अथातो ब्रह्मजिज्ञासा । १,१.१ । जन्माद्यस्य यतः । १,१.२ । शास्त्रयोनित्वात् । १,१.३ । तत्तु समन्वयात् । १,१.४ । ईक्षतेर्नाशब्दम् । १,१.५ । गौणश्चेन्नात्मशब्दात् । १,१.६ । तन्निष्ठस्य मोक्षोपदेशात् । १,१.७ । हेयत्वावचनाच्च । १,१.८ । प्रतिज्ञाविरोधात् । १,१.९ । स्वाप्ययात् । १,१.१० । गतिसामान्यात् । १,१.११ । श्रुतत्वाच्च । १,१.१२ । आनन्दमयोऽभ्यासात् । १,१.१३ । विकारशब्दान्नेति चेन्न प्राचुर्यात् । १,१.१४ । तद्धेतुव्यपदेशाच्च । १,१.१५ । मान्त्रवर्णिकमेव च गीयते । १,१.१६ । नेतरोऽनुपपत्तेः । १,१.१७ । भेदव्यपदेशाच्च । १,१.१८ । कामाच्च नानुमानापेक्षा । १,१.१९ । अस्मिन्नस्य च तद्योगं शास्ति । १,१.२० । अन्तस्तद्धर्मोपदेशात् । १,१.२१ । भेदव्यपदेशाच्चान्यः । १,१.२२ । आकाशस्तल्लिङ्गात् । १,१.२३ । अत एव प्राणः । १,१.२४ । ज्योतिश्चरणाभिधानात् । १,१.२५ । छन्दोऽभिधानान्नेति चेन्न तथा चेतोऽर्पणनिगदात्तथा हि दर्शनम् । १,१.२६ । भूतादिपादव्यपदेशोपपत्तेश्चैवम् । १,१.२७ । उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात् । १,१.२८ । प्राणस्तथानुगमात् । १,१.२९ । न वक्तुरात्मोपदेशादिति चेदध्यात्मसंबन्धभूमा ह्यस्मिन् । १,१.३० । शास्त्रदृष्ट्या तूपदेशो वामदेववत् । १,१.३१ । जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात् । १,१.३२ । सर्वत्र प्रसिद्धोपदेशात् । १,२.१ । विवक्षितगुणोपपत्तेश्च । १,२.२ । अनुपपत्तेस्तु न शारीरः । १,२.३ । कर्मकर्तृव्यपदेशाच्च । १,२.४ । शब्दविशेषात् । १,२.५ । स्मृतेश्च । १,२.६ । अर्भकौस्त्वात्तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च । १,२.७ । संभोगप्राप्तिरिति चेन्न वैशेष्यात् । १,२.८ । अत्ता चराचरग्रहणात् । १,२.९ । प्रकरणाच्च । १,२.१० । गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् । १,२.११ । विशेषणाच्च । १,२.१२ । अन्तर उपपत्तेः । १,२.१३ । स्थानादिव्यपदेशाच्च । १,२.१४ । सुखविशिष्टाभिधानादेव च । १,२.१५ । अत एव च स ब्रह्म । १,२.१६ । श्रुतोपनिषत्कगत्यभिधानाच्च । १,२.१७ । अनवस्थितेरसंभवाच्च नेतरः । १,२.१८ । अन्तर्याम्यधिदैवाधिलोकादिषु तद्धर्मव्यपदेशात् । १,२.१९ । न च स्मार्तमतद्धर्माभिलापाच्छारीरश्च । १,२.२० । उभयेऽपि हि भेदेनैनमधीयते । १,२.२१ । अदृश्यत्वादिगुणको धर्मोक्तेः । १,२.२२ । विशेषणभेदव्यपदेशाभ्यां च नेतरौ । १,२.२३ । रूपोपन्यासाच्च । १,२.२४ । वैश्वानरः साधारणशब्दविशेषात् । १,२.२५ । स्मर्यमाणमनुमानं स्यादिति । १,२.२६ । शब्दादिभ्योऽन्तःप्रतिष्ठानाच्च नेति चेन्न तथा दृष्ट्युपदेशादसम्भवात्पुरुषमपि चैनमधीयते । १,२.२७ । अत एव न देवता भूतं च । १,२.२८ । साक्षादप्यविरोधं जैमिनिः । १,२.२९ । अभिव्यक्तेरित्याश्मरथ्यः । १,२.३० । अनुस्मृतेर्बादरिः । १,२.३१ । संपत्तेरिति जैमिनिस्तथा हि दर्शयति । १,२.३२ । आमनन्ति चैनमस्मिन् । १,२.३३ । द्युभ्वाद्यायतनं स्वशब्दात् । १,३.१ । मुक्तोपसृप्यव्यपदेशाच्च । १,३.२ । नानुमानमतच्छब्दात्प्राणभृच्च । १,३.३ । भेदव्यपदेशात् । १,३.४ । प्रकरणात् । १,३.५ । स्थित्यदनाभ्यां च । १,३.६ । भूमा संप्रसादादध्युपदेशात् । १,३.७ । धर्मोपपत्तेश्च । १,३.८ । अक्षरमम्बरान्तधृतेः । १,३.९ । सा च प्रशासनात् । १,३.१० । अन्यभावव्यावृत्तेश्च । १,३.११ । ईक्षतिकर्मव्यपदेशात्सः । १,३.१२ । दहर उत्तरेभ्यः । १,३.१३ । गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गं च । १,३.१४ । धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेः । १,३.१५ । प्रसिद्धेश्च । १,३.१६ । इतरपरामर्शात्स इति चेन्नासंभवात् । १,३.१७ । उत्तराच्चेदाविर्भूतस्वरूपस्तु । १,३.१८ । अन्यार्थश्च परामर्शः । १,३.१९ । अल्पश्रुतेरिति चेत्तदुक्तम् । १,३.२० । अनुकृतेस्तस्य च । १,३.२१ । अपि च स्मर्यते । १,३.२२ । शब्दादेव प्रमितः । १,३.२३ । हृद्यपेक्षया तु मनुष्याधिकारत्वात् । १,३.२४ । तदुपर्यपि बादरायणः संभवात् । १,३.२५ । विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात् । १,३.२६ । शब्द इति चेन्नातः प्रभवात्प्रत्यक्षानुमानाभ्याम् । १,३.२७ । अत एव च नित्यत्वम् । १,३.२८ । समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात्स्मृतेश्च । १,३.२९ । मध्वादिष्वसंभवादनधिकारं जैमिनिः । १,३.३० । ज्योतिषि भावाच्च । १,३.३१ । भावं तु बादरायणोऽस्ति हि । १,३.३२ । शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि । १,३.३३ । क्षत्रियत्वगतेश्च । १,३.३४ । उत्तरत्र चैत्ररथेन लिङ्गात् । १,३.३५ । संस्कारपरामर्शात्तदभावाभिलापाच्च । १,३.३६ । तदभावनिर्धारणे च प्रवृत्तेः । १,३.३७ । श्रवणाध्ययनार्थप्रतिषेधात् । १,३.३८ । स्मृतेश्च । १,३.३९ । कम्पनात् । १,३.४० । ज्योतिर्दर्शनात् । १,३.४१ । आकाशोऽर्थान्तरत्वादिव्यपदेशात् । १,३.४२ । सुषुप्त्युत्क्रान्त्योर्भेदेन । १,३.४३ । पत्यादिशब्देभ्यः । १,३.४४ । आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च । १,४.१ । सूक्ष्मं तु तदर्हत्वात् । १,४.२ । तदधीनत्वादर्थवत् । १,४.३ । ज्ञेयत्वावचनाच्च । १,४.४ । वदतीति चेन्न प्राज्ञो हि प्रकरणात् । १,४.५ । त्रयाणामेव चैवमुपन्यासः प्रश्नश्च । १,४.६ । महद्वच्च । १,४.७ । चमसवदविशेषात् । १,४.८ । ज्योतिरुपक्रमा तु तथा ह्यधीयत एके । १,४.९ । कल्पनोपदेशाच्च मध्वादिवदविरोधः । १,४.१० । न संख्योपसंग्रहादपि ज्ञानाभावादतिरेकाच्च । १,४.११ । प्राणादयो वाक्यशेषात् । १,४.१२ । ज्योतिषैकेषामसत्यन्ने । १,४.१३ । कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः । १,४.१४ । समाकर्षात् । १,४.१५ । जगद्वाचित्वात् । १,४.१६ । जीवमुख्यप्राणलिङ्गान्नेति चेत्तद्व्याख्यातम् । १,४.१७ । अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेके । १,४.१८ । वाक्यान्वयात् । १,४.१९ । प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः । १,४.२० । उत्क्रमिष्यत एवं भावादित्यौडुलोमिः । १,४.२१ । अवस्थितेरिति काशकृत्स्नः । १,४.२२ । प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् । १,४.२३ । अभिध्योपदेशाच्च । १,४.२४ । साक्षाच्चोभयाम्नानात् । १,४.२५ । आत्मकृतेः । १,४.२६ । परिणामात् । १,४.२७ । योनिश्च हि गीयते । १,४.२८ । एतेन सर्वे व्याख्याता व्याख्याताः । १,४.२९ । स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् । २,१.१ । इतरेषां चानुपलब्धेः । २,१.२ । एतेन योगः प्रत्युक्तः । २,१.३ । न विलक्षणत्वादस्य तथात्वं च शब्दात् । २,१.४ । अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् । २,१.५ । दृश्यते तु । २,१.६ । असदिति चेन्न प्रतिषेधमात्रत्वात् । २,१.७ । अपीतौ तद्वत्प्रसङ्गादसमञ्जसम् । २,१.८ । न तु दृष्टान्तभावात् । २,१.९ । स्वपक्षदोषाच्च । २,१.१० । तर्काप्रतिष्ठानादपि । २,१.११ । अन्यथानुमेयमिति चेदेवमप्यनिर्मोक्षप्रसङ्गः । २,१.१२ । एतेन शिष्टापरिग्रहा अपि व्याख्याताः । २,१.१३ । भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवत् । २,१.१४ । तदनन्यत्वमारम्भणशब्दादिभ्यः । २,१.१५ । भावे चोपलब्धेः । २,१.१६ । सत्वाच्चापरस्य । २,१.१७ । असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषाद्युक्तेः शब्दान्तराच्च । २,१.१८ । पटवच्च । २,१.१९ । यथा च प्राणादिः । २,१.२० । इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः । २,१.२१ । अधिकं तु भेदनिर्देशात् । २,१.२२ । अश्मादिवच्च तदनुपपत्तिः । २,१.२३ । उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि । २,१.२४ । देवादिवदपि लोके । २,१.२५ । कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा । २,१.२६ । श्रुतेस्तु शब्दमूलत्वात् । २,१.२७ । आत्मनि चैवं विचित्राश्च हि । २,१.२८ । स्वपक्षदोषाच्च । २,१.२९ । सर्वोपेता च तद्दर्शनात् । २,१.३० । विकरणत्वान्नेति चेत्तदुक्तम् । २,१.३१ । न प्रयोजनवत्त्वात् । २,१.३२ । लोकवत्तु लीलाकैवल्यम् । २,१.३३ । वैषम्यनैर्घृण्ये न सापेक्षत्वात्तथा हि दर्शयति । २,१.३४ । न कर्माविभागादिति चेन्नानादित्वादुपपद्यते चाप्युपलभ्यते च । २,१.३५ । सर्वधर्मोपपत्तेश्च । २,१.३६ । रचनानुपपत्तेश्च नानुमानं प्रवृत्तेश्च । २,२.१ । पयोऽम्बुवच्चेत्तत्रापि । २,२.२ । व्यतिरेकानवस्थितेश्चानपेक्षत्वात् । २,२.३ । अन्यत्राभावाच्च न तृणादिवत् । २,२.४ । पुरुषाश्मवदिति चेत्तथापि । २,२.५ । अङ्गित्वानुपपत्तेश्च । २,२.६ । अन्यथानुमितौ च ज्ञशक्तिवियोगात् । २,२.७ । अभ्युपगमेऽप्यर्थाभावात् । २,२.८ । विप्रतिषेधाच्चासमञ्जसम् । २,२.९ । महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम् । २,२.१० । उभयथापि न कर्मातस्तदभावः । २,२.११ । समवायाभ्युपगमाच्च साम्यादनवस्थितेः । २,२.१२ । नित्यमेव च भावात् । २,२.१३ । रूपादिमत्त्वाच्च विपर्ययो दर्शनात् । २,२.१४ । उभयथा च दोषात् । २,२.१५ । अपरिग्रहाच्चात्यन्तमनपेक्षा । २,२.१६ । समुदाय उभयहेतुकेऽपि तदप्राप्तिः । २,२.१७ । इतरेतरप्रत्ययत्वादुपपन्नमिति चेन्न सङ्घातभावानिमित्तत्वात् । २,२.१८ । उत्तरोत्पादे च पूर्वनिरोधात् । २,२.१९ । असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा । २,२.२० । प्रतिसंख्याप्रतिसंख्यानिरोधाप्राप्तिरविच्छेदात् । २,२.२१ । उभयथा च दोषात् । २,२.२२ । आकाशे चाविशेषात् । २,२.२३ । अनुस्मृतेश्च । २,२.२४ । नासतोऽदृष्टत्वात् । २,२.२५ । उदासीनानामपि चैवं सिद्धिः । २,२.२६ । नाभाव उपलब्धेः । २,२.२७ । वैधर्म्याच्च न स्वप्नादिवत् । २,२.२८ । न भावोऽनुपलब्धेः । २,२.२९ । सर्वथानुपपत्तेश्च । २,२.३० । नैकस्मिन्नसम्भवात् । २,२.३१ । एवं चात्माकार्त्स्न्यम् । २,२.३२ । न च पर्यायादप्यविरोधो विकारादिभ्यः । २,२.३३ । अन्त्यावस्थितेश्चोभयनित्यत्वादविशेषः । २,२.३४ । पत्युरसामञ्जस्यात् । २,२.३५ । अधिष्ठानानुपपत्तेश्च । २,२.३६ । करणवच्चेन्न भोगादिभ्यः । २,२.३७ । अन्तवत्त्वमसर्वज्ञता वा । २,२.३८ । उत्पत्त्यसंभवात् । २,२.३९ । न च कर्तुः करणम् । २,२.४० । विज्ञानादिभावे वा तदप्रतिषेधः । २,२.४१ । विप्रतिषेधाच्च । २,२.४२ । न वियदश्रुतेः । २,३.१ । अस्ति तु । २,३.२ । गौण्यसंभवाच्छब्दाच्च । २,३.३ । स्याच्चैकस्य ब्रह्मशब्दवत् । २,३.४ । प्रतिज्ञाहानिरव्यतिरेकात् । २,३.५ । शब्देभ्यः । २,३.६ । यावद्विकारं तु विभागो लोकवत् । २,३.७ । एतेन मातरिश्वा व्याख्यातः । २,३.८ । असंभवस्तु सतोऽनुपपत्तेः । २,३.९ । तेजोऽतस्तथा ह्याह । २,३.१० । आपः । २,३.११ । पृथिवी । २,३.१२ । अधिकाररूपशब्दान्तरेभ्यः । २,३.१३ । तदभिध्यानादेव तु तल्लिङ्गात्सः । २,३.१४ । विपर्ययेण तु क्रमोऽत उपपद्यते च । २,३.१५ । अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात् । २,३.१६ । चराचरव्यपाश्रयस्तु स्यात्तद्व्यपदेशो भाक्तस्तद्भावभावित्वात् । २,३.१७ । नात्मा श्रुतेर्नित्यत्वाच्च ताभ्यः । २,३.१८ । ज्ञोऽत एव । २,३.१९ । उत्क्रान्तिगत्यागतीनाम् । २,३.२० । स्वात्मना चोत्तरयोः । २,३.२१ । नाणुरतच्छ्रुतेरिति चेन्नेतराधिकारात् । २,३.२२ । स्वशब्दोन्मानाभ्यां च । २,३.२३ । अविरोधश्चन्दनवत् । २,३.२४ । अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृदि हि । २,३.२५ । गुणाद्वा लोकवत् । २,३.२६ । व्यतिरेको गन्धवत्तथा हि दर्शयति । २,३.२७ । पृथगुपदेशात् । २,३.२८ । तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत् । २,३.२९ । यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात् । २,३.३० । पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात् । २,३.३१ । नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वान्यथा । २,३.३२ । कर्ता शास्त्रार्थवत्त्वात् । २,३.३३ । उपादानाद्विहारोपदेशाच्च । २,३.३४ । व्यपदेशाच्च क्रियायां न चेन्निर्देशविपर्ययः । २,३.३५ । उपलब्धिवदनियमः । २,३.३६ । शक्तिविपर्ययात् । २,३.३७ । समाध्यभावाच्च । २,३.३८ । यथा च तक्षोभयथा । २,३.३९ । परात्तु तच्छ्रुतेः । २,३.४० । कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धावैयर्थ्यादिभ्यः । २,३.४१ । अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके । २,३.४२ । मन्त्रवर्णात् । २,३.४३ । अपि स्मर्यते । २,३.४४ । प्रकाशादिवत्तु नैवं परः । २,३.४५ । स्मरन्ति च । २,३.४६ । अनुज्ञापरिहारौ देहसम्बन्धाज्ज्योतिरादिवत् । २,३.४७ । असन्ततेश्चाव्यतिकरः । २,३.४८ । आभास एव च । २,३.४९ । अदृष्टानियमात् । २,३.५० । अभिसन्ध्यादिष्वपि चैवम् । २,३.५१ । प्रदेशभेदादिति चेन्नान्तर्भावात् । २,३.५२ । तथा प्राणाः । २,४.१ । गौण्यसंभवात्तत्प्राक्श्रुतेश्च । २,४.२ । तत्पूर्वकत्वाद्वाचः । २,४.३ । सप्त गतेर्विशेषितत्वाच्च । २,४.४ । हस्तादयस्तु स्थितेऽतो नैवम् । २,४.५ । अणवश्च । २,४.६ । श्रेष्ठश्च । २,४.७ । न वायुक्रिये पृथगुपदेशात् । २,४.८ । चक्षुरादिवत्तु तत्सहशिष्ट्यादिभ्यः । २,४.९ । अकरणत्वाच्च न दोषस्तथा हि दर्शयति । २,४.१० । पञ्चवृत्तिर्मनोवत्व्यपदिश्यते । २,४.११ । अणुश्च । २,४.१२ । ज्योतिराद्यधिष्ठानं तु तदामननात्प्राणवता शब्दात् । २,४.१३ । तस्य च नित्यत्वात् । २,४.१४ । त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् । २,४.१५ । भेदश्रुतेर्वैलक्षण्याच्च । २,४.१६ । संज्ञामूर्तिकॢप्तिस्तु त्रिवृत्कुर्वत उपदेशात् । २,४.१७ । मांसादि भौमं यथाशब्दमितरयोश्च । २,४.१८ । वैशेष्यात्तु तद्वादस्तद्वादः । २,४.१९ । तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूपणाभ्याम् । ३,१.१ । त्र्यात्मकत्वात्तु भूयस्त्वात् । ३,१.२ । प्राणगतेश्च । ३,१.३ । अग्न्यादिश्रुतेरिति चेन्न भाक्तत्वात् । ३,१.४ । प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्तेः । ३,१.५ । अश्रुतत्वादिति चेन्नेष्टादिकारिणां प्रतीतेः । ३,१.६ । भाक्तं वानात्मवित्त्वात्तथा हि दर्शयति । ३,१.७ । कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्यां यथेतमनेवं च । ३,१.८ । चरणादिति चेन्न तदुपलक्षणार्थेति कार्ष्णाजिनिः । ३,१.९ । आनर्थक्यमिति चेन्न तदपेक्षत्वात् । ३,१.१० । सुकृतदुष्कृते एवेति तु बादरिः । ३,१.११ । अनिष्टादिकारिणामपि च श्रुतम् । ३,१.१२ । संयमने त्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शनात् । ३,१.१३ । स्मरन्ति च । ३,१.१४ । अपि सप्त । ३,१.१५ । तत्रापि तद्व्यापारादविरोधः । ३,१.१६ । विद्याकर्मणोरिति तु प्रकृतत्वात् । ३,१.१७ । न तृतीये तथोपलब्धेः । ३,१.१८ । स्मर्यतेऽपि च लोके । ३,१.१९ । दर्शनाच्च । ३,१.२० । तृतीयशब्दावरोधः संशोकजस्य । ३,१.२१ । तत्स्वाभाव्यापत्तिरुपपत्तेः । ३,१.२२ । नातिचिरेण विशेषात् । ३,१.२३ । अन्याधिष्ठिते पूर्ववदभिलापात् । ३,१.२४ । अशुद्धमिति चेन्न शब्दात् । ३,१.२५ । रेतःसिग्योगोऽथ । ३,१.२६ । योनेःशरीरम् । ३,१.२७ । सन्ध्ये सृष्टिराह हि । ३,२.१ । निर्मातारं चैके पुत्रादयश्च । ३,२.२ । मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् । ३,२.३ । पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ । ३,२.४ । देहयोगाद्वा सोऽपि । ३,२.५ । सूचकश्च हि श्रुतेराचक्षते च तद्विदः । ३,२.६ । तदभावो नाडीषु तच्छ्रुतेरात्मनि च । ३,२.७ । अतः प्रबोधोऽस्मात् । ३,२.८ । स एव तु कर्मानुस्मृतिशब्दविधिभ्यः । ३,२.९ । मुग्धेर्ऽधसंपत्तिः परिशेषात् । ३,२.१० । न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि । ३,२.११ । भेदादिति चेन्न प्रत्येकमतद्वचनात् । ३,२.१२ । अपि चैवमेके । ३,२.१३ । अरूपवदेव हि तत्प्रधानत्वात् । ३,२.१४ । प्रकाशवच्चावैयर्थ्यात् । ३,२.१५ । आह च तन्मात्रम् । ३,२.१६ । दर्शयति चाथो अपि स्मर्यते । ३,२.१७ । अत एव चोपमा सूर्यकादिवत् । ३,२.१८ । अम्बुवदग्रहणात्तु न तथात्वम् । ३,२.१९ । वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवं दर्शनाच्च । ३,२.२० । प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः । ३,२.२१ । तदव्यक्तमाह हि । ३,२.२२ । अपि संराधने प्रत्यक्षानुमानाभ्याम् । ३,२.२३ । प्रकाशादिवच्चावैशेष्यं प्रकाशश्च कर्मण्यभ्यासात् । ३,२.२४ । अतोऽनन्तेन तथा हि लिङ्गम् । ३,२.२५ । उभयव्यपदेशात्त्वहिकुण्डलवत् । ३,२.२६ । प्रकाशाश्रयवद्वा तेजस्त्वात् । ३,२.२७ । पूर्ववद्वा । ३,२.२८ । प्रतिषेधाच्च । ३,२.२९ । परमतस्सेतून्मानसंबन्धभेदव्यपदेशेभ्यः । ३,२.३० । सामान्यात्तु । ३,२.३१ । बुद्ध्यर्थः पादवत् । ३,२.३२ । स्थानविशेषात्प्रकाशादिवत् । ३,२.३३ । उपपत्तेश्च । ३,२.३४ । तथान्यप्रतिषेधात् । ३,२.३५ । अनेन सर्वगतत्वमायामशब्दादिभ्यः । ३,२.३६ । फलमत उपपत्तेः । ३,२.३७ । श्रुतत्वाच्च । ३,२.३८ । धर्मं जैमिनिरत एव । ३,२.३९ । पूर्वं तु बादरायणो हेतुव्यपदेशात् । ३,२.४० । सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् । ३,३.१ । भेदान्नेति चेदेकस्यामपि । ३,३.२ । स्वाध्यायस्य तथात्वे हि समाचारेऽधिकाराच्च सववच्च तन्नियमः । ३,३.३ । दर्शयति च । ३,३.४ । उपसंहारोर्ऽथाभेदाद्विधिशेषवत्समाने च । ३,३.५ । अन्यथात्वं शब्दादिति चेन्नाविशेषात् । ३,३.६ । न वा प्रकरणभेदात्परोवरीयस्त्वादिवत् । ३,३.७ । संज्ञातश्चेत्तदुक्तमस्ति तु तदपि । ३,३.८ । व्याप्तेश्च समञ्जसम् । ३,३.९ । सर्वाभेदादन्यत्रेमे । ३,३.१० । आनन्दादयः प्रधानस्य । ३,३.११ । प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे । ३,३.१२ । इतरे त्वर्थसामान्यात् । ३,३.१३ । आध्यानाय प्रयोजनाभावात् । ३,३.१४ । आत्मशब्दाच्च । ३,३.१५ । आत्मगृहीतिरितरवदुत्तरात् । ३,३.१६ । अन्वयादिति चेत्स्यादवधारणात् । ३,३.१७ । कार्याख्यानादपूर्वम् । ३,३.१८ । समान एवं चाभेदात् । ३,३.१९ । सम्बन्धादेवमन्यत्रापि । ३,३.२० । न वा विशेषात् । ३,३.२१ । दर्शयति च । ३,३.२२ । संभृतिद्युव्याप्त्यपि चातः । ३,३.२३ । पुरुषविद्यायामपि चेतरेषामनाम्नानात् । ३,३.२४ । वेधाद्यर्थभेदात् । ३,३.२५ । हानौ तूपायनशब्दशेषत्वात्कुशाच्छन्दस्स्तुत्युपगानवत्तदुक्तम् । ३,३.२६ । सांपराये तर्तव्याभावात्तथा ह्यन्ये । ३,३.२७ । छन्दत उभयाविरोधात् । ३,३.२८ । गतेरर्थवत्त्वमुभयथान्यथा हि विरोधः । ३,३.२९ । उपपन्नस्तल्लक्षणार्थोपलब्धेर्लोकवत् । ३,३.३० । यावदधिकारमवस्थितिराधिकारिकाणाम् । ३,३.३१ । अनियमस्सर्वेषामविरोधश्शब्दानुमानाभ्याम् । ३,३.३२ । अक्षरधियां त्ववरोधस्सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम् । ३,३.३३ । इयदामननात् । ३,३.३४ । अन्तरा भूतग्रामवत्स्वात्मनोऽन्यथा भेदानुपपत्तिरिति चेन्नोपदेशवत् । ३,३.३५ । व्यतिहारो विशिंषन्ति हीतरवत् । ३,३.३६ । सैव हि सत्यादयः । ३,३.३७ । कामादीतरत्र तत्र चाऽयतनादिभ्यः । ३,३.३८ । आदरादलोपः । ३,३.३९ । उपस्थितेऽतस्तद्वचनात् । ३,३.४० । तन्निर्धारणानियमस्तद्दृष्टेः पृथग्घ्यप्रतिबन्धः फलम् । ३,३.४१ । प्रदानवदेव तदुक्तम् । ३,३.४२ । लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि । ३,३.४३ । पूर्वविकल्पः प्रकरणात्स्यात्क्रियामानसवत् । ३,३.४४ । अतिदेशाच्च । ३,३.४५ । विद्यैव तु निर्धारणाद्दर्शनाच्च । ३,३.४६ । श्रुत्यादिबलीयस्त्वाच्च न बाधः । ३,३.४७ । अनुबन्धादिभ्यः प्रज्ञान्तरपृथक्त्ववद्दृष्टश्च तदुक्तम् । ३,३.४८ । न सामान्यादप्युपलब्धेर्मृत्युवन्न हि लोकापत्तिः । ३,३.४९ । परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्त्वनुबन्धः । ३,३.५० । एक आत्मनः शरीरे भावात् । ३,३.५१ । व्यतिरेकस्तद्भावभावित्वान्न तूपलब्धिवत् । ३,३.५२ । अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम् । ३,३.५३ । मन्त्रादिवद्वाविरोधः । ३,३.५४ । भूम्नः क्रतुवज्ज्यायस्वं तथा हि दर्शयति । ३,३.५५ । नाना शब्दादिभेदात् । ३,३.५६ । विकल्पोऽविशिष्टफलत्वात् । ३,३.५७ । काम्यास्तु यथाकामं समुच्चीयेरन्न वा पूर्वहेत्वभावात् । ३,३.५८ । अङ्गेषु यथाश्रयभावः । ३,३.५९ । शिष्टेश्च । ३,३.६० । समाहारात् । ३,३.६१ । गुणसाधारण्यश्रुतेश्च । ३,३.६२ । न वा तत्सहभावाश्रुतेः । ३,३.६३ । दर्शनाच्च । ३,३.६४ । पुरुषार्थोऽतः शब्दादिति बादरायणः । ३,४.१ । शेषत्वात्पुरुषार्थवादो यथान्येष्विति जैमिनिः । ३,४.२ । आचारदर्शनात् । ३,४.३ । तच्छ्रुतेः । ३,४.४ । समन्वारम्भणात् । ३,४.५ । तद्वतो विधानात् । ३,४.६ । नियमात् । ३,४.७ । अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात् । ३,४.८ । तुल्यं तु दर्शनम् । ३,४.९ । असार्वत्रिकी । ३,४.१० । विभागः शतवत् । ३,४.११ । अध्ययनमात्रवतः । ३,४.१२ । नाविशेषात् । ३,४.१३ । स्तुतयेऽनुमतिर्वा । ३,४.१४ । कामकारेण चैके । ३,४.१५ । उपमर्दं च । ३,४.१६ । ऊर्ध्वरेतस्सु च शब्दे हि । ३,४.१७ । परामर्शं जैमिनिरचोदनाच्चापवदति हि । ३,४.१८ । अनुष्ठेयं बादरायणस्साम्यश्रुतेः । ३,४.१९ । विधिर्वा धारणवत् । ३,४.२० । स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् । ३,४.२१ । भावशब्दाच्च । ३,४.२२ । पारिप्लवार्था इति चेन्न विशेषितत्वात् । ३,४.२३ । तथा चैकवाक्योपबन्धात् । ३,४.२४ । अत एव चाग्नीन्धनाद्यनपेक्षा । ३,४.२५ । सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् । ३,४.२६ । शमदमाद्युपेतस्स्यात्तथापि तु तद्विधेस्तदङ्गतया तेषामप्यवश्यानुष्ठेयत्वात् । ३,४.२७ । सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् । ३,४.२८ । अबाधाच्च । ३,४.२९ । अपि स्मर्यते । ३,४.३० । शब्दश्चातोऽकामकारे । ३,४.३१ । विहितत्वाच्चाऽश्रमकर्मापि । ३,४.३२ । सहकारित्वेन च । ३,४.३३ । सर्वथापि त एवोभयलिङ्गात् । ३,४.३४ । अनभिभवं च दर्शयति । ३,४.३५ । अन्तरा चापि तु तद्दृष्टेः । ३,४.३६ । अपि स्मर्यते । ३,४.३७ । विशेषानुग्रहश्च । ३,४.३८ । अतस्त्वितरज्ज्यायो लिङ्गाच्च । ३,४.३९ । तद्भूतस्य तु नातद्भावो जैमिनेरपि नियमात्तद्रूपाभावेभ्यः । ३,४.४० । न चाधिकारिकमपि पतनानुमानात्तदयोगात् । ३,४.४१ । उपपूर्वमपीत्येके भावमशनवत्तदुक्तम् । ३,४.४२ । बहिस्तूभयथापि स्मृतेराचाराच्च । ३,४.४३ । स्वामिनः फलश्रुतेरित्यात्रेयः । ३,४.४४ । आर्त्विज्यमित्यौडुलोमिः तस्मै हि परिक्रीयते । ३,४.४५ । सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् । ३,४.४६ । कृत्स्नभावात्तु गृहिणोपसंहारः । ३,४.४७ । मौनवदितरेषामप्युपदेशात् । ३,४.४८ । अनाविष्कुर्वन्नन्वयात् । ३,४.४९ । ऐहिकमप्रस्तुतप्रतिबन्धे तद्दर्शनात् । ३,४.५० । एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः । ३,४.५१ । आवृत्तिरसकृदुपदेशात् । ४,१.१ । लिङ्गाच्च । ४,१.२ । आत्मेति तूपगच्छन्ति ग्राहयन्ति च । ४,१.३ । न प्रतीके न हि सः । ४,१.४ । ब्रह्मदृष्टिरुत्कर्षात् । ४,१.५ । आदित्यादिमतयश्चाङ्ग उपपत्तेः । ४,१.६ । आसीनः संभवात् । ४,१.७ । ध्यानाच्च । ४,१.८ । अचलत्वं चापेक्ष्य । ४,१.९ । स्मरन्ति च । ४,१.१० । यत्रैकाग्रता तत्राविशेषात् । ४,१.११ । आप्रयाणात्तत्रापि हि दृष्टम् । ४,१.१२ । तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात् । ४,१.१३ । इतरस्याप्येवमसंश्लेषः पाते तु । ४,१.१४ । अनारब्धकार्ये एव तु पूर्वे तदवधेः । ४,१.१५ । अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् । ४,१.१६ । अतोऽन्यापि ह्येकेषामुभयोः । ४,१.१७ । यदेव विद्ययेति हि । ४,१.१८ । भोगेन त्वितरे क्षपयित्वाथ संपद्यते । ४,१.१९ । वाङ्मनसि दर्शनाच्छब्दाच्च । ४,२.१ । अत एव सर्वाण्यनु । ४,२.२ । तन्मनः प्राण उत्तरात् । ४,२.३ । सोऽध्यक्षे तदुपगमादिभ्यः । ४,२.४ । भूतेषु तच्छ्रुतेः । ४,२.५ । नैकस्मिन् दर्शयतो हि । ४,२.६ । समाना चासृत्युपक्रमादमृतत्वं चानुपोष्य । ४,२.७ । तदापीतेः संसारव्यपदेशात् । ४,२.८ । सूक्ष्मं प्रमाणतश्च तथोपलब्धेः । ४,२.९ । नोपमर्देनातः । ४,२.१० । अस्यैव चोपपत्तेरूष्मा । ४,२.११ । प्रतिषेधादिति चेन्न शारीरात्स्पष्टो ह्येकेषाम् । ४,२.१२ । स्मर्यते च । ४,२.१३ । तानि परे तथा ह्याह । ४,२.१४ । अविभागो वचनात् । ४,२.१५ । तदोकोग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात्तच्छेषगत्यनुस्मृतियोगाच् । ४,२.१६ । रश्म्यनुसारी । ४,२.१७ । निशि नेति चेन्न सम्बन्धस्य यावद्देहभावित्वाद्दर्शयति च । ४,२.१८ । अतश्चायनेऽपि दक्षिणे । ४,२.१९ । योगिनः प्रति स्मर्येते स्मार्ते चैते । ४,२.२० । अर्चिरादिना तत्प्रथितेः । ४,३.१ । वायुमब्दादविशेषविशेषाभ्याम् । ४,३.२ । तटितोऽधि वरुणः संबन्धात् । ४,३.३ । आतिवाहिकास्तल्लिङ्गात् । ४,३.४ । वैद्युतेनैव ततस्तच्छ्रुतेः । ४,३.५ । कार्यं बादरिरस्य गत्युपपत्तेः । ४,३.६ । विशेषितत्वाच्च । ४,३.७ । सामीप्यात्तु तद्व्यपदेशः । ४,३.८ । कार्यात्यये तदध्यक्षेण सहातः परमभिधानात् । ४,३.९ । स्मृतेश्च । ४,३.१० । परं जैमिनिर्मुख्यत्वात् । ४,३.११ । दर्शनाच्च । ४,३.१२ । न च कार्ये प्रत्यभिसन्धिः । ४,३.१३ । अप्रतीकालम्बनान्नयतीति बादरायण उभयथा च दोषात्तत्क्रतुश्च । ४,३.१४ । विशेषं च दर्शयति । ४,३.१५ । संपद्याविर्भावः स्वेन शब्दात् । ४,४.१ । मुक्तः प्रतिज्ञानात् । ४,४.२ । आत्मा प्रकरणात् । ४,४.३ । अविभागेन दृष्टत्वात् । ४,४.४ । ब्राह्मेण जैमिनिरुपन्यासादिभ्यः । ४,४.५ । चितितन्मात्रेण तदात्मकत्वादित्यौडुलोमिः । ४,४.६ । एवमप्युपन्यासात्पूर्वभावादविरोधं बादरायणः । ४,४.७ । संकल्पादेव तच्छ्रुतेः । ४,४.८ । अत एव चानन्याधिपतिः । ४,४.९ । अभावं बादरिराह ह्येवम् । ४,४.१० । भावं जैमिनिर्विकल्पामननात् । ४,४.११ । द्वादशाहवदुभयविधं बादरायणोऽतः । ४,४.१२ । तन्वभावे सन्ध्यवदुपपत्तेः । ४,४.१३ । भावे जाग्रद्वत् । ४,४.१४ । प्रदीपवदावेशस्तथा हि दर्शयति । ४,४.१५ । स्वाप्ययसंपत्योरन्यतरापेक्षमाविष्कृतं हि । ४,४.१६ । जगद्व्यापारवर्जं प्रकरणादसंनिहितत्वाच्च । ४,४.१७ । प्रत्यक्षोपदेशादिति चेन्नाधिकारिकमण्डलस्थोक्तेः । ४,४.१८ । विकारावर्ति च तथा हि स्थितिमाह । ४,४.१९ । दर्शयतश्चैवं प्रत्यक्षानुमाने । ४,४.२० । भोगमात्रसाम्यलिङ्गाच्च । ४,४.२१ । अनावृत्तिः शब्दादनावृत्तिः शब्दात् । ४,४.२२ ।