स्वधर्मज्ञानवैराग्यसाध्यभक्त्येकगोचरः । नारायणः परं ब्रह्म गीताशास्त्रे समीरितः ॥ १ ॥ ज्ञानकर्मात्मिके निष्ठे योगलक्षे सुसंस्कृते । आत्मानुभूतिसिद्ध्यार्थे पूर्वषट्केन चोदितः ॥ २ ॥ मध्यमे भगवत्तत्त्वयाथात्म्यावाप्तिसिद्धये । ज्ञानकर्माभिनिर्वर्त्यो भक्तियोगः प्रकीर्तितः ॥ ३ ॥ प्रधानपुरुषव्यक्तसर्वेश्वरविवेचनम् । कर्म धीर्भक्तिरित्यादिपूर्वशेषोऽन्तिमोदितः ॥ ४ ॥ अस्थानस्नेहकारुण्यधर्माधर्मधियाकुलम् । पार्थं प्रपन्नमुद्दिश्य शास्त्रावत्रणं कृतम् ॥ ५ ॥ नित्यात्मासङ्गकर्मेहगोचरा सांख्ययोगधीः । द्वितीये स्थितधीलक्ष्या प्रोक्ता तन्मोहशान्तये ॥ ६ ॥ असक्त्या लोकरक्षायै गुणेष्वारोप्य कर्त्र्क्ताम् । सर्वेश्वरे वा न्यस्योक्ता तृतीये कर्मकार्यता ॥ ७ ॥ प्रसङ्गात्स्वस्वभावोक्तिः कर्मणोऽकर्मतास्य च । भेदा ज्ञानस्य माहात्म्यं चतुर्थाध्याय उच्यते ॥ ८ ॥ कर्मयोगस्य सौकर्यं शैघ्र्यं काश्चन तद्विधाः । ब्रह्मज्ञान्प्रकारश्च पञ्चमाध्याय उच्यते ॥ ९ ॥ योगाभ्यासविधिर्योगी चतुर्धा योगसाधनम् । योगसिद्धः स्वयोगस्य पारम्यं षष्ठ उच्यते ॥ १० ॥ स्वयाथात्म्यं प्रकृत्यास्य तिरोधिः शरणागतिः । भक्तभेदः प्रबुद्धस्य श्रैष्ठ्यं सप्तम उच्यते ॥ ११ ॥ ऐश्वर्याक्षरयाथात्म्यं भगवच्चरणार्थिणाम् । वेद्योपादेयभावानामष्टमे भेदे उच्यते ॥ १२ ॥ स्वमाहात्म्यं मनुष्यत्वे परत्वं च महात्मनाम् । विशेषो नवमे योगो भक्तिरूपः प्रकीर्तितः ॥ १३ ॥ स्वकल्याणगुणानन्त्यकृत्स्नस्वाधीनतामतिः । भक्त्युत्पत्तिविवृध्यर्था विस्तीर्णा दशमोदिता ॥ १४ ॥ एकादशेऽस्य याथात्म्यसाक्षात्कारावलोकनम् । दत्तमुक्ता विदिप्राप्त्योर्भक्त्येकोपायता तथा ॥ १५ ॥ भक्तिश्रैष्ठ्यमुपायोक्तिरशक्तस्यात्मनिष्ठता । तत्प्रकारास्त्वतिप्रीतिर्भक्ते द्वादश उच्यते ॥ १६ ॥ देहस्वरूपमात्माप्तिहेतुरात्मविशोधनम् । बन्धहेतुर्विवेकश्च त्रयोदश उदीर्यते ॥ १७ ॥ गुणबन्धविधौ तेषां कर्तृत्वं तन्निवर्तनम् । गतित्रयस्वमूलत्वं चतुर्दश उदीर्यते ॥ १८ ॥ अचिन्मिश्राद्विशुद्धाच्च चेतनात्पुरुषोत्तमः । व्यापानाद्भरणात्स्वाम्यादन्यः पञ्चदशोदितः ॥ १९ ॥ देवासुरविभागोक्तिपूर्विका शास्त्रवश्यता । तत्त्वानुष्ठानविज्ञानस्थेम्ने षोडश उच्यते ॥ २० ॥ अशास्त्रमासुरं कृत्स्नं शास्त्रीयं गुणतः पृथक् । लक्षणं शास्त्रसिद्धस्य त्रिधा सप्तदशोदितम् ॥ २१ ॥ ईश्वरे कर्तृताबुद्धिः सत्त्वोपादेयतान्तिमे । स्वकर्मपरिणामश्च शास्त्रसारार्थ उच्यते ॥ २२ ॥ कर्मयोगस्तपस्तीर्थदानयज्ञादिसेवनम् । ज्ञानयोगो जितस्वान्तैः परिशुद्धात्मनि स्थितिः ॥ २३ ॥ भक्तियोगः पराइकान्त्यप्रीत्या ध्यानादिषु स्थितिः । त्रयानामपि योगानां त्रिभिरन्योन्यसंगमः ॥ २४ ॥ नित्यनैमित्तिकानां च पराराधनरूपिणम् । आत्मऋष्टेस्त्रयोऽप्येते योगद्वारेण साधकाः ॥ २५ ॥ निरस्तनिखिलाज्ञानो दृष्ट्वात्मानं परानुगम् । प्रतिलभ्य परां भक्तिं तयैवावाप्नोति तत्पदम् ॥ २६ ॥ भक्तियोगस्तदर्थी चेत्समग्राइश्वर्यसाधनम् । आत्मार्थी चेत्त्रयोऽप्येते तत्कैवल्यस्य साधकाः ॥ २७ ॥ ऐकान्त्यं भगवत्येषां समानमधिकारिणाम् । यावत्प्राप्ति परार्थी चेत्तदेवात्यन्तमशुनुते ॥ २८ ॥ ज्ञानी तु परमैकान्ती तदायत्तात्मजीवनः । तत्संश्लेषवियोगैकसुखदुःखस्तदेकधीः ॥ २९ ॥ भगवद्ध्यानयोगोक्तिवन्दनस्तुतिकीर्तनैः । लब्धात्मा तद्गतप्राणमनोबुद्धीन्द्रियक्रियः ॥ ३० ॥ निजकर्मादिभक्त्यन्तं कुर्यात्प्रीत्यैव कारितः । उपायतां परित्यज्य न्यस्येद्देवे तु तामभीः ॥ ३१ ॥ ऐकान्त्यात्यन्तदास्यैकरतिस्तत्पदमाप्नुयात् । तत्प्रधानमिदं शास्त्रमिति गीतार्थसंग्रहं ॥ ३२ ॥