अथ गौडपादीयकारिकाः (बहिष्[ष्]बहिः)प्रज्ञो विभुर्विश्वो ह्यन्तःप्रज्ञस्तु तैजसः । घनप्रज्ञस्तथा प्राज्ञ एक एव त्रिधा (स्मृतः [B]स्थितः) ॥ १.१ ॥ दक्षिणाक्षिमुखे विश्वो मनस्यन्तस्तु तैजसः । आकाशे च हृदि प्राज्ञस्त्रिधा देहे व्यवस्थितः ॥ १.२ ॥ विश्वो हि स्थूलभुङ्नित्यं तैजसः प्रविविक्तभुक् । आनन्दभुक्तथा प्राज्ञस्त्रिधा भोगं निबोधत ॥ १.३ ॥ स्थूलं तर्पयते विश्वं प्रविविक्तं तु तैजसम् । आनन्दश्च तथा प्राज्ञं त्रिधा तृप्तिं निबोधत ॥ १.४ ॥ त्रिषु धामसु यद्भोज्यं भोक्ता यश्च प्रकीर्तितः । वेदैतदुभयं यस्तु स भुञ्जानो न लिप्यते ॥ १.५ ॥ प्रभवः सर्व(भावानां [B]भूतानां) सतामिति विनिश्चयः । सर्वं जनयति प्राणश्चेतोअंशून् पुरुषः पृथक् ॥ १.६ ॥ विभूतिं प्रसवं त्वन्ये मन्यन्ते सृष्टिचिन्तकाः । स्वप्नमाया(स[B]स्व)रूपेति सृष्टिरन्यैर्विकल्पिता ॥ १.७ ॥ इच्छामात्रं प्रभोः सृष्टिरिति सृष्टौ विनिश्चिताः । कालात्प्रसूतिं भूतानां मन्यन्ते कालचिन्तकाः ॥ १.८ ॥ भोगार्थं सृष्तिरित्यन्ये क्रीडार्थमिति चापरे । देवस्यैष स्वभावोऽयमाप्तकामस्य का स्पृहा ॥ १.९ ॥ निवृत्तेः सर्वदुःखानामीशानः प्रभुरव्ययः । अद्वैतः सर्वभावानां देवस्तुर्यो विभुः स्मृतः ॥ १.१० ॥ कार्यकारणबद्धौ ताविष्येते विश्वतैजसौ । प्राज्ञः कारणबद्धस्तु (द्वौ तौ [B]द्वे तु) तुर्ये न सिध्यतः ॥ १.११ ॥ नात्मानं न (परांश्[ष्]परं) चैव न सत्यं नापि चानृतम् । प्राज्ञः किंचन संवेत्ति (तुर्यं तत्[B]तुरीयः) सर्वदृक्सदा ॥ १.१२ ॥ द्वैतस्याग्रहणं तुल्यमुभयोः प्राज्ञतुर्ययोः । बीजनिद्रायुतः प्राज्ञः सा च तुर्ये न विद्यते ॥ १.१३ ॥ स्वप्ननिद्रायुतावाद्यौ प्राज्ञस्त्वस्वप्ननिद्रया । न निद्रां नैव च स्वप्नं तुर्ये पश्यन्ति निश्चिताः ॥ १.१४ ॥ अन्यथा गृह्णतः स्वप्नो निद्रा तत्त्वमजानतः । विपर्यासे तयोः क्षीणे तुरीयं पदमश्नुते ॥ १.१५ ॥ अनादिमायया सुप्तो यदा जीवः प्रबुध्यते । अजमनिद्रमस्वप्नमद्वैतं बुध्यते तदा ॥ १.१६ ॥ प्रपञ्चो यदि विद्येत निवर्तेत न संशयः । मायामात्रमिदं द्वैतमद्वैतं परमार्थतः ॥ १.१७ ॥ विकल्पो विनिवर्तेत कल्पितो यदि केनचित् । उपदेशादयं वादो ज्ञाते द्वैतं न विद्यते ॥ १.१८ ॥ विश्वस्यात्वविवक्षायामादिसामान्यमुत्कटम् । मात्रासंप्रतिपत्तौ स्यादाप्तिसामान्यमेव च ॥ १.१९ ॥ तैजसस्योत्वविज्ञाने उत्कर्षो दृश्यते स्फुटम् । मात्रासंप्रतिपत्तौ स्यादुभयत्वं तथाविधम् ॥ १.२० ॥ मकारभावे प्राज्ञस्य मानसामान्यमुत्कटम् । मात्रासंप्रतिपत्तौ तु लयसामान्यमेव च ॥ १.२१ ॥ त्रिषु धामसु (यत्[B]यस्) तुल्यं सामान्यं वेत्ति निश्चितः । स पूज्यः सर्वभूतानां वन्द्यश्चैव महामुनिः ॥ १.२२ ॥ अकारो नयते विश्वमुकारश्चापि तैजसम् । मकारश्च पुनः प्राज्ञं नामात्रे विद्यते गतिः ॥ १.२३ ॥ ओंकारं पादशो विद्यात्पादा मात्रा न संशयः । ओंकारं पादशो ज्ञात्वा न किंचिदपि चिन्तयेत् ॥ १.२४ ॥ युञ्जीत प्रणवे चेतः प्रणवो ब्रह्म निर्भयम् । प्रणवे नित्ययुक्तस्य न भयं विद्यते क्वचित् ॥ १.२५ ॥ प्रणवो ह्यपरं ब्रह्म प्रणवश्च (परः [B,ष्]परं) स्मृतः । अपूर्वोऽनन्तरोऽबाह्यो अनपरः प्रणवोऽव्ययः ॥ १.२६ ॥ सर्वस्य प्रणवो ह्यादिर्मध्यमन्तस्तथैव च । एवं हि प्रणवं ज्ञात्वा व्यश्नुते तदनन्तरम् ॥ १.२७ ॥ प्रणवं हीश्वरं विद्यात्सर्वस्य हृदि संस्थितम् । सर्वव्यापिनमोंकारं मत्वा धीरो न शोचति ॥ १.२८ ॥ अमात्रोऽनन्तमात्रश्च द्वैतस्योपशमः शिवः । ओंकारो विदितो येन स मुनिर्नेतरो जनः ॥ १.२९ ॥ [चोलिति (माण्डूक्योपनिषदर्थाविष्करणपरायां गौडपादीयकारिकायां प्रथममागमप्रकरणम् [B]गौदपादीये आगमशास्त्रे आगमाख्यं प्रथमं प्रकरणं समाप्तम्) चोल्] (अथ गौडपादीयकारिकायां वैतथ्याख्यं द्वितीयं प्रकरणम् [K]द्वितीयं प्रकरणम् [ष्]वैतथ्यप्रकरणम्) वैतथ्यं सर्वभावानां स्वप्ने आहुर्मनीषिणः । अन्तःस्थानात्तु भावानां संवृतत्वेन हेतुना ॥ २.१ ॥ अदीर्घत्वाच्च कालस्य गत्वा देशान्न पश्यति । प्रतिबुद्धश्च वै सर्वस्तस्मिन् देशे न विद्यते ॥ २.२ ॥ अभावश्च रथादीनां श्रूयते न्यायपूर्वकम् । वैतथ्यं तेन वै प्राप्तं स्वप्ने आहुः प्रकाशितम् ॥ २.३ ॥ अन्तःस्थानात्तु भेदानां (तस्माज्[B]तथा) जागरिते स्मृतम् । यथा तत्र तथा स्वप्ने (संवृतत्वेन [B]संवृतत्वं न) भिद्यते ॥ २.४ ॥ (स्वप्नजागरितस्थाने [B,ष्]स्वप्नजागरिते स्थाने) ह्येकमाहुर्मनीषिणः । भेदानां हि समत्वेन प्रसिद्धेनैव हेतुना ॥ २.५ ॥ आदावन्ते च यन्नास्ति वर्तमानेऽपि तत्तथा । वितथैः सदृशाः सन्तो अवितथा इव लक्षिताः ॥ २.६ ॥ सप्रयोजनता तेषां स्वप्ने (विप्रतिपद्यते [B]अपि प्रतिपद्यते) । तस्मादाद्यन्तवत्त्वेन मिथ्यैव खलु ते स्मृताः ॥ २.७ ॥ (अपूर्वं [B]अपूर्वाः) स्थानि(धर्मो [B]धर्मा) हि यथा स्वर्गनिवासिनाम् । तानयं प्रेक्षते गत्वा यथैवेह सुशिक्षितः ॥ २.८ ॥ स्वप्नवृत्तावपि त्वन्तश्चेतसा कल्पितं त्वसत् । बहिश्चेतोगृहीतं सद्दृष्टं वैतथ्यमेतयोः ॥ २.९ ॥ जाग्रद्वृत्तावपि त्वन्तश्चेतसा कल्पितं त्वसत् । बहिश्चेतोगृहीतं सद्युक्तं वैतथ्यमेतयोः ॥ २.१० ॥ उभयोरपि वैतथ्यं भेदानां स्थानयोर्यदि । क एतान् बुध्यते भेदान् को वै तेषां विकल्पकः ॥ २.११ ॥ कल्पयत्यात्मनात्मानमात्मा देवः स्वमायया । स एव बुध्यते भेदानिति वेदान्तनिश्चयः ॥ २.१२ ॥ विकरोत्यपरान् भावानन्तश्चित्ते (व्यवस्थितान् [B]अव्यवस्थितान्) । नियतांश्च बहिश्चित्ते एवं कल्पयते प्रभुः ॥ २.१३ ॥ चित्त(काला हि [B]कालाश्च) येऽन्तस्तु द्वयकालाश्च ये बहिः । कल्पिता एव ते सर्वे विशेषो नान्यहेतुकः ॥ २.१४ ॥ अव्यक्ता एव येऽन्तस्तु स्फुटा एव च ये बहिः । कल्पिता एव ते सर्वे विशेषस्त्विन्द्रियान्तरे ॥ २.१५ ॥ जीवं कल्पयते पूर्वं ततो भावान् पृथग्विधान् । बाह्यानाध्यात्मिकांश्चैव यथाविद्यस्तथास्मृतिः ॥ २.१६ ॥ अनिश्चिता यथा रज्जुरन्धकारे विकल्पिता । सर्पधारादिभिर्भावैस्तद्वदात्मा विकल्पितः ॥ २.१७ ॥ निश्चितायां यथा रज्ज्वां विकल्पो विनिवर्तते । रज्जुरेवेति चाद्वैतं तद्वदात्मविनिश्चयः ॥ २.१८ ॥ प्राणादिभिर्(अनन्तैश्च [B,ष्]अनन्तैस्तु) भावैरेतैर्विकल्पितः । मायैषा तस्य देवस्य (यया संमोहितः [B,ष्]ययायं मोहितः) स्वयम् ॥ २.१९ ॥ (प्राण [B]प्राणा) इति प्राणविदो भूतानीति च तद्विदः । गुणा इति गुणविदस्तत्त्वानीति च तद्विदः ॥ २.२० ॥ पादा इति पादविदो विषया इति तद्विदः । लोका इति लोकविदो देवा इति च तद्विदः ॥ २.२१ ॥ वेदा इति वेदविदो यज्ञा इति च तद्विदः । भोक्तेति च भोक्तृविदो भोज्यमिति च तद्विदः ॥ २.२२ ॥ सूक्ष्म इति सूक्ष्मविदः स्थूल इति च तद्विदः । मूर्त इति मूर्तविदो अमूर्त इति च तद्विदः ॥ २.२३ ॥ काल इति कालविदो दिश इति च तद्विदः । वादा इति वादविदो भुवनानीति तद्विदः ॥ २.२४ ॥ मन इति मनोविदो बुद्धिरिति च तद्विदः । चित्तमिति चित्तविदो धर्माधर्मौ च तद्विदः ॥ २.२५ ॥ पञ्चविंशक इत्येके षड्विंश इति चापरे । एकत्रिंशक इत्याहुरनन्त इति चापरे ॥ २.२६ ॥ लोकांल्लोकविदः प्राहुराश्रमा इति तद्विदः । स्त्रीपुंनपुंसकं लैङ्गाः परापरमथापरे ॥ २.२७ ॥ सृष्टिरिति सृष्टिविदो लय इति च तद्विदः । स्थितिरिति स्थितिविदः (सर्वे [B]सर्वं) चेह तु सर्वदा ॥ २.२८ ॥ यं भावं दर्शयेद्यस्य तं भावं स तु पश्यति । तं चावति स भूत्वासौ तद्ग्रहः समुपैति तम् ॥ २.२९ ॥ एतैरेषो अपृथग्भावैः पृथगेवेति लक्षितः । एवं यो वेद तत्त्वेन कल्पयेत्सोऽविशङ्कितः ॥ २.३० ॥ स्वप्नमाये यथा दृष्टे गन्धर्वनगरं यथा । तथा विश्वमिदं दृष्टं वेदान्तेषु विचक्षणैः ॥ २.३१ ॥ न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः । न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता ॥ २.३२ ॥ भावैरसद्भिरेवायमद्वयेन च कल्पितः । भावा अप्यद्वयेनैव तस्मादद्वयता शिवा ॥ २.३३ ॥ (नात्म[B]नान्य)भावेन नानेदं न स्वेनापि कथंचन । न पृथङ्नापृथक्किंचिदिति तत्त्वविदो विदुः ॥ २.३४ ॥ वीतरागभयक्रोधैर्मुनिभिर्वेदपारगैः । निर्विकल्पो ह्ययं दृष्टः प्रपञ्चोपशमोऽद्वयः ॥ २.३५ ॥ तस्मादेवं विदित्वैनमद्वैते योजयेत्स्मृतिम् । अद्वैतं समनुप्राप्य जडवल्लोकमाचरेत् ॥ २.३६ ॥ निःस्तुतिर्निर्नमस्कारो निःस्वधाकार एव च । चलाचलनिकेतश्च यतिर्यादृच्छिको भवेत् ॥ २.३७ ॥ तत्त्वमाध्यात्मिकं दृष्ट्वा तत्त्वं दृष्ट्वा तु बाह्यतः । तत्त्वीभूतस्तदारामस्तत्त्वादप्रच्युतो भवेत् ॥ २.३८ ॥ [चोलिति (गौडपादीयकारिकायां [B]गौडपादीये आगमशास्त्रे [ष्]गौडपादीयकारिकासु)वैतथ्याख्यं द्वितीयं (प्रकरणम् [B]प्रकरणं समाप्तम्) चोल्] अथ गौडपादीयकारिकास्वद्वैताख्यं तृतीयं प्रकरणम् । ओं उपासनाश्रितो धर्मो जाते ब्रह्मणि वर्तते । प्रागुत्पत्तेरजं सर्वं तेनासौ कृपणः स्मृतः ॥ ३.१ ॥ अतो वक्ष्याम्यकार्पण्यमजाति समतां गतम् । यथा न जायते किंचिज्जायमानं समन्ततः ॥ ३.२ ॥ आत्मा ह्याकाशवज्जीवैर्घटाकाशैरिवोदितः । घटादिवच्च संघातैर्जातावेतन्निदर्शनम् ॥ ३.३ ॥ घटादिषु प्रलीनेषु घटाकाशादयो यथा । आकाशे संप्रलीयन्ते तद्वज्जीवा इहात्मनि ॥ ३.४ ॥ यथैकस्मिन् घटाकाशे रजोधूमादिभिर्युते । न सर्वे संप्रयुज्यन्ते तद्वज्जीवाः सुखादिभिः ॥ ३.५ ॥ रूपकार्यसमाख्याश्च भिद्यन्ते तत्र तत्र वै । आकाशस्य न भेदोऽस्ति तद्वज्जीवेषु निर्णयः ॥ ३.६ ॥ नाकाशस्य घटाकाशो विकारावयवौ यथा । नैवात्मनः सदा जीवो विकारावयवौ तथा ॥ ३.७ ॥ यथा भवति बालानां गगनं मलिनं मलैः । तथा भवत्यबुद्धानामात्मापि मलिनो मलैः ॥ ३.८ ॥ मरणे संभवे चैव गत्यागमनयोरपि । (स्थितौ [B]स्थितः) सर्वशरीरेषु (आकाशेना[K,ष्]चाकाशेना)विलक्षणः [CःECK!] ॥ ३.९ ॥ संघाताः स्वप्नवत्(सर्वे [K ,ष्]सर्वे) आत्ममायाविसर्जिताः [CःECK!] । आधिक्ये सर्वसाम्ये वा नोपपत्तिर्हि विद्यते ॥ ३.१० ॥ रसादयो हि ये कोशा व्याख्यातास्तैत्तिरीयके । तेषामात्मा परो जीवः (खं यथा [B]सयथा) संप्रकाशितः ॥ ३.११ ॥ द्वयोर्द्वयोर्मधुज्ञाने परं ब्रह्म प्रकाशितम् । पृथिव्यामुदरे चैव यथाकाशः प्रकाशितः ॥ ३.१२ ॥ जीवात्मनोरनन्यत्वमभेदेन प्रशस्यते । नानात्वं निन्द्यते यच्च तदेवं हि समञ्जसम् ॥ ३.१३ ॥ जीवात्मनोः पृथक्त्वं यत्प्रागुत्पत्तेः प्रकीर्तितम् । भविष्यद्वृत्त्या गौणं तन्मुख्यत्वं (हि न [B]न हि) युज्यते ॥ ३.१४ ॥ मृल्लोहविस्फुलिङ्गाद्यैः सृष्टिर्या चोदितान्यथा । उपायः सोऽवताराय नास्ति भेदः कथंचन ॥ ३.१५ ॥ आश्रमास्त्रिविधा हीन मध्यमोत्कृष्टदृष्टयः । उपासनोपदिष्टेयं तदर्थमनुकम्पया ॥ ३.१६ ॥ स्वसिद्धान्तव्यवस्थासु द्वैतिनो निश्चिता दृढम् । परस्परं विरुध्यन्ते तैरयं न विरुध्यते ॥ ३.१७ ॥ अद्वैतं परमार्थो हि द्वैतं तद्भेद उच्यते । तेषामुभयथा द्वैतं तेनायं न विरुध्यते ॥ ३.१८ ॥ मायया भिद्यते ह्येतन्नान्यथाजं कथंचन । तत्त्वतो भिद्यमाने हि मर्त्यताममृतं व्रजेत् ॥ ३.१९ ॥ अजातस्यैव भावस्य जातिमिच्छन्ति वादिनः । अजातो ह्यमृतो भावो मर्त्यतां कथमेष्यति ॥ ३.२० ॥ न भवत्यमृतं मर्त्यं न मर्त्यममृतं तथा । प्रकृतेरन्यथाभावो न कथंचिद्भविष्यति ॥ ३.२१ ॥ स्वभावेनामृतो यस्य भावो गच्छति मर्त्यताम् । कृतकेनामृतस्तस्य कथं स्थास्यति निश्चलः ॥ ३.२२ ॥ भूततोऽभूततो वापि सृज्यमाने समा श्रुतिः । निश्चितं युक्तियुक्तं च यत्तद्भवति नेतरत् ॥ ३.२३ ॥ नेह नानेति चाम्नायादिन्द्रो मायाभिरित्यपि । अजायमानो बहुधा मायया जायते तु सः ॥ ३.२४ ॥ संभूतेरपवादाच्च संभवः प्रतिषिध्यते । को (न्व्[K,B,ष्]त्व्) एनं जनयेदिति कारणं प्रतिषिध्यते [CःECK!] ॥ ३.२५ ॥ स एष नेति नेतीति व्याख्यातं निह्नुते यतः । सर्वमग्राह्यभावेन हेतुनाजं प्रकाशते ॥ ३.२६ ॥ सतो हि मायया जन्म युज्यते न तु तत्त्वतः । तत्त्वतो जायते यस्य जातं तस्य हि जायते ॥ ३.२७ ॥ असतो मायया जन्म तत्त्वतो नैव युज्यते । वन्ध्यापुत्रो न तत्त्वेन मायया वापि जायते ॥ ३.२८ ॥ यथा स्वप्ने द्वयाभासं स्पन्दते मायया मनः । तथा जाग्रद्द्वयाभासं स्पन्दते मायया मनः ॥ ३.२९ ॥ अद्वयं च द्वयाभासं मनः स्वप्ने न संशयः । अद्वयं च द्वयाभासं तथा जाग्रन्न संशयः ॥ ३.३० ॥ मनोदृश्यमिदं द्वैतं यत्किंचित्सचराचरम् । मनसो ह्यमनीभावे द्वैतं नैवोपलभ्यते ॥ ३.३१ ॥ आत्मसत्यानुबोधेन न संकल्पयते यदा । अमनस्तां तदा याति ग्राह्याभावे (तदग्रहम् [B]तदग्रहात्) ॥ ३.३२ ॥ अकल्पकमजं ज्ञानं ज्ञेयाभिन्नं प्रचक्षते । ब्रह्म ज्ञेयमजं नित्यमजेनाजं विबुध्यते ॥ ३.३३ ॥ निगृहीतस्य मनसो निर्विकल्पस्य धीमतः । प्रचारः स तु विज्ञेयः सुषुप्तेऽन्यो न तत्समः ॥ ३.३४ ॥ लीयते हि सुषुप्ते तन्निगृहीतं न लीयते । तदेव निर्भयं ब्रह्म ज्ञानालोकं समन्ततः ॥ ३.३५ ॥ अजमनिद्रमस्वप्नमनामकमरूपकम् । सकृद्विभातं सर्वज्ञं नोपचारः कथंचन ॥ ३.३६ ॥ सर्वाभिलापविगतः सर्वचिन्तासमुत्थितः । सुप्रशान्तः सकृज्ज्योतिः समाधिरचलोऽभयः ॥ ३.३७ ॥ ग्रहो न तत्र नोत्सर्गश्चिन्ता यत्र न विद्यते । आत्मसंस्थं तदा ज्ञानमजाति समतां गतम् ॥ ३.३८ ॥ अस्पर्शयोगो (वै नाम [B]नामैष) दुर्दर्शः सर्वयोगिभिः । योगिनो बिभ्यति ह्यस्मादभये भयदर्शिनः ॥ ३.३९ ॥ मनसो निग्रहायत्तमभयं सर्वयोगिणाम् । दुःखक्षयः प्रबोधश्चाप्यक्षया शान्तिरेव च ॥ ३.४० ॥ उत्सेक उदधेर्यद्वत् कुशाग्रेणैकबिन्दुना । मनसो निग्रहस्तद्वद्भवेदपरिखेदतः ॥ ३.४१ ॥ उपायेन निगृह्णीयाद्विक्षिप्तं कामभोगयोः । सुप्रसन्नं लये चैव यथा कामो लयस्तथा ॥ ३.४२ ॥ दुःखं सर्वमनुस्मृत्य (काम[ष्]काय)भोगान्निवर्तयेत् । अजं सर्वमनुस्मृत्य जातं नैव तु पश्यति ॥ ३.४३ ॥ लये संबोधयेच्चित्तं विक्षिप्तं शमयेत्पुनः । सकषायं (विजानीयात्सम [B]विजानीयाच्छम)प्राप्तं न चालयेत् ॥ ३.४४ ॥ नास्वादयेत्सुखं तत्र निःसङ्गः प्रज्ञया भवेत् । निश्चलं निश्चरत्चित्तमेकीकुर्यात्प्रयत्नतः ॥ ३.४५ ॥ यदा न लीयते चित्तं न च विक्षिप्यते पुनः । अनिङ्गनमनाभासं निष्पन्नं ब्रह्म तत्तदा ॥ ३.४६ ॥ स्वस्थं शान्तं सनिर्वाणमकथ्यं सुखमुत्तमम् । अजमजेन ज्ञेयेन सर्वज्ञं परिचक्षते ॥ ३.४७ ॥ न कश्चिज्जायते जीवः संभवोऽस्य न विद्यते । एतत्तदुत्तमं सत्यं यत्र किंचिन्न जायते ॥ ३.४८ ॥ [चोलिति (गौडपादीयकारिकायामद्वैताख्यं [B]गौडपादीये आगमशास्त्रेऽद्वैताख्यं) तृतीयं (प्रकरणम् ॥ ओं तत्सत् ॥ [B]प्रकरणं समाप्तम्) चोल्] अथालातशान्त्याख्यं चतुर्थप्रकरणम् ज्ञानेनाकाशकल्पेन धर्मान् यो गगनोपमान् । ज्ञेयाभिन्नेन संबुद्धस्तं वन्दे द्विपदां वरम् ॥ ४.१ ॥ अस्पर्शयोगो वै नाम सर्वसत्त्वसुखो हितः । अविवादो अविरुद्धश्च देशितस्तं नमाम्यहम् ॥ ४.२ ॥ भूतस्य जातिमिच्छन्ति वादिनः केचिदेव हि । अभूतस्यापरे धीरा विवदन्तः परस्परम् ॥ ४.३ ॥ भूतं न जायते किंचिदभूतं नैव जायते । विवदन्तो (द्वया [B]अद्वया) ह्येवमजातिं ख्यापयन्ति ते ॥ ४.४ ॥ ख्याप्यमानामजातिं तैरनुमोदामहे वयम् । विवदामो न तैः सार्धमविवादं निबोधत ॥ ४.५ ॥ अजातस्यैव धर्मस्य जातिमिच्छन्ति वादिनः । अजातो ह्यमृतो धर्मो मर्त्यतां कथमेष्यति ॥ ४.६ ॥ न भवत्यमृतं मर्त्यं न मर्त्यममृतं तथा । प्रकृतेरन्यथाभावो न कथंचिद्भविष्यति ॥ ४.७ ॥ स्वभावेनामृतो यस्य धर्मो गच्छति मर्त्यताम् । कृतकेनामृतस्तस्य कथं स्थास्यति निश्चलः ॥ ४.८ ॥ सांसिद्धिकी स्वाभाविकी (सहजा [B]सहजाप्य्) अकृता च या । प्रकृतिः सेति विज्ञेया स्वभावं न जहाति या ॥ ४.९ ॥ जरामरणनिर्मुक्ताः सर्वे धर्माः स्वभावतः । जरामरणमिच्छन्तश्च्यवन्ते तन्मनीषया ॥ ४.१० ॥ कारणं यस्य वै कार्यं कारणं तस्य जायते । जायमानं कथमजं भिन्नं नित्यं कथं च तत् ॥ ४.११ ॥ कारणाद्(यद्य्[B]यद्) अनन्यत्वमतः कार्यमजं (तव [B]यदि) । जायमानाद्धि वै कार्यात्कारणं ते कथं ध्रुवम् ॥ ४.१२ ॥ अजाद्वै जायते यस्य दृष्टान्तस्तस्य नास्ति वै । जाताच्च जायमानस्य (न व्यवस्था [B]नव्यवस्था) प्रसज्यते ॥ ४.१३ ॥ हेतोरादिः फलं येषामादिर्हेतुः फलस्य च । हेतोः फलस्य चानादिः कथं तैरुपवर्ण्यते ॥ ४.१४ ॥ हेतोरादिः फलं येषामादिर्हेतुः फलस्य च । तथा जन्म भवेत्तेषां पुत्राज्जन्म पितुर्यथा ॥ ४.१५ ॥ संभवे हेतुफलयोरेषितव्यः क्रमस्त्वया । युगपत्संभवे यस्मादसंबन्धो विषाणवत् ॥ ४.१६ ॥ फलादुत्पद्यमानः सन्न ते हेतुः प्रसिध्यति । अप्रसिद्धः कथं हेतुः फलमुत्पादयिष्यति ॥ ४.१७ ॥ यदि हेतोः फलात्सिद्धिः फलसिद्धिश्च हेतुतः । कतरत्(पूर्वनिष्पन्नं [B]पूर्वमुत्पन्नं) यस्य सिद्धिरपेक्षया ॥ ४.१८ ॥ अशक्तिरपरिज्ञानं क्रमकोपोऽथ वा पुनः । एवं हि सर्वथा बुद्धैरजातिः परिदीपिता ॥ ४.१९ ॥ बीजाङ्कुराख्यो दृष्टान्तः सदा साध्यसमो हि (सः [B]नः) । न (हि [B]च) साध्यसमो हेतुः सिद्धौ साध्यस्य युज्यते ॥ ४.२० ॥ पूर्वापरापरिज्ञानमजातेः परिदीपकम् । जायमानाद्धि वै धर्मात्कथं पूर्वं न गृह्यते ॥ ४.२१ ॥ स्वतो वा परतो वापि न किंचिद्वस्तु जायते । सदसत्सदसद्वापि न किंचिद्वस्तु जायते ॥ ४.२२ ॥ हेतुर्न जायते (अनादेः [B]अनादिः) फलं (चापि [B]वापि) स्वभावतः । आदिर्न विद्यते यस्य तस्य (ह्यादिर्[B]जातिर्) न विद्यते ॥ ४.२३ ॥ प्रज्ञप्तेः सनिमित्तत्वमन्यथा द्वयनाशतः । संक्लेशस्योपलब्धेश्च परतन्त्रास्तिता मता ॥ ४.२४ ॥ प्रज्ञप्तेः सनिमित्तत्वमिष्यते युक्तिदर्शनात् । निमित्तस्यानिमित्तत्वमिष्यते भूतदर्शनात् ॥ ४.२५ ॥ चित्तं न संस्पृशत्यर्थं नार्थाभासं तथैव च । अभूतो हि यतश्चार्थो नार्थाभासस्ततः पृथक् ॥ ४.२६ ॥ निमित्तं न सदा चित्तं संस्पृशत्यध्वसु त्रिषु । अनिमित्तो विपर्यासः कथं तस्य भविष्यति ॥ ४.२७ ॥ तस्मान्न जायते चित्तं चित्तदृश्यं न जायते । तस्य पश्यन्ति ये जातिं खे वै पश्यन्ति ते पदम् ॥ ४.२८ ॥ अजातं जायते यस्मादजातिः प्रकृतिस्ततः । प्रकृतेरन्यथाभावो न कथंचिद्भविष्यति ॥ ४.२९ ॥ अनादेरन्तवत्त्वं च संसारस्य न सेत्स्यते । अनन्तता चादिमतो मोक्षस्य न भविष्यति ॥ ४.३० ॥ आदावन्ते च यन्नास्ति वर्तमानेऽपि तत्तथा । वितथैः सदृशाः सन्तो अवितथा इव लक्षिताः ॥ ४.३१ ॥ सप्रयोजनता तेषां स्वप्ने (विप्रतिपद्यते [B]अपि प्रतिपद्यते) । तस्मादाद्यन्तवत्त्वेन मिथ्यैव खलु ते स्मृताः ॥ ४.३२ ॥ सर्वे धर्मा मृषा स्वप्ने कायस्यान्तर्निदर्शनात् । संवृतेऽस्मिन् प्रदेशे वै भूतानां दर्शनं कुतः ॥ ४.३३ ॥ न युक्तं दर्शनं गत्वा कालस्यानियमाद्गतौ । प्रतिबुद्धश्च वै सर्वस्तस्मिन् देशे न विद्यते ॥ ४.३४ ॥ मित्राद्यैः सह संमन्त्र्य (संबुद्धो [B]प्रबुद्धो) न प्रपद्यते । गृहीतं चापि यत्किंचित्प्रतिबुद्धो न पश्यति ॥ ४.३५ ॥ स्वप्ने चावस्तुकः कायः पृथगन्यस्य दर्शनात् । यथा कायस्तथा सर्वं चित्तदृश्यमवस्तुकम् ॥ ४.३६ ॥ ग्रहणाज्जागरितवत्तद्धेतुः स्वप्ने इष्यते । तद्(धेतुत्वात्तु [B]धेतुत्वाच्च) तस्यैव सज्जागरितमिष्यते ॥ ४.३७ ॥ उत्पादस्याप्रसिद्धत्वादजं सर्वमुदाहृतम् । न च भूतादभूतस्य संभवोऽस्ति कथंचन ॥ ४.३८ । B ४.४० ॥ असज्जागरिते दृष्ट्वा स्वप्ने पश्यति तन्मयः । असत्स्वप्नेऽपि दृष्ट्वा च प्रतिबुद्धो न पश्यति ॥ ४.३९ । B ४.३८ ॥ नास्त्यसद्धेतुकमसत्सदसद्धेतुकं तथा । सच्च सद्धेतुकं नास्ति सद्धेतुकमसत्कुतः ॥ ४.४० । B ४.४१ ॥ विपर्यासाद्यथा जाग्रदचिन्त्यान् भूतवत्स्पृशेत् । तथा स्वप्ने विपर्यासाद्धर्मांस्तत्रैव पश्यति ॥ ४.४१ । B ४.३९ ॥ उपलम्भात्समाचारादस्तिवस्तुत्ववादिनाम् । जातिस्तु देशिता बुद्धैरजातेस्त्रसतां सदा ॥ ४.४२ ॥ अजातेस्त्रसतां तेषामुपलंभाद्वियन्ति ये । जातिदोषा न सेत्स्यन्ति दोषोऽप्यल्पो भविष्यति ॥ ४.४३ ॥ उपलम्भात्समाचारान्मायाहस्ती यथोच्यते । उपलम्भात्समाचारादस्ति वस्तु तथोच्यते ॥ ४.४४ ॥ जात्याभासं चलाभासं वस्त्वाभासं तथैव च । अजाचलमवस्तुत्वं विज्ञानं शान्तमद्वयम् ॥ ४.४५ ॥ एवं न जायते चित्तमेवं धर्मा अजाः स्मृताः । एवमेव विजानन्तो न पतन्ति विपर्यये ॥ ४.४६ ॥ ऋजुवक्रादिकाभासम् (अलातस्पन्दितं [B]अलातं स्पन्दितं) यथा । ग्रहणग्राहकाभासं (विज्ञानस्पन्दितं [B]विज्ञानं स्पन्दितं) तथा ॥ ४.४७ ॥ अस्पन्दमानम् (अलातम् [B]आलातम्) अनाभासमजं यथा । अस्पन्दमानं विज्ञानमनाभासमजं तथा ॥ ४.४८ ॥ अलाते स्पन्दमाने वै नाभासा अन्यतोभुवः । न ततोऽन्यत्र निस्पन्दान्नालातं प्रविशन्ति ते ॥ ४.४९ ॥ न निर्गता अलातात्ते द्रव्यत्वाभावयोगतः । विज्ञानेऽपि तथैव स्युराभासस्याविशेषतः ॥ ४.५० ॥ विज्ञाने स्पन्दमाने वै नाभासा अन्यतोभुवः । न ततोऽन्यत्र निस्पन्दान्न विज्ञानं विशन्ति ते ॥ ४.५१ ॥ न निर्गतास्ते विज्ञानाद्द्रव्यत्वाभावयोगतः । कार्यकारणताभावाद्यतोऽचिन्त्याः सदैव ते ॥ ४.५२ ॥ द्रव्यं द्रव्यस्य हेतुः स्यादन्यदन्यस्य चैव हि । द्रव्यत्वमन्यभावो वा धर्माणां नोपपद्यते ॥ ४.५३ ॥ एवं न चित्तजा धर्माश्चित्तं वापि न धर्मजम् । एवं हेतुफलाजातिं प्रविशन्ति मनीषिणः ॥ ४.५४ ॥ यावद्धेतुफलावेशस्तावद्धेतुफलोद्भवः । क्षीणे हेतुफलावेशे नास्ति हेतुफलोद्भवः ॥ ४.५५ ॥ यावद्धेतुफलावेशः संसारस्तावदायतः । क्षीणे हेतुफलावेशे (संसारं न प्रपद्यते [B]संसारो नोपपद्यते) ॥ ४.५६ ॥ संवृत्या जायते सर्वं शाश्वतं (नास्ति तेन [B]तेन नास्ति) वै । (सद्[B]स्व)भावेन ह्यजं सर्वमुच्छेदस्तेन नास्ति वै ॥ ४.५७ ॥ धर्मा ये इति जायन्ते (जायन्ते [B]संवृत्या) ते न तत्त्वतः । जन्म मायोपमं तेषां सा च माया न विद्यते ॥ ४.५८ ॥ यथा मायामयाद्बीजाज्जायते तन्मयोऽङ्कुरः । नासौ नित्यो न चोच्छेदी तद्वद्धर्मेषु योजना ॥ ४.५९ ॥ नाजेषु सर्वधर्मेषु शाश्वताशाश्वताभिधा । यत्र वर्णा न वर्तन्ते विवेकस्तत्र नोच्यते ॥ ४.६० ॥ यथा स्वप्ने द्वयाभासं चित्तं चलति मायया । तथा जाग्रद्द्वयाभासं चित्तं चलति मायया ॥ ४.६१ ॥ अद्वयं च द्वयाभासं चित्तं स्वप्ने न संशयः । अद्वयं च द्वयाभासं (तथा [B]चित्तं) जाग्रन्न संशयः ॥ ४.६२ ॥ स्वप्नदृक्प्रचरन् स्वप्ने दिक्षु वै दशसु स्थितान् । अण्डजान् स्वेदजान् वापि जीवान् पश्यति यान् सदा ॥ ४.६३ ॥ स्वप्नदृक्चित्तदृश्यास्ते न विद्यन्ते ततः पृथक् । तथा तद्दृश्यमेवेदं स्वप्नदृक्चित्तमिष्यते ॥ ४.६४ ॥ चरञ्जागरिते जाग्रद्दिक्षु वै दशसु स्थितान् । अण्डजान् स्वेदजान् वापि जीवान् पश्यति यान् सदा ॥ ४.६५ ॥ जाग्रच्चित्तेक्षणीयास्ते न विद्यन्ते ततः पृथक् । तथा तद्दृश्यमेवेदं जाग्रतश्चित्तमिष्यते ॥ ४.६६ ॥ उभे ह्यन्योअन्यदृश्ये ते किं तदस्तीति चोच्यते । लक्षणाशून्यमुभयं तन्मतेनैव गृह्यते ॥ ४.६७ ॥ यथा स्वप्नमयो जीवो जायते म्रियतेऽपि च । तथा जीवा अमी सर्वे भवन्ति न भवन्ति च ॥ ४.६८ ॥ यथा मायामयो जीवो जायते म्रियतेऽपि च । तथा जीवा अमी सर्वे भवन्ति न भवन्ति च ॥ ४.६९ ॥ यथा निर्मितको जीवो जायते म्रियतेऽपि च । तथा जीवा अमी सर्वे भवन्ति न भवन्ति च ॥ ४.७० ॥ न कश्चिज्जायते जीवः संभवोऽस्य न विद्यते । एतत्तदुत्तमं सत्यं यत्र किंचिन्न जायते ॥ ४.७१ ॥ चित्तस्पन्दितमेवेदं ग्राह्यग्राहकवद्द्वयम् । चित्तं निर्विषयं नित्यमसङ्गं तेन कीर्तितम् ॥ ४.७२ ॥ योऽस्ति कल्पितसंवृत्या परमार्थेन नास्त्यसौ । (परतन्त्राभिसंवृत्या [B]परतन्त्रोऽभिसंवृत्या) स्यान्नास्ति परमार्थतः ॥ ४.७३ ॥ अजः कल्पितसंवृत्या परमार्थेन नाप्यजः । (परतन्त्राभिनिष्पत्त्या [B]परतन्त्रोऽभिनिष्पत्त्या) संवृत्या जायते तु सः ॥ ४.७४ ॥ अभूताभिनिवेशोऽस्ति द्वयं तत्र न विद्यते । द्वयाभावं स बुद्ध्वैव निर्निमित्तो न जायते ॥ ४.७५ ॥ यदा न लभते हेतूनुत्तमाधममध्यमान् । तदा न जायते चित्तं हेत्वभावे फलं कुतः ॥ ४.७६ ॥ अनिमित्तस्य चित्तस्य यानुत्पत्तिः समाद्वया । अजातस्यैव सर्वस्य चित्तदृश्यं हि तद्यतः ॥ ४.७७ ॥ बुद्ध्वानिमित्ततां सत्यां हेतुं पृथगन्(आप्नुवन् [B]आप्नुवत्) । वीतशोकं (तथा[B]तदा)काममभयं पदमश्नुते ॥ ४.७८ ॥ अभूताभिनिवेशाद्धि सदृशे तत्प्रवर्तते । वस्त्वभावं स बुद्ध्वैव निःसङ्गं विनिवर्तते ॥ ४.७९ ॥ निवृत्तस्याप्रवृत्तस्य निश्चला हि तदा स्थितिः । विषयः स हि बुद्धानां तत्साम्यमजमद्वयम् ॥ ४.८० ॥ अजमनिद्रमस्वप्नं प्रभातं भवति स्वयम् । सकृद्विभातो ह्येवैष धर्मो (धातुस्वभावतः [B]धातुः स्वभावतः) ॥ ४.८१ ॥ सुखमाव्रियते नित्यं दुःखं विव्रियते सदा । यस्य कस्य च धर्मस्य ग्रहेण भगवानसौ ॥ ४.८२ ॥ अस्ति नास्त्यस्ति नास्तीति नास्ति नास्तीति वा पुनः । चलस्थिरोभयाभावैरावृणोत्येव बालिशः ॥ ४.८३ ॥ कोट्यश्चतस्र एतास्तु ग्रहैर्यासां (सदावृतः [K]सहावृतः) । भगवानाभिरस्पृष्टो येन दृष्टः स सर्वदृक् ॥ ४.८४ ॥ प्राप्य सर्वज्ञतां कृत्स्नां ब्राह्मण्यं पदमद्वयम् । अनापन्नादिमध्यान्तं किमतः परमीहते ॥ ४.८५ ॥ विप्राणां विनयो ह्येष शमः प्राकृत उच्यते । दमः प्रकृतिदान्तत्वादेवं विद्वाञ्शमं व्रजेत् ॥ ४.८६ ॥ सवस्तु सोपलम्भं च द्वयं लौकिकमिष्यते । अवस्तु सोपलम्भं च शुद्धं लौकिकमिष्यते ॥ ४.८७ ॥ अवस्त्वनुपलम्भं च लोकोत्तरमिति स्मृतम् । ज्ञानं ज्ञेयं च विज्ञेयं सदा बुद्धैः प्रकीर्तितम् ॥ ४.८८ ॥ ज्ञाने च त्रिविधे ज्ञेये क्रमेण विदिते स्वयम् । सर्वज्ञता हि सर्वत्र भवतीह महाधियः ॥ ४.८९ ॥ हेयज्ञेयाप्यपाक्यानि विज्ञेयान्यग्र(याणतः [B]यानतः) । तेषामन्यत्र विज्ञेयादुपलम्भस्त्रिषु स्मृतः ॥ ४.९० ॥ प्रकृत्याकाशवज्ज्ञेयाः सर्वे धर्मा अनादयः । विद्यते न हि नानात्वं तेषां क्वचन किंचन ॥ ४.९१ ॥ आदिबुद्धाः प्रकृत्यैव सर्वे धर्माः सुनिश्चिताः । यस्यैवं भवति क्षान्तिः सोऽमृतत्वाय कल्पते ॥ ४.९२ ॥ आदिशान्ता ह्यनुत्पन्नाः प्रकृत्यैव सुनिर्वृताः । सर्वे धर्माः समाभिन्ना अजं साम्यं विशारदम् ॥ ४.९३ ॥ वैशारद्यं तु वै नास्ति भेदे विचरतां सदा । भेदनिम्नाः पृथग्वादास्तस्मात्ते कृपणाः स्मृताः ॥ ४.९४ ॥ अजे साम्ये तु ये केचिद्भविष्यन्ति सुनिश्चिताः । ते हि लोके महाज्ञानास्तच्च लोको न गाहते ॥ ४.९५ ॥ अजेष्वजमसंक्रान्तं धर्मेषु ज्ञानमिष्यते । यतो न क्रमते ज्ञानमसङ्गं तेन कीर्तितम् ॥ ४.९६ ॥ अणुमात्रेऽपि वैधर्म्ये जायमानेऽविपश्चितः । असङ्गता सदा नास्ति किमुतावरणच्युतिः ॥ ४.९७ ॥ अलब्धावरणाः सर्वे धर्माः प्रकृतिनिर्मलाः । आदौ बुद्धास्तथा मुक्ता बुध्यन्ते इति नायकाः ॥ ४.९८ ॥ क्रमते न हि बुद्धस्य ज्ञानं धर्मेषु (तापिनः ([B,K]तायिनः) । (सर्वे धर्मास्[B]सर्वधर्मास्) तथा ज्ञानं नैतद्बुद्धेन भाषितम् ॥ ४.९९ ॥ दुर्दर्शमतिगम्भीरमजं साम्यं विशारदम् । बुद्ध्वा पदमनानात्वं नमस्कुर्मो यथाबलम् ॥ ४.१०० ॥ [चोलिति (गौडपादाचार्यकृता माण्डूक्योपनिषद्कारिकाः संपूर्णाः [B]गौडपादीये आगमशास्त्रे ऽलातशान्त्याख्यं चतुर्थं प्रकरणं समाप्तम्) चोल्]