधानस्य शब्दवाच्यतैवात्र निषिध्यत इति न युक्तमिति । *४,२२९* किञ्च प्रधानस्य शब्दवाच्यता ईक्षत्यधिकरणानन्तरमेव निषेध्या । त्रिपादीमतिक्रम्य अत्र निषिध्यत इति (न युज्यते) व्यवधान(ने) कारणानिरूपणादिति । किञ्च पादप्रतिपाद्योऽर्थस्तथाविधो भवति, यस्तत्पादस्थसकलसूत्रप्रतिपाद्यः । नच अत्र पादे सर्वेषु (अपि) सूत्रेषु प्रधानस्य शब्दवाच्यतैव निषिध्यत इति नियमोऽस्ति, येनायमेतत्पादार्थः स्यात् । कारणत्वेनेत्यादौ तदभावात् । तत्रापि परम्परया तदेव साध्यमिति चेत् । तर्हि पारम्पर्यस्यातीतपादार्थेऽपि सुवचत्वातत्रैव प्रधानस्य शब्दवाच्यता निषिध्यत इति नास्ति । स हि पादार्थो यो नान्यत्र प्रतिपाद्यत इति । *४,२३३* एवं सामान्यतः पादार्थं निराकृत्येदानीं प्रथमाधिकरणव्याख्यां निराकरोति न शब्दवाच्यतैवेति ॥ आनुमानिकमित्यादिसूत्रं यत्परेण व्याख्यातम् । आनुमानिकमप्यनुमाननिरूपितं प्रधानमप्येकेषां शाखिनां शब्दवदुपलभ्यते । काठके हि पठ्यते । "महतः परमव्यक्तमव्यक्तात्पुरुषः परःऽ इति । तत्र य एव, यन्नामानो, यत्क्रमका(मा)श्च, महदव्यक्तपुरुषाः स्मृति(प्र)सिद्धास्त एवेह प्रत्यभिज्ञायन्ते । तत्राव्यक्तमिति रूढियोगाभ्यां प्रधानमुच्यते । एवं तस्य शब्दवत्वादशब्दत्वमनुपपन्नमिति चेत् । नैतदेवम् । न ह्येतत्काठकवाक्यं प्रधानपरमिति । अत्र पृच्छामः । किमत्र काठकगताव्यक्तशब्दवाच्यतैव प्रधानस्य निषिध्यते किंवा कुत्रापि केनापि शब्देन नोच्यत इति । आद्यस्योत्तरम् । अत्र काठके (वाक्ये) अव्यक्तशब्दवाच्यतैव प्रधानस्य निषिध्यत इति नोपपन्नम् । तन्मात्रेणाशब्दत्वासिद्धेः । द्वितीयेऽपि किं परममुख्यया वृत्त्या उत शब्दवाच्यतैव निषिध्यते । आद्ये तन्मात्रमनुमतमेव । सर्वथा शब्दवाच्यतैवात्र प्रधानस्य निषिध्यत इति द्वितीयस्तु नोपपद्यते । कुत इत्यत आह सर्वेति ॥ <सर्ववेदेतिहासेषु पुराणेषु च सङ्ग्रहात् ॥ अनुव्याख्यान १,४.४४ ॥> न्यायसुधा सङ्ग्रहात्प्रधानस्येति शेषः । वेदे तावदाथर्वणिकाः पठन्ति"विकारजननीमज्ञामष्टरूपामजां ध्रुवाम् । ध्यायतेऽध्यासिता तेन तन्यते प्रेर्यते पुनःऽ इत्यादि । इतिहासपुराणे तूदाहरिष्यमाणे द्रष्टव्ये । ननूक्तमत्र न ह्यत्र स्मृतिप्रसिद्धं कारणं त्रिगुणं प्रधानमुच्यते । तेन यद्यदुदाह्रियते तत्तद्विप्रतिपन्नमेव, इत्यतः त्रिगुणत्वादिलक्षणोपेतप्रधानप्रतिपादकमितिहासवाक्यं पठति सत्त्वमिति ॥ <सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः । निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ॥ अनुव्याख्यान १,४.४५ ॥ इत्यादिवाक्यरूपेण ... ॥ अनुव्याख्यान १,४.४६ ॥> न्यायसुधा आदिपदेन"भूमिरापोऽनलो वायुःऽ इत्यादेर्ग्रहणम् । इत्यादिवाक्यप्रतिपाद्येन त्रिगुणत्वादिना रूपेणोपेतस्य प्रधानस्य सङ्ग्रहादिति सम्बन्धः । *४,२३४* किञ्च"अव्यक्तात्पुरुषः परःऽ इत्यव्यक्तशब्दवाच्यं न चेत्प्रधानं तर्हि तद्वाच्यं वाच्यम् । *४,२३५* नन्वत्र सूत्रकृतैवोक्तं"शरीररूपकविन्यस्तगृहीतेःऽ इति,"आत्मानं रथिनं विद्धि शरीरं रथमेव चऽ इति प्राग्यच्छरीरं रथरूपकतया विन्यस्तं तदत्राव्यक्तशब्देन गृह्यते, प्रकरणात्परिशेषाच्चेति । नैव सूत्रकृदाह । तथात्वे हि रूपकविन्यस्तशरीरगृहीतेरित्यवक्ष्यत् । अस्तु वा कथञ्चिद्विशेषणस्य परनिपातः । इदं तु वक्तव्यम् । कथमव्यक्तशब्देन शरीरमुच्यत इति । न ह्येषा रूढिः । नापि योगः सम्भवति । शरीरस्य व्यक्तत्वात् । ननु परिहृतमेतत्सूत्रकारेण(कृता)"सूक्ष्मं तु तदर्हत्वात्ऽ इति । यद्यपीदं शरीरं व्यक्तम्, तथाप्यस्य यन्मूलमुपादानकारणं तेजोऽबन्नलक्षणं भूतसूक्ष्मं तत्तावदव्यक्तम् । अनादेस्तस्य सूक्ष्मस्याव्यक्तताऽर्हत्वात् । कार्यकारणशब्दाश्च सङ्कीर्यन्ते । "गोभिः श्रीणीत मत्सरम्ऽ इति यथेति । अत्र वक्तव्यम् । किमनेनोक्तं भवतीति । किं शरीरमेवात्रोच्यते, अव्यक्तशब्दस्तत्रोपचरितः, शरीरमूलापादानस्य तेजोऽबन्नात्मकस्य भूतसूक्ष्मस्यानादेरव्यक्तत्वादिति, किंवा भूतसूक्ष्ममेवाव्यक्तश(ब्दवाच्यं)ब्दम्, शरीरशब्दस्तु तत्रोपचरितः, शरीरस्य तत्कार्यत्वादिति । पक्षद्वयेऽपि दोषमाह यत्रेति ॥ <तेजोऽबन्नात्मकं वापि यद्युपादानमिष्यते ॥ अनुव्याख्यान १,४.४६ ॥ अनाद्येवापराधः कः प्रधानमिति चोदिते ॥ अनुव्याख्यान १,४.४७ ॥> न्यायसुधा यत्र वाक्ये, यदि अव्यक्तशब्दस्यान्यार्थो नेष्यते, परब्रह्मलक्षणः, अपि तु तेजोऽबन्नात्मकं शरीरमूलोपादानमनादि भूतसूक्ष्ममेवेष्यते । प्रथमे स्वरूपेण(एव) । द्वितीयेऽव्यक्तशब्दवाच्यतया तत्र तर्हि तत्प्रधानमिति चोदिते को दोषोऽस्ति । येन नेति प्रतिषिद्धयते । अयमभिसन्धिः । सर्वथा तावन्नाव्यक्तपदं ब्रह्मपरं त्वयोच्यते, किन्तु भूतसूक्ष्मकार्यशरीरस्य भूतसूक्ष्मस्य वा वाचकमिति । परेण तु प्रधानवाचकमिति । यदि वाव्यक्तस्य कारणत्वमभिप्रेतं तदा पक्षद्वयमपि ब्रह्मवादस्य प्रतिपक्षभूतमिति । शरीराङ्गीकारेण प्रधाननिरसो व्यर्थः । कारणत्वाविवक्षायां तु पक्षद्वयस्याप्यविरुद्धत्वात्किमनेनान्यतरपरिग्रहेणान्यतरनिराकरणाग्रहेण विफलत्वादसङ्गतत्वाच्चेति । अथवानादेरुपादानस्य जडस्य भूतसूक्ष्मा(शब्दा)भिधेयस्याङ्गीकारे प्रधानं नेति रिक्तं वचः, तल्लक्षणत्वात्प्रधानस्य । नाम्नि विवादायोगादिति अभिप्रायः । *४,२४१* नन्विदमाशङ्कय सूत्रकारेणैव परिहृतम्, तदधीनत्वादर्थवदिति । स्यादेतदेवम् । यदि वयं स्वतन्त्रं तेजोऽबन्नात्मकं कारणम्(इति) अभ्युपगच्छामः । नैतदस्ति । तस्य ब्रह्माधीनताङ्गीकारात् । अवश्यं चैतद(देवम)ङ्गीकर्तव्यम् । अर्थवद्धि तत् । न हि तेन विना ब्रह्मणो जगत्कारणत्वं निर्वहतीति । अत्रोच्यते । किमनेनोक्तं भवति । अस्ति प्रधानमिति सम्प्रतिपन्नम् । तद्धर्मेषु तु स्वातन्त्र्यादिषु विप्रतिपत्तिरिति । एवं चेत्प्रधानस्य स्वातन्त्र्यादिकं साङ्खयेन चोदनीयम् । त्वया तु पारतन्त्र्यादिकं व्युत्पादनीयम् । किमनेनाव्यक्तादिशब्दानां प्रधानपरतानिरासप्रयासेन । न ह्यत्र प्रधानस्य स्वातन्त्र्यादिकमवभासते । प्रत्युताव्यक्तात्पुरुषः पर इत्यव्यक्तस्य पुरुषाधीनत्वं प्रतीयते । तदिदमप्युक्तं"प्रधानमत्रोच्यत इत्येवोक्तेऽपराधः कः । किन्तु स्वतन्त्रमित्युदिते । न चैवमत्रोच्यतेऽ इति । *४,२४२* चमसवदविशेषादित्यादिकमधिकरणमपि प्रधानस्याशाब्दत्वप्रतिपाद(क)नार्थमिति व्याचक्षते । तथाहि । "अजामेकां लोहितशुक्लकृष्णां (बह्वीं प्रजां जनयन्तीसरूपाम्) । बह्वीः प्रजाः सृजमानां सरूपाः । अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यःऽ इत्यस्मिन्मन्त्रे प्रधानस्य प्रतिपादनात्कथं तदशब्दमिति । अत्रोच्यते । यथा हि"अर्वाग्बिलश्चमसःऽ इत्यस्मिन्मन्त्रे स्वातन्त्र्येण"अयं नामासौ चमसःऽ इति न शक्यते निरूपयितुम्, विशेषाभावात् । ऊर्ध्वबुध्नत्वादेर्यथाकथञ्चित्सर्वत्र योजयितुं शक्यत्वात् । तथा"अजामेकाम्ऽ इत्यत्रापि प्रधानप्रतिपादनं न शक्यावधारणम्, विशेषाभावादिति । तदिदमनुपपन्नम् । "गौरनाद्यन्तवती सा जनित्री भूतभाविनी । सितासिता च रक्ता च सर्वकामदुघा विभोःऽ ॥ इत्यदिश्रुतिसमाख्यया निर्णयोपपत्तेः । किञ्च न तावदत्र अजाशब्देन रूढार्थत्वाच्छागी स्वीकर्तुमुचिता, विद्याप्रकरणत्वात् । नापि परं ब्रह्म, लोहितादित्वासम्भवात् । भोग्यत्वानुपपत्तेश्च । अत एव न जीवोऽपि, भोक्तृतया पृथगभिधानात् । नाप्यन्यत्किञ्चिदचेतनम्, अजननानुपपत्तेः । अतः प्रकृरिवाजा, जन्माभावात् । लोहितशुक्लकृष्णा च रजःसत्त्वतमोरूपत्वात् । प्रसिद्धं च रज आदीनां लोहितादित्वमागमेषु । तदनुषक्तश्च जीवःसंसरति । असंसक्तस्तु मुच्यत इत्येतदपि सुप्रसिद्धम् । न चेदेवम्, मन्त्रस्य निर्विषयत्वापत्तिरिति । *४,२४५* ननु न मन्त्रस्य निर्विषयत्वमापद्यते । यतःसूत्रकृदेवाह ज्योतिरुपक्रमेति । अत्र मन्त्रे प्रतिपादिताजा ज्योतिरुपक्रमा तेजोऽबन्नरूपा । कुतः । "यदग्नेर्(लो)रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्यऽ इति लोहितादिरूपवत्तया तेजोऽबन्नान्यधीयते ह्येके । तत्समाख्ययात्र(त्रापि) तेजोऽबन्नात्मैवाजा प्रतिपत्तव्या । तस्याश्चतुर्विधभूतग्रामोपादानभूताया बहुप्रजाजननीत्वं जडत्वेन भोग्यत्वं च उपपन्नमिति । अत्र दूषणमाह अजामिति ॥ <अजामेकामिति प्राह श्रुतिरेतां यदा तदा । को दोषः ... ॥ अनुव्याख्यान १,४.४७ ए ॥> न्यायसुधा यद्यत्र मन्त्रे परिणामि जडं तेजोबन्नलक्षणं प्रतिपाद्यमङ्गीक्रियते । तर्ह्यजामेकामिति श्रुतिरेतां प्रकृतिं प्राहेति पक्षो यदा तदा को दोषोऽस्ति । न कोऽपीति । *४,२४६* ननु कथं नास्ति । ईक्षतेर्नाशब्दमित्युक्ताशब्दतासिद्धेर्विद्यमानत्वादिति चेत्(न) तस्यास्माभिरन्यथाव्याख्यातत्वादित्याशयेनोक्तं सर्वथेति ॥ <... सर्वथैवास्ति परिणामि जडं यदि ॥ अनुव्याख्यान १,४.४७ f ॥> न्यायसुधा अपरिहार्य इत्यर्थः । इदमत्राकूतम् । जगत्कारणत्वेन खल्वत्राजा प्रतीयते । सा ब्रह्मवादिना ब्रह्मतया समर्थनीया । तेजोऽबन्नात्म(क)तया तु समर्थने प्रधानरूपापि कुतो नाङ्गीकरणीया । लक्षणातिव्याप्तेस्तुल्यत्वादिति । तेजोऽबन्नान्यपि परमेश्वराधीनानि । अतो तत्रातिव्याप्तिरिति न चेत् । एवं तर्हि किं मन्त्रस्य प्रकृतिपरत्वनिराकरणेन । किन्तु प्रकृतिपरत्वमङ्गीकृत्यैव"यो योनिमधितिष्ठत्येकःऽ इत्यादिवाक्यबलेनेश्वराधीनत्वमेवोपपादनीयम् । *४,२४७* किञ्च तेजोऽबन्नादिषु न तावदजाशब्दो रूढः । नापि यौगिकः । तत्तेजोऽसृजतेत्यादिश्रुतेरजननासम्भवात् । नच स्त्रीलिङ्गत्वमुपपद्यते । नाप्येकवचनम् । त्रिवृत्करणादिति चेन्न । अथ मन्येत तेजोऽबन्नापादानं जडमनादिद्रव्यं किमप्येकमस्ति । तत्कार्यत्वादुपचारादजादिशब्दोपपत्तिरिति । तर्हि तदेवात्र प्रतिपाद्यमस्तु, शब्दानां मुख्यवृत्तिलाभात् । अस्त्विति चेत्तर्हि प्रकृतिरत्र प्रतिपाद्येति वदता पूर्वपक्षिणा किमपराद्धम् । तल्लक्षणत्वात्प्रकृतेः । नाममात्रे विवादायोगाच्च, तदिदमुक्तमजामेकामिति । *४,२४९* नन्वत्रोत्तरमुक्तं कल्पनोपदेशादिति । यथा (हि) मधुविद्यादावादित्यादीनां मध्वादित्वेन कल्पना क्रियते, एवमत्रापि तेजोऽबन्नानामजादिकल्पनोपदेशादविरोध इति । एतदयुक्तम् । कल्पनायाः प्रयोजनाभावात् । नहीदं पामर(जन)मनोरञ्जनार्थं काव्यम् । अत एव दृष्टान्तोऽपि निरस्तः । कश्चिज्ज्योतिरुपक्रमेत्येतदन्यथा व्याचष्टे । ज्योतिर्ब्रह्म । तदुपक्रमा तत्कारणैवेयमजा न स्वतन्त्रेति । तस्य प्रथमसूत्रं व्यर्थम् । अनेनैव चरितार्थत्वात् । किञ्च तदधीनत्वादि(त्यने)नैव प्रधानस्य ज्योतिरुपक्रमत्वं प्रतिपादितम् । प्रतिपादनीयं च साङ्खयपरीक्षायामपि । अस्याः श्रुतेः प्रधानपरत्वे(ऽपि) न दोष इत्ययुक्तं"तत्तु समन्वयात्ऽ इत्यवधारणानुपपत्तेरिति चेत्न, तेजोऽबन्नपरत्वेऽपि तदनिस्तारात् । *४,३५४* अस्तु परस्यैवम् । भवतां तु कथं न दोष इत्यत आह अस्माकमिति ॥ <अस्माकं परममुख्यार्थो भगवानेक एव तु । मुख्यमात्रतया रूढं सर्वमभ्युपगम्यते ॥ अनुव्याख्यान १,४.४८ ॥ सर्वेषामपि शब्दानां गौण्याद्यं तदयोगतः ॥ अनुव्याख्यान १,४.४९ ॥> न्यायसुधा अस्माकं तु मते तत्तु समन्वयादित्यवधारणस्यायमर्थः सर्वेषामपि शब्दानां भगवानेक एव परममुख्यार्थो नान्य इति । अतो रूढं, यस्य शब्दस्य यदर्थतया प्रसिद्धं, तदपि सर्वं तन्मुख्यार्थमात्रतयाभ्युपगम्यते । मुख्यायोगे गौणाद्यपि । एवं चाजादिशब्दाः परममुख्यया वृत्त्या परब्रह्मपरा मुख्यमात्रतया प्रधानस्यापि प्रतिपादका इत्यङ्गीकारे कानुपपत्तिरिति । नन्वेवं तर्हि सौत्रमवधारणं किमिति परममुख्यार्थान्तरव्यावृत्त्यर्थं व्याख्यायते । वाच्यान्तरमात्रव्यावृत्त्यर्थं कुतो न व्याख्यातव्यम् । न चोक्तप्रयोजनानुपपत्तिः । अमुख्यया वृत्त्या सङ्केतमात्रेण वा तदुपपत्तेरिति चेन्न । सूत्रकारेणैव ग्रन्थान्तरे वैदिकानां शब्दानामुक्तविधानेकार्थत्वस्याभ्युपगतत्वादित्याह अर्थद्वयमिति ॥ तदेव पठति कार्याणामिति ॥ <कार्याणां कारणं पूर्वं वचसां वाच्यमुत्तमम् । योगानां परमां सिद्धिं परमं ते पदं विदुः ॥ अनुव्याख्यान १,४.५० ॥ इति ... ॥ अनुव्याख्यान १,४.५१ ॥> न्यायसुधा वचसां वैदिकानामुत्तमं वाच्यम् । तदपेक्षयान्यान्यमुख्यवाच्यानि । कुत एतत् । योगानां योगवृत्तीनां परमां सिद्धिम् । सिद्धयन्त्यस्मिन्निति सिद्धिः । इन्द्रादयस्त्वपरमसिद्धयः । एतदपि कुतः । कार्याणां महदादीनां पूर्वं मुख्यं कारणम् । प्रकृत्यादीनि त्वमुख्यकारणानि । पदं स्वरूपम् । तस्मात्परमं विदुः । यद्यपि रूढिरविलम्बेनार्थप्रत्यायकतामात्रेणबलवती । तथापि विशेषज्ञानहेतुत्वाद्योग एव बलीयानिति मत्वा स एव गृहीतः । तत्र साक्षादर्थद्वयस्यानुक्तत्वेऽप्युत्तमं वाच्यमिति विशेषणाद्वाच्यान्तरसद्भावोऽवगम्यते । अत एव प्रागभिप्रेत्येत्युक्तम् । *४,२५६* वैदिकानां शब्दानामुभयार्थत्वे प्रमाणान्तरमाह बुद्धाविति ॥ <... बुद्धौ समारोहादुभयोर्योगरूढयोः । त्यागे च कारणाभावादुभयार्थत्वमिष्यते ॥ अनुव्याख्यान १,४.५१ ॥> न्यायसुधा योग इति योगवृत्तिविषयः परमेश्वरः । रूढः प्रसिद्धः प्रकृत्यादिः । अयमर्थः । अस्ति तावद्विदितपदपदार्थसङ्गतेरधिगतशाब्दन्यायस्याजादिशब्दश्रवणे ब्रह्मण इव प्रधानस्यापि बुद्धावारोहः, धियां च (तु) स्वत एव प्रामाण्यम् । अप्रामाण्यं तु बाधकाधीनमित्युपपादितं प्रथमसूत्रे । नचात्रार्थद्वययाभ्युपगमे बाधकमस्ति । येन बुद्धावारूढमपि त्यज्येत । अतो निरपवादप्रतीतिबलात्सर्वेषामपि शब्दानामुभयार्थत्वमेष्यव्यमिति । एतदेव विवृणोति विपरीतेति ॥ <विपरीतप्रमाभावे पूर्वारोहस्तु कारणम् । सा भवेद्यत्र स व्यर्थः पूर्वारोहो भ्रमो यथा ॥ अनुव्याख्यान १,४.५२ ॥> न्यायसुधा कारणं स्वीकारस्येति शेषः । सा विपरीतप्रमा । स स्वीकारकारणत्वेनोक्तोऽपि पूर्वारोहः, व्यर्थः, स्वीकारकारणं न भवति । भ्रमो यथेति । प्रसिद्धशुक्तिरजतादिविपर्ययो यथेत्यर्थः । यद्वा । अजादिपदानि द्वयर्थानि बाधकविधुरायां बुद्धौ तथा रूढत्वादिति प्रतिज्ञाहेतू कथितौ । अनेनान्वयव्यतिरेकाभ्यां व्याप्तिमाचष्टे । तत्र पूर्वार्धे यथा स्तम्भादिप्रत्यय इति दृष्टान्तोक्तिरपि द्रष्टव्या । नन्वत्राजायाः कारणत्वमुच्यते । तच्च ब्रह्मलक्षणत्वेनोक्तमित्यतो बाधकाद्बुद्धावारूढमपि प्रधानं त्याज्यमिति चेन्न । निमित्तमात्रत्वस्य ब्रह्मलक्षणत्वेन जगदुपादानत्वस्य प्रधानेऽपि सत्त्वादय तदर्थत्वोपपत्तेरित्याशयवानुपसंहरति अत इति ॥ <अतो जगदुपादानं प्रधानं वक्ति सा श्रुतिः ॥ अनुव्याख्यान १,४.५२ f ॥> न्यायसुधा Vयास(३) सङ्खयोपसङ्ग्रहात्ऽ इत्येतदपि प्रधानस्याश(शा)ब्दत्वप्रतिपादनार्थतया वयाचक्षते (शां.भा) । तथाहि । "यस्मिन्पञ्चपञ्चजना इति पञ्चसङ्खयाविषयापरा पञ्चसङ्खया श्रूयते । पञ्चशब्दद्वयदशर्नात् । न एते पञ्चपञ्चकाः पञ्चविंशतिः सम्पद्यते । तथाच श्रुतिप्रसिद्धया पञ्चविंशतिसङ्खयया तेषां स्मृतिप्रसिद्धानां पञ्चविंशतितत्त्वानामुपसङ्ग्रहात्प्राप्तं श्रुतिमत्त्वं प्रधानादीनामित्यत्रोच्यते । न सङ्खयोपसङ्ग्रहादपि प्रधानादीनां श्रुतिमत्त्वप्रतयाशा कर्तव्या । कस्मात् । नानाभावात् । नाना ह्येतानि पञ्चविंशतितत्त्वानि नैषां पञ्चशः पञ्चशः साधारणो धर्मोऽस्ति । येन पञ्चविंशतेरन्तराले पञ्च पञ्च सङ्खया निवेशेरन् । न ह्येकं निबन्धनमन्तरेण नानाभूतेषु द्वित्वादिकाः सङ्खया निविशन्ते । अतिरेकाच्च । अतिरेको हि भवत्यात्माकाशाभ्यां पञ्चविंशतिसङ्खयायाः । आत्मनो हि पञ्चविंशतावन्तर्भावे यस्मिन्नित्यधिकरणत्वोक्तिविरोधः । आकाशस्यापि पृथगुक्तिविरोधः । किं पञ्चविंशतितत्त्वप्रक्रिया सर्वथाप्रामाणिकीत्यभिप्रायः । उतैतद्वाक्यं तत्परं न भवतीति । पक्षद्वयमप्यनुपपन्नमित्याह यत्तदिति ॥ *४,२६२* <यत्तत्त्रिगुणमव्यक्तं नित्यं सदसदात्मकम् । प्रधानं प्रकृतिं प्राहुरविशेषं विशेषवत् ॥ अनुव्याख्यान १,४.५३ ॥> न्यायसुधा सदसात्मकं कार्यकारणात्मकम् । अविशेषत्वादकार्यत्वात्प्रधानं विशेषवत्त्वात्कार्यत्वात्प्रकृतिं प्राहुः । विशेषवदित्यस्य विवरणं पञ्चभिरिति ॥ <पञ्चभिः पञ्चभिर्ब्रह्म चतुर्भिर्दशभिस्तथा । एतच्चतुर्विंशतिकं गणं प्राधानिकं विदुः ॥ अनुव्याख्यान १,४.५४ ॥ इति भागवते प्राह विद्याधीशः स्वयं प्रभुः ॥ अनुव्याख्यान १,४.५५ ॥> न्यायसुधा पञ्चभिः महाभूतैः पञ्चभिस्तन्मात्राभिः चतुर्भिर्महदहङ्कारमनोबुद्धिभिः दशभिरिन्द्रियैश्च ब्रह्म पूरितम् । "एतच्चतुर्विंशतिकं गणं प्रधानकार्यं विदुः इति सूत्रकृतैव ग्रन्थान्तरे पञ्चविंशतितत्त्वानां प्रतिपादितत्वान्न तावदाद्यः कल्पः । अनुवादोऽयमिति चेत् । किं प्रमितस्योत कल्पितस्य । आद्य तत्प्रमाणैरेव सिद्धिस्तत्त्वानाम् । न द्वितीयः वैयर्थ्यात् । दूषणार्थमिति चेन्न । तदभावात् । नहि ग्रन्थान्तरे अनुवादो ग्रन्थान्तरे दूषणमिति सम्भवति । न द्वितीयः । विरोधाभावात् । *४,२६९* यदुक्तं नानाभावादिति तदसत् । सूत्रकारस्यापि सङ्ग्राहकाभावेन पञ्चभिरित्याद्युक्त्यनुपपत्तिप्रसङ्गात् । अथ तत्र भूतत्वादिति सङ्ग्राहकाणि सन्ति इति चेत्तर्हि तान्येव भूतत्वतन्मात्रत्वज्ञानेन्द्रियस्वकर्मेन्द्रियत्वतदितरत्वानि (च)श्रुतावपि सन्तीति समानम् । न चायमस्ति नियमोऽन्तराले सङ्ग्राहकेण विना न सङ्खयानिवेशोऽस्तीति । "पञ्च सप्त च वर्षाणि न ववर्ष शतक्रतुःऽ,"व्रतमेतदनुष्ठेयं वर्षाणि नव पञ्च चऽ इत्यादौ व्यभिचारात् । यदप्यतिरेकाच्चेति । तदप्यसत् । पातञ्जलैरीश्वरस्याङ्गीकृतत्वात् । आकाशश्चेत्याकाशाद्या इति व्याख्यानोपपत्तेः । *४,२७२* किञ्चेदं वाक्यं पञ्चविंशतितत्त्वसिद्धये साङ्खयेन स्वशास्त्रे गृहीतत्वाद्वा शङ्कितं सम्भावितत्वाद्वा । न द्वावपि सम्भवतः । पञ्च पञ्चजना इत्यस्य पञ्चविंशत्यप्रत्यायकत्वात् । पञ्चजना इतयस्य समासत्वे हि द्वितीयः पञ्चशब्दो न तावत्पञ्चशब्देन सम्बद्धयते । विशेषणस्यापेसर्जनेन सम्बन्धायोगात् । नापि जनशब्देन । पञ्चजनाः कतीत्याकाङ्क्षानुदयेन विशेषणायोगात् । असमासत्वेऽपि न तावत्पञ्चशब्देन सम्बन्धः । एकार्थयोर्विशेषणविशेष्यभावानुपपत्तेः । नापि जनशब्देन । निराकाङ्क्षत्वात् । कथञ्चिदाकाङ्क्षायामपि दशत्वस्य प्राप्तेः । *४,२७९* ननु पञ्चजना इति समाहारद्विगुः । तस्य पञ्चेति विशेषणे पञ्चविंशतिः सम्पद्यते । यथा पञ्चपञ्च(फ)पूल्यमित्युक्ते पञ्चविंशतिपूल्योलभ्यन्त इति । मैवम् । तथा सति पुंलिङ्गानुपपत्तेरित्यलम् । कारणत्वेनेत्यादिसूत्राणामपव्याख्यानं स्फुटदूषणमिति न दूषितम् । *४,२८३* प्रकृतिश्चेत्येतद(त्य)धिकरणं ब्रह्मणो जगदुपादानताप्रतिपादनार्थमिति व्याचक्षते । तथाहि । जन्माद्यस्य यत इति जगत्कारणं ब्रह्मेत्युक्तम् । तत्र संशयः किमुपादानत्वेनोत निमित्तत्वेनेति । "स ईक्षांचक्रे स प्राणमसृजतऽ इतीक्षापूर्वककर्तृत्वश्रवणादिना केवलं निमित्तत्वेनैवेति प्राप्तेऽभिधीयते"प्रकृतिश्च पतिज्ञादृष्टान्तानुपरोधात्ऽ । न केवलं निमित्तकारणमेव ब्रह्म । किन्तु प्रकृतिः उपादानं च । कुतः, प्रतिज्ञादृष्टान्तानुपरोधात् । एवं हि प्रतिज्ञादृष्टान्तौ नोपरुध्येते । "येनाश्रुतं श्रुतं भवतिऽ इति ब्रह्मविज्ञानेन सर्वविज्ञानं प्रतिज्ञातम् । तच्चोपादानत्व एवोपपद्यते । कार्यस्योपादानाव्यतिरेकात् । नहि निमित्तकारणाव्यतिरेकः कार्यस्यास्ति । तक्ष्णः प्रासादव्यतिरेकदर्शनात् । दृष्टान्ताश्च"यथा सोम्यैकेन मृत्पिण्डेनऽ इत्यादय उपादानगोचरा आम्नायन्ते । "यतो वा इमानि भूतानिऽ इति पञ्चमी चोपादानत्वं गमयतीति । जनिकर्तुः प्रकृतिरिति विशेषस्मरणात् । "अभिध्योपदेशाच्चऽ"सोऽकामयत बहु स्यां प्रजायेयऽ इत्यभिधानपूर्वकबुहभवनोपदेशाच्च निमित्तत्वमुपादानत्वं च गम्यते । "साक्षाच्चोभयाम्नानात्ऽ । इतश्चोपादानं ब्रह्म । "सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते आकाशं प्रत्यस्तं यन्तिऽ इति साक्षाद्ब्रह्मैव कारणमुपादायोभयोः प्रभवप्रलययोराम्नानात् । यद्धि यस्मात्प्रभवति यस्मिंश्च लीयते तत्तस्योपादानं प्रसिद्धम् । यथा व्रीह्यादीनां पृथिवी(ति) । प्रत्यस्तमयश्च नोपादानादन्यत्र कार्यस्य दृष्टः । "आत्मकृतेः परिणामात्ऽ तदात्मानं स्वयमकुरुतेत्यात्मनः कर्मत्वकर्तृत्वश्रवणा(व्यपदेशा)च्चोपादनं ब्रह्म । कथं पुनः पूर्वसिद्धस्य क्रियमाणत्वम् । परिणामात् । पूर्वसिद्धोऽप्यात्मा विकारात्मना विशेषेणात्मानं परिणामयामासेति ह्युपपन्नम् । परिणामादिति वा पृथक्सूत्रम् । सच्च त्यच्चाभवदित्यादिना ब्रह्मण एव विकारात्मना परिणामः सामानाधिकरण्येनाम्नायते । अतश्चोपादानं ब्रह्म । "योनिश्च हि गीयते । ऽ"यद्भूतयोनिम्ऽ इति योनिश्च ब्रह्म गीयते । योनिशब्दश्चोपादानवचनः समधिगतो लोके । अतश्चोपादानं ब्रह्मेति । *४,२८४* तदेतन्निराकरोति नचेति ॥ <नच प्रकृतिशब्देन ब्रह्मोपादानमुच्यते ॥ अनुव्याख्यान १,४.५५ ॥> *४,२८८* न्यायसुधा कुतो नोच्यत इति चेत् । प्रमाणान्तराविरुद्धो हि सूत्रार्थो वर्णनीयः । उपादानत्वं च ब्रह्मणः श्रुत्यादिविरुद्धम् । परिणामिकारणं ह्युपादानमुच्यते । यथा घटरुचकादीनां मृत्सुवर्णादि । ब्रह्मणश्च स्वरूपान्तरापत्तिलक्षणो विकारापरपर्यायः परिणामो निषिद्धयते श्रुत्यादाविति कथं सूत्रार्थतया वक्तुं शक्यत इत्याह अविकार इति ॥ *४,२८९* <अविकारः सदा शुद्धो नित्य आत्मा सदा हरिः । सदैकरूपविज्ञानबल आनन्दरूपकः ॥ अनुव्याख्यान १,४.५६ ॥ निर्विकारोऽक्षरः शुद्धो निरातङ्कोऽजरोऽमरः । अविश्वो विश्वकर्ताजो यः परः सोऽभिधीयते ॥ अनुव्याख्यान १,४.५७ ॥ निर्विकारमनौपम्यं सदैकरसमक्षयम् । ब्रह्मेति परमात्मेति यं विदुर्वैदिका जनाः ॥ अनुव्याख्यान १,४.५८ ॥ इति श्रुतिपुराणोक्तया न विकारी जनार्दनः ॥ अनुव्याख्यान १,४.५९ ॥> न्यायसुधा सदाशब्दद्वयस्याविकारः शुद्ध इत्याभ्यां सम्बन्धः । विकारो द्वेधा भवति । धर्मिणो धर्मस्य चेति । तत्राविकारःसदेत्याद्यस्य निषेधः । सदैकरूपेति द्वितीयस्य । एकरूपे निर्विकारे विज्ञानबले यस्यासौ तथोक्तः । उपमाविषय औपम्यम् । न औपम्यमनौपम्यम् । एकरसं स्वगतभेदवर्जितम् । प्रधानानन्दात्मकं वा । न विकारीति गम्यत इति शेषः । *४,२९०* युक्तिविरुद्धं च ब्रह्मणो विकारित्वमिति वक्तुं विकारप्रकारांस्तावदाह पराधीनेति ॥ <पराधीनविशेषाप्तिरनिवर्त्यान्यथाभवः ॥ अनुव्याख्यान १,४.५९ ॥ क्षीरादिवद्विकारः स्यान् ... ॥ अनुव्याख्यान १,४.६० ॥> *४,२९१* न्यायसुधा विकारस्तावद्द्विविधो भवति । विशेषाप्तिर्विशेषिपरिवतर्(वृत्ति)श्चेति । तत्र विशेषाप्तिर्नाम धर्मिणस्तदवस्थ्ये सति धर्ममात्रपरिवृत्तिः । विशेषिपरिवर्तवृत्तिस्तु धर्मिस्वरपूस्यैव परिणामः । द्विविधोऽप्ययं पराधीनो भवति । प्रत्येकं च द्वेधा । अनिवर्त्योऽन्यथाभावो निवर्त्यश्चेति । अत्रैकैकप्रकारानुक्तिः स्फुटत्वादिति ज्ञातव्यम् । अन्यथा वाक्यस्यासामञ्जस्यं स्यात् । क्षीरादिवदिति चतुर्णामुदाहरणम् । क्षीरादीनामिव दधित्वाद्यापत्तिरित्यर्थः । *४,२९२* तत्रानिवर्त्यविशेषाप्तिर्यथा । श्यामस्य फलस्य पीतत्वापत्तिः । तत्र हि धर्मिणस्तादवस्थ्यं पीतत्वेऽपि फलव्यवहारानिवृत्तेः । केवलं श्यामत्वापगमेन पीतत्वमुत्पन्नं सौरातपादिवशान्न निर्निमित्तम् । नच पुनर्निवर्तते । निवर्त्यविशेषाप्तिर्यथा । कुण्डलाद्याकारस्य सुवर्णस्य कटकादित्वापत्तिः । अत्रापि हि धर्मिणस्तादवस्थ्यम् । कटक(कादि० वापन्नेऽपि सुवर्णव्यवहारदर्शनात् । परं कुण्डलत्वापायेन स्वर्णकाराद्यधीनकटकभावो जातः । निवर्त्यश्चासौ । पुनः कुण्डलीकर्तुं शक्यत्वात् । *४,२९३* अनिवर्त्यो विशेषिपरिवर्तो यथा । क्षीरस्य दधिभावः । अत्र हि न धमिर्णस्तादवस्थ्यम् । दधित्वापत्तौ क्षीरव्यवहारानुपलम्भात् । किन्तु धर्मिभूतं क्षीरमेव आतञ्चनादिवशाद्दधिभूतम् । नच दधिभावनिवृत्त्या क्षीरं भवति । निवर्त्यो धर्मिपरिवर्तो यथा । शुल्बस्य तारत्वम् । अत्रापि न धर्मिणस्तादवस्थ्यज्ञ् । तारतायां शुल्बव्यवहारानुपलब्धेः । किं नामौषध्य(धा)धीनतया शुल्बमेव तारं संवृत्तम् । प्रबलौषधिबलात्तारतानिवृत्त्या शुल्बं च सम्पद्यते । नच पञ्चमी विधा दृष्टा, (सम्भाविता) श्रुता वेति । *४,२९४* किमतो यद्येवंभूतो विकार इत्यत आह नैवेति ॥ <... नैव स स्याद्धरेः क्वचित् ॥ अनुव्याख्यान १,४.६० ॥> न्यायसुधा क्वचिदिति निमित्तसप्तमी । अयमाशयः । सकलोऽपि खलु विकारः पराधीनो भवतीति निदर्शितम् । नचैवमेवासौ क्वापि दृष्टः । तथात्वे वा सर्वदा स्यात् । नच ब्रह्मणो विकारनिमित्तं किञ्चिदस्ति । "सदेव सोम्यऽ इति प्राक्सृष्टेवर्स्त्वन्तरनिषेधात् । नच कालादिकमपि परेण प्रलयेऽभ्युपगतम् । अभ्युपगमेऽपि पराधीनताऽपत्तेश्च । अस्तु जडेषु पराधीनो विकारः । चेतनं ब्रह्म तु स्वेच्छयैव जगादाकारेण विक्रियते । "तदात्मानं स्वयमकुरुतऽ इत्यादिश्रुतेरिति चेन्न । प्रेक्षावतस्तस्य नानाविधानार्थरूपप्रपञ्चीभवनेच्छाया एवानुपपत्तेः । न ह्युन्मत्तोऽप्यात्मनोऽनर्थरूपतामिच्छति । दूरे प्रेक्षावान् । नच प्रपञ्चस्यानर्थरूपतां न जानाति ब्रह्म । असर्वज्ञतापातात् । नायं प्रपञ्चो ब्रह्मणोऽनर्थरूप इति चेन्न । दुःखादिरूपेण परिणतस्य न दुःखादिरूपता इत्यस्य व्याहतत्वात् । नहि विवर्तवादिनामिव कल्पितोऽयं प्रपञ्चो भवताम् । सत्यत्वाभ्युपगमात् । दुःखादिमत्त्वमनिष्यम्, नतु तद्रूपतेत्यभिप्राय इति चेन्न, तथा सति सुखरूपस्येष्टत्वमपि न स्यात् । ततश्च न मोक्षाय प्रवर्तेत । *४,२९६* किञ्च ब्रह्मणोऽनर्थाभावे कस्या(यम)नर्थ इति वक्तव्यम् । जीवस्य चेति चेत् । स किं ब्रह्मणो भिन्नोऽभिन्नो वा । नाद्यः । अपसिद्धान्तात् । द्वितीये कथं ब्रह्मणो नानर्थः । भिन्नाभिन्न इति चेत्(न) अभेदेनानर्थप्रसङ्गात् । निराकरिष्यते चायं पक्षः"अत एव चोपम्ऽ इति । अपिच, चेतनस्यापि विक्रिया दृष्टादृष्टकारणायत्ता दृष्टेति कथं ब्रह्मणः स्वेच्छामात्रेण स्यात् । सर्वशक्तित्वादिति चेत्(न) अनर्थीभवतः सर्वशक्तित्वानुपपत्तेः । न तर्कावसेयं ब्रह्म येन दृष्टान्तानुगुण्यवैगुण्यचिन्तात्रोपयुज्यते । किं नाम श्रुतिमात्रसिद्धम् । श्रुतिश्चान्यानपेक्षमेव प्रपञ्चा(त)पत्तिमाचष्ट इति चेन्न । तथा सति विचारशास्नानवतारप्रसङ्गात् । युक्तश्चायं तर्कागोचरत्ववादो यत्र श्रुतीनामविगानं स्यात् । न चैवमत्रेत्युक्तम् । अतो न सामान्यतो विकारित्वं ब्रह्मणो युज्यते । नापि विशेषतः । *४,२९८* तथाहि । न तावदप्रच्युतस्वरूपस्यैव ब्रह्मणोऽयमाकारपरिणामः प्रपञ्च इति युक्तम् । अस्थूलत्वादिश्रुतिविरोधात् । स्वरूपापेक्षया तदुपपत्तिरिति चेत्(न) स्वरूप एव स्थूलत्वादिजननात् । नहि कुण्डलत्वानपगमेन कटकत्वं सुवर्णस्य भवति । स्वभावापेक्षयास्त्विति चेन्न । कालभेदेन स्थूलत्वादिभावाभाववतः"अयं स्वभावः, अयं (न) त्वस्वभावःऽ इति विवेकायोगात् । नहि ब्रह्मणः कारणान्तरात्प्रपचतापत्तिं मन्यसे येन सा न स्वभावः स्यात् । प्रपञ्चकारतायाश्चानिवर्त्यत्वे प्रलयश्रुतिव्याकोपः स्यात् । निष्प्रपञ्चब्रह्मभावापत्तिलक्षणमोक्षाभावप्रसङ्गश्च । एकदेशपरिणामस्तु निराकरिष्यते । नापि स्वरूपप्रच्युत्या प्रपञ्चरूपताऽपत्तिः स्थितिसमये ब्रह्माभावप्रसङ्गेन ब्रह्मज्ञानस्य निरालम्बनत्वापातात् । तस्याश्चानिवर्त्यत्वे न कदापि ब्रह्मणोऽस्तित्वमित्येषा दिक् । *४,३०२* अत्र कश्चितन्धानुगतान्ध इव प्रकृतिश्चेत्यादीनि सूत्राणि ब्रह्मणो जगदुपादानताप्रतिपादकतया व्याख्यायोक्तदूषणगणाद्भीतः सूत्रतात्पर्यमाह"परमसूक्ष्माचिद्रूपप्रधानशरीरं ब्रह्म"योऽव्यक्ते तिष्ठन्यस्याव्यक्तं शरीरम्ऽ इत्यादिश्रुतिसिद्धम् । तथाच ब्रह्माधिष्ठितं ब्रह्मात्मकं प्रधानं जगदुपादानमिति ब्रह्मैव जगदुपादानतया(ऽङ्गीक्रि)गीयते । अतो नोक्तदोषः"इति । तं प्रत्याह उपादानत्वमेवेति ॥ <अपादानत्वमेवास्य यद्युपादानतेष्यते ॥ अनुव्याख्यान १,४.६० ॥ अङ्गीकृतं तत्पितृवन् ... ॥ अनुव्याख्यान १,४.६१ ॥> न्यायसुधा एवं हि वदता पितुरिव पुत्रजन्मनि जगदुत्पत्तौ ब्रह्मणोऽपायावधित्वलक्षणमपादानत्वमिष्यं स्यात् । सर्वथा निर्विकारस्य ब्रह्मणो विकारिप्रधानशरीरकस्य तदधिष्ठातृत्वेनापादानतयोदितत्वात् । एवंभूतं चोपादानत्वम् (ब्रह्मणः) अस्माभिरप्यङ्गीकृतमेवेति नात्रास्माकं प्रद्वेषः । *४,३०३* ननूपादानत्वं चेद्ब्रह्मणोऽङ्गीकृतं कथं तर्हि तन्निराकरणमित्यत आह न त्विति ॥ <... नतु विश्वात्मना भवः ॥ अनुव्याख्यान १,४.६१ ॥> न्यायसुधा शुद्धचैतन्यस्यैव ब्रह्मणो विश्वात्मना भवो भास्कराद्यभ्युपगतो नास्माभिर(ङ्गीक्रिय)भ्युपगम्यते । अतस्तन्निराकरणमुपपन्नमि(मेवे)ति । अत्रायमभिसन्धिः । यद्यपि परव्युत्पादितं जगदुपादानत्वं ब्रह्मणो नास्माकमर्थतो विरोधि । तथापि नैतेषां सूत्राणामर्थः । तथाहि । किमत्रास्य व्युत्पादनस्य प्रयोजनम् । न तावद्भास्करस्येव निमित्तोपादानभेदनिराकरणम् । प्रधानस्योपादानतयाङ्गीकृतत्वात् । विकारिवस्त्वधिष्ठातृत्वमेव मुख्यमुपादानत्वमिति चेन्न । लोकविरोधात् । लोकव्यवहारानुसारेण हि परीक्षकैर्लक्षणं कार्यम् । नतु स्वाभिप्रायानुसारेण लोकव्यवहारो नियन्तव्यः । लोके च विक्रियावदुपादान(मु)मित्युच्यते । अथ पातञ्जलाः प्रधानस्यैव स्वातन्त्र्येण जगदुपादानत्वमीश्वरस्य तु तदनुग्राहकत्वमेवेति मन्यन्ते । तन्निरासार्थं ब्रह्मशरीरतया ब्रह्मात्मकमेव प्रधानम् । तदीयमुपादानत्वमपि ब्रह्मण एवेत्यत्र व्युत्पाद्यत इति ब्रूषे । तदानवसरदुःस्थत्वम्, अस्य समयपादे कर्तव्यत्वात् । करिष्यते च"अन्यत्राभावात्ऽ इति । तस्मान्नेदं सूत्रतात्पर्यमिति । *४,३०४* पितृत्वादित्युक्तं दृष्टान्तममृष्टमाणो ब्रह्मपरिणामवादी वदति"पिता पुत्रस्योपादानमेवातो नायं दृष्टान्तो युक्तःऽ इति, तत्राह न चेति ॥ <न चोर्णनाभिजनितृमातृणां च विकारिता ॥ अनुव्याख्यान १,४.६१ ॥> न्यायसुधा आद्यश्चशब्दोऽवधारणे । द्वितीयः परोक्तानुवाद(कः) । जनितृशब्दं प्रयुञ्जानः स्वग्रन्थस्य मन्त्रतुल्यतां (दर्श)सूचयति भगवानाचार्यः । जनिता मन्त्र इति स्मरणात् । अत्र प्रकृतत्वात्पितृमात्रग्रहणे प्राप्ते यदूर्णनाभिमातृग्रहणं तेनैतदपि निराकृतं भवति । यद्ब्रह्मपरिणा(मि)मवादिनोक्तं,"ब्रह्मणो जगत्कारणत्वे"यथोर्णनाभिः सृजते(गृह्णते च)ऽ"पिताहमस्य जगतो मताऽ इत्यूर्णनाभ्यादिदृष्टान्तोपादानादुपादानत्वमेव विवक्षितम् । ऊर्णनाभ्यादीनां तन्त्वादिकं प्रत्युपादानत्वात्ऽ इति । यच्च"योनिश्च हि गीयतेऽ इत्यत्रोक्तम् । "यद्यपि योनिशब्दो"योनिष्ठ इन्द्र निषदे अकारिऽ इत्यादौ स्थानाद्यर्थः प्रतीयते । तथापि यथोर्णनाभिरिति वक्ष्यमाणदृष्टान्तबलादुपादानवाचीति निश्चीयत इतिऽ ( । ) उदाहरिष्यमाणं ब्रह्मतर्कवचनमपि व्याख्यातं भवति । *४,३०६* कुतो नेति चेत् । अत्र पित्रादीनां पुत्रादीनां च चेतनाचेतनसमाहाररूपत्वाच्चत्वारः पक्षाः सम्भवन्ति । पित्रादिचेतनं प्रति वोपादानं, पुत्राद्यचेतनं प्रति वा, पित्राद्यचेतनः पुत्रादिचेतनं प्रति वा, पुत्राद्यचेतनं प्रति वेति । तत्राद्यं पक्षत्रयं तावन्नोपपद्यत इत्यत्र हेतुमाह चेतनत्वादिति ॥ <चेतनत्वात्तदन्नं हि कार्यरूपतया भवेत् ॥ अनुव्याख्यान १,४.६२ ॥> न्यायसुधा आद्ये द्वयोश्चेतनत्वात् । उत्तरयोरन्यतरस्य । चतुर्थं त्वङ्गीकरोति तदन्नं हीति । तैरूर्णनाभ्यादिभिरुपभुक्तमन्नं तत्परिणतास्तच्छरीरधातव इति यावत् । तन्त्वादिकार्यरूपतया परिणतं भवेदित्यर्थः । एतदुक्तं भवति । पित्रादिदृष्टान्तानामयं खलु निष्कृष्टोऽर्थः । यत्पित्राद्युपभुक्तमन्नं तच्छरीरी(र)भूतं पुत्रादिगताचेतनांशोपादानं भवतीति । पक्षान्तरस्यासम्भावितत्वात् । नचायमस्माकमनिष्यः । महाप्रलये परमेश्वरेण निगीर्णं महदादिकार्यं तच्छरीररूपकप्रधानतां गच्छति । तच्च प्रधानं पुनर्महदादिकार्योपादानं भवतीत्यङ्गीकारादिति । एतेनोर्णनाभ्यादीनां न विकारित्वं(ता)चेन्निरुपादाना तन्त्वाद्युत्पत्तिः प्रसज्यत इत्यपि निरस्तम् । *४,३०७* एवं श्रुतिपुराणयुक्तिभिर्ब्रह्मणो निर्विकारत्वावगमान्न जगदुपादानकारणत्वं किन्तु निमित्तत्वमेवेत्युक्तम् । अधुना श्रुतिस्मृति(पुराणयुक्ति)भिर्निमित्तत्वस्यैवोक्तत्वादपीत्याह अपादानतयेति ॥ <अपादानतया विश्वकर्तृत्वं बुद्धिपूर्वकम् ॥ अनुव्याख्यान १,४.६२ ॥ उक्तं भाल्लविशाखायां ब्रह्मतर्के च सादरम् ॥ अनुव्याख्यान १,४.६३ ॥> *४,३०८* न्यायसुधा विश्वकर्तृत्वमित्येवेत्युक्ते कुलालादीनामिव तटस्थकर्तृत्वं प्रतीयते । तन्निवृत्त्यथर्मपादानतयेत्युक्तम् । अपादानत्वमि(त्येवो)क्ते परस्य नानिष्यम् । उपादानस्याप्यपादानविशेषत्वेनापादानत्वापादानत्वयोरविरोधात् । अपादानविशेषविवक्षायां च पर्णपतने वृक्षस्येवावधित्वमात्रं प्रतीयते । अतो विश्वकर्तृत्वमित्युक्तम् । तथापि बुद्धिपूर्वकमिति व्यर्थम् । कर्तुर्बुद्धिमत्वनियमादिति । मैवम् । अशेषविशेषज्ञानस्य विवक्षितत्वात् । एतदुक्तं भवति । सकलकार्यक्रियाकारकफलविषयबुद्धयादिमानीश्वरो बाह्येन रूपेणानुगृह्णन्नान्तरेण प्रधानादीनां परिणामादिशक्तीः प्रेरयन् स्वशरीररूपकप्रधानादिपरिणामभूतमहदादिकार्यापगमेऽवधिर्भवतीति । सादरत्वं दर्शयिष्यामः । तदेव वाक्यद्वयं क्रमेण पठति इच्छामात्रादिति ॥ <इच्छामात्रात्प्रभोः सृष्टिरविकारस्य सर्वदा ॥ अनुव्याख्यान १,४.६३ ॥ स्वभावोऽयमनन्तस्य रजो येनाभवज्जगत् । स्वदेहादिच्छया विश्वं भुक्तपूर्वं जनार्दनः ॥ अनुव्याख्यान १,४.६४ ॥ ससर्ज मातापितृवदूर्णनाभिवदेव वा ॥ अनुव्याख्यान १,४.६५ ॥> न्यायसुधा नतु परिणामितयेति मात्रार्थः । तत्र हेतुरविकारस्येति । किं प्रयोजनाद्देशेनेत्यत उक्तं स्वभाव इति ॥ उपादानाभावात्कथमित्यत उक्तं रज इति ॥ येन प्रेरितं रजःशब्दोपलक्षितं गुणत्रयात्मकं प्रधानं जगदभवत् । अत्रोपपादनेनादरः प्रतीयते । स्वदेहात्सच्चिदानन्दाद्यात्मकावदधेः । अथवा स्वदेहात्प्रधानादुपादानात् । भुक्तपूर्वं पूर्वकल्पे (भुक्तेन) संहृतेन सदृशम् । भुक्तपूर्वं सूक्ष्मभावस्थोपादानकमिति वा । एवशब्देन नतु मृदादिवदित्याह । वाशब्दो दृष्टान्तसमुच्चये । स्वदेहादिति भुक्तपूर्वमिति च विवृणोति प्रधानमिति ॥ <प्रधानं परिणाम्येशो निर्विकारः स्वयं सदा ॥ अनुव्याख्यान १,४.६५ ॥> न्यायसुधा एवशब्दोक्तस्योपपादनं निर्विकार इति । अत्रापि पूर्ववदादरो गम्यते । *४,३१०* प्राक्चेतनत्वादित्यनेन त्रयः प्रयोगाःसूचिताः । पितापुत्रौ नोपादानोपादेयभूतौ चेतनत्वाद्देवदत्तयज्ञदत्तवत् । पुत्राद्यचेतनो, न पित्रादिचेतनोपादानकः, अचेतनत्वात्घटवत् । पुत्रादिचेतनो न पित्राद्यचेतनेपादानकः, चेतनत्वाद्ब्रह्मव(ह्मादिव)दिति । सर्वत्र पक्षधर्मतायाश्च निश्चितत्वात् । द्वितीये तावद्वयाप्तिमुपपादयति न चेतनविकारः स्यादिति ॥ <न चेतनविकारः स्याद्यत्र क्वापि ह्यचेतनम् ॥ अनुव्याख्यान १,४.६६ ॥> *४,३११* न्यायसुधा यदि खलु यत्र क्वापि देशे काले वाचेतनं चेतनविकारो दृष्टः स्यात्तदैवं व्याप्तिर्भज्येत । नचैवमित्यर्थः । महदादिजगत्ब्रह्मकार्यमुपलब्धमिति चेन्न । अद्याप्यसिद्धेः । उक्तवक्ष्यमाणप्रमाणैर्निराकृतत्वात्(च) । तृतीये व्याप्तिमुपपादयति नाचेतनेति ॥ <नाचेतनविकारोऽपि चेतनः स्यात्कदाचन ॥ अनुव्याख्यान १,४.६६ ॥> न्यायसुधा व्याख्यानं पूर्ववत् । एवं न चेतनविकारश्चेतनोऽप्युपलब्ध इत्याद्येऽपि व्याप्तिरुपपादनीया । *४,३१२* अथवा महदादिकं न चेतनविकारः, अचेतनत्वाद्घटवदिति युक्त्यन्तरविरुद्धं च ब्रह्मणो जगदुपादानत्वमिति चेतसि निधायास्य व्याप्तिमुपपादयति न चेतनेति ॥ ननु घटादयोऽपि ब्रह्मविकारा इति चेन्न । मृदादिविकारत्वस्य प्रमितत्वात् । परम्परयेति चेत् । एवं तर्हि न स्वयं चेतनविकाराः । किन्तु तत्कारणानीत्युक्तं स्यात् । तथाच कथं न दृष्टान्तता । तर्हि तत्कारणेषु व्यभिचार इति चेन्न । तेषामेव पक्षत्वात् । सुखदुःखादिष्वनैकान्तिकत्वमिति चेन्न । तेषामन्तःकरणविकारत्वाभ्युपगमात् । एतेनैतदपि प्रत्युक्तम् । जगत्, अभिन्ननिमित्तोपादानं प्रेक्षापूर्वजनितकार्यत्वात्सुखादिवदिति । घटादिषु व्यभिचार(राच्च)श्च । तेषामपि पक्षीकरणे प्रमाणबाधः स्यात् । नन्वचेतनमपि जगच्चेतनविकारश्चेत्तदा को दोषः स्यात् । एवं तर्हि चेतनोऽप्यचेतनविकारः स्यात् । न चैतदस्तीत्याह नाचेतनेति ॥ अयमभिसन्धिः । यदि महदादिकं ब्रह्मणो विकारः स्यात्तर्हितत्स्वरूपानुगतिमत्प्रसज्येत । कार्ये कारणस्वरूपानुगमदर्शनात् । घटादयो मृद्विकारा मृदनुगतिमन्तो दृष्टाः । न चैतदस्ति । तस्मान्न महादादि(ः) ब्रह्मविकारः । यदि पुनः कारणस्वरूपानुगममन्तरेण विकारिविकारभावोऽभ्युपगम्यते तदा चेतनोऽप्यचेतनविकारः किं नाभ्युपगन्तव्यः । नचैवमङ्गीकृतं परेण । तथाहि सति"एक आत्मनः शरीरे भावात्ऽ इत्यत्र परस्य भूतचतुष्ययपरिणाम एवायं चेतनवान्काय इति वदन्तं चार्वाकं प्रति भूतेष्वविद्यमानं चैतन्यं कथं कार्ये स्यादिति परिहारो मदिराद्रव्ये मदशक्तिवत्स्यादिति पुनश्च चार्वाकेण चोदिते मदिरोपादानेऽपि सूक्ष्मरूपमदशक्तिव्युत्पादनं च व्याहतं स्यादिति । *४,३१५* यद्वा ब्रह्मजगती नोपादानोपादेयभाववती विलक्षणत्वाद्देवदत्तघटवत् । ननु विलक्षणानामपि मृद्घटादीनामुपादानोपादेयभावो दृश्यत इति चेन्न । चेतनाचेतनरूपवैलक्षण्यस्य विवक्षितत्वात् । *४,३१६* अनुमानान्तरं वक्तुं व्याप्तिनिश्चयाय व्यतिरेकव्याप्तिं तावदाह चेति । <नचान्यस्यान्यरूपत्वं विकृतत्वेऽपि दृश्यते ॥ अनुव्याख्यान १,४.६७ ॥> न्यायसुधा अपि चेति युक्तिसमुच्चये । विकृति(त)त्वे विकृतिदशायामन्यस्यान्यरूपत्वमन्यविकारत्वं न दृश्यते । विकारविकारिणावन्योन्यमन्यतया क्वापि नोपलब्धाविति यावत् । अत्र दृष्टान्तमाह नेति ॥ <न क्षीरादन्यता दध्नः केनचिद्दृश्यते क्वचित् ॥ अनुव्याख्यान १,४.६७ ॥> न्यायसुधा यस्य क्षीरस्य विकारो यद्दधि तस्मात्क्षीरादन्यता तस्य दध्नः केनापि क्वापि न दृश्यत इत्यर्थः । एवमन्यतादर्शनस्य सिद्धा विकारविकारिभावाद्वयावृत्तिः । ततः किमित्यत आह सर्वज्ञादिति ॥ <सर्वज्ञाद्ब्रह्मणोऽन्यत्वं जगतो ह्यनुभूयते ॥ अनुव्याख्यान १,४.६८ ॥> न्यायसुधा हिशब्दो यस्मादित्यर्थे । तस्मान्न तयोर्विकारविकारिभाव इति शेषः । अयमत्र प्रयोगः । जगत्ब्रह्मविकारो न भवति ततोऽन्यत्वेनोपलभ्यमानत्वात् । यो यतोऽन्यत्वेनोपलभ्यते न स तद्विकारो यथा घटः पटस्य । यश्च यद्विकारो नासौ ततोऽन्यत्वेनोपलभ्यते, यथा दधि क्षीरादिति । *४,३१७* यद्वा जगद्ब्रह्मणी नान्योन्यविकारविकारिणी । अन्योन्यमन्यत्वेनोपलभ्यमानत्वात् । घटपटवदिति प्रयोगः । नचायमसिद्धो हेतुः, यः सवर्ज्ञ इति ब्रह्मणः सर्वज्ञत्वश्रवणात् । ज्ञानकार्यस्य सर्वथाप्यनुपलम्भेन जगतो ज्ञानाभावानुमानात् । विरुद्धधर्माधिकरणयोश्चान्योन्यमन्यत्वोपलम्भनियमादिति भावेनोक्तं सर्वज्ञादिति ॥ ननु विकारविकारिणोर्भेदाभ्युपगमात्कथमयं हेतुरिति चेन्न, भेदेनैवोपलम्भस्य हेतुत्वात् । तत्किं त्वदभ्युपगममात्रेण घटपटयोरभेदः, उतोपलम्भात् । नाद्यः, मदभ्युपगमेन शुद्धभेदस्यैव ग्राह्यत्वात् । न द्वितीयः । असिद्धेः । अभेदानुपलम्भो वा हेतुत्वेन विवक्षितः । *४,३१८* नन्वयमसिद्धो हेतुः । जगत्ब्रह्मणाभिन्नं सत्त्वाद्ब्रह्मवदित्यनुमानेनाभेदोपलम्भादिति चे(त्)न्न । खर्वं स्वर्णेनाभिन्नं, सत्त्वात्स्वणर्वदित्याभासमानयोगक्षेमत्वादित्याह अभेद इति ॥ <अभेदः सत्त्वमात्रेण स्याद्खर्वस्वणयोरपि ॥ अनुव्याख्यान १,४.६८ ॥> न्यायसुधा यदि जगद्ब्रह्मणोः साध्येत तर्हीति शेषः । खर्वमयः खर्परं वा । नन्विदमिष्यमेव । खर्वसुवर्णयोरभेदस्य मयाङ्गीकृतत्वादिति चेन्न । अभेदशब्देन भेदाभावस्य विवक्षितत्वात् । अत्र प्रमाणविरोध इति चेत् । जगत्ब्रह्मणोऽत्यन्तं भिद्यते तत्स्वरूपानुगम(ति)शून्यत्वादिति, त्वदनुमानस्यापि, प्रमाणविरोध इत्रत समं समाधानम् । अत्यन्तभेदो मम न क्वापीत्यप्रसिद्धविशेषणतेति चेन्न । मोक्षाभावप्रसङ्गात् । तथाहि । ज्ञानेन निवृत्तकर्मणा च मोक्षोऽभ्युपेयसे । त(च्च)त्र ज्ञानमज्ञानमपि भवति । निवृत्तं कर्म प्रवृत्तमपि भवतीति कथं मोक्षसाधनं स्यात् । ज्ञानत्वादिना तद्भावेऽज्ञानादेरपि (तद्भावः) तथात्वं स्यात् । ज्ञानादिकं ज्ञानादिस्वरूपेणात्यन्ताभिन्नमज्ञानादिस्वरूपेण(तु)भिन्नाभिन्नमतो न कार्यसङ्कर इति चेत् । तथाप्यज्ञानाद्यभेदेन स्वकार्यस्य कर्तव्यत्वात् । एवं मोक्षोऽपि संसाराभिन्न इत्यमोक्षःस्यात् । मोक्षात्मता(ना)सद्भावेन मोक्षत्वे संसारोऽपि तथा स्यात् । यदि वा(चा)यमभेदोऽनुपलभ्यमानोऽर्थक्रियासु नोपयुज्यते, तदा व्यसनितयैवाभ्युपगन्तव्यः स्यादिति । *४,३२०* ब्रह्मस्वरूपानुगतिशून्यत्वान्न तत्परिणामोऽयं प्रपञ्च इत्युक्तम् । तत्र किं सर्वस्वरूपानुगतिशून्यताभिप्रेता, उत किञ्चिदनुगमशून्यता । नाद्यः । सर्वानुगमाभावेऽपि घटादीनां मृदादिविकारत्वदशर्नात् । न द्वितीयः, सत्त्वानुगमेन विकारविकारिभावोपपत्तेरित्यत आह अभेद इति ॥ अभेदो विकारविकारिभावः । *४,३२२* ननु न सुवर्णगतं सत्त्वं खर्वेऽनुगतम् । तत्कथं(अयं)प्रसङ्गः । तत्किं ब्रह्मसत्त्वमेव वियदादीनाम् । अद्धेति चेन्न, प्रमाणाभावात् । "प्राणा वै सत्यं तेषामेव सत्यम्ऽ इत्यादिश्रुतेः प्राणसत्यत्वस्य ब्रह्माधीनतार्थत्वोपपत्तेः । ब्रह्मण एव सामान्यसत्ता वियदादावनुगतेति चेत्तर्हि कथं न स्वर्णसत्ता खर्वेऽनुगता । *४,३२३* अथ मन्यसे कारणमेव कार्यात्मना भवतीति परिणामवादिनां मतम् । ततश्च कारणं यत्स्वभावाव्यभिचारि तदनुगमः कार्येऽवश्याभ्युपगन्तव्यः । अन्यथा कारणमेव कार्यात्मना भवतीति रिक्तं वचः स्यात् । अव्यभिचरितस्वभावाननुगमे कारणस्यैवाननुगमप्राप्तेः । नच सन्मात्रस्वभावं सुवर्णम् । येन खर्वं तद्विकारः स्यात् । किन्तु तदव्यभिचारिसुवर्णत्वाद्यनुगमे सतीति । एवं तर्हि जगदपि कथं ब्रह्मपरिणामः स्यात् । नहि सन्मात्रस्वभावं ब्रह्म । किन्तु विज्ञानमानन्दं ब्रह्मेत्यादिश्रुत्या विज्ञानादीनामपि तदव्यभिचारिस्वभावत्वावगमात् । नच विज्ञानानन्दाद्यनुगमः प्रपञ्चेऽस्तीति समम् । ननु च क्षीराव्यभिचारिस्वभावमाधुर्यानुगतिविधुरं दधि तद्विकारो दृष्टमिति चेन्न । सत्कार्यवादभङ्गप्रसङ्गात् । किञ्च क्षीरकार्यं दधीति निश्चये न माधुर्यं क्षीरस्वभाव इति कल्प्यते । माधुर्यस्य क्षीरस्वभावतानिश्चये वा क्षीरविनाशे तत्कारणस्य दध्युपादानत्वं कल्प्यत सति न दोषः । अपि चागमैरनुमानैश्च ब्रह्मणो निर्विकारत्वे सिद्धे सति अप्रच्युतस्वरूपस्वभावस्यैव (ब्रह्मणो) जगदुपादानत्वं यो मन्यते तं प्रत्येतौ प्रसङ्गविपर्ययावुक्ताविति को विरोधः । एतेन प्रधानस्य जगदुपादनत्वेऽप्ययं समानो दोष इति निरस्तम् । *४,३२८* अथ मतम् । द्विरूपं ब्रह्माभ्युपगम्यते अनन्तानन्दचिदात्मकं सदात्मकं चेति । तत्राद्येन रूपेण निमित्तम् । द्वितीयेनोपादानम् । अतो न कश्चिदुक्तो दोषः । तथाहि । यत्तावदुक्तं निर्विकारत्वं तच्चिच्छक्तिविषयत्वाच्छत्यादेरदूषणम् । निमित्तकारणेन चिच्छक्तिकेन प्रकृतिप्रधानाद्यभिधानं सच्छक्तिकं ब्रह्म परिणमतीत्यङ्गीकारे न युक्तिविरोधोऽपि सदात्मकस्य जगदुपादानत्वाच्चैतन्याद्यननुगमेऽपि न दोषः । सदनुगमस्य विद्यमानत्वात् । अन्यत्वदर्शनं च न विरुद्धयते सर्वज्ञात्, तन्निमित्तमेव नोपादानम् । यच्चोपादानं सद्रूपं तस्माद्भेदेनोपलभ्यत इत्याशङ्कयाह भोगेनेति ॥ <भागेन परिणामश्चेद्भागयोर्भेद एव हि ॥ अनुव्याख्यान १,४.६९ ॥> न्यायसुधा यदि ब्रह्मणः परिणामः चिद्भागेन निर्विकारत्वमङ्गीक्रियते, तदा वक्तव्यम्, तयोर्भोगयोरभेदो भेदाभेदौ वा । न तावदभेदः द्वयोरपि परिणामित्वादिप्राप्त्या भागाद्वयकल्पनावैयर्थ्यात् । नापि भेदाभेदौ, अभेदेन सङ्करप्रसङ्गात् । भेदोऽभेदकार्यं निरुणद्धीति चेत् । किं तर्ह्यप्रयोजकेनाभेदेन, तस्माद्भागयोरत्यन्तभेद एवाङ्गीकरणीयः । *४,३२९* ततः किमित्यत आह यो भाग इति ॥ <यो भागो न विकारी स्यात्स एवास्माकमीश्वरः ॥ अनुव्याख्यान १,४.६९ ॥> न्यायसुधा परस्परमत्यन्ताभिन्ने द्वे वस्तुनी । तत्रैकं निर्विकारं जगन्निमित्तमेव । अपरं तु परिणामि जगदुपादानतमेवेत्यङ्गीकारे नेश्वरस्य केवलनिमित्तत्ववादिनामस्माकं कश्चिद्विवादः । निर्विकारस्य जगन्निमित्तस्यास्माभिरीश्वरत्वेन, परिणामिनो जगदुपादानस्य प्रधानत्वेन स्वीकृतत्वात् । विवादाभावाच्च प्रकृतिश्चेति(त्यादि)सूत्राणामनारम्भ एवेति । अत्र यो भाग इति पराभ्युपगमेनोक्तम् । स्वमतेन तु यद्वस्त्विति ज्ञातव्यम् । नहि भागिन विना भागः सम्भवति । नापि विकार्यविकारिणोः कश्चिद्भागी विद्यते । *४,३३१* नन्वस्ति विवादविषयः । निमित्तोपादानभेदवादिना निमित्तस्यैव ब्रह्मत्वमभ्युपगम्यते । मया तु सदनन्तानन्दचितां समुदायस्येति तदर्थमधिकरणारम्भ इति चेत् । किमिदं ब्रह्मत्वम् । (किं) ब्रह्मनामवत्वमुत जगत्कारणत्वादिलक्षणार्थ(वत्)त्वम् । आद्यं दूषयति भिन्नानामिति ॥ <भिन्नानां समुदायस्य नाम ब्रह्मेति चेद्भवेत् ॥ अनुव्याख्यान १,४.७० ॥> न्यायसुधा तद्भवेदित्यभ्युपगममाह । ततश्चायमर्थः । यद्यर्थे न विवादोऽस्ति तदानारम्भणीयमेवाधिकरणम् । शब्दमात्रे परेण विवादाकरणात् । करणेऽप्यशब्दशास्त्रत्वादिति । *४,३३२* द्वितीयेऽपि विवेक्तव्यम् । किं परस्परं भिन्नाः सच्चिदानन्दाद्याः प्रत्येकं ब्रह्माणि । उत ते न ब्रह्माणि किन्तु तत्समुदाय एवेति । नाद्यः । एकमेवाद्वितीयमित्यादिश्रुतिविरोधात् । द्वितीयेऽपि तत्समुदायो नाम किं तदुपादानकं द्रव्यान्तरं सङ्खया वा संयोगो वा । सर्वत्रापि दोषमाह ब्रह्मेति । <ब्रह्मोपादानता न स्यात्तदा विश्वस्य हि क्वचित् ॥ अनुव्याख्यान १,४.७० ॥> *४,३३२ .* न्यायसुधा तदेति । मनसि स्थितानां विकल्पितानां पक्षाणां (वा)अङ्गीकारे । क्वचित्पक्षे । हिशब्देनानुपपत्तेः प्रसिद्धतामाह । अत्र हि ब्रह्मोपादानस्य वा तद्गुणिनो वा जगदुपादानत्वं प्राप्तमिति विश्वस्य ब्रह्मोपादानकता न स्यात् । न ह्युपादानगुणिगताः शक्तयः कार्यद्रव्ये गुणे वा सम्भवन्ति । तदुपादानत्वादेरसम्भवात् । अथवा ब्रह्मणः कार्यत्वाद्गुणत्वाच्च न विश्वोपादानत्वं सम्भवतीति व्याख्येयम् । अत्र ब्रह्मोपादानतेत्युपलक्षणम् । ब्रह्मनिमित्तकता च न युक्तेत्यपि द्रष्टव्यम् । *४,३३५* स्यादेतत् । कालात्ययापदिष्यमेतदनुमानजातम् । "यतो वा इमानि भूतानि जायन्तेऽ"आत्मन आकाशः सम्भूतःऽ"जन्माद्यस्य यतःऽ इतयादिविरोधात् । "जनिकर्तुः प्रकृतिःऽ इति प्रकृतावुपादानलक्षणायां हि पञ्चमी विधीयते । तथा चैवोदाहृतम् । "शृङ्गाच्छरो जायते, गोमयाद्वृश्चिको जायतेऽ इति । प्रसिद्धश्चात्रोपादानोपादेयभाव इति । तदिदमसङ्गतम् । पञ्चमीबलात्किलोपादानत्वं सिषाधयिषितम् । नचेदं सूत्रमुपादाने पञ्चम्या विधायकम् । अथ मतम् । अपादाने तावत्पञ्चमी विहिता । अपादाने पञ्चमीति । उपादानं चापादानविशेषः । जनिकर्तुः प्रकृतिरिति स्मरणात् । ततोऽपादाने विहिता पञ्चम्युपादानेऽपि भविष्यति । नचैवं सति पञ्चम्या नियमेनोपादानत्वासिद्धिः । विशेषस्मरणस्य ग्राह्यत्वादित्यत आह शृङ्गादिति । *४,३३६* <शृङ्गाच्छरोऽविलोमभ्यो दूर्वा गोमयतस्तथा । वृश्चिकश्चेत्येवमाद्येष्वपादानत्वमिष्यते ॥ अनुव्याख्यान १,४.७१ ॥> न्यायसुधा तथाशब्दो द्वितीयोदाहरणेन सम्बद्धयते । एवमाद्येषूदाहरणेषु शृङ्गादीनां शरादीन्प्रत्यपादानत्वमिष्यते । पञ्चम्यर्थतयेति शेषः । उपलक्षणं चैतत् । सूत्रे चेत्यपि ज्ञातव्यम् । एतदुक्तं भवति । भेवेदेवं कथञ्चिद्यदि सूत्र(स्य)तदुदाहरणानां(च) परपरिकल्पितोऽर्थो भवेत् । न चैवम् । किं नाम जनिकर्तुः प्रकृतिरित्यनेनेदमुच्यते । जनेः कर्तुर्जायमानस्य या प्रकृतिरुपादानसंसृष्टमपायावधिभूतं द्रव्यं तत्कारकमपादानसंज्ञं भवतीति । उदाहरणेष्वपि यच्छृङ्गादीनां शरादीन्प्रत्यपायावधित्वमेव पञ्चमीप्रतिपाद्यमिति । *४,३३९* एतदेव प्रपञ्चयति उपादानेति ॥ <उपादानैकदेशत्वं यद्यप्यत्र प्रदृश्यते । अप्यपादानतैवात्र दृष्टान्तो ब्रह्मणो भवेत् ॥ अनुव्याख्यान १,४.७२ ॥> न्यायसुधा यद्यप्यत्र शृङ्गादौ शराद्युपादानभूतैकदेशवत्त्वं प्रतीयते । तथापि यात्रापादानता अपायावधित्वलक्षणास्ति सैव ब्रह्मणो दृष्टान्तो भवेत् । पञ्चम्यर्थतायामुदाहरणं भवेत्न तूपादानतेत्यर्थः । अयमभिप्रायः । शृङ्गादिकं ह्येकदेशेन शरादीन्प्रत्युपादानमेकदेशेन चापायावधितया कारकं भवति । तस्मिन्नसत्येकदेशान्तरस्योपादानतानुपपत्तेः । मुद्गमाषादयो हि यद्यपि तुषान्तरावस्थितेनैवांशेनाङ्कुरोपादानम् । तथापि न तुषविकालानामुप्ता(मंशा)नामङ्कुरजनकतास्ति । तत्रावधिभाग एवापादानं पञ्चमीवाच्यश्च । तद्दृष्टान्तेन ब्रह्मणोऽपि पञ्चमीबलादुपादानप्रधानसंसृष्टावधित्वमेव भवति । न तूपादानत्वमिति । ननु कथं तर्हि प्रकृतेर्महान्मतोऽहङ्कार इत्यादिप्रयोगः । तत्रापि परिणतभागसंसृष्टस्य अपरिणतभागस्य अवधिभूतस्य पञ्चमीविषयत्वमिति वदामः । यत्र सर्वस्यापि परिणामस्तत्रकथम् । न प्रयोक्तव्यैव तत्र पञ्चमी । नहि क्षीराद्दधि जातिमिति प्रयुञ्जते । किन्तु क्षीरमेव दधि जातमिति । यत्र क्वचित्प्रयोगो दृश्यते स गौणो वा सूत्रस्यार्थान्तरकल्पनामूलो वेति । Vयास(४) *४,३४१* अथ मन्येत । शृङ्गमेव शरोपादानम् । नतु केचिदवयवा उपादानं केचित्तदवधय इति विभागः । तथा सति शृङ्गाच्छरो जायत इति प्रयोगानुपपत्तेः । यदि चेयं पञ्चम्युपादाने यदि वावधौ तथापि शृङ्गावयवादिति वक्तव्यम् । नच तर्हि अवधित्वमेवास्तु इति वाच्यम् । निरुपादानोत्पत्तिप्रसङ्गात् । अतः शृङ्गस्यैवोपादनत्वात्तत्र पञ्चमीश्रवणादुपादाने पञ्चमीति । तत्राह न हीति ॥ <न ह्युपादानतैवात्र ... ॥ अनुव्याख्यान १,४.७३ ॥> न्यायसुधा अत्र शृङ्गादावुपादानते(तैये)ति न वक्तव्यम् । अपरिणतभागस्य शराङ्कुरादेरत्यन्तभिन्नस्य प्रमितत्वात् । अन्यथेदमस्योपादानमिदं नेति व्यवस्थानुपपत्तेरिति हिशब्दार्थः । कथं तर्हि शृङ्गादिति प्रयोग इत्यत आह बाह्यावयवेति ॥ *४,३४२* <... बाह्यावयवगौरवात् ॥ अनुव्याख्यान १,४.७३ ॥> न्यायसुधा बाह्याः शराकारेण परिणतेभ्योऽन्ये येऽवधिभूतावयवास्तेषां गौरवाद्बहुत्वात् । एतदुक्तं भवति । कतिपयावयवेषु परिणतेषुच बहूनामवशिष्टत्वेन शृङ्गान्तरोत्पत्त्या शृङ्गबुद्धिमात्रोत्पत्त्या वा शृङ्गशब्दोपपत्तिरिति । *४,३४३* ननु कुतः सूत्रादेरर्थान्तरकल्पना । शब्दार्थविरोधादिति ब्रूमः । उपादीयते कार्यमनेन स्वरूपतया स्वीक्रियत इत्युपादानम् । अपादीयते परित्यज्यते कार्यमनेनेत्यपादानमिति स्फुटो विप्रतिषेधः । किञ्च भाष्यकारेणायमपि योगः शक्योऽवक्तुमिति प्रत्याचक्षाणेनायमेव सूत्रार्थः सूचितः । यदि तर्हि जनिकर्तुः प्रकृतिरिति सूत्रमुपादानस्यापादानसंज्ञा विदध्यात् । कथं तर्हि ध्रुवमपायेऽपादानमित्यनेनैव गतार्थतामाह । न ह्यपादानस्यापाये ध्रुवत्वमिति । तस्मादुचपादानसंसृष्टस्यैवावधिभागस्यापादानसंज्ञायामनेन विहितायां भाष्यकारीयं दूषणं सम्बध्यते । तथा सूत्रं समादधानैरपि तस्यैवायं प्रपञ्च इत्युक्तम् । अन्यथा प्रागवधेरपादानसंज्ञोक्ता । अत्र तूपादानस्य । न ह्यवधिरुपादानमित्येकोऽथरित्यवक्ष्यन् । अतस्तेषामपि संमतोऽयमर्थ इति गम्यते । *४,३४६* अस्तु वोपादानेऽपि पञ्चमी । तथापि (यत इति) पञ्चमीबलादुपादानत्वनिश्चयो नोपपद्यते । अनेकार्थत्वात् । विशेषस्मरणादित्युक्तमिति चेत् । किमिदं विशेषस्मरणात् । जनिधातुग्रहणेनेति चेत् । तर्ह्यात्मन आकाशः सम्भूत इत्यादीनामनुदाहरणीयत्वं स्यात् । कुतश्च यत इति पञ्चमीत्यवधृतम् । तसेः सार्वविभक्तिकत्वात् । आत्मन आकाश सत्यनेनैकार्थत्वादिति चेन्न, तस्याः पञ्चम्यां"भुवः प्रभवःऽ इति विशेषावि(वक्षि)हिताभिव्यक्त्यवधितार्थत्वात् । तथा चैवोदाहृतम् । हिमवतो गङ्गा प्रभवति प्रथममुपलभ्यत इत्यथरित्यास्तां विस्तरः । *४,३५९* अथवा यदुक्तं न ब्रह्मविकारो विश्वं ततो भेदेनोपलम्भादिति । तदसत् । शरादिषु व्यभिचारात् । शरादयो हि शृङ्गादयो हि शृङ्गाद्युपादानास्तता भेदेनोपादानास्ततो भेदेनोपलभ्यन्त इत्यतो गूढाभिसन्धिराह शृङ्गादिति ॥ एवमाद्येषु स्थलेषु शरादीन्प्रति शृङ्गादीनाम(प्य)पायावधित्वलक्षणमपादानत्वमेवेष्यते । न पुनरुपादानत्वम् । अतो विपक्षत्वाभावाद्भेदेनोपलम्भो न तत्र साध्यं व्यभिचरतीति । ननु कथमुच्यते शृङ्गादीनां शरादीन्प्रति नोपादानत्वमिति । तथा सत्युपादानान्तरानुपलम्भाच्छरादीनां निरुपादनोत्पत्तिः प्रसज्येतेत्यतोऽभिसन्धिमुद्घाटयति उपादानेति ॥ *४,३६०* शृङ्गादेरुक्तरूपापादानत्वेऽपि नच शरादीनां निरुपादानत्वोक्तिप्रसङ्गः । कतिपयानां शृङ्गाद्यवयवानां शराद्युपादानत्वाभ्युपगमात् । नचैवमनैकान्त्यतादवस्थ्यम् । यद्यप्यत्र शृङ्गादौ शराद्युपादानैकदेशत्वं प्र(ती)दृश्यते । तथाप्यत्र शृङ्गादौ यस्यैकदेशस्योक्तस्य रूपापादानता स एव ब्रह्मणो दृष्टान्तो भवेत् । तत एव शरादीनां भेदोपलम्भात् । न तूपादानभागः । ततस्तदभावात् । एतदुक्तं भवति । शृङ्गादेरवयवा हि केचिच्छरादीनामुपादानभूताः केचिन्निमित्तभूताः । तत्र ये निमित्तभूतास्तेषु हेतुवृत्तावपि नानैकान्त्यम् । तेषां सपक्षप्रविष्टत्वात् । ये तूपादानभूतास्तेषां विपक्षप्रवेशेऽपि न तत्र हेतुवृत्तिरिति कुतोऽनैकान्त्यमिति । यस्तु वैयात्यान्मन्यते । नात्रापादानतास्ति । किन्तूपादानत्वमेव केवलम् । तथा चानैकान्तिकत्वमिति । स प्रष्टव्यः । किमत्राविनष्ट एव शृङ्गावयव्युपादानमित्यभिप्रायः, किं वा शृङ्गेऽविनष्टे तदवयवाः सर्वेऽपीति, उत नष्टे शृङ्गे तदवयवाः सर्वेऽपीति । नाद्य इत्याह नहीति ॥ अत्र शृङ्गे । तथात्वे सुवर्णवच्छरे शृङ्गस्यापि प्रतीतिप्रसङ्गादिति हिशब्दार्थः । न द्वितीय इत्याह नहीति ॥ अविनष्टृङ्गेषु तदवयवेषु सर्वेषु शराद्युपादानतैवेति न युक्तम् । तथा सति शृङ्गशरयोः समानदेशताप्रसङ्गादिति हिशब्देन सूचयति । न तृतीय इत्याह नहीति ॥ अत्र सर्वेष्वपि शृङ्गावयवेषु शृङ्गनाशोत्तरं शराद्युपादानतैवेति न युज्यते । अतो नानैकान्त्यमिति हिशब्दः । कुतो न युज्यत इत्यत आह बाह्येति ॥ कार्याद्बाह्यानामपरिणतानामवयवानामुपलम्भात् । अपरिणतस्याप्युपादानत्वेऽतिप्रसङ्गात् । *४,३६३* ननु शृङ्गं चेन्नष्टं कथं तर्हि शरोत्पत्त्यनन्तरमपि शृङ्गप्रत्ययप्रयोगावित्यतो गौरवादित्युक्तम् । समाधानं पूर्ववत् । मा भूद्भेदोपलम्भस्यात्र व्यभिचारः । तथापि यदुक्तं नाचेतनविकारश्चेतन इति तदत्र व्यभिचरति । अचेतनाद्गोमयादेः चेतनस्य वृश्चिकादेर्जननदर्शनादित्यत आह नचेति ॥ <न चाचेतनतस्तत्र चेतनस्य समुद्भवः ॥ अनुव्याख्यान १,४.७३ ॥> न्यायसुधा तत्र गोमयादेर्वृश्चिकादिजन्मनि । नन्वनादिश्चेतन इति पूर्वाभ्यस्ताहाराभिलाषादिना प्रसिद्धम् । अन्यथा पूर्वकर्माभावे जन्मनोऽप्यसम्भवात् । मध्ये कथञ्चित्सम्भवेऽप्यादिसर्गे सर्वथा(अपि) अनुपपत्तेः । तत्कथं निर्दलमिदमाशङ्कितम् । सत्यम् । तथापि परेण स्वग्रन्थे निवेशितत्वात् । अचेतनाच्चेतनस्य जन्माभावे गोमयाद्वृश्चिको जायत इत्यादिव्यवहारविरोध इत्यत आह उपादानतयेति ॥ <उपादानतया ... ॥ अनुव्याख्यान १,४.७४ ॥> न्यायसुधा पूर्वेणैव सम्बन्धः । न वयं कारणत्वमात्रं निषेधामो येन व्यवहारविरोधः स्यात् । किन्तूपादानतया । तस्यैव प्रकृतत्वात् । *४,३६६* यदि गोमयादिकं वृश्चिकादिकं प्रति नोपादानम्, किंरूपं तर्हि कारणम् । येन व्यवहारोपपत्तिरिति पृच्छति किं तर्हीति ॥ उत्तरमाह अपादानमिति ॥ <... किं तर्ह्यपादानं ह्यचेतनम् । कार्यदेहगतस्यास्य चेतनस्य प्रदृश्यते ॥ अनुव्याख्यान १,४.७४ ॥> न्यायसुधा अस्य वृश्चिकादिशब्दाभिधेयस्य । प्रदृश्यते हीति ततो निर्गतत्वोपलम्भादित्यर्थः । नन्वेकदेशेनापादानत्वमभ्युपगतमिति । सत्यम् । तच्छरीरापेक्षयेत्युक्तं कार्यदेहगतस्येति ॥ गोमयाद्युपादानकदेहगतस्येत्यर्थः । अयमत्र समुच्चयार्थः । वृश्चिकादिशब्देन द्वयमुच्यते देहश्चेतनश्च । तत्र गोमयाद्यचेतनमचेतनस्य देहस्योत्पत्तावेकदेशेनोपादानमेकदेशेनापादानं च भवति । चेतनस्य तु प्रादुर्भावलक्षणे जनने निमित्तमेव । देवहेतुत्वात् । तत्रैव चास्य प्रादुर्भावात् । अत एवास्येति प्रत्यक्षवन्निर्देशः कृतः । अपगमने तु अवधित्वेनापादानमेव । अतो नोक्तनियमभङ्ग इति । *४,३६७* एवं ब्रह्मणो जगदुपादानत्वाभावे प्रमाणान्यभिधाय परोपन्यास्तानि प्रमाणानि निराकरिष्यन् क्रमस्याप्रयोजकत्वपरिणामादिति सूत्रार्थतयोक्तां श्रुतिं तावन्निराचष्टे सच्चेति ॥ *४,३६८* <सच्च त्यच्चाभवदिति नास्य विश्वत्वमुच्यते ॥ अनुव्याख्यान १,४.७५ ॥> न्यायसुधा "सच्च त्यच्चाभवत्निरुक्तं चानिरुक्तं च निलयनं चानिलयनं च विज्ञानं चाविज्ञानं च सत्यं चानृतं च सत्यमभवत्ऽ इत्यस्यां श्रुतावस्य ब्रह्मणः सत्त्यदादिशब्दाभिधेयमूर्तामूर्ताराशिद्वयात्मकविश्वभाव उच्यत इति नास्ति । कुतो नेत्यत आह तत्सृष्ट्वेति ॥ <तत्सृष्ट्वेति गिरैवास्य पूर्वं विश्वस्य सिद्धितः ॥ अनुव्याख्यान १,४.७५ ॥> न्यायसुधा "स इदं सर्वमसृजत । यदिदं किञ्च । तत्सृष्ट्वा तदेवानुप्राविशत् । तदनुप्रविश्य । सच्च त्यच्चाभवत्ऽ इति वचनेन ब्रह्मणः सत्त्यदादिभवनात्पूर्वमेवास्य मूर्तामूर्तरूपस्य विश्वस्योत्पत्तेरवगतत्वात् । एतदुक्तं भवति । नेदं सत्त्यदादिभवनं विश्वो(स्योश्व)त्पादानात् । विश्वोत्पत्त्युत्तरकालीनत्वात् । या क्रिया यदुत्तरकालीना, नासावसौ । यथा भुक्त्वा चरतीत्युक्तं चरणं न पूर्वकालीनं भोजनमिति । अनुपपन्नार्थं चान्यथा वाक्यमापद्येत । नहि मृत्सुवर्णादिकं घटरुचकादि सृष्ट्वा तदनुप्रविश्य तद्भवति । यद्वा विश्वं सत्त्यदादिशब्दार्थतयात्र न विवक्षितं तद्भवनात्पूर्वकालीनोत्पत्तिकत्वाद्भोजनवदित्यादि प्रयोक्तव्यम् । *४,३७०* कस्तर्हि श्रुत्यर्थ इत्यत आह सत्त्वादिति ॥ <सत्त्वात्ततेर्वैदिकत्वात्सम्यग्वक्तुमशक्यतः । आश्रयत्वात्स्वाश्रयत्वाज्ज्ञानत्वाद्दुर्विदत्वतः ॥ अनुव्याख्यान १,४.७६ ॥ सत्ततेर्यातनाच्चैव ह्यप्राप्तत्वाच्च दुर्जनैः । नित्यासाधुगुणव्याप्तियन्तृरूपत्वतः सदा । जगद्गतेन रूपेण ब्रह्मैव हि तथोच्यते ॥ अनुव्याख्यान १,४.७७ ॥> न्यायसुधा जगद्भावं विना सत्त्वादिधर्मयोगेन ब्रह्मैव तथा सत्त्यदादिकमुच्यते । तर्हि तदनुप्रविश्येत्यस्यान्वयो नास्ति । नहि ब्रह्मणः सत्त्वादिधर्मयोगे सदादिशब्दवाच्यत्वे वा जगत्प्रवेशस्योपयोगोऽस्ति । नापि ततः पूर्वकालीनता । किञ्चैवं सति प्रसिद्धिविरोधः सत्त्यदादिशब्दानां"द्वे वा व ब्रह्मणो रूपेऽ इत्यादौ मूर्तामूर्तवाचितया प्रसिद्धत्वातित्यतो जगद्गतेन रूपेणेत्युक्तम् । यद्यप्यनन्यापेक्षया सर्वदा सत्त्वादिधर्मयोगः सदादिशब्दवाच्यता च ब्रह्मणः । तथापि तत्तद्वस्तुगतरूपेणैव तत्तच्छब्दवाच्यत्वमित्यस्ति व्यवस्था । तथाच मूर्तामूर्तजगद्गतेन रूपेण ब्रह्मसदादिशब्दवाच्यमित्यतः तदनुप्रविश्येति सम्बद्धयते । परमेश्वरसन्निधानादेव मूर्तामूर्तादेरपि सदादिशब्दवाच्यता चोपपद्यत इति । *४,३७२* सत्त्वादुत्तमत्वात्सत् । ततेर्व्याप्तेस्त्यत् । तनु विस्तार इत्यस्माड्ड्यत्प्रत्ययः । वैदिकत्वान्निरुक्तम् । निश्चयेनोक्तं हि निरुक्तम् । नहि वेदादृतेऽन्येन ब्रह्म निश्चयेन वक्तुं शक्यते । सम्यग्वस्तुमशक्यत्वतोऽनिरुक्तम् । यद्यपि निश्चयेनोक्तं न भवतीत्यनिरुक्तम् । तथापि निरुक्तमित्यनेन विरोधात्सम्यक्कात्स्नर्येन वक्तुमशक्यत्वत इत्युक्तम् । ननु वेदेतरप्रमाणेनानिरुक्तमिति कुतो न व्याख्यायते । न । प्रकृतपरित्यागप्रसङ्गात् । वेदेन निरुक्तमिति (हि) प्रकृतम् । किञ्चोक्तेः शब्दधर्मत्वात्प्रत्यक्षानुमानाभ्यामनिरुक्तमित्ययुक्तम् । स्मृतीनामपि वेदात्मकत्वेन विरोधतादवस्थ्यम् । महिमाधिक्यं चात्र लभ्यत इति । जगदाश्रयत्वान्निलयनम् । निश्चितमयन्ते प्रवर्तन्तेऽस्मिन्निति । रो ल इति योगविभागाल्लत्वम् । निपूर्वस्य ली(ङ्)श्लेषण इत्यस्य वाधिकरणे ल्युटि कृते रूपमेतत् । स्वाश्रयत्वादनिलयनम् । न विद्यते स्वातिरिक्तं निलयनं यस्येति । ज्ञानत्वाद्विशेषज्ञानरूपत्वाद्विज्ञानम् । दुर्विदत्वतो दुर्ज्ञेयत्वादविज्ञानम् । न विद्यते विज्ञानं सकलविशेषावगाहिजीवज्ञानं यद्विषय इति । सत्ततेः सम्यग्व्याप्तेर्यातानाद्यतनं प्रति हेतुत्वाच्च सत्यम् । तनोतेः ड्विप्रत्यये तकारमात्रं रूपम् । तेन सच्छब्दस्य बहुव्रीहिः । यती प्रयत्न इत्यस्यान्तर्णीतण्यर्थस्य डप्रत्यये (यमिति) रूपम् । ततः कर्मधारयः । "अयस्मायदीनि छन्दसिऽ इति भसंज्ञाश्रयणाज्जश्त्वाभावः । दुर्जनैरप्राप्यत्वादेवानृतञ्च । नतु मिथ्यात्वात् । यद्यपि ऋतं प्राप्तं नेत्यनृतम् । तथापि"ब्रह्मविदाप्नोति परम्ऽ इत्यादिश्रुतिविरोधपरिहाराय दुर्जनैरित्युक्तम् । हिशब्दो ब्रह्मणो मिथ्यात्वाभावे प्रसिद्धिं द्योतयति । नित्यसाधुगुणव्याप्तियन्तृरूपत्वतः सत्यम् । अत्र नित्यत्वत इत्येकं व्याख्यानम् । नित्यसत्यशब्दयोरैकाथ्यर्स्य वक्ष्यमाणत्वात् । सत्साधुगुणाः"सद्भावे साधुभावे चऽ इति । वचनात्तेषां व्याप्तिर्बाहुल्यं तकारेणोक्तम् । पूर्ववत्तनोतेर्भावे ड्विप्रत्ययः । तस्य यन्तृरूपत्वाद्यम् । यम उपरम इति धातोः (इत्यतो) डः । भक्तेषु साधुगुणबाहुल्यप्रेरकत्वादिति यावत् । अभवदिति वचनाद्ब्रह्मणः सत्त्वादिकं सादीति शङ्कानिरासायोक्तं सदेति ॥ प्रत्येकं चास्य सम्बन्धः । *४,३८६* तर्हि कथमभवदिति प्रयोग इत्यत आह व्यक्तिरिति ॥ <व्यक्तिरुक्तगुणानां हि पुरुषापेक्षया नृणाम् । भवेदभवदित्याद्यः प्रयोगश्चात्र युज्यते ॥ अनुव्याख्यान १,४.७८ ॥> न्यायसुधा उक्तगुणानां सदादिशब्दोक्त(क्तानां)धर्माणां व्यक्तिः प्रतीतिः । नृणामुपदेष्यृपुरुषापेक्षया सृष्टौ सत्यावेव भवेथि यस्मा(दस्मा)त्कारणात् । अत्र च नित्यगुणेऽपि ब्रह्मणि सदादिकमभवदितिप्रयोगो युज्यते । ततश्चायं श्रुत्यर्थः सम्पद्यते । तत्ब्रह्म मूर्तामूर्तात्मकं विश्वं सृष्ट्वा तत्प्रेरकत्वेन नानारूपैस्तदेव विश्वं प्रविश्य प्राक्सृष्टेरुपदेष्यॄणामुपदेश्यानां च शरीरेन्द्रियवतामभावादप्रतीतगुणकं सतथेदानीमुपदेष्यॄणामुपदेश्यानां च शणीरेन्द्रियवत्त्वे सति प्रतीतसत्त्वादिगुणमभवदिति । तदनेन पारमेश्वरी सृष्टिर्योग्यानां स्वगुणज्ञानार्थेत्युक्तं भवति । यथोक्तम् । "सोऽयं विहार इह मे तनुभृत्स्वभावसम्भूतये भवति भूतिकृदेव भूत्याःऽ इति । *४,३८७* ब्रह्मपरिणामनिराकरणमुपसंहरति तस्मादिति ॥ <तस्मादशेषकर्तैको निर्विकारो रमापतिः ॥ अनुव्याख्यान १,४.७९ ॥> न्यायसुधा निर्विकार एवाशेषकर्तेति सम्बन्धः । द्विभागं ब्रह्मेति यन्निराकृतं तस्योपसंहार एक इति । परिणामानुपपत्तावुक्तयुक्तेरनुवादो वा । अतो न ब्रह्मोपादानत्वं प्रकृत्यधिकरणार्थ इति (सम्बन्धः) शेषः । कस्तर्हि तदर्थ इत्यत आह शब्दैरिति ॥ <शब्दैः प्रकृतिरित्याद्यैः स्त्रीलिङ्गैरभिधीयते ॥ अनुव्याख्यान १,४.७९ ॥> न्यायसुधा इत्यर्थोस्येति शेषः । अनेनापव्याख्याननिराकरणस्य स्वव्याख्यानदार्ढ्यार्थत्वात्नासङ्गतिरित्यपि सूचितम् । *४,३८८* ननु वक्तव्यार्थस्यावशिष्टत्वात्कथमुपसंहारः क्रियते । तथाहि । प्रतिज्ञादृष्टान्तानुपरोधादित्युक्तं तावद्दूषणीयम् । सत्यम् । विवर्तनिराकरणेन निराकरिष्यते । तर्ह्यभिध्योपदेशाच्चेत्यत्रोक्तं"बहु स्यां प्रजायेयऽ इति वाक्यं दूषणीयमिति चेन्न । अस्यापि सच्च त्यच्चऽ इति वाक्यव्याख्यानन्यायेनैव व्याख्यातत्वादित्याह बहु स्यामिति ॥ <बहु स्यामिति तस्यैव ह्युक्तमार्गेण युज्यते ॥ अनुव्याख्यान १,४.८० ॥> न्यायसुधा तस्यैव निर्विकारस्यैव । उक्तमार्गेणेत्यस्य (एव)विवरणं तत्तद्गतेन रूपेणेति ॥ <तत्तद्गतेन रूपेण ... ॥ अनुव्याख्यान १,४.८० ॥> न्यायसुधा तत्तदनन्तपदार्थप्रेरकानन्तरूपैर्बहु स्यामिति सोऽकामयतेत्यस्याः श्रुतेरर्थ इत्यर्थः । एवं तर्हि"स इदं सर्वमसृजतऽ इत्युत्तरवाक्यमसङ्गतं स्यात् । न ह्यन्यार्थं सङ्कल्पमभिधायान्यक्रियाभिधानं सङ्गच्छते । नहीश्वरोऽस्वतन्त्रोऽसत्यकामो वेत्यत आह तदर्थमिति ॥ <... तदर्थं ह्यसृजज्जगत् ॥ अनुव्याख्यान १,४.८० ॥> *४,३८९* न्यायसुधा तत्तत्पदार्थनियामकबहुस्वरूपत्वकामनानन्तरं नियम्यापेक्षत्वात्नियामकत्वस्य, तदर्थं नियामकबहुस्वरूपत्वार्थं, नियम्यं जगत्तावदसृजत्, ततो नियामकबहुस्वरूपो भूत्वा, तदेवानुप्राविशदिति, वाक्ययोजनोपपत्तेः कात्रासङ्गतिरित्यर्थः । अनेनैव"तदात्मानं स्वयमकुरुतेतिऽ श्रुतिर्व्याख्याता वेदितव्या । न ह्यत्रात्मानं प्रपञ्चात्मनाकुरुतेति श्रूयते । उभयाम्नानं च ऊर्णनाभिदृष्टान्ताक्त्यैव निरस्तम् । नह्यूर्णनाभेरुत्पद्यमानस्य, तस्मिन्नेव लीयमानस्य च, तन्तोरूर्णनाभिरुपादानम् । किन्तु तदुपभुक्तमन्नमेवेत्युक्तम् । योनिश्चेत्येतत्प्रागेव निरस्तमिति युक्त एवोपसंहार इति । *४,३९०* अपव्याख्यानानन्तरं दूषयितुमनुवदति यच्चेति ॥ *४,३९१* <यच्चाविकृतमेवैतद्ब्रह्म विश्वात्मना मृषा । दृश्यते मन्ददृष्टयैव स सर्ग इति कथ्यते ॥ अनुव्याख्यान १,४.८१ ॥> न्यायसुधा ब्रह्म विश्वात्मना दृश्यत इति यत्, स सर्ग इति कथ्यत इत्येतावत्परिणामवादेऽपि समम् । अत उक्तमविकृतमेवेति । अविकृतत्वं कुत इत्यत उक्तमेकमिति । अद्वितीयम् । निरवयवं चेत्यर्थः । तथाहि । किं ब्रह्मणः स्वत एव विश्वाकारपरिणामः । किं वा परतः । नाद्यः, क्वाप्यदर्शनात् । यदपि क्षीरवद्धीत्युदाहृतम् । तत्कालादेर्विद्यमानत्वादयुक्तम् । स्वेच्छयैवेति चेन्न । प्रयोजनाभावात् । स्वभावोऽयमिति चेन्न । प्रेक्षावत्त्वहानेः । न द्वितीयः । अद्वितीयत्वात् । नच निरवयवं क्वापि परिणतं दृष्टम् । आकाशं संयोगादिमदुपलब्धमिति चेन्न । द्रव्याकारणपरिणामस्य प्रकृतत्वात् । परमाण्वादयस्तु स्वरूपेणैव न सिद्धा इति । *४,३९४* अविकृतमेवान्यदन्यात्मना दृश्यत इत्यसम्भवि इत्यत उक्तं मृषेति ॥ मृषाशब्देन विश्वस्य ब्रह्मतादात्म्यस्य तद्दर्शनस्य चानिर्वचनीयतोच्यते । यथा रज्जुरविकृतैव मृषा भुजङ्गाद्याकारेणाभासते तथैवेति । तर्हि विश्वोपादानमन्यद्वक्तव्यमित्यत उक्तं मन्ददृष्टयैवेति । मन्दा भवति दृष्टिर्यया सा मन्ददृष्टिस्तया माययेत्यर्थः । अथवासम्भवपरिहारार्थमुक्तं मन्ददृष्टयैवेति । मन्दा चासौ दृष्टिश्च मन्ददृष्टिर्भ्रान्तिस्तयेत्यर्थः । भ्रान्तेरपि याथार्थ्याद्विश्व(स्य)सत्यतापत्तिरित्यत उक्तं मृषेति ॥ तदेतन्मिथ्याप्रपञ्चारोपाधिष्ठानत्वमेव ब्रह्मणः प्रकृतिश्चेत्यादिना कथ्यत इति । *४,३९९* एतदुक्तं भवति । प्रकृतिश्चेत्यादिसूत्रैरुक्तरीत्या ब्रह्मणो जगदुपादानत्वमुच्यते । उपादानत्वं च न परिणामितया । अपि तर्हि अविद्यापरिणाममृषाविश्वभ्रमाधिष्ठानत्वेनैव । अतो नोक्तदोष इति । *४,४००* दूषयितुमुपक्रमते कथ्यत इति ॥ यद्ब्रह्म विवर्तवादिना कथ्यते, तस्य दूषणं कथ्यत, इत्यावृत्त्या योजनीयम् । तच्च नेति नञनुवृत्तिर्वा कर्तव्या । कुतो नेत्यतो विकल्पेन पृच्छति सेति ॥ <सा मन्ददृष्टिस्तस्यैव ब्रह्मणः किं ततोऽन्यगा ॥ अनुव्याख्यान १,४.८२ ॥> न्यायसुधा विश्वस्य ब्रह्मविवर्तत्वे निराकर्तव्ये मन्ददृष्टयाश्रयप्रश्नोऽनुपपन्न इत्यत उक्तं सेति ॥ एकस्य तच्वाप्रच्युतस्य पूवर्विपरीतासत्यानेकरूपावभासलक्षणविवर्ततया, तदुपादानतया, चोक्तेत्यर्थः । मन्ददृष्टावाश्रयानिरूपणादिना निराकृतायां सर्वमिदं निराकृतं भवतीति भावः । तस्यैव, यदवष्टम्भो विश्वो विवर्त, इत्यर्थः । ततोऽन्यगा जीवगतेत्यर्थः । किंशब्दस्योभयतः सम्बन्धः । *४,४०२* मायावादिनो हि केचित्ब्रह्मैव स्वाविद्यया जगदाकारेण विवर्तते स्वप्नादिवदिति मन्यन्ते । बिम्बस्थानीयं ब्रह्म मायाशक्तिमत्कारणं, जीवाश्च प्रत्येकमविद्यानुबद्धाः, इत्यपरे । मायाविद्याप्रतिबिम्बितं ब्रह्म जगत्कारणम्, विरुद्धं च ब्रह्माभूतत्वालम्बनं जीवाश्चाविद्यानुबद्धा इत्यन्ये । जीवा एव स्वाविद्यया प्रत्येकं प्रपञ्चाकारेण ब्रह्म विभ्राम्यन्ति, सादृश्याच्च प्रपञ्चैकतावभासः अनेकावगतद्वितीयचन्द्रवत्, स्वरूपापेक्षया च ब्रह्म जगत्कारणमित्येके । तत्रावान्तरभेदमविवक्षित्वा द्वेधैव विकल्पितम् । इह जीवगेत्यनुक्त्वा ततोऽन्यगेति वदता स जीवः किं ब्रह्मणोऽन्यो(ऽनन्यो वा) न वा इत्यपि विकल्पः सूचितः । तत्र द्वितीयः प्रथमे प्रविशतीति तं दूषयति ब्रह्मणश्चेदिति ॥ <ब्रह्मणश्चेत्क्व सार्वज्ञ्यम् ... ॥ अनुव्याख्यान १,४.८२ ॥> *४,४०३* न्यायसुधा यदि ब्रह्मणो वि(श्व)भ्रमस्तदा भ्रमस्य विशेषाज्ञानपूर्वकत्वात्तदपि ब्रह्मणोऽङ्गीकरणीयम् । तथाच तस्य सार्वज्ञ्यं न स्यात् । यदि च न ब्रह्मणि सार्वज्ञ्यं, तर्हि क्व तत्स्यात् । न तावज्जीवे, अनुभवविरोधात् । नापि जडे, ज्ञानमात्रासम्भवात् । तथाच"यः सर्वज्ञःऽ इत्यादिश्रुतिवैयर्थ्यं स्यात् । ननु सार्वज्ञ्यमपि ब्रह्मणो भ्रान्त्यैवेति चेन्न । यादृशतादृशस्यापि विशेषज्ञानविरोधित्वात् । अन्यथा शुक्तिज्ञानवतोऽपि तदज्ञानं न विरुद्धयतेति भ्रमानुच्छेदप्रसङ्गः । उपलक्षणं चैतत् । ब्रह्मणो विशेषाभावात्तदनवभासनिमित्तो भ्रमो नोपपद्यते । स्वरूपं तु स्वप्रकाशतया सिद्धम् । असिद्धत्वे वा(च) सुतरां विभ्रमानुपपत्तिः । अधिष्ठानानुपलम्भादित्यपि द्रष्टव्यम् । द्वितीयस्याद्यं दूषयति अन्यगा चेदिति ॥ <... अन्यगा चेत्स्वतोऽन्यता ॥ अनुव्याख्यान १,४.८२ ॥> न्यायसुधा यदि ब्रह्मव्यतिरिक्तजीवाश्रया विश्वभ्रान्तिरङ्गीक्रियते तदा भ्रान्त्याश्रयस्य भ्रान्तिकल्पितत्वायोगात्जीवब्रह्मणोरन्यता स्वाभाविकीत्यापन्नम् । ततश्चापसिद्धान्त इति । *४,४०८* नन्वस्तु जीवब्रह्मभेदो वास्तवः । अनात्मप्रपञ्चोऽस्तु भ्रान्तिकल्पितो ब्रह्मणीत्यत आह नेति ॥ <नादेहयोगिनो दृष्टिरिति तत्कारणं स्वतः ॥ अनुव्याख्यान १,४.८३ ॥> न्यायसुधा यद्यपि नैवं मायावादिनो मन्यन्ते । तथापि सूत्रार्थनिराकरणाय प्रवृत्तस्य तत्रैवानुपपत्तिव्युत्पादनं श्लाघ्यमित्यारम्भः । न केवलं ब्रह्मव्यतिरिक्तानां जीवानामकल्पितत्वम् । किन्तु देहयोगरहितस्येन्द्रियाभावातत्पदार्थदर्शनं न सम्भवतीत्यतो हेतोः आरोपकारणमिन्द्रियं तदाश्रयो देहश्च कल्पनां विनैवास्तीत्यङ्गीकरणीयम् । नहि सुखादिवद्रजतादिवद्वास्य प्रपञ्चस्य साक्षिमात्रसिद्धत्वं परो मन्यते देहेन्द्रियाणामप्युत्पत्तिमत्वात् । तत्कारणं च स्वत इत्यङ्गीकरणीयम् । *४,४१०* अस्तु ब्रह्मव्यतिरिक्तानां जीवानां सकारणानां तदीयदेहेन्द्रियाणां चाभ्रान्तिकल्पितत्वम् । द्रष्टृत्वेन दर्शनकरणत्वेन तदाश्रयत्वेन तत्कारणत्वेन च भ्रान्तेः पूर्वभावित्वात् । तदतिरिक्तास्तु प्रपञ्चोऽस्तु भ्रान्तिकल्पित इत्यत आह देहिन इति ॥ <देहिनः कारणयुता देहाश्च यदि न भ्रमात् ॥ अनुव्याख्यान १,४.८३ ॥ किं भ्रान्तिकल्पितं तत्र ... ॥ अनुव्याख्यान १,४.८४ ॥> न्यायसुधा कारणशब्देन ज्ञानकारणानामिन्द्रियाणां देहेन्द्रियकारणानां च ग्रहणम् । सिद्धा इति शेषः । किमाक्षेपे । तत्र तर्हि प्रपञ्चे ब्रह्मणीति वा । अनन्तजीवसकारणदेहेन्द्रियातिरिक्तस्य प्रपञ्चस्याभावात् । विषयाणामपि देहेन्द्रियनिर्वाहार्थत्वादिति भावः । तथाच न केवलमपसिद्धान्तः । प्रकृतिश्चेत्यादिसूत्राणां निर्विषयत्वापत्तिश्च स्यादिति शेषः । *४,४११* ननु अन्यगा चेत्स्वतोऽन्यता इत्युक्तम् । जीवब्रह्मभेदस्यापि भ्रान्तिसिद्धत्वात् । भ्रान्त्या ब्रह्मणो भिन्नस्य बाह्याध्यात्मिकार्थभ्रम इति हि मन्यत इत्यत आह भेदोऽपीति ॥ <... भेदोऽपि भ्रमजो यदि ॥ अनुव्याख्यान १,४.८४ ॥> न्यायसुधा न केवलं प्रपञ्चः, किन्तु जीवब्रह्मणोर्भेदोऽपि यदि भ्रमजो भ्रमसिद्धः अङ्गीक्रियते । तदा अन्योन्याश्रयता स्यादिति सम्बन्धः । अत्रान्योन्याश्रयताशब्देन चक्रकमुच्यते तस्यापि बहुष्वन्योन्याश्रयत्वात् । कथमन्योन्याश्रयता इत्यत उक्तं भ्रान्तेरिति ॥ <भ्रान्तेरज्ञानमूलत्वात्तस्य भेदव्यपेक्षया ॥ अनुव्याख्यान १,४.८४ ॥> न्यायसुधा भ्रान्तेर्जीवब्रह्मभेदहेतोर्भावरूपाज्ञानकारणत्वात् । तस्याज्ञानस्य च भेदसापेक्षत्वात् । अज्ञानमनादित्वात्कथं भेदव्यपेक्षया स्यादित्यत उक्तं नाज्ञानेति ॥ <नाज्ञानकल्पकं किञ्चिदन्योन्याश्रयता यतः ॥ अनुव्याख्यान १,४.८५ ॥> न्यायसुधा यतो ब्रह्मव्यतिरिक्तजीवादृते नाज्ञानकल्पकं किञ्चिदस्ति । *४,४१२* एतदुक्तं भवति । जीवब्रह्म(णोः)भेदो यया भ्रान्त्या सिद्धः, सा तावदज्ञानापेक्षा । भ्रान्तेः स्वरूपतो विषयश्चाज्ञानकार्यत्वाङ्गीकारात् । यद्यपि भेदविषया भ्रान्तिः साक्षिचैतन्यम् । तथापि तस्यासङ्गस्यारोपितार्थसंसृष्टरूपं(पता) नाज्ञानेन विनोत्पद्यते । तच्चाज्ञानं भेदसापेक्षम् । अनादित्वेऽपि भ्रान्तिकल्पितत्वस्याङ्गीकृतत्वात् । अन्यथा सत्यतापातात् । भ्रान्तेः (च) जीवाश्रितत्वस्याङ्गीकृतत्वात् । भेदकल्पनया विना च जीवस्याभावात् । न चाविद्यारोपो ब्रह्मण्येवेति युक्तम् । सर्वस्यापि तदाश्रयत्वोपपत्तौ अर्धजरतीयानुपपत्तेः । अतो भ्रमज्ञानजीवभेदानामन्यसापेक्षत्वाच्चक्रकमिति । अथवा भेदस्य भ्रान्तिकल्पितत्वे भ्रान्तेश्च भेदसापेक्षत्वादन्योन्याश्रयत्वमनेनोक्तम् । व्युत्पादनार्थमेवाज्ञानं मध्ये निवेशितमिति द्रष्टव्यम् । अनेन जीवाज्ञानवादो(पक्षो)ऽपि निरस्तः । इतरेतराश्रयादिदोषसाम्यात् । बीजाङ्कुरवददोष इति चेन्न । वैषम्यात् । व्यक्तिभेदेन हि तत्रादोषत्वम् । नच जीवाविद्यव्यक्तिभेदोऽस्तीति । *४,४१५* यदुक्तं नादेहयोगिन इत्यादि तदनुपपन्नम् । देहादेरपि भ्रान्तिकल्पितत्वात् । नच तत्र कारणाभावः पूर्वदेहादेर्विद्यमानत्वात् । नचैवमनवस्था, अनादित्वादिति । मैवम् । आदिसर्गे देहादिदर्शनानुपपत्तेः । न ह्ययं साक्षिमात्रसिद्धोऽर्थ इत्युक्तम् । किञ्च स्यादयमनवस्थापरिहारः, यदि पूर्वपूर्वतरादिदेहादेरपि भ्रान्तिसिद्धत्वं प्रमितं स्यात् । अन्यथैवं, सर्वत्रानवस्थापरिहारः प्रसज्येत । नचात्र प्रमाणमस्ति । ननु कथं नास्ति,"नेह नानाऽ इत्यादिश्रुतेर्विद्यमानत्वादिति एतदाह(इत्यत आह) भ्रमत्वे त्विति ॥ <भ्रमत्वे त्वियमुक्तिश्च तदन्तःपतनान्नहि ॥ अनुव्याख्यान १,४.८५ ॥> *४,४१६* न्यायसुधा यद्वा सर्वोऽप्ययं प्रसङ्गो विपर्ययपयर्वसानहीनत्वादाभास एव । नेह नानेत्यादिश्रुत्या सर्वस्यापि वियदादेः प्रपञ्चस्य भ्रान्तिकल्पितत्वाभिधानातित्याशङ्कयेदमुदितम् । उपपत्त्यविरुद्धो हि वेदार्थो ग्राह्यः । अन्यथा अन्धो मणिमविन्दतित्यादेरपि ग्रहणप्रसङ्गात् । विचारशास्नानारम्भप्रसङ्गाच्च । नेह नानेत्यादिवाक्यं चोपपत्तिविरुद्धम् । तथाहि । यदि वियदादिकं सर्वं भ्रमसिद्धं स्यात्तदा तदन्तःपातित्वादियं श्रुतिश्च तथा स्यात् । भ्रमारोपितं वियदादिकं सर्वं भ्रमसिद्धं स्यात्तदा तदन्तःपातित्वादियं श्रुतिश्च तथा स्यात् । भ्रमारोपितं चासदिति श्रुतेरप्यसत्त्वान्नार्थधीहेतुत्वमिति । भ्रमशब्दः ज्ञाने अर्थे च परेषां प्रसिद्ध इति भ्रमत्व इत्युक्तम् । यद्यप्ययमर्थः प्रथमसूत्रे वर्णितः तथापि तत्राध्यात्मिकः प्रसङ्गः (प्रपञ्चो) अत्र तु बाह्यषवषय इति भेदः । अधिकविवक्षया चोक्तस्य पुनरुक्तिरिति । *४,४१९* ननु सर्वोऽप्ययं प्रपञ्चो भ्रान्तिसिद्धोऽपि व्यावहारिको भवत्येव । अतस्तदन्तःपतिता श्रुतिरपि व्यावहारिकत्वादर्थहेतुर्भविष्यतीत्यत आह व्यावहारिकतेति ॥ <व्यावहारिकता चास्य स्यादबाध्यत्व एव हि ॥ अनुव्याख्यान १,४.८६ ॥> न्यायसुधा चस्त्वर्थः । स्यादप्येवं यदि प्रपञ्चस्य व्यावहारिकता तावत्(तव) शक्याङ्गीकारा स्यात् । न चैवम् । यतोऽस्य प्रपञ्चस्य व्यावहारिकता तु अबाध्यत्व एव स्यात् । एतदुक्तं भवति । यदि प्रपञ्चो व्यावहारिकोऽङ्गीक्रियेत, तर्ह्यबाध्योऽप्यङ्गीकर्तव्यः प्रसज्येत । नच तथाङ्गीक्रियते भवता । अतो न व्यावहारिकाप्यङ्गीकर्तुमुचित इति । सत्यत्वाङ्गीकारापादने त्विष्यापादनं स्यात् । परेणापि कथञ्चित्सत्यत्वस्याप्यङ्गीकृतत्वात् । अतोऽबाध्यत्व एवेत्युक्तम् । ननु शक्तिरजतादेर्बाध्यस्याप्यभिज्ञाभिवदनरूपव्यवहारविषयत्वाद्वयाप्तिहीनोऽयं तर्क इत्यत आह बाध्यमिति ॥ <बाध्यं नार्थक्रियाकारि ... ॥ अनुव्याख्यान १,४.८६ ॥> *४,४२०* न्यायसुधा सत्यं बाध्यं शुक्तिरजतादिकम्, अभिज्ञादिकं व्यवहारविषय इति । तथाप्यर्थक्रियाकारि न भवति । नहि तेन रजतोचिता वलयनिर्माणाद्यर्थक्रियाजायमाना दृष्टा । अर्थक्रियाकारित्वलक्षणमेव व्यावहारिकत्वमिह प्रकृतम् । नाभिज्ञादिविषयत्वम् । श्रुतेरर्थधीजनकत्वोपन्यस्तत्वात् । अतो न तर्कस्याङ्गवैकल्यमिति । ननु बाध्यत्वं शुक्तिकाद्यधिष्ठानस्य धर्मः । "विज्ञातस्यान्यथाऽ इत्युक्तत्वात् । शुक्तिकादिकं चार्थक्रियाकारीति कथमुच्यते बाध्यं नार्थक्रियाकारीति । मैवम् । निषेध्यत्वलक्षणबाध्यत्वस्य पराभ्युपगतस्यात्राश्रयणात् । *४,४२१* ननु तथाप्यसत्यस्य स्वाप्नकामिनीसम्भोगादेः चरमधातुविसर्गाद्यर्थक्रियाकारित्वदर्शनात्व्याप्तिविकलस्तर्क इत्यत आह न चेति ॥ <... नच स्वप्नोऽपि नो मृषा ॥ अनुव्याख्यान १,४.८६ ॥> न्यायसुधा स्वप्न इति स्वप्नावस्थोपलब्धोऽर्थः । नोऽस्माकं बादरायणीयानां मते । तर्हि मम मतेन व्याप्तिभङ्गोऽस्तु मया मृषात्वेनाङ्गीकृतत्वातिति चेन्न, बादरायणीयेन तथाङ्गीकर्तुमशक्यत्वात् । ननु कथं बादरायणस्य न मृषा स्वप्न इत्यत आह वासनेति ॥ <वासनाजनितत्वेन तस्याप्यङ्गीकृतत्वतः ॥ अनुव्याख्यान १,४.८७ ॥> न्यायसुधा तस्य स्वप्नस्यापि मायामात्रमिति वदता सूत्रकारेण वासनाजनितत्वेनाङ्गीकृतत्वातिदं ज्ञायते, यत्न तस्य स्वप्नो मृषाभिमत इति । नहि कश्चिदविद्यमानस्य कारणं निरूपयेत् । किञ्च श्रुत्यनुसारी हि सूत्रकारस्य सिद्धान्तः स्यात् । श्रुत्या च स्वाप्नार्थस्य कर्तारं वदन्त्या सत्यत्वमेवाभिप्रेतमिति न मृषात्वं सूत्रकृतोऽभिमतमित्याह स हीति ॥ *४,४२२* <स हि कर्तेति वाक्याच्च ... ॥ अनुव्याख्यान १,४.८७ ॥> न्यायसुधा ननु कथं स्वप्नो न मृषा । "मायामात्रम्ऽ इति सूत्रकृतैव तन्मिथ्यात्वस्य वक्ष्यमाणत्वादित्यतो वाह वासनेति ॥ न मायामात्रपदेन स्वप्नस्य मृषात्वमभिमतम्, किन्तु वासनाजनितत्वम्, अतो न मृषेत्यर्थः । यथा चैतत्तथा उपपादयिष्यते । तस्यागामिनः सूत्रस्य वासनाजनितत्वप्रतिपादकत्वेन अस्माभिरङ्गीकृतत्वादिति वा योज्यम् । न केवलं वक्ष्यमाणोपपत्तिवशात्मृषात्वं न सूत्रार्थः । किन्तु श्रुतिवशाच्चेत्याह स हीति ॥ *४,४२३* यद्वा स्वाप्नार्थो न तावदनादिनित्यः, पश्चातदृष्टयादिविरोधात् । नापि सादिविनाशी, उपादाननिमित्तयोरनिरूपणात् । नच प्रकारान्तरं सम्भवति । तत्कथं न मृषेत्यत आह वासनेति ॥ नोपादानाभाव इति शेषः । "न मृषाऽ इति पूर्वेण वा सम्बन्धः । एवमुपादानं निरूप्य निमित्तमुपपादयति सहीति ॥ निमित्तं चेश्वरो ज्ञायते, इति शेषः । "न मृषाऽ इति पूर्वेणैव वा अन्वयः । *४,४२४* ननु कथं तर्हि"स्वप्नमायासरूपाऽ इत्यादौ स्वप्नस्य भ्रान्तित्वोक्तिरित्यत आह जाग्रत्वमिति ॥ <... जाग्रत्त्वमिति हि भ्रमः ॥ अनुव्याख्यान १,४.८७ ॥> न्यायसुधा इतिशब्द आद्यर्थे, उल्लेखार्थे वा । जाग्रदहमस्मीति द्रष्टुर्यज्जाग्रत्त्वं, यच्चैतत्पदार्थानां जाग्र(द्दृशा दृशादृष्टपदार्थैः ऐक्यं, बाह्यमृदादिजन्यत्वं वा, एवमादिप्रतिभासो भ्रमः । बाध्यत्वादिति हिशब्दार्थः । तदपेक्षया श्रुत्यादिवचनानीति भावः । *४,४२५* ननु च रज्जौ सर्पभ्रमे, असत्यस्यापि सर्पस्य सर्पोचितभयकम्पाद्यर्थक्रियाकारित्वं दृश्यते, तथा सर्पे समारोपितायाः कुसुममालायाः सन्तोषकारिता उपलभ्यते, अतो व्याप्तिभङ्गस्तर्कस्येत्यत आह सर्पेति ॥ <सर्पभ्रमादावपि हि ज्ञानमस्त्येव तादृशम् ॥ अनुव्याख्यान १,४.८८ ॥> न्यायसुधा "ना भूदत्र सर्पःऽ इतिवत्"न सर्पज्ञानमभूत्ऽ इति बाधकानुदयात् । अभूदेवेत्यनुवृत्तेश्च । भ्रमत्वस्य विषयवैपरीत्यमात्रेणोपपत्तेरिति हिशब्दार्थः । कि(मतो)न्ततो यदि ज्ञानमस्त्येवेत्यत आह तदेवेति ॥ <तदेवार्थक्रियाकारि ... ॥ अनुव्याख्यान १,४.८८ ॥> न्यायसुधा एवशब्देन सर्पादिकं व्यावतर्यति । सत्यपि सर्पादौ असति च ज्ञाने, भयकम्पाद्यनुत्पत्तेः । सति च (तस्मिन्) तदुत्पत्तेर्ज्ञानकार्यमेव भयकम्पादिकं न सर्पकार्यम् । तत्कार्यं तु अभिसर्पणदंशनादिकम् । मरणमपि धातुव्याकुलतानिमित्तकम् । सा च विषद्रव्येणेव भयादिनापि भवतीति न बाध्यस्य(स्यापि) सर्पादेरर्थक्रियाकारित्वम् । *४,४२७* ननु किं ज्ञानमात्रं भयादिजनकं किंवा विषयावच्छिन्नम् । नाद्यः । घटज्ञानस्यापि ज्ञानत्वेन तदापत्तेः । द्वितीये न तावद्विषयो रज्ज्वादिः । रज्जुरियमित्यादि ज्ञानस्यापि भयादिहेतुतापातात् । सर्पादिश्चेद्विशेषणतया तस्यापि भयादिहेतुत्वं प्राप्तम् । *४,४२८* अत्र कश्चिदाह । नायं दोषः, ज्ञानव्यावर्तकतयोपयुक्तस्य सर्पादेर्विषयस्य ज्ञानजन्यार्थक्रियायामप्रवेशात् । नहि कुरूणां क्षेत्रे वसति, गुरूणां टीकां पठति इत्यादौ विशेषणस्यापि कारकत्वमस्ति । किन्त्वतिप्रसक्तयोः क्षेत्रटीकयोर्व्यावृत्तिमात्रेण चरितार्थत्वमिति । तदसत् । एवमपि बाध्यस्य सर्पादेर्व्यावर्तकत्वस्यावश्याभ्युपगमनीयत्वात् । व्यावृत्तिबुद्धिजनकत्वं हि व्यावर्तकत्वम् । तत्रापि ज्ञानाभ्युपगमेन परिहारे व्यावर्तकोपादानेन प्रसङ्गतादवस्थ्यमिति । तत्राह तादृशमिति ॥ यादृशं सत्यसर्पोल्लेखि ज्ञानं, तादृशमित्यर्थः । सत्यसर्पज्ञानं तावद्घटादिज्ञानाद्वयावृत्तमनुभूयते । व्यावृत्तिश्च व्यावर्तक(धर्म)योगकृता सर्वत्रोपलब्धा । नच विषयो व्यावर्तकः, तस्यातद्धर्मत्वात् । सम्बद्धं हि व्यावर्तकं भवति । अन्यथातिप्रसङ्गात् । विषयसम्बन्धो व्यावर्तकोऽस्त्विति चेन्न । तस्य संयोगादिरूपस्याभावात् । अतः कश्चिज्ज्ञानगत एव धर्मोऽभ्युपगन्तव्यः । किञ्च विलक्षणसमाग्रीजन्मनोर्ज्ञानयोर्यथा परोक्षत्वापरोक्षत्वरूपो विशेषः विषयोपाधिना विनाभ्युपगम्यते, एवमपरोक्षज्ञानेऽपि कथं स्वगतो विशेषो नाङ्गीकरणीयः । अपि च सर्पज्ञानस्य विलक्षणार्थक्रिया न स्वगतेनातिशयेन विनोपपद्यते । नहि देवदत्तसम्बन्धितामात्रेण कलमबीजं कलमबीजान्तरकार्यविलक्षणं कार्यमुपजनयति । स चायं विशेषः सत्यसर्पज्ञाने समीचीनया सामग्षा जातः, मिथ्यासर्पज्ञाने त्वसमीचीनया इति न कश्चिद्विशेषः । अतो विषयान्तर्भावमन्तरेण स्वगतेनैव विशेषेण सर्पादिज्ञानस्य भयादिजनकत्वान्न सर्पस्य किञ्चित्करत्वमिति । तदेवं यत्राथर्क्रिया निश्चिता न तत्र मिथ्यात्वम्, यत्र तु मिथ्यात्वं न तत्रार्थक्रियेति न तर्कमूलव्याप्तेः क्वापि भङ्गः, इत्युपसंहरति तदिति ॥ Vयास(५) <... तत्सदेवार्थकारकम् ॥ अनुव्याख्यान १,४.८८ ॥> *४,४३३* न्यायसुधा नन्वर्थक्रियाकारित्वं यथा विपक्षान्मिथ्याभूताद्वयावृत्तमेवं सपक्षाद्ब्रह्मणोऽपि व्यावृत्तत्वादसाधारणम् । नच ज्ञानस्य सत्यस्यार्थक्रियोक्तेति वाच्यम्, तस्यापि प्रपञ्चान्तर्भावेन विप्रतिपन्नत्वादित्यत आह ब्रह्म त्विति ॥ <ब्रह्म त्वर्थक्रियाकारि परतः स्वत एव वा । अङ्गीकृतं हि तेनैव ... ॥ अनुव्याख्यान १,४.८९ च् ॥> न्यायसुधा तेन मायावादिनैव ब्रह्म प्रपञ्चादप्यतिशयेनार्थक्रियाकार्यमङ्गीकृतमेव हि जन्मादिसूत्रे जगत्कारणत्वेनोक्तत्वात् । अतः सपक्षप्रवेशित्वान्नासाधारण्यं मन्तव्यम् । ननु मयाङ्गीक्रियमाणं ब्रह्मणोऽर्थक्रियाकारित्वं च न स्वाभाविकम् । किन्तु परत एव । मायायां तदाप(यत्तमि)तत इत्यङ्गीकारात् । अतः कथमापादकस्य सपक्षप्रवेश इत्यत आह परत इति ॥ अङ्गीकृतं तावदर्थक्रियाकारित्वं ब्रह्मणः, तत्स्वतः परतो वास्तु किमनेन प्रकृतानुपयुक्तेन । नहि स्वतोऽर्थक्रियाकारित्वमापादकत्वेनास्माभिरभिहितम्, परेण वा प्रस्तावितम् । अन्यथा सामान्यतः प्रयुक्तस्य धूमादेर्विशेषाकारेण सपक्षाप्रवेशितयासाधारण्य(ण)स्य वक्तुं शक्यत्वेन तद्भङ्गः स्यात् । *४,४३५* स्यादेतत् । ब्रह्मणोऽर्थक्रियाकारित्वं परत इत्यस्य नायमर्थः दारुयन्त्रस्येव पराधीनमिति, नापि कुलालस्येव प्रयोजनाद्यपेक्षमिति॑ किन्तु गगने मलिनतेव निष्क्रिया एव ब्रह्मणि मायासम्बन्धादर्थक्रिया(दि) अवभासत इति । न चैवंविधेन सपक्षप्रवेशो भवत्यापादकस्येत्यत आह परतस्त्व इति । <... परतस्त्वे नच प्रमा ॥ अनुव्याख्यान १,४.८९ ॥> न्यायसुधा ब्रह्मणोऽर्थक्रियाकारित्वस्येति शेषः । परतस्त्वे निरूपितरूपे । प्रमा प्रमाणम् । *४,४३६* अयमत्राशयः । ब्रह्मणो जगन्निर्माणाद्यर्थक्रिया प्रतीता न वा । न चेत्कथं लक्षणत्वेनोच्यते । कस्य च मायामयत्वमङ्गीक्रियते । प्रतीतत्वेऽपि न तावत्प्रत्यक्षानुमानाभ्याम् । तदगोचरत्वात् । अतः श्रुत्यैवेति वक्तव्यम् । तथाच कथं मायिकत्वम् । तत्किं श्रुतिप्रतीतं सर्वमेव सत्यम् । अद्धा । बाधकाभावे तु तथैव । नचैवं ब्रह्मणोऽर्थक्रियायाः परतस्त्वे प्रमाणमस्ति यद्बाधकं भवेत् । बाधकाभावमात्रेण कथं सत्यार्थत्वमिति चेत् । प्रामाण्यस्य स्वतस्त्वादिति ब्रूमः । परतस्त्वे च प्रामाण्यस्यानवस्थापातेन न प्रमा निश्चीयेत । सन्ति"निष्फलं निष्क्रियम्ऽ इत्यादिश्रुतयो बाधिका इति चेत् । एवं श्रुतिबलेन परस्त्वेऽर्थक्रियायाः स्वीकृते तदभिधात्री"स इदं सर्वमसृजतऽ इत्यादिश्रुतिर्न प्रमा स्यात् । प्रतिपादितार्थमिथ्यात्वातिरिक्तस्याप्रामाण्यस्याभावात् । किञ्चाविशेषात्"निष्कलं निष्क्रियम्ऽ इति श्रुतिरेतच्छतिविरोधात्परतस्त्वे न प्रमेति किं न स्यात् । अन्यदुत्तरत्र वक्ष्याम इति । *४,४३९* नन्वस्त्वबाध्यमेवार्थक्रियाकारि प्रपञ्चमप्यबाध्यमङ्गीकरोमि । आत्यन्तिकाबाध्यत्वाभावेऽपि प्राग्ब्रह्मात्मैक्यज्ञानादबाध्यत्वात् । अतस्तदन्तर्गता श्रुतिरप्यमुख्यसत्यत्वात्साधिका भविष्यतीत्यत आह अमुख्येति ॥ <अमुख्यसत्यमानस्य साधकत्वे सदाऽवयोः । न हि सम्प्रतिपत्तिः स्यादतस्तिष्ठतु सा प्रमा ॥ अनुव्याख्यान १,४.९० ॥> न्यायसुधा सदा इत्य(नेन)स्य प्रमेयस्य प्रागेवोपपादितत्वमित्याचष्टे । ततश्च पुनरुक्तिदोषः परिहृतो भवति । तिष्ठतु न वक्तव्येति यावत् । सा प्रमा ब्रह्मज्ञानबाध्यं प्रमाणमित्यर्थः । यस्मात्सा श्रुतिरप्रमा तस्मात्तिष्ठत्विति वा । प्रपञ्चमिथ्यात्वं हि तदथर्ः । न चासौ ब्रह्मस्वरूपम् । सोपाधिकत्वात् । ततोऽस्य बाध्यत्वमावश्यकम् । बाध्यार्थं चाप्रमाणमिति प्रसिद्धमेव । बाध्यार्थत्वेऽपि प्राग्ब्रह्मज्ञानादबाध्यार्थत्वेन प्रामाण्यमस्त्वित्यत उक्तममुख्येति ॥ सत्यमबाध्यार्थम् । नहि कालविलम्बेन बाधितार्थं प्रमाणं भवतीति वक्ष्यामः । अस्त्वेवं स्वरूपतो विषयतश्चासत्यत्वात्साधकत्वेन विप्रतिपन्ना श्रुतिः, तथापि प्रपञ्चमिथ्यात्वसाधनाय तदुपन्यासः कुतो न कार्यः इत्यत आह न हीति ॥ <न हि विप्रतिपन्नेन शक्यं साधयितुं क्वचित् ॥ अनुव्याख्यान १,४.९१ ॥> न्यायसुधा तथात्वे स्वरूपासिद्धकालातीतयोरप्युपन्यासः स्यात् । आरोपमात्रस्य तत्रापि सुलभत्वादिति भावः । *४,४४१* स्यादेतत् । आस्तामियं प्रमाणसदसत्त्वचिन्ता । प्रमाणेनैव प्रमेयसिद्धेः । अन्यथा भवतामपि प्रपञ्चमिथ्यात्वनिराकरणे तत्सत्यत्वसाधने च प्रमाणाभावेन कथाभावप्रसङ्गात् । युष्माभिरुपन्यस्यमानं प्रमाणं सत्यमसत्यं वा स्यात् । न तावत्सत्यं मां प्रति वक्तुमुचितं मया सत्यस्य साधकत्वानङ्गीकारात्, यत्सत्यं न तत्र क्रियाऽवेशः यत्र च क्रियाऽवेशो न तत्सत्यमिति । नच वाच्यं साक्षिणः सत्यस्य साधकत्वं त्वयाङ्गीकृतमिति । कथच्चित्सुखादौ तस्य शक्योपन्यासत्वेऽपि बाह्यप्रपञ्चे तदयोगात् । बाह्यप्रमाणविषयो ह्यसौ । अन्यथान्धबधिराद्यभावप्रसङ्गात् । स एव चात्र प्रकृत इति । नाप्यसत्यं भवद्भिरनङ्गीकृतत्वादित्यत आह साधकत्वमिति ॥ *४,४४२* <साधकत्वं तु सत्यस्य साक्षिणो ह्यावयोर्द्वयोः । सम्यक्सम्प्रतिपन्नं तन्न विवतर्ममतं भवेत् ॥ अनुव्याख्यान १,४.९१ f ॥> न्यायसुधा सत्यस्य त्विति सम्बन्धः । सम्यगिति मुख्यत एव, न त्वधिकरणसिद्धान्तत्वेन । हिशब्दः, सर्वं वस्तु ज्ञाततयाज्ञाततया वा साक्षिचैतन्यस्य विषय एवेत्यादितत्प्रसिद्धिद्योतकः । तदित्यव्ययम् । तेन साक्षिणा । विश्वविवर्तमतं न भवेत् । निराकुर्म इति यावत् । उपलक्षणं चैतत् । विश्वस्य सत्यतामपि तेनैव साधयाम इत्यपि द्रष्टव्यम् । तथाच वक्ष्यते । *४,४४४* न कापि प्रमाणप्रमेयादिव्यवस्था मयाङ्गीकृता । किन्तु परकीयरीत्यैव सर्वमुच्यते । तत्कथं किमप्यनङ्गीकुर्वाणं मां प्रति साक्षिणः साधकत्वं त्वयाङ्गीकृतमित्युच्यत इत्यत आह यदीति ॥ <यदि नाङ्गीकृतं किञ्चिदनङ्गीकृततापि हि । नाङ्गीकृतेति मूकः स्यादिति नास्मद्विवादिता ॥ अनुव्याख्यान १,४.९२ ॥> न्यायसुधा न विद्यतेऽङ्गीकृतमङ्गीकारो यस्येत्यनङ्गीकृतः । तस्य भावोऽनङ्गीकृतता । अनङ्गीकारित्वमित्यर्थः । इतिशब्दद्वयं हेतौ । यदि परो ब्रूयान्मया किञ्चिन्नाङ्गीकृतमिति । तदासौ वक्तव्यः । सर्वथानङ्गीकृतत्वमात्मनस्त्वयाङ्गीकृतं न वा । आद्ये(ऽपि) किञ्चिदपि नाङ्गीकृतमिति पक्षहानेः आत्मनोऽनङ्गीकर्तृतापि नाङ्गीकृतेति द्वितीय एवाङ्गीकरणीयः । तथाच असौ मूकः स्यात् । अङ्गीकारानङ्गीकारोदासीनस्य मृतकस्येव वाक्यप्रवृत्तेरयुक्तत्वात् । तथाच मौनमवलम्बमानस्य नास्मत्प्रतिवादितेति किमत्र वक्तव्यम् । सत्यमेतत् । वस्तुतस्तु वयं सर्वतो निवृत्ताः स्वतः सिद्धे चिदात्मनि ब्रह्मतत्वे केवले भारमवलम्ब्य चरितार्थाः सुखमास्महे । ये तु स्वपरिकल्पितसाधनदूषणादिव्यवस्थया विचारमवतार्य तत्त्वं निर्णेतुमिच्छन्ति तान्प्रति ब्रूमो न साध्वीयं भवतां विचारव्यवस्थेति । मैवम् । एवमपि परकीयविचारव्यवस्थितेरसाधुत्वस्यावश्यमङ्गीकरणीयत्वात् । अन्यथा तद्व्युत्पादनं व्यर्थं स्यात् । अथ तन्मात्रमङ्गीकृत्य प्रमाणादिव्यवस्था नाङ्गीकृतेति मन्यसे । तन्न । प्रमाणादिना विना परव्यवस्थाया असाधुत्वस्य व्युत्पादयितुमशक्यत्वात् । भवत्कल्पितव्यवस्थैव व्याहतत्वादसाध्वी भवद्वयवस्थेति ब्रूमो न पुनरत्र किमपि प्रमाणमङ्गीकुर्म इति चेन्न, यत्स्वाभ्युपगतव्यवस्थाविरुद्धं तदसाध्वित्यस्यापि प्रमाणस्याङ्गीकर्तव्यत्वात् । एतदपि परेणाभ्युपगतमेवाश्रीयत इति चेत्न । किं परकीयव्यवस्थाया असाधुत्वस्वयमवबुद्धय परं प्रति बोध्यतेऽनवबुद्धयैव वा । द्वितीये विप्रलम्भकत्वं स्यात् । विजिगीषुकथायामेवमेवेत चेत्न । शिष्यस्यापि बोद्धयत्वात् । आद्येऽस्मादन्यस्माद्वा प्रमाणात्स्वयं बोद्धव्यम् । तत्कथं प्रमाणाद्यनङ्गीकर्तृत्वम् । प्रमितिकरणत्वादिनोपादानस्यैव प्रमाणाद्यङ्गीकारित्वात् । तस्मात्सत्त्वासत्त्वा(सत्यत्वासत्यत्वा)भ्युपगमोदासीनैः प्रमाणादिकमङ्गीकृत्योच्यत इति वक्तव्यम् । तच्च प्रागेव निरस्तमिति । *४,४४८* एवं विश्वस्य ब्रह्मविवर्तत्वं निराकृत्य तत्स(त्ता)त्यतायां प्रमाणमाह विश्वमिति ॥ <विश्वं सत्यं यच्चिकेत प्रघान्वस्य यथार्थतः । इत्यादिश्रुतयः सर्वा विश्वसत्यत्ववाचकाः ॥ अनुव्याख्यान १,४.९३ ॥> *४,४४८ .* न्यायसुधा यथार्थत इत्यनेन"कविर्मनीषीऽ इति श्रुतिमुपादत्ते । व्यावहारिकसत्यतापराः श्रुतय इति चेन्न । "तत्सत्यम्ऽ इत्यस्या अपि तथात्वप्रसङ्गात् । श्रुत्यन्तरविरोधादिति चेदत्रापि"असदेवेदम्ऽ इति श्रुतिविरोधात् । अपुरुषार्थत्वान्न प्रपञ्चसत्यतायां तात्पर्यमिति चेन्न । सत्यजगन्निर्मातृत्वादिपारमेश्वरमाहात्म्यज्ञानस्यैव पुरुषार्थहेतु(प्रयोजन)त्वात् । निष्प्रपञ्चात्मज्ञानसाध्याद्वितीयतापत्तिरुपपुरुषार्थविरुद्धं प्रपञ्चसत्यत्वमिति चेत्तर्हि ब्रह्मसत्यत्वमपि शून्यपरिभावनालभ्यशून्यतापत्तिलक्षणमोक्षविरुद्धमिति समानम् । तत्प्रमाणाननुगुणमिति चेत् । सममेतदपीति वक्ष्यामः । अनुमानमपि प्रपञ्चसत्यतायामथर्क्रियाकारित्वं द्रष्टव्यम् । प्रागुक्ततर्कोपपादनेनैव अस्योपपादित्वादिति । *४,४५२* एवमागमानुमानाभ्यां सिद्धे विश्वसत्यत्वे प्रत्यक्षमप्याह सत्यत्वमिति ॥ <सत्यत्वं गगनादेश्च साक्षिप्रत्यक्षसाधितम् ॥ अनुव्याख्यान १,४.९४ ॥> न्यायसुधा चशब्दः प्रमाणसमुच्चये । न केवलमान्तरस्य सुखादेः किन्तु बाह्यस्य गगनादेश्चेति वा । तत्रापि कालगगनदिगादयः साक्षात्साक्षिसिद्धसत्यत्वाः । स्तम्भकुम्भादयस्तु वक्ष्यमाणेन प्रकारेणेति ज्ञापयितुं गगनादेरित्युक्तम् । अन्यथा विश्वस्य प्रकृतत्वात्तदेवात्रानुवर्तिष्यते किमनेन । साक्षीत्येवोक्ते साक्षिणोऽप्रामाण्यात्प्रामाण्ये वा प्रमाणत्रित्वभङ्गात्न विश्वसत्यत्वं प्रमितमिति शङ्का स्यात् । तन्निवृत्त्यर्थं प्रत्यक्षेत्युक्तम् । तथाच वक्ष्यते । प्रत्यक्षेत्येवोक्ते अतीन्द्रियार्थसत्यतायां न प्रमाणमुक्तं स्यात् । नच साक्षिरा विना बाह्यप्रत्यक्षमात्रेणैन्द्रियकाणामपि सत्यता सिद्धयतीत्यतः साक्षीत्युक्तम् । उभयवादिसिद्धं प्रमाणमस्मत्पक्षेऽस्तीत्युक्तेनैव अस्यार्थस्य लब्धत्वात्साधितमित्याह । तथापि तदुपपादनाय पुनुरुपन्यासः । *४,४५५* केचिदिह विहङ्गमः पततीति चक्षुर्व्यापारानन्तरं प्रतिभासनादाकाशादेः(दीनां) चाक्षुषतामास्थिषत । तदनुपपन्नम् । रूपरहितद्रव्यत्वेन चाक्षुषतासामग्रीवैकल्यात् । अन्यथाऽत्मपवनयोरपि तत्प्रसङ्गात् । कथं तर्ह्येष प्रतिभास इति चेत् । साक्षिसिद्धाकाशादिसम्बन्धितयेति ब्रूमः । दृष्टो हि प्रमाणान्तरोपनीतेनापि सुरभि चन्दनमित्यादिविशिष्टप्रत्ययः । परेषां च इह भूतले घटाभाव इति । *४,४५९* अपर आह । आलोकमण्डलमाश्रित्यायं प्रत्यय इति । तदसत् । इहालोक इत्यपि प्रत्ययदर्शनात् । सोऽपि तदवयानाश्रित्येति चेन्न । लौकिकानामवयवाश्रयतयावयविबुद्धेरभावात् । नहि ते हस्तादिषु शरीरमिति व्यवहरन्ति । किन्तु तदात्मकतयैव । किञ्चैवमपि नेहालोक इतीहालोकत्र्यणुकमिति च प्रत्ययो दुःसम्पादः । प्रमाणान्तोपनीतावयवमाश्रित्येति चेत् । एवं तर्हि तथाभूतमाकाशादिकमेवाश्रित्य"इह पक्षीऽ इत्यादिप्रत्ययः कुतो न समर्थनीयः । तथाच लौकिकानुभवोऽप्यनुसृतः स्यात् । तथाप्यनुमानवेद्यमाकाशमस्त्विति चेन्न । लिङ्गाभावात् । *४,४६२* अथ मतम् । "शब्दस्तावत्प्रत्यक्षसिद्धः । स च गुणः सामान्यवत्त्वे सत्यस्मादादिबाह्यैकेन्द्रियग्राह्यत्वाद्रूपवतिति । गुणत्वात्द्रव्याश्रितस्तद्वदेवऽ इति सामान्यतो द्रव्यसिद्धेः (द्रव्यसिद्धौ) (द्रव्ये सिद्धे)"शब्दो न स्पर्शवद्विशेषगुणः प्रत्यक्षत्वे सत्यकारणगुणपूर्वकत्वात्, अयावद्द्रव्यभावित्वात् । सुखादिवत् । स्पर्शव(द्विशेषगुण)त्वे तदनुपलम्भप्रसङ्गः । शब्दो हि श्रोत्रेण प्राप्तो वा गृह्यतेऽप्राप्तो वा । अप्राप्तग्रहणेऽतिप्रसङ्गः । प्राप्तिस्तु शब्दश्रवसोर्न सम्भवति । सा हि न तावच्छ्रोत्रस्य गमनेन सम्भवति । तस्यामूतर्स्य गत्यभा(तेरसम्भ)वात् । नापि शब्दस्यागमनेन । स हि न तावच्छङ्खादिकमाश्रयं परित्यज्यागन्तुमलम् । गुणत्वात् । नापि शङ्खाद्यागमनेन श्रोत्र(स्य)प्रत्यासत्तिः । तदनुपलम्भात् । नच शब्दान्तरोत्पादपरम्परया । गुणस्य स्वाश्रये स्वाश्रयाश्रिते वा गुणेऽसमवायिकारणत्वात् । नच शङ्खश्रवसोर्मध्ये शङ्खो वा तदारब्धद्रव्यं वास्ति । तस्माच्छङ्खादिनिमित्तान्यपहायाश्रयान्तरे वर्तमानो वीचीतरङ्गन्यायेन कर्णशष्कुली(ग)मन्तमाकाशदेशमापन्न उपलभ्यते नान्यथेति स्थितम् । नाप्यात्मगुणः । बाह्येन्द्रियप्रत्यक्षत्वादात्मान्तरग्राह्यत्वादात्मन्यसमवायातहङ्कारेण विभक्तस्य ग्रहणादूपादिवत् । न विक्कालमनसां (गुणः), प्रत्यक्षत्वाद्विशेषगुणत्वाच्चऽ इति प्रसक्तप्रतिषेधे परिशेषादेभ्योऽतिरिक्तं द्रव्यं सिद्धयति । तदाकाशमिति । तदयं प्रमाणार्थः । शब्दोऽष्यद्रव्यातिरिक्तद्रव्याश्रितः । तद्वृत्तौ बाधकोपपन्नत्वे सति गुणत्वाद्रूपत्वादिति । तदिदमयुक्तं जातिबधिराणामाकाश(शादि)प्रतिभासानुपपत्तिप्रसङ्गात् । ततश्चेहालोको नास्तीति प्रतीतिर्न स्यात् । मूर्तावकाशेन तेषामाकाशानुमानमिति चेन्न । मूर्तान्तराभावेनान्यथासिद्धत्वात् । मर्ताभावस्याधिकरणेन भाव्यमिति चेत् । सत्यम् । तथापि तस्याप्रतीतावाश्रयासिद्धेः । प्रतीतौ च साधिकरणस्यैव प्रतीतत्वादनुमानानवकाशः । *४,४७१* किञ्च शब्दो वर्णात्मा वा पक्षो ध्वनिरूपो वा । नाद्यः । तस्य गुणत्वासिद्धेः । न चोक्तानुमानात्तत्सिद्धिः । घटादीनामेकेन्द्रियग्राह्यत्वाभावेऽपि आत्मनस्तथात्ववद्द्रव्यस्यैव सतो बाह्यैकेन्द्रियग्राह्यत्वेऽपि विरोधाभावात् । यदि (शब्दो) द्रव्यं स्यात्बाह्येन्द्रियग्राह्यो न स्यात् । निरवयवद्रव्यस्य बाह्येन्द्रियाग्राह्यत्वेन प्रतिबन्धादिति चेत्(न) । निरवयवस्यापीन्द्रियग्राह्यत्ववद्बाह्येन्द्रियग्राह्यत्वे(ऽपि) बाधकाभावेन प्रतिबन्धानिश्चयात् । द्वितीये त्वाश्रयद्रव्यसिद्धावपि नाकाशसिद्धिः । पृथिव्यादिगुणत्वोपपत्तेः । प्रत्यक्षत्वे सत्यकारणगुणपूर्वकत्वायावद्द्रव्यभावित्वयोः पिठरपाकपक्षे तद्गतरूपादिना व्यभिचारात् । प्रत्यक्षत्वे सतीति च किमर्थं वक्तव्यम् । पार्थिवपरमाणुरूपादि(व्यावृत्त्य)परिहारार्थमिति चेत्, कुतस्तत्परिहरणीयम् । प्रमितत्वादिति चेत् । तर्हि शब्दस्यापि शङ्खाद्याश्रयतया प्रमितत्वाद्वयाप्तिग्रहणसमये तद्वयवच्छेदार्थं (अपि) विशेषणमुपादेयमेव । नच स्पर्शवद्विशेषगुणत्वे बाधकं पश्यामः । अनुपलब्धिस्तु न प्रसज्यते । चक्षुष इव श्रोत्रस्य गत्या सन्निकर्षोपपत्तेः । अमूर्तस्य तदनुपपत्तिस्तु आकाशसिद्धयुत्तरकालीनैव । श्रोत्रस्य चक्षुष इव गत्वाग्राहित्वे शब्दे दिक्संशयो न स्यादिति चेत् । अगत्वाग्राहित्वे दिङ्निश्चयोऽपि न स्यात् । संशयादपि निश्चयो महीयान् (गरीयान्) । शङ्खाद्यवयवागमनेन वा सन्निकर्षोपपत्तिः । न चोक्तदोषः । घ्राणगन्धसन्निकर्षतुल्ययोगक्षेमत्वात् । *४,४७७* किञ्च वायुगुणत्वे हेतुद्वयमसिद्धम् । तर्कश्चानुपपन्नः । नैवं युक्तम् । श्रोत्रस्य प्रअतिनियतार्थग्राहकत्वेन बहिरिन्द्रियत्वात् । बहिरिन्द्रियस्य ग्राह्यसजातीयविशेषगुणवत्त्वनियमात् । शब्दस्य वायवीयत्वे श्रोत्रस्यापि तथात्वप्रसङ्गादिति चेन्न । "प्रतिनियतार्थग्राहकःऽ शब्दस्येन्द्रियान्तराग्राह्यग्राहकार्थत्वे मनसि व्यभिचारात् । इन्द्रियान्तराग्राह्यस्यैव ग्राहकमित्यभिप्राये सत्तादिग्राहकत्वेनासिद्धिः । बहिरिन्द्रियत्वेऽपि न ग्राह्यसजातीयविशेषगुणवत्त्वनियमः । स्नेहग्राहके चक्षुषि व्यभिचारात् । श्रोत्रस्य वायवीयत्वेऽपि न बाधकं पश्यामः । सामग्रीभेदेन प्रतिनियतार्थत्वोपपत्तेः । घ्राणादीनामप्येवमेकप्रकृतित्वं स्यादिति चेत् । अस्तु । बाध(क)सद्भावे तु तत एवान्या गतिर्भविष्यति । शब्दो न वायवीयः विशेषगुणत्वे सति त्वगिन्द्रियावेद्यत्वाद्गन्धवदिति चेन्न । विपक्षे बाधकाभावात् । अन्यथा पाकजरूपादयोऽपि न पार्थिवाः, घ्राणावेद्यत्वात्शब्दवदि(ति)त्यपि स्यात् । *४,४८२* किञ्चात्मगुणः कस्मान्न स्यात् । धर्मादीनामप्रत्यक्षत्वेऽपि सुखादीनां प्रत्यक्षत्ववदस्य बाह्येन्द्रियप्रत्यक्षत्वोपपत्तेः । अन्यथा प्रत्यक्षत्वोनाष्टद्रव्यातितिक्तगुणोऽपि न स्यात् । तत्सिद्धौ बाधः । असिद्धावप्रसिद्धविशेषणतेति चेन्न परिशेषानुमानेऽपि साम्यात् । आत्मान्तरग्राह्यत्वस्य च कोऽर्थः । अकेनप्रतिपत्तृसाधारणत्वमिति चेन्न सन्धिग्धासिद्धेः । सन्तानानुमानेन मूलप्रत्यभिज्ञानन्नैष दोष इति चेत्तर्हि सुखादीनामप्यनुमानेनानेकप्रतिपत्तृसाधारण्ये(णत्वे)नानैकान्तिकत्वं स्यात् । आत्मसमवेतस्यैव वीचीतरङ्गन्यायेन मूलप्रत्यभिज्ञानोपपत्तौ विपक्षे बाधकाभावाच्च । *४,४८५ .* अपर आह । ग्राहकस्थत्वेनाग्रहणमात्मान्तरग्राह्यमिति । तदसिद्धम् । आत्मन्यसमवायात्तत्सिद्धिरिति चेन्न । तस्याप्यसिद्धेः । अहङ्कारेण विभक्तस्य ग्रहणात्तत्सिद्धिरिति चेन्न । पादे मे सुखं शिरसि मे दुःखं मनो मे दुःखितमिति दर्शनात्सुखादिषु व्यभिचारात् । ग्रहणं प्रमितिरिति चेन्न । सन्दिग्धासिद्धत्वात् । कालादिगुणो वा किं न स्यात् । प्रत्यक्षत्वादिति चेन्न । स्पर्शस्यापि प्रत्यक्षत्वेन अवायवीयत्वप्रसङ्गात् । कालादीनां विशेषगुणवत्त्वे बाधकाभावात् । तद्विरहिततयैव तत्सि(द्धिरि)द्धेर्नेति चेन्न । अन्यथा तत्सिद्धेर्वक्ष्यमाणत्वात् । *४,४८७* किञ्चात्र सर्वत्र साहचर्यदर्शने सङ्कोच एव द्रव्यान्तरकल्पनाया लघीयान् । परिशेषानुमानं त्वष्टद्रव्यातिरिक्तद्रव्याप्रसिद्धविशेषणम् । प्रसिद्धौ चानुमानवैयर्थ्यम् । अष्टद्रव्यातिरिक्ताश्रित इत्येव साधने गुणादिवृत्तिसामान्यादपि व्यावृत्तत्वेनासाधारणता स्यात् । शब्दाश्रयः इतरेभ्यो भिद्यते शब्दाश्रयत्वात्व्यतिरेकेण पृथिवीवतिति प्रयोग इति चेत्(न) । पृथिव्यादिप्रतियोगिकानेकभेदानां प्रत्येकं साधनेऽबादीनां सपक्षत्वेन तत्रावृत्तेरसाधारण्यात् । समुदितसाधने पुरनप्रसिद्धविशेषणत्वात् । अभावस्य साध्यत्वादभावाभावस्य च भावत्वेन प्रतियोग्यनपेक्षतया व्याप्तिग्रहणसम्भवान्न दोष इति चेन्न । तथापि प्रतिषेधमुखेन प्रतीतेरनिवारणात् । शब्दाश्रयो नेतरेभ्यो भिद्यते प्रमेयत्वाद्घटवदिति सत्प्रतिपक्षत्वाच्च । सर्वप्रतियोगिकैकभेदसाधने तु प्रमाणबाधश्चाधिकः । प्रतियोगिभेदेन भेदभेदस्यापि दर्शनादिति । *४,४९२* अस्तु वा शब्दगुणकाकाशसिद्धिरनुमानात् । तथाप्यव्याकृताकाशसिद्धिः साक्षिणैव । तत्साधकलिङ्गाभावात् । आकाशद्वैतं च वियदधिकरणे वक्ष्यते । जातिबधिराणामप्याकाशप्रतीतेर्नागमोऽपि तत्र प्रमाणमिति साक्षिसिद्धमेव गगनम् । तद्भागा एव दिशो न द्रव्यान्तरमिति तासामपि साक्षिवेद्य(सिद्ध)तैव । अन्यत्स्वावसरे वक्ष्यामः । *४,४९३* (ननु) अस्तु गगनादिकं साक्षिसिद्धम् । न तावता तस्य त्रैकालिकबाधवैधुर्यलक्षणं सत्त्वं सिद्धयति, प्रतीतस्यापि शुक्तिरजतादेः बाधदर्शनात्, इत्यत आह साक्षिसिद्धस्येति ॥ <साक्षिसिद्धस्य न क्वापि बाध्यत्वं तददोषतः ॥ अनुव्याख्यान १,४.९४ ॥> *४,४९४* न्यायसुधा क्वापि काले तस्य साक्षिणः अदोषत्वात् । औत्सगिर्कं हि प्रत्ययानां प्रामाण्यम् । अप्रामाण्यं तु दोषापवादात् । नच साक्षिज्ञानं दोषजन्यम्, तस्य अनादित्वात् । एवमेवायथार्थत्वे मुक्तावपि (तथात्व)तथाप्रसङ्गात् । अविद्यादोषसंसर्गात्साक्षिणः बाध्यार्थप्रतिभास(सि)त्वमिति चेन्न, अविद्यासम्बन्धस्य त्वन्मते अनुपपत्तेः उक्तत्वात् । अस्माभिरपि अविद्यायाः कार्यान्तरस्यैव अभ्युपगतत्वातिति । *४,४९६* ननु तर्हीदमापन्नम् । गगनादिस्वरूपं साक्षिसिद्धम् । कालत्रयाबाध्यत्वं तु तस्य साक्षिप्रामाण्यग्राहकेणेति । प्रामाण्यस्यापि अबाध्यविषयतानतिरेकात् । तथाच"सत्यत्वं गगनादेश्च, इत्ययुक्तमित्यत आह सर्वेति ॥ <सवर्कालेष्वबाध्यत्वं साक्षिणैव प्रतीयते ॥ अनुव्याख्यान १,४.९५ ॥> न्यायसुधा अबाध्यत्वं गगनादीनामिति शेषः । साक्षिण एव हि साक्षिप्रामाण्यग्राहकत्वस्य वक्ष्यमाणत्वादिति भावः । यद्वा गगनादिस्वरूपं साक्षिसिद्धम्, तस्य त्रैकालिकाबाध्यत्वं तु तत्प्रामाण्यग्रहणद्वारा सिद्धयतीत्युक्तम् । इदानीं साक्षिणस्त्रैकालिकाबाध्यार्थगोचरत्वस्य वक्ष्यमाणत्वात्सार्वकालिकबाधाभावविशिष्टतयैव गगनादिग्राहकत्वमस्तीत्याह सर्वकालेष्विति ॥ *४,४९७* ननु काल एव कुतः सिद्धः । येन सर्वकालेष्वबाध्यत्वं साक्षिणा प्रतीयत इत्यत आह कालो हीति ॥ <कालो हि साक्षिप्रत्यक्षः सुषुप्तौ च प्रतीतितः ॥ अनुव्याख्यान १,४.९५ ॥> न्यायसुधा सुषुप्तौ हीन्द्रियाणामुपरतत्वान्न बाह्यप्रत्यक्षानुमानागमानां तत्र प्रवृत्तिः । अस्ति तदापि कालप्रतिभासः । एतावन्तं कालं सुखमहमस्वाप्समिति सुषुप्त्युत्थितस्य परामर्शदर्शनात्न ह्यननुभूतस्य परामर्शो युज्यते, अतिप्रसङ्गात् । अतः परिशेषात्साक्षिवेद्य एवेति गम्यते । *४,४९८* अत्रायं प्रयोगः । कालः बाह्यप्रत्यक्षाद्यतिरिक्तप्रमाणवेद्यः, असत्स्वपि तेषु प्रतीयमानत्वात्, यद्यस्मिन्निति प्रतीयते तत्ततोऽरिक्तप्रमाणवेद्यम् । यथासति चक्षुषि प्रतीयमानो गन्धस्तदतिरिक्तघ्राणवेद्य इति । *४,४९९* स्यादेतदेवम् । यदि सु(षु)प्तावनुभूयमानस्यायं परामर्शो भवेत् । नैतदस्ति । किन्तु तदैवातीतं सुषुप्तिकालमनुभूय तदातनो दुःखाभावोऽनुमीयत इत्यत आह अतीतेति ॥ <अतीतानागतौ कालावपि नासाक्षिगोचरौ ॥ अनुव्याख्यान १,४.९६ ॥> न्यायसुधा उत्थितस्य किं साक्षिणातीतकालानुभवमभ्युपगम्य सुखपरामर्शो निराक्रियते उत प्रमाणान्तरेण । आद्ये सिद्धं नः समीहितम्, परेणापि कालस्य साक्षिवेद्यतया अङ्गीकृतत्वात् । द्वितीये त्विदमुपतिष्ठते । असाक्षिगोचरौ साक्षीतरप्रमाणविषयौ । अथवा सौषुप्तिकप्रतीतिबलादस्तु वर्तमानकालस्य साक्षिवेद्यत्वम् । अतीतानागतकालयोस्तु साक्षिवेद्यत्वाभावात्कथं त्रैकालिकाबाध्यभावः साक्षिणा प्रपञ्चस्य सिद्धयतीत्यत आह अतीतेति ॥ अपिपदेन साक्षिप्रतीताविति समाकृष्टते । कुत इत्यत आह नेति ॥ साक्षीतरप्रमाणगोचरौ । प्रतीयते च । तस्मात्साक्षिगोचरावित्यर्थः । *४,५०१* तत्कथमेतदिति चेत्(न) । न तावत्पत्यक्षवेद्यः काल इत्युक्तम् । जातिबधिराणामपि प्रतिभासनात्नागमवेद्योऽपि । अनुमानमपि, कालमेव पक्षीकृत्य प्रवर्ततेऽन्यद्वा । नाद्य इत्याह पक्षीकर्तुमिति ॥ <पक्षीकर्तुमशक्यत्वान्नानुमा तत्र वर्तते ॥ अनुव्याख्यान १,४.९६ ॥> न्यायसुधा कालस्यासिद्धौ आश्रयासिद्धया, सिद्धौ सिद्धसाधनत्वेन पक्षीकर्तुमशक्यत्व(त्वात्)म् । द्वितीयेऽप्येतदेवोत्तरम् । पक्षीकर्तुमशक्यत्वादित्युपलक्षणम् । व्याप्तिस्मरणपक्षधर्मताज्ञानयोरयोगादित्यपि द्रष्टव्यम् । कालप्रतीतिमन्तरेणेति शेषः । *४,५०३* तदेव प्रपञ्चयति तदेतदिति ॥ <तदेतदिति सर्वं च दृश्यं वा स्मृतिगोचरम् । साक्षिसिद्धेन कालेन खचितं ह्येव वर्तते ॥ अनुव्याख्यान १,४.९७ ॥ तस्मान्न तं विना किञ्चित्स्मर्तुं द्रष्टुमथापि वा । शक्यं ... ॥ अनुव्याख्यान १,४.९८ च् ॥> न्यायसुधा यस्मात्तदिति स्मृतिगोचरमेतदिति दृश्यं वा सर्वमपि साक्षिसिद्धेन कालेन खचितं सम्बद्धमेव वर्तते । तस्मात्तं कालं विना कालप्रतिभासं विना किञ्चिद्वयाप्त्यादिकं स्मर्तुं वा धर्म्यादिकं द्रष्टुमिति वा न शक्यमित्यर्थः । इदमुक्तं भवति । अनुभूतव्याप्तिकस्य पुंसोऽनुभूयमाने स्मर्यमाणे वा धर्मिणि व्याप्यधर्मस्यानुभवात्स्मरणाद्वा प्रागनुभूतां व्याप्तिं स्मृतवतो व्याप्तस्य पक्षेऽनुसन्धानमनुमानम् । तच्च व्यापकसम्बन्धप्रमितिलक्षणानुमितिकारणम् । स्मृत्यनुभवरूपाश्च सर्वाः प्रतीतयो न केवलमर्थमवगाहन्ते । अपि तु कालकलितमेव । तदिति हि स्मृतिरुत्पद्यते । न पुना रूपमित्येव तत्ता च पूर्वकालसम्बन्धितैव । एवमनुभवोऽपि चक्षुरादिजन्यस्तावतेतदिति जायते । अनुमानादिजन्योऽप्यभूदिति वा भवतीति वा भविष्यतीति वोदेति । एतत्त्वादिकं च न वर्तमानादिकालसम्बन्धित्वातिरिक्तं किञ्चित् । एतच्च सर्वानुभवसिद्धत्वान्नापलापमर्हति । न चैवं सति कालस्य चाक्षुषत्वादिप्रसङ्गः । साक्षिसिद्धविशेषणविशिष्टप्रत्ययोपपत्तेः । तथाच व्याप्त्यादिविषया अपि प्रतीतयो न कालाविशिष्टं स्वार्थं गोचचयितुं शक्नुवन्ति । तासामपीदं तदित्येवमाकारेणैवोत्पत्तेरिति । *४,५०४* ततः किमित्यत आह तदिति ॥ <... तन्नित्यसिद्धेर्हि नानुमावसरो भवेत् ॥ अनुव्याख्यान १,४.९८ ॥> न्यायसुधा तस्य कालस्य नित्यसिद्धेर्व्याप्त्यादिग्रहण एव साक्षिणा सिद्धत्वान्न कालानुमानस्यावसरो भवेतनिश्चिते ह्यर्थे न्यास्यावसरः । निश्चितविषयं तु सिद्धसाधनत्वात्परेषामाश्रयासिद्धमस्माकं त्वसङ्गतमिति । *४,५०५* एवं कालविषयाणि सर्वानुमानानि सामान्यतो निराकृत्य विशेषतो निराकरोति तदेतदिति ॥ तथाहि । कालः परापरव्यतिकरयौगपद्यायौगपद्यचिरक्षिप्रत्ययलिङ्ग इति परेषां भाष्यम् । तदेवं केचिद्वयाचक्षते । अस्ति तावत्स्थविरे परोऽयमिति प्रत्ययः । यूनि चापर इति । सोऽयं दिक्कृतपरापरप्रत्ययविलक्षणत्वात्परापरव्यतिकरप्रत्ययः । तथा युगपदागतौ अयुगपदागतौ चिरेणागतः क्षिप्रमागतः इति प्रत्ययाः । (त) एते षट्प्रत्ययाः कालस्य लिङ्गानि । कथम् । स्थविरादिविषयेषु जायमानानामेषां कालमन्तरेण विषयानवकॢप्तेः । नहि द्रव्यादिकमेवैषामालम्बनम् । तत्प्रत्ययविलक्षणत्वादिति । एतदयुक्तम् । तथाहि । तदिति परमिति एतदपरमिति । युगपदादीनामुपलक्षणमेतत् । दृश्यं वा स्मृतिगोचरं (वा) प्रतीयमानमिति यावत् । तत्सर्वं साक्षिसिद्धेन कालेन खचितमेव वर्तते । तस्मात्तन्नित्यसिद्धेः नानुमानावसरो भवेत् । तस्मादित्यस्यैव विवरणं न तं विनेति । न शक्यं हीति सम्बन्धः । *४,५०६* एतदुक्तं भवति । परापरादि(विषयाः)प्रत्ययास्तावत्कालविशिष्टपिण्डविषयाः इति परेणैवोक्तम् । तथाच लिङ्गप्रतीतावेव लिङ्गिनः कालस्य स्फुरणात्कथं तेन तदनुमानम् । नहि दण्डिज्ञानेन दण्डोऽनुमीयते । *४,५०८* अथ विशिष्टज्ञानत्वादिदं विशेषणज्ञानपूर्वकम् । विशेषणं च न कालातिरिक्तमस्तीत्यनुमीयते । तर्हि नेदं कालानुमानम् । किन्तु ज्ञानानुमानम् । तच्च सिद्धसाधनम् । साक्षिसिद्धकालविशिष्टप्रत्ययाभ्युपगमादिति । *४,५०९* अथ बलीपलितकार्कश्यादिना कालसम्बन्धेऽनुमिते, विप्रतिपन्नं प्रति परापरादिप्रत्ययानां कार्यत्वेन निमित्तानुमानमिदं भाष्यमिति । मैवम् । शरीरावस्थया हि तस्य कालसम्बन्धोऽनुमीयते, यत्किञ्चिद्द्रव्यसम्बन्धो वा । आद्ये किमस्मादनुमानात्प्राक्कालः सिद्धोऽथवा नेति वाच्यम् । आद्ये तन्नित्यसिद्धेस्तस्य कालस्य प्रागनुमानान्नित्येन साक्षिणा सिद्धेः । द्वितीये चाप्रसिद्धविशेषणत्वान्नानुमानावसरो भवेत् । किञ्च वलीपलिता(कार्कश्य)दिशरीरावस्था कारणत्वेन कालानुमाने तन्नित्यसिद्धेस्तस्य कालसम्बन्धस्य नित्यं सर्वदा वलीपलितादिवैधुर्यदशायामपि सिद्धेर्नित्ये परमाणावपि सिद्धेर्बाधितविषयत्वेन नानुमानावसरो भवेत् । अथ बहुकालसम्बन्धोऽनुमीयते । तन्न । बहुत्वं हि कालस्य किं परमाणूनामिव सहैव, उत क्रियाणामिव पूर्वापरभा(वित्वे)वेन । नाद्यः । तत्सम्बन्धस्यापि नित्यसिद्धेः नेतरः (नोत्तरः) तस्य कालस्य नित्यसिद्धेः । नित्यतयाङ्गीकृतत्वात् । न द्वितीयः । तस्य नित्यसिद्धेः सिद्धसाधनत्वात् । अथ परिशेषादितरनिषेधः करिष्यत इति चेन्न । परिशेषावधारणानुपपत्तेरिति । *४,५१५ .* अन्ये तु व्याचक्षते । बहुतरणिपरिस्पन्दान्तरितजन्मत्वं परत्वम् । अल्पतरसौरसञ्चारान्तरितजन्मत्वं चापरत्वम् । एकतपनप्रचारविशिष्टत्वं यौगपद्यम् । अनेकतद्विशिष्टत्वमयौगपद्यम् । बहुक्रियाविशिष्टत्वं चिरत्वम् । कतिपयक्रियाविशिष्टत्वं क्षिप्रत्वम् । तत्प्रत्ययैः कालोऽनुमीयते । तरणिपरिस्पन्दा हि पदार्थसार्थे विशिष्टप्रत्ययोत्पत्तौ स्वप्रत्यासत्तिमपेक्षन्ते । स्वरसतोऽप्रत्यासन्नत्वे सति विशिष्टव्यवहारजनकत्वात् । चन्दनसौरभवत् । परम्परसम्बन्धिनश्च साक्षात्सम्बन्धविरहे सति सम्बन्धित्वात् । पटसंसृष्ट(सम्बन्धि)नीलिमवत् । अतः पिण्डतपनपरिस्पन्दयोः संयुक्तसंयोगिसमवायात्मनि परम्परासम्बन्धे यद्द्रव्यं निमित्तं स काल इति । *४,५२०* एतदप्यसत् । घटशून्यं भूतलमित्यादिवत्स्वभावप्रत्यासत्त्यैव विशिष्टप्रत्ययोपपत्तेः । अन्यथा अभावे परापरयौगपद्यादिप्रत्ययानुपपत्तिप्रसङ्गात् । दृश्यते च युगपदुत्पन्नावभावावित्यादिप्रत्ययः । अत्र सम्बन्धे बाधकाभावान्नैवमिति चेन्न । अन्यसमवेतत्वस्यैव बाधकत्वात् । उपनायकद्रव्यान्तरकल्पनया तदुपपत्तिरिति चेत् । तर्हि भूतलघटाभावयोस्तृतीयसम्बन्धकल्पनयोपपत्तौ बाधकाभावात् । स्वारसिकसम्बन्धेनैव विशिष्टप्रत्ययोपपत्तौ किमप्रतीयमानसम्बन्धकल्पनया इति चेत् । तर्हि तथैव परापरादिविशिष्टप्रत्ययोत्पत्तौ किमप्रतीयमानद्रव्यकल्पनयेति समानम् । तदिदमुक्तं तेषां विशिष्टप्रत्ययानां नित्यसिद्धेर्द्रव्यान्तरकल्पानां विना स्वभावादेव सिद्धेः द्रव्यान्तरानुमानावसरो न भवेदिति । तदनेन स्वरसतोऽप्रत्यासन्नत्वे सतीति विशेषणासिद्धिः । विशिष्टव्यवहारजनकत्वमात्रस्य चानैकान्त्यमुक्तं भवति । *४,५२४* ननु विषम उपन्यासः । भूतलाभावयोरस्ति सान्निध्यम् । तेन सम्बन्धाभावेऽपि भविष्यति विशिष्टव्यवहारः । दर्शनस्य दुरपह्नवत्वात् । सम्बन्धान्तरकल्पनस्य च व्यर्थत्वात् । नच तरणिपरिस्पन्दानां पिण्डसान्निध्यमस्ति । ततो भवितव्यं मध्ये द्रव्यान्तरेणेति । मैवम् । विनापि सान्निध्येन घटज्ञानमिति विशिष्टप्रत्ययदर्शनात् । किञ्चाभावस्यापि न भूतलसान्निध्यं परपक्षे किमपि पश्यामः । अस्तु वा तपनपरिस्पन्दानां पिण्डं प्रत्युपनायकं द्रव्यान्तरम् । तच्च पृथिव्यादिकं किं न स्यात् । तपनपिण्डाभ्यामसंसर्गान्नेति चेन्न । एकैकस्याव्यापकत्वेऽपि बहूनां संयुक्तसंयोगभूयस्त्वेन क्रियोपनायकत्वोपपत्तेः । नच तरणिपिण्डान्तकाले तानि न सन्त्यनुपलम्भादिति वाच्यम् । सूक्ष्माणां कल्पनीयत्वात् । नच विनिगमनायां कारणाभावः । संशयेऽपि परिशेषावधारणानुपपत्तेः । धर्मिकल्पनातो धर्मकल्पनस्य लघीयस्त्वात् । आकाशो वा किं न स्यात् । न स्यात् । विशेषगुणवत्त्वात्पृथिव्यादिवदिति चेन्न । विशेषणगुणवतोऽपि नीलद्रव्यस्य पटे नीलिमोपसङ्क्रामकत्वदर्शनात् । सूर्यगत्युपनायकत्वं च द्रव्यस्वरूपं वा अतीन्द्रियशक्तिर्वा सहकारिशक्तिर्वा । नाद्यः । द्रव्यमात्रे प्रसङ्गात् । न द्वितीयः । अनभ्युपगमात् । तृतीये(ऽपि) किं तद्वयापकत्वं वा, विशेषगुणविरहो वेति व(विवे)क्तव्यम् । Vयास(६) *४,५२८* वयं तु ब्रूमः । व्यापकत्वमेव तदिति । अन्यथा मनसोऽपि तत्प्रसङ्गात् । व्यापकत्वस्य प्रयोजकतायामात्मनोऽपि तत्प्रसङ्ग इति चेन्न । तद्वयापकत्वाभावस्य वक्ष्यमाणत्वात् । व्यापकत्वेऽप्यनिष्याभावात् । क्रियोपनायकत्वं खल्वान्तरालिकस्य द्रव्यस्य नोभयसंयोगातिरिक्तं किञ्चित् । तदेकस्येवानेकेषामपि समानम् । यद्याकाशं(ः) स्वसम्बन्धेनान्यगतं धर्ममन्यत्र सङ्क्रामयेत्, तदा सर्वं सर्वत्र सङ्क्रामयेतविशेषादिति चेन्न । नियतोपसङ्क्रामकत्वस्यैव कल्पनीयत्वात् । गुर्वी हि धर्ममात्रकल्पनातो धर्मिकल्पना । अन्यथा कालेऽपि समानः प्रसङ्गः । *४,५३०* तत्सिद्धयसिद्धिभ्यामनवसरदुःस्थत्वमिति चेन्न । भावानवबोधात् । विशिष्टप्रत्ययदर्शनानन्तरं बहवः पक्षाः प्राप्नुवन्ति । किमयं स्वरसम्बन्धनिबन्धनः किं वा अतिरिक्तसम्बन्धाधीन इति । द्वितीयेऽपि किं साक्षात्सम्बन्धोऽत्र निमित्तमुत द्रव्यान्तरकृत इति । उत्तरत्राप तद्द्रव्यं प्रसिद्धेष्वन्यतमं वा भवत्वन्यद्वेति । सर्वत्र बाधकानि पर्यालोचयन्प्रसिद्धद्रव्येषु यद्बाधकं पश्येत्तदप्रसिद्धेऽपि कल्प्यमाने कथं नानुसन्दध्यात् । अनुसन्दधानश्च तत्स्वाभाव्येन परिहारं चिन्तयन्कल्पनागौरवव्यसनमपहाय लघीयांसमेव पक्षं न कथं(वा) रोचयत इत्यस्यार्थस्य विवक्षितत्वात् । पर(प्र)सिद्धत्वेन प्रसङ्गस्य न दोष इत्यस्याप्ययमेवाभिप्रायः । *४,५३४* किञ्चायं प्रसङ्गो वस्तुतः साधुः अथाभासः । नाद्यः । कालप्रतीत्युत्तरकालं व्याप्तिभङ्गात् । द्वितीये कथमाकाशस्य क्रियोपनायकत्वं त्याजयेत् । अन्यथा जातिनिराकरणमपि न स्यादिति । अस्तु वाऽकाशस्य विशेषगुणवतः क्रियोपनायकत्वाभावः दिशस्तु स्यात्विशेषगुणशून्यत्वात्व्यापकत्वाच्च । तस्याः संयोगोपनायकत्वेन सिद्धत्वान्नेति चेन्न । उभयोपनायकत्वेऽपि बाधकाभावात् । सहकारिभेदेन च व्यवस्थिताव्यवस्थितप्रतीतिजनकत्वं कल्प्यतां लाघवादेव । अन्यथा कालेऽपि भेदकल्पनाप्रसङ्गादिति । तदिदमुक्तम् । तस्य विशिष्टप्रत्ययस्य नित्येन नियतेन प्रसिद्धेनैव पृथिव्यादिना सिद्धेर्नाप्रसिद्धे द्रव्येऽनुमानावसरो भवेदिति । *४,५३८* अन्ये तु परम्परशब्दाभ्यां परत्वापरत्वे गुणौ युवस्थविरपिण्ड(वर्तिनौ)गतौ आचक्षते । तौ असमवायिकारणसंयोगाश्रयतया निमित्तकारणापेक्षाबुद्धिसम्पादकतया वा कालमनुमापयत इति । तदप्युक्तन्यायेन निरस्तमिति । *४,५४२* किञ्च परापरादिप्रत्ययानां सूर्यगतयो वा परा(त्वा)परत्वे वा यद्यालम्बनं तदा अस्तु कालानुमानम् । न चैतदस्ति । कालभेदानामेव विशेषणतया प्रतीतेः । तथाहि । परोऽयमित्यादि प्रयुक्तवन्तः कोऽस्यार्थ इति पृष्टाः लौकिकाः परीक्षिकाश्च बहुकालीन(नोऽयमित्यादि) इति व्याचक्षाणा दृश्यन्ते । तत्र कालस्वरूपं साक्षिसिद्धम् । तद्बहुत्वादि च क्वचित्साक्षिणा क्वचिदनुमानादिना च ज्ञायत इति । एतदप्युक्तं तदेतदिति श्लोकाभ्याम् । अनयैव दिशा दिशोऽपि परापरप्रत्ययादिलिङ्गत्वं निराकर्तव्यम् । *४,५४४* त(मे)देतं चिरन्तनं पन्थानमरोचयमाना नवीनास्तु दिक्कालयोरन्यथानुमानमाहुः । विवादाध्यासितं कार्यं विशेषगुणरहितद्रव्याभ्यां जन्यते कार्यत्वातन्तःकरणद्वयसंयोगवदिति । (ए)तद(प्य)युक्तम् । साध्ये बहुवचनप्रयोगे(क्षेपे)ऽतिप्रसङ्गात् । नच दृष्टान्ताभावः । अन्तःकरणगतबहुत्वस्य सत्त्वात् । न चान्तःकरणद्वयसंयोगे प्रमाणमस्ति, मनो मनसा संयुज्यते मूर्तत्वाच्छरीरवदिति च आकालिके विद्यदादौ सन्दिग्धव्यभिचारम् । *४,५४७* अपर आह । परममहत्परिमाणं द्रव्यचतुष्ययवृत्ति परिमाणत्वादणुत्ववदिति । अत्र यद्याकाशात्म(गत)परिमाणपक्षीकारस्तदा सिद्धसाधनमात्मनां बहुत्वात् । आत्मत्वेनैक्यमुपादाय प्रयोगेऽपि बाधः । परिमाणद्वयस्य द्रव्यचतुष्ययवृत्तित्वायोगात् । एकैकद्रव्यवृत्ति खलु परिमाणम् । अत एव न कालादिगतस्य पक्षीकारः । आश्रयासिद्धिश्चाधिका । *४,५४८* परममहत्परिमाणसामान्यं विशेषगुणशून्यद्रव्याधिकरणानेकव्यक्तिवृत्ति परिमाणतारतम्यविश्रान्तिविषयजातित्वातणुपरिमाणवृत्तिजातिवतिति चानुपपन्नम् । परममहत्परिमाणसामान्यं हि परिमाणत्वं वा तदवान्तरजातिर्वा । आद्ये मनःसिद्धयाप्यस्य सम्भवेनार्थान्तरता । सामान्यस्याप्यनेकवृत्तिताया निराकरिष्यमाणत्वेन बाधाश्रयासिद्धी च । न द्वितीयः । तस्याः (तस्य) निराकरिष्यमाणत्वात् । वर्णसिद्धया अर्थान्तरत्वाच्च । अनेकपदस्थाने बहुपदप्रक्षेपे अतिप्रसङ्गाच्च । अस्तु कालस्य दिशश्च बहुत्वम्, आत्मवदुपसङ्ग्राहकैक्येन द्रव्याणां नवत्वोपपत्तिरिति चेत्तर्हि दिशा कालेन वा साध्यपर्यवसाना(सम्भवा)दुभयसाधकत्वमस्य न स्यात् । मा भूदिति चेन्न । अनेकपदवैयर्थ्यात् । अन्यतरसाधनेऽन्यतरेणार्थान्तरताप्रसङ्गात् । हेतुदृष्टान्तयोश्चानुपपत्तिर्वक्ष्यत इत्यलं पल्लवेन । *४,५५४* गगनादेःसकलप्रपञ्चस्य त्रैकालिकाबाध्यत्वं साक्षिसिद्धमित्युक्तमर्थमुपसंहरन्विवृणोति अत इति ॥ <अतोऽदोषप्रतीतस्य सत्यत्वं साक्षिणा मतम् ॥ अनुव्याख्यान १,४.९९ ॥> न्यायसुधा न विद्यते दोषः कारणं यस्य ज्ञानस्य तेन प्रतीतस्य विषयीकृतस्यादोषेण प्रत्यक्षादिना वा प्रतीतस्य गगनादेः प्रपञ्चस्य सत्यत्वं त्रैकालिकाबाध्यत्वं साक्षिणा मतं सिद्धम् । प्रामाण्यग्रहणादिनेति शेषः । *४,५५५ .* अयम(त्रा)भिप्रायः । आकाशकालदिगात्ममनांसि सुखादयश्च साक्षात्साक्षिसिद्धाः । तदितरे तु पदार्था यथास्वम्(यथायथम्) इन्द्रियलिङ्गशब्दगम्याः । ज्ञानं च भावाभावलक्षणं स्वविषयं सत्त्वेनैवावगाहते, नासत्त्वेन, नाप्युदासीनेन रूपेण । नचैवं घटोऽस्ति घटो नास्तीतिप्रत्ययानुपपत्तिः पौनरुक्त्याद्वयाघाताच्चेति युक्तम् । घटोऽस्तीति देशकालविशेषसम्बन्धिसत्ताविषयत्वात्, क्वचिद्विपरीताकाङ्क्षाव्यवच्छेदाथर्त्वात्, क्वापि व्याख्यानव्याख्येयभावात् । नास्तीत्यस्य च देशकालविशेषसम्बन्धिसत्ताप्रतिषेधपरत्वात् । नहि सता सकलदेशकालसता भवितव्यमिति नियामकमस्ति । ज्ञानगतं च याथार्थ्यलक्षणं प्रामाण्यं ज्ञानग्राहकेणैव गृह्यते । ज्ञानग्राहकश्च साक्षीत्यविवादं वादिप्रतिवादिनोः । तथाच साक्षिणा ज्ञानप्रामाण्यं गृह्णता तद्विषयस्य सकलप्रपञ्चस्य त्रैकालिकाबाध्यत्वलक्षणं सत्यत्वमेव गृहीतं भवति । यदि हि ज्ञानगोचरस्य नित्यस्य वा अनित्यस्य वा सर्वगतस्य वा असर्वगतस्य वा अर्थस्य स्वदेशकालप्रकारोपाधावसत्त्वाऽवेदनलक्षणो बाधः स्यात्, कोऽर्थस्तदा ज्ञानप्रामाण्यं साक्षिणा प्रमितमित्यस्येति । यदि तर्हि ज्ञानस्वरूपग्राहकः साक्षी तत्प्रामाण्यमपि गृह्णन्प्रपञ्चसत्यतां निश्चिनुयात्, शुक्तिरजतादिज्ञानस्वरूपग्राहकोऽपि स एवेति तत्प्रामाण्यमपि गृह्णन् शुक्तिरजतादिकमपि सत्यं व्यवस्थापयेत् । नच शुक्तिरजतादिज्ञानानां प्रामाण्यमेव नास्ति, किं साक्षिणा गृह्यतामिति युक्तम्, प्रपञ्चगोचराणामपि ज्ञानानां प्रामाण्याभावात्किं साक्षिरा गृह्यत इत्यपि वक्तुं शक्यत्वात् । तस्मात्साक्षिणा प्रपञ्चसत्यतासिद्धिमभिलषता ज्ञानग्राहकस्य साक्षिणः प्रामाण्यग्राहकत्वं स्वभाव इति वक्तव्यम् । तथा चोक्तोऽतिप्रसङ्ग इत्यत उक्तमदोषेति ॥ *४,५६२* अयमर्थः । न साक्षी ज्ञानं गृह्णन्प्रमाणमेवैतदिति गृह्णाति । किन्तर्ह्य(त्व)दोषं चेत्प्रमाणं सदोषमप्रमाणमिति व्यवस्थया । यदा त्वर्थित्वेन प्रामाण्यं निर्दिधारयिषितं तदा सजातीयविजातीयसंवादविसंवादभावाभावलक्षणया परीक्षया दोषभावं निश्चित्य प्रामाण्यमवधारयति दोषदशर्ने त्वप्रामाण्यम् । प्रपञ्चप्रतीतेश्च प्रयत्नेनान्विष्यापि दोषमपश्यन्प्रामाण्यमेवावधारयतीवति तत्सत्यत्वं साक्षिसिद्धम् । नचैवं शुक्तिरजतादीनाम् । दोषाप्रतीतिदशायां प्रामाण्यानवधारणात्, तत्प्रतीतौ त्वप्रामाण्यनिश्चयात् । ननु शुक्तिरजतादिज्ञानस्यापि प्रामाण्यं निर्धार्यत एव । कथमन्यथा निःशङ्का प्रवृत्तिरिति चेत् । सत्यम् । नासौ साक्षिरूपावधारणा । अपि तु मानसीति वक्ष्यामः । मनसश्च दोषसंसर्गसम्भवेन न तावता प्रामाण्यसिद्धिरिति । *४,५६४* ननु यदि परीक्षासहकृतःसाक्षी ज्ञानप्रामाण्यं गृह्णीयात्तदानवस्था स्यात् । परीक्षापि हि स्वयं प्रमाणत्वेनावधृता परप्रामाण्यावधारणायालम् । नान्यथा । तथाच तत्रापि परीक्षान्तरमवतरणीयमिति । किञ्च साक्षिणोऽप्यनवधृतप्रमाणभावस्य स्वयं दुःस्थस्य न परप्रामाण्यावधारणसमार्थ्यमिति तत्प्रामाण्यावधारणाय परीक्षान्तरापेक्षा ग्राहकान्तरापेक्षा चेत्यनवस्थैवेत्यत आह परीक्षादेश्चेति ॥ <परीक्षादेश्च सत्यत्वं तेन ह्येव मतं भवेत् ॥ अनुव्याख्यान १,४.९९ ॥> न्यायसुधा आदिपदेन साक्षी गृह्यते । चस्त्वर्थः । सत्यत्वं यथार्थत्वम् । तेन साक्षिणैव केवलेन न तु परीक्षायुक्तेन(सहकृतेन) । हिशब्दोऽस्यार्थस्यानुभवसिद्धत्वं द्योतयति । तस्मान्नानवस्थेति हेतौ वा । *४,५६६* एतदुक्तं भवति । दोषाभावावधारणार्थं न्यायानुसन्धानं हि खलु परीक्षा । सन्दिग्धश्चार्थो न्यायविषयः । सन्देहश्चोभयकोटिप्रापकसद्भावे भवति । एवञ्च यत्र यत्र दोषसम्भावनया तत्सन्देहस्तत्र तत्रैव परीक्षापेक्षा नान्यत्र । नच सर्वत्र दोषसन्देहोऽस्ति । साक्षिसिद्धेऽर्थे तत्प्राप्त्यभावात् । अतो न तावत्परीक्षानवस्था । तथाहि । अस्त्यत्र पुरतः पानीयमिति वाक्यं श्रुतवतो भवति सन्देहः किमिदं विपर्ययादिमूलमुत नेति । पुरुषवचसामुभयथा दर्शनात् । तत एवार्थे सन्दिहानः प्रत्यासीदन् रूपविशेषादिनानुमिनोति पानीयमेतदिति । तत्रापि भवति संशयः । किमिदमनुमानमुताभासम्(स) इति । व्याप्त्यादिग्राहिणां याथार्थ्यायाथार्थ्योपलम्भात् । प्रत्यासन्नश्चोदकाभ्यवहारानन्तरं रसविशेषाणानुमायापि पूर्ववत्सन्दिग्धे । पीतोदकस्तूदन्यादिनिमित्तदुःखाभावं सुखं चानुभवन्न तत्र संशेते । सुखादौ तदभावे च साक्षिसिद्धे कदाप्यन्यथाभावाद्यनुपलम्भात् । नच प्रतीतत्वसामान्येन तत्रापि संशयः । विशेषनिष्ठस्य निश्चायकस्य सद्भावात् । अन्यथा संशयानुच्छेदेन व्यवहाराभावप्रसङ्गात् । संशयाभावे च न तत्पूर्विका परीक्षेति कुतोऽनवस्था । अत एव साक्षप्रामाण्यावधारणे परीक्षानवस्थापि परिहृता । ग्राहकानवस्था तु नास्त्येव । साक्षिणः स्वप्रकाशत्वेन स्वप्रामाण्यग्राहकत्वात् । *४,५६८ .* एतावानत्र विशेषः । इन्द्रियलिङ्गशब्दजन्येषु ज्ञानेष्वनादौ संसारे द्वयीं गतिमनुसन्दधत्साक्षी न सहसैव प्रमाणमेतदिति निश्चेतुं शक्नोति । किन्तु दाषाभावनिश्चयद्वारैव । दोषाभावं च न स्वयम्(एव) अवधारयितुमीष्ये । (अपि) किं तु परीक्षासहकृत एव । परीक्षायां चेन्द्रियलिङ्गशब्दजायां पूर्वन्यायेन परीक्षान्तरमनुसरति यावत्साक्षात्स्वविषये सुखादाववतरति । नच स्वात्मन्यनेन कदाप्यन्यथाभावोऽवगत इति सन्देहाभावात्परीक्षानुसरणान्निवर्तते । नहि ज्ञानस्वरूपं प्रामाण्यं च विषयीकर्तुं स्वमहिम्नैव शक्नोति । तस्य तु मानस्या दोषशङ्कया प्रामाण्यग्रहणशक्तिः प्रतिबद्धा । अतो व्यवस्थैव तत्स्पृशति । न त्ववधारणस्येष्ये । परीक्षया च प्रतिबन्धेऽपगते निजयैव शक्त्या प्रामाण्यमवधारयति । नचास्य व्युत्पादनस्याप्रामाण्येऽपि समत्वात्तस्यापि स्वतो ग्रहणमिति वाच्यम् । वैषम्यात् । प्रामाण्यावधारणे हि परीक्षायाः प्रतिबन्धकनिवर्तकत्वमात्रं शक्यतेऽवधारयितुम् । प्रतिबन्धकरहिते साक्षिप्रामाण्यग्रहे तदनपेक्षणात् । सहकारित्वे हि सर्वत्र तदपेक्षा स्यात् । तथा चानवस्थेत्युक्तम् । अन्यथा कारणत्वं व्याहन्येत । न चाप्रामाण्यं क्वापि परीक्षानपेक्षेण साक्षिणा निश्चितचरम् । येन प्रतिबन्धकनिवर्तकत्वं तस्याः प्रतीमः । किन्तु सार्वत्रिकत्वात्कारणत्वमेव । प्रतिबन्धकस्य सार्वत्रिकत्वादन्यथासिद्धं सार्वत्रिकत्वमिति चेन्न । प्रतिबन्धकनिवृत्तावप्रामाण्यग(हे)हणे च परीक्षायाः कारणत्वोपपत्तेः । एवं सति गौरवमिति चेन्न । विशेषावधारणाया अशक्यत्वस्यैव कल्पकाभावात् । तथापि परीक्षान्वयव्यतिरेकानुविधायि(यक)त्वस्यान्यथासिद्धिः शङ्कयत इति चेत्(न) । प्रतिबन्धकस्य सार्वत्रिकतायाः क्वाप्यदर्शनेनान्यथासिद्धिशङ्कानिरासात् । अन्यथा सर्वत्र सहकारिणां तथात्वं स्यात् । यदि ज्ञानग्राहकातिरिक्तस्य यथाकथमपि प्रवेशात्प्रामाण्यस्य परतस्त्वमिति मतम्, तदा साक्षिण एव स्वतःप्रामाण्यमन्यस्य परत इत्यङ्गीकारेऽपि न कश्चिद्विरोध इति सङ्क्षेपः । विस्तरस्तु स्वयम्(एव)आचार्येण वक्ष्यते । *४,५७३* अथ मतम् । साक्षी प्रत्यक्षादीनां प्रामाण्यं गृह्णन्नपि कतिपयकालकतिपयपुरुषसम्बन्धिबन्धिवैधुर्यरूपमेव । न पुनरस्य कदाचित्कुत्रापि केनापि स्वार्थव्यभिचारो न भविष्यतीत्येवंरूपम् । तत्कथं तेनात्यन्तिकबाधाभावलक्षणं सत्यत्वं विश्वस्य सिद्धयेदित्यत आह अन्यथेति ॥ <अन्यथा श्रुतियुक्तयादिप्रमाणैश्च सहैव तु । अकस्माद्विनिवृत्तिश्च किं विश्वस्य न शङ्कयते ॥ अनुव्याख्यान १,४.१०० ॥> न्यायसुधा साक्षिणः सर्वथा बाधवैधुर्वलक्षणप्रामाण्याग्राहकत्वे विश्वस्य पूर्णस्य ब्रह्मणोऽपि प्रपञ्चवद्विनिवृत्तिः किं कस्मान्न शङ्कयते । निवर्तकाभावादित्यत उक्तमकस्मादिति ॥ ननु च"सत्यं ज्ञानम्ऽ"तत्सत्यम्ऽ इत्यादिश्रुत्या, ब्रह्म न निवृत्तिमतज्ञानतत्कार्यातिरिक्तत्वातित्याद्यनुमानेन, निरधिष्ठानकस्यासाक्षिकस्य भ्रमस्य, निरवधिकस्य बाधस्य चादर्शनात्प्रपञ्चारोपाद्यन्यथानुपपत्त्या, ब्रह्मणःसत्यतावगमात्तन्नेत्यत उक्तं श्रुतीति ॥ एतेषामपि प्रमाणानां प्रत्यक्षादीनामिव विनिवृत्तिः शङ्कयतामित्यर्थः । एतदुक्तं भवति । "प्रपञ्चविषयाणां प्रत्यक्षादिप्रमाणानां नात्यन्तिकं प्रामाण्यं साक्षी गृह्णाति । किन्तु तात्कालिकमेवऽ इति वदन्वक्तव्यः । साक्षिणः किमात्यन्तिकप्रामाण्यग्रहणे शक्तिरस्त्युत नास्ति । आद्ये कथं प्रपञ्चविषयाणां प्रत्यक्षादीनां प्रामाण्यमात्यन्तिकं न गृह्णीयात् । द्वितीये ब्रह्मणः सत्यताप्रतिपादकानां श्रुत्यादीनामपि नात्यन्तिकं प्रामाण्यं गृह्णीयात् । तथाच न ब्रह्मणोऽबाध्यत्वमात्यन्तिकं सिद्धयेत् । ततश्च साधकबाधकप्रमाणाभावात्तस्यापि बाधः शङ्कयेत । एवंच तज्ज्ञानमपि न तत्त्वज्ञानमिति न तदर्थः प्रयत्नः स्यात् । अथ क्वचिच्छक्तिः क्वचिन्नेति ब्रूयात्तदा नियामकं वाच्यमिति । *४,५७४* ननु यदि ब्रह्म बाधार्हं स्यात्तर्हीयता कालेन कुतो न निवृत्तम् । तस्मादितःपूर्वं बाधरहितत्वान्नोत्तरत्रापि बाधः शङ्कयत इति चेन्न । उक्तोत्तरत्वात् । अस्या अप्युपपत्तेः साक्षिग्राह्यप्रमाणभावाया आत्यन्तिकप्रामाण्यासिद्धेः । अन्यथा प्रपञ्चग्राहिणां प्रत्यक्षादीनामपि तथात्वस्यानिवारणात् । व्यवस्थापकाभावात् । दूषणान्तरमाह इतःपूर्वमिति ॥ <इतः पूर्वं तथाभावाद्यदि नो संसृतेर्गतिः ॥ अनुव्याख्यान १,४.१०१ ॥> न्यायसुधा तथाभावात्निवृत्त्यभावात् । यदि ब्रह्मणो निवृत्तिनर्शङ्कयत इति सम्बन्धः । तर्हीत्यध्याहारः । गतिर्निवृत्तिः स्यादिति शेषः । अयमाशयः । इतःपूर्वमनिवृत्तत्वादिति किं ब्रह्मणो निवृत्त्यभावे सम्भावनोक्ततानुमानम् । नाद्यः । सम्भावनाया अपि संशयरूपत्वेन शङ्कानिवारणासामर्थ्यात् । न द्वितीयः । तथा सति संसृतेरविद्याया निवृत्त्यभावप्रसङ्गात् । न हीतःप्राङ्मूलाविद्या निवृत्ता । अन्यथा तस्यामेव व्यभिचारःस्यादिति । किञ्च शुक्तिरजतादिकं प्रागनिवृत्तमेव निवर्तते । निवृत्तस्य निवृत्त्ययोगात् । अतो विरुद्धता च । *४,५७८* अन्यथेत्याद्यन्यथा व्याख्यायते । अन्यथा साक्षिणः प्रपञ्चग्राहकप्रत्यक्षाद्यात्यन्तिकप्रामाण्याग्राहकत्वे, विश्वस्य वियदादेरुत्तरक्षण एव निवृत्तिर्विनाशः किं न शङ्कयते । तथाच सर्वप्रवृत्तिविलयः स्यात् । परमेश्वरसञ्जिहीर्षाद्यभावादित्यत उक्तमकस्मादिति ॥ (अनु१११७ पृष्ठे द्रष्टव्यम् । ) नन्वीश्वरेच्छयैव श्रुतिस्मृतीतिहासपुराणानि प्रपञ्चप्रलयं प्रतिपादयन्ति, विश्वविनाशो न निर्हेतुको विनाशत्वात्पटनाशवदित्यनुमानमपि । तत्कथमेवं शङ्कयत इत्यत उक्तं श्रुतीति ॥ प्रमाणानां निवृत्तिर्नामात्यन्तिकप्रामाण्याभावः । तात्पर्यं पूवर्वत् । ननु प्रागितो न प्रपञ्च(वि)लयोऽकस्मादभूत् । तत्कथमुत्तरत्रापि शङ्कयेत इत्यत (उक्तम्) आह इतः पूर्वमिति ॥ किमत्र यत्पूर्वं नाभूत्तदुत्तरत्रापि न भविष्यतीति व्याप्तिः, किंवा यत्पूर्वं न निर्हेतुकं विनष्टं न तदुत्तरत्रापि तथा विनाशवदिति, यद्वा यन्निर्हेतुकं न तद्भविष्यतीति व्याप्तिः, पूर्वोक्तिस्तु तदुपपादनायेति । नाद्यः । संसृतेरविद्याया निवृत्त्यभावप्रसङ्गात् । न द्वितीयः । संसारनिवृत्तिप्रसङ्गात् । तथाहि । विद्या संसारनिवृत्तिहेतुः । साप्यविद्यात्मकत्वात्संसृतिरेव । नच तस्या निवर्तकान्तरमस्ति । तथाचाकस्मात्किमपि न निवर्तत इत्यङ्गीकारे नो संसृतेर्गतिः । विद्या स्वयमेव स्वनिवृत्तिहेतुरविद्यामात्रविरोधित्वादिति चेन्न । एवं तर्हि प्रपञ्चोऽप्युत्तरक्षणे (स्वयमेव) निवर्तिष्यत इति शङ्का स्यात् । अत एव न तृतीयोऽपीति । *४,५८१* उक्तमेवार्थं विवृणोति वाक्येति ॥ <वाक्यानुमादितश्चेत्स्यात्तत्प्रामाण्यं च साक्षितः ॥ अनुव्याख्यान १,४.१०१ ॥> न्यायसुधा अथवा नो संसृतेर्गतिरित्युक्तम् । संसारगतेः श्रुत्यादिसिद्धत्वात् । तदसिद्धया च हेतोर्विशेषणादित्यत आह वाक्येति ॥ ब्रह्मणोऽपि निवृत्त्याशङ्कायामापादितायां यदि परो वाक्यानुमादितो निवृत्त्यभावनिश्चयः स्यादिति ब्रूयात्, यदि वा आकस्मिकोत्तरक्षणे प्रलयशङ्कापादने वाक्यानुमादितः परमेश्वरेच्छादिनैव स्यादिति मन्येत, यदि च वाक्यानुमादितः संसारनिवृत्तिः स्यादिति वदेत्, तदा तस्य वाक्यादेः प्रामाण्यं केन निश्चितमिति वक्तव्यम् । साक्षीतरेणेत्यङ्गीकारे ज्ञानस्य साक्षिवेद्यत्वेन परतः प्रामाण्यग्रहापत्तेः साक्षिणैवेति वक्तव्यम् । *४,५८३* ततः किमिति चेत् । साक्षी किं ब्रह्मसत्यत्वादिप्रतिपादकानां वाक्यादीनां प्रामाण्यं तात्कालिकमेव गृह्णाति किंवाऽत्यन्तिकम् । आद्ये न तेन ब्रह्माबाध्यत्वादिसिद्धिरिति नोक्तशङ्कानिवृत्तिः । द्वितीये त्वाह तत्प्रामाण्यमिति ॥ <तत्प्रामाण्यं यथा साक्षी स्थापयत्येवमेव हि । सर्वकालेष्वपि स्थैर्याद्व्यभिचारमपोह्य च ॥ अनुव्याख्यान १,४.१०२ ॥ एवमक्षजमानत्वसिद्धां विश्वस्य सत्यताम् । किमिति स्थापयेन्नायं ... ॥ अनुव्याख्यान १,४.१०३ च् ॥> न्यायसुधा यथाशब्दस्यात्रोत्तरत्र च सम्बन्धः । तस्य ब्रह्मसत्यत्वादिप्रतिपादकवाक्यादेः प्रामाण्यं यथा साक्षी वर्तमानकालीनं स्थापयति गृह्णाति । एवमेव सर्वकालेष्वपि स्थैर्येण गृह्णाति । हिशब्दः परप्रसिद्धिद्योतकः । स्थैर्यमेव विवृणोति । व्यभिचारं बाधमपोह्य निराकृत्यैवेति । न केवलं ब्रह्मसत्यत्वत्वादिवाक्यादिप्रामाण्यं साक्षी तात्कालिकं गृह्णाति किन्त्वात्यन्तिकमेवेत्यर्थः । *४,५८४* अथवा यथाशब्दस्योत्तरेणैव सम्बन्धः । स्थापयत्यान्तिकमेव गृह्णातीत्यर्थः । अस्यैव विवरणमेवमेवेति । इतिशब्दोऽध्याहार्यः । सर्वकालेष्वपीदमेवमेव न कदापि विषयापहारलक्षणं बाधमाप्नोतीति व्यभिचारमपोह्य तत एव स्थैर्येण गृह्णातीति । यद्वैवंशब्दः समुच्चये । साक्षी ब्रह्मादिविषयवाक्यादिप्रामाण्यं स्थापयत्यात्यन्तिकं गृह्णाति । अत एव तद्विषयमपि ब्रह्मादिकं सर्वकालेष्वपि स्थैर्यादतिशयेन व्यभिचारमपोह्यैव स्थापयतीति । प्रामाण्या(त्यन्तिकत्वा)न्तर्गतत्वाद्विषयाबाध्यताया इति हिशब्दाथर्ः । एवमिति दार्ष्यान्तिकोक्तिः । अयं साक्षी यदि तत्सत्यमित्यादिप्रमाणप्रामाण्यमात्यन्तिकं गृह्णन् तद्विषयस्य ब्रह्मादेस्त्रैकालिकाबाध्यत्वं व्यवस्थापयेत्तर्हि तथैव विश्वविषयस्याक्षजादिज्ञानस्यात्यन्तिकं प्रामाण्यं गृह्णन् तदन्तर्गतां विश्वस्याबाध्यतामपि स्थापये(देव)तविशेषादिति समुदायार्थः । *४,५८६* ननु गृह्णात्वात्यन्तिकं प्रामाण्यमक्षजादीनां साक्षी । तस्य तथात्वं तु कुतः । ततश्च न विश्वसत्यतासिद्धिरित्यत आह निर्दोषेति ॥ <... निर्दोषज्ञानशक्तितः ॥ अनुव्याख्यान १,४.१०३ ॥> न्यायसुधा साक्षिणो निर्दोषज्ञानरूपत्वशक्त्या तथात्वमपि सिद्धयति । अन्यथा ब्रह्मसत्यत्वाद्यपि न सिद्धयेत् । यद्वा तत्सत्यमित्यादेरात्यन्तिकं प्रामाण्यं गृह्णाति साक्षी, विश्वविषयस्याक्षजादेस्तु तात्कालिकमेवेति किं न स्यादित्यत आह निर्दोषेति ॥ अयमर्थः । तत्सत्यमित्यादिज्ञानस्यात्यन्तिकं प्रामाण्यं गृह्णाति साक्षीत्यत्र किं निमित्तम् । ज्ञानं गृह्णन् तस्य निर्दोषतायां प्रामाण्यमपि गृह्णातीति साक्षिणः स्वभावोऽयमिति चेत् । कथं तर्ह्यक्षजादेरपि आत्यन्तिकं प्रामाण्यं न गृह्णीयात् । तस्यापि निर्दोषज्ञानरूप(त्व)शक्तिसद्भावादिति । अथवा किं साक्षी कुत्रापि प्रामाण्यमात्यन्तिकं ग्रहीतुं न शक्नोति । किंवा क्वचिच्छक्तः क्वचिदशक्तः । आद्यस्योत्तरमन्यथेत्यादि । द्वितीयस्योत्तरं वाक्येति ॥ *४,५८७* स्यादेतदेवं यद्यक्षजादिज्ञानं निर्दोषं स्यात् । न चैवम् । अविद्याकृतप्रपञ्चविषयत्वात्शुक्तिरजतादिज्ञानवत् । नन्वविद्या किमाश्रितेति चेत् । जीवाश्रितेति ब्रूमः । नन्वत्रापि दूषणमुक्तम्"स्वतोऽन्यताऽ इति । नैतदस्ति । तद्भेदस्याप्याविद्यकत्वात् । नच चक्रकादिदोषः । प्रपञ्च(विश्व)स्य जीवाज्ञानकृतत्वेन श्रुत्यादिसिद्धत्वात् । प्रमिते चार्थे तर्काणामवकाशाभावात् । नच कल्प्याभावदोषः । विश्वस्यैकाज्ञानकृतत्वाङ्गीकारात् । तदतिरिक्तजीवजडप्रपञ्चस्य कल्प्यत्वोपपत्तेः । एकजीववादो हि मायावादिनां परं हृदयम् । बहुजीववादस्तु मन्दानामाभिमुख्यायावतारित इत्यत आह एकेति ॥ <एकज्ञानकृतं विश्वमिति यच्चोष्यते मृषा । बहुज्ञानकृतं विश्वमिति तस्योत्तरं भवेत् ॥ अनुव्याख्यान १,४.१०४ ॥> न्यायसुधा उच्यते ब्रह्मविवर्तवादिभिः, मृषा प्रमाणेन विना । एतदुक्तं भवति । स्यादपीदं कथञ्चित् । यदि विश्वस्यैकजीवाज्ञानकल्पितत्वं स्यात् । न चैतदस्ति । प्रमाणाभावात् । श्रुत्यादेरनुपदमेव सम्यग्व्याख्यास्यमानत्वात् । बहूनामीश्वरस्य तत्प्रेरितानां ब्रह्मादीनां च ज्ञानेच्छाप्रयत्नैर्निमित्तत्वे श्रुत्यादिप्रमाणसद्भावेन तद्विरुद्धत्वाच्चेति । *४,५९१* किञ्चैकजीवाज्ञानपरिकल्पितं जीवजडात्मकं समस्तमिति वदन्प्रष्टव्यः किमसावेको जीवस्त्वमुतान्य इति । अन्यश्चेत्तदज्ञानकल्पितस्य तव बन्धमोक्षाभावाद्वयर्थं पारिव्राज्यादिकमा(मित्या)पद्येत । आद्येऽपि प्रतिवादिप्रमुखान्जीवान्पश्यसि न वा । प्रथमेऽपि (किं) सन्तीत्युत न सन्तीति । आद्यं दूषयति परस्येति ॥ <परस्य सत्यतां जानन्नपि यः स्वात्मतस्करः । परो नास्तीति वदति ... ॥ अनुव्याख्यान १,४.१०५ च् ॥> न्यायसुधा यः परस्य प्रतिवाद्यादेः सत्यतां जानन्नपि परो नास्तीति वदति । स स्वात्मतस्कर इति योजना । स्वात्मानमिव परमपि सत्यतया पश्यतोऽहमेक एव सत्यो मदज्ञानकल्पिताः सर्वे जीवा जडाश्चेति वचनं स्वानुभवविरुद्धमित्यर्थः । नहि त्वदज्ञानपरिकल्पितं समस्तमित्यत्र बलवत्प्रमाणमस्ति । येन दर्शनमपि बाध्येत । नहि सत्त्वेन प्रतीयमानस्यापि गन्धर्वनगरादेरसत्त्वमेवाङ्गीक्रियते । किन्तु बलवत्प्रमाणबाधात् । अन्यथा प्रतिवाद्यज्ञानकल्पितस्त्वमिति कथं न स्याः । तथा चानिश्चयेन न मोक्षार्था प्रवृत्तिः स्यादिति । *४,५९२* द्वितीयतृतीयौ निराचष्टे किमिति ॥ <... किमित्युन्मत्तवद्वदेत् ॥ अनुव्याख्यान १,४.१०५ ॥> न्यायसुधा यदि परः प्रतिवाद्यादिजीवान्न पश्यति, पश्यन्वा न सन्तीति पश्यति, तदा किमित्युन्मत्तवद्ववदेत् । न कथायां प्रविशेत् । न शास्त्रं विरचयेद्वयाकुर्याद्वा । अन्यथोन्मत्तवन्नायं लौकिको नापि परीक्षक इत्युपेक्षणीयः स्यात् । कुतो न वदेत् । येन वदन्तुन्मत्तपदवीमासादयेदित्यत आह पराभाव इति ॥ *४,५९३* <पराभावे हि वाग्व्यर्था ... ॥ अनुव्याख्यान १,४.१०६ ॥> न्यायसुधा वाचः परबोधनार्थत्वात् । पराभावे च तद्वैयर्थ्याद्वयर्थ्यां वाचं न प्रयुञ्जीत । प्रयुञ्जानश्च कथमुन्मत्तो न स्यादिति । सत्यं पराभावे वचनमनर्थकम् । मयापि किमपि नोच्यत इत्यत आह यदीति ॥ <... यदि नैवोच्यते तदा । कशावेत्रादिकं तस्य तस्करस्योत्तरं वदेत् ॥ अनुव्याख्यान १,४.१०६ ॥> न्यायसुधा मया किमपि कदापि नैवोच्यत इति यद्युच्यते तदा स्वक्रियाविरोधिश्रः सकललोकावगतार्थापलापिनस्तस्य तस्करस्यैव दण्ड एवोचितो न प्रत्युत्तरम् । परमार्थतो नोच्यत इत्युच्यत इति चेत् । तत्किं प्रतीयोग्यभावे निश्चिते व्यवहारतोऽपि वदन्तः प्रेक्षावन्तो भवन्ति, येनेदमुच्येतेति । *४,५९४* प्राक्प्रपञ्चमिथ्यात्वसिद्धये परोदाहृतानां श्रुतीनां बाह्योपपत्तिविरोधः (प्रतिपा)व्युत्पादितः । इदानीमान्तरानुपपत्तिप्रदर्शनपूर्वकं तासामविरुद्धार्थव्याख्यानार्थमुत्तरो ग्रन्थः । अथवा सर्वश्रुतिसाधारणानुपपत्तिः प्राक्प्रपञ्चिता । इदानीमसाधारणानुपपत्तिर्व्युत्पाद्यते । तत्र तावत्प्रपञ्चो यदि विद्येतेत्यादिवाक्यद्वयं पठित्वा पराभिमतेऽर्थेऽनुपपत्तिमाह प्रपञ्च इति ॥ <प्रपञ्चो यदि विद्येत निवर्तेत न संशयः । मायामात्रमिदं द्वैतमद्वैतं परमार्थतः ॥ अनुव्याख्यान १,४.१०७ ॥ विकल्पो विनिवर्तेत कल्पितो यदि केनचित् । उपदेशादयं वादोऽज्ञाते द्वैतं न विद्यते ॥ अनुव्याख्यान १,४.१०८ ॥ इत्यत्र यदिशब्दौ च निवर्तेतेति च द्वयम् । विश्वस्य सत्यतामाहुर्... ॥ अनुव्याख्यान १,४.१०९ च् ॥> न्यायसुधा नन्वत्र सूत्रगृहीततया परेणोपात्तानां श्रुतीनामनुपपत्त्यादिकं प्रथमता वक्तव्यम् । सत्यम् । तथाप्येकजीवाज्ञानपरिकल्पितत्वे समस्तस्य, न प्रमाणमस्तीत्यनन्तरमेवोक्तम् । अस्यां च तदापाततः प्रतीयते । "अनादिमायया सुप्तो यदा जीवः प्रबुद्धयतेऽ इत्युक्तत्वात् । अत उभयानुगुण्यादस्याः प्रथमप्राप्तिः । इत्यत्र श्लोकद्वये यदिशब्दद्वयं निवर्तेतेति लिङ्प्रयोगद्वयं च । उपलक्षणं चैतत् । विद्येतेत्यपि ग्राह्यम् । तथा केनचिदिति । सत्यतामित्युपलक्षणम् । अनादितां चेति ग्राह्यम् । आहुरित्यवगमयन्तीत्यर्थः । तथाच विश्वमिथ्यात्वपरतया व्याख्याने तदनुपपत्तिरिति शेषः । यद्यत्र प्रपञ्चमिथ्यात्वमभि(सं)धित्सितं स्यात्तदा योऽयं प्रपञ्चो विद्यत इव दृश्यते स निवर्तिष्यते । अज्ञानेन कल्पितो विकल्पो विनिवर्तिष्यत इति वक्तव्यम् । यद्याद्यास्तुशब्दा विगतार्था विरुद्धार्थाश्च । तत्प्रयोगे हि प्रसङ्गद्वयपरमेतद्वाक्यद्वयमिति विज्ञायते । यदि पर्वतो निरग्निको भवेत्तर्हि निर्धूमोऽपि स्यादिति यथा । *४,५९७* प्रसङ्गस्य च विपर्यये पर्यवसानादनिवृत्त्यादिकमेव वाक्यसामर्थ्याल्लभ्यत इति परकीयमर्थमपाकुर्वतैव श्रुतितात्पर्यं सूचितम् । तत्स्पष्टीकुर्वन्विद्येतेत्यस्यार्थं तावदाह विद्येतेति ॥ <... विद्येतोत्पत्तिमेव च ॥ अनुव्याख्यान १,४.१०९ ॥> न्यायसुधा इत्येतच्छब्दरूपमुत्पत्तिमेवाह । नतु सत्तामिति प्रकृत्यर्थकथनम् । चशब्देन निवर्तेतेति विनाशमाह । नतु बाधमिति समुच्चिनोति । विद्यतेरुतपत्त्यर्थत्वं कुत इत्यत आह विदेति ॥ <विदोत्पत्ताविति ह्यस्माद्धातोर्... ॥ अनुव्याख्यान १,४.११० ॥> न्यायसुधा विदोत्पत्ताविति ह्यस्माद्धातोः । धातोर्धातुव्याख्यानादित्यर्थः । विद्यतेरुत्पत्त्यर्थत्वं प्रत्येतव्यमिति पूर्वेण सम्बन्धः । धातोरिति षष्ठयन्तं वा । तस्य व्याख्यानादिति शेषः । मन्दानामप्रसिद्धमपीदं धातुव्याख्यानं बहुज्ञानां प्रसिद्धमेवेति हिशब्द(ब्दार्थः)ः । तथाप्युत्पविरेवेति कुतः, सत्तात्र कुतो नेत्यत आह उत्पत्तिरेवेति ॥ <... उत्पत्तिरेव हि । निवृत्तिव्याप्तियुक्प्रायः प्रपञ्चो भेदपञ्चकः ॥ अनुव्याख्यान १,४.११० ॥> न्यायसुधा अत्र हि प्रपञ्चो यदि विद्येत तर्हि निवर्तेतेति यदिशब्दादिबलात्प्रसङ्गोऽयमिति ज्ञायते । प्रसङ्गश्च व्याप्तिमूलः । व्याप्याङ्गीकारेऽनिष्यव्यापकप्रसञ्जनं तर्क इति तल्लक्षणात् । तथाच विद्येतेत्यापादकतयोक्तस्यार्थस्य निवर्तेतेत्यापाद्यतयोक्तया निवृत्त्या व्याप्तिरवश्यम्भाविनी । उत्पत्तिरेव निवृत्तिव्याप्तिक्(क्ता) । न सत्ता । अस्माकं व्यभिचारित्वात्परस्य विरुद्धत्वात् । अतः प्रतीयमानान्वययोग्यताभावान्न सत्ता विद्यतेरर्थः । किन्तूत्पत्तिरेव तद्योग्यत्वादिति । प्रध्वंसव्युदासाथ प्राय इत्यक्तम् । उत्पत्तिर्निवृत्तियुगित्ययं प्रायो बाहुल्यमित्यर्थः । तथाच भावत्वे सतीत्यापादकविशेषणं विवक्षितमित्युक्तं भवति । एतेनाल्पज्ञानां धातुव्याख्याने विप्रतिपत्तिरिति निरस्ता वेदितव्या । *४,५९८* ननूत्पत्तिर्नाम कारणायत्तसत्तालाभः । नचाभावे सत्तास्तीत्यभावस्य प्रसक्त्यभावात्प्राय इति व्यर्थम् । मैवम् । केयं सत्ता नामानुगतरूपा वा स्वरूपमेव वा नाद्यः । तस्या घटादावप्यभावस्य वक्ष्यमाणत्वात् । न द्वितीयः । अभावे तद्भावस्यास्त्यभावोऽस्ति च ध्वंस इत्यादौ वक्ष्यमाणत्वादिति । *४,६०२* नन्वस्मिन्नपि व्याख्याने नान्वययोग्यतास्ति । तर्कस्य व्याप्तिरिव विपर्यये पर्यवसानमवश्यम्भावि । तथाच प्रपञ्चो यद्युत्पद्येत तर्हि विनश्येत । नच विनश्यति । तस्मान्नोत्पद्यत इति वक्तव्यम् । न चैतद्युक्तम् । क्षित्यादेः प्रपञ्चस्योत्पत्तिविनाशयोः प्रमाणदृष्टत्वात् । अत एव तर्काङ्गभूतमापाद्यस्यानिष्टत्वं च नोपपद्यत इत्यतः प्रपञ्चशब्दमन्यथा व्याचष्टे प्रपञ्च इति ॥ <... प्रपञ्चो भेदपञ्चकः ॥ अनुव्याख्यान १,४.११० ॥> न्यायसुधा नायं प्रपञ्चशब्दो विश्वविस्तारवाची । येनोक्तदोषः स्यात् । किन्तु पञ्चानां वर्गः पञ्चः । पञ्चशतौ वर्गे वेति वाशब्देन पञ्चशब्दस्यापि निपातनाङ्गीकारात् । प्रकृष्टः पञ्चः प्रपञ्चः । प्रकृष्टता च मोक्षाङ्गज्ञानतया भवति । सा च भेदसम्बन्धिन एव पञ्चकस्योपपन्ना । "वैलक्षण्यं तयोर्ज्ञात्वा मुच्यते बद्धयतेऽन्यथाऽ इत्यादेः । अतः प्रपञ्चो भेदपञ्चकः । सच जीवेश्वरप्रकृत्यादिनित्यस्वरूपभूतोऽनादिनित्य एवेति नोक्तदोषः । टीकाकारस्तु मन्यते । भेदो नामान्योन्याभावः । स चान्योन्यतादात्म्यापत्त्यैव निवर्तनीयः । प्रतियोग्याप(ग्युत्प)त्तेरेवाभावविपत्तित्वस्य प्रागभावे दृष्टत्वात् । नच कदापि पदार्थानामन्योन्यं तादात्म्यमस्तीत्यनित्यानामपि भेदो नित्य एवेति । अन्येऽप्याहुः । "नित्ये च त्रयाणां सिद्धिःऽ इति । Vयास(७) *४,६०७* प्रपञ्चशब्दोभेदपञ्चकवाचीत्येतत्कुत इति चेत् । परोक्तानुपपत्तेरेवेति ब्रूमः । समानार्थायाः श्रुतेश्चेत्याह जीवेति ॥ <जीवेश्वरभिदा चैव जडेश्वरभिदा तथा । जीवभेदो मिथश्चैव जडजीवभिदा तथा । मिथश्च जडभेदो यः प्रपञ्चो भेदपञ्चकः ॥ अनुव्याख्यान १,४.१११ ॥ सोऽयं सत्यो ह्यनादिश्च ... ॥ अनुव्याख्यान १,४.११२ ॥> न्यायसुधा अत्र चशब्दास्तथाशब्दौ चान्योन्यसमुच्चये । एवशब्दावभेदसाहित्यव्यवच्छेदार्थौ । एष भेदपञ्चकः प्रपञ्च उक्तः । प्रपञ्चो यदि विद्येतेत्यादावित्यर्थः । सोऽयं सत्यो ह्यनादिश्चेत्यनेन अत्रापि प्रतिज्ञाद्वयं बहिरेव कर्तव्यमिति ज्ञायते । तत्रानादित्वानङ्गीकारे बाधकं सादिश्चेदिति । <... सादिश्चेन्नाशमाप्नुयात् ॥ अनुव्याख्यान १,४.११२ ॥> *४,६०८* न्यायसुधा अनेन प्रथमश्लोकस्य पूर्वार्धो व्याख्यातो भवति । सत्यत्वाभावे बाधकं स्वयमूहनीयमित्यभिप्रेत्य तदुपसंहृतं द्वैतमिति ॥ <द्वैतं न विद्यत इति तस्मादज्ञानिनां मतम् ॥ अनुव्याख्यान १,४.११२ ॥ इति श्रुतेर्... ॥ अनुव्याख्यान १,४.११३ ॥> न्यायसुधा तेनाज्ञात इत्युक्तार्थं भवति । श्रुत्यन्तरेणाव्याख्यातत्वान्मायामात्रमित्येतद्वयाचष्टे मतमिति ॥ <... मितं त्रातं मायाख्यहरिविद्यया ॥ अनुव्याख्यान १,४.११३ ॥> न्यायसुधा माङ्माने त्रैङ्पालन इत्याभ्यां घञऽर्थे कविधानमिति कर्मणि कप्रत्यये मात्रमिति भवति । धातुद्वयादप्येकः प्रत्ययः अदिभूभ्यां डुतचद्भुतमित्यादौ दृष्टः । "विष्णोः प्रज्ञप्तिरेवैका शब्दैरेवाभिधीयतेऽ इत्यतो मायाख्यहरिविद्ययेत्युपपन्नम् । *४,६१८* अद्वैतं परमार्थत इत्येतद्वयाख्याति उत्तमोऽर्थ इति ॥ <उत्तमोऽर्थो हरिस्त्वेकस्तदन्यन्मध्यमाध्यमम् ॥ अनुव्याख्यान १,४.११३ ॥> न्यायसुधा तस्योपपादनं तदन्यदिति ॥ यतस्तस्माद्धरेरन्यत्किञ्चिन्मध्यमं किञ्चिदधमं तस्मादुत्तमोऽर्थो हरिरेवैक इति । "विकल्पो विनिवर्तेतऽ इत्येतत्प्रपञ्चसत्यतायां स्फुटमिति न व्याकृतम् । इयमत्र योजना । "अनादिमायया सुप्तो यदा जीवः प्रबुद्धयते । अजमनिद्रमस्वप्नमद्वैतं बुद्धयते तदाऽ ॥ इति पूर्वश्लोकेऽनादिमायया परमेश्वरप्रज्ञया तदिच्छया वा जीवजातस्य प्रकृत्यादिजडावृतज्ञानत्वलक्षणं सुप्तत्वं तयैव परमेश्वरादितत्त्वविषयपरोक्षज्ञानलक्षणं प्रबोधमभिधाय अपरोक्षज्ञानमप्युक्तम् । तेन जीवेश्वरयोर्जडेश्वरयोर्जीवजडयोश्च भेदाः प्रतिपादिता । प्रभोरिच्छया निगडादिना पुरुषे बद्धे मुक्ते वा भेद(त्रय)दर्शनात् । *४,६२०* प्राक्"प्रभवःसर्वभावानाम्ऽ इति भावशब्दोक्तानां जीवानां मिथो भेदोऽप्युक्तः । तत एवावरणानां जडानामपि मिथो भेदोऽर्थाल्लभ्यते । तेषां च पञ्चानामपि भेदानाम्"अनादिमाययाऽ"अजमनिद्रम्ऽ इत्यादिविशेषणसामर्थ्यादिनानादित्वमपि लब्धम् । तदेतत्पञ्चभेदस्य सत्यत्वमनादित्वं चोपपादयितुमिदं श्लोकद्वयम् । तत्र तावदनादित्वं विपक्षे बाधकप्रदर्शनेनोपपादयति प्रपञ्च इति ॥ यदि च जडजीवभेदो निवर्तेत तदा जीवानां जडत्वापत्त्या मोक्षशास्त्रवैयर्थ्यमित्यादिरूपेण निवर्तेतेत्यस्यानिष्टत्वं द्रष्टव्यम् । न संशय इत्रत व्याप्तेनिर्श्चायकमाह । एवं भेदपञ्चकस्यानादितामुपपाद्य सत्यतायां प्रमाणमाह मायामात्रमिति ॥ यस्मादिदं प्रपञ्चशब्दोक्तं द्वैतमुक्तरीत्या मायामात्रं तस्मात्सत्यम् । न ह्यविद्यमानमीश्वरप्रज्ञाविषयो भवति । भ्रान्तित्वप्रसङ्गात् । नाप्यविद्यमानं केनापि रक्ष्यते । अत्र द्वयोर्भावो द्विता । तदीयो वर्गो द्वैतम् । सामान्ये नपुंसकम् । प्रपञ्चसम्बन्धस्तु प्रकरणाल्लभ्यत इति ज्ञातव्यम् । तर्ह्यद्वैतःसर्वभावानामित्यादि कथमुक्तमित्यत आह अद्वैतमिति ॥ यदिदं परमेश्वरस्याद्वैतत्वं(च) विशेषणमुक्तं न तत्द्वितीयवस्तुराहित्याभिप्रायेण । किन्तु परमार्थतः । ल्यब्लोपनिमित्ता पञ्चमी । उक्तममर्थमभिप्रेत्येति । सप्तम्यर्थे वा तसिः । उत्तमार्थविषय इति । भेदसत्यतानङ्गीकारे बाधकं चाह विकल्प इति ॥ विकल्पः प्रकृतो भेदो यदि केनचिदज्ञानादिना कल्पितः स्यात्तर्हि चन्द्रभेदवन्निवर्तेत । बाध्येत । नच बाध्यते । तस्मान्न कल्पितः । किन्तु सत्य एवेति । उपसंहरति उपदेशादिति ॥ तदेवमुपदेशाच्छत्याद्यनुसारित्वातयमेव सतां वादः । यो भेदसत्यत्वादिविषयः । द्वैतं न विद्यत इति तु तत्त्वेऽज्ञाते सति भवति । अतो दुर्वाद इति । *४,६२५ .* अधुना परिणामवादिना विवर्तवादिना च प्रतिज्ञादृष्टा तानुपरोधादिति सूत्रार्थतया गृहीताम्"उत तमादेशमप्राक्षऽ इत्यादिकां श्रुतिं व्याख्याति । तत्र परिणामवादिनो व्याख्यानम्"उत तमादेशमप्राक्षः, येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम्ऽ इत्रत जगतो ब्रह्मपरिणामतया ततोऽनन्त्वाभिप्रायेण तद्विज्ञानेन सर्वविज्ञानं प्रतिज्ञातम् । तत्र सर्वस्य ब्रह्मोपादानतामजानता उपादानोपादेययोरपि भेदं मन्यमानेन श्वेतकेतुना अन्यज्ञाने सत्यन्यज्ञानस्य क्वाप्यदर्शनात् । "कथं नु भगवः स आदेशो भवतिऽ इति चोदिते जगतो ब्रह्मोपादानतया तदनन्यत्वमुपदेक्ष्यन् लौकिकप्रतीतिसिद्धं कारणात्कार्यस्यानन्यत्वं, तज्ज्ञानेन तज्ज्ञानं च दर्शयति"यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृण्मयं विज्ञातं स्यात् । वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् । यथा सोम्यैकेन लोहमणिना सर्वं लोहमयं विज्ञातं स्यात् । वाचारम्भणं विकारो नामधेयं लोहमणिरित्येव सत्यं यथा । सोम्यैकेन नखनिकृन्तनेन सर्वं कार्ष्णायसं विज्ञातं स्यात् । वाचाऽरम्भणं विकारो नामधेयं कार्ष्णायसमित्येव सत्यम्ऽ इति । यथैकमृत्पिण्डादिपरिणामानां घटादीनां तदनन्यया तज्ज्ञानेन ज्ञाततेति दृष्टान्तत्रयार्थः । अनन्यत्वे कथं कार्यत्वमित्याशङ्कय व्यवहारार्थमित्याह वाचाऽरम्भणमिति । वाचेति षष्ठयर्थे तृतीया । वाग्ग्रहणं समस्तेन्द्रियव्यवहारोपलक्षणम् । विकारोऽभिधेयो घटादिः, नामधेयं तदभिधानमिति कुम्भादेर्वाच्यस्य तद्वाचकानां च स्वरूपकार्यव्यपदेशादिभेदात्परस्परं भेदो वास्तव इत्युक्तम् । एतैर्हेतुभिः परस्परं भेदश्चेत्कारणादपि तैरेव भेद इति पूर्वपक्षं निषेद्धुमाह मृत्तिकेत्येव सत्यमिति ॥ इतिशब्दः प्रकारवचनः । यत्प्रकारेण यत्सत्तया मृत्तिका सती तत्प्रकारेणैव मृण्मयं सत्यम् । नाश्वमहिषादिवन्नैरपेक्ष्येणेति । *४,६२६* विवर्तवादी तु व्याचष्टे । एकविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय दृष्टान्ताकाङ्क्षायामुच्यते यथा सोम्येति ॥ एतदुक्तं भवति । एकेन मृत्पिण्डेन परमार्थतो मृदात्मना विज्ञातेन सर्वं मृण्मयं घटादिकं मृदात्मकत्वाविशेषाद्विज्ञातं भवेत् । यतो वाचारम्भणं विकारो नामधेयम् । वाचा केवलमस्तीत्यारभ्यते । विकारो घटः शराव उदञ्चनं चेति । नतु वस्तुवृत्तेन विकारो नाम कश्चिदस्ति । नामधेयमात्रं ह्येतदनृतम् । मृत्तिकेत्येव सत्यमित्येष ब्रह्मणो दृष्टान्त आम्नात इति । *४,६३०* तत्रैकविज्ञानेन सर्वविज्ञानप्रतिज्ञानं मृत्पिण्डादिदृष्टान्ताश्च विकारविवर्ताभिप्राया इत्ये(वं)तत्न तावद्वाक्यात्प्रतीयते । किन्तु वाचारम्भणमित्युपपादकवाक्यबलादिति वक्तव्यम् । अतस्तदेव प्रथमं व्याकुवर्न्वाचारम्भणशब्दार्थमाह वाचारब्धमिति ॥ <वाचारब्धं तु साङ्केत्यं नाम स्याद्... ॥ अनुव्याख्यान १,४.११४ ॥> न्यायसुधा नन्वारम्भणशब्दो ल्युडन्तः । ल्युट्च भावे करणाधिकरणयोश्च विहितो न कर्मणि नच"कृत्यल्लुटो बहुलम्ऽ इति कर्मणि ल्युट् । प्रबलनियामकमन्तरेण बहुलग्रहणस्य कर्मणि व्याख्यातुमशक्यत्वात् । "न चारभ्यस्यारम्भणमिति युज्यते शब्दःऽ इति स्ववचनविरोधाच्च । तत्कथमारब्ध इति व्याख्यानमिति । मैवम् । भाव एवारम्भणशब्दस्याङ्गीकारात् । वाचा वागिन्द्रियेणारम्भणमुत्पादनं यस्येति तृतीयाया अलुक् । "टापं चापि हलन्तानां यथा वाचा निशा दिशाऽ इति वचनात्, वाचयाऽरम्भणं यस्येति वा बहुव्रीहिरयम् । तस्यार्थकथनं वाचाख्यमिति । तुशब्दोऽवधारणार्थ उत्तरत्र सम्बद्धयते । वाचारम्भणशब्दादेव विकारत्वलाभाद्विकार इति पुनरुक्तं स्यादतस्तात्पर्यमाह साङ्केत्येति ॥ वाचारम्भणशब्देन साङ्केतिकं नामैव वाच्यं स्यात् । अवयवार्थकथनं तु वैशद्यार्थमेव । यथा चष्टेऽनेनेति चक्षुरिति निर्वचनलभ्येति दर्शनकारणत्वे चक्षुषा पश्यतीति नोक्तार्थता । तस्यां दशायामवयवार्थस्याविवक्षितत्वात् । तथाच वाचारम्भणशब्दोऽपि साङ्केतिकपर्याय इति । *४,६३४* <... विकृतं बहु ॥ अनुव्याख्यान १,४.११४ ॥> न्यायसुधा विकारशब्दार्थमाह विकृतमिति ॥ अनेन विक्रियत इति विकार इति कर्मणि घञित्युक्तं भवति । विकृतत्वोपपादकमर्थान्तरं चाह वह्निति ॥ विविधः मृत्तिकेत्येव सत्यमित्यस्यार्थमाह त्विति ॥ <नित्यं तु नामधेयं यन्मृत्तिकेत्यादि वैदिकम् ॥ अनुव्याख्यान १,४.११४ ॥> न्यायसुधा सत्यशब्दार्थो नित्यमिति ॥ तुशब्दोऽवधारणे । आदिशब्देन लोहमण्यादेर्ग्रडणम् । यन्मृत्तिकेत्यादि संस्कृतं नामधेयं तदेव नित्यमिति सम्बन्धः । वैदिकमिति तदुपपादनम् । *४,६३५* ततश्चैवं योजना । वाचारम्भणं साङ्केतिकं नामधेयं विकार उत्पत्तिमत् । तत एवानित्यम् । कुतः । बहुविधत्वात् । पुरुषेच्छानुसारेणानेक(विध)प्रकारत्वात् । मृत्तिकेत्यादिनामधेयं वैदिकत्वान्नित्यमनादि चेति । नच वाचारम्भणं विकार इति लिङ्गवैषम्यदोषः । नामधेयविकारशब्दयोर्नियतलिङ्गत्वात् । वाचारम्भणशब्दस्य च नामधेयविशेषणत्वात् । विशेषणानां च विशेष्यनिघ्नत्वात् । अत एव साङ्केत्यमित्येव वक्तव्ये साङ्केत्यनामेत्यवोचत् । यदा तु वाचा यस्यारम्भणं तन्नामधेयं विकारो जनिमदिति, वाचा नाम्नामारम्भणं विविधाकारः, आकाराकारिणोरभेदात् । विकारित्वादुत्पत्तिविनाशवदिति यावदिति वा ग्रन्थान्तरोक्ता योजना, तदा(तु) लिङ्गव्यत्यासशङ्कैव नास्तीति । *४,६३८ .* ननु च साङ्केतिकानामनामुत्पत्तिविनाशवत्त्वं संस्कृतनाम्नामनादिनित्यत्वं किमर्थमत्रोच्यते । परमप्रकृते ब्रह्मविज्ञानेन सर्वविज्ञानेऽवान्तरप्रकृतेऽस्माकमिवदृष्टान्ते (वो)चोपयोगाभावात् । अतोऽसङ्गतत्वान्नायं श्रुत्यर्थ इति । मैवम् । यद्यपि परस्येव नेदं दृष्टान्तोपपादकम् । तथापि ब्रह्मज्ञानेन सर्वविज्ञाने दृष्टान्तान्तरतयोपयोक्ष्यते । यथा तेन तद्विज्ञातं स्यादिति, प्रकृतानुवृत्तेरित्याशयवानाह प्राधान्यादिति ॥ *४,६३९* <प्राधान्यात्तत्परिज्ञानात्प्राकृताज्ञोऽपि पूरुषः । विद्वानित्युच्यते सद्भिरेवं नित्यपरात्मवित् ॥ अनुव्याख्यान १,४.११५ ॥> न्यायसुधा इदमुक्तं भवति । कृतकत्वादनित्यत्वाच्च परापेक्षत्वेन साङ्केतिकं नामाप्रधानम् । अनादिनित्यत्वात्परानपेक्षत्वेन संस्कृतं प्रधानम् । तत्र यथा प्राधान्यात्संस्कृतज्ञानमात्रेण साङ्केतिकं ज्ञानं भवति । तज्ज्ञानेन यत्फलं विद्वद्वयवहारगोचरत्वादिकं तद्भवतीति यावत् । एवमनित्यत्वादिनाप्रधानस्य देवताकर्मादिमिश्रस्य सकलस्यापि जगतो ज्ञानेन यत्फलं तत्समस्तमपि नित्यत्वादिना प्रधानस्य परमात्मनो ज्ञानाल्लभ्यते । तत्फलेऽन्तर्भवतीति । अत्र प्राकृताज्ञोऽपीत्यनेन फलापेक्षयेदमिति सूचितं (भवति) । एवं तर्ह्येकविज्ञानेन सर्वविज्ञानममुख्यं स्यादिति चेत् । सत्यम् । नहि परेणापि तन्मुख्यं व्याख्यातुं शक्यम् । तथा सति दृष्टमृदः पुरुषस्य घटशरावादिसंस्थानविशेषादिजिज्ञासाभावप्रसङ्गात् । पामरा न हि विद्वानिति वदन्ति, अतः सद्भिरित्युक्तम् । एवं नित्यपरात्मविदिति वाक्यस्योक्तानुसारेण शेषो ज्ञातव्यः । *४,६४१* ननु सत्यशब्दः कथं नित्यार्थः । रूढेर्योगस्य चाभावादित्यतो योगं तावद्दर्शयति सदातनमिति ॥ <सदातनं सत्यमिति नित्यमेवोच्यते बुधैः ॥ अनुव्याख्यान १,४.११६ ॥> *४,६४२* न्यायसुधा सत्यमितीत्यावर्तनीयम् । सदातनं सत्यमिति निर्वचनेन सत्यमिति पदेन नित्यमुच्यत एव । न तूपचर्यत इति । बुधैर्वैयाकरणैरिति निर्वचनमूलं सूचयति । सदाशब्दात्तत्र भव इत्यर्थे"अव्ययात्त्यप्ऽ इति त्यप्प्रत्यये कृते"सर्वस्य सोऽन्यतरस्यां दिःऽ इत्यत्र योगविभागात्सदाशब्दस्य सोऽन्यतरस्यां भवति । सदाशब्दाद्भवार्थे तद्धिता इति ड्यप्रत्ययो वोत्पाद्यः । दकारस्य च तकारः । *४,६४३* इदानीं रूढिमपि दर्शयति प्रयोगश्चेति ॥ <प्रयोगश्चोत्तरत्रास्ति ... ॥ अनुव्याख्यान १,४.११६ ॥> *४,६४४* न्यायसुधा उत्तरत्राष्यमे प्रपाठ(घट्ट)के सत्यशब्दस्य नित्यत्व एव प्रयोगश्चास्तीति सम्बन्धः । तमेव प्रयोगं दर्शयितुं"यदैनं जरावाप्नोति प्रध्वंसते वा किं ततोऽ(स्याति)वशिष्यत इति स ब्रूयान्नास्य जरयैतज्जीयर्ते न वधेनास्य हन्यते एतत्सत्यं ब्रह्मपुरम्ऽ इति वाक्यमर्थतः पठति जरेति ॥ <... जरा यद्येनमाप्नुयात् ॥ अनुव्याख्यान १,४.११६ ॥ देहः प्रध्वंसते वायं किं ततोऽस्यातिशिष्यते । हन्यते न वधेनायं जरया च न जीर्यति ॥ अनुव्याख्यान १,४.११७ ॥ एतत्सत्यं ब्रह्मपुरमिति नित्यत्व एव हि ॥ अनुव्याख्यान १,४.११८ ॥> न्यायसुधा यदैनं देहं जरावाप्नोति प्रध्वंसते वायं देहः, (तदा)ततस्तदस्य देहस्यान्तर्गतः परमात्मा दह्यमानगेहान्तर्गतगगनवत्किमतिशिष्यते किंवा पटादिवन्नश्यतीति पृष्टे, नास्य देहस्य जरयायं परमात्मा जीर्यते, अस्य वधेन न हन्यते, किन्त्वेतद्ब्रह्म पूर्णत्वात्पुरं सत्यं नित्यमिति परिहारोऽभिधीयते । इतिशब्दस्य पूर्वेणान्वयः । अत्रापि सत्यशब्दः कुतो नित्यार्थ इत्यत आह नित्यत्व एव हीति ॥ *४,६४४ .* अत्र सत्यशब्दो नित्यार्थश्चेत्सङ्गच्छते । विनाशस्य प्रकृतत्वात् । तथ्यार्थतायामसङ्गतिः । अनृतताया अप्रस्तुतत्वादिति हिशब्दार्थः । एतदेव स्पष्टीकर्तुमेतत्सत्यं ब्रह्मपुरमित्येतावति पठितव्ये पूर्ववाक्यमपि पठितम् । पूर्वेणैव सम्बन्धः । ब्रह्मणो जरावधयोरभावे सत्यत्वं हेतुत्वेनोच्यत इति चेत् । न । त्वया ब्रह्मव्यतिरिक्त(स्य)सत्यस्यानभ्युपग(मे)तत्वेनान्वयाभावात् । जराद्युपेतानां देहानामसत्यत्वास्यासिद्धेः असत्यानां च शुक्तिरजतादीनां जराद्यभावेन व्यतिरेकस्याप्यभावात् । ननु तथापि वाचारम्भणवाक्यं त्रिवारं कस्मात्पठ्यते । शब्दान्तरं दृष्टान्तीकर्तुमिति ब्रूमः । तर्हि षडेते दृष्टान्ताः स्युः । एवमैवैतत् । तथा सति संस्कृतशब्ददृष्टान्तत्रयमेकत्रैव वक्तव्यम् । मैवम् । तत्तदभिधेयप्रसङ्गायत्तस्य तदभिधानस्य तदैव वक्तव्यत्वात् । तथापि प्रतिशब्दं दृष्टान्तीकरणेऽपर्यवसानप्रसक्तेरुपलक्षणत्वे चैकेनापि कृतत्वाच्छब्दत्रयोपादानमनुपपन्नमिति चेन्न । मृत्पिण्डादिदृष्टान्तत्रयोपादानेऽप्यस्य समानत्वात् । गहने प्रमेये त्रयोपादानं न दोषाय । किन्तु बुद्धिवैशद्यहेतुतया गुणयैवेति चेत् । समं प्रकृतेऽपीति ॥ *४,६४६* एवं स्वमतेन वाचारम्भणमित्यादिवाक्यं व्याख्याय विवर्तवाद(दि)व्याख्याने दोषमाह वाचारम्भणमिति ॥ <वाचारम्भणमित्युक्ते मिथ्येत्यश्रुतकल्पनम् ॥ अनुव्याख्यान १,४.११८ ॥> न्यायसुधा उक्तमुक्तिः शब्द इति यावत् । वाचारम्भणमिति शब्दे मिथ्येतिव्याख्यायमाने सतीति शेषः । तथाहि । किं रूढिमाश्रित्य वाचारम्भणमित्यस्य मिथ्येति व्याख्यानं क्रियते । किंवा योगम् । आद्ये रूढिज्ञापकप्रमाणाभावादश्रुतकल्पनम् । अथारभ्यत इत्यारम्भणमिति द्वितीयः । तथापि कृद्योगे षष्ठयां प्राप्तायां तृतीयाङ्गीकारेऽश्रुतकल्पनम् । ल्युटः कर्मणि विधानाभावाच्चाश्रुतकल्पनमेव । अस्मिन्नपि पक्षे मिथ्यात्वस्यालाभादश्रुतकल्पनम् । वाचारभ्यत्वमात्रेण तथात्वे ब्रह्मणोऽपि तत्प्रसङ्गात् । वाचा केवलमारभ्यते विकारो न तु वस्तुवृत्तेनास्तीति व्याख्याने मिथ्यात्वं लभ्यत इति चेन्न । यतः श्रुत्या वाचारम्भणमित्येवोक्ते केवलशब्दप्रक्षेपेण मिथ्येति व्याख्यानेऽश्रुतकल्पनमेवेति । *४,६४८* दूषणान्तरमाह पुनरुक्तिरिति ॥ <पुनरुक्तिर्नामधेयम् ... ॥ अनुव्याख्यान १,४.११९ ॥> *४,६४८ .* न्यायसुधा इतिशब्दोऽत्राध्यहार्यः । आगामिनो वा काकाक्षिन्यायेनोभयत्र सम्बन्धः । नामधेयमित्येतन्नामधेयमात्रं ह्येतदनृतमिति परेण व्याख्यातम् । तस्य वाचारम्भणमित्यनेनैव गतार्थत्वान्नामधेयमिति पुनरुक्तिः स्यात् । अथ विकारो नामधेयं च द्वयमपि वाचारम्भणमिति व्याख्यानं, तथापि विकारशब्देनैवाभिधेयाभिधानयोर्ग्रहणसम्भवान्नामधयेमिति पुनरुक्तिरेवेति । तन्नामरूपाभ्यां व्याक्रियत इत्यादिश्रुतेः । *४,६४९* दोषान्तरमाह इतीत्यस्येति ॥ <... इतीत्यस्य निरर्थता ॥ अनुव्याख्यान १,४.११९ ॥> *४,६४९ .* न्यायसुधा मृत्तिकायाः सत्यत्वं हि परस्य विवक्षितम् । तत्र मृत्तिकैव सत्येति वक्त(व्यम्)व्ये इतिशब्दस्तु निरर्थक एव । स हि क्वचित्पदार्थविपर्यासकृत्, क्वचिद्धेतौ, क्वाप्येवमित्यर्थे, कुत्रचिदादिशब्दार्थे, क्वचित्प्रकारार्थे, क्वचित्परिसमाप्तौ । न चात्रै(ते)वमादिष्वन्यतमेनार्थेनार्थवान् । अस्माकं तु"शब्दादर्थे सम्प्रत्ययःऽ इति मृत्तिकार्थे प्राप्ते तत्परिहारेण शब्दस्वरूपग्रहणार्थं तदुपपत्तिः । परिणामवादिनोऽपि कृद्योगे तृतीयाया अङ्गीकृतत्वात्ल्युटः कर्मणि व्याख्यातत्वाद्वाचारम्भणं विकारो नामधेयमित्येतेषां पदानामन्वयाभावेन पदान्तराध्याहारस्येष्टत्वादश्रुतकल्पनम्, नामधेयस्यापि विकारग्रहणेन ग्रहणसम्भवात्पुनरुक्तिः, इतिशब्दस्य निरर्थकता चेति स्फुटत्वान्नोक्तम् । *४,६५१* ननु तेनेतिशब्दः प्रकारवचन इत्युक्तम् । तत्कथं निरर्थकता । उच्यते । कार्यकारणयोर्भेदशङ्कानिरासार्थं हीदमुच्यते । तत्र यत्सत्तया मृत्तिका सती तयैव मृण्मयं सत्यमिति व्याचक्षाणेन वक्तव्यम्, केयं सत्ता विवक्षितेति । स्वरूपसत्ता चेत्साध्याविशिष्टता । यो हि कार्यकारणयोर्भेदं मन्यते, स कथं कारणस्वरूपेणैव कार्यं स्वरूपवदित्यङ्गीकुर्यात् । अथ सामान्यसत्ता । सानैकान्तिकी । नहि महिषसत्तया सन्नश्वो महिषान्न भिद्यते । अथ मृत्तिकासत्ताधीनसत्ताकं मृण्मयमिति विवक्षितमिति, तथापि कुलालादिसत्ताधीनसत्ताकमपि भवतीत्यनैकान्त्यमेव । विरुद्धं च(चै)तत् । यद्यदधीनं तदेव तदिति । अतो विवक्षितसाधनानुपयोगित्वादितिशब्दस्य तन्मतेऽपि निरर्थकतैवेति । *४,६५२* इदानीं यथा सोम्येत्यादीनि दृष्टान्तवाक्यानि स्वमतेन व्याकरिष्यन्परकीयव्याख्यायां तावद्दोषमाह एक इति ॥ <एकः पिण्डो मणिश्चेति पदवैयथ्यर्मेव च ॥ अनुव्याख्यान १,४.११९ ॥ विकारत्वविवक्षायां ... ॥ अनुव्याख्यान १,४.१२० ॥> *४,६५२ .* न्यायसुधा पदसमुच्चये प्रथमश्चशब्दः । इतिशब्दस्य प्रत्येकं सम्बन्धः । वैयर्थ्यं विगतार्थत्वं विरुद्धार्थत्वं च । एवशब्देन वैयर्थ्यस्यापरिहार्यतामाह । चशब्दस्य विवर्तविवक्षायां चेत्यर्थः । जगतो ब्रह्मविकारत्वेन तदारोपितत्वेन चैकविज्ञानेन सर्वविज्ञाने विवक्षिते मृदा विज्ञातया मृण्मयं विज्ञातं स्यात् । लोहेन विज्ञातेन लोहमयं विज्ञातं स्यात् । कृष्णायसा विज्ञातेन कार्ष्णायसं विज्ञातं स्यादित्येतावता पूर्णत्वात्त्रयाणामेकशब्दानां पिण्डमणिनखनिकृन्तनशब्दानां सर्वशब्दानां च विगताथर्त्वं स्यात् । सर्वमृण्मयादीनामेकमृत्पिण्डादिविकारत्वाभावाद्विरुद्धार्थता च स्यात् । आरोपितत्वं त्वेकस्यापि मृण्मयस्यैकस्मिन्मृत्पिण्डे नास्ति । कुतः सर्वस्य । युक्त्या समथ्यर्त इति चेत् । तर्हि विवादपदत्वेन दृष्टान्ततानुपपत्तिः । "लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तःऽ इति हि न्यायविदः । किन्तु घटादीनामबाधितप्रत्यक्षादिसिद्धत्वेन युक्तिरेवाभासभूतेति परमाणुपुञ्जवादनिरासे वक्ष्यते । आरोपितत्वेऽपि नैकस्मिन्सर्वमित्येकादिपदानां वैयर्थ्यमेव । नन्वकेनेति परमाकारणस्यैकत्वं पिण्डेनेति कार्याभिमुख्यं सर्वमिति कार्यनानात्वं विवक्षितम् । अतः कथं वैयर्थ्यमिति । मैवम् । दार्ष्यान्तिकवाक्ये तद्विवक्षायामत्र वैयर्थ्यापरिहारात् । *४,६५५* अपि चाद्ययोर्दृष्टान्तयोः कार्यकारणभावमात्रमस्ति । किन्त्वेकादिपदवैयर्थ्यमेव । इदन्तु सर्वथा नोपपद्यते, यथा सोम्यैकेन नखनिकृन्तनेनेति । नखनिकृन्तनस्यान्त्यावयवित्वेन कार्ष्णायसान्तरं प्रति कारणत्वस्यैवासम्भवात् । किम्वेकस्य सर्वं प्रतीत्याह नचेति ॥ <... नचैकनखकृन्तनम् । सर्वकार्ष्णायसं च स्याद्... ॥ अनुव्याख्यान १,४.१२० च् ॥> न्यायसुधा सर्वं चेति द्वितीयचशब्दसम्बन्धः । यद्यत्र दृष्टान्तत्रये न विकारविवर्तविवक्षा किं तर्हि विवक्षितमित्यत आह अत इति ॥ <... अतः सादृश्य एव च ॥ अनुव्याख्यान १,४.१२० ॥ विवक्षात्र तु नित्यत्वे प्राधान्ये चोक्तवर्त्मना ॥ अनुव्याख्यान १,४.१२१ ॥> *४,६५५ .* न्यायसुधा अर्थान्तरस्य दूषितत्वादित्यर्थः । चशब्दावितरोतरसमुच्चये । तुशब्देन नित्यत्वं विशिनष्टि । नित्यत्वं प्राधान्योपपादकमेव न तु स्वतन्त्रमेकविज्ञानेन सर्वविज्ञानस्येति । मृत्पिण्डादिदृष्टान्तत्रयं सादृश्यविषयम् । वाचारम्भणमित्यादि तु प्राधान्यविषयमिति विवेक्तव्यम् । वाचारम्भणदृष्टान्तस्य पूर्वमेव व्याख्यातत्वात्किं पुनर्वचनेनेति चेन्न । बुद्धयारोहार्थमुक्तस्याप्यनुक्तेन सहैकेन वाक्येनोक्तिसम्भवादित्याशयेनोक्तमुक्तेति ॥ सादृश्यादेकविज्ञानेन सर्वविज्ञानमाचार्येणान्यत्र व्युत्पादितमत्रानुसन्धेयम् । तथा मृत्पिण्डादिदृष्टान्तानामवान्तरभेदोऽपीति । *४,६५७ .* नन्वस्मिन्नपि पक्षे"सदेव सोम्येदमग्र आसीत्ऽ इत्यादेरुत्तरग्रन्थस्य सङ्गत्यभावो दोषः । अस्माकं तु कार्यकारणभावादिप्रपञ्चार्थत्वेन अस्त्युपयोग इत्यत आह प्राधान्येति ॥ <प्राधान्यप्रतिपत्त्यर्थं सृष्टयादेश्चैव विस्तरः ॥ अनुव्याख्यान १,४.१२१ ॥> न्यायसुधा आदिपदेन प्रलयेऽवस्थानं त्रिवृत्करणं जीवरूपेण प्रवेशनमित्यादिकं गृह्यते । प्राधान्याद्ब्रह्मज्ञानेन सर्वज्ञानस्य फलं भवतीत्युक्ते, कुतस्तस्य प्राधान्यमित्याशङ्कायां, तत्प्रतिपत्त्यर्थं सृष्टयादेः प्रतिपादक एव ग्रन्थविस्तरः प्रवृत्तोऽतः कथमसङ्गतिरिति । चशब्दोऽवधारणे । न तूपादानत्वादिप्रतिपत्त्यर्थमिति । न ह्युपादनां प्रेक्षापूर्वं कार्यं करोति । नाप्यधिष्ठानमध्यस्तम् । एष चेति वा सम्बन्धः । तेन"अपागादग्नेरग्नित्वम्ऽ इत्याद्यपि परस्य ब्रह्मणः प्राधान्यप्रतिपत्त्यर्थमेवेत्युक्तं भवति । तथाचोक्तं भाष्ये । *४,६५९* विवर्तमतनिराकरणमुपसंहरति तस्मादिति ॥ <तस्मात्केनापि मार्गेण न विवर्तमतं भवेत् ॥ अनुव्याख्यान १,४.१२२ ॥> न्यायसुधा केनापि मार्गेणेति ॥ ब्रह्माविद्यापेक्षया वा, जीवाविद्यापक्षेण वा, एकजीवमतेन वा, अनेकजीवमतेन वा, स्वपक्षसाधनेन वा, परपक्षनिरासेन वा, युक्तिपर्यालोचनया वा, श्रुतिपर्यालोचनया वा, विचारितमिति शेषः । न भवेतुपपन्नमित्यध्याहारः । ततः किमित्यत आह तदिति ॥ <तदसङ्खयातदोषेतं हेयमेव शुभार्थिभिः ॥ अनुव्याख्यान १,४.१२२ ॥> न्यायसुधा तत्विवर्तमतम् । तस्मादित वा । तस्यैव विवरणमसङ्खयातदोषेतं यस्मादिति । हेयमेव तत् । नतु तदुक्तरीत्या सूत्रार्थो ग्राह्यः । एतेन परमतनिराकरणस्यासङ्गतिरपि निरस्ता वेदितव्या । यद्युक्तातिरिक्तदोषाः सन्ति । तर्हि दूषणाभिधानाय प्रवृत्तैर्वक्तव्याः । किमुपरमेणेत्यत आह असङ्खयत्वेनेति ॥ *४,६६०* <असङ्खयत्वेन दोषाणां ग्रन्थाधिक्यभयादपि । उपरम्यते ... ॥ अनुव्याख्यान १,४.१२३ च् ॥> न्यायसुधा दोषाणामतिबहुत्वेन कांश्चिदुक्त्वा केषाञ्चिदुपलक्षणे(णत्वे)नैवोपरन्तव्यम् । उपलक्षणं चैतावतापि भवतीत्युपरम्यत इति । सर्वेऽपि वक्तव्याः, किमुपलक्षणत्वेनेत्यत उक्तं ग्रन्थेति ॥ ग्रन्थाधिक्ये हि श्रोतॄणां प्रवृत्तिर्न स्यात् । तथाच कृतमप्यकृतं स्यादिति भयादपीत्यर्थः । यदि नोपादानतया विभ्रमाधिष्ठानतया वा, ब्रह्मणो जगत्कारणत्वं, कीदृशं तर्हि जन्मादिसूत्रेऽभितिहमित्यत आह तत इति ॥ <... ततो विष्णुरिच्छापूर्वकमश्रमः । करोति पितृवद्विश्वं ... ॥ अनुव्याख्यान १,४.१२३ ए ॥> न्यायसुधा परिणामादिवादस्य निरस्तत्वादित्यर्थः । पितृवदिच्छापूर्वकमिति कतृत्वेन निमित्तत्वमभिप्रैति । विचित्रानेककार्यकर्तृत्वे श्रमादिदोषाः प्रसज्यन्त इत्यत उक्तमश्रम इति ॥ तदुक्तमन्तर्याम्यधिकरणे । यद्वाश्रम इत्येनेनेदमभिप्रैति । "अधिकं तु भेदनिर्देशात्ऽ इत्यादिना ब्रह्मणः श्रमादिर्निरसिष्यते । नचापादानादेः श्रमादिप्रसक्तिरस्ति । अतोऽपि कर्तृत्वमेवाभिप्रेतं सूत्रकारस्येति । एवमस्मिन्नध्याये परब्रह्मणि नारायणे प्रतिपादितस्य सकलश्रुतिसमन्वयस्य फलं जन्मादिसूत्रोदितलक्षणसिद्धिमुपसंहरति पूर्णेति ॥ <... पूर्णशेषगुणात्मकः ॥ अनुव्याख्यान १,४.१२३ ॥> न्यायसुधा पूर्णाः प्रत्येकं निरवधिकाः । ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने प्रथमाध्यायस्य चतुर्थपादः ॥ ॥  आध्यय ३, ড়द १ *९,१* ॥ अथ श्रीमन्न्यायसुधायां तृतीयाध्यायस्य प्रथमः पादः ॥ कृपिताहिफणच्छायासमीकृत्यापरं सुखम् । सेवन्ते यत्पदं धीरास्तं भजेवल्लभं श्रियः ॥ साधनविचारोऽयमध्यायः । वैराग्यार्थे गत्यादिनिरूपणा प्रथमपाद इत्यध्यायपादप्रतिपाद्यं भाष्य एव स्फुटम् । सङ्गतिं तु लाघवायैकीकृत्योपरि वक्ष्याम इत्याशयवांस्तृतीया(ध्याय)द्यपादाधिकरणपूवर्पक्षसिद्धान्तयुक्तीः सङ्ग्रहेणाह स्वाभाविकेति ॥ <स्वाभाविकान्यथानामसहाभावान्यथोक्तयः । अविशेषो विशेषौ च सहभावो विमिश्रता ॥ अनुव्याख्यान३,१.१ ॥ विरुद्धोक्तिः सहस्थानं वैयर्थ्यं चान्यथागतिः । युक्तयः पूर्वपक्षस्य गुणाधिक्यार्थतोभवौ ॥ अनुव्याख्यान३,१.२ ॥ उपपत्तिर्द्विरूपत्वमाधिक्यमनुरूपता । योग्यता प्रबलत्वं च विभागः कारणाभवः । कॢप्तिरन्यागतिश्चैव सिद्धान्तस्यैव साधकाः ॥ अनुव्याख्यान३,१.३ ॥> न्यायसुधा साधका इति वक्ष्यमाणं पूर्वपक्षस्येत्यत्रापि सम्बद्धयते । पूर्वपक्षस्य सिद्धान्तस्येति जातावेकवचनम् । साधका इति छान्दसो निर्देशः । यद्वा युक्तयः पूर्वपक्षस्येत्यत्र साधका इति न्यकृष्टते । पूर्वपक्षसम्बन्धिनो युक्तय इत्येवार्थः । सिद्धान्तस्यैव साधका इत्यत्र तु न्याया इति शेषः । *९,१०* अत्र सूत्रं योनेः शरीरमिति । तद्वयाख्यातं भाष्ये । स्वर्गादवाग्गतो जीवो वृष्टिद्वारा व्रीह्यादिबीजेषु सङ्क्रान्तो रेतस्मि(चंपु)क्पुरुषं प्रविश्य सह रेतसा मात्र्योनिद्वारेण जठरं प्रविष्यः कललबृद्बुदादिक्रमेणोत्पन्नं शरीरमाप्नोतीति प्रसिद्धम् । तत्किं तथ्यमुतातथ्यमिति सन्देहः । न तथ्यमिति पूर्वः पक्षः । कुतः । "देहं गर्भस्थितं क्वापि प्रविशेत्स्वर्गतो गतःऽ इत्यादिवचनात् । मान्धातृद्रोणद्रुपदकृपाकादीनामितिहासपुराणेषु विनैव बीजादिसम्बन्धेन जननदर्शनाच्च । अन्यथासिद्धे चार्थे न बहुकल्पना युक्ता । अतस्ते वैराग्यजनका(यैवार्)थमेवाध्यात्मविदां वादाःऽ इति । तथ्यमिति सिद्धान्तः । कस्मात् । "मेमेघो भूत्वा वर्षति । त(द्य) इह व्रीहियवा ओष(धिवनस्पतय)धयस्तिलामाषा इति जायन्ते । यो यो ह्यन्नमत्ति । यो वा रेतः सिञ्चति तद्रूपाद्भूय एव भवति । तद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमापद्यन्तेऽ इत्यादिश्रुतेः । न चादृष्टेऽर्थेन्यथासिद्धिरवकाशवती । नच वचनान्तरलिङ्गदशर्नविरोधः । क्वचिद्बीजादिसम्बन्धाभावस्यापि विद्यामानत्वेन तद्विषयत्वात् । यथोक्तम् । "दिवः स्थास्नून् गच्छतिऽ । "स्थावराणि दिवः प्राप्तःऽ इति श्रुतिस्मृतिभ्यामिति । तदिदमयुक्तं व्याख्यानम् । उत्सूत्रत्वात् । यद्यप्यत्र योनिशब्दो बीजाद्युपलक्षणः शक्यो व्याख्यातुं तथापि तत्सम्बन्धनियम एव सूत्रे प्रतीयते । नतु क्वाचित्कस्तदभावोऽपि । यदि च क्वचिद्बीजादिसम्बन्धाभावः स्यात्तदाऽकस्मिकत्वं स्यादित्यत आह बीजेति ॥ योनेः शरीरम् । BBस्_३,१.२७ । <बीजापूरुषयोनीनां सङ्गातिनियमोज्खितिम् । अथशब्देन भगवानाह ... ॥ अनुव्याख्यान३,१.४ च् ॥> *९,११* न्यायसुधा बीजशब्देन व्रीह्यादिकं रेतश्चोच्यते । सङ्गतिनियमोज्खितिं सम्बन्धातिनियमाभावम् । अयमर्थः । रेतःसिण्योगोऽथेति पूर्वसूत्रादथशब्दोऽत्राप्यनुवर्तते । स च प्रकृतादर्थादर्थान्तरे वर्तते । तथाच योनेः शरीरमापद्यते । क्वचित्तदभावेनापीत्यथशब्देन भगवान्सूत्रकारो बीजादिसम्ब(न्धे नि)न्धनियमाभावं सूत्रितवानित्यतो नोत्सूत्रत्वपर्यनुयोगो युक्त इति । यदुक्तमेवं सत्याकस्मिकत्वप्रसङ्ग इति तत्परिहरति कारणतश्चेति ॥ <... कारणतश्च ताम् ॥ अनुव्याख्यान३,१.४ ॥> न्यायसुधा तां च बीजादिसम्बन्धनियमोज्खितिं कारणाताह । एतदुक्तं भवति । जन्मकारणादृष्टाकृष्टो जन्तुर्बीजादिसम्बन्धेन शरीरमापद्यत इत्युत्सर्गः । स च क्वचिज्ज्ञानतपोयोगाद्यतिशयलक्षणेन कारणविशेषणापोद्यते । यथा क्षुद्रजन्तुयातनाशरीरोत्पत्तावपवाद इति । तथा चोक्तम् । "विशेषकारणादेव विशेषाज्जनिरिष्यते । सामान्यजननं चैव नृणां सामान्यहेतुतःऽ इति । अतो युक्तमेतद्वयाख्यानमिति । ॥ इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना । कृतायां टीकायां विषमपदवाक्यार्थविवृतौ तृतीयेऽध्यायेऽयं प्रथमचरणः पर्यवसितः । ************************************************************************************************* आध्यय ३, ড়द २ *९,१६* "भक्तिरस्मिन्पाद उच्यते । भक्त्यर्थं हि भगवन्महिमोक्तिःऽ इति पादाप्रतिपाद्यं भाष्य एव स्फुटम् । सङ्गतिं तूत्तरत्र वक्ष्याम इत्याशयवानेतत्पादाधिकरणे पूर्वपक्षसिद्धान्तयुक्तीः सङ्ग्रहेणाह पश्चादिति ॥ <पश्चाददृष्टयविज्ञानकालदुःखपृथग्भवाः । स्थानभेदो विरुद्धत्वं न्यायसाम्यं स्वतोभवः ॥ अनुव्याख्यान३,२.१ ॥ गुणसाम्यमयोगश्च तर्कबाधो विलोमता । नानाभावः प्रलोभश्च पूर्वपक्षगाः ॥ अनुव्याख्यान३,२.२ ॥ अशक्यकर्तृताशक्तिः स्वतोऽबोधस्तदेव च । अमानकॢप्तिसन्मानव्यवस्थात्यल्पताभवाः ॥ अनुव्याख्यान३,२.३ ॥ विशेषदृष्टिवाक्ये च पुंशक्तिः सुनिदर्शनम् । अलौकिकत्वमाधिक्यं स्वातन्त्र्यं निर्णयप्रमाः ॥ अनुव्याख्यान३,२.४ ॥> न्यायसुधा पूर्वपक्षगाः पूर्वपक्षसम्बन्धिन्यः । निर्णयप्रमाः सिद्धान्तनिर्णयार्थानि प्रमाणानि । *९,१७* [======= ञ्ण्य्स्_३,२.ई संध्याधिकरणम् =======] संध्ये सृष्टिराह हि । BBस्_३,२.१ । (च्f. बेलोw) ॥ ओं सन्ध्ये सृष्टिराह हि ओम् ॥ *९,१७ .* योनेः शरीरमित्येतदवसानैः सूत्रैर्जीवस्य जन्मावगतम् । जातस्य च स्वपनाद्यवस्थासम्बन्धः प्रसिद्धः । तत्र स्वप्नावस्थाप्रवर्तकत्वलक्षणो महिमाभगवतोऽत्राधिकरणे निर्णीयते । तथाहि । स्वप्नो नामार्थज्ञानात्मकः । तत्र तावत्स्वाप्नार्थानां करितुरगादीनां परमेश्वरायत्तता नोपपद्यते । असत्यत्वात् । न तावदिमेऽनादिनित्याः । स्वप्नावस्थातः प्रागूर्ध्वं चोपलब्धिप्रसङ्गात् । नहि विद्यमाना अप्युपलब्धिसाधनेषु चक्षुरादिष्वनुपरतेषु नोपलभ्यन्ते, उपलभ्यन्ते चोपपत्तेरिति सम्भवति । नचान्यत्र गताः । अन्यैरप्यनुपलम्भात् । मद्यमपरिमाणश्चैते दृश्यन्ते । नच तथाविधमनादिनित्यं किमपि दृष्टम् । नाप्युत्पत्तिनाशवन्तः । तथात्वेऽपि प्रागूर्ध्वमुपलम्भप्रसक्तेः । नच वाच्यं विद्युदादिवत्तदैवोत्पत्तिर्विनाशश्चेति । इत्थम्भावे प्रमाणाभावात् । प्राड्मृदादीनामूर्ध्वं कपालादीनां चोपलम्भापत्तेश्च । नचैतेषां (तात्कालिक)तत्कालीनजन्मन्युपादानं निमित्तं च पश्यामः । कर्ता च न तावज्जीवात्मा । द्रष्टुर्निर्व्यापारत्वात् । अपरस्य चादर्शनात् । नापीश्वरः । प्रमाणाभावात् । भ्रान्तित्वं चैतेषाम्,"स्वाप्नमायासरूपःऽ इति"स्वाप्नमनोरथो यथाऽ इत्यादिश्रुतिस्मृतिभ्यामावेद्यते । शिष्यमपव्याख्यानानुवादे वक्ष्यामः । तदेवं न स्वाप्नानामर्थानामीश्वराधीनत्वम् । नापि तज्ज्ञानस्य । तस्यापि निमित्ताभावेनापरमार्थत्वात् । नतावच्चक्षुरादीनां त(त्र निमि)न्निमित्तत्वम् । तेषामुपरतत्वात् । नापि मनसः । रूपादिमत्यर्थे सामर्थ्याभावात्(स्वातन्त्र्याभावात्) । अत एव न साक्षिणः । स इन्द्रियाप्रवृत्तौ लिङ्गशब्दयोरपि नावकाशः । अपरोक्षाकारं चेदमवभासते । अतोऽर्थज्ञानरूपा स्वाप्नावस्था नेश्वराधीनेति प्राप्ते तत्प्रतिविधानायोपोद्घातमाह वासना इति ॥ संध्ये सृष्टिराह हि । BBस्_३,२.१ । निर्मातारं चैके पुत्रादयश्च । BBस्_३,२.२ । मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् । BBस्_३,२.३ । <वासनाः सर्ववस्तूनामनाद्यनुभवागताः । सन्त्येवाशेषजीवानामनादिमनसि स्थिताः ॥ अनुव्याख्यान३,२.५ ॥> न्यायसुधा भावनापरनामकाः संस्काराः । सर्वग्रहणप्रयोजनमुत्तरत्र भविष्यति । ननु भावनाख्यसंस्कारोऽनुभवजन्यः । नच सर्वजीवानां सर्ववस्त्वनुभवोऽस्ति । तत्कथमशेषजीवानां सर्ववस्तुवासनाः सन्त्येवेत्यत उक्तमनादीति ॥ अनाद्यनुभवप्रवाहोत्पन्नाः । वासनानामात्मसमवेतत्वं वैशेषिकादिभिरभ्युपगतम् । तन्निरासार्थमुक्तं मनसि स्थिता इति । जातावेकवचनम् । सादितो मनसः कथमनादिवासनासम्बन्ध इत्यत उक्तमनादीति ॥ *९,२७* एतदेव प्रपञ्चयति त्रिगुणात्मकमिति ॥ <त्रिगुणात्मकं मनोऽस्त्येव यावन्मुक्तिः सदातनम् । तत्रैवाशेषसंस्काराः सञ्चीयन्ते सदैव च ॥ अनुव्याख्यान३,२.६ ॥> न्यायसुधा मनस एव संस्काराश्रयत्वं नात्मन इतयत्रोपपत्तिसूचनाय त्रिगुणात्मकमित्युक्तम् । गुणात्मकमित्येवोक्ते परिमाणादिगुणात्मकमित्यपि प्रतीतिः स्यात् । तदात्मनोऽपि समानमित्यतस्त्रिग्रहणम् । तथाच जीवात्मा न भावनाश्रयः सत्त्वादिगुणानात्मकत्वादीश्वरवत् । भावना वा सत्त्वादिगुणात्मकद्रव्याश्रया संस्कारत्वाद्वेगादिवत् । तच्च परिशेषान्मन एवेत्युक्तं भवति । सत्त्वादिगुणानभ्युपगन्तारं प्रति तु तत्स्थानेऽचेतनपदं प्रयोक्तव्यम् । त्रिगुणात्मकग्रहणं (च)स्वरूपकथनम् । अस्त्येव सर्व(दैवेति)देति शेषः । तथा सति मोक्षेऽपि सत्त्वात्स्वप्नाद्यवस्थापत्तिरित्यत उक्तं विवृणोति यावदिति ॥ यद्यपि मनः स्वरूपेण नित्यमेव तथापि जीवसम्बन्धस्तस्य मोक्षावधिरित्यत इदमुक्तम् । (तद्वै देवं) तद्वै जैवं मनो येनानन्द्येत भवतीति सूक्तावप्यात्मनो मनःसम्बन्धश्रवणात्कथं यावन्मुक्तिरित्युक्तमित्यतो वा त्रिगुणात्मकमित्युक्तम् । आत्मस्वरूपमनसो मुक्तौ सत्त्वेऽपि जडमनोऽभिप्रेत्यायमवधिरुक्त इति । चस्तस्मादित्यर्थे । तत्रैव न त्वात्मनि । *९,२३* "एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि चऽ इति मनसो जन्मश्रवणात्कथमनादित्वमुच्यत इत्यत आह सूक्ष्मत्वेनेति ॥ *९,२४* <सूक्ष्मत्वेन लये सच्च प्राकृतैरुपचीयते । सृष्टिकाले यदा तन्न कुतः संसारसंस्थितिः ॥ अनुव्याख्यान३,२.७ ॥> न्यायसुधा चशब्द एवार्थे । प्राकृतैः अहङ्काराद्यैः । मन इति वर्तते । प्रलये सतोऽप्युपचयापेक्षया जन्मश्रुतिरिति भावः । कुत एषा कल्पना । मुख्यार्थे बाधकसद्भावादित्याह यदेति ॥ यदि मनो मुख्यत एव जनिमत्स्यात्तदा प्रलये तन्न स्यात् । यदि च प्रलये तन्न स्यात्तदाऽत्मनः संसारावस्थानं न स्यात् । नच मा भूत्प्रलये संसारावस्थानमिति युक्तम् । मुक्तानां पुनः संसारानुपपत्त्या सृष्टयनुपपत्तिप्रसङ्गात् । अविद्याकामकर्माद्यधीनः संसार इति चेन्न । अविद्यादेरेव संसारत्वात्,"मनः परं कारणमामनन्तिऽ इत्यादिस्मृतिविरोधाच्च । तथाच श्रुतिः । "नित्यं मनोऽनादित्वान्न ह्यमनाः पुमांस्तिष्ठतिऽ इति । पुमान्संसारीत्यर्थः । *९,२५* किमतो यद्येवं सर्ववस्त्वनुभवाहितसंस्कारसद्भाव इत्यत आह संस्कारैरिति ॥ <संस्कारैर्भगवानेव सृष्ट्वा नानाविधं जगत् । स्वप्नकाले दर्शयति ... ॥ अनुव्याख्यान३,२.८ च् ॥> न्यायसुधा अत्र सृष्ट्वेत्यनेनानादिनित्यत्वपक्षदोषा अनभ्युपगमेनैव निरस्ताः । स्वप्नकाल एव सृष्ट्वेत्यनेन प्रागूर्ध्वं चोपलम्भप्रसङ्गो निराकृतः । सृष्टेः संहारोपलक्षणत्वात् । संस्कारैरित्युपादानकीर्तनम् । नच तेषां गुणत्वेनोपादानत्वानुपपत्तिः । मनोवृत्तित्वेन द्रव्यत्वात् । संस्काराणां चातीन्द्रियत्वेन त्र्यणुकजन्मविनाशयोरिव प्रागूर्ध्वं चानुपलम्भो न दोषाय । भगवानिति कर्तृनिर्देशः । तदैव सृष्टिसंहारकरणमसम्भावितमित्यतोऽशक्यकर्तृताशक्तिसूचनाय भगवानित्युक्तम् । एवं च सत्यदृष्टादिनिमित्तं प्रसिद्धमेव । न केवलमर्थानां सत्यत्वसम्भवेन भगवदधीनत्वम्, अपि तु तज्ज्ञानस्यापीत्युक्तं दर्शयतीति । जीवायेति शेषः । दर्शनसाधनं च मन एवेति वक्ष्यति । दर्शनं चानुभवो विवक्षितः । तेन स्मरणमेवैतदिति मतं निरस्तं भवति । स्मरणत्वं खल्वस्य तच्चिह्नस्य तदित्युल्लेखस्य सद्भावाद्वा कल्प्यते । असन्निहितगोचरत्वाद्वा संस्कारप्रभवत्वाद्वा । नाद्यः । इदमित्युल्लेखेन तदभावात् । अत एव स्मृतिविपर्यासोऽयमिति चेन्न । स्मृतित्वस्यैवासिद्धेः । न द्वितीयः । विषयसान्निध्यस्योपपादितत्वात् । न तृतीयः । पदार्थजन्मनि संस्कारस्योपक्षीणत्वेनासिद्धेः । तस्माद्यथा मनोरथे ध्याने वा संस्कारयोनीनर्थान्मनसानुभवत्येवं स्वप्नेऽपीति किमनुपपन्नम् । इयांस्तु विशेषः । मनोरथादौ प्रयत्नपूर्विका पदार्थसृष्टिः । स्वप्ने पुनरीश्व(रेच्छाधी)राधीनैवेति । *९,२८* अपरे तु भवत्येवायमनुभवः । किन्तु जागरानुभूतस्मर्तव्यार्थ एवेति मन्यन्ते । तदप्यसत् । तथाहि । किमयमनुभवो यथार्थ उतायथार्थः । नाद्यः । बाह्यार्थानां देशकालविप्रकृष्टत्वेन तदनुपपत्तेः । द्वितीये वक्तव्यं किमयमगजे गजत्वोल्लेखीत्ययमयथार्थः, किंवा गज एवासन्निकृष्टे सन्निकृष्टत्वोल्लेखीत्ययथार्थः । आद्ये नायं गजः किन्तु गवय एवेति बादोदयः स्यात् । द्वितीये नायं सन्निकृष्टः किन्नाम विप्रकृष्ट इति बाधो भवेत् । न चैतदस्ति । तस्मात्संस्कारप्रभवसन्निकृष्टसत्यार्थप्रमितिरेवेयमिति युक्तम् । कथं तर्हि श्रुतिस्मृतिषु स्वप्नप्रतीतेर्भ्रान्तित्वमुच्यत इत्यत आह भ्रान्तिरिति ॥ <... भ्रान्तिर्जाग्रत्त्वमेव हि ॥ अनुव्याख्यान३,२.८ ॥> न्यायसुधा जाग्रत्त्वमिति तत्प्रतीतिमुपलक्षयति । एवेति पदार्थस्वरूपं व्यावर्तयति । जाग्रत्त्वं जागरानुभूतपदार्थैरेकत्वम् । स्वप्ने हि तात्कालिकतयादृष्टचरानेव तनयादीन्दृष्टचरतयानुसन्धत्ते । यद्वा जाग्रत्त्वं नाम गगनादीनां नित्यत्वादिकम् । घटादीनां मृदाद्युपादानकत्वं बाह्यार्थक्रियाक्षमत्वमित्यादि ग्राह्यम् । जाग्रत्त्वप्रतीतेर्भ्रान्तित्वात्तद्विषयं श्रुत्यादिकमिति भावः । स्यादेतत् । जाग्रत्त्वस्यापि संस्कारोऽस्त्येवेति सोपादानत्वसम्भवात्कथं तत्प्रतीतिः भ्रान्तिरित्युच्यते । अन्यथार्ऽथप्रतीतिरपि भ्रान्तिः स्यादविशेषादिति । मैवम् । नहि वयं कारणसामग्रीसम्भवमात्रेणार्थानां सत्यतामातिष्ठामहे । किन्तु बाधाभावेनेति वक्ष्यामः । सामग्षभावेनासत्यत्वं ब्रुवाणं प्रति तु तदसिद्धि(रा)रेवावेदिता । अस्ति च जाग्रत्ता(त्त्व)प्रतीतेर्बाधः । स्वाप्न एवायं न जागरानुभूत इत्याद्युदयात् । तदिदमुक्तं हिशब्देन । *९,३१* जाग्रत्त्व्रप्रतीतिरेव भ्रान्तिरित्ययुक्तम् । अर्थानामपि केषाञ्चिदसत्त्वेन तत्प्रतीतेरपि भ्रान्तित्वात् । स्वप्नेऽपि स्वशिरच्छेदादयोऽपि प्रतीयन्ते । नच तदुत्पत्तावुपादानमस्ति । अननुभूतत्वेन संस्कारोदयायोगात् । अननुभूतेऽपि संस्कारोदयाभ्युपगमे"अदृष्टे चाश्रुतेःऽ इत्यादिश्रुतिस्मृतिविरोधः स्यात् । कदाचिदननुभूतार्थस्मृतिरप्यापद्येत । ततो यद्यपि साक्षात्स्वशिरच्छेदादेर्बाधो नास्ति तथापि कारणानुपपत्त्यासत्त्वमङ्गीकार्यमेवेत्यत आह अदृष्टे चेति ॥ <अदृष्टे चाश्रुते भावे न भाव उपजायते । अदृष्टादश्रुताद्भावान्न भाव उपजायते ॥ अनुव्याख्यान३,२.९ ॥ इति श्रुतिपुराणोक्तिरनादित्वात्तु युज्यते ॥ अनुव्याख्यान३,२.१० ॥> न्यायसुधा भावे पदार्थे । भावो वासना । पञ्चमी सप्तम्यर्थे । उक्तिरित्यतः परस्तुशब्दो बोद्धव्यः । अनादित्वात्संसारस्येति शेषः । संसारस्यानादित्वात्क्वचिज्जन्मनि स्वशिरश्च्छेदादेरप्यनुभवसम्भवेन संस्कारोपपत्तेः । सत्यत्वेऽपि श्रुतिपुराणोक्तिर्युज्यत एव, न तु विरुद्धयते । विनाप्यनुभवेन संस्कारोदयाभ्युपगमे हि सा विरुद्धयेतेति । अत्राश्रुतग्रहणेनात्रापि जन्मनि श्रवणजनितसंस्कारः सम्भवतीति सूच्यते । यत्र तु श्रवणाद्यपि नास्ति तत्रानादित्वं निवेशितम् । अनेन यत्पूर्वं सर्वग्रहणं कृतं तदुपपत्तये वानाद्यनुभवपरम्परोक्ता तस्य सर्वस्योपयोगः कथितो भवति । *९,३२* ननु (च) शशविषाणादिप्रतीतौ कथम् । नहि भवान्तरेऽपि तदनुभवः सम्भवति । यथापूर्वमिति सर्वकल्पानामेकविधत्वश्रवणात् । मैवम् । शशविषाणादिप्रमाभावेऽपि शब्दादिना भ्रान्तिसम्भवेन संस्कारोपपत्तेः । येन तु शशविषाणादिकं भ्रान्त्यापि न प्रतिपन्नं तस्य कथम् । नहि (सवोऽपि) सर्वत्र भ्राम्यतीति नियमोऽस्ति । नापि स्वप्ने न तत्पश्यतीति नियन्तुं शक्यते । उच्यते । किमत्र शशादीनां विषाणादीनां चोपादानासम्भवेनासत्त्वमुच्यते । उत शशत्वादिविषाणित्वादिसामानाधिकरण्यादेः । आद्यं निराकरोति कदाचिदिति ॥ <कदाचिद्दर्शनायोग्यं यत्तत्रापि विभागतः ॥ अनुव्याख्यान३,२.१० ॥ दृष्टं ... ॥ अनुव्याख्यान३,२.११ ॥> *९,३३* न्यायसुधा यत्स्वप्ने दृश्यत इति शेषः । विभागतः सामानाधिरण्येन विना दृष्टं जागरे । यद्यपि शशत्वविषाणित्वादीनां सामानाधिकरण्यं शशविषाणादिसम्बन्धविशेषो वा जागरे नानुभूतस्तथापि विविक्तं शशत्वादिकमनुभूतमेवेति तत्संस्कारसम्भवे(न) न शशादीनामसत्त्वं वाच्यमिति । द्वितीये सम्प्रतिपत्तिमुत्तरमाह समेति ॥ <... समानाधिकरणं दृश्यते च स च भ्रमः ॥ अनुव्याख्यान३,२.११ ॥> न्यायसुधा भावप्रधानो निर्देशः । उपलक्षणं चैतत् । दृश्यत इत्यत्र प्रकृत्यर्थं स इति परामृशति । यदित्यनुवर्तते । अत्र स्वप्ने न केवलं जाग्रत्त्वमिति चार्थः । यस्योपादानं सम्भवति बाधश्च नास्ति । तदेव हि प्रागेवशब्देन व्यवच्छिन्नमिति भावः । *९,३४* भवेदेतत्सर्वं यदि स्वाप्नार्थानां जागरोपलब्धानामिव स्पष्टतया बाह्यार्थक्रियासामर्थ्यलक्षणा नास्ति । अन्यथा सा स्यादित्यर्थः । <दृष्टं समानाधिकरणं दृश्यते च स च भ्रमः ।> *९,३४ .* न्यायसुधा अयमभिसन्धिः । स्वाप्नास्तावद्घटादयो नासन्तो बाधाभावात् । नाप्यनादिनित्याः । पूर्वोत्तरमनुपलम्भात् । न(च)निरुपादानोत्पत्तिरुपपन्ना । ततोऽवश्यमुपादानेऽनुसरणीये । न तावद्बाह्य(त्ते बाह्य)मृदाद्युपादानाः । बाह्यार्थक्रियासामर्थ्यरहितत्वात् । विमतो घटो न बाह्यमृदाद्युपादानको बाह्यमृदाद्युपादानको बाह्यमृदाद्युपादानकार्यक्रियारहितत्वात्(पटवत्) इति प्रयोगात् । अन्यथा तत्प्रसङ्गात् । नचोपादानान्तरमस्ति । ततः परिशेषाद्वासनोपादानका एवेति । चशब्देन भगवत्कर्तृकत्वे तात्कालिकोत्पत्तिविनाशित्वे च परिशेषम्"य एष सुप्तेषु जागर्तिऽ"एतस्माद्धयेव पुत्रो जायतेऽ"न तत्र रथाःऽ इत्यादिश्रुतिं च प्रमाणं समुच्चिनोति । तदनेन प्रबन्धेन सन्ध्ये सृष्टिराह हि । निर्मातारं चैके पुत्रादयश्च । मायामात्रं तु कात्स्नर्येनानभिव्यक्तस्वरूपत्वादिति त्रिसूत्री व्याख्याता भवति । *९,३५ .* अन्ये पुनरन्यथैतानि सूत्राणि व्याचक्षते । तथाहि । "न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथान्रथयोगान्पथः सृजतेऽ इत्यादि श्रूयते । तत्र संशयः । किं प्रबोध इव स्वप्नेऽपि पारमार्थिकी सृष्टिराहोस्विन्मायामयीति । तत्र तावत्प्रतिपद्यन्ते । सन्ध्ये सृष्टिराह हि । प्रबोध (स्वापस्थान) सम्प्रसाद(योः सं) स्थानयोः सन्धौ, भवतीति सन्ध्यं स्वाप्नस्थानम् । तत्र तथारूपैव सृष्टिः । कुतः । यतः प्रमाणभूता श्रुतिरेवमाह । "अथ रथान्रथयोगान्पथः सृजतेऽ इत्यादि । निर्मातारं चैके पुत्रादयश्च । अपि चैके शाखिनः सन्ध्ये कामानां निर्मातारमात्मानमामनन्ति । "य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणःऽ इति । पुत्रादयश्च तत्र कामा अभिप्रेयन्ते काम्यन्त इति, न पुनरिच्छाविशेषाः । "शतायुषः पुत्रपौत्रान्वृणीष्वऽ इति प्रकृतेषु पुत्रादिषु"कामानां त्वा कामभाजं करोमिऽ इति कामशब्दस्य प्रयुक्तत्वात् । प्राज्ञं चैनं निर्मातारं प्रकरणवाक्यशेषाभ्यां प्रतीमः । "अन्यत्र धर्मादन्यत्राधर्मात्ऽ इत्यादेः प्राज्ञस्य हीदं प्रकरणम् । वाक्यशेषोऽपि"तदेव शुक्रं तद्ब्रह्मऽ इत्यादिः । प्राज्ञकर्तृका च सृष्टि(स्तथाभूतार्)यथारूपा सन्ध्ये सृष्टिरिति । एवं प्राप्ते प्रत्याह मायामात्रं तु कात्स्नर्येनानभिव्यक्तस्वरूपत्वात् । तुशब्दः पक्षं व्यावर्तयति । मायेत्यनादिरनिर्वाच्याविद्योच्यते । मायैव सन्ध्ये सृष्टिर्न परमार्थगन्धोऽप्यस्ति । कुतः । मायेत्यनादिरनिर्वाच्यऽविद्योच्यते । मायैव सन्ध्ये सृष्टिर्न परमार्थगन्धोऽप्यस्ति । कुतः । कात्स्नर्येनानभिव्यक्तस्वरूपत्वात् । देशकालनिमित्तसम्पत्तिरबाधश्च कात्स्नर्यं तेनाभिव्यक्तस्वरूपत्वाभावात् । तथाहि । न तावत्स्वप्ने रथादीनामुचितो देशः सम्भवति । नहि संवृते देहदेशे रथादयोऽवकाशं लभेरन् । नच वाच्यं"बहिः कुलायादमृतश्चरित्वाऽ इति श्रुतेः स्थितिगतिप्रत्ययभेदाच्च बहिर्देहात्स्वप्नं पश्यतीति । सुप्तस्य जन्तोर्योजनशतान्तरितं देशं क्षणमात्रेण पर्येतुं विपर्येतु च ततः (सर्वतः)सामर्थ्या(भावा)सम्भवात् । क्वचिच्च प्रत्यागमनवर्जितः स्वप्नो भवति । कुरुष्वहमद्य शयानः स्वप्ने पाञ्चालानधिगतश्च प्रतिबुद्धश्चेति । देहाच्चेदपेयात्पाञ्चालेषु प्रतिबुध्येत । कुरुष्वेव तु प्रतिबुध्यते । येन चायं देहेन देशान्तराणि स्वप्ने पश्यति, न तानि तथाभूतान्येव भवन्ति । परिधावंश्चेत्पश्येज्जाग्रद्वद्भूतमर्थमाकलयेत् । दर्शयति च श्रुतिरन्तरेव स्वप्नं"स्वे शरीरे यथाकामं परिवर्ततेऽ इति । अतश्च श्रुत्युपपत्तिविरेधाद्बहिः श्रुतिरनुपकारित्वसाम्याद्गौणी व्याख्येया । स्थितिगतिप्रत्ययभेदश्च भ्रान्तोऽभ्युपेयः । *९,३७* कालविसंवादोऽपि स्वप्ने भवति । रजन्यां सुप्तो हि वासरं भारते वर्षे मन्यन्ते । तथा मुहूर्तमात्रमपि वर्षम् । निमित्तान्यपि (च) स्वप्ने न बुद्धये कर्मणे वोचि(चोचि)तानि विद्यन्ते । बाध्यन्ते चैते रथादयः स्वप्ने दृष्टाः प्रबोधे । स्वप्ने एव चैते सुलभबाधा भवन्ति । आद्यन्तयोर्व्यभिचारदर्शनात् । रथोऽयमिति हि कदाचित्स्वप्ने निर्धारितः क्षणेन मनुष्यः सम्पद्यते । मनुष्योऽयमिति निर्धारितः क्षणेन वृक्षः । स्पष्टं चाभावं रथादीनां स्वप्ने श्रावयति शास्त्रम् । "न तत्र रथा न रथयोगा न पन्थानो भवन्तिऽ इत्यादि । तस्मान्मायामात्रं स्वपनदर्शनम् । *९,४४* अपर आह कात्स्नर्येनानभिव्यक्तस्वरपूत्वाद्द्रष्टुभिर्न्नत्वादिना निर्वक्तुमशक्यत्वात् । तथाहि । स्वाप्नानां रथादीनां द्रष्टुर्भेदोऽभेदो भेदाभेदो वा । न तावद्भेदः । पाश्वर्स्थानामपि तदुपलम्भप्रसङ्गात् । आन्तरत्वस्य चानुचितत्वात् । नाप्यभेदः । एकस्याविचित्रस्य विचित्रानेकात्मकताया विना भ्रान्तिमनुपपत्तेः । भेदप्रत्ययविरोधाच्च । नच भेदाभेदौ । व्याघातात् । अतोऽनिर्वाच्याविद्यालास एवायमिति । सूचकश्च हि श्रुतेराचक्षते च तद्विदः । BBस्_३,२.४ । सूचकश्च हि श्रुतेराचक्षते च तद्विदः । मायामात्रत्वात्तर्हि न कश्चित्स्वप्ने परमार्थगन्ध इति नेत्युच्यते । सूचकश्च हि स्वप्नो भवति भविष्यतोः साध्वसाधुनोः । कुतः । यदा कर्मस्वित्यादिश्रुतेः । आचक्षते च स्वप्नाध्यायविदः । तत्र भवतु सूच्यमानस्य सत्यत्वम् । सूचकस्य तु वैतथ्यमेवेति भावः । यदुक्तम्"आह हिऽ इति । तदेवं सति भाक्तं व्याख्येयम् । सुप्तौ हि स्वप्नदर्शननिमित्तसुकृतदुष्कृतकर्तृत्वाद्रथादीनां कर्तेत्युच्यते । निर्माणश्रुतिरप्येवं भाक्ता व्याख्येया । यदप्युक्तं प्राज्ञमेनं निर्मातारमामनन्तीति तदप्यसत् । श्रुत्यन्तरे"स्वयं विहृत्य स्वयं निर्मायऽ इति जीवव्यापारश्रवणात् । अपरस्त्वेतदर्थमेव सूचकश्चेति सूत्रं व्याख्यातवान् । शुभाशुभसूचको हि स्वप्नः । नहि प्राज्ञस्य शुभाशुभयोगोऽवकल्पत इति । जीवस्यैव तदेव शुक्लमिति वाक्यशेषे जीवभावं व्यावर्त्य ब्रह्मभाव उपदिश्यते तत्त्वमसीत्यादिवदिति न ब्रह्मप्रकरणं विरुद्धय(तो)ते । अस्तु वा स्वप्नेऽपि प्राज्ञव्यवहारः । न(च) तावता वियदादिवत्स्वप्नस्य सत्यत्वम् । वैषम्यस्योक्तत्वात् । वियदादिप्रपञ्चोऽप्यसत्य एवेत्युपपादितं चारम्भणाधिकरणे । ब्रह्मात्मत्वदर्शनाद्वियदादिप्रपञ्चो बाध्यते । सन्ध्याश्रयस्तु प्रतिदिनमित्यतो वैशेषिकमिदं सन्ध्यस्य मायामात्रत्वमु(पपा)दितम् । *९,४५* पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ । नन्यग्नेरंशस्य विष्फुलिङ्गस्य यथा दहनप्रकाशनशक्ती भवतस्तथेश्वरांशस्य जीवस्यापि ज्ञानैश्वर्यशक्तिभ्यां भाव्यम् । ततश्च साङ्कल्पिकी सृष्टिः स्यादित्यस्येदमुत्तरम् । सत्यमस्त्येवेश्वरसाधर्म्यं जीवस्य किन्तु तिरोहितम् । तत्तु परमेश्वराभिध्यानादेवाविर्भवति । कुतः । ततो हीश्वराद्धेतोरस्य जीवस्य बन्धमोक्षौ भवतः । देहयोगाद्वा सोऽपि । कस्माज्जीवस्य ज्ञानैश्वर्यतिरस्कारो भवति । विष्फुलिङ्गवदतिरस्कारो हि युक्त इत्यत्रेदमुत्तरम् । सोऽपि तिरस्कारो जीवस्य देहयोगात् । अविद्याप्रत्युपस्थापितनामरूपकृतदेहेन्द्रियमनोबुद्धिविषयवेदनाद्युपाधियोगात्तदविवेकभ्रमकृतो भवति । यथारणियोगादग्नेः । किमनया कल्पनया । अन्य एवास्तु जीवः परमेश्वरादित्येतद्वाशब्देन । व्यवच्छिनत्ति । मैवम् । तत्त्वमस्यादिश्रुतिविरोधादिति । *९,४७* तदिदमनुपपन्नं व्याख्यानम् । तथाहि । यत्तात्स्वप्नसृष्टेः पारमार्थिकत्वप्रतिपादकं सूत्रद्वयं पूर्वपीनुवादपरमिति तत्तदा प्रतीमो यदि मायामात्रमित्यनिर्वाच्यत्वप्रतिज्ञा स्यात् । नचैवम् । तत्प्रतिपादकप्रमाणाभावात् । ननूक्तं कात्स्नर्येनानभिव्यक्तस्वरूपत्वादिति देशकालनिमित्तसम्पत्त्यबाधराहित्यं तथा भिन्नत्वादिना निरूपयितुमशक्यत्वं च । मैवम् । तस्यानुपपन्नत्वात् । तत्र यद्देशादिराहित्यमुपपादितम् । तत्सूत्रार्थस्पष्टीकरणेनैवाभासीभविष्यतीत्याशयवान् भेदादिविकल्पप्रश्नेन यत्दूषणमुक्तं तत्र प्रश्न एवासावनुपपन्नो दूरे दूषणाभिधानमित्याह भेद इति ॥ <भेदोऽभेदोऽथवा द्वन्द्वमिति प्रश्नो न युज्यते । द्रष्टुः स्वप्नस्य ... ॥ अनुव्याख्यान३,२.१२ च् ॥> न्यायसुधा द्रष्टुर्देवदत्तात्स्वप्नस्य स्वप्नोपलभ्यस्य रथादेः किं भेदोऽथाभेदो द्वन्द्वं भेदाभेदौ वेति विकल्प(ल्प्य) प्रश्नो न युज्यते । कुत इत्यत आह दृष्टत्वादिति ॥ <... दृष्टत्वाद्भेदस्यैवाखिलैर्जनैः ॥ अनुव्याख्यान३,२.१२ ॥> न्यायसुधा द्रष्टुः स्वप्नस्येत्यनुवर्तते । सन्देहमूलो हि विकल्पप्रश्नः । नच प्रकृते सन्देहः सम्भवति । स्वप्नतद्द्रष्षोर्भेदस्यैवाखिलैर्जनैर्दृष्टत्वेन विप्रतिपत्तेरभावात् । *९,५०* स्यादेतत् । मा भूद्विप्रतिपत्तिमूलोऽयं संशयः । समानधर्मजस्तु भविष्यति । किञ्चिद्वस्तु द्रष्टुर्भिन्नं भवति किञ्चिदभिन्नं किञ्चिद्भिन्नाभिन्नम् । वस्तु चेदमतो भिन्नमभिन्नं वेत्यादिसंशयो भवेदिति । मैवम् । संशयो हि किं समानधर्मदर्शनमात्राद्भवति । उत निर्णायकाभावसहकृतात् । नाद्यः । सर्वत्र सन्देहोत्पादप्रसङ्गात् । अस्ति हि सर्वत्र किञ्चित्साधर्म्यम् । तदनिवृत्तिप्रसङ्गाच्च । नहि समानो धर्मः कदापि निवर्तते । द्वितीये तु कथमत्र सन्देहः । भेदस्यैवाखिलैर्जनैर्दृष्टत्वेन निर्णायकाभावस्यैवासिद्धेः । *९,५२* अथ मतम् । भेदो हि कश्चित्परमार्थो दृष्टो यथा स्तम्भकुम्भयोः । कश्चि(च्चाप)दपरमार्थो यथा चन्द्रमसोः । दृश्यते चायं भेदस्ततो भवेदेव सन्देह इति । एतदपि न । तथा सति यथासंशयं विकल्पप्रश्नस्य कार्यत्वात् । स एवानया वाचोभङ्गया क्रियत इति चेन्न । प्रतीतिरपि हि न केवला संशयहेतुर्भवति । सर्वत्र (संशय)प्रसङ्गात् । तदनिवृत्तिप्रसङ्गाच्च । विशेषप्रतीत्या हि तन्निवृत्तिरेष्यव्या । तत्रापि च सन्देहोऽवस्कन्दत एव । किन्तु विप्रतिपत्त्यादिकलुषिता । नचात्र तदस्तीत्युक्तम् । औत्सर्गिकं हि प्रतीतीनां याथाथ्यर्म् । अन्यथात्वं त्वपवादम् । तदेवं सिद्धविषयत्वात्प्रश्न एवायमनुपपन्नः । *९,५५* ननु च भेदपक्षमेवाङ्गीकृत्य तत्रोक्तो दोषः शक्यत एव परिहर्तुम् । मनोयोनित्वेन सुखादिवत्पार्श्वस्थानुपलम्भसम्भवात् । तत्किमनेन प्रश्नखण्डेन । सत्यम् । तथापि प्रतिवादिस्स्वखिलं नोपेक्षामर्हतीति शिष्यांच्छिक्षयितुमेतत् । तथाच वक्ष्यति । युक्तिपादव्युत्पादितन्यायशेषं प्रसङ्गेन व्युत्पादयितुं च । इह च तद्व्युत्पादनस्योपयोगं लेशतो दर्शयिष्यामः । *९,५६* सिद्धेऽर्थे संशयो न युज्यते । ततो विकल्पप्रश्नोऽपीत्युक्तम् । तत्र न युज्यत इति कोऽर्थः । न तावन्नोत्पद्यत इति । संशयविकल्पप्रश्नोत्पत्तेः प्रमितत्वात् । न चोत्पन्नोऽपि निष्कारण इति । अकारणकार्योत्पत्तेः प्रमाणविरुद्धत्वात् । नाप्यतत्कारणादुत्पन्न इति । यत उत्पन्नस्तस्यैव कारणत्वेन व्याहतत्वात् । नचान्यदनुपपन्नत्वमस्तीत्यत आह प्रश्नेति ॥ विकल्पप्रश्नदोषाःढ । प्रमाणव्याहतिः सिद्धार्थतैवेति न पृथगुक्तः । स्वव्याहतिर्यथा । वन्ध्या किं पुत्रवती न वेति । असङ्गतिर्यथा । ईश्वरः सुखीत्युक्ते प्रपञ्चस्य क्षणिकत्वे किं प्रत्यक्षं प्रमाणमुतानुमितिरिति । सिद्धार्थस्य तु प्रकृतैव । वैफलत्यं यथा । काकस्याष्यौ दश वा दन्ता इति । वैफल्यमित्यतःपरमितिशब्दोऽध्याहार्यः । *९,५८* अयमभिसन्धिः । स्वव्याहत्यादिकं तावत्त्रयं प्रश्नदूषणं भवत्येव । प्रतिज्ञाविरोदार्थान्तरादेर्निग्रहस्थानत्वेन प्रामाणिकैः परिगणितत्वात् । तस्यानुपपन्नता कीदृशी येन दूषणत्वमिति वक्तव्यम् । अथ मन्येत । अव्या(घातादि)हत्यादिकमर्थप्रत्ययनाङ्गम् । व्याहतादिकं च ब्रुवाणस्तन्न प्रत्येति विपरीतं च प्रत्येतीत्यनुमीयते । अतोऽप्रतिपत्तिविप्रतिपत्तिलिङ्गत्वादनुपपन्नमिति । एवं तर्हि सिद्धार्थताप्येवमेवेति कथं न दोषः । विकल्पप्रश्नो हि सन्देहमूलः । सन्देहश्च समानधर्मदर्शनादिना निर्णायकाभावसहकृतेन भवति । समानधर्माद्यभावे वा निर्णायकसद्भावेऽपि वा यः सन्दिग्धे विकल्पांश्च पृच्छति स नूनमविद्यामानमेव समानधर्मादिकं प्रतिपन्नो न प्रतिपन्नश्च निर्णायकसद्भावमित्यनुमीयते । नच कार्यमकारणं भवितुमर्हति । दृश्यते हि सर्पभ्रमादिनापि भयकम्पादिकार्योत्पाद इति । *९,५९ .* ननु ग्रन्थास्तावदिमे वादकथाप्रक्रियया प्रवृत्ताः । नच वादे निग्रहस्थानमस्ति । तस्य तत्त्वनिर्णयावसानत्वात् । नहि वादिप्रतिवादिनोरन्यरस्मिन्प्रतिज्ञाहान्यादिना निगृहीते सत्यन्तरपक्षनिर्णयः सिद्धयति । पुनः सम्यक्प्रतिपाद्य प्रत्यवस्थानसम्भवात् । यत्तु वादसूत्रे"सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नःऽ इत्यपसिद्धान्तादेर्निग्रहस्थानत्वं सूचितम् । तदपि वादस्यान्यतरपक्षनिणर्यावसानत्वविरोधादनुपपन्नम् । यदि च वादेऽपसिद्धान्तादीनि कानिचिन्निग्रहस्थानानि स्युस्तदापरण्यपि कस्मान्न स्युः । तत्त्वनिर्णयावसानत्वविरो(धित्वस्यो)धस्योभयत्र साम्यात् । प्रतिज्ञाहान्यादिना निग्रहे वीतरागत्वहा(निरिति)निः स्यादिति चेत् । सममपसिद्धान्तदावपीति । अतो वादे निग्रहस्थानाभावात्कथं प्रश्नदोषोद्भवनमित्यत आह न तैरिति ॥ *९,६०* <... न तैः स्यात्तत्त्वनिर्णयः ॥ अनुव्याख्यान३,२.१३ ॥> न्यायसुधा तैः स्वव्याहतादिप्रश्नैः । स्वव्याहतादिप्रश्नास्तत्त्वनिर्णयविरोधिन इत्यर्थः । नहि सिद्धेऽप्यर्थे सन्दिहानः शतेनापि प्रमाणानां तत्त्वं प्रतिपादयितुं शक्यते । (तत्र) तत्रापि सन्देहानिवारणात् । [ञ्Oष्ःी१२] *९,६१* ततः किमित्यत आह तत्त्वेति ॥ <तत्त्वनिर्णयवैलोम्यं स्याद्वादेऽपि हि निग्रहः ॥ अनुव्याख्यान३,२.१४ ॥> न्यायसुधा न केवलं जल्पवितण्डयोरेव निग्रहस्थानसद्भावः किन्तु वादेऽपि । निगृह्यतेऽनेनेति निग्रहो निग्रहस्थानं स्यादेव । अयं तु विशेषः । न जल्पवितण्डयोरिव समस्तम् । अपि तु यावत्तत्त्वनिर्णयविरोधि तावदेव । सिद्धप्रश्नादिकं च तत्त्वनिर्णयविरोधीत्युक्तम्, तत्कुतो वादे न निग्रहस्थानमिति । यो हि यदर्थं प्रवर्तते स तद्विरुद्धमाचरन्कथं नापराधी स्यादिति हिशब्दार्थः । निग्रहनिमित्तनिष्कर्षार्थं वैलोम्यमिति भावप्रत्ययः । *९,६३* नन्वेवं तर्हि वादस्य तत्त्वनिर्णयार्थत्वं व्याह(न्येत)न्यते । तथाच विजयार्थत्वेन जल्पादितो व्यावृत्तिश्च न स्यात् । तद्वदेव सवर्निग्रहस्थानसद्भावोऽपि स्यादित्यत आह उद्भावनीयमेवेति ॥ <उद्भावनीयमेव स्यान्न कथावसितिर्भवेत् ॥ अनुव्याख्यान३,२.१४ ॥ विजिगीषुकथायां तु कथावसितिकारणम् ॥ अनुव्याख्यान३,२.१५ ॥> न्यायसुधा तत्त्वनिर्णयवैलोम्यं वाद इत्यनुवर्तते । अवसीतयतेऽनेनेत्यवसितिः । विजिगीषुकथायां जल्पवितण्डालक्षणायाम् । कथावसितिकारणं सर्वमपि निग्रहस्थानमिति शेषः । *९,६३ .* एतदुक्तं भवति । वादे(ऽपि) किञ्चिदसम्भावितमेव । यथा विक्षेपादि । तस्याज्ञानसंगूहनाद्यर्थत्वात् । तत्त्वनिर्णिनीषोश्च तत्रानर्थित्वात् । किञ्चित्सम्भावितमप्यनुद्भाव्यम् । यथाननुभाषणादि । तस्योभयाभिलषितत्त्वनिर्णयाविरोधित्वेन तदुद्भावनस्य व्यर्थत्वात् । किञ्चिदुद्भाव्यमात्रं यथा प्रतिज्ञाविरोधादिकं प्रकृतम् । तस्य तत्त्वनिर्णयविरोधित्वेन तदुद्भावनस्य त्याजनेन तत्त्वनिर्णयाङ्गत्वात् । वादावसानं त्वन्यतरस्य साधनदूषणयोः स्थितयोरन्य(तर)स्मिंश्च निस्साधदूषणे सति भवति । स एव हि तत्त्वनिर्णय इति । जल्पवितण्डयोस्तु सर्वमपि निग्रहस्थानं सम्भावितं चोद्भाव्यं च । उद्भावितं च कथां चावसाययति । तयोर्विजयार्थत्वात् । सर्वस्य विजयसाधनत्वात् । अतो न कश्चिद्दोष इति । *९,७०* एवं सिद्धार्थविषयत्वं प्रश्नस्य दूषणमुद्भाव्यं चेत्युपपाद्य तद्दूषणत्वानभ्युपगमेऽतिप्रसङ्गं सूचयितुमाह परिहारेऽपीति ॥ <परिहारेऽपि सिद्धत्वं दूषणं प्रतिवादिनः । प्रतिज्ञायां ... ॥ अनुव्याख्यान३,२.१५ ए ॥> न्यायसुधा न केवलं सिद्धविषयत्वं प्रश्नदूषणं किन्नाम परिहरेऽप्युत्तरेऽप्यर्थस्य सिद्धत्वं दूषणम् । इयांस्तु विशेषः । प्रश्ने तु पृच्छ्यमानार्थस्य प्रष्टुः सिद्धत्वं दूषणम् । प्रतियोगिनस्तु सिद्धत्वं न्याय्यमेव । अन्यथा प्रतिपादकत्वानुपपत्तेरिति । तत्किमुत्तरवाक्यार्थस्य सर्वस्यापि प्रतिवादिसिद्धत्वं दूषणम् । नेति ब्रूमः । किन्तु प्रतिज्ञार्थस्यैव, परिहारेऽपि प्रतिज्ञायामर्थस्य प्रतिवादिनः सिद्धत्वं दूषणमिति सम्बन्धः । इदमुक्तं भवति । यदि स्वसिद्धार्(थे प्रर्)थप्रश्नकरणं न दूषणं स्यात् । तदा प्रतिवादिसिद्धार्थप्रतिज्ञापि न दूषणं स्यादविशेषात् । *९,७१* ननु परं प्रति साधनाय पक्षवचनं प्रतिज्ञा । नच सिद्धं साधनमर्हति । अतः प्रतिज्ञात्वव्याघातात् । प्रतिवादिसिद्धार्थत्वं दूषणमेवेति । एवं तर्हि ज्ञीप्सापूर्वकं वाक्यं प्रश्नः । नच ज्ञाते ज्ञीप्सा सम्भवति । अतः प्रश्नत्वव्याघातात्स्वसिद्धार्थविषयत्वं कथं न दूषणमिति । अथ किमर्थं प्रतिज्ञायामित्युच्यत इत्यत आह तदन्यस्येति ॥ <... तदन्यस्य सिद्धतैव हि साधका ॥ अनुव्याख्यान३,२.१५ f ॥> *९,७२* न्यायसुधा व्यापकधर्मस्य साध्यधर्मिणा सम्बन्धस्तदपर्यवसानलभ्यश्चार्थः प्रतिज्ञार्(ता)थः । तदन्यस्य हेत्वाद्यर्थस्य सिद्धतैव हि साध्यसाधिका भवति । असिद्धस्य लिङ्गादेः साध्यसाधकत्वेऽतिप्रसङ्गात् । अतः प्रतिज्ञायामित्यक्तम् । प्रतिज्ञातार्थव्यतिरिक्तस्योत्तरवाक्यार्थस्य सिद्धतैव साधिकेत्यनेन तदसिद्धेर्दूषण्वं लब्धम् । सा चानेकप्रकारा । तथाहि । साध्यधर्मिणोऽसिद्धिराश्रयासिद्धिः । यथा नृ(शश)शृङ्गमस्ति शृङ्गत्वाद्गोशृङ्गवदिति । साध्यधर्मासिद्धिरप्रसिद्धविशेषणतापरसंज्ञा । यथा शुक्तिरजतादिकं सदसद्विलक्षणं बाध्यत्वादिति । लिङ्गासिद्धिः । यथा विमतमचेतनं सदसद्विलक्षणत्वादिति । लिङ्गस्य पक्षधर्मतासिद्धिः । यथा शब्दो नित्यश्चाक्षुषत्वादिति । व्यधिकरणासिद्धिः । यथा शब्दोऽनित्यो घटस्य कृतकत्वादिति । व्याप्त्यसिद्धिः । यथा यत्सत्तत्क्षणिकं यथा प्रदीपः, संश्च प्रपञ्च इति । एवं विशेषणासिद्धयादयोऽपि द्रष्टव्याः । *९,७४* तत्र सर्वासामप्यसिद्धीनां दूषणत्वे प्राप्तेऽपवादमाह आश्रयेति ॥ <आश्रयव्याश्रयासिद्धी साध्यसिद्धिश्च दूषणम् । केषाञ्चिन् ... ॥ अनुव्याख्यान३,२.१६ च् ॥> न्यायसुधा आश्रयासिद्धिर्व्यधिकरणासिद्धिः साध्यासिद्धिश्च यद्यपि केषाञ्चिन्नैय्यायिकादीनां मते दूषणम् । तथापि तत्त्वतो न च ते दोषाः । आश्रयासिद्धिरनेकप्रकारा । असदाश्रयत्वमभावाश्रयत्वमप्रतीताश्रयत्वं पक्षीकृताकारेणासत्त्वं सिद्धसाध(कत्वं)नत्वं चेति । तत्राद्ययोर्द्वयोरदोषत्वं प्रतिजानीते नचेति ॥ <... न च ते दोषा व्याप्तौ सत्यां कथञ्चन ॥ अनुव्याख्यान३,२.१६ ॥> न्यायसुधा अप्रतीताश्रयत्वादेर्देषत्वस्य सिद्धत्वात् । अत एवोक्तमन्यत्र"असदाश्रयस्यऽ इत्यादि । "न चात्यन्ताभावोऽपिऽ इति । एवमुत्तरत्रापि ज्ञातव्यम् । आश्रयासिद्धिशब्देन दृष्टान्तस्याश्रयहीनतापि सङ्ग्राह्या । कुतस्ते न दोषा इति चेत् । किं व्याप्त्यादिभङ्गहेतुत्वेन दोषत्वमुत सत्येव व्याप्त्यादौ प्रकारान्तरेण । नाद्यः । आश्रयासिद्धयादावपि व्याप्त्यादेः सत्त्वात् । द्वितीये त्विदमुपतिष्ठते । व्याप्तौ सत्यां कथञ्चन केनापि प्रकारेण न दोषा इति । व्याप्तिग्रहणमबाधितविषयत्वाद्युपलक्षणम् । वस्तुतो व्याप्तावेव तस्योपयोगान्न पृथगुक्तम् । अस्यैवार्थस्य प्रपञ्चार्थमुत्तरः प्रबन्धः । *९,७७* तत्र भगवदभावस्यापि प्रामाणिकत्वं सधर्मकत्वं च प्रागेव साधितम् । असदाश्रयस्य तु कुतो दुष्टत्वमिति वाच्यम् । किन्नरविषाणमस्ति विषाणत्वादित्यादेरपि साधनत्वप्रसङ्गात् । उतासतो निर्धर्मकत्वेन साध्यधर्माश्रयत्वानुपपत्त्या बाधितविषयत्वेन । अथ साधनधर्माश्रयत्वानुपपत्त्या स्वरूपासिद्धत्वेन । यद्वासतः सकलव्यवहाराभाजनत्वेन । यदि वाप्रामाणिकस्य प्रमाणाङ्गतासम्भवेन । अथवासदाश्रयस्य व्याप्त्यनुपपत्त्येति । आद्यं निराकरोति दोष इति ॥ <दोषो व्याहतिरेवास्ति नृशृङ्गास्तित्वसाधने ॥ अनुव्याख्यान३,२.१७ ॥> न्यायसुधा व्याहतिः प्रमाणविरोधः । शृङ्गशब्दो हि महतः शिस्संयुक्तस्य रूपवतोऽवयवविशेषस्य वाचकोऽभिप्रेतः स्यात् । अतीन्द्रियस्य वा कस्यचित् । आद्ये प्रत्यक्षेण तस्य नास्तितावधारणात् । प्रमाणबाधितत्वेनैव विषाणत्वस्यासाधनत्वान्नातिप्रसङ्गः । द्वितीये त्विष्यापादनमिति । *९,७९* स्यादेतत् । शृङ्गत्वं तावदसाधनमित्यविवादम् । अस्ति च तत्र बाधितविषयत्वमसदाश्रयत्वं च । तत्र बाधितविषयत्वमेव तदीयासाधनत्वे प्रयोजकं नासदाश्रयत्वमिति कुतो नियम्यत इत्यत आह यत्रेति ॥ <यत्र व्याहतता नास्ति कोऽतिसङ्गोऽस्य साधने ॥ अनुव्याख्यान३,२.१७ ॥> न्यायसुधा यस्मिन्साध्ये व्याहतता प्रमाणबाधो नास्ति । अस्य साधनेऽसदाश्रयेणापि हेतुना क्रियमाणे कोऽतिप्रसङ्गः । न कोऽपि दोषः । व्याहततेत्युपलक्षणम् । व्यभिचारादिकं चेत्यपि द्रष्टव्यम् । एतदुक्तं भवति । अस्ति तावद्बाधितविषयत्वस्य दूषणत्वे कृशानुशैत्यादिसाधनं कृतकत्वादिकं दोषान्तरासङ्कीर्णमुदाहरणम् । तेन । तस्य दूषणत्वं निश्निनुमः । न चासादाश्रयत्वस्य दोषत्वेऽबाधितविषयत्वाद्यसङ्कीर्णमुदाहरणमस्ति । येन तस्य दोषत्वं प्रतीमः । बाधितविषयत्वादिदोषान्तराभावे केवलासदाश्रयस्य हेतुत्वे बाधकाभावात् । दृश्यते च तथाविधस्य हेतुत्वम् । यथा वन्ध्यासुतो न वक्ताचेतनत्वात्पाषाणवदिति । अतो बाधितविषयत्वेनैव शृङ्गत्वमसाधनं नासदाश्रयत्वेनेति निश्चीयते । *९,८०* अथ मतम् । वन्ध्यासुतो वक्ता सुतत्वात्सम्मतवदिति सत्प्रतिपक्षमेतत्किन्न स्यात् । असदाश्रयताभयस्य भवतैव त्याजितत्वादिति । मैवम् । तदीयवक्तृताकार्यस्य कदापि केनाप्यनुपलब्धत्वेन बाधितविषयतया दुर्बलस्याप्रतिपक्षत्वात् । नहि भवति तरक्षोः प्रतिपक्षो हरिणशावः । अवक्तृत्वमपि वचनेतरक्रियाकर्तृत्वमित्यतोऽचेतनत्वमपि बाधितविषयमिति चेन्न । वक्तृत्वाभावमात्रस्य साध्यत्वात् । *९,८१* नन्वभावोऽप्यसति कथं, तस्य धर्माभावादिति चेन्न । धर्माणामनेकविधत्वात् । केचिद्धि धर्मिसमवेता भवन्ति । यथा रूपादयः । केचिदन्यसमवेता अप्यन्यमुपरञ्जनीयम् । यथा ज्ञानादयो घटादीनाम् । केचिदाश्रयसमवायमपि नापेक्षन्ते केवलं केनचिन्निरूप्यन्ते । यथाभावः । नच वाच्यमभावोऽपि सद्भयां निरूपणीय इति । प्रागभावाद्यनिरूपणप्रसङ्गात् । घटादेः कदाचित्सत्त्वान्नैवमिति चेन्न । तस्य निरूपणसमयेऽनुपयोगात् । प्रतीत्या निरूपकत्वमिति चेत् । समं प्रकृतेऽपि । शब्दाभासादिना वन्ध्यासुतस्यापि प्रतीतिसम्भवात् । *९,८३* असिद्धं च सुतत्वं वन्ध्यासुतस्य । नचैवं स्ववचनव्याघातः । काल्पनिकानुवादेन वास्तवनिराकरणात् । काल्पनिकस्य कथं पक्षत्वमिति चेन्न । निषेधं प्रति पक्षत्वे बाधकाभावात् । अन्यथा परपक्षप्रतिक्षेपायोगात् । अथाचेतनत्वमप्यसिद्धम् । तस्य चेतनातिरिक्तस्वभावत्वादिति चेन्न । चैतन्यव्यावृत्तिमात्रस्य हेतुत्वात् । अभावस्य चासतो(ता)ऽपि निरूपणमुपपद्यत इत्युक्तम् । *९,८४* मूकेऽनैकान्तिकश्च सतत्वहेतुः । अमूकत्वेन विशेषणे तस्य वक्तृत्वानतिरिक्तत्वेन साध्यविशिष्यता स्यात् । एतेन विकल्पिताः पक्षाः समस्ता अपि निरस्ता भवन्तीत्यास्तां विस्तरः । *९,८५* प्रमाण(बाधे)विरोधेन शृङ्गत्वहेतुराभास इत्युक्तम् । अथ प्रमाणविरोधस्यापि कुतो दूषणत्वम् । व्याप्त्याद्यङ्गसाकल्ये साध्यसिद्धेरावश्यकत्वात् । तदभावे तत एवाभासत्वम् । किं प्रमाणबाधेनेत्यत आह प्रत्यक्षेति ॥ <प्रत्यक्षागममूलास्तु न्यायाः सर्वे भवन्ति हि । न्यायाभासा अमूलाः स्युर्... ॥ अनुव्याख्यान३,२.१८ च् ॥> न्यायसुधा तुशब्दोऽवधारणे हिशब्दः प्रसिद्धौ । यस्मादित्यर्थे च । यद्यपि निषेधकहेतोर्निषेधात्मनोऽप्रामाणिकमप्याश्रयो दृष्टान्तधर्मी च क्वचिद्भवतीत्युक्तम् । तथापि विधायकानां विधिरूपाणां चाश्रयेणावश्यं प्रत्यक्षागमगृहीतेन भाव्यम् । क्वचिन्निषेधकस्य निषेधात्मनश्च निषेधे, साध्ये, क्वचित्प्रतियोगिना प्रत्यक्षादिगृहीतेन भवितव्यम् । लिङ्गं च न स्वरूपेण साध्यप्रमितिमुपजनयितुमलम् । किन्तु प्रत्यक्षागमाभ्यां निश्चितस्वरूपव्याप्तिकम् । इत्येवमनेकधा सर्वेऽपि न्यायाः प्रत्यक्षागममूला एव भवन्तीति तावत्प्रसिद्धम् । यत एवं, तस्मादमूलाः स्वमूलभूतप्रत्यक्षागमविरुद्धा न्यायाभासा एव स्युः । यथा (खलु) नैशत्यादिसम्पन्नोऽपि परशुरविषये गगनादौ न छिदां जनयति एवमनुमानान्यप्युपजीव्यत्वादिना प्रबलाभ्यां प्रत्यक्षागमाभ्यां बाधितत्वेनाविषये न प्रमामुपजनयितुमलमित्याभासभूतान्येवेति । *९,८८* नन्वनुमानमूलोऽपि न्यायोऽस्ति । यथा चक्षुरादिपक्षीकारेण प्रवृत्तः । तत्कथं प्रत्यक्षागममूलाः स्युरित्युक्तमित्यत आह न्यायस्येति ॥ <... न्यायस्यान्यस्य तौ पुनः ॥ अनुव्याख्यान३,२.१८ ॥> न्यायसुधा प्रत्यक्षागममूलान्न्यायादन्यस्यापि न्यायस्य तौ प्रत्यक्षागमावेवे मूलम् । कथम् । यतो मूलभूतस्याप्यन्यस्य न्यायस्य तौ पुनर्मूलमित्यन्ततः सर्वथा प्रत्यक्षागमानतिक्रमात्तथोक्तमिति । यद्यप्यागमोऽपि प्रत्यक्षमूलस्तथापि क्वचित्प्रत्यक्षस्यापि मूलं भवतीत्यतो द्वयोर्ग्रहणम् । अनुमानस्यापि क्वचित्तन्मूलत्वेऽपि न स्वतन्त्रस्येत्यतस्तत्परित्यागः । *९,८९* एवं व्याप्तिभङ्गाद्यनपेक्षमेवाविषयवृत्तित्वेन बाधितस्य दुष्टत्वमुपपादितम् । प्रकारान्तरमप्याह अदृष्ट इति ॥ <अदृष्टे व्यभिचारे तु साधकं तदिति स्फुटम् । ज्ञायते साक्षिणैवाद्वा ... ॥ अनुव्याख्यान३,२.१९ च् ॥> न्यायसुधा तुशब्दोऽवधारणे । तल्लिङ्गं धूमादिकं दहनादिसाध्यव्यभिचारेऽद्धा सर्वथाप्यदृष्ट एव सति तस्य साधकं न तु व्यभिचारदर्शन इति तावत्साक्षिणैव स्फुटं ज्ञायते । *९,९०* किमते यद्यदृष्टव्यभिचारस्यैव लिङ्गस्य साध्यसाधकत्वं साक्षिसिद्धमित्यत आह मानेति ॥ <... मानबाधे न तद्भवेत् ॥ अनुव्याख्यान३,२.१९ ॥ यत्साक्षिणैव मानत्वं मानानामवसीयते ॥ अनुव्याख्यान३,२.२० ॥> न्यायसुधा प्रमाणबाधे सति तद्दृष्टान्तव्यभिचारित्वं न भवेत् । प्रमाणबाधेनाग्न्यादेः शैत्याद्यपहारे सति तत्रैव लिङ्गस्य कृतकत्वादेः साध्यव्यभिचारदर्शनात् । तदनेन व्याप्तिभङ्गहेतुतया बाधस्य दूषणत्वमित्युक्तं भवति । तत्रायं विवेकः । परार्थप्रयोगोत्तरकालमविषयवृत्तित्वमेवोद्भाव्यम् । न व्याप्तिभङ्गः । व्याप्तिभङ्गोपपादनायोपजीव्येनाविषयवृत्तित्वेनैवानुमानस्य दुष्टत्वे जघन्यप्रतिपत्तिकस्य व्याप्तिभङ्गस्यानुसरणस्यान्याय्यत्वात् । व्याप्तिग्रहणसमये तु तद्भङ्गहेतुत्वेनैव । तदानीं विषयस्य बुद्धावनारूढत्वात् । व्याप्तिभङ्गस्यैव पुरस्फूतिर्कत्वाच्चेति साक्षिणैवेत्युक्तम् । तत्प्रसङ्गादुपपादयति यदिति ॥ यस्मात्सर्वेषां मानानां ज्ञानानां मानत्वं साक्षिणैवावसीयते । अन्यतानवस्थादिप्रसङ्गात् । तस्मादनुमानस्यापि प्रामाण्यं तेनैव ज्ञायत इत्युक्तमेव । *९,९१* यदि तर्हि प्रामाण्यं साक्षिवेद्यं साक्षिणः प्रागुपपादितो याथार्थ्यनियमो भज्येत । कदाचिदमानस्यापि हि मानत्वं गृह्यते । अन्यथा विपर्ययादिशङ्का प्रवृत्तिर्न स्यात् । तस्य चायथार्थत्वं बाधेनावेद्यते इत्यत आह अमानस्येति ॥ <अमानस्य तु मानत्वं मानसत्वाच्चलं भवेत् ॥ अनुव्याख्यान३,२.२० ॥> न्यायसुधा मानत्वं मानत्वग्रहणं चलं बाधितम् । अमानस्य तु यन्मानत्वं गृह्यते तन्मनसैव । न साक्षिणा । अतस्तस्य बाध्यत्वं न दोषमावहतीति । अत्रैषा प्रक्रिया । सर्वमपि ज्ञानं साक्षी गृह्णाति । यद्यस्य बाधो भविष्यति तदाप्रमाणं न चेत्प्रमाणमेवेति तत्प्रामाण्यमपि गृह्णाति । सति प्रयोजने प्रामाण्यादिजिज्ञासायां परीक्षामनुसृत्य प्रामाण्यमप्रामाण्यं वा व्यवस्थापयति । अलाभे तु परीक्षाया विशेषावधारणादुदास्ते । *९,९२* अस्यामवस्थायां रागादिकलुषितं मनः परीक्षाऽभाससहायं प्रामाण्यादिकमवधारयति । तच्च कदाचिद्बाध्यते कदाचिन्नेति । कुत एषा कल्पनेति चेत्साक्षिणो याथार्थ्यनियमस्यैवोपापदितत्वात् । वक्ष्यते चैतदिति । *९,९४* अदृष्टे व्यभिचार इति साध्यव्यभिचारिलिङ्गमप्रमाणमित्युक्तम् । तत्र दृष्टव्यभिचारिलिङ्गमप्रमाणमित्युक्तं (भवति) । तत्र विशेषमाह उत्सर्गतोऽपीति ॥ <उत्सर्गतोऽपि यत्प्राप्तमपवादविवर्जितम् । व्यभिचार्यपवादेन मानमेव भविष्यति ॥ अनुव्याख्यान३,२.२१ ॥> *९,९५* न्यायसुधा यल्लिङ्गमुत्सर्गतः स्वभावेनापवादविवर्जितं साध्यव्यभिचारवर्जितं प्राप्तं निश्चितमप्यपवादेन कारणविशेषेणैव व्यभिचारि तन्मानमेव भविष्यति । एतदुक्तं भवति । यथा साधनस्य साध्यसाहित्यमात्रं न प्रामाण्ययोपयोगि । किन्तु निरुपाधिकमेव । अन्यथा सोपाधिकसाध्यसम्बन्धस्य, मैत्रीतनयत्वादेरपि श्यमतासाधनत्वप्रसङ्गात् । तथा व्यभिचारोऽपि निरुपाधिक एवासा(कोऽसा)धनत्वे हेतुः । यथा प्रमेयत्वस्य नित्यत्वेन । नहि प्रमेयत्वं स्वभावेन नित्यत्वाव्यभिचारि, व्यभिचारि तु निमित्तान्तरेणेत्यत्र नियामकं पश्यामः यस्तु स्वभावेन नित्यत्वाव्यभिचारि, व्यभिचारि तु निमित्तान्तरेणेत्यत्र पश्यामः यस्तु स्वभावेन साध्यव्यभिचारिणोऽपि साधनस्यौपाधिको व्यभिचारो नासावप्रामाण्यकारणमिति । कुत एतदित्यत आह अतो हीति ॥ <अतो हि भोजनादीनामिष्टसाधनतानुमा । मानं व्यवहृतौ नित्यं ... ॥ अनुव्याख्यान३,२.२२ च् ॥> *९,९६* न्यायसुधा एवशब्दोऽत्राध्याहार्यः । सोपाधिक(स्य)व्यभिचारस्याप्रामाण्यकारणत्वाभावादेव ह्यागामिभोजनादीनामिष्यसाधनतानुमानं यदि सोपाधिकोऽपि व्यभिचारोऽप्रामाण्यहेतुः । स्यात्तदा विमतं भोजनमिष्यसाधनं भोजनत्वाथ्यस्तनभोजनवदित्यनुमानममानं प्रसज्येतेति । अप्रामाण्यमेव तदस्त्वित्यत आह व्यवहृताविति ॥ कारणमिति शेषः । यदि व्यभिचारेणेदममानं स्यात्तदा प्रमेयत्वमिव व्यवहर्तृभिरमानतया निश्चीयेतापि । तथा च ततो भोजने प्रेक्षावतां प्रवृत्तिर्न स्यात् । ननु व्यभिचारिसाधनं सन्देहमावहति । सन्देहोऽपि भवति प्रवृत्तिहेतुरिति । सत्यम् । सन्देहः साशङ्कां प्रवृत्तिमुपजनयति न निरङ्कुशाम् । इयं तु निरङ्कुशा सर्वानुभवसिद्धेति । तदिदमुक्तं नित्यमिति ॥ पूर्वेणैव सम्बन्धः । *९,९७* भवतीदमनुमानं प्रमाणं किन्तु व्यभिचाराभावादेवेत्यत आह व्यभिचारो हीति ॥ <... व्यभिचारो हि तत्र च ॥ अनुव्याख्यान३,२.२२ ॥> न्यायसुधा तत्र भोजनत्वादौ साधने साध्येष्यसाधनत्वव्यभिचारः स्फुट एव । क्वचिदनिष्यसाधनत्वस्याप्युपलम्भात् । किन्त्वपथ्यत्वाद्युपाधिनिबन्धन एव । नच पथ्यत्वादिविशिष्यमेव भोजनत्वादिकं साधनमिति वाच्यम् । तस्य प्रवृत्त्युत्तरकाले, फलानुमेयस्य प्रागसिद्धेः । न खलु फलमूलादीनां विषपत्रिकाद्यनुपहतत्वमस्मदादिभिरवधारयितुं शक्यते । तस्मान्निरुपाधिक एव व्यभिचारोऽसाधनत्वहेतुरिति । तदेवं प्रमाणबाधस्य दूषणत्वे प्रकारसम्भवान्नासदाश्रयत्वस्यादूषणत्वे तत्प्रतिबन्दी युक्तेति । *९,९८ .* एवमसदाश्रयत्वस्य हेतुदूषणत्वं निराकृत्य व्यधिकरणत्वस्यापि तन्निराकुर्वाणो यदि व्यधिकरणोऽपि हेतुः स्यात्तदाऽत्मा(ऽनि)नित्यः काकस्य कार्ष्यादित्ययमपि हेतुः स्यादित्यतिप्रसङ्गाद्वा व्यधिकरणत्वस्य हेतुदूषणत्वमङ्गीकतर्व्यं व्याप्त्यभावाद्वा पक्षधर्मताभावाद्वेति विकल्पं मनसि निधायाद्यं निराचष्टे व्याप्तत्व इति ॥ *९,९९* <व्याप्तत्वे व्याश्रयत्वं तु कथमेव हि दूषणम् ॥ अनुव्याख्यान३,२.२३ ॥> न्यायसुधा साधनस्य साध्येन व्याप्तत्वे सति तेन विभिन्नाश्रयत्वं कथमेव हि दूषणम् । न कथञ्चित् । इदमुक्तं भवति । काकस्य कार्ष्ण्यं व्याप्त्यभावादेव हि नित्यत्वासाधकं न पुनर्व्यधिकरणत्वम् । अतो नातिप्रसङ्गः । कुत एतत् । व्याप्त्याद्यङ्गसाकल्ये व्यधिकरणत्वमात्रेणासाधकत्वस्य क्वाप्यनुपलम्भात् । घटस्य कृतकत्वात्शब्दोऽनित्यत इत्यादौ दृष्टमिति चेत् । घटस्येत्येतद्धेतुविशेषणं न वा । आद्ये वैयर्थ्यम् । द्वितीये कथमसाधकत्वम् । (अथ) अनित्यत्वव्याप्तमपि कृतकत्वं घटवृत्ति न शब्देऽनित्यत्वं साधयतीति चेन्न । व्याप्त्यभावात् । तथाच वक्ष्यामः । *९,१०२* न केवलं व्याप्त्याद्यङ्गसाकल्ये व्यधिकरणत्वमात्रेण दुष्टत्वं न दृष्टम् । किन्तु दृष्टं च व्यधिकरणस्यापि व्याप्त्यादिसम्पत्तिमतः साधकत्वमित्याह रोहिणीति ॥ <रोहिण्युदय आसन्नः कृत्तिकाभ्युदिता यतः । इत्युक्ते साधनं नो किं ... ॥ अनुव्याख्यान३,२.२३ ए ॥> न्यायसुधा नदीपूरदर्शनेनोत्तरदेशे वृष्टयनुमानं, प्रत्यग्रशरावचक्रभ्रमदर्शनेन कुलालासत्त्यनुमानं चाशङ्कय केनचिदुक्तं नोत्तरदेशोऽत्र पक्षः किन्नाम नदी । तद्धर्मेणैव पूरेण, तद्धर्मस्य वृष्टिमदुत्तरदेशसम्बन्धस्य साध्यत्वम् । एवं शरावचक्रधर्माभ्यां प्रत्यग्रत्वभ्रमाभ्यां तद्धर्मस्यैव कुलालासत्तेरनुमानमिति । अत इदमुदाहरणान्तरमुदितम् । नहि त(थेहो)त्रेवेह रोहिण्याः कृत्तिकाया वा द्वौ धर्मौ सम्पादयितुं शक्यौ । *९,१०२ .* नन्विहापि कालं पक्षीकृत्य प्रयोक्तव्यम् । विमतः कालो रोहिण्युदयासत्तिमान्कृत्तिकोदयवत्कालत्वादतीतकालवदिति । (मैवम्) एवं सति देशं कालं वाऽदाय सामानाधिकरण्यस्य सर्वत्र सत्त्वाद्वयधिकरणासिद्ध एव न स्यादिति व्यर्थं तत्परिसङ्खयानम् । एवमप्रयोगे व्यधिकरणत्वं सावकाशमिति चेन्न । तथा सत्यसिद्धेरुक्तिदोषत्वाभावप्रसङ्गात् । नचोक्तिदोषत्वमपि । व्यधिकरणतयोक्तेरपि साध्यसिद्धयङ्गत्वानुभवात् । एवमेव हि लौकिकानामुक्तयः । परीक्षका अपि हि"तत्प्रामाण्यमपातप्रामाण्यात्ऽ इत्यादि प्रयुज्यते । तदिदमुक्तमिति व्यधिकरणतया उक्तेऽप्येतद्वाक्यं, साधनं साध्यसिध्यङ्गं नो किं भवत्येवेति । *९,१०५* किञ्च कालादिकमादाय प्रयोगविपरिणामः कार्य इत्यत्र (किं) नैयायिकादिसमयो नियामकः, किंवा(त्र)प्रमाणमस्ति । आद्यं दूषयति न हीति ॥ <... न ह्याज्ञैवात्र साधका ॥ अनुव्याख्यान३,२.२३ ॥> *९,१०५ .* न्यायसुधा अत्र उपपत्ति(सिद्धेऽर्थे) साध्येऽर्थे । आज्ञैव समयमात्रम् । तथा सति सर्वं वाङ्मात्रेणैवोपदेष्यव्यम् । न पुनः क्वापि प्रमाणं वाच्यम् । विपरीताज्ञया सत्प्रतिपक्षता च स्यादिति हि शब्दार्थः । आज्ञा खलु प्रमाणात्परविषये धर्मादौ भवति । सा चावगताप्तभावानाम् । नापि द्वितीयः । तदनुपलम्भात् । *९,१०६ .* स्यादेतत् । व्याप्तिस्तावदनुमानाङ्गम् । सम्बन्धविशेषश्च व्याप्तिः । नच व्याश्रययोः सम्बन्धो युज्यते । अतो व्याश्रयत्वस्य दोषत्वात्सम्भ(तवि)ते विषये विपरिणाम इति । मैवम् । अविनाभावमात्रस्य व्याप्तित्वात् । अविनाभावश्च क्वचिदेकाश्रयतामन्तर्भाव्य भवति । यथा कृतकत्वस्यानित्यत्वेन । अत एवान्यगतेन तेन नान्यत्रानित्यतासिद्धिः । क्वचिद्विभिन्नाश्रययोरेव । यथा धूमस्याग्निना । धूमाग्नी खलु न समवायवृत्त्या समानाश्रयौ । नापि संयोगवृत्त्या । ऊर्ध्वाधोदेशसंयोगित्वात् । (धूमस्याधोदेशसंयोगस्य सिद्धत्वात्) । तथाप्येकपर्वतसंयोगिता द्वयोरस्तीति चेन्न । तथा सत्यग्न्यर्थिनो नियमेन प्रदेशविशेषे प्रवृत्त्यनुपपत्तेः । धूम एव धूमत्वेन मूलेऽग्निमान्साध्यत इति चेत् । किमेषा लौकिकी प्रतीतिः । आहोस्वित्समयसिद्धये विपरिणामः क्रियते । न प्रथमः । लौकिका ह्यूर्ध्वदेशं धूमवन्तमवलोक्याधोदेशं वह्निमन्तमवगच्छन्ति । न द्वितीयः । निर्मूलत्वात् । अपि च देहादीनां तावत्परेण क्षणिकता स्वीक्रिय(ऽऽस्थीय)ते । तत्र पतनकमर्णा गुरुत्वानुमानं दुर्घटं स्यात् । नहि तयोः कालतः सामानाधिकरण्यम् । कार्यकारणभावात् । नापि देशतः । विभिन्नद्रव्याश्रयत्वात् । अतः कस्यचिद्विभिन्नाश्रयेणैवाविनाभावः । *९,१०९* ननु व्यधिकरणस्य पक्षधर्मता नास्तीति चेन्मा भूत् । तन्नियमस्य निर्निबन्धनत्वात् । तथा सति साध्य(स्य)नियतदेशता कथं सिद्धयेदिति चेद्वयाप्तिस्वभावादिति ब्रूमः । यथा हि । यत्कृतकं तदनित्यमिति सामानाधिकरण्यमन्तर्भाव्य व्याप्तेः कृतकत्वं स्वाश्रय एवानित्यत्वं गमयति । तथा कृत्तिकोदयो व्यधिकरणयैव रोहिण्युदयासत्त्या व्याप्त इति तौ तथैव गमयति । यथा च सामानाधिकरण्येऽप्यस्ति प्रदेशादिनियमस्तथा वैयधिकरण्येऽपीति को दोषः । तस्माद्यत्रेदं तत्रेदमितिवद्यदेदं तदेदमितिवत्यदेवं तदेवमितिवच्च यदीदं तर्हीदमिति व्याप्तिसम्भवात् । व्याप्त्यनुरोधेनैव हेतुसिद्धेरावश्यकतया पक्षधर्मतानावश्यकत्वाद्युक्तं व्यधिकरणस्यापि हेतुत्वमिति । *९,११०* तथा साध्यविशेषणस्याप्रसिद्धावपि । तथाहि । साध्यविशेषणशप्रसिद्धेः कुतो दूषणत्वात् । किं विश्वं सदसद्विलक्षणं बाध्यत्वादित्यादेरपि प्रामाण्यप्रसङ्गात् । उत साध्यविशेषणाप्रसिद्धौ तत्सन्देहानुपपत्तौ पक्षत्वानुपपत्तेर्हेतोः पक्षधर्मत्वानुपपत्तिप्रसक्तेः । अथवा साध्यविशेषणाप्रसिद्धौ तेन साधनस्य व्याप्तिप्रतीत्यनुपपत्तिप्रसङ्गात् । यद्वा प्रतिज्ञावाक्यस्याप्रतीतपदार्थकत्वेनाबोधकत्वापत्तेः । आद्यं दूषयति अन्यदिति ॥ <अन्यत्सदसतोर्विश्वमिति च व्याहतेरमा ॥ अनुव्याख्यान३,२.२४ ॥> *९,११० .* न्यायसुधा सन्न भवतीत्युक्तेऽसत्त्वमुक्तं भवेत्(स्यात्स)सत्त्वप्रतिक्षेपरूपत्वादसत्त्वस्य । पुनरसन्न भवतीत्युक्ते स्ववचनव्याहतिः । एवमसन्न भवतीत्युक्त्या द्वौ नञौ प्रकृतमर्थं सातिशयं गमयत इति सत्त्वं लभ्यते । पुनः सन्न भवतीत्युक्ते स्वव्याहतिरेव । तदेवं विश्वं सदसतोः सकाशादन्यत्सदसच्च न भवतीत्येषा प्रतिज्ञा स्वव्याहतेरेव अमा(ऽप्रमा) साधनाङ्गं न भवति । नतु विशेषणस्य सदसद्वैलक्षण्यलक्षणस्याप्रसिद्धत्वेन । कुतः । स्वव्याहतिर्हि मे माता वन्ध्येत्यादौ दूषणत्वेन सम्प्रतिपन्ना । स्ववचनस्वन्यायस्वक्रियास्वसिद्धान्तप्रमाणान्तराप्रतिहताया एवोक्तेः साधनदूषणाङ्गत्वात् । नहि स्वविषविमूर्छिता भुजङ्गी परं दशति । नच दोषान्तरासङ्कीर्णं साध्यविशेषणासिद्धेरुदाहरणं पश्यामो येन दोषत्वं प्रतीमः । कस्यचिदसाधारणधर्मेण शशविषाणादिमत्त्वसाधनमपि प्रमाणं किन्न स्यादिति चेन्न । तत्रापि दृश्यानुपलम्भबाधस्य विद्यमानत्वात् । अतीन्द्रियसंसगर्साधने न कोऽपि दोष इति चेन्न । ईश्वरादिसंसर्गेण सिद्धसाधनत्वात् । एवमन्यत्रापि सम्प्रतिपन्नाप्रामाण्ये दोषान्तरमन्वेषणीयम् । तदिदमुक्तं चशब्देन । अत एव व्याहतेरित्युपलक्षणम् । *९,११४* द्वितीयं पराचष्टे असिद्धेति ॥ <असिद्धसाधने दोषः को व्याप्तिर्यदि विद्यते ॥ अनुव्याख्यान३,२.२४ ॥> न्यायसुधा साध्याप्रसिद्धया यत्र पक्षधर्मत्वासिद्धिरुच्यते(हेतौ) तत्र व्याप्त्यादीतराङ्गसाकल्यमस्ति न वा । न चेत्तत एवानुमानं दुष्यं किं साध्यविशेषणाप्रसिद्धया । यदि व्याप्त्यादिकं विद्यते तदासिद्धसाधने को दोषः । न कोऽपि । अयमभिसन्धिः । हेतोर्हि पक्षधर्मत्वासिद्धिस्तदा स्यात् । यदि धर्मी वा हेतोस्तद्धर्मत्वं वा न स्यात् । सन्देहाभावेन पक्षधर्मत्वासिद्धिस्तदा स्यात् । यदि धर्मी वा हेतोस्तद्धर्मत्वं वा न स्यात् । सन्देहाभावेन पक्षत्वानुपपत्त्या पक्षधर्म(त्व)ताभावे तु स्वार्थानुमानविशेषविलोपः स्यात् । यदा हि यो धूमवानसावग्निमानिति गृहीतव्याप्तिको गिरिशेखरे धूमं पश्यन्व्याप्तिं स्मरति । तदोत्पद्यत एवास्यानुमितिः । नच तस्याग्निसन्देहोऽस्ति । यदा चाप्तवचनाद्विनिश्चितपर्वताग्निसम्बन्धः पर्वतं प्रत्यासीदन्धूममवलोकयति । तदापि तस्य विना सन्देहेनाग्न्यनुमितिर्भवत्येव । नहि सामग्री बुद्धिमती । येन यन्मया कर्तव्यं तदन्येन कृतमिति पर्यालोच्योदासीत । नापि छिन्ने छिदाया इव परिच्छिन्ने परिच्छेदान्तरोत्पादोऽयुक्तः(वक्तुं न शक्यः) । नापि परार्थानुमाने सन्देहनियमः । विपर्यस्तस्यापि प्रतिवादित्वोपपत्तेः । अत एव सिद्धसाधकोऽसङ्गत एव नाश्रयासिद्ध इत्युक्तम् । किञ्च विदिततत्त्वोऽपि यदा परपरीक्षार्थं (द्यर्थे) तत्र प्रमाणं पृच्छति । तदा प्रयुक्तमनुमानममानं स्यात् । सन्देहाभावात् । तस्मात्सन्दिग्धसाध्यः पक्ष इत्याद्याः प्राचां वाचः सम्भावनाभिप्रायाः । परमार्थतस्त्वनुमितिविषय एव पक्षः । अतः सन्देहाभावे पक्षत्वानुपपत्त्यभावान्नाप्रसिद्धसाधने पक्षधर्मत्वासिद्धिरूपो दोष इति । *९,११७* तृतीयं निराकरोति व्याप्तिश्चेति ॥ <व्याप्तिश्च व्यतिरेकेण तत्र तैश्चैव गम्यते ॥ अनुव्याख्यान३,२.२५ ॥> न्यायसुधा तत्र जीवाच्छरीरजातं सात्मकं प्राणादिमत्त्वात्, भूरितरेभ्यो भिद्यते गन्धवत्त्वात्, ईश्वरः सर्वज्ञः सवर्कर्तृत्वादित्यादौ केवलव्यतिरेकिणि साधनसमूहे । तैः अप्रसिद्धैरपि सात्मकत्वादिभिः साध्यैः । व्याप्तिश्चास्ति । न केवलं पक्षधर्मता । व्यतिरेकेण साध्याभावस्य साधनाभावव्याप्तत्वेन लिङ्गेनावगम्यते च सा । *९,११७ .* इदमुक्तं भवति । साध्यविशेषणाप्रसिद्धया व्याप्तिप्रतीत्यभावं प्रसज्जयतो व्याप्त्यभावः । तथाहि । केवलव्यतिरेक्यनुमानं प्रमाणं न वा । नेति पक्षे वक्ष्यामः । आद्ये तस्य व्याप्तिसद्भावो व्याप्त्यवगम(श्चावश्यमङ्गी)श्चाङ्गीकार्यः । अन्यथानुमानत्वव्याघातात् । नच केवलव्यतिरेकिणि साध्यं प्रसिद्धम् । पक्षे प्रसिद्धौ सिद्धसाधनत्वात् । अन्यत्र प्रसिद्धौ केवलव्यतिरेकिणि साध्यं प्रसिद्धम् । पक्षे प्रसिद्धौ सिद्धसाधनत्वात् । अन्यत्र प्रसिद्धौ केवलव्यतिरेकिणि साध्यं प्रसिद्धम् । पक्षे प्रसिद्धौ सिद्धसाधनत्वात् । अन्यत्र प्रसिद्धौ तत्र हेतोर्वृत्तौ केवलव्यतिरेकित्वानुपपत्तेः । अवृत्तावसाधारण्यप्रसङ्गात् । अतः (प्र)शिथिलमूलः प्रसङ्गः व्यतिरेकिणः क्व व्याप्तिः केन चावगम्यत इति चेत् । पक्ष एव व्यतिरेकेणावगम्यत इति ब्रूमः । पक्षादिप्रविभागात्प्रागवगता तत्रैव विप्रतिपत्त्योपदर्शयितुमशक्या व्यतिरेकेणोपपाद्यत इति । तैरिति बहुवचनेनातिप्रसिद्धतां प्रसङ्गव्याप्तिभङ्गस्य सूचयति । *९,१२०* न केवलं केवलव्यतिरेकिसाधनस्य साध्येन व्याप्तिर्व्यतिरेकेण तदवगमश्चास्माभिरेवाङ्गीक्रियते । किन्त्वप्रसिद्धविशेषणत्वदूषणत्ववादिभिरपि कैश्चिदित्याह तैश्चेति ॥ अवगम्यते अभ्युपगम्यते । यथाऽहुः । यदि साध्येनास्य क्वचिदप्यन्वयो नास्ति तदा विरुद्ध एवायमित्याशङ्कय नोपेयत्वमन्वयस्य व्यासेधामोऽपि तूपा(यमि)यत्वमित्यादि । तथा, यथा च व्यतिरेकबलादन्वयसिद्धिस्तथा वैशेषिकैरप्युपपादनीयम् । अन्यथा साध्यसाधनयोरव्याप्तौ व्यतिरेकिणो गमकत्वभङ्गादित्यादि । तथा चाप्रसिद्धविशेषणस्यापि केवलव्यतिरेकिणो व्याप्त्युपपादनमप्रसिद्धविशेषणत्वे व्याप्त्यप्रतीतिप्रसञ्जनं च कथं न व्याहतमिति भावः । *९,१२३* यदुक्तं केवलव्यतिरेकिणो व्याप्त्यवगमात्परैरभ्युपगमाच्च नाप्रसिद्धविशेषणत्वेऽपि व्याप्त्यवगमात्परैरभ्युपगमाच्च नाप्रसिद्धविशेषणत्वेऽपि व्याप्त्यनवगतिरिति । तदयुक्तम् । यतः केवलव्यतिरेकिण्यन्यैव गतिः । ये हि सम्प्रतिपन्नप्रमाणभावाः केवलव्यतिरेकिणस्तेषु सामान्यतोऽन्वयव्याप्तिरेवाभिधातव्या । तथा हि । प्राणादिमत्त्वेन जीवच्छरीरस्य सात्मकत्वे साध्ये यद्यत्कार्यवत्तत्तत्कारणवद्यथाहङ्कुरवती भूमिर्बीजगर्भेति । (य)तथा गन्धवत्त्वेन भुवोऽन्यभेदसाधने यद्यदसाधारणधर्मवत्तत्ततो भिद्यते यथा अबादीति । एवमीश्वरस्य सर्वकर्तृत्वेन सार्वज्ञसाधने यो यस्य कर्ता स तस्य कारणं प्रयोजनं च जानाति । यथा कुलाल इति । एवं शब्दः पृथिव्याद्यष्टद्रव्यातिरिक्तद्रव्याश्रितः पृथिव्यादिवृत्तौ बाधकोपपन्नत्वे सति गुणत्वादित्यादौ यो यद्वृत्तौ बाधकोपपन्नत्वे सति गुणः स ततोऽन्यद्रव्यवृत्तिर्यथा गन्ध इत्यादिरूपेण सामान्यतो व्याप्तिरभिधातव्या । यद्वा सामान्यतो विशेषणप्रसिद्धिं विधाय केवलव्यतिरेकी प्रयोक्तव्यः । यथा ज्ञानतारतम्यं क्वचिद्विश्रान्तं तारतम्यत्वादित्यनेन सामान्यतः सार्वज्ञसिद्धौ तस्येश्वरसम्बन्धः केवलव्यतिरेकिणा साध्यते । तथेच्छादयः क्वचिदाश्रिता गुणत्वाद्रूपवत् । यश्चेच्छादीनामाश्रयः स एवात्मेति सामान्येनात्मसिद्धौ तत्सम्बन्धो जीवच्छरीरस्य केवलव्यतिरेकिणा साध्यते । एवमन्यत्रापि यथासम्भवमूह्यम् । क्वचित्पक्षैकदेश एव विशेषणप्रसिद्धिमाश्रित्य केवलव्यतिरेकी प्रवर्तते । यथा पृथिवी इतरेभ्यो भिद्यते पृथिवीत्वान्न यदेवं न तदेवं यथा जलादीत्यत्र घटादावेव विशेषणप्रसिद्धेर्नाप्रसिद्धविशेषणता । नचैवं सपक्षसम्भवेन केवलव्यतिरेकित्वभङ्गः । घटादेः पक्षैकदेशत्वात् । नचांशे सिद्धसाधनता । एकैकत्र प्रसिद्धावप्यापरमाणरोः आ च भूगोलकादसिद्धेरिति । अभावो वा केवलव्यतिरेकिणा साध्यः । भावे हि प्रतिपाद्ये व्यतिरेकव्याप्तौ तदभावस्य प्रतियोगिप्रतीतिसापेक्षतया विशेषणप्रसिद्धयपेक्षा । अभावे तु साध्ये नायं दोषः । अभावाभावस्य भावत्वेन प्रतियोगिनिरपेक्षत्वात् । एवमन्येऽप्युक्तिविशेषप्रकारा द्रष्टव्याः । [ञ्Oष्ःी१३] *९,१२८* तेष्वन्यतमस्याप्यभावेऽप्रसिद्धविशेषणता दूषणमेव । अतो न केवलव्यतिरेकिप्रामाण्यमवलम्ब्याप्रसिद्धविशेषणतादूषणत्वं निरसनीयमित्यत आह अप्रसिद्धस्येति ॥ *९,१२९* <अप्रसिद्धस्य साध्यस्य साधकत्वं यदेष्यते । लिङ्गस्योक्तौ विशेषोऽयं केन मानेन गम्यते ॥ अनुव्याख्यान३,२.२५ f ॥> न्यायसुधा साध्यस्येति कर्मणि षष्ठी लिङ्गस्येति कर्तरि । अयमिति बुद्धिस्थपरामर्शः । भवेदेतद्यद्ययं केवलव्यतिरेकिण्युक्तिविशेषः कार्य इत्यत्र नियामकं स्यात् । न चैतदस्ति । तथाहि । किमनेनोक्तिविशेषेण केवलव्यतिरेकिसाध्यमन्वयितां नीयत उत नेति वक्तव्यम् । नाद्यः । उक्तेरर्थतथात्वपरिवर्तकत्वासम्भवात् । नहि सहस्रेणाप्युक्तीनां नरो वानरीकर्तुं शक्यते । शक्यत्वे वा केवलव्यतिरेकिप्रामाण्यं त्यक्तं स्यात् । द्वितीयस्येदमुक्तम् । यदा लिङ्गस्याप्रसिद्धस्य साध्यस्य साधकत्वमिष्यते । यद्युक्तिविशेषणापि लिङ्गं केवलव्यतिरेकिसाध्यसाधकमेव नान्वयितामापद्यत इतीष्यत इति यावत् । तदायमुक्तौ विशेषः केन मानेन कर्तव्यतया ज्ञायते न केनापि । अतोऽप्रसिद्धविशेषण एव केवलव्यतिरेकी साधकश्चेति नाप्रसिद्धविशेषणत्वस्य दोषत्वमिति । अस्त्येवोक्तिविशेषस्य कर्तव्यतायां नियामकम् । तथाहि । यद्यप्युक्तिविशेषो न व्यतिरेकिणमन्वयिनं करोति । तथापि लिङ्गस्य साध्येन व्याप्तिस्तावदश्यम्भाविनी । नच सा केवलव्यतिरेकिणि साक्षादुपर्शयितुं शक्या । अन्वयग्रहणस्थलस्य विप्रतिपत्त्या प्रतिरुद्धत्वात् । अतः साध्यव्यतिरेकस्य साधनव्यतिरेकेण विपक्षे व्याप्तिं प्रदर्श्योपपादनीया । *९,१३०* यदि वा व्यतिरेकव्याप्तिरेव साध्यसिद्धेरङ्गम् । तथापि तद्ग्रहोऽवश्यम्भावी । व्यतिरेकश्च प्रतियोगिप्रतीत्यधीनप्रतीतिक एव । प्रतियोगिनौ च लिङ्गसाध्यधर्मौ । तत्र लिङ्गं पक्षे प्रतीतमेव । साध्यधर्मश्च न पक्षे प्रतीतो नाप्यन्यत्र । तत्कथं व्यतिरेकयोरपि व्याप्तिर्गृह्यताम् । एतैस्तूक्तिविशेषैः कथञ्चित्प्रतियोगिनः साध्यधर्मस्य बुद्धिस्थतायां सुकरो व्याप्तिग्रहः स्यात् । *९,१३१* प्रतिज्ञावाक्यं चैवमविदितपदार्थकं न प्रसज्यत इत्यत आह साधनमिति ॥ <साधनं परमाण्वादेर्यदासिद्धस्य चेष्यते । यथानुभवमेवैतन्नाङ्गीकार्यं कुतस्तदा ॥ अनुव्याख्यान३,२.२६ ॥> न्यायसुधा परमाणुकारकतां कार्याणामभ्युपगच्छता वैशेषिकादिना परमाणुसद्भावः साध्यते । तथा प्रधानोपादानतां वदता साङ्खयेन प्रधानसद्भावः । एवमन्यदपि समवायादिकं तदङ्गीकारिभिः समर्थ्यते । तत्र पृच्छामः । यः परमाण्वादिकमभ्युपैति तं प्रति तत्सद्भावः साध्यते, उत न सन्ति परमाणव इति तदभावमभ्युपगच्छन्तं प्रति । नाद्यः । सिद्धस्य साधनायोगात् । द्वितीये त्वबुद्धयारूढस्य परमाण्वादेः साधनाय कथं वादिनः प्रयत्नः कथं च तदभावं परो मन्येत । प्रतियोगिनोऽविदितत्वात् । अथ मन्यसे कणादाद्युपदेशेन, सामान्यतो दृष्टस्वार्थानुमानेन वा स्वयमवगतं परमाण्वादिकं वादिना शक्यत एव साधयितुम् । वादिवाक्येन च प्रतियोगिनः परमाण्वादेरवगमे तदभावा(नुम)भिमतिः प्रतिवादिनो युक्तैव । नहि प्रमाणेनैव प्रतियोगी ज्ञातव्य इति नियमोऽस्ति शशविषाणाद्यभावप्रतीत्यानुपपत्तिप्रसङ्गादिति । यद्येवमत्यन्ताप्रसिद्धस्यापि परमाण्वादेरनुभवमार्गमनतिक्रम्य साधनमिष्यते । तदैतद्वयतिरेकिसाध्यसाधनमप्यनुभवानुसारेणैव कुतो नाङ्गीकार्यम् । तथाहि । प्रत्यक्षेणोपदेशेन वासाधार(णध)णौ धर्मावेकत्रोपलब्धवतस्ततोऽन्यत्र सवर्त्रापि तदभावोपलम्भसम्भवे व्यतिरेकव्याप्तिग्रहस्तावद्वादिनः सुकर एव । प्रतिवादिनोऽपि वादिवाक्यावगतप्रतियोगिनस्तदभावावगमसम्भवात् । व्यतिरेकव्याप्तिग्रहः सम्भवत्येव । तथाच प्रागुक्तरीत्यान्वयसमर्थनेन अप्रसिद्धसाध्यसाधने सम्भवति किमेताभिः क्लिष्यकल्पनाभिः । एवंच न प्रतिज्ञावाक्यस्याविदितपदार्थकत्वप्रसङ्गः । वादिना तदर्थस्य व्युत्पादितत्वा(द्यत्वा)दिति । *९,१३३* उपसंहरति यत्रेति ॥ <यत्र नातिप्रसङ्गोऽस्ति मानं नच विपर्यते । क्लिष्टकल्पनयैवात्र साध्यमित्यतिदुर्वचः ॥ अनुव्याख्यान३,२.२७ ॥> न्यायसुधा विषये केवलव्यतिरेकिणि । एवं सामान्यान्व(वमन्व)याभिधानादिना साधनं कार्यमिति नियामकं (मानं वा) नास्ति । व्याप्तिप्रतीत्यादेरन्यथासिद्धत्वात् । ऋजुनानुभवानुसारिणा मार्गेण सिद्धयतोऽर्थस्य वक्रेणानानुभाविकेन साधनायोगात् । विपर्यये तथा साधनाकरणे, अतिप्रसङ्गश्च नास्ति । स्वव्याहत्यादिनैवापरस्याभासत्वात् । अत्र क्लिष्यकल्पनयैव साध्यसाधनं कार्यमित्यतिदुष्यं वाक्यमिति । अनेन विशिष्यव्यतिरेकमाश्रित्य या महाविद्यादिवक्ररीतिः साप्यपास्ता वेदितव्या । भवेदेतद्यदि केवलव्यतिरेक्यनुमानं भवेत् । नचैवम् । पक्षधर्मत्वं सपक्षे सत्त्वं विपक्षाद्वयावृत्तिरबाधितविषयत्वमसत्प्रतिपक्षत्वं चेति पञ्चरूपोपपन्नं खल्वनुमानं भवति । नच केवलव्यतिरेकिणस्तदस्ति । सपक्षाभावेन सपक्षे सत्त्वाभावात् । नचैवं केवलान्वयिनोऽपि विपक्षाभावेन विपक्षाद्वयावृत्तेरभावादननुमानत्वप्रसङ्ग इति वाच्यम् । अन्वयव्यतिरेकवत एवानुमानत्वेनानिष्याभावादिति । *९,१३६* द्वितीयमाशङ्कयाह परिशेष इति ॥ <परिशेषो मिथःसिद्धिः चक्रकस्वाश्रयादयः । असिद्धसाधकत्वेन पञ्चावयवतां विना । अङ्गीकार्याः समस्तैस्... ॥ अनुव्याख्यान३,२.२८ ए ॥> न्यायसुधा प्रसक्तप्रतिषेधे परिशिष्यमाणे बुद्धिः परिशेषः । द्वयोः परस्परापेक्षयोत्पत्तिर्ज्ञप्तिर्वा मिथःसिद्धिः । बहूनां चक्रवदितरेतरापेक्षयोत्पत्त्यादिकं चक्रकम् । स्वापेक्षं स्वोत्पत्त्यादि स्वाश्रयः । आदिपदेनानवस्था । सा चानवस्थितासिद्धोत्पादकादिपरम्परापेक्षा । असिद्धसाधकत्वेन हेतुना । पञ्चावयवतां पञ्चरूपोपपन्नताम् । अङ्गीकार्याः अनुमानत्वेन समस्तैर्वादिभिः । न खलु कोऽपि वादी परिशेषादीननादृत्य परीक्षायां प्रवृत्तोऽस्ति । *९,१३६ .* एतदुक्तं भवति । परिशेषादीनि तावदनुमानानि, व्याप्यज्ञानाद्वयापकज्ञानमिति तल्लक्षणाक्रान्तत्वात् । प्रमाणप्रपञ्चरुचिभिरप्यनुमानाद्बहिर्भावेन तत्प्रामाण्यस्यानभ्युपगतत्वाच्च । तानि चासिद्धस्यैव साध्यस्य साधकानि । शब्दस्य हि पृथिव्याद्यष्टसंसर्गे प्रतिषिद्धे परिशेषात्तदतिरिक्तद्रव्याश्रितत्वं सिद्धयति । नच प्रागाकाशसिद्धेः पृथिव्याद्यतिरिक्तं द्रव्यं सिद्धम् । येन तदाश्रितत्व क्वचित्प्रसिद्धं स्यात् । यत्यस्य कार्यं प्रमितं परेणाङ्गीकृतं वा तस्य तत्कार्यतामङ्गीकुर्वाणं प्रति मिथःसिद्धिरुच्यते । नच सा क्वचित्प्रसिद्धा । द्वयोरपि परस्परापेक्षया पूर्वभावित्वं (से त्वे) सेति पक्षेऽपि तथा । एतेन चक्रकं व्याख्यातम् । अस्यैव घटस्यैतत्कार्यत्वम्युप(मुप)गच्छन्तं प्रति स्वाश्रयत्वमभिधीयते । (तच्च) स्वस्यैव स्वापेक्षया पूर्वभावित्वं पश्चाद्भावित्वं चाप्रसिद्धमेव । असिद्धस्यैव कारणतां ब्रुवाणं प्रत्यनवस्थोच्यते । नच क्वचित्कार्येऽनवस्थितासिद्धकारणपरम्परा सिद्धा । सामान्यतः प्रसिद्धिस्तु केवलव्यतिरेकिण्यपि समाना । असिद्धसाधकत्वेन चैषां पञ्चरूपोपपन्नता नास्ति । तथा चानुमानानामप्येषां पञ्चरूपोपपन्नत्वाभावात् । व्यतिरेकि नानुमानं पञ्चरू(पोपन्नता)पतावैधुर्यादित्यनैकान्तिकमिति । *९,१४०* दूषणान्तरमाह तन्नियम इति ॥ <... तन्नियमः किंनिबन्धनः ॥ अनुव्याख्यान३,२.२८ ॥> *९,१४० .* न्यायसुधा अनुमाने पञ्चरूपोपपन्नतानियमस्य निर्निबन्धनत्वादतादृशस्याप्यनुमानत्वे बाधकाभावाच्चाप्रयोजकोऽयं हेत्वाभासः । नन्वेपां रूपाणां व्याप्तिपक्षधर्मतौपायिकत्वादसिद्धयादिहेत्वाभासपञ्चक(स्य)व्युदासार्थत्वाच्च कथं निर्निबन्धन(त्व)ता । कथं च विपक्षे बाधकाभावः । उक्तप्रयोजनासिद्धेरेव बाधकत्वात् । सपक्षे सत्त्वं विनाप्यनुमानत्वे भूर्नित्या गन्धवत्त्वादित्यादेरसाधारणस्याप्यनुमानत्वं स्यादिति चेन्न । सपक्षसद्भावासद्भावाभ्यां भेदसिद्धेरिति । *९,१४३* एवमाश्रयासिद्धयादेरदूषणत्वमुपपाद्य यदुक्तं"परिहरेऽपि सिद्धत्वं दूषणम्ऽ इति तदयुक्तम् । वादे निग्रहस्थानाभावस्योक्तत्वादित्याशङ्कां परिहरति सिद्धेति ॥ <सिद्दसाधनतायां च न कथावसितिर्भवेत् ॥ अनुव्याख्यान३,२.२९ ॥> न्यायसुधा यथा सिद्धप्रश्नादौ न वादकथावसितिर्भवेत्किन्तु तत्त्वनिर्णयविरोधित्वादुद्भाव्य त्याजनीयमेव । एवं सिद्धसाधनतायां चेत्यर्थः । "तदन्यस्य सिद्धतैव हि साधिकाऽ इत्यनेन हेतोर्व्याप्त्यसिद्धिः स्वरूपासिद्धिश्च दूषणमिति सूचितम् । तत्र केचिदाचक्षते । द्विविधं व्याप्त्यभावादिकम् । वादिप्रतिवादिनोरन्यतरमतेनोभयमतेन चेति । अन्ये तु मन्यन्ते । अन्यतराव्याप्त्यादिकं नाम नास्त्येव । वस्तुविकल्पासम्भवादिति । तत्र किन्तत्त्वमित्याकाङ्क्षायामाह व्यभिचार इति ॥ <व्यभिचारो हेत्वसिद्धिरेकपक्षेऽपि दूषणम् ॥ अनुव्याख्यान३,२.२९ ॥> *९,१४४* न्यायसुधा अत्र व्यभिचार इत्यव्याप्तिमात्रोपलक्षणम् । न केवलमुभयपक्षे किन्तु वादिप्रतिवादिनोरेकस्य पक्षेऽपि व्यभिचारो हेत्वसिद्धिश्च हेतोर्दूषणमेव । यद्यपि वस्तुतोऽन्यतरव्यभिचारादिकं न सम्भवति तथापि प्राग्वस्तुतत्त्वावधारणादाभिमानिकं सम्भवत्येव । तथाच हेतुसामर्थ्यसन्देहेऽप्यहेतुत्वमावश्यकमेव । व्याप्त्यादिनिमित्तया निश्चितस्यैव हेतुत्वादिति । तदन्यस्येत्यनेन दृष्टान्तस्यापि साध्यादिमत्त्वेनासिद्धिर्दूषणमिति सूचितम् । *९,१४५* केचिदाचक्षते । दृष्टान्तदोषा नाम न सन्ति तेषां यथायोगं हेतुदोषेष्वेवान्तर्भूतत्वादिति । तान्प्रत्याह साध्येति ॥ <साध्यसाधनवैकल्यं दृष्टान्तस्य ... ॥ अनुव्याख्यान३,२.३० ॥> न्यायसुधा दूषणमिति वर्तते । साध्यवैकल्यादेर्हेत्वाभासान्तर्भावेऽपि दृष्टान्ताश्रयतया स्पष्टप्रतिभासत्वात् । प्रतिभासानुसारेणैवोद्भाव्यत्वादुद्भावनार्थत्वाच्च व्युत्पादनस्य दृष्टान्तदोषत्वं युक्तमिति भावः । दृष्टान्तदोषांश्च केचिदष्टावाचक्षते । साध्यवैकल्यं साधनवैकल्यमुभयवैकल्यमाश्रयहीनत्वमिति चत्वारः साधर्म्यदृष्टान्तदोषाः । साध्याव्यावृत्तिः साधनाव्यावृत्तिरुभयाव्यावृत्तिराश्रयहीनत्वमिति चत्वारो वैधम्यर्दृष्टान्तदोषा इति । तन्नेत्याह साध्येति ॥ सिद्धे सत्यारम्भो नियमार्थः । साध्यसाधनवैकल्यमेव दृष्टान्तस्य दूषणं नापरमित्यर्थः । तथाहि । उभयवैकल्यं तावत्पृथङ्न वाच्यम् । एकैकवैकल्येनैव दृष्टान्तस्य दुष्टत्वे समुदितकल्पनावैयर्थ्यात् । अन्यथैकैकवैकल्यस्य दूषणत्वाङ्गीकारभङ्गात् । सम्भवमात्रेण पृथग्वचनेऽनैकान्तिककालतीतत्वं नाम हेत्वाभासान्तरं वाच्यं स्यात् । आश्रयहीनत्वं चाश्रयसिद्धिसमानम् । वैधर्म्यदृष्टान्तो नाम नास्त्येवेति प्रागेव प्रपञ्चितमिति । यद्वा दृष्टान्तस्य साध्यसाधनवैकल्यमपि व्यभिचारासिवदुभयान्यतररीत्या द्विविधं प्रतिपत्तव्य न पुनरेकविधमेव । अभिमानतो द्वैविध्यस्यापि सम्भवादित्याह साध्येति ॥ एकपक्षेऽपि दूषणमित्यनुवर्तते । *९,१४७* हेतोर्व्यर्थविशेषणत्वं व्यर्थविशेष्यत्वं च न दूषणम् । व्याप्तिपक्षधर्मतयोरप्रतिहतेरिति केचित् । तान्प्रत्याह विशेषण इति ॥ विशेषणे दत्ते सति यद्वैयर्थ्यं विशेष्यस्य विशेषणस्य वा तदपि हेतोर्दूषणमेव । व्याप्त्युपयोगितया हि हेतौ विशेषणमुपदीयते । वैयर्थ्ये तु विशिष्यस्य व्याप्यत्वाभावाद्युक्तं (तस्य) हेतुदोषत्वमिति । यद्वा सिद्धप्रश्नादिकमिति वक्ष्यमाणत्वादाधिक्यान्तर्गतमेतत् । सर्वथा हेतुदोषत्वं सि(द्धमिति)द्धम् । व्यर्थविशेषणत्वादिकमप्युभयान्यतररीत्या द्विविधं प्रतिपत्तव्यम् । न पुनरेकविधमेवेत्याह विशेषण इति ॥ <... विशेषणे । वैयथ्यर्म् ... ॥ अनुव्याख्यान३,२.३० च् ॥> न्यायसुधा एकपक्षेऽपि दूषणमिति वर्तते । *९,१५०* विशेषणासिद्धिर्विशेष्यासिद्धिश्च हेतुदोषो न भवति । नहि विशेषणमात्रं विशेष्यमात्रं वा हेतुर्येन तदसिद्धिर्हेतोर्दूषणं स्यादित्येके । तान्प्रत्याह एकसिद्धौ चेति ॥ <... एकासिद्धौ च विशिष्टासिद्धिरेव हि ॥ अनुव्याख्यान३,२.३० ॥> न्यायसुधा विशिष्यो(हि)हेतुर्न विशेषणादिमात्रम् । विशेषणविशेष्ययोरेकस्यासिद्धावपि विशिष्यस्यासिद्धिरेव प्रसिद्धा । दण्डमात्राभावे पुरुषमात्राभावे वा दण्डिनोऽभावदर्शनात् । अतो विशेषणासिद्धयादावपि विशिष्यहेत्वसिद्धेरवर्जनीयत्वाद्युक्तं तस्य हेतुदोषत्वम् । तच्चोभयान्यतररीत्या द्विविधमिति पूर्ववत्सिद्धमेवेति । एकाभावे चेत्याद्यनुक्त्वैकासिद्धौ चेति वचनमसिद्धिश्च द्विविधा स्वरूपताज्ञानतश्चेति सूचनार्थम् । तदेवं व्यर्थविशेषणासिद्धयादेर्हेतुदोषत्वद्युक्तं परपरिगणितासिद्धिभेदेष्वाश्रयासिद्धयादित्रयस्यैवादोषत्वकथनमिति । *९,१५० .* यदुक्तं प्रश्नदोषाश्चत्वार इति तत्र वैफल्यस्यासङ्गतेश्च दोषत्वमयुक्तम् । अशक्योद्भावनत्वात् । तथाहि शब्दोऽनित्योऽस्मदादिबाह्येन्द्रियग्राह्यत्वादिति प्रयुक्ते परः पृच्छति सामान्यं नित्यमनित्यं वेति । तत्र वैफल्योद्भावने निरनुयोज्यानुयोगेन परो निगृह्णीयात् । सामान्यनित्यत्वमुभयसम्मतं कृत्वा तत्रानैकान्तिकत्वोद्भावनस्य प्रयोजनस्य परेणाभिसन्धातुमप्युचितत्वात् । तत्रैव प्रयोगे परः पृच्छति सामान्यमनुगतदं न वेति । तत्रासङ्गत्युद्भावने निरनुयोगज्यानुयोगः स्यात् । अनुगतत्वेन नित्यत्वं प्रसाध्य तत्रानैकान्तिकत्वं वक्ष्यामीत्येवमुपोद्घातलक्षणायाः सङ्गतेरपि परेणाभिप्रेतमुचितत्वात् । नचाशक्योद्भावनं दूषणं नामेत्यत आह अप्रयोजनतेति ॥ <अप्रयोजकता तत्र प्रथमप्रश्नदूषणम् ॥ अनुव्याख्यान३,२.३१ ॥> न्यायसुधा तत्र प्रश्नदोषेष्वप्रयोजनता यद्यप्यु(त्तरो)त्तरप्रश्नेष्ववधारयितुमशक्या । तथापि प्रथमप्रश्ने सम्भाविता दूषणत्वेनोद्भावयितुं शक्यत एव । नहि कथोपक्रमे प्रधानप्रमेयप्रश्नमपहायैवंविधः प्रश्नः सम्भवतीति । अनेनैव न्यायेनासङ्गतिरपि सर्वथा सङ्गत्यनुपलम्भ एवोद्भाव्येति द्रष्टव्यम् । *९,१५२* नन्वेवं सति षडेव निग्रहस्थानानीति भज्येत । स्वव्याहत्यसङ्गत्योर्विरोधासङ्गत्यन्तर्भावेऽपि सिद्धार्थतावैफल्ययोरतिरिक्तत्वादित्यत आह सिद्धेति ॥ <सिद्धप्रश्नादिकं यत्तदाधिक्यान्तगर्तं भवेत् ॥ अनुव्याख्यान३,२.३१ ॥> न्यायसुधा दूषणान्तर्भावकथनप्रसङ्गेन प्रागुक्तप्रमाणत्रित्वनियमसिद्धये परैः पृथक्प्रमाणत्वेनाङ्गीकृतानामर्थापत्त्यादीनामुक्तान्तर्भावमाह अर्थापत्तीति ॥ <अर्थापत्त्युपमाभावा अनुमान्तर्गताः ... ॥ अनुव्याख्यान३,२.३२ ॥> न्यायसुधा अनुपपद्यमानदर्शनादुपपादके बुद्धिरर्थापत्तिः । यथा जीवतो गृहाभावदर्शनाद्बहिर्भावबुद्धिः । तत्र जीवतो गृहाभावस्यानुपपद्यमानता नाम किं सर्वथासम्भवः किं बहिर्भावेन विनानवस्थानम् । आद्ये दहनशैत्यमप्यनुमानाभासात्प्रतीतं किं कमप्यर्थं न बोधयेत् । तत्प्रतीतिर्भ्रान्तिरिति चेत् । सर्वथासम्भवतो गृहाभावस्यापि प्रतीतिः कथं न भ्रान्तिः । दहनशैत्यस्योपपादकं नास्तीति चेन्न । सर्वथाप्यसम्भवतो गृहाभावस्यापि तदनुपपत्तेः । द्वितीये व्याप्तिरेव सेति व्याप्यदर्शनाद्वयापकबुद्धिरर्थापत्तिरनुमानमेव । प्रमाणद्वयविरोधोऽनुपपत्तिरिति चेन्न । प्रकृतोदाहरणे तदभावात् । विरोधो हि तदा स्याद्यदि जीवतीत्यस्य गृहेऽस्तीत्यर्थः स्यात् । यदि वा गृहे नास्तीत्यस्य न जीवतीत्यर्थः स्यात् । नच तदस्ति । स्वस्मिन्नेवान्यथाभावादर्शनात् । यो हि मातापितृभ्यां सु(रक्षी)शिक्षितो न जातु गृहान्निर्गच्छति सोऽन्यानपि तथा मन्यमानो जीवनप्रमाणस्य गृहे सत्त्वमेवार्थं प्रतिपाद्यत इति । एवं तर्हि सन्दिहानोऽवतिष्ठेत न तु बहिर्भावं निश्चिनुयात् । अन्यथा प्रकरणसमेनापि किञ्चिदवधारयेत् । एतेनैतदपि निरस्तम् । यदाहुः । अनुमानत्वपक्षे किं बहिर्भावे जीवनमात्रं लिङ्गमुत गृहाभावमात्रमथवा विशिष्यम् । न प्रथमद्वितीयौ । व्यभिचारात् । न तृतीयः । विरुद्धयोर्विशेषणविशेष्यभावानुपपत्तेः । अविरोधप्रतीतेश्च बहिर्भावकल्पनोत्तरकालीनत्वेनेतरेतराश्रयापत्तेरिति । जीवनग्रहाभावयोर्विरोधस्य अभावात् । भावे वार्ऽथापत्तेरप्यनुपपत्तेः । अतोऽविनाभावबलेनार्थप्रतीतिहेतुत्वादर्थापत्तिरनुमानमेव । *९,१५३* एतेन केवलव्यतिरेकी परिशेषश्चार्थापत्तिरेव नानुमानमित्यपि निरस्तम् । *९,१५६* गृह्यमाणे वस्तुनि स्मर्यमाणप्रतियोगिकसादृश्यदर्शनात्स्मर्यमाणे गृह्यमाणप्रतियोगिकसादृश्यप्रतीतिरुपमानम् । यथा गामनुभूय वनं गतो गवये गोसादृश्यमुपलभ्य गवि गवयसादृश्यं प्रत्येति । यद्यपि नैतत्स्मरणम् । प्रतियोगिनो गवयस्य प्रागननुभूतत्वेन गोगतसादृश्यस्याननुभूतत्वात् । नहि सामग्षभावे योग्येन्द्रियसन्निकर्षसद्भावमात्रेणानुभवः शक्योऽङ्गीकर्तुम् । प्रतियोगिज्ञानस्यान्वयव्यतिरेकाभ्यां सादृश्यप्रतीतौ हेतुत्वमवधृतमेव । निर्विकल्पकप्रतीत्यभ्युपगमस्त्वप्रामाणिक एव । तथापि यो यत्सदृशः स तत्सदृश इति व्याप्तिबलेन गमकत्वादनुमानमेव । व्यधिकरणत्वान्नेति चेत्तस्यादोषताया निरूपितत्वात् । एकाधिकरणतायाः शक्यसम्पादनत्वाच्च । तस्माद्वैसादृश्यदर्शनवत्सादृश्यदर्शनमपि न पृथक्प्रमाणम् । *९,१५९* अन्ये तु संज्ञासंज्ञिसम्बन्धप्रमितिफलमनधिगतसङ्गतिसंज्ञास्मरणसहायं तत्समभिव्याहृतातिदेशवाक्यार्थप्रत्यभिज्ञानमुपमानम् । अतिदेशवाक्यार्थश्च क्वचित्साधर्म्यं क्वचिद्वैधर्म्यं क्वचिद्धर्ममात्रमिति त्रिविधो भवति । यथाव्युत्पन्नगवयपदार्थो गोसदृशो गवय इत्यतिदेशवाक्यानुभूतमर्थं प्रत्यक्षे(ण) गवये प्रत्यभिज्ञानं गवयपदं स्मरन् गवयपदस्य गवये सङ्गतिमवगच्छति । तदिदं साधर्म्योपमानम् । वैधर्म्योपमानं तु गवादिवद्द्विशफो न भवत्यश्व इति वाक्यार्थप्रत्यभिज्ञानादश्वेऽश्वपदसङ्गतिग्रहणम् । धर्ममात्रोपमानमपि दीर्घग्रीवत्वादिधर्मवान्पशुरुष्ष इति वाक्यार्थप्रत्यभिज्ञानादुष्षपदव्युत्पत्तिरिति मन्यन्ते । तत्र यद्यपि संज्ञासंज्ञिसम्बन्धप्रतिपत्तिः प्राग्गवयादिदर्शनादतिदेशवाक्येन प्रयोगादिना लिङ्गेन वा भवितुं नार्हति । सम्बन्धिनोऽनवगमे सम्बन्धस्यावगन्तुमशक्यत्वात् । तथापि गवयादिदर्शनोत्तरकालं साधर्म्यादिना लिङ्गेनैव भविष्यति । एतस्यां दशायामतिदेशवाक्यं व्याप्तिग्राहकत्वेनोपयुज्यते । यथा हि पृथिवीत्वाभिसम्बन्धात्पृथिवीति व्यवहर्तव्येति श्रुतवतः पृथिवीत्वाभिसम्बन्धं क्वचिद्द्रव्ये पश्यतोऽनुमानेनैव संज्ञासंज्ञिसम्बन्धप्रतिपत्तिरभ्युपगता । तथा प्रकृतेऽपीति कथमिदं पृथक्प्रमाणं स्यादिति । *९,१६१* घटादिप्रत्यक्षयोग्यार्थप्रतियोगिकाभावप्रतीतिसाधनं प्रमाणमभावः । तच्चानुपलब्धिलक्षणं लिङ्गमेवेत्यभावोऽपि नानुमानाद्भिद्यते । अतो युक्तं त्रीण्येव प्रमाणानीति । तत्किमभावो नियमेनानुमानान्तर्गत इत्यत आह क्वचिदिति ॥ <... क्वचित् । प्रत्यक्षान्तर्गतोऽभावः ... ॥ अनुव्याख्यान३,२.३२ च् ॥> न्यायसुधा कदाचिद्धटाद्यभावग्राहकं प्रत्यक्षमपि भवतीत्यर्थः । किं तर्हि प्रत्यक्षयोग्यार्थानां सर्वेषामप्यभावः प्रमाणद्वयवेद्य इत्यत आह सुखादेरिति ॥ <... सुखादेर्नियमेन च ॥ अनुव्याख्यान३,२.३२ ॥> न्यायसुधा चस्त्वर्थः । सुखादेरान्तरस्य साक्षिवेद्यस्याभावस्तु नियमेन साक्षिप्रत्यक्षेणैव ग्राह्य इत्यर्थः । यद्वाभाव इति प्रमाणमेवोच्यते । तस्य सुखादेरिति परम्परया सम्बन्धः । नियमेन प्रत्यक्षान्तर्गत इति सम्बन्धः । अनेन बाह्यानां प्रत्यक्षयोग्यानां घटादीनामभावः प्रत्यक्षानुमानवेद्य इत्युक्तम् । तदयुक्तम् । एकस्यैव ज्ञानस्य स्वतन्त्रकारणद्वयजन्यत्वानुपपत्तेः । परस्परविरुद्धपरोक्षापरोक्षत्वलक्षणाकारद्वयप्राप्तेश्चेत्यत उक्तं क्वचिदिति ॥ *९,१६२* तथाप्यनुपपत्तिरेव, प्रत्यक्षग्राह्येऽर्थेऽनुमानानवकाशादित्यत आह अन्यत्रेति ॥ <अन्यत्र खडिति प्राप्तः ... ॥ अनुव्याख्यान३,२.३३ ॥> *९,१६२ .* न्यायसुधा सुखादेरन्यत्र घटादौ प्रतियोगिनि सति, योऽभावोऽभावप्रमाणं खडिति प्राप्नोति, तत्प्रत्यक्षम् । यत्तु विलम्बेन जायते तदनुमानमिति । एतदुक्तं भवति । घटाद्यभावग्राहकं योग्यानुपलब्धिरूपं प्रमाणं पृथगेवेति मीमांसकाः । अनुपलब्धिलिङ्गकमनुमानमेवे तदिति सौगताः । तदुभयमप्यनुपपन्नम् । प्रतियोगिस्मरणवतः पुरोवर्तिनि भूतले घटाद्यभावस्य प्रत्यक्षेणैव(चाव)गम्यमानत्वात् । इन्द्रियान्वयव्यतिरेकानुविधायिनोऽभावप्रत्ययस्याप्रत्यक्षफलत्वानुपपत्तेः । अपरोक्षकारत्वस्यानुभवसिद्धत्वात् । बाधकाभावाच्चान्यत्रोपक्षयकल्पनानुपपत्तेः । अन्यथा रूपादिज्ञानेऽपि प्रमाणान्तरकल्पनाप्रसङ्गात् । लिङ्गदर्शनव्याप्तिस्मरणादिविलम्बेन विना खडिति जायमानस्यानुमानफलत्वानुपपत्तेः । लिङ्गस्य ज्ञातस्यैव करणत्वादनुपलब्धेरप्यभावत्वेनानुपलब्ध्यन्तरापेक्षायामनवस्थाप्रसङ्गाच्च । *९,१६४* ननु च प्रातश्चत्वरादौ प्रतियोगिस्मरणाभावेन गजाद्यभावंमननुभूय देशान्तरं गतो गजस्मृतिमान्प्रातश्चत्वरे गजो नासीदिति प्रतिपद्यते । न तत्र प्रत्यक्षस्यावकाश इत्यनुपलब्धिलक्षणं पृथक्प्रमाणं तत्राङ्गीकार्यमिति । मैवम् । तत्राभावस्याप्रत्यक्षत्वेऽप्यनुपलब्धिलिङ्गकानुमानवेद्यताभ्युपगमात् । अनुपलब्धेश्च स्मरणाभावलिङ्गानुमेयत्वात् । अत एव तत्र क्षणं ध्यात्वा नासीच्चत्वरे गज इति प्रतिपद्यते । स्मरणाभावोऽप्यनुपलब्ध्यन्तरानुमेय इत्यनवस्थेत्यपि नास्ति । साक्षिग्राह्याणां बुद्धिसुखादीनामवभावस्य नियमेन साक्षि(प्रत्यक्ष)वेद्यत्वादिति । *९,१६५* तथाप्युपक्रमोपसंहारावभ्यासापूवर्ताफलार्थवादाः प्रमाणानि सन्तीति कथं तत्त्रित्वनियम इत्यत आह प्रारम्भाद्याश्चेति ॥ <... प्रारम्भाद्याश्च युक्तयः ॥ अनुव्याख्यान३,२.३३ ॥> न्यायसुधा युक्तयः अनुमानानि । कुत इत्यत आह आगमेति ॥ <आगमार्थावसित्यर्था नियतव्याप्तयोऽखिलाः ॥ अनुव्याख्यान३,२.३३ ॥> न्यायसुधा यतोऽखिलाः प्रारम्भाद्या नियतव्याप्तयो, यो यत्र प्रारभ्यते स तत्र प्रतिपाद्य इत्यादिरूपां व्याप्तिमपेक्षमाणा एवागमार्थावसित्यर्था भवन्त्यतो युक्तय एवेत्यर्थः । एतेनागमान्तर्भावोऽपि निरस्तः । उपक्रमाद्या आगमविषया एव न चार्थापत्त्युपमाभावा इति योगविभागः । *९,१६६* वाक्यादीनामपि प्रमाणानमनुमानान्तर्भावमाह वाक्यमिति ॥ <वाक्यं प्रकरणं स्थानं समाख्या च तथाविधाः ॥ अनुव्याख्यान३,२.३४ ॥> न्यायसुधा यतो वाक्यादयोऽपि तथाविधा व्याप्तिमपेक्ष्यैवागमार्थावसित्यर्थास्ततस्तथाविधा युक्तय एवेत्यर्थः । उपक्रमादीनामुत्तरोत्तरं प्राबल्यं वाक्यादीनां तु पूर्वपूर्वमिति ज्ञापनाय योगविभागः यद्युपक्रमादयो वाक्यादयश्चानुमानेऽन्तर्भवन्ति तर्हि कथम्"उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् । अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णयेऽ इत्युपक्रमादीनामनुमानापरपर्या(याया उप)योपपत्तेः पृथक्त्वेनोक्तिः त । तथा"श्रुतिर्लिङ्गं समाख्या च वाक्यं प्रकरणं तथाऽ इति वाक्यादीनां लिङ्गादित्यत आह कुरुपाण्डववदिति ॥ <कुरुपाण्डववत्तेषामुपपत्तेः पृथग्वचः ॥ अनुव्याख्यान३,२.३४ ॥> *९,१६७* न्यायसुधा यथा पाण्डवानां कुरु(विशेष)त्वेऽपि सामान्यविशेषापेक्षया"सन्तानबीजं कुरुपाण्डवानाम्ऽ इत्यादौ कुरुभ्यः पृथग्वचनं तथा तेषामुपक्रमादीनां वाक्यादीनां चानुमानत्वेऽप्युपपत्तेर्लिङ्गाच्च पृथग्वचनं युक्तमित्यर्थः । ननु तथापि शाकुनलिप्यक्षरचेष्यासम्बवैतिह्यपरिशेषाः पृथक्प्रमाणानि सन्तीति चेत्(न) । शाकुनलिप्यक्षरचेष्यानामन्तर्भावस्य न विलक्षणाधिकरणे सूचितत्वात् । सम्भवैतिह्ययोरनुमानागमान्तर्भावस्य सर्ववादिसम्प्रतिपन्नत्वात् । परिशेषस्य च"परिशेषो मिथः सिद्धिःऽ इत्यनेनैवानुमानत्वस्य स्थितत्वात् । *९,१६८* ननु तथापि जैनास्तर्कं पृथक्प्रमाणमाहुः । सत्यम् । मिथस्सिसिद्धिरीत्यादिना सोऽप्यनुमानान्तर्गत इति सूचितमेव । अत्राह तर्कः प्रमाणमेव न भवति । कुतोऽनुमानम् । तथाहि । अनिष्यप्रसञ्जनं तर्कः । अनिष्यं च द्विविधं (धा) प्रामाणिकपरित्यागोऽप्रामाणिकस्वीकारश्चेति । स पञ्चविधः । आत्माश्रयान्योन्याश्रयचक्रकानवस्थाप्रमाणबाधितार्थप्रसङ्गभेदात् । तत्र प्रसङ्गो नाम व्याप्याङ्गीकारेऽनिष्यव्यापकप्रसञ्जनम् । *९,१७१* सोऽयं तर्कः प्रमाणानामनुग्राहकः । अनुग्रहश्च प्रमाणविषयसम्भावनादिरूपः । तथाहि । भूतले घटः किन्न स्यादिति विपरीतशङ्कया कुण्ठितशक्तिकं प्रत्यक्षं न तावद्घटाभावं निश्निनुयाद्यावद्यद्यत्र घटोऽभविष्यत्तदा भूतलमिवाद्रक्ष्यत तत्तुल्यदर्शनसामग्रीकत्वादिति तर्केण विपरीतशङ्का नापनीयते । तर्को हि दुर्जन इव पराभिलषितं वि(व्यव)च्छिद्य घटाभावं सम्भावयति । अथेदानीं प्रत्यक्षं सुजन इव स्वप्रमेयं निश्चिनोति । *९,१७२* एवं क्वचिद्वयभिचारशङ्कयोपाधिशङ्कया वा धूमवानपि पर्वतोऽग्निमान्मा भूदिति पक्षे विपक्षशङ्कयानुमाने कुण्ठिते यदि निरग्निकः स्यात्पर्वतस्तदा निर्धूमोऽपि स्यादित्यादिरूपस्तर्कः प्रवर्तते । स ह्युपाधिकोटौ तदायत्तव्यभिचारकोटौ वानिष्यमुपजनयन्विपरीतेच्छां विच्छिनत्ति । ततश्च निश्चिताविनाभावमनुमानं निष्कम्मपेवाग्निमत्त्वं निश्चाययति । तथा स्वर्गकामो यजेतेत्यत्र लिङ्गा प्रतीयमानाया भावनाया भाव्यपेक्षायां, किं भाव्यो धात्वर्थो भवतु, भवतु वा स्वर्ग, इति सन्देहे समानपदोपात्तत्वाद्धात्वर्थ एव भाव्य इति शङ्कया कुण्ठितशक्तिः शब्दो जोषमेवास्ते । यदि धात्वर्थो भाव्यः स्यात्तदा विधेरिष्याभ्युपायत्वं शास्त्रस्य च तद्बोधकत्वं तत्प्रणेतुश्चाप्तत्वं प्रेक्षावतां प्रवृत्तिश्चेत्येतत्सर्वं न स्यादिति तर्केणापनीतायां शङ्कायां शब्दः स्वर्गमेव भाव्यतयावधारयति । एवं नानाविधस्तर्कसाध्योऽनुग्रहः स्वयमेव बोद्धव्यः । *९,१७५* सोऽयं प्रमारूपं वा प्रमाणं स्याल्लिङ्गदशर्नवदप्रमारूपं वेन्द्रियादिवत् । न तावदन्यः । तर्(क)स्याहार्यरूपत्वात् । न तत्करणमपि प्रमाणम् । प्रमाफलत्वाभावात् । न द्वितीयः । आरोपितविषयत्वात् । विपर्ययप्रामाण्योपगतौ तु तेनास्य नियामकः सम्बन्धो नास्ति । असम्बद्धस्य गमकत्वे चातिप्रसङ्गः । अनुमानत्वे चास्यापादकं लिङ्गमापाद्यं साध्यमिति वक्तव्यम् । नच तद्युक्तम् । आपादकस्याहार्यत्वेनान्यतरासिद्धत्वात् । आपाद्यस्य चानिष्टत्वेन बाधितत्वात् । न ह्यसिद्धं लिङ्गं भवति । नापि बाधितं साध्यम् । सति चाश्रयेऽनुमानं भवति । न(हि)च भूतले घटोऽस्ति यः साध्यसाधनयोराश्रयः स्यात् । व्यधिकरणता चापाद्यापादकयोर्बहुलमुपलभ्यते । आपाद्यस्य साध्यत्वेऽपसिद्धान्तश्च स्यात् । धूमसद्भावस्य स्वयमभ्युपगन्तव्यत्वात् । तस्माद्विपर्ययपरतन्त्रत्वादप्रमाणमेव प्रमाणानामनुग्राहकस्तर्क इति कुतोऽस्यानुमानेऽन्तर्भाव इत्यत आह स्वन्यायैरिति ॥ *९,१७६* <स्वन्यायैः साधनं कार्यं परन्यायैस्तु दूषणम् । स्वन्यायैर्दूषणं च स्यात्साधितैः प्रतिवादिनः ॥ अनुव्याख्यान३,२.३५ ॥> न्यायसुधा न्यायशब्देन धमिर्लिङ्गव्याप्तिदृष्टान्ता उच्यन्ते । न केवलं परस्य किन्तु स्वस्यापि ये सिद्धा न्यायास्ते स्वन्यायाः । साधनमिति दूषणस्याप्युपलक्षणम् । परस्यैव सिद्धा न्यायाः परन्यायाः स्वस्यैव सिद्धा न्यायाः स्वन्यायाः । चशब्देन साधनं च प्रतिवादिनः प्रति । *९,१७९* एतदुक्तं भवति । द्विविधं हि कार्यं कथकस्य, स्वपक्षसाधनं परपक्षदूषणं चेति । तत्र साधनं स्वपरसम्मतैरेव न्यायैः कार्यं नान्यतरमात्रसिद्धैः । यथा पर्वतोऽग्निमान्धूमवत्त्वाद्यो यो धूमवानसावग्निमान्यथा महानस इति । क्वचित्पुनः साधनं स्वमात्रसिद्धैरेव न्यायैः क्रियते । तत्र च परेणान्यतरासिद्धयादावुदाहृते तं प्रति तत्साधनं क्रियते । यथा शब्दोऽनित्यः कार्यत्वात् । कार्यश्चासावव्यञ्जकप्रयत्नानन्तरोपलब्धेरित्यादि । सर्वथा साधनमुभयसिद्धन्यायसाध्यम् । दूषणं तु द्विविधम् । इदमित्थं न भवतीति वानिष्योपदर्शनेन वा । तत्राद्यमुभयसिद्धन्यायैरेव कार्यम् । यथा शब्दो न द्रव्यं श्रोत्रग्राह्यत्वात्सामान्यवदिति । क्वचित्पुनः स्वमात्रसिद्धैर्न्यायैः साधनमिव दूषणमपि कृत्वा परं प्रति तत्साधनं क्रियते । यथा तत्रैव प्रयोगे कालेनानैकान्त्यौद्भावने तस्यातीन्द्रियत्वसाधनमित्यादि । सर्वथाऽद्यं दूषणमुभयसिद्धन्यायसम्पाद्यमेव । द्वितीयं तु परसिद्धैरेव न्यायैः कार्यम् । यथा यदि पर्वतो निरग्निकस्तदा निर्धूमः स्यादिति । अत्र ह्यापादकस्य परसिद्धत्वमेव भाव्यं न स्वसिद्धत्वम् । तदतिरिक्ताङ्गानां तु स्वसिद्धः सती असती वा न विवक्षिता परसिद्धिरेवोपयुज्यते । तदेव च तर्क इति व्यवह्रियते । तेन तत्राश्रयासिद्धयन्यतरासिद्धी भूषणे एव न दूषणे । *९,१८१* व्यधिकरणत्वं तु न क्वापि दूषणमित्युक्तम् । शक्यसम्पादनं च तर्केऽपि सामानाधिकरणत्वम् । अवश्यं चैतदेवम् । अन्यथा केवलान्वयिधर्मस्य केवलव्यतिरेकिण्यभावात्तस्याननुमानत्वापत्तेः । सामान्यलक्षणसद्भावात्, विशेषलक्षणाभावेऽपि न दोष इति चेत्समं प्रकृतेऽपि । व्याप्त्यपेक्षया गमकत्वस्य तर्केऽपि विद्यमानत्वात् । विद्यमान एवाश्रये विद्यमानस्यैवेत्यपि सामान्यलक्षणे निवेश्यत इति चेत् । तर्हि विपक्षाभावो वा सप(क्षे स)पक्षसद्भावोऽपि वा निवेश्यताम् । प्रयोजनाभावान्नेति चेन्न । प्रकृतेऽपि समत्वात् । तर्कनिरासः प्रयोजनमिति चेत्तत्रापि केवलव्यतिकिनिरासः प्रयोजनं भविष्यति । निर्निबन्धनोऽसाविति चेत्समं प्रकृतेऽपि । साधनेऽप्यसिद्धस्यानुमानत्वं स्यादिति चेत्तर्हि विपक्षवतः सपक्षेऽसतोऽपि केवलान्वयित्वं स्यात् । तद्विशेषलक्षण एव निक्षेप्यमिति चेत्समानमत्रापि । अत एव स्वन्यायैः साधनमित्यादिना व्यवस्था दर्शितेति । [ञ्Oष्ःी१४] *९,१८४* मभूदाश्रयासिद्धयन्यतरासिद्धयोरत्र दूषणत्वम् । तथापि बाधापसिद्धान्तसद्भावान्न तर्कस्यानुमानत्वमिति चेत्न । तयोरप्यसिद्धिवत्साधनदूषणविशेषयोरेव दूषणत्वेन प्रसङ्गानुमाने तदभावादिति पूर्ववत्परिहारः सिद्ध एव । तथापि, साधनेऽप्यवान्तरभेदकल्पनया तर्हि बाधादेरदूषणत्वं कल्प्यतामित्यतिप्रसङ्गनिरासाय परिहारान्तरमाह प्रसङ्गेति ॥ <प्रसङ्गार्थतया प्रोक्ता न सिद्धान्तस्य दूषकाः ॥ अनुव्याख्यान३,२.३६ ॥> न्यायसुधा प्रसङ्गः आपादनं, तदर्थतया तद्विषयतया प्रसञ्जनीयतयेति यावत् । प्रोक्ताः निर्धूमत्वादयोऽर्थाः । न सिद्धान्तस्य दूषका इत्युपलक्षणम् । न बाधिता इत्यपि द्रष्टव्यम् । *९,१८४ .* एतदुक्तं भवति । किमापाद्यतोपेतस्य निर्धूमत्वादेर्बाध्यत्वं तत्प्रोक्तौ चापसिद्धान्त उच्यते, उत केवलस्य । नाद्यः । यत आपादनं नामाङ्गीकतर्व्यताज्ञापनम् । न पुनः सद्भावप्रतिपादनम् । नच तत्प्रमाणादिविरुद्धम् । यदि विषं भक्षयिष्यसि तर्हि मरिष्यसीति यथा । द्वितीये तु स्यादेव बाधादि । नच तदत्रोच्यते । तथा सति (तर्हि) स्यादिति न स्यादिति । *९,१८५* असिद्धिरप्येवमेव परिहतर्व्या । तथाहि । किं यद्यलंकृतस्य निरग्निकत्वादेरसिद्धत्वमुच्यते । किंवा केवलस्य । न प्रथमः । असिद्धेः । यदि निरग्निकः स्यादित्य(स्य हि य)पि यदि निरग्निकत्वेनाङ्गीक्रियेतेत्यर्थः । नचायमसिद्धः । तथासति तर्कस्याप्यनुत्थानापत्तेः । अत एव भगवानाचार्यो"यदि विद्येतऽ इत्येतत्"विद्यत इत्यङ्गीकारो भवेद्यदिऽ इति व्याख्यातवान् । न द्वितीयः । तस्यात्रानुपादानात् । तथात्वे(हि) यदीति न स्यादिति । *९,१८६* अस्मिन्परिहारे सति पूर्वोक्तव्यवस्थाश्रयणेऽपि न कश्चिततिप्रसङ्गः । *९,१९२* स्यादेतत् । द्विविधमेवानुमानं साधनं दूषणं च । तत्र तर्को न साधनमिति तावद्भवतामपि सम्मतम् । नापि दूषणम् । दुष्यिप्रमाजनकं हि दूषणं नाम । नच तर्कस्य तत्सम्भवति । परसिद्धेन हि न्यायेन परस्य तत्र दुष्यिर्ज्ञापनीया । न चासौ साधुः । तथात्वे हि परसिद्ध इत्येव न स्यात् । असाधुना च ज्ञाप्यमाना दुष्यिराभासभूतैवेति कथं तर्कोऽनुमानमित्यतः छलजात्योर्दुष्टत्वमूलव्युत्पादनेनैवैतत्समानयोगक्षेममित्याशयवांस्तत्स्वरूपं निरूपयति छलमिति ॥ <छलं जातिरिति द्वेधा व्याहत्यन्तरमिष्यते ॥ अनुव्याख्यान३,२.३६ ॥> न्यायसुधा व्याहत्यन्तरं व्याहतिप्रभेदः । इष्यते प्रामाणिकैः । यद्वा व्याहतिविरोधः । अन्यदसङ्गतं चेति व्याहत्यन्तरम् । छलमसङ्गतं जातिविरोध इत्यर्थः । *९,१९४* तत्र जातेर्लक्षणमाह जातिरिति ॥ <जातिः स्वव्याहतिर्ज्ञेया ... ॥ अनुव्याख्यान३,२.३६ ॥> न्यायसुधा ज्ञेयत्यनेनोत्तरत्वविशेषणं न कार्यम् । साधनेऽपि स्वव्याहतेः सम्भवात् । वृथा प्रभेदकल्पनस्याप्रामाणिकत्वात् । स्वव्याहतिश्च स्ववचनविरोधस्वक्रियाविरोधस्वन्यायविरोधभेदेन त्रिविधेति । छललक्षणमाह छलमिति ॥ <... छलमर्थान्तरोत्तरम् ॥ अनुव्याख्यान३,२.३६ ॥> न्यायसुधा परोक्तस्यार्थान्तरं परिकल्प्य तस्यार्थान्तरस्योत्तरमित्यर्थः । *९,१९५* अयं भावः । अस्ति तावत्स्वव्याहतिलक्षणा जातिः, अर्थान्तरोत्तरलक्षणं छलं चेति द्विविधं निग्रहस्थानम् । नच तदङ्गीकारे षडेव निग्रहस्थानानीति नियमभङ्गः । जातेर्विरोधभेदत्वाच्छलस्यासङ्गतिप्रभेदत्वाद्द्वयोरपि वा विरोध एवान्तर्भावयितुं शक्यत्वात् । तत्र जातिं वा छलं वा प्रयुञ्जानो दुष्यमेतदिति कथं प्रतिपादनीय इति वाच्यम् । जातौ तावद्युक्ताङ्गहीनत्वादयुक्ताङ्गाधिकत्वादविषयवृत्तित्वा(द्वा)द्दुष्यमेतदिति । छले च मदविवक्षितदूषणेनासङ्गतत्वादित्येवमिति चेत् । तत्र जातिवादी नेदमयुक्ताङ्गमिति वा नेदमयुक्तमिति वा नायमविषय इति वा नेदमयुक्तमिति वा (प्रति)ब्रूयादेव । छलवादी च किं त्वद्विवक्षया, त्वद्वचनेन प्रतीतोऽर्थो मया दूषणीय इति । तौ कथं प्रतिबोधनीयौ । *९,१९६ .* अथ मन्यसे । द्विविधं दुष्टत्वमूलं साधारणमसाधारणं च (चेति) । तत्रासाधारणं युक्ताङ्गत्यागादिकम् । साधारणं तु स्वव्याहतिः । तत्रासाधारणदूषणोपन्यासेऽपि पुनश्शङ्कमानः स्वव्याहत्या बोधनीयः । यदि व्याप्त्याद्यङ्गमनपे(क्ष्यैव)क्ष्य प्रसङ्गस्तदा जातिवाक्यार्थोऽपि तथा दूषयितुं शक्यत इत्यादि । यदि (च) वक्तुर्विवक्षामनपेक्ष्यैव शब्दप्रतीतत्वमात्रेण दूषणं तदा छलवाक्येऽपि तथा शक्यमिति । एवं तर्हि परसिद्धेनैव न्यायेन परश्छलजात्योर्दुष्यिं बोधनीयः । ततः परं तु न शङ्कयत एव । व्याघातावधित्वादाशङ्काया इत्युक्तं भवति । तथाच परन्यायस्तावदसाधुः । तेन बोध्यमाना दुष्यिराभासभूतैवेति छलादेर्वास्तवमदुष्टत्वं स्यात् । न स्यात् । न ह्यत्र परन्यायः प्रमाणत्वेनोपन्यस्यते किन्त्वसाधुरयं त्वदीयो न्यायो यतः स्वात्मानमपि व्याहन्तीत्यभिप्राय इति चेत्तुल्यमेतत्प्रकृतेऽपि । न ह्यत्रापि निरग्निकत्वं प्रमाणतयोपन्यस्यतेऽपि तु असाधुरयं त्वदीयो निरग्निकत्वाङ्गीकारो यतः प्रमाणविरुद्धं निर्धूमत्वमप्यङ्गीकारयतीत्यभिप्रायैति । जात्यादौ स्वविरु(द्धताप)द्धापत्तिस्तर्के तु प्रमाणविरुद्धापत्तिरिति वैलक्षण्यमात्रम् । अस्ति च स्वविरुद्धापत्तिरन्ततस्तर्केऽपि । यथोक्तम् । "व्याघातावधिराशङ्का तर्कः शङ्कावधिर्मतःऽ इति । तदेवं तर्कस्य दूषणानुमानेऽन्तर्भावाद्युक्तमुक्तमिति । *९,१९८* तदनेन प्रबन्धेनोक्तार्थस्य प्रकृतोपयोगं दर्शयन्नपव्याख्यानस्य दूषणान्तरमाह एवमिति ॥ <एवं संशोधितन्यायसदागमविरोधतः । नानिर्वाच्यमिह प्रोक्तं मायामात्रपदेन हि ॥ अनुव्याख्यान३,२.३७ ॥> *९,१९९* न्यायसुधा संशोधितः आभासात्सम्यग्विवेचितः । न्यायोऽनुमानम् । निर्देषत्वस्यागमपदेनैव लब्धत्वात्सच्छब्देन निरवकाशत्वमुच्यते । इह सूत्रे । प्रोक्तं सन्ध्यमिति शेषः । तत्र न्यायविरोधोऽनुपदमेव प्रदर्शयिष्यते । स्वप्नस्य सत्यतां प्रतिपादयन्सदागमस्तु भाष्यादावुदाहृतः प्रसिद्ध एवेति हिशब्देनाह । न केवलं प्रमाणाभावान्मायामात्रमितीयं न स्वप्नस्यानिर्वाच्यताप्रतिज्ञा किन्नाम प्रमाणविरोधादपीत्यर्थः । न केवलं प्रमाणव्याहतेयं प्रतिज्ञापि तर्हि स्वव्याहतापीत्याह विलक्षणमिति ॥ <विलक्षणं सदसतोरिति हि व्याहतं स्वतः ॥ अनुव्याख्यान३,२.३८ ॥> न्यायसुधा अनिर्वाच्यमिति न वाच्यताविरहः परस्याभिमतः स्वक्रियाविरोधापत्तेः । किन्तु सदसतोः सकाशाद्विलक्षणमिति प्रतिज्ञानं च स्वव्याहतम् । सन्न भवतीत्युक्तेऽसत्त्वमेव लब्धम् । पुनरसन्न भवतीत्यभिधाने कथं न स्वव्याहतिः । एवमसन्न भवतीत्यभिहिते सति सत्त्वमेवाभिहितम् । पुनः सन्न भवतीत्युक्तौ कुतो न स्वव्याहतिरिति हिशब्दार्थः । तृतीयप्रकाराङ्गीकारिणां न स्वव्याहतिरिति चेन्न । अस्यां प्रतिज्ञायां सिद्धायां तृतीयप्रकारसिद्धिस्तत्सिद्धौ च प्रतिज्ञासिद्धिरिति परस्पराश्रयदोषात् । सदादिप्रका(र)रैःदुर्निरूपतामात्रं प्रतिज्ञायते न पुनरसदादिप्रकारो विधीयतेऽतो न स्वव्याहतिरिति चेन्न । सदादिप्रकारप्रतिषेधोऽसदादिप्रकारविधिरित्येतयोरनर्थान्तरभावस्योक्तत्वात् । अन्यथैवं मम माता वन्ध्येत्यादावपि स्वव्याहतिः समाहिता स्यात् । *९,२०२* किञ्च सदसद्विलक्षणमित्यत्र सच्छब्देन किमबाध्यमभिधीयते उत ब्रह्मस्वरूपम् । वैलक्षण्यमपि तद्धमर्विपरीतधर्म(व)त्त्वं वा तत्प्रतियोगिकान्योन्याभावो वा तत्त्वानधिकरणत्वं वा । सर्वेष्वपि दूषणान्याह प्रतियोगित्वमपीति ॥ <प्रतियोगित्वमप्यस्य ब्रह्मणोऽङ्गीकृतं भवेत् ॥ अनुव्याख्यान३,२.३८ ॥> न्यायसुधा अस्य स्वाप्नप्रपञ्चस्य । स्वाप्नप्रपञ्चं प्रतीति यावत् । अपिपदं दोषान्तरसमुच्चयार्थम् । अस्य निराकारतयाङ्गीकृतस्यापि ब्रह्मण इति वा । सदसद्विलक्षणं सन्ध्यमिति प्रतिजानतेति वाक्यशेषः । ततश्चायमर्थः । सच्छब्देनाबाध्यमङ्गीकृत्य वैलक्षण्यमपि तद्धर्मविपरीतधर्मत्वमङ्गीक्रियते चेत्तदाबाध्यस्यापि धर्मवत्त्वमङ्गीकृतं स्यात् । अबाध्यं च न ब्रह्मणोऽन्यदस्तीति ब्रह्मैव सधर्मकमु(मित्यु)क्तं स्यात् । तथा चापसिद्धान्तः । एतेन सच्छब्दस्य ब्रह्मार्थो, वैलक्षण्यं च तद्धर्मविपर्यय इति पक्षोऽप्यपास्तः । अथाबाध्यं सत्, वैलक्षण्यं च तत्प्रतियोगिकोऽन्योन्याभाव इति मतम् । तदा ब्रह्मातिरिक्तस्याबाध्यस्याभावाद्ब्रह्मणः प्रपञ्चं प्रति प्रतियोगित्वलक्षणो धर्मः स्वीकृतो भवेत् । अनेन सच्छब्दो ब्रह्मार्थ इति (इत्यपि) प्रत्युक्तम् । अथ सच्छब्दोऽबाध्यार्थो, वैलक्षण्यं च तत्त्वानधिकरणत्वं तर्हि बाध्यमिति प्रतिज्ञार्थः स्यात् । कात्स्नर्येनानभिव्यक्तत्वं च तदेवेति साध्यहेत्वोर्भेदो न भवेत् । अबाध्यस्य धर्मित्वं चाभ्युपेतं स्यात् । अन्यथा त्वप्रत्ययवैयर्थ्यात् । एतेन ब्रह्मपक्षरोऽप्यपोढः । नच वाच्यं सकलमप्येतदयुक्तम् । यतोऽत्र मायामात्रत्वमेव प्रतिज्ञातं न तु सदसद्वैलक्षण्यमिति । मायामात्रपदस्य सदसद्वैलक्षण्यार्थतयैव परस्याभिमतत्वात् । तच्च"किं स्वप्ने पारमार्थिकी सृष्टिराहोस्विन्मयामयिऽ इति संशयोपपादनेन"सन्ध्ये तथारूपैव सृष्टिःऽ इति पूर्वपक्षोत्थापनेन"न परमार्थगन्धोऽप्यस्तिऽ इति सिद्धान्तोपक्रमेण चावगम्यते न ह्यसत्त्वं स्वीक्रियत इति । *९,२०५* स्यादेतत् । ब्रह्मणः प्रतियोगित्वाद्यङ्गीकारेऽपि नापसिद्धान्तः । परमार्थतो हि ब्रह्म निर्धर्मकं ब्रूमः । प्रतियोगित्वादिकं चाङ्गीक्रियमाणं मिथ्यैव । न ह्यारोपितेन नीलिम्ना नभसो नीरूपत्वं व्याहन्यत इत्याशङ्कयाह मिथ्या चेदिति ॥ <मिथ्या चेत्प्रतियोगित्वं वैलक्षण्यं ततो नहि ॥ अनुव्याख्यान३,२.३९ ॥> न्यायसुधा प्रतियोगित्वमित्युपलक्षणम् । ब्रह्मणः प्रतियोगित्वादि यदि मिथ्या स्यात्तर्हि ततो ब्रह्मणः स्वाप्नप्रपञ्चस्य वैलक्षण्यमुक्तविधं न स्यात् । यस्य यदपेक्षया न प्रतियोगित्वं न ततस्तस्य वैलक्षण्यमपि । यथा तत एव घटात्तस्यैव घटस्येति व्याप्तिसूचनार्थो हिशब्दः । मिथ्याशब्दोऽनिर्वचनीयवचनो नासद्वचन इति तु प्रागनिर्वचनीयसिद्धेर्दुर्वचनम् । *९,२०६* ननु च वैलक्षण्यं न स्यादितीदमिष्यापादनम् । मया तस्यापि मिथ्यात्वाङ्गीकारादित्यत आह अविलक्षणत्वमिति ॥ <अविलक्षणत्वं सत्यं स्यान् ... ॥ अनुव्याख्यान३,२.३९ ॥> न्यायसुधा यदि स्वाप्नप्रपञ्चस्य ब्रह्मवैलक्षण्यं मृषा तदविलक्षणत्वं सत्यं स्यात् । घटादौ तथा दर्शनात् । यद्यप्यत्र न परेण तथास्त्विति वक्तुं (न) शक्यम् । अपसिद्धान्तापत्तेः स्फुटत्वात् । तथाप्यधिकं विवक्षुराह मिथ्यात्वमिति ॥ <... मिथ्यात्वं ब्रह्मणस्ततः ॥ अनुव्याख्यान३,२.३९ ॥ अनिर्वाच्यस्य सत्त्वं वा ... ॥ अनुव्याख्यान३,२.४० ॥> न्यायसुधा ततो ब्रह्मस्वप्नयोरवैलक्षण्यस्य सत्यत्वात् । अनिर्वाच्यस्य अनिर्वाच्यतयाङ्गीकृतस्य स्वप्नस्य । सत्त्वं, भवेदित्यनुवर्तते । प्रसङ्गस्यानिष्यता(प्र)दर्शनाय स्वप्नस्येति वक्तव्येऽनिर्वाच्यस्येत्युक्तम् । एवं ब्रह्मणः सत्यस्येत्यपि ग्राह्यम् । ब्रह्मस्वप्नयोरवैलक्षण्यस्य सत्यत्वेऽपि कुतो मिथ्यात्वादिप्रसङ्ग इत्यतो वेदमुदितम् । उपलब्धं हि घटस्य घटान्तरेण सालक्षण्यसद्भावे पार्थिवत्वादिसाम्यम् । अत्र सामान्येन विशेषापादनान्नापाद्यापादकयोरभेदः शङ्कनीयः । भावत्वे द्रव्याद्यन्यतमत्वापत्तिरिति यथा । ब्रह्मप्रतियोगिकं स्वप्नस्य सालक्षण्यं चेद्ब्रह्मणोऽपि मिथ्यात्वं स्यादित्यसङ्गतं व्यधिकरणत्वादिति न वाच्यम् । यत्प्रतियोगिकं यत्र सालक्षण्यं स तद्धर्मेति व्याप्तेः सुग्रहत्वात् । यस्तु मन्दमतिस्तं प्रति समानाधिकरणमप्यनिष्यं सुवचनमिति प्रसङ्गान्तरमभिहितम् । *९,२०८* स्यादेतत् । ब्रह्मणः प्रतियोगित्वाभावेऽनुयोगित्वं स्यात् । तथाच स्वप्नस्य ततो वैलक्षण्यं न स्यात् । तदभावे च सालक्षण्यापत्त्या ब्रह्मस्वप्नयोर्मिथ्यात्वादि प्रसज्येतेत्युक्तमयुक्तम् । सधर्मके हि वस्तुन्येकस्य धर्मस्याभावेन तद्विरुद्धस्य धर्मस्य भावो भावेन चाभावो(न्यस्य भावो) वक्तुं शक्यते । यथा परिमाणवत्त्वाद्द्रव्यस्य महत्त्वाभावेऽणुत्वस्य अणुत्वभावे वा महत्त्वाभावस्यापादनम् । यथा (वा) वक्तुर्मन्दवचनाभावे तीव्रवचनम् । तद्भावे वा तदभावः शक्यापादनः । ब्रह्म तु सकलधर्मविकलमिति कथं तत्रापादनं प्रतियोगित्वादेरिवायोगित्वादेरप्यभावात् । नहि परिमाणरहिते गुणादौ वक्तृत्वशून्ये काष्ठे चोक्तप्रसङ्गावकाशोऽस्ति । तथा स्वपनेऽपि नोक्तप्रसङ्गावकाशः । स्वयमसत्यस्य वैलक्षण्यवदवैलक्षण्यस्याप्यभावात् । नहि भ्रान्तसर्पविसर्पणादयः सत्या भवेयुरित्याशङ्कय ब्रह्मणो निर्धर्मकत्वं दूषयति । यदीत्यादिना ईशतज्ज्ञानेत्यतः प्राक्तनेन प्रकरणेन । *९,२०९* <... यदि धर्मा न केचन । ब्रह्मणो नैव जिज्ञास्यं ... ॥ अनुव्याख्यान३,२.४० च् ॥> न्यायसुधा यदि ब्रह्मणः केऽपि धर्मा न स्युस्तर्हि तज्जिज्ञास्यं नैव स्यात् । भवति हि (च) जिज्ञास्यम् । अथातो ब्रह्मजिज्ञासेति वचनात् । अतो न तन्निर्धकमिति । *९,२१०* निर्धर्मकत्वेऽपि ब्रह्मणः कुतो न जिज्ञास्यतेत्यत आह जिज्ञासेति ॥ <... जिज्ञासा धर्मनिर्णयः ॥ अनुव्याख्यान३,२.४० ॥> न्यायसुधा विचारो हि जिज्ञासा नाम । स च धर्मस्य निर्णयो धर्मनिर्णयः । व्याप्यधर्मदर्शनमिति यावत् । शशविषाणवन्निर्धर्मके कथमसौ स्यात् । अङ्गीकारे च व्याघातः कथं न स्यात् । इतोऽपि न निर्धर्मकस्य जिज्ञास्यतेत्याह इदमित्थमिति ॥ <इदमित्थमिति ज्ञानं जिज्ञासायाः प्रयोजनम् ॥ अनुव्याख्यान३,२.४१ ॥> न्यायसुधा न खल्वनुमानविचारापरपर्यायायाः जिज्ञासाया वस्तुस्वरूपमात्रज्ञानं प्रयोजनम् । तस्य प्रागेव सिद्धत्वात् । असिद्धौ वा(चा)ऽऽश्रयासिद्धस्यानुमानस्यानुत्थानात् । किन्नामेदमिति स्वरूपानुवादेनेत्थमिति व्यापकधर्मविशिष्यधर्मिज्ञानम् । धूमानुमानादौ तथा दर्शनात् । तथा च कथं निर्धर्मकस्य जिज्ञास्यतेति । एतेन स्वप्नेऽपि प्रसङ्गानवकाशो(ऽपि) निरस्तः । तथा सति मायामात्रमित्यनुमानासम्भवात् । आरोपिताभ्यां व्याप्यव्यापकाभ्यां तत्सम्भवमिति चेन्न । स्वरूपासिद्धिबाधप्रसङ्गादिति । *९,२११* यद्यपि न ब्रह्मनिष्ठेन केनचिद्धर्मेण तत्र धर्मान्तरं विधित्सितं तथापि कस्यचिद्धर्मस्य निवृत्त्या धर्मान्तरस्य भ्रान्तिप्रसक्तस्यान्यत्र सतो निवृत्तिर्ज्ञाप्यते । यथोक्तम् । सिद्धं तु निवर्तकत्वादिति । एवञ्च निर्धर्मकस्य कथं जिज्ञास्यतानुपपत्तिरित्यत आह इत्थम्भावो हीति ॥ <इत्थम्भावो हि धर्मोऽस्य न चेन्न प्रतियोगिता ॥ अनुव्याख्यान३,२.४१ ॥> न्यायसुधा अस्य ब्रह्मणः प्रतियोगिता विरोधिता । प्रपञ्चधर्मव्यावृत्तिमत्तेति यावत् । न खलु निराधारया कस्यचिद्धर्मस्य निवृत्त्या निराधारैव धर्मान्तरव्यावृत्तिरनुमातुं शक्या । एवंविधानुमानप्रवृत्तेरलौकिकत्वात् । अतो ब्रह्मनिष्ठयैव ब्रह्मनिष्ठेति वाच्यम् । यदि चास्य धर्मो न स्यान्न तर्हि व्यावृत्तिमत्तापि स्यादिति । इत्थमिति ज्ञानं जिज्ञासाफलं चेद्ब्रह्मणीत्थम्भाव एव स्वीकार्यः स्यात् । तत्किं धर्मेणेति मन्दाशङ्कानिरासाय"इत्थम्भावो हि धर्मोऽस्यऽ इत्यनुवादेन परिहारोऽभिहितः । यद्वास्तु व्यावृत्तिमत्ता ब्रह्मणः किं धर्मेणेत्यत इदमुक्तम् । न विधिरूप एव धर्मः किन्नामेत्थम्भावमात्रं प्रकृतमिति । तदनेन ब्रह्म न निर्धर्मकं जिज्ञास्यत्वात्पर्वतवदित्यनुमानं (च) सूचितं भवति । *९,२१२* इतोऽपि न निर्धर्मकं ब्रह्मेत्याह इत्थम्भावात्मकानिति ॥ *९,२१३* <इत्थम्भावात्मकान् धर्मानाहुश्च श्रुतयोऽखिलाः ॥ अनुव्याख्यान३,२.४२ ॥> न्यायसुधा श्रुतयश्चेति सम्बन्धः । भव(न्तु स)न्ति सत्यकाम इत्याद्याः श्रुतयो धर्मवादिन्यो न त्वपहतपाप्मेत्याद्यास्तत्कथमखिला इत्युच्यत इत्यत उक्तमित्थम्भावात्मकानिति । अखण्डनिष्ठता तु प्रागेव निराकृता निराकरिष्यते चेति । न केवलं श्रुत्यनुमानविरुद्धं ब्रह्मणो निर्धर्मकत्वं किन्तु सूत्रविरुद्धं चेत्याह अदृश्यत्वादयोऽपीति ॥ <अदृश्यत्वादयोऽप्यस्य गुणा हि प्रभुणोदिताः ॥ अनुव्याख्यान३,२.४२ ॥> न्यायसुधा प्रभुणापीति सम्बन्धः । "अदृश्यत्वादिगुणको धर्मोक्तेःऽ इत्यादिनेति शेषः । यद्वा न विधिरूप एव धर्मः किन्नामेत्थम्भावमात्रमित्यत प्रयोगमनेन प्रमाणयति । अत्रचापिशब्दो न भिन्नक्रमः । गुणशब्दश्च धमर्वचनो न पारिभाषिकवचनः । अदृश्यत्वादीनां तदभावात् । नन्वस्माभिर्भावरूपा एव धर्मा ब्रह्मणो नाङ्गीक्रियन्तेऽभावात्मकास्तु स्वीक्रियन्त एव । अतो न सूत्रविरोध इत्यत आह यदीति ॥ <यदि स्युस्तादृशा धर्माः सर्वज्ञत्वादयो न किम् ॥ अनुव्याख्यान३,२.४३ ॥> न्यायसुधा तादृशा अभावात्मकाः । यतादृश्यत्वाद्याः प्रमाणावगतास्तथा सर्वज्ञत्वादयो भावरूपा अपि यः सर्वज्ञ इत्यादिश्रुतिसिद्धा इति तेऽप्यङ्गीकार्याः । अथ तदङ्गीकारे नेह नानास्तीत्यादिश्रुतिविरोध इत्युच्यते सोऽदृश्यत्वाद्यङ्गीकारेऽपि समानः । अतोऽर्धचर(जर)तीयस्याप्रामाणिकत्वात्सर्वज्ञत्वादयोऽपि स्वीकार्याः । अदृश्यत्वादयोऽपि वा त्याज्या इति । *९,२१४* स्यादेतत् । सर्वज्ञत्वादयः सर्वनिरूप्यत्वात्सर्वापेक्षाः । वियदादिकं च सर्वं भ्रान्तिसिद्धमसत्यमेव । असत्यसापेक्षास्तु कथं परमाथर्तो ब्रह्मधर्मतया स्वीकर्तुं शक्यन्त इत्यत आह अन्येति ॥ <अन्यापेक्षा यदि स्युष्टे ... ॥ अनुव्याख्यान३,२.४३ ॥> न्यायसुधा ते सर्वज्ञत्वादयोऽन्यापेक्षा इति यदि नाङ्गीक्रियन्ते तर्हि तेऽदृश्यत्वादयोऽपि न दृश्यमदृश्यमित्येवमन्यापेक्षास्स्युरिति नाङ्गीकार्या एव । तथा च सूत्रविरोधस्तदवस्थ एव । विषयतयान्यापेक्षत्वं प्रतियोगितयान्यापेक्षत्वमिति (तु) वैषम्यमात्रम् । स्युष्य इति सुषामादिषु द्रष्टव्यम् । *९,२१६* किञ्च परापेक्षतया सर्वज्ञत्वादिकं ब्रह्मणोऽनङ्गीकुर्वाणेन सत्तापि नाङ्गीकरणीया । यतः सत्ताप्येवं परापेक्षेत्याह सत्तैवमिति ॥ <... सत्तैवं ... ॥ अनुव्याख्यान३,२.४३ ॥> न्यायसुधा नास्त्येव स्वरूपातिरिक्ता सत्तेति चेत्स्वरूपसत्तापि न स्यात् । नहि मिथ्याभूतपरापेक्षं सत्यस्वरूपं भवितुमर्हतीति त्वदीयन्यायप्राप्तत्वात् । तथाच सदेव सोम्येत्यादिश्रुतिविरोधः । कथं सत्ता परापेक्षेत्यत आह देशेति ॥ <... देशकालगा ॥ अनुव्याख्यान३,२.४३ ॥> न्यायसुधा यतस्तस्मात्सत्तैवमिति सम्बन्धः । ननु देशकालगेति कोऽर्थः । देशकालसम्बद्धेति वा देशकालजन्येति वा । नाद्यः । तावता परापेक्षासिद्धेः । नहि गगनं घटेन संयुक्तमित्येतावता तदपेक्षम् । न द्वितीयः । अनादिनित्यत्वादिति चेदेवं तर्हि सावर्ज्ञादेरपि नान्यापे(क्षा)क्षता । नहि सर्वेण सह विषयविषयिभावमात्रेण सर्वापेक्षत्वं सौरप्रकाशस्यापि घटापेक्षताप्रसङ्गात् । न(हि स) च सर्वेण जन्यत्वम् । नित्यसिद्धत्वात् । *९,२१७* ननूत्पत्तौ सार्वज्ञादेः सर्वासापेक्षताभावेऽपि ज्ञप्तौ सास्त्येव । विदित एव सर्वस्मिन्सार्वज्ञादि विज्ञायते नाविदित इति । एवं तर्हि सत्तापि मा भूदुत्पत्तौ परापेक्षा । ज्ञप्तौ तु भवत्येवेत्याह देशेति ॥ <देशकालानपेक्षा हि न सत्ता क्वापि दृश्यते ॥ अनुव्याख्यान३,२.४४ ॥> न्यायसुधा देशकालानपेक्षा देशकालप्रतीत्यनपेक्षा । देशकालप्रतीत्यपेक्षैव दृश्यत इत्यन्वयोऽपि द्रष्टव्यः । यदि कश्चिद्वैयात्यात्क्वचिद्देशकालप्रतीत्यनपेक्षापि सत्ता दृश्यत इति ब्रूयात्तदा व्याघातः स्यात् । देशकालव्यतिरेकेण (क्वचित्सत्ताश) किंशब्दार्थानिर्वचनात् । सत्ताप्रतीताववर्जनीयतया देशकालौ दृश्येते न तु तदपेक्षेति चेन्न । अभूद्भवति भविष्यतीत्यादिप्रतीतिमवधूय सत्ताया अप्रतिभासात् । नियतविशिष्यप्रतीतिकेऽ(तदन)नपेक्षायां न कुत्राप्यपेक्षा स्यात् । तदिदमुक्तं क्वापीति ॥ *९,२१८* न केवलं ब्राह्मणो निर्धमर्कत्वे मीमांसाविषयत्वानुपपत्तिः किन्नाम शास्त्रयोनित्वादित्युक्तं शास्त्रविषयत्वमप्यनुपपन्नं स्यादित्याह सर्वेति ॥ <सर्वधर्मोज्ज्ञितस्यास्य किं शास्त्रेणाधिगम्यते ॥ अनुव्याख्यान३,२.४४ ॥> न्यायसुधा किमाक्षेपे । स्वरूपं तावत्स्वप्रकाशत्वान्न शास्त्रप्रतिपाद्यम् । संसर्गभेदयोरेव वाक्यार्थत्वाच्च । धर्मास्तु न सन्ति । येन संसर्गभेदौ शास्त्रविषयौ स्याताम् । तस्मादस्य ब्रह्मणः किं शास्त्रेणाधिगम्यते न स्वरूपं नापि धर्मसंसर्गादीति । *९,२२१* इत्थम्भावात्मकानीति ब्रह्मणो निर्धर्मकत्वे श्रुतिविरोधोऽभिहितः । साम्प्रतं तु श्रुतीनां निर्विषयत्वापत्त्यादिकमिति महान्भेदः । ब्रह्मणि परमार्थतो धर्माभावेऽपि मिथ्याभूता धर्माः शास्त्रस्य विषया भविष्यन्तीत्यत आह मिथ्येति ॥ <मिथ्याधर्मविधातुश्च वेदस्यैवाप्रमाणता ॥ अनुव्याख्यान३,२.४५ ॥> न्यायसुधा चस्त्वर्थः । अप्रमाणतैवेति सम्बन्धः । वेदान्तानां (दानां) विषयाभावेन प्रसक्तमबोधकत्वलक्षणमप्रामाण्यं परिहर्तुमङ्गीकृतं मिथ्याधर्मप्रतिपादकत्वं विपरीतबोधकत्वलक्षणमप्रामाण्यमेवापादयति । इयांस्तु विशेषः । अबोधकानामुपेक्षणीयतैव केवलं विपरीतबोधकानां तु हेयता स्यादिति । *९,२२२* भवेदप्रमाणं वेदो यदि मिथ्याधर्मान्प्रतिपाद्यैवोपरमेत् । नचैवं किन्नाम नेह नानास्तीत्यादिना (तु तत्प्रति) प्रतिषेधति चेत्यत आह आप्राप्तमिति ॥ <अप्राप्तां भ्रान्तिमापाद्य किं वेदो मानतां व्रजेत् ॥ अनुव्याख्यान३,२.४५ ॥> न्यायसुधा आपाद्येत्यतःपरं निषेधं कुर्वन्निति शेषः । "यः सर्वज्ञः सर्ववित्ऽ । "य आत्मापहतपाप्माऽ इत्यादिना वेदो यदि भ्रान्तिं ब्रह्मणि मिथ्याभूतसार्वज्ञ्यादिप्रतीतिमुत्पाद्य स्वयमेव नेह नानास्तीत्यादिना तत्प्रतिषेधं कुर्यात्तदा मानतां व्रजेत्किम् । परस्परविरुद्धत्वेनोन्मत्तवचनवदप्रामाण्य(प्रमाण)मेव स्यात् । नन्वेतदनाकलितपराभिसन्धेरसदनुवादेनोक्तम् । नहि वयं वेदो धर्मान्विधाय स्वयमेव निषेधतीति ब्रूमः । किन्त्वनूद्य निषेधतीति । तथाच कथमप्रामाण्यापत्तिरित्यत उक्तमाप्राप्तमिति ॥ अनुवादो ह्यन्यतः प्राप्तस्य भवति । नच ब्रह्मणि मिथ्याभूतधर्मप्रतीतिः केनचित्प्राप्ता । ततोऽनुवादासम्भवात्विधायैव प्रतिषेधतीति वक्तव्ये पूर्वोक्तो दोष इति । *९,२२३* कथमप्राप्तिर्ब्रह्मधर्मणामित्यत आह नहीति ॥ <नहि वेदं विना ब्रह्म वेद्यं धर्माश्च तद्गताः ॥ अनुव्याख्यान३,२.४६ ॥> न्यायसुधा वेदेन विना ब्रह्म न वेद्यमिति तावत्समर्थितं प्रथमाध्याये । तथाच कथं तद्गतत्वेन सार्वज्ञादयोऽन्यतो वेद्या भवेयुः । वेदविदितेऽपि ब्रह्मण्यनुमानेन सार्वज्ञादिप्रतीतिरिति चेन्न । तस्या विनापि वैदिकेन प्रतिषेधेन प्रत्यनुमाने(नादि)नैवापास्तत्वात् । अन्यथातिप्रसङ्गात् । *९,२२४* अथ मतम् । मिथ्याधर्मविधातुश्च वेदस्यैवाप्रमाणतेति यदुक्तं तन्नानिष्यम् । द्विविधो(हि) वेदभागः । तत्त्वावेदकोऽतत्त्वावेदकश्च । तत्र जीवेश्वरयो(वब्रह्मणो)रैक्यं प्रतिपादयंस्तत्त्वावेदकोऽपरोऽतत्त्वावेदक इत्यस्माभिरङ्गीकृतत्वादित्यत आह वेदेति ॥ <वेदवेद्यस्य मिथ्यात्वं यदि नैक्यस्य तत्कथम् ॥ अनुव्याख्यान३,२.४६ ॥> न्यायसुधा तत्तर्हि तन्मिथ्यात्वमिति वा । सत्यमेव त्वयाङ्गीकृतमिति । नच तदुपपद्यते(द्युज्यते) । सर्वोऽपि हि वेदोऽपौरुषेयः स्वतःप्रमा(णं च)णभूतश्च । तत्र चैकस्य भागस्याप्रामाण्ये परस्यापि तत्स्यात्तस्य प्रामाण्येऽस्यापि कथं तन्न स्यात् । तात्पर्यलिङ्गभावाभावाभ्यां व्यवस्थेति चासङ्गतम् । तथात्वे ह्यस्य भागस्यान्यत्र तात्पर्यं वाच्यं स्यात् । नच निषेधायानुवाद इत्युपपादितम् । अहिंसादिश्येनादिविधिवद्विद्वदविद्वद्विषयतया व्यवस्थास्त्विति चेन्न । वैषम्यात् । धनत्वस्य चानभिधानात् । अथैक्यं प्रतिपादयितुं बुद्धिशुद्धये सार्वज्ञाद्यविद्यामानमपि प्रतिपाद्यते । सर्वत्र प्रसृता हि बुद्धिः सगुणे ब्रह्मणि दत्तपदा क्रमेणैक्ये प्रविशतीति चेन्न । प्रतिकूलत्वात् । सार्वज्ञादिप्रतिपादनेन हि भेदवासनैव दृढनिरूढा स्यादित्येषा दिक् । *९,२२८* यदुक्तं ब्रह्मणि धर्माणामप्राप्तिरिति तन्न । प्रमाणतोऽप्राप्तावप्यारोपस्तत्सम्भवात् । आत्मैव हि ब्रह्म स च स्वप्रकाशतयावभासत एवेति तस्मिन्धर्मारोपो नानुपपन्नः । ततश्चारोपितधर्मानुवादेन प्रतिषेधो युज्यत इति चेत् । स्यादप्येवं यदि ब्रह्मणि धर्मारोपो युज्येत । नचैवम् । तस्य सर्वधर्मरहितत्वात् । प्रधानाभावाच्च । अथ धर्मरहितत्वादावपि कुतो नारोप इत्यतो व्यतिरेकव्याप्तिं दर्शयति धर्मेति ॥ <धर्मारोपोऽपि सामान्यधर्मादीनां हि दशर्ने ॥ अनुव्याख्यान३,२.४७ ॥> *९,२२९* न्यायसुधा न केवलं प्रमाणतः प्राप्त्यभावः किन्तु धर्मारोपोऽपि नोपपद्यत इत्यपिशब्दः । सामान्यं चासौ धर्मश्च सामान्यधर्मः । आदिपदेन प्रधानदर्शनम् । दृष्ट इति शेषः । *९,२३०* एतदेव प्रपञ्चयति इदमिति ॥ <इदन्तदादिधर्मित्वे धर्मोऽन्यः कल्प्यतेऽत्र हि ॥ अनुव्याख्यान३,२.४७ ॥> न्यायसुधा इदं तदिति भावप्रधानो निर्देशः । आदिपदेन साधारणधर्मग्रहणम् । धर्मित्वे दृष्ट इति शेषः । प्रधानज्ञानमप्यत्र सङ्ग्राह्यम् । अत्र लोके । शुक्तिकायां रजतत्वधर्मारोपो हि न शुक्तिकावभासमात्रेण भवति । किन्नाम वस्तुतो रजतत्वधर्मवतः प्रधानस्य, अधिष्ठाने शुक्तिकाशकले पुरोवर्तित्वादेः, प्रधानसाधारण(धर्मस्य)स्य च शुक्लभास्वरत्वादेर्धर्मस्य दर्शन एव । तथा स्फटिके लौहित्यारोपोऽपि वस्तुतो लौहित्यवतो जपाकुसुमस्य, स्फटिके च(चे)दन्तादेः, प्रधानसन्निधानस्य च दर्शन एव दृष्ट इति । *९,२३२* सहदर्शनमात्रेण न व्याप्तिनिश्चय इत्यत आह सर्वेति ॥ <सर्वधर्मविहीनस्य धर्मारोपः क्व दृश्यते ॥ अनुव्याख्यान३,२.४८ ॥> *९,२३३* न्यायसुधा अत्रापि प्रधानदर्शनमुपलक्षणीयम् । क्व दृश्यते येनोक्तव्याप्तेर्व्यभिचारः स्यादिति शेषः । उपाधिव्यभिचारयोरदर्शने (सहचार)साहचर्यदर्शनं व्याप्तिनिश्चायकमेवेति भावः । अयं(मत्र) समुदायार्थः । धर्मारोपस्य प्रधानदर्शनादिकं व्यापकमुपलब्धम् । नच प्रकृते तदस्ति । सर्वाज्ञादीनामपहतपाप्मत्वादीनामन्यत्रानभ्युपगमात् । ब्रह्मणि च प्रधानसाधारणधर्मादेरनङ्गीकारात् । अतो व्याप्यस्य धर्मारोपस्याभाव इति । नन्वत्र प्रधानादर्शनेन धर्मारोपसम्भवः शक्यानुमानः । सार्वज्ञादिकं न ब्रह्मण्यारोपितं प्रागन्यत्रानुपलब्धत्वादिति प्रयोगसम्भवात् । धर्माभावलिङ्गकमनुमानं तु कथम् । भवतामसिद्धत्वादिति । मैवम् । धर्मराहित्यवादिनैवमनुमायोपगन्तव्यमित्यभिप्रायत् । *९,२३४* ननु (च) धर्मारोपोऽधिष्ठानधर्माणां प्रधानस्य च प्रतीतावेवायतते न तु सत्तायाम् । इदन्त्वादिप्रतीतौ हीदं रजतमित्यादिरूपा प्रतीतिः स्यात् । साधारणधर्मप्रतीतिरेव च प्रधानं बुद्धि(स्थं क)स्थीकरोति । प्रधानप्रतीतिरेव चान्वयव्यतिरेकाभ्यामारोपोपयोगिनी । सत्ताया उपयोगाङ्गीकारेऽतिप्रसङ्गः । उभयोपयोगे तु गौरवम् । अस्ति चाप्यत्राधिष्ठानधर्मादिप्रतीतिरारोपरूपा । नहीदंपूर्वोऽयं ब्रह्मणि धर्मारोपः । तथाच पूर्वारोपितधर्मप्रतीत्यधीनोऽयमुत्तरोत्तरारोपो भविष्यति । पूर्वमेव चोत्तरस्य प्रधानमिति किमनुपपन्नमित्यत आह तदर्थमिति । यदि ब्रह्म(णो)णि धर्मारोपसिद्धयर्थमन्या धर्माणामारोपः कल्प्यते । तदा सोऽपि धर्मारोपान्तरायत्त इत्येवं प्रसक्तानवस्थितिः स्यात् । सिद्धविषयत्वान्नेयमनवस्था दूषणमिति चेन्न । धर्मसद्भावतत्प्रतीत्योः पूर्वसिद्धत्वेऽप्यारोपत्वकल्पनायामनवस्थानिवारणात् । अस्या धर्मप्रतीतेरारोपत्वं पूर्वप्रतीतेरारोपत्वकल्पनाधीनं तस्या अपि तथेति । तदेवं ब्रह्मणि धर्मारोपासम्भवात्स्वतो निर्धर्मकत्वे वेदाप्रामाण्यादिप्रसङ्गान्न निर्धर्मकं ब्रह्मेति सिद्धम् । *९,२३६* यदुक्तं सार्वज्ञादेर्मिथ्यात्वसिद्धये विश्वस्य भ्रान्तिकल्पितत्वं तद्दूषयितुमीशतज्ज्ञानेत्यादिको ग्रन्थः । तथाहि । विश्वस्य भ्रान्तिसिद्धत्वं वदता तत्र प्रमाणं वक्तव्यम् । तत्किं प्रत्यक्षं स्यादनुमानं वाऽगमो वा । न तावत्प्रत्यक्षम् । तस्य सत्य(तत्सत्य)त्वग्राहित्वस्य वक्ष्यमाणत्वात् । नाप्यनुमानम् । शून्यसमयनिरासे(न)निरस्तत्वात् । अधिकं च दूषणं वक्तुमाह ईशेति ॥ <ईशतज्ज्ञानवेदाक्षजानुमामातृपूर्विणः । भ्रान्तिर्विश्वस्य येनैव मानाभासेन कल्प्यतेऽत्र हि ॥ अनुव्याख्यान३,२.४९ ॥ तन्मात्रस्यान्यथा भावात्किं न स्याद्विश्वसत्यता ॥ अनुव्याख्यान३,२.५० ॥> *९,२३७* न्यायसुधा यद्यप्यत्र भ्रान्तिर्विश्वस्येत्यादिनैवालम् । तथापि ये विश्वं प्रमाणप्रमेयप्रमातृप्रमितिभेदेन चतुर्विधमाचक्षते तन्निराकरणप्रस्तावनाय प्रमाणप्रमेयप्रमातृभेदेन त्रिविधमेव विश्वमिति प्रतिज्ञातुमीशेत्याद्युक्तम् । तत्रेशमात्रपदाभ्यां परापरप्रमात्रोर्ग्रहणम् । यद्यपि मातृपदेनैवेश्वरोऽपि लभ्यते । तथापि तस्य नियतं प्रमातृत्वमन्येषां तु विपर्ययादिसम्भवादनियतमित्यादिविशेषद्योतनाय पृथग्ग्रहणम् । वेदाक्षजानुमापदैः करणफलरूपप्रमाणस्वीकारः । वेदपदमागमो(मात्रो)पलक्षणम् । अक्षजत्वं ज्ञानसन्निकर्षयोरस्त्येव । ईश्वरादि(र)ज्ञानं न वेदादिपदैः सङ्गृह्यते । अकरणत्वादफलत्वाच्च । भवति च प्रमाणमित्यतस्तज्ज्ञानेति पृथगुक्तम् । नित्यज्ञानमात्रोपलक्षणं चैतत् । पूर्वशब्देन कर्मधारयं विधाय तत इनिप्रत्ययः । प्रत्ययार्थस्तु वेदशब्दश्चापौपुरुषेयवाक्यवचन एव । पूर्वशब्दः (क)कारणार्थः । प्रमाध्याहारेण तत्सम्बन्धः । ततश्चेशवाक्येशादिज्ञानवेदाक्षजानुमानानीश्वरप्रमातृवाक्यरूपप्रमाणवतः सर्वप्रमाणसिद्धस्येत्युक्तं भवति । भ्रान्तिः भ्रान्तिकल्पितत्वम् । येनेत्यतो लब्धमेकत्वमेवेत्यवधार्यते मानाभासेनेति । स्वभावतो दुर्बलेनानुमानेनेत्यर्थः । अन्यथाभावे अप्रामाण्ये । किमाक्षेपे । एतदुक्तं भवति । विश्वं तावत्स्वभावतो बहुत्वेन च प्रबलैरीशवाक्यादिभिः सर्वैः प्रमाणैः सत्यतयावगतम् । तेषां"असत्यमप्रतिष्ठं तेऽ इत्यादीनामन्यत्र दर्शितत्वात् । विवादपदं मिथ्या दृश्यत्वाज्जडवदित्यादिकं विश्वमिथ्यात्वानुमानं तु स्वभावैकत्वाभ्यां दुर्बलम् । तथाच प्रबलप्रमाणविरुद्धस्यानुमानस्याप्रामाण्योपपत्तेर्विश्वस्य सत्यत्वमेव युक्तमिति । *९,२४५* नाप्यभावः । स हि गौडपादादिपुरुषप्रणीतो वा वेदादिर्वा । आद्यं दूषयति येनेति ॥ <येनेदं कल्प्यते भ्रान्तं भ्रान्तिस्तस्यैव किं न सा ॥ अनुव्याख्यान३,२.५० ॥> न्यायसुधा येन गौडपादादिना इदं प्रागुक्तमीशादिकं विश्वं, भ्रान्तं भ्रान्तिसिद्धं कल्प्यते, कल्पयित्वा च तथा वाक्यं प्रणीयते । तस्यैव सा कल्पना भ्रान्तिरयथार्था किन्न भवेत् । एतदुक्तं भवति । ईशवाक्यादिप्रमाणैस्तावदीशादिविश्वं सत्यतयावगतम् । तद्विरुद्धा च गौडपादादीनां विश्वमिथ्यात्वप्रतीतिर्भ्रान्तिरेवेति । ततः किमित्यत आह भ्रान्तत्व इति ॥ <भ्रान्तत्वे तस्य विश्वादेरीशाद्यभ्रान्तमेव हि ॥ अनुव्याख्यान३,२.५१ ॥> न्यायसुधा विश्वारेर्विश्वमिथ्यात्वं प्रतिपादयतस्तस्य गौडपादादेर्भ्रान्तत्वे सिद्धे तन्मूलस्य तद्वाक्यस्याप्रामाण्यात्तेन विश्वमिथ्यात्वासिद्धावीशवाक्यादिभिःप्रमाणैरीशादिविश्वमभ्रान्तं सत्यमेव सिद्धमिति । नन्वीश्वरवाक्यविरोधाद्गौडपादादीनां भ्रान्तत्वं कुतः कल्पनीयम् । गौडपादादिवाक्यविरोधादीश्वरादीनां विश्वसत्यत्वप्रतीतिरेव भ्रान्तिः कुतो न कल्पनीयेत्यत आह भवेयुरिति ॥ <भवेयुर्भ्रान्तयो नृणां नैवेशादेः कथञ्चन ॥ अनुव्याख्यान३,२.५१ ॥> न्यायसुधा बाह्या(भ्य)न्तरकारणसामग्रीसत्त्वादिति शेषः । कथञ्चनेन्द्रियदोषादेर्बाह्यकारणस्य अधर्मादेः अज्ञानादेरान्तरकारणस्याप्यत्यन्तमसम्भवादित्यर्थः । ईशादयो विप्रलम्भका इति चेन्न । कल्पकाभावादिति । *९,२४६* अस्तु तर्हि नेह नानास्तीत्यादिरद्वैतपरो वेदादिरागमः सर्वस्यापि मिथ्यात्वे प्रमाणमिति चेन्न । तस्य विश्वसत्यत्वग्राहकप्रत्यक्षबाधितत्वेनातदर्थत्वात् । अथ मतम् । प्रत्यक्षं खलु तात्कालिकं प्रमाणं न पुनरात्यन्तिकम् । वेदस्तु न तथा । स्वतः प्रमाणं च । अतो बलवता वेदेन बाधितत्वात्प्रत्यक्षप्राप्तमपि विश्वसत्यत्वं भ्रान्तिसिद्धमित्येवाङ्गीकर्तुमुचितमित्यत आह सत्यत्वमिति । <सत्यत्वमक्षजप्राप्तं यदि भ्रान्तमितीष्यते ॥ अनुव्याख्यान३,२.५२ ॥> न्यायसुधा सत्यत्यं विश्वस्येति शेषः । आगमबलमाश्रित्य । तन्नेति वाक्यशेषः । कुतो नेत्यत आह प्रामाण्यमिति ॥ [ञ्Oष्ःी१५] <प्रामाण्यमागमस्यापि प्रत्यक्षादन्यतः कुतः ॥ अनुव्याख्यान३,२.५२ ॥> न्यायसुधा कुतः सिद्धम् । न कुतोऽपि । न केवलं प्रत्यक्षस्य किन्त्वागमस्यापि प्रामाण्यं प्रत्यक्षेणैव सिद्धं न त्वन्येनेत्यर्थः । तत्कथमित्यत आह साक्षीति ॥ <साक्षिप्रत्यक्षतो ह्येव मानानां मानतेयते ॥ अनुव्याख्यान३,२.५३ ॥> न्यायसुधा आद्यादिभ्य उपसङ्खयानात्तृतीयार्थे तसिः । मानानां सर्वेषामीयते प्रतीयते । हिशब्दः सर्वप्रमाणप्रामाण्यस्य साक्षिसिद्धत्वोपपादकप्रमाणसूचनार्थः । तद्विवृणोति साक्षिणा इति ॥ *९,२४७* <साक्षिणः स्वप्रकाशत्वमनवस्था ततो नहि ॥ अनुव्याख्यान३,२.५३ ॥> न्यायसुधा प्रमाणानां प्रामाण्यं हि न सत्तामात्रेण निश्शङ्कव्यवहारहेतुः । अपि तु प्रमितमेव । नच बाह्यप्रत्यक्षादिकमेव प्रामाण्यप्रमितिसाधनम् । तत्प्रामाण्यप्रमितेरप्युक्तन्यायेनावश्यकत्वात् । नच तत्प्रामाण्यं स्वग्राह्यम् । अचैतन्यज्ञानस्य स्वप्रकाशत्वाभावात् । प्रत्यक्षाद्यन्तरान्वेषणे चानवस्था स्यात् । साक्षिवेद्यत्वे तु सर्वप्रमाणप्रामाण्यस्य न कश्चिद्दोषः । साक्षी हि चैतन्यरूपतया स्वप्रकाशः । प्रामाण्यं च ज्ञानग्राहकग्राह्यमिति स्वप्रामाण्यं स्वयमेव गृह्णातीति नानवस्थाऽपद्यते । अतः साक्षिवेद्यमेव सर्वप्रमाणप्रामाण्यमङ्गीकार्यमिति । *९,२५०* अस्त्वेवं साक्षिप्रत्यक्षवेद्यं प्रत्यक्षागमप्रामाण्यम् । तथाप्युक्तरीत्या प्रबलेनागमेन विरोधे दुर्बलस्य प्रत्यक्षस्य कुतो न बाध इति चेत् । इत्थम् । स्यादयं प्रत्यक्षागमयोर्बाध्यबाधकभावः, यदि व्युत्पादिते दौर्बल्यप्राबल्ये युक्ते स्याताम् । नचोभयप्रामाण्यस्य साक्षिवेद्यत्वे ते युज्येते इत्याशयवान्प्रत्यक्षस्य तात्कालिकं प्रामाण्यमागमस्यात्यन्तिकमिति विभागं तावदपाकरोति तत्कालिकमिति । <तात्कालिकं प्रमाणत्वमक्षजस्य यदा भवेत् । ऐक्यागमस्य किं न स्यात्... ॥ अनुव्याख्यान३,२.५४ च् ॥> न्यायसुधा यदि साक्षिगृहीतमपि विश्वसत्यत्वग्राहिणोऽक्षजस्य प्रामाण्यं तात्कालिकमेव भवेत्तर्ह्यैक्यागमस्यापि प्रामाण्यं साक्षिगृहीतत्वाविशेषात्तात्कालिकं स्यादेवेति न विभागः सिद्धयति । नन्वैक्यगामप्रामाण्यमपि तात्कालिकमेव । किन्तु प्रत्यक्षमाभासीकृत्य निवर्तते । यथोक्तम्"वेणुसङ्घर्षजो वह्निर्दग्ध्वा शाम्यति तद्वनम् । एवं गुणव्यत्ययजो वेदः शाम्यति तद्यथाऽ इतीत्यत आह तस्यापीति ॥ <... तस्याप्येतादृशं यदि । ऐक्यप्रामाण्यमिथ्यात्वं यदा विश्वस्य सत्यता ॥ अनुव्याख्यान३,२.५४ f ॥> *९,२५१* न्यायसुधा ऐक्यागमस्यापि प्रामाण्यं यदि तात्कालिकं स्वीक्रियेत तदा विश्वस्य सत्यतैव स्यात् । ननूक्तमत्र प्रत्यक्षमाभासीकृत्य पश्चादैक्यागमप्रामाण्यं निवर्तत इति भवति तात्कालिकम्, नच विश्व(स्य) सत्यत्वापत्तिरित्यतः"तस्याप्येतादृशं यदिऽ इत्येतद्"ऐक्यप्रमाणमिथ्यात्वं यदाऽ इति व्याख्यातम् । ऐक्यागमप्रामाण्यस्य बाध्यत्वं यदेत्यर्थः । न केवलं प्रामाण्यमात्रस्य बाध्यत्वम् । किन्तु धर्मिणो वाक्यस्यापीति ज्ञापनायैवमुक्तम् । एतदुक्तं भवति । स्यादिदं यदि प्रामाण्यस्य तात्कालिकत्वं नामानित्यत्वमिह विवक्षितं स्यात् । न चैवम् । क्षणमात्रवर्तिनोऽपि प्रामाण्यस्य विषयसत्यत्वाव्यभिचारित्वेनानित्यताया दौर्बल्यहेतुत्वासम्भवात् । किन्तु बाध्यत्वमेव । तच्चेदैक्यागमप्रामाण्यस्याभ्युपगतं तदा कथं विश्वस्य सत्यता न स्यादिति । *९,२५२* ननु साक्षिणो विषयव्यभिचारित्वात्तद्गृहीतमैक्यागमप्रामाण्यमबाधतयमेवेत्याशङ्कयाह ऐक्यवाक्यस्येति ॥ <ऐक्यागमस्य मानत्वं यद्यबाध्यमितीष्यते । अक्षजस्यापि मानत्वं नाबाध्यं किमितीष्यते ॥ अनुव्याख्यान३,२.५५ ॥> न्यायसुधा साक्षिगृहीतत्वाविशेषादिति भावः । साक्षिगृहीतत्वाविशेषाद्विश्वसत्यताग्राहकप्रत्यक्षप्रामाण्यस्य बाध्यतायामैक्यागमप्रामाण्यमपि बाध्यं स्यात् । तदबाध्यत्वे वा प्रत्यक्षप्रामाण्यमप्यबाध्यमेवैष्यव्यमिति समुदायार्थः । नन्वद्वैतब्रह्मावस्थानं मोक्षः । स च प्रत्यक्षप्रामाण्यस्याबाध्यत्वे व्याहन्येत । प्रपञ्चसत्यत्वेन सद्द्वैततापत्तेः । अतः साक्षिवेद्यत्वाविशेषेऽप्यनेन विशेषेण प्रत्यक्षप्रामाण्यं साक्षिणा तात्कालिकमेव गृह्यत इति कल्प्यत इत्यत आह अद्वैतेति ॥ <अद्वैतहानिसामान्यान् ... ॥ अनुव्याख्यान३,२.५६ ॥> न्यायसुधा एवं तर्ह्यैक्यवाक्यप्रामाण्यमपि तथाविधमेव (मन्तव्यम्) । तदबाध्यत्वेऽप्यद्वैतहानिसामान्येनोक्तलक्षणमोक्षासिद्धेः । नहि वाक्यं वा तत्प्रामाण्यं वा तदर्थो भेदाभावो वा ब्रह्मेति । प्रत्यक्षप्रामाण्यस्याबाध्यत्वे बहुप्रपञ्चापत्तिः । आगमप्रामाण्याबाध्यतायां तु नैवमिति चेन्न । अस्य विशेषस्य व्यर्थत्वादित्याशयवानाह नेति ॥ *९,२५३* <... न विशेषश्च कश्चन ॥ अनुव्याख्यान३,२.५६ ॥> न्यायसुधा यदप्यद्वैतागमस्य प्राबल्योपपादनाय स्वतःप्रामाण्यमुक्तं तत्राह यदीति ॥ <यदि स्वतस्त्वं प्रामाण्ये विश्वसत्ता कथं न ते ॥ अनुव्याख्यान३,२.५६ ॥> न्यायसुधा स्वतस्त्वधर्मस्य प्रामाण्यं धर्मि, अधिकरणतया विवक्षितमिति सप्तम्युपपत्तिः । यद्यागमप्रामाण्यस्य स्वतस्त्वमुच्यते तदा प्रत्यक्षप्रामाण्यमपि स्वत एवेति ब्रूमः । सम्यङ्मिथ्याज्ञानसाधारणकारणमात्रजन्यत्वं वा सम्यङ्मिथ्याज्ञानसाधारणज्ञापकमात्रज्ञेयत्वं वा प्रामाण्यस्य स्वतस्त्वम् । तदागमजन्यज्ञानवत्प्रत्यक्षजन्यस्याप्यविशिष्यमेव । तथा चागमप्रामाण्यस्य स्वतस्त्वमङ्गीकुर्वतो यता तद्विषयसत्यता सम्मता तथा स्वतःप्रमाणप्रत्यक्षविषयविश्वसत्ता(त्यता)ऽपि कथं न ते सम्मतेति । *९,२५४* स्यादेतत् । प्रत्यक्षागमयोः स्वतःप्रामाण्येऽप्यस्ति विशेषः । यत्प्रत्यक्षं तात्कालिकमेव ज्ञानस्य प्रामाण्यं जनयति वाक्यन्त्वात्यन्तिकम् । तथा ज्ञानग्राहकः साक्षी प्रत्यक्षज्ञानस्य तात्कालिकमेव प्रामाण्यं गृह्णाति वाक्यजन्यज्ञानस्य त्वात्यन्तिकमिति । मैवम् । अस्यां व्यवस्थायां नियामकाभावस्योक्तत्वात् । दोषान्तरं चाह प्रामाण्यस्य चेति ॥ <प्रामाण्यस्य च मर्यादा कालतो व्याहता भवेत् ॥ अनुव्याख्यान३,२.५७ ॥> न्यायसुधा कालतो मर्यादा व्यवच्छेदः । तात्कालिकत्वमिति यावत् । कथं व्याहतिरित्यत आह कालान्तरेऽपीति । <कालान्तरेऽप्यमानं चेदिदानीं मानता कुतः ॥ अनुव्याख्यान३,२.५७ ॥> *९,२५४ .* न्यायसुधा अमानं बाधितमानत्वं (नं) चेत्प्रत्यक्षम् । तात्कालिकशब्देन हीदानीमस्ति कालान्तरे तु बाध्य(त्व)मिति परस्याभिमतम् । तत्र यदि च प्रत्यक्षं कालान्तरेऽपि बाधितप्रामाण्यं स्यात्तर्हीदानीं तस्य मानतास्तीति कुतः स्यात् । कालत्रयसत्तानिषेधरूपत्वाद्बाधस्य यदि च प्रत्यक्षप्रामाण्यमिदानीं सत्स्यात्कथं कालान्तरेऽपि तर्हि बाध्येतेति व्याहतमेव तात्कालिकत्ववचनम् । अप्रमाणमेव भवतु तर्हि प्रत्यक्षमिति चेत् । सत्यम् । भवति भवतोऽयं मनोरथः । तत्सिद्धिरेवेदानीमपि क(पो)फोणिगुडायते । अद्वितीयब्रह्मावस्थानलक्षणं मोक्षमभ्युपेत्य प्रत्यक्षप्रामाण्याबाध्यतावदागमप्रामाण्याबाध्यतायामपि तद्धानिः समानेत्युक्तम् । इदानीन्तु स एवानुपपन्न इत्याशयवान्पृच्छति मिथ्यात्वमानमिति ॥ <मिथ्यात्वमानं मोक्षेऽपि मानं किं नेति भण्यताम् ॥ अनुव्याख्यान३,२.५८ ॥> न्यायसुधा विश्वमिथ्यात्वप्रतिपादकमानमागमोऽनुमानं वा मोक्षेऽपि मानमिति मोक्षसमयेऽप्यबाधितस्वरूपप्रामाण्यमित्यर्थः । नेति बाधितस्वरूपप्रामाण्यमित्यर्थः । किंशब्दः पूर्वेण परेण च सम्बद्धयते । यद्वा काक्वैव मानमित्ययं प्रश्नो ज्ञातव्यः । इति पृष्टस्योत्तरं, भण्यताम् । आद्ये दोषमाह मानत्व इति ॥ *९,२५६* <मानत्वेऽद्वैतहानिः स्याद्... ॥ अनुव्याख्यान३,२.५८ ॥> न्यायसुधा अबाधितस्वरूपप्रामाण्यपक्षे तेनैव सद्द्वितीयत्वादद्वैतहानिः स्यादित्युक्तलक्षणो मोक्षो न सिद्धयेत् । द्वितीये दूषणमाह अमानत्वेऽपीति ॥ <... अमानत्वेऽप्यमोक्षता ॥ अनुव्याख्यान३,२.५८ ॥> न्यायसुधा अमोक्षता विवक्षितावस्थाया इति शेषः । विश्वमिथ्यात्वमानस्य तत्प्रामाण्यस्य च बाध्यत्वपक्षेऽपि मोक्षो न सिद्धयति । कथमित्यत आह विश्वस्येति ॥ <विश्वस्य पुनरापत्तिर्मिथ्यामानं यदा न मा ॥ अनुव्याख्यान३,२.५९ ॥> न्यायसुधा विश्वमिथ्यात्वमानं यदा न मा बाधितस्वरूपप्रामाण्यं स्यात्तदा विश्वस्य पुनरापत्तिः स्यात् । नास्तित्वप्रमाणबाधस्यास्तित्वाव्यभिचारात् । विश्वसद्भावे च कथमुक्तलक्षणो मोक्षः स्यादिति । आदौ तावत्प्रत्यक्षेण विश्वं प्राप्तम् । तदागमादिनाऽपाततोऽपनीयम् । आगमादेश्च बाधे पुनस्तदापतितमिति प्रतीत्यपेक्षया पुनःशब्दः । विश्वं तद्बाधकं चोभयमपि बाधितमिति चेन्न । उत्तरत्र दूषणात् । *९,२५७* किञ्च मुक्तिः सती वासती वा । पक्षद्वयेऽपि नोक्तलक्षणा मुक्तिः सिद्धयति । कथमिति । आद्यं प्रत्याह अस्ति चेदिति ॥ <अस्ति चेन्मुक्तयवस्था च द्वैतापत्तिर्... ॥ अनुव्याख्यान३,२.५९ ॥> न्यायसुधा आत्मस्वरूपमेव मुक्तिः । यथोक्तम् । "आत्मैवाज्ञानहानिःऽ इति । "अविद्यास्तमयो मोक्षःऽ इति च । तत्कथं द्वैतापत्तिरित्यतो मुक्त्यवस्थेत्युक्तम् । अवस्थैवैषाऽत्मनो न त्वात्मैव । तथात्वे हि प्रागेव सिद्धत्वात्प्रयत्नवैयर्थ्यम् । न चात्मा ज्ञानस्य साध्योऽनादित्वात् । अविद्याध्वंसविशिष्यो न प्राक्सिद्धो ज्ञानसाध्यश्चेति चेत्तत्किं स एव मुक्तिः । अद्धेति चेत् । तर्हि विशिष्यस्य सत्त्वाभावेन सती मुक्तिरित्ययुक्तं स्यात् । किञ्च मुक्तिर्नाम धर्मः । स कथमात्मैव स्यादिति । *९,२५८* द्वितीयं पराचष्टे अतोऽन्यश्चेति ॥ *९,२५९* <... अतोऽन्यथा ॥ अनुव्याख्यान३,२.५९ ॥ अमुक्तत्वं ... ॥ अनुव्याख्यान३,२.६० ॥> न्यायसुधा सत्त्वपक्षात्पक्षान्तरे । यदि मुक्तिरसती स्यात्तदाऽत्मनोऽमुक्तत्वं स्यात् । विषाणासत्त्वे शशो ह्यविषाणी दृष्टः । तथाच कुत उक्तलक्षणत्वम् । अथ मतम् । न मुक्तिः सती नाप्यसती किन्त्वनिर्वचनीयेति । तदाप्यमुक्ततैव(दप्ययुक्तमेव) । संसारेऽप्यनिर्वचनीयेनैव हि द्वितीयेन सद्द्वितीयत्वम् । तदुत्तरमपि तच्चेत्स्यात्कथममुक्तत्वं न भवेत् । एतेन पञ्चमप्रकारतापि निरस्ता । अनिर्वचनीयतापरिहारात् । नहि चतुर्थप्रकारतावस्थितिरनिर्वचनीयत्वम् । तथा सति निर्वचनीयतापत्तेः । अनिर्वचनीयाविद्यानिवृत्तिः कथमनिर्वचनीया स्यादिति चेत् । घटप्रध्वंसो यथा तथेति जानीथाः । तदेतत्सङ्ग्रहायातोऽन्यथेत्युक्तम् । अन्यथासती चेदित्यवक्ष्यत् । *९,२६१* एवमेव मुक्तेरद्वितीयब्रह्मावस्थानरूपतानिरासाय कालेऽपि विकल्प्य दोषोऽभिधातव्य इत्याह तथा काल इति ॥ <... तथा काले ... ॥ अनुव्याख्यान३,२.६० ॥> न्यायसुधा ननु च मोक्षदशायां कालोऽस्ति न वेति विकल्प्य"अस्ति चेद्द्वैतापत्तिःऽ इति दूषणं चास्तु । "अतोऽन्यथामुक्तत्वम्ऽ इति कथमतिदेश इत्यत आह कालाधीना हीति ॥ <... कालाधीना हि मुक्तता ॥ अनुव्याख्यान३,२.६० ॥> न्यायसुधा कालाधीना नियमेन कालाधिकरणा । यद्वस्तु तत्कालसम्बन्ध्येवेति व्याप्तेरिति हि शब्दार्थः । न केवलमनुमानसिद्धो मुक्तेः कालाधिकरणतानियमः किन्तु"तदा विद्वान्ऽ"दृष्ट्वैव तं मुच्यतेऽ इत्यागमसिद्धोऽपीत्याह काल एवेति ॥ <काल एवागमोऽप्याह मुक्तिं ... ॥ अनुव्याख्यान३,२.६० ॥> *९,२६२* न्यायसुधा किन्ततो यद्येवमधिकरणेन कालेन व्याप्ता मुक्तिरित्यत आह कालेति ॥ <... कालनिवर्तने । मुक्तेरपि निवृत्तिः स्यात्... ॥ अनुव्याख्यान३,२.६० ए ॥> न्यायसुधा कालासत्त्वे मुक्तेरप्यसत्त्वं स्यात् । व्यापकनिवृत्तौ व्याप्यनिवृत्तेरावश्यकत्वात् । तथा चातिदेशो युक्त इति । एतदुक्तं भवति । यदि मोक्षः कालसम्बन्धी न स्यात्तदा शशृङ्गादिवदसत्त्वापत्तिः इति । ननु च"न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थताऽ इति मुक्तेरसत्त्वस्येष्टत्वान्नेयमनिष्यापत्तिरित्यत आह संसारित्वमिति ॥ <... संसारित्वमतो भवेत् ॥ अनुव्याख्यान३,२.६० ॥> न्यायसुधा चैतन्यस्य सतो बन्धाभावलक्षणे मोक्षेऽसति देवदत्तवन्मुक्ताभिमतस्यापि संसारित्वं भवेत् । बन्ध(स्य)मिथ्यात्वात्संसारो मुक्तिश्च न स्त एवेति चेन्नानङ्गीकृतत्वमेवानिष्टत्वं किन्त्वप्रामाणिकत्वादिकम् । नच बन्धमिथ्यात्वं प्रामाणिकमित्युक्तं प्राक् । *९,२६३ .* तदेवमागमादितः प्रत्यक्षस्य दौर्बल्यं निराकुर्वता तन्मिषेण प्राबल्यं च व्युत्पादितम् । साक्षिप्रत्यक्षस्यागमादिप्रामाण्यग्राहकत्वेनोपजीव्यतायास्तदितरस्य साक्षिनिश्चितप्रमाण(प्रामाण्य)तायाश्च सूचितत्वात् । ततस्तद्विरुद्धस्यागमादेरेवाप्रामाण्यं युक्तमिति । न केवलमुपजीव्यत्वादिगुणेनान्यतः प्रबलं प्रत्यक्षम् । किन्तु स्वभावतोऽपीत्याशयवानाह क्व चेति ॥ *९,२६४* <क्व च प्रत्यक्षतः प्राप्तमनुमागमबाधितम् ॥ अनुव्याख्यान३,२.६१ ॥> न्यायसुधा प्रत्यक्षतः प्राप्तमिति साक्षात्कारसिद्धम् । अनुमानागमशब्दौ लिङ्गवचनवचनौ । प्रामाण्यनिर्णयस्येदानीं क्रियमाणत्वात् । दृष्टमिति शेषः । यदि हि प्रत्यक्षप्राप्तं क्वचिदनुमानागमाभ्यां बाधितमुपलब्धवन्तः तदा प्रतीमोऽनुमादितः प्रत्यक्षस्य दौर्बल्यम् । नच तथा । ईश्वरे दोषग्राहिप्रत्यक्षमागमादिबाधितं दृष्टमिति चेत् । सत्यम् । तत्रागमादेरुपजीव्यतया बाधकत्वमिति वक्ष्यामः । "प्राबल्यमागमस्यैव जात्या तेषु त्रिषु स्मृतम्ऽ इत्यस्य वैदिकार्तविषयत्वादत्र च पृथिव्यादिप्रपञ्चस्य प्रस्तुतत्वान्न विरोधः । *९,२६७* दृष्टं च दहनशैत्यानुमानस्य, मम कर्णे प्रविश्य गजो गर्जतीत्यादिवाक्यस्य च प्रत्यक्षबाधितत्वात् । तत्रापि प्रत्यक्षमुपजीव्यत्वाद्बाधकं नतु स्वभावेनेति चेत् । न । धर्मिव्यापकव्याप्यव्याप्तिग्राहकत्वाभावाद्दहनौष्ण्यादिग्राहिणः प्रत्यक्षस्य । अनौष्ण्यमुष्णताभावः । स च प्रतियोगिज्ञानाधीनज्ञानः प्रतियोगिभूतं चौष्ण्यं तेजस्येव प्रत्यक्षेण प्रत्येतव्यमिति तस्योपजीव्यत्वमिति चेन्न । उक्तोत्तरत्वात् । अनुष्णतासाधने हीदमुपपा(दितम्)दनम् । केनचिद्धेतुना शैत्यसाधने त्वस्यानवकाशः । यदा च समस्तस्यापि तेजसोऽनौष्ण्यं साध्यते तदा भवत्विदं व्युत्पादनम् । अग्निमात्रपक्षीकारे तु नेदमुपयुज्यते । सौरादौ तेजस्युष्णतां स्पर्शनेनोपलभ्य चक्षुषोपलब्धेऽग्नावनौष्ण्यसाधनस्य तु स्वभावप्रबलेनैव प्रत्यक्षेण बाध इत्येषा दिक् । *९,२६९* देहस्यात्मत्वं प्रत्यक्षप्राप्तमपि देहो नात्मा भूतत्वात्कार्यत्वाद्घटवदित्याद्यनुमानेन"तं स्वाच्छरीरात्प्रवृहेत्ऽ इत्यागमेन च बाधितं दृष्टम् । अन्यथा बाधकान्तराभावाद्देहात्मत्वस्य वास्तवतापातात् । तत्कथमेतदित्यत आह देहात्मत्वमिति ॥ <देहात्मत्वं यदि ... ॥ अनुव्याख्यान३,२.६१ ॥> न्यायसुधा देहात्मत्वं प्रत्यक्षतः प्राप्तमनुमानागमबाधितं दृष्टमिति यदि ब्रूयात्तदा तन्नेति ब्रूम इत्यर्थः । न तदिति पूर्वेणोत्तरेण च सम्बद्धयते । कुतो नेत्यत आह न तदिति ॥ <... न तत्प्राप्तं प्रत्यक्षतः क्वचित् ॥ अनुव्याख्यान३,२.६१ ॥> न्यायसुधा देहात्मत्वं प्रत्यक्षप्राप्तमेव न भवति । अतः प्रत्यक्षप्राप्तस्यानुमानादिना बाध इत्यत्र नेदमुदाहरणम् । अयमभिसन्धिः । नास्त्येव देहात्मत्वप्रतीतिः । यानुमानादिना बाध्यते । येषां चास्ति नास्तिकादीनां तेषामपि नेन्द्रियजा । किन्त्वनुमानागमाभासजन्यैवेति । मा भूत्पण्डितरूपाणां देहात्मत्वप्रतीतिः । पामाराणां त्वस्त्येव । सैवास्माकमुदाहरणं भविष्यतीत्यतः क्वचिदित्युक्तम् । *९,२७१* तदुपपादयति ममेति ॥ <मम देह इति ह्येव न देहोऽहमिति प्रमा ॥ अनुव्याख्यान३,२.६१ f ॥> न्यायसुधा सर्वस्यापि जन्तोर्मम देह इत्येव हि प्रमा प्रतीतिर्न तु कस्यापि देहोऽहमिति । यद्वा यस्मात्सर्वेषां मम देह इत्येव प्रमा सम्यक्प्रतीतिः सर्(व)दानुवर्तते तस्माद्देहोऽहमिति प्रतीतिर्नावकाशमासादयतीति । देहात्मत्वप्रतीत्यभावेऽपि देहधर्माणां कार्ष्ण्यादीनामात्मनिष्ठत्वप्रतीतिस्तावदस्त्येव कृष्णोऽहमित्यादिव्यवहारसन्दर्शनात् । सा च लिङ्गाद्यनपेक्षैव जायमाना प्रत्यक्षजन्यैव बाध्यते चानुमानादिनेति सैवोदाहरणं भविष्यतीत्यत आह उपचारश्चेति ॥ <उपचारश्च कृष्णोऽहमिति ... ॥ अनुव्याख्यान३,२.६२ ॥> न्यायसुधा कृष्णोऽहमिति च प्रतीतिर्नास्तीत्यनुवर्तते । कथं तर्हि व्यवहारः । कृष्णोऽहमिति व्यवहारस्तूपचार एवेति योजना । अस्य यो व्यवहारबलेन तथाविधां प्रतीतिमप्यनुमिनोति । तस्यानैकान्तिकत्वं स्यादित्याशयवानुक्तार्थे दृष्टान्तमाह कर्दमेति ॥ <... कर्दमलेपने ॥ अनुव्याख्यान३,२.६२ ॥> *९,२७२* न्यायसुधा <वस्त्रस्य यद्वदेवं स्याद्... ॥ अनुव्याख्यान३,२.६२ ॥> न्यायसुधा यथा वस्त्रस्य कर्दमलेपने सति कृष्णं वस्त्रमित्युपचारव्यवहारो भवत्येवं प्रकृतेऽपि स्यात् । अयमभिसन्धिः । यो हि वस्त्रस्य शौक्लयं कर्दमलेपनं च सम्यगवगच्छति न तस्य वस्त्रे काष्ण्यर्प्रतीतिरस्ति । व्यवहरति च कृष्णं वस्त्रमिति । अतः कृष्णोऽहमिति व्यवहारात्तथाविधज्ञानानुमानं तत्र व्यभिचरति । उपचारव्यवहारोऽसाविति चेत् । प्रकृतेऽपि तथा किन्न स्यादिति । *९,२७३* ननु कृष्णं वस्त्रमिति नोपचारः । स्वतः शुक्लेऽपि वस्त्रे कर्दमोपाधिककार्ष्ण्यसद्भावेन प्रतीतिसम्भवादिति चेन्न । किमिदमौपाधिकं नाम । साधनाभिमते व्याप्तिरिव कर्दमसन्निधानादारोप्यमाणमिति चेन्न । आरोपासम्भस्योक्तत्वात् । जपाकुसुमसन्निधानात्स्फटिके लौहित्यमिव प्रतिफलतीति चेन्न । वस्त्रस्यास्वच्छत्वात् । घृतादिना कुङ्कुमगन्धादि(वत्कर्द)रिव कर्दमनाभिव्यक्तमिति चेन्न । प्राग्वस्त्रे कार्ष्ण्यसद्भावे मानाभावात् । अथाग्निसंयोगात्पार्थिवद्रव्ये रूपादिकमिव कर्दमोपाधिना कृतमिति मतम् । तत्र पृच्छामः किं कर्दमः शौक्लयं निवर्त्य कार्ष्ण्यं वस्त्रे करोति, उतानिवर्त्यैव । नाद्यः । कर्दमापगमे शौक्लयानुपलब्धिप्रसङ्गात् । नच पुनः शौक्लयमुत्पन्नम् । कारणाभावात् । न द्वितीयः । युगपद्रूपद्वयाधिष्ठानविरोधात् । औपाधिकस्यापि सत्यत्वेन स्वाभाविकाविशेषात् । *९,२७४* भवतु वा वस्त्रे कथञ्चित्कार्ष्ण्यमौपाधिकं किन्तदुपन्यासेनाभ्यर्थते । नचोक्तव्यभिचारपरिहारः । एकोदाहरणनिराकरणेऽपि मञ्चाः क्रोशन्तीत्यादेरनेकस्य व्यभिचारोदाहरणस्य सम्भवात् । अथ वस्त्रे कर्दमेनेवात्मनि देहोपाधिना कृतं कार्ष्ण्यमस्तीति प्रतीतिसम्भावना विवक्षिता तत्राह यदीति ॥ <... यद्युपाधिकृतं तदा ॥ अनुव्याख्यान३,२.६२ ॥> न्यायसुधा यदि वस्त्र इवात्मनि देहोपाधिकृतं कार्ष्ण्यमस्तीति तत्प्रतीतिः सम्भाव्यते तदा प्रत्यक्षप्रतीतस्यानुमानादिना बाध इत्यत्र नेदमुदाहरणमिति शेषः । कथमित्यत आह स्वत इति ॥ <स्वतः शुक्लत्ववत्कार्ष्ण्यं न ममेति प्रतीयते ॥ अनुव्याख्यान३,२.६२ ॥> *९,२७४ .* न्यायसुधा अत्र दृष्टान्ते दार्ष्यान्तिके चैकदेशोत्कीर्तनेनान्यदप्युपलक्ष्यते । तथा चायमर्थः । वस्त्रे खलु कार्ष्ण्यं कर्दमोपाधिकृतं (औपाधिकं) प्रतीयमानमेवं प्रत्येतव्यम् । स्वतिः शुक्लमेवेदं वस्त्रं न कृष्णम् । कार्ष्ण्यन्तूपाधिकृतमिति । तथात्रापि स्वतो नीरूप एवाहम् । कार्ष्ण्यं तु न मम स्वभावतः । किन्तु देहोपाधिकृतमिति प्रतीयत इत्यङ्गीकर्तव्यम् । तथाचास्याः प्रतीतेर्यथार्थत्वान्नानुमानादिना(तो) बाध इति । *९,२७६* यदुक्तं देहात्मताप्रतीतिर्नास्ति देहोऽहमिति प्रतीत्यननुभवादिति तदसत् । अहमिति प्रतीतेरेव तत्प्रतीतित्वात् । इदमनिदंरूपवस्तुगर्भो ह्यहङ्कारः । यच्चोक्तं मम देह इति भेदप्रती(तेर)त्यनुवृत्तेर्देहात्मत्वप्रतिभासोऽनुपपन्न इति । तदयुक्तम् । भेदप्रतीत्यसम्प्रतिपत्तेः । मम देह इति व्यवहारस्य मम स्वरूपमितिवदौपचारिकत्वोपपत्तेः । न खलु केवले देहे आत्मत्वप्रतीतिः । किन्तर्हि देहेन्द्रियान्तःकरणादिसङ्घाते । तत्र सङ्घातापेक्षया देहमात्रे सम्बन्धप्रतीतिरपि न बाधिका । प्रसादस्य स्तम्भो, वृक्षस्य शाखेति यथा । नच देहेन्द्रियादेरात्मनश्च भेदावभासे स्फुटं प्रमाणमस्ति । येन देहाद्यात्मप्रतीतिर्विरुध्येत । यदप्युक्तं कृष्णोऽहमित्यादिरूपदेहादिधर्माणामात्मनिष्ठप्रतीतिर्नास्ति प्रमाणाभावादिति । तन्न । कृष्णोऽहमिति व्यवहारदर्शनात् । ज्ञानमूलता खलु व्यवहारस्योत्सर्गतः सिद्धा । तदनुपपत्तौ तूपचारत्वकल्पना । नच नाहं कृष्ण इत्यादिरूपा प्रतीतिरस्ति । यद्भयादुपचारत्वं कल्पयामः । अतो भेदादिप्रतीत्यभावादस्त्येवोभयी प्रतीतिः । यथाऽह । "अन्योन्यस्मिन्नन्योन्यात्मकतामन्योन्यधर्मांश्चाध्यस्यऽ इति । *९,२७८* प्रत्यक्षजा चेयं प्रतीतिरिति कथं प्रत्यक्षसिद्धस्य नानुमानादिना बाध इत्यत आह कथं चेति । <कथं च भेदो देहादेरात्मनो न प्रमीयते ॥ अनुव्याख्यान३,२.६३ ॥> न्यायसुधा भेदशब्देनासंसर्गोऽपि गृह्यते । देहादिशब्देन सङ्घातस्तद्धर्माश्च । यदा देहादेरिति पञ्चमी तदाऽत्मन इति षष्ठी । यदा चात्मन इति पञ्चमी तदा देहादेरिति षष्ठी । अन्योन्यारोपस्य परेणोक्तत्वात् । देहादिसङ्घातस्यात्मनश्चान्योन्यं भेदस्तद्धर्माणां च परस्परमसंसर्गः प्रतीयत एवेत्यर्थः । तत्कथमित्यत आहजातमात्रा इति ॥ <जातमात्रा मृगा गावो हस्तिनः पक्षिणो खषाः । भयाभयस्वभोगादौ कारणानि विजानते ॥ अनुव्याख्यान३,२.६३ f ॥> *९,२७८ .* न्यायसुधा जाता एव न तु व्यापारान्तरं कृतवन्तः । भुज्यत इति भोगः सुखम् । आदिपदेन दुःखम् । सिंहव्याघ्रादीनि भयकारणानि, मात्रादीन्यभयकारणानि, स्तनपानादीनि सुखकारणानि, शङ्क्वादिना नयनान्तःकण्डूयनादीनि दुःखकारणानीति विजानते । अत एव सिंहादिध्वनिमात्रेण पलायन्ते, मात्रादीनि चोपसर्पन्ति, स्तनपानाद्यर्थं प्रवर्तन्ते, वर्जयन्ति शङ्कुकण्डूयनादीनि । *९,२७९* ततः किमित्यत आह अस्मृताविति <अस्मृतौ पूर्वदेहस्य विज्ञानं तत्कथं भवेत् ॥ अनुव्याख्यान३,२.६४ ॥> न्यायसुधा तद्विज्ञानं भयादिकारणमेतदिति विज्ञानम् । पूर्वदेहास्मरणे तद्विज्ञानं(कृतो) कथं न भवेदित्यत आह अन्वयेति ॥ <अन्वयव्यतिरेकादेरनुसन्धानविस्मृतौ ॥ अनुव्याख्यान३,२.६४ ॥> *९,२८०* न्यायसुधा आदिपदेन दृष्टान्तधर्मिणोर्ग्रहणम् । यद्वाऽदिग्रहणेनोपदेशो गृह्यते । अन्वयव्यतिरेकादेर्विस्मृताविति सम्बन्धः । न केवलमेतावत् । किन्तु तथा चायमित्यनुसन्धनस्य च विस्मृतौ सत्यां विज्ञानं तत्कथं भवेदिति सम्बन्धः । एतदुक्तं भवति । अस्ति तावन्मृगादीनां स्तनपानादौ प्रवृत्तिः शङ्कुकण्डूयनादितो निवृत्तिश्च । ततोऽनुमीयते विद्येते तत्र तेषां रागद्वेषाविति । रागद्वेषयोरेव प्रवृत्तिकारणत्वेनास्मदादौ निर्णीतत्वात् । रागद्वेषाभ्यां चेष्यानिष्यसाधनत्वज्ञानम् । तस्यैव रागादिकारणतया निश्चितत्वात् । नच तज्ज्ञानं प्रत्यक्षसाध्यम् । कार्यकारणभावस्यातीन्द्रियत्वात् । किन्त्वनुमानोपदेशसाध्यमेव । नच मृगादीनामुपदेशः सम्भवति । अनधिकारात् । तस्मात्प्राग्भवीयोपदेश इति वाच्यम् । नचास्मृतोऽसौ तत्कारणमिति तत्स्मृतिसद्भावोऽङ्गीकार्यः । यद्वानुमानम् । नच तत्, यद्यत्स्तनपानं तदिष्यसाधनं, यदिष्यसाधनं न भवति तत्स्तनपानं न भवति, यथामुकम्, स्तनपानं चेदमित्यन्वयादिस्मरणेन विना भवति । नचाननुभूते स्मृतिरुत्पद्यते । नचास्मिञ्जन्मन्यन्वयाद्यनुभवोऽस्ति । जातमात्राणामुदाहृतत्वात् । अतो जन्मान्तरानुभूतान्वयादिस्मरणमेष्टव्यम् । प्राग्भवीयस्योपदेशस्यान्वयादेश्च स्मरणे पूवर्देहस्मरणमप्यङ्गीकर्तव्यम् । समानयोगक्षेमत्वात् । नचेद्देहान्तरस्मरणं मृगादीनां तदा तदविशिष्यान्वययादिस्मरणमपि न स्यात् । तदभावे चानुमानाद्यभावेनेष्यानिष्यकारणताज्ञानं नोत्पद्येत । तदनुत्पादे च रागाद्यनुत्पादात्प्रवृत्त्याद्यनुत्प(द्यत)द्यते । कारणाभावे कार्याभावस्य सुलभत्वात् । अदृष्टवशात्प्रवृत्त्यादीति चेन्न । दृष्टातिक्रमदोषात् । एतावांस्त्वदृष्टस्योपयोगो यञ्जन्मान्तरानुभूतं सर्वमस्मरन्नेतावत्स्मरति । यादृच्छिकं प्रवृत्त्यादि भवत्विति चेन्न । अनन्तानां तदनुपपत्तेः । अत एव मृगा इत्यादिबहुवचनम् । अस्तु जातिस्वभावोऽयम् । न । भिन्नजातीयानामप्युपलम्भात् । अत एव मृगा गाव इत्याद्युक्तम् । दृष्टातिक्रमदोषश्चापरिहार्यः । तस्मादस्ति मृगादीनां पूर्वदेहस्मरणम् । तथैव मानुषादीनामपीति सिद्धमिति । *९,२८३* तथापि किं प्रकृत इत्यत आह यदेति ॥ <यदा देहान्तरज्ञानं देहैक्यावसितिः कुतः ॥ अनुव्याख्यान३,२.६५ ॥> न्यायसुधा यदैवमेतद्देहवर्तिनो मम न केवलमयमेव देहः किन्तु तत्प्रागन्योऽप्यभूदिति देहान्तरस्मरणं प्रमितम्(णमापतितम्) । तदैतद्देहेन स्वस्यैक्या(ध्य)वसायः कुतः स्यात् । किन्त्वनेकमणिष्वनुस्यूतं सूत्रमिवानेकदेहानुस्यूतमात्मानं पश्यतः स्वस्य ततोऽत्यन्तभेदावसितिरेव युक्ता । तथाच कार्ष्ण्यादीनामसंसर्गज्ञानमपि सुस्थमेवे । परेण देहाद्यारोपनिबन्धनत्वाभ्युपगमात्तदारोपस्य । अहंप्रत्ययस्तु नारोप इति प्रागेवोक्तम् । अतो मम देह इति प्रत्ययो नान्यथयितव्यः कृष्णोऽहमित्यादिश्चोपचारोऽङ्गीकरणीय इति । *९,२८४ .* स्यादेतत् । न मुख्यार्थानुपपत्तिमात्रादुपचारो लभ्यते । किन्तु सादृश्ये सम्बन्धे वा प्रयोजने च सति । नचात्र सादृश्यादिकमस्ति । तत्कथमयमुपचारः । किञ्च मृगादीनां पामाराणां मनुष्याणां च यदि देहात्मभेदज्ञानं स्यात्तर्हि"नैषां ममाहमिति धीः श्वसृगालभक्ष्यऽ इत्यादयः पुराणादिव्यवहाराः कथं सङ्गच्छन्ते । कथं च देहात्मविवेकार्थानामुपदेशानामानर्थक्यं न स्यात् । देहानुकूलप्रतिकूलार्थयो रागद्वेषौ च देहात्मभेदज्ञाने सति न स्याताम् । ततश्च संसारानुपपत्तिरित्यत आह व्याप्तत्वादिति ॥ *९,२८५* <व्याप्तत्वादात्मनो देहे व्यवहारेष्वपाटवात् ॥ अनुव्याख्यान३,२.६५ ॥ भेदज्ञानेऽपि चाङ्गारवह्निवत्स्वाविविक्तवत् । भवन्ति व्यवहाराश्च ... ॥ अनुव्याख्यान३,२.६६ च् ॥> न्यायसुधा भेदाज्ञानेऽपि चेति चशब्दो व्यवहारेष्वपाटवाच्चेति सम्बद्धयते । अङ्गारवह्निवदिति । अङ्गारव्याप्तवन्हाविवेत्यर्थः । स्वाविविक्तवत्स्वाभिन्ने स्वसंसृष्टे च यथा तथेत्यर्थः । व्यवहाराश्चेति चशब्दोऽनुक्तसमुच्चयार्थः । आत्मनो(देहे) व्याप्तत्वात्स्वाविविक्तवद्वयवहारा भवन्ति इत्यनेनैकदेशत्वलक्षणं सादृश्यं सम्बन्धोऽप्यभिहितः । भेदज्ञानेऽप्यभिन्नवद्वयवहारे किं प्रयोजनमित्यस्योत्तरं भेदज्ञानेऽपि लोकानां व्यवहारेष्वपाटवात्स्वाविविक्तवद्वयवहारे किं प्रयोजनमित्यस्योत्तरं भेदज्ञानेऽपि लोकानां व्यवहारेष्वपाटववात्स्वाविविक्तवद्वयवहारा भवन्तीति । न प्रयोजनमुद्दिश्य लोकास्तथा व्यवहरन्ति । किन्तु विविक्तव्यवहारेषु पाटवाभावादेवेति । अपाटवे हेतुर्व्याप्तत्वादात्मनो देह इति । रूढत्वाच्चैतेषां व्यवहाराणां न प्रयोजनापेक्षेत्याशयेन उक्तमङ्गारवह्निवदिति । भेदज्ञानेऽप्यात्मनो देहव्याप्तत्वादङ्गारवह्निवल्लोकानां व्यवहारेषु अपाटवादत्यन्तविविक्तवेदनेष्वसामर्थ्यात्पुराणादिव्यवहाराश्च स्वाविविक्तवद्भवन्ति । विशदविवेकाभावविवक्षयैव ते व्यवहारा इत्याशयः । अत एव विवेकार्थानामुपदेशानां च सार्थक्यमुपपद्यते । विशदो हि विवेकः पुरुषार्थाय कल्पते न त्वौत्पत्तिकः । आत्मनो देहे व्याप्तत्वादत्यन्तं प्रेमास्पदत्वाद्रागादयो युज्यन्त एवेति । *९,२८७* ननु ज्ञानमेव व्यवहारकारणं तच्चेदस्ति कथं तर्हि व्यवहारेष्वपाटवमित्यत आह नहीति ॥ <... न हि प्रत्यक्षगानपि ॥ अनुव्याख्यान३,२.६६ ॥> *९,२८८* न्यायसुधा <अर्थान् यथानुभवतः प्रतिपादयितुं क्षमाः । लोकास्... ॥ अनुव्याख्यान३,२.६७ च् ॥> न्यायसुधा यथानुभवतः अनुभवानुसारेण प्रतिपादयितुं व्यवहर्तुम् । यमलयोरत्यन्तविवेकं पश्यन्तोऽपि मात्रादयः कथमेतौ विविक्ताववगन्तव्याविति पृष्टा एवमिति स्वप्रत्यक्षानुभवानुसारेण न परान्प्रतिपादयितुं क्षमन्त इत्याद्यनुभवसिद्धम् । का नामात्र कथन्ता । अथ तत्रात्यन्तसादृश्यं प्रतिबन्धकं तर्ह्यत्राप्यङ्गारवह्निवदात्मनो देहे व्याप्तत्वं प्रतिबन्धकमुक्तमेव । शुक्तिरजतादिप्रत्यक्षाणामनुमानादिना बाधो नास्तीत्यन्यत्रोपपादितमित्याशयवान्"क्व च प्रत्यक्षतः प्राप्तम्ऽ इत्यादिनोक्तमुपसंहरति ततो हीति ॥ <... ततो हि प्रत्यक्षसिद्धं नान्येन केनचित् ॥ अनुव्याख्यान३,२.६७ ॥ शक्यं वारयितुं क्वापि ... ॥ अनुव्याख्यान३,२.६८ ॥> न्यायसुधा क्वचित्प्रतीतेरेवाभावात्क्वचित्प्रतीतिसद्भावेऽपि प्रत्यक्षजन्यत्वाभावात्क्वचित्प्रत्यक्षप्रतीतिभावेऽपि यथार्थत्वात्क्वचिदयथार्थत्वेऽपि प्रबलप्रत्यक्षेणैव बाधादित्यर्थः । अत एव क्वापीत्युक्तम् । अन्येनेति । अनुपजीव्येनागमादिनेत्यर्थः । तदेवं स्वभावतः प्रबलेन प्रत्यक्षेण विरुद्धावनुमानागमावभासावेवेति । *९,२८९* भवत्वागमादितः प्रत्यक्षं प्रबलं मा वा भूत् । तद्विरोधस्त्वागमादेर्नास्ति । भिन्नविषयत्वात् । तथाहि । आगमादिकं खल्वागामिनं विश्वस्य बाधं प्रतिपादयति न तु अधुनातनम् । स एव च मिथ्यादिपदेन वेदनीयः । तस्य च प्रत्यक्षविरोधस्तदा स्यात् । यद्यागामिनमपि विश्वस्य बाधं प्रत्यक्षं प्रतिक्षिपेत् । नचैवम् । तस्य वर्तमानमात्रग्राहित्वेन आगामिनमपि विश्वस्य बाधं प्रत्यक्षं प्रतिक्षिपेत् । नचैवम् । तस्य वर्तमानमात्रग्राहित्वेन आगामिबाधाभावग्रहणे सामर्थ्याभावात् । यथोक्तम् । "सम्बद्धं वर्तमानं च गृह्यते चक्षुरादिनाऽ इति । इदानीन्तनबाधाभावग्रहणेऽपि न विरोधः । नच भिन्नविषययोर्विरोधोऽस्ति । तथा सतीदानीन्तनघटाभावग्राहिणा प्रत्यक्षेण भविष्यति घट इत्यागमादेर्विरोधः स्यादिति । *९,२९०* उच्यते । अस्ति तावत्प्रत्यक्षं वर्तमानकालीनं बाधाभावमावेदयतीति परस्यापि सम्प्रतिपत्तिः । आगमश्च नेह नानास्तीत्यादिरूपो वर्तमानमेव विश्वस्य बाधं प्रतिपादयतीति कथं न प्रत्यक्षविरुद्धः । अस्तु वागामिबोधकत्वमागमादेस्तथापि बाधो नाम त्रैकालिकसत्तनिषेधः । स च वर्तमानकालीनसत्ताग्राहिणा प्रत्यक्षेण विरुद्धयत एवेति तत्प्रतिपादकस्यागमादेः कथं न प्रत्यक्षविरोधः । एतेनास्मत्प्रत्यक्षमस्मन्निष्ठमेव बाधं प्रतिक्षेप्तुं क्षमते न पुरुषान्तरगतमिति निरस्तम् । घटादिसत्तानिषेधरूपस्य बाधस्य तत्सत्ताग्राहिणा प्रत्यक्षेण विरोधावश्यम्भावात् । *९,२९३* तदेवं प्रत्यक्षस्य वर्तमानमात्रग्राहित्वेऽप्यागमादेस्तद्विरोधो दुष्परिहार एव । तथापि प्रसक्तौ वस्तुस्थितिर्वक्तव्येत्याशयवान्प्रत्यक्षस्य वर्तमानमात्रग्राहितानियममपाकर्तुमुत्तरं प्रकरणमारभमाणः साक्षिप्रत्यक्षस्य तावत्तन्नियममपाकरोति तच्चेदिति ॥ <... तच्चेन्नोत्तरगोचरम् । कथमेवोत्तरः कालस्तद्गो मोक्षश्च गम्यते ॥ अनुव्याख्यान३,२.६८ ॥> न्यायसुधा गम्यत इति वक्ष्यमाणेन सम्बन्धः । तदिति प्रत्यक्षविशेषसाक्षिणमेवाधिकुरुते भगवान् भाष्यकारः चेच्छब्दश्रवणात्तर्हीत्यध्याहार्यम् । नोत्तरगोचरमिति । वर्तमानमात्रगोचरमित्यर्थः । प्रमाणान्तराणां प्रागेव दूषितत्वादित्येवार्थः । उत्तर इत्यतीतस्याप्युपलक्षणम् । येषां चाखण्ड एव कालस्तैरप्युपाधिभेदोऽङ्गीकर्तव्य एव । अन्यथा सर्वाख्यातप्रत्ययानामैकाथ्यर्प्रसङ्गात् । अतः स्वाभाविको वौपाधिको वास्त्युत्तरः कालः । मावगाम्युत्तरः काल इदानीम् । किन्नश्छिन्नमित्यत आह तद्ग इति ॥ कथमेवेत्यनुवर्तते । उत्तरकालानवगताविति चार्थः । गम्यते अवगम्यते । अत्रातीतस्य कण्ठतोऽसङ्कीर्तनं कैश्चिदतीतमोक्षस्यानङ्गीकृतत्वात् । उत्तरकालानवगतौ तत्सम्बन्धितया मोक्षोऽपि नावगम्यत एव । विशेषणानवगमे विशिष्यानवगमस्य प्रसिद्धत्वात् । भविष्यति मोक्ष इत्यवगमाभावे च तदर्थः प्रयत्नो न स्यात् । मोक्षे सर्वस्य बाधो भविष्यतीत्येतदपि न स्यादिति । *९,२९५* शुकवामदेवादयो ज्ञानेन मुक्ता अभूवन्नहमपि मुक्तो भविष्यामीत्याद्यवगतिः आगमादेव भविष्य(तीति)ति किमत्र साक्षिणोऽतीतानागतार्थगोचरत्वेनेत्यत आह आगमोऽपीति ॥ <आगमोऽपि हि सामान्ये सिद्धे प्रत्यक्षतः पुनः । विशेषं गमयेदेव ... ॥ अनुव्याख्यान३,२.६९ च् ॥> न्यायसुधा एषा खल्वागमस्य स्थितिः । यत्सामान्येऽन्वयसामान्यवति पदार्थसमूहे, प्रत्यक्षतः प्रमाणान्तरेण, सिद्धे सति, पुनः पश्चाद्विशेषमन्वयविशेषवन्तं तमेव पदार्थसमूहं, गमयेदित्येव न पुनः पदार्थानपि गमयेदिति । नद्यास्तीरे पञ्चफलानि सन्तीत्यादौ तथा दर्शनादिति हिशब्दार्थः । किं प्राक्पदाथर्सिद्धयेत्यत आह कथमिति ॥ <... कथं शक्तिग्रहोऽन्यथा ॥ अनुव्याख्यान३,२.६९ ॥> न्यायसुधा यदि पदार्थाः प्राङ्न सिद्धास्तर्हि पदानां तेषु वाचकत्वशक्तिग्रहणं न स्यात् । अविदितविषयायाः शक्तेर्गृहीतुमशक्यत्वात् । नहि काष्ठमजानन्कुठारस्य तच्छेदनशक्तिं ज्ञातु शक्नोति । *९,२९६* अस्तु पदानां शक्तिग्रहाय पदार्थज्ञानमावश्यकम् । अथ शक्तिग्रह एव किमर्थ इत्यत आह अतीतेति ॥ <अतीतानागतार्थेषु जाते शक्तिग्रहेऽखिलम् । विशेषं ज्ञापयेद्वाक्यं न तदज्ञातशक्तिके ॥ अनुव्याख्यान३,२.७० ॥> न्यायसुधा अत्रातीतानागतग्रहणं प्रकृतापेक्षम् । अखिलमपि वाक्यं पदानां पदार्थेषु वाचकत्वशक्तिग्रहे जात एवान्वयविशेषं गमयेत् । नतु तद्वाक्यं पदार्थेषु पदसमूहेऽज्ञातशक्तिके सति विशेषं गमयेदित्यन्वयव्यतिरेकाभ्यां, वाक्यस्य वाक्यार्थावगतौ कर्तव्यायां, शक्तिग्रहोऽङ्गमिति ज्ञायतेऽतोऽसावर्थनीयः । प्रकृतवाक्यानां चातीतानागतार्थसंसर्गबोधकत्वादतीतानागतार्थेषु लुङॢडाद्यन्तपदानां शक्तिर्ज्ञातव्येत्यर्थः । *९,२९७* अस्तु शक्तिग्रहावश्यम्भावः किन्तु वर्तमानेष्वेवार्थेषु नातीतानागतेष्वनुपयोगादित्यत आह शक्तिश्चेदिति ॥ [ञ्Oष्ःी१६] <शक्तिश्चेद्वर्तमाने स्यान्नातीतानागतं वदेत् ॥ अनुव्याख्यान३,२.७१ ॥> न्यायसुधा यदि वर्तमान एवार्थे पदानां शक्तिर्गृहीता स्यात्तदा वाक्यमतीतानागतमतीतानागतार्थसंसर्गं न वदेत्न प्रतिपादयेत् । सहकारिविरहात् । सर्वो द्वन्द्वो विभाषयैकवद्भवतीत्येकवद्भावः । अतीतानागतार्थेष्वित्युक्तस्याभिप्रायकथनमेतत् । *९,२९९* अस्त्वतीतानागतार्थेष्वपि पदानां शक्तिग्रहः । ततः किमित्यत आह यदीति ॥ <यदि शक्तिग्रहोऽन्यत्र कथं स स्यात्तदग्रहे ॥ अनुव्याख्यान३,२.७१ ॥> न्यायसुधा वर्तमानादन्यत्रातीतानागतयोरपि पदशक्तिग्रहो यद्यङ्गीकृतस्तदा सः अतीतानागतार्थेषु पदशक्तिग्रहस्तदग्रहेऽतीतानागतार्थाग्रहे कथं स्यात् । न कथञ्चित् । निर्विषयायाः शक्तेर्ज्ञातुमशक्यत्वात् । अतोऽतीतानागतार्थज्ञानमप्यङ्गीकार्यम् । अयमत्र समुदायार्थः । वाक्यं तावत्पदार्थसंसर्गविशेषलक्षणं वाक्यार्थमेव बोधयति न पदार्थमात्रम् । तच्चापेक्षते पदानां पदार्थेषु वाचकत्वशक्तिग्रहम् । शक्तिग्रहश्च पदार्थग्रहम् । पदार्थग्रहश्च प्रमाणान्तरायत्तो न पदवाक्यजन्यः । इतरेतराश्रयादिदोषप्रसङ्गात् । यत्र चातीतानागतार्थसंसर्गो वाक्यार्थस्तत्रातीतानागतार्थग्रहणमावश्यकम् । शुकवामदेवेदयो मुक्ता अभूवन्नहं च मुक्तो भविष्यामीत्यादिकं च तथा । तस्माल्लुङॢडाद्यन्तपदवाच्यानामतीतानगतकालतत्सम्बन्धिपदार्थानां च ग्रहणमागमेनोक्तार्थप्रतिपत्तिमभिलषतापि परेणैष्यव्यम् । नच तत्साक्षिणा विना भवतीति कथमतीतानागतार्थग्राहिणस्तस्य वर्तमानमात्रविषयत्वमिति । *९,३००* मीमांसकमतानुसारेण शङ्कते सामान्यमिति ॥ <सामान्यं दृष्टमेवासावन्यत्र गमयेद्यदि ॥ अनुव्याख्यान३,२.७२ ॥> *९,३०१* न्यायसुधा असाविति प्रकृवाक्यैकदेशस्य शब्दस्य परामर्शः । सकलमपि वस्तु सामान्यविशेषात्मकम् । तत्र सामान्याकार एव शब्दवाच्यो विशेषस्तु लक्ष्य एवेति तावन्निष्यङ्कितम् । सामान्यं चातीतानागतविशेषेष्वेकमेव । तच्च वर्तमानं चक्षुरादिना दृष्टं शब्दशक्तिविषयतया अवगतमेव, अन्यत्र कालान्तरेऽपि, शब्दो बोधयति । तत्र किमतीतानागतार्थज्ञानेन । विशेषाणां हि शब्दवाच्यत्वे तेषामतीतादिरूपत्वात्शक्तिग्रहणायातीतादिज्ञानमपेक्षितं स्यात् । नच लुङॢडादिशक्तिग्रहणायातीतानागतादिकालग्रहणमपरिहार्यमिति वाच्यम् । तत्रापि कालत्वजातेरेव वाच्यत्वात् । नहि वैशेषिकादिवन्मीमांसकानां निस्सामान्यं किमप्यस्ति । अतो न शक्तिग्रहायातीतादिग्रहापेक्षेति । *९,३०२* उत्तरमाह सामान्येति ॥ <सामान्यवर्जितं वस्तुस्वरूपं गमयेत्कथम् ॥ अनुव्याख्यान३,२.७२ ॥> न्यायसुधा अस्तु तावत्सर्वविशेषा(षया)नुगतं नित्यं गोत्वादिसामान्यमेव गवादिशब्दवाच्वत्वं सास्नादिमन्तो विशेषास्तु लक्ष्या एव । तथापीदं वक्तव्यम् । स्वरूपशब्दो वस्तुस्वरूपाण्यवगमयति न वेति । नेति पक्षेऽनुभवविरोधः । आद्ये कथं कया वृत्त्येति वाच्यम् । न तावल्लक्षणया । वाच्यार्थद्वारैव(रेणैव) सक्षणासम्भवा(लाभा)त्सामान्यस्यैव वाच्यत्वात् । स्वरूपाणां च सामान्यवर्जितत्वात् । अतः स्वरूपशब्दो वस्तुस्वरूपाणां वाचक इत्येवाङ्गीकार्यमिति । *९,३०३* ननु सर्वसामान्यानां वस्तुस्वरूपाबहिर्भावात्सामान्यवर्जितं (वस्तु)स्वरूपमिति कथमित्यत आह नेति ॥ <न स्वरूपत्वसामान्यं केनाप्यङ्गीकृतं क्वचित् ॥ अनुव्याख्यान३,२.७३ ॥> न्यायसुधा सत्यं सन्ति स्वरूपे सामान्यानि । नच तानि स्वरूपशब्दवाच्यानि । नहि सास्नादिमति पिण्डे वतर्मानं पशुत्वं गोशब्दवाच्यम् । किन्तु गोत्वमेव । तदत्रापि स्वरूपशब्दस्य वाच्यं सामान्यमभ्युपगच्छता स्वरूपत्वमेवाङ्गीकार्यम् । तच्च नास्ति । केनापि परीक्षकेण, क्वचिदप्यनङ्गीकृतत्वात् । माङ्गीकारि केनापि स्वरूपत्वसामान्यम् । मया त्वङ्गीकरिष्यते । नहि सर्वैरङ्गीकृतमेवाङ्गीकरणीयमित्यस्ति नियमः । तथात्वे दर्शनभेदासम्भवादिति वैयात्याद्वदन्तं प्रत्याह स्वरूपं चेदिति ॥ <स्वरूपं चेदनुगतं व्यावृत्तं तत्र किं भवेत् ॥ अनुव्याख्यान३,२.७३ ॥> न्यायसुधा स्वरूपमिति भावप्रधानो निर्देशः । तत्र वस्तुनि । किंशब्दः प्रश्ने । एवं सत्यत्व प्रश्नो निरुत्तरः स्यादिति भावः । तत्कथमित्यत आह सर्वेति ॥ *९,३०४* <सर्वानुगतधर्माणामन्ते हि स्वत्वमिष्यते । किं व्यावृत्तमिति प्रश्ने स्वरूपमिति केवलम् । स्यादुत्तरं ... ॥ अनुव्याख्यान३,२.७४ ए ॥> न्यायसुधा यस्मात्सर्वेषामनुगतधर्माणामन्तेऽवसाने स्वत्त्वं स्वरूपत्वमिष्यते मीमांसकेन । तस्मात्किं तत्र व्यावृत्तमिति प्रश्ने कृते स्वरूपत्वमित्येवोत्तरं वक्तव्यं स्यात् । एतदुक्तं भवति । द्रव्येष्वत्यन्तं व्यावृत्ता धर्मा अन्त्या विशेषा इति वैशेषिकैरङ्गीकृतम् । विशेषेष्वपि विशेषान्तराङ्गीकारेऽनवस्था(स्यात्)नात् । तत्र यथा स्वरूपत्वमेव व्यावृत्तं तथा द्रव्येष्वपि तदेवास्तु किं विशेषैरिति विशेषानवज्ञाय तत्स्थाने स्वरूपत्वमभिषिञ्चता मीमांसकेन किं व्यावृत्तमिति प्रश्नेऽन्त्या विशेषा इति वक्तुं न शक्यत एव । अपसिद्धान्तापातात् । गुणादयस्तु व्यावृत्तत्वेऽप्यनुगताधारतयाङ्गीकृता अनुगतकल्पा एव । अतः स्वरूपत्व(मित्ये)मेव वक्तव्यम् । तस्य चेदानीमनुगतत्वाङ्गीकारे कथमयं प्रश्नो निरुत्तरो न भवेदिति । *९,३०५* ननु भेद एव व्यावृत्तो भविष्यति । तस्यानुगतेरनुगताधारतायाश्चाभावादित्यत आह तत इति ॥ <... ततोऽन्यच्चेत्तदेव स्वयमेव नः ॥ अनुव्याख्यान३,२.७४ f ॥> न्यायसुधा एकस्य एवशब्दस्य तर्हीत्यर्थः । ततः स्वरूपत्वादन्यद्भेदलक्षणं व्यावृत्तं यद्यङ्गीक्रियते । तर्हि तदेवास्माकं स्वयं स्वरूपं पदार्थ(यदर्थं)स्वरूपमुदाहृतं तत्र भेद एवोदाहरणं भविष्यतीत्यर्थः । एतदुक्तं भवति । उदाहरणस्यानादरणीयत्वाद्भेदस्तावन्निस्सामान्योऽपि शब्दबोध्यो वचनवृत्त्यैवेत्यङ्गीकरणीयम् । नच वाचकः शब्दः शक्तिग्रहणे विनार्ऽथं बोधयतीति तत्र तस्य शक्तिग्रहोऽप्येष्यव्य इति । ततः किं प्रकृत इत्यत आह एवमिति ॥ <एवं व्यावृत्तरूपेऽपि यदा शक्तिग्रहो भवेत् । तस्य ... ॥ अनुव्याख्यान३,२.७५ च् ॥> न्यायसुधा एवमुक्तप्रकारेण व्यावृत्तरूपे निस्सामान्येऽपि स्वरूपे वा भेदे वा स्वरूपभेदादिशब्दानां वाचकत्वशक्तिग्रहो यदाङ्गीकृतो भवेत्तदा स च शक्तिग्रहस्तस्य स्वरूपादेर्ज्ञानं विना कुतो भवेत् । सम्बन्धज्ञानस्य सम्बन्धिज्ञानपूर्वकत्वनियमान्न भवेदेवेति तज्ज्ञानमङ्गीकरणीयम् । सर्वेषां स्वरूपाणां भेदानां च ज्ञाने(च) सार्वज्ञमापतितमित्यत आह सामान्यत इति ॥ <... सामान्यतो ज्ञानं विना स च भवेत्कुतः ॥ अनुव्याख्यान३,२.७५ ॥> न्यायसुधा सामान्यतो ज्ञानेनैव व्युत्पत्त्युपपत्तिः, विशेषतो ज्ञानाभावाच्च सार्वज्ञानापत्तिरित्यर्थः । ननु सामान्यवर्जितस्य स्वरूपादेः कथं सामान्यतो ज्ञानमित्यत आह अत इति ॥ <अतो विशेषसामान्यरूपं सर्वमपीष्यते ॥ अनुव्याख्यान३,२.७६ ॥> न्यायसुधा सर्वमपि वस्त्वस्माभिर्विशेषसामान्यरूपं व्यावृत्तरूपं सामान्यरूपं चेष्यतेऽतो न काचिदनुपपत्तिः । कुत एवमिष्यते । अतः पूर्वन्यायात् । यदि व्यावृत्तमेव स्यात्तदोक्तप्रकारेण सार्वज्ञमापद्येत शक्तिग्रहाभावो वा स्यात् । यदि च सामान्यरूपमेव भवेत्तदा व्यावृत्तबुद्धयनुपपत्तिरेवेति । *९,३०६* नन्विदं पूर्वोक्तविरुद्धमुच्यते । यावता प्राक्स्वरूपादिकं निस्सामान्यमेवेति प्रसाध्येदानीं सर्वमपि विशेषसामान्यरूपमिष्यत इत्युच्यत इत्यत आह व्यावृत्तमिति ॥ <व्यावृत्तं यच्च सामान्यं तदेव स्याद्विशेषतः ॥ अनुव्याख्यान३,२.७६ ॥ नचैकधर्मता तेन पदार्थानां परस्परम् ॥ अनुव्याख्यान३,२.७७ ॥> न्यायसुधा यदेव व्यावृत्तं स्वरूपं तदेव विशेषबलेन सामान्यं च स्याद्यतस्तेन कारणेन पदार्थानां परस्परमेकधर्मता नास्तीति । एतदुक्तं भवति । यत्प्राक्स्वरूपभेदादौ सामान्यं नास्तीत्युक्तं तत्पदार्थस्वरूपाणां परस्परमनुगतैकधर्मता नास्तीत्यभिप्रायेण । तदभावेऽपि व्यावृत्त(स्य)स्वरूपाभिन्नस्य प्रतिनियतस्य सामान्याकारस्याभ्युपगमे विशेषसामान्यरूपं सर्वमपीष्यत इत्युक्तमिति न पूर्वोत्तरविरोधः । नचैतदयुक्तम् । एकस्यैव वस्तुनो विशेषबलेन व्यावृत्तानुवृत्तबुद्धिजनकत्वेन विशेषसामान्यरूपतोपपत्ते(त्ति)रिति । *९,३०७* एवं गोत्वादिसामान्यस्यानुगतत्वमङ्गीकृत्य स्वरूपत्वादिसामान्याभावात्तत्रशब्दशक्तिग्रहार्थं तत्स्वरूपज्ञानमपेक्षितमित्युक्तम् । इदानीं गोत्वादिकमपि नानुगतमित्याह धर्माणामिति ॥ <धर्माणां भेददृष्टयैव ... ॥ अनुव्याख्यान३,२.७७ ॥> न्यायसुधा पदार्थानां परम्परमेकधर्मता नेत्येतावदनुवतर्ते । समुदायव्यतिरिक्तानां शौक्लयादिधर्माणां भेददृष्टया प्रतिधर्मिव्यावृत्तत्वदर्शनात्तद्दृष्टान्तेन गवादिपदार्थानामपि परस्परमेकधर्मता अनुगतगोत्वादिधर्मवत्ता नेत्यनुमातव्यम् । अयमत्र प्रयोगः । गोत्वादिकं प्रतिव्यक्तिव्यावृत्तं समुदायातिरिक्तधर्मत्वाच्छौक्लयादिवदिति । एवशब्दः प्रतिज्ञया सम्बद्धयते । तेनानुगतबुद्धिबाध इति निराकरोति । अनुगतबुद्धेरन्यथैवोपपादितत्वात् । *९,३०८* अथवा यथान्यासामेवास्तु सम्बन्धः । प्राभाकरा मन्यन्ते । रूपादयोऽपि धर्मा अनुवृत्ता एव न तु प्रतिव्यक्ति भिद्यते । अतः साध्यविकलतेति । तन्निरासाय भेददृष्टयैवेत्युक्तम् । अन्यथा भेदादित्येवावक्ष्यत् । शौक्लयादेर्व्यावृत्तत्वेऽनुवृत्तप्रत्ययो विरुद्धयेतेत्यत आह तदिति ॥ <... तत्सादृश्यस्य दर्शनात् ॥ अनुव्याख्यान३,२.७७ ॥> न्यायसुधा शौक्लयमिदं शौक्लयमिदमिति प्रतीतौ हिमशौक्लयसादृश्यमेव हिमांशुशौक्लये प्रतीयते नतु तेनैक्यमित्यतो न विरोधः । मा भूदनुगतं सामान्यं ततः किं प्रकृत इत्यत आह अत इति ॥ <अतः सर्वपदार्थाश्च सामान्यात्साक्षिगोचराः ॥ अनुव्याख्यान३,२.७८ ॥> न्यायसुधा अनुगतसामान्याभावेनातीतानागतवर्तमानव्यक्तीनामेव वाच्यत्वादगृहीतशक्तीनां च पदानामबोधकत्वात्शक्तिग्रहणस्य च पदार्थज्ञानेन विनासम्भवाद्विशेषतो ज्ञाने सार्वज्ञापत्तेरित्यर्थः । सर्व इति । वर्तमानातीतानागताः । अस्त्वतीतादिज्ञानापेक्षा शक्तिग्रहस्य । तच्च साक्षिणेति कुत इत्यत आह सर्वमिति ॥ <सर्वमित्येव विज्ञानं सर्वेषां कथमन्यथा ॥ अनुव्याख्यान३,२.७८ ॥> *९,३०९* न्यायसुधा एवशब्दो विशेषाकारव्यवच्छेदार्थः । प्रमाणान्तराभावादिति भावः । अनुमानेनातीतादिसर्वसामान्यज्ञानं भविष्यतीत्यस्य चेदमुत्तरम् । अतीतानागतवर्तमानं सर्वमपि लिङ्गमनेन साध्येन व्याप्तमिति ज्ञानापेक्षं खल्वनुमानम् । नचैतज्ज्ञानं साक्षिणा विना सम्भवतीति । यद्वा साक्षिणोऽतीतादिसर्वसामान्याकारगोचरत्वे प्रमाणान्तरमेवानेनोच्यते । अतीतादिकं सर्वं धूमादि तथाविधेनाग्न्यादिना व्याप्तमिति ज्ञानपूर्वकं खल्वनुमानम् । तथाच साक्षिणोऽतीतादिगोचरत्वाभावेऽन्यस्य तथाविधस्याभावादनुमानमात्रोच्छेदः स्यादिति । किञ्चास्ति तावत्सर्वेषां सर्वशब्दशक्तिग्रहः । अन्यथा"सर्वं खल्विदं ब्रह्मऽ इति व्यवहारविलोपप्रसङ्गात् । शक्तिग्रहश्चार्थग्रहापेक्ष इति सर्वेषां सामान्यतः सर्वमिति ज्ञानमङ्गीकार्यम् । साक्षिणश्चातीतादिसर्वगोचरत्वाभावे तन्न स्यादिति । *९,३१०* नन्वनुगतसामान्याभावे व्यक्तीनामानन्त्याद्वयभिचाराच्च शब्दशक्तिग्रह एव न सङ्गच्छते । कुतस्तदन्यथानुपपत्त्या साक्षिणोऽतीतादिगोचरत्वसिद्धिरित्यत आह किञ्चिदिति ॥ <किञ्चित्सादृश्यविज्ञानादखिलस्यापि वस्तुनः । शब्दशक्तिग्रहश्च स्यात्... ॥ अनुव्याख्यान३,२.७९ च् ॥> *९,३११* न्यायसुधा तदेतद्वैशेषिकपरीक्षायां व्याख्यातप्रायम् । नन्वेवं सति गोशब्दस्य गवयेऽपि शक्तिं गृह्णीयात् । सादृश्यसद्भावादित्यत आह तत्तदिति ॥ <... तत्तत्सादृश्यमानतः ॥ अनुव्याख्यान३,२.७९ ॥> न्यायसुधा पूर्वेणान्वयः । न यत्किञ्चित्सादृश्यज्ञानं शब्दशक्तिग्रहणकारणम् । किन्त्वतिव्याप्तिविधुरम् । यथा गोशब्दे सास्नादिमत्त्वमेवमन्यत्रान्यदिति भावः । एतेन पूर्वः"किञ्चित्ऽ शब्दो व्याख्यातो भवति । *९,३१२* एवं साक्षिप्रत्यक्षस्य वर्तमानमात्रग्राहित्वमपाकृत्य मानसप्रत्यक्षस्यापि तदपाकरोति प्रत्यक्षमिति ॥ <प्रत्यक्षं मानसं चैव यदातीतार्थगोचरम् ॥ अनुव्याख्यान३,२.८० ॥> न्यायसुधा मानसं प्रत्यक्षं चातीतार्थगोचरमेव यत्स्मृतिकारणमिति । यदेत्युत्तरवाक्ये सम्बद्धयते । पूर्वानुभवानधिकविषयायाः स्मृतेः प्रामाण्यमेव दुर्लभं कुतो मानसप्रत्यक्षजत्वमित्यत आह (यदेति)तदेति । *९,३१३* <तदा स्मृतिप्रमाणत्वमतीतत्वविशेषितम् ॥ अनुव्याख्यान३,२.८० ॥> न्यायसुधा यदा यस्माततीतत्वविशेषितमर्थं स्मृतिर्विषयीकरोतीति शेषः । तदा तस्मात्स्मृतिप्रमाणत्वं सिद्धम् । अतीतत्वविशेषितार्थविषयत्वेऽपि कथं स्मृतेः प्रमाणत्वमित्यत आह आधिक्यमिति ॥ <आधिक्यमनुभूतात्तु यदातीतत्वमिष्यते । मानता च कथं न स्यात्स्मृतेर्... ॥ अनुव्याख्यान३,२.८१ ॥> न्यायसुधा यस्मात्स्मृतिविषयीकृतमतीतत्वं वर्तमानतयानुभूतार्थादधिक्यमिष्यते सर्वैस्तस्मात्स्मृतेर्मानता कथं न स्यात् । मानत्वे च मानसप्रत्यक्षजत्वं कथं न स्यादिति चार्थः । अपि चानधिगतार्थगन्तृत्वं प्रमाणलक्षणमङ्गीकृत्येदं स्मृतेरनुभवाधिकविषयत्वं व्युत्पादितम् । वस्तुतस्तु नेदं लक्षणम् । किन्तु यथार्थत्वमेव । तच्चास्ति स्मृतेरनुभवसिद्धम् । बाधकप्रत्यये हि सति तन्न भवेत् । नचासावत्रास्तीत्याह बाधश्चेति ॥ <... बाधश्च नात्रहि ॥ अनुव्याख्यान३,२.८१ ॥> न्यायसुधा चाक्षुषादिप्रत्यक्षेऽपि न वर्तमानमात्रग्राहित्वनियम इति भावेनाह मानत्वमिति ॥ <मानत्वं प्रत्यभिज्ञाया अपि सर्वानुभूतिगम् ॥ अनुव्याख्यान३,२.८२ ॥> न्यायसुधा सर्वेऽपि हि परीक्षकास्तद्बलेनात्मादेः स्थायित्वं साधयन्ति । ततः किं प्रकृत इत्यत आह अतीतेति ॥ <अतीतवर्तमानत्वधर्मिणी सा च दृश्यते ॥ अनुव्याख्यान३,२.८२ ॥> न्यायसुधा अतीतत्ववर्तमानत्वधर्मविशिष्यार्थविषयेत्यर्थः । दृश्यते साक्षिणा । सोऽयमिति हि प्रत्यभिज्ञाकारोऽनुभूयते । सा च चक्षुरादिनैव जायत इति भावः । *९,३१४* अथ मतम् । प्रत्यभिज्ञायां चत्वारः पक्षाः सम्भवन्ति । अनुभव एवेति वा स्मृतिरेवेति वा स्मृत्यनुभवरूपं ज्ञानद्वयमिति चैकमेव ज्ञानमंशे स्मृतिरंशेऽनुभव इति वेति । तत्र न तावदाद्यः । तथात्वे ह्यहमित्येव स्यान्न तु स इति । नापि द्वितीयः । तथा सति स इत्येव स्यान्न त्वयमिति । वक्ष्यमा(ण)णो दोषश्च स्यात् । अथ उत्तरं पक्षद्वयमेवाङ्गीकरणीयम् । तथाच स इत्यंशस्य स्मृतित्वान्न चाक्षुषादिप्रत्यक्षस्यातीतविषयत्वमित्यत आह नचेति ॥ <न च सा स्मृतिमात्रार्धा ... ॥ अनुव्याख्यान३,२.८३ ॥> न्यायसुधा स्मृतिरेव (मात्रा) स्मृतिमात्रा स्मृतिमात्रार्धं यस्याः सा तथोक्ता स्मृत्यनुभवरूपैकदेशसमुदायरूपा तथा स्मृत्यनुभवात्मकैकज्ञानरूपा च नेत्यर्थः । कुतो नेत्यतः प्रथमप्रतिज्ञायां हेतुमाह तदिदंत्वेति ॥ *९,३१५* <... तदिदन्त्वग्रहैकतः ॥ अनुव्याख्यान३,२.८३ ॥> न्यायसुधा तत्त्वेदन्त्वग्रहयोरेकत्वानुभवात् । ग्रहग्रहणेनानुभवत्वं सूचयति । द्वितीयप्रतिज्ञायां हेतुमाह तदिदन्त्वेति । तत्त्वेदन्त्वग्रहस्यैकत्वान्निरंशत्वात् । एतदुक्तं भवति । प्रत्यभिज्ञा न स्मृतिरेवेति परेणाप्युक्तम् । नापि ज्ञानद्वयरूपा । तत्तावत एवेदन्तायां मानाभावप्रसङ्गेन क्षणभङ्गभङ्गासिद्धेः । नच स्मृत्यनुभवरूपमेकमेव ज्ञानम् । एकत्वे द्विरूपताविरोधात् । तस्मादनुभवरूपमेकमेव विज्ञानं संस्कारसचिवेन चक्षुरादिना जातत्वात्सोयमित्याकारं भवति । यथा खलु शुक्लहरितपीतादिरूपाणां चित्ररूपारम्भकत्वम् । यथा वा दोषसहकृतानामिन्द्रियाणां विपर्ययहेतुत्वम् । तथा संस्कारसचिवानामिन्द्रियाणां प्रत्यभिज्ञाहेतुत्वं भविष्यतीति को दोषः । नच संस्कारस्य स्वतन्त्रस्य ज्ञानहेतुत्वम् । स्मृतेर्मानसप्रत्यक्षजत्वाङ्गीकारादिति । तच्चेन्नोत्तरगोचरमित्यादिनोक्तमर्थमुपसंहरति अत इति ॥ <अतो न वतर्मानैकनियमः स्याद्ग्रहेऽक्षजे ॥ अनुव्याख्यान३,२.८३ ॥> न्यायसुधा वर्तमानैकनियमः वर्तमानमेकमेव विषयीकरोतीत्येवंरूपो नियमः । *९,३१८* प्रमाणप्रमेयप्रमातृभेदं विश्वमबाध्यमिति यदुक्तं तदुपसंहरिष्यन्नर्थगताया ज्ञा(ततायाः प्राकट्यापरपर्याया)तत्ताप्राकट्यसमाख्यायाः प्रमितेश्चतुर्थ्या विद्यमानत्वात्कथं त्रिविधं विश्वमित्याशङ्कां तावत्परिहरति नचेति ॥ <नच प्रमाणतोऽन्या स्यात्प्रमितिर्नाम कुत्रचित् । मानाभावाद्गौरवाच्च कल्पनायाः किमेतया ॥ अनुव्याख्यान३,२.८४ ॥> न्यायसुधा प्रमितिर्नाम वस्तु नास्त्येव तत्र मानाभावात् । ननु कथं मानाभावः । "प्रमाता च प्रमेयं च प्रमाणं प्रमितिस्तथाऽ इत्यादेरागमस्य विद्यमानत्वादित्यत उक्तं प्रमाणतोऽन्येति ॥ द्विविधं प्रमाणं करणं फलं च । (अत्र) तत्र प्रमाणशब्देन करणमभिधाय प्रमितिशब्देन फलरूपप्रमाणमेवोच्यते । नतु ततोऽन्या प्रमितिरिति । अस्ति तावदर्थज्ञानयोविर्षयविषयिभावनियमः । नचासौ सत्तया कारणत्वेन वातिव्याप्तेः । नापि तादात्म्यसारूप्याभ्याम् । असम्भवात् । यत्र ज्ञाने योऽर्थोऽवभासते त(त्रासौ)स्यासौ विषय इत्यत्र सप्तम्यर्थानुपपत्तिः । तस्माद्येन यस्यातिशय उत्पद्यते तस्यासौ विषय इत्यङ्गीकार्यम् । तथा चार्थस्य विषयत्वसिद्धये ज्ञानजन्योऽर्थगतोऽतिशयः सर्वथाङ्गीकार्य इति कथं मानाभावः । मैवम् । तथा सत्यतीतानागतयोर्ज्ञानविषयताभावप्रसङ्गात् । न ह्यसति धर्मिणि तत्र धर्मोत्पत्तिः सम्भवति । अथ करणसम्भवात्तत्र विषयत्वमित्युच्यते तर्हि वर्तमानेऽपि तथा सम्भवान्न ज्ञातता कल्पनीयेति । तदिदमुक्तं कुत्रचिदिति । अतीतादिवद्वर्तमानेऽपि नास्तीत्यर्थः । किञ्च ज्ञानं स्वविषये ज्ञाततामुपजनयति यत्र क्वचिद्वा । द्वितीयेऽतिप्रसङ्गः । आद्ये ज्ञातोपजननात्प्रागेवार्थस्य विषयत्वसिद्धेर्व्यर्थं तत्कल्पनमित्याह किमेतयेति ॥ अपि च ज्ञाततायामपि ज्ञाततोत्पादोऽङ्गीक्रियते न वा । नेति पक्षे ज्ञानविषयत्वं न स्यात् । आद्येऽनुभवानारूढं ज्ञातताप्रवाहमङ्गीकुर्वाणस्य कल्पनागौरवं स्यादित्याह कल्पनाया गौरवाच्चेति ॥ अथ ज्ञातता ज्ञाततान्तरमन्तरेणैव विषय इति कल्प्यते । तदापि कल्पनागौरवमेव । एतेन ज्ञानं स्वविषये किञ्चित्करोति क्रियात्वाद्गमनवदित्यनुमानमपि निरस्तम् । ज्ञानमात्रपक्षीकारेऽतीतानागतज्ञातताज्ञानेषु बाधात् । अन्यथा तत्रैव व्यभिचारादिति । *९,३२१* ननु ज्ञातो घटः प्रकटो घट इत्यर्थविशेषणतया ज्ञातता प्रत्यक्षमीक्ष्यत इत्यत आह मयेति ॥ <मयैतज्ज्ञातमिति तु साक्षिगं ज्ञानगोचरम् । ज्ञानमेव ... ॥ अनुव्याख्यान३,२.८५ च् ॥> *९,३२१ .* न्यायसुधा ज्ञानमेव मयैतज्ज्ञातमिति ज्ञानगोचरम् । क्रिया हि कर्तृस्थैव यदा कर्तृप्राधान्येन व्यवह्रियते तदा कर्तृधर्मतया प्रतीयते । यथा देवदत्तो घटमिच्छति द्वेष्यीति । यदा तु कर्मप्राधान्येन तदा तद्धर्मतया । यथेष्यो द्विष्य इति । *९,३२२* यदा पुनः स्वप्राधान्येन तदा स्वतन्त्रैव । यथेच्छा द्वेष इति । एवामात्मगतमेव ज्ञानं विषयधर्मतयावभासत इति किमनुपपन्नम् । ननु च ज्ञानं तावन्न प्रत्यक्षम् । तथाहि । न तावत्पूर्वभाविनो ज्ञानस्य ज्ञानं विषयः । तथा सति ज्ञास्यामीत्येव(मेव) स्यान्न तु जानामीति । नाप्यागामिनः । तथात्वे ह्यज्ञासिषमित्येव स्यात् । नच सहभाविज्ञानान्तरमस्ति । ततो ज्ञाततालक्षणकार्येणैवानुमातव्यमिति कथं सा नाभ्युपगम्यत इत्यत उक्तं साक्षिणमिति ॥ साक्षिणो नित्यत्वान्नोक्तदोषः । स च स्वप्रकाश इति । अनुपलम्भबाधिता च ज्ञाततेत्याह ततोऽन्येति ॥ <... ततोऽन्या न प्रमितिर्नाम दृश्यते ॥ अनुव्याख्यान३,२.८५ ॥> न्यायसुधा प्रथमज्ञाने हि शुद्ध एवार्थो ज्ञायते न ज्ञातताविशिष्यः । तदानीं तस्या अजातत्वात् । तामुत्पाद्य पुनस्तद्विशिष्यमर्थं विषयीकरोतीति पक्षे विरम्यव्यापारप्रसङ्गात् । नच प्रथमज्ञानविषयीकृतादधिकोऽर्थ उत्तरज्ञानेषु चकास्ति । ज्ञात इत्यत्र तु ज्ञानं विषय इत्युक्तमेवेति । *९,३२४* इदानीमीशतज्ज्ञानेत्यादिनोक्तमर्थमुपसंहरति मानेति ॥ <मानामातृप्रमेयाणां तदुच्छित्तिर्नहि क्वचित् ॥ अनुव्याख्यान३,२.८६ ॥> न्यायसुधा तत्तस्मान्मानादिभेदेन त्रिविधमेव विश्वं तस्य क्वचिदप्युच्छित्तिर्बाधो ना(स्ती)स्त्येवेत्यर्थः । प्रकृत(मनुस)मुपसंहरन्स्वप्नस्य मिथ्यात्वं हेत्वन्तरेण दूषयति स्वाप्नानामपीति ॥ *९,३२५* <स्वप्नानामपि चैतेषां न बाधो दृश्यते क्वचित् ॥ अनुव्याख्यान३,२.८६ ॥> न्यायसुधा चो हेतौ । यस्मात्स्वप्नानामप्ये(ते)षां मानमातृप्रमेयाणां क्वचित्काले न बाधो दृश्यते अतः स्वप्नो मिथ्या नैवेति सम्बन्धः । न केवलं बाह्यप्रपञ्च इत्यपेरर्थः । स्वप्नादुत्थितस्य नात्र गजोऽभूदित्यादिना बाधदर्शनात्कथमेतदित्यत आह जाग्रत्त्वमात्रमिति ॥ <जाग्रत्त्वमात्रमत्रैकमन्यथा दृश्यते स्फुटम् । अतो मिथ्या नच स्वप्नो ... ॥ अनुव्याख्यान३,२.८७ च् ॥> न्यायसुधा अन्यथा अविद्यमानत्वेन । व्याख्यातप्रायमेतत् । यत्तूक्तं रथोऽयमित्यादि, तत्परिणामितामावेदयति । न बाधमिति वक्ष्यते । "न तत्र रथाःऽ इत्यादिश्रुतिस्तु तत्प्रागभावम् । ननु स्वाप्नपदार्थानां जाग्रत्त्वं यदि भ्रमसिद्धं बाधितं च तदा तेषां मिथ्यात्वमवर्जनीयम् । स्वाप्नगजादयो मिथ्या भ्रमविषयत्वाद्बाधविषयत्वाच्च शक्तिरजतवदित्यनुमानादिति चेत्किमिदं भ्रमविषयत्वमारोप्यतया वाऽरोपाधिष्ठानतया वा साधारणं वा । तथा बाधविषयत्वमपि किन्निषेध्यतयोत निषेधाधिकरणतयाथ साधारणम् । उभयत्रापि द्वितीयतृतीययोर्देषमाह जाग्रद्वदिति ॥ <... जाग्रद्वज्... ॥ अनुव्याख्यान३,२.८७ ॥> न्यायसुधा जाग्रता दृष्टं शुक्त्यादिकं यथा तथेत्यर्थः । यथा शुक्तिकादेरारोपबाधाधिष्ठानत्वेऽपि न मिथ्यात्वं तथा स्वाप्नानामपीत्यनैकान्त्यमित्यर्थः । ननु जागरोपलब्धस्य शुक्त्यादेरप्यनेनैव हेतुना मिथ्यात्वमस्माकं सिषाधयिषितमेवेति कथं तत्रानैकान्तिकत्वमित्यत आह जाग्रदिति ॥ <... जाग्रदेव च ॥ अनुव्याख्यान३,२.८७ ॥ आत्मवत्... ॥ अनुव्याख्यान३,२.८८ ॥> न्यायसुधा एवं तर्हि जाग्रत्स्वप्नश्चात्मवन्नैव मिथ्येत्यर्थः । *९,३२६* तद्विवृणोति क्वचिदिति ॥ < ... क्वचिदात्मा च स्यादेव भ्रमगोचरः । एतावता न मिथ्यासौ स्वप्ने जागरिते तथा ॥ अनुव्याख्यान३,२.८८ ॥> *९,३२७* न्यायसुधा क्षणिकोऽहमित्यादि भ्रमगोचरः । उपलक्षणं चैतत् । न क्षणिकोऽहं स्थिर एवेति बाधगोचरश्चेत्यपि द्रष्टव्यम् । स्वप्ने जागरिते तथेति । तत्रोपलब्धाः पदार्था अपि न मिथ्येत्यर्थः । उभयपक्षीकारेणानुमा(नेऽप्या)नस्यात्मनि व्यभिचारोऽपरिहायरिति । ननु क्षणिकत्वादिना प्रतिपन्न आत्मापि मिथ्येति कथं तत्र व्यभिचार इति चेत् । किं क्षणिकत्वादेरारोपितस्य मिथ्यात्वादेवमुच्यते उतात्मस्वरूपस्यैव । द्वितीये त्वपसिद्धान्तः स्फुट एव । आद्यमाशङ्कय दूषयति यदीति ॥ <यद्यात्मन्यन्यथा दृश्यं भ्रान्तमत्रापि तद्भवेत् ॥ अनुव्याख्यान३,२.८९ ॥> न्यायसुधा एवं तर्ह्यारोपिताकारस्य मिथ्यात्वं साध्यमित्युक्तं स्यात् । तथाच सिद्धसाधनत्वं जाग्रत्स्वप्नावगतार्थेष्वारोपिताकाराणां मिथ्यात्वस्यास्माभिरप्यङ्गीकृतत्वात् । आरोप्यतया निषेध्यतया वा भ्रान्तिबाधविषयत्वं हेतुरित्याद्यपक्षे दोषमाह अबाधितेति ॥ <अबाधितानुवृत्तेस्तु स्वप्नादेर्भ्रान्तता कुतः ॥ अनुव्याख्यान३,२.८९ ॥> न्यायसुधा जाग्रत्त्वादेः रजतत्वादेश्च बाधादुत्तरमप्यबाधितत्वेन गजादेः शुक्त्यादेश्चानुवृत्तेः स्वप्नादेरुक्तविधा भ्रान्तता बाध्यता च कुतः । तथाच स्वरूपासिद्धिः । यथा खलु बाधोत्तरकालमप्यनुवर्तमान आत्मा नारोप्यो नापि बाध्यः । तथा स्वप्नजागरावपि । तयोरप्यद्राक्षमेवाहं गजमित्याद्यनुवृत्तेरिति । अनुकूलप्रमाणाभावात्प्रतिकूलप्रमाणभावाच्च भ्रान्तिविषयत्वादिहेतुना जाग्रत्स्वप्नयोर्मिथ्यात्वानुमानमनुपपन्नमित्याह नचेति ॥ <नच काचित्प्रमा विश्वभ्रान्तत्वे सर्वमेव च । अभ्रान्तत्वे प्रमाणं तु कथं तद्भ्रान्तिता भवेत् ॥ अनुव्याख्यान३,२.९० ॥> न्यायसुधा विश्वमित्युभयविधं विवक्षितम् । भ्रान्तत्वे मिथ्यात्वे । यद्वा भ्रान्तिविषयत्वादिहेतुद्वयस्यासिद्धिं प्रकारान्तरेण साधयितुमिदं वाक्यम् । भ्रान्तस्य इ(मि)ति बाध्यत्वस्याप्युपलक्षणम् । यतस्तस्मादित्युपस्कर्तव्यम् । तद्भ्रान्तता तस्य द्विविधस्यापि विश्वस्य भ्रान्तिविषयता । *९,३२८* दृश्यत्वादिहेतुना स्वप्नजागरयोभ्रान्तत्वादिसाधनात्कथमसिद्धिरित्याशङ्कां परिहर्तुं भ्रान्तत्वं प्रकारान्तरेण दूषयति किञ्चेति ॥ *९,३२९* <किञ्च भ्रान्तत्ववादी स भ्रान्तत्वं स्वमतस्य च । अङ्गीकरोति नियतं ... ॥ अनुव्याख्यान३,२.९१ च् ॥> न्यायसुधा भ्रान्तत्ववादी दृश्यत्वादिना द्विविधस्यापि विश्वस्य भ्रान्तत्वादिकं (सा त्वं) साधयन् । स्वमतस्येति । स्वप्रतिज्ञाथर्म् । नियतमिति । अन्यथा तत्रानैकान्त्यापत्तेरिति भावः । न केवलं परेण स्वव्याप्तिसिद्धये स्वप्रतिज्ञातार्थस्य भ्रान्तत्वादिकमङ्गीकरणीयम् । किन्तु वयमपि तदङ्गीकुर्म इत्याह तत्रेति ॥ <... तत्र सम्प्रतिपन्नता । वादिनोस्... ॥ अनुव्याख्यान३,२.९१ ए ॥> न्यायसुधा परप्रतिज्ञातार्थस्य भ्रान्तत्वादौ वादिनोः वादिप्रतिवादिनोः । एतच्च वक्ष्यमाणानुमानस्यान्यतरासिद्धिनिरासार्थमिति बोद्धव्यम् । ततः किमित्यत आह तेन चेति ॥ <... तेन चाभ्रान्तं विश्वमेव भविष्यति ॥ अनुव्याख्यान३,२.९१ f ॥> न्यायसुधा न केवलमुक्तप्रमाणैः किन्तु विश्वभ्रान्तत्वादेर्भ्रान्तत्वादिहेतुना च विश्वमभ्रान्तमेव तथाबाध्यमेव भविष्यति । तत्र व्याप्तिं सूचयति भ्रान्तत्वेति ॥ <भ्रान्तित्वभ्रान्तता चेत्स्यात्कथं नाभ्रान्तिसत्यता ॥ अनुव्याख्यान३,२.९२ ॥> न्यायसुधा तदेतौ प्रयोगौ भवतः । विश्वमभ्रान्तं भ्रान्तभ्रान्तत्वात् । तथा विश्वमबाध्यं बाध्यबाध्यत्वातात्मवदिति । अपव्याख्यानदूषणस्य प्रयारेजनमाह अशेषेति ॥ <अशेषदोषदुष्यं तन्मतं हेयं बुभूषिभिः ॥ अनुव्याख्यान३,२.९२ ॥> न्यायसुधा तन्मतमिति । स्वाप्नजागरप्रपञ्चस्य मिथ्यात्वं प्रतिपादयन्मतम् । *९,३३०* स्यादेतत् । विश्वस्य भ्रान्तत्वादिकमिवाभ्रान्तत्वादिकमपि मिथ्या किन्न स्यात् । न चैतदघटितं दुर्घटत्वस्य भूषणत्वादित्याशङ्कां परिहरन्मन्दमेतदस्मदीयं तन्मतहेयताव्युत्पादानप्रसक्तेरभावादिति सोल्लुण्ठमाह येनेति ॥ <येन स्वमतहेयत्वं स्वयमङ्गीकृतं सदा । भ्रान्तित्वाद्दुर्घटत्वस्य भूषणत्वाच्च केवलम् ॥ अनुव्याख्यान३,२.९३ ॥ उन्मत्तोऽपि कथं तस्य मतं स्वीकर्तुमिच्छति ॥ अनुव्याख्यान३,२.९४ ॥> *९,३३१* न्यायसुधा भ्रान्तित्वात्भ्रान्तिविषयत्वेनाङ्गीकृतत्वात् । दुर्घटत्वस्य भूषणत्वात्भूषणत्वेनाङ्गीकृतत्वाच्च । केवलमुन्मत्तोऽपि साक्षादुन्मत्तोऽपि न पुनरुन्मत्तकबीजाद्यदनेनोन्मत्तः । न ह्युन्मत्तः स्वमतं भ्रान्तं दुर्घटं चेति स्वयमेव मन्यते । तर्हि कथं लोके प्रवृत्तमित्यत आह ईशेति ॥ <ईशशक्तेरचिन्त्यत्वान्महोन्मत्तैः प्रवर्तितम् ॥ अनुव्याख्यान३,२.९४ ॥> न्यायसुधा महोन्मत्तैरिति हेत्वन्तरम् । सूत्रव्याख्यानमुपक्रम्यापव्याख्यानस्य हेयताव्युत्पादनमसङ्गतमित्यतः स्वव्याख्यानदार्ढ्यार्थमित्याशयवानुक्तं सूत्रार्थं विवृण्वन्मायाशब्दार्थं तावदाह अत इति ॥ <अतः प्रज्ञात्र मायोक्ता जैव्यु ... ॥ अनुव्याख्यान३,२.९५ ॥> न्यायसुधा अत इति । अन्यथा व्याख्यानस्य दुष्टत्वात्"माया वयुनमभिख्यऽ इति प्रज्ञानामसु पाठादिति भावः । मायायाः सन्ध्यकारणत्वं वक्ष्यते । तत्र जैवी प्रज्ञा कीदृशं कारणमित्यत आह उपादानमेवेति ॥ <... उपादानमेव सा ॥ अनुव्याख्यान३,२.९५ ॥> न्यायसुधा सन्ध्यस्येति शेषः । न केवलं जैवीप्रज्ञात्र माया । किन्त्वैश्वरी च । सा च सन्ध्यस्य निमित्तमेवेत्याह निमित्तमिति ॥ <निमित्तमैश्वरी मुख्यं ... ॥ अनुव्याख्यान३,२.९५ ॥> न्यायसुधा प्रज्ञाशब्दश्चात्र लाक्षणिको वासनार्थ इति वक्ष्यति(ते) । तच्च व्याख्यानं नोभयसाधारणमित्याशयेनोक्तं मुख्येति । ईश्वरप्रज्ञा मुख्यैव जीवप्रज्ञा तु लाक्षणिकी । *९,३३३* मायामात्रपदं व्याख्याति निर्मितमिति ॥ <... निर्मितं त्रातमेव च ॥ अनुव्याख्यान३,२.९५ ॥ ताभ्यां सह पृथक्चैव मायामात्रमितीर्यते । उभाभ्यां मातमैश्वर्या त्रातं सह पृथक्ततः ॥ अनुव्याख्यान३,२.९६ ॥> न्यायसुधा ताभ्यामेवेति सम्बन्धः । तेन तुशब्दो व्याख्यातो भवति । यथासङ्खयेनान्वयपरिहारार्थमुक्तं सह पृथगेवेति ॥ चशब्दस्तस्मादित्यर्थे । ईर्यते सन्ध्यमिति शेषः । सह पृथगित्युक्तं विवृणोति उभाभ्यामिति ॥ जीवेश्वरप्रज्ञाभ्यां मातं निर्मितमैश्वर्या प्रज्ञया त्रातं यस्मात्ततः सह पृथगित्युक्तम् । धातुसमुदायादातोऽनुपसर्गे क इति कः । अदिभूम्यां हुतजिति यथा । यद्यप्येकस्मादेव धातोस्त्रप्रत्ययः शक्यः कर्तुम् । तथाप्यधिकार्थलाभायैवं कृतम् । सौत्रत्वान्निर्देशस्य कर्मणि प्रत्ययः । घञर्थे कविधानमिति वा । नन्विदं पूर्वापरविरुद्धम् । पूर्वं हि जीववासनोपादानकं सन्ध्यमित्युक्तम् । इदानीं तु प्रज्ञोपादनकमिति । मैवम् । प्रज्ञाशब्द(स्यापि वा)स्य वासनोपलक्षणत्वात् । *९,३३८* अथ प्रज्ञाया वासनायाश्च कः सम्बन्धो येन लक्षणा स्यादित्यत आह प्रज्ञात्मकमिति ॥ <प्रज्ञात्मकं मनो येन मनोरूपाश्च वासनाः ॥ अनुव्याख्यान३,२.९७ ॥> न्यायसुधा येन कारणेन मनः प्रज्ञात्मकं प्रज्ञोपादानं, वासनाश्च मनोरूपा मनौपादानकाः तेनैतयोरेककारणत्वलक्षणसम्बन्धेन लक्षणोपपद्यत इति शेषः । प्रज्ञावासनयोमर्न उपादानमित्येतत्कुत इत्यत आह धीरिति ॥ <धीर्भीरिति मनस्त्वेवेत्याह च श्रुतिरञ्जसा ॥ अनुव्याख्यान३,२.९७ ॥> न्यायसुधा श्रुतावितिशब्द आद्यर्थः । तेन वासनाया अपि मनोविकारत्वं लभ्यते । इति त्विति सम्बन्धः । इति श्रुतिश्चशब्दादन्या चाह प्रज्ञादेर्मनोविकारत्वम् । अञ्जसा स्पष्टम् । एतेनात्मकार्यत्वं वदन्तो निरस्ता भवन्ति । बाह्यार्थज्ञानस्य तदानीमभावादसतश्चोपादानत्वानुपपत्तेः मुख्यार्थत्यागः । यदि च वासनामात्रमिति मुख्य एव प्रयोगः क्रियेत तदेश्वरप्रज्ञा न सङ्गृहीता स्यात्पृथगुभयग्रहणे च गौरवं स्यात् । अतो मुख्यामुख्यविवक्षयोभयस्य लाघवेन ग्रहणाय मायामात्रमित्युक्तम् । अत एव मायैव मायामात्रमिति न व्याख्यातम् । सन्ध्यस्य निमित्तकारणभूतयेश्वरप्रज्ञया तादात्म्याभावात् । *९,३४०* ननु प्रज्ञावासनयोरस्ति कार्यकारणभावः सम्बन्धः । स एव लक्षणाबीजमस्तु । किं द्वयोर्मनःकार्यत्ववर्णनेनेत्यत आह चिदिति ॥ <चिदचिन्मिश्रमेवैतन्मनो यावच्च संसृतिः । तेनावस्था इमाः सर्वा जीवः पश्यति सर्वदा ॥ अनुव्याख्यान३,२.९८ ॥> न्यायसुधा न केवलं स्वप्नं किन्त्विमाः सांसारिकीः सर्वा अप्यवस्थास्तेन मनसैव सर्वदा जीवः पश्यति । अतः प्रधानत्वात्तद्द्वारक एव सम्बन्ध आदरणीयो नापरः । मनश्च केचन जडमेव मन्यन्ते । अपरे त्वचेतनमेवारोपितचैतन्यम् । तन्निरासेन स्वरूपं कथयति चिदचिन्मिश्रमेवेति ॥ यदित्यध्याहार्यम् । केवलमचेतनस्य घटादिवदेवम्भावासम्भवाच्चैतन्यारोपस्य निराकृतत्वाच्चिदचिन्मिश्रमेवाङ्गीकार्यम् । भवन्ति चात्रागमाः । यदि मनसा सर्वावस्थाप्राप्तिस्तदा मोक्षेऽपि तस्य भावा(दव)देवावस्थास्स्युरित्यत उक्तं यावत्संसृतिस्तावदेव जीवस्योपकारापकारौ करोतीति । कात्स्नर्येनानभिव्यक्तस्वरूपत्वादिति व्याख्याति मनोविकारा इति ॥ *९,३४१* <मनोविकारा विषयाः स्वाप्ना यद्बह्यवन्न ते । स्थूला भवन्त्यतस्तेषां स्पष्टता न तथा क्वचित् ॥ अनुव्याख्यान३,२.९९ ॥> न्यायसुधा यद्यस्मात्स्वाप्ना विषया मनोजन्यवासनाविकारा अत एव हि ते बाह्यवत्स्थूलाः न भवन्ति संवृते देशेऽवकाशानर्हा न भवन्ति । तेषां तथा बाह्यवत्क्वचित्स्पष्टता बाह्यार्थक्रियाकारिता नास्ति । यद्वा यस्मात्ते बाह्यवत्स्थूला न भवन्ति तथा तेषां क्वचित्स्पष्टता नास्त्यतः स्वापना विषया मनोविकारा इति योजना । यथा चैतत्तथोक्तं पुरस्तात् । *९,३४३* ननु (च) स्वाप्नकामिनीसम्भोगादेश्चरमधातुविसर्गादिबाह्याथर्क्रियाकारितादर्शनाद्भागासिद्धिरित्यत आह क्वचिदिति ॥ <क्वचित्स्पष्टा अपि स्युष्ये ... ॥ अनुव्याख्यान३,२.१०० ॥> न्यायसुधा ते स्वाप्ना विषयाः क्वचित्स्पष्टा अपि स्युरेव । तथापि तदतिरिक्तपक्षीकरणेनादोष इति भावः । एवं तर्हि तस्यांशस्य वासनामयत्वं न स्यादित्यत आह वासनेति ॥ <... वासना मानसी च सा ॥ अनुव्याख्यान३,२.१०० ॥> *९,३४३ .* न्यायसुधा सा च मानसी वासना सिद्धा । अस्पष्टताभावेऽप्यस्थूलत्वस्य सत्त्वादिति भावः । अत एव सौत्रो हेतुर्द्वेधा व्याख्यातः । तदनेन देशकालनिमित्तसम्पत्तिः स्वप्ने नास्तीति यदुक्तं तद्वासनामयोक्त्या निरस्तम् । अत एव सृष्टिश्रुतेर्भाक्तत्ववर्णनमपास्तम् । प्राज्ञस्य निर्मातृत्वं च न वृथा त्वाज्यम् । स्वयं विहत्येत्याद्यापीश्वरविषयमन्यत्र व्याख्यातम् । स्वप्ननिर्माणे शुभाशुभयोगापत्तिरिति चासङ्गतम् । व्याप्त्यभावात् । जीवस्य ब्रह्मभावोपदेश इति च सार्वज्ञादेः पारमार्थिकत्वसमर्थनादयुक्तम् । वियदादिप्रपञ्चस्य मिथ्यात्वकथनं च तत्सत्यत्वोपपादनान्निरस्तम् । ॥ इति श्रीमन्न्यायसुधायां सन्ध्याधिकरणम् ॥ [ञ्Oष्ःी१७] ___________________________________________________________________________ [======= ञ्ण्य्स्_३,२.ईई पराभिध्यानाधिकरणम् =======] । अथ श्रीमन्न्यायसुधायां पराभिध्यानाधिकरणम् ॥ पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ । BBस्_३,२.५ । ॥ ओं पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ओम् ॥ परकृतस्यापव्याख्यानतां प्रतिपादयितुं पराभिध्यानादिति सूत्रतात्पर्यमाह ईशेति ॥ <ईशेच्छयान्तर्दधाति ... ॥ अनुव्याख्यान३,२.१०० ॥> *९,३४७* न्यायसुधा सन्ध्यमिति शेषः । न केवलं स्वप्नः किन्तु तत्तिरोधानमपीश्वरेच्छाधीनमित्येष एवार्थोऽनेन सूत्रेणोच्यते नान्यः । जीवस्येश्वरांशताया अप्रामाणिकत्वस्य द्वितीयेऽभिहितत्वात् । नच ज्ञानैश्वर्यशक्ती ब्रह्मणस्तात्त्विकतया परेणाङ्गीकृते । किञ्च देहयोगात्तिरोहितमित्येतावतालम् । अन्यदसङ्गतमेव । किञ्च देहयोगश्चेत्तिरोधान (एव) हेतुस्तदा सुप्तिप्रलययोराविर्भावः स्यात् । अविद्याद्युपलक्षणमेतदिति चे(देतदपि त)तथ तथैव किन्नोक्तमित्यास्तां विस्तरः । यदि स्वप्नोऽन्तर्धत्ते कथं तर्हि पुनस्तत्प्रतीतिरिष्यत आह व्यज्यते चेति ॥ <... व्यज्यते च पुनस्तया ॥ अनुव्याख्यान३,२.१०० ॥> न्यायसुधा एतेन परकीयं बाधकथनं निरस्तम् । व्यक्तिस्तिरोधानं च न ज्ञायत इत्यतोऽधिकरणद्वयार्थमुपसंहरति सृष्ट्वैवेति ॥ <सृष्ट्वैव वासानभिश्च प्रपञ्चं स्वाप्नमीश्वरः । वासनामात्रतां तस्य नीत्वान्तर्धापयत्यजः ॥ अनुव्याख्यान३,२.१०१ ॥> न्यायसुधा एवशब्देनारोपं वारयति । दर्शयित्वेत्यपि द्रष्टव्यम् । तस्य च वासनामात्रतां नीत्वा कृत्वा । अन्यथा द्वितीया स्यात् । अन्तर्धापयति अदर्शनं गमयति । तस्य जीवस्य वासनाभिरिति वा । तस्यान्तर्धापयतीति वा । ॥ इति श्रीमन्न्यायसुधायां पराभिध्यानाधिकरणम् ॥ ___________________________________________________________________________ *९,३५०* [======= ञ्ण्य्स्_३,२.ईईई सुषुप्तिबोधमोहाधिकरणम् =======] ॥ अथ श्रीमन्न्यायसुधायां बोधमोहाधिकरणानि ॥ तदभावो नाडीषु तच्छ्रुतेरात्मनि च । BBस्_३,२.७ । अतः प्रबोधोऽस्मात् । BBस्_३,२.८ । मुग्धेऽर्धसंपत्तिः परिशेषात् । BBस्_३,२.१० । ॥ ओं तदभावो नाडीषु तच्छतेरात्मनि ह ओम् ॥ ओमतः प्रबोधोऽस्मातोम् ॥ ओं मुग्धेऽर्धसम्पत्ति परिशेषातोम् ॥ अत्र यज्जीवब्रह्मणोरेकत्वं परेण वर्णितं तत्सूत्राक्षराप्रतीतं तद्विरुद्धं चापेक्षणीयमेवेति ज्ञापयितुमधिकरणत्रयस्य तात्पर्यमाह सुषुप्तीति ॥ <सुषुप्तिमोहबोधांश्च स्ववशस्तद्वशं सदा । जीवं नयति जीवेशो ... ॥ अनुव्याख्यान३,२.१०२ च् ॥> न्यायसुधा सुषुप्तिबोधादेः कारणान्तरदर्शनात्कथमेतदित्यत उक्तं स्ववशस्तद्वशमिति । स्वतन्त्रोऽपीश्वरो लीलया तानि कारणान्युपादाय जीवं तद्वशतां नीत्वा सुषुप्त्यादिकं प्रापयतीत्यर्थः । एतच्च भाष्यादौ स्पष्टम् । ॥ इति सुषुप्तिबोधमोहाधिकरणम् ॥ ___________________________________________________________________________ *९,३५५* [======= ञ्ण्य्स्_३,२.ईV कर्मानुस्मृत्यधिकरणम् =======] ॥ अथ कर्मानुस्मृत्यधिकरणम् ॥ ॥ ओं स एव च कर्मानुस्मृतिशब्दविधिभ्यः ओम् ॥ केचिदेवं व्याचक्षते । सुषुप्तौ ब्रह्मसम्पन्नो य एव जीवषः (किं) स एवोत्तिष्ठत्युतान्योऽपीति संशये महाजलनिधौ क्षिप्तस्योदबिन्दोरिव ब्रह्मणैकीभूतस्योद्धरणासम्भवादनियम इति प्राप्ते समाधीयते । स एवोत्तिष्ठति, यः सुप्तः । कुतः । कर्मशेषसमापनात्प्रत्यभिज्ञानाच्छब्देभ्यो विधिभ्यश्च । सुप्तस्य मुक्तत्वापत्त्या विध्यनुपपत्तेरिति । तदेतदपव्याख्यानमिति सूचनायाधिकरणतात्पयर्माह नान्य इति ॥ स एव च कर्मानुस्मृतिशब्दविधिभ्यः । BBस्_३,२.९ । <... नान्यः कर्तास्य कश्चन ॥ अनुव्याख्यान३,२.१०२ ॥> न्यायसुधा स्वप्नादीनां परमेश्वरकृतत्वेऽभिहिते किं देशकालान्तरेऽन्योऽपि कर्तास्त्युतेश्वर एवेति संशये लौकिकेश्वराणां देशकालव्यवस्थयैश्वर्यदर्शनादयमपि तथाविध इति प्राप्ते । स एवेश्वरोऽस्य स्वप्नादेः कर्ता नतु देशकालान्तरेऽन्यः कश्चनेत्येष एवार्थोऽत्र प्रतिपाद्यत इति । नहि यः सुप्तः स एवोत्तिष्ठत्यन्यो वेति कस्यचित्संशयोऽस्ति । नच सुप्तस्य ब्रह्मणैक्यं प्रमाणदृष्टमिष्यं वा परस्येति यत्किञ्चिदेतत् । लाघवार्थं क्रमोल्लङ्घनेन व्याख्यानमिति बो(द्धव्य)ध्यम् । सूत्रकृता च स्वप्नादिवन्न मोहः स्वतन्त्रावस्थेति ज्ञापनाय व्यवधानं कृतमिति । ॥ इति कर्मानुस्मृत्यधिकरणम् ॥ ___________________________________________________________________________ *९,३५८* [======= ञ्ण्य्स्_३,२.V स्थान(तोऽप्य)भेदाधिकरणम् =======] ॥ अथ स्थान(तोऽप्य)भेदाधिकरणम् ॥ ॥ ओं न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ओम् ॥ केचिदिदमित्थं व्याचक्षते । द्विरूपं ब्रह्म श्रूयते सर्वकर्मा सर्वकाम इत्यादौ सविशेषमस्थूलमनण्वित्यादौ निर्विशेषम् । तत्र किमुभयरूपं ब्रह्म प्रतिपत्तव्यमुतान्यतररूपम् । यदाप्यन्यतररूपं तदा(ऽपि) किं सविशेषमुत निर्विशेषमिति संशये द्विविधश्रुत्यनुरोधादुभयरूपमेव ब्रह्मेति प्राप्ते इदमुच्यते । न तावत्स्वत एव परस्य ब्रह्मण उभयरूपत्वं सम्भवति विरोधात् । अस्तु तर्हि स्थानतः पृथिव्याद्युपाधियोगात् । मैवम् । न ह्युपाधिरन्यदन्यथाकरोति किन्त्वविद्योपस्थापिताः पृथिव्याद्युपाधयो भ्रममुपजनयन्ति । अतश्चान्यतरपरिग्रहेऽपि निरस्तसमस्तविशेषमेव ब्रह्म प्रतिपत्तव्यम् । सर्वत्राशब्दमस्पर्शमित्यादिवाक्येषु तथाभूतमेव हि ब्रह्मोपदिश्यते । न भेदादिति चेन्न प्रत्येकमतद्वचनात् । न निर्विशेषमेव ब्रह्म । चतुष्पाद्ब्रह्म षोडशकलं ब्रह्मेत्यादौ भेदेनोपदेशादिति चेन्न । यश्चायमस्यां पृथिव्यामित्यादिना प्रत्युपाधि भेदाभाववचनात् । अपि चैवमेके । नेह नानास्ति किञ्चनेत्यादौ भेददर्शननिन्दापूर्वकमभेदमेके शाखिनः समामनन्तीति । तदिदं व्याख्यानं सम्यग्व्याख्यानेनैवापहस्तितं भविष्यति किं पुनः प्रयत्नेनेत्याशयवान्व्याख्यानमेवारभते । सर्वशरीरेषु, प्रतिशरीरं च दक्षिणाक्ष्यादिस्थानेषु, स्थितः परमपुरुषः स्वपनाद्यवस्थाः प्रवर्तयतीत्युक्तम् । तत्र सर्वत्र स्थितः किमेक एवोत परस्परं भिन्न इति संशये यद्युगपद्भिन्नस्थानं तद्भिन्नं दृष्टम् । यथा घटादि । भिन्नस्थानश्चायमित्यतो भिन्न एव भवेत् । भिन्नानां च तारतम्यमनुग्राह्यानुग्राहकभावश्चोपलब्ध इति तत्प्रसङ्गोऽपीति कथं स एव चेत्युक्तमिति प्राप्ते प्रतिविहितं सूत्रकृता न स्थानतोऽपीति । तद्वयाचष्टे नेति ॥ न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि । BBस्_३,२.११ । <न स्थानभेदतोऽप्यस्य भेदः कश्चित्परेशितुः ॥ अनुव्याख्यान३,२.१०३ ॥> न्यायसुधा अत्र स्थानशब्दस्तद्भेदस्योपलक्षण इत्युक्तं भवति । सप्तम्यर्थे तसिः । आद्यादिभ्य उपसङ्खयानात् । *९,३६०* भेद इति वदता"उभयलिङ्गम्ऽ इत्येतद्भिन्नस्वरूपत्वमिति व्याख्यातम् । स्थानानां सुरनरादिशरीराणां तत्रापि दक्षिणाक्ष्यादीनां भेदे सत्यप्यस्य तत्र तत्र स्थितस्य परेशितुः कश्चितन्योन्याभावलक्षणो हीनाधिकत्वरूपोऽनुग्राह्यानुग्राहकत्वरूपो वा, भेदो नास्ति । कुत इत्यतः सर्वत्र हीत्युक्तं व्याचष्टे सर्वत्रेति ॥ <सर्वत्राशेषदोषोज्खपूर्णकल्याणचिद्गुणः ॥ अनुव्याख्यान३,२.१०३ ॥> *९,३६१* न्यायसुधा सर्वत्र स्थानेषु निर्भेदश्चेत्यपि द्रष्टव्यम् । अशेषदोषोज्खश्चासौ पूर्णकल्याणचिद्गुणश्चेति विग्रहः । कल्याणा विनाशादिरहिताः । यद्वा गुणशब्दो दुःखादिष्वपीत्यतः कल्याणेत्युक्तम् । चिच्छब्दात्परत आदिपदमध्याहार्यम् । अथवा चिद्रूपा न त्वचेतना इत्यर्थः । "सर्वेषु भूतेष्वेतमेव ब्रह्मेत्याचक्षतेऽ इत्यादौ परमात्मा श्रूयते यत इति शेषः । *९,३६२* ओं न भेदादिति चेन्न प्रत्येकमतद्वचनातोम् ॥ उक्तमर्थमाक्षिप्य समाधातुं सूत्रं न भेदादिति । निर्भेदं सर्वत्र सर्वदोषदूरं सकलगुणपरिपूर्णं ब्रह्मेति नोपपद्यते । "कार्यकारणबद्धौ तौऽ इत्यादिश्रुतिपुराणादिवाक्यैर्भिन्नत्वदोषित्वाल्पगुणत्वादेर्भेदशब्दोपलक्षितस्योक्तत्वादित्याक्षेपार्थः । नेति परिहारांशं व्याचष्टे तद्विरुद्धं त्विति ॥ न भेदादिति चेन्न प्रत्येकमतद्वचनात् । BBस्_३,२.१२ । <तद्विरुद्धं तु यत्तत्र मानं नैव भवेत्क्वचित् ॥ अनुव्याख्यान३,२.१०४ ॥> न्यायसुधा यत्तु वाक्यं तस्योक्तार्थस्य विरुद्धं प्रतीयते तत्तत्र उक्तविरुद्धे क्वचिदर्थे मानं नैव भवेत्किन्त्वन्य एव तस्यार्थः प्रतिपत्तव्यः । कुत इत्यतः प्रत्येकमतद्वचनादित्युक्तम् । तदनुपपन्नमिवाभाति । सर्वत्र हीत्युक्तस्य प्रतिपक्षचोदनायां पुनस्तन्मात्रोपन्यासस्य व्यर्थत्वात् । अतस्तात्पर्यमाह महातात्पर्येति ॥ *९,३६३* <महातात्पर्यरोधेन कथं तन्मानमत्र तु ॥ अनुव्याख्यान३,२.१०४ ॥> न्यायसुधा सकलस्मृतीतिहासपुराणानां परमेश्वरस्याशेषदोषदूरत्वे समस्तगुणपरिपूर्णत्वे च यन्महातात्पर्यं तद्विरोधेन तत्वाक्यमत्र भगवतो दोषित्वादौ कथं मानं भवेत् । तुशब्दो महावाक्यत्वावान्तरवाक्यत्वलक्षणविशेषार्थः । दृष्टं हि निर्णीतमहावाक्यार्थविरुद्धस्य तदवान्तरवाक्यस्य तत्राप्रामाण्यम् । यथा स्वर्गप्रयोजनाग्निहोत्रपरमहावाक्यार्थविरुद्धस्य यद्यमुष्मिन्ल्लोकेऽस्ति वा न वेत्यादेस्तदवान्तरवाक्यम् । तदथर्प्रतिपत्तिहेतुत्वात् । *९,३६४* स्यादेतत् । यदि परमेश्वरस्य सकलगुणपरिपूर्णत्वे निरस्तसमस्तदोषत्वे च वेदादीनां महातात्पर्यमित्यर्थः प्रमाणवान्स्यात् । तदेव तु न पश्याम इत्यत आह दुःखेति ॥ <दुःखाप्ययसुखावाप्तिहेतुत्वेनैव वेदवाक् । भवेन्मानं ... ॥ अनुव्याख्यान३,२.१०५ च् ॥> *९,३६५* न्यायसुधा मोक्षहेतुत्वेनेति वक्तव्ये दुःखाप्ययेत्यादिवचनं वादिविप्रतिपत्तेर्मोक्षस्वरूपनिरूपणार्थमात्यन्तिकदुःखनिवृत्तिर्निरतिशयसुखाभिव्यक्तिश्च मुक्तिरिति । यद्वाप्रधानप्रयोजनस्वर्गादिसङ्ग्रहार्थमिदम् । इत्थम्भूतलक्षणे तृतीया । दुःखाप्ययसुखावाप्तिहेतुत्वेनैव तद्धेतुत्वं यथा निर्वहेत्तथैव, मानं कस्यचिदर्थस्य प्रतिपादिका भवेत् । वेदवागिति स्मृत्यादेरुपलक्षणम् । एतदुक्तं भवति । शास्त्रेण हि विषयप्रयोजनवता भाव्यम् । प्रमाणत्वात्परार्थत्वाच्च । तत्र यदा विषयः सन्दिग्धः प्रयोजनं च निश्चितं तदा, निश्चितेन प्रयोजनेनानिश्चितो विषयो निश्चेतव्यः । नहि शास्त्रं साक्षात्प्रयोजनस्य कारकम् । किन्तु विषयप्रतिपादनद्वारैव । तथाच तत्प्रयोजनं यस्मिन्ज्ञापिते सम्पद्यते स एव विषयोऽवधार्यते । अन्यथा विषयप्रयोजनयोरसम्बद्धत्वेन शास्त्रस्यानुपादेयताऽपत्तेः । वेदादेश्च मोक्ष एव प्रधानं प्रयोजनम् । "तेषां दुःखप्रहाणाय श्रुतिरेषा प्रवर्ततेऽ इत्यादेः । स्वर्गादिकं चाप्रधानम् । अतः स एव विषयः कल्पनीयो यस्मिन्ज्ञा(पि)ते मोक्षादिकं सम्प(द्यत इति)द्येतेति । *९,३६६* ततः किमित्यत आह तदिति ॥ <... तदीशानात्प्रसन्नादेव नान्यथा ॥ अनुव्याख्यान३,२.१०५ ॥> न्यायसुधा तत्दुःखाप्ययादिरूपं कैवल्यम् । ईशानात्विष्णोरेव भवेन्नान्यस्मात् । स हि तस्येष्ये नान्यः । अस्तु तर्हि स एव विषयः किं गुणपूर्णत्वादिनेत्यत उक्तं प्रसन्नादेव नान्यथा न ज्ञातमात्रादिति । ततोऽपि किमित्यत आह प्रसन्नतेति ॥ <प्रसन्नता गुणोत्कर्षज्ञानादेव हि केवलम् । निर्दोषतापरिज्ञानादपि नान्येन केनचित् ॥ अनुव्याख्यान३,२.१०६ ॥> न्यायसुधा विष्णोः प्रसन्नता च तदीयगुणोत्कर्षज्ञानादेव केवलं निर्देषतापरिज्ञानाच्च भवति । हिशब्दः प्रमाणप्रसिद्धिं द्योतयति । तच्च वक्ष्यते । केवलशब्दोऽवदारणार्थः । नान्येन केनचिदित्येतत्प्रतिरूपेणाल्पगुणत्वादिज्ञानेन कर्मादिना वा नेत्यर्थः । तथाच मोक्षादिप्रयोजनेन शास्त्रेण तत्साधनभूतं भगवद्गुणोत्कर्षनिर्देषताज्ञानमेव जीवानामुत्पादनीयमित्यतः सकलगुणपरिपूर्णे निरस्तसमस्तदोषे नारायण एवाशेषशास्त्रस्य महातात्पर्यमित्यवसीयते । *९,३६७* स्यादेतद्यदि तदीशानादित्यादिनोक्तं प्रामाणिकं स्यादित्यतस्तत्रागमवाक्यान्युदाहरति यो मामिति ॥ <यो मामशेषदोषोज्खं गुणसर्वस्वबृंहितम् । जानात्यस्मै प्रसन्नोऽहं दद्यां मुक्तिं नचान्यथा ॥ अनुव्याख्यान३,२.१०७ ॥ यो मामशेषाभ्यधिकं विजानाति स एव माम् । विजानात्यखिलांस्तस्य दद्यां कामान् परं पदम् ॥ अनुव्याख्यान३,२.१०८ ॥ यो मामेवमसम्मूढः किं मा निन्दन्ति शत्रवः ॥ अनुव्याख्यान३,२.१०९ ॥> *९,३६७ .* न्यायसुधा बृंहितशब्देन प्रत्येकमपि गुणानामनवधिकत्वमाचष्टे । अशेषाभ्यधिकं गुणैर्देषभावैश्च सर्वोत्तमम् । स एव मां विजानाति । अन्यज्ञानस्य मत्प्रसादाहेतुत्वात् । "यो मामेवम्ऽ इत्यनेन"कृतकृत्यश्च भारतऽ इत्यन्तं भगवद्वाक्यं सङ्गृह्णाति । एवं समस्तैर्गुणैर्देषाभावैश्च । क्षराक्षरोत्तमो हि पुरुषोत्तमः । स सर्वविदित्यादिस्तुत्या प्रसन्नता द्योत्यते । सर्वभावेन सर्वेण प्रकारेण । अन्यथा व्याघातात् । कृतकृत्यो मुक्तः । "किं माम्ऽ इत्यनेन"अभीऽ इदमेकमेक अस्मि निष्षाळभी द्वा किमौ त्रयः करन्ति । खले न पर्षान्प्रति हन्मि भूरि किम्मा निन्दन्ति शत्रवोऽनिन्द्राऽ (ऋ.१०४८७) इति श्रुतिमुपादत्ते । इदमेकं विश्वमभि प्रति अहमेको निष्पळस्मि नितरां सहत इति निष्पाट्द्वौ प्रपञ्चावभि प्रति अहमेको निष्षाळस्मि । त्रयोऽपि प्रपञ्चा मम किमेव कुर्वन्ति न किमपि ममानिष्यं कर्तुमीशते । किन्त्वहमेव खल इव खलस्थितानि धान्यानीव भूरि भूरीन्बहून्बहुवरं वा तान्निष्ठुरान्निन्दकान्प्रतिहन्मि तस्मादनीश्वरास्ते शत्रवो मां किं निन्दन्तीत्यर्थः । एतद्भगवतो वाक्यम् । अत्र निन्दकेषु भगवतोऽप्रसादोऽ(नर्थावा)निष्यावाप्तिश्च श्रूयते । निन्दा च दोषज्ञानादिकेति प्रसिद्धमेव । *९,३६९* वाक्योदाहरणफलमाह इत्यादीति ॥ <इत्यादिवेदस्मृतिगवाक्यैरेवावसीयते ॥ अनुव्याख्यान३,२.१०९ ॥> न्यायसुधा अवधारणेन प्राबल्यं सूचयति । "प्रसादेन मुक्तिः सगुणवेदनात्ऽ इति वक्ष्यमाणमत्रापि सम्बद्धयते । अत्रानुमानमप्याह लोकतश्चेति ॥ <लोकतश्च प्रसादेन मुक्तिः स गुणवेदनात् ॥ अनुव्याख्यान३,२.११० ॥> न्यायसुधा इतिशब्दोऽध्याहार्यः अवसीयत इति वर्तते । भगवत्प्रसादेन संसारान्मुक्तिर्भवति स भगवत्प्रसादस्तद्गुणोत्कर्षवेदनाद्दोषाभाववेदनाच्च भवतीत्ययमर्थो लोकतो लोकदृष्टान्तोपेतानुमानतश्चा(नुमीयते)वसीयते । तथाच प्रयोगः । संसारान्मुक्तिः (परमपु)समर्थपुरुषप्रसादसाध्या मुक्तित्वान्निगडमुक्तिवत् । न(च)हि भगवतोऽन्यस्तत्र समर्थोऽस्ति । विमतो भगवत्प्रसादो गुणोत्कर्षज्ञानसाध्यो महाप्रसादत्वाद्राजसप्रसादवत् । पक्षतुल्यत्वान्न व्यभिचारश्चोदनीयः । *९,३७१* महातात्पर्यरोधेनेत्यादिनोक्तमुपसंहरन्परकृतापव्याख्याननिरासेऽप्युक्तां युक्तिमतिदिशति महातात्पर्येति ॥ <महातात्पर्यमुख्यस्य विरोधादत एव हि ॥ अनुव्याख्यान३,२.११० ॥ दोषित्वनिर्गुणत्वाल्पगुणत्वादि कथञ्चन । नार्थः श्रुतिपुराणादेस्... ॥ अनुव्याख्यान३,२.१११ च् ॥> न्यायसुधा परममहातात्पर्यस्य । निर्गुणत्वग्रहणमपव्याख्याननिरासार्थम् । कथञ्चनेत्युपाधिसम्बन्धादिनेत्यर्थः । न केवलमानुमानिकं सकलवेदा(दीनां)न्तानां भगवद्गुणोत्कर्षादौ महातात्पयर्म् । किन्तु वाचनिकं चेत्याह तद्विरुद्ध इति ॥ <... तद्विरुद्धोऽखिलस्य च । अर्थः स्वयं विनिर्णीतो वासुदेवेन सादरम् ॥ अनुव्याख्यान३,२.१११ f ॥> न्यायसुधा दोषित्वादेर्विरुद्धः । अखिलस्य शास्त्रस्य । तद्वाक्यं पठति इति गुह्यतममिति ॥ <इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ । एतद्बुद्ध्वा बुद्धिमान् स्यात्कृतकृत्यश्च भारत ॥ अनुव्याख्यान३,२.११२ ॥ इत्य्... ॥ अनुव्याख्यान३,२.११३ ॥> न्यायसुधा इति यन्मया मम पुरुषोत्तमत्वादिकमुक्तमिदं गुह्यतमं शास्त्रं तात्पर्येण सर्वशास्त्रैः प्रतिपाद्योऽर्थः । एतद्बुद्ध्वेति प्रशंसयाऽदरः प्रतीयते । यदुक्तं स्थानभेदानुमानं तदन्यथासिद्धमिति परेशितुरित्यनेन सूचितम् । यथोक्तम् । "ऐश्वर्याद्रूपमेकं च सूर्यवद्बहुधेयतऽ इति । कालातीतं चेत्याह अत इति ॥ <... अतोऽखिलसच्छास्त्रविरुद्धत्वेन नानुमा । वर्तते तत्र ... ॥ अनुव्याख्यान३,२.११३ च् ॥> न्यायसुधा तत्र परमेश्वरभेदादौ । *९,३७२* अधिकरणार्थमुपसंहरति तेनेति ॥ <... तेनेशो निर्णीतोऽखिलसद्गुणः ॥ अनुव्याख्यान३,२.११३ ॥> न्यायसुधा सच्छब्दो निर्देषार्थः । निर्भेद इत्युपसंहर्तव्ये तत्फलोपसंहारोऽयमपव्याख्याननिरासमप्युपसंहर्तुम् । ॥ इति स्थान(तोऽप्य)भेदाधिकरणम् ॥ ___________________________________________________________________________ *९,३७३* [======= ञ्ण्य्स्_३,२.Vई उपमाधिकरणम् =======] ॥ अथ उपमाधिकरणम् ॥ ॥ ओमत एव चोपमा सूर्यकादिवतोम् ॥ इह परमेश्वरे जीवस्यात्यन्तिकभक्तिसिद्धये भेदाभेदमतं निराक्रियते । तथाहि । जीवब्रह्मणोर्भेदस्तावत्सिद्धान्तिनाङ्गीक्रियत एव । अभेदस्त्वनुमानतः सिद्धः । जीवो ब्रह्माभिन्नश्चेतनत्वाद्ब्रह्मवतः, ब्रह्मांशत्वात् । यो यदंशः स तदभिन्नो यथेश्वरांशा मत्स्यादिस्तदभिन्न इति । अतो भिन्नाभिन्ना ब्रह्मणा जीव इत्येवं प्राप्ते प्रतिविहितं सूत्रकृता सूर्यकादिवदिति सूत्रखण्डेन । तदेतद्दृष्टान्तवचनमात्रं न कस्यचिदर्थस्य साधकं बाधकं वेत्यतः पूवर्पक्षनिषेधपूर्वकं प्रतिज्ञाहेतू दर्शयति नचेति ॥ अत एव चोपमा सूर्यकादिवत् । BBस्_३,२.१८ । <न च चित्त्वादभिन्नत्वं जीवस्येशवदाप्यते । यत आभासतामेव श्रुतिरस्य वदत्यलम् ॥ अनुव्याख्यान३,२.११४ ॥> न्यायसुधा चित्त्वादित्यंशत्वस्याप्युपलक्षणम् । अभिन्नत्वं ब्रह्मणेति शेषः । ईशवत्ब्रह्मवदीश्वरावतारवच्च । आप्यते युज्यते । अस्य जीवस्य । अस्य ब्रह्मण आभासताम् । एवेत्यविगानेनालं विस्पष्टम् । एतदुक्तं भवति । न चेतनत्वाद्यनुमानेन जीवस्य ब्रह्माभेदसाधनं युक्तम् । जीवो ब्रह्माभिन्नो न भवति तदाभासत्वाद्यो यदाभासो नासौ तदभिन्नो यथासूर्यकादिः सूर्यादिनेत्यनुमानविरोधात् । न चासिद्धो हेतुर्विस्पष्टश्रुतिसिद्धत्वादिति । *९,३७५* कासौ श्रुतिरित्यतस्तामुदाहरति यथेति ॥ <यथैषा पुरुषे च्छाया एतस्मिन्नेतदाततम् ॥ अनुव्याख्यान३,२.११५ ॥> न्यायसुधा छायाऽतता तथैतस्मिन्परमात्मन्येतज्जीवजातमाततमायत्तमिति यावत् । एतदेव विशदश्रुतिभ्यां दर्शयति छायेति ॥ <छाया यथा पुंसदृशा पुमाधीना च दृश्यते । एवमेवात्मकाः सर्वे ब्रह्माद्याः परमात्मनः ॥ अनुव्याख्यान३,२.११५ f ॥ सत्ताप्रतीतिकार्येषु पुमधीनो यथेयते । आभास एव पुरुषा मुक्ताश्च परमात्मनः ॥ अनुव्याख्यान३,२.११६ ॥> *९,३७६* न्यायसुधा आत्मका अल्पचेतनाः । पुरुषाः संसारिणः । तदधीनत्वादिकमेवाभासत्वमिति वक्ष्यति । परमेश्वराभासत्वं (न सर्वेषां सा) च साक्षात्किन्तु पारम्पर्येणेति स्वरूपकथनाय श्रुतिद्वयं पठति छाया विष्णोरिति ॥ <छाया विष्णो रमा तस्याश्छाया धाता विशेषकौ । तस्येन्द्रकामौ च तयोस्तयोरन्येऽखिला अपि ॥ अनुव्याख्यान३,२.११७ ॥ हरेर्ब्रह्मास्य गीस्तस्या विशेषाविन्द्र एतयोः । मारश्चाभासकाः सर्व एतयोस्तदधीनतः ॥ अनुव्याख्यान३,२.११८ ॥ सर्वेऽल्पशक्तयश्चैव पूर्णशक्तिः परो हरिः । चेतनत्वेऽपि भिन्नास्ते तस्मादेतेन सर्वदा ॥ अनुव्याख्यान३,२.११९ ॥> न्यायसुधा छायेव छाया । विशेषकौ गरुडशेषौ । तस्य धातुश्छाये तयोः गरुडशेषयोः । पुनस्तयोरिन्द्रकामयोः । हरेर्ब्रह्मा । अभास इति सर्वत्र सम्बन्धः । आभासत्वव्याख्यानं तदधीनत इति । सर्व इत्यनेन सर्वेषां परमेश्वराभासत्वमुपपादयति । चशब्दो हरिस्त्विति तुशब्दार्थः । आभासात्वे किमित्यत उक्तं चेतनत्वेऽपीति ॥ अत्रापि तदंश(त्वस्योप)त्वोपलक्षणम् । तस्माताभासत्वात् । सर्वदेत्यनेन भिन्ना एवेत्यवधारणं सूचयति । उदाहृतश्रुतीनां फलमाह इत्यादीति ॥ <इत्यादिश्रुतिवाक्येभ्यो ज्ञायते भेद एव हि ॥ अनुव्याख्यान३,२.११९ f ॥> न्यायसुधा जीवस्य परमेश्वराभासत्वं ज्ञायते तेनात्यन्तभेदश्च ज्ञायत इत्यर्थः । न परानुमानयोः सत्प्रतिपक्षत्वमुच्यते । किन्त्वस्मदीयानुमानस्य श्रौतत्वेन प्रबलत्वाद्बाधितत्वमिति भावः । *९,३७८* इदानीं"अत एव चोपमाऽ इति सूत्रावयवं व्याख्यातुं तन्निवर्तनीयामाशङ्कामाह आभासत्वं हीति ॥ <आभासत्वं हि निर्णीतं जीवस्य परमात्मनः । तन्न युक्तं ... ॥ अनुव्याख्यान३,२.१२० च् ॥> न्यायसुधा यज्जीवस्य परमात्मन आभासत्वं श्रुतिबलेन निर्णीतं तद्युक्तिविरुद्धम् । नहि निरवकाशयुक्तिविरुद्धोऽर्थः श्रुत्यापि प्रतिपादयितुं शक्यते । तथा सत्यभिमान्यधिकरणानारम्भप्रसङ्गात् । अतः सा कथञ्चिद्योजनीयेति । कथं न युक्तमित्यत आह यदिति ॥ <... यदाभास उपाध्यायत्त ईयते ॥ अनुव्याख्यान३,२.१२० ॥> न्यायसुधा यस्मादाभासः सूर्यकादिर्जलाद्युपाध्यायत्तो ज्ञायते । आभासत्वस्योपाध्यायत्तत्वं व्यापकत्वेन सर्वत्र निश्चितमित्यर्थः । तथापि कुतो न युक्तमित्यत आह उपाधीति ॥ <उपाध्यायत्तताभावाद्... ॥ अनुव्याख्यान३,२.१२१ ॥> न्यायसुधा जीवानामिति शेषः । व्यापकस्योपाध्यायत्तत्वस्य जीवेष्वभावाद्वयाप्यमप्याभासत्वं न युक्तम् । ततो हेतोरसिद्धेर्दुष्यमनुमानम् । इतश्च दुष्यमित्याह आभासत्वेति ॥ <... आभासत्वविरोधतः ॥ अनुव्याख्यान३,२.१२१ ॥> न्यायसुधा आभासत्वस्य भिन्नत्वेन विरोधतश्चानुमानं दुष्यम् । तथाहि । दर्पणादिना सन्निकृष्टाः प्रतिहताः परावृत्ता नायनरश्मयो मुखेन सन्निकृष्टास्तदेव विषयीकुर्वन्ति । नतु ततोऽन्य आभासो नामास्ति । तत्र व्यवच्छेदः पराक्त्वं सव्येतरव्यत्यासश्चेत्यादिकं भ्रान्त्यैव प्रतीयते । सोपाधिकश्चायं भ्रम इति यावदुपाधिभावं न निवर्तते । एवञ्चाभासत्वस्याभेदेन व्याप्तत्वाद्भेदसाधने विरुद्धत्वमिति । उपलक्षणं चैतत् । तत्त्वमस्यादिश्रुतिविरुद्धत्वेन कालातीतत्वमपि द्रष्टव्यम् । एवमाभासत्वानुमाने दुष्ये किमिति चेन्निराबाधेन प्रागुक्तानुमानद्वयेनैक्यं सिद्धमित्याह चेतनत्वेनेति ॥ *९,३७९* <चेतनत्वेन चांशत्वात्समुदायैक्यमापतेत् ॥ अनुव्याख्यान३,२.१२१ ॥> न्यायसुधा अंशत्वाच्चेत्यन्वयः । ऐक्यं च साध्यमानं न मायावादिनामिवेत्युक्तं समुदायेति ॥ मायावादिनो हि जीवानां प्रत्येकं ब्रह्मणात्यन्ताभेदमङ्गीकुर्वते । नचैवमस्मन्मतम् । समुदायैक्ये भेदस्यापि सत्त्वादिति । अत्यन्ताभेदं परित्यज्य समुदायैक्यं कुतोऽङ्गीक्रियत इत्यत आह अत इति ॥ *९,३८०* <अतः पृथक्तवमुदितं समुदायांशयोर्भवेत् ॥ अनुव्याख्यान३,२.१२२ ॥> न्यायसुधा समुदायैक्याङ्गीकारतो यच्छत्याद्युक्तं पृथक्त्वं तत्समुदायस्य तदंशस्य च जीवस्य भवेत् । समुदायस्य यावंशौ जीवेश्वरौ तयोर्भवेदिति वा । एतदुक्तं भवति । यदि जीवस्य ब्रह्मणात्यन्ताभेदः सा(ध्येत)ध्यते तदा भेदश्रुतय उपरुध्येरन् । मायिक(भेद)परत्वाभिधाने चाप्रमाणमापद्येरन् ॥ नचायमस्माकमस्ति दोषः । जीवब्रह्मणोर्जीवेश्वरयोश्च भेदसद्भावेन तद्विषयत्वोपपत्तेरिति । एतेन चेतनत्वाद्यनुमानस्याभासोद्धारः कृतो भवति । समुदायैक्यमित्युक्तम् । तत्किञ्चित्प्रपञ्चयति ईशाख्येति ॥ <ईशाख्या समुदाये स्याद्... ॥ अनुव्याख्यान३,२.१२२ ॥> न्यायसुधा ईशशब्दो ब्रह्मपरः । समुदाये चेतनानाम् । एतदुक्तं भवति । ब्रह्मैक्यमेव स्वभावसिद्धं तत्त्वं तत्परमार्थभूतं मायासम्बन्धादीश्वरतामापद्यते । स च सर्वज्ञः सर्वेश्वरो जगज्जननादिकर्ता । जीवास्तु ब्रह्मणोंऽशाश्चित्स्वभावा वह्नेरिव विष्फुलिङ्गा अत एव ब्रह्मणो भिन्नाभिन्नाः । परस्परमीश्वराच्च भिन्ना एव । ब्रह्म तु सकलचेतनसमुदायात्मकमतिरिक्तं चेति । अत्र दृष्टान्तमाह ईशेति ॥ <... ईशरूपेष्विवोदिता ॥ अनुव्याख्यान३,२.१२२ ॥> न्यायसुधा यथा भगवद्रूपाणां मत्स्यादीनां समुदाये भगवत्संज्ञा न स्थानतोऽपीत्यादौ सिद्धान्तिनोदिता तथा । एतेनात्यन्ताभेदं परित्यज्य भेदाभेदाङ्गीकारे श्रुतिद्वयमिवांशत्वानुमानं चोक्तं भवति । यदि मत्स्यादयः परमेश्वरस्येव जीवा ब्रह्मणोंऽशाः स्युस्तदा मत्स्यादीनामैश्वर्यादिवज्जीवानां निर्दुःखत्वादिकं स्यात् । अंशेष्वंशिसाधर्म्यस्याव्यभिचारात् । *९,३८१* किञ्च यदि जीवस्य ब्रह्मणाभेदोऽपि परमार्थः स्यात्तदा ब्रह्मैव भवतीत्युक्ता मुक्तिरयुक्ता स्यादित्यत आह अत इति ॥ <अतो देहाद्युपाधीनामपाये समता भवेत् । ईशरूपैर्... ॥ अनुव्याख्यान३,२.१२३ च् ॥> *९,३८२* न्यायसुधा बुद्धिसन्निहितं तदीयसिद्धान्तमत इति परामृशति । न जीवानां ब्रह्मणा भेदाभेदौ स्वाभाविकौ । किन्त्वभेदः स्वाभाविको भेदस्त्वौपाधिकः । यथेश्वरांशानां मत्स्यादीनामीश्वरेण इयांस्तु विशेषः । मत्स्याद्या जगदनुग्रहार्थं लीलाविग्रहोपाधिभिन्ना अतिरस्कृतैश्वर्यादिमन्तः । जीवास्त्वनाद्यविद्याकामकर्मादिनिबन्धनदेहेन्द्रियाद्युपाधिभिन्नास्तिरस्कृतब्रह्मस्वभावा उपाधिनिबन्धनदुःखादिभाजश्चेति । यत एवमौपाधिक एव भेदोऽतो ज्ञानकर्माभ्यां देहाद्युपाधीनामात्यन्तिकेऽपाये सति जीवानामीशरूपैः समता भवेत् । यथेश्वररूपाणि कार्यावसाने स्वेच्छयैव लीलाविग्रहत्यागेनेश्वरतामापद्यन्ते । तथा जीवा अप्यनुष्यितज्ञानकर्मसमुच्चयाः प्रारब्धकर्मावसाने देहाद्युपाधिभिरत्यन्तविमुक्ताः स्वाभाविकं ब्रह्मत्वमापद्यन्त इति न कश्चिद्दोषः । *९,३८३* यदुक्तमुपाध्यायत्तताभावादिति तदसिद्धम् । जीवानामपि सूर्यकादिवदाभासत्वाङ्गीकारे बाधकाभावादिति भावेनाशङ्कते अथेति ॥ <... अथाभासा मुख्यतः सूर्यकादिवत् ॥ अनुव्याख्यान३,२.१२३ ॥ यदा ... ॥ अनुव्याख्यान३,२.१२४ ॥> न्यायसुधा अथशब्दः शङ्कोपक्रमे पक्षान्तरे वा । आभासाः जीवाः । मुख्यत इति उपाध्यायत्तत्वेन । सूर्यकादिना तुल्यं वर्तत इति सूर्यकादिवत् । उत्तरवाक्ये वास्य सम्बन्धः । परिहरति तदेति ॥ <... तदोपाध्यायत्तरूपाणां नाशिता भवेत् ॥ अनुव्याख्यान३,२.१२४ ॥> न्यायसुधा यदि जीवानामुपाध्यायत्तता स्यात्तर्ह्युपाधिनाशे सूर्यकादीनामिव तेषां नाशिता भवेत् । अथोपाधयोऽविनाशिनस्तदा प्रत्यक्षादिविरोधः सर्वदा संसारित्वं च स्यादित्युभयथा मोक्षशास्त्रवैयर्थ्यम् । तस्मादुपाध्यधीनत्वेऽङ्गीकर्तुमशक्ये सुस्थैवाभासत्वस्यासिद्धिरिति । *९,३८४* एतदाशङ्कानिवर्तकत्वेन सूत्रावयवमवतारयति इत्याशङ्केति ॥ <इत्याशङ्कानिवृत्त्यर्थमाह वेदाधिपः प्रभुः । अत एवोपमेत्येव च ... ॥ अनुव्याख्यान३,२.१२४ ए ॥> न्यायसुधा चशब्दोऽत एव चोपमेति भिन्नक्रमः । एतावदेव वाक्यमेतदाशङ्कानिरासार्थं न पुनरिदं सूत्रस्य प्रतीकग्रहणमिति एवशब्दः । अन्यथा हि सूर्यकादिवदित्यस्यावृत्तिराशङ्कयेत । यद्वैकवाक्यतानिरासेन परकृतस्यापव्याख्यानतामाह, यत एवायमात्मा चैतन्यस्वरूपो निर्विशेषो वाङ्मनसातीतः परप्रतिषेधोपदेश्योऽत एव चास्योपाधिनिमित्तमपारमार्थिकीं विशेषवत्तामभिप्रेत्य जलसूर्यकादिवदित्युपमोपादीयते मोक्षशास्त्रेष्विति । यद्यप्येवमेकवाक्यतालाभस्तथाप्यर्थदोषस्तत्र तत्र व्युत्पादित एव । वतेर्वैयर्थ्यं च । सूर्यकादिरित्येतावता पूर्णत्वात् । इतिशब्दाध्याहारश्चैवं न कर्तव्य इति । *९,३८५* सूत्रखण्डस्य तात्पर्यमाह अन्येति ॥ <... अन्याभासविशेषिताम् ॥ अनुव्याख्यान३,२.१२४ ॥> न्यायसुधा अन्यस्मात्सूर्यकादेराभासाज्जीवानां विशेषितां विलक्षणतामनेन सूत्रखण्डेनाह सूत्रकारः । तदेतत्तात्पर्यं सूत्राक्षरैः कतं लभ्यत इत्यत (एतच्छब्द)इदंशब्दपरामृष्टमर्थं तावद्दर्शयति यदुक्तमिति ॥ <यदुक्तं तदधीनत्वं सर्वावस्थास्वशेषतः । जीवस्य सदृशत्वं च चित्त्वमात्रं नचापरम् ॥ अनुव्याख्यान३,२.१२५ ॥> *९,३८६* न्यायसुधा तदधीनत्वं परमात्माधीनत्वम् । अशेषतोऽशेषेषु व्यापारेषु । सन्ध्ये सृष्टिराह हीत्यादौ । सदृशत्वं च परमात्मना, यदुक्तं पुंस्त्वादिवदित्यादौ किं तत्सदृशत्वम्, चित्त्वमात्रम् । न चापरं स्वातन्त्र्यादिकं, येन हेतोर्विरुद्धता स्यादिति भावः । *९,३८७* इदानीमत एव चोपमेति वाक्यं योजयति तावन्मात्रेण चेति ॥ <तावन्मात्रेण चाभासो रूपमेषां चिदात्मनाम् ॥ अनुव्याख्यान३,२.१२६ ॥> न्यायसुधा तदधीनत्वतत्सदृशत्वमात्रेणैषां चिदात्मनां रूपं स्वरूपमस्माभिराभास इत्युक्तम् । सूर्यकाद्युपमा च तावन्मात्रेण चोपपत्तेरिति चार्थः । जीव इति वक्तव्ये एषां चिदात्मनां रूपमिति वचनं मुक्तेष्विदं द्वयमस्तीति दर्शयितुम् । अनेन अत एव प्रकृताभ्यां तदधीनत्वतत्सदृशत्वाभ्यामेव । *९,३८८* आभासत्वं सूर्यकाद्युपमा चोक्तेति स्वाभिप्रायप्रकटनं सूत्राथरित्युक्तं भवति । एवशब्दव्यावर्त्यं दर्शयति नेति ॥ <नोपाध्यधीनताद्यैश्च ... ॥ अनुव्याख्यान३,२.१२६ ॥> न्यायसुधा उपाध्यधीनत्वतन्नाशनश्यत्वडत्वाद्यैरपि नेत्यर्थः । (इह) बहुवचनप्रयोगान्नाशिता भवेदित्यापादनमप्युपलक्षणं बोद्धव्यम् । *९,३९०* नन्वेवं सति दृष्टान्तदार्ष्यान्तिकभावो न स्यात् । अत्यन्तसाम्ये हि स भवति । अन्यथा प्रमेयत्वादिमात्रसाम्यस्य सर्वत्र सम्भवेन मशकोऽपि मातङ्गस्य दृष्टान्तः स्यादित्यत आह नातिसाम्यमिति ॥ <... नातिसाम्यं निदर्शने ॥ अनुव्याख्यान३,२.१२६ ॥> न्यायसुधा निदर्श्यते साध्येन साधनस्य व्याप्तिरत्रेति हि निदर्शनम् । अतः साध्यसाधनधर्मसाम्यमेव दार्ष्यान्तिकेन तत्रान्वेष्यव्यम् । न त्वतिसाम्यम् । तथा सति सर्वानुमानोच्छेदप्रसङ्गात् । मशकादेरपि विवक्षितधर्मसाम्ये दृष्टान्तत्वं नानिष्यमिति । ननु चित्त्वमात्रमित्यसत् । मुक्तौ सुखाद्यङ्गीकारविरोधादित्यत आह किञ्चिदिति ॥ <किञ्चित्सुखादिसादृश्यमपीशेनेसुरानृते ॥ अनुव्याख्यान३,२.१२७ ॥> न्यायसुधा असुरान्विहायान्येषां जीवानामीशेन किञ्चित्सुखादिसादृश्यमप्यस्त्येव । सुखादिसादृश्यं विद्यमानमप्यसर्वगामित्वान्नोक्तम् । चित्त्वसादृश्यं तु सर्वगामित्वादुक्तामिति भावः । निरवधिकसुखादिव्यवच्छेदाय किञ्चिदित्युक्तम् । अन्यथा हि हेतोर्विरुद्धता स्यात् । *९,३९१* अयं समुदायार्थः । ब्रह्माभासत्वादिति हेतोर्ब्रह्माधीनत्वात्तत्सदृशत्वाच्चेत्यर्थो न तु सूर्यकादिवत्प्रतिबिम्बत्वादिति । न चायमर्थोऽसिद्धः । निपुणतरं प्रागुपपादितत्वात् । न चोपाध्यधीनत्वेन व्याप्तो येन तद्वयावृत्त्या व्यावर्तेत । उपाध्यधीनतारहितेष्वपि भावात् । नच भागासिद्धिः(द्धः) । चिदात्मस्वरूपतयोपपादितत्वात् । नापि विरुद्धः । भिन्नेष्वेव भा(ष्वपि भा)वात् । तथापि बिम्बप्रतिबिम्बयोरैक्यात्सूर्यकादिदृष्टान्तः साध्यसाधनविकल इति चेन्न । प्रमाणाभावात् । न तावत्प्रत्यक्षम् । तस्य प्रत्यक्त्वपरक्त्वादिना भेदग्राहित्वात् । प्रत्यभिज्ञानं त्वसिद्धमेव । नाप्यनुमानं लिङ्गाभावात् । अत्यन्तसादृश्यस्य सव्येतरकरादिना व्यभिचारात् । वैधर्म्याभावस्य चासिद्धत्वात् । क्रियासाम्यस्य छायादावनैकान्त्यात् । पृथक्कारणाभावस्य नित्येषु व्यभिचारात् । बिम्बकारणमात्रजन्यत्वस्य सन्दिग्धत्वात् । पृथग्दृष्टकार्यानुरोधेन ह्यदृष्टमपि पृथक्कारणं कल्प्यते । नतु कारणादर्शनेन दृष्टकार्यापलापः । तथा सति बहुविप्लवापत्तेः । ततः कारणमुपाधिरेव कल्प्यते । आगमास्तु प्रत्यक्षादिवि(क्षवि)रोधादुपचरितार्था एव । यदि च जलादिना प्रतिहता नयनरश्मयो मुखमीक्षन्ते तदा शिलादिप्रतिहता अपीक्षेरन् । न चास्यां प्रक्रियायां स्वच्छतायाः कोऽप्युपयोगोऽस्तीत्यलम् । तत्त्वमस्यादिश्रुतिविरोधस्तु परिहरिष्यते । अतो निर्देषमेवाभासत्वानुमानमिति । *९,३९५* ननु ब्रह्माभासशब्दो जीवस्य ब्रह्माधीनतां ब्रह्मसदृशतां च कया वृत्त्या वक्ति । गौण्येति चेत् । एवं तर्ह्यस्मदायत्ते शब्दप्रयोगेऽवाचकं किमिति प्रयोक्ष्यामह इति प्रयोजनं वाच्यम् । मैवम् । योगाश्रयणादित्याह तत इति ॥ <तत आभासते नित्यं तद्वदाभासतेऽपि च ॥ अनुव्याख्यान३,२.१२७ ॥ भानमस्तित्वमपिचैवासमन्ताद्यतस्ततः । जीव आभास उद्दिष्टः सदैव परमात्मनः ॥ अनुव्याख्यान३,२.१२८ ॥> *९,३९६* न्यायसुधा तेन परमात्मना निमित्तेनाभासते प्रतीतो भवतीति प्रतीतौ तदधीनत्वमुच्यते । तद्वत्ब्रह्मवदाभासत इत्यनेन तत्सदृशत्वम् । अपि चेति व्याख्यानसमुच्चये । भानं ज्ञानम् । अस्तित्वं सत्त्वम् । अस्तिशब्दोऽव्ययम् । अस्ति स्वतीति पाठात् । अपिशब्दो भानास्तित्वयोः समुच्चये । चशब्दो व्याख्यानसमुच्चये । एवशब्दस्य तत एवेति सम्बन्धः । आ इत्यनुवादेन समन्तादिति व्याख्यानम् । यतः कारणात्ततः परमात्मन एव जीवस्य भवतस्ततः कारणादित्यावृत्त्या योज्यम् । भा च आमा च भाऽसे, आ सर्वकालवर्तिन्यौ भाऽसे आभासे, परमात्माधीने आभासे यस्यासौ परमात्माभासः । "पूर्वान्तवत्स्वरःसन्धौ क्वचिदेव परादिवत् । द्रष्टव्यो यतिचिन्तायां यणादेशः परादिवत्ऽ इति वचनान्न यतिभङ्गः शङ्कनीयः । *९,४००* <न जलायत्तसूर्यादिप्रतिबिम्बोपमत्वतः ॥ अनुव्याख्यान३,२.१२९ ॥> न्यायसुधा न जलायत्तसूर्यादिप्रतिबिम्बोपमत्वत इति । सूर्यादिप्रतिबिम्बा यथा जलाद्युपाध्यायत्तास्तथोपाध्यायत्तत्वेनाभासो नेत्यर्थः । नन्वयमर्थो नोपाध्यधीनताद्यैरित्यनेनैवोक्तः । सत्यम् । यदुक्तमित्यादिनोक्त एवार्थस्तत आभासत इत्यादिना प्रपञ्चित इत्यदोषः । तथा हि । "रूपमेषां चिदात्मनाम्ऽ इत्युक्तस्य तात्पर्यं सदैवेत्युक्तम् । स्यादेतत् । सूत्रकारेण दृष्टान्तमात्रमुक्तम् । तद्बलात्कश्चिद्धेतुरध्याहर्तव्यः । न चाभासत्वमेवेत्यस्ति नियमः । नाप्याभासपदोपादाने नियामकमस्ति । तस्मादसङ्गतमेतत् । मैवम् । आभास एव चेति सूत्रकारोक्तस्य ब्रह्माभासत्वस्यात्र हेतुत्वेन विवक्षितत्वात् । ब्रह्मांशत्वेनाक्षेपे तदधिकरणगतार्थस्यैव (तु) बुद्धिसन्निधानात्तत्र कर्तव्य एवायं चर्चोऽत्र कृत इति न कश्चिद्दोषः । ननूपाधिमत्त्वेनैव जीवस्य भगवत्प्रतिबिम्बत्वमिति सिद्धान्त । उपाधेरपि नित्यचेतनत्वेन दोषपरिहारः । यथोक्तम् । "उपाधेश्चैव नित्यत्वान्नैव जीवो विनश्यति । स्वरूपत्वादुपाधेश्च न भिन्नोपाधिकल्पनाऽ इति । तत्कथमेतत् । इत्थम् । द्विविधो हि जीवोपाधिः । अभ्यन्तरो बाह्यश्च । तत्र स्वरूप(स्वभाव)प्रतिभासहेतुराभ्यन्तरः । स्वभावविपरीतावभासहेतुरन्तःकरणादिर्बाह्यः । तदायत्तत्वादिकं चैतन्यस्य नास्तीत्यभिप्रेत्येदमुदितम् । तदुक्तम् । "जीवोपाधिर्द्विधा प्रोक्तः स्वरूपं बाह्य एव च । बाह्योपाधिर्लयं याति मुक्तावन्यस्य तु स्थितिःऽ इति । निरुपाधिप्रतिबिम्बवाचोयुक्तरपि बाह्योपाध्यधीनत्वाभावाभिप्रायेण नेतव्येति । *९,४०२* सौत्रश्चशब्द आभासत्वसमुच्चयार्थस्य व्याख्यातः । अवधारणार्थो वा प्रतिपत्तव्यः । एवं तर्हि पुनरुक्तिदोषः । एवशब्दस्याप्यवधारणार्थत्वादित्यत आह तदधीनत्वमिति ॥ <तदधीनत्वमेवेति किञ्चित्सादृश्यमेव च । सम्प्रकाशयतः सूत्रगताव्... ॥ अनुव्याख्यान३,२.१२९ f ॥> न्यायसुधा एवेतिशब्दस्तदधीनत्वमेवेत्यर्थं, च(श्च)शब्दः किञ्चित्सादृश्यमेवेत्यर्थमित्युभावर्थद्वयं सम्प्रकाशयत इत्यावृत्त्या योज्यम् । यद्वैवेतिशब्दस्तदधीनत्वम्, चः किञ्चित्सादृश्यमित्युभावर्थद्वयं सम्प्रकाशयतः अवधारयत इति व्याख्येयम् । एतदुक्तं भवति । अत इत्यर्थद्वयं हेतुत्वेनोक्तम् । प्रत्येकं चोपाध्यधीनत्वादिकं व्यावर्तनीयम् । तदधीनत्वादेव तत्सदृशत्वादेवेति । तस्मादुभावपि सार्थकाविति । एवशब्देनैकेनैवशब्देनोभयावधारणं प्रतिषेधति । नन्वेकैकेनैवशब्देनार्थद्वयस्योक्तत्वादेकेनैवाधारणेनालम् । मैवम् । बुद्धया विविक्तेनार्थद्वयेन सम्बन्धात् । अथार्थद्वयमेकीकृत्य कस्मान्नावधार्यते । अस्त्यत्र सूचनीयोऽर्थः । यद्यत एवेत्येतावदेवोच्येत तदेकस्यैवार्थस्यायं परामर्शो न द्वितयस्य परामर्शो द्वितीयपरामर्शेऽपि मिलितस्य हेतुत्वमिति ज्ञायेत । अवधारणद्वयप्रयोगे तु तदन्यथानुपपत्त्या प्रत्येकं हेतुभूतार्थद्वयपरामर्शो विज्ञायते । तथाच बाधकस्यानेकत्वेन प्राबल्यं विशेषणकृत्यगवेषणप्रयासनि(रासोऽपि न स्या)रसरनं च लब्धं स्यात् । तदिदमुक्तं सूत्रगताविति ॥ [ञ्Oष्ःी१८] *९,४०५* एवं चेतनत्वाद्यनुमानस्य बाधकतयोक्तमाभासत्वानुमानं समर्थितम् । तदिदं प्रमाणान्तरोपलक्षणमित्याशयवानाह अखिलेति ॥ <... अखिलमानतः ॥ अनुव्याख्यान३,२.१२९ ॥ जीवेशभेददृष्टयैव समुदायैकता कुतः ॥ अनुव्याख्यान३,२.१३० ॥> न्यायसुधा न केवलमाभासत्वानुमानेन किन्त्वखिलैरपि मानैः । भेददृष्टयेत्युक्ते सिद्धसाधनता स्यात् । परेणापि भेदस्याङ्गीकृतत्वात् । अत"एवऽशब्दः । स च समासे गुणभूतेनापि बुद्धया विविक्तेन भेदशब्देन सम्बद्धयतेऽभेदनिरासेन भेदस्य दर्शनादिति । कुतः प्रमाणात्सिद्धयेत् । तत्रैक्यबाधकं प्रत्यक्षं ताव(त्प्रसिद्ध)त्सिद्धमेव । नाहं सर्वज्ञो निर्देष इत्याद्यनुभवात् । यथा हि स्तम्भे कुम्भतादात्म्याभावः प्रत्यक्षस्तथाऽत्मनि सार्वज्ञादिलक्षणब्रह्मतादात्म्याभावः साक्षिणा सिद्ध एव । तदभ्रान्तता च प्रागेवोपपादिता । आगमास्तु तत्र तत्रोदाहृता द्रष्टव्याः । *९,४०७* अनुमानान्तरं (त्वाह) चाह अशेषेति ॥ <अशेषदोषराहित्यं सर्वशक्तित्वतो हरेः ॥ अनुव्याख्यान३,२.१३० ॥ सर्वोपेतेति कथितमत ऐक्यं क्व दोषिणा ॥ अनुव्याख्यान३,२.१३१ ॥> न्यायसुधा एतदुक्तं भवति । जीवब्रह्मणी नाभेदवती विरुद्धधर्माधिकरणात् । छायाऽतपवत् । न चासिद्धो हेतुः । सर्वोपेता च तद्दर्शनादिति सर्वशक्तित्वेन हेतुना ब्रह्मणोऽशेषदोषराहित्यस्य समर्थितत्वात् । जीवे दुःखादिदोषाणामनुभवसिद्धत्वात् । विरुद्धधर्माधिकरणयोरप्यैक्ये स्तम्भकुम्भयोरप्यैक्यं स्यादिति । नन्वस्तु परमात्मा सर्वशक्तिरशेषदोषरहितश्च । तथाप्युपाधिभिन्नस्तदंशो जीवास्तन्निमित्तदोषवांश्च भविष्यति को विरोधः । प्रकारभेदस्य विरोधशान्तिहेतुत्वादित्यत आह अशेषेति ॥ *९,४०८* <अशेषशक्तियुक्तश्चेत्स्वातन्त्र्याद्दोषवान् कथम् ॥ अनुव्याख्यान३,२.१३१ ॥> न्यायसुधा यद्यशेषशक्तियुक्तः परमात्माङ्गीकृतस्तदा तस्योपाधौ तन्निमित्ते च स्वातन्त्र्यात्कथं तन्निमित्तदोषवान्स्यात् । अयमभिसन्धिः । भवतु वानेन प्रकारभेदेन विरोधशान्तिर्मा वा भूत् । प्रकारभेद एवायमनुपपन्नः । तथाहि । अन्तःकरणादयुपाधयोऽविद्यानिमित्तमित्तानि च स्वशक्त्या परमात्मानं विच्छिद्य तदंशस्य जीवस्य दुःखादिदोषान्कुर्वन्तीति तावन्न युज्यते । परमात्मनः सर्वशक्तिस्वातन्त्र्यहानिप्रसङ्गात् । अतः परमात्मैव सर्वशक्तिः स्वाधीनैरेव तैः स्वात्मानं विच्छिद्य स्वांशं जीवं दुःखादिदोषयोगिनं करोतीति मन्तव्यम् । तच्चायुक्ततरम् । अप्रेक्षावत्त्वप्रसक्तेः । न हि कश्चित्प्रेक्षावानात्मानमात्माधीनैरहिकण्टकादिभिरपुरुषार्थभाजं कुर्वाणो दृष्टः । नच तापसस्येवात्मनो दुःखोत्पादनेन परमात्मनः किञ्चित्प्रयोजनमस्ति । परिपूर्णत्वात् । नचाविद्यादिनोऽनादितात्र समाधानम्, अनादिनोऽपि तत्प्रवाहस्य तदधीनत्वात् । नच लीलामात्रमेतदिति साम्प्रतम् । स्वापुरुषार्थहेतोर्लीलायाः प्रेक्षापूर्वकारिभिरनुपादानात् । अतः परमपुरुषस्य न केनापि प्रकारेण दोषसंसर्गो युज्यत इति न दोषिणा जीवेन तस्यैक्यं युक्तमिति । *९,४०९* जीवब्रह्मणोरैक्येऽपि ब्रह्मणो जीवगतदुःखाद्यनुसन्धानाभावान्नोक्तदोषप्रसङ्गः । तथा चोक्तेन प्रकारभेदेन विरोधशान्तिर्भविष्यतीति भावेन शङ्कते अनुसन्धानेति ॥ <अनुसन्धानरहितमैक्यं चेद्... ॥ अनुव्याख्यान३,२.१३२ ॥> *९,४१०* न्यायसुधा अनुसन्धानं नाम भोगसमाख्यातः स्वीयतया दुःखादिसाक्षात्कारोऽभिमतः । परिहरति । एकतेति । <... एकता न तत् ॥ अनुव्याख्यान३,२.१३२ ॥> न्यायसुधा तत्तर्हि । जीवस्तावद्ब्रह्मस्वरूपं निर्दुःखत्वादिकं नानुसन्धत्त इत्यविवादम् । ब्रह्मापि चेज्जीवगतं दुःखादिकं नानुसन्दध्यात्तदा तयोरेकता नास्तीत्येवोक्तप्रायं स्यात्कथमित्यत आह चेतनेति ॥ <चेतनैक्येऽनुसन्धानं प्रमाणं नैव चापरम् ॥ अनुव्याख्यान३,२.१३२ ॥> न्यायसुधा चो हेत्वर्थः । अस्त्वैक्योऽनुसन्धानं प्रमाणम् । ततः किम् । एकप्रमाणव्यावृत्तौ प्रमेयव्यावृत्त्यभावात् । मा हि भूद्धूमाभावोऽग्न्यभाव इत्यत उक्तं नैवापरमिति ॥ नन्वस्ति घटस्य घटेनैक्यं न त्वनुसन्धानं तत्कथमेतदित्यत उक्तं चेतनेति ॥ एतदुक्तं भवति । चैतन्यावच्छिन्नमैक्यमनुसन्धानैकप्रमाणकम् । आगमादिकं त्वनुसन्धाने सति संवादितया प्रवर्तते । अत एव हि ममात्मा भद्रसेन इति वाक्यमनुसन्धानाभावेन बाध्यते । तथा नायं स इत्यादिवाक्यमनुसन्धानेन । नच प्राग्भवीयदुःखाद्यनुसन्धानमिदानीं नास्त्यस्ति चैक्यमिति व्यभिचारः शङ्कनीयः । नहि वयं सदानुसन्धानं ब्रूमः । किन्तु यश्चेतनो यत्स्वरूपं कदाचिदनुसन्धत्ते स तेनाभिन्नो यो नानुसन्धत्ते स तेन नाभिन्न इति । तदेकप्रमाणकस्य तन्निवृत्तौ निवृत्तिरेव । यथा रूपग्रहणनिवृत्तौ चक्षुर्निवृत्तिः । नच चेतनत्वं शक्यनिवर्तनम् । उभयवादिसिद्धत्वात् । तस्मादेकतैव निवर्तत इति । एतेन चेतनत्वाद्यनुमानस्य सोपाधिकत्वं चोक्तं भवति । अनुसन्धानं खलु चेतनत्वावच्छिन्नस्यैक्यस्य व्यापकमुपलब्धं देवदत्तादौ । अव्यापकं च चेतनत्वादेः । पक्ष एव तदभावात् । तथाच सुलभः प्रयोगः । जीवब्रह्मणी चेतनत्वे सति परस्परैक्यवती न भवतः परस्प(रस्वरूपानु)रानुसन्धानरहितत्वात्सम्प्रतिपन्नवदिति । नच प्रतिज्ञायां विशेषणं व्यर्थम् । शब्दो न स्पर्शवद्विशेषगुण इत्यादाविव हेतुव्यभिचारपरिहारार्थत्वात् । *९,४१३* शङ्कते अनुसन्धानेति ॥ <अनुसन्धानरहितसमुदायैक्यमेव चेत् । चेतनेष्व्... ॥ अनुव्याख्यान३,२.१३३ च् ॥> *९,४१४* न्यायसुधा यतः समुदायैक्यमेव मयोच्यते नात्यन्तैक्यम् । अतश्चेतनेष्वप्यनुसन्धानरहितं तद्युक्तम् । अयमभिसन्धिः । समुदायैक्यवादिना हि जीवब्रह्मणोर्भेदाभेदौ स्वीक्रियेते । तत्रानुसन्धानाभावो भेदनिमित्तस्तज्ज्ञापनेनैव चरितार्थो नाभेदं निवर्तयति । तन्तुपटादिषु हि समुदायैक्यस्थलेषु विरुद्धधर्माध्यासो भेदज्ञापनमात्रेण कृतार्थो नाभेदं बाधते । अन्यथा तत्राप्यभेदाङ्गीकारो दुर्घटः स्यात् । तस्मादैक्यं नानुपपन्नमिति । गूढाभिसन्धिः सम्प्रतिपत्तिमुत्तरमाह अस्तु तदिति ॥ <... अस्तु तन् ... ॥ अनुव्याख्यान३,२.१३३ ॥> न्यायसुधा सर्वथापि परस्परस्वरूपानुसन्धानरहितं जीवब्रह्मणोरैक्यं भवन्त्वित्यर्थः । विप्रतिपन्नार्थाङ्गीकारे प्रतिज्ञाहानिर्निग्रहस्थानं स्यादित्यत आह नाममात्रमेवेति ॥ <... नाममात्रमेव यतस्ततः ॥ अनुव्याख्यान३,२.१३३ ॥> न्यायसुधा यतस्तदैक्यं नाममात्रं न वास्तवं ततस्तदभ्युपगमो न दूषणम् । अयमभिसन्धिः । तन्तुपटाद्यभेदो न विरुद्धधर्माध्यासाभावैकप्रमाणकः । प्रत्यक्षादिना तदभेदस्य सिद्धत्वात् । तथाच विरुद्धधर्माध्यासः कालात्ययापदिष्टत्वभयादभेदबाधनान्निवृत्तो भेदसाधनेनैव कृती भवति । तथा यदि चेतनैक्यं निरवकाशप्रमाणान्तरगम्यं स्यात्तदानुसन्धानाभावोऽभेदमबाधमानो भेदमात्रप्रतिपादनेन चरितार्थः स्यात् । नचैवम् । चेतनैक्यस्यानुसन्धानव्याप्यतयोक्तत्वात् । व्यापकाभावे च व्याप्यनिवृत्तेरावश्यकत्वेनैक्याभावे पुनस्तद्वचनं निरर्थकमेवेति । *९,४१५* भवत्वनुसन्धानैकप्रमाणकं चेतनैक्यम् । अनुसन्धानं च कादाचित्कमप्यैक्यं साधयति । विद्यते च मुक्तावनुसन्धानमित्यैक्यसिद्धिः । मुक्तस्वरूपस्य दुःखादिदोषदूरत्वेन प्रागुक्तदोषाभावश्चेत्यत आह मुक्ताविति ॥ *९,४१६* <मुक्तौ स्यादनुसन्धानमित्यपि स्यात्सुदुष्करम् ॥ अनुव्याख्यान३,२.१३४ ॥> न्यायसुधा इत्यपि वचनं सुदुष्करं स्यात् । प्रमाणाभावेन सन्दिग्धत्वादिति भावः । किञ्च मुक्तावनुसन्धानं भविष्यतीति वदता वक्तव्यमिदानीं कुतोऽनुसन्धानं नास्तीति । अथ ब्रूयादविद्याकामकर्मादि(निमित्त)प्रतिबन्धकसद्भावादिति । तत्र वक्तव्यम् । प्रतिबन्धकसद्भावनिबन्धन एवेदानीमनुसन्धानाभावो न पुनरैक्याभावनिबन्धन इति कुतस्ते निश्चय इति । वयं तु वदामः । ऐक्याभावनिबन्धन एवायमिदानीमनुसन्धानाभावो नाज्ञानादिनिमित्त इति । कुतोऽयं निश्चय इति तत्राह सर्वज्ञ इति ॥ <सर्वज्ञ एकतां नानुसन्धत्ते नैव सा यतः ॥ अनुव्याख्यान३,२.१३४ ॥> न्यायसुधा यतः सर्वज्ञ एकतां नानुसन्धत्तेऽतः सा एकता नैवेति सम्बन्धः । एतदुक्तं भवति । यद्यज्ञानादिनिबन्धनोऽयमनुसन्धानाभावो भवेत् । भवेत्तदा जीवानामेव । तेषामेवाज्ञानादिसम्बन्धित्वात् । परमात्मा त्वनुसन्दध्यादेव । तस्य सर्वज्ञत्वेनाज्ञानाद्यभावात् । नचासावनुसन्धत्ते । यस्मात्क्षरमतीतोऽहमित्यादिवद्वाक्यैर्भेदानुभवस्यैवावगमात् । तेन निश्चिनुमोऽनुसन्धानाभावो नाज्ञानादिप्रतिबन्धकनिबन्धनः । किन्त्वैक्याभावनिमित्त एवेति । *९,४१७* ईश्वर एवासाविति चेत् । कस्ततोऽन्यः परमात्मा प्रमाणाभावात् । किञ्चेश्वरोऽपि सर्वज्ञ एवेति किमनेनेति । अपि चैक्ये प्रमाणसिद्धेऽनुसन्धानाभावः प्रतिबन्धकनिबन्धन इति कल्पनोपपद्यते । नच तदस्तीत्युक्तम् । ननु च दुःखादिकं जीवस्य न चैतन्यस्वरूपानुबन्धि । किन्नाम विशिष्याकारगतमेव । तत्कथमीश्वरोऽनुसन्धीतेति दुःखाद्यननुसन्धानेऽप्यैक्यं तावदनुसन्दध्यादेवेत्युक्तमेकतामिति ॥ अत एव"विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते । आत्मनो ब्रह्मणा भेदमसन्तं कः करिष्यतिऽ इत्यादिवाक्यान्यथा योज्यानि । विभेदशब्दो हि विरोधवाची । मित्रभेद इति यथा । तथाच जीवस्य परमात्मना विपरीतमतित्वमज्ञाननिबन्धनम् । तदपाये न भवतीत्यर्थः । *९,४१८* परमात्मन ऐक्यानुसन्धानाभावोऽसिद्धः । यत इदानीमननुसन्दधदपीदमागामिनि कालेऽनुसन्धस्यति । न हि सार्वकालिकमनुसन्धानमैक्यस्य व्यापकमित्याशङ्कते पश्चादिति ॥ <पश्चात्स्यादनुसन्धानं चेन् ... ॥ अनुव्याख्यान३,२.१३५ ॥> न्यायसुधा परमात्मनो जीवैक्यस्येति शेषः । अत्र प्रमाणं नास्तीति स्फुटः परिहारः । गूढाभिसन्धिः परिहारान्तरमाह मिथ्येति ॥ <... मिथ्याज्ञानिता भवेत् ॥ अनुव्याख्यान३,२.१३५ ॥> *९,४१९* न्यायसुधा परमात्मन इति शेषः । सर्वज्ञो हि यदीदानीं जीवैक्यं नानुसन्धत्ते तदा तदसदेव स्यात्सप्तमरसादिवत् । तथाचागामिनि काले तदनुसन्धास्यति चेन्मिथ्याज्ञानी प्रसज्येतेत्यभिसन्धिः । नन्वविद्यमानं विद्यमानतयानुसन्दधानो मिथ्याज्ञानी भवति । न चैक्यमविद्यमानम् । तत्कथं परमात्मनो मिथ्याज्ञानित्वमित्यविदिताभिसन्धेराशङ्कामभिसन्धिमुद्धाटयन्परिहरति विद्यमानेति ॥ <विद्यमानानुसन्धानं न चेदज्ञत्वमापतेत् ॥ अनुव्याख्यान३,२.१३५ ॥> न्यायसुधा यद्यैक्यं विद्यमानं तर्हि तदिदानीमननुसन्दधदसर्वज्ञः स्यात् । नच तद्युक्तम् । अतो नास्त्येव तदिति वाच्यम् । तथाच तदनुसन्धास्यान्कथं मिथ्याज्ञानी न भवेत् । एतेनेश्वरस्येदानीं शरीरसद्भावादननुसन्धानमित्यपि निरस्तम् । सार्वज्ञहानिप्रसङ्गानिस्तारात् । ईश्वरस्य साकारताया नित्यत्वेन न भाविन्यप्यनुसन्धाने प्रत्याशा । *९,४२०* यदै(द्यै)क्यमविद्यमानमेव यदि वा विद्यमानमेव तदोक्तदोषद्वयं स्यात् । नचैवम् । किन्त्विदानीमसदेव पश्चाज्ज्ञानोत्तरकाले भवेत् । तत्रेदानीमसत्त्वान्न परमात्मनस्तदननुसन्धाने सावर्ज्ञहानिः । पश्चाद्भावाच्च न तदनुसन्धाने मिथ्याज्ञानित्वमिति परिशिष्यं पक्षं कस्यचिन्मतं वा शङ्कते असदिति ॥ <असदैक्यं भवेत्पश्चाद्यदि स्यात्सप्तमो रसः ॥ अनुव्याख्यान३,२.१३६ ॥> न्यायसुधा परिहरति स्यादिति ॥ तर्हीति शेषः । न ह्यनादौ संसारे यस्य येन नैक्यं तत्तेनैकीभूतमुपलब्धम् । नच तथा भविष्यतीत्यत्र प्रमाणमस्ति । "परेऽव्यये सर्व एकीभवन्तिऽ"यावन्मोक्षं तु भेदः स्याज्जीवस्य परमस्य च । ततः परं न भेदोऽस्ति भेदहेतोरभावतःऽ इत्यादिश्रुतिस्मृतीनां स्थानैक्यादिविषयत्वेन सावकाशत्वात् । अतः सप्तमो रसो भविष्यतीतिवदियं प्रत्याशात्यन्तासम्भावितविषयेति भावः । *९,४२१* जीवब्रह्मणोः संसारे भेदाभेदौ मोक्षे त्वभेद एवेति संसारे केवलभेदो मुक्तावत्यन्ताभेद इति भेदाभेदमतद्वयदोषातिदेशेनावस्थाद्वयेऽपि भेदाभेदाविति तृतीयमतमपाकरोति समुदायेति ॥ <समुदायैक्यमेतस्माद्दूरतोऽपाकृतं सदा ॥ अनुव्याख्यान३,२.१३६ ॥> न्यायसुधा सदा समुदायैक्यमिति सम्बन्धः । एतस्मात्प्रमाणशून्यत्वादाभासत्वादिप्रमाणविरुद्धत्वाच्च । इयांस्तु विशेषः । अभेदकार्यस्यानुसन्धानस्य भेदः प्रतिबन्धकः । तस्मिन्नपगते मुक्तावनुसन्धानं भविष्यतीत्यस्ति पूर्वयोर्मतयोः प्रत्याशा । अत्र तु सापि नास्ति । भेदस्य सदातनत्वात् । अनुसन्धानं च चेतनैक्यस्य व्यापकमित्युक्तम् । तदिदमुक्तं दूरत इति । देहाद्येवानुसन्धानस्य प्रतिबन्धकमिति चेन्न । कायव्हवतां यूयोगिनामनुसन्धानसद्भावस्य वक्ष्यमाणत्वात् । *९,४२२* यद्येवं न सकलचेतनसमुदायः परमात्मा तर्हि कियती सीमा परमात्मत्वस्येत्यत आह अत इति ॥ *९,४२३* <अतोऽशेषगुणोन्नद्धं निर्दोषं यावदेव हि । तावदेवेश्वरो नाम ... ॥ अनुव्याख्यान३,२.१३७ च् ॥> न्यायसुधा साधकस्यानुसन्धानस्य सर्वत्राभावाद्बाधकस्याभासत्वादेर्भावादिह तु तद्भावाभावाभ्यामित्यर्थः । अशेषगुणोन्नद्धत्वं निर्देषत्वं च प्रत्येकं निर्धारणहेतुत्वेनोक्तम् । स्वमते ब्रह्मण ईश्वरातिरिक्तस्याभावं सूचयितुं सर्वत्रेश्वर इत्याद्युक्तिः । इदं हि ब्रह्मणो लक्षणं श्रुत्यादिसिद्धमिति हिशब्दः । तावद्वस्त्वीश्वरो नामेत्युक्ते समुदायैक्यं प्रतीयते तन्निराकरोति तत्रेति ॥ <... तत्र भेदोऽपि न क्वचित् ॥ अनुव्याख्यान३,२.१३७ ॥> न्यायसुधा क्वचिदिति । परस्परं परमात्मना चेत्यर्थः । एतेनैतदपि निरस्तम्"ईश(श्वर)रूपेष्विवोदितःऽ इति यदुक्तं पूर्वपक्षिणा । तत्कुत इत्यत आह नेहेति ॥ <नेह नानास्ति किमपि हरयोऽयमयं हि सः । इत्यादिश्रुतिमानेन ... ॥ अनुव्याख्यान३,२.१३८ च् ॥> न्यायसुधा अनेन"नेह नानास्ति किञ्चनऽ इति श्रुतिमुपादत्ते । हरय इति ॥ "अयं वै हरय इत्यादिकाम् । अयं हि स इति"अयमेव स योऽयमात्माऽ इत्यादिकाम् । पूर्वेणैवान्वयः । एतासां श्रुतीनामभेदपरत्वान्न विवक्षितार्थे मानत्वमित्याशङ्कानिरासाय मानेनेत्युक्तम् । आद्यश्रुतावीश्वररूपेषु भेदनिराकरणस्य स्पष्टतवात्तृतीयायामेवशब्द(स्य)श्रवणात्तदनुसारेण द्वितीयायामपि वैशब्दस्यैवार्थत्वोपपत्तेरेताः श्रुतयो विवक्षितार्थे मानतामापद्यन्त इति भावः । *९,४२४* चेतनैक्यस्यानुसन्धानं व्यापकमित्युक्तं क्व तदुपलब्धमिति चेन्न । देवदत्तसम्बन्धिनः सुखादेर्देवदत्तेनानुसन्धीयमानत्वात् । उपाधिभिन्ने नोपलब्धमिति चेन्न । हस्तपादाद्युपाधिभिन्नेऽपि दर्शनात् । विश्लिष्योपाधिभिन्ने न दृष्टमिति चेत्तत्राह जीवांशा इति ॥ <... जीवांशाः सर्व एव च ॥ अनुव्याख्यान३,२.१३८ ॥ नियमेनानुसन्धानवन्तो ... ॥ अनुव्याख्यान३,२.१३९ ॥> न्यायसुधा जीवानामिन्द्रादीनामंशा अर्जुनादयः । एतच्च"एक आत्मनः शरीरे भावात्ऽ इत्यादिन समर्थयिष्यते । चशब्देनेश्वरांशाः समुच्चीयन्ते । नच"(नु)आत्मा वै पुत्रनामासीत्ऽ इत्यादिवचनात्पितापुत्रयोः सत्यप्यैक्येऽनुसन्धानं नास्तीति कथं तद्वयापकमित्यत आह यदीति ॥ <... यद्येकता स्वतः ॥ अनुव्याख्यान३,२.१३९ ॥> न्यायसुधा तर्ह्यनुसन्धानवन्त इति सम्बन्धः । अयं भावः । वास्तवस्यैक्यस्यानुसन्धानं व्यापकमभिमतं न तूपचरितस्य । नचाभिमतस्य व्यभिचारोऽस्ति । पितापुत्रैक्यं तूपचरितमेवेति न तत्र व्यभिचारो दोषायेति । स्वतो वस्तुतः । *९,४२७* यद्वा परमेश्वरांशत्वहेतुरसिद्धश्चेत्याह जीवांशा इति ॥ एतदुक्तं भवति । चैतन्यावच्छिन्नांशत्वस्यानुसन्धानं व्यापकमर्जुनादिषु दृष्टम् । तच्च परमेश्वरजीवयोर्नास्तीत्युपपादितम् । व्यापकाभावे च व्याप्याभावोऽवश्यम्भावी । नच चैतन्यव्यावृत्तिर्युक्तेत्यंशत्वमेव व्यावर्तते । तथाच प्रयोगः । जीवेश्वरौ न चेतनत्वे सत्यंशांशिनौ । परस्परानुसन्धानशून्यत्वात् । यथा घटपटौ । यथा चेन्द्रार्जुनाविति । ननु पितापुत्रयोरंशांशिभावे सत्यप्यनुसन्धानं नास्तीति कथं तत्तस्य व्यापकमित्यत आह यदीति ॥ एकता एकदेशतारूपांशता पितापुत्रयोरंशाशिभावो नैकदेशतादिरूप इति भावः । नन्वनुसन्धानाभावेनांशत्वव्यावृत्तावंशाधिकरणविरोधः स्यात् । न स्यात् । अंशशब्दो हि तदेकदेशार्थस्तत्सदृशाद्यर्थश्च । तत्र (तच्च) द्वितीयमंशत्वमंशाधिकरणप्रतिपाद्यं न निराक्रियते । तस्यानैकान्त्यप्रसङ्गेन परेण हेतूकर्तुमशक्यत्वात् । आद्यस्यासिद्धिव्युत्पादने न कोऽपि दोषः । *९,४२९* नन्विन्द्रिदीनामनुसन्धानसद्भावे कथमिन्द्रानभिमतं खाण्डववनदाहादिकमर्जुनः कृतत्वात् । कथं चेन्द्रोऽर्जुनानभिमतं दहनशमनादिकम् । नहि हस्तादावनुसन्धाने सतीदं दृष्टमित्यत आह अंशिन इति ॥ <अंशिनोऽशेषसन्धानमत्यल्पस्यापि विद्यते ॥ अनुव्याख्यान३,२.१३९ ॥ भुवि जातेन चांशेन सुखदुःखादि तद्गतम् । अनुभूयते विशेषस्तु कश्चिदीशकृतो भवेत् ॥ अनुव्याख्यान३,२.१४० ॥> न्यायसुधा अत्यल्पस्याप्यंशिनोंशगताशेषानुसन्धानं विद्यत एव । तथापि कश्चिद्विशेषोंऽशानभिमतकरणादिः शकृतो भवत् । अंशकीर्त्याद्यथर्मीश्वरप्रेरितेनांशिना क्रियत इत्यर्थः । अल्पस्यापीति स्वरूपसङ्कीर्तनम् । भुवि जातेनांशेन चांशिगतं सुखदुःखाद्येवानुभूयते नतु सर्वम् । सत्यप्यैक्ये कश्चित्सर्वाननुसन्धानरूपो विशेषस्तु ईशकृतो भवेत् । भूम्याद्यपकृष्टदेशं गर्भवासाद्यवस्थां मानुषान्नोपभोगादिकं च निमित्तीकृत्येश्वरेण क्रियते । अतोंऽशस्यांशनभिमतकरणादिकं युज्यते । न ह्यशेषानुसन्धानमस्माभिश्चेतनैक्यादेर्व्यापकमुक्तम् । किन्त्वनुसन्धानमात्रमिति भावः । *९,४३१* नन्वीश्वरोऽपि कथं स्वानभितं कारयति । कथं चाभिन्नेऽनुसन्धानं प्रतिबध्नातीत्यत आह ईशस्येति ॥ <ईशस्याचिन्त्यशक्तित्वान्नाशक्यं क्वापि विद्यते ॥ अनुव्याख्यान३,२.१४१ ॥> न्यायसुधा दृश्यन्ते खल्वघटितं घटयन्त्येश्वरशक्त्या प्रेरिताः कामक्रोधादिपरवशा ऐहिकामुष्मिकदुःखहेतुं स्वशिरश्छेदं पातकं च कुर्वाणा इत्याशयः । नन्वेवं तर्हि मयापि शक्यते वक्तुम् । यथाजुनस्यैक्ये सत्यपीन्द्रगताशेषानुसन्धानमचिन्त्यया ईशशक्त्या प्रतिबद्धयते । तथा जीवपरमात्मनोरभेदेऽपि तयैवानुसन्धानप्रतिबन्धो भविष्यति । अपकृष्टदेशादिकमिव देहाद्युपाधयो निमित्ततामापत्स्यन्ते । तथा चानुसन्धानाभावादैक्याभाव इत्यनुपपन्नम् । अनुसन्धानस्यैक्यव्यापकत्वं चासति प्रतिबन्ध इति कल्प्यत इत्यत आह सेति ॥ <सेशतानुपपन्नैव यदि जीवैकतास्य हि ॥ अनुव्याख्यान३,२.१४१ ॥> न्यायसुधा सा अघटितघटनारूपा । अस्य परमात्मनः । भवेदेतद्यदि भवन्मते परमात्मनोऽचिन्त्यशक्तिमत्तारूपेशता भवेत्(स्यात्) । जीवेनाभिन्नस्य सेशतैवानुपपन्ना । कुतस्तयानुसन्धानप्रतिबन्धकल्पनादिकमिति । हिशब्देन यो जीवेनाभिन्नो नासावचिन्त्यशक्तिरूपेशतोपेतो यथा देवदत्त इति व्याप्तिं सूचयति । जीवेनैकीभूतोऽपि परमात्मास्त्वीशतोपेतः । किं विपक्षे बाधकमित्यत आह अनीशस्येति ॥ <अनीशस्येशतेत्येव विरुद्धं सर्वमानतः ॥ अनुव्याख्यान३,२.१४१ f ॥> न्यायसुधा जीवस्तावदनीश इत्यनुभवसिद्धम् । तदभेदे परमात्माप्यनीश इत्युक्तमेव । तथाच अनीशस्येशतास्त्विति शङ्कितं स्यात् । एतच्च सर्वप्रमाणैर्विरुद्धं स्वव्याहतं च । न चैवंविधमनुन्मत्तः शङ्कते । शङ्काया एवानुदये कुतो बाधकोपन्यासावसर इत्येवशब्दः(ब्दार्थः) । *९,४३२* स्यादेतत् । सेशतानुपपन्नैवेति तर्कोऽनुमानं वा । नाद्यः । ऐक्यस्य श्रुतिसिद्धत्वेन विपर्ययपर्यवसानानुपपत्तेः । न द्वितीयः । जीवैकताया भवतामसिद्धत्वात् । यदि पदवैयर्थ्याच्चेति । मैवम् । यस्य जीवैक्यं सिद्धं (स्यात्) तस्यानीशताविषयस्वार्थानुमानापादनस्याभिमतत्वात् । तर्कपक्षेऽपि न दोषः । श्रुतीनामैक्यपरत्वाभावादित्याशयवानाह ईशत्वेनैवेति ॥ <ईशत्वेनैव विज्ञातमनीशत्वेन चेच्छ्रुतिः । अनीशत्वेन विज्ञातमीशत्वेनाथवा दिशेत् ॥ अनुव्याख्यान३,२.१४२ ॥ उपजीव्यविरोधेन नैव मानत्वमेष्यति ॥ अनुव्याख्यान३,२.१४३ ॥> न्यायसुधा त्रैविध्यं खल्वत्र सम्भवति । काचित्श्रुतिः प्रमाणान्तरेण ईशत्वेनैव विज्ञातं परमात्मानमुद्दिश्य अनीशत्वेन प्रमितानीशत्वजीवभावेन आदिशेत् । काचिदनीशत्वेन प्रमितं जीवमुद्दिश्य ईशत्वेन प्रमितेशभावपरमात्मत्वेन उपदिशेत् । काचिदुभावपि तथा प्रमितावुद्दिश्यैक्यमुपदिशेदिति । सर्वथाप्युजीव्यविरोधप्रसङ्गेन नैक्ये प्रामाण्यमश्नुत इति । यदत्र वक्तव्यं तत्"कथं ब्रह्मेति तज्ज्ञेयम्ऽ इत्यादिना वक्ष्यते । चेच्छतिरिति द्वितीयार्धेऽपि ग्राह्यम् । आदिशेदिति प्रथामार्धेऽपि । तृतीयः प्रकारोऽप्यध्याहार्यः । तर्हीतिपदमुपजीव्येत्यतः पूर्वम् । *९,४३५* ननु परमात्मनोऽघटिथघटनस्वरूपया शक्त्यैवेशतानीशतयोः (विरुद्धयोरपि) एकत्र समावेशो भविष्यति । तत्कथमुपजीव्यविरोध इत्यत आह अत एवेति ॥ <अत एवेशतासिद्धेर्न किञ्चिच्छक्यमस्य च ॥ अनुव्याख्यान३,२.१४३ ॥> न्यायसुधा जीवैक्यादेवेत्यर्थः । ईशता उक्तरूपा शक्तिः । किञ्चितीशतानीशतयोरेकत्रावस्थानम् । अस्य च परमात्मनोऽपि । जीवैक्येनेशताभावानुमानमशक्यम् । ईशतायाः"परास्य शक्तिःऽ इत्यादिश्रुतिसिद्धत्वात् । किञ्च जीवैक्येऽपि भेदस्य विद्यमानत्वादीशतोपपद्यत इत्याशङ्कां परिहरन् तर्हि कियती सीमा परमात्मशक्त्याघटितघटनकल्पनस्येति मन्देन जिज्ञासिते सत्याह ईशत्व इति ॥ <ईशत्वेऽनीशभेदेन श्रुत्या सम्यक्प्रकाशिते । अयुक्तमपि चान्यत्र युक्तं भवति तद्बलात् ॥ अनुव्याख्यान३,२.१४४ ॥ अतोऽन्यत्रापि यद्दृष्टं तदीशेनैव कल्प्यते । श्रुत्याभासाप्तमपि नहीशत्वपरिपन्थि यत् ॥ अनुव्याख्यान३,२.१४५ ॥> न्यायसुधा अत्रानीशभेदेनाङ्गीकृतेनैवेशत्वं श्रुत्या सम्यक्प्रकाशितं भवतीति वदता श्रुतिविरोधः परिहृतः । तथाहि । यदि जीवपरमात्मैक्यं तात्त्विकं तदा निरवकाशानुमानविरुद्धा श्रुतिरुपचरितार्था भवन्ती नेशत्वं व्यवस्थापयेदिति सुस्थः स्वार्थानुमानप्रसङ्ग इति । सम्यगनीशभेदेन न तु भेदमात्रेणेति वा । तथाच भेदेनेशतोपपत्स्यत इति निरस्तम् । अनीशताहेतोः अभेदस्य विद्यमानत्वात् । किमभेदेनानीशतास्तु उत भेदेन मा भूदिति सन्देहानिवारणात् । अन्यत्र ईश्वरात् । अयुक्तं परस्परपरिहारेण वर्तमानमपि युक्तं भवति । ईश्वर इति शेषः । तद्बलातीशत्वबलात् । दृष्टमिति अत्रापि सम्बद्धयते । *९,४३६* अतः परमेश्वरात् । ईशेनेति भावप्रधानो निर्देशः । कल्प्यते युक्ततयेति शेषः । उक्तस्यापवादः श्रुतीति । आभासत्वं च वस्तुवृत्तशपेक्षया । हीति तत्रोपपत्तिः । *९,४३७* अयमर्थः । यत्क्वचिद्विरुद्धमिव प्रतीयमानमपीश्वरे तदितरत्र वा प्रमाणसिद्धमीश्वरैश्वर्यविरोधि च न भवति । यथाणुत्वमहत्त्वयौगपद्यादि, यथा वार्ऽजुनादीनामशेषानुसन्धानाभावः । तत्सर्वमीश्वरैश्वर्यबलेन घटत इत्यङ्गीकार्यम् । नतु निराकार्यम् । यत्पुनरप्रमितं तदीश्वरैश्वर्याविरुद्धमपि न कल्पनीयम् । शशविषाणादिकल्पनापत्तेः । यच्च प्रमितमपि ईश्वरैश्वर्यविरोधि तन्न कल्पनीयमेव । कल्पकविघातकत्वम् । किन्तु तस्य प्रमाणस्य यथायोगमाभासत्वं वणर्नीयम् । यथा प्रकृतमिति । *९,४३८* "अनीशस्येशतेत्येव विरुद्धं सर्वमानतःऽ इत्युक्तम् । तदुपपादयितुं स्मृतिमेव पठति ईश इति ॥ <ईशोऽनीशो जगन्मिथ्या दुःखी मुक्तो भिदा नहि । इति प्रतिज्ञाव्याघातः सर्वदोषाधिकाधिकः ॥ अनुव्याख्यान३,२.१४६ ॥ इति हि ब्रह्मतर्कोक्तिर्... ॥ अनुव्याख्यान३,२.१४७ ॥> न्यायसुधा द्विविधो हि प्रतिज्ञाविरोधः । प्रमाणस्ववाक्यविरोधभेदात् । तत्रेशोऽनीशो दुःखी मुक्त इति स्ववाक्यविरोधस्योदाहरणद्वयम् । जगन्मिथ्या भिदा न हीति प्रमाणविरोधस्य । *९,४३९* यद्वेशोऽनीशो दुःखी मुक्त इति स्ववाक्यविरोधोदाहरणे । जगन्मिथ्येति स्वन्यायविरोधस्य । जगतो मिथ्यात्वे तन्न्यायेन मिथ्यात्वस्यापि मिथ्यात्वापत्त्या सत्यत्वप्रसङ्गात् । भिदा न हीति स्वक्रियाविरोधस्य । अनया हि प्रतिज्ञाक्रियया साध्यधर्मधर्मिणोर्भेदस्तावत्प्राप्यत इति । सर्वदोषेष्वधिकाधिकोऽत्यन्ताधिकः । स्मृत्युदाहरणस्य साध्यमाह अतिहेयमिति ॥ <... अतिहेयमतोऽखिलैः । बुभूषुभिर्मतमिदं जीवेशाभेदवादिनः ॥ अनुव्याख्यान३,२.१४७ ॥> न्यायसुधा इदमीशस्यानीशत्वम् । ईशत्वेनेशभेदेनेत्यादिनोक्तेऽर्थे स्मृतिमप्याह नायुक्तमिति ॥ <नायुक्तमीशितुः किञ्चिदीशत्वस्याविरोधि यत् । यदीशित्वविरोधि स्यात्तदेवायुक्तमञ्जसा ॥ अनुव्याख्यान३,२.१४८ ॥ ईशित्वस्याविरोधेन योजयित्वाखिलाः प्रमाः । सिद्धेशित्वेन चायुक्तमपि हीशे न योजयेत् ॥ अनुव्याख्यान३,२.१४९ ॥ मानतः प्राप्तमखिलं नामानं योजयेत्क्वचित् । इति हि ब्रह्मतर्कोक्तिर्... ॥ अनुव्याख्यान३,२.१५० च् ॥> न्यायसुधा यस्मान्नायुक्तमीशतुः किञ्चिदित्यादि तस्मादीत्वस्याविरोधेनेत्यादि । सिद्धमीशत्वं यस्यासौ तथोक्तः । तेनेशेन संयोज्जयेत् । ईश्वरेऽस्तीति जानीयात् । अपिपदादन्येनापि । सिद्धेनेशत्वेन निमित्तेनेति वा । स्मृत्युदाहरणस्य प्रयोजनमाह अत इति ॥ <... अतो युक्तमिहोदितम् ॥ अनुव्याख्यान३,२.१५० ॥> न्यायसुधा तस्मादत्यन्तभिन्न एव ब्रह्मणा जीव इति स्थितम् । ॥ इति श्रीमन्न्यायसुधायामुपमाधिकरणम् ॥ ___________________________________________________________________________ *९,४४०* [======= ञ्ण्य्स्_३,२.Vईई अरूपाधिकरणम् =======] ॥ अथ श्रीमन्न्यायसुधायामरूपाधिकरणम् ॥ ॥ ओमरूपवदेव हि तत्प्रधानत्वातोम् ॥ अत्राधिकरणे प्रथमसूत्रेण ब्रह्मणो रूपराहित्यमुपपाद्य प्रकाशवच्चावैयर्थ्यमिति (द्वितीय)सूत्रेण रूपवत्त्वविषयाणां श्रुतीनां वैयर्थ्यमाशङ्कय विलक्षणरूपवत्त्वाङ्गीकारेण परिहृतम् । विलक्षणरूपवत्त्वं च,"आह च तन्मात्रम्ऽ"दर्शयति चाथोऽपि स्मर्यतेऽ इति सूत्रद्वयेन समर्थितमिति भाष्येण प्रतीयते । तदनुपपन्नम् । अन्ततो रूपवत्त्वाङ्गीकारेऽरूपवदेव हि तदित्यस्यावक्तव्यत्वापातात् । प्रयोजनाभावाच्चास्य विचारस्येत्यतश्चतुःसूत्र्यास्तात्पर्यमाह स चेति ॥ अरूपवदेव हि तत्प्रधानत्वात् । BBस्_३,२.१४ । <स चाप्राकृतरूपत्वादरूपः स्वगुणशत्मकम् । रूपमस्य शिरःपाणिपादाद्यात्मकमिष्यते ॥ अनुव्याख्यान३,२.१५१ ॥> न्यायसुधा स परमात्मा । प्रकृतिशब्दोऽन्येषामपि तत्त्वानामुपलक्षकः । अप्राकृतरूपत्वात् । प्राकृतरूपरहितत्वात् । गुणात्मकमित्युक्ते सत्त्वादीनां प्रतीतिः स्यात् । तन्निरासार्थं स्वशब्दः । ये परमात्मनः स्वरूपभूता गुणा आनन्दाद्यास्तदात्मकमिति । रूपशब्देन च शुक्लादिगुणप्रतीतिः स्यात् । अतः शिरःपाणीति विवरणं कृतम् । अतो रूपवांश्चेति शेषः । विचारप्रयोजनं दर्शयति अत इति ॥ *९,४४१* <अतो नानित्यता नैव श्रुतिद्वयविरोधिता ॥ अनुव्याख्यान३,२.१५२ ॥> न्यायसुधा अनित्यता जन्ममरणवत्ता । नापि सौन्दर्याद्यभाव इति च द्रष्टव्यम् । तथाच तस्मिन्भक्तिरुपपन्नेति शेषः । *९,४४२ .* यद्यपि परमात्मनो रूपं कथं तर्हि तस्य प्रसिद्धवैलक्षण्यमात्रेणारूपत्वव्यवहार इत्याशङ्कापरिहारार्थत्वेन प्रकाशवदिति सूत्रावयवो भाष्ये व्याख्यातः । इदानीं यदीश्वररूपं लोकविलक्षणं तदा तत्र रूपशब्द(प्र)वृत्तिर्दुर्घटा स्यात् । सम्बन्धग्रहणानुपपत्तेः । तथाच रूपवत्त्वश्रुतीनां वैयर्थ्यं दुष्परिहरमित्याशङ्कापरिहारार्थत्वेनापि व्याचष्टे यथा हीति ॥ <यथा हि तैजसस्यैव प्रकाशस्योज्खितावपि । आत्मैव ज्योतिरित्याह जीवस्येशं श्रुतिस्तथा ॥ अनुव्याख्यान३,२.१५२ f ॥> न्यायसुधा तैजसस्यैव प्रकाशस्येत्येतत्तैजस एव हि सौरादिरालोकः प्रकाशशब्दवाच्यः प्रसिद्धस्तस्येति व्याख्येयम् । उज्खितावपि परमेश्वरस्य तत्त्वाभावेऽपीति यावत् । आत्मैवास्य ज्योतिर्भवति इति श्रुतिर्जीवस्येशं प्रकाशमाहेत्यर्थः । तथा लोकविलक्षणेऽपि भगवद्रूपे रूपशब्दप्रवृत्तिर्युक्तेति शेषः । उपपत्तिस्तु"परमतेऽ इत्यत्र वक्षमाणात्रा(प्य)नुसन्देयेति । *९,४४३ .* नन्वेतदधिकरणं"अत एव च(चोपमा)ऽ इति सूत्रात्पूर्वम् । तत्कथं पश्चाद्वयाख्यानम् । उच्यते । अत एवे(चे)ति सूत्रं"न स्थानतोऽपिऽ इत्यधिकरणेन सङ्गतमिति ज्ञापनाय क्रमभेदः । तत्सिद्धा(मर्)थमुपजीव्य पूर्वपक्षोत्थानात् । तथाच भाष्यम्"यस्मादेवम्ऽ इत्यादि । अत्रापि"ईशरूपेषुऽ इत्यादि । अथ तदनन्तरमेव किन्न कृतमरूपवत्त्वाधिकरणार्थस्यात एव चेति सूत्रार्थं प्रति हेतुत्वेनोपोद्घातलक्षणया सङ्गत्या वर्णितस्याव्यवधायकत्वात् । हेतुत्वमपि प्रपञ्चयितुमाचार्येण"स चाप्रकृतरूपत्वादिति चशब्दो निबद्धः । कालत्रयेऽप्यशरीरात्परमात्मनो जीवस्यात्यन्ताभेद एव ह्युपपन्न इति । ॥ इति अरूपाधिकरणम् ॥ ___________________________________________________________________________ *९,४४४* [======= ञ्ण्य्स्_३,२.Vईईई वृद्धिह्रासाधिकरणम् =======] ॥ अथ वृद्धिह्रासाधिकरणम् ॥ ॥ ओं वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवमोम् ॥ यदर्थं भगवन्महिमात्रोच्यते सा भक्तिः पुरुषेषु तारतम्येन तिष्ठतीत्येतदिहोपपाद्यते । तथाहि । अस्ति भक्तेर्वृद्धिह्रासभाक्त्व(मिति)म् । कुतः । ब्रह्मादीनामस्मदादीनां च भक्तत्वेऽन्तर्भावात् । एवं भक्तितारतम्येऽङ्गीकृते एवेश्वरस्योभयान्प्रति सामञ्जस्यसम्भवादिति । तदेतदसङ्गतम् । युक्तेः प्रतिज्ञातार्थेन सह स्म्बन्धाप्रतीतेरि(त्यत)ति तत्र आह तद्भक्तीति । *९,४४५* वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवम् । BBस्_३,२.२० । <तद्भक्तितारतम्येन तारतम्यं विमुक्तिगम् । ब्रह्मादीनां च सर्वेषामानन्दादेर्यथाक्रमम् ॥ अनुव्याख्यान३,२.१५३ ॥> न्यायसुधा ब्रह्मादीनां चशब्दादस्मदादीनामित्येवं सर्वेषां यथाक्रमं श्रौतक्रमानतिरेकेण यद्विमुक्तिगमानन्दादेस्तारतम्यं तद्भगवद्भक्तितारतम्येनैव भवतीत्यर्थः । एतदुक्तं भवति । साधितं तावन्मौक्तस्यानन्दादेः फलस्य भक्तिसाध्यत्वमम्बुवदग्रहणात्तु न तथात्वमिति सूत्रेण । तच्चाथात आनन्दस्य मीमांसेत्यादिश्रुत्या तारतम्यवदवगम्यते । साध्यतारतम्ये च साधनतारतम्यमावश्यकम् । अन्यथा तस्याकस्मिकत्वप्रसङ्गात् । फलदातुरीश्वरस्यासामञ्जस्यप्रसक्तेश्च । न चैवम् । अतोऽस्ति भक्तेर्वृद्धिह्रासभाक्त्वमिति । ॥ इति वृद्धिह्रासाधिकरणम् ॥ ___________________________________________________________________________ *९,४४६* [======= ञ्ण्य्स्_३,२.ईX स्थानविशेषाधिकरणम् =======] ॥ अथ स्थानविशेषाधिकरणम् ॥ ॥ ओं स्थाननिशेषात्प्रकाशादिवतोम् ॥ (ओमुपपत्तेश्च ओं) ॥ यद्यप्येतदधिकरणं परमत इत्यतोऽनन्तरम् । तथापि तेनेवानेनापि सङ्गतिरस्य । अनेन विषयोपक्षेपात्तेन पूर्वपक्षोपपत्तिदर्शनात् । यद्वानेन पूर्वपक्षयुक्त्युत्थानात्तेन विषयोपक्षेपात् । तथाहि । न ब्रह्मादीनामानन्दस्य तारतम्यमुपपद्यते । भगवदानन्दप्रतिबिम्बत्वाभ्युपगमात् । बिम्बे च तारतम्याभावस्य न स्थानतोऽपीत्युक्तत्वात् । अन्यथाऽकस्मिकत्वप्रसङ्गादिति । यद्वा न ब्रह्मा(द्या)दीनामानन्दो भगवदानन्दप्रतिबिम्बः । परस्परं विभिन्न(चित्र)त्वात् । बिम्बाभिमते च वैचित्र्याभावादिति । अतोऽत्रेदं विशदयति प्रतिबिम्बवदिति ॥ स्थानविशेषात्प्रकाशादिवत् । BBस्_३,२.३४ । <प्रतिबिम्बवदप्येषामानन्दोऽन्यगुणा यथा ॥ अनुव्याख्यान३,२.१५४ ॥> न्यायसुधा यद्येप्येषां ब्रह्मादीनामानन्दः प्रतिबिम्बवत् । प्रसिद्धप्रतिबिम्बैस्तुल्यं वर्तते । भगवदानन्दप्रतिबिम्बो भवतीति यावत् । तथापि परस्परं विचित्रो भवतीति शेषः । कथम् । अन्येषां साधनभूतानामुपाधिगुणानां भक्त्यादीनां वैचित्र्यानतिक्रमेण । तत्र दृष्टान्तः प्रतिबिम्बवदिति । यथा सूर्यादिप्रतिबिम्बानां सूर्यकान्तजलादिगतायां सूर्यादिबिम्बवैचित्र्याभावेऽपि सूर्यकान्तादिस्थानगुणवैचित्र्याद्वैचित्र्यं तथेत्यर्थः । *९,४४८* वैचित्र्ये हेत्वन्तरमाह नारायणेति ॥ उपपत्तेश्च । BBस्_३,२.३५ । <नारायणगुणाधीनश्च ... ॥ अनुव्याख्यान३,२.१५४ ॥> न्यायसुधा बिम्बशक्त्या च विचित्र इत्यर्थः । स्थानगुणस्य बिम्बसामर्थ्यस्य च प्रयोजकत्वं न्यायविवरणे व्युत्पादितमनेनोपपत्तेश्चेति सूत्रं व्याख्यातं भवति । बिम्बप्रतिबिम्बयोरैक्यं केचिदिच्छन्ति । अतः प्रतिबिम्बत्वं व्याख्या(तं)ति नारायणेति । गुण आनन्दः । चशब्देन तत्सदृशश्चेति ग्राह्यम् । बिम्बाभिन्न एव किन्न भवतीत्यत आह अत्यल्प इति ॥ <... अत्यल्पस्तदपेक्षया ॥ अनुव्याख्यान३,२.१५४ ॥ तस्माद्भिन्नश्च सततमन्यज्ज्ञानं परस्य च ॥ अनुव्याख्यान३,२.१५५ ॥> न्यायसुधा चो हेतौ । यस्मात्तदपेक्षयात्यल्पस्तस्मात्सततं भिन्न इति । तदपेक्षयात्यल्पत्वं कुत इत्याकाङ्क्षां परिहरन्नत्र श्रुतिमाह अन्यदिति ॥ <अन्यज्ज्ञानं तु जीवानामन्य आनन्द ईशता ॥ अनुव्याख्यान३,२.१५५ ॥ मुख्येशता परेशस्य गौणी जीवस्य सा यतः । इति श्रुतेः ... ॥ अनुव्याख्यान३,२.१५६ च् ॥> न्यायसुधा अन्य आनन्दः परस्य जीवानां चेति सम्बन्धः । एवमीशतेत्यपि योज्यम् । मुख्येशतेत्युपलक्षणया हेतुमाह । इति श्रुतेरिति पूर्वेण सम्बन्धः । ॥ इति स्थानविशेषाधिकरणम् ॥ [ञ्Oष्ःी१९] ___________________________________________________________________________ *९,४५०* [======= ञ्ण्य्स्_३,२.X पालकत्वाधिकरणम् =======] । अथ श्रीमन्न्यासुधायां पालकत्वाधिकरणम् ॥ ॥ ओं प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ओम् ॥ अत्र पूवर्पक्षप्रदर्शनपरं भाष्यं"सृष्टिसंहारकर्तृत्वमेवास्य न पालकत्वम् । स्वतः सिद्धेरिति । तदयुक्तम् । सृष्टिसंहारकर्तृत्वाभ्युपगमस्य व्यर्थत्वात् । स्वतः सिद्धेरित्यत्रास्येत्यप्रतीतेश्च । स्थितेरित्यध्याहारेऽपि स्वभाववादाश्रयणस्य सृष्टिसंहारयोरपि साम्येन तत्कर्तृत्वाभ्युपगमानुपपत्तेरित्यतः पूर्वपक्षं विशदयति सृष्टीति ॥ <... सृष्टिनाशौ तदधीनावितीरिते । स्वभावत्वात्स्थितेर्नैतदपेक्षा ... ॥ अनुव्याख्यान३,२.१५६ f ॥> न्यायसुधा इति ईरिते सिद्धान्तिनाभ्युपगते सति । ततश्चायमर्थः । ईश्वरस्य पालकत्वं नोपपद्यते स्थितेस्तत्प्रयोजनत्वात् । तस्याश्च स्वभावसिद्धत्वेनेश्वरानपेक्षत्वात् । ईश्वर एव हि विश्वस्य सृष्टिसंहारयोः कर्ता नान्य इत्यभ्युपगतम् । तथाच सृष्ट्वा यावन्न संहरेत्तावत्स्थितिः स्वभावसिद्धैव न परव्यापारमपेक्षते । यदि खलु सृष्टिसंहारयोः कर्ताऽन्यः स्यात्तदोदासीनस्य तस्य सृष्टौ प्रेरणाद्यर्थं संहारे प्रवृत्तस्य निवारणार्थं च स्थितावीश्वरापेक्षा सम्भवेत् । नच तदस्ति । अतः संहारोदासीनत्वातिरिक्तं पालकत्वं नोपपद्यत इत्येवमत्र पूर्वपक्ष इति । एवं तर्हि सिद्धान्तो न युक्तः । स्वभावत्त्वयुक्तेरपरिहृतत्वादित्यतः सूत्राभिप्रायमाह इति नेति ॥ <... इति न युज्यते ॥ अनुव्याख्यान३,२.१५६ ॥ यतः स्वभावोऽखिल ईशायत्तोऽखिलस्य च ॥ अनुव्याख्यान३,२.१५७ ॥> *९,४५० .* न्यायसुधा परानपेक्षतया प्रतीयमानं स्वरूपं धर्मो वा स्वभाव इत्युच्यते । स सर्वेषां पदार्थानाम् । (स) सर्वोऽपीशायत्त एव । अन्यथा तेषां स्वातन्त्र्यप्रसङ्गेनास्येशत्वानुपपत्तेः । सर्वं खल्वित्यादिश्रुतिविरोधापत्तेश्च । अन्नदानादौ व्यापारश्च स्फुट एवेति । ॥ इति पालकत्वाधिकरणम् । ___________________________________________________________________________ *९,४५२* [======= ञ्ण्य्स्_३,२.Xई अव्यक्ताधिकरणम् =======] ॥ अथ अव्यक्ताधिकरणम् ॥ ॥ ओं तदव्यक्तमाह हि ओम् ॥ अत्र परमात्मनोऽव्यक्तत्वमादौ विस्तरेण समर्थितम् । ततस्तर्हि भक्त्यादिसाधनवैयर्थ्यमित्याशङ्कय"प्रकाशश्च कर्मण्यभासात्ऽ इति दृश्यत्वं चोक्तम् । तदेतदुभयं विरुद्धमित्याशङ्कय अतोऽनन्तेन तथा हि लिङ्गमिति सूत्रितम् । अत्र विरोधशान्तिर्न स्फुटा प्रतीयत इत्यतस्तस्य तात्पर्यमाह अव्यक्तोऽपीति ॥ तदव्यक्तमाह हि । BBस्_३,२.२३ । <अव्यक्तोऽपि स्वक्तयैव भक्तानां दृश्यते हरिः ॥ अनुव्याख्यान३,२.१५७ ॥> न्यायसुधा ॥ इति अव्यक्ताधिकरणम् ॥ ___________________________________________________________________________ *९,४५३* [======= ञ्ण्य्स्_३,२.Xईई उभयव्यपदेशाधिकरणम् =======] ॥ अथ उभयव्यपदेशाधिकरणम् ॥ ॥ ओमुभयव्यपदेशात्त्वहिकुण्डलवतोम् ॥ यदीश्वरस्य गुणक्रियादयो धर्मास्ततो भिन्नास्तदा समवायस्य निराकृतत्वात्तद्वत्त्वमनुपपन्नम् । यदि चाभिन्नास्तदा ज्ञानादिमत्त्वमानन्दादिभोक्तृत्वमित्याद्ययुक्तमित्युभयथा तत्र भक्त्यनुपपत्तिरिति पूर्वपक्षप्राप्ताविदमारभ्यते । तत्र हेतुदृष्टान्तावेव सूचितौ । नतु पक्षपरिग्रहरूपा प्रतिज्ञा । अध्याहारोऽपि हेतुदृष्टान्तबलेन भेदाभेदपक्षपरिग्रहस्येति प्रतिभाति । अतः प्रतिज्ञां दर्शयति तदभिन्ना इति ॥ उभयव्यपदेशात्त्वहिकुण्डलवत् । BBस्_३,२.२७ । <तदभिन्ना गुणा नित्यमपि सर्वे विशेषतः । गुणत्वेन गुणित्वेन भोक्तृभोग्यतया स्थिताः ॥ अनुव्याख्यान३,२.१५८ ॥> न्यायसुधा नित्यशब्दो नियमार्थः । पारमेश्वराः सर्वे गुणा धर्मा नित्यं तदभिन्नास्तेनात्यन्ताभिन्नस्तथापि विशेषशक्त्या गुणगुण्यादिभावेन स्थिताः । *९,४५४* स्यादेतत् । परिमाणादीनां यावद्द्रव्यभाविनां भवतु नाम भगवतात्यन्ताभेदः । क्रियाणां (ज्ञानादि)गुणानां चास्राक्षीत्सृजति स्रक्ष्यति व्यज्ञासीज्जानाति ज्ञास्यतीत्यादि श्रौतव्यवहारैरनित्यतयावगतानां तु न युज्यत इत्यत आह विशेषात्मतयेति ॥ *९,४५५* <विशेषात्मतया तेषां नित्यशक्तयात्मना तथा । नित्यस्थितेर्न धर्माणां क्रियादीनामनित्यता ॥ अनुव्याख्यान३,२.१५९ ॥> न्यायसुधा तेषां परमेश्वरसम्बन्धिन्यां क्रियादीनां धर्माणां नित्यशक्त्यात्मना नित्यं स्थितेस्तथा विशेषात्मतया व्यक्तिरूपेण व्यवहारविषयतोपपत्तेर्नानित्यतेति योजना । प्रपञ्चस्तु प्रागेव कृतः । ननु च क्रियादीनां या व्यक्तता सा तावदनित्यैव । अन्यथोक्तव्यवहाराणां निरालम्बनत्वापातात् । ततस्तस्या भगवद्धर्मभूताया अपि नात्यन्ताभेदोपपत्तिरित्यत आह न विशेषेति ॥ <न विशेषात्मता चेयमनित्या ... ॥ अनुव्याख्यान३,२.१६० ॥> न्यायसुधा इयं व्यवहारालम्बनत्वेनोक्ता । कुत इत्यत आह शक्तीति ॥ <... शक्तिरूपता । सैव यत्... ॥ अनुव्याख्यान३,२.१६० च् ॥> न्यायसुधा यद्यस्मात्सा विशेषत्मता शक्तिरूपतैव । शक्तिश्च नित्येत्युक्तं तस्मादित्यर्थः । नन्वेवं तर्हि शक्तिर्व्यक्तिरित व्यवहारविशेषो न स्यात् । उक्तव्यवहाराणां निरालम्बनत्वं च न परिहृतं स्यादित्यत आह सविशेषेति ॥ <... सविशेषा स्याद्... ॥ अनुव्याख्यान३,२.१६० ॥> न्यायसुधा नेयं व्यक्तिः शक्त्या निर्विशेषाभिन्ना । येनोक्तदोषः स्यात् । किन्तु सविशेषाभिन्नैव । यद्ययं सर्वनिर्वाहहेतुर्विशेषो भगवतो भिन्नस्तदा सर्वेषां तद्धर्माणां तेनात्यन्ताभेद इति प्रतिज्ञा भज्येत । अभिन्नश्चेद्विशेषता तस्य न स्यात् । स्वरुपमात्रपर्यवसानेन सोऽपि न स्यादित्यत आह विशेष इति ॥ <... विशेषोऽन्यो नचाप्ययम् ॥ अनुव्याख्यान३,२.१६० ॥ स्वनिर्वाहकताहेतोस्तथापि स्याद्विशेषतः ॥ अनुव्याख्यान३,२.१६१ ॥> न्यायसुधा चोऽवधारणे । अयं विशेषोऽपि भगवता नैव भिन्नस्तेन न प्रतिज्ञाहानिः । तथापि तस्य विशेषता स्यात् । कथम् । न ह्ययमभिन्नो भवन्निर्विशेषः । एवं तर्हि विशेषपरम्परयानवस्था स्यात् । न स्यात् । कुतः विशेषस्य स्वनिर्वाहकताहेतोरिति । *९,४५७* एवं प्रतिज्ञा दर्शिता । तत्र बाधकानि परिहृतानि । अत्र चोक्त्वा । स्यादेवम् । यद्येतेष्वर्थेषु प्रमाणं स्यात् । नच तत्पश्याम इत्यतः सौत्रमुभयव्यपदेशादिति हेतुं व्याचष्टे विशेषत्वेनेति ॥ <विशेषत्वेन विज्ञातेः प्रमाणैरखिलैरपि ॥ अनुव्याख्यान३,२.१६१ ॥> न्यायसुधा अखिलैः उभयविधैः प्रमाणैः वेदवाक्यैर्ज्ञानादिधर्माणां भगवद्विशेषत्वेनापिशब्दात्तदभिन्नत्वेन च विज्ञातेर्विज्ञानादित्यर्थः । ननु विज्ञातेरिति कथम् । "आतश्चोपसर्गेऽ इत्यङः क्तिन्बाधकत्वात् । "क्तिन्नाबादिभ्यश्चऽ इति वचनाद्भविष्यति । एतदेव विवृणोति ससर्जेति ॥ <ससर्ज सञ्जहारेति विशेषो ह्यवगम्यते । श्रुत्यैव स स एवेति तदभेदश्च गम्यते ॥ अनुव्याख्यान३,२.१६२ ॥> न्यायसुधा "स इदं सर्वमसृजतेऽ इत्यादिश्रुतिं ससर्जेत्यनेनोपादत्ते । तत्तदत्तुमध्रियतेऽ इत्यादिकां सञ्जहारेत्यनेन, स आनन्दादिः सः परमात्मैवेत्यनेन"आनन्दो ब्रह्मऽ इत्यादिश्रुतिम् । तदयमर्थः । "स इदं सर्वमसृजत, उक्षा स द्यावापृथिवी बिभर्ति, तत्तदत्तुमध्रियत, स ऐक्षत सोऽकामयत, आनन्दं ब्रह्मणो विद्वान्ऽ इत्यादिश्रुत्या सर्जनादिकं ब्रह्मणो विशेषोऽतिशयो न ब्रह्ममात्रमित्यवगम्यते । तन्मात्रत्वे क्रियाकर्तृभावादेरनुपपत्तेः । "आनन्दो ब्रह्मेति व्यजानात् । सत्यं ज्ञानमनन्तं ब्रह्म एकधैवानुद्रष्टव्यम्ऽ इत्यादिश्रुत्यैव तस्य तेनाभेदश्चावगम्यते । तदेवमुभयव्यपदेशान्यथानुपपत्त्या सकलमिदं कल्प्यते । सर्वेषां ब्रह्मधर्माणां ब्रह्मणा सविशेषोऽत्यन्ताभेदः । क्रियादीनां नित्यता शक्तिव्यक्तिरूपता व्यक्तिरूपस्यापि नित्यता शक्तिरूपपाभिन्नता सविशेषता विशेषस्याप्यभेदः स्वनिर्वाहकता चेति । न ह्येतेष्वर्थेष्वन्यतमस्याप्यकल्पनायामुदाहृतोभयव्यपदेशविरोधशान्तिर्भवतीति । एतदेव प्रपञ्चयितुं"निदर्शनमात्रेणऽ इत्यतः प्राक्तनो ग्रन्थसन्दर्भः । *९,४६०* अथ मतम् । भेद एव ब्रह्मधर्माणां ब्रह्मणास्तु । समवायेन विशेषणविशेष्यभावो भविष्यति । समवायदूषणानि च श्रुतिविरोधेनाभासतां यास्यन्ति । समवायाभावेऽपि वा धर्मधर्मिणोरेव स कोऽपि महिमा कल्प्यते । नचाभेदश्रुतिविरोधः । अनागन्तकत्वेनोपचारोपपत्तेः । अतः किमभेदमादाय विशेषाद्यङ्गीकारेणेति । अपर आह अखण्डमेव ब्रह्म न तु तत्र कश्चिद्विशेषः । न चापरश्रुतिविरोधः । क्रियादिविषयाणां सगुणविषयत्वात् । तस्य च मायामयत्वेनाविचारितरमणीयत्वात् । आनन्दमित्यादीनां च राहोः शिर इत्यादिवदुपचरितत्वोपपत्तेरिति । अन्यस्त्वाह भेदाभेदाभ्यामेवोभयव्यपदेशसामञ्जस्योपपत्तेः किमनया सविशेषाभेदकल्पनयेति । मैवम् । त्रिभिरप्येतैरन्ततोऽभिन्ने विशेषस्याङ्गीकतर्व्यत्वात् । ततो वरमादित एव तदङ्गीकरणमित्याशयवान्भेदवादिनं तावद्विशेषमङ्गीकारयितुमाह भेद इति ॥ <भेदो यदि विशेषस्य स भेदो भेदिना कथम् ॥ अनुव्याख्यान३,२.१६३ ॥> न्यायसुधा विशेषस्य ज्ञानादेर्ब्रह्मधर्मस्य, यदि ब्रह्मणो भेदोऽङ्गीक्रियते तदा पृच्छामः । स भेदो, भेदिना ब्रह्मणा ज्ञानादिना च सह, कथं किं प्रकारः, प्रतिपत्तव्यः । किं भिन्नः किंवाभिन्न इति । आद्ये दोषमाह भिन्नश्चेदिति ॥ <भिन्नश्चेदनवस्था स्याद्... ॥ अनुव्याख्यान३,२.१६३ ॥> न्यायसुधा यदि भेदो भेदिभ्यां भिन्नस्तदा सोऽपि भेदस्तथेत्यनवस्था स्यात् । विशेषणविशेष्यभावादिप्रतिपत्तये खलु धर्मधर्मिणोर्भेदोऽभ्युपगम्यते । स च प्रतीयमान एव तद्धेतुः । तत्प्रतीतिश्च विशेषणादिभावेनैवेत्युत्तरोत्तरभेदप्रतीतिरवश्यमपेक्षितैवेति सुस्थानवस्था । *९,४६४* अभिन्नत्वेऽपि वक्तव्यं सविशेषाभिन्न उत निर्विशेषाभिन्न इति । प्रथमे दोषमाह अभिन्नश्चेदिति ॥ <... अभिन्नश्चेत्पुरा न किम् ॥ अनुव्याख्यान३,२.१६३ ॥> न्यायसुधा पुरा न किमिति । धर्माणां धर्मिणा सविशेषाभेदः किन्नाङ्गीक्रियतेऽङ्गीकार्य एवेत्यर्थः । भेद इव विनापि भेदेन विशेषेणैवोपपत्तावपि वृथा परम्पराकल्पनायां गौरवं स्यात्ततो धर्माणामेव सविशेषाभेदाङ्गीकारः श्रेयानिति भावः । अस्त्वेवमित्यत आह विशेष इति ॥ <विशेषोऽभिन्न एवेति तेन नाभ्युपगम्यते ॥ अनुव्याख्यान३,२.१६४ ॥> न्यायसुधा विशेषो धर्मोभिन्न इत्येव तावत् । तेन भेदवादिना नाभ्युपगम्यते । दूरे सविशेषत्वमित्यतोऽपसिद्धान्तः स्यात् । समीहितं च नः (न) सिद्धयेदित्याशयः । द्वितीयं दूषयति अभिन्न इति ॥ <अभिन्नो निविर्शेषश्चेद्भेदस्तद्भेदता कुतः ॥ अनुव्याख्यान३,२.१६४ ॥> न्यायसुधा भेदो यदि भेदिभ्यामभिन्नो निर्विशेषश्च स्यात्तदा तस्य तद्भेदता तयोरयं भेद इत्येवम्भावः कुतो न कुतोऽपि । तदीयताया भेदेन विशेषण वा विनानुपपत्तेः । तन्मात्रत्वे च धर्मधर्मिणावेव स्तो न भेद इति स्यात् । तथा च धर्मधर्मिणावित्यपि न स्यात् । भेद एवास्ति न धर्मधर्मिणाविति वा भवेत् । ततश्च भेदोऽपि न स्यादिति । *९,४६५* भेदस्य भेदिस्वरूपत्वमङ्गीकृत्य विशेषमनङ्गीकुर्वाणं प्रति दूषणान्तरमाह अनेनेति ॥ <अनेनानेन भिन्नोऽयमिति यत्स विशेषतः । भेद एवैष बहुधा दृश्यते तत्किमुत्तरम् ॥ अनुव्याख्यान३,२.१६५ ॥> *९,४६५ .* न्यायसुधा भिन्नोऽयं घट इति स भेद एव विशेषतो विशेषणत्वेन दृश्यते न तु घटः, किन्तु विशेष्यत्वेन । तथानेनानेन । व्यत्ययो बहुलमिति पञ्चम्यर्थे तृतीया । सहयोगे वा । पटाद्भिन्नस्तम्भाद्भिन्नो घट इत्येष भेद एव सविशेषः प्रतियोगिविशेषसाहित्येन दृश्यते । तथायं पदार्थोऽनेन वक्रत्वेनानेन कोटरवत्त्वेन पुरुषाद्भिन्न इति स एष भेद एव विशेषतो व्यावर्तकधर्मेण दृश्यते । पदार्थस्त्वक्षसन्निकर्षमात्रेण । तथास्मात्पटादस्मात्स्तम्भादस्मात्कुड्याद्भिन्नोऽयं घट इत्येष भेद एव सविशेषतः प्रतियोगिविशेषसाहित्येन निमित्तेन बहुधा दृश्यते । घटस्त्वेकधैव । अतो न भेदो घटस्य स्वरूपमिति यत्स्वरूपभेदस्य दूषणं परैरुच्यते । तत्तस्य किमुत्तरं त्वयाभिधास्यते, यदि विशेषो नाङ्गीक्रियते, इत्यर्थः । यदि विशेषो नाङ्गीक्रियते तदा भेदो भेदिनाभिन्न इत्यपि नाङ्गीकर्तुं शक्यते । भेदभेदिनोर्भेदसाधकानामनेकेषां भावात् । विशेषणैव हि तेषामन्यथासिद्धिं व्युत्पाद्य प्रतीतिबलेन भेदस्य भेदिनाभेदो वक्तव्यो नान्यथेति भावः । *९,४६६* तदीयत्वेन विशेषणत्वेन सप्रतियोगित्वेन लिङ्गित्वेन बहुत्वेन च प्रतीयमानोऽन्योन्याभावादिरूपो भेदो न भेदिस्वरूपतयाङ्गीक्रियते । यस्तु स्वरूपतयाङ्गीक्रियते नासौ तदीयत्वादिना प्रतीयत इति तस्योत्तरं ब्रूम इति चेन्न । अस्यैव प्रसिद्धत्वादन्यस्य तदभावात् । अन्यथा स्वरूपस्यैव भेद इति पारिभाषिकं नामान्तरमुक्तं स्यात् । न चाद्वैतवादिनः स्वरूपं नाङ्गीकुर्वते । तत्किमनेन भेदेन । तदिदमुक्तं स एष इति प्रसिद्धिद्योतकाभ्याम् । तदीयत्वादिरुपचार इति चेन्न । प्रतीतेः स्फुटत्वात् । बाधकाभावेनाभ्रान्तित्वाच्च । तदिदमप्युक्तं दृश्यत इति । *९,४६८* दूषणान्तरमाह अभेदेति ॥ <अभेदभेदयोश्चैव स्वरूपत्वं हि भेदिना ॥ अनुव्याख्यान३,२.१६६ ॥> न्यायसुधा न केवलं भेदस्य । किन्त्वभेदस्य च भेदिनः स्वरूपत्वमेवेति योजना । यो भेदस्य भेदिना घटेनाभेदमङ्गीकरोति । तेन तस्याभेदस्यापि घटस्वरूपत्वमेवाङ्गीकरणीयम् । भेदसमानन्यायत्वादिति हिशब्दार्थः । ततः किमित्यत आह तयोरपीति ॥ <तयोरप्य्... ॥ अनुव्याख्यान३,२.१६६ ॥> न्यायसुधा अभेदोऽङ्गीकार्य इति शेषः । अस्त्वेकेन घटेनात्यन्ताभिन्नयोरभेदभेदयोरभेदस्ततोऽपि किमित्यत आह अविशेषत्व इति ॥ <... अविशेषत्वे पर्यायत्वं हि शब्दयोः ॥ अनुव्याख्यान३,२.१६६ ॥> न्यायसुधा अभेदभेदयोरत्यन्ताभेदे विशेषे चासत्यभेदाभेदशब्दयोः पर्यायत्वं स्यात् । एकाथर्वाचित्वाद्घटकलशशब्दादिति हिशब्दार्थः । अस्त्वित्यत आह अभेदेति ॥ *९,४६९* <अभेदभेदशब्दौ च पर्यायाविति को वदेत् ॥ अनुव्याख्यान३,२.१६७ ॥> न्यायसुधा को वदेत्न कोऽपि । प्रत्युतापर्यायावित्येव वदति सर्व इत्यप्रामाणिकं प्रमाणविरुद्धं चैतदिति । एतदुक्तं भवति । भेदो भेदिनाभिन्नस्तन्न्यायेन सोऽभेदोऽपि ततस्तावन्योन्यमप्यभिन्नाविति तावत्त्वम् । तथाच भेदाभेदशब्दयोः पर्यायत्वप्राप्तौ विशेषबलेनैव हि तत्परिहरणीयम् । तस्य चानङ्गीकारे दुष्परिहरं तदापद्येतेति । ननु भेदभेदिशब्दयोरपि पर्यायत्वमापादयितुमुचितम् । सत्यम् । शिष्यैरूह्यतामिति नोक्तम् । *९,४७०* शङ्कते भेद इति ॥ <भेदोऽन्योन्यमभेदश्च भेदिना चेद्... ॥ अनुव्याख्यान३,२.१६७ ॥> न्यायसुधा यद्यपि भेदाभेदयोः भेदिना घटेन सहाभेदस्तथापि तयोरन्योन्यं भेदोऽस्तीति न तच्छब्दयोः पर्यायत्वं प्रसज्यते । तत्किं विशेषणेति । परिहरति विशेषितेति ॥ <... विशेषता ॥ अनुव्याख्यान३,२.१६७ ॥> न्यायसुधा एवमङ्गीकुर्वाणेनाप्यभिन्ने वस्तुनि विशेषिताङ्गीकरणीयैवेत्यर्थः । तत्कथमित्यत आह अविशेष इति ॥ <निर्विशेषे कथं भेदो भेदिनैकस्तथाभिदा । पुनस्तयोर्विभेदश्च भेदिमात्रत्वतो भवेत् ॥ अनुव्याख्यान३,२.१६८ ॥> न्यायसुधा विशेषाभावे भेदो भेदिना एकोऽभिन्नस्तथाभिदा भेदिना घटेनाभिन्ना, पुनस्तयोर्भेदाभेदयोः परस्परं कथमुपपन्नं भवेत् । कुतो न भवेत् । भेदाभेदयोर्भेदिमात्रत्वतः । अन्यथा घटस्यापि स्वतो भेदः स्यात् । घटेनाभिन्नयोर्भेदाभेदयोः परस्परं भेद(कार्य)निर्वाहार्थं घटेन सविशेष एवाभेदोऽङ्गीकार्य इति भावः । *९,४७१* शङ्कते भेदिनश्चेति ॥ <भेदिनश्चैव भेदस्य विशेषो यदि गम्यते । अभेदाभेदिनोश्चैव ... ॥ अनुव्याख्यान३,२.१६९ च् ॥> न्यायसुधा चशब्दावन्योन्यसमुच्चयार्थौ । एवशब्दौ परस्परं सविशेषाभेदव्यावृत्त्यर्थौ । गम्यतेऽभ्युपगम्यते । भेदस्य भेदिनश्च घटस्याभेदो विशेषश्च मयाभ्युपगम्यते । तथाभेदस्याभेदिनश्च तस्य सविशेषोऽभेदोऽभ्युपगम्यते । तथाच भेदाभेदयोर्घटतन्मात्रत्वाभावेन परस्परं भेदोपपत्तेर्न शब्दयोः पर्यायत्वम् । ततश्च भेदाभेदयोः परस्परमभेदो विशेषश्चाङ्गीकायरित्यसदिति भावः । एवमपि धर्मधर्मिणोर्भेदमभ्युपगच्छतान्ततोऽभिन्ने वस्तुनि विशेषोऽङ्गीर्क्तव्य इत्यभिमतं यद्यपि सिद्धमेव, तथाप्युक्तं तत्त्वं न परित्याज्यमित्याशयवान्परिहरति किमिति ॥ <... किं भेदोऽभेदभेदयोः ॥ अनुव्याख्यान३,२.१६९ ॥> न्यायसुधा एवञ्चेदभेदभेदयोर्भेदः कस्मात्कल्प्यते । तयोरपि सविशेषाभेद एवाङ्गीकर्तव्यः । तत्रोपपत्तिमाह विशेषणैवेति ॥ <विशेषेणैव सर्वत्र यदि व्यवहृतिर्भवेत् । कल्पनागौरवायैव किं भेदः कल्प्यते तदा ॥ अनुव्याख्यान३,२.१७० ॥> न्यायसुधा सर्वत्र भेदभेदिनोरभेदाभेदिनोश्चाभेदेऽपि विशेषेणैव तन्मात्रताभावनिबन्धना व्यावहृतिर्भवेदित्यङ्गीकृतं चेद्भेदाभेदयोस्तर्हि भेदः किं कल्पनागौरवायैव कल्प्यत इति सोल्लुण्ठवचनम् । भेदाभेदयोर्घटेनेव परस्परमपि सविशेषत्वेनैव सर्वस्योपपत्तौ भेदकल्पने कल्पनागौरवं स्यात् । अनेकपदार्थकल्पनात्द्विधा कल्पनाच्चेति भावः । अस्त्वेवं ततः किमायातं प्रकृत इत्यत आह विशेषेणैवेति ॥ भेदस्य भेदिनाभेदेऽपि तदीयत्वादिव्यवहृतिर्भेदाभेदयो(श्चर्)घटेनाभेदेऽप्यपर्यायशब्दव्यवहृतिर्यदि विशेषेणैव भवेत्तदा धर्मधमिर्णोरपि भेदः किं कल्पनागौरवायैव कल्प्यते । धर्मधमिर्णोर्भेदमङ्गीकृत्याप्यन्ततो विशेषोऽङ्गीकार्यः ततो वरमादित एव तदङ्गीकरणम् । अन्यथा कल्पनागौरवप्रसङ्गादिति । एतेन पुरा न किमितिविवृतं भवति । *९,४७३* यदि कल्पनागौरवभयाद्धर्मधर्मिणोरभेदमङ्गीकृत्य व्यवहारविशेषार्थं विशेषोऽङ्गीक्रियते । तर्हि गवाश्वयोरपि तथा कल्प्यताम् । अविशेषात् । तथाच भेद एव जगति न स्यादित्यत आह ऐक्येति । <ऐक्यप्रतीत्यभावेन भेद एव गवश्वयोः ॥ अनुव्याख्यान३,२.१७१ ॥> न्यायसुधा भेद एव स्वीक्रियते न विशेषः । गवश्वयोरिति प्रमादपाठः । मूलकोशेष्वदर्शनात् । ऐक्यप्रतीत्यभावेऽपि कुतो विशेषो नाङ्गीक्रियत इत्यत आह स एवेति ॥ <स एवेति प्रतीतौ हि विशेषो नाम भण्यते ॥ अनुव्याख्यान३,२.१७१ ॥> न्यायसुधा धर्मधर्मिप्रतिबन्द्या हि गवाश्वयोविर्शेषः परेणापादनीयः । नच तत्राविशेषः । अभेदप्रतीत्या तत्र तदङ्गीकारात् । इह च तदभावात् । भेदस्य प्रतीतिसिद्धत्वेन कल्पना(गौरवाभावाच्चेति)भावादिति । *९,४७६* अधुनाभेदवादिनापि विशेषमङ्गीकारयति सच्चिदादेरिति ॥ <सच्चिदादेरपर्यायसिद्धयर्थं मायिनापि हि । अङ्गीकार्यो विशेषोऽयं ... ॥ अनुव्याख्यान३,२.१७२ च् ॥> *९,४७६ .* न्यायसुधा मायिनापीति । क्रियादिविषयाणां वाक्यानां मायिकविषयतामङ्गीकुर्वतापीति यावत् । तत्र हेतुः सच्चिदादेः पदसमूहस्य अपर्यायत्वसिद्धयर्थमिति । अयमिति अपर्यायशब्दप्रवृत्तिहेतुः । विशेषस्य तथाभावः प्रमित इति हिशब्दः । एतदुक्तं भवति । सन्तु तावत्क्रियादिविषयाणि वाक्यान्यसत्यविषयाणि । तथापि"सत्यं ज्ञानमनन्तं ब्रह्मऽ इत्यादीनि तावत्सत्यविषयाणि परेणाङ्गीकृतान्येव । तेषां चाखण्डार्थनिष्ठत्वे सत्यज्ञानादिपदानामेकार्थत्वेन पर्यायत्वं स्यात् । नच तद्युक्तं सहप्रयोगदर्शनात् । नच भेदोऽङ्गीकर्तुं शक्यः । एकमेवाद्वितीयमित्यादिश्रुतिविरोधात् । अतः सत्येऽपि विशेषोऽङ्गीकार्यः । तस्यापर्यायशब्दप्रवृत्तिहेतुता चानयैवार्थापत्त्या सिद्धा । तथात्वेनैव तत्कल्पनादिति । *९,४७९* अपोहवादाश्रयेण शङ्कते यदीति ॥ < ... यद्यसत्यविशेषणम् । पृथक्पृथग्वारयितुं शब्दान्तरमितीष्यते ॥ अनुव्याख्यान३,२.१७२ f ॥> न्यायसुधा सत्यादिपदानां विधिवाचित्वे विधीयमानानां सत्यत्वादिविशेषणानां ब्रह्मण्यभावात्स्वरूपमात्रस्य चैकत्वात्पर्यायत्वं स्यात् । न चैवमसत्यत्वाद्यपोहवाचित्वात् । नचैवं सति वैयर्थ्यम् । ब्रह्मण्यसत्यत्वादीनां विशेषणानां भ्रान्तिकल्पितत्वेन तन्निवारणार्थत्वात् । सन्ति हि नास्ति ब्रह्म, सदपि न ज्ञानं परिच्छिन्नं (चे)वेत्यादिप्रतीतयः प्राणिनाम् । नच सत्यपदमज्ञानस्याप्यपोहं वक्ति येनैकेनैवालमिति स्यात् । तस्मान्न पर्यायत्वं वैयर्थ्यं चेति । यद्वा सत्यादिपदानि सत्यत्वादिपृथगर्थवाचीन्येवेति न पर्यायतामापद्यन्ते । ब्रह्मणि तु लक्षणया प्रवर्तन्त इति न तत्र विशेषणानि समर्पयन्ति । नहि गङ्गापदं तीरे गङ्गात्वमर्पयति । नचैवमेकेनैव लक्षितत्वादितरेषां वैयर्थ्यमिति वाच्यम् । आरोपितानामसत्यत्वादिविशेषणानां प्रत्येक्तं निवारणेन सार्थक्यात् । नच सङ्गतिग्रहणविषयाभावाल्लक्षणानुपपत्तिः । शबले गृहीतसङ्गतिकानां सत्यब्रह्मलक्षकत्वोपपत्तेः । अतो न पर्यायत्वं नापि वैयर्थ्यमिति शङ्कार्थः । असत्यविशेषणमसत्यत्व(त्वादि)विशेषणम् । आरोपितं विशेषणमिति वा । इति यदीष्यत इत्यन्वयः । परिहरति मायेति ॥ <मायाविशेषराहित्यविशेषेण विशेषिता । सत्यस्यापि भवेत्... ॥ अनुव्याख्यान३,२.१७३ च् ॥> न्यायसुधा मायाशब्देनारोपितत्वमाचष्टे । एवं कुसृष्टौ कल्पितायामपि न सत्यस्याखण्डतासिद्धिः । कल्पितासत्यत्वादिविशेषराहित्यलक्षणविशेषविशेषिताया अवर्जनीयत्वादित्यर्थः । *९,४८२* शङ्कते सा चेति ॥ <... सा च तथा चेद्... ॥ अनुव्याख्यान३,२.१७३ ॥> न्यायसुधा भवेदखण्डत्वखण्डनं यद्यारोपितविशेषपराहित्यरूपविशेषणविशेषिता सत्या स्यात् । न चैवम् । अपि तर्हि साप्यसत्यत्वादिवदारोपितैव । न ह्यारोपितेन रूपेण गगनस्य नीरूपता विहन्यत इत्यर्थः । परिहरति अनवस्थितिरिति ॥ <... अनवस्थितिः ॥ अनुव्याख्यान३,२.१७३ ॥> न्यायसुधा वाक्यार्थस्येति शेषः । एवं तर्हि न कोऽपि वाक्यार्थो व्यवस्थितः स्यात् । सत्यत्वादिविशेषवत्तयासत्यत्वादिव्यावृत्तिमत्तया चाप्रतिपादितत्वात् । नहि संसर्गभेदौ विहाय वाक्यार्थोऽस्ति । ब्रह्मैव वाक्यार्थ इति चेन्न । तस्य स्वप्रकाशत्वात् । व्यावृत्तेश्चासत्यत्वादिति । यद्वा प्रतीता सा च स्वाभावव्यावर्तकत्वेनैव व्यवतिष्ठते न ब्रह्मविषयत्वेन । येनाखण्डता व्याहन्यत इति शङ्कार्थः । एवमपि तदभावव्यावृत्तिरूपविशेषणविशिष्यताया अपरिहारादखण्डत्वहानिरेव । सापि तथा चेतनवस्थितिः ब्रह्मज्ञानस्याव्यवस्थैवेति परिहारार्थः । न केवलं ब्रह्मणो निर्विशेषत्वे पदानां पौनरुक्त्यादि(कं) किन्नामैकस्यापि पदस्य तत्र प्रवृत्तिर्न भवेदित्याह यदीति ॥ <यदि सत्ये विशेषो न न तदुक्तिर्भवेत्तदा ॥ अनुव्याख्यान३,२.१७४ ॥> न्यायसुधा गुणकर्मादिनिमित्तमनालम्ब्य कस्यापि शब्दस्य प्रवृत्त्यभावादिति भावः । *९,४८५* शङ्कते लक्ष्यते चेतेनेति ॥ <लक्ष्यते चेत्तेन ... ॥ अनुव्याख्यान३,२.१७४ ॥> न्यायसुधा स्यादयं दोषो यदि ब्रह्म शब्दाभिधेयं स्यात् । नचैवम् । किन्तु तेन शब्देन लक्ष्यत एव । नहि लक्षणा गुणक्रियाद्यपेक्षा । तथात्वे खल्वभिधैव स्यादिति । परिहरति लक्ष्यमिति ॥ <... लक्ष्यमित्यपि स्याद्विशेषिता ॥ अनुव्याख्यान३,२.१७४ ॥> *९,४८६* न्यायसुधा एवमङ्गीकारेऽपि ब्रह्मणो लक्ष्यमिति विशेषिता स्यात् । लक्ष्यत्वं तावदपरिहायर्मित्यर्थः । उपलक्षणं चैतत् । मुख्यार्थयोगादिनापि विशेषिता स्यादेव । ननु लक्ष्यत्वमपि ब्रह्मणो नास्त्येव लक्ष्यमित्यपि लक्षणयैवोच्यते नाभिधानवृत्त्येति चेन्न । अत्रापि वाक्ये परेण लक्ष्यपदस्य प्रयोगाल्लक्ष्यत्वविशेषप्राप्तेः । तेनापि लक्ष्यमेवेति चेत्तत्राह पुनरिति ॥ <पुनःपुनर्लक्षणायामपि स्यादनवस्थितिः ॥ अनुव्याख्यान३,२.१७५ ॥> न्यायसुधा लक्षणायामाश्रितायां सत्यामिति शेषः । शङ्कते यदीति ॥ <यद्यभावविशेषित्वं स्यादङ्गीकृतमेव ते ॥ अनुव्याख्यान३,२.१७५ ॥> न्यायसुधा ते मते इति शेषः । तृतीयार्थेऽव्ययं वा । यदुक्तं मायाविशेषराहित्यविशेषणविशेषिता सत्यस्यापि भवेदिति । तन्नानिष्यम् । अभावरूपविशेषवत्त्वस्य मयाङ्गीकृतत्वात् । "नेह नानास्तिऽ इति श्रुतिः"इह भूतले घटो नास्तिऽ इतिवदभावं ब्रह्मण्यङ्गीकरोत्येव । यच्चोक्तं न तदुक्तिर्भवेत्तदेति । तदप्यसत् । भावनिमित्ताभावेऽप्यभावनिमित्तेन पदप्रवृत्त्युपपत्तेः । अभावधर्मवत्त्वस्य चाङ्गीकृतत्वात् । एतेन लक्ष्यमित्येतदपि निरस्तम् । लक्ष्यपदस्याप्यपोहवाचित्वोपपत्तेरिति भावः । *९,४८७ .* अत्र वक्तव्यं परमसिद्धान्तमखण्डत्वं परित्यज्याभावधर्मवत्त्वं कस्मादङ्गीकरोषीति । अथ ब्रूयात् । सत्यं ज्ञानमनन्तं विज्ञानमानन्दमित्यादिपदानि तावद्ब्रह्मणि श्रूयन्ते । नच तेषां विधिरूपोऽर्थः स्वीकर्तुं शक्यः । नेह नानास्तीत्यादिश्रुतिविरोधात् । अभावधर्माङ्गीकारे च न विरोध इत्युक्तमिति । तत्राह असार्वज्ञादीति ॥ <असार्वज्ञ्यादिराहित्यमप्येवं ते भविष्यति ॥ अनुव्याख्यान३,२.१७६ ॥> न्यायसुधा ते अङ्गीकार्यमिति शेषः । यथा हि सत्यज्ञानादिपदानि ब्रह्मणि श्रूयन्ते, एवमेष सर्वज्ञः, एष सर्वेश्वरः, इति सार्वज्ञादिपदान्यपि । तथाच यथा तान्यनृतत्वाद्यभाववाचीन्येवमेतान्यपि असर्वज्ञत्वाद्यभाववाचितया (त्वया) अङ्गीकर्तव्यान्येव । ततश्च सत्यज्ञानादिवाक्यं तत्त्वावेदकं सार्वज्ञादिवाक्यं मायाशबलपरमिति विभागो न युक्त इति भावः । मा भूदयं विभागोऽसार्वज्ञाद्यभावोऽपि ब्रह्मण्यङ्गीक्रियत एवेत्यत आह तदेति ॥ <तदा सार्वज्ञ्यमेव स्याद्भावार्थत्वान्नञोर्द्वयोः ॥ अनुव्याख्यान३,२.१७६ ॥> न्यायसुधा ब्रह्मण्यसार्वज्ञाद्यभावेऽङ्गीकृते (सति) सावर्ज्ञादिभावधर्मा दुर्निवारा एव । कुतः । द्वौ नञौ प्रकृतमर्थं सातिशयं गमयत इति न्यायादित्यर्थः । एतच्च चतुर्थे स्पष्टयिष्यते । *९,४८९* असार्वज्ञादिराहित्यमप्येवं ते भविष्यतीत्युक्तानङ्गीकारे बाधकमाह यदीति ॥ <यदि नैतादृशं ग्राह्यम् ... ॥ अनुव्याख्यान३,२.१७७ ॥> न्यायसुधा सर्वज्ञादिपदं ब्रह्मणि श्रूयमाणमसार्वज्ञादिनिवृत्तिं बोधयतीत्येतादृशं प्रमेयं यदि न ग्राह्यं तदाऽनन्दपदमप्यसुखत्वं न निवर्तयेत्, सत्यपदं चासत्यत्वम्, ज्ञानपदं चाज्ञानत्वम्, आत्मपदं चानात्मत्वम् । अविशेषादिति वाक्यशेषः । *९,४९०* मा भूदानन्दादिपदानामसुखत्वादिव्यावर्तकत्वम् । को दोष इत्यत आह असुखत्वेति ॥ <... असुखत्वानिवर्तनात् । असत्त्वज्ञानतादेश्च स्यादसत्त्वादिकं तदा ॥ अनुव्याख्यान३,२.१७७ ॥> न्यायसुधा असत्त्वाज्ञानतादेश्चानिवर्तनादिति सम्बन्धः । अयम्भावः । ब्रह्मणि तावदसत्त्वादिकं प्रसक्तम् । तद्वयावर्तनाय सत्यज्ञानादिवाक्यानां प्रवृत्तिः । तान्यपि चेन्न तद्वयावर्तयन्ति तदा ब्रह्मणोऽसत्त्वादिकं तात्त्विकमेवेत्यापन्नमिति । यद्वा यदि नैतादृशमित्यध्याहारेण विनैकमेव वाक्यं बुद्धया विविच्य तु योज्यमिति । *९,४९१* शङ्कते अनृतादीति ॥ <अनृतादिविरोधित्वं यद्यस्याभ्युपगम्यते ॥ अनुव्याख्यान३,२.१७८ ॥> न्यायसुधा अस्य सत्यत्वादेः । अयमर्थः । सत्यादिपदानि तावदापाततः सत्यत्वादिविशेषणानि समर्पयन्ति । तदनन्तरं तत्तद्विरोध्याकारनिवर्तकत्वेन पर्यवस्यन्ति । यथोक्तम्"प्रति(पा)पद्यपदार्थं हि विरोधात्तद्विरोधिनः । पश्चादभावं जानाति वध्यघातकवत्पदात्ऽ इति । सत्यत्वादिविशे(षणानां)षाणां चानृतत्वादिविरोधित्वं सुप्रसिद्धमिति कथं न तद्वयावृत्तिरिति । समवेतत्प्रकृतेऽपीत्याह अनैश्वर्येति ॥ <अनैश्वर्यविरोधित्वमप्येवं किं निवार्यते ॥ अनुव्याख्यान३,२.१७८ ॥> न्यायसुधा सर्वेश्वरादिपदसमर्पितस्यैश्वर्यादेरिति शेषः । *९,४९२* उपसंहरति अखण्डेति ॥ <अखण्डखण्डनादेवं विशेषोऽखण्डवादिना । खण्डितेनापि मनसा स्वीकार्योऽनन्यथागतेः ॥ अनुव्याख्यान३,२.१७९ ॥> न्यायसुधा एव(यस्मादे)वमखण्डखण्डनादखण्डवादिनापीत्यन्वयः । अनन्यथागतेहे तोः, खण्डितेन उत्तरोत्प्रेक्षारहितेन । *९,४९३* इदानीं भेदाभेदवादिनं विशेषमङ्गीकारयति अखण्डेति ॥ <अखण्डखण्डवादिभ्यां खण्डाखण्डेन चैव तत् । महादरेण शिरसि विशेषो धार्य एव हि ॥ अनुव्याख्यान३,२.१८० ॥> न्यायसुधा यस्मादेवमखण्डवादिभ्यां विशेषोऽङ्गीकार्यस्तत्तस्मादेव हि खण्डाखडेन खण्डाखण्डवादिना च विशेषोऽङ्गीकार्य एव । कुन्ताः प्रविशन्तीतिवदुपलक्षणया अर्शआदिभ्योऽजिति वा खण्डाखण्डेनेति साधु । तथाहि । धर्मधर्मिणोर्भेदाभेदाविति वदता तौ किं ताभ्यामत्यन्तं भिन्नावङ्गीक्रियेते उतात्यन्ताभिन्नावथ भिन्नाभिन्नौ । नाद्यः । भेदानवस्थापत्तेः । भेदस्य स्वरूपत्वे च विशेषानङ्गीकारे तदीयत्वाद्यनुपपत्तेः । भेदाभेदयोरत्यन्तभिन्नयोः सम्बन्धाभावेन तदीयत्वानुपपत्तेश्च । न द्वितीयः । तदीयत्वाद्यनुपपत्तेश्च । भेदाभेदशब्दयोः पर्यायत्वापत्तेश्च । न तृतीयः । अनवस्थापत्तेः । क्वचिद्भेदाभेदयोरभेदे पूर्वदोषानुषङ्गात् । तस्माद्भेदाभेदवादिनापि क्वचिद्विशेषोऽङ्गीकार्य इति । तदेवमुभयव्यपदेशान्यथानुपपत्त्या भगवद्धर्माणां सविशेषोऽत्यन्ताभेद एवेति सिद्धम् । *९,४९६* ननु नायं सूत्रकाराभिप्रायो भवितुमर्हति । तेनानेवंविधानामहिकुण्डलादीनां निदर्शनानामुपात्तत्वात् । अहेरवयवानामन्योन्यसंयोगविशेषो ह्यहिकुण्डलमित्युच्यते । स तावदहिना नात्यन्ताभिन्नः । प्रकाशश्च द्रव्यान्तरं न सूर्याभिन्न इत्यतः प्रकाशाश्रयवद्वेति निदर्शनमपि नात्यन्ताभेदोपयुक्तम् । कालस्य पूर्वत्वं नाम प्रध्वस्तक्रियासम्बन्ध इति न पूर्ववद्वेत्यपि प्रकृतानुगुणमित्यत आह निदर्शनेति ॥ <निदर्शनत्रयेणातो भगवानत्यभिन्नताम् । गुणानामादरेणाह ... ॥ अनुव्याख्यान३,२.१८१ च् ॥> न्यायसुधा यत एवमर्थापत्त्या भगवद्गुणानां भगवता सविशेषोऽत्यन्ताभेदः सिद्धोऽत्र इत्यर्थः । अत्यभिन्नतां सविशेषाम् । निरवकाशप्रमाणानुसारेण निदर्शनत्रयमपि सविशेषाभेदोपयुक्तत्वेन सूत्रकारस्याभिमतं ज्ञातव्यमित्याशयः । तत्राहिकुण्डलं यद्यपि भेदाभेदवत्तथापि मन्दानामभेदे बुद्धिमवतारयितुमुपात्तम् । यथा पृथिव्यामोषधयः सम्भवन्तीति यथा । प्रकाशशब्देन च भास्वरं रूपं विवक्षितम् । तच्च यावद्रव्यभावित्वात्सूर्यमण्डलेनात्यन्ताभिन्नमेव । पूर्वत्वं च पूर्वकालसम्बन्ध इति सकललोकसिद्धमिति । नन्वेकेनैव निदर्शनेनालं किं त्रयेणेत्यत उक्तमादरेणेति ॥ *९,४९८* एवं साक्षादधिकरणार्थं व्याख्यायेदानीमनुषङ्गसिद्धमर्थं दर्शयति तच्चेति ॥ <... तच्च नाभिहितान्वयः ॥ अनुव्याख्यान३,२.१८१ ॥> न्यायसुधा तस्मादेव भगवद्धर्माणां भगवता सविशेषाभेदस्य समर्थितत्वादेव पदाभिहितैः पदार्थैरन्वयबोध इत्येतन्मतं नेति लभ्यत इति शेषः । अभिहितान्वयग्रहणमुपलक्षणम् । वक्ष्यमाणान्विताभिधानव्यतिरिक्तानां सर्वेषामपि मतानामनुपपन्नत्वात् । यदि तर्ह्यभिहितान्वयवादोऽनुपपन्नः । कः पन्थाः सूत्रकारस्याभिमतः । नहि निरुपायमन्वयज्ञानमिति सम्भवति । अन्विताभिधानमिति ब्रूमः । तत्राप्यस्ति विशेष इत्याशयेनाह यदेति ॥ <यदाशेषविशेषाणमुक्तिः सामान्यतो भवेत् । पदैकेनाप्युत्तरेण विशेषावगतिर्भवेत् ॥ अनुव्याख्यान३,२.१८२ ॥> न्यायसुधा यदाशब्दो यद्यर्थः । यद्यप्यशेषविशेषाणामित्यशेषविशेषान्वितस्येत्यर्थः । एकशब्दो मुख्यार्थः । पदेष्वेकं पदैकमा(द्ये न)द्यपदेनेत्यर्थः । कर्मधारयत्वे तु पूर्वकालैकेत्येकपदस्य पूर्वनिपातः स्यात् । आपं तथापि । उत्तरेण पदजातेनान्वयविशेषावगतिः । *९,५०५* एतदुक्तं भवति । सत्यं ज्ञानमनन्तं ब्रह्म यः सर्वज्ञः सर्वविदित्यादिब्रह्मप्रतिपादकवाक्यगतानि सकलान्यपि पदान्यन्वितार्थाभिधायीनि । तत्र ब्रह्मपदं सत्यत्वसर्वज्ञत्वाद्यशेषविशेषान्वितं ब्रह्म प्रतिपादयति । नचैवं सत्यादिपदानां वैयर्थ्यम् । यतः सामान्यत एवान्विताभिधाने शक्तिः पदानां नान्वयविशेषाभिधाने । अतो ब्रह्मपदेन सामान्यतः समस्तयोग्यधर्मान्विते ब्रह्मणि प्रतीते सत्यत्वेनान्वितं ज्ञानत्वेनान्वितमिति विशेषान्वयप्रतिपत्त्यर्थानि सत्यादिपदानीति । *९,५०६* नन्वभिहितान्वयादिवादानामनुपपन्नत्वमन्विताभिधानस्योपपन्नत्वं च प्रथमसूत्रे सूत्रकारेणोक्तमेव । तत्किमत्राधिकरणसिद्धान्ततया तद्वर्णनेन । उच्यते । अतःशब्देन ह्यन्वयबोधेऽस्त्युपाय इत्येतावन्मात्रं प्रतीयते । न पुनः पदान्येव न पदाभिहितार्थादीनीति विशेषः । तत्र व्याख्यातारं प्रति कुतोऽयं सूत्रकृतोऽभिप्राय इति भवत्येव परिचोदना । तत्समाधानाय चाधिकरणसिद्धान्तवर्णनमुपपन्नमेव । यद्यप्युपपन्नः सूत्रकाराभिप्राय इति शक्यते वक्तुम् । तथाप्यधिकरणसिद्धान्तवर्णनमिषेण तत्र संक्षेपतो व्युत्पादितोपपत्तीनां प्रपञ्चाय प्रयत्नोऽयमित्यदोषः । *९,५०७* तदिति परामृष्टं हेतुं दर्शयति यत इति ॥ <यतोऽशेषविशेषाणां वस्तुनास्त्येव चैकता । अतः ... ॥ अनुव्याख्यान३,२.१८३ च् ॥> न्यायसुधा वस्तुना ब्रह्मणा । चशब्दाद्विशेषश्च । अतो नाभिहितान्वयादिवादाः किन्नामोक्तविधान्विताभिधानमिति शेषः । तथाहि । सत्यत्वादिधर्माणां तावद्ब्रह्मणात्यन्ताभेदः समर्थितः । ततो ब्रह्मवाचकस्य ब्रह्मपदस्य सत्यत्वादिवाचकत्वमावश्यकमेव । किन्त्वभेदेऽन्वय एव नास्ति कुतस्तदभिधानं विशेषतोऽभिधानप्रसङ्गश्चेत्यवशिष्यते । तत्र सविशेषत्वाङ्गीकार एव समाधिः । अभेदेऽपि विशेषशक्त्यान्वितत्वस्य विशेषानभिदानस्य चोपपत्तिरिति । *९,५०८* स्यादेतत् । अस्मिन्नन्विताभिधानवादे विशेषान्वयप्रतिपत्तिर्निर्निबन्धनैवापद्यते । सकलपदानां सामान्यतोऽन्विताभिधाने सामर्थ्यात् । नचाद्यं पदं सामान्यतोऽन्विताभिधाय्युत्तरं तु विशेषत इति वाच्यम् । आद्यत्वादेरव्यवस्थितत्वात् । वेदवाक्येऽपि हि क्वचिद्ब्रह्मपदमाद्यं क्वचिदुत्तरमित्यत आह सामान्यत इति ॥ <... सामान्यतो ज्ञातः पदान्तरबलात्पुनः । भवेद्विशेषतो ज्ञानस्तेन स्यादन्वितोक्तिता ॥ अनुव्याख्यान३,२.१८३ f ॥> न्यायसुधा एकैकशः पदैः सामान्यतोऽन्विततया ज्ञातोऽर्थः पुनः पदान्तरसन्निधानाहित(शक्ति)बलाद्विशेषतोऽन्वितत्वेन ज्ञातो भवेत् । तेन कारणेन पदानामन्वितोक्तितान्विताभिधायिता स्यादुपपन्नेति शेषः । *९,५१०* सविशेषाभेदसमर्थनेनोक्तप्रकारं पदानामन्विताभिधानं सिद्धमित्ययुक्तम् । अतिप्रसङ्गात् । रूपस्य हि घटेनाभेद इति त्वचा तस्मिन्गृहीते तदपि गृह्येत । अथाविशेषेण प्रतिबद्धं तद्ग्रहणमित्युच्यते । तर्ह्यत्रापि प्रतिबन्धः स्यात् । विशेषाभिधानं प्रतिबद्धमेवेति चेत् । सामान्याभिधानमपि कुतो न प्रतिबद्धम् । अथ सम्भावनैवैषोक्तेति मतं तदा नायमधिकरणसिद्धान्तः । एकस्य सिद्धावनुषङ्गी योऽर्थः सिद्धयति सोऽधिकरणसिद्धान्तो न हि सम्भावनासिद्धिरित्यत आह स्वार्थ एवेति ॥ [ञ्Oष्ःी२०] <स्वार्थ एवान्वितो यस्मात्केनचित्तद्विशेषतः । अनेनेति तदुक्तयैव ज्ञायतेऽनुभवेन हि ॥ अनुव्याख्यान३,२.१८४ ॥> *९,५१० .* न्यायसुधा यस्मात्केनचिदन्वित एव पदानां स्वार्थ इति, अनेन सत्यत्वेन ज्ञानत्वेन वान्वित इति, तद्विशेषतो धर्मविशेषेण अन्वयः तदुक्त्यैव सत्यादिपदोक्त्यैव ज्ञायत इत्यनुभ(वेन)वसिद्धम् । तस्मादुक्तं युक्तमिति शेषः । प्रत्येकं पदानि सामान्यतोऽन्विताभिधायीनि, विशेषतोऽन्वितार्थप्रतीतिस्तु परस्परसन्निधानाहितशक्तिभिः पदैर्भवतीत्येतदनुभवसिद्धमित्यर्थः । *९,५११* एतदुक्तं भवति । अभेदेन तावद्विशेषाभिधानं प्राप्तं नच तदस्त्यनुभवविरोधात् । अतस्तत्प्र(ती)तिबन्धकत्वेन विशेषः कल्पनीयः । स च यथानुभवमेव स्वीकार्य इति नातिप्रसङ्ग कश्चिदिति । *९,५१२* एवं प्रतिज्ञातमन्विताभिधानमुपपाद्य यदुक्तमभिहितान्वयादिपक्षाणामयुक्तत्वं तदन्विताभिधानानङ्गीकारे बाधकप्रदर्शनमुखेनोपपादयति यदीति ॥ <यद्यनन्वितमेवैतत्पदं स्वार्थं वदेदिह । तथान्यान्यपि सर्वाणि कः कुर्यादन्वयं पुनः ॥ अनुव्याख्यान३,२.१८५ ॥> न्यायसुधा एतद्ब्रह्मादिकमाद्यं पदम् । इह सत्यज्ञानादिवाक्ये । अन्यान्युत्तरा(ण्यपि)णि पदा(नि)न्यपि तथा यद्यनन्विता(न्येव)नेव स्वार्थान्वदेयुस्तर्ह्यन्वयमन्वयज्ञानं तु कः कुर्यात् । आद्यं पदमलब्धसहायं प्रथमं सामान्यतोऽन्वितमभिधत्ते । उत्तराणि त्वादित एव लब्धसहायानि विशेषत एवान्विताभिधायीनि । तदिदं वैलक्षण्यं सूचयितुमेतदन्यानीति विभागेन ग्रहणम् । अन्यथा यदि वाक्यस्थानि समस्तानि पदानि नान्विताभिधायीनि किन्त्वनन्वितानेव स्वार्थानभिदधतीति, तर्ह्यन्वयज्ञानं निर्निबन्धनमापद्येतेत्यवक्ष्यत् । एतदेव प्रपञ्चयति व्यापार इति ॥ <व्यापारो नहि शब्दस्य परः स्वार्थप्रकाशनात् । पुमानप्येकवारोक्तया कृतकृत्यो यदा भवेत् ॥ अनुव्याख्यान३,२.१८६ ॥ अन्वयस्य कथं ज्ञानं शब्दार्थत्वं यदास्य न ॥ अनुव्याख्यान३,२.१८७ ॥> न्यायसुधा यदा यद्यस्यान्वयस्य शब्दार्थत्वं पदाभिधेयत्वं न स्यात्तर्ह्यन्वयस्य ज्ञानं कथं न कथञ्चित् । उपायान्तराभावात् । तथाहि अन्वयज्ञानात्पूर्वभावित्वेन वादिभिरङ्गीकृतत्वेन वा प्रसक्तानि तावदेतानि पदानि वा वक्ता वा पदैरभिहिताः पदार्था वा वाक्यं वा वाक्यान्त्यवर्णो वा वर्णमाला वा स्फोटो वा श्रोता वेति । तत्र तावदन्विताभिधानानङ्गीकारे पदानामुपायत्वं नोपपद्यत इत्येतद्वयापारो न हीत्यर्धेनाह । शब्दस्य पदस्य, स्वार्थप्रकाशनादन्यो व्यापारो नास्तीति तावत्सुप्रसिद्धम् । अन्वयश्च न पदाभिधेयः । तत्कथं पदस्य तज्ज्ञानोपायत्वम् । वक्तुरपि तन्नास्तीत्याह पुमानपीति ॥ *९,५१३* यदा यस्मात्तस्मात्सोऽपि नोपाय इति शेषः । एकवारग्रहणं तस्यात्यन्तव्यवहितत्वद्योतनार्थम् । सकृदुच्चारण एव तस्योपक्षीणत्वादिति । पदाभिहितानां पदार्थानामन्वयबोधकत्वपक्षे दोषमाह यदैवेति ॥ <यदैवानन्वितार्थस्य वचनं तैः पदैभर्वेत् ॥ अनुव्याख्यान३,२.१८७ ॥ अनन्वितः स्याच्छब्दार्थो ... ॥ अनुव्याख्यान३,२.१८८ ॥> न्यायसुधा अनन्वितार्थस्यैवेति सम्बन्धः । जातावेकवचनम् । तैर्वाक्यस्थैः । यदि पदान्यनन्वितानेव स्वार्थान्प्रतिपाद्य निवर्तन्ते । ततः पदार्था एवाकाङ्क्षादिमन्तोऽन्वयं बोधयन्ति । तर्ह्यनन्वित एव शब्दार्थः स्यात् । अन्वयस्य शाब्दत्वं न स्यादिति यावत् । पदार्थाख्यं प्रमाणान्तरं चाप(द्येत)द्यते । भवेदेतत् । यदि पदार्थानामेवान्वयबोधकत्वं ब्रूमः । न चैवम् । किन्नाम पदैरभिहितानाम् । तत्कथमन्वयस्याशाब्दत्वमित्यत आह नेति ॥ <... न तदर्थो हि सोऽन्वयः ॥ अनुव्याख्यान३,२.१८८ ॥> न्यायसुधा स पदार्थैः प्रतिपादितोऽन्वयस्तेषां पदानामर्थो न हीत्यर्थः । तथा सति प्रत्यक्षावगतधूमप्रतिपादितस्याग्नेः प्रत्यक्षप्रमेयत्वं स्यादिति भावः । *९,५१४* अस्तु तर्हि वाक्यस्यान्वयबोधकत्वमिति पक्ष इत्यत आह निराकाङ्क्षेति ॥ <निराकाङ्क्षपदान्येव वाक्यमित्युच्यते बुधैः ॥ अनुव्याख्यान३,२.१८८ ॥> न्यायसुधा पदानामन्विताभिधानसामथ्यर्मनङ्गीकुर्वता वाक्यस्यान्वयबोधकत्वमङ्गीकर्तुमशक्यम् । यतः पदान्येव वाक्यमिति बुधैरुच्यते । पदव्यतिरिक्तस्य वाक्यस्याभावादित्यर्थः । केचित्पदातिरिक्तमेव वाक्यं प्रतिपन्नास्तदूव्युदासाय बुधैरित्युक्तम् । तच्च निराकरिष्यते । गौरश्वः पुरुषो हस्तीत्यादिपदानां वाक्यत्वं मा भूदिति निराकाङ्क्षेत्युक्तम् । सन्निधानाभावे निराकाङ्क्षत्वमेव न निर्वहतीति निराकाङ्क्षत्वेनैव सन्निधानस्य लब्धत्वान्न पृ(तत्पृ)थगुक्तम् । अग्निना सिञ्चेदित्यादौ योग्यताभावेऽप्यन्वयप्रतीतेः प्रकृतानुपयोगाद्योग्यतापि नोक्ता । *९,५१६* नन्वेवं वदता भवतैव पदव्यतिरिक्तं वाक्यमङ्गीकृतम् । यथा खलु तन्तूनां विक्रियाविशेषः पटो न तन्तुमात्रम् । तथा पदानां यो निराकाङ्क्षतालक्षणो विक्रियाविशेषः स शक्यं, पदातिरिक्तमेवेत्यत आह तत्तदिति ॥ <तत्तदर्थाभिधानेन स्यान्निराकाङ्क्षता च सा ॥ अनुव्याख्यान३,२.१८९ ॥> न्यायसुधा न तन्तूनां पट इव पदानां निराकाङ्क्षता विक्रिया । येन पदातिरिक्तं वाक्यं स्यात् । किन्नाम श्रोतृपुरुषधर्म एव । जिज्ञासा खल्वाकाङ्क्षा । निराकाङ्क्षता च निवृत्तजिज्ञासत्वम् । सा च निराकाङ्क्षता पदैः स्यादिति पदानि निराकाङ्क्षाणीत्युच्यन्ते । निराकाङ्क्षताकारित्वं च न पदानां विक्रियाविशेषः । जिज्ञासितार्थाभिधानमात्रेण तद्धेतुत्वात् । तस्य च स्वभावत्वात् । तथाच जिज्ञासितार्थानभिदधति जिज्ञासां निवर्तयन्ति पदानि निराकाङ्क्षाणीत्युक्तं भवति । *९,५१७* जिज्ञासितार्थाभिधानेनैव श्रोतुर्निराकाङ्क्षता स्यादित्येतदुपपादयति अपूर्तेरिति ॥ <अपूर्तेस्तावदर्थानामाकाङ्क्षा पूर्वमिष्यते ॥ अनुव्याख्यान३,२.१९० ॥> न्यायसुधा आनयेत्येवोक्ते गवादिपदप्रयोगात्पूर्वं, या किमि(त्यादि)तिजिज्ञासा (वर्तते) सा तावतां जिज्ञासितानामर्थानां कर्मादीनामापूर्तेर्गवादिपदैरनभिधानादिति यावत् । एतदुक्तं भवति । शाब्दी जिज्ञासा यावत्पदानि जिज्ञासिता(नर्)थान्नाभिदधति तावन्न निवर्तते । निवर्तते च पदैस्तेष्वभिहितेष्वित्यतोऽन्वयव्यतिरेकाभ्यां विज्ञायते तत्तदर्थाभिधानेनैव निराकाङ्क्षता स्यादिति । वाक्यान्त्यवर्णो वर्णमालेति पक्षद्वयमतिमन्दमिति न दूषितम् । तथाचोक्तं पुरस्तात् । अस्तु तर्हि निरस्तवर्णपदविभागं स्फोटाख्यं वाक्यमेवान्वयस्य प्रतिपादकम् । पदानि तु तदभिव्यञ्जकतयोपयुज्यन्त इति पक्ष इत्यत आह कर्मेति ॥ *९,५१८* <कर्मकर्तृक्रियाणां तु पूर्तौ कोऽन्योऽन्वयो भवेत् ॥ अनुव्याख्यान३,२.१९० ॥> न्यायसुधा अत्र कर्मादिग्रहणमुपलक्षणम् । जिज्ञासितानां पदार्थानामित्यर्थः । अन्योन्यसंसृष्टानामिति शेषः । पूर्तावभिधाने सति पदैरिति शेषः । अन्वयो भवेत्प्रतिपादनीय इति शेषः । एतदुक्तं भवति । स्फोटमन्वयस्य प्रतिपादकं वदता तत्सद्भावे प्रमाणं वाच्यम् । अन्वयप्रतीत्यन्यथानुपपत्तिरिति चेन्न । पदानामेव संसृष्टार्थप्रतिपादकत्वसम्भवात् । नच तदतिरिक्तोऽन्वयो नामास्ति प्रतिपादनीयो यदर्थं स्फोटान्वेषणमिति । एवमनङ्गीकारे बाधकमाह अपूर्तिरिति ॥ <अपूर्तिश्चेत्पदैरुक्तैः किं नृशृङ्गेण पूर्यते ॥ अनुव्याख्यान३,२.१९१ ॥> न्यायसुधा अन्वयस्यापूर्तिरनभिधानम् । उक्तैरिति पदानां प्रमितत्वमभिप्रैति । नृशृङ्गेण स्फोटेनेति तस्याप्रामाणिकत्वम् । नृशृङ्गतुल्येनेति पूर्यतेऽभिधीयतेऽन्वय इति शेषः । इदमुक्तं भवति । पदवादिनः कल्पनालाघवं प्रमितानां पदानामन्वितार्(था)भिधानस्य कल्पनात् । स्फोटवादिनस्तु गौरवम् । यतो निष्प्रमाणकः स्फोटस्तस्यान्वयप्रतिपादकत्वं चेति द्वयं कल्पनीयमिति । *९,५२०* अस्तु तर्हि नवीनाभिहितान्वयपक्षः । यदि हि पदानि पदार्थान्प्रतिपाद्यैव निवर्तन्ते पदार्था एवान्वयं बोधयन्तीति मतं तदा स्यादेवोक्तदोषः । नचैवम् । किन्तु पदान्येव पदार्थप्रतिपादनावान्तरव्यापाराण्यन्वयं बोधयन्तीति । मैवम् । तथा सति पदानां विरम्यव्यापारप्रसङ्गात् । ततः को दोष इत्यत आह व्यापारश्चेदिति ॥ <व्यापारश्चेत्पुनस्तेषामनुक्तावपि किं न सः ॥ अनुव्याख्यान३,२.१९१ ॥> न्यायसुधा अचेतनानामपि पदानां यदि पुनर्व्यापारो विरम्यव्यापारोऽङ्गीक्रियते तदा पृच्छामोऽनुक्तानामपि पदानां पदार्थादिप्रतिपादने व्यापारः कुतो न भवतीति । उत्तरमाशङ्कते उक्त इति ॥ <उक्ते बुद्धिस्थताहेतोर्यदि व्यापार इष्यते ॥ अनुव्याख्यान३,२.१९२ ॥> न्यायसुधा भावे क्तप्रत्ययः । बुद्धिस्थता बुद्धिविषयता । पदानि हि ज्ञातकरणानि न तु चक्षुरादिवत्सत्तामात्रेण । उक्तिस्तु(श्च तज्ज्ञा)ज्ञानोपावय इत्यतोऽनुक्तौ ज्ञातत्वाभावान्न व्यापार इत्याशयः । इति यदीष्यत इति सम्बन्धः । *९,५२१* पुनः सिद्धान्ती पृच्छति बुद्धिस्थत्वायेति ॥ <बुद्धिस्थत्वाय यत्नं न कथं कुर्युः पुरैव च ॥ अनुव्याख्यान३,२.१९२ ॥> न्यायसुधा पदार्थबोधनादिव्यापाराय यत्पदानां ज्ञातत्वमावश्यकम्, तदर्थं तानि पदान्युक्तेः प्रागेव यत्नं कथं न कुर्युरिति च त्वां पृच्छामः । उक्तिं विनापि बुद्धिविषयतायै कुतो यत्नं न कुर्युरिति प्रश्नार्थः । यद्वा बुद्धिविषयत्वाय यदुच्चारणं तदर्थं तूष्णीं स्थितं कुतो न प्रेरयन्तीति । उत्तरं शङ्कते पुरुषेति ॥ <पुरुषाधीनता तेषां यदि ... ॥ अनुव्याख्यान३,२.१९२ ॥> न्यायसुधा स्यादेतद्यदि पदानि चेतनानि स्युः । नचैवम् । अतो वक्तृपुरुषायत्तान्येव । स यदोच्चारणेन व्यनक्ति तदा श्रोतृबुद्धिस्थानि भूत्वा पदार्थप्रतिपादनादिव्यापारवन्ति भवन्ति । नतु स्वयं किमपि कुर्वन्तीति । एवं तर्ह्यन्वयबोधनरूपोऽपि विरम्यव्यापारो न तेषामुपपद्यत इत्याह पश्चाच्चेति ॥ <... पश्चाच्च सा समा ॥ अनुव्याख्यान३,२.१९२ ॥> न्यायसुधा पश्चादन्वयबोधने सा पुरुषाधीनता । एतदुक्तं भवति । चैतन्ये हि पदानामन्वयबोधनाय समभिव्याहृतानामस्माकं न पदार्थप्रतिपादनमात्रेण कृतार्थता । अतोऽन्वयोऽप्यस्माभिः प्रतिपादनीय इति विमृश्य विरम्यव्यापारो युज्यते । न चैवम् । अन्यथोक्त एवातिप्रसङ्ग इति । श्रोतान्वयज्ञाने कारणमिति तु स्यात् । किन्तु कर्तैव । तस्य कारणं तु विचार्यते । *९,५२२* अनन्विताभिधायीनि पदान्येव करणीकृत्य श्रोता तत्स्मारितानामर्थानामन्वयज्ञानाय यतत इति चेत्तत्राह पुमानेवेति ॥ <पुमानेवान्वयायैषां पश्चाद्यदि विचेष्यते । अनन्विताभिधानानां स एवार्थान्तरोक्तिषु । यततां ... ॥ अनुव्याख्यान३,२.१९३ ए ॥> न्यायसुधा अन्वयशब्देन तज्ज्ञानमुपलक्ष्यते । पश्चात्पदैः पदार्थस्मरणानन्तरम् । अनन्विताभिधानानां साहाय्येनेति शेषः । सः पुमानेव । उक्तिशब्दस्तत्कार्यज्ञानोपलक्षणः । अन्वयानभिधायिभिरपि पदैर्यद्यन्वयं प्रतिपद्यते, तदा गवादिपदैरश्वादिकमपि प्रतिपद्येतेत्यर्थः । शङ्कते शब्देति ॥ <... शब्दशक्तिश्चेत्तत्र नैव ... ॥ अनुव्याख्यान३,२.१९३ f ॥> न्यायसुधा गवादिपदानामश्वादौ शक्तिरेव नास्ति तत्कथं तैस्तत्प्रतिपद्यताम् । न (हि) चक्षुषा शब्दं प्रतिपाद्यत इति चेदित्यर्थः । तर्हि समं प्रकृतेऽपीत्याह अन्वये कथमिति ॥ <... अन्वये कथम् ॥ अनुव्याख्यान३,२.१९३ ॥> न्यायसुधा अन्वये शक्तिरहितैस्तैः कथमन्वयज्ञानाय यतेतेत्यर्थः । *९,५२३* यद्यनन्वितमित्यादिनोक्तमर्थमुपसंहरति तदिति ॥ <तत्कल्पनागुरुत्वादिदोषेतोऽभिहितान्वयः । अनुभूतिविरुद्धश्च त्याज्य एव मनीषिभिः ॥ अनुव्याख्यान३,२.१९४ ॥> न्यायसुधा तत्तस्मात् । तस्यैव विवरणं कल्पनेत्यादि । कल्पनागौरवं प्रथमसूत्रेण व्युत्पादितम् । अभिहितान्वय इत्युक्तसमस्तपक्षोपलक्षणम् । कथमनुभूतिविरोध इत्यत आह कर्तृशब्दे हीति । <कर्तृशब्दे ह्यभिहिते धर्मसामान्यवेदनात् । विशेषधर्ममन्विच्छन् किमित्येव हि पृच्छति ॥ अनुव्याख्यान३,२.१९५ ॥> न्यायसुधा कर्तृग्रहणं सम्बन्धिमात्रोपलक्षणम् । विशेषधर्ममिति तज्ज्ञानम् । देवदत्तेनेति कर्तृवाचिनि शब्दे प्रयुक्ते श्रोता किमिति पृच्छतीति तावदविवादम् । स च पचनादिधर्मविशेषज्ञानमि(मन्वि)च्छन्नेव पृच्छति । विशेषजिज्ञासा च धर्मसामान्यज्ञानादेव । नच तदा तस्य धर्मसामान्यज्ञानोपायोऽस्त्यन्यः पदात् । अतः पदेन धर्मसामान्यान्वितं वस्तु प्रतिपादितमिति ज्ञायते । किमिति प्रश्नो विशेषजिज्ञासयेत्येतत्कुत इत्यत आह गुणेति ॥ <गुणक्रियादिधर्माणां विशेषे कथिते पुनः । निराकाङ्क्षो भवेद्यस्माच्... ॥ अनुव्याख्यान३,२.१९६ च् ॥> न्यायसुधा निराकाङ्क्षो निवृत्तजिज्ञासः । तस्माद्विशेषधर्ममन्विच्छक्तिमित्येव हि पृच्छतीति सम्बन्धः । एतदुक्तं भवति । कर्त्रादिपदश्रवणानन्तरभावी किमित्यादिप्रश्नो जिज्ञासामूलः । प्रश्नत्वात्संमतवत् । सा च जिज्ञासा धर्मविशेषविषया । तदुक्त्या निवर्तमानत्वा(त्समत्मत)त्सम्प्रतिपन्नवत् । विशेषजिज्ञासा च धर्मसामान्यज्ञानपूविर्का विशेषजिज्ञासात्वात्संमतवत् । सामान्यज्ञानं चेदमेतत्पदजन्यं तदनन्तरभावित्वात्संमतवदिति । पदेन पदार्थमात्रेऽभिहिते अविनाभावबलेन धर्मसामान्यज्ञानमिति चेन्न । दृष्टपदपरित्यागेनादृष्टानुमानकल्पनानुपपत्तेरिति । एतेन विशेषान्विताभिधानपक्षोऽपि परास्तः । *९,५२४* अभिहितान्वयादिपक्षाणां त्याज्यत्वे प्रकृते किमायातमित्यत आह शब्दा इति ॥ <... छब्दा अन्वितवाचकाः ॥ अनुव्याख्यान३,२.१९६ ॥> न्यायसुधा सर्वेऽपि शब्दाः सामान्येनान्वित(स्व)स्वार्थवाचका इत्येष एव पक्षा ग्राह्य इत्यर्थः । *९,५२५* अधिकरणस्य साक्षात्प्रतिपाद्यमर्तमुपसंहरति अत इति ॥ <अतोऽनन्तगुणात्मैको भगवान् ... ॥ अनुव्याख्यान३,२.१९७ ॥> न्यायसुधा अनन्तगुणात्मकत्वेऽपि न तस्यैक्यं विहन्यते, नाप्येकेनाभिन्नानामनन्तत्वं गुणत्वं चेत्यर्थः । तच्चेत्यानुषङ्गिक(मर्थ)मुपसंहरति एक एवेति ॥ <... एक एव तु । उच्यते सर्ववेदैश्च ... ॥ अनुव्याख्यान३,२.१९७ च् ॥> न्यायसुधा तुशब्देन सकलधर्मान्वित इति सूचयति । ॥ इति श्रीमन्न्यायसुधायामुभयव्यपदेशाधिकणम् ॥ ___________________________________________________________________________ [======= ञ्ण्य्स्_३,२.Xईईई परानन्दाधिकरणम् =======] ॥ अथ श्रीमन्न्यायसुधायां परानन्दा(परमता)धिकरणम् ॥ ॥ ओं परमतः सेतून्मानसम्बन्धभेदव्यपदेशेभ्यः ओम् ॥ परमेश्वरस्यानन्दादयो गुणाः किं लौकिकानन्दादिसलक्षणाः किं वा तद्विलक्षणाः । आद्ये न तत्र बहुमानः सम्भवति । न द्वितीयः । *९,५२६* प्रकारप्रमाणाभावात् । विमता लौकिकसलक्षणा आनन्दादिशब्दवाच्यत्वादिति बाधकसद्भावाच्च । अन्यथा तत्रानन्दादिशब्दप्रवृत्तिर्न स्यात् । व्युत्पत्त्यभावात् । अतीन्द्रियत्वेन तत्रोपदेशा(द्युपायाद्य)भावे सादृश्यानुमानस्यैवानुसरणीयत्वात् । तस्य चासिद्धत्वात् । ततश्च वेदवेद्यत्वं न स्यादित्यस्य समाधानार्थमिदमारभ्यते । तत्राशङ्कितसकलदोषपरिहारो न स्फुटः प्रतीयत इत्यतो व्याचष्टे ते चेति ॥ परमतः सेतून्मानसंबन्धभेदव्यपदेशेभ्यः । BBस्_३,२.३१ । <... ते चाखिलविलक्षणाः ॥ अनुव्याख्यान३,२.१९७ ॥> न्यायसुधा ते गुणा न केवलं गुणिनाभिन्नाः किन्नामाखिलेभ्यो लौकिकानन्दादिभ्यो विलक्षणाश्च । कथं विलक्षणा इत्यत आह सर्व इति ॥ <सर्वे सर्वगुणात्मानः सर्वकर्तार एव च ॥ अनुव्याख्यान३,२.१९८ ॥> न्यायसुधा आनन्दोऽपि ज्ञानात्मको ज्ञानमप्यानन्दात्मकमित्यादि । न ह्येवमन्तःकरणपरिणामभेदाः सुखादयः । सर्वकर्तारो जगत्सृष्टयादिकर्तारश्च । एवशब्देनोपचारं वारयति । अन्योन्यमभेदे शब्दानां पर्यायत्वमनेकत्वाभावश्च स्यादित्यत आह तथापीति ॥ <तथापि सविशेषाश्च ... ॥ अनुव्याख्यान३,२.१९८ ॥> न्यायसुधा परस्पराभेदेऽपि । ततो नोक्तदोष इति (शेषः) भावः । अनेन वैलक्षण्यप्रकारो दर्शितः । प्रमाणं च वक्ष्यते । तथाचाद्यं सूत्रद्वयं व्याख्यातं भवति । *९,५२८* बाधकपरिहारार्थं सूत्रमों बुद्धयर्थः पादवतोमिति । तद्वयाचष्टे विद्वदिति ॥ बुद्ध्यर्थः पादवत् । BBस्_३,२.३३ । <... विद्वद्य्वुत्पत्तितोऽपिच ॥ अनुव्याख्यान३,२.१९८ ॥ तैस्तैः शब्दैश्च भण्यन्ते ... ॥ अनुव्याख्यान३,२.१९९ ॥> न्यायसुधा अपि च तथापि तैस्तैः शब्दैश्च भण्यन्ते । कथं विद्वद्व्युत्प(त्तितः)त्त्यन्विता । विद्वांसो हि साक्षात्कृतभगवद्गुणाः पूर्वैर्विद्वद्भिर्व्युत्पादयितुं शक्यन्ते । अविदुषां कथं व्युत्पत्तिः । भवितव्यं हि तया । अन्यथा विद्वत्त्वस्यैवानुपपत्तेरित्यत आह युज्यते चेति ॥ <... युज्यते चोपदेशतः ॥ अनुव्याख्यान३,२.१९९ ॥> न्यायसुधा विद्वदुपदेशतोऽविदुषामपि व्युत्पत्तिर्युज्यते । अतीन्द्रिये कथमुपदेश इत्यत आह अन्येति ॥ <अन्यानन्दादिसादृश्यम् ... ॥ अनुव्याख्यान३,२.१९९ ॥> न्यायसुधा लौकिकानन्दादिसादृश्यं भगवदानन्दादेर्विद्यते । ततश्च योऽस्मदानन्दसदृशो भगवद्गुणः स आनन्दादिशब्दवाच्य इत्यादिरुपदेशो घटते । तर्हि पूर्वोत्तरविरोधः स्यात् । प्राक्"ते चाखिलविलक्षणाःऽ इत्युक्तत्वेदानीमन्यानन्दादिसादृश्याभ्युपगमादित्यत आह आनुकूल्यादीति ॥ <... आनुकूल्यादिना परम् ॥ अनुव्याख्यान३,२.१९९ ॥> न्यायसुधा आनुकूल्यं निरुपाधिप्रियत्वमानन्दस्य । बोधात्मकत्वं ज्ञानस्येत्यादि । अपरमल्पत्वास्थिरत्वादि । आनुकूल्यादेः प्रवृत्तिनिमित्तस्य सत्त्वात्तदाश्रयेण व्युत्पत्तेरपि सम्भवादानन्दादिशब्दप्रवृत्त्युपपत्तावनुमानमप्रयोजकमित्युक्तं भवति । ननु विलक्षणेष्वानन्दादिषु विलक्षणा एव शब्दाः कुतो न प्रयुज्यन्ते । तथा सति तत्र बुद्धिप्रवेशाभावप्रसङ्गात् । अल्पत्वादिसादृश्यं कुतो नेत्यत आह पूर्णत्वादीति ॥ <पूर्णत्वादि महत्तेषां वैलक्षण्यं श्रुतौ श्रुतम् ॥ अनुव्याख्यान३,२.२०० ॥> *९,५२९* न्यायसुधा (तां) श्रुतिं पठति पूर्ण इति ॥ <पूर्णेऽशेषनियन्ता च सुखादुतम एककलः ॥ अनुव्याख्यान३,२.२०० ॥ गुणोरुसमुदायोऽयं वासुदेवः स निष्कळः । वासुदेवश्रुतिः सैषा गुणान् वक्ति हरेः परान् ॥ अनुव्याख्यान३,२.२०१ ॥> न्यायसुधा पूर्णः पूर्णगुणः । सुखादुत्तमः शोभनानन्दतमः । एकलः एकाकी परानपेक्षः । सुनिष्कलः सर्वथा विभक्तांशविकलः । हरेर्गुणान्परान्विलक्षणान्वक्तीति । *९,५३१* एतेषामधिकरणानामपव्याख्यानं न स्थानतोऽपीत्यत्रैव निराकृतमिति न पुनः प्रक्रान्तम् । ॥ इति परानन्दा(परमता)धिकरणम् ॥ ___________________________________________________________________________ *९,५३२* [======= ञ्ण्य्स्_३,२.XईV फलदानाधिकरणम् =======] ॥ अथ फलदानाधिकरणम् ॥ ॥ ओं फलमत उपपत्तेः ओम् ॥ अत्रादौ तावत्स्वर्गनरकादिकं फलं प्राणिनामीश्वरादेव भवतीति श्रुत्युपपत्तिभ्यामुपपादितम् । तदाक्षेपार्थं सूत्रं"धर्मं जैमिनिरत एवऽ इति । तस्यार्थः । ईश्वरः फलकारणं चेद्धर्माधर्मावपेक्षते न वा । नेति पक्षे वैषम्याद्यापत्तिर्वेदाप्रामाण्यप्रसक्तिश्च । आद्ये किमीश्वरेण तदपेक्षणीयेनैव कर्मणा फलसिद्धेः । अन्यथा गौरवापत्तेः । न चाचेतनत्वोपपत्तिविरोधः । नहि राजादिरिव कर्म फलं ददातीति ब्रूमो येनाचेतनत्वं बाधेत । किन्तु कारणमात्रम् । नच श्रुतिविरोधः । फलकारणयोर्धर्माधर्मयोरीश्वरकारितत्वेन तत्स्तुतये तस्य फलकारणत्वोपचारादिति । समाधानार्थं सूत्रम् । ओं पूर्वं तु बादरायणो हेतुव्यपदेशातोम् ॥ तेनेदमुक्तम् । अपेक्षत एवेश्वरो धर्माधर्मौ । नच तावता तयोरेवास्तु फलहेतुतेति युक्तम् । धर्मादेरिवेश्वरस्यापि फलहेतुतया श्रुतिसिद्धत्वेन त्यागायोगात् । बाधकाभावेन श्रुतेरुपचरितार्थताकल्पनानुपपत्तेः । गौरवस्याप्रामाणिकविषयत्वात् । परस्य ब्रह्मणः कर्मणश्चोभयोर्हेतुत्वे साम्यापत्तिरित्यपि न वाच्यम् । *९,५३३* यतः फलदाने परमेश्वरः कर्तृत्वेन कर्म तु कारणत्वेन पुण्येन पुण्यमित्यादौ व्यपदिश्यते । करणं च कर्तृप्रयोज्यमिति प्रसिद्धमेवेति । तत्रेदमाशङ्कयते । तथापि कर्मापेक्षस्येश्वरस्य फलदानेऽनुपचरितं स्वातन्त्र्यं न सिद्धयति । ततश्च न तस्मिन्बहुमानातिशय इति । एतत्परिहारत्वेन पूर्वपदं व्याख्याति स एवेति ॥ पूर्वं तु बादरायणो हेतुव्यपदेशात् । BBस्_३,२.४१ । फलमत उपपत्तेः । BBस्_३,२.३८ । <स एवाशेषजीवस्थनिस्सङ्खयानादिकालिकान् । धर्माधर्मान् सदा पश्यन् स्वेच्छया बोधयत्यजः ॥ अनुव्याख्यान३,२.२०२ ॥ कांश्चित्तेषां फलं चैव ददाति स्वयमच्युतः । न ते विशेषं कमपि प्रेरणादिकमुच्यते । कुर्युः कदापि तेनायं स्वतन्त्रोऽनुपचारतः ॥ अनुव्याख्यान३,२.२०३ ॥> न्यायसुधा अनादिकालत्वं च प्रवाहापेक्षयोक्तं कांश्चित्बोधयति सव्यापारीकरोति स्वयमेवेति सम्बन्धः । लीलया करणीकरोति न तु तेन विना दातुं न शक्नोतीति भावः । *९,५३५* यदेतदत्रोक्तं धर्माधर्मदर्शनं तत्प्रेरणं तत्फलदानं तदप्रेर्यत्वादिकं चेश्वरस्य । तदेव विचार्यमाणं तस्मिन्महान्तं बहुमानमुत्पादयिष्यति किमु समस्तपदार्थ इत्याशयवान्कमर्णां स्वरूपं तावत्प्रपञ्चयति कर्माणीति ॥ <कर्माणि तानि च पृथक्चेतनान्येव सर्वशः । अचेतनशरीराणि स्वकर्मफलभाञ्चि च ॥ अनुव्याख्यान३,२.२०४ ॥ प्रत्येकं तेषु चानन्तकर्माण्येवंविधानि च । तानि चैवम् ... ॥ अनुव्याख्यान३,२.२०५ च् ॥> न्यायसुधा तानीत्यशेषजीवस्थेत्याद्युक्तविशेषणानि । पृथगित्येकैकधर्माधर्माधिष्ठा(तृ)नभूतानि मुक्तव्यावृत्तयेऽचेतनशरीराणीत्युक्तम् । तत एव स्वकर्मफलभाञ्जि च । तेषु कर्माभिमानिषु । एवंविधानीति चेतनत्वाद्युक्तधर्मवन्ति तानि तेष्वपि कर्मसु वर्तमानानि । ततः किमित्यत आह इतीशस्येति ॥ <... इतीशस्य निस्सीमा शक्तिरुत्तमा ॥ अनुव्याख्यान३,२.२०५ ॥> न्यायसुधा एवंभूतानां कर्मणां दर्शनादिमतः । उत्तमा प्रतिबन्धादिरहितत्वात् । कर्मणामेवंविधत्वं कुत इत्यत आह एकैवेति ॥ <एकैव ब्रह्महत्या हि वराहहरिणोदिता ॥ अनुव्याख्यान३,२.२०६ ॥> न्यायसुधा हरिणैव न त्वर्वाचीनेन । वराहग्रहणेन वाराहपुराण इति सूचितम् । उदिता चेतनत्वादिरूपेणेति शेषः । तदेव दर्शयति ब्रह्मपारेति ॥ *९,५३६* <ब्रह्मपारस्तवेनैव निष्क्रान्ता राजदेहतः ॥ अनुव्याख्यान३,२.२०६ ॥ स्तोत्रस्य तस्य माहात्म्याद्व्याधत्वं गमिता पुनः । प्राप्य ज्ञानं परं चाप तथान्यान्यपि सर्वदा ॥ अनुव्याख्यान३,२.२०७ ॥ अनन्तान्युदितान्येवं प्रभुणा कपिलेन हि । संसारे पच्यमानानि कर्माण्यपि पृथक्पृथक् ॥ अनुव्याख्यान३,२.२०८ ॥> न्यायसुधा अनेन समग्रमितिहासं संक्षेपेण स्मारयन्ति । व्याधत्वादिप्राप्त्या चेतनत्वादिकं गम्यते । तथाशब्दः प्रमाणसमुच्चये । अन्यानि ब्रह्महत्यायाः । पृथक्पृथगुदितानि । एवं चेतनत्वादिना । हीति (परम)सा(ङ्ख्ये)ङ्ख्यप्रसिद्धिं दर्शयति । कथं चेतनत्वादिना प्रतीतिस्तेषामित्यत उक्तं संसारेति ॥ *९,५३८* पादार्थमुपसंहरतितस्मादिति ॥ <तस्मादनन्तमाहात्म्यगुणपूगो जनार्दनः । भक्त्या परमयाऽराध्य इति पादार्थ ईर्यते ॥ अनुव्याख्यान३,२.२०९ ॥> न्यायसुधा माहात्म्यं शक्तिः गुणा आनन्दाद्याः । आराध्य उपास्य इत्युत्तरपादार्थेन सङ्गतिमस्य सूचयति । ॥ इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना ॥ कृतायां टीकायां विषमपदवाक्यार्थविवृतौ तृतीयाध्यायस्य द्वितीयः पादः ॥ ॥ इति श्रीमन्न्यायसुधायां तृतीयाध्यायस्य द्वितीयः पादः ॥ ************************************************************************************************* *१०,१* उपासनास्मिन्पाद उच्यत इति भाष्यम् । तत्रोपासनार्थस्यास्य पादस्य का पूर्वेणोत्तरेण वा सङ्गतिरित्यतोऽस्य पादस्य सङ्गतिं वदन्प्रसङ्गादेतदध्यायगतपादचतुष्ययस्याप्याह वैराग्यत इति ॥ <वैराग्यतो भक्तिदार्ढ्यं तेनोपासा यदा भवेत् । आपरोक्ष्यं भवेद्विष्णोरिति पादक्रमो भवेत् ॥ अनुव्याख्यान३,३.१ ॥> न्यायसुधा मीमांसासाध्याद्वैराग्यात्त्प्रागेव भक्तेर्भाव्यत्वाद्दार्ढ्यमित्युक्तम् । यदाशब्दो यस्मादित्यर्थे । तयापरोक्ष्यं भवेत् । इति तस्मात् । अयमर्थः । साधनविचारोऽयं तावदध्यायः । मोक्षसाधनं च भगवत्प्रसाद एव । तत्साधनानि च विषयवैराग्यं भगवद्भक्तिस्तदुपासना तत्साक्षात्कार इति चत्वारि । तानि च न समकक्ष्याणि । किन्त्वादौ वैराग्यं साध्यम् । तेन भक्तिः । न हि हेये रागवत उपादेये प्रमोत्पत्तिरस्ति । दृश्यते तावदिति चेत् । नासौ दृढ(ः) प्रेमा । अत एवं चोक्तं भक्तिदार्ढ्यमिति । तेन वैराग्येण भक्तिदार्ढ्येन चोपासा भवेत् । न ह्यन्यत्र रागवतस्तत्र भक्तिरहितस्यादरनैरन्तर्याभ्यामनुचिन्तनमुपप(त्प)द्यते । उपासनया चातिदीघर्कालमनुष्ठितया प्रसन्नो भगवानात्मानं दर्शयति । यस्मादेवं वैराग्यादीनां क्रमस्तस्मात्तद्विषयाणामेषां पादानामप्ययं क्रमो भवेदिति । *१०,४ .* एवमेतदध्यायगतानां चतुर्णामपि पादानामानन्तर्यलक्षणां सङ्गतिमभिधाय तत्प्रसङ्गात्प्रथमसूत्रमारभ्यातीतानां सर्वेषामपि सूत्राणां परस्परं सङ्गतिं विवक्षुः प्रथमसूत्रार्थं तावदनुवदति युक्तित इत्यारभ्य(विशिष्य) आचार्यसम्पदेत्यन्तेन । <युक्तितो ज्ञातवेदार्थो निरस्य समयान् परान् । परस्परविरोधं च प्रणुद्याशेषवाक्यगम् ॥ अनुव्याख्यान३,३.२ ॥ अध्यात्मप्रणवो भूत्वा तस्य सन्निहितत्वतः । बहुयुक्तिविरोधानां भानात्तत्सहितश्रुतेः ॥ अनुव्याख्यान३,३.३ ॥ विरोधं च निराकृत्य श्रुतीनां प्राणतस्त्वगान् । परिहृत्य विरोधांश्च तत्प्रसादानुरञ्जितः ॥ अनुव्याख्यान३,३.४ ॥ देहकर्तृत्वमीशस्य ज्ञात्वा तत्पितृतास्मृतेः । विशेषस्नेहमापाद्य सर्वकर्तृत्वतोऽधिकम् ॥ अनुव्याख्यान३,३.५ ॥ निष्पाद्य बहुमानं च तदन्यत्रातिदुःखतः । उत्पाद्याधिकवैराग्यं तद्गुणाधिक्यवेदनात् ॥ अनुव्याख्यान३,३.६ ॥ सर्वस्य तद्वशत्वाच्च दार्ढ्यं भक्तेरवाप्य च । यतेतोपासनायैव विशिष्टाचार्यसम्पदा ॥ अनुव्याख्यान३,३.७ ॥> *१०,५* न्यायसुधा तत्र यतेतोपासनायैवेत्यनेन ब्रह्मजिज्ञासा कर्तव्येत्येतद्वयाख्यातम् । अन्यत्सर्वमप्यथशब्दव्याख्यानम् । यद्यपि सङ्गतिमात्रविवक्षयेदमारब्धम् । तथापि प्रागथशब्दस्याव्याख्यातत्वात्तस्य च केवलस्य व्याख्यातुमशक्यत्वात्सूत्रार्थानुवादः कृतः । अतीतेन सार्धेनाध्यायद्वयेन यावानर्थो मीमांसितस्तावतः सामान्यतो ज्ञानादिमत्त्वमथशब्दस्यार्थ इति सङ्क्षेपः । विशिष्याचार्यसम्पदेति सर्वत्रान्वयः । तत्र ज्ञातवेदार्थ इति सर्ववेदानां भगवानेवार्थ इति ज्ञानवानित्यनेन प्रथमाध्यायप्रमेयमुक्तम् । यक्तित इति ल्यब्लोपनिमित्ता पञ्चमी । वेदार्थविरोधियुक्तीः सामान्यतो निराकृत्येति द्वितीया(ध्याया)द्यपादस्य । परान्वैष्णवसमयादन्यान्साङ्खयादिसमयान्सामान्यतो(निराकृत्ये)निरस्येति द्वितीयपादस्य । परस्परविरोधञ्चेति तृतीयचतुर्थयोः । कथं तर्हि पादभेद इत्यतोऽध्यात्मप्रवणो भूत्वेति बहुयुक्तिविरोधानां भानात्कारणाच्छतीनां युक्तिसहितश्रुतेर्विरोधं च निराकृत्येति चतुर्थस्य विशेषो दर्शितः । अध्यात्मविषयश्रुतिविरोधपरिहारज्ञानस्य चरमत्वोपपादनाय तस्येत्युक्तम् । आध्यात्मिका(हि)भावा मिथ्या सम्यग्वा विदिता बन्धमोक्षयोरन्तरङ्गतामश्नुवते । न तथा बाह्याः । प्राणतत्त्वगानित्यनेन चतुर्थपादगतानामेव मुख्यप्राणविषयाणामधिकरणानां प्रमेयमध्यात्मेत्यनेनैव लब्धमेतत्कस्मात्पुनरुच्यत इत्यतो विशेषेणैतद्भाव्यं तत्प्रसादायत्तत्वाज्जिज्ञासाया इत्याशयवतोक्तं तत्प्रसादेति । अनुरञ्चितः समीचीनः कृत इति यावत् । देहकर्तृत्वमित्यादिना त्रिवृत्कुर्वत इत्यधिकरणस्य सर्वकर्तृत्वत इति सर्वकर्तृत्वं विज्ञाय ततश्च भगवद्भक्तिमान्भूत्वेत्यर्थः । अत्रापि पुनर्वचनस्य तात्पर्यं पूर्ववदवधेयम् । अतिदुःखसाधनत्वं विज्ञाय । तदन्यत्र भगवतोऽन्यत्राधिकं वैराग्यमुत्पाद्येति तृतीयाद्यस्य । अजिज्ञासूनामपि कदाचित्क्वचिद्वैराग्यं जायतेऽतोऽधिकमित्युक्तमतीति च । तद्गुणाधिक्येति द्वितीयस्य । तद्वशत्वात्तद्वशत्वं विज्ञाय भक्तेः प्राक्सिद्धत्वाद्दार्ढ्यमित्युक्तम् । न चैतत्सर्वमनुपासितगुरोर्भवतीत्यतो विशिष्येत्यभिहितमिति । *१०,९* कथमयमथशब्दस्यार्थ इति चेत् । उच्यते । यद्यप्यथशब्दोऽनेकार्थः । तथाप्यर्थान्तराणामत्रायोगादानन्तर्यार्थः परिगृह्यत इत्यविवादम् । आनन्तर्यं न यतः कुतश्रिचदभिधातव्यम् । वैयर्थ्यात् । किन्तु येन विना न ब्रह्मजिज्ञासा भवति यस्मिंश्च सति भवत्येव तदानन्तर्यम् । तथाविधं च वेदार्थज्ञानादीति । किञ्च जिज्ञासा नाम विचारापरपर्यायं मननम् । नच तच्छ्रवणमन्तरेण सम्भवतीत्यतो यावदर्थजातमत्र शास्त्रे विचार्यं तावतः श्रवणजन्यं ज्ञानं पूर्ववृत्तम् । सति च तस्मिञ्जन्मान्तरानुष्ठितसत्कर्मणः सत्कुलप्रसूतस्य सात्त्विकप्रकृतेर्वैराग्यादिकमवश्यं भवत्येव । यत्तु परैर्नित्यानित्यवस्तुविवेकः शमदमादिसाधनसम्पदिहामुत्रफलभोगवैराग्यं मुमुक्षुता चेति साधनचतुष्ययं पूर्ववृत्तमुक्तं तदस्मादुक्त एवान्तर्भवतीत्यविरुद्धम् । उत्तमभक्तानां मुमुक्षुता नास्तीत्याचार्येण न सङ्कीर्तिता । एतेन जिज्ञासासाध्यस्य वैराग्यादेस्तत्साधनत्वेऽन्योन्याश्रयत्वं स्यादित्यपि निरस्तम् । सात्त्विकप्रकृतेः सत्सङ्गवशादीषद्वैराग्यादिमतः श्रवणेन तदभिवृद्धौ कृतमननादेर्भूयस्तदभिवृद्धिरिति । *१०,११* एवं प्रथमसूत्रार्थमभिधाय तेन द्वितीयसूत्र(स्य)सङ्गतिमाह कर्तव्येति ॥ <कर्तव्या ब्रह्मजिज्ञासेत्युक्ते किमिति संशये ॥ अनुव्याख्यान३,३.८ ॥> न्यायसुधा उक्ते सति किमिति कर्तव्या प्रयोजनाभावान्न कर्तव्येति संशयो भवति । संशयशब्देनात्र विपर्ययोऽभिधीयते । मिथ्याज्ञानत्वसाम्यात् । संशये सति तत्परिहाराय जन्माद्यस्य यत इत्याहेति शेषः । यद्वा किं कर्तव्या न वेति संशये प्रयोजनाभावान्न कर्तव्येति पूर्वपक्षे च सतीति व्याख्येयम् । इत्याहेति वक्ष्यमाणेनैव(वा) सम्बन्धः । *१०,१२* प्रथमसूत्रेऽतः शब्देन जिज्ञासाया मोक्षार्थत्वात्कथं पुनराशङ्केत्यत आह अत इति ॥ <अत इत्युदितेऽप्यस्य विशेषानुक्तितः पुनः ॥ अनुव्याख्यान३,३.८ ॥> न्यायसुधा अतःशब्देन जिज्ञासाया मोक्षार्थत्वे उदितेऽप्यस्य मोक्षार्थत्वस्य विशेषानुक्तितो हेतोः पुनः संशय इति पूर्वेण सम्बन्धः । एवं तर्हि जन्मादिसूत्रेणापि नैषा शङ्का निवर्तते । तत्रापि(हि) मोक्षः समासार्थतया व्याख्यातव्य एव । न तु विशेषेणोक्त इति चेन्न । प्रमाणविशेषानुक्तित इति व्याख्यानात् । एतदुक्तं भवति । मोक्षप्रयोजनत्वाद्ब्रह्मजिज्ञासाकर्तव्येत्यतःशब्देनोदितेऽपि पुनराशङ्का भवत्येव । तत्र प्रमाणस्यानुक्तत्वादिति । *१०,१३* एवञ्चेद्द्वितीयसूत्रमपि कथमेतदाशङ्कां निवर्तयेत् । न ह्यत्रायमर्थः प्रमाणेनोपपादित इत्यतस्तद्वयाचष्टे सृष्टीति ॥ <सृष्टिबन्धनमोक्षादिकर्तृत्वस्य श्रुतत्वतः । यतो मोक्षादिदातासावतो जिज्ञास्य एव वः । इत्याह तत्परं ब्रह्म व्यासाख्यं ज्ञानरश्मिमत् ॥ अनुव्याख्यान३,३.९ ॥> न्यायसुधा श्रुतत्वतोअब्ऽसौ मोक्षादिदाता । यतश्च मोक्षादिदातासावतो वो युष्माकं मुमुक्षूणां जिज्ञास्य एवेत्येतमर्थं जन्मादिसूत्रेणाहेत्यर्थः । अयमभिसन्धिः । जन्माद्यस्य यत इति सूत्रे श्रुतमिति वाक्यशेषः । तथाच परमेश्वरस्य मोक्षदातृत्वे श्रुतिः प्रमाणमित्युक्तं भवति । किञ्चात्र मोक्षदातृत्वं प्रधानम् । सृष्टयादिकर्तृत्वं तु तत्र हेतुत्वेनोक्तम् । केवलव्यतिरेकी चायं हेतुः । तस्य चासिद्धिपरिहाराय श्रुतत्वमभिहितमिति । कृत्यानां कर्तरि वेति व इति षष्ठी । *१०,१५* ननु मोक्षादिकर्तृत्वस्येत्यादि कथम् । कर्तरि चेति तृजन्तेन षष्ठयाः समासप्रतिषेधात् । तृन्नयं तच्छीलादौ विहितः । तेन च श्रितादिषु गामिगम्यादीनामुपसङ्खयानमिति द्वितीयायाः समासः । *१०,२५* ज्ञानं रश्मय इव ज्ञानरश्मयः । व्याप्तज्ञानवदित्यर्थः । अपां तरतमो नाम"कश्चन मुनिर्व्याप्तो बभूवऽ इति प्रवाददर्शनाच्छिष्याणां सूत्रकारे भक्तिमान्द्यं मा भूदित्यतो विशेषेणोपादनम् । *१०,२६* जिज्ञासाया मोक्षसाधनत्वे प्रमाणाभावेनाक्षिप्ते भगवतो मोक्षसाधनत्वसमर्थनमसङ्गतमित्यत आह येनैवेति ॥ <येनैव बन्धमोक्षः स्यात्स च जिज्ञासया गतः । सुप्रसन्नो भवेदीशो जिज्ञासातोऽस्य मुक्तिदा ॥ अनुव्याख्यान३,३.१० ॥> न्यायसुधा बन्धान्मोक्षो बन्धमोक्ष । पञ्चमीति योगविभागात्समासः । षष्ठीसमासो वा । येन प्रसन्नेनेति शेषः । गतो ज्ञातः । गत्यर्थानामवगत्यर्थत्वात् । चो यस्मादित्यर्थे । प्रसादमात्रस्य मोक्षसाधनत्वाभावात्सुशब्दः । अस्येशस्य जिज्ञासास्य जीवस्य मुक्तिदा । एतदुक्तं भवति । जिज्ञासा तावन्न साक्षान्मोक्षसाधनत्वेनास्माकमभिमता । किन्तु (सु)प्रसन्नो भगवानेव । स चोत्कृष्टतया ज्ञातः सुप्रसन्नो भवति । उत्कर्षज्ञानं च जिज्ञासयेत्येवम्परम्परया । तत्र भगवतो मोक्षदातृत्वं तावत्प्रमाणैः समर्थितम् । प्रसन्न एव ददातीत्युत्कर्षज्ञानात्प्रसीदतीति जिज्ञासयोत्कृष्टतया ज्ञायत इति च लोकत एव सिद्धम् । किं तत्र प्रमाणोपन्यासेन । अतो भगवज्जिज्ञासाय मोक्षहेतुत्वं प्रमितमिति मन्यते सूत्रकार इति । ननु स्थानान्तरेऽस्य सूत्रस्यान्यथासङ्गतिरुक्ता । सत्यम् । सत्यां तस्यामियमपरात्रोक्तेति । *१०,२९* तृतीयसूत्रनिवर्त्यामाशङ्कामभिधाय तत्परिहारत्वेन तत्पठति मोक्षादीति ॥ <मोक्षादिदत्वमीशस्य कथमेवावगम्यते । इति चेच्छास्त्रयोनित्वाच्छास्त्रगम्यो हि मोक्षदः ॥ अनुव्याख्यान३,३.११ ॥> न्यायसुधा प्रधानं मोक्षदातृत्वं तत्साधनं सृष्टयादिकर्तृत्वं चेशस्यैवेति सम्बन्धः । कथमवगम्यते । न कथञ्चित् । अनुमानैस्तत्तदागमैश्चान्येषां तथावगमादिति भावः । इति चेत्तत्रोक्तमिति शेषः । कथमिदं सूत्रमेतदाशङ्काया निवर्तकमित्यतस्तद्व्याचष्टे शास्त्रगम्यो हीति ॥ मोक्षग्रहणं सृष्टयादेरप्युपलक्षणम् । यस्मान्मोक्षादिदः पुरुषः शास्त्रमात्रस्य विषयोऽतो वेदादिकं यं तथाविधं प्रतिपादयति स एव तथा प्रतिपत्तव्यो नानुमादिना कल्पनीय इति । *१०,३०* मोक्षादिदातुः शास्त्रैकसमधिगम्यत्वं कुतः । परिशेषादित्याशयवान्प्रत्यक्षगम्यत्वं तावद्दूषयति प्रत्यक्षेति ॥ <प्रत्यक्षावसितेभ्यः स्याद्यदि मोक्षः कथञ्चन । किमित्यनादिसंसारमग्नाः सर्वा इमाः प्रजाः ॥ अनुव्याख्यान३,३.१२ ॥> न्यायसुधा यदि मोक्षादिदाता प्रत्यक्षः स्यादिति यावत् । कथञ्चन तत्सेवादिना । तदा सर्वेऽपि युक्ताः स्युरित्यर्थः । मोक्षदातुः प्रत्यक्षत्वे कुतः सर्वैर्मुक्तैर्भाव्यमित्यत आह यस्मादिति । <यस्मान्नियमतो दुःखहानिः प्रत्यक्षतो भवेत् । धावन्त्येव तमुद्दिश्य राजाद्यमखिलाः प्रजाः ॥ अनुव्याख्यान३,३.१३ ॥> न्यायसुधा यस्मात्पुरुषाद्धेतोः । अमुमुक्षुत्वान्न धावन्तीत्याशङ्कानिवारणाय मोक्षस्वरूपं व्याख्यातं दुःखहानिरिति । न हि कोऽपि दुःखी दुःखं न जिहासति इति सम्भवति । प्रत्यक्षतः प्रत्यक्षगम्यात् । राजाद्यमिति सम्भावनयोक्तम् । दारिद्रयदुःखं जिहासवो वदान्यं राजाद्यमिवेति वा । अनुमानगम्यत्वं दूषयति अनुमेति ॥ <अनुमानगम्यतो मोक्षो यदि तस्यानुमैव हि । दृष्टपूरुषवन्मोक्षदातृतां विनिवारयेत् ॥ अनुव्याख्यान३,३.१४ ॥ तच्छास्त्रगम्य एवैको मोक्षदो भवति ध्रुवम् ॥ अनुव्याख्यान३,३.१५ ॥> न्यायसुधा यदि कश्चिन्मोक्षदातृत्वेनानुमीयत इत्यर्थः । अनुमैव पुरुषत्वादिका । अनुमानं सप्रतिपक्षत्वान्न तत्र भवतीत्यर्थः । आगमास्त्वाप्तेरनिश्चयादसमर्था एवेत्याशयवान्परिशेषमुपसंहरति तदिति ॥ तत्तस्मान्मोक्षदः पुरुषो ध्रुवं लोकं शास्त्रगम्य एव भवेदिति योजना । *१०,३१* अस्त्वेवं तथापि मोक्षदत्वेन शास्त्रगम्यत्वमन्येषां भविष्यति । तथा प्रतिभासादिति चतुर्थसूत्रस्य सङ्गतिं सूचयंस्तत्त्विति पदद्वयं व्याख्याति शास्त्रेति ॥ <शास्त्रगम्यश्च नान्योऽस्ति मोक्षदत्वेन केशवात् ॥ अनुव्याख्यान३,३.१५ ॥> न्यायसुधा मोक्षदत्वेन शास्त्रगम्यश्च केशवादन्यो नास्ति । किन्तु स एव कुत इत्यतः सौत्रं हेतुं व्याख्याति मोक्षदो हीति ॥ <मोक्षदो हि स्वतन्त्रः स्यात्... ॥ अनुव्याख्यान३,३.१६ ॥> न्यायसुधा स्वतन्त्र एव हि मोक्षदः स्यादित्यन्वयः । स्वातन्त्र्येण समन्वयश्च भगवत एव नान्येषाम् । यस्य च प्रतीयते श्रुत्यादौ स एव भगवान्विष्णुरिति भावः । परतन्त्रो मोक्षदः किन्न स्यादिति चेत् । स किं स्वतन्त्रमनाश्रित्य स्वयमेव मोक्षं दद्यादुत स्वतन्त्रमन्यमाश्रित्य । आद्ये दोषमाह परतन्त्र इति ॥ <... परतन्त्रः स्वयं सृतौ । वर्तमानः कथं शक्तः परमोक्षाय केवलम् ॥ अनुव्याख्यान३,३.१६ ॥> न्यायसुधा परतन्त्र एव । केवलं परानपेक्षया । यद्यसौ स्वतन्त्रमनपेक्ष्यैव स्वभक्तमोक्षाय शक्तः स्यात्तर्हि स्वात्मानमपि मोचयेदिति न संसारी स्यादित्याशयः । द्वितीयं दूषयति अन्येति ॥ <अन्याश्रयेण यद्येष दद्यान्मोक्षं स एव हि । तेनाननुसृतो मोक्षं न दद्यादन्यवाक्यतः ॥ अनुव्याख्यान३,३.१७ ॥> न्यायसुधा एषोऽवान्तरेश्वरोऽन्यस्य स्वतन्त्रस्य विष्णोराश्रयेण स्वभक्ताय मोक्षं दद्यादिति यद्युच्यते तदा स स्वतन्त्रस्तेन मुमुक्षुणानुसृतोऽसेवितोऽन्यस्यावान्तरेश्वरस्य मम भक्ताय मोक्षं देहीति प्रार्थनावाक्यमात्रेण मोक्षं नैव दद्यादित्यपि सम्भावितमेव । तथा लोके दर्शनादिति हिशब्दः । ततः किमित्यत आह अत इति ॥ *१०,३२* <अतस्तदर्थमपि स ज्ञेयो विष्णुर्मुमुक्षिभिः ॥ अनुव्याख्यान३,३.१७ f ॥> न्यायसुधा तदर्थमप्यवान्तरेश्वरान्मोक्षप्राप्त्यर्थमपि स स्वतन्त्रः । तथाच भगवज्जिज्ञासाया अपरिहार्यत्वाद्वयर्थावान्तरेश्वरस्य मोक्षदत्वकल्पनेति भावः । प्रकारान्तरेण हेतुं व्याचष्टे यमेवेति ॥ ञ्Oष्ःी२१ *१०,३३* <यमेवैष इति श्रुत्या तमेवेति च सादरम् । शास्त्रयोनित्वमस्यैव ज्ञायते वेदवादिभिः ॥ अनुव्याख्यान३,३.१८ ॥> न्यायसुधा अनेन यमेवैष वृणुते तेन लभ्य इति श्रुतिमुपादत्ते । तमेव चेति श्रुत्या । "तमेवं विदित्वापि मृत्युमेतिऽ इति श्रुतिरनेनोपात्ता । "नान्यः पन्था विद्यतेऽ इति वाक्यशेषेणादरो गम्यते । मोक्षदत्वेन शास्त्रयोनित्वमस्य विष्णोरेव । अनेन श्रुतीनां सम्यक्सादरमन्वयः समन्वय इत्युक्तं भवति । नन्वेतयोः श्रुत्योरेष इति तमिति च भगवानुच्यत इत्येतत्कुतः । प्रकरणादिपर्यालोचनया तदवधारणम् । तदिदमुक्तं वेदवादिभिरिति ॥ अत्र श्रुत्यन्तरमाह य एनमिति ॥ <य एनं विदुरमृता ... ॥ अनुव्याख्यान३,३.१९ ॥> न्यायसुधा "य एनं विदुरमृतास्ते भवन्तिऽ इति च श्रुत्येति पूर्वेण सम्बन्धः । मीमांसार्थमस्याः श्रुतेः पृथग्ग्रहणम् । अत्रैनमित्युक्तो हरिरित्येतत्कुत इत्यत आह इत्युक्त इति ॥ <... इत्युक्तस्तु समुद्रगः ॥ अनुव्याख्यान३,३.१९ ॥> न्यायसुधा य एनं विदुरिति श्रुतौ मोक्षहेतुज्ञानत्वेनोक्तस्तु"यमन्तः समुद्रे कवयो वयन्तिऽ इति समुद्रग उक्तः । तच्च हरेर्लिङ्गमित्यर्थः । प्रमाणान्तरमाह तदेवेति ॥ <तदेव ब्रह्म परममिति श्रुत्यावधारितः ॥ अनुव्याख्यान३,३.१९ ॥> न्यायसुधा इत्युक्त इति वर्तते । "तदेव ब्रह्म परमं कवीनामितिऽ श्रुत्या ब्रह्मत्वेनावधारितः । एतदुक्तं भवति । एनमित्युक्ते ब्रह्मपदश्रवणात्तस्य च भगवन्नामत्वाद्भगवानेवायमिति ज्ञायते । यद्यपि ब्रह्मपदस्यान्यत्रापि वृत्तिरस्ति तथाप्यमुख्यैव । नचैवमत्र शक्यते ग्रहीतुम् । तदेवेत्यवधारणविरोधात् । इदं खल्वस्य मुख्यतो ब्रह्मत्वमाचष्टे । अन्यत्र ब्रह्मशब्दवृत्तिमात्रस्य प्रामाणिकत्वेन निषेधानुपपत्तेरिति । युक्त्यन्तरमाह यत इति ॥ <यतः प्रसूतेति ततः सृष्टिमाह ... ॥ अनुव्याख्यान३,३.२० ॥> न्यायसुधा "यतः प्रसूता जगतः प्रसूतिःऽ इति श्रुतिस्ततो य एतमित्युक्तान्मूलप्रकृतेः सृष्टिमाह । नच मूलप्रकृतेः कारणत्वं परमपुरुषादन्यस्य सम्भवति । अतोऽप्ययं भगवानिति । एतेन मोक्षादिकर्तृत्वस्य श्रुतत्वत इत्युक्तमपि विवृतं वेदितव्यम् । *१०,३५* द्वितीयं हेतुव्याख्यानमुपसंहरति तत इति ॥ <... ततो हरिः । शास्त्रयोनिर्नचान्योऽस्ति मुख्यतस्त्विति गम्यते ॥ अनुव्याख्यान३,३.२० ॥> न्यायसुधा मुख्यत इति मोक्षदत्वेनेति यावत् । विष्णोरिवान्येषामपि शास्त्रयोनित्वं प्रतीयत इति यदुक्तं तत्परिहाराथर्त्वेनापि सौत्रं हेतुं व्याचष्टे शास्त्रेति ॥ <शास्त्रयोनित्वमेतस्य ज्ञायते हि समन्वयात् ॥ अनुव्याख्यान३,३.२१ ॥> *१०,३६* न्यायसुधा अन्वय उपपत्त्यादिलिङ्गम् । यतो वाचो निवर्तन्ते इत्यादिश्रुतिभिर्ब्रह्मणोऽवाच्यत्वमाशङ्कय वाच्यत्वमीक्षत्यधिकरणे साध्यते । तदसङ्गतम् । प्राग्वाच्यताया अनुक्तत्वात् । शास्त्रयोनित्वस्य लक्षणादिनापि सम्भवादित्यतोऽधिकरणं सङ्गमयितुं संशब्दं व्याख्याति समिति ॥ <समिति ह्युपसर्गेण परमुख्याथर्तोच्यते ॥ अनुव्याख्यान३,३.२१ ॥> न्यायसुधा परममुख्यार्थतोच्यते । सङ्कोचे(प्रमाणा)कारणाभावात् । ततः किमित्यत आह एवमिति ॥ <एवं परममुख्यार्थो नारायण इति श्रुतेः । निर्धारणाय नाशब्दमिति वेदपतिर्जगौ ॥ अनुव्याख्यान३,३.२२ ॥> न्यायसुधा एवं मोक्षादिदत्वेन नारायणः श्रुतेः परममुख्यार्थ इत्यस्यार्थस्य निर्धारणायेति सम्बन्धः । यस्मात्समित्युपसर्गेण परममुख्यार्थतोच्यते, एवं तस्मात्सङ्गतिसद्भावात्नाशब्दमिति जगाविति वा । *१०,३७* अत्राधिकरणे गतिसामान्यादिति सूत्रम् । तत्प्राग्वाच्यतासमर्थनपरं न भवतीति न व्याख्यातम् । तस्येदानीं सङ्गतिमाह कथमिति ॥ <कथं समन्वयो ज्ञेयः स्वल्पशाखाविदां नृणाम् ॥ अनुव्याख्यान३,३.२३ ॥> न्यायसुधा संशब्दो द्वयर्थो मुख्यवृत्त्येति सर्ववेदानामिति च । तत्र द्वितीयार्थोऽत्राक्षिप्यते । अत्र एवैकाधिकरणत्वमेषां सूत्राणाम् । संशब्दार्थाक्षेपसमाधानस्यैकत्वात् । उपक्रमादिलिङ्गैर्जगज्जन्मादिकारणत्वेन परमेश्वरे सर्ववेदानां समन्वयो न ज्ञातुं शक्यः । कुतः । नृणां स्वल्पायुः प्रज्ञादिमतां स्वल्पशाखावेदि(त)त्वस्यैव सम्भवेन सर्ववेदज्ञानासम्भवात् । वेदानामपि स्वल्पत्वे शक्यत एव तत्समन्वयो ज्ञातुमस्मदादिभिरपीत्यत आह वेदा इति ॥ <वेदा ह्यनन्ता इति हि श्रुतिराहाप्यनन्तताम् ॥ अनुव्याख्यान३,३.२३ ॥> न्यायसुधा अनन्ता वै वेदा इति श्रुतिमनेनोपादत्ते । आद्यो हिशब्दः श्रौतवैशब्दार्थः । द्वितीयः श्रुतेः प्रसिद्धत्वं द्योतयति । अपिः समुच्चये । न केवलं पुरुषाः स्वल्पवेदविदः । किन्तु वेदा अप्यनन्ता इति । अनन्तता वेदानामिति शेषः । सन्तु पुरुषाः स्वल्पविदो वेदाश्चानन्तास्तथापि कथं समन्वयज्ञानमशक्यमित्यत आह अनन्तेति ॥ <अनन्तवेदनिर्णीतिर्महाप्रळयवारिधेः । उत्तारणोपमा ... ॥ अनुव्याख्यान३,३.२४ च् ॥> न्यायसुधा स्वल्पशाखाविदामिति वर्तते । महाप्रलयवारिधेरुत्तारणोपमेति गमकत्वात्समासः । देवदत्तस्य गुरुकुलमिति यथा । यो यद्वाक्यं स्वरूपतो न जानाति स तत्रोपक्रमाद्यनुसन्धाय वाक्यार्थमवधारयतीत्यसम्भावितमेतदिति भावः । एतदुक्तं भवति । विमताः पुरुषा न सर्ववेदसमन्वयज्ञानार्हाः सर्ववेदाज्ञत्वात् । यो यद्वाक्यं न जानाति नासौ तत्समन्वयमपि जानाति । यथा सम्मतः । विमता न सर्ववेदवेदनार्हा अल्पप्रज्ञादिमत्त्वात्यो यदपेक्षयाल्पप्रज्ञादिमान्नासौ तद्वेति यथा सम्मतः । वेदा वा नैतत्पुरुषवेद्याः । एतत्प्रज्ञाद्यतिक्रान्तत्वात् । आक्षेपमुपसंहरति इत्यस्मादिति ॥ <... इत्यस्मान्न ज्ञेयोऽत्र समन्वयः ॥ अनुव्याख्यान३,३.२४ ॥> *१०,३८* न्यायसुधा अत्र विष्णौ । ततश्च शाखान्तरे प्रतिपाद्यान्तरशङ्कया नोक्तार्थावधारणं सम्भवतीति भावः । *१०,३९* एतत्परिहारार्थत्वेन सूत्रमवतारयति इत्याशङ्केति ॥ <इत्याशङ्कापनोदार्थं स आह करुणाकरः ॥ अनुव्याख्यान३,३.२५ ॥> न्यायसुधा आह गतिसामान्यादिति सूत्रमिति शेषः । नन्वस्य सूत्रस्य कोऽर्थः । सर्वाभिः शाखाभिरुत्पाद्याया ब्रह्मावगतेरेकरूपत्वात्सर्वा अपि शाखाः परमपुरुषमेकमेव जगज्जन्मादिकारणत्वेनावगमयन्तीति न क्वचिद(प्य)न्यथाप्रतिपादनं शङ्कनीयमिति चेत् । नन्वेतदेव वेदानामनन्तत्वेन ज्ञातुमशक्यत्वादुपक्रमादिभिस्तन्निर्णयो दूरे निरस्त इत्याक्षिप्तम् । पुनस्तदेवोच्यत इति किमनेन कृतं स्यादित्यतः सूत्रकृतोऽभिसन्धिमाह अशक्येति ॥ <अशक्योत्तरणत्वेऽपि ह्यागमापारवारिधेः । निर्णीयते मयैवायं रोमकूपलयोदिना ॥ अनुव्याख्यान३,३.२५ f ॥> *१०,३९ .* न्यायसुधा मदन्यैरिति शेषः । हिशब्देन परोपन्यस्तं प्रमाणमभ्युपैति । उत्तारणं पारगमनम् । उपक्रमादिभिर्निर्णयनमिति यावत् । उदमुदकमस्यास्तीत्युदी । भूमविवक्षायामिनिः । समुद्र इत्यर्थः । रोमकूपे लयोदी यस्यासौ तथोक्तः । प्रलयसमुद्रसमानोऽपि वेदो मदीयज्ञानेऽन्तर्भवतीति भावः । एतदेव विवृणोति यद्यपीति ॥ *१०,४०* <यद्यप्यशेषवेदार्थो दुर्गमोऽखिलमानवैः । मज्ज्ञानाव्याकृताकाशे प्राप्नोति परमाणुताम् ॥ अनुव्याख्यान३,३.२६ ॥> न्यायसुधा अव्याकृताकाशे परमाणुरिव मज्ज्ञानेऽन्तर्भवति । भूताकाशस्य परिमितत्वादव्याकृतग्रहणम् । विवरणाभावे पूर्वश्लोकोक्तं किञ्चिद्व्याहतं किञ्चिच्चासङ्गतं प्रतीयेत । अभिप्रायमुपसंहरति इतीति ॥ <इति प्रकाशयन् विश्वपतिराह प्रमेयताम् । निखिलस्यापि वेदस्य गतिसामान्यमञ्जसा ॥ अनुव्याख्यान३,३.२७ ॥> न्यायसुधा उक्तप्रकारेण निखिल्यापि वेदस्य स्वेनाञ्जसा प्रमेयतां प्रकाशयन्सूचयन्गतिसामान्यमाह न तु निरभिसन्धिर्येनोक्तदोषः स्यात् । विश्वपतिरिति सर्ववेदवित्त्वे प्रमाणम् । नहि पालनीयमविद्वान्पालको भवति । विश्वान्तर्गताश्च सर्वे वेदा इति । एतदुक्तं भवति सूत्रकारेण । सर्ववेदज्ञानासम्भवेन सर्ववेदसमन्वयज्ञानं किं मानवादीनामुच्यते उत सूत्रकर्तुर्मम । आद्येऽपि किं विशेषतोऽथ सामान्यतोऽपि । आद्योऽभ्युपगम्यत एव । द्वितीये तु वक्ष्यामः । न तृतीयः । मम सर्वज्ञत्वेनासिद्धयादिप्राप्तेरिति । *१०,४३* एवं चेद्यदि कश्चिदन्यः सूत्रकारवद्विषयान्तरे गतिसामान्यं ब्रूयात्तदा पुनरनिर्णय एवेत्यत आह को नामेति ॥ <को नाम गतिसामान्यमनन्तागमसम्पदः । ज्ञानसूर्यमृते ब्रूयात्तमेकं बादरायणम् ॥ अनुव्याख्यान३,३.२८ ॥> *१०,४३ .* न्यायसुधा ज्ञानेन सूयरिव ज्ञानसूर्यः । यथा सूर्यः स्वतेजसा विश्वस्य प्रकाशकस्तथायं ज्ञानेनेति । "विना वातम्ऽ इत्यादिप्रयोगदर्शनाद्विनायोग इव ऋतेऽपि द्वितीया भवत्येव । इदमुक्तं भवति । किं सर्वज्ञो विपरीतं गतिसामान्यं ब्रूयात् । उतापरः । नाद्यः । सर्वज्ञोक्त्योर्विरोधायोगात् । योगे वा द्वयोः सार्वज्ञानुपपत्तेः । द्वितीये सम्प्रतिपन्नसर्वज्ञसूत्रकारवचनविरोधान्मिथ्यादृष्टिर्वाप्रतारको वासौ स्यादिति कथमनिर्णय इति । *१०,४६* अस्तु भगवतः सर्वज्ञत्वेन गतिसामान्यज्ञानं, परस्य तु कथं यदर्थमिदं शास्त्रमित्यतः सूत्रस्यार्थान्तरमाह अन्योऽषीति ॥ <अन्योऽप्यल्पमतिः शाखाचतुष्पञ्चगतं वसु । जानन्नानुमितत्वेन ब्रूयात्तस्य प्रसादतः ॥ अनुव्याख्यान३,३.२९ ॥> *१०,४६ .* न्यायसुधा अल्पमतिरप्यन्यस्तस्य प्रसादतः शाखाचतुष्पञ्चगतं वसु जानन्ननुमितत्वेनानन्तागमसम्पदो गतिसामान्यं ब्रूयादिति योजना । यासां शाखानामुदाहरणेन सूत्रकृता परमेश्वरसमन्वयोऽभिहितस्तद्दृष्टान्तीकृत्य शाखात्वाद्विप्रतिपन्नशाखानामपि तत्परत्वानुमानसम्भवादन्येषामपि गतिसामान्यज्ञानं युक्तमिति भावः । अनेन गतिसामान्यानुमानादिति सूत्रं व्याख्यातमिति । ननु चतुष्पञ्चशाखागतमिति वक्तव्यम् । तद्धितार्थोत्तरपदसमाहारे चेति सङ्खयाया उपसर्जनत्वात् । कडाराः कर्मधारय इत्युपसर्जनस्य परनिपातो भविष्यति । वर्गार्थौ वा चतुष्पञ्चशब्दौ । प्रपञ्चो यदि विद्येतेति यथा । *१०,५५* इदमेवास्तु सूत्रव्याख्यानं श्रोतृप्रत्यायनाङ्गत्वात् । न पूर्वम् । शङ्कानिरासाहेतुत्वात् । न हि सूत्रकारः सर्वज्ञत्वात्सर्ववेदगतगतिसामान्यं वेत्तीत्येतावतान्येषां शङ्का निवर्तत इत्यत आह इति मुख्यतयेति ॥ <इति मुख्यतयाशेषगतिसामान्यवित्प्रभुः । प्रतिजज्ञे दृढं यस्माद्देवानामपि पूर्यते ॥ अनुव्याख्यान३,३.३० ॥> न्यायसुधा इति प्रतिजज्ञ इति सम्बन्धः । मुख्यतयेत्यनुमानादिना विनाशेषवेदगतिसामान्यवित् । देवानामित्युत्तमाधिकारिणाम् । अपिः पदार्थे । शङ्केत्यर्थः । मधुनोऽपि स्यादिति यथा । पूर्यते निवार्यते । ये सूत्रकारस्य परमाप्तत्वं जानन्त्युत्तमाधिकारिस्तेषां तदीयप्रतिमामात्रेण शङ्का निवर्तत एवेति तान्प्रति पूर्वव्याख्यानम् । अन्यान्प्रति तु द्वितीयम् । तथा भाष्योक्तं गतिसामान्यश्रुतेरिति तृतीयं चेति भावः । *१०,५७* नन्वनया पञ्चाधिकरण्या वक्तव्यस्योक्त्वत्वात्किमध्यायशेषेणेत्यतः प्रपञ्च्यप्रपञ्चनरूपां सङ्गतिं दर्शयन्नाह अत इति ॥ <अतो निखिलवेदानां सिद्ध एवं समन्वयः । इति सुज्ञापितार्थोऽपि पृथक्चाह समन्वयम् ॥ अनुव्याख्यान३,३.३१ ॥> न्यायसुधा अतीतप्रबन्धेनेत्यर्थः । पृथग्विस्तरेणाध्यायशेषेणेति शेषः । तत्र प्रथमपादे अन्यत्र प्रसिद्धानां शब्दानां समन्वयोऽभिधीयते । द्वितीयेऽन्यत्र प्रसिद्धानां लिङ्गात्मकानाम् । तृतीये तत्रान्यत्र प्रसिद्धानामुभयरूपाणाम् । चतुर्थेऽन्यत्रैव प्रसिद्धानामित्युक्तम् । तमेतं क्रममुपपादयन्नाह तत्रेति ॥ <तत्र प्रथमतोऽन्यत्र प्रसिद्धानां समन्वयः । शब्दानां वाच्य एवात्र महामल्लेशभङ्गवत् ॥ अनुव्याख्यान३,३.३२ ॥> न्यायसुधा तत्र प्रथमाध्याये, प्रथमपादे, शब्दानां नामात्मकानाम्, अत्र विष्णौ । महामल्लेशभङ्गेन तुल्यं वर्तते इति तथा । यथानेकेषु मल्लेषु प्रत्यर्थितयावस्थितेष्वपि भगवता कृष्णेन प्रधानत्वाच्चाणूरादिमल्लानामेवादौ भङ्गो विहितस्तथेत्यर्थः । उभयत्र प्रसिद्धानां हि शब्दानां समन्वयेऽन्यत्रप्रसिद्धिनिवारणमात्रे यत्नो विधेयः । अन्यत्र प्रसिद्धानां तु भगवति प्रसिद्धिरप्युपपादनीयेति । ततः एतेषां प्राधान्यम् । लिङ्गात्मकश्च धर्मवचना व्यवधानेनान्यबुद्धिं जनयन्ति । नामात्मकास्तु सत्त्ववचनाः साक्षादेवेति तत्समन्वये यत्नगौरवमस्तीति लिङ्गात्मकेभ्यो नामात्मकानां प्राधान्यमिति । *१०,६०* यदि प्राधान्यादन्यत्र प्रसिद्धानां नामात्मकानां शब्दानां समन्वयः प्रथमपादे वक्तव्यः स्यात्तदा चतुर्थषादोदितस्यान्यत्रैव प्रसिद्धानां शब्दानां समन्वयस्येतोऽपि प्राधान्यात्प्राथम्यं भवेत् । अन्यत्र प्रसिद्धेरन्यत्रैव प्रसिद्धिर्बलीयसीत्यत आह इत इति ॥ <इतोऽत्यभ्यधिकत्वेऽपि तुर्यपादोदितस्य तु ॥ अनुव्याख्यान३,३.३३ ॥> न्यायसुधा तुर्यपादोदितस्य समन्वयस्येतो(ऽत्य)प्यभ्यधिकत्वेऽप्यसावत्राध्याये प्राथम्येन नैवोदित इति सम्बन्धः । तत्तु समन्वयादिति सङ्क्षेपेण तस्याप्यत्रोक्तत्वादञ्जसेत्युक्तम् । कुतो नोदित उत्सर्गस्यापवादविशेषसद्भावादिति तुशब्दः । तमेवापवादहेतुं दर्शयति महासमन्वय इति ॥ <महासमन्वये तस्मिन्नाधिकारोऽखिलस्य हि ॥ अनुव्याख्यान३,३.३३ ॥ ब्रह्मैवाधिकृतस्तत्र मुख्यतोऽन्ये यथाक्रमम् । दुर्गमत्वाच्च नैवात्र प्राथम्येनोदितोऽञ्जसा ॥ अनुव्याख्यान३,३.३४ ॥> न्यायसुधा तर्हि न वक्तव्य एव निरधिकारिकत्वात् । नहि गायमानो बधिरेषु गायतीत्यत उक्तं ब्रह्मैवेति । नैकाधिकारिकं शास्त्रमित्यतोऽन्य इत्याद्युक्तम् । सर्वाधिकारिसाधारणमर्थमादावभिधायासाधारणं पश्चाद्वक्ष्यामीत्याशयः सूत्रकारस्य । तत्र साधारणे त्विदं तारतम्यं चिन्तितमिति । दुर्गमत्वाच्चेति हेत्वन्तरम् । प्रथमं बुद्धावनारोहादित्यर्थः । एतदुक्तं भवति । ब्रह्मादीनामेव तत्र यद्यपि मुख्याधिकारिता । तथाप्यस्मदादीनामीषदधिकारोऽस्त्येव । नच मन्दानामसौ समन्वयः प्रथमं बुद्धिमधिरोहति । साधारणसमन्वयज्ञानेन वैदिकव्युत्पत्त्यनुरक्ता तु बुद्धिः क्रमेण तत्राप्यवतरतीति । ततः किमित्यत आह अत इति ॥ <अतोऽन्यत्र प्रसिद्धानां शब्दानां निर्णयाय तु । प्रवृत्तः प्रथमं देवस्... ॥ अनुव्याख्यान३,३.३५ च् ॥> *१०,६१* न्यायसुधा प्राधान्यादतिप्राधान्यान्यस्योपपादितत्वाच्चेत्यर्थः । तुशब्दोऽवधारणे । *१०,६२* तत्रानन्दमयाधिकरणस्याद्यत्वे हेतुं सूचयन्नाह तत्रेति ॥ <... तत्रानन्दादयो गुणाः । ईशस्यैवेति निर्णीताः श्रुतियुक्तिसमाश्रयात् ॥ अनुव्याख्यान३,३.३५ f ॥> न्यायसुधा तत्र समन्वयप्रपञ्चने । प्रथममित्यनुवर्तते । सर्वेषु हि शुभेषु मूर्धाभिषिक्ता आनन्दविज्ञानादयः । अतो माङ्गलिकमाचार्यस्तच्छब्दसमन्वयमादावाहेति । अन्तरधिकरणस्याकाशाधिकरणस्य चानन्दमयाधिकरणसङ्गतत्वे समाने कुतः क्रम इत्यतस्तत्र हेतुं सूचयन्नन्तरधिकरणतात्पर्यमाह देवतेति ॥ <देवतान्तरगाः सर्वे शब्दवृत्तिनिमित्ततः । विष्णुमेव वदन्त्यद्धा ... ॥ अनुव्याख्यान३,३.३६ च् ॥> न्यायसुधा देवताः खलु जडेभ्यो मुख्याः । अतस्तद्वाचिनामाकाशादिजडवाचिभ्य उत्कर्षः । सर्वे शब्दा अद्धा वचनवृत्त्यैव नोपचारेण । कथम् । शब्दवृत्त्योर्योगरूढ्योर्निमित्तानां बहुलप्रयोगादीनां हरौ विद्यमानत्वात् । *१०,६२ .* तत्किमन्यत्र शब्दानां वृत्तिरेव नास्ति । येन विष्णुमेवेत्यवधार्यत इत्यत आह तत्सङ्गादिति ॥ <... तत्सङ्गादुपचारतः ॥ अनुव्याख्यान३,३.३६ ॥ अन्यदेवान् वदन्तीह विशेषगुणवक्तृतः । विष्णुमेव परं ब्रूयुर्... ॥ अनुव्याख्यान३,३.३७ च् ॥> न्यायसुधा उपचारप्रकारश्च प्रागेव विवृतः । अक्षादिशब्दवदुभयत्र साम्येन प्रवृत्तिः किं न स्यादित्यत आह इहेति ॥ इन्द्रादिशब्दा हि परमैश्वर्यादिगुणान्वदति । ते च भगवत एवासाधारणा इति तमेव परं मुख्यं ब्रूयुः । इह देवतान्तरे । तथा नेति शेषः । यद्वा इह देवेषु तत्सङ्गादिति पूर्वत्र सम्बन्धः । रूढिनिमित्तातिशयस्याप्येतदुपलक्षणम् । उत्तराधिकरणेष्वप्येवं क्रमनिमित्तादिकं स्वयमूहनीयमित्याशयवानाह एवमिति ॥ <... एवमन्येऽप्यशेषतः ॥ अनुव्याख्यान३,३.३७ ॥> न्यायसुधा विष्णुमेव परं ब्रूयुरिति वर्तते । *१०,६५* अन्यत्र प्रसिद्धानां नामात्मकानां शब्दानामनन्तत्वात्कथं पादपरिसमाप्तिरित्याशङ्कां निराकुर्वन्प्रथमपादार्थमनूद्य द्वितीयपादस्य सङ्गतिमाह इत्यन्यत्रेति ॥ <इत्यन्यत्रप्रसिद्धोरुशब्दराशेरशेषतः । ज्ञाते समन्वये विष्णौ लिङ्गैर्ह्येष समन्वयः ॥ अनुव्याख्यान३,३.३८ ॥ तेषामन्यगतत्वे तु न स्यात्सम्यक्समन्वयः । इत्येवाशेषलिङ्गानां ब्रह्मण्येव समन्वयम् ॥ अनुव्याख्यान३,३.३९ ॥ आह ... ॥ अनुव्याख्यान३,३.४० ॥> न्यायसुधा समानन्यायसञ्चारविषयत्वादिति भावः । ज्ञाते प्रथमपादेन । शङ्का जायत इति शेषः । कथं(इति) । प्रायेण लिङ्गबलेन ह्येष नामात्मकशब्दसमन्वयोऽभिहितः । लिङ्गानां चान्यगतत्वं प्रतीयते । ततश्च विरुद्धतवात्तैः प्रतीतः समन्वयः सम्यङ्न स्यादेव । नहि कृतकत्वेन नित्यत्वज्ञानं सम्यगुत्पद्यते । इतिशब्दः शङ्कासमाप्तौ । तत्परिहारायान्यत्र प्रसिद्धानामशेषलिङ्गानाम् । आह द्वितीयपादे । नन्वेवं तर्हि यानि अन्तस्तद्धर्मोपदेशादित्यादौ समुद्रान्तस्थत्वादीनि लिङ्गानि साधनत्वेनोक्तानि तेषामिह विचारः करणीयः । न चैवम् । किन्तु यान्युक्तानि न तानि विचार्यन्ते । यानि च विचार्यन्ते न तान्यक्तानि । उच्यते । सर्वश्रुतिगताः सर्वेऽप्यन्यत्र प्रसिद्धाः नामात्मकाः शब्दा भगवद्विषया एव तत्र तत्र श्रुतैः सर्वैर्लिङ्गैरिति हि प्रथमपादस्यार्थः । तत्र यानि लिङ्गान्यसन्दिग्धानि तानि विहायेतराणि विचार्यन्त इति को विरोधः । अत एवाशेषत इत्युक्तं प्राक् । *१०,६६* तृतीयपदास्य प्रथमद्वितीयाभ्यां सङ्गतिमाह उभयेति ॥ <... उभयगतत्वं च स्यादतो लिङ्गशब्दयोः । इति संशयनुत्त्यर्थम् ... ॥ अनुव्याख्यान३,३.४० च् ॥> न्यायसुधा भगवत्तदितरविषयत्वम् । अतोऽन्यत्र प्रसिद्धानां भगवत्परत्वस्य समर्थनम् । लिङ्गात्मकानां च शब्दानाम् । *१०,६६* नन्वन्यवाचित्वनिरासोऽपि तत्रैव नेतर इत्यादिना विहित एव । तत्कथं शङ्कोदयः । मैवम् । अन्यत्र तात्पर्याभावो हि नेतर इत्यादिना दर्शितः । शक्तिस्तूभयत्र स्यादेव । तर्हि त एव पुनर्विचार्याः । सत्मय् । तेष्वेव यत्र यत्र विचायप्राप्तिस्ते विचार्यन्ते । यदा यत्रानुपपत्त्यादीनां सञ्चारः सुगमस्तन्विहायान्यत्रोभयगतत्वं शङ्केतैवेति युक्तमुक्तम् । तथा च तत्त्वित्यवधारणानुपपत्तिरिति शङ्काशेषः । इत्याशङ्कानिवृत्त्यर्थं तृतीयपादमारब्धवानिति शेषः । इत्याहेति वक्ष्यमाणेन वा सम्बन्धः । कथमियमाशङ्का तृतीये परिहृतेत्यतस्तात्पर्यमाह उभयत्रेति ॥ *१०,६७* <... उभयत्र प्रतीतितः ॥ अनुव्याख्यान३,३.४० ॥ शब्दानां वर्तमानानां सलिङ्गानां विशेषतः । समन्वयो हरावेव ... ॥ अनुव्याख्यान३,३.४१ च् ॥> न्यायसुधा हरौ तदितरत्र च । प्रतीतितो न तु वस्तुतो वर्तमानानां सलिङ्गानां शब्दानां नाम्नां लिङ्गानां च हरावेव विशेषतः परममुख्यया वृत्त्या तात्पर्येण च समन्वयः । कुत इत्यत आह यदिति ॥ <... यन्नैवान्यत्र मुख्यतः ॥ अनुव्याख्यान३,३.४१ ॥ शब्दा लिङ्गानि च ... ॥ अनुव्याख्यान३,३.४२ ॥> न्यायसुधा यद्यस्माद्वर्तत इति शेषः । एतदपि कुत इत्यत आह यत इति ॥ <... यतो नैवान्यत्र स्वतन्त्रता ॥ अनुव्याख्यान३,३.४२ ॥> न्यायसुधा स्वतन्त्रतास्तीति शेषः । स्वातन्त्र्याभावेऽपि कुतोऽन्यत्र शब्दानां मुख्यवृत्त्यभाव इत्यत आह अस्वतन्त्रेष्विति ॥ <अस्वतन्त्रेषु शब्दस्य वृत्तिहेतुर्न मुख्यतः ॥ अनुव्याख्यान३,३.४२ ॥ यतोऽतो ... ॥ अनुव्याख्यान३,३.४३ ॥> न्यायसुधा नन्वन्येषामस्वतन्त्रत्वात्तेषु मुख्यतः शब्दप्रवृत्तिहेतोर्गुणादेरभावान्मुख्यतः शब्दा न वर्तन्त इति चेत् । मा वर्तिषत । तथापि विशेषतः समन्वयो हरावेवेत्येतत्कुत इत्यत आह अत इति ॥ इतरस्य मुख्यार्थत्वाभावादित्यर्थः । भाव्यं खलु शब्दस्य मुख्यार्थेन । अन्यथा तदपेक्षस्यामुख्यस्यानुपपत्तेः । तथाच द्वयोः प्रसक्तयोरेकस्य मुख्यार्थत्वानुपपत्तावितरस्य मुख्यार्थत्वमावश्यकमेव । यदधीनास्त इत्यादिना युक्त्यन्तरमाह । *१०,६८* <... यदधीनास्ते शब्दार्थत्वमुपागताः । अत्यल्पेनैव शब्दस्य वृत्तिहेतुगुणेन तु ॥ अनुव्याख्यान३,३.४३ ॥ अयो यथा दाहकत्वं स एवेशः स्वतन्त्रतः । मुख्यशब्दार्थ इति हि स्वीकर्तव्यो मनीषिभिः ॥ अनुव्याख्यान३,३.४४ ॥ इत्याह ... ॥ अनुव्याख्यान३,३.४५ ॥> न्यायसुधा ते भगवतोऽन्ये पदार्था भगवदपेक्षयात्यल्पेनैव शब्दप्रवृत्तिहेतुना गुणादिना यस्मिन्भगवत्यायत्ताः सन्तः शब्दाथर्त्वमुपगताः स भगवानेवेशो निरवधिकशब्दप्रवृत्तिनिमित्तत्वात् । स्वतन्त्रत्वतश्च मुख्यशब्दार्थ इति हि स्वीकर्तव्यः । इतरेषु शब्दप्रवृत्तिनिमित्तान्यल्पान्येव तान्यपि भगवदधीनानि । भगवति तु निरवधिकपराधीनानि चेत्येतदसिद्धमित्यत उक्तं मनीषिभिरिति । श्रुत्यादिपरिचयवद्भिः । यो यदधीनः शब्दार्थः सोऽमुख्य इतरस्तु मुख्य इत्यत्र दृष्टान्तः । अयो यथान्याधीनं सद्दाहकत्वं दाहकशब्दार्थत्वमुपगतमत एव दहतीति शब्दस्तस्मिन्नमुख्योऽग्नौ तु मुख्यस्तथेत्यर्थः । अत्रेतरस्यामुख्यार्थत्वमनूद्यत एवेति न पुनरुक्तिः क इत्याह तृतीयपादेनेति शेषः । *१०,६९* चतुर्थपादस्य सङ्गतिं करोति एवञ्चेति ॥ <... एवञ्च शब्दानां नारायणसमन्वये । सिद्धेऽप्यशेषशब्दानां न कथञ्चन युज्यते ॥ अनुव्याख्यान३,३.४५ ॥ विरोधाववरत्वादेरपि प्राप्तिर्यतो भवेत् । इति चेद्... ॥ अनुव्याख्यान३,३.४६ च् ॥> न्यायसुधा एवञ्चेत्यस्यैव विवरणमतीतेन पादत्रयेण केषाञ्चिच्छब्दानां नारायणसमन्वये सिद्धेऽपीति । अशेषशब्दानां नारायणे समन्वयो न युज्यते । यः प्रतिज्ञातो दुःखिबद्धावरादिशब्दानां कर्मादिविषयाणां च कथञ्चन योगेन रूढ्या वा प्रवृत्त्यनुपपत्तेरिति शेषः । कथम् । यतोऽवरादिशब्दवाच्यत्वे भगवतोऽवरत्वादेर्देषस्य प्राप्तिर्भवेत् । तस्याश्च सर्वप्रमाणविरोधात् । कर्मक्रमादिविरोधाच्चेति । इति चेत्तत्र प्रतिविहितं सूत्रकारेणेति शेषः । कथमित्यतः प्रथमाधिकरणतात्पर्यमाह अवरत्वादीति ॥ <... अवरत्वादि द्विविधं ह्युपलभ्यते ॥ अनुव्याख्यान३,३.४६ ॥> *१०,७०* न्यायसुधा अवरादिशब्दाप्रवृत्तिनिमित्तमुपलभ्यते प्रमाणैः । हिशब्दस्तेषां प्रसिद्धिं द्योतयति । कथं द्विविधमित्यत आह परस्येति ॥ <परस्यावरताहेतुर्यः स्वयं पर एव सन् । सोऽपि ह्यवरशब्दार्थो यथा राजा जयी भवेत् ॥ अनुव्याख्यान३,३.४७ ॥ अन्योऽवरत्वानुभवी ... ॥ अनुव्याख्यान३,३.४८ ॥> न्यायसुधा स्वयं पर एव सन्निति न प्रवृत्तिनिमित्तकथनं किन्तु स्वस्यावरत्वाभावेऽपीति प्रदशर्नार्थम् । परस्मिन्नवरत्वादिधर्मनियन्तृत्वमेकं निमित्तमित्यर्थः । तस्य प्रमितत्वदर्शनं यथेति । परगतस्य जयस्य राजाधीनत्वेन यथा राजा जयिशब्दवाच्यो भवेत्तथेत्यर्थः । अवरत्वानुभवी अन्वयोऽवरशब्दार्थः । अवरत्वादिमत्त्वमपरं निमित्तमिति यावत् । एतच्च सुप्रसिद्धमिति न प्रमाणमुक्तम् । ततः किं प्रकृत इत्यत आह तयोरिति । <... तयोः पूर्वोऽस्ति केशवे ॥ अनुव्याख्यान३,३.४८ ॥> न्यायसुधा तयोः प्रवृत्तिहेत्वोर्मध्ये । तेनावरादिशब्दवाच्यत्व चेति शेषः । कुतः पूर्व एवाङ्गीक्रियते न द्वितीय इत्यत आह द्वितीय इति ॥ <द्वितीयो जीव एवास्ति ... ॥ अनुव्याख्यान३,३.४८ ॥> न्यायसुधा जीव इति जडस्याप्युपलक्षणम् । तथाच सतीश्वरत्वहानिः स्यादित्यर्थः । अधिकरणफलमाह स्वातन्त्र्यादिति ॥ <... स्वातन्त्रान्नच दूषणम् ॥ अनुव्याख्यान३,३.४८ ॥ हरेर्... ॥ अनुव्याख्यान३,३.४९ ॥> न्यायसुधा परगतावरत्वादौ स्वातन्त्र्यस्यैव निमित्तत्वाङ्गीकाराद्धरेरवरत्वादिकं दूषणं न प्रसज्यत इति । एवमुत्तराधिकरणतात्पर्यमपि वक्तव्यम् । *१०,७१* प्रथमाध्यायार्थानुवादेन द्वितीयाध्यायस्य सङ्गतिमाह एवमिति ॥ <... एवमशेषेण सर्वशब्दसमन्वये । उक्ते विरोधहीनस्य स्यात्समन्वयता यतः । अतोऽशेषविरोधानां कृतेशेन निराकृतिः ॥ अनुव्याख्यान३,३.४९ f ॥> *१०,७२* न्यायसुधा सर्वशब्दार्थविवरणमशेषेणेति । उक्ते सति द्वितीयेऽशेषविरोधानां निराकृतिरीशेन कृतेति सम्बन्धः । विरोधहीनस्यैव समन्वयस्य । <समन्वयाविरोधाभ्यां सञ्जाते वस्तुनिर्णये ॥ अनुव्याख्यान३,३.५० ॥> न्यायसुधा तृतीयाध्यायस्य सङ्गतिमाह समन्वयेति ॥ <किं मया कार्यमित्येव स्याद्बुद्धिरधिकारिणः ॥ अनुव्याख्यान३,३.५० ॥> न्यायसुधा तदर्थयोरध्याययोरुपलक्षणमेतत् । वस्तुनिर्णये ब्रह्मनिर्णये । किं मया कार्यमिति । अयमर्थः । यद्यपि ब्रह्मविचारः कर्तव्य इत्युक्तम् । कृतश्चासौ । तथापि साधनफलविचारसहितस्य ब्रह्मविचारस्य कर्तव्यतयोक्तत्वात्कृतब्रह्मविचारस्याधिकारिणो यन्मया कार्यं साधनं तत्किं कथम्भूतमिति । बुद्धिः स्यादिति । फलविषये कुत एवं बुद्धिर्न स्यादिति चेत्स्यादेव । किन्तु फलापेक्षया साधनस्य पूर्वभावित्वात्तद्विषयैवादौ स्यात् । तदिदमुक्तमेवशब्देन । तदर्थं तृतीयोऽध्यायः प्रवृत्त इति शेषः । *१०,७३* एतद्गतानां त्रयाणां पादानां प्रागुक्तामेव सङ्गतिं स्फुटीकरोति तत्रेति ॥ <तत्र भक्तिविधानार्थमभक्तानर्थसन्ततौ । उक्तायां भक्तिदार्ढ्याय प्रोक्तेऽशेषगुणोच्चये । वक्तव्योपासना नित्यं कर्तव्येत्यादरेण हि ॥ अनुव्याख्यान३,३.५१ ॥> न्यायसुधा तत्र तृतीयेऽध्याये । भक्तिविधानार्थं भक्त्युत्पादनार्थं वैराग्यार्थमिति यावत् । अभक्तानां काम्यार्थकर्मिणां पापिनां द्वेषिणां च । उक्तायां प्रथमपादेन । अशेषगुणोच्यते परमेश्वरस्य प्रोक्ते द्वितीयेन । उपासनास्मिन्पादे वक्तव्यावसरप्राप्ता । ननूपासनायां को भक्तेरुपयोगो यतस्तदानन्तर्यस्येत्यत आह नित्यमिति ॥ यस्मादुपासना नित्यमादरेण कर्तव्या । आदरनैरन्तर्याभ्यामेव संस्कारातिशयस्योत्पादात् । आदरनैरन्तर्ये चोपासनायां नाभक्तस्य भवतः । इति तस्मादिदानीमुपासना वक्तव्येति सम्बन्धः । *१०,७४* एवं तर्ह्युपासनैव विचारणीया । सर्वशास्त्रपरिज्ञानं प्रथमाधिकरणे कस्माद्विचार्यत इत्यत आह सेति ॥ *१०,७५* <सोपासना च द्विविधा शास्त्राभ्यासस्वरूपिणी । ध्यानरूपा परा चैव ... ॥ अनुव्याख्यान३,३.५२ च् ॥> न्यायसुधा या वक्तव्यतयावसरप्राप्ता सा चोपासना द्विविधैव । न त्वेकरूपैव । कथम् । एका शास्त्राभ्यासस्वरूपिणी । परा च ध्यानरूपा । अतो युक्तः प्रथमाधिकरणस्यात्रान्तर्भावः । तथाप्ययं क्रमः कुतः । ध्यानस्य शास्त्राभ्याससाध्यत्वात् । तदिदमुक्तं परेति । ध्यानसमाध्योरनतिभिन्नत्वद्धयानशब्देन समाधिरपि गृह्यते । धारणाप्रत्याहारप्राणायामाऽसनयमनियमानामप्युपासनाभेदानां सत्त्वात्कथं द्वैविध्यमित्यत आह तदङ्गमिति ॥ <... तदङ्गं धारणादिकम् ॥ अनुव्याख्यान३,३.५२ ॥> न्यायसुधा तस्य ध्यानस्याङ्गमेव नतु स्वतन्त्रमुपासनम् । योगशास्त्रे चैतत्स्पष्टमवगन्तव्यम् । शास्त्राभ्यासस्य ध्यानाङ्गत्वेऽपि स्वतन्त्रोपासनत्वं चास्ति । ब्रह्मसाक्षात्कारहेतुत्वात् । चित्तवृत्तिनिरोधा(कत्वा)च्च । "अथवा सततं शास्त्रविमर्शेन भविष्यतिऽ इति । *१०,७७* किमतो यद्युपासनावसरप्राप्ता द्विविधा चेति । तत्राह तथेति ॥ <तथोभयात्मकं चैव पादेऽस्मिन् बादरायणः । आहोपासनमद्धव विस्तराच्छ्रुतिपूर्वकम् ॥ अनुव्याख्यान३,३.५३ ॥> न्यायसुधा तथा तस्मादवसरप्राप्तत्वात् । अस्मिन्नेवेति सम्बन्धः । उपासनमेवेति च (वा) । तेन परेषामिदानीं तु प्रतिवेदान्तं विज्ञानानि भिद्यन्ते न वेति विचार्यत इति पादार्थकथनं निराकरोति । तथाहि । किं भेदाभेदौ, विरोधाविरोधौ, उत विलक्षणत्वाविलक्षणत्वे । नाद्यः । गतार्थत्वात् । द्वितीये ब्रह्मणोऽखण्डत्वेन प्राप्त्यभावः । सगुणब्रह्मविषया प्राणादिविषया चेयं चिन्तेति चेन्न । प्रकृतविषयप्रयोजनविरुद्धत्वेनाकर्तव्यत्वादिति । अद्धा उपयुक्तप्रमेयेण सह । अत एव विस्तरात् । अनेन केषाञ्चिदधिकरणानामनन्तर्भावशङ्का निराकृता भवति । श्रुतिग्रहणमुपलक्षणम् । अत्र सङ्गतिकथनप्रस्तावेऽपि केषाञ्चित्सूत्राणामर्थव्याख्यानं सङ्गतिसमर्थनार्थमेवेति न दोषः । *१०,७९ .* एवं सङ्गतिमभिधायैतत्पादाधिकरणेषु पूर्वपक्षयुक्तीः सिद्धान्तयुक्तीश्च सङ्ग्रहेणाह पृथग्दृष्टिरित्यादिना ॥ <पृथग्दृष्टिरशक्यत्वमनिर्णीतिः समुच्चयः । विशेषदर्शनं कार्यलोपो नानोक्तिराशुता ॥ अनुव्याख्यान३,३.५४ ॥ विभ्रमोऽपाकृतिर्लिङ्गमनवस्थाविशेषिता । अप्रयोजनता चातिप्रसङ्गोऽदूरसंश्रयः ॥ अनुव्याख्यान३,३.५५ ॥ विशिष्टकारणं चेष्या दृष्टवैरूप्यमुन्नतिः । अनुक्तिरप्रयत्नत्वं दृढबन्धपराभवौ ॥ अनुव्याख्यान३,३.५६ ॥ पुंसाम्यं प्राप्तसन्त्यागः कारणानिर्णयो भ्रमः । विशेषदर्शिताऽलापो गुणसाम्यं पृथग्दृशिः ॥ अनुव्याख्यान३,३.५७ ॥ अगम्यवर्त्म सन्धानमिष्टं फलमकल्पना । शुद्धवैरूप्यमङ्गत्वमविशेषदृशिः क्रिया ॥ अनुव्याख्यान३,३.५८ ॥ युक्तयः पूर्वपक्षस्थाः सुज्ञेयत्वं विधिक्रिया । माहात्म्यमल्पशक्तित्वं यथायोग्यफलं भवः ॥ अनुव्याख्यान३,३.५९ ॥ फलसाम्यं विशेषश्च गुणाधिक्यं प्रधानता । यथाशक्तिक्रिया सन्धिः प्रमाणबलमानतिः ॥ अनुव्याख्यान३,३.६० ॥ कारणं कार्यवैशेष्यं स्वभावो वस्तुदूषणम् । प्रतिक्रियाविरोधश्च प्रतिसन्धिरनूनता ॥ अनुव्याख्यान३,३.६१ ॥ संस्कारपाटवं स्वेच्छानियतिर्वस्तुवैभवम् । विशेषोक्तिरमानत्वं प्राधान्यं प्रीतिरागमः ॥ अनुव्याख्यान३,३.६२ ॥ सुस्थिरत्वं कृतप्राप्तिरनादिगुणविस्तरः । साधनोत्तमता नानादृष्टिः शिष्टिरनूनता ॥ अनुव्याख्यान३,३.६३ ॥ अविघ्नत्वविरोधौ च गुणवैशेष्यमागमः । सिद्धान्तनिर्णये ह्येता युक्तयोऽव्याहताः सदा ॥ अनुव्याख्यान३,३.६४ ॥> न्यायसुधा अव्याहताः सदेति सिद्धान्तयुक्तित्वसमर्थनम् । ॥ इति न्यायमालास्थलानि ॥ ___________________________________________________________________________ *१०,८१* [======= ञ्ण्य्स्_३,३.ई सर्ववेदा(न्तप्रत्यया)धिकरण =======] ॥ अथ सर्ववेदा(न्तप्रत्यया)धिकरणम् ॥ ॥ ओं सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषातोम् ॥ अत्र ध्यानोपासनार्थिभिः किं स्वशाखा एवाध्ययनश्रवणमननैर्ज्ञातव्याः किं वा सर्वेऽपि वेदा इति संशये शाखाभेदस्य सुप्रसिद्धत्वादन्यथा तदनुपपत्तेः प्रथमपक्ष एव ज्यायानिति प्राप्ते सिद्धान्तितं सर्ववेदान्तप्रत्ययमिति । तत्र सर्वशब्दोऽसङ्कुचितवृत्तिरिति प्रतीतिनिरासाय व्याचष्टे यशशक्तीति ॥ सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् । BBस्_३,३.१ । <यथाशक्तयखिलान् वेदान् विज्ञायोपासनं भवेत् ॥ अनुव्याख्यान३,३.६५ ॥> न्यायसुधा विज्ञायावस्थितस्येत्यध्याहारात्समानकर्तृकतासिद्धिः । उपासनं कुर्वाणो भवेदिति वा । उपासनं कुर्वीतेति वा । भवेदित्यस्योत्तरवाक्येऽन्वयः । अत्र यथाशक्त्यखिलान्वेदान्विजानीयादित्येव वक्तव्यम् । तथाप्यत्रोच्यमानं सर्वपरिज्ञानं ध्यानोपासनाङ्गमिति दशर्यितुमेवमुक्तम् । ततश्च परेत्युक्तं विवृतं भवति । *१०,८३* यथाश्रुत एवार्थोऽस्तु किं विशेषेणेनेत्यत आह तत्रेति ॥ <तत्राखिलस्य विज्ञप्तिः सम्यग्ब्रह्मण एव हि ॥ अनुव्याख्यान३,३.६५ ॥ तदन्येषां यथायोग्यमखिलज्ञप्तिरिष्यते ॥ अनुव्याख्यान३,३.६६ ॥> न्यायसुधा तत्रोपासकेषु यस्मात्सम्यगखिलस्य वेदस्य विज्ञप्तिर्ब्रह्मण एव युक्ता भवेन्नान्येषां तस्मादन्येषां यथायोगं यथाशक्त्येवाखिलज्ञप्तिरेष्यव्या । एतदुक्तं भवति । सर्वाधिकारिसाधारणं तावदिदं सूत्रम् । चोदनाद्यविशेषादियुक्तिभिस्तदवगमात् । संशयपूर्वपक्षासङ्गतत्वप्रसङ्गाच्च । नच सर्वेषां सर्ववेदविज्ञानं सम्भवति । वेदानामनन्तत्वात् । अल्पप्रज्ञादिमत्त्वाच्चा पुंसाम् । ततो युक्तमुक्तमिति । यद्वा प्रथमवाक्य एव भवेदित्यनेनैवैषोऽभिहितः । यस्मादेवमेवोपपन्नं भवेदिति । ततः कस्य कीदृशी शक्तिरिति जिज्ञासायामिदं वाक्यम् । हिशब्दः प्रसिद्धौ । योगो योग्यता । ज्ञप्तिर्ज्ञप्तिशक्तिः । *१०,८५* उपासनायोग्यतासमन्वये खल्वत्र सर्वविज्ञानमुच्यते । नचाल्पवेदज्ञस्य सा भवति । "सर्वैश्च वेदैः परमो हि देवो जिज्ञास्योऽसौ नाल्पवेदैः प्रसिद्धयेत्ऽ इत्यादिश्रुतेः । अतः सर्वशब्दो मुख्यार्थ एव व्याख्यातव्यः । अत एव यद्यप्यस्मदादीनामस्मिञ्जन्मनि सर्ववेदज्ञानमसम्भवि । तथापि तादृशं जन्म कल्पनीयं यत्रेदं सम्भवतीत्यत आह तावतेति ॥ <तावतोपासने योग्यो भवेदेवाखिलः पुमान् ॥ अनुव्याख्यान३,३.६६ ॥> न्यायसुधा यथाशक्ति विज्ञानमात्रेण । अयमभिसन्धिः । ध्यानोपासने वेदज्ञानस्य कथमुपयोगः । ध्येयाज्ञाने ध्यानायोगादिति चेत् । तर्हि सर्वेषां सर्ववेदार्थध्यानाभावस्य वक्ष्यमाणत्वान्न सर्ववेदज्ञानमुपयुक्तम् । सत्यम् । तथाप्यधिगतैकशाखस्य शाखान्तरेऽन्यथोक्तिशङ्कया ध्यानासम्भवात्सर्व(वेद)परिज्ञानमावश्यकमिति चेन्न । गतिसामान्यानुमानेनैव शङ्कानिरासस्योक्तत्वात् । अन्यथा परस्परविरोधेन वेदाप्रामाण्यापत्तेः । ततः श्रुतिर्यथाशक्तीत्येव व्याख्येयेति । *१०,८६ .* यथाशक्ति वेदज्ञानं भगवदुपासनोपयुक्तं न सर्ववेदज्ञानावश्यम्भाव इत्यत्र पुराणवाक्यमपि पठति महत्त्वस्येति ॥ <महत्त्वस्य परं पारं विदित्वैव जनार्दनः । स्तोष्यतामेति तुष्टत्वमिति नास्त्येव नारद ॥ अनुव्याख्यान३,३.६७ ॥ किन्तु निश्चलया भक्तया ह्यात्मज्ञानानुरूपतः । यः स्तोष्यति सदा भक्तस्तुष्यस्तस्य सदा हरिः ॥ अनुव्याख्यान३,३.६८ ॥ इत्यादिवाक्यसन्दर्भाद्यथायोग्याखिलज्ञता ॥ अनुव्याख्यान३,३.६९ ॥> न्यायसुधा महत्त्वस्य परं पारं विदित्वेति सर्ववेदज्ञत्वमुच्यते । वेदेन विना भगवन्महत्त्वस्य ज्ञातुमाशक्यत्वात् । स्तोष्यतामिति ध्यानस्याप्युपलक्षणम् । समानन्यायत्वात् । नास्त्येवेति नियमनिषेधः यथायोग्याखिलज्ञता ध्यानोपयोगिनीति विज्ञायत इति शेषः । यथायोग्येति कथम् । अव्ययीभावस्य नपुंसकत्वेन यथायोग्यमिति भाव्यम् । सत्यम् । यथायोग्याखिलज्ञतेति समासोऽयमित्यदोषः । यद्वा यथा यादृशी योग्या तथैवेति भिन्ने एवैते पदे । *१०,८९* नन्वत्रात्मज्ञानमेवोपासनोपयोगित्वेनोच्यते । नतु यथाशक्तिज्ञानम् । अतो न प्रकृतोपयोगीदं वाक्यमित्यत आह आत्मेति ॥ <आत्मज्ञानानुरूपत्वं यथाशक्ति विचारणात् ॥ अनुव्याख्यान३,३.६९ ॥> न्यायसुधा अत्रोपासनस्यात्मज्ञानानुरूपत्वं नाम यथाशक्ति वेदविचारणाद्भावित्वमेव । अन्यथा वाक्यस्यासङ्गतत्वप्रसङ्गादिति भावः । सर्वज्ञाननियमे निराकृते किन्त्वित्याशङ्कायां यथाशक्तिज्ञानं हि वक्तव्यम् । न त्वात्मज्ञानम् । नहि परज्ञानं प्राङ्निराकृतम् । तस्मादात्मज्ञानं नामात्मयोग्यं ज्ञानमित्येव व्याख्येयमिति । कुतः सवर्वेदज्ञानमित्यतश्चोदनाद्यविशेषादित्युक्तम् । तत्र शाखाभेदस्य सुप्रसिद्धत्वाच्चोदनादिकमपि विशेषनिष्ठं व्याख्यातमित्यतो युक्त्यन्तरमाह सूत्रकारः ओं स्वाध्यायस्य तथात्वेन हि समाचारेऽधिकाराच्चेति ओम् ॥ तत्र हीयन्तं व्याचष्टे वेद इति ॥ स्वाध्यायस्य तथात्वेन हि समाचारेऽधिकाराच्च सववच्च । BBस्_३,३.३ । <वेदः कृत्स्नोऽधिगन्तव्यः स्वाध्यायाध्ययनं भवेत् । इत्यादिवाक्यवैयर्थ्यमन्यथा न निवार्यते ॥ अनुव्याख्यान३,३.७० ॥> न्यायसुधा अनेन"वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मनाऽ इति स्मृतिमुपादत्ते । स्वाध्यायाध्ययनं कर्तव्यं भवेदित्यनेन"स्वाध्यायोऽध्येतव्यःऽ इति श्रुतिम् । अन्यथा स्वस्वशाखामात्रज्ञानाङ्गीकारे । *१०,९०* एतदुक्तं भवति । स्वाध्यायस्य स्वाध्यायविधेस्तथात्वेन सामान्यतः सर्ववेदाध्ययनविधायकत्वेन हेतुना सर्वज्ञानमङ्गीकरणीयम् । अध्ययनस्यार्थज्ञानपर्यन्तनास्थितेः । स्वस्वशाखामात्रज्ञानाङ्गीकारे चास्य विधेर्वैयर्थ्यापत्तेः । नच वाच्यं शाखाभेदस्य प्रसिद्धया स्वाध्यायपदकृत्स्नपददर्शनात् । शाखाभेदस्याशक्तिनिमित्तत्वोपपत्तेरिति । *१०,९७* ननु श्रुत्यन्तरं हिशब्देन स्मृतिः सूत्रकृतोपात्ता तत्कथमत्र विपर्ययः । उच्यते । आकाङ्क्षाक्रमेण सूत्रम् । व्याख्यानं तूपोद्घातप्रक्रिययेति न विरोधः । श्रुतिस्मृतिबलादेव यथाशक्ति सवर्विज्ञानस्यैव निश्शङ्कताहेतुत्वं कल्प्यते । भूयोदर्शनं चानुमानाङ्गमिति सुप्रसिद्धम् । *१०,९९* आह नाध्ययनविधिप्रयुक्तमध्ययनम् । किन्त्वध्यापनविधिप्रयुक्तमेव । अध्ययनविधेर्नियोज्यरहितत्वात् । नह्यत्र स्वर्गकामो यजेतेतिवत्कश्चिन्नियोज्यः श्रूयते । नापि विश्वजिदादाविव कल्पयितुं शक्यते । अध्यापनविधिनैवाध्ययनसिद्धौ कल्पकाभावात् । नचाध्यापनविधिरपि नियोज्यरहित इति वाच्यम् । आचार्यकरणकामस्य तत्र नियोज्यत्वात् । नष्टवर्षं ब्राह्मणमुपनयीतेत्यात्मनेपदश्रवणात् । "सम्माननोत्सञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु नियमःऽ इत्याचायर्करणे नयतेरात्मनेपदविधानात् । तमध्यापयीतेत्युपनयनाध्यापनयोरेककर्तृकताप्रतीतेः । न ह्यध्यापनमध्ययनेन विना भवतीति स्वसिद्धये परा(पेक्ष क्षेप)लक्षणेनोपादानोपादानेनाध्यापनविधिरेवाध्यापनविधिरेवाध्ययनं प्रयुङ्क्ते । किञ्चाध्ययने सति विधिज्ञानं ततश्चाध्ययनमितीतरेतराश्रयत्वं स्यात् । अतो नैतद्वाक्योदाहरणमत्र सङ्गतमिति । उच्यते । स्यादेवं यद्यध्यापनविधिप्रयुक्तमध्ययनं स्यात् । नचैवम् । अध्यापनस्य जीवीकार्थत्वात् । त्रीणि कर्माणि जीविकेति वचनात् । अध्ययनस्य च नित्यत्वात् । "योऽनधीत्य द्विजो वेदान्ऽ इत्यकरणे प्रत्यवायश्रवणात् । नच नित्यमनित्येन प्रयुज्यते । किञ्चैकस्य माणवकस्याध्यापनेन चरितार्थत्वे माणवकान्तरस्यानध्ययनप्रसङ्गः । यो येनोपनीतः स तेनाध्यापनीय इति चेत् । *१०,१००* तर्ह्युपनायके परेतेऽध्ययनाभावः स्यात् । यत्पुनरितरेतराश्रयत्वमुक्तं तत्प्रातःसन्ध्यामुपासीतेत्यादावपि समानम् । अयमप्याचार्यस्यैव विधिः । शौचाचारांश्च शिक्षयेदित्यादेरिति चेन्न । आचार्ये परेते तदभावापातात् । अतोऽध्ययनादिविधिं वृद्धाः कथञ्चिन्माणवकं बोधयन्तीत्यङ्गीकार्यमित्यलम् । ञ्Oष्ःी२२ *१०,१०६* समाचारेधिकाराच्च इत्येतद्वयाचष्टे अद्यापीति ॥ ... समाचारेऽधिकाराच्च ... । BBस्_३,३.३ । <अद्यापि तेन देवाद्याः शृण्वते मन्वते सदा । ध्यायन्ति च यथायोगं ॥ अनुव्याख्यान३,३.७१ च् ॥> न्यायसुधा यतः सर्वविज्ञानमावश्यकम् । तेनैव हि कारणेन देवाद्या अद्यापि श्रवणमनने कुर्वन्ति सदा ध्यायन्ति च । अन्यथा महामतीनां तेषामेकैकशाखाश्रवणादेरल्पीयसैव कालेन कर्तुं शक्यत्वेनाद्यापि तत्करणं न स्यादिति । यथायोगं यथाशक्तीति प्रत्येकं विशेषणम् । शृण्वन्त इत्यात्मनेपद उक्तम् । समाचारच्चेत्येवोक्ते देवादीनां वेदाधिकारित्वाभावात्कथमेतदित्यतो देवताधिकरणन्यायं मा विस्मार्षीरिति सूचयितुं सूत्रकृता समाचारेऽधिकाराच्चेत्युक्तम् । *१०,१०८* यदि ब्रह्मसाक्षात्कारवन्तोऽपि देवाद्याः श्रवणाद्यनुतिष्ठन्ति तर्हि तस्य निरवधिकत्वं प्रसक्तमित्यत आह तथापीति ॥ <... तथाप्या वस्तुनिर्णयात् । श्रवणं मननं चैव कर्तव्यं सर्वथैव हि ॥ अनुव्याख्यान३,३.७१ f ॥> न्यायसुधा यद्यपि सूत्रकारेण देवाद्याचारः प्रमाणीकृतस्तथापि, वस्तु परब्रह्मादिकम् । निर्णयो यथार्थः परोक्षो निश्चयः । प्रथमस्यैवशब्दस्यावस्तुनिर्णयादेवेति सम्बन्धः । वस्तुनिर्णयहेतुत्वाच्छ्रवणादेरिति हिशब्दाथर्ः । वस्तुनिर्णयपर्यन्तं श्रवणमनने कर्तव्ये इत्यसत् । निर्णीतेऽप्यर्थे पुनः कारणान्तरोपनिपातेन संशयाद्युत्पादस्य दर्शनेन वस्तुनिर्णयस्यावधारयितुमशक्यत्वादित्यत आह मतीति ॥ <मतिश्रुतिध्यानकालविशेषं गुरुरुत्तमः । वेत्ति तस्योक्तिमार्गेण कुर्वतः स्याद्धि दर्शनम् ॥ अनुव्याख्यान३,३.७२ ॥> न्यायसुधा मतिर्मननं श्रुतिः श्रवणम् । उत्तमः शिष्ययोग्यताभिज्ञः । कुर्वतः श्रवणादिकम् । दर्शनं ब्रह्मसाक्षात्काः । एतदुक्तं भवति । ब्रह्मदर्शनार्थं हि श्रवणादिकम् । नच तद्यथाकथञ्चिदनुष्ठितं तत्साधनम् । किन्तु शिष्ययोग्यताभिज्ञगुरुप्रदानपूर्वकमेवेति वक्ष्यति । अतस्तादृशो गुरुरेव श्रवणादिकालविशेषमुपदेक्ष्यति । यतः परं कारणशतोपनिपातेऽपि न संशयाद्युत्पादः स्यादिति । *१०,१०९* देवाद्याः श्रवणादिकमद्यापि कुर्वन्तीति न युक्तम् । स्याद्धि दर्शनमिति श्रवणादेस्तत्त्वदर्शनसाधनत्वस्योक्तत्वात् । देवादीनां च तत्त्वदर्शनस्यौत्पत्तिकत्वात् । यथोक्तम्"नैव देवपदं प्राप्ता ब्रह्मदर्शनवर्जिताःऽ इत्यादि । नच प्राप्तसाध्यः साधनमुतिष्ठतीत्यत आह श्रवणमिति ॥ <श्रवणं दृष्टतत्त्वस्य मननं ध्यानमेव च । विशेषानन्दसम्प्राप्त्या ... ॥ अनुव्याख्यान३,३.७३ च् ॥> न्यायसुधा दृष्टतत्त्वस्यापि पुंसः श्रवणं मननं ध्यानं च विशेषानन्दसम्प्राप्त्यै युज्यत एवेति योजना । एवं तर्हि श्रवणादेर्दर्शनसाधनत्वोक्तिर्व्याहन्यत इत्यत आह अन्यस्येति ॥ <... अन्यस्यैतानि दृष्टये ॥ अनुव्याख्यान३,३.७३ ॥> न्यायसुधा अदृष्टतत्त्वस्यैतानि श्रवणादीनि दृष्टये भवन्ति । यथा खलु समुच्चयवादिनां ज्ञानात्पूर्वाणि कर्माणि ज्ञानार्थीनि । ततः पराणि तु मोक्षार्थानि । यथा च सकामानि कर्माणि संसारकारणानि निष्कामानि तु ज्ञानकारणानि । तथा श्रवणादीन्यदृष्टतत्त्वस्य ज्ञानार्थानीति न तदुक्तिव्याघातः । दृष्टतत्त्वस्य तु विशेषानन्दार्थानीति देवादीनां तदनुष्ठानं च युक्तम् । समाचारकथनं च यथाशक्ति वेदार्थश्रवणमननयोः कर्तव्यतामात्रोपोद्बलनाय कृतमिति नासङ्गतम् । विशेषानन्दं तु वक्ष्यामः । *१०,११०* शिष्ययोग्यताभिज्ञगुरूपदेशानुसारेण श्रवणादिकं कर्तव्यमित्ययुक्तम् । तादृशस्य गुरोर्दुलभत्वेन श्रवणाद्यभावापत्तेः । लभ्यमानोऽप्यसावनुष्ठितश्रवणादिना आध्यात्मिकशक्तिसम्पन्नेनैव शिष्येण लभ्यते नान्येन । तथाचान्योन्याश्रय इत्यत आह यदीति ॥ *१०,१११* <यदि तादृग्गुरुर्नास्ति निर्णीतश्रवणादिकम् । तत्सिद्धान्तानुसारेण निर्णयज्ञात्समाचरेत् ॥ अनुव्याख्यान३,३.७४ ॥> न्यायसुधा द्विविधं शास्त्रं निर्णीतं निर्णेतव्यं च । तत्राद्यं ब्रह्मसूत्रादिकं, द्वितीयं वेदादिकम् । तत्र निर्णीतस्य श्रवणादिकं समाचरेत् । सर्वज्ञानां सिद्धान्तानुसारेण यो निर्णयं जानाति तस्मात् । इदमुक्तं भवति । मुख्यस्य गुरोः प्रथममलाभेऽपि न श्रवणाद्यभावापत्तिः । अमुख्यादपि गुरोस्तदुपपत्तेः । तत्र मुख्यवदमुख्यस्यातिगहनवेदादिव्याख्यानसामर्थ्याभावेऽपि निर्णीतव्याख्यानमुपपद्यत एव । नच निर्णीतशास्त्रस्यापि व्याख्यानविप्रतिपत्त्याभिप्रायो दुरधिगम इति वाच्यम् । सर्वज्ञप्रणीतोपायग्रन्थानुसारेणामुख्यस्यापि गुरोस्तदवगमसम्भवात् । एवं चामुख्ये श्रवणादावनुष्ठिते मुख्योऽपि गुरुर्लभ्यत इति । *१०,११२* सर्वज्ञस्य गुरोः श्रवणाद्यङ्गत्वे तदभावे श्रवणाद्यभाव एव कुतो नाङ्गीक्रियते किमनेनामुख्येन श्रवणादिना । सर्वज्ञगुरुप्राप्तिस्तु पुण्योपचयेनापि भविष्यतीत्यत आह श्रवणादीति ॥ <श्रवणादि विना नैव क्षणं तिष्ठेदपि क्वचित् ॥ अनुव्याख्यान३,३.७५ ॥> न्यायसुधा सन्ति तावत्सर्वदा श्रवणादिकं कर्तव्यं क्षणमपि न त्याज्यमित्येवमर्थाः श्रुतिस्मृतयः स्वाध्यायप्रवचने एवेति नाको मौद्गल्य इत्याद्याः । तत्र च सर्वज्ञो गुरुरङ्गम् । तदलाभे तु गुणे त्वन्याय्यकल्पनमिति न्यायेन यादृशतादृशमपि श्रवणादिकं कार्यमेवेतीति भावः । नन्वेताः श्रुतय एवानुपपन्नार्थाः । अपरिहार्यनिद्राद्युपद्रवप्राप्तौ श्रवणादेः कर्तुमशक्यत्वात् । न ह्याकाशरोमन्थनं शक्यविधानमित्यत आह अतीति ॥ <अत्यशक्ये तु निद्रादौ पुनरेव समारभेत् ॥ अनुव्याख्यान३,३.७५ ॥> न्यायसुधा परिहर्तुमशक्ये निद्रादौ प्राप्ते तु पुनरेव तदपगमनानन्तरमेव श्रवणादिकं समाचरेत् । अयमभिप्रायः । यथा सायम्प्रातरग्निहोत्रं जुहोतीत्यादिविधयः सन्निपाताद्युपप्लवसम्भवेऽपि नानुपपन्नस्तथा प्रकृतेऽपीति । *१०,११४* निर्णयज्ञस्य गुरोरभावे किं श्रवणाद्यभाव एव, नेत्याह अभाव इति ॥ <अभावे निर्णयज्ञस्य सच्छास्त्राण्येव सर्वदा । शृणुयाद्... ॥ अनुव्याख्यान३,३.७६ ॥> न्यायसुधा निर्णयज्ञस्य गुरोरभावेऽपि यादृशतादृशात्सर्वदा शृणुयात् । मन्वीत च । नहि गुणालाभे मुख्यपरित्यागो युक्त इति भावः । वेदादिश्रवणे सर्वज्ञो गुरुरपेक्षितः । तदितरश्रवणे तु निर्णयज्ञः सर्वज्ञकल्पः । द्वयोरभावेऽपि श्रवणादिकं चेदनुष्ठेयं तदासच्छास्त्राणामिति प्रतीतिः स्यात् । अतः सच्छास्त्राण्येवेत्युक्तम् । यादृशतादृशात्शृणुयादित्यनेनातिप्रसक्तौ सत्यामाह यदीति ॥ <... यदि सज्ज्ञानप्राचुर्यमुपलभ्यते ॥ अनुव्याख्यान३,३.७६ ॥> न्यायसुधा यदि तस्मिन्पुरुषे स्वापेक्षया सम्यग्ज्ञानादिप्राचुर्यमुपलभ्यते तर्हि ततः शृणुयात् । न त्वधमात् । वैयर्थ्यात् । न ह्यदृष्टमात्रार्थं श्रवणादिकमिति भावः । *१०,११५* स्वतोऽधिकस्य पुरुषस्य प्रबन्धेन व्याख्यानासाम्भवे किं श्रवणाद्यभाव एवेत्याकाङ्क्षायामाह महद्भय इति ॥ <महद्भयो विष्णुभक्तेभ्यो यथाशक्ति च संशयान् । छिन्द्यात्... ॥ अनुव्याख्यान३,३.७७ च् ॥> न्यायसुधा स्वतो महद्भयो, महत्त्वं च न सज्ज्ञानमात्रेण किन्तु विष्णुभक्त्यादिगुणैश्चेत्युक्तं विष्णुभक्तेभ्य इति । तादृश एव ह्यादरमुत्पादयन्व्याख्याति । सादरमेव च श्रवणादिकं फलायालम् । संशयानज्ञानविपर्ययांश्चेति श्रवणादिफलमुक्तम् । एकस्मात्प्रबन्धेन श्रवणाद्यसम्भवेऽपि बहुभ्यो महद्भयो यथाशक्ति यथासम्भवमेकैकदेशश्रवणादिकमपि कुर्यादेव । तेनापि संशयादिच्छेदस्य श्रवणादिफलस्य लाभादिति भावः । स्वतोऽधिकाभावे कथं श्रवणादीत्यत आह स्वत इति ॥ <... स्वतोऽधिकाभावे स्वयमेव समभ्यसेत् । ब्रूयादपि च शिष्येभ्यः ... ॥ अनुव्याख्यान३,३.७७ ए ॥> *१०,११६* न्यायसुधा अपिचावितरेतरयोगे । श्रुताऽवृत्तिप्रवचनाभ्यामभिनवोत्प्रेक्षोदयात्तेऽपि श्रवणादिफलं प्रसुवाते । सम्यक्श्रवणादिरहितो व्याचक्षाणः स्खलनेन प्रत्यवेयात् । तत्कथमुच्यते शिष्येभ्यो ब्रूयादिति तत्राह सदिति ॥ <... सत्सिद्धान्तमहापयन् ॥ अनुव्याख्यान३,३.७७ ॥> न्यायसुधा ब्रूयादिति सम्बन्धः । प्रामाणिकतयाभिमानोऽर्थः सिद्धान्तः । नतु प्रामाणिक एवेति नियम॑ । तथात्वे शब्दनित्यत्वं केषाञ्चित्सिद्धान्तः । केषाञ्चित्तदनित्यत्वमिति न स्यात् । द्वयोः प्रामाणिकत्वायोगात् । अयं तु न तथा । अपि तु प्रामाणिक एवेत्यतः सदित्युक्तम् । स्वार्थिको णिच् । अजहदित्यर्थः । यद्वा शिष्यैरहापयन् । सत्सिद्धान्तहानिरेव महतः प्रत्यवायस्य हेतुरिति वक्ष्यामः । क्षुद्रस्स्खलितं त्वल्पीयस एव । नच तावता महाप्रयोजनव्याख्यानत्यागः । तथा सति मृगभयाद्बीजानावापप्रसङ्गादिति भावः । *१०,११८* कोऽसौ सत्सिद्धान्तो यो न हातव्यः । द्विविधः सत्सिद्धान्तः परापरभेदात् । प्रत्येकं द्विविधो वाचनिक आनुषङ्गिकश्च । तत्र वाचनिकं परं सत्सिद्धान्तं तावदाह अशेषेति ॥ <अशेषगुणपूर्णत्वं सर्वदोषसमुज्खितिः । विष्णोरन्यच्च तत्तन्त्रमिति सम्यग्विनिर्णयः ॥ अनुव्याख्यान३,३.७८ ॥> न्यायसुधा अन्यत्तत्तन्त्रमिति सकलजगज्जन्मादिकारणत्वमुच्यते । निर्णीयत इति निर्णयः । सम्यग्विनिर्णयो वाचनिकः परसिद्धान्तः । साक्षाद्ब्रह्मस्वरूपावधारणपरे जन्मादिसूत्रे खल्वभिहितोऽयमर्थः । आनुषङ्गिकं परसिद्धान्तमाह स्वतन्त्रत्वमिति ॥ <स्वतन्त्रत्वं सदा तस्य तस्य भेदश्च सर्वतः ॥ अनुव्याख्यान३,३.७९ ॥> न्यायसुधा स्वतन्त्रत्वं स्वाधीनसत्त्वादिमत्त्वम् । तस्य विष्णोः । द्वितीयस्तस्येतिशब्द उत्तरत्र सम्बद्धयते । सर्वतो भेदश्चेति । प्रकृतिजीवजडेभ्योऽत्यन्तभिन्नत्वम् । नन्वेतदप्यसम्भवस्तु सतो नात्माश्रुतेः पृथगुपदेशादित्यादिनाभिहितमेव । तत्कथमानुषङ्किकः सिद्धान्तः । सत्यम् । तथापि प्रधानप्रमेयोपयोगितयोक्तत्वाददोषः । स्वगतभेदवर्जितत्वादेरुपलक्षणमेतत् । इति सम्यक्स्थितिरिति वक्ष्यमाणेनान्वयः । *१०,१२१* कथमस्याथर्स्यानुषङ्गिकत्वमित्यत आह अदोषत्वस्येति ॥ <अदोषत्वस्य सिद्धयर्थं ... ॥ अनुव्याख्यान३,३.७९ ॥> न्यायसुधा विष्णोरदोषत्वस्य सिद्धयर्थमङ्गीकार्योऽयमर्थ इति शेषः । उपलक्षणमेतत् । अशेषगुणपूर्णत्वस्य सकलजगज्जन्मादिकारणत्वस्य चेत्यपि द्रष्टव्यम् । अनेन कथं तत्सिद्धिरित्यत आह यदीति ॥ <... यदभेदे तदन्वयः ॥ अनुव्याख्यान३,३.७९ ॥> न्यायसुधा यस्माज्जगताभेदे विष्णोर्देषसम्बन्धः प्रसज्यते तस्मादिति पूर्वेण सम्बन्धः । अत्राप्यभेद इत्यस्वातन्त्र्यस्याप्युपलक्षणम् । तदन्वय इति च गुणपूर्त्याद्यभावस्यापि । अन्यत्तत्तन्त्रमित्यन्यशब्दोऽमुक्तविषय इति प्रतीतिः स्यात्तदर्थमाह तत्तन्त्रत्वं चेति ॥ <तत्तन्त्रत्वं च मुक्तानामपि ... ॥ अनुव्याख्यान३,३.८० ॥> न्यायसुधा चशब्दो वक्ष्यमाणेन भेदेन सह समुच्चयार्थः । अङ्गीकायर्मिति शेषः । किमर्थमिदमङ्गीकार्यं जन्मादिसूत्रस्यामुक्तविषयतयाप्युपपत्तेरित्यत आह तदिति ॥ *१०,१२२* <... तद्गुणपूर्तये ॥ अनुव्याख्यान३,३.८० ॥> न्यायसुधा नहि मुक्तानां तत्तन्त्रत्वेन विना तस्य निरर्गलमैश्वर्यं सिद्धयति । नच तदन्तरेण गुणपूर्तिर्भवतीति । स्यादेतत् । यदि मुक्ताः परमात्मनो भिन्नाः स्युः । नच तथा । तत्किं तत्तन्त्रत्वेनेत्यत आह मुक्तानामपीति ॥ <मुक्तानामपि भेदश्च ... ॥ अनुव्याख्यान३,३.८० ॥> न्यायसुधा परमात्मनोऽत्यन्तभेदश्चाङ्गीकार्यः । अनेन"तस्य भेदश्च सर्वतःऽ इत्येतदपि विवृतं भवति । किमर्थमित्यतः प्रयोजनं वक्तुं पीठमारचयति नहीति ॥ <... नहि भिन्नमभिन्नताम् । गच्छद्दृष्टं क्वचित्... ॥ अनुव्याख्यान३,३.८० ए ॥> न्यायसुधा मुक्तानां परमात्मनाभेदो भवन्न तावत्प्राग्भिन्नानाम् । भिन्नस्याभेदावाप्तेः क्वाप्यदर्शनात् । न केवलमदर्शनं किं तर्हीत्यत आह तस्येति ॥ <... तस्याप्यभावोऽनुभवोपगः ॥ अनुव्याख्यान३,३.८० f ॥> न्यायसुधा भिन्नमभिन्नतां गच्छतीत्यस्यार्थस्याभावोऽनुभवसिद्धोऽपि । ततः संसारेऽप्यभिन्नानामेव मुक्तावभेदो व्यज्यत इत्येव वक्तव्यम् । तथैवास्त्वित्यत आह पूर्वेति ॥ <पूर्वाभेदे दोषवत्त्वमीशस्येत्यतिभिन्नता । नारायणेन मुक्तानामपि सम्यगिति स्थितिः ॥ अनुव्याख्यान३,३.८१ ॥> न्यायसुधा समर्थितं तावद्दुःखादिरूपोऽयं संसारः सत्य इति । ततः संसारेऽपि जीवानां परमात्मना भेदे तस्य दोषवत्त्वं स्यात् । इतिशब्दो हेतौ । सम्यक्स्थितिः सत्सिद्धान्तः आनुषङ्गिकः पर इति शेषः । *१०,१२४* नन्वतिभिन्नता किमर्था भेदाभेदोपपत्तेरित्यत आह भेदेति ॥ <भेदाभेदेऽप्यभेदेन दोषाणामपि सम्भवः ॥ अनुव्याख्यान३,३.८२ ॥> न्यायसुधा भेदेन सहितोऽभेदो भेदाभेदः । "विप्रतिषिद्धं चानधिकरणवाचीऽ इति द्वन्द्वैकवद्भावो वा । अत्रापि पूर्वन्यायेन संसारेऽपि भेदाभेदावङ्गीकार्यौ । ततश्चाभेदेन दोषाणामपि सम्भवः । भेदेन तत्परिहारो भविष्यतीति चेत्तर्हि किमजागलस्तनायितेनाभेदेनेति । इदानीमपरं सिद्धान्तमाह निर्देषत्वमिति ॥ <निर्दोषत्वं रमायाश्च ... ॥ अनुव्याख्यान३,३.८२ ॥> *१०,१२५* न्यायसुधा तथा परमेश्वरवद्रमायाश्च निर्देषत्वम् । यथोक्तम्"कामादिरतत्र तत्र चायतनादिभ्यःऽ"समना चासृत्युपक्रमादमृतत्वं चानुपोष्यऽ इति । निर्देषत्वमित्युक्त्या पारतन्त्र्यमपि नास्तीति प्रतीतिनिरासार्थमाह तदिति ॥ <... तदनन्तरता तथा ॥ अनुव्याख्यान३,३.८२ ॥> न्यायसुधा परमेश्वरानन्तरता तदधीनतेति यावत् । यद्वानेनापरसिद्धान्तान्तरमाह एकस्माद्भगवत एवावरत्वमिति । तदप्युक्तमस्यैव चोपपत्तेरूष्माऽ इति । सिद्धान्तान्तरमाह ब्रह्मेति ॥ <ब्रह्मा सरस्वती वीन्द्रशेषरुद्राश्च तत्स्रियः । शक्रकामौ तदन्ये च क्रमान्मुक्तावपीति च ॥ अनुव्याख्यान३,३.८३ ॥ सत्सिद्धान्त इति ज्ञेयो ॥ अनुव्याख्यान३,३.८४ ॥> न्यायसुधा मुक्तौ संसारेऽपि । प्रोक्तात्क्रमात्तिष्ठन्तीत्यर्थः । अत्र द्वन्द्वनिर्दिष्यानां साम्यमन्येषां तारतम्यमिति ज्ञेयम् । एतच्चोक्तमियदामननादिति । उपलक्षणं चैतत् । प्रपञ्चसत्यत्वादिकमपि ग्राह्यम् । कुतोऽयमशेषगुणेत्यादिसत्सिद्धान्त इत्यत आह निर्णीत इति ॥ <... निर्णीतो हरिणा स्वयम् ॥ अनुव्याख्यान३,३.८४ ॥> न्यायसुधा हरिणा सूत्रकारेण स्वयं साक्षान्निर्णीतो न तु बलात्सूत्रार्थतया कल्पितः । एतच्च तत्र तत्र दर्शितमेव । *१०,१२८* सत्सिद्धान्तमहापयन्नित्युक्तम् । तद्धानौ को दोष इत्यत आह एतदिति ॥ <एतद्विरोधि यत्सर्वं तमसेऽन्धाय केवलम् ॥ अनुव्याख्यान३,३.८४ ॥> न्यायसुधा ज्ञातं सदित्यर्थः । विरोधि ज्ञानमेव हि । अस्य त्यागः । अन्धाय भवतीति शेषः । केवलमिति न कदापि न सुखायेत्यर्थः । कुत एतदित्यत आह अन्धमिति ॥ <अन्धं तमो विशन्तीति प्राह श्रुतिरतिस्फुटम् ॥ अनुव्याख्यान३,३.८५ ॥> न्यायसुधा अनेनान्धन्तमः प्रविशन्ति येऽविद्यामुपासत इति श्रुतिमुपादत्ते । उक्तार्थस्य प्रामाणिकत्वं वक्ष्यते । अतस्तद्विरुद्धप्रतीतिरविद्या भवत्येव । अतिस्फुटमित्यनेन परेषां व्याख्यानं पराचष्टे । तथाच वक्ष्यामः । *१०,१२९* ननु च वस्तुतः प्रामाणिकः सत्सिद्धान्तः । प्रकृतस्य कथं प्रामाणिकत्वमित्यत आह इत्येवेत्यादिना सादरमित्यन्तेन । <इत्येव श्रुतयोऽशेषाः पञ्चरात्रमथाखिलम् ॥ अनुव्याख्यान३,३.८५ ॥ मूलरामायणं चैव भारतं स्मृतयोऽखिलाः । वैष्णवानि पुराणानि साङ्खययोगौ परावपि ॥ अनुव्याख्यान३,३.८६ ॥ ब्रह्मतर्कश्च मीमांसेत्यनन्तः शब्दसागरः । अनन्तर युक्तयश्चैव प्रत्यक्षागममूलकाः ॥ अनुव्याख्यान३,३.८७ ॥ प्रत्यक्षमैश्वरं चैव रमादीनामशेषतः । मुक्तानामप्यमुक्तानामेतमेवार्थमुत्तमम् ॥ अनुव्याख्यान३,३.८८ ॥> न्यायसुधा इत्येवेत्युक्तप्रकारावधारणम् । एतमेवार्थमिति प्रकृतधर्म्यवधारणम् । तेन व्यत्यासमपि वारयति । अशेषा इति श्रुतिभागस्य कर्मादिपर्यवसायित्वनिरासार्थम् । अथशब्दः समुच्चये । अखिलमिति जीवजननादिवाक्यानामप्युपादनार्थम् । मूलरामायणमेवेत्यवान्तररामायणानां व्युदासः । अखिला इति बहुवचनविषयविवरणार्थम् । इतरपुराणानां पाशुपतादिमूलत्वेनाप्रामाण्याद्वैष्णवानीत्युक्तम् । पराविति अर्वाचीनसाङ्खययोगव्यावृत्तये । तयोरप्रमाणत्वात् । मीमांसा त्रिविधा । शब्दसागरः प्रकाशयतीति सम्बन्धः । युक्तयश्च प्रकाशयन्ति प्रत्यक्षागममूलका एव । न त्वाभासाः । प्रत्यक्षं च प्रकाशयति । एवशब्देनेश्वरप्रत्यक्षस्य प्राबल्यं सूचयति । कर्मकाण्डादीनामेतदर्थप्रकाशकत्वं कथमित्यत उक्तमुत्तममिति । कर्मादेरुत्तानार्थत्वेऽप्युत्तमोऽर्थोऽयमिति भावः । वेदादीनामन्यथाव्याख्यानं वारयति अन्यावकाशरहितमिति ॥ *१०,१३०* <अन्यावकाशरहितं प्रकाशयति सादरम् ॥ अनुव्याख्यान३,३.८९ ॥> न्यायसुधा क्रियाविशेषणमेतत् । सादरमिति तत्र तात्पर्यसद्भावमाचष्टे । एतदर्थर्ं(थे) च श्रुत्यादिकमन्यत्र पठितमेव द्रष्टव्यम् । *१०,१३२* सत्सिद्धान्तमहापयन्सच्छास्त्राण्येव सर्वदा शृणुयादित्युक्तम् । तत्र स(त)त्सिद्धान्तस्वरूपं निरूप्य सच्छास्त्राण्येव सर्वदा श्रुणुयादित्येतद्विवृणोति एतदेव चेति ॥ <एतदेव च सच्छास्त्रं दुःशास्त्रं तु ततः परम् ॥ अनुव्याख्यान३,३.८९ ॥ सच्छास्त्रमभ्यसेन्नित्यं दुःशास्त्रं च परित्यजेत् ॥ अनुव्याख्यान३,३.९० ॥> न्यायसुधा एतद्वेदादिकम् । ततः परं तद्विरुद्धं तदुदासीनं च । ऋगाद्या भारतं चैवेत्याद्यागमोऽत्र स्फुट एव । दुश्शास्त्रं नाभ्यसेदिति वक्तव्ये परित्यजेदिति वचनं न केवलं तत्रोदासीनत्वं किन्तु हेतुतया ज्ञानमपि भाव्यमिति ज्ञापयितुम् । अत्र चासच्छास्त्राधिगमनमिति पातकेषु परिगणनं प्रमाणम् । स्फुटानि चाचार्येणान्यत्रात्रार्थे वाक्यान्युदाहृतानि । *१०,१३३* सच्छास्त्रमभ्यसेदिति श्रवणमननयोः कर्तव्यत्वमुक्तं तदयुक्तम् । निदिध्यासनेनैव ब्रह्मदर्शनोपपत्तेः । अन्यथा तद्वैयर्थ्यादित्यत आह असंशयेनेति ॥ <असंशयेन तत्त्वस्य निर्णये ब्रह्मदर्शनम् ॥ अनुव्याख्यान३,३.९० ॥> न्यायसुधा संशयशब्देन विपर्ययोऽपि लक्ष्यते । निर्णये सति निदिध्यासनेन ब्रह्मदर्शनं भवतीति योज्यम् । एतदुक्तं भवति । सत्यं निदिध्यासनं ब्रह्मदर्शनसाधनमिति । किन्तु तत्सिद्धये श्रवणमनने अपि कर्तव्ये । अवितथं ब्रह्मानुचिन्तनं हि निदिध्यासनम् । वितथानुचिन्तनस्य चतुर्थे निराकरिष्यमाणत्वात् । नचाविदितस्यानुचिन्तनं सम्भवतीति । तद्वेदनार्थं श्रवणमभ्यर्थनीयम् । श्रुते चार्थे लिङ्गाभासप्रतिभासेन संशयविपर्ययोदयेन वितथं तद्भवतीति तद्व्युदासहेतुर्मननमप्येष्यव्यमिति । *१०,१३५ .* अन्ये पुनर्मन्यन्ते । श्रवणमेव ब्रह्मापरोक्षज्ञानसाधनम् । मनननिदिध्यासने श्रवणं प्रति फलोपकार्यङ्गभूते । असम्भावनाविपरीतभावनाख्यचित्तविक्षेपप्रतिबद्धं हि ब्रह्मापरोक्षज्ञानं नाविद्यानिर्मूलनस्येष्यम् । मननादिकं च प्रतिबन्धं निवर्तयतीति । तदसत् । शब्दस्य साक्षात्कारकारणतायाः क्वाप्यदर्शनात् । ब्रह्मविषयशब्दवद्धर्मादिविषयस्यापि तथात्वापत्तेश्च । नच विशेषहेतुरस्ति । येन ब्रह्मविषयस्यैव तद्भावो न धर्मादिविषयस्येति प्रतीमः । प्रत्यक्षलक्षणाक्रान्ततया शब्दस्य तत्रान्तर्भावश्चापद्येत । अथ मतम् । दृश्यते तावद्दशमस्त्वमसीत्यादिवाक्यस्य साक्षात्कारकरणत्वम् । नच तत्रापीन्द्रियमेव करणं न शब्द इति साम्प्रतम् । शब्दस्याप्यन्वयव्यतिरेकसिद्धत्वात् । अस्तु तर्हीन्द्रियमेव करणं शब्दस्तु सहकारीति चेन्न । वैपरीत्यस्यापि सुवचत्वात् । तथापि कुता विनिगमनमिति चेत् । क्वचिद्बहलतमे तमसि क्वचिच्च लोचनविरहिणोऽपि वाक्याद्दशमोऽस्मीत्यपरोक्षप्रतीतिदर्शनादिति वदामः । धर्मादिविषयस्यापि शब्दस्यापरोक्षज्ञानसाधनत्वापादनं चासत् । वैषम्यात् । प्रकृतो हि शब्दोऽपरोक्षब्रह्मात्मविषयः । न तथान्यः । अस्ति चास्यापरोक्षज्ञानसाधनत्वे प्रमाणम् । नान्यस्य । तथाहि । विमतं श(शा)ब्दज्ञानमपरोक्षम्, अपरोक्षविषयत्वात्सुखादिज्ञानवत् । अपरोक्षत्वं वेदान्तवाक्यजन्यज्ञानवृत्ति, अपरोक्षज्ञाननिष्ठात्यन्ताभावाप्रतियोगित्वात्ज्ञानत्ववदिति । नच विवादाध्यासितः शब्दोऽपरोक्षज्ञानजनको न भवति, शब्दत्वात्, ज्योतिष्योमादिवाक्यवदिति युक्तम् । दशमस्त्वमसीत्यादौ व्यभिचारात् । श्रूयते च"तद्धास्य विजिज्ञौ तमसः पारं दर्शयतिऽ इत्युपदेशमात्रदेवापरोक्षप्रमितिजन्म । अत एव ब्रह्मात्मविषयवाक्यान्यत्वेन प्रत्यक्षलक्षणं विशेषणीयमिति । *१०,१३९* अत्रोच्यते । यत्तावदुक्तं दशमस्त्वमसीत्यादिवाक्यादपरोक्षज्ञानजन्मोपब्धमिति तदसङ्गतम् । दशत्वसङ्खया खल्वपेक्षाबुद्धिजन्या तद्वयङ्गया वेत्यतो नापाततो रूपादिकमिव प्रत्यक्षेणोपलभ्यते । ततो दशानां पूरणो दशमोऽपि तथा । अतः प्रथमं शब्देन परोक्षज्ञाने जातेऽनन्तरं लब्धसहायेन प्रत्यक्षेणापरोक्षज्ञानं जायते । आभावादेकमेवापरोक्षं ज्ञानमित्यभिमानः । अन्धकारादौ तु वाक्यादुत्पन्नस्य ज्ञानस्यापरोक्षत्वं नास्त्येव । प्रतीतिकलहोऽयं निरवधिक इति चेत् । अत्रेदं वक्तव्यम् । शब्दस्यापरोक्षज्ञानसाधनत्वं किं स्वभावः किं वा अपरोक्षज्ञानसाधनत्वमस्याप्यगन्तुकम् । आद्ये सर्वेषामपि शब्दानां तथाभावः स्यात् । द्वितीये निमित्तं वक्तव्यम् । ब्रह्मात्मविषयत्वमिति चेत् । तर्हि दशमस्त्वमसीत्यादेरतथाभूतस्य नापरोक्षज्ञानसाधनत्वं स्यात् । अपरोक्षविषयत्वमिति चेन्न । अपरोक्षज्ञानविषयत्वातिरिक्तस्यार्थे अपरोक्षत्वस्याभावात् । तत्रैतज्ज्ञानविषयत्वेन तदुक्तावितरेतराश्रयत्वम् । ज्ञानान्तराभिप्राये तु स्वर्गादयोऽपि केषाञ्चिदपरोक्षज्ञानविषया इत्यस्माकं तद्विषयः शब्दोऽपरोक्षज्ञानं जनयेत् । एकपुरुषाभिप्रायेऽपि केषाञ्चिदपरोक्षज्ञानविषया इत्यस्माकं तद्विषयः शब्दोऽपरोक्षज्ञानं जनयेत् । एकपुरुषाभिप्रायेऽपि प्रत्यक्षावगतेऽग्नौ धूमदर्शनेनापरोक्षज्ञानजन्मप्रसङ्गः । शब्दस्यैवंभाव इति चेत् । तथाप्यग्नौ शब्देनापरोक्षज्ञानोत्पत्तिः स्यात् । अपरोक्षतया ज्ञायमाने तथेति चेन्न । धर्मिमात्राभिप्राये प्रत्यक्षेणावगम्यमाने घटे शतपलपरिमितोऽयमिति शब्दस्यापरोक्षज्ञानकारणतापत्तेः । प्रकाराभिप्राये तु प्रकृतेऽभावात् । नहि तत्त्वमसीत्यादिवाक्यप्रतिपाद्यं ब्रह्मात्मैक्यमपरोक्षतयावभासते । तथा सति शब्दवैयर्थ्यापत्तेरिति । *१०,१४२* एतेनापरोक्षविषयत्वानुमानमपि परास्तम् । यच्चापरोक्षत्वमित्यादि । तज्ज्योतिष्योमादिवाक्येऽपि तथा प्रयोगसम्भवादाभाससमानयोगक्षेमम् । ज्योतिष्योमादिवाक्यस्यापरोक्षज्ञानसाधनत्वाभावे न किञ्चिद्बाधकमिति चेत् । सममेतद्वेदान्तवाक्येष्वपि । संसारस्याविद्यामयत्वादविद्यायाश्चापरोक्षज्ञानेन विना निबर्हणायोगाद्वेदान्तवाक्यस्यापरोक्षज्ञानसाधनत्वाभावे मोक्षाभावप्रसङ्ग इति चेन्न । ज्ञाननिवर्त्यताया निरस्तत्वात् । चित्तैकाग्षरूपनिदिध्यासनस्यापरोक्षज्ञानसाधनत्वोपपत्तेश्च । मनसोऽपरोक्षज्ञानसाधनत्वं क्वापि नोपलब्धमिति चेत् । तत्किं शब्दस्योपलब्धम् । यन्मनसा न मनुत इति श्रुतिविरुद्धं तदिति चेन्न । श्रुतेर्मनसैवेदमाप्तव्यमिति श्रुत्या सत्प्रतिपक्षत्वात् । चित्तैकाग्षस्य अन्तरङ्गतापरेयं श्रुतिरिति चेत् । साप्यपक्वमनोविषयेति स्यात् । *१०,१४५* किञ्च शब्दस्यापि ब्रह्मज्ञानसाधनत्वं यतो वाचो निवर्तन्त इति श्रुतिविरुद्धं कथमङ्गीकार्यम् । तद्धास्य विजिज्ञावित्यादिश्रुतयस्तु परोक्षज्ञानेनापि सार्थकाः । परम्परया अपरोक्षज्ञानसाधनत्ववादिन्यो वा । स्पष्टं हि स्मृतयो वदन्ति"श्रुत्वा मत्वा तथा ध्यात्वा तदज्ञानविपर्ययौ । संशयं च पराणुद्य लभते ब्रह्मदर्शनम्ऽ इति,"शृणुयाद्यावदज्ञानं मतिर्यावदयुक्तता । ध्यानं च यावदीक्षा स्यान्नेक्षरा क्व च न बाध्यतेऽ इति च । एतेन धर्मादिवाक्येऽतिप्रसङ्गः शब्दत्वानुमानं च समाहितं वेदितव्यम् । अत एव प्रत्यक्षलक्षणे विशेषप्रक्षेणेऽपि निरस्तः । निर्निबन्धनत्वात् । *१०,१४७* ये तु शब्द एवापरोक्षज्ञानजननाय प्रवृत्तोऽसम्भावनादिप्रतिबद्धो मनननिदिध्यासनाभ्यां प्रतिबन्धापगमे सज्जनयतीति मन्यन्ते ते प्रष्टव्याः । प्राङ्मनननिदिध्यासनाभ्यां किमसौ किमप्यकृत्वा परस्तादपरोक्षज्ञानं जनयत्युत परोक्षज्ञानं कृत्वा । नाद्यः । गृहीतसङ्गतेः शब्दाद्बोधोदयाभावस्य प्रमाणविरुद्धत्वात् । द्वितीयेऽपि विरम्यव्यापारापत्तिः । ततो वरं शब्दस्य तावतैव चरितार्थत्वकल्पनमित्येषा दिक् । *१०,१४७ .* यदुक्तं यथाशक्ति श्रवणमनने कर्तव्ये इति तदयुक्तम् । पुरुषशक्तीनां तारतम्यवत्त्वेन श्रवणादेरपि तारतम्यापत्तेः । नच तथास्त्विति वाच्यम् । तत्साध्यस्य ज्ञानस्यैकविधत्वेन वैयर्थ्यप्रसङ्गात् । नच वाच्यं ज्ञातव्यस्य ब्रह्मणोऽपरिमितत्वात्तत्तज्ज्ञानान्यपि तारतम्यवन्तीति । तत्फलस्य मोक्षस्य तारतम्यरहितत्वेन वैयर्थ्यापरिहारात् । न खलु बन्धविध्वंसस्य तारतम्यमुपपद्यत इत्यत आह सम्यगिति ॥ *१०,१४८* <सम्यग्विषमविज्ञानतारतम्यानुसारतः । फलं भवेत्तारतम्यात्सुखदुःखात्मकं नृणाम् ॥ अनुव्याख्यान३,३.९१ ॥> न्यायसुधा विषमं विपरीतम् । ज्ञानमेव विज्ञानम् । ततो न पुनरुक्तिर्विरोधश्च । तारतम्यादिति तारतम्येनोपेतमित्यर्थः । सम्यग्विपरीतज्ञानयोस्तारतम्यमित्युक्ते परस्परमिति प्रतीतिः स्यात् । तन्निरासार्थमुक्तं विवृणोति सम्यक्चेति ॥ <सम्यक्चाधिकविज्ञानात्सुखाधिक्यं भवेन्नृणाम् ॥ अनुव्याख्यान३,३.९२ ॥> न्यायसुधा सम्यगित्यव्ययं समीचीनादित्यर्थः । चशब्दोऽनुक्तसमुच्चयार्थः । मध्यमात्सम्यग्ज्ञानात्तथाविधं सुखं भवेत् । अल्पाच्च सम्यग्ज्ञानादल्पम् । एवमधिकान्मिथ्याज्ञानादधिकं दुःखमित्यादि । अत्र मिथ्याज्ञानतारतम्येन दुःखतारतम्यस्याभिधानं दृष्टान्तत्वेनोपयुज्यते । यद्वा दुश्शास्त्रं तु परित्यजेदित्युक्तम् । तत्रात्यन्तपरित्यागार्थोऽर्थवादोऽयम् । न बन्धप्रध्वंसमात्रं मोक्षः किन्तु सुखमपि । तस्य च तारतम्यमुपपद्यत इति भावः । *१०,१४९* अधिकरणार्थमुपसंहरति अत इति ॥ <अतो यथात्मशक्तयैव श्रवणं मननं तथा ॥ अनुव्याख्यान३,३.९२ ॥> *१०,१४९ .* न्यायसुधा नन्वत्रात्मशक्तिमनतिक्रम्य यथात्मशक्तीत्यव्ययीभावे सति, तस्याव्ययीभावश्चेति अव्ययत्वादव्ययादाप्सुप इति तृतीयाया लुका भवितव्यं यथाऽत्मशक्त्यैवेति कथम् । उच्यते । यथेति भिन्नं पदं सम्यग्वाचि । निवृत्तिमार्गः कथित आदौ भगवता यथेति, यथा श्रवणमित्यादिना च सम्बद्धयते । सादृश्यार्थं वा । आत्मशक्त्यैव श्रवणं मननं चाचरेत् । नतु सर्वशाखाविषयम् । नापि स्वस्वशाखामात्रविषयम् । यथा च श्रवणं मनन चात्मशक्त्यैव । निदिध्यासनमपि तथाऽचरेत् । तच्च श्रवणं मननं च कृत्वा कुवर्न्वेति । यद्वा यथाऽत्मशक्तीत्यव्ययीभावात्पर आशब्दः सम्यग्वाची । श्रवणमित्यादिना सम्बद्धयते । अथवा यथाशब्दस्यात्मशब्देनाव्ययीभावः । ततः शक्तिशब्देन कर्मधारयः । योग्यतानुसारिण्या शक्त्येत्यर्थः । अत्र यथाऽत्मशक्त्यैव श्रवणं मननं तथाऽचतरेदित्येतावतैवोपसंहारे कर्तव्येऽधिकमुच्यते यत्तच्छ्रवणमननयोरुक्तस्य निदिध्यासनाङ्गत्वस्याप्युपसंहाराथर्म् । कृत्वा अथवा कुर्वन्नपीति विशेषज्ञापनार्थं च । अयं च विकल्पो गुरूपदेशानुरोधेन व्यवतिष्ठते । अथवा पूर्वार्ध एवाधिकरणार्थोपसंहारः । तत्राचरेदिति वक्ष्यमाणं सिंहावलोकनेन सम्बद्धयते । इति सिद्धमिति शेषः । ॥ इति सर्ववेदा(न्प्रत्यया)धिकरणम् ॥ ___________________________________________________________________________ *१०,१५२* [======= ञ्ण्य्स्_३,३.ईई उपसंहाराधिकरण =======] ॥ अथ उपसंहाराधिकरणम् ॥ ॥ ओमुपसंहारोऽर्थाभेदाद्विधिशेषवत्समाने च ओम् ॥ अत्र सर्ववेदोक्तान्गुणान्दोषाभावांश्चोपसंहृत्यैव परमात्मोपास्य इत्युक्तम् । इहापि सर्वशब्दो नासङ्कुचितवृत्तिरुक्तन्यायादित्याशयवांस्तात्पर्यमाह कृत्वेति ॥ उपसंहारोऽर्थाभेदाद्विधिशेषवत्समाने च । BBस्_३,३.५ । कृत्वाथ कुर्वन्नपि वा निदिध्यासनमाचरेत् ॥ ३३२ ॥ श्रवणं मननं तथेति वर्तते । यथाऽत्मशक्त्यैवेति च । अनेन"प्राप्तेश्च समञ्जसम्ऽ इत्यादीनां सूत्राणामपि तात्पर्यमुक्तं वेदितव्यम् । तथा"तन्निर्धारणार्थनियमःऽ इत्यादीनां, प्रथमाधिकरणव्याख्यानेनेति । ॥ इति उपसंहाराधिकरणम् ॥ ___________________________________________________________________________ *१०,१५४* [======= ञ्ण्य्स्_३,३.ईईई अनुबन्धाधिकरण =======] ॥ अथ अनुबन्धाधिकरणम् ॥ ॥ ओमनुबन्धादिभ्यश्च ओम् ॥ योगशास्त्रे यमादिकमुपासनाङ्गतयोपदिश्यते । तत्र पूर्वपक्षवादी मन्यते । यमानुष्ठानं तावदसत् । विष्णुभक्त्यादिगुणसम्पत्तिर्विषयसंसर्गादिदोषवर्जनं च यमशब्दाभिधेयम् । देशकालावस्ताव्यवस्थया विनानुष्ठेयस्य तथात्वात् । अहिंसादिपरिगणनं तु तत्प्रदर्शनार्थमिति हि योगानुशासनानि । तत्र यमानां किमुपासनोत्पत्तावुपयोगः । किंवा तत्फलज्ञानोत्पत्तौ । नाद्यः । विद्वेषिणामपि सततानुचिन्तनदर्शनात् । तन्मात्रत्वाच्चोपासनायाः । न द्वितीयः । भक्त्यादिसहितमेवोपासनं ब्रह्मसाक्षात्कारं जनयति नान्यथेत्यत्र प्रमाणाभावात् । किञ्च"द्वेषाच्चैद्यादयो नृपाःऽ । "वैरेण यन्नृपतयःऽ इत्यादौ द्वेषस्य तावन्मोक्षसाधनत्वं प्रतीयते । दृष्ट्वैव तं मुच्यते नापरेणेति मोक्षस्य दर्शनैकसाध्यत्वं च । तदुभयपर्यालोचनया द्वेषस्य दर्शनसाधनत्वमवगम्यते । एवं नियमासनप्राणायामप्रत्याहाराणामप्यङ्गता निरसनीयेति । तत्र समाधानमनुबन्धादिभ्य इति । तस्यार्थो भक्त्यादिभ्य इति । तत्र न ज्ञायते कः पक्षोऽङ्गीकृतः कथं च तत्रोक्तदोषः परिहृत इति । अतो व्याचष्टे विषयेष्वित्यादिना ॥ अनुबन्धादिभ्यश्च । BBस्_??? । <विषयेषु च संसर्गाच्छाश्वतस्य च संशयात् । मनसा चान्यदाकाङ्क्षात्परं न प्रतिपाद्यते ॥ अनुव्याख्यान३,३.९३ ॥ इति भारतवाक्यं हि तेनैतद्दोषवर्जितः । सदोपासनया युक्तो वासुदेवं प्रपश्यति ॥ अनुव्याख्यान३,३.९४ ॥> न्यायसुधा विषयसेवनात् । शाश्वतस्य ब्रह्मणः मोक्षादन्यद्विषयजातं प्रति । आकाङ्क्षादिति घञन्तः परं ब्रह्म न प्रतिपद्यते न पश्यति । मिथः समुच्चये चशब्दः । हिशब्दो यस्मादित्यर्थे । विषयसंसर्गादिदोषाणां ज्ञानविरोधित्वमाहेति शेषः । एतद्दोषवर्जित एव सदोपासनया युक्तो भवति । तथाविध एव सदोपासनया युक्तो वासुदेवं प्रपश्यतीति योज्यम् । एतदुक्तं भवति । उपासनोत्पत्तौ तावद्यमानामङ्गत्वं ब्रूमः । विषयसंसर्गादिमतो भक्तिरहितस्य सदोपासनानुपपत्तेः । न ह्यन्यत्र(व्या) आसक्तमनास्तत्र स्नेहविधुरश्च तत्सन्ततं चिन्तयतीति युज्यते । *१०,१५४ .* यदत्रोक्तं स्निग्धवत्क्रुद्धानामपि सन्ततानुचिन्तनं दृष्टमिति तत्सत्यम् । तथापि तदितरसंसर्गवर्जनादिकमङ्गीकार्यमेव । नच भगवति विद्वेषस्य कारणमस्ति । केषाञ्चिदाशयदोषवशाद्द्वेषसम्भवेऽपि न तथाविधमनुचिन्तनं ज्ञानसाधनं भवति । किन्तूक्तयमादिसहितमेवेति द्वितीयपक्षमपि स्वीकुर्मः । नच तत्र प्रमाणाभावः । भारतवाक्यस्य विद्यमानत्वात् । तत्र (च) विषयसंसर्गादिपदानां यममात्राभावोपलक्षणत्वादिति । भक्त्याद्यभावस्यापि दोषत्वेनैतद्दोषवर्जित इत्युक्तम् । *१०,१६०* यमानामवश्यानुष्ठेयत्वे युक्तिमप्याह दोषा इति ॥ <दोषा अनादिसम्बद्धास्ते मुक्तिपरिपन्थिनः । सन्त्येव प्रायशः पुंसु तेन मोक्षो न जायते ॥ अनुव्याख्यान३,३.९५ ॥> *१०,१६० .* न्यायसुधा ते विष्णुभक्त्यभावाद्या विषयसंसर्गाद्याश्च दोषा मुक्तिपरिपन्थिनः प्राचुर्येण पुरुषेष्वनादिसम्बन्धाः सन्त्येव । तेन कारणेन तेषां मोक्षो न जायते । एतदुक्तं भवति । मोक्षयोग्यानां मुमुक्षूणामपीदानीं तावन्मोक्षो न जायते । तत्कुत इति चिन्त्यम् । भगवत्प्रसादाभावादिति चेत्सोऽपि कुतः । ज्ञानाभावादिति चेदसावपि कुतः । ध्यानाभ्यासासत्त्वादिति चेन्न । विद्वेषिणां तत्सत्त्वेऽप्यसत्त्वस्य वक्ष्यमाणत्वात् । अपि च ध्यानाभ्यासोऽपि कुतो नेति वाच्यम् । श्रवणाद्यभावादिति चेत् । तद्भावोऽपि न कुतः । अतो दोषा एव तत्तदुत्पत्तिं प्रतिबध्नन्तो मोक्षपरिपन्थिन इति ज्ञायते । न च दोषाणामागन्तुकानामनादिमोक्षाभावहेतुत्वं न सम्भवतीति साम्प्रतम् । प्रवाहतोऽनादित्वादिति । तथा चोक्तम् । दोषगृहीतगुणामिति । *१०,१६२* स्यादेतत् । सन्ति केचित्संसारिणोऽपि रागादिदोषरहिता जीवा बालमुग्धादयः । तत्कथं दोषाणां मोक्षाभावहेतुत्वमित्यत आह सर्व इति ॥ <सर्वे त एते जीवेषु दृश्यन्ते तारतम्यतः ॥ अनुव्याख्यान३,३.९६ ॥> न्यायसुधा उदाहृतेष्वपि बालमुग्धादिजीवेषु त एते मगवद्भक्त्यभावाद्या दोषास्तावत्प्रत्यक्षानुमानाभ्यां दृश्यन्त एव । रागद्वेषादयोऽपि पुरुषेषु तारतम्यतः सन्ति । चतुर्विधा हि ते प्रसुप्ततनुविच्छिन्नोदारभेदेन । अतो बालादिषूदाराणां तेषामभावादभावाभिमानः । स्तन्यादिकामादेस्तेष्वपि दर्शनात्तथा चागमः । गर्भे बाल्येऽप्यपौष्कल्यादित्यादिः । तदेवं सर्वेऽपि दोषाः सर्वेष्वपि प्रमिता इति युक्तमुक्तम् । ञ्Oष्ःी२३ अथापि स्यात् । ऋजवो नाम हिरण्यगर्भपदप्राप्तियोग्याः सन्ति संसारिणः पुरुषाः । नच ते दोषिण इति युक्तम् । ऋजुत्वविरोधात् । ऋजवः समीचीना निर्देषा इत्यनर्थान्तरम् । तत्कथमित्यत आह ऋजूनामिति ॥ <ऋजूनामेक एवास्ति परमोत्साहवर्जनम् ॥ अनुव्याख्यान३,३.९६ ॥> न्यायसुधा ऋजूनामपि मोक्षार्थं महोद्योगवर्जनं नाम दोषोऽस्तीत्यतो नोक्तमयुक्तम् । अन्यथा मोक्षविलम्बासम्भवात् । न चैवमृजुत्वविरोधः । यतोऽसावेक एव । दोषबाहुल्याभावाभिप्रायमृजुत्ववचनम् । अल्पस्वे निःस्वप्रयोगदर्शनादिति भावः । *१०,१६५* प्रकारान्तरेण विरोधं परिहरति स इति ॥ <स गुणाल्पत्वमात्रत्वान्नर्जत्वेन विरुद्धयते ॥ अनुव्याख्यान३,३.९६ f ॥> न्यायसुधा स परमोत्साहवर्जनं नाम दोषः । यद्यपि महोद्यमाभावो दोष एव हेयत्वात् । तथापि न रागादिरिव भावरूपः । नापि गुणाभावरूपः । किन्नामोत्साहलक्षणगुणाल्पतामात्रमित्यदोषोऽप्युच्यत इति नर्जुत्वेन विरुद्धयते । किमतो यद्येवं दोषाः संसारहेतवो मुक्तिपरिपन्थिन इत्यत आह अत इति ॥ <अतो विष्णौ परा भक्तिस्तद्भक्तेषु रमादिषु । तारतम्येन कर्तव्या पुरुषार्थमभीप्सिता ॥ अनुव्याख्यान३,३.९७ ॥> *१०,१६६* न्यायसुधा इदं च सर्वयमोपलक्षणम् । पुरुषार्थं मोक्षम् । अयमत्र सङ्क्षेपः । विष्णुभक्त्यभावाद्या विषयसंसर्गाद्याश्च दोषा मुमुक्षादिमता त्याज्याः । मोक्षादिविरोधित्वात् । यद्यद्विरोधि तत्तदर्थिना त्याज्यं दृष्टम् । यथाऽरोग्यविरोध्यपथ्यं तदर्थिना । तथाच विष्णुभक्त्यादिकं कार्यमिति सिद्धयति । भावानुष्ठानेन विनाभावपरित्यागायोगादिति । विष्णौ परान्यत्र तारतम्येनेत्युक्तं विवृणोति स्वादर इति ॥ <स्वादरः सर्वजन्तूनां संसिद्धो हि स्वभावतः । ततोऽधिकः स्वोत्तमेषु तदाधिक्यानुसारतः ॥ अनुव्याख्यान३,३.९८ ॥ कर्तव्यो वासुदेवान्तं सर्वथा शुभमिच्छता ॥ अनुव्याख्यान३,३.९९ ॥> न्यायसुधा आदरः स्नेहः । स्वभावतः संसिद्ध इत्युपकारादिकरणमनपेक्ष्यानादिसिद्ध इत्यर्थः । अन्यथा सुखिनैव मया भाव्यं न जातु दुःखिनेत्याशीर्न स्यादिति हिशब्दार्थः । ततः स्वविषयादादरादधिक आदरः साक्षात्स्वोत्तमेषु कर्तव्यः । एवं तेषां तेषामाधिक्यानुसारतोऽधिकः कर्तव्यो वासुदेवान्तम् । वासुदेवे तु निरतिशयः । शुभं ध्यानादिकम् । एतच्चोपपाददिष्यते । *१०,१६७* सकृदनुष्ठेयासकृदनुष्ठेयसदानुष्ठेयभेदादङ्गमनेकविधम् । अयं तु कथमित्यपेक्षायामाह नेति ॥ <न कदाचित्त्यजेत्तं च क्रमेणैनं विवर्धयेत् ॥ अनुव्याख्यान३,३.९९ ॥> न्यायसुधा तं विष्ण्वाद्यादरम् । न केवलं न त्यजेत्किन्तु कालक्रमेणैनं विवर्धयेच्च । स्वसमेषु स्वतोऽधमेषु च कथमित्यपेक्षायामाह समेष्विति । <समेषु स्वात्मवत्स्नेहः सत्स्वन्यत्र ततो दया । कार्यैवमापरोक्ष्येण दृश्यते क्षिप्रमीश्वरः ॥ अनुव्याख्यान३,३.१०० ॥> *१०,१६७ .* न्यायसुधा कर्तव्य इति वर्तते । तत उत्तमसमेभ्योऽन्यत्राधमेषु सत्सु दया कार्या । यदि सत्स्वित्येवोच्येत तदोत्तमसमेष्वपि प्रसङ्गः । ततोऽन्यत्रेत्येवोक्तावसत्स्वपि प्रसक्तिः । ततो वर्गत्रयादन्यत्राज्ञेष्वोदासीन्यम् । विपरीतेषु वैपरीत्यं चेत्यपि योज्यम् । एवं क्रियमाणे यमानामुपासनोत्पत्तौ ज्ञानोत्पादे मोक्षतिशये चाङ्गत्वमिति सूचनाय पुरुषार्थमभीप्सता शुभमिच्छता दृश्यते क्षिप्रमीश्वर इति विचित्रोक्तिः । अत एवोपसंहारे त्रयस्यापि सङ्कीर्तनम् । *१०,१६९* दोषपरित्यागेऽप्यस्ति विशेषः । रागादयो हि संसारमातन्वते । विपरीतज्ञानादयस्तु नित्यं नरकं प्रापयन्तीत्यतो रागादितोऽतिशयेन त्याज्या इत्याशयवांस्तत्र श्रुतिमाह तदिति ॥ <तत्तमोऽन्धं व्रजेद्विष्णुसमत्वं योऽनुपश्यति । रमाब्रह्मशिवादीनामपि मुक्तौ कथञ्चन ॥ अनुव्याख्यान३,३.१०१ ॥ किमुताधिक्यदृष्टेस्तद्गुणाभावमतेरपि । दोषवेत्तुरभेदस्य द्रष्टुर्द्रष्टुस्तथोभयोः ॥ अनुव्याख्यान३,३.१०२ ॥ इत्याह सच्छ्रुतिस्... ॥ अनुव्याख्यान३,३.१०३ ॥> न्यायसुधा तत्प्रसिद्धम् । न केवलं संसारे किन्तु मुक्तावपि कथञ्चन केनापि धर्मेण समत्वम् । रमाब्रह्मशिवादीनां विष्णोराधिक्यदृष्टेः पुरुषस्यान्धतमसावाप्तिर्भवतीति किमुतेति योज्यम् । विष्णोर्गुणाभावमतेर्विष्णोर्जीवैर्जडैश्चाभेदस्य द्रष्टुः । उभयोर्भेदाभेदयोः । स्वपक्षसाधनमुपसंहरति तेनेति ॥ <... तेन सम्प्रोक्तगुणसंयुतम् । उपासीत हरिं दृष्ट्वा मुक्तिस्तेनैव जायते ॥ अनुव्याख्यान३,३.१०३ ॥> *१०,१७०* न्यायसुधा प्राक्सम्प्रोक्तैर्विषयसंसर्गवर्जनादिभिर्गुणैः संयुतः । यद्वा योगशास्त्रे सम्प्रोक्तैर्यमादिभिर्गुणैरङ्गैः संयुतः । तेनैव तथाविधेनैवोपासेन हरिं दृष्ट्वा कर्माणि क्षपयतो मुक्तिर्जायते । इदानीं यत्पूर्वपक्षिणोक्तं भगवद्द्वेषिणामपि पुराणे मुक्तिः कथ्यत इति तन्निराकरोति द्वेषादिति ॥ <द्वेषाद्यन्मुक्तिकथनं श्रुतिवाक्यविरोधि यत् ॥ अनुव्याख्यान३,३.१०४ ॥> न्यायसुधा तस्मादन्यथा व्याख्यातव्यमिति भावः । तत्प्रकारं च वक्ष्यति । किं तच्छतिवाक्यमित्यतो"मा नस्तेनेभ्यो ये अभिद्रुहस्पदे निरामिणो रिपवोऽन्नेषु जागृधुःऽ इत्येतदर्थतः पठति रिपव इति ॥ *१०,१७० .* <रिपवो ये तु रामस्य विमुखत्वान्निरामिणः । अभिद्रोहपदे नित्यमन्धे तमसि ते स्थिताः ॥ अनुव्याख्यान३,३.१०४ f ॥ हरिद्विषस्तमो यान्ति ये चैव तदभेदिनः । तन्निर्गुणत्ववेत्तारस्तस्य दोषविदोऽपि च ॥ अनुव्याख्यान३,३.१०५ ॥> न्यायसुधा रामो रमणं तदस्यास्तीति रामी भगवन्नामस्तस्मान्निष्क्रान्तास्तस्य विमुखा निरामिण इत्यर्थः । अत एव तस्य रिपवः । अभिद्रोहपद इत्यस्यैव व्याख्यानमन्धेतमसीति । नित्यं स्थिता भवन्तीति शेषोक्तिः । अनेन ये निरामिणो रिपवोऽन्नेषु भोगेषु जागृधुरभिकाङ्क्षावन्तस्तेऽभिद्रुहोऽभितो द्रोहस्य पदे स्थाने स्थातुं योग्या यतोऽतस्तेभ्यः स्तेनेभ्योऽस्मान्मावोचः । न ह्यस्मच्छ्रवणवान्दुःखमर्हतीति योजना सूचिता भवति । इदं च वायुं प्रति विद्यादेवताया वचनम् । तदभेदिनस्तस्य हरेर्जीवाद्यभेदवादिनः । *१०,१७२* कथमेतच्छतिविरोध इत्यत आह इत्यादीति ॥ <इत्यादिश्रुतिसन्दर्भाद्द्वेषिणस्तम ईयते ॥ अनुव्याख्यान३,३.१०६ ॥> न्यायसुधा स्मृतिविरुद्धं च द्वेषिणां मोक्षकथनमित्याशयवांस्ताः पठति हिरण्यकशिपुश्चेति ॥ *१०,१७२ .* <हिरण्यकशिपुश्चापि भगवन्निन्दया तमः । विधिक्षुरत्यगात्सूनो प्रह्लादस्यानुभावतः ॥ अनुव्याख्यान३,३.१०६ f ॥ यदनिन्दत्पिता मह्यं त्वद्भक्ते मयि चाघवान् । तस्मात्पिता मे पूयेत दुरन्ताद्दुस्तरादघात् ॥ अनुव्याख्यान३,३.१०७ ॥ निन्दां भगवतः शृण्वंस्तत्परस्य जनस्य वा । ततो नापैति यः सोऽपि यात्यघः सुकृताच्च्युतः ॥ अनुव्याख्यान३,३.१०८ ॥ अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् । परं भावमजानन्तो मम भूतमहेश्वरम् ॥ अनुव्याख्यान३,३.१०९ ॥ मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः । राक्षसीमासुरीं चैव प्रकृतिं मोहनीं श्रिताः ॥ अनुव्याख्यान३,३.११० ॥ मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः । तानहं द्विषतः क्रूरान् संसारेषु नराधमान् । क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥ अनुव्याख्यान३,३.१११ ॥ आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि । मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥ अनुव्याख्यान३,३.११२ ॥ यो द्विष्टाद्विबुधश्रेष्ठं देवं नारायणं प्रभुम् । कथं स न भवेद्द्वेष्य आलोकान्तस्य कस्यचित् ॥ अनुव्याख्यान३,३.११३ ॥ यो द्विष्टाद्विबुधश्रेष्ठं देवं नारायणं प्रभुम् । मज्जन्ति पितरस्तस्य नरके शाश्वतीः समाः । इत्यादिवाक्यसन्दोहाद्द्वेषिणस्तम एव तु ॥ अनुव्याख्यान३,३.११४ ॥> *१०,१७३* न्यायसुधा विविक्षुर्वेशनसम्भावनाविषयः । आशङ्कायामचेतनेषूपसङ्खयानमिति वचनात् । श्वा मुमूर्षतीति यथा । अत्यागात्तमः । मम पिता मह्यं मन्निमित्तं त्वमनिन्दत् । मयि मद्विषये चाघवानपराधवान् । तस्माद्विष्णुवैष्णवनिन्दापराधजादघान्नित्यनिरयात् । निन्दादिकं च द्वेषमूलमिति प्रसिद्धमेव । नरहरिं प्रति प्रह्लादस्य वाक्यमिदम् । ततः स्थानात् । निन्दां शृण्वतो यदाधःपातस्तदा निन्दकस्य किमु । मानुषीं मनुष्यसदृशीम् । ये मामवजानन्ति ते मोघाशादिमन्तो भवन्ति । तेषां सुखलेशोऽपि न भवति । आत्मपरदेहेषु प्रेरकत्वेन स्थितम् । संसरन्त्यत्रेति संसारा देहाः । तस्य विवरणमासुरीष्वेवेत्यादि । लोको जनस्तस्यान्तश्चण्डालादिस्तत्पर्यन्तस्य । कथमेतत्स्मृतिविरोध इत्यत आह इत्यादीति ॥ <इत्यादिवाक्यसन्दोहाद्द्वेषिणस्तम एव तु ॥ अनुव्याख्यान३,३.११४ ॥> न्यायसुधा ज्ञायत इति शेषः । तमोऽपि निरुत्थानमिति तुशब्दः । अतो यमाद्यङ्गमवश्यानुष्ठेयमिति सिद्धम् । ॥ इति श्रीमन्न्यायसुधायामनुबन्धाधिकरणम् ॥ ___________________________________________________________________________ *१०,१७७* [======= ञ्ण्य्स्_३,३.ईV विध्याधिकरण =======] ॥ अथ श्रीमन्न्यायसुधायां विद्याधिकरणम् ॥ ॥ ओं विद्यैव तु निर्धारणातोम् ॥ यद्यपीदमधिकरणमनुबन्धादिभ्य इत्यतः पूर्वं तथाप्युपासनस्वरूपावगमे सत्येव तत्साथर्क्यसमर्थनस्यावसरो नान्यथेति व्युत्क्रमेण व्याख्यातम् । तथाहि । न भगवदुपासनं कर्तव्यं वैयर्थ्यात् । नच साक्षात्कारार्थम् । तस्यापि व्यर्थत्वात् । नच मोक्षप्रयोजनोऽसाविति वाच्यम् । चार्वाकदिशा मोक्षस्यैवाभावात् । भावे वा जैनादिमतानुसारेण साधनान्तरसाध्यत्वादिति प्राप्ते मोक्षसद्भावं तस्यापि भगवद्दर्शनसाध्यत्वं च साधयितुमिदमारभ्यते । यद्यपि समयपादे चार्वाकादिमतानि निराकृतानि । तथापि मोक्षतत्साधनवियदूषणविशेषव्युत्पादनार्थोऽयं प्रयत्नः । तत्र चार्वाकमतं तावदनुवदति नैवेति ॥ विद्यैव तु निर्धारणात् । BBस्_३,३.४७ । <नैव मोक्ष इति प्राहुर्लोकायतमते स्थिताः ॥ अनुव्याख्यान३,३.११५ ॥> न्यायसुधा एवशब्दः स्वरूपनिषेधद्योतनार्थः । अन्यथा पुरुषविशेषादिसम्बन्धेन निषेधोऽपि ज्ञायेत । तस्मादुपासनं व्यर्थमिति शेषः । *१०,१७८* तर्हि कः पुरुषार्थोऽस्तीत्यत आह भोग इति ॥ <भोगः ... ॥ अनुव्याख्यान३,३.११५ ॥> न्यायसुधा स्रक्चन्दनादिविषयसुखानुभवो भोगः स पुरुषार्थोऽस्तीति प्राहुरिति सम्बन्धः । भोगश्चैहिक एव न तु स्वर्गादिगत इत्याह शरीरेति ॥ <... शरीरपर्यन्तं ... ॥ अनुव्याख्यान३,३.११५ ॥> न्यायसुधा शरीरपातपर्यन्तमित्यर्थः । कुतः स्वर्गापवर्गयोरसत्त्वमित्यत आह भस्मीभाव इति ॥ <... भस्मीभावस्ततो भवेत् ॥ अनुव्याख्यान३,३.११५ ॥ इति ... ॥ अनुव्याख्यान३,३.११६ ॥> *१०,१७९* न्यायसुधा ततः पातानन्तरं शरीरस्य भस्मीभावो भवेत् । इदमुक्तं भवति । शरीरपातोत्तरकालमात्मनः स्वर्गापवर्गौ वक्तव्यौ । आत्मा च न शरीरातिरिक्तोऽस्ति । शरीरं च पातोत्तरकालं नश्यत्येव । ततः कस्य तौ स्यातामिति । इति प्राहुरिति सम्बन्धः । शङ्कासमाप्तौ वेतिशब्दः । तदेतत्प्रमाणाभावेन दूषयंस्तावत्पृच्छति तदिति ॥ <... तत्केन मानेन दृष्टं ... ॥ अनुव्याख्यान३,३.११६ ॥> न्यायसुधा मोक्षो नैवास्तीति वाक्यार्थं तदिति परामृशति । केन मानेनेति । प्रत्यक्षेण वा तदितरेण वेत्यर्थः । दृष्टमवगतम् । द्वितीयस्तावच्चार्वाकेण नाङ्गीकर्तुं शक्यत इत्याशयवानाह प्रत्यक्षेति ॥ <... प्रत्यक्षवादिना ॥ अनुव्याख्यान३,३.११६ ॥> न्यायसुधा प्रत्यक्षमेकमेव प्रमाणं नान्यदित्यभ्युपगच्छता । पूर्वेण सम्बन्धः । आद्यं निराकरोति नहीति ॥ <नहि प्रत्यक्षमानेन मोक्षाभावोऽवसीयते ॥ अनुव्याख्यान३,३.११६ ॥> *१०,१७९ .* न्यायसुधा अनुमानादिकं तावत्परस्य मानं न भवति । यच्च मानत्वेनाङ्गीकृतं प्रत्यक्षं तेनेति यावत् । मोक्षो हि नाम परमानन्दावाप्तिविशिष्यात्यन्तिकी दुःखनिवृत्तिः । तदभावश्चैवमवगन्तव्यः । नास्ति कोऽपि पुरुषः परमानन्दानुभवी सर्वोऽपि दुःखी चेति । नच पुरुषान्तरवर्तिनी सुखदुःखे तदभावौ वा पुरुषान्तरप्रत्यक्षविषयाविति कथं मोक्षाभावः प्रत्यक्षेणावसीयेतेति हिशब्दार्थः । *१०,१८१* मा भूत्प्रमाणाभावेन मोक्षाभावनिश्चयः । तत्सद्भावनिश्चयोऽत्रप दुर्घट एव । प्रमाणाभावात् । तावत्तत्र प्रत्यक्षं प्रमाणम् । परपुरुषवर्तिनोः परमानन्ददुःखाभावयोः परप्रत्यक्षस्य सामर्थ्याभावात् । स्वनिष्ठस्तु तदभाव एव प्रत्यक्षेणोक्ष्यते । नापि प्रत्यक्षादन्यत् । तत्प्रामाण्यसिद्धेः । ततश्च साधकबाधकप्रमाणाभावादप्रतिपत्तिर्नित्यसंशयो वा मोक्षे स्यादिति नोपासनानुष्ठानं सम्भवतीति । मैवम् । प्रत्यक्षेण तावन्मोक्षनिश्चयोपपत्तेः । *१०,१८२* ननूक्तमत्र प्रत्यक्षस्य तत्र सामर्थ्यं नास्तीति तत्राह घटत इति ॥ <घटते मुक्तिदृष्टिस्तु पुरुषेण महीयसा ॥ अनुव्याख्यान३,३.११७ ॥> न्यायसुधा यद्यपि प्राकृतानां प्रत्यक्षं न मोक्षं गोचरयितुं क्षमते । तथापि महत्तमपुरुषप्रत्यक्षेण मोक्षनिश्चयो युज्यत एव । तदीयप्रत्यक्षावगमश्च परेषां तद्वाक्येन भविष्यतीति भावः । ननु कर्तृकर्मणोः कृतीत्यत्र षष्ठया भवितव्यं कथं तृतीया । शेषविवक्षायां षष्ठी विहिता । नचात्र शेषविवक्षेति चेन्न । अस्मिन्योगे शेषग्रहणस्य निवृत्तत्वात् । उच्यते । हेतावेषा तृतीया । न कर्तरि करणे वा । महीयसा पुरुषेण हेतुना करणेन वा तदीयप्रत्यक्षेणेति यावत् । इतरेषां मुक्तिदृष्टिर्मुक्तिसद्भावनिश्चयो घटत इति । यद्वा मुक्तिविषया प्रत्यक्षदृष्टिर्घटते । कथम् । यतो महीयसा पुरुषेणषक्ष्यते मोक्ष इति वदाम इति योजना । अथवा क्रियमाणेति पदाध्याहारे न दोषः । *१०,१८७* एवं तर्हि मयापि वक्तुं शक्यत एव । यद्यपि परपुरुषवर्ती मोक्षाभावोऽस्मदादीनां न प्रत्यक्षः । तथापि महीयसः पुरुषस्य लोकायताचार्यस्य प्रत्यक्ष एव । तदवगमश्चास्माकं तद्वाक्येन भविष्यतीति । तथाच सत्प्रतिपक्षतया पुनरनिश्चय एवेत्यत आह नेतीति ॥ <नेति वक्तुर्महत्त्वं तु कथञ्चन न विद्यते ॥ अनुव्याख्यान३,३.११७ ॥> न्यायसुधा कस्मिन्नपि पुरुषे वर्तमानोऽनागतो वा मोक्षो नास्त्येवेत्यहं प्रत्यक्षेणेक्ष इति वक्तुस्त्विति सम्बन्धः । महत्त्वमेव न विद्यते कुतो महीयस्त्वमित्येवशब्दार्थो वा तुशब्दः । महत्त्वमिह बहुप्रकारमपेक्षितम् । इतरपुरुषाप्रत्यक्षार्थसाक्षात्कारित्वं तदुपयुक्तासाधारणधर्मवत्त्वं यथार्थवादित्वं चेति । तत्रैकप्रकारमपि न लोकायताचार्यस्य विद्यते । कुतस्तेन सत्प्रतिपक्षताशङ्का मोक्षवादिनां महापुरुषाणाम् । कुत इत्यत आह साधयन्निति ॥ <साधयन् सर्वसामान्यं कथमेव विशेषवान् ॥ अनुव्याख्यान३,३.११८ ॥> *१०,१८७ .* न्यायसुधा धर्माद्यभावप्रतिपादनेन सर्वेषां पुंसां समानत्वं साधयंल्लोकायताचार्यः कथमेवेतरेभ्योऽतिशयवान्भवति । न कथञ्चित् । एतदुक्तं भवति । पुरुषान्तराप्रत्यक्षस्य परपुरुषगतस्य मोक्षाभावस्य साक्षात्करणे लोकायताचार्यस्येतरेभ्यो विशेषेण भाव्यम् । अन्यथेतरेषामपि तत्प्रसङ्गात् । न चासावस्ति । तपसा योगेन वा जनितो धर्मविशेषस्तथा । स चेतरेषामिव स्वात्मनोऽपि नास्तीति तेनैव साधितम् । अतः कारणाभावादितरवत्तस्यापि परपुरुषवर्तिमोक्षाभावसाक्षात्करणं नास्त्येवेति निश्चीयते । तत एवाहं मोक्षाभावं साक्षात्करोमीति तदीयवचनमयथार्थमेव । भूतपरिणामविशेष एवातिशयोऽस्त्विति चेत् । स किं प्रत्यक्षोऽप्रत्यक्षो वा । नाद्यः । अनुपलम्भात् । यादृशतादृशस्य प्रकृतफलहेतुत्वे मानाभावात् । अन्यथातिप्रसक्तेः । न द्वितीयः । अतीन्द्रियार्थं निराकुर्वता तेनैवेतरवदात्मन्यपि तदभावस्य साधितत्वादिति । *१०,१८९* यथा युष्माभिरभिधीयते नास्त्येव मोक्षाभावसाक्षात्कारी महापुरुष इति तथा अहमपि वदामि । नास्त्येवासौ महीयान्पुरुषो यः प्रत्यक्षेण मोक्षमीक्षेत । प्रमाणाभावादिति । तथाच पुनरनिश्चय एवेत्यत आह दृश्यन्त इति ॥ <दृश्यन्ते पुरुषा लोके परावरविदोऽपिच ॥ अनुव्याख्यान३,३.११८ ॥ अपरोक्षदृशो योगनिष्ठाश्चामलचक्षुषः । प्रत्यक्षं देवतां दृष्ट्वा तत्प्रसादाप्तभूतयः ॥ अनुव्याख्यान३,३.११९ ॥ ज्ञानविज्ञानपारज्ञा ... ॥ अनुव्याख्यान३,३.१२० ॥> न्यायसुधा न केवलमेक इति भावः । लोकेऽस्मिन्नेव भूमण्डले । ते च वसिष्ठादयः । तेषां महीयस्त्वमाह ज्ञानविज्ञानपारज्ञा इति ॥ अत्र विषयिभ्यां विषयावुपलक्ष्येते । सामान्यविशेषाकारपारज्ञाः । न केवलं वर्तमानाशेषविदः किन्नाम परावरविदोऽपि । तत्किमनुमानादिना नेत्याह अपरोक्षदृशश्चेति ॥ अस्मदादिभ्यः को विशेषस्तेषामित्यत उक्तं योगनिष्ठाश्चामलचक्षुष इति । योगनिष्ठाजनितविशिष्यादृष्टेन दिव्यदृष्टयः । किन्तेनैव नेत्याह प्रत्यक्षमिति ॥ योगसामर्थ्येन परदेवतां साक्षादुपलभ्य तन्प्रसादासादितप्रकाशाद्यैश्वर्यवन्तः । वसिष्ठादयो योगर्धिसम्पन्नया दिव्यया दृष्टया परमपुरुषवर्तिनं मोक्षं साक्षात्कुर्वाणाः प्रत्यक्षेणैव दृश्यन्तेऽतो न मोक्षानिश्चय इति । अस्मदादिभिरनुपलब्धत्वात्ते न सन्तीत्यत आह निषिद्धयन्त इति ॥ <... निषिद्धयन्ते कथं नृभिः ॥ अनुव्याख्यान३,३.१२० ॥> न्यायसुधा नृभिरित्यनेन मन्दभाग्यैः परिमिता विविक्तदेशपरिचयवद्भिरिति सूचयति । नहि ते वणिग्वीथ्यां वर्तन्ते । येन युष्माभिरुपलभ्येरन् । अतो विप्रकर्षादनुपलभ्यमाना न निषेद्धुं शक्यन्त इति भावः । *१०,१९०* ननु पुरुषस्वरूपमात्रे न विप्रतिपत्तिः । तेषां महीयस्त्वं तु कुत इत्यत आह दृश्यते चेति ॥ *१०,१९१* न केवलं पुरुषाः किन्तु तेषामतिमाहात्म्यं महीयस्त्वं च दृश्यते । कथम् । अतिमहौजसाम् । एतदुक्तं भवति । दृश्यन्ते तावद्विन्ध्यस्थगनसमुद्रपानादीनि तेषामतिमहान्त्योजांसि । तानि च महैश्वर्यकार्याणि । नच कार्याणि विना कारणैर्भवितुमर्हन्ति । महैश्वर्येषु च सार्वज्ञापरनामकं प्राकाश्यमिति तेषां महीयस्त्वसिद्धिरिति । *१०,१९२* ननु तदीयं मोक्षविषयं प्रत्यक्षं परेषां कुतः सिद्धम् । तद्वाक्यादिति चेन्न । तेषां विप्रलम्भकत्वोपपत्तेरित्यत आह यदीति ॥ <यदि तेऽपि निषिद्धयन्ते किं नोक्तिस्ते निषिद्धयते ॥ अनुव्याख्यान३,३.१२१ ॥> न्यायसुधा विप्रलम्भो हि प्रयोजनमूलो भवति । नच तेषां प्रयोजनानुसन्धानं सम्भवति । आप्तसमस्तैश्वयर्त्वात् । प्रयोजनान्तरस्य चाप्रमितत्वात् । एवंभूता अपि ते योगिनो यदि विप्रलम्भका इति निषिद्धयन्ते । तदीयं वाक्यं विप्रलम्भमूलत्वेन निराक्रियत इति यावत् । तदा ते त्वदभ्युपगता लोकायताचार्योक्तिः किं तथैव न निषिध्यते । सापि विप्रलम्भमूलेति कल्पयित्वानादरणीया स्यात् । अविशेषादिति यावत् । एतेनैतदपि निरस्तम् । विप्रकषर्वशादस्माभिरनुपलभ्यमाना अपि योगिनस्तन्माहात्म्यं तदीयं स्वप्रत्यक्षविषयं वाक्यं चास्माभिः कुतोऽवगन्तव्यम् । इतिहासपुराणेभ्य इति चेन्न । तेषामप्रमाणत्वादिति । दोषदर्शनेन हि तेषामप्रामाण्यं कल्प्यम् । नच तत्र प्रमाणमस्ति । वाक्यत्वेनैव प्रामाण्यप्रतिषेधे लोकायताचार्योक्तेरपि तत्प्रतिषेधप्रसङ्गादिति । *१०,१९३* न लोकायताचार्योक्तिर्विप्रलम्भशङ्कया निराक्रियते । प्रत्यक्षसंवादेन प्रामाण्यनिश्चयादिति चेत्समं प्रकृतेऽपीत्याह यदुक्तेति ॥ <यदुक्तवाक्यप्रामाण्यं प्रत्यक्षेणोपलभ्यते ॥ अनुव्याख्यान३,३.१२१ ॥> न्यायसुधा यैर्योगिभिरुक्तानां वाक्यानां प्रामाण्यं प्रत्यक्षेण प्रत्यक्षसंवादेनोपलभ्यन्ते तेऽपीति पूर्वेणान्वयः । कथमित्यत आह वरादयोऽपीति ॥ <वरादयोऽपि तद्दत्ताः सदा सत्या भवन्ति हि ॥ अनुव्याख्यान३,३.१२२ ॥> न्यायसुधा तैर्योगिभिर्दत्ता वराः शापाश्च सदाव्यभिचारेण सत्या भवन्ति । हि यस्मात्तस्मादिति पूर्वेणैव सम्बन्धः । ते प्रसन्नाः सन्तस्तवेदं भद्रं भविष्यतीति वा कुपिताः सन्तस्तवेदमभद्रं भविष्यतीति वा यदाहुस्तत्तथैव भवत्प्रत्यक्षेणोपलभ्यत इति । स्यादेतत् । प्रत्यक्षयोग्यार्थे भवतु तत्संवादेन तदीयं वाक्यं प्रमाणम् । अतीन्द्रिये तु मोक्षादौ कथमिति । एवं तर्हि लोकायताचार्यवचनमपि प्रत्यक्षयोग्यार्थे तत्संवादेन प्रमाणमस्तु । अतीन्द्रिये तु मोक्षाभावादौ कथमिति समानम् । अथ मन्यसे प्रत्यक्षयोग्यार्थे तावत्तदीयं वचनं प्रत्यक्षसंवाद्येवोपलब्धम् । तेनातीन्द्रियार्थविषयेऽपि तत्र विश्वसिमः । लोके तथोपलम्भादिति । तदिदं प्रकृतेऽपि समानम् । तदिदमुक्तमनुक्तसमुच्चयार्थेनापिपदेन । *१०,१९४* एवं सत्प्रतिपक्षतानिरासाय योगिनां मोक्षप्रत्यक्षवादस्य प्रामाण्यम्, अप्रामाण्यं च लोकायताचार्यस्य मोक्षाभावप्रत्यक्षोक्तेरुपपादितम् । हेत्वन्तरेणापि तदप्रामाण्यमुपपादयति अप्रामाण्यमिति ॥ <अप्रामाण्यं तदुक्तेश्च वृथावाचावसीयते ॥ अनुव्याख्यान३,३.१२२ ॥> न्यायसुधा हेतुसमुच्चये चशब्दः । वृथावाचेति भावप्रधानो निर्देशः । वृथात्वादित्येवोक्ते तृणादिदर्शने व्यभिचारः स्यात् । तदर्थं वाग्ग्रहणम् । कथं लोकायताचार्योक्तेर्वृथात्वमित्यत आह न हीति ॥ <न हि प्रयोजनं किञ्चित्परलोकनिवारणात् ॥ अनुव्याख्यान३,३.१२३ ॥> न्यायसुधा परलोकस्य मोक्षादेर्निवारणात्नास्तित्वप्रतिपादनाल्लभ्यं किञ्चित्प्रयोजनं नास्तीत्येतत्प्रसिद्धमेव । तथाहि । तदुक्तेरदृष्टं वा प्रयोजनं स्याद्दृष्टं वा । न तावददृष्टम् । परलोकनिवारणात् । अदृष्टं हि स्वर्गादावुपभोग्यं वा स्याद्देहान्तरेणेहैव वा । नाद्यः । स्वर्गादेः परलोकस्य परेण प्रतिषिद्धत्वात् । न द्वितीयः । देहात्मवादिनास्यात्मनः परलोकस्य देहान्तरस्य निवारणात् । नापि दृष्टम् । प्रतिपादकप्रतिपाद्ययोरर्थकामलाभानुपलम्भादिति । *१०,१९५* वैदिकानां धर्माधर्मव्यवस्थापकैर्ववचनैरुपरुद्धकामभोगानां प्राणिनां धर्माद्यभावाप्रतिपादनेन कामोपभोगोपरोधनिवृत्तिरूपपरोपकारस्तावदाचार्यस्य प्राणिनां धर्माद्यभावप्रतिपादनेन कामोपभोगोपरोधनिवृत्तिरूपपरोपकारस्तावदाचार्यस्य प्रयोजनमस्ति । यद्यप्युपकारो न स्वरूपेण प्रयोजनम् । नाप्यदृष्टहेतुत्वेन । तथाप्युपकर्तारं प्रत्युपकुर्वन्त्येव । विनेयानां च कामोपभोगोपरोधनिवृत्तिरेवास्ति प्रयोजनम् । तत्कथं वृथात्वमित्यत आह वृथा वाचमिति ॥ <वृथावाचं वृथा हन्याद्यदि तस्य किमुत्तरम् ॥ अनुव्याख्यान३,३.१२३ ॥> न्यायसुधा अत्र वृथावाचमिति साध्यनिर्देशः । एवमपि वृथावाक्त्वं न परिहार्यमिति । अदृष्टप्रयोजनरहितवाचमिति वा । यदि कश्चित्तमाचार्यं विनेयं वा वृथैव हन्यात्तदा तं प्रति तस्य किमुत्तरम् । न किञ्चित् । एतदुक्तं भवति । न स्त एव धर्माधर्मौ, अतस्त्वया निरङ्कुशेन कामोपभोगः करणीय इत्याचार्येण बोधितोऽन्तेवासी तदीयकमनीयकान्ताद्यपहारार्थं तं हन्यादेव, तदास्य का प्रतिक्रिया । उपकर्तुरपकारो महाप्रत्यवायहेतुरिति छान्दसोक्तेस्तेनैव त्याजितत्वात् । उपकर्तारं प्रत्युपकुर्वन्तीत्येतदपि धर्मादिवासनायां सत्यामेव । सा तु तेनैव निश्शेषिता । अतो नास्त्येवाचार्यस्य प्रयोजनम् । प्रत्युत स्वजीवनहानिलक्षणोऽनर्थ एव एवं विनेयानामप्यन्योन्यधनवनिताद्यपहारायपरस्परवधादावेव प्रवृत्तिः न तु कामोपभोगावसरः । महतानर्थेनाक्रान्तोऽल्पीयान्कामोपभोगोऽनर्थ एवेति । *१०,१९६* अस्त्वेवं लोकायताचार्योक्तेर्वृथात्वमनर्थहेतुत्वं च । तथाप्यप्रामाण्यं कुत इत्यत आह स्वेति ॥ <स्वजीवनविरोधाय वदन् किं नाम बुद्धिमान् ॥ अनुव्याख्यान३,३.१२३ f ॥> न्यायसुधा स्वशब्दः परेषामप्युपलक्षकः । व्यर्थं चेति शेषः । व्यर्थानर्थहेतुवाक्त्वेन लोकायताचार्यस्याप्रेक्षावत्त्वमनुमीयते । ततस्तद्वचनस्याप्रामाण्यमिति शेषः । उक्तश्चायमर्थः प्रयोजनाधिकरणे । *१०,१९७* उक्तमर्थं बुद्धयारोहाय सङ्क्षिप्याह प्रामाण्यमिति ॥ <प्रामाण्ये संशयः किं स्यात्तयोः पुरुषयोरपि । स्वजीवनविरुद्धोक्तिरज्ञो दृष्टस्य चापि सः ॥ अनुव्याख्यान३,३.१२४ ॥ यश्चातीन्द्रियदेवोक्तिश्रोता दृष्टपरावरः । अतीतानागतं सर्वं लोकानुभवमापयन् ॥ अनुव्याख्यान३,३.१२५ च् ॥> *१०,१९८* न्यायसुधा (अत्र) प्रामाण्यशब्देनाप्तत्वमुच्यते । किमित्याक्षेपे । अपिशब्दो गर्हायाम् । स्वेत्युपलक्षणम् । दृष्टस्य दर्शनयोग्यस्यापि बहोरर्थस्य । चशब्दो विशेषणसमुच्चये । देवोक्तीत्यतीन्द्रियान्तरस्याप्युपलक्षणम् । स्वोक्तं सर्वं प्रत्यक्षसंवादेन लोकानुभवं लोकाश्वासं प्रापयन् । यः स्वजीवनविरुद्धोक्तित्वादिविशेषणो लोकायताचार्यो यश्चातीन्द्रियदेवोक्तिश्रोतृत्वादिविशेषणो योगी तयोरपि पुरुषयोः प्रामाण्ये संशयः स्यात्किं, न स्यादेव । किन्त्वाद्यस्याप्रामाण्यमेव द्वितीयस्य प्रामाण्यमेव निश्चीयत इति योजना । *१०,१९९* एवं निमित्ताभावेनासम्भावितातीन्द्रियज्ञानस्य कामुकत्वादिना सम्भावितविप्रलम्भस्य लोकायताचार्यस्य योगर्धिसम्पदा सम्भावितसार्वज्ञावाप्तसमस्तैश्वर्यवत्त्वादिनात्यन्तासम्भावितवञ्चकत्वात्प्रत्यक्षसंवादिवचसो योगिनः प्रति, प्रतिपक्षत्वासम्भवे (न) तद्वचनावगतेन तत्प्रत्यक्षेण मोक्षः सिद्धयतीत्युक्तम् । इदानीं वेदेनापि तं सिषाधयिषुस्तत्प्रामाण्ये विप्रतिपन्नं प्रति किं संवादरहितत्वाद्वेदस्याप्रामाण्यमुच्यते । उत वाक्यत्वादुन्मत्तवाक्यवत् । अथवोन्मत्तवाक्यादनिश्चितविशेषत्वादथ(वा) बाधितत्वदिति विकल्प्याद्येऽपि किं सर्वस्य संवादो नास्ति उतैकदेशस्येति विकल्प्याद्यं निराचष्टे अत इति ॥ <अतः प्रत्यक्षगम्यत्वाद्वेदमात्वस्य च स्फुटम् ॥ अनुव्याख्यान३,३.१२५ f ॥> न्यायसुधा वैदिकानुष्ठानवतां तत्फलसिद्धेर्दृष्टत्वादित्यर्थः । प्रत्यक्षगम्यत्वात्प्रत्यक्षसंवादेन सिद्धत्वात् । प्रमाणसमुच्चये चशब्दः । वेदेन च मोक्षसिद्धिरिति । अनेन सर्वस्यापि वेदस्य प्रमाणान्तरसंवादो नास्तीत्येतदसिद्धम् । ऐश्वर्यादिसाधनतया योगादिकमुपदिशतो वेदभागस्य संवाददर्शनादित्युक्तं भवति । मोक्षप्रतिपादकानि च वेदवाक्यानि तत्र तत्रोदाहृतान्येव द्रष्टव्यानि । फलविसंवादोऽपि वेदस्य दृश्यत इति चेन्न । तस्य कर्तृकर्मादिवैगुण्यहेतुतायाः प्रागुक्तत्वात् । तदिदमुक्तं स्फुटमिति । आद्ये द्वितीयं दूषयति यदीति ॥ <यद्यागमस्य नो मात्वमक्षजस्य तथा भवेत् ॥ अनुव्याख्यान३,३.१२६ ॥> न्यायसुधा यदि भागविशेषस्य संवादाभावेन कृत्स्नस्यापि आगमस्य नो मानत्वमप्रमाणत्वमित्युच्यते तर्हि अक्षजस्य प्रत्यक्षमात्रस्य तथा अप्रमाणत्वं भवेत् । अस्थात्सुखादिविषयस्य प्रत्यक्षस्य संवादाभावात् । यदि च संवादरहितस्यैव वेदभागस्य नो मानत्वमित्युच्यते तदास्मत्सुखादिविषयस्य प्रत्यक्षस्याप्रामाण्यं भवेदेवेति । यद्यपि योगिप्रत्यक्षसंवा(दोऽस्ति तथा)दः प्रागुक्तस्तथापि तदितरप्रमाणापेक्षयेदमुदितं वेदितव्यम् । स्यादेतत् । प्रत्यक्षं स्वत एव प्रमाणं तत्र किं संवादेनेत्यत आह यद्यक्षजस्येति ॥ *१०,२००* <यद्यक्षजस्य मात्वं स्यादागमस्य कथं न तत् ॥ अनुव्याख्यान३,३.१२६ ॥> न्यायसुधा यदि संवादेन विनाक्षजस्य स्वत एव प्रमाणत्वं स्यात्तर्हि आगमस्य तत्स्वत एव प्रामाण्यं कथं न भवेतविशेषाद्भवेदेव । *१०,२०१* द्वितीयं निराकरोति यद्यागमस्येति । यदि वाक्यत्वमात्रेणोन्मत्तवाक्यवदागमस्य न मानत्वमित्युच्यते । तर्ह्यक्षजत्वेन शुक्तिरजतादिविषयाक्षजवत्स्तत्स्तम्भाद्यक्षजस्याप्यप्रामाण्यं स्यादविशेषात् । निर्देषत्वात्स्तम्भादिविषयमक्षजं प्रमाणमित्यत आह यद्यक्षजस्येति ॥ यदि निर्देषत्वात्स्तम्भादिविषयस्याक्षजस्य प्रमाणत्वं स्यात्तर्ह्यागमस्यापि तत एव कथं न भवेत् । न ह्यपौरुषेयस्य सदोषता सम्भवति । वेद इत्युपक्रमात्तथैव वक्तव्ये यदागमस्येति वदति तदनेनैव न्यायेन पौरुषेयागमस्यापि प्रामाण्यं साधनीयमिति सूचयितुम् । *१०,२०२* तृतीयं निराकरोति लोकेति ॥ <लोकवाक्याद्विशेषश्चाव्यभिचारेण सिद्धयति ॥ अनुव्याख्यान३,३.१२६ f ॥> न्यायसुधा उन्मत्तादिवाक्यात् । विशेषो वेदस्य । अव्यभिचारेण बाधराहित्येन । नहि वैदिकोऽर्थः प्रत्यक्षसिद्धो येन तत्तत्र बाधकतयावकाशं लभेत । एतेन चतुर्थोऽपि निरस्तः । तदेवं प्रत्यक्षागमाभ्यां मोक्षं साधयतेहामुत्र फलभोगवैराग्यवतां योगिनां प्रवृत्तिः सफला प्रेक्षावत्प्रवृत्तित्वात्सम्मतवदित्यनुमानमपि सूचितम् । अनुमानप्रामाण्यं च प्रागेव समर्थितम् । *१०,२०३* अपरे पुरननुमिमते । दुःखसन्ततिरत्यन्तमुच्छिद्यते सन्ततित्वाद्दीपज्वालासन्ततिवदिति । तदसत् । सकलजीवगतदुःखसन्ततिपक्षीकारेंऽशे बाधितत्वात् । नित्यसंसारिणां केषाञ्चित्सत्त्वस्य तैरप्यङ्गीकृतत्वात्समर्थयिष्यमाणत्वाच्च । तद्वयतिरिक्तजीवगतदुःखसन्ततिपक्षीकारे तु तत्रैव व्यभिचारात् । पार्थिवपरमाणुरूपादिसन्ताने व्यभिचाराच्च । सर्वमुक्तिपक्षे फलमूलयोरभावेन सोऽप्यत्यन्तमुच्छिद्यत एवेति चेन्न । सर्वमुक्तिपक्षस्यैव निराकरिष्यमाणत्वात् । कालक्षणसन्ताने व्यभिचाराच्च । किञ्च दुःखसन्ततिशब्देन दुःखान्येवोच्यन्ते उत तद्धर्मः कश्चित् । आद्ये सिद्धसाधनता । मोक्षमनङ्गीकुर्वतापि दुःखानां विनाशिताभ्युपगमात् । अत एवात्यन्तमित्युक्तमिति चेत् । कोऽस्यार्थः । किं सर्वाण्यपि दुःखान्युच्छिद्यन्त इति । उत निःशेषतयोच्छिद्यन्त इति । अथवा तत्र दुःखान्तरानुत्पादेनेति । न प्रथमः । सिद्धसाधनतानिस्तारात् । सर्वेषामपि दुःखानां परेणानित्यतायाः स्वीकृतत्वात् । अत एव न द्वितीयः । न हि दुःखं सावयवद्रव्यम् । येन सशेषमुच्छिद्यत इति शङ्कयेत । न तृतीयः । दृष्टान्तस्य साध्यविकलत्वात् । नहि दीपज्वालासन्ततिरेवमुच्छिद्यते । तत्रैव पुनर्ज्वालान्तरोदयसम्भवात् । न द्वितीयः । दुःखधर्मो हि जातिर्वा तदन्यो वा । आद्येऽपसिद्धान्तः । जातेर्नित्यत्वाङ्गीकारात् । न द्वितीयः । आश्रयासिद्धेः । गुणेषु जातिव्यतिरिक्तधर्मानङ्गीकारात् । अङ्गीकारेऽप्यर्थान्तरता स्यात् । नहि दुःखधर्मस्य कस्यचिद्विनाशसिद्धौ मोक्षसिद्धिरिति । *१०,२०६* आत्मा कदाचिद्ध्वस्ताशेषविशेषगुणो विभुत्वे सति कार्यविशेषगुणवत्त्वात्महाप्रलयावस्थायामाकाशवदिति चासत् । सर्वात्मपक्षीकारे परमेश्वरात्मनि बाधात् । असिद्धेश्च । जीवात्मपक्षीकारेऽपि संसार्येकस्वभावानां जीवानां स्वयमेवोररीकृतत्वेन तत्र बाधात् । तदतिरिक्तजीवपक्षीकारे तत्रैवानैकान्त्यात् । जीवात्मनां विभुत्वाभावेनासिद्धेश्च । आत्मत्वं कदाचिद्ध्वस्ताशेषविशेषगुणद्रव्यनिष्ठमिति प्रतिज्ञार्थ इति चेन्न । तथा सति हेतोरसिद्धिप्रसङ्गात् । जातित्वं हेतुरिति चेन्न । पूर्वानुमानदोषापरिहारात् । घटत्वादावनैकान्तिकत्वाच्च । अशेषविशेषगुणशून्यद्रव्यनिष्ठमिति प्रतिज्ञार्थ इति चेन्न । सगुणानामेव द्रव्याणामुत्पादस्य समर्थितत्वात् । विभुकार्यविशेषगुणवद्वृत्तिजातित्वस्य हेतुत्वान्न कोऽपि दोष इति चेन्न । कार्यविशेषगुणवत्पदस्य वैयर्थ्यात् । तत्त्यागेऽप्यर्थान्तरत्वात् । अशेषविशेषगुणध्वंसो न मोक्ष इति वक्ष्यमाणत्वात् । *१०,२१२* एतेन देवदत्तो देवदत्ताधर्मसमानकालीनदेवदत्तगतत्वानधिकरणदुःखध्वंसाधिकरणं दुःखित्वाद्यज्ञदत्तवदिति विशिष्यव्यतिरेक्यनुमानमपि निरस्तम् । अर्थान्तरतापरिहारादित्यास्तां प्रपञ्चः । *१०,२१३* इदानीं जैनोक्तमोक्षसाधनं दूषयितुमनुवदति अस्तीति ॥ <अस्ति मोक्षोऽपि धर्मेण यथार्थज्ञानतोऽपि च ॥ अनुव्याख्यान३,३.१२७ ॥> *१०,२१४* न्यायसुधा यदिदं मोक्षास्तित्वं समर्थितं तत्साध्विति जैनाः प्राहुरिति सम्बन्धः । अङ्गीकृतश्चेन्मोक्षसद्भावस्तदा तत्साधनमपि किञ्चिदङ्गीकायर्मेव । तथाच का विप्रतिपत्तिरित्याशयवान्पृच्छति अपीति ॥ किं तर्हीत्यर्थः । उत्तरमाह धर्मेणेति ॥ लभ्यत इत्याहुः । अपिचावितरेतरसमुच्चये । यद्यपि मोक्षं तत्साधनं चाभ्युपयन्ति जैनास्तथापि तद्विशेषे विप्रतिपद्यन्ते । यतः सम्यग्ज्ञानसम्यक्चारित्र्यसमुच्चयसाध्यं मोक्षमाहुरित्याशयः । सम्यग्दर्शनं यद्यपरोक्षज्ञानं तदा यथार्थग्रहणेनैव गृहीतम् । यदि च स्वसमयपरिपालनं तदा धर्मग्रहणेनेति पृथग्ग्रहणं व्यर्थमिति सूचयितुं द्वयोरेव ग्रहणम् । धर्मज्ञानसमुच्चयसाध्यत्वं मोक्षस्य कथञ्चिदस्माभिरप्यङ्गीक्रियते । अतो विप्रतिपत्त्यनन्तरं दर्शयति प्रामाण्यमिति ॥ <प्रामाण्यमनुमायाश्च जिनस्याप्तत्वसाधने ॥ अनुव्याख्यान३,३.१२७ ॥ तद्वाक्याद्धर्मसज्ज्ञानविज्ञप्तिर्भवतीति च ॥ अनुव्याख्यान३,३.१२८ ॥> न्यायसुधा जिन आप्तोऽस्स्वलितवाक्यत्वादित्याद्यनुमायाः । चशब्दाज्जिनदर्शिनां वाक्यस्य च । तद्वाक्यात्जिनवाक्यात् । इति च जैनाः प्राहुः । अनुमा(ना)द्यवगताप्तभावजिनवाक्यान्मोक्षसाधनसिद्धिमाहुः । नतु स्वतः प्रमाणाद्वेदादित्याशयः । मोक्षसाधनविषयां विप्रतिपत्तिं दर्शयितुमुपक्रम्य प्रमाणविप्रतिपत्तिप्रदर्शनमसङ्गतमिति चेन्न । साधनज्ञापकस्यापि साधनत्वात् । धर्मज्ञानस्वरूपेऽपि विप्रतिपत्तिं दर्शयति धर्म इति ॥ <धर्मोऽहिंसापरो नान्यो ज्ञानं पुद्गलदर्शनम् ॥ अनुव्याख्यान३,३.१२८ ॥ इति जैनाः ... ॥ अनुव्याख्यान३,३.१२९ ॥> न्यायसुधा अहिंसा परा प्रधानभूता यस्मिन्स तथोक्तः । एतदस्माकमपि सम्मतमित्यत उक्तमन्यो हिंसासहितो यज्ञादिर्न धर्म इति । आत्मविविक्तत्वादिरूपेण पुद्गलस्य देहस्य दर्शनम् । यद्वा पुद्गलस्यात्मनो देहादिविविक्ततया दर्शनम् । अत्रापि नान्यद्यत्सिद्धान्तिना विवक्षितमित्यनुवर्तते । *१०,२१७* दूषयति कथमिति ॥ <... कथं तत्स्यात्प्रमाणमनुमानतः ॥ अनुव्याख्यान३,३.१२९ ॥> न्यायसुधा तज्जिनवाक्यमनुमानेन प्रमाणमिति प्रतिपत्तव्यं कथं स्यात् । अनुमानेन वाक्येन च जिनस्याप्तत्वमवधार्याप्तवाक्यत्वानुमानेन मोक्षसाधनं धर्मं ज्ञानं च प्रतिपादयतो जिनवाक्यस्य प्रामाण्यावधारणं यदुक्तं तन्नोपपद्यत इत्यर्थः । कुतो नोपपद्यत इत्यतो हेतुं वक्तुमुपोद्घातत्वेन प्रत्यक्षानुमानागमस्वरूपं क्रमेण तावदाह विषयानिति ॥ <विषयान् प्रति स्थितं ह्यक्षं प्रत्यक्षमिति गीयते । प्रत्यक्षशब्दानुसारादनुमेति प्रकीतिर्ता ॥ अनुव्याख्यान३,३.१२९ f ॥ आ समन्ताद्गमयति धर्माधर्मौ परं पदम् । यच्चाप्यतीन्द्रियं त्वन्यत्तेनासावागमः स्मृतः ॥ अनुव्याख्यान३,३.१३० ॥> न्यायसुधा विषयान्निर्देषान्प्रति स्थितं तैः सन्निकृष्टमक्षमदुष्यमिन्द्रियम् । जातावेकवचनम् । यस्येन्द्रियस्य यो विषयोऽन्वयव्यतिरेकाभ्यामवगतस्तेनादोषेण सन्निकृष्टमदुष्यं तत्प्रत्यक्षमित्यर्थः । अनेन प्रादिसमासोऽयं नाव्ययीभाव इति सूचितम् । तथा सति प्रत्यक्षस्येति षष्ठी न श्रूयेत । यद्यपि प्रतिस्थितमक्षं प्रत्यक्षम् । तथापि योग्यतया विषयाणां सम्बन्ध इति हिशब्देनाचष्टे । *१०,२१८* प्रत्यक्षशब्दानुसारात् । प्रत्यक्षागमानुसारेणैव मानत्वम् । अनुसरणं च तद्गृहीतधर्म्यादिमत्त्वं तदबाधिताप्रतिबद्धविषयत्वं च । प्रकीर्तितानुमेति शेषः । यानुमा प्रसिद्धा सास्मान्निमित्तादनुमेति प्रकीतिर्ता । यद्यप्यनुसृता मानुमा तथापि सामर्थ्यात्प्रत्यक्षादिसम्बन्धः । अनुमानमूलानुमाप्यन्ततः प्रत्यक्षादिमूलैवेत्युक्तं प्राक् । आ इत्यनुवादेन समन्तादिति व्याख्यानम् । सम्यक्चेत्यपि ग्राह्यम् । गमयति ज्ञापयति । करणे कर्तृत्वोपचारः । ग्रहवृदृनिश्चिगमश्चेत्यकर्तरि कारके भावे वा अपो विधानात् । अनुप्रमाणविषयं चेदं व्याख्यानं ज्ञातव्यम् । यच्च धर्मादिभ्योऽन्यदतीन्द्रियमपिशब्दादननुमितं च । तुशब्दोऽवधारणे । तेनैवेति सम्बद्धयते । यद्यप्या सम्यक्समन्तात्सर्वं गम्यते अनेनेत्यागमः । तथापि प्रत्यक्षानुमानागतेऽर्थे तस्य वैयर्थ्यादतीन्द्रियमपीत्युक्तम् । तस्य विवरणं धर्मेत्यादि । य आगमः प्रसिद्धोऽसौ । ञ्Oष्ःी२४ *१०,२२५* निर्वचनमात्रमेवैतत्प्रत्यक्षादिशब्दानाम् । नच निर्वचनलभ्योऽर्थोऽतिव्याप्तिपरिहारेणावश्यम्भावीत्यस्ति नियमः । व्याघ्रपर्ण्यादिष्वभावादिति न मन्तव्यमित्याशयवानाह एतेनेति ॥ *१०,२२६* <एतेन कारेणेनैव तत्तन्मानत्वमिष्यते ॥ अनुव्याख्यान३,३.१३१ ॥> न्यायसुधा तत्तन्मानत्वं प्रत्यक्षादीनां प्रत्यक्षादित्वं प्रत्यक्षादिशब्दवाच्यत्वमिष्यते प्रामाणिकैः । प्रत्यक्षादिषु प्रत्यक्षादिशब्दप्रवृत्तौ निमित्तमेवैतत् । नतु निर्वचनमात्रलभ्योऽर्थ इत्यर्थः । कुत इत्यत आह स्वरूपं हीति ॥ <स्वरूपं हि तदेतेषाम् ... ॥ अनुव्याख्यान३,३.१३१ ॥> न्यायसुधा तत्निर्देषविषयसन्निकृष्टनिर्देषेन्द्रियत्वादिकमेतेषां प्रत्यक्षादीनां स्वरूपं लक्षणं हि इत्यर्थः । लक्षणं हि शब्दप्रवृत्तिनिमित्तं भवति । एतदपि कुत इत्यत आह अन्यथेति ॥ <... अन्यथासिद्धिमानतः ॥ अनुव्याख्यान३,३.१३१ ॥> न्यायसुधा अन्यथासिद्धिश्च तन्मानं च । प्रकारान्तरेण प्रत्यक्षादिलक्षणानां निरूपयितुमशक्यत्वादित्यर्थः । तथाचोक्तम् । *१०,२२७* ततः किं यद्येवं प्रत्यक्षादिस्वरूपमित्यत आह अत इति ॥ <अतोऽनुमा कथं धर्मं पुद्गलं चापि दर्शयेत् ॥ अनुव्याख्यान३,३.१३२ ॥> न्यायसुधा अनुमेत्यनुमानावगतप्रामाण्यं जिनवाक्यमुच्यते । चापिशब्दावितरेतरसमुच्चये । दर्शयेत्प्रतिपादयेत् । इदमुक्तं भवति । जिनवाक्याद्धर्मादिसिद्धिरिति वदता किं प्रमाणमुक्तं भवति । आगम इति चेन्न । सम्यक्प्रत्यक्षाद्यन(वग)धिगतार्थप्रतिपादकस्यैवागमत्वात् । जिनवाक्यस्य च तदसिद्धेः । जिनो हि प्रमाणेनार्थमुपलभ्य वाक्यं प्रणीतवानन्यथा वा । द्वितीये पौरुषेयस्य निर्मूलस्योन्मत्तवाक्यवत्सम्यक्त्वं दुर्लभम् । आद्ये प्रत्यक्षेणानुमानेन वावगतौ तदनधिगतार्थार्(थता)ऽसम्भवः । वाक्यान्तरेण चेदन्धपरम्परापत्त्या पुनरसम्यक्त्वमेव । *१०,२२९* एतेन विमतं प्रमाणमाप्तवाक्यत्वात्, जिन आप्तोऽस्स्खलितवाक्यत्वादित्यनुमानं जिनदर्शिनां वाक्यं च प्रत्युक्तम् । तथा हि । आप्तत्वविषयं वाक्यं तावन्निर्मूलं चेदसम्यगेव । वाक्यान्तरमूलत्वेऽपि तथा । नच प्रत्यक्षं मूलम् । विषयान्प्रति स्थितस्याक्षस्य प्रत्यक्षत्वात् । नचाप्तत्वरूपापरचित्तवृत्तिरपरोक्षविषयतामश्नुते । अतोऽस्स्खलितवाक्त्वाद्यनुमानमूलमित्येव वक्तव्यम् । नचैतदनुमानम् । प्रत्यक्षाद्यनुसरणेनार्थगमकस्यानुमानत्वात् । नचैतत्प्रकृते अस्ति । आप्तवाक्यत्वादित्यस्य हि यथाश्रुतार्थत्वे क्वचिदाप्तस्य विप्रलम्भकस्याज्ञस्य वाक्ये व्यभिचारः । आप्तिमूलवाक्यत्वादित्यभिप्राये विशेषणासिद्धिः । तत्त्वज्ञानादिलक्षणा खलु आप्तिः । तत्र धर्मादिविषयं तत्त्वज्ञानं तावन्न जिनस्य प्रत्यक्षजन्यम् । विषयान्प्रति स्थितस्य अक्षस्य प्रत्यक्षत्वात् । धर्मादेश्चाक्षाविषयत्वात् । तथात्वे वान्येषामपि तदधिगतिप्राप्तेः । अत एव नानुमानजन्यम् । वाक्यान्तराभ्युपगमे त्वन्धपरम्परैव । एवमविप्रलिप्सापि दुरधिगमा । अत एवाप्तत्वसाधकमनुमानं कालात्ययापदिष्यम् । आप्तेरुक्तविधया बाधितत्वात् । अन्येषामप्रत्यक्षेऽर्थेऽस्य प्रत्यक्षं प्रवर्तत इत्यतो न विरोध इति चेन्न । पुरुषत्वादिना सत्प्रतिपक्षत्वात् । अस्स्खलितवाक्यं च क्वचिद्वा प्रकृते वा सर्वत्र वा । नाद्यः । यः क्वचिदस्स्खलितवागसौ विषयविशेष आप्त इति व्याप्त्यभावात् । न द्वितीयः । निर्धारणोपायाभावात् । फलप्राप्त्यनुमेयं खल्वेतत् । अत एव न तृतीयोऽपि । यत्तु निःस्वेदत्वादिकं लिङ्गमुच्यते तत्तावत्सन्दिग्धासिद्धम् । औषधादिना सम्भवदन्यथासिद्धं च । नचायं मन्वादिवाक्येष्वपि प्रसङ्गः । अपौरुषेयतया मूलानपेक्षवेदमूलत्वात् । "यद्वै किञ्चन मनुरवदत्तद्भेषजम्ऽ इत्यादिवेदेनैवाप्तत्वादिनिश्चयाच्च । अतः प्रत्यक्षादीनामुक्तलक्षणत्वाज्जिनतद्दर्शितप्रत्यक्षे परोपन्यस्तानुमाने जिनादिवाक्ये च तदभावादनुमानादिसिद्धाप्तभावजिनवाक्याद्धर्मादिसिद्धिरित्यसदिति । *१०,२३१* न केवलं जिनस्यास्स्खलितवाक्त्वं निश्चायकाभावादिसिद्धम् । किन्तु स्स्खलनदशर्नादपीत्याशयेनाह स्वरूप इति ॥ *१०,२३२* <स्वरूपं पुद्गलस्योक्ता दोषा ... ॥ अनुव्याख्यान३,३.१३२ ॥> न्यायसुधा विषयसप्तमीयम् । अपुद्गलशब्देन तञिवयुक्तन्यायेन पुद्गलाद्देहादन्यस्तत्सदृशश्चात्मोच्यते पुद्गलशब्देनैव वा । उक्ताः"एवं चात्मा कात्स्नर्यम्ऽ इत्यादिना । अयमर्थः । जिनेनात्मस्वरूपं शरीरपरिमाणं रूपवच्चोक्तम् । तत्प्राग्दूषितमिति स्खलितवागसाविति । यद्यपि सप्तभङ्गिनयोऽपि तदुक्तो दूषितस्तथापि मोक्षसाधनं यत्पुद्गलदशर्नमुक्तं तत्रैव स्खलनप्रदर्शनायेयमुक्तिः । ननु एतदपि पूर्ववाक्येन सिद्धम् । सत्यम् । प्रपञ्चार्थ उत्तरबन्ध इत्यदोषः । *१०,२३३* प्रकारान्तरेणात्मस्वरूपे जिनवचनस्खलनं दर्शयति आनन्दमेवेति ॥ <... आनन्दमेव च । न मन्यते पुद्गलं स ... ॥ अनुव्याख्यान३,३.१३२ ए ॥> *१०,२३३ .* न्यायसुधा अत्राप्यपुद्गलपुद्गलशब्दाभ्यामात्मोच्यते । तत्त्वविद आत्मानमानान्दमेवानन्देनात्यन्ताभिन्नं मन्यन्ते । स जिनस्तमानन्दमेव न मन्यन्ते । भिन्नत्वादिना सप्तप्रकारं ब्रवीति । तत्सप्तभङ्गीनयनिरासेन पुंस्त्वादिवदित्यात्मनः सुखाद्यत्यन्ताभेदसाधनेन च निरस्तम् । अतश्च स्खलितवागसाविति भावः । *१०,२३४* इतश्च तथेत्याह दुःखेति ॥ <... दुःखाभावः सुखं त्विति ॥ अनुव्याख्यान३,३.१३२ ॥> न्यायसुधा तुशब्द आत्मव्यावृत्त्यर्थः । इतिशब्दो हेतौ । पूर्वेणैव सम्बन्धः । यस्मादात्मा भावः । सुखं तु दुःखाभावः । नच विरुद्धस्वभावयोरत्यन्ताभेदो दृष्टः । तस्मादात्मा न सुखात्यन्ताभिन्न इति जिनो ब्रूते । तच्चायुक्तमित्यतः स्खलितवागसौ । कुतस्तदयुक्तमित्यत आह मात्रेति ॥ <मात्राभोगातिरेकेण सुखाधिक्यस्य दर्शनात् ॥ अनुव्याख्यान३,३.१३३ ॥> न्यायसुधा मीयन्त इति मात्राः शब्दाद्या विषयाः । भोगोऽनुभवः । उपलक्षणं चैतत् । विषयभोगाल्पत्वेन सुखाल्पत्वदर्शनत्वादित्यपि ग्राह्यम् । सुखं भावस्तारतम्योपेतत्वाद्दुःखादिवदिति प्रमाणविरुद्धत्वात्सुखस्य दुःखाभावत्ववचनमयुक्तमित्यर्थः । सुखस्य तारतम्योपेतत्वसमर्थनाय दर्शनादिति साक्षी तत्र प्रमाणत्वेन दर्शितः । यस्तु तत्रापि विप्रतिपन्नस्तं प्रत्यनिष्यप्रसङ्गं सूचयितुं मात्राभोगातिरेकेणेत्युक्तम् । यदि सुखं निरतिशयं स्यात्तदा प्रेक्षावतां विषयभोगातिरेकोपादनं व्यर्थं स्यात् । दृश्यते च तदिति । *१०,२३५* ननु न सुखं तारतम्योपेतं किन्तु दुःखं भावभूतं तारतम्योपेतं तदभावश्च सुखम् । तद्यावद्यावन्निवर्तते तावत्तावत्सुखमिति प्रतीयते । नच प्रतियोगरूपोपाधिनिमित्ता तारतम्योपलब्धिस्तात्त्विकं तदुपपादयितुमीष्ये । विषयभोगातिरेकोपादानं च दुःखातिरेकव्यावृत्त्यर्थम् । विषयभोगसाध्यत्वाद्दुःखाभावस्येत्यत आह सुखस्येति ॥ <सुखस्याभावता केन ... ॥ अनुव्याख्यान३,३.१३३ ॥> न्यायसुधा भवेदेतत्प्रतीत्यादेरौपाधिकत्ववर्णनम् । यदि सुखस्याभावता प्रमाणेन सिद्धा स्यात् । सुखस्याभावता केन न केनापि प्रमाणेन सिद्धेत्यर्थः । एवमेव प्रतीत्यादेरौपाधिकत्ववर्णने बाधकमाह नचेति ॥ <... नच स्यात्किं विपर्ययः ॥ अनुव्याख्यान३,३.१३३ ॥> *१०,२३५ .* न्यायसुधा यदि निर्निबन्धनमेव सुखतारतम्यदशर्नादेरौपाधिकत्वं कल्प्यते । तदा सुखं भावरूपं दुःखं तदभावः । तत्र तारतम्यदर्शनं प्रतियोगिसुखोपाधिनिमित्तम् । सुखनिवृत्त्यर्थानि चाहिकण्टकादीनीति परोक्तविपयर्यश्च किन्न स्यात् । स्यादेव । अतो द्वयोरप्यनुपलभ्यमानविशेषत्वात्स्वाभाविकतारतम्योर्भावत्वमङ्गीकर्तव्यमिति । *१०,२३६* सुखमभावो वस्तुत्वात्सम्मताभाववदिति प्रमाणसद्भावात्कथं सुखस्याभावता केनेत्युक्तमिति चेत् । किमेवंवादिनो मते कश्चिद्भावो विद्यते । उत सर्वेऽप्यभावाः । आद्ये दोषमाह यदीति ॥ <यदि भावोऽपि कश्चित्स्यात्तस्यैवाभावता कुतः ॥ अनुव्याख्यान३,३.१३४ ॥> न्यायसुधा वस्तुत्वेन सुखस्याभावतामनुमिमानस्य मते यदि कश्चित्पदार्थो भावोऽपि स्यात् । तर्हि तस्य सुखस्यैवाभावता कुतः । अपि तु भावत्वेनाङ्गीकृतस्यापि पदार्थस्याभावता स्यात् । अन्यथा वस्तुत्वस्य तत्र व्यभिचारापत्तेः । ननु सर्वेऽपि पदार्था अभावा भवन्त्येवति नोक्तो दोषः । यद्यपि घटादीनामनादित्वाद्यापत्त्या प्राक्प्रध्वंसात्यन्ताभावत्वमनुपपन्नम् । तथाप्यन्योन्याभावत्वं युज्यत एव । घटे हि पटाद्यन्योन्याभावः प्रमाणसिद्धः । नचान्योन्याभावो धर्मिणोऽन्योऽस्ति । अतो घट एव पटाद्यन्योन्याभावः । एवं पटादयोऽपीति द्वितीयं शङ्कते यदि सर्वेऽपीति ॥ <यदि सर्वेऽप्यभावाः स्युरन्योन्यमिति ॥ अनुव्याख्यान३,३.१३४ ॥> न्यायसुधा सर्वेऽपि पदार्था अन्योन्याभावाः स्युरिति यदि मन्यस इत्यर्थः । उत्तरमाह भावतेति ॥ <... भावता ॥ अनुव्याख्यान३,३.१३४ ॥ अभावाभावता यत्स्यात्किं नश्छिन्नं तदा भवेत् ॥ अनुव्याख्यान३,३.१३५ ॥> *१०,२३७* न्यायसुधा तदैवं सर्वपदार्थानामन्योन्याभावत्वव्युत्पादनेन नोऽस्माकं किं छिन्नं भवेत् । न किमपि । कथम् । यतोऽभावाभावता भावतैव स्यात् । इदमुक्तं भवति । सुखस्य वस्तुत्वेन साध्यमानमभावत्वं किं प्रागभावादित्रयान्यतमत्वम् । अथवान्योन्याभावत्वम् । उत सामान्यम् । आद्ये प्रागुक्तदोषपरिहारः । द्वितीयतृतीययोः सिद्धसाधनम् । अस्माभिरपि सुखादीनां सर्वपदार्थानामन्योन्याभावतास्वीकारात् । नच भावत्वाङ्गीकारविरोधः । सुखं हि स्वान्योन्याभावदुःखा(द्य)न्योन्याभावः । अभावाभावश्च भाव एव । एवम्भूतं चाभावत्वं सुखस्य नात्मस्वरूपतां विरुणद्धि । आत्मनोऽपि तथात्वादिति । *१०,२३९* अभावाभावता भावतैव स्यादित्युक्तम् । तदुपपादयितुं भावाभावस्वरूपं तावदाह भावत्वमिति ॥ <भावत्वं विधिरूपत्वं निषेधत्वमभावता ॥ अनुव्याख्यान३,३.१३५ ॥> न्यायसुधा भावत्वं नाम विधिरूपत्वमभावत्वं नाम निषेधत्वमिति योजना । शब्दप्रवृत्तिनिमित्तनिष्कर्षार्थं भावप्रत्ययः । अन्यथेन्द्रः पुरन्दर इतिवत्स्यात् । ततः किमित्यत आह निषेधस्येति ॥ <निषेधस्य निषेधोऽपि भाव एव बलाद्भवेत् ॥ अनुव्याख्यान३,३.१३६ ॥> न्यायसुधा यस्मादभावो नाम निषेधस्तस्मादभावस्याभाव इति निषेधस्यापि निषेध इत्युक्तं स्यात् । स च विधिरेव स्यात् । दर्शनबलात् । दृष्टो हि"नेयङुवङ्स्थानौऽ इति निषेधस्यास्त्रीति निषेधो विधिः । वक्ष्यते चैतत् । विधिश्च भाव एवेत्युक्तम् । तस्मादभावाभावता भावतैवेति युक्तम् । *१०,२४०* एवं तर्हि द्रव्यादयो भावाः प्रागभावादयोऽभावा इत्यन्यत्रोक्तनियमो न स्यात् । घटस्यापि न पट इति निषेधरूपतायाः प्रागभावस्यापि प्रमेय इति विधिरूपताया दर्शनादित्यतः प्रागुक्तं स्मारयति प्रथमेति ॥ <प्रथमप्रतिपत्तिस्तु भावभावनियामिका ॥ अनुव्याख्यान३,३.१३६ ॥> न्यायसुधा कृतव्याख्यानमेतत् । *१०,२४१* एवं जिनस्य स्खलितवाक्त्वप्रदर्शनेन तदुक्तस्य मोक्षसाधनस्याप्रामाणिकत्वमुक्तम् । युक्तिविरुद्धत्वं च दर्शयन्नात्मज्ञानस्य यन्मोक्षसाधनत्वमुक्तं तत्किं साक्षादुतात्मप्रसादद्वारेति विकल्प्याद्यं तावन्निराकरोति नचेति ॥ <न च पुद्गलविज्ञानं मोक्षदं भवति क्वचित् ॥ अनुव्याख्यान३,३.१३७ ॥> न्यायसुधा आत्मविज्ञानं मोक्षदं न भवति अचेतनत्वात्पटवदिति शेषः । अस्य व्याप्तिमुचपपादयति क्वचिदिति ॥ नेति वर्तते । मोक्षदमिति च । तच्च भावप्रधानम् । नहि क्वचिदप्यचेतने मोक्षदत्वं दृष्टम् । येन व्याप्तिर्न स्यात् । कर्मणस्तथात्वं निराकरिष्यते । ज्ञानं तु चैतन्यमेव न चेतनमिति प्रसिद्धमेव । *१०,२४२* आत्मा ज्ञातः प्रसन्नो मोक्षं ददातीति द्वितीयं दूषयति अस्वातन्त्र्यादिति ॥ <अस्वातन्त्र्यात्पुद्गलस्य ज्ञातोऽपि सुखदो न हि ॥ अनुव्याख्यान३,३.१३७ ॥> न्यायसुधा ज्ञात आत्मापि सुखदो मोक्षदो न भवति । कुतः पुद्गलस्यात्मनोऽस्वातन्त्र्यात् । हिशब्देन पटादौ व्याप्तिः स्फुटेति सूचयति । अस्वातन्त्र्यं चानुपदमेव ज्ञास्यते । आत्मनः सुखमात्रदानं नोपपद्यते । किमुतानन्तसुखमोक्षदानमिति सूचयितुं सुखद इत्युक्तम् । पक्षद्वयं हेत्वन्तरेण निराकरोति न हीति ॥ *१०,२४३* <न हि दुःखिपरिज्ञानाद्दुःखित्वं विनिवर्तते ॥ अनुव्याख्यान३,३.१३८ ॥> न्यायसुधा आत्मज्ञानमात्यन्तिकदुःखनिवृत्तिहेतुर्न भवति दुःखिज्ञानत्वाद्देवदत्तज्ञानवत् । जैनेनापि स्वात्मज्ञानमेव मोक्षसाधनमुच्यते नात्मज्ञानमात्रम् । ईश्वरज्ञाने व्यभिचारनिरासाय दुःखीत्युक्तम् । तस्यापि साक्षान्मोक्षसाधनत्वाभावविवक्षायां ज्ञानत्वादित्येव वक्तव्यम् । यद्वाऽत्मा दुःखं निवर्तयितुमशक्तः । दुःखित्वाद्यो यदनर्थवान्नासौ तन्निवर्तते शक्तो यथा दरिद्रो दारिद्रयनिवर्तने इति तात्पर्याथर्ः । दुःखित्वोक्त्यास्वातन्त्र्यं समर्थितं स्वातन्त्र्ये हि जातु न दुःखी भवेदिति । *१०,२४४* स्यादेतत् । नात्मज्ञानं देवदत्तो गामिव मोक्षं ददाति । किन्तु प्रकाशोऽन्धकारमिव विरोधाद्दुःखं निवर्तयति । तत्र किमचैतन्यं करिष्यति । स्वात्मज्ञानमेव च स्वदुःखविरोधि नात्मज्ञानमात्रमिति द्वितीयहेतुरप्यप्रयोजक इत्याशङ्कयाह यदीति ॥ <यदि पुद्गलविज्ञानाददुःखी स्यात्कथञ्चन । देहवानपि नादुःखी किं ज्ञानादुत्तरं सदा ॥ अनुव्याख्यान३,३.१३८ f ॥> *१०,२४४ .* न्यायसुधा कथञ्चन दुःखात्मज्ञानयोर्विरुद्धत्वेन । तर्हि ज्ञानादुत्तरकालं देहवानपि सदा निरन्तरमदुःखी किन्न स्यात्, स्यादेव । एतदुक्तं भवति । प्रकाशः खल्वन्धकारविरोधित्वात्तन्निवर्तयनुत्पत्त्यनन्तरमेव निवर्तयति न तु विलम्बेन । विलम्बे विरोधस्यैवानिर्वाहात् । तथात्मतत्त्वज्ञानं यदि दुःखाद्यनर्थविरोधित्वात्तन्निवर्त्यात्मानं मुक्तं कुर्यात् । तर्हि जिनादयस्तत्त्वज्ञानसम्पन्ना ज्ञानोत्पत्त्यनन्तरमेव मुक्ताः स्युः । न चैवम् । देहादिमत्त्वेनोपलम्भात् । तथाविधानां च दुःखादेरवर्जनादिति । इष्यापत्तिनिरासाय सदेत्याद्युक्तम् । अयमत्र प्रयोगः । दुःखादिकमात्मतत्त्वज्ञानविरोधि न भवति बहुलं कालं तेन सह स्थितत्वात्सम्मतवदिति । किञ्चात्मतत्त्वज्ञानं न तावदामोक्षादेकम् । ज्ञानानां क्षणिकत्वदर्शनात् । तथाच यदनन्तरं मोक्षोऽभिलष्टते तज्जिनस्य चरमज्ञानं न मोक्षसाधनमात्मज्ञानत्वात्प्रथमादिज्ञानवत् । अन्यथा प्रथममेव मोक्षं साधयेदविशेषादिति । *१०,२४६* ननु भवद्भिरीश्वरज्ञानं मोक्षसाधनमभ्युपेयते । तत्रापि समानमिदं दूषणमित्यत आह ईशेति ॥ <ईशकॢप्त्यनुसारेण स्यात्कालादीशवादिनः ॥ अनुव्याख्यान३,३.१३९ ॥> *१०,२४७* न्यायसुधा ईशवादिनो मम मते तदिच्छाविशेषानुसारेण कालात्कञ्चन कालमतिवाह्य मुक्तिः स्यात् । अयमभिसन्धिः । न वयमीश्वरज्ञानं मोक्षसाधनमाचक्ष्महे । किन्नाम प्रसन्नः परमेश्वर एव । ज्ञानं तु प्रसादसाधनत्वान्मोक्षसाधनमिति गीयते । स च चेतनः कामपि कालकल्पनां करोति । अस्मिन्समयेऽमुं मुक्तं करिष्यामीति । तत्कल्पनानुसारेण भवत्येवासौ मुक्त इति न कश्चिद्दोषः । यथा ब्राह्मणस्य विद्याचरणादिना प्रसन्नोऽपि प्रभुश्चेतसा कल्पयति । आगामिनि सूर्योपरागेऽस्मै गां दास्यामीति । स ब्राह्मणस्य विद्याचरणादिना प्रसन्नोऽपि प्रभुश्चेतसा कल्पयति । आगामिनि सूर्योपरागेऽस्मै गां दास्यामीति । स तदनुसारेण तस्माद्गां लभते तथैवेति । एवमात्मज्ञानस्य मोक्षसाधनत्वं निराकृत्य धर्मस्यापि तं निराचष्टे कर्मेति ॥ *१०,२४८* <कर्महेतुत्वमपि तु निश्चैतन्यान्नहि क्वचित् ॥ अनुव्याख्यान३,३.१३९ ॥> न्यायसुधा कर्मणा हेतुत्वं कर्महेतुत्वं मोक्षं प्रति । यद्वा कर्महेतुत्वमिति बहुव्रीहिः । मोक्षस्येति शेषः । तुशब्दोऽवधारणे । नैवेति सम्बन्धः । निश्चैतन्यात्कर्मणः । विमतं कर्म न मोक्षसाधनं भवति अचेतनत्वात्पटवदित्यर्थः । व्याप्तिमुपपादयति नहीति ॥ नेत्युभयत्र सम्बद्धयते । नहि क्वचिदचेतने मोक्षसाधनत्वमावयोः सम्मतम् । येनात्र व्याप्तिर्न स्यादित्यर्थः । नन्वचेतनत्वेऽपि विशिष्यं कर्मेदं मोक्षसाधनं किन्न स्यादिति चेत् । किमामोक्षप्राप्तेः क्रियमाणमेकमेव कर्मोतानेकानि । नाद्यः । क्रियाणामनेकत्वदर्शनात् । प्रतिक्रियं कर्मोत्पत्तेः । एकत्वे च जातस्यैव जन्म वा क्रियाणां वैयर्थ्यं वा विरम्यव्यापारो वाऽपद्येत । अभ्युपगम्यैकत्वं बाधकमाह अशेषेति ॥ *१०,२४९* <अशेषदुःखविलये नेदानीं कारणं यथा । तथोत्तरं च नैव स्याद्... ॥ अनुव्याख्यान३,३.१४० च् ॥> न्यायसुधा यथेदानीं प्रथमक्रियोत्तरकालं जातं कर्माशेषदुःखविलये मोक्षस्य कारणं न भवति । तथोत्तरकालं विवक्षितकालेऽपि मोक्षकारणं न स्यात् । कर्मत्वादिति शेषः । एकस्यापि कर्मणः कालभेदेन भेदात्पक्षसपक्षत्वं युज्यते । विपक्षे तूत्पत्त्यनन्तरमेव मोक्षं साधयेदविशेषादिति । द्वितीयेऽपि बाधकं प्रमाणमाह अशेषेति ॥ अत्रेदानीमितीदानीन्तनी कर्मव्यक्तिरुच्यते । उत्तरमित्यन्तिमा । अन्यत्समानम् । नचान्तिमकर्मव्यतिरिक्तानां कर्मणां मोक्षसाधनत्वमस्ति । तथा सति तदनन्तरमेव मोक्षप्रसङ्गात् । नच पूर्वसहकृस्यान्तिमस्य कर्मणो मोक्षसाधनत्वं वाच्यम् । इयत्ताभावेनानियतकारणकत्वापत्तेः । नहि ज्ञानोदयानन्तरमियतैव कालेनेयन्त्येव कर्माणि कृत्वापव्रज्यत इति नियमः प्रमाणवान् । नच जैनैरिष्यते । जिनानां विषमकालत्वाभ्युपगमात् । *१०,२५४* आभासोद्धारं करोति दृष्टीति ॥ <... दृष्टिपूर्वानुमा यतः ॥ अनुव्याख्यान३,३.१४० ॥> न्यायसुधा यस्मादियं दृष्टिपूर्वा प्रमाणगृहीतव्याप्त्यादिमती । ततोऽनुमा न त्वाभास इत्यर्थः । यदुक्तमीशकॢप्त्यनुसारेणेति तदसत् । ज्ञानादीश्वरप्रसादस्ततो मुक्तिरित्यत्र प्रमाणाभावादिति चेन्न । श्रुतेः सद्भावात् । तत्प्रामाण्यस्य साधितत्वात् । आभासादनुद्धरन्नेव(वा) चानुमानमप्याह दृष्टीति ॥ <शक्तस्यान्यस्य विज्ञानं तत्प्रीतिजनकं यदि । तयैव बन्धहानिः स्यादिति किं नाम दूषणम् ॥ अनुव्याख्यान३,३.१४१ ॥> न्यायसुधा शक्तस्यान्यस्य विज्ञानं विशिष्यज्ञानं गुणोत्कर्षादिज्ञानमिति यावत् । तत्प्रीतिजनकमिति यद्यनुमीयते । यदि च तया तत्प्रीत्यैव बन्धहानिः स्यादित्यनुमीयते । तदा किन्नाम दूषणम् । न किमपि । कुतः । यतो दृष्टिपूर्वा प्रमाणगृहीतव्याप्त्यादिमतीयमनुमेत्यर्थः । अर्थमात्रमिदमुक्तम् । एषा तु प्रयोगप्रक्रिया । संसारबन्धहानिः समर्थपुरुषान्तरप्रीतिनिबन्धना बन्धहानित्वात्राजप्रसादाधीनभृत्यनिगडबन्धहानिवत् । यश्चासौ पुरुषः स एवेश्वरः । विप्रतिपन्ना प्रीतिर्गुणोत्कर्षादिज्ञानजा अनिजप्रीतित्वाद्राजप्रीतिवत् । कर्मादिना भवन्नीश्वरप्रसादोऽपि गुणोत्कर्षादिज्ञाने सत्येवेति न दोषः । यद्वेश्वरविषयं गुणोत्कर्षादिज्ञानत्वात्संमतवत् । नचेश्वरसिद्धया दोषः । प्रथमानुमानेन तस्य सिद्धत्वात् । तदिदमुक्तं शक्तस्यान्यस्येति । *१०,२५५* नन्वेतद्विपरीतमपि मयानुमीयते । ततः सत्प्रतिपक्षतेति चेत् । किं विमता बन्धहानिः स्वज्ञाननिबन्धनेत्यनुमीयते उत परप्रसादनिबन्धना न भवतीति । आद्ये दोषमाह स्वज्ञानादिति ॥ <स्वज्ञानाद्बन्धहानिस्तु दृश्यते कस्य कुत्रचित् ॥ अनुव्याख्यान३,३.१४२ ॥> न्यायसुधा दृश्यत इत्येतत्काक्वा न दृश्यत इति व्याख्येयम् । तथाच व्याप्त्यभाव इति भावः । द्वितीये तु बन्धहानित्वादे राजप्रसादाधीननिगडबन्धहान्यादौ व्यभिचारः । परप्रसादनिरपेक्षैव काचिद्बन्धहानिर्दृश्यते । तत्र भवतामपि व्यभिचार इति चेन्न । पक्षतुल्यत्वात् । सर्वाप्यनिष्यनिवृत्तिरीश्वरप्रसादाधीनेति हि तत्त्वविदां पन्थाः । *१०,२५७* यदुक्तं धर्मज्ञानयोर्मोक्षसाधनत्वे तदैव मोक्षः स्यादिति तदसत् । कर्मणः प्रतिबन्धकस्य सद्भावात् । नहि प्रतिबन्धकवशात्कार्यमकुर्वाणो हेतुरहेतुर्भवति । अतिप्रसङ्गात् । अनेकविधं खलु कमर् । तत्र यद्यपि ज्ञानावरणा(णीया)दिकं ज्ञानादेव निवृत्तम् । तथाप्यायुरादिकारणमस्त्येवेति चेत् । स्यादिदं प्रतिबन्धकसद्भावकल्पनं यदि"अहिंसादिरूपो धर्मः, शरीरपरिमाणत्वादिनाऽत्मज्ञानं च तत्त्वज्ञानम्, एते च धर्मज्ञाने मोक्षसाधनेऽ इत्येषोऽर्थः प्रमितो भवेत् । नचैवम् । एवमेव कल्यनेऽतिप्रसङ्ग इत्याशयवान्धर्मादिस्वरूपे तावत्प्रमाणं नास्तीत्याह अहिंसायाश्चेति ॥ <अहिंसायाश्च धर्मत्वं केन मानेन गम्यते ॥ अनुव्याख्यान३,३.१४२ ॥> न्यायसुधा चशब्दो ज्ञानसङ्ग्रहार्थः । यद्वा सप्तघटिकाभोजनादिसमुच्चयार्थः । ज्ञानविशेषस्य चोपलक्षणम् । जिनवाक्येनावगम्यत इति चेन्न । तत्प्रामाण्यसाधकाभावस्योक्तत्वात् । *१०,२६०* सत्प्रतिपक्षं च जिनवाक्यमित्याह हिंसाया एवेति ॥ <हिंसाया एव धर्मत्वमित्युक्ते स्यात्किमुत्तरम् ॥ अनुव्याख्यान३,३.१४२ f ॥> न्यायसुधा अत्रापि पूर्ववदुपलक्षणं ज्ञातव्यम् । जिनवाक्यादहिंसाया धर्मत्वं प्रतिपन्नस्य भिन्नकाचार्येण हिंसाया एव धर्मत्वमित्यक्ते किमुत्तरं स्यान्न किमपि । तथाच न धर्मनिश्चयः स्यात् । भिन्नकाचार्यो नाप्त इति चेत् । जिनोऽपि कथमाप्तः । (सार्वज्ञगु)सर्वगुणोपेतत्वादिति चेत् । भिन्नकाचार्येऽपि तुल्यमेतत् । अप्रामाणिकास्तत्र ते गुणा इति चेत् । जिनेऽपि किं प्रमाणसिद्धाः । जिनदर्शिनां वचनेन तेषां तत्र सिद्धिरिति चेन्न । समानमन्यत्रापि । भिन्नकाचार्यदर्शिनो भ्रान्ताः प्रतारका वेति चेत् । जिनदर्शिनोऽपि कुतो न तथेति । *१०,२६१* इदानीं धर्मादेर्मोक्षसाधनत्वमप्यप्रामाणिकमित्याह धर्मस्येति ॥ <धर्मस्य सुखहेतुत्वमपि केनावगम्यते ॥ अनुव्याख्यान३,३.१४३ ॥> न्यायसुधा सुखं मोक्षः । जिनवाक्येनावसीयत इति वदतः पूर्ववत्सत्प्रतिपक्षतेत्याह हत्याया इति ॥ <हत्यया मोक्षहेतुत्वं कुतो मानान्निवार्यते ॥ अनुव्याख्यान३,३.१४३ ॥> न्यायसुधा मोक्षहेतुत्वं केनचिदाचार्येणोक्तमिति शेषः । हनस्त चेत्यत्र सुपीति नानुवर्तते । ब्रह्महत्यादयस्तु षष्ठीसमासाः । अतो हत्येति साधुः । "सन्ति खल्वक्षयं ह वै चातुर्मास्ययाजिनः सुकृतं भवतिऽ इत्यादिश्रुतिमनुसृत्य हिंसात्मकस्य यागस्य मोक्षहेतुत्वं वदन्त इत्ययुक्तमेव जैनानां मोक्षसाधनमिति । *१०,२६४* अधुना बौद्धाभिमतं मोक्षसाधनं निराकुर्वाणः शून्यवाद्युक्तं तावदपाकरोति नचेति ॥ <न च शून्यपरिज्ञानाच्छून्यभावनयापि च । मोक्षः कथञ्चन भवेद्... ॥ अनुव्याख्यान३,३.१४४ च् ॥> न्यायसुधा शून्यमेव तत्त्वं समस्तं तत्राध्यस्तमिति परिज्ञानम् । तथैव शून्यभावनया शून्यध्यानेन । अपिचावन्योन्यसमुच्चये । मोक्षो न भवेदिति सम्बन्धः । कथं च नेत्यनेनेदमाचष्टे । शून्यपरिज्ञानादिकं मोक्षसाधनमित्यत्र प्रमाणाभावात्तत्रैव बन्धहानिः स्यादित्युक्तप्रमाणविरोधाच्चेति । यद्वा शून्यपरिज्ञानादिकं किं स्वयमेव मोक्षं साधयति किंवा शून्यप्रसादजननेन । नाद्यः । अचेतनत्वात्पटवत् । न द्वितीयः । शून्यस्य प्रसादगुणानङ्गीकारात् । अन्यथा शून्यत्वव्याघातादिति । *१०,२६५* स्यादेतत् । बन्धस्तावत्संवृविनामकाज्ञाननिमित्तोऽध्यासः । संवृतिश्च विरोधिना शून्यज्ञानेन निवर्त्यते । ततस्तन्मूलो बन्धाध्यासोऽपीति किमचेतनत्वादिकं करिष्यति । नच एवम्भावनावैयर्थ्यम् । असम्भावनाविपरीतभावनानिवृत्त्यर्थत्वादिति । मैवम् । बन्धस्याध्यस्तताया निरस्तत्वात् । अङ्गीकृत्य दोषमाह यदीति ॥ <... यदीदानीं कथं न सः ॥ अनुव्याख्यान३,३.१४४ ॥> न्यायसुधा शून्यपरिज्ञानादित्यादिकं सर्वमनुवर्तते । शून्यज्ञानेन कथञ्चनेति शङ्कितरीत्या मोक्षो भवेदिति यद्युच्यते तर्हि स मोक्षः कथमिदानीं ज्ञानोदयानन्तरक्षणे न भवेत् । तदैव भवितव्यमित्याशयः । नहि प्रदीपस्य विरोध्यन्धकारनिवर्तने विलम्बोऽस्ति । अङ्गीक्रियन्ते च शून्यज्ञानसमनन्तरमपि संसरन्तः पुरुषाः परेण । असम्भावनाविपरीतभावनासद्भावाद्विलम्ब इति चेत् । ते किं संवृतिकार्ये न वा । द्वितीये शून्यवदनिवृत्तिरेव । आद्ये संवृतौ निवृत्तायां कथं तदनिवृत्तिः । अन्यथा संवृत्यनिवृत्तिर्वा तदकार्यत्वमेतयोर्वा स्यात् । संवृतेरनिवृत्तौ च कथं ज्ञानविरोधित्वम् । पश्चादपि कथं निवृत्तिः । *१०,२६६* ननु यथा भवन्मते ज्ञानोदयानन्तरमपि संसारावस्थानं तथास्मन्मतेऽपि किं न स्यादित्यतो वैषम्यमाह परेति ॥ <परप्रसादनेच्छोस्तु विळम्बो नाम युज्यते । पुमिच्छाधीनता नो चेद्विळम्बः किङ्कृतो भवेत् ॥ अनुव्याख्यान३,३.१४५ ॥> न्यायसुधा अनुष्ठितस्वकृत्यस्यापि तेन परप्रसादनेच्छोस्तु फलावाप्तौ विलम्बो नाम युज्यते । लोके तथा दर्शनात् । मोक्षस्य पुरुषान्तरप्रसादाधीनता नो चेदास्थीयते केवलं शून्यज्ञानं बन्धविरोधित्वाद्बन्धं निवर्तयतीत्यङ्गीक्रियते तदा ज्ञानोदयानन्तरं मोक्षस्य विलम्बः किं निबन्धनो भवेत् । प्रतिबन्धकत्वेन कल्प्यमानस्य संवृतिकायर्त्वेन ज्ञानविरोधित्वात् । नहि प्रबोधानन्तरं स्वाप्नबन्धनिवृत्तेर्विलम्बोऽस्ति । परप्रसादानपेक्षेष्वपि कार्येषु विलम्बोऽस्ति । त्रिवृन्मूलाभ्यवहरणादौ कृतेऽपि विरेचनादेविर्लम्बदर्शनात् । तत्कथमुच्यते पुमिच्छाधीनताभावे विलम्बो न भवेदिति । तत्राह अन्यत्रापीति ॥ <अन्यत्रापि विळम्बास्तु स्युरीशेच्छानिमित्ततः ॥ अनुव्याख्यान३,३.१४६ ॥> न्यायसुधा मोक्षादन्यत्र । एतावता कालेनेदं भवत्वितीशेच्छैव निमित्तं ततः । कुतोऽत्रेश्वरेच्छानिमित्तं कल्प्यत इत्यत आह अन्यथेति ॥ <अन्यथा कारणं चेत्स्यात्किं कार्यं नोपजायते ॥ अनुव्याख्यान३,३.१४६ ॥> *१०,२६७ .* न्यायसुधा ईश्वरेच्छाया अकल्पने कारणं स्याच्चेत्त्रिवृन्मूलादनादिमात्रं विरेकादेः कारणं यदि भवेत्तदा तस्य सद्भावात्कार्यं विरेकादिकं कस्मान्नोपजायते । उपजायेतैव । कार्यानुदयेनैव सामग्रीवैकल्यं कल्प्यते । न(चादृष्टवै)च दृष्टस्य वैकल्यमत्रास्तीति परमेश्वरेच्छैव कल्प्या । नच धर्मवैकल्यं कल्पयितुं युक्तम् । उत्तरकालमपि कार्यानुदयप्रसङ्गात् । नहि तन्मध्ये कश्चिद्धर्मोऽनुष्ठीयते । विद्यमान एव प्रागलब्धवृत्तिर्धर्म इति चेत् । केयं वृत्तिर्नाम । किं कार्यकारणमुत सहकारिसाहित्यम् । नाद्यः । करणमेव कुतो नास्तीति विचार्यमाणत्वात् । द्वितीये तदेव सहकारीश्वरेच्छैवोच्यते । औषधस्य शरीराशयव्याप्त्यभावात्कार्यानुदय इति चेन्न । तस्यापीश्वरेच्छामन्तरेणानुपपत्तेरिति । *१०,२६९* किञ्च प्राप्तसाधनाभिमतानामपि मोक्षविलम्बे सामग्रीवैकल्यं वा प्रतिबन्धकसद्भावो वान्यैर्वादिभिः कथञ्चिच्छक्यते वक्तुम् । नतु बौद्धेनेत्याशयवानाह कारणे सतीति ॥ <कारणे सति कार्यस्य भावः सुनियतोऽस्य हि ॥ अनुव्याख्यान३,३.१४६ f ॥> न्यायसुधा अस्य बौद्धस्य मते कारणे सति कार्यस्योत्पादः सुनियतो न त्वन्येषामिवाप्रतिबद्धकारणसामग्षां सत्याम् । समर्थस्य क्षेपायोगादिति तद्वचनादिति हिशब्दार्थः । अतः शून्यविज्ञानादिकं न मोक्षसाधनमिति सिद्धम् । विज्ञानवाद्युक्तं मोक्षसाधनं दूषयति विज्ञानेति ॥ <विज्ञानवादिनश्चैव विज्ञानाद्वैतवेदनात् । विज्ञानभावनाच्चैव मोक्षो न घटते क्वचित् ॥ अनुव्याख्यान३,३.१४७ ॥> *१०,२६९ .* न्यायसुधा द्वितैव द्वैतम् । स्वार्थिकोऽण् । न द्वैतमद्वैतम् । विज्ञानस्याद्वैतं विज्ञानाद्वैतम् । विज्ञानमेकमेव तत्त्वं न ततोऽन्यदस्तीति वेदनात् । विज्ञानभावनात्विज्ञानाद्वैतध्यानात् । आद्यश्चशब्दो वादिसमुच्चये । द्वितीयः साधनसमुच्चये । एवशब्दो नैव घटत इत्याद्यः सम्बद्धयते । द्वितीयस्तु साधननियमार्थः । विज्ञानवादिन इति तेनै(ताभ्यां)व ताभ्यां साधनाभ्यां भवतीति प्रतिपादितः । सामर्थ्याद्विज्ञानाद्वैतवेदनादिकं विज्ञानवादिनोक्तं मोक्षसाधनं नैवोपपद्यत इत्यर्थः । यद्वा विज्ञानवादिन इति तेन प्रतिपादिताद्विज्ञानाद्वैतवेदनादिकान्मोक्षो नैव घटते नैव सम्पद्यत इति योजना । कुत इत्यतः पूर्वोक्तं सर्वं स्मारयितुं क्वचित्काले ह्यसौ, नतु ज्ञानोदयोत्तरकाल एव भवतीत्युक्तम् । *१०,२७१* वैभाषिकसौत्रान्तिकाभिमतं मोक्षसाधनं पराचष्टे अन्तरिति ॥ <अन्तर्ज्ञानस्य बाह्ये च क्षणिकत्वस्य वेदनात् । भावनाच्चोक्तमार्गेण मानाभावान्न मुच्यते ॥ अनुव्याख्यान३,३.१४८ ॥> न्यायसुधा शरीरान्तःस्थितस्य ज्ञानस्य । उपलक्षणमेतत् । विज्ञानवेदनासंज्ञासंस्काराणां बाह्ये स्थितस्य रूपस्य च यत्क्षणिकत्वं तस्य वेदनात् । उक्तमार्गेण क्षणिकत्वेन । न मुच्यते पुरुषः । कुतोऽत्रार्थे मानाभावात् । अकृताभ्यागमकृतविप्रणाशादयो दोषाः स्फुटा एवेति नोक्तः । *१०,२७२* एवं वेदबाह्यमतानि निराकृत्य वैदिकानि निराकुर्वाणः साङ्खयोक्तेः मोक्षसाधनं तावदनुवदति प्रकृतेरिति ॥ <प्रकृतेः पुरुषस्यापि विवेको मुक्तिसाधनम् । इति शङ्कया ... ॥ अनुव्याख्यान३,३.१४९ च् ॥> न्यायसुधा प्रकृतेरन्तःकरणादिरूपायाः पुरुषस्य स्वात्मनः विवेकः स्वरूपतो धर्मतश्च भेददर्शनं साङ्खयाः प्राहुः । दूषयति न चेति ॥ *१०,२७३* एतस्मिंश्चार्थे मानं नास्ति । कथं नास्ति । "य एनं वेत्ति पुरुषं प्रकृतिं च गुणैः सह । सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते । क्षेत्रक्षेत्रज्ञायोरेवमन्तरं ज्ञानचक्षुषा । भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम्ऽ इत्याद्यागमानां सत्त्वादित्यत उक्तमीशाप्रसादत इति ॥ <... न चैतस्मिन्मानमीशाप्रसादतः ॥ अनुव्याख्यान३,३.१४९ ॥> न्यायसुधा ईशप्रसादेन विना केवलं प्रकृतिपुरुषविवेको मोक्षसाधनमित्यस्मिन्नर्थे मानं नास्तीत्यर्थः । अयमभिसन्धिः । भवत्येव प्रकृतिपुरुषविवेको मोक्षसाधनम् । किन्तु भगवत्प्रसादसाधनत्वेन । प्रकृतिपुरुषविवेके हि पुरुषस्य वैराग्यं सम्पद्यते । विरक्तस्य भक्त्यादिद्वारा भगवत्प्रसाद इति । तदर्थानि चैतानि वाक्यानि । निरीश्वरेण तु साङ्खयेन साक्षान्मोक्षसाधनत्वं प्रकृतिपुरुषविवेकस्योच्यते । नच तस्मिन्विशेषे प्रमाणमस्तीति । नन्वेतानि वाक्यानि प्रकृतिपुरुषविवेकस्य मोक्षसाधनत्वं तावत्प्रतिपादयन्ति । नच पारम्पर्यकल्पने कारणमस्ति । अत एतेषामेव साक्षात्साधनत्वे प्रामाण्यमित्यत आह श्रुतय इति ॥ <श्रुतयः स्मृतयश्चैव यदीशस्य प्रसादतः । वदन्ति नियमान्मुक्तिं तमृतेऽतः कुतो भवेत् ॥ अनुव्याख्यान३,३.१५० ॥> न्यायसुधा यस्य प्रसादादित्याद्याः श्रुतयः । अज्ञानां ज्ञानदो विष्णुरित्याद्याश्च स्मृतयः । एवशब्दस्य न प्राकृतपुरुषवाक्यानीत्यर्थः । यदा यस्मात् । नियमात्मसाधश्रान्तरव्यवच्छेदेन । नापरेण । स एवैक इति वचनात् । तं प्रसादम् । भवेन्मुक्तिः । बलवद्बाधकसद्भावात्लाङ्गलेन वयं जीवाम इतिवत्पारम्परत्वमेव तेषां वाक्यानां युक्तमिति भावः । *१०,२७४* वैशेषिकाद्युक्तं मोक्षसाधनं निराकरोति कणादेति ॥ <कणादयोगाक्षपादा अपि ... ॥ अनुव्याख्यान३,३.१५१ ॥> न्यायसुधा योगशब्देन योगानुशासनस्य प्रणेता पतञ्जलिरुपलक्ष्यते । अनुपपन्नभाषिण इति शेषः । न केवलं साङ्खयाद्या इत्यपेरर्थः । नन्वेते त्रयोऽपीश्वरप्रसादसाध्यां मुक्तिं ब्रुवते । तथा हि वैशेषिकेण यद्यपि द्रव्यादिपदार्थानां साधर्म्यवैधम्यर्तत्त्वज्ञानं निःश्रेयसहेतुरित्युक्तम् । तथापि न साक्षात् । किन्तु धर्मद्वारैव । अन्यथा यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्म इति सूत्रविरोधात् । नच धर्मोऽपि साक्षान्मोक्षहेतुः । अपि त्वीश्वरप्रसादसहकृत एव । यथोक्तम् । तच्चेश्वरचोदनाभिव्यक्ताद्धर्मादेवेति । स्पष्टं च"तुष्येर्मोचयतो बद्धानतुष्येर्बध्नतः पुनः । कारागारमिदं विश्वं यस्य वन्दे तमीश्वरम्ऽ इति । *१०,२८०* अक्षपादो यद्यपि प्रमाणादिषोडशपदार्थतत्त्वज्ञानान्निःश्रेयसाधिगम इत्याह तथापि प्रमाणादिपञ्चदशपदार्थतत्त्वज्ञानस्यात्मादिद्वादशविधप्रमेयतत्त्वज्ञानहेतुत्वमेव । आत्मशरीरेन्द्रियाथर्बुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुखापवर्गास्तु प्रमेयमिति तुशब्दकरणात् । आत्मादिज्ञानमपि न साक्षान्मोक्षसाधनम् । किन्नाम परमेश्वरप्रसादोपेतमेव । "स्वर्गापवर्गयोर्मार्गमामनन्ति मनीषिणः । यदुपास्तिभसावत्र परमात्मा निरूप्यतेऽ इति सम्प्रदायविद्वचनात् । अथ कथमनुपपन्नभाषिण इत्यत आह ईशस्येति ॥ <... ईशस्य प्रसादतः । मुक्तिं ब्रुवाणा अप्याहुर्... ॥ अनुव्याख्यान३,३.१५१ च् ॥> न्यायसुधा ईश(स्य)प्रसादतो मुक्तिं ब्रुवाणा अप्येते किञ्चिदयुक्तमाहुर्यतोऽनुपपन्नभाषिणैत्यर्थः । *१०,२८४* तथाहि । यद्यपि वैशेषिकैरीश्वरप्रसादोऽङ्गीकृतस्तथापि धर्मसहकारित्वेनैव । ईश्वरचोदनाभिव्यक्तादिति वचनात् । एवं पतञ्जलिरपि तपःस्वाध्यायादिसमानकक्ष्यतामेवेश्वरप्रणिधानस्याह । नैय्यायिका अप्यात्मतत्त्वज्ञानमेव मोक्षसाधनमीश्वरप्रसादस्तु सहकारिमात्रमित्यास्थिताः । द्वितीयसूत्रे तथैव व्युत्पादितत्वात् । श्रुतिस्मृतयस्तु धर्मादिकं समस्तं साक्षात्परम्परया वा भगवत्प्रसादसाधनम् । भगवत्प्रसादस्त्वनन्यापेक्षः साक्षादेव मोक्षसाधनमित्याचक्षते । "सर्वं तदन्तराधाय मुक्तये साधनं भवेत् । न किञ्चिदन्तराधाय विमोक्षायापरोक्षदृक्ऽ इत्याद्याः । अतः कथं नानुपपन्नवादिन इति । *१०,२८६* इतश्चानुपपन्नभाषिण इत्याह भोगादेव चेति ॥ ञ्Oष्ःी२५ <... भोगादेव च कर्मणाम् । क्षयं प्राहुः ... ॥ अनुव्याख्यान३,३.१५१ ए ॥> न्यायसुधा वैशेषिकादयस्तत्त्वविद इव ज्ञानात्पूर्वेषां कर्मणां ज्ञानादेव विनाशं न मन्यन्ते । किन्तु समाधिमहिम्नापरिमितदेहव्यूहनिर्माणेनानन्तान्यपि विषमविपाकसमयान्यपि कर्माणि पिण्डीकृत्य तत्फलसुखदुःखभोगेनैव ज्ञानिनो विनाशयन्तीति प्राहुरतोऽप्यनुपपन्नभाषिण इत्यर्थः । नन्वेतदसङ्गतम् । मोक्षसाधनविचारस्य प्रस्तुतत्वादिति । मैवम् । अविद्याकामकर्मादिलक्षणो हि बन्धः । अतस्तन्निवृत्तिर्मोक्ष इति कथं कमर्क्षयो न मोक्षः । वक्ष्यति च । कर्मक्षयस्तथोत्क्रान्तिरित्यादि । अतो मोक्षसाधनविषयैवेयं चिन्तेति । तथाब्रुवाणा अपि कथमनुपपन्नभाषिण इत्यतोऽस्यार्थस्याप्रामाणिकत्वादित्याह कुतश्चेति ॥ *१०,२८७* <... कुतश्चैतत्प्रसन्ने जगदीश्वरे ॥ अनुव्याख्यान३,३.१५१ f ॥> न्यायसुधा ज्ञानिनोऽपि कर्मणां फलभोगेनैव क्षय इत्येतत्कुत एव प्रमाणात्प्रतिपत्तव्यम् । न कुतश्चित् । अक्षीणकर्मणां मोक्षानुपपत्तेस्तत्क्षयहेतोश्चान्यस्याभावादत्यन्तसुखदुःखसंज्ञानमेव तत्क्षयकारणमिति कल्प्यत इत्यत आह प्रसन्न इति ॥ कुत एतदिति वर्तते । ज्ञानेन प्रसन्नो भगवानेवाभुक्तफलान्येव कर्माणि विनाशयतीत्यन्यथैवोपपत्तेः कुत एतत्कल्प्यत इत्याशयः । भगवानपि कथमदत्तफलकर्मक्षयस्येष्य इति न शङ्कनीयम् । तदैश्वर्यस्य क्वाप्यप्रतिहतत्वादिति भावेनोक्तं जगदीश्वर इति । सम्भावितमेवैतन्न तु प्रमितम् । तत्कथमन्यथैवोपपत्तिरित्यत आह भिद्यत इति ॥ <भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥ अनुव्याख्यान३,३.१५२ ॥ भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि दृष्ट एवात्मनीश्वरे । इति श्रुतिपुराणादिवचनेभ्योऽन्यथागतेः ॥ अनुव्याख्यान३,३.१५३ ॥> न्यायसुधा हृदयग्रन्थिरविद्या । परा अप्यवरा यस्मात्स परावरः । आत्मन्याततगुणे जगदीश्वरे । आद्यं कठश्रुतिवचनम् । द्वितीयं भागवतवचनम् । आदिपदेन वक्ष्यमाणानीतिहासवचनानि गृह्यन्ते । अन्यथा फलभोगेन विनेश्वरप्रसादेनैव कर्मणां गतेरपगतेर्विनाशनिश्चयादन्यथैवोपपत्तिरिति । *१०,२८८* नन्वत्र परमेश्वरे दृष्टे कर्माणि क्षीयन्त इत्युच्यते नतु दर्शनेनेति । तो भोगेनेति व्याख्यानेऽपि न विरोध इति चेन्न । तथा सति हृदयग्रन्थिभेदनसंशयच्छेदनयोरप्यन्यसाध्यतास्वीकारापातात् । दृष्ट एवेत्येवशब्दविरोधाच्च । भोगेन क्षयस्य सर्वसाधारण्याद्दर्शनविशेषणस्य वैयर्थ्याच्च । *१०,२८८ .* अज्ञो न सर्वाणि कर्माणि भोगेन क्षेप्तुं क्षमते । बहुतरत्वाद्विषमविपाकसमयत्वाच्च । ज्ञानी तु समाधिसामर्थ्यात्कायव्यूहं निर्माय सर्वाणि समाहृत्य फलभोगेन विनाशयतीत्यतो विशेषणोपपत्तिरिति चेत्कुत एषा कल्पना । उक्तार्थापत्त्यैवेति चेन्न । अस्मदुदाहृतवचनानामन्यथाव्याख्यानस्थितावर्थापत्तिस्थितिः । तत्स्थितौ च वचनानामन्यथाव्याख्यानस्थितिरिति परस्पराश्रयापत्तेः । वचनानामन्यथाव्याख्याननिरासे सत्यर्थापत्तिनिरासस्तन्निरासे (सत्यन्य)नान्यथाव्याख्याननिरास इति भवतामपि परस्पराश्रयापत्तिरिति चेन्न । अवधारणादिना निरवकाशस्योक्तत्वात् । "भिनत्ति कर्मसङ्घातं प्रसन्नो भगवान्हरिःऽ इत्यादीनामत्यन्तानवकाशानामन्यत्रोदाहृतत्वाच्च । अत एव"नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपिऽ इत्यादिसामान्यवचनमज्ञानिविषयम् । ज्ञानिनामपि प्रारब्धकर्मविषयम् । "आत्मनो वै शरीराणि बहूनि मनुजाधिप । प्राप्य योगबलं कुर्यात्तैश्च सर्वां महीं चरेत् । भुञ्जीत विषयन्कैश्चित्कैश्चिदुग्रं तपश्चरेत् । संहरेच्च पुनस्तानि सूर्यस्तेजोगणानिवऽ इत्यादिकं ज्ञानिनां प्रारब्धकर्मविषयम् । विशेषवचनबलेन प्रारब्धकर्मविनाशस्य वक्ष्यमाणत्वात् । अत एव"ज्ञानादेवाशेषकमर्क्षये तदैव मुक्तिः स्यात् । नचैवम् । जीवन्मुक्तानामुपालब्धेःऽ इत्यनवकाशं चोद्यम् । *१०,२९१* विमतं कर्म फलभोगविनाश्यं कर्मत्वात्सम्प्रतिपन्नकर्मवदित्यनुमानं तु कृतप्रायश्चित्तकर्मण्यनैकान्तिकम् । प्रायश्चित्तं न कर्मक्षयहेतुरित्येतदुत्तरत्र निराकरिष्यामः । अकृतप्रायश्चित्तकर्मत्वं हेतुरिति चेत्किमिदं प्रायश्चित्तं नाम । पापनिवृत्त्यर्थत्वेन विहितो व्रतविशेष इति चेत् । तर्हि महानुभावानामनुग्रहादिना विनष्टे कर्मणि व्यभिचारः । पापनिवृत्तिहेतुमात्रं प्रायश्चित्तं विवक्षितमिति चेन्न । तथापि महदवज्ञादिना विनष्टे पुण्ये व्यभिचारः । क्षयहेत्वन्तररहितकर्मत्वं हेतुरिति चेत् । तत्किं विधिरेव हेतुत्वं गमयति । तथा सति समाधेरपि कायव्यूहनिर्माणादौ हेतुत्वं न स्यात् । आर्थवादिकं फलमविरुद्धं स्वीक्रियत इति चेत् । समं प्रकृतेऽपि । न ह्यत्र कश्चिद्विरोधोऽस्तीत्युक्तम् । अलौकिकत्वं तूभयत्रापि समानम् । *१०,२९३* किञ्चास्मिन्मते न कदापि कर्मक्षयः । भोगकालेऽपि पुनः करणात् । न करोतीति चासम्भावितम् । "नहि कश्चित्क्षणमपिऽ इत्युक्तत्वात् । क्रियमाणापि प्रवृत्तिर्नादृष्टजननीति चेन्न । श्रुतिस्मृतिविरोधात् । ज्ञानिनां ज्ञानसामर्थ्यात्तथेत्यन्यविषयं श्रुत्यादिकम् । "तद्यथा पुष्करपलाशेऽ,"ब्रह्माण्याधाय कर्माणिऽ इत्यादिश्रुतिस्मृतिबलादित्थं कल्प्यत इति चेत् । प्राक्तनकर्मस्वप्ययं प्रकारः कुतो नाभ्युपगम्यते । रागद्वेषयोरभावान्न प्रवृत्तिरदृष्टकारणम् । यथोक्तम् । "न प्रवृत्तिः प्रतिबन्धाय हीनक्लेशस्यऽ इति । मैवम् । प्रामादिकब्रह्महननादीनामधर्महेतुत्वाभावप्रसङ्ग इत्यलम् । *१०,२९४* पाशुपताद्युक्तं मोक्षसाधनं निराकरोति नचेति ॥ <न च पाशुपताद्युक्तशिवादीनामनुग्रहात् ॥ अनुव्याख्यान३,३.१५४ ॥> *१०,२९५* न्यायसुधा पाशुपतशब्देन चतुर्विधा अपि गृह्यन्ते । आदिपदेन स्कान्दसौरादयः । द्वितीयेनादिपदेन स्कान्दादयः । अनुग्रहान्मोक्षो भवतीति शेषः । ननु च पाशुपताद्युक्तेति तावन्नानुग्रहस्य विशेषणम् । असामर्थ्येन समासानुपपत्तेः । तथा सति पाशुपताद्युक्तादिति स्यात् । अत एव न मोक्षस्य विशेषणम् । तथा सति पाशुपताद्युक्त इति भवेत् । शिवादिविशेषणत्वे तु वैयर्थ्यमिति । उच्यते । अस्तु तावदनुग्रहविशेषणम् । तत्र शिवादीनामनुग्रह इति समास एव । षष्ठया आक्रोश इति षष्ठया अलुक् । "ज्ञात्वा शिवं शान्तिमत्यन्तमेतिऽ इत्यादिश्रुतिविरोधपरिहारश्च तत्प्रयोजनम् । यः संसारधर्मैरीषदप्यस्पृष्टः परमशिवस्तत्प्रसादान्मुक्तिरिष्यत एव । यस्त्वज्ञानाद्युपेतस्तथा प्रमितस्तदनुग्रहान्मोक्षो नेत्युच्यत इति । "मोक्षो ज्ञानं च क्रमशो मुक्तिगो भेद एव च । उत्तरेषां प्रसादेन नीचानां नान्यथा भवेत्ऽ इत्यादिवाक्यविरोधपरिहाराय पाशुपताद्युक्तेत्यनुग्रहो विशेषितः । अङ्गीक्रियत एव शिवाद्यनुग्रहो भगवत्प्रसादसाधनभूतो मोक्षहेतुः । नतु पाशुपताद्युक्तः स्वतन्त्रसाधनभूत इति । यद्वा पाशुपताद्युक्तेत्यपि भिन्नं पदम् । सुपां सुलुगिति पञ्चम्या लुक् । यद्वा प्रथमाया लुक् । मोक्षस्य चेदं विशेषणम् । तत्र वादिनिर्देशप्रयोजनं वक्तमेव । यद्वास्तु यथाश्रुतं शिवादीनामेव । ये शिवादयः पाशुपतादिभिः स्वातन्त्र्येणोपास्या उक्तास्तेषां (य)तथोपासितानामनुग्रह एव नास्ति प्रत्युत कोष एव । अतोऽनुग्रहान्मोक्षो दूरनिरस्त इति भावः । *१०,२९८* कुतः शिवादीनामनुग्रहान्मोक्षो नेत्यत आह नान्य इति ॥ <नान्यः पन्था इति ह्युक्तं पुरुषज्ञानतः श्रुतौ ॥ अनुव्याख्यान३,३.१५४ ॥> न्यायसुधा तमेवमिति श्रुतौ सहस्रशीर्षा पुरुष इति प्रकतपुरुषज्ञानतोऽन्यनिषेधेनामृतत्वमुक्तं हि यस्मात्तस्मात्पुरुषोत्तमानुग्रह एव ज्ञानेनेरितो मोक्षहेतुर्न शिवाद्यनुग्रह इति । ननु पुरुषसूक्ते पशुपुरुष एव प्रतिपाद्यते न विष्णुस्तत्कथं विष्णुज्ञानस्य मोक्षसाधनत्वे मन्त्रोऽयमुदाहृतः । पशुपुरुषज्ञानमपि पशुपतेरनुग्रहे परमोपयोगीति मोक्षसाधनमुच्यते । नान्य इति च न विरुद्धम् । साधनवत्साधनसाधनस्य परित्यागेऽपि फलानुदयादिति चेत् । किमेतत्पुरुषशब्दस्य विष्णौ शक्त्यभावात्कल्पने । तात्पर्यज्ञापकाभावाद्वा । बाधकसद्भावाद्वा । नाद्यः । नारायणानुवाके पुरुषशब्दस्य हरौ प्रयोगादित्याह सर्व इति ॥ <सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादतः । एवं पुरुषशब्दश्च प्रयुक्तोऽब्धिशये हरौ ॥ अनुव्याख्यान३,३.१५५ ॥> न्यायसुधा न केवलं पुरुषज्ञानतोऽमृतत्मुक्तम् । किन्तु पुरुषशब्दश्च हरौ प्रयुक्तः । विद्युतः पुरुषादित्युक्तोऽपि पशुपुरुष एव किन्न स्यादित्यत उक्तमब्धिशय इति अम्भस्य पारे, यमन्तःसमुद्रे इत्यस्मिन्पुरुषेऽब्धिशयत्वस्य श्रवणात् । महोदधिशयोन्तक इत्यादिना तस्य विष्णुलिङ्गत्वावगमात् । *१०,२९९* इतश्चायं नारायणो न पशुपतिरित्याह न तस्येति ॥ <न तस्येशे कश्चन तस्य नाम महद्यशः । इति चाधिपतिस्तस्य प्रतिषिद्धः स्वयं श्रुतौ ॥ अनुव्याख्यान३,३.१५६ ॥ विश्वतः परमां नित्यं विश्वं नारायणं हरिम् । इति सर्वाधिकत्वोक्तया समोऽपि विनिवारितः ॥ अनुव्याख्यान३,३.१५७ ॥> *१०,२९९ .* न्यायसुधा तस्य पुरुषस्य । ईशे ईष्ये व्यत्ययो बहुलमिति वचनात् । अधीगर्थदयेषां कर्मणीति षष्ठी । महदिति यशश्चेति तस्य पुरुषस्य नाम । श्रुतौ नारायणानुवाके न तस्येति वाक्येन तस्य पुरुषस्याधिपतिः स्वयं मुखत एव प्रतिषिद्धः । परमश्चासावश्चेति परमास्तं परमाम् । लिङ्गव्यत्ययेन परममिति वा । विश्वं पूर्णम् । नारायणानुवाक एव विश्वत इति श्रुतौ तस्य पुरुषस्य सर्वाधिकत्वोक्त्या ससोऽपि विनिवारितः । नहि सर्वाधिकस्य समो युज्यते । *१०,३०१* ततः किमित्यत आह समेति ॥ <समाधिकस्य राहित्यान्नोपचारपुमानसौ ॥ अनुव्याख्यान३,३.१५७ f ॥> न्यायसुधा समाधिकस्येति द्वन्द्वैक्यवद्भावः । असौ नारायणानुवाकोक्तः । उप समीपे चारो यस्यासौ प्रधानस्योपसर्जनभूत उपचारपुमान् पशुपुरुषो नेत्यर्थः । नारायणनामादिना हरिरेवायमिति शिष्यैरेव ज्ञातुं शक्यत इति नोक्तम् । *१०,३०२ .* अधिपतिराहित्यसर्वाधिकत्वयोस्ततोऽवगतस्य समाधिकराहित्यस्य च पशावनुपपत्तेर्न तद्विषयोऽयं पुरुषशब्दः । किन्तु नारायणादिनाम्नाब्धिशयत्वादिलिङ्गेन च विष्णुविषय एवेत्यस्तु । न तावता पुरुषशब्दस्य विष्णौ वाचकत्वशक्तिः सिद्धयति । प्रयोगस्यामुख्यया वृत्त्याप्युपपत्तेरित्यत आह समेति ॥ असौ विष्णुरुपचारेण पुरुषशब्दविषयो न भवति किन्तु मुख्यवृत्त्यैव । कुतः । मुख्यासम्भवे ह्युपचारः कल्प्यते । पुरुषशब्दस्य मुख्यार्थः पूर्णत्वम् । तच्च विष्णोरेव समाधिकराहित्याद्युज्यत इति । *१०,३०३* अस्त्वेवं पुरुषशब्दस्य विष्णौ वाचकत्वशक्तिस्तथापि पुरुषसूक्ते ज्ञापकाभावात्तत्परत्वं नास्तीति द्वितीयं निराकरोति पुरुष एवेति ॥ <पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम् । उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥ अनुव्याख्यान३,३.१५८ ॥ मुक्तामुक्तपरेशत्वमिति तस्याह सा श्रुतिः ॥ अनुव्याख्यान३,३.१५९ ॥> *१०,३०४* न्यायसुधा यद्भूतं यच्च भव्यं यच्च भवदमुक्तं विश्वमिदं सर्वं पुरुष एव । पुरुषाधीनमेव । यत एवमन्नेनान्नमदनीयममुक्तवर्गमतिरोहति अतिक्रामति । अमुक्ताधिपतिरित यावत् । तस्मादमृतत्वस्योत भावभवित्रोरभेदान्मुक्तवर्गस्यापीशानः । संसारे स्वाधीनं जगद्यदि मुक्तौ स्वाधीनत्वं जगद्यदि मुक्तौ स्वाधीनत्वं जह्यात्तदा प्रेक्षावान्न मोचयेत् । अतो मुक्तावपि तदधीनमेवेति सा श्रुतिः पुरुषसूक्तमन्त्रस्तस्य मुक्तामुक्तपरेशत्वमाह । तच्च मुक्तानां परमा गतिरित्यादिना विष्णोरेवावगतं पशोस्त्वसम्भावितमेवेत्यतः पुरुषसूक्तं विष्णुपरमेवेति ज्ञायते । ननु च पुरुष एवेदं सर्वमिति पुरुषस्यात्र सर्(वत्वर्)वात्मकत्वमेवोदितम् । तत्कथं मुक्तामुक्तपरेशत्वमाह श्रुतिरिति तत्राह अमृतेति ॥ <अमृतेशानवचनात्सर्वस्येशानतोदिता ॥ अनुव्याख्यान३,३.१५९ ॥> न्यायसुधा ईशानेति भावप्रधानो निर्देशः । उत्तरार्धे मुक्तेशानत्वस्योक्तत्वात्पूर्वार्धेऽमुक्तस्य सर्वस्येशानतैवोदिता ज्ञातव्या । नतु सर्वत्वम् । नहि कोऽपि वादी मुक्तौ भेदममुक्तावभेदमङ्गीकरोति । नापि युज्यते । अभिन्नस्य पश्चाद्भेदादर्शनात् । *१०,३०५* हेत्वन्तरमाह यदीति ॥ <यदि सर्वत्वमुदितमुतेश इति तद्वृथा ॥ अनुव्याख्यान३,३.१६० ॥> न्यायसुधा पूर्वार्धे यदि पुरुषस्य सर्वत्वमुदितं स्यात्तत्तर्ह्युत्तरार्धेऽमृतत्वस्योतेशान इत्युतशब्दो वृथा स्यात् । तत्कथमित्यत आह उतशब्द इति ॥ <उतशब्दो वदेदेष हीशत्वस्य समुच्चयम् ॥ अनुव्याख्यान३,३.१६० ॥> न्यायसुधा उत्तरार्धस्थ उतशब्दो यस्मादीशत्वस्य समुच्चयं वदेत् । अर्थान्तरस्यासम्भवात् । नच द्वयोरीशत्वयोरनुक्तौ तत्समुच्चयोक्तेरवकाशोऽस्ति । तस्मादुतशब्दो वृथैवेति । युक्त्यन्तरमाह पुरुषेणैवेति ॥ <पुरुषेणेदं व्याप्तमिति ब्राह्मणं चाह तं प्रति ॥ अनुव्याख्यान३,३.१६१ ॥> न्यायसुधा पुरुष एवेदं सर्वमिति पुरुषेणैवेदं सर्वं व्याप्तमातृणादाकरीषात्सर्वं भगवानिति मिथ्यादृष्टिरेवेति शाखान्तरब्राह्मणं च तं मन्त्रं प्रति प्रवृत्तं तस्य मन्त्रस्य व्याख्यानरूपमेवाह अतश्च न सर्वत्वमर्थः । व्याप्तं वशीकृतम् । एतेन धर्म(र्मि)समुच्चयार्थ उतशब्द इत्यपि परास्तम् । *१०,३०६* इतश्च सर्वेशत्वमेव पूर्वार्धार्थो नतु सर्वत्वमित्याह एतावानिति ॥ <एतावानस्य महिमेति महिम्नो वचो हि तत् ॥ अनुव्याख्यान३,३.१६१ ॥> न्यायसुधा इति वचनादिति शेषः । अस्य पुरुषस्यैतावान्महिमा यः पूर्ववाक्योक्त इत्युत्तरवाक्यबलात्तत्पुरुष एवेदमित्येतत्पुरुषस्य महिम्नो वाचकं वच इति तावज्ज्ञायते । ततश्च महिमप्रतिपादकं यथा स्यात्तथा व्याख्येयम् । न च सर्वात्मत्वं महिमा । अपकषर्हेतुत्वात् । किन्तु सर्वाधिपत्यमेव । नच तदतिरिक्त(क्तं)महिम्नो वचनम् । सङ्कोचे कारणाभावात् । *१०,३०७* इतोऽप्येतदेवमित्याह सोऽमृतस्येति ॥ <सोऽमृतस्याभयस्येशो मर्त्यमन्नं यदत्यगात् । इत्यमुक्ताधिपत्यं तु पूर्वार्धोक्तमनूद्य च ॥ अनुव्याख्यान३,३.१६२ ॥ उतामृतस्येश इति विधत्ते मुक्तिगेशताम् ॥ अनुव्याख्यान३,३.१६३ ॥> न्यायसुधा इति भागवतवचनादिति शेषः । अनूद्य यदन्नेनातिरोहतीति वचनेन हेतुतयेति शेषः । विधत्ते श्रुतिः । अयमर्थः । उत्तरार्धे तावदमुक्ताधिपत्यं हेतुत्वेनोपादाय मुक्ताधिपत्यं प्रति जानीते श्रुतिरिति ज्ञायते । पुरुषसूक्तव्याख्यानप्रसङ्गे सोऽमृतस्येति भागवतवचनेनोत्तरार्धस्य तथैव व्याख्यातत्वात् । अत एव"अन्नेन दिव्यभोगेन यदतिरोहत्यधिरोहत्येधते तस्यामृतत्वस्य देवत्वस्येशानःऽ इति व्याख्यानमयुक्तम् । भावभवित्रोरेकत्वाभिप्रायेणामृतत्वस्येत्येतदमृतस्येति हि व्याख्यातम् । देवव्यावृत्त्यर्थमेव चाभयस्येत्युक्तम् । अन्नेनेति तृतीया च द्वितीयार्थेत्यभिहितम् । अन्नं च न प्रसिद्धमिति मर्त्यमित्युदितम् । सोऽयमुत्तरार्धार्थः पूर्वार्धस्यास्मद्वयाख्यान एव युज्यते । पूर्वार्धेऽमुक्ताधिपत्यं विहितम् । उत्तरार्धे तत्पूर्वार्धोक्तममुक्ताधिपत्यं हेतुत्वेनानूद्य पुरुषस्य मुक्तिगेशतां विधत्ते श्रुतिरिति । परकीयव्याख्याने तु परस्परव्याघातेनानुपपन्न एवेति । *१०,३०८* एतेन"पुरुषशब्दस्य विष्णुविषयत्वे सर्वात्मकत्वं बाधकम् । नहि विष्णोः सर्वात्मकत्वं भवद्भिरप्यभ्युपगम्यते । पशोस्तु देहयोगवशाद्भूतत्वादिकं युज्यतेऽ इति तृतीयपक्षोऽपि निरस्तः । उपसंहरति अत इति ॥ *१०,३०९* <अतो विष्णुपरिज्ञानादेव मुक्तिर्नचान्यतः ॥ अनुव्याख्यान३,३.१६३ ॥> न्यायसुधा परिज्ञानात्परिज्ञानोदितात्प्रसादात् । अन्यतः शिवादीनामनुग्रहात् । पाशुपता अपि ज्ञानिनो भोगेनैव कर्मक्षयमाचक्षते । तदप्यनुपपन्नमित्याह तद्यथेति ॥ "तद्यथेषीकातूलमग्नौ प्रोतं पदूयेतैवं हैवास्य सर्वे पाप्मनः प्रदूयन्तेऽ इति श्रुतेः । "इष्यकेषी कामालानां चिततूलभारिषुऽ इति ह्रस्वता श्रुतित्वान्न भवति । प्रोतं प्रविष्यम् । प्रदूयेत परितप्तं भवेद्भस्मीभवेत् । इति तन्निदर्शनं यथा । अस्य ज्ञानिनः । प्रदूयन्ते विनश्यन्तीत्यथर्ः । चशब्दः पूर्वोदाहृतवाक्यसमुच्चयार्थः । तत एव विष्णुपरिज्ञानादेव । *१०,३१०* नन्वस्यां श्रुतौ ज्ञानिनः कर्मणां परितापः श्रूयते नतु ज्ञानेन विनाश इति विवक्षितोऽर्थ इत्यतो भगवद्वाक्यसमाख्यामाह यथेति ॥ <यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन । ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥ अनुव्याख्यान३,३.१६४ ॥> न्यायसुधा यद्यप्यत्र ज्ञानस्य कारणत्वं स्फुटं प्रतीयते । तथापि कर्मणां भस्मसात्करणं नाम मुख्यासम्भवात्किं कल्पनीयमिति न ज्ञायतेऽतोवाक्यान्तरं पठति सर्वेति ॥ <सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज । अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः । इत्यादिभगवद्वाक्यैरुक्तार्थश्चावसीयते ॥ अनुव्याख्यान३,३.१६५ ॥> न्यायसुधा धर्मानवैष्णवान्काम्यार्थांश्च । शरणप्राप्तिश्च"सर्वोत्तमत्वविज्ञानपूर्वम्ऽ इत्यादिनान्यत्र भगवत्पादैरेव व्याख्याता । ततः प्रसन्नोऽहम् । मा शुचः । न शोचिष्यसि मुक्तो भविष्यसि । आदिपदेन"गतसङ्गस्य मुक्तस्यऽ इत्यादेः सङ्ग्रहः भगवद्वाक्यैश्चेति सम्बन्धः । तद्यथेति श्रुतेरुक्तार्थः भगवद्वाक्यैरवसीयत इति वा । *१०,३११* भाट्टानां मोक्षसाधनमनुवदति नित्येति ॥ <नित्यनैमित्तिकं कर्म कुर्वन्नन्यत्परित्यजन् । मुच्यते संसृतेश्च ... ॥ अनुव्याख्यान३,३.१६६ च् ॥> *१०,३१२* न्यायसुधा नित्यं नाम यदकरणे प्रत्यवायो, ब्राह्मण्यादिकमेव च निमित्तमुपादाय विहितं तदुच्यते । यथा सन्ध्यावन्दनादि । नैमित्तिकं नाम यदकरणे प्रत्यवायः पितृमरणाद्यागन्तुकं च निमित्तमुपादाय विहितं तदुच्यते । यथा पितृश्राद्धादि । अन्यत्काम्यं निषिद्धं च । तत्र यत्कारणे फलमकरणे न प्रत्यवायः । कामाननिमित्तं तत्काम्यात् । यथा ज्योतिष्योमादि । प्रतिषिद्धं निषिद्धम् । यथा ब्रह्महत्यादि । उपात्तं च कर्म भोगेन क्षपयन्निति चशब्दार्थः । अयमाशयः । सुखदुःखतत्कारणरूपो हि संसारः । स च कर्मनिमित्त एव । नित्यनैमित्तिकयोरकरणे त्वधर्मप्रवचयेन दुःखतत्साधनावाप्तिरस्य भवति । निषिद्धकरणेऽपि तथा । काम्यकरणे तु धर्मोत्पादनेन सुखतत्साधनावाप्तिर्जायते । मुमुक्षुस्तु नित्यं नैमित्तिकं च नित्यमेव करोति । परित्यजति च निषिद्धमिति न दुरितोपचय॑ । काम्यमपि परित्यजतीति न धर्मोपचयः । एवमनागतयोर्धर्माधर्मयोरनुत्पादे प्रागुपात्तौ च भोगेन क्षपयन्निर्बीजायाः संसृतेर्मुच्यत इति । यथोक्तम् । "मोक्षार्थी न प्रवर्तेत तत्र काम्यनिषिद्धयोः । नित्यनैमित्तिके कुर्यात्प्रत्यवाय जवांसयाऽ इति । नच पञ्चमी कर्मविधास्ति । यत्करणेऽकरणे वा धर्माधर्मोदयः स्यादिति । *१०,३१४* निराकरोति एतदपीति ॥ <... एतदप्येतेन निराकृतम् । विद्यैवेतीममेवार्थं स्वयमेवाह वेदराट् ॥ अनुव्याख्यान३,३.१६६ f ॥> न्यायसुधा एतेन नान्यः पन्था इति श्रौतेन भगवज्ज्ञानव्यतिरिक्तमोक्षसाधननिषेधेन । अपि च नित्यनैमित्तिककर्मणां नियमेन सम्यगनुष्ठानं तावदशक्यमेव । "चरन्ति देवा विहितं समस्तमर्धमेव मुनयो दशांशतो मनुष्याःऽ इत्यादिश्रुतेः । नापि निषिद्धाकरणं सम्भावितम् । प्रामादिकानां मानसवाचिककायिकानामपरिहार्यत्वात् । प्रायश्चित्तात्तत्क्षय इति चेन्न । प्रायश्चित्तस्यापि सम्यगनुष्ठातुमशक्यत्वात् । पूर्वोपार्जितकर्मणां भोगेन क्षयस्त्वत्यन्तासम्भावित एव । अनन्तत्वादित्यलम् । नन्वेतत्सर्वं सूत्रानुक्तं कस्माद्वर्ण्यत इत्यत आह विद्यैवेति ॥ <विद्यैवेतीममेवार्थं स्वयमेवाह वेदराट् ॥ अनुव्याख्यान३,३.१६६ f ॥> *१०,३१४ .* न्यायसुधा विद्यैव तु निर्धारणादिति सूत्रेण । स्वयमेव न त्वर्थतः । "वाजसनेयिनोऽधीयते । षट्त्रिंशत्सहस्राण्यपश्यदात्मनोऽग्नीनर्कान्मनोमयान्मनश्चितःऽ इत्यादि । तत्र संशयः । किमेतेऽग्नयः क्रियानुप्रवेशिनस्तच्छेषभूता उत स्वतन्त्राः केवलविद्यात्मका इति । क्रियामयस्याग्नेः प्रकरणात्तद्विषय एवायमुपदेश इति प्राप्तेऽभिधीयते । विद्यात्मका एवैतेऽग्नयो न क्रियाशेषभूताः । ते हैते विद्याचित एवेति निर्धारणात् । इति परेषां व्याख्यानमसदेवेति भावेनोक्तमिममेवार्थमिति । विफलत्वादस्याश्चिन्तायाः । पक्षद्वयेऽप्यभ्युदय एव ह्यस्य प्रयोजनम् । यस्तु नित्यानित्यवस्तुविवेकवाञ्छमदमादिसम्पन्नः सर्वभोगवैराग्योपेतो मुमुक्षुरथशब्देनोत्तरमीमांसायामधिकारी सूचितः स कथमेतासु फल्गुचिन्तासु प्रवर्तत इति । *१०,३१६* एवं सूत्रकृता पूर्वपक्षितानि मतानि निराकृत्येदानीं ये सूत्राणां वृत्तिकारा अन्यथा भाषन्ते तेषां मतानि निराकुर्वाणः समुच्चयनियमवादिनां मतं तावदपाकरोति विनेति ॥ <विना कर्म न मोक्षः स्याज्ज्ञानेनेत्यपि सा श्रुतिः । नान्यः पन्था इति ह्येव निवारयति सादरम् ॥ अनुव्याख्यान३,३.१६७ ॥> *१०,३१६ .* न्यायसुधा संसारनिवृत्तिमात्रं केवलेन ज्ञानेन भवति । आनन्दवृद्धिस्तु कमर्सापेक्षेणैव ज्ञानेनेति भगवतः पन्थाः । यद्वक्ष्यति सहकारित्वेन चेति । अतो ज्ञानकर्मभ्यां मोक्ष इत्यनुक्त्वा कर्म विना केवलज्ञानेन न मोक्षः किन्तु कर्मसहितेनेत्युक्तम् । इत्येतदपि मतं सैव सूत्रगृहीतैव नान्यः पन्था इति श्रुतिः स्पष्टं निवारयति । तमेवं विदित्वेति ज्ञानमात्रस्य मोक्षसाधनत्वमुक्त्वा पुनर्नान्यः पन्था इत्रत वचनादादरोऽवगम्यते । नच समुच्चयनियमे किमपि प्रमाणमस्ति । अन्धन्तमः प्रविशन्तीत्यादीनामन्यार्थत्वात् । "यथान्नं मधुसंयुक्तं मधु चान्नेन संयुतम् । एवं तपश्च विद्या च संयुक्ते भेषजं महद्ऽ इत्यादीनां परोक्षज्ञानविषयत्वात् । अपरोक्षज्ञानविषयत्वेऽप्यानन्दवृद्धयर्थत्वात् । *१०,३१९* मायावादिनो वदन्ति । द्विविधो मोक्षः परापरभेदात् । तत्रापरो वैकुण्ठसत्यलोकादिप्राप्तिलक्षणः । परस्त्वविद्यास्तमये सत्यद्वैतब्रह्मावस्थानरूपः । प्रतीकादिविषयमन्यथोपासनमपरस्य साधनम् । परस्य त्वेकत्वज्ञानमिति । तत्रान्यथोपासनस्य वैकुण्ठादिप्राप्तिसाधनत्वं तावदपाकरोति अन्यथेति ॥ <अन्यथोपासनमपि तमेवमितिवादिनी । निवारयत्यादरेण ... ॥ अनुव्याख्यान३,३.१६८ च् ॥> न्यायसुधा एवं यथास्थितेनैव प्रकारेण न त्वन्यथेति वदन्ती श्रुतिरन्यथोपासनमपि पुरुषार्थसाधनं निवारयति । न केवलं परमपुरुषज्ञानव्यतिरिक्तपक्षान् । तमित्यनेन यथार्थज्ञानं लब्धमेव । सप्रकारस्य प्रकृतस्य परामर्शोपपत्तावेकदेशविषयत्वकल्पनानुपपत्तेः । तथापि यदेवमिति वदति तदाऽदरसूचनार्थमिति । परममोक्षविषयेयं श्रुतिरस्तु । अपरस्तु पुरुषार्थोऽन्यथोपासनेन भविष्यतीत्यत आह नेति ॥ <... न प्रतीक इति प्रभुः ॥ अनुव्याख्यान३,३.१६८ ॥> न्यायसुधा "न प्रतीके न हि सःऽ इति सूत्रकारोऽन्यथोपासनस्य सर्वथाप्यकर्तव्यत्वं वक्ष्यति । अतो न तत्पुरुषार्थलेशहेतुः । *१०,३२०* सूत्रस्यार्थान्तरं वक्ष्यामीति वदन्तं प्रति श्रुतिविरोधमाह अन्धमिति ॥ <अन्धं तमः प्रविशन्ति येऽविद्यामुपासते । इति श्रुतिविरोधाच्च नान्यथोपासनं भवेत् ॥ अनुव्याख्यान३,३.१६९ ॥> न्यायसुधा पुरुषाथर्साधनमिति शेषः । श्रुतिस्त्वन्यत्र स्मृतिसम्मतिप्रदर्शनेन व्याख्याता । *१०,३२१* इदानीमेकत्वज्ञानस्य परमोक्षसाधनत्वं निराकरोति नचेति ॥ <न चाप्येकत्वविज्ञानादुक्तन्यायेन मुच्यते ॥ अनुव्याख्यान३,३.१७० ॥> न्यायसुधा चोऽवधारणे । एकत्वविज्ञानादपि पुरुषः संसारान्न मुच्यते । कुतः । उक्तन्यायेन"तमेवं विद्वान्ऽ इत्रत सहस्रशिरस्त्वादिमहामहिमोपेतस्य भगवतो ज्ञानममृतत्वसाधनमभिधाय"नान्यः पन्थाःऽ इति साधनान्तराभावस्योक्तत्वात् । "पुरुष एवेदं सर्वम्ऽ इत्युक्तमेकत्वमेवंशब्देन परामृश्यत इति चेन्न । उक्तन्यायेन तस्य वाक्यस्यैकत्वविषयताया अभावात् । "तद्यो यो देवानां प्रत्यबुद्धयतेऽ इत्यादिश्रुतयस्तु तद्गुणसारत्वादित्युक्तन्यायेन नैक्यज्ञानस्य मोक्षसाधनतां वदन्ति । किञ्चैक्यज्ञानमन्यथाज्ञानमिति पृथगुपदेशादित्युक्तन्यायेन सिद्धम् । मिथ्याज्ञानं चानर्थसाधनमित्युक्तम् । *१०,३२२* अपि चाद्वैतज्ञानस्य न तावद्यागादिवद्राजसेवादिवद्वा मोक्षसाधनत्वम् । किन्तु अविद्याविरोधित्वेन । विरोधिनाद्वैतसाक्षात्कारेणाविद्यायां निवृत्तायां तदुपादानको बन्धः स्वयमेव निवर्तत इति । तथाच साक्षात्कृताद्वैतानामुत्तरक्षण एव देहादिद्वैतदर्शनाभावः प्राप्नोति । अङ्गीक्रियते च जीवन्मुक्तिः । ज्ञानेनाविद्यायां निवृत्तायामपि तत्संस्कारेण द्वैतदर्शनानुवृत्तिर्भवतीति चेन्न । संस्कारस्याविद्याकार्यत्वेऽवस्थानानुपपत्तेः । न ह्युपादाने निवृत्ते कार्यमवस्थितं दृष्टम् । अन्यथा सत्यत्वप्रसङ्गः । ज्ञानोदयेऽप्यनिवृत्तस्य तस्य निवर्तकान्तराभावात्सर्वदा(ऽनिवृ)नुवृत्तौ न कदापि द्वैतदशर्ननिवृत्तिः स्यात् । असङ्गस्यात्मनो विनैवाविद्यासम्बन्धेन संस्काराश्रयत्वं चायुक्तमेव । एतेन प्रारब्धकर्मवशाद्द्वैतदर्शना(ऽनिवृ)नुवृत्तिरित्यपि निरस्तम् । ज्ञानेन निवृत्ताप्यविद्या दग्धपटन्यायेन किञ्चित्कालमवतिष्ठते । तेन द्वैतदर्शनानुवृत्तिर्घटत इति चेन्न । आत्यन्तिकनिवृत्तौ कारणाभावेन द्वैतदर्शनानुपरमप्रसङ्गात् । एतेन अविद्यालेशावस्थानपक्षोऽपि प्रतिक्षिप्तः । लेशश्च पटस्य तन्तुरिवावयवो वा स्यात्प्रदेशो वा धर्मो वा । नाद्यः । अकार्यत्वादविद्यायाः । न द्वितीयः । प्रदेशानङ्गीकारात् । प्रदेशिनो निवृत्तौ प्रदेशावस्थानासम्भवाच्च । न तृतीयः । धमिणोऽपगमे धर्मानपगमानुपपत्तेः । *१०,३२४ .* अथ मतम् । संसारमूलकारणभूताविद्या यद्यप्येकैव । तथापि तस्याः सन्त्येव बहव आकाराः । तत्रैको बन्धस्य परमार्थसत्यत्वविभ्रमहेतुः । द्वितीयोऽर्थक्रियासमर्थवस्तुकल्पकः । तृतीयस्त्वपरोक्ष्यप्रतिभासविषयाकारकल्पकः । तत्राद्वैतस्य सत्यत्वाध्यवसायेन समस्तद्वैतसत्यत्वकल्पक आकारो निवर्तते । अर्थक्रियासमर्थप्रपञ्चोपादानं मायाकारस्तत्त्वसाक्षात्कारेण विलीयते । अपरोक्षप्रतिभासयोग्यार्थासजनकस्तु मायालेशो जीवन्मुक्तस्य निवृत्तः समाध्यवस्थायां तिरोहितोऽन्यदा देहाभासजनकाभासहेतुतयानुवर्तते । प्रारब्धकर्मफलोपभोगावसाने तु निवर्तत इति । तदयुक्तम् । अस्याः कल्पनायाः निष्प्रमाणकत्वात् । इन्द्रो मायाभिः पुरुरूप ईयत इति श्रुतिरत्र प्रमाणमिति चेन्न । अत्र पारमेश्वरशक्तिप्रतिपादनात् । ज्ञानबाध्यानिर्वाच्यमायाकारप्रतिपादनाप्रतिभासनात् । "तस्याभिध्यानाद्योजनात्तत्त्वभावाद्भूयश्चान्ते विश्वमायानिवृत्तिरिति श्वेताश्वतरमन्त्रेऽपि भूयोभूयस्तस्मिन्मनसो योजनाद्यो जायते तत्त्वभावस्तत्त्वज्ञानं तस्मादुदितात्तस्य परमेश्वरस्याभिध्यानादनुग्रहात्कर्मक्षयान्ते विश्वबन्धकमायानिवृत्तिर्भवतीत्युच्यते न त्वनिर्वाच्यविद्याकाराणां क्रमेण निवृत्तिर्बाधलक्षणा । किञ्च योऽपि मायाकारोऽनुवर्तत इत्युच्यते तत्त्वज्ञानं तस्य विरोधि न वा । आद्ये कथं न निवर्तते । द्वितीये ज्ञानेन न निवर्तेत । तथाच सत्यः स्यात् । कर्मक्षये सति निवर्तत इति वदता कर्मणां तत्कारणत्वमुक्तं स्यात् । अन्यथा तन्निवृत्तौ निवृत्तेरनुपपत्तेः । *१०,३२७* अथ मन्यसे । ज्ञानमेवाविद्यलेशस्य निवर्तकम् । किन्तु प्रबलेन प्रारब्धकर्मणा प्रतिबद्धं न निवर्तयति । फलभोगेन तु प्रतिबन्धके क्षीणे निवर्तयतीति । तदप्ययुक्तम् । निरुपादानकर्मावस्थानानुपपत्तेः । स एवाविद्यालेशः कर्मोपादानमिति चेन्न । कर्मावस्थानेऽविद्यालेशावस्थानं तदवस्थाने च कर्मावस्थानमिति परस्पराश्रयत्वापत्तेः । उत्पत्त्यादाविवावस्थानेऽपि तस्य दोषत्वात् । किञ्चास्यार्थस्य न किञ्चित्स्फुटं ज्ञापकान्तरमस्ति । ततो मा नाम भूदवस्थितावितरेतराश्रयत्वम् । ज्ञप्तौ तु भवत्येव । जीवन्मुक्त्यन्यथानुपपत्त्यैवैषोऽर्थः कल्प्यत इति चेन्न । परमपुरुषानुग्रहेणैव मोक्ष इत्यस्य सकलश्रुतीतिहासपुराणादिसिद्धस्यार्थस्याङ्गीकारेणैव सर्वस्योपपत्तावस्याः कल्पनाया अनवकाशादिति । *१०,३२८* अधिकरणार्थमुपसंहरति इति सर्वमिति ॥ <इति सर्वं प्रविज्ञाय सर्वैस्तर्कसदागमैः । उपासीत हरिं नित्यं गुणैरेव स्वयोगतः ॥ अनुव्याख्यान३,३.१७० f ॥> *१०,३२८ .* न्यायसुधा नास्त्येव मोक्षः सत्त्वे वा साधनान्तरसाध्य इत्येतदनुपपन्नम् । किन्नाम निष्कामभगवदर्थश्रुत्यादिविहितकर्मानुष्ठानेन शुद्धान्तःकरणस्य रागादिदोषक्षये जातभगवद्भक्तेः श्रवणमनननिदिध्यासनाभ्यासवतः परमभागवतस्य भगवत्साक्षात्कारे जाते प्रसन्नो भगवानप्रारब्धानि कर्माणि विनाश्य भागवतधर्मप्रवृत्तये ज्ञानिनं कमपि कालं व्यवस्थापयंस्तदर्थं प्रारब्धानि कर्माण्यवशेष्य तत्फलोपभोगे सति तान्यपि विनाश्य प्रकृतिबन्धान्मोचयतीति सर्वं प्रतिज्ञाय गुणैरेव नतु सोऽरोदीदित्यादिना प्रतीतैरप्यगुणैरिति समाने चेति सूत्रखण्डस्यार्थमनुवदति । युक्तमिति शेषः । स्वयोग्यत एव नतु योग्यतातिक्रमेणेति प्राप्तेश्चे(त्यादिसू)ति सूत्रार्थानुवादः । प्रयोजनं चोत्तरेण सङ्गतिसूचनमिति । *१०,३२९* स्वयोग्यत इत्युक्तम् । तामेव योग्यतां विवृणोति ब्रह्मेति ॥ <ब्रह्मा सर्वैगुणैश्चैव क्रियासामान्यतश्च गीः । गुणसामान्यतो रुद्रो द्रव्यसामान्यतः परे ॥ अनुव्याख्यान३,३.१७१ ॥> *१०,३३०* न्यायसुधा ब्रह्मैवेति सम्बन्धः । सर्वैर्वेदोदितैः । चशब्दः क्रियाद्रव्यसमुच्चयाथर्ः । हरिमुपासीतेति वर्तते । वेदोक्तसमस्तगुणक्रियोपेततयानन्तरूपं हरिमुपासितुं ब्रह्मैव योग्य इत्यर्थः । चस्त्वर्थः । सरस्वती तु क्रियासामान्यतः क्रियासङ्कोचेनोपास्ते । सकलवेदोक्तगुणोपेततयानन्तरूपं हरिमुपास्ते । त्रिविक्रमत्वादिक्रियास्तु नित्यविक्रान्त्यादिष्वन्तर्भावयतीत्यर्थः । गुणसामान्यतः समस्तरूपाण्युपास्ते । गुणान्क्रियांश्च सङ्कोचयतीत्यर्थः । परे शक्रादयः । द्रव्याणि रूपाणि गुणक्रियासङ्कोचस्तु सिद्ध एव । एतेन"समान एवं चाभेदात्ऽ इत्यधिकरणतात्पर्यमुक्तं भवति । विद्यैव तु निर्धारणादित्यतः पूर्वमेवेदमदिकरणम् । तत्कुतो व्यत्यासेन व्याख्यानम् । उच्यते । प्रकरणशुद्धौ प्रमेयं सुग्रहं भवतीत्यतः क्रमभङ्गः । तथाहि । उपासनस्वरूपानिश्चये न कोऽपि विचारोऽवकाशं लभत इति तत्स्वरूपमादौ दर्शितम् । ततस्तस्य कर्तव्यता समर्थिता । अनन्तरं तदितिकर्तव्यताजिज्ञासायां योग्यतादिविचार इति । ॥ इति विद्याधिकरणम् ॥ ___________________________________________________________________________ *१०,३३२* [======= ञ्ण्य्स्_३,३.V यावदधिकाराधिकरण =======] ॥ अथ यावदधिकाराधिकरणम् ॥ ॥ ओं यावदधिकारमवस्थितिराधिकारिकाणामोम् ॥ एतद्यथा यथेत्यादिना भाष्ये व्याख्यातम् । तदविस्पष्टम् । अधिकारविशेषस्य कारणत्वानभिधानात् । मुक्तावित्युक्त्या संसारे नैवमिति प्रतीतेः । आनन्दमात्रग्रहणाद्गुणानन्तरव्यावृत्तिप्राप्तेः । धर्मिणामनिर्देशाच्च । अतः स्पष्टं व्याचष्टे अधिकारेति ॥ यावदधिकारमवस्थितिराधिकारिकाणाम् । BBस्_३,३.३२ । <अधिकारविशेषेण भक्तिज्ञानसुखादिभिः । विशेषो देवतादीनां ... ॥ अनुव्याख्यान३,३.१७२ च् ॥> न्यायसुधा अधिकारो योग्यता । अत्र सामान्योक्त्या मुक्तौ संसारे चेति गम्यते । तर्हि मुक्ताविति कस्मादुक्तमित्यत आह मोक्षे चेति ॥ <... मोक्षे चैव विशेषतः ॥ अनुव्याख्यान३,३.१७२ ॥> न्यायसुधा चस्त्वर्थः । विशेषतस्तु मोक्ष एवेत्यन्वयः । संसारे विक्षेपवशाद्योग्यतानुसारित्वं किञ्चिद्विहन्यते । मोक्षे तदभावाद्योग्यतानुसार्येव नियमेन भक्त्यादिकं भवतीत्यतो मुक्तावित्युक्तमिति । एवं तर्हि मुक्तानां परस्परं द्वेषेर्ष्यादिप्रसङ्गेन मुक्तत्वविरोधः स्यादित्याशङ्कापरिहारार्थं सूत्रम्"अक्षरधियां त्वविरोधः सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम्ऽ इति । एतदप्यविशदम् । दोषाभावसाम्यादित्यत्र साम्यपदप्रयोजनादर्शनात् । उत्तमेभ्योऽन्येषां भावादित्यस्योत्पत्तेरिति प्रतीतेः । शिष्यवदिति चायुक्तम् । क्वचिच्छिष्यस्यापि गुरौ द्वेषादिदर्शनात । अतो व्याख्याति नेति ॥ अक्षरधियां त्ववरोधः सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम् । BBस्_३,३.३३ । *१०,३३३* <न तावता विरोधोऽस्ति निर्दोषत्वात्समस्तशः । आभासत्वात्परेषां तदवराणां च सर्वशः ॥ अनुव्याख्यान३,३.१७३ ॥> न्यायसुधा तावता परस्परमसाम्येन द्वेषादिप्रसङ्गेन मुक्तत्वविरोधोऽस्ति । साम्यशब्दस्यार्थः समस्तश इति । उत्तमेभ्य इत्यस्य विवरणमाभासत्वादिति । तदवराणां सर्वेषां पराभासत्वाच्चेति योजना । एतदेव विवृण्वन्दृष्टान्तं व्याख्याति यत इति ॥ <यतोऽवराणां सर्वेऽपि गुणाः सर्वाः क्रिया अपि । नियमेनैव पूर्वेषां सुप्रसादनिबन्धनाः । अतः सच्छिष्यवत्तेषां नैवेर्ष्यादिः कथञ्चन ॥ अनुव्याख्यान३,३.१७४ ॥> न्यायसुधा गुरौ सच्छिष्यस्येवेत्यर्थः । एतच्चोत्तरत्र स्फुटीकरिष्यत्याचार्यः । *१०,३२४* चिरन्तनास्तु वृत्तिकाराः सूत्रद्वयमिदमन्यथा व्याचक्षते । विदुषां किं ज्ञानोदयानन्तरमेव मुक्तिः किंवा नेति संशये पूर्वस्मिन्पक्षे सतीदमुच्यते । आधिकारिकाणां परमेश्वरदत्ताधिकारे वर्तमानानां विदुषामपि देवादीनां यावदधिकारं संसारेऽवस्थितिः । न तदैव मुक्तिः । तथा श्रुत्यादिषु दर्शनात् । सत्यामपि साधनसम्पत्तौ यदि न मोक्षस्तदा न तेषां कदापि मोक्षः स्यादित्याशङ्कापरिहाराय द्वितीयं सूत्रम् । ब्रह्मविदां न मोक्षाभावरूपो विरोधः । कुतः । सामान्यतद्भावाभ्यां सामान्यविशेषभावाभ्याम् । यद्यपि क्षीयन्ते चास्य कर्माणीति सामान्यतः सर्वकर्मणां ज्ञानेन क्षयोऽभिहितस्तथापि तस्य तावदेव चिरमिति विशेषवचनात्प्रारब्धकर्मणामवशेषो गम्यते । एतदुक्तं भवति । अप्रारब्धानि कर्माणि निवर्तन्ते । प्रारब्धस्य तु भोगेनैव क्षयः । अतस्तत्फलभूतेऽधिकारे स्थित्वा तत्क्षये प्रव्रज्यन्त इति । मायावादिनस्तु प्रथमसूत्रस्यैवायं समस्तोऽर्थ इति वर्णयन्तोऽक्षरधियामित्येतदधिकरणान्तरं व्याचक्षते । ञ्Oष्ःी२६ *१०,३३६* त्राद्यं मतं निराकरोति नचेति ॥ <न च संसारिदेवानां कालेयत्तापरे इमे । सूत्रे ... ॥ अनुव्याख्यान३,३.१७५ च् ॥> न्यायसुधा संसारावस्थानस्य कालेयत्ता कालमर्यादा प्रारब्धकर्मफलभोगावसानरूपा सा परा उद्देश्या प्रतिपाद्या ययोस्ते तथोक्ते । कुतो नेत्यत आह हीति ॥ <... ह्यारब्धमात्रस्य भोगेनैव क्षयो ध्रुवः ॥ अनुव्याख्यान३,३.१७५ ॥ अनारब्धकार्ये भोगेन त्वितरे इति चोदितः ॥ अनुव्याख्यान३,३.१७६ ॥> न्यायसुधा यस्मादनारब्धस्य ज्ञानेनैव क्षय आरब्धमात्रस्य भोगेनैव क्षयो ध्रुव इत्येषोऽथ"अनारब्धकार्ये एव तु पूर्वे तदवधेःऽ इति सूत्रेण,"भोगेन त्वितरे क्षपयित्वाथ सम्पत्स्यतेऽ इति च सूत्रेणोदितः । तस्मान्नेति सम्बन्धः । एवमुदितत्वेऽपि कुतो नेत्याशङ्कां परिहरन्नपव्याख्यानिरासस्य प्रयोजनमाह पौनरुक्त्येनेति ॥ <पौनरुक्तयेन तेनैते उक्तार्थे इति निश्चयः ॥ अनुव्याख्यान३,३.१७६ ॥> न्यायसुधा एतेन मायावादिनामपि (व्याख्यानं) मतं निरस्तम् । तात्पर्यभेदात्प्रपञ्चनभावाद्वा न पौनरुक्त्यमिति चेत् । स्यादेवम् । यद्यसङ्कीर्णं व्याख्यानान्तरं न स्यात् । तदिदमुक्तमिति निश्चय इति ॥ ॥ इति यावदधिकराधिकरणम् ॥ ___________________________________________________________________________ *१०,३४०* [======= ञ्ण्य्स्_३,३.Vई इयदामननाधिकरण =======] ॥ अथ इयदामननाधिकरणम् ॥ ॥ ओमियदामननातोम् ॥ येषां ज्ञानयोग्यानामिदं मुक्तिसंसारयोस्तारतम्यं समर्थितम् । ते छन्दोगानामुपनिषदि नामवागादिक्रमेण प्राणान्ता उक्ताः । तत्र किं प्राण एवाधिकारितारतम्यस्यावधिः उताधिकोऽप्यस्तीति संशये सतीयदेव देवतातारतम्यमिति सिद्धान्तितम् । तत्र न ज्ञायते कास्ता नामाद्या देवता इति । कथं च पञ्चदशैव अधिकानामपि भावादित्याशङ्कानिरासार्थं बृहत्संहितावचनमेव पठति उषा इति ॥ इयदामननात् । BBस्_३,३.३४ । <उषाः स्वाहा च पर्जन्यो मित्रोऽग्निर्वरुणो विधुः । प्रवहोऽनिरुद्ध इन्द्रोमे रुद्रो वाणी च मारुतः । उत्तरोत्तरतस्त्वेते गुणैः सर्वैश्च मुक्तिगाः ॥ अनुव्याख्यान३,३.१७७ ॥> न्यायसुधा उषा अश्विनोर्भार्या । स्वाहाग्नेर्भार्या । पर्जन्यो मित्रश्चादित्यौ । प्रवहो मरुत् । अनिरुद्धः कामसुतः । एते मुक्तिगा संसारगाश्च सर्वैर्गुणैरुक्तमेवोत्तरत एव वर्तन्त इत्यर्थः । *१०,३४०* अधिकसद्भावशङ्कानिरासायैतेषां समानन्तरावस्थितांश्चाह सूर्येत्यादिना ॥ *१०,३४१* <सूर्यधर्मौ यथा सोमो मनुर्दक्षो बृहस्पतिः । शची रतिश्चानिरुद्धसमास्तारा च मित्रवत् ॥ अनुव्याख्यान३,३.१७८ ॥ सोमवच्छतरूपा तु प्रसूतिर्वह्निवद्विराट् । पर्जन्यवद्वारुणी च तथा सञ्ज्ञा च रोहिणी ॥ अनुव्याख्यान३,३.१७९ ॥ धर्मी च मित्रवत्त्वेन प्रावही परिकीर्तिता । मित्रपजर्न्यमध्यस्थावश्विनौ विघ्नवित्तपौ ॥ अनुव्याख्यान३,३.१८० ॥ भृगुरग्निसमो मित्रतन्मध्ये ब्रह्मपुत्रकाः । वरुणाग्न्यन्तरा तत्र नारदः प्राय इन्द्रवत् ॥ अनुव्याख्यान३,३.१८१ ॥ कामः सुपर्णी चोमावद्वीन्द्रो रुद्रवदीरितः । निऋतिर्मित्रसदृशो विश्वामित्रः कसूनुवत् ॥ अनुव्याख्यान३,३.१८२ ॥ वैवस्वतो मनुश्चाश्विपश्चादन्ये ततोऽवराः । च्यवनोचथ्यवैन्याश्च शशबिन्दुश्च हैहयः । तद्वच्च विप्रराजन्यविशेषोऽत्रापि कश्चन ॥ अनुव्याख्यान३,३.१८३ ॥ तद्वत्प्रियव्रतश्चापि तदन्याः शतदेवताः । पजर्न्यमित्रान्तराळे तदन्ये तु ततोऽवराः ॥ अनुव्याख्यान३,३.१८४ ॥> न्यायसुधा तथेति शेषः । सूर्यधर्मौ सोमसमानौ । मन्वादयः पञ्चानिरुद्धसमानाः । मनुरत्र स्वायम्भुवो विवक्षितः । तारा बृहस्पतिभार्या । चस्त्वर्थः । मित्रेण तुल्यं वर्तत इति मित्रवत् । शतरूपा स्वायम्भुवस्य पत्नी सोमवत् । सूर्यधर्मावित्यत्रैवेयं वक्तव्या । सत्यम् । पतीनामुक्तौ इदानीमासां प्रस्तुतत्वात्पृथगुक्तिः । प्रसूतिर्दक्षपत्नी वह्निवत् । विराडनिरुद्धभार्या पर्जन्यवत् । वरुणस्येयं वारुणी । पुंयोगे तु वरुणानीति स्यात् । इन्द्रवरुणेति स्मरणात् । संज्ञा सूर्यभार्या । रोहिणी सोमभार्या । धर्मस्येयं धर्मी । वारुणी संज्ञा रोहिणी धार्मी च तथैव पर्जन्यवदेव । प्रवहस्येयं प्रवाही तु मित्रवदेव प्रकीर्तिता । अश्विनौ विघ्नपवित्तपौ मित्रपर्जन्यमध्यस्थाविति प्रत्येकं सम्बन्धः । एते चत्वारः परस्परं समा मित्रादधमाः । पर्जन्यादुत्तमा इत्यथर्ः । भृगुरग्निसम इति वक्ष्यमाणस्यापवादः । ब्रह्मपुत्रा मरीच्याद्या मित्रतन्मध्ये मित्राग्न्योर्मध्ये । परस्परं समा मित्रादुत्तमा अग्नेरधमा इत्यर्थः । तत्र तेषु ब्रह्मपुत्रेषु नारदो वरुणाग्न्यन्तरा वारुणादधमोऽग्नेरुत्तम इत्यर्थः । तथाच दक्षभृगुनारदानां पृथगुक्तत्वाद्ब्रह्मपुत्रका मरीच्याद्याः सप्तैव । प्रायग्रहणेनेषन्न्यूनः । सुपर्णी गरुडभार्या । विश्वामित्रः कसूनुवत्ब्रह्मपुत्रैर्मचीच्याद्यैः समानः । वैवस्वतो मनुश्च कसूनुवदिति सम्बन्धः । *१०,३४२* स्वायम्भुवाद्वैवस्वताद्भगवदवतारात्तापसाच्चान्ये मनवस्ततो वैवस्वतादवराः । तेऽश्विभ्यां पश्चात्पर्जन्यादुत्तमाः । च्यवनाद्याश्च तद्वत् । एकादशमनुसमानाः । अत्रैतेष्वपि विप्रराजन्यत्वनिमित्तः कश्चन विशेषोऽस्ति । मुक्तावपि विप्रत्वादेर्भावात् । अत्र च्यवनोचथ्यौ विप्रौ । अन्ये राजन्याः प्रियव्रतोऽपि ततवरमनुवदेव । तदन्या उक्तेभ्योऽन्याः शतदेवताः सोमार्हदेवताः शतान्तरगताः पर्जन्यमित्रान्तराले । पर्जन्यादुत्तमा मित्रादधमा अश्विनोः समाना इत्यर्थः । तदन्ये उक्तेभ्योऽन्ये तु देवास्ततः शतान्तर्गतदेवताभ्योऽवराः । अवरमनुसमाना इत्यर्थः । *१०,३५०* ननु महालक्ष्मीः प्राणादप्युत्तमास्ति । तत्कथं प्राणावसानत्वमधिकारिणामित्यत आह एतेभ्य इति ॥ <एतेभ्योऽभ्यधिका श्रीरस्तु सदा मुक्ता विशेषतः । तत्समो नास्ति परमो हरिरेव नचापरः ॥ अनुव्याख्यान३,३.१८५ ॥ संहितायां बृहत्यां तु स्वयं भगवतोदितम् । तदेतदखिलं ... ॥ अनुव्याख्यान३,३.१८६ च् ॥> न्यायसुधा यद्यपि श्रीरेतेभ्यो विशेषतोऽभ्यधिका । तथापि सदा मुक्ता बन्धरहितेति नाधिकारिवर्गे गृह्यते । तस्याः समो नास्तीति स्वरूपकथनम् । एतेन कामादितरत्र तत्र चायतनादिभ्य इत्यधिकरणस्य तात्पर्यमुक्तं भवति । परमो हरिरेव न चापर इत्यनेन"व्यतिहारो विशिंषन्ति हीतरवत्ऽ"सैव हि सत्यादयःऽ इत्यधिकरणद्वयस्य तात्पर्यमुक्तं वेदितव्यम् । *१०,३५१* ननूपनिषदि नामाद्याः प्राणान्ताः पञ्चदशोक्ताः । अत्र चोषाः स्वाहेत्यादिना चतुर्दशशैव तत्कथं न विसंवाद इत्यतो बृहत्संहितावचनेनानुक्तमेकं स्वयमाह प्राण इति ॥ <... प्राण आहङ्कारिक एव च । इन्द्रादनन्तरो ... ॥ अनुव्याख्यान३,३.१८६ ए ॥> न्यायसुधा तैजसाहङ्कारादुत्पन्नः प्राणश्चापरोऽस्ति । स चेन्द्रादनन्तरमेवानिरुद्धादुत्तमो ज्ञातव्यः । परप्राणव्यावृत्त्यर्थमाहङ्कारिक एवेत्युक्तम् । अयमत्र सङ्ग्रहः । पुष्करो नाम सर्वावरो देवः । "कलाभ्यश्चान्यादेवेभ्यः कर्म प्रत्यवरं यतः । कालाभ्यः पृथगुक्तं तत्पुष्करः कर्म चोच्यतेऽ इत्यन्यत्रोक्तत्वात् । ततश्शनैश्चरोऽधिकः । पृथिव्यात्मा शनिश्चेति वचनात् । तत उषाः(उपा) । ततो बुधः । उदकात्मको बुधश्चेति वचनात् । ततः स्वाहा । ततः पर्जन्यो वारुणी संज्ञा रोहिणी धार्मी विराट् । तत एकादश मनश्च्यवनोचथ्यवैन्यशशबिन्दुहैहयप्रियव्रतगया अनुक्तदेवाश्च । "प्रियव्रतो गयश्चैव कर्मदेवसमौ मतौऽ इत्यन्यत्रोक्तत्वात् । ततोऽश्विनौ विघ्नेशवित्तपौ विष्वक्सेनश्च । विष्वक्सेनो वायुजः स्वेन तुल्य इति वचनात् । ततो मित्रो निरृतिस्तारा प्रावहीति च । ततो मरीचिरत्र्यङ्गिराः पुलस्त्यः पुलहः क्रतुर्वसिष्ठो विश्वामित्रो वैवस्वतमनुश्च । ततोऽग्निर्भृगुः प्रसूतिश्च । ततो नारदः । ततो वरुणः । *१०,३५२* ततश्चन्द्रसूर्यधर्माः शतरूपा च । ततः प्रवहः । ततोऽनिरुद्धस्वायम्भुवबृहस्पतिदक्षाः शची रतिश्च । तत आहङ्कारिकः प्राणः । तत इन्द्रकामौ । तत उमा सुपर्णी उमात्मकत्वाच्छेषभार्या च । ततो जाम्बवत्याद्या भगवन्महिष्यष्षट् । अन्यत्रोक्तत्वात् । अन्यत्रोक्तत्वात् । ततो रुद्रात्मकत्वाच्छेषश्च । ततो भारती तदात्मकत्वात्सरस्वती च । ततो मुख्यवायुस्तदात्मकत्वाद्ब्रह्मा च । ततो महालक्ष्मीः । ततो भगवानिति । ॥ इति इयदामनाधिकरणम् ॥ ___________________________________________________________________________ *१०,३५४* [======= ञ्ण्य्स्_३,३.Vईई दर्शनभेदाधिकरण =======] ॥ अथ दर्शनभेदाधिकरणम् ॥ ॥ ओं प्रज्ञान्तरपृथक्त्ववद्दृष्टिश्च तदुक्तमोम् ॥ एतद्वयाख्यातं भाष्ये उपासनाभेदवद्दर्शनभेद इति । तदस्पष्टम् । दर्शनभेदे मूलकारणस्यानुक्तत्वात् । ततो व्याख्याति दृष्टिरिति ॥ प्रज्ञान्तरपृथक्त्ववद्दृष्टिश्च तदुक्तम् । BBस्_??? । <... दृष्टिरपि योग्यानुसारतः ॥ अनुव्याख्यान३,३.१८६ ॥> न्यायसुधा नानाविधेति शेषः । ॥ इति दर्शनभेदाधिकरणम् ॥ ___________________________________________________________________________ *१०,३५५* [======= ञ्ण्य्स्_३,३.Vईईई प्रदानाधिकरणगुरुप्रसादाधिकरण =======] ॥ अथ प्रदानाधिकरणगुरुप्रसादाधिकरणौ ॥ ॥ ओं प्रदानवदेव तदुक्तमोम् ॥ अत्र प्रकृष्टं दानं प्रदानम् । प्रशब्दो न स्फुटं व्याख्यातो भाष्ये । अतः सूत्रार्थमाह सम्यगिति ॥ प्रदानवदेव तदुक्तम् । BBस्_३,३.४३ । लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि । BBस्_३,३.४४ । <सम्यग्गुरुप्रसादश्च मुख्यतो दृष्टिकारणम् ॥ अनुव्याख्यान३,३.१८७ ॥> न्यायसुधा न केवलं श्रवणादि किन्तु सम्यग्गुरुप्रसादश्च । सम्यक्प्रसादपूर्वकं गुरोर्यद्विद्यादानं तच्च भगवद्दृष्टेः कारणमित्यर्थः । ननु"प्रज्ञान्तरपृथक्त्ववत्ऽ इति सूत्रं प्रदानवदेवेत्यतः पश्चात्तनं तत्कुतो व्युत्क्रमः । उच्यते । योग्यताचिन्तासङ्गतं तदिति प्रकरणशुद्धये पूर्वमेव व्याख्यातमिति न दोषः । ॥ ओं लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि ओम् ॥ अत्र गुरुप्र(साद)दानस्य बलवत्त्वमुक्तम् । तदयुक्तम् । श्रवणादितो हि बलवत्त्वम् । तच्च प्रदानशब्दार्थान्तर्गतमेव । नहि स्वस्मादेव स्वय बलीय इति सम्भवतीत्यतो व्याचष्टे सम्यगिति ॥ मुख्यतः श्रवणाद्यपेक्षयातिशयेन । अयमभिसन्धिः । प्रदानशब्देन हि सम्यग्गुरुप्रसादपूर्वकं दानं प्रकृतम् । तत्र सम्यग्गुरुप्रसादमात्रं तदिति अत्र परामृश्यत इति । लिङ्गभूयस्त्वादित्युक्तम् । यास्वाख्यायिकासु लिङ्गानि दृश्यन्ते तत्र गुरुप्रसादेनैव ज्ञानप्राप्तिश्रवणात्श्रवणादिकं न करणीयमिति शङ्का स्यात्तां निवारयितुं तदपीत्युक्तम् । तद्वयाख्याति श्रवणादि चेति ॥ <श्रवणादि च कर्तव्यं नान्यथा दर्शनं क्वचित् ॥ अनुव्याख्यान३,३.१८७ ॥> *१०,३५५ .* न्यायसुधा कुत इत्यत आह नान्यथेति ॥ अन्वयव्यतिरेकाभ्यां श्रुत्या च प्रमाणानामेव प्रमेयाधिगतिसाधनत्वनिश्चयादिति भावः । आख्यायिकास्वपि श्रवणादीनामनुक्तिमात्रम् । न पुनरभावोक्तिरस्ति ॥ इति प्रदानाधिकरणगुरुप्रसादाधिकरणौ ॥ ___________________________________________________________________________ *१०,३५८* [======= ञ्ण्य्स्_३,३.ईX पूर्वविकल्पाधिकरण =======] ॥ अथ पूर्वविकल्पाधिकरणम् ॥ ॥ ओं पूर्वविकल्पः प्रकरणात्स्यात्क्रियामानसवतोम् ॥ किं प्रथमप्राप्त एव गुरुरुत तं परित्यज्यान्योऽपि स्वीकर्तुं शक्यत इति संशये"गुरुमन्त्रपरित्यागी रौरवं नरकं व्रजेत्ऽ इति गुरुपरित्यागे दोषस्मरणात्प्रथमप्राप्त एवेति प्राप्ते विकल्प उच्यते । स हीनसमोत्तमेषु किंविषय इति न ज्ञायते । दोषस्मरणस्य का गतिरित्यतो व्यक्तं व्याख्याति गुणाधिकमिति ॥ पूर्वविकल्पः प्रकरणात्स्यात्क्रियामानसवत् । BBस्_३,३.४५ । <गुणाधिकं गुरुं प्राप्य तद्धीनं नाप्नुयात्क्वचित् ॥ अनुव्याख्यान३,३.१८८ ॥> न्यायसुधा क्वचित्प्रयोजनविशेषेऽपि । दोषस्मरणं तद्विषयमिति भावः । एवं तर्हि सौत्रो विकल्पोऽधिकगुरुप्राप्तिविषयः किमिति नेत्याह विपर्ययस्त्विति ॥ <विपर्ययस्तु कर्तव्यः सर्वथा मुक्तिमिच्छता ॥ अनुव्याख्यान३,३.१८८ ॥> न्यायसुधा अधमगुरुपरित्यागेनोत्तमगुरुस्वीकार इत्यर्थः । अन्यथा दैवादादावल्पं गुरुं प्राप्तस्य शिष्यस्य प्रज्ञोत्कर्षवतो जातयोः संशयविपर्यासयोरज्ञानस्य च निवृत्तिर्न स्यात् । तदिदमुक्तं शुभमिच्छतेति । एवं तर्ह्यनुपदिशत उत्तमस्य त्यागेनोपदिशतोऽधमस्य स्वीकारोऽपि कर्तव्यः स्यात् । सत्यम् । प्रतिषेधवचनेन तत्रापोदितोऽयं न्यायः । तर्हि सौत्रस्य विकल्पस्य को विषय इत्यत आह सम इति ॥ *१०,३५९* <समे विकल्प एव स्यात्... ॥ अनुव्याख्यान३,३.१८९ ॥> न्यायसुधा पूर्वस्वीकृतेन गुरुणा समे गुरौ स्वयमेव प्राप्ते सति स्वीकारस्य विकल्प एव स्यात् । न तु नियमः । सम एवेति वा सम्बन्धः । दोषस्मृतेर्विषयान्तरं च दर्शयितुमाह पूर्वेति ॥ <... पूर्वानुज्ञा च सर्वथा ॥ अनुव्याख्यान३,३.१८९ ॥> न्यायसुधा समगुर्वन्तरस्वीकारे पूर्वस्यानुज्ञा च सर्वथा भाव्या । विनानुज्ञया समानपूर्वपरित्यागविषयं दोषस्मरणमिति भावः । *१०,३६०* पूर्वानुज्ञा चेत्येतद्गुर्वन्तरप्राप्तिमात्रविषयमिति मन्दप्रतीतिनिरासायाह तदुत्तमेति ॥ <तदुत्तमगुरुप्राप्त्यै पूर्वानुज्ञा न मृग्यते ॥ अनुव्याख्यान३,३.१८९ ॥> न्यायसुधा तदिति पूर्वप्राप्तस्य परामर्शः । तस्मादुत्तमस्य गुरोः प्राप्त्यै पूर्वस्यानुज्ञा न मार्गणीया । गुरुप्रसादः सर्वथा भाव्य इति सूत्रकृतोक्तम् । तद्विद्यादेवतयोरपि प्रसादस्योपलक्षणमिति विवक्षुर्गुरुविद्यादेवतास्वरूपं तावदाह गुरुरिति ॥ <गुरुबर्रह्माखिलानां च विद्या चैव सरस्वती । देवता भगवान् विष्णुः सर्वेषामविशेषतः ॥ अनुव्याख्यान३,३.१९० ॥> *१०,३६१* न्यायसुधा येषां तेषामिति विशेषं विहाय सर्वेषामेव । ततः किमित्यत आह तदिति ॥ <तत्प्रसादेन मुक्तिः स्यान्नान्यथा तु कथञ्चन ॥ अनुव्याख्यान३,३.१९१ ॥> न्यायसुधा न केवलं गुरुप्रसादेन किन्तु विद्यादेवतयोरपीत्यर्थः । मुक्तिरिति ज्ञानादेरुपलक्षणम् । साधारणगुरुमुक्त्वासाधारणानाह स्योत्तमास्त्विति ॥ <स्वोत्तमास्तु क्रमेणैव सर्वेषां गुरवः श्रुताः ॥ अनुव्याख्यान३,३.१९१ ॥> *१०,३६२* न्यायसुधा क्रमेणैवेति साक्षादुत्तमो गरुस्ततोऽप्युत्तमो गुरुतर इत्यादि । एवं विद्याविशेषे तद्देवताविशेषोऽपि ज्ञातव्यः । नन्वस्तु विद्यात्वं विद्याभिमानित्वात्सरस्वत्यादीनाम् । देवतात्वं च विद्याप्रतिपाद्यत्वाद्विष्णोः । ब्रह्मणो गुरुत्वं तु कुतः । विद्योपदेष्यृत्वं हि गुरुत्वम् । नच सर्वान्प्रति ब्रह्मणस्तदस्तीत्यत आह उपदेश इति ॥ <उपदेशो ब्रह्मणस्तु सर्वेषामेव मुक्तये ॥ अनुव्याख्यान३,३.१९१ f ॥> न्यायसुधा इह जन्मान्तरे वा हिरण्यगर्भोपदेशेन विना न कस्यापि मुक्तिरित्यतस्तस्य गुरुत्वमुपपन्नम् । तदितरेषामप्युत्तमानां विद्यासम्प्रदायप्रवर्तकत्वाद्गुरुत्वमप्रवर्तकानां त्वनुग्राहकत्वादिनेति । ॥ इति पूर्वविकल्पाधिकरणम् ॥ ___________________________________________________________________________ *१०,३६४* [======= ञ्ण्य्स्_३,३.X ताद्विद्याधिकरण =======] ॥ अथ ताद्विद्याधिकरणम् ॥ ॥ ओं परेण च शब्दस्य ताद्विध्वं भूयस्त्वात्त्वनुबन्धः ओम् ॥ भक्तिरेवैनं नयतीत्यादिश्रुतेर्भक्तिरेव मोक्षादिसाधनं न परमात्मा । यथैकलव्यस्य गुरुभक्तिरेव विद्याप्राप्तिसाधनं न गुरुरित्येवं प्राप्ते इदमुक्तम् । तत्र भाष्यम् । प्रधानसाधनत्वाद्भक्तिः करणत्वेनोच्यत इति । तत्रप्रकृतत्वाद्भगवदपेक्षयैव भक्तेः प्राधान्यमिति प्रतीतिः सयात्तां निवारयितुमाह साधनेभ्य इति ॥ परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्त्वनुबन्धः । BBस्_३,३.५२ । <साधनेभ्योऽधिका भक्तिर्... ॥ अनुव्याख्यान३,३.१९२ ॥> न्यायसुधा मोक्षसाधनेभ्यो ज्ञानादिभ्यः । एतदपि तादृगेव भगवतोऽपि मोक्षसाधनत्वादित्यत आह नैवेति ॥ <... नैवान्यत्तादृशं क्वचित् ॥ अनुव्याख्यान३,३.१९२ ॥> न्यायसुधा क्वचिन्मुक्तौ ज्ञानादौ वा भगवतोन्यत्साधनं भक्तिसदृशं नैवास्तीत्यर्थः । भक्तिरिति सामान्येनोक्तं न ज्ञायते किंविषया कथं चेति । अत आह भक्तिश्चेति ॥ <भक्तिश्चैव हरावेव मुख्यान्यत्र यथाक्रमम् ॥ अनुव्याख्यान३,३.१९२ ॥> न्यायसुधा हरावेव मुख्या सर्वाधिका न तथान्यत्र । अन्यत्रापि यथाक्रममेव न तु साम्येनाक्रमेण वेत्यर्थः । तदियत्तामाह स्वाधिकेति ॥ *१०,३६५* <स्वाधिका त्वेव सर्वत्र स्वोत्तमेषु क्रमेण च ॥ अनुव्याख्यान३,३.१९३ ॥> न्यायसुधा साक्षात्स्वोत्तमे स्वाधिकैव कर्तव्या । अन्यत्र स्वोत्तमेषु तदुत्तमत्वक्रमेणेत्यर्थः । यद्यप्येषोऽथर्ः प्रागुक्तस्तथापि तात्पर्यातिशयद्योतनाय पुनरुक्तः । भक्तिः साधनं चेन्मुक्तिप्राप्त्यनन्तरं नास्तीति प्रतीतिः स्यात् । फलप्राप्तौ साधननिवृत्तिदर्शनात् । तन्निवृत्त्यर्थमाह अनुवर्तते चेति ॥ *१०,३६६* <अनुवर्तते च सा भक्तिर्मुक्तावानन्दरूपिणी ॥ अनुव्याख्यान३,३.१९३ ॥> न्यायसुधा प्रेमविशेषो हि भक्तिर्नाम । उपकारकत्वज्ञानाज्जाता हि प्रेमा कृतमहोपकारे नितरां वर्धत इत्येव खलु युक्तं न तु हीयत इति । तदेततस्तीत्यनुक्त्वानुवर्तत इति वदता सूचितम् । तर्हि तस्याः फलमपि किञ्चित्स्यादित्यत आह आनन्दरूपिणीति ॥ प्राक्कर्तव्यतया प्रकृता । अतः साधनरूपा । मुक्तौ तु स्वभावभूताविर्भूताफलरूपैव । पादार्थमुपसंहरति तदिति ॥ <तत्पूर्वकोपासनैवं कर्तव्या मुक्तये गुणैः ॥ अनुव्याख्यान३,३.१९३ f ॥> न्यायसुधा भक्तिपूर्वा । एवमिति योग्यतादेः । गुणैरुपेतस्य हरेः । ॥ इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना कृतायां टीकायां विषमपदवाक्यार्थविवृतौ तृतीयेऽत्रोपासाविषयचरणः पर्यवसितः ॥ ************************************************************************************************* *११,१* [======= ञ्ण्य्स्_३,४.ई पुरुषार्थाधिकरण =======] ॥ अथ पुरुषार्थाधिकरणम् ॥ ज्ञानसामर्थ्यमस्मिन्पाद उच्यत इति पादप्रतिपाद्यं भाष्येऽभिहितम् । सङ्गतिस्तु प्रागुक्तैव । ननु च ज्ञानस्य स्वातन्त्र्येण मोक्षसाधनत्वं सामर्थ्यम् । तच्च विद्यैवेत्युक्तम् । किमपरमवशिष्यते । यदर्थं पादारम्भः । उच्यते । सिद्धे(द्धं) स्वतन्त्रस्यैव ज्ञानस्य मोक्षसाधनत्वे(त्वम्) । विषयान्तरे तु समर्थ्यते । यद्यपि साधकेन मोक्षार्थमेवेदं साधितं तथापि स्वभावबलायतं तत्सामर्थ्यमुपपद्यते । यथा दहनार्थमुत्पादितोऽपि दहनः स्वभाववशात्प्रकाशयत्यपीति । ओं पुरुषार्थोऽतः शब्दादिति बादरायणः ओम् ॥ किं कर्मानुप्रवेशेन ज्ञानं मोक्षसाधनं किं वा स्वतन्त्रमेवेति संशये स्वतन्त्रस्यैव ज्ञानस्य मोक्षसाधनत्वमनेन समर्थ्यत इति केचिद्वयाचक्षते । तदसत् । विद्यैवेत्यत्रैवास्यार्थस्य समर्थितत्वात् । किन्तु ज्ञानं किं मोक्षमेव साधयत्युतान्यमपि पुरुषार्थमिति संशये ज्ञानिनां पुरुषान्तरे रागाभावान्मोक्षस्यैव साधकं ज्ञानमिति प्राप्ते सतीदमुच्यत इत्याशयवान्पुरुषार्थोऽत इत्येतावद्वयाचष्टे एवमिति ॥ पुरुषार्थोऽतः शब्दादिति बादरायणः । BBस्_३,४.१ । <एवमुत्पन्ननिर्दोषभगवद्दर्शनात्सदा । अपेक्षितफलप्राप्तिर्... ॥ अनुव्याख्यान३,४.१ च् ॥> *११,२* न्यायसुधा अत इति ज्ञानपरामर्शो नोपपद्यते । पूर्वत्र प्राधान्येनोपासनस्यैव प्रकृतत्वादित्यत उक्तमेवमुत्पन्नेति । न खलूपासनं स्वातन्त्र्येण प्रकृतं किन्नाम भगवद्दशर्नार्थत्वेन । अतः साध्यतया तदपि प्रकृतमेवेति भावः । एवमुक्तरूपोपासनोत्पन्नात् । भगवतो निर्देषत्वसङ्कीतर्नं तदुपपादनाय पातनिकार्थं ज्ञातव्यम् । यद्वा भगवद्दर्शनादित्येवोक्ते दैत्यादीनां यदवतारदर्शनं तस्यापि पुरुषाथर्हेतुत्वं स्यात् । एवमुत्पन्नेत्यनेनैव तत्परिहृतमिति चेन्न । तस्य प्रकृतताप्रदर्शन एव चरितार्थत्वात् । तन्न तेषां बिम्बदर्शनमिति चेत् । मा भूत् । तस्य मोक्षार्थत्वात् । अत्र तु पुरुषार्थान्तरस्य प्रस्तुतत्वात् । अतो निर्देषाद्भगवद्दर्शनादित्युक्तम् । भगवद्ग्रहणेनाद्वैतज्ञानमत्र गृह्यत इति निराचष्टे । साद ज्ञानोदयक्षणादारभ्य स्वोदयात्फलदं ज्ञानमिति वचनात् । अपेक्षितफलप्राप्तिर्भवतीति मोक्षमात्रं व्यावतर्यति । *११,४* नन्वेतदसत् । ज्ञानिनामप्यभिप्रायस्य कदाचिन्मोघत्वदर्शनादित्यत आह आरब्धस्येति ॥ <... आरब्धस्यानतिक्रमात् ॥ अनुव्याख्यान३,४.१ ॥> न्यायसुधा प्रारब्धकर्मणोऽतिक्रममविधायेति पूर्वेणैव सम्बन्धः । प्रारब्धप्रतिबद्धं हि ज्ञानं मोक्षमपि न करोति । अतस्तत्प्रतिबन्ध(क)वशाज्ज्ञानिनामाप्यभिप्राया मोघाः स्युः । ज्ञानस्य पुरुषार्थहेतुत्वेऽपि विशेषोऽस्तीत्याह देवेति ॥ <देवर्षिमानुषादीनां तत्तज्जात्यनुसारतः ॥ अनुव्याख्यान३,४.२ ॥> न्यायसुधा जातिशब्देनात्र योग्योच्यते । अपेक्षितफलप्राप्तिर्भवतीति सम्बन्धः । एतेन नाविशेषादित्यस्यापि तात्पर्यमुकतं भवति । *११,५* अत्र न ज्ञानं स्वतन्त्रमेव स्वर्गादिसाधनं किन्तु कर्मैव । ज्ञानं तु कर्मशेषत्वात्तत्साधनत्वेनोच्यते । शेषत्वं च कर्मणैव सिद्धयति पुरुषार्थेऽतिशयाधायकत्वमिति शेषत्वात्पुरुषार्थवादो यथान्येष्विति जैमिनिरित्यादिसूत्रैः पूर्वपक्षयित्वाधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनादित्यादिना स्वतन्त्रस्यैव ज्ञानस्य स्वर्गादिसाधनत्वं पुनः सिद्धान्तितम् । तत्र पूर्वपक्ष्युपन्यस्तप्रमाणनिरासः स्फुटो भाष्ये । जैमिनिमतविरोधपरिहारस्तु कथमित्यत आह जैमिन्युक्तमिति ॥ <जैमिन्युक्तं मानुषाणां तद्विशेषाश्च केचन ॥ अनुव्याख्यान३,४.२ ॥> न्यायसुधा ज्ञानशेषस्य कर्मण एव स्वर्गादिसाधनत्वं मानुषज्ञानिविषयम् । न केवलं जैमिन्युक्तं किन्तु स्वर्गादयः कर्मणैव नान्येनेत्यपरे विदुः । "अदृष्टमेव ज्ञानेन दृष्टं नैवोपलभ्यते । इति केचिद्विदः प्राहुःऽ इत्यादिनोक्तास्तद्विशेषा जैमिनिमतैकदेशा ये केचन तेऽपि मानुषाणाम् । कथमेतेषां जैमिनिमतैकदेशत्वमिति चेत् । स्वतन्त्रस्य ज्ञानस्य च स्वर्गादिसाधनत्वमित्येतावत्यंशे साम्यादिति ब्रूमः । मानुषा अप्युत्तममध्यमाधमभेदभिन्ना इति यथायोग्यं विचित्रमतविषया भवन्येव । *११,८* एवं जैमिनिमतविषयमुक्त्वा सूत्रकारमतविषयं दर्शयति सामान्यमिति ॥ <सामान्यं भगवत्प्रोक्तं ... ॥ अनुव्याख्यान३,४.३ ॥> न्यायसुधा ज्ञानं सकलपुरुषार्थसाधनं भवतीति सामान्यमेव भगवता प्रोक्तम् । नतु पुरुषविशेषनिष्ठं ज्ञानमिति । अतः सामान्यविशेषनियतत्वान्नैतयोर्मतयोर्विरोधः । ननु सामान्येनापि क्वचिद्विशेषेऽवस्थातव्यम् । तदिदमपि क्वावतिष्ठत इत्यत आह देवादीनामिति ॥ <... देवादीनां विशेषतः ॥ अनुव्याख्यान३,४.३ ॥> न्यायसुधा भगवन्मतं विशेषतोऽपवादैरपोदितं देवादिविषयं व्यवतिष्ठते । यद्यप्ययमर्थो लोकत एव सिद्धः । यदपवादविषयं परित्यज्य सामान्यं व्यवतिष्ठत इति । तथापि मन्दप्रबोधनायाचार्यैरभिहितः । *११,९* प्रकारान्तरेण मतयोर्विषयभेदं दर्शयति बलवदिति ॥ <बलवद्विरोधिसद्भावे जैमिन्याद्युक्तिरिष्यते ॥ अनुव्याख्यान३,४.३ ॥> न्यायसुधा अत्रापि सामान्यं भगवत्प्रोक्तमिति वर्तते । भगवता ज्ञानं सकलपुरुषार्थसाधनमिति सामान्येनोक्तम् । जैमिन्यादयस्तु बलवत्प्रतिबन्धककर्मसद्भावे ज्ञानस्य पुरुषार्थासाधनत्वमभिप्रेत्य न स्वतन्त्रज्ञानात्स्वर्गादिप्राप्तिर्भवतीत्युक्तवन्तः । ततश्च सामान्यविशेषविषयत्वान्न विरोधः । तथा चाप्रतिबद्धज्ञानविषयं भगवन्मतं व्यवतिष्ठते । यथोक्तम् । आरब्धस्यानतिक्रमादिति । ननु नायं जैमिन्यादिमतस्य विषयो वक्तुं शक्यते । बलवद्विरोधसद्भावे कर्मणोऽपि स्वर्गादिसाधनत्वानुपपत्तेः । मैवम् । नहि यज्ज्ञानस्य प्रतिबन्धकं कमर्तत्कर्मणोऽपीत्यस्ति नियमः । लोकेऽन्यथा दर्शनात् । फलप्रतिबन्धककर्मसद्भावे कथमिति चेत् । तदा स्वर्गादिसाधनं कर्मैव नोत्पद्यते । उत्पन्नं वा प्रतिबद्धं तिष्ठतीति को विरोधः । नहि बलवद्विरोधिसद्भावे सर्वत्रैव जैमिन्याद्युक्तिरिष्यत इत्युक्तम् । इयं च व्यवस्था पूर्वव्यवस्थयोपस्कतर्व्या । अन्यथा विरोधापत्तेरिति । ॥ इति पुरुषार्थाधिकरणम् ॥ ___________________________________________________________________________ *११,१२* [======= ञ्ण्य्स्_३,४.ईई कामचाराधिकरण =======] ॥ अथ कामचाराधिकरणम् ॥ ॥ ओं स्तुतयेऽनुमतिर्वा ओम् ॥ अत्राधिकरणे ज्ञानिनः सदसत्प्रवृत्तिभ्यां विशेषसद्भावः समर्थ्यते । तथा चाज्ञानिसामान्यसमर्थनार्थस्यास्य न ज्ञानसामर्थ्यप्रतिपादनार्थेऽस्मिन्पादेऽन्तर्भावः सम्भवतीत्यतोऽधिकरणस्य तात्पर्यमाह विकर्मेति ॥ स्तुतयेऽनुमतिर्वा । BBस्_३,४.१४ । <विकर्मलेपो नैवास्ति सम्यग्दृष्टिमतां क्वचित् ॥ अनुव्याख्यान३,४.४ ॥> न्यायसुधा यद्यप्यत्र मुखतो ज्ञानिनां सदसत्प्रवृत्तिभ्यां विशेषसद्भावः प्रतिपाद्यते । तथापि सम्यग्दृष्टिमतां क्वचिदपि विकर्मलेपो वक्ष्यमाणरूपो नैवास्तीत्यस्यार्थस्य फलतो लाभाद्युक्तोऽस्यान्तर्भावः । न ह्यज्ञानिनां विकर्मलेपाभावोऽस्तीति भावः । यथोक्तम्"कामचारेण चैकेऽ इति । विकर्मलेपाभावे कथमसत्प्रवृत्त्या विशेषसद्भावोऽङ्गीक्रियत इति चेत् । आनन्दादिगुणहानोविर्कर्मकर्तुर्विशेषस्य स्वीकारात् । अलेपस्त ततोऽन्य इति वक्ष्यते । *११,१३* किं सर्वेषामपि ज्ञानिनां विकर्मसम्भवो गुणहानिश्चास्तीत्यपेक्षायामाह गुणहानिश्चेति ॥ <गुणहानिश्च नैवास्ति ब्रह्मणस्त्वविकर्मतः ॥ अनुव्याख्यान३,४.४ ॥ देवानामपि न प्रायः ... ॥ अनुव्याख्यान३,४.५ ॥> *११,१३ .* न्यायसुधा ब्रह्मणस्तु सर्वथा विकर्म नास्ति । "न भारती मेऽङ्ग मृषोपलक्ष्यतेऽ इत्यादिवचनात् । अविकर्मतो गुणहानिश्च नैवास्ति । हिरण्यगर्भेतरदेवानामपि प्रायो विकर्मगुणहानी न स्तः । ईषद्विकमर्तन्निमित्ता गुणहानिश्चास्तीत्यर्थः । *११,१४* यदि देवानां विकर्म सम्भवति तेन चानन्दादिगुणहानिः स्यात्तदायमस्मादेतावता न्यूनोऽस्मादेतावताधिकोऽनेन समान इति शास्त्रीयनियमो भज्येत । तथाच शास्त्रस्याप्रामाण्यं स्यात् । नच तदैव प्रतियोगिपरम्परा विकृतिः प्रमाणवतीत्यत आह कॢप्तस्येति ॥ <... कॢप्तस्य तु कथञ्चन ॥ अनुव्याख्यान३,४.५ ॥> न्यायसुधा हानिर्नेति वर्तते । यस्या देवस्य यावद्गुणत्वं कॢप्तं तस्य तु कथञ्चन केनापि विकर्मणा हानिर्न भवतीत्यर्थः । *११,१६* तर्हि देवनां विकर्मणेषद्गुणहानिर्भवतीत्यस्य कोऽथरित्यत आह प्राप्तेति ॥ <प्राप्तह्रासो भवेत्क्वापि महता तु विकर्मणा ॥ अनुव्याख्यान३,४.५ ॥> न्यायसुधा प्राप्तशब्देन प्रसक्तमुच्यते । देवानामल्पेन विकर्मणा न किञ्चिद्धीयते । क्वापि प्राप्तेन महता तु विकर्मणा प्राप्तस्यैव गुणस्य ह्रासो भवेत् । स्वयोग्यपरिपूर्तये यावत्साधनमनुष्ठेयं ततोऽतिरिक्तेन साधनेनानुष्ठितेन यदानन्दादिकं प्रसक्तं तस्याभावो भवेत् । यदि स्वयोग्यपरिपूर्त्यर्थं साधनातिरिक्तमपि साधनं देवैरनुष्ठीयते तदा तारतम्यनियमो भज्येत । यो हि देवोऽरतिरिक्तसाधनमनुष्ठाय न महद्विकर्म करोति तस्योत्पत्तव्यमेव तेन गुणेन । ईश्वराराधनस्य वैफल्यानुपपत्तेः । नच तदैवान्येषां विक्रियायां प्रमाणमस्ति । ततश्च शास्त्रस्याप्रामाण्यमित्यत आह तथापीति ॥ <तथापि तत्कॢप्तमेव ... ॥ अनुव्याख्यान३,४.५ ॥> न्यायसुधा यद्यपि देवैः स्वयोग्यपरिपूर्त्यर्थं साधनातिरिक्तमपि साधनमनुष्ठीयते । तथापि तेषां तद्विघातकं तद्विकर्म महत्कॢप्तं नियतमेव । "स्वाधिकाराधिको यत्नः कथञ्चिन्नोपपद्यते । कथञ्चिदधिके यत्ने दोषः कश्चित्समापतेत्ऽ इति वचनात् । "कॢप्तस्य तु कथञ्चनऽ"तथापि तत्कॢप्तमेवऽ इत्युक्तम् । द्वयस्यापि साध्यमाह तस्मादिति ॥ <... तस्मान्न नियमोज्खितिः ॥ अनुव्याख्यान३,४.५ ॥> न्यायसुधा कॢप्तहायभावादधिकानुष्ठाने विकर्मपत्तिनियमाच्च । श्रौततारतम्यनियमभङ्गो नास्तीत्यर्थः । उक्तार्थमुदाहरति चन्द्रेति ॥ <चन्द्रसुग्रीवयोश्चैव स्वोच्चदारपरिग्रहात् । प्राप्तहानिरभून्नैव कॢप्तहानिः यथञ्चन ॥ अनुव्याख्यान३,४.६ ॥> न्यायसुधा चशब्दो यथेत्यर्थे । एवशब्दस्य प्राप्तहानिरेवेत्यन्वयः । <ह्रासोऽपि मानुषादीनामानन्दस्य विकर्मणा । भवेन्मुक्तौ विशेषेण स्वोच्चानामपराधतः ॥ अनुव्याख्यान३,४.७ ॥> न्यायसुधा देवानां विकर्मणा प्रसक्तहानिरेव भवति न तु कॢप्तहानिरित्युक्तम् । तदतिरिक्तानां तु कथमित्यपेक्षायामाह ह्रासोऽपीति ॥ कॢप्तस्यापीत्यपेरर्थः । आनन्दस्येत्युपलक्षणम् । ह्रासोनामानभिव्यक्तिः । सा चेश्वरेच्छाधीना । प्रकृत्याद्यावरणानामपास्तत्वात् । विकर्मस्वप्यधिकं निर्धारयन्नाह विशेषेणेति ॥ स्वोत्तमविषयापराधाद्विशेषेणानन्दह्रासो भवति । ॥ ओं कामचारेण चैके ओम् ॥ स्यादेतत् । अत्राधिकरणे कामचारेण चैक इति सूत्रेण ज्ञानोत्तरकालं कृतेन विकर्मणा ज्ञानिनो लेपाभावोऽभिधीयते । तथोपमर्दं चेति सूत्रेण ज्ञानात्पूर्वेषां कर्मणां ज्ञानेन विनाशः । एतदुभयं चतुर्थेऽध्याये तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशाविति सूत्रेणोच्यते । तत्कथं च पुनरुक्तिदोष इत्यतस्तावत्कामचारेण चैक इत्यस्य पुनरुक्तिदोषं परिहरति ज्ञानोत्तरस्येति ॥ कामकारेण चैके । BBस्_३,४.१५ । *११,२०* <ज्ञानोत्तरस्य पापस्य चतुर्थेऽलेप उच्यते ॥ अनुव्याख्यान३,४.८ ॥> न्यायसुधा चतुर्थेऽध्याये उत्तराघस्याश्लेष इत्यनेन ज्ञानोत्तरस्य पापस्यालेपस्तत्फलनराकादिप्राप्त्यभाव उच्यते । विषयान्तरमाह अशुचित्वादिकं चेति ॥ <अशुचित्वादिकं तस्य न भवेदिति तत्फलम् ॥ अनुव्याख्यान३,४.८ ॥> न्यायसुधा अस्य ज्ञानिनरस्तत्फलं ज्ञानोत्तरपापफलमशुचित्वासम्भाष्यत्वादिकं न भवेदिति चोत्तराघस्याश्लेष इत्यनेनोच्यते । ततः किमित्यत आह अत्रेति ॥ <अत्र ज्ञानफलस्यैव मुक्तेर्नियततोच्यते ॥ अनुव्याख्यान३,४.८ f ॥> न्यायसुधा अत्र तृतीयेऽध्याये कामचारेण चैक इत्यनेन ज्ञानफलस्य मुक्तेर्नियतता । ज्ञानिना कृतानि पापानि ज्ञानफलं मोक्षं न विहन्तुमलभित्येषोऽर्थ उच्यते । अतो न पुनरुक्तिदोष इति । ॥ ओमुपमर्दं च ओम् ॥ द्वितीयां पुनरुक्तिं परिहर्तुमुपमर्दं चेत्यस्य प्रतिपाद्यमाह प्रारब्धेति ॥ उपमर्दं च । BBस्_३,४.१६ । <प्रारब्धकर्मजस्यैव विषभक्षान्मृतेरिव । प्राप्तस्याप्यनिवर्त्यस्य किञ्चिद्भुक्तस्य संविदा । उपमर्द इह प्रोक्तो ... ॥ अनुव्याख्यान३,४.९ ए ॥> *११,२० .* न्यायसुधा चतुर्थेऽध्यायो पूर्वार्धस्य स्वरूपविनाशः कथ्यते । अनारब्धकार्ये एवेति वचनात् । इह तृतीयेऽध्याये तूपमर्दं चेति सूत्रेण प्रारब्धकर्मजस्य फलस्यैव संविदोपमर्दः प्रोक्तः । नतु प्रारब्धस्याप्रारब्धस्य वा कर्मणो नाश इति न पुनरुक्तिदोषः । नन्वत्र प्रारब्धकर्मण इत्येव कस्मान्नोक्तं किं तज्जनितफलग्रहणेन । नैवंय शङ्कयम् । "भोगेन त्वितरेऽ इति प्रारब्धस्य कर्मणो भोगविनाश्यत्वोक्तेः । संविद्विनाश्यत्वाङ्गीकारे तद्विरोधात् । ईषद्विनाशस्तु फलद्वारेणैव । कर्मणां निर्भागत्वात् । ननु च फलोपमर्दे कर्मोपमर्द एवोक्तोऽर्थतः स्यात् । तथाच भोगेनेति सूत्रविरोधस्तदवस्थ इत्यत उक्तं किञ्चिद्भुक्तस्येति । न सर्वस्य प्रारब्धकर्मफलस्योपमर्दः संविदोच्यते । किन्नाम किञ्चिद्भुक्तस्यातो न सूत्रविरोधः । कर्माणि ज्ञानिनं न तावत्स्वफलं भोजयन्ति यावदज्ञानिनमिति भावः । यथोक्तम् । "न वै जनो जातु कथञ्चनाव्रजेन्मुकुन्दसेव्यन्यवदङ्ग संसृतिम्ऽ इति । ननु"अवश्यमनुभोक्तव्यं कृतं कर्म शुभाशुभम्ऽ इति । प्रारब्धकर्मफलोपभोगस्यापरिहायर्त्वस्मरणात्कथमेतदित्यत उक्तमनिवर्त्यस्य प्राप्तस्यापीति । अपरिहार्यतया प्रसक्तस्यापीत्यर्थः । अनिवर्त्यतया प्रसक्तस्यापीत्यर्थः । अनिवर्त्यस्यापीत्येतावत्येव वक्तव्ये प्राप्तस्येत्यनेन विरोधपरिहारं सूचयति । अत्र दृष्टान्तमाह विषेति ॥ *११,२१* यथा विषभक्षणान्मृत्तिरनिवर्त्यतया प्रसक्तैव न पुनरतिवर्त्यैव । विषहरमन्त्रौषधादिना निवृत्तेर्दर्शनात् । तथा प्रारब्धकर्मफलभोगोऽप्यनिवर्त्यतया प्रसक्त एव न त्वनिवर्त्य एव । ज्ञानादिना निवृत्तेरुपपादयिष्यमाणत्वात् । तथाच विषभक्षणान्मरणमवश्यं भावीति वचनवदवश्यमनुभोक्तव्यमिति वचनस्याप्यर्थोऽवगन्तव्यः । उत्सर्गतः प्रारब्धकर्मफलानि भोक्तव्यान्येव । अपवादेन तूपमृद्यन्त इति । किं सर्वेषां ज्ञानिनां प्रारब्धकर्मफलोपमर्द एकविध एवोत नानाविध इत्यपेक्षायामाह देवादीनामिति ॥ *११,२२* किं सर्वेषां ज्ञानिनां प्रारब्धकर्मफलोपमर्द एकविध एवोत नानाविध इत्यपेक्षायामाह देवादीनामिति । <... देवादीनां यथाक्रमम् ॥ अनुव्याख्यान३,४.९ ॥> न्यायसुधा येषामधिकं ज्ञानं तेषामधिक इत्यादि । एतेन"नाविशेषात्ऽ इति मध्ये पठितस्य सूत्रस्य पूर्वत्रोत्तरत्र चोपयोग इत्युक्तं भवति । प्रारब्धकर्मणां भोगेन विना न क्षयः । किन्तु ब्रह्मज्ञानेन फलह्रासो भवतीत्युक्तम् । तत्रैके मन्यन्ते । अचिन्त्यो हि ब्रह्मज्ञानस्य महिमा । अतस्तत्सामर्थ्यादप्रारब्धानीव प्रारब्धान्यपि कर्माण्यभुक्तफलानि क्षीयन्ते । नाभुक्तं क्षीयते कर्मेत्यादिवाक्यानि त्वज्ञानिविषयाणि । ततश्च ज्ञानाग्निः सर्वकर्माणीति सर्वशब्दोऽयपीडितः स्यादिति । अन्ये तु परमेश्वरेच्छोपोद्बलितानि प्रारब्धानि भोजयन्त्येव सर्वं स्वफलम् । न कश्चिदपि फलह्रासोऽस्तीति । तत्राद्यं मतं तावदपाकरोति सर्वात्मनेति ॥ <सर्वात्मना त्वभोगो हि प्रारब्धस्यैव कर्मणः । न ब्रह्मदर्शिनोऽपि स्यात्... ॥ अनुव्याख्यान३,४.१० च् ॥> *११,२३* न्यायसुधा ब्रह्मदर्शिनोऽपि प्रारब्धस्य कर्मणः सर्वात्मना त्वभोगो न स्यादेव । विना भोगेन ब्रह्मज्ञानादेव प्रारब्धान्यपि कर्माणि क्षीयन्त इति मतमनुपपन्नमित्यर्थः । तथा सति ब्रह्मविदां संसारावस्थानं न स्यात् । निर्बीजत्वात् । लोकानुग्रहार्थमेव विग्रहांस्ते बिभ्रतीति चेन्न । शापादिनिमित्तानामापादामपीतिहासपुराणेषु बहुलमुपलम्भात् । तस्य तावदेव चिरमित्यादिश्रुत्या चावगम्यते कर्मावस्थानमिति हिशब्दार्थः । द्वितीयं मतमपाकर्तुमाह फलेति ॥ <... फलह्रासस्तु विद्यते ॥ अनुव्याख्यान३,४.१० ॥> न्यायसुधा प्रारब्धस्य कमर्ण इति वर्तते । ओंमित्यच्चार्यान्तरिममात्मानमभिपश्योपमृद्य पुण्यं च पापं च काममाचरन्तो ब्रह्मानुव्रजन्तिऽ इत्यागमादिति भावः । यस्त्वागमप्रारब्धविषयं व्याख्याय प्रारब्धकर्मफलस्येषदपि ह्रासो नास्तीति ब्रूयान्तं प्रत्याह सर्वात्मनेति ॥ <सर्वात्मना फलह्रासो यदि नारब्धकर्मणः । स्यात्काम्यविधिवैयर्थ्यम् ... ॥ अनुव्याख्यान३,४.११ च् ॥> न्यायसुधा ईषदपीत्यर्थः । ब्रह्महत्यादिकर्मविपाकक्षयरोगादिनिवृत्त्यर्थाः प्रायश्चित्तविधयोऽत्र काम्यविधयो विवक्षिताः । *११,२४* अयमत्रोत्तरक्रमः । "ब्रह्महा क्षयरोगी स्यात्ऽ इति स्मरणात्क्षयादिकं तावद्ब्रह्महत्यादेः फलम् । तत उत्पादितक्षयादिकं ब्रह्महत्यादिप्रारब्धमेव । तस्य च प्रारब्धकर्मफलस्य क्षयादेः प्रायश्चित्तकरणे निवृत्तिर्दृश्यते । तत्कथं प्रारब्धकर्मकफलस्य सर्वथाप्यनुपमर्दः । अथ मन्येत । प्रायश्चित्तं न क्षयनिवृत्तिहेतुः किन्तु भोगनिमित्तकर्मक्षय एवेति । तदा प्रायश्चित्तविषयो व्यर्थाः स्युः । गृहदाहेष्ययादिवत्प्रायश्चित्तानां नैमित्तिकत्वं भविष्यतीति चेन्न । क्षयादिसंयोगेन विधीयमानानामेषां तद्विघातफलसम्भवे फलान्तरकल्पनानुपपत्तेः । किञ्चात्र नियतपश्चाद्भावित्वमसमाहितमेव । तदिदमुक्तं काम्येति । तथापि ब्रह्मज्ञानं न तदर्थं विहितमिति चेन्न । फलश्रयणेनैव विधिकल्पनात् । अनेनैव न्यायेन प्रायश्चित्तानां कमर्क्षयहेतुत्वाभावोऽपि निरस्तः । तथा सति प्रायश्चित्तविधीनां वैयर्थ्यापत्तेः । नैमित्तिकत्वपक्षस्य च दृष्टादृष्टहानोपादानप्रसङ्गेन निरस्तत्वात् । अथ कर्मणो द्वयी शक्तिः । एका तावत्फलजननी अपरा त्वसंव्यवहार्यत्वहेतुः । प्रायश्चित्तैर्द्वितीयापाक्रियत इति चेत् । एवं तर्हि कर्मविपाकप्रायश्चित्तानामपीयमेव गतिरिति कथं नोपमर्दः । किञ्च न सर्वो रोगः सर्वं च दुरितमसंव्यवहार्यताहेतुरिति तत्र प्रायश्चित्तवैयर्थ्यमेव स्यात् । अपि च क्षयकुष्ठाद्युपहतोऽपि न प्रायश्चित्ताचरणमात्रेण संव्यवहार्यः । किन्तु क्षयाद्यपगम एवेति तत्कारणत्वमेव प्रायश्चित्तानामङ्गीकार्यम् । मरणान्तिकप्रायश्चित्तानामानर्थक्यं च स्यात् । श्राद्धादिव्यवहारसिद्धयर्थं तदिति चेन्न । परिव्राजकानां तदभावापातादित्यलम् । उपसंहरति इत्युक्तेति ॥ <... इत्युक्तनियमो भवेत् ॥ अनुव्याख्यान३,४.११ ॥> *११,२५* न्यायसुधा इतिशब्दस्तस्मादित्यर्थे । प्रारब्धकर्मणां भोगादेव क्षयस्तथापि फलह्रासोऽपि विद्यत इत्युक्तनियमो भवेदुपपन्न इति शेषः । ञ्Oष्ःी२७ *११,३०* एवमुत्पन्ननिर्देषःऽ इत्यादिनोक्तार्थे स्मृतिसम्मतिमाह एवमादीति ॥ <एवमद्यापि सम्प्रोक्तं तन्त्रभागवते स्फुटम् ॥ अनुव्याख्यान३,४.११ f ॥> न्यायसुधा आदिपदेनैतदुपयुक्तमन्यत् । भाष्यादावुदाहृतैवर्चनैरपीत्यपेरर्थः । यद्वैवमादीत्येतदधिकरणप्रमेयं तदुपयुक्तं च गृह्यते । अपिपदेन प्रथमाधिकरणप्रमेयस्य समुच्चयः । अथवाधिकरणप्रमेयस्य समुच्चयः । अथवाधिकरणद्वयाथरेवमादीत्यनेन गृहीतः । द्वितीयाद्यधिकरणार्थग्रहणायापिशब्दः । पुरुषार्थाधिकरणे स्तुत्यधिकरणे च ज्ञानफलस्य तारतम्यमभिहितम् । तत्संसारिकफलस्य न विप्रतिपन्नमिति मुक्तिगतस्य साधयितुमुत्तरो ग्रन्थः । ये मोक्षे भेदमेव नाङ्गीकुवर्ते ये चाङ्गीकृत्यापि भेदमानन्दादिकं नाभ्युपयन्ति न तान्प्रति तारतम्यसाधनस्यावकाशः । किन्तु भेदादिसाधनमेव कतर्व्यम् । करिष्यते च चतुर्थेऽध्याये । ये पुनर्भेदमानन्दादिकं चाङ्गीकृत्यापि तारतम्यं न मन्यन्ते तान्प्रत्यय प्रयत्नः क्रियते । यावदधिकारमित्यधिकरणार्थस्यैवायं प्रपञ्च इति न दोषः । *११,३१* तत्र तावच्छत्या मुक्तावानन्दतारतम्यमुपपादयति तारतम्यमिति ॥ <तारतम्यं फले नो चेद्ब्रह्मादीनां कथं श्रुतिः । अवृजिनोऽकामहत इति मुक्तिं निगद्य च । आनन्दतारतम्यं च तेषां ब्रूयात्पृथक्पृथक् ॥ अनुव्याख्यान३,४.१२ ॥> *११,३२* न्यायसुधा ब्रह्मादीनां ज्ञानफले मुक्तिगामित्यानन्दे यदि यदि तारतम्य नो भवेत्तर्हि कथं"स यो हवै मनुष्याणां राद्धऽ इत्यादिका वाजसनेयिनां सैषाऽनन्दस्य मीमांसा भवतिऽ इत्यादिका तैत्तिरीयाणां च श्रुतिस्तेषां ब्रह्मादीनामानन्दस्य तारतम्यं ब्रूयात् । सर्वेऽप्युत्तरोत्तरं शतगुणनन्दा इत्यनभिधाय पृथक्पृथगेव ब्रवीति । तेन तत्र तात्पर्यसद्भावश्चावगम्यते । ब्रह्मादीनामानन्दस्य यश्च श्रुतिर्ब्रवीति मुक्तानां तु तत्साध्यत इति किं केन सङ्गतमित्यत उक्तमवृजिन इति । यश्च श्रोत्रियोऽवृजिनोऽकामहत इत्याद्या । श्रोत्रियस्य चाकामहतस्येति द्वितीया । यद्यपि श्रोत्रियत्वमपि मुक्तिज्ञापकमित्यन्यत्रोक्तम् । तथापि बहुसंविधानसाध्यं तदिति न सङ्कीतिर्तं मुक्तिं च निगद्य तेषां मुक्तानामानन्दतारतम्यं च ब्रवीति । चशब्दौ मिथः समुच्चये । तैत्तिरीयश्रुतिरप्यत्रोपलक्षितेत्युत्तरत्र ज्ञास्यते । *११,३३* श्रुतिद्वयोक्तमानन्दतारतम्यं संसारविषयमेव न मुक्तिविषयमित्याशङ्कय परिहरति संसार इति ॥ <संसार एव चेदेतत्तारतम्यं न मुख्यतः । अकामहतशब्दार्थोऽवृजिनत्वं च नो भवेत् ॥ अनुव्याख्यान३,४.१३ ॥> न्यायसुधा एतच्छत्युक्तं तारतम्यं संसार इत्येवोक्ते सिद्धान्तिनो नानिष्यम् । मुक्तामुक्तविषयताया वक्ष्यमाणत्वात् । अत एवेत्युक्तं तस्यैव विवरणं न मुख्यत इति । सप्तम्यर्थे तसिः । एतत्तारतम्यं संसार एव न तु मुख्ये पुरुषार्थे मोक्षे इति चेदित्यर्थः । तर्ह्यकामहतशब्दार्थोऽकामहतत्वमवृजिनत्वं च नो भवेत् । युक्तमिति शेषः । तथाहि । यश्च श्रोत्रियोऽवृजिनोऽकामहत इति श्रोत्रियस्य चाकामहतस्येति चोक्ताकामहतत्वादिकं किं प्रकृतानां संसारिणामेव विशेषणमुत संसार्यन्तरसमुच्चयार्थम् । नाद्यः । यतः सम्भवे व्यभिचारे च विशेषणमर्थवत् । नच ब्रह्मादयः केचिदश्रोत्रियत्वादिगुणाः सन्ति । येन व्यभिचारनिवारणार्थमेतत्स्यात् । नापि संसारिष्वकामहतत्वादिकं सम्भवति । अत एव द्वितीयोऽपि परास्तः । *११,३४* ननु संसारिष्वप्यकामहतत्वादिकं कथञ्चित्सम्भवति । सत्यम् । मुख्यतो न सम्भवतीति ब्रूमः । नच विना बाधकेनामुख्याङ्गीकारो युक्तः । एतेनावृजिनोऽकामहत इति मुक्तिं निगद्येत्येतद्विवृतं भवति । कथमकामहतत्वादेः संसारिष्वसम्भव इत्यतोऽकामहतत्वस्य तावदुपपादयति कामस्येति ॥ <कामस्य यत्राप्ताः कामास्तत्र माममृतं कृधि । इति यल्लक्षणं मुक्तेः श्रुतिराह बलीयसी ॥ अनुव्याख्यान३,४.१४ ॥ कामाहतिः कुतोऽन्यत्र ... ॥ अनुव्याख्यान३,४.१५ ॥> न्यायसुधा यत्र लोके कामस्येच्छायाः कामा विषया आप्ताः पर्याप्तास्तत्र माममृतं मुक्तमपि कुर्विति वायुं प्रति प्रार्थनम् । यद्यस्मादिति श्रुतिरित्याप्तकामत्वं मुक्तेर्लक्षणत्वेनाह । विशेषणस्येतरव्यावृत्त्यर्थत्वात् । निरवकाशत्वादिना बलीयसाः श्रुतेरन्यथयितुमशक्यत्वात् । तस्मात्कामाहतिरकामहतत्वं मुक्तादन्यत्र कुतः सम्भवेत् । आप्तकामत्वस्य मुक्तलक्षणत्वेन श्रुत्युक्तत्वे तदेवं संसारिष्वसम्भवि स्यात् । अकामहतत्वं तु कथमसम्भवीत्यत आह प्राप्तेति ॥ <... प्राप्तकामस्य सा भवेत् ॥ अनुव्याख्यान३,४.१५ ॥> न्यायसुधा सा कामहतिः । अकामहतत्वस्याप्तकामत्वं हेतुः । नच निमित्ताभावे नैमित्तिकस्य सम्भवोऽस्ति । तत्र निमित्तं चाप्तकामत्वं संसारिषु न सम्भवतीत्युक्तम् । ततो नैमित्तिकमकामहतत्वमपि तत्रासम्भवीति । *११,३६* आप्तकामत्वस्याकामहतत्वं प्रति निमित्तत्वं विवृणोति अप्रयत्नेनेति ॥ <अप्रयत्नेन कामानामवाप्तिः सा यदा भवेत् । तदैवाकामहतता कुत एवान्यथा भवेत् ॥ अनुव्याख्यान३,४.१५ f ॥> न्यायसुधा साकामहतेति सम्बन्धः । याकामहतशब्दात्प्रतीयते सेत्यर्थः । अन्यथाप्रयत्नेन कामानामवाप्त्यभावे कुत एव कारणात्साकाशमहतया भवेन्न कुतोऽपीत्यन्वयव्यतिरेकावुक्तौ । एतदुक्तं भवति । कामेनोपद्रवो हि कामहतता तदभावश्चाकामहतता । कामनिमित्तोपद्रवाभावश्चानायासेन तत्तद्विषयप्राप्तावेव भवति नान्यथेत्यनुभवसिद्धम् । अतः प्राप्तकामत्वाकामहतत्वयोर्निमित्तनैमित्तिकभावो युक्त एवेति । नायमस्ति नियमः, यदाप्तकामस्यैव, कामनिमित्तोपद्रवाभावो नान्यथेति । कामभावेऽपि तन्निमित्तोपद्रवाभावसम्भवादिति चेत् । किमनेनोक्तस्य व्यभिचारमात्रं चोद्यते किं वा प्रकृतेषु संसारिष्वप्याप्तकामत्वाभावेऽप्यकामत्वेनाकामहतता सम्भवतीत्याशास्यते । नाद्यः । वक्ष्यमाणन्यायेन विशेषणप्रक्षेपात् । न द्वितीयः । ब्रह्मादयो न कामरहिता असुप्तामूढचेतनत्वाद्देवदत्तवदित्यनुमानविरोधादित्याशयवाननुमानस्य व्याप्तिमुपपादयति चेतनस्येति ॥ <चेतनस्य त्वसुप्तस्य कुत्र दृष्टा ह्यकामता ॥ अनुव्याख्यान३,४.१६ ॥> *११,३६ .* न्यायसुधा घटादौ व्यभिचारपरिहाराय चेतनस्येत्युक्तम् । सुप्तमुग्धयोस्तत्परिहारायासुप्तस्येति । अमुग्धस्येत्यपि द्रष्टव्यम् । ननु सुप्तौ मोहे च न चेतयत एव । अतश्चेतनस्येत्यनेनैव तद्वयवच्छेदसिद्धेर्व्यर्थं विशेषणमिति । मैवम् । चेतनशब्देनात्मत्वमात्रस्य विवक्षितत्वात् । चैतन्ययोगे हि विवक्षिते कामाभावाङ्गीकारसाहसादबिभ्यत्परश्चैतन्याभावमपि ब्रह्मादीनामङ्गीकुर्यादित्यसिद्धिः स्यात् । तदिदमुक्तं तुशब्देन । कुत्रेत्याक्षेपे । हिशब्दो यस्माद्वयाप्ति सिद्धेति शेषः । नोपादेयमेव वा हेतावसुप्तत्वादिविशेषणम् । नच तथा सति व्यभिचारापातः । सुप्त्यादावप्यात्मनः कामसद्भावात् । नचैवं सति यत्र सुप्तो न कञ्चन कामं कामयत इत्यादिश्रुत्यानुपलम्भेन च विरोधः । विद्यमानानामपि कामानां तदानीमव्यक्तत्वेन श्रौताभावव्यवहारस्यानुपलम्भस्य चोपपत्तेः । *११,३८* व्यक्तकामाभिप्रायेण प्राग्विशेषणमुपात्तमित्याशयवानाह अव्यक्तिरेवेति ॥ <अव्यक्तिरेव कामानां न नाशो मोहसुप्तयोः ॥ अनुव्याख्यान३,४.१६ ॥> न्यायसुधा नाशोऽभावः । सुप्तं सुप्तिः । नपुंसके भावे क्तः । *११,३९* स्यादेतत् । सुप्त्यादौ कामसद्भावे सिद्धे युक्तमव्यक्तिकल्पनम् । स एव तु कुतः सिद्ध इत्यत आह यत्काम इति ॥ <यत्कामः स्वापमाप्नोति तदेवोत्थापितः कुतः । अवशोऽपि व्याहरति कुतः सुप्तावकामता ॥ अनुव्याख्यान३,४.१७ ॥> न्यायसुधा मोहोऽत्रापि ग्राह्यः । व्याहरतीत्यतः परं यतस्तस्मादित्यध्याहार्यम् । यद्भोजनादिकं कामयमानो देवदत्तः स्वापादिकमाप्नोत्युत्थापितः पुनस्तदेव कदाचिद्वयाहरतीति तावदनुभवसिद्धम् । तस्माद्वयाहरणविशेषाच्च तस्य तदा तत्र कामोऽस्तीत्यनुमीयते । स च न तावदुत्थानानन्तरमुत्पन्नः । तदा देवदत्तस्यावाशत्वात् । वस्तुदर्शनेऽनुमानादिनेष्यसाधनताज्ञाने च सति खलु कामोदयः स्यात् । नचावशस्यैषा कामसामग्री कल्पयितुं शक्यते ततः प्राक्तन एव कामः सुप्त्यादौ सन्नतरो(व्यक्तो)ऽनुवर्तमानः पुनः सहकारिलाभक्रमेण व्यज्यत इत्येवाङ्गीकार्यम् । तथाचाह पतञ्जलिः । अविद्याक्षेत्रत्वमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणामिति । यत एवं तस्मात्कुतः सुप्त्यादावात्मनोऽकामता स्यात् । *११,४१* नन्वयं केवलो विशिष्यो वा चेतनत्वहेतुर्मुक्तेष्वनैकान्तिकः । तेषां कामाभावादित्यत आह सर्वेति ॥ <सर्वकामानवाप्नोति ब्रह्मणा सह मुक्तिगः । पर्येति तत्र जक्षंश्च क्रीडन् रतिमवाप्नुवन् ॥ अनुव्याख्यान३,४.१८ ॥ कामान्नी कामरूपी सन्निमान् लोकांश्च सञ्चरन् । आस्ते गायन् साम मुक्त इत्यादिश्रुतिसद्बलात् ॥ अनुव्याख्यान३,४.१९ ॥ अकामः स्यात्कथं मुक्तः ... ॥ अनुव्याख्यान३,४.२० ॥> न्यायसुधा अनेन"सोऽश्नुते सर्वान्कामान्सह ब्रह्मणा विपश्चिताऽ इति श्रुतिमुपादत्ते । पर्येतीत्यनेन"स तत्र पर्येति जक्षन्क्रीडन्रममाणःऽ इति । जक्षन्निति वैदिकत्वात्साधुः । कामान्नीत्यनेन"इमांल्लोकान्कामान्नी कामरूप्यमनुसञ्चरन् । एतत्साम गायन्नास्तेऽ इति । आदिपदेन"स एकधा भवतीत्यादेः सङ्ग्रहः । बलात्कामसद्भावावगतेरिति शेषः । यद्येप्येताः श्रुतयो न साक्षान्मुक्तस्य कामसद्भावमाचक्षते । तथापि सामर्थ्यात्तं गमयन्त्येव । तदिदमुक्तं श्रुतिबलादिति । तच्च सामर्थ्यमव्यभिचरितमेव न तु सम्भावनामात्रमिति सच्छब्देनाह । तथाहि । कामकर्मत्वाद्धि विषयाः कामाः । कर्मणि घञो विधानात् । तया च सोऽश्नुते सर्वान्कामानित्यत्र सन्निधेस्तत्कामकर्मभूतान्विषयानश्नुत इत्युक्तं स्यात् । निष्कामस्य शिलासमस्य कामावाप्तिः कीदृशी स्यात् । पर्यटनादिकं च कामकार्यं न विनान कामेन सम्भवति । स्त्रीभिर्निष्कामस्य स्मरणमत्यन्तासम्भावितम् । अन्नादीनां च कामत्वं काम्यतयैवेति पूर्ववत्कामावगतिः । यद्यपि स यदि पितृलोककामो भवतीत्याद्या विस्पष्टाः श्रुतयोऽत्र सन्ति तथापि शिष्यैर्न्यायमनुसन्दधानैर्भाव्यमित्येतासामुदाहरणम् । मुक्तस्याकामत्वाभावान्नानैकान्त्यं हेतोरिति । *११,४३* ननु मुक्तानां कामाभावेऽपि"यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः । अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुतेऽ इत्याद्या श्रुतिरस्ति । तत्कथं कामवत्त्वनिश्चय इत्यत आह कामा येऽस्येति ॥ <... कामा येऽस्य हृदि श्रिताः । इत्यन्तःकरणस्थानां कामानां मोक्षमेव हि । आह श्रुतिर्... ॥ अनुव्याख्यान३,४.२० ए ॥> न्यायसुधा इति श्रुतिरित्यन्वयः । अन्तःकरणस्थानामेवेति च । नतु सर्वथापीत्येवार्थः । हिशब्दो यस्मादित्यर्थे । तस्मादकामः स्यात्कथं मुक्त इति सम्बन्धः । कुतः श्रुतेरर्थसङ्कोचः क्रियत इत्यत आह हृदीत्येवेति ॥ <... हृदीत्येव न चेद्व्यर्थं विशेषणम् ॥ अनुव्याख्यान३,४.२० f ॥> न्यायसुधा नचेदेषा श्रुतिरुक्तरीत्या व्याख्यायेत । सर्वथापि कामाभावपरेति व्याख्यायेतेति यावत् । तदा हृदि श्रिता इति कामानां विशेषणं व्यर्थमेव स्यात् । व्यावर्त्याभावात् । अतो विशेषणं प्रयुञ्जाना श्रुतिरन्तःकरणपरिणतीनां कामानामेव मुक्तावभावोऽन्तःकरणस्यैवाभावान्न तु सर्वेषां स्वरूपभूतानां कामानामवस्थानादित्येतमर्थं गमयतीति । *११,४४* भवेदेतत् । यदीदं विशेषणं स्यात् । नचैवम् । व्यावर्त्याभावात् । एतत्सर्वं मन एवेति श्रुत्या सर्वेषामपि कामानां मनःपरिणाम(व)त्वमेव न त्वात्मधर्मः कामोऽस्तीत्यवगमात् । अतो हृदि श्रिता इत्येतत्स्वरूपकथनमात्रमित्याशयेनाशङ्कय निषेधति हृद्येवेति ॥ <हृद्येष तेषां श्रयणमिति पक्षो न भासते ॥ अनुव्याख्यान३,४.२१ ॥> न्यायसुधा अन्तःकरण एव । तेषां कामानाम् । भासते शोभते । कुतो न भासत इत्यत आह मुक्तनामिति ॥ <मुक्तानां कामितामाह पृथक्छाखासु यच्छ्रुतिः ॥ अनुव्याख्यान३,४.२१ ॥> न्यायसुधा अन्तःकरणविधुराणामपीत्यर्थः । यद्यस्मात्तस्मान्न शोभत इति सम्बन्धः । श्रुतिः पूर्वोदाहृता । नन्वेतदयुक्तम् । प्रागुदाहृतश्रुतेः प्रतिपक्षतयोद्भाविताया अस्याः श्रुतेस्तथैव बाधस्योच्यमानत्वात् । मैवम् । प्रागुदाहृतश्रुतेः प्रबलत्वेन बाधकत्वोपपत्तेः । तथाहि । कामश्रुतिस्तावन्निरवकाशा । तदभावश्रुतिस्तूक्तरीत्या सावकाशा । विशेषणस्वरूपकथनत्वसन्देहेऽपि न निरवकाशत्वम् । एतत्सर्वं मन एवेत्यपि सावकाशश्रुतिरिति साङ्खयाधिकरणेऽभिहितम् । किञ्च कामश्रुतिः सर्वास्वपि शाखास्वस्ति । तथैवोदाहृतत्वात् । तदभावश्रुतिस्तु क्वचिदेवेति कथं न बाध्यबाधकभावः । तदिदमुक्तं पृथक्शाखास्विति । *११,४५* कामस्य यत्रेत्यादिनोक्तमर्थमुपसंहरति अत इति ॥ <अतोऽकामहतत्वं तु मुक्तानामेव मुख्यतः ॥ अनुव्याख्यान३,४.२२ ॥> *११,४५ .* न्यायसुधा कामनिमित्तोपद्रवाभावस्याकामहतत्वस्याकामत्वाप्तकामत्वाभ्यामेवोपपत्तेरकामत्वस्य चेतनमात्रेऽसम्भवादाप्तकामत्वस्य च मुक्तलक्षणत्वेन तत्रैव सम्भवादमुक्तेष्वसम्भवादित्यर्थः । मुक्तानामेव धर्म इति सिद्धमिति शेषः । *११,४६* सत्यम् । मुख्यया वृत्त्याकामहतत्वं मुक्तेष्वेव सम्भवति । तथापि कामनिमित्तबहुतरोपद्रवाभावाद्ब्रह्मादिष्वप्यमुख्यं युज्यत एव । अतः संसारिण एव श्रुतिप्रतिपाद्याः किन्न भवन्तीति चेत् । किं मुख्यार्थपरिग्रहे बाधकसद्भावात्तत्परित्यागः क्रियते किंवा वृथैव । नाद्यः । तदभावात् । बाधकाभासानां च निराकरिष्यमाणत्वात् । द्वितीयं दूषयति मुख्यार्थस्येति ॥ <मुख्यार्थस्य वृथा त्यागो मायिनामेव भूषणम् ॥ अनुव्याख्यान३,४.२२ ॥> न्यायसुधा अपरीक्षका एव मायावादिप्रभृतयो विना बाधकेन मुख्यार्थं त्यजन्ति । वाच्यार्थपरमेश्वरपरित्यागेन निर्गुणलक्षणाङ्गीकारात् । नतु न्यायविद इति । <अपापत्वमदुःखत्वं चावृजिनत्वमिहोदितम् ॥ अनुव्याख्यान३,४.२३ ॥> न्यायसुधा एवमकामहतत्वस्यामुक्तेष्वसम्भवमभिधायावृजिनत्वस्याप्यभिधास्यन्नवृजिनत्वं तावद्वयाख्याति अपापत्वमिति ॥ इहोदितमवृजिनत्वं तावदपापत्वमदुःखत्वं चेति योजना । कुत एतदित्यत आह अप्रियमिति ॥ <अप्रियं वृजिनं दुःखमकं तोद इतीयर्ते ॥ अनुव्याख्यान३,४.२३ ॥ तत्कारणत्वात्पापं वा वृजिनं नाम कथ्यते । इत्युक्तः स्वयमीशेन नामार्थः शब्दनिर्णये ॥ अनुव्याख्यान३,४.२४ ॥> न्यायसुधा दुःखमप्रियमित्यादिशब्दैरीर्यत इति सम्बन्धः । तत्कारणत्वाद्दुःखकारणत्वात् । दधित्रपुसं प्रत्यक्षो ज्वर इति यथा । एतेन वृजिनशब्दो दुःखे मुख्यः । पापे तादर्थ्यात्ताच्छब्द्यमित्युक्तं भवति । अत एव वाशब्दः । नामार्थो वृजिननामार्थः । वृजिनशब्दस्य दुःखाद्यर्थत्वेऽवृजिनशब्दस्यादुःखाद्यर्थत्वं सिद्धमेवेति भावः । *११,४९* ततः किं यद्यपापत्वादिकमवृजिनशब्दार्थ इत्यत आह अपापत्वं चेति ॥ <अपापत्वं च नैवास्ति यावत्संसारमस्य हि । आरब्धपापमस्त्येव दुःखं च ज्ञानिनोऽपि हि ॥ अनुव्याख्यान३,४.२५ ॥> न्यायसुधा चशब्दो वक्ष्यमाणसमुच्चयार्थः । अस्य जीवस्य । हिशब्दः संसारित्वादिति हेतुसूचनार्थः । तद्यथा इषीकातूलमित्यादिश्रौतेर्ज्ञानिनः पापाभावात्कथमेतदित्यत उक्तमारब्धेति । अनारब्धविषया श्रुतिरिति भावः । ज्ञानिनोऽप्यारब्धपापमस्त्येवेति सम्बन्धः । दुःखं चास्त्येव पापसद्भावादिति हिशब्दार्थः । तस्मादवृजिनत्वमपि मुक्तेभ्योऽन्यत्रासम्भवीति सिद्धम् । *११,५०* केचिदेतां श्रुतिमन्यथा व्याचक्षते । यश्च श्रोत्रियोऽवृजिनोऽकामहत इति श्रोत्रियस्य चाकामहतस्येति च वाक्यं न मुक्तसङ्ग्रहार्थम् । किन्नाम प्रकृतमनुष्यगन्धर्वादिविषयमेव । नच तत्रासम्भवः । श्रोत्रियञ्छन्दोधीत इति स्मरणाच्छ्रोत्रियशब्दस्य छन्दोऽधिगतिनिमित्तत्वात् । मनुष्यगन्धर्वादीनां च सर्वज्ञकल्पत्वात्प्रारब्धपापसद्भावेऽपि न ते तदा पापमाचरन्तीत्यवृजिना एवोच्यन्ते । विषयवैराग्योपेतत्वादकामहताश्च भवन्तीति । नच व्यावर्त्याभावेन वैयर्थ्यमिति युक्तम् । नहि वयं श्रोत्रियत्वादिकं विशेषणत्वेन ब्रूमः । किन्तु मनुष्येभ्यो मनुष्यगन्धर्वाणां शतगुणानन्दत्वेऽभिहिते तत्र हेत्वाकाङ्क्षायामिदमुच्यते । एवं मनुष्यगन्धर्वेभ्यो देवगन्धर्वाणां शतगुणानन्दाभिधाने कुत इत्याकाङ्क्षायां श्रोत्रियत्वादिहेतुरुच्यते । एवमुत्तरत्रापि । नच वाच्यं सर्वेष्वपि विद्यमानं श्रोत्रियत्वादिकमानन्दातिशये कथं हेतुः स्यादिति । मनुष्यादप्यतिशयेन मनुष्यगन्धर्वः श्रोत्रियोऽवृजिनोऽकामहतश्च यतः । एवं पूर्वपूर्वनिर्दिष्यादप्यतिशयेनोत्तरोत्तरः श्रोत्रियत्वादिमान् यस्मादिति व्याख्यानादिति । तदेतन्न्निराचष्टे तस्मादिति । <तस्मात्तस्मादकामत्वमिति चाश्रुतकल्पना ॥ अनुव्याख्यान३,४.२६ ॥> न्यायसुधा चस्त्वर्थः । तस्मात्तस्मात्पूर्वपूर्वनिर्दिष्यादतिशयेनोत्तरोत्तरस्याकामत्वम् । उपलक्षणमेतत् । श्रोत्रियादिकं चेति व्याख्याने त्वश्रुतकल्पनं स्यात् । तस्मादित्यतिशयेनेति चाश्रुतस्य कल्पनीयत्वात् । अन्यथा विवक्षितार्थस्यालाभात् । दोषान्तरमाह अकामेति ॥ <अकामहत इत्युक्तेः श्रुतहानिरपि स्फुटा ॥ अनुव्याख्यान३,४.२६ ॥> न्यायसुधा श्रुतावकामहत इत्युक्तेः परेण चाकाम इति व्याख्यातत्वाच्छतस्य हतशब्दस्य हानिरपि स्फुटाऽपद्यते । नहि हतशब्दस्य किञ्चित्प्रयोजनमस्ति । अतः श्रुताश्रुतत्यागोपादानप्रसङ्गादयुक्तमिदं व्याख्यानमिति । *११,५२* अपरे तु व्याचक्षते । यश्चो श्रोत्रिय इति श्रोत्रियस्य चेति च न मुक्तविषयं नापि प्रकृतमनुष्यगन्धर्वादिविषयं किन्तु पुरुषान्तरविषयम् । तथाहि । मनुष्येभ्यो मनुष्यगन्धर्वाणां शतगुणस्तावदानन्दः । यश्चापरः श्रोत्रियोऽवृजिनो मनुष्यगन्धर्वपदे कामरहितश्च । तस्यापि मनुष्येभ्यः शतगुणो मनुष्यगन्धर्वसमान एवानन्दो भवतीत्येवं तेषु तेषु पदेष्वकामस्य तत्तत्समानानन्दत्वमत्रोच्यते । नच वाच्यं विरक्तानां सर्वत्र कामाभावात्कथमियं तारतम्योक्तिरिति । तदतिरिक्तपदेषु कामसद्भावस्य विवक्षितत्वात् । यो यो यावदायासान्मुक्तोऽसावसौ तावदानन्दवानित्यर्थो ह्यत्र प्रतिपिपादयिषित इति । एतदपि श्रुतहानाश्रुतकल्पनाप्रसङ्गादेव निरस्तम् । अत्रापि हतशब्दस्य प्रयोजनाभावेन ह्यातव्यत्वात् । तस्मिन्पद इत्यस्यान्यत्र सकाम इत्यस्य च कल्पनीयत्वात् । अधिकं दोषमाह कुत्रचिदिति ॥ <कुत्रचित्कामिनः पुंसः कामाभावात्क्वचित्क्वचित् । इन्द्रादिसुखभोगोऽस्तीत्यनुभूतिर्हि कुप्यति ॥ अनुव्याख्यान३,४.२७ ॥> *११,५३* न्यायसुधा कुत्रचिदिन्द्रादिपदव्यतिरिक्ते कामिनः पुंसः क्वचित्क्वचिदिन्द्रादिपदे कामाभावादिन्द्रादिसमानसुखानुभवोऽस्तीति व्याख्यानेऽनुभवविरोधः स्यात् । राज्यमकामयमानस्य राजसमानसुखानुभूतेरनुभवबाधितत्वस्य स्पष्टत्वात् । वैराग्यप्रशंसातो न तत्त्वं मार्गणीयमिति चेन्न । निरवधिकानन्दस्वरूपोऽयमात्मा कामाद्युपद्रवावरणात्तु तथा न भासते । अतो यावद्यावत्कामक्षयस्तावत्तावदानन्दोत्कर्षो दृश्यत इत्यस्यार्थस्य प्रदर्शनार्थमस्य प्रकरणस्यावतारितत्वात् । आनन्दोत्कर्षे(ऽत्र)तु तात्पर्यं शतगुणत्वे तु न निर्भरः कार्य इति चेन्न । देवपदाकामादिन्द्रपदाकामस्यानन्दविशेषादर्शनादिति । *११,५६* तर्हि कः श्रुत्यर्थ इत्यत आह तस्मादिति ॥ <तस्मादमुक्तसुखगं तारतम्यं पृथक्पृथक् । उक्त्वा यश्चेति मुक्तानां तारतम्यं सुखे श्रुतिः । आहेति पेशलं ... ॥ अनुव्याख्यान३,४.२८ ए ॥> न्यायसुधा अर्थान्तरप्रतीतेर्निरस्तत्वात् । अमुक्तमनुष्यादिसुखसम्बन्धितारतम्यं ते ये शतमित्यादिवाक्यैः पृथक्पृथगुक्त्वा यश्चेति श्रोत्रियस्य चेति च वाक्येन मुक्तानां मनुष्यगन्धर्वादीनां सुखे तारतम्यं श्रुतिरतिदेशेनाहेति व्याख्यानमेव पेशलम् । नन्वेवं सति वाक्यभेदो दोषः स्यात् । मैवम् । ज्ञापकसद्भावादित्याह तच्चेति ॥ <... तच्च चशब्दादेव गम्यते ॥ अनुव्याख्यान३,४.२८ f ॥> *११,५६ .* न्यायसुधा यश्चेति वाक्यस्य प्रकृतादन्यो विषय इत्येतच्च चशब्देनैव गम्यते । किमुतैकवाक्यगतायामुक्तानुपपत्त्येत्येवार्थः । चशब्दो ह्ययं समुच्चयस्य द्योतकः प्रतीयते । देवदत्तो धनिको यज्ञदत्तश्चेति तथा । नचैकविषयतायामेवं युज्यते । नहि भवति वसिष्ठो ब्रह्मिष्ठोऽरुन्धतीपतिश्च तथेति प्रयोगः । विशेषणसमुच्चये चशब्दः किन्न स्यादिति चेन्न । मुख्यार्थे बाधकाभावेन त्यागायोगात् । वचनव्यत्ययश्चैकवाक्यतायां स्फुट एव । तथात्वे खलु ते ये शतं कर्मदेवानामानन्दाः । स एक आजान(ज)देवानामानन्दो ये श्रोत्रिया अवृजिना अकामहताश्चेति स्यात् । तथा तेत ये शतं मानुषा आनन्दाः स एको मनुष्यगन्धर्वाणामानन्दः श्रोत्रियाणामकामहतानामिति भवेत् । *११,५७* नन्वेवं तर्हि कथं बृहदारण्यकवाक्यं भाष्ये मुक्तमात्रविषयं व्याख्यातम् । यश्चेति विशेषणसमुच्चयपरमुक्तम् । अयमभिप्रायो भाष्यकारस्य । सर्वथा वाक्यद्वयमेवेदं भिन्नविषयम् । एकवाक्यताश्रद्धायामपि मुक्तमात्रविषयमस्तु । तत्रानुपपत्तीनामल्पत्वात् । नामुक्तमात्रविषयमनुपपत्तिबाहुल्यादिति । *११,५८* मानुषादिहिरण्यगर्मान्तानाममुक्तानां मुक्तानां चोत्तरोत्तरं शतगुणानन्दत्वं श्रुतिद्वयमाहेत्ययुक्तम् । मानुषानन्दनिर्देशो मुक्तज्ञापकाभावात् । नहि तत्राकामहतत्वादिकमन्यद्वा किमपि श्रूयते इत्याशङ्कां निराकुर्वन् श्रुत्यर्थं विवृणोति । राद्ध इतयादिनाभिवीक्षत इत्यन्तेन । तत्र तावत्बृहदारण्यके मनुष्यमुक्तस्य ज्ञापकं दर्शयति राद्ध इति ॥ <राद्धः संसिद्ध इत्येव मुक्त एवावगम्यते । साधुना विष्णुना युक्तो मुक्तः साधुयुवा मतः ॥ अनुव्याख्यान३,४.२९॥> *११,५९* न्यायसुधा स यो मनुष्याणां राद्धः समृद्धो भवतीत्युपक्रमवाक्ये राद्ध इति पदेन मुक्त एव गृह्यते नामुक्तः । कया वृत्त्याभिधयैव न तूपचर्यते । येन मुख्यार्थानुपपत्त्यादिकं व्युत्पादनीयं स्यात् । कथम्? संसिद्ध इति । एतदुक्तं भवति । राध साध संसिद्धाविति पठ्यते । राधधातोश्च"गत्यर्थाकर्मकश्लिषशीङ्स्थाऽसवसजनरुहजीर्यतिभ्यश्चऽ इत्यकर्मकत्वात्कर्तरि क्तः । ततो राद्धः संसिद्ध इत्युक्तं भवति । संसिद्धिश्च मुक्तिरेव नित्यत्वेन दुःखासम्भिन्नत्वेन च समीचीनसिद्धित्वात् । नेतरा, अनित्यत्वेन दुःखसम्भिन्नत्वेन चासमीचीनत्वात् । नच मुख्ये सम्भवत्यमुख्यार्थोऽङ्गीकर्तुं शक्यत इति । एवं समृद्धशब्दोऽपि मुक्तस्यैव वाचकः । मुक्तिं विना सम्यगृद्धेरभावात् । अन्येषामधिपतिरित्यादिकं तु मुक्तामुक्तसाधारणम् । यथा च मुक्ते सम्भवति तथोक्तं भाष्ये । *११,६०* इदानीं तैत्तिरीयश्रुतौ मुक्तमनुष्यज्ञापकं दर्शयन्युवा स्यादित्यादीनि पदानि व्याचष्टे साधुनेति ॥ <साधुना विष्णुना युक्तो मुक्तः साधुयुवा मतः ॥ अनुव्याख्यान३,४.२९ ॥ यौवनं नित्यमेतस्य मुक्तस्येति युवा स च । फलमध्ययनस्याप्तं तेनाध्यायक ईरितः ॥ अनुव्याख्यान३,४.३० ॥ निर्ह्रासानन्दसम्प्राप्त्या चाशिष्ट इति गीयते । स्थितस्यानन्यथा प्राप्तेर्दृढिष्ठ इति चोदितः ॥ अनुव्याख्यान३,४.३१ ॥ बलिष्ठश्च स्वभावेन मुक्तो भवति केवलम् ॥ अनुव्याख्यान३,४.३२ ॥> *११,६० .* न्यायसुधा निर्देषो हि साधुरित्युच्यते । नच विष्णोरितरो निर्देषोऽस्ति । अतः साधुना विष्णुनेत्युक्तम् । तृतीयान्ते साधुशब्द उपपदे यु मिश्रण इत्यसमात्"अन्येभ्योऽपि दृश्यन्तेऽ इति क्वनिप्प्रत्यये कृते साधुयुवेति भवति । यद्वा युजिर् । योग इत्यस्येदं रूपम् । दृशिग्रहणसामर्थ्याद्धातोरन्तलोपः । तथाच भगवत्सामीप्यलक्षणमोक्षवानित्युक्तं भवति । युवशब्दादप्यतिशयेन साधुयुवशब्दो मुक्तस्य ज्ञापक इति क्रममतिलङ्घयादौ व्याख्यातः । यद्यपि युवशब्दो यौवननिमित्तस्तथापि मुख्यामुख्ययोर्मुख्ये सम्प्रत्यय इति नित्ययौवनमङ्गीकार्यम् । तच्चैतस्य मनुष्यस्य मुक्तस्यैव युज्यते न संसारिण इति हेतोर्युवा च स मुक्त एव । अध्यायकशब्दो यद्यप्याङधिपूर्वादिङध्ययन इत्यस्मात्ण्वुलि प्रत्यये सति निष्पन्नः सम्यगध्ययनस्य कर्तारमाह । तथाप्यत्र पुरुषार्थप्रसङ्गादध्ययनस्यापुरुषार्थत्वादध्ययनफलप्राप्तेर्लक्षको वर्णनीयः । अध्ययनस्य फलं च तेन मुक्तेनैवाप्तम् । मुक्तेरेव तत्फलत्वात् । तेन कारणेन मुक्त एवाध्यापक ईरितः । आ सम्यक्समन्ताच्च शमस्येत्याशः । अतिशयेनाश आशिष्ठः । सम्यक्त्वादि च ह्रासाभावादिकमेव । ततो निर्ह्रासस्य योग्यतानुसारेण पूर्णस्यानन्दस्य सम्प्राप्त्या कारणेन मुक्त एवाशिष्ठ इति च गीयते । अविकारो हि दृढो नाम । अतिशयेन दृढो दृढिष्ठः । छान्दसत्वात्"र ऋतो हलादेर्लघोःऽ इत्येतन्न भवति । मुक्त एव स्थितस्यानन्यथाप्राप्तेः अतिशयेन निर्विकारत्वात्दृढिष्ठ इति चोदितः । बलमस्यास्तीति बली । अतिशयेन बली बलिष्ठः । अतिशयश्च स्वाभाविकत्वम् । स्वभावेन बलिष्ठश्च केवलं मुक्तो भवति । नामुक्तः । अतो बलिष्ठ इति स एवोच्यत इति । *११,६५* ननु मुक्तस्य"तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्यात्ऽ इति वित्तपरिपूर्णपृथिवीपतित्वमुच्यमानं कथं युज्यत इत्यत आह तस्येति ॥ <तस्येयं पृथिवीत्यादि पूर्वभावव्यपेक्षया ॥ अनुव्याख्यान३,४.३२ ॥> न्यायसुधा पूर्वभावोऽमुक्तत्वं मुक्तामुक्तमनुष्ययोर्विवक्षया हि युवा स्यादित्यादिकमारब्धम् । तत्र युवा स्यादित्यादिका मुक्तं प्रतिपाद्यामुक्तविवक्षया तस्येत्यादिवाक्यं प्रवृत्तमित्यर्थः । अनेनैव न्यायेनान्येषामधिपतिरित्यादिकममुक्तविषयं प्रतिपत्तव्यम् । नन्वेवं युवा स्यादित्यादेर्मुक्तामुक्तविषयताङ्गीकृतावेकविषयताप्रतीतिविरोध इत्याशङ्कानिरासायामुक्तेति वक्तव्ये पूर्वभावेत्युक्तम् । एक एव चेतनो युवादिशब्दैः प्रतिपाद्यते । तस्य चावस्थाभेदेन विशेषणानि व्यवस्थाप्यते । एक एव चेतनो युवादिशब्दैः प्रतिपाद्यते । तस्य चावस्थाभेदेन विशेषणानि व्यवस्थाप्यन्ते । तस्मादेकविषयताप्रतिभासो नानुपपन्न इति । *११,६६* एवं वाजसनेयश्रुतौ"स यो ह वै मनुष्याणामित्यादेः सम्पन्नतम इत्यन्तस्य, तैत्तिरीयश्रुतौ च युवा स्यादित्यादेः पूर्णा स्यादित्यन्तस्यऽ मुक्तामुक्तपरत्ववर्णनेन स मनुष्याणां परम आनन्दोऽथ(ते)ये शतं मनुष्याणामानन्दा इत्येतत्स एको मानुष आनन्दस्ते ये शतं मानुषा आनन्दा इत्येतच्च मुक्तामुक्तविषयमिति सिद्धे तैत्तिरीयश्रुतिगतं स एको मनुष्यगन्धर्वाणामानन्दः श्रोत्रियस्य चाकामहतस्येत्येतावद्वयाचष्टे स एक इतीति ॥ <स एक इति संसारगतमुक्तवा सुखं पुनः । श्रोत्रियस्येति वदति मुक्ताच्छतगुणात्मताम् ॥ अनुव्याख्यान३,४.३३ ॥> न्यायसुधा संसारगतं सुखमुक्त्वेति संसारिमनुष्यसुखाच्छतगुणं संसारिणो मनुष्यगन्धर्वस्य सुखमुक्त्वेत्यर्थः । मुक्ताच्छतगुणात्मतामिति मुक्तमनुष्यस्य सुखान्मुक्तमनुष्यगन्धर्वस्य शतगुणसुखात्मतां वदतीत्यर्थः । श्रुतिरिति शेषः । स एक इति वाक्येन श्रोत्रियस्येति वाक्येन । *११,६७* अनेनैव न्यायेन ते ये शतं मनुष्यगन्धर्वाणामानन्दा इत्यादिकं व्याख्येयमित्याशयवानाह संसारगादिति ॥ <संसारगाच्च संसारगतस्यैव शताधिकम् । मुक्तान्मुक्तस्य ... ॥ अनुव्याख्यान३,४.३४ च् ॥> न्यायसुधा संसारिमनुष्यगन्धर्वादिसुखादित्यर्थः । संसारगतस्य देवगन्धर्वादेः शताधिकं शतगुणाधिकं सुखमुक्त्वेति वर्तते । मुक्तान्मुक्तस्येति मुक्तमनुष्यगन्धर्वादिसुखाच्छतगुणं मुक्तदेवगन्धर्वादेः सुखं वदतीत्यर्थः । अनेन ते ये शतमित्युभयमेकोक्त्या परामृश्य स एक इति श्रोत्रियस्येति च यथायोग्यं पृथक्शतगुणानन्दत्वमुच्यत इत्युक्तं भवति । अनयैव रीत्या स एकः पितॄणामित्यादि वाजसनेयश्रुतिवाक्यमपि व्याख्येयम् । उपक्रमे मुक्तश्रवणादाजान(ज)देवादौ यश्च श्रोत्रिय इत्यादिना तच्छ्रवणान्मध्येऽपि यश्च श्रोत्रिय इत्यनुवर्तनीयम् । श्रुतिद्वयविसंवादस्तु भगवत्पादैरन्यत्र परिहृत इति । *११,७०* श्रुतिद्वयव्याख्यानमुपसंहरति युक्तं स्यादिति ॥ <... युक्तं स्याच्छ्रुत्युक्तमभिवीक्षितः ॥ अनुव्याख्यान३,४.३४ ॥> न्यायसुधा श्रुत्युक्तमभिवीक्षतोऽभिवीक्षमाणस्य सम्यग्विचारयतो मतेनैतदेव व्याख्यानं युक्तं स्यात् । अथवाभिवीक्षोऽभिवीक्षणं सम्यग्विचारस्तस्मादिदमेव श्रुत्युक्तं युक्तं स्यादिति । *११,७१* एवं श्रुत्या मुक्तौ तारतम्यमुपपाद्य युक्त्याप्युपपादयति युक्तं चेति ॥ <युक्तं च साधनाधिक्यात्साध्याधिक्यं सुरादिषु ॥ अनुव्याख्यान३,४.३५ ॥> न्यायसुधा सुरादिषु मानुषादिभ्यः साध्याधिक्यं मुक्तिगतफलाधिक्यं साधनाधिक्याद्धेतोर्युक्तमनुमितं चेत्यर्थः । देवादयो मानुषादिभ्योऽधिकमौक्तफलभाजस्तदपेक्षयाधिकतत्साधनवत्त्वादित्युक्तं भवति । विपक्षे बाधकाभावंदप्रयोजकोऽयं हेतुरित्यत आह नाधिक्यमिति ॥ <नाधिक्यं यदि साध्ये स्यात्प्रयत्नः साधने कुतः ॥ अनुव्याख्यान३,४.३५ ॥> न्यायसुधा सुरादिष्विति वर्तते । मानुषादिभ्य इति च । साधने साधनाधिक्ये । यदि देवादयो मानुषादिभ्योऽधिकमौक्तफलभाजो न स्युस्तदा तदधिकतत्साधनार्थप्रयत्नवन्तो न स्युः । अनधिकफलाय चाधिकं प्रयत्नमातिष्ठमाना न प्रेक्षावन्तो भवेयुरिति विपक्षे बाधकान्नाप्रयोजको हेतुः । *११,७३* प्रमाणाभावात्स्वरूपासिद्धोऽस्त्वित्यत आह यत्नश्चेति ॥ <यत्नश्च दृश्यते तेषां महानेव महात्मनाम् ॥ अनुव्याख्यान३,४.३६ ॥> न्यायसुधा महात्मनां महाफलभाक्त्वेनानुमेयानां तेषां देवादीनां मानुषादिभ्यो महान्यत्नोऽधिकं मोक्षसाधनानुष्ठानं च दृश्यत एव प्रमाणैः । तान्यपि वक्ष्याम इति भावः । व्याप्तिमुपपादयति यत्रेति ॥ *११,७४* <यत्र साधनबाहुल्यं साध्यबाहुल्यमत्र च । दृष्टं नियमतो ... ॥ अनुव्याख्यान३,४.३६ ए ॥> न्यायसुधा यत्र पुरुषे यदपेक्षया साधनाधिक्यमस्त्यत्र तदपेक्षया साध्याधिक्यं च नियमेन दृष्टम् । कर्षकवाणिग्राजपुरुषादिषु लोके, वेदे चाग्न्याहितादिषु, यो यदधिकसाधनवानसौ तदधिकसाध्यवानिति नियमेन तत्तत्प्रमाणैरुपलब्धमेवेत्यर्थः । यस्त्वग्न्याधानादिफलानां तारतम्यमजानानः कृष्टादिस्थले च धान्यादौ तारतम्यं कारणान्तरायत्तं न कृष्टादिसाधनतारतम्याधीनमिति मन्यमानो दृष्टान्तेष्वपि विप्रतिपद्यते तं प्रत्याह नो चेदिति ॥ <... नो चेन्न यत्नं कुर्यरञ्जसा ॥ अनुव्याख्यान३,४.३६ f ॥> न्यायसुधा यदि लोके वेदे च साधनाधिक्यात्साध्याधिक्यं नो भवेत् । तदा केऽप्यञ्जसा यत्नं साधनातिशयानुष्ठानं न कुर्युः किन्तु सममेव कुर्युः । इतरथा प्रेक्षावन्तो न भवेयुः । न ह्यग्न्याधानेन यावान्स्वर्गोऽश्वमेधेनापि तावत एव लाभेऽश्वमेधे कश्चित्प्रवर्तेत । प्रवर्तमानो वाबुद्धिमान्भवेत् । द्रो(णावा)णवापमात्रकर्षणेन यावान्धान्यलाभस्तावत एव स्वार्(यावा)रीवापकर्षणेन भावे न कश्चित्तत्र प्रवर्तेत । तथात्वे च मन्दः स्यात् । दृष्टं वृष्टयादिकमदृष्टं धर्मादिकं च साधनान्तर्भूतमेवेति न व्यभिचारः शङ्कनीयः । एवं मानुषादयो देवादिभ्योऽल्पमुक्तिफलभाजस्तदपेक्षयाल्पसाधनवत्त्वाद्यो यदपेक्षयाल्पसाधनवान्स ततोऽल्पफलवान्दृष्टः यथा सम्मतः । देवादयो मानुषान्ता मुक्तौ फलतारतम्यवन्तः साधनतारतम्योपेतत्वाद्ये यत्साधनतारतम्यवन्तस्ते तत्साध्यतारतम्यवन्तो यथा सम्मताः । ब्रह्मादीनां मानुषान्तानां मोक्षफलानि तारतम्यवन्ति तारतम्यवत्साधनसाध्यत्वात्सम्मतवदित्यनुमानान्यप्यत्र द्रष्टव्यानि । अनुकूलतर्कादिकं च पूर्ववदूहनीयमिति । ञ्Oष्ःी२८ *११,७६* स्यादेतत् । मुक्ता अप्युपासनं कर्म चानुतिष्ठन्तीति गुणोपसंहारपादे समर्थितम् । न चैकप्रकारमेव तेषामनुष्ठानमिति नियामकमस्ति । तथाच तेषामुपासनादितारतम्ये सत्यपि तत्प्रयुक्तफलतारतम्याभावादयुक्तान्येव सतर्काण्यनुमानानि । मुक्तैरनुष्ठितं साधनमेव न भवति साध्याभावादिति चेत् । अमुक्तै(मुमुक्षुभि)रनुष्ठितस्याप्यधिकस्य तथात्वोपपत्तेः । अनुष्ठानं च मुक्तवल्लीलात्मकं भविष्यतीत्यत आह कृच्छ्रेणेति ॥ *११,७७* <कृच्छ्रेण साधनादेव न मुक्तवदुदीर्यते ॥ अनुव्याख्यान३,४.३७ ॥> न्यायसुधा मुमुक्षुभिः कृच्छ्रेणैव साधनानां साधनादनुष्ठानात्कारणान्मुक्तवन्मुक्तानामिवलीलयानुष्ठानं न भवति । अनेन विशेषणप्रक्षेपादनैकान्त्यादि परिहृतम् । मुक्तानां कृच्छ्राभावाल्लीलावैलक्षण्यदर्शनादन्यथासिद्धिरप्यपास्ता । नहि कृच्छ्रवती लीला भवतीत्युक्तं भवति । कृच्छ्रेण मुमुक्षूणां साधनानुष्ठाने किं प्रमाणमित्यत आह उदीर्यत इति ॥ एतदागमेनोदीर्यत इत्यर्थः । तदागमं पठति दशकल्पमिति ॥ *११,७८* <दशकल्पं तपश्चीर्णं रुद्रेण लवणार्णवे । त्यक्तवा सुखानि सर्वाणि क्लिष्टेन लवणाम्भसा ॥ अनुव्याख्यान३,४.३७ f ॥ शक्रेण वर्षकोटिश्च धूमः पीतोऽतिदुःखतः । वर्षायुतं च सूर्येण तपोऽवाक्छिरसा कृतम् ॥ अनुव्याख्यान३,४.३८ ॥ सुदुःखेन सुखं त्यक्तवा धर्मेणाकाशशायिना । पीता मयीचयो वर्षसाहस्रमतिसादरम् ॥ अनुव्याख्यान३,४.३९ ॥ अतिकृच्छ्रेण कुर्वन्ति यत्नं ब्रह्मविदोऽपि हि । इत्य्... ॥ अनुव्याख्यान३,४.४० च् ॥> न्यायसुधा कल्पो ब्रह्मणो दिवसः । पात्रादित्वान्नपुंसकम् । कालाध्वनोरत्यन्तसंयोग इति द्वितीया । यद्वा दशकल्पमिति बहुव्रीहिः । तपसो विशेषणम् । सहस्रं परिमाणमस्येति साहस्रः सङ्घः । तदस्य परिमाणमित्यर्थे शतमानविंशतिकसहस्रवसनादणित्यणो विधानात् । अन्येऽप्यतिकृच्छ्रेण यत्नं कुवर्न्ति किमैहिकफलार्थं नेत्युच्यते ब्रह्मविदोऽपीति । विषयवैराग्यमनेनोपलक्ष्यते । ब्रह्मज्ञानोत्त(र)रं साधनानुष्ठानेन मोक्षतारतम्यस्योपरि साधयिष्यमाणत्वादत्र सामान्यमात्रं विवक्षितम् । इतिशब्दो वाक्यसमाप्तौ । *११,८६* अनुमानमुपसंहरति एतदिति ॥ <... एतदखिलं मोक्षविशेषाभावतः कथम् ॥ अनुव्याख्यान३,४.४० ॥> न्यायसुधा एतदखिलं कृच्छ्रेण साधनानुष्ठानम् । विशेषो वैचित्र्यम् । सप्तम्यर्थे तसिः । कथं युज्यते । ततोऽनेन मोक्षविशेषः सिद्ध इति शेषः । स्यादेतत् । मुक्तौ तारतम्यानुमानं कालात्ययापदिष्यम् । परमं साम्यमुपैतीत्यादिश्रुतिविरुद्धत्वादिति । मैवम् । श्रुतेः श्रुतिस्मृतिबाधितत्वेन बाधकत्वासम्भवादित्याशयवान्मोक्षतारतम्यवादिनीः श्रुतिस्मृतीस्तावत्पठति दैवीति ॥ <दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता । इति मोक्षविशेषश्च स्वयं भगवतोदितः ॥ अनुव्याख्यान३,४.४१ ॥> *११,८७* न्यायसुधा <तमेव यूयं भजतात्मवृत्तिभिर्मनोवचःकायगुणैः स्वकर्मभिः । अमायिनः कामदुघाङ्घ्रिपङ्कजं यथाधिकारावसितार्थसिद्धये ॥ अनुव्याख्यान३,४.४२ ॥ अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्वसमा बभूवुः । आदघ्नास उपकक्षास उ त्वे ह्रदा इव स्नात्वा उ त्वे ददृश्रे ॥ अनुव्याख्यान३,४.४३ ॥ इत्यादीनि च वाक्यानि तारतम्यं विमुक्तिगम् । व्यक्तं वदन्ति ... ॥ अनुव्याख्यान३,४.४४ ॥> न्यायसुधा सम्पद्योग्यता । विमोक्षो विशिष्यमोक्षः । निबन्धो नीचस्थानेऽन्धे तमसि बन्धः । तादर्थ्ये चतुर्थी । चशब्द एवार्थे । भगवता स्वयमेवोक्त इति सम्पद्यते । अन्यथा वीत्युपसर्गस्य वैयर्थ्यापत्तेः । तमेवेति मुनीन्प्रति पृथोर्वाक्यम् । तं विष्णुमेव । आत्मवृत्तिभिरित्यस्यैव विवरणं मनोवचःकायकार्यैः स्वकर्मभिरिति । अमायिनश्छद्मरहिता निष्कामाः । यथाधिकारं योग्यतानुसारेणावसितस्य निश्चितार्थस्य मोक्षस्य सिद्धय इति मोक्षतारतम्योक्तिः । अमायिन इत्युक्तत्वादर्थशब्देन मोक्षस्यैवोक्तेः । अक्षण्वन्तोऽक्षिमन्तः । अनो नुडिति नुट् । कर्णवन्तः प्राप्तसमस्तेन्द्रियफलाः । परस्परं सखायो मुक्ता । मनोजवेषु मनोजवः प्रज्ञातिशयो बहुवचनमाद्यर्थे ज्ञानादिगुणेषु असमास्तारतम्योपेता बभूवुः । भगवत्सामीप्ये च तारतम्यमुच्यते । तेषु केचिदादध्नास आस्यशब्दस्याऽभावः । आस्यं परिमाणस्येत्यादध्नममृतं तदेतेषामस्ति स्थानमित्यर्शआदिभ्योऽच् । आस्यपरिमाणे सुधानिधौ विहरन्त इति दूरत्वमुच्यते । यद्वा तरतमशब्द इव दध्नशब्दोऽप्रत्ययोऽप्यस्ति । ततश्च सम्यग्दध्ना मग्ना इत्यर्थः । त्वे केचिदुपगताः कक्षं वनमुपकक्षाः । उशब्द एवार्थः । श्वेतद्वीपगतवनक्रीडारता एवेति मध्यत्वमुच्यते । आञ्जसेरसुगित्यसुक् । त्वे(एव)एके स्नात्वाः स्नातव्याः । कृत्यर्थे"तवैकेन् केन्यत्वनऽ इति त्वन् । हृदा इव गम्भीराः परमेश्वरं ददृश्रे ददृशुः । हरयोरे । अनेनातिसामीप्यमुच्यते । "श्रुत्वा विष्णुं कर्णफलम्ऽ इत्यादिस्मृत्यास्य मन्त्रस्यैव व्याख्यातत्वान्नार्थान्तरं कल्पनीयम् । इत्यादीनि चेति चशब्देन प्रागुदाहृतकाण्वतैत्तिरीयश्रुती समुच्चिनोति । व्यक्तं निरवकाशम् । ततः किमित्यत आह तत्केनेति ॥ *११,८८* <... तत्केन साम्यं मुक्तेषु गम्यते ॥ अनुव्याख्यान३,४.४४ ॥> न्यायसुधा तत्तस्मान्निरवकाशश्रुतिस्मृतिबाधितत्वात्केन न केनापि । यदुदाहृतं वाक्यं तन्न तत्परमिति भावः । *११,९७* तर्हि कस्तस्यार्थ इत्यत आह दुःखादीति ॥ <दुःखाद्यभावसाम्यं च साम्यवाक्यार्थ ईयते ॥ अनुव्याख्यान३,४.४५ ॥> न्यायसुधा चशब्दोऽवधारणे परमानन्दसाम्यसमुच्चये वा । यथोक्तम् । "दुःखाभावः परानन्दो लिङ्गभेदः समा मताऽ इति । किञ्चनेदमनुमानमुत्प्रेक्षितम् । किन्त्वागमसिद्धम् । तत्र कथं कालातीताशङ्केत्याशयेनाह भक्त्यादीति ॥ <भक्तयादिगुणसद्भावे ह्यतुल्यत्वं च भारते । उक्तं ... ॥ अनुव्याख्यान३,४.४५ ए ॥> *११,९७ .* न्यायसुधा तारतम्येन भक्त्यादिगुणसद्भावे सति भक्त्यादिसाधनगुणानां तारतम्येन हेतुनेति यावत् । अतुल्यत्वं मोक्षफलस्य । न केवलमस्माभिः किन्तु भारते चोक्तम् । हीति तद्वाक्यस्य प्रसिद्धानां सूचयति । यथा सति हि गुणे प्रवदन्त्यतुल्यतामिति । सति साधौ गुणष भक्त्यादावतुल्ये सति फलस्याप्यतुल्यतां वदन्ति हीत्यर्थः । साधनतारतम्यं प्रमाणैर्दृश्यत इत्युक्तम् । कानि तानीत्यतः कृच्छ्रेणानुष्ठानं प्रदर्शयितुमुदाहृतं तावदेकं वाक्यम् । अन्यान्यपि सन्तीत्याह साधनेति ॥ <... साधनवैशेष्यमपि सर्वत्र कथ्यते ॥ अनुव्याख्यान३,४.४५ f ॥> न्यायसुधा साधकानां साधनवैचित्र्यं सर्वत्रापि ग्रन्थेषु । *११,९९* तानि वाक्यानि पठति दुर्ज्ञेयमिति ॥ <दुर्ज्ञेयं घोररूपस्य त्रैलोक्यध्वंसिनः प्रभोः । दैवतैर्मुनिभिः सिद्धैर्महायोगिभिरेव च ॥ अनुव्याख्यान३,४.४६ ॥> न्यायसुधा प्रभोर्नृसिंहस्य ध्यानचक्रं देवतादिभिर्दुर्ज्ञेयम् । कुतो घोरं भयङ्करं रूपमस्येति तथोक्तः । त्रैलोक्यं ध्वंसितुं शीलमस्येति । एवशब्देन न संज्ञामात्रेण महायोगिनः किन्त्वर्थत एवेत्याह तदेवोक्तं नित्यमुक्तैरित्यादिना ॥ <नित्ययुक्तैर्महाभागैर्विमुक्तक्लेशसाध्वसैः । महोत्साहैर्महाधैर्यैः सत्त्वस्थैर्व्यवसायिभिः ॥ अनुव्याख्यान३,४.४७ ॥ अतीतानागतज्ञानप्रभवाप्ययवेदिभिः । शौचस्वाध्यायसन्तोषतपस्सत्यदयान्वितैः ॥ अनुव्याख्यान३,४.४८ ॥ किमु मर्त्यैर्भयभ्रान्तिध्वंसमोहरुजान्वितैः । अल्पायुर्वीर्यधीसत्त्वव्यवसायश्रुतिव्रतैः ॥ अनुव्याख्यान३,४.४९ ॥> न्यायसुधा सर्वदा ध्यानाद्युद्योगवद्भिः । भागो भाग्यमिन्द्रियजयादि । मोहो मिथ्याज्ञानम् । क्लेशा अविद्यायाः । साध्वसं विघ्नादिभयम् । न केवलं सदोद्युक्ताः किन्तु स चोद्योगो महानित्युच्यते महोत्साहैरिति । सत्त्वस्यैः सदा सत्त्वगुणप्रचुरैः । व्यवसायो निश्चयः । ज्ञानशब्देन ज्ञेयमुपलक्ष्यते । अतीतानागतानि ज्ञानानि प्रभावाप्ययौ सृष्टिसंहारौ च वेत्तुं शीलमेषामिति तथोक्ताः । प्रभावाप्ययज्ञानस्य महाफलत्वात्पृथगुक्तिः । मर्त्यैर्दुर्ज्ञेयमिति किमु वक्तव्यम् । ध्वंसो मनोविशरणम् । मोहोऽज्ञानम् । श्रुतिः श्रवणम् । अत्र वैहायससंहितावाक्ये देवादिभ्यो मनुष्याणामल्पं साधनमिति स्फुटं प्रतीयते । मानुषत्वापगमानन्तरमाधिकं भविष्यतीति चेन्न । मानुषत्वादेरनपगमस्यानन्तरमेव वक्ष्यमाणत्वात् । *११,१०१* <कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति । ब्रह्मैव किञ्चिज्जानाति न तदन्यो हि कश्चन ॥ अनुव्याख्यान३,४.५० ॥> न्यायसुधा कस्तामिति श्रुतिर्यमवाक्यम् । सुरासुराणां सुखदुःखहेतुत्वान्मदामदः । अनेन यमस्यान्येभ्यो ज्ञानाधिक्यमुच्यते । ब्रह्मैवेत्यनेन ब्रह्मणः । अत एव मदन्य इति ब्रह्मादीन्विनेति व्याख्येयम् । <मुक्तानामपि सिद्धानां नारायणपरायणः । सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामते ॥ अनुव्याख्यान३,४.५१ ॥> न्यायसुधा मुक्तानामिति भागवतवाक्ये मुक्तानां शरीराद्यभिमानरहितानां सिद्धानां ज्ञानिनां कोटिष्वपि नारायणपरायणः प्रशान्तात्मा सुदुर्लभः कश्चिदेव । "नारायणायनाः शान्तात्मानस्तु सर्वेऽपीतिऽ स्फुटं साधनतारतम्यं प्रतीयते । अत्र विशेषणद्वयेन वैराग्यभक्ती कथ्येते । <इयं विसृष्टिर्यत आ बभूव यदि वा दधे यदि वा न । यो अस्याध्यक्षः परमे व्योमन् त्सो अङ्ग वेद यदि वा न वेद ॥ अनुव्याख्यान३,४.५२ ॥> *११,१०२* न्यायसुधा इयं विसृष्टिरिति मन्त्रस्यायमर्थः । इयं प्रत्यक्षादिसिद्धा विविधा सृष्टिर्यतो हिरण्यगर्भादा समन्ताद्बभूव । यश्चास्य प्रपञ्चस्याध्यक्षोऽधिपतिः सोऽपि परमात्मानं परमे व्योमन् व्याम्नि हृदयाकाशे यदि वा दधे यदि वा न तथा वेद यदि वा न । अङ्गेति कस्यचित्सम्बुद्धिः । इतरापेक्षयाऽधिक्येन ध्यायति जानाति च कार्त्स्येन तु न ध्यायति न जानाति चेति । व्योमन्निति सप्तम्या लुक्यो अस्य सो अङ्गेति प्रकृत्यान्तःपादमव्यपर इति प्रकृतिभावः । <यः स्वात्ममायाविभवं स्वयं गतो नाहं नभस्वांस्तमथापरे कुतः । ब्रह्मापि यं वेत्ति नैवेह सम्यगन्ये कुतो देवमुनीन्द्रमर्त्याः ॥ अनुव्याख्यान३,४.५३ ॥> न्यायसुधा यः स्वात्ममायेत्यादिषु भागवतवचनेषु कैमुत्योक्त्या ज्ञानतारतम्यमवगम्यते । यो भगवान्स्वात्ममायाया विभवं स्वरूपमहिम्नो विस्तरं स्वयमेव गतो ज्ञानवान् । ब्रह्मवाक्यमिदम् । यं हरिमिह जीवेषु । <नमस्तेऽमिततत्त्वाय धर्मादीनां च सूतये । निर्गुणाय च सत्काष्ठां नाहं वेदापरे कुतः ॥ अनुव्याख्यान३,४.५४ ॥> न्यायसुधा तत्त्वं स्वरूपम् । सूतिः कारणम् । यस्य सत्काष्ठां सम्यग्दिङ्मात्रम् । ब्रह्मवाक्यमिदम् । <नाहं परायुरृषयो न मरीचिमुख्या जानन्ति यद्विरचितं खलु सत्त्वसङ्गाः । यन्मायया मुषितचेतस ईशदैत्यमर्त्यादयः किमुत शश्वदभद्रवृत्ताः ॥ अनुव्याख्यान३,४.५५ ॥> न्यायसुधा नाहं परायुरिति शिववचनम् । यद्विरचितं यस्य चरित्रम् । ईशेति भगवत्सम्बुद्धिः । *११,१०२ .* <अहं महेन्द्रो निरृतिः प्रचेताः सोमोऽग्निरीशः पवनोऽर्को विरिञ्चः । आदित्यविश्वे वसवोऽथ साध्या मरुद्गणा रुद्रगणाः ससिद्धाः ॥ अनुव्याख्यान३,४.५६ ॥ अन्ये च ये विश्वसृजोऽमरेशा भृग्वादयोऽस्पृष्टरजस्तमस्काः । यस्येहितं न विदुः स्पृष्टृमायाः सत्त्वप्रधाना अपि किं ततोऽन्ये ॥ अनुव्याख्यान३,४.५७ ॥ सवर्स्यादौ स्मृतो ब्रह्मा तस्माद्देवादनन्तरः । जानाति देवप्रवरं भूयश्चातोऽधिकं नृप ॥ अनुव्याख्यान३,४.५८ ॥> *११,१०३* न्यायसुधा अहमिति यमवचनम् । ईहितं चेष्यितम् । सर्वस्य प्रपञ्चस्यादौ स्मृतः । आद्यतया प्रमितः । अतो ज्ञानिवर्गात् । भूयोऽधिकमतिशयेनाधिकम् । <न त्वामतिशयिष्यन्ति मुक्तावपि कथञ्चन । मद्भक्तियोगाज्ज्ञानाच्च सर्वानतिशयिष्यसि ॥ अनुव्याख्यान३,४.५९ ॥ यथा भक्तिविशेषोऽत्र दृश्यते पुरुषोत्तमे । तथा मुक्तिविशेषोऽपि ज्ञानिनां लिङ्गभेदने ॥ अनुव्याख्यान३,४.६० ॥ सायुज्यं समनुप्राप्ता अपि देवादयोऽखिलाः । तारतम्याद्धि तिष्ठन्ति तारतम्यं हि साधने ॥ अनुव्याख्यान३,४.६१ ॥ मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये । यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ॥ अनुव्याख्यान३,४.६२ ॥> न्यायसुधा न त्वामिति ब्रह्माणं प्रति भगवद्वाक्यम् । अत्र संसारे । लिङ्गभेदने लिङ्गशरीरभङ्गे जाते सति । सिद्धये ज्ञानस्य । यततामपि मध्ये केचित्सिद्धा भवन्ति । सिद्धानां मध्य इति योज्यम् । तत्त्वतः प्राचुर्येण । एकं च तत्त्वतो ज्ञातुमिति यथा । *११,१०३ .* <य इमं परमं गुह्यं मद्भक्तेष्वभिधास्यति । भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ॥ अनुव्याख्यान३,४.६३ ॥ न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः । भविता न च मे तस्मादन्यः प्रियतरो भुवि ॥ अनुव्याख्यान३,४.६४ ॥ अध्येष्यते च य इमं धर्म्यं संवादमावयोः । ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः ॥ अनुव्याख्यान३,४.६५ ॥ श्रद्धावाननसूयुश्च शृणुयादपि यो नरः । सोऽपि मुक्तः शुभान् लोकान् प्राप्नुयात्पुण्यकर्मणाम् ॥ अनुव्याख्यान३,४.६६ ॥> *११,१०४* न्यायसुधा (य)इममिति व्याख्यातुरध्येतुः श्रोतुश्च तारतम्यमुच्यते । व्याख्यानादिप्राचुर्यं च प्रत्येकं मोक्षसाधनमित्यन्यत्रोक्तम् । <ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना । अन्ये साङ्खयेन योगेन कर्मयोगेन चापरे ॥ अनुव्याख्यान३,४.६७ ॥ अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते । तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ॥ अनुव्याख्यान३,४.६८ ॥> न्यायसुधा ध्यानेनेत्यस्य भगवत्पादकृतं गीतातात्पर्यगतं व्याख्यानं द्रष्टव्यम् । <सुसूक्ष्मैरप्यशेषैश्च विशेषैः सह पश्यति । स्वात्मानं भगवान् विष्णुः सर्वरूपोऽपि सर्वदा ॥ अनुव्याख्यान३,४.६९ ॥ सवर्त्र चान्यदप्येवं तेनादृष्टं न हि क्वचित् । सर्वत्र सर्वदैवेशं पश्यत्येव रमापि तु ॥ अनुव्याख्यान३,४.७० ॥ नतु सर्वैर्विशेषैस्तं पश्यन्त्यप्यन्यतोऽधिकम् । स्वात्मानमन्यच्चाशेषं पश्यत्येव हि सर्वदा ॥ अनुव्याख्यान३,४.७१ ॥ ब्रह्मा तु सर्वगं पश्येद्गुणानप्यतोऽधिकम् । नतु सर्वेषु कालेषु तथा पश्यत्यमुक्तिगः ॥ अनुव्याख्यान३,४.७२ ॥ मुक्तस्तु सर्वदा पश्येत्सर्वगत्वेन चापि तु । न रमावद्विशेषाणां दर्शनं शक्नुयात्क्वचित् ॥ अनुव्याख्यान३,४.७३ ॥ स्वात्मानमन्यच्च सदा विशेषैरखिलैरपि । पश्यन्त्यञ्जस्तथा वाणी विशोषांस्तावतो नतु । त्रैगुण्यात्परतः पश्येद्व्याप्तं शतगुणं हरिम् ॥ अनुव्याख्यान३,४.७४ ॥> *११,१०४ .* न्यायसुधा सुसूक्ष्मैरित्यादिना सर्वेषां ज्ञानतारतम्यमुच्यते । स्वतोऽन्यद्विश्वमप्येवं पश्यति । अपि तु किन्तु । तर्हि भगवत्समाना किमिति प्रश्नार्थः । अन्यतो ज्ञानवर्गादधिकं पश्यन्त्यपि सर्वैर्विशेषैर्युक्तं तं नैव पश्यति विष्णोः स्वस्माच्चान्यदशेषम् । अन्यतः सरस्वत्यादेरधिकं पश्येत् । ब्रह्मणोऽप्यवस्थाभेदेन विशेष उच्यते नतु सर्वेष्विति । तथा सर्वगतत्वेन सरस्वत्यादिदृष्टाधिकगुणत्वेन सवर्गतत्वेन चेति । चशब्देनोक्तगुणवत्त्वं समुच्चिनोति । तर्हि मुक्तस्य ब्रह्मणो रमासाम्यं किमिति प्रश्नः अपि त्विति ॥ दर्शनं कर्तुम् । अन्यत्भगवतः । यथ ब्रह्म रमादृष्टान्न पश्यति तथा । यावन्तो ब्रह्मदृष्टास्तावतः । *११,१०५* <गिरिशो गरुडश्चैव तमोमात्रगतं हरिम् । पश्येद्विशेषानपि हि वाणीदृष्टान्न पश्यति ॥ अनुव्याख्यान३,४.७५ ॥ उमा सुपर्णी च महत्तत्त्वं यावत्प्रपश्यति । रुद्रदृष्टान् विशेषांश्च नैव पश्येत्कदाचन ॥ अनुव्याख्यान३,४.७६ ॥ स्वरूपमन्यरूपं च मुक्ता देवाः समस्तशः । जानन्तीन्द्रश्च कामश्च ब्रह्म यावदहङ्कृतिः ॥ अनुव्याख्यान३,४.७७ ॥ पश्यन्तो मनुदक्षाद्या बुद्धितत्त्वस्थितं हरिम् । पश्यन्ति सोमसूर्यौ तु मनस्थं परमेश्वरम् ॥ अनुव्याख्यान३,४.७८ ॥ अन्ये भूतस्थितं विष्णुं देवाः पश्यन्ति सर्वदा । बहुसाहस्रवर्षेण महत्तत्त्वे क्वचित्क्वचित् ॥ अनुव्याख्यान३,४.७९ ॥ अन्ये चैव यथायोग्यमण्डान्तर्वर्तिनं हरिम् । श्वेतद्वीपपतिं चैव हृद्येवान्ये तु केचन । कदाचिदेव तत्रापि केचित्पश्यन्ति केशवम् ॥ अनुव्याख्यान३,४.८० ॥> न्यायसुधा तमोगुणमात्रगतमेवेति सम्बन्धः । पश्येदित्यादेः प्रत्येकं सम्बन्धः । अन्यरूपं स्वाधमरूपम् । बहुसाहस्रवर्षेणेति । बहुसहस्रवर्षानुष्ठितसाधनेन । क्वचित्क्वचिदिति महत्तत्त्वप्रविभागानभिप्रैति । यथायोगमेव केचन (तु) श्वेतद्वीपपतिमेव । तत्राप हृद्यपि । *११,११६* परिमाणदर्शनवद्विशेषदर्शने तारतम्यं न विस्पष्टमुक्तमत आह उमेति ॥ <उमा यावदनन्तांशान् पूर्वदृष्टेभ्य एव तु । विशेषान् वासुदेवस्य पश्चादुक्ता विचक्षते ॥ अनुव्याख्यान३,४.८१ ॥ शक्रकामादयश्चैव विशेषान् ब्रह्मणि स्थितान् । उमादिभिः प्रबुद्धेभ्यः शतांशानेव चक्षते ॥ अनुव्याख्यान३,४.८२ ॥> न्यायसुधा उमापर्यन्तं तु पश्चात्पश्चादुक्ताः पूर्वपूर्वैर्दृष्टेभ्यो दृष्टानामनन्तांशानेव वासुदेवस्य विशेषशन्विचक्षते । शक्रकामादयश्चेति चस्त्वर्थः । एवशब्दस्योमादिभिरेवेत्यन्वयः । प्रबुद्धेभ्य इति पूर्ववत्षष्ठयर्थे । चक्षते पश्यन्ति । *११,१२१* उदाहृतानां वचनानां प्रयोजनमाह इत्यादीति ॥ <इत्यादिवेदस्मृतिगवचनेभ्यो यथार्थतः । तारतम्यं विमुक्तानां साधनानां च दृश्यते ॥ अनुव्याख्यान३,४.८३ ॥> न्यायसुधा यथार्थत इति ॥ न परमतानुवादरूपेणेत्यर्थः । मुक्तानां च साधनानां चेति योजना । साधनतारतम्यप्रतिपादनायोदाहृतेष्वेवे केषुचिद्वाक्येषु मुक्तानां तारतम्यं प्रतीयते । तदपि प्रकृतत्वाद्ग्राह्यमित्यर्थः । *११,१२२* अस्तु मुमुक्षूणां साधनेषु तारतम्यं मा च भूम्नोक्षे तारतम्यमित्याशङ्कायां प्राग्बाधकमुक्तम् । इदानीं शङ्कैवैषा नोपपद्यते दूरे दूषणाभिधानमित्याह साध्येति ॥ <साध्यसाधनवैरूप्यम् ... ॥ अनुव्याख्यान३,४.८४ ॥> न्यायसुधा साध्यमविचित्रं साधनं विचित्रमिति साध्यसाधनयोर्वैरूप्यं केन बीजेन कल्प्यते शङ्कयते न केनापि । अयमभिसन्धिः । पक्षे विपक्षत्वशङ्का खलु केनचिद्बीजेन स्यात् । निर्बीजं शङ्कमानो न लौकिको नापि परीक्षक इत्युन्मत्त इवोपेक्षणीयः । बीजं च व्यभिचारदर्शनं वोपाधिदशर्नं वा तयोरन्यतरशङ्का वा । तत्राद्यं तावदिह नास्ति । तदिदमाह अदृष्टमिति ॥ <... अदृष्टं केन कल्प्यते ॥ अनुव्याख्यान३,४.८४ ॥> न्यायसुधा नापि द्वितीयम् । पक्षे साध्यसद्भावस्य श्रुत्यादिसिद्धत्वेन यस्य कस्यचिदाशङ्कयमानस्यावश्यं साध्यव्यापकत्वाभावेनोपाधित्वासम्भवात् । पक्षेऽपि तद्वृत्तौ साधनव्यापकत्वात् । अत एवोपाधिशङ्कापि निरस्ता । ततो व्यभिचारशङ्कापि । उदाहृतवाक्यैर्व्याप्तेरुक्तत्वात् । अतो बीजाभावाच्छङ्कैवैषानुपपन्नेति । *११,१२३* ईश्वरो मुमुक्षुभ्यो विचित्रं फलं ददाति विचित्रसाधनैराराधितत्वात् । विचित्रसाधनान्यपेक्ष्य फलदातृत्वादित्यनुमानान्तरं हृदि निधायान्यथासिसिद्धिनिरासार्थं विपक्षे बाधकमाह वैषम्यमिति ॥ <वैषम्यं निर्घृणत्वं च तेन स्यातां परस्य च ॥ अनुव्याख्यान३,४.८४ ॥> न्यायसुधा तेन साध्यसाधनवैरूप्येण । द्वितीयश्चशब्दः प्रमाणान्तरसूचनार्थः । यदीश्वरोऽनुष्ठिताल्पसाधनायानुष्ठितमहासाधनसमानफलं दद्यात् । तदासौ विषमः प्रसज्येत । यदि वानुष्ठितमहासाधनायानुष्ठिताल्पसाधनसमानफलं दद्यात् । तदा निर्घृणः स्यादित्यर्थः । ईश्वरस्य वैषम्याद्यापत्तिर्नानिष्या । दुःखाद्यहेतुत्वादित्यत आह सापेक्षत्वादिति ॥ *११,१२४* <सापेक्षत्वादिति च तौ विद्याधीशेन वारितौ ॥ अनुव्याख्यान३,४.८४ f ॥> न्यायसुधा अनेन"वैषम्यनैर्घण्ये वा सापेक्षत्वात्ऽ इति सूत्रमुपादत्ते । तौ चेति सम्बन्धः । तौ वैषम्यनैर्घण्यलक्षणौ दोषौ । यद्धि प्रमाणविरुद्धमप्रामाणिकं वा तदुच्यतेऽनिष्यमिति । वैषम्यं(म्यादिकं)चे(मी)श्वरस्य सूत्रकारेण वारितत्वात्प्रमाणविरुद्धमिति कथं नानिष्यम् । अङ्गीकृतसूत्रप्रामाण्यान्प्रत्ययं यत्न इति नासङ्गतिः । ये तु सूत्रप्रामाण्यमनङ्गीकृत्येश्वरस्य वैषम्याद्यापत्तेरिष्टत्वं मन्यन्ते । तान्प्रति वेदाप्रामाण्यहेतुत्वेन वैषम्यादेर्देषत्वं सूचयितुं पुल्लिङ्गनिर्देशः । अन्यथा प्रकरणात्ते वारिते इत्यवक्ष्यत् । नपुंसकप्रयोगेऽपि दूषणे इति शक्यते ज्ञातुमिति चेन्न । ते वैषम्यनैर्घृण्ये इति निराकाङ्क्षत्वात् । *११,१२७* प्रसङ्गस्य विपर्यये पयर्वसानमुपपादयति तारतम्यादिति ॥ <तारतम्यात्साधनानां साध्यतादृक्तवमीशतः । अवैषम्यादिहेतुः स्यात्सदैव परमेश्वरे ॥ अनुव्याख्यान३,४.८५ ॥> न्यायसुधा साधनानां तारतम्यात्सदैव नियमेनेशतो भवतः साध्यस्य तारतम्यं परमेश्वरेऽवैषम्यादिहेतुः स्यात् । आपादकविपर्ययस्य खल्वापाद्यविपयर्यं प्रति निर्वाहकत्वे भवेत्प्रसङ्गस्य विपर्ययपर्यवसानम् । निरग्निकत्वविपर्ययो हि निर्धूमत्वविपर्ययं घटयति । अस्ति चैतत्प्रकृत इति । यद्वा कथं वैषम्यादि सूत्रकारेण वारितमित्यतः सापेक्षत्वस्य वैषम्याद्यभावेन सह हेतुहेतुमद्भावं व्युत्पादयति तारतम्यादिति ॥ पूर्वैव योजना । *११,१२८* व्यर्थमिदं सूत्रकारस्य साधनसंस्कारपूर्वकर्मापेक्षाङ्गीकारेण वैषम्यादिनिवारणम् । फले तत्परिहारेऽपि साधनादौ परिहर्तुमशक्यत्वात् । तथाहि । साधनादौ परमेश्वरस्य प्रयोजकत्वमस्ति न वा । नेति पक्षे परमेश्वरत्वहानिः । आद्ये निर्निमित्तं विचित्राणि साधनानि प्रयोजयतः कथं न वैषम्यादीत्यतोऽनुपपन्नस्य सूत्रस्य कथं बाधकत्वमिति । मैवम् । अस्याक्षेपस्य सूत्रकृतैव निरस्तत्वादित्याह स्वातन्त्र्य इति ॥ <स्वातन्त्र्ये विद्यमानेऽपि साधनादौ परेशितुः । अपेक्ष्यानादिवैचितृयं न दोष इति तद्वचः ॥ अनुव्याख्यान३,४.८६ ॥> न्यायसुधा स्वातन्त्र्यं प्रयोजककर्तृत्वात् । वैचित्र्यं साधनादेः । अपेक्ष्य प्रेरणादिति शेषः । दोषो वैषम्यादिः । तद्वचः सूत्रकृतो वचोऽस्ति । *११,१२९* नन्वेवं सवर्त्र सापेक्षस्य हरेः स्वातन्त्र्यहानिर्देषः स्यादित्यत आह स्वतन्त्र्य इति ॥ अयमपि दोषो नास्ति । कथम् । परेशितुः साधनादौ स्वातन्त्र्ये विद्यमानेऽपि स्वेच्छयानादिवैचित्र्यमपेक्ष्य प्रेरकत्वमित्येतदर्थप्रतिपादकं तद्वचोऽस्ति यत इति । किं तद्वच इत्यतः क्रमेण सूत्रद्वयं पठति नानादित्वादिति ॥ <नानादित्वादिति ह्युक्तमुपपद्यत इत्यपि ॥ अनुव्याख्यान३,४.८६ f ॥> न्यायसुधा तत्राद्यदोषपरिहाराय"न कर्माविभागादिति चेन्नानादित्वात्ऽ इत्रत सूत्रं(मनेनो)उपादत्ते । द्वितीयपरिहाराय"उपपद्यते चऽ इति । एवमनुमानस्यान्यथासिद्धिं निरस्य बाधकप्रतिरोधौ निराकरोति अपेक्ष्येति ॥ <अपेक्ष्योपायवैषम्यमुपेयस्य तथा स्थितिः । मया कया विरुद्धा स्याद्... ॥ अनुव्याख्यान३,४.८७ च् ॥> *११,१२९ .* न्यायसुधा तथास्थितिर्विषमतेश्वरेण क्रियत इति साध्यमानेति शेषः । मया प्रमाणेन । कया न कयापि । परमं साम्यमित्यादेरन्यथाव्याख्यातत्वदिति भावः । अनुमानादेर्व्याप्तिप्रतिपत्तये दृष्टान्तमाह राजादाविति ॥ *११,१३०* <... राजादावपि दृश्यते ॥ अनुव्याख्यान३,४.८७ ॥> न्यायसुधा प्रेक्षावति राजादौ सेवानुरूपफलदानं वैपरीत्यकर्तर्यप्रेक्षावति वैषम्यादिकं च दृश्यत इत्यर्थः । साध्यसाधनवैरूप्यकल्पने बाधकान्तरमाह त्याग इति ॥ <त्यागो दृष्टस्य चादृष्टकल्पनेति सुदुष्करौ । मायिभ्योऽन्येन केनापि ... ॥ अनुव्याख्यान३,४.८८ च् ॥> न्यायसुधा सर्वत्र साध्यसाधनैकरूप्यस्य दृष्टत्वात्तद्वैरूप्यस्य क्वाप्यदृष्टत्वात्प्रकृतवैरूप्यं शङ्कमानस्य दृष्टत्यागोऽदृष्टकल्पना चेति दोषौ प्रसज्येते । नच स्यातां ताविति शक्यते वक्तुम् । प्रेक्षावता केनाप्यनङ्गीकृतत्वादित्याह सुदुष्करमिति ॥ मायावादिनो दृष्टं प्रपञ्चस्य सत्यत्वादिकं त्यजन्ति । अदृष्टमनिर्वाच्यादिकं कल्पयन्ति । अतो मायिभ्योऽन्येनेत्युक्तम् । अस्य चोत्तरत्रोपयोगः । अन्यैरकृतमपि दृष्टत्यागादिकं कुर्वतां को दोष इत्यत आह तत्किमिति ॥ <... तत्किमन्यैश्च वादिभिः ॥ अनुव्याख्यान३,४.८८ ॥ मायिनोऽत्रानुगम्यन्ते ... ॥ अनुव्याख्यान३,४.८९ ॥> न्यायसुधा तत्तर्हि । किमिति गूढाभिप्रायः प्रश्नः । अत्र दृष्टत्यागाद्यनुष्ठानविषये । अनुगम्यन्ते अनुस्रियन्ते । एतदुक्तं भवति । दृष्टत्यागादिप्रसङ्गेन मायावादिनो दूषयतां पुनरत्र दृष्टत्यागादिकं स्वयं कुर्वतां व्याहतिः स्यादिति । *११,१३२* साध्यसाधनयोर्वैरूप्यं शङ्कमानस्यानिष्यान्तरमाह श्रुतेति ॥ उक्तविधया साध्यसाधनसारूप्यस्य श्रुतत्वादन्यथा चाश्रुतत्वादत्र वैरूप्याङ्गीकारे श्रुतहान्यश्रुतग्रहावपि स्याताम् । मायिनां लिङ्गे इति तयोर्विशेषणं प्रयुञ्जानस्योक्त एवाभिसन्धिः । मायावादिनो हि श्रुतं सार्वज्ञाद्युपेतं ब्रह्म परित्यज्याश्रुतं निर्गुणमुपयन्ति । दृष्टत्यागादिचतुष्ययं कुर्वतां बाधकान्तरमाह तदिति ॥ <... श्रुतहान्यश्रुतग्रहौ । अप्यत्र मायिनां लिङ्गे तत्के दोषास्ततोऽधिकाः ॥ अनुव्याख्यान३,४.८९ ॥> न्यायसुधा तत्तत्र प्रकृतदोषेषु । ततो दृष्टत्यागादेषः । अधिका बहिर्भूताः । दृष्टत्यागादिकं कुर्वाणेनान्यदपि प्रमितं त्याज्यं स्यात् । अदृष्टकल्पनादिकं च कुर्वताप्रामाणिकमन्यदपि कल्पनीयं भवेदिति(त्यर्थः) भावः । *११,१३३* स्यादेतत् । यदि मुक्तास्तारतम्योपेताः स्युस्तदा परस्परं द्वेषवन्तः स्युरिति प्रतिकूलतर्कपराहतं मुक्ततारतम्यानुमानमित्यत आह निश्शेषेति ॥ <निश्शेषगतदोषाणां बहुभिर्जन्मभिः पुनः । स्यादापरोक्ष्यं हि हरेर्द्वेषेर्ष्यादिस्ततः कुतः ॥ अनुव्याख्यान३,४.९० ॥> *११,१३३ .* न्यायसुधा निश्शेषेण गता अपगता दोषा येभ्यास्ते तथोक्ताः । पुनः श्रवणादिमतामिति शेषः । तेषां हरेरापरोक्ष्यमिति तान्प्रति हरेरापरोक्ष्य(रपरोक्षत्व)मित्यर्थः । अनुबन्धादिभ्य इत्यत्र प्रतिपादितोऽयमर्थ इति हिशब्दः । यस्मादित्यर्थे वा । द्वेषेर्ष्यादिदोषस्ततस्तस्मात्कुतो मुक्तानां नापादयितुं शक्यत इत्यर्थः । *११,१३४* एतदुक्तं भवति । ये तारतम्योपेतास्ते द्वेषादिमन्तो दृष्टा यथा लौकिकाः पुरुषा इति खल्वत्र व्याप्तिरभिधातव्या । नचैवम् । लौकिकानां द्वेषादिमत्त्वे दोषित्वस्यैव प्रयोजकत्वात् । यत्र द्वेषादिमत्त्वं तत्र दोषित्वमित व्याप्तेर्दर्शनम् । नच दोषित्वं मुक्तेषु सम्भवति । औपाधिका हि तेषु दोषा वक्तव्याः । स्वाभाविकानां शङ्कितुमशक्यत्वात् । ते च भगवत्साक्षात्कारोदयात्प्रागेव प्राचुर्येण गताः । साक्षात्कारेण च समूलघातं हताः । मुक्तौ चोपाधेरेवापगतत्वान्नेषदपि स्थातुमर्हति । अतो व्यापकाभावाद्वयाप्यस्याप्यभाव इति । ननु परेणापि न मुक्तेषु द्वेषादिमत्त्वं साध्यते किन्त्वापाद्यत इति । ततस्स्तेभ्यस्तद्वयावृत्तिसाधनमसङ्गतम् । मैवम् । तर्कमूलभूतव्याप्तावुपाधिः खल्वत्र कथितः । तस्य च पक्षाद्वयावृत्तिः स्वव्यावृत्त्या विवक्षितधर्मव्यावर्तनशक्तिश्चावश्यकेति तद्व्युत्पादनस्य क्रियमाणत्वात् । अत्र द्वेषेर्ष्यासन्तापपरेष्यप्रतिघातप्रयत्नेच्छा व्याप्याः । अविद्याहङ्काराद्या व्यापका इति विवेकः । *११,१३६* दोषाणामेव द्वेषादौ प्रयोजकत्वमित्येतमर्थं परेणापि स्वीकारयितुं प्रतिबन्दी गृह्णाति भवेयुरिति ॥ <भवेयुर्यदि चेर्ष्याद्याः समेष्वपि कुतो न ते ॥ अनुव्याख्यान३,४.९१ ॥> न्यायसुधा तारतम्येऽङ्गीकृते मुक्तानामीर्ष्यादयो यदि भवेयुर्यद्यापाद्यन्ते । तदा मुक्तेषु समेष्वङ्गीकृतेष्वपि कुतो न भवेयुः । यदि मुक्तास्तारतम्योपेतास्तदा द्वेषादिमन्तः स्युरिति वदता न द्वेषादिमन्तस्तस्मात्समा एवेति वाच्यम् । नच साम्यमप्यङ्गीकर्तुं शक्यते । यदि मुक्ताः समाः स्युस्तदा द्वेषादिमन्तः स्युरिति तत्राप्यनिष्यप्रसङ्गादित्यर्थः । साम्ये कथं द्वेषादिप्रसङ्ग इत्यत परप्रसङ्गवत्साम्यस्यापि द्वेषादिसाहचर्यं दृष्टमित्याह तप्यमाना इति ॥ <तप्यमानाः समान् दृष्ट्वा द्वेषेर्ष्यादियुता अपि । दृश्यन्ते बहवो लोके दोषा एवात्र कारणम् ॥ अनुव्याख्यान३,४.९१ f ॥> न्यायसुधा समसत्तामात्रं नापादकत्वेन विवक्षितम् । अतिप्रसङ्गात् । किन्तु समदर्शनमेवेत्याशयेनोक्तं समान्दृष्ट्वेति ॥ प्रतिबन्दीग्रहणस्य प्रयोजनमाह दोषा इति ॥ दोषाणां समुदितानामेव कारणत्वमित्येकवचनम् । एवमस्माभिः साम्यवादिनं प्रत्यतिप्रसङ्गेऽभिहिते तेनैतदेव वक्तव्यम् । अत्र लोके दोषा एव द्वेषादेः कारणम् । अन्वयव्यतिरेकाभ्यां तन्निश्चयात् । नतु साम्यम् । सत्यपि साम्ये सखिष्वभावात् । असत्यपि क्वचिद्भावात् । नच मुक्तेषु दोषास्सन्ति । अतः साम्येऽपि न (द्वै)दोषादिप्रसङ्ग इति । *११,१३७* अतः किमित्यत आह यदीति ॥ <यदि निर्दोषता तत्र किमाधिक्येन दूष्यते ॥ अनुव्याख्यान३,४.९२ ॥> न्यायसुधा यद्येवं दोषाणामेव द्वेषादिकारणत्वम् । तत्र मुक्तेषु । निर्देषता चाङ्गीकृता । तदा आधिक्येन हीनाधिकभावेनाङ्गीकृतेन । किं दूष्यते न किमपि । साम्यमङ्गीकुर्वाणेनापि निर्देषतयैव द्वेषादिप्रसङ्गो वारणीयः । तारतम्यमङ्गीकुर्वाणैरस्माभिरपि तथैव निराकरिष्यते । इयांस्तु विशेषः । यत्तारतम्यं प्रमितं न साम्यमिति समुदायार्थः । शङ्कते यदीति ॥ <यद्यन्यदर्शनाभावादीर्ष्यादिर्विनिवार्यते ॥ अनुव्याख्यान३,४.९२ ॥> *११,१३८* न्यायसुधा भवेदेतद्यदि साम्येन प्रसक्तं द्वेषादिकं निर्देषतया निवारयामः । नचैवम् । किन्नाम समसत्तामात्रं हि न द्वेषादिकारणमतिप्रसङ्गात् । अपि तर्हि समदर्शनम् । नच मुक्तः समं मुक्तान्तरं पश्यत्यतो न द्वेषादीति । एवं तर्हि न तारतम्यसत्तामात्रं द्वेषादिकारणं किन्तु स्वतोऽधिकदर्शनमेव । नच मुक्तः स्वतोऽधिकं मुक्तान्तरं पश्यति । तस्मात्सत्यपि तारतम्ये न द्वेषादिप्रसङ्ग इति कुतो न सन्तोष्यव्यमिति परिहारोऽत्र शक्यते वक्तुम् । तथापि नासौ तात्त्विक इत्यन्यदर्शनाभावमेव दूषयति अदर्शनादिति ॥ <अदर्शनादरत्यादिः कथं तेन निवार्यते ॥ अनुव्याख्यान३,४.९२ f ॥> न्यायसुधा एवमन्यदर्शनाभावेन द्वेषादिकं निवारयता तेनादर्शनात्प्रसक्तमरत्यादिकं कथं निवार्यते । अरतिः सुखाभावः । आदिपदेन तन्द्री भयं च गृह्यते । एतदुक्तं भवति । स्यादयं परिहारो यदि मुक्तस्यान्यदर्शनाभावः सम्भवेत् । नचैवम् । मुक्तो हि न तावदचेतनः । अपसिद्धान्तप्रसङ्गात् । ततश्चेतनस्य सतोऽन्यदर्शनाभावेऽरत्यादिकं प्रसज्यत इति । ननु बहिर्मुखा एवान्यदर्शनाभावेऽरत्यादिकं प्राप्नुवन्ति नच मुक्तास्तथातो नारत्यादिप्रसङ्ग इत्यत आह ब्रह्मणोऽपीति ॥ <ब्रह्मणोऽप्यरतिर्दृष्ट्वा पूर्वमेकाकिनः श्रुतौ ॥ अनुव्याख्यान३,४.९३ ॥> न्यायसुधा "ज्ञानमप्रतिघं यस्य वैराग्यं च जगत्पतेः । ऐश्वर्यं चैव धर्मश्च सहसिद्धं चतुष्ययम्ऽ इत्येवं प्रमितस्यापीत्यर्थः । पूर्वमादिकाले । श्रुताविति जातावेकवचनम् । ताः श्रुतीरर्थतः पठति नैवेति ॥ *११,१३९* <नैव रेमे स चैकाकी तसमान्न रमते क्वचित् । द्वितीयमैच्छत्तेनासाविति श्रुतय ऊदिरे ॥ अनुव्याख्यान३,४.९३ f ॥> न्यायसुधा अनेन स वै नैव रेमे तस्मादेकाकी न रमते स द्वितीयमैच्छदिति वाक्यमुपादत्ते । स्यादेतत् । यद्यन्यदर्शनाभावमात्रमरत्यादेः कारणं स्यात् । नचैवम् । किन्त्वन्यदर्शनेच्छायां तदभावः । मुक्तस्य त्विच्छैव नास्त्यतोऽन्यदर्शनाभावेऽपि नारत्यादिकं प्रसज्यत इत्याशङ्कयाह यदीति ॥ <यदीच्छा तत्र नैवास्तीत्येव तत्कल्प्यते मृषा । श्रुत्युक्तनिर्दोषतैव किं नाङ्गीक्रियते स्वयम् ॥ अनुव्याख्यान३,४.९४ ॥> न्यायसुधा तत्तत्र मुक्तौ । तत्र अन्यदर्शनविषये । इच्छा नैवास्तीति मृषैव कल्प्य तेयदीति योजना । भिद्यते हृदयग्रन्थिरित्यादिश्रुत्युक्ता । स्वयं साक्षाच्छत्युक्तेति सम्बन्धः । तर्हीति शेषः । तच्छब्दो वा तर्ह्यर्थः । इदमुक्तं भवति । मुक्तानां साम्यमङ्गीकृत्यान्यदर्शनाभावेन द्वेषादिपरिहृत्यान्यदर्शनेच्छाभावेन चारत्यादिकं परिहरतोऽप्रामाणिकानेककल्पनं प्रामाणिकपरित्यागश्च स्याताम् । *११,१४०* सामान्यदर्शनाभावेनाभाववतदिच्छाभावानामप्रामाणिकत्वात् । तारतम्यादेः प्रामाणिकत्वात् । ततो वरं तारतम्यमङ्गीकृत्य द्वेषादिनिरासाय श्रौतनिर्देषतास्वीकार इति । एतेन तारतम्यं साम्यं वाङ्गीकृत्य निर्देषत्वेन द्वेषादिसमाधानं विधातव्यमिति सन्देहोऽपि निरस्तो वेदितव्यः । उक्तमेव स्पष्टमाह तारतम्यं चेति ॥ <तारतम्यं च कामं च श्रुतमेवातिहाय तु । अश्रुता समता केन कल्प्यते युक्तिमानिना ॥ अनुव्याख्यान३,४.९५ ॥> *११,१४१* न्यायसुधा अन्यदर्शनं चेत्यपि ग्राह्यम् । "स यो मनुष्याणां राद्धः । कामस्य यत्राप्ताः कामाः । अक्षण्वन्तः कर्णवन्तः सखायःऽ इत्याद्यौ श्रुतम् । न ह्यन्यदर्शनाभावे सख्यं सम्भवति । समतेत्यन्यदर्शनाभावेच्छाभावयोरप्युपलक्षणम् । युक्तिं मन्यत इति युक्तमानी । युक्तौ बहुमानवता केनाप्येवं न कल्प्यत इत्यर्थः । प्रामाणिकपरित्यागाप्रामाणिकस्वीकारप्रसङ्गो हि तर्कापरनामिका युक्तिः । ननु समताया अश्रुतत्वेऽपि नाप्रामाणिकत्वम् । नहि श्रुतिरेव प्रमाणमित्यत आह किं तदिति ॥ <किं तन्मानं समत्वे ते मुक्तानामुपलभ्यते ॥ अनुव्याख्यान३,४.९६ ॥> न्यायसुधा न किञ्चित्तच्छतेरन्यत् । अतः प्रमाणान्तराभावेऽश्रुतत्वेनाप्रामाणिकत्वमेव सिद्धयति । यद्यन्यदर्शनाभावादित्यादिनोक्तमुपसंहरति वृथेति ॥ <वृथायमाग्रहः केन श्रुतहान्यश्रुतग्रहे ॥ अनुव्याख्यान३,४.९६ ॥> न्यायसुधा केन न केनापि कारणेन । श्रुतहान्यश्रुतग्रह इति द्वन्द्वैकवद्भावः । श्रुतहानिसहितोऽश्रुतग्रह इति वा । विषयसप्तमीयम् । ततो न कार्य इति भावः । मुक्तानां तारतम्येऽनुमानान्तरमाह मोक्षेऽपीति ॥ *११,१४२* <मोक्षेऽपि तारतम्येतश्चेतनत्वात्पुरा यथा ॥ अनुव्याख्यान३,४.९७ ॥> न्यायसुधा तारतम्येनेतः प्राप्तस्तारतम्यवानिति यावत् । पुरा संसारे । नन्वत्र संसारे वर्तमानं कमपि पक्षीकृत्यायं तारतम्येत इति साध्यते तत्र च मोक्षेऽपीति सिद्धसाधनतापरिहाराय विशेषणमुपादीयत इति वा । मोक्षेऽपीत्यनेन मुक्तं पक्षीकृत्य तारतम्येत इति वा । मुक्तं पक्षीकृत्य तारतम्येत इति साध्यते । तत्र प्राचीनेन तारतम्येन सिद्धसाधनतापरिहाराय मोक्षेऽपीति विशेषणमुपादीयत इति वा । नाद्यः । तस्य नित्यसंसारित्वस्यापि सम्भवेन बाधापत्तेः । निश्चितमोक्षपुरुषविशेषपक्षीकारेऽपि दृष्टान्तस्य साध्यविकलत्वात् । नहि संसारी मुक्तिगततारतम्योपेतः । द्वितीये अपिपदवैयर्थ्यम् । प्राक्तनतारतम्योपेतत्वेन सिद्धसाधनता च । तृतीयेऽपि दृष्टान्तस्य साध्यविकलतैव । तारतम्योपेतत्वं च हीनाधिकसद्भावो वान्यतरसद्भावो वा । *११,१४३* आद्ये परमेश्वरेऽनैकान्त्यम् । द्वितीये सिद्धसाधनता । मुक्तानामप्यमुक्तेभ्योऽधिकत्वस्य परेणाङ्गीकृतत्वात् । मुक्ताधिकत्वसाधने देवदत्ते व्यभिचारस्तत्कथमेतत् । उच्यते । मुक्तास्तदानीन्तनेन परस्परं तारतम्येनोपेताश्चेतनत्वात्संसारिणो यथेत्ययमर्थोऽत्र विवक्षितः । तारतम्यं च कुतश्चिद्धीनत्वं कुतश्चिदधिकत्वमित्येतयोरन्यतरदिति नोक्तदोषः । सामान्यस्य च विशेषनिरासेनापाकरणे चातिप्रसङ्गः । यद्वा मक्त्युत्तरक्षणवर्ती मुक्तः प्राग्यतोऽधिकत्वहीनत्वाभ्यामुपेतस्वरूपोऽभूदिदानीमपि ताभ्यामुपेत इति प्रतिज्ञार्थो वणर्नीयः । सामान्यत एव व्याप्तिरभिधातव्येति । *११,१४७* आभासानुद्धरति इत्युक्त इति ॥ <इत्युक्त उत्तरं किं ते ... ॥ अनुव्याख्यान३,४.९७ ॥> न्यायसुधा उक्ते प्रत्युक्ते । व्याप्तिपक्षधर्मत्वयोः प्रमितत्वान्न किमप्युत्तरमस्तीति भावः । बाधितविषयमनुमानमित्यत आह कल्पनेति ॥ <... कल्पनामात्रवादिनः ॥ अनुव्याख्यान३,४.९७ ॥> न्यायसुधा कल्पनामात्रेण वदतीति तथोक्तः । पूर्वेणैव सम्बन्धः । श्रुतीनामन्यार्थत्वात्प्रमाणान्तरस्य चाभावात्स्वोत्प्रेक्षयैव मुक्तानां तारतम्याभावं वदतस्तवोत्तरं किमिति । यद्येवमनुमीयेत तदा मुक्ता दुःखाद्युपेताश्चेतनत्वात्संसारिवदित्यप्यनुमीयेतेत्यतिप्रसङ्गपराहतमनुमानमित्यत आह नचेति ॥ <न च दुःखादिकं कल्प्यं ... ॥ अनुव्याख्यान३,४.९८ ॥> न्यायसुधा कल्प्यमनुमेयं मुक्तस्य । आदिपदेनापरिपूर्णानन्दत्वादेः सङ्ग्रहः । कुत इत्यत आह निर्दुःखत्वेति ॥ <... निर्दुःखत्वश्रुतेर्बलात् ॥ अनुव्याख्यान३,४.९८ ॥> न्यायसुधा अत्राप्यादिपदं ग्राह्यम् । अयमभिसन्धिः । समानयोगक्षेमत्वाभिप्रायेण खल्वयमतिप्रसङ्गो वाच्यो नान्यथा व्याप्त्यभावात् । नच प्रकृते तदस्ति । दुःखादिसाधकस्य निर्दुःखत्वादिकं प्रतिपादयन्त्या श्रुत्या बाधितत्वात् । श्रुतेरपौरुषेयत्वेन धर्मिग्राहकत्वेन चानुमानतो बलवत्त्वात् । तारतम्यानुमानस्य चाबाधितत्वादिति । *११,१४८* एतदेव विवृण्वन्मुक्तस्य निर्दुःखत्वादि प्रतिपादयन्तीः श्रुतीस्तावत्पठित्वा तासां तात्पर्यमाह शोकमिति । *११,१४९* <शोकं तरत्यात्मवेत्ता तीर्णः सर्वानदुःखभाक् ॥ अनुव्याख्यान३,४.९८ ॥ येनानन्द्येव भवति न शोचति कदाचन । किल्बिषस्पृत्पितुषणिररं हित इहेश्वरः ॥ अनुव्याख्यान३,४.९९ ॥ यं यमन्तमभिप्रेप्सुः स सङ्कल्पाद्भवेदिह । इत्यादिश्रुतयो मानं निर्दुःखत्वादिसम्पदि ॥ अनुव्याख्यान३,४.१०० ॥> न्यायसुधा अनेन तरति शोकमात्मविदिति श्रुतिमुपादत्ते । वेत्ता वेदिता । विचारणार्थस्य विन्दतेर्वा रूपमेतत् । तीर्णः सर्वानित्यनेन तीर्णो हि तदा सर्वाञ्छोकानिति । अदुःखभागित्यनेन नानानन्दं कञ्चिदुपस्पृशतीति । येनेत्यनेन तद्वै जैवं मनो येनानन्द्येव भवतीत्यथो न शोचतीति । एवशब्देन शोकाभावे लब्धेऽपि यत्पुनः"न शोचतिऽ इत्युक्तं तस्याभिप्रायः कदाचनेति । किल्पिषस्पृदित्यनेन सर्वे नन्दन्ति यशसाऽगतेन सभासाहेन सख्या सखायः । किल्बिषऽस्पृत्पितुऽषणिर्ह्येषामरं हितो भवति वाजिनायेति मन्त्रम्(ऋ १०७१०१०) परस्परं सखायः सर्वे मुक्ता आगतेन स्वागतेन यशसा (यशस्वता)(शस्विना) यशोवता सभां सहत इति सभासहः कर्मण्यण् । तेन सख्या परमेश्वरेण निमित्तेन नन्दन्ति । कथम् । हि यस्मादीश्वर एषां मुक्तानां किल्बिषस्पृद् । दुःखं न सहते । स्पर्धतेरर्थे स्पर्धेति धात्वन्तरं ततः क्विप् । पितुषणिः अन्नस्य दाता । अन्नं वै पितुरिति श्रुतेः । षणु दाने । अस्मादिकारप्रत्ययः । अर(मलं) मत्यर्थम् । वाजिनायेन्द्रियाय हितो भवति । इन्द्रियं वै वाजिनमिति श्रुतेः । इह मुक्तविषये । यं यमित्यनेन यं यमन्तमभिकामो भवति सोऽस्य सङ्कल्पादेव भवतीति । अन्तं स्थानम् । इह मुक्तौ । निर्दुःखत्वादिसम्पदि मुक्तानाम् । ञ्Oष्ःी२९ *११,१५४* ततः किमित्यत आह अत इति ॥ <अतो दुःखाद्यनुमया नावकाशोऽत्र लभ्यते ॥ अनुव्याख्यान३,४.१०१ ॥> न्यायसुधा श्रुतिबाधितत्वादित्यर्थः । अत्र मुक्तेषु । मुक्ता दुःखाद्युपेता इति प्रतिज्ञायाः स्वव्याहतत्वाच्चेत्यपि द्रष्टव्यम् । ततोऽपि किमित्यत आह तारतम्येति ॥ <तारतम्यानुमा तेन भवेन्नातिप्रसङ्गिनी ॥ अनुव्याख्यान३,४.१०१ ॥> न्यायसुधा तस्मात्बाधाभावेन समानयोगक्षेमत्वाभावात् । *११,१५५* मुक्ततारतम्यसाधनमुपसंहरति श्रुतीति ॥ <श्रुतियुक्तिबलादेवं तारतम्यं विभाव्यते । मुक्तावपि ततः केऽत्र विरोधं कर्तुमीशते ॥ अनुव्याख्यान३,४.१०२ ॥> न्यायसुधा विभाव्यते सम्यगनुभूयते । के वादिनो न केऽपि । अत्र मुक्ततारतम्यविषये । ॥ इति कामचाराधिकरणम् ॥ ___________________________________________________________________________ [======= ञ्ण्य्स्_३,४.ईईई उभयलिङ्गाधिकारिकाधिकरणे =======] ॥ अथ उभयलिङ्गाधिकारिकाधिकरणे ॥ ॥ ओं सर्वथापि तु त एवोभयलिङ्गातोम् ॥ ओं न चाधिकारिकमपि पतनानुमानात्तदयोगातोम् ॥ अत्र प्रथमाधिकरणेऽनादिज्ञानयोग्यतावतामेवज्ञानप्राप्तिर्नान्येषामित्युक्तम् । द्वितीये च देवतादिपदप्राप्तिरनादितद्योग्यतोपेतानामेव नेतरेषामित्यभिहितम् । सेयं जीवानां नानाविधानादियोग्यता प्रसिद्धैस्तैस्तैः कारणैरुत्कर्षापर्कप्राप्तिर्भवतीति वदद्भिर्वादिभिर्नाभ्युपगम्यतेऽतस्तां साधयितुमाह अनादीति ॥ सर्वथापि त एवोभयलिङ्गात् । BBस्_३,४.३४ । न चाधिकारिकमपि पतनानुमानात्तदयोगात् । BBस्_३,४.४१ । <अनादियोग्यतां चैव कलिवाणीश्वरावधिम् । को निवारयितुं शक्तो युक्तयागमबलोद्धताम् ॥ अनुव्याख्यान३,४.१०३ ॥> *११,१५६* न्यायसुधा न केवलं मुक्तानां तारतम्यमिति चार्थः । अनेन मुक्ततारतम्यस्यापीदं साधकमित्युक्तं भवति । अनादेर्नित्यत्वात् । एवशब्दस्य क एवेति सम्बन्धः । कलिवाणीश्वरावधी यस्याः सा तथोक्ता । योग्यतापकर्षपरम्परायाः कलिरवधिस्तदुत्कर्षपरम्पराया वाणीश्वरः । उद्धतामप्रतिहताम् । कथं युक्त्यागमसिद्धेत्यत आगमानां सावकाशत्वाभिमानेन युक्तावेव बहुमानवन्तं प्रत्यादौ तामाह ब्रह्मण इति ॥ <ब्रह्मणोऽन्यत्र आधिक्ययुक्तः कालो विवादवान् । कालो ह्ययं यथेत्यादि मानुमामानिनो भवेत् ॥ अनुव्याख्यान३,४.१०४ ॥> न्यायसुधा वर्तमानकाले ब्रह्मा सर्वाधिक इति सम्प्रतिपन्नम् । अतो विवादवान्विवादविषयः काल इत्युक्तम् । वर्तमानमहाकल्पव्यतिरिक्तोऽतीतोऽनागतश्च काल एतस्य ब्रह्मणो यदन्यत आधिक्यं तेन युक्तः । कालो हीति कालत्वादित्यर्थः । अयं वर्तमानः कालो यथा । आदिपदेनायं ब्रह्मातीतादिकालेऽप्यन्यतोऽधिको ब्रह्मत्वात्तत्कालवर्तिब्रह्मवदित्यादेः सङ्ग्रहः । अनुमामानिनोऽनुमायां बहुमानवतो बोधाय प्रयोक्तव्या भवेत् । अनुमामानिनः प्रतीतिं वा । ब्रह्मगतेनाधिक्येन कालस्य सम्बन्धाभावात्कथमनुमानमिति चेन्न । परम्परासम्बन्धेनानुमानप्रामाण्यवादिभिरयं कालो वेदव्यतिरिक्तेदानीन्तनत्वरहितपौरुषेयवानित्याद्यनुमानाप्रवृत्तेः अङ्गीकृतत्वात् । तदिदमुक्तमनुमामानिन इति । ब्रह्मण पदाद्यभावकालेऽपि सर्वोत्कर्षसिद्धौ योग्यतैव सर्वोत्कृष्टानादिनित्या सिद्धा भवति । *११,१५९* स्यादेतत् । प्रमाणबाधितेयं प्रतिज्ञा । दृष्टान्तश्च साध्यविकलः । अन्यशब्दो ह्ययं प्रकरणाद्ब्रह्मव्यतिरिक्तं सर्वमाह । तत्र हरेर्महालक्ष्म्या ऋजुभ्यश्चाधिक्यं ब्रह्मणः कालत्रयेऽपि नास्ति । हरेःश्रियश्चाधिकत्वेन ऋजूनां समत्वेन प्रमितत्वादित्यत आह अन्यशब्द इति ॥ <अन्यशब्दो हरिश्रीस्वसमेभ्योऽन्यविवक्षया । प्रयुक्तो नैव दोषाय ... ॥ अनुव्याख्यान३,४.१०५ ॥> न्यायसुधा स्वशब्देन ब्रह्मोच्यते । स चावर्तनीयः । स्वश्च स्वसमाश्चेति । यदा वक्ता स्वविवक्षां स्वयमेव व्याख्याति कात्र प्रकरणाद्यपेक्षा । तदभावे तस्योपयोगात् । कथायां तु व्यक्तमेव वक्तव्यम् । अन्यथा प्रतिज्ञान्तरादीनामप्येवं परिहारप्रसङ्गात् । नैव दोषाय बाधादिहेतुर्नैव भवति । *११,१६१* उक्तन्यायमन्यत्राप्यतिदिशति रुद्रादिषु चेति ॥ <... रुद्रादिषु च युक्तितः ॥ अनुव्याख्यान३,४.१०५ ॥> न्यायसुधा अनयैव रीत्या रुद्रादिष्वपि सानादियोग्यता युक्त्या साधनीयेत्यर्थः । विमतः कालोऽस्य रुद्रस्येश्वरादिव्यतिरिक्ताद्यदाधिक्यं तेन युक्तः कालत्वादेतत्कालवदित्यादि । (ननु) मुक्तास्तावत्सर्वेऽपि ब्रह्मणोऽधिकास्तेषां मुक्तत्वादस्य संसारित्वात् । अतोऽन्यशब्दव्याख्याने तेऽपि कुतो न गृह्यन्त इत्यत आह उत्तमत्वं त्विति ॥ <उत्तमत्वं तु मुक्तानामपि न ब्रह्मणो भवेत् ॥ अनुव्याख्यान३,४.१०६ ॥> न्यायसुधा अतस्तदग्रहे न दोष इति शेषः । तत्कथमित्यत आह व्यक्तिरिति ॥ <व्यक्तिः सुखस्य तु भवेन्नत्वाधिक्यं सुखस्य च ॥ अनुव्याख्यान३,४.१०६ ॥> न्यायसुधा आद्यस्तुशब्दोऽवधारणाथर्ः । व्यक्तिरेवेति सम्बद्धयते । चशब्दो गुणान्तरसमुच्चयाथरुभयत्रान्वेति । प्राग्विद्यमानस्यैव स्वरूपसुखादेर्मुक्तावविद्याद्यावरणापायेन व्यक्तिरनुभवलक्षणा भवेन्न तु किमप्यधिकमुत्पद्यते । तथा सत्यनित्यत्वप्रसङ्गात् । नच ब्रह्मणः स्वरूपादितरेषां स्वरूपमधिकम् । नच निर्णिक्तं कांस्यमनिर्णिक्तात्सुवर्णादधिकं भवति । एतेन मुक्तत्वहेतुरपि प्रत्युक्तः । *११,१६२* न केवलं मुक्तानां ब्रह्मणोऽधिकत्वं नास्ति किं तर्हीत्यत आह बलेति ॥ <बलज्ञानाधिकत्वं च तेभ्यो हि ब्रह्मणः सदा ॥ अनुव्याख्यान३,४.१०७ ॥> न्यायसुधा गुणान्तरोपलक्षणमेतत् । सदा संसारे मुक्तौ च । एतेन समशब्देनापि तत्परिग्रहो निरस्तः । *११,१६३* नन्वेवमनुमाने विमतः कालोऽस्य राज्ञः सम्प्रतिपन्नाधिक्येन युक्तः कालत्वात्सम्प्रतिपन्नकालवदित्यप्यनुमानप्रसङ्ग इत्यत आह आधिक्यस्येति ॥ <आधिक्यस्य त्वनित्यत्वे न किञ्चिन्मानमीयते ॥ अनुव्याख्यान३,४.१०७ ॥> न्यायसुधा ब्रह्मण इति शेषः । अनित्यत्व इति सादित्वस्याप्युपलक्षणम् । तुशब्दो राजाद्याधिक्यस्य व्यावर्तकः । बाधकभावाभावाभ्यां विशेषान्नातिप्रसङ्ग इति भावः । *११,१६४* एवं ब्रह्मादिजीवेष्वनादिनित्यं नानाविधां योग्यतां प्रसाध्येदानीमागमेनापि साधयन्नादौ तावत्श्रुतीः पठति शृण्वे वीर इति ॥ <शृण्वे वीर उग्रमुग्रं दमायन्नन्यमन्यमतिनेनीयमानः । एधमानद्विळुभयस्य राजा चोष्कूयते विश इन्द्रो मनुष्यान् ॥ अनुव्याख्यान३,४.१०८ ॥> न्यायसुधा वीरोऽध्यवसितान्तगामी । इन्द्रः परमेश्वरः । उग्रमुग्रं सर्वान्दुष्यप्रकृतीन्दमयन्नित्यनरकं प्रापयन्नन्यमन्यं सर्वान्सत्स्वभावानतिनेनीयमानः संसारं भृशमतिक्रामयन् स्वयोग्यतातिरेकेणैधमानं द्वेष्यीत्येधमानद्विट् । शृण्वे श्रूयते । कुत उभयस्य देवतासुरवर्गस्य राजा यतः । किञ्च मनुष्यान्विशः प्रजाश्चोष्कूयते नित्यं परिवर्तयति । <परा पूर्वेषां सख्या वृणक्ति वितर्तुराणो अपरेभिरेति । अनानुभूतीरवधून्वानः पूर्वीतिन्द्रः शरदस्तर्तरीति ॥ अनुव्याख्यान३,४.१०९ ॥> न्यायसुधा परा पूर्वेषाम् । अतीतमन्त्रे पूर्वेषां पूर्वनिर्दिष्यानामुग्राणां सख्या सख्यानि परावृणक्ति परित्यजति । अपरेभिरपरैः साधुभिः सह सख्यानि वितर्तुराणोऽतिशयेन त्वरमाण एत्यानानुभूतीः सम्यगनुभवरहितानवधून्वानोऽवमे संसारे वर्तयन्निन्द्रः पूर्वीः शरदोऽतीतान्संवत्सरांस्तीर्णो वर्तमानांश्च तर्तरीति । आगामिनश्च तरिष्यतीति । अत्र मन्त्रद्वयेऽसुराणामनादितो भगवद्भजनाभावो नित्यनरकावाप्तिश्च श्रूयते । देवानां सदा भगवद्भजनं मोक्षावाप्तिश्च । मनुष्याणां सर्वदा संसार इति । <दिवेदिवे सदृशीरन्यमर्धं कृष्णा असेधदप सद्मनो जाः । अहन् दासा वृषभो वस्नयन्तोदव्रजे वर्चिनं शम्बरं च ॥ अनुव्याख्यान३,४.११० ॥> न्यायसुधा दिवे दिवे वर्षणाद्वृषभः परमेश्वरो दिवे दिवे सर्वदा सदृशीश्चेतनत्वमात्रेण कृष्णास्तमोमयीर्जाः प्रजाः कास्ता देवेभ्योऽन्यमर्धं स्वीयात्सद्मनोपासेधत् । निवर्तयति । किञ्च दासौ दस्यू वस्नयन्ता जगच्छायदन्तौ वर्चिनं शम्बरं चोदव्रजे जलराशौ समुद्रतीरेऽहन्हिंसितवानिति । अत्र दैत्यानां कदापि न मोक्ष इति प्रतीयते । *११,१६४ .* <तं भूतिरिति देवा उपासाञ्चक्रिरे ते बभूवुस्तस्माद्धाप्येतर्हि सुप्तो भूभ्रूरित्येव प्रश्वसित्यभूतिरित्यसुरास्ते ह पराबभूवुः ॥ अनुव्याख्यान३,४.१११ ॥ तद्यथा पेशस्करी पेशसो मात्रामपादायान्यन्नवतरं कल्याणतरं रूपं तनुत एवमेवायमात्मेदं शरीरं निहत्याविद्यां गमयितवान्यन्नवतरं कल्याणतरं रूपं कुरुते पितृयं पितृयं वा गान्धर्वं वा दैवं वा प्राजापत्यं वा ब्राह्मं वान्येषां वा भूतानाम् ॥ अनुव्याख्यान३,४.११२ ॥> *११,१६५* न्यायसुधा तं भूतिरिति । तं परमेश्वरम् । भूतिरैश्वर्यरूपः । बभूवुर्मुक्ता इति शेषः । एतर्हीदानीं सुप्तः सुप्तस्थो वायुः । पराबभूवुर्नित्यनिरयं प्राप्ताः । अत्र देवासुराणां सम्यग्विपरीतोपासनाभ्यां मोक्षतमसोः प्राप्तिः श्रूयते । तेन देवत्वमसुरत्वं च सहजमिति ज्ञायते । तद्यथा तद्वक्ष्यमाणं निदर्शनं यथा । पेशस्कारी सुवर्णकारः पेशसः सुवर्णस्य मात्रामंशम् । अन्यदिव नवतरं प्रागननुभवात् । कल्याणतरं मलापकर्षात् । रूपं रुचकादिकम् । आत्मा परमात्मा । अन्येषां भूतानां मनुष्योत्तमानाम् । अत्र सुवर्णस्यैव यथा रुचिकादिभावः सुवर्णकारेण क्रियते न यस्य कस्यचिद्द्रव्यस्य तथा मुक्तियोग्यानामेवेश्वरेण मुक्तत्वं क्रियते नान्येषामिति प्रतीयते । *११,१७०* अधुनात्रैव स्मृतीः पठति प्रयान्तीति ॥ <प्रयान्ति परमां सिद्धिमैहिकामुष्मिकीं द्रुतम् । या न प्राप्यासुरैः सर्वैरक्षया क्लेशवर्जिता । न तां गतिं प्रपद्यन्ते विना भागवतान्नरान् ॥ अनुव्याख्यान३,४.११३ ॥> न्यायसुधा पुरा सत्ये युग इति प्रकृतानां देवतास्वभावानां प्रयान्तीत्यनेन मोक्षादिफलप्राप्तिमुक्त्वा या न प्राप्येत्यसुराणां न तां गतिमिति मनुष्याणां च कदाचित्तत्प्राप्तिर्नास्तीत्युच्यते । <अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् । परं भावमजानन्तो मम भूतमहेश्वरम् ॥ अनुव्याख्यान३,४.११४ ॥ मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः । राक्षसीमासुरीं चैव प्रकृतिं मोहनीं श्रिताः ॥ अनुव्याख्यान३,४.११५ ॥> *११,१७१* न्यायसुधा अवजानन्तीत्यनेन भगवदवज्ञादिलक्षणराक्षसादिस्वभाववतां कदापि पुरुषार्थावाप्तिर्नास्तीवति कथ्यते । प्रकृतिः स्वभावः । <महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः । भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥ अनुव्याख्यान३,४.११६ ॥> न्यायसुधा महात्मन इत्यत्र भगवद्भजनादिलक्षणदेवत्वं स्वभाव इति प्रतीयते । <अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः । दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥ अनुव्याख्यान३,४.११७ ॥ अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् । दया भूतेष्वलोलुत्वं मार्दवं ह्रीरचापलम् ॥ अनुव्याख्यान३,४.११८ ॥ तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता । भवन्ति सम्पदं दैवीमभिजातस्य भारत ॥ अनुव्याख्यान३,४.११९ ॥ डम्भो दर्पोऽतिमाश्च क्रोधः पारुष्यमेव च । अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् ॥ अनुव्याख्यान३,४.१२० ॥> न्यायसुधा अभयमित्यनेनाभयादिलक्षणं देवत्वं दम्भादिलक्षणं चासुरत्वं स्वभाव एवेति ज्ञायते । <मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः । तानहं द्विषतः क्रूरान् संसारेषु नराधमान् । क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥ अनुव्याख्यान३,४.१२१ ॥ आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि । मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥ अनुव्याख्यान३,४.१२२ ॥> न्यायसुधा मामात्मेत्यनेनासुरस्वभावानामन्धतमसावाप्तिपर्यवसानमभिधीयते । <द्विविधो भूतसर्गोऽत्र दैव आसुर एव च । विष्णुभक्तिपरो दैवो विपरीतस्तथाऽसुरः ॥ अनुव्याख्यान३,४.१२३ ॥> *११,१७२* न्यायसुधा <देवानां परमो धर्मः सदा यज्ञादिकाः क्रियाः । स्वाध्यायस्तत्त्ववेदित्वं विष्णुपूजारतिः स्मृतिः ॥ अनुव्याख्यान३,४.१२४ ॥ दैत्यानां बाहुषाळित्वं मात्सर्यं युद्धसत्क्रिया । नीतिशास्त्रप्रवेदित्वं शिवपूजारतिः स्मृतिः ॥ अनुव्याख्यान३,४.१२५ ॥ वर्णाश्रमाचारवत्त्वं स्वाध्यायो भक्तिरच्युते । शिवे सूर्ये तथा देव्यां स्वभावो मानुषः स्मृतः ॥ अनुव्याख्यान३,४.१२६ ॥ अनादिवैष्णवा एव देवतास्तु स्वभावतः । विपरीतास्ततो दैत्याः सदैवानादिकालतः ॥ अनुव्याख्यान३,४.१२७ ॥ मानुषा मिश्रमतयो विमिश्रगतयोऽपि च ॥ अनुव्याख्यान३,४.१२८ ॥> न्यायसुधा द्विविध इति स्पष्टं देवासुरत्वयोः स्वभावत्वमाख्यायते । सर्गशब्दस्य स्वभाववाचित्वात् । द्विविध एवेति सम्बन्धः । सर्गाणां सुबहुत्वेऽपि"शुभाशुभफलाधिकौ । देवासुराख्यौ द्वावेव गन्धवद्यास्तदन्तरा इति वचनादवधारणोपपत्तिः । स्वभाव इत्येतद्देवानां दैत्यानामित्यत्रापि सम्बद्धयते । परमो धर्म इति यज्ञादिकानां क्रियाणां विशेषणम् । भगवदर्पणादिना परमधर्मरूपयज्ञादिकाः क्रिया इति । रतिः स्मृतिश्च विष्णोः शिवस्य चेति शेषः । बहुशालित्वमित्यस्थाने बाहुबलप्रयोगोऽभिप्रेयते । युद्धसत्क्रिया युद्धकौशलम् । वर्णाश्रमेति तदनुष्ठानमात्रपर्यवसायित्वमाचष्टे । अच्युतादौ साम्येन भक्तिरित्यर्थः । अनादीति स्पष्टम् । अनादित्वादेव स्वभावतोऽनादिकालत इत्येतन्मानुषा इत्यनेन सम्बद्धयते । मिश्रमतयः सम्यगसम्यग्ज्ञानाः । विमिश्रगतयः सुखदुःखात्मकसंसारफलाः । देवादीनामप्येवं फलं ज्ञातव्यम् । श्रुतिस्मृत्युदाहरणफलं दर्शयति इत्यादीति ॥ <इत्यादिवाक्यसन्दर्भे ज्ञायतेऽनादियोग्यता ॥ अनुव्याख्यान३,४.१२८ ॥> न्यायसुधा सन्दर्भैरित्यतिबहूनि वाक्यान्यत्रार्थेऽन्यत्रोदाहृतानि द्रष्टव्यानीति सूचयति । *११,१७६* उक्तानामनुमानानां व्याप्त्यवधारणाद्यर्थमागमानां चान्यार्थव्याख्याननिरासार्थमनुग्राहकं तर्कमाह यदीति ॥ <यद्यनादिर्विशेषो न साम्प्रतं कथमेव सः ॥ अनुव्याख्यान३,४.१२९ ॥> न्यायसुधा विशेषः स्वरूपगतो योग्यतालक्षणोऽतिशयः । स विशेषः परिदृश्यमानोऽतिशयः । एतदुक्तं भवति । यदि हिरण्यगर्भस्यानादिः सर्वोत्कृष्टो योग्यतालक्षणो विशेषो न स्यात्तदा साम्प्रतं दृश्यमानं सर्वोत्कृष्टत्वं न स्यात् । तस्यैतद्बीजत्वात् । कारणाभावे च कार्याभावस्य नियमत्वात् । अन्यथा सर्वेषामपि सर्वोत्कृष्टत्वापत्तेः । एवमन्यत्रापि वक्तव्यमिति । *११,१७७* ननु ब्रह्मादीनां योग्यतालक्षणानादिविशेषाभावेऽपि सादिनो विशिष्यादृष्टादेव सर्वोत्कृष्टत्वादिकं भविष्यति । तथाच स्मृतिः"स्वधर्मनिष्ठः शतजन्मभिः पुमान्विरिञ्चतामेतिऽ इत्यादिकेति चेत् । अत्र वक्तव्यम् । किं तद्विरिञ्चस्य सर्वोत्कर्षबीजं विशिष्यमदृष्टं ततः प्राक्तनतथाविधमदृष्टमनपेक्ष्यैव जायते । उतापेक्ष्येति । आद्यं दूषयति अदृष्टादेव चेति ॥ <अदृष्टादेव चादृष्टं स्वीकृतं सवर्वादिभिः ॥ अनुव्याख्यान३,४.१२९ ॥> न्यायसुधा तानि तानि द्रव्यादीनि खल्वदृष्टोत्पत्तौनिमित्तानि श्रुतिस्मृतिभ्यामुपलभ्यन्ते । तत्सम्पत्तिश्चादृष्टनिमित्तैव । तस्मान्न केवलं फलं किन्नामोत्तरोत्तरमदृष्टं च पूर्वपूर्वादृष्टाद्भवतीति चार्वाकव्यतिरिक्तसर्ववादिभिः स्वीकृतम् । अतः सर्वोत्कर्षहेतोर्विशिष्यादृष्टस्य तथाविधप्राक्तनादृष्टानपेक्षोत्पत्तिकत्वाभ्युपगमेऽपसिद्धान्तः स्यात् । भवत्वन्येषां वादिनामित्थं सिद्धान्तो मम तु सर्वोत्कर्षादिफलोत्पत्तावेव विशिष्यादृष्टापेक्षा नतु तदुत्पत्तावपीति । यद्वा यद्विरिञ्चस्य सर्वोत्कर्षनिमित्तं विशिष्यमदृष्टं तस्य तथाविधादृष्टकार्यत्वेऽपि तस्य नादृष्टकार्यत्वमिति । *११,१७८* सर्वस्यापि प्रवाहस्य तथात्वे हि भवतामिष्यसिद्धिरिति वदन्तं प्रत्यतिप्रसङ्गमाह आकस्मिक इति ॥ <आकस्मिको विशेषश्चेददृष्टे क्वचिदिष्यते । सर्वत्राकस्मिकत्वं स्यान्नादृष्टापेक्षता भवेत् ॥ अनुव्याख्यान३,४.१३० ॥> न्यायसुधा क्वचिद्विरिञ्चोत्कर्षहेतौ तद्धेतौ वादृष्टे विशेषोऽतिशयो यद्याकस्मिकोऽदृष्टनिरपेक्ष एवेष्यते, यदि किमपि विशिष्यमदृष्टं तथाविधादृष्टनिरपेक्षमेवोत्पद्यते इत्यङ्गीक्रियत इति यावत् । तर्हि सर्वत्र फलादावप्याकस्मिकत्वमङ्गीकार्यं स्यादविशेषात् । आपाद्यं विवृणोति नेति ॥ सर्वत्रेत्यनुवर्तते । यद्येवं न विव्रीयेत तर्हि परेणादृष्टस्य निष्कारणताया अनङ्गीकृतत्वादसङ्गतोऽयं प्रसङ्गः स्यात् । एवमेवापदाकमपि व्याख्येयमिति भावः । *११,१७८ .* अस्तु विरिञ्चोत्कर्षस्याप्यदृष्टानपेक्षतेति चेन्न । प्राग्भवीयस्य दृष्टकारणकलापस्य नष्टत्वेन निष्कारणतापातात् । किञ्च विशिष्यो दृष्टकारणकलापोऽपि तस्य कुत इति वाच्यम् । निर्निमित्तश्चेदतिप्रसङ्गः । स्वभावनिमित्तश्चेत्सिद्धं नः समीहितम् । एतेन दृष्टव्यापारपरितुष्यादीश्वराद्विरिञ्चस्य सर्वोत्कर्षसम्पत्तिरित्यपि निरस्तम् । अनादियोग्यतापरिहारादिति । *११,१८१* अस्तु तर्हि द्वितीयः पक्ष इति तत्राह अदृष्टाच्चेदिति ॥ <अदृष्टाश्चेद्विशेषोऽयमनादित्वं कुतो न तत् ॥ अनुव्याख्यान३,४.१३० f ॥> न्यायसुधा भवतीति शेषः । विशिष्यत इति विशेषो विशिष्यमदृष्टमित्यर्थः । अयमिति विरिञ्चस्य सर्वोत्कषर्हेतुः । अनादित्वं तथाविधादृष्टपरम्परायाः । अनादियोग्यतावत्त्वमिति च । तत्तर्हि । इदमुक्तं भवति । यथा विरिञ्चस्य सर्वोत्कर्षे कारणं विशिष्यमदृष्टं तथा(विधादृष्टपूर्वकं)विधपूर्वादृष्टहेतुकम् । तथा तदपि तदपीति स्वीकार्यम् । समानन्यायत्वात् । तथा चानादिविशिष्यादृष्टप्रवाहाश्रयत्वं तस्यैव कुत इत्यनुयोगस्य नान्यदुत्तरमनादेर्विशिष्यस्वभावात् । तत्तत्फलप्राप्त्युपाययोः प्रयत्नादृष्टयोरागन्तुकयोर्बीजभूतोऽनागन्तुकस्वभावविशेष एवानादियोग्यतोच्यते । यथोक्तम् । *११,१८२* "स्वभावाख्या योग्यता या हठाख्याऽ इत्यादि । अतः सिद्धा ब्रह्मादिकलिपर्यन्तेषु जीवेष्वनादियोग्यतेति । *११,१८२ .* भगवान्निर्देष इति यत्प्रागुक्तं तत्समर्थनार्थमुत्तरो ग्रन्थः । ननु"न स्थानतोऽपिऽ इत्यादिनैव समर्थितमेतत् । सत्यम् । युक्त्यादिना प्राप्तं सदोषत्वं तत्रापाकृतम् । अत्र तु प्रत्यक्षप्राप्तमिति भेदात् । एतदपि तत्रैव कुतो न दूषितमिति चेत् । विश्वादिषु प्रत्यक्षस्याप्रवृत्तेः । प्रासङ्गिकं तु निराकरणं तत्र वात्र वा न कश्चिद्विशेषः । प्रागुक्तार्थप्रपञ्चश्चात्रानुभाष्यकृता क्रियते । मुक्ततारतम्यादेः प्रपञ्चनादेः । अतोऽत्रैव निर्देषताप्रपञ्चनं युक्तम् । किञ्चात्र ज्ञानस्वरूपनिरूपणं भविष्यति तत्प्रसङ्गश्च ज्ञानपादे समुचितः । अपि च न भगवत्साक्षात्कारमात्रेणाशेषपुरुषार्थप्राप्तिः किन्तु निर्देषाद्भगवद्दर्शनादित्युक्तम् । तच्चानेन निर्देषभगवद्दर्शनमुपदर्शितं भवति । तर्हि तत्रैवायं ग्रन्थसन्दर्भः कुतो न निवेशित इति चेत् । देवदानवमानवस्वभावप्रपञ्चनस्यात्रोपयुक्तत्वेन तदानन्तर्योपपत्तेः । तथाच वक्ष्यामः । *११,१८४* इदमत्र शङ्कयते । रामकृष्णादयो भगवदवतारा भगवतात्यन्ताभिन्ना इति तावत्समर्थितम् । तेषां च परस्परं भेदस्तकालवर्तिनां पुरुषाणां प्रत्यक्षेण दृश्यते । नच ते देहवन्त इति चोक्तम् । ततो देहगत एव भेद इत्यनवकाशात् । ततश्च सर्वेषां स्वातन्त्र्यानुपपत्तेः । केषाञ्चित्पारतन्त्र्यम् । एवमन्येऽपि भेदानुषङ्गिणो दोषा द्रष्टव्याः । समानन्यायत्वात् । वेदाधिदोषाश्च प्रत्यक्षेणेक्ष्यन्त इति न भगवतो निर्देषत्वमिति । तत्र तावद्भेदस्य प्रत्यक्षसिद्धतां निराकर्तुमागमवाक्यं पठति नचेति ॥ <नचान्यभेदवद्विष्णौ भेदस्तद्दर्शिनामपि । दृश्यते ... ॥ अनुव्याख्यान३,४.१३० च् ॥> *११,१८५* न्यायसुधा चोऽवधारणे । अन्यभेदवदिति व्यतिरेकदृष्टान्तः । अन्येषां घटादीनां यथानेकत्वातिरिक्तोऽन्योन्याभावलक्षणो भेदो दृश्यते न तथेति । विष्णौ भेदो न दृश्यत इत्येवोक्तेऽनेकत्वस्याप्यदर्शनं प्रतीयेत तदर्थमिदं वचनम् । यद्वा यथा विष्णावन्यप्रतियोगिको भेदो दृश्यते न तथा स्वप्रतियोगिक इति योजना । अन्यथा घटादिप्रतियोगिकोऽपि भेदो न दृश्यत इत्यपि प्रतीयेत । अथवान्यप्रतियागिकभेदवति विष्णावित्यैकपद्येन व्याख्येयम् । प्रयोजनं तूक्तमेव । विष्णौ रामकृष्णादिरूपे । अधुनातनैर्भेदो न दृश्यत इति परस्यापि सम्मतम् । अतस्तद्दर्शिनामपीत्युक्तम् । तृतीयार्थे षष्ठी । अवतारदर्शिभिरपीत्यर्थः । तद्दर्शिनां प्रत्यक्षेणापीति वा । स्वभावत एव जीवास्त्रिविधाः । देवदानवमानवभेदात् । तत्र दैवं प्रत्यक्षं तावदवताराणां परस्परं न भेदं गोचरयतीति भावः । *११,१८६* न केवलमेतावत्किं तर्हीत्यत आह प्रत्यभिज्ञैवेति ॥ <... प्रत्यभिज्ञैव बहुरूपेषु दृश्यते ॥ अनुव्याख्यान३,४.१३० ॥> न्यायसुधा उत्तमानां पुरुषाणां भगवतो बहुरूपेषु तदेवेदमित्यभेदविषया प्रत्यभिज्ञैव पुराणादौ दृश्यते । यथा जाम्बवतः स राम एवायं कृष्ण इति प्रत्यभिज्ञा । तथाच कुतो भेदज्ञानस्यावकाश इति भावः । ननु बहुत्वं भेदेन विनाऽनुपपद्यमानं तमाक्षिपति । तथा च बहुरूपेषु प्रत्यभिज्ञा न सम्भवत्येव । सम्भवन्ती वा भ्रान्तिः स्यादित्यत आह बहुत्वं चेति ॥ <बहुत्वं च विशेषेण ... ॥ अनुव्याख्यान३,४.१३२ ॥> न्यायसुधा भगवद्रूपाणामिति शेषः । अन्यथोपपत्तिकुण्ठितार्थापत्तिर्न भेदं प्रमापयतीत्यर्थः । अन्यथाप्युपपत्तिपक्षे भेदसन्देहः स्यात्सोऽप्यनिष्य इत्यन्यथैवोपपत्तिं सूचयति न भेदेनेति ॥ <... न भेदेन कथञ्चन ॥ अनुव्याख्यान३,४.१३२ ॥> न्यायसुधा उपपद्यत इत्युभयत्र शेषः । कुतः । भगवद्रूपाणां भेदे निरवकाशप्रमाणाभावात्तद्विरोधाच्च । तदिदमाह कथञ्चनेति ॥ *११,१८७* एवमुत्तमानां पुंसां भगवदेकरूपदर्शनसमये रूपान्तरप्रतीतावसत्यां ततो भेदज्ञानमसम्भावितम् । प्रतियोगिज्ञानाभावे भेदज्ञानाभावस्य नियतत्वात् । सत्यामपि तथा विरोधिन्याः प्रत्यभिज्ञाया भावादित्युक्तम् । तथापि मध्यमादिजनानां प्रत्यक्षं भगवद्रूपभेदे प्रमाणं भविष्यति । एकरूपदर्शनसमये रूपान्तरप्रतीत्यभावे भेददर्शनानुपपत्तावपि तद्भावे सम्भवत्येव । नच तेषामपि प्रत्यभिज्ञा भवद्भिरभ्युपेतुं शक्यते । उत्तमत्वप्रसङ्गादित्यतो मध्यमानपेक्ष्य तावदाह प्रत्यभिज्ञा चेति ॥ <प्रत्यभिज्ञा च येषां न तेऽपि तन्मुष्यदृष्टयः ॥ अनुव्याख्यान३,४.१३२ ॥> न्यायसुधा चस्त्वर्थः । येषां तु मध्यमानां जनानां प्रत्यभिज्ञा भगवद्रूपेषु नास्ति तेऽपि तत्र भेदं नैव पश्यन्तीति योजना । प्रत्यभिज्ञाभावे कारणं तेन भगवता मुष्यापहता दृष्टिरेषामिति । तेन बहुत्वेनेति वा । भगवदिच्छाया तेषां योग्यतया चोपोद्बलितं बहुत्वमुपलभ्यमानं प्रतीयमाने(ऽपि) वस्तुनि विद्यमानस्याप्यभेदस्य ज्ञानं प्रतिबध्नाति । अत्र तन्मुष्यदृष्टयस्तेऽपीत्यनुवादात्तन्मुष्यदृष्टित्वात्प्रत्यभिज्ञैषां नास्तीति लभ्यते । *११,१८८* भगवद्रूपे भेदं नैव पश्यन्तीत्युक्ते घटादिभ्योऽपि भेदं न पश्यन्तीति मन्दस्य प्रतीतिः स्यात्तां निवारयितुमाह भेदमिति ॥ <भेदं नैव प्रपश्यन्ति भेदमन्येभ्य एव च । पश्यन्त्येवं हरिस्तेषां सन्दर्शयति नान्यथा ॥ अनुव्याख्यान३,४.१३३ ॥> न्यायसुधा अन्येभ्यो भेदं पश्यन्त्येव चेति योजना । ननु प्रतीयमानं वस्तुद्वयं भेदेन वा प्रतीयतेऽभेदेन वा । भेदाभेदोदासीनतया तु प्रतीतिः कथमित्यत आह एवमिति ॥ <एवं बृहत्संहितायां वचनं ... ॥ अनुव्याख्यान३,४.१३४ ॥> *११,१८८ .* न्यायसुधा तेषां योग्यतेति शेषः । अन्यथा गतिबुद्धीत्यादिना कर्मसंज्ञायां द्वितीया स्यात् । विभक्तिव्यत्ययो वा छान्दसः । अन्यथा भेदेनाभेदेन च दर्शयति । यथा खल्वख्यातवादिनां सहकारिसामर्थ्याद्भेदाभेदौदासीन्येन वस्तुप्रतीतिः । यथा वान्येषां शुक्तिकाशकलदर्शनानन्तरं व्यासक्तौ । तथा परमेश्वरशक्त्यात्रापि तथा प्रतीतौ को विरोधः । अधमजीवप्रत्यक्षस्य त्वन्या गतिर्भविष्यति । एवमीश्वररूपभेदे प्रत्यक्षं निराकुर्वतानुमानमपि निराकृतम् । बहुत्वस्यान्यथासिद्धेरुक्तत्वात् । तन्न्यायेन चाकारविशेषादीनामन्यथासिद्धत्वादिति । वचनमस्तीति शेषः । *११,१९१* मा भूद्भगवद्रूपभेदः प्रत्यक्षानुमानसिद्धः । आगमसिद्धस्तु भविष्यति । पुराणेषु तत्र तत्रान्यादिशब्दश्रवणादिति चेन्न । नेह नानास्ति किञ्चनेत्यादिवेदवाक्यविरोधात् । पुराणमेव वेदस्य किन्न बाधकं भवतीत्यत आह नेति ॥ <... न पुराणगम् । लोकदर्शनवाद्येव वेदरोधाय शक्नुयात् ॥ अनुव्याख्यान३,४.१३४ ॥> न्यायसुधा वचनमिति वर्तते । पुराणवचनं खलु लोकानां यद्भगवद्रूपेषु भेददर्शनं तदनुवादपरमेव । न वस्तुनिष्ठम् । उपक्रमादिना तथावगमात् । वेदस्तु वस्तुतथात्वे तात्पर्यवान् । लिङ्गैः तथाध्यवसायात् । अतो न तत्तद्बाधनाय शक्नोति । नन्वेतद्वयाहतम् । यत्प्राग्भगवद्रूपभेदविषयं प्रत्यक्षं नास्तीत्युक्तम् । इदानीन्तु तदस्तीति । तस्यैवाभावे पुराणवचनस्य तदनुवादित्वानुपपत्तेः । मैवम् । बहुत्वाद्यनुमानाभासजनितभेददशर्नानुवादित्वोपपत्तेः । किञ्चोत्तममध्यमानां भेदविषयं प्रत्यक्षं नास्तीत्यभिहितम् । अधमानां तु तदस्तीत्यधुना अङ्गीक्रियते । तर्हि तदेव भगवद्रूपभेदे प्रमाणं भविष्यतीत्यपि न वाच्यम् । उत्तमानामभेदविषयेण प्रत्यक्षेण बाधितत्वात् । नच तदेव नास्ति । प्रत्यभिज्ञैव बहुरूपेषु दृश्यत इत्यागमोक्तत्वात् । तथाच भीष्मवाक्यम् । "तमिममहमजं शरीरभाजां हृदि हृदि विष्ठितमात्मकल्पितानाम् । प्रतिदृशमिव नैकधार्कमेकं समधिगतोऽस्मि विधूतभेदमोहः ॥ ऽ इति । *११,१९३* अथ भेददर्शनमेवाभेददर्शनस्य बाधकं कुतो न भवतीत्यत आह अपरीक्षितेति ॥ <अपरीक्षितदृष्टिश्च परीक्षापूर्वदर्शनम् । निषेद्धुं शक्नुवात्क्वापि ... ॥ अनुव्याख्यान३,४.१३५ च् ॥> न्यायसुधा अपरीक्षिता परीक्षया प्रमाणत्वेनानिश्चिता । नेत्यस्यानुकर्षणार्थश्चशब्दः । परीक्षापूर्वः प्रामाण्यनिश्चयो यस्य दर्शनस्य तत्परीक्षापूर्वदर्शनम् । परीक्षापूर्वं दर्शनं प्रामाण्यनिश्चयो यस्य प्रत्यक्षस्येति वा । क्वापीत्यनेन नियममाह । तदनेन यत्परीक्षया न निश्चितप्रामाण्यं ज्ञानं न तन्निमित्तप्रामाण्यं ज्ञानान्तरं बाधत इति व्याप्तिरुक्ता । परीक्षाग्रहणं प्रामाण्यनिश्चयोपलक्षणमेव, नतु नियमार्थमित्युत्तरत्र स्फुटीभविष्यति । *११,१९४* अत्र दृष्टान्तमाह देवदत्तेति ॥ <... वेददत्तादिदृष्टिवत् ॥ अनुव्याख्यान३,४.१३५ ॥> न्यायसुधा यथा यज्ञदत्तादावनिश्चिप्रामाण्या देवदत्तादिदृष्टिर्न निश्चितप्रामाण्यां यज्ञदत्तादिदृष्टिं बाधते तथेत्यर्थः । ततः किं यद्येवं व्याप्तिरिति चेत् । भेददर्शनमनिश्चितप्रामाण्यमभेददशर्नं तु निश्चितप्रामाण्यम् । अतो न तत्तस्य बाधकं किन्तु वैपरीत्यमेवेति वदामः । कुतो भेददर्शनमनिश्चितप्रामाण्यमित्यत आह न चेति ॥ <न च निश्चितभेदस्य दर्शनेऽस्ति पुराणगम् । वाक्यं क्वचिद्धि ... ॥ अनुव्याख्यान३,४.१३६ च् ॥> न्यायसुधा चोऽवधारणे । क्वचित्प्रदेशे । हिशब्दो हेतौ । परमेश्वररूपभेदविषयं प्रत्यक्षं तावदस्माकं पुराणवाक्यादेव सिद्धम् । पुराणवाक्यं च केचिद्भेदं पश्यन्तीति वा प्रतिपादयतु । अनुवादकतया लिङ्गत्वेन वा । अतस्तत्प्रामाण्यनिश्चयस्तत एवान्वेष्यव्यः । नच भेददर्शनस्य प्रामाण्यं निश्चाययत्पुराणवाक्यमस्ति । अतः प्रमाणाभावान्न भेददशर्नस्य प्रामाण्यनिश्चय इति भावः । *११,१९५* प्रामाण्यनिश्चयो द्वाभ्यां प्रकाराभ्यां भवति । अर्थतथात्वनिश्चयेन वा ज्ञानपरीक्षया वा । आद्याभिप्रायेणोक्तं सत्यतया निश्चितभेदस्येति । द्वितीयाभिप्रायेण तु भेदस्य दर्शन इति समासः । षष्ठया आक्रोश इत्यलुक् । निश्चितं परीक्षितं च तद्भेदस्यदर्शनं चेति तथोक्तम् । तत्र स्वाभिप्रायेणाक्रोशः पराभिप्रायेण निश्चितत्वमित्यविरोधः । *११,१९६* यदि पुराणवाक्या(देव)न्निश्चितप्रामाण्यं भेददर्शनं न प्रतीयेत तर्हि कीदृशं तत्प्रतीयत इत्यत आह सम्मुग्धमिति ॥ <... सम्मुग्धदर्शनं तत्र गम्यते ॥ अनुव्याख्यान३,४.१३६ ॥> न्यायसुधा प्रमाणत्वाप्रमाणत्वाभ्यां सन्दिग्धम् । दशर्नं भेदस्य । तत्र पुराणवाक्ये । एतदुक्तं भवति । पुराणवाक्यं भेददर्शनमात्रं गमयति । न तु तस्य प्रामाण्यमप्रामाण्यं वा । ततः प्रागभेददर्शनावगमात्तत्र प्रामाण्याप्रामाण्यसन्देह एव युक्तः । अवगते त्वभेददर्शने तस्याप्रामाण्यमेव निश्चीयते । पुराणवाक्यादेव तत्प्रामाण्यस्य निश्चितत्वात् । समधिगतोस्मीति संशब्दश्रवणात् । हृदि हृदि नैकधा स्थितमपीत्यनुमानानामाभासत्वस्योक्तत्वात् । विधूतभेदमोह इति भेदज्ञानस्य मोहत्वाभिधानाच्चेति । एवं भगवद्रूपेषु भेदाभावः सिद्धः । तथा वेधादिदोषाभावश्च । प्रमाणाभावात् । *११,१९७* नन्वस्ति तद्दर्शिता प्रत्यक्षमत्र प्रमाणम् । मैवम् । महतां प्रत्यक्षेण वेधाद्यभावग्राहिणा बाधितत्वात् । इदमेव तस्य बाधकं किन्न स्यादित्यत आह अपरीक्षितमेवेति ॥ <अपरीक्षितमेवात्र वेधादिकमधीशितुः । परीक्षादर्शने नैव दृश्यते केनचित्क्वचित् ॥ अनुव्याख्यान३,४.१३७ ॥> न्यायसुधा अत्र वेधादि(दोष)तदभावयोर्मध्ये । अधीशितुरत्रावतारेष्विति वा । दृश्यत इति सम्बन्धः । यद्वा वेधादिकमिति तद्दर्शनमुपलक्ष्यते । परीक्षया युक्तं दर्शनं परीक्षादर्शनम् । यद्वा परीक्ष्यत इति परीक्षा । गुरोश्च हल इत्यकारप्रत्ययः । परीक्षा च तद्दशर्नं च तस्मिन् । दृश्यते वेधादिकं क्वचित् । दोषदर्शनमपरीक्षितं निर्देषत्वदर्शनं तु परीक्षितमिति भावः । *११,१९८* ननु दोषाभावविषयं महतां प्रत्यक्षं तावत्कुतः सिद्धमित्यत आह निर्देषमेवेति ॥ <निर्दोषमेव तं ब्रह्मा ददर्शाशेषरूपिणम् । निर्दोषमेव रुद्रोऽद्राङ्निर्दोषं तं पुरन्दरः ॥ अनुव्याख्यान३,४.१३८ ॥ निर्दोषाण्यस्य रूपाणि दृष्टान्येवं सुरोत्तमैः । अन्ये सदोषाः सर्वेऽपि निर्दोषो हरिरेकलः । इति बर्कुश्रुतेश्चैव सदोषं नास्य दर्शनम् ॥ अनुव्याख्यान३,४.१३९ ॥> न्यायसुधा अद्राकद्राक्षीत् । अनित्यमागमशासनमिति वचनात् । पुरन्दरोऽद्राक्षीत् । अन्यैरपि सुरोत्तमैः । सदोषा दृष्टाः । तस्मान्निर्देषो हरिरेक एव । चशब्दः श्रुत्यन्तरसमुच्चयार्थः । अस्य परमेश्वरस्य विषये महतां दर्शनं सदोषं दोषग्राहि नैव, किन्तु निर्देषमेव गृह्णातीति । *११,२००* दोषदशर्नमपरीक्षितं तदभावदर्शनं तु परीक्षितमेतत्कुत इत्यत आह अविद्ध इति ॥ <अविद्धो विद्धवद्विष्णुरजातो जातवन्मृषा । अबद्धो बद्धवच्चैव दर्शयत्यमितद्युतिः । इति पैङ्गिश्रुतिश्चैव प्राह निर्दोषतां हरेः ॥ अनुव्याख्यान३,४.१४० ॥> *११,२०१* न्यायसुधा अविद्धमिव विद्धवत् । छान्दसो द्वितीयान्ताद्वतिः । एवशब्दस्याविद्ध इत्यादिना सम्बन्धः । दर्शयत्यात्मानम् । पूर्वश्रुत्याप्ययमर्थोऽर्थात्सिद्धयतीति पैङ्गिश्रुतिश्चेत्युक्तम् । निर्देषतामिति फलोक्त्या विवक्षितमर्थमुपलक्षयति । अत्रैव स्पष्टां श्रुतिमुदाहरति अपरीक्षितेति ॥ <अपरीक्षितदृष्टयैव सदोषो दृश्यते हरिः । परीक्षादर्शने नैव दृश्यो दोषो हरेः क्वचित् । इति पैङ्गिश्रुतिश्चाह ... ॥ अनुव्याख्यान३,४.१४१ ए ॥> न्यायसुधा आह दोषदर्शनस्यापरीक्षितत्वं निर्देषतादर्शनस्य परीक्षितत्वं च । ततः किमित्यत आह प्रमाणं हीति ॥ <... प्रमाणं हि परीक्षितम् ॥ अनुव्याख्यान३,४.१४१ ॥> न्यायसुधा यत्परीक्षितं परीक्षया प्रमाणत्वेनावधृतं तदेव प्रमाणम् । अपरीक्षितं त्वापाततः सन्दिग्धम् । निश्चितविरोध्युपनिपाते त्वप्रमाणमेव । अतः परीक्षितेन निर्देषतादर्शनेनापरीक्षितं दोषदर्शनमेव बाध्यते । नतु विपर्ययः । प्रामाण्यनिश्चये परीक्षोपयोगः प्रमाणसिद्ध इति हिशब्दः । तथाच वक्ष्यते । *११,२०५* अत्र केचिदाहुः । स्वत एव ज्ञानानां प्रामाण्यं (गृह्यते) नतु परीक्षाधीनम् । सकलमपि ज्ञानं स्वप्रकाशं यथार्थं च । अतः स्वेनैव स्वयं स्वप्रामाण्यं च सिद्धयति का तत्र परीक्षापेक्षेति । अन्ये तु ब्रुवते । ज्ञानं तत्प्रामाण्यं चानुमानेनैव गृह्यत इति । अपरे तु वदन्ति । ज्ञानं तत्प्रामाण्यं च साक्षिणैव ज्ञायत इति । यदि च स्वतःप्रामाण्यग्रहो न स्यात्तर्हि न स्यादेव । तस्य परीक्षाधीनत्वेऽनवस्थाप्रसङ्गात् । अनुमानविशेषः खलु परीक्षा नाम । तत्प्रामाण्यावधारणं च परीक्षान्तरेणेति कथं नानवस्था स्यादिति । तत्र पामाण्यग्रहस्य परीक्षाधीनत्वेऽनवस्थाप्रसङ्गं तावत्परिहरति नेति ॥ <न परीक्षानवस्था स्यात्... ॥ अनुव्याख्यान३,४.१४२ ॥> न्यायसुधा प्रामाण्यग्रहणस्य परीक्षाधीनत्वाङ्गीकारेऽपीति शेषः । तत्र हेतुमाह साक्षीति ॥ <... साक्षिसिद्धे त्वसंशयात् ॥ अनुव्याख्यान३,४.१४२ ॥> न्यायसुधा द्विविधं खलु ज्ञानमन्तःकरणपरिणामरूपं साक्षिरूपं चेति । तत्राद्याद्विशेष्युं तुशब्दः । एतदुक्तं भवति । स्यादियमनवस्था यदि सवर्त्र परीक्षापेक्षा स्यात् । न चैवम् । सन्दिग्धे खल्वर्थे परीक्षापेक्ष्यते न त्वसन्दिग्धे । संशयश्च मनोवृत्तिविषये पानीयादौ भवति न पुनः साक्षिसिद्धे सुखादौ । अतस्तावदेव परीक्षा यावत्साक्षिगृहीतेषु सुखादिष्ववतार इति कुतोऽनवस्थेति । प्रपञ्चितश्चायमर्थोऽस्माभिः प्रकृत्यधिकरणे । *११,२०७* मनोवृत्तिविषय एव संशयो न साक्षिसिद्ध इत्यत्र किं कारणमित्यत आह मानस इति ॥ <मानसे दर्शने दोषाः स्युर्नवै साक्षिदर्शने ॥ अनुव्याख्यान३,४.१४२ ॥> *११,२०७ .* न्यायसुधा मनःपरिणतिरूपे दोषाः कारणतया सम्भाविताः स्युः । वैशब्दस्तुशब्दार्थे । अयमर्थः । द्विविधो हि संशयो भवति । एकस्तावदादित एव । यथा स्थाणुर्वाऽयं पुरुषो वेति । अपरस्तु निश्चयपृष्ठभावी । यथा स्थाणुतया(वदयं) प्रतीयते स्थाणुर्भवति न वेति । तत्राद्यो विशेषादर्शनादिदोषमूलः । द्वितीयोऽपि प्रथमज्ञानस्य दोषजन्यत्वशङ्कामूलः । दोषाश्च मानस एव दर्शने सम्भवन्ति । अतस्तत्संशयात्मकं वा जायते निश्चयतया जातस्य विषये वा आहायर्ः संशयो भवति । नतु साक्षि(सिद्धे)दर्शने दोषसम्भवः । अतो न तत्संशयात्मकं नापि (साक्षिसिद्धे)तत्सिद्धेऽर्थे संशय इति । *११,२०८* मानसे दर्शने दोषाः सम्भवन्तीति स्फुटम् । साक्षिदर्शने न सम्भवन्तीत्येतत्कुत इत्यत आह सुदृढ इति ॥ <सुदृढो निर्णयो यत्र ज्ञेयं तत्साक्षिदर्शनम् ॥ अनुव्याख्यान३,४.१४२ f ॥> न्यायसुधा सुदृढः कदापि बाधरहितः । निर्णयोऽवधारणात्मकः प्रत्ययः । यत्रेति निपातो य इत्यर्थे । इदमुक्तं भवति । दोषास्तावज्ज्ञानस्य डोलायमानतादर्शनेन बलवद्बाधकोपनिपातेन वा कल्प्याः । यथोक्तम् । "बलवत्प्रमाणतश्चऽ(श्चैव ज्ञेया दोषा न चान्यताऽ) इति । साक्षिदर्शनं च निर्णयात्मकमेव भवति न च बाध्यत इत्युपपादितं पृथगधिकरणे । अतः प्रमाणाभावान्न तत्र दोषः सम्भवति । *११,२०९* साक्षिसिद्धेऽर्थे संशयो नास्तीत्युक्तं तदनुभवारूढं कर्तुं साक्षिसिद्धमर्थं तावदाह इच्छेति ॥ <इच्छा ज्ञानं सुखं दुःखभयाभयकृपादयः । साक्षिसिद्धा ... ॥ अनुव्याख्यान३,४.१४३ च् ॥> न्यायसुधा आदिपदेन प्रयत्नद्वेषावेतदभावाश्च गृह्यन्ते । ततः किमित्यत आह नेति ॥ <... न कश्चिद्धि तत्र संशयवान् क्वचित् ॥ अनुव्याख्यान३,४.१४३ ॥> न्यायसुधा तत्र क्वचिदिति सम्बन्धः । न जातु मम सुखमस्ति न वेति संशयो नापि प्रतीयमानमिदं सुखं सदसद्वेति संशय इति हिशब्देनाह । साक्षिदर्शनमबाधितमेवेति न युज्यते शुक्तिरजतादौ बाधदर्शनात् । नहि प्रतीतिसमयमात्रवर्तिनि तत्रान्यज्ञानं सम्भवतीत्यत आह यदीति ॥ *११,२१०* <यत्क्वचिद्व्यभिचारी स्याद्दर्शनं मानसं हि तत् ॥ अनुव्याख्यान३,४.१४३ f ॥> न्यायसुधा यद्दर्शनं क्वचिच्छुक्तिरजतादौ विषये व्यभिचारि बाधितं स्यात्तच्चक्षुरादिकरणकं मनःपरिणतिरूपमेव न साक्षिरूपम् । कुत एतत् । मानसदर्शनस्य बाध्यत्वाङ्गीकारेऽनिष्याभावात् । साक्षिणस्तु तथात्वे सर्वव्यवहारविलोपप्रसङ्गस्योक्तत्वात् । तदिदमुक्तं हिशब्देन । सम्भवति चास्य मानसत्वमन्यथाख्यातिसमर्थनादिति । *११,२११* मानसस्य दर्शनस्य दोषबाधसम्भवोऽभिहितः । कीदृशस्य तर्हि प्रामाण्यमित्यत आह मन इति ॥ <मनश्चक्षुर्दर्शनादेरपि यत्रैव साक्षिणा । प्रामाण्यं सुगृहीतं स्यात्तत्परीक्षितदर्शनम् ॥ अनुव्याख्यान३,४.१४४ ॥> न्यायसुधा मनश्चक्षुश्शब्दौ श्रोत्रादेरुपलक्षकौ । दर्शनं साक्षात्कारः । आदिपदेन लैङ्गिकशब्दज्ञानसङ्ग्रहः । इन्द्रियलिङ्गशब्दकरणकस्य मनोवृत्तेर्ज्ञानस्येत्यथर्ः । निर्धारणे षष्ठी । सम्भावितदोषबाधस्यापीत्यपेरर्थः । यत्र ज्ञाने सुगृहीतं परीक्षया निश्चितं तत्परीक्षितदर्शनं प्रमाणमिति शेषः । प्रत्यक्षागमज्ञानप्रामाण्यग्रहण एव परीक्षोपयोगः, धर्मिज्ञानानुमानोपमानानुव्यवसायानां तु प्रामाण्यग्रहणं न परीक्षापेक्षमिति केचिन्मन्यन्ते । तन्निरासाय सर्वमानससङ्ग्रहार्थं मनश्चक्षुर्दर्शनादेर्मध्य इत्युक्तम् । अन्यथा यत्र ज्ञान इत्यादिकमेवावक्ष्यत् । तदेवे प्रमाणमित्येतावता पूर्णे परीक्षितदर्शनमित्यनुवादेन सुगृहीतमित्येतद्विवृणोति । *११,२१२* एवं मानसप्रत्यक्षादिज्ञानप्रामाण्यग्रहस्य परीक्षाधीनत्वेऽपि साक्षिप्रामाण्यग्रहस्य तदनपेक्षत्वान्न परीक्षानवस्थेत्युक्तम् । तत्र किमनया द्विविधकल्पनया । साक्षिवत्प्रत्यक्षादिज्ञानस्यापि प्रामाण्यग्रहः परीक्षानपेक्ष एवोक्तविधया स्वतः किन्न स्यादित्याशङ्कां परिहरति नेति ॥ <न ज्ञानदृष्टिमात्रेण प्रामाण्यं तस्य दृश्यते ॥ अनुव्याख्यान३,४.१४५ ॥> न्यायसुधा ज्ञानस्य दृष्टिर्ज्ञानदृष्टिः । तस्य ज्ञानस्य । *११,२१३* एतदुक्तं भवति । वृत्तिज्ञानानां स्वप्रकाशत्वमेव तावदसत् । प्रमाणाभावात् । ज्ञानव्यवहारस्य साक्षिवेद्यत्वेनैवोपपत्तेः । इदमहं जानामीत्यनुभवस्य साक्षिरूपत्वात् । विमतं ज्ञानं न स्वप्रकाशमनात्मत्वात्कार्यत्वादनित्यत्वान्मनोरूपत्वात्सुखादिवदित्यादिप्रमाणविरोधाच्च । भवतु वा ज्ञानं स्वप्रकाशं तथापि स्वरूपमात्र एव न तु स्वधर्मे प्रामाण्येऽपि । तथा हि । वेदवाक्यश्रवणे सति बाह्यस्य वाक्यार्थज्ञानमुत्पद्यते न वा । न द्वितीयः । सत्यां सामग्षां कार्यानुदयानुपपत्तेः । अन्यथा मीमांसकस्यापि तदनुदयप्रसङ्गात् । आद्येऽपि तत्प्रकाशते न वा । नेति पक्षेऽपसिद्धान्तः । प्रथमे तत्प्रामाण्यं प्रकाशते न वा । नाद्यः । तन्निरा(सस्यानु)सानुपपत्तेः । ततो ज्ञानदृष्टिमात्रेण न ज्ञानप्रामाण्यं दृश्यत इति द्वितीय एवाङ्गीकार्यः । तथाच स्वप्रकाशज्ञानेनैव प्रामाण्यग्रह इति कथं स्यात् । अपौरुषेयत्वादियुक्तिभिः प्रबोधितो बाह्यः प्रतिपद्यते च तत्प्रामाण्यमिति कथं न परीक्षापेक्षत्वम् । अन्यथा वैदिकज्ञानप्रामाण्ये विप्रतिपत्तिरेव न स्यात्ज्ञानस्वरूपवत् । किञ्चैवंवादिनो मते शुक्तिरजतादिविभ्रमो न स्यात् । इदमनुभवस्य रजतस्मरणस्य च भेदाग्रहो हि विभ्रमः । तत्र प्रामाण्यवद्भेदस्यानुभवत्वस्मरणत्वयोश्च प्रकाशोऽवश्यम्भावीति कथं विभ्रमावकाशः । नहि प्रामाण्यस्य भेदादेश्च कश्चिद्विशेषोऽस्तीति । ञ्Oष्ःी३० *११,२१५* ज्ञानप्रामाण्ये सहैवानुमेये इत्यप्यसत् । ज्ञानस्या(प्य)नुमेयत्वे प्रमाणाभावात् । तद्वयवहारस्यान्यथैवोपपत्तेः । आशुतरविनाशिनो ज्ञानस्य जानामीति वर्तमानतया प्रतिभा(सा)ऽनुपपत्तेश्च । अपरोक्षावभासविरोधाच्च । अनुमेयत्वेऽपि ज्ञानस्य न ज्ञानानुमितिमात्रेण प्रामाण्यं तस्य दृश्यते । तद्धि ज्ञाततया व्यवहारेण कार्येण वानुमातव्यम् । नच तावता प्रामाण्यमनुमातुं शक्यते । व्यभिचारात् । ततो ज्ञाततादिमात्रेण प्रतीते ज्ञाने बाधाभावादिना प्रामाण्यमनुमेयम् । अन्यथा बाह्यानामपि वैदिकज्ञानप्रामाण्यानुमानप्रसक्तेः । प्रसक्तमप्यपोद्यत इति चेत् । तर्ह्यपवादनिरासाय परीक्षापेक्षावश्यम्भाविनीत्यागतम् । इदमेव चास्माभिरभिधास्यते, सर्वथा परीक्षानपेक्षेति तु न क्षम्यते । *११,२१६* एतेन साक्षिवेद्यतापक्षोऽपि प्रतिक्षिप्तः । औपनिषदज्ञानदृष्टिमात्रेण बाह्यैस्तत्प्रामाण्यस्यादर्शनात् । *११,२१७* चतुर्थपक्षस्त्वतिमन्दः । अनुमानादिज्ञानदृष्टिमात्रेण तत्प्रामाण्यस्य चार्वाकादिभिरदृष्टत्वात् । विभागे मानाभावाच्च । धर्मिज्ञानादिप्रामाण्ये विगानाभावादिति चे(त्)न्न । निरालम्बनादिमतदर्शनात् । उपपत्तिबाधितं तदिति चेत् । तर्हि स्वीकृताऽप्युष्मतैव परीक्षापेक्षेत्यलं पल्लवेनेति । *११,२१८* एवं तर्हि प्रत्यक्षादिवत्साक्षिणोऽपि प्रामाण्यं परीक्षापेक्षग्रहणमेवाङ्गीक्रियताम् । द्विधा कल्पनस्यान्याय्यत्वादित्यत आह नियमेनेति ॥ <नियमेन सुखाद्येषु प्रामाण्यं साक्षिगोचरम् ॥ अनुव्याख्यान३,४.१४५ ॥> *११,२१९* न्यायसुधा दृश्यत इति वर्तते । साक्षी गोचरो यस्य तत्तथोक्तम् । गोचरत्वं चाश्रयतया विवक्षितम् । सुखादिविषये यत्साक्षिगतं प्रामाण्यं तन्नियमेन दृश्यते । एतदुक्तं भवति । यदि वृत्तिज्ञानानामिव साक्षिज्ञानस्यापि प्रामाण्यं तद्दर्शनमात्रेण न दृश्यते तदाधिकमपि कारणं कल्पयामः । नचैवम् । सुखज्ञाने दृष्टे तत्प्रामाण्याज्ञानसंशयविपर्ययाणां कदाप्यदर्शनाद् । कल्पकसद्भावे द्विधा कल्पनस्यादूषणत्वादिति । *११,२२०* किञ्च साक्षिप्रामाण्यस्यापि परीक्षापेक्षग्रहणत्वेऽनवस्था च स्यात् । ननु प्रामाण्यग्रहणमभिलषता नानवस्थातो भेत्तुं युक्तम् । परीक्षानवस्थाभावेऽपि ग्राहकानवस्थाया दुष्परिहरत्वादित्यत आह स्वप्रामाण्यमिति ॥ <स्वप्रामाण्यं सदा साक्षी पश्यत्येव सुनिश्चयात् ॥ अनुव्याख्यान३,४.१४६ ॥> न्यायसुधा साक्ष्येवेति सम्बन्धः । सदा सुनिश्चयादिति । परीक्षानपेक्षमेवेति यावत् । एतच्चानुभवान्यथानुपपत्तिभ्यां कल्प्यते । *११,२२१* नन्वेवं सति वृत्तिज्ञानानां परतःप्रामाण्यमुक्तं स्यात् । ज्ञानस्वरूपस्य साक्षिवेद्यत्वात् । प्रामाण्यस्य परीक्षागम्यत्वात् । तथाच न विलक्षणत्वादिति यत्स्वतः प्रामाण्यमिष्यं तत्त्यक्तं स्यादित्यत आह ज्ञानस्येति ॥ <ज्ञानस्य ग्राहकेणैव साक्षिणा मानतामितेः ॥ अनुव्याख्यान३,४.१४६ ॥> न्यायसुधा ज्ञानस्य ग्राहकेण साक्षिणैव ज्ञानस्य मानताया मितेः कारणात्स्वतःप्रामाण्यमिष्यत एवेति सम्बन्धः । भवेत्स्वतःप्रामाण्यत्यागो यदि ज्ञानमेव साक्षिवेद्यं न प्रामाण्यमिति ब्रूमः । न चैवम् । ज्ञानवत्तत्प्रामाण्यस्यापि साक्षिवेद्यत्वाभ्युपगमादिति । किमर्थं तर्हि परीक्षावश्यम्भावोऽभ्युपगम्यत इत्यत आह दोषेति ॥ <दोषाभावे प्रमाणत्वं ... ॥ अनुव्याख्यान३,४.१४७ ॥> न्यायसुधा साक्षिणा निश्चितत्वमिति वक्ष्यमाणमिहापि योज्यम् । इति प्रामाण्यस्येति पदद्वयमध्याहार्यम् । ज्ञानं गृह्णन्साक्षी करणदोषाभावेऽस्य प्रामाण्यमित्येव प्रामाण्यं निश्चिनोति । नतु प्रमाणमेवेदमिति । ततः किमित्यत आह दोषाभावस्येति ॥ <... दोषाभावस्य साक्षिणा । निश्चितत्वं क्वचिच्चैव स्वतः प्रामाण्यमिष्यते ॥ अनुव्याख्यान३,४.१४७ ॥> न्यायसुधा परीक्षयेति शेषः । चोऽवधारणे । क्वचिदेव प्रयोजनवशाज्जिज्ञासायां जातायां परीक्षालाभे चेत्यर्थः । दोषाभावनिश्चयार्था परीक्षा न तु प्रामाण्यग्रहणार्था । तत्पुनर्ज्ञानमिव साक्षिवेद्यमेव । अतो न स्वतःप्रामाण्यपरित्याग इति भावः । *११,२२२* स्यादेतद्यदीयं प्रक्रिया प्रमाणवती स्यान्न च तदस्तीत्यत आह अत इति ॥ <अतो न सर्वमानानां प्रामाण्यं निश्चितं भवेत् । साक्षिणा निश्चितं यत्र तत्प्रामाण्यस्वलक्षणम् ॥ अनुव्याख्यान३,४.१४८ ॥> *११,२२३* न्यायसुधा अत एव हि सर्वेषां ज्ञानानां प्रामाण्यं प्रथमतो न निश्चितं भवेत् । किन्नाम यत्र यदा परीक्षासहकृतेन साक्षिणा प्रामाण्यं निश्चितं भवति तत्तदैव प्रामाण्यं स्वलक्षणं प्रामाण्यस्वरूपमप्रामाण्यविविक्तं प्रामाण्यं सिद्धयति । इदमुक्तं भवति । यदि साक्षी दोषाभावे प्रमाणमेतदिति प्रथमं सम्मुग्धं प्रामाण्यं गृहीत्वा पश्चाज्जिज्ञासायां सत्यां परीक्षया प्रमाणमेवेत्यवधारयतीत्येषा प्रक्रिया नाङ्गीक्रियेत तदानभ्यस्तविषयाणां शब्दादिना जातानां सर्वेषामपि ज्ञानानां प्रथममेव प्रामाण्यमवधार्येत । नचैतदस्ति । तेन जानीमोऽस्तीयं प्रक्रियेति । उक्तमर्थं बुद्धयारोहाय सङ्क्षिप्याह नहीति ॥ <न हि कश्चित्सुखाद्येषु संशयं कुरुते जनः । नचैवाखिलमानानि निश्चिनोत्यखिलो जनः ॥ अनुव्याख्यान३,४.१४९ ॥ तस्मादनुभवारूढं किमर्थमुपलप्यते ॥ अनुव्याख्यान३,४.१५० ॥> न्यायसुधा यस्मात्सुखाद्येषु कश्चित्संशयं न करोति यस्माच्चाखिलानि वृत्तिज्ञानानि दर्शन एव प्रमाणतयाखिलो जनो न निश्चिनोति तस्मात्साक्षिप्रामाण्यं परीक्षानपेक्षेण साक्षिणैव गृह्यते । वृत्तिज्ञानानां तु तत्सापेक्षेणेत्यनुभवारूढं प्रमेयं किमर्थमपलप्यते । निर्निमित्तमपलपितुं न शक्यत इति । *११,२२४* "न परीक्षानवस्था स्यात्ऽ इत्युक्तमुपसंहरति दोषाभावादिकं चेति ॥ <दोषाभावादिकं चैव साक्षी सम्यक्प्रपश्यति ॥ अनुव्याख्यान३,४.१५० ॥> न्यायसुधा साक्ष्येवेति सम्बन्धः । स्वस्य परीक्षायाश्च दोषाभावं प्रामाण्यं च परीक्षानिरपेक्षः साक्ष्येव सम्यक्प्रपश्यति । तस्मान्न काप्यनवस्थेति । "अपरीक्षितमेवऽ इत्यादिनोक्तमुपसंहरति तदिति ॥ <तत्परीक्षितमानेन न दोषो विष्णवि क्वचित् ॥ अनुव्याख्यान३,४.१५१ ॥> न्यायसुधा तत्तस्मात्परीक्षितमेव मानम् । तेन च भगवति क्वचिदपि दोषो नास्तीति सिद्धम् । तद्विरोधादपरीक्षितं दोषदर्शनमप्रमाणमेवेत्यर्थः । एवमपरीक्षितं दोषदर्शनं परीक्षितेन निर्देषतादर्शनेन बाधितं न भगवतो दोषित्वं साधयितुं शक्तमित्युक्तम् । इदानीं तादृशस्यापि साधकत्वेऽतिप्रसङ्गं सूचयति अपरीक्षितेति ॥ <अपरीक्षितदृष्टिस्तु कस्मिन्नर्थे न विद्यते ॥ अनुव्याख्यान३,४.१५१ ॥> न्यायसुधा शुक्त्यादीनां रजतत्वादावपि विद्यत एव । ततश्च तथा तदपि सिद्धयेदविशेषादिति भावः । *११,२२५* तदेवं दोषदर्शनं परीक्षितप्रत्यक्षविरोधादप्रमाणमित्यभिहितम् । निरनिष्यो निरवद्य इत्याद्यागमविरोधाच्च । स्यादेतत् । प्राक्तत्त्वमस्याद्यागमस्य प्रत्यक्षविरुद्धत्वात्प्रतीतार्थे न प्रामाण्यमित्युक्तम् । तत्कथं तद्विपरीतं प्रत्यक्षस्यागमविरोधेनाप्रामाण्यमिदानीमुच्यत इत्याशङ्कां परिहर्तुमाह तदिति ॥ <तत्प्रत्यक्षविरुद्धार्थे नागमस्यापि मानता । उपजीव्यमक्षजं यत्र तदन्यत्र विपर्ययः ॥ अनुव्याख्यान३,४.१५२ ॥> न्यायसुधा यत्र यदाक्षजमागमस्योपजीव्यं तत्तदा प्रत्यक्षविरुद्धार्थे जात्या प्रबलस्याप्यागमस्य मानता नास्ति । तस्मादु(क्तादु)पजीव्योपजीवकभावादन्यत्र विपरीतोपजीव्योपजीवकभावे बाध्यबाधकभावस्यापि विपर्ययः । यदाऽगमः प्रत्यक्षस्योपजीव्यस्तदाऽगमविरुद्धार्थे प्रत्यक्षस्य न मानतेत्यर्थः । *११,२२६* ततः किमित्यत आह लौकिक इति ॥ <लौकिके व्यवहारेऽत्र प्रत्यक्षस्योपजीव्यता । अवतारादिदष्टौ स्यादागमस्योपजीव्यता ॥ अनुव्याख्यान३,४.१५३ ॥> न्यायसुधा लौकिके प्रत्यक्षसिद्धजीवादिविषये ब्रह्मात्मकत्वादिबोधनरूपे व्यवहारे तत्त्वमस्याद्यागमेन क्रियमाणे अत्र आगमे आगमं प्रति प्रत्यक्षस्योपजीव्यता । अवताराणां विश्वादीनां च दोषदृष्टौ प्रत्यक्षादिकं प्रत्यागमस्योपजीव्यता स्यात् । एतदुक्तं भवति । प्राक्प्रत्यक्षविरोधेनागमस्याप्रामाण्यमभिधायेदानीमागमविरोधेन प्रत्यक्षस्याप्रामाण्याभिधानं न विरुद्धम् । नहि निर्विशेषणयोः प्रत्यक्षागमयोः परस्परं बाध्यबाधकभावोऽभिहितः । किन्तूपजीवकत्वेन बाध्यत्वमुपजीव्यत्वेन बाधकत्वम् । तच्च तत्रान्यथात्रान्यथेति कथं विरोध इति । अनेन दोषविषयप्रत्यक्षविरोधादागमस्यैवाप्रामाण्यं किन्न स्यादिति चोद्यं गर्भस्रावेणैव गतम् । आगमस्योजीव्यतया प्रत्यक्षतः प्राबल्यस्योक्तत्वात् । *११,२२७* कथं प्रत्यक्षं प्रत्यागमस्योपजीव्यत्वमित्यत आह आगमेनेति । <आगमेन हि विष्णुत्वं ज्ञात्वा दोषोऽत्र कल्प्यते ॥ अनुव्याख्यान३,४.१५४ ॥> न्यायसुधा अत्र विष्णौ । वस्तुतः कल्पनैवैषा न प्रमितिरितिभावेन कल्प्यत इत्युक्तम् । भवेदागमस्योपजीव्यत्वं यदि विष्णुत्वं ज्ञातव्यं भवेत् । तदेव न ज्ञातव्यमित्यत आह न चेदिति ॥ <न चेत्स्यात्दोषवानन्यः ... ॥ अनुव्याख्यान३,४.१५४ ॥> न्यायसुधा यदि विष्णुत्वं रामकृष्णादौ न ज्ञातं तदा दोषग्राहिणा प्रत्यक्षेण विष्णोरन्यो दोषवानिति गृहीतं स्यात् । नतु विष्णुर्देषवानिति । नहि देवदत्ते देवदत्तत्वाज्ञाने देवदत्तोऽयमागत इत्याकारं ज्ञानमुत्पत्तुमर्हतीति । तथापि नागमस्योपजीव्यत्वम् । यतः श्रीवत्सकौस्तुभादिलक्षणेन विष्णुत्वमनुमाय विष्णुर्देषवानिति प्रत्यक्षेण ज्ञास्यत इत्यत आह शास्त्रेति ॥ <... शास्त्रसिद्धं हि लक्षणम् ॥ अनुव्याख्यान३,४.१५४ ॥> न्यायसुधा श्रीवत्सादिकं लक्षणं विष्णुत्वेन व्याप्तमित्येतच्छास्त्रेणैव सिद्धम् । यद्यप्यस्मिन्पक्षे साक्षादागमो नोपजीव्यः । तथाप्यनुमानमूलव्याप्तिग्रहणाय तदुपजीवनमपरिहार्यमेवेति भावः । ननु विष्णुत्वाज्ञाने विष्णोरन्यो दोषवानिति ज्ञानेन कुतो भाव्यम् । विष्णुत्ववत्तदन्यत्वस्याप्यज्ञातत्वादिति चेत् । एवं तर्ह्यज्ञातं प्रसज्यत इत्याह कस्यचिदिति ॥ <कस्यचिद्दोषवत्त्वं स्यादितिमात्रेऽक्षजं भवेत् ॥ अनुव्याख्यान३,४.१५५ ॥> न्यायसुधा इतिमात्रे एतावत्येव विषये । विष्णुर्देषवानिति ज्ञाना(स्या)नुत्पादनप्रसङ्ग एव तात्पर्यमिति भावः । ननु यथा पटोऽयं छिन्नो दग्धो मलिन इति परानुपजीविना प्रत्यक्षेणैव गृह्यते । तथाऽगमादिकमनुपजीव्य प्रत्यक्षेणैव विष्णुर्देषवानिति ज्ञास्यत इत्यत आह नेति ॥ <न विष्णोर्देषवत्त्वे हि प्रत्यक्षं वर्तते स्वतः ॥ अनुव्याख्यान३,४.१५५ ॥> न्यायसुधा स्वतः परानुपजीवनेन । अयमभिसन्धिः । पटत्वमवयवसन्निवेशव्यङ्घयं प्रत्यक्षमेवेति युज्यते तथा ज्ञानम् । विष्णुत्वं तु समस्तगुणपरिपूर्णत्वनिर्देषत्वजगज्जन्मादिकारणत्वलक्षणं न प्रत्यक्षम् । अतो न तथाविधं ज्ञानमुपपद्यते । यथा पञ्चपलपरिमितोऽयं पटो मलिन इति ज्ञानमिति । *११,२२८* अयं समुदायार्थः । रामकृष्णादिदोषग्राहिणा प्रत्यक्षेण त्रेधोत्पत्तव्यम् । विष्णुरयं दोषवानिति वा विष्णोरन्योऽयं दोषवानिति वा कश्चिदयं दोषवानिति वा । प्रकारान्तराभावात् । तत्र द्वितीयतृतीययोर्न विष्णोर्देषवत्त्वे तदुद्भावयितुं (शक्यते) शक्यम् । विष्णुर्देषवानिति तेनानवगाहनात् । वस्तुवृत्त्यासौ विष्णुरेवेति चेत् । किं ततः । नहि वस्तुवृत्तिसहितं यत्किञ्चिज्ज्ञानं विवक्षितविशे(षणं सा)षं साधयति । अतिप्रसङ्गात् । आद्ये विष्णुत्वं सर्वथा ज्ञातव्यम् । नचैतत्प्रत्यक्षवेद्यं नाप्यनुमेयमित्युक्तं शास्त्रयोनिसूत्रे । तस्माद्"देवक्यां देवरूपिण्यां विष्णुः सर्वगुहाशयः । आविरासीद्ऽ इत्यागमेन वाऽगमावगतव्याप्तिकानुमानेन वावगन्तव्यम् । ततः सर्वथा प्रत्यक्षस्यागमोपजीव्यत्वमङ्गीकार्यम् । सर्वोऽप्यागमस्तावदेकमेव वाक्यम् । स च सर्वरूपोपेतस्य विष्णोर्निर्देषत्वं प्रतिपादयतीति तद्विरोधादप्रमाणमेव दोषविषयं प्रत्यक्षमिति । *११,२२९* इतश्च तदप्रमाणमिति दर्शयितुमाह केचिदिति ॥ <केचित्पश्यन्ति दोषानित्यत्रापि स्यान्नचाक्षजम् ॥ अनुव्याख्यान३,४.१५६ ॥> *११,२३०* न्यायसुधा न केवलं दोषेष्वित्यपिशब्दः । चशब्दोऽनुमानादिसमुच्चयार्थः । प्रत्यक्षं भगवद्रूपाणां दोषित्वे प्रमाणमिति वदन्प्रष्टव्यः । केचित्तत्कालवर्तिनः पुरुषा भगवद्रूपेषु दोषान्पश्यन्तीत्यत्रार्थेऽस्माकं किं प्रमाणम् । प्रत्यक्षमनुमानमागमो वेति । न तावत्प्रत्यक्षम् । परपुरुषवर्तिनि प्रत्यक्षे परेषां प्रत्यक्षायोगात् । दूरे कालभेदे । नाप्यनुमानं लिङ्गाभावात् । आगमोऽपि वेदः पुराणादिर्वा । नाद्यः । तस्यादर्शनात् । तस्माद्द्वितीय एवाङ्गीकार्य इत्याह पौराणमिति ॥ <पौराणं वाक्यमेवात्र ... ॥ अनुव्याख्यान३,४.१५६ ॥> न्यायसुधा अत्र भगवद्रूपदोषग्राहिप्रत्यक्षसद्भावे । वक्तव्यमिति शेषः । ततः किमिति चेत् । तत्पुराणवाक्यं तद्दोषदर्शनं किं प्रत्यक्षलक्षणं प्रमाणतया मन्यते, उतापरीक्षितप्रमाणाप्रमाणाभावप्रतीतिमात्रतया, अथाप्रमाणतया । *११,२३१* आद्ये दोषमाह तदिति ॥ <... तच्छ्रुत्यैव विरुद्धयते ॥ अनुव्याख्यान३,४.१५६ ॥> न्यायसुधा भगवद्रूपेषु दोषग्राहिणीं प्रतीतिं प्रमाणतया प्रतिपादयत्पुराणवाक्यं दोषसद्भावं मन्यत एव । न हि सम्भवति तद्ग्राहिणः प्रामाण्यमङ्गीकरोति नाङ्गीकरोति च तदिति । दोषसद्भावं मन्यमानं च तत्प्रागुदाहृतया श्रुत्यैव विरुद्धयत इति । पुराणवाक्यस्य श्रुतिविरुद्धत्वे को दोष इत्यत आह पुराणस्येति ॥ <पुराणस्योपजीव्यश्च वेद ... ॥ अनुव्याख्यान३,४.१५७ ॥> न्यायसुधा पौरुषेयेण खलु वाक्येन समूलेन भाव्यम् । यतः केनचित्कारणेन कञ्चिदर्थं बुद्धिस्थीकृत्य वाक्यं प्रयुञ्ज्महे । अन्यथोत्पत्तेरेवासम्भवः । पुराणवाक्यस्य च वेद एव मूलं कुत इत्यत आह नचेति ॥ <... एव नचापरः ॥ अनुव्याख्यान३,४.१५७ ॥> न्यायसुधा अपरः पौरुषेयो ग्रन्थः । चशब्दः प्रत्यक्षा(गमा)दिसमुच्चयार्थः । पौरुषेयस्तावदागमो न पुराणस्य मूलम् । तस्यापि मूला(न्तरा)पेक्षायामन्धपरम्परापातात् । न(च) प्रत्यक्षानुमाने । तदर्थस्य तदगोचरत्वात् । नाप्युत्प्रेक्षा । प्रतारकवाक्यवदप्रामाण्यप्रसङ्गात् । अतः परिशेषाद्वेद एव पुराणस्योपजीव्य इति सिद्धम् । ततः किमित्यत आह तद्विरोध इति ॥ <तद्विरोधे कथं मानं तत्तत्र च भविष्यति ॥ अनुव्याख्यान३,४.१५७ ॥> न्यायसुधा उपजीव्यवेदविरोधे । तत्पुराणवाक्यम् । तत्र भगवतः सदोषत्वे । उपजीव्यविरुद्धस्योपजीवकस्याप्रामाण्यावश्यम्भावादिति चार्थः । *११,२३१ .* नन्वीश्वरप्रणीतानां पुराणानां तदीयं निजं ज्ञानमेव मूलं न वेदः । अनीश्वरप्रणीतानामपि योगिप्रत्यक्षमेव । अतो वेदविरोधेऽपि को दोषः । उच्यते । वेदस्तावत्प्रमाणमेवेति निष्यङ्कितम् । नच प्रमाणयोर्विरोधोऽस्ति । वस्तुविकल्पप्रसङ्गात् । ततो वेदविरोधे निजज्ञानादिमूलत्वमेवापनीयते । तथापि वेद एव पुराणस्योपजीव्य इति कथम् । अमीश्वरप्रणीतपुराणाभिप्रायेणेति न दोषः । अनीश्वरा हि स्वयंप्रतिभातेऽप्यर्थे (समाश्वा) आश्वासार्थं वेदमुपजीवन्ति । यथोक्तम्"यत्स्वयंप्रतिभातस्य संशयार्तं गुरोर्वचःऽ इति । यद्वेश्वरप्रणीतपुराणानामपि प्रामाण्यावधारणाय वेदसंवादोऽपेक्षितः । अन्यथोत्प्रेक्षामूलत्वशङ्कनात् । तदभिप्रायेण"पुराणस्योपजीव्यश्च वेद एवऽ इत्युक्तम् । *११,२३४* द्वितीयं निराकरोति अपरीक्षितेति ॥ <अपरीक्षितदृष्टिश्च कथमेवाक्षजं भवेत् ॥ अनुव्याख्यान३,४.१५८ ॥> न्यायसुधा अक्षजं कथमेव भवेदिति प्रत्यक्षं प्रमाणतयाभिलषितार्थे नोद्भावयितुं शक्यते । नहि प्रमाणत्वेनानवधारितं प्रमाणत्वेनोद्भावयन्परीक्षकः स्यादिति भावः । विपक्षे बाधकमाह यद्येवमिति ॥ <यद्येवं देवदत्तादिभ्रमः किं नाक्षजं भवेत् ॥ अनुव्याख्यान३,४.१५८ ॥> न्यायसुधा प्रमाणत्वेनापरीक्षितमपि यदि प्रत्यक्षतयोद्भाव्यत इत्यर्थः । देवदत्तादिभ्रम इति । यज्ञदत्तशुक्त्यादौ देवदत्तरजतादिभ्रम इत्यर्थः । बाधितत्वात्तन्नाक्षजं प्रमाणमिति चेत् । तत्किं बाधाभावमात्रं वस्तुव्यवस्थाहेतुः । तथात्वे निश्चायकप्रमाणवैयर्थ्यापत्तेः । अस्ति च प्रकृते वेदबाध इति । *११,२३६* उपजीव्यवेदविरोधादुपजीवकयोः प्रत्यक्षपुराणवाक्ययोरप्रामाण्यमित्युक्तम् । तदसत् । उपजीवकमुपजीव्यविरोधेन बाध्यत इति नियमाभावात् । दृश्यते ह्युपजीव्यस्यापीदं रजतमिति ज्ञानस्योपजीवकेन नेदं रजतमिति ज्ञानेन बाध इति चेत् । कथमत्रोपजीव्योपजीवकभाव इति वक्तव्यम् । अप्राप्तस्य प्रतिषेधायोगात्प्राप्तिरूपमिदं रजतमिति ज्ञानमाद्यमुपजीव्यं, प्रतिषेधात्मकं तु नेदं रजतमिति ज्ञानमुपजीवकमिति वा, असिद्धे धर्मिणि प्रतिषेधासम्भवाद्धर्मिज्ञानमाद्यमुपजीव्यं द्वितीयं तूपजीवकमिति वा । आद्ये समाधिमाह यावच्छक्तीति ॥ <यावच्छक्ति परीक्षायामुपजीव्यस्य बाधने । दोषो नाशोधिते दोष उपजीव्यत्वमस्वलम् ॥ अनुव्याख्यान३,४.१५९ ॥> न्यायसुधा परीक्षायां सत्यां प्रमाणतया प्रतीतस्येति शेषः । बाधने उपजीवकेन कुत इति शेषः । दोषोऽस्मदभिमत(तो)नियमभङ्गः स्यात् । उपजीव्येऽशोधिते परीक्षयाप्रमाणादविविक्ते उपजीवकेन बाधिते न दोषः । उपजीव्यत्वमस्त्वलमिति । प्रकृतोदाहरणे प्रथमपुपजीव्योपजीवकभावमभ्युपैति । उपजीव्यत्वमित्युपलक्षणम् । उपजीवकत्वं चेत्यपि द्रष्टव्यम् । पूर्वोत्तरज्ञानयोरिति शेषः । अलंशब्दोऽवधारणे । *११,२३६ .* इदमुक्तं भवति । (अस्त्वेव) अस्त्येवेदं रजतं नेदं रजतमिति ज्ञानयोरुपजीव्योपजीवकभाव उपजीव्यस्योपजीवकेन बाधश्च । तथाप्युपजीव्यविरोधेनोपजीवकं बाध्यत इति नियमभङ्गो नास्ति । अयं खल्वस्य नियमस्यार्थः । परीक्षया शोधितमुपजीव्यं विरोध्युपजीवकं बाधते स्वयं तेन न बाध्यत इति । नतु यथाश्रुतः । अस्य तु तदा भङ्गः स्यात् । यदि परीक्षितमुपजीव्यं विरोधिनोपजीवकेन बाध्यं (बाधितं) क्वचिदुपलभेमहि । नचैवम् । इदं रजतमिति ज्ञानं तु न शोधितम् । ततस्तस्मिन्नुपजीवकेन बाधिते न नियमभङ्गः । नहि निर्विशेषणस्य व्यभिचारे विशिष्यं व्यभिचरत्यतिप्रसङ्गात् । नच वाच्यं विशिष्यस्य प्रयोजकताकल्पनं निर्मूलमिति । उभयथा(पि) बाध्यबाधकभावदर्शनात् । विशेषणानपेक्षायामव्यवस्थापातात् । ननु परीक्षायामङ्गीकृतायां तयैवालम् । परीक्षितेनापरीक्षितं बाध्यत इत्येतावतः क्वचिद्वयभिचाराभावात्किमुपजीव्योपजीवकभावेन । उच्यते । भवेदेवं यद्यात्यन्तिकीं परीक्षामत्राङ्गीकुर्मः । नचैवम् । किन्तु यावच्छक्तिपरीक्षामेव । नच तावन्मात्रस्य बाधकत्वनियमोऽस्ति । यावच्छक्तिपरीक्षितस्यापि बाधदर्शनात् । अतो युक्तं विशिष्यस्योपादानम् । आत्यन्तिकपरीक्षैव बाधकत्वोपयोगिनी भवतु किमुपजीव्यत्वेनेत्यपि न वाच्यम् । तस्यापि सांव्यावहारिकत्वात् । यथोक्तम् । "सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्यऽ इति । प्रकृते तु वेदः परीक्षित उपजीव्यश्चेति । *११,२४१* द्वितीये परिहारमाह भ्रमेऽपीति ॥ <भ्रमेऽप्यभ्रमभागोऽस्ति ... ॥ अनुव्याख्यान३,४.१६० ॥> न्यायसुधा हीति वक्ष्यमाणमत्रापि सम्बद्धयते । यद्यप्येकमेवेदं रजतमिति ज्ञानं तथापि विषयोपाधिवशाद्विभागम् । तत्र प्रकारे भ्रमत्वेऽपि स्वरूपेऽभ्रमत्वमेव । तत्र कदापि बाधाभावात् । तथान्येप्याहुः । सर्वं ज्ञानं धर्मिणि प्रमाणं प्रकारे तु विपर्यय इति । भागाभ्युपगमादेव न विरोधचोदनावकाशः । ततः किमित्यत आह तन्मात्रमिति ॥ <... तन्मात्रमुपजीव्य हि । बाधकज्ञानवृत्तिः स्यान् ... ॥ अनुव्याख्यान३,४.१६० च् ॥> न्यायसुधा अभ्रमभागमात्रम् । तेनैव धर्मिणः सिद्धेः । रजताकारस्य निषेध्यत्वेन धर्मित्वाभावादिति हिशब्दार्थः । एतदुक्तं भवति । अस्मिन्पक्षे यदुपजीव्यं न तदुपजीवकेन बाध्यते यच्च बाध्यते न तदुपजीव्यमित्यतो नेदमस्मदीयनियमभङ्गस्योदाहरणमिति । *११,२४१ .* अत्रान्तरे मायावादिनश्चोदयन्ति । यदुक्तमुपजीव्यविरोधादद्वैतश्रुतीनामप्रामाण्यमिति । तदसत् । तत्राप्यस्य समाधानस्य सुवचत्वात् । तथाहि । यः सर्वज्ञ इत्यादीनां तत्त्वमस्यादीनां च कथमुपजीव्योपजीवकभाव इति वक्तव्यम् । सिद्धं न निवर्तकत्वादित्यादिवचनात् । तत्त्वमस्यादिवाकयमैक्यविरोधिनां सावर्ज्ञादीनां दुःखादीनां च प्रतिषेधकमङ्गीकृतम् । नच प्राप्तिं विना प्रतिषेधोऽस्तीति प्राप्तिरूपं यः सर्वज्ञ इत्यादिकमुपजीव्यम्, तत्त्वमस्यादिकं तूपजीवकमिति वा, असिद्धे धमिर्णि प्रतिषेधानुपपत्तेर्धर्मिप्रतिपादकमाद्यमुपजीव्यमुपजीवकं चोत्तरमिति वा । आद्ये रजतज्ञानस्येवापरीक्षितत्वादुपजीव्यस्यापि प्रथमस्योत्तरेण बाधे न काप्यनुपपत्तिः । द्वितीये शुक्तिस्वरूपमात्रमिव ब्रह्मस्वरूपमात्रमुपजीव्यं न सार्वज्ञादिविशिष्यम् । तथाच यदुपजीव्यं न तदुत्तरेण बाध्यते । यद्बाध्यते सार्वज्ञादिकं न तदुपजीव्यमिति न कश्चिद्विरोध इति । *११,२४२* अत्र परिहारद्वयमपि प्रतिषेधति नचैवमिति ॥ <... नचैवं ... ॥ अनुव्याख्यान३,४.१६० ॥> न्यायसुधा प्रसिद्धयोर्भ्रान्तिबाधयोरिवात्र समाधानं न वक्तुं शक्यते । वैषम्यादिति भावः । *११,२४४* तत्कथमित्यतः प्रथमपक्षे तावद्वैषम्यं दर्शयति सुपरीक्षित इति ॥ <... सुपरीक्षिते ॥ अनुव्याख्यान३,४.१६० ॥> न्यायसुधा प्रथमप्रमाणे सुपरीक्षिते सति न चैवमिति सम्बन्धः । एतदुक्तं भवति । इदं रजतमिति ज्ञानमुपजीव्यमप्यपरीक्षितत्वादुपजीवकेन नेदं रजतमति ज्ञानेन बाध्यते । उपजीव्योपजीवकन्यायस्य यावच्छक्तिपरीक्षाविषयत्वाति ह्यस्माभिरभिहितम् । अस्मन्न्यायेन च परेण प्रत्यवस्थायते । नच तद्युक्तम् । यः सर्वज्ञ इत्यादीनामहं दुःखीत्यादीनां च सुपरीक्षितत्वात् । उपपादितं खलु यः सर्वज्ञ इत्यादिश्रुतीनां तत्त्वावेदकत्वं साक्षिणश्च नियमेनाव्यभिचारित्वमिति । द्वितीयपक्षे वैषम्यं दर्शयति सर्वमिति ॥ <सर्वं तदुपजीव्यैव प्रमाणं वर्तते यतः ॥ अनुव्याख्यान३,४.१६० f ॥> *११,२४४ .* न्यायसुधा यतः कारणात्तत्सर्वं सार्वज्ञादिकमुपजीव्यैव तत्त्वमसीत्यादिकं प्रमाणं प्रवर्ततेऽतो न चैवमिति सम्बन्धः । इदमुक्तं भवति । यथा नेदं रजतमिति ज्ञानं पुरोवर्तिनः स्वरूपमात्रं धर्मीकृत्य प्रवर्तते न तु रजतत्वविशिष्यं न तथा तत्त्वमस्यादिवाक्यं प्रवर्तितुमर्हति । किन्तु सर्वज्ञत्वादिविशिष्यं ब्रह्मस्वरूपं दुःखादिविशिष्यं जीवस्वरूपं च धर्मीकृत्यैव । तथाच धर्मिग्राहकविरोधोऽपरिहार्य इति । अत्र सर्वमिति सर्वज्ञत्वाद्यन्यतमस्योपलक्षणम् । *११,२४७* ननु तत्त्वमस्यादिवाक्यमपि यदि स्वरूपमात्रमुपजीव्य प्रवर्तेत तदा कीदृशो दोष इत्यत आह कथमिति ॥ <कथं ब्रह्मेति तज्ज्ञेयं सर्वज्ञत्वादिलक्षणम् । विहाय यस्मात्कस्माच्चित्स्वरूपस्यैव चेद्यदि ॥ अनुव्याख्यान३,४.१६१ ॥ उपजीव्यत्वम् ... ॥ अनुव्याख्यान३,४.१६२ ॥> न्यायसुधा वाक्यद्वयमेतत् । तत्रैकस्यार्थः । धर्मान्विहाय स्वरूपस्यैवोपजीव्यत्वं चेत्तर्हि तत्कथं ज्ञेयं यत्तत्त्वमसीति बोध्यते । एतदुक्तं भवति । शब्देनानूद्य हि स्वरूपं तत्त्वमसीति वक्तव्यम् । नच निर्धर्मस्य प्रतिपादकः शब्दोऽस्ति । अतः स्वरूपमात्रस्य बुद्धावनारोहाद्बोधनमेवानुपपन्नमिति । न ब्रूमः स्वरूपमात्रस्योपजीव्यत्वम् । किन्तु भेदकान्सर्वज्ञत्वादिधर्मान्विहाय तत्त्वादिना विशिष्यस्य । तथाच न कश्चिद्दोष इत्यतः शिष्यं वाक्यम् । यदि तत्त्वादिधर्मोपेतस्योपजीव्यत्वं तर्हि सर्वज्ञत्वादिकं विहाय यस्मात्कस्माच्चित्तत्त्वादेस्तद्ब्रह्मेति कथं ज्ञेयम् । यद्यप्यस्मिन्पक्षे नोक्तदोषस्तथापि बोध्यस्य ब्रह्मास्मीति ज्ञानमनुपपन्नमेव । सर्वज्ञत्वादेर्ब्रह्मलक्षणत्वेन तदनुपादाने ब्रह्मणो बुद्धावनारोहात् । तत्त्वादेर्घटादिसाधारणत्वादिति भावः । सर्वज्ञत्वादिपरित्यागेनोपजीवने बाधकमभिधाय विपर्यये पर्यवसानमाह एतस्मादिति ॥ <... एतस्माद्व्यावृत्तं यावता भवेत् । तावतैवोपजीव्यत्वं ... ॥ अनुव्याख्यान३,४.१६२ च् ॥> न्यायसुधा अपरथा ज्ञानासम्भवात् । यावता धर्मेण । तावतोपेतस्यैव । ननु नेदं रजतमिति ज्ञानं यथा स्वरूपमात्रमुपजीव्य प्रवृत्तम् । तथेदमपि प्रवर्त्स्यति को दोष इत्यत आह स्वरूपस्यैवेति ॥ <... स्वरपस्यैव न क्वचित् ॥ अनुव्याख्यान३,४.१६२ ॥> न्यायसुधा उपजीव्यत्वमिति वर्तते । उक्तानुपपत्तेरेव दृष्टान्तोऽपि न समस्त इत्यर्थः । *११,२४९* ननु यत्सर्वज्ञं तत्त्वमसीति न बोधनीयम् । किन्तु तत्त्वमसीत्येव । न चोक्तदोषः । तच्छब्दो ब्रह्म वदति । योग्यान्विताभिधायिनश्चशब्दाः । लक्षणं च ब्रह्मणान्वेतुं योग्यम् । ततश्च तच्छब्देनैव व्यावृत्तस्य प्रतीतेरित्याशयवानाशङ्कते सर्वेति ॥ <सर्वलक्षणयुक्तं तु स्वरूपं यदि भण्यते ॥ अनुव्याख्यान३,४.१६३ ॥> न्यायसुधा चशब्दोऽवधारणे । भण्यते तच्छब्देन इति यदि भण्यते इत्यावृत्त्या योज्यम् । सम्प्रतिपत्तिमुत्तरमाह अस्त्विति ॥ <अस्तु ... ॥ अनुव्याख्यान३,४.१६३ ॥> न्यायसुधा यत्परेणोक्तं तदस्त्वित्यर्थः । प्रतिवाद्युक्तार्थाङ्गीकारे प्रतिज्ञाहानिः कथं न भवेदित्यत आह न इति ॥ <... नो नैव हानिः स्यात्... ॥ अनुव्याख्यान३,४.१६३ ॥> न्यायसुधा अनभिमतप्रमेयाङ्गीकारे हि प्रतिज्ञाहानिः स्यात् । अनेन चाङ्गीकृतेन नोऽस्माकं (न प्रतिज्ञाहा)नैव हानिः स्यात् । परस्य धर्मिग्राहिविरोधो ह्यस्माभिरुच्यते । तत्परिहाराय परेण चेदमुदितम् । नचानेन तत्परिहारम् । प्रत्युत दृढीकृतमिति भावः । किं प्रकृतप्रमेयाविरोधित्वमात्रेणेदमङ्गीक्रियते उत तथाभूतत्वेनेति जिज्ञासायामाह स्वपक्षश्चेति ॥ <... स्वपक्षश्चायमञ्जसा ॥ अनुव्याख्यान३,४.१६३ ॥> न्यायसुधा अञ्जसेति नाभ्युपगममात्रेणेत्यर्थः । तदुपपादयति यस्मादिति ॥ <यस्मादन्वित एवार्थः शब्दानामपि सर्वशः ॥ अनुव्याख्यान३,४.१६४ ॥> न्यायसुधा सर्वशोऽपीति सम्बन्धः । इत्येतत्सूत्रसामर्थ्येन प्रागुपपादितमिति शेषः । *११,२५१* किञ्चास्मिन्नपि पक्षे ब्रह्मणो बुद्धावनारोहस्तदवस्थ एव । यतस्तदादिशब्दाः सामान्यत एव योग्यान्वितं ब्रुवते । सर्वज्ञादिशब्दा एव विशेषतः । तथानुभवात् । नच सामान्यतोऽन्विताभिधायिना व्यावृत्तप्रतीतिरित्याशयवानाह विशेषेति ॥ <विशेषसामन्यतया स्वरूपमखिलं भवेत् ॥ अनुव्याख्यान३,४.१६४ ॥> न्यायसुधा अखिलं योग्यान्वितं स्वरूपं विशेषसामान्यतया शब्दबोध्यं भवेत् । *११,२५२* अन्विताभिधानमात्रमङ्गीक्रियत एव । तच्चैकस्य पदस्य सामान्यत एव न विशेषत इति न बुद्धौ ब्रह्मारोहः । यदि च विशेषस्तदा धर्मिग्राहिविरोधस्तदवस्थ एवेति समुदायार्थः । केचिन्मायावादिनोऽन्विताभिधानमङ्गीकुर्वते विज्ञानघनादय सति नाप्राप्तशङ्केयम् । *११,२५३* व्यावर्तकधर्मैर्व्यावृत्तस्यैवोपजीव्यत्वमिति यदुक्तं तन्नास्ति । बाधकज्ञानेषु तदभावात् । नच तत्रापि व्यावृत्तस्यैवोपजीव्यत्वं न स्वरूपमात्रस्येत्युक्तमिति वाच्यम् । पूर्वस्मिन्भ्रमज्ञाने व्यावृत्तत्व(स्य)स्यैवासिद्धत्वात् । सिद्धौ च भ्रमत्वानुपपत्तेः । "तन्मात्रमुपजीव्य हिऽ इत्युक्तविरोधाच्चेत्यत आह पुरोवर्तित्वेति ॥ <पुरोवर्तित्वपूर्वाणि देवदत्तादिकभ्रमे । व्यावर्तयन्ति तद्रूपं चैत्रमात्रद्विनैव हि ॥ अनुव्याख्यान३,४.१६५ ॥> न्यायसुधा देवदत्तादौ यश्चैत्रादिभ्रमस्तत्र पुरोवर्तित्वपूर्वाणि विशेषणानि देवदत्तादिस्वरूपं देवदत्तादेरविदितत्वाच्चैत्रमात्राद्विनैवापुरोवर्त्यादिभ्यो व्यावर्तयन्ति यस्मात्तस्माद्बाधकज्ञानं व्यावृत्तमेवोपजीवतीति नियमो नानुपपन्नः । नापि भ्रमानुपपत्तिः । आरोप्यव्यावृत्तेरनङ्गीकरणात् । तन्मात्रशब्देन चारोप्यमात्रव्यावर्तनान्नोक्तविरोधोऽपीति भावः । *११,२५४* नन्वनेन नात्यन्तव्यावृत्तिरु(पजीव्यत्वो)पयोगिनी । किन्तु व्यावृत्तिमात्रमित्युक्तं भवति । तत्प्रकृतेऽप्यस्ति । तत्त्वादिना ब्रह्मणोऽपि व्यावृत्तत्वेनोपजीव्यत्वसम्भवादिति चेन्न । तावन्मात्रेण बोध्यस्यापि ब्रह्मास्मीति ज्ञानानुपपत्तेरुक्तत्वात् । *११,२५५* दोषान्तरं चाह ब्रह्मण इति ॥ <ब्रह्मणो निर्विशेषत्वाद्व्यावर्तयति किं पुनः ॥ अनुव्याख्यान३,४.१६६ ॥> न्यायसुधा ब्रह्मणः पुनरिति सम्बन्धः । किं कर्तृ, ब्रह्म व्यावर्तयति, न किमपि । तत्त्वादीनामङ्गीकारेऽपि दोषमाह यस्मादिति ॥ <यस्मात्कस्माच्चिदप्यर्थात्तावच्चेत्सिद्धसाधनम् ॥ अनुव्याख्यान३,४.१६६ ॥> न्यायसुधा तत्त्वादि विशेषणेन यस्मात्कस्मादप्यर्थात्तत्त्वादिरहितम् । तावद्वयावृत्तं चेदुपजीव्यत्वमस्तीति बोध्यते । तदेदं वाक्यं सिद्धसाधनं ज्ञातस्यैव ज्ञापकं स्यात् । बोध्येनास्यार्थस्य प्रागेव विदितत्वात् । तथा चाशास्त्रं स्यात् । *११,२५६* मा भूत्तत्त्वादिना व्यावृत्तं ब्रह्मोपजीव्यम् । विज्ञानमानन्दं ब्रह्मेत्यादिश्रुत्या ब्रह्मलक्षणत्वेनोक्तेन चिन्मात्रत्वादिना तु भविष्यतीत्यत आह चिन्मात्रत्वं चेति ॥ <चिन्मात्रत्वं च नैवेष्यमविशेषत्ववादिनः ॥ अनुव्याख्यान३,४.१६७ ॥> न्यायसुधा मात्रशब्देन चितः सर्वविषयत्वादिकं व्यावर्तयति । आनन्दत्वादेरप्युपलक्षणमेतत् । ब्रह्मण इति शेषः । चिन्मात्रत्वादिकं न ब्रह्मणो भिन्नमतो निर्विशेषत्वाविरोधात्तदङ्गीक्रियत इत्यत आह तावन्मात्रमिति ॥ <तावन्मात्रं यदीष्यं स्यात्सर्वज्ञत्वं कुतो न तत् ॥ अनुव्याख्यान३,४.१६७ ॥> न्यायसुधा तत्तर्हि तस्यापि श्रुतत्वादभिन्नत्वाच्चेति भावः । अभेदे कथं लक्षणत्वमिति चेत् । समं विज्ञानादावपि । उक्तश्च लक्ष्यलक्षणप्रकारो लक्षणसूत्र इति । *११,२५७* श्रुतत्वसाम्येऽपि चिन्मात्रत्वादिकमेव धर्मिणि निवेश्यते । अविरुद्धत्वात् । न सर्वज्ञत्वादिकं विरुद्धत्वात् । यथा नेदं रजतमिति ज्ञानेऽविरुद्धपुरोवर्तित्वाद्युपेतस्य धर्मित्वं न विरुद्धरजतत्वाद्युपेतस्येत्यत आह चिन्मात्रेति ॥ <चिन्मात्राभेदसाध्येऽपि ... ॥ अनुव्याख्यान३,४.१६८ ॥> न्यायसुधा चिन्मात्रेणाभेदश्चिन्मात्राभेदः सः साध्यः प्रतिपाद्यो यस्य तत्तथोक्तम् । तत्त्वमस्यादिवाक्ये चिन्मात्राभेदसाध्येऽङ्गीकृतेऽपि तद्वाक्यं सिद्धसाधनं भवेदित्यन्वयः । तत्कथमित्यत आह सिद्धमिति ॥ <... सिद्धं तत्प्रतिवादिनः ॥ अनुव्याख्यान३,४.१६८ ॥> न्यायसुधा तच्चिदैक्यं प्रतिवादिनो बोध्यस्य यत इति शेषः । कथं सिद्धमित्यत आह स्वेति ॥ <स्वाभेदाङ्गीकृतेरेव ... ॥ अनुव्याख्यान३,४.१६८ ॥> न्यायसुधा स्वस्य स्वेनाभेदाङ्गीकृतेः । एवशब्दस्य सिद्धमिति पूर्वेण सम्बन्धः । स्वाभेदाङ्गीकृतौ चिदभेदः कथं सिद्ध इत्यत आह चित्त्वमिति ॥ <... चित्त्वं स्वस्यापि यन्मतम् ॥ अनुव्याख्यान३,४.१६८ ॥> *११,२५८* न्यायसुधा स्वस्य बोध्यस्य यद्यस्मान्मतं सम्मतम् । एतदुक्तं भवति । विरोधभयात्सर्वज्ञत्वादिविशिष्यं न धर्मीक्रियते इति वदता चिदानन्दरूपमपि न धर्मीकर्तव्यम् । ज्ञातज्ञापनप्रसङ्गात् । विरोध इव ज्ञातज्ञापनस्याप्यशास्त्रताहेतुत्वे विशेषाभावात् । चिन्मात्रं त्वदतिरिक्तं नास्तीति वाक्यार्थ इति चेन्न । अप्रतिभासनात् । गत्यन्तराभावादित्थं कल्प्यत इति चेत्(न्न) । सूत्रकृतैवार्थान्तरस्योक्तत्वात् । *११,२५९* न विरोधभयाद्वयं सार्वज्ञादिकं धर्मिणि न निवेशयामः । किन्तु सर्वज्ञत्वादिकं (हि) न ब्रह्मणो भिन्नम् । नेह नानेत्यादिश्रुतिविरोधात् । नापि स्वरूपम् । तस्य वियदादिसर्वसापेक्षत्वात् । सर्वस्य च मिथ्यात्वात् । नहि तथाभूतस्य सत्यस्वरूपता सम्भवति । चिदानन्दादेस्तु ब्रह्मस्वरूपत्वे न क्वाप्यनुपपत्तिरित्याशयवानाशङ्कते सर्वेति ॥ <सर्वापेक्षतया सर्वज्ञत्वमित्येव तन्नहि । इति चेच्... ॥ अनुव्याख्यान३,४.१६९ च् ॥> न्यायसुधा सर्वज्ञत्वं वर्तत इति शेषः । इतिशब्दो हेतौ । एवशब्दस्य तदेवेत्यनेन सम्बन्धः । नहि मिथ्येत्यर्थः । परिहरति चेतनत्वं चेति ॥ <... चेतनत्वं च ... ॥ अनुव्याख्यान३,४.१६९ ॥> न्यायसुधा यत्परसापेक्षं तन्न सदित्यङ्गीकारे ब्रह्मणश्चेतनत्वं च न स्यादित्यर्थः । कुत इत्यतो (ल्युट्प्रत्य)युप्रत्ययस्यानेकार्थत्वात्कर्तृवाचितां तावदुपादाय व्याचष्टे ज्ञत्वमिति ॥ <... ज्ञत्वं ... ॥ अनुव्याख्यान३,४.१६९ ॥> न्यायसुधा चेतनत्वं नाम तावज्ज्ञत्वमित्यर्थः । ततः किमित्यत आह नेति ॥ <... न ज्ञेयवर्जितम् ॥ अनुव्याख्यान३,४.१६९ ॥> न्यायसुधा ज्ञत्वमिति वर्तते । किन्तु ज्ञेयसापेक्षमेव । ज्ञानक्रियां प्रति कर्तृत्वं खलु ज्ञत्वम् । सकर्मकक्रियावचनश्च जानातिः । अतः कर्मापेक्षक्रियाकर्तृत्वमपि सापेक्षमेव । *११,२६१* तथापि कुतश्चेतनत्वं न स्यादिति चेत् । ज्ञस्य ब्रह्मणो ज्ञेयं स्वयमेव वा स्यात्परं वा । नाद्य इत्याह स्वेति ॥ <स्वज्ञेयत्वं च नैवासौ मन्यते सविशेषतः ॥ अनुव्याख्यान३,४.१७० ॥> न्यायसुधा चस्त्वर्थः । असौ मायावादी । कुतो न मन्यत इत्यत आह सविशेषत इति ॥ सविशेषत्वप्रसङ्गात् । प्रत्यक्पराग्भावलक्षणो हि कर्तृकर्मभावो नैकत्रैकस्य युज्यते । यदि च स्यात्तदा भेदप्रतिनिधिना विशेषेण घटनीयः । अतो ब्रह्मणो ज्ञत्वज्ञेयत्वयोरङ्गीकारे विशेषोऽङ्गीकर्तव्यः स्यात् । निविर्शेषं च ब्रह्माङ्गीकृतमिति स्वज्ञेयत्वं न मन्यते । ततश्च परमेव ज्ञेयं वक्तव्यम् । तच्च मिथ्याभूतमिति कथं तदपेक्षं चेतनत्वं सत्स्यादिति । एवं ज्ञत्वस्य ज्ञानसापेक्षत्वमपि वक्तव्यम् । *११,२६२* किञ्चैवं वदता स्वरूपमात्रमुपजीव्यमित्यपि वक्तुं न शक्यते । तस्यापि स्वशब्देन परापेक्षताप्रतीतेरित्याह स्वशब्दोऽपीति ॥ <स्वशब्दोऽपि परापेक्षस्... ॥ अनुव्याख्यान३,४.१७० ॥> न्यायसुधा परेपेक्षः परापेक्षस्यार्थस्य प्रतिपादकः । कथमित्यत आह तस्मादिति ॥ <... तस्माद्व्यावृत्तिरेव हि । स्वशब्दार्थ इति प्रोक्तः ... ॥ अनुव्याख्यान३,४.१७० ए ॥> न्यायसुधा परस्मात् । हिशब्दो हेतौ । अर्थः प्रवृत्तिनिमित्तम् । इति प्रोक्तः शब्दशक्तिज्ञैः । स्वं च तद्रूपं चेति हि स्वरूपम् । रूपशब्दश्च स्वपरसाधारणः । तेन स्वस्मिन्प्राप्तेऽप्युच्यमानः स्वशब्दः परिसङ्खयान्यायेन परव्यावृत्तिमेव प्रतिपादयतीति ज्ञायते । ञ्Oष्ःी३१ *११,२६४* सत्यमेतदेवं व्याख्याने । नचैवमित्यत आह स्वरूपमिति ॥ <... स्वरूपं नाम किं न चेत् ॥ अनुव्याख्यान३,४.१७० ॥ न स्वरूपाभिधायि स्याद्वैयर्थ्यं स्वरवस्य यत् । रूपशब्देन पूर्णत्वात्तच्च सामान्यतावचः ॥ अनुव्याख्यान३,४.१७१ ॥> न्यायसुधा अस्मदभिप्रेतं व्याख्यानं न चेदङ्गीक्रियते तदा स्वरूपं नाम किं, न किमपि । स्वरूपशब्दो निरर्थकः स्यादित्यर्थः । रूपशब्दसमानार्थः स्वरूपशब्द इत्यतः कथमेतदिति चेदत्र वक्तव्यम् । स्वं च तद्रूपं चेति व्युत्पत्तिमङ्गीकृत्यैवमुच्यते । उताखण्ड एवायं शब्द इत्युपेत्य । आद्ये दोषमाह वैयथ्यर्मिति ॥ यस्मादस्मिन्पक्षे स्वशब्दस्य वैयर्थ्यं तस्मात्स्वरूपं नाम किमित सम्बन्धः । कुतो वैयर्थ्यमित्यत आह रूपेति ॥ स्वरूपशब्दे यो रूपशब्दस्तेनैव रूपशब्दार्थाभिधानस्य पूर्णत्वात् । नहि रूपशब्दो रूपशब्दार्थं नाभिधव इति सम्भवति । अन्यथोत्पलनीलोत्पलशब्दावप्येकार्थौ स्याताम् । द्वितीयं निराकरोति तच्चेति ॥ तत्रूपपदम् । चो यस्मादित्यर्थे । सामान्यतावचः सामान्याकारस्य वाचकम् । चातुर्वर्ण्यादित्वात्स्वार्थे ष्यञ्प्रत्ययः । एतदुक्तं भवति । प्रतीतिप्रमाणक एव शब्दार्थनिश्चय इति हि शाब्दाः । तत्र रूपशब्दः सामान्याकारस्याभिधायकः । सर्वेषां ततस्तत्प्रत्ययात् । स्वरूपशब्दश्चासाधारणाकारस्य । तस्मात्तत्प्रतीतेः । तस्मान्न तयोरेकार्थत्वमिति । *११,२६६* यदुक्तं चेतनत्वं ब्रह्मणो न स्यादिति तदिष्यापादनम् । न हि वयं ब्रह्मणश्चेतनत्वमङ्गीकुर्मः । क्रियावेशलक्षणस्य कर्तृत्वस्य निर्विकल्पकेऽभावात् । किन्तु चैतन्यमेव ब्रह्म । तदर्था एव चेतनत्ववादा व्याख्यातव्या इत्यतश्चैतन्यमपि न परेण शक्याङ्गीकारमिति भावेन तद्वयाख्याति चेतनस्येति ॥ <चेतनस्य स्वभावो हि चैतन्यमिति गीयते ॥ अनुव्याख्यान३,४.१७२ ॥> न्यायसुधा भावः शब्दप्रवृत्तिनिमित्तम् । तस्यात्रानागन्तुकत्वं ज्ञापयितुं स्वशब्दः । इति हि गीयत इत्यनेन गुणवचनब्राह्मणादिभ्यः कर्मणि चेति स्मृतिं सूचयति । चेतनशब्दप्रवृत्तिनिमित्तं च ज्ञानम् । चिती संज्ञान इति पाठात् । ततश्च ज्ञानं ब्रह्मेत्युक्तं भवति । *११,२६७* ततः किमित्यत आह तस्मादिति ॥ <तस्माद्विशेषबाहुल्यं चैतन्यस्य विशेषतः ॥ अनुव्याख्यान३,४.१७२ ॥> न्यायसुधा यस्माच्चैतन्यं नाम ज्ञानं तस्माच्चैतन्यस्य ब्रह्मणो, विशेषतोऽतिशयेन, विशेषबाहुल्यं प्रसज्यते । ज्ञानं हि ज्ञेयज्ञातृकरणसापेक्षं भवति । ज्ञानत्वादिधर्माश्चानिवार्याः । नच सविशेषं ब्रह्म परेणाङ्गीक्रियते । ज्ञेयादिकं च न स्वयम् । विरोधात् । परन्तु मिथ्येति तत्सापेक्षं ज्ञानं कथं सत्स्यात् । ब्रह्मणो ज्ञानत्वे ज्ञेयाद्युपेतता कुत इति चेत् । ज्ञानत्वात् । प्रसिद्धज्ञानवत् । नच ज्ञानत्वमसिद्धमिति युक्तम् । अङ्गीकारविरोधात् । व्याप्तिमुपपादयति नेति ॥ <न ज्ञेयज्ञातृहीनं हि ज्ञानं नाम क्वचिद्भवेत् ॥ अनुव्याख्यान३,४.१७३ ॥> न्यायसुधा यदुक्तं प्राग्ब्रह्मणश्चेतनत्वे ज्ञेयज्ञानोपेतत्वेन भाव्यमिति, तत्रापि ज्ञत्वात्सम्मतवदिति नियामकमभिप्रेतम् । प्रसङ्गात्तस्यापि व्याप्तिमुपपादयति ज्ञेयेति ॥ <ज्ञेयज्ञानविहीनश्च ज्ञ इत्यत्र च न प्रमा ॥ अनुव्याख्यान३,४.१७३ ॥> न्यायसुधा आद्यश्चशब्दो ज्ञेयादिराहित्यज्ञत्वयोः समुच्चये । द्वितीयस्तु व्यभिचारद्वयसमुच्चये । *११,२६८* ननु प्रसिद्धस्य ज्ञानस्य ज्ञेयाद्युपेतत्वेऽपीदं ब्रह्मस्वरूपं ज्ञानं तद्रहितं भवतु किं बाधकमित्यत आह ज्ञातृज्ञेयेति ॥ *११,२६९* <ज्ञातृज्ञेयविहीनं च ज्ञानं चेद्भोक्तृभोज्यतः । हीनं भोजनमेव स्यात्ताडनं कर्तृताड्यतः ॥ अनुव्याख्यान३,४.१७४ ॥> न्यायसुधा हीनमेवेति सम्बन्धः । कर्तृ ताड्यत इति ताडयितृताड्याभ्यां हीनं स्यादित्यर्थः । धात्वर्थोऽपि ज्ञानं यदि कर्तृरहितं स्यात् । आकाङ्क्षावशात्सकर्मकतया प्रतीयमानमपि च यदि निष्कर्मकं स्यात्तदोक्तो बहुतरोऽतिप्रसङ्गः, विशेषाभावादिति । ज्ञविषयेऽप्येवं भोज्यभोजनविहीनो भोक्तापि स्यादित्यादिरतिप्रसङ्गो वाच्यः । नहि सकर्मकक्रियायाः कर्ता क्रियादिरहितो युक्त इति । *११,२७०* ज्ञाता ज्ञेयमिति च कारकाभिधानमेतत् । कारकमुत्पादकमिति च पर्यायावेतौ । कार्यमेव चोत्पादकमपेक्षते । अकार्यं च ब्रह्माख्यं ज्ञानमिति न तस्य कर्त्राद्यपेक्षेत्याशयवान् शङ्कते नित्यत्वादिति ॥ <नित्यत्वात्तादृशं च स्यादिति चेन् ... ॥ अनुव्याख्यान३,४.१७५ ॥> न्यायसुधा नित्यत्वमकार्यत्वस्योपलक्षणम् । अनित्यस्य भोजनादेर्भोक्त्राद्यपेक्षायामपीदं नित्यत्वात्तादृशं ज्ञात्रादिरहितं च स्यादित्यनेन व्यापकविरुद्धोपलब्ध्या व्याप्यविपर्ययः शङ्कितः । नोत्पादकमेव कारकम् । तथा सत्यस्ति गगनमित्यादौ गगनादीनामकारकत्वप्रसङ्गात् । किन्तु धात्वर्थाश्रयः कर्ता, तद्विषयः कर्मेत्यादि । आकाङ्क्षानाकाङ्क्षे एव च तदन्वितत्वानन्वितत्वयोः प्रयोजके । नतु कार्यत्वाकार्यत्वे । अत एव कश्चिद्धात्वर्थः कर्माद्यन्वितः कश्चिन्नेति युज्यत इत्याशयवानाकाङ्क्षामप्रयोजकीकृत्य कार्यत्वाद्येव प्रयोजकीकुर्वाणस्यातिप्रसङ्गमाह नित्येति ॥ <... नित्यवागपि । वाच्यवक्तृविहीना स्यान् ... ॥ अनुव्याख्यान३,४.१७५ च् ॥> न्यायसुधा अकार्यस्य कारकानन्वितत्वेऽकार्या वेदवाक्वाच्यवक्तृविहीना स्यात् । कार्यस्य च कारकान्वितत्वे कर्माद्यन्विततानियमोऽपि स्यादित्यपेरर्थः । विपर्यये पर्यवसानमाह नहीति ॥ <... नहि सा चैव तादृशी ॥ अनुव्याख्यान३,४.१७५ ॥> न्यायसुधा सा तादृशी नैव हीति सम्बन्धः । द्वितीयप्रसङ्गस्य विपर्ययपर्यवसानं चशब्देनाह । कथं न सा तादृशीत्यत आह द्रष्टार इति ॥ *११,२७१* <द्रष्टारो वेदवाचो हि सन्ति वाच्यानि चाञ्जसा ॥ अनुव्याख्यान३,४.१७६ ॥> न्यायसुधा वक्तार इति वक्तव्ये द्रष्टार इत्युक्तमपौरुषेयत्वाविघातार्थम् । अञ्जसेति वाच्यसद्भावे न काचिदनुपपत्तिरित्युक्तम् । *११,२७२* ननु सन्ति स्थितिसमये वेदवाचो वसिष्ठादयो द्रष्टार इन्द्रादयश्च वाच्याः । नतु महाप्रलय इत्यत आह नित्य इति ॥ *११,२७३* <नित्यो द्रष्टा च वाच्यश्च भगवानेव च स्वयम् ॥ अनुव्याख्यान३,४.१७६ ॥ न हि वक्तृविहीना च वाच्यहीनापि वाक्क्वचित् ॥ अनुव्याख्यान३,४.१७७ ॥> न्यायसुधा द्वौ चशब्दावन्योन्यसमुच्चये । तृतीयो यस्मादित्यर्थे वेदवाच इति वर्तते । हिशब्दः तस्मादित्यर्थे । वाक्वेदवाक् । क्वचित्प्रलयेऽपि । यथा वेदवाग्वाच्याद्युपेतापि क्वचित्तद्रहिता तथा ब्रह्म (स्व)रूपं ज्ञानं व्यवहारे ज्ञेयाद्यन्वितमपि परमार्थतस्तद्रहितं भविष्यतीति प्रत्याशां वारयितुमिदं वचनम् । यस्मादेवं कार्यत्वादिकमप्रयोजकं किन्त्वाकाङ्क्षानिमित्तो नियतसम्बन्ध एव । तस्मान्नित्यवागिव नित्यमपि ज्ञानं ज्ञेयाद्युपेतमेवाङ्गीकार्यमित्युपसंहरतिज्ञातृज्ञेयेति ॥ <ज्ञातृज्ञेयविहीनं च ज्ञानमेवं न तद्भवेत् ॥ अनुव्याख्यान३,४.१७७ ॥> न्यायसुधा ननु वाङ्न धात्वर्थः । अपि तु धात्वर्थं प्रति कर्म । तत्कथमत्रोदाहरणम् । उच्यते । आकाङ्क्षानिमित्तं प्रतिसम्बन्ध्यन्वितत्वं नित्यत्वेन न हीयत इत्येतावन्मात्रे(ण) वागुदाहरणस्य गृहीतत्वान्न दोषः । वागित्युक्ते हि किंवक्तृका किंवाच्येत्याकाङ्क्षा भवत्येव । वर्णानामप्यथर्वत्त्वस्य स्थितत्वान्न नित्यत्ववाच्यवत्त्वयोर्व्यधिकरणत्वम् । *११,२७५* ज्ञस्यापि नित्यत्वेन ज्ञेयादिरहितत्वशङ्कैवमेव परिहार्येत्याह नहीति ॥ <न हि नित्योऽपि वक्तास्ति वाक्यवाच्यविवर्जितः । ज्ञानज्ञेयविहीनश्च ज्ञोऽप्येवं नैव विद्यते ॥ अनुव्याख्यान३,४.१७८ ॥> न्यायसुधा नित्योऽपि वक्ता परमेश्वरो वाक्यवाच्यविवजिर्तो नास्ति । यस्मात्तस्मादेवं नित्योऽपि ज्ञो ज्ञानज्ञेयविहीनो नैव विद्यते । शक्तिः कारकमिति पक्षस्य स्थित्वान्नित्यो वक्तेति युज्यते । अनेनोभयत्र व्याप्त्यभावेन व्यापकविरुद्धोपलब्धिरसिद्धेत्युक्तं भवति । *११,२८३* मिथ्याभूतपरसापेक्षस्य सार्वज्ञस्यापि मिथ्यात्वमङ्गीकुर्वाणस्य चेतनत्वाद्यभावप्रसङ्गोऽभिहितः । इदानीं प्रपञ्चमिथ्यात्वं चाप्रामाणिकमित्याह किञ्चेति ॥ <किञ्च सर्वविलोपश्च केन मानेन गम्यते ॥ अनुव्याख्यान३,४.१७९ ॥> *११,२८४* न्यायसुधा सर्वविलोपः सर्वस्य मिथ्यात्वम् । न तावत्प्रत्यक्षेण, तस्य सत्यताग्राहित्वात् । नाप्यनुमानेन, प्रत्यक्षबाधितस्य तस्य प्रामाण्याभावात् । नचागमेन । प्रपञ्चमिथ्यात्वं प्रतिपादयतः तस्याभावादित्याक्षेपार्थः । ननु नेह नानास्ति किञ्चनेत्यागमस्य सद्भावात्कथं विश्वमिथ्यात्वे मानाभाव इति चेदत्र पृच्छामः । अत्र सर्वस्य मिथ्यात्वं प्रतिपादयति वाक्ये सर्वान्तर्गतत्वेनेदं वाक्यमेतद्वाक्यार्थश्च गृह्यते न वेति । आद्यमनूद्य दूषयति सर्वेणेति ॥ <सर्वेण सह तद्वाक्यामर्थश्च यदि गृह्यते । तदभावेन सर्वस्य नापलापो भवेत्तदा ॥ अनुव्याख्यान३,४.१७९ f ॥> न्यायसुधा तदभावेन वाक्यवाक्यार्थयोर्मिथ्यात्वेन कारणेन । वाक्याभावे प्रतिपादकाभावाद्वाक्यार्थस्य सर्वमिथ्यात्वस्याभावे च व्याघातात् । द्वितीयमनूद्य दूषयति न गृह्यते चेदिति ॥ <न गृह्यते चेद्तन्न्यायादपलापो न हि क्वचित् ॥ अनुव्याख्यान३,४.१८० ॥> न्यायसुधा क्वचिद्वियदादिविषयेऽप्यपलापो निषेधो न युज्यते । तन्न्यायाद्वाक्यादिन्यायात् । अयमर्थः । वाक्यवाक्यार्थौ कुतः सर्वस्माद्बहिष्क्रियेते इति वाच्यम् । अनुपपत्तेरिति चेत् । किमनुपपन्नं न प्रतिपादनीयम् । अद्धेति चेत । एवं तर्हि वियदादिमिथ्यात्वमप्यनुपपन्नत्वान्न प्रतिपादनीयमिति । *११,२८५* ननु वाक्योदाहरणे कृते नैवंविधं वाक्यमस्तीति वा (ए)नैषां पदानामत्र शक्तिरर्(ना)स्तीति वा नास्य वाक्यस्यात्र तात्पर्यमस्तीति वा वक्तव्यम् । अनेन विकल्पनिराकरणेन तु किं कृतं स्यादित्यत आह उपपत्तीति ॥ <उपपत्तिविहीनस्य वाक्यस्यार्थो न गम्यते ॥ अनुव्याख्यान३,४.१८० ॥> न्यायसुधा विहीनस्य विरुद्धस्य । अर्थस्तात्पर्यम् । एतदुक्तं भवति । न ब्रूमो वयं नास्तीदं वाक्यमिति । नाप्येषां पदानामत्र शक्तिर्नास्तीति । किन्त्वस्य वाक्यस्य प्रपञ्चमिथ्यात्वे तात्पर्यं नास्तीति । उपपत्तिविरोधाभावो हि प्रतीतार्थे तात्पर्यस्य ज्ञापकः । अत्र चास्त्युपपत्तिविरोध इति ज्ञापनाय विकल्प्य दूषणाभिधानं कृतमिति । स्यादेतत् । उपक्रमोपसंहाराभ्यासापूर्वताफलार्थवादोपपत्तयः श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्याश्च तात्पर्यलिङ्गानि । तत्रोपपत्तिविरोधेऽप्यन्यैर्लिङ्गैरस्य वाक्यस्य प्रपञ्चमिथ्यात्वे तात्पर्यमवगम्यतामित्यत आह उपक्रमादीति ॥ <उपक्रमादिलिङ्गानां बलीयो ह्युत्तरोत्तरम् । श्रुत्यादौ पूर्वपूर्वं च ... ॥ अनुव्याख्यान३,४.१८१ च् ॥> *११,२८५ .* न्यायसुधा उपक्रमादिलिङ्गानां मध्ये यद्यदुत्तरं तत्तद्बलीय इत्युपपत्तिरेव बलीयसी । श्रुत्यादौ लिङ्गसमूहे च यद्यत्पूर्वं तत्तद्बलीय इति । तत्रापि लिङ्गशब्दोदितोपपत्तिरेव बलवती । ततो बलवद्विरोधे सतामन्येषां लिङ्गानां न तात्पर्यनिश्चायकत्वं युक्तम् । कुत एतदित्यत आह ब्रह्मतर्केति ॥ *११,२८६* <... ब्रह्मतर्कविनिर्णयात् ॥ अनुव्याख्यान३,४.१८१ ॥> न्यायसुधा ब्रह्मतर्काख्ये तर्कशास्त्रे तथा निर्णीतत्वात् । एतेनोपक्रमस्योपसंहारात्प्राबल्यं वदन्तो निरस्ताः । यथा चैतत्तथोक्तं न्यायविवरणे । *११,२८७* इतश्च नाप्यस्य वाक्यस्य प्रपञ्चमिथ्यात्वे तात्पर्यमाह प्रत्यक्षमिति ॥ *११,२८७ .* <प्रत्यक्षमुपपत्तिश्च बहवश्चागमा यदा । विरुद्धयन्ते नचार्थोऽस्ति यत्र लिङ्गविरोधिता ॥ अनुव्याख्यान३,४.१८२ ॥ स एवार्थः कथं ग्राह्य ... ॥ अनुव्याख्यान३,४.१८३ ॥> *११,२८८* न्यायसुधा सद्गगनमित्यादि प्रत्यक्षम् । तच्च साक्षिरूपत्वाद्बलवत् । उपपत्तिश्चार्थक्रियाकारित्वादिका । सा च व्याप्त्यादिमत्त्वाद्बलवती । आगमाश्च विश्वं सत्यमित्याद्याः । तेषा प्राबल्यव्युत्पादनाय बहव इत्युक्तम् । निरवकाशत्वाद्युपलक्षणमेतत् । यदा यस्मिन्नर्थेऽङ्गीकृते । यत्र यदर्थप्रतिपादनेऽर्थः प्रयोजनं च नास्ति । ब्रह्मणोऽद्वितीयतासिद्धिः प्रयोजनमिति चेन्न । तस्या एवाप्रामाणिकत्वात् । आत्मनो मुक्तिसिद्धिरिति चेन्न । विनाशेनापि तत्सिद्धेः । बहुजीववादिनामिवादर्शनेनाप्युपपत्तेः । वैराग्यार्थमिति चेन्न । दुःखसाधनताज्ञापनेन तत्सिद्धेः । अर्थग्रहणमुपलक्षणम् । उपक्रमादीनामप्यानुकूल्यं नास्तीति च द्रष्टव्यम् । न केवलं लिङ्गानुकूल्याभावः । किन्नाम यत्र लिङ्गविरोधिता च । एतद्द्वयं ग्रन्थान्तरे तत्र तत्रोक्तं ज्ञातव्यम् । *११,२८९* तर्हि निरवकाशं वाक्यमप्रमाणं प्रसज्यत इत्यत आह उपपन्न इति ॥ <... उपपन्नेऽविरोधिनी ॥ अनुव्याख्यान३,४.१८३ ॥> न्यायसुधा प्रत्यक्षादिप्रमाणोपक्रमादिलिङ्गाविरोधिनि तदानुकूल्योपपन्ने च भगवति स्वगतभेदाभावेऽर्थे वाक्यस्य सति स एवार्थः कथं ग्राह्यः । नेह नानेति वाक्यस्यापव्याख्याने निराकृते लब्धमाह मुख्यार्थ इति ॥ <मुख्यार्थे विद्यमाने तु क्व सावर्ज्ञ्यं निषिद्धयते ॥ अनुव्याख्यान३,४.१८३ ॥> न्यायसुधा प्रतिषेधस्य सङ्कोचे कारणाभावेन प्रपञ्चमिथ्यात्वं मुख्योऽर्थः । तस्मिन्नविद्यमाने तु सावर्ज्ञं न प्रतिषेद्धुं शक्यते । मिथ्यार्थसापेक्षतया हि तन्निषेध्यम् । यद्वोपपन्न इत्यादिकमेकं वाक्यम् । उपपन्नेऽविरोधिनि च । अत एव मुख्यार्थे वाक्यस्य विद्यमाने सति । अनेन प्रपञ्चमिथ्यात्वासिद्धेः क्व सार्वज्ञं निषिध्यत इति योजना । सङ्गतिस्तूक्तसङ्गतिसमाहारेण द्रष्टव्या । *११,२९०* सर्वं तदुपजीव्यैवेत्यादिनोक्तमर्थमुपसंहरति अत इति ॥ <अतः सर्वगुणैर्युक्तं ब्रह्माङ्गीकायर्मेव हि ॥ अनुव्याख्यान३,४.१८४ ॥> न्यायसुधा अङ्गीकार्यं धर्मितयेति शेषः । तथा चोपजीव्यविरोधस्तत्त्वमस्यादिवाक्यस्य दुर्वार इति हेरर्थः । *११,२९१* स्यादेतत् । सार्वज्ञादिगुणोपेतमेव ब्रह्म धर्मीकुर्मः । किन्तु तेषां मिथ्यात्वान्नोपजीव्यविरोधोऽद्वैतागमस्य । यथा यः पुरुषः स स्थाणुरित्यत्रारोपितेन पुरुषत्वेन व्यावृत्तं वस्तु धर्मीकृत्य प्रवृत्तावपि नोपजीव्यविरोध इत्यत आह अपलापोऽपीति ॥ <अपलापोऽपि सर्वस्य न कथञ्चन युज्यते ॥ अनुव्याख्यान३,४.१८४ ॥> न्यायसुधा मिथ्यात्वाभिधानम् । अपिशब्दः पूर्ववाक्यार्थसमुच्चये । सर्वशब्देन प्रकृतं गुणजातमुच्यते । कथञ्चनेति प्रमाणाभावात्श्रुत्यादिप्रमाणविरुद्धत्वाच्च । अप्राप्तत्वेनानुवादत्वाभावस्य चोक्तत्वादित्यर्थः । *११,२९२* ननु च तत्त्वमस्यादिवाक्यमेव जीवब्रह्मणोरेकतां प्रतिपादयत्सार्वज्ञादिगुणजातस्य मिथ्यात्वं गमयति । नहि तस्य सत्यत्वे जीवब्रह्मैकत्वमुपपद्यते । तत्कथं गुणानां मिथ्यात्वे प्रमाणाभाव इति चेन्न । सिद्धे तत्त्वमस्यादिवाक्यस्य जीवब्रह्मैकत्वनिष्ठत्वे गुणानां मिथ्यात्वसिद्धिः । तत्सिद्धौ च तत्सिद्धिरिति परस्पराश्रयतादोषात् । दोषान्तरं चाह अनादीति ॥ <अनादियोग्यता चोक्ता तेन ग्राह्यैव सर्वथा ॥ अनुव्याख्यान३,४.१८५ ॥> न्यायसुधा यस्माज्जीवानामनादियोग्यतोक्ता प्रमाणैरुपपादिता । तेन कारणेन सा ग्राह्यैव सर्वथा । एतदुक्तं भवति । यदा देवमानवदानवरूपा तदवान्तरभेदरूपा च जीवानां योग्यतानादिनित्या प्रमिता तदा का वार्ता जीवब्रह्मणोरेकत्वस्य । तथा च कथं तत्सिद्धये गुणानां मिथ्यात्वकल्पनमिति । अत्रैव हेत्वन्तरमाह मुक्तानामिति ॥ <मुक्तानां तारतम्यं च मानैरुक्तैर्न चाल्यते ॥ अनुव्याख्यान३,४.१८५ ॥> न्यायसुधा मानैरुक्तैरिति मानानामुक्तत्वादित्यर्थः । न चाल्यते नान्यथयितुं शक्यते । यदा मुक्तावपि तारतम्यं प्रमितम् । तदा का जीवब्रह्मैक्यप्रत्याशा । कथं च तत्त्वमस्यादिवाक्यस्य तत्परत्वम् । यतो गुणानां मिथ्यात्वकल्पनं युक्तं स्यादिति । *११,२९३* मुक्तानां तारतम्ये प्रमाणान्तरमाह ज्ञानिनोऽपीति ॥ <ज्ञानिनोऽपि यतो नित्यं कुर्वन्ति शुभमेव हि । तारतम्यं तु मुक्तौ च तेनैवाध्यवसीयते ॥ अनुव्याख्यान३,४.१८६ ॥> न्यायसुधा एवशब्देन पापं परिहरन्ति चेति सूचयति । तुशब्देन शुभाशुभकरणपरित्यागयोः तारतम्यं द्योतयति । हिशब्देन तत्र प्रमाणप्रसिद्धिम् । प्रमाणानि तु दशकल्पमित्यादीनि प्रागुदाहृतान्येव । तेनैवेत्यस्य प्रमाणस्य निरवकाशतामाह । प्राङ्मोक्षसाधनानां तारतम्यान्मोक्षतारतम्यमुक्तम् । इदानीं तु ज्ञानेन निश्चितमोक्षाणामपि शुभाशुभकरणपरित्यागतारतम्यादुच्यत इति भेदः । विपक्षे बाधकमाह तारतम्यमिति । *११,२९४* <तारतम्यं न चेन्मुक्तौ कुतः कुर्युः शुभं पुनः ॥ अनुव्याख्यान३,४.१८७ ॥> न्यायसुधा पुनरिति ज्ञानोत्तरम् । यदि ब्रह्माद्या मुक्तौ तारतम्यवन्तो न स्युस्तदा ज्ञानमात्रेण मोक्षस्य प्राप्तप्रायत्वाज्ज्ञानोत्तरकालं शुभं न कुर्युः । अशुभं च न परित्यजेयुरित्यथर्ः । विपर्ययपर्यवसानमाह कृच्छ्रेणेति ॥ <कृच्छ्रेणापि तपो ज्ञानं कर्माप्येते चरन्ति हि ॥ अनुव्याख्यान३,४.१८७ ॥ बिभ्यति स्माशुभान्नित्यं सकामाश्च शुभे सदा ॥ अनुव्याख्यान३,४.१८८ ॥> न्यायसुधा तपो ज्ञानं कर्मापीत्यनेन शुभमित्युक्तं भवति । ज्ञानमिति श्रवणादिकमुच्यते । कर्मेति यज्ञादि एते ज्ञानिनः कृच्छ्रेणापीत्यादिविशेषणानां फलमनुपदमेव ज्ञास्यते । सकामाश्च शुभे सदेत्येकस्य तपआदेश्चरणकाले तपआद्यन्तरं कामयन्त इत्यर्थः । तस्माज्ज्ञानोत्तरकालानुष्ठितेन विचित्रेण शुभेन विचित्रामानन्दबुद्धिं प्राप्नुवन्तीति शेषः । *११,२९५* भवेदेतद्यदि ज्ञानोत्तरकालकृतानां शुभानां फलवत्त्वं स्यात् । न चैवम् । तेषां कर्मस्वनधिकारात् । अनधिकारिणा च कृतं विफलमिति प्रसिद्धमेव । अनुष्ठानं त्वन्यथाप्युपपद्यते । ते हि प्राग्ज्ञानोदयादादरनैरन्तर्याभ्यां शुभान्यनुष्ठितवन्तस्तत्स्वाभाव्यमापन्ना ज्ञानोदयानन्तरमप्यनुतिष्ठन्तीत्याङ्कय परिहरति नचेति ॥ <न च स्वभाव एवायं भयपूर्वप्रवृत्तितः ॥ अनुव्याख्यान३,४.१८८ ॥> न्यायसुधा अयं ज्ञानिनां शुभाचरणरूपः । अकरणे प्रत्यवायो भविष्यतीत्येवं भयपूर्वप्रवृत्तितः कृच्छ्रेणैवाचरणाच्च, शुभस्यैवेति प्रेक्षापूर्वमशुभपरित्यागेनेत्यर्थः । *११,२९६* <कृच्छ्रेणाचरणाच्चैव शुभस्यैव पुनः पुनः ॥ अनुव्याख्यान३,४.१८८ f ॥> न्यायसुधा एतेन कृच्छ्रेणापीत्यादिविशेषणफलमुक्तं भवति । नहि स्वभावकृता प्रवृत्तिरेवं भवितुमर्हति । *११,२९७* नन्वेते प्रागनुष्ठानकाले भयपूर्वं कृच्छ्रेणाशुभपरित्यागेनैवानुष्ठितवन्तः । अतः तत्स्वभावा एव संवृत्तार इदानीमपि तत्स्वाभाव्येन तथैव कुर्वन्तीत्यङ्गीकारे को दोष इत्याशङ्कयाह तादृशोऽपीति ॥ <तादृशोऽपि स्वभावश्चेदज्ञस्यापि भवेत्तथा ॥ अनुव्याख्यान३,४.१८९ ॥> न्यायसुधा भयपूर्वप्रवृत्त्यादिरूपोऽपि । ज्ञानिनस्तावदनुष्ठानेऽज्ञेभ्यो न विशिष्यन्ते । तत्र ज्ञानिनां शुभप्रवृत्तिः पूर्वतरपूर्वतमस्वभावबलायातैव नतु फलवतीत्यङ्गीकुर्वाणं प्रति यदि कश्चिद्ब्रूयातज्ञानिनामपि शुभा प्रवृत्तिः पूर्वतरपूर्वमस्वभावगतैव न तु फलवती विशेषाभावादिति, तदा किं वाच्यमिति । प्रतिबन्दीं मोचयितुमाशङ्कते फलवत्त्व इति ॥ <फलवत्त्वे प्रमाणं चेत्तत्र ज्ञस्य समं हि तत् ॥ अनुव्याख्यान३,४.१८९ ॥> न्यायसुधा अज्ञानिनां कर्मणोऽस्तीति शेषः । साम्ये हि प्रतिबन्दीग्रहः । नच तदत्रास्ति । यतोऽज्ञानिकृतकर्मणां सफलत्वे"कर्मजं बुद्धियुक्ता हिऽ इत्यादिकं प्रमाणमस्ति । उपलक्षणं चैतत् । अधिकारिणश्चैते विधिगोचराश्चेत्यपि द्रष्टव्यम् । नह्येवं सति स्वभावकल्पनावकाशोऽस्तीति । एवं तर्हि ज्ञानिष्वपि न स्वभावकल्पना युक्तेत्याशयवानाह तत्रेति ॥ तत्र कर्मणः फलवत्त्वे । तत्प्रमाणम् । अत्राप्यधिकारादिकमुपलक्षणीयम् । *११,२९८* किं तत्प्रमाणमित्यतस्तद्दर्शयति निष्काममिति । <निष्कामं ज्ञानपूर्वं च निवृत्तमिह चोच्यते । निवृत्तं सेवमानस्तु ब्रह्माभ्येति सनातनम् ॥ अनुव्याख्यान३,४.१९० ॥> न्यायसुधा इह प्रवृत्तनिवृत्तयोर्मध्ये । अभ्येति अतिशयेनैति । आनन्दोद्रेकसाहित्येन मुक्तो भवतीत्यर्थः । एतत्स्मृतिवाक्यार्थविवरणाय वाक्यान्तरं पठति शुभेनेति ॥ <शुभेनानन्दवृद्धि स्याद्घ्रासश्चैवाशुभेन हि । ज्ञानिनोऽपि यतस्तेन कर्तव्यं शुभमेव तैः ॥ अनुव्याख्यान३,४.१९१ ॥> न्यायसुधा ह्यासश्चानन्दस्य । शुभमेव कर्तव्यमशुभं त्याज्यं च । अनेन विधिसद्भावोऽपि सिद्धः । ततोऽधिकारश्च । अत्र श्रुतिमप्याह उपास्त इति ॥ <उपास्ते स य आत्मानं क्षीयते नास्य कर्म ह । अस्माद्धयेवात्मनो यद्यत्कामयेत्सृजते च तत् ॥ अनुव्याख्यान३,४.१९२ ॥> *११,२९८ .* न्यायसुधा अनेन"स य आत्मानमेव लोकमुपास्ते न ह्यस्य कर्म क्षीयतेऽस्माद्धयेवात्मनो यद्यत्कामयते तत्तत्सृजतेऽ इति श्रुतिमुपादत्ते । आत्मानं परमात्मानम् । लोकं सर्वाश्रयम् । उपास्ते कारणेन कार्योपलक्षणं पश्यतीत्यर्थः । स विद्वान्मुक्तो भूत्वा यद्यत्कामयते तत्तत्कर्मास्माद्धयेवात्मनोऽस्यात्मनः प्रसादेन सृजते । *११,२९९* <अविद्वान् बहुकर्मापि ह्यन्तवत्फलमाप्नुयात् ॥ अनुव्याख्यान३,४.१९३ ॥> न्यायसुधा अविद्वानित्यनेन"यद्यप्यनेवंविन्महत्पुण्यं कर्म करोति तद्धास्यान्ततः क्षीयत एवऽ इति श्रुतिमुपादत्ते । अनया चार्थाज्ज्ञानिकर्मणः साफल्यं सिद्धयति । उपरि चोपयोगो भविष्यति । <यदेव विद्यया कुर्यात्तदेव ह्यतिवीर्यवत् । इत्यादिवाक्यसामर्थ्यात्तारतम्यं विमुक्तिगम् ॥ अनुव्याख्यान३,४.१९३ f ॥> न्यायसुधा यदेवेत्यनेन"यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवतिऽ इति श्रुतिमुपादत्ते । विद्यया ब्रह्मसाक्षात्कारपूर्वकमुपनिषदा स्वयोग्य(म्)या वीर्यवत्तरमधिकफलमित्यादिवाक्यसामर्थ्याज्ज्ञानिकृतकर्मणां फलवत्त्वं तावत्प्रतीयते । ततस्तेषां वैचित्र्याद्विमुक्तिगं तारतम्यं च सिद्धमित्यर्थः । *११,३००* स्यादेतत् । नैतानि वाक्यानि ज्ञानिकर्मणां साफल्यं प्रतिपादयन्ति । स य आत्मानमित्यत्र तावदुपासककर्मणामक्षयफलत्वश्रवणात् । इतरत्र च ज्ञानविद्याशब्दयोः परोक्षज्ञानार्थत्वस्याप्युपपत्तेरित्याशङ्कां परिहरति नचेति ॥ <नचात्रोपासकस्यैव फलमक्षयमुच्यते ॥ अनुव्याख्यान३,४.१९४ ॥> न्यायसुधा अत्र वाक्येषु । फलं कर्मणाम् । तथा ज्ञानादिपदं परोक्षज्ञानार्थतया न व्याख्येयमित्यपि ग्राह्यम् । कुतो नेत्यत आह नहीति ॥ <न हि ज्ञानं विना क्वापि फलस्याक्षयता भवेत् ॥ अनुव्याख्यान३,४.१९४ ॥> न्यायसुधा ज्ञानं ब्रह्मसाक्षात्कारम् । क्वापि मोक्षेऽन्यत्र च । फलस्य कर्मणाम् । इदमुक्तं भवति । ब्रह्मसाक्षात्काररहितेनोपासकेन कृतानि कर्माण्यक्षयफलानि केन प्रकारेणेति चिन्त्यम् । किमक्षयं मोक्षं कुर्वन्तीति । उत स्वर्गादिकम् । नाद्यः । नान्यः पन्था इति श्रुतिविरोधात् । न द्वितीयः । पुण्यचितो लोकः क्षीयत इति स्वर्गादिफलानां क्षयित्वश्रवणात् । "अनेवंविन्महत्पुण्यं कर्म करोतिऽ"तदेव वीर्यवत्तरं भवतिऽ इत्युदाहृतश्रुतिविरोधश्च पक्षद्वयेऽपि । तदेवमज्ञपक्षे वाक्यार्थानुपपत्तेरुपासकपदस्य ज्ञान्युपलक्षकत्वमेव युक्तम् । तथा ब्रह्माभ्येतीति श्रवणाज्ज्ञानपदस्य साक्षात्कारवाचित्वमेव युक्तमिति । अत एव वाक्यसामर्थ्यादित्युक्तम् । यद्यपि पश्यन्नपीममात्मानमित्याद्याः स्पष्टार्थाः श्रुतयोऽत्र सन्ति । तथापि मीमांसार्थमेतासामुदाहरणम् । *११,३०१* नन्वज्ञपक्षेऽपि नानुपपत्तिः । उपासकेन कृतानि खल्वसङ्कल्पितफलानि कर्माणि ज्ञानमुपजनयन्ति । कर्मणा ज्ञानमातनोतीति श्रुतेः । ज्ञानेन मोक्षो भवतीत्यज्ञकृतकर्मणामपि ज्ञानद्वारेणाक्षयफलत्वोपपत्तेरित्याशङ्कयाह ज्ञानेति ॥ <ज्ञानद्वारेण चेत्तस्य नास्मत्पक्षप्रतीपता ॥ अनुव्याख्यान३,४.१९४ f ॥> न्यायसुधा कर्मफलस्याक्षयतेति वर्तते । तस्य परकृतव्याख्यानस्य । अस्मत्पक्षप्रतीपता मुक्ततारतम्यविरोधिता । प्रत्युत तदनुकूलतैव । मुक्तौ तारतम्यमसहमानेन खल्वेवमन्यथा व्याख्यानं क्रियते तन्मुक्ततारतम्यमेव साधयति । कर्माणि हि जिज्ञासवो विचित्राणि कुर्वन्ति । तैश्च जायमानेन ज्ञानेन विचित्रेणैव भाव्यम् । अन्यथा कृतविप्राणाकृताभ्यागमापत्ते । विचित्रेण ज्ञानेन विचित्र एव मोक्षो भावनीयः । पूर्वोक्तादेव हेतोरिति । तदेवं स्वमतविरोधिपरानुकूलमन्यथाव्याख्यानं न कार्यमेव । तथा चास्मद्वयाख्याने स्थिते प्रकृतं युक्तमिति । *११,३०२* अस्तु वान्यथाव्याख्यानं युक्तम् । ततश्चैतेषां वाक्यानां प्रकृतासाधकत्वम् । एवमपि ज्ञानोत्तरकर्मणो मोक्षान्तर्गतफलहेतुतायाः प्रमाणान्तरेण सिद्धेर्मुक्ततारतम्यं न हातुं शक्यमित्यभ्युपगमवादेनाह ज्ञानोत्तरस्येति ॥ <ज्ञानोत्तरस्यैवमपि ह्यक्षयत्वं ... ॥ अनुव्याख्यान३,४.१९५ ॥> न्यायसुधा कर्मणोऽक्षयत्वमक्षयमोक्षानुप्रवेशिफलत्वं सिद्धयति । कथमित्यत आह नचेति ॥ <... नचान्यथा ॥ अनुव्याख्यान३,४.१९५ ॥> न्यायसुधा प्रकारान्तराभावात् । परिशेषप्रमाणादिति यावत् । एतेन ज्ञानोत्तरस्य कर्मणः साफल्येऽपि तस्य फलस्य मोक्षानुप्रवेशितायां प्रमाणाभावान्न मोक्षतारतम्यसिद्धिरित्यपि प्रत्युक्तम् । *११,३०३* परिशेषमेव दर्शयति पूर्वेति ॥ <पूर्वभाविशुभानां हि ज्ञानेनैव कृतार्थता ॥ अनुव्याख्यान३,४.१९५ ॥ प्रारब्धानां तु भोगेन तज्ज्ञानोत्तरकर्मणाम् । मुक्तावनुप्रवेशः स्यादन्यथा तत्कृतिर्नहि ॥ अनुव्याख्यान३,४.१९६ ॥> न्यायसुधा ज्ञानिकृतेषु कर्मस्वेता विधास्तावत्सम्भवन्ति । ज्ञानार्थत्वं वा भोगार्थत्वं वा व्यर्थत्वं वेति । तत्र ज्ञानिकर्मणां ज्ञानार्थत्वं तावन्नोपपद्यते । पूर्वभाविशभैरेव ज्ञानस्य कृतत्वात् । तत्र हेतुः पूर्वभावीति । ज्ञानात्पूर्वभाविनां शुभानां यसमाज्ज्ञानेनैव कार्येण कृतार्थता नान्येन । तेषां कार्यान्तराभावात् । ज्ञानार्थत्वाभावे वैयर्थ्यं स्यादित्यर्थः । पूर्वजातं प्रति पश्चाद्भाविनः कारणत्वायोगाच्च । नापि भोगार्थत्वम् । प्राचीनप्रारब्धकर्मभिरेव भोगस्य जायमानत्वात् । तत्र हेतुः प्रारब्धानां च कर्मणां भोगेनैव कृतार्थतेति । पूर्ववत्तात्पर्यम् । वैयर्थ्यनिरासहेतुरन्यथेति । ज्ञानिकर्मणां व्यर्थत्वे तदनुष्ठानं न स्यात् । नहि प्रेक्षावन्तो व्यर्थं (कर्म) कुर्वन्ति । करणस्वाभाव्यादिति चेत् । अबुद्धिपूर्वताप्रसङ्गात् । लोकसङ्ग्रहार्थमिति चेन्न । तत्प्रयोजनस्यापि वाच्यत्वात् । ईश्वरवदिति चेन्न । मुक्तावपि प्रसङ्गात् । परिशेषफलकथनं तत्तस्माज्ज्ञानोत्तरकर्मणां मुक्तावनुप्रवेशो मुक्तिगतानन्दवृद्धयर्थत्वं स्यादिति । *११,३०४* पूर्वभाविशुभानि ज्ञानार्थानीत्युक्तम् । तत्र सर्वेषां ज्ञानार्थतायां प्रसक्तायां विशेषमाह ज्ञानादीति ॥ <ज्ञानात्पूर्वाणि सर्वाणि शुभानि ज्ञानसिद्धये । अकाम्यानि ... ॥ अनुव्याख्यान३,४.१९७ च् ॥> न्यायसुधा ज्ञानात्पूर्वाण्यकाम्यान्येव शुभानि कर्माणि पुण्यकर्माणि ज्ञानसिद्धये भवन्ति न तु काम्यानि । शुभानीति विशेषणस्य कृत्यमाह निषिद्धानीति ॥ <... निषिद्धानि ज्ञानरोधाय भुक्तये ॥ अनुव्याख्यान३,४.१९७ ॥> *११,३०५* न्यायसुधा ज्ञानानुत्पाद उत्पन्नस्याप्यभिभवो वा ज्ञानरोधः । भुक्तये दुःखस्य । एवं काम्यस्यापि विनियोगो ज्ञातव्यः । एतच्च(च)तुर्थे व्युत्पादनीयम् । *११,३०६* ननु यथाकाम्यानि शुभानीति च विशेषणमुपादीयते तथा नित्यनैमित्तिकव्यतिरिक्तानीत्यपि विशेषणमुपादेयम् । नित्यादेरपि प्रत्यवायपरिहाराथर्त्वेन ज्ञानकारणत्वाभावादित्यत आह योग्यताया इति ॥ <योग्यताया बलाद्यच्च शुभबाहुल्यमादितः । ज्ञानबाहुल्यमेवैतत्कुर्यान्नान्यस्य ... ॥ अनुव्याख्यान३,४.१९८ ॥> न्यायसुधा योग्यात ब्राह्मणत्वादिरूपा पितृमरणादिरूपा च । आदितो ज्ञानात्पूर्वं कृतम् । अन्यस्य प्रत्यवायमात्रपरिहारस्य । "आध्यानाय प्रयोजनाभावात्ऽ इत्यत्रास्यार्थस्य समर्थितत्वान्नेह हेतुरुक्तः । अत्र योग्यताया बलाच्छुभमादितः कृतमेतच्च ज्ञानमेव कुर्यादिति च वक्तव्ये यदुभयत्र बाहुल्यग्रहणं कृतं तत्तस्य नास्मत्पक्षप्रतीपतेत्युक्तप्रपञ्चनार्थमिति । *११,३०८* अत्र"पुरुषार्थोऽतःशब्दाद्ऽ इत्यादिना ज्ञानस्य मोक्षसाधनत्वमुक्तम् । अत्र च कर्मतारतम्याज्ज्ञानतारतम्यं ज्ञानतारतम्यान्मोक्षतारतम्यमिति वदता च सूचितम् । ज्ञानपदं चावबोधमात्रस्य प्रतिपादकमिति प्रतीतिनिरासार्थमाह ज्ञानस्येति ॥ <ज्ञानस्य भक्तिभागत्वाद्भक्तिर्ज्ञानमितीर्यते ॥ अनुव्याख्यान३,४.१९९ ॥> न्यायसुधा अस्मिञ्छास्त्रे यत्र यत्र ज्ञानस्य मोक्षसाधनत्वमुच्यते तत्र तत्र ज्ञानमिति पदेन भक्तिरीर्यते लक्ष्यते । कुतः । सम्बन्धात् । ज्ञानस्य भक्तिभागत्वात् । माहात्म्यज्ञानस्नेहसमुदायो हि भक्तिरित्युक्तम् । ततो ज्ञानं भक्तेर्भाग एकदेशः । तथा चैकदेशैकदेशित्वलक्षणात्सम्बन्धादित्युक्तं भवति । एकदेशेनैकदेशिलक्षणा च द(शम)शामात्रं दत्तमित्यादौ प्रसिद्धैव । *११,३११* प्रकारान्तरमाह ज्ञानस्यैवेति ॥ <ज्ञानस्यैव विशेषो यद्भक्तिरित्यभिधीयते ॥ अनुव्याख्यान३,४.१९९ ॥> न्यायसुधा यद्यदा ज्ञानस्यैव विशेषः स्नेहादिसाहित्यलक्षणो धर्मो भवति तदा स पिण्डो भक्तिरित्यभिधीयते । एतदुक्तं भवति । ज्ञानं स्नेहश्च भक्तेरंशौ । तत्रैकेनांशेनांशान्तरस्योपलक्षणम् । तथाचाहजल्लक्षणया भक्तिरेव सिध्यतीति । एकदेशान्तरेणैकदेशान्तरस्योपलक्षणे दृष्टान्तमाह परोक्षत्वेति ॥ <परोक्षत्वापरोक्षत्वे विशेषौ ज्ञानगौ यथा ॥ अनुव्याख्यान३,४.२०० ॥> न्यायसुधा यथा ज्ञानस्य परोक्षत्वापरोक्षत्वलक्षणौ द्वौ धर्मौ । तत्र तमेवं विद्वानिति परोक्षज्ञानस्य मोक्षसाधनत्वेऽभिहिते परोक्षत्वेनापरोक्षत्वं लक्ष्यत इत्यर्थः । दार्ष्यान्तिकं दशर्यति स्नेहयोगोऽपीति ॥ <स्नेहयोगोऽपि तद्वत्स्याद्विशेषो ज्ञानगोचरः ॥ अनुव्याख्यान३,४.२०० ॥> न्यायसुधा स्नेहश्चासौ योग उपायश्चेति स्नेहयोगः । स्नेहेन योगः सम्बन्ध इति वा । तत ए(केनै)कदेशेनैकदेशान्तरलक्षणा च स्यादिति शेषः । *११,३१३* लाक्षणिकप्रयोगे सूत्रकारस्य किं प्रयोजनमित्यत आह इत्यभिप्रायत इति ॥ <इत्याभिप्रायतः प्रायो ज्ञानमेव विमुक्तये । वदन्ति श्रुतयः ... ॥ अनुव्याख्यान३,४.२०१ च् ॥> न्यायसुधा द्विविधलक्षणाभ्किमयेण श्रुतयः तरति शोकमात्मविदित्याद्याः । इदमुक्तं भवति । द्विविधा लक्षणा भवति रूढारूढभेदात् । तत्र द्वितीयायां प्रयोक्तुः प्रयोजनानुसन्धानेन भाव्यम् । न त्वाद्यायामभिधातुल्यायाम् । इयं च रूढलक्षणा । श्रुतिषु प्रायिकव्यवहारादर्शनात् । अतः किं प्रयोजनान्वेषणेनेति । *११,३१४* भक्तिशब्दो माहात्म्यज्ञानपूर्वकस्य स्नेहस्य वाचक इत्युक्तं तथा ज्ञानशब्दो भक्त्यर्थ इति । तदुभयमप्यनुपपन्नम् । भक्तिज्ञानाभ्यां मोक्षो भवतीत्यपि दर्शनात् । तत्र भक्तिशब्दस्योक्तार्थत्वे ज्ञानग्रहणवैयर्थ्यात् । (तस्य तत्रान्तर्भूतत्वात्) । ज्ञानपदस्य चोभयार्थत्वे भक्तिग्रहणवैयर्थ्यादित्यत आह सोऽयमिति ॥ <... सोऽयं विशेषोऽपि ह्युदीर्यते ॥ अनुव्याख्यान३,४.२०१ ॥ भक्तिर्ज्ञानमिति क्वापि ... ॥ अनुव्याख्यान३,४.२०२ ॥> न्यायसुधा क्वापि भक्तिर्ज्ञानमिति पदाभ्यां सोऽयं स्नेहलक्षणो बोधलक्षणश्च विशेषोऽप्युदीर्यते । न तूक्त एवार्थ इति नियमस्तस्मान्नानुपपत्तिः । यत्र भक्तिज्ञाने(ज्ञानं) सहोच्यते तदा पुनरुक्तिप्रसङ्गाद्भक्तिपदं स्वार्थैकदेशत्यागेन स्नेहांशस्य लक्षकम् । नतु मुख्यार्थनिष्ठम् । ज्ञानपदं चानुपपत्त्यभावान्मुख्यार्थमेव नतु लक्षकमिति भावः । ननु विना स्नेहाज्ज्ञानमात्रेण यदि मुक्तिरनुपपन्ना स्यात् । तदा ज्ञानपदस्य लक्षकत्वमाश्रयणीयम् । नचैवम् । पुरुषार्थस्य भक्त्येकसाध्यत्वे प्रमाणाभावात् । द्वेषिणामपि शिशुपालादीनां मोक्षदर्शनाच्च । द्वेषिणः स्निग्धा इत्यस्य च विप्रतिषिद्धत्वात् । अतोऽनुपपन्नं लक्षणाश्रयणमित्यतो द्वेषस्य मोक्षसाधनत्वं तावन्निराकरोति न हीति ॥ <... न हि द्वेषयुता दृशिः । पुरुषार्थाय भवति सर्वश्रुतिविरोधतः ॥ अनुव्याख्यान३,४.२०२ ॥> *११,३१५* न्यायसुधा अत्र द्वेषस्य पुरुषार्थसाधनत्व निषिद्धयते । दृशिरिति तु प्रसङ्गादुक्तम् । ज्ञानस्यावश्यकतामुपादाय स्नेहनिरासाय हि परः प्रत्यवस्थितः । कैमुत्यार्थं वा । माहात्म्यज्ञानमपि न द्वेषयुक्तं मोक्षहेतुः । किमुत केवलो द्वेष इति । यथोक्तम् । "नैष्कर्म्यमप्यच्युतभाववर्जितं न शोभते ज्ञानमलं विरञ्जनम्ऽ इति । *११,३१६* द्वेषस्य मुक्तिसाधश्रत्वाङ्गीकारे कथं सर्वश्रुतिविरोध इत्यतस्तावदेकां श्रुतिं पठति चेतनस्येति ॥ <चेतनस्य द्वयं भोग्यं संसारो मुक्तिरेव च । संसारस्त्रिविधस्तत्र स्वर्गो मध्यमधस्तथा ॥ अनुव्याख्यान३,४.२०३ ॥ मुक्तिश्च द्विविधा तत्र सुखं नित्यं तथापरम् । नित्यदुःखमिति ज्ञेयं साधनं संसृतावपि । काम्यं कर्म निषिद्धं च साज्ञानमिति निश्चयः ॥ अनुव्याख्यान३,४.२०४ ॥ द्वेषो भक्तिश्च मुक्तौ तु मुक्तिद्वयविधायकम् । इति पैङ्गिश्रुतेर्द्वेषो नैव सन्मुक्तिकारणम् ॥ अनुव्याख्यान३,४.२०५ ॥> न्यायसुधा जीवजातस्य । द्वयमेव । तत्र मुक्तिसंसारयोर्मध्ये । मध्यं मानुषत्वम् । अधो नरकादि । नित्यं सुखमेकं मुक्तित्वेन ज्ञेयम् । तथा नित्यदुःखमपरमिति ज्ञेयम् । संसृतौ संसृतिविषये, साधनमपि द्वेषो भक्तिश्चेति योग्यतया सम्बन्धः । विधायकं कारकम् । नित्यसुखरूपा सन्मुक्तिः । इति ज्ञायत इति शेषः । *११,३१७* सन्मुक्तिकारणत्वस्याप्रतिषेधात्कथमेवमुच्यत इत्यत आह असदिति ॥ <असन्मुक्तेः कारणं च ... ॥ अनुव्याख्यान३,४.२०६ ॥> न्यायसुधा नित्यदुःखस्वरूपाणां मुक्तेः कारणत्वेन तावद्द्वेष उक्तः । तेन सन्मुक्तिकारणं न भवतीति ज्ञायते विरोधादिति । नन्वस्यां श्रुतौ मुक्तिविषयौ भक्तिद्वेषौ सदसन्मुक्तिकारणत्वेनोच्येत । विष्णुविषयौ तु प्रकृतौ । अतः किं केन सङ्गतमित्यत आह मुक्ताविति ॥ <... मुक्तावित्यत्र केशवः । मुक्तिशब्दोदितो ... ॥ अनुव्याख्यान३,४.२०६ च् ॥> *११,३१८* न्यायसुधा मुक्तावित्यत्र सप्तम्यन्ते पदे मुक्तीति प्रातिपदिकेनोदितः । केवलं मुक्तिशब्दोदित इत्युक्ते मुक्तिद्वयेत्यत्रापि प्राप्तिः । अतो मुक्तावित्यत्रेत्युक्तम् । केन निमित्तेनेत्यत आह मोक्षमिति ॥ <... मोक्षं स्वभक्तानां करोति यत् ॥ अनुव्याख्यान३,४.२०६ ॥> न्यायसुधा मुचॢ मोक्षण इत्यस्मात्स्त्रयां क्तिनिति क्तिन्प्रत्ययः । स च बहुलग्रहणात्कर्तर्यपि भवति । यद्वा करोतीति करणे कर्तृत्वोपचारः । मुच्यतेऽनेनेति मुक्तिरित करणे क्तिन्प्रत्ययः । ञ्Oष्ःी३२ *११,३१९* द्वेषस्य मोक्षसाधनत्वाङ्गीकारे युक्तिविरोधं चाह द्वेषतोऽपीति ॥ <द्वेषतोऽपि विमुक्तिश्चेन्महातात्पर्यरोधनम् ॥ अनुव्याख्यान३,४.२०७ ॥> न्यायसुधा न केवलं भक्त्या किन्तु द्वेषतोऽपि विशिष्या मुक्तिश्चेदङ्गीक्रियते तदा यत्सर्वश्रुत्यादीनां भगवद्गुणोत्कर्ष एव महातात्पर्यं तद्विरुद्धमापद्येत । कथमित्यत आह भक्त्येति ॥ <भक्तया प्रसन्नतो देवान्मुक्तिरित्येव तद्गुणान् । वदन्ति श्रुतयः सर्वाः पुराणान्यागमा अपि ॥ अनुव्याख्यान३,४.२०७ f ॥> न्यायसुधा अन्येऽप्यागमाः । श्रुत्यादयो मुक्तिप्रयोजनाः परमेश्वरगुणविषयाश्चेति तावत्प्रसिद्धम् । तत्र सम्बन्धोऽयमेव । यद्भगवत एव जीवानां मुक्तिः । सा च प्रसन्नादेव । प्रसादश्च भक्त्यैव । भक्तिश्च गुणज्ञा(नादेवे)न एवेत्येवं श्रुत्याद्यास्तद्गुणान्वदन्तीति । तथाच कथं द्वेषतो मुक्त्यङ्गीकारे न महातात्पर्यविरोधः । *११,३२०* भक्तेर्मोक्षसाधनत्वमनेन गम्यते । नच तदस्माभिरपाक्रियते । किन्तु भक्तिवद्द्वेषस्यापीत्यत आह यदीति ॥ <यदि द्वेषेण मुक्तिः स्याद्वक्तव्यो दोषसञ्चयः ॥ अनुव्याख्यान३,४.२०८ ॥> न्यायसुधा तदा द्वेषोत्पादनार्थमिति शेषः । नचैवम् । गुणमात्रप्रतिपादनस्य प्रतिपादितत्वात् । ततो मोक्षार्थं प्रवृत्तो वेदादिर्गुणानेव प्रतिपादयन्मोक्षस्य भक्तिमात्रसाध्यत्वमभिप्रैतीति गम्यत इति भावः । ननु द्वेषाच्चैद्यादयो नृपा इत्यादीनि द्वेषस्यापि मोक्षसाधनतां प्रतिपादयन्ति वाक्यानि सन्ति । तत्कथं द्वेषस्य मुक्तिसाधनत्वाभाव इत्यत आह स्मर्तव्य इति ॥ <स्मर्तव्यो भगवान्नित्यमित्यर्थेनैव हि क्वचित् । द्वेषादिव गुणानाह पुराणे क्रुद्धवाक्यवत् ॥ अनुव्याख्यान३,४.२०८ f ॥> न्यायसुधा पुराणे क्वचित्प्रदेशे । भगवान्नित्यं स्मर्तव्य इत्यभिप्रायेणैव द्वेषान्मुक्तिमाहेव पुराणकृदिति सम्बन्धः । तस्मान्नोक्तविरोध इति हेरर्थः । *११,३२० .* इदमुक्तं भवति । पुराणवाक्यं द्वेषस्य मुक्तिसाधनत्वं प्रतिपादयदिवापाततो यद्यपि प्रतीयतेत । तथापि तन्न तदभिप्रायम् । किन्तु मुमुक्षुणा भगवन्सर्वदा स्मर्तव्य इति तस्याभिप्रायः । यथा"वृद्धौ च मातापितरौ साध्वी भार्या सुतः शिशुः । अप्यकार्यशतं कृत्वा भर्तव्या मनुरब्रवीत्ऽ इत्यत्र नाकार्यकरणे तात्पर्यं किन्तु सर्वथा भर्तव्यत्वे, तथेहापीति । गुणानाहेति तात्पर्यान्तरम् । चैद्यादीनां द्वेषतो मुक्तिं प्रतिपादयद्वाक्यं भगवतः कृपालुत्वादीन्गुणानाहेति । शापादिना द्वेषिणोऽपि चैद्याद्यास्तात्कालिकद्वेषमनिरूप्य पूर्वतनीं भक्तिमेवापेक्ष्य भगवता सूचिताः । अहो कृपालुत्वं निर्विकारत्वं सत्यसङ्कल्पत्वं च तस्येत्यत्र तात्पर्यं तेषां वाक्यानामित्यर्थः । द्विविधानि वाक्यानि, वैरेण यन्नृपतय इत्यादीनि स्मरणप्रधानानि तेषां प्रथमा गतिः । द्वेषाच्चैद्यादय इत्यादीनि द्वेषप्रधानानि तेषां द्वितीयेति हृदयम् । प्रथमव्याख्याने लौकिकदृष्टान्तमाह क्रुद्धवाक्यवदिति । क्रुद्धवाक्यस्य यथा न प्रतीत एवार्थप्रमाण्यं किन्त्वन्यत्र, तथैवेत्यर्थः । *११,३२३* एतद्विवृणोति यथेति ॥ <यथा क्रुद्धः पिता पुत्रं मरेत्याक्षेपपूर्वकम् । प्रोक्तस्यान्यस्य कृत्यर्थं वदत्येवं पुराणगम् ॥ अनुव्याख्यान३,४.२०९ ॥ वाक्यं ... ॥ अनुव्याख्यान३,४.२१० ॥> न्यायसुधा मरेति प्रकृत्यन्तरस्यैतद्रूपम् । "जीव वा मर वा साधो व्याध मा जीव मा मरऽ इति प्रयोगदर्शनात् । आक्षेपो निन्दा । स्वेन प्रोक्तस्यान्यस्य कार्यस्य । पिता किञ्चित्पुत्रं प्रति विधत्ते इदं कुर्वीति । स तु श्रमादिभीरुरकुर्वाण एवावतिष्ठते । तदा क्रुद्धः पिता ब्रवीति । अरे जाल्म वैधवेय म्रिअयस्वेति । तस्य वाक्यस्य यथा न पुत्रमरणविधाने तात्पर्यं किन्तु स्वविहितकरणे । तथाच द्वेषेण स्मरणे मुक्तिर्भवतीति पुराणवाक्यस्यापि न द्वेषस्य मुक्तिसाधनत्वे तात्पयर्म् । किन्तु स्मरणस्य कर्तव्यतायामिति । *११,३२४* इयं च व्यञ्जनावृत्तिरिति केचित् । तात्पर्यवृत्तिरित्यपरे । वाक्यलक्षणा(अ)नुमा(नमित्या)नं चेत्याचार्याः । प्रतीत एवार्थः किन्न स्यादित्यत आह श्रुतीति ॥ <... श्रुतिविरोधेन स्वविरोधेन चाञ्जसा । बह्वागमविरोधाच्च न द्वेषान्मुक्तिवाचकम् ॥ अनुव्याख्यान३,४.२१० ॥> न्यायसुधा पुराणगं वाक्यमिति वर्तते । श्रुतयोऽतीतपादेऽत्र चोदाहृताः । यत्र द्वेषस्य मुक्तिसाधनत्वमुच्यते तत्रैव तद्विरुद्धमुच्यत इति स्वविरोधः । सोऽपि हिरण्यकशिपुश्चेत्यादिभागावतवाक्यानां पठितत्वात्प्रदर्शित एव । अञ्जसा मुख्यया वृत्त्या । द्वेषान्मुक्तिं प्रतिपादयन्न भवति । *११,३२९* आगमविरोधं दर्शयति तम इति ॥ <तमो द्वेषेण संयान्ति भक्तया मुक्तिं तथैव च । विष्णौ विष्णुप्रसादेन विलोमत्वेन चाञ्जसा । इति षाड्गुण्यवचनमप्युक्तार्थनियामकम् ॥ अनुव्याख्यान३,४.२११ ॥> न्यायसुधा विष्णौ भक्त्या जातेन विष्णुप्रसादेनैव मुक्तिं संयान्ति । तथा विष्णौ द्वेषेण जातेन विलोमत्वेन विष्णुकोपेनाञ्जसा तमः संयान्तीति योजना । चशब्दौ समुच्चयार्थौ । उक्तार्थनियामकं विष्णुभक्तिरेव मुक्तिसाधनं न द्वेष इत्यस्यार्थस्य नियामकम् । एतद्वाक्यसमाख्यया चेतनस्येति श्रुतौ मुक्तावितिशब्दो विष्णोर्वाचक इति सिद्धयति । तथाच द्वेषो भक्तिश्चेत्येतद्द्वयं सन्मुक्तेः केवलो द्वेषस्त्वसन्मुक्तेः कारणमित्यन्यथाप्रतीतिरपास्ता भवति । इतश्च नैतद्वाक्यं पतीतार्थपरमित्याह महातात्पर्येति ॥ <महातात्पर्यरोधे च कथं वाक्यं प्रमाणताम् । याति ... ॥ अनुव्याख्यान३,४.२१२ च् ॥> *११,३३०* न्यायसुधा मोक्षप्रयोजनानां सर्वागमानां भगवद्गुणेष्वेव यन्महातात्पर्यं तदन्यथानुपपत्त्या भक्तिरेव मुक्तिसाधनं न द्वेष इत्यवगम्यते । अतो महातात्पर्यविरोधेन च द्वेषवाक्यं प्रतीतार्थे कथं प्रमाणतां याति । ननु श्रुत्यादीनां कथं प्राबल्यम् । येन तद्विरोधादिदं वचनं स्वार्थात्प्रच्याव्यते । उच्यते । श्रुतेः श्रुतित्वादेव प्राबल्यम् । स्ववाक्यस्य निरवकाशत्वात् । अत एव तत्रोक्तमञ्जसेति । इतरागमानां च बहुत्वेन । अत एव बह्वागमेत्यभिहितम् । महातात्पर्ययुक्तेर्वाक्यतः प्राबल्यमुपपादयितुमाह सर्वेति । <... सर्वार्थरूपं हि महातात्पर्यमिष्यते ॥ अनुव्याख्यान३,४.२१२ ॥> न्यायसुधा सर्वेषां शास्त्राणामनन्यार्थतया यदेकार्थप्रतिपादकत्वं तद्रूपमित्यर्थः । *११,३३१* कथमिदं लभ्यते । अर्थशब्दो मुख्यं प्रतिपाद्यमाह । "सत एव पदाथर्स्यऽ इति यथा । स चैकवचनान्तः । तेन च तत्प्रतिपादकत्वं लक्ष्यत इति । कथमयं महातात्पर्यशब्दार्थ इत्यत आह वाचकत्वं हीति ॥ <वाचकत्वं हि तात्पर्यं ... ॥ अनुव्याख्यान३,४.२१३ ॥> न्यायसुधा तत्परं प्रतिपाद्यं यस्य तत्तत्परम् । तस्य भावस्तात्पर्यमित्ये(वमर्थवा)वं वाचकत्वं प्रतिपादकत्वं हि तात्पर्यमुच्यते । तस्य च महच्छब्देन विशेषणे योग्यतयैषोऽर्थो महातात्पर्यशब्दस्य भवतीति भावः । ततः किमित्यत आह यदर्था इति ॥ <... यदर्था अखिला रवाः । सोऽर्थः कथं परित्याज्य एकशब्दस्य संशये ॥ अनुव्याख्यान३,४.२१३ ॥> न्यायसुधा योऽर्थो येषां ते यदर्थाः । रवा आगमाः । एकशब्दस्य संशये एकवाक्यसम्बन्धिनि संशये सत्येकं सन्दिग्धं विरुद्धार्थं वाक्यमादायेत्यर्थः । एतदुक्तं भवति । सर्वाणि वाक्यानि सम्भूयानन्यार्थतया यमेकमर्थं प्रतिपादयन्ति तद्विरुद्धार्थं प्रतिपादयत्तदवान्तरवाक्यं यदुण्लभ्यते सावकाशं च तन्महावाक्यार्थविरोधादन्यथा क्रियते न तु तद्विरुद्धो महावाक्यार्थस्त्यज्यत इति तावत्प्रसिद्धम् । महावाक्यस्य प्रधानत्वादुपक्रमादिभिर्निश्चितार्थत्वाच्च । अवान्तरवाक्यस्याप्रधानत्वात्सन्दिग्धार्थत्वाच्च । प्रकृते तु भक्तिरेव मुक्तिसाधनं न द्वेष इति सर्वैर्वाक्यैः सम्भूय प्रतिपादितोऽर्थः । अर्थाक्षि(अक्षि)प्तस्यापि प्रतिपाद्यस्येव तदर्थत्वात् । द्वेषान्मुक्तिं प्रतिपादयदेकं तदवान्तरवाक्यं सावकाशं चोक्तप्रकारेण । तस्मादिदमेव बाध्यत इति । *११,३३४* द्वेषस्य मुक्तिसाधनत्वनिराकरणमुपसंहरति अत इति ॥ <अतो विज्ञानभक्तिभ्यां पुरुषार्थः परो भवेत् ॥ अनुव्याख्यान३,४.२१३ f ॥> न्यायसुधा माहात्म्यज्ञानस्नेहाभ्यामेव न तु द्वेषेणेत्यर्थः । मोक्ष इति वक्तव्ये परः पुरुषार्थ इति वदता ज्ञानादिकमपि द्वेषिणां न भवतीति सूचितम् । ज्ञानादेरपि धर्माद्यपेक्षया परपुरुषार्थत्वात् । *११,३३५* एवं द्वेषस्य मुक्तिसाधनत्वं निराकृत्येदानीं भक्तेः परमपुरुषार्थसाधकत्वे प्रमाणं नास्तीति यदुक्तं तन्निरासाय प्रमाणान्तरमाह यस्येति ॥ <यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥ अनुव्याख्यान३,४.२१४ ॥ भक्त्या ज्ञानं ततो भक्तिस्ततो दृष्टिस्ततश्च सा । ततो मुक्तिस्ततो भक्तिः सैव स्यात्सुखरूपिणी ॥ अनुव्याख्यान३,४.२१५॥ भक्तया प्रसन्नो भगवान् दद्याज्ज्ञानमनाकुलम् । तयैव दर्शनं यातः प्रदद्यान्मुक्तिमेतया ॥ अनुव्याख्यान३,४.२१६ ॥ नाहं वेदैर्न तपसा न दानेन नचेज्यया । शक्य एवंविधो द्रष्टुं प्रदद्यान्मुक्तिमेतया ॥ अनुव्याख्यान३,४.२१७ ॥ भक्तया त्वनन्यया शक्य अहमेवंविधोऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्युं च परन्तप ॥ अनुव्याख्यान३,४.२१८ ॥ इत्यादिवाक्यतश्चैव सोऽयमुक्तार्थ ईयते ॥ अनुव्याख्यान३,४.२१९ ॥> न्यायसुधा यथा देवे देवयोग्या तथा गुरौ गुरुयोग्येत्यर्थः । अनेन ज्ञानस्य भक्तिसाध्यत्वमुच्यते । भक्त्या ज्ञानमित्यनेन ज्ञानादेः । ज्ञानं परोक्षनिश्चयो जायते । ततो ज्ञानात्पक्वा भक्तिर्भवति । ततो दृष्टिस्ततश्च सा परिपक्वा भक्तिः । ततो मोक्षानन्तरं भक्तिरवतिष्ठते । सा सुखरूपिण्येव स्यान्न फलवती । भक्त्या प्रसन्न इत्यनेनापीदमेवोच्यते । ज्ञानाभावे भक्त्याभावादनाकुलमित्युक्तम् । तयैव पक्वया एतया परिपक्वया । वेदैरिति भक्तिरहितश्रवणादिभिरित्यर्थः । न विद्यतेऽन्यो विषयो यस्याः सानन्या । "यादृशी तत्र भक्तिः स्यात्तादृश्यन्यत्र नैव चेत । अनन्यभक्ति सा ज्ञेया विष्णावेव च सा भवेत्ऽ इति च स्मृतिः । विवक्षितस्तु सन्धिभर्वतीति वचनाच्छक्य अहमिति युज्यते । तत्त्वेन याथार्थ्येन ज्ञातुम् । इत्यादिवाक्यतश्चेति चशब्देन चेतनस्य द्वयमित्यादीनि पूर्वोदाहृतवाक्यानि समुच्चिनोति । वाक्यत एव न त्वर्थात् । *११,३३७* अनुमानेनाप्युक्तमर्थं साधयति नचेति ॥ <न च प्रसादमाप्नोति द्वेषाद्भक्त्या तमाप्नुयात् । इति दृष्टानुसारित्वमप्यस्मिन्नर्थ ईयते ॥ अनुव्याख्यान३,४.२१९ f ॥> *११,३३८* न्यायसुधा भगवद्द्वेषाद्भगवत्प्रसादं नैवमाप्नोति । भगवद्भक्त्या तं भगवत्प्रसादं प्राप्नुयादित्यस्मिन्नर्थे दृष्टानुसारित्वं पत्यक्षदृष्टव्याप्तिकानुमानानुसारित्वमपीयते ज्ञायते । एतदुक्तं भवति । भगवत्प्रसादादेव मोक्ष इति तावन्निष्यङ्कितम् । भगवत्प्रसादो भगवद्द्वेषसाध्यो न भवति । भगवत्प्रसादत्वात् । यो यत्प्रसादो नासौ तद्द्वेषसाध्यो यगा गुरुप्रसादः । यद्वा भगवद्द्वेषो भगवत्प्रसादसाधनं न भवति । भगवद्द्वेषत्वात् । यो यद्द्वेषः स तत्प्रसादसाधनं न भवति । यथा गुरुद्वेषः । अथवा भगवान्स्वद्वेषिणि न प्रसीदति प्रेक्षावत्पुरुषत्वात्देवदत्तवत् । यद्वा भगवद्द्वेषी भगवत्प्रीतिविषयो न भवति भगवद्द्वेषित्वात् । यो यद्द्वेषी नासौ तत्प्रीतिविषयः । यथा सम्प्रतिपन्न इति द्वेषस्य प्रसादसाधनत्वेऽपास्ते मुक्तिसाधनत्वमेवापास्तं भवति । तथा भगवत्प्रसादो भगवद्भक्तिसाध्यो भगवत्प्रसादत्वात् । यो यत्प्रसादः स तद्भक्तिसाध्यो यथा गुरुप्रसादः । यद्वा भगवद्भक्तिः भगवत्प्रसादसाधनं भगवद्भक्तित्वात् । या यद्भक्तिः सा तत्प्रसादसाधनं यथा गुरुभक्तिः । अथवा भगवान्स्वभक्ते प्रसीदति प्रेक्षावत्पुरुषार्थत्वात् । सम्मतवत् । यद्वा भगवद्भक्तो भगवत्प्रीतिविषयो भगवद्भक्तत्वात् । यो यद्भक्तोऽसौ तत्प्रीतिविषयः । यथा गुरुभक्त इति । भक्तेः प्रसादसाधनत्वे सिद्धे मुक्तिसाधनत्वमेव सिद्धं भवतीति । नन्वलौकिके भगवति लोकदृष्टान्तेनैवमनुमानं न युज्यते । अन्यथाणुत्वादिनियमस्याप्यनुमानापत्तेः । अतो लोकविलक्षणो द्विष्योऽपि प्रसीदतीत्याङ्गीकारे न बाधकमिति शङ्कामागमवाक्येन परिहरति य इति ॥ <ये पृथग्विहिता विष्णोर्गुणा वेदेन सादरम् । त एव दृष्टवैलोम्यादङ्गीकार्या नचापरम् ॥ अनुव्याख्यान३,४.२२० ॥ अन्यद्दृष्टानुसारेण वासुदेवेऽपि गृह्यते ॥ अनुव्याख्यान३,४.२२१ ॥> न्यायसुधा पृथग्लोकवैलक्षण्येन, सादरं तात्पर्येण, दृष्टवैलोम्याद्दृष्टवैलोम्यमनादृत्य । अपरं वेदानुक्तं लोकविलक्षणं गुणजातं नैवाङ्गीकार्यम् । किन्तु वेदोक्तादणुत्वमहत्त्वयौगपद्यादेरन्यद्गुणजातम् । गुणा इत्यस्य प्रयोजनमुच्यते दोषाभाव इति ॥ <दोषाभावाश्च ये वेदैरुदिता अविहाय तान् ॥ अनुव्याख्यान३,४.२२१ ॥> *११,३३९* न्यायसुधा <दोषाभावाश्च ये वेदैरुदिता अविहाय तान् ॥ अनुव्याख्यान३,४.२२१ f ॥ अनुक्ता अपिच ग्राह्या महातात्पर्यशक्तितः । एवं बृहत्संहितावाक्सिद्धान्तो हि तदीरितः ॥ अनुव्याख्यान३,४.२२२ ॥> न्यायसुधा चस्त्वर्थः । लोकविलक्षणा अविलक्षणाश्चेति शेषः । महातात्पर्यशक्तित सति ॥ सर्वथापि दोषो भगवति नास्तीत्यत्र सामान्यतः सर्वशास्त्राणां तात्पर्यस्य निर्णीतत्वादित्यर्थः । वेदानुक्तस्याप्रामाणिकार्थस्य ग्रहणमयुक्तमित्याशङ्कामनेन निराचष्टे । विशेषतोऽनुक्तावपि सामान्यतः सिद्धेरिति भावः । तत्तस्मादीरितोऽर्थः सिद्धान्तः प्रामाणिकः । यद्वा बृहत्संहितेरितोऽर्थो हि सिद्धान्त इति तत्र बहुमानमुत्पादयति । *११,३४०* एवं भक्तेरेव मोक्षसाधनत्वमुपपादितम् । भक्तिश्च केवलं भगवद्विषयैवेति प्रतीतिमपाकर्तुमाह तारतम्येनेति ॥ <तारतम्येन तद्भक्तेष्वपि भक्तिर्विनिश्चयात् । कर्तव्या ... ॥ अनुव्याख्यान३,४.२२३ च् ॥> न्यायसुधा न केवलं विष्णौ किन्तु तद्भक्तेषु रमादिष्वपि, विनिश्चयात्सर्वथा, सा च क्रियमाणा तारतम्येनैव । कुत इत्यत आह एषापीति ॥ <... एषापि तद्भक्तिर्... ॥ अनुव्याख्यान३,४.२२३ ॥> न्यायसुधा यतस्तद्भक्तेषु क्रियमाणैषापि भगवद्भक्तिरेवातस्तद्विषयेऽपि भक्तिः कर्तव्या । एतदुक्तं भवति । विष्णुभक्तिस्तावत्कर्तव्येत्युपपादितम् । सा च तद्भक्तभक्त्यैव साङ्गा नान्यथेति । एतदपि कुत इत्यत आह लोकेति ॥ <... लोकवेदानुसारतः ॥ अनुव्याख्यान३,४.२२३ ॥> *११,३४१* न्यायसुधा लोकशब्देन लेकसिद्धव्याप्तिमदनुमानमुच्यते । वेदशब्देनागममात्रम् । लोकानुसारितां दर्शयति यो हीति ॥ <यो हि भक्तः प्रधाने स्यात्तदीयेष्वपि भक्तिमान् । दृश्यतेऽसौ नियमतो विपरीतो विपर्यये ॥ अनुव्याख्यान३,४.२२४ ॥> न्यायसुधा प्रधाने राजादौ । विपर्यये तदीयभक्तिराहित्ये । विपरीतः प्रधानभक्तिरहितः । नियमेन दृश्यते । अनेनान्वयव्यतिरेकावुक्तौ । तथा चायं प्रयोगः । विमतो भगवद्भक्तभक्तिमान्भवेत्भगवद्भक्त्या पुरुषार्थभाक्त्वात् । यो यद्भक्त्या पुरुषाथर्भाग्यथा सम्मत इति । ननु दैत्यादयो ब्रह्मादिषु भक्तिमन्तोऽपि तद्भक्तेष्विन्द्रादिषु भक्तिरहिता दृश्यन्ते । ततो व्यभिचार इत्यत आह व्यभिचार इति ॥ <व्यभिचारो यदि क्वापि भक्तिह्रासोऽत्र कल्प्यते ॥ अनुव्याख्यान३,४.२२५ ॥> *११,३४२* न्यायसुधा यदि क्वापि परेण व्यभिचारश्चोद्यते तदास्माभिरत्र पुरुषे भक्तिह्रासः कल्प्यते विफलभक्तित्वमुच्यते । तथाच विपक्षे विशिष्यस्य हेतोरभावान्न व्यभिचार इत्यर्थः । कुत एवं कल्प्यत इत्यत आह भक्तीति ॥ <भक्तिदोषो ह्यसौ यन्न तद्भक्तेष्वपि भक्तिमान् ॥ अनुव्याख्यान३,४.२२५ ॥> न्यायसुधा तद्भक्तेष्वपि भक्तिमान्नेति यदसौ प्रधानभक्तेरेव दोषो हि । तेन प्रधानभक्तिरेव दुष्या न फलायालमिति प्रसिद्धम् । हिरण्यगर्भादिभिर्दैत्यादिभ्योऽमरत्वादिकं सच्छलमेव दीयते मृषा न भवतीति पुराणेषु सुप्रसिद्धमेवेति । वेदानुसारित्वं तूत्तरत्र प्रदर्शयिष्यते । तद्भक्तभक्तिः कर्तव्येत्येतदनुमानेनोपपाद्य सा च तारतम्येन कार्येत्येतदनुमानेन साधयति तारतम्येनेति ॥ <तारतम्येन तेष्वद्धा भक्तिर्दृष्टानुसारतः । विष्णुप्रसादानुसारात्कार्या दोषस्तदन्यथा ॥ अनुव्याख्यान३,४.२२६ ॥> *११,३४३* न्यायसुधा तेषु तद्भक्तेषु क्रियमाणा भक्तिरद्धा सर्वथा तारतम्येन कार्या । कुतः दृष्टानुसरतः । तारतम्येनेत्यस्यैव विवरणं विष्णुप्रसादानुसारादिति । यस्मिन्नधिको विष्णुप्रसादस्तस्मिन्नधिकेत्यादि । तदन्यथा साम्येन वैपरीत्येन च करणेऽनर्थो भवति । दृष्टानुसारत इत्युक्तं दर्शयति स्वेति ॥ <स्वप्रीत्यनुसृतौ प्रीतिर्लोकेऽप्यद्धैव दृश्यते ॥ अनुव्याख्यान३,४.२२७ ॥> न्यायसुधा अत्र स्वशब्देन राजादिः कथ्यते । तत्प्रीत्यनुसारेण तस्य यस्मिन्यथा प्रीतिस्तदनुसारेण भक्तिकरणे सति तस्मिन्भक्ते तस्य राजादेः प्रीतिरद्धा नियमेनैव दृश्यते । अयमत्र प्रयोगः । ईश्वरः स्वप्रीत्यनुसारेण स्वभक्तेषु भक्तेः प्रसीदति । प्रेक्षावत्पुरुषत्वाद्राजवदिति । अनेन प्रमेयान्तरमपि सिद्धमित्याह तारतम्येति ॥ <तारतम्यपरिज्ञानमप्येतेनैव साधनम् ॥ अनुव्याख्यान३,४.२२७ ॥> न्यायसुधा एतेनैव भगवद्भक्तेषु रमाब्रह्मादिषु तारतम्येनैव मुक्तिः करणीयेति समर्थितेनैव देवतातारतम्यपरिज्ञानं यत्प्रागुक्तं तदपि मोक्षस्य साधनमिति सिद्धम् । न ह्यविदिते तारतम्ये तारतम्यानुरोधेन मुक्तिकरणं सम्भवति । अनेनैव प्रकारेणानुमानसम्भवादिति वातिदेशार्थः । *११,३४४* भगवत्प्रसादतारतम्यानुसारेण तदीयेषु मुक्तिः कार्येत्यत्रागममप्याह लक्ष्मीति ॥ <लक्ष्मीविरिञ्चवाणीशगिरिजेन्द्राङ्गिरस्सुताः । सूर्यादयश्च क्रमशो भगवत्प्रीतिगोचराः ॥ अनुव्याख्यान३,४.२२८ ॥ तेषु भक्तिः क्रमेणैव कार्या नित्यं मुमुक्षुभिः ॥ अनुव्याख्यान३,४.२२९ ॥> न्यायसुधा तेन भगवत्प्रीतिक्रमेणैव । तिष्ठतु क्रमस्तेषु भक्तिकरणमेव कुतः । भगवत्प्रीतिगोचरत्वादेव । कारणान्तरं चोच्यते सर्वेऽपीति ॥ <सर्वेऽपि गुरवश्चैते पुरुषस्य सदैव हि ॥ अनुव्याख्यान३,४.२२९ ॥ तस्मात्पूज्याश्च नम्याश्च ध्येयाश्च परितो हरिम् । इति षाड्गुण्यवचनादप्येषोऽर्थोऽवसीयते ॥ अनुव्याख्यान३,४.२३० ॥ हरिभक्तिः क्रमेणैव तदीयेषु हरिस्मृतिः । हरिस्तुतिस्तत्स्मृतिश्च तत्स्तुतिर्हरिपूजनम् ॥ अनुव्याख्यान३,४.२३१ ॥ तत्पूजाविहितत्याग इति मुक्तेः क्रमेण हि । नियमात्साधनान्येव नित्यसाध्यानि चाखिलैः ॥ अनुव्याख्यान३,४.२३२ ॥ इति प्रवृत्तवचनं साधनस्य विनिर्णये ॥ अनुव्याख्यान३,४.२३३ ॥> न्यायसुधा गुरुत्वं विद्याप्रवर्तकत्वेन प्रसिद्धमेव । पूज्याश्चेत्यादिना भक्तेरेव प्रपञ्चनं हरिं परितो न तु पृथक् । वेदानुसारत इति यदुक्तं तदप्यनेन दशिर्तं भवति । क्रमेणैव तयीयेषु भक्तिस्तत्स्मृतिरित्यादौ तच्छब्देन तदीया उच्यन्ते । क्रमेणैवेति सर्वत्र सम्बद्धयते । क्रमेणेति हरिविषयाणि भक्त्यादीनि मुख्यसाधनानि तदीयविषयाणि त्वमुख्यसाधनानीत्यर्थः । मुक्तिसाधनत्वादखिलैर्मुमुक्षुभिर्नित्यसाध्यानि । साधनस्य विनिर्णय इति साधनविनिर्णयाख्येऽवान्तरप्रकरणेऽस्तीत्यर्थः । एतदेव विवृणोति प्रवृत्त इति ॥ <प्रवृत्ते पञ्चरात्रे हि साधनस्य विनिर्णयः ॥ अनुव्याख्यान३,४.२३३ ॥> *११,३४५* न्यायसुधा पञ्चरात्रे प्रवृत्तं नामावान्तरो ग्रन्थः । तत्रापि साधनस्य विनिर्णयो नाम प्रकरणमस्तीत्यर्थः । उक्तार्थेष्वनुमानान्तराण्याह हरीति ॥ *११,३४६* <हरिद्वेषो न शुभद ॑सद्द्वेषत्वाद्यथा गुरोः । क्रमाद्भक्तिर्हरिप्रीतिकारणं तत्प्रियौपगा । भक्तिर्यतो यथा स्वस्मिन्नित्याद्या युक्तिरत्र च ॥ अनुव्याख्यान३,४.२३४ ॥> न्यायसुधा सद्द्वेषत्वातुत्तमपुरुषद्वेषत्वात् । वैष्णवैर्दैत्यादिषु क्रियमाणे द्वेषे व्यभिचारं वारयितुं सदित्युक्तम् । गुरोर्द्वेषः । प्राग्द्वेषस्य भगवत्प्रसादसाधनत्वाभावे सामान्यव्याप्तिमाश्रित्य भगवद्द्वेषत्वं हेतुरुक्तः, अत्र तु शुभमात्रसाधनत्वाभावे विशेषव्याप्तिमेवाश्रित्य सद्द्वेषत्वमिति महान्भेदः । क्रमाद्भक्तिरिति । क्रममनुसृत्य रमादिषु भक्तिर्धर्मिणीत्यर्थः । तत्प्रियोपगा भक्तिर्यत इति । हरिप्रियविषयभक्तित्वादित्यर्थः । तत्प्रियानुगच्छति विषयीकरोतीति तत्प्रियोपगा । या यत्प्रियविषया भक्तिः सा तत्प्रीतिकारणात् । यथा स्वस्मिन्भक्तिः । अत्र स्वशब्देन देवदत्त उच्यते । यथा राजप्रिये देवदत्ते भक्ती राजप्रीतिकारणमित्यर्थः । इह क्रमादिति प्रतिज्ञायां विशेषणप्रक्षेपेण भगवद्भक्तभक्तेः कर्तव्यत्वं तत्तारतम्यस्य चावश्यकत्वं सिद्धयति । यद्वानेन प्रयोगद्वयं सूचयति । भागवतभक्तिर्भगवत्प्रीतिकारणं भगवत्प्रियभक्तित्वादिति । भगवान्रामादिषु तारतम्योपेतभक्त्यैव प्रसीदति । तारतम्येनैव तद्विषयप्रीतिमत्त्वादिति च । युक्तिश्चेति सम्बन्धः । अत्र प्रागुक्तेऽर्थे । किं सामान्यव्याप्त्या, विशेषव्याप्तिरप्यस्तीत्याशयेन प्रयोगान्तरमुच्यते प्राधान्येति ॥ <प्राधान्यतारतम्यानुसारिणी भक्तिरुत्तमा । प्रीतिदैव हरेर्यस्माद्भक्तिः सा स्वोपगा यथा ॥ अनुव्याख्यान३,४.२३५ ॥ इति वा ... ॥ अनुव्याख्यान३,४.२३६ ॥> न्यायसुधा उत्तमत्वतारतम्यानुसारिणी रमादिषु भक्तिर्हरेः प्रीतिदैव । यस्मात्सोत्तमा भक्तिः । शास्त्रविहितभक्तित्वादित्यर्थः । स्वोपगा सा विष्णुविषया भक्तिर्यथेत्यर्थः । इति वा अनुमातव्यमिति शेषः । अत्रापि पूर्ववद्विशिष्यसाधात्पृथक्प्रयोगद्वयेन वा साध्यद्वयसिद्धिः । ॥ इति उभयलिङ्गाधिकारिकाधिकरणे ॥ ___________________________________________________________________________ *११,३४८* [======= ञ्ण्य्स्_३,४.ईV फलश्रुत्यधिकरण =======] ॥ अथ फलश्रुत्यधिकरणम् ॥ ॥ ओं स्वामिनः फलश्रुतेरित्यात्रेयः ओम् ॥ ज्ञानं महाफलकारणमिति पुरुषार्थाधिकरणे प्रतिपादितम् । ज्ञानोत्तरमनुष्ठितं वर्णाश्रमकर्म शमदमादिकं चानन्दातिशयकारणमिति स्तुत्यधिकरणे । तदेतज्ज्ञानकर्मादिफलं किं प्रेरकत्वाद्देवानां भवति उत कर्तृत्वाद्देवदत्तस्येति संशये प्रथमसूत्रेण देवानामेवेति पूर्वपक्षयित्वा । "आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रियतेऽ इत्येकदेशिमतेन सिद्धान्तमभिधाय"सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत्ऽ इति परमसिद्धान्तोऽभिहितः । तत्र देवानां ज्ञानादिफलमिति पूर्वपक्षांशो ग्राह्य एव । अवधारणमात्रमेव त्याज्यम् । अतः पूर्वपक्षसूत्रार्थं विवृणोति ज्ञानेति ॥ स्वामिनः फलश्रुतेरित्यात्रेयः । BBस्_३,४.४४ । <... ज्ञानकर्मादिफलं चैषु क्रमोपगम् ॥ अनुव्याख्यान३,४.२३६ ॥> न्यायसुधा फलं च देवानां भवतीति शेषः । भवच्चैषु देवेषु क्रमोपगं क्रमेणैवोपगच्छति । *११,३४९* देवदत्तेनानुष्ठितस्य ज्ञानादेः फलं देवानां भवतीत्येका प्रतिज्ञा । भवच्च तत्क्रमेणैव न तु साम्येन वैपरीत्येन वेति द्वितीया । तत्राद्यायां हेतुं सूचयन्द्वितीयमुपपादयति स्वातन्त्र्येति ॥ <स्वातन्त्र्यतारतम्येन फलं हि फलिनां भवेत् ॥ अनुव्याख्यान३,४.२३६ ॥> न्यायसुधा फलिनां फलभाजां, स्वातन्त्र्यतारतम्येन स्वाम्यतारतम्यानुसारेणैव हि फलेन भाव्यम् । नतु साम्येन वैपरीत्येन वेत्यर्थः । ब्रह्मादयस्तारतम्येनैव फलवन्तस्तत्र तारतम्येनैव स्वातन्त्र्यादित्युक्तं भवत । अनेन प्रथमप्रतिज्ञायां स्वातन्त्र्यहेतुः सूचितो भवति यः सूत्रे स्वामिपदेनोक्तः । यद्यपि फलप्राप्तौ तारतम्यं न सूत्रितम् । तथापि फलप्राप्तावुक्तस्य स्वामित्वहेतोः सामर्थ्येन प्राप्तमिति तदप्युपपादितम् । यदि स्वातन्त्र्याद्देवदत्तानुष्ठितज्ञानादिफलं देवानां स्यात्तर्हि तदनुष्ठितमिथ्याज्ञानादिफलमपि प्रसज्येताविशेषादित्यत आह अशुभं त्विति ॥ *११,३५०* <अशुभं त्वशुभेऽप्येषां स्वातन्त्र्यात्प्रीतितो हरेः । आज्ञया चान्यगं नैव भोगाय भवति क्वचित् ॥ अनुव्याख्यान३,४.२३७ ॥> न्यायसुधा अन्यगमशुभं त्वेषां देवानां क्वचिदपि भोगाय न भवति । कुतः । हरेः प्रीतितोऽशुभेऽप्येषां स्वातन्त्र्याद्भगवत्प्रसादेन मैतदस्मान्प्रापदिति निवारणे तेषां सामर्थ्यसद्भावात् । मैतदेतान्प्रापदिति हरेरेवाज्ञया च । अन्यगमिति वदता स्वगतं तु भवतीति सूचितम् । अनेनासति निवारणकारण इति स्वामित्वहेतुर्विशेषितो भवति । यदुक्तमविशेषादिति तदसिद्धम् । व्यवस्थापकश्रुतिसद्भावादित्याह पुण्यमेवेति ॥ <पुण्यमेवामुमापानोति न देवान् पापमाप्नुयात् । इत्यादिश्रुतयो मानमुक्तेऽर्थे ... ॥ अनुव्याख्यान३,४.२३८ ॥> न्यायसुधा अनेन"पुण्यमेवामुं गच्छति न ह वै देवान्पापं गच्छतिऽ इति श्रुतिमुपादत्ते । अमुं सप्तान्नविद्योपासनेन प्रेरकतया परपुरप्रवेशिनं परकृतं पुण्यमेवाप्नोति न पापम् । कुतः । देवो ह्यसौ जातो । नहि देवान्प्राप्नोतीत्यर्थः । उक्तेऽर्थे शुभमेव भवति नाशुभमित्यर्थे । *११,३५१* व्यवस्थापकान्तरमाह युक्तय इति ॥ <... युक्तयोऽपराः ॥ अनुव्याख्यान३,४.२३८ ॥> न्यायसुधा अपराः पूर्वोक्ताभ्याम् । उक्तेऽर्थे मानमिति सम्बन्धः । कास्ता युक्तय इत्यतस्ता दर्शयितुमागमवाक्यं पठति उपसनेति ॥ <उपासनाधर्मफलं यतो देहान्तरे स्थितिः । वासुदेवाज्ञया चैव पूर्वकर्मानुसारतः ॥ अनुव्याख्यान३,४.२३९ ॥ प्रेरयन्ति हि ते जीवान् पुण्यपापेषु नित्यशः । अरागद्वेषतश्चैव कथं दोषानवाप्नुयुः ॥ अनुव्याख्यान३,४.२४० ॥ हर्याज्ञाकरणादेव पुण्यमेभिरवाप्यते । हरिपूजेति चोद्देशात्कथं न शुभमाप्नुयुः ॥ अनुव्याख्यान३,४.२४१ ॥> न्यायसुधा यतः कारणाद्देहान्तरे स्थितिः, परपुरं प्रविश्य तत्र पुण्यपापप्रेरणं, देवानां भगवदुपासनाजनितधर्मफलम् । अतः कथं पापादिकं प्रेरयन्तोऽपि दोषानवाप्नुयुः । नहि सात्त्विको धर्मो दुःखपर्यवसायी । तत्त्वव्याघातादित्यर्थः । परपुरे देवानां पापादिप्रेरणं न दुःखहेतुः । सात्त्विकधर्मफलत्वात्तत्त्वज्ञानवदित्युक्तं भवति । किञ्च ते देवा वासुदेवाज्ञयैव न तु स्वेच्छया तत्तत्कृतपूर्वकर्मानुसारत एव । अत एवारागद्वेषतो रागद्वेषौ विनैव नित्यशो जीवान्पुण्यपापेषु प्रेरयन्ति हि यस्मात्तस्मात्कथं दोषानवाप्नुयुः । प्रभोराज्ञयापराधानुसारेण चोरशासकराजपुरुषवदिति भावः । पापादिप्रेरणेन देवानामशुभं न भवतीत्येव केवलं न, किन्तु हर्याज्ञानुष्ठानाज्ज्योतिष्योमाद्यनुष्ठातृभिरिवैभिर्देवैः पुण्यमेवाप्यते । किञ्च स्वविहितपरप्रेरणे हरिपूजेयमिति चोद्देशात्कथं देवा न शुभमापनुयुः । अत इत्युपसंहारः । *११,३५२* <अतो यथाक्रमं धर्मज्ञानयोः फलमञ्जसा । सर्वप्राणिगतं देवाः प्राप्नुवन्त्या विरिञ्चतः ॥ अनुव्याख्यान३,४.२४२ ॥> न्यायसुधा धर्मज्ञानयोरेवेति योज्यम् । प्राप्नुवन्तोऽप्याविरिञ्चतो यथाक्रमं प्राप्नुवन्तीत्यपूर्वोक्तिर्नोपसंहारः । अन्यगतं ज्ञानादिफलं देवाः प्राप्नुवन्ति । देवगतं तु कथमित्यपेक्षायामुक्तं देवा इति ॥ <देवा एव हि देवानां विशिष्टा विनियामकाः ॥ अनुव्याख्यान३,४.२४३ ॥> न्यायसुधा देवानामपकृष्टानाम् । अतस्तदीयज्ञानादिफलं तेषां भवतीति शेषः । ब्रह्मा त्विति आविरिञ्चत इत्युक्तस्य विवरणम् । <ब्रह्मा त्वखिलदेवानां नराणां च नियामकः । अतः सर्वगुणानेष प्रापनोत्यधिकमन्यतः ॥ अनुव्याख्यान३,४.२४३ f ॥> न्यायसुधा देवादिग्रहणमुपलक्षणम् । अधिकमिति क्रियाविशेषणम् । भवत्वन्यगतज्ञानादिफलप्राप्तिर्देवानाम् । तत्रापि तारतम्ये को हेतुरित्यत उक्तं द्रव्येति ॥ <द्रव्यस्वातन्त्र्यविज्ञानप्रयत्नैरधिकं फलम् । देवानामन्यगं चापि तेषु यद्ब्रह्मणोऽधिकम् ॥ अनुव्याख्यान३,४.२४४ ॥ बृहत्तन्त्रोदितं वाक्यं हरिणा फलनिर्णये ॥ अनुव्याख्यान३,४.२४५ ॥> न्यायसुधा द्रव्याणीन्द्रियादीनि तेषु स्वातन्त्र्यं द्रव्यस्वातन्त्र्यं विज्ञानप्रयत्नौ धर्माद्युत्पाननिमित्ते । अधिकैरिति शेषः । चशब्दोऽनुक्तसमुच्चयार्थः । मध्यमैर्द्रव्यस्वातन्त्र्यादिभिर्मध्यमम् । अल्पैरल्पमिति । तेष्वपि देवेषु निरवधिकद्रव्यस्वातन्त्र्यमत्त्वादिति हिशब्दार्थः । फलनिर्णय इति तत्रापि प्रकरणविशेषोक्तिः । द्रव्यस्वातन्त्र्याद्यतिशयात्फलातिशय इत्युक्तस्य व्याप्तिं दर्शयति लोकेऽपीति ॥ <लोकेऽप्येतादृशगुणैः फलाधिक्यं हि दृश्यते ॥ अनुव्याख्यान३,४.२४५ ॥> न्यायसुधा एतादृशगुणैरित्यधिकैर्द्रव्यस्वातन्त्र्यादिभिः समुदितायां कृषौ, यस्याधिकं क्षेत्रादिद्रव्यस्वातन्त्र्यं, यस्य चाऽवापादौ ज्ञानप्रयत्नाधिक्यं तस्य फलाधिक्यं दृश्यत इत्यर्थः । एवं मध्यल्पयोरप्युदाहतर्व्यम् । अनेन स्वातन्त्र्यतारतम्येनेत्युक्तमुपपादितं भवति । *११,३५४* प्रसङ्गात्पापादिफलं प्रेरकाणामसुराणां तारतम्येन भवतीत्याह एवञ्चेति ॥ <एवञ्च कलिपूर्वाणामसुराणां महत्फलम् । अशुभेषु सदैव स्यान्मिथ्याज्ञानादिकेषु हि ॥ अनुव्याख्यान३,४.२४६ ॥> न्यायसुधा महाप्रेरकाणां महदित्यादीत्यर्थः । अशुभेष्वशुभनिमित्तम् । हिशब्देन स्वातन्त्र्यं हेतुमाह । एवमिति देवदृष्टान्तम् । असुराणां चेति सम्बन्धः । *११,३५५* प्रागुक्तेऽर्थेऽत्र च प्रमाणान्तरमाह शुभेति ॥ <शुभाशुभफलं देवा असुराश्च समाप्नुयुः । क्रमेणैव यथाशक्ति यथा ये ये प्रयोजकाः ॥ अनुव्याख्यान३,४.२४७ ॥ प्रेरका अपि पापानां न देवाः पापमाप्नुयुः । इति प्रकाशिकायां हि प्रोवाच हरिरञ्जसा ॥ अनुव्याख्यान३,४.२४८ ॥> न्यायसुधा यथासङ्खयेन शुभाशुभफलम् । यथाशक्तीति क्रमेणैवेत्यत्र युक्तिः । तस्य विवरणं ये ये यथा प्रयोजकास्तथा तथेति । प्रेरका इत्यस्य पूर्ववच्छङ्कापरिहारश्च । *११,३५६* ॥ ओमार्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रियते ओम् ॥ ओं सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवतोम् ॥ एवं प्रपञ्चेन पूर्वपक्षमुक्त्वा सिद्धान्तसूत्रतात्पर्यमागमवाक्येनाह यद्यपीति । आर्त्विज्यमित्यौडुलोमिः तस्मै हि परिक्रीयते । BBस्_३,४.४५ । सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् । BBस्_३,४.४७ । <यद्यप्येवं सुराणां च दैत्यानां च महत्फलम् । शुभाशुभेभ्य एवञ्च कर्तुश्च स्याद्यथोदितम् ॥ अनुव्याख्यान३,४.२४९ ॥> न्यायसुधा एवमुक्तप्रकारेण यद्यपि शुभाशुभेभ्यो ज्ञानादिभ्यो भवत्फलं सुराणां च दैत्यानां च भवतीत्युपपादितम् । एवंच तथापि कर्तुर्देवदत्तादेरपि फलं स्यादेव । आगमेऽप्यस्यार्थस्य प्रकृतत्वाद्यद्यपीत्यादि युज्यते । एतदुक्तं भवति । देवासुराणां शुभाशुभफलमित्येतावदभ्युपगम्यते प्रमितत्वात् । तेषामेवेति तु न क्षम्यते । किन्तु कर्तुरपि भवतीति । कर्तुः फलाङ्गीकारे यदु किञ्चेमाः प्रजा इति सावधारणश्रुतिविरोध आत्रेयवचनविरोधश्च स्यादित्यत उक्तं महदिति ॥ देवादीनां महत्फलं कर्तुस्त्वल्पम् । अल्पस्य चसत्त्वविवक्षा बहुलमुपलब्धेति भावः । कुतः कर्तुः फलाङ्गीकार इत्यत आह यथोदितमित ॥ श्रुतिस्मृतिसद्भावादित्यर्थः । ताश्च भाष्यादावुदाहृता द्रष्टव्याः । *११,३५७* युक्तमप्याह तस्मादिति ॥ <तस्मान्निरयमानुष्यस्वर्गमुक्त्युपभोगिनः । मानुषोत्तममारभ्य ... ॥ अनुव्याख्यान३,४.२५० च् ॥> न्यायसुधा कर्तुः शुभाशुभफलसद्भावादेव मानुषोत्तममारभ्य देवपर्यन्ता दैत्यपर्यन्ताश्च निरयाद्युपभोगिन इति युज्यते नान्यथेत्यर्थः । उक्तस्यापवादमाह देवास्त्विति ॥ <... देवास्तु निरयं विना ॥ अनुव्याख्यान३,४.२५० ॥ असुरास्तु विना मुक्तिं तमोऽन्धमपि चाप्नुयुः । इति तत्त्वविवेकोक्तं स्वयं भगवता वचः ॥ अनुव्याख्यान३,४.२५१ ॥> न्यायसुधा अन्यफलोपभोगिनः । न केवलमसुराणां मुक्त्यभावः किन्त्वन्धन्तमोऽपि चाप्नुयुः । एतदुक्तं भवति । मनुष्योत्तमास्तावन्निरयमानुष्यस्वर्गमुक्तीः प्राप्नुवन्ति । देवाश्च मानुष्यस्वर्गमुक्तीः । असुराश्च स्वर्गमानुष्यनिरयान्धतमसानि । नच निरयादीनि निर्निमित्तानि । नच स्वकृतपापादीनि विना निमित्तमस्ति । तस्मात्कर्तुरप्यस्ति शुभाशुभफलप्राप्तिरिसित ज्ञायते । अन्यथा निरयाद्यभावप्रसङ्गात् । नच वाच्यं सुरासुराणां कर्तृत्वप्रयुक्तफलाभावेऽपि प्रेरणनिमित्तफलसद्भावान्मुक्त्याद्युपपत्तिरिति । देवानां मानुष्यप्राप्तेरयोगात् । दैत्यानां स्वर्गादिपाप्तेरनुपपत्तेः । सर्वथा मनुष्याणां निरयादिप्राप्तेरसम्भवादिति । तदिदमुक्तं मानुषोत्तममारभ्येति, मनुष्योत्तमानामादित्वोक्त्या निरयाद्यनेकफलोक्त्या च । वचोऽस्तीति शेषः । ॥ इति फलश्रुत्यधिकरणम् ॥ ___________________________________________________________________________ *११,३५९* [======= ञ्ण्य्स्_३,४.V अनाविष्काराधिकरण =======] ॥ अथ अनाविष्काराधिकरणम् ॥ ॥ ओमनाविष्कुर्वन्नन्वयातोम् ॥ ज्ञानदानं किमाविष्कारेण कार्यमुतानाविष्कारेणेति संशये पूर्ववदत्रापि पूर्वपक्षमत्यन्तहेयत्वाभावात्प्रपञ्चेनांह ज्ञानदा अपीति ॥ अनाविष्कुर्वन्नन्वयात् । BBस्_३,४.५० । <ज्ञानदा अपिचाचार्या विशेषात्फलमाप्नुयुः ॥ अनुव्याख्यान३,४.२५२ ॥> न्यायसुधा न केवलं शिष्याः किन्तु ज्ञानदा आचार्या अपि ज्ञानफलमाप्नुयुः । तच्च विशेषाच्छिष्यादप्यतिशयेन । आचार्या इत्येनेनैव सिद्धे ज्ञानदा इति वचनं ज्ञानदानेनेति ज्ञापनार्थम् । चशब्दः परमाचार्यादिसङ्ग्रहः । कुत एतदित्यत आह० मुक्ताविति ॥ <मुक्तावष्टगुणं शिष्याद्गुरुरापनोति शोभनम् ॥ अनुव्याख्यान३,४.२५२ ॥ तद्गुरुर्द्विगुणं तस्मात्सार्धं तावत्ततोऽपरे । देवाः सहस्रगुणितं क्रमात्तस्माद्यथोत्तरम् ॥ अनुव्याख्यान३,४.२५३ ॥ ब्रह्मा महौघगुणितमेवं फलविनिर्णयः । इत्याह भगवाञ्छास्त्रे गुरुवृत्ताभिधे स्वयम् ॥ अनुव्याख्यान३,४.२५४ ॥> न्यायसुधा शिष्यात्शिष्यस्य यच्छ्रवणफलं ततोऽष्यगुणं गुरुर्ज्ञानदानेनाप्नोति । तद्गुरुर्गुरोर्गुरुस्माद्गुरुफलाद्द्विगुणठ फलमाप्नोति । सन्तानकारणत्वात् । ततः परमगुरोरपरे गुरवः स्वशिष्यफलापेक्षया सार्धं तावतध्यर्धं फलमापनुवन्ति । यथोत्तरं तस्मात्क्रमादित्यध्यर्धप्राप्तिक्रमाद्देवाज्ञानप्रवर्तकत्वात्सहस्रगुणितम् । यथोत्तरं तस्मात्क्रमादिति ब्रह्मा महौघगुणितमित्यनेनापि सम्बद्धयते । सहस्रमहौघशब्दावुपलक्षणार्थौ । परम्पराया अनियतत्वात् । आगमसिद्धेऽत्रार्थे युक्तिरप्यस्तीत्याह युक्तं च तदिति ॥ <युक्तं च तन् ... ॥ अनुव्याख्यान३,४.२५४ ॥> न्यायसुधा प्रतिग्रहीतुः शिष्यस्य ज्ञानफलादप्याचार्यस्य ज्ञानदानफलमधिकमित्येतद्युक्तिसिद्धं च । तां युक्तिं सूचयति नेति ॥ *११,३६०* <... न गोदाता गोमात्रफलमाप्नुयात् ॥ अनुव्याख्यान३,४.२५४ ॥> न्यायसुधा प्रतिग्रहीतुर्हि गोमात्रफलम् । गोदाता न गोमात्रफलवान्भवति । किन्तु महाफलं स्वर्गादिकं च प्राप्नोति । यथैतत्तथा प्रकृतेऽपीत्यर्थः । अयमत्र प्रयोगः । ज्ञानदाता दत्तवस्तुफलादप्यधिकदानफलवान्पुरुषार्थहेतुवस्तुदातृत्वाद्गोदातृवदिति । ज्ञानफलादप्याचार्यस्य ज्ञानदानफलमधिकामित्यत्र भगवद्गीतासंवादमाह य इममिति ॥ <य इमं परमं गुह्यं मद्भक्तेष्वभिधास्यति । भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ॥ अनुव्याख्यान३,४.२५५ ॥ न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः । भविता न च मे तस्मादन्यः प्रियतरो भुवि । इत्याह भगवान् ... ॥ अनुव्याख्यान३,४.२५६ ए ॥> न्यायसुधा अध्येष्यत इत्युत्तरवाक्यमत्र पठनीयम् । यत एवं ज्ञानदानं तत्सम्प्रदायप्रवर्तनं च महाफलम् । अतो बहूनां ग्रहणायाविष्कारेण ज्ञानदानं कार्यमिति प्राप्ते सिद्धान्तमाह एवमपीति ॥ <... एवमपि ... ॥ अनुव्याख्यान३,४.२५६ f ॥> न्यायसुधा सत्यं ज्ञानदानमुक्तप्रकारेण महाफलम् । तथापि नाविष्कारेण कार्यं कुत इत्यत आह पात्रमिति ॥ <... पात्रमपेक्ष्यते ॥ अनुव्याख्यान३,४.२५६ ॥> न्यायसुधा दानफलेनेति शेषः । पात्रे क्रियमाणं खलु दानं फलायालम् । नापात्रे । प्रत्युत प्रत्यवायस्यैव हेतुः । आविष्कारेण ज्ञानदाने चायोग्यानामपि तत्प्राप्तिर्भवति । सा च प्रतिषिद्धेति भावः । ॥ इति अनाविष्काराधिकरणम् ॥ ___________________________________________________________________________ *११,३६५* [======= ञ्ण्य्स्_३,४.Vई ऐहिकाधिकरणमुक्तिफलाधिकरण =======] ॥ अथ ऐहिकाधिकरणमुक्तिफलाधिकरणे ॥ ॥ ओमैहिकमप्रस्तुतप्रतिबन्धे तद्दर्शनातोम् ॥ ओमेवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः ओम् ॥ अधिकरणद्वयस्य तात्पर्यं सङ्क्षेपेणाह एवमेवेति ॥ ऐहिकमप्यप्रस्तुतप्रतिबन्धे तद्दर्शनात् । BBस्_३,४.५१ । एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः । BBस्_३,४.५२ । <एवमेवाविरोधेन प्रारब्धस्यैव कर्मणः । ज्ञानं दृष्टफलं प्रोक्तं मुक्तिश्चेहैव लभ्यते ॥ अनुव्याख्यान३,४.२५७ ॥> न्यायसुधा प्रारब्धस्य कर्मणोऽविरोधेनैव ज्ञानं दृष्टफलं प्रोक्तमिति प्रथमाधिकरणतात्पर्यम् । दृष्टं च तत्फलं चेति दृष्टफलं श्रवणादिसम्पूर्त्यनन्तरमेव ज्ञानमुत्पद्यते । यदि प्रारब्धकमर्प्रतिबन्धकं नास्ति । तस्मिंस्तु सति तदवसान इति । एवमेव मुक्तिश्चैवेह लभ्यत इति द्वितीयस्य । यस्मिन्देहे ज्ञानमुत्पन्नं तत्पातानन्तरमेव मुक्तिर्लभ्यते प्रारब्धकर्मप्रतिब(न्धाभावे)न्धकाभावे तद्भावे तु तदवसान इति । ॥ इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना । कृतायां टीकायां विषमपदवाक्यार्थविवृतौ तृतीयाध्यायेऽस्मिंश्चरमचरणः पर्यवसितः ॥ ॥ इति श्रीमन्न्यायसुधायां तृतीयाध्यायस्य चतुर्थः पादः ॥  आध्यय ४, ড়द १ ॥ अथ श्रीमन्न्यायसुधायां चतुर्थाध्यायस्य प्रथमपादः ॥ [======= ञ्ण्य्स्_४,१.ई आवृत्यधिकरणम् =======] *१२,१* यदीयचरणाम्भोजच्छायामाश्रित्य निर्वृताः । नन्दन्ति सततं मुक्ताः संश्रये तं श्रियः पतिम् ॥ १ ॥ फलं निगद्यतेऽस्मिन्नध्याय इति भाष्यम् । फलनिरूपणस्येदानीं का सङ्गतिरित्यत आह समन्वयेति ॥ <समन्वयाविरोधाभ्यां सिद्धे वस्तुनि साधने । विचारितेष्वशेषेषु साधनेषु विशेषतः ॥ अनुव्याख्यान४,१.१ ॥ नित्यशः कार्यमत्यन्तमवश्यं भावि साधनम् । चिन्त्यते प्रथमं तत्र ... ॥ अनुव्याख्यान४,१.२ च् ॥> न्यायसुधा समन्वयाविरोधाभ्यां प्रथमद्वितीयाध्यायप्रतिपादिताभ्यां, परब्रह्मादिरूपे वस्तुनि सिद्धे सति, साधने साधनविषये तृतीयाध्याये, अशेषेषु मोक्षसाधनेषु, विचारितेषु सत्सु, फलप्रतिपादनस्यावसरप्राप्तिः । जिज्ञासितेष्वर्थेष्वन्येषां विचारितत्वादस्यैवावशिष्टत्वात् । अतो मोक्षलक्षणं फलमात्राध्याये निगद्यते इति वाक्यशेषः । *१२,१ .* पादचतुष्ययप्रतिपाद्यं सङ्गतिं च लाघवायैकत्रैव वक्ष्यति । ततश्च फलविषयेऽस्मिन्नध्याये कर्मनाशाख्यं फलं प्रथमपादे निगद्यत इत्युक्तं भवति । तस्यापवादमाह विशेषत इति ॥ तत्र(अत्र) चतुर्थस्य प्रथमपादे, प्रथमं कैश्चित्सूत्रैः साधनमेव चिन्त्यते । कथम् । विशेषतः परमादरेण, नित्यशो नैरन्तर्येण च कार्यमिति । कुतः । यतो मोक्षसिद्धावत्यन्तमवश्यंभावि । *१२,२* इदमुक्तं भवति । तृतीये अध्याये यानि साधनानि विचारितानि तेष्वेव केषाञ्चित्परमादरनैरन्तर्याभ्यामनुष्ठेयत्वमत्रादौ प्रतिपाद्यते । तथानुष्ठान एव मोक्षस्य भावादन्यथाभावात् । एतज्ज्ञापना(यैव)य तृतीये इदमनुक्तवात्रेदमुच्यते । तत्रानुक्तया हि ततो वैलक्षण्यं ज्ञायते । फललक्षणे चोक्त्या फलान्तरङ्गत्वम् । अध्यायादिव्यवस्था च प्रायिकत्वादुपपद्यत इति । *१२,११* ॥ ओमावृत्तिरसकृदुपदेशातोम् ॥ अधिकरणोत्थानकारणं दर्शयति श्रवणादीति ॥ आवृत्तिरसकृदुपदेशात् । BBस्_४,१.१ । <... श्रवणादिसकृत्क्रिया ॥ अनुव्याख्यान४,१.२ ॥ आवृत्तिर्वेति सन्देहे ... ॥ अनुव्याख्यान४,१.३ ॥> न्यायसुधा प्रथमं तत्रेति वर्तते । श्रोतव्यो मन्तव्यो निदिध्यासितव्य इति दर्शनाथ श्रवणादिकं विधीयते । तस्य श्रवणादेर्ज्योतिष्योमादिवत्सकृत्क्रिया वा व्रीह्यावघातादिवदावृत्तिर्वेति सन्देहे सति । उपलक्षणमेतत् । सकृत्क्रियेति पूर्वपक्षे च सतीत्यपि ग्राह्यम् । इदमधिकरणमारभ्यत इति शेषः । पूर्वपक्षबीजं च न्यायविवरणे स्पष्टमवगन्तव्यम् । सूत्रं व्याख्याति कर्तव्येति ॥ <... कर्तव्याऽवृत्तिरेव हि । उपदेशोऽतत्त्वमसीत्यादिर्ह्यसकृदेव यत् ॥ अनुव्याख्यान४,१.३ ॥> *१२,१२* न्यायसुधा श्रवणादीनामिति वर्तते । हिशब्दो तत्त्वमसीत्युपदेशस्य प्रसिद्धत्वं द्योतयति । यदि हि शिष्येणावृत्तिर्न कर्तव्या तदा गुरोरसकृदुपदेशोऽनर्थकः स्यात् । तेन ज्ञायते कर्तव्या श्रवणावृत्तिरिति । *१२,१३* अनेन श्रवणावृत्तेः कर्तव्यता सिद्धा । त्रयाणामप्यावृत्तिं साधयल्लिङ्गाच्चेति सूत्रं पठित्वा तदभिप्रेतानि लिङ्गान्यागमवाक्येनैव दर्शयति लिङ्गादित्यादिना ॥ लिङ्गाच्च । BBस्_४,१.२ । <लिङ्गाल्लातव्यतः पूर्वमृजोबर्रह्मत्वतः शतात् । शुश्रावोग्रतपा नाम योग्यो रुद्रपदस्य यः ॥ अनुव्याख्यान४,१.४ ॥ सार्द्धं परार्द्धं विष्णोस्तु गुणान् भक्तया सदोद्यतः । तत्त्रिभागमुपासां च चक्रे सम्भृतमानसः ॥ अनुव्याख्यान४,१.५ ॥> न्यायसुधा लातव्य आदातव्यः शिष्यैरुपासितव्यः । तस्मात् । ब्रह्मत्वत इति षष्ठीबहुवचनान्तात्तसिः । ब्रह्मत्वानां शतात्पूर्वमिति ऋजोर्विशेषणम् । यस्यैतस्माद्ब्रह्मकल्पादारभ्य ब्रह्मकल्पानां शते गते ब्रह्मत्वं भविष्यति तस्मादिति यावत् । सार्धं परार्धमित्यत्यन्तसंयोगे द्वितीया । तत्त्रिभागं तस्य श्रवणकालस्य, तृतीयभागं कालम् । उपासां मनननिदिध्यासनरूपाम् । सम्भृतमानस इति उपासितव्य एवार्थे धृतचित्तः । *१२,१४* <दशमन्वन्तरं शक्रपदयोग्यो गरुत्मतः । पदयोग्यात्सुमनसः सुनन्दो नाम चाशृणोत् । उपासां चक्र उद्युक्तो मन्वन्तरचतुष्ययम् ॥ अनुव्याख्यान४,१.६ ॥ सूर्याचन्द्रमसोश्चैव पदयोग्यौ सुतेजसौ । सुरूपः शान्तरूपश्च मन्वन्तरचतुष्ययम् । अशृण्वतां सुमनसो मन्वन्तरमुपासताम् ॥ अनुव्याख्यान४,१.७ ॥ ततः प्रोक्तास्तु ते सर्वे भक्तयोग्रतपआदयः । अपश्यन् परमं विष्णुं तत्प्रसादेधिताः सदा । इत्युक्तं विष्णुना साक्षाद्ग्रन्थे सत्तत्वसञ्ज्ञिते ॥ अनुव्याख्यान४,१.८ ॥> न्यायसुधा दश मन्वन्तराणि यस्मिन्काले स तथोक्तः । गरुत्मतः पदयोग्यादित । गरुत्मतो यत्पदं तत्र योग्यादित्यर्थः । सुतेजसावेव सुप्रज्ञावेव न तु मन्दौ । अशृण्वतामशृणुताम् । व्यत्ययो बहुलमिति द्विविकरणता । सुमनस एव । मन्वन्तरं मन्वन्तरावच्छिन्नं कालम् । उपासतामुपासाताम् । छान्दसो वणर्विकारः । नन्वत्र श्रवणादिकालबाहुल्यमेव प्रतीयते । न पुनरावृत्तिः । श्रुतस्यैव वाक्यस्य पुनः श्रवणमित्यादिरूपा हि सेति । मैवम् । एकेन वाक्येनावगतस्य तत्त्वस्य पुनः पुनस्तेनान्येन अवगतिः श्रवणावृत्तिः । एवमेकया युक्तयानुसंहितस्य भूयो भूयः तयान्यथा वानुसन्धानं मननावृत्तिरित्यभिप्रेतत्वात् । नन्वेवं चेत्सर्ववेदान्तप्रत्ययमित्यनेनैव गतमेतत् । सत्यम् । तस्यैवात्यन्तावश्यकत्वप्रदर्शनाय पुनरारम्भ इत्युक्तमेव । एवमुत्तरत्रापि द्रष्टव्यम् । ॥ इति श्रीमन्न्यायसुधायामावृत्त्यधिकरणम् ॥ ___________________________________________________________________________ [======= ञ्ण्य्स्_४,१.ईई आत्मोपगमाधिकरणम् =======] *१२,१८* ॥ अथ श्रीमन्न्यासुधायामात्मोपगमाधिकरणम् ॥ ॥ ओमात्मेति तूपगच्छन्ति ग्राहयन्ति च ओम् ॥ एतत्सूत्रं व्याख्यातुमात्मशब्दार्थं तावदाह आत्मेति ॥ आत्मेति तूपगच्छन्ति ग्राहयन्ति च । BBस्_४,१.३ । <आत्मेति नाम कथितं साक्षान्नारायणस्य हि ॥ अनुव्याख्यान४,१.९ ॥> न्यायसुधा यस्मादात्मेति नाम साक्षात्मुख्यया वृत्त्या नारायणस्य कथितम् । मुख्ये च सम्भवत्यमुख्यं न युज्यते । तस्मादत्र सूत्रेऽपि आत्मा जनार्दनः आत्मशब्दोदितो जनार्दन इति वक्ष्यमाणेनान्वयः । *१२,२०* किं तदात्मशब्दस्य भगवन्नामत्वकथनमित्यत आह आत्मेति ॥ <आत्मा ब्रह्म महांस्तारः परमेशः शुचिश्रवाः ॥ अनुव्याख्यान४,१.९ ॥ विष्णुर्नारायणोऽनन्त इति श्रीपतिरीर्यते । इति पिङ्गश्रुतिश्चैव तथैव परमश्रुतिः ॥ अनुव्याख्यान४,१.१० ॥> न्यायसुधा इति नामभिः । पैङ्गिश्रुतिः आत्मशब्दं भगवन्नामत्वेनाह । चशब्दः श्रुत्यन्तरसमुच्चयार्थः । श्रुतिरेव न तु मानुषप्रणीतमभिधानमित्येवशब्दः । तेन"क्षेत्रज्ञ आत्मा पुरुषःऽ इत्यादिविरोधो नाशङ्कनीयः । ओमात्मेति परमश्रुतिः । <ओमात्मा भगवान् विष्णुरात्मानन्दोऽक्षरः स्वराट् । विश्वत्राता नृसिंहोऽजो नारायण उरुक्रमः ॥ अनुव्याख्यान४,१.११ ॥ अनसूया तथैवात्रेर्जज्ञे पुत्रानकल्मषान् । दत्तं दुर्वाससं सोममात्मेशब्रह्मसम्भवान् ॥ अनुव्याख्यान४,१.१२ ॥ इति भागवते चैव तस्मादात्मा जनार्दनः ॥ अनुव्याख्यान४,१.१३ ॥> न्यायसुधा आत्मानन्देति समस्तमेकं नाम । अनसूयेति भागवते चात्मशब्दस्य भगवत्येव प्रयोगोऽस्ति । तथैवेति तत्र प्रकृतेन समुच्चयार्थः । जज्ञे जनयामास । अन्तर्णीत(णिजर्थोऽत्र)ण्यर्थो वात्र जनिः । आत्मेशब्रह्मसम्भवान् विष्णुशिवब्रह्मसम्भवान् । सह भवन्तीति सम्भवाः । अत्र दत्तदूर्वाससौ विष्णुशिवावेव । सोमो ब्रह्मणा सहभूतः । तद्धर्मोऽन्ययोरप्युपचारादुच्यते । छत्रिण इति यथा । *१२,२५* अस्त्वात्मशब्दो विष्णुपरस्तथापि कः सूत्रार्थ इत्यत आत्मेतीति प्रतिज्ञांशं व्याख्याति(चष्टे) तस्मादिति । <तस्मादुपास्यो विष्णुरिति ज्ञातव्यः सज्जनैः सदा ॥ अनुव्याख्यान४,१.१३ ॥> न्यायसुधा यस्मादात्मशब्दो विष्णुपरस्तस्मात् । अयं प्रतिज्ञार्थः । आत्मा विष्णुः आत्मेति सज्जनैः सदा ज्ञातव्यः उपास्यो ध्येयश्च । हेत्वंशं व्याचष्टे तथैवेति ॥ <तथैवोपासते सन्तस्तथैवोपदिशन्ति च ॥ अनुव्याख्यान४,१.१४ ॥> न्यायसुधा अनेनात्म(त्मेति)शब्दस्याऽवृत्तिस्तुशब्दश्चावधारणार्थ इत्युक्तं भवति । सतामेवोपासनोपदेशौ भाष्योदाहृताभ्यां श्रुतिभ्यां सिद्धौ । उपगच्छन्तीत्येतज्ज्ञानार्थमुपासनार्थं च । तत्र ज्ञानार्थत्वं स्पष्टमित्येक एवार्थो व्याख्यातः । अत एव प्राक्ज्ञातव्य उपास्यश्चेत्युक्तम् । *१२,२७* नन्वनेन विष्णुर्विष्णुरित्युपास्य इत्युक्तं भवति । ततश्च किमनेन कृतं स्यात् । न ह्यविष्णुत्वेनोपास्तिरत्र प्रसक्तेत्यत आह आदानेति ॥ <आदानार्थत्वतश्चायमात्मशब्दः पतिं वदेत् ॥ अनुव्याख्यान४,१.१४ ॥> न्यायसुधा अयं सूत्रगत आत्मशब्दः पतिं च वदेत् । कथम् । आदानाथर्त्वत आदानकर्तृत्वार्थत्वात् । आङ्पूर्वात्दाञः आतो मनिन्निति मनिन् प्रत्ययः आकारलोपो दस्य तश्च निर्वचनत्वात् । तथा चोक्तं"यच्चाप्नोति यदादत्तःऽ इत्यादि । पतिर्हि स्वीयतया भृत्यानादत्ते । *१२,२८* ततः किमित्यतः सूत्रार्थं विवृणोति स्वामीति ॥ <स्वामी मे विष्णुरित्येव नित्यदोपास्यमञ्जसा ॥ अनुव्याख्यान४,१.१४ f ॥> न्यायसुधा अत्र सूत्रे द्वावात्मशब्दौ । एकोनुवादार्थो द्वितीयो विध्यथर्ः । आत्मात्मेत्युपास्य इति द्वावपि विष्णुविषयौ । तत्राद्योऽविवक्षितावयवार्थः संज्ञात्वेन वर्तते । द्वितीयो विवक्षितावयवार्थः स्वामिनं वदति । तथा चात्मा विष्णुरात्मेति स्वामीत्युपास्य इति सूत्रार्थो भवतीत्यर्थः । अञ्जसा परमादरेण । नन्वेतदानन्दादयः प्रधानस्येत्यनेनैव गतम् । सत्यम् । सर्वथोपास्यत्वस्य ज्ञापनाय पुनर्वचनम् । तदिदमुक्तं नित्यदैवाञ्जसेति । *१२,२९* अस्य सर्वथोपास्यत्वे किं प्रमाणमित्यत आह स्वामीति ॥ <स्वामी विष्णुरिति ध्यानं विशेषणविशेष्यतः । कर्तव्यं सर्वथैवैतन्न कथञ्चन विस्मरेत् ॥ अनुव्याख्यान४,१.१५ ॥ इति सत्तत्त्ववचनं षाड्गुण्यवचनं परम् । मम स्वामी हरिर्नित्यं सर्वस्य पतिरेव च । इति ध्येयः सर्वदैव भगवान् विष्णुरव्ययः ॥ अनुव्याख्यान४,१.१६ ॥> न्यायसुधा विशेषणविशेष्यत इति स्वामित्वं विशेषणं विष्णुर्विशेष्य इति विशेषणविशेष्यभावेनैव । नतु तटस्थं स्वामित्वं निर्गुणस्य विष्णोरुपलक्षणमित्येवमित्यर्थः । कथञ्चन आधिव्याधिसत्वेऽपि । परमुपरितनम् । मम स्वामीत्यनेन प्रसक्तमल्पत्वं निवारयति सर्वस्येति ॥ ॥ इति श्रीमन्न्यासुधायामात्मोपगमाधिकरणम् ॥ ___________________________________________________________________________ [======= ञ्ण्य्स्_४,१.ईईई प्रतीकाधिकरणम् =======] *१२,३०* ॥ अथ श्रीमन्न्यायसुधायां प्रतीकाधिकरणम् ॥ ॥ ओं न प्रतीके न हि सः ओम् ॥ मनो ब्रह्मेत्युपासीतेत्यादिश्रुतिप्राप्तं मनःप्रभृतिप्रतीकानां ब्रह्मत्वेनोपासनमत्र प्रतिषिध्यते । तत्र प्रतीक इत्यधिकरणसप्तमीति प्रतीतिः स्यात् । प्रतीकाधिकरणस्य चोपासनं ब्रह्मणो युक्तमेव । अतोऽन्यथा प्रतिज्ञां व्याख्याति प्रतीकेति ॥ न प्रतीके न हि सः । BBस्_४,१.४ । <प्रतीकविषयत्वेन न कार्या विष्णुभावना ॥ अनुव्याख्यान४,१.१७ ॥> न्यायसुधा इत्थम्भूतलक्षणे तृतीया । इदं मनआदिकं विष्णुरित्येवंरूपोपासना न कार्येत्यर्थः । न हि स इति हेतुं व्याचष्टे प्रतीकमिति ॥ <प्रतीकं नैव विष्णुर्यन् ... ॥ अनुव्याख्यान४,१.१७ ॥> न्यायसुधा यद्यस्मात्प्रतीकं, ब्रह्मणः प्रतिमात्मकं, मनःप्रभृति, स विष्णुर्नैव तस्मादिति पूर्वेणान्वयः । नन्वसङ्गतोऽयं हेतुः । प्रतीकस्य विष्णोश्चाभेदाभावो ह्यभेदस्य तत्प्रमितेश्च निवारको न त्वभेदभावनामात्रस्येत्यत आह मिथ्येति ॥ <... मिथ्योपासा ह्यनथर्दा ॥ अनुव्याख्यान४,१.१७ ॥> न्यायसुधा नहि स विष्णुः प्रतीकम् । अतस्तयोरभेदभावना मिथ्योपासना । सा चानर्थस्यैव हेतुः । अतो न कर्तव्येत्येवं हेतुहेतुमद्भावः सूत्रकृतोऽभिप्रेतो न पुनः साक्षात् । अतो नासङ्गतिः । *१२,३१* मिथ्योपासनस्यानर्थहेतुत्वं कुत इत्यतस्तदुपपादनपूर्वकमिममेव सूत्राभिप्रायं स्पष्टमाचष्टे योऽन्यथेत्यादिना भगवन्प्रभुरित्यन्तेन ॥ <योऽन्यथा सन्तमात्मेशमन्यथा प्रतिपद्यते । किं तेन न कृतं पापं चोरेणात्मापहारिणा ॥ अनुव्याख्यान४,१.१८ ॥ योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते । किं तेन न कृतं पापं चोरेणेशापहारिणा ॥ अनुव्याख्यान४,१.१९ ॥> *१२,३२* न्यायसुधा <योऽन्यथैव स्थितं विष्णुमन्यथा प्रतिपद्यते । किं तेन न कृतं पापं चोरेण ब्रह्मचारिणा ॥ अनुव्याख्यान४,१.२० ॥> न्यायसुधा अन्यथासन्तं प्रतीकभिन्नत्वादिप्रकारं सन्तम् । आत्मनां जीवानामीशम् । अन्यथा प्रतीकत्वादिना । प्रतिपद्यते जानाति ध्यायति च । चोरत्वस्यैव विवरणमात्मापहारिणेति । अभेदे खल्वेकावशेषः स्यात् । तत्र प्रतीकावशेषे ध्याते स्फुटं परमात्मापहारित्वम् । प्रतीकप्रविलयेऽप्यैश्वर्यापलापात्परमात्मापहारित्वमेव । आत्मानं परमात्मानम् । एतानि त्रीणि वाक्यानि विष्णोः प्रतीकताध्याने बाधकानि । प्रतीकस्य विष्णुत्वध्याने तु न बाधकमित्यतः स्वात्मनमिति वाक्यं पठितम् । <स्वात्मानं प्रतिमां वापि देवतान्तरमेव वा । चेतनाचेतनं वान्यद्ध्यायेद्यः केशवस्त्विति । किं तेन न कृतं पापं चारेणेशापहारिणा ॥ अनुव्याख्यान४,१.२१ ॥> न्यायसुधा योऽन्यदिति त्रीण्युभयार्थे । <योऽन्यद्विष्णुरिति ध्यायेज्जानीयाद्वा हरिं तथा । अन्धे तमसि मज्जेत्स यत्र नैवोत्थितिः क्वचित् ॥ अनुव्याख्यान४,१.२२ ॥ योऽन्यद्विष्णुरिति ध्यायेद्विष्णुरन्यदिति स्म वा । अन्यथा ध्यानदोषेण महातमसि मज्जति ॥ अनुव्याख्यान४,१.२३ ॥ योऽन्यद्विष्णुरिति ध्यायेद्विष्णुरन्यदिति स्म वा । महातमसि मग्नस्य तस्य नैवोत्थितिः क्वचित् ॥ अनुव्याख्यान४,१.२४ ॥> न्यायसुधा यत्र पतितस्य । अन्यथाध्यानमेव दोषोऽन्यथाध्यानदोषः । यत्किञ्चिदित्यादीनि प्रथमार्थ एव कैमुत्यार्थानि । <यत्किञ्चिदन्यथा संस्थमन्यथा ध्यातमञ्जसा । ध्यातुर्महादोषकरं किमु सर्वेश्वरो हरिः ॥ अनुव्याख्यान४,१.२५ ॥> *१२,३३* न्यायसुधा <यत्किञ्चिदन्यथा संस्थमन्यथा ज्ञातमञ्जसा । महादोषकरं विष्णुः किमु सर्वेश्वरेश्वरः ॥ अनुव्याख्यान४,१.२६ ॥ यत्किञ्चिदन्यथा संस्थमन्यथा ज्ञातमञ्जसा । अनर्थकारणं लोके किमु सर्वेश्वरेश्वरः ॥ अनुव्याख्यान४,१.२७ ॥ न किञ्चिदन्यथा ज्ञेयं ध्येयं वा तेन कुत्रचित् । किमु सर्वोत्तमो विष्णुर्ज्ञेयो नीचतया क्वचित् ॥ अनुव्याख्यान४,१.२८ ॥ तस्माद्वस्तु यथारूपं ज्ञेयं ध्येयं च सर्वदा । कारणं पुरुषार्थस्य नान्यथा भवति क्वचित् ॥ अनुव्याख्यान४,१.२९ ॥> न्यायसुधा यत्किञ्चिद्गङ्गोदकादिकमन्यथासंस्थं पवित्रं सतन्यथापवित्रं ध्यातं ध्यातुरञ्जसा महादोषकरं किमु सर्वेश्वरो हरिरप्रकृष्टतया ध्यातः । तेन अनर्थप्रसङ्गेन । <इति श्रुतिपुराणोक्तिबलतो न प्रतीकता । ध्येया विष्णोः क्वचिद्यस्मान्मिथ्याज्ञानमनर्थदम् ॥ अनुव्याख्यान४,१.३० ॥ इत्यभिप्रेत्य न हि स इत्याह भगवान् प्रभुः ॥ अनुव्याख्यान४,१.३१ ॥> न्यायसुधा इति श्रुतिपुराणोक्तिबलतो मिथ्याज्ञानमनर्थपदं प्रतीयते यस्मात्तस्माद्विष्णोः प्रतीकता न ध्येयेति परम्परया हेतुहेतुमद्भावमभिप्रेत्य भगवान्सूत्रकारो न हि स इति हेतुमाह । अतो नासङ्गतिरित्यर्थः । वक्ष्यमाणप्रकारेण द्विरूपस्यापि ध्यानस्य साम्यात्बलत इत्युक्तम् । ध्यानस्यापि ज्ञानविशेषत्वात्सङ्कीर्णोक्तिः । *१२,३६* एवं तर्हि मनो ब्रह्मेत्यादिश्रुतीनां कोऽर्थ इत्यत आह प्रतीकेति ॥ <प्रतीकसंस्थितत्वेन ध्येयो विष्णुर्नचान्यथा ॥ अनुव्याख्यान४,१.३१ ॥> न्यायसुधा व्यत्ययो बहुलं, सप्तसु प्रथमा, षट्सु द्वितीया, इत्यादिस्मरणाद्विभक्तिव्यत्ययेनाधिकरणार्थतया श्रुतयो व्याख्येया इति भावः । ॥ इति श्रीमन्न्यासुधायां प्रतीकाधिकरणम् ॥ ___________________________________________________________________________ [======= ञ्ण्य्स्_४,१.ईV ब्रह्मदृष्ट्यधिकरणम् =======] ॥ अथ श्रीमन्न्यासुधायां ब्रह्मदृष्टयधिकरणम् ॥ ॥ ओं ब्रह्मदृष्टिरुत्कर्षातोम् ॥ अत्र ब्रह्मदृष्टिः कर्तव्येत्युच्यते । कुत्रेत्याकाङ्क्षायां सन्निधानात्प्रतीक इति प्राप्नोति । तच्च योग्यताविरहान्निराकृतम् । अतः साकाङ्क्षं प्रतिज्ञावाक्यं व्याख्याति ब्रह्मेति चेति ॥ ब्रह्मदृष्टिरुत्कर्षात् । BBस्_४,१.५ । <ब्रह्मेति च सदा ध्येयो भगवान् विष्णुरञ्जसा ॥ अनुव्याख्यान४,१.३२ ॥> न्यायसुधा अत्र चशब्दं प्रयुञ्जानेनात्मेत्यनेन व्यवहितेनाप्यस्य योग्यतयान्वयः । आत्मशब्दश्च प्रथमान्तः प्रकृतः, सप्तम्यन्तेन चेहार्थः । अर्थवशाद्विभक्तिविपरिणामः । अतः सप्तम्यन्तोऽत्र अनुवर्तत इति सूचितम् । भगवान्विष्णुर्ब्रह्मेति ध्येय इति तात्पर्यकथनं, नाक्षरार्थः । नन्वेतत्भूम्नः क्रतुवज्ज्यायस्त्वमित्यनेनैव गतमित्यतः सदाञ्जसेत्युक्तम् । उत्कर्षादिति हेतुः । तत्र न ज्ञायते कस्योत्कर्ष इति । अतो व्याचष्टे उत्कृष्ट इति ॥ <उत्कृष्टो ब्रह्मशब्दार्थः ... ॥ अनुव्याख्यान४,१.३२ ॥> न्यायसुधा यत इति वक्ष्यमाणमिहापि सम्बद्धयते । उत्कर्षादुत्कर्षस्य ब्रह्मशब्दप्रवृत्तिनिमित्तत्वादिति सूत्रकृतोत्कर्षस्य ब्रह्मशब्दप्रवृत्तिनिमित्तत्वमुक्तम् । अनुव्याख्यानकृता तूत्कर्षवान् ब्रह्मशब्दाभिधेय इत्यभिहितम् । फलतस्त्वेक एवार्थः । कथमुत्कर्षो ब्रह्मशब्दप्रवृत्तिनिमित्तमित्यत आह पूर्णत्वमिति ॥ *१२,३८* <... पूर्णत्वं ब्रह्मता यतः ॥ अनुव्याख्यान४,१.३२ ॥> न्यायसुधा वृद्धयर्थात्बृहतेरन्येभ्योऽपि दृश्यन्त इति मनिन्प्रत्ययः दृशिग्रहणसामर्थ्याद्धातोरमागमश्च । वृद्धिः पूर्णत्वमित्येक एवार्थः । ब्रह्मता ब्रह्मशब्दप्रवृत्तिनिमित्तम् । पूर्णत्वमेव चोत्कर्षः । हेतुहेतुमद्भावश्च भाष्य एव समर्थितः । *१२,४०* ब्रह्मत्वस्य सर्वथार ध्येयत्वे किं प्रमाणमित्यत आह आधिव्याधीति ॥ <आधिव्याधिनिमित्तेन विक्षिप्तमनसोऽपि तु । ध्येयैव ब्रह्मता नित्यं विष्णोर्भक्तया निरन्तरम् । इति प्रकाशिकायां च वचनं विष्णुनेरितम् ॥ अनुव्याख्यान४,१.३३ ॥> न्यायसुधा आधिव्याधीति द्वन्द्वैकवद्भावः । तच्च तन्निमित्तं च, तेन । कृत्यानां कर्तरि वेति षष्ठी । चशब्देन भाष्योदाहृतानि वचनानि समुच्चिनोति । ॥ इति श्रीमन्न्यायसुधायां ब्रह्मदृष्टयधिकरणम् ॥ ___________________________________________________________________________ *१२,४३* [======= ञ्ण्य्स्_४,१.V आत्मोपगमाधिकरणम् =======] ॥ अथ श्रीमन्न्यासुधायामात्मोपगमाधिकरणान्यथाव्याख्याननिराकरणम् ॥ "आत्मेति तूपगच्छन्ति ग्राहयन्ति चऽ,"न प्रतीके न हि सःऽ"ब्रह्मदृष्टिरुत्कर्षात्ऽ इति त्रिसूत्रीमेकेऽन्यथा व्याचक्षते । तथाहि । परमात्मा किमहमिति ग्रहीतव्यः । किं वा मदन्य इति संशये नाहमिति ग्राह्य इति प्राप्तम् । कुतः । अपहतपाप्मत्वादिगुणो हि परमात्मा । तद्विपरीतगुणश्च शारीरः । अतः कथं तयोरभेदो भवेत् । ईश्वरस्य च संसार्यात्मत्वे ईश्वराभावस्ततः शास्त्रानर्थक्यम् । संसारिणोऽपीश्वरत्वेऽधिकार्यभावाच्छास्त्रानर्थक्यमेव । प्रत्यक्षादिविरोधश्च । एवं प्राप्ते ब्रूमः । आत्मेत्येव परमेश्वरः प्रतिपत्तव्यः । तथाहि । परमेश्वरप्रक्रियायां जाबाला आत्मत्वेनैवैनमुपगच्छन्ति । "त्वं वाहमस्मि भगवो देवते अहं वै त्वमसि देवतेऽ इति । तथान्येऽपि"अहं ब्रह्मास्मिऽ इत्येवमादय आत्मत्वोपगमा द्रष्टव्याः । ग्राहयन्ति चात्मत्वेनैवेश्वरं वेदवाक्यानि । "एष त आत्मा सर्वान्तरःऽ,"तत्त्वमसिऽ इत्यादीनि । "अथ योऽन्यां देवतामुपास्तेऽ इत्यादिका श्रुतिरपवदति च भेददर्शनम् । यत्तूक्तं विरुद्धगुणयोरन्योन्यात्मत्वं न सम्भवतीति तदसत् । विरुद्धगुणतया मिथ्यात्वात् । न चेश्वराभावप्रसङ्गः । नहीश्वरस्य संसारित्वं प्रतिपाद्यते किं तर्हि संसारित्वापोहेनेश्वरत्वम् । नचाधिकार्यभावः प्रत्यक्षादिविरोधश्च । प्राक्प्रबोधात्संसारित्वाभ्युपगमात् । तद्विषयत्वाच्च प्रत्यक्षादिव्यवहारस्य । प्रबोधे तु प्रत्यक्षाद्यभाव एव । तथा सत्यद्वैतश्रुतेरप्यभावप्रसङ्ग इति चेत् । इष्यमेवैतत् । तस्मादात्मेत्येवेश्वरे मनो दधीतेति प्रथमसूत्रार्थः । *१२,४४ .* मनो ब्रह्मेत्युपासीतेत्येवमादिषु प्रतीकोपासनेषु संशयः किं तेष्वप्यात्मग्रहः कर्तव्यो न वेति । किं तावत्प्राप्तम् । तेष्वप्यात्मग्रह एव युक्तः । कस्मात् । ब्रह्मण आत्मत्वात्, प्रतीकानामपि ब्रह्मविकारत्वात्ब्रह्मत्वे सत्यात्मत्वोपपत्तेरिति । ब्रूमः । न प्रतीकेष्वात्ममतिं बध्नीयात् । नहि स उपासकः प्रतीकानि यत्तान्यात्मत्वेनाकलयेत् । यत्पुनर्ब्रह्मविकारत्वात्प्रतीकानां ब्रह्मत्वं ततश्चात्मत्वमिति तदसत् । प्रतीकाभावप्रसङ्गात् । विकारस्वरूपोपमर्देन हि नामादिजातस्य ब्रह्मत्वमेवाश्रितं भवति । स्वरूपोपमर्दे च नामादीनां कुतः प्रतीकस्वरूपत्वमात्मग्रहो वा । किञ्च यथा रुचकस्वस्तिकयोर्नेतरात्मत्वम् । द्वयोरपि विकारत्वात् । तथा प्रतीकात्मनोरपि । सुवर्णात्मनेव ब्रह्मात्मनैकत्वे प्रतीकाभावप्रसङ्गमवोचाम । अतो न प्रतीकेष्वात्मदृष्टिः कर्तव्येति द्वितीयसूत्रार्थः । *१२,४६* तेष्वेवोदाहरणेष्वन्यः संशयः । किमादित्यादिदृष्टयो ब्रह्मणि कार्याः किंवा ब्रह्मदृष्टिरादित्यादिष्विति । सामानाधिकरण्यस्योभयथोपपत्तेः । तत्रानियमो नियमकारिणः शास्त्रस्याभावात् । अथवादित्यादिदृष्टय एव ब्रह्मणि कर्तव्याः । एवं हि ब्रह्मोपासितं भवति । ब्रह्मोपासनं च फलवदिति प्राप्ते ब्रूमः । ब्रह्मदृष्टिरेवादित्यादिषु स्यात् । कस्मात् । उत्कर्षात् । एवमुत्कर्षेणादित्यादयो दृष्टा भवन्ति । तथा च लौकिको न्यायोऽनुगतो भवति । क्षत्तरि खलु राजदृष्टिः क्रियते न तु राज्ञि क्षत्तृष्टिर्विपर्यये प्रत्यवायप्रसङ्गात् । यत्तु फलवत्त्वया ब्रहोपासनं युक्तमिति तदयुक्तम् । आदित्याद्युपासनस्यापि फलवत्त्वोपपत्तेः । ब्रह्मैव च सर्वाध्यक्षत्वात्फलं दास्यति । इदमेव च ब्रह्मोपासनं यदादित्यादिषु तद्दृष्टिः प्रतिमादिष्विव विष्ण्वादीनामिति तृतीयसूत्रा(स्या)र्थ इति । *१२,४८* तत्र तावत्प्रथमसूत्रस्यापव्याख्यानं दूषयति नेति ॥ <नात्मेति सूत्रमीशस्य जीवत्वप्रतिपादकम् ॥ अनुव्याख्यान४,१.३४ ॥> न्यायसुधा अत्र प्रतिपत्तिर्नाम प्रमितेरेव परस्याभिमता । प्रतीकदशर्नमित्याशङ्कय निराकरणात् । अतो जीवत्वेन प्रतिपत्तव्यत्वस्य प्रतिपादकमिति, जीवत्वस्य प्रतिपादकमिति चैक एवार्थः । *१२,५०* कुतो नेत्यतः पदार्थज्ञानपूर्वकत्वाद्वाक्यार्थज्ञानस्य प्रथमं पदार्थं निराकरोति आत्मशब्दमिति ॥ <आत्मशब्दं यतो हेतुं कृत्वा जीवं न्यवारयत् । स्वशब्दात्प्राणभृच्चैव नोक्त इत्येव वेदराट् ॥ अनुव्याख्यान४,१.३४ f ॥> न्यायसुधा स्वशब्दादेव प्राणभृच्च नोक्त इति वेदराडेवात्मशब्दं हेतुं कृत्वा जीवं न्यवारयद्यतस्तस्मादात्मशब्दोदितो विष्णुरेव न चापरो जीव इति योजना । *१२,५० .* एतदुक्तं भवति । भवेदयं सूत्रार्थो यद्यात्मशब्दो जीववाची भवेत् । न चैवम् । सूत्रकारवचनसामर्थ्यादेव तस्य तद्वाचित्वाभावावगमात् । तथा हि । यस्मिन्द्यौरिति वाक्यमुदाहृत्य किमत्र द्युभ्वाद्यायतनत्वेन प्रधानमुच्यते उत जीवः किंवा परमात्मेति संशये प्रधानादौ प्राप्ते सिद्धान्तितम् । "द्युभ्वाद्यायतनं स्वशब्दात्ऽ इति । स्वशब्दात्"तमेवैकं जानथ आत्मानम्ऽ इति द्युभ्वाद्यायतने आत्मशब्दश्रवणात्द्युभ्वाद्यायतनं परमात्मैवेति । ततो"नानुमानमतच्छब्दात्ऽ इति प्रधानं निराकृत्य जीवनिराकरणार्थं सूत्रितम् । प्राणभृच्चेति । तत्र चशब्दो नेत्यस्य स्वशब्दादिति हेतोश्चानुकर्षणार्थः । ततश्चात्मशब्दाज्जीवोऽपि नेत्यर्थः । यदेवमात्मशब्दं हेतुं कृत्वा जीवं निवारितवान्सूत्रकारः, तदन्यथानुपपत्त्या जानीमः सूत्रकारस्यात्मशब्दो न जीववाचीत्यभिप्रेतमिति । तथाच कथं स्वाचरितविरुद्धमिदानीमाचरेदिति । *१२,५१* एतदेव विशदयति यदीति ॥ <यद्यात्मशब्दो जीवेऽपि कथं स विनिवारयेत् । आत्मशब्दोदितस्तस्माद्विष्णुरेव नचापरः ॥ अनुव्याख्यान४,१.३५ ॥> न्यायसुधा जीवेऽपि वर्तत इति सूत्रकृतोऽभिप्रेतमिति शेषः । तर्हि कथं सूत्रकारो जीवमात्मशब्देन विनिवारयेत् । नहि गन्धवत्त्वेन घटो निवारयितुं शक्यते । अथवा यद्यात्मशब्दो जीवेऽपि वर्तेत तदा स आत्मशब्दः कथं जीवं निवारयेत् । प्रत्युत प्रतिपादयेदिति योजना । *१२,५२* आगमवाक्यमप्यत्र पठति आत्मेति ॥ <आत्मब्रह्मादयः शब्दास्तमृते विष्णुमव्ययम् । न वदन्ति यतो नाप्ता क्वापि तैर्गुणपूर्णता । नारायणाध्यात्मगतमिति यद्वैष्णवं वचः ॥ अनुव्याख्यान४,१.३६ ॥> न्यायसुधा अन्यान्न वदन्ति कुतो यत आत्मादिशब्दाः पूर्तिवाचिनस्तैरन्यैर्गुणपूर्णता क्वाप्यवस्थायां न प्राप्ता । यत्किञ्चित्पूर्णतार्थत्वे चामुख्यार्थतापात इति । आत्मशब्दोऽप्याङ्पूर्वात्तनोतेर्मनिन् प्रत्यये टिलोपे च सति निष्पन्नः पूर्णतावचनः । यद्यस्मादेवं वचोऽस्ति तस्मादपीति पूर्वेणैव अन्वयः । *१२,५३* इदानीं वाक्यार्थं दूषयति यदीति ॥ <यदि जीवेशयोर्वेदपतिरैक्यं च मन्यते । आत्मशब्दं कथं तस्मान्निवारयति युक्तितः ॥ अनुव्याख्यान४,१.३७ ॥> न्यायसुधा मन्यते(अत्र) तत्र सूत्रे तदा तस्मात्जीवादात्मशब्दं कथं निवारयति । कुत्र निवारितवानित्यत उक्तं युक्तित इति ॥ जीवनिराकरणयुक्तित्वेनोक्तत्वादिति यावत् । इदमुक्तं भवति । आत्मशब्दश्रवणात्द्युभ्वाद्यायतनं न जीव इति आत्मशब्दं जीवनिवारणे हेतुं वदता सूत्रकारेणात्मशब्दो जीवान्निवारित इति गम्यते । नायं पुरुषो विषाणित्वादिति यथा । नहि तत्रस्थेन तन्निरासो युज्यते । नायं गौर्विषाणित्वादित्यपि प्रसङ्गात् । प्रथमसूत्रे च द्युभ्वाद्यायतनं परमेश्वरो न जीव आत्मशब्दादित्यात्मशब्दस्य परमेश्वरे प्रवृत्तिरभ्युपगता । अन्यथा तेन तत्साधनानुपपत्तेः । तत्र यदि जीवेश्वरावेकमेव तत्त्वमिति सूत्रकारस्य मतं स्यात् । तदा तेनात्मशब्दस्तत्रैव वर्तते, न वर्तते चेत्युक्तं भवति । नच व्याहतं सूत्रकारो भाषत इति युक्तम् । तस्मान्न जीवेश्वरैक्यं तस्य मतमिति गम्यत इति । उपलक्षणं चैतत् । द्युभ्वाद्यायतनं परमेश्वरो, न जीव इति, प्रतिज्ञाद्वयं च व्याहतमित्यपि द्रष्टव्यम् । *१२,५४* सूत्रान्तरविरोधं चाह भेदस्येति ॥ <भेदस्य व्यपदेशं च स्थितिं चादनमेव च । भेददार्ढ्ये हेतुमाह सतात्पर्यं जगत्पतिः ॥ अनुव्याख्यान४,१.३८ ॥> न्यायसुधा यदि जगत्पतिः सूत्रकारो जीवेश्वरयोरैक्यं मन्यते तर्हि कथं स एव"भेदव्यपदेशात्ऽ इति भेदस्य व्यपदेशं च"स्थित्यदनाभ्यां चऽ इति स्थितिं चादनं च सतात्पर्यं जीवेशभेदं दृढयितुं हेतुमाह । भेदस्य प्रागपि प्रतिपादितत्वाद्दर्ढ्य इत्युक्तम् । अत्राप्यनेकप्रमाणोपन्यासात्सतात्पर्यमिति । *१२,५५* न कोऽप्ययं विरोधोऽस्ति । परमार्थतो जीवेशयोरेकत्वेऽपि हि व्यावहारिकभेदोऽस्ति तदपेक्षया तानि सूत्राणि । इदं तु परमार्थापेक्षयेति व्यवस्थोपपत्तेरित्याशयेन शङ्कते व्यावहारिकेति ॥ <व्यावहारिकभेदश्चेत्... ॥ अनुव्याख्यान४,१.३९ ॥> न्यायसुधा अत्र व्यावहारिकशब्देन भ्रान्तिसिद्धोऽभिप्रेयते । प्राक्प्रबोधादित्युक्तानुवादत्वात् । जीवेश्वरभेदो भ्रान्तिसिद्ध इति वदन्प्रष्टव्यः । किमयमेव भेदो भ्रान्तिसिद्धः किं वा भेदमात्रमिति । नाद्यः । अपसिद्धान्तात् । द्वितीये दोषमाह क्वेति ॥ <... क्वासावव्यावहारिकः ॥ अनुव्याख्यान४,१.३९ ॥> न्यायसुधा भ्रान्तेरभ्रान्तिपूर्वकत्वात् । जीवेश्वरभेदस्य भ्रान्तिकल्पितत्वे क्वचित्सत्यो भेदोऽङ्गीकर्तव्यः । क्वासौ न क्वापि । कुत्रापि भेदस्य सत्यत्वाङ्गीकारे जीवेशभेदारोपोऽपि न सम्भवतीति भावः । *१२,५७* स्यादेतत् । नास्त्येव कोऽपि भेदः सत्यः । तथापि जीवेशभेदभ्रान्तिरुपपद्यते । भ्रान्तिर्हि संस्कारमपेक्ष्यते । संस्कारश्च ज्ञानमात्रम् । अतः पूर्वपूर्वमसंस्कारादुत्तरोत्तरभ्रान्त्युत्पादः । अनादिश्चायं संसार इति । मैवम् । भेदमात्रस्य मिथ्यात्वे प्रमिते खलु तद्बलादेषा कल्पनोपपद्यते । न चैवम् । सर्वोऽपि भेदो भ्रान्त इति हि प्रतिज्ञैव तावद्वयहता । दूरे प्रमाणोपन्यास इत्याशयवान्सोपपत्तिकं तावत्पृच्छति व्यावहारिकमिति ॥ <व्यावहारिकमित्येव वचनं व्यावहारिकम् ॥ अनुव्याख्यान४,१.३९ ॥ उत नेति विकल्पे तु ... ॥ अनुव्याख्यान४,१.४० ॥> न्यायसुधा भेदमात्रमिति शेषः । तिष्ठतु तावदन्यदित्येवार्थः । इति विकल्पे तु पक्षद्वैते (द्वये)(द्वैधे) सम्भवति कं पक्षमवलम्ब्य इति शेषः । अत्र सर्वत्र वचनशब्देन तदर्थो लक्ष्यते । सर्वोऽपि भेदो भ्रान्तिकल्पित इति वाक्यार्थो भ्रान्तिकल्पितोऽथ परमार्थ इति प्रश्नार्थः । *१२,५८* आद्यं शङ्कते यदीति ॥ <... यदि स्याद्व्यावहारिकम् ॥ अनुव्याख्यान४,१.४० ॥> *१२,५९* न्यायसुधा एतद्वचनमिति वर्तते । अत्रापि पृच्छामो वाक्यार्थोऽयं बाध्यो न वेति । नेति पक्षे भ्रान्तिकल्पितोऽपि न भवेत् । कुत्रापि कदापि केनाप्यबाध्यस्य भ्रान्तिकल्पितत्वे ब्रह्मणोऽपि तथात्वापत्तेः । प्रथमं शङ्कते तस्येति ॥ <तस्यापि बाध्यता चेत्स्याद्... ॥ अनुव्याख्यान४,१.४० ॥> न्यायसुधा तस्य वचनस्य न केवलं भ्रान्तिकल्पितत्वं किन्तु बाध्यतापि स्याच्चेदित्यर्थः । दूषयति भेद इति ॥ <... भेदः स्यात्पारमार्थिकः ॥ अनुव्याख्यान४,१.४० ॥> न्यायसुधा सर्वोऽपि भेदो भ्रान्त इति वाक्यार्थस्य भ्रान्तत्वे बाध्यत्वे च सकल(लो)भेदः पारमार्थिकः स्यात् । *१२,६०* द्वितीयमाशङ्कते अव्यावहारिकत्वमिति ॥ <अव्यावहारिकत्वं चेद्... ॥ अनुव्याख्यान४,१.४१ ॥> न्यायसुधा तस्य वचनस्येति वर्तते । निराकरोति भेद इति ॥ <... भेदोऽयं सत्यतां गतः ॥ अनुव्याख्यान४,१.४१ ॥> न्यायसुधा तिष्ठतु तावदन्यः । वाक्यार्थस्य सत्यत्वे तस्य ब्रह्मणश्च यो भेदो, यश्च पदार्थानामसत्यत्वे वाक्यार्थस्य सत्यत्वानुपपत्तेः पदार्थानां परस्परं वाक्यार्थाद्ब्रह्मणश्च भेदः, स तावत्सत्यतां गतः । उभयथापि वाक्यार्थो व्याहत इत्यर्थः । *१२,६१* सर्वोऽपि भेदो भ्रान्त इति वाक्यार्थस्य भ्रान्तत्वे बाध्यत्वे च सर्वस्यापि भेदस्य सत्यता स्यादित्युक्तम् । तत्कुत इत्यतस्तदुपपादनाय व्याप्तिं तावदाह एकस्येति ॥ <एकस्यासत्यतायां हि द्वयोरेव विरुद्धयोः । अन्यस्य सत्यतैव स्यादिति केन निवार्यते ॥ अनुव्याख्यान४,१.४१ f ॥> न्यायसुधा यौ द्वावेव विरुद्धौ तयोर्मध्ये एकस्यासत्यतायां सत्यामन्यस्य सत्यता स्यादेवेति व्याप्तिः केन निवार्यते । उपाधिव्यभिचारयोरभावान्न केनापि । पुरोवर्तिनः पुरुषत्वेऽसति स्थाणुत्वमेव भवतीति नियमो नास्ति । वल्मीकत्वस्यापि सम्भवात् । अतो द्वयोरेव विरुद्धयोरित्युक्तम् । द्वयोरिति विशेषणस्यासमर्थतापरिहाराय विरुद्धग्रहणम् । यः पदार्थो द्वयोरेव विरुद्धयोरेकस्य असत्यत्ववानसावन्यस्य सत्यत्ववानित्युक्तं भवति । *१२,६२* निदर्शनमाह अनित्यमिति ॥ <असत्यं नोक्तमित्युक्ते सत्यमुक्तमिति प्रजाः । जानन्त्युक्तं तु नो सत्यमित्युक्तेऽसत्यतामपि ॥ अनुव्याख्यान४,१.४२ ॥> न्यायसुधा आप्तेनोक्तमसत्यं नेत्युक्ते सत्युक्तं सत्यमिति प्रजा जानन्ति । तथा विप्रलम्भकेनोक्तं सत्यं नो इत्युक्ते तु तस्यासत्यतामपि जानन्ति । सत्यत्वासत्यत्वयोर्द्वयोरेव विरुद्धता । तत्र आप्तोक्तेऽर्थेऽसत्यतायामसत्यां सत्यतायाः सत्वमनाप्तोक्ते च सत्यतायामसत्यामसत्यतायाः सत्वं च प्रसिद्धमित्यर्थः । इत्युक्त इति प्रमितत्वोपलक्षणम् । प्रजा जानन्तीत्यनेन आविपालाङ्गनमेषा व्याप्तिः सिद्धा न केवलं परीक्षकाणामिति सूचयति । *१२,६४* ननु स्वप्नेऽत्र घट इति दृष्ट्वा नात्र घट इत्यपि पश्यति । तत्र घटः तदभावश्च द्वयमपि मिथ्या । अतो व्याप्तिभङ्ग इत्यत आह नेति ॥ <न स्वप्नेऽपि द्वयं मिथ्या ... ॥ अनुव्याख्यान४,१.४३ ॥> न्यायसुधा तत्किं द्वयमपि सत्यमित्यत आह तत्रेति ॥ <... तत्रैकं सत्यमेव हि ॥ अनुव्याख्यान४,१.४३ ॥> न्यायसुधा तत्र घटतदभावयोर्मध्ये । यदाभावस्यासत्यता तदा घटः सत्य एव । यदा च घटस्य असत्यता तदाभावः सत्य एवेत्यथर्ः । तस्मान्न व्याप्तिभङ्ग इति हिशब्दार्थः । कुतो न द्वयमपि मिथ्येत्यत आह भावेति ॥ *१२,६५* <भावाभावावुभौ तत्र कथं मिथ्या भविष्यतः ॥ अनुव्याख्यान४,१.४३ ॥> न्यायसुधा यो यस्याभावो यश्च यस्याभावस्य प्रतियोगी तावुभावप्येकत्रैकदैव न मिथ्येति व्याप्तेः । स्वप्नेऽपि घटतदभावौ कथं तथा भविष्यत इति भावः । व्याहतं च भावाभावयोरुभयोरसत्त्ववर्णनमित्याशयेनाह भावस्य हीति ॥ <भावस्य हि निषेधे तु नाभावस्य निषेधनम् ॥ अनुव्याख्यान४,१.४४ ॥> न्यायसुधा हिशब्दो हेतौ । भावस्य निषेधे कृते तु अभावस्यैव विहितत्वात् । पुनर्नाभावस्य निषेधनं कर्तुं शक्यते व्याघातात् । एवमभावस्य निषेधे कृतेऽभावाभावो भाव एव तद्वयप्तो वेति भावस्य विहितत्वात्पुनर्न भावस्य निषेधनं युक्तं व्याहतत्वादिति । अस्त्वेवं व्याप्तिस्ततः किमित्यत आह स्ववच इति ॥ <स्ववाचोऽसत्यता चेत्स्यात्तस्माद्भेदस्य सत्यता ॥ अनुव्याख्यान४,१.४४ ॥> न्यायसुधा स्वशब्देन प्रतिवाद्युच्यते । तद्वागर्थस्य सकलभेदमिथ्यात्वस्य । तस्मात्व्याप्तिसद्भावात्मिथ्यात्वं सत्यत्वं च द्वौ विरुद्धधर्मौ । भेदे तयोः, मिथ्यात्वेऽसति सत्यत्वं सत्स्यादेवोक्तव्याप्तिबलादित्यर्थः । *१२,७०* प्रकृतमुपसंहरति तस्मादिति ॥ <तस्माज्जीवेशयोर्भेद उक्तन्यायेन गम्यते ॥ अनुव्याख्यान४,१.४५ ॥> न्यायसुधा भेदमिथ्यात्वासम्भवाज्जीवेशयोः पारमार्थिकभेद एवोक्तन्यायेन द्युभ्वादिसूत्रैर्गम्यते । तथाच तद्विरोधान्नेदमभेदं प्रतिपादयति सूत्रमिति सिद्धम् । श्रुतयस्तु प्रागेव सम्यग्व्याख्याताः । विरुद्धगुणसत्यता चोपपादिता । प्रत्यक्षादीनामतत्त्वावेदकत्वमपि नि(रस्तं)राकृतम् । श्रुतिमिथ्यात्वस्यानिष्टत्वं च समर्थितमित्युक्त एव सूत्रार्थः । ॥ इति श्रीमन्न्यायसुधायामात्मोपगमाधिकरणान्यथाव्याख्याननिराकरणम् ॥ ___________________________________________________________________________ *१२,७१* [======= ञ्ण्य्स्_४,१.Vई प्रतीकाधिकरणम् =======] ॥ अथ श्रीमन्न्यायसुधायां प्रतीकाधिकरणान्यथाव्याख्यानिराकरणम् ॥ एवं प्रथमसूत्रस्यापव्याख्यां प्रत्याख्याय द्वितीयस्यापि प्रत्याख्याति एतस्मादिति ॥ <एतस्मादात्मशब्दोऽयं परमात्माभिधा भवेत् ॥ अनुव्याख्यान४,१.४५ ॥> न्यायसुधा एतस्मादुक्तन्यायादात्मेति सूत्रगतोऽयमात्मशब्दः परमात्माभिधा परमात्मन एवाभिधायकस्तावद्भवेत् । ततः किमित्यत आह प्रतीकेति ॥ <प्रतीकविषयत्वेन विष्णुदृष्टिर्न तद्भवेत् ॥ अनुव्याख्यान४,१.४६ ॥> न्यायसुधा तत्तस्मात्पूर्वसूत्रगतस्यात्मशब्दस्य परमात्मवाचित्वान्न प्रतीक इति प्रतिज्ञावाक्यस्य प्रतीकविषयत्वेन विष्णुदृष्टिः कर्तव्या न भवेदित्येवार्थः । इदमुक्तं भवति । न प्रतीक इत्यत्र तावदात्मेतीत्यनुवर्तनीयं पूर्वसूत्रात् । अन्यथा प्रतिज्ञावाक्यस्यापरिपूर्णत्वात् । पूर्वसूत्रे चात्मशब्दो विष्णुविषय इति समर्थितम् । तथाच प्रतीकविषयाया विष्णुदृष्टेरेवायं प्रतिषेधो व्याख्येयः । न प्रतीकेषु जीवमतिं बध्नीयादिति तु प्रतिज्ञाव्याख्याने प्रकृतपरित्यागोऽप्रकृतस्वीकारश्च प्रसज्येयातामिति । *१२,७२* मनो ब्रह्मेत्यादिश्रुत्यर्थत्वेन यत्प्रतीकसंस्थितत्वेनेत्युक्तम् । तदपि नोत्सूत्र(त्रित)म् । किन्तु प्रतीक इति सप्तम्यन्तं पदमावर्तते । तत्राद्यं विषयसप्तम्यन्तं नेत्यनेन सम्बद्धयते । द्वितीयमधिकरणसप्तम्यन्तं श्रुतिव्याख्यानम् । उभयत्रात्मेतीति पदद्वयं पूवर्सूत्रादनुवर्तत इत्याशयवान्प्रसङ्गाद्द्वितीयं व्याख्याति प्रतीक इति ॥ <प्रतीके विष्णुरित्येव तस्मात्कार्या ह्युपासना ॥ अनुव्याख्यान४,१.४६ ॥> *१२,७३* न्यायसुधा यस्मात्प्रतीकविषयत्वेन विष्णुदृष्टिः कर्तव्या न भवेत्तस्मादिति श्रुत्यर्थ इति शेषः । हिशब्देन प्रथमादिविभक्तेः सप्तम्यर्थवाचित्वं शाब्दिकानां प्रसिद्धमिति द्योतयति । *१२,७४* इतश्च नायं प्रतिज्ञार्थ इत्याह नचेति ॥ <न च विष्णुः प्रतीकं यत्तस्मान् ... ॥ अनुव्याख्यान४,१.४७ ॥> न्यायसुधा यस्माद्विष्णुः प्रतीकं, चशब्दाज्जीवस्य न भवति, तस्मात्प्रतीकेष्वात्मेति जीव इत्युपासना न प्रसक्तेति शेषः । अयमर्थः । प्राप्तौ सत्यां हि प्रतिषेधो वक्तव्यः । नच प्रतीकेषूपासकस्य आत्मदृष्टिः प्रसक्ता प्रसञ्जकाभावात् । यत्तु प्रसञ्जकमुक्तं ब्रह्मण आत्मत्वं प्रतीकानां च ब्रह्मविकारत्वं तदुभयमप्रामाणिकं प्रमाणविरुद्धं च । न ह्यत्यन्ताभासेन प्रसक्तिर्भवति । अतिप्रसङ्गात् । ततः प्रसक्तयभावात्प्रतिषेधोऽनर्थक इति । नहि स इति हेतुव्याख्यानं दूषयति नच विष्णुः प्रतीकं यत्तस्मादिति ॥ तच्छब्दो हि प्रकृतपरामर्शे वर्तते प्रकृतश्चात्मा । आत्मशब्दश्च विष्णुवाच्येवेति समर्थितम् । तथाच हि यस्मात्स विष्णुः प्रतीकं नैव तस्मादित्येवार्थः सम्पद्यते । नहि स उपासकः प्रतीकानीति व्याख्याने तु प्रकृतपरित्यागेनाप्रकृतपरामर्शः प्रसज्यत इति । ॥ इति प्रतीकाधिकरणान्यथाव्याख्याननिराकरणम् ॥ ___________________________________________________________________________ *१२,७५* [======= ञ्ण्य्स्_४,१.Vईई ब्रह्मदृष्त्यधिकरणम् =======] ॥ अथ ब्रह्मदृष्टयधिकरणान्यथाव्याख्याननिराकरणम् ॥ इदनीं ब्रह्मदृष्टिरिति सूत्रस्यापव्याख्यामणकरोति नात्मेति ॥ <... नात्मेत्युपासना । इति पक्षो यदा ब्रह्मदृष्टिश्चात्र विरुद्धयते ॥ अनुव्याख्यान४,१.४७ ॥> न्यायसुधा नात्मेत्युपासनेत्येकदेशोत्कीर्तनेन"न प्रतीके न हि सःऽ इति समग्रसूत्रार्थमनुवदति । प्रतीकेष्वात्मेति जीव इत्युपासना न कार्या । नहि स उपासकः प्रतीकानि इति पक्षो यदा इत्येवं पूर्वसूत्रव्याख्यानं यदा तदात्र प्रतीकेषु ब्रह्मदृष्टिश्च विरुद्धयते । चशब्दोऽपव्याख्याननिराससमुच्चये । *१२,७६* एतद्विवृणोति स इति ॥ <स नेति युक्तिस्तत्रापि समेत्युक्तविरुद्धता ॥ अनुव्याख्यान४,१.४७ f ॥> न्यायसुधा प्रतीकानामात्मत्वेनोपासनस्याकर्तव्यत्वे त्वया या तादात्म्याभावलक्षणा स नेति युक्तिरभिहिता सा तत्रापि ब्रह्मप्रतीकयोरपि समेति हेतोः प्रतीकेषु ब्रह्मदृष्टिः कर्तव्येति सूत्रे व्याख्यायमाने सति उक्तयुक्तिविरुद्धता भवतीति । एतदुक्तं भवति । प्रतीकेषु ब्रह्मदृष्टिः कर्तव्येति सूत्रव्याख्यानमसत् । प्रतीकं ब्रह्मतया नोपास्यम् । अब्रह्मत्वात् । यद्यन्न भवति न तत्तत्वेनोपास्यमिति युक्तिविरुद्धत्वात् । न चेयं युक्तिरप्रमा । प्रतीकानामात्मत्वेनोपासनस्य अकर्तव्यतायां पूर्वसूत्रे परेणैवोपन्यस्तत्वात् । अन्यथानैकान्त्येन साधिका न स्यात् । नच ब्रह्मप्रतीकयोरभेदः ब्रह्मणः सत्यत्वात्प्रतीकानां कल्पितत्वात् । पारमार्थिकभेदाभावः तावदस्तीति चेत् । तर्हि जीवप्रतीकयोरपि स नास्तीत्यसिद्धिः स्यादिति । *१२,७७* स्यादेतत् । "नहि सःऽ इति न निर्विशेषणो हेतुः सूत्रकारस्याभि(प्रेतो)मतो येन ब्रह्मदृष्टिः प्रतीकेषूक्तयुक्तिविरुद्धा स्यात् । किं तूपास्यस्योत्कर्षप्राप्त्यभावे सतीत्यनेन विशिष्यः । प्रतीकानां ब्रह्मत्वेनोपासने तूत्कर्षप्राप्तिरस्ति । अतोऽतद्भावेऽप्युपासना (कार्या)युज्यत इत्यत आह यदीति ॥ <यद्यप्युत्कर्षमात्रेण ह्यतद्भवेऽप्युपासना ॥ अनुव्याख्यान४,१.४८ ॥> न्यायसुधा आद्येऽपिशब्दोऽतिप्रसङ्गसमुच्चयार्थः । हिशब्दस्योत्तरार्धेनान्वयः । यदि विशिष्यहेतुं व्याख्याय प्रतीकानामतद्भावेऽब्रह्मत्वेऽप्युत्कर्षप्राप्तिमात्रेण ब्रह्मत्वेनोपासनाङ्गीक्रियते । तदा आत्मत्वेनापि तदुपासनमङ्गीकार्यं नतु निराकार्यम् । कुत इत्यत आह उत्कर्ष इति ॥ <उत्कर्ष आत्मनोऽपि स्याच्चेतनत्वादचेतनात् ॥ अनुव्याख्यान४,१.४८ ॥> न्यायसुधा यस्माद्ब्रह्मवदात्मनोऽपि प्रतीकादुत्कर्षोऽस्ति । कथम् । आत्मनश्चेतनत्वात् । अचेतनं खलु प्रतीकम् । तस्यात्मत्वेनोपासनायामुत्कर्षप्रप्तिः स्यादिति । अतिप्रसङ्गस्य विपर्ययपयर्वसानमाह तस्मादिति ॥ <तसमादतत्त्वं नोपास्यमिति वेदविदो मतम् ॥ अनुव्याख्यान४,१.४८ f ॥> न्यायसुधा यस्माद्विशिष्यहेतौ व्याख्यायमाने पूर्वसूत्रेऽसिद्धिः स्यात् । तत एव प्रतीकेषु ब्रह्मोपासनवदात्मोपासनं च प्रसज्येत । तस्मात्, अतत्त्वं, यद्यन्न भवति तत्तत्वेन नोपास्यमिति सामान्यमेव सूत्रकारस्याभिमतम् । नतु विशेषणप्रक्षेपः । तथाच ब्रह्मदृष्टिरिति प्रतिज्ञा स्वोक्तयुक्तिविरुद्धैवेति । अत्र व्याप्तेर्निर्विशेषणत्वाभिधानस्य हेतोर्निर्विशेषणत्व एव तात्पर्यम् । स्पष्टत्वार्थं तु व्याप्त्यभिधानमिति वाच्यम् । *१२,८०* प्रतिज्ञाव्याख्यानमपाकृत्य उत्कर्षादिति हेतुव्याख्यानमपाकरोति उत्कर्षादिति ॥ <उत्कर्षाद्ब्रह्मताध्याने यदि स्यात्फलमञ्जसा । ब्रह्मणो नीचताध्यानादनर्थः किं न जायते ॥ अनुव्याख्यान४,१.४९ ॥> न्यायसुधा ब्रह्मताध्याने प्रतीकानामुत्कर्षादुत्कर्षस्य दृष्टत्वादञ्जसा फलं पुरुषार्थरूपं फलं यदि स्यात्तदा, तदेव ब्रह्मणो नीचताध्यानमिति, तस्मादनर्थः किं न जायते, जायत एवेति समव्ययफलत्वादकार्यमेवेदमिति । अभ्युपगम्येदं समव्ययफलत्वमुक्तम् । वस्तुतस्तु न पुरुषार्थः किं त्वनर्थ एवेत्याह अचेतनस्येति ॥ <अचेतनस्य ब्रह्मत्वध्याने तुष्यिर्नहि क्वचित् । नीचस्य स्वात्मताध्याने कुप्यति ब्रह्म लोकवत् ॥ अनुव्याख्यान४,१.५० ॥> न्यायसुधा तुष्ट्ययभावाच्च न पुरुषार्थलाभस्ततः । क्वचिदित्यनेन यदचेतनं तदुपचिकीर्षालक्षणतुष्यिरहितमिति व्याप्तिं सूचयति । नीचस्य प्रतीकस्य स्वात्मताध्यानाद्ब्रह्म कुप्यति । ततश्चानर्थं प्रयच्छति । तत्र दृष्टान्तो लोकवदिति । यथा लोके शिलादिकं राजत्वादिना चिन्तितं न प्रसीदति नापि पुरुषार्थं प्रयच्छति । यथा च राजा चण्डालत्वेन ध्यातः कुप्यति अनर्थं च ददाति तथेत्यर्थः । अनेन प्रतीकानामचेतनत्वेऽपि ब्रह्मैव सर्वाध्यक्षत्वात्फलं दास्यतीति च प्रत्युक्तम् । तस्यानेनोपासनेन कुपितत्वात् । *१२,८२* न वयं ब्रह्मणि प्रतीकत्वोपासनं ब्रूमः । येन ब्रह्म कुपितमनर्थं प्रयच्छेत्किन्तु प्रतीके ब्रह्मत्वोपासनम् । ततः पुरुषार्थप्राप्तिरित्यत आह चण्डाल इति ॥ <चण्डालो नृप इत्युक्ते नृपश्चण्डाल इत्यपि । को विशेषः परिज्ञाते नृपेण स्यात्कथञ्चन ॥ अनुव्याख्यान४,१.५१ ॥> न्यायसुधा चण्डालमुद्दिश्य चण्डालो नृप इत्युक्ते तथा नृपमुद्दिश्य नृपश्चण्डाल इत्युक्ते नृपेण परिज्ञाते सत्यनर्थप्राप्तौ कथञ्चन को विशेषः स्यान्न कथञ्चित्कोऽपि । अत्रोक्तशब्देन ध्यानमुपलक्ष्यते । अज्ञातोपासनो राजा नानर्थं करोतीति नृपेण परिज्ञात इत्युक्तम् । तथाच प्रतीकं ब्रह्मेत्युपासने ब्रह्म प्रतीकमित्युपासने च सम एवानर्थ इति वाक्यशेषः । *१२,८२ .* ननु क्षत्तरि राजदृष्टिः फलवती, राज्ञि क्षत्तृदृष्टिरनर्थहेतुर्दृष्टा । तत्कथमुभयस्य साम्यमुच्यत इति चेन्न । तत्र दृष्टेरभावात् । उक्तिमात्रं तूपचारेण । सिंहो देवदत्त इति यथा । दृष्टौ तु तत्राप्यनर्थसाम्यमेवेत्याशयेनाह पुरत इति ॥ *१२,८३* <पुरतो नरदेवस्य चण्डालो यदि पूज्यते । राजवत्किं न कोपः स्याद्राज्ञो लोके हि पश्यति ॥ अनुव्याख्यान४,१.५२ ॥> न्यायसुधा राजा यथा पूज्यते तथा । तदा राज्ञः कोपो न स्यात्किम् । लोकेऽभिपश्यति सतीति कोपातिशयप्रदर्शनार्थम् । पूजया दर्शनमुन्नीयत इत्यतः पूज्यत इत्युक्तम् । न केवलं दृष्टेरुन्नायिकायां पूजायामेव राजकोपः किन्तु तादृश्यामुक्तावपीत्याह राज्ञस्त्विति ॥ <राज्ञस्तु पुरतः प्रोक्ते चण्डालं नृप इत्यपि । आत्मानं स इति प्रोक्तमितिवद्धयेव कुप्यति ॥ अनुव्याख्यान४,१.५३ ॥> न्यायसुधा नाज्ञाता प्रोक्तिः कोपजननीत्यतो राज्ञस्तु पुरत इत्युक्तम् । चण्डाले नृप इति प्रोक्तेऽपि प्रकर्षेण न मयोपचारेणोच्यते अपि तु वस्तुत एवेत्युक्तेऽपि राजा कुप्यत्येव हि । आत्मानं प्रति हि स चण्डाल इति प्रोक्तं प्रकर्षेणोक्तमितिवदित्यत्र यथा तथैवेत्यर्थः । पूजैव कोपकारणं न दशर्नमित्यशङ्कानिरासाय विवेकार्थमयं श्लोकः । *१२,८५* एवमुद्देशविधानोक्तया द्वैरूप्यमङ्गीकृत्य फलतः साम्यमुक्तम् । इदनीं तदपि नास्तीत्याह अभेदेनेति ॥ <अभेदे नैतयोर्ध्याने को विशेषो वचस्यपि ॥ अनुव्याख्यान४,१.५४ ॥> न्यायसुधा एतयोर्ब्रह्मप्रतीकयोरभेदेन ध्यानेऽङ्गीकृते न केवलमनथर्साम्यं किन्तु वचस्यापि को विशेषः । वचनद्वयार्थोऽप्यविशिष्य एवेत्यर्थः । अत्रैव दृष्टान्तमाह अयमिति ॥ <अयं राजा त्वमित्युक्ते चण्डालेऽथ नृपेऽपि च । चण्डाल इति तु प्रोक्ते सममेव हि दूषणम् ॥ अनुव्याख्यान४,१.५४ f ॥> न्यायसुधा व्यक्तिभेदेन दूषणपरिहारः स्यादित्यतोऽयमित्युक्तम् । दूषणं नीचत्वलक्षणम् । द्वयोरभेदेन ध्याने दूषणं सम्भवत्येव । नचैवम् । प्रतीकस्य हि ब्रह्मत्वं भाव्यते । नतु ब्रह्मणः प्रतीकत्वमित्यत आह ध्यात इति ॥ <ध्याते त्वेकस्य तद्भावे तद्भावोऽन्यस्य किं न तत् ॥ अनुव्याख्यान४,१.५५ ॥> न्यायसुधा तत्तयोर्ब्रह्मप्रतीकयोरेकस्य प्रतीकस्य तद्भावे ब्रह्मभावे ध्याते सत्यन्यस्य ब्रह्मणस्तद्भावः प्रतीकभावः ध्यातो न किम् । *१२,८६* एतदुक्तं भवति । भवेदयं परिहारो यदि प्रतीक(स्य) स्वरूपोपमर्देन तस्य ब्रह्मत्वमुपास्यमिति पक्षः स्यात् । न चैवम् । प्रतीकाभावप्रसङ्गस्य परेणैवोक्तत्वात् । भेदाभेदाभिप्रायेणायं परिहार इत्यपि नास्ति । नहि घटो मृदभिन्नो मृद्घटाद्भिन्नेति भेदाभेदौ किन्नाम परस्परम् । तस्मादनुपमर्दितस्वरूपस्य प्रतीकस्य ब्रह्मत्वे ध्याते ब्रह्मणोऽपि प्रतीकत्वं ध्यातमेवेति युक्तमुक्तमिति । नन्वस्मिन्नुपासने ब्रह्मणा ज्ञातेऽनर्थः स्यान्न त्वज्ञाते । अतस्तथोपासनं करिष्यत इत्यत आह न चैवेति ॥ <नचैव तदविज्ञातं सर्वज्ञब्रह्मणा क्वचित् ॥ अनुव्याख्यान४,१.५५ ॥> न्यायसुधा ततुपासनम् । ब्रह्मणोऽज्ञाने सर्वाध्यक्षं ब्रह्मैव फलं दास्यतीति रिक्तं वचः स्यात् । *१२,८८* ननु श्रुतिविहितमाचरता कथं ब्रह्मकोपेनानर्थप्राप्तिरित्याशङ्कां परिहरन्नपव्याख्याननिराकरणमुपसंहरति तस्मादिति ॥ <तस्मादपेशलं सर्वमन्यस्य ब्रह्मतावचः ॥ अनुव्याख्यान४,१.५६ ॥> न्यायसुधा सर्वमिति श्रुतिसूत्रव्याख्यानरूपम् । एतेन सालग्रामादौ विष्ण्वादिप्रतिपत्तिरपि परास्ता वेदितव्या । सूत्रव्याख्यानमुपक्रम्यापव्याख्यानदूषणमसङ्गतमित्यतः स्वोक्तदार्ढ्यार्थमिति भावेनाह तस्मादिति ॥ <तस्माद्यथोक्तमार्गेण ब्रह्मोपास्यं मुमुक्षुभिः ॥ अनुव्याख्यान४,१.५६ ॥> *१२,८९* न्यायसुधा परकीयव्याख्यानस्य दूषितत्वात् । यथोक्तमार्गेण अस्मदुक्तं सूत्रार्थमनतिक्रम्य वर्तमानेन मार्गेण । ॥ इति श्रीमन्न्यायसुधायां ब्रह्मदृष्टयधिकरणान्यथाव्याख्याननिराकरणम् ॥ ___________________________________________________________________________ [======= ञ्ण्य्स्_४,१.Vईईई ...धिकरणम् =======] ॥ अथ श्रीमन्न्यायसुधायां तदधिगमाधिकरणम् ॥ ॥ ओं तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्वयपदेशातोम् ॥ निवृत्ता साधनचिन्ता । प्रतिबन्धा(का)नां पूर्वोत्तराणामनन्तकर्मणां भावान्न ज्ञानिनो मोक्षः सम्भवतीत्याशङ्कानिरासाय कर्मनाशाख्यं ज्ञानफलमिदानीं निरूप्यते । तत्र ज्ञानसामर्थ्येनैव कर्मक्षयो भवतीति प्रतीतिं निराकर्तुं सूत्रतात्पर्यमाह तथेति ॥ तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात् । BBस्_४,१.१३ । <तथोपास्याञ्जसा दृष्टं ब्रह्म पापं च भस्मसात् । करोति निखिलं पूर्वं पाश्चात्त्यस्याप्यसङ्गताम् । करोति ... ॥ अनुव्याख्यान४,१.५७ ए ॥> *१२,९०* न्यायसुधा तथा उक्तप्रकारेण, अञ्जसा आदरनैरन्तर्याभ्यां, उपास्य दृष्टं, ज्ञानात्पूर्वं, निखिलं पापं, चशब्दादनिष्यं पुण्यं च, पाश्चात्यस्य पापस्यानिष्यपुण्यस्य च । अनेन"अतोऽन्यदपीत्येकेषामुभयोःऽ इति सूत्रतात्पर्यमुक्तं भवति । ॥ ओमितरस्याप्येवमसंश्लेषः पाते तु ओम् ॥ *१२,९० .* इदं सूत्रं केचिद्ब्रह्मविद एवाघस्येव पुण्यस्या(संश्ले)शेषो विनाशो भवति, शरीरपाते प्रत्यासन्ने सतीति व्याचक्षते, तदसत् । अतोऽन्यदपीत्यस्य पुनरुक्तताप्रसङ्गात् । व्याख्यानव्याख्येयभावस्य चानन्यगतित्वात् । पूर्वसूत्र एवाघपदस्थाने कर्मपदप्रक्षेपेणोपपत्तौ सूत्रान्तरारम्भवैयर्थ्यात् । अस्माकं त्वग्निहोत्रादीत्यादिसूत्राणि पुण्येऽपि विभागसूचनार्थानि । ज्ञानोत्तरं पुण्यार्जनस्याभावादश्लेषशब्दो विनाशार्थो व्याख्यातव्यः । तथाच प्रकृतपरित्यागोऽप्रकृतस्वीकारश्चेत्याशयवानन्यथा सूत्रतात्पर्यमाह तद्द्विषश्चेति ॥ इतरस्याप्येवमसंश्लेषः पाते तु । BBस्_४,१.१४ । <... तद्द्विषश्चैवं पुण्यनाशोऽप्यसङ्गता ॥ अनुव्याख्यान४,१.५७ f ॥> न्यायसुधा ब्रह्मद्विषश्च । एवं ज्ञानिवत् । द्वेषपरिपूर्तेः पूर्वस्य पुण्यस्य नाशो भवत्युत्तरस्यासङ्गतापि । अत्र सूत्रं यदेव विद्ययेति हीति, तत्पुनरुक्तम् । एतदर्थस्य तच्छ्रुतेरिति सूत्रेण प्रागुक्तत्वादित्यत आह यदेवेति ॥ <यदेव विद्ययेत्यत्र पूर्वोक्ताद्धि विशिष्टते ॥ अनुव्याख्यान४,१.५८ ॥> न्यायसुधा अत्रोक्तं प्रमेयमिति शेषः । अतो न पुनरुक्तिदोष इति हेरथर्ः । वक्ष्यमाणोऽर्थविभागः प्रकरणवशात्प्रसिद्ध इति वा । कथं विशिष्यत इत्यतः पूर्वसूत्रतात्पर्यं तावदाह पूर्वमिति ॥ <पूर्वं स्वर्गादिलब्ध्यर्थं वीर्यवत्त्वेन चोदितम् । कर्म विद्यायुतं ... ॥ अनुव्याख्यान४,१.५८ ए ॥> न्यायसुधा स्वर्गादीति मोक्षेतरपुरुषार्थग्रहणम् । उत्तरसूत्रतात्पर्यमाह पश्चादिति ॥ <... पश्चान्मोक्षे वीर्यप्रदं त्विति ॥ अनुव्याख्यान४,१.५८ f ॥> न्यायसुधा पश्चात्त्विति सम्बन्धः । विद्यायुतं कर्मेति वर्तते । वीर्यपदमानन्दातिशयप्रदम् । इति चोदितमिति सम्बन्धः । सकलकमर्क्षये तदैव मुक्तिः स्यात् । न चैवम् । जीवन्मुक्तानामुपलम्भादित्याशङ्कापरिहारायोक्तं सूत्रकारेण अनारब्धकार्ये एव तु पूर्वे तदवधेः इति ॥ तर्हि प्रारब्धकर्मभावात्कथं मोक्ष इत्याशङ्कय पुनः सूत्रितं भोगेन त्वितरे क्षपरित्वाथ सम्पत्स्यत इति ॥ एतदपि न ब्रह्मविन्मात्रविषयमित्याशयवान् व्याचष्टे तत इति ॥ भोगेन त्वितरे क्षपयित्वाथ संपद्यते । BBस्_४,१.१९ । <ततो भोगेन पुण्यं च क्षपयित्वेतरत्तथा । ब्रह्मद्विड्ब्रह्मदर्शी च तमोमोक्षाववाप्नुतः ॥ अनुव्याख्यान४,१.५९ ॥> न्यायसुधा अनारब्धक्षयानन्तरम् । इतरत्पापम् । *१२,९४* प्रारब्धकर्मणामनन्तत्वे भोगेन क्षयो न शक्य(ते)इत्याशङ्कामागमवाक्येन परिहरति ब्रह्मणामिति ॥ <ब्रह्माणं शतकालात्तु पूर्वमारब्धसङ्क्षयः । ब्रह्मणस्त्वेव तावत्त्वं पञ्चाशद्ब्रह्मणस्तथा । रुद्रस्य विंशदेव स्यादिन्द्रस्यार्कादिके दश ॥ अनुव्याख्यान४,१.६० ॥ अन्येषां ब्रह्ममात्रस्य त्वन्त आरब्धसङ्क्षयः । ब्रह्मणैव सहातश्च परं नारायणं व्रजेत् । इति सत्तत्त्ववचनं स्वयं भगवतोदितम् ॥ अनुव्याख्यान४,१.६१ ॥> न्यायसुधा ब्रह्मणां शतमिति षष्ठया अलुक् । तस्य कालो ब्रह्मणां शतकालः तस्मात्तत्समाप्तेः पूर्वमेव सर्वेषां ज्ञानिनामारब्धसंक्षयो भवति । अस्यैव विवरणं ब्रह्मणस्तु तावत्त्वमेव ब्रह्मकल्पानां शतेनैव कर्मक्षयवत्त्वम् । ब्रह्मण इति जातावेकवचनम् । पञ्चाशतां ब्रह्मणां कालात्पूर्वं रुद्रस्यारब्धसङ्क्षयः । तथाशब्दः समुच्चये । विंशतिपर्यायो विंशच्छब्दः । ब्रह्मणां विंशतिरेव तदवच्छिन्न एवेन्द्रस्य प्रारब्धकर्मसंक्षयकालः । अर्कादिके अर्कादीनां दश ब्रह्मणस्तदवच्छिन्नः कर्मक्षयकालः । ब्रह्ममात्रस्य एकस्यैव ब्रह्मणः । अतः परं प्रारब्धकर्मसङ्क्षयानन्तरमपि ब्रह्मणा सहैव नारायणं व्रजेत् । ॥ इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना कृतायां टीकायां विषमपदवाक्यार्थविवृतौ चतुर्थेऽध्यायेऽस्मिन्प्रथमचरणः पर्यवसितः ॥ ॥ इति श्रीमन्न्यायसुधायां चतुर्थाध्यायस्य प्रथमः पादः ॥ ************************************************************************************************* आध्यय ४, ড়द २ *१२,१०२* द्वितीयपादप्रतिपाद्यप्रदर्शनपरं भाष्यं"देवानां मोक्ष उत्क्रान्तिश्चास्मिन्पाद उच्यतेऽ इति । तत्र देवानामित्येतद्यदि मोक्षोत्क्रान्तिभ्यां सम्बद्धयते तदा देवेभ्योऽन्येषां सशरीराणामेवावस्थानमिति प्राप्नोति । अन्यत्र वा तच्छरीरपरित्यागप्रकारश्चिन्तनीयः । अचिन्तने वा कारणं वाच्यम् । यदि च मोक्षेणैव सम्बद्धयते तदा देवानां मोक्ष इतरेषामुत्क्रान्तिश्चेत्युक्तं भवति । मोक्षश्च प्रकरणवशाद्देहादिति गम्यते । तथाच प्रथमपादे कर्मनाशाख्यं फलमस्मिन्पादे उच्यत इति यथा सामान्येनोक्तं तथात्राप्युत्क्रान्तिरस्मिन्पाद उच्यत इति वक्तव्यम् । किमनेन विभागे(नेत्य)न कृतं स्यादित्यत आह देवानां चेति ॥ <देवानां च मनुष्याणामेतावत्सममेव हि । उत्क्रान्तिमार्गौ देवानां न प्रायेण भविष्यतः ॥ अनुव्याख्यान४,२.१ ॥> न्यायसुधा यदतीतपादे चिन्तितं कर्मनाशाख्यं फलमेतावद्देवानां मनुष्याणां च सममेव । कर्मनाशाभावे तत्फलानुवृत्तेरावश्यकत्वात् । मनुष्यशब्दो देवव्यतिरिक्तान् लक्षयति । तस्मात्सामान्येन पूर्वपादप्रतिपाद्यमुक्तम् । एतत्पादप्रतिमाद्या देहादुत्क्रान्तिस्तृतीयपादप्रतिपाद्योऽर्चिरादिमार्गश्च देवानां न प्रायेण भविष्यतोऽतो विभागेनोक्तिर्युक्तेति । अनेन"मार्गो गम्यं चास्मिन्पाद उच्यतेऽ इत्येतद्भाष्यमपि देवव्यतिरिक्तानां मार्गः सर्वेषां गम्यं चेति व्याख्येयमिति सूचितं भवति । स्फुटं चैतद्वक्ष्यति । "उत्क्रान्तिमार्गश्च विमुक्तगम्यम्ऽ इति । *१२,१०४* भवत्विदं प्रतिपाद्यमेत(त्पादप्रति)त्प्रतिपादने का सङ्गतिरित्यतः प्रसङ्गात्पादचतुष्ययस्यापि सङ्गतिमाह कर्मेति ॥ <कर्मक्षयसतथोत्क्रान्तिर्मार्गो भोगश्चतुष्ययम् । फलं मोक्ष इति प्रोक्तः क्रमात्पादेषु चोदितः ॥ अनुव्याख्यान४,२.२ ॥> न्यायसुधा तथाशब्दः समुच्चये । उत्क्रान्तिशब्देन देवतदितरसाधारणश्चरमदेहनाशो लक्ष्यते, मार्गशब्देन ब्रह्मप्राप्तिश्च । इतिशब्दो भोग इत्यतः परो (परं) योज्यः । क्वचित्पाठः प्रोक्तमित्युदितमिति च तत्र यथास्थान एव इतिशब्दः । आद्ये मोक्षानुवादेन फलचतुष्ययात्मकत्वं विधेयम् । द्वितीये तु विपर्ययेण । क्रमादित्येतदावर्तनीयम् । *१२,१०५* ततश्चायमर्थः । फलं खल्वत्राध्याये निरूपणीयम् । फलं च मोक्षः । सच कर्मक्षयादिचतुष्ययात्मकः । आत्यन्तिकानिष्यनिवृत्तीष्यप्राप्त्योरत्रैवान्तर्भावात् । कर्मक्षयादयश्च क्रमाद्भवन्ति । ज्ञानोदयानन्तरमेव हि कर्मक्षयः क्षीणकर्मणश्चोत्क्रान्तिः उत्क्रान्तस्य च स्वयोग्यमार्गेण गतस्य ब्रह्मप्राप्तिः ततो भोग इति । तस्मादेतेषु पादेषु क्रमादेवोदिता इत्यन्तर्भावलक्षणा चानन्तर्यलक्षणा च सङ्गतिरिति । *१२,१०८* देवानां मार्गो नास्तीत्युक्तम् । तत्किं यत्र स्थितास्तत्रैव मुक्ता भवन्तीत्यत आह स्रष्टृष्वेवेति ॥ *१२,१०९* <स्रष्टृष्वेव तु सृज्यानां प्रवेशो ब्रह्मणो लये । देवानां मार्ग उद्दिष्टो ... ॥ अनुव्याख्यान४,२.३ च् ॥> न्यायसुधा क्वचिदस्रष्टृष्वपीति चशब्दः, तथाच न्यायविवरणे । ब्रह्मणो लये प्रत्यासन्ने सति प्रवेशार्थं तदभिसर्पणमेव मार्गगमनमित्यर्थः । तर्हि देवानां मार्गो नास्तीत्युक्तस्य को विषय इत्यत आह नेति ॥ <... नार्चिरादिर्... ॥ अनुव्याख्यान४,२.३ ॥> न्यायसुधा देवानां देहादुत्क्रमो नास्तीत्युक्तम् । तत्कुतः । सदेहानामेवावस्थानप्रसक्तेरित्यत आह नचेति ॥ <... न चोत्क्रमः ॥ अनुव्याख्यान४,२.३ ॥> न्यायसुधा अत एवेत्युपस्कर्तव्यम् । चशब्देन सदेहानामवस्थानं समुच्चिनोति । एतदेव विवृणोति स्रष्टु(स्त्विति)रिति ॥ <स्रष्टुस्तु ग्रासभूतस्य देहस्तत्र लयं व्रजेत् । यतः सृज्यस्य देवस्य नैवोत्क्रान्तिस्ततो भवेत् ॥ अनुव्याख्यान४,२.४ ॥> न्यायसुधा देहश्चेतनाधिष्ठित एव । तत स्रष्टरि । उत्क्रान्तिः शरीरम् । चेतननिष्क्रमणात्प्रागेव सृज्यानां देहः स्रष्टृषु विलीयत यत इत्यर्थः । स्रष्टृषु लये निमित्तं स्रष्टुर्ग्रासभूतस्येति । देहस्त्विति सम्बन्धः । *१२,१११* देवानामर्चिरादिमार्गो नास्तीत्युक्तं तत्कुत इत्यतो यत्पुरा मार्गान्तरमुक्तं तत एवैतत्सिद्धमित्याशयवान्स्ततनुवादेन युक्तयन्तरमाह लयाच्चेति ॥ <लयाच्चैवार्चिरादीनां लोकानामपि सर्वशः । कथं मार्गो भवेत्तेषां विशतामुत्तमं स्वतः ॥ अनुव्याख्यान४,२.५ ॥> न्यायसुधा देवतामुक्तेः प्रागेवेत्यर्थः । अर्चिरादीनां लोकानामिति व्यधिकरणे षष्ठयौ । सर्वेषामपि भवेतर्चिरादिरिति शेषः । स्वत(कं) उत्तरं विशतामित्युक्तानुवादः । ननु प्रायेणेत्युक्तत्वात्कदाचिद्देवानामुत्क्रान्तिमार्गावङ्गीकार्यौ । तत्रोक्तयुक्तिविरोध इत्यत आह जातानामिति ॥ <जातानां मानुषे लोके देवानां च कदाचन । उत्क्रान्तिमार्गौ भवतो न तदा मुक्तिरिष्यते ॥ अनुव्याख्यान४,२.६ ॥> न्यायसुधा यद्यपि भवतस्तथापि न तदा मुक्तिरिष्यते किन्तु ब्रह्मणा सहैव । अतो नोक्तयुक्तिविरोधः । एतदुक्तं भवति । उत्क्रान्तिमार्गसामान्यमपेक्ष्यैव प्रायेणेत्युक्तम् । नतु मुक्तिकालीनावुत्क्रान्तिमार्गौ । तस्य च व्यावर्त्यावमोक्षकालीनौ । युक्तिस्तु मुक्तिविषयेति न विरोध इति । *१२,११२* किं देवानामेव ब्रह्मणा सह मुक्तिः । अन्येषामपीति ब्रूमः । तर्हि"भेजे खगेन्द्रध्वजपादमूलम्ऽ इत्यादिविरोध इत्यत आह अन्येषामपीति ॥ <अन्येषामपि साक्षात्तु मुक्तिः प्राप्यापि तं हरिम् । सहैव ब्रह्मणा भूयादिति शास्त्रस्य निर्णयः ॥ अनुव्याख्यान४,२.७ ॥> *१२,११३* न्यायसुधा साक्षान्मुक्तिः लिङ्गशरीरभङ्गलक्षणा । प्राप्यावस्थितानामपीति योज्यम् । तमिति वैकुण्ठादिस्थम् । छन्दस्युभयथेति अनाशीर्विषयस्यापि लिङ आर्धधातुकत्वाद्भूयादिति साधु । इतीश्वराशीरिति । अस्मिन्पक्षे साध्यमादौ पृथग्वाच्यं तस्य निमित्तं ज्ञापकं चानेनोच्यत इति । *१२,११५ .* इति शास्त्रस्य निर्णय इत्युक्तमेव विवृणोति क्ष्मेति ॥ <क्ष्माम्भोनलानिलवियन्मनैन्द्रियार्थभूतादिभिः परिवृतः प्रतिसञ्जिघृक्षुः । अव्याकृतं विशति यर्हि गुणत्रयात्मा कालं परं स्वमनुभूय परः स्वयम्भूः ॥ अनुव्याख्यान४,२.८ ॥ एवं परेत्य भगवन्तमनुप्रविष्टा ये योगिनो जितमरुन्मनसो विरागाः । तेनैव साकममृतं पुरुषं पुराणं ब्रह्म प्रधानमुपयान्त्यगताभिमानाः ॥ अनुव्याख्यान४,२.९ ॥ भगवन्तमनुप्राप्ता अपि तु ब्रह्मणा सह । परमं मोक्षमायान्ति लिङ्गभङ्गेन योगिनः ॥ अनुव्याख्यान४,२.१० ॥ प्राप्ता अपि परं देवं सहैव ब्रह्मणा पुनः । आनन्दव्यक्तियायान्ति पूर्णां लिङ्गस्य भङ्गतः ॥ अनुव्याख्यान४,२.११ ॥ इति श्रुतिपुराणोक्तिबलाद्विज्ञायते च तत् ॥ अनुव्याख्यान४,२.१२ ॥> *१२,११६* न्यायसुधा भूतानामादिर्भूतादिः । क्ष्माऽदिपदैः पञ्चानां महाभूतानां, मनसो, दशानामिन्द्रियाणां, पञ्चानां विषयाणां, भूतादिपदोपलक्षितस्य त्रिविधस्याप्यहङ्कारस्याभिमानिनो देवा उच्यन्ते । अव्याकृतं परमेश्वरम् । यर्हि यदा । गुणत्रयस्यात्माभिमानी । परं परसङ्खयोपेतम् । परः क्ष्मादिभ्यः । एवं तदा । भगवन्तमिति तदीयं लोकम् । अगताभिमाना अगतजीवभावाः । परमं मोक्षमित्यस्यैव विवरणं लिङ्गभङ्गेनेति । इत्थम्भूतलक्षणे तृतीया । यद्वा । लिङ्गभङ्गेन निमित्तेन परमं मोक्षमानन्दाविर्भावमायान्तीति व्याख्येयम् । तच्चेति चशब्देन स्रष्टृष्वेवेत्युक्तं समुच्चिनोति । श्रुत्यादिकं भाष्योदाहृतं ग्राह्यम् । *१२,११९* ननु यथा द्वितीयतृतीयपादप्रतिपाद्यमुत्क्रमादिकमसाधारणं तथा चतुर्थपादोदितो भोगः किमसाधारणः । किंवा प्रथमपादोदितकर्मक्षय इव साधारण इत्यपेक्षायामाह भोगस्त्विति ॥ <भोगस्तु सर्वदेवानां नरादीनां च विद्यते ॥ अनुव्याख्यान४,२.१२ ॥> न्यायसुधा असाधारण्ये प्रमाणाभावादिति भावः । अस्मिन्प्रथमभाष्ये देवानां मोक्ष इति प्रथमनिर्देशः कृतस्तस्य तात्पर्यमाह तत्रेति ॥ <तत्र प्रवेशो देवानामुत्तरोत्तरतः क्रमात् । उच्यते ... ॥ अनुव्याख्यान४,२.१३ च् ॥> न्यायसुधा तत्र द्वितीयपादे । प्रथममिति शेषः । उत्तरोत्तरतः उत्तरोत्तरेषु । अतः प्रथममसौ निर्दिष्य इति । *१२,१२०* नन्वयुक्तमेतत् । वाङ्मनसीत्यादिसूत्रेषु देवानामश्रवणात् । अथ वागादिशब्दास्तदभिमानिनामुपलक्षका इति मतं तदा, सति वाचके लाक्षणिकप्रयोगस्य प्रयोजनं वाच्यम् । यद्वा वाचका एवेति पक्षस्तथापि प्रसिद्धशब्दपरित्यागेनाप्रसिद्धपदप्रयोगे प्रयोजनं वक्तव्यमेवेत्यत आह देहेति ॥ <... देहगानां च वृत्तीनामेवमेव तु ॥ अनुव्याख्यान४,२.१३ ॥> न्यायसुधा बाह्यतत्त्वव्यावृत्त्यर्थं देहगानामित्युक्तम् । वर्तते देह एताभिरिति वृत्तयो जडा वागाद्याः यथा मुच्यमानानां देवानामेवमेव देहगानां तदभिमतानां वागादीनामुत्तरोत्तरेषु मरणकाले लयो भवतीत्येतदपि प्रसङ्गाज्ज्ञापयितुं वागादिपदप्रयोग इति भावः । वागादिशब्दा देवानां वाचका एवेति तुशब्देन सूचयति । *१२,१२१* भवेदेवं पदार्थः सङ्गतिश्च । यदि भगवज्ज्ञानभोगाभ्यां निवृत्तसमस्तानिष्यकर्माणः, स्वोत्तमप्रवेशेन ब्रह्मनाड्योत्क्रमेण वा परित्यक्तदेहाः, स्वोचितेनाचिर्रादिना वा पथा वैकुण्ठलोकवासिनं भगवन्तं हिरण्यगर्भेण सह प्राप्ता भिन्नलिङ्गशरीराः विध्वस्तप्रकृतयोऽत्यन्तनिवृत्तानिष्याः सम्यगाविर्भूतानन्दादिगुणा भगवत्समीप एव तदुपासीनाः, स्वरूपेण वा लीलानिवृत्तानिष्याः सम्यगाविर्भूतानन्दादिगुणा भगवत्समीप एव तमुपासीनाः, स्वरूपेण वा लीलागृहीतविग्रहैर्वा सङ्कल्पमात्रसाध्यान्दिव्यभोगांस्तारतम्येन भुञ्जाना न कदाचित्पुनरावर्तन्त, इत्येतन्मोक्षस्वरूपं"कर्मक्षयस्तथोत्क्रान्तिःऽ इत्यादिनोक्तं निश्चितं स्यात् । न चैवम् । तैस्तैः वादिभिरन्यथामोक्षस्वरूपस्य वर्णितत्वात् । विप्रतिपत्तौ च संशयस्य ध्रुवत्वादित्यत आह तत्रेति ॥ <तत्र मोक्षस्वरूपं तु वादिनः प्रतिभाश्रयात् । नाना वदन्ति ... ॥ अनुव्याख्यान४,२.१४ च् ॥> न्यायसुधा तत्र । तथा सति, सूत्रकारेणोक्तलक्षणे मोक्षे श्रुत्यादिप्रमाणैरुपपादिते सति । वादिनस्तु प्रतिभाश्रयात्स्वोत्प्रेक्षामात्रेण नाना वदन्ति । अतः प्रमाणमूलत्वादस्याप्रमाणमूलानामुत्प्रेक्षामात्रयोनीनां वादानां च साम्याभावान्न संशयावकाशः । *१२,१२३* ननु यदि तथा तथा प्रमाणानि सन्ति तर्हि तत्तद्वादिनां तादृशानि ज्ञानानि कुतो न जायन्ते । प्रमाणाभासैर्विमोहितास्त इति चेत् । तत्त्वज्ञाभिमता अपि कुतस्तैनर्विमूढाः । दोषदर्शनादिति चेत् । इतरेऽपि कुतो न दोषान्पश्यन्ति प्रमाणैस्तत्त्वज्ञानोदयोऽपि समान इत्यतो मूलकारणमाह पुंसां हीति ॥ <... पुंसां हि मतयो गुणभेदतः । पृथक्पृथक्प्रजायन्ते ... ॥ अनुव्याख्यान४,२.१४ ए ॥> *१२,१२४* न्यायसुधा गुणभेदो गुणविशेषः । हिशब्देन"ज्ञानं कर्म च कर्ताऽ इत्यादिप्रमाणप्रसिद्धिं द्योतयति । एतद्विशदयति तमसैवेति ॥ <... तमसैवान्यथामतिः ॥ अनुव्याख्यान४,२.१४ ॥ रजसा मिश्रबुद्धित्वं सत्त्वेनैव यथा मतिः ॥ अनुव्याख्यान४,२.१५ ॥> न्यायसुधा मिश्रज्ञानेऽन्यथात्वं सम्यक्तवं चास्तीत्यतोऽन्यथैवेत्युक्तम् । यथेति भिन्नं पदं सम्यग्वाची । तमोगुणः प्रमाणेषु चेतःप्रवृत्तिं प्रतिबध्याभासानां दोषानाच्छाद्य विपरीतज्ञान(मुत्पा)मप्युत्पादयतीत्यादि द्रष्टव्यम् । *१२,१२५* सम्यग्ज्ञानं सत्त्वगुणेन भवतीत्युक्तम् । तस्य मुक्तेषु तावदपवादमाह गुणेति ॥ <गुणातीता विमुक्तानां मतिः शुद्धचितिर्यतः ॥ अनुव्याख्यान४,२.१५ ॥ साम्यगेवाथ नित्या च ... ॥ अनुव्याख्यान४,२.१६ ॥> *१२,१२५ .* न्यायसुधा यद्यपि विमुक्तानां मतिः सम्यगेव अथापि गुणातीता सत्त्वजन्या न भवति । कुतः शुद्धचितिः नित्या च यतः । जडं हि कुतश्चिज्जायते न चेतनम् । तथानित्यमेव न नित्यम् । दैत्यानां स्वरूपज्ञानेष्वविद्यमानं सम्यक्तवं तर्हि कथमित्यतः शुद्धेत्युक्तम् । स्वाभाविकदोषरहितेत्यर्थः । *१२,१२६* स्वरूपोपाधिगतदाषनिबन्धनं हि दैत्यानां ज्ञानानामसम्यक्त्वम् । करणनिमित्तो ज्ञानानां विषयनियमो वैशद्यभेदश्च । तत्र यदि मुक्तानां ज्ञानं नित्यं तर्हि निर्विषयं वा स्यात्सर्वविषयं वा । एवं वैशद्येऽपीति । तत्राह तत्तदिति ॥ <... तत्तन्माहात्म्ययोगतः । बहला चातिविशदा ... ॥ अनुव्याख्यान४,२.१६ च् ॥> न्यायसुधा तेषां तेषां माहात्म्यं योग्यतारूपं तदेव योगो निमित्तं ततस्तदनुसारेण (बहुल)बहुलार्थविषयिण्यतिविशदा च । *१२,१२७* श्रीदेव्यामप्युक्तस्यापवादमाह स्पष्टा चेति ॥ *१२,१२८* <... स्पष्टा चैव श्रियो मतिः ॥ अनुव्याख्यान४,२.१६ ॥ महाशुद्धचितित्वेन ... ॥ अनुव्याख्यान४,२.१७ ॥> न्यायसुधा श्रियो मतिश्च सम्यक्तवेऽपि गुणातीतेति सम्बन्धः । महाशुद्धचितित्वेनेति पूर्ववदेव तत्र हेतुः । महच्छब्देन कदापि (बाह्य)दोषसम्बन्धो नास्तीत्युच्यते । स्पष्टैवेति भुक्तमतेरप्यतिशयेन विशदेत्यर्थः । एतदपि पूर्ववद्वयाख्येयम् । भगवज्ज्ञानेऽप्यपवादमाह ततोऽपीति ॥ <... ततोऽप्यतिमहाचितिः । अशेषोरुविशेषाणामतिस्पष्टतया दृशिः । नित्यमेकप्रकारा च नारायणमतिः परा ॥ अनुव्याख्यान४,२.१७ f ॥ सूर्यप्रभावदखिलं भासयन्ति निरन्तरा । निर्लेपा वीतदोषा च नित्यमेवाविकारिणी ॥ अनुव्याख्यान४,२.१८ ॥> न्यायसुधा नारायणमतिश्च सम्यक्तवेऽपि परा गुणेभ्य इति शेषः । तत्र पूर्ववदेव हेतुः । ततः श्रियोऽप्यतिशयेन महाशुद्धचितिः । विशिष्यन्त इति विशेषाः पदार्थाः । अशेषाणामुरूणामनन्तानां विशेषाणां दृशिर्विषयीकारिणी । अतिस्पष्टतयाशेषपदार्थविषयेत्येतदपि बहुला चातिविशदेतिवद्वयाख्येयम् । दृशिः साक्षात्कार इति वा । नित्यमेकप्रकारेत्युत्पत्तिविनाशरहितेत्ययमपि गुणातीतत्वे हेतुः । केचिदेकमेवेश्वरज्ञानमित्यास्थिताः । अपरे त्वनेकानीति । तद्विवेकार्थमुक्तं निरन्तरा निर्भेदेति । तर्हि किं तेषु तेषु पदार्थेषु ज्ञातेषु विक्रियते नेत्याह नित्यमविकारिण्येवेति । कथं तर्हि तत्तद्विषयीकरणमित्यत उक्तं सूर्येति ॥ यथा सूर्यप्रभा स्वयं निर्विकारापि तांस्तान्प्राप्तान्विषयान्प्रकाशयति तथेयमपीत्यर्थः । अत्र च विशेष एव निर्वाहकः । अत एवैकेत्यनुक्तवा निरन्तरेत्युक्तम् । निर्लेपा वीतदोषा चेति शुद्धत्वव्याख्यानम् । लेपः कर्मसम्बन्धः । महच्छब्दव्याख्यानं पूर्ववत् । यद्वा नित्यमेवेति तदर्थमत्रापि योज्यम् । परा स्वतन्त्रेत्यतिशब्दस्य व्याख्यातत्वेनापि व्याख्येयम् । अत एव तत्तन्त्रत्वाच्चेति वक्ष्यति । *१२,१३४* एतानि विशेषणानि लक्ष्मीमानेऽप्यतिदिशति विशेषानीति ॥ <विशेषांसतद्गतांस्त्यक्तवा प्रायस्तल्लक्षणा श्रियः ॥ अनुव्याख्यान४,२.१९ ॥> न्यायसुधा तद्गतान्भगवद्गतांस्तानि लक्षणानि यस्याः सा तथोक्ता । श्रियो मतिः प्रतिपत्तव्येति शेषः । भगवद्गताशेषविशेषविषयीकारित्वं विहायान्यधर्मवती ज्ञातव्येत्यर्थः । प्राय इत्युक्तस्य तात्पर्यमाह तथैवेति ॥ <तथैव स्पष्टताभावात्तत्तन्त्रत्वाच्च केवलम् । न तादृशी ... ॥ अनुव्याख्यान४,२.१९ ए ॥> न्यायसुधा यथा भगवन्मतेर्निरतिशयस्पष्टत्वं तथैव । केवलं तत्तन्त्रत्वात्भगवन्मात्राधीनत्वात् । अत्र केवलमिति स्वरूपकथनम् । पराधीनत्वादित्येव हेतुः । तादृशी भगवन्मतिसदृशी । अतः प्राय इत्युक्तमिति भावः । *१२,१३५* लक्ष्मीमतिविशेषणानि मुक्तब्रह्ममतावतिदिशति ब्रह्मणस्त्विति ॥ <... ब्रह्मणस्तु प्राय एव श्रियो यथा ॥ अनुव्याख्यान४,२.१९ f ॥> न्यायसुधा ब्रह्मणस्तु मतिः श्रियो यथैवं प्रायः । तथा वैशद्याद्यभावात्प्राय इत्युक्तम् । केवलमित्युक्तयभावाच्च । अत एव तत्र तदुक्तम् । ब्रह्मण इति विशिष्याभिधाने को हेतुरित्यत आह मुक्तानां त्विति ॥ <मुक्तानां तु तदन्येषां समुद्रतरळोपमा ॥ अनुव्याख्यान४,२.२० ॥> न्यायसुधा विशेषबलेन वृद्धिह्रासवतीत्यर्थः । यथोक्तमवृद्धिह्रासरूपत्वमित्यादि । मुक्तग्रहणस्य तात्पर्यमाह अग्नीति ॥ <अग्निज्वालावदेव स्यात्स्मृतिगानां दृशो भवः ॥ अनुव्याख्यान४,२.२० ॥> न्यायसुधा अग्निज्वालाया अग्नेरिव संसारिणां दृशोऽन्तःकरणाद्भव उत्पत्तिरेव स्यान्न तु व्यक्तिमात्रम् । *१२,१३७* भवत्वेवं ज्ञानानां गुणनिमित्तं नानाविधत्वम् । प्रकृते तु किमित्यत आह एवंविधेष्विति ॥ <एवंविधेषु ज्ञानेषु तमसा मुष्यदृष्टयः ॥ अनुव्याख्यान४,२.२१ ॥> न्यायसुधा ज्ञानेष्वेवंविधेषु सत्सु मुष्यदृष्टयोऽपहृतसम्यग्ज्ञानाः । सम्यग्ज्ञानाभावेऽन्यथादृक्तवमपि नोपपद्यते । अधिष्ठानसामान्यज्ञानस्य भ्रान्त्युपयोगित्वादित्यत उक्तं खद्योतेति ॥ <खद्योतसदृशात्यल्पज्ञानत्वादन्यथादृशः । वदन्ति वादिनो मोक्षं नानामतसमाश्रयात् ॥ अनुव्याख्यान४,२.२१ f ॥> न्यायसुधा यथान्धतमसे खद्योता अपि भयहेतवस्तथा विपर्ययबहुलमल्पं सम्यग्ज्ञानमपि तामसमेव । यथोक्तम् । अतत्त्वार्थवदल्पं चेति । नानामतसमाश्रयान्नाना वदन्तीति योजना । ज्ञानानां गुणवशादनेकविधत्वोपपत्तेस्तमसाऽवृत्ता वादिनः प्रमाणावधीरणात्सम्यग्ज्ञानविकला आभासादरणादधिष्ठानसामान्यज्ञानवत्त्वाच्च विपरीतज्ञानिनो मोक्षं नानाविधमाचक्षत इत्यर्थः । कारणैकत्वान्मिथ्याज्ञानेनाप्येकविधेन भाव्यमिति चेन्न । सहकारिवैचित्र्याद्वैचित्र्योपपत्तेः । तदिदमुक्तं नानामतमाश्रयादिति ॥ मतानां च प्रवाहेणानादित्वमुक्तम् । मूलकारणे तमोगुणेऽपि वैचित्र्याच्च । अत एवोक्तं गुणभेदत इति ॥ *१२,१३९* समधिगतमेतत्नानाविधेषु मोक्षवादेष्वेकः प्रमाणमूलोऽन्ये मिथ्याज्ञानमूला इति । नतु विशेषोऽतः पुनः संशय एवेत्यत परमतानां सर्वेषां हेयत्वं दिदर्शयिषुरादौ तावज्जिनोदितं मोक्षस्वरूपमनुवदति आश्रित्येति ॥ <आश्रित्य प्रतिभामाह जिनस्तत्रातितामसीम् ॥ अनुव्याख्यान४,२.२२ ॥> न्यायसुधा तत्र तेषु वादिषु । वेदप्रामाण्या(स्या)नङ्गीकारादतितामसीमित्युक्तम् । किमाहेत्यत अह ज्ञानादिति ॥ <ज्ञानात्कर्मक्षयान्मोक्षो भवेद्देहाख्यपञ्जरात् ॥ अनुव्याख्यान४,२.२२ ॥> न्यायसुधा ज्ञानात्केषाञ्चित्कर्मणां क्षयो भवति । केषाञ्चिद्भोगात् । ततः कर्मक्षयात्पक्षिणः पञ्जरादिव आत्मनो देहान्मोक्षो भवेत् । देहावस्थानस्य कर्मनिमित्तत्वात् । ततः कथं वर्तत इत्यत आह पञ्जरेति ॥ <पञ्जरोन्मुक्तखगवदलाकाकाशगोचरः । नित्यमूर्ध्वं व्रजत्येव पुद्गलो हस्तपादवान् ॥ अनुव्याख्यान४,२.२३ ॥ इति ... ॥ अनुव्याख्यान४,२.२४ ॥> न्यायसुधा यथा पञ्जरोन्मुक्तः खग ऊर्ध्वं व्रजत्येवमेवोर्ध्वं व्रजति । अयं तु विशेषः । अलोकाकाशो गोचरो यस्य स तथोक्तः । नित्यमेवेति च । देहपरिमाणस्यात्मनो देहाभावे परिमाणाभावप्राप्तौ उक्तं हस्तपादवानिति ॥ चरमदेहस्य यः सन्निवेशस्तथाभूत इत्यर्थः । इत्याहेति सम्बन्धः । अनूदितं दूषयति तदिति ॥ <... तत्केन मानेन मोक्षरूपं प्रदृश्यते ॥ अनुव्याख्यान४,२.२४ ॥> न्यायसुधा प्रदर्श्यते परं प्रति जिनेन । यदप्यनन्तचतुष्ययावाप्तिर्मुक्तस्योच्यते जिनेन । तथापि सा सम्प्रतिपन्नत्वान्नानूदिता नापि दूषिता । *१२,१४२* कथमुक्तमोक्षस्वरूपमप्रामाणिकमिति चेत् । न तावदत्र प्रत्यक्षमस्ति नापि आगमः । तदीयागमस्यास्माभिरनङ्गीकारात् । वेदादेश्च परेणानङ्गीकृतत्वात् । अतः केवलं किञ्चिदनुमानं वक्तव्यं तत्राह गतिरिति ॥ <गतिरूर्ध्वा च दुःखेता गतित्वाल्लौकिकी यथा । इत्युक्ते चानुमानैकशरणस्य किमुत्तरम् ॥ अनुव्याख्यान४,२.२४ f ॥> न्यायसुधा चशब्दोऽनुक्तसमुच्चयार्थः । तेन विप्रतिपन्नेति प्रतिज्ञायां सिद्धयति । हेतौ च चेतनाश्रितेति । तेनाचेतनगतौ बाधो, देवदत्तगतौ सिद्धार्थत्वं, अचेतनगतौ व्यभिचारश्च न सम्भवति । दुःखेनेता प्राप्ता दुःखेता । प्राप्तिश्च न साध्यसाधनभावलक्षणा । तथा सति देवदत्तस्य सुखार्थायां मन्दगतौ व्यभिचारापातात् । दूरत्वस्य चानियतत्वात् । तीव्रत्वस्याप्यपरिनिष्ठितत्वात् । किं तर्हि समानकालीनेन दुःखेन सहैकाधिकरणत्वलक्षणा । कदाचिद्देवदत्तः दुःखेन विनापि गच्छति तत्र व्यभिचार इति चेन्न । देवदत्तस्य कदापि निर्दुःखताया अनङ्गीकारात् । आध्यात्मिकादिष्वन्यतमेन महताल्पेन वायं खलु सदा संवलितः । चेतनशब्देन जाग्रतोऽभिधानान्न सुप्तगतौ व्यभिचारः । सुखार्थापि गतिरल्पं दुःखमुत्पादयतीत्यभ्युपगम्य दुःखसाधनत्वं वा साध्यम् । लौकिकी देवदत्तादिगतिः । इति च प्रत्यनुमाने केनचिदुक्ते, एकं च तच्छरणं चैकशरणमनुमानमेकशरणं यस्यासौ तथोक्तः । अन्यथा पूर्वकालैकेत्येकशब्दस्य पूर्वनिपातः स्यात् । *१२,१४५* प्रत्यनुमानस्योत्तरं शङ्कते अनूर्ध्वेति ॥ <अनूर्ध्वगतिता तत्र यद्युपाधिः ... ॥ अनुव्याख्यान४,२.२५ ॥> न्यायसुधा तत्र देवदत्तगतेर्दुःखतत्वेऽनूर्ध्वताविशिष्यं गतित्वं प्रयोजकं न गतित्वमात्रमिति यदि ब्रूयादित्यर्थः । पक्षेतरोऽयं कस्माच्छङ्कित इति चे(त्)न्न । लक्षणसम्पत्तौ तदुपाधित्वस्योक्तत्वात् । निराकरोति खगस्येति ॥ *१२,१४६* <... खगस्य च । दूरोर्ध्वगमने दुःखमिति साध्यानुगो न सः ॥ अनुव्याख्यान४,२.२५ ॥> न्यायसुधा तदा वदाम इत्यादावुपस्कर्तव्यम् । खगस्य पारावतादेर्दूरोध्वर्गमने च दुःखमस्तीति हेतोः स उपाधिः साध्यानुगः साध्यव्यापको न भवतीत्यतोऽनुपाधिः । इदमुक्तं भवति । किमयं केवलसाध्यव्यापकोऽभिमतः किं वा साधनावच्छिन्नसाध्यव्यापकः । न प्रथमः । अधर्मे साध्यसद्भावेऽप्यनूर्ध्वताविशिष्यगतित्वस्याभावेन साध्याव्यापकत्वात् । न द्वितीयः । खगस्य दूरोर्ध्वगतौ गतित्वावच्छिन्ने दुःखेतत्वे सत्यप्यनूध्वर्गतित्वस्याभावात् । अनेनोर्ध्वगतित्वाभावोऽनूर्ध्वगतित्वं केवलसाध्ये उपाधिरित्यपि प्रयुक्तमिति । दूरग्रहणं खगस्य दुःखं व्यञ्जयितुम् । तदा हि तस्मिन्दुःखकार्याणि दृश्यन्ते । प्रत्यागमनसमयवर्तिदुःखकार्याणि तानीति चेन्न । ऊर्ध्वं गच्छत्येव तद्दर्शनात् । *१२,१४७* मा भूदयमुपाधिः शरीरवृत्तित्वं तु भविष्यति । देवदत्तगतौ यद्दुःखेतत्त्वं तत्र न गतित्वं प्रयोजकं किं नाम शरीरवृत्तित्वम् । न चेदं साध्याव्यापकम् । यद्दुःखेतं तच्छरीरिवृत्तीत्यस्य व्यभिचारादर्शनादित्यतः सर्वोपाधिसाधारणं दूषणमाह प्रतिसाधनेति ॥ <प्रतिसाधनरूपस्य नानुमानस्य दूषणम् । उपाधिः ... ॥ अनुव्याख्यान४,२.२६ च् ॥> न्यायसुधा जिनोक्तानुमानानां प्रतिसाधनं खल्वस्माभिरुपन्यस्तम् । प्रतिसाधनरूपस्यानुमानस्य चोपाधिर्न दूषणम् । अतोऽत्रोपाध्युद्भावनमेवासङ्गतं किं तद्दूषणगवेषणेन । पूर्वोपाधेस्त्वङ्गीकारेण दूषणमभिहितमिति । कुतो नेत्यत आह प्रतिरूपं हीति ॥ <... प्रतिरूपं हि साधनं तन्नचापरम् ॥ अनुव्याख्यान४,२.२६ ॥> न्यायसुधा यदुपाधिर्नाम दूषणं तत्प्रतिरूपं साधनं न त्वनैकान्त्यादिकम् । हिशब्दो यस्मादित्यर्थे । *१२,१४८* एतदुक्तं भवति । उपाधिस्तावत्प्रतिपक्षोन्नायकः नेतरस्था दूषणम् । ततः प्रतिपक्षस्योपाधिमुद्भावयता प्रतिपक्ष एवोद्भावितो भवति । प्रतिपक्षश्च साधनाय प्रवृत्तं प्रतिबध्नाति न पुनः किञ्चित्साधयति । प्रथमेनैव प्रतिबद्धत्वात् । अतः प्रतिपक्षस्य प्रतिपक्षोऽकिञ्चित्करत्वान्न दूषणम् । अत एवोपाधिरपीति । *१२,१५०* ननु पक्षादिप्रविभागोत्तरकालमुपाधिः प्रतिपक्षस्योन्नायको भवत्येव । प्राक्तु ततोऽव्याप्तेरुन्नायकः । अतस्तदपेक्षया शरीर(रि)वृत्तित्वमुपाधिर्भवत्वित्यतोऽभ्युपगम्य दूषयति अथापीति ॥ <अथापि सशरीरत्वं चात्रोपाधिर्न वै भवेत् ॥ अनुव्याख्यान४,२.२७ ॥> न्यायसुधा यदि कयाचिद्विवक्षया प्रतिपक्षस्याप्युपाधिरुच्यते तथापि सशरीरत्वं शरीरेण सह वर्तमानत्वं शरीरसमानाश्रयत्वं शरीर(रि)वृत्तित्वमिति यावत् । न केवलमनूर्ध्वगतित्वमिति चशब्दः । अत्रास्मदुक्तानुमाने । वैशब्दोऽवधारणे । कुतो न भवेदित्यत आह गतित्वमिति ॥ <गतित्वं यत्र देहित्वमिति यत्साधनानुगम् ॥ अनुव्याख्यान४,२.२७ ॥> *१२,१५१* न्यायसुधा यत्र गतित्वं विशिष्यं तत्र देहित्वं देहेन सम्बन्धः पूर्वोक्तः देहिवृत्तित्वमिति यावत् । इति प्रकारेण शरीर(रि)वृत्तित्वं साधनानुगं साधनस्य विशिष्यगतित्वस्य व्यापकं यद्यस्मादित्यर्थः । *१२,१५२* स्यादेतत् । यत्किञ्चिद्गतिपक्षीकारे बाधादिप्रसङ्गात्मुक्तानां गतिः पक्षीकरणीया । तस्या दुःखेतत्वसाधने भवतामपसिद्धान्तः स्यात् । भवद्भिरपि मुक्तानां निर्दुःखत्वस्याभ्युपगतत्वात् । तथा या गतिः सा दुःखेतेति व्याप्तिं वदता ईश्वरस्यापि दुःखमङ्गीकरणीयम् । अन्यथा तत्र व्यभिचारापत्तेः । ततोऽप्यपसिद्धान्त एव । शरीर(रि)वृत्तित्वस्य साधनव्यापकताङ्गीकारे गतिमत्त्वादीश्वरस्यापि शरीरित्वमङ्गीकार्यम् । ततश्चापसिद्धान्त एवेत्यत आह आगमेति ॥ <आगमाननुसारित्वे प्रसङ्गोऽयं यतस्ततः । नापसिद्धान्तता दोषः ... ॥ अनुव्याख्यान४,२.२८ च् ॥> न्यायसुधा यतो वेदादिकमागममनुसृत्य मोक्षस्वरूपानुमानेऽतिप्रसङ्गोऽयमस्माभिरुक्तः यदि वेदादिनिरपेक्षस्त्वमेवमनुमिमीषे तदैवमपि कस्मान्नानुमिनुया इति । ततः कारणादपसिद्धान्ततादोषो न भवति । प्रसङ्गेऽप्यपसिद्धान्तमुद्भावयन्तं बोधयितुमाह प्रसङ्ग इति ॥ <... प्रसङ्गे यदि सा भवेत् । तदैवातिप्रसङ्गः स्यान् ... ॥ अनुव्याख्यान४,२.२८ ए ॥> न्यायसुधा सा अपसिद्धान्तता । भवेद्दोष इति शेषः । कथमतिप्रसङ्ग इत्यत आह नेति ॥ <... न पसङ्गः क्वचिद्भवेत् ॥ अनुव्याख्यान४,२.२८ ॥> न्यायसुधा इतिशब्दोऽत्रान्तेऽध्याहार्यः । सर्वेष्वपि प्रसङ्गेष्वपसिद्धान्तस्य कथञ्चिदुद्भावयितुं शक्यत्वादिति भावः । एतेन मुक्तानां सततोर्ध्वगतिः सिद्धा चेद्बाधोऽन्यथाऽश्रयासिद्धिरित्यपि परास्तम् । परसिद्धाश्रये प्रतिपक्षस्य प्रसञ्जनात् । *१२,१५३* उपाध्यन्तरमाशङ्कते लोकेति ॥ <लोकाकाशगतित्वं चेदुपाधिः ... ॥ अनुव्याख्यान४,२.२९ ॥> *१२,१५४* न्यायसुधा अत्र लोकाकाशसम्बन्धित्वमेवोपाधिः । साध्यव्यापकत्वात् । गतित्वं तु स्वरूपकथनम् । दूषयति साधनेति ॥ <... साधनानुगः । सोऽपीत्युक्ते वदेत्किं स ... ॥ अनुव्याख्यान४,२.२९ च् ॥> न्यायसुधा या गतिः सा लोकाकाशसम्बन्धिनीति सोऽप्युपाधिः साधनमनुगच्छति व्याप्नोति । मुक्तगतावुपाधेरभावान्नेति चेन्न । तत्रापि गतित्वेन तत्साधनम् । एतेन शरीरिवृत्तित्वस्यापि साधनव्यापकत्वं समर्थितं वेदितव्यम् । तदिदमुक्तमित्युक्ते वदेत्किं स इति । स्वाभिमते मोक्षे प्रमाणमुपदशर्यन्नुपसंहरति तस्मादिति ॥ <... तस्माद्वेदोदितो भवेत् ॥ अनुव्याख्यान४,२.२९ ॥ मोक्ष ... ॥ अनुव्याख्यान४,२.३० ॥> न्यायसुधा जिनोक्ते मोक्षस्वरूपे प्रमाणाभावात् । उक्तदोषातिदेशेन बौद्धेक्तमपि मोक्षं दूषयति एवमिति ॥ <... एवं स्वयं विष्णुर्यद्यपीशो ह्यशेषवित् ॥ अनुव्याख्यान४,२.३० ॥> *१२,१५५* न्यायसुधा <चकार सौगतमतं मोहायैव चकार यत् ॥ अनुव्याख्यान४,२.३० ॥ असुराणामयोग्यानां वेदमार्गे प्रवर्तताम् । अतोऽसुराधिकारत्वान्न ग्राह्यं तन्मतं क्वचित् ॥ अनुव्याख्यान४,२.३१ ॥> न्यायसुधा यथाप्रामाणिकत्वाज्जैनमतं न ग्राह्यमेवं तन्मतं सौगतमतमपि क्वचिद्ग्राह्यं न भवति । ननु परमाप्तेन बुद्धरूपेण(पिणा) विष्णुना कृतमिदं कथं न ग्राह्यमित्यत उक्तं स्वयमिति ॥ यद्यपि सौगतमतं स्वयं विष्णुश्चकार तथापि न ग्राह्यमिति सम्बन्धः । ईश इति करणपाटवमभ्युपैति । अशेषविदिति तत्त्वज्ञानम् । अभ्युपगमे कारणं प्रमाणप्रसिद्धिं हिशब्देनाह । तर्हि कुतो न ग्राह्यमित्यत उक्तं मोहायैवेति ॥ यद्यस्मादसुराणां मोहायैव तच्चकार । अतोऽसुराधिकारत्वान्न ग्राह्यम् । अधिक्रियन्तेऽस्मिन्नित्यधिकारः । असुराणामधिकारोऽसुराधिकारस्तस्य भावस्तत्त्वं तस्मात् । असुराः कुतो मोहनीया इत्यत उक्तमयोग्यानामिति ॥ वेदमार्ग इति पूर्वेणोत्तरेण च सम्बद्धयते । एतदुक्तं भवति । यद्यपि भगवान्बुद्धः पटुकरणस्तत्त्वज्ञानवांश्च श्रुत्यादिसिद्धः । ग्रन्थकरणादेव विवक्षुश्च । नैतावताप्याप्तः । विप्रलम्भकत्वात् । यथोक्तम्"ततः कलौ सम्प्रवृत्ते संमोहाय सुरद्विषाम् । बुद्धो नाम्ना जिनसुतः कीकटेषु भविष्यतिऽ इति । अतस्तदुक्तं मोक्षस्वरूपं हेयमेवेति । *१२,१५६* एवं सामान्यतो दूषितं बौद्धमतं विशेषतो निराकर्तुं तद्भेदानाह चतुरिति ॥ <चतुष्प्रकारं तच्चोक्तं ... ॥ अनुव्याख्यान४,२.३२ ॥> न्यायसुधा व्याख्यातृमतिभेदादिति भावः । कथमित्यत आह शून्यमिति ॥ <... शून्यं विज्ञानमेकलम् । अनुमेयबहिस्तत्त्वं तथा प्रत्यक्षबाह्यगम् ॥ अनुव्याख्यान४,२.३२ ॥ इति ... ॥ अनुव्याख्यान४,२.३३ ॥> *१२,१५६ .* न्यायसुधा एकलमद्वितीयं शून्यमेव तत्त्वमित्येकं मतम् । एकं विज्ञानमेव तत्त्वमित्यपरम् । अनुमेयं बहिस्तत्त्वं ज्ञनाव्यतिरिक्तं यस्मिंस्तत्तथोक्तम् । अस्त्येव ज्ञानव्यतिरिक्तमपि तत्त्वं किं तु तदनुमेयमिति सौत्रान्तिकमतमन्यदित्यर्थः । तथाशब्दः समुच्चयार्थः । प्रत्यक्षं बाह्यगं यस्मिंस्तद्वैभाषिकमतं चैकमित्येवं चतुष्प्रकारमिति । एतेषु शून्यवादिनोऽतितामसाः । प्रमितसकलवस्त्वपलापात् । ततो ज्यायांसो विज्ञानवादिनः । रूपाद्यपलापेऽपि विज्ञानमात्राङ्गीकारात् । ततः सौत्रान्तिका बाह्यार्थाभ्युपगमात् । तस्य चानुमेयत्वाभ्युपगमेन वैभाषिकेभ्यः कष्टाः । ततो वैभाषिकाः । बाह्यार्थमभ्युपगम्य तस्य यथायथं प्रत्यक्षादिगम्यताभ्युपगमादित्येतज्ज्ञापयितुमनेन क्रमेणोद्देशः कृतः । *१२,१५९* तत्र शून्यवाद्युक्तं मोक्षमनुवदति तत्रेति ॥ <... तत्र तु ये शून्यं वदन्त्यज्ञानमोहितः । ते मोक्षं तादृशं ब्रूयुर्निश्शङ्कं मायिनो यथा ॥ अनुव्याख्यान४,२.३३ ॥> न्यायसुधा तेषु चतुर्षु । ये शून्यमेव तत्त्वं वदन्ति ते मायिना यथाभूतं मोक्षमाचक्षते तादृशमेव ब्रूयुः । इयांस्तु विशेषः । मायिनो वेदः प्रमाणमित्यभिमानात्"परमं साम्यमुपैतिऽ"सोऽश्नुते सर्वान्कामान्ऽ इत्यादेर्वेदाच्छङ्कमानास्तस्यान्यथाव्याख्यानं विधाय स्वाभिमतं मोक्षं प्रतिपादयन्ति । तमोगुणो लक्ष्यते । अज्ञानकारणत्वात् । "प्रमादमोहौ तमसो भवतोऽज्ञानमेव चऽ इति वचनात् । तेन मोहिताः । *१२,१६१* एवं सामान्येनोक्तं स्पष्टमाचष्टे न किञ्चिदिति ॥ <न किञ्चिनमुक्तयवस्थायामात्मात्मीयमथापि वा ॥ अनुव्याख्यान४,२.३४ ॥> न्यायसुधा किञ्चिदित्यस्यैव विवरणम् । आत्माप्यथवाऽत्मीयमिति । आत्मेति (वि)ज्ञानमुच्यते । आत्मीयमिति ज्ञेयम् । तदुभयमपि मोक्षे नास्ति । *१२,१६२* शून्यवादोऽपि द्विविधः । एकात्मवादोऽनेकात्मवादश्चेति । तत्र प्रथम एव मुख्यसिद्धान्तः । मन्दानां तु बुद्धावारोहाय तु द्वितीयोऽवतारितः । तदुभयसाधारणमुक्तवा विशेषं विवक्षुरादावाद्यमाह एकस्मिन्निति ॥ <एकस्मिन् संसृतेर्मुक्ते न किञ्चिदवशिष्यते ॥ अनुव्याख्यान४,२.३४ ॥> न्यायसुधा किञ्चित्चेतनमचेतनं च । एकमुक्तौ कुत एतदित्यत आह तदिति ॥ <तत्संवृत्यैव भेदोऽयं चेतनाचेतनात्मकः । दृश्यते संवृतेर्ध्वंसे निर्विशेषैव शून्यता ॥ अनुव्याख्यान४,२.३५ ॥> न्यायसुधा तस्यैकस्यैवात्मनः संवृत्याज्ञानेनैवायं परिदृश्यमानश्चेतनाचेतनात्मको, भिद्यत इति भेदः पदार्थसमूहो, दृश्यते । नतु परमार्थो नाप्यनेकाज्ञानकल्पितः । अतस्तस्यैकस्यैवात्मनः संवृतेर्ध्वंसे जाते सति शून्यतैव पारमार्थिकी (अव)विशिष्यत इति युक्तमेवेति । निर्विशेषेति शून्यस्य स्वरूपसङ्कीर्तनम् । संवृतेर्ध्वंस एव मोक्ष इति वक्ष्यति । निर्विशेषत्वमेव विवृणोति न सत्त्वमिति ॥ <न सत्त्वं नैव चासत्त्वं शून्यतत्त्वस्य विद्यते । न सुखत्वं न दुःखत्वं न विशेषोऽपि कश्चन ॥ अनुव्याख्यान४,२.३६ ॥> न्यायसुधा सत्त्वं परसामान्यादिरूपम् । असत्त्वमभावप्रतियोगित्वम् । किंबहुना कश्चनापि विशेषो न विद्यते । *१२,१६४* ननु मोक्षस्तावदसन्न भवति । सदा संसारापत्तेः । अतः सता मोक्षेण सविशेषं शून्यमित्यत आह निर्विशेषमिति ॥ <निर्विशेषं स्ययम्भातं निर्लेपमजरामरम् । शून्यं तत्त्वमसम्बाधं नानासंवृतिवर्जितम् ॥ अनुव्याख्यान४,२.३७ ॥ अशेषदोषरहितं मनोवाचामगोचरम् । मोक्ष इत्युच्यतेऽसद्भिर्... ॥ अनुव्याख्यान४,२.३८ च् ॥> *१२,१६४ .* न्यायसुधा शून्यं तत्त्वमेवासद्भिर्मोक्ष इत्युच्यते । नतु शून्यातिरिक्तो मोक्षोऽस्ति । अतो न तेन सविशेषत्वम् । तर्हि सर्वदा मोक्षभावाच्छून्यभावनादेर्वैयर्थ्यमित्यतो निर्विशेषमित्याद्युक्तम् । स्वयम्भातमित्यस्यैव विवरणं मनोवाचामगोचरमिति । निर्लेपं धर्माधर्मरहितमजरं च तदमरं च अजरामरम् । सम्बाधो वस्त्वन्तरोपमर्दः । असम्बाधमद्वितीयमिति यावत् । दोषाः कामादयः । न, केवलं शून्यं, मोक्षः किन्तु नानासंवृतिवर्जितत्वाद्युपलक्षितम् । उपलक्षणनिष्पत्तये च भावनाद्युपयोग इति । *१२,१६५* अज्ञाननिवृत्त्याद्युपलक्षितं शून्यमेव मोक्ष इत्येतत्कुत इत्यत आह नानेति ॥ <... नानासंवृतिदूषितम् ॥ अनुव्याख्यान४,२.३८ ॥ संसृत्यवस्थं विज्ञेया ... ॥ अनुव्याख्यान४,२.३९ ॥> न्यायसुधा नानासंवृतिभिर्दूषितं शून्यमेव संसारावस्था विज्ञेया यतोऽतस्तद्विपरीतं शून्यमेव मोक्ष इति युक्तम् । *१२,१६५ .* एतदुक्तं भवति । शून्यं तत्त्वं स्वतो निर्विशेषमेकमेव । तस्य परमसूक्ष्मस्य वाङ्मनसातीतस्य स्वप्रकाशस्यावरणविक्षेपाद्यनेकशक्तिमत्या मूलसंवृत्या कर्तृत्वभोक्तृत्वशक्तिमदहङ्कारोपाधिवशात्किञ्चित्स्थूलता जायते, ततः सद्द्वितीयत्वेन सविशेषतायां स्थूलता सम्पद्यते । ततो मनोवचनगोचरत्वे जाते विधिनिषेधगोचरत्वेन सलेपत्वम् । रागादिदोषसंसर्गश्च । ततो देहेन्द्रियान्तःकरणविषयसम्बन्धे स्थूलतरता भवति । ततो ममकारवतो दुःखादिमत्त्वे स्थूलतमत्त्वमित्येवं संवृत्या तत्कार्यत्वात्संवृतिसंज्ञकैरहङ्कारादिभिश्च संवलितं शून्यमेव संसारः । भावनाप्रकर्षादिना मूलसंवृतौ ध्वस्तायां तत्कार्यप्रवाहे च विलीने तदुपलक्षितं शून्यमेव मोक्ष इति । *१२,१६६* शून्यमेव चेन्मोक्षः संसारश्च । तदा मोक्षसंसारशब्दयोः पर्यायत्वमित्यादिकमापद्यते इत्येतदपि चोद्यमनेनैव परिहृतमित्याशयवानाह संवृत्यैवेति ॥ <... संवृत्यैव विशेष्यते । स्थितया ध्वस्तया चैव संसृतिर्मोक्ष इत्यपि ॥ अनुव्याख्यान४,२.३९ ॥> न्यायसुधा यद्यपि शून्यमेव संसारो मोक्षश्च । तथापि संसृतिरिति मोक्ष इत्यपि विशिष्यत एव । कथम् । स्थितया च ध्वस्तया च संवृत्यैव । उपलक्षणभेदादर्थभेदे सति न शब्दपर्यायत्वादिकमिति भावः । *१२,१६७* एवमेकात्मवादमुपन्यस्यानेकात्मवादं दर्शयति केचिदिति ॥ <केचित्तेष्वन्यथा प्राहुः ... ॥ अनुव्याख्यान४,२.४० ॥> न्यायसुधा तेषु शून्यवादिषु । अन्यथा एकात्मवादिमतात् । कथमित्यत आह संवृत्यैवेति ॥ *१२,१६८* <... संवृत्यैव त्वनेकधा । अवच्छिन्नं महाशून्यं नानानपुद्गलशब्दितम् ॥ अनुव्याख्यान४,२.४० ॥> न्यायसुधा तुशब्देनैकात्मवादं स्वाभाविकानेकात्मवादमुपाधिकृतानेकात्मवादं च व्यावर्तयति । संवृत्या नानाभूतया संवृत्यावच्छिन्नमेव नतु स्वभावतः । संवृतेस्तत्कृतावच्छेदानां च मिथ्यात्वान्नानापुद्गलशब्दितमित्युक्तं भवतीति शेषः । ततः किमित्यत आह यस्येति ॥ <यस्य शून्यैकरसता ज्ञानात्सा त्वपगच्छति । स पुद्गलत्वनिर्मुक्तो महाशून्यत्वमेष्यति ॥ अनुव्याख्यान४,२.४१ ॥ संवृत्यान्यस्त्ववच्छिन्नो दुःखान्यनुभवत्यलम् । इत्य्... ॥ अनुव्याख्यान४,२.४२ च् ॥> न्यायसुधा तत्रानेकेष्वात्मसु यस्यात्मनस्तु शून्यैकरसताज्ञानाच्छून्याद्वितीयताज्ञानात्सा संवृतिरपगच्छति मूलसंवृतिर्व्यावृत्ता भवति । अन्या नश्यति । स पुद्गलत्वात्कर्तृत्वादिरूपान्निर्मुक्तो महाशून्यत्वमेष्यतीव । यस्तु संवृत्यावच्छिन्न आत्मा स पुद्गलभावेन दुःखान्यलं परमार्थबुद्धयैवानुभवति । इति प्राहुरिति सम्बन्धः । *१२,१६९* <... एवं मायिनश्चाहुरेकजीवत्ववादिनः ॥ अनुव्याख्यान४,२.४२ ॥ बहुजीवमताश्चेति ... ॥ अनुव्याख्यान४,२.४३ ॥> न्यायसुधा शून्यवाद्यभिमतमोक्षनिरासेन मायावाद्यभिमतोऽपि निरस्तो भविष्यतीत्याशयेन यदुक्तं मायिनो यथेति सिद्धान्तसाम्यं तदुपपादयति (इत्ये)एवमिति ॥ एकजीवत्ववादिनो बहुजीवमताश्चेति द्विविधमायिनश्चैवं द्विविधशून्यवादिवदेव मोक्षस्वरूपमाहुः । एको जीवो यस्मिंल्लोके स तथोक्तस्तस्य भावस्तत्त्वं तद्वदन्तीत्येकजीवत्ववादिनः । बहवो जीवा यस्मिंस्तत्तथोक्तं बहुजीवमतं येषां ते बहुजीवमताः । *१२,१७०* ननु शून्यवादिनः संवृतिनिबन्धनः संसारस्तन्निवृत्तिश्च मोक्ष इत्याचक्षते । मायावादिनस्तु मायाहेतुकोऽयं संसारस्तन्निवृत्तिश्च मोक्ष इति । अतो वैषम्यमित्यत आह मायेति ॥ <... माया तेषां तु संवृतिः ॥ अनुव्याख्यान४,२.४३ ॥> न्यायसुधा या शून्यवाद्यभ्युपगता संवृतिः सैव तेषां मायिनां माया । अनाद्यनिर्वाच्यत्वलक्षणस्य आवरणविक्षेपादेः कार्यस्य चैकत्वादिति भावः । शून्यवादिनः शून्यं तत्त्वमाहुर्मायावादिनस्तु ब्रह्म । अतोऽस्ति वैषम्यमित्यत आह निर्विशेषत्वेति ॥ <निर्विशेषत्ववाचैव शून्यं ब्रह्मैव नो भिदा ॥ अनुव्याख्यान४,२.४३ ॥> न्यायसुधा शून्यं ब्रह्मेति चैतयोर्भिदा नो विद्यते । कुतः निर्विशेषत्वस्य वाचैव द्वाभ्यां द्वयोर्निर्विशेषत्वेनोक्तत्वात् । वैधर्म्यं खलु वस्तुनो भेदकम् । तच्चात्र नास्तीति द्वयोरपि सम्मतम् । अतः शब्दभेदमात्रं न वस्तुभेद इति । *१२,१७१* अथ मतम् । सत्यं ज्ञानमनन्तं ब्रह्म विज्ञानमानन्दं ब्रह्मैवेति श्रुत्यैव सत्यादिलक्षणं ब्रह्म सर्वतो व्यावर्तितं तत्कथं शून्यं ब्रह्मेति नो भिदेत्युच्यते इति । सत्यम् । सदादिलक्षणैर्ब्रह्म श्रुत्या सर्वतो व्यावर्तितमिति । तत्तु मायावादिमते नोपपद्यत इत्याशयवानाह सदिति ॥ <सच्चित्सुखादिकं चैव किं कुतोऽखण्डवादिनः ॥ अनुव्याख्यान४,२.४४ ॥> न्यायसुधा सदादिकं च किमेव न किमपीत्यर्थः । तथाहि । सदादिकं किं ब्रह्मस्वरूपमुतान्यत् । आद्ये न लक्ष्यलक्षणभावः । अनेकपदवैयर्थ्यं च । न द्वितीयः । अखण्डवादित्वात् । यथा भवतां सत्यत्वादिकं ब्रह्मस्वरूपमपि तल्लक्षणं तथा ममापि किं न स्यादिति चेन्न । अस्माभिः विशेषशक्तया तन्निर्वाहाङ्गीकारात् । परेण तु कुतो निर्वाह्यमेतत् । मयापि विशेषोऽङ्गीक्रियत इति चेत् । न । अखण्डवादित्वात् । *१२,१७२* यद्यपि सत्यादिपदप्रतिपाद्यवस्तुनि न भेदः । तथापि व्यावर्त्यानामसत्त्वादीनामस्त्येव अतस्तद्वयावृत्तिप्रयोजनानि तद्वाचीनि वानेकानि पदानि ब्रह्मणि वर्तन्त इत्यभ्युपगमात्कथमस्मन्मते श्रुत्यर्थानिर्वाह इत्यत आह व्यावर्त्येति ॥ <व्यावर्त्यमात्रभेदस्तु विद्यते शून्यवादिनः ॥ अनुव्याख्यान४,२.४४ ॥> न्यायसुधा व्यावर्त्यमात्रभेदस्त्वित्येकदेशोत्कीर्तनेन सकलमप्युक्तमुपलक्षयति । एषा प्रक्रिया समस्ता शून्यवादिनोऽपि मतेऽस्त्येवातो नैतयापि ब्रह्मशून्ययोर्भेदो वक्तुं शक्यते । शून्यवादिनोऽपि विद्यत इति किमापादनेनोच्यते । नेत्याह अनृतादेरिति ॥ <अनृतादेरपोहं तु स्वयमेव हि मन्यते ॥ अनुव्याख्यान४,२.४५ ॥> न्यायसुधा सत्यादिपदार्थत्वेन शून्यविशेषणत्वेन चेति शेषः । मन्यते शून्यवादी । अपोहपदार्थवादिनो बौद्धा इति प्रसिद्धमेवेति हिशब्देनाह । "जाड्यसंवृविदुःखान्तपूर्वदोषविरोधि यद्ऽ इति प्रसिद्धं च । आस्तां तावद्ब्रह्मशून्ययोर्विशेषप्रतिपादनं निर्विशेषयोः । विशेषोऽस्तीति प्रतिज्ञैव तावदेषा नाङ्गं धत्ते । व्याहतत्वादिति भावेनाह निर्विशेषत्वत इति ॥ <निर्विशेषत्वतो नैव विशेषो ब्रह्मशून्ययोः ॥ अनुव्याख्यान४,२.४५ ॥> न्यायसुधा नैव प्रतिज्ञातुं शक्यत इति शेषः । *१२,१७३* ननु मायावादिना वेदस्य प्रामाण्यं स्वतः प्रामाण्यं नित्यत्वं चाङ्गीकृत्य वेदवाक्यनिर्वाहोऽयं कृतः । शून्यवादी तु वेदप्रामाण्यमेव नाङ्गीकुरुते । तत्कथमुक्तं व्यावर्त्यमात्रेति । तत्राह प्रामाण्यादीति ॥ <प्रामाण्यादि च वेदस्य फलतः सममेव हि ॥ अनुव्याख्यान४,२.४६ ॥> न्यायसुधा शब्दमात्रेण विषमम् । अर्थस्तु द्वयोरपि सम एव । तस्माद्वाक्यार्थनिर्वाहोऽपि सम इत्युक्तमुपपन्नम् । वेदवाक्यपुरस्कारस्तु मायावादिनां छद्ममात्रं प्रमेयं तु समानमेवेति भावः । कथं फलतः समानमित्यत आह अतत्त्वावेदकमिति ॥ <अतत्त्वावेदकं यस्मात्प्रमाणं तेन कथ्यते ॥ अनुव्याख्यान४,२.४६ ॥> न्यायसुधा वेद इति वर्तते । सर्वमपि प्रमाणमिति वा । तेन मायावादिना । कथ्यते अविद्यावद्विषयाणि प्रत्यक्षादीनि प्रमाणानि शास्त्राणि चेत्यादाविति शेषः । अतत्त्वावेदकत्वेऽङ्गीकृतेऽपि कुतः सममित्यत आह अतत्त्वावेदकत्वमिति ॥ *१२,१७४* <अतत्त्वावेदकत्वं यदप्रामाण्यं सतां मतम् ॥ अनुव्याख्यान४,२.४६ f ॥> न्यायसुधा यत्यस्मात्सतां विदुषाम् । नानाविधानि लक्षणानि प्रणयन्तोऽपि परीक्षका अतत्त्वावेदकव्यावृत्तये प्रयतन्त एव । अनुभूतिः प्रमाणमिति वदताप्यतत्त्वावेदकाभावाभिमानेनैव न प्रयत्नः कृतः । न पुनरतत्त्वावेदकस्यापि प्रामाण्याभिप्रायेण । अतो मायावादिनाभ्युपगतं वेदप्रामाण्यं नामाप्रामाण्यमेव । प्रामाण्याभावे च तत्स्वतस्त्वं दूरोत्सारितम् । नित्यत्वव्युत्पादनं च व्यर्थमेवेति । *१२,१७६* नन्वतत्त्वावेदकत्वेऽपि यस्य विषयो ब्रह्मज्ञानात्प्रागेव बाध्यते तदप्रमाणम् । यस्य तु विषयो ब्रह्मज्ञानेनैव बाध्यस्तदतत्त्वावेदकं प्रमाणमिति विभागः । वेदविषयस्तु ब्रह्मज्ञानेनैव बाध्यते । अतस्तस्य प्रामाण्यमित्याशयेनाशङ्कते दीर्घेति ॥ <दीर्घभ्रान्तिकरी चेत्स्यादतत्त्वावेदकप्रमा ॥ अनुव्याख्यान४,२.४७ ॥> *१२,१७७* न्यायसुधा या दीर्घभ्रान्तिकरी सातत्त्वावेदकप्रमेति यदि मतं स्यादित्यर्थः । किमिदं लोकवृत्तमनुसृत्योच्यते । किं वा स्वसङ्केतमात्रेण । आद्ये दोषमाह रज्ज्विति ॥ <रज्जुसर्पादिविज्ञानादप्याधिक्यादमानता । स्यादागमस्यानिवर्त्यमहामोहप्रदत्वतः ॥ अनुव्याख्यान४,२.४७ f ॥> न्यायसुधा आगमस्य वेदस्य । कुतः । अल्पेन कालेनानिवर्त्यत्वाद्यो महान्मोहस्तत्प्रदत्वतः । अप्रामाण्ये विशेषाभावेऽपि तद्धेतुकानर्थातिशयाभिप्रायेणाधिक्यादित्युक्तमिति भावः । द्वितीये अतिप्रसङ्गमाह तलेति ॥ <तलनैल्यादिविज्ञानमाकाशे मानतांव्रजेत् ॥ अनुव्याख्यान४,२.४८ ॥> न्यायसुधा तलमिन्द्रनीलं तस्य नैल्यमिव नैल्यं तलनैल्यम् । आदिपदार्थं स्वयमेव भाष्यकृद्विवृणोति छत्रेति ॥ <छत्राकारत्वविज्ञानंचन्द्रप्रादेशतामतिः ॥ अनुव्याख्यान४,२.४८ ॥> न्यायसुधा आकाश इति वर्तते । मानतां व्रजेदिति सर्वत्र सम्बद्धयते । अल्पकालानिवर्त्यभ्रान्तिहेतोः प्रामाण्यसङ्केतं कुर्वता एतेषामपि प्रामाण्यसङ्केतः करणीयोऽविशेषात् । ब्रह्मज्ञाननिवर्त्यविषयत्वमाश्रित्यायं सङ्केतः क्रियते न त्वल्पकालानिवर्त्यभ्रान्तिहेतुत्वमिति चेत् । (न) ब्रह्मज्ञाननिवर्त्यविषत्वोक्तयाप्यस्यैवार्थस्य मायावादिना विवक्षितत्वात् । अन्यथा"न खलु नाग इति नग इति वा पदात्कुञ्जरं गिरिं वा प्रतिपद्यमाना भवन्ति भ्रान्ताऽ इति वर्णदैर्घ्यादिज्ञानं कथमुदाहरेत् । *१२,१७९* किं चैवंविधं वेदप्रामाण्यं शून्यवादिनाप्यङ्गीकृतमेवेति कुतोऽयं विशेषः । न सर्वस्यापि वेदस्य मायावादिनातत्त्वावेदकत्वमुच्यते । किं नाम विधिप्रतिषेधविषयस्य । अद्वितीयं तत्त्वं प्रतिपादयतस्तत्त्वमसीत्यादेर्महावाक्यस्य निर्विशेषं सच्चिदानन्दात्मकं तत्पदार्थं प्रतिपादयतो"यत्तदद्रेश्यमग्राह्यम्ऽ"सत्यं ज्ञानम्ऽ इत्यादेरवान्तरवाक्यस्य च तत्त्वावेदकत्वमङ्गीक्रियत एव, न चैवं शून्यवादिना, इत्यतः कथं साम्यमित्यतः शून्यवादिनाप्येवमेवाङ्गीक्रियते । तत्त्वावेदकत्वं हि न विषयविसंवादाभावातिरिक्तं किञ्चिदस्ति । वाक्यद्वयार्थस्य चाविसंवादः शून्यवादिनाप्यङ्गी(कृत)क्रियत एवेत्याशयवान्महावाक्यार्थाङ्गीकारं तावद्दर्शयति निर्भेदत्वं त्विति ॥ <निर्भेदत्वं तु शून्यस्य तेनाप्यङ्गीकृतं सदा ॥ अनुव्याख्यान४,२.४९ ॥> न्यायसुधा तेन शून्यवादिना अपि, सदेत्यनेन स्वयमेव नास्मदापादनेनेति सूचयति । *१२,१८०* अवान्तरवाक्यार्थाङ्गीकारोऽपि द्वयोः समान इति दर्शयन्निर्विशेषत्वं तावदुभयसम्मतमित्याह सत्त्वेति ॥ <सत्त्वासत्त्वादिधर्माणामभाव उभयोर्मतः ॥ अनुव्याख्यान४,२.४९ ॥> न्यायसुधा तत्त्वस्येति शेषः । उभयोर्मायावादिशून्यवादिनोर्मतः सम्मतः । सत्यत्वमपि शून्यवादिनाङ्गीक्रियत इत्याशयेन शून्यं नामासत्तस्य सत्त्वं कथमित्यत आह नहीति ॥ <न हि सत्प्रतियोगित्वं शून्यत्वं तेन चेष्यते ॥ अनुव्याख्यान४,२.५० ॥> न्यायसुधा सत्प्रतियोगित्वं सद्विरोधित्वमसत्त्वम् । तेन च शून्यवादिनापि । निर्विशेषत्वाभिप्रायेण शून्यमित्युच्यते नासत्त्वाभिप्रायेण । तत्त्वमित्यङ्गीकारादिति भावः । आनन्दतापि शून्यवादिना अभ्युपगम्यत इति वक्तुं मायावाद्यभ्युपगतानन्दतां तावदनुवदति नचेति ॥ <न च दुःखविरोधित्वादन्या ह्यानन्दतेष्यते ॥ अनुव्याख्यान४,२.५० ॥ मायिना ... ॥ अनुव्याख्यान४,२.५१ ॥> न्यायसुधा दुःखविरोधित्वमेवानन्दत्वं नतु धर्मरूपं किमपीत्यर्थः । हिशब्देनानृतजडविरोधीत्यादितत्प्रसिद्धिं सूचयति । ततः किमित्यत आह शून्येति ॥ <... शून्यपक्षेऽपि ... ॥ अनुव्याख्यान४,२.५१ ॥> *१२,१८१* न्यायसुधा तत्समानमिति शेषः । "जाड्यसंवृतिदुःखान्तपूर्वदोषविरोधि यद्ऽ इत्यादितद्वचनात् । ज्ञानत्वाङ्गीकारं दर्शयति ज्ञानमिति ॥ <... ज्ञानं जाड्यविरोधि च ॥ अनुव्याख्यान४,२.५१ ॥> न्यायसुधा ज्ञानं च जाड्यविरोधिस्वरूपमेवोच्यते मायिना । तच्छून्यवादिनोऽपि समानमित्यर्थः । स्यादेतत् । मायावादिना ब्रह्मणो निर्विशेषत्वादिकमङ्गीक्रियते शून्यवादिना तु शून्यस्य । तत्कथं साम्यमित्यतो मैवम् । ब्रह्मशून्ययोर्भेदाभावस्योक्तत्वादित्याह धर्मा इति ॥ <धर्माः केऽपि न सन्त्येव को विशेषस्ततस्तयोः ॥ अनुव्याख्यान४,२.५१ ॥> न्यायसुधा ततो व्यावर्तकाभावात्तयोर्ब्रह्मशून्ययोः को विशेषः किंकृतो भेदः स्यात् । ननूक्तविधमद्वैततत्त्वं सूत्रकारस्य सिद्धान्त एव । तत्कथं दूषणाय तदनुवादः क्रियत इत्यत आह एतादृशानामिति ॥ <एतादृशानां पक्षाणां दूषणं प्रभुरा कृतम् । स्वपक्षसादनेनैव ... ॥ अनुव्याख्यान४,२.५२ च् ॥> *१२,१८२* न्यायसुधा शून्यपक्षसदृशपक्षाणाम् । कथम् । तद्विरुद्धस्य स्वपक्षस्य साधनेनैवार्थात् । एतदुक्तं भवति । नाद्वैतं सूत्रकारस्य सिद्धान्तः । तेन तस्य दूषितत्वात् । पृथगुपदेशादित्यादिना तद्विरुद्धाथर्स्य साधितत्वात् । नहि तस्य दुष्यतामननुसन्दधत्तद्विरुद्धं साधयतीति सम्भवतीति । न केवलमर्थाद्दूषणं कृतं किन्तु"नाभाव उपलब्धेःऽ इत्याद्युक्तितोऽपीत्याह नाभाव इति ॥ <... नाभाव इति चोक्तितः ॥ अनुव्याख्यान४,२.५२ ॥> न्यायसुधा एवं सप्रभेदं शून्यवाद्यभिमतं मोक्षमनूद्य साधारणदोषेण तावद्दूषयन् यः शून्यवादिना"प्रदीपस्येव निर्वाणं विमोक्षस्तस्य तायिन (भाविनः)ऽ इत्यात्मविनाशो मोक्ष उक्तस्तं दूषयति आत्मेति ॥ <आत्माभावे पुमर्थः क ... ॥ अनुव्याख्यान४,२.५३ ॥> न्यायसुधा मोक्ष इति वक्ष्यमाणं सिंहावलोकनन्यायेनेहा(नेनेहा)पि सम्बद्धयते । आत्मनोऽभावे विनाशे सति मोक्षः कः किंसम्बन्धी पुमर्थः । एतदुक्तं भवति । आत्मविनाशलक्षणो मोक्षः किमात्मनः फलमुतानात्मनः । नाद्यः । तस्याभावात् । नहि फलिनोऽभावे फलमुपपद्यते । धर्मादिषु तथा दर्शनात् । न द्वितीयः । आत्मनाशेऽनात्मनोऽप्यभावात् । भावेऽप्यपुरुषार्थत्वप्रसङ्गात् । अनात्मनस्तेनोपकाराभावाच्चेति । नन्वात्मन एवायम् । धर्मादिवदभ्युदयत्वाभावादसमानकालताप्युपपद्यत इत्यत आह आत्मेति ॥ मोक्षः कः पुमर्थः पुमर्थो न भवेदित्यर्थः । तत्र हेतुमाह इष्यस्येति ॥ *१२,१८३* <... इष्टस्यात्मावधिर्यतः ॥ अनुव्याख्यान४,२.५३ ॥> न्यायसुधा इष्योत्कर्षपरम्परायाः पर्यन्तो यतः सर्वमात्मार्थतयेष्यम् । आत्मा त्वनन्यार्थतया । इष्यमात्रस्य वित्तादेर्विनाशं पुरुषो नार्थयते, किमतेष्यतमस्यात्मनः । *१२,१८५* यद्वाऽत्माभावे सति मोक्षः कः पुमर्थः किमिष्यावाप्तिरूपोऽथानिष्यनिवृत्तिरूप इत्यर्थः । नाद्यः । तत्र हेतुः इष्यस्येति ॥ सर्वस्याप्यात्मेतरस्येष्यस्यात्मावधिराश्रयो यतः । आत्मार्थं हि सर्वमिष्यम् । स चेन्न स्यात्तदा कस्यायं पुरुषार्थः स्यादित्यर्थः । न द्वितीयः । तत्र हेतुः इष्यस्येति ॥ अनिष्यनिवृत्तिरपि पुरुषार्थो भवन्ती तदा स्याद्यदीष्यं न विहन्यात् । तद्विधातेऽपि वा यदि महतोऽनिष्यस्य विघातिनी स्यात् । तथा लोके दर्शनात् । नहि कश्चिन्महदिष्यं विनाश्य अल्पानिष्यनिवृत्तिं कुर्वाणः प्रेक्षावानुपलभ्यते । आत्मा च सर्वतोऽपीष्यतमः । तद्विघातेन भवन्त्यनिष्यनिवृत्तिः कथं पुरुषार्थो भवेत् । रोगादिपीडिता उद्बन्धादिनाऽत्मविनाशं कुर्वन्तो दृश्यन्त इति चेन्न । रोगाद्यायतनदेहपरित्यागेनात्मानं निर्दुःखीकर्तुमेव तेषां प्रवृत्तेः । निर्दुःखो भूयासमिति हि सर्वस्याशीः । नतु न भूयासमिति । देहात्मविवेकज्ञानविधुरास्त्वात्मनाशायैव प्रयतन्त इति चेन्न । तेषामप्रेक्षावत्त्वेनात्रानुदाहार्यत्वात् । उपपादितं चैतत् । यत्पशवोऽपि देहात्मविवेकज्ञानवन्त इति । *१२,१८६ .* ननु दुःखात्यन्तनिवृत्तिस्तावदवश्यमेष्यव्या । सा च कारणनिवृत्त्यैव भवति नान्यथा । कारणं च दुःखस्यात्मैव । अधर्मार्जनादाधारत्वाच्च । तत्कथमात्मनाशेन शून्यभावापत्तिर्नेष्यत इति चेत् । मैवम् । न ह्यात्मैव दुःखकारणम् । किन्तु जागर एव भावात्सुप्तावभावादन्वयव्यतिरेकाभ्यां शरीरेन्द्रियविषयवेदनादिकमपि । ततो ज्ञानभोगाभ्यां कर्मणि क्षीणे निर्बीजस्य देहादेरनुत्पादे सामग्रीवैकल्येन दुःखानुत्पादस्य सम्भवात्किमात्मनाशकल्पनया । कुतो विनिगमनमिति चेत् । सर्वस्याप्यात्मार्थत्वात् । आत्मनश्चात्यन्ताभ्यर्हितत्वादिति ब्रूमः । विप्रकृष्टव्ययेन हि साध्यासिद्धौ सन्निकृष्टव्ययं प्रेक्षावन्तः कुर्वन्ति । तस्मात्"आत्मार्थे पृथिवीं त्यजेत्ऽ इति न्यायेन दुःखं जिहासताऽत्मावधिकस्यैव कारणस्य मोक्ष एष्यव्यो न त्वात्मनोऽपीति युक्तमुत्पश्यामः । तदेतत्सूचयन्विपक्षे बाधकमाह यदीति ॥ *१२,१८७* <यदि नात्मावधिर्मोक्षो मोक्षः स्याद्घटशून्यता ॥ अनुव्याख्यान४,२.५३ ॥> न्यायसुधा यद्यस्मादभिमतप्रकारेणात्मावधिर्मोक्षो न भवेत् । आत्मव्यतिरिक्तानां दुःखकारणानां देहादीनामेव निवृत्तिरात्मनस्तु स्वरूपेणावस्थानमिति पक्षो यदि न स्यादित्यर्थः । आत्मनोऽपि शून्यतापत्तिर्यदि स्यादिति यावत् । तदा घटशून्यतापि देवदत्तस्य मोक्षः स्यात् । तथाच साधनानुष्ठानवैयर्थ्यम् । घटशून्यतायाः पारिव्राज्यादिकारणानपेक्षत्वात् । *१२,१८८* ननु कुतोऽयं प्रसङ्गोऽविशेषादिति चेन्न । आत्मशून्यता घटशून्यतेति भवद्भिरेव विशेषस्योक्तत्वादित्यत आह कल्पितत्वादिति ॥ <कल्पितत्वाद्विशेषाणां ... ॥ अनुव्याख्यान४,२.५३ ॥> न्यायसुधा न खल्वत्र शून्यताशब्देनाभावोऽभिधीयते । "भावार्थप्रतियोगित्वं भावत्वं वा न तत्त्वतः । यस्य"इत्यभिधानात्किन्तु (वि) नष्ट आत्मा घटश्च । तौ चाप्रामाणिकौ । नच तथाविधयोर्विशेषाः प्रामाणिकाः सम्भवन्ति । नहि तुरगृङ्गं शशृङ्गं च व्यावर्तकधर्मवती इति सम्भवतः । तस्मादात्मशून्यता घटशून्यतेति व्यवहर्तृभिः केवलं व्यवहारार्थं विशेषाः कल्पिता इत्यङ्गीकार्यम् । तथाच नाविशेषोऽसिद्ध इति । दूषणातिदेशार्थं प्राङ्मतसाम्यमुपपादितम् । अतः शून्यवादिनां दूषणं मायावादिनामतिदिशति मायिनोऽपीति ॥ <... मायिनोऽपि समं हि तत् ॥ अनुव्याख्यान४,२.५३ ॥> न्यायसुधा तदित्यात्मभाव इत्यादिनोक्तं समस्तं परामृशति । *१२,१९०* स्यादेतत् । नात्मनाशो मायावादिनोच्यते । येनेष्यनाशादपुरुषार्थत्वं मोक्षस्य स्यात् । नापि शून्यताऽपत्तिः । यतो घटशून्यतापि मुक्तिर्भवेत् । किं नाम जीवभावापगमेन ब्रह्मभावाविर्भावः । ब्रह्म च परमानन्दात्मकमिति भवत्येव तद्भावः पुरुषार्थ इति । मैवम् । कोऽयं जीवभावो नाम कश्च ब्रह्मभावः । यद्यविद्याकामकर्मादिबद्धत्वं जीवत्वं परमानन्दभोक्तृत्वं च ब्रह्मत्वमित्यभिधीयते तदानुज्ञया वर्तामहे । न चैवं परस्य पन्थाः । यदेतत्कर्तृत्वभोक्तृत्वशक्तयुपेतं साकारं देहादिव्यतिरिक्तं रूपमहमिति साक्षिसिद्धं तदपगमस्य परेणेष्टत्वात् । इदमेव च रूपं परमेष्यमनुभूयत इति कथं नोक्तदोषः । आनन्दरूपतोपपादनाय परेणाप्यस्यैवरूपस्य परमप्रेमास्पदताया उपपादितत्वात् । न ह्येतस्माद्रूपाद्विविक्तं किमपि निराकारं रूपमनुसन्धाय मा न भूवं भूयासमिति लोक आशास्ते । चक्षुषी निमील्य तथेति वदतस्तु कः प्रतिमल्लः । संवलितरूपे तदप्यस्तीत्यत इयमाशीरिति चासत् । तस्य सर्वथाप्यबुद्धिस्थत्वात् । आशासनं च साकारमेव । निराकारस्य तदनुपपत्तेः । नचान्यस्यान्यस्मिन्निरुपाधिकः प्रेमा सम्भवतीतीदमेवेष्यतमम् । एवं तर्हि देहादिसहितत्वस्यापीष्टत्वात्तन्नाशेन भवतामपि मोक्षस्यापुरुषार्थत्वं स्यादिति चेन्न । परमेष्यलाभहेतोरल्पेष्टनाशस्यापि पुरुषार्थत्वेन लोके दृष्टत्वात् । ब्रह्मभावश्च न शून्यभावाद्भिद्यत इत्युपपादितम् । आनन्दरूपता च वाङ्मात्रमित्युक्तमेव । किं चानन्दत्वमपि न पुरुषार्थः । नहि कश्चिदानन्दो भूयासमित्याशास्ते । किन्तु तमनुभूयासमिति । नचानुभाव्यत्वं परेणेष्यते । अनुभवितुरन्यस्याभावात् । स्वस्मिन्कर्मकर्तृभावानभ्युपगमात् । *१२,१९१* अपि चानन्दत्वं प्राक्सिद्धमिति न पुरुषेणार्थनीयम् । प्रागविद्यावृतं न प्रकाशते पश्चादविद्यावरणापगमे प्रकाशतेऽतो नैवमिति चेन्न । प्रागपि स्वरूपस्य स्वयंप्रकाशमानताभ्युपगमात् । तन्मात्रस्य चानन्दस्याप्रकाशानुपपत्तेः । प्रकाशमानोऽप्यानन्दो न विशदः प्रकाशत इति चेन्न । निर्विशेषत्वात् । वैशद्यावैशद्ययोश्च विशेषनिबन्धनत्वात् । यद्धि सह विशेषैः प्रकाशते तद्विशदमुच्यते । यत्तु साधारणधर्मैः सह तदविशदमिति । अविद्यावरणापगमे प्रकाशत इति च कोऽर्थः । किं प्रतीयत इति उत प्रत्येतीति । नोभावपि । अनङ्गीकारात् । प्रदीपः प्रकाशत इति कोऽथरिति चेत् । भास्वररूपवान्वर्तत इति न किञ्चिदेतत् । तदिदं सूचितं हिशब्देन । *१२,१९५* ननु निर्विशेषां शून्यतां मोक्षमाचक्ष्महे । तल्प्रत्ययोऽपि हि व्यवहारार्थमेव उपादीयते नतु कमपि धर्मं प्रतिपादयति । घटशून्यता तु सविशेषा घटेन विशेषितत्वात् । तत्कथमतिप्रसङ्ग इति चेन्न । विवक्षिताया अपि शून्यताया एवमेवात्मशून्यतेत्यात्ना विशेषितत्वेन सविशेषत्वदर्शनादमोक्षत्वप्रसङ्गात् । अथैवमात्मशून्यताया विशेषे दृश्यमानेऽपि केनचिदभिसन्धिना निर्विशेषतोच्यते तत्राह दृश्यमान इति ॥ <दृश्यमाने विशेषेऽपि यदि चेदविशेषता । घटाभावोऽविशेषः स्यात्पाश्चात्यश्चेदनागतः ॥ अनुव्याख्यान४,२.५४ ॥> *१२,१९५ .* न्यायसुधा मोक्षत्वेनाभिमतस्य शून्यभावस्येति शेषः । चेच्छब्दः स्यादित्यर्थे । भावशब्दः कर्तृसाधनः । एवं तर्हि घटशून्यतापि तेनैवाभिसन्धिना निर्विशेषा स्यादित्यतिप्रसङ्गतादवस्थ्यमिति । पूर्वपक्षिणोऽभिसन्धिमुद्घाटयति पाश्चात्यश्चेदिति ॥ आत्मशून्यभावः । पाश्चात्यो विशेषरहित इति चेदित्यर्थः । पाश्चात्यत्वं चात्र व्यवहारापेक्षया । *१२,१९६* ततश्चैतदुक्तं भवति । इदानीं निरूपणसमये व्यवहारार्थं कल्पितेनैव विशेषेणात्मशून्यभावः सविशेष इवाभाति । अक्रियमाणे तु निरूपणे स्वरूपेण निर्विशेष एवेति । सिद्धान्तिनोऽभिसन्धिमुद्घाटति आत्मगत इति ॥ एवं तर्हि घटशून्यभावोऽपि निरूपण एव सविशेषो दृश्यते । निरूपणमनागतोऽप्राप्तस्तु निर्विशेष एवेत्यस्माभिरपि शक्यते वक्तुमित्यर्थः । *१२,१९७ .* किञ्चोक्तरूपे शून्यवादिमयावादिभ्यामुत्प्रेक्षिते मोक्षे न किञ्चित्प्रमाणमस्ति । तथाहि । न तावदत्र प्रत्यक्षं प्रमाणम् । प्रत्यक्षाविषयत्वादस्याथर्स्य । नाप्यागमः । वेदाद्यागमस्य शून्यवादिना प्रमाणत्वेनानभ्युपगमात् । तदीयागमस्यास्माभिरनङ्गीकृतत्वात् । मायावादिनं प्रति तु वक्ष्यामः । तस्मादात्मशून्यता पुरुषार्थो दुःखनिवृत्त्युपयोगित्वाच्छरीरादिशून्यतावदित्यनुमानमेव वक्तव्यम् । यथोक्तम् । "न तैर्विना दुःखहेतुरात्मा चेत्तेऽपि तादृशाः । निर्देषं द्वयमप्येवं वैराग्यं च द्वयोस्ततःऽ इति । तदिदं सत्प्रतिपक्षतया नानुमानमित्याह न मोक्ष इति ॥ *१२,१९८* <न मोक्षो विमतो यस्माददेहो घटशून्यता । यथेत्युक्ते वदेत्किं स योऽनुमामात्रमानकः ॥ अनुव्याख्यान४,२.५५ ॥> न्यायसुधा विमतः शून्यभावो ब्रह्मभावो वा न मोक्ष इति प्रतिज्ञा । यस्माददेह इति हेतुः अदेहत्वादिति । घटशून्यता यथेति दृष्टान्तः । योऽनुमामात्रमानकः स इत्युक्ते किं वदेदित्यनेनोक्तविधया प्रमाणान्तराभावं तत एव स्वानुमानस्याबाधितविषयत्वं च सूचयति । <न च मायी वदेत्तत्र ... ॥ अनुव्याख्यान४,२.५६ ॥> *१२,२००* न्यायसुधा अत्रानुमानविषये श्रुतिमालम्ब्य दूषणं न वदेत् । तथात्र स्वाभिमते मोक्षे श्रुतिं प्रमाणं नैव वदेदित्यर्थः । कुत इत्यत आह पूर्वेति ॥ <... पूर्वोक्तेनैव वर्त्मना । अमानत्वाच्छ्रुतेस्तस्य ... ॥ अनुव्याख्यान४,२.५६ च् ॥> न्यायसुधा तस्य मायावादिनो मते श्रुतेरमानत्वात् । कथम् । "प्रामाण्यादि च वेदस्यऽ इत्यादिना पूर्वोक्तेनैव वर्त्मना । ननु न सर्वो वेदोऽतत्त्वावेदकः किन्तु विधिनिषेधात्मक एव । अतथाभूतास्तु वेदान्तास्तत्त्वावेदका इति चेन्न । सर्वधर्मोज्झितस्यास्य किं शास्त्रेणाधिगम्यत इत्यादिना पूर्वोक्तेनैव वर्त्मनात्र तत्त्वे श्रुतेरमानत्वात् । अस्तु वा कथञ्चित्श्रुतिः प्रमाणम् । तथापि नास्मदनुमानस्य तद्बाध इत्याह न चेति ॥ <... नचादेहत्ववादिनी ॥ अनुव्याख्यान४,२.५६ ॥ श्रुतिः काचिद्... ॥ अनुव्याख्यान४,२.५७ ॥> न्यायसुधा मुक्ताविति शेषः । तथा तदभिमतमोक्षवादिनीत्यपि ग्राह्यम् । "अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतःऽ इत्यादिश्रुतिसद्भावात्कथमदेहत्ववादिनी श्रुतिर्नास्तीत्युच्यत इत्यत आह अदेहत्वमिति ॥ <... अदेहत्वमप्राकृतशरीरगा ॥ अनुव्याख्यान४,२.५७ ॥> न्यायसुधा यदस्यां श्रुतावदेहत्वमुच्यते तत्प्राकृतशरीरराहित्यमेव । नतु सर्वथाप्यदेहत्वम् । प्राकृतशब्देन जडमुपलक्ष्यते । तद्राहित्यं च चतुर्थपादोदितप्रकारेण ज्ञातव्यम् । एवं"ब्रह्म वेद ब्रह्मैव भवतिऽ इत्यादिश्रुतिराशङ्कय व्याख्यातव्या च । अशरीरत्वश्रुतेः कुतोऽर्थसङ्कोचः क्रियत इत्यत आह मोक्ष इति ॥ <मोक्षे भोगं यतो ब्रूते जक्षन् क्रीडन्निति श्रुतिः ॥ अनुव्याख्यान४,२.५७ ॥> न्यायसुधा "स तत्र पर्येति जक्षन्क्रीडन्रममाणः स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वाज्ञातिभिर्वाऽ इति श्रुतिर्मोक्षे स्त्र्यादिभोगं ब्रूते । न चाशरीरस्यासौ सम्भवतीत्यतः सङ्कोच इत्यर्थः । *१२,२०३* परकीयानुमानस्य प्रतिपक्षान्तरमाह निर्दुःखत्वादिति *१२,२०४* <निर्दुःखत्वान्न तन्मोक्षः प्रतिपन्नं यथेति च । अनुमादूषणं किं स्याद्वादिनोः शून्यमायिनोः ॥ अनुव्याख्यान४,२.५८ ॥> न्यायसुधा तच्छून्यत्वं ब्रह्मत्वं वा मोक्षो न भवति निर्दुःखत्वात्प्रतिपन्नं घटशून्यत्वं यथेति चानुमायाः किं दूषणं स्यान्न किमपि । शून्यशब्देन तदङ्गीकारवान् लक्ष्यते । शू(न्यं च मा)न्यश्च मायी चेति द्वन्द्वः । यद्वा शून्यं च माया चेति द्वन्द्वः । ते विद्येते ययोरिति व्रीह्यादिलक्षण इनिः । तत्र च तदन्तविधिरिष्यते । *१२,२०५* प्रतिपक्षान्तरमाह दुःखमिति । <दुःखं दुःखादभिन्नत्वान्मोक्षोऽपि स्यादसंशयम् ॥ अनुव्याख्यान४,२.५९ ॥> *१२,२०५ .* न्यायसुधा मोक्ष इति शून्यं ब्रह्म चोच्यते । प्रतिवादिभ्यां तथाभ्युपगतत्वात् । स मोक्षो दुःखात्मा स्यात्दुःखादभिन्नत्वात् । दुःखप्रतियोगिकभेद(रहितत्वा)शून्यत्वात्प्रसिद्धदुःखवतित्यर्थः । शून्यब्रह्मणोर्दुःखत्वे तद्भावापत्तिर्न पुरुषार्थ इति सिद्धयति । अपिशब्दः प्रतिपक्षान्तरसमुच्चयार्थः । असंशयमिति व्याप्तेर्निश्चितत्वमाचष्टे । दुःखप्रतियोगिकभेदाभावः कुत इत्यत आह भेद इति ॥ <भेदे सद्वैततैव स्याद्... ॥ अनुव्याख्यान४,२.५९ ॥> न्यायसुधा दुःखात्शून्यब्रह्मणोरिति शेषः । तथा चापसिद्धान्त इति भावः । किञ्च दुःखापायस्यात्मनाशेन विना देहादिनाशेनापि सम्भवादन्यथासिद्धिश्च अनुमानस्य । शरीरादिशून्यतापि न दुःखध्वंसोपयोगित्वात्पुरुषार्थः । किं नामात्मनो निर्दुःखतां प्रति हेतुत्वात् । नहि दुःखं नश्यत्विति कश्चिदाशास्ते । अपि तर्हि निर्दुःखः स्यामिति । ननु शून्यभावो ब्रह्मभावो वा भवतां सिद्धश्चेदपसिद्धान्तः, न चेदाश्रयासिद्धिरिति चेन्न । परानुमानेऽप्यात्मशून्यताया असिद्धत्वेनाश्रयासिद्धेः । इयांस्तु विशेषः । यत्परप्रसिद्धिमात्रेण प्रतिपक्षः सम्भवतीति । ननु भोगश्रुतिः सगुणमुक्तिविषयास्त्विति चेन्न । "परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यतेऽ इत्युक्तविरोधात् । निर्दुःखत्वान्मोक्षो न भवतीति विरुद्धमिति चेत् । परमेष्यस्य आत्मनो नाशः पुरुषार्थ इति कथं न विरुद्धम् । अथ सतो दुःखाद्भेदे सद्द्वैतता स्यात् । दुःखं तु मिथ्येति चेन्न । अनुभवविरोधादेरुक्तत्वात् । बहुजीववादिनं प्रति नान्तिमानुमानमिति न कुचोद्यावकाशः । *१२,२०७* तदेतत्सर्वमभिसङ्घायोपसंहरति इत्यादीति ॥ <... इत्याद्यमितदोषतः । हेयं मायामतेनैव सह शून्यमतं बुधैः ॥ अनुव्याख्यान४,२.५९ f ॥> न्यायसुधा सहैवेति सम्बन्धः । *१२,२११* विज्ञानवाद्यभिमतं मोक्षस्वरूपमप्युक्तदोषेणातिदिशति एवमिति ॥ <एवं विज्ञानवादोऽपि ... ॥ अनुव्याख्यान४,२.६० ॥> न्यायसुधा शून्यवादिमायावाद्यभिमतमोक्षवद्विज्ञानवाद्यभिप्रेतोऽपि मोक्षो हेय इत्यर्थः । ननु विज्ञानवादिनो विज्ञानं तत्त्वमाहुः तस्यापि क्षणिकत्वं स्वकर्मकप्रकाशकत्वलक्षणं स्वप्रकाशत्वं च । नचैवं पूर्वकावित्यतो वैषम्यात्कथमतिदेश इत्यत आह ज्ञानेति ॥ <... ज्ञानमात्रविशेषतः । तस्यापि भङ्गुरत्वादिविशेषमपहाय हि । अद्वैततामतं साक्षादुक्तदोषस्ततो भवेत् ॥ अनुव्याख्यान४,२.६० f ॥> *१२,२११ .* न्यायसुधा ज्ञानमात्रं चासौ विशेषश्च ज्ञानमात्रविशेषः । तमिति द्वितीयार्थे तसिः । यस्मात्ज्ञानमात्रविशेषं तस्य ज्ञानस्य भङ्गुरत्वादिविशेषमप्यपहाय विज्ञानवादोऽप्यद्वैततामतं ज्ञातव्यम् । न विद्यते द्वैतं यस्य तत्त्वस्य तदद्वैतं तस्य भावोऽद्वैतता । तस्या मतमद्वैततामतम् । ततः कारणादुक्तदोषोऽपि समो भवेत् । *१२,२१२* इदमुक्तं भवति । अस्तु विज्ञानवादस्य पूर्वस्मात्कश्चिद्विशेषः । तथापि स प्रकृतानुपयोगित्वान्नादरणीयः । मोक्षस्वरूपं तु प्रकृतं समानम् । प्रतिपन्नं जीवभावं विहायाद्वितीयविज्ञानत्वापत्तिर्मुक्तिरिति विज्ञानवादिनाप्यङ्गीकृतत्वात् । अतो युक्त एवातिदेश इति । यद्वा ज्ञानमात्रविशेषं तस्य भङ्गुरत्वादिविशेषं चापहाय विज्ञानवादोऽपि साक्षादद्वैततामतं ज्ञातव्य इत्यनेनेदमभिप्रैति । न कश्चिद्विज्ञानवादस्य पूर्वाभ्यां विशेषः । ज्ञानमिति विशेषस्य शब्दमात्रत्वेन हेयत्वात् । न हि ज्ञानत्वं नाम धर्मोऽभ्युपगम्यते परेण । भङ्गुरत्वादिकं तु तेनैव कल्पितमित्युक्तत्वाद्धेयमेव । नतु वस्तुतो मतभेदहेतुः । यथोक्तं"तत्र सन्ततिभेदश्चऽ इत्यादि । अतो युक्तोऽतिदेश इति । अतिदेशप्रकारस्तु स्पष्ट एव । *१२,२१३* अनुमानान्तरमपि तन्निरासार्थमाह काल इति ॥ <कालो न केवलज्ञानी कालत्वात्प्रतिपन्नवत् । एतयानुमया रोधान्न तादृङ्मोक्षरूपता ॥ अनुव्याख्यान४,२.६१ ॥> *१२,२१३ .* न्यायसुधा मोक्षकालोऽद्वितीयज्ञानवान्न भवतीत्यर्थः । प्रतिपन्नवद्वर्तमानकालवत् । रोधाद्विरोधात् । तादृक्मोक्षरूपं यस्यात्मनोऽसौ तादृङ्मोक्षरूपस्तस्य भावस्तत्ता । ज्ञानातिरिक्तस्य कल्पितत्वाद्वर्तमानकालोऽपि केवलज्ञानीति चेन्न । मुक्तिसंसारयोरविशेषापत्तेः । यस्तु विशेषोऽङ्गीक्रियते तदभाव एवानेन साध्यते । *१२,२१४* ज्ञानव्यतिरिक्तं किमपि नास्तीति मते कालोऽपि नास्त्येव । अतः किमाश्रयानुमानप्रवृत्तिरित्यत आह यदीति ॥ <यदि कालोऽपि नेत्याह कदेति प्रश्न उत्तरम् । किं वक्ष्यति ... ॥ अनुव्याख्यान४,२.६२ च् ॥> न्यायसुधा आह विज्ञानवादी । तदा कदा कालो नेति प्रश्ने परेण कृते सति किमुतरमसौ वक्ष्यति । निरधिकरणस्याभावस्य निरूपयितुमशक्यत्वात्कालो नेत्येतदपि दुर्निरूपमापद्येतेत्यर्थः । मोक्षावस्थायां कालो नेत्युत्तरं वक्ष्यामीत्याशङ्क्याह यदेति ॥ <... यदावस्थां वदेत्सा पक्षतां व्रजेत् ॥ अनुव्याख्यान४,२.६२ ॥> *१२,२१५* न्यायसुधा वदेत्कालाभावाधिकरणत्वेनेति शेषः । तर्हि सा मोक्षावस्था पूर्वानुमाने पक्षतां व्रजेत् । पक्षशब्देन तदेकदेशो धर्मी लक्ष्यते । मोक्षावस्था न केवलज्ञानवतीति प्रतिज्ञास्यत इत्यर्थः । एवं तर्हि कालत्वादिति हेतुः स्वरूपासिद्धः स्यादित्यत आह अवस्थात्वादिति ॥ <अवस्थात्वादिति ह्येव हेतुः ... ॥ अनुव्याख्यान४,२.६३ ॥> न्यायसुधा यदावस्था पक्षीक्रियते तदावस्थात्वादित्येव हि हेतुरुच्यते न कालत्वादित्यतो नोक्तदोषः । एवं संसारावस्थैव दृष्टान्तीक्रियत इति न दृष्टान्तदोषोऽपीति वाच्यम् । प्रथमोक्तपक्षहेतुदृष्टान्तानां त्यागे प्रतिज्ञाहानिः स्यादिति चेत् । मैवम् । कालाभावस्यावस्थामधिकरणं वदता न किञ्चिदात्महितमाचरितम् । अनुमानान्तरविरोधस्यापरिहार्यत्वात् । नहि प्रतिवादिनिग्रहमात्रेण विरुद्धं तत्त्वं व्यवतिष्ठते । मा हि भूत्कस्मिंश्चिदनुमाने सद्दूषणद्वयेन दूषितेऽधिकत्वेन च प्रतिवादिनि निगृहीते तस्य सदनुमानत्वमिति प्रदर्शनार्थमेवानुमानान्तरमुपन्यस्तम् । वस्तुतस्तु कालाभावमेव निराकुर्म इत्याशयवानाह सापीति ॥ <... सापि कदेति च । पृष्टे कालश्च वक्तव्यो नाकालत्वं ततो भवेत् ॥ अनुव्याख्यान४,२.६३ ॥> *१२,२१६* न्यायसुधा मोक्षावस्थां कालाभावस्याधिकरणत्वेन वदता सा मोक्षावस्थात्रप कदेति केनचित्पृष्टे भावनापरिपाकोत्तरकाल इत्यवस्थाधिकरणत्वेन काल एव वक्तव्यः । नह्येवं कदापि न प्रष्टव्यमिति नियामकमस्ति । ततः कालस्य सर्वथापरिहार्यत्वादकालत्वं कालाभावो न भवेत् । तथाच तदाश्रयेण प्रथमानुमानमपि प्रवर्त्स्यतीति । *१२,२१७* ननु कालाभावादाश्रयासिद्धिमाद्यानुमानम् । यदत्रोक्तं कदेति तदसत् । प्रतियोग्यधिकरणमेव ह्यभावस्याधिकरणम् । नच कालस्य कालोऽधिकरणम् । येन तदभावः कालाधिकरणः स्यात् । अतः कदेति प्रश्न एवानुपपन्नः । किमुत्तरेणेति चेत् । एवं तर्हि कालविशेषमधिकरणत्वेनानुपादाय कालं निषेधता सामान्यनिषेध एव कृतः स्यात् । ततः किमित्यत आह नेति ॥ <न काल इति सामान्यनिषेधे कालगप्रमा । निरुणद्धि ... ॥ अनुव्याख्यान४,२.६४ च् ॥> न्यायसुधा कालो नेति सामान्यतो निषेधे क्रियमाणे हि कालस्य स्वरूपमेव निषिद्धं स्यात् । तथा च कालं गच्छति विषयीकरोतीति कालगा प्रमा साक्षी (निरु)विरुणद्धि । स हि पूर्वोत्तरकोटिरहिततया कालसद्भावं गृह्णातीति । न केवलमयं साक्षिविरोधो विज्ञानवादिनः किं नाम पूर्वाभ्यां सह त्रयाणां चेत्याह समश्चेति ॥ <... वक्तव्यो नाकालत्वं ततो भवेत् ॥ अनुव्याख्यान४,२.६४ ॥> न्यायसुधा उक्ताः प्रत्युक्ताः । *१२,२१८ .* ननु कथं शून्यवादिमायावादिनोरयं साक्षिविरोधः । ताभ्यां कालाभावस्यानभ्युपगतत्वात् । यथा हि लोकेऽनेकेषु मायामयान् गजतुरगादीन्पश्यत्सु यस्य कारणविशेषेण मायापगच्छति स एव तान्न पश्यति अन्ये तु पश्यन्त्येव । तथा द्वैतदर्शनकारणमज्ञानं यस्यापगतं स एव तन्न पश्यति । अन्येषां तु कालादिप्रपञ्चदर्शनमनुवतर्त एवेति खलु ताभ्यामभ्युपेतमित्यत आह एकेति ॥ *१२,२१९* <एकजीवत्वपक्षे तु कालाभावादियं प्रमा । कुपिता ... ॥ अनुव्याख्यान४,२.६५ च् ॥> न्यायसुधा सत्यमेवं बहुजीववादिनः शून्यवादिनो मायावादिनश्च मतम् । नच तयोरस्माभिः साक्षिविरोधोऽभिहितः । किं तर्ह्येकमुक्तिरेव सर्वमुक्तिः एकस्मिन्मुक्ते न किञ्चिदवशिष्यत इत्येकजीववादपक्षे तु मुक्तौ कालाभावाभ्युपगमादियं प्रमा साक्षिरूपा कुपिता विरोधिनी भवत्येव । शून्यवादिमायावादिनौ प्रति साक्षिविरोधाभिधानमसङ्गतम् । कालाभावाभ्युपगमेऽपीदानीं तस्याप्रस्तुतत्वादित्यत आह कालमिति ॥ <... कालमादाय द्वैतमेवोपपादयेत् ॥ अनुव्याख्यान४,२.६५ ॥> न्यायसुधा इयं प्रमेति वर्तते । आधाय उपपाद्य । अयमभिसन्धिः । अद्वितीयस्य शून्यस्य ब्रह्मणो वात्तस्थानं मुक्तिरिति तावदेकजीववादिभ्यां ताभ्यामभिधीयते । तत्र वयं ब्रूमः । कालसद्भावान्नाद्वैतत्वमुपपद्यत इति । तत्र परः कालोऽपि नास्तीति वदति तदा साक्षिविरोधोऽभिधीयत इत्येतां सङ्गतिमाश्रित्यातिदेशः कृतो न त्वाश्रयासिद्धिप्रसङ्गेनेति । *१२,२२०* वादित्रयसाधारणमनुमानान्तरमाह विमत इति ॥ <विमतः प्रपञ्चवान् कालः कालत्वात्प्रतिपन्नवत् । इति चान्यानुमैकत्वं जीवस्य विनिवारयेत् ॥ अनुव्याख्यान४,२.६६ ॥> न्यायसुधा कालः प्रपञ्चवानित्युक्ते सिद्धसाधनता स्यात् । अतो विमत इत्युक्तम् । मोक्षकाल इत्यर्थः । तस्य स्पष्टीकरणाय काल इत्युक्तम् । कालाभावस्यानुपदमेव निरस्तत्वान्नाश्रयासिद्धिः । प्रपञ्चो वियदादिः प्रतिपन्नो वर्तमानकालः । पूर्वोक्तमेवेदं कुतः पुनरुच्यत इत्याशङ्कानिरासायोक्तमन्यानुमा चेति । यद्यपि द्वयोर्धर्म्यादिकं प्रयोजनं च समानम् । तथापि पूर्वमद्वैतनिषेधमुखेन प्रवृत्तम् । इदं तु प्रपञ्चविधिमुखेनेति भेदः । जीवस्य मुक्तस्य । *१२,२२१* उक्तातिदेशेनाद्वैतमतान्तराणि दूषयति कालेति ॥ <कालशब्देश्वरैकत्वमतान्यप्येवमेव हि । निराकृतानि ... ॥ अनुव्याख्यान४,२.६७ च् ॥> न्यायसुधा यद्यदनुविद्धं प्रतीयते तत्तत्रारोपितम् । यथेदमाकारे रजतम् । कालानुविद्धं च समस्तं प्रतिभाति । तस्मात्तत्रैवारोपितम् । स एव तु परमार्थः । अतस्तन्मात्रावस्थानं मुक्तिरिति कालैकत्ववादिनः । एवमेव शब्दैकत्ववादिनो वैयाकरणाः प्राहुः । यथा"न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते । अनुविद्धमिव ज्ञानं सर्वं शब्देन गम्यतेऽ इति । शैवैकदेशिनः स्वागममाश्रित्येश्वरैकत्वमाहुः । कथं निराकृतानीत्यत आह तेषां चेति ॥ <... तेषां च समत्वात्पक्षदोषयोः ॥ अनुव्याख्यान४,२.६७ ॥> *१२,२२१ .* न्यायसुधा तेषां शून्यवादिप्रभृतीनामेतेषां च पक्षस्तावत्समान एव । शून्यादिशब्दभेदस्याप्रयोजकत्वात् । प्रतिपन्नस्वरूपजीवविनाशादेः सर्वैरभ्युपगतत्वात् । अतः परमेष्यनाशेनापुरुषार्थत्वमित्यादिदोषोऽपि समान एवेति । अनुमानं तु प्रत्यक्षविरोधादिना दुष्यमेव । तथाऽगमोऽपीति स्फुटत्वान्नोक्तम् । *१२,२२३* वैभाषिकसौत्रान्तिकाभिमतं मोक्षं निरूपयति ज्ञानमिति ॥ <ज्ञानं स्वरसभङ्गयेव नित्यसन्तामिष्यते । बौद्धाभ्यामपराभ्यां तु ... ॥ अनुव्याख्यान४,२.६८ च् ॥> न्यायसुधा एवशब्देन विषयसम्बन्धं व्यावर्तयति । इष्यते मुक्तौ । अयमर्थः । ज्ञानमेवात्मा । तच्च ज्ञानं स्वभावेनैव भङ्गुरम् । अत एव क्षणिकम् । तत्सन्तानस्तु नित्यः । तस्यानादिवासनावशाद्यो विषयोपरक्तस्योत्पादः स संसारः भावनाप्रकर्षवशेन वसानायामुत्सन्नायां यो विषयोपप्लवं विना शुद्धस्यैवादयः स मोक्षः इत्युभयसमानम् । सौत्रान्तिकास्तु संसारे साकारत्वं मुक्तौ निराकारत्वं च विशेषमाहुरिति । *१२,२२४* निराकरोति तत्रापीति ॥ <... तत्राप्युक्तानुमा रिपुः ॥ अनुव्याख्यान४,२.६८ ॥> न्यायसुधा विमतः कालो न निर्विषयैतज्ज्ञानसन्ततिमान् कालत्वादिदानीन्तकालवदित्यादिरुक्ता उक्तसरूपा अनुमा रिपुर्विरोधिनीत्यथर्ः । *१२,२२५* अनुमानान्तरमाह मोक्ष इति ॥ <मोक्षो न शुद्धविज्ञानसन्तानी कालगत्वतः । प्रतिपन्नो यथेत्येतदनुमानं तदुत्तरम् ॥ अनुव्याख्यान४,२.६९ ॥> न्यायसुधा शुद्धविज्ञानसन्तानी(ति) निर्विषयचित्सन्तानसम्बन्धी । कालगत्वतः कालसम्बन्धित्वात् । प्रतिपन्नः संसारः । तदुत्तरं तत्पक्षस्य दूषणम् । अप्रामाणिकश्चायं मोक्षः । पूर्ववत्प्रत्यक्षागमयोरभावात्केवलानुमानानि वाच्यानि । तत्राह अनुमानानीति ॥ <अनुमानानि सर्वाणि प्रतिसाधनयोगतः । निषिद्धान्युक्तभङ्गयैव ... ॥ अनुव्याख्यान४,२.७० च् ॥> न्यायसुधा उक्तभङ्गयैव प्रतिसाधनसम्बन्धेन । श्रुतिविरुद्धत्वेन कालात्ययापदिष्यानि चेति भावेनाह श्रुतयश्चेति ॥ <... श्रुतयश्चास्मदुक्तिगाः ॥ अनुव्याख्यान४,२.७० ॥> न्यायसुधा उच्यत इत्युक्तिः अस्मदुक्तिं गच्छन्ति प्रतिपादयन्तीत्यस्मदुक्तिगाः । अस्मदभिमतमेव मोक्षस्वरूपं प्रतिपादयन्तीत्यर्थः । श्रुतिप्रामाण्यं तु प्रागेव समर्थितमिति । *१२,२२६* साङ्खयाद्यभिमतं मोक्षमनुवदति साङ्खयेति ॥ <साङ्खयनैयायिकाद्याश्च प्राहुर्मोक्षं तु निस्सुखम् ॥ अनुव्याख्यान४,२.७१ ॥> न्यायसुधा आद्यग्रहणेन वैशेषिका उच्यन्ते । यथा पूर्वेऽनुपपन्नभाषिणस्तथैतेऽपीति ज्ञापनार्थश्चशब्दः । कुत एवं प्राहुरित्यत आह इच्छेति ॥ <इच्छाद्वेषप्रयत्नादेरपि सर्वात्मना लयम् ॥ अनुव्याख्यान४,२.७१ ॥ तत्राहुर्... ॥ अनुव्याख्यान४,२.७२ ॥> न्यायसुधा तत्र मुक्ताविच्छाद्वेषप्रयत्नादेरपि लयमाहुः । सुप्तिप्रलयवैलक्षण्यं दर्शयितुं सर्वात्मनेत्युक्तम् । निवृत्तजातीयस्य तस्मिन्नेवात्मनि पुनरनुत्पादः सर्वात्मना लयः । आदिपदेन बुद्धिदुःखधर्माधर्माणां शरीरेन्द्रियाणां च ग्रहणम् । *१२,२२९* ततश्चायमाशयः । न तावन्मुक्तस्य सुखमनादीत्युपपद्यते । संसारेऽपि तत्प्रतिभासप्रसङ्गात्प्रतिभासत एवेति चेन्न । प्रतिभासमानस्यानादितायां साधनोपादानवैयर्थ्यापत्तेः । अव्यक्तत्वात्संसारे न प्रतिभासते व्यक्तत्वात्तु मुक्तौ प्रतिभासत इति चेन्न । अव्यक्तिर्हि प्रतिभासाभावो व्यक्तिश्च प्रतिभासः । ततश्चाप्रतिभासान्न प्रतिभासते प्रतिभासनाच्च प्रतिभासत इत्युक्तं स्यात् । किञ्च प्रतीतिकारणान्तःकरणसद्भावे संसारे न प्रतीयते । मुक्तौ तु तदपगमे प्रतीयत इति सुभाषितम् । आवृतत्वान्न प्रतीयत इति चेन्न । मूर्तत्वाभावेनावरणानुपपत्तेः । तदनिरूपणाच्च । सुखमिव तत्प्रतीतिरप्यनादिश्चेत्किमावरणकृत्यम् । विषयविषयिभावः प्रतिबध्यत इति चेन्न । निर्विषयायाः प्रतीतेरनुपपत्तेः । सुखतत्प्रतीत्योरनादितायां प्रमितायामेव चैषा कल्पना युक्ता । नच तत्र प्रमाणं पश्यामः । ततः सुखस्य तत्प्रतीतेश्च मुक्तावुत्पत्तिरेव वक्तव्या । सापि न सम्भवति । कारणाभावात् । शरीरे सति तदाश्रयेन्द्रियसद्भावः, तैरर्थालोचनं, ततः पूर्वानुभूतसारूप्येणेष्यानिष्यसाधनत्वानुमानं, तस्मादिच्छाद्वेषौ, ताभ्यां प्रयत्नः, ततश्चेष्यसाधनोपादानं, अनिष्यसाधनहानं च, ततः सुखोत्पादः, तदनन्तरं तत्प्रतीतिरित्येव दृष्टकारणक्रमः । अदृष्टं च सर्वत्र विजयते । न चैष कारणप्रवाहो मुक्तावस्ति । तत्सद्भावे दुःखस्यापि प्रसङ्गेन मुक्तत्वव्याघातात् । तस्मात्सुखरहित एव मोक्षः । *१२,२३२* कथमयं पुरुषार्थ इति चेत्शरीरं षडिन्द्रियाणि षड्विषयाः षड्बुद्धयः सुखं दुःखं चेत्येकविंशतिभेददुःखात्यन्तनिवृत्तित्वादिति ब्रूमः । दुःखनिवृत्तिः पुरुषार्थ एव न भवति । तदीयपुरुषार्थत्वस्य सोपाधिकत्वात् । सुखं दुःखाभावे सत्येव भवतीति सुखार्थं दुःखाभावो मृग्यते न तु स एव पुरुषस्य समीहित इति चेत्(न) । विपर्ययस्यापि सद्भावात् । भोजनादिसुखे सत्येव बुभुक्षादिदुःखं निवर्तत इति दुःखनिवृत्त्यर्थमेव भोजनादिसुखं मृग्यते न पुनस्तदेव पुरुषस्य समीहितमिति कल्प्यते । क्वचिद्दुःखनिवृत्त्यभावेऽपि सुखस्येष्यमाणत्वादिति चेन्न । दुःखनिवृत्तिरपि क्वचित्सुखाभावेऽपीष्यमाणत्वात् । दुःखनिवृत्तौ सत्यां सुखमेव भविष्यतीत्यभिसन्धिस्तावदस्तीति चेत् । सुखावस्थायां नियतो दुःखविरहो भवतीत्यभिसन्धेस्तत्रापि सद्भावात् । तस्माद्यद्यपि दुःखाभावे सुखं सुखे च दुःखाभावो नियतः । तथापि परस्परं निरपेक्षमेव पुरुषार्थत्वमनयोः । इच्छाया असङ्कीणर्विषयत्वादिति । *१२,२३६ .* भवति दुःखहानिः पुरुषार्थः किं त्वनुभूयमानतया । नहि विषादिजन्यमोहावस्थायां दुःखनिवृत्तिरिति तत्र प्रेक्षावन्तः प्रवर्तन्ते । तस्मान्मोक्षे दुःखहानेरननुभूयमानत्वान्न पुरुषार्थत्वमिति चेन्न । पुत्रादिवियोगजन्यदुःखहानिमिच्छतां केषाञ्चिद्विषशस्त्रोद्बन्धनादावपि प्रवृत्तिदर्शनात् । प्रेक्षावन्तो नैवं कुर्वन्तीति चेन्न । पुरुषार्थत्वाविरोधात् । नहि परदारेषु शास्त्रनिषेधाङ्कुशवारितः प्रेक्षावन्तो नाभिवर्तन्त इति न तत्र कामः पुरुषार्थः । अपि त्वल्पीयः सुखं महीयाननर्थ इति निवृत्तिः । तथा विषादावपि प्रवृत्तस्य शास्त्रे गर्हितत्वादल्पीयाननर्थो निवर्तते महीयान्प्रवर्तत इति न ते प्रवर्तन्ते । इयमेव हि प्रेक्षा यत्पुरुषार्थेऽपि शास्त्रलोकविरोधपरामर्शः । स्वरूपेणेष्यमाणतामात्रनिबन्धनत्वात्पुरुषार्थतायाः । अत एव यत्र लोकशास्त्राविरोधस्तत्र व्याध्यादिपरिपीडिताः प्रयगवारिपातानशनादिनापि देहं त्यजन्तः प्रेक्षावन्तोऽपि दृश्यन्ते । *१२,२३७* न क्वचिद्दुःखनिवृत्तिमनुभविष्यामीति तत्साधने प्रवर्तन्ते । अपि तु दुःखं हास्यामीति । अपि च दुःखनिवृत्तेरनुभूयमानतामात्रं विवक्षितं, दुःखनिवृत्तिसत्तापि वा । आद्येश्चेत्तुष्यतु दुर्जनः चरमे जन्मन्यनुभूयत एव । समाधिभावा(वधिव)दात्यन्तिकी दुःखनिवृत्तिरप्यनागतावर्तमानाप्यचिरमनुभूयत एव । द्वितीये तु प्रसक्तकण्टकादिहेतुकदुःखनिवृत्तेरपुरुषार्थत्वप्रसङ्गः । सर्वदाननुभूयमानत्वात् । तथात्वे वा विषयान्तरसञ्चाराभावप्रसङ्गः । निवृत्तेः सर्वदा तादवस्थ्यात् । तस्मात्सुखरहितो मोक्षः पुरुषार्थ इति । *१२,२६४* निराकरोति नैतदिति ॥ <... नैतदप्यत्र शोभनं ... ॥ अनुव्याख्यान४,२.७२ ॥> न्यायसुधा अत्र मुक्तौ । एतत्सुखराहित्यमतमपि न शोभनम् । कुत इत्यत आह श्रूयत इति ॥ <... श्रुतयो यतः । महानन्दं च भोगं च नियमेन वदन्ति हि ॥ अनुव्याख्यान४,२.७२ ॥> न्यायसुधा अत्रेति वर्तते । भोगं तदनुभवम् । नियमेन अविगानेन । इति श्रुतीनां प्रसिद्धतामाचष्टे । ताश्चोदाहरिष्यन्ते । *१२,२६५* ननु"अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतेऽ इति मुक्तस्य दुःखवत्सुखस्यापि हानिः श्रूयते । तथा"न प्रेत्य संज्ञास्तिऽ इति ज्ञानाभावाच्च । तत्कथमेतदित्यतः सुखास्पृष्टिश्रुतिं तावद्वयाचष्टे प्राकृतेति ॥ <प्राकृतप्रियहानिस्तु प्रियास्पृष्टिरितीर्यते ॥ अनुव्याख्यान४,२.७३ ॥> न्यायसुधा अस्यां श्रुतौ प्राकृतं यदन्तःकरणपरिणतिरूपं प्रियं तद्धानिरेव प्रियास्पृष्टिरितिशब्देन प्रतिपाद्यते । नतु सर्वथा सुखाभावः । *१२,२६६* एवं तर्ह्यप्रियास्पृष्टिरप्येवं विभागेन व्याख्यातव्या । विशेषाभावात् । तथाच मोक्षे दुःखसद्भाव(प्राप्तिरि)प्रसक्तिरित्यत आह अप्रियमिति ॥ <अप्रियं प्रतिकूलं तदविशेषेण शब्दितम् ॥ अनुव्याख्यान४,२.७३ ॥> न्यायसुधा यस्मात्सकलमप्यप्रियं (दुःखं) प्रतिकूलं मुमुक्षोरनपेक्षितम् । तत्तस्मादप्रियमत्राविशेषेण शब्दितम् । एतदुक्तं भवति । सर्वात्मनानिष्यनिवृत्तिर्मोक्ष इति तावदविवादं सर्ववादिनाम् । दुःखं तु यादृशतादृशमप्यनिष्यमेव । अतो न तद्विभागेन व्याख्यातुं युक्तमिति । यद्वा । येन न्यायेन प्रिये विभागः क्रियते तदविशेषश्चेदप्रिये स्यात्तदा तदपि विभागेन व्याख्यातव्यं भवेत् । नचैवम् । सामस्त्येन प्रियहानिरनिष्या । अनिष्यप्राप्तौ च मोक्षस्यापुरुषाथर्त्वं स्यादित्यतो हि प्रिये विभागः कल्प्यते । तथाच वक्ष्यामः । नच सामस्त्येन दुःखहानिरनिष्या । सर्वस्यापि दुःखस्यानिष्टत्वेन तद्धानेरिष्टत्वात् । तर्हि सर्वस्यापि सुखस्येष्टत्वात्प्राकृतसुखहानिरपि नाङ्गीकरणीयेति चेन्न । तस्य दुःखानुषक्तत्वेन विषसम्पृक्तमधुवदनिष्यपक्षनिक्षेपादिति भावः । *१२,२६७* इतश्च नाप्रियं प्राकृतत्वेन विशेषणीयमित्याह नास्तीति । <नास्ति ह्यप्राकृतं दुःखं सतो जीवस्य कुत्रचित् ॥ अनुव्याख्यान४,२.७४ ॥> न्यायसुधा अप्राकृते दुःखे सति तद्वयावृत्तये प्राकृतमिति विशेषणीयं स्यात् । सतो मुक्तियोग्यस्य । जीवस्याप्राकृतं दुःखं नास्ति प्रमाणाभावात् । अतो व्यर्थं विशेषणमिति । कुत्रचित्श्रुतौ स्मृतौ चोक्तमिति शेषः । *१२,२६८* एवं तर्ह्यप्राकृतस्य सुखस्याप्यप्रमितत्वात्तत्रापि विशेषणप्रक्षेपेण व्याख्यानमयुक्तमित्यत आह प्रियमिति ॥ <प्रियं स्वरूपमेवास्य बलानन्दादिवाक्यतः ॥ अनुव्याख्यान४,२.७४ ॥> न्यायसुधा "बलमानन्द ओजश्च सहो ज्ञानमनाकुलम् । स्वरूपाण्येव जीवस्य व्यज्यन्ते परमाद्विभोःऽ इति श्रुतिवाक्यादस्य सतो जीवस्य प्रियं स्वरूपमेवेत्यवगम्यते । स्वरूपं चाप्रकृतम् । अतस्तद्वयवच्छेदाय विशेषप्रक्षेपेण व्याख्यानं युज्यते । (एतेन) अनेन सुखस्योत्पत्तिमत्त्वे यो दोषोऽभिहितः सोऽनङ्गीकारपरास्तो वेदितव्यः । स्वरूपत्वेनानादित्वस्योक्तत्वात् । यदत्रोक्तं तदप्यसत् । आवृताः सन्तो व्यज्यन्त इति श्रुतत्वात् । आवरणं च मायाविद्यादिसमाख्याता प्रकृतिरेव । नच विशदश्रुतिसिद्धेऽर्थे काचिदनुपपत्तिः । ज्ञानस्य स्वरूपत्वेनानादित्वेऽप्यविद्यया विषयविषयिभावः प्रतिबध्यते । नचोक्तदोषः । आत्मस्वरूपादौ तस्याप्रतिबद्धत्वात् । *१२,२६९* उक्तमर्थं संक्षिप्याह हेयत्वादिति ॥ <हेयत्वादपप्रियस्यैव प्रियहानेरनिष्ठतः । न समस्तप्रियाभावो मोक्षे प्रोक्ते तु युज्यते ॥ अनुव्याख्यान४,२.७५ ॥> न्यायसुधा अप्रियस्य दुःखस्य हेयत्वादेवेत्येवशब्देन सर्वथेति सूचयति । "अशरीरं वाव सन्तम्ऽ इत्यस्यां श्रुतौ प्रोक्ते मोक्षे समस्तप्रियाभावो न व्याख्यातुं युज्यते । कुतः प्रियहानेरनिष्टत्वतः । किन्तु प्राकृतत्वविशेषणप्रक्षेपेणेति तुशब्दः । अप्रियहानं त्वविशेषेण व्याख्येयमित्युपस्कर्तव्यम् । तत्र हेतुरप्रियस्य सर्वथा हेयत्वादिति । उपलक्षणं चैतत् । सतो जीवस्याप्राकृतदुःखाभावाच्चेत्यपि द्रष्टव्यम् । *१२,२७०* ननु सज्जीवस्याप्यप्रियं स्वरूपभूतमप्राकृतमस्ति । तत्कथमेतदित्यत आह अप्रियस्येति ॥ <अप्रियस्य स्वरूपत्वमसुरेष्वेव हि श्रुतम् ॥ अनुव्याख्यान४,२.७६ ॥> न्यायसुधा असुराश्च न मोक्षयोग्या इति भावः । तां श्रुतिमर्थतः पठति असुरा इति ॥ <असुरा नैवमेवं च नैवं चाखिलमानुषाः । इत्य्... ॥ अनुव्याख्यान४,२.७६ ए ॥> न्यायसुधा अनेन"नित्यानन्दो नित्यज्ञानो नित्यबलः परमात्मा । नैवमसुरा एवमनेवं च मनुष्या इति श्रुतिमुपादत्ते । नित्यत्वोक्त्या स्वरूपत्वं सिद्धम् । वृत्तीनामनित्यत्वात् । परमात्मा परमेश्वरः । सज्जीव इति वा । नैवमिति । एतद्विरुद्धस्वभावा इत्यर्थः । एवमनेवं चेति । उभयस्वभावःऽ इत्यर्थः । असुरा नैवं, अखिलमानुषा एवं च नैवं चेति योजना । इति श्रुतमिति सम्बन्धः । *१२,२७१* अप्रियहानावपि सङ्कोचः क्रियतामित्यतिप्रसङ्गं निवारयतैव सामान्यतः श्रुता प्रियास्पृष्टिः कुतो विशेषेऽवस्थाप्यत इत्याशङ्कापि परिहृता । नियामकस्य सूचितत्वात् । तदेव नियामकं विस्पष्टमाचष्टे आत्मेति ॥ <... आत्मप्रियहानाय को यतेत च बुद्धिमान् ॥ अनुव्याख्यान४,२.७६ f ॥> न्यायसुधा आत्मा च तत्प्रियं चेति आत्मप्रियम् । आत्मनः प्रियमिति वा । तदिच्छति चेति चशब्दः । *१२,२७२* यदि प्रियास्पृष्टिरविशिष्या स्यात्तदा न कश्चित्प्रेक्षावान्मोक्षमिच्छेत् । नापि तदर्थं प्रयतेत । यद्यपि द्वेषवशात्परकीयसुखहानादाविच्छादिकं सम्भवति । तथापि न कश्चिद्बुद्धिमानात्मनः सुखहानमिच्छति । तदर्थं प्रयतते वा । वृत्तिरूपसुखस्यानिष्यभूयिष्ठत्वात्तत्त्या(गेच्छा)गायेच्छादिकं युज्यते । स्वरूपसुखं तु निष्कण्टकं कस्मात्त्याज्यम् । नच तन्नास्ति, श्रुतिसिद्धत्वात् । कारणैक्यनिमित्तो हि सुखस्य दुःखानुषङ्गः । नचात्मसुखस्य कारणमस्ति । अशक्यं चात्मसुखहानम् । नचाशक्यविषयेच्छाप्रयत्नौ बुद्धिमतः सम्भवतः । आत्महानं खलु विनाशलक्षणमनुत्पादलक्षणं च न सम्भवति, नित्यत्वात् । नापि वियोगलक्षणं, परेषां मते विभुत्वात् । अस्माकं स्वात्मनि क्रियाविरोधात् । नाप्यज्ञानलक्षणं स्वप्रकाशत्वात् । तदेवं बाधकसद्भावात्प्रियास्पृष्टिर्विशेषनिष्ठैव व्याख्येया । तथाच"अशरीरं वाव सन्तम्ऽ इति श्रुत्युक्तोपपत्तिः श्लिष्यत इति । *१२,२७५* एवं सुखास्पृष्टिश्रुतिं व्याख्याय ज्ञानाभावश्रुतिं च व्याख्याति संज्ञेति ॥ <सञ्ज्ञा नास्तीत्यपि ह्यस्य नामुक्तज्ञेयतेति हि ॥ अनुव्याख्यान४,२.७७ ॥> न्यायसुधा श्रुतिर्वक्तीति वक्ष्यमाणमत्रापि सम्बद्धयते । "न प्रेत्य संज्ञास्तिऽ इत्यपि श्रुतिरस्य मुक्तस्यामुक्तज्ञेयता नास्तीत्येव वक्ति । नतु मुक्तो न जानातीति । एको हिशब्द एवार्थः । द्वितीयस्तु स्वोक्तार्थस्य शब्दशक्त्यनतिक्रमं सूचयति । तथाहि । प्रेत्य मरणानन्तरं संज्ञां ज्ञानं नास्तीति तावच्छ्रौतोऽथर्ः । तत्र प्रकरणवशात्प्रेत्येत्येतन्मरणविशेषमोक्षानन्तरमिति व्याख्येयम् । ज्ञानं तु मुक्तसम्बन्धि प्रतिषिध्यमानं तत्कर्तृकमेवेति कल्पने न नियामकं पश्यामः । अतस्तत्कमर्कस्यैव ज्ञानस्यायं प्रतिषेधो विज्ञायते । सर्वथाज्ञे(यतायां वा) यानां चासत्त्वं प्रसज्यत इत्यमुक्तज्ञेयतानिषेध इति कल्प्यते । अमुक्तानामप्यस्मदादीनामपरोक्षज्ञानस्यायं प्रतिषेधः । नारदादिभिरापरोक्ष्येणास्मदादिभिश्च शास्त्रेण तज्ज्ञानात् । अत एव संशब्दप्रयोग इति । *१२,२७६* ननु साधारणे वाक्ये मुक्तविषयस्य ज्ञानस्यायं प्रतिषेधो नतु तत्कर्तृकस्येति कुतः कल्प्यत इत्यत आह धर्मेति ॥ <धर्मानुच्छित्तिमेवास्य यतो वक्तयुत्तरश्रुतिः ॥ अनुव्याख्यान४,२.७७ ॥> न्यायसुधा यतः कारणात्"अयमात्मानुच्छित्तिधर्मःऽ इत्युत्तरश्रुतिरस्य मुक्तात्मनो धर्मानुच्छित्तिमेव वक्ति । न विद्यते उच्छित्तिर्येषां ते तथोक्ताः । अनुच्छित्तयो धर्मा यस्यासावनुच्छित्तिधर्मेति । तस्मादेवं व्याख्यात इति । *१२,२७८* स्यादेतत् । अनुच्छित्तिधर्मेत्येतत्सङ्खयादिधर्माणामनुच्छित्तिं वक्तीत्यपि शक्यते वक्तुम् । यद्वा उच्छित्तेरभावोऽनुच्छित्तिः सा धर्मो यस्यासावनुच्छित्तिधर्मेति । तत्कथमेतन्नियामकमित्याशङ्कानिरासायादित एव वाक्यं व्याचष्टे आशङ्कयेति ॥ <आशङ्कयास्य ज्ञानहानिं मैत्रेय्या मोहमाह माम् । भवानित्युक्तवत्या हि नाहं मोहं वदामि ते । इत्युक्तवा याज्ञवल्क्यो हि स्वरूपानाशमूचिवान् ॥ अनुव्याख्यान४,२.७८ ॥> न्यायसुधा "विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न प्रेत्य संज्ञास्तिऽ विज्ञानमूर्तिरयमात्मानादिरपि चरमे जन्मन्येतेभ्यो भूतेभ्यः समुत्थाय भूतात्मकशरीरोत्पत्तिनिमित्तमेवोत्पन्नव्यवहारविषये भूत्वा पुनस्तानि भूतान्यन्वेव तन्नाशनिमित्तमेव नित्योऽपि विनश्यति । *१२,२७९* विनष्टव्यवहार(गोचरो भ)विषयो भवति । अपव्रज्यत इति यावत् । ततः प्रेत्य मोक्षानन्तरमस्य मुक्तस्य संज्ञा ज्ञानं नास्तीत्यविशदं याज्ञवल्क्यवाक्यं श्रुत्वा अस्य मुक्तस्य ज्ञानहानिमाशङ्कयानेन वाक्येन मुक्तो न जानातीत्युच्यत इति मत्वा मैत्रेय्या"अत्रैव मा भवान्मोहान्तमापिपत्ऽ इति वाक्ये भवान्मां प्रति यदाह मुक्तो न जानातीति तन्मोहकमेवेत्यर्थमुक्तवत्या चोदित इति शेषः । याज्ञवल्क्यो न वा अरेऽहं मोहं ब्रवीमीत्यनेन ज्ञानोपदेशाय प्रवृत्तोऽहं परमप्रियायै ते मोहं न वदामीति प्रतिज्ञामुक्त्वा कथमित्याशङ्कायामविनाशी वा अरेऽयमात्मेत्यात्मस्वरूपस्यानाशमूचिवान् । यद्वा आशङ्कयेति णिजन्ताल्लयप् । याज्ञवल्क्यः संमुग्धेन वचसास्यामैत्रेय्या ज्ञानहानिमाशङ्कयोचिवानिति योजना । तस्यास्तथा शङ्का जातेत्यत्र किं मानमित्यत्रोक्तं मोहमाह मां भवानित्युक्तवत्या हीति वचनलिङ्गेनाशङ्का(व)गम्यत इत्यर्थः । अयमर्थः स्पष्ट एव श्रुताविति द्वितीयो हिशब्दः । *१२,२८०* ज्ञानविनाशवचनं मोहकमित्याक्षेपे स्वरूपानाशोऽसङ्गतः कथमुक्त इत्यत आह ज्ञानस्वरूपस्येति ॥ <ज्ञानरूपस्य विज्ञानानाशस्तन्नाश एव यत् । इति ... ॥ अनुव्याख्यान४,२.७९ च् ॥> न्यायसुधा यत्यस्माज्ज्ञानरूपस्तावदात्मा तस्य च विज्ञाननाशो नाम तन्नाश एव । नचात्मनाशोऽस्ति । तथा सति मुक्तेरपुरुषार्थत्वप्रसङ्गात् । अतो न ज्ञाननाशोऽस्ति । अत एव न मद्वचनं तदर्थम्, किं त्वमुक्तानां मुक्तविषये संज्ञा नास्ति, मुक्तानामेव वा वृत्तिरूपा संज्ञा नास्तीत्यादिरेव मद्वचनार्थ इत्यभिप्रायवान्स्वरूपानाशमूचिवानिति सम्बन्धः । *१२,२८१* अस्त्वेवं सङ्गतिस्तथापि ज्ञानं न नश्यतीति साक्षादनुक्त्वैवं वचनं किमर्थमित्यत आह शून्येति ॥ <... शून्यमतोच्छित्त्यै ... ॥ अनुव्याख्यान४,२.७९ ॥> न्यायसुधा न केवलमत्र प्रमेयनिरूपणमात्रार्थं प्रवृत्तो याज्ञवल्क्यः किन्तु परी(क्षायां)क्षया । अत एव न प्रेत्य ज्ञायत इति विशदमनुक्त्वा शङ्कोत्पादनाय न प्रेत्य संज्ञास्तीति साधारणं वाक्यमाह । परीक्षा च स्वानभिमतनिरासरूपा । अत एवमुत्तरे दत्ते शून्यमतस्यात्मनाशलक्षणस्य निरसोऽपि कृतो भवतीति तदर्थं स्वरूपानाशमूचिवान् । यदर्थमादितो वाक्यं व्याख्यातं तदिदानीमनुच्छित्तिधर्मेत्येतद्वयाचष्टे पुनरिति ॥ <... पुनरानन्दपूर्वकान् । धर्मानाहाप्यनुच्छिन्नांस्... ॥ अनुव्याख्यान४,२.७९ ए ॥> *१२,२८१ .* न्यायसुधा स्वरूपानाशमुक्त्वा पुनरपि मुक्तस्यानन्दपूवर्कान्धर्माननुच्छिन्नानाह याज्ञवल्क्यः । स्वरूपानाशोक्त्यैव धर्मानुच्छित्तिसिद्धौ पुनरुक्तिरियमित्यत उक्तमानन्दपूर्वकानिति । वाक्योपक्रमे विज्ञानघन एवेति विज्ञानस्यात्मस्वरूपत्वमुक्तं न पुनरानन्दपूर्वकानिति । वाक्योपक्रमे विज्ञानघन एवेति विज्ञानस्यात्मस्वरूपत्वमुक्तं न पुनरानन्दपूर्वकाणाम् । अतः स्वरूपानाशोक्त्या विज्ञानाविनाश एव सुज्ञानो नानन्दाद्यविनाशः । अतस्तेऽपि विज्ञानवतात्मस्वरूपभूता एव नोच्छिद्यन्ते इत्यर्थप्रतिपत्त्यर्थमिदं वाक्यमिति । *१२,२८२* तात्पर्यान्तरं सूचयति तार्किकैरिति । <... तार्किकैर्विनिवारितान् ॥ अनुव्याख्यान४,२.७९ ॥> न्यायसुधा उक्तमेतत्परीक्षायां प्रवृत्तो याज्ञवल्क्य इति । अतः स्वरूपाविनाशमङ्गीकृत्य ये तार्किका बुद्धिसुखादीन्धर्मान्मुक्तस्य विनिवारयन्ति तेऽप्यसमीचीनवादिन इति ज्ञापनायेदं वाक्यमिति न पौनरुक्त्यदोषः । ननु स्वरूपाविनाशोक्त्या धर्माविनाशोऽपि सिद्ध एव । सत्यम् । स्वमतरीत्या तत् । तार्किकास्तु न ज्ञानसुखादीनामात्मस्वरूपत्वं मन्यन्ते । अतः किमिदानीं मोक्षप्रसङ्गे तेषामात्मस्वरूपत्वोपपादनेन । आत्मस्वरूपप्रक्रियायां तदपि वक्तव्यमित्याशयेनानुच्छित्तिरेवोक्तेति । इदमत्राकूतम् । अनुच्छित्तिधर्मेति यदि सङ्खयादिधर्माणामनुच्छित्तिरुक्ता स्यात्तदा असङ्गतमिदं वाक्यमापद्येत । ज्ञानविनाशवचनं मोह इत्याक्षेपे सङ्खयाद्यविनाशकथनस्य सङ्गत्यदर्शनात् । यदि च स्वरूपाविनाशोऽनेनोक्त इति स्यात्तदा तस्य पूर्ववाक्येनैवोक्तत्वात्पुनरुक्तिदोषः स्यात् । अस्मत्पक्षे त्वस्ति सर्वेषां वाक्यानामुक्तरीत्या साफल्यम् । तस्माज्ज्ञानानन्दादिगुणानामेवानुच्छित्तिमाहेदं वाक्यमिति गम्यते । तद्बलाच्च न प्रेत्य संज्ञास्तीत्येतदपि उक्तार्थमेवेति । *१२,२८३* इतश्चैतदुक्ताथर्मेवेत्याह मात्रेति ॥ <मात्रासंसर्गमप्याह तथा ... ॥ अनुव्याख्यान४,२.७९ ॥> न्यायसुधा यथा धर्मानुच्छित्तिमाह तथा मीयन्त इति मात्रा रूपादयो विषयास्तेषां संसर्गमुपभोगलक्षणमप्यस्याह"मात्रासंसर्गस्त्वस्य भवतिऽ इति वाक्येन । ततो न ज्ञानविलोपो व्याख्यातुं शक्यते । नेदं वाक्यं श्रुतावुपलभ्यत इत्यत उक्तं माध्यन्दिनश्रुतिरिति ॥ <... माध्यन्दिनश्रुतिः ॥ अनुव्याख्यान४,२.७९ ॥> न्यायसुधा मैत्रेयीयाज्ञवल्क्यसंवादरूपमिदं प्रकरणं काण्वमाध्यन्दिनश्रुत्योः समानम् । इदं तु वाक्यं यद्यपि काण्वश्रुतौ नास्ति तथापि माध्यन्दिनश्रुतावस्त्येवेति । *१२,२८४* इतोऽपि संज्ञा नास्तीति वाक्यमुक्तार्थमेवेत्याह आचिक्षेपेति ॥ <आचिक्षेप मतं तच्च यस्मिन्न विषयादनम् ॥ अनुव्याख्यान४,२.८० ॥> न्यायसुधा श्रुतिरिति वक्ष्यति । यत्र हि"द्वैतमिव भवतिऽ इत्यादिरुत्तरा श्रुतिर्यस्मिन्मते मुक्तस्य न विषयादनं रूपादिविषयभोगो नास्तीत्यभ्युपगमस्तन्मतमाचिक्षेप निन्दितवतीति । ततश्च न तद्वाक्यं मुक्तस्य ज्ञानाभावं प्रतिपादयति । नहि ज्ञानरहितस्य घटकल्पस्य विषयसंसर्गो वा तदभावनिन्दा वोपपद्यते । कथमाचिक्षेपेति चेत् । उच्यते । यत्र यदि, द्वैतं भवति तत्तर्ह्येव, इतर इतरं पश्यतीत्यादिना व्याप्तिमभिधाय हिशब्देन तस्याः प्रमितत्वं चोक्त्वा यत्र यदि, तु , अस्यात्मनोऽपेक्षितं सर्वमात्मैवाभूत्स्वव्यतिरिक्तं न स्यात् । तत्तर्हि केन साधनेन कमर्थं पश्येत । न केनापि किञ्चिदित्यनिष्यप्रसङ्गोऽभिधीयते । *१२,२८५* एवं तर्हि यदि मुक्तौ द्वैतं न स्यात्तदा रूपदर्शनादिकं न भवेदिति तर्कितं भवति । तथाच द्वैताभावमतमनयाक्षिप्तं, न विषयभोगाभावमतमित्यत आह घ्राणादीति ॥ <घ्राणादिभोगाभावस्य त्वनिष्टत्वहृदा श्रुतिः ॥ अनुव्याख्यान४,२.८० ॥> न्यायसुधा घ्राणादिना गन्धादेर्भोगो घ्राणादिभोगः । केन कमिति करणस्य कर्मणश्चोक्तत्वात् । तुशब्दो विशेषार्थः । हृदाभिप्रायेण । पूर्वेणैव सम्बन्धः । सत्यमेतत्शून्यमतं तार्किकमतं च निराकृत्याद्वैतमनया श्रुत्या निराक्रियत इति । तच्च विषयभोगाभावप्रसञ्जनेन । प्रसञ्जनीयं च तद्भवति यदनिष्यम् । अतोऽद्वैतमते घ्राणादिभोगाभावं प्रसञ्जयन्ती श्रुतिस्तस्यानिष्टत्वमभिप्रैतीति गम्यते । अनिष्यं च तदुच्यते यदप्रामाणिकं प्रमाणविरुद्धं च । अतो विषयभोगाभावनिन्दा श्रुत्यभिप्रायव्याप्ता भवत्येवेति । *१२,२८६* भवेदेवमर्थापत्त्या विषयभोगाभावनिन्दावगमो यद्यत्राद्वैतमते विषयभोगाभावः प्रसञ्जनीयः स्यात् । न चैवम् । अपि तर्हि वस्तुस्थितिकथनमेतत् । तथाहि । अयमात्मा अविनाशी अत एवानुच्छित्तिस्तस्य धर्मः । मुक्तौ मात्राभिरसंसर्गस्तस्य भवति । कुतः । यत्र हि संसारे द्वैतमिव भवति तत्तत्रेतर इतरं पश्यतीत्यादि । यत्र तु मुक्तावस्य सर्वमात्मैवाभूत्स्वव्यतिरिक्तं किमपि नास्ति तत्र केन कं पश्येन्न केनापि न किमपीत्यद्वैतिनः । तत्राह येनेति ॥ <येनेदमखिलं वेद विज्ञातारं स्वमेव च । केन तं च विजानीयादित्यनिष्टं हि सर्वथा ॥ अनुव्याख्यान४,२.८१ ॥> न्यायसुधा येनेदमखिलं वेद तं च केन विजानीयात्विज्ञातारं च केन विजानीयादित्यनेन येनेदं सर्वं विजानाति तं च केन विजानीयात्विज्ञातारमरे केन विजानीयादिति वाक्यद्वयमुपादत्ते । विज्ञातारमित्येतत्स्वमेवेति व्याचष्टे । प्रथमवाक्यविषयं सूत्रस्य वक्ष्यति । इति वाक्यद्वयोक्तं विष्णुज्ञानराहित्यं स्वज्ञानराहित्यं च । एतदुक्तं भवति । अत्रान्ते येनेदमिति वाक्यद्वयं श्रूयते । तदर्थः परमेश्वरज्ञानाभावः स्वज्ञानाभावश्च तावदनिष्यो न वास्तवः । ततस्तत्प्रसङ्गकथनमेवेति ज्ञायते । तत्साहचर्यात्केन कं पश्येदित्यादिकमपि प्रसञ्जनमेव न वस्तुस्थितिकथनमिति ज्ञातव्यमिति । *१२,२८७* नन्वीश्वरस्तावत्सर्वथाप्यविशेष एव । यतो वाच इत्यादिश्रुतेः । जीवात्मा च न स्वविज्ञानी । एकस्यां क्रियायामेकस्यैव कर्तृकर्मभावस्य विरुद्धत्वात् । अतः परमेश्वरज्ञानाभावः स्वज्ञानाभावश्च कथमनिष्य इत्यतः परमेश्वरस्य सवर्थाप्यविज्ञेयत्वं तावन्निराकरोति नेति ॥ <नाखिलज्ञापको विष्णुरज्ञेयो नियमेन हि ॥ अनुव्याख्यान४,२.८२ ॥> *१२,२८७ .* न्यायसुधा अत्राखिलज्ञापक इत्यनेन येनेदमिति वाक्यार्थमनूद्य विष्णुरिति तस्य विषयो दर्शितः । प्रागव्याख्यातत्वात् । विष्णुं विनैतद्वाक्याथर्स्यासम्भवात् । हिशब्दस्तावदर्थे । विष्णुर्नियमेन सर्वथाप्यज्ञेय इति तावन्न भवति । कुत इत्यत आह तदिति ॥ *१२,२८८* <तज्ज्ञानार्थं हि वेदानामखिलानां प्रवर्तनम् ॥ अनुव्याख्यान४,२.८२ ॥> न्यायसुधा सर्वे वेदा इत्यादेरिति शेषः । विष्णोः सर्वथाप्यज्ञेयत्वेऽखिलवेदवैयर्थ्यप्रसङ्गाद्यतो वाच इत्यादिकमन्यथा व्याख्येयमिति भावः । एवं परमात्मनो ज्ञेयत्वमुपपाद्य जीवात्मनः स्वज्ञानमुपपादयति प्रत्यक्षमिति ॥ <प्रत्यक्षागमात्मविज्ञानाविरोधानुभवादपि । न स्वविज्ञानितायां च विरोधः कश्चनेयते ॥ अनुव्याख्यान४,२.८३ ॥> *१२,२८८ .* न्यायसुधा क्रियाविशेषणमेतत् । आत्मविज्ञानं चाविरोधश्चेति द्वन्द्वः । अविरोधश्च प्रसङ्गादात्मा विज्ञान एव । तयोरनुभवः । स च प्रत्यक्षरूपः तस्मात् । अपिपदेन श्रुत्यादिग्रहणम् । स्वविज्ञानितायां जीवस्य कश्चन विरोधो नेयते । न काप्यनुपपत्तिः प्रतीयते । आत्मविज्ञानानुभवस्तावत्मामहं जानामीति साक्षिरूपः प्रसिद्ध एव । यथा घटमहं जानामीत्यत्र न काचिदनुपपत्तिः प्रतीयते । किं त्वनुपलम्भसनाथेन साक्षिणानुपपत्त्यभाव एव साक्षात्क्रियते । तथा तदविशिष्ये मामहं जानामीति ज्ञानेऽपि । श्रुतयोऽपि"अहमित्येव यो वेद्यःऽ इत्याद्याः । यदि चात्मा न स्वात्मानं जानीयात्तदा ममेदमिष्यसाधनमित्यादिज्ञानाभावात्तथाविधेच्छाप्रयत्नयोरप्यभावात्सर्वप्रवृत्तिनिवृत्तिविलोपप्रसङ्गः । स्वप्रकाशत्वं ज्ञानाश्रयतया प्रकाशमानत्वं च न स्वज्ञानातिरेकेणोपपद्यत इति । *१२,२९०* छिदादिषु कर्तृकर्मणोर्भेददशर्नात्तदेकत्वाभ्युपगमो विरुद्ध इति यदुक्तं तन्निराकरोति कर्तृकर्मेति ॥ <कर्तृकर्मविरोधश्च नित्यानुभवविरोधतः । कथमेव पदं गच्छेद्विरोधो दृष्टबाधनम् ॥ अनुव्याख्यान४,२.८४ ॥> न्यायसुधा एकस्यां क्रियायां कर्तृकर्मत्वयोर्विरोधः कर्तृकर्मविरोधः । नित्यानुभवः उक्तसाक्ष्यनुभवः । पदमास्पदं प्रकृत इति शेषः । अयमाशयः । उक्तमेतल्लिङ्गपादे । यत्कर्तृकर्मणोर्भेद इत्यौत्सर्गिकोऽयं न्यायः । अपवादे सत्यभेदोऽपि भवतीति । अत्र च मामहं जानामीति साक्ष्यनुभवविरोधान्नायमस्य न्यायस्य विषयः । किन्तु यत्रादृष्टबाधनं प्रमाणविरोधाभावस्तत्रैवायं विरोधः प्रवर्तते । यथाङ्गुल्यग्रेणाङ्गुल्यग्रस्पर्शने । यथा वासिधारयासिधाराछेदन इति । *१२,२९१* अस्त्वेवमीश्वरस्य ज्ञेयत्वं, जीवस्य च स्वज्ञानित्वम् । तथापि मुक्तौ तज्ज्ञानाभावः कथमनिष्य इति चेत् । उच्यते । "नात्मानं न परांश्चैव न सत्यं नापि चानृतम् । प्राज्ञः किञ्चन संवेत्ति तुर्यं तत्सर्वदृक्सदाऽ इति श्रुतौ स्वज्ञानमीश्वरज्ञानं च नास्तीत्यभिधाय मुक्तस्य तु तदस्तीत्युच्यते । अतस्तदभावः प्रमाणविरुद्ध इति कथं नानिष्यः । न केवलमेवमनिष्यप्रकरणाद्विषयभोगाभावस्यानिष्टत्वं गम्यते किन्तु विषयभोगस्यापि श्रुतिसिद्धत्वाच्चेत्याह स इति ॥ <सोऽश्नुते सर्वकामंश्च कामान्नी कामरूप्यथ । इत्यादिश्रुतयश्चोक्तमर्थमेव वदन्ति हि ॥ अनुव्याख्यान४,२.८५ ॥> न्यायसुधा अथ मुक्तेरनन्तरमिति श्रुतिद्वयस्योपक्रमे सम्बद्धयते । उक्तमेवार्थं मुक्तस्य विषयभोगसद्भावम् । अत एव मात्राभिरसंसर्ग इति व्याख्यानमसदेवेति । *१२,२९२* स्यादेतत् । यत्र हि द्वैतमिव भवतीति इवशब्देन द्वैताभावः प्रतिपाद्यते तत्कथं द्वैताभावेऽनिष्यप्रसङ्गाभिधानमेतदित्यत आह अस्वातन्त्र्यादिति ॥ *१२,२९३* <अस्वातन्त्र्यादिवेत्युक्तं न द्वैताभावतः क्वचित् ॥ अनुव्याख्यान४,२.८६ ॥> न्यायसुधा द्वैतस्यास्वातन्त्र्यमभिप्रेत्य द्वैतमिवेत्युक्तम् । नतु द्वैताभावमभिप्रेत्य । कुतः । क्वचिदभिधानादाविवशब्दस्याभाववाचितानुक्तेरित्यर्थः । अस्वातन्त्र्यं चात्र स्वरूपमात्रमुक्तम् । इवशब्दस्याभावार्थत्वे बाधकं चाह आत्मैवेति । <आत्मैवाभूदिति ह्यस्मादविशेषप्रसङ्गतः ॥ अनुव्याख्यान४,२.८६ ॥> न्यायसुधा इवशब्दस्याभावार्थत्वे द्वैतमिव भवतीत्यस्य द्वैतं नास्तीत्यर्थः स्यात् । यत्र त्वस्य सर्वमात्मैवाभूदित्यस्य तावद्द्वैताभावोऽर्थः स्फुट एव । ततस्तस्मादस्य विशेषो न भवेत् । तथा च द्वैताभावे इतर इतरं पश्येत् । द्वैताभावे केन कं पश्येदिति वाक्यद्वयार्थः प्रसज्येत । ततश्च उन्मत्तवाक्यता श्रुतेरापद्यत इति । नन्विवशब्दस्यास्वातन्त्र्यवाचित्वं कुत इत्यत आह अस्वातन्त्र्येति ॥ <अस्वातन्त्र्योपमाभेदभेदेष्विव उदीरितः । शब्दतत्त्व इति प्रोक्तं ... ॥ अनुव्याख्यान४,२.८७ च् ॥> न्यायसुधा अभेदभेदेति प्रतीयोगिद्वयोपलक्षणम् । इवान्त एकस्मिन्नुक्ते तत्प्रतियोगी द्वितीयोऽपि लभ्यत इत्यर्थः । नन्वस्माकमुपमायामेवेवशब्दः । द्वैताभावस्त्वर्थसिद्धः । यथा गौरिव गवय इत्युक्ते गवयस्य गोत्वाभावोऽवगम्यत इति चेत् । तर्हि द्वैतसदृशं किं तदिति वाच्यम् । कल्पितं द्वैतमिति चेन्न । तस्य सत्ताभावेन भवतीत्यनुपपत्तेः । भवनमपि तस्य काल्पनिकमिति चेत् । एवं तर्हि यदि द्वैतदर्शनं स्यादिति स्यात् । तथा चेतर इतरं पश्यतीत्येतदपि तदेवेति न हेतुहेतुमद्भावोऽवकल्प्यत इति । *१२,२९५* न प्रेत्य संज्ञास्तीति वाक्यस्य मुक्तो न जानातीत्येवार्थमङ्गीकृत्याविनाशीत्यादिवाक्यान्य(प्य)न्यथा व्याकुर्वतो बाधकमाह मैत्रेयीति ॥ <... मैत्रेय्युक्तोत्तरं च किम् ॥ अनुव्याख्यान४,२.८७ ॥> न्यायसुधा न प्रेत्य संज्ञास्तीति वाक्यं श्रुत्वा मैत्रेय्योक्तमत्रैव मा भवानित्यादि । तत्तावन्नाहृदयं निर्दलाक्षेपकरणेऽसुज्ञत्वप्रसङ्गात् । ततः प्रज्ञानघन इत्यात्मनो ज्ञानस्वरूपत्वमभिधायेदानीं ज्ञानाभावं वदतस्तव वाक्यं मोहकमित्यभिप्रायः कल्प्यः । अपुरुषार्थत्वप्रसङ्गो वा । यथोक्तं"संज्ञानाशो यदि भवेत्किं मुक्त्या नः प्रयोजनम् । मोहं मां प्राणयामास भवानत्रेति चोदितःऽ इति । अन्यथाव्याख्याने मैत्रेय्युक्तं निरुत्तरं प्रसज्येत । न ह्येतैर्वाक्यैः स्ववचनव्याघातः परिहृतो नापि पुरुषार्थता समर्थितेति । *१२,२९७* एवं साङ्खयनैयायिकाद्यभिमतस्य मोक्षस्याप्रामाणिकत्वमभिधाय, यदुक्तं मोक्षस्यापुरुषार्थत्वप्रसङ्ग इति तत्प्रपञ्चयति सुखादीति ॥ <सुखादिधर्महानौ तु मुक्तेः किञ्च प्रयोजनम् ॥ अनुव्याख्यान४,२.८८ ॥> न्यायसुधा सुखादिधर्महानौ मुक्तित्वेनाङ्गीकृतायामिति शेषः । तुशब्दः स्वपक्षाद्विशिनष्टि । परस्यापाद्यमानो दोषः स्वमते नास्तीत्याशयः । मुक्तेरिति सम्बन्धमात्रे षष्ठी । किमाक्षेपे । चशब्दोऽप्रामाणिकत्वेन समुच्चयार्थः । प्रयुज्यते प्रवर्त्यते पुरुषोऽनेनेति प्रयोजनम् । मुक्तेः प्रयोजनं किमिति । मुक्त्यर्थे पुरुषं प्रवर्तयत्किमपि नास्तीत्यर्थः । *१२,२९८* द्विविधं प्रयोजनम् । इष्यावाप्तिरनिष्यनिवृत्तिश्च । तत्र यद्यपि मुक्तिरिष्यप्राप्तिरूपा न भवति तथाप्यनिष्यनिवृत्तिरूपा भवत्येव । अतः पुरुषेणार्थ्यत इत्याशङ्कते यदीति ॥ <यद्यर्थो दुःखहानिः स्याद्... ॥ अनुव्याख्यान४,२.८८ ॥> न्यायसुधा दुःखहानिरूपा मुक्तिः पुरुषस्यार्थोऽर्थनीयः स्यादिति यदि ब्रूषे । अत्रोच्यते । भवत्यनिष्यनिवृत्तिः पुरुषार्थः । मुक्तिश्च समस्तदुःखहानिस्तथापि न पुरुषार्थः कथमित्यत आह अनर्थ इति ॥ <... अनर्थः सुखनाशनम् ॥ अनुव्याख्यान४,२.८८ ॥> न्यायसुधा सुखनाशरूपोऽनर्थोऽप्यस्ति यतः । इदमुक्तं भवति । केवलस्य दुःखस्यात्यन्तिकी निवृत्तिर्भवति पुरुषार्थः, इयं तु दुःखवत्सुखस्याप्यात्यन्तिकी निवृत्तिरिति कथं पुरुषाथर्ः । अनिष्यनिवृत्त्याशया प्रवृत्तौ इष्यनिवृत्तिभिया निवृत्त्यापत्तेः । दुःखशबलसुखहानौ सुखशबलदुःखोपादानप्राप्तेश्च । *१२,२९९* यदत्रोक्तं"यस्य दुःखमुपादेयं तस्य हेयं किमुच्यताम् । हेयहीनस्य का मुक्तिः केन चाप्युपदिश्यतेऽ इति, तदिदमसङ्गतम् । नहि वयं दुःखस्योपादेयत्वमुपपादयामः । किन्तु समव्ययफलत्वेन विनिगमने कारणाभावान्न प्रवृत्त्युपपत्तिरिति ब्रूमः । यथोक्तम्"असत्यानि दुरन्तानि समव्यवफलानि च । अशक्यानि च वस्तूनि नारभेत विचक्षणःऽ इति । अङ्गीकृत्यैव समव्ययफलत्वमुक्तम् । वस्तुतस्तु आयादपि व्ययो गरीयानित्याह तयोश्चेति ॥ <तयोश्च दुःखहानाद्धि सुखनाशोऽधिको भवेत् ॥ अनुव्याख्यान४,२.८९ ॥> न्यायसुधा सुखदुःखहानयोर्मध्ये । नहि राजादयो राज्याद्यपगमे दुःखहानेन सुखहानव्यथां समादधति । ततो निवृत्तिरेव मुक्तेरिति भावः । *१२,३०१* यत्र निवर्तमानं दुःखमल्पीयः । सुखं तु महत्तत्रैवमेतत् । इह तु महद्दुःखं निवर्तते सुखं त्वल्पीयस्तत्कथं न पुरुषार्थत्वम् । "यस्तु घनतरदुःख(तिमिर)निरन्तरात्संसारकान्तारात्सुखखद्योतिकासु द्योतमानास्वपि बिभेति, तं प्रत्ययं निरस्ततस्करतया सुगमो मार्ग उप(दिश्यत)दर्शितःऽ इति । तत्राह प्राप्यापीति ॥ <प्राप्यापि दुःखं सुमहत्सुखलेशाप्तये जनः । यतते सुखहानौ हि को मोक्षाय यतेत्पुमान् ॥ अनुव्याख्यान४,२.८९ f ॥> न्यायसुधा यतो जान्धिकादिर्जनः सुमहद्दुःखं प्राप्यापि सुखलेशाप्तये यतते । तस्मादल्पस्यापि सुखस्य हानौ महतोऽपि दुःखस्य मोक्षाय कः पुमान्यतेत न कोऽपि । अभ्युपगमवादश्चायम् । नहि सांसारिकसुखस्य दुःखापेक्षयाल्पत्वं प्रमितम् । कस्मिंश्चन जन्मन्ययं (दरिद्रो)(दुर्भगो) दुःखितो भवति कस्मिंश्चित्सार्वभौमः कदाचिन्नरकमनुभवति कदाचित्स्वर्गम् । या च मोक्षशास्त्रेषु सांसारिकसुखनिन्दा सा निरस्तसमस्तदुःखं मोक्षगतं परमानन्दमपेक्ष्याल्पत्वाभिप्रायेणेति । *१२,३०३* महादुःखहानादल्पं सुखं गरीय इत्येतत्प्रकारान्तरेणोपपादयति अल्पाच्चेति ॥ <अल्पाच्च सुखानाशाद्धि बिभेत्यतितरां जनः । महच्च दुःखमाप्नोति सुखनाशनिवृत्तये ॥ अनुव्याख्यान४,२.९० ॥> न्यायसुधा (हानस्या)नाशस्याल्पत्वं प्रतियोग्यल्पत्वनिमित्तम् । अल्पस्यापि सुखस्य (हानादि)नाशादिति यावत् । सुखनाशनिवृत्तय इति । प्रसक्तस्य सुखनाशहेतोर्निवृत्तय इत्यर्थः । उदाहरणानि तु लोके स्पष्टान्येव कथं तर्हि मधुविषसम्पृक्तान्न(भोजन)परित्याग इति चेत् । बहुतरसुखहानिप्राप्तेरिति ब्रूमः । अन्यथा परेणापि व्यवस्थायाः कतर्व्यत्वात् । *१२,३०४* स्यादेतत् । द्विविधाः पुरुषाः रागिणो वीतरागाश्च । तत्र रागिणः सुखार्थं दुःखमप्यनुभवन्ति । ते हि मधुविषसम्पृक्तमप्यन्नं मधुतयाऽपातरमणीयं विष(विषंगा)संयोगात्तु मारयतु मा वा मीमरदुप(भुंज्महे)युंक्ष्महे तावदापातसुखं को हि हस्तगतं पादगतं करोतीति विचिन्त्योपभुञ्जते । वीतरागास्त्वा(यति)पत्तिमालोचयन्तः स्वगर्मपि कुपितभोगिफणमण्डलच्छायाप्रतिममित्यपजहतीत्यत आह नचेति ॥ <न च रागनिमित्तं तद्... ॥ अनुव्याख्यान४,२.९१ ॥> न्यायसुधा यदेतदुक्तं, प्राप्यापीत्यादि तद्रागनिमित्तम् । मुमुक्षवस्तु वीतरागाः तस्मात्सुखमनादृत्य दुःखध्वंसायैव यतन्त इति, तच्च नेत्यर्थः । कुत इत्यत आह वीतेति ॥ <... वीतरागा अपि स्फुटम् । नारदाद्याः सुखार्थाय सहन्ते दुःखमञ्जसा ॥ अनुव्याख्यान४,२.९१ ॥> न्यायसुधा स्फुटमिति नारदादीनां वीतरागत्वं श्रुत्यादिप्रसिद्धमित्यर्थः । अञ्जसेति श्रवणादल्पाय सुखरूपार्थायेति योज्यम् । यस्मादिति वक्ष्यमाणमिहापि सम्बद्धयते । एतत्कुत इत्यत आह युद्धादीति ॥ *१२,३०५* <युद्धादिदर्शनं यस्मात्सुदुःखेनापि कुवर्ते ॥ अनुव्याख्यान४,२.९१ f ॥> न्यायसुधा सुखार्थायेति वर्तते । नारदाद्या इति च । आदिपदेन दूरगमनादिसाध्यं स्वयंवरदर्शनं च गृह्यते । एतदपि कुत इत्यत आह यदेति ॥ <यदेन्द्रवैरोचनयोर्ब्रह्मास्त्राभ्यां सुतापिताः । अपि नैवाजहुर्युद्धरसात्ते नारदादयः । इति स्कान्दवचस्... ॥ अनुव्याख्यान४,२.९२ ए ॥> न्यायसुधा नैवाजर्हुर्युद्धदर्शनं युद्धरसाद्युद्धदर्शननिमित्तात्सुखात्कारणात् । यदाशब्दस्य पूर्वत्रोत्तरत्र वा सम्बन्धः । यस्मादिति अत्रापि सम्बद्धयते । *१२,३०६* इदमत्राकूतम् । अत्र रागशब्देन किं सुखेच्छाभिप्रेता । उत लक्षणया अविवेकः । आद्ये सत्यमेतत् । किन्तु मुमुक्षवोऽपि रागिण एव । रागिणां कथं मुक्तिरिति चेत्द्वेषिणामपि कथम् । दुःखद्वेषाद्धि ते दुःखं जहति । अस्थाने द्वेषो बन्धक इत्रत चेत् । रागोऽपि तथेति समानम् । किञ्च दुःखोच्छेदे रागः परेणापि स्वीकार्यः । न दुःखद्वेषोऽसौ किन्तु निर्वेद एवेति चेत् । तर्हि न सुखरागोऽसौ अपि तु श्रद्धैवेति वदामः । द्वितीये तु नारदादयो निदर्शनम् । तेऽपि तदाविवेकिन इति चेत् । कथमेतद्विज्ञातं लौकिकवैदि(कलो)कोत्तरप्रज्ञेनेति । *१२,३०७* नच रागेत्यादिनोक्तमुपसंहरति तस्मादिति ॥ <... तस्मात्सुखाभावस्य को यतेत् ॥ अनुव्याख्यान४,२.९२ f ॥> न्यायसुधा वीतरागोऽपीति शेषः । *१२,३०८* एवं परनिरूपिते मोक्षे दुःखाभावमभ्युपेत्य तत्र प्रवृत्त्यभावप्रसङ्गोऽभिहितः । इदानीं तु दुःखाभावोऽपि नोपपद्यत इत्याह विमत इति ॥ <विमतो दुःखयुग्यस्माच्चेतनः सन् सुखोज्खितः । प्रतिपन्नो यथेत्येव चानुमा केन वार्यते ॥ अनुव्याख्यान४,२.९३ ॥> न्यायसुधा मुक्तत्वेन पराभ्युपगतोऽत्र पक्षः । दुःखयुगित्यापाद्यम् । यस्माच्चेतनः सन्त्सुखोज्खित इत्यापादकम् । घटादौ व्यभिचारनिरासाय चेतनः सन्नित्युक्तम् । अत्र चेतन इत्यात्मत्वोपलक्षणमिति नापादकसिद्धिः । स्वर्गवासिष्वनैकान्त्यपरिहाराय सुखोज्खित इति । ईश्वरस्यापि सुखसाधनान्न तत्र व्यभिचारः । प्रतिपन्नो नारकी यथा । एवशब्दः प्रतिज्ञया सम्बद्धयते । न चेयं साधनानुमा येन बाधादिकस्यावसरः किन्तु प्रसङ्गानुमैव । तदिदमाह इत्यनुमा केन वार्यत इति । यदि मुक्तः सुखी न स्यात्तदानात्मा वा दुःखी वा स्यात्सम्मतवदित्यादयोऽपि अतिप्रसङ्गा द्रष्टव्याः । *१२,३११* यदुक्तं प्राक्श्रुतयो यत इति तदिदानीं प्रपञ्चयति सर्वेति ॥ <सर्वश्रुतिपुराणेषु सुखभावोक्तितस्तथा । मुक्तौ न ग्राह्यमेवैतत्सुखाभावमतं बुधैः ॥ अनुव्याख्यान४,२.९४ ॥> न्यायसुधा तथाशब्दः समुच्चये । तानि श्रुत्यादीन्युदाहरति स इति ॥ <सोऽनानन्दाद्विमुक्तः सन्नानन्दी भवति स्फुटम् । निर्गुणे ब्रह्मणि मयि धारयन् विशदं मनः । परमानन्दमाप्नोति यत्र कामोऽवसीयते ॥ अनुव्याख्यान४,२.९५ ॥ न विष्णुसदृशं दैवं न मोक्षसदृशं सुखम् । न वेदसदृशं वाक्यं न वर्णोऽकारसम्मितः ॥ अनुव्याख्यान४,२.९६ ॥ यत्रानन्दाश्च मोदाश्च मुदः प्रमुद आसते । कामस्य यत्राप्ताः कामास्तत्र माममृतं कृधि ॥ अनुव्याख्यान४,२.९७ ॥> न्यायसुधा अनेन"सोऽनानन्दाद्विमुक्तः आनन्दीभवतिऽ इति श्रुतिमुपादत्ते । आनन्दस्य स्वभावसिद्धत्वाद्भवतीति कथमित्यतः स्फुटमित्युक्तम् । अनानन्दात्दुःखात् । निर्गुण इति भागवते भगवद्वाक्यम् । यत्र परमानन्दे प्राप्ते का(मस्तृष्णाव)मः स्पृहावसीयते । अवसानं गच्छति । न विष्णुसदृशमित्येतदपि पुराणवाक्यम् । यत्र लोके । आनन्दादिशब्दाः सुखविशेषाणां वाचकाः । कामस्य कामाः इच्छाया विषयाः । आप्ताः पर्याप्ताः । कृधि कुर्विति वायुं प्रति प्रार्थनम् । श्रुशृणुपृकृवृभ्यः छन्दसि । श्रुत्योर्मध्ये पुराणपठनं तस्य श्रुतिकल्पत्वप्रदर्शनार्थम् । उदाहृतानां श्रुत्यादीनां फलमुपसंहरति इति श्रुतीति ॥ <इति श्रुतिपुराणानि तत्रतत्र वदन्ति हि । अतो मोक्षे सुखाभाव इति यत्किञ्चिदेव हि ॥ अनुव्याख्यान४,२.९८ ॥> न्यायसुधा तत्रतत्र प्रदेशे वदन्ति मुक्तस्य सुखम् । आद्यो हिशब्दो यस्मादित्यर्थे । द्वितीयः प्रसिद्धौ । यत्किञ्चिदेव फल्ग्वित्यर्थः । *१२,३१३* यच्च साङ्खयादिभिरुक्तं सुखाभावोपपादनाय शरीराहितराहित्यं मुक्तस्य, तत्स्वरूपसुखस्योक्तत्वाद्वैयर्थ्येनापास्तम् । असिद्धं च तदित्याशयेनाह शिर इति ॥ <शिरःकराद्यभावश्च न मुक्तस्य भवेत्क्वचित् ॥ अनुव्याख्यान४,२.९९ ॥> न्यायसुधा न केवलं सुखाद्यभाव इति चशब्दः । जीवन्मुक्तौ शिरःकरादिभावो न परममुक्तावित्यतः क्वचिदित्युक्तम् । कुत इत्यत आह श्रुतयश्चेति । <श्रुतयश्च पुराणानि मानमत्र बहूनि च ॥ अनुव्याख्यान४,२.९९ ॥> न्यायसुधा शिरःकराद्यभावो नेत्युपस्थापितं शिरआदिभावमत्रेति परामृशति । अन्त्यश्चो यस्मादित्यर्थे । सन्तीति शेषः । अशरीरत्वादेर्गतिश्चोक्तेति च चार्थः । *१२,३१५* तत्र तावत्स्फुटार्थत्वात्पुराणमादावुदाहरति न वर्तत इति । <न वर्तते यत्र रजस्तमस्तयोः सत्त्वं च मिश्रं न च कालविक्रमः । न यत्र माया किमुतापरे हरेरनुव्रता यत्र सुरासुरार्चिताः ॥ अनुव्याख्यान४,२.१०० ॥ श्यामावदाताः शतपत्रलोचनाः पिशङ्गवस्त्राः सुरुचः सुपेशसः । सर्वे चतुर्बाहव उन्मिषन्मणिप्रवेकनिष्काभरणाः सुवर्चसः ॥ अनुव्याख्यान४,२.१०१ ॥ प्रवाळवैडूर्यमृणाळवर्चसां परिस्फुरत्कुण्डलमौलिमालिनाम् । भ्राजिष्णुभिर्यः परितो विराजते लसद्विमानावलिभिर्महात्मनाम् ॥ अनुव्याख्यान४,२.१०२ ॥ विद्योतमानप्रमदोत्तमाभिः सविद्युदभ्रावलिभिर्यथा नभः । श्रीर्यत्र रूपिण्युरुगायपादयोः करोति मानं बहुधा विभूतिभिः ॥ अनुव्याख्यान४,२.१०३ ॥ ऋचां त्वः पोषमास्ते पुपुष्वान् गायत्रं त्वो गायति शक्वरीषु । ब्रह्मा त्वो वदति जातविद्यां यज्ञस्य मात्रं विमिभीत उ त्वः ॥ अनुव्याख्यान४,२.१०४ ॥> न्यायसुधा यत्र लोके । सत्त्वशब्दोऽनेकार्थः । क्वचित्प्रकृतिपरिणामविशेषस्य वाचकः । क्वचित्साधुत्वस्य । तत्र सत्त्वं च न विद्यत इत्युक्ते न ज्ञायते कस्य प्रतिषेध इति । अतस्तयो रजस्तमसोर्भिश्रं सहचरितमित्युक्तम् । रज आदिप्रकरणाज्ज्ञास्यत इति चेत् । श्रुत्यभावे प्रकरणाद्यन्वेषणात् । *१२,३१६* रजःप्रभृतीनामवृत्तिर्नाम बन्धकतया व्यापाराभावः । कालविक्रमः कालसामर्थ्यकृ(ता भावाविकारा)तो भावविकारः । माया प्रकृतिः । अपरे महदादयो न वर्तन्त इति किमुत वक्तव्यम् । हरेरनुव्रता यत्र वर्तन्ते । असुराः साधवः सन्ति । अवदाता निमर्लाः । सुपेशसः सुरूपाः । उन्मिषन्मणिप्रवेकनिष्काभरणाः रश्मिमद्रत्नप्रवरहाराभरणाः । रुक्प्रभा । वर्चो बलम् । हरेरनुव्रता इत्यनेन सम्बन्धः । यो लोक एवंविधानां महात्मनां लसद्विमानावलिभिः परितो विराजते । केचित्प्रवालवर्चस इत्यादि । परिस्फुरत्कुण्डलमौलयश्च ते मालिनश्चेति विग्रहः । यद्वा परिस्फुरन्त्यश्च ताः कुण्डलमौलिमालाश्चेति कर्मधारयं विधाय पश्चादिनिरुत्पाद्यः । विद्योतमानाः प्रमदोत्तमाः यासु विमानावलिषु तास्तथोक्तस्ताभिः । यद्वा विद्योतमानाभिः प्रमदोत्तमाभिर्भ्राजिष्णुभिरिति व्यधिकरणत्वेन योजना । प्रमदोत्तमाः विद्युतः । विमानावलयः अभ्रावलयः रूपिणी प्रत्यक्षा । मानं पूजा । बहुधा स्थिताभिः विभूतिभिः स्वमूर्तिभिः । एवंभूतं लोकं सन्दर्शयामासेति पूर्वेणान्वयः । <कामान्नरूपी चरति ... ॥ अनुव्याख्यान४,२.१०५ ॥> न्यायसुधा कामान्नरूपी चरतीत्यनेन"कामरूप्यनुसञ्चरन्ऽ इति श्रुतिमुपादत्ते । उदाहृतवाक्यानां फलमाह इतिपूर्वेति । <... इतिपूर्वश्रुत्या पुराणोक्तिभिरप्यदोषः । देहः स्वरूपात्मक एव तेषां मुक्तिं गतानामपि चेयते हि ॥ अनुव्याख्यान४,२.१०५ ॥> न्यायसुधा इत्येषा पूर्वा यस्याः सा तथोक्ता । देहित्वे दुःखादिप्रसक्त्या मुक्तत्वव्याघात इत्यत उक्तमदोष इति ॥ दोषहेतुः कथमित्यत उक्तं स्वरूपात्मक एवेति ॥ जीवस्वरूपमेवात्मा स्वरूपं यस्यासौ तथोक्तः । किं जीवन्मुक्तानामित्यत उक्तं तेषामपि च मुक्तिं गतानामिति । पुराणवाक्ये हि श्यामावदाता इत्यादिना देहः प्रतीयते । न वर्तत इत्यत्र च प्रकृत्याद्यभावोक्त्या परममुक्तित्वं, देहस्य च स्वरूपत्वं, तत एवादोषत्वम् । श्रुतावृगुच्चारणादिना देहित्वम् । *१२,३२२* अत्र अनुमानमप्याह शिर इति ॥ <शिरःकराद्यैरपि मुक्तिभाजो युक्ता यतस्ते पुरुषा इदानीम् । यथेतिपूर्वा अनुमाश्च जीवस्वरूपमङ्गादियुगापयन्ति ॥ अनुव्याख्यान४,२.१०६ ॥> न्यायसुधा यतस्ते पुरुषा इत्यात्मत्वादित्यर्थः । इदानीं यथेति । अस्मादादिवदित्यर्थः । ईश्वरादीनां पक्षतुल्यत्वान्न दोषः । पूर्वग्रहणेन, मुक्तिर्देहिनिष्ठा जीवावस्थात्वात्संसारवदित्यस्य ग्रहणम् । जीवस्वरूपं मुक्तजीवस्वरूपम् । अङ्गं शरीरम् । आदिपदेनेन्द्रियाणि । आवयन्तीति करणे कर्तृत्वोपचारः । आपयन्तीति क्वचित्पाठः । *१२,३२३* एवं साङ्खयादिमतमपाकृत्येदानीं ये प्राग्भिन्नस्य भिन्नाभिन्नस्य वा जीवस्य मुक्तौ परब्रह्मणात्यन्तैक्यं भवतीति मन्यन्ते तेषां मतमपाकरोति नेति ॥ <न ब्रह्मरूपत्वममुष्य देहिनो मुक्तावपि स्यात्प्रमया कथञ्चित् ॥ अनुव्याख्यान४,२.१०७ ॥> न्यायसुधा कथञ्चित्प्रमयेति केनापि प्रमाणेनेत्यर्थः । श्रुतीनां प्रागन्यथा व्याख्यातत्वात् । यद्वा कथञ्चित्केनापि साधनेन न स्यात्कुतः । प्रमया मुक्तावपि भेदे प्रमाणसद्भावादित्यर्थः । तत्प्रमाणं पठति स इति ॥ <स ब्रह्मणा सहितोऽशेषभोगान् भुङ्क्ते तथोपेत्य सुखार्णवं तम् ॥ अनुव्याख्यान४,२.१०७ ॥ यत्तत्परं ज्योतिरुपेत्य जीवो निजस्वरपूत्वमवाप्य कामान् । भुङ्क्ते स दैवं पुरुषोत्तमोऽज आत्मेति चोक्तो गुणपूर्तिहेतोः ॥ अनुव्याख्यान४,२.१०८ ॥ सेतुः स देवोऽखिलमुक्तिभागामुतामृतस्येष्य इहेशिता यत् ॥ अनुव्याख्यान४,२.१०९ ॥> *१२,३२३ .* न्यायसुधा अनेन"सोऽश्नुते सर्वान्कामान्सह ब्रह्मणा विपश्चिताऽ इति श्रुतिमुपादत्ते । तथाशब्दः श्रुतिसमुच्चये । उपेत्येत्यनेन "एतमानन्दमयमात्मानमुपसङ्क्रम्यऽ इति । उपेत्य तथाशेषभोगान्भुङ्क्त इति वा । यत्तदित्यनेन"परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुषः स तत्र पर्येति जक्षन्क्रीडन्रममाणः, परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत एष आत्माऽ इति श्रुतिद्वयम् । यः परं ज्योतिरुपसम्पद्यते स एवोत्तमपुरुष आत्मेति चान्यथाप्रतीतिरर्थतः श्रुती पठतैव निराकृता । पराक्रान्तं चात्र सूत्रकृतैव"अन्यार्थश्च परामर्शःऽ इति । गुणपूर्तिहेतोः इति आत्मशब्दव्याख्यानं पुरुषोत्तमत्वस्य चोपपादकम् । सेतुरित्यनेन"अमृतस्यैष सेतुःऽ इति । उतेत्यनेन"उतामृतत्वस्येशानो यदन्नेनातिरोहतिऽ इति । उतेत्यनेन"उतामृतत्वस्येशानो यदन्नेनातिरोहतिऽ इति । *१२,३२४* उदाहृतवाक्यफलं दर्शयति इत्यादीति ॥ <इत्यादिवाक्यैर्भगवद्वशः सन् भुङ्क्तेऽखिलान्मुक्तिगतोऽपि भोगान् ॥ अनुव्याख्यान४,२.१०९ ॥> न्यायसुधा इति ज्ञायत इति शेषः । भगवद्वश इत्युपलक्षणम् । तत्समीपं प्राप्त इत्यपि ग्राह्यम् । अद्वैतिनो भोगं न मन्यन्त इत्यतः सोऽप्यत्र वर्णितः । *१२,३२७* अत्रानुमानमप्याह कालोऽपीति ॥ <कालोऽप्यसौ नैक्ययुतः परेण जीवस्य कालो यत एष यद्वत् । इत्यादिका अप्यनुमाः प्रमाणं मुक्तौ च जीवस्य परत्वरोधे ॥ अनुव्याख्यान४,२.११० ॥> न्यायसुधा असौ मोक्षसम्बन्ध्यपि, जीवस्य परेण यदैक्यं तद्युतो न भवतीत्यर्थः । कालो यतः कालत्वात् । एष यद्वत्संसारकालवत् । अनुमा अपि । मुक्तावपि जीवस्य परब्रह्मत्वनिवारणे प्रमाणमस्ति, किं ततनुमा इति योजना । ये प्रागत्यन्तभिन्नस्य मुक्तावैक्यं वदन्ति । तेषामैक्यमिति परत्वमिति च यथाश्रुतं व्याख्येयम् । ये तु प्राग्भेदाभेदावुपेत्य मुक्तावत्यन्ताभेदमाहुस्तान्प्रत्यैक्यादिशब्दोऽत्यन्ताभेदपरो व्याख्येयः । तथाच न दृष्टान्तदोषः । जीवशब्दश्च निष्कृष्टव्यक्तिविषयो वर्णनीयः । अन्यथा पुनर्दृष्टान्तदोषापत्तेरिति । स्वकीयमादिपदं व्याकुर्वन्ननुमानान्तरमाह कथं चेति ॥ <कथं च यः पूर्वमसौ न पश्चाद्भवेत्स एवेत्यपि युक्तिमेति ॥ अनुव्याख्यान४,२.१११ ॥> न्यायसुधा यो जीवः पूर्वं संसारेऽसौ परमात्मा न भवति, असौ पश्चान्मुक्तौ स परमात्मैव भवेदित्येतत्कथं युक्तिमेति । अनुपपन्नमित्यर्थः । अत्रापि पूर्ववन्मतभेदेन व्याख्यानं कर्तव्यम् । अत एव स एवेत्यवधारणम् । प्रयोगस्तु प्रागेव दर्शितः । अपिशब्दोऽनुमानसमुच्चये । अस्य व्यप्तिमुपपादयति यत इति ॥ <यतो न दृष्टं यदभून्न पूर्वं पश्चात्तदासेति कुतश्च किञ्चित् ॥ अनुव्याख्यान४,२.१११ ॥> न्यायसुधा यतः कारणात्यत्किञ्चिद्घटादिकं वस्तु पूर्वं यद्घटादिकं नाभूत् । येन सता वस्त्वन्तरेणैकीभूतं न भवतीति यावत् । तत्पश्चात्कुतश्चित्कारणात्तदास तेनैक्यमापन्नमित्येतन्न दृष्टम् । नच दृश्यते नापि द्रक्ष्यते । तस्मादिति पूर्वेण सम्बन्धः । एतेनादधिभूतस्य क्षीरस्य पश्चाद्दधिभावदर्शनाद्वयभिचार इत्यसङ्गतम् । *१२,३३२* एवं भास्करादिमतमपाकृत्य ये यादवप्रकाशादयः स्वभावत एव परमात्मना भिन्नाभिन्नो जीवस्तस्य संसारे भेद एव व्यक्तोऽभेदस्त्वविद्यासिदनाऽवृतो वर्तते, मुक्तौ तु द्वावपि व्यक्तौ भवतः, इत्याचक्षते तेषां मतमधुना निराकरोति नचेति ॥ <नचैव मुक्तौ तु हरेः पृथक्तवमैक्यं तथा स्यादिति युक्तिमेति ॥ अनुव्याख्यान४,२.११२ ॥> न्यायसुधा तथाशब्दः समुच्चये । इति च मतं युक्तिं नैवैतीति सम्बन्धः । कुतः । उदाहृतवचनानां भेदज्ञापकत्वेनास्मन्मताविरोधित्वात् । अनुमानस्य चाद्यस्यास्मान्प्रत्यसिद्धव्याप्तिकत्वात्द्वितीयस्य चातद्भूतस्य तद्भावनिरासहेतोः सिद्धसाधनत्वादित्यतोऽनुमानान्तरमाह यत इति ॥ *१२,३३३* <यतो न कुत्रापि भिदाभिदा च दृष्टा चितश्चेतनया कुतश्चित् ॥ अनुव्याख्यान४,२.११२ ॥> न्यायसुधा यतः कारणाच्चितश्चेतनया चेतनस्य चेतनेन भिदाभिदा च कुत्रापि देशे कुतश्चित्प्रमाणान्न दृष्टेत्यनेन जीवेश्वरौ न भिन्नाभिन्नौ चेतनत्वात्देवदत्तयज्ञदत्तवत् । ईश्वरो जीवेन भिन्नाभिन्नो न भवति चेतनत्वाद्यज्ञदत्तवदित्याद्यनुमानं सूचितम् । *१२,३३४* मोक्षवादार्थमुपसंहरति इत्थमिति ॥ *१२,३३५* <इत्थं मतानि भ्रमजानि ... ॥ अनुव्याख्यान४,२.११३ ॥> न्यायसुधा इत्थमुक्तप्रकारेण जैनादिमतानि भ्रमजानि । उपलक्षणमेतत् । कानिचिद्विप्रलम्भजानि इत्यपि ज्ञेयम् । तस्माद्धेयानीति शेषः । ननु वक्तॄणां क्वचिद्भ्रमः सम्भवत्येव । को दोष इत्यत आह यस्मादिति ॥ <... यस्मान्मोक्षं समुद्देश्यमपि भ्रमेण । विदुर्न सम्यग्... ॥ अनुव्याख्यान४,२.११३ च् ॥> न्यायसुधा मतानां प्रणेतार इति शेषः । अप्राकरणिकं प्रसक्तानुप्रसक्त्यागतमर्थं कथञ्चिदन्यथा जानन्तोऽपि नातीव निन्द्या भवन्ति । एते तु प्रधानोद्देश्यमपि मोक्षं सम्यङ्न विदुः । किन्तु भ्रमेन वैपरीत्येन विदुः । तस्मात्तत्प्रणीतानि मतानि भ्रमजानीति सम्बन्धः । नचातिसूक्ष्मप्रमेये अज्ञानविपर्ययावेतेषां, किन्तु गोपालाविपालप्रमुखैः पामरैरपि सुविदित इत्याशयेनाह यदपीति ॥ <... यदपीह लौकिकाः सुखं मम स्याच्च सदेति जानते ॥ अनुव्याख्यान४,२.११३ ॥> न्यायसुधा यद्यस्मादिह प्राणिषु लौकिका वैदिकबुद्धिरहिता अपि, मे सदा सुखं स्यादिति स्वोद्देश्यं जानते हि । नतु वयमेव न मूयास्मेत्यादि । अतस्तेभ्योऽप्येते मन्दा इति । तदनेन प्रबन्धेन पादप्रतिपाद्यं सङ्गतिकथनं च समर्थितम् । ॥ इति श्रीमन्न्यायसुधायामन्यथामोक्षस्वरूपनिराकरणम् ॥ ___________________________________________________________________________ *१२,३३६* [======= ञ्ण्य्स्_४,२.ईई(?) अनेकलयाधिकरण =======] ॥ अथ श्रीमन्न्यायसुधायामनेकलयाधिकरणम् ॥ इदानीमेतत्पादाधिकरणेषु पूर्वपक्षसिद्धान्तयुक्तीर्विवक्षुः प्रसङ्गात्सिंहावलोकनेन पूर्वपादद्वययुक्तिकथनपूर्वकमस्मिन्पादे चाह औदायर्मिति ॥ <औदार्यमुच्चावचशक्तिरात्मस्वरपूदार्ढ्यं च निजस्वभावः । स्वातन्त्र्यमापूर्णविशेषयोग्यता विरोधहानिश्च चतुर्थपादे ॥ अनुव्याख्यान४,२.११४ ॥> न्यायसुधा चतुर्थपादे तृतीयाध्यायस्य । पूर्वपक्षयुक्तय इति शेषः । <व्यवस्थितिस्त्वविशेषः स्थितिश्च निषेधसामान्यविधिक्रियाणाम् । विभक्तता चात्वरयैव सिद्धिर्विपक्षसम्प्राप्तिविरुद्धहेतवः ॥ अनुव्याख्यान४,२.११५ ॥> न्यायसुधा विपक्षसम्प्राप्तिकृतां निरोधाः । पूर्वपक्षसम्प्राप्तिं कुर्वन्तीनां युक्तीनां निवारका हेतवः । विपक्षसम्प्राप्तिविरुद्धहेतव इति क्वचित्पाठः । तत्र सम्प्राप्तिशब्दः करणसाधनः । *१२,३३७* <सुशक्यता शश्वदतिप्रसिद्धिविवेकविन्यासविचारसञ्ज्ञाः । नानाप्रवृत्तिः कृतकृत्यता च विपक्षतर्काः समतीतपादे ॥ अनुव्याख्यान४,२.११६ ॥> न्यायसुधा समतीतपादे निरन्तरातीतपादे । <महाफलत्वं प्रविविक्तता च सन्धिग्रहः साधनमाप्तकृत्यम् । विशेषकार्यं कृतिसंस्थितिश्च सुयुक्तयो निर्णयगाः स्वपक्षे ॥ अनुव्याख्यान४,२.११७ ॥> न्यायसुधा स्वपक्षे सिद्धान्तविषये । निर्णयगा निर्णयहेतवः सुयुक्तयः । <व्यामिश्रता कार्यकरत्वमर्थकॢप्तिः सुदार्ढ्यं परतन्त्रता च । समानधर्मः कृतशेषता च लोकोपमा पूर्वमतानुसाराः ॥ अनुव्याख्यान४,२.११८ ॥> न्यायसुधा पूर्वमतानुसारा युक्तयो अस्मिन्पादेऽनुस्रियन्त एताभिरित्यनुसाराः । <विशेषसाम्यश्रुतिराढ्यता च समानलोपो महिमा विशेषः । कृतार्थता शश्वदनुप्रवृत्तिः सिद्धान्तनिर्णीतिविशिष्टहेतवः ॥ अनुव्याख्यान४,२.११९ ॥> न्यायसुधा सिद्धान्तनिर्णीतेर्विशिष्यहेतवः । *१२,३३९* ॥ ओं नैकस्मिन्दर्शयतो हि ओम् ॥ अत्राग्नौ सर्वे देवा विलीयन्ते । भूतेषु देवा विलीयन्ते इति श्रुतिद्वयविप्रतिपत्त्या किमग्नावेकस्मिन्सर्वे देवा विलीयन्ते, उत पञ्चस्वपि भूतेष्विति संशयेऽग्नावेकस्मिन्नेव सर्वेषां देवानां लयः । अग्निश्रुतेर्निरवकाशत्वात् । भूतश्रुतेस्तु सावकाशत्वात् । एकस्मिन्नग्नौ सर्वेषां च लयेऽग्नेश्च वायौ वायोराकाशे सति भूतेष्विति बहुवचनोपपत्तेरिति प्राप्ते सिद्धान्तितम् । नैकस्मिन्नग्नौ सर्वेषां देवानां लयः । किन्तु पञ्चस्वपि भूतेषु । कुतः । "पृथिव्यामृभवो विलीयन्ते, वरुणेऽश्विनौ, अग्नावग्नयो, वायाविन्द्रः, सोम आदित्यो बृहस्पतिरित्याकाश एव साध्या विलीयन्तेऽ (मृत्यवः)"ऋभवः पृथिव्यां, वरुण आपः, अग्नयस्तेजसि, मरुतो मारुते, आकाशे विनायका विलीयन्तेऽ इति श्रुती यथायोगं पञ्चस्वपि भूतेषु देवानां लयं दर्शयतो हीति । अत्र वायाविन्द्र इति वायुशब्दो भूतवायोरप्रधानस्य वाचको विवक्षित इति प्रतीयते । पृथिव्यादिसङ्कीर्तनेन भूत(प्रकर)कारणात् । सूत्रकृता च सर्वेषु भूतेषु देवानां लय इत्यत्रार्थे गृहीतेऽयं श्रुतिः । भूतेषु तच्छतेरित्युपक्रमात् । ततोऽप्यप्रधानो वायुरिति प्रतीतिनिवारणाय आह प्रधानेति ॥ नैकस्मिन् दर्शयतो हि । BBस्_४,२.६ । <प्रधानवायुस्त्विह वायुनामा भूतेष्वितिप्रोक्तगतोऽपि युक्तया ॥ अनुव्याख्यान४,२.१२० ॥> न्यायसुधा तुशब्दोऽवधारणे । इह श्रुतौ भूतेष्विति प्रोक्तगतोऽपीति शङ्काबीजानुवादः । भूतेषु लयं वक्ष्यामीत्याशयेन श्रुत्या प्रोक्तं यत्पृथिव्यादिकं तद्गतोऽपीति । यद्वा भूतेषु देवानां लय इत्यत्रार्थे प्रोक्तं सूत्रकृता गृहीतं श्रुतिवाक्यं तद्गतोऽपीति । कुतः । युक्त्या उत्तमानामिन्द्रादीनामधमे भूतवायौ लयानुपपत्तेरित्यर्थः । प्रधानवायावपि कथमिन्द्रादीनां लयोपपत्तिरित्यत आह यस्मादिति ॥ <यस्माच्छ्रुतौ पवते चेति भूरि प्रोक्तो ... ॥ अनुव्याख्यान४,२.१२० ॥> न्यायसुधा यस्मात्कारणात्"सा वा एषा देवतानादिर्योऽयं पवतेऽ इति श्रुतौ चशब्दादन्यास्वपि श्रुतिषु प्रधानवायुः भूरित्वेन सकलजीवोत्तमत्वेन प्रोक्तः, तस्मात्तस्मिन्निन्द्रादीनां प्रलयोपपत्तेः, प्रधानवायुस्त्विह वायुनामेति सम्बन्धः । यद्वा"एष वै ब्रह्म योऽयं पवते तमेताः पञ्च देवताः परिम्रियन्ते विद्युद्वृष्टिश्चन्द्रमा आदित्योऽग्निःऽ इति श्रुतिरत्र विवक्षिता । तत्र भूरिस्पष्टं सूर्यादीनां संहर्ता प्रोक्त इति । एवं तर्हि भूतप्रकरणबाधः स्यादित्यत आह यत इति ॥ <... यतो भूतमानी च सोऽपि ॥ अनुव्याख्यान४,२.१२० ॥> न्यायसुधा न केवलमप्रधानवायुः किन्तु स प्रधानवायुरपि भूतमानित्वाद्भूतनामा चेति चार्थः । अतः प्रकरणविरोधाभावात्प्रधानवायुरेवेह वायुनामेति । उक्तमेव प्रपञ्चयति महामानीति ॥ <महामानी त्वल्पमानी च यस्मात्तच्छब्देनाप्युच्यते तेन सोऽपि ॥ अनुव्याख्यान४,२.१२० f ॥> न्यायसुधा महांश्चासौ मानी चेति महामानी सर्वाभिमानीति यावत् । यथा समस्तराष्षाधिपती राजा तदन्तर्गतस्य ग्राम(क)स्याधिपतिर्भवत्येवं सर्वाभिमानी प्रधानवायुरल्पस्य वायोर्भूतस्याभिमानी भवेदेव । तच्छब्देन भूतशब्देन । न केवलं वायुशब्देनेत्यपेरर्थः । ॥ इति श्रीमन्न्यायसुधायामनेकलयाधिकरणम् ॥ ___________________________________________________________________________ *१२,३४१* [======= ञ्ण्य्स्_४,२.ईईई(?) परालयाधिकरण =======] ॥ अथ श्रीमन्न्यासुधायां परलयाधिकरणम् ॥ ॥ ओं तानि परे तथा ह्याह ओम् ॥ इतिसूत्रम् । अस्यार्थः । तानि भूताभिमानिपृभृतीनि दैवानि परे परमात्मनि लीयन्ते तथा ह्याह श्रुतिरिति । अत्र सर्वेषां देवानां परमात्मनि साक्षाल्लयः प्रतीयते । तत्परिहाराय भाष्यं"प्राणद्वारेणऽ इति । तत्रापि प्राणे सर्वेषां साक्षाल्लयः प्रतीयते । अतो विस्पष्टं व्याचष्टे तस्मिन्निति ॥ *१२,३४२* तानि परे तथा ह्याह । BBस्_४,२.१५ । <तस्मिन् लयं यान्ति भूतान्यशेषक्रमाविरोधेन स एव विष्णौ ॥ अनुव्याख्यान४,२.१२१ ॥> न्यायसुधा अशेषक्रमविरोधेन श्रुत्याद्युक्तं सर्वं क्रममनुसृत्य । भूतानि भूतादीनि दैवानि तस्मिंन्प्रधानवायौ लयं यान्ति । स एव विष्णौ लयं याति । यश्च यावदिन्द्र इति श्रुताविन्द्रादीनां प्रधानवायौ लयोऽभिहितः सोऽपि न साक्षादित्याह इन्द्रादीनामिति ॥ <इन्द्रादीनां तत्र लयः क्रमं तु प्रोक्तं विशेषादनुसृत्य नान्यत् ॥ अनुव्याख्यान४,२.१२१ ॥> न्यायसुधा तत्र प्रधानवायौ । विशेषादिति तृतीयार्थे पञ्चमी । विशेषवाक्येन प्रोक्तमनुसृत्य व्याख्यातव्यः । न त्वन्यद्वयाख्यानं साक्षात्तत्र लय इति । विशेषवाक्यविरोधादिति भावः । *१२,३४३* तमेव क्रमं सङ्क्षेपेण तावदाह तस्मादिति ॥ <तस्मादशेषा गिरिजां प्रविश्य तयैव रुद्रं सह तेन वाणीम् । तया पतिं प्राप्य सहैव तेन लयं हरौ यान्ति समस्तजीवाः ॥ अनुव्याख्यान४,२.१२२ ॥> न्यायसुधा विशेषप्रमाणस्य सर्वथानुसर्तव्यत्वादिति भावः । अत्र गिरिजाशब्दो वारुणीसौपर्णीपरो व्याख्येयः । तथा रुद्रशब्दः शेषगरुडपरः । तथाच वक्ष्यति । तया गिरिजया सहैव रुद्रं प्राप्य, पतिं वाण्याः । समस्तजीवा इत्यस्यैव विवरणमशेषा इति । यद्वा रुद्रं प्रविशन्तीत्यध्याहारेण व्याख्येयम् । अस्यैव विवरणमुत्तरवाक्यजातम् । *१२,३४४* तत्र वायाविन्द्र इति श्रुतावुक्तानामिन्द्रादीनां चतुर्णां पृथिव्यादीनां भूतानां च क्रमेणैव वायौ प्रवेश इति यदुक्तं तत्तावत्प्रपञ्च्यते । *१२,३४५* इह द्वौ मार्गौ शेषमार्गो गरुडमार्गश्च । तत्र शेषमार्गमादावाह सोमस्त्विति ॥ <सोमस्तु वारीशयुतोऽनिरुद्धं विशत्यसौ काममसौ च वारुणीम् । सा शेषदेवं स गिरं च सैव वायुं विशत्यञ्ज इतीह निर्णयः ॥ अनुव्याख्यान४,२.१२३ ॥> न्यायसुधा वारीशयुत इत्यनेनाब्देवताया वरुणस्य सोमे लय इत्युच्यते । इहेन्द्रादिचतुष्यये सोमस्य भूतेष्वपां च वायुप्रवेशे निर्णयः । प्राग्गिरिजां रुद्रमित्युक्तम् । इदानीं च गिरं वायुमिति । एते चत्वारः शब्दाः प्रसिद्धपदार्थका इति प्रतीतिं वारयितुमाह उमेति ॥ <उमागिरीशावपि भारतीराविति स्म वाग्वेदगता ब्रवीति । अहीन्द्रपत्नीमहिपं विरिञ्चपत्नीं विरिञ्चं च विमुक्तिकाले ॥ अनुव्याख्यान४,२.१२४ ॥> न्यायसुधा उमागिरीशाविति भारतीरावित्यपि । ईरः समीरः । वागित्येतत्पर्यायसमुदायो गृह्यते । प्रतीतार्थत्वे किं बाधकमित्यत उक्तं विमुक्तिकाल इति । विमुक्तिप्रतिपादनावसरे । एतेनोमादीनां चतुर्णामिह जन्मनि मुक्त्यभावादिति बाधकं सूचितं भवति । वेदवाक्यानुसारिणो वयमपि तथैव प्रयुक्तवन्तः स्म इति भावः । उमादिशब्दानां वारुण्यादिवृत्तौ किं निमित्तमित्यत आह त एवेति ॥ <त एव यत्तत्पदमाप्नुवन्ति ... ॥ अनुव्याख्यान४,२.१२५ ॥> न्यायसुधा यद्यस्मात्त उमाद्या एव तत्पदं वारुण्यादिपदमुत्तरकल्पे प्राप्नुवन्ति तस्मादिति पूर्वेण सम्बन्धः । अनेनोमात्वादीनां वारुणीत्वादीनां चैकद्रव्यसम्बन्धो लक्षणाबीजमित्युक्तं भवति । प्रसिद्धपदत्यागेनाप्रसिद्धपदप्रयोगे किं प्रयोजनमित्यत आह तत्काल इति ॥ <... तत्काल एतान् समुपास्य जीवाः । ब्रह्मत्वकाले प्रविशन्ति चैतानीति स्म वाक्तादृशतामुपैति ॥ अनुव्याख्यान४,२.१२५ ॥> न्यायसुधा तत्काले उमात्वादिकाले । एतानुमादीन्देवान् । ब्रह्मत्वकाले तेषामेव वाय्वादीनां ब्रह्मत्वादेः काले । एतान् वारुण्यादीन् । चो यस्मादित्यर्थे । इति तस्मात् । वाक्वेदवाणी । तादृशतामुमादिशब्दवत्ताम् । *१२,३४६* एतदुक्तं भवति । यो यस्मिन्नतिपरिचयवांस्तस्याश्रमान्तरप्राप्त्यादिना नामान्तरे प्राप्तेऽपि प्रयोग इति किं प्रयोजनान्वेषणेनेति । *१२,३४७* इदानीं गरुडमार्गमाह सूयरिति ॥ <सूर्योऽग्नियुक्तो गुरुमाप्य तेन शक्रं सहैनेन सुपर्णपत्नीम् । तया सुपर्णं सह तेन वाणीं ब्रह्माणमेतद्गत एव याति ॥ अनुव्याख्यान४,२.१२६ ॥> न्यायसुधा अग्नियुक्त इत्यनेनाग्नेः सूर्ये लय इत्युच्यते । अनेनाग्निरिन्द्र इति श्रुतिः परम्परापेक्षेत्युक्तं भवति । एतद्गतो वाणीगत एव । एतेनेन्द्रादिष्विन्द्रादित्यबृहस्पतीनां, भूतेषु तेजसो, वायौ लयो विवृतो भवति । नन्वेतत्"इन्द्र उमायामुमा रुद्रे विलीयतेऽ इति श्रुतिविरुद्धम् । उमारुद्रशब्दयोः स्वार्थपरित्यागेऽपि वारुणीशेषपरतया व्याख्यातत्वादित्यत आह इन्द्रेति ॥ <इन्द्रप्रवेशस्तु यदोच्यतेऽत्र तदा ह्युमेत्येव सुपर्णपत्नी । उक्ता सुपर्णश्च गिरीशनाम्ना ततो विरोधश्च न कश्चनात्र ॥ अनुव्याख्यान४,२.१२७ ॥> न्यायसुधा यदातदाशब्दावधिकरणमात्रस्यापलक्षकौ यत्र श्रुतौ अत्र उमायामिन्द्रप्रवेश उच्यते । तस्याश्चोमाया रुद्रे । सुपर्णपत्न्नयेव । गिरीशनाम्ना गिरीशपर्यायेण । सौपर्ण्यामिन्द्रलयस्य बलवच्छतिसिद्धत्वादिति हिशब्दः । अत्र पदसादृश्यं प्रवृत्तिनिमित्तमिति भावः । *१२,३४९* अधुना"तानि परेऽ इत्युक्तानां हिरण्यगर्भे लयप्रकारमाह भृग्वादय इति ॥ <भृग्वादयो दक्षमवाप्य तेन प्राप्येन्द्रमेतेन सुपर्णपत्नीम् । विशन्ति ये मनवो राजमुख्या मनुं प्रविश्यात्र गता महेन्द्रम् ॥ अनुव्याख्यान४,२.१२८ ॥> न्यायसुधा सुपर्णपत्न्नयाः सुपर्णे लयः सिद्ध एव । इन्द्रपर्यन्तमेव वक्तव्येऽधिकवचनमुक्तदार्ढ्यार्थम् । एवमुत्तरत्रापि । ये मनवो वैवस्वताद्याः ये च राजमुख्याः प्रियव्रताद्यास्ते स्वायम्भुवमनुं प्रविश्य अत्र स्वायम्भुवे मनौ गता वर्तमाना महेन्द्रम् । विशन्तीत्युभयत्र सम्बध्यते । भूतेषु पृथिव्याकाशयोर्लयप्रकारो वक्तव्यस्तमाह आकाश इति <आकाश उर्वी च गुरुं प्रविश्य तेनैव यातः पुरुहूतदेवम् । सनादयो यतयः काममेव विशन्ति शिष्टा अपि हव्यवाहम् ॥ अनुव्याख्यान४,२.१२९ ॥> न्यायसुधा वायुभूतस्य मुख्याभिमानी प्रधानवायुरित्युक्तम् । अमुख्याभिमानिनस्तु"शक्रं मरुद्गणाःऽ इति लयो वक्ष्यते । सनादय इति । सनत्कुमारव्यतिरिक्ताः । तस्य कामावतारत्वात् । कामस्य तु वारुण्यामुक्त एव लयः । शिष्या उक्तेभ्यः । एतेन"अग्नौ सर्वे देवा विलीयन्तेऽ इत्यस्य विषयो दर्शितः । अस्यापवादमाह वर्णाश्रमेति ॥ <वर्णाश्रमाचाररता मनुष्या धर्मं मनुं सोऽपि समेति काले । तमेव सर्वे पितरः सुरानुगाः सर्वे कुबेरं स च सोममेव ॥ अनुव्याख्यान४,२.१३० ॥> न्यायसुधा एतत्प्रसङ्गान्मुक्तौ प्रवेशमात्रमुक्तं न तु देहलयः । तेषामुत्क्रमणस्य विद्यमानत्वात् । वर्णाश्रमाचाररता इत्यनेन मनुष्याणां मुक्तौ वर्णाश्रमवत्त्वमस्तीति सूचयति । धर्मस्य तु स्वायम्भुवे मनौ लय एव । काले मोक्षकाले । सर्वे पितरः तं धर्ममेव संयान्ति । सर्वे सुरानुगा गन्धर्वाद्या कुबेरम् । उपसंहरति विमुक्तीति ॥ *१२,३५०* <विमुक्तिकाले प्रविशन्त्यभीक्ष्णं भोगांश्च तद्देहगताः प्रभुञ्जते ॥ अनुव्याख्यान४,२.१३१ ॥> न्यायसुधा एवं सर्वे यथोक्तप्रकारेण विमुक्तिकाले प्रविशन्त्युत्तमानिति शेषः । न केवलं प्रविशन्ति किं तर्हीत्यत आह अभीक्ष्णमिति ॥ आविष्यग्रहवदित्यर्थः । किमनेन प्रवेशेनेत्यत आह आनन्देति ॥ <आनन्दसुव्यक्तिरमुत्र तेषां भवत्य्... ॥ अनुव्याख्यान४,२.१३१ ॥> न्यायसुधा अमुत्र उत्तमेषु प्रवेशेन । *१२,३५१* प्रविष्यानां पुनर्निर्गमोऽस्ति न वेति शङ्कायामाह अतश्चेति ॥ <... अतश्चेष्यत एव निर्गताः । क्रीडन्ति ... ॥ अनुव्याख्यान४,२.१३१ ए ॥> न्यायसुधा अत एभ्य उत्तमेभ्यो निर्गताश्चेति सम्बन्धः । इष्यमिच्छा । नपुंसके भावे क्तः । निर्गतानां पुनः प्रवेशोऽस्ति न वेत्यत आह भूयश्चेति ॥ <... भूयश्च समाविशन्ति तानेव ... ॥ अनुव्याख्यान४,२.१३१ f ॥> न्यायसुधा तान् पूर्वप्रविष्यानेव । नन्वेवंविधा मुक्तिः क्वापि नोपलब्धेत्यत आह सायुज्यमिति ॥ <... सायुज्यमिदं वदन्ति ॥ अनुव्याख्यान४,२.१३१ ॥> न्यायसुधा वदन्ति पुराणादीनि । सयुजां भावो हि सायुज्यम् । किमिदं सायुज्यं सर्वेषामस्ति । नेति ब्रूमः । तर्हि सायुज्यहीनानां कीदृशी वृत्तिरित्यत आह सायुज्येति ॥ *१२,३५२* <सायुज्यहीनाश्च लये तु सर्वे प्रोक्तेन मार्गेण विशन्ति सृष्टौ । बहिश्च निर्यान्ति ... ॥ अनुव्याख्यान४,२.१३२ च् ॥> न्यायसुधा लये तु लय एव । विशन्त्युत्तमान् । बहिस्तेभ्यः । एतत्सायुज्यभाजामपि समानमिति नेत्याह तत इति ॥ <... ततोऽन्यदापि सायुज्यभाजां भवति प्रवेशः ॥ अनुव्याख्यान४,२.१३२ ॥> न्यायसुधा ततः लयकालात् । *१२,३५३* नन्वेतत्सर्वं कुतः प्रमाणात्प्रतिपत्तव्यमित्यत आह उक्तमिति ॥ <उक्तं समस्तं परमश्रुतौ हि प्रोक्तं च ... ॥ अनुव्याख्यान४,२.१३३ ॥> न्यायसुधा अस्यास्मिंल्लय इत्युक्तं समस्तम् । परमश्रुतिश्च विस्तरभयान्न पठिता । चशब्द उत्तरवाक्येन सम्बद्धयते । प्रमाणान्तरमाह सर्गेति ॥ <... सर्गक्रमतो विपर्ययः । मुक्तौ ... ॥ अनुव्याख्यान४,२.१३३ च् ॥> न्यायसुधा मुक्तौ सर्गक्रमतो विपर्यय इति । यो यस्माज्जातस्तस्य तस्मिन्मुक्तिरिति तावदङ्गीकरणीयमित्यर्थः । एतच्चापवादाभावे सतीति ज्ञेयम् । तथाच न्यायविवरणे । कुत एतदित्यत आह लय इति ॥ <... लये यद्वद्... ॥ अनुव्याख्यान४,२.१३३ ॥> न्यायसुधा साधारणप्रलये सर्गक्रमाद्विपर्ययस्य सत्त्वादिति भावः । एतदपि कुत इत्यत आह अथो इति ॥ <... अथो लयश्च विपर्ययेणेत्यवदद्गिरां पतिः ॥ अनुव्याख्यान४,२.१३३ ॥> न्यायसुधा अथोशब्दोऽर्थान्तरे । विपर्ययेण सर्गक्रममपेक्ष्य । अवदतुपपादितवान् । गिरां वेदवाचां प्रभुः सूत्रकारः । यथा"विपर्ययेण तु क्रमोऽत्र उपपद्यते चऽ इति । लये सृष्टिक्रमतो विपर्ययश्चेन्मुक्तौ तथा भाव्यमित्यत्र किं नियमाकमित्यत आह लय इति ॥ <लयो यतो मुक्तिरियं सुराणां ... ॥ अनुव्याख्यान४,२.१३४ ॥> न्यायसुधा यतः कारणात्सुराणां लय एवेयं मुक्तिर्न तु मनुष्याणामिव प्रागेव देहादुत्क्रान्तिः । तस्मादुक्तं युक्तम् । सामान्यविशेषभावान्न साध्यविशिष्यतादोषः । सर्गश्चोक्तानुगुण एव श्रुत्यादिसिद्ध इति भावः । ननु प्राङ्मुक्तानां भोगादिकं समर्थितम् । इदानीं तूच्यते लय एव मुक्तिरिति । तत्कथं पूर्वापरविरोधो न भवतीत्यत आह भोग इति ॥ *१२,३५४* <... भोगो विशेषेण च ... ॥ अनुव्याख्यान४,२.१३४ ॥> न्यायसुधा विशेषेण देवपदादप्यतिशयेन । देहहानिलक्षणा मुक्तिर्लयान्न विशिष्यत इत्युक्तं न तु सर्वापीति भावः । अत एव प्रागियमित्युक्तम् । *१२,३५६* भोगश्च मुक्तिरिति सूत्रकारानुक्तं कस्मादुपसङ्खयेयमित्यत आह यमिति ॥ <... यं वदिष्यति ॥ अनुव्याख्यान४,२.१३४ ॥> न्यायसुधा यं भोगं चतुर्थपादे सूत्रकारो वक्ष्यति मुक्तित्वेन सः । प्रमाणान्तरं चाह उक्तश्चेति ॥ *१२,३५७* <उक्तश्च बिम्बप्रतिबिम्बभावः पिङ्गश्रुतावुक्तलयानुसारतः ॥ अनुव्याख्यान४,२.१३४ ॥> न्यायसुधा बिम्बप्रतिबिम्बभावो देवानामुक्तलयानुसारत इति । यस्मिन्यस्यास्माभिर्लय उक्तः स बिम्बः अपरः प्रतिबिम्ब इत्युक्तमस्तीत्यर्थः । ततः किमित्यत आह बिम्ब इति ॥ <बिम्बे लयो यन्नियतश्च मुक्तौ चिदात्मनां तद्वशता च सर्वदा ॥ अनुव्याख्यान४,२.१३५ ॥> न्यायसुधा मोक्षानन्तरमपि सर्वदा । एतदुत्तरत्रोपयोगि । प्रसङ्गादिहोक्तम् । यद्यस्मान्मुक्तौ प्रतिबिम्बस्य बिम्बे लयो नियतः प्रमाणप्रसिद्धः, तानि चान्यत्र तस्मादुक्तं युक्तमिति । *१२,३५८* यदुक्तं सर्वेषां भूतानां प्राणे लयस्तस्य विष्णाविति तदसत् । "प्राणस्तेजसि तेजनः परस्यां देवतायाम्ऽ इति श्रुतिविरोधात् । बिम्बे प्रतिबिम्बस्य लय इति चासत् । नहि प्राणस्तेजाभूतस्य प्रतिबिम्ब इत्यत आह तेजोऽभिधामिति ॥ <तेजोऽभिधां तु श्रियमाप्य विष्णुमग्रे ततः पुत्रतयैव वायुः । आप्तः प्रसूतः पुनरेव विष्णुं प्रविश्य मुक्तः प्रळयेऽत्र तिष्ठति ॥ अनुव्याख्यान४,२.१३५ f ॥> न्यायसुधा वायुः प्रलये तेजोऽभिधां श्रियमाप्य तत्र लीनो भूत्वा विष्णुमाप्तः । सृष्टिकाले जातेऽग्रे सर्वेभ्यः पूर्वं, ततो विष्णोः, पुत्रतया हिरण्यगर्भत्वेन प्रसूतः । पुनरेव प्रलये मुक्तौ विष्णुं प्रविश्य अत्र विष्णौ तिष्ठति । इदमुक्तं भवति । तेजःशब्दस्य लक्ष्मीवाचित्वान्नोक्तविरोधः । एवं तर्हि"विलीनो हि प्रकृतौ संसारमेतिऽ इति श्रुतेर्वायोः संसारप्रसङ्ग इति चेन्न । इष्टत्वात् । हिरण्यगर्भत्वेन पुनजर्ननाङ्गीकारात् । एवमपि ब्रह्मविदो मुक्त्यभावप्रसङ्ग इति चेन्न । हिरण्यगर्भत्वानन्तरं मुक्तिस्वीकारादिति । इदं च प्राणशब्दस्य वायुवाचित्वपक्षमादायोक्तम् । हिरण्यगर्भवाचित्वपक्षे तु भाष्योक्तं द्रष्टव्यम् । मुक्तानां स्वस्तोत्तमदेवताः प्रविश्यावस्थानमित्युक्तम् । नैतावदेव । किन्तु भगवत्प्रवेशोऽप्यस्ति । उक्तश्च भोगो नानन्दस्य जनकः किन्तु व्यञ्जक एव । आनन्दस्तु स्वरूपभूत इत्याह सर्वेऽपीति ॥ <सर्वेऽपि ते मुक्तगणा अमन्दसान्द्रं निजानन्दमशेषतोऽपि । भुञ्जन्त एवासत ईशदेहे लयेऽथ सर्गे बहिरेव यान्ति ॥ अनुव्याख्यान४,२.१३६ ॥> न्यायसुधा सर्वेऽपीत्युक्ते देवानां प्रकृतत्वात्त एवेति प्रतीतिं वारयितुमशेषतोऽपीत्युक्तम् । भुञ्जन्तः अनुभवन्तः । *१२,३५९* शिष्टा हव्यवाहमित्यस्यापवादान्तरमाह प्रयातीति ॥ <प्रयाति धर्मं निरृतिस्तु शक्रं मरुद्गणाः पार्षदास्तथैव । सर्वेऽनिरुद्धं पृतनाधिपाद्यास्... ॥ अनुव्याख्यान४,२.१३७ च् ॥> *१२,३६०* न्यायसुधा निरृतिस्तु धर्मं प्रयाति । मरुद्गणाः शक्रं प्रयान्ति । तथाशब्दः समुच्चये । पृतनाधिपाद्या विष्वक्सेनाद्याः सर्वे भगवतः पार्षदा अनिरुद्धं प्रयान्ति । देहलयार्थमिति शेषः । अनिरुद्धस्य तु कामे लय उक्त एवेत्येवार्थः । अत्र प्रमाणमाह तुरेति ॥ <... तुरश्रुतिर्हीत्थम् ... ॥ अनुव्याख्यान४,२.१३७ ॥> न्यायसुधा अत एवैतत्तत्रैव नोक्तं परमश्रुतावनुक्तत्वात् । *१२,३६१* पादार्थमुपसंहरति इयमिति ॥ <... इयं विमुक्तिः ॥ अनुव्याख्यान४,२.१३७ ॥> न्यायसुधा देवादीनां देहलयरूपा विमुक्तिरुक्तेति । ॥ इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना कृतायां टीकायां विषमपदवाक्यार्थविवृतौ चतुर्थेऽध्यायेऽत्रोत्क्रमणचरणः पर्यवसितः ॥ ************************************************************************************************* आध्यय ४, ড়द ३ *१२,३६२* मार्गो गम्यं चास्मिन्पाद उच्यत इति भाष्यम् । तत्प्राक्प्रसङ्गाद्विवृतमपीहावरप्राप्तौ विशेषतो विवृणोति उत्क्रान्तेति ॥ <उत्क्रान्तमार्गश्च विमुक्तगम्यं पादोदितम् ... ॥ अनुव्याख्यान४,३.१ ॥> न्यायसुधा ये शरीरादुत्क्रान्ता मानुषास्तेषां मार्गो भगवल्लोकगमनार्थः । गम्यमपि तेषामेवेति प्रतीतिनिरासायोक्तं विमुक्तेति ॥ ये कर्मणो देहाच्च विमुक्तास्तेषां सर्वेषामपि गम्यम् । इदमुभयमेतत्पादोदितम् । अत्राधिकरणेषु पूर्वपक्षयुक्तिः सिद्धान्तयुक्तीश्चाह सुक्रमेति ॥ <... सुक्रमविक्रमौ च ॥ अनुव्याख्यान४,३.१ ॥> *१२,३६३* न्यायसुधा <सान्तानिकं प्राप्तिरभीष्यता च सौकयर्मित्यन्यमतस्य तर्काः ॥ अनुव्याख्यान४,३.१ ॥ विशेषसम्प्राप्तिरुरुत्वमाप्तिः क्रमानुरागः कथितानुवृत्तिः । सिद्धान्तनिर्णीतिकराः ... ॥ अनुव्याख्यान४,३.२ च् ॥> न्यायसुधा अन्यमतस्येति जातावेकवचनम् । सिद्धान्तनिर्णीतिकरास्तर्का इति शेषः ॥ ओमप्रतीकालम्बनान्नयतीति बादरायण उभयथा च दोषात्तत्क्रतुश्च ओम् ॥ विमुक्तगम्यं प्रतिपादयितुमिदं सूत्रम् । तद्भाष्ये न विस्पष्टमित्यतः स्पष्टीकरिष्यन्प्रतीकशब्दार्थं तावदाह प्रतीकमिति ॥ *१२,३६४* अप्रतीकालम्बनान्नयतीति बादरायण उभयथा च दोषात्तत्क्रतुश्च । BBस्_४,३.१५ । <... प्रतीकं देहादिकं ... ॥ अनुव्याख्यान४,३.२ ॥> न्यायसुधा आदिपदेन मनःप्रभृतीनां भगवत्प्रतिमानां ग्रहणम् । यद्यपि सूत्रेऽप्रतीकालम्बनानां गम्यमुक्तं प्रतीकालम्बनानां तु परिशेषसिद्धम् । तथाप्यस्पष्टस्पष्टीकरणार्थं प्रवृत्तत्वादभावस्य भावपूर्वकत्वाच्च परिशेषसिद्धमेवार्थमादावाह तद्गतमिति ॥ <... तद्गतमेव ये नराः ॥ अनुव्याख्यान४,३.२ ॥ उपासते ते पुरतः समाप्नुयुर्ब्रह्माणमस्मान्मतिमाप्य विष्णुम् । प्राप्स्यन्त्य्... ॥ अनुव्याख्यान४,३.३ च् ॥> न्यायसुधा प्रतीकगतमेव विष्णुम् । ते प्रतीकालम्बनाः । पुरतः प्राक्प्रलयकालात् । अस्मात्ब्रह्मणः । मतिं भगवज्ज्ञानविशेषम् । प्राप्स्यन्ति प्रलये । इदानीं सूत्रितामप्रतीकालम्बनानां गतिं प्रपञ्चयति अत इति ॥ <... अतोऽन्येऽपि तमाप्य तस्माद्धरिं गता मुक्तिभाजः परान्ते ॥ अनुव्याख्यान४,३.३ ॥> न्यायसुधा प्रतीकालम्बनेभ्योऽन्ये व्योप्तोपासका अप्रतीकालम्बनाः । प्रथमतस्तं विष्णुमाप्यापि परान्तकाले । तस्माद्विष्णोस्तं ब्रह्माणमाप्य हरिं गता भवन्तीति । ॥ इति श्रीमत्पूणर्प्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना कृतायां टीकायां विषमपादवाक्यार्थविवृतौ चतुर्थाध्यायेऽ(र्चिःप्रभृति)स्मिन्गमनचरणः पर्यवसितः ॥ ॥ इति श्रीमन्न्यायसुधायां चतुर्थाध्यायस्य तृतीयः पादः ॥ ************************************************************************************************* आध्यय ४, ড়द ४ *१२,३६६* ॥ अथ श्रीमन्न्यायसुधायां चतुर्थाध्यायस्य चतुर्थः पादः ॥ पादप्रतिपाद्यं तत्सङ्गतिश्च प्रसिद्धैवेत्यतः पूर्वोत्तरपक्षयुक्तिरेवाह अतिक्रमेति ॥ <अतिक्रमोक्तिः कृतिरर्थलाभः परा गतिः पारगतिस्तदोकः । समस्तकार्यं वशिता च विश्वसम्भावना युक्तयस्त्वन्यपक्षे ॥ अनुव्याख्यान४,४.१ ॥ सामान्यरूपं प्रतिभानमुक्तिराश्चर्यताकृत्रिमतास्तदोषः । विशेषकॢप्तिः कृतनिःश्रमश्च माहात्म्यमित्येव सुनिर्णयार्थाः ॥ अनुव्याख्यान४,४.२ ॥> न्यायसुधा अन्यपक्षे पूर्वपक्षेषु । सुनिर्णयः सिद्धान्तनिर्णयः अर्थः प्रयोजनं यासां ताः सुनिर्णयार्था युक्तयः । *१२,३६७* ॥ ओमत एव चानन्याधिपतिः ओम् ॥ इदं (एतत्) सूत्रं कश्चिद्वयाख्याति । अत एव चावन्ध्यसङ्कल्पत्वा(देवान)दन्यानधिपतिर्विद्वान्भवति । नास्यान्योऽधिपतिर्भवतीत्यर्थ इति । तदिदमसदिति भावेनाह अनन्येति ॥ अत एव चानन्याधिपतिः । BBस्_४,४.९ । <अनन्यभृत्यत्वमिहोदितभ्यस्त्वन्यस्य भृत्यत्वनिवारणाय ॥ अनुव्याख्यान४,४.३ ॥> न्यायसुधा इह सूत्रे मुक्तस्यानन्याधिपतिरिति यदनन्यभृत्यत्वमुक्तं तत्तूदितेभ्या ये यस्य मुक्तस्याधिपतित्वेनोदिताः शास्त्रे तेभ्यः अन्यस्य भृत्यो न भवति मुक्त इति प्रतिपादनाय । नतु सर्वथा अधिपतिनिवारणाय । कुतः । अनन्यपदप्रयोगात् । अन्यथापतिरित्यक्ष्यत् । *१२,३६८* इतश्चैवमेवेत्याह पतिमिति ॥ <पतिं यदेषामपि विष्णुमाह ह्युतामृतत्वस्य पतित्ववाग्धरेः ॥ अनुव्याख्यान४,४.३ ॥> न्यायसुधा यत्यस्माद्धरेरमृतत्वस्योत यत्पतित्वं तस्य वाक्"उतामृतत्वस्येशानःऽ इति श्रुतिरिति यावत् । विष्णुमेषां मुक्तानां पतिमाह । ततोऽप्युक्त एव सूत्रार्थो नापर इति । *१२,३६९* अनुमानेनाप्येतमर्थं समर्थयते एतेऽपीति ॥ <एतेऽपिचान्याधिपतित्वयुक्ता विष्ण्वन्यचित्त्वेन यथा पुमांसः । प्रसिद्धिभाजस्त्विति चानुमैव ह्यभीष्यसिद्धयै भवतीह निश्चयात् ॥ अनुव्याख्यान४,४.४ ॥> न्यायसुधा अपि चेति प्रमाणसमुच्चये । एते मुक्ताः । अन्योऽधिपतिर्येषां तेऽन्याधिपतयः । तेषां भावोऽन्याधिपतित्वं तेन युक्ताः । विष्ण्वन्यत्वेन चित्त्वेन जीवत्वेन च । तुशब्दो विशेषार्थः । परकीयव्याख्यानानुसारेणान्याधिपतित्वयुक्ता इति प्रतिज्ञातम् । स्वमते त्वधिपतियुक्ता इत्येव प्रतिज्ञेति । यदि कश्चिदुदाहृतश्रुत्यर्थे विप्रतिपद्येत तस्यानुमानेनैवाल(मित्युक्त)मित्यनुमैव चेह मुक्तेष्वभीष्यस्याधिपतिसाहित्यस्य सिद्धयै भवतीति । कथम् । व्याप्तिपक्षधर्म(त्व)तयोः प्रमितत्वादिति हिशब्दः । मुक्ता अधिपतिरहिता मुक्तत्वादवन्ध्यसङ्कल्पत्वादीश्वरवदित्यनुमानप्रतिरोध इति चेन्न । मूलप्रकृतावनैकान्त्यात् । विपक्षे बाधकाभावाच्च । तदिदमुक्तं निश्चयादिति । *१२,३७०* न केवलं मुक्तानां भगवानधिपतिः किं त्वन्येऽपि यथासम्भवं भवन्तीत्याशयवानाह मुक्तेति ॥ <मुक्तस्वकीयावरयन्तृतास्ति मुक्तावपि ब्रह्मपुरस्सराणाम् ॥ अनुव्याख्यान४,४.५ ॥> *१२,३७० .* न्यायसुधा ब्रह्मपुरःसराणामपि मुक्तौ मुक्ताश्च ते स्वकीयाः स्वैः सह मुक्तिं गताश्च च तेऽवराश्च मुक्तस्वकीयावरास्तान्नियन्तृतास्ति । अमुक्तान्प्रति यन्तृता सर्वथा नास्ति । यथाऽह सूत्रकारः"विकारवतिर्चऽ इति । मुक्तेष्वपि कल्पान्तरे मुक्तान्स्वकल्पे मुक्तेष्वप्युत्तमान्समांश्च प्रति नास्तीत्यतो मुक्तेत्याद्युक्तम् । अनेन परोदाहृतश्रुतीनां गतिश्चोक्ता भवति । *१२,३७१* कुत एतदित्यत आह अनेनेति ॥ <अनेन देवेन तथामुना च हीष्ये परार्वाक्तनलोकिनामिति ॥ अनुव्याख्यान४,४.५ ॥ फलं श्रुतिर्ज्ञानत आह ... ॥ अनुव्याख्यान४,४.६ ॥> न्यायसुधा अनेन चक्षुरन्तस्थेन देवेन प्रसन्नेन तथामुनाऽदित्यान्तर्गतेन च परार्वाक्तनलोकवर्तिनां मुक्तानामीष्ये ईशिता भवतीति श्रुतिर्ज्ञानतो मुक्तनियन्तृत्वं फलमाह हीति ॥ अत्रामुना परलोकिनां, अनेन अर्वाक्तनलोकिनामिति ज्ञेयम् । अनेन"अथ य एवं विद्वान्ऽ इत्याद्यां"सोऽमुनैव ये चामुष्मात्पराञ्चो लोकास्तांश्चाप्नोति देवकामांश्च, अथानेनैव ये चैतस्मादर्वाञ्चो लोकास्तांश्चाप्नोति मनुष्यकामांश्चऽ इति श्रुतिमुपादत्ते । नन्वस्यां श्रुतावुक्तमिदं ज्ञानफलं मुक्तिगतमित्येतत्कुत इत्यत आह मुक्ताविति ॥ <... मुक्तावेतच्च सर्वाशुभनाशलिङ्गात् ॥ अनुव्याख्यान४,४.६ ॥> न्यायसुधा एतच्च सर्वलोकाप्तिलक्षणं फलं मुक्तावेव । "उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेदऽ इति सर्वपापक्षयलिङ्गात् । नहि मुक्तेरितत्रैतत्सम्भवति । प्रारब्धपापस्य आमोक्षं विद्यमानत्वात् । *१२,३७३* यदिदं सर्वलोकाधिपत्यं मुक्तौ फलमुक्तं तत्सर्वेषामपि मुक्तानामिति प्रतीतिनिरासायाह लोकेति ॥ <लोकाधिपत्यं च विधातुरेव सर्वात्मना ... ॥ अनुव्याख्यान४,४.६ ॥> न्यायसुधा सर्वात्मना लोकाधिपत्यं च मुक्तस्य विधातुरेव । अन्येषां यथायोग्यमिति भावः । स्वकीयेत्युक्तमनुसन्धेयम् । अत्र प्रमाणमाह इत्याहेति ॥ *१२,३७४* <... इत्याह तुरश्रुतिश्च ॥ अनुव्याख्यान४,४.६ ॥> न्यायसुधा सा चान्यत्र द्रष्टव्या । चशब्दो वक्ष्यमाणयुक्तिसमुच्चयार्थः । श्रुत्यन्तरमप्येवमेव व्याख्येयमित्याह सर्व इति ॥ <सर्वे बलिं देवगणा वहन्तीत्येतच्च नान्यस्य हि युक्तिमेति ॥ अनुव्याख्यान४,४.६ f ॥> न्यायसुधा "स वेद ब्रह्म, सर्वेऽस्मै देवा बलिमावहन्तिऽ इति श्रुत्युक्तं मुक्तस्य सर्वदेवपूज्यत्वं चानवधिकं विधातुरेव न सर्वेषामुक्तश्रुतेरेवेत्यर्थः । इतोऽप्येवमित्याह नेति ॥ पूजका अपि हि देवा मुक्ता एव । अमुक्तानां मुक्तसम्बन्धस्य निवारितत्वात् । तथाच सर्वे देवा मुक्ताः सर्वैर्मुक्तैर्देवैः पूज्यन्त इत्युक्तं स्यात् । एतच्च व्याहतम् । तत एव न (स्यैवोत्त)स्योत्तमत्वस्याधमत्वस्य क्वाप्यदर्शनात् । अत उक्त एव श्रुत्यर्थः । *१२,३७५* स्यादेतत् । तांश्चाप्नोतीत्युक्त आप्ता सर्वाशुभनाशलिङ्गाद्भवतु मुक्तः । तस्य चात्र लोकाप्तिरेवोच्यते । नतु (मुक्त)स्वकीयावरयन्तृतेत्यत आह लोक इति ॥ <लोका इतीहापि तु लोकिनां वचो ... ॥ अनुव्याख्यान४,४.७ ॥> न्यायसुधा इह श्रुतौ लोका इति पदं तावल्लोकिनां वचःप्रतिपादकम् । न केवलमाप्ता मुक्तः । लोकपदमपि लोकिविषयमित्यपिशब्दः । तुशब्दो वृत्तिविशेषद्योतकः । यथा मञ्चशब्दो मञ्चस्थेषु पुरुषेषु विद्यते तथा लोकशब्दोऽपि लोकस्थेषु पुरुषेष्विति । अत्र लक्षणाबीजसम्बन्धस्तु स्फुट एव । लाक्षिणिकप्रयोगप्रयोजनं वाच्यमित्यत आह लोक इति ॥ <... लोका इति ह्येव रवः प्रजासु । प्रयुज्यते सर्वजनैः सदैव ... ॥ अनुव्याख्यान४,४.७ च् ॥> न्यायसुधा हिशब्दः प्रसिद्धौ । प्रयोजनानुसन्धानेन विनेत्येवशब्दः । रवः शब्दः । प्रजासु प्रजाविषये । रूढलक्षणैषा तत्र किं प्रयोजनान्वेषणेनेति भावः । अथवा किं लक्षणया । यतो वाचक एव लोकशब्दो जनानामिति भावेनाह लोका इति सर्वजनैरिति शब्दशक्तिज्ञैः । प्रकारान्तरेण लोकशब्दस्य पुरुषवाचित्वमाह तदिति ॥ <... तन्मानिनो लोकपदेन चोक्ताः ॥ अनुव्याख्यान४,४.७ ॥> न्यायसुधा लोकाभिमानिनः । अभिमान्यधिकरणन्यायेनेति भावः । *१२,३७६* अस्तु लोकशब्दस्य जनेषु वृत्तिस्तथाप्यस्यां श्रुतौ तद्विवक्षा कुतो ज्ञायते । न तावतापीष्यसिद्धिः । मुक्तविषयतायां प्रमाणाभावात् । आप्तिरेव चेहोच्यते नतु तन्नियमनमित्यत आह तद्गा इति ॥ *१२,३७७* <तद्गास्तु मुक्ता इह लोकशब्दा अन्योन्यनाथा इति पैङ्गिनां श्रुतिः ॥ अनुव्याख्यान४,४.७ f ॥> न्यायसुधा तुशब्दोऽवधारणे । इह ये चामुष्मादित्यस्यां श्रौतौ तद्गाः परावरलोकगताः मुक्ता एव लोक इति शब्दो एषां ते लोकशब्दाः । ते चान्योन्यनाथाः उत्तमा अधमानां स्वीयानां नियामका इत्येवमेतच्छतिव्याख्यानरूपा पैङ्गिश्रुतिरस्ति । यद्यपि मुक्तस्य विकारावर्तिव्यापारनिषेधादेवैतत्सिद्धम् । तथापि दार्ढ्याय श्रुत्युदाहरणम् । एतेन लक्षणापक्षे मुख्ये बाधकं चोक्तं भवति । अभिमानिपक्षे तु भूतपूर्वगत्या मुक्तेषु लोकशब्दो व्याख्येयः । *१२,३७८* प्रकारान्तरेणास्यां श्रुतौ मुक्तस्य मुक्तनियामकत्वं प्रतिपादयन्नाह अलोकेति ॥ <अलोकशब्देन विमुक्तिभाजो वाच्याः ... ॥ अनुव्याख्यान४,४.८ ॥> न्यायसुधा लोकदोषातीतत्वाद्विदेहत्वाद्वेति भावः । ततः किं प्रकृत इत्यत आह पदमिति ॥ <... पदं तादृगपीह युक्तम् ॥ अनुव्याख्यान४,४.८ ॥> न्यायसुधा इह पराञ्चो लोका अर्वाञ्चो लोका इत्यत्र तादृगलोक इत्यपि पदं छेत्तुं युक्तम् । लोकालोकशब्दयोः संहिताया(यां)ः समानरूपत्वादिति भावः । योगवृत्त्यापि लोकशब्दस्य मुक्तेषु वृत्तिः सम्भवतीत्याह लोकेति ॥ <लोकाभिधाश्चापि यतो हि मुक्ताः प्रकाशरूपाः सततं च सर्वे ॥ अनुव्याख्यान४,४.८ ॥> न्यायसुधा यतः सर्वेऽपि मुक्ताः सततमपि प्रकाशरूपाः प्रसिद्धास्ततोऽपि लोकाभिधाः । लोकतेः पचाद्यचि कृते रूपमेतत् । दर्शनं प्रकाश इति च नार्थान्तरम् । *१२,३७९* यदुक्तं प्राग्लोकाभिमानिनो ये मुक्तास्त इह लोकशब्दार्था इति तदसत् । ते हि उत्तमाः । नच तन्नियमनं मुक्तानां सम्भवतीत्यतो मोक्तं विस्मार्षीरित्याह ब्रह्मैवेति ॥ <ब्रह्मैव लोकाधिपतिर्विमुक्तो भवेदिति प्राह तुरश्रुतिश्च ॥ अनुव्याख्यान४,४.८ f ॥> न्यायसुधा तथाच नानुपपत्तिरिति ॥ *१२,३८०* एवं स्वमतेन श्रुतिं व्याख्याय यत्परेषां व्याख्यानमादित्यमण्डले परमेश्वरमुपासीनस्य विदुषः परलाकाधिपत्यं भवति चक्षुष्युपासीनस्यार्वाक्तनलोकाधिपत्यं भवतीति तन्निराकरोति नचेति ॥ <नचेह विज्ञानफलं समुक्तं लोकाधिपत्यं ... ॥ अनुव्याख्यान४,४.९ ॥> न्यायसुधा इह श्रुतौ । लोकाधिपत्यं विज्ञानफलं समुक्तमिति व्याख्यानं न युक्तम् । कुत इत्यत आह रवीति ॥ <... रविबिम्बतो हरौ । उक्तं पृथक्तच्च पुरैव यस्माद्... ॥ अनुव्याख्यान४,४.९ च् ॥> न्यायसुधा चशब्देन चक्षुर्गते चेति समुच्चिनोति । यस्मात्कारणात्तत्लोकाधिपत्यं पुरैव पूर्ववाक्य एव रविबिम्बगे हरौ चक्षुरन्तर्गते च पृथक्विभागेनोक्तम् । आदित्यगतं प्रकृत्य"स एष ये चामुष्मात्पराञ्चो लोकास्तेषां चेष्ये मनुष्यकामानां चऽ इति । तस्मान्नेति । एतदुक्तं भवति । न समस्तलोकाधिपत्यं विदुषो युज्यते । तस्य भगवद्धर्मत्वेनात्रैवोक्तत्वादिति । *१२,३८१* भगवद्धर्मोऽपि विदुषो भवतीत्यङ्गीकारे को दोष इति चेत् । तत्किं भगवान् स्वीयसर्वलोकाधिपत्यं परित्यज्य विदुषे ददातीति । उत विद्वांसमवान्तरेश्वरं करोतीति । अथ विद्वांस्तादात्म्यं प्राप्नोतीति । नाद्यः । भगवदैश्वर्यस्य समस्तश्रुत्यादौ नित्यत्वावगमात् । किं चैकस्मै विदुषे दत्तस्वाधिपत्यो मगवानन्यस्मै (विदुषे) किं दद्यात् । सर्वपापक्षयलिङ्गविरोधाच्च । अत एव न द्वितीयः । हिरण्यगर्भे तद्युज्यत इति चेन्न । पाप्म(प)शब्देन प्रकृत्देर्बन्धस्य विवक्षितत्वात् । अत एवोक्तं सर्वाशुभेति । "तस्योदिति नामऽ इति हि परमेश्वरस्योच्छब्दं नामत्वेनोक्त्वा तस्य निर्वचनं क्रियते"स एष सर्वेभ्यः पाप्मभ्य उदितेऽ इति । तत्रोदितत्वमेवोच्छब्दाथर्ः । कस्मादित्यपेक्षायां योग्यं किमपि ग्राह्यम् । नच तत्पापमेवेति नियामकमस्ति । अतः सर्वमप्यशुभं तत्र विवक्षितम् । तदेव च विदुषः फलमुच्यते । तृतीयं निराकरोति भेद इति ॥ <... भेदोऽमुनेत्यादि च सम्यगुक्तः ॥ अनुव्याख्यान४,४.९ ॥> न्यायसुधा विदुषः । परमेश्वरादिति शेषः । आदिपदेनानेनेत्यस्य ग्रहणम् । क्रियाविशेषणं चैतत् । भेदश्चेति सम्बन्धः । सम्यगिति । स्पष्टम् । नहि तदात्मा तत्प्रसादात्तद्धर्मा भवति । *१२,३८३* भवेदेतद्यद्यमुनानेनेत्येतदमुना देवेन प्रसन्नेन निमित्तेनेति व्याख्यायेव । नचैवम् । किं नाम । अमुना रूपेणामुष्य तादात्म्यं प्राप्येति । नचैवं सति भेदोक्तिरस्तीत्यत आह त्वप्रत्ययमिति ॥ <त्वप्रत्ययं चाप्यतिहाय नैव रूपेण तेनेति भवेदिहार्थः ॥ अनुव्याख्यान४,४.१० ॥> न्यायसुधा चशब्दस्तत्समानार्थप्रत्ययान्तरसमुच्चयार्थः । अपिशब्दो रूपेणेति पदस्य । तेन इत्यमुना अनेनेत्युभयोर्ग्रहणम् । अतिहाय प्रवृत्तायामिह श्रुतौ । भवे(देवं प)दयं परस्यस्याभिलाषः श्रुतिस्तु न तथा वक्ति । यदि खल्वदस्त्वेनादस्तयेदंत्वेनेदंतयेति भाववाची प्रत्ययः स्यात् । यदि वा(चा)मुना रूपेणात्मना, अनेन रूपेणात्मनेति पदं स्यात् । तदा प्रतीमोऽयमर्थः श्रुत्यभिप्रेत इति । नचैतदस्तीति । *१२,३८४* ननु भावप्रधाना निर्देशा बहुलमुपलभ्यते । ततो विनापि प्रत्ययेन सोऽर्थो भविष्यति । सोपस्कराणि च वाक्यानि भवन्ति । ततो रूपेणेत्यादिपदाध्याहारो वा करिष्यते । को दोष इति चेन्न । निश्चिते हि वाक्यार्थे तदुपपद्यते । नच तन्निश्चायकमत्रास्तीत्याशयवान्दोषान्तरमाह भवतीति ॥ <भवत्यसावित्यणुशब्दमत्र विहाय वाक्यानि बहूनि दोषः ॥ अनुव्याख्यान४,४.१० ॥> न्यायसुधा यद्यस्यां श्रुतौ तादात्म्यप्राप्त्या(प्तौ) तदीयं सर्वलोकाधिपत्यमस्य भवतीत्यर्थो विवक्षितः स्यात् । तर्ह्यत्रैतदर्थप्रतिपादनेऽयं विद्वानसौ परमात्मा भवतीत्येतावदेव वक्तव्यम् । नतु सोऽमुनैवेत्यादिकम् । तादात्म्यप्राप्तौ तद्धर्मर्(म्य)स्य स्वतः सिद्धत्वात् । अयमसौ भवतीत्यल्पं शब्दं विहाय बहूनि वाक्यानि प्रयुञ्जानायाः श्रुतेरकुशलत्वदोषः स्यात् । नहि कश्चिदल्पीयसा प्रयत्नेन सिद्धत्यर्थे महान्तं प्रयत्नमातिष्ठमा(नः सद्भि)नो महद्भिराद्रियते । किं चात्र परमेश्वरः सगुणो वा विवक्षितो निर्गुणो वा । आद्ये न विदुषस्तत्तादात्म्यमस्ति । परेणा(प्य)नभ्युपगतत्वात्(मात्) । न द्वितीयः । निर्गुणस्याऽदित्यादिपरिच्छेदानुपपत्तेः । ऐश्वर्यासम्भवाच्च । नच तद्भूयंगतस्य सर्वलोकाधिपत्यं भवतीति । *१२,३८६* अपव्याख्याननिराकरणमुपसंहरन्पादार्थं सङ्क्षेपेणाह अत इति ॥ <अतो जगद्वयापृतिमन्त एव ब्रह्मादयः पूर्णगुणाः क्रमेण । अमन्दमानन्दमजस्रमेव भुञ्जन्त आत्मीयमजात्समासते ॥ अनुव्याख्यान४,४.११ ॥> न्यायसुधा जगच्छब्देन स्वी(स्यकी)यावरमुक्ता गृह्यन्ते । जगद्वयापारवर्जमित्येतन्मुक्तेतरजगद्विषयम् । अतो न तद्विरोध इत्येतदप्यनेन सूचयति । अन्यथा स्वावरमुक्तनिमका एवेत्यवक्ष्यत् । तथाचानन्याधिपतिपदमुक्तार्थमेवेति भावः । आत्मीयं नतु परमेश्वरम् । अजात्परमेश्वरात्तमविहायेत्यर्थः । तत्प्रसादादिति वा । ॥ इति श्रीमन्न्यायसुधायामनन्याधिपतित्वाधिकरणम् ॥ *१२,३८८* एवंपरिसमापितग्रन्थो भगवानाचार्यः स्वप्रतिपादितप्रकारं स्वस्यातिविशदानादिसावर्ज्ञप्रदं निरुपाधिकपरमप्रेमास्पदगुणगणं पुरुषोत्तमं पौनःपुन्येन प्रणमति नम इति ॥ <नमो नमोऽशेषविशेषपूर्णगुणैकधाम्ने पुरुषोत्तमाय । भक्तानुकम्पादतिशुद्धसंविद्दात्रेऽनुपाधिप्रियसद्गुणात्मने ॥ अनुव्याख्यान४,४.१२ ॥> न्यायसुधा अशेषविशेषैः पूर्णा ये गुणास्तेषां प्रधानाश्रयाय, भक्ते मय्यनुकम्पादनुक्रोशात् । अत एव ताच्छीलिकस्य तृनः प्रयोगः । सद्गुणानुवादेनानुपाधिप्रियत्वं तादात्म्यं च विधीयत इति न पुनरुक्तिः । *१२,३९०* यथा भगवत्स्वरूपविज्ञानं समस्तपुरुषार्थसाधनं तथा स्वस्वरूपविज्ञानमपीत्यतः तदाविष्कुर्वन्नाह यस्येति ॥ <यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यानलं बट्तद्दर्शतमित्थमेव निहितं देवस्य भर्गो महत् । वायो रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपुर्मध्वो यत्तु तृतीयमेतदनुमा ग्रन्थः कृतः केशवे ॥ अनुव्याख्यान४,४.१३ ॥> न्यायसुधा यस्य वायोर्देवस्य वेदवचने बळित्थेत्यादावलं दिव्यान्यद्भुतानि त्रीणि रूपाण्युदितानि । अमुना वायुनायं केशवे विषये ग्रन्थः कृत इत्यन्वयः । *१२,३९१* कीदृशं तस्य मूलरूपं कथंभूतानि च तानि त्रीणि रूपाणीत्यत उक्तं बडित्यादि ॥ यस्य तन्मूलरूपं बट्बलात्मकं दर्शतं ज्ञानरूपं च । दृशेरौणशदिकोऽतच्प्रत्ययः । अनेन वायुशब्दो निरुक्तः । वशब्दो बलवाची । अयतिः गत्यर्थः । गत्यर्थाश्चावगत्यर्थाः । तत उण् । वश्चासौ आयुश्चेति वायुरिति । किञ्च भर्गो भरणगमनयोः कर्तृ । हुभृञ्भरणे, गमॢ गतौ, आभ्यामसुन्प्रत्ययो डिच्च । इदमपि वायुशब्दव्याख्यानम् । वा गतिगन्धनयोरित्यतः कृवापाजिमिस्वदिसाध्यशूभ्य उणित्युण् । अनेकार्थत्वाद्धातूनां वातिर्भरणेऽपि वर्तते । अपि च महत्श्रेष्ठम् । वयः श्रेष्ठत्व इत्यस्मादुण् । न केवलं मूलरूपमेवं किन्तु यस्यावतारेषु निहितं रूपमित्थमेव । यस्य प्रथमकं प्रथमं रूपं रामविषयाणि वचांसि मूलरामायणादीनि रामवचांसि तेषां नयं नीयन्ते शिष्येषु प्रवर्त्यन्तेऽनेनेति । एरजित्यच् । यस्य द्वितीयं वपुः पृक्षः । पृच्छब्दः पृतनावाची प्रसिद्धः । तस्मिन्कर्मण्युपपदे क्षै क्षय इत्येतस्मातातोऽनुपसर्गे क इति कः । उपपदतकारलोपश्छान्दसः । पुंलिङ्गं(ङ्गः) च श्रुत्यनुसारेण । असुन्वा प्रत्ययः । किदित नपुंसकमेवेदम् । रिपुपृतनाक्षयकारीत्यर्थः । *१२,३९२* यस्य तृतीयं वपुः एतन्मध्वः । मधुशब्दः सुखवाची । "मधुत द्यौरस्तु नः पिताऽ इति प्रयोगात् । वशब्दः शास्त्रापरपर्यायतीर्थवाची । वातेरवगत्यर्थात्करणे घञर्थे कविधानमिति कः । सुखसाधनं तीर्थमस्येति । स्वरित्यत्रेवोकारलोपः । *१२,३९९* भगवत्स्वरूपप्रतिपादनेनैव ग्रन्थोपसंहारः समुचित इत्याशयवान्नित्यापरोक्षं भगवन्तं सम्बोध्य स्तौति निःशेषमिति ॥ <निःशेषदोषरहितकल्याणाखिलसद्गुण । भूतिस्वयम्भुशर्वादिवन्द्यं त्वां नौमि मे प्रियम् ॥ अनुव्याख्यान४,४.१४ ॥> <॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने चतुर्थोऽध्यायः ॥> न्यायसुधा भूतिः महालक्ष्मीः । *१२,४००* वचनप्रसूनमाला जयतीर्थाख्येन भिक्षुणा रचिता । ध्रियतां हृदये सदये कमलामहिलेन पूरुषेण ॥ १ ॥ *१२,४०१* न वैदुष्यभ्रान्त्या नच वचनचातुर्यकुधिया न मात्सर्यावेशान्नच चपलतादोषवशतः । परं श्रद्धाजाड्यादकृषि कृतिमाचार्यवचसि स्खलन्नप्येतस्माज्जगति नहि निन्द्योऽस्मि विदुषाम् ॥ २ ॥ अनुव्याख्यामृताम्भोधेः समुत्पन्नातिनिर्मला । इयं न्यायसुधा भौमैर्विबुधैः सेव्यतां सदा ॥ ३ ॥ *१२,४०३* इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना । कृतायां टीकायां विषमपदवाक्यार्थविवृतौ चतुर्थेऽध्यायेऽस्मिंश्चरमचरणः पर्यवसितः ॥ ४ ॥ ॥ इति श्रीमन्न्यायसुधायां चतुर्थोऽध्यायः सम्पूर्णः ॥