०००११ अंशवस्तव निशाकर नूनं कल्पितास्तरुणकेतकखण्डैः । ०००१२ येन पाण्डुरतरद्युतयो नः कण्टकैरिव तुदन्ति शरीरम् ॥ ०००२१ अंशुकं हृतवता तनुबाहु स्वस्तिकापिहितमुग्धकुचाग्रा । ०००२२ भिन्नशङ्खवलयं परिणेत्रा पर्यरम्भि रभसादचिरोढा ॥ ०००३१ अंशुकमिव शीतभयात्संस्त्यानत्वच्छलेन हिमधवलम् । ०००३२ अम्भोभिरपि गृहीतं पश्यत शिशिरस्य माहात्म्यम् ॥ ०००४१ अंशुकेन जघनं तिरोदधे क चुकेन च कुचौ मृगीदृशाम् । ०००४२ पीयमानमनिशं प्रियेक्षणैः क्षामतामिव जगाम मध्यमम् ॥ ०००५१ अंशुपाणिभिरतीव पिपासुः पद्मजं मधु भृशं रसयित्वा । ०००५२ क्षीबतामिव गतः क्षितिमेष्यंल्लोहितं वपुरुवाह पतङ्गः ॥ ०००६१ अंशुमानपि विपाकपिशङ्गं रूपमाप परितो दिवसान्ते । ०००६२ कः परोऽत्र न विकारमुपेयाद्ध्वान्तभीमपरिवेल्लितमूर्तिः ॥ ०००७१ अंशो दण्डसमः पूर्वः प्रयाससम उत्तमः । ०००७२ विलोपो वा यथालाभं प्रक्षेपसम एव वा ॥ ०००८१ अंशोऽपि दुष्टदिष्टानां परेषां स्याद्विनाशकृत् । ०००८२ बाललेशोऽपि व्याघ्राणां यत्स्याज्जीवितहानये ॥ ०००९१ अंसाववष्टब्धनता समाधिः शिरोधराया रहितप्रयासः । ०००९२ धृता विकारांस्त्यजता मुखेन प्रसादलक्ष्मीः शशलाञ्छनस्य ॥ ००१०१ अंसालम्बितवामकुण्डलधरं मन्दोन्नतभ्रूलतं किंचित्कुञ्चितकोमलाधरपुटं साचिप्रसारीक्षणम् । ००१०२ अलोलाङ्गुलिपल्लवैर्मुरलिकामापूरयन्तं मुदा मूले कल्पतरोस्त्रिभङ्गललितं ध्याये जगन्मोहनम् ॥ ००१११ अंसासक्तकपोलवंशवदनव्यासक्तबिम्बाधरद्वन्द्वोदीरितमन्दमन्दपवन्प्रारब्धमुग्धध्वनिः । ००११२ ईषद्वक्रिमलोलहारनिकरः प्रत्येकरोकाननन्यञ्चच्चञ्चदुदञ्चदङ्गुलिचयस्त्वां पातु राधाधवः ॥ ००१२१ अंसेन कर्णं चिबुकेन वक्षः करद्वयेनाक्षि तिरोदधानाम् । ००१२२ संताडयामास हरिः समेत्य चकोरनेत्रां चलुकोदकेन ॥ ००१३१ अंहः संहरदखिलं सकृदुदयादेव सकललोकस्य । ००१३२ तरणिरिव तिमिरजलधिं जयति जगन्मङ्गलं हरेर्नाम ॥ ००१४१ अकण्टका पुष्पमही वेशयोषिदमातृका । ००१४२ मन्त्रिहीना च राज्यश्रीर्भुज्यते विटचेटकैः ॥ ००१५१ अकण्ठस्य कण्ठे कथं पुष्पमाला विना नासिकायाः कथं धूपगन्धः । ००१५२ अकर्णस्य कर्णे कथं गीतनृत्यमपादस्य पादे कथं मे प्रणामः ॥ ००१६१ अकपर्द्दकस्य विफलं जनुरिति जानीमहे महेशोऽपि । ००१६२ शिरसि कृतेन कपर्द्दी भवति जटाजूटकेनापि ॥ ००१७१ अकरवमधिमौलि पादपद्मावपनय मानिनि मानितामकाण्डे । ००१७२ यदि पररमणीं गतस्तदाथ स्तनयुगलिङ्गयुगं स्प्र्शामि तन्वि ॥ ००१८१ अकरुण कातरमनसा दर्शितनीरा निरन्तरालेयम् । ००१८२ त्वामनुधावति विमुखं गङ्गेव भगीरथं दृष्टिः ॥ ००१९१ अकरुणत्वमकारणविग्रहः परधनापहृतिः परयोषितः । ००१९२ स्वजनबन्धुजनेष्वसहिष्णुता प्रकृतिसिधमिदं हि दुरात्मनाम् ॥ ००२०१ अकरुण मृषाभाशासिन्धो विमुञ्च ममाञ्चलं तव परिचितः स्नेहः सम्यङ्मयेत्यभिधायिनीम् । ००२०२ अविरलगलद्वाष्पां तन्वीं निरस्तविभूषणां क इह भवतीं भद्रे निद्रे विना विनिवेदयेत् ॥ ००२११ अकरोः किमु नेत्रशोणिमानं किमकार्षीः करपल्लवावरोधम् । ००२१२ कलहं किमधाः क्रुधा रसज्ञे हितमर्थं न विदन्ति दैवदष्टाः ॥ ००२२१ अकर्णमकरोच्छेषं विधिर्ब्रह्माण्डभङ्गधीः । ००२२२ श्रुत्वा रामकथां रम्यां शिरः कस्य न कम्पते ॥ ००२३१ अकर्णधाराशुगसंभृताङ्गतां गतैररित्रेण विनास्य वैरिभिः । ००२३२ विधाय यावत्तरणेर्भिदामहो निमज्ज्य तीर्णः समरे भवार्णवः ॥ ००२४१ अकर्तव्यं न कर्तव्यं प्राणैः कण्ठगतैरपि । ००२४२ कर्तव्यमेव कर्तव्यं प्राणैः कण्ठगतैरपि ॥ ००२५१ अकर्तव्येष्वसाध्वीव तृष्णा प्रेरयते जनम् । ००२५२ तमेव सर्वपापेभ्यो लज्जा मातेव रक्षति ॥ ००२६१ अकर्मणां वै भूतानां वृत्तिः स्यान्न हि काचन । ००२६२ तदेवाभ्रिप्रपद्येत न विहन्यात्कथंचन ॥ ००२७१ अकर्मशीलं च महाशनं च लोकद्विष्टं बहुमायं नृशंसम् । ००२७२ अदेशकालज्ञमनिष्टवेषमेतान् गृहे न प्रतिवासयीत ॥ ००२८१ अकलङ्कचन्द्रकलया कलिता सा भाति वारुणी तरुणी । ००२८२ भालस्थलीव शम्भोः संध्याध्यानोपविष्टस्य ॥ ००२९१ अकलङ्कान्तिके कान्तिः केति कालङ्कलङ्किनः । ००२९२ अरुणे तरुणे मस्या धावं कामयते शशी ॥ ००३०१ अकलङ्का पुलकवती सस्नेहा मुक्तकञ्चुकी श्यामा । ००३०२ पततु तवोरसि दयिता खङ्गलता वैरिणः शिरसि ॥ ००३११ अकलङ्को दृढः शुद्धः परिवारी गुणान्वितः । ००३१२ सद्वंशो हृदयग्राही खङ्गः सुसदृशस्तव ॥ ००३२१ अकलितनिजपररूपः स्वकमपि दोषं परस्थितं वेत्ति । ००३२२ नावास्थितस्तटस्थानचलानपि विचलितान्मनुते ॥ ००३३१ अकलियुगमखर्वमत्र हृद्यं व्यचरदपापघनो यतः कुटुम्बी । ००३३२ मम रुचिरिह लक्ष्मणाग्रजेन प्रभवति शर्मदशास्यमर्देन ॥ ००३४१ अकलिलतपस्तेजोवीर्यप्रथिम्नि यशोनिधा ववितथमदध्माते रोषान्मुनावभिधावति । ००३४२ अभिनवधनुर्विद्यादर्पक्षमाय च कर्मणे स्फुरति रभसात्पाणिः पादोपसंग्रहणाय च ॥ ००३५१ अकल्पः स्वाङ्गचेष्टायां शकुन्त इव पञ्जरे । ००३५२ अनुच्छ्वसन्स्मरन् पूर्वं गर्भे किं नाम विन्दते ॥ ००३६१ अकस्मात्प्रक्रिया नॄणामकस्माच्चापकर्षणम् । ००३६२ शुभाशुभे महत्त्वं च प्रकर्तुं बुद्धिलाघवात् ॥ ००३७१ अकस्मादपि यः कश्चिदर्थं प्राप्नोति पूरुषः । ००३७२ तं हठेनेति मन्यन्ते स हि यत्नो न कस्यचित् ॥ ००३८१ अकस्मादुन्मत्त प्रहरसि किमध्वक्षितिरुहं ह्रदं हस्ताघातैर्विदलसि किमुत्फुल्लनलिनम् । ००३८२ तदा जानीमस्ते करिवर बलोद्गारमसमं सटां सुप्तस्यापि स्पृशसि यदि पञ्चाननशिशोः ॥ ००३९१ अकस्मादेकस्मिन् पथि सखि मया यामुनतटं व्रजन्त्या दृष्टोऽयं नवजलधरश्यामलतनुः । ००३९२ स दृग्भङ्ग्या किं वाकुरुत न हि जाने तत इदं मनो मे व्यालोलं क्वचन गृहकृत्ये न लगते ॥ ००४०१ अकस्मादेव कुप्यन्ति प्रसीदन्त्यनिमित्ततः । ००४०२ शीलमेतदसाधूनामभ्रं पारिप्लवं यथा ॥ ००४११ अकस्मादेव तन्वङ्गी जहास यदियं पुनः । ००४१२ नूनं प्रसूनबाणोऽस्यां स्वाराज्यमधितिष्ठति ॥ ००४२१ अकस्मादेव ते चण्डि स्फुरिताधरपल्लवम् । ००४२२ मुखं मुक्तारुचो धत्ते घर्माम्भःकणमञ्जरीः ॥ ००४३१ अकस्मादेव यः कोपादभीक्ष्णं बहु भाषते । ००४३२ तस्मादुद्विजते लोकः सस्फुलिङ्गादिवानलात् ॥ ००४४१ अकस्माद्द्वेष्टि यो भक्तमाजन्मपरिसेवितम् । ००४४२ न व्यञ्जने रुचिर्यस्य त्याज्यो नृप इवातुरः ॥ ००४५१ अकाण्डकोपिनो भर्तुरन्यासक्तेश्च योषितः । ००४५२ प्रशान्तिश्चेतसः कर्तुं ब्रह्मणापि न शक्यते ॥ ००४६१ अकाण्डध्र्तमानसव्यवसितोत्सवैः सारसैरकाण्दपटुताण्डवैरपि शिखण्डिनां मण्डलैः । ००४६२ दिशः समवलोकिताः सरसनिर्भरप्रोल्लसद्भवत्पृथुवरूथिनीरजनिभूरजःश्यामलाः ॥ ००४७१ अकाण्डपातजातानामस्त्राणां मर्मभेदिनाम् । ००४७२ गाढशोकप्रहाराणामचिन्तैव महौषधम् ॥ ००४८१ अकाण्डे वक्षोजस्खलितवसनव्यापृतकरं मृषा जृम्भारम्भोन्नमितभुजबन्धोन्नतकुचम् । ००४८२ वृथा यातायातैः कपटकलितान्योन्यहसितं हरन्त्येताश्चित्तान्यहह जगतां वारवनिताः ॥ ००४९१ अकामस्य क्रिया काचिद्दृश्यते नेह कऋहिचित् । ००४९२ यद्यद्धि कुरुते किंचित्तत्तत्कामस्य चेष्टितम् ॥ ००५०१ अकामां कामयानस्य शरीरमुपतप्यते । ००५०२ इच्छन्तीं कामयानस्य प्रीतिर्भवति शोभना ॥ ००५११ अकामान् कामयति यः कामयानान् परिद्विषन् । ००५१२ बलवन्तं च यो द्वेष्टि तमाहुर्मूढचेतसम् ॥ ००५२१ अकारणं रूपमकारणं कुलं महत्सु नीचेषु च कर्म शोभते । ००५२२ इदं हि रूपं परिभुतपूर्वकं तदेव भूयो बहुमानमागतम् ॥ ००५३१ अकारणं व्याकरणं तन्त्रीशब्दोऽप्यकारणम् । ००५३२ अकारणं त्रयो वेदास्तण्डुलास्तत्र कारणम् ॥ ००५४१ अकारणाविष्कृतकोपदारुणात्खलाद्भयं कस्य न नाम जायते । ००५४२ विषं महाहेरिव यस्य दुर्वचः सुदुःसहं संनिहितं सदा मुखे ॥ ००५५१ अकारणेन विप्रेभ्यो यः कुप्यति नराधिपः । ००५५२ क्र्ष्णसर्पं स गृह्णाति शिरसा बलदऋपितः ॥ ००५६१ अकार्यकरणाद्भीतः कार्याणां च विवर्जनात् । ००५६२ अकाले मन्त्रभेदाच्च येन माद्येन्न तत्पिबेत् ॥ ००५७१ अकार्यप्रतिषेधश्च कार्याणां च प्रवर्तनम् । ००५७२ प्रदानं च प्रदेयानामदेयानामसंग्रहः ॥ ००५८१ अकार्यमसकृत्कृत्वा दृश्यन्ते ह्यधना नराः । ००५८२ धनयुक्तास्त्वधर्मस्था दृश्यन्ते चापरे जनाः ॥ ००५९१ अकार्याण्यपि पर्याप्य कृत्वापिं वृजिनार्जनम् । ००५९२ विधीयते हितं यस्य स देहः कस्य सुस्थिरः ॥ ००६०१ अकार्ये तथ्यो वा भवति वितथः काममथवा तथाप्युच्चैर्धाम्नां हरति महिमानं जनरवः । ००६०२ तुलोत्तीर्णस्यापि प्रकटनिहताशेषतमसो रवेस्तादृक्तेजो न हि भवति कन्यां गत इति ॥ ००६११ अकालचर्या विषमा च गोष्ठी कुमित्रसेवा न कदापि कार्या । ००६१२ पश्याण्डजं पद्मवने प्रसुप्तं धनुर्विमुक्तेन शरेण भिन्नम् ॥ ००६२१ अकालजलदेन्दोः सा हृद्या वदनचन्द्रिका । ००६२२ नित्यं कविचकोरैर्या पीयते न च हीयते ॥ ००६३१ अकालजलदश्लोकैश्चित्रमात्मकृतैरिव । ००६३२ जातः कादम्बरीरामो नाटके प्रवरः कविः ॥ ००६४१ अकालजलदच्छन्नमालोक्य रविमण्डलम् । ००६४२ चक्रवाकयुगं रौति रजनीभयशङ्कया ॥ ००६५१ अकालमृत्युं परिहृत्य जीवितं ददाति यो देहसुखं च देहिनाम् । ००६५२ नतेन धात्रास्ति समः कुतोऽधिको न जीविताद्दानमिहातिरिच्यते ॥ ००६६१ अकालमृत्युर्विश्वासो विश्वसन् हि विपद्यते । ००६६२ यस्मिन् करोति विश्वासं स जीवत्यपरो मृतः ॥ ००६७१ अकालसहमत्यल्पं मूर्खव्यसनिनायकम् । ००६७२ अगुप्तं भीरुयोधं च दुर्गव्यसनमुच्यते ॥ ००६८१ अकालसैन्ययुक्तस्तु हन्यते कालयोधिना । ००६८२ कौशिकेन हतज्योतिर्निशीथ इव वायसः ॥ ००६९१ अकाले कृत्यमारब्धं कऋतुं नार्थाय कल्पते । ००६९२ तदेव काल आरब्धं महतेऽर्थाय कल्पते ॥ ००७०१ अकाले गर्जिते देवे दुर्दिनं वाथवा भवेत् । ००७०२ पूर्वकाण्डहतं लक्ष्यमनध्यायं प्रचक्षते ॥ ००७११ अकिंचनः परिपतन् सुखमास्वादयिष्यसि । ००७१२ अकिंचनः सुखं शेते समुत्तिष्ठति चैव हि ॥ ००७२१ अकिंचनत्वं राज्यं च तुलया समतोलयत् । ००७२२ अकिंचनत्वमधिकं राज्यादपि जितात्मनः ॥ ००७३१ अकिंचनस्य दान्तस्य शान्तस्य समचेतसः । ००७३२ मया संतुष्टमनसः सर्वाः सुखमया दिशः ॥ ००७४१ अकिंचनस्य शुद्धस्य उपपन्नस्य सर्वशः । ००७४२ अवेक्षमाणस्त्रींल्लोकान्न तुल्यमुपलक्षये ॥ ००७५१ अकिंचनाश्च दृश्यन्ते पुरुषाश्चिरजीविनः । ००७५२ समृद्धे च कुले जाता विनश्यन्ति पतंगवत् ॥ ००७६१ अकिंचित्कारिणां दीनैराकृष्टगुणकर्मणाम् । ००७६२ अघाय गतसत्त्वानां दर्शनस्पर्शनादिकम् ॥ ००७७१ अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् । ००७७२ संभावितस्य चाकीर्तिर्मरणादतिरिच्यते ॥ ००७८१ अकीर्तिर्यस्य गीयेत लोके भूतस्य कस्यचित् । ००७८२ पतत्येवाधमांल्लोकान् यावच्छब्दः प्रकीर्त्यते ॥ ००७९१ अकीर्तिर्निन्द्यते देवैः कीर्तिर्लोकेषु पूज्यते । ००७९२ कीर्त्यर्थं तु समारम्भः सर्वेषां सुमहात्मनाम् ॥ ००८०१ अकीर्तेः कारणं योषिद्योषिद्वैरस्य कारणम् । ००८०२ संसारकारणं योषिद्योषितं वर्जयेत्ततः ॥ ००८११ अकुण्ठोत्कण्ठया पूर्णमकण्ठं कलकण्ठि माम् । ००८१२ कम्बुकण्ठ्याः क्षणं कण्ठे कुरु कण्ठार्तिमुद्धर ॥ ००८२१ अकुबेरपुरीविलोकनं न धरासूनुकरं कदाचन । ००८२२ अथ तत्प्रतिकारहेतवेऽदमयन्तीपतिलोचनं भज ॥ ००८३१ अकुर्वन्तोऽपि पापानि शुचयः पापसंश्रयात् । ००८३२ परपापैर्विनश्यन्ति मत्स्या नागह्रदे यथा ॥ ००८४१ अकुलानां कुले भावं कुलीनानां कुलक्षयम् । ००८४२ संयोगं विप्रयोगं च पश्यन्ति चिरजीविनः ॥ ००८५१ अकुलीनः कुलीनश्च मर्यादां यो न लङ्घयेत् । ००८५२ धर्मापेक्षी मृदुर्दान्तः स कुलीनशतैर्वरः ॥ ००८६१ अकुलीनस्तु पुरुषः प्रकृतः साधुसंक्षयात् । ००८६२ दुर्लभैश्वर्यसंप्राप्तो गर्वितः शत्रुतां व्रजेत् ॥ ००८७१ अकुलीनोऽपि मूर्खोऽपि भूपालं योऽत्र सेवते । ००८७२ अपि संमानहीनोऽपि स सर्वत्र प्रपूज्यते ॥ ००८८१ अकुले पतितो राजा मूर्खपुत्रो हि पण्डितः । ००८८२ निर्धनस्य धनप्राप्तिस्तृणवन्मन्यते जगत् ॥ ००८९१ अकूपाराद्वारि प्रचुरतरमादाय जलदः स दानाध्यक्षोऽपि प्रकिरति जलं नाद्भुतमिदम् । ००८९२ स मेघो धन्यो यत्परिकिरति मुक्ताफलतया यदीयासौ कीर्तिर्नटति नृपनारीकुचतटे ॥ ००९०१ अकूर्चारम्भोऽपि प्रतिचुबुकदेशं करतलं प्रतिज्ञायां कुर्वन् युवतिषु दृशं स्निग्धतरलाम् । ००९०२ कुमारोऽहं कारात्परिषदि समानानगणयन् भुजौ वक्षः पश्यन्नववयसि कान्तिं वितनुते ॥ ००९११ अकृतकवलारम्भैर्वक्त्रैर्भयस्थगितेक्षणाः किमपि वलितग्रीवं स्थित्वा मुहुर्मृगपङ्क्तयः । ००९१२ गगनमसकृत्पश्यन्त्येतास्तथाश्रुघनैर्मुखैर्निपतति यथा शृङ्गाग्रेभ्योऽक्रमं नयनोदकम् ॥ ००९२१ अकृतज्ञमनार्यं च दीर्घरोषमनार्जवम् । ००९२२ चतुरो विद्धि चाण्डालाञ्जात्या जायेत पञ्चमः ॥ ००९३१ अकृतत्यागमहिम्नां मिथ्या किं राजराजशब्देन । ००९३२ गोप्तारं न निधीनां महयन्ति महेश्वरं विबुधाः ॥ ००९४१ अकृतद्विषदुन्नतिच्छिदः श्रितसंरक्षणवन्ध्यकर्मणः । ००९४२ पुरुषस्य निरर्थकः करः किल कण्डूयनमात्रसार्थकः ॥ ००९५१ अकृतप्रेमैव वरं न पुनः संजातविघटितप्रेमा । ००९५२ उद्धृतनयनस्ताम्यति यथा हि न तथेह जातान्धः ॥ ००९६१ अकृत विशदधाम्नो बिम्बसारं गृहीत्वा दयित युवतिवक्त्रं लोकधात्रेति विद्मः । ००९६२ न हि न हि भवदीयो मोह एवैष मित्र सितगरलनिधानं तत्त्वतो निश्चिनु त्वम् ॥ ००९७१ अकृतस्यागमो नास्ति कृते नाशो न विद्यते । ००९७२ अकस्मादेव लोकोऽयं तृष्णे दासीकृतस्त्वया ॥ ००९८१ अकृतात्मानमासाद्य राजानमनये रतम् । ००९८२ समृद्धानि विनश्यन्ति राष्ट्राणि नगराणि च ॥ ००९९१ अकृतेऽप्युद्यमे पुंसामन्यजन्मकृतं फलम् । ००९९२ शुभाशुभं समभ्येति विधिना संनियोजितम् ॥ ०१००१ अकृतेष्वेवकार्येषु मृत्युर्वै संप्रकर्षति । ०१००२ युवैव धर्मशीलः स्यादनिमित्तं हि जीवितम् ॥ ०१०११ अकृतोपद्रवः कश्चिन्महानपि न पूज्यते । ०१०१२ पूजयन्ति नरा नागान्न तार्क्ष्यं नागघातिनम् ॥ ०१०२१ अकृतयं नैव कृत्यं स्यात्प्राणत्यागेऽप्युपस्थिते । ०१०२२ न च कृत्यं परित्याज्यमेष धर्मः सनातनः ॥ ०१०३१ अकृतयं मन्यते कृतयमगम्यं मन्यते सुगम् । ०१०३२ अभक्ष्यं मन्यते भक्ष्यं स्त्रीवाक्यप्रेरितो नरः ॥ ०१०४१ अकृत्रिमप्रेमरसा विलासालसगामिनी । ०१०४२ असारे दग्धसंसारे सारं सारङ्गलोचना ॥ ०१०५१ अकृत्रिमविलासाङ्कमशिक्षितकलाक्रमम् । ०१०५२ अविभागाङ्गसुभगं बभूव सुरतं तयोः ॥ ०१०६१ अकृत्वा कर्म यो लोके फलं विन्दति विष्टितः । ०१०६२ स तु वक्तव्यतां याति द्वेष्यो भवति प्रायशः ॥ ०१०७१ अकृत्वा निजदेशस्य रक्षां यो विजिगीषते । ०१०७२ स नृपः परिधानेन वृतमौलिः पुमानिव ॥ ०१०८१ अकृत्वा परसंतापमगत्वा खलनम्रताम् । ०१०८२ अनुत्सृज्य सतां वर्त्म यत्स्वल्पमपि तद्बहु ॥ ०१०९१ अकृत्वा पौरुषं या श्रीः किं तयालसभाग्यया । ०१०९२ कुरङ्गोऽपि समश्नाति दैवादुपनतं तृणम् ॥ ०११०१ अकृत्वा मानुषं कर्म यो दैवमनुवर्तते । ०११०२ वृथा श्राम्यति संप्राप्य पतिं क्लीबमिवाङ्गना ॥ ०११११ अकृत्वा हेलया पादमुच्चैर्मूर्धसु विद्विषाम् । ०१११२ कथंकारमनालम्बा कीर्तिर्द्यामधिरोहति ॥ ०११२१ अकृपणमशठमचपलं योगिनमविषादिनं बुधं शूरम् । ०११२२ यदि नाश्रयति नरं श्रीः श्रीरेव हि वञ्चिता भवति ॥ ०११३१ अकृशं कुचयोः कृशं वलग्ने विततं चक्षुषि विस्तृतं नितम्बे । ०११३२ अरुणाधरमाविरस्तु चित्ते करुणाशालि कपालिभागधेयम् ॥ ०११४१ अकृशं नितम्बभागे क्षामं मध्ये समुन्नतं कुचयोः । ०११४२ अत्यायतं नयनयोर्मम जीवितमेतदायाति ॥ ०११५१ अकृष्टफलमूलेन वनवासरतः सदा । ०११५२ कुरुतेऽहरहः श्राद्धमृषिर्विप्रः स उच्यते ॥ ०११६१ अकेकी किं केकी वचसि चतुरः किन्न कुररः शुकः किंवा मूकः स च कलरवः किं क्षतरवः । ०११६२ त्वयागण्यैः पुण्यैः पिकमधुरिमा धीरगरिमा यतो लब्धः स्तब्धः किमसि रुचिरं नेह सुचिरम् ॥ ०११७१ अकौसुमी मन्मथचापयश्टि रनंशुका विभ्रमवैजयन्ती । ०११७२ ललाटरङ्गाङ्गणनर्तकीयमनञ्जना भ्रूरनुयाति दृष्टम् ॥ ०११८१ अक्रत्वङ्गमतस्तक्रं न शतक्रतुना हुतम् । ०११८२ नादत्तमिति वाक्यार्थात्तक्रं शक्रस्य दुर्लभम् ॥ ०११९१ अक्रत्वर्थमिति ज्ञात्वा शक्रे न हुतवान् पुरा । ०११९२ नादत्तमिति शास्त्रार्थात्तक्रं शक्रस्य दुर्लभम् ॥ ०१२०१ अक्रमेणानुपायेन कर्मारम्भो न सिध्यति । ०१२०२ दधिसर्पिःपयांसीव शबरस्य यथा हि गोः ॥ ०१२११ अक्रोधं शिक्षयन्त्यन्यैः क्रोधना ये तपोधनाः । ०१२१२ निर्धनास्ते धनायैव धातुवादोपदेशिनः ॥ ०१२२१ अक्रोधनः क्रोधनेभ्यो विशिष्टस्तथा तितिक्षुरतितिक्षोर्विशिष्टः । ०१२२२ अमानुषेभ्योमानुषाश्च प्रधाना विद्वांस्तथैवाविदुषः प्रधानः ॥ ०१२३१ अक्रोधनः सत्यवादी भूतानामविहिंसकः । ०१२३२ अनसूयः सदाचारो दीर्घमायुरवाप्नुयात् ॥ ०१२४१ अक्रोधनश्च राजेन्द्र सत्यशीलो दृढव्रतः । ०१२४२ आत्मोपमश्च भूतेषु स तीर्थफलमश्नुते ॥ ०१२५१ अक्रोधवैराग्यजितेन्द्रियत्वं क्षमादयाशान्तिजनप्रियत्वम् । ०१२५२ निर्लोभदाता भयशोकहारी ज्ञानस्य चिह्नं भयलक्षणानि ॥ ०१२६१ अक्रोधस्य यदा क्रोधः सर्वनाशाय कल्पते । ०१२६२ राघवस्य प्रकोपेन बद्धो नदनदीपतिः ॥ ०१२७१ अक्रोधेन जयेत्क्रोधमसाधुं साधुना जयेत् । ०१२७२ जयेत्कदर्यं दानेन जयेत्सत्येन चानृतम् ॥ ०१२८१ अक्लान्तद्युतिभिर्वसन्तकुसुमैरुत्तंसयन् कुन्तलानन्तः खेलति खञ्जरीटनयने कुञ्जेषु कञ्जेक्षणः । ०१२८२ अस्मन्मन्दिरकर्मतस्तव करौ नाद्यापि विश्राम्यतः किं ब्रूमो रसिकाग्रणीरसि घटी नेयं विलम्बक्षमा ॥ ०१२९१ अक्लिष्टबालतरुपल्लवलोभनीयं पीतं मया सदयमेव रतोत्सवेषु । ०१२९२ बिम्बाधरं दशसि चेद्भ्रमर प्रियायास्त्वां कारयामि कमलोदरबन्धनस्थम् ॥ ०१३०१ अक्लेशादिव चिन्तितमुपतिष्ठति सिद्धमेव पुण्यवताम् । ०१३०२ उड्डीयापुण्यवतां गच्छन्ति कपोतकाः पश्य ॥ ०१३११ अक्षत्रारिकृताभिमन्युनिधनप्रोद्भूततीव्रभ्रुवः पार्थस्याकृत शात्रवप्रतिकृतेरन्तः शुचा मुह्यतः । ०१३१२ कीर्णा बाष्पकणैः पतन्ति धनुषि व्रीडाजडा दृष्टयो हा वत्सेति गिरः स्फुरन्ति न पुनर्निर्यान्ति वक्त्राद्बहिः ॥ ०१३२१ अक्षदेवनपणीकृतेधरे कान्तयोर्जयपराजये सति । ०१३२२ अत्र वक्तु यदि वेत्ति मन्मथः कस्तयोर्जयति जीयतेऽपि वा ॥ ०१३३१ अक्षद्यूतजिताधरग्रहविधावीशोऽसि तत्खण्डना दाधिक्ये वद को भवानिति मृषा कोपाञ्चितभ्रू लतम् । ०१३३२ स्विद्यत्खिन्नकरा ।ग्रकुड्म् लपरायत्तीकृतास्यस्य मे मुग्धाक्षीप्रतिकृत्य तत्कृतवती द्यूतेऽपि यन्नार्जितम् ॥ ०१३४१ अक्षमः क्षमतामानो क्रियायां यः प्रवर्तते । ०१३४२ स हि हास्यास्पदत्वं च लभते प्राणसंशयम् ॥ ०१३५१ अक्षमालापवृत्तिज्ञा कुशासनपरिग्रहा । ०१३५२ ब्राह्मीव दौर्जनी संसद्वन्दनीया समेखला ॥ ०१३६१ अक्षमा ह्रीपरित्यागः श्रीनाशो धर्मसंक्षयः । ०१३६२ अभिध्याप्राज्ञता चैव सर्वं लोभात्प्रवर्तते ॥ ०१३७१ अक्षमोऽसत्यसंधश्च परदारी नृशंसकृत् । ०१३७२ पच्यते नरकेष्वेव दह्यमानः स्वकर्मणा ॥ ०१३८१ अक्षरद्वयमभ्यस्तं नास्ति नास्तीति यत्पुरा । ०१३८२ तदिदं देहि देहीति विपरीतमुपस्थितम् ॥ ०१३९१ अक्षरमैत्रीभाजः सालंकारस्य चारुवृत्तस्य । ०१३९२ किं ब्रूमो सखि यूनो न हि न हि सखि पद्यबन्धस्य ॥ ०१४०१ अक्षराणामकारोऽहमिति विष्णुः स्वयं ब्रुवन् । ०१४०२ भवता सोऽपि यत्सत्यमाकारेण लघूकृतः ॥ ०१४११ अक्षराणि परीक्ष्यन्तामम्बराडम्बरेण किम् । ०१४१२ शंभुरम्बरहीनोऽपि सर्वज्ञः किं न जायते ॥ ०१४२१ अक्षराणि विचित्राणि येन जानन्ति मानवाः । ०१४२२ बलीवर्दसमास्ते तु खुरशृङ्गविवर्जिताः ॥ ०१४३१ अक्षराणि समानानि वर्तुलानि घनानि च । ०१४३२ परस्परविलग्नानि तरुणीकुचकुम्भवत् ॥ ०१४४१ अक्षिपक्ष्म कदा लुप्तं छिद्यन्ते हि शिरोरुहाः । ०१४४२ वर्धमानात्मनामेव भवन्ति हि विपत्तयः ॥ ०१४५१ अक्षिभ्यां कृष्णशाराभ्यामस्याः कर्णौ न बाधितौ । ०१४५२ शङ्के कनकताडङ्कपाशत्रासवशादिव ॥ ०१४६१ अक्षीणकर्मबन्धस्तु ज्ञात्वा मृत्युमुपस्थितम् । ०१४६२ उक्त्वान्तिकाले संस्मृत्य पुनर्योगित्वमृच्छति ॥ ०१४७१ अक्षीणभोगाद्विषमादिष्टानिष्टभयोज्झितात् । ०१४७२ दुर्जनाद्वत देवा अप्यशक्ता इव बिभ्यति ॥ ०१४८१ अक्षेत्रे बीजमुत्सृष्टमन्तरेव विनश्यति । ०१४८२ अबीजकमपि क्षेत्रं केवलं स्थण्डिलं भवेत् ॥ ०१४९१ अक्षेषु मृगयायां च स्त्रीषु पाने वृथाटने । ०१४९२ निद्रायां च निबन्धेन क्षिप्रं नश्यति भूपतिः ॥ ०१५०१ अक्षेष्वियं व्यसनिता हृदये यदेते रागो घनो मधुमदोत्कटमाननं च । ०१५०२ पद्मस्तथापि परमास्पदमेव लक्ष्म्यास्तद्दैन्यमेव किल दुर्भगता यदेभिः ॥ ०१५११ अक्षोठशुण्ठिमरिचार्द्रकदाडिमत्वक्कुस्तुम्बुरूलवणतैलसुसंस्कृतान् यः । ०१५१२ मत्स्यान् सुशीतसितभक्ततले दधाति स ब्रह्मलोकमधिगच्छति पुण्यकर्मा ॥ ०१५२१ अक्षौरेऽपि च नक्षत्रे कुर्वीत बुधसोमयोः । ०१५२२ युक्तेऽपि तिथिनक्षत्रे न कुर्याच्छनिभौमयोः ॥ ०१५३१ अक्षौहिणी रिपुं हन्यात्स्वयं वा तेन हन्यते । ०१५३२ ब्राह्मणो मन्त्रविद्धन्यात्सर्वानेव रिपून् क्षणात् ॥ ०१५४१ अक्ष्णोर्निक्षिपदञ्जनं श्रवणयोस्तापिञ्छगुच्छावलीं मूर्ध्नि श्यामसरोजदाम कुचयोः कस्तूरिकापत्रकम् । ०१५४२ धूर्तानामभिसारसंभ्रमजुषां विष्वङ्निकुञ्जे सखि ध्वान्तं नीलनिचोलचारु सुदृशां प्रत्यङ्गमालिङ्गति ॥ ०१५५१ अक्ष्णोर्मञ्जुलमञ्जनं चरणयोर्नीलाश्मजौ नूपुरा वङ्गे नीलपटः स्फुटं मृगमदन्यासः कपोलस्थले । ०१५५२ यत्प्रीत्या परिशीलितं परदृशां रोधाय तत्सांप्रतं नेपथ्यस्य विधावपीदमसतीजातस्य जातं तमः ॥ ०१५६१ अक्ष्णोर्युग्मं विलोकान्मृदुतनुगुणतस्तर्पयन्ती शरीरं दिव्यामोदेन वक्त्रादपगतमरुता नासिकां चारुवाचा । ०१५६२ श्रोत्रद्वंद्वं मनोज्ञाद्रसनमपि रसादर्पयन्ती मुखाब्जं यद्वत्पञ्चाक्षसौख्यं वितरति युवतिः कामिनां नान्यदेवम् ॥ ०१५७१ अक्ष्णोर्विपक्ष इति सानुशयं लुलाव नीलोत्पलं यदबला कलमस्य गोप्त्री । ०१५७२ भूयस्तदेव शिरसावहदुन्नतानां वैरं विरोधिषु दृढं न पराजितेषु ॥ ०१५८१ अखण्डमण्डलः श्रीमान् पश्यैष पृथिवीपतिः । ०१५८२ न निशाकरवज्जातु कलावैकल्यमागतः ॥ ०१५९१ अखण्डितं च क्रमुकं चूर्णं तु रसवर्जितम् । ०१५९२ भूमौ निपतितं पत्रं शक्रस्यापि श्रिअयं हरेत् ॥ ०१६०१ अखण्डिता शक्तिरथोपमानं न स्वीकृतं न च्छलरीतिरस्ति । ०१६०२ अस्पृष्टसंदेहविपर्ययस्य कोऽयं तव न्यायनये निवेशः ॥ ०१६११ अखर्वपर्वगर्तेषु विच्छिन्नो यस्य वारिधिः । ०१६१२ स एव हि मुनेः पाणिरधस्ताद्विन्ध्यभूभृतः ॥ ०१६२१ अखिलं विदुषामनाविलं सुहृदा च स्वहृदा च पश्यताम् । ०१६२२ सविधेऽपि नसूक्ष्मसाक्षिणी वदनालंकृतिमात्रमक्षिणी ॥ ०१६३१ अखिलेषु विहंगेषु हन्त स्वच्छन्दचारिषु । ०१६३२ शुक पञ्जरबन्धस्ते मधुराणां गिरां फलम् ॥ ०१६४१ अगजाननपद्मार्कं गजाननमहर्निशम् । ०१६४२ अनेकदं तं भक्तानामेकदन्तमुपास्महे ॥ ०१६५१ अगणितगुणेन सुन्दर कृत्वा चारित्रमप्युदासीनम् । ०१६५२ भवतानन्यगतिः सा विहितावर्तेन तरणिरिव ॥ ०१६६१ अगणितगुरुर्याच्ञालोलं पदान्तसदातिथिः समयमविदन्मुग्धः कालासहो रतिलम्पटः । ०१६६२ कृतककुपितं हस्ताघातं त्रपारुदितं हठा दपरिगणयन् लज्जायां मां निमज्जयति प्रियः ॥ ०१६७१ अगणितनिजश्रमाणां परकृत्येऽभ्येत्य वर्तमानानाम् । ०१६७२ सुजनघनदिनमणीनां परोपकारार्थमजनि जनिः ॥ ०१६८१ अगणितयशसा त्यक्त स्थितिना क्रियतेऽथ याकृतज्ञेन । ०१६८२ स्निग्धे सुहृदि सरागे मित्रे तव वञ्चना न युक्ता सा ॥ ०१६९१ अगतित्वमतिश्रद्धा ज्ञानाभासेन तृप्तता । ०१६९२ त्रयः शिष्यगुणा ह्येते मूर्खाचार्यस्य भाग्यजाः ॥ ०१७०१ अगतीनां खलीकाराद्दुःखं नैवोपजायते । ०१७०२ भवन्त्यशोकाः प्रायेण सांकुराः पादताडिताः ॥ ०१७११ अगदैः सर्वसामान्यैर्व्यन्तराणां विषं हरेत् । ०१७१२ धूपो देवीसहापिच्छखण्डनैस्तद्विषापहः ॥ ०१७२१ अगम्यगमनात्प्रायः प्रायश्चित्तीयते जनः । ०१७२२ अगम्यं त्वद्यशो याति सर्वत्रैव च पावनम् ॥ ०१७३१ अगम्यानि पुमान् याति योऽसेव्यांश्च निषेवते । ०१७३२ स मृत्युमुपगृह्णाति गर्भमश्वतरी यथा ॥ ०१७४१ अगम्यार्थं तृणप्राणाः पृष्ठस्थीकृतभीह्रियः । ०१७४२ शम्भलीभुक्तसर्वस्वा जना यत्पारिपार्श्विकाः ॥ ०१७५१ अगम्यो मन्त्राणां प्रकृतिभिषजामप्यविषयः सुधासारासाध्यो विसदृशतरारम्भगहनः । ०१७५२ जगद्भ्रामीकर्तुं परिणतधियानेन विधिना स्फुटं सृष्टो व्याधिः प्रकृतिविषमो दुर्जनजनः ॥ ०१७६१ अगस्तितुल्याश्च घृताब्धिशोषणे दम्भोलितुल्या वटकाद्रिभेदने । ०१७६२ शाकावलीकाननवह्निरूपास्त एव भट्टा इतरे भटाश्च ॥ ०१७७१ अगस्तिहस्तचुलुकमितेऽब्धौ वाहनाकृतौ । ०१७७२ मग्नः समुद्रो वेलायामिति देवास्तदा जगुः ॥ ०१७८१ अगस्त्य इव यस्यासिर्न्यञ्चितक्षितिभृद्बभौ । ०१७८२ चित्रं सोऽप्यकरोन्नृत्यत्कबन्धं समरार्णवम् ॥ ०१७९१ अगस्त्यस्य मुनेः शापाद्ब्रह्मस्यन्दनमास्थितः । ०१७९२ महासुखात्परिभ्रष्टो नहुषः सर्पतां गतः ॥ ०१८०१ अगस्त्येन पयोराशेः कियत्किं पीतमुज्झितम् । ०१८०२ त्वया वैरिकुलं वीर समरे कीदृशं कृतम् ॥ ०१८११ अगा गाङ्गाङ्गकाकाकगाहकाघककाकहा । ०१८१२ अहाहाङ्क खगाङ्कागकङ्कागखगकाकक ॥ ०१८२१ अगाधजलसंचारी विकारी न च रोहितः । ०१८२२ गण्डूषजलमात्रे तु शफरी फर्फरायते ॥ ०१८३१ अगाधहृदया भूपाः कूपा इव दुरासदाः । ०१८३२ घटका गुणिनो नो चेत्कथं लभ्येत जीवनम् ॥ ०१८४१ अगाधेनापि किं तेन तोयेन लवणाम्बुधेः । ०१८४२ जनुमात्रं वरं वारि तृष्णाच्छेदकरं नृणाम् ॥ ०१८५१ अगारेऽस्मिन् कान्ते गिरिशमनिशानाथशकलं भुजंगानुत्तुङ्गान् सकलमपि वातायनपथे । ०१८५२ निकुञ्जेषु श्येनानधिगृहशिरो राहुवलयं लिखन्त्या नीयन्ते शिव शिव तया हन्त दिवसाः ॥ ०१८६१ अगुणकणो गुणराशिर्द्वयमपि दैवेन खलमुखे पतितम् । ०१८६२ प्रसरति तैलमिवैकः सलिले घृतवज्जडत्वमेत्यन्यः ॥ ०१८७१ अगुरुरिति वदतु लोको गौरवमत्रैव पुनरहं मन्ये । ०१८७२ दर्शितगुणैकवृत्तिर्यस्य जने जनितदाहेऽपि ॥ ०१८८१ अगुरुसुरभिधूपाशोभितं केशपाशं गलितकुसुममालं धुन्वती कुञ्चिताग्रम् । ०१८८२ त्यजति गुरुनितम्बा निम्ननाभिः सुमध्याप्युषसि शयनवासः कामिनी कामशोभा ॥ ०१८९१ अगुरोरपि सत उच्चैः प्रशंसनं तद्गुणा वितन्वन्ति । ०१८९२ अगुरुर्ज्वलनेऽप्यस्तः सौरभमिषतो गुणान् वमति ॥ ०१९०१ अगूढविभवा यस्य पौरा राष्ट्रवासिनः । ०१९०२ नयापनयवेत्तायः स राजा राजसत्तमः ॥ ०१९११ अगूढहासस्फुटदन्तकेसरं मुखं स्विदेतद्विकसन्नु पङ्कजम् । ०१९१२ इति प्रलीनां नलिनीवने सखीं विदाम्बभूवुः सुचिरेण योषितः ॥ ०१९२१ अग्निं प्राप्य यथा सद्यस्तूलराशिर्विनश्यति । ०१९२२ तथा गङ्गाजलेनैव सर्वपापं विनश्यति ॥ ०१९३१ अग्निं स्तोकमिवात्मानं संधुक्षयति यो नरः । ०१९३२ स वर्धमानो ग्रसते महान्तमपि संचयम् ॥ ०१९४१ अग्निः स्तोको वर्धते चाज्यसिक्तो बीजं चैकं बहुसाहस्रमेति । ०१९४२ क्षयोदयौ विपुलौ संनियम्य तस्मादल्पं नावमन्येत वित्तम् ॥ ०१९५१ अग्निकुण्डसमा नारी घृतकुम्भसमो नरः । ०१९५२ संगमेन परस्त्रीणां कस्य नो चलते मनः ॥ ०१९६१ अग्निकुम्भसमा नारी घृतकुम्भसमो नरः । ०१९६२ उभयोरपि संयोगः कस्य विश्वासकारकः ॥ ०१९७१ अग्निदाहे न मे दुःखं छेदे न निकषे न वा । ०१९७२ यत्तदेव महद्दुःखं गुञ्जया सह तोलनम् ॥ ०१९८१ अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः । ०१९८२ क्षेत्रदारापहारी च षडेते ह्याततायिनः ॥ ०१९९१ अग्निना भस्मना चैव स्तम्भेन च जनेन च । ०१९९२ अद्वारेणैव मार्गेण पङ्क्तितदोषो न विद्यते ॥ ०२००१ अग्निरापः स्त्रियो मूर्खाः सर्पा राजकुलानि च । ०२००२ नित्यं यत्नेन सेव्यानि सद्यः प्राणहराणि षट् ॥ ०२०११ अग्निर्गुरुर्द्विजातीनां वर्णानां पार्थिवो गुरुः । ०२०१२ कुलस्त्रीणां गुरुर्भर्ता सर्वस्याभ्यागतो गुरुः ॥ ०२०२१ अग्निर्दहति तापेन सूर्यो दहति रश्मिभिः । ०२०२२ राजा दहति दण्डेन तपसा ब्राह्मणो दहेत् ॥ ०२०३१ अग्निर्देवो द्विजातीनां मुनीनां हृदि दैवतम् । ०२०३२ प्रतिमास्वल्पबुद्धीनां सर्वत्र समदर्शिनः ॥ ०२०४१ अग्निर्हि देवताः सर्वाः सर्वणं च तदात्मकम् । ०२०४२ तस्मात्सुवर्णं ददता दत्ताः सर्वाः स्म देवताः ॥ ०२०५१ अग्निष्टोमादिभिर्यज्ञैर्विविधैराप्तदक्षिणैः । ०२०५२ न तत्फलमवाप्नोति तीर्थार्थे गमनेन यत् ॥ ०२०६१ अग्निश्तेजो महल्लोके गूढस्तिष्ठति दारुषु । ०२०६२ न चोपयुङ्क्ते तद्दारु यावन्नो दीप्यते परैः ॥ ०२०७१ स एव खलु दारुभ्यो यदा निर्मथ्य दीप्यते । ०२०७२ तदा तच्च वनं चान्यन्निर्दहत्याशु तेजसा ॥ ०२०८१ एवमेव कुले जाताः पावकोपमतेजसः । ०२०८२ क्षमावन्तो निराकाराः काष्ठेऽग्निरिव शेरते ॥ ०२०९१ अग्निहोत्रं गृहं क्षेत्रं गर्भिर्णीं वृद्धबालकौ । ०२०९२ रिक्तहस्तेन नोपेयाद्राजानं देवतां गुरुम् ॥ ०२१०१ अग्निहोत्रं त्रयो वेदास्त्रिदण्डं भस्मगुण्ठनम् । ०२१०२ बुद्धिपौरुषहीनानां जीविकेति बृहस्पतिः ॥ ०२१११ अग्निहोत्रफला वेदाः शीलवृत्तफलं श्रुतम् । ०२११२ रतिपुत्रफला दारा दत्तभुक्तफलं धनम् ॥ ०२१२१ अग्निहोत्रमधीतं वा दानाद्याश्चाखिलाः क्रियाः । ०२१२२ भजन्ते तस्य वैफल्यं यस्य वाक्यमकारणम् ॥ ०२१३१ अग्निहोत्रेषु विप्राणां हृदि देवो मनीषिणाम् । ०२१३२ प्रतिमास्वल्पबुद्धीनां सर्वत्र विदितात्मनाम् ॥ ०२१४१ अग्नेर्यथा दारुवियोगयोगयोरदृष्टतोऽन्यत्र निमित्तमस्ति । ०२१४२ एवं हि जन्तोरपि दुर्विभाव्यः शरीरसंयोगवियोगहेतुः ॥ ०२१५१ अग्नौ क्रियावतां देवो दिवि देवो मनीषिणाम् । ०२१५२ प्रतिमास्वल्पबुद्धीनां योगिनां हृदये हरिः ॥ ०२१६१ अग्नौ दग्धं जले मग्नं हृतं तस्करपार्थिवैः । ०२१६२ तत्सर्वं दानमित्याहुर्यदि क्लैब्यं न भाषते ॥ ०२१७१ अग्नौ प्राप्तं प्रधूयेत यथा तूलं द्विजोत्तम । ०२१७२ तथा गङ्गावगाढस्य सर्वं पापं प्रधूयते ॥ ०२१८१ अग्नौ प्रास्तं तु पुरुषं कर्मान्वेति स्वयंकृतम् । ०२१८२ तस्मात्तु पुरुषो यत्नाद्धर्मं संचिनुयाच्छनैः ॥ ०२१९१ अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । ०२१९२ आदित्याज्जायते वृष्टिर्वृष्एरन्नं ततः प्रजाः ॥ ०२२०१ अग्न्याकारं कलयसि पुरश्चक्रवाकीव चन्द्रं बद्धोत्कम्पं शिशिरमरुता दह्यते पद्मिनीव । ०२२०२ प्राणान् धत्से कथमपि बलाद्गच्छतः शल्यतुल्यांस्तत्केनासौ सुतनु जनितो माम्मथस्ते विकारः ॥ ०२२११ अग्न्याधानेन यज्ञेन काषायेण जटाजिनैः । ०२२१२ लोकान् विश्वासयित्वैव ततो लुम्पेद्यथा वृकः ॥ ०२२२१ अग्रच्छाया तृणाग्निश्च नीचसेवा पटे जलम् । ०२२२२ वेश्यारागः खलप्रेम सर्वं बुद्बुदसन्निभम् ॥ ०२२३१ अग्रतः पृष्ठतो मध्ये पार्श्वतोऽथ समन्ततः । ०२२३२ विद्युच्चकितवद्भाति सूर्यकोटिसमप्रभः ॥ ०२२४१ अग्रतश्चतुरो वेदान् पृष्ठतः सशरं धनुः । ०२२४२ उभाभ्यां च समर्थोऽहं शापादपि शरादपि ॥ ०२२५१ अग्रतो वामपादं च दक्षिणं जातु कुञ्चितम् । ०२२५२ आलीढं तु प्रकर्तव्यं हस्तद्वयसविस्तरम् ॥ ०२२६१ अग्रसानुषु नितान्तपिशङ्गैर्भूरुहान्मृदुकरैरवलम्ब्य । ०२२६२ अस्तशैलगहनं नु विवस्वानाविवेश जलधिं नु महीं नु ॥ ०२२७१ अग्राह्यं श्रवणस्य भूषणमलंकारो न भावोचितः कण्ठस्याञ्जनमुज्ज्वलं नयनयोः सूक्ष्मत्वमावेक्षितुम् । ०२२७२ वक्त्रस्य क्षणिकोऽधिवासनविधिः कान्ते प्रिये नाभवस्सौभाग्यप्रतिकर्मनिर्मितमहाविद्यैव येनात्मनः ॥ ०२२८१ अग्राह्या मूर्धजेष्वेताः स्त्रियो गुणसमन्विताः । ०२२८२ न लताः पल्लवच्छेदमर्हन्त्युपवनोद्भवाः ॥ ०२२९१ अग्रे कस्यचिदस्ति कंचिदभितः केनापि पृष्टे कृतः संसारः शिशुभावयौवनजराभारावतारादयम् । ०२२९२ बालस्तं बहु मन्यतामसुलभं प्राप्तं युवा सेवतां वृद्धस्तद्विष्याद्बहिष्कृत इव व्यावृत्य किं पश्यति ॥ ०२३०१ अग्रे कुग्रामवर्गः पिशितरसलसच्चण्डचण्डायमानः पश्चाद्व्याधो वधार्थो निशितशरकरः पादमुद्रानपायी । ०२३०२ विष्वग्दीप्तो वनाग्निर्वनमतिगहनं धूमवात्या च दृष्टेः सरोद्धी कान्दिशीको हरि हरि हरिणःकं शरण्यं प्रयातु ॥ ०२३११ अग्रे गच्छत धेनुदुग्धकलशानादाय गोप्यो गृहं दुग्धे वस्कयणीकुले पुनरियं राधा शनैर्यास्यति । ०२३१२ इत्यन्यव्यपदेशगुप्तहृदयः कुर्वन् विविक्तं व्रजं देवः कारणनन्दसूनुरशिवं कृष्णः स मुष्णातु वः ॥ ०२३२१ अग्रे गीतं सरसकवयः पार्श्वतो दाक्षिणात्याः पृष्ठे लीलावलयरणितं चामरग्राहिणीनाम् । ०२३२२ यद्यस्त्येवं कुरु भवरसास्वादने लम्पटत्वं नो चेच्चेतः प्रविश सहसा निर्विकल्पे समाधौ ॥ ०२३३१ अग्रे तप्तजला नितान्तशिशिरा मूले मुहुर्बाहुभिर्व्यामथ्योपरतप्रपेषु पथिकैर्मार्गेषु मध्यंदिने । ०२३३२ आधाराः प्लुतबालशैवलदलच्छेदावकीर्णोर्मयः पीयन्ते हलमुक्तमग्नमहिषप्रक्षोभपर्याविलाः ॥ ०२३४१ अग्रे तिष्ठति दारुणाकृतिरसौ क्रोधोद्धतः केसरी पश्चादुद्भटदावदूषितधरासंक्रान्तचण्डानिलः । ०२३४२ किं कुर्मः सहसा विहाय कलभानेतान् ब्रजामः कथं हंहो कूणितलोचनेति करिणी चिन्ताकुला ताभ्यति ॥ ०२३५१ अग्रे धनुः शरकरः स्वयमस्ति कामः पश्चात्त्वरा शशधरोदयसंशयोत्था । ०२३५२ ध्वान्तं दिनान्तविकसद्विभवं समन्तात्किं केवला पथि वधूर्दयिताभिसारे ॥ ०२३६१ अग्रे प्रस्तुतनाशानां मूकता परमो गुणः । ०२३६२ तथापि प्रभुभक्तानां सौधर्म्यादेवमुच्यते ॥ ०२३७१ यैरेव स्तुतिभिः स्वामी प्राप्यते व्यसनावटम् । ०२३७२ पश्चान्मूकत्वमापन्नैर्डद्धर्त्तुं नैव शक्यते ॥ ०२३८१ अग्रे माहिषिकं दृष्ट्वा मध्ये तु वृषलीपतिम् । ०२३८२ अन्ते वार्धुषिकं दृष्ट्वा निराशाः पितरो गताः ॥ ०२३९१ अग्रे यान्ति रथस्य रेणुवदमी चूर्णीभवन्तो घनाश्चक्रभ्रान्तिररान्तरेषु जनयत्यन्यामिवारावलिम् । ०२३९२ चित्रन्यस्तमिवाचलं हयशिरस्यायामवच्चामरं यष्ट्यग्रे च समं स्थितो ध्वजपटः प्रान्ते च वेगानिलात् ॥ ०२४०१ अग्रे लघिमा पश्चान्महतापि पिधीयते न हि महिम्ना । ०२४०२ वामन इति त्रिविक्रममभिदधति दशावतारविदः ॥ ०२४११ अग्रे विकीर्णकुरबक फलजालकहीयमानसहकारम् । ०२४१२ परिणामाभिमुखमृतोरुत्सुकयति यौवनं चेतः ॥ ०२४२१ अग्रे व्याधः करधृतशरः पार्श्वतो जालमाला पृष्टे वह्निर्दहति नितरां संनिधौ सारमेयाः । ०२४२२ एणी गर्भादलसगमना बालकै रुद्धपादा चिन्ताविष्टा वदति हि मृगं किं करोमि क्व यामिः ॥ ०२४३१ अग्रे श्यामलबिन्दुबद्धतिलकैर्मध्येऽपि पाकान्वय प्रौढीभूतपटोलपाटलतरैर्मूले मनाग्बभ्रुभिः । ०२४३२ वृन्ते कर्कशकीरपिच्चहरिभिः स्थूलैः फलैर्बन्धुराः संप्रत्युत्सुकयन्ति कस्य न मनः पूगद्रुमाणां छटाः ॥ ०२४४१ अग्रेसरी कुमारी तत्पृष्टे पुङ्खगो यदा तारः । ०२४४२ सिद्धिस्तदोत्तमा स्याद्दृष्टाप्यादौ वरा दुर्गा ॥ ०२४५१ अग्रे स्त्रीनखपाटलं कुरवकं श्यामं द्वयोर्भागयोर्बालाशोकमुपोढरागसुभगं भेदोन्मुखं तिष्ठति । ०२४५२ ईषद्बद्धरजःकणांग्रकपिशा चूते नवा मञ्जरी मुग्धत्वस्य च यौवनस्य च सखे मध्ये मधुश्रीः स्थिता ॥ ०२४६१ अग्र्यो मुक्तिमतां प्रयोगसमये मन्त्रेषु पृष्ठं गतः पाकागारगतस्तु पाचकमनस्तोषाय वाचस्पतिः । ०२४६२ उच्चायां निरतो रतोऽर्थकगणे पिण्डेषु दत्तादरो नानाश्राद्धगणैकचालितमना भद्दोट्टमो राजते ॥ ०२४७१ अघं स केवलं भुङ्क्ते यः पचत्यात्मकारणात् । ०२४७२ यज्ञशिष्टाशनं ह्येतत्सतामन्नं विधीयते ॥ ०२४८१ अघटितं घटनां नयति ध्रुवं सुघटितं क्षणभङ्गुरताचलम् । ०२४८२ जगदिदं कुरुते सचराचरं विधिरहो बलवानिति मे मतिः ॥ ०२४९१ अघटितघटितं घटयति सुघटितघटितानि जर्जरीकुरुते । ०२४९२ विधिरेव तानि घटयति यानि पुमान्नैव चिन्तयति ॥ ०२५०१ अघृष्टमिव माणिक्यममत्तमिव च द्विपम् । ०२५०२ अशूरं पार्थिवं लोको जात्यमप्यवमन्यते ॥ ०२५११ अङ्कं केऽपि शशङ्किरेजलनिधेः पङ्कं परे मेनिरे सारङ्गं कतिचिच्च संजगदिरे भूमेश्च बिम्बं परे । ०२५१२ इन्दौ यद्दलितेन्द्रनीलशकलश्यामं दरीदृश्यते तन्मन्ये रविभीतमन्धतमसं कुक्षिस्थमालक्ष्यते ॥ ०२५२१ अङ्कनिलीनगजानन शङ्काकुलबाहुलेयहृतवसनौ । ०२५२२ सस्मितहरकरकलितौ हिमगिरितनयास्तनौ जयतः ॥ ०२५३१ अङ्कन्यासैर्विषमैर्मायावनितालकावलीकुटिलैः । ०२५३२ को नाम कामचारैः कायस्थैर्मोहितो न जनः ॥ ०२५४१ अङ्कमल्लविनोदेषु तथान्येषूत्सवादिषु । ०२५४२ अन्तःपुरप्रचारेषु देवपूजापरेषु च ॥ ०२५५१ अङ्काधिरोपितमृगश्चन्द्रमा मृगलाञ्छनः । ०२५५२ केसरी निष्ठुरक्षिप्तमृगयूथो मृगाधिपः ॥ ०२५६१ अङ्कुरिते पल्लविते कोरकिते विकसिते च सहकारे । ०२५६२ अङ्कुरितः पल्लवितः कोरकितो विकसितश्च मदनः ॥ ०२५७१ अङ्केकृत्वोत्तमाङ्गं प्लवगबलपतेः पादमक्षस्य हन्तुर्दत्वोत्सङ्गे सलीलं त्वचि कनकमृगस्याङ्गशेषं निधाय । ०२५७२ बाणं रक्षः कुलघनं प्रगुणितमनुजेनादरात्तीक्ष्णमक्ष्णः कोणेनावेक्षमाणस्त्वदनुजवचने दत्तकर्णोऽयमास्ते ॥ ०२५८१ अङ्के वृद्धिमुपागतं शिशुतया सर्वाङ्गमालिङ्गितं मत्स्यः श्रीपरिरम्भनिर्भरतरव्याकोशकोषोन्मुखैः । ०२५८२ आशाप्तैः परिपीयमानमनिशं निःस्पन्दमिन्दिन्दिरैर्दूरादेव निमेषशून्यनयनः पद्मं समुद्वीक्षते ॥ ०२५९१ अङ्केषु शून्यविन्यासाद्वृद्धिः स्यात्तु दशाधिका । ०२५९२ तस्माज्ज्ञेया विशेषेण अङ्कानां वामतो गतिः ॥ ०२६०१ अङ्कोल्लक्वाथतोयेन मिश्रितं घृतमाक्षिकम् । ०२६०२ वसा किटिकुङ्गाणामेतैः सिक्ता महीरुहाः ॥ ०२६११ अङ्कोल्लक्वथितं स्विन्नं नृमांसं छागदुग्धयुक् । ०२६१२ पिण्याकसहितं मूले सहकारस्य निक्षिपेत् ॥ ०२६२१ अङ्कोल्लतैलभावितमुषितं गोशकृति कुमुदकन्दमलम् । ०२६२२ करकाम्बुकर्दमभृते कलशे कुसुमं समुद्वहति ॥ ०२६३१ अङ्कोल्लतैलसूकर शिशुमारवसासु भावितं बीजम् । ०२६३२ सद्यो रोहति निहितं भूमौ करकाम्भसा सिक्तम् ॥ ०२६४१ अङ्कोल्लपत्रधपेन यद्वा केशसमन्वितैः । ०२६४२ सक्तुभिः कटुतैलाक्तैर्याति मत्स्यविषं क्षयम् ॥ ०२६५१ अङ्कोल्लबीजमज्जानां सूक्ष्मचूर्णं विधीयते । ०२६५२ तिलतैलेन तच्चूर्णं सम्यक्कृत्वा च भावयेत् ॥ ०२६६१ अङ्गं गलितं पलितं मुण्डं दन्तविहीनं जातं तुण्डम् । ०२६६२ करधृतकम्पितशोभितदण्डं तदपि न मुञ्चत्याशा पिण्डम् ॥ ०२६७१ अङ्गं चन्दनपङ्कपङ्कजबिसच्छेदावलीनं मुहुस्तापः शाप इवैष शोषणपटुः कम्पः सखीकम्पनः । ०२६७२ श्वासाः संवृततारहाररुचयः संभिन्नचीनांशुका जातः प्रागतिदाहवेदनमहारम्भः स तस्या ज्वरः ॥ ०२६८१ अङ्गं चन्दनपाण्डु पल्लवमृदुस्ताम्बूलताम्रोऽवरो धारायन्त्रजलाभिषेककलुषे धौताञ्जने लोचने । ०२६८२ अन्तःपुष्पसुगन्धिरार्द्रकबरी स्वच्छं तनीयोऽम्बरं कान्तानां कमनीयतां बिदधते ग्रीष्मेऽपराह्णगमे ॥ ०२६९१ अङ्गं दक्षिणमारुह्य वामेनोत्तरति स्फुटम् । ०२६९२ तदा हानिकरी ज्ञेया व्यत्ययेन तु लाभदा ॥ ०२७०१ अङ्गं दमनपत्त्राभमङ्गे यस्मिन् प्रतीयते । ०२७०२ विद्याद्दमनवज्रं तु तीक्ष्णधारं महागुणम् ॥ ०२७११ अङ्गं प्रतीयते यत्र बहुग्रन्थिसमन्वितम् । ०२७१२ दुर्लभं तन्महामूल्यं ग्रन्थिवज्रकमुच्यते ॥ ०२७२१ अङ्गं भूषणनिकरो भूषयतीत्येष लौकिको वादः । ०२७२२ अङ्गानि भूषणानां कामपि सुषमामजीजनंस्तस्याः ॥ ०२७३१ अङ्गं येन रथीकृतं नयनयोर्युग्मं रथाङ्गीकृतं पत्रं स्वं रथकर्मसारत्थिकृतं श्वासस्तुरंगीकृताः । ०२७३२ कोदऽडीकृतमात्मवीर्यमचिरान्मौर्वीकृतं भूषणं वामाङ्गं विशिखीकृतं दिशतु नः क्षेमं स धन्वी पुमान् ॥ ०२७४१ अङ्गणं तदिदमुन्मदद्विप श्रेणिशोणितविहारिणो हरेः । ०२७४२ उल्लसत्तरुणकेलिपल्लवां सल्लकीं त्यजति किं मतङ्गजः ॥ ०२७५१ अङ्गणवेदिर्वसुधा कुल्या जलधिः स्थली च पातालम् । ०२७५२ वल्मीकश्च सुमेरुः कृतप्रतिज्ञस्य धीरस्य ॥ ०२७६१ अङ्गदोषपरित्यक्तश्चतुर्मार्गकृतश्रमः । ०२७६२ ज्ञाता कुलकवाद्यस्य रञ्जको वादकः स्मृतः ॥ ०२७७१ अङ्गनानामिवाङ्गानि गोप्यन्ते स्वगुणा यदा । ०२७७२ तदा ते स्पृहणीयाः स्युरिमे ह्यत्यन्तदुर्लभाः ॥ ०२७८१ अङ्गनामङ्गनामन्तरे माधवो माधवं माधवं चान्तरेणाङ्गना । ०२७८२ इत्थमाकल्पिते मण्डले मध्यगः संजगौ वेणुना देवकीनन्दनः ॥ ०२७९१ अङ्गन्यासस्ततः कार्यः शिवोक्तः सिद्धिमिच्छता । ०२७९२ आचार्येण च शिष्यस्य पापघ्नो विघ्ननाशनः ॥ ०२८०१ अङ्गप्रत्यङ्गजः पुत्रो हृदयाच्चापि जायते । ०२८०२ तस्मात्प्रियतरो मातुः प्रियत्वान्न तु बान्धवः ॥ ०२८११ अङ्गप्रत्यङ्गभागेन ततः पिण्डः प्रजायते । ०२८१२ चर्मणाच्छादितः सप्त धातवः सुय्रनुक्रमात् ॥ ०२८२१ अङ्गमङ्गेन संपीड्य मांसं मांसेन तु स्त्रियः । ०२८२२ पुराहमभवं प्रीतो यत्तन्मोहविजृम्भितम् ॥ ०२८३१ अङ्गमनङ्गक्लिष्टं सुखयेदन्या न मे करस्पर्शात् । ०२८३२ नोच्छ्वसिति तपनकिरणैश्चन्द्रस्येवांशुभिः कुमुदम् ॥ ०२८४१ अङ्गयुक्तः कृतास्रश्च कुर्वन् सम्यक्पुरोविधिम् । ०२८४२ विजानन् सिद्धसाध्यादीन् वैरिणोऽस्त्रैर्न पीड्यते ॥ ०२८५१ अङ्गसङ्गात्तथा जीवो भजते प्राकृतान् गुणान् । ०२८५२ अहंकाराभिभूतः सन् भिन्नस्तेभ्योऽपि सोऽव्ययः ॥ ०२८६१ अङ्गाः संजातभङ्गाद्यनवनवसतिप्राप्तरङ्गाः कलिङ्गास्तैलङ्गाःस्वर्गगङ्गाभिषवणमतयः शीर्यदङ्गाश्च वङ्गाः । ०२८६२ लाटाःस्विद्यल्ललाटाः पदगमनदृढाश्वासलोलाश्च चोला जायन्ते श्रीनिजाम पृथुरण भवतः प्रौढनिःसाणनादात् ॥ ०२८७१ अङ्गाकृष्टदुकूलया सरभसं गूढौ भुजाभ्यां स्तनावाकृष्टे जघनांशुके कृतमधः संसक्तमूरुद्वयम् । ०२८७२ नाभीमूलनिबद्धचक्षुषि मयि व्रीडानताङ्ग्या तया दीपः स्फूत्कृतवातवेपितशिखः कर्णोत्पलेनाहतः ॥ ०२८८१ अङ्गाकृष्टिर्व्यथयति नखाङ्केषु वक्षोजकुम्भा वास्यं जृम्भा दशनवसने दन्तदष्टं दुनोति । ०२८८२ यान्त्याः खेदं व्रजति करजश्रेणिषु श्रोणिभागः प्रातर्याति प्रगुणतरतां वैशसं नैशमस्याः ॥ ०२८९१ अङ्गाङ्गमागते शत्रौ किं करोति परिच्छदः । ०२८९२ राहुणा ग्रसिते चन्द्रे किं किं भवति तारकैः ॥ ०२९०१ अङ्गाङ्गिभावमज्ञात्वा कथं सामर्थ्यनिर्णयः । ०२९०२ पश्य टिट्टिभमात्रेण समुद्रो व्याकुलीकृतः ॥ ०२९११ अङ्गानामतितानवं कुत इदं कम्पश्च कस्मात्कुतो मुग्धे पाण्डुकपोलमाननमिति प्राणेश्वरेपृच्छति । ०२९१२ तन्व्या सर्वमिदं स्वभावत इति व्याहृत्य पक्ष्मान्तर व्यापी बाष्पभरस्तया वलितया निःश्वस्य मुक्तोऽन्यतः ॥ ०२९२१ अङ्गानि खेदयसि किं शिरीषकुसुमपरिपेलवानि मुधा । ०२९२२ अयमीहितकुसुमानां संपादयिता तवास्ति दासजनः ॥ ०२९३१ अङ्गानि चन्दनरजःपरिधूसराणि ताम्बूलरागसुभगोऽधरपल्लवश्च । ०२९३२ स्वच्छाञ्जने च नयने वसनं तनीयः कान्तासु भूषणमिदं विबह्वश्च शेषः ॥ ०२९४१ अङ्गानि दत्त्वा हेमाङ्गि प्राणान् क्रीणासि चेन्नृणाम् । ०२९४२ युक्तमेतन्न तु पुनः कोणं नयनपद्मयोः ॥ ०२९५१ अङ्गानि धीपटुत्वं शक्तिर्दशनाः शनैर्विशीर्यन्ते । ०२९५२ निखिलेन्द्रियाणि येषां चिरायुषस्ते नरा ज्ञेयाः ॥ ०२९६१ अङ्गानि निद्रालसविभ्रमाणि वाक्यानि किंचिन्मदलालसानि । ०२९६२ भ्रूक्षेपजिह्मानि च वीक्षितानि चकार कामः प्रमदाजनानाम् ॥ ०२९७१ अङ्गानि मे दहतु कान्तवियोगवह्निः सम्रक्षतु प्रियतमं हृदि वर्ततेऽसौ । ०२९७२ इत्याशया शशिमुखी जलदश्रुवारि धाराभिरुष्णमभिषिञ्चति हृत्प्रदेशम् ॥ ०२९८१ अङ्गानि श्लथनिः सहानि नयते मुग्धालसे विभ्रमश्वासोत्कम्पितकोमलस्तनमुरः सायाससुप्ते भ्रुवौ । ०२९८२ किं चान्दोलनकौतुकव्युपरतावास्येषु वामभ्रुवां स्वेदाम्भः स्तपिताकुलालकलतेष्वावासितो मन्मथः ॥ ०२९९१ अङ्गामोदसमोच्छलद्घृणिपतद्भृङ्गावलीमालित स्फूर्जल्लञ्छनसूत्रगुम्फितमिलन्नीलोत्पलश्रीरिव । ०२९९२ निर्यत्पादनखोन्मुखांशुविसरस्रग्दन्तुरः स्मर्यतां मञ्जुश्रीः सुरमुक्तमञ्जरिशिखावर्षैरिवाभ्यर्चितः ॥ ०३००१ अङ्गारपूर्वे गमने च लाभः सोमे शनौ दक्षिणमर्थलाभम् । ०३००२ बुधे गुरौ पश्चिमकार्यसिद्धी रवौ भृगौ चोत्तरमर्थलाभः ॥ ०३०११ अङ्गारशूलाश्मपलालकेश विस्तीर्णविट्चर्ममृतेषु दृष्टः । ०३०१२ श्वा मूत्रयन्यच्छति कार्यनाशं दारिद्र्यमृत्युप्रमुखाननर्थान् ॥ ०३०२१ अङ्गारसदृशी नारी घृतकुम्भसमः पुमान् । ०३०२२ ये प्रसक्ता विलीनास्ते ये स्थितास्ते पदे स्थिताः ॥ ०३०३१ अङ्गारसदृशी योषित्सर्पिःकुम्भसमः पुमान् । ०३०३२ तस्याः परिसरे ब्रह्मन् स्थातव्यं न कदाचन ॥ ०३०४१ अङ्गारहासिषु विलासगृहोदरेषु तल्पेषु तूलपटकल्पितवेष्टनेषु । ०३०४२ उष्णेषु च प्रणयिनीकुचमण्डलेषु शान्तिं जगाम शिशिरस्य तुषारगर्वः ॥ ०३०५१ अङ्गारैः खचितेव भूर्वियदपि ज्वालाकरालं करैस्तिग्मांशोः किरतीव तीव्रमभितो वायुः कुकूलानलम् । ०३०५२ अप्यम्भांसि नखंपचानि सरितामाशा ज्वलन्तीव च ग्रीष्मेऽस्मिन्नववह्निदीपितमिवाशेषं जगद्वर्तते ॥ ०३०६१ अङ्गारैः शाकवृक्षस्य चूर्णितैः सघृतैस्त्र्यहम् । ०३०६२ दत्तैर्नश्यत्यतीसारस्त्र्यहं पानीयवारणात् ॥ ०३०७१ अङ्गासङ्गिमृणालकाण्डमयते भृङ्गावलीनां रुचं नासामौक्तिकमिन्द्रनीलसरणिं श्वासानिलाद्गाहते । ०३०७२ दत्तेयं हिमवालुकापि कुचयोर्धत्ते क्षणं दीपतां तप्तायःपतिताम्बुवत्करतले धाराम्बु संलीयते ॥ ०३०८१ अङ्गीकुरु त्वमवधीरय वा वयं तु दासास्तवेति वचसैव जयेम लोकान् । ०३०८२ एतावतैव सुकरो ननु विश्वमात रुद्दण्डदण्डधरकिंकरमौलिभङ्गः ॥ ०३०९१ अङ्गीकुर्वन्ति भङ्गीमखिलगिरिगणास्तप्तजाम्बूनदीयां दूरीकुर्वन्ति पूरीकृतकनकगिरिस्फारगवं च यस्याः । ०३०९२ उन्मत्तध्वान्तधारासुरवरपटलीदाहसञ्जातकीर्तिः सेयं प्राची प्रदीप्तिर्दलयतु दुरितं सर्वदा सर्वदा मे ॥ ०३१०१ अङ्गीकुर्वन्नमृतरुचिरामुत्पतिष्णोस्सलीलं छायामन्तस्तव मणिमयो माल्यवानेष शैलः । ०३१०२ शोभां वक्ष्यत्यधिकललितां शोभमानामतीन्दोर्देवस्यादेरुपजनयतो मानसादिन्दुबिम्बम् ॥ ०३१११ अङ्गीकृततितिक्षः सेड्गुणी निष्ठापरो यथा । ०३११२ मृषिस्तथा विजयते श्रीरामो राजसत्तमः ॥ ०३१२१ अङ्गीकृत्ताः क्षतिमिमामपि ये विषह्य गोप्तुं गुणान् किमिति वाञ्छसि तान्मुधैव । ०३१२२ मुक्तामणेर्विमलरूपतया नितान्तमेते तव स्वयमपि प्रकटीभवन्ति ॥ ०३१३१ अङ्गुलिभङ्गविकल्पन विविधविवादप्रवृत्तपाण्डित्यः । ०३१३२ जपचपलोष्ठः सजने ध्यानपरो नगररथ्यासु ॥ ०३१४१ अङ्गुलीकिसलयाग्रतर्जनं भ्रूविभङ्गकुटिलं च वीक्षितम् । ०३१४२ मेखलाभिरसकृच्च बन्धनं वञ्चयन् प्रणयिनीरवाप सः ॥ ०३१५१ अङ्गुलीभिः कुरङ्गाक्ष्याः शोभते मुद्रिकावलिः । ०३१५२ प्रोतेव बाणैः पञ्चेषोः सूक्ष्मा लक्ष्यपरम्परा ॥ ०३१६१ अङ्गुलीभिरिव केशसंचयं संनिगृह्य तिमिरं मरीचिभिः । ०३१६२ कुड्मलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी ॥ ०३१७१ अङ्गुल्यः पञ्चमे मासे दृष्टिकुक्षौ च षष्ठमे । ०३१७२ संचारः सप्तमे मासे अष्टमे नयनेषु च ॥ ०३१८१ अङ्गुल्यः पल्लवान्यासन् कुसुमानि नखार्चिषः । ०३१८२ बाहू लते वसन्तश्रीस्त्वं नः प्रत्यक्षचारिणी ॥ ०३१९१ अङ्गुल्यग्रनखेन बाष्यसलिलं विक्षिप्य विक्षिप्य किं तूष्णीं रोदिषि कोपने बहुतरं फूत्कृत्य रोदिष्यसि । ०३१९२ यस्यास्ते पिशुनोपदेशवचनैर्मानेऽतिभूमिं गते निर्विण्णोऽनुनयं प्रति प्रियतमो मध्यस्थतामेष्यति ॥ ०३२०१ अङ्गुल्यग्रनिरोधतस्तनुतरां धारामियं तन्वती कर्कया न परं पयो निपुणिका दातुं प्रपापालिका । ०३२०२ विश्लिष्टाङ्गुलिना करेण दशनापाडं शनैः पान्थ हे निश्पन्दोर्ध्वविलोचनस्त्वमपि हा जानासि पातुं पयः ॥ ०३२११ अङ्गुल्यग्रेण यज्जप्तं यज्जप्तं मेरुलङ्घने । ०३२१२ व्यग्रचित्तेन यज्जप्तं त्रिविधं निष्फलं भवेत् ॥ ०३२२१ अङ्गुल्या कः कवाटं प्रहरति कुटिले माधवः किं वसन्तो नो चक्री किं कुलालो न हि धरणिधरः किं द्विजिह्वः फणीन्द्रः । ०३२२२ नाहं घोराहिमर्दी किमसि खगपतिर्नो हरिः किं कपीन्द्रः इत्येवं गोपकन्याप्रतिवचनजितः पातु वश्चक्रपाणिः ॥ ०३२३१ अङ्गुष्ठतर्जनीभ्यां गा घ्राणे संगृह्य नामयेत् । ०३२३२ मन्त्रेणानेन वश्याः स्युः पशवोऽश्वादयस्तथा ॥ ०३२४१ अङ्गुष्ठनखदम्भेन पादयोः पतितः किमु । ०३२४२ विभाति वक्त्रविजितः शशी विगतकल्मषः ॥ ०३२५१ अङ्गुष्ठनखमूले तु तर्जन्यग्रं सुसंस्थितम् । ०३२५२ मत्सरी सा च विज्ञेया चित्रलक्ष्यस्य वेधने ॥ ०३२६१ अङ्गुष्ठाक्रमवक्रिताङ्गुलिरधः पादार्धनीरुद्धभूः पार्श्वाद्वेगकृतो निहत्य कफणिद्वन्द्वेन दंशान्मुहुः । ०३२६२ न्यग्जानुद्वययन्त्रयन्त्रितघटीवक्त्रान्तरालस्खलद्धाराध्वानमनोहरं सखि पयो गां दोग्धि गोपालकः ॥ ०३२७१ अङ्गुष्ठाग्रे तु तर्जन्या मुखं यत्र निवेशितम् । ०३२७२ काकतुण्डी च विज्ञेया सूक्ष्मलक्ष्येषु योजिता ॥ ०३२८१ अङ्गुष्ठे पदगुल्फजानुजघने नाभौ च वक्षःस्तने कक्षाकण्ठकपोलदन्तवसने नेत्रालिके मूर्धनि । ०३२८२ शुक्लाशुक्लविभागतो मृगदृशामङ्गेष्वनङ्गस्थिती रूर्ध्वाधोगमनेन वामपदगाः पक्षद्वये लक्षयेत् ॥ ०३२९१ अङ्गुष्ठोदरमात्रं विशेषवित्प्राप्य पद्मरागमणिम् । ०३२९२ सुखसंवाह्यमनुत्तरमर्थं किं तेन नाप्नोति ॥ ०३३०१ अङ्गेन केनापि विजेतुमस्या गवेष्यते किं चलपत्रपत्रम् । ०३३०२ न चेद्विशेषादितरच्छदेभ्यस्तस्यास्तु कम्पस्तु कुतो भयेन ॥ ०३३११ अङ्गेन गात्रं नयनेन वक्त्रं न्यायेन राज्यं लवणेन भोज्यम् । ०३३१२ धर्मेण हीनं खलु जीवितं च न राजते चन्द्रमसा विना निशा ॥ ०३३२१ अङ्गेऽनङ्गज्वरहुतवहश्चक्षुषि ध्यानमुद्रा कण्ठे जीवः करकिसलये दीर्घशायी कपोलः । ०३३२२ अंसे वीणा कुचपरिसरे चन्दनं वाचि मौनं तस्याः सर्वं स्थितमिति न तु त्वां विना क्वापि चेतः ॥ ०३३३१ अङ्गेनाङ्गं प्रतनु तनुना गाढतप्तेन तप्तं सास्रेप्यास्रद्रुतमविरतोत्कण्ठमुत्कण्ठितेन । ०३३३२ अष्णोच्छ्वासं समधिकतरोच्छ्वासिना दूरवर्ती संकल्पैस्ते विशति विधिना वैरिणा रुद्धमार्गः ॥ ०३३४१ अङ्गेनाङ्गमनुप्रविश्य मिलतो हस्तावलेपादिभिः का वार्ता युधि गन्धसिन्धुरपतेर्गन्धोऽपि चेत्के द्विपाः । ०३३४२ जेतव्योऽस्ति हरेः स लाञ्छनमतो वन्दामहे तामभूद्यद्गभ शरभः स्वयंजय इति श्रुत्वापि यो नाङ्कितः ॥ ०३३५१ अङ्गेषु चतुरश्रत्वं समपादौ लताकरौ । ०३३५२ प्रारम्भे सर्वनृत्यानामेतत्सामान्यमुच्यते ॥ ०३३६१ अङ्गेषु मुख्या द्विजमध्यसंस्था वाणानुसंधान परासि नित्यम् । ०३३६२ अधं स्थिरप्रेमरसा रसज्ञे नरस्तुतिं संत्यज कर्णवत्त्वम् ॥ ०३३७१ अङ्गेष्वाभरणं करोति बहुशः पत्रेऽपि संचारिणि प्राप्तं त्वां परिशङ्कते वितनुते शय्यां चिरं ध्यायति । ०३३७२ इत्याकल्पविकल्पतल्परचनासङ्कल्पलीलाशत व्यासक्तापि विना त्वया वरतनुर्नैषा निशां नेष्यति ॥ ०३३८१ अङ्गैः सुकुमारतरैः सा कुसुमानां श्रियं प्रहरति । ०३३८२ विकलयति कुसुमबाणो बाणालीभिर्मम प्राणान् ॥ ०३३९१ अङ्गैरन्तर्निहितवचनैः सूचितः सम्यगर्थः पादन्यासो लयमनुगतस्तन्मयत्वं रसेषु । ०३३९२ शाखायोनिर्मृदुरभिनयस्तद्विकल्पानुवृत्तौ भावो भावं नुदति विषयाद्रागबन्धः स एव ॥ ०३४०१ अङ्घ्रिदण्डो हरेरूर्ध्वमुत्क्षिप्तो बलिनिग्रहे । ०३४०२ विधिविष्टरपद्मस्य नालदण्डो मुदेऽस्तु वः ॥ ०३४११ अचकमत सपल्लवां धरित्रीं मृदुसुरभिं विरहय्य पुष्पशय्याम् । ०३४१२ भृशमरतिमवाप्य तत्र चास्यास्तव सुखशीतमुपैतुमङ्कमिच्छा ॥ ०३४२१ अचञ्चलं मुग्धमुदञ्चितं दृशोरनुन्नतं श्रीमदुरो मृगीदृशः । ०३४२२ अभङ्गुराकूतवती गतिर्भ्रुवोरबद्धलक्ष्यं क्वचिदुत्कमान्तरम् ॥ ०३४३१ अचतुर्वदनो ब्रह्मा द्विबाहुरपरो हरिः । ०३४३२ अभाललोचनः शंभुर्भगवान् बादरायणः ॥ ०३४४१ अचलं चलदिव चक्षुः प्रकृतमपीदं समुद्यदिव वक्षः । ०३४४२ अतदिव तदपि शरीरं संप्रति वामभ्रुवो जयति ॥ ०३४५१ अचला कमला कस्य कस्य मित्रं महीपतिः । ०३४५२ शरीरं च स्थिरं कस्य कस्य वश्या वराङ्गना ॥ ०३४६१ अचला कमला हि कस्य कस्य क्षितिपालः किल मित्रमस्ति लोके । ०३४६२ इह वश्यतमा च कस्य वेश्या स्थिरमप्यस्ति च कस्य देहमत्र ॥ ०३४७१ अचिन्तनीया विधिवञ्चनेयं यदम्बुजाक्षी स्थविरस्य भर्तुः । ०३४७२ स्वयं समादाय करं निधाय वक्षोजयुग्मे स्वपिति श्वसन्ती ॥ ०३४८१ अचिन्तितानि दुःखानि यथैवायान्ति देहिनाम् । ०३४८२ सुखान्यपि तथा मन्ये दैवमत्रातिरिच्यते ॥ ०३४९१ अचिन्त्यमतिदुःसहं त्रिविधदुःखमेनोऽर्जितं चतुर्विधगतिश्रितं भवभृता न किं प्राप्यते । ०३४९२ शरीरमसुखाकरं जगति गृह्णता मुञ्चता तनोति न तथाप्ययं विरतिमूर्जितां पापतः ॥ ०३५०१ अचिन्त्याः पन्थानः किमपि महतामन्धकरिपोर्यदक्ष्णोऽभूत्तेजस्तदकृत कथाशेषमदनम् । ०३५०२ मुनेर्नेत्रादत्रेर्यदजनि पुनर्ज्योतिरहह प्रतेने तेनेदं मदनमयमेव त्रिभुवनम् ॥ ०३५११ अचिरात्परात्मनिष्ठा भवति यतस्तत्क्रियेत चतुरेण क्लेशेन् कामदमनं धिगेकदारञ्जयन्तमात्मानम् ॥ ०३५२१ अचिरादुपकर्तुराचरेदथ वात्मौपयिकीमुपक्रियाम् । ०३५२२ पृथुरित्थमथाणुरस्तु सा न विशेषे विदुषामिह ग्रहः ॥ ०३५३१ अचिराधिष्ठितराज्यः शत्रुः प्रकृतिष्वरूढमूलत्वात् । ०३५३२ नवसंरोपणशिथिलस्तरुरिव सुकरः समुद्धर्तुम् ॥ ०३५४१ अचिरेण परस्य भूयसों विपरीतां विगणय्य चात्मनः । ०३५४२ क्षययुक्तिमुपेक्षते कृती कुरुते तत्प्रतिकारमन्यथा ॥ ०३५५१ अचिरेण रोचते मे दिवसानेवं वृथातिवाहयते । ०३५५२ श्रितकृष्णपक्षगतये वयस्य काम्यस्तनीविरहः ॥ ०३५६१ अचुम्बि या चन्दनबिन्दुमण्डली नलीयवक्त्रेण सरोजतर्जिना । ०३५६२ श्रियं श्रिता काचन तारकासखी कृताशशाङ्कस्य तयाङ्कवर्तिनी ॥ ०३५७१ अचेतना अपि प्रायो मैत्रीमेवानुबध्यते । ०३५७२ स्ववृद्धात्क्षीयते क्षीरात्क्षीरात्प्रागेव वारिणा ॥ ०३५८१ अचेष्टमानमासीनं श्रीः कंचिदुपतिष्ठति । ०३५८२ कश्चित्कर्माणि कुर्वन् हि न प्राप्यमधिगच्छति ॥ ०३५९१ अचोद्यमानानि यथा पुष्पाणि च फलानि च । ०३५९२ स्वकालं नातिवर्तन्ते तथा कर्म पुराकृतम् ॥ ०३६०१ अच्छप्रकाशवति चन्द्रमसि प्रियेऽस्मिन्नाह्लादकारिणि सुधावति पूर्णबिम्बे । ०३६०२ धाता विचिन्त्य मनसाखिलदृष्टिपातं हर्तुं चकार किमु कज्जलबिन्दुयोगम् ॥ ०३६११ . . . . . . ०३६१२ अच्छलं मित्रभावेन सतां दारावलोकनम् ०३६२१ अच्छाच्छचन्दनरसार्द्रकरा मृगाक्ष्यो धारागृहाणि कुसुमानि च कौमुदी च । ०३६२२ मन्दो मरुत्सुमनसः शुचि हर्म्यपृष्ठं ग्रीष्मे मदं च मदनं च विवर्धयन्ति ॥ ०३६३१ अच्छासु हंस इव बालमृणालिकासु भृङ्गो नवास्विव मधुद्रुममञ्जरीषु । ०३६३२ कोऽवन्तिभर्तुरपरो रसनिर्भरासु पृथ्वीपतिः सुकविसूक्तिषु बद्धभावः ॥ ०३६४१ अच्छिद्रमस्तु हृदयं परिपूर्णमस्तु मौखर्यमस्तमितमस्तु गुरुत्वमस्तु । ०३६४२ कृष्णप्रिये सखि दिशामि सदाशिषस्ते यद्वासरे मुरलि मे करुणां करोषि ॥ ०३६५१ अच्छिन्नं नयनाम्बु बन्धुषु कृतं चिन्ता गुरुष्वर्पिता दत्तं दैन्यमशेषतः परिजने तापः सखीष्वाहितः । ०३६५२ अद्य श्वः परनिर्वृतिं भजति सा श्वासैः परं खिद्यते विश्रब्धो भव विप्रयोगजनितं दुःखं विभक्तं तया ॥ ०३६६१ अच्छिन्नमेखलमलब्धदृढोपगूढमप्राप्तचुम्बनमवीक्षितवक्त्रकान्ति । ०३६६२ कान्ताविमिश्रवपुषः कृतविप्रलम्भ सम्भोगसख्यमिव पातु वपुः स्मरारेः ॥ ०३६७१ अच्छिन्नामृतबिन्दुवृष्टिसदृशीं प्रीतिं ददत्या दृशां याताया विगलत्पयोधरभराद्द्रष्टव्यतां कामपि । ०३६७२ अस्याश्चन्द्रमसस्तनोरिव करस्पर्शास्पदत्वं गता नैते यन्मुकुलीभवन्ति सहसा पद्मास्तदेवाद्भुतम् ॥ ०३६८१ अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च । ०३६८२ नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥ ०३६९१ अच्युतचरणतरङ्गिणि शशिशेखरमौलिमालतीमाले । ०३६९२ त्वयि तनुवितरणसमये हरता देया न मे हरिता ॥ ०३७०१ अच्युतभक्तिवशादिह समभावस्तत्प्रसङ्गेन । ०३७०२ सा रमतेरभ्युदयति रतिरिति नैवाद्भुतं किंचित् ॥ ०३७११ अच्युतानन्तगोविन्दनामोच्चारणभेषजात् । ०३७१२ नश्यन्ति सकला रोगाः सत्यं सत्यं वदाम्यहम् ॥ ०३७२१ अजनि प्रतिदिनमेषा कर्दमशेषा मदङ्गसङ्गेन । ०३७२२ प्रतिनिशमपूरि पम्पा दक्षिणसंपातिभिः सलिलैः ॥ ०३७३१ अजनि भगवानस्माद्वेधाः शिरःसु सुधाभुजां कृतपदमिदं चैतद्देव्याः श्रियो धृतिमन्दिरम् । ०३७३२ तदिह भुवनाभोगश्लाघ्ये सरोरुहि यच्चिरं शशधर तव द्वेषारम्भः स एष जडग्रहः ॥ ०३७४१ अजनि रजनिरन्या चन्द्रमः कान्तिवन्या विपुलचपलवीचिव्याचिता काचिदेव । ०३७४२ सतरुगिरिसरिद्भिः किं हरिद्भिः समेतं धवलिमनि धरित्रीमण्डलं मग्नमेतत् ॥ ०३७५१ अजनि शिशिरशीलं शैवलं सागरे यच्चिकुरमकृत कामस्तन्वि ते किं न तेन । ०३७५२ वहति कुटिलमेनं हेतुना केन मूर्ध्ना वदनविधुरयं चेत्सोदरो नादसीयः ॥ ०३७६१ अजन्मा पुरुषस्तावद्गतासुस्तृणमेव वा । ०३७६२ यावन्नेषुभिरादत्ते विलुप्तमरिभिर्यशः ॥ ०३७७१ अजन्यकम्पाः शूरा ये नित्यमप्यपराङ्मुखाः । ०३७७२ दर्शयन्त्यपरागेण परेभ्यश्चित्ररूपवत् ॥ ०३७८१ अजरामरवत्प्राज्ञो विद्यामर्थं च चिन्तयेत् । ०३७८२ गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ॥ ०३७९१ अजवच्चर्वणं कुर्याद्गजवत्स्नानमाचरेत् । ०३७९२ राजवत्प्रविशेद्ग्रामं चोरवद्गमनं चरेत् ॥ ०३८०१ अजस्य गृह्णतो जन्म निरीहस्य हतद्विषः । ०३८०२ स्वपतो जागरूकस्य याथात्म्यं वेद कस्तव ॥ ०३८११ अजस्रं लसत्पद्मिनी वृन्दसङ्गं मधूनि प्रकामं पिबन्तं मिलिन्दम् । ०३८१२ रविर्मोचयत्यब्जकारागृहेभ्यो दयालुर्हि नो दुष्टवद्दोषदर्शी ॥ ०३८२१ अजस्रभूमीतटकुट्टनोत्थितैरुपास्यमानं चरणेषु रेणुभिः । ०३८२२ रयप्रकर्षाध्ययनार्थमागतैर्जनस्य चेतोभिरिवाणिमाङ्कितैः ॥ ०३८३१ अजस्रमभ्यासमुपेयुषा समं मुदैव देवः कविना बुधेन च । ०३८३२ दधौ पटीयान् समयं नयन्नयं दिनेश्वरश्रीरुदयं दिने दिने ॥ ०३८४१ अजस्रमारोहसि दूरदीर्घां संकल्पसोपानततिं तदीयाम् । ०३८४२ श्वासान् स वर्षत्यधिकं पुनर्यद्ध्यानात्तव त्वन्मयतां तदाप्य ॥ ०३८५१ अजा इव प्रजा मोहाद्यो हन्यात्पृथिवीपतिः । ०३८५२ तस्यैका जायते तृप्तिर्न द्वितीया कथंचन ॥ ०३८६१ अजागलस्थस्तन उष्ट्रपुच्छं कक्षान्तरे केशमथाण्डयुग्मम् । ०३८६२ त्वां संसृजन् सायणमायणादौ ब्रह्माग्रगण्यो न बभूव पूज्यः ॥ ०३८७१ अजाङ्घ्रिनिर्दत्तरजश्चयापि कपालिना बद्धरसापि कामम् । ०३८७२ ततोऽप्यधोधः पतितापि नित्यं गङ्गा कुसङ्गापि पुनाति लोकान् ॥ ०३८८१ अजाजीजम्बाले रजसि मरिचानां च लुठिताः कटुत्वादुष्णत्वाज्जनितरसनौष्ठव्यतिकराः । ०३८८२ अनिर्वाणोत्थेन प्रबलतरतैलाक्ततनवो मया सद्यो भृष्टाः कतिपयकवय्यः कवलिताः ॥ ०३८९१ अजातमृतमूर्खाणां वरमाद्यौ न चान्तिमः । ०३८९२ सकृद्दुःखकरावाद्यावन्तिमस्तु पदे पदे ॥ ०३९०१ अजातमृतमूर्खेभ्यो मृताजातौ सुतौ वरम् । ०३९०२ यतस्तौ स्वल्पदुःखाय यावज्जीवं जडो दहेत् ॥ ०३९११ अजातरोमामतिसुन्दराङ्गीं शृङ्गारवल्लीमिव राजकन्याम् । ०३९१२ भुक्त्वा द्रुतं क्वापि गतो न चेत्स्याः स्यात्ते तदानर्थनिपात एव ॥ ०३९२१ अजाधूलिरिव त्रस्तैर्मार्जनीरेणुवज्जनैः । ०३९२२ दीपखट्वोत्थच्छायेव त्यज्यते निर्धनो जनः ॥ ०३९३१ अजानता भवेत्कश्चिदपराधः कुतो यदि क्षन्तव्यमेव तस्याहुः सुपरीक्ष्य परीक्षया ॥ ०३९४१ अजानती कापि विलोकनोत्सुका समीरधूतार्धमपि स्तनांशुकम् । ०३९४२ कुचेन तस्मै चलतेऽकरोत्पुरः पुराङ्गना मङ्गलकुम्भसंभृतिम् ॥ ०३९५१ अजानन्माहात्म्यं पतति शलभस्तीव्रदहने स मीनोऽप्यज्ञानाद्बडिशयुतमश्नातु पिशितम् । ०३९५२ विजानन्तोऽप्येते वयमिह विपज्जालजटिलान्न मुञ्चामः कामानहह गहनो मोहमहिमा ॥ ०३९६१ अजामूत्रं च तद्विष्ठा सूकरस्य तथैव विट् । ०३९६२ बुद्बुदं लेपतो हन्यान्मण्डलिक्ष्वेडसंभवम् ॥ ०३९७१ अजायन्तैतस्मादमृतशशिलक्ष्मीप्रभृतयः परित्राताश्चेन्द्रात्कुलशिखरिणः पूर्वयमुना । ०३९७२ उपेता इत्येवं तव जलनिधे तीरमधुना विगर्जाभिः किं नः श्रुतिपुटमहो जर्जरयसि ॥ ०३९८१ अजायुद्धमृषिश्राद्धं प्रभाते मेघडम्बरः । ०३९८२ दम्पत्योः कलहश्चैव बह्वारम्भे लघुक्रिया ॥ ०३९९१ अजारजः खररजस्तथा संमार्जनीरजः । ०३९९२ दीपखट्वोत्थच्छाया च शक्रस्यापि श्रियं हरेत् ॥ ०४००१ अजारजः पर्वणि मैथुनानि श्मशानधूमो मठभोजनानि । ०४००२ रजस्वलानेत्रनिरीक्षणानि हरन्ति पुण्यानि दिवा कृतानि ॥ ०४०११ अजाविगर्दभोष्ट्राणां मार्जारमूषिकस्य च । ०४०१२ रजांस्येतानि पापानि सर्वतः परिवर्जयेत् ॥ ०४०२१ अजाश्वयोर्मुखं मेध्यं गावो मेध्यास्तु पृष्ठतः । ०४०२२ ब्राह्मणाः पादतो मेध्याः स्त्रियो मेध्याश्च सर्वतः ॥ ०४०३१ अजा सिंहप्रसादेन वने चरति निर्भयम् । ०४०३२ राममासाद्य लङ्कायां लेभे राज्यं विभीषणः ॥ ०४०४१ अजितेन्द्रियवर्गस्य नाचारेण भवेत्फलम् । ०४०४२ केवलं देहखेदाय दुर्भगस्य विभूषणम् ॥ ०४०५१ अजित्वा सार्णवामुर्वीमनिष्ट्वा विविधैर्मखैः । ०४०५२ अदत्त्वा चार्थमर्थिभ्यो भवेयं पार्थिवः कथम् ॥ ०४०६१ अजीयतावर्तशुभंयुनाभ्यां दोर्भ्यां मृणालं किमु कोमलाभ्याम् । ०४०६२ निः सूत्रमास्ते घनपङ्कमृत्सु मूर्तासु नाकीर्तिषु तन्निमग्नम् ॥ ०४०७१ अजीर्णं तपसः क्रोधो ज्ञानाजीर्णमहंकृतिः । ०४०७२ परिनिन्दा क्रियांजीर्णमन्नाजीर्णं विषूचिका ॥ ०४०८१ अजीर्णे भेषजं वारि जीर्णे वारि बलप्रदम् । ०४०८२ भोजने चामृतं वारि भोजनान्ते विषापहम् ॥ ०४०९१ अजेयः सुभगः सौम्यः त्यागी भोगी यशोनिधिः । ०४०९२ भवत्यभयदानेन चिरंजीवी निरामयः ॥ ०४१०१ अजैडकासूकरविड्विडङ्ग किण्वोपचारेण च बीजपूरः । ०४१०२ भूयोश्वमूत्राविलवारिसिक्तः फलानि धत्ते सुबहूनि शश्वत् ॥ ०४१११ अर्जितं स्वेन वीर्येण नान्यपाश्रित्य कंचन । ०४११२ फलशाकमपि श्रेयो भोक्तुं ह्यकृपणं गृहे ॥ ०४१२१ अज्ञं कर्माणि लिम्पन्ति तज्ज्ञं कर्म न लिम्पति । ०४१२२ लिप्यते रसनैवैका सर्पिषा करवद्यथा ॥ ०४१३१ अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः । ०४१३२ ज्ञानलवदुर्विदग्धं ब्रह्मापि नरं न रञ्जयति ॥ ०४१४१ अज्ञतया प्रेम्णा वा चूडामणिमाकलय्य काचमणिम् । ०४१४२ नृपतिर्वहेत शिरसा तेनासौ नह्यनर्घ्यमणिः ॥ ०४१५१ अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति । ०४१५२ नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥ ०४१६१ अज्ञस्तावदहं न मन्दधिषणः कर्तुं मनोहारिणीश्चाटूक्तीः प्रभवामियामिभवतो याभिः कृपापात्रताम् । ०४१६२ आर्तेनाशरणेन किं तु कृपणेनाक्रन्दितं कर्णयोः कृत्वा सत्वरमे हि देहि चरणं मूर्धन्यधन्यस्य मे ॥ ०४१७१ अज्ञातकालोचितकर्मयोगा रोगा इवाहर्निशि पश्यमानाः जगत्त्रये देवमनुष्यनागाः । ०४१७२ प्रज्ञादरिद्राः खलु सर्व एव ॥ ०४१८१ अज्ञातकुलशीलस्य वासो देयो न कस्यचित् । ०४१८२ मार्जारस्य हि दोषेण हतो गृध्रो जरद्गवः ॥ ०४१९१ अज्ञातकुलशीलेऽपि प्रीतिं कुर्वन्ति वानराः । ०४१९२ आत्मार्थे च न रोदन्ति रोदन्ति त्वितरे जनाः ॥ ०४२०१ अज्ञातदेशकालाश्चपलमुखा पङ्गवोऽपिस प्लुतयः । ०४२०२ नवविहगा इव मुग्धा भक्ष्यन्ते धूर्तमार्जारैः ॥ ०४२११ अज्ञातदोषैर्दोषज्ञैरुद्दूष्योभयवेतनैः । ०४२१२ भेद्याः शत्रोरभिव्यक्तशासनैः सामवायिकाः ॥ ०४२२१ अज्ञातनामवर्णेष्वात्मापि ययार्प्यते धनांशेन । ०४२२२ तस्या अपि सद्भावं मृगयन्ते मोघसंकल्पाः ॥ ०४२३१ अज्ञातपाण्डित्यरहस्यमुद्रा ये काव्यमार्गे दधतेऽभिमानम् । ०४२३२ ते गारुडीयाननधीत्य मन्त्रान् हालाहलास्वादनमारभन्ते ॥ ०४२४१ अज्ञातभाविचौरादि दोषैर्नित्यविनाशिना । ०४२४२ हास्यैकहेतुना लोके गणकस्य धनेन किम् ॥ ०४२५१ अज्ञातमहिमा वाणी शिवं स्तौतु रसोन्मदा । ०४२५२ रसातिरेकादौचित्यभङ्गः स्त्रीणां क्व लभ्यते ॥ ०४२६१ अज्ञातमातृल लन मैणशिशुं कश्चिदङ्कमारोप्य । ०४२६२ अद्यापि रक्षसि विधो धर्मात्मा कोनु भवदन्यः ॥ ०४२७१ अज्ञातवीवधासारतोयसस्यो व्रजेत्तु यः परराष्ट्रं न भूयः स स्वराष्ट्रमधिगच्छति ॥ ०४२८१ अज्ञातशास्त्रसद्भावाञ्छास्त्रमात्रपरायणान् । ०४२८२ त्यजेद्दूराद्भिषक्पाशान् पाशान् वैवस्वतानिव ॥ ०४२९१ अज्ञाताः पुरुषा यस्य प्रविशन्ति महीपतेः । ०४२९२ दुर्गं तस्य न संदेहः प्रविशन्ति द्रुतं द्विषः ॥ ०४३०१ अज्ञातागममीलिताक्षियुगलं किं त्वं मुधा तिष्ठसि ज्ञातोसि प्रकटप्रकम्पपुलकैरङ्गै स्फुटं मुग्धया । ०४३०२ मुञ्चैनां जड किं न पश्यसि गलद्बाष्पाम्बुधौ ताननां सख्यैवं गदिते विमुच्य रभसात्कण्ठेवलग्नो युवा ॥ ०४३११ अज्ञातेन्दुपराभवं परिलसद्व्यालोलनेत्राञ्जनं भ्रान्तभ्रू लतमैणनाभितिलकं श्रीखण्डपत्रालकम् । ०४३१२ बन्धूकाधरसुन्दरं सुरमुनिव्यामोहि वाक्यामृतं त्रैलोक्याद्भुतपङ्कजं वरतनोरास्यं न कस्य प्रियम् ॥ ०४३२१ अज्ञानं कारणं न स्याद्वियोगो यदि कारणम् । ०४३२२ शोको दिनेषु गच्छत्सु वर्धतामपयाति किम् ॥ ०४३३१ अज्ञानं खलु कष्टं क्रोधादिभ्योऽपि सर्वपापेभ्यः । ०४३३२ अर्थं हितमहितं वा न वेत्ति येनावृतो लोकः ॥ ०४३४१ अज्ञानं यत्फलं तस्य रसोऽधर्मः प्रकीर्तितः । ०४३४२ भावोदकेन संवृद्धिस्तस्याश्रद्धा ऋतुः प्रिय ॥ ०४३५१ अज्ञानतिमिरान्धस्य ज्ञानञ्जनशलाक्या । ०४३५२ चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ ०४३६१ अज्ञानप्रभवं हीदं यद्दुःखमुपलभ्यते । ०४३६२ लोभप्रभवमज्ञानं वृद्धं भूयः प्रवर्धते ॥ ०४३७१ अज्ञानमिह निदानं प्राग्रूपं जननमेव भवरोगे । ०४३७२ पारिपाकः संसरणं भैषज्यं नैष्ठिकी शान्तिः ॥ ०४३८१ अज्ञानवरषण्डेन प्रसुप्तो नरगर्द्दभः । ०४३८२ कः समर्थः प्रबीद्धुं तं ज्ञानभेरीशतैरपि ॥ ०४३९१ अज्ञानवलितो बाल्ये मदमूढश्च यौवने । ०४३९२ वार्द्धके विह्वलाङ्गश्च कदा कुशलभाग्जनः ॥ ०४४०१ अज्ञानाज्ज्ञानतो वापि जम्बूर्येन प्ररोपिता । ०४४०२ गृहेऽपि स वसन्नित्यं यतिधर्मेण युज्यते ॥ ०४४११ अज्ञानात्कुरुते श्राद्धं योऽभिश्रवणवर्जितम् । ०४४१२ श्राद्धहन्ता भवेत्कर्ता निराशाः पितरो गताः ॥ ०४४२१ अज्ञानाज्ज्ञानतो वापि यद्दुरुक्तमुदाहृतम् । ०४४२२ तत्क्षन्तव्यं युवाभ्यां मे कृत्वा प्रीतिपरं मनः ॥ ०४४३१ अज्ञानाद्यदि वा ज्ञानात्कृत्वा कर्म विगर्हितम् । ०४४३२ तस्माद्विमुक्तिमन्विच्छन् द्वितीयं न समाचरेत् ॥ ०४४४१ अज्ञानाद्यदि वाधिपत्यरभसादस्मत्परोक्षं हृता सीतेयं प्रविमुच्यतां शठ मरुत्पुत्रस्य हस्तेऽधुना । ०४४४२ नो चेल्लक्ष्मणमुक्तमार्गणगणच्छेदोच्छलच्छोणित च्छत्रच्छन्नदिगन्तमन्तकपुरं पुत्रैर्वृतो यास्यसि ॥ ०४४५१ अज्ञानान्धमबान्धवं कवलितं रक्षोभिरक्षाभिधैः क्षिप्तं मोहमहान्धकूपकुहरे दुर्हृद्भिराभ्य्न्तरैः । ०४४५२ क्रन्दन्तं शरणागतं गतधृतिं सर्वापदामास्पदं मा मां मुञ्च महेश पेशलदृशा सत्रासमाश्वासय ॥ ०४४६१ अज्ञानान्निरयं याति तथाज्ञानेन दुर्गतिम् । ०४४६२ अज्ञानात्क्लेशमाप्नोति तथापत्सु निमज्जति ॥ ०४४७१ अज्ञानामवनीभुजामहरः स्वर्णाभिषेकोत्सवाज्ज्ञातुः श्रीयुवरङ्गभूपरसिकश्लाघैव संमानना । ०४४७२ सारासारविवेकशून्यरमणीसंभोगसाम्राज्यतः सारज्ञेन्दुमुखीविलोककपटश्चातुर्ययूनां मुदे ॥ ०४४८१ अज्ञानामविरामलौकिकवचोभाजाममीषां पुनर्मन्त्रोच्चारण एव पर्यवसितं मौनव्रतं कर्मसु । ०४४८२ ग्रामायव्ययलेखनेन नयतां कालानशेषानहो पारंपर्यत ईदृशामिह नृणां ब्राह्मण्यमन्यादृशम् ॥ ०४४९१ अज्ञानेन पराङ्मुखीं परिभवादाश्लिष्य मां दुःखितां किं लब्धं शठ दुर्नयेन नयता सौभाग्यमेतां दशाम् । ०४४९२ पश्यैतद्दयिताकुचव्यतिकरोन्मृष्टाङ्गरागारुणं वक्षस्ते मलतैलपङ्कशबलैर्वेणीपदैरङ्कितम् ॥ ०४५०१ अज्ञानेनापिहिते विज्ञाने कर्म किं कुरुते । ०४५०२ विकले चक्षुषि तमसा व्यादाय मुखं किमीक्षेत ॥ ०४५११ अज्ञानेनावृतो लोको मात्सर्यान्न प्रकाशते । ०४५१२ लोभात्त्यजति मित्राणि सङ्गात्स्वर्गं न गच्छति ॥ ०४५२१ अज्ञानेनावृतो लोको लोभेन च वशीकृतः । ०४५२२ सङ्गन बहुभिर्नष्टस्तेन स्वर्गं न गच्छति ॥ ०४५३१ अज्ञानैकहतो बाल्ये यौवने गृहतत्परः । ०४५३२ वार्धकेऽपत्यचिन्तार्तः कर्मभिर्बध्यते पुनः ॥ ०४५४१ अज्ञानोपहतो बाल्ये यौवने मदनाहतः । ०४५४२ शेषे कलत्रचिन्तार्तः किं करोतु कदा जनः ॥ ०४५५१ अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति ॥ ०४५५२ नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥ ०४५६१ अज्ञास्तरन्ति पारं विज्ञा विज्ञाय द्राङ्निमज्जन्ति । ०४५६२ कथय कलावति केयं तव नयनतरङ्गिणीरीतिः ॥ ०४५७१ अज्ञेभ्यो ग्रन्थिनः श्रेष्ठा ग्रन्थिभ्यो धारिणो वराः । ०४५७२ धारिभ्यो ज्ञानिनः श्रेष्ठा ज्ञानिभ्यो व्यवसायिनः ॥ ०४५८१ अज्ञेष्वज्ञो गुणिषु गुणवान् पण्डिते पण्डितोऽसौ दीने दीनः सुखिनि सुखवान् भोगिनो भोगिभावः । ०४५८२ ज्ञाता ज्ञातुर्युवतिषु युवा वाग्मिनां तत्त्ववेत्ता धन्यः सोऽयं भवति भुवन योऽवधूतेऽवधूतः ॥ ०४५९१ अज्ञो जन्तुश्च नीचोऽयमात्मनः सुखदुःखयोः । ०४५९२ ईश्वरप्रेरितो गच्छेत्स्वर्गं वा श्वभ्रमेव वा ॥ ०४६०१ अज्ञो न वितरत्यर्थान् पुनर्दारिद्रियशङ्कया । ०४६०२ प्राज्ञोऽपि वितरत्यर्थान् पुनर्दारिद्रियशङ्कया ॥ ०४६११ अज्ञोऽपि तज्ज्ञतामेति शनैः शैलोऽपि चूर्ण्यते । ०४६१२ बाणोऽप्येति महालक्ष्यं पश्याभ्यासविजृम्भितम् ॥ ०४६२१ अज्ञो भवति वै बालः पिता भवति मन्त्रदः । ०४६२२ अज्ञं हि बाल इत्याहुः पितेत्येव तु मन्त्रदम् ॥ ०४६३१ अज्ञो वा यदि वा विपर्ययगते ज्ञानेऽथ संदेहभृद्दृष्टादृष्टविरोधि कर्म कुरुते यस्तस्य गोप्ता गुरुः । ०४६३२ निः संदेहविपर्यये सति पुनर्ज्ञाने विरुद्धक्रियं राजा चेत्पुरुषं न शास्ति तदयं प्राप्तः प्रजाविप्लवः ॥ ०४६४१ अञ्चति रजनिरुदञ्चति तिमिरमिदं चञ्चति महोभूः । ०४६४२ उक्तं न त्यज युक्तं विरचय रक्तं मनस्तस्मिन्॥ ०४६५१ अञ्चलान्तरितगुर्जराङ्गना कुङ्क्मारुणकुचप्रभाधरम् । ०४६५२ कोकरागपटलैर्नु रञ्जितं भानुमन्तमुदयन्तमाश्रये ॥ ०४६६१ अञ्जनमुस्तोशीरैः सनागकोशातकामलकचूर्णैः । ०४६६२ कतकफलसमायुक्तैः कूपे योगः प्रदातव्यः ॥ ०४६७१ अञ्जनमिषतः स्त्रीणां दृशोर्विषं शश्वदावसति । ०४६७२ कथमन्यथा तदीषत्पातेऽपि हता युवानः स्युः ॥ ०४६८१ अञ्जनस्य क्षयं दृष्ट्वा वल्मीकस्य च संचयम् । ०४६८२ अवन्ध्यं दिवसं कुर्याद्दानाध्ययनकर्मभिः ॥ ०४६९१ अञ्जलिं शपथं सान्त्वं प्रणम्य शिरसा वदेत् । ०४६९२ अश्रुप्रपातनं चैव कर्तव्यं भूतिमिच्छता ॥ ०४७०१ अञ्जलिं शपथं सान्त्वं शिरसा पादवन्दनम् । ०४७०२ आशाकरणमित्येकं कर्तव्यं भूतिमिच्छता ॥ ०४७११ अञ्जलिरकारि लोकैर्म्लानिमनाप्तैव रञ्जिता जगती । ०४७१२ संध्याया इव वसतिः स्वल्पापि सखे सुखायैव ॥ ०४७२१ अञ्जलिस्थानि पुष्पाणि वासयन्ति करद्वयम् । ०४७२२ अहो सुमनसां वृत्तिर्वामदक्षिणयोः समा ॥ ०४७३१ अञ्जलौ जलमधीरलोचना लोचनप्रतिशरीरशारितम् । ०४७३२ आत्तमात्तमपि कान्तमुक्षितुं कातरा शफरशङ्किनी जहौ ॥ ०४७४१ अटता धात्रीमखिलामिदमाश्चर्यं मया दृष्टम् । ०४७४२ धनदोऽपि नयननन्दन परिहरसि यदुग्रसंपर्कम् ॥ ०४७५१ अटत्कटकघोटकप्रकटचापटङ्कारवच्चटच्चटदिति स्फुटं स्फुटति मेदिनी कर्परम् । ०४७५२ निजामधरणीपतौ वलति कौतुकाडम्बरादिदं भुवनमण्डलं दरदरीदरीदर्यहो ॥ ०४७६१ अटनेन महारण्ये सुपन्था जायते शनैः । ०४७६२ वेदाभ्यासात्तथा ज्ञानं शनैः पर्वतलङ्घनम् ॥ ०४७७१ अट वा विकटः पतत्रनादैः कटुवाचं रट वाथवा दिवान्ध । ०४७७२ परुषं परिपश्य संयतं तत्परमं नः पुरमागतो न चेत्त्वम् ॥ ०४७८१ अटवी कीदृशी प्रायो दुर्गमा भवति प्रिये । ०४७८२ प्रियस्य कीदृशी कान्ता तनोति सुरतोत्सवम् ॥ ०४७९१ अटव्या द्रुमपुष्पाणि दूरस्था अपि बान्धवाः । ०४७९२ कान्ता चालेख्यरूपा च ते काले न प्रतिष्ठिताः ॥ ०४८०१ अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः । ०४८०२ केशशूलाः स्त्रियो राजन् भविष्यन्ति युगक्षये ॥ ०४८११ अणिमा महिमा चैव लघिमा गरिमा तथा । ०४८१२ प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्ट सिद्धयः ॥ ०४८२१ अणुकं सुरतं नाम दंपत्योः पार्श्वसंस्थयोः । ०४८२२ जायन्ते निबिडाश्लेषाः समीभूतशरीरयोः ॥ ०४८३१ अणुनापि प्रविश्यारिं छिद्रेण बलवत्तरम् । ०४८३२ निःशेषं मज्जयेद्राष्ट्रं यानपात्रमिवोदकम् ॥ ०४८४१ अणु धनमपि न त्याज्यं मम भवता ज्ञापिते सत्यम् । ०४८४२ वित्तं जीवितमग्र्यं जीवितहानिर्धनत्यागः ॥ ०४८५१ अणुपूर्वं बृहत्पश्चाद्भवत्यार्येषु संगतम् । ०४८५२ विपरीतमनार्येषु यथेच्छसि तथा कुरु ॥ ०४८६१ अणुभ्यश्च महद्भ्यश्च शास्त्रेभ्यः कुशलो नरः । ०४८६२ सर्वत्ः सारमादद्यात्पुष्पेभ्य इव षट्पदः ॥ ०४८७१ अणुमात्रं यथा शल्यं शरीरे दुःखदायकम् । ०४८७२ तथातिसू . . संयुक्तं मनः संसारदायकम् ॥ ०४८८१ अणुरपि ननु नैव क्रोडभूषास्य काचित्परिभजसि यदेतत्तद्विभूतिस्तथैव । ०४८८२ इह सरसि मनोज्ञे संततं पातुमम्भः श्रमपरिभवमग्नाः के न मग्नाः करीन्द्राः ॥ ०४८९१ अणुरपि मणिः प्राणत्राणक्षमो विषभक्षिणां शिशुरपि रुषा सिंहीसूनुः समाह्वयते गजान् । ०४८९२ तनुरपि तरुस्कन्धोद्भूतो दहत्यनलो वनं प्रकृतिमहतां जात्यं तेजो न मूर्तिमपेक्षते ॥ ०४९०१ अणुरप्यसतां सङ्गः सद्गुणं हन्ति विस्तृतम् । ०४९०२ गुणरुपान्तरं याति तक्रयोगाद्यथा पयः ॥ ०४९११ अणुरप्युपहन्ति विग्रहः प्रभुमन्तः प्रकृतिप्रकोपजः । ०४९१२ अखिलं हि हिनस्ति भूधरं तरुशाखान्तनिघर्षजोऽनलः ॥ ०४९२१ अणोरणीयान्महतो महीयानात्मास्य जन्तोर्निहितो गुहायाम् । ०४९२२ तमक्रतुः पश्यति वीतशोको धातुप्रसादान्महिमानमात्मनः ॥ ०४९३१ अणोरणीयान्महतो महीयान्मध्यो नितम्बश्च मम प्रियायाः । ०४९३२ यज्ञोपवीतं परमं पवित्रं किंचाङ्गरागारुणितं प्रियायाः ॥ ०४९४१ अणोरणीयान्महतो महीयान् योगे वियोगे दिवसोऽङ्गनायाः । ०४९४२ यज्ञोपवीतं परमं पवित्रं स्पृष्ट्वा सखे सत्यमिदं ब्रवीमि ॥ ०४९५१ अण्डं कण्डूयमानेन यत्सुखं तव भूपते । ०४९५२ खुर्जनानन्तरं दुःखं भूयात्तु तव वैरिणाम् ॥ ०४९६१ अण्डजाः पुण्डरीकेषु समुद्रेषु जनार्दनाः । ०४९६२ नीलकण्ठाश्च शैलेषु निवसन्तु न तेन ते ॥ ०४९७१ अण्डाभ्यां लोमशाभ्यां तु जाताण्डो न हितः स्मृतः । ०४९७२ भरमाभावक्त्रपुच्छं च कृष्णनीलं परित्यजेत् । ०४९७३ निन्द्यः केवलकृष्णस्तु सर्वश्वेतस्तु पूजितः ॥ ०४९८१ अण्वपि गुणाय महतां महदपि दोषाय दोषिणां सुकृतम् । ०४९८२ तृणमपि दुग्धाय गवां दुग्धमपि विषाय सर्पाणाम् ॥ ०४९९१ अतः कविर्नामसु यावदर्थः स्यादप्रमत्तो व्यवसायबुद्धिः । ०४९९२ सिद्धेऽन्यथाऽर्थे न यतेत भूयः परिश्रमं तत्र समीक्षमाणः ॥ ०५००१ अतः परं प्रवक्ष्यामि खड्गलक्षणमुत्तमम् । ०५००२ प्रधानदेहसंभूतैर्दैत्यास्थिभिररिंदम् ॥ ०५०११ अतः परं प्रवक्ष्यामि शराणां लक्षणां शुभम् । ०५०१२ स्थूलं न चातिसूक्ष्मं च न पक्वं न कुभूमिजम् । ०५०१३ हीनग्रन्थिविदीर्णं च वर्जयेदीदृशं शरम् ॥ ०५०२१ अतः परमगम्योऽयं पन्था विश्रम्यतामिति । ०५०२२ प्रत्यक्षियुगलं तस्याः कर्णौ वक्तुमिवागतौ ॥ ०५०३१ अतः प्रशस्ते नक्षत्रे शुभे वारे शुचिष्मता । ०५०३२ औषधं विधिवद्ग्राह्यं स्मृत्वा देवीं च सुप्रभाम् ॥ ०५०३३ मन्त्रः ओं सुप्रभायै नमः ॥ ०५०४१ अतः संदेहदोलायां रोपणीयं न मानसम् । ०५०४२ ग्रन्थेऽस्मिंश्चापचतुरैर्चीरचिन्तामणौ क्वचित् ॥ ०५०५१ अतः समीक्ष्य कर्तव्यं विशेषात्संगतं रहः । ०५०५२ अज्ञातहृदयेष्वेवं वैरीभवति सौहृदम् ॥ ०५०६१ अतः सुस्थितचित्तेन प्रस्थातव्यं शुभे दिने । ०५०६२ स्मृत्वा क्षेमंकरीं देवीं पश्यता शकुनाञ्शुभान् ॥ ०५०७१ अत आहर्तुमिच्छामि पार्वतीमात्मजन्मने । ०५०७२ उत्पत्तये हविर्भोंक्तुर्यजमान इवारणिम् ॥ ०५०८१ अत एव हि नेच्छन्ति साधवः सत्समागमम् । ०५०८२ यद्वियोगासिलूनस्य मनसो नास्ति भेषजम् ॥ ०५०९१ अतटस्थस्वादुफल ग्रहणव्यवसायनिश्चयो येषाम् । ०५०९२ ते शोकक्लेशरुजां केवलमुपयान्ति पात्रतां मन्दाः ॥ ०५१०१ अतत्त्वज्ञोऽसि बालश्च दुस्तोषोऽपूरणोऽनलः । ०५१०२ नैव त्वं वेत्थ सुलभं नैव त्वं वेत्थ दुर्लभम् ॥ ०५१११ अतथ्यान्यपि तथ्यानि दर्शयन्ति हि पेशलाः । ०५११२ समे निम्नोन्नतानीव चित्रकर्मविदो जनाः ॥ ०५१२१ अतथ्यास्तथ्यसंकाशास्तथ्याश्चातथ्यदर्शनाः । ०५१२२ दृश्यन्ते विविधा भावास्तस्माद्युक्तं परीक्षणम् ॥ ०५१३१ अतथ्येनोच्यमानस्य कः कोपो यन्न तत्तथा । ०५१३२ तथ्येनापि हि कः कोपो यदनुक्तेऽपि मत्तथा ॥ ०५१४१ अतनुज्वरपीडितासि बाले तव सौख्याय मतो ममोपवासः । ०५१४२ रसमर्पय वैद्यनाथ नाहं भवदावेदितलङ्घने समर्था ॥ ०५१५१ अतनुना नवमम्बुदमाम्बुदं सुतनुरस्त्रमुदस्तमवेक्ष्य सा । ०५१५२ उचितमायतनिःश्वसितच्छलाच्छ्वसनशस्त्रममुञ्चदमुं प्रति ॥ ०५१६१ अतन्त्री वाग्वीणा स्तनयुगलमग्रीवकलसा वनब्जं दृङ्नीलोत्पलदलमपत्रोरुकदली । ०५१६२ अकाण्डा दोर्वल्ली वदनमलकलङ्कः शशधरस्तदस्यास्तारुण्यं भुवनविपरीतं घटयति ॥ ०५१७१ अतन्द्रचन्द्राभरणा समुद्दीपितमन्मथा । ०५१७२ तारकातरला श्यामा सानन्दं न करोति कम् ॥ ०५१८१ अतन्द्रितचमूपतिप्रहितहस्तमस्वीकृत प्रणीतमणिपादुकं किमिति विस्मितान्तःपुरम् । ०५१८२ अवाहनपरिष्क्रियं पतगराजमारोहतः करिप्रवरबृंहिते भगवतस्त्वरायै नमः ॥ ०५१९१ अतसीकुसुमोपमेयकान्तिर्यमुनालकुकदम्बमूलवर्ती । ०५१९२ नवगोपवधूविनोदशाली वनमाली वितनोतु मङ्गलानि ॥ ०५२०१ अतसीपुष्पसंकाशं खं वीक्ष्य जलदागमे । ०५२०२ ये वियोगेऽपि जीवन्ति न तेषां विद्यते भयम् ॥ ०५२११ अतस्करकरग्राह्यमराजाज्ञावशंवदम् । ०५२१२ अदायादविभागार्हं धनमार्जयतस्थिरम् ॥ ०५२२१ अतस्तु विपरीतस्य नृपतेरजितात्मनः । ०५२२२ संक्षिप्यते यशो लोके घृतबिन्दुरिवाम्भसि ॥ ०५२३१ अतस्त्वष्टाङ्गया बुद्ध्या नृपतिर्नीतिशास्त्रवित् । ०५२३२ समर्थः पृथिवीं कृत्स्नामपि जेतुं विचक्षणः ॥ ०५२४१ अताडयत्पल्लवपाणिनैकां पुष्पोच्चये राजवधूमशोकः । ०५२४२ तच्छेदहेतोरलिपङ्कि भङ्ग्या व्याकृष्यते वासिलता स्मरेण ॥ ०५२५१ अतिकलुषमाशुनश्वरमापातस्फुरणमनभिलाषकरम् । ०५२५२ अपि हृष्यन्ति जनाः कथमवलम्ब्य ज्ञानखद्योतम् ॥ ०५२६१ अतिकुपितमनस्के कोपनिष्पत्तिहेतुं विदधति सति शत्रौ विक्रियां चित्ररूपाम् । ०५२६२ वदति वचनमुच्चैर्दुःश्रवं कर्कशादि कलुषविकलता या तां क्षमां वर्णयन्ति ॥ ०५२७१ अतिकुपिता अपि सुजना योगेन मृदूभवन्ति न तु नीचाः । ०५२७२ हेम्नः कठिनस्यापि द्रवणोपायोऽस्ति न तृणानाम् ॥ ०५२८१ अतिकृष्णेष्वतिगौरेष्वतिपीनेष्वतिकृशेषु मनुजेषु । ०५२८२ अतिदीर्घेष्वतिलघुषु प्रायेण न विद्यतेऽपत्यम् ॥ ०५२९१ अतिक्रम्यापाङ्गं श्रवणपथपर्यन्तगमन प्रयासेनेवाक्ष्णोस्तरलतरतारं गमितयोः । ०५२९२ इदानीं राधायाः प्रियतमसमायातसमये पपातस्वे दाम्बुप्रसर इव हर्षाश्रुनिकरः ॥ ०५३०१ अतिक्रान्तं तु यः कार्यं पश्चाच्चिन्तयते नरः । ०५३०२ तच्चास्य न भवेत्कार्यं चिन्तया तु विनश्यति ॥ ०५३११ अतिक्रान्तः कालः सुचरितशतामोदसुभगो गताः शुक्ला धर्मा नवनलिनसूत्रांशुतनुताम् । ०५३१२ परिम्लानः प्रायो बुधजनकथासारनिपुणो निरानन्दं जातं जगदिदमतीतोत्सवमिव ॥ ०५३२१ अतिक्रान्तः कालो लटभललनाभोगसुभगो भ्रमन्तः श्रान्ताः स्मः सुचिरमिह सं सारसरणौ । ०५३२२ इदानीं स्वः सिन्धोस्तटभुवि समाक्रन्दनगिरः सुतारैः फूत्कारैः शिव शिव शिवेति प्रतनुमः ॥ ०५३३१ अतिक्रान्तमतिक्रान्तमनागतमनागतम् । ०५३३२ वर्तमानसुखभ्रान्तिर्नवा भोगिदरिद्रयोः ॥ ०५३४१ अतिक्लेशेन यद्द्रव्यमतिलोभेन यत्सुखम् । ०५३४२ परपीडा च या वृत्तिर्नैव साधुषु विद्यते ॥ ०५३५१ अतिक्लेशेन येऽर्थाः स्युर्धर्मस्यातिक्रमेण च । ०५३५२ अरेर्वा प्रणिपातेन मा स्म तेषु मनः कृथाः ॥ ०५३६१ अतिक्लेशे मनःस्थैर्यं क्रमेण सहनं तथा । ०५३६२ जयलाभाय हेतू द्वौ सैन्यानामधिकौ विदुः ॥ ०५३७१ अतिगम्भीरमनाविलमक्षोभ्यमदृष्टपारमविलङ्घ्यम् । ०५३७२ अविरलतरङ्गसंकुलमेक्षिषि विज्ञानसागरं महताम् ॥ ०५३८१ अतिगम्भीरे भूपे कूप इव जनस्य दुःखतारस्य । ०५३८२ दधति समीहितसिद्धिं गुणवन्तः पार्थिवा घटकाः ॥ ०५३९१ अतिचपलकलत्रं प्रातिवेश्मातिचौर स्तनयगतिमांधं (?) बालरण्डा तनूजा । ०५३९२ अतिशठमथ मैत्री (?) वश्यता सर्वजन्तो रिपुभयतनुरोगौ चाष्टदुःखं नराणाम् ॥ ०५४०१ अतिचारुचन्द्ररोचिः कुर्वन् कुसुमेषुकेलिकेतनताम् । ०५४०२ सुरभिः कदानुयास्यति समुकुलरुचिरस्तनीहारः ॥ ०५४११ अतिचिरादनुषङ्गवतः कणा नवनिजान् यदि हेम जिहाससि । ०५४१२ पटुपुटज्वलनज्वरवेदना तव भवत्यपयाति च गौरवम् ॥ ०५४२१ अतिजीर्णमपक्वं च ज्ञातिधृष्टं तथैव च । ०५४२२ दग्धं छिद्रं न कर्तव्यं बाह्याभ्यन्तरहस्तकम् ॥ ०५४३१ अतिजीवति वित्तेन सुखं जीवति विद्यया । ०५४३२ किंचिज्जीवति शिल्पेन ऋते कर्म न जीवति ॥ ०५४४१ अतितामसोऽजगन्धिः काकरवो ह्रस्वकूर्चकः पापः । ०५४४२ भीरुः कुधीः पिशाचो रासभलिङ्गस्तु विज्ञेयः ॥ ०५४५१ अतितृष्णा न कर्तव्या तृष्णां नैव परित्यजेत् । ०५४५२ अतितृष्णाभिभूतस्य शिखा भवति मस्तके । ०५४६१ अतितेजस्व्यपि राजा पानासक्तो न साधयत्यर्थान् । ०५४६२ तृणमपि दग्धुं शक्तो न वाडवाग्निः पिबन्ननिशम् ॥ ०५४७१ अतिथिं नाम काकुत्स्थात्पुत्रं प्राप कुमुद्वती । ०५४७२ पश्चिमाद्यामिनीयामात्प्रसादमिव चेतना ॥ ०५४८१ . . . . . . ०५४८२ अतिथिः किल पूजार्हः प्राकृतोऽपि विजानता ॥ ०५४९१ अतिथिः द्वारि तिष्ठेत आपो गृह्णाति यो नरः । ०५४९२ आपोशनं सुरापानमन्नं गोमांसभक्षणम् ॥ ०५५०१ अतिथिः पूजितो यस्य गृहस्थस्य तु गच्छति । ०५५०२ नान्यस्तस्मात्परो धर्म इति प्राहुर्मनीषिणः ॥ ०५५११ अतिथिः पूजितो यस्य ध्यायते मनसा शभम् । ०५५१२ न तत्क्रतुशतेनापि तुल्यमाहुर्मनीषिणः ॥ ०५५२१ अतिथित्वेन वर्णानां देयं शक्यानुपूर्वशः । ०५५२२ अप्रणोद्योऽतिथिः सायमपि वाग्भूतृणोदकैः ॥ ०५५३१ अतिथिर्बालकः पत्नी जननी जनकस्तथा । ०५५३२ पञ्चैते गृहिणः पोष्या इतरे च स्वशक्तितः ॥ ०५५४१ अतिथिर्बालकश्चैव राजा भार्या तथैव च । ०५५४२ अस्ति नास्ति न जानन्ति देहि देहि पुनः पुनः ॥ ०५५५१ अतिथिर्बालकश्चईव स्त्रीजनो नृपतिस्तथा । ०५५५२ एते वित्तं न जानन्ति जामाता चैव पञ्चमः ॥ ०५५६१ अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते । ०५५६२ स दत्त्वा दुष्कृतं तस्मै पुण्यमादाय गच्छति ॥ ०५५७१ अतिथिश्चापवादी च द्वावेतौ मम बान्धवौ । ०५५७२ अपवादी हरेत्पापमतिथिः स्वर्गसंक्रमः ॥ ०५५८१ अतिथीनां च सर्वेषां प्रेष्याणां स्वजनस्य च । ०५५८२ सामान्यं भोजनं सद्भिर्गृहस्थस्य प्रशस्यते ॥ ०५५९१ अतिथीनां न सत्कारो न च सज्जनसंगमः । ०५५९२ न यत्र स्वात्मवर्णास्था सा गृहाश्रमवञ्चना ॥ ०५६०१ अतिदर्पे हता लङ्का अतिमाने च कौरवाः । ०५६०२ अतिदाने बलिर्बद्धः सर्वमत्यन्तगर्हितम् ॥ ०५६११ अतिदाक्षिण्ययुक्तानां शङ्कितानां पदे पदे । ०५६१२ परापवादिभीरूणां न भवन्ति विभूतयः ॥ ०५६२१ अतिदानाद्धतः कर्णस्त्वतिलोभात्सुयोधनः । ०५६२२ अतिकामाद्दशग्रीवस्त्वति सर्वत्र वर्जयेत् ॥ ०५६३१ अतिदानाद्बलिर्बद्धो नष्टो मानात्सुयोधनः । ०५६३२ विनष्टो रावणो लौ ल्यादति सर्वत्र वर्जयेत् ॥ ०५६४१ अतिदानाद्बलिर्बद्धो ह्यतिमानात्सुयोधनः । ०५६४२ अतिकामाद्दशग्रीवो ह्यति सर्वत्र गर्हितः ॥ ०५६५१ अतिदाने बलिर्बद्धो अतिमाने च कौरवाः । ०५६५२ अतिरूपे हृता सीता सर्वमत्यन्तगर्हितम् ॥ ०५६६१ अतिदीर्घजीविदोषाद्व्यासेन यशोऽपहारितं हन्त । ०५६६२ कैर्नोच्येत गुणाढ्यः स एव जन्मान्तरापन्नः ॥ ०५६७१ अतिदूरपथश्रान्ताश्छायां यान्ति च शीतलाम् । ०५६७२ शितलाश्च पुनर्यान्ति का कस्य परिदेवना ॥ ०५६८१ अति धर्माद्बलं मन्ये बलाद्धर्मः प्रवर्तते । ०५६८२ बले प्रतिष्ठितो धर्मो धर्ण्यामिव जङ्गमम् ॥ ०५६९१ अतिनीचानि वाक्यानि दृष्टिमात्रातिनिन्दकः । ०५६९२ क्षुद्रसंवादभाषी यो ह्येवं दुष्टः शठो जनः ॥ ०५७०१ अतिपक्वकपित्थेन लिप्तपात्रे सुयामितम् । ०५७०२ दुग्धमस्तुविहीनं स्याच्चन्द्रबिम्बोपमं दधि ॥ ०५७११ अतिपटलैरनुयातां सहृदयहृदयज्वरं विलुम्पन्तीम् । ०५७१२ मृगमदपरिमललहरीं समीर पामरपुरे किरसि ॥ ०५७२१ अतिपरमाद्भुतवेषा काप्येषा जयति सृष्टिरात्मभुवः । ०५७२२ तत्किं न वाञ्छितं स्यादस्या यदि विधुरवीक्षणः पाता ॥ ०५७३१ अतिपरिगृहीतमौना वर्जितमाल्यानुलेपनस्नाना । ०५७३२ दूरोत्सारितलज्जा निर्ग्रन्थग्रन्थरचनेव ॥ ०५७४१ अतिपरिचयादवज्ञा भवति विशिष्टेऽपि वस्तुनि प्रायः । ०५७४२ लोकः प्रयागवासी कूपे स्नानं समाचरति ॥ ०५७५१ अतिपरिचयादवज्ञा संततगमनादनादरो भवति । ०५७५२ मलये भिल्लपुरन्ध्री चन्दनतरुमिन्धनं कुरुते ॥ ०५७६१ अतिपरिचयादवज्ञेत्येतद्वाक्यं मृषैव तद्भाति । ०५७६२ अतिपरिचितेऽप्यनादौ संसारेऽस्मिन्न जायतेऽवज्ञा ॥ ०५७७१ अतिपातितकालसाधना स्वशरीरेन्द्रियवर्गतापनी । ०५७७२ जनवन्न भवन्तमक्षमा नयसिद्धेरपनेतुमर्हति ॥ ०५७८१ अतिपीतां तमोराजीं तनीयान् सोढुमक्षमः । ०५७८२ वमतीव शनैरेष प्रदीपः कज्जलच्छलात् ॥ ०५७९१ अतिपूजिततारेयं दृष्टिः श्रुतिलङ्घनक्षमा सुतनु । ०५७९२ जिनसिद्धान्तस्थितिरिव सवासना कं न मोहयति ॥ ०५८०१ अतिपेलवमतिपरिमित वर्णं लघुतरमुदाहरति शठः । ०५८०२ परमार्थतः स हृदयं वहति पुनः कालकूटघटितमिव ॥ ०५८११ अतिप्रचण्डां बहुपाकपाकिनीं विवादशीलां स्वयमेव तस्करीम् । ०५८१२ अक्रोशबीजां परवेश्मगामिनीं त्यजेत भार्यां दशपुत्रसूरपि ॥ ०५८२१ अतिप्रचण्डा बहुदुःखभागिनी विवादशीला परगेहगामिनी । ०५८२२ भर्तुः स्वयं निन्दति या च तस्करी त्यजेत्स्वभार्यां दशपुत्रपुत्रिणीम् ॥ ०५८३१ अतिप्रौढा रात्रिर्बहलशिखदीपः प्रभवति प्रियः प्रेमारब्धस्मरविधिरसज्ञः परमसौ । ०५८३२ सखि स्वैरं स्वैरं सुरतमकरोद्व्रीडितवपुर्यतः पर्यङ्कोऽयं रिपुरिव कडत्कारमुखरः ॥ ०५८४१ अतिबलिनामपि मलिना शयेन बलिकर्णपुत्राणाम् । ०५८४२ विश्वासोपनतानां वासोपुत्रेण जीवितं जह्रे ॥ ०५८५१ अतिबहुतरलज्जाशृङ्खलाबद्धपादो मदननृपतिवाहो यौवनोन्मत्तहस्ती । ०५८५२ प्रकटितकुचकुम्भो लोमराजीकरेण पिबति सरसि नाभीमण्डलाख्ये पयांसि ॥ ०५८६१ अतिभीरुमतिक्लीबं दीर्घसूत्रं प्रमादिनम् । ०५८६२ व्यसनाद्विषयाक्रान्तं न भजन्ति नृपं प्रजाः ॥ ०५८७१ अतिमन्दचन्दनमहीधरवातं स्तबकाभिरामलतिकातरुजातम् । ०५८७२ अपि तापसानुपवनं मदनार्तान्मदमञ्जुगुञ्जदलिपुञ्जमकार्षीत् ॥ ०५८८१ अतिमलिने कर्तव्ये भवति खलानामतीव निपुणा धीः । ०५८८२ तिमिरे हि कौशिकानां रूपं प्रतिपद्यते दृष्टिः ॥ ०५८९१ अतिमात्रभासुरत्वं पुष्यति भानुः परिग्रहादह्नः । ०५८९२ अधिगच्छति महिमानं चन्द्रोऽपि निशापरिगृहीतः ॥ ०५९०१ अतिमानः श्रियं हन्ति पुरुषस्याल्पमेधसः । ०५९०२ गर्भेण दुष्यते कन्या गृहवासेन च द्विजः ॥ ०५९११ अतिमानिनमग्राह्यमात्मसंभावितं नरम् । ०५९१२ क्रोधनं व्यसने हन्ति स्वजनोऽपि नराधिपम् ॥ ०५९२१ अतिमृदु नवनीताच्चन्द्रकाच्चातिरम्यं बहुललितसुधायाः स्वादतः सद्रसाढ्यम् । ०५९२२ सकलललितभोगागारभाग्यैकयोग्यं परिलसति हविष्यं कस्य गल्लच्छलेन ॥ ०५९३१ अतियत्नगृहीतोऽपि खलः खलखलायते । ०५९३२ शिरसा धार्यमाणोऽपि तोयस्यार्धघटो यथा ॥ ०५९४१ अतिरमणीये काव्ये पिशुनोऽन्वेषयति दूशणान्येव । ०५९४२ अतिरमणीये वपुषि व्रणमेव हि मक्षिकानिकरः ॥ ०५९५१ अतिरागाद्दशग्रीवो ह्यतिलोभात्सुयोधनः । ०५९५२ अतिदानाद्धतः कर्णो ह्यतिः सर्वत्र गर्हितः ॥ ०५९६१ अतिरिच्यते सुजन्मा कश्चिज्जनकान्निजेन चरितेन । ०५९६२ कुम्भः परिमितमम्भः पिबति पपौ कुम्भसंभवोऽम्भोधिम् ॥ ०५९७१ अतिरुचिरङ्गजकृत्त्या क्षोभितदक्षं भवन्तमेव भजे । ०५९७२ यस्मिन् प्रसादसुमुखे सद्यो वामापि भवति मम तुष्ट्यै ॥ ०५९८१ अतिरुपवती सीता अतिगर्वी च रावणः । ०५९८२ अतीव बलवान् रामो लङ्कायेन क्षयं गता ॥ ०५९९१ अतिरूपाद्धृता सीता अतिगर्वेण रावणः । ०५९९२ अतिदानाद्बलिर्बद्धो ह्यति सर्वत्र गर्हितम् ॥ ०६००१ अतिरूपेण वै सीता अतिगर्वेण रावनः । ०६००२ अतिदानं बलिर्दत्त्वा अति सर्वत्र वर्जयेत् ॥ ०६०११ अतिलोभो न कर्तव्यः कर्तव्यस्तु प्रमाणतः । ०६०१२ अतिलोभजदोषेण जम्बुको निधनं गतः ॥ ०६०२१ अतिलोभो न कर्तव्यो लोभं नैव परित्यजेत् । ०६०२२ अतिलोभाभिभूतस्य चक्रं भ्रमति मस्तके ॥ ०६०३१ अतिलोहितकरचरणं मञ्जुलगोरोचनातिलकम् । ०६०३२ हठपरिवर्तितशकटं मुररिपुमुत्तानशायिनं वन्दे ॥ ०६०४१ अतिलौल्यप्रसक्तानां विपत्तिनैर्व दूरतः । ०६०४२ जीवं नश्यति लोभेन मीनस्यामिषदर्शने ॥ ०६०५१ अतिवादांस्तितिक्षेत नाभिमन्येत्कथंचन । ०६०५२ क्रोध्यमानः प्रियं ब्रूयादाक्रुष्टः कुशलं वदेत् ॥ ०६०६१ अतिवादांस्तितिक्षेत नावमन्येत कंचन । ०६०६२ न चेमं देहमाश्रित्य वैरं कुर्वीत केनचित् ॥ ०६०७१ अतिवादोऽतिमानश्च तथात्यागो नराधिप । ०६०७२ क्रोधश्चातिविवित्सा च मित्रद्रोहश्च तानी षट् ॥ ०६०८१ एत एवासयस्तीक्ष्णाः कृन्तन्त्यायूंषि देहिनाम् । ०६०८२ एतानि मानवान् घ्नन्ति न मृत्युर्भद्रमस्तु ते ॥ ०६०९१ अतिवाहितमतिगहनं विनापवादेन यौवनं येन । ०६०९२ दोषनिधाने जन्मनि किं न प्राप्तं फलं तेन ॥ ०६१०१ अतिविततगगनसरणि प्रसरणपरिमुक्तविश्रमानन्दः । ०६१०२ मरुदुल्लासितसौरभ कमलाकरहासकृद्रविर्जयति ॥ ०६१११ अतिविपुलं कुचयुगलं रहसि करैरामृशन्मुहुर्लक्ष्म्याः । ०६११२ तदपहृतं निजहृदयं जयति हरर्मृगयमाण इव ॥ ०६१२१ अतिविशदानन्तपद प्रवृत्तदृष्टिर्न मधुरवीक्षणतः । ०६१२२ तृप्यत्यञ्चितकामः प्रातस्तनकमलमुकुलवीक्षणतः ॥ ०६१३१ अतिवृष्टिरनावृष्टिः शलभाः मूषकाः शुकाः । ०६१३२ असत्करश्च दण्डश्च परचक्राणि तस्कराः ॥ ०६१४१ राजानीकप्रियोत्सर्गो मरकव्याधिपीडनम् । ०६१४२ पशूनां मरणं रोगो राष्ट्रव्यसनमुच्यते ॥ ०६१५१ अतिव्ययोऽनपेक्षा च तथार्जनमधर्मतः । ०६१५२ मोषणं दूरसंस्थानां कोषव्यसनमुच्यते ॥ ०६१६१ अतिशयितकदम्बोऽयं मोदकदम्बानिलो वहति । ०६१६२ वियदम्बुदमेदुरितं मे दुरितं पश्य नागतो दयितः ॥ ०६१७१ अतिशरव्ययता मदनेन तां निखिलपुष्पमयस्वशरव्ययात् । ०६१७२ स्फुटमकारि फलान्यपि मुञ्चता तदुरसि स्तनतालयुगार्पणम् ॥ ०६१८१ अतिशौचमशौचं वा अतिनिन्दा अतिस्तुतिः । ०६१८२ अत्याचारमनाचारं षड्विधं मूर्खलक्षणम् ॥ ०६१९१ अतिश्लथालम्बिपयोधरेयं शुभ्रीभवत्काशविकासिकेशा । ०६१९२ अतीतलावण्यजलप्रवाहा प्रावृट्जरां प्राप शरच्छलेन ॥ ०६२०१ अतिसंचयलुब्धानां वित्तमन्यस्य कारणम् । ०६२०२ अन्यैः संचीयते यत्नादन्यैश्च मधु पीयते ॥ ०६२११ अतिसंपदमापन्नैर्भेतव्यं पतनाद्भूयः । ०६२१२ अत्युच्चशिखरा मेरोः शक्रवज्रेण पातिताः ॥ ०६२२१ अतिसज्जनदुर्गतिः खलपङ्क्तिसमुन्नतिः । ०६२२२ युवतिस्तनविच्युतिरिति किं विधिनिर्मितिः ॥ ०६२३१ अतिसत्कृता अपि शठाः सहभुवमुज्झन्ति जातु न प्रकृतिम् । ०६२३२ शिरसा महेश्वरेणाऽपि ननु धृतो वक्र एव शशी ॥ ०६२४१ अतिसाहसमतिदुष्करमत्याश्चर्यं च दानमर्थानाम् । ०६२४२ योऽपि ददाति शरीरं न ददाति स वित्तलेशमपि ॥ ०६२५१ अतिसाहसिकं शूरा मन्त्रिणस्तं निरूपकम् । ०६२५२ विनीतं गुरवो जज्ञुर्धूर्तमन्तःपुराङ्गनाः ॥ ०६२६१ अतिहरितपत्रपरिकर संपन्नस्पन्दनैकविटपस्य । ०६२६२ घनवासनैर्मयूखैः कुसुम्भकुसुमायते तरणिः ॥ ०६२७१ अतीतलाभस्य सुरक्षणार्थं भविष्यलाभस्य च संगमार्थम् । ०६२७२ आपत्प्रपन्नस्य च मोक्षणार्थं यन्मन्त्र्यतेऽसौ परमो हि मन्त्रः ॥ ०६२८१ अतीतानागतानर्थान् विप्रकृष्टतिरोहितान् । ०६२८२ विजानाति यदा योगी तदा संविदिति स्मृता ॥ ०६२९१ अतीतानागता भावा ये च वर्तन्ति सांप्रतम् । ०६२९२ तान् कालनिर्मितान् बुद्ध्वा न संज्ञां हातुमर्हसि ॥ ०६३०१ अतीता शीतार्तिः प्रसरति शनैरुष्मकणिका दिनानि स्फायन्ते रविरपि रथं मन्थरयति । ०६३०२ हिमानीनिर्मुक्तः स्फुरति नितरां शीतकिरणः शराणां व्यापारः कुसुमधनुषो न व्यवहितः ॥ ०६३११ अतीत्य बन्धूनवलङ्घ्य मित्राण्याचार्यमागच्छति शिष्यदोषः । ०६३१२ बालं ह्यपत्यं गुरवे प्रदातुर्नैवापराधोऽस्ति पितुर्न मातुः ॥ ०६३२१ अतीन्द्रियायां परलोकवृत्ताविहैव तीव्राशुभपाकशंसी । ०६३२२ दृष्येत नाशो यदि नाम नाशु न कः कुकृत्येन यतेत भूत्यै ॥ ०६३३१ अतीव कर्कशाः स्तब्धा हिंस्रजन्तुभिरावृताः । ०६३३२ दुरासदाश्च विषमा ईश्वराः पर्वता इव ॥ ०६३४१ अतीव खलु ते कान्ता वसुधा वसुधाधिप । ०६३४२ गतासुरपि यां गात्रैर्मां विहाय निषेवसे ॥ ०६३५१ अतीव बलहीनं हि लङ्घनं नैव कारयेत् । ०६३५२ ये गुणा लङ्घने प्रोक्तास्ते गुणा लघुभोजने ॥ ०६३६१ अतीव सौख्यशुभदा याम्या निशि भवेच्छिवा । ०६३६२ पूर्वस्यां तत्पुराध्यक्षमन्यं कुर्यादहर्मुखे ॥ ०६३७१ अतुलितबलधामं स्वर्णशैलाभदेहं दनुजवनकृशानुं ज्ञानिनामग्रगण्यम् । ०६३७२ सकलगुणनिधानं वानराणामधीशं रघुपतिवरदूतं वातजातं नमामि ॥ ०६३८१ अतुष्टं स्वेषु दारेषु चपलं चपलेन्द्रियम् । ०६३८२ नयन्ति निकृतिप्रज्ञं परदाराः पराभवम् ॥ ०६३९१ अतुष्टिदानं कृतपूर्वनाशनममाननं दुश्चरितानुकीर्तनम् । ०६३९२ कथाप्रसङ्गेन च नामविस्मृतिर्विरक्तभावस्य जनस्य लक्षणम् ॥ ०६४०१ अतुहिनरुचिनासौ केवलं नोदयाद्रिः क्षणमुपरिगतेन क्ष्माभृतः सर्व एव । ०६४०२ नवकरनिकरेण स्पष्टबन्धूकसून स्तबकरचितमेते शेखरं बिभ्रतीव ॥ ०६४११ अतृणे पतितो वह्निः स्वयमेवोपशाम्यति । ०६४१२ अक्षमावान् परं दोषैरात्मानं चैव योजयेत् ॥ ०६४२१ अतृणे सतृणा यस्मिन् सतृणे तृणवर्जिता मही यत्र । ०६४२२ तस्मिञ्शिरा प्रदिष्टा वक्तव्यं वा धनं तत्र ॥ ०६४३१ अतोगरीयः किं नुस्यादशर्म नरकेष्वपि । ०६४३२ यत्प्रियस्य प्रियं कर्तुमधमेन न शक्यते ॥ ०६४४१ अतो निजबलोन्मानं चापं स्याच्छुभकारकम् । ०६४४२ देवानामुत्तमं चापं ततो न्यूनं च मानवम् ॥ ०६४५१ अतोऽर्थं पठ्यते शास्त्रं कीर्तिर्लोकेषु जायते । ०६४५२ कीर्तिमान् पूज्यते लोके परत्रेह च मानवः ॥ ०६४६१ अतो हास्यतरं लोके किंचिदन्यन्न विद्यते । ०६४६२ यत्र दुर्जन इत्याह दुर्जनः सज्जनं स्वयम् ॥ ०६४७१ अत्तुं वाञ्छति शांभवो गणपतेराखुं क्षुधार्त्तः फणी तं च क्रौञ्चरिपोः शिखी गिरिसुतासिंहोऽपि नागाननम् । ०६४७२ इत्थं यत्र परिग्रहस्य घटना शंभोरपि स्याद्गृहे तत्रान्यस्य कथं न भावि जगतस्तस्मात्स्वरूपं हि तत् ॥ ०६४८१ अत्यच्छं सितमंशुकं शुचि मधु स्वामोदमच्छं रजः कार्पुरं विधृतार्द्रचन्दनकुचद्वन्द्वाः कुरङ्गीदृशः । ०६४८२ धारावेश्म सपाटलं विचकिलस्रग्दाम चन्द्रत्विषो धातः सृष्टिरियं वृथैव तव न ग्रीष्मोऽभविष्यद्यदि ॥ ०६४९१ अत्यद्भुतमिमं मन्ये स्वभावममनस्विनः । ०६४९२ यदुपक्रियमाणोऽपि प्रीयते न विलीयते ॥ ०६५०१ अत्यन्तं कुरुतां रसायनविधिं वाक्यं प्रियं जल्पतु वार्धेः पारमियर्तु गच्छतु नभो देवाद्रिमारोहतु । ०६५०२ पातालं विशतु प्रसर्पतु दिशं देशान्तरं भ्राम्यतु न प्राणी तदपि प्रहर्तुमनसा संत्यज्यते मृत्युना ॥ ०६५११ अत्यन्तकण्डूतिपरो नराणां विरोधकारी शुनकः सदैव । ०६५१२ स्यादूर्ध्वपादः शुनकः शयानः सिद्धिप्रदः कार्यविधौ विदुष्टे ॥ ०६५२१ अत्यन्तकृष्णः स विनिर्मलस्त्वं स वामनः सर्वत उन्नतोऽसि । ०६५२२ जनार्दनो यत्स दयापरस्त्वं विष्णुः कथं वीर तवोपमानम् ॥ ०६५३१ अत्यन्तकोपः कटुका च वाणी दरिद्रता च स्वजनेषु वैरम् । ०६५३२ नीचप्रसङ्गः कुलहीनसेवा चिह्नानि देहे नरकस्थितानाम् ॥ ०६५४१ अत्यन्तचञ्चलस्येह पारदस्य निबन्धने । ०६५४२ कामं विज्ञायते युक्तिर्न स्त्रीचित्तस्य काचन ॥ ०६५५१ अत्यन्तनिर्गते चैव सुबद्धे नैव चाविले । ०६५५२ प्रशस्ते वाजिनां नेत्रे मध्वाभे कालतारके ॥ ०६५६१ अत्यन्तपरिणाहित्वादतीव श्लक्ष्णतावशात् । ०६५६२ न कांचिदुपमां रोढुमूरू शक्नोति सुभ्रुवः ॥ ०६५७१ अत्यन्तभीमवनजीवगणेन पूर्णं दुर्गं वनं भवभृतां मनसाप्यगम्यम् । ०६५७२ चौराकुलं विशति लोभवशेन मर्त्यो नो धर्मकर्म विदधाति कदाचिदज्ञः ॥ ०६५८१ अत्यन्तमतिमेधावी त्रयाणामेकमश्नुते । ०६५८२ अल्पायुषो दरिद्रो वा ह्यनपत्यो न संशयः ॥ ०६५९१ अत्यन्तमन्थनकदर्थनमुत्सहन्ते मर्यादया नियमिताः किमु साधवोऽपि । ०६५९२ लक्ष्मीसुधाकरसुधाद्युपनीय शेषे रत्नाकरोऽपि गरलं किमु नोज्जगार ॥ ०६६०१ अत्यन्तमसदार्याणामनालोचितचेष्टितम् । ०६६०२ अतस्तेषां विवर्धन्ते सततं सर्वसंपदः ॥ ०६६११ अत्यन्तविमुखे दैवे व्यर्थयत्ने च पौरुषे । ०६६१२ मनस्विनो दरिद्रस्य वनादन्यत्कुतः सुखम् ॥ ०६६२१ अत्यन्तव्यवधानलब्धजनुषो जात्यापि भिन्नक्रमाः सांनिध्यं विधिना कुतूहलवता कुत्रापि संप्रापिताः । ०६६२२ गच्छन्त्यामरणं गुणव्यतिकृता भेदं न भूमीरुहस्ते काष्ठादपि निष्ठुरा गुणगणैर्ये नैकतां प्रापिताः ॥ ०६६३१ अत्यन्तशीतलतया सुभगस्वभाव सत्यं न कश्चिदपि ते तरुरस्ति तुल्यः । ०६६३२ छायार्थिनामपि पुनर्विकटद्विजिह्व सङ्गेन चन्दन विषद्रुमनिर्विशेषः ॥ ०६६४१ अत्यन्तशुद्धचिन्मात्रे परिणामश्चिराय यः । ०६६४२ तुर्यातीतं पदं तत्स्यात्तत्स्थो भूयो न शोचति ॥ ०६६५१ अत्यन्तसुखसंचारा मध्याह्ने स्पर्शतः सुखाः । ०६६५२ दिवसाः सुभगादित्याश्छायासलिलदुर्भगाः ॥ ०६६६१ अत्यन्तस्तिमिताङ्गानां व्यायामेन सुखैषिणाम् । ०६६६२ भ्रान्तिज्ञानावृताक्षाणां प्रहारोऽपि सुखायते ॥ ०६६७१ अत्यन्तोन्नतपूर्वपर्वतमहापीठे हरस्पर्धया दूरोदञ्चितधूमसंनिभतमस्तारास्फुलिण्गाकुलम् । ०६६७२ नूनं पञ्चशरोऽकरोच्छशिमिषात्स्वं ज्वाललिङ्गं यतो गर्वाच्छर्वपरान् दहेन्मुनिवरान् सर्वानखर्वा शुभिः ॥ ०६६८१ अत्यपूर्वस्य रागस्य पूर्वपक्षाय पल्लवाः । ०६६८२ पद्मानि पादयुग्मस्य प्रत्युदाहरणानि च ॥ ०६६९१ अत्यम्बुपानं कठिनासनं च धातुक्षयो वेगविधारणं च । ०६६९२ दिवाशयो जागरणं च रात्रौ षड्भिर्नराणां निवसन्ति रोगाः ॥ ०६७०१ अत्यम्बुपानात्प्रभवन्ति रोगाः अल्पाम्बुपाने च तथैव दोषाः । ०६७०२ तस्मान्नरो वह्निविवर्धनाय मुहुर्मुहुर्वारि पिबेदभुरि ॥ ०६७११ अत्यम्बुपानाद्विषमाशनाच्च दिवाशयाज्जागरणच्च रात्रौ । ०६७१२ सम्रोधनान्मूत्रपुरीषयोश्च षड्भिः प्रकारैः प्रभवन्ति रोगाः ॥ ०६७२१ अत्यम्बुपानान्न विपच्यतेऽन्नमनम्बुपानाच्च स एव दोषः । ०६७२२ तस्मान्नरो वह्निविवर्धनार्थं महुर्मुहुर्वारि पिबेदभूरि ॥ ०६७३१ अत्यर्थवक्रत्वमनर्थकं या शून्यापि सर्वान्यगुणैर्व्यनक्ति । ०६७३२ अस्पृश्यतादूषितया तया किं तुच्छश्वपुच्छच्छटयेव वाचा ॥ ०६७४१ अत्यल्पं जीवितं पापान्यापातमधुराण्यलम् । ०६७४२ तदाचर चिरस्थेयपरलोकावलोकनम् ॥ ०६७५१ अत्यल्पसंपदः सन्तः पुमानिष्टश्च दुष्कुले । ०६७५२ लक्ष्मीरनभिजातस्य वेधसः स्खलितत्रयम् ॥ ०६७६१ अत्याग्रहो न कर्तव्यो हठात्कश्चिन्न भाषते । ०६७६२ यथायथोन्दति तथा भारो भवति कम्बलः ॥ ०६७७१ अत्याजिलब्धविजयप्रसरस्त्वया किं विज्ञायते रुचिपदं न महीमहेन्द्रः । ०६७७२ प्रत्यर्थिदानवशताहितचेष्टयासौ जीमूतवाहनधियं न करोति कस्य ॥ ०६७८१ अत्यादरादध्ययनं द्विजानामर्थोपलब्ध्या फलवद्विधाय । ०६७८२ क्रतूनतुच्छानवितुं तवैषा मीमांसकाद्याधिकृतिः प्रसिद्धा ॥ ०६७९१ अत्यादरेण निहितं मयि यद्भवत्या तत्प्रेमहेम किमभूदिति नैव जाने । ०६७९२ उत्सृज्य किं तदिह पातकमुत्तराणि प्राणा अपि प्रियतमे कतमे भवेयुः ॥ ०६८०१ अत्यादरो दारसहोदरेषु न मातृपित्रोर्न च सोदरेषु । ०६८०२ मूर्खे नियोगस्तनये वियोगः पश्यन्ति लोकाः कलिकौतुकानि ॥ ०६८११ अत्यादरो भवेद्यत्र कार्यकारणवर्जितः । ०६८१२ तत्र शङ्का प्रकर्तव्या परिणामेऽसुखावहा ॥ ०६८२१ अत्यायतैर्नियमकारिभिरुद्धतानां दिव्यैः प्रभाभिरनपायमयैरुपायैः । ०६८२२ शौरिर्भुजैरिव चतुर्भिरदः सदा यो लक्ष्मीविलासभवनैर्भुवनं बभार ॥ ०६८३१ अत्यायासेन नात्मानं कुर्यादतिसमुच्छ्रयम् । ०६८३२ पातो यथा हि दुःखाय नोच्छ्रायः सुखकृत्तथा ॥ ०६८४१ अत्यार्यमतिदातारमतिशूरमतिव्रतम् । ०६८४२ प्रज्ञाभिमानिनं चैव श्रीर्भयान्नोपसर्पति ॥ ०६८५१ न चातिगुणवत्स्वेषा नात्यन्तं निर्गुणेषु च । ०६८५२ नैषा गुणान्कामयते नैर्गुण्यां नानुरज्यते । ०६८५३ उन्मत्ता गौरिवान्धा श्रीः क्वचिदेवावतिष्ठते ॥ ०६८६१ अत्याशीविषशस्त्रं हि विजितप्रलयानलम् । ०६८६२ तेजो लङ्घयितुं शक्तः को नु नाम द्विजन्मनाम् ॥ ०६८७१ अत्यासन्ना विनाशाय दूरस्था न फलप्रदा । ०६८७२ तस्मादाहृत्य दातव्या भूमिः पार्थिवसत्तम ॥ ०६८८१ अत्यासन्ना विनाशाय दूरस्था न फलप्रदाः । ०६८८२ सेव्या मध्यमभावेन राजावह्निर्गुरुः स्त्रियः ॥ ०६८९१ अत्युक्तौ यदि न प्रकुप्यसि मृषावादं न चेन्मन्यसे तद्ब्रूमोऽद्भुतकीर्तनाय रसना केषां न कण्डूयते । ०६८९२ देव त्वत्तरुणप्रतापदहनज्वालावलीशोषिताः सर्वे वारिधयस्ततो रिपुवधूनेत्राम्बुभिः पूरिताः ॥ ०६९०१ अत्युच्चस्तनशैलदुर्गममुरो नाभिर्गभीरान्तरा भीमं देहवनं स्फुरद्भुजलतं रोमालिजालाकुलम् । ०६९०२ व्याधः पञ्चशरः किरत्यतितरां तीक्ष्णान् कटाक्षाशुगांस्तन्मे ब्रूहि मनःकुरङ्ग शरणं किं सांप्रतं यास्यसि ॥ ०६९११ अत्युच्चाः परितःस्फुरन्ति गिरयः स्फारास्तथाम्भोधयस्तानेतानपि बिभ्रती किमपि न क्लान्तासि तुभ्यं नमः । ०६९१२ आश्चर्येण मुहुर्मुहुः स्तुतिमिमां प्रस्तौमि यावद्भुवस्तावद्बिभ्रादिमां स्मृतस्तव भुजो वाचस्ततो मुद्रिताः ॥ ०६९२१ अत्युच्चैरतिनीचैरश्लीलमयुक्तमनुपयुक्तं च । ०६९२२ न वदति नृपतिसभाया मादरमीप्सुर्महामनसाम् ॥ ०६९३१ अत्युच्छ्रिते मन्त्रिणि पार्थिवे च विष्टभ्य पादावुपतिष्ठते श्रीः । ०६९३२ सा स्त्रीस्वभावादसहा भरस्य तयोर्द्वयोरेकतरं जहाति ॥ ०६९४१ अत्युच्छ्रितोन्नतसितध्वजपङ्क्तिचित्रैर्नागाश्वपत्तिरथसंक्षुभितैर्बलौघैः । ०६९४२ उद्धूतचामरविराजितगात्रशोभाः पुण्येन भूमिपतयो भुवि संचरन्ति ॥ ०६९५१ अत्युज्ज्वलैरवयवैर्मृदुतां दधाना मुक्ता बलं वितरति स्मरदानदक्षा । ०६९५२ स्निग्धाशाया गुरुगुणग्रथिता मनोज्ञा फीणी नवीनललनेव मुदं ददाति ॥ ०६९६१ अत्युत्सार्य बहिर्विटङ्कवडभीगण्डस्थलश्यामिकां भिन्नाभिन्नगवाक्षजालविरलच्छिद्रैः प्रदीपांशवः । ०६९६२ आरूढस्य भरेण यौवनमिव ध्वान्तस्य नक्तं मुखे निर्याताः कपिलाः करालविरलश्मश्रूप्ररोहा इव ॥ ०६९७१ अत्युत्सेकेन महसा साहसाध्यवसायिनाम् । ०६९७२ श्रीरारोहति संदेहं महतामपि भूभृताम् ॥ ०६९८१ अत्युदात्तगणेष्वेषा कृतपुण्यैः प्ररोपिता । ०६९८२ शतशाखी भवत्येव यावन्मात्रापि सत्क्रिया ॥ ०६९९१ अत्युद्गाढरयस्थिराकृतिघनध्वानभ्रमन्मन्दर क्षुब्धक्षीरधिवीचिसंचयगतप्रालेयपादोपमः । ०६९९२ श्रीमत्पोतलके गभीरविवृतिध्वानप्रतिध्वानिते सान्द्रस्वांशुचयश्रिया वलयितो लोकेश्वरः पातु वः ॥ ०७००१ अत्युद्धृता वसुमती दलितोऽरिवर्गः क्रोडीकृता बलवता बलिराजलक्ष्मीः । ०७००२ एकत्र जन्मनि कृतं यदनेन यूना जन्मत्रये तदकरोत्पुरुषः पुराणः ॥ ०७०११ अत्युन्नतपदं प्राप्तः पूज्यान्नैवावमानयेत् । ०७०१२ नहुषः शक्रतां प्राप्तश्च्युतोऽगस्त्यावमाननात् ॥ ०७०२१ अत्युन्नतस्तनमुरो नयने सुदीर्घे वक्रे भ्रुवावतितरां वचनं ततोऽपि । ०७०२२ मध्योऽधिकं तनुरनूनगुरुर्नितम्बो मन्दा गतिः किमपि चाद्भुतयौवनायाः ॥ ०७०३१ अत्युन्नतस्तनयुगा तरलायताक्षी द्वारि स्थिता तदुपयानमहोत्सवाय । ०७०३२ सा पूर्णकुम्भनवनीरजतोरणस्रक्संभारमङ्गलमयत्नकृतं विधत्ते ॥ ०७०४१ अत्युन्नतिं प्राप्य नरः प्रावारः कीटको यथा । ०७०४२ स विनश्यत्यसंदेहमाहैवमुशना नृपः ॥ ०७०५१ अत्युन्नतिव्यसनिनः शिरसोऽधुनैष स्वस्यैव चातकशिशुः प्रणयं विधत्ताम् । ०७०५२ अस्यैतदिच्छति यदि प्रततासु दिक्षु ताः स्वच्छशीतमधुराः क्व नु नाम नापः ॥ ०७०६१ अत्युन्नतोऽम्बुभिर्मेघश्चातकान्न धिनोति चेत् । ०७०६२ मरुता हृतसर्वस्वः स पश्चात्किं करिश्यति ॥ ०७०७१ अत्युपचित्तैरुपायैश्चक्रभृदेको भुजैरिव चतुर्भिः । ०७०७२ नृपतिः श्रियमपि सुचिरं हरिरिव परिरभ्य निर्भरं रमते ॥ ०७०८१ अत्युल्लसद्बिसरहस्ययुजा भुजेन वक्त्रेण शारदसुधांशुसहोदरेण । ०७०८२ पीयुषपोषसुभगेन च भाषितेन त्वं चेत्प्रसीदसि मृगाक्षि कुतो निदाघः ॥ ०७०९१ अत्युष्णा ज्वरितेव भास्करकरैरापीतसारा मही यक्ष्मार्ता इव पादपाः प्रमुषितच्छाया दवाग्न्याश्रयात् । ०७०९२ विक्रोशन्त्यवशादिवोच्छ्रितगुहाव्यात्ताननाः पर्वता लोकोऽयं रविपाकनष्टहृदयः संयाति मूर्छामिव ॥ ०७१०१ अत्युष्णात्सघृतादन्नादच्छिद्राच्चैव वाससः । ०७१०२ अपरप्रेष्यभावाच्च भूय इच्छन् पतत्यधः ॥ ०७१११ अत्येति रजनी या तु सा न प्रतिनिवर्तते । ०७११२ यात्येव यमुना पूर्णा समुद्रमुदकार्णवम् ॥ ०७१२१ अत्र चैत्रसमये निरन्तराः प्रोषिताहृदयकीर्णपावकाः । ०७१२२ वान्ति कामुकमनोविमोहना व्याललोलमलयाचलानिलाः ॥ ०७१३१ अत्र मन्मथमिवातिसुन्दरं दानवारिमिव दिव्यतेजसम् । ०७१३२ शैलराजमिव धैर्यशालिनं वेद्मि वेङ्कटपतिं महीपतिम् ॥ ०७१४१ अत्र यत्पतितं वर्णबिन्दुमात्राविसर्गकम् । ०७१४२ भ्रमप्रमाददोषाद्धि क्षन्तव्यं तत्सुबुद्धिभिः ॥ ०७१५१ अत्रस्तो निजपक्षैस्तुण्डविघातैर्जनानभिभवन्तः । ०७१५२ कुर्वन्ति शत्रुवृद्धिं निशि विरुतवन्तो जनविनाशम् ॥ ०७१६१ अत्रस्थः सखि लक्षयोजनगतस्यापि प्रियस्यागमं वेत्त्याख्याति च धिक्छुकादय इमे सर्वे पथन्तः स्थिताः । ०७१६२ मत्कान्तस्य वियोगतापदहनज्वालावलीचन्दनः काकस्तेन गुणेन काञ्चनमये व्यापारितः पञ्जरे ॥ ०७१७१ अत्रकण्ठं विलुठ सलिले निर्जला भूः पुरस्ताज्जह्याः शोषं वदनविहितेनामलक्याः । ०७१७२ फलेन स्थाने स्थाने तदिति पथिकस्त्रीजन(ः) क्लान्तगात्रीं पश्यन् सीतां किमु न कृपया वर्धितो रोदितश्च ॥ ०७१८१ अत्रनुगोदं मृगयानिवृत्तस्तरङ्गवातेन विनीतखेदः । ०७१८२ रहस्त्वदुत्सङ्गनिषण्णमूर्धा स्मरामि वानीरगृहेषु सुप्तः ॥ ०७१९१ अत्रान्तरे किमपि वाग्विभवातिवृत्त वैचित्र्यमुल्लसितविभ्रममायताक्ष्याः । ०७१९२ तद्भूरिसात्त्विकविकारमपास्तधैर्यमाचार्यकं विजयि मान्मथमाविरासीत् ॥ ०७२०१ अत्रान्तरे च कुलटाकुलवर्त्मघात संजातपातक इव स्फुटलाञ्छनश्रीः । ०७२०२ वृन्दावनान्तरमदीपयद्ंशुजालैर्दिक्सुन्दरीवदनचन्दनबिन्दुरिन्दुः ॥ ०७२११ अत्रापि भारतं श्रेष्ठं जम्बुद्वीपे महामुने । ०७२१२ यतो हि कर्मभूरेषा अतोऽन्या भोगभूमयः ॥ ०७२२१ अत्रायातं पथिक भवता कर्मणाकारि पथ्यं तथ्यं ब्रूमः पुनरपि सखे साहसं मा विधासीः । ०७२२२ वामाक्षीणां नयननलिनप्रान्तनिर्धूतधैर्याः स्वां मर्यादामिह हि नगरे योगिनोऽपि त्यजन्ति ॥ ०७२३१ अत्रर्द्रचन्दनकुचार्पितसूत्रहार सीमन्तचुम्बिसिचयस्फुटबाहुमूलः । ०७२३२ दूर्वाप्रकाण्डरुचिरासु गुरूपभोगो गौडाङ्गनासु चिरमेष चकास्ति वेषः ॥ ०७२४१ अत्रार्यः खरदूषणत्रिशिरसां नादानुबन्धोद्यमे रुन्धाने भुवनं त्वया चकितया योद्धा निरुद्धः क्षणम् । ०७२४२ सस्नेहाः सरसाः सहासरभसाः सभ्रू भ्रमाः सस्पृहाः सोत्साहास्त्वयि तद्बले च निदधे दोलायमाना दृशः ॥ ०७२५१ अत्रावासपरिग्रहं गृहपतेराचक्ष्व चण्डोद्यमैः चण्डालैरुपसेविताः सखि धनुर्हस्तैः पुरस्तादिमाः । ०७२५२ उत्कालाकुलसारमेयरसनालेलिह्यमानोन्नत द्वाराग्रत्वगवास्थिसास्रशकलस्रग्वल्लयः पल्लयः ॥ ०७२६१ अत्राशितं शयितमत्र निपीतमत्र सायं तया सह मया विधिवञ्चितेन । ०७२६२ इत्यादि हन्त परिचिन्तयतो वनान्ते रामस्य लोचनपयोभिरभूत्पयोधिः ॥ ०७२७१ अत्रासीत्किल नन्दसद्म शकटस्यात्राभवद्भञ्जनं बन्धच्छेदकरोऽपिदामभिरभूद्बद्धोऽत्र दामोदरः । ०७२७२ इत्थं माथुरवृद्धवक्त्रविगलत्पीयूषधारां पिबन्नानन्दाश्रुधरः कदा मधुपुरीं धन्यश्चरिष्याम्यहम् ॥ ०७२८१ अत्रासीत्फणिपाशबन्धनविधिः शक्त्या भवद्देवरे गाढं वक्षसि ताडिते हनुमता द्रोणाद्रिरत्राहृतः । ०७२८२ दिव्यैरिन्द्रजिदत्र लक्ष्मणशरैर्लोकान्तरं प्रापितः केनाप्यत्र मृगाक्षि राक्षसपतेः कृत्ता च कण्ठ्टवी ॥ ०७२९१ अत्रास्थः पिशितं शवस्य कठिनैरुत्कृत्य कृत्स्नं नखैर्नग्नस्नायुकरालघोरकुहरैर्मस्तिष्कदिग्धाङ्गलिः । ०७२९२ संदश्यौष्ठपुटेन भुग्नवदनः प्रेतश्चिताग्निद्रुतं सूत्कारैर्नलकास्थिकोटरगतं मज्जानमाकर्षति ॥ ०७३०१ अत्रास्मिन् सुतनु लतागृहेऽस्ति रम्यं मालत्याः कुसुममनुच्चितं परेण । ०७३०२ इत्युक्त्वा मृदुकरपल्लवं गृहीत्वा मुग्धाक्षी रहसि निनाय कोऽपि धन्यः ॥ ०७३११ अत्रिलोचनसंभूतज्योतिरुद्गमभासिभिः । ०७३१२ सदृशण्शोभतेऽत्यर्थं भूपाल तव चेष्टितम् ॥ ०७३२१ अत्रैव दास्यसि विमुक्तिमथापि याचे मातः शरीरपतनं मणिकर्णिकायाम् । ०७३२२ अस्तु स्वकृत्यमनुकम्पनमीश्वराणां दासस्य कर्मकरतैव तथा स्वकृत्यम् ॥ ०७३३१ अत्रैव सरसि जातं विकसितमत्रैव निर्भरं नलिनैः । ०७३३२ कालवशागततुहिनैर्विलीनमत्रैव हा कष्टम् ॥ ०७३४१ अत्रैष स्वयमेव चित्रफलके कम्पस्खलल्लेखया संतापार्तिविनोदनाय कथमप्यालिख्य सख्या भवान् । ०७३४२ बाष्पव्याकुलमीक्षितः सरभसं चूताङ्कुरैरर्चितो मूर्ध्ना च प्रणतः सखीषु मदनव्याजेन चापह्नुतः ॥ ०७३५१ अत्रोत्पातघनेन मन्त्रिविकले शून्याम्बरव्यापिना धृष्टस्वप्रकृतिक्रियासमुचिते ग्रमे तथा जृम्भितम् । ०७३५२ रथ्याकर्दमवाहिनामतिशुचिस्वच्छात्मनामन्तरं नाप्यज्ञायि जनैर्यथौघपयसां स्रोतोजलानामपि ॥ ०७३६१ अत्रोद्याने मया दृष्टा वल्लरी पञ्चपल्लवा । ०७३६२ पल्लवे पल्लवे ताम्रा यस्यां कुसुममञ्जरी ॥ ०७३७१ अत्वरा सर्वकार्येषु त्वरा कार्यविनाशिनी । ०७३७२ त्वरमाणेन मूर्खेण मयूरो वायसीकृतः ॥ ०७३८१ अथ कालाग्निरुद्रस्य तृतीयनयनोत्थिता । ०७३८२ ज्वाला दहति तत्सर्वं निर्वाणं ब्रह्मणो यतः ॥ ०७३९१ अथ कृतकविहङ्गैः पार्थिवोद्दूलयन्तैस्तुमुलमुपरिपातादम्बुवर्षात्त्रसन्त्यः अविगलितसपत्नीगात्रसंमर्ददुःखाः प्रणयिनमभिपेतुर्हानिनादेन देव्यः ॥ ०७४०१ (अर्जुन उवाच) अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः । ०७४०२ अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ॥ ०७४११ (श्रीभगवानुवाच) काम एष क्रोध एष रजोगुणसमुद्भवः । ०७४१२ महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥ ०७४२१ धूमेनाव्रियते वह्निर्यथादर्शो मलेन च । ०७४२२ यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् ॥ ०७४३१ अथ कोकिल कुरु मौनं जलधरसमयेऽपि पिच्छिला भूमिः । ०७४३२ विकसति कुटजकदम्बे वक्तरि भेके कुतस्तवावसरः ॥ ०७४४१ अथ धूकस्वरो वामे यात्रायां गच्छतः शुभः । ०७४४२ दक्षिणे मृतये किंचिद्दुष्टं दर्शनमस्य हि ॥ ०७४५१ अथ जगदवगाढं वासरान्तापचारात्तिमिरपटलवृद्धावप्रतीकारसत्त्वम् । ०७४५२ शशिभिषगनुपूर्वं शीतहस्तो भिषज्यन्नधिकविशदवक्त्रः स्वैरभावं चकार ॥ ०७४६१ अथ दीर्घतमं तमः प्रवेक्ष्यन् सहसा रुग्णरयः स संभ्रमेण । ०७४६२ निपतन्तमिवोष्णरश्मिमुर्व्यां वलयीभूततरुं धरां च मेने ॥ ०७४७१ अथ देहं स्थिरीर्क्तुं योगिनां सिद्धिमिच्छताम् । ०७४७२ कथ्यन्ते शुद्धकर्माणि यैः सिद्धिं प्रापुरुत्तमाः ॥ ०७४८१ अथ नगरधृतैरमात्यरत्नैः पथि समियाय स जाययाभिरामः । ०७४८२ मधुरिव कुसुमश्रिया सनाथः क्रममिलितैरलिभिः कुतूहलोत्कैः ॥ ०७४९१ अथ नभसि निरीक्ष्य व्याप्तदिक्चक्रवालं सजलजलदजालं प्राप्तहऋषप्रकर्षः । ०७४९२ विहितविपुलबर्हाडम्बरो नीलकण्ठो मदमृदुकलकण्ठो नाट्यमङ्गीचकार ॥ ०७५०१ अथ नयनसमुत्थं ज्योतिरत्रेरिव द्यौः सुरसरिदिव तेजो वह्निनिष्ठ्यूतमैशम् । ०७५०२ नरपतिकुलभूत्यै गर्भमाधत्त राज्ञी गुरुभिरभिनिविष्टं लोकपालानुभावैः ॥ ०७५११ अथ नित्यमनित्यं वा नेह शोचन्ति तद्विदः । ०७५१२ नान्यथा शक्यते कर्तुं स्वभावः शोचतामिति ॥ ०७५२१ अथ पङ्क्तिमतामुपेयिवद्भिः सरसैर्वक्रपथश्रितैर्वचोभिः । ०७५२२ क्षितिभर्तुरुपायनं चकार प्रथमं तत्परतस्तुरङ्गमाद्यैः ॥ ०७५३१ अथ पथिकवधूदहनः शनकैरुदभून्निशाकरालोकः । ०७५३२ कुमुदप्रबोधदूतो व्यसनगुरुश्चक्रवाकीणाम् ॥ ०७५४१ अथ प्रसन्नेन्दुमुखीन् सिताम्बरा समाययावुत्पलपत्रलोचना । ०७५४२ सपङ्कजा श्रीरिव गां निषेवितुं सहंसबालव्यजना शरद्वधूः ॥ ०७५५१ अथबद्धजेटे रामे सुमन्त्रे गृहमागते । ०७५५२ त्यक्तो राजा सुतत्यागादविश्वस्तैरिवासुभिः ॥ ०७५६१ अथ भद्राणि भूताणि हीनशक्तिरहं परम् । ०७५६२ मुदं तदापि कुर्वीत हानिर्द्वेषफलं यतः ॥ ०७५७१ अथ मनसिजदिग्ज्याभिशंसी जलधरदुग्दुभिराततान शब्दम् । ०७५७२ तदनु तदनुजीविभिः कदम्बैः कवचितमुन्मदषट्पदच्छलेन ॥ ०७५८१ अथ मन्त्रमिमं कर्ने जपेद्दंशं स्पृशेत्तथा । ०७५८२ एकविंशतिवारं च वृश्चिकक्ष्वेडशान्तये ॥ ०७५९१ अथ मन्मथवाहिनीपरागः किमपि ज्योतिरुदस्फुरत्पुरस्तात् । ०७५९२ तिमिरस्य जरा चकोरकूरं कुलडाकेलिबनीदवानलार्चिः ॥ ०७६०१ अथ रतिरभसादलीकनिद्रा मधुरविघूर्णितलोचनोत्पलाभिः । ०७६०२ शयनतलमशिश्रियन् वधूभिः सह मदमन्मथमन्थरा युवानः ॥ ०७६११ अथ राज्ञा दरः कार्यो न तु कस्यां चिदापदि । ०७६१२ अपि चेतसि दीर्णः स्यान्नैव वर्तेत दीर्णवत् ॥ ०७६२१ अर्थतुपक्वात्कलतोऽवशोषिताद्विकृष्य बीजं पयसा निषिच्य । ०७६२२ विशोषितं पञ्चदिनानि सर्पिषा विडङ्गमिश्रेण च धूपयेत्ततः ॥ ०७६३१ अथर्वविधितत्त्वज्ञैर्ब्राह्मणैर्विजितेन्द्रियैः । ०७६३२ मन्त्रतन्त्रविधानज्ञैर्दूरादुन्मूलयेद्रिपून् ॥ ०७६४१ अथर्वाम्नायतत्त्वज्ञस्तन्त्रज्ञः क्रतुकर्मठः धनुर्वेदस्य वेत्ता च पुरोधा राजसंमतः ॥ ०७६५१ अथ लक्ष्मणानुगतकान्तवपुर्जलधिं विलङ्घ्य शशिदाशरथिः । ०७६५२ परिवारितः परित ऋक्षगनैस्तिमिरौघराक्षसकुलं बिभिदे ॥ ०७६६१ अथवा नश्यति प्रज्ञा प्राज्ञस्यापि नरस्य हि । ०७६६२ प्रतिकूले गते दैवे विनाशे समुपस्थिते ॥ ०७६७१ अथवा प्रोच्यते ध्यानमन्यदेवात्र योगिनाम् । ०७६७२ रहस्यं परमं मुक्तेः कारणं प्रथमं च यत् ॥ ०७६८१ अथवा भवतः प्रवर्तना न कथं पिष्टमियं पिनष्टि नः । ०७६८२ स्वत एव सतां परार्थता ग्रहणानां हि यथा यथार्थता ॥ ०७६९१ अथवाभिनिविष्टबुद्धिषु व्रजति व्यर्थकतां सुभाषितम् । ०७६९२ रविरागिषु शीतरोचिषः करजालं कमलाकरोष्विव ॥ ०७७०१ अथवा मम भाग्यविप्लवादशनिः कल्पित एष वेधसा । ०७७०२ यदनेन तरुर्न पातितः क्षिपता तद्विडपाश्रया लता ॥ ०७७११ अथवा मूलसंस्थानामुद्घातैस्तु प्रबोधयेत् । ०७७१२ सुप्तां कुण्डलिनीं शक्तिं बिसतन्तुनिभाकृतिम् ॥ ०७७२१ अथवा मृदु वस्तु हिंसितुं मृदुनैवारभते प्रजान्तकः । ०७७२२ हिमसेकविपत्तिरत्र मे नलीनी पूर्वनिदर्शनं मता ॥ ०७७३१ अथ वासवस्य वचनेन रुचिरवदनस्त्रिलोचनम् । ०७७३२ क्लान्तिरहितमभिराधयितुं विधिवत्तपांसि विदधे धनंजयः ॥ ०७७४१ अथ संसारसंहारवामनाबन्धवासितः । ०७७४२ अजायत वृषारूढो भैरवो महसां निधिः ॥ ०७७५१ अथ स ललितयोषिद्भ्रूलताचारुशृङ्गं रतिवलयपदाङ्के चापमासज्य कण्ठे । ०७७५२ सहचरमधुहस्तन्यस्तुचूताङ्कुरास्त्रश्शतमखमुपतस्थे प्राञ्जलिः पुष्पधन्वा ॥ ०७७६१ अथ स विषयव्यावृत्तात्मा यथाविधि सूनवे नृपतिककुदं दत्त्वा यूने सितातपवारणम् । ०७७६२ मुनिवनतरुच्छायां देव्या तया सह शिश्रिये गलितवयसामिक्ष्वाकूणामिदं हि कुलव्रतम् ॥ ०७७७१ अथ सान्द्रसांध्यकिरणारुणितं हरिहेतिहूति मिथुनं पततोः । ०७७७२ पृथगुत्पपात विरहार्तिदलद्धृदयस्रुतासृगनुलिप्तमिव ॥ ०७७८१ अथ सामान्यशृङ्गारे युवतीनां प्रशंसनम् । ०७७८२ स्त्रीपुंसजातिकथनं तयोः संयोगवर्णनम् ॥ ०७७९१ अथ स्फुरन्मीनविधूतपङ्कजा विकङ्कतीरस्खलितोर्मिसंहतिः । ०७७९२ पयोऽवगाढुं कलहंसनादिनी समाजुहावेव वधूः सुरापगा ॥ ०७८०१ अथ स्वमादाय भयेन मन्थनाच्चिरत्नरत्नाधिकमुच्चितं चिरात् । ०७८०२ निलीय तस्मिन्निवसन्नपांनिधिर्वने तडाको ददृशोऽवनीभुजा ॥ ०७८११ अथ स्वस्थाय देवाय नित्याय हतपाप्मने । ०७८१२ त्यक्तक्रमविभागाय चैतन्यज्योतिषे नमः ॥ ०७८२१ अथागत्य भुवं राज्ञां गता वाहनतां हयाः । ०७८२२ तेषां धर्मार्थकामांश्च साधयन्त्युपकारिणः ॥ ०७८३१ अथाङ्गराजादवतार्य चक्षुर्याहीति जन्यामवदत्कुमारी । ०७८३२ नासौ न काम्यो न च वेद सम्यग्दृष्टुं न सा भिन्नरुचिर्हि लोकः ॥ ०७८४१ अथातः संप्रवक्ष्यामि लक्षणानि हि वाजिनाम् । ०७८४२ शुभानि वर्णैरावर्तैस्तानि विद्याद्विचारतः ॥ ०७८५१ अथातः संप्रवक्ष्यामि हयारोहणमुत्तमम् । ०७८५२ येन विज्ञातमात्रेण रेवन्तः प्रियतां व्रजेत् ॥ ०७८६१ अथात्मनः शब्दगुणं गुणज्ञः पदं विमानेन विगाहमानः । ०७८६२ रत्नाकरं वीक्ष्य मिथः स जायां रामाभिधानो हरिरित्युवाच ॥ ०७८७१ अथानन्दकरं वक्ष्ये षडर्तूनां च वर्णनम् । ०७८७२ यद्रसास्वादमुदिता विभान्ति विबुधालयः ॥ ०७८८१ अथानुक्रमद्वाराणि विरच्यन्तेऽत्र वाङ्मये । ०७८८२ अन्योक्तिसूक्तमुक्तालीं समुद्धृत्य श्रुताम्बुधेः ॥ ०७८९१ अथापि नापसज्जेत स्त्रीषु स्त्रैणेषु चार्थवित् । ०७८९२ विषयेन्द्रियसंयोगान्मनः क्षुभ्यति नान्यथा ॥ ०७९०१ अथाप्रशस्ताः खरतुल्यनादाः प्रदीप्तपुच्छाः कूनखा विवर्णाः । ०७९०२ निकृत्तकर्णा द्विपमस्तकाश्च भवन्ति ये वा सिततालुजिह्वाः ॥ ०७९११ अथायतनसंनिधौ भगवतो भवानीपतेर्मनोहरमचीखनद्भुवनभूषणं भूपतिः । ०७९१२ विगाहनकुतूहलोत्तरलपौरसीमन्तिनी पयोधरभरत्रुटद्विकटवीचिमुद्रं सरः ॥ ०७९२१ अथाशुद्धोद्भवो ग्राम्यनर्तक्स्येव यो भवेत् । ०७९२२ कैतवस्नेहमापन्नो भवः संकीर्ण उच्यते ॥ ०७९३१ अथाश्वानां जन्मदेशान् प्रवक्ष्याम्यनुपूर्वशः । ०७९३२ उत्तमानां च मध्यानां हीनानां यत्र संभवः ॥ ०७९४१ अथाससादास्तमनिन्द्यतेजा जनस्य दूरोज्झितमृत्युभीतेः । ०७९४२ उत्पत्तिमद्वस्तु विनाश्यवश्यं यथाहमित्येवमिवोपदेष्टुम् ॥ ०७९५१ अथेतरे सप्त रघुप्रवीरा ज्येष्ठं पुरोजन्मतया गुणैश्च चक्रुः कुशं रत्नविशोषभाजं सौभ्रात्रमेषां हि कुलानुसारि ॥ ०७९६१ अथेदं रक्षोभिः कनकहरिणच्छद्मविधिना तथा वृत्तं पापैर्व्यथयति यथा क्षालितमपि । ०७९६२ जनस्थाने शून्ये विकलकरणैरार्यचरितैरपि ग्रावा रोदित्यपि दलति वज्रस्य हृदयम् ॥ ०७९७१ अथेह कथ्यतेस्माभिः कर्मना येन बन्धनम् । ०७९७२ छिद्यते सदुपायेन श्रुत्वा तत्र प्रवर्त्यताम् ॥ ०७९८१ अथैतत्पूर्णमभ्यात्मं यच्च नेत्यनृतं वचः । ०७९८२ सर्वं नेत्यनृतं ब्रूयात्स दुष्कीर्तिः स्वसन्मृतः ॥ ०७९९१ अथो गणपतिं वन्दे महामोदविधायिनम् । ०७९९२ विद्याधरगणैर्यस्य पूज्यते कण्ठगर्जितम् ॥ ०८००१ अथोच्चकैर्जरठकपोतकंधरा तनूरुहप्रकरविपाण्डुरद्युति । ०८००२ बलैश्चलच्चरणविधूतमुच्चरद्धनावलीरुदचरत क्षमारजः ॥ ०८०११ अथोच्यते श्वानरुतस्य सारं सारं समस्तेष्वपि शाकुनेषु । ०८०१२ विस्पष्टचेष्टं शुभलक्षणं च शुभाशुभं प्राक्तनकर्मपाकम् ॥ ०८०२१ अथोत्तरस्यां दिशि खञ्जरीटमालोक्य कोऽपि स्मितमादधानः । ०८०२२ कस्याश्चिदास्ये स्मितचारुभासि सभावयामास विलोचनानि ॥ ०८०३१ अथोद्ययौ बालसुहृत्स्मरस्य शयामाधवः श्यामललक्ष्मभङ्ग्या । ०८०३२ तारावधूलोचनचुम्बनेन लीलाविलीनाञ्जनबिन्दुरिन्दुः ॥ ०८०४१ अथोपगूढे शरदा शशाङ्के प्रावृड्ययौ शान्ततडित्कटाक्षा । ०८०४२ कासां न सौभाग्यगुणोऽङ्गनानां नष्टः परिभ्रष्ट्पयोधराणाम् ॥ ०८०५१ अदः समित्संमुखवीरयौवत त्रटद्भुजाकम्बुमृणालहारिणी । ०८०५२ द्विषद्गणस्त्रैणदृगम्बुनिर्झरे यशोमरालावलिरस्य खेलति ॥ ०८०६१ अदण्डनमदण्ड्यानां दण्ड्यानां चापि दण्डनम् । ०८०६२ अग्राह्याग्रहणं चैव ग्राह्याणां ग्रहणं तथा ॥ ०८०७१ अदण्ड्यान् दण्डयन् राजा दण्ड्यांश्चैवाप्यदण्डयन् । ०८०७२ अयशो महदाप्नोति नरकं चैव गच्छति ॥ ०८०८१ अदत्तं नादत्ते कृतसुकृतकामः किमपि यः शुभश्रेणिस्तस्मिन् वसति कलहंसीव कमले । ०८०८२ विपत्तस्माद्दूरं व्रजति रजनीवाम्बरमणेर्विनीतं विद्येव त्रिदिवशिवलक्ष्मीर्भजति तम् ॥ ०८०९१ अदत्तदोषेण भवेद्दरिद्रो दरिद्रदोषेण करोति पापम् । ०८०९२ पापादवश्यं नरकं प्रयाति पुनर्दरिद्रः पुनरेव पापी ॥ ०८१०१ अदत्तभुक्तमुत्सृज्य धनं सुचिररक्षितम् । ०८१०२ मूषका इव गच्छन्ति कदर्याः स्वक्षये क्षयम् ॥ ०८१११ अदत्तानामुपादानं हिंसा चैवाविधानतः । ०८११२ परदारोपसेवा च शारीरं त्रिविधं स्मृतम् ॥ ०८१२१ अदत्तेत्यागता लज्जा दत्तेति व्यथितं मनः । ०८१२२ धर्मस्नेहान्तरे न्यस्ता दुःखिताः खलु मातरः ॥ ०८१३१ अदनस्पृहया दुरीश्वराणां सदन्द्वारि वितर्दिमाश्रयन्ताम् । ०८१३२ अपुनर्भवसाधनं शरीरं जरयामो वयमों नमः शिवाय ॥ ०८१४१ अदभ्रमभ्रोपलपट्टकेषु ये शितीक्रियन्ते मदनेन पत्रिणः । ०८१४२ तडिल्लता तन्निकषोत्थपावक स्फुलिङ्गभङ्गीं ललिताङ्गि सेवते ॥ ०८१५१ अदम्भा हि रम्भा विलक्षा च लक्ष्मीर्घृताची ह्रिया चीरसंच्छादितास्या । ०८१५२ अहो जायते मन्दवर्णाप्यपर्णा समाकर्ण्य तस्या गुणस्यैकदेशम् ॥ ०८१६१ अदयं घर्ष शिलायां दह वा दाहेन भिन्धि लौहेन । ०८१६२ हे हेमकार कनकं म मां गुञ्जाफलैस्तुलय ॥ ०८१७१ अदय दशसि किं त्वं बिम्बबुद्ध्याधरं मे भव चपल निराशः पक्वजम्बूफलानाम् । ०८१७२ इति दयितमवेत्य द्वारदेशाप्तमन्या निगदति शुकमुच्चैः कान्तदन्तक्षतौष्ठी ॥ ०८१८१ अदर्शनादापतितः पुनश्चादर्शनं गतः । ०८१८२ न त्वासौ वेद न त्वं तं कः सन् कमनुशोचसि ॥ ०८१९१ अदर्शनादापतिताः पुनश्चादर्शनं गताः । ०८१९२ न ते तव न तेषां त्वं तत्र का परिदेवना ॥ ०८२०१ अदर्शने दर्शनमात्रकामा दृष्टौ परिष्वङ्गरसैकलोला । ०८२०२ आलिङ्गितायां पुनरायताक्ष्यामाशास्महे विग्रहयोरभेदम् ॥ ०८२११ अदाक्षिण्यादतीवोग्राः पवना इव दुर्जनाः । ०८२१२ गुरूनपि प्रतिक्षेप्तुं प्रयतन्ते क्षमाभृतः ॥ ०८२२१ अदाता पुरुषस्त्यागी दाता त्यागी च नित्यशः । ०८२२२ इति ज्ञात्वा स्वयं बुद्धया धनं दद्यात्पुनः पुनः ॥ ०८२३१ अदाता पुरुषस्धनं संत्यज्य गच्छति । ०८२३२ दातारं कृपणं मन्ये मृतोऽप्यर्थं न मुञ्चति ॥ ०८२४१ अदातारं दातृप्रवरमनयं विश्वविनयं विरूपं रूपाढ्यं विगतजयिनं विश्वजयिनम् । ०८२४२ अकुल्यं कुल्यं त्वामहमवदमाशापरवशात्मृषावादेत्युक्तिस्त्वयि खलु मृषावादिनि मयि ॥ ०८२५१ अदाता वंशदोषेण कर्मदोषाद्दरिद्रता । ०८२५२ उत्मादो मातृदोषेण पितृदोषेण मूर्खता ॥ ०८२६१ अदातृमानसं क्वापि न स्पृशन्ति कवेर्गिरः । ०८२६२ दुःखायैवातिवृद्धस्य विलासास्तरुणीकृताः ॥ ०८२७१ अदानमीषद्दानं च किंचित्कोपाय दर्धियाम् । ०८२७२ संपूर्णदानं प्रकृतिर्विरामो वैरकारणम् ॥ ०८२८१ अदान्तस्याविनीतस्य वृथापण्डितमानिनः । ०८२८२ न गुणाय भवन्ति स्म नटस्येवाजितात्मनः ॥ ०८२९१ अदाहि यस्तेन दशार्धबाणः पुरा पुरारेर्नयनालयेन । ०८२९२ न निर्दहंस्तं भवदक्षिवासी न वैरशुद्धेरधुनाधर्मणः ॥ ०८३०१ अदीप्तेऽग्नौ हतो होमो हता भुक्तिरसाक्षिका । ०८३०२ उपजीव्या हता कन्या स्वार्थे पाकक्रिया हता ॥ ०८३११ अदीर्घं कालमापन्नः प्रश्रयं युवतेः स्मरः । ०८३१२ प्रगल्भ्यते मनस्येव मुघं वपुषि जायते ॥ ०८३२१ बिभेत्यङ्गार्पणे वाच्छत्यालिख्यातां रतिं प्रिये । ०८३२२ उक्तप्रत्युक्तसंमूढा संमुखं न निरीक्षते ॥ ०८३३१ रतचूतफलोत्पाकरसैः कान्तं न धिन्वती । ०८३३२ बाला निदाघलक्ष्मीव तापयत्येव केवलम् ॥ ०८३४१ अदीर्घदर्शिभिः क्रूरैर्मूढैरिन्द्रियसायकैः । ०८३४२ हमद्भिः क्रियते कर्म रुदद्भिरनुभूयते ॥ ०८३५१ अदीर्घसूत्रः स्मृतिमान् कुतज्ञो नीतिशास्त्रवित् । ०८३५२ धीमानायतिदर्शी च मन्त्री राज्ञः सुसंनिधिः ॥ ०८३६१ अदुर्गविषयः कस्य नारेः परिभवास्पदम् । ०८३६२ अदुर्गोऽनाश्रयो राजा पोतच्युतमनुष्यवत् ॥ ०८३७१ अदृष्टापतितां भार्यां मूढो यस्तु परित्यजेत् । ०८३७२ सप्तजन्मनि स स्त्रीत्वं लभते नात्र संशयः ॥ ०८३८१ अदुष्टापतितां भार्यां यौवने यः परित्यजेत् । ०८३८२ स जीवनान्ते स्त्रीत्वं च वन्ध्यत्वं च समाप्नुयात् ॥ ०८३९१ अदूरगमनं तीर्थमदेहदमनं तपः । ०८३९२ अनम्भःसंभवं स्नानं मातुश्चरणपङ्कजम् ॥ ०८४०१ अदृष्यन्ति पुरस्तेन खेलाः खञ्जनपङ्क्तयः । ०८४०२ अस्मय्रन्त विनिःश्वस्य प्रियानयनविभ्रमाः ॥ ०८४११ अदृष्टगुणदोषाणामधृतानां च कर्मणाम् । ०८४१२ नान्तरेण क्रियां तेषां फल्मिष्टं प्रवर्तते ॥ ०८४२१ अदृष्टपूर्वः कण्ठोऽयं कान्ताया भुवन्त्रये । ०८४२२ यस्माद्विणानिनादस्य समुद्भूतिर्विभाव्यते ॥ ०८४३१ अदृष्टपूर्वमस्माभिर्यदेतद्दृश्यतेऽधुना । ०८४३२ विषं विषधरैः पीतं मूर्छिताः पथिकाङ्गनाः ॥ ०८४४१ अदृष्टपूर्वानादाय भावानपरिशङ्कितान् । ०८४४२ इष्टानिष्टान्मनुष्याणामस्तं गच्छन्ति रात्रयः ॥ ०८४५१ अदृष्टपूर्वा बहवः सहायाः सर्वे पदस्थस्य भवन्ति वश्याः । ०८४५२ अर्थाद्विहीनस्य पदच्युतस्य भवन्ति काले स्वजनोऽपि शत्रुः ॥ ०८४६१ अदृष्टमुखभङ्गस्य युक्तमन्धस्य याचितुम् । ०८४६२ अहो बत महत्कष्टं चक्षुष्मानपि याचते ॥ ०८४७१ अदृष्टव्यापारं गतवति दिनानामधिपतौ यशः शेषीभूते शशिनि गतधाम्नि ग्रहगणे । ०८४७२ तथान्धं संजातं जगदुपनते मेघसमये यथामी गण्यन्ते तमसि पटवः कीटमणयः ॥ ०८४८१ अदृष्टे दर्शनोत्कण्ठा दृष्टे विच्छेदभीरुता । ०८४८२ तदृष्टेन न दृष्टेन भत्रता लभ्यते मुखम् ॥ ०८४९१ अदेशकालार्थमनायतिक्षमं यदप्रियं लाघवकारि चात्मनः । ०८४९२ विचिन्त्य बुद्ध्या मुहुरप्यवैम्यहं न तद्वचो हालहलं हि तद्विषम् ॥ ०८५०१ अदेशकाले यद्दानमपात्रेभ्यश्च दीयते । ०८५०२ असत्कृतमवज्ञातं तत्तामसमुदाहृदम् ॥ ०८५११ अदेशस्थो हि रिपुणा स्वल्पकेनापि हन्यते । ०८५१२ ग्राहोऽल्पीयानपि जले जलेन्द्रमपाइ कर्षति ॥ ०८५२१ अदैवं दैवतं कुर्युर्दैवतं चाप्यदैवतम् । ०८५२२ लोकपालान् सृजेयुश्च लोकानन्यांस्तथा द्विजः ॥ ०८५३१ अदोषाद्दोषाद्वा त्यज्ति विपिने तां यदि भवानभ्रद्रं भद्रं वा त्रिभुवनपते त्वां वदतु कः । ०८५३२ इदं क्रूरं मे स्मरति हृदयं यत्किल तया त्वदर्थ कान्तारे कुलतिलक नात्मापि गणितः ॥ ०८५४१ अद्भिः शुध्यन्ति वस्त्राणि मनः सत्येन शुध्यति । ०८५४२ अहिंसया च भूतात्मा बुद्धिर्ज्ञानेन शुध्यति ॥ ०८५५१ अद्भिर्गात्राणि शुध्यन्ति मनः सत्येन शुध्यति । ०८५५२ विद्यातपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुध्यति ॥ ०८५६१ अद्भुतस्तक्र्पाथोधिरगाधी यस्य वर्धकः । ०८५६२ अक्षपादोऽतमःस्पृष्टस्त्वकलङ्कः कलानिधिः ॥ ०८५७१ अद्भ्योऽग्निर्ब्रह्मतःक्षत्रमश्मनो लोहमुत्थितम् । ०८५७२ तेषां सर्वत्रगं तेजः स्वासु योनिषु साम्यति ॥ ०८५८१ अद्यतनो योद्धव्ये शकुनो विहयाय याक्रिकविरुद्वः । ०८५८२ दिवसान्तरिते युद्धे क्षेमः प्रास्थानिकः शकुनः ॥ ०८५९१ अद्य धारा सदाधारा सदालम्बा सरस्वती । ०८५९२ पण्डिता मण्डिताः सर्वे भोजराजे भुवं गते ॥ ०८६०१ अद्य प्रभृत्यवनताङ्गि तवास्मि दासः क्रीतस्तपोभिरिति वादिनि चन्द्रमौलौ । ०८६०२ अह्नाय सा नियमजं क्लममुत्ससर्ज क्लेशः फलेन हि पुनर्नवतां विधत्ते ॥ ०८६११ अद्य भोमिदिनं सत्यं सत्यमप्रस्तुतं तव । ०८६१२ तथापि दूति गन्तव्यं नार्तः कालमपेक्षते ॥ ०८६२१ अद्य मे सफलमायतनेत्रे जीवितं मदनसंश्रयभावम् । ०८६२२ आगतासि भवनं मम यस्मात्स्वागतं तव वरोरु निषीद ॥ ०८६३१ अद्य यावदपि येन निबद्धौ न प्रभू विचलितुं बलिविन्ध्यौ । ०८६३२ आस्थितावितथतागुणपाशस्त्वादृशा स विदुषा दुरपासः ॥ ०८६४१ अद्य शीतं वरिवर्ति सरीसर्ति समीरणः । ०८६४२ अपत्नीको मरीमर्ति नरीनर्ति कुचोष्णवान् ॥ ०८६५१ अद्य स प्रवसतीति सुभ्रुवः श्रोत्रसीमनि विजृम्भिते ध्वनौ । ०८६५२ सद्य एव निजपाणिगुम्फिते पुष्पदामनि महोरगभ्रमः ॥ ०८६६१ अद्य सुन्दरि कलिन्दनन्दिनी तीरकुञ्जभुवि केलिलम्पटः । ०८६६२ वादयन्मुरलिकां मुहुर्मुहुर्माधवो हरति मामकं मनः ॥ ०८६७१ अद्य स्वर्गवधूगणे गुणमय त्वत्कीर्तिमिन्दूज्जवलामुच्चैर्गायति निष्कलङ्किमदशामादास्यते चन्द्रमाः । ०८६७२ गीताकर्णनमोदमुक्तयवसग्रासाभिलाषो वद स्वामिन्नङ्कमृगः कियन्ति हि दिनान्येतस्य वर्तिष्यते ॥ ०८६८१ अद्य स्वां जननीमकारणरुषा प्रातः सुदूरं गतां प्रत्यानेतुमितो गतो गृहपतिः क्षुत्वैव मध्यंदिने । ०८६८२ पङ्गुत्वेन शरीरजर्जरतया प्रायः स लक्ष्याकृतिर्दृष्टोऽसौ भवता न किं पथिक हे स्थित्वा क्षणं कथ्यताम् ॥ ०८६९१ अद्यापि कोकनदचारुसरेखहस्तां तां शातकुम्भकलशस्तनचारुगात्रीम् । ०८६९२ बिम्बाधरीं विषमबाणनिपीडिताङ्गीं संचिन्तये द्व्यणुकमध्यतनुप्रकाशाम् ॥ ०८७०१ अद्यापि कोपविमुखीकृतगन्तुकामा नोक्तं वचः प्रतिददाति यदैव वक्त्रम् । ०८७०२ चुम्बामि रोदति भृशं पतितोऽस्मि पादे दासस्तव प्रियतमे भज मां स्मरामि ॥ ०८७११ अद्यापि चाटुशतदुर्ललितोचितार्थं तस्याः स्मरामि सुरतक्लमविह्वलायाः । ०८७१२ अव्यक्तनिःस्वनितकातरक्थ्यमान संकीर्णवर्णरुचितं वचनं प्रियायाः ॥ ०८७२१ अद्यापि तत्कनककुण्डलघृष्टगण्डमास्यं स्मरामि विपरीतरताभियोगे । ०८७२२ आन्दोलनश्रमजलस्फुटसान्द्रबिन्दु मुक्ताफलप्रकरविच्छुरितं प्रियायाः ॥ ०८७३१ अद्यापि तत्कनकगौरकृताङ्गरागं प्रस्वेदबिन्दुविततं वद्नं प्रियायाः । ०८७३२ अन्ते स्मरामि रतिखेदविलोलनेत्रं राहूपरागपरिमुक्तमिवेन्दुबिम्बम् ॥ ०८७४१ अद्यापि तत्कनकरेणुघनोरुदेशे न्यस्तं स्मरामि नखरक्षतलक्ष्म तस्याः । ०८७४२ आकृष्टहेमरुचिराम्बर्मुत्थिताया लज्जावशात्करधृतं च ततो व्रजन्त्याः ॥ ०८७५१ अद्यापि तत्कमलरेणुसुगन्धगन्धि तत्प्रेमवारि मकरध्वजपातकारि । ०८७५२ प्राप्नोम्यहं यदि पुनः सुरतैकतीर्थं प्राणांस्त्यजामि नियतं तदवाप्तिहेतोः ॥ ०८७६१ अद्यापि तत्कृतकचग्रहमाग्रहेण दन्तैर्मया दशनवाससि खण्ड्यमाने । ०८७६२ तस्या मनाङ्मुकुलिताक्षमलक्ष्यमाण सीत्कारगर्भमसकृद्वदनं स्मरामि ॥ ०८७७१ अद्यापि तत्तरलतारकिताक्षमास्यमालिप्रचन्दनरसाहितशोभमस्याः । ०८७७२ कस्तूरिकातिलकतारकिताभिराम गण्डस्थलद्युति मुहुर्मनसा स्मरामि ॥ ०८७८१ अद्यापि तत्प्रणयभङ्गुरदृष्टिपातं तस्याः स्मरामि रतिविभ्रमगात्रभङ्गम् । ०८७८२ वस्त्राञ्चलस्खलनचारुपयोधरान्तं दन्तच्छदं दशनखण्डनमण्डनं च ॥ ०८७९१ अद्यापि तत्सपरिवेषशशिप्रकाशमास्यं स्मरामि जड्गात्रविवर्तनेषु । ०८७९२ तद्वेलदुज्ज्वलकराङ्गुलिजालगुम्फ दोः कन्दलीयुगलकं दयितं प्रियायाः ॥ ०८८०१ अद्यापि तत्सुरतकेलिनिरस्त्रयुद्धं बन्धोपबन्धपतनोत्थितशून्यहस्तम् । ०८७९२ दन्तौष्ठपीडननखक्षतरक्तसिक्तं तस्याः स्मरामि रतिबन्धुरनिष्ठुरत्वम् ॥ ०८८११ अद्यापि तत्सुरतकेलिविमर्दखेद संजातघर्मकणविस्फुरितं प्रियायाः । ०८८१२ आपाण्डुरं तरलतारनिमीलिताक्षं वक्त्रं स्मरामि परिपूर्णनिशाकराभम् ॥ ०८८२१ अद्यापि तद्वदनपङ्कजगन्धलुब्ध भ्राम्यद्द्विरेफचयचुम्बितगण्डयुग्मम् । ०८८२२ लीलावधूतकरपल्लवकङ्कनानां क्वाणो विमूर्च्छति मनः स्तुतरां मदीयम् ॥ ०८८३१ अद्यापि तद्विकसिताम्बुजमध्यगौरं गोरोचनातिलकभासुरफालरेखम् । ०८८३२ ईषन्मदालसविघूर्णितदृष्टिपातं तस्या मुखं प्रति मनो मम गच्छतीदम् ॥ ०८८४१ अद्यापि तन्नयनकज्जलमुज्ज्वलास्यं विश्रान्तकर्णयुगलं परिहासहेतोः । ०८८४२ पश्ये तवात्मनि नवीनपयोधराभ्यां क्षीणं वपुर्यदि विनश्यति नो न दोषः ॥ ०८८५१ अद्यापि तन्मदनकार्मुकभङ्गुरभ्रु दन्तद्युतिप्रकरकर्बुरिताधरोष्ठम् । ०८८५२ कर्णावसक्तपुलकोज्ज्वलदन्तपत्रं तस्याः पुनः पुनरपीह मुखं स्मरामि ॥ ०८८६१ अद्यापि तन्मनसि संपरिवर्तते मे रात्रौ मयि क्षुतवति क्षितिपालपुत्र्या । ०८८६२ जीवेति मङ्गलवचः परिहृत्य कोपात्कर्णे कृतं कनकपत्रमनालपन्त्या ॥ ०८८७१ अद्यापि तां कनककङ्कणभूषिताग्र हस्तां च वक्त्रकमलेन सुनिर्जितेन्दुम् । ०८८७२ लीलावर्तीं सुरतखेदनिमीलिताक्षीं ध्यायामि चेतसि मदाकुललालसाङ्गीम् ॥ ०८८८१ अद्यापि तां कनककान्तिमदालसाङ्गीं व्रीडोत्सुकां निपतितामिव चेष्टमानाम् । ०८८८२ अङ्गाङ्गसङ्गपरिचुम्बनजातमोहां तां जीवनौषधिमिव प्रमधां स्मरामि ॥ ०८८९१ अद्यापि तां कनकचम्पकदामगौरीं फुल्लारविन्दवदनां तनुरोमराजीम् । ०८८९२ सुप्तोत्थितां मदनविह्वलसालसाङ्गीं विद्यां प्रमादगलितामिव चिन्तयामि ॥ ०८९०१ अद्यापि तां कनकपत्रसनाथकर्णामुत्तुङ्गकर्कशकुचार्पिततारहाराम् । ०८९०२ काञ्चीनिपुञ्जितविशालनितम्बबिम्बामुद्दाननूपुररणच्चरणां स्मरामि ॥ ०८९११ अद्यापि तां कटिसमार्पितवामपाणिमाकुञ्चितैकचरणाग्रनिरुद्धभूमिम् । ०८९१२ स्तम्भावलम्बितभुजां पथि मां व्रजन्तं पश्यामि बन्धुरितकंधरमीक्षमाणाम् ॥ ०८९२१ अद्यापि तां कुटिलकुन्तलकेशपाशामुन्तिद्रतामरसपत्रविशालनेत्राम् । ०८९२२ उत्तुङ्गपीवरपयोधरकुङ्मलाढ्यां ध्यायामि चेतसि यथैव गुरूपदेशम् ॥ ०८९३१ अद्यापि तां क्षणवियोगविषोपमे यां सङ्गे पुनर्बहुतराममृताभिषेकाम् । ०८९३२ तां जीवधारणकरीं मदनातपत्रामुद्धृत्तकेशनिवहां सुदतीं स्मरामि ॥ ०८९४१ अद्यापि तां क्षितितले वरकामिनीनां सर्वाङ्गसुन्दरतया प्रथमैकरेखाम् । ०८९४२ शृङ्गारनाटकरसोत्तमपानपात्रीं कान्तां स्मरामि कुसुमायुधबाणखिन्नाम् ॥ ०८९५१ अद्यापि तां गतिनिराकृतराजहंसीं धम्मिल्लनिर्जितकलापमयूखभासाम् । ०८९५२ मत्तश्रिया मदचकोरविलोलनेत्रां संचिन्तयामि कलकण्ट्जसमानकण्ठाम् ॥ ०८९६१ अद्यापि तां गमनमित्युदितं मदीयं श्रुत्वैव भीरुहरिणीमिव चञ्चलाक्षीम् । ०८९६२ वाचः स्खलद्विगलदश्रुहलाकुलाक्षीं संचिन्तयामि गुरुशोकविनम्रवक्त्राम् ॥ ०८९७१ अद्यापि तां गलितबन्धनकेशपाशां स्रस्तस्रजं स्मितसुधामधुराधरौष्ठीम् । ०८९७२ पीनोन्नतस्तनयुगोपरिचारुचुम्बन्मुक्तावलीं रहसि लोलदृशं स्मरामि ॥ ०८९८१ अद्यापि तां चिरयिते मयि तन्निवासं रात्रौ समागतवतीं परिवर्तमानाम् । ०८९८२ गत्वा स्मितं किमपि चण्चलितां निषण्णां सख्या समागतवतीमधिकं स्मरामि ॥ ०८९९१ अद्यापि तां जगति वर्णयितुं न कश्चिच्छक्नोत्यदृष्टसदृशीं च परिग्रहं मे । ०८९९२ दृष्टं द्वयोः सदृशयोः खलु येन रूपं शक्तो भवेद्यदि स एव नरो न चान्यः ॥ ०९००१ अद्यापि तां जघनदर्शनलालसेन कृष्टं मया निवसनांचलमेकपार्श्वात् । ०९००२ पूज्य स्थितामपि ततो मुहुराकृषन्तीं मन्दाक्षसंकुचितनूत्नमुखीं स्मरामि ॥ ०९०११ अद्यापि तां झटिति वक्रितकन्धराग्रां निक्षिप्तपाणिकमलां च नितम्बमिम्बे । ०९०१२ वासांसपार्श्वलसदुल्बणकेशपाशां पश्यामि मां प्रति दृशं बहुशः क्षिपन्तीम् ॥ ०९०२१ अद्यापि तां धवलवेश्मनि रत्नदीप मालामयूखपटलैर्दलितान्धकारे । ०९०२२ प्राप्तोद्यमे रहसि संमुखदर्शनार्थं लज्जाभयार्तनयनामनुचिन्तयामि ॥ ०९०३१ अद्यापि तां नखपदं स्तनमण्डले यद्दत्तं मयास्यमधुपानविमोहितेन । ०९०३२ उद्भिन्नरोमपुलकैर्बहुभिः समन्ताज्जागर्ति रक्षति विलोकयति स्मरामि ॥ ०९०४१ अद्यापि तां न खलु वेद्मि किमीशपत्नी शापं गता सुरपतेरथ कृष्णलक्ष्मीः । ०९०४२ धत्रैव किं नु जगतः परिमोहनाय सा निर्मिता युवतिरत्नदिदृक्षया वा ॥ ०९०५१ अद्यापि तां नववयःश्रियमिन्दुवक्त्रामुत्तुङ्गपीवरपयोधरभारखिन्नाम् । ०९०५२ संपीड्य बाहुयुगलेन पिबामि वक्त्रां प्रोन्मत्तवन्मधुकरः कमलं यथेष्टम् ॥ ०९०६१ अद्यापि तां निजवपुःकृशवेदिमध्यामुत्तुङ्गसंभृतसुधास्तनकुम्भयुग्माम् । ०९०६२ नानाविचित्रकृतमण्डनम्ण्डिताङ्गीं सुप्तोत्थितां निशि दिवा न हि विस्मरामि ॥ ०९०७१ अद्यापि तां निधुवनक्लमनिःसहाङ्गीमापाण्डुगण्डपतितालककुन्तलालीम् । ०९०७२ प्रच्छन्नपापकृतमन्तरिवावहन्तीं कण्ठावसक्तमृदुबाहुलतां स्मरामि ॥ ०९०८१ अद्यापि तां निधुवने मधुपानरक्तां लीलाधरां कृशतनुं चपलायताक्षीम् । ०९०८२ काश्मीरपङ्कमृगनाभिकृताङ्गरागां कर्पूरपूगपरिपूर्णमुखीं स्मरामि ॥ ०९०९१ अद्यापि तां निभृतवक्त्रकमापतन्तं मां द्वारि वीक्ष्य सहसैव मिषेण सुप्ताम् । ०९०९२ मन्दं मयि स्पृशति कण्टकिताङ्गयष्टिमुत्फुल्लगल्लफलकां बहुशः स्मरामि ॥ ०९१०१ अद्यापि तां नृपतिशेखरराजपुत्रीं संपूर्णयौवनमदालसघूर्णनेत्रीम् । ०९१०२ गन्धर्वयक्षसुरकिन्नर्नागकन्यां स्वर्गादहो निपतितामिव चिन्तयामि ॥ ०९१११ अद्यापि तांप्रणयिनीं मृगशावकाक्षीं पीयूषपूर्णकुचकुम्भयुगं वहन्तीम् । ०९११२ पश्याम्यहं यदि पुर्नदिवसावसाने स्वर्गापवर्गनरराजसुखं त्यजामि ॥ ०९१२१ अद्यापि तां प्रथमतो वरसुन्दरीणां स्नेहैकपात्रघटितामवनीशपुत्रीम् । ०९१२२ हंहो जना मम वियोगहुताशनोऽयं सोढुं न शक्यत इति प्रतिचिन्तयामि ॥ ०९१३१ अद्यापि तां प्रथममेव गतं विरागं निर्भर्त्स्य रोषपरुषैर्वचनैर्मुहुर्माम् । ०९१३२ आन्दोलनेन च नितम्बसहायवृत्त्या सम्चिन्तयामि रत्ये सुदतीमभीक्ष्णम् ॥ ०९१४१ अद्यापि तां प्रथमसंगमजातलज्जां बालां रसेन पतिते मयि मन्दपीठे । ०९१४२ फूर्कारकम्पितशिखातरलप्रदीपं कर्णोत्पलेन विनिवारयतीं स्मरामि ॥ ०९१५१ अद्यापि तां भुजलतार्पितकण्ठपाशां वक्षःस्थलं मम पिधाय पयोधराभ्याम् । ०९१५२ ईषन्निमीलितसलीलविलोचनान्तां पश्यामि मृग्धवदनां वदनं पिबन्तीम् ॥ ०९१६१ अद्यापि तां मदनमन्दिरवैजयन्तीमन्तर्गृहे विवसनां दधतीं निशान्ते । ०९१६२ अङ्गैरनङ्गविसरैर्मम गाढ्मङ्गमालिङ्ग्य केलिशयने शयितां स्मरामि ॥ ०९१७१ अद्यापि तां मम मनःपरितापशान्त्यै चक्षुर्विशुद्धतटिनीमलसालसाङ्गीम् । ०९१७२ श्रीखण्डखण्डखचिताचितगात्रयिष्टं तन्वीं सदा हृदयहर्षनिधिं स्मरामि ॥ ०९१८१ अद्यापि तां मयि कपाटसमीपलीने मन्मार्गदत्तदृशमाननदत्तहस्तां मद्गोत्रचिह्नितपदं मृदुकाकलीभिः किंचित्तरङ्गमनसं मनसा स्मरामि ॥ ०९१९१ अद्यापि तां मयि कृतागसि दृष्टभावां भाषां लपत्यपि मुहुर्निगृहीतवाचम् । ०९१९२ रामां विरुद्धघनमन्युसबाष्पकण्ठां निःश्वासशुष्यदधरां रुदतीं स्मरामि ॥ ०९२०१ अद्यापि तां मयि गते चिरकोपयन्तीं यान्तीं समागतवतीं परिवर्तमानाम् । ०९२०२ ऊर्ध्वस्थितां किमपि मञ्चतलं निषण्णां शय्यां समाश्रतवतीमधिकं स्मरामि ॥ ०९२११ अद्यापि तां मयि दृशं तुदतीं स्मरामि स्मेरां स्मरद्वरकरां मधुरां सुताराम् । ०९२१२ अत्युद्बलां सुरतलां कुटिलां सुशीलां निष्पन्दमन्दसमदप्रमदप्रसादाम् ॥ ०९२२१ अद्यापि तां मयि निमीलितचारुनेत्रे कोऽयं वदेत्यभिहितां वदतीं सखीभिः । ०९२२२ मातर्न विद्य इति सस्मितमुल्लसन्तीमुत्फुल्लगण्डफलकां नितरां स्मरामि ॥ ०९२३१ अद्यापि तां मसृणचन्दनपङ्कमिश्र कस्तूरिकापरिमलोत्थविसर्पिगन्दाम् । ०९२३२ अन्योन्यचञ्चुपुटचुम्बनलग्नपक्ष्म युग्माभिरामनयनां शयने स्मरामि ॥ ०९२४१ अद्यापि तां मुखगतैररुणैः कराग्रैरापृच्छ्यमानमपि मां न विभाषयन्तीम् । ०९२४२ तद्वाष्पपूरितदृशं बहु निःश्वसन्तीं चिन्ताकुलां किमपि नम्रमुखीं स्मरामि ॥ ०९२५१ अद्यापि तां पुनः कमलायताक्षीं पश्यामि पीवरपयोधरभारखिन्नाम् । ०९२५२ संपीड्य बाहुयुगलेन पिबामि वक्त्रमुन्मत्तवन्मधुकरः कमलं यथेष्टम् ॥ ०९२६१ अद्यापि तां यदि पुनः श्रवणायताक्षीं पश्यामि दीर्घविरहज्वरिताङ्गयष्टिम् । ०९२६२ अङ्गैरहं समुपगूह्म ततोऽतिगाढं नोन्मीलयामि नयने न च तां त्यजामि ॥ ०९२७१ अद्यापि तां रहसि दर्पणमीक्षमाणां दृष्ट्वा स्फुटं प्रतिनिधिं मयि पृष्ठलीने । ०९२७२ पश्यामि वेपथुमतीं च सुविभ्रमां च लज्जाकुलां च समुदं जितमन्मथां च ॥ ०९२८१ अद्यापि तां विधृतकज्जललोलनेत्रां पृथ्वीं प्रभूतकुसुमाकुलकेशपाशाम् । ०९२८२ सिन्दूरसंलुलितमौक्तिकदन्तकान्तिमाबद्धहेमकटकां रहसि स्मरामि ॥ ०९२९१ अद्यापि तां विधृतककज्जललोलनेत्रां पृथ्वीं प्रभूतकुसुमाकुलकेशपाशाम् । ०९२९२ सिन्दूरसंलुलितमौक्तिकदन्तकान्तिमाबद्धहेमकटकां रहसि स्मरामि ॥ ०९३०१ अद्यापि तां विरहवह्रि निपोडिताङ्गीं तन्वीं कुरङ्गनयनां सुरतैकपात्रीम् । ०९३०२ नानाविचित्रकुतमण्डनमावहन्तीं तां राजहंसगमनां सुदतीं स्मरामि ॥ ०९३११ अद्यापि तां विहसीतां काचभारनम्रां मुक्ताकलापधवलीकृतकण्ठदेशाम् । ०९३१२ तत्केलिमन्दरगिरौ कुसुमायुधस्य कान्तां स्मरामि रुचिरोज्ज्वलपुष्पकेतुम् ॥ ०९३२१ अद्यापि तां शशिमुखीं नवयौवनाढ्यां पीनस्तनीं पुनरहं यदि गौरकान्तिम् । ०९३२२ पश्यामि मन्मथशरानलपीडिताङ्गीं गात्राणि संप्रति करोमि सुशीतलानि ॥ ०९३३१ अद्यापि तां शिखरचारुवलक्षदन्तैर्मुख्यानि कुन्दमुकुलानि जितां च साध्वीम् । ०९३३२ संचिन्तयामि सततं प्रविलोलिचित्तां कामेषुनीरजदृशं वनजावतंसाम् ॥ ०९३४१ अद्यापि तां समपनीतनितम्बवस्त्रां श्यामां च साध्वसरसाकुलविह्वलाङ्गीम् । ०९३४२ एकेन पाणिकमलेन पिधाय गृह्यमन्येन नाभिकुहरं दधतीं स्मरामि ॥ ०९३५१ अद्यापि तां सललितश्लथकेशपाशामीषत्समुन्मिषितघूर्णितवक्रनेत्राम् । ०९३५२ सुप्तोत्थितां विदधतीं मुहुरङ्गभङ्ग पश्यामि दष्टमधरं बहुशः स्पृशन्तीम् ॥ ०९३६१ अद्यापि तां सुनिपुणं यतता मयापि दृष्टं न यत्सदृशतो वदनं कदाचित् । ०९३६२ सौन्दर्यनिर्जितरति द्विजराजकान्ति कान्तामिहातिविमलत्वमहागुणेन ॥ ०९३७१ अद्यापि तां सुरतघूर्णनिमीलिताक्षीं स्रस्ताङ्गयष्टगलितांशुककेशपाशाम् । ०९३७२ शृङ्गारवारिरुहकाननराहहंसीं जन्मान्तरेऽपि निधनेऽप्यनुचिन्तयामि ॥ ०९३८१ अद्यापि तां सुरतजागरघूर्णमान तिर्यग्वलत्तरलतारक्दीर्घनेत्राम् । ०९३८२ शृङ्गारसारकमलाकरराजहंसीं व्रीडाविनम्रवदनामुषसि स्मरामि ॥ ०९३९१ अद्यापि तां सुरतताण्डवसूत्रधारं दुर्वारदर्पजघनग्लपिताङ्गयष्टिम् । ०९३९२ अङ्गं रसैः समुपगुह्य कटिं दधानां किंचिन्निमीलनयनां मनसा स्मरामि ॥ ०९४०१ अद्यापि तां सुरतताण्डवसूत्रधारीं पूर्णेन्दुसुन्दरमुखीं मदविह्वलाङ्गीम् । ०९४०२ तन्वीं विशालजघनस्तनभारनम्रां व्यालोलकुन्तलकलापवतीं स्मरामि ॥ ०९४११ अद्यापि तां सुरतलब्धयशःपताकां लम्बालकां विरहपाण्डुरगण्डभित्तिम् । ०९४१२ स्वप्नेऽपि लोलनयनां क्षणदृष्टनष्टां विद्यां प्रमादगुणितामिव संस्मरामि ॥ ०९४२१ अद्यापि तां सुरभिनिर्भरदन्तभाजं धावन्तमास्यकमलं चलचञ्चरीकम् । ०९४२२ किंचिच्चलल्ललितकुञ्चितवामनेत्रां पश्यामि केलिकमलेन निवारयन्तीम् ॥ ०९४३१ अद्यापि तां सुवदनां वलभौ निषण्णां तद्गेहसंनिधिपदे मयि दृष्टमात्रे । ०९४३२ वीतोत्तरां प्रियसखीषु कुतस्मरासु लज्जाविलासहसितां हृदि चिन्तयामि ॥ ०९४४१ अद्यापि तां सुवदनां स्तनभारनभ्रां श्यामां च वामनयनां रमणीयगात्रीम् । ०९४४२ निद्रालसामलकनिर्जितषट्पदालिं संचिन्तयामि सततं स्मरवैजयन्तीम् ॥ ०९४५१ अद्यापि तां सुशयितां क्षणविप्रबुद्धां निद्रालसां हृदि वहामि कृताङ्गभङ्गाम् । ०९४५२ जृम्भावतीर्णमुखमारुतगन्धलब्ध मुघभ्रमद्भ्रमरविभ्रमलोलनेत्राम् ॥ ०९४६१ अद्यापि तां स्तिमितवस्त्रमिवाङ्गलग्नां प्रौढप्रतापमदनानलतप्तदेहाम् । ०९४६२ बालामनाथशरणामनुकम्पनीयां प्राणाधिकां क्षणमहं न हि विस्मरामि ॥ ०९४७१ अद्यापि तानि स्मितमुखीं पुरुषायितेषु लम्बालकाकुलकपोललतां स्मरामि । ०९४७२ आन्दोलनश्रमजलाकुलविह्वलाङ्गीं श्वासोत्तरं च निभृतं च मुहुर्वदन्तीम् ॥ ०९४८१ अद्यापि तानि परिवर्तितकंधराणि किंचित्क्षुतत्रुटितकञ्चुकजालकानि । ०९४८२ तस्या भुजाग्रलुलदुद्वलकुन्तलानि चित्ते स्फुरन्ति मम वक्रविलोचनानि ॥ ०९४९१ अद्यापि तानि मम चेतसि संस्फुरन्ति कर्णान्तसंगतकटाक्षनिरीक्षितानि । ०९४९२ तस्याः स्मरज्वरकराणि मदालसानि लीलाविलासबहुलानि विलोचनानि ॥ ०९५०१ अद्यापि तानि मम चेतसि संस्फुरन्ति बिम्बोष्ठदेशपरिकीर्णशुचिस्मतानि । ०९५११ अद्यापि तानि मृदुवाक्यसुभाषितानि तिर्थग्विवर्त्तिनयनान्तनिरीक्षणानि लीलालसाञ्चितगतानि शुचिस्मितानि तस्याः स्मरामि मदविभ्रमचेष्टितानि ॥ ०९५२१ अद्यापि तामनिभृतक्रममागतं च मां द्वारि वीक्ष्य शयने निमिषेण सुप्ताम् । ०९५२२ मन्दं मयि स्पृशति कण्डकिताङ्गयष्टिमुत्फुल्लगण्डफलकां बहुशः स्मरामि ॥ ०९५३१ अद्यापि तामनुनयत्यपि चाटुपूर्वं कोपात्प्राकृतमुखीं मयि सापराधे । ०९५३२ आलिङ्गति प्रसभमुत्पुलकाङ्गयष्टिं मामेते दुःसहमिवोक्तवतीं स्मरामि ॥ ०९५४१ अद्यापि तामनुनयत्यपि मय्यसक्तां व्यावृत्त्य केलिशयने शयितां पराचीम् । ०९५४२ निद्राकुलामिव ममाभिमुखीभवन्तीं प्रातर्मदङ्गनिहितैकभुजां स्मरामि ॥ ०९५५१ अद्यापि तामभिविशालनितम्बबिम्बां गम्भीरनाभिकुहरां तनुमध्यभागाम् । ०९५५२ अम्लानकोमलमृणालसमानबाहुं लीलालसाञ्चितगतिं मनसा स्मरामि ॥ ०९५६१ अद्यापि तामरुणयत्यरुणेन्तरिक्षमापृच्छमानमपि नाम विधारयन्तीम् । ०९५६२ उत्थाप्य निश्चलदृशौ मम निःश्वसन्तीं चिन्ताकुलां किमपि नम्रमुखीं स्मरामि ॥ ०९५७१ अद्यापि तामलमसीलितचारुनेत्रां लोलद्भुजावलयझंकृतिमावहन्तीम् । ०९५७२ वेल्लत्करोरुकुचमुन्नमितस्वकर्णे कण्डूयनं विदधतीं हृदि चिन्तयामि ॥ ०९५८१ अद्यापि तामवहितां मनसाचलेन संचिन्तयामि युवतीं मम जीविताशाम् । ०९५८२ नान्योपभुक्तनवयौवनभारसारां जन्मान्तरेऽपि मम सैव गतिर्यथा स्यात् ॥ ०९५९१ अद्यापि तामविगणय्य कृतापराधमापादमूलपतितं सहसा चलन्तीम् । ०९५९२ वस्त्राञ्चलं मम करान्निजमाक्षिपन्तीं मा मेति रोषपरुषं वदतीं स्मरामि ॥ ०९६०१ अद्यापि तामहमलज्जितपूर्वघृष्टे शय्यातले सुशयितां मदनोत्सवाय । ०९६०२ वीर्णावतीं विकचचम्पकपुष्पनासां ध्यायामि चेतसि सदा नदतीं शुभाङ्गीम् ॥ ०९६११ अद्यापि तामित इतश्च पुरश्च पश्चादन्तर्बहिः परित एव परिभ्रमन्तीम् । ०९६१२ पश्यामि फुल्लकनकाम्बुजसंनिभेन् वक्त्रेण तिर्यगपवर्तितलोचनेन ॥ ०९६२१ अद्यापि तामुपवने परिचारयुक्तां संचिन्तयाम्युपगतां मदनोत्सवाय । ०९६२२ मां पार्श्वसंनिहितलोकभयात्सशङ्कं व्यावर्तितेक्षणमनुक्षणमीक्षमाणाम् ॥ ०९६३१ अद्यापि तामुभयपार्श्वगहाररम्यां वासन्तिकाकुसुमभासित्तकञ्चुकां च । ०९६३२ राकाभिरामविधुमण्डलवल्गुववत्रां लावण्यनिर्ज्जितरयां सततं स्मरामि ॥ ०९६४१ अद्यापि तामुरसिजद्वयमुन्नमय्य मध्ये वलित्रितयलक्षितरोमराजिम् । ०९६४२ ध्यायामि वेल्लितभुजां विहिताङ्गभङ्गं व्याजेन नाभिकुहरं मम दर्शयन्तीम् ॥ ०९६५१ अद्यापि तिष्ठति दृशोरिदमुत्तरीयं धर्तुं पुनः स्तनतटे गलितं प्रवृत्ता । ०९६५२ वाचं निशम्य नयनं नयनं ममेति किंचित्तदा यद्करोत्स्मितमायताक्षी ॥ ०९६६१ अद्यापि दुर्निवारं स्तुतिकन्या भजति कौमारम् । ०९६६२ मद्भ्यो न रोचते साऽसन्तोऽप्यस्यै न रोचन्ते ॥ ०९६७१ अद्यापि धावति मनः किमहं करोमि सार्धं सखीभिरपि वासगृहे सुकान्ते । ०९६७२ कान्ताङ्गसंगपरिहासविचित्रनृत्ये क्रीडाभिराम इति यातु मदीयकालः ॥ ०९६८१ अद्यापि न स्फुरति केसरभारलक्ष्मीर्न प्रेङ्खति ध्वनितमद्रगुहान्तरेषु । ०९६८२ मत्तास्तथापि करिणो हरिणाधिपस्य पश्यन्ति भीतमनसः पदवीं वनेषु ॥ ०९६९१ अद्यापि निर्मलशरच्छशिगौरकान्ति चेतो मुनेरपि हरेत्किमुतास्मदीयम् । ०९६९२ वक्त्रं सुधामयमहं यदि तत्प्रपद्ये चुम्बन् पिबाम्यविरतं व्यथते मनो मे ॥ ०९७०१ अद्यापि नानं हरकोपवह्निस्त्वयि ज्वलत्यौर्व इवाम्बुराशौ । ०९७०२ त्वमन्यथा मन्मथ मद्विधानां भस्मावशेषः कथमेवमुष्णः ॥ ०९७११ अद्यापि रोज्झति हरः किल कालकूटं कूर्मो बिभर्ति धरणीं पुष्ठभागे । ०९७१२ अम्भोनिधिर्वहति दुःसहवाडवाग्निमङ्गीकृतं सुकृतिनः परिपालयन्ति ॥ ०९७२१ अद्यापि मारुतविधूतलतावितानां वीणाविनोदरचनां मम जीवितेशाम् । ०९७२२ पञ्चेषुराष्ट्रकमलां शुभवेदिमध्यां ध्यायामि चेतसि सर्तीं मदनाभिरामाम् ॥ ०९७३१ अद्यापि मे निशि दिवा हृदयं दुनोति पूर्णेन्दुसुन्दरसुखं मम वल्लभायाः । ०९७३२ लावण्यनिर्जितरतिक्षतकामदर्पं भूयः पुरः प्रतिपदं न विलोक्यते यत् ॥ ०९७४१ अद्यापि मे वरतनोर्मधुराणि तस्या यान्यर्थवन्ति न च यानि निरर्थकानि । ०९७४२ निद्रानिमीलितदृशो मदमन्थरायास्तान्यक्षराणि हृदये किमपि ध्वनन्ति ॥ ०९७५१ अद्यापि ये न विहिता विपुलाः प्रबन्धा विद्योतमानविभवाः सुखयन्ति विश्वम् । ०९७५२ सोऽयं द्विशुद्धगुरुवंशभवः प्रसिद्धो गोपालदत्त उपमेयपदं कथं स्यात् ॥ ०९७६१ अद्यापि वासगृहतो मयि नीयमाने दुर्वारभीषणकरैर्यमदूतकल्पैः । ०९७६२ किं किं तया बहुविधं न कृतं मदर्थे वक्तुं न पार्यत इति व्यथते मनो मे ॥ ०९७७१ अद्यापि विस्मयकरी त्रिदशान् विहाय बुद्धिर्बलाच्चलति मे किमहं करोमि । ०९७७२ जानन्नपि प्रतिमुहूर्तमिहान्तकाले कान्तेति वल्लभतरेति ममेति धीरा ॥ ०९७८१ अद्यापि शीतद्युतिरात्मबिम्बं निर्माय निर्माय पुनर्भुनक्ति । ०९७८२ तस्या मुखेनायतलोचनायाः कर्तुं न शक्तिः सदृशं प्रियायाः ॥ ०९७९१ अद्यापि श्रवसी न कुण्डलचले केलिक्वणत्कङ्कणौ बाहू नापि न हारिहारवलयालुण्ठा च कण्ठावनिः । ०९७९२ अस्याः पश्य तथापि पङ्कजदृशो विश्वं प्रियं भावुकं पश्यामः स्फुटताविभूषणकराभोगं वपुर्वैभवम् ॥ ०९८०१ अद्यापि सा मम मनस्तटिनी सदास्ते रोमाञ्चवीचिविलसद्विपुलस्वभावा । ०९८०२ कादम्बकेशररुचिः क्षतवीक्षणं मां गात्रक्लमं कथयती प्रियराजहंसी ॥ ०९८११ अद्यापि सुन्दरि तवाननचन्द्रबिम्बं बन्दीकृताम्बुजयुगं परिचुम्ब्य चेतः । ०९८१२ त्वत्संगमोद्भवसुखं तनुते तथापि वैरं करोति करुणाविकलो विवेकः ॥ ०९८२१ अद्यापि स्तनशैलदुर्गविषमे सीमन्तिनीनां हृदि स्थातुं वाञ्छति मान एष धिगिति क्रोधादिवालोहितः । ०९८२२ उद्यद्दूरतरप्रसारितकरः कर्षत्यसौ तत्क्षणात्फुल्लत्कैरवकोशनिःसरदलिश्रेणीकृपाणं शशी ॥ ०९८३१ अद्यापि हरिहरादिभिरमरैरपि तत्त्वतो न विज्ञाताः । ०९८३२ भ्रमविभ्रमबहुमोहा वेश्याः संसारमायाश्च ॥ ०९८४१ अद्यापि हि नृशंसस्य पितुस्ते दिवसो गतः । ०९८४२ तमसा पिहितः पन्था एहि पुत्रक शेवहे ॥ ०९८५१ अद्याप्यशोकनवपल्लवरक्तहस्तां मुक्ताफलप्रचयचुम्बितचूचुकाग्राम् । ०९८५२ अन्तःस्मितोच्छ्वसितपाण्डुरगण्डभित्तिं तां वल्लभामलसहंसगतिं स्मरामि ॥ ०९८६१ अद्याप्यहं चलितचारुनिमीलिताक्षमास्यं स्मरामि सततं सुरतावसाने । ०९८६२ तत्कालनिश्वसितनिःसृतकान्तिकान्तं स्वेदोदबिन्दुपरिदन्तुरितं प्रियायाः ॥ ०९८७१ अद्याप्यहं वरवधूसुरतोपभोगं जीवामि नान्यविधिना क्षणमन्तरेण । ०९८७२ तद्भ्रातरो मरणमेव हि दुःखशान्त्यै विज्ञापयामि भवतस्त्वरितं लुनीध्वम् ॥ ०९८८१ अद्याप्यहं विकचकुन्दसमानदन्तं तिर्यग्विवर्तितविशालविलोचनान्तम् । ०९८८२ तस्या मुखं सुविजितेन्दु न विस्मरामि चोद्यं कृतज्ञ इव साधुकृतोपकारम् ॥ ०९८९१ अद्याप्यहं सरसमञ्जुलभृङ्गनादमीषत्स्मरोल्लसितरागसुपाण्डुगण्डम् । ०९८९२ पश्यामि पूर्णशरदिन्दुसमानकान्ति तस्या मुखं विकचपङ्कजपात्रनेत्रम् ॥ ०९९०१ अद्याप्यहो जगति सुन्दरलक्षपूर्णे अन्यान्यमुत्तमगुणाधिकसंप्रपन्ने । ०९९०२ अन्याभिरप्युपमितुं न मया च शक्यं रूपं तदीयमिति मे हृदये वितर्कः ॥ ०९९११ अद्याप्युन्मदयातुधानतरुणीचञ्चत्करास्फालन व्यावल्गन्नृकपालतालरणितैर्नृत्यत्पिशाचाङ्गनाः । ०९९१२ उद्गायन्ति यशांसि यस्य विततैर्नादैः प्रचण्डानिल प्रक्षुभ्यत्करिकुम्भकूटकुहरव्यक्तै रणक्षोणयः ॥ ०९९२१ अद्याभोगिनि गाढमर्मनिवहे हर्म्याग्रवेदीजुषां सद्यश्चन्दनशोषिणि स्तनतटे सङ्गे कुरङ्गीदृशाम् । ०९९२२ प्रायः प्रश्लथयन्ति पुष्पधनुषः पुष्पाकरे निष्ठिते निर्वेदं नवमल्लिकासुरभयः सायंतना वायवः ॥ ०९९३१ अद्याम्भः परितः पतिष्यति भुवस्तापोऽद्य निर्वास्यति क्षेत्रेष्वद्य यतिष्यते जनपदः सस्येषु पर्युत्सुकः । ०९९३२ नर्तिष्यन्ति तवोदयेऽद्य जलद व्यालोलपुच्छच्छद च्छत्रच्छादितमौलयो दिशि दिशि क्रीडालसाः केकिनः ॥ ०९९४१ अद्यारभ्य कठोरकार्मुकलताविन्यस्तहस्ताम्बुजस्तावन्न प्रकटीकरोमि नयने शोणे निमेषोदयान् । ०९९४२ यावत्सायककोतिपाटितरिपुक्ष्मापालमौलिस्खलन्मल्लीमाल्यपतत्परागपटलैरामोदिनी मेदिनी ॥ ०९९५१ अद्यारभ्य न हि प्रिये पुनरहं मानस्य वा भाजनं गृह्णीयां विषरूपिणः शठमतेर्नामापि संक्षेपतः । ०९९५२ किं तेनैव विना शशाङ्ककिरणस्पष्टाट्टहासा निशा नैको वा दिवसः पयोदमलिनो यायान्मम प्रावृषि ॥ ०९९६१ अद्याशनं शिशुजनस्य बलेन जातं श्वो वा कथं नु भवितेति विचिन्तयन्ती । ०९९६२ इत्यश्रुपातमलिनीकृतगण्डदेशा नेच्छेद्दरिद्रगृहिणी रजनीविरामम् ॥ ०९९७१ अद्येदं श्व इदं तथा परुदिदं कृत्यं परारि त्वदश्चेतश्चिन्तयसीत्थमेव सततं निर्व्याकुलं रे कुतः । ०९९७२ तत्कालं विलसन्मनोरथलताकान्तारदावानलो यस्मिन् दण्डधरं स्मरिष्यसि सखे सोऽप्यस्ति कश्चित्क्षणः ॥ ०९९८१ अद्येश्वराश्चारणगायनानां सदैव कल्पद्रुमवत्फलन्ति । ०९९८२ सद्भ्यस्तु किंचिद्वचसैव सायं दीपाय कर्पूरमिवार्पयन्ति ॥ ०९९९१ अद्यैके प्रातरपरे विततेऽह्नि तथा परे । ०९९९२ यान्ति निःसीम्नि संसारे कः स्थाता ननु शोचति ॥ १०००१ अद्यैव कुरु यच्छ्रेयो मा त्वा कालोऽत्यगादयम् । १०००२ अकृतेष्वेव कार्येषु मृत्युर्वै संप्रकर्षति ॥ १००११ अद्यैव कुरु यच्छ्रेयो वृद्धःसन् किं करिष्यसि । १००१२ स्वगात्राण्यपि भाराय भवन्ति हि विपर्यये ॥ १००२१ अद्यैव यत्प्रतिपदुद्गतचन्द्रलेखा सख्यं त्वया तनुरियं गमिता वराक्याः । १००२२ कान्ते गते कुसुमसायक तत्प्रभाते बाणावलीं कथय कुत्र विमोक्ष्यसि त्वम् ॥ १००३१ अद्यैव श्वः परश्वस्त्रिचतुरदिवसानन्तरं सायमह्नि प्रातः प्राह्णे पराह्णे क्षणमिह निवस प्रस्थितोऽभ्येहि भूयः । १००३२ इत्थं रेकातिरेकानविदितकपटप्रक्रियानर्थिसार्थानत्यर्थं व्यर्थयन्ति प्रतिदिवसमहो राजधान्यां वदान्याः ॥ १००४१ अद्यैव हसितं गीतं क्रीडितं यैः शरीरिभिः । १००४२ अद्यैव ते न दृश्यन्ते पश्य कालस्य चेष्टितम् ॥ १००५१ अद्योत्सङ्गवसद्भुजंगकवलक्लेशादिवेशाचल प्रालेयप्लवनेच्छयानुसरति श्रीखण्डशैलानिलः । १००५२ किं च स्निग्धरसालमौलिमुकुलान्यालोक्य हर्षोदयादुन्मीलन्ति कुहूःकुहूरिति कलोत्तालाः पिकानां गिरः ॥ १००६१ अद्योद्यानगृहाङ्गणे सखि मया स्वप्नेन लाक्षारुणः प्रोत्क्षिप्तोऽयमशोकदोहदविधौ पादः क्वणन्नूपुरः । १००६२ तावत्किं कथयामि केलिपटुना निर्गत्य कुञ्जोदरादज्ञातोपनतेन तेन सहसा मूर्ध्नैव संभावितः ॥ १००७१ अद्योन्मीलन्मलयपवनोद्धूतचूतांकुराग्र ग्रासास्वादादधिकमधुरैरुच्चरद्भिर्निनादैः । १००७२ क्वापि क्वापि स्मरहुतवहोद्दीपनायाध्वगानां होतुं प्राणानृचमिव पिकः सामिधेनीमधीते ॥ १००८१ अद्राक्षीदपनिद्रकोरकभरव्यानम्रवल्लीस्खलद्धूलीदुर्दिनसूदिताम्बरमसावुद्यानमुर्वीपतिः । १००८२ आस्थानीभवनं वसन्तनृपतेर्देवस्य चेतोभुवः सत्रागारमनुत्तरं मधुलिहामेकं प्रपामण्डपम् ॥ १००९१ अद्राक्षुर्ये नरेन्द्रा द्रुपदतनुभुवः केशपाशावकृष्टिं चक्रुर्वाकारयन् वा मनसि किमपरं येऽन्वमन्यन्त मोहात् । १००९२ सर्वेषामेव तेषां समरमखभुवि क्रोधवह्णौ जुहोति द्वित्रैर्हुंकारम्न्त्रैरभिजनसमिधो मध्यमः पाण्डवेयः ॥ १०१०१ अद्रिष्वञ्जनपुञ्जकान्ति जलद्रप्रायं च मूले दिशामूर्ध्वं नीलवितानकल्पभवनौ जम्बाललेपोपमम् । १०१०२ तीरे नीरनिधेस्तमालविटपिच्छायां च सायं शनैरुद्गच्छत्यभिसारिकाप्रियतमप्रेमानुकूलं तमः ॥ १०१११ अद्रेः किं स्विद्वहति पवनः शृङ्गमित्युन्मुखीभिर्दृष्टोत्साहश्चकितचकितं मुग्धसिद्धाङ्गनाभिः । १०११२ स्थानादस्मात्सरसनिचुलादुत्पतोदङ्मुखः खं दिङ्नागानां पथि परिहरन् स्थूलहस्तावलेपान् ॥ १०१२१ अद्रोहः शौचानामचापलं व्रतविशेषनियमानाम् । १०१२२ पैशुन्यमप्रियाणां वृत्तिच्छेदो नृशंसचरितानाम् ॥ १०१३१ अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा । १०१३२ अनुग्रहश्च दानं च सतां धर्मः सनातनः ॥ १०१४१ अद्रोहसमयं कृत्वा मुनीनामग्रतो हरिः । १०१४२ जघान नमुचिं पश्चादपां फेनेन पार्थिव ॥ १०१५१ अद्रोहे समयं कृत्वा चिच्छेद नमुचेः शिरः । १०१५२ शक्रः सा हि मता तस्य रिपौ वृत्तिः सनातनी ॥ १०१६१ अद्रौ जीर्णदरीषु संकटसरित्तीरेषु निम्नोन्नते ऊढा येन वृषेण धूर्बलवता यूना द्वितीयेन या । १०१६२ तां वृद्धोऽपि कृशोऽपि दुर्वह धुरं वोढुं स एव क्षमो रथ्याभड्डलकैः समेत्य बहुभिर्नाकृष्यतेऽन्यैर्वृषैः ॥ १०१७१ अद्वितीयं निजं लोके विलोक्य वहतो मुदम् । १०१७२ प्रमदावदनस्यायं दर्पोद्रेको न तु स्मितम् ॥ १०१८१ अद्विसंवीक्षणं चक्षुरद्विसंमीलनं मनः । १०१८२ अद्विसंस्पर्शनः पाणिरद्य मे किं करिष्यति ॥ १०१९१ अद्वेषपेशलं कुर्यान्मनः कुसुमकोमलम् । १०१९२ बभूव द्वेषदोषेण देवदानवसंक्षयः ॥ १०२०१ अद्वैतं सुखदुःखयोरनुगुणं सर्वास्ववस्थासु यद्विश्रामो हृदयस्य यत्र जरसा यस्मिन्नहार्यो रसः । १०२०२ कालेनावरणात्ययात्परिणते यत्स्नेहसारे स्थितं भद्रं तस्य सुमानुषस्य कथमप्येकं हि तत्प्राप्यते ॥ १०२११ अद्वैतमेकं सुखमुन्नयन्ती विस्मारयन्ती जगदेव तन्वि । १०२१२ मुक्ताश्रितामात्मरुचिं वदन्ती वेदान्तसिद्धान्तकथेव भासि ॥ १०२२१ अद्वैतोक्तिपटून् वटूनपि वयं बालान्नमस्कुर्महे ये तु द्वन्द्ववदास्तदीयशिरसि न्यस्याम वामं पदम् । १०२२२ सिंहः स्वीयशिशून्निवेश्य हृदये सान्द्रादरादामृशत्यावेशेन भिनत्ति संभ्रमपदं मत्तेभकुम्भस्थलम् ॥ १०२३१ अद्वैधमानसंयुक्तं शूरं धीरं विपश्चितम् । १०२३२ न श्रीः संत्यजते नित्यमादित्यमिव रश्मयः ॥ १०२४१ अधः करोति यद्रत्नं मूर्ध्ना धारयते तृणम् । १०२४२ दोषस्तस्यैव जलधे रत्नं रत्नं तृणं तृणम् ॥ १०२५१ अधः कुर्वन्प्रजाः सर्वा बहुधा महिमोल्बणः । १०२५२ राजा पर्वणि कस्मिंश्चिद्भवेदहिभयाकुलः ॥ १०२६१ अधः क्षिपन्ति कृपणा वित्तं तत्र यियासवः । १०२६२ सन्तस्तु गुरुतीर्थादौ तदुच्चैःपदकाङ्क्षिणः ॥ १०२७१ अधः पश्यन् पार्श्वद्वयवलितसाचीकृतशिराः शनैः पक्षस्थैर्याद्दिवि मसृणचक्राकृतिगतिः । १०२७२ चिराच्चिल्लस्तिर्यक्त्वरिततरमाहारनिपुणो निपत्यैवाकस्माच्चलचरणमूर्धं प्रपतति ॥ १०२८१ अधः पश्यसि किं बाले पतितं तव किं भुवि । १०२८२ रे रे मूर्ख न जानासि गतं तारुण्यमौक्तिकम् ॥ १०२९१ अधःपुष्पी शङ्खपुष्पी लज्जालुर्गिरिकर्णिका । १०२९२ नीलिनी सहदेवा च पुत्रमार्जारिका तथा ॥ १०३०१ विष्णुक्रान्ता च सर्वासां जटा ग्राह्या रवेर्दिने । १०३०२ बद्धा भुजे विलेपाद्वा काये शस्त्रौघवारिका ॥ १०३११ अधः शेते शम्भुस्तव चरणमाधाय हृदये बहिर्द्वारे दौवारिकपदमुपेतः कमलजः । १०३१२ विडौजा वैफल्यं भजति निजविज्ञापनकृते तावहं दासः स्यामिति मनसि लज्जा भयमपि ॥ १०३२१ अधःस्था रमते नारी उपरिस्थश्च कामुकः । १०३२२ प्रसिद्धं तद्रतं ज्ञेयं ग्रामबालजनप्रियम् ॥ १०३३१ अधनं खलु जीवधनं धनमर्धधनं महद्धनं धान्यम् । १०३३२ अतिधनमेतत्सुन्दरि विद्या च तपश्च कीर्तिश्च ॥ १०३४१ अधना अपि ते धन्याः साधवो गृहमेधिनः । १०३४२ यद्गृहा ह्यर्हवर्याम्बुतृणभूमीश्वरावराः ॥ १०३५१ अधना धनमिच्छन्ति वाचं चैव चतुष्पदाः । १०३५२ मानवाः स्वर्गमिच्छन्ति मोक्षमिच्छन्ति देवताः ॥ १०३६१ अधनेनार्थकामेन नार्थः शक्यो विवित्सता । १०३६२ अर्थैरर्था निबध्यन्ते गजैरिव महागजाः ॥ १०३७१ अधनो दातुकामोऽपि संप्राप्तो धनिनां गृहम् । १०३७२ मन्यते याचकोऽयं धिग्दारिद्र्यं खलु देहिनाम् ॥ १०३८१ अधनोऽयं धनं प्राप्य माद्यन्नुच्चैर्न मां स्मरेत् । १०३८२ इति कारुणिको नूनं धनं मे भूरि नाददत् ॥ १०३९१ अधमं बाधते भूयो दुःखवेगो न तत्तमम् । १०३९२ पादद्वयं व्रजत्याशु शीतस्पर्शो न चक्षुषी ॥ १०४०१ अधममित्रकुमित्रसमागमः प्रियवियोगभयानि दरिद्रता । १०४०२ अपयशः खलु लोकपराभवो भवति पापतरोः फलमीदृशम् ॥ १०४११ अधमर्णशवाजीविश्राद्धभुग्दुष्टभूभुजाम् । १०४१२ अभिप्राया न सिद्ध्यन्ति तेनेदं ध्रियते जगत् ॥ १०४२१ अधमाः कलिमिच्छन्ति संधिमिच्छन्ति मध्यमाः । १०४२२ उत्तमा मानमिच्छन्ति मानो हि महतां धनम् ॥ १०४३१ अधमा धनमिच्छन्ति धनमानौ च मध्यमाः । १०४३२ उत्तमा मानमिच्छन्ति मानो हि महतां धनम् ॥ १०४४१ अधमे संगता लक्ष्मीर्नोपभोगाय कस्यचित् । १०४४२ कर्दमे पतिता छाया सहकारतरोरिव ॥ १०४५१ अधमो मातुकारश्च धातुकारश्च मध्यमः । १०४५२ धातुमातुक्रियाकार उत्तमः परिकीर्तितः ॥ १०४६१ अधमो लक्षणज्ञः स्यान्मध्यमो लक्ष्यमाचरेत् । १०४६२ लक्ष्यलक्षणसंयुक्त उत्तमः परिकीर्तितः ॥ १०४७१ अधरं किल बिम्बनामकं फलमस्मादिति भव्यमन्वयम् । १०४७२ लभतेऽधरबिम्बमित्यदः पदमस्या रदनच्छदं वदत् ॥ १०४८१ अधरः किसलयरागः कोमलविटपानुकारिणौ बाहू । १०४८२ कुसुममिव लोभनीयं यौवनमङ्गेषु संनद्धम् ॥ १०४९१ अधरः पद्मरागोऽयमनर्घः सव्रणोऽपि ते । १०४९२ मुग्धे हस्तः किमर्थोऽयमपार्थ इह दीयते ॥ १०५०१ अधरद्युतिरस्तपल्लवा मुखशोभा शशिकान्तिलङ्घिनी । १०५०२ तनुरप्रतिमा च सुभ्रुवो न विधेरस्य कृतिं विवक्षति ॥ १०५११ अधरमधरे कण्ठं कण्ठे निधाय भुजं भुजे हृदि च हृदयं मध्ये मध्यं सरोजदृशो दृढम् । १०५१२ सरभसमहो चोरावूरुं पदं च पदे बलाद्गमयति जनो धन्यः कश्चित्समां शिशिरे निशाम् ॥ १०५२१ अधरमधरे कण्ठे कण्ठं सचाटु दृशोर्दृशावलिकमलिके कृत्वा गोपीजनेन ससंभ्रमम् । १०५२२ शिशुरिति रुदन् कृष्णो वक्षःस्थले निहितोऽचिरान्निभृतपुलकः स्मेरः पायात्स्मरालसविग्रहः ॥ १०५३१ अधरममृतं कः संदेहो मधुन्यपि नान्यथा मधुरमधिकं द्राक्षायाश्च प्रसन्नरसं फलम् । १०५३२ सकृदपि पुनर्मध्यस्थः सन् रसान्तरविज्जनो वदतु यदिहान्यत्स्वादु स्यात्प्रियादशनच्छदात् ॥ १०५४१ अधरस्य मधुरिमाणं कुचकाठिन्यं दृशोस्तथा तैक्ष्ण्यम् । १०५४२ कवितायाः परिपाकाननुभवरसिको विजानाति ॥ १०५५१ अधरामृतपानेन ममास्यमपराध्यतु । १०५५२ मूर्ध्नो किमपराद्धं यः पादौ नाप्नोति चुम्बितुम् ॥ १०५६१ अधरामृतमाधुरीधुरीणो हरिलीलामुरलीनिनाद एषः । १०५६२ प्रततान मनःप्रमोदमुच्चैर्हरिणीनां हरिणीदृशं मुनीनाम् ॥ १०५७१ अधरामृतेन पित्तं नश्यति वायुः पयोधरयुगेन । १०५७२ अनवरतरतेन कफं त्रिदोषशमनं वपुर्नार्याः ॥ १०५८१ अधरेण समागमाद्रदानामरुणिम्ना पिहितोऽपि शुक्लभावः । १०५८२ हसितेन सितेन पक्ष्मलाक्ष्याः पुनरुल्लासमवाप जातपक्षः ॥ १०५९१ अधरेणोन्नतिभाजा भुजंगपरिपीडितेन ते दूति । १०५९३ संक्षोभितं मनो मे जलनिधिरिव मन्दरागेण ॥ १०६०१ अधरे नववीटिकानुरागो नयने कज्जलमुज्ज्वलं दुकूलम् । १०६०२ इदमाभरणं नितम्बनीनामितरद्भूषणमङ्गदूषणाय ॥ १०६११ अधरे बिन्दुः कण्ठे मणिमाला स्तनयुगे शशप्लुतकम् । १०६१२ तव सूचयन्ति केतकि कुसुमायुधशास्त्रपण्डितं रमणम् ॥ १०६२१ अधरे मधुरा सरस्वतीयं ननु कर्णे मणिकर्णिकाप्रवाहः । १०६२२ शिरसि प्रतिभाति चारुवेणी कथमेणीनयना न तीर्थराजः ॥ १०६३१ अधरे विनिहितवंशं चम्पककुसुमेन कल्पितोत्तंसम् । १०६३२ विनतं दधानमंसं वामं सततं नमामि जितकंसम् ॥ १०६४१ अधरोऽयमधीराक्ष्या बन्धुजीवप्रभाहरः । १०६४२ अन्यजीवप्रभां हन्त हरतीति किमद्भुतम् ॥ १०६५१ अधरोष्ठे च घोणायां गण्डयोश्चिबुके तथा । १०६५२ मुष्के नाभौ त्रिके कुक्षावावर्तास्त्वतिनिन्दिताः ॥ १०६६१ अधरोऽसौ कुरङ्गाक्ष्याः शोभते नासिकातले । १०६६२ सुवर्णनलिकामध्यान्माणिक्यमिव विच्युतम् ॥ १०६७१ अधर्मं धर्ममिति या मन्यते तमसावृता । १०६७२ सर्वार्थान् विपरीतांश्च बुद्धिः सा पार्थ तामसी ॥ १०६८१ अधर्मं धर्मवेषेण यदिमं लोकसंकरम् । १०६८२ अभिपत्स्ये शुभं हित्वा क्रियाविधिविवर्जितम् । १०६९१ अधर्मः क्षत्रियस्यैतद्यद्व्याधिमरणं गृहे । १०६९२ युद्धे तु मरणं यत्स्यात्सोऽस्य धर्मः सनातनः ॥ १०७०१ अधर्मः सुरसस्तस्य चोत्कटैर्मधुरायते । १०७०२ यादृशैश्च फलैश्चैव सुफलो लोभपादपः ॥ १०७११ अधर्मदण्डनं लोके यशोघ्नं कीर्तिनाशनम् । १०७१२ अस्वर्ग्यं च परत्रापि तस्मात्तत्परिवर्जयेत् ॥ १०७२१ अधर्मदण्डनंस्वर्गकीर्तिलोकविनाशनम् । १०७२२ सम्यक्तु दण्डनं राज्ञः स्वर्गकीर्तिजयावहम् ॥ १०७३१ अधर्मद्रोहसंयुक्ते मित्रजातेऽप्युपेक्षणम् । १०७३२ आत्मवन्मित्रवर्गे तु प्राणानपि परित्यजेत् ॥ १०७४१ अधर्मप्रतिषेधश्च न्यायमार्गेण वर्तनम् । १०७४२ उपकार्योपकारित्वमिति वृत्तं महीपतेः ॥ १०७५१ अधर्ममन्यत्र महीतलेऽस्मिन् संक्षोभहेतुं मलिनं विचार्य । १०७५२ निष्कासनायास्य रुषेव देव सितं यशः सर्वदिशः प्रयाति ॥ १०७६१ अधर्मरुचयो मूढास्तिर्यग्गतिपरायणाः । १०७६२ कृच्छ्रां योनिमनुप्राप्य न सुखं विन्दते जनाः ॥ १०७७१ अधर्मसाधनं बुधा मुधा न जन्तुहिंसनं सृजन्तु वेदनिन्दया भजन्तु केवलं दयाम् । १०७७२ इति प्रबोधयन् विधिं विधाय वैदिकं विधिं विशुद्धबोधबन्धुरन्तरेधि बुद्धदेव नः ॥ १०७८१ अधर्मस्तु महांस्तात भवेत्तस्य महीपतेः । १०७८२ यो हरेद्बलिषड्भागं न च रक्षति पुत्रवत् ॥ १०७९१ अधर्मादर्जितं द्रव्यमल्पकालं तु तिष्ठति । १०७९२ ततः सपत्नमयते समूलं तेन नश्यति ॥ १०८०१ अधर्मेण च यः प्राह यश्चाधर्मेण पृच्छति । १०८०२ तयोरन्यतरः प्रैति विद्वेषं वाधिगच्छति ॥ १०८११ अधर्मेणैधते तावत्ततो भद्राणि पश्यति । १०८१२ ततः सपत्नाञ्जयति समूलस्तु विनश्यति ॥ १०८२१ अधर्मेषु रसस्तस्य उत्क्लेदैर्मधुरायते । १०८२२ तादृशैश्च फलैश्चैव सफलो लोभपादपः ॥ १०८३१ अधर्मोपचितं वित्तं हरन्त्यन्येऽल्पमेधसः । १०८३२ संभोजनीयापदेशैर्जलानीव जलौकसः ॥ १०८४१ अधर्मोपार्जितैरर्थैर्यः करोत्यौर्ध्वदेहिकम् । १०८४२ न स तस्य फलं प्रेत्य भुङ्क्तेऽर्थस्य दुरागमात् ॥ १०८५१ अधर्षितानां शूराणां समरेष्वनिवर्तिनाम् । १०८५२ धर्षणामर्षणं भीरु मरणादतिरिच्यते ॥ १०८६१ अधश्च दूरपातित्वं समे लक्ष्यं सुनिश्चितम् । १०८६२ दृढस्फोटं प्रकुर्वीत ऊर्ध्वसंस्थानयोगतः ॥ १०८७१ अधस्तनश्वभ्रभुवो न याति षण्न सर्वनारीषु न सञ्जितोऽन्यतः । १०८७२ न जायते व्यन्तरदेवजातिषु न भावनज्योतिषिकेषु सद्रुचिः ॥ १०८८१ अधस्ताच्छिद्रितं चर्म दुर्गन्धिपरिपूरितम् । १०८८२ मूत्रक्लिन्नं च तस्यार्थे मा राजन् ब्राह्मणान् वधीः ॥ १०८९१ अधाक्षीन्नो लङ्कामयमयमुदन्वन्तमतरद्विशल्यां सौमित्रैरयमुपनिनायौषधिवराम् । १०८९२ इति स्मारं स्मारं त्वदरिनगरीभित्तिलिखितं हनूमन्तं दन्तैर्दशति कुपितो राक्षसगणः ॥ १०९०१ अधारि पद्मेषु तदङ्घ्रिणा घृणा क्व तच्छयच्छायलवोऽपि पल्लवे । १०९०२ तदास्यदास्येऽपि गतोऽधिकारितां न शारदः पार्विकशर्वरीश्वरः ॥ १०९११ अधार्मिकांश्च क्रूरांश्च दृष्टदोषान्निराकृतान् । १०९१२ परेभ्योऽभ्यागतांश्चैव दूरादेतान् विवर्जयेत् ॥ १०९२१ अधार्मिको नरो यो हि यस्य चाप्यनृतं धनम् । १०९२२ हिंसारतिश्च यो नित्यं नेहासौ सुखमेधते ॥ १०९३१ अधिकः स्यात्पितुः पुत्रो रूपविद्यापराक्रमैः । १०९३२ तिष्ठन् पित्रार्जितपदे सुब्रह्मण्यस्तु तादृशः ॥ १०९४१ अधिकरतलतल्पं कल्पितस्वापलीला परिमिलननिमीलत्पाण्डिमा गण्डपाली । १०९४२ सुतनु कथय कस्य व्यञ्जयत्यञ्जसैव स्मरनरपतिलीलायौवराज्याभिषेकम् ॥ १०९५१ अधिकार ऋणं गर्भश्चतुर्थं श्वानमैथुनम् । १०९५२ आगमे परमं सौख्यं निर्गमे दुःखकारणम् ॥ १०९६१ अधिकाराभिषेकेषु मृदङ्गवचनं शृणु । १०९६२ बद्धा दण्डहता रिक्ता भविष्यसि यथा वयम् ॥ १०९७१ अधिकारेण यो युक्तः कथं तस्यास्ति खण्डनम् । १०९७२ नीचेषूपकृतं राजन् बालुकास्विव मुद्रितम् ॥ १०९८१ अधिकोन्नतैरपि सुदारुणान्वितैरसकृद्भ्रमत्पशुगणाङ्घ्रिपीडितैः । १०९८२ विधिसिद्धनैकगुणसस्यसम्पदां विरसस्वभावकठिनैरलं खलैः ॥ १०९९१ अधिगगनमनेकास्तारका राज्यभाजः प्रतिगृहमिह दीपा दर्शयन्ति प्रभुत्वम् । १०९९२ दिशि दिशि विलसन्तः सन्ति खद्योतपोताः सवितरि परिभूते किं न लोकैर्व्यलोकि ॥ ११००१ अधिगतपरमार्थान् पण्डितान्मावमंस्थास्तृणमिव लघु लक्ष्मीर्नैव तान् संरुणद्धि । ११००२ अभिनवमदलेखाश्यामगण्डस्थलानां न भवति बिसतन्तुर्वारणं वारणानाम् ॥ ११०११ अधिगतमहिमा मनुष्यलोके बत सुतरामवसीदति प्रमादी । ११०१२ गजपतिरुरुशैलशृङ्गवऋष्मा गुरुरवमज्जति पङ्कभाङ्न दारु ॥ ११०२१ अधिगत्येदृगेतस्या हृदयं मृदुतामुचोः । ११०२२ प्रतीम एव वैमुख्यं कुचयोर्युक्तवृत्तयोः ॥ ११०३१ अधिगमनमनेकास्तारका राजमानाः प्रतिगृहमपि दीपाः प्राप्नुवन्ति प्रतिष्ठाम् । ११०३२ दिशि दिशि विकसन्तः सन्ति खद्योतपोताः सवितरि उदितेऽस्मिन् किं नु लोकैरलोकि ॥ ११०४१ अधिगम्याशु गोलक्ष्यमेकः शाम्यति मार्गणः । ११०४२ अनुरोधस्थिरतया न च शक्यप्रतारणः ॥ ११०५१ अधिदेहलि हन्त हेमवल्ली शरदिन्दुः सरसीरुहे शयानः । ११०५२ अधिखञ्जनचञ्चु मौक्तिकाली फलितं कस्य सुजन्मनस्तपोभिः ॥ ११०६१ अधिपञ्चवटीकुटीरवर्ति स्फुटितेन्दीवरसुन्दरोरुमूर्ति । ११०६२ अपि लक्ष्मणलोचनैकलक्ष्यं भजत ब्रह्म सरोरुहायताक्षम् ॥ ११०७१ अधिभिल्लपल्लिगल्लं स्याद्बल्लवपल्लवोऽपि वाचालः । ११०७२ नागरनरवरपरिषदि कस्य मुखादक्षरं क्षरति ॥ ११०८१ अधियामिनि गजगामिनि कामिनि सौदामिनीव यं व्रजसि । ११०८२ जलदेनेव न जाने कति कति सुकृतानि तेन विहितानि ॥ ११०९१ अधिरजनि जगाम धाम तस्याः प्रियतमयेति रुषा स्रजावनद्धः । ११०९२ पदमपि चलितुं युवा न सेहे किमिव न शक्तिहरं ससाध्वसानाम् ॥ १११०१ अधिरजनि प्रिअयसविधे कथ्मपि संवेशिता बलाद्गुरुभिः । १११०२ किं भवितेति सशङ्कं पङ्कजनयना परामृशति ॥ १११११ अधिरजनिमुखे यः सान्द्रलाक्षानुरागैर्व्यतिकरित इवोच्चैः पाटलत्वं दधानः । ११११२ उषसि स खलु दीपः पाननिर्धूतरागः स्फुरदधर इवायं धसरत्वं बिभर्ति ॥ १११२१ अधिरजनि व्याधगृहे सुखमननभूतमनुभूय । १११२२ अपशोककोकमिथुनं जीवनदानेसमुल्लसति । १११३१ अधिरोहार्य पादाभ्यां पादुके हेमभूषिते । १११३२ एते हि सर्वलोकस्य योगक्षेमं विधास्यतः ॥ १११४१ अधिलवङ्गममी रजसाधिकं मलिनिताः सुमनोदलतालिनः । १११४२ स्फुटमिति प्रसवेन पुरोऽहसत्सपदि कुन्दलता दलतालिनः ॥ १११५१ अधिश्रीरुद्याने त्वमसि भवतः पल्लवचयो धुरीणः कल्याणे तव जगति शाखा श्रमहरा । १११५२ मुदे पुष्पोल्लेखः फलमपि च तुष्ट्यै तनभृतां रसाल त्वां तस्माच्छ्रयति शतशः कोकिलकुलम् ॥ १११६१ अधिष्ठानं समिच्छन्ति ह्यचलं निर्बले सति । १११६२ संसारे सर्वभूतानां तृणबिन्दुवदस्थिरे ॥ १११७१ अधीतपञ्चाशुगबाणवञ्चने स्थिता मदन्तर्बहिरेषि चेदुरः । १११७२ स्मराशुगेभ्यो हृदय बिभेतु न प्रविश्य तत्त्वन्मयसपुटे मम ॥ १११८१ अधीतविद्यैर्विगते शिशुत्वे धनोर्जिते हारिणि यौवने च । १११८२ सेव्या नितम्बास्तु विलासिनीनां ततस्तदर्थं धरणीधराणाम् ॥ १११९१ अधीतस्य च तप्तस्य कर्मणः सुकृतस्य च । १११९२ षष्ठं भजति भागं तु प्रजा धर्मेण पालयन् ॥ १११९३ षड्भागस्य न भोक्तासौ रक्षते न प्रजाः कथम् ॥ ११२०१ अधीतिबोधाचरणप्रचारणैर्दशाश्चतस्रः प्रणयन्नुपाधिभिः । ११२०२ चतुर्दशत्वं कृतवान् कुतः स्वयं न वेद्मि विद्यासु चतुर्दशस्वयम् ॥ ११२११ अधीते तु महाभाष्ये व्यर्था सा पदमञ्जरी । ११२१२ नाधीते तु महाभाष्ये व्यर्था सा पदमञ्जरी ॥ ११२२१ अधीत्य चतुरो वेदान् धर्मशास्त्राण्यनेकशः । ११२२२ परं तत्त्वं न जानाति दर्वी पाकरसानिव ॥ ११२३१ अधीत्य चतुरो वेदान् व्याकृत्याष्टादश स्मृतीः । ११२३२ अहो श्रमस्य वैफल्यमात्मापि कलितो न चेत् ॥ ११२४१ अधीत्य नीतिं यस्माच्च नीतियुक्तो न दृश्यते । ११२४२ अनभिज्ञश्च साचिव्यं गमितः केन हेतुना ॥ ११२५१ अधीत्य वेदान् परिसंस्तीर्य चाग्नीनिष्ट्वा यज्ञैः पालयित्वा प्रजाश्च । ११२५२ गोब्राह्मणार्थे शस्त्रपूतान्तरात्मा हतः संग्रमे क्षत्रियः स्वर्गमेति ॥ ११२६१ अधीत्य सकलं श्रुतं चेरमुपास्य घोरं तपो यदिच्छसि फलं तयोरह हि लाभपूजादिकम् । ११२६२ छिनत्सि तरुपल्लवप्रसरमेव शून्याशयः कथं समुपलिप्सते सुरसमस्य पक्वं फलम् । ११२७१ अधीत्येदं यथाशास्त्रं नरो जानाति सत्तमः । ११२७२ धर्मोपदेशविख्यातं कार्याकार्यं शुभाशुभम् ॥ ११२८१ अधीयते विजानन्ति विरज्यन्ति मुहुर्मुहुः । ११२८२ नात्यन्ताय निवर्तन्ते नरा वषम्यतो विधेः ॥ ११२९१ अधीयीत ब्राह्मणोऽथो यजेत दद्यादियात्तीर्थमुख्यानि चैव । ११२९२ अध्यापयेद्याजयेच्चापि याज्यान् प्रतिग्रहान् वा विदितान् प्रतीच्छेत् ॥ ११३०१ तथा राजन्यो रक्षणं वै प्रजानां कृत्वा धर्मेणाप्रयत्तोऽथ दत्त्वा । ११३०२ यज्ञैरिष्ट्वा सर्ववेदानधीत्य दारान् कृत्वा पुण्यकृदावसेद्गृहान् ॥ ११३११ वैश्योऽधीत्य कृषिगोरक्षपण्यैर्वित्तं चिन्वन् पालयन्नप्रमत्तः । ११३१२ प्रियं कुर्वन् ब्राह्मणक्षत्रियाणां धर्मशीलः पुण्यकृदावसेद्गृहान् ॥ ११३२१ परिचर्यां वन्दनं ब्राह्माणानां नाधीयीत प्रतिषिद्धोऽस्य यज्ञः । ११३२२ नित्योत्थितो भूतयेऽतन्द्रितहः स्यादेष स्मृतः शूद्रधर्मः पुराणः ॥ ११३३१ अधीरः कर्कशः स्तब्धः कुचेलः स्वयमागतः । ११३३२ एते पञ्च न पूज्यन्ते बृहस्पतिसमा यदि ॥ ११३४१ अधीराक्ष्याः पीनस्तनकलशमास्कन्दसि मुहुः क्रमादूरुद्वन्द्वं कलयसि च लावण्यललितम् । ११३४२ भुजाश्लिष्टो हर्षादनुभवसि हस्ताहतिकलामिदं वीणादण्डं प्रकटय फलं कस्य तपसः ॥ ११३५१ अधुना दधिमन्थनानुबन्धं कुरुषे किं गुरुविभ्रमालसाङ्गि । ११३५२ कलशस्तनि लालसीति कुञ्जे मुरलीकोमलकाकली मुरारेः ॥ ११३६१ अधुना मधुकरपतिना गिलितोऽप्यपकारदंपती येन । ११३६२ त्रातः स पालयेत्त्वां विकाररहितो विनायको लक्ष्म्याः ॥ ११३७१ अधृतपरिपतन्निचोलबन्धं मुषितनकारमवक्रदृष्टिपातम् । ११३७२ प्रकटहसितमुन्नतास्यबिम्बं पुरसुदृशःस्मरचेष्टितं स्मरामि ॥ ११३८१ अधृत यद्विरहोष्मणि सज्जितं मनसिजेन तदूरुयुगं तदा । ११३८२ स्पृशति तत्कदनं कदलीतरुर्यदि मरुज्वलदूषरदूषितः ॥ ११३९१ अधोगतिं च सम्प्राप्य बिसाः पङ्ककलङ्किताः । ११३९२ गुणिनो निर्गुणैर्दाशैः कृष्टाः स्वाङ्कुरदर्शिताः ॥ ११४०१ अधोदृष्टिनैर्कृतिकः स्वार्थसाधनतत्परः । ११४०२ शठो मिथ्याविनीतश्च बकव्रतचरो द्विजः ॥ ११४११ अधोऽधः पश्यतः कस्य महिमा नोपचीयते । ११४१२ उपर्युपरि पश्यन्तः सर्व एव दरिद्रति ॥ ११४२१ अधोमुखी स्त्रीस्तनतुल्यताप्तये प्रतप्य तीव्रं सुमहत्तरं तपः । ११४२२ यदा न तामाप तदा हृदि स्फुटं विदीर्यते पक्वमिषेण दाडिमः ॥ ११४३१ अधोमुखैकदंष्ट्रेण विषशुक्रप्रवाहिणा । ११४३२ अनेन दुश्चिकित्स्येन जगद्दष्टं भगाहिना ॥ ११४४१ अधोऽर्धे लक्षणं यस्य परार्धे नैव दृश्यते । ११४४२ अधमः स भवेत्खङ्गः क्षितीशानां भयावहः ॥ ११४५१ अधोऽर्धे वर्ण एकः स्यादूर्ध्वार्धे भिन्नवर्णकः । ११४५२ वर्णसंकरवान् खड्गो नृपाणां भयवर्धनः ॥ ११४६१ अधोविधानात्कमलप्रवालयोः शिरःसु दानादखिलक्षमाभुजाम् । ११४६२ पुरेदमूर्ध्वं भवतीति वेधसा पदं किमस्याङ्कितमूर्ध्वरेखया ॥ ११४७१ अध्ययनमित्रसङ्ग प्रवेशयात्राविवाहदानेषु । ११४७२ शुभकार्येष्वखिलेष्वपि शस्तः सोमाध्वगः पवनः ॥ ११४८१ अध्यस्तान्ध्यमपूर्वमर्थधिषणैर्ग्राह्यं पुमर्थास्पदं लक्ष्यं लक्षणभेदतः श्रुतिगतं निर्धूतसाध्यार्थकम् । ११४८२ आम्नायान्तविभातविश्वविभवं सर्वाविरुद्धं परं सत्यं ज्ञानमनर्थसार्थविधुरं ब्रह्म प्रपद्ये सदोम् ॥ ११४९१ अध्याक्रान्ता वसतिरमुनाप्याश्रमं सर्वभोग्ये रक्षायोगादयमपि तपः प्रत्यहं संचिनोति । ११४९२ अस्यापि द्यां स्पृशति वशिनश्चारणद्वन्द्वगीतः पुण्यः शब्दो मुनिरिति मुहुः केवलं राजपूर्वः ॥ ११५०१ अध्यापयन्ति शास्त्राणि तृणीकुर्वन्ति पण्डितान् । ११५०२ विस्मारयन्ति जातिं स्वां वराटाः पञ्चषाः करे ॥ ११५११ अध्यापितस्योशनसापि नीतिं प्रयुक्तरागप्रणिधिर्द्विषस्ते । ११५१२ कस्यार्थधर्मौ वद पीडयामि सिन्धोस्तटावोघ इव प्रवृद्धः ॥ ११५२१ अध्यापितोऽसि केनैतां मशक क्षुद्रतामिह । ११५२२ यस्यैव कर्णे लगसि पीडां तस्य करोषि यत् ॥ ११५३१ अध्यायोधनवेदि मार्गणकुशानास्तीर्य खड्गस्रुचा हुत्वारेः पललं चरुं हविरसृक्तन्मस्तकस्वस्तिकैः । ११५३२ संवेष्ट्याहवनीयमानसदसि ख्योऽसौ प्रतापानलोऽस्थापि द्रागुदकाञ्जलीकृतचतुःपाथोधिना श्रीमता ॥ ११५४१ अध्यासामासुरुत्तुङ्गहेमपीठानि यान्यमी । ११५४२ तैरूहे केसरिक्रान्तत्रिकूटशिखरोपमा ॥ ११५५१ अध्यासिते वयस्याया भवता महता हृदि । ११५५२ स्तनावन्तरसंमान्तौ निष्क्रान्तौ ब्रूमहे बहिः ॥ ११५६१ अध्यासीनाश्ववारैरुपजनितभये हेषमाणैस्तुरङ्गैर्गर्जत्स्फूर्जन्महौजोत्कटकरटिघटाकोटिभिर्दुष्प्रवेश् ११५६२ संग्रामे कल्पकल्पेऽप्यरिजनविसरैर्मार्गणश्रेणिबद्धे बध्येऽवध्ये नृपेऽपि प्रभवति यवसं प्राणविश्राणनाय ॥ ११५७१ अध्यास्य शान्तां कुकुभं श्र्गाली नरस्य वामा यदि रारटीति । ११५७२ तदर्थलाभं वितरत्यवश्यमर्थक्षयं दक्षिणतो रटन्ती ॥ ११५८१ अध्यास्य सौरभेयं मौक्तिकरुचिरङ्गणेषु विहितगतिः मान्यः स एव हृदि मे गौरी वामाङ्गमाश्रिता यस्य ॥ ११५९१ अध्याहारः स्मरहरशिरश्चन्द्रशेषस्य शेष स्याहेर्भूयः फणसमुचितः काययष्टीनिकायः । ११५९२ दुग्धाम्भोधेर्मुनिचुलुकनत्रासनाशाभ्युपायः कायव्यूहः क्व जगति न जागर्त्यदः कीर्तिपूरः ॥ ११६०१ अध्येति नृत्यति लुनाति मिनोति नौति क्रीणाति हन्ति वपते चिनुते बिभेति । ११६०२ मुष्णाति गायति धिनोति बिभर्ति भिन्ते लोभेन सीव्यति पणायति याचते च ॥ ११६११ अध्रुवेण शरीरेण प्रतिक्षणविनाशिना । ११६१२ ध्रुवं यो नार्जयेद्धर्मं स शोच्यो मूढचेतनः ॥ ११६२१ अध्रुवे हि शरीरे यो न करोति तपोऽर्जनम् । ११६२२ स पश्चात्तप्यते मूढो मृतो गत्वात्मनो गतिम् ॥ ११६३१ अध्वक्लान्ततनुर्नवज्वरवती नृत्यश्लथाङ्गी तथा मासैकप्रसवा ददाति सुरते षण्मासगर्भा सुखम् । ११६३२ विख्याता विरहस्य संगमविधौ क्रुद्धप्रसन्ने ऋतु स्थाने नूतनसंगमे मधुमदे रागास्पदं योषितः ॥ ११६४१ अध्वनि पदग्रहपरं मदयति हृदयं न वा न वा श्रवणम् । ११६४२ काव्यमभिज्ञसभायां मञ्जीरं केलिवेलायाम् ॥ ११६५१ अध्वनीनोऽतिथिर्ज्ञेयः श्रोत्रियो वेदपारगः । ११६५२ मान्यावेतौ गृहस्थस्य ब्रह्मलोकमभीप्सतः ॥ ११६६१ अध्वन्यध्वनि तरवः पथि पथि पथिकैरुपास्यते छाया । ११६६२ विरलः स कोऽपि विटपी यमध्वगो गृहगतः स्मरति ॥ ११६७१ अध्वन्यध्वनि भूरुहः फलबृतो नम्रानुपेक्ष्यादराद्दूरादुन्नतिसंश्रयव्यसनिनः पान्थस्य मुग्धात्मनः । ११६७२ यन्मूलं समुपागतस्य मधुरच्छायाफलैः का कथा शीर्णेनापि हि नोपयोगमगमत्पर्णेन तालद्रुमः ॥ ११६८१ अध्वन्यस्य वधूर्वियोगविधुरा भर्तुः स्मरन्ती यदि प्राणानुज्झति कस्य तन्महदहो संजायते किल्बिषम् । ११६८२ इत्येवं पथिकः करोति हृदये यावत्तरोर्मूर्धनि प्रोद्घुष्टं परपुष्टया तव तवेत्युच्चैर्वचोऽनेकशः ॥ ११६९१ अध्वन्याः किल मूलगर्तमधुनाप्यापूरयन्त्यश्रुभिर्व्याक्रोशन्त्यधुना सबान्धवकुलाः सायं मुहूर्तं द्विजाः । ११६९२ इत्थं यावदिमानि बिभ्रति शुचं भूतान्यपि त्वत्कृते तावत्त्वं न गतोऽसि पादप चिरं कीर्त्यात्मना वर्तसे ॥ ११७०१ अध्वन्यानां शिशिरसमये चण्डचाण्डालकाण्ड प्रायाः कायानहह पवनाः क्लेशयन्तो विशन्ति । ११७०२ बध्नन्त्येते सपदि सुदृशां दुर्भगानामपीह प्रौढाश्लेषाश्लथितदयितं मूर्ध्नि सौभाग्यपट्टम् ॥ ११७११ अध्वन्यान् कति रुन्धते कति दृधान् भिन्दन्ति तोयाकरान् केदारान् कति यज्जयन्ति कति च व्यापाटयन्ति द्रुमान् । ११७१२ वाहिन्यः क्षणलुप्तवारिविभवा वन्या अवन्यामिमा यः सिन्धुः सकलाश्रयः स तु पुनः कुत्रेति न ज्ञायते ॥ ११७२१ अध्वन्यैर्मकरन्दशीकरसुरामत्तक्वणत्कोकिले मार्गे मार्गनिरोधिनी परिहृता शङ्केऽशुभाशङ्कया । ११७२२ पान्थस्त्रीवधपातकादुपगतं चण्डालचिह्नं मधोरेषा किङ्किणिकेव षट्पदमयी झंकारिणी संहतिः ॥ ११७३१ अध्वश्रमाय चरणौ विरहाय दारा अभ्यर्थनाय वचनं च वपुर्जरायै । ११७३२ एतानि मे विदधतस्तव सर्वदैव धातस्त्रपा यदि न किं न परिश्रमोऽपि ॥ ११७४१ अध्वश्रान्तमविज्ञातमतिथिं क्षुत्पिपासितम् । ११७४२ यस्तं न पूजयेद्भक्त्या तमाहुर्ब्रह्मघातिनम् ॥ ११७५१ अध्वाग्रजाग्रन्निभृतापदन्धुर्बन्धुर्यदि स्यात्प्रतिबन्धुमर्हः । ११७५२ जोषं जनः कार्यविदस्तु वस्तु प्रच्छ्या निजेच्छा पदवीं मुदस्तु ॥ ११७६१ अध्वा जरा देहवतां पर्वतानां जलं जरा । ११७६२ असंभोगो जरा स्त्रीणां वाक्शल्यं मनसो जरा ॥ ११७७१ अध्वा जरा मनुष्याणामनध्वा वाजिनां जरा । ११७७२ अमैथुनं जरा स्त्रीणामश्वानां मैथुनं जरा ॥ ११७८१ अध्वानं नैकचक्रः प्रभवति भुवनभ्रान्तिदीर्घं विलङ्घ्य प्रातः प्राप्तुंरथो मे पुनरिति मनसि न्यस्तचिन्तातिभारः । ११७८२ संध्याकृष्टावशिष्टस्वकरपरिकरैः स्पष्टहेमारपङ्क्ति व्याकृष्यावस्थितोऽस्तक्षितिभृति नयतीवैष दिक्चक्रमर्कः ॥ ११७९१ अध्वा न यदि निसङ्गपङ्कसंकुलितो भवेत् । ११७९२ ततः कुतस्ते धौरेय धुर्यता व्यज्यतामियम् ॥ ११८०१ अद्वारेण विशन्त्येव बुद्धिमन्तो रिपोर्गृहम् । ११८०२ अकृत्वा धर्षणां पूर्वं कथं युद्धं प्रवर्तते ॥ ११८११ अनक्षरं रूपमिह क्षरन्ती पञ्चाशदर्णैरमृताम्बुपूर्णैः । ११८१२ व्याकीर्णविध्यमण्डमदन्तराला (?) शब्दात्मिका मामवतात्समन्तात् ॥ ११८२१ अनक्षरज्ञेन जनेन सख्यं संभाषणं दुष्प्रभुसेवनं च । ११८२२ आलिङ्गनं लम्बपयोधराणां प्रत्यक्षदुःखं त्रयमेव भूमौ ॥ ११८३१ अनङ्कुरितकूर्चकः स तु सितोपलाढ्यं पयः स एव धृतकूचकः सलवणाम्बुतक्रोपमः । ११८३२ स एव सितकूर्चकः क्वथितगुग्गुलोद्वेगकृद्भवन्ति हरिणीदृशां प्रियतमेषु भावास्त्रयः ॥ ११८४१ अनङ्गः पञ्चभिः पुष्पैर्विश्वं व्यजयतेषुभिः । ११८४२ इत्यसंभाव्यमथवा विचित्रा वस्तुशक्तयः ॥ ११८५१ अनङ्गतापप्रशमाय तस्य कदर्थ्यमाना मुहुरामृणालम् । ११८५२ मधौ मधौ नाकनदीनलिन्यो वरं वहन्तां शिशिरेऽनुरागम् ॥ ११८६१ अनङ्ग पलितं मूर्ध्नि पश्यैतद्विजयध्वजम् । ११८६२ इदानीं जितमस्माभिस्तवाकिंचित्कराः शराः ॥ ११८७१ अनङ्गबाणाकुलितस्य शंभोः शिरो भवानीचरणेऽतिनम्रम् । ११८७२ विलोक्य काचिच्चरणे चरन्ती पिपीलिका चुम्बति चन्द्रबिम्बम् ॥ ११८८१ अनङ्गमङ्गलगृहापाङ्गभङ्गितरङ्गितैः । ११८८२ आलिङ्गितः स तन्वङ्ग्या कार्तार्थ्यं लभते कदा ॥ ११८९१ अनङ्गमङ्गलभुवस्तदपाङ्गस्य भङ्गयः । ११८९२ जनयन्ति मुहुर्यूनामन्तःसंतापसंततिम् ॥ ११९०१ अनङ्गमङ्गलारम्भकुम्भाविव पयोधरौ । ११९०२ कस्य नार्तिहरौ तस्याः करपल्लवसंवृतौ ॥ ११९११ अनङ्गरङ्गपीठोऽस्याः शृङ्गारस्वर्णविष्टरः । ११९१२ लावण्यसारसंघातः सा घना जघनस्थली ॥ ११९२१ अनङ्गरङ्गप्रतिमं तदङ्गं भङ्गीभिरङ्गीकृतमानताङ्ग्याः । ११९२२ कुर्वन्ति यूनां सहसा यथैताः स्वान्तानि शान्तापरचिन्तनानि ॥ ११९३१ अनङ्गरसचातुरीचपलचारुचेलाञ्चलश्चलन्मकरकुण्डलस्फुरितकान्तिगण्डस्थलः । ११९३२ व्रजोल्लसितनागरीनिकररासलास्योत्सुकः स मे सपदि मानसे स्फुरतु कोऽपि गोपालकः ॥ ११९४१ अनङ्गलङ्घनालग्ननानातङ्का सदङ्गना । ११९४२ सदानघ सदानन्द नताङ्गासङ्गसंगत ॥ ११९५१ अनङ्गशस्त्राणि नताङ्गि तीक्ष्णतां नयत्ययस्कार इवाम्बुदागमः । ११९५२ मलीमसाङ्गाररुचां पयोमुचां तथाहि मध्ये ज्वलितस्तडिच्छिखी ॥ ११९६१ अनङ्गीकृतकामानामनुमानार्हवर्ष्मणाम् । ११९६२ ध्र्तनिर्मलतीर्थानां भूतिलेपो विभूषणम् ॥ ११९७१ अनङ्गेनाबलासङ्गाज्जिता येन जगत्त्रयी । ११९७२ स चित्रचरितः कामः सर्वकामप्रदोऽस्तु वः ॥ ११९८१ अनङ्गोऽयमनङ्गत्वमद्य निन्दिष्यति ध्रुवम् । ११९८२ यदनेन न संप्राप्तः पाणिस्पर्शोत्सवस्तव ॥ ११९९१ अनञ्जितासिता दृष्टिर्भ्रूरनावर्जिता नता । ११९९२ अरञ्जितोऽरुणश्चायमधरस्तव सुन्दरि ॥ १२००१ अनणुरणन्मणिमेखल मविरतशिञ्जानमञ्जुमञ्जीरम् । १२००२ परिसरणमरुणचरणे रणरणकमकारणं कुरुते ॥ १२०११ अनतिचिरोज्झितस्य जलदेन चिर स्थितबहुबुद्बुदस्य पयसोऽनुकृतिम् । १२०१२ विरलविकीर्णवज्रशकला सकलामिह विदधाति धौतकलधौतमही ॥ १२०२१ अनतिशयं स्वर्णचयं निवहन्नितरां प्रमोदये स्वान्ते । १२०२२ किंतु तवैषा संपत्कस्योपकृते प्रतिब्रूहि ॥ १२०३१ अनतिशिथिले पुंभावेन प्रगल्भबलाः खलु प्रसभमलयः पाथोजास्ये निविश्य निरित्वराः । १२०३२ किमपि मुखतः कृत्वानीतं वितीर्य सरोजिनी मधुरसमुषोयोगे जायां नवान्नमचीकरन् ॥ १२०४१ अनधिगतमनोरथस्य पूर्वं शतगुणितेव गता मम त्रियामा । १२०४२ यदि तु तव समागमे तथैव प्रसरति सुभ्रुततः कृती भवेयम् ॥ १२०५१ अनधीत्य यथा वेदान्न विप्रः श्राद्धमर्हति । १२०५२ एवमश्रुतषाड्गुण्यो न मन्त्रं श्रोतुमर्हति ॥ १२०६१ अनधीत्य स्वजशास्त्रं योऽन्यशास्त्रं समीहते वक्तुम् । १२०६२ सोऽहेः पदानि गणयति निशि तमसि जले चिरगतस्य ॥ १२०७१ अनधीत्यार्थशास्त्रणि बहवः पशुबुद्धयः । १२०७२ प्रागल्भ्याद्वक्तुमिच्छन्ति मन्त्रेष्वभ्यन्तरीकृताः ॥ १२०८१ अनध्यवसितावगाहनमनल्पधीशक्तिनाप्यदृष्टपर्मार्थतत्त्वमधिकाभियोगैरपि । १२०८२ मतं मम जगत्यलब्धसदृशप्रतिग्राहकं प्रयास्यति पयोनिधेः पय इव स्वदेहे जराम् ॥ १२०९१ अनध्वन्याः काव्येष्वलसगतयः शास्त्रगहनेष्वदुःखज्ञा वाचां परिणतिषु मूकाः परगुणे । १२०९२ विदग्धानां गोष्ठीष्वकृतपरिचर्याश्च खलु ये भवेयुस्ते किं वा परभणितिकण्डूतिनिकषाः ॥ १२१०१ अनन्तं बत मे वित्तं यस्य मे नास्ति किंचन । १२१०२ मिथिलायां प्रदीप्तायां न मे दह्यति किंचन ॥ १२१११ अनन्तकोपादिचतुष्टयोदये त्रिभेदमिथ्यात्वमलोदये तथा । १२११२ दुरन्तमिथ्यात्वविषं शरीरिणामनन्तसंसारकरं प्ररोहति ॥ १२१२१ अनन्तख्यातिसंपन्नः शुद्धसत्त्वः सधीबलः । १२१२२ धत्ते बहुमुखं भोगं श्रुतिदृष्टिस्थिराशयः ॥ १२१३१ अनन्ततत्त्वं परिगृह्य धात्रा विनिर्मितोऽस्याः किल मध्यभागः । १२१३२ अणुः परं योगिदृशानुलक्ष्यः सच्चित्कलास्थैर्यबलावनद्धः ॥ १२१४१ अनन्तनामधेयाय सर्वाकारविधायिने । १२१४२ समस्तमन्त्रवाच्याय विश्वैकपतये नमः ॥ १२१५१ अनन्तपदविन्यासरचना सरसा कवेः । १२१५२ बुधो यदि समीपस्थो न कुजन्यः पुरो यदि ॥ १२१६१ अनन्तपारं किल शब्दशास्त्रं स्वल्पं तथायुर्बहवश्च विघ्नाः । १२१६२ यत्सारभूतं तदुपासनीयं हंसैर्यथा क्षीरमिवाम्बुमध्यात् ॥ १२१७१ अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम् । १२१७२ एको हि दोषो गुणसंनिपाते निमज्जतीन्दोः किरणेष्विवाङ्कः ॥ १२१८१ अनन्तरमरिं वद्यादरिसेविनमेव च अरेरनन्तरं मित्रमुदासीनं तयोः परम् ॥ १२१९१ अनन्तविभवभ्रष्टा दौर्ब्भाग्यपरितापिनी । १२१९२ शोच्यति प्राप्य जीवत्वं भर्तृहीनेव नायिका ॥ १२२०१ अनन्तशास्त्रं बहुलाश्च विद्याः स्वल्पश्च कालो बहुविध्नता च । १२२०२ यत्सारभूतं तदुपासनीयं हंसो यथा क्षीरमिवाम्बुमध्यात् ॥ १२२११ अनन्तासौ कीर्तिः कविकुमुदबन्धोः क्षितिपतेस्त्रिलोकीयं क्षुद्रा तदिह कथमस्याः स्थितिरिति । १२२१२ मुधेयं वः शङ्का कलयत कियद्दर्पणतलं विशाला किं तत्र स्फुरति न कवीन्द्रप्रतिकृतिः ॥ १२२२१ अनन्तोद्भूतभूतौघसंकुले भूतलेऽखिले । १२२२२ शस्त्रे शास्त्रे त्रिचतुराश्चतुरा यदि मादृशाः ॥ १२२३१ अनन्यक्षुण्णश्रीर्मलयवनजन्मायमनिलो निपीय स्वेदाम्बु स्मरमकरसंभुक्त्तविभवम् । १२२३२ विदर्भाणां भूरि प्रियतमपरीरम्भरभस प्रसङ्गादेङ्गानि द्विगुणपुलकासञ्जि तनुते ॥ १२२४१ अनन्यशोभाभिभवेयमाकृतिर्विमानना सुभ्रु कुतः पितुर्गृहे । १२२४२ पराभिमर्शो न तवास्ति कः करं प्रसारयेत्पन्नगरत्नसूचये ॥ १२२५१ अनन्यसाधारणकान्तिकान्त तनोरमुष्याः किमु मध्यदेशः । १२२५२ जगत्त्रयीजन्मभृतां निषण्णा चित्तावलीयं त्रिवलीमिषेण ॥ १२२६१ अनन्यसाधारणसौरभान्वितं दधानमत्युज्ज्वलपुष्पसंपदः । १२२६२ न चम्पकं भृङ्गगणः सिषेवे कथं सुगन्धेर्मलिनात्मनां रतिः ॥ १२२७१ अनन्यसामान्यतया प्रसिद्धस्त्यागीति गीतो जगतीतले यः । १२२७२ अभूदहंपूर्विकया गतानामतीव भूमिः स्मरमार्गणानाम् ॥ १२२८१ अनन्यालम्बनत्वेन प्रेम भागवतं भज । १२२८२ नृणां प्रेमेति का मात्रा प्राप्तं प्रेम प्रभोर्यदि ॥ १२२९१ अनन्याश्चिन्तयन्तो मां ये जनाः पर्युंपासते । १२२९२ तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ १२३०१ अनन्याश्रितचित्तेन सेवितोऽपि च वारिदः । १२३०२ सिंञ्चेन्न चेत्तदा मन्ये चातकस्यैव पातकम् ॥ १२३११ अनपेक्षितगुरुवचना सर्वान् ग्रन्थीन् विभेदयति सम्यक् । १२३१२ प्रकटयति पररहस्यं विमर्शशक्त्तिर्निजा जयति ॥ १२३२१ अनभिज्ञाय शास्त्रार्थान् पुरुषाः पशुबुद्धयः । १२३२२ प्रागल्भ्याद्वक्तुमिच्छन्ति मन्त्रेष्वभ्यन्तरीकृताः ॥ १२३३१ अनभिज्ञो गुणानां यो न भृत्यैः सोऽनुगम्यते । १२३३२ धनाढ्योऽपि कुलीनोऽपि क्रमायातोऽपि भूपतिः ॥ १२३४१ अनभिध्या परस्वेषु सर्वसत्त्वेषु सौहृदम् । १२३४२ कर्मणां फलमस्तीति त्रिविधं मनसा चरेत् ॥ १२३५१ अनभिलषतः श्रीलीलाब्जे परागविलेपनं त्रिदशकरिणः पातुं दानप्रवाहमवाञ्छतः । १२३५२ त्रिदशसुमनोगन्धासक्तिं विमुक्तवतः सखे बत खलु शिवा संतुष्टस्य द्विरेफ तव स्थितिः ॥ १२३६१ अनभ्यासहतोत्साहा परेण परिभूयते । १२३६२ या लज्जाजननी जाड्यात्किं तया मन्दविद्यया ॥ १२३७१ अनभ्यासहता विद्या हतो राजविरोधकृत् । १२३७२ जीवनार्थं हतं तीर्थं जीवनार्थं हतं व्रतम् ॥ १२३८१ अनभ्यासेन विद्यानामसंसर्गेण धीमताम् । १२३८२ अनिग्रहेण चाक्षाणां जायते व्यसनं नृणाम् ॥ १२३९१ अनभ्यासेन वेदानामाचारस्य च वर्जनात् । १२३९२ आलस्यादन्नदोषाच्च मृत्युर्विप्रान् जिघांसति ॥ १२४०१ अनम्यासैर्हता विद्या नित्यहासैर्हताः स्त्रियः । १२४०२ कुबीजेन हतं क्षेत्रं भृत्यदोषैर्हता नृपाः ॥ १२४११ अनभ्रवृष्टिः श्रवणामृतस्य सरस्वती विभ्रमजन्मभूमिः । १२४१२ वैदर्भरीतिः कृतिनामुदेति सौभाग्यलाभप्रतिभूः पदानाम् ॥ १२४२१ अनभ्रेविद्युतं दृष्ट्वा दक्षिणां दिशमाश्रिताम् । १२४२२ रात्राविन्द्रधनुश्चापि जीवितं द्वित्रिमासिकम् ॥ १२४३१ अनम्राक्रमणं शौर्यं धनं निजभुजार्जितं भार्या रूपानुरूपा च पुरुषस्येह युज्यते ॥ १२४३२ अन्यथा तु किमेतेन रूपेणापि . . . १२४४१ अनयनपथे प्रिये न व्यथा यथा दृश्य एव दुष्प्रापे । १२४४२ म्लानैव केवलं निशि तपनशिला वासरे ज्वलति ॥ १२४५१ अनयश्च नयश्चापि दैवात्संपद्यते नरैः । १२४५२ तद्वशात्कुरुते कर्म शुभाशुभफलं पुमान् ॥ १२४६१ अनया कृतमन्यभुक्तया वसुधागोचरया विरक्तया । १२४६२ अतिशायि महेन्द्रयोषितां वपुषा किं न तवावरोधनम् ॥ १२४७१ अनया जघनाभोगभरमन्थरयानया । १२४७२ अन्यतोऽपि व्रजन्त्या मे हृदये निहितं पदम् ॥ १२४८१ अनया तव रूपसीमया कृतसंस्कारविबोधनस्य मे । १२४८२ चिरमप्यवलोकिताद्य सा स्मृतिमारूढवती शुचिस्मिता ॥ १२४९१ अनयानुक्रमणिकया मुक्तामणयो मयाभिहिताः । १२४९२ एकैकोऽपि हि भास्वान् किं पुनरेषां निगद्यते निकरः ॥ १२५०१ अनया रत्नसमृद्ध्या सागर लहलहसि किमिह लहरीभिः । १२५०२ त्वद्वल्लभा वराक्यो वहन्ति वर्षासु वारीणि ॥ १२५११ अनया सुरकाम्यमानया सह योगः सुलभस्तु न त्वया । १२५१२ घनसंवृतयाम्बुदागमे कुमुदेनेव निशाकरत्विषा ॥ १२५२१ अनयेनेव राज्यश्रीर्दैन्येनेव मनस्विता । १२५२२ मम्लौ साथ विषादेन पद्मिनीव हिमाम्भसा ॥ १२५३१ अनयोरनवद्याङ्गि स्तनयोर्जृम्भमाणयोः । १२५३२ अवकाशो न पर्याप्तस्तव बाहुलतान्तरे ॥ १२५४१ अनयो विनयस्तस्य विधिर्यस्यानुवर्तते । १२५४२ नयः सम्यक्प्रयुक्तोऽपि भाग्यहीनस्य दुर्नयः ॥ १२५५१ अनर्घ्यं सौन्दर्यं जगदुपरि माधुर्यलहरी परीतं सौरभ्यं दिशि दिशि रसैकव्यसनिता । १२५५२ इति प्रीत्यास्माभिस्त्वयि खलु रसाले व्यवसितं क एवं जानीते यदसि कटुकीटैरुपहतः ॥ १२५६१ अनर्घ्यमपि माणिक्यं हेमाश्रयमपेक्षते । १२५६२ अनाश्रया न शोभन्ते पण्डिता वनिता लताः ॥ १२५७१ अनर्घ्यलावण्यनिधानभूमिर्न कस्य लोभं लटभा तनोति । १२५७२ अवैमि पुष्पायुधयामिकोऽस्यामविश्वसन्न क्षणमेति निद्राम् ॥ १२५८१ अनर्घ्याण्यपि रत्नानि लभ्यन्ते विभवैः सुखम् । १२५८२ दुर्लभो रत्नकोट्यापि क्षणोऽपि हि गतायुषः ॥ १२५९१ अनर्थकं विप्रवासं गृहेभ्यः पापैः संधिं परदाराभिमर्शम् । १२५९२ दम्भं स्तैन्यं पैशुनं मद्यपानं न सेवते यः स सुखी सदैव ॥ १२६०१ अनर्थमकरागारादस्मात्संसारसागरात् । १२६०२ उड्डीयते निरुद्वेगं सर्वत्यागेन पुत्रक ॥ १२६११ अनर्थमर्थतः पश्यन्नर्थं चैवाप्यनर्थतः । १२६१२ इन्द्रियैः प्रसृतो बालः सुदुःखं मन्यते सुखम् ॥ १२६२१ अनर्थां श्चार्थरूपेण अर्थांश्चानर्थरूपतः । १२६२२ अर्थायैव हि केषांचिद्धननाशो भवत्युत ॥ १२६३१ अनर्था ह्यर्थरूपाश्च अर्थाश्चानर्थरूपिणः । १२६३२ भवन्ति ते विनाशाय दैवायत्तस्य रोचते ॥ १२६४१ अनर्थितर्पणं वित्तं चित्तमध्यानदर्पणम् । १२६४२ अतीर्थसर्पणं देहं पर्यन्ते शोच्यतां व्रजेत् ॥ १२६५१ अनर्थित्वान्मनुष्याणां भयात्परिजनस्य च । १२६५२ मर्यादायाममर्यादाः स्त्रियस्तिष्ठन्ति भर्तृषु ॥ १२६६१ अनर्थे चैव निरतमर्थे चैव पराङ्मुखम् । १२६६२ न तं भर्तारमिच्छन्ति षण्ढं पतिमिव स्त्रियः ॥ १२६७१ अनर्थोऽप्यर्थरूपेण तथार्थोऽनर्थरूपभाक् । १२६७२ उत्पद्यते विनाशाय तस्मादुक्तं परीक्षयेत् ॥ १२६८१ अनलंकृतोऽपि माधव हरसि मनो मे सदा प्रसभम् । १२६८२ किं पुनरलंकृतस्त्वं संप्रति नखरक्षतैस्तस्याः ॥ १२६९१ अनलः शीतनाशाय विषनाशाय गारुडम् । १२६९२ विवेको दुःखनाशाय सर्वनाशाय दुर्मतिः ॥ १२७०१ अनलः सलिलाज्जातः कार्त्तिकेयोऽपि वह्नितः । १२७०२ गूढं हि महतां जन्म परिच्छेत्तुं क ईश्वरः ॥ १२७११ अनलसजवापुष्पोत्पीडच्छवि प्रथमं ततः समदयवनीगण्डच्छायं पुनर्मधुपिङ्गलम् । १२७१२ तदनु च नवस्वर्णादर्शप्रभं शशिनस्ततस्तरुणतगराकारं बिम्बं विभाति नभस्तले ॥ १२७२१ अनलस्तम्भनविद्यां सुभग भवान्नियतमेव जानाति । १२७२२ मन्मथशराग्नितप्ते हृदि मे कथमन्यथा वससि ॥ १२७३१ अनल्पं जल्पन्तः कति बत गता नो यमपुरं पुरस्तादस्माकं विधृतनयना व्यात्तवदनाः । १२७३२ अतीता यद्येवं न हि निजहितं चेतसि वयं वहामो हा मोहाद्विषयविषजातादवसिताः ॥ १२७४१ अनल्पं संतापं शमयति मनोजन्मजनितं तथा शीतं स्फीतं हिमवति निशीथे ग्लपयति । १२७४२ तदेवं कोऽप्यूष्मा रमणपरिरम्भोत्सवमिलत्पुरन्ध्रीनीरन्ध्रस्तनकलशजन्मा विजयते ॥ १२७५१ अनल्पचिन्ताभरमोहनिश्चला विलोक्यमानैव करोति साध्वसम् । १२७५२ स्वभावशोभानतिमात्रभूषणा तनुस्तवेयं बत किं नु सुन्दरि ॥ १२७६१ अनल्पत्वात्प्रधानत्वाद्वंशस्येवेतरे स्वराः । १२७६२ विजिगीषोर्नृपतयः प्रयान्ति परिवारताम् ॥ १२७७१ अनवद्यमवद्यं स्याद्वारुणीलेशमात्रतः । १२७७२ तद्वच्छिष्यो विरुद्धार्थाद्विगुरोरेव नश्यति ॥ १२७८१ अनवरतकनकवितरण जललवभृतकरतरङ्गितार्थिततेः । १२७८२ भणितिरिव मतिर्मतिरिव चेष्टा चेष्टेव कीर्तिरतिविमला ॥ १२७९१ अनवरतधनुर्ज्यास्फालनक्रूरपूर्वं रविकिरणसहिष्णु स्वेदलेशैरभिन्नम् । १२७९२ अपचितमपि गात्रं व्यायतत्वादलक्ष्यं गिरिचर इव नागः प्राणसारं बिभर्ति ॥ १२८०१ अनवरतनयनविगलित जललवघटिताक्षसूत्रवलयेन । १२८०२ मृत्युंजयमिव जपति त्वद्गोत्रं विरहिणी बाला ॥ १२८११ अनवरतनयनविगलित जललवपरिमुषितपत्त्रलेखान्तम् । १२८१२ करतलनिषण्णमबले वदनमिदं कं न तापयति ॥ १२८२१ अनवरतपरोपकरण व्यग्रीभवदमलचेतसां महताम् । १२८२२ आपातकाटवानि स्फुरन्ति वचनानि भेषजानीव ॥ १२८३१ अनवरतरसेन रागभाजा करजपरिक्षतिलब्धसंस्तवेन । १२८३२ सपदि तरुणपल्लवेन वध्वा विगतदयं खलु खण्डितेन मम्ले ॥ १२८४१ अनवसरे च यदुक्त्तं सुभाषितं तच्च भवति हास्याय । १२८४२ रहसि प्रौढवधूनां रतिसमये वेदपाठ इव ॥ १२८५१ अनवस्थितचित्तस्य न जने न वने सुखम् । १२८५२ जने दहति संसर्गो वने सङ्गविवर्जनम् ॥ १२८६१ अनवस्थितचित्तानां प्रसादोऽपि भयंकरः । १२८६२ सर्पी हन्ति किल स्नेहादपत्यानि न वैरतः ॥ १२८७१ अनवहितः किमशक्त्तो विबुधैरभ्यर्थितः किमतिरसिकः । १२८७२ सर्वंकषोऽपि कालस्तिरयति सूक्तानि न कवीनाम् ॥ १२८८१ अनवाप्यं च शोकेन शरीरं चोपतप्यते । १२८८२ अमित्राश्च प्रहृष्यन्ति मा स्म शोके मनः कृथाः ॥ १२८९१ अनवेक्षितमर्यादं नास्तिकं विप्रलुम्पकम् । १२८९२ अरक्षितारमत्तारं नृपं विद्यादधोगतिम् ॥ १२९०१ अनव्यये व्ययं याति व्यये याति सुविस्तृतिम् । १२९०२ अपूर्वस्तव कोशोऽयं विद्याकोशेषु भारति ॥ १२९११ अनसि सीदति सैकतवर्त्मनि प्रचुरभारभरक्षपितौक्षके । १२९१२ गुरुभरोद्धरणोद्धुरकंधरं स्मरति सारथिरेष धुरंधरम् ॥ १२९२१ अनसूयः कृतप्रज्ञः शोभनान्याचरन् सदा । १२९२२ अकृच्छ्रात्सुखमाप्नोति सर्वत्र च विराजते ॥ १२९३१ अनसूया क्षमा शान्तिः संतोषः प्रियवादिता । १२९३२ कामक्रोधपरित्यागः शिष्टाचारनिदर्शनम् ॥ १२९४१ अनसूयार्जवं शौचं संतोषः प्रियवादिता । १२९४२ दमः सत्यमनायासो न भवन्ति दुरात्मनाम् ॥ १२९५१ अनस्तमितसारस्य तेजसस्तद्विजृम्भितम् । १२९५२ येन पाषाणखण्डस्य मूल्यमल्पं वसुंधरा ॥ १२९७१ अनाकलितमानुष्याः क्षमासंस्पर्शवर्जिताः । १२९७२ प्रतिबुद्धैर्न सेव्यन्ते पूर्वदेवविरोधिनः ॥ १२९८१ अनाकाशे चन्द्रः सरसिजदलद्वन्द्वसहितो गृहीतः पश्चार्धे कुटिलकुटिलैः सोऽपि तिमिरैः । १२९८२ सुधां मुञ्चत्युच्चैरनिशमथ संमोहजननीं किमुत्पातालीयं वदत जगतः कर्तुमुदिता ॥ १२९९१ अनाकूतैरेव प्रियसहचरीणां शिशुतया वचोभिः पाञ्चालीमिथुनमधुना संगमयितुम् । १२९९२ उपादत्ते नो वा विरमति न वा केवलमियं कपोलौ कल्याणी पुलकमुकुलैर्दन्तुरयति ॥ १३००१ अनाकृष्टस्य विषयैर्विद्यानां पारदृश्वनः । १३००२ तस्य धर्मरतेरासीद्वृद्धत्वं जरसा विना ॥ १३०११ अनागतं भयं दृष्ट्वा नीतिशास्त्रविशारदः । १३०१२ अवसन्मूषकस्तत्र कृत्वा शतमुखं बिलम् ॥ १३०२१ अनागतं यः कुरुते स शोभते स शोचते यो न करोत्यनागतम् । १३०२२ वने वसन्नेव जरामुपागतो बिलस्य वाचा न कदापि हि श्रुता ॥ १३०३१ अनागतं हि बुध्येत यच्च कार्यं पुरः स्थितम् । १३०३२ न तु बुद्धिक्षयात्किंचिदतिक्रामेत्प्रयोजनम् ॥ १३०४१ अनागतवर्तीं चिन्तां कृत्वा यस्तु प्रहृष्यति । १३०४२ स तिरस्कारमाप्नोति भग्नभाण्डो द्विजो यथा ॥ १३०५१ अनागतवतीं चिन्तां यो नरः कर्तुमिच्छति । १३०५२ स भूमौ पाण्डुरः शेते सोमशर्मपिता यथा ॥ १३०६१ अनागतविधाता च प्रत्युत्पन्नमतिश्च यः । १३०६२ द्ववेव सुखमेधेते दीर्घसूत्री विनश्यति ॥ १३०७१ अनागतविधातारमप्रमत्तमकोपनम् । १३०७२ स्थिरारम्भमदीनं च नरं श्रीरुपतिष्ठति ॥ १३०८१ अनागतविधानं च कर्तव्यं विषये नृपैः ॥ १३०८२ आगमश्चापि कर्तव्यस्तथा दोषो न जायते ॥ १३०९१ अनागतविधानं तु कर्तव्यं शुभमिच्छता । १३०९२ आपदं शङ्कमानेन पुरुषेण विपश्चिता ॥ १३१०१ अनागतोपधं हिंस्रं दुर्बुद्धिमबहुश्रुतम् । १३१०२ त्यक्त्तोपात्तं मद्यपानद्यूतस्त्रीमृगयाप्रियम् ॥ १३१०३ कार्ये महति युञ्जानो हीयतेऽर्थपतिः श्रिया ॥ १३१११ अनाघ्रातं पुष्पं किसलयमलूनं कररुहैरनाविद्धं रत्नं मधु नवमनास्वादितरसम् । १३११२ अखण्डं पुण्यानां फलमिव च तद्रूपमनघं न जाने भोक्त्तारं कमिह समुपस्थास्यति विधिः ॥ १३१२१ अनातपत्रोऽप्ययमत्र लक्ष्यते सितातपत्रैरिव सर्वतो वृतः । १३१२२ अचामरोऽप्येष सदैव वीज्यते विलासबालव्यजनेन कोऽप्ययम् ॥ १३१३१ अनातुरोत्कण्ठितयोः प्रसिध्यता समागमेनापि रतिर्न मां प्रति । १३१३२ परस्परप्राप्तिनिराशयोर्वरं शरीरनाशोऽपि समानुरागयोः ॥ १३१४१ अनात्मवान्नयद्वेषी वर्धयन्नरिसंपदः । १३१४२ प्राप्यापि महदैश्वर्यं सह तेन विनश्यति ॥ १३१५१ अनाथानां दरिद्राणां बालवृद्धतपस्विनाम् । १३१५२ अन्यायपरिभूतानां सर्वेषां पार्थिवो गतिः ॥ १३१६१ अनाथानां नाथो गतिरगतिकानां व्यसनिनां विनेता भीतानामभयमधृतीनां भरवशः । १३१६२ सुहृद्बन्धुः स्वामी शरणमुपकारी वरगुरुः पिता माता भ्राता जगति पुरुषो यः स नृपतिः ॥ १३१७१ अनाथान् रोगिणो यश्च पुत्रवत्परिपालयेत् । १३१७२ गुरुणा समनुज्ञातः स भिषक्च्छब्दमश्नुते ॥ १३१८१ अनादरपरो विद्वानीहमानः स्थिरां श्रियम् । १३१८२ अग्नेः शेषमृणाच्छेषं शत्रोः शेषं न शेषयेत् ॥ १३१९१ अनादरहतां सेवां दाम्पत्यं प्रेमवर्जितम् । १३१९२ मैत्रीं च हेतुसापेक्षां चे तना नाधिकुर्वते ॥ १३२०१ अनादरालोकविवृद्धशोकः पितुः प्रियावाक्यवशंगतस्य । १३२०२ औत्तानपादिर्जगतां शरण्यमाराध्य विष्णुं पदमग्र्यमायात् ॥ १३२११ अनादायी व्ययं कुर्यादसहायी रणप्रियः । १३२१२ आतुरः सर्वभक्षी च नरः शीघ्रंविनश्यति ॥ १३२२१ अनादिधाविस्वपरंपराया हेतुस्रजः स्रोतसि वेश्वरे वा । १३२२२ आयत्तधीरेष जनस्तदार्याः किमीदृशः पर्यनुयोगयोग्यः ॥ १३२३१ अनादिष्टोपि भूपस्य दृष्ट्वा हानिकरं च यः । १३२३२ यतते तस्य नाशाय स भृत्योऽर्हो महीभुजाम् ॥ १३२४१ अनादृत्यौचित्यं ह्रियमविगणय्यातिमहतीं यदेतस्याप्यर्थे धनलवदुराशातरलिताः । १३२४२ अलीकाहंकारज्वरकुटिलितभ्रूणि धनिनां मुखानि प्रेक्ष्यन्ते धिगिदमतिदुष्पूरमुदरम् ॥ १३२५१ अनादेयं नाददीत परिक्षीणोऽपि पार्थिवः । १३२५२ न चादेयं समृद्धोऽपि सूक्ष्ममप्यर्थमुत्सृजेत् ॥ १३२६१ अनादेयस्य चादानादादेयस्य च वर्जनात् । १३२६२ दौर्बल्यं ख्याप्यते राज्ञः स प्रेत्येह च नश्यति ॥ १३२७१ अनाद्यन्ता तु सा तृष्णा अन्तर्देहगता नृणाम् । १३२७२ विनाशयति संभूता अयोनिज इवानलः ॥ १३२८१ अनाप्तपुण्योपचयैर्दुरापा फलस्य निर्धूतरजाः सवित्री । १३२८२ तुल्या भवद्दर्शनसंपदेषा वृष्टेर्दिवो वीतबलाहकायाः ॥ १३२९१ अनाम्नायमला वेदा ब्राह्मणस्याव्रतं मलम् । १३२९२ मलं पृथिव्या वाहीकाः पुरुषस्यानृतं मलम् ॥ १३३०१ अनायका विनश्यन्ति नश्यन्ति बहुनायकाः । १३३०२ स्त्रीनायका विनश्यन्ति नश्यन्ति शिशुनायकाः ॥ १३३११ अनायके न वस्तव्यं न वसेद्बहुनायके । १३३१२ स्त्रीनायके न वस्तव्यं न वसेद्बालनायके ॥ १३३२१ अनायव्ययकर्ता च अनाथः कलहप्रियः । १३३२२ आतुरः सर्वभक्षी च नरः शीघ्रं विनश्यति ॥ १३३३१ अनायासकृशं मध्यमशङ्कतरले दृशौ । १३३३२ अभूषणमनोहारि वपुर्वयसि सुभ्रुवः ॥ १३३४१ अनायि देशः कतमस्त्वयाद्य वसन्तमुक्तस्य दशां वनस्य । १३३४२ त्वदाप्तसंकेततया कृतार्था श्रव्यापि नानेन जनेन संज्ञा ॥ १३३५१ अनारतं तेन पदेषु लम्भिता विभज्य सम्यग्विनियोगसत्क्रियाः । १३३५२ फलन्त्युपायाः परिबृंहितायतीरुपेत्य संघर्षमिवार्थसंपदः ॥ १३३६१ अनारतं प्रतिदिशं प्रतिदेशं जले स्थले । १३३६२ जायन्ते च म्रियन्ते च बुद्बुदा इव वारिणि ॥ १३३७१ अनारतपरिस्खलन्नयनवारिधाराशत प्रवृद्धपथनिम्नगासलिलरुद्धयानोद्यमा । १३३७२ त्वदीयरिपुकामिनी बहुविदेशयानैषिणी विनिन्दति वलद्दृशा गुरुरुषाश्रुपं प्रावृषम् ॥ १३३८१ अनारब्धाक्षेपं परमकृतवाष्पव्यतिकरं निगूढान्तस्तापं हृदयविनिपीतं व्यवसितम् । १३३८२ कृशाङ्ग्या यत्पापे व्रजति मयि नैराश्यपिशुनं श्लथैरङ्गैरुक्तं हृदयमिदमुन्मूलयति तत् ॥ १३३९१ अनारभ्या भवन्त्यर्थाः केचिन्नित्यं तथागताः । १३३९२ कृतः पुरुषकारोऽपि भवेद्येषु निरर्थकः ॥ १३४०१ अनारम्भस्तु कार्याणां प्रथमं बुद्धिलक्षणम् । १३४०२ आरब्धस्यान्तगमनं द्वितीयं बुद्धिलक्षणम् ॥ १३४११ अनाराध्य कालीमनास्वाद्य गौडी मृते मन्त्रतन्त्राद्विना शब्दचौर्यात् । १३४१२ प्रबन्धं प्रगल्भं प्रकर्तुं प्रवक्तुं विरिञ्चिप्रपञ्चे मदन्यः कविः कः ॥ १३४२१ अनारोग्यमनायुष्यमस्वर्ग्यं चातिभोजनम् । १३४२२ अपुण्यं लोकविद्विष्टं तस्मात्तत्परिवर्जयेत् ॥ १३४३१ अनार्यता निष्ठुरता क्रूरता निष्क्रियात्मता । १३४३२ पुरुषं व्यञ्जयन्तीह लोके कलुषयोनिजम् ॥ १३४४१ अनार्यप्रज्ञानामिह जनवधूनां हि मनसो महाशल्यं कर्णे तव कनकजम्बूकिसलयः । १३४४२ भ्रमन् भिक्षाहेतोरधिनगरि बुद्धोऽसि न मया ? त्वयैतावद्वेषः पथिक न विधेयः पुनरपि ॥ १३४५१ अनार्यमप्याचरितं कुमार्या भवान्मम क्षाम्यतु सौम्य तावत् । १३४५२ हंसोऽपि देवांशतयासि वन्द्यः श्रीवत्सलक्ष्मेव हि मत्स्यमूर्तिः ॥ १३४६१ अनार्यवृत्तमप्राज्ञमसूयकमधार्मिकम् । १३४६२ अनर्थाः क्षिप्रमायान्ति वाग्दुष्टं क्रोधनं तथा ॥ १३४७१ अनार्येण कृतघ्नेन संगतिर्मे न युज्यते । १३४७२ विनाशमपि काङ्क्षन्ति ज्ञातीनां ज्ञातयः सदा ॥ १३४८१ अनालोक्य व्ययं कर्त्ता अनाथः कलहप्रियः । १३४८२ आतुरः सर्वक्षेत्रेषु नरः शीघ्रं विनश्यति ॥ १३४९१ अनालोच्य प्रेम्णः परिणतिमनादृत्य सुहृदस्त्वयाकाण्डे मानः किमिति सरले संप्रति कृतः । १३४९२ समाकृष्टा ह्येते प्रलयदहनोद्भासुरशिखाः स्वहस्तेनाङ्गारास्तदलमधुनारण्यरुदितैः ॥ १३५०१ अनावर्ती कालो व्रजति स वृथा तन्न गणितं दशास्तास्ताः सोढा व्यसनशतसंपातविधुराः । १३५०२ कियद्वा वक्ष्यामः किमिव बत नात्मन्युपकृतं वयं यावत्तावत्पुनरपि तदेव व्यवसितम् ॥ १३५११ अनावर्जितचित्तापि ध्रुवं सर्वान् प्रधावति । १३५१२ फलं न लभते किंचित्तृष्णा जीर्णेव कामिनी ॥ १३५२१ अनाविलं फलं भुङ्क्ते विषयाणामनुत्सुकः । १३५२२ उत्सुको लब्धरोकेण तत्र शोकेन शीर्यते ॥ १३५३१ अनावृतनवद्वारपञ्जरे विहगानिलः । १३५३२ यत्तिष्ठति तदाश्चर्यं वियोगे तस्य का कथा ॥ १३५४१ अनावृताः स्ववर्णेषु सर्वसाधारणाः पुरा । १३५४२ नार्यो बभूवुर्निर्वैरो यतः सर्वोऽभवज्जनः ॥ १३५५१ अनावृष्टिहते देशे सस्ये च प्रलयं गते । १३५५२ धन्यास्तात न पश्यन्ति देशभङ्गं कुलक्षयम् ॥ १३५६१ अनाश्रिता दानपुण्यं वेदपुण्यमनाश्रिताः । १३५६२ रागद्वेषविनिर्मुक्ता विचरन्तीह मोक्षिणः ॥ १३५७१ अनाश्रिते दृप्तगुरौ अवज्ञां कलयेन्नृपः । १३५७२ संवर्तेन मरुत्तस्तु निरस्तमकरोद्गुरुम् ॥ १३५८१ अनास्था वस्तूनामभिमतगुणानामुपहृतौ घनो गर्वस्तन्व्या रुषि च विहिताडम्बरविधिः । १३५८२ प्रहारः पादाभ्यां यमनमपि काञ्च्या चरणयोः प्रियाया विब्बोकं तदिदमिति धन्योऽनुभवति ॥ १३५९१ अनास्वादितसंभोगाः पतन्तु तव शत्रवः । १३५९२ बालवैधव्यदग्धानां कुलस्त्रीणां स्तना इव ॥ १३६०१ अनास्वाद्यमविक्रेयमनादेयमनीप्सितम् । १३६०२ दत्तं निरुपकारं यद्वन्ध्यदानेन तेन किम् ॥ १३६११ अनाहिताग्निः शतगुरयज्वा च सह्स्रगुः । १३६१२ सुरापो वृषलीभर्ता ब्रःमहा गुरुतल्पगः ॥ १३६२१ असत्प्रतिग्रहे युक्त्तः स्तेनः कुत्सितयाजकः । १३६२२ अदोषस्त्यक्तुमन्योन्यं कर्मसंकरनिश्चयात् ॥ १३६३१ अनाहूतः प्रविशति अपृष्टो बहु भाषते । १३६३२ विश्वसित्यप्रमत्तेषु मूढचेता नराधमः ॥ १३६३ १ अनाहूतः समायातः अनापृष्टस्तु भाषते । १३६३ २ परनिन्दात्मनः स्तुतिश्चत्वारि लघुलक्षणम् ॥ १३६४१ अनाहूतप्रविष्टस्य दृष्टस्य क्रुद्धचक्षुषा । १३६४२ स्वयमेवोपविष्टस्य वरं मृत्युर्न भोजनम् ॥ १३६५१ अनहूताः स्वयं यान्ति रसास्वादविलोलुपाः । १३६५२ निवारिता न गच्छन्ति मक्षिका इव भिक्षुकाः ॥ १३६६१ अनाहूतो विशेद्यस्तु अपृष्टो बहु भाषते । १३६६२ आत्मानं मन्यते प्रीतं भूपालस्य स दुर्मतिः ॥ १३६७१ अनाह्वाने प्रवेशश्च अपृष्टे परिभाषणम् । १३६७२ आत्मस्तुतिः परे निन्दा चत्वारि लघुलक्षणम् ॥ १३६८१ अनिच्छतोऽपि दुःखानि यथेहायान्ति देहिनः । १३६८२ सुखान्यपि तथा मन्ये चिन्तादैन्येन को गुणः ॥ १३६९१ अनिःसरन्तीमपि गेहगर्भात्कीर्तिं परेषामसतीं वदन्ति । १३६९२ स्वैरं भ्रमन्तीमपि च त्रिलोक्यां त्वत्कीर्तिमाहुः कवयः सतीं तु ॥ १३७०१ अनिच्छन्तोऽपि विनयं विद्याभ्यासेन बालकाः । १३७०२ भेषजेनेव नैरुज्यं प्रापणीयाः प्रयत्नतः ॥ १३७११ अनिच्छन्नपि चित्तेन विदेशस्थोऽपि मानवः । १३७१२ स्वकर्मोत्पातवातेन नीयते यत्र तत्फलम् ॥ १३७२१ अनिज्यया विवाहैश्च वेदस्योत्सादनेन च । १३७२२ कुलान्यकुलतां यान्ति धर्मस्यातिक्रमेण च ॥ १३७३१ अनित्यं निस्राणं जननमरणव्याधिकलितं जगन्मिथ्यात्वार्थैरहमहमिकालिङ्गितमिदम् । १३७३२ विचिन्त्यैवं सन्तो विमलमनसो धर्ममतयस्तपः कर्तुं वृत्तास्तदपसृतये जैनमनघम् ॥ १३७४१ अनित्यं यौवनं रूपं जीवितं द्रव्यसंचयः । १३७४२ ऐश्वर्यं प्रियसंवासो गृध्येदेषु न पण्डितः ॥ १३७५१ अनित्यतासमाख्यानं विषयादिविडम्बनम् । १३७५२ पश्चात्तापस्य कथनं कालस्य चरितं तथा ॥ १३७६१ अनित्यते जगन्निन्द्ये वन्दनीयासि संप्रति । १३७६२ या करोषि प्रसङ्गेन दुःखानामप्यनित्यताम् ॥ १३७७१ अनित्यत्वे कृतमतिर्म्लानमाल्येन शोचति । १३७७२ नित्यत्वे कृतबुद्धिस्तु भिन्नभाण्डेऽनुशोचति ॥ १३७८१ अनित्यमिति जानन्तो न भवन्ति भवन्ति च । १३७८२ अथ येनैव कुर्वन्ति नैव जातु भवन्ति ते ॥ १३७९१ अनित्यस्य शरीरस्य सर्वदोषमयस्य च । १३७९२ दुर्गन्धस्य च रक्षार्थं नाहं पापं करोमि वै ॥ १३८०१ अनित्यानि शरीराणि विभवो नैव शाश्वतः । १३८०२ नित्यं संनिहितो मृत्युः कर्तव्यो धर्मसंग्रहः ॥ १३८११ अनित्ये प्रियसंवासे संसारे चक्रवद्गतौ । १३८१२ पथि संगतमेवैतद्भ्राता माता पिता सखा ॥ १३८२१ अनित्यो विजयो यस्माद्दृश्यते युध्यमानयोः । १३८२२ पराजयश्च संग्रामे तस्माद्युद्धं विवर्जयेत् ॥ १३८३१ अनिद्रो दुःस्वप्नः प्रपतनमनद्रि द्रुमतटं जराहीनः कम्पस्तिमिररहितस्त्राससमयः । १३८३२ अनाघातं दुःखं विगतनिगडो बन्धनविधिः सजीवं जन्तूनां मरणमवनीशाश्रयरसः ॥ १३८४१ अनिधाय मुखे पत्रं पूगं खादति यो नरः । १३८४२ सप्तजन्मदरिद्रत्वमन्ते विष्णुस्थितिश्च न ॥ १३८५१ अनिन्दा परकृत्येषु स्वधर्मपरिपालनम् । १३८५२ कृपणेषु दयालुत्वं सर्वत्र मधुरा गिरः ॥ १३८६१ प्राणैरप्युपकारित्वं मित्रायाव्यभिचारिणे । १३८६२ गृहागते परिष्वङ्गः शक्त्या दानं सहिष्णुता ॥ १३८७१ बन्धुभिर्बद्धसंयोगः सुजने चतुरश्रता । १३८७२ तच्चित्तानुविधायित्वमिति वृत्तं महात्मनाम् ॥ १३८८१ अनिन्द्यमपि निन्दन्ति स्तुवन्त्यस्तुत्यमुच्चकैः । १३८८२ स्वापतेयकृते मर्त्याः किं किं नाम न कुर्वते ॥ १३८९१ अनिबन्धनकचबन्धनमनिदानं दानमुत्तरीयस्य । १३८९२ आकस्मिकमन्दस्मितमपहस्तयतीव बाल्यमेतस्याः ॥ १३९०१ अनिभालित एव केवलं खनिगर्भे निधिरेष जीर्यतु । १३९०२ न तु सीदतु मूल्यहानितो वणिजालोकनगोचरीकृतः ॥ १३९११ अनिमिषमविरामा रागिणां सर्वरात्रं नवनिधुवनलीलाः कौतुकेनातिवीक्ष्य । १३९१२ इदमुदवसितानामस्फुटालोकसंपन्नयनमिव सनिद्रं घूर्णते दैपमर्चिः ॥ १३९२१ अनियतरुदितस्मितं विराजत्कतिपयकोमलदन्तकुड्मलाग्रम् । १३९२२ वदनकमलकं शिशोः स्मरामि स्खलदसमञ्जसमुग्धजल्पितं ते ॥ १३९३१ अनियुक्ता हि साचिव्ये यद्वदन्ति मनीषिणः । १३९३२ अनुरागद्रवस्यैताः प्रणयस्यातिभूमयः ॥ १३९४१ अनिराकृततापसंपदं फलहीनां सुमनोभिरुज्झिताम् । १३९४२ खलतां खलनामिवासतीं प्रतिपद्येत कथं बुधो जनः ॥ १३९५१ अनिरीक्षणमेव दृष्टिरार्द्रा परिहासालपनानि मौनमेव । १३९५२ अवधीरणमेव चाभियोगो विनिगूढोऽपि हि लक्ष्यतेऽनुरागः ॥ १३९६१ अनिर्घातं धाराधरमशमनीयं निधिरपामकाठिन्यं चिन्तामणिमजडभूतं सुरतरुम् । १३९६२ अभित्त्वोपादाय प्रभुरपशुवृत्तिं च सुरभिं परार्थैकस्वार्थानकृत पुरुषानादिपुरुषः ॥ १३९७१ अनिर्जयेन द्विषतां यस्यामर्षः प्रशाम्यति । १३९७२ पुरुषोक्तिः कथं तस्मिन् ब्रूहि त्वं हि तपोधन ॥ १३९८१ कृतं पुरुषशब्देन जातिमात्रावलम्बिना । १३९८२ योऽङ्गीकृतगुणैः श्लाध्यः सविस्मयमुदाहृतः ॥ १३९९१ ग्रसमानमिवौजांसि सदसा गौरवेरितम् । १३९९२ नाम यस्याभिननदन्ति द्विषोऽपि स पुमान्पुमान् ॥ १४००१ अनिर्दयोपभोगस्य रूपस्य मृदुनः कथम् । १४००२ कठिनं खलु ते चेतः शिरीषस्येव बन्धनम् ॥ १४०११ अनिर्लोडितकार्यस्य वाग्जालं वाग्मिनो वृथा । १४०१२ निमित्तादपराद्धेषोर्धानुष्कस्येव वल्गितम् ॥ १४०२१ अनिर्वाच्यमनिर्भिन्नमपरिच्छिन्नमव्ययम् । १४०२२ ब्रह्मेव सुजनप्रेम दुःखमूलनिकृन्तनम् ॥ १४०३१ अनिर्वृतं तथा मन्दं परलोकपराङ्मुखम् । १४०३२ नरकाय न सद्गत्यं कुपुत्रालम्बिजन्म वै ॥ १४०४१ अनिर्वेदः श्रियो मूलं चञ्चुर्मे लोहसंनिभा । १४०४२ अहोरात्राणि दीर्घाणि समुद्रः किं न शुष्यति ॥ १४०५१ अनिर्वेदः श्रियो मूलं दुःखनाशे सुखस्य च । १४०५२ महान् भवत्यनिर्विण्णः सुखं चात्यन्तमश्नुते ॥ १४०६१ अनिर्वेदः श्रियो मूलमनिर्वेदः परं सुखम् । १४०६२ अनिर्वेदो हि सततं सर्वार्थेषु प्रवर्तकः ॥ १४०७१ अनिर्वेदो हि सततं सर्वार्थेषु प्रवर्तकः । १४०७२ करोति सफलं जन्तोः कर्म यच्च करोति सः ॥ १४०८१ अनिल निखिलविश्वं प्राणिति त्वत्प्रयुक्तं सपदि च विनिमीलत्याकुलं त्वद्वियोगात् । १४०८२ वपुरसि परमेशस्याचितं नोचितं ते सुरभिमसुरभिं वा यत्समं स्वीकरोषि ॥ १४०९१ अनिशं नयनाभिरामया रमया संमदिनो मुखस्य ते । १४०९२ निशि निःसरदिन्दिरं कथं तुलयामः कलयापि पङ्कजम् ॥ १४१०१ अनिशं मतङ्गजानां बृंहितमाकर्ण्यते यथा विपिने । १४१०२ मन्ये तथा न जीवति गजेन्द्रपलकवलनः सिंहः ॥ १४१११ अनिशमपि मकरकेतुर्मनसो रुजमावहन्नभिमतो मे । १४११२ यदि मदिरायतनयनां तामधिकृत्य प्रहरतीति ॥ १४१२१ अनिश्चितैरध्यवसायभीरुभिर्यथेष्टसंलापरतिप्रयोजनैः । १४१२२ फले विसंवादमुपागता गिरः प्रयान्ति लोके परिहासवस्तुताम् ॥ १४१३१ अनिष्टः कन्यकाया यो वरो रूपान्वितोऽपि यः । १४१३२ यदि स्यात्तस्य नो देया कन्या श्रेयोऽभिवाञ्छता ॥ १४१४१ अनिष्टदः क्षितीशानां भूकम्पः संध्ययोर्द्वयोः । १४१४२ दिग्दाहः पीतवर्णत्वाद्राज्ञां चानिष्टदः परः ॥ १४१५१ अनिष्टयोगात्प्रियविप्रयोगतः परापमानाद्धनहीनजीवितात् । १४१५२ अनेकजन्मव्यसनप्रबन्धतो बिभेति नो यस्तपसो बिभेति सः ॥ १४१६१ अनिष्टसम्प्रयोगाच्च विप्रयोगात्प्रियस्य च । १४१६२ मानुषा मानसैर्दुःखैर्युज्यन्ते अल्पबुद्धयः ॥ १४१७१ अनिष्टादिष्टलाभेऽपि न गतिर्जायते शुभा । १४१७२ यत्रास्ते विषसंसर्गोऽमृतं तदपि मृत्यवे ॥ १४१८१ अनिष्पन्नामपि क्रियां नयोपेतां विचक्षणाः । १४१८२ फलदां हि प्रकुर्वन्ति महासेनापतिर्यथा ॥ १४१९१ अनीर्ष्याः श्रोतारो मम वचसि चेद्वच्मि तदहं स्वपक्षाद्भेतव्यं बहु न तु विप्रपक्षात्प्रभवतः । १४१९२ तमस्याक्रान्तशे कियदपि हि तेजोवयविनः स्वशक्त्या भासन्ते दिवसकृति सत्येव न पुनः ॥ १४२०१ अनीर्ष्युर्गुप्तदारः स्याच्चोक्षः स्यादघृणी नृपः । १४२०२ स्त्रियं सेवेत नात्यर्थं मृष्टं मुञ्जीत नाहितम् ॥ १४२११ अनीर्ष्युर्गुप्तदारः स्यात्संविभागी प्रियंवदः । १४२१२ श्लक्ष्णो मधुरवाक्स्त्रीणां न चासां वशगो भवेत् ॥ १४२२१ अनीशाय शरीरस्य हृदयं स्ववशं मयि । १४२२२ स्तनकम्पक्रियालक्ष्यैर्न्यस्तं निःश्वसितैरिव ॥ १४२३१ अनीश्वरोऽयं पुरुषो भवाभवे सूत्रप्रोता दारुमयीव योषा । १४२३२ धात्रा तु दिष्टस्य वशे किलायं तस्माद्वद त्वं श्रवणे ध्र्तोऽहम् ॥ १४२४१ अनुकर्तुमपह्नोतुमतिवर्तितुमीक्षितुम् । १४२४२ अशक्ये तेजसां पत्यौ मित्रतानुमतिक्षमा ॥ १४२५१ अनुकुरुतः खलसुजनावग्रिमपाश्चात्यभागयोः सूच्याः । १४२५२ विदधाति रन्ध्रमेको गुणवानन्यस्त्वपिदधाति ॥ १४२६१ अनुकूलकलत्रो यस्तस्य स्वर्ग इहैव हि । १४२६२ प्रतिकूलकलत्रस्य नरको नात्र संशयः ॥ १४२७१ अनुकूलमर्थ्यमविरोधि हितं श्रवणीयमागमरहस्ययुतम् । १४२७२ वचनं मदीयमपकर्णयति क्व मनोभवः क्व गुणसंग्रहणम् ॥ १४२८१ अनुकूलवरपुरंध्रिषु पुरुषाणां बद्धमूलरागाणाम् । १४२८२ नयति मनो दुःशीलः कुसुमास्त्रो हीनपात्रेषु ॥ १४२९१ अनुकूलविधायिदैवतो विजयी स्यान्ननु कीदृशो नृपः । १४२९२ विरहिण्यपि जानकी वने निवसन्ती मुदमादधौ कुतः ॥ १४३०१ अनुकूलां विमलाङ्गीं कुलजां कुशलां सुशीलसंपन्नाम् । १४३०२ पञ्चलकारां भार्यां पुरुषः पुण्योदयाल्लभते ॥ १४३११ अनुकूला सदा तुष्टा दक्षा साध्वी विचक्षणा । १४३१२ एभिरेव गुणैर्युक्ता श्रीरिव स्त्री न संशयः ॥ १४३२१ अनुकूले विधौ देयं यतः पूरयिता हरिः । १४३२२ प्रतिकूले विधौ देयं यतः सर्वं हरिष्यति ॥ १४३३१ अनुकूले सति धातरि भवत्यनिष्टादपीष्टमविलम्बम् । १४३३२ पीत्वा विषमपि शंभुर्मृत्युंजयतामवाप तत्कालम् ॥ १४३४१ अनुकृतगण्डशैलमदमण्डितगण्डतट भ्रमदलिमण्डलीनिविडगुङ्गुमघोषजुषः । १४३४२ दलयति हेलयैव हरिरुग्रकरान्करिण स्त्रिजगति तेज एव गुरु नो विकृताकृतिता ॥ १४३५१ अनुक्षणमनुक्षणं क्षितिप रक्ष्यमाणा त्वया प्रयाति विदिशो दश प्रबलकीर्तिरेकाकिनी । १४३५२ इयं नियतमर्थिषु प्रतिदिनं वितीर्णा रमा जहाति न तवान्तिकं द्वितयमेतदत्यद्भुतम् ॥ १४३६१ अनुगतपरितोषितानुजीवी मधुरवचाश्चरितानुरक्तलोकः । १४३६२ सुनिपुणपरमाप्तसक्ततन्त्रो भवति चिरं नृपतिः प्रदीप्तरश्मिः ॥ १४३७१ अनुगन्तुं सतां वर्त्म कृत्स्नं यदि न शक्यते । १४३७२ स्वल्पमप्यनुगन्तव्यं मार्गस्थो नावसीदति ॥ १४३८१ अनुगम्य श्मशानान्तं निवर्तन्तीह बान्धवाः । १४३८२ अग्नौ प्रक्षिप्य पुरुषं ज्ञातयः सुहृदस्तथा ॥ १४३९१ अनुगृहाण शिशूनभिलङ्घिता शबरवारिविहारवनस्थली । १४३९२ विसृज कातरतामिदमग्रतो हरिनि कारुणिकस्य तपोवनम् ॥ १४४०१ अनुग्रहविधौ देव्या मातुश्च मह्दन्तरम् । १४४०२ माता गाढं निबध्नाति बन्धं देवी निकृन्तति ॥ १४४११ अनुग्रहादेव दिवौकसां नरो निरस्य मानुष्यकमेति दिव्यताम् । १४४१२ अयोविकारे स्वरितत्वमिष्यते कुतोऽयसां सिद्धरसस्पृशामपि ॥ १४४२१ अनुचरति शशाङ्कं राहुदोषेऽपि तारा पतति न वनवृक्षे याति भूमिं लता च । १४४२२ त्य्जति न च करेणुः पङ्कलग्नं गजेन्द्रं व्रजतु चरतु धर्मं भर्तृनाथा हि नार्यः ॥ १४४३१ अनुचितकर्मारम्भः स्वजनविरोधो बलीयसा स्पर्धा । १४४३२ प्रमदाजनविश्वासो मृत्योर्द्वाराणि चत्वारि ॥ १४४४१ अनुचितफलाभिलाषी नित्यं विधिना निवार्यते पुरुषः । १४४४२ द्राक्षाविपाकसमये मुखपाको भवति काकानाम् ॥ १४४५१ अनुचितमुचितं वा कर्म कोऽयं विभागो भगवति परमास्तां भक्तियोगो द्रढीयान् । १४४५२ किरति विषमहीन्द्रः सान्द्रपीयूषमिन्दुर्द्वयमपि स महेशो निर्विशेषं बिभर्ति ॥ १४४६१ अनुचितमेवाचरितं पशुपतिना यद्विधेः शिरश्छिन्नम् । १४४६२ छिन्नो न चास्य हस्तो येनायं दुर्लिपिं लिखति ॥ १४४७१ अनुचिते यदि कर्मणि युज्यते शठधिया प्रभुणा सगुणो जनः । १४४७२ भवति नास्य गुणापचयस्ततः पदगतस्य किरीटमणेरिव ॥ १४४८१ अनुच्चनीचचलतामङ्गानां चलपादताम् । १४४८२ कटिकूर्परशीर्षांशकर्णानां समरूपताम् ॥ १४४९१ रम्यां प्रतीकविश्रान्तिमुरसश्च समुन्नतिम् । १४४९२ अभ्यासाभ्यर्हितं प्राहुः सौष्ठवं नृत्यवेदिनः ॥ १४५०१ अनुच्छिष्टो देवैरपरिदलितो राहुदशनैः कलङ्केनास्पृष्टो न खलु परिभूतो दिनकृता । १४५०२ कुहूभिर्नो लुप्तो न च युवतिवक्त्रेण विजितः कलानाथः कोऽयं कनकलतिकायामुदयते ॥ १४५११ अनुजगुरथ दिव्यं दुन्दुभिध्वानमाशाः सुरकुसुमनिपातैर्व्योम्नि लक्ष्मीर्वितेने । १४५१२ प्रियमिव कथयिष्यन्नालिलिङ्ग स्फुरन्तीं भुवमनिभृतवेलावीचिबाहुः पयोधिः ॥ १४५२१ अनुज्झितसुहृद्भावः सुहृदां दुर्हृदामपि । १४५२२ सम इत्येव भाव्योऽपि नम इत्यभिभाष्यते ॥ १४५३१ अनुत्कीर्णा यथा पङ्के पुत्रिका वाथ दारुणि । १४५३२ वर्णा यथा मषीकल्के तथा सर्गे स्थिताः परे ॥ १४५४१ अनुत्तमानुभावस्य परैरपिहितौजसः । १४५४२ अकार्यसुहृदोऽस्माकमपूर्वास्तव कीर्तयः ॥ १४५५१ अनुत्थाने ध्रुवो नाशः प्राप्तस्यानागतस्य च । १४५५२ प्राप्यते फलमुत्थानाल्लभते चार्थसंपदम् ॥ १४५६१ अनु त्वा तात जीवन्तु सुहृदः साधुभिः सह । १४५६२ पर्जन्यमिव भूतानि स्वादुद्रुममिवाण्डजाः ॥ १४५७१ अनुत्सूत्रपदन्यासा सद्वृत्तिः सन्निबन्धना । १४५७२ शब्दविद्येव नो भाति राजनीतिरपस्पशा ॥ १४५८१ अनुदितसटावंसौ नातिस्फुटाः करजाङ्कुरा दशनमुकुलोद्भेदः स्तोको मुखे मृदु गर्जितम् । १४५८२ मृगपतिशिशोर्नास्त्यद्यापि क्रिया स्वकुलोचिता मदकृतमहागन्धस्यान्ध्यं व्यपोहति दन्तिनाम् ॥ १४५९१ अनुदिनमतितीव्रं रोदिषीति त्वमुच्चैः सखि किल कुरुषे त्वं वाच्यतां मे मुधैव । १४५९२ हृदयमिदमनङ्गाङ्गारसङ्गाद्विलीय प्रसरति बहिरम्भः सुस्थिते नैतदश्रु ॥ १४६०१ अनुदिनमधिकं ते कम्पते कायवल्ली शिव शिव नयनान्तं नाश्रुधारा जहाति । १४६०२ कथय कथय कोऽयं यत्कृते कोमलाङ्गि त्यजति न परिणद्धं पाण्डिमानं कपोलः ॥ १४६११ अनुदिनमनुकूलमाचरन्तं विहितमतिः प्रतिकूलमाचरेत्कः । १४६१२ शमितगरलजातकण्ठदाहं शितिकण्ठः शशिनं शिरह्सु धत्ते ॥ १४६२१ अनुदुनमनुरक्तः पद्मिनीचक्रवाले नवपरिमलमाद्यच्चञ्चरीकानुकर्षी । १४६२२ कलितमधुरपद्मः कोऽपि गम्भीरवेदी जयति मिहिरकन्याकूलवन्याकरीन्द्रः ॥ १४६३१ अनुदिनमभ्यासदृढैः सोढुं दीर्घोऽपि शक्यते विरहः । १४६३२ प्रत्यासन्नसमाग म मुहूर्तविघ्नोऽपि दुर्विषः ॥ १४६४१ अनुदेहमागतवतः प्रतिमां परिणायकस्य गुरुमुद्वहता । १४६४२ मुकुरेण वेपथुभृतोऽतिभरात्कथमप्यपाति न वधूकरतः ॥ १४६५१ अनुद्घुष्टः शब्दैरथ च घटनातः स्फुटरसः पदानामर्थात्मा रमयति न तूत्तानितरसः । १४६५२ यथा दृश्यः किंचित्पवनचलचीनांशुकतया स्तनाभोगः स्त्रीणां हरति न तथोन्मुद्रिततनुः ॥ १४६६१ अनुनयगुरोर्गोष्ठीबन्धो मुखासवसंपदां शपथविवरं विस्रब्धानां धियां प्रथमातिथिः । १४६६२ अविनयवचोवादस्थानं पुरंध्रिषु पप्रथे मदविलसितस्यैकाचार्यश्चिरं रतिविभ्रमः ॥ १४६७१ अनुनयति पतिं न लज्जमाना कथयति नापि सखीजनाय किंचित् । १४६७२ प्रसरति मलयानिले नवोढा वहति परंतु चिराय शून्यमन्तः ॥ १४६८१ अनुनयमगृहीत्वा व्याजसुप्ता पराची रुतमथ कृकवाकोस्तारमाकर्ण्य कल्ये । १४६८२ कथमपि परिवृत्ता निद्रयान्धा किल स्त्री मुकुलितनयनैवाश्लिष्यति प्राणनाथम् ॥ १४६९१ अनुनेतुं मानिन्या दयितश्चरणे सरागचरणायाः । १४६९२ यावत्पतितः स तया तत्क्षणमवधीरितः कस्मात् ॥ १४७०१ अनुपायेन कर्माणि विपरीतानि यानि च क्रियमाणानि दुष्यन्ति हवींष्यप्रयतेष्विव ॥ १४७११ अनुपालयतामुदेष्यतीं प्रभुशक्तिं द्विषतामनीहया । १४७१२ अपयान्त्यचिरान्महीभुजां जननिर्वादभयादिव श्रियः ॥ १४७२१ अनुपोष्य त्रिरात्राणि तिर्थान्यनभिगम्य च । १४७२२ अदत्त्वा काञ्चनं गाश्च दरिद्रो नाम जायते ॥ १४७३१ अनुप्रासिनि सन्दर्भे गोनन्दनसमः कुतः । १४७३२ यथार्थनामतैवास्य यद्वा वदति चारुताम् ॥ १४७४१ अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम् । १४७४२ मोहादारभ्यते कर्म यत्तत्तामसमुच्यते ॥ १४७५१ अनुबन्धं च संप्रेक्ष्य विपाकांश्चैव कर्मणाम् । १४७५२ उत्थानमात्मनश्चैव धीरः कुर्वीत वा न वा ॥ १४७६१ अनुबन्धानवेक्षेत सानुबन्धेषु कर्मसु । १४७६२ संप्रधार्य च कुर्वीत न वेगेन समाचरेत् ॥ १४७७१ अनुभवं वदनेन्दुरुपागमन्नियतमेष यदस्य महात्मनः । १४७७२ क्षुभितमुत्कलिकातरलं मनः पय इव स्तिमितस्य महोदधेः ॥ १४७८१ अनुभवत ददत वित्तं मान्यान्मानयत सज्जनान् भजत । १४७८२ अतिपरुषपवनविलुलित दीपशिखाचञ्चला लक्ष्मीः ॥ १४७९१ अनुभवत युवत्यो भाग्यवत्यो नितान्तं कुसुमवलयवेलासङ्गखेलासुखानि । १४७९२ मम तु मधुकराणां वाटपाटच्चराणां सपदि पतति धाटी पुष्पवाटीनिवेशे ॥ १४८०१ अनुभवन्नवदोलमृतूत्सवं पटुरपि प्रियकण्ठजिघृक्षया । १४८०२ अन्यदासनरज्जुपरिग्रहे भुजलतां जलतामबलाजनः ॥ १४८११ अनुभाववता गुरु स्थिरत्वादविसंवादि धनुर्धनंजयेन । १४८१२ स्वबलव्यसनेऽपि पीड्यमानं गुणवन्मित्रमिवानतिं प्रपेदे ॥ १४८२१ अनुभूतचरेषु दीर्घिकाणामुपकण्थेषु गतागतैकतानाः । १४८२२ मधुपाः कथयन्ति पद्मिनीनां सलिलैरन्तरितानि कोरकाणि ॥ १४८३१ अनुभूतभवव्यवस्थितिर्जनताकानरताभिलाषिणी । १४८३२ तदवैमि सुखेन संसृतौ कलितानङ्गतयैव निसृतिः ॥ १४८४१ अनुभूतमिदं लोके यद्बध्वा बलवत्तरैः । १४८४२ ईश्वरैर्दुर्बलः कृष्यः क्रतौ पशुरिवाबलः ॥ १४८५१ अनुमतमिवानेतुं जोषं तमीतमसां कुलं दिशि दिशि दृशो विन्यस्यन्त्यः श्रियाङ्कुरिताञ्जनाः । १४८५२ मदनहुतभुग्धूमच्छायैः पटैरसितैर्वृताः प्रययुररसद्भूषैरङ्गैः प्रियानभिसारिकाः ॥ १४८६१ अनुमतिसरसं विमुच्य चूतं नवनवमञ्जुलमञ्जरीपरीतम् । १४८६२ अपि पिकदयिते कथं मतिस्ते घटयति निश्फलपिप्पलेऽवलेपम् ॥ १४८७१ अनुममार न मार कथं नु सा रतिरतिप्रथितापि पतिव्रता । १४८७२ इयदनाथवधूवधपातकी दयितयापि तयासि किमुज्ज्ञितः ॥ १४८८१ अनुमरणे व्यवसायं स्त्रीधर्मे कः करोति सविवेकः । १४८८२ संसारमुक्त्युपायं दण्डग्रहणं व्रतं हित्वा ॥ १४८९१ अनुययौ विविधोपलकुण्डल द्युतिवितानकसंवलितांशुकम् । १४८९२ धृतधनुवलयस्य पयोमुचः शबलिमा बलिमानमुषो वपुः ॥ १४९०१ अनुयाताने कजनः परपुरुषैरुह्यतेऽस्य निजदेहः । १४९०२ अधिकारस्थः पुरुषः शव इव न शृणोति वीक्षते कुमतिः ॥ १४९११ अनुयाति न भर्तारं यदि दैवात्कथंचन । १४९१२ तथापि शीलं संरक्ष्यं शीलभङ्गात्पतत्यधः ॥ १४९२१ अनुयास्यन्मुनितनयां सहसा विनयेन वारितप्रसरः । १४९२२ स्थानादनुच्चलन्नपि गत्वेव पुनः प्रतिनिवृत्तः ॥ १४९३१ अनुयुक्तो दस्युवधे रणे कुर्यात्पराक्रमम् । १४९३२ नास्य कृत्यमतः किंचिदन्यद्दस्युनिबर्हणात् ॥ १४९४१ अनुरक्तजनविरक्ता नम्रोत्सिक्ता विरक्तरागिण्यः । १४९४२ वञ्चकवचनासक्ता नार्यः सद्भावशङ्किन्यः ॥ १४९५१ अनुरक्तेन ह्र्ष्टेन तुष्टेन जगतीपतिः । १४९५२ अल्पेनापि स्वसैन्येन भूमिं जयति भूमिपः ॥ १४९६१ अनुरञ्जिता अपि गुणैर्न नमन्ति प्रकृतयो विना दण्डात् । १४९६२ अङ्कगतापि न वीणा कलमधुरमताडिता क्वणति ॥ १४९७१ अनुरञ्जय राजानं मा जानन् जातु कोपयेः प्रकृतीः । १४९७२ एतद्द्वयानुराग स्थिरया तिष्ठ प्रतिष्ठयाश्लिष्टः ॥ १४९८१ अनुरागं जनो याति परोक्षे गुणकीर्तनम् । १४९८२ न बिभ्यति च सत्त्वानि सिद्धेर्लक्षणमुत्तमम् ॥ १४९९१ अनुरागवती संध्या दिवसस्तत्पुरःसरः । १४९९२ अहो दैवगतिश्चित्रा तथापि न समागमः ॥ १५००१ अनुरागवन्तमपि लोचनयोर्दधतं वपुः सुखमतापकरम् । १५००२ निरकासयद्रविमपेतवसुं वियदालयादपरदिग्गणिका ॥ १५०११ अनुरागवर्तिना तव विरहेणोग्रेण सा गृहीताङ्गी । १५०१२ त्रिपुररिपुणेव गौरी वरतनुरर्धावशिष्टेव ॥ १५०२१ अनुरागादभिसरतो लङ्घितजलधेः कलाधिनाथस्य । १५०२२ रजनीमुखचुम्बनतः शिथिलितमलकं कलङ्कमाकलये ॥ १५०३१ अनुरागो वृथा स्त्रीषु स्त्रीषु गर्वो वृथा तथा । १५०३२ पृइयोऽहं सर्वदा ह्यस्या ममैषा सर्वदाप्रिया ॥ १५०४१ अनुरूपमिदं कूप छद्मच्छन्नस्य किं न ते । १५०४२ सन्मार्गविभ्रमान्मार्गपातोऽयं यन्निपातितः ॥ १५०५१ अनुरूपेण संसर्गं प्राप्य सर्वोऽपि मोदते । १५०५२ दिनं तेजोनिधिर्यद्वद्रत्रिं दोषाकरस्तथा ॥ १५०६१ अनुलेपनानि कुसुमान्यबलाः कृतमन्यवः पतिषु दीपशिखाः । १५०६२ समयेन तेन चिरसुप्तमनो भवबोधनं सममबोधिषत ॥ १५०७१ अनुलोमेन बलिनं प्रतिलोमेन दुर्जनम् । १५०७२ आत्मतुल्यबलं शत्रुं विनयेन बलेन वा ॥ १५०८१ अनुवनं वनराजिवधूमुखे बहलरागजवाधरचारुणि । १५०८२ विकचबाणदलावलयोऽधिकं रुरुचिरे रुचिरेक्षणविभ्रमाः ॥ १५०९१ अनुवनमनुयान्तं बाष्पवारि त्यजन्तं मुदितकमलदामक्षाममालोक्य रामम् । १५०९२ दिनमपि रविरोचिस्तापमन्तः प्रपेदे रजनिरपि च ताराबाष्पबिन्दून् बभार ॥ १५१०१ अनुवनमनुशैलं तामनालोक्य सीतां प्रतिदिनमतिदीनं वीक्ष्य रामं विरामम् । १५१०२ गिरिरशनिमयोऽयं यस्तदा न द्विधाभूत्क्षितिरपि न विदीर्णा सापि सर्वंसहैव । १५१११ अनुवादयिता वाद्यं नृत्यसि यत्त्वयि सुरेश्वरः साक्षात् । १५११२ पक्षश्च तेऽजवन्द्यस्तदसि कलापिन् परं धन्यः ॥ १५१२१ अनुवेलं निहन्यन्ते यस्य सिन्धोरिवोद्यमाः । १५१२२ तं प्रमथ्य श्रियं कोऽपि विपक्षो भूभृदुद्धरेत् ॥ १५१३१ अनुशयवत्येवोक्ता प्रोष्यत्पतिका न भेदतो बहुभिः । १५१३२ परदेशादागच्छत्पतिकापि यथा प्रमुदितैव ॥ १५१४१ अनुशासद्धि धर्मेण व्यवहारेण संस्थया । १५१४२ न्यायेन च चतुर्थेन चतुरन्तां महीं जयेत् ॥ १५१५१ अनुशीलितकुञ्जवाटिकायां जघनालंकृतपीतशाटिकायाम् । १५१५२ मुरलीकलकूजिते रतायां मम चेतोऽस्तु कदम्बदेवतायाम् ॥ १५१६१ अनुशोचनमस्तविचारमना विगतस्य मृतस्य च यः कुरुते । १५१६२ स गते सलिले तनुते वरणं भुजगस्य गतस्य गतिं क्षिपति ॥ १५१७१ अनुष्ठानेन रहितां पाठमात्रेण केवलम् । १५१७२ रञ्जयत्येव या लोकं किं तया शुकविद्यया ॥ १५१८१ अनुष्ठितं तु यद्देवैरृषिभिर्यदनुष्ठितम् । १५१८२ नानुष्ठेयं मनुष्यैस्तु तदुक्तं कर्म आचरेत् ॥ १५१९१ अनुष्ठितेषु कार्येषु यो गुह्यं न प्रकाशयेत् । १५१९२ स तत्र लभते सिद्धिं जलमध्ये कपिर्यथा ॥ १५२०१ अनुसरति करिकपोलं भ्रमरः श्रवणेन ताड्यमानोऽपि । १५२०२ गणयति न तिरस्कारं दानान्धविलोचनो नीचः ॥ १५२११ अनुसर सरस्तीरं वैरं किमत्र सहात्मना कतिपयपयःपाणं मानिन् समाचर चातक । १५२१२ प्रलयपवनैरस्तं नीतः पुरातनवारिदो यदयमदयं कीलाजालं विमुञ्चति नूतनः ॥ १५२२१ अनूढा मन्दिरे यस्य रजः प्राप्नोति कन्यका । १५२२२ पतन्ति पितरस्तस्य स्वर्गस्था अपि तैर्गुणैः ॥ १५२३१ अनूनवेगादयमद्वितीयश्च्छायातुरङ्गादिव लज्जमानः । १५२३२ खुरोद्धुतैर्वीर तुरङ्गमस्ते रजोभिरह्णनां पतिमावृणोति ॥ १५२३ १ अन्र्जुत्वमसद्भावं कार्पण्यं चलचित्तता । १५२३ २ पुंसां मित्रेषु ये दोषास्ते वेश्यासु गुणाः स्मृताः ॥ १५२४१ अनृतं च समुत्कर्षे राजगामि च पैशुनम् । १५२४२ गुरोश्चालीकनिर्बन्धः समानि ब्रह्महत्यया ॥ १५२५१ अनृतं चाटुवादश्च धनयोगो महानयम् । १५२५२ सत्यं वैदुष्यमित्येष योगो दारिद्र्यकारकः ॥ १५२६१ अनृतं सत्यमित्याहुः सत्यं चापि तथानृतम् । १५२६२ इति यास्ताः कथं वीर संरक्ष्याः पुरुषैरिह ॥ १५२७१ अनृतं साहसं माया मूर्खत्वमतिलुब्धता । १५२७२ अशौचत्वं निर्दयत्वं स्त्रीणां दोषाः स्वभावजाः ॥ १५२८१ अनृतपटुता क्रौर्ये चित्तं सतामवमानिता मतिरविनये धर्मे शाठ्यं गुरुष्वपि वञ्चनम् । १५२८२ ललितमधुरा वाक्प्रत्यक्षे परोक्षविभाषिणी कलियुगमहाराजस्यैताः स्फुरन्ति विभूतयः ॥ १५२९१ अन्र्तमनृतमेतद्यस्तुधासूतिरिन्दुर्नियतमयमनार्यो निर्गतः कालकूटात् । १५२९२ हृदयदहनदक्षा दारुणा चान्यथेयं वद सखि मधुरत्वे मोहशक्तिः कुतोऽस्य ॥ १५३०१ अनृते धर्मभग्ने च न शुश्रूषति चाप्रिये । १५३०२ न प्रियं न हितं वाच्यं सद्भिरेवेति निन्दिताः ॥ १५३११ अनेकगतिचित्रितं विविधजातिभेदाकुलं समेत्य तनुमद्गणः प्रचुरचित्रचेष्टोद्यतः । १५३१२ पुरार्जितविचित्रकर्मफलभुग्विचित्रां तनुं प्रगृह्य नटवत्सदा भ्रमति जन्मरङ्गाङ्गणे ॥ १५३२१ अनेकचित्तमन्त्रश्च द्वेष्यो भवति मन्त्रिणाम् । १५३२२ अनवस्थितचित्तत्वात्कर्ये तैः समुपेक्ष्यते ॥ १५३३१ अनेकजन्मसंभूतं पापं पुंसां प्रणश्यति । १५३३२ स्नानमात्रेण गङ्गायां सद्यः पुण्यस्य भाजनम् ॥ १५३४१ अनेकजीवघातोत्थं म्लेच्छोच्छिष्टं मलाविलम् । १५३४२ मलाक्तपात्रनिक्षिप्तं किं शौचं लिहतो मधु ॥ १५३५१ अनेकदोषदुष्टस्य कायस्यैको महान् गुणः । १५३५२ यो यथा वर्तयत्येनं तं तथैवानुवर्तते ॥ १५३६१ अनेकदोषदुष्टस्य मधुनोऽपास्तदोषताम् । १५३६२ यो ब्रूते तद्रसासक्तः सोऽसत्याम्बुधिरस्तधीः ॥ १५३७१ अनेकधेति प्रगुणेन चेतसा विविच्य मिथ्यात्वमलं सदूषणम् । १५३७२ विमुच्य जैनेन्द्रमतं सुखावहं भजन्ति भव्या भवदुःखभीरवः ॥ १५३८१ अनेकपर्यायगुणैरुपेतं विलोक्यते येन समस्ततत्त्वम् । १५३८२ तदिन्द्रियानिन्द्रियभेदभिन्नं ज्ञानं जिनेन्द्रैर्गदितं हिताय ॥ १५३९१ अनेकभवसंचिता इह हि कर्मणा निर्मिताः प्रियाप्रियवियोगसंगमविपत्तिसंपत्तयः । १५३९२ भवन्ति सकलास्विमा गतिषु सर्वदा देहिनां जरामरणवीचिके जननसागरे मज्जताम् ॥ १५४०१ अनेकमलसंभवे कृमिकुलैः सदा संकुले विचित्रबहुवेदने बुधविनिन्दिते दुःसहे । १५४०२ भ्रमन्नयमनारतं व्यसनसंकटे देहवान् पुरार्जितवशो भवे भवति भामिनीगर्भके ॥ १५४११ अनेकमुखपापात्मा छद्मसंदर्शिताश्रमः । १५४१२ कर्बुरप्रकृतिः कश्चित्कापेयकलहोचितः ॥ १५४१ १ अनेकयुद्धविजयी संधानंयस्य गच्छति । १५४१ २ तत्प्रतापेन तस्याशु वशं गच्छन्ति विद्विषः ॥ १५४२१ अनेकराज्यान्तरितमतिक्षिप्तं न युध्यते । १५४२२ अन्तर्गतामित्रशल्यमन्तःशल्यं हि न क्षमम् ॥ १५४४१ अनेकवर्णपदतां वाग्विद्युदिव बिभ्रती । १५४४२ अभ्रान्तेषु सदा सारसङ्गिषु स्यात्स्फुरद्गुणा ॥ १५४५१ अनेकविद्वज्जनरत्नपूर्णं वे दोदकन्यायतरङ्गरम्यम् । १५४५२ अलङ्घनीयं गुरुतीर्थमेकं सभासमुद्रं शिरसा नमामि ॥ १५४६१ अनेकशास्त्रं बहु वेदितव्यमल्पश्च कालो बहवश्च विघ्नाः । १५४६२ यत्सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्बुमध्यात् ॥ १५४७१ अनेकसंशयोच्छेदि परोक्षार्थस्य दर्शकम् । १५४७२ सर्वस्य लोचनं शास्त्रं यस्य नास्त्यन्ध एव सः ॥ १५४८१ अनेकसुषिरं कान्तं वादि स्त्रीमुखपङ्कजम् । १५४८२ पश्य कान्ते वनस्यान्ते नेत्रश्रुतिमनोरमम् ॥ १५४९१ अनेकसुषिरं वाद्यं कान्तं च ऋषिसंज्ञितम् । १५४९२ चक्रिणा च सदाराध्यं यो जानाति स पण्डितः ॥ १५५०१ अनेके फणिनः सन्ति भेकह्बक्षणतत्पराः । १५५०२ एक एव हि शेषोऽयं धरणीधरणक्षमः ॥ १५५११ अनेकैर्नायकगुणैः सहितः सखि मे पतिः । १५५१२ स एव यदि जारः स्यात्सफलं जीवितं भवेत् ॥ १५५२१ अनेन कल्याणि मृणालकोमलं व्रतेन गात्रं ग्लपयस्यकारणम् । १५५२२ प्रसादमाकाङ्क्षति यस्तवोत्सुकः स किं त्वया दासजनः प्रसाद्यते ॥ १५५३१ अनेन कस्यापि कुलाङ्कुरेण स्पृष्टस्य गात्रेषु सुखं ममैवम् । १५५३२ कां निर्वृतिं चेतसि तस्य कुर्याद्यस्यायमङ्गात्कृतिनः प्ररूढः ॥ १५५४१ अनेन किं न पर्याप्तं मांसस्य परिवर्जनम् । १५५४२ यत्पाटितं तृणेनापि स्वमङ्गं परिदूयते ॥ १५५५१ अनेन कुम्भद्वयसंनिवेश संलक्ष्यमाणेन कुचद्वयेन उन्मज्जता यौवनवारणेन वापीव तन्वङ्गि तरङ्गितासि ॥ १५५६१ अनेन तनुमद्यया मुखरनूपुराराविणा नवाम्बुरुहकोमलेन चरणेन संभावितः । १५५६२ अशोक यदि सद्य एव कुसुमैर्न संपत्स्यसे वृथा वहसि दोहदं ललितकामिसाधारणम् ॥ १५५७१ अनेन तव पुत्रस्य प्रसुप्तस्य वनान्तरे । १५५७२ शिखामारुह्य हस्तेन खड्गेन निहतं शिरः ॥ १५५८१ अनेन त्वं स्वरूपेण पुष्पबाणैश्च पञ्चभिः । १५५८२ मोहयन् पुरुषान् स्त्रीश्च कुरु सृष्टिं सनातनीम् ॥ १५५९१ अनेन धर्मः सविशेषमद्य मे त्रिवर्गसारः प्रतिभाति भाविनि । १५५९२ त्वया मनोनिर्विषयार्थकामया यदेक एव प्रतिगृह्य सेव्यते ॥ १५६०१ अनेन पुरुषो देहानुपादत्ते विमुञ्चति । १५६०२ हर्षं शोकं भयं दुःखं सुखं चानेन विन्दति ॥ १५६११ अनेन भवति श्रेष्ठो मुच्यन्ते च सभासदः । १५६१२ कर्तारमेनो गच्छेच्च निन्द्यो यत्र हि निन्द्यते ॥ १५६२१ अनेन मर्त्यदेहेन यल्लोकद्वयशर्मदम् । १५६२२ विचिन्त्य तदनुष्ठेयं हेयं कर्म ततोऽन्यथा ॥ १५६३१ अनेन यूना सह पार्थिवेन रम्भोरु कच्चिन्मनसो रुचिस्ते । १५६३२ सिप्रातरङ्गानिलकम्पितासु विहर्तुमुद्यानपरंपरासु ॥ १५६४१ अनेन योगराजेन धूपिताम्बरभूषणः । १५६४२ धूपिताङ्गस्त्रिभुवनं मनुजः कुरुते वशम् ॥ १५६५१ अनेन योगेन विवृद्धतेजा निजां परस्मै पदवीमयच्छन् । १५६५२ समाचराचारमुपात्तशस्त्रो जपोपवासाभिषवैर्मुनीनाम् ॥ १५६६१ अनेन रम्भोरु भवन्मुखेन तुषारभानोस्तुलया जितस्य । १५६६२ ऊनस्य नूनं परिपूरणाय ताराः स्फुरन्ति प्रतिमानखण्डाः ॥ १५६७१ अनेन वीतरागेण बुद्धेनेवाधरेण ते । १५६७२ दूति निर्व्याजमाख्याता सर्ववस्तुषु शून्यता ॥ १५६८१ अनेन सर्वार्थिकृतार्थिता कृता हृतार्थिनौ कामगवीसुरद्रुमौ । १५६८२ मिथःपयःसेचनपल्लवाशनैः प्रदाय दानव्यसनं समाप्नुतम् ॥ १५६९१ अनेन सार्धं तव यौवनेन कोटिं परामच्छिदुरोऽध्यरोहत् । १५६९२ प्रेमापि तन्वि त्वयि वासवस्य गुणोऽपि चापे सुमनःशरस्य ॥ १५७०१ अनेन सार्धं विहराम्बुराशेस्तीरेषु तालीवनमर्मरेषु । १५७०२ द्वीपान्तरानीतलवङ्गपुष्पैरपाकृतस्वेदलवा मरुद्भिः ॥ १५७११ अनेन सिध्यति ह्येतन्ममाप्येष पराक्रमः । १५७१२ एवं ज्ञात्वा चरेद्यस्तु सफलास्तस्य बुद्धयः ॥ १५७२१ अनेनैव प्रकारेण त्रयो ग्रीवाश्रिताः शुभाः । १५७२२ ललाटे युगलावर्तौ चन्द्रार्कौ शुभकारकौ ॥ १५७३१ अनैश्वर्ये तृषा भार्या पथि क्षेत्रे त्रिधा कृषिः । १५७३२ लम्बकः साक्षिणश्चैव पञ्चानर्था असंकृताः ॥ १५७४१ अनौचित्यादृते नान्यद्रसभङ्गस्य कारणम् । १५७४२ प्रसिद्धौचित्यबन्धस्तु रसस्योपनिषत्परा ॥ १५७५१ अनौचित्येन कन्यासु पुरस्त्रीषु च या रतिः । १५७५२ स कामो हि क्षितीन्द्राणामरिषड्वर्गपूर्वजः ॥ १५७६१ अन्तःकटुरपि लघुरपि सद्वृत्तं यः पुमान्न संत्यजति । १५७६२ स भवति सद्यो वन्द्यः सर्षप इव सर्वलोकस्य ॥ १५७७१ अन्तःकटु सदा प्रेम मानुषं परिलक्ष्यते । १५७७२ हताशान्न करोत्यस्मान् दैवप्रेमैव केवलम् ॥ १५७८१ अन्तःकपालविवरे जिह्वामाकुञ्च्य चार्पयेत् । १५७८२ भ्रूमध्यदृष्टिरमृतं पिबेत्खेचरमुद्रया ॥ १५७९१ अन्तःकरणतत्त्वस्य दम्पत्योः स्नेहसंश्रयात् । १५७९२ आनन्दग्रन्थिरेकोऽयमपत्यमिति कथ्यते ॥ १५८०१ अन्तःकरणविकारं गुरुपरिजनसंकटेऽपि कुलटानाम् । १५८०२ जानन्ति तदभियुक्ता भ्रूभङ्गापाङ्गमधुरदृष्टेन ॥ १५८११ अन्तःकरणशून्योऽपि तृणपूलकपूरुषः सत्कृतः क्षेत्रपतिना समर्थो मृगवारने ॥ १५८२१ अन्तः किंचित्किंचिन्मुक्तानामहह विभ्रमं वहसि । १५८२२ दूराद्दर्शयसि पुनः क्षारोद्गारं जडाधीशः ॥ १५८३१ अन्तः कुटिलतां बिभ्रच्छङ्खः स खलु निष्ठुरः । १५८३२ हुंकरोति यदा ध्मातस्तदैव बहु गण्यताम् ॥ १५८४१ अन्तःकूजदुदारकण्ठमसकृन्मुञ्चेति लोलेक्षणं प्रायः स्मेरकपोलमूलममृतप्रस्यन्दि बिम्बाधरम् । १५८४२ आधूताङ्गुलिपल्लवाग्रमलमित्यानर्तितभ्रूलतं पीतं येन मुखं त्वदीयमबले सोऽहं हि धन्यो युवा ॥ १५८४ १ अन्तः केचन केचनापि हि दले केचित्तथा पल्लवे मूले केचन केचन त्वचि फले पुष्पे च केऽपि द्रुमाः । १५८४ २ सौरभ्यं नितरां बिभर्त्यविकलः श्रीखण्डषण्डीकृतः सर्वाङ्गे सुरभिर्न कोऽपि ददृशे मुक्त्वा भवन्तं क्वचित् ॥ १५८५१ अन्तःकोपकषायितेऽपि हृदये साधोरसच्चेष्टितैर्भद्राण्येव बहिः क्रियासु वचनान्याविर्भवन्त्यर्थतः । १५८५२ मध्येऽत्यन्तकरालवाडवशिखाशोषेऽपि वारांनिधेः कल्लोलाः प्रकटीभवन्ति सततं मुक्ताफलोद्गारिणः ॥ १५८७१ अन्तःक्रूराः सौम्यमुखा अगाधहृदयाः स्त्रियः । १५८७२ अन्तर्विषा बहिःसौम्या भक्ष्या विषकृता इव ॥ १५८८१ अन्तः क्रोधोज्जिहानज्वलनभवशिखाकारजिह्वावलीढ प्रौढब्रह्माण्डभाण्डः पृथुभुवनगुहागर्भगम्भीरनादः । १५८८२ दृप्यत्पारीन्द्रमूर्तिर्मुरजिदवतु वः सुप्रभामण्डलीभिः कुर्वन्निर्धूमधूमध्वजनिचितमिव व्योम रोमच्छटानाम् ॥ १५८९१ अन्तःखेदमिवोद्वहन् यदनिशं रत्नाकरो घूर्णते यच्च ध्यानमिवास्थितो न कनकक्षोणीधरः स्यन्दते । १५८९२ जाने दानविलासदानरभसं शौर्यं च ते शुश्रुवानेको मन्थविघट्टनास्तदपरष्टङ्काहतीः शङ्कते ॥ १५९०१ अन्तःपुरचरैः सार्धं यो न मन्त्रं समाचरेत् । १५९०२ न कलत्रैर्नरेन्द्रस्य स भवेद्राजवल्लभः ॥ १५९११ अन्तःपुरधनाध्यक्षैर्वैरिदूतैर्निराकृतैः । १५९१२ संसर्गं न व्रजेद्राजं विना पार्थिवशासनात् ॥ १५९२१ अन्तःपुराणां विहितव्यवस्थः पदे पदेऽहं स्खलितानि रक्षन् । १५९२२ जरातुरः संप्रति दण्डनीत्या सर्वं नृपस्यानुकरोमि वृत्तम् ॥ १५९३१ अन्तःपुरीयसि रणेषु सुतीयसि त्वं पौरं जनं तव सदा रमणीयते श्रीः । १५९३२ दृष्टः प्रियाभिरमृतद्युतिदर्शमिन्द्र संचारमत्र भुवि संचरसि क्षितीश ॥ १५९४१ अन्तःपुरे पितृतुल्यं मातृतुल्यं महानसे । १५९४२ गोषु चात्मसमं दद्यात्स्वयमेव कृषिं व्रजेत् ॥ १५९५१ अन्तःप्रकाशमिच्छन्तः सदसच्च विवेचितुम् । १५९५२ स्नेहं सूक्तिप्रदीपेऽस्मिन् वर्धयन्तु सुबुद्धयः ॥ १५९६१ अन्तःप्रतप्तमरुसैकतदह्यमान मूलस्य चम्पकतरोः क्व विकासचिन्ता । १५९६२ प्रायो भवत्यनुचितस्थितिदेशभाजां श्रेयः स्वजीवपरिपालनमात्रमेव ॥ १५९७१ अन्तः प्रविश्य युवचिह्नमुरोऽबलानां येन क्रमेण बत लोडयते मनीषिन् । १५९७२ आश्रित्य तं हि नियमं तत उन्नयेते एतौ कुचौ सपदि हन्ति विदीर्णमध्यात् ॥ १५९८१ अन्तःशरीरपरिशोषमुदग्रयन्तः कीटक्षतस्रुतिभिरस्रमिवोद्वमन्तः । १५९८२ छायावियोगमलिना व्यसने निमग्ना वृक्षाः श्मशानमुपगन्तुमिव प्रवृत्ताः ॥ १५९९१ अन्तःसंतोषचित्तानां संपदस्ति पदे पदे । १५९९२ अन्तर्मलिनचित्तानां सुखं स्वप्नेऽपि दुर्लभम् ॥ १६००१ अन्तःसंतोषवाष्पैः स्थगयति न दृशस्ताभिराकर्णयिष्यन्नङ्गेनानस्तिरोमा रचयति पुलकश्रेणिमानन्दकन्दाम् । १६००२ न क्षोणीभङ्गभीरुः कलयति च शिरःकम्पनं तन्न विद्मः शृण्वन्नेतस्य कीर्तीः कथमुरगपतिः प्रीतिमाविष्करोति ॥ १६०११ अन्तःसमुत्थविरहानलतीव्रताप संतापिताङ्ग करिपुङ्गव मुञ्च शोकम् । १६०१२ धात्रा स्वहस्तलिखितानि ललाटपट्टे को वाक्षराणि परिमार्जयितुं समर्थः ॥ १६०२१ अन्तः समेत्यापि बहिः प्रयाति स्पृष्टा विधत्ते त्ववगूहनानि । १६०२२ दत्त्वाधरं रोदिति शुष्कमेव सैवं विलासैस्तपसाप्यलभ्या ॥ १६०३१ अन्तःसारविहीनानां सहायः किं करिष्यति । १६०३२ मलयेऽपि स्थितो वेणुर्वेणुरेव न चन्दनः ॥ १६०४१ अन्तःसारविहीनानामुपदेशो न जायते । १६०४२ मलयाचलसंसर्गान्न वेणुश्चन्दनायते ॥ १६०५१ अन्तःसारैरकुटिलैस्सुस्निग्धैः सुपरीक्षितैः । १६०५२ मन्त्रिभिर्धार्यते राज्यं सुस्तम्भैरिव मन्दिरम् ॥ १६०६१ अन्तःसारोऽपि निर्याति नूनमर्थितया सह । १६०६२ अन्यथा तदवस्थस्य महिमा केन देहिनाम् ॥ १६०७१ अन्तःस्थसुरतारम्भा भिलाषमपि गोपयत् । १६०७२ अन्योन्यं मिथुनं वेत्ति नेत्रे दृष्ट्वैव चञ्चले ॥ १६०८१ अन्तःस्थेनाविरुद्धेन सुवृत्तेनातिचारुणा । १६०८२ अन्तर्भिन्नेन संप्राप्तं मौक्तिकेनापि बन्धनम् ॥ १६०९१ अन्तःस्वीकृतजाह्नवीजलमतिस्वच्छन्दरत्नांकुर श्रेणीशोणभुजङ्गनायकफणाचक्रोल्लसत्पल्लवम् । १६०९२ भूयादभ्युदयाय मोक्षनगरप्रस्थानभाजामितः प्रत्यूहप्रशमैकपूर्णकलशप्रायं शिरो धूर्जटेः ॥ १६१०१ अन्तकः पर्यवस्थाता जन्मिनः संततापदः । १६१०२ इति त्याज्ये भवे भव्यो मुक्ताव्रुत्तिष्ठते जनः ॥ १६१११ अन्तकः शमनो मृत्युः पातालं वडवामुखम् । १६११२ क्षुरधारा विषं सर्पो वह्निरित्येकतः स्त्रियः ॥ १६१२१ अन्तकाय ददता त्वया प्रिया कायकान्चनलताप्रतिग्रहम् । १६१२२ दीयते बत मदीयजीवनं दक्षिणानिल कुतो न दक्षिणा ॥ १६१३१ अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् । १६१३२ यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ॥ १६१४१ अन्तकाले हि भूतानि मुह्यन्तीति पुराश्रुतिः । १६१४२ [राज्ञैवं कुर्वता लोके प्रत्यक्षा सा श्रुतिः कृता] ॥ १६१५१ अन्तकोऽपि हि जन्तूनामन्तकालमपेक्षते । १६१५२ न कालनियमः कश्चिदुत्तमर्णस्य विद्यते ॥ १६१६१ अन्तरं कियदाख्यान्ति सन्तो रघुकिरातयोः । १६१६२ अन्तरं तावदाख्यान्ति सन्तो रघुकिरातयोः ॥ १६१७१ अन्तरङ्गमनङ्गस्य शृङ्गारकुलदैवतम् । १६१७२ अङ्गीकरोति तन्वङ्गी सा विलासमयं वयः ॥ १६१८१ अन्तरङ्गा हि ये राज्ञः परस्वादायिनः शठाः । १६१८२ भृत्या भवन्ति प्रायेण तेभ्यो रक्षेदिमाः प्रजाः ॥ १६१९१ अन्तरायतिमिरोपशान्तये शान्तपावनमचिन्त्यवैभवम् । १६१९२ तं नरं वपुषि कुञ्जरं मुखे मन्महे किमपि तुन्दिलं महः ॥ १६२०१ अन्तर्गतमलो दुष्टस्तीर्थस्नानशतैरपि । १६२०२ न शुध्यति यथा भाण्डं सुराया दाहितं च सत् ॥ १६२११ अन्तर्गता मदनवह्निशिखावली या सा बाघ्यते किमिह चन्दनपङ्कलेपैः । १६२१२ यत्कुम्भकारपचनोपरि पङ्कलेपस्तापाय केवलमसौ न च तापशान्त्यै ॥ १६२२१ अन्तर्गतैर्गुणैः किं द्वित्रा अपि यत्र साक्षिणो विरलाः । १६२२२ स गुणो गीतेर्यदसौ वनेचरं हरिणमपि हरति ॥ १६२३१ अन्तर्गतो यदि हरिस्तपसा ततः किं नान्तर्गतो यदि हरिस्तपसा ततः किम् । १६२३२ अन्तर्बहिर्यदि हरिस्तपसा ततः किं नान्तर्बहिर्यदि हरिस्तपसा ततः किम् ॥ १६२४१ अन्तर्गाढं चिह्नहीनं विशालं मध्ये स्थूलं स्थूलधारातितीक्ष्णम् । १६२४२ रक्षोवक्षश्छेदनार्थं महान्तं कृत्वा खङ्गं देवराजोतिहृष्टः ॥ १६२५१ अन्तर्गूढानर्थानव्यञ्जयतः प्रसादरहितस्य । १६२५२ संदर्भस्य नदस्य च न रसः प्रीत्यै रसज्ञानाम् ॥ १६२६१ अन्तर्गृहं नयति वर्धितरोमहर्षं स्पर्शेन सीत्करणगर्भमुखीः करोति । १६२६२ किंचाधरव्रणवतीः कुरुते पुरन्घ्रीः किं वल्लभः किमुत हैमन एष वातः ॥ १६२७१ अन्तर्गृहे कृष्णमवेक्ष्य चौरं बद्ध्वा कवाटं जननीं गतैका । १६२७२ उलूखले दामनिबद्धमेनं तत्रापि दृष्ट्वा स्तिमिता बभूव ॥ १६२८१ अन्तर्जलावारितमूर्ति यातो बालापरिष्वङ्गसुखाय पत्युः । १६२८२ विघ्नाय वैमल्यमपां बभूव व्यर्थः प्रसादो हि जलाशयानाम् ॥ १६२९१ अन्तर्दधानापि कठोरभावं स्वच्छद्युतिः सा निजमाधुरीभिः । १६२९२ भुक्ता रसं स्वादुविदां तनोति गुणोपगूढा सितशर्करेव ॥ १६३०१ अन्तर्दुष्टः क्षमायुक्तः सर्वानर्थकरः किल । १६३०२ शकुनिः शकटारश्च दृष्टान्तावत्र भूपते ॥ १६३११ अन्तर्धृतगुणैरेव परेषां स्थीयते हृदि । १६३१२ अर्थं समर्थयन्त्येनं समग्रं कुसुमस्रजः ॥ १६३२१ अन्तर्नाडीनियमितमरुल्लङ्घितब्रह्मरन्ध्रं स्वान्ते शान्तिप्रणयिनि समुन्मीलदानन्दसान्द्रम् । १६३२२ प्रत्यग्ज्योतिर्जय्ति यमिनः स्पष्टलालाटनेत्र व्याजव्यक्तीकृतमिव जगद्वापि चन्द्रार्धमौलेः ॥ १६३३१ अन्तर्निदह्यमानेन शक्तिहीनेन शत्रुषु । १६३३२ संततिः क्रियते येन निन्द्यं धिक्तस्य जीवितम् ॥ १६३४१ अन्तर्निबद्धगुरुमन्युपरंपराभिरिच्चोचितं किमपि वक्तुमशक्नुवत्याः । १६३४२ अव्य्क्तहूंकुतिचलत्कुचमण्डलायास्तस्याः स्मरामि मुहुरर्धविलोकितानि ॥ १६३५१ अन्तर्बलान्यहममुष्य मृगाधिपस्य वाचा निगद्य कथमद्य लघूकरोमि । १६३५२ जानन्ति किं न करजक्षतकुम्भिकुम्भा दामुक्तमौक्तिकमयानि दिगन्तराणि ॥ १६३६१ अन्तर्भावनिगूधेयं वाक्ते प्रकृतिपेशला । १६३६२ विकाराद्यनभिज्ञेया विषदिग्धेव वारुणी ॥ १६३७१ अन्तर्भूतो निवसति जडे जडः शिशिरमहसि हरिण इव । १६३७२ अजडे शशीव तपने स तु प्रविष्टोऽपि निःसरति ॥ १६३८१ अन्तर्भूय प्रभोः प्राप्यो विशेषः सर्वथा बुधैः । १६३८२ को हि नाम न कुर्वीत केवलोदरपूरणम् ॥ १६३९१ अन्तर्मग्नकरेणवः कलभकव्यारुग्णकन्दाङ्कुरैः सामोदाः परितः प्रमत्तमहिषश्वासोल्लसद्वीचयः । १६३९२ संमोदं जनयन्ति शैलसरितः सुच्छायकच्छस्थली सीमानो जलसेकशीतलशिलानिद्राणरोहिद्गणाः ॥ १६४०१ अन्तर्मन्युविभिन्नदीर्घरसितप्रोद्भूतकण्ठव्यथैराक्रुष्टास्तटिनीषु कोकमिथुनैर्यावन्निशीथं मिथः । १६४०२ शीतोज्जागरजम्बुकौघमुखरग्रामोपकण्ठस्थलाः कृच्छ्रेणोपरमन्ति पान्थगृहिणीचिन्तायता रात्रयः ॥ १६४११ अन्तर्मलिनदेहेन बहिराह्लादकारिणा । १६४१२ महाकालफलेनेव कः खलेन न वञ्चितः ॥ १६४२१ अन्तर्मलिनसंसर्गाच्छ्रुतवानपि दुष्यति । १६४२२ यच्चक्षुःसंनिकर्षेण कर्णोऽभूत्कुटिलाश्रयः ॥ १६४३१ अन्तर्मलीमसे वक्रे चले कर्णान्तसर्पिणि तस्या नेत्रयुगे दृष्टे दुर्जने च कुतः सुखम् ॥ १६४४१ अन्तर्माररसार्द्रा गुरुगुणबद्धानुकूलतां धत्ते । १६४४२ निष्ठुरबाह्याकारा दृतिरिव पतिसंनिधौ नव्या ॥ १६४५१ अन्तर्मोहनमौलिघूर्णनचलन्मन्दारविभ्रंशनः स्तम्भाकर्षणदृप्तिहर्षणमहामन्त्रः कुरङ्गीदृशाम् । १६४५२ दृप्यद्दानवदूयमानदिविषद्दुर्वारदुःखापदां भ्रंशः कंसरिपोर्विलोपयतु वोऽश्रेयांसि वंशीरवः ॥ १६४६१ अन्तर्ये सततं लुथन्त्यगणितास्तानेव पाथोधरैरात्तानापततस्तरङ्गवलयैरालिङ्ग्य गृह्णन्नसौ । १६४६२ व्यक्तं मौक्तिकरत्नतां जलकणान्संप्रापयत्यम्बुधिः प्रायोऽन्येन कृतादरो लघुरपि प्राप्तोऽर्च्यते स्वामिभिः ॥ १६४७१ अन्तर्लीनभुजंगमं गृहमिवान्तःस्थोग्रसिंहं वनं ग्राहाकीर्णमिवाभिरामकमलच्छायासनाथं सरः । १६४७२ कालेनार्यजनापवादपिशुनैः क्षुद्रैरनार्यैः श्रितं दुःखेन प्रविगाह्यते सचकितं राज्ञां मनः सामयम् ॥ १६४८१ अन्तर्लीनस्य दुःखाग्नेरद्योद्दामं ज्वलिष्यतः । १६४८२ उत्पीड इव धूमस्य मोहः प्रागावृणोति माम् ॥ १६४९१ अन्तर्वसति मार्जारी शुनी वा राजवेश्मनि । १६४९२ बहिर्बद्धोऽपि मातङ्गस्ततः किं लघुतां गतः ॥ १६५०१ अन्तर्वहसि कषायं बाह्याकारेण मधुरतां यासि । १६५०२ सहकार मायिविटपिन् युक्तं लोकैर्बहिर्नीतः ॥ १६५११ अन्तर्बहिस्त्रिजगतीरसभावविद्वान् यो नर्तयत्यखिलदेहभृतां कुलानि । १६५१२ क्षेमं ददातु भगवान् परमादिदेवः शृङ्गारनाटकमहाकविरात्मजन्मा ॥ १६५२१ अन्तर्वाणिं मन्यमानः खलोऽयं पौरोभाग्यं सूक्तिमुक्तासु धत्ते । १६५२२ सर्वानन्दिन्यङ्गके कामिनीनामीर्म मार्गत्येष वै बम्भरालिः ॥ १६५३१ अन्तर्विशति मार्जारी शुनी वा राजवेश्मनि । १६५३२ बहिःस्थस्य गजेन्द्रस्य किमर्थः परिहीयते ॥ १६५४१ अन्तर्विषमया ह्येता बहिश्चैव मनोरमाः । १६५४२ गुञ्जाफलसमाकारा योषितः केन निर्मिताः ॥ १६५५१ अन्तर्विष्णोस्त्रिलोकी निवसति फणिनामीश्वरे सोऽपि शेते सिन्धोः सोऽप्येकदेशे तमपि चुलुकयां कुम्भयोनिश्चकार । १६५५२ धत्ते खद्योतलीलामयमपि नभसि श्रीनृसिंहक्षितीन्द्र त्वत्कीर्तेः कर्णनीलोत्पलमिदमपि च प्रेक्षणीयं विभाति ॥ १६५६१ अन्तर्हिते शशिनि सैव कुमुद्वती मे दृष्टिं न नन्दयति संस्मरणीयशोभा । १६५६२ इष्टप्रवासजनितान्यबलाजनेन दुःखानि नूनमतिमात्रदुरुद्वहानि ॥ १६५७१ अन्तश्छिद्राणि भूयंसि कण्टका बहवो बहिः । १६५७२ कथं कमलनालस्य मा भूवन् भङ्गुरा गुणाः ॥ १६५८१ अन्तश्छिद्रैरियमधिगता दुस्त्यजा दुष्टवंशैरत्यासक्तिर्निजकुलशुभोदर्कलाभाय न स्यात् । १६५८२ किं तु ग्रीष्मश्वसनजनितान्योन्यसंघर्षवह्नि ज्वालामालाजटिलवपुषामात्मनां नाशनाय ॥ १६५९१ अन्तस्तव स ज्वलनो भीमा मकराश्च सर्वतो विकटाः । १६५९२ अथ बत विषमयमङ्गं तदिति निषेव्यः कथं भवेर्जलधे ॥ १६६०१ अन्तस्तारं तरलिततलाः स्तोकमुत्पीडभाजः पक्ष्माग्रेषु ग्रथितपृषतः कीर्णधाराः क्रमेण । १६६०२ चित्तातङ्कं निजगरिमतः सम्यगासूत्रयन्तो निर्यान्त्यस्याः कुवलयदृशो बाष्पवारां प्रवाहाः ॥ १६६११ अन्तस्तिमिरनाशाय शाब्दबोधो निरर्थकः । १६६१२ न नश्यति तमो नाम कृतया दीपवार्तया ॥ १६६२१ अन्तस्तृष्णोपतप्तानां दावदाहमयं जगत् । १६६२२ भवत्यखिलजन्तूनां यदन्तस्तद्बहिः स्थितम् ॥ १६६३१ अन्तिकान्तिकगतेन्दुविसृष्टे जिह्मतां जहति दीधितिजाले । १६६३२ निःसृतस्तिमिरभारनिरोधादुच्छ्वसन्निव रराज दिगन्तः ॥ १६६४१ अन्तेनार्जुनतां दधाति नयनं मध्ये तथा कृष्णतां द्वैरूप्यं दधतामुना विरचितः कर्णेन ते विग्रहः । १६६४२ तत्कर्णार्जुनकृष्णविग्रहवती साक्षात्कुरुक्षेत्रतां यातासि त्वदवाप्तिरेव तरुणि श्रेयः परं गण्यते ॥ १६६५१ अन्तेषु रेमिरे धीरा नते मध्येषु रेमिरे । १६६५२ अन्तप्राप्तिं सुखामाहुर्दुःखमन्तरमन्तयोः ॥ १६६६१ अन्ते सन्तोषदं विष्णुं स्मरेथन्तारमापदाम् । १६६६२ शरतल्पगतो भीष्मः सस्मार गरुडध्वजम् ॥ १६६७१ अन्तो नाश्चर्यजातस्य जततो दृश्यते क्वचित् । १६६७२ क्षुद्राहंभावसीमाया यावतीं मुक्तिमाप्नुमः । १६६७३ आश्चर्याणि हि तावन्ति प्रकाशानि भवन्ति नः ॥ १६६८१ अन्तो नास्ति पिपासायाः संतोषः परमं सुखम् । १६६८२ तस्मात्संतोषमेवेह धनं पश्यन्ति पण्डिताः ॥ १६६९१ अन्त्यजोऽपि नरः पूज्यो यस्यास्ति विपुलं धनम् । १६६९२ अपि ब्रह्मकुले जातो निर्धनः परिभूयते ॥ १६७०१ अन्त्यजोऽपि यदा साक्षी विवादे संप्रजायते । १६७०२ न तत्र युज्यते दिव्यं किं पुनर्वनदेवताः ॥ १६७११ अन्त्यावस्थागतोऽपि महान् स्वगुणाञ्जहाति न शुद्धतया । १६७१२ न श्वेतभावमुज्झति शङ्खः शिखिभुक्तमुक्तोऽपि ॥ १६७२१ अन्त्रप्रोतबृहत्कपालनलकक्रूरक्वणत्कङ्कण प्रायप्रेङ्खितभूरिभूषणरवैराधोषयन्त्यम्बरम् । १६७२२ पीतच्छर्दितरक्तकर्दमघनप्राग्भारघोरोल्लसद्व्यालोलस्तनभारभैरववपुर्दर्पोद्धतं धावति ॥ १६७३१ अन्त्राकल्पचलत्पयोधरभरव्याविद्धमेघच्छटा सृक्वस्थामिषगृध्नुगृध्रगरुदास्फालोच्चलन्मूर्धजा । १६७३२ व्यादायाननमट्टहासविकटं दूरेण तारापथात्त्रस्यत्सिद्धपुरंध्रिवृन्दरभसोन्मुक्तादुपक्रामति ॥ १६७४१ अन्त्रैः कल्पितमङ्गलप्रतिसराः स्त्रीहस्तरक्तोत्पल व्यक्तोत्तंसभृतः पिनह्य सहसा हृत्पुण्डरीकस्रजः । १६७४२ एताः शोणितपङ्ककुङ्कुमजुषः संभूय कान्तैः पिबन्त्यस्थिस्नेहसुराः कपालचषकैः प्रीताः पिशाचाङ्गनाः ॥ १६७५१ अन्त्रैः स्वैरपि संयताग्रचरणो मूर्च्छाविरामक्षणे स्वाधीनव्रणिताङ्गशस्त्रनिचितो रोमोद्गमं वर्मयन् । १६७५२ भग्नानुद्वलयन्निजान् परभटान् संतर्जयन्निष्ठुरं धन्यो धाम जयश्रियः पृथुरणस्तम्भे पताकायते ॥ १६७६१ अन्दूमुद्धूय बद्धां निजमपि सहसा सूतमुन्मथ्य सद्यो निर्यातस्त्रस्तवाजिव्रजकृतनिनदाकर्णनक्रुद्धचेताः । १६७६२ संरम्भारम्भभग्नद्रुमविटपशतैः प्रोथयन्नापनस्थानायाति व्यालनागस्त्वरितमिह जनाः सावधाना भवन्तु ॥ १६७७१ अन्धं तमश्चेदयि बाधते त्वां सरोजनेत्रं जगदेकसूत्रम् । १६७७२ सुधाचरित्रं परमं पवित्रं कुरुष्व मित्रं वसुदेवपुत्रम् ॥ १६७८१ अन्धं दरिद्रितमपि प्रियया विहीनं वीक्ष्येश्वरे वदति या च वरं त्वमेकम् । १६७८२ नेत्रे न नापि वसु नो वनितां स वव्रे छत्राभिरामसुतदर्शनमित्युवाच ॥ १६७९१ अन्धं पतिं प्राप्य विलासिनीनां कटाक्षबाणा विफला भवन्ति । १६७९२ तद्वत्कुजादित्यशनैश्चराणां न वारदोषाः प्रभवन्ति रात्रौ ॥ १६८०१ अन्धः स एव श्रुतवर्जितो यः शठः स एवार्थिनिरर्थको यः । १६८०२ मृतः स एवास्ति यशो न यस्य धर्मे न धीर्यस्य स एव शोच्यः ॥ १६८११ अन्धः स्यादन्धवेलायां बाधिर्यमपि चाश्रयेत् । १६८१२ कुर्यात्तृणमयं चापं शयीत मृगशायिकाम् ॥ १६८२१ सान्त्वादिभिरुपायैस्तु हन्याच्छत्रुं वशे स्थितम् । १६८२२ दया तस्मिन्न कर्त्तव्या शरणागत इत्युत ॥ १६८३१ अन्धकं कुब्जकं चैव कुष्ठाङ्गं व्याधिपीडितम् । १६८३२ आपद्गतं च भर्तारं न त्यजेत्सा महासती ॥ १६८४१ अन्धकः कुब्जकश्चैव त्रिस्तनी राजकन्यका । १६८४२ त्रयोऽप्यन्यायतः सिद्धाः संमुखे कर्मणि स्थिते ॥ १६८५१ अन्धकः कुब्जकश्चैव राजकन्या च त्रिस्तनी । १६८५२ अनयोऽपि नयं याति यावच्छ्रीर्भजते नरम् ॥ १६८६१ अन्धकः कुब्जकश्चैव राजकन्या च त्रिस्तनी । १६८६२ सानुकूले जगन्नाथे विपरीतः सुयुग्भवेत् ॥ १६८७१ अन्धकारगरलं यतो जगन्मोहकारि भृशमत्ति नित्यशः । १६८७२ उज्ज्वलं जठरमोषधीपतेरञ्जनाभमभवत्ततः प्रिये ॥ १६८८१ अन्धकाराङ्कुरो जज्ञे ववृधे चाविलम्बितम् । १६८८२ भीमेन रममाणाया हिडिम्बाया इवात्मजः ॥ १६८९१ अन्धत्वमन्धसमये बधिरत्वं बह्दिरकाल आलम्ब्य । १६८९२ श्रीकेशवयोः प्रणयी परमेष्ठी नाभिवास्तव्यः ॥ १६९०१ अन्धद्वये महानन्धो विषयान्धीकृतेक्षणः । १६९०२ चक्षुषान्धो न जानाति विषयान्धो न केनचित् ॥ १६९११ अन्धस्य दर्पणेनेव हितेनेव हतश्रुतेः । १६९१२ दुःखाभितप्तः शोकेन नेक्षते न शृणोति च ॥ १६९२१ अन्धस्य पन्था बधिरस्य पन्थाः स्त्रियः पन्था वैवधिकस्य पन्थाः । १६९२२ राज्ञः पन्था ब्राह्मणेनासमेत्य समेत्य तु ब्राह्मणस्यैव पन्थाः ॥ १६९३१ अन्धस्य मे हृतविवेकमहाधनस्य चौरैर्विभो बलिभिरिन्द्रियनामधेयैः । १६९३२ मोहान्धकूपकुहरे विनिपातितस्य देवेश देहि कृपणस्य करावलम्बम् ॥ १६९४१ अन्धा इव न पश्यन्ति योग्यायोग्यं हिताहितम् । १६९४२ पथा तेनैव गच्छन्ति नीयन्ते येन पार्थिवाः ॥ १६९५१ अन्धा इव बधिरा इव मूका इव मोहभाज इव । १६९५२ पङ्गव इवानभिमते नृपतेर्निवसन्ति साधवः सदसि ॥ १६९६१ अन्धा विद्वज्जनैर्हीना मूका कविभिरुज्झिता । १६९६२ बधिरा गायनैर्हीना सभा भवति भूभृताम् ॥ १६९७१ अन्धीकरोमि भुवनं बधिरीकरोमि धीरं सचेतनमचेतनतां नयामि । १६९७२ कृत्यं न पश्यति न येन हितं शृणोति धीमानधीतमपि न प्रतिसंदधाति ॥ १६९७ १ अन्धे तमसि मज्जामः पशुभिर्ये यजामहे । १६९७ २ अहिंसायाः परो धर्मो न भूतो न भविष्यति ॥ १६९८१ अन्दोऽप्यन्योक्तपथो दण्डधृगन्योपचरणीयः । १६९८२ राजत्वप्रतिहतैर्जनानुरागैर्भरति भूपः ॥ १६९९१ अन्धो मत्स्यानिवाश्नाति स नरः कण्टकैः सह । १६९९२ यो भाषतेऽर्थवैकल्यमप्रत्यक्षं सभां गतः ॥ १७००१ अन्धो वा वधिरो वाथ कुष्टी वाप्यन्त्यजोऽपि वा । १७००२ परिगृह्णातु तां कन्यां सलक्षां स्याद्विदेशगः ॥ १७०११ अन्धो हि राजा भवति यस्तु शास्त्रविवर्जितः । १७०१२ अन्धः पश्यति चारेण शास्त्रहीनो न पश्यति ॥ १७०२१ अन्घ्रीनीरन्घ्रपीनस्तनतटलुठनायासमन्दप्रचाराश्चारूनुल्लासयन्तो द्रविडनरवधूहारिधम्मिल्लभारान् । १७०२२ जिघ्रन्तः सिंहलीनां मुखकमलमलं केरलीनां कपोलं चुम्बन्तो वान्ति मन्दं मलयपरिमला वायवो दाक्षिणात्याः ॥ १७०३१ अन्नं किंशुकपुष्पपुञ्जसदृशं पाषाणजालैर्युतं धूम्यं गन्धयुतं च जालमखिलं भग्नाश्च दन्तालयः । १७०३२ आज्यं दूरतरं न चापि लवणं न श्रूयते तिन्त्रिणी भक्ष्याणां वचनं च नास्ति हि सखे तद्भोजनं वर्णये ॥ १७०४१ अन्नं दद्यादतिथये श्रद्धया स्वर्गदं हि तत् । १७०४२ सकुटुम्बो दिशन्नन्नं सक्तुप्रस्थो दिवंगतः ॥ १७०५१ अन्नं धान्यं वसु वसुमतीत्युत्तरेणोत्तरेण व्याकृष्यन्ते परमकृपणाः पामरा यद्वदित्यम् । १७०५२ भूमिः खं द्यौर्द्रुहिणगृहमित्युत्तरेणोत्तरेण व्यामोह्यन्ते विमलमतयोऽप्यस्थिरेणैव धाम्ना ॥ १७०६१ अन्नं नास्त्युदकं नास्ति नास्ति ताम्बूलचर्वणम् । १७०६२ मन्दिरेषुमहोत्साहः शुष्कचर्मस्य (?) ताडनम् ॥ १७०७१ अन्नं मुक्तासुवर्णं द्रवगुणरहिताः स्वर्णरूपाश्च सूपाः सामोदाः शाकभेदाः फलगुडमिलिताः पायसम् ... । १७०७२ यावद्भोज्यं तदाज्यं दधि कथिनतरं नैकरूपास्त्वपूपाः भुज्यन्ते भूसुरौधैर्महति तव गृहे रामचन्द्रस्य तृप्त्यै ॥ १७०८१ अन्नं विधात्रा विहितं मर्त्यानां जीवधारणम् । १७०८२ तदनादृत्य मतिमान् प्रार्थयेन्न तु किंचन ॥ १७०९१ अन्नं संप्रोक्ष्य गायत्र्या सत्यं त्वर्तेति मन्त्रतः । १७०९२ ऋतं त्वेति च सायं तु परिषिञ्चेत्प्रदक्षिणम् ॥ १७१०१ अन्नं हि प्राणिनां प्राणा आर्तानां शरणं त्वहम् । १७१०२ धर्मो वित्तं नृणां प्रेत्य सन्तोऽर्वाग्बिभ्यतोऽरणम् ॥ १७१११ अन्नजा भुवि मर्त्यानां श्रमजा वा कथंचन । १७११२ सैषा भवति लोकस्य निद्रा सर्वस्य लौकिकी ॥ १७१२१ अन्नदाता भयत्राता कन्यादाता तथैव च । १७१२२ जनिता चोपनेता च पञ्चैते पितरः स्मृताः ॥ १७१३१ अन्नदानं महादानं विद्यादानं महत्तरम् । १७१३२ अन्नेन क्षणिका तृप्तिर्यावज्जीवं तु विद्यया ॥ १७१४१ अन्नदानात्परं दानं न भूतं न भविष्यति । १७१४२ अन्नेन धार्यते सर्वं जगदेतच्चराचरम् ॥ १७१५१ अन्नदाहे हरेन्मांसमम्बुदाहे च शोणितम् । १७१५२ कामदाहे हरेन्नेत्रमनिद्रा रोगकारिणी ॥ १७१६१ अन्नदो जलदश्चैव आतुरस्य चिकित्सकः । १७१६२ त्रयस्ते स्वर्गमायान्ति विना यज्ञेन भारत ॥ १७१७१ अन्नपानं विषाद्रक्षेद्विशेषेण महीपतेः । १७१७२ योगक्षेमौ तदायत्तौ धर्माद्या यन्निबन्धनाः ॥ १७१८१ अन्नपानादिभिश्चैव वस्त्रालंकारभूषणैः । १७१८२ गन्धमाल्यैर्विचित्रैश्च गुरुं तत्र प्रपूजयेत् ॥ १७१९१ अन्नपानानि जीर्यन्ते यत्र भक्षाश्च भक्षिताः । १७१९२ तस्मिन्नेवोदरे गर्भः किं नाम न विजीर्यते ॥ १७२०१ अन्नप्रणाशे सीदन्ति शरीरे पञ्च धातवः । १७२०२ आहारात्सर्वभूतानि संभवन्ति महीतले ॥ १७२११ अन्नमूलं बलं पुंसां बलमूलं हि जीवनम् । १७२१२ तस्माद्यत्नेन संरक्षेद्बलं च कुशलो भिषक् ॥ १७२२१ अन्नवस्त्रसुवर्णानि रत्नानि विविधानि च । १७२२२ ब्राह्मणेभ्यो नदीतीरे ददाति व्रज सत्वरम् ॥ १७२३१ अन्नहीनो दहेद्राष्ट्रं मन्त्रहीनश्च ऋत्विजः । १७२३२ यजमानं दानहीनो नास्ति यज्ञसमो रिपुः ॥ १७२४१ अन्नादष्टगुणं पिष्टं पिष्टादष्तगुणं पयः । १७२४२ पयसोऽष्टगुणं मांसं मांसादष्टगुणं घृतम् ॥ १७२५१ अन्नादिवर्गं फलपुष्पमांस मत्स्यादिभिः पूर्णमुखः सदैव । १७२५२ स्याद्दृष्टमात्रोऽभिमतार्थसिद्ध्यै मृष्टान्नभोज्याय मुदे च काकः ॥ १७२६१ अन्नादिविष्ठानवगोमयानि न वा विधुन्वन् वदने सदैव । १७२६२ वामोपसव्योऽप्यवलोक्यमानो मनोरथं पूरयते ध्रुवश्च ॥ १७२७१ अन्नादिविष्ठापिशितादिभिर्यः पूर्णाननोऽभीष्टफलप्रदोऽसौ । १७२७२ मन्त्रादिसिद्ध्यै वणिगादिलाभे शस्तो विवाहादिविधौ च काकः ॥ १७२८१ अन्नादे भ्रूणहा मार्ष्टि अन्नेन अभिशंसति । १७२८२ स्तेनः प्रमुक्तो राजनि याचन्ननृतसंकरे ॥ १७२९१ अन्नादे भ्रूणहा मार्ष्टि पत्यौ भार्यापचारिणी । १७२९२ गुरौ शिष्यश्च याज्यश्च स्तेनो राजनि किल्बिषम् ॥ १७३०१ अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसंभवः । १७३०२ यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥ १७३११ अन्नाद्रक्तं च शुक्लं चाप्यतो जीवः प्रतिष्ठितः । १७३१२ इन्द्रियाणि च बुद्धिश्च तृप्यन्त्यन्नेन नित्यशः ॥ १७३२१ अन्नाभावे मृत्युः शालिभिरन्नानि शालयो वृष्ट्या । १७३२२ वृष्टिस्तपसेति वदन्नमृत्यवे तत्तपश्चरतु ॥ १७३३१ अन्नाशने स्यात्परमाणुमात्रः प्रशक्यते शोधयितुं तपोभिः । १७३३२ मांसाशने पर्वतराजमात्रो नो शक्यते शोधयितुं महत्त्वात् ॥ १७३४१ अन्नेन धार्यते सर्वं जगदेतच्चराचरम् । १७३४२ अन्नात्प्रभवति प्राणः प्रत्यक्षं नास्ति संशयः ॥ १७३५१ अन्ने पाने च ताम्बूले फले पुष्पे विभूषणे । १७३५२ वस्त्रे विलेपने धूपे शय्यायामासनेषु च ॥ १७३६१ अन्यं काननमाशु गच्छ तरसा वन्यं फलं भुङ्क्ष्व रे धन्यं धाम विभाति ते न हि तथा पुण्यं जघन्यं कुरु । १७३६२ एतस्मिन्करिशाव मा व्रज वने जल्पामि तथ्यं वचो जानास्येव करीन्द्रदर्पदलनो निद्राति पञ्चाननः ॥ १७३७१ अन्यं मनुष्यं हृदयेन कृत्वा अन्यं ततो दृष्टिभिराह्वयन्ति । १७३७२ अन्यत्र मुञ्चन्ति मदप्रसेकमन्यं शरीरेण च कामयन्ते ॥ १७३८१ अन्यः कः क्षारवार्धे त्वमिव नियमितो वानरैर्वा नरैर्वा विप्रेणैकेन कोऽन्यः करकुहरपुटीपात्रमात्रे निपीतः । १७३८२ जल्पन्नित्थं पृथूर्मिघ्वनिभिरवतरत्फेनकूटाट्टहासैः स्पर्धां धत्ते पयोधेरधिकमधिपुरं निर्मितो यत्तटाकः ॥ १७३९१ अन्यः करोति व्यापारं लिप्तो भवति लेखकः । १७३९२ भगलिङ्गप्रसङ्गेन छिन्ना भवति नासिका ॥ १७४०१ अन्यः कोऽपि स कुम्भसंभवमुनेरास्तां शिखी जाठरो यं संचिन्त्य दुकूलवह्निसदृशः संलक्ष्यते वाडवः । १७४०२ वन्द्यं तज्जठरं स मीनमकरग्राहावलिस्तोयधिः पश्चात्पार्श्वमपूरितान्तरवियद्यत्र स्वनन् भ्राम्यति ॥ १७४११ अन्य इत्यनुपजातयन्त्रणं द्रागुदञ्चितवती विलोचनम् । १७४१२ मामवेत्य चकिता वृतानना दन्तदष्टरसना मनागभूत् ॥ १७४२१ अन्यकर्मविमूढो य आत्मकर्मविशारदः । १७४२२ यथा पश्य न जानाति स्तनपानेतरच्छिशुः ॥ १७४३१ अन्यकालपरिहार्यमजस्रं तद्द्वयेन विदधे द्वयमेव । १७४३२ धृष्टता रहसि भर्तृषु ताभिर्निर्दयत्वमितरैरबलासु ॥ १७४४१ अन्यक्षेत्रे कृतं पापं पुण्यक्षेत्रे विनश्यति । १७४४२ पुण्यक्षेत्रे कृतं पापं वज्रलेपो भविष्यति ॥ १७४५१ अन्यतो नय मुहूर्तमाननं चन्द्र एष सरले कलामयः ॥ १७४५२ मा कदाचन कपोलयोर्मलं संक्रमय्य समतां स नेष्यति ॥ १४७६१ अन्यतो यदि निजोपचिकीर्षा मानहानिरिति भीतिरनीतिः । १४७६२ श्रीधरोऽपि हि बले श्रियमिच्छन्मानमातनुत वामनमेव ॥ १४७७१ अन्यत्कृत्यं मनुजश्चिन्तयति दिवानिशं विशुद्धधिया । १४७७२ वेधा विदधात्यन्यत्स्वामीव न शक्यते धर्तुम् ॥ १७४८१ अन्यत्र देशे घटिता जगन्ति ग्रसिष्यते विश्वसृजेति मत्वा । १७४८२ संकोचयित्वा किमु पादमूल द्वयान्तराले निहितास्ति योनिः ॥ १७४९१ अन्यत्र भीष्माद्गाङ्गेयादन्यत्र च हनूमतः । १७४९२ हरिणीखुरमात्रेण चर्मणा मोहितं जगत् ॥ १७५०१ अन्यत्र यापितनिशं परिलोहिताङ्गमन्याङ्गनागतमिवागतमुष्णरश्मिम् । १७५०२ प्रातर्निरीक्ष्य कुपितेव हि पद्मिनीयमुत्फुल्लहल्लकसुलोहितलोचनाभूत् ॥ १७५११ अन्यत्र यूयं कुसुमावचायं कुरुध्वमत्रास्मि करोमि सख्यः । १७५१२ नाहं हि दूरं भ्रमितुं समर्था प्रसीदतायं रचितोऽञ्जलिर्वः ॥ १७५२१ अन्यत्र व्रजतीति का खलु कथा नाप्यस्य तादृक्सुहृद्यो मां नेच्छति नागतश्च हहहा कोऽयं विधेः प्रक्रमः । १७५२२ इत्यल्पेतरकल्पनाकवलितस्वान्ता निशान्तान्तरे बाला वृत्तविवर्तनव्यतिकरा नाप्नोति निद्रां निशि ॥ १७५३१ अन्यथा चिन्तिता ह्यर्था नरैस्तात मनस्विभिः । १७५३२ अन्यथैव हि गच्छन्ति दैवादिति मतिर्मम ॥ १७५४१ अन्यथा परिदृष्टानि मुनिभिर्वेददर्शिभिः । १७५४२ अन्यथा परिवर्तन्ते वेगा इव नभस्वतः ॥ १७५५१ अन्यथालिङ्ग्यते कान्ता भावेन दुहितान्यथा । १७५५२ मनसो भिद्यते वृत्तिरभिन्नेष्वपि वस्तुषु ॥ १७५६१ अन्यथा वर्त्तमानानामर्थी भूतोऽयमन्यथा । १७५६२ अस्माभिर्यदनुष्ठेयं गन्धर्वैस्तदनुष्ठितम् ॥ १७५७१ अन्यथा वेदशास्त्राणि ज्ञानपाण्डित्यमन्यथा । १७५७२ अन्यथा तत्पदं शान्तं लोकाः क्लिश्यन्ति चान्यथा ॥ १७५८१ अन्यथा शास्त्रगर्भिण्या धिया धीरोऽर्थमीहते । १७५८२ स्वामीव प्राक्तनं कर्म विदधाति तदन्यथा ॥ १७५९१ अन्यथैव विचिन्त्यन्ते पुरुषेण मनोरथाः । १७५९२ दैवेनाहितसद्भावाः कर्मणां गतयोऽन्यथा ॥ १७६०१ अन्यथैवसती पुत्रं चिन्तयेदन्यथा पतिम् । १७६०२ यथा यथा स्वभावस्य महाभाग उदाहृतम् ॥ १७६११ अन्यथैव हि मन्यन्ते पुरुषास्तानि तानि च । १७६१२ अन्यथैव प्रभुस्तानि करोति विकरोति च ॥ १७६२१ अन्यथैव हि सौहार्दं भवेत्स्वच्छान्तरात्मनः । १७६२२ प्रवर्ततेऽन्यथा वाणी शाठ्योपहतचेतसः ॥ १७६३१ अन्यदस्मि भवतीं न याचिता वारमेकमधरं धयामि ते । १७६३२ इत्यसिस्वददुपांशुकाकुवाक्सोपमर्दहठवृत्तिरेव तम् ॥ १७६४१ अन्यदाभाषितं पूर्वं दत्तमन्यत्ततोऽल्पकम् । १७६४२ यत्सदोषमयोग्यं वा कूटदानेन तेन किम् ॥ १७६५१ अन्यदा भूषणं पुंसः क्षमा लज्जेव योषितः । १७६५२ पराक्रमः परिभवे वैयात्यं सुरतेष्विव ॥ १७६६१ अन्यदीयमविचिन्त्य पातक निर्घृणो हरति जीवितोपमम् । १७६६२ द्रव्य्मत्र कितवो विचेतनस्तेन गच्छति कदर्थनां चिरम् ॥ १७६७१ अन्यदुःखेन यो दुःखी योऽन्यहर्षेण हर्षतः । १७६७२ स एव जगतामीशो नररूपधरो हरिः ॥ १७६८१ अन्यदुच्छृङ्खलं सत्त्वमन्यच्छास्त्रनियन्त्रितम् । १७६८२ सामानाधिकरण्यं हि तेजस्तिमिरयोः कुतः ॥ १७६९१ अन्यदुप्तं जातमन्यदित्येतन्नोपपद्यते । १७६९२ उप्यते यद्धि यद्बीजं तत्तदेव प्ररोहति ॥ १७७०१ अन्यदोषमिव स स्वकं गुणं ख्यापयेत्कथमधृष्टताजडः । १७७०२ उच्यते स खलु कार्यवत्तया धिग्वभिन्नबुधसेतुमर्थिताम् ॥ १७७११ अन्यद्गोपुच्छकं ज्ञेयं शुद्धकाष्ठविनिर्मितम् । १७७१२ मुखे च लोहकण्ठेन वेध्यं त्र्यङ्गुलसंमितम् ॥ १७७२१ अन्यपूर्वां स्त्रियं साध्वीं कामयेत न गर्वतः । १७७२२ साध्वीरिच्छन्महादेवः षण्डोऽभूद्दारुकावने ॥ १७७३१ अन्यप्रतापमासाद्य यो दृढत्वं न गच्छति । १७७३२ जातुषाभरणस्येव रूपेणापि हि तस्य किम् ॥ १७७४१ अन्यमाश्रयते लक्ष्मीस्त्वन्यमन्यं च मेदिनी । १७७४२ अनन्यगामिनी पुंसां कीर्तिरेका पतिव्रता ॥ १७७५१ अन्ययान्यवनितागतचित्तं चित्तनाथमभिशङ्कितवत्या । १७७५२ पीतभूरिसुरयापि न मेदे निर्वृतिर्हि मनसो मदहेतुः ॥ १७७६१ अन्यया यौवने मर्त्यो बुद्ध्या भवति मोहितः । १७७६२ मध्येऽन्यया जरायांतु सोऽन्यां रोचयते मतिम् ॥ १७७७१ अन्यवर्णं शिरो यस्य पुच्छं वा यस्य वाजिनः । १७७७२ पुच्छेन शिरसा वापि नानावर्णः स निन्दितः ॥ १७७८१ अन्यवर्णपरावृत्त्या बन्धचिह्ननिगूहनैः । १७७८२ अनाख्यातः सतां मध्ये कविश्चोरो विभाव्यते ॥ १७७९१ अन्यस्त्रीस्पृहयालवो जगति के पद्भ्यामगम्या च का को धातुर्दशने समस्तमनुजैः का प्रार्थ्यतेऽहर्निशम् । १७७९२ दृष्ट्वैकां यवनेश्वरो निजपुरे पद्माननां कामिनीं मित्रं प्राह किमादरेण सहसा यारानदीदंशमा ॥ १७८०१ अन्यस्माल्लब्धोष्मा क्शुद्रः प्रायेण दुःसहो भवति । १७८०२ रविरपि न दहति तादृग्यादृघ्युत्तप्तवालुकानिकरः ॥ १७८११ अन्यस्मिन्नपि काले दयिताविरहः करोति संतापम् । १७८१२ किं पुनरविरलजलधर गुरुतररसितेषु दिवसेषु ॥ १७८२१ अन्यस्मिन् प्रेष्यमाणे तु पुरस्ताद्यः समुत्पतेत् । १७८२२ अहं किं करवाणीति स राजवसतिं वसेत् ॥ १७८३१ अन्यस्य लगति कर्णे जीवितमन्यस्य हरति बाण इव । १७८३२ हृदयं दुनोति पिशुनः कण्टक इव पादलग्नोऽपि ॥ १७८४१ अन्यस्यै संप्रतीयं कुरु मदनरिपो स्वाङ्गदानप्रसादं नाहं सोढुं समर्था शिरसि सुरनदीं नापि संध्यां प्रणन्तुम् । १७८४२ इत्युक्त्वा कोपविद्धां विघटयितुमुमामात्मदेहं प्रवृत्तां रुन्धानः पातु शम्भोः कुचकलसहठस्पर्शकृष्टो भुजो वः ॥ १७८५१ अन्याङ्गनाभिरधिकं स करोति केलिं त्वं तेन मा कुरु विषादमदभ्ररूपे । १७८५२ पेपीयते मधुकरः क्व न तं मरन्दं नो जातु विस्मरति पङ्कजिनीं तथापि ॥ १७८६१ अन्या जगद्धितमयी मनसः प्रवृत्तिरन्यैव कापि रचना वचनावलीनाम् । १७८६२ लोकोत्तरा च कृटिराकृतिरार्तहृद्या विद्यावतां सकलमेव गिरां दवीयः ॥ १७८७१ अन्यादानाकुलान्तःकरणवशविपद्बाधितप्रेतरङ्कं ग्रासभ्रश्यत्करालश्लथपिशितशवाग्रग्रहे मुक्तनादम् । १७८७२ सर्वैः क्रामद्भिरुल्काननकवलरसव्यात्तवक्त्रप्रभाभिर्व्यक्तैस्तैः संवलद्भिः क्षणमपरमिव व्योम्नि वृत्तं श्मशानम् ॥ १७८८१ अन्यानपि तरून् रोप्य फलपुष्पोपयोगिनः । १७८८२ रत्नधेनुसहस्रस्य फलं प्राप्नोति मानवः ॥ १७८९१ अन्या निरर्थिका चिन्ता बलतेजःप्रणाशिनी । १७८९२ नाशयेत्सर्वसौख्यं तु रूपहानिं निदर्शयेत् ॥ १७९०१ अन्यानि शास्त्राणि विनोदमात्रं प्राप्तेषु वा तेषु न तैश्च किंचित् । १७९०२ चिकित्सितज्योतिषमन्त्रवादाः पदे पदे प्रत्ययमावहन्ति ॥ १७९११ अन्यानि शास्त्राणि विनोदमात्रं प्राप्तेषु कालेषु न तैश्च किंचित् । १७९१२ चिकित्सितज्योतिषमन्त्रवादाः पदे पदे प्रत्ययमावहन्ति ॥ १७९२१ अन्यान्परिवदन् साधुर्यथा हि परितप्यते । १७९२२ तथा परिवदन्नन्यांस्तुष्टो भवति दुर्जनः ॥ १७९३१ अन्यान्योपमितं युगं निरुपमं तेऽयुग्ममङ्गेषु यत्सोऽयं सिक्थकमास्यकान्तिमधुनस्तन्वङ्गि चन्द्रस्तव । १७९३२ त्वद्वाचां स्वरमात्रिकां मदकलः पुंस्कोकिलो घोषयत्यभ्यासस्य किमस्त्यगोचरमिति प्रत्याशया मोहितः ॥ १७९४१ अन्या प्रकामसुरतश्रमखिन्नदेहा रात्रिप्रजागरविपाटलनेत्रपद्मा । १७९४२ शय्यान्तदेशलुलिताकुलकेशपाशा निद्रां प्रयाति मृदुसूर्यकराभितप्ता ॥ १७९५१ अन्या प्रियेण परिभुक्तमवेक्ष्य गात्रं हर्षान्विता विरचिताधरचारुशोभा । १७९५२ कूर्पासकं परिदधाति नखक्षताङ्गी व्यालम्बिनीलललितालककुञ्चिताक्षी ॥ १७९६१ अन्याभ्यो वन्याभ्यो मालति धन्यासि वल्लरीभ्यस्त्वम् । १७९६२ यत्किल तवैव सविधे क्रीडति मधुपः सदैव मुदितोऽयम् ॥ १७९७१ अन्यामन्यां धनावस्थां प्राप्य वैशेषिकीं नराः । १७९७२ असंतुष्टाः प्रमुह्यन्ति संतोषं यान्ति पण्डिताः ॥ १७९८१ अन्यायः प्रौढवादेन नीयते न्यायतां यया । १७९८२ न्यायश्चान्यायतां लोभात्किं तया क्षुद्रविद्यया ॥ १७९९१ अन्यायकरभोगैश्च यो हि जीवति नित्यशः । १७९९२ विरागादेव लोकानां भ्रंशते स हि पार्थिवः ॥ १८००१ अन्यायद्रविणादानेष्वुद्यमः क्रियते वृथा । १८००२ लुब्धानां सत्यसंकोचात्संकुचन्त्येव संपदः ॥ १८०११ अन्यायवित्तेन कृतोऽपि धर्मः सव्याज इत्याहुरशेषलोकाः । १८०१२ न्यायार्जितार्थेन स एव धर्मो निर्व्याज इत्यार्यजना वदन्ति ॥ १८०२१ अन्यायसमुपात्तेन दानधर्मो धनेन यः । १८०२२ क्रियते न स कर्तारं त्रायते महतो भयात् ॥ १८०३१ अन्या या वसनोत्तमं तदधुना संगृह्य मान्यं पुनर्यन्मां दर्शयसि प्रियं प्रियतमं तोषाय रोषाय नो । १८०३२ सर्वसैव सतश्च रीतिरियती पूर्वं श्रुता वृद्धतः प्रायः प्राप्य निजप्रकर्षमखिलं मित्रं मुदादर्शयत् ॥ १८०४१ अन्यायोपार्जितं द्रव्यं दशवर्षाणि तिष्ठति । १८०४२ प्राप्ते चैकादशे वर्षे समूलं च विनश्यति ॥ १८०५१ अन्यायोपार्जितं द्रव्यमर्थदूषणमुच्यते । १८०५२ अपात्रदानं पात्रार्थ हरणं तस्य लक्षणम् ॥ १८०६१ अन्यार्थमङ्गीकृतवारिपाणौ विशङ्कमानास्तव दाननीरम् । १८०६२ परस्परं दीनमुखा न के वा देवाः सुमेरुं शुशुचुः स्वभूमिम् ॥ १८०७१ अन्या विहाय पतिगृह मविचिन्तितकुलकलङ्कजनगर्हाः । १८०७२ रागोपरक्तहृदया यान्ति दिगन्तं मनुष्या आसज्य ॥ १८०८१ अन्याश्चिरं सुरतकेलिपरिश्रमेण खेदं गताः प्रशिथिलीकृतगात्रयष्ट्यः । १८०८२ संहृष्यमाणविपुलोरुपयोधरार्ता अभ्यञ्जनं विदधति प्रमदाः सुशोभाः ॥ १८०९१ अन्यासां न किमस्ति वेश्मनि वधूः कैवं निशि प्रावृषि प्रैति प्रान्ततडागमम्ब गृहिणि स्वस्थासि मेऽवस्थया । १८०९२ भग्नोऽयं वलयो घटो विघटितः क्षण्णा तनुः कण्टकैराक्रान्तः स तथा भुजङ्गहतकः कष्टं न यद्दष्टवान् ॥ १८१०१ अन्या साधिगता त्वया क्व युवती यस्याः स मानग्रहो याते लोचनगोचरं प्रियतमे संप्रत्यपक्रामति । १८१०२ अस्माकं पुनरुग्रपूरुषशताश्लेषप्रगल्भात्मनामेतादृश्यनभिज्ञपूरुषपरिष्वङ्गे कुतः साध्वसम् ॥ १८१११ अन्या सा सरसी मराल मुनिभिर्यत्तीरसोपानिका विन्यस्तान् बलितण्डुलान् कवलयन् दृष्टोऽसि हृद्यैर्मुखैः । १८११२ एषा पक्कणवापिका कमलिनीखण्डेऽत्र गुप्तात्मभिर्व्याधैस्त्वद्विधमुग्धबन्धनविधौ किं नाम नासूत्र्यते ॥ १८१२१ अन्यासु तावदुपमर्दसहासु भृङ्ग लोलं विनोदय मनः सुमनोलतासु । १८१२२ मुघ्दामजातरजसं कलिकामकाले व्यर्थं कदर्थयसि किं नवमल्लिकायाः ॥ १८१३१ अन्यास्ता गुणरत्नरोहणभुवो धन्या मृदन्यैव सा संभाराः खलु तेऽन्य एव विधिना यैरेष सृष्टो युवा । १८१३२ श्रीमत्कान्तिजुषां द्विषां करतलात्स्त्रीणां नितम्बस्थलाद्दृष्टे यत्र पतन्ति मूढमनसामस्त्राणि वस्त्राणि च ॥ १८१४१ अन्यास्ता मलयाद्रिकाननभुवः स्वच्छस्रवन्निर्ज्झरास्तृष्णा यासु निवर्तते तनुभृतामालोकमात्रादपि । १८१४२ रूक्षध्वाङ्क्षपरिग्रहो मरुरयं स्फारीभवद्भ्रान्तयः ता एता मृगतृष्णिका हरिण हे नेदं पयो गम्यताम् ॥ १८१५१ अन्यूनं गुणममृतस्य धारयन्ती संफुल्लस्फुरितसरोरुहावतंसा । १८१५२ प्रेयोभिः सह सरसी निषेव्यमाणा रक्तत्वं व्यधित वधूदृशं सुरा च ॥ १८१६१ अन्यूनोन्नतयोऽतिमात्रपृथवः पृथ्वीधरश्रीभृतस्तन्वन्तः कनकावलीभिरुपमां सौदामनीदामभिः । १८१६२ वर्षन्तः शममानयन्नुपलसच्छृङ्गारलेखायुधाः काले कालियकायकालवपुषः पांसून् गजाम्भोमुचः ॥ १८१७१ अन्ये च बहवो रागा जाता देशविशेषतः । १८१७२ मारूप्रभृतयो लोके ते च तद्देशिकाः स्मृताः ॥ १८१८१ अन्ये चेत्प्राकृता लोका बहुपापानि कुर्वते । १८१८२ प्रधानपुरुषेणापि कार्यं तत्पृष्ठतो नु किम् ॥ १८१९१ अन्ये ते जलदायिनो जलधरास्तृष्णां विनिघ्नन्ति ये भ्रातश्चातक किं वृथातिरटितैः खिन्नोऽसि विश्राम्यताम् । १८१९२ मेघः शारद एष काशधवलः पानीयरिक्तोदरो गर्जत्येव हि केवलं भृशतरं नो बिन्दुमप्युज्झति ॥ १८२०१ अन्ये ते विहगाः पयोद परितो धावन्ति तृष्णातुरा वापीकूपतडागसागरजले मज्जन्ति दत्तादराः । १८२०२ मामद्यापि न वेत्सि चातकशिशुं यच्छुष्ककण्ठोऽपि सन्नान्यं वाञ्छति नोपसर्पति न च प्रस्तौति न ध्यायति ॥ १८२११ अन्ये ते सुमनोलिहः प्रहसदप्यम्भोजमुज्झन्ति ये वातान्दोलनकेलिचञ्चलदलप्रान्तैरपि त्रासिताः । १८२१२ अन्यः कोऽपि स एष षट्पदभटः संसह्य कर्णाहतीर्येनानेकपगण्डगण्डलमिलद्दानाम्बुनि क्रीडितम् ॥ १८२२१ अन्येनापि स्वमांसेन छिद्यमानेन दूयते । १८२२२ तथापि परमांसानि स्वादूनीति समश्नुते ॥ १८२३१ अन्येऽपि सन्ति गुणिनः कति नो जगत्यां हार त्वमेव गुणिनामुपरिस्थितोऽसि । १८२३२ एणीदृशामुरसि नित्यमवस्थितोऽसि सद्वृत्तता च शुचिता च न खण्डिता ते ॥ १८२४१ अन्येऽपि सन्ति बत तामरसावतंसा हंसावलीवलयिनो जलसंनिवेशाः । १८२४२ कोऽप्याग्रहो गुरुरयं बत चातकस्य पौरंदरीं यदभिवाञ्छति वारिधाराम् ॥ १८२५१ अन्येयं रूपसंपत्तिरन्या वैदग्ध्यधोरणी । १८२५२ नैषा नलिनपत्राक्षी सृष्टिः साधारणी विधेः ॥ १८२६१ अन्येषां यो न पापानि चिन्तयत्यात्मनो यथा । १८२६२ तस्य पापागमस्तात हेत्वभावान्न विद्यते ॥ १८२७१ कर्मणा मनसा वाचा परपीडां करोति यः । १८२७२ तद्बीजं जन्म फलति प्रभूतं तस्य चाशुभम् ॥ १८२८१ अन्येषामपि नश्यन्ति सुहृदश्च धनानि च । १८२८२ पश्य बुद्ध्या मनुष्याणां राजन्नापदमात्मनः ॥ १८२९१ अन्येष्वर्थकृता मैत्री यावदर्थविडम्बनम् । १८२९२ पुंभिः स्त्रीषु कृता यद्वत्सुमनःस्विव षट्पदैः ॥ १८३०१ अन्ये हि दुःखमृतवः प्रथयन्त्यहोभिः सूर्यांशुलुप्ततिमिरैरभिसारिकाणाम् । १८३०२ हेमन्त एष हिमरुद्धसहस्रधामा कामं करोति दिवसेष्वपि शर्म तासाम् ॥ १८३११ अन्यैः साकं विरोधेन वयं पञ्चोत्तरं शतम् । १८३१२ परस्परविरोधेन वयं पञ्च च ते शतम् ॥ १८३२१ अन्योच्छिष्टेषु पात्रेषु भुक्त्वैतेषु महीभुजः । १८३२२ कस्मान्न लज्जामवहञ्शौचचिन्तां न वा दधुः ॥ १८३३१ अन्यो धनं प्रेतगतस्य भुङ्क्ते वयांसि चाग्निश्च शरीरधातून् । १८३३२ द्वाभ्यामयं सह गच्छत्यमुत्र पुण्येन पापेन च वेष्ट्यमानः ॥ १८३४१ अन्योन्यं कृतवैराणां पुत्रपौत्रं निगच्छति । १८३४२ पुत्रपौत्रे विनष्टे तु परलोकं निगच्छति ॥ १८३५१ अन्योन्यं दशनच्छदेषु दशतोरन्योन्यमालिङ्गतोरन्योन्यं नखरैः खरैर्विलिखतोरन्योन्यमाचुम्बतोः । १८३५२ औत्सुक्येन नवं नवं निधुवनप्रागल्भ्यमभ्यस्यतोः श्रान्ते पञ्चशरेऽपि न प्रणयिनोः प्राप्तोऽपकर्षं रसः ॥ १८३६१ अन्योन्यं मतिमास्थाय यत्र सम्प्रतिभाष्यते । १८३६२ न चैकमत्ये श्रेयोस्ति मन्त्रः सोऽधम उच्यते ॥ १८३७१ अन्योन्यकृतवैराणां संवासान्मृदुतां गतम् । १८३७२ नव तिष्ठति तद्वरं पुष्करस्थमिवोदकम् ॥ १८३८१ अन्योन्यगूढचेष्टित सद्भावस्नेहपाशबद्धस्य । १८३८२ विच्छेदकरो मृत्युर्धीराणां वा परिच्छेदः ॥ १८३९१ अन्योन्यगोप्यं विदुषां तु लक्षं यदस्य तुल्याः प्रभवो भवन्ति । १८३९२ परस्परालिङ्गनतत्पराणां न कान्त सौख्यं युवतीजनानाम् ॥ १८४०१ अन्योन्यग्रथितारुणाङ्गुलिनमत्पाणिद्वयस्योपरि न्यस्योच्छवासविकम्पिताधरदलं निर्वेदशून्यं मुखम् । १८४०२ आमीलन्नयनान्तवान्तसलिलं श्लाध्यस्य निन्द्यस्य वा कस्येदं दृढसौहृदं प्रतिदिनं दीनं त्वया स्मर्यते ॥ १८४११ अन्योन्यदर्शनकृतः समानरूपानुरागकुलवयसाम् । १८४१२ केषांचिदेव मन्ये समागमो भवति पुण्यवताम् ॥ १८४२१ अन्योन्यप्रकटानुरागरभसादुद्भूतरोमाञ्चयोरुत्कण्ठापरिखेददुःसहतया क्षामीभवद्गात्रयोः । १८४२२ नक्तं दैववशात्क्षणं गुरुजनात्स्वायत्ततां प्राप्तयोर्यातो दुर्लभसंगमोत्सवविधिर्यूनोर्जनाख्येयताम् ॥ १८४३१ अन्योन्यभेदो भ्रातॄणां सुहृदां वा बलान्तक । १८४३२ भवत्यानन्दकृद्देव द्विषतां नात्र संशयः ॥ १८४४१ अन्योन्यमुत्पीडयदुत्पलाक्ष्याः स्तनद्वयं पाण्डु तथा प्रवृद्धम् । १८४४२ मध्ये यथा श्याममुखस्य तस्य मृणालसूत्रान्तरमप्यलभ्यम् ॥ १८४५१ अन्योन्यरागवशयोर्युवयोर्विलास स्वच्छन्दताच्छिदपयातु तदालिवर्गः । १८४५२ अत्याजयन् सिचयमाजिमकारयन्वा दन्तैर्नखैश्च मदनो मदनः कथं स्यात् ॥ १८४६१ अन्योन्यलक्षणैर्युक्तां नारीं संकीर्णकां विदुः । १८४६२ या निजैरेव संयुक्ता चिह्नैस्तां केवलां जगुः ॥ १८४७१ अन्योन्यलावण्यविलोकनान्तं नेत्रद्वयं स्यात्सततं किलास्याः । १८४७२ इत्येव नासा विहिता विधात्रा मध्ये तयोर्दर्शनविघ्नकर्त्री ॥ १८४८१ अन्योन्यवारिघटितौ धनवारिपाताद्भीतौ भृशं मृगवधूर्मृगयूथपश्च । १८४८२ वित्तस्तया घटनया कृतसौख्यमोहौ नैवाम्बुवाहजलशीकरपातपीडाम् ॥ १८४९१ अन्योन्यविपरीतानि मतानि मनसः सदा । १८४९२ अविद्यायां पुनः सत्ये ज्ञानस्योच्चतरस्य हि । १८४९३ अङ्गानि निखिलानि स्युः पूरयन्ति परस्परम् ॥ १८५०१ अन्योन्यश्वसिताशनैः फणधरैराविश्य सत्त्वान्बहिर्भुञ्जानैः परिचारकैस्तृणगणैरानन्दिना नन्दिना । १८५०२ भिक्षान्नोपचितैश्च दारतनयैः पुष्णाति विश्वानि यः स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ १८५११ अन्योन्यसंगमवशादधुना विभातां तस्यापि तेऽपि मनसी विकसद्विलासे । १८५१२ स्रष्टुं पुनर्मनसिजस्य तनुं प्रवृत्तमादाविव द्व्यणुककृत्परमाणुयुग्मम् ॥ १८५२१ अन्योन्यसंभिन्नदृशां सखीनां तस्यास्त्वयि प्रागनुरागचिह्नम् । १८५२२ कस्यापि कोऽपीति निवेदितं च धात्रेयिकायाश्चतुरं वचश्च ॥ १८५३१ अन्योन्यसंवलितमांसलदन्तकान्ति सोल्लासमाविरलसं वलितार्धतारम् । १८५३२ लीलागृहे प्रतिकलं किलकिञ्चितेषु व्यावर्तमानविनयं मिथुनं चकास्ति ॥ १८५४१ अन्योन्यसमुपष्टम्भादन्योन्यापाश्रयेण च । १८५४२ ज्ञातयः संप्रवर्धन्ते सरसीवोत्पलान्युत ॥ १८५५१ अन्योन्यस्माद्विनिर्भिन्नं भिन्नगर्भं न युध्यते । १८५५२ तथैवापसृतं शक्तं नैकराज्यान्तरीकृतम् ॥ १८५६१ अन्योन्यस्य नियन्त्रणापरिभवादप्रौढशीतातपाः पुष्प्यत्किंशुकचूतनूतनदलाविर्भूतशोणश्रियः । १८५६२ पद्मोल्लासितगन्धवासितवहद्वातावदातत्विषो मोदोन्मादजुषो हरन्ति हृदयं वासन्तिका वासराः ॥ १८५७१ अन्योन्यस्य लयं भयादिव महाभूतेषु यातेष्वलं कल्पान्ते परमेक एव स तरुः स्कन्धोच्चयैर्जृम्भते । १८५७२ विन्यस्य त्रिजगन्ति कुक्षिकुर्हरे देवेन यस्यास्यते शाखाग्रे शिशुनेव सेवितजलक्रीडाविलासालसम् ॥ १८५८१ अन्योन्यस्याव्यभीचारो भवेदामरणान्तिकः । १८५८२ एष धर्मः समासेन ज्ञेयः मत्रीपुंसयोः परः ॥ १८५९१ अन्योन्याक्षिनिपातजातमदयोरन्योन्यचेष्टाशत स्पृष्टान्तःपदयोर्मनोभवशरव्याघातसंभ्रान्तयोः । १८५९२ स्यादेव द्विरदेन्द्रयोरिव तयोरालिङ्गनं प्राङ्गणे धैर्यस्तम्भविडम्बिनी बलवती लज्जा न चेदर्गला ॥ १८६०१ अन्योन्यान्तरनिर्गताङ्गुलिदलश्रेणीभवन्निश्चल ग्रन्थिप्रग्रथितं करद्वयमुपर्युत्तानमाबिभ्रता । १८६०२ सेयं विभ्रमतोरणप्रणयिना जृम्भाभरोत्तभिते नोच्चैर्बाहुयुगेन शंसति मनोजन्मप्रवेशोत्सवम् ॥ १८६११ अन्योन्यास्फालभिन्नद्विपरुधिरवसामांसमस्तिष्कपङ्के मग्नानां स्यन्दनानामुपरि कृतपदन्यासविक्रान्तपत्तौ । १८६१२ स्फीतासृक्पानगोष्ठीरसदशिवशिवातूऋयनृत्यत्कबन्धे संग्रामैकार्णवान्तःपयसि विचरितुं पण्डिताः पाण्डुपुत्राः ॥ १८६२१ अन्योन्याहतदन्तनादमुखरं प्रह्वं मुखं कुर्वता नेत्रे साश्रुकणे निमील्य पुलकव्यासङ्गि कण्डूयता । १८६२२ हा हा हेति सुनिष्ठुरं विवदता बाहू प्रसार्य क्षणं पुण्याग्निः पथिकेन पीयत इव ज्वालाहतश्मश्रुणा ॥ १८६३१ अन्योन्येषां पुष्करैरामृशन्तो दानोद्भेदानुच्चकैर्भुग्नवालाः । १८६३२ उन्मूर्धानः संनिपत्यापरान्तैः प्रायुध्यन्त स्पष्टदन्तध्वनीभाः ॥ १८६४१ अन्योपभोगकलुषा मानवती प्रेमगर्विता मुदिता । १८६४२ सौन्दर्यगर्विता च प्रेमपराधीनमानसानूढा ॥ १८६५१ अन्योऽपि चन्दनतरोर्महनीयमूर्तेः सेकार्थमुत्सहति तद्गुणबद्धतृष्णः । १८६५२ शाखोटकस्य पुनरस्य महाशयोयमम्भोद एव शरणं यदि निर्गुणस्य ॥ १८६६१ अन्यो हि नाश्नाति कृतं हि कर्म स एव कर्ता सुखदुःखभागी । १८६६२ यत्तेन किंचिद्धि कृतं हि कर्म तदश्नुते नास्ति कृतस्य नाशः ॥ १८६७१ अन्वग्राहि मया प्रेयान्निशि स्वोपनयादिति । १८६७२ न विप्रलभते तावदालीरियमलीकवाक् ॥ १८६८१ अन्वयागतविद्यानामन्वयागतसंपदाम् । १८६८२ विदुषां च प्रभूणां च हृदयं नावलिप्यते ॥ १८६९१ अन्वर्थवेदी शूरश्च क्षमावान्न च कर्कशः । १८६९२ कल्याणमेधास्तेजस्वी स भद्रः परिकीर्तितः ॥ १८७०१ अन्विष्यद्भिरयं चिरात्कथमपि प्रार्थ्येत यद्यर्थिभिर्नाथ त्वं पुनरर्थिनः प्रतिदिनं यत्नात्समन्विष्यसि । १८७०२ प्राप्तौ चिन्तितमात्रकं दददसौ चिन्तातिरिक्तप्रदं त्वामालोक्य विदीर्यते यदि न तद्ग्रावैव चिन्तामणिः ॥ १८७११ अन्वीक्षणं च विद्यानां सद्वर्णाश्रमरक्षणम् । १८७१२ ग्रहणं शस्त्रशास्त्राणां युद्धमार्गोपशिक्षणम् ॥ १८७२१ अन्वेतं वायवो यान्ति पृष्ठे भानुर्वयांसि च । १८७२२ अनुप्लवन्ते मेघाश्च यस्य तस्य रणे जयः ॥ १८७३१ अन्वेषयति मदान्ध द्विरदमदाम्बुसिक्तमवनितलम् । १८७३२ परिणतगर्भभरार्ता सिंहवधूः शल्लकीविपिने ॥ १८७४१ अपः पिबन् प्रपापालीमनुरक्तो विलोकयन् । १८७४२ अगस्त्यं चिन्तयामास चतुरः सापि सागरान् ॥ १८७५१ अपकर्ताहमस्मीति हृदि ते मा स्म भूद्भयम् । १८७५२ विमुखेषु न मे खड्गः प्रहर्तुं जातु वाञ्छति ॥ १८७६१ अपकारदशायामप्युपकुर्वन्ति साधवः । १८७६२ छिन्दन्तमपि वृक्षः स्वच्छायया किं न रक्षति ॥ १८७७१ अपकारमसंप्राप्य तुष्येत्साधुरसाधुतः । १८७७२ नैषोऽलाभो भुजङ्गेन वेष्टितो यो न दश्यते ॥ १८७८१ अपकारिणि कोपश्चेत्कोपे कोपः कथं न जायेत । १८७८२ धर्मार्थकाममोक्ष प्राणयशोहारिणि क्रूरे ॥ १८७९१ अपकारिणि चेत्कोपः कोपे कापः कथं न ते । १८७९२ धर्मार्थकाममोक्षाणां प्रसह्य परिपन्थिनि ॥ १८८०१ अपकारिणि विस्रम्भं यः करोति नराधमः । १८८०२ अनाथो दुर्बलो यद्वन्न चिरं स तु जीवति ॥ १८८११ अपकारिषु मा पापं चिन्तय त्वं कदाचन । १८८१२ स्वयमेव पतिष्यन्ति कूलजाता इव द्रुमाः ॥ १८८२१ अपकुर्यात्समर्थं वा नोपकुर्याद्यदापदि । १८८२२ उच्छिन्द्यादेव तन्मित्रं विश्वस्याङ्कमुपस्थितम् ॥ १८८३१ अपकुर्वन्नपि प्रायः प्राप्नोति महतः फलम् । १८८३२ और्वं दहन्तमेवाग्निं संतर्पयति सागरः ॥ १८८४१ अपकृत्य बलस्थस्य दूरस्थोऽस्मीति नाश्वसेत् । १८८४२ श्येनानुचरितैर्ह्येते निपतन्ति प्रमाद्यतः ॥ १८८५१ अपकृत्वा बुद्धिमतो दूरस्थोऽस्मीति नाश्वसेत् । १८८५२ दीर्घौ बुद्धिमतो बाहू याभ्यां हिंसति हिंसितः ॥ १८८६१ अपक्रान्ते बाल्ये तरुणिमनि चागन्तुमनसि प्रयाते मुग्धत्वे चतुरिमणि चाश्लेषरसिके । १८८६२ न केनापि स्पृष्टं यदिह वयसा मर्म परमं यदेतत्पञ्चेषोर्जयति वपुरिन्दीवरदृशः ॥ १८८७१ अपक्वं भङ्गमायाति अतिजीर्णं तु कर्कशम् । १८८७२ ज्ञातिघृष्टं तु सोद्वेगं कलहो बान्धवैः सह ॥ १८८८१ अपक्वमपि चूतस्य फलं द्रवति वेगतः । १८८८२ गुडशुण्टीप्रलेपेन विधृतं शश्वदातपे ॥ १८८९१ अपक्वे तु घटे नीरं चालन्यां सूक्ष्मपिष्टकम् । १८८९२ स्त्रीणां च हृदये वार्ता न तिष्ठति कदापि हि ॥ १८९०१ अपगतमदरागा योषिदेका प्रभाते कृतनिबिडकुचाग्रा पत्युरालिङ्गनेन । १८९०२ प्रियतमपरिभुक्तं वीक्षमाना स्वदेहं व्रजति शयनवासाद्वासमन्यद्धसन्ती ॥ १८९११ अपगतरजोविकारा घनपटलाक्रान्ततारकालोका । १८९१२ लम्बपयोधरभारा प्रावृडियं वृद्धवनितेव ॥ १८९२१ अपङ्किलधियः शुद्धाः साधुमानसवृत्तयः । १८९२२ वमन्ति श्रुतिजीवातुं ध्वनिं नवरसास्पदम् ॥ १८९३१ अपचिक्रमिषुः पूर्वं सेनां स्वां परिसान्त्वयन् । १८९३२ विलङ्घयित्वा सत्रेण ततः स्वयमुपक्रमेत् ॥ १८९४१ अपटः कपटी हिमहीनरुचिः प्रथितः पशुरन्यकलत्ररतः । १८९४२ तव राय(?)वसन्तसमो न हरो न हरिर्न्न हरिर्न्न हरिर्न्न हरिः ॥ १८९५१ अपण्डितास्ते पुरुषा मता मे ये स्त्रीषु च श्रीषु च विश्वसन्ति । १८९५२ श्रियो हि कुर्वन्ति तथैव नार्यो भुजङ्गकन्यापरिसर्पणानि ॥ १८९६१ अपण्डितो वापि सुहृत्पण्डितो वाप्यनात्मवान् । १८९६२ मन्त्रमूलं यतो राज्यमतो मन्त्रं सुरक्षितम् ॥ १८९७१ अपतुषारतया विशदप्रभैः सुरतसङ्गपरिश्रमनोदिभिः । १८९७२ कुसुमचापमतेजयदंशुभिर्हिमकरो मकरोर्जितकेतनम् ॥ १८९८१ अपत्यं धर्मकार्याणि शुश्रूषा रतिरुत्तमा । १८९८२ दाराधीनस्तथा स्वर्गः पितृणामात्मनश्च ह ॥ १८९९१ अपत्यदर्शनस्यार्थे प्राणानपि च या त्यजेत् । १८९९२ त्यजन्ति तामपि क्रूरा मातरं दारहेतवे ॥ १९००१ अपत्यानि प्रायो दश दश वराही जनयति क्षमाभारे धुर्यः स पुनरिह नासीन्न भविता । १९००२ पदं कृत्वा यः स्वं फणिपतिफणाचक्रवलये निमज्जन्तीमन्तर्जलधि वसुधामुत्तुलयति ॥ १९०११ अपत्ये यत्तादृग्दुरितमभवत्तेन महता विषक्तस्तीव्रेण व्रणितहृदयेन व्यथयता । १९०१२ पटुर्धारावाही नव इव चिरेणापि हि न मे निकृन्तन्मर्माणि क्रकच इव मन्युर्विरमति ॥ १९०२१ अपथेन प्रववृते न जातूपचितोऽपि सः । १९०२२ वृद्धौ नदीमुखेनैव प्रस्थानं लवणाम्भसः ॥ १९०३१ अपथेनैव यो योगादधः सारायते स्वयम् । १९०३२ नीचोपसर्पणवशात्स पतेद्वंशवानपि ॥ १९०४१ अपथ्यभोगेषु यथातुराणां स्पृहा यथार्थेष्वतिदुर्गतानाम् । १९०४२ परोपतापेषु यथा खलानां स्त्रीणां तथा चौर्यरतोत्सवेषु ॥ १९०५१ अपथ्यमायतौ लोभादामनन्त्यनुजीविनः । १९०५२ प्रियं श्र्णोति यस्तेभ्यस्तमृच्छन्ति न संपदः ॥ १९०६१ अपथ्यस्य च भुक्तस्य दन्तस्य चलितस्य च । १९०६२ अमात्यस्य च दुष्टस्य समूलोद्धरणं सुखम् ॥ १९०७१ अपदान्तरं च परितः क्षितिक्षितामपतन् द्रुतभ्रमितहेमनेमयः । १९०७२ जविमारुताञ्चितपरस्परोपम क्षितिरेणुकेतुवसनाः पताकिनः ॥ १९०८१ अपदो दूरगामो च साक्षरो न च पण्डितः । १९०८२ अमुखः स्फुटवक्ता च यो जानाति स पण्डितः ॥ १९०९१ अपध्वस्तो ह्यवमतो दुःखं जीवति जीवितम् । १९०९२ जीवितं यदवक्षिप्तं यथैव मरणं तथा ॥ १९१०१ अपनय महामोहं राजन्ननेन तवासिना कथय कुहकक्रीडाश्चर्यं कथं क्व च शिक्षितम् । १९१०२ यदरिरुधिरं पायं पायं कुसुम्भरसारुणं झगिति वमति क्षीराम्भोधिप्रवाहसितं यशः ॥ १९१११ अपनिद्रमधूकपाण्डुरा सुदृशोऽदृश्यत गण्डमण्डली । १९११२ गमिताश्रुजलप्लवैरिव क्रशिमाकीर्णतयापि निम्नताम् ॥ १९१२१ अपनीतं सुनीतेन योऽर्थं प्रत्यानिनीषते । १९१२२ मतिमास्थाय सुदृढां तदकापुरुषव्रतम् ॥ १९१३१ अपनीतपरिमलान्तर कथे पदं न्यस्य देवतरुकुसुमे । १९१३२ पुष्पान्तरेऽपि गन्तुं वाञ्छसि चेद्भ्रमर धन्योऽसि ॥ १९१४१ अपनेयमुदेतुमिच्छता तिमिरं रोषमयं धिया पुरः । १९१४२ अविभिद्य निशाकृतं तमः प्रभया नांशुमताप्युदीयते ॥ १९१५१ अपमानं पुरस्कृत्य मानं कृत्वा तु पृष्ठतः । १९१५२ स्वार्थमभ्युद्धरेत्प्राज्ञः कार्यध्वंसो हि मूर्खता ॥ १९१६१ अपमानः पतिविहितो गुरुपरिकरतीव्रता गृहे दौःस्थ्यम् । १९१६२ शीलक्षतये यासां तासामतिरागतोऽन्यनररक्तिः ॥ १९१७१ अपमानात्तपोवृद्धिः संमानाच्च तपःक्षयः । १९१७२ अर्चितः पूजितो विप्रो दुग्धा गौरिव गच्छति ॥ १९१८१ अपमानात्तु संभूतं मानेन प्रशमं नयेत् । १९१८२ सामपूर्व उपायो वा प्रणामो वाभिमानजे ॥ १९१९१ अपमानितोऽपि कुलजो न वदति पुरुषं स्वभावदाक्षिण्यात् । १९१९२ नहि मलयचन्दनतरुः परशुप्रहतः स्रवेत्पूयम् ॥ १९२०१ अपमेघोदयं वर्षमदृष्टकुसुमं फलम् । १९२०२ अतर्कितोपपन्नं वो दर्शनं प्रतिभाति मे ॥ १९२११ अपयाति सरोषया निरस्ते कृतकं कामिनि चुक्षुवे मृगाक्ष्या । १९२१२ कलयन्नपि सव्यथोऽवतस्थेऽशकुनेन स्खलितः किलेतरोऽपि ॥ १९२२१ अपयान्तीनामधुना संकेतनिकेतनान्मृगाक्षीणाम् । १९२२२ वासस एव न केवलमभवन्मनसोऽपि परिवर्तः ॥ १९२३१ अपयायिनि स्वतोऽर्थे कथमिव सौहार्दधीः कदर्याणाम् । १९२३२ यस्यापयानसमये प्राणत्यागोऽपि हा सुकरः ॥ १९२४१ अपरजलधेर्लक्ष्मीं यस्मिन् पुरीं पुरभित्प्रभे मदगजघटाकारैर्नावां शतैरवमृद्नति । १९२४२ जलदपटलानीकाकीर्णं नवोत्पलमेचकं जलनिधिरिव व्योम व्योम्नः समोऽभवदम्बुधिः ॥ १९२५१ अपरतरुनिकरमुक्तं मरुमण्डलमावसत्यसावेकः । १९२५२ फलकुसुमैरुपकुर्वन्नररे करीर कथं धीरः ॥ १९२६१ अपरागसमीरणेरितः क्रमशीर्णाकुलमूलसंततिः । १९२६२ सुकरस्तरुवत्सहिष्णुना रिपुरुन्मूलयितुं महानपि ॥ १९२७१ अपराद्धं भवद्वाणीश्राविणा पृच्छ किं मया । १९२७२ वीणाह परुषं यन्मां कलकण्ठी च निष्ठुरम् ॥ १९२८१ अपराद्धांस्तु सुस्निग्धान् स्नोहोक्त्या मानदानतः । १९२८२ साधयेद्भेददण्डाभ्यां यथायोगेन चापरान् ॥ १९२९१ अपराधं न शृणुमो न चासत्यं त्वयोदितम् । १९२९२ गोप्येति गदितः कृष्णस्तूष्णीं तिष्ठन् पुनातु वः ॥ १९३०१ अपराधः स दैवस्य न पुनर्मन्त्रिणामयम् । १९३०२ कार्यं सुघटितं यत्नाद्दैवयोगाद्विनश्यति ॥ १९३११ अपराधसहस्रभाजनं पतितं भीमभवार्णवोदरे । १९३१२ अगतिं शरणागतं हरे कृपया केवलमात्मसात्कुरु ॥ १९३२१ अपराधानुरूपं च दण्डं पापेषु पातयेत् । १९३२२ उद्वेजयेद्धनैरृद्धान् दरिद्रान् वधबन्धनैः ॥ १९३३१ अपराधिनि मयि दण्डं संहरसि किमुद्यतं कुटिलकेशि । १९३३२ वर्धयसि विलसितं त्वं दासजनायात्र कुप्यसि च ॥ १९३४१ अपराधी नामाहं प्रसीद रम्भोरु विरम संरम्भात् । १९३४२ सेव्यो जनश्च कुपितः कथं नु दासो निरपराधः ॥ १९३५१ अपराधीनाशोकः सहते चरणाहतिं सरोजदृशाम् । १९३५२ विलसितबकुलो वनिता मुखवासी मद्यपात इव ॥ १९३६१ अपराधेऽपि निःशङ्को नियोगी चिरसेवकः । १९३६२ स स्वामिनमवज्ञाय चरेच्च निरवग्रहः ॥ १९३७१ अपराधो न मेऽस्तीति नैतद्विश्वासकारणम् । १९३७२ विद्यते हि नृशंसेभ्यो भयं गुणवतामपि ॥ १९३८१ अपराधो मया कान्ते कृतो यदि त्वया मतः । १९३८२ निपात्य गिरिशृङ्गोच्चौ कुचौ किं न निपीड्यते ॥ १९३९१ अपराह्णशीतलतरेण शनैरनिलेन लोलितलताङ्गुलये । १९३९२ निलयाय शाखिन इवाह्वयते ददुराकुलाः खगकुलानि गिरः ॥ १९३९ १ अपरित्यक्तमात्मानमिच्छता पण्ययोषिताम् । १९३९ २ नित्यौपयोगिकं द्रव्यमात्मसारं प्रदर्शयेत् ॥ १९४०१ अपरीक्षितपरवञ्चनमञ्चति लोभादपेक्षितप्रेक्षी । १९४०२ व्याधूतपक्षमवशो विहन्यते पक्षिवत्क्षितिपः ॥ १९४११ अपरीक्षितलक्षणप्रमाणैरपरामृष्टपदार्थसार्थतत्त्वैः । १९४१२ अवशीकृतजैत्रयुक्तिजालैरलमेतैरनधीततर्कविद्यैः ॥ १९४२१ अपरीक्ष्य न कर्तव्यं कर्तव्यं सुपरीक्षितम् । १९४२२ पश्चाद्भवति संतापो ब्राह्मणी नकुलं यथा ॥ १९४३१ अपरोक्षधनो गम्यः श्रीमानपि नान्यथेति निर्दिष्टम् । १९४३२ कन्दर्पशास्त्रकारैः कुतः कथा लुप्तविभवस्य ॥ १९४४१ अपर्णेयं भूभृद्वनमटति वल्काम्बरधरा जटालो दिग्वासाः शिखरिणि शिवोऽयं निवसति । १९४४२ इति भ्रान्त्यान्योऽन्यं क्षणमिलितयोः क्षोणितिलक द्विषद्दम्पत्योस्ते शिव शिव भवन्ति प्रणतयः ॥ १९४५१ अपर्णैव लता सेव्या विद्वद्भिरिति मे मतिः । १९४५२ यया वृतः पुराणोऽपि स्थाणुः सूतेऽमृतं फलम् ॥ १९४६१ अपर्यन्तस्य कालस्य कियानंशः शरच्छतम् । १९४६२ तन्मात्रपरमायुर्यः स कथं स्वप्तुमर्हति ॥ १९४७१ अपर्याप्तभुजायामः सखेदोऽस्याः सखीजनः । १९४७२ श्रोण्यां कथंचित्कुरुते रशनादामबन्धनम् ॥ १९४८१ अपवर्जितविप्लवे शुचौ हृदयग्राहिणि मङ्गलास्पदे । १९४८२ विमला तव विस्तरे गिरां मतिरादर्श इवाभिदृश्यते ॥ १९४९१ अपवादादभीतस्य समस्य गुणदोषयोः । १९४९२ असद्वृत्तेरहो वृत्तं दुर्विभावं विधेरिव ॥ १९५०१ अपवादो भवेद्येन येन विप्रत्ययो भवेत् । १९५०२ नरके गम्यते येन तद्बुधः कथमाचरेत् ॥ १९५११ अपशङ्कमङ्कपरिवर्तनोचिताश्चलिताः पुरः पतिमुपैतुमात्मजाः । १९५१२ अनुरोदितीव करुणेन पत्रिणां विरुतेन वत्सलतयैष निम्नगाः ॥ १९५२१ अपशास्त्रधनो राजा संचयं नाधिगच्छति । १९५२२ अस्थाने चास्य तद्वित्तं सर्वमेव विनश्यति ॥ १९५३१ अपशूलं तमासाद्य लवणं लक्ष्मणानुजः । १९५३२ रुरोध संमुखीनो हि जयो रन्ध्रप्रहारिणाम् ॥ १९५४१ अपशोकमनाः कुटुम्बिनीमनुगृह्णीष्व निवापदत्तिभिः । १९५४२ स्वजनाश्रु किलातिसंततं दहति प्रेतमिति प्रचक्षते ॥ १९५५१ अपश्चात्तापकृत्सम्यगनुबन्धिफलप्रदः । १९५५२ अदीर्घकालोऽभीष्टश्च प्रशस्तो मन्त्र उच्यते ॥ १९५६१ अपश्यद्भिरिवेशानं रणान्निववृते गणैः । १९५६२ मुह्यत्येव हि कृच्छ्रेषु संभ्रमज्वलितं मनः ॥ १९५७१ अपश्यद्भिर्महास्वादान् भावान् स्वाद्वविवेकिभिः । १९५७२ किं ज्ञेयमशनादन्यत्क्ष्मापैरन्धैरिवोक्षभिः ॥ १९५८१ अपसरणमेव युक्तं मौनं वा तत्र राजहंसस्य । १९५८२ कटु रटति निकटवर्ती वाचाटष्टिट्टिभो यत्र ॥ १९५९१ अपसरति न चक्षुषो मृगाक्षी रजनिरियं च न याति नैति निद्रा । १९५९२ प्रहरति मदनोऽपि दुःखितानां बत बहुशोऽभिमुखीभवन्त्यपायाः ॥ १९६०१ अपसर पृथिवि समुद्राः संवृणुताम्बूनि भूधरा नमत । १९६०२ वामनहरिलघुतुन्दे जगतां कलहः स वः पायात् ॥ १९६११ अपसर मधुकर दूरं परिमलबहुलेऽपि केतकीकुसुमे । १९६१२ इह नहि मधुलवलाभो भवति परं धूलिधूसरं वदनम् ॥ १९६२१ अपसर सखे दूरादस्मात्कटाक्षविषानलात्प्रकृतिविषमाद्योषित्सर्पाद्विलासफणाभृतः । १९६२२ इतरफणिना दष्टः शक्यश्चिकित्सितुमौषधैश्चटुलवनिताभोगिग्रस्तं त्यजन्ति हि मन्त्रिणः ॥ १९६३१ अपसारय घनसारं कुरु हारं दूर एव किं कमलैः । १९६३२ अलमलमालि मृणालैरिति वदति दिवानिशं बाला ॥ १९६४१ अपसारसमायुक्तं नयज्ञैर्दुर्गमुच्यते । १९६४२ अपसारपरित्यक्तं दुर्गव्याजेन बन्धनम् ॥ १९६५१ अपस्तरन्ति पाषाणा ह्यनुघ्नन्ति हि राक्षसान् । १९६५२ कपयः कर्म कुर्वन्ति कालस्य कुटिला गतिः ॥ १९६६१ अपहत्य तमस्तीव्रं यथा भात्युदरे रविः । १९६६२ तथापहत्य पाप्मानं भाति गङ्गाजलोक्षितः ॥ १९६७१ अपहरति मनो मे कोऽप्ययं कृष्णचौरः प्रणतदुरितचौरः पूतनाप्राणचौरः । १९६७२ वलयवसनचौरो बालगोपीजनानां नयनहृदयचौरः पश्यतां सज्जनानाम् ॥ १९६८१ अपहरति महत्त्वं प्रार्थना किं न जाने जनयति गुरुलज्जामित्यहं किं न वेद्मि । १९६८२ तदपि वद वदान्यं तं सदा प्रत्यहं मां जठरपिठरवर्ती वह्निरर्थीकरोति ॥ १९६९१ अपहरसि सदा मनांसि पुंसामतिमहता गुणसंपरिग्रहेण । १९६९२ न च भवसि तथाप्यनेकचित्तो हृतमथवा विवृणोति कः परस्वम् ॥ १९७०१ अपहस्तितबान्धवे त्वया विहितं साहसमस्य तृष्णया । १९७०२ तदिहानपराधिनि प्रिये सखि कोऽयं करुणोज्झितक्रमः ॥ १९७११ अपहाय शनैः पटीरवाटीरिह लाटीजनमानलुण्ठनाय । १९७१२ समुदेति मनोजराजधाटी परिपाटीपटुरेष गन्धवाहः ॥ १९७२१ अपहृत्य परस्यार्थं तेन धर्मं करोति यः । १९७२२ स दाता नरकं याति यस्यार्थस्तस्य तत्फलम् ॥ १९७३१ अपह्नुवानस्य जनाय यन्निजामधीरतामस्य कृतं मनोभुवा । १९७३२ अबोधि तज्जागरदुःखसाक्षिणी निशा च शय्या च शशाङ्ककोमला ॥ १९७४१ अपां निधिं वारिभिरर्चयन्ति दीपेन सूर्यं प्रतिबोधयन्ति । १९७४२ ताभ्यां तयोः किं परिपूर्णता स्याद्भक्त्या हि तुष्यन्ति महानुभावाः ॥ १९७५१ अपां प्रवाहो गाङ्गोऽपि समुद्रं प्राप्य तद्रसः । १९७५२ भवत्यवश्यं तद्विद्वान्नाश्रयेदशुभात्मकम् ॥ १९७६१ अपां मूले लीनं क्षणपरिचितं चन्दनरसे मुणालीहारादौ कृतलघुपदं चन्द्रमसि च । १९७६२ मुहूर्तं विश्रान्तं सरसकदलीकाननतले प्रियाकण्ठाश्लेषे निवसति परं शैत्यमधुना ॥ १९७७१ अपां विहारे तव हारविभ्रमं करोतु नीरे पृषदुत्करस्तरन् । १९७७२ कठोरपीनोच्चकुचद्वयीतट त्रुटत्तरः सारवसारवोर्मिजः ॥ १९७८१ अपाकुरु कपोलतः सखि भुजङ्गवल्लीरसं परित्यज कुचस्थलात्त्रुटितबन्धनं कञ्चुकम् । १९७८२ पिधेहि दशनच्छदे दशनजक्षतं लाक्षया वदेत्थमबलागणे गुरुजने कथं यास्यसि ॥ १९७९१ अपाकृत्याशेषाण्यपि च घनजालानि परितस्तमोधूमस्तोमोद्भवमलिनिमानं च तदनु । १९७९२ शरच्चन्द्रः शिल्पी रतिपतिमुदेऽसौ निजकरैः सुधासंदोहार्द्रैर्भुवनभवनं पाण्डुरयति ॥ १९८०१ अपाङ्गतरले दृशौ मधुरवक्रवर्णा गिरो विलासभरमन्थरा गतिरतीव कान्तं मुखम् । १९८०२ इति स्फुरितमङ्गके मृगदृशः स्वतो लीलया तदत्र न मदोदयः कृतपदोऽपि संलक्ष्यते ॥ १९८११ अपाङ्गपातैरपदेशपूर्वैरेणीदृशामेकशिलानगर्यात् । १९८१२ वीथीषु वीथीषु विनापराधं पदे पदे शृङ्खलिता युवानः ॥ १९८२१ अपाङ्गसंसर्गि तरङ्गितं दृशोर्भ्रुवोररालान्तविलासि वेल्लितम् । १९८२२ विसारि रोमाञ्चनकञ्चुकं तनोस्तनोति योऽसौ सुभगे तवागतः ॥ १९८३१ अपाङ्गस्तव तन्वङ्गि विचित्रोऽयं भुजङ्गमः । १९८३२ दृष्टमात्रः सुमनसामपि मूर्छाविधायकः ॥ १९८४१ अपाङ्गात्पुच्छमूलं तु तिर्यगश्वं प्रमाणयेत् । १९८४२ खुरान्तात्ककुदं यावदूर्ध्वमानेन बुद्धिमान् ॥ १९८५१ अपात्रं पात्रता याति यत्र पात्रं न विद्यते । १९८५२ अस्मिन् देशे द्रुमो नास्ति एरण्डोऽपि द्रुमायते ॥ १९८६१ अपात्रवर्षणं जातु न कुर्यात्सद्विगर्हितम् । १९८६२ अपात्रवर्षणात्किं स्यादन्यत्कोशक्षयादृते ॥ १९८७१ अपात्रे पात्रताबुद्धिः पात्रे बुद्धिरपात्रता । १९८७२ ऋणानुबन्धरूपेण दातुरुत्पद्यते मतिः ॥ १९८८१ अपात्रे रमते नारी गिरौ वर्षति वासवः । १९८८२ खलमाश्रयते लक्ष्मीः प्राज्ञः प्रायेण निर्धनः ॥ १९८९१ अपानप्राणयोरैक्यं क्षयो मूत्रपुरीषयोः । १९८९२ युवा भवति वृद्धोऽपि सततं मूलबन्धनात् ॥ १९९०१ अपानेन पुनः कश्चित्प्रेरितः कालरूपिणा । १९९०२ निःश्वासोच्छ्वासकृद्वाति जपन् हंसेत्यहर्निशम् ॥ १९९११ अपापघनसंवृतेरविशदस्मितात्युन्नमत्समस्तनरसादरग्रहणतः कृतार्थप्रिया । १९९१२ रतिर्मनसि जायते यदि कदापि शौर्याश्रया तदैव सकलं जनुः सफलमेवमाहात्मभूः ॥ १९९२१ अपापास्तत्कुलीनाश्च मानयन्ति स्वकान् हितान् । १९९२२ एष प्रायो नरेन्द्राणां शङ्कनीयस्तु शोभनः ॥ १९९३१ अपामुद्वृत्तानां निजमुपदिशन्त्या स्थितिपदं दधत्या शालीनामवनतिमुदारे सति फले । १९९३२ मयूराणामुग्रं विषमिव हरन्त्या मदमहो कृतः कृत्स्नस्यायं विनय इव लोकस्य शरदा ॥ १९९४१ अपायकलिता मनुर्जगति सापदः सम्पदो विनश्वरमिदं सुखं विषयजं श्रियश्चञ्चलाः । १९९४२ भवन्ति जरसारसास्तरललोचना योषितस्तदप्ययमहो जनस्तपसि नो परे रज्यति ॥ १९९५१ अपायसंदर्शनजां विपत्तिमुपायसंदर्शनजां च सिद्धिम् । १९९५२ मेधाविनो नीतिविधिप्रयुक्तां पुरः स्फुरन्तीमिव दर्शयन्ति ॥ १९९६१ अपायि मुनिना पुरा पुनरमायि मर्यादया अतारि कपिना पुरा पुनरदाहि लङ्कारिणा । १९९६२ अमन्थि मुरवैरिणा पुनरबन्धि लङ्कारिणा क्व नाम वसुधापते तव यशोऽम्बुधिः क्वाम्बुधिः ॥ १९९७१ अपारः पाथोधिः पुलिनपदवी योजनशतं निरालम्बो मार्गो वियति किल शून्या दश दिशः । १९९७२ इतीवायं कीरः कतिपयपदान्येव गगने मुहुर्भ्राम्यन् भ्राम्यन् पतति गुणवृक्षे पुनरपि ॥ १९९८१ अपारपुलिनस्थलीभुवि हिमालये मालये निकामविकटोन्नते दुरधिरोहणे रोहणे । १९९८२ महत्यमरभूधरे गहनकन्दरे मन्दरे भ्रमन्ति न पतन्त्यहो परिणता भवत्कीर्तयः ॥ १९९९१ अपारसंसारसमुद्रमध्ये संमज्जतो मे शरणं किमस्ति । १९९९२ गुरो दयालो कृपया वदैतद्विश्वेशपादाम्बुजदीर्घनौका ॥ २०००१ अपारे काव्यसंसारे कविरेव प्रजापतिः । २०००२ यथा वै रोचते विश्वं तथेदं परिवर्तते ॥ २००११ अपारे पाथोधौ किमिति सतिमिग्राहगहने निलीय श्रीनाथः स्वपिति भुजगे शङ्कित इव । २००१२ किमेतावद्भिर्वा भवतु किल सर्वातिशयितः श्रिया संश्लिष्टाङ्को व्यपगतभयं को निवसतु ॥ २००२१ अपारैर्व्यापारैरहरिह नयन्तोऽशनदशा स्वथ स्नाताः संध्यां विदधति न जातु स्वसमये । २००२२ त्यजन्तः स्वां वृत्तिं द्विजकुलभवा ग्रामगणकी भवन्तो हन्तामी कथमपि च जीवन्ति बहवः ॥ २००३१ अपार्थकमनायुष्यं गोविषाणस्य भक्षणम् । २००३२ दन्ताश्च परिघृष्यन्ते रसश्चापि न लभ्यते ॥ २००४१ अपार्थेतरयुक्तानां व्याससंग्रहशालिनाम् । २००४२ अपि गोपालगीतानां निवेशो निगमादिषु ॥ २००५१ अपास्तपाथेयसुधोपयोगैस्त्वच्चुम्बिनैव स्वमनोरथेन । २००५२ क्षुधं च निर्वापयता तृषं च स्वादीयसाध्वा गमितः सुखं तैः ॥ २००६१ अपास्तपाथोरुहि शायितं करे करोति लीलाकमलं किमाननम् । २००६२ तनोषि हारं कियदस्रुणः स्रवैरदोषनिर्वासितभूषणे हृदि ॥ २००७१ अपास्तस्ताराभिर्विधन इव कामी युवतिभिर्मधुच्छत्रच्छायां स्पृशति शशलक्ष्मा परिणतः । २००७२ अयं प्राचीकर्णाभरणरचनाशोककुसुम च्छटालक्ष्मीचौरः कलयति रविः पूर्वमचलम् ॥ २००८१ अपास्य लक्ष्मीहरणोत्थवैरितामचिन्तयित्वा च तदद्रिमन्थनम् । २००८२ ददौ निवासं हरये महोदधिर्विमत्सरा धीरधियां हि वृत्तयः ॥ २००९१ अपि कल्पानिलस्यैव तरङ्गस्य महोदधेः । २००९२ शक्यते प्रसरो रोद्धुं नानुरक्तस्य चेतसः ॥ २०१०१ अपि कापुरुषो भीरुः स्याच्चेन्नृपतिसेवकः । २०१०२ तथापि न पराभूतिं जनादाप्नोति मानवः ॥ २०१११ अपि कापुरुषो भीरुः स्याच्चेन्नृपतिसेवकः । २०११२ यदाप्नोति फलं लोकात्तस्यांशमपि नो गुणी ॥ २०१२१ अपि कापुरुषो मार्गे द्वितीयः क्षेमकारकः । २०१२२ कर्कटेन द्वितीयेन जीवितं परिरक्षितम् ॥ २०१३१ अपि कालस्य यः कालः सोऽपि कालमपेक्षते । २०१३२ कर्तुं जगन्ति हन्तुं वा कालस्तेन जगत्प्रभुः ॥ २०१४१ अपि कीर्त्यर्थमायान्ति नाशं सद्योऽतिमानिनः । २०१४२ न चेच्छन्त्ययशोमिश्रमप्येवानन्त्यमायुषः ॥ २०१५१ अपि कुञ्जरकर्णाग्रादपि पिप्पलपल्लवात् । २०१५२ अपि विद्युद्विलसिताद्विलोलं ललनामनः ॥ २०१६१ अपि क्रियार्थं सुलभं समित्कुशं जलान्यपि स्नानविधिक्षमाणि ते । २०१६२ अपि स्वशक्त्या तपसि प्रवर्तसे शरीरमाद्यं खलु धर्मसाधनम् ॥ २०१७१ अपि घोरापराधस्य धर्ममाश्रित्य तिष्ठतः । २०१७२ स हि प्रच्छाद्यते दोषः शैलो मेघैरिवासितैः ॥ २०१८१ अपि चाप्यफलं कर्म पश्यामः कुर्वतो जनान् । २०१८२ नान्यथा ह्यभिजानन्ति वृत्तिं लोके कथंचन ॥ २०१९१ अपि चिन्तामणिश्चिन्तापरिश्रममपेक्षते । २०१९२ इदं त्वचिन्तितं मन्ये कृतमाश्चर्यमार्यया ॥ २०२०१ अपि चेत्सुदुराचारो भजते मामनन्यभाक् । २०२०२ साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥ २०२११ अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः । २०२१२ सर्वं ज्ञानप्लवेनैव वृजिनं संतरिष्यसि ॥ २०२२१ अपि जनकसुतायास्तच्च तच्चानुरूपं स्फुटमिह शिशुयुग्मे नैपुणोन्नेयमस्ति । २०२२२ ननु पुनरिव तन्मे गोचरीभूतमक्ष्णोरभिनवशतपत्रश्रीमदास्यं प्रियायाः ॥ २०२३१ अपि जलकणान् पयोधेर्दूरादाहृत्य जायते जलदः । २०२३२ निकटाद्घटानपि शतं समीहरन् वारिहार्येव ॥ २०२४१ अपि तद्वपुषि प्रसर्पतोर्गमिते कान्तिझरैरगाधताम् । २०२४२ स्मरयौवनयोः खलु द्वयोः प्लवकुम्भौ भवतः कुचावुभौ ॥ २०२५१ अपि तरुवनान्यूष्मायन्ते तपत्यपि यामिनी दहति सरसीवातोऽप्येष ज्वलन्ति जलान्यपि । २०२५२ इति समधिकं ग्रीष्मे भीष्मे न पुण्यवतां भयं मलयजरसैर्दिग्धं लब्ध्वा वधूस्तनमण्डलम् ॥ २०२६१ अपि तुरगसमीपादुत्पतन्तं मयूरं न स रुचिरकलापं बाणलक्ष्यीचकार । २०२६२ सपदि गतमनस्कश्चित्रमाल्यानुकीर्णे रतिविगलितबन्धे केशपाशे प्रियायाः ॥ २०२७१ अपि तेजो निधिर्हन्त पतितो यदि जायते । २०२७२ सुरतं किमिवास्माकमिति कोकैर्वियुज्यते ॥ २०२८१ अपि त्वया कैरविणि व्यधायि मुधा सुधाबन्धुनि बन्धुभावः । २०२८२ जनापवादः परितः प्रयातः समागमो हन्त न जातु जातः ॥ २०२९१ अपि दलन्मुकुले बकुले यया पदमधायि कदापि न तृष्णया । २०२९२ अहह सा सहसा विधुरे विधौ मधुकरी बदरीमनुवर्तते ॥ २०३०१ अपि दिनमणिरेष क्लेशितः शीतसंघैरथ निशि निजभार्यां गाढमालिङ्ग्य दोर्भ्याम् । २०३०२ स्वपिति पुनरुदेतुं सालसाङ्गस्तु तस्मात्किमु न भवतु दीर्घा यामिनी कामिनीयम् ॥ २०३११ अपि दोर्भ्यां परिबद्धा बद्धापि गुणैरनेकधा निपुणैः । २०३१२ निर्गच्छति क्षणादिव जलधिजलोत्पत्तिपिच्छिला लक्ष्मीः ॥ २०३२१ अपि नदथ निकामं दर्दुराः किं सुवर्ण द्युतिभरमुपनीता नूतनैर्वारिपूरैः । २०३२२ अयमचिरविनाशी शोचनीयस्तु भावी स चिरमवटसीम्नि प्राच्य एव क्रयो वः ॥ २०३३१ अपि नाम स दृश्येत पुरुषातिशयो भुवि । २०३३२ गर्वोच्छूनमुखा येन धनिनो नावलोकिताः ॥ २०३४१ अपि नित्यानन्दमयं सहः श्रियं वहति संततं हृदये । २०३४२ कः साधारणपुरुषः प्रभवत्वेनामनादर्त्तुम् ॥ २०३५१ अपि निपुणतरमधीतं दुर्विनयारूढचेतसः पुंसः । २०३५२ मणिरिव फणिफणवर्ती प्रभवति शोकाय लोकानाम् ॥ २०३६१ अपि निर्मुक्तभोगेन स्वान्तःस्थविषयेक्षया । २०३६२ असद्भावाय जायेत जिह्मगेन सहासिका ॥ २०३७१ अपि पञ्चशतं दण्ड्यान् दण्डयेत्पृथिवीपतिः । २०३७२ अभावे पञ्च कायस्थानेकं वा स्वर्णकारकम् ॥ २०३८१ अपि पञ्चशतं शूरा मृद्नन्ति महतीं चमूम् । २०३८२ अथवा पञ्च षट्सप्त विजयन्तेऽनिवर्तिनः ॥ २०३९१ अपि पुत्रैः कलत्रैर्वा प्राणान् रक्षेत पण्डितः । २०३९२ विद्यमानैर्यतस्तैः स्यात्सर्वं भूयोऽपि देहिनाम् ॥ २०४०१ अपि पौरुषमादेयं शास्त्रं चेद्युक्तिबोधकम् । २०४०२ अन्यत्त्वार्षमपि त्याज्यं भाव्यं न्याय्यैकसेविना ॥ २०४११ अपि प्रगल्भललनाकटाक्षचपलाः श्रियः । २०४१२ सन्मन्त्रिप्रणिधानेन चिरं तिष्ठन्ति भूभुजाम् ॥ २०४२१ अपि प्राज्यं राज्यं तृणमिव परित्यज्य सहसा विलोलद्वानीरं तव जननि तीरं श्रितवताम् । २०४२२ सुधातः स्वादीयः सलिलमिदमातृप्ति पिबतां जनानामानन्दः परिहसति निर्वाणपदवीम् ॥ २०४३१ अपि प्राणसमानिष्टान् पालितांल्लालितानपि । २०४३२ भृत्यान् युद्धे समुत्पन्ने पश्येच्छुष्कमिवेन्धनम् ॥ २०४४१ अपि बन्धुतया नारी बहुपुत्रा गुणैर्युता । २०४४२ शोच्या भवतिसा नारी पतिहीना तपस्विनी ॥ २०४५१ अपि ब्रह्मपरानन्दादिदमप्यधिकं ध्रुवम् । २०४५२ जहार नारदादीनां चित्तानि कथमन्यथा ॥ २०४६१ अपि ब्रह्मवधं कृत्वा प्रायश्चित्तेन शुध्यति । २०४६२ तदर्थेन विचीर्णेन न कथंचित्सुहृद्द्रुहः ॥ २०४७१ अपि भुजलतोत्क्षेपादस्याः कृतं परिरम्भणं प्रियसहचरीक्रीडालापे श्रुता अपि सूक्तयः । २०४७२ नवपरिणयव्रीडावत्या मुखोन्नतियत्नतोऽप्यलसवलिता तिर्यग्दृष्टिः करोति महोत्सवम् ॥ २०४८१ अपि भोगिषु मणिधारिण एव निहंसि नतु यद्द्विषोऽपि परान् । २०४८२ तत्तव गरुड स्थाने दानवसंहारिवाहस्य ॥ २०४९१ अपि भ्राता सुतोऽर्घ्यो वा श्वशुरो मातुलोऽपि वा । २०४९२ नादण्ड्यो नाम राज्ञोऽस्ति धर्माद्विचलितः स्वकात् ॥ २०५०१ अपि मन्दत्वमापन्नो नष्टो वापीष्टदर्शनात् । २०५०२ प्रायेण प्राणिनां भूयो दुःखवेगोऽधिको भवेत् ॥ २०५११ अपि मरणमुपैति सा मृगाङ्के विलसति कैव कथा रसान्तरस्य । २०५१२ अयि कथमधुना दधाति शान्तिं विषमशरज्वरतीव्रदेहदाहः ॥ २०५२१ अपि मानुष्यकं लब्ध्वा भवन्ति ज्ञानिनो न ये । २०५२२ पशुतैव वरा तेषां प्रत्यवायाप्रवर्तनात् ॥ २०५३१ अपि मार्दवभावेन गात्रं संलीय बुद्धिमान् । २०५३२ अरिं नाशयते नित्यं यथा वल्ली महाद्रुमम् ॥ २०५४१ अपि मुदमुपयान्तो वाग्विलासैः स्वकीयैः परभणितिषु तोषं यान्ति सन्तः कियन्तः । २०५४२ निजघनमकरन्दस्यन्दपूर्णालवालः कलशसलिलसेकं नेहते किं रसालः ॥ २०५५१ अपि मृगपतिना करीन्द्रकुम्भ स्थलदलनोद्गतपौरुषेण यस्य । २०५५२ भयचकितदृशा प्रनष्टमुच्चैः स हि शरभीकुलराजचक्रवर्ती ॥ २०५६१ अपि मृद्व्या गिरा लभ्यः सदा जागर्त्यतन्द्रितः । २०५६२ नास्ति धर्मसमो भृत्यः किंचिदुक्तस्तु धावति ॥ २०५७१ अपि मेरूपमं प्राज्ञमपि शूरमपि स्थिरम् । २०५७२ तृणीकरोति तृष्णैका निमेषेण नरोत्तमम् ॥ २०५८१ अपि यत्सुकरं कर्म तदप्येकेन दुष्करम् । २०५८२ बिशेषतोऽसहायेन किमु राज्यं महोदयम् ॥ २०५९१ अपि राज्यादपि स्वर्गादपीन्दोरपि माधवात् । २०५९२ अपि कान्ताकुचस्पर्शात्संतोषः परमं सुखम् ॥ २०६०१ अपि लपितुमहं न हन्त शक्तस्तव पुरतः परितापमायताक्ष्याः । २०६०२ शिव शिव रसना यतो न यत्नादपि यतते निजदाहशङ्कयेव ॥ २०६११ अपि ललितसुगुणवेणिः सालंकारापि या सुवर्णापि । २०६१२ रघुतिलक विहीना चेद्वाणी रमणीव नैव कल्याणी ॥ २०६२१ अपि वज्रेण संघर्षमपि पद्भ्यां पराभवम् । २०६२२ सहन्ते गुणलोभेन त एव मणयो यदि ॥ २०६३१ अपि वटतरोः स्पर्धां बीजेन सर्षप सांप्रतं परिणमसि यो मुष्टिः शाकं सति स्थलसौष्ठवे । २०६३२ जठरकुहरक्रीडद्विश्वो यदेकदलोदरे प्रलयशिशुको देवः शिश्ये पुरेति ह शुश्रुमः ॥ २०६४१ अपि वर्षशतं स्थित्वा सदा कृत्रिमरागिणी । २०६४२ वेश्या शुकीव निःश्वासा निःसङ्गेभ्यः पलायते ॥ २०६५१ अपि विधिः कुसुमानि तवाशुगान् स्मर विधाय न निर्वृतिमाप्तवान् । २०६५२ अदित पञ्च हि ते स नियम्य तांस्तदपि तैर्बत जर्जरितं जगत् ॥ २०६६१ अपि वीर्योत्कटः शत्रुर्यतो भेदेन सिध्यति । २०६६२ तस्माद्भेदः प्रयोक्तव्यः शत्रूणां विजिगीषुणा ॥ २०६७१ अपि वेत्ति षडक्षराणि चेदुपदेष्टुं शितिकण्ठमिच्छति । २०६७२ वसनाशनमात्रमस्ति चेद्धनदादप्यतिरिच्यते खलः ॥ २०६८१ अपि शारदचन्द्रिका यदीयां तुलनां गच्छति दुष्करैस्तपोभिः । २०६८२ न तटुञ्झति मानसं मदीयं हसितं खञ्जनमञ्जुलोचनायाः ॥ २०६९१ अपि शास्त्रेषु कुशला लोकाचारविवर्जिताः । २०६९२ सर्वे ते हास्यतां यान्ति यथा ते मूर्खपण्डिताः ॥ २०७०१ अपि शिशिरतरोपचारयोग्यं द्वितयमिदं युगपन्न सह्यमेव । २०७०२ जरठितरविदीधितिश्च कालो दयितजनेन समं च विप्रयोगः ॥ २०७११ अपि श्रोणिभरस्वैरां धर्तुं तामशकन्न सः । २०७१२ तदङ्गसङ्गजस्तम्भो गजस्तम्भोरुदोरपि ॥ २०७२१ अपि संतापशमनाः शुद्धाः सुरभिशीतलाः । २०७२२ भुजङ्गसङ्गाज्जायन्ते भीषणाश्चन्दनद्रुमाः ॥ २०७३१ अपि संपूर्णतायुक्तैः कर्तव्याः सुहृदो बुधैः । २०७३२ नदीशः परिपूर्णोऽपि चन्द्रोदयमपेक्षते ॥ २०७४१ अपि संभृतस्य सततं रिक्तत्वं बिभ्रतो विसर्जनतः । २०७४२ उदरस्योदारस्य च केवलमाकारतो भेदः ॥ २०७५१ अपि सत्पथनिष्ठानामाशाः पूरयतामपि । २०७५२ अगस्त्यवृत्तिर्मेघानां हन्त मालिन्यकारणम् ॥ २०७६१ अपि स दिवसः किं स्याद्यत्र प्रियामुखपङ्कजे मधु मधुकरीवास्मद्दृष्टिर्विकासिनि पास्यति । २०७६२ तदनु च मृदुस्निग्धालापक्रमाहितनर्मणः सुरतसचिवैरङ्गैः सङ्गो ममापि भविष्यति ॥ २०७७१ अपि सर्वविदो न राजते वचनं श्रोतरि बोधवर्जिते । २०७७२ अपि भर्तरि नष्टलोचने विफलः किं न कलत्रविभ्रमः ॥ २०७८१ अपि सहवसतामसतां जलरुहजलवद्भवत्यसंश्लेषः । २०७८२ दूरेऽपि सतां वसतां प्रीतिः कुमुदेन्दुवद्भवति ॥ २०७९१ अपि सागरपर्यन्ता विचेतव्या वसुन्धरा । २०७९२ देशो ह्यरत्निमात्रोऽपि नास्ति दैवज्ञवर्जितः ॥ २०८०१ अपि सुभगं तव वदनं पश्यति सुभगे यदा यदा चन्द्रः । २०८०२ ग्लायति हन्त पिधत्ते सपदि मुखं स्वं पयोदान्तः ॥ २०८११ अपि स्थानुवदासीत शुष्यन् परिगतः क्षुधा । २०८१२ न त्वेवानात्मसंपन्नाद्वृत्तिमीहेत पण्डितः ॥ २०८२१ अपि स्यात्पितृहा वैरी सोऽपि दानविलोभितः । २०८२२ गत्वा विश्वासभावं स शत्रोरात्मानमर्पयेत् ॥ २०८३१ अपि स्वमस्वप्नमसूषुपन्नमी परस्य दाराननवैतुमेव माम् । २०८३२ स्वयं दुरध्वार्णवनाविकाः कथं स्पृशन्तु विज्ञाय हृदापि तादृशीम् ॥ २०८४१ अपि स्वल्पतरं कार्यं यद्भवेत्पृथिवीपतेः । २०८४२ तन्न वाच्यं सभामध्ये प्रोवाचेदं बृहस्पतिः ॥ २०८५१ अपि स्वल्पमसत्यं यः पुरो वदति भूभुजाम् । २०८५२ देवानां च विनाशः स्याद्ध्रुवं तस्य गुरोरपि ॥ २०८६१ अपि स्वैः सर्वस्वैः पुनरपधनैः कैरपि धनैः परित्राणैः प्राणैर्यदपि च विधेयं परहितम् । २०८६२ तदद्यैतच्छब्दात्परभृत भवत्येव भवतस्ततः शब्दालस्यं कथमपि निरस्यं क्षणमपि ॥ २०८७१ अपीडयन् बलं शत्रूञ्जिगीषुरभिषेणयेत् । २०८७२ सुखसाध्यं द्विषां सैन्यं दीर्घप्रयाणपीडितम् ॥ २०८८१ अपीतक्षीबकादम्बमसंमृष्टामलाम्बरम् । २०८८२ अप्रसादितशुद्धाम्बु जगदासीन्मनोहरम् ॥ २०८९१ अपुत्रत्वं भवच्छ्रेयो न तु स्याद्विगुणः सुतः । २०८९२ जीवन्नप्यविनीतोऽसौ मृत एव न संशयः ॥ २०९०१ अपुत्रस्य गतिर्नास्ति स्वर्गो नैव च नैव च । २०९०२ तस्मात्पुत्रमुखं दृष्ट्वा भवेत्पश्चाद्धि तापसः ॥ २०९११ अपुत्रस्य गृहं शून्यं दिशः शून्यास्त्वबान्धवाः । २०९१२ मूर्खस्य हृदयं शून्यं सर्वशून्या दरिद्रता ॥ २०९२१ अपुत्रस्य गृहं शोच्यं शोच्यं राज्यमराजकम् । २०९२२ निराहाराः प्रजाः शोच्या शोच्यं मैथुनमप्रजम् ॥ २०९३१ अपुनर्देहिशब्दार्थमप्रत्युपकृतिक्षमम् । २०९३२ अर्थिनं कुरुते कश्चित्पुनरावृत्तिवर्जितम् ॥ २०९४१ अपुष्यत घनावली भुवनजीवनैर्यत्करैरवर्ध्यत सुधारुचिर्बहुबुधालिसंतर्पणः । २०९४२ तमन्धतमसच्छिदं रविमवेक्ष्य जाज्वल्यसे त्वमेव रविकान्ततामयसि हन्त किं कुर्महे ॥ २०९५१ अपूजितैवास्तु गिरीन्द्रकन्या किं पक्षपातेन मनोभवस्य । २०९५२ यद्यस्ति दूती सरसोक्तिदक्षा दासः पतिः पादतले वधूनाम् ॥ २०९६१ अपूजितोऽतिथिर्यस्य गृहाद्याति विनिःश्वसन् । २०९६२ गच्छन्ति पितरस्तस्य विमुखाः सह दैवतैः ॥ २०९७१ अपूज्या यत्र पूज्यन्ते पूज्यानां तु विमानना । २०९७२ त्रीणि तत्र प्रवर्तन्ते दुर्भिक्षं मरणं भयम् ॥ २०९८१ अपूज्या यत्र पूज्यन्ते पूज्यानामप्यमानना । २०९८२ तव दैवकृतो दण्डः सद्यः पतति दारुणः ॥ २०९९१ अपूर्णे नैव मर्तव्यं संपूर्णे नैव जीवति । २०९९२ तस्माद्धैर्यं विधातव्यं हन्तव्या परवाहिनी ॥ २१००१ अपूर्वं चौर्यमभ्यस्तं त्वया चञ्चललोचने । २१००२ दिवापि जाग्रतां पुंसां चेतो हरसि दूरतः ॥ २१०११ अपूर्वं यद्वस्तु प्रथयति विना कारणकलां जगद्ग्रावप्रख्यं निजरसभरात्सारयति च । २१०१२ क्रमात्प्रख्योपाख्याप्रसरसुभगं भासयति तत्सरस्वत्यास्तत्त्वं कविसहृदयाख्यं विजयते ॥ २१०२१ अपूर्वः कोऽपि कोपाग्निः सज्जनस्य खलस्य च । २१०२२ एकस्य शाम्यति स्नेहाद्वर्धतेऽन्यस्य वारितः ॥ २१०३१ अपूर्वः कोऽपि कोशोऽयं विद्यते तव भारति । २१०३२ व्ययतो वृद्धिमायाति क्षयमायाति संचयात् ॥ २१०४१ अपूर्वः कोऽपि तन्वङ्ग्या मम मार्गः प्रदर्शितः । २१०४२ योगं चिन्तयतो येन राग एव विवर्धते ॥ २१०५१ अपूर्वकर्मचण्डालमपि मुग्धे विमुञ्च माम् । २१०५२ श्रितासि चन्दनभ्रान्त्या दुर्विपाकं विषद्रुमम् ॥ २१०६१ अपूर्वदेशाधिगमे युवराजाभिषेचने । २१०६२ पुत्रजन्मनि वा मोक्षो बन्धनस्य विधीयते ॥ २१०७१ अपूर्वमधुरामोदप्रमोदितदिशस्ततः । २१०७२ आययुर्भृङ्गमुखराः शिरः शेखरशालिनः ॥ २१०८१ अपूर्वयेव तत्कालसमागमसकामया । २१०८२ दृष्टेन राजन् वपुषा कटाक्षैर्विजयश्रिया ॥ २१०९१ अपूर्वा रसनाव्याली खलाननबिलेशया । २१०९२ कर्णमूले दशत्यन्यं हरत्यन्यस्य जीवितम् ॥ २११०१ अपूर्वाह्लाददायिन्य उच्चैस्तरपदाश्रयाः । २११०२ अतिमोहापहारिण्यः सूक्तयो हि महीयसाम् ॥ २११११ अपूर्विणा न कर्तव्यं कर्म लोके विगर्हितम् । २१११२ कृतपूर्विणस्तु त्यजतो महान् धर्म इति श्रुतिः ॥ २११२१ अपूर्वेयं धनुर्विद्या भवता शिक्षिता कुतः । २११२२ मार्गणौघः समायाति गुणो जाति दिगन्तरम् ॥ २११३१ अपूर्वो दृश्यते वह्निः कामिन्याः स्तनमण्डले । २११३२ दूरतो दहते गात्रं गात्रलग्नः सुशीतलः ॥ २११४१ अपूर्वो भाति भारत्याः काव्यामृतफले रसः । २११४२ चर्वणे सर्वसामान्ये स्वादुवित्केवलं कविः ॥ २११५१ अपूर्वोऽयं कान्ते ज्वलति मुखदीपस्तव चिरं तमो द्रष्ट्णां यो जनयतितरां याति सुतनो । २११५२ अधस्ताद्यत्रेयं बत सुरभिधूमालकततिर्यदीया वार्तैव ज्वलयति पतंगानिव जनान् ॥ २११६१ अपूर्वोऽयं धनुर्वेदो मन्मथस्य महात्मनः । २११६२ शरीरमक्षतं कृत्वा भिनत्त्यन्तर्गतं मनः ॥ २११७१ अपूर्वोऽयं पन्थाः शिव तव विभुत्वस्य कतमो जगद्बन्धो यत्ते पदयुगमकामं प्रणमताम् । २११७२ प्रयाति प्रध्वंसं न खलु दुरितं केवलमिदं चिरोपात्तं सद्यः सुकृतमपि सर्वं विगलति ॥ २११८१ अपूर्वोऽयं मया दृष्टः कान्तः कमललोचने । २११८२ शोऽन्तरं यो विजानाति स विद्वन्नात्र संशयः ॥ २११९१ अपृच्छं पुत्रदारादींस्तैरुक्तोऽहं रघत्तम । २११९२ पापं तवैव तत्सर्वं वयं तु फलभागिनः ॥ २१२०१ अपृष्टस्तस्य न ब्रूयाद्यश्च नेच्छेत्पराभवम् । २१२०२ एष एव सतां धर्मो विपरीतोऽसतां मतः ॥ २१२११ अपृष्टस्तु नरः किंचिद्यो ब्रूते राजसंसदि । २१२१२ न केवलमसंमानं लभते च विडम्बनाम् ॥ २१२२१ अपृष्टेन न वक्तव्यः सचिवेन विपश्चिता । २१२२२ नानुशिष्यादपृच्छन्तं महदेतद्धि साहसम् ॥ २१२३१ अपृष्टेनापि वक्तव्यं सचिवेनात्र किंचन । २१२३२ पृष्टेन तु विशेषेण वाच्यं पथ्यं महीपतेः ॥ २१२४१ अपृष्टोऽत्राप्रधानो यो ब्रूते राज्ञः पुरः कुधीः । २१२४२ न केवलमसंमानं लभते च विडम्बनम् ॥ २१२५१ अपृष्ट्वैव भवेन्मूढज्ञानं मनसि चिन्तनात् । २१२५२ अपूर्णः कुरुते शब्दं न पूर्णः कुरुते घटः ॥ २१२६१ अपेक्षन्ते न च स्नेहं न पात्रं न दशान्तरम् । २१२६२ सदा लोकहितासक्ता रत्नदीपा इवोत्तमाः ॥ २१२७१ अपेताः शत्रुभ्यो वयमिति विषादोऽयमफलः प्रतीकारस्त्वेषामनिशमनुसंधातुमुचितः । २१२७२ जरासंधाद्भग्नः सह हलभृता दानवरिपुर्जघानैनं पश्चान्न किमनिलसूनुः प्रियसखः ॥ २१२८१ अपेहि हृदयाद्वा मे वामे दर्शनमेहि वा । २१२८२ अदूरविरहोत्कण्ठादुःखं दुःकेन सह्यते ॥ २१२९१ अप्यखिलालंकारा नाकलयन्तोऽपि रसविदश्चित्रम् । २१२९२ कलयन्ति सरसकाव्ये नालंकारं कदाचिदपि ॥ २१३०१ अप्यग्रणीर्मन्त्रकृतामृषीणां कुशाग्रबुद्धे कुशली गुरुस्ते । २१३०२ यतस्त्वया ज्ञानमशेषमाप्तं लोकेन चैतन्यमिवोष्णरश्मेः ॥ २१३११ अप्यतिशयितमनर्थं शमयत्यर्थं समर्पयन्नृपतिः । २१३१२ तमनर्पयन्निरर्थं प्राणेन समं परित्यजत्यर्थम् ॥ २१३२१ अप्यत्युच्चो भूमिसमः पार्थिवोऽपि न पार्थिवः । २१३२२ मानार्थं जीवितं तस्य कृते माने न जीवति ॥ २१३३१ अप्यनारभमाणस्य विभोरुत्पादिताः परैः । २१३३२ व्रजन्ति गुणतामर्थाः शब्दा इव विहायसः ॥ २१३४१ अप्यनावर्जिताः स्वेन फलरागेण संनताः । २१३४२ अर्भकैरपि गृह्यन्ते साधुसंतानशाखिनः ॥ २१३५१ अप्यनेकैरुपचितैर्दुर्विनीतैः सुतैरलम् । २१३५२ निदर्शनं धार्तराष्ट्राः शतं दुर्योधनादयः ॥ २१३६१ अप्यभीष्टा न लभ्यन्ते संत्यक्ता न त्यजन्ति च । २१३६२ वासना इव संसारे मोहनैकपराः स्त्रियः ॥ २१३७१ अप्यशक्यं त्वया दत्तं दुःखं शक्यन्तरात्मनि । २१३७२ बाष्पो वाहीकनारीणां वेगवाही कपोलयोः ॥ २१३८१ अप्याकरसमुत्पन्नमणिजातिरसंस्कृता । २१३८२ जातरूपेण कल्याणि न हि संयोगमर्हति ॥ २१३९१ अप्यात्मनो विनाशं गणयति न खलः परव्यसनहृष्टः । २१३९२ प्रायो मस्तकनाशे समरमुखे नृत्यति कबन्धः ॥ २१४०१ अप्यापत्समयः साधोः प्रयाति श्लाघनीयताम् । २१४०२ विधोर्विधुंतुदास्कन्दविपत्कालोऽपि सुन्दरः ॥ २१४११ अप्यामीलितपङ्कजां कमलिनीमप्युल्लसत्पल्लवां वासन्तीमपि सौधभित्तिपतितामात्मप्रतिच्छायिकाम् । २१४१२ मन्वानः प्रथमं प्रियेति पुलकस्वेदप्रकम्पाकुलं प्रीत्यालिङ्गति नास्ति सेति न पुनः खेदोत्तरं मूर्च्छति ॥ २१४२१ अप्युत्कटे च रौद्रे च शत्रौ यस्य न हीयते । २१४२२ धैर्यं प्राप्ते महीपस्य न स याति पराभवम् ॥ २१४३१ अप्युन्नतपदारूढः पूज्यान्नैवापमानयेत् । २१४३२ नहुषः शक्रतां प्राप्य च्युतोऽगस्त्यावमाननात् ॥ २१४४१ अप्युन्मत्तात्प्रलपतो बालाच्च परिसर्पतः । २१४४२ सर्वतः सारमादद्यादश्मभ्य इव काञ्चनम् ॥ २१४५१ अप्युपायैस्त्रिभिस्तात योऽर्थः प्राप्तुं न शक्यते । २१४५२ तस्य विक्रमकालांस्तान् युक्तानाहुर्मनीषिणः ॥ २१४६१ अप्युद्दामव्यसनसरणेः संगमे कामुकानां भद्रं भद्रे भुवनजयिनस्त्वत्कलाकौलशस्य । २१४६२ अप्युत्साहप्रचुरसुहृदः कामकेलीनिवासाः प्रौढोत्साहास्तव सुवदने स्वस्तिमन्तो विलासाः ॥ २१४७१ अप्येकवंशजनुषोः पश्यत पूर्णत्वतुच्छताभाजोः । २१४७२ ज्याकार्मुकयोः कश्चिद्गुणभूतः कश्चिदपि भर्ता ॥ २१४८१ अप्येतद्रजनीमयं जगदथो निद्रामयी सा निशा निद्रा स्वप्नमयी भवेदथ च स स्वप्नो मृगाक्षीमयः । २१४८२ सेयं मानमयी मम प्रियतमा तच्चाटुचेष्टामयो मादृक्क्वेति समीहितैकविधये संकल्प तुभ्यं नमः ॥ २१४९१ अप्येव दहनं स्पृष्ट्वा वने तिष्ठन्ति पादपाः । २१४९२ राजदोषपरामृष्टास्तिष्ठन्ते नापराधिनः ॥ २१५०१ अप्यौत्सुक्ये महति दयितप्रार्थनासु प्रतीपाः काङ्क्षन्त्योऽपि व्यतिकरसुखं कातराः स्वाङ्गदाने । २१५०२ आबाध्यन्ते न खलु मदनेनैव लब्धान्तरत्वादाबाधन्ते मनसिजमपि क्षिप्तकालाः कुमार्यः ॥ २१५११ अप्रकटवर्तितस्तन मण्डलिकानिभृतचक्रदर्शिन्यः । २१५१२ आवेशयन्ति हृदयं स्मरचर्यागुप्तयोगिन्यः ॥ २१५२१ अप्रकटीकृतशक्तिः शक्तोऽपि जनात्तिरस्क्रियां लभते । २१५२२ निवसन्नन्तर्दारुणि लङ्घ्यो वह्निर्न तु ज्वलितः ॥ २१५३१ अप्रगल्भस्य या विद्या कृपणस्य च यद्धनम् । २१५३२ यच्च बाहुबलं भीरोर्व्यर्थमेतत्त्रयं भुवि ॥ २१५४१ अप्रगल्भाः पदन्यासे जननीरागहेतवः । २१५४२ सन्त्येके बहुलालापाः कवयो बालका इव ॥ २१५५१ अप्रणोद्योऽतिथिः सायं सूर्योढो गृहमेधिना । २१५५२ काले प्राप्तस्त्वकाले वा नास्यानश्नन् गृहे वसेत् ॥ २१५६१ अप्रणाद्योऽतिथिः सायं सूर्योढो गृहमेधिनाम् । २१५६२ पूजया तस्य देवत्वं प्रयान्ति गृहमेधिनः ॥ २१५७१ अप्रतिकृत्यात्मानं सहसानर्थेषु न प्रवर्तेत । २१५७२ शिरसि धृतेऽमृतकिरणे विषमघसद्विषमनेत्रोऽपि ॥ २१५८१ अप्रतिबुद्धे श्रोतरि वक्तुर्वाक्यं प्रयाति वैफल्यम् । २१५८२ नयनविहीने भर्तरि लावण्यमिवेह खञ्जनाक्षीणाम् ॥ २१५९१ अप्रतिष्ठाश्च ये केचिदधर्मशरणाश्च ये । २१५९२ तेषां प्रतिष्ठा गङ्गेह शरणं शर्म वर्म च ॥ २१६०१ अप्रत्यक्षाणि शास्त्राणि विवादस्तत्र केवलम् । २१६०२ प्रत्यक्षं ज्यौतिषं शास्त्रं चन्द्रार्कौ यत्र साक्षिणौ ॥ २१६११ अप्रत्याकलितप्रभावविभवे सर्वाश्रयाम्भोनिधौ वासो नाल्पतपःफलं यदपरं दोषोऽयमेको महान् । २१६१२ शम्बूकोऽपि यदत्र दुर्लभतरै रत्नैरनर्घैः सह स्पर्धामेकनिवासकारणवशादेकान्ततो वाञ्छति ॥ २१६२१ अप्रदाता समृद्धोऽसौ दरिद्रश्च महामनाः । २१६२२ अश्रुतश्च समुन्नद्धस्तमाहुर्मूढचेतसम् ॥ २१६३१ अप्रदीपा यथा रात्रिरनादित्यं यथा नभः । २१६३२ तथासांवत्सरो राजा भ्रमत्यन्ध इवाध्वनि ॥ २१६४१ अप्रधानः प्रधानः स्यात्पार्थिवं यदि सेवते । २१६४२ प्रधानोऽप्यप्रधानः स्याद्यदि सेवाविवर्जितः ॥ २१६५१ अप्रभूतमतनीयसि तन्वी काञ्चिधाम्नि पिहितैकतरोरु । २१६५२ क्षौममाकुलकरा विचकर्ष क्रान्तपल्लवमभीष्टतमेन ॥ २१६६१ अप्रमत्तश्च यो राजा सर्वज्ञो विजितेन्द्रियः । २१६६२ कृतज्ञो धर्मशीलश्च स राजा तिष्ठते चिरम् ॥ २१६७१ अप्रमत्तेऽपि पुरुषे हितकार्यावलम्बिनि । २१६७२ दैवमुन्मार्गरसिकमन्यथैव प्रमद्यते ॥ २१६८१ अप्रमादश्च कर्तव्यस्त्वया राज्ञः समाश्रये । २१६८२ त्वदीयस्य शरीरस्य वयं भाग्योपजीविनः ॥ २१६९१ अप्रसन्नमपराद्धरि पत्यौ कोपदीप्तमुररीकृतधैर्यम् । २१६९२ क्षालितं नु शमितं नु वधूनां द्रावितं नु हृदयं मधुवारैः ॥ २१७०१ अप्रसादोऽनधिष्ठानं देयांशहरणं च यत् । २१७०२ कालयापोऽप्रतीकारस्तद्वैराग्यस्य कारणम् ॥ २१७११ अप्रस्तावस्तुतिभिरनिशं कर्णशूलं करोति स्वं दारिद्र्यं वदति वसनं दर्शयत्येव जीर्णम् । २१७१२ छायाभूतश्चलति न पुरः पार्श्वयोर्नैव पश्चान्निःस्वः खेदं दिशति धनिनां व्याधिवद्दुश्चिकित्स्यः ॥ २१७२१ अप्राकृतः स कथमस्तु न विस्मयाय यस्मिन्नुवास करुणा च कृतज्ञता च । २१७२२ लक्ष्मीश्च सात्त्विकगुणज्वलितं च तेजो धर्मश्च मानविनयौ च पराक्रमश्च ॥ २१७३१ अप्राकृतस्य चारितातिशयस्य भावैरत्यद्भुतैर्मम हृतस्य तथाप्यनास्था । २१७३२ कोऽप्येष वीरशिशुकाकृतिरप्रमेय सामर्थ्यसारसमुदायमयः पदार्थः ॥ २१७४१ अप्राकृतस्याहवदुर्मदस्य निवार्यमस्यास्त्रबलेन वीर्यम् । २१७४२ अल्पीयसोऽप्यामयतुल्यवृत्तेर्महापकाराय रिपोर्विवृद्धिः ॥ २१७५१ अप्राज्ञेन च कातरेण च गुणः स्याद्भक्तियुक्तेन कः प्रज्ञाविक्रमशालिनोऽपि हि भवेत्किं भक्तिहीनात्फलम् । २१७५२ प्रज्ञाविक्रमभक्तयः समुदिता येषां गुणा भूतये ते भृत्या नृपतेः कलत्रमितरे संपत्सु चापत्सु च ॥ २१७६१ अप्राप्तकालं वचनं बृहस्पतिरपि ब्रुवन् । २१७६२ लभते बुद्ध्यवज्ञानमवमानं च भारत ॥ २१७७१ अप्राप्तकालवचनं बृहस्पतिरपि ब्रुवन् । २१७७२ प्राप्नुयाद्बुद्धिशैथिल्यमपमानं च शाश्वतम् ॥ २१७८१ अप्राप्तकालो यो मूर्खो हसेत्स्वेच्छानुसारतः । २१७८२ प्राप्नुयाद्बुद्ध्यवज्ञानं सभायां चैव शाश्वतम् ॥ २१७९१ अप्राप्तकेलिसुखयोरतिमानरुद्ध संधानयो रहसि जातरुषोरकस्मात् । २१७९२ यूनोर्मिथोऽभिलषतोः प्रथमानुनीतिं भावाः प्रसादपिशुनाः क्षपयन्ति निद्राम् ॥ २१८०१ अप्राप्तपुष्पोद्गमविभ्रमैव रुद्धा भुजङ्गेन तथा यथेयम् । २१८०२ न शक्यते स्प्रष्टुमपीहमानैरामोदिनी चन्दनशाखिकेव ॥ २१८११ अप्राप्तप्रथमावकर्तनरुषा व्यानम्रमूकीभवद्वक्रेष्वन्यशिरःसु यस्य दहने छिन्नं शिरो जुह्वतः । २१८१२ उच्चार्य स्वयमेव मन्त्रमकरोन्नास्याहमित्यात्मनस्त्यागं पङ्क्तिमुखः स विक्रमसुहृद्वीरः कथं वर्ण्यते ॥ २१८२१ अप्राप्तयौवना नारी न कामाय न शान्तये । २१८२२ संप्राप्ते षोडशे वर्षे गर्दभी चाप्सरायते ॥ २१८३१ अप्राप्तवल्लभसमागमनाधिकायाः सख्याः पुरोऽत्र निजचित्तविनोदबुद्ध्या । २१८३२ आलापवेषगतिहास्यविकत्थनाद्यैः प्राणेश्वरानुकृतिमाकलयन्ति लीलाम् ॥ २१८४१ अप्राप्येऽपि यथा कामे धर्मे चिन्ता न किं तथा । २१८४२ अलाभेऽपि द्वयोरेका भयदा शिवदापरा ॥ २१८५१ अप्राप्येषुरुदासितासिरशनेरारात्कुतः शङ्कुतश्चक्रव्युत्क्रमकृत्परोक्षपरशुः शूलेन शून्या यया । २१८५२ मृत्युर्दैत्यपतेः कृतः स सदृशः पादाङ्गुलीपर्वतः पार्वत्या प्रतिपाल्यतां त्रिभुवनं निःशल्यकल्यं तया ॥ २१८६१ अप्रामाण्यं च वेदानां शास्त्राणां चातिलङ्घनम् । २१८६२ सर्वत्र चानवस्थानमेतन्नाशनमात्मनः ॥ २१८७१ अप्रार्थनमसंस्पर्शमसंदर्शनमेव च । २१८७२ पुरुषस्येह नियमो भवेद्रागप्रहाणये ॥ २१८८१ अप्रार्थितं यथा दुःखं तथा सुखमपि स्वयम् । २१८८२ प्राणिनं प्रतिपद्येत सर्वं नियतियन्त्रितम् ॥ २१८९१ अप्रियं न हि भाषेत न विरुध्येत केनचित् । २१८९२ कार्यसिद्धिं समीहेत कार्यभ्रंशो हि मूर्खता ॥ २१९०१ अप्रियं पुरुष चापि परद्रोहं परस्त्रियम् । २१९०२ अधर्ममनृतं चैव दूरात्प्राज्ञो विवर्जयेत् ॥ २१९११ अप्रियं यस्य कुर्वीत भूयस्तस्य प्रियं चरेत् । २१९१२ अचिरेण प्रियः स स्याद्योऽप्रियः प्रियमाचरेत् ॥ २१९२१ अप्रियमुक्ताः पुरुषाः प्रयतन्ते द्विगुणमप्रियं वक्तुम् । २१९२२ तस्मादवाच्यमप्रियमप्रियमश्रोतुकामेन ॥ २१९३१ अप्रियवचनदरिद्रैः प्रियवचनाढ्यैः स्वदारपरितुष्टैः । २१९३२ परपरिवादनिवृत्तैः क्वचित्क्वचिन्मण्डिता वसुधा ॥ २१९४१ अप्रियवचनाङ्गारैर्दग्धोऽपि न विप्रियं वदत्यार्यः । २१९४२ किं दह्यमानमगरु स्वभावसुरभिं परित्यजति ॥ २१९५१ अप्रियस्यापि वचसः परिणामाविरोधिनः । २१९५२ वक्ता श्रोता च यत्रास्ति रमन्ते तत्र संपदः ॥ २१९६१ अप्रियाण्यपि कुर्वन्तः स्वार्थायोद्यत चेष्टिताः । २१९६२ पण्डिता नोपलभ्यन्ते वायसैरिव कोकिलाः ॥ २१९७१ अप्रियाण्यपि कुर्वाणो निष्ठुराण्यपि च ब्रुवन् । २१९७२ चेतः प्रह्लादयत्येव सर्वावस्थासु वल्लभः ॥ २१९८१ अप्रियाण्यपि कुर्वाणो यः प्रियः प्रिय एव सः । २१९८२ दग्धमन्दिरसारेऽपि कस्य वह्नावनादरः ॥ २१९९१ अप्रियाण्यपि पथ्यानि ये वदन्ति नृणामिह । २१९९२ त एव सुहृदः प्रोक्ता अन्ये स्युर्नामधारकाः ॥ २२००१ अप्रिया न भविष्यन्ति प्रियो मे न भविष्यति । २२००२ अहं च न भविष्यामि सर्वं च न भविष्यति ॥ २२०११ अप्रियैः सह संवासः प्रियैश्चापि विनाभवः । २२०१२ असद्भिः संप्रयोगश्च तद्दुःखं चिरजीविनाम् ॥ २२०२१ अप्रियैरपि निष्पिष्टैः किं स्यात्क्लेशासहिष्णुभिः । २२०२२ ये तदुन्मूलने शक्ता जिगीषा तेषु शोभते ॥ २२०३१ अप्रियोऽपि हि पथ्यः स्यादिति वृद्धानुशासनम् । २२०३२ वृद्धानुशासने तिष्ठन् प्रियतामुपगच्छति ॥ २२०४१ अप्रीतां रोगिणीं नारीमन्तर्वत्नीं धृतव्रताम् । २२०४२ रजस्वलामकामां च न कामेत बलात्पुमान् ॥ २२०५१ अप्सु प्लवन्ते पाषाणा मानुषा घ्नन्ति राक्षसान् । २२०५२ कपयः कर्म कुर्वन्ति कालस्य कुटिला गतिः ॥ २२०६१ अप्स्वात्मानं न वीक्षेत नावगाहेत्पयोरयम् । २२०६२ संदिग्धनावं नारोहेन्न बाहुभ्यां नदीं तरेत् ॥ २२०६ १ अफलं श्राद्धमपात्रे धनमफलं यत्न दत्तमर्थिभ्यः । २२०६ २ यौवनमफलं यमिनश् श्रुतमफलं दुर्विनीतस्य ॥ २२०७१ अफलस्यापि वृक्षस्य छाया भवति शीतला । २२०७२ निर्गुणोऽपि वरं बन्धुर्यः परः पर एव सः ॥ २२०८१ अफलानि दुरन्तानि समव्ययफलानि च । २२०८२ अशक्यानि च कार्याणि नारभेत विचक्षणः ॥ २२०९१ अबन्धुष्वपि बन्धुत्वं स्नेहात्समुपजायते । २२०९२ बन्धुष्वपि च बन्धुत्वमलोकज्ञेषु हीयते ॥ २२१०१ अबलः प्रोन्नतं शत्रुं यो याति मदमोहितः । २२१०२ युद्धार्थं स निवर्तेत शीर्णदन्तो यथा गजः ॥ २२१११ अबलस्वकुलाशिनो झषान्निजनीडद्रुमपीडिनः खगान् । २२११२ अनवद्यतृणार्दिनो मृगान्मृगयाघाय न भूभुजां घ्नताम् ॥ २२१२१ अबलां बलिना नीतां दशामिमां मकरकेतुना रक्ष । २२१२२ आपत्पतितोद्धृतये भवति हि शुभजन्मनां जन्म ॥ २२१३१ अबला अपि वीरेशान् यत्साहाय्यमुपाश्रिताः । २२१३२ पराभवन्ति दृक्कोणपातेनैव स मन्मथः ॥ २२१४१ अबलाढ्यविग्रहश्रीरमर्त्यनतिरक्षमालयोपेतः । २२१४२ पञ्चक्रमोदितमुखः पायात्परमेश्वरो मुहुरनादिः ॥ २२१५१ अबलाबुद्धिहीनाया दोषं क्षन्तुं सदार्हसि । २२१५२ मूढस्य सततं दोषं क्षमां कुर्वन्ति साधवः ॥ २२१६१ अबला यत्र प्रबला शिशुरवनीशो निरक्षरो मन्त्री । २२१६२ नहि नहि तत्र धनाशा जीवित आशापि दुर्लभा भवति ॥ २२१७१ अबलावनपर एको भुवनत्रितयेऽपि चेत्तदा भर्त्ता । २२१७२ कथमन्यथा सुधाकर चन्दनमुख्याप्रियत्वं स्यात् ॥ २२१८१ अबला विषहेत कथं दृढशक्तिममुष्य रतिरसप्रसरम् । २२१८२ मदनतुलितानुरागो न विदध्याद्यदि बलाधानम् ॥ २२१९१ अबलासु विलासिनोऽन्वभूवन्नयनैरेव नवोपगूहनानि । २२१९२ मरुदागमवार्तयापि शून्ये समये जाग्रति संप्रवृद्ध एव ॥ २२२०१ अबलेति परीवादो वृथा हि हरिणीदृशाम् । २२२०२ यासां नेत्रनिपातेन नटवद्घूर्ण्यते जगत् ॥ २२२११ अबले सलिले व्यवस्यता ते मुखभावो गमितो न पङ्कजेन । २२२१२ कथमादिमवर्णतान्त्यजस्य द्विजराजेन कृतोरुनिग्रहस्य ॥ २२२२१ अबलोऽसि न जितकाशी प्रतिभटराशीन् परापत क्षितिप । २२२२२ जाताम्भःकणपातः क्व विनश्यत्यनलसंघातः ॥ २२२३१ अबालरुचिरे भ्रुवौ न च मरालमन्दा गतिर्दृगञ्चलमचञ्चलं हृदयभूदभूतो दया(?) । २२२३२ सुधा न खलु वाक्पथातिथिरथापि यूनां मनो मनोजशरजर्ज्जरन्नयति मोहमस्यास्तनुः ॥ २२२४१ अबुधा अजंगमा अपि कयापि गत्या परं पदमवाप्ताः । २२२४२ मन्त्रिण इति कीर्त्यन्ते नयबलगुटिका इव जनेन ॥ २२२५१ अबुधैः कृतमानसंविदस्तव पार्थैः कुत एव योग्यता । २२२५२ सहसि प्लवगैरुपासितं न हि गुञ्जाफलमेति सोष्मताम् ॥ २२२६१ अबुधैरर्थलाभाय पण्यस्त्रीभिरिव स्वयम् । २२२६२ आत्मा संस्कृत्य संस्कृत्य परोपकरणीकृतः ॥ २२२७१ अबुद्धिमाश्रितानां च क्षन्तव्यमपराधिनाम् । २२२७२ न हि सर्वत्र पाण्डित्यं सुलभं पुरुषेण वै ॥ २२२८१ अथ चेद्बुद्धिजं कृत्वा ब्रूयुस्ते तदबुद्धिजम् । २२२८२ पापान् स्वल्पेऽपि तान् हन्यादपराधे तथानृजून् ॥ २२२९१ अबुद्ध्वा चित्तमप्राप्य विश्रम्भं प्रभविष्णुषु । २२२९२ न स्वेच्छं व्यवहर्तव्यमात्मनो भूतिमिच्छता ॥ २२३०१ अबोधि नो ह्रीनिभृतं मदिङ्गितं प्रतीत्य वा नादृतवत्यसाविति । २२३०२ लुनाति यूनः स्म धियं कियद्गता निवृत्य बालादरदर्शनेषुणा ॥ २२३११ अब्जं त्वज्जमथाब्जभूस्तत इदं ब्रह्माण्डमण्डात्पुनर्विश्वं स्थावरजंगमं तदितरत्त्वन्मूलमित्थं पयः । २२३१२ धिक्त्वां चौर इव प्रयासि निभृतं निर्गत्य जालान्तरैर्बध्यन्ते विवशास्त्वदेकशरणास्त्वामाश्रिता जन्तवः ॥ २२३२१ अब्दायनर्तुष्वथ मासपक्ष दिनानि कार्येऽप्यवधौ विदध्यात् । २२३२२ हीनावधिर्येन भवत्यसत्यः सर्वोऽपि लोके शकुनो गृहीतः ॥ २२३३१ अब्देभकुम्भे निर्बिन्ने विद्युत्खड्गलताहते । २२३३२ स्वच्छमुक्ताफलस्थूला निपेतुस्तोयबिन्दवः ॥ २२३४१ अब्दैर्वारिजिघृक्षयार्णवगतैः साकं व्रजन्ती मुहुः संसर्गाद्वडवानलस्य समभूदापन्नसत्त्वा तडित् । २२३४२ मन्ये देव तया क्रमेण जनितो युष्मत्प्रतापानलो येनारातिवधूविलोचनजलैः सिक्तोऽपि संवर्धते ॥ २२३५१ अब्धिना सह मित्रत्वे दारिद्र्यं यदि जायते । २२३५२ लाञ्छनं सागरस्यैव मैत्रीकर्तुर्न लाञ्छनम् ॥ २२३६१ अब्धिर्न तृप्यति यथा सरितां सहस्रैर्नो चेन्धनैरिव शिखी बहुधोपनीतैः । २२३६२ जीवः समस्तविषयैरपि तद्वदेवं संचिन्त्य चारुधिषणस्त्यजतीन्द्रियार्थान् ॥ २२३७१ अब्धिर्यद्यवधीरितो न तु तदा तस्मान्निपीयाम्बुदैर्वान्तान् याचसि काकुभिर्जललवानुत्तानचञ्चूपुटः । २२३७२ तत्ते निस्त्रपनीचतैवमुचिता निर्वक्तुमेतत्कथं विद्मः केन गुणेन मानिषु पुनः सारङ्ग संगीयते ॥ २२३८१ अब्धी रत्नमधो धत्ते धत्ते वा शिरसा तृणम् । २२३८२ अब्धेरेव हि दोषोऽयं रत्नं रत्नं तृणं तृणम् ॥ २२३९१ अब्धेरम्भः स्थगितभुवनाभोगपातालकुक्षेः । पोतोपाया इह हि बहवो लङ्घनेऽपि क्षमन्ते । २२३९२ आहो रिक्तः कथमपि भवेदेष दैवात्तदानीं को नाम स्यादवटकुहरालोकनेऽप्यस्य कल्पः ॥ २२४०१ अब्धौ मज्जन्ति मीना इव फणिन इव क्षौणिरन्ध्रं विशन्ति क्रामन्त्यद्रीन् विहङ्गा इव कपय इव क्वाप्यरण्ये चरन्ति । २२४०२ देव क्ष्मापालशक्र प्रसरदनुपमत्वच्चमूचक्रवाह व्यूहव्याधूतधूलीपटलहतदृशः कान्दिशीकाः क्षितीशाः ॥ २२४११ अब्रवीच्च भगवन्मतङ्गजैर्यद्बृहद्भिरपि कर्म दुष्करम् । २२४१२ तत्र नाहमनुमन्तुमुत्सहे मोघवृत्ति कलभस्य चेष्टितम् ॥ २२४२१ अभक्ष्यं भक्षयेन्नित्यं सुवासोमद्यपा गृहे । २२४२२ कुष्ठी भवति वित्तेशो वेश्यादोषाः स्वभावजाः ॥ २२४३१ अभग्नवृत्ताः प्रसभादाकृष्टा यौवनोद्धतैः । २२४३२ चक्रन्दुरुच्चकैर्मुष्टिग्राह्यमध्या धनुर्लता ॥ २२४४१ अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः । २२४४२ दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥ २२४५१ अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् । २२४५२ दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ॥ २२४६१ तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता । २२४६२ भवन्ति संपदं दैवीमभिजातस्य भारत ॥ २२४७१ दम्भो दर्पोऽतिमानश्च क्रोधः पारुष्यमेव च । २२४७२ अज्ञानं चाभिजातस्य पार्थ संपदमासुरीम् ॥ २२४८१ दैवी संपद्विमोक्षाय निबन्धायासुरी मता ॥ २२४९१ अभयं सर्वभूतेभ्यो दत्त्वा यश्चरते मुनिः । २२४९२ तस्यापि सर्वभूतेभ्यो न भयं विद्यते क्वचित् ॥ २२५०१ अभयं सर्वभूतेभ्यो यो ददाति दयापरः । २२५०२ अभयं तस्य भूतानि ददतीत्यनुशुश्रुमः ॥ २२५११ अभयं सर्वभूतेभ्यो यो ददाति दयापरः । २२५१२ तस्य देहविमुक्तस्य क्षय एव न विद्यते ॥ २२५२१ अभयमभयं देव ब्रूमस्तवासिलतावधूः कुवलयदलश्यत्मा शत्रोरुरःस्थलशायिनी । २२५२२ समयसुलभां कीर्तिं भव्यामसूत सुतामसावपि रमयितुं रागान्धेव भ्रमत्यखिलं जगत् ॥ २२५३१ अभयस्य हि यो दाता स पूज्यः सततं नृपः । २२५३२ सत्रं हि वर्धते तस्य सदैवाभयदक्षिणम् ॥ २२५४१ अभयस्यैव यो दाता तस्यैव सुमहत्फलम् । २२५४२ न हि प्राणसमं दानं त्रिषु लोकेषु विद्यते ॥ २२५५१ अभवदभिनवप्ररोहभाजां छविपरिपाटिषु यः पुराङ्गकानाम् । २२५५२ अहह विरहवैकृते स तस्याः क्रशिमनि संप्रति दूर्वया विवादः ॥ २२५६१ अभव्यजीवो वचनं पठन्नपि जिनस्य मिथ्यात्वविषं न मुञ्चति । २२५६२ यथा विषं रौद्रविषोऽति पन्नगः सशर्करं चारु पयः पिबन्नपि ॥ २२५७१ अभावि सिन्ध्वा संध्याभ्रसदृग्रुधिरतोयया । २२५७२ हृते योद्धुं जनः पांशौ स दृग्रुधि रतो यया ॥ २२५८१ अभावे न नरस्तस्माद्भावः सर्वत्र कारणम् । २२५८२ चित्तं शोधय यत्नेन किमन्यैर्बाह्यशोधनैः ॥ २२५९१ अभावे पट्टसूत्रस्य हारिणी स्नायुरिष्यते । २२५९२ गुणार्थमथवा ग्राह्याः स्नायवो महिषीगवाम् ॥ २२५९ १ अभिगम्यास्ते सद्भिर्व्यपगतमानावमानदोषाश्च । २२५९ २ ये स्वगृहमुपगतानां श्रममुपचारैर्व्यपनयन्ति ॥ २२६०१ अभिजनवतो भर्तुः श्लाघ्ये स्थिता गृहिणीपदे विभवगरुभिः कृत्यैरस्य प्रतिक्षणमाकुला । २२६०२ तनयमचिरात्प्राचीवार्कं प्रसूय च पावनं मम विरहजां न त्वं वत्से शुचं गणयिष्यसि ॥ २२६११ अभिजातजनव्यथावहा बहलोष्मप्रसरा विदाहिनः । २२६१२ प्रखला इव दृष्टिमागता भुवि तापाय निदाघवासराः ॥ २२६२१ अभितापसंपदमथोष्णरुचिर्निजतेजसामसहमान इव । २२६२२ पयसि प्रपित्सुरपराम्बुनिधेरधिरोढुमस्तगिरिमभ्यपतत् ॥ २२६३१ अभितिग्मरश्मि चिरमाविरमा दवधानखिन्नमनिमेषतया । २२६३२ विगलन्मधुव्रतकुलाश्रुजलं न्यमिमीलदब्जनयनं नलिनी ॥ २२६४१ अभितो नितरां सलिलं जलदे दातुं समुद्यते भवति । २२६४२ तदपि बहुलमल्पं वा पात्राधीनं मतं पतनम् ॥ २२६५१ अभित्तावुत्थिते चित्रे दृश्यते भित्तिरातता । २२६५२ अहो विचित्रा मायेयं भग्नं तुण्डं शिलाप्लुता ॥ २२६६१ अभिद्रोहेण भूतानामर्जयन् गत्वरीः श्रियः । २२६६२ उदन्वानिव सिन्धूनामापदामेति पात्रताम् ॥ २२६७१ अभिधाय तदा तदप्रियं शिशुपालोऽनुशयं परं गतः । २२६७२ भवतोऽभिमनाः समीहते सरुषः कर्तुमुपेत्य माननाम् ॥ २२६८१ अभिधावति मां मृत्युरयमुद्गूर्णमुद्गरः । २२६८२ कृपणं पुण्डरीकाक्ष रक्ष मां शरणागतम् ॥ २२६९१ अभिध्यालु परस्वेषु नेह नामुत्र नन्दति । २२६९२ तस्मादभिध्या संत्याज्या सर्वदाभीप्सता सुखम् ॥ २२७०१ अभिनयशस्तौ हस्तौ पादौ परिभूतकिसलयौ सलयौ । २२७०२ अङ्गं रञ्जितरङ्गं नृत्तं पुंभावशालि समवृत्तम् ॥ २२७११ अभिनयान् परिचेतुमिवोद्यता मलयमारुतकम्पितपल्लवा । २२७१२ अमदयत्सहकारलता मनः सकलिका कलिकामजितामपि ॥ २२७२१ अभिनवं गलितांशुकदर्शितं दधति यत्स्तनयोरुपरिस्थितम् । २२७२२ वसनमण्डलमण्डनमङ्गनास्तदधिकं प्रतिपक्षमनोज्वरम् ॥ २२७३१ अभिनवकुशसूत्रस्पर्धि कर्णे शिरीषं कुरवकपरिधानं पाटलादाम कण्ठे । २२७३२ तनुसरसजलार्द्रोन्मीलितः सुन्दरीणां दिनपरिणतिजन्मा कोऽपि वेशश्चकास्ति ॥ २२७४१ अभिनवजवापुष्पस्पर्धी तवाधरपल्लवो हसितकुसुमोन्मेषच्छायादरच्छुरितान्तरः । २२७४२ नयनमधुपश्रेणीं यूनामनारतमाहरंस्तरुणि तनुते तारुण्यश्रीर्विलासवतंसताम् ॥ २२७५१ अभिनवनलिनीकिसलय मृणालवलयादि दवदहनराशिः । २२७५२ सुभग कुरङ्गदृशोऽस्या विधिवशतस्त्वद्वियोगपविपाते ॥ २२७६१ अभिनवनलिनीविनोदलुब्धो मुकुलितकैरविणीवियोगभीरुः । २२७६२ भ्रमति मधुकरोऽयमन्तराले श्रयति न पङ्कजिनीं कुमुद्वतीं वा ॥ २२७७१ अभिनवनवनीतप्रीतमाताम्रनेत्रं विकचनलिनलक्ष्मीस्पर्धि सानन्दवक्त्रम् । २२७७२ हृदयभवनमध्ये योगिभिर्ध्यानगम्यं नवगगनतमालश्यामलं कंचिदीडे ॥ २२७८१ अभिनवनवनीतस्निग्धमापीतदुग्धं दधिकणपरिदिग्धं मुग्धमङ्गं मुरारेः । २२७८२ दिशतु भुवनकृच्छ्रच्छेदितापिच्छगुच्छच्छवि नवशिखिपिच्छालाञ्छितं वाञ्छितं वः ॥ २२७९१ अभिनवपल्लवरशना शिशिरतरतुषारजलमङ्गलस्नाता । २२७९२ पुष्पवती चूतलता प्रियेव ददृशे फलाभिमुखी ॥ २२८०१ अभिनवपुलकालीमण्डिता गण्डपाली निगदति विनिगूढानन्दहिन्दोलिचेतः । २२८०२ सुदति वदति पुण्यैः कस्य धन्यैर्मनोज प्रसरमसकृदेतच्चापलं लोचनस्य ॥ २२८११ अभिनवमुखमुद्रं क्षुद्रकूपोपवीतं प्रशिथिलविपुलत्वं ज्वालकोच्छवासिपालम् । २२८१२ परिणतिपरिपाटिव्याकृतेनारुणिम्ना हतहरितिमशेषं नागरङ्गं चकास्ति ॥ २२८२१ अभिनवयवसश्रीशालिनि क्ष्मातलेऽस्मिनतिशयपरभागं भेजिरे जिष्णुगोपाः । २२८२२ कुवलयशयनीये मुग्धमुग्धेक्षणाया मणय इव विमुक्ताः कामकेलिप्रसङ्गात् ॥ २२८३१ अभिनववधूरोषस्वादः करीषतनूनपादसरलजनाश्लेषक्रूरस्तुषारसमीरणः । २२८३२ गलितविभवस्याज्ञेवाद्य द्युतिर्मसृणा रवेर्विरहिवनितावक्त्रौपम्यं बिभर्ति निशाकरः ॥ २२८४१ अभिनवविषवल्लीपादपद्मस्य विष्णोर्मदनमथनमौलेर्मालतीपुष्पमाला । २२८४२ जयति जयपताका काप्यसौ मोक्षलक्ष्म्याः क्षपितकलिकलङ्का जाह्नवी नः पुनातु ॥ २२८५१ अभिनवसेवकविनयैः प्राघुणकोक्तैर्विलासिनीरुदितैः । २२८५२ धूर्तजनवचननिकरैरिह कश्चिदवञ्चितो नास्ति ॥ २२८६१ अभिनषति वैनतेयं चामरसहितः ससत्यभामो यः । २२८६२ नारायणः स साक्षाद्विबुधसमर्च्यः सदा जयतु ॥ २२८७१ अभिन्नवेलौ गम्भीरावम्बुराशिर्भवानपि । २२८७२ असावञ्जनसंकाशस्त्वं तु चामीकरद्युतिः ॥ २२८८१ अभिन्नेष्वपि कार्येषु भिद्यते मनसः क्रिया । २२८८२ अन्यथैव स्तनं पुत्रश्चिन्तयत्यन्यथा पतिः ॥ २२८९१ अभिपतति घनं शृणोति गर्जाः सहति शिलाः सहते तडित्तरङ्गान् । २२८९२ विधुवति गरुतं रुतं विधत्ते जलपृषते कियतेऽपि चातकोऽयम् ॥ २२९०१ अभिप्रायं यो विदित्वा तु भर्तुः सर्वाणि कार्याणि करोत्यतन्द्रीः । २२९०२ वक्ता हितानामनुरक्त आर्यः शक्तिज्ञ आत्मेव हि सोऽनुकम्प्यः ॥ २२९११ वाक्यं तु यो नाद्रियतेऽनुशिष्टः प्रत्याह यश्चापि नियुज्यमानः । २२९१२ प्रज्ञाभिमानी प्रतिकूलवादी त्याज्यः स तादृक्त्वरयैव भृत्यः ॥ २२९२१ अभिप्रायानुसारेण प्रकटीकुरुते प्रियम् । २२९२२ अहो महाप्रभावानां भूपतीनां वसुंधरा ॥ २२९३१ अभिप्रेतार्थसिद्ध्यर्थं पूजितो यः सुरैरपि । २२९३२ सर्वविघ्नच्छिदे तस्मै गणाधिपतये नमः ॥ २२९४१ अभिभवति मनः कदम्बवायौ मदमधुरे च शिखण्डिनां निनादे । २२९४२ जन इव न धृतेश्चचाल जिष्णुर्न हि महतां सुकरः समाधिभङ्गः ॥ २२९५१ अभिभूतोऽपि नोत्साहं जह्याज्जातु स्वसिद्धये । २२९५२ नष्टाङ्गोऽपि ग्रसत्येव सैंहिकेयो मुहुर्द्विषौ ॥ २२९६१ अभिभूतोऽप्यवज्ञातो यो राज्ञां द्वारि तिष्ठति । २२९६२ स तु राज्ञां श्रियं भुङ्क्ते नाभिमानी कदाचन ॥ २२९७१ अभिभूय विभूतिमार्तवीं मधुगन्धातिशयेन वीरुधाम् । २२९७२ नृपतेरमरस्रगाप सा दयितोरुस्तनकोटिसुस्थितम् ॥ २२९८१ अभिभूय सतामवस्थितिं जडजेषु प्रतिपाद्य च श्रियम् । २२९८२ जगतीपरितापकृत्कथं जलधौ नावपतेदसौ रविः ॥ २२९९१ अभिमतफलदाता त्वं च कल्पद्रुमश्च प्रकटमिह विशेषं कंचनोदाहरामः । २२९९२ कथमिह मधुरोक्तिप्रेमसंमानमिश्रं तुलयति सुरशाखी देव दानं त्वदीयम् ॥ २३००१ अभिमतफलसिद्धिसिद्धमन्त्रा वलि बलिजित्परमेष्ठिनोरुपास्ये । २३००२ भगवति मदनारिनारि वन्दे निखिलनगाधिपभर्तृदारिके त्वाम् ॥ २३०११ अभिमतमभितः कृताङ्गभङ्गा कुचयुगमुन्नतिवित्तमुन्नमय्य । २३०१२ तनुरभिलषितं क्लमच्छलेन व्यवृणुत वेल्लितबाहुवल्लरीका ॥ २३०२१ अभिमतमहामानग्रन्थिप्रभेदपटीयसी गुरुतरगुणग्रामाम्भोजस्फुटोज्ज्वलचन्द्रिका । २३०२२ विपुलविलसल्लज्जावल्लीविदारकुठारिका जठरपिठरी दुःपूरेयं करोति विडम्बनाम् ॥ २३०३१ अभिमतवस्तूपहृता वपि गुरुगर्वादनादरस्तन्व्याः । २३०३२ स्खलितेऽपि प्रियस्य सं यमताडनमित्येव बिब्बोकः ॥ २३०४१ अभिमतसिद्धिरशेषा भवति हि पुरुषस्य पुरुषकारेण । २३०४२ दैवमिति यदपि कथयसि पुरुषगुणः सोऽप्यदृष्टाख्यः ॥ २३०५१ अभिमन्त्र्य शुचिविधानादाज्याढ्यं हस्तिकर्णजं चूर्णम् । २३०५२ योऽश्नाति स हि नरः स्याद्यथेष्टचेष्टोऽपि दीर्घायुः ॥ २३०६१ अभिमानधनं येषां चिरं जीवन्ति ते नराः । २३०६२ अभिमानविहीनानां किं धनेन किमायुषा ॥ २३०७१ अभिमानधनस्य गत्वरैरसुभिः स्थास्नु यशश्चिचीषतः । २३०७२ अचिरांशुविलासचञ्चला ननु लक्ष्मीः फलमानुषङ्गिकम् ॥ २३०८१ अभिमानवतां पुंसामात्मसारमजानताम् । २३०८२ अन्धानामिव दृश्यन्ते पतनान्ताः प्रवृत्तयः ॥ २३०९१ अभिमानवतां ब्रह्मन् युक्तायुक्तविवेकिनाम् । २३०९२ युज्यतेऽवश्यभोग्यानां दुःखानामप्रकाशनम् ॥ २३१०१ अभिमानवतो मनस्विनः प्रियमुच्चैः पदमारुरुक्षतः । २३१०२ विनिपातनिवर्तनक्षमं मतमालम्बनमात्मपौरुषम् ॥ २३१११ अभिमानितभूतेन सानुबन्धरसेन तु । २३११२ यतः सर्वेन्द्रियप्रीतिः स कामः प्रोच्यते बुधैः ॥ २३१२१ अभिमानिनमुद्भ्रान्तमात्मसंभावितं शठम् । २३१२२ क्रोधनं चैव नृपतिं व्यसने घ्नन्ति वैरिणः ॥ २३१३१ अभिमुखगते यस्मिन्नेव प्रिये बहुशो वदत्यवनतमुखं तूष्णीमेव स्थितं मृगनेत्रया । २३१३२ अथ किल बलाल्लीलालोलं स एष तथेक्षितः कथमपि यथा दृष्ट्या मन्ये कृतं श्रुतिलङ्घनम् ॥ २३१३ १ अभिमुखमधुरतरेभ्यः पराङ्मुखाक्रोशनात्कुशीलेभ्यः । २३१३ २ अभ्यन्तरकलुषेभ्यो भेतव्यं मित्रशत्रुभ्यः ॥ २३१४१ अभिमुखनिहतस्य सतस्तिष्ठतु तावज्जयोऽथ वा स्वर्गः । २३१४२ उभयबलसाधुवादः श्रवणमुखोऽस्त्येव चात्यर्थम् ॥ २३१५१ अभिमुखपतयालुभिर्ललाट श्रमसलिलैरविधौतपत्रलेखः । २३१५२ कथयति पुरुषायितं वधूनां मृदितहिमद्युतिदुर्मनाः कपोलः ॥ २३१६१ अभिमुखपतितैर्गुणप्रकर्षादवजितमुद्धतिमुज्ज्वलां दधानैः । २३१६२ तरुकिसलयजालमग्रहस्तैः प्रसभमनीयत भङ्गमङ्गनानाम् ॥ २३१७१ अभिमुखमुपयाति मां स्म किंचित्त्वमभिदधाः पटले मधुव्रतानाम् । २३१७२ मधुसुरभिमुखाब्जगन्धलब्धेरधिकमधि त्वदनेन मा निपाति ॥ २३१८१ अभिमुखागतमार्गणधोरणि ध्वनितपल्लविताम्बरगह्वरे । २३१८२ वितरणे च रणे च समुद्यते भवति कोऽपि परं विरलः परः ॥ २३१९१ अभिमुखे मयि संहृतमीक्षितं हसितमन्यनिमित्तकृतोदयम् । २३१९२ विनयवारितवृत्तिरतस्तया न विवृतो मदनो न च संवृतः ॥ २३२०१ अभिमुनि सहसा हृते परस्या घनमरुता जघनांशुकैकदेशे । २३२०२ चकितमवसनोरु सत्रपायाः प्रतियुवतीरपि विस्मयं निनाय ॥ २३२११ अभियाति नः सतृष एष चक्षुषो हरिरित्यखिद्यत नितम्बिनीजनः । २३२१२ न विवेद यः सततमेनमीक्षते न वितृष्णतां व्रजति खल्वसावपि ॥ २३२२१ अभियुक्तं बलवता दुर्लभं हीनसाधनम् । २३२२२ हृतस्वं कामिनं चोरमाविशन्ति प्रजागराः ॥ २३२३१ अभियुक्तो बलवता तिष्ठन् दुर्गे प्रयत्नवान् । २३२३२ तद्बलीयस्तराह्वानं कुर्वीतात्मविमुक्तये ॥ २३२४१ अभियुक्तो यदा पश्येन्न कांचिद्गतिमात्मनः । २३२४२ युध्यमानस्तदा प्राज्ञो म्रियते रिपुणा सह ॥ २३२५१ अभियोक्ता बली यस्मादलब्ध्वा न निवर्तते । २३२५२ उपहारादृते तस्मात्संधिरन्यो न विद्यते ॥ २३२६१ अभिरामेऽभिनिवेशं विदधाना विविधलाभनिरपेक्षा । २३२६२ उपहस्यसे सुमध्ये विदग्धवाराङ्गनावारैः ॥ २३२७१ अभिलक्ष्यं स्थिरं पुण्यं ख्यातं सद्भिर्निषेवितम् । २३२७२ सेवेत सिद्धिमन्विच्छञ्श्लाघ्यं विन्ध्यमिवेश्वरम् ॥ २३२८१ अभिलषत उपायं विक्रमं कीर्तिलक्ष्म्योरसुगममरिसैन्यैरङ्कमभ्यागतस्य । २३२८२ जनक इव शिशुत्वे सुप्रियस्यैकसूनोरविनयमपि सेहे पाण्डवस्य स्मरारिः ॥ २३२९१ अभिलषति न खलु पुरुषः श्रियमपि कीर्त्या विनाकृतां कुशलः । २३२९२ क्षणिकाय वस्तुने कस्त्यजतीह चिरस्थिरं श्रेयः ॥ २३३०१ अभिलषति पद्मयोनौ निःस्ववधूनां सुतान् स्रष्टुम् । २३३०२ स्वं स्वं विशङ्कमाना वेपन्ते क्रकचवर्त्तिनो लोकाः ॥ २३३११ अभिलषतोरनुभावान् तिलोत्तमायाः किलोत्तमानुभयोः । २३३१२ सुन्दोपसुन्दयोरपि नाशो भेदादुदाह्रियते ॥ २३३२१ अभिलषन्ति तवाधरमाधुरीं तदिह किं हरिणाक्षि मुधा बुधाः । २३३२२ सुरसुधामधरीकुरुते यतस्त्वदधरोऽधरतामगमत्ततः ॥ २३३३१ अभिलषसि यदीन्दो वक्त्रलक्ष्मीं मृगाक्ष्याः पुनरपि सकृदब्धौ मज्ज संक्षालयाङ्कम् । २३३३२ सुविमलमथ बिम्बं पारिजातप्रसूनैः सुरभय वद नो चेत्त्वं क्व तस्या मुखं क्व ॥ २३३४१ अभिलषिताधिकवरदे प्रणिपतितजनार्तिहारिणि शरण्ये । २३३४२ चरणौ नमाम्यहं ते विद्याधरदेवते गौरि ॥ २३३५१ अभिवर्षति योऽनुपालयन् विधिबीजानि विवेकवारिणा । २३३५२ स सदा फलशालिनीं क्रियां शरदं लोक इवाधितिष्ठति ॥ २३३६१ अभिवादनशीलस्य नित्यं वृद्धोपसेविनः । २३३६२ चत्वारि तस्य वर्धन्त आयुः प्रज्ञा यशो बलम् ॥ २३३७१ अभिवादयेत वृद्धमासनं चास्य दर्शयेत् । २३३७२ कृताञ्जलिरुपासीत गच्छन्तं पृष्ठतोऽन्वियात् ॥ २३३८१ अभिवाद्य यथा वृद्धान् सन्तो गच्छन्ति निर्वृतिम् । २३३८२ एवं सज्जनमाक्रुश्य मूर्खो भवति निर्वृतः ॥ २३३९१ अभिवीक्ष्य सामिकृतमण्डनं यतीः कररुद्धनीविगलदंशुकाः स्त्रियः । २३३९२ दधिरेऽधिभित्ति पटहप्रतिस्वनैः स्फुटमट्टहासमिव सौधपङ्क्तयः ॥ २३४०१ अभिशप्तः पुण्यकार्ये प्रवृत्तोऽपि न सिद्धिभाक् । २३४०२ भर्त्रानुगमनोद्युक्ता रेणुका जनमारिका ॥ २३४११ अभिशस्तवत्प्रपश्यन्ति दरिद्रं पार्श्वतः स्थितम् । २३४१२ दारिद्र्यं पातिकं लोके कस्तच्छंसितुमर्हति ॥ २३४२१ अभिषिषेणयिषुं भुवनानि यः स्मरमिवाख्यत लोध्ररजश्चयः । २३४२२ क्षुभितसैन्यपरागविपाण्डुर द्युतिरयं तिरयन्नुदभूद्दिशः ॥ २३४३१ अभिषेकार्द्रशिरसा राजा राज्यावलोकिना । २३४३२ सहायवरणं कार्यं तत्र राज्यं प्रतिष्ठितम् ॥ २३४४१ यदप्यल्पतरं कर्म तदप्येकेन दुष्करम् । २३४४२ पुरुषेणासहायेन किमु राज्यं महोदयम् ॥ २३४५१ अभिसरणपरा सदा वराकी समरमहाध्वसु रक्तपङ्किलेषु । २३४५२ हृदि धरणिभुजामियं नृपश्रीर्निहितपदैव कलङ्कमातनोति ॥ २३४६१ अभिसरणमयुक्तमङ्गनानामिति तव सुन्दरि मा स्म भूद्वितर्कः । २३४६२ ननु पतिमगमत्स्वयं नदीनां सरिदपि शंभुजटामुहूर्तमाला ॥ २३४७१ अभिसरणरसः कृशाङ्गयष्टेरयमपरत्र न वीक्षितः श्रुतो वा । २३४७२ अहिमपि यदियं निरास नाङ्घ्रेर्निबिडतनूपुरमात्मनीनबुद्ध्या ॥ २३४८१ अभिसारे सरोजाक्षि यदि गन्तुं समीहसे । २३४८२ समाच्छाद्य मुखं याहि प्रयत्नेन प्रियं प्रति ॥ २३४९१ अभिहन्ति हन्त कथमेष माधवं सुकुमारकायमनवग्रहः स्मरः । २३४९२ अचिरेण वैकृतविवर्तदारुणः कलभं कठोर इव कूटपाकलः ॥ २३५०१ अभिहिताप्यभियोगपराङ्मुखी प्रकटमङ्गविलासमकुर्वती । २३५०२ उपरि ते पुरुषायितुमक्षमा नववधूरिव शत्रुपताकिनी ॥ २३५११ अभीक्ष्णमुच्चैर्ध्वनता पयोमुचा घनान्धकारीकृतशर्वरीष्वपि । २३५१२ तडित्प्रभादर्शितमार्गभूमयः प्रयान्ति रागादभिसारिकाः स्त्रियः ॥ २३५२१ अभीक्ष्णमुष्णैरपि तस्य सोष्मणः सुरेन्द्रबन्दीश्वसितानिलैर्यथा । २३५२२ सचन्दनाम्भःकणकोमलैस्तथा वपुर्जलार्द्रापवनैर्न निर्ववौ ॥ २३५३१ अभीप्सां स्वात्मनो रक्षाऽविरतं सुस्थिरं तथा । २३५३२ यत्नमातिष्ठ धैर्येण ततः सिद्धिर्भवेद्ध्रुवम् ॥ २३५४१ अभीष्टफलसंसिद्धिस्तुष्टिः काम्या सुसंपदः । २३५४२ द्वित्रिभिर्बहुभि सार्धं भोजनेन प्रजायते ॥ २३५५१ अभीष्टमासाद्य चिराय काले समुद्धृताशं कमनी चकाशे । २३५५२ योषिन्मनोजन्मसुखोदयेषु समुद्धृताशङ्कमनीचकाशे ॥ २३५६१ अभुक्तायां यस्यां क्षणमपि न यातं नृपशतैर्भुवस्तस्या लाभे क इव बहुमानः क्षितिभुजाम् । २३५६२ तदंशस्याप्यंशे तदवयवलेशेऽपि पतयो विषादे कर्तव्ये विदधति जडाः प्रत्युत मुदम् ॥ २३५७१ अभुक्त्वामलकं पथ्यं भुक्त्वा तु बदरीफलम् । २३५७२ कपित्थं सर्वदा पथ्यं कदली न कदाचन ॥ २३५८१ अभुञ्जतांश्चाददतां धनं चौरा हरन्ति हि । २३५८२ सरघाणां यथा सर्वं माक्षिकं वनचारिणः ॥ २३५९१ अभूतपूर्वं मम भावि किं वा सर्वं सहे मे सहजं च दुःखम् । २३५९२ किं तु त्वदग्रे शरणागतानां पराभवो नाथ न तेऽनुरूपम् ॥ २३६०१ अभूतमासज्य विरुद्धमीहितं बलादलभ्यं तव लिप्सते नृपः । २३६०२ विजानतोऽपि ह्यनयस्य रौद्रतां भवत्यपाये परिमोहिनी मतिः ॥ २३६११ अभूत्प्राची पिङ्गा रसपतिरिव प्राश्य कनकं गतच्छायश्चन्द्रो बुधजन इव ग्राम्यसदसि । २३६१२ क्षणात्क्षीणास्तारा नृपतय इवानुद्यमपरा न दीपा राजन्ते द्रविणरहितानामिव गुणाः ॥ २३६२१ अभूदम्भोराशेः सह वसतिरासीत्कमलया गुणानामाधारो नयनफलमिन्दुः प्रथयति । २३६२२ कथं सिंहीसूनुस्तमपि तुदति प्रौढदशनैर्गुणानामास्वादं पिशुनरसना किं रसयति ॥ २३६३१ अभूवन्नद्भुतोष्माणः शीतव्याप्ते जगत्त्रये । २३६३२ कुचोत्सङ्गाः कृशाङ्गीणां स्थानं मन्मथतेजसः ॥ २३६४१ अभेदेनैव युध्येरन् रक्षेयुश्च परस्परम् । २३६४२ फल्गु सैन्यस्य यत्किंचिन्मध्ये व्यूहस्य तद्भवेत् ॥ २३६५१ अभेदेनोपास्ते कुमुदमुदरे वा स्थितवतो विपक्षादम्भोजादुपगतवतो वा मधुलिहः । २३६५२ अपर्याप्तः कोऽपि स्वपरपरिचर्यापरिचय प्रबन्धः साधूनामयमनभिसंधानमधुरः ॥ २३६६१ अभेद्योऽनुद्धतः स्तब्धः सूनृतः प्रियदर्शनः । २३६६२ बहुश्रुतः कालवेदी जितग्रन्थोऽर्थकर्मवित् ॥ २३६७१ अभोगसुभगा भूतिरदैन्यधवलं कुलम् । २३६७२ अदर्पविशदा विद्या भवत्युन्नतचेतसाम् ॥ २३६८१ अभोगिनौ मण्डलिनौ तत्क्षणान्मुक्तकञ्चुकौ । २३६८२ वरमाशीविषौ स्पृष्टौ न तु पत्न्याः पयोधरौ ॥ २३६९१ अभ्यक्तं रहसि गतं विचित्तमन्येन मन्त्रयन्तं वा । २३६९२ उचितप्रणयमपि नृपं सहसार्या नोपसर्पन्ति ॥ २३७०१ अभ्यक्तमिव स्नातः शुचिरशुचिमिव प्रबुद्ध इव सुप्तम् । २३७०२ बद्धमिव स्त्रैरगतिर्जनमिह सुखसङ्गिनमवैमि ॥ २३७११ अभ्यघानि मुनिचापलात्त्वया यन्मृगः क्षितिपतेः परिग्रहः । २३७१२ अक्षमिष्ट तदयं प्रमाद्यतां संवृणोति खलु दोषमज्ञता ॥ २३७१ १ अभ्यन्तरगता बाह्या बाह्याश्चाभ्यतरं गताः । २३७१ २ यैर्नरा निधनं यान्ति यथा राजा कचद्रुमः ॥ २३७२१ अभ्यर्थये किमपि जीवितजन्मतस्त्वामुत्कण्ठतोद्गति निःसर तावदेव । २३७२२ कान्ते दृगन्तपथलम्बिनि जीवतीति यावन्न कर्णपथमेति जनापवादः ॥ २३७३१ अभ्यर्थ्य सप्रणति मन्दिरमभ्युपेता देवी स्वयं भगवती पृथगेव तासाम् । २३७३२ आसन्नवल्लभसमागमसूचनानि संजीवनानि वचनान्यपि वाचितानि ॥ २३७४१ अभ्यस्ताः स्फुटमेव शास्त्रगतयः सम्यक्कवित्वोदधेः पारं चाधिगतं सतां परिषदि प्राप्तः प्रतिष्ठोदयः । २३७४२ निर्विण्णस्य ममाधुना ननु परः पन्था न दैन्यं विना नेतुं वाञ्छति वासना सुरधुनीतीरेऽनुरूपं वयः ॥ २३७५१ अभ्यस्तेऽपि नितम्बभारफलके खेदालसेयं गतिः किंचित्संवलितार्धपक्ष्मविरलालोका दृशोऽन्तर्गताः । २३७५२ तन्मन्ये निभृतं त्वयाद्य हृदये कश्चिद्धृतो वल्लभो निश्वासाः कथमन्यथा द्विगुणतामेते तवैवं गताः ॥ २३७६१ अभ्यस्तेऽपि हि नाम वस्तुनि चिरादज्ञानसंभावनं शौचाशौचाविवादिता विशकलस्मृत्यक्षरावर्तनम् । २३७६२ वारं वारमृणोपघातकथनं कोऽप्येष डम्भात्मनां प्रायो दग्धदुरीशवञ्चनविधौ जागर्त्यपूर्वः क्रमः ॥ २३७७१ अभ्यस्य पवनविजयं व्याख्याय च शैवसंहिताः सकलाः । २३७७२ मरणसमये गुरूणां पर्दवदसवो विनिष्क्रान्ताः ॥ २३७८१ अभ्यस्य वेदमवधाय च पूर्वतन्त्रमालक्ष्य शिष्टचरितानि पृथग्विधानि । २३७८२ अध्यापनादिभिरवाप्य धनं च भूरि कर्माणि मातरलसाः कथमाचरेयुः ॥ २३७९१ अभ्यस्य स्मरदंशकौशलमुपाध्यायीरुपास्यावयोः क्रीडाम्नायरहस्यवस्तुनि मिथोऽप्यासीज्जिगीषा सखि । २३७९२ उत्कम्पोत्पुलकाङ्गसंभृतघनस्वेदाविलस्तन्मया सद्यो निष्प्रतिभः स मन्मथकथावैतण्डिकः खण्डितः ॥ २३८०१ अभ्यस्यादौ श्रुतिमथ गृहं प्राप्य लब्ध्वा महार्थानिष्ट्वा यज्ञैर्जनिततनयः प्रव्रजेदायुषोऽन्ते । २३८०२ इत्याचष्टे य इह स मनुर्याज्ञवल्क्योऽपि वा मे तावत्कालं प्रतिभवति चेदायुषस्तत्प्रमाणम् ॥ २३८११ अभ्यायान्तं झटिति गिलितुं वायुमप्यायतास्ये भीमाकारे प्रकृतिकुटिले बद्धनिर्व्याजवैरे । २३८१२ प्रायेणेत्थं कृतपरिचये पापिनि क्रूरसर्पे भद्रश्रीभिः परिचितिकथा कीदृशी मादृशानाम् ॥ २३८२१ अभ्यावहति कल्याणं विविधा वाक्सुभाषिता । २३८२२ सैव दुर्भाषिता राजन्ननर्थायोपपद्यते ॥ २३८३१ अभ्यासः कर्मणां सम्यगुत्पादयति कौशलम् । २३८३२ विधिना तावदभ्यस्तं यावत्सृष्टा मृगेक्षणा ॥ २३८४१ अभ्यासकारणा विद्या लक्ष्मीः पुण्यानुसारिणी । २३८४२ दानानुसारिणी कीर्तिर्बुद्धिः कर्मानुसारिणी ॥ २३८५१ अभ्यासरहिता विद्या निरुद्योगा नृपश्रियः । २३८५२ वेषयोषाश्च रागिण्यो हास्यायतनमङ्गने ॥ २३८६१ अभ्यासश्छन्दसां दण्डो ज्वरदण्डश्च लङ्घनम् । २३८६२ यमदण्डो विष्णुभक्तिः शत्रुदण्डः शुभा गतिः ॥ २३८७१ अभ्यासस्थितचूतषण्डगहनस्थानादितो गेहिनी ग्रामं कंचिदवृक्षकं विरहिणी तूर्णं वधूर्नीयताम् । २३८७२ अत्रायान्त्यचिरेण कोकिलकुलव्याहारझंकारिणः पन्थस्त्रीजनजीवितैकहरणप्रौढाः पुरो वासराः ॥ २३८८१ अभ्यासात्तु स्थिरस्वान्त ऊर्ध्वरेताश्च जायते । २३८८२ परानन्दमयो योगी जरामरणवर्जितः ॥ २३८९१ अभ्यासाद्धार्यते विद्या कुलं शीलेन धार्यते । २३८९२ गुणेन ज्ञायते त्वार्यः कोपो नेत्रेण गम्यते ॥ २३९०१ अभ्यासाद्धार्यते विद्या कुलं शीलेन धार्यते । २३९०२ गुणैर्मित्राणि धार्यन्ते अक्ष्णा क्रोधश्च धार्यते ॥ २३९११ अभ्यासानुसरी विद्या बुद्धिः कर्मानुसारिणी । २३९१२ उद्योगानुसरी लक्ष्मीः फलं भाग्यानुसारि च ॥ २३९२१ अभ्यासेन स्थिरं चित्तमभ्यासेनानिलच्युतिः । २३९२२ अभ्यासेन परानन्दो ह्यभ्यासेनात्मदर्शनम् ॥ २३९३१ अभ्यासेनान्यसंचारो ह्यभ्यासेनान्यरूपता । २३९३२ अभ्यासेन समुत्क्रान्तिरभ्यासेनाणिमादयः ॥ २३९४१ अभ्यासो रतिहेतोर्भवति नराणां न वस्तुसद्गुणतः । २३९४२ सत्यपि मांसोपचये रागाय कुचौ स्फिजौ न पुनः ॥ २३९५१ अभ्यासो हि कर्मणां कौशलमावहति । २३९५२ न हि सकृन्निपातमात्रेणोद बिन्दुरपि ग्रावणि निम्नतामादधाति ॥ २३९६१ अभ्युक्षितोऽसि सलिलैर्न बलाहकानां चाषाग्रपक्षसदृशं भृशमन्तराले । २३९६२ मिथ्यैतदाननमिदं भवतस्तथा हि हेमन्तपद्ममिव निष्प्रभतामुपैति ॥ २३९७१ अभ्युत्थानमुपागते गृहपतौ तद्भाषणे नम्रता तत्पादार्पितदृष्टिरासनविधिस्तस्योपचर्या स्वयम् । २३९७२ सुप्ते तत्र शयीत तत्प्रथमतो जह्याच्च शय्यामिति प्राच्यैः पुत्रि निवेदितः कुलवधूसिद्धान्तधर्मागमः ॥ २३९८१ अभ्युद्धृता वसुमती दलितं रिपूरः क्रीडीकृता बलवता बलिराजलक्ष्मीः । २३९८२ एकत्र जन्मनि कृतं तदनेन यूना जन्मत्रये यदकरोत्पुरुषः पुराणः ॥ २३९९१ अभ्युद्यत्कवलग्रहप्रणयिनस्ते शल्लकीपल्लवास्तच्चास्फालसहं सरः क्षितिधृतामित्यस्ति को निह्नुते । २३९९२ दन्तस्तम्भनिषण्णनिःसहकरः श्वासैरतिप्रांशुभिर्येनायं विरही तु वारणपतिः स्वामिन् स विन्ध्यो भवान् ॥ २४००१ अभ्युन्नतस्तनयुगा तरलायताक्षी द्वारि स्थिता तदुपयानमहोत्सवाय । २४००२ सा पूर्णकुम्भनवनीरजतोरणस्रक्संभारमङ्गलमयत्नकृतं विधत्ते ॥ २४०११ अभ्युन्नताङ्गुष्ठनखप्रभाभिर्निक्षेपणाद्रागमिवोद्गिरन्तौ । २४०१२ आजह्रतुस्तच्चरणौ पृथिव्यां स्थलारविन्दश्रियमव्यवस्थाम् ॥ २४०२१ अभ्युन्नतानामणुरप्युदारं पश्चात्प्रकोपं जनयेदरीणाम् । २४०२२ तं चाप्रमत्तः प्रसमीक्ष्य यायान्न नाशयेद्दृष्टमदृष्टहेतोः ॥ २४०३१ अभ्युन्नता पुरस्तादवगाढा जघनगौरवात्पश्चात् । २४०३२ द्वारेऽस्य पाण्डुसिकते पदपङ्क्तिर्दृश्यतेऽभिनवा ॥ २४०४१ अभ्युन्नतेऽपि जलदे जगदेकसार साधारणप्रणयहारिणि हा यदेते । २४०४२ उल्लासलास्यललितं तरवो न यान्ति हे दावपावक स तावक एव दोषः ॥ २४०५१ अभ्युन्नतेवाङ्घ्रिनखाङ्कुराणां द्युतिर्विरेजे हरिणी दृशोऽस्याः । २४०५२ पुङ्खावली पञ्चशरा युधानां लावण्यदर्पद्विगुणीकृतेव ॥ २४०६१ अभ्युन्नतोऽसि सलिलैः परिपूरितोऽसि त्वामर्थयन्ति विहगास्तृषितास्तथैते । २४०६२ कालः पयोधर परोपकृतेस्तवायं चण्डानिलव्यतिकरे क्व भवान् क्व ते वा ॥ २४०७१ अभ्युपयुक्ताः सद्भिर्गतागतैरहरहः प्रखिन्दानाः । २४०७२ कृपणजनसंनिकर्षं प्राप्यार्थाः प्रस्वपन्तीव ॥ २४०८१ अभ्युल्लसन्ति विनिवारितचन्दनानामेणीदृशां वपुषि कुङ्कुमपत्रलेखाः । २४०८२ अभ्यागताः करसरोजपदारविन्द संरक्षणाय किरणा इव तिग्मभानोः ॥ २४०९१ अभ्युष्णात्सघृतादन्नादच्छिद्राच्चैव वाससः । २४०९२ अपरप्रेष्यभावाच्च भूय इच्छन् पतत्यधः ॥ २४१०१ अभ्येत्य याचितोऽपि त्यक्त्वा लज्जां मया विगतलज्जः । २४१०२ चिच्छेदैष ममाशां सहसा प्रतिषेधशस्त्रेण ॥ २४१११ अभ्रच्छाया खलप्रीतिः समुद्रान्ते च मेदिनी । २४११२ अल्पेनैव विनश्यन्ति यौवनानि धनानि च ॥ २४१२१ अभ्रच्छाया खलप्रीतिर्नवसस्यानि योषितः । २४१२२ किंचित्कालोपभोग्यानि यौवनानि धनानि च ॥ २४१३१ अभ्रच्छाया खलप्रीतिर्वेश्यारागो विभूतयः । २४१३२ महीभुजां प्रसादश्च पञ्चैते चञ्चलाः स्मृताः ॥ २४१४१ अभ्रच्छाया तृणादग्निः खलप्रीतिः स्थले जलम् । २४१४२ वेश्यारागः कुमित्रं च षडेते बुद्बुदोपमाः ॥ २४१५१ अभ्रच्छाया तृणादग्निः पराधीनं च यत्सुखम् । २४१५२ अज्ञानेषु च वैराग्यं क्षिप्रमेतद्विनश्यति ॥ २४१६१ अभ्रध्वानैर्मुखरितदिशः श्रेणयस्तोयदानां धारासारैर्धरणिवलयं सर्वतः प्लावयन्ति । २४१६२ तेन स्नेहं वहति विपुलं मत्सखीयुक्तमेतत्त्वं निःस्नेहो यदसि तदिदं नाथ मे विस्मयाय ॥ २४१७१ अभ्रपुष्पमपि दित्सति शीतं सार्थिना विमुखता यदभाजि । २४१७२ स्तोककस्य खलु चञ्चुपुटेन म्लानिरुल्लसति तद्घनसंघे ॥ २४१८१ अभ्रवृन्दं विशाखान्तं प्रसूत्यन्तं च यौवनम् । २४१८२ राज्यान्तं नरकं तद्वद्याचनान्तं हि गौरवम् ॥ २४१९१ अभ्रूविलासमस्पृष्टमदरागं मृगेक्षणम् । २४१९२ इदं तु नयनद्वन्द्वं तव तद्गुणभूषितम् ॥ २४२०१ अमज्जदाकण्ठमसौ सुधासु प्रियं प्रियाया वचनं निपीय । २४२०२ द्विषन्मुखेऽपि स्वदते स्तुतिर्या तन्मिष्टता नेष्टमुखे त्वमेया ॥ २४२११ अमदयन्मधुगन्धसनाथया किसलयाधरसंगतया मनः । २४२१२ कुसुमसंभृतया नवमल्लिका स्मितरुचा तरुचारुविलासिनी ॥ २४२२१ अमनस्कं गते चित्ते जायते कर्मणां क्षयः । २४२२२ यथा चित्रपटे दग्धे दह्यते चित्रसंचयः ॥ २४२३१ अमन्त्रमक्षरं नास्ति नास्ति मूलमनौषधम् । २४२३२ अयोग्यः पुरुषो नास्ति योजकस्तत्र दुर्लभः ॥ २४२४१ अमन्त्रमक्षरं नास्ति नास्ति मूलमनौषधम् । २४२४२ निर्धना पृथिवी नास्ति ह्याम्नायाः खलु दुर्लभाः ॥ २४२५१ अमन्दतरवार्यग्रधाराहतमहीभृतः । २४२५२ चित्रचापधरा वीरा विद्योतन्ते घना इव ॥ २४२६१ अमन्दमणिनूपुरक्वणनचारुचारीक्रमं झणज्झणितमेखलास्खलिततारहारच्छटम् । २४२६२ इदं तरलकङ्कणावलिविशेषवाचालितं मनो हरति सुभ्रुवः किमपि कन्दुकक्रीडितम् ॥ २४२७१ अमन्दमत्तमातङ्ग आसाराभ्युदयान्वितः । २४२७२ इत्यादिलक्षणोपेतः स्कन्धावारः प्रशस्यते ॥ २४२८१ अमन्दानन्दनिष्यन्दमपास्तान्यक्रियाक्रमम् । २४२८२ जगज्जन्मोत्सवे तस्याः पीतामृतमिवाभवत् ॥ २४२९१ अमन्दानन्दानां गलदलघुसंतापविपदां पदाम्भोजद्वन्द्वं शिरसि दधतामिन्दुशिरसः । २४२९२ कदा नः कालिन्दीसलिलशबलैरम्बरसरित्तरङ्गैरङ्गारीभवति भवबन्धेन्धनचयः ॥ २४३०१ अमन्यतासौ कुसुमेषु गर्भगं परागमन्धंकरणं वियोगिनाम् । २४३०२ स्मरेण मुक्तेषु पुरा पुरारये तदङ्गभस्मेव शरेषु संगतम् ॥ २४३११ अमरतरुकुसुमसौरभ सेवनसंपूर्णसकलकामस्य । २४३१२ पुष्पान्तरसेवेयं भ्रमरस्य विडम्बना महती ॥ २४३२१ अमरयुवतिगीतोद्ग्रीवसारङ्गशृङ्गो ल्लिखितशशिसुधाम्भःशाद्वलारामरम्याम् । २४३२२ सुरपतिगजगण्डस्रंसिदानाम्बुधारा प्रसवसुरभिमाशां वासवीयां नमामि ॥ २४३३१ अमरीमुखसीधुमाधुरीणां लहरी काचन चातुरी कलानाम् । २४३३२ तरलीकुरुते मनो मदीयं मुरलीनादपरंपरा मुरारेः ॥ २४३४१ अमरुककवित्वडमरुक नादेन विनुह्नुता न संचरति । २४३४२ शृङ्गारभणितिरन्या धन्यानां श्रवणविवरेषु ॥ २४३५१ अमरैरमृतं न पीतमब्धेर्न च हालाहलमुल्बणं हरेण । २४३५२ विधिना निहितं खलस्य वाचि द्वयमेतद्बहिरेकमन्तरन्यत् ॥ २४३६१ अमरैर्गतं मधुकरैश्चलितं प्रवरैः प्रयातमपि पद्मदृशाम् । २४३६२ विभवे गते सकलमेव गतं ध्रुवमेकमञ्चति यशः सरसः ॥ २४३७१ अमर्त्याः सन्तु मर्त्या वा चेतनाः सन्त्वचेतनाः । २४३७२ दानमेव पुरस्कृत्य स्तूयन्ते भुवनैस्त्रिभिः ॥ २४३८१ अमर्षिणा कृत्यमिव क्षमाश्रयं मदोद्धतेनेव हितं प्रियं वचः । २४३८२ बलीयसा तद्विधिनेव पौरुषं बलं निरस्तं न रराज जिष्णुना ॥ २४३९१ अमर्षोपगृहीतानां मन्युसंतप्तचेतसाम् । २४३९२ परस्परापकारेण पुंसां भवति विग्रहः ॥ २४४०१ अमलमृणालकाण्डकमनीयकपोलरुचेस्तरलसलीलनीलनलिनप्रतिफुल्लदृशः । २४४०२ विकसदशोकशोणकरकान्तिभृतः सुतनोर्मदलुलितानि हन्त ललितानि हरन्ति मनः ॥ २४४११ अमलात्मसु प्रतिफलन्नभितस्तरुणीकपोलफलकेषु मुहुः । २४४१२ विससार सान्द्रतरमिन्दुरुचामधिकावभासितदिशां निकरः ॥ २४४२१ अमलीमसमच्छिद्रमक्रौर्यमतिसुन्दरम् । २४४२२ अदेयमप्रतिग्राह्यमहो ज्ञानं महाधनम् ॥ २४४३१ अमात्यः शूर एव स्याद्युद्धसंपन्न एव च । २४४३२ तस्मादपि भयं राज्ञः पश्य राज्यस्य योजनम् ॥ २४४४१ अमात्यराष्ट्रदुर्गाणि कोशो दण्डश्च पञ्चमः । २४४४२ एताः प्रकृतयस्तज्ज्ञैर्विजिगीषोरुदाहृताः ॥ २४४५१ अमात्याद्याः प्रकृतयो मित्रान्ता राज्यमुच्यते । २४४५२ अशेषराज्यव्यसनात्पार्थिवव्यसनं गुरु ॥ २४४६१ अमात्ये दण्ड आयत्तो दण्डे वैनयिकी क्रिया । २४४६२ नृपतौ कोषराष्ट्रे तु दूते संधिविपर्ययौ ॥ २४४७१ अमात्यैः कामवृत्तो हि राजा कापथमाश्रितः । २४४७२ निग्राह्यः सर्वथा सद्भिर्न निग्राह्यो निगृह्यसे ॥ २४४८१ अमात्यो युवराजश्च भुजावेतौ महीपतेः । २४४८२ मन्त्री नेत्रं हि तद्भिन्न एतस्मिन्नपि तद्वधः ॥ २४४९१ अमात्सर्यं बुधाः प्राहुर्दानं धर्मे च संयमम् । २४४९२ अवस्थितेन नित्यं च सत्येनामत्सरी भवेत् ॥ २४५०१ अमानितं हि युध्येत कृतमानार्थसंग्रहम् । २४५०२ न विमानिमत्यर्थं प्रदीप्तक्रोधपावकम् ॥ २४५११ अमानुषं सत्त्वमन्तर्योगिनं प्रविशेद्यदि । २४५१२ वाय्वग्निधारणा चैनं देहसंस्थं विनिर्दहेत् ॥ २४५२१ अमानेनापि भवता दानमानादिभिर्गुणैः । २४५२२ आश्रितः सर्व एवायं समानः क्रियते जनः ॥ २४५३१ अमाययैव वर्तेत न कथंचन मायया । २४५३२ बुध्येतारिप्रयुक्तां च मायां नित्यं सुसंवृतः ॥ २४५४१ अमावास्यामष्टमीं च पौर्णमासीं चतुर्दशीम् । २४५४२ ब्रह्मचारी भवेन्नित्यमप्यृतौ स्नातको द्विजः ॥ २४५५१ अमितं मधु तत्कथा मम श्रवणप्राघुणकीकृता जनैः । २४५५२ मदनानलबोधने भवेत्खग धाय्या धिगधैर्यधारिणः ॥ २४५६१ अमितः समितः प्राप्तैरुत्कर्षैर्हर्षद प्रभो । २४५६२ अहितः सहितः साधुयशोभिरसतामसि ॥ २४५७१ अमितगुणोऽपि पदार्थो दोषेणैकेन निन्दितो भवति । २४५७२ निखिलरसायनमहितो गन्धेनोग्रेण लशुन इव ॥ २४५८१ अमितद्युतिराकरात्प्रसूतिः परिशुद्धा च महामणेर्विशेषः । २४५८२ मकुटे चरणाङ्गुलीयके वा विनिवेशः पुनरस्य शिल्पितन्त्रम् ॥ २४५९१ अमित्रं कुरुते मित्रं मित्रं द्वेष्टि हिनस्ति च । २४५९२ कर्म चारभते दुष्टं तमाहुर्मूढचेतसम् ॥ २४६०१ अमित्रं कुरुते मित्रं मित्रं द्वेष्टि हिनस्ति च । २४६०२ शुभं वेत्त्यशुभं पापं भद्रं दैवहतो नरः ॥ २४६११ अमित्रं कुरुते मित्रं मित्रं द्वेष्टि हिनस्ति वः । २४६१२ मित्राणि तस्य नश्यन्ति अमित्रं नष्टमेव च ॥ २४६२१ अमित्रं नैव मुञ्चेत ब्रुवन्तं करुणान्यपि । २४६२२ दुःखं तत्र न कुर्वीत हन्यात्पूर्वापकारिणम् ॥ २४६३१ अमित्रमपि चेद्दीनं शरणैषिणमागतम् । २४६३२ व्यसने योऽनुगृह्णाति स वै पुरुषसत्तमः ॥ २४६४१ अमित्रप्रमिता ह्येता गतश्रद्धाः सुदारुणः । २४६४२ मूलप्रवादेन विषं प्रयच्छन्ति जिघांसवः ॥ २४६५१ अमित्रव्यसनान्मित्रमुत्थितं यद्विरज्यति । २४६५२ अरिव्यसनसिद्ध्या तच्छत्रुणैव प्रसिध्यति ॥ २४६६१ अमित्राणां वधे युक्तो मित्राणां संग्रहे रतः । २४६६२ त्रिवर्गफलभोक्ता तु राजा धर्मेण युज्यते ॥ २४६७१ अमित्रादुन्नतिं प्राप्य नोन्नतोऽस्मीति विश्वसेत् । २४६७२ तस्मात्प्राप्योन्नतिं नश्येत्प्रावार इव कीटकः ॥ २४६८१ अमित्रानपि कुर्वीत मित्रान्युपचयावहान् । २४६८२ अहिते वर्तमानानि मित्राण्यपि परित्यजेत् ॥ २४६९१ अमित्रे विश्वासः श्वपचकरके सौमिकरसः कपाले गङ्गाम्भः खलपरिषदङ्के सुजनता । २४६९२ परिक्षीणाचारे श्रुतमनुपनीते च निगमः स्वतःसिद्धां शुद्धिं त्यजति विपरीतं च फलति ॥ २४७०१ अमित्रो न विमोक्तव्यः कृपणं बह्वपि ब्रुवन् । २४७०२ कृपा तस्मिन्न कर्तव्या हन्यादेवापकारिणम् ॥ २४७११ अमित्रो मित्रतां याति मित्रं चापि प्रदुष्यति । २४७१२ सामर्थ्ययोगात्कार्याणां तद्गत्या हि सदा गतिः ॥ २४७२१ अमी कारागारे निविडनलिनीनालनिगडैर्निबध्यन्तां हंसाः प्रथमविसकन्दाङ्कुरभिदः । २४७२२ नवे वासन्तीनामुदयिनि वने गर्भकलिका च्छिदो निर्धार्यन्तां परभृतयुवानो मदकलाः ॥ २४७३१ अमी तटसमीपनिर्झरतरङ्गरिङ्गत्पयो जडीकृतपटीरभूरुहकुटीरसंचारिणः । २४७३२ मनो विधुरयन्ति मे मलयमेखलामेदुराः दुरासदवनप्रियप्रियतमारुता मारुताः ॥ २४७४१ अमी तिलाः तैलिक नूनमेतां स्नेहादवस्थां भवतोपनीताः । २४७४२ द्वेषोऽभविष्यद्यदमीषु नूनं तदा न जाने किमिवाकरिष्यः ॥ २४७५१ अमी पानकरम्भाभाः सप्तापि जलराशयः । २४७५२ त्वद्यशोराज हंसस्य पञ्जरं भुवनत्रयम् ॥ २४७६१ अमी पुरस्थाः सकलाः सुनिद्रिता न नूपुरं मुञ्च सुखेन यास्यसि । २४७६२ व्रजत्यपि श्रीपतिरङ्घ्रिमाश्रितं हरे तवाख्यातिरियं भविष्यति ॥ २४७७१ अमी पृथुस्तम्बभृतः पिशङ्गतां गता विपाकेन फलस्य शालयः । २४७७२ विकासि वप्राम्भसि गन्धसूचितं नमन्ति निघ्रातुमिवास्यतोत्पलम् ॥ २४७८१ अमीभिः संसिक्तेस्तव किमु फलं वारिदघटे यदेतेऽपेक्षन्ते सलिलमवटेभ्योऽपि तरवः । २४७८२ अयं युक्तो व्यक्तं ननु सुखयितुं चातकशिशुर्यदेष ग्रीष्मेऽपि स्पृहयति न पाथस्त्वदपरान् ॥ २४७९१ अमीभिराकण्ठमभोजि तद्गृहे तुषारधारामृदितेव शकरा । २४७९२ हयद्विषद्वष्कयणीपयः सुतं सुधाह्रदात्पङ्कमिवोद्धृतं दधि ॥ २४८०१ अमी व्यर्थारम्भा दुरधिगमभूभृत्परिसरे विषक्ता लक्ष्यन्ते वयमिव हताशा जलधराः । २४८०२ ममेवान्तश्चेष्टाविफलविपुलाकारविभवाः स्वभूमौ यान्तीमाः परिणतिमसंख्याश्च सरितः ॥ २४८११ अमी शिरीषप्रसवावतंसाः प्रभ्रंशिनो वारिविहारिणीनाम् । २४८१२ पारिप्लवाः स्रोतसि निम्नगायाः शैवाललोलांश्छलयन्ति मीनान् ॥ २४८२१ अमीषां जन्तूनां कतिपयनिमेषस्थितिजुषां वियोगे धीराणां क इह परितापस्य विषयः । २४८२२ क्षणादुत्पद्यन्ते विलयमपि यान्ति क्षणममी न केऽपि स्थातारः सुरगिरिपयोधिप्रभृतयः ॥ २४८३१ अमीषां प्राणानां तुलितबिसिनीपत्रपयसां कृते किं नास्माभिर्विगलितविवेकैर्व्यवसितम् । २४८३२ यदाढ्यानामग्रे द्रविणमदनिःसंज्ञमनसां कृतं वीतव्रीडैर्निजगुणकथापातकमपि ॥ २४८४१ अमीषां मञ्जुश्रीरुचिरवदनश्रीकृतरुचां श्रुतं नो नामापि क्व नु खलु हिमांशुप्रकृतयः । २४८४२ ममाभ्यर्णे धार्ष्ट्याच्चरति पुनरिन्दीवरमिति क्रुधेवेदं प्रान्तारुणमवतु वो लोचनयुगम् ॥ २४८५१ अमीषां मण्डलाभोगः स्तनानामेव शोभते । २४८५२ येषामुपेत्य सोत्कम्पा राजानोऽपि करप्रदाः ॥ २४८६१ अमीषां मोहाद्वा धरणिधरचूडाञ्चलभुवामभाग्याद्वा कैश्चिन्मरकतमणिश्चेन्न गणितः । २४८६२ तथासौ रथ्यायामपि निपतितः किं न कुरुते समुन्मीलन्नीलद्युतिलहरिलिप्ता इव दिशः ॥ २४८७१ अमीषामामोदप्रणयसुभगं संगतमभूत्प्रसूनैरुन्निद्रैः सह बहुभिरेव प्रतिवनम् । २४८७२ उदन्या न क्वापि व्यरमदरविन्दे परममी पिबन्ति स्वच्छन्दं रसमुदरपूरं मधुलिहः ॥ २४८८१ अमीषामारूढप्रसवविवराणां मधुलिहां ध्वनिः पान्थस्त्रीणां प्रसरति वियोगज्वर इव । २४८८२ द्रुमालीनां यूनोर्मन इव सरागं किसलयं परागः पुष्पाणां पतति मदनस्येव विशिखः ॥ २४८९१ अमीषामुष्णांशोः किरणनिकराणां परिचयात्सरस्तीक्ष्णं माभूस्तव किल निसर्गः शिशिरिमा । २४८९२ दुरात्मानो ह्येते कतिपयपयोबिन्दुरसिकान्निरस्यन्तः पान्थांस्त्वयि किमपि शोषं विदधति ॥ २४९०१ अमी समुद्धूतसरोजरेणुना हृता हृतासारकणेन वायुना । २४९०२ उपागमे दुश्चरिता इवापदां गतिं न निश्चेतुमलं शिलीमुखाः ॥ २४९११ अमी हि वस्त्रान्तनिरुद्धवक्त्राः प्रयान्ति मे दूरतरं वयस्याः । २४९१२ परोऽपि बन्धुः सुखसंस्थितस्य मित्रं न कश्चिद्विषमस्थितस्य ॥ २४९२१ अमी हि वृक्षाः फलपुष्पशोभिताः कठोरनिष्पन्दलतोपवेष्टिताः । २४९२२ नृपाज्ञया रक्षिजनेन पालिता नराः सदारा इव यान्ति निर्वृतिम् ॥ २४९३१ अमी हेलोन्मेषव्यसनिषु पलाशेषु परितः पिबन्ति स्वच्छन्दं मधु मधुलिहो माद्यति जनः । २४९३२ अयं च प्रत्यग्रं दशति सहकारं परभृतो यदीदं मर्मान्तर्विदलति क एष व्यतिकरः ॥ २४९४१ अमुं कालक्षेपं त्यज जलद गम्भीरमधुरैः किमेभिर्निर्घोषैः सृज झटिति झात्कारि सलिलम् । २४९४२ अये पश्यावस्थामकरुणसमीरव्यतिकर स्फुरद्दावज्वालावलिजटिलमूर्तेर्विटपिनः ॥ २४९५१ अमुं पुरः पश्यसि देवदारुं पुत्रीकृतोऽसौ वृषभध्वजेन । २४९५२ यो हेमकुम्भस्तननिःसृतानां स्कन्दस्य मातुः पयसां रसज्ञः ॥ २४९६१ अमुं सहासप्रहितेक्षणानि व्याजार्धसंदर्शितमेखलानि । २४९६२ नालं विकर्तुं जनितेन्द्रशङ्कं सुराङ्गनाविभ्रमचेष्टितानि ॥ २४९७१ अमुक्तां भूषयन्तु स्वां तनुं संसारसिन्धुगैः । २४९७२ मणिकर्णी ताम्रपर्णी मुक्तिमुक्ताफलैर्जनाः ॥ २४९८१ अमुद्रकुमुदत्विषः स्फुरितफेनलक्ष्मीस्पृशो मरालकुलविभ्रमाः शफरफाललीलाभृतः । २४९८२ जयन्ति गिरिजापतेस्तरलमौलिमन्दाकिनी तरङ्गचयचुम्बिनस्तुहिनदीधितेरंशवः ॥ २४९९१ अमुद्रोऽपि वरं कूपः समुद्रेणापि तेन किम् । २४९९२ सुस्वादु सलिलं यत्र पीयते पथिकैः पथि ॥ २५००१ अमुना मरुकूपेन के के नाम न वञ्चिताः । २५००२ रुदत्पथिकनेत्राम्बुपिच्छिलप्रान्तभूमिना ॥ २५०११ अमुना यमुनाजलकेलिकृता सहसा तरसा परिरभ्य भृता । २५०१२ हरिणा हरिणी मृगनेत्रवती नवयौवनयौवनभारवती ॥ २५०२१ अमुनैव कषायितस्तनी सुभगेन प्रियगात्रभस्मना । २५०२२ नवपल्लवसंस्तरे यथा रचयिष्यामि तनुं विभावसौ ॥ २५०३१ अमुनैव पथागतागतं कृतवानद्य मनोहरो हरिः । २५०३२ सखि दुर्जनभीतया मया हतया हन्त चिरं न वीक्षितः ॥ २५०४१ अमुष्मिन्नारामे तरुभिरभिरामे विटपिनः स्फुटं नृत्यद्भृङ्गी विविधनवसंगीतकलनात् । २५०४२ परानन्दैः पूर्णाः क इव तव वर्णावलिपद क्रमश्रोता वेत्ता द्विजवर शुक श्राम्यसि कुतः ॥ २५०५१ अमुष्मिन्नुद्यानद्रुमकुहरनीरन्ध्रभरिते तमःखण्डे पिण्डीकृतबहलकालायसघने । २५०५२ यतामद्यास्माकं कथमपि पुरोन्यस्तचरणं निमेषेऽप्युन्मेषे नहि नहि विशेषो नयनयोः ॥ २५०६१ अमुष्मिन्नुद्याने विहगखल एष प्रतिकलं विलोलः काकोलः क्वणति खलु यावत्कटुतरम् । २५०६२ सखे तावत्कीर द्रढय हृदि वाचं च सकलां न मौनेन न्यूनो भवति गुणभाजां गुणगणः ॥ २५०७१ अमुष्मिन् पञ्चेषोस्त्रिभुवनजिगीषोः सहचरे मुखं रात्रेरत्रेस्तनुभुवि रहश्चुम्बति सति । २५०७२ ज्वलन्तीर्ष्यारोषोदयमयतयेवोषधिलताः पतद्भृङ्गीभङ्ग्या दधति कुमुदिन्यः कलुषताम् ॥ २५०८१ अमुष्मिन् संनद्धे जलमुचि समभ्यस्य कतिचित्ककारान् पर्यन्तद्विगुणमतरेफप्रसविनः । २५०८२ स माद्यन्दात्यूहश्चलविपुलकण्ठः प्रसरति क्रमोदञ्चत्तारः क्रमवशनमन्मन्दमधुरः ॥ २५०९१ अमुष्मिन् संसारे परिकलितसारेतरतया तदा विद्योत्कर्षः परिणतिमुपैति श्रुतिविदाम् । २५०९२ यदा मन्दाकिन्या मधुरवमरालीकलकल प्रणालीवाचाले परिसरतटे यान्ति दिवसाः ॥ २५१०१ अमुष्मिंल्लावाण्यामृतसरसि नूनं मृगदृशः स्मरः शर्वप्लुष्टः पृथुजघनभागे निपतितः । २५१०२ यदङ्गाङ्गाराणां प्रथमपिशुना नाभिकुहरे शिखा धूमस्येयं परिणमति रोमावलिवपुः ॥ २५१११ अमुष्मै चौराय प्रतिनिहतमृत्युप्रतिभिये प्रभुः प्रीतः प्रादादुपरितनपादद्वयकृते । २५११२ सुवर्णानां कोटीर्दश दशनकोटिक्षतगिरीन् गजेन्द्रानप्यष्टौ मदमुदितकूजन्मधुलिहः ॥ २५१२१ अमुष्य दोर्भ्यामरिदुर्गलुण्ठने ध्रुवं गृहीतार्गलदीर्घपीनता । २५१२२ उरःश्रिया तत्र च गोपुरस्फुरत्कपाटदुर्धर्षतिरःप्रसारिता ॥ २५१३१ अमुष्य धीरस्य जयाय साहसी तदा खलु ज्यां विशिखैः सनाथयन् । २५१३२ निमज्जयामास यशांसि संशये स्मरस्त्रिलोकीविजयार्जितान्यपि ॥ २५१४१ अमुष्य मुषिता लक्ष्मीश्चक्षुषेति न नूतनम् । २५१४२ न वेद्मि कथयत्यस्याः कर्णे लग्नं किमुत्पलम् ॥ २५१५१ अमुष्य विद्या रसनाग्रनर्तकी त्रयीव नीताङ्गगुणेन विस्तरम् । २५१५२ अगाहताष्टादशतां जिगीषया नवद्वयद्वीपपृथग्जयश्रियाम् ॥ २५१६१ अमुष्यां संक्रान्तौ तव तरुणि तारुण्यतरणे स्मरो दाता देवस्त्रिवलितटिनीतीरनिकटे । २५१६२ अमू ते वक्षोजौ सखि सुघटितौ हाटकघटौ महादानं कस्मै वद भवतु सारङ्गनयने ॥ २५१७१ अमुष्या लावण्यं मृदुलमृदुलानप्यवयवान्मनोलौल्यं धातुः करकठिनतां मे विमृशति । २५१७२ पदं चित्ते धत्ते मतिरिति पुरा पङ्कजभुवा ध्रुवं कल्याणीयं कलितसुकृतैरेव रचिता ॥ २५१८१ अमुष्योर्वीभर्त्तुः प्रसृमरचमूसिन्धुरभवैरवैमि प्रारब्धे वमथुभिरवश्यायसमये । २५१८२ न कम्पन्तामन्तः प्रतिनृपभटा म्लायतु न तद्वधूवक्त्राम्भोजं भवतु न स तेषां कुदिवसः ॥ २५१९१ अमूनि गच्छन्ति युगानि न क्षणः कियत्सहिष्ये न हि मृत्युरस्ति मे । २५१९२ स मां न कान्तः स्फुटमन्तरुज्झिता न तं मनस्तच्च न कायवायवः ॥ २५२०१ अमूर्खो यो मनुष्याणां मन्युसंतप्तचेतसाम् । २५२०२ परस्परोपकारेण पुंसां भवति विग्रहः ॥ २५२११ अमूर्हि भित्त्वा जलदान्तराणि पङ्कान्तराणीव मृणालसूच्यः । २५२१२ पतन्ति चन्द्रव्यसनाद्विमुक्ता दिवोऽश्रुधारा इव वारिधाराः ॥ २५२२१ अमूल्यस्य मम स्वर्णतुलाकोटिद्वयं कियत् । २५२२२ इति कोपादिवाताम्रं पादयुग्मं मृगीदृशः ॥ २५२३१ अमृतं किरति हिमांशुर्विषमेव फणी समुद्गिरति । २५२३२ गुणमेव वक्ति साधुर्दोषमसाधुः प्रकाशयति ॥ २५२४१ अमृतं चैव मृत्युश्च द्वयं देहे प्रतिष्ठितम् । २५२४२ मृत्युमापद्यते मोहात्सत्येनापद्यतेऽमृतम् ॥ २५२५१ अमृतं तदधरबिम्बे वचनेष्वमृतं विलोकनेऽप्यमृतम् । २५२५२ अमृतभृतौ कुचकुम्भौ सत्यं सा सृष्टिरपरैव ॥ २५२६१ अमृतं दुर्लभं न् णां देवानामुदकं तथा । २५२६२ पित्णां दुर्लभः पुत्रस्तक्रं शक्रस्य दुर्लभम् ॥ २५२७१ अमृतं नाम यत्सन्तो मन्त्रजिह्वेषु जुह्वति । २५२७२ शोभैव मन्दरक्षुब्धक्षुभिताम्भोधिवर्णना ॥ २५२८१ अमृतं भुज्यते विद्ये भवतीमाश्रितैः परम् । २५२८२ अन्ये तु बत दूयन्ते संसरन्त इतस्ततः ॥ २५२९१ अमृतं शिशिरे वह्निरमृतं क्षीरभोजनम् । २५२९२ अमृतं गुणवद्भार्या अमृतं बालभाषितम् ॥ २५३०१ अमृतं शिशिरे वह्निरमृतं प्रियदर्शनम् । २५३०२ अमृतं राजसंमानममृतं क्षीरभोजनम् ॥ २५३११ अमृतं शिशिरे वह्निरमृतं बालभाषणम् । २५३१२ अमृतं स्वप्रिया भार्या ह्यमृतं स्वामिगौरवम् ॥ २५३२१ अमृतं शिशिरे वह्निरमृतं स्वामिगौरम् । २५३२२ भार्यामृतं गुणवती धारोष्णममृतं पयः ॥ २५३३१ अमृतं सद्गुणा भार्या अमृतं बालभाषितम् । २५३३२ अमृतं राजसंमानममृतं मानभोजनम् ॥ २५३४१ अमृतजलधेः पायं पायं पयांसि पयोधरः किरति करकास्ताराकारा यदि स्फटिकावनौ । २५३४२ तदिह तुलनामानीयन्ते क्षणं कठिनाः पुनः सततममृतस्यन्दोद्गारा गिरः प्रतिभावताम् ॥ २५३५१ अमृतद्रवमाधुरीधुरीणां गिरमाकर्ण्य कुरङ्गलोचनायाः । २५३५२ मुहुरभ्यसनं कषायकण्ठी कलकण्ठी कुरुते कुहूरुतेन ॥ २५३६१ अमृतद्रवैर्विदधदब्जदृशामपमार्गमोषधिपतिः स्म करैः । २५३६२ परितो विसर्पि परितापि भृशं वपुषोऽवतारयति मानविषम् ॥ २५३७१ अमृतनिधानं रुचिरं संतापनिवर्तते सदा निरतम् । २५३७२ चन्द्रमुखं तव सुन्दरि सुस्मितभासा विकासते परितः ॥ २५३८१ अमृतमधुरैः काञ्चीनादैः कृताभयडिण्डिमे त्रिवलिलहरीलावण्याम्भःकणोत्करकर्बुरे । २५३८२ विषमनयनज्वालाजालावलीढपराक्रमो लुठति मदनस्तन्वङ्गीनां नितम्बशिलातले ॥ २५३९१ अमृतममृतं कः संदेहो मधून्यपि नान्यथा मधुरमधिकं चूतस्यापि प्रसन्नरसं फलम् । २५३९२ सकृदपि पुनर्मध्यस्थः सन् रसान्तरविज्जनो वदतु यदिहान्यत्स्वादु स्यात्प्रियादशनच्छदात् ॥ २५४०१ अमृतममृतं चन्द्रं चन्द्रं रतिं च रतिं तथा प्रथितमतयः कामं ब्रूयुर्मधूनि मधून्यपि । २५४०२ यदि न सुभगास्पर्शामोदं विना प्रमुदे ततः सकलमकलं तेषां व्यूहं ब्रवीमि पुनः प्रिये ॥ २५४११ अमृतममृतं चन्द्रश्चन्द्रस्तथाम्बुजमम्बुजं रतिरपि रतिः कामः कामो मधूनि मधून्यपि । २५४१२ इति न भजते वस्तु प्रायः परस्परसंकरं तदियमबला धत्ते लक्ष्मीं कथं सकलात्मिकाम् ॥ २५४२१ अमृतमयमनङ्गक्ष्मारुहस्यालवालं मृतदिवसकपालं कालकापालिकस्य । २५४२२ जयति मकरकेतोः शाणचक्रं शराणाममरपुरपुरन्ध्रीदर्पणः श्वेतभानुः ॥ २५४३१ अमृतरसविसरवितरण मरणोत्तारितसुरे सति पयोधौ । २५४३२ कस्य स्फुरन्ति हृदये ग्रीष्मतडाका भुवि वराकाः ॥ २५४४१ अमृतरससारभूतः सकलकलो मकरकेतुसर्वस्वम् । २५४४२ अखिलजननयनसुखकृत्कथमिन्दुर्वासरेऽभ्युदितः ॥ २५४५१ अमृतवचनलीलाविभ्रमैरन्नपानं रचय चतुर कीर भ्रान्तचित्तेषु तेषु । २५४५२ अकलितपरसेवातापपापः पिकोऽसौ भजतु विपिनवाटीमेष पीयूषकण्ठः ॥ २५४६१ अमृतसिक्तमिवाङ्गमिदं यदि भवति तन्वि तवाद्भुतवीक्षितैः । २५४६२ अधरमिन्दुकरादपि शुभ्रयन्त्यरुणयन्त्यरुणादपि किं दृशम् ॥ २५४७१ अमृतस्यन्दिकिरणश्चन्द्रमा नामतो मतः । २५४७२ अन्य एवायमर्थात्मा विषनिष्यन्दिदीधितिः ॥ २५४८१ अमृतस्यन्दिनं कश्चित्कृष्णमेघं द्विजः स्मरन् । २५४८२ उदन्यया न वेशन्तमुदन्वन्तं च वीक्षते ॥ २५४९१ अमृतस्य प्रवाहैः किं कायक्षालनसंभवैः । २५४९२ चिरान्मित्रपरिष्वङ्गो योऽसौ मूल्यविवर्जितः ॥ २५५०१ अमृतस्येव कुण्डानि सुखानामिव राशयः । २५५०२ रतेरिव निधानानि योषितः केन निर्मिताः ॥ २५५११ अमृतस्येव तृप्येत अपमानस्य योगवित् । २५५१२ विषवच्च जुगुप्सेत संमानस्य सदा द्विजः ॥ २५५२१ अमृतस्येव संतृप्येदवमानस्य वै द्विजः । २५५२२ सुखं ह्यवमतः शेते योऽवमन्ता स नश्यति ॥ २५५३१ अमृतांशोः किरणेभ्योऽजायत वृद्धिर्महोदधेरुदरे । २५५३२ कथयन्ति हारमणयो हृदि तापमुषः स्पृशन्तोऽपि ॥ २५५४१ अमृतात्मनि पद्मानां द्वेष्टरि स्निग्धतारके । २५५४२ मुखेन्दौ तव सत्यस्मिनपरेण किमिन्दुना ॥ २५५५१ अमृतादमृतं न तावकादपरं यत्त्रिपुरारिरादरात् । २५५५२ अवलम्ब्य शिरःस्थलेन तद्धृतहालाहाल एष जीवति ॥ २५५६१ अमृताध्मातजीमूतस्निग्धसंहननस्य ते । २५५६२ परिष्वङ्गीय वात्सल्यादयमुत्कण्ठते जनः ॥ २५५७१ अमृताप्यायिनां न् णां संतोषो नैव जायते । २५५७२ गावस्तृणमिवारण्ये प्रार्थयन्ति नवं नवम् ॥ २५५८१ अमृतायतामिति वदेत्पीते भुक्ते क्षुते च शतं जीव । २५५८२ छोटिकया सह जृम्भा समये स्यातां चिरायुरानन्दौ ॥ २५५९१ अमृता विगतप्राणा सान्तः शल्याकृतव्रणा । २५५९२ अबद्धा निश्चलेवास्ते कूटसंस्थे मृगे मृगी ॥ २५६०१ अमृतोत्प्रेक्षणे चारुरशेषजनसज्जनः । २५६०२ कविर्गरुडवन्मान्य इन्द्रवज्रादिवृत्तकृत् ॥ २५६११ अमृतोन्मथितैः सुवर्णचूर्णैर्मृदमुत्पाद्य निधाय नाभिचक्रे । २५६१२ अकरोन्नवरोमराजियष्ट्या कुचकुम्भौ कुसुमेषुकुम्भकारः ॥ २५६२१ अमेध्यपूर्णे कृमिजालसंकुले स्वभावदुर्गन्धिनि शौचवर्जिते । २५६२२ कलेवरे मूत्रपुरीषभाजने रमन्ति मूढा विरमन्ति पण्डिताः ॥ २५६३१ अमेयो मितलोकस्त्वमनर्थी प्रार्थनावहः । २५६३२ अजितो जिष्णुरत्यन्तमव्यक्तो व्यक्तकारणम् ॥ २५६४१ अमोघक्रोधहर्षस्य स्वयं कृत्यान्ववेक्षिणः । २५६४२ आत्मप्रत्ययकोशस्य वसुधेयं वसुंधरा ॥ २५६५१ अमोघा वासरे विद्युदमोघं निशि गर्जितम् । २५६५२ अमोघा मुनीनां वाणी अमोघं देवदर्शनम् ॥ २५६६१ अमौक्तिकमसौवर्णं ब्राह्मणानां विभूषणम् । २५६६२ देवतानां पित्णां च भागो येन प्रदीयते ॥ २५६७१ अम्बरं विनयतः प्रियपाणेर्योषितश्च करयोः कलहस्य । २५६७२ वारणामिव विधातुमभीक्ष्णं कक्ष्यया च वलयैश्च शिशिञ्जे ॥ २५६८१ अम्बरं स्तिमितमम्बुधारया व्यक्त एष परितः पयोधरः । २५६८२ प्रावृषा किमपि लज्जमानया मीलिते रविविधूविलोचने ॥ २५६९१ अम्बरमनूरुलङ्घ्यं वसुंधरा सापि वामनैकपदा । २५६९२ अब्धिरपि पोतलङ्घ्यः सतां मनः केन तुल्यं स्यात् ॥ २५७०१ अम्बरमपनय मुग्धे व्रजतु विकाशं दिगम्बरता । २५७०२ हारावलिसुरतटिनी नखशशिमण्डलस्य कुचशम्भोः ॥ २५७११ अम्बरमम्बुनि पत्रमरातिः पीतमहीनगणस्य ददाह । २५७१२ यस्य वधूस्तनयं गृहमब्जा पातु स वो हरलोचनवह्निः ॥ २५७२१ अम्बरमेष रमण्यै यामिन्यै वासरः प्रेयान् । २५७२२ अधिकं ददौ निजाङ्कादथ संकुचितः स्वयं तस्थौ ॥ २५७३१ अम्बरविपिनमिदानीं तिमिरवराहोऽवगाहते जलधेः । २५७३२ रोमसु यदस्य लग्नास्तारकजलबिन्दवो भान्ति ॥ २५७४१ अम्बरान्तमवलम्बितुकाममन्ध्यया समभिवीक्ष्य तु कामम् । २५७४२ अन्धकारमथ गम्य तनूनं लज्जयेव निरगम्यत नूनम् ॥ २५७५१ अम्बरेऽम्बुभरलम्बिपयोदे मत्तबर्हिरुचिरेऽद्रिनितम्बे । २५७५२ पुष्पधामनि कदम्बकदम्बे का गतिः पथिक कालविलम्बे ॥ २५७६१ अम्ब श्राम्यसि तिष्ठ गोरसमहं मथ्नामि मन्थानकं प्रालम्ब्य स्थितमीश्वरं सरभसं दीनाननो वासुकिः । २५७६२ सासूयं कमलालया सुरगणः सानन्दमुद्यद्भयं राहुः प्रैक्षत यं स वोऽस्तु शिवदो गोपालबालो हरिः ॥ २५७७१ अम्बा कुप्यति तात मूर्ध्नि विधृता गङ्गेयमुत्सृज्यतां विद्वन् षण्मुख का गतिर्मम चिरं मूर्ध्नि स्थिताया वद । २५७७२ कोपावेशवशादशेषवदनैः प्रत्युत्तरं दत्तवानम्भोधिर्जलधिः पयोधिरुदधिर्वारां निधिर्वारिधिः ॥ २५७८१ अम्बा तुष्यति न मया न स्नुषया सापि नाम्बया न मया । २५७८२ अहमपि न तया न तया वद राजन् कस्य दोषोऽयम् ॥ २५७९१ अम्बामथार्घजलपात्रभृतं निरीक्ष्य दूरादपासरदसौ जनता विहस्ता । २५७९२ पूर्णादिवान्धतमसानि तुषारकान्तेरार्यात्पृथग्जनशतानि हि संभ्रमन्ति ॥ २५८०१ अम्बायाश्च पितुश्च सद्गुणगणो यस्मिन्नभिव्यज्यते तस्मिन् स्वप्रतिबिम्बितेव निखिला सैवाकृतिः सा द्युतिः । २५८०२ सा वाणि विनयः स एव सहजः पुण्यानुभावः स च श्लाघायाः सदनं सुखस्य वसतिस्तेनैव पुत्री पिता ॥ २५८११ अम्बा येन सरस्वती सुतवती तस्यार्पयन्ती रसान्नानाचाटुमुखी स दुर्लडितवान् खेलाभिरुच्छृङ्खलः । २५८१२ जिह्वादुर्व्यसनैरुपद्रवरुजः कुर्वन्ति ये दुःसुतां तान् दृष्ट्वार्थमितस्ततो निखनति स्वं निःस्वमातन्वती ॥ २५८२१ अम्बा शेतेऽत्र वृद्धा परिणतवयसामग्रणीरत्र तातो निःशेषागारकर्मश्रमशिथिलतनुः कुम्भदासी तथेह । २५८२२ अस्मिन् पापाहमेका कतिपयदिवसप्रोषितप्राणनाथा पान्थायेत्थं युवत्या कथितमभिमतं व्याहृतिव्याजपूर्वम् ॥ २५८३१ अम्बुजमम्बुनि जातं नहि दृष्टं जातमम्बुजादम्बु । २५८३२ अधुना तद्विपरीतं चरणसरोजाद्विनिर्गता गङ्गा ॥ २५८४१ अम्बुजमम्बुनि मग्नं त्रासादाकाशमाश्रितश्चन्द्रः । २५८४२ सम्प्रति कः परिपन्थी यं प्रति कोपारुणं वदनम् ॥ २५८५१ अम्बुदः कृतपदो नभस्तले तोयपूरपरिपूरितोदधिः । २५८५२ गोष्पदस्य भरणेऽप्मशक्तिमानित्यसत्यमभिधीयते कथम् ॥ २५८६१ अम्बुधेरुदगमद्विधुभङ्ग्या नूनमौर्वशिखिभास्मनपिण्डः । २५८६२ यत्किलास्य घटते नहि तृप्तिः खण्डिताजनदृगम्बुसरिद्भिः ॥ २५८७१ अम्बेयं नेयमम्बा नहि खरकपिशं श्मश्रु तस्या मुखार्धे तातोऽयं नैष तातः स्तनमुरसि पितुर्दृष्टवान्नाहमत्र । २५८७२ केयं कोऽयं किमेतद्युवतिरथ पुमान् वस्तु किं स्यात्तृतीयं शंभोः संवीक्ष्य रूपादपसरति गुहः शङ्कितः पातु युष्मान् ॥ २५८८१ अम्भः कर्दमतामुपैति सहसा पङ्कद्रवः पांशुतां पांशुर्वारणकर्णतालपवनैर्दिक्प्रान्तनीहारताम् । २५८८२ निम्नत्वं गिरयः समं विषमतां शून्यं जनस्थानकं निर्याते त्वयि राज्यपाल भवति त्यक्तस्वभावं जगत् ॥ २५८९१ अम्भः कुम्भाम्भोरुह चामरभृङ्गारहेमरूप्याणि । २५८९२ फलताम्बूलवराम्बर मदिरामीनाज्यभोज्यानि ॥ २५९०१ अम्भःसंभृतिमन्थराम्बुदरवैः शालूरगर्जाभर प्रारब्धप्रियविप्रयुक्तयुवतीजीवग्रहे भीषणाः । २५९०२ विद्युद्दन्तुरितान्धकारपटला गाम्भीर्यबद्धारव स्थैर्योन्मूलनशक्तयः कथममी निर्यान्ति वर्षानिशाः ॥ २५९११ अम्भसः परिमाणेन उन्नतं कमलं भवेत् । २५९१२ स्वस्वामिना बलवता भृत्यो भवति गर्वितः ॥ २५९२१ अम्भसः प्रसृतीरष्टौ रवावनुदिते पिबेत् । २५९२२ वातपित्तकफान् हत्वा जीवेद्वर्षशतं सुखी ॥ २५९३१ अम्भसा भिद्यते सेतुस्तथा मन्त्रोऽप्यरक्षितः । २५९३२ पैशुन्याद्भिद्यते स्नेहो वाग्भिर्भिद्येत कातरः ॥ २५९४१ अम्भसा शममायाति मुष्टिमेयशिखः शिखी । २५९४२ प्रवृद्धोऽधःस्थितैः पश्चात्संतप्तैरेव दृश्यते ॥ २५९५१ अम्भसि तरणिसुतायाः स्तम्भिततरणिः स देवकीसूनुः । २५९५२ आतरविरहितगोप्याः कातरमुखमीक्षते स्मेरः ॥ २५९६१ अम्भस्तत्त्वं भूमितत्त्वं च वायोस्तत्त्वं तेजस्तत्त्वमाकाशतत्त्वम् । २५९६२ पञ्चैतानि प्राणवायुं मिलित्वा नाडीयुग्मे प्राणिनां संचरन्ति ॥ २५९७१ अम्भांसि जलजन्तूनां दुर्गं दुर्गनिवासिनाम् । २५९७२ स्वभूमिः श्वापदादीनां राज्ञां सैन्यं परं बलम् ॥ २५९८१ अम्भोजगर्भसुकुमारतनुस्तदासौ कण्ठग्रहे प्रथमरागघने विलीय । २५९८२ सद्यः पतन्मदनमार्गणरन्ध्रमार्गैर्मन्ये मम प्रियतमा हृदयं प्रविष्टा ॥ २५९९१ अम्भोजपत्रायतलोचनानामम्भोधिदीर्घास्विह दीर्घिकासु । २५९९२ समागतानां कुटिलैरपाङ्गैरनङ्गबाणैः प्रहता युवानः ॥ २६००१ अम्भोजप्रकरोऽथ केतककुलं कुन्दोत्करः कैरव व्रातो मल्लिगणोऽथ चम्पकचयो जातीगणो वाथवा । २६००२ नो चेदादरमातनोति पिक तत्खेदं वृथा मा कृथा यस्मात्क्वापि कदापि कोऽपि भविता यस्त्वद्गुणं ज्ञास्यति ॥ २६०११ अम्भोजाक्ष्याः पुरवनलता धाम्नि संकेतभाजश्चेतोनाथे चिरयति भृशं मोहनिद्रां गतायाः । २६०१२ स्वच्छं नाभिह्रदवलयितं कान्तरत्नांशुजालं तोयभ्रान्त्या पिबति हरिणी विस्मयं च प्रयाति । २६०२१ अम्भोजानि घनाघनव्यवहितोऽप्युल्लाघयत्यंशुमान् दूरस्थोऽपि पयोधरोऽतिशिशिरस्पर्शं करोत्यातपम् । २६०२२ शक्तिः काप्यपरिक्षतास्ति महतां स्वैरं दविष्ठान्यहो यन्माहात्म्यवशेन यान्ति घटनां कार्याणि निर्यन्त्रणाम् ॥ २६०३१ अम्भोजिनीवनविलासनिवासमेव हंसस्य हन्ति नितरां कुपितो विधाता । २६०३२ न त्वस्य दुग्धजलभेदविधौ प्रसिद्धां वैदग्घ्यकीर्तिमपहर्तुमसौ समर्थः ॥ २६०४१ अम्भोदस्तनितं निशम्य करिणां बृंहेति रंहोयुतस्सद्यस्त्यक्तमहीध्रकन्दरगृहः कौतूहली निर्गतः । २६०४२ एतस्मिन् क्षण एव चण्डमशनेराकर्ण्य शब्दं क्रुधा तं प्रत्युत्पतति स्वगर्जितजितं धीरो मृगाणां पतिः ॥ २६०५१ अम्भोधिः स्थलतां स्थलं जलधितां धूलीवलः शैलतां मेरुर्मृत्कणतां तृणं कुलिशतां वज्रं तृणक्लीबताम् । २६०५२ वह्निः शीतलतां हिमं दहनतामायाति यस्येच्छया लीलादुर्ललिताद्भुतव्यसनिने दैवाय तस्मै नमः ॥ २६०६१ अम्भोधिक्षिप्तमुक्तारुचिहरिचरणोद्गीर्णगङ्गाम्बुतुल्यं कालिन्दीफेनकान्तिस्फुरितफणधरोन्मुक्तनिर्मोकरोचिः । २६०६२ कर्णाटीकुन्तलान्तर्विगलितसुमनोदामरम्यं समन्ताच्छ्रीखण्डालेपलक्ष्मीमुपनयति यशो यस्य खड्गप्रसूतम् ॥ २६०७१ अम्भोधीनां तमालप्रभवकिसलयश्यामवेलावनानामा पारेभ्यश्चतुर्णां चटुलतिमिकुलक्षोभितान्तर्जलानाम् । २६०७२ मालेवाम्लानपुष्पा तव नृपतिशतैरुह्यते या शिरोभिः सा मय्येव स्खलन्ती कथयति विनयालंकृतं ते प्रभुत्वम् ॥ २६०८१ अम्भोधेरेव जाताः कति जगति न ते हन्त सन्तीह शङ्खा यान् संगृह्य भ्रमन्ति प्रतिभवनममी भिक्षवो जीवनाय । २६०८२ एकः श्रीपाञ्चजन्यो हरिहरकमलक्रोडहंसायमानो यस्याध्वानैरमानैरसुरवरवधूवर्गगर्भा गलन्ति ॥ २६०९१ अम्भोधेर्जलयन्त्रमन्दिरपरिस्पन्देऽपि निद्राणयोः श्रीनारायणयोर्घनं विघटयत्यूष्मा समालिङ्गनम् । २६०९२ किं चोत्तप्तवियत्कपालफलके कङ्कालशेषश्रियं चन्द्रं मर्मरयन्ति पर्पटमिव क्रूरा रवेरंशवः ॥ २६१०१ अम्भोधेर्वडवामुखानलझलाज्वालोपगूढान्तरा व्यामोहादपिबन्नपः स्फुटममी तर्षेण पर्याविलाः । २६१०२ उद्देशस्फुरदिन्द्रचापवलयज्वालापदेशादहो दह्यन्ते कथमन्यथार्धमलिनाङ्गारद्युतस्तोयदाः ॥ २६१११ अम्भोधौ विहरन्तमन्तरहितैः कीर्तिं वहन्तं गुणैस्तं मैनाकमवज्रगर्वविषयौ पक्षौ दधानं नुमः । २६११२ आसन्ने सुरलोकमानुषजगत्पातालपारात्यये यः पाथोनिधिलङ्घिनः पथि मरुत्सूनोर्व्यनैषीत्क्लमम् ॥ २६१२१ अम्भोनिधेरनवगीतगुणैकराशेरुच्चैःश्रवप्रभृतिषु प्रसभं हृतेषु । २६१२२ आश्वासनं यदवकृष्टमभून्महर्षे तोयं त्वया तदपि निष्करुणेन पीतम् ॥ २६१३१ अम्भोऽपि प्रवहत्स्वभावमशनैराश्यानमश्मायते ग्रावाम्भः स्रवति द्रवत्वमुदितोद्रेकेषु चावेयुषः । २६१३२ कालस्यास्खलितप्रभावरभसं भाति प्रभुत्वेऽद्भुते कस्यामुत्र विधातृशक्तिघटिते मार्गे निसर्गः स्थिरः ॥ २६१४१ अम्भोबिन्दुग्रहणरभसांश्चातकान् वीक्षमाणाः श्रेणीभूताः परिगणनया निर्दिशन्तो वलाकाः । २६१४२ त्वामासाद्य स्तनितसमये मानयिष्यन्ति सिद्धाः सोत्कम्पानि प्रियसहचरीसंभ्रमालिङ्गितानि ॥ २६१५१ अम्भो भजस्व चिरमस्य यथाभिलाषमेतन्न ताण्डवय सैरिभ काननं च । २६१५२ दुश्चेष्टितेन यदनेन भृशं तवैष ध्वस्ताशयो भवति निष्कलुषस्तडागः ॥ २६१६१ अम्भोभिस्तनकुम्भयोस्तव घनश्लेषात्समुत्कीर्णतां याताया शुकवक्रिमप्रणयिनी सेयं न लुप्ता लिपिः । २६१६२ किं चैतां कुसुमेषु कुञ्जरशिरोनक्षत्रमालां तिरो धित्सुर्निष्फलमेव मज्जसि नभः स्वच्छे सरोवारिणि ॥ २६१७१ अम्भोमुचां सलिलमुद्गिरतां निशीथे ताडीवनेषु निभृतस्थितकर्णतालाः । २६१७२ आकर्णयन्ति करिणोऽर्धनिमीलिताक्षा धारारवं दशनकोटिनिषण्णहस्ताः ॥ २६१८१ अम्भोराशिरिवासि सत्त्वनिलयो नो मन्दरक्षो भवान् कल्याणप्रकृतिः सुमेरुरिव किं देवः सुरापाश्रयः । २६१८२ सच्छायो न तु रूढदुस्तरलतस्त्वं कल्पवृक्षो यथा तैः कुर्वन्ति तुलां तथापि भवतो मूढाः कवीनां धियः ॥ २६१९१ अम्भोरुहं वदनमम्बकमिन्दुकान्तः पाथोनिधिः कुसुमचापभृतो विकारः । २६१९२ प्रादुर्बभूव सुभग त्वयि दूरसंस्थे चण्डालचन्द्रधवलासु निशासु तस्याः ॥ २६२०१ अम्भोरुहमये स्नात्वा वापीपयसि कामिनी । २६२०२ ददाति भक्तिसंपन्ना पुष्पसौभाग्यकाम्यया ॥ २६२११ अम्भोरुहाक्षि शंभोश्चरणावाराधितौ केन । २६२१२ यस्मै विचलितवदना मदनाकूतं विभावयसि ॥ २६२२१ अम्भोवाहमुरद्विषो निवसनं ध्वान्ताद्रिदिव्यौषधी कन्दर्पस्य विलासचम्पकधनुर्वर्षालतामञ्जरी । २६२२२ लेखा व्योमकशोपले विरचिता चामीकरस्य स्फुरद्धाम्नः पान्थिविलासिनीजनमनः कम्पाय शम्पाभवत् ॥ २६२३१ अम्लानपङ्कजा माला कण्ठे रामस्य सीतया । २६२३२ मुधा बुधा भ्रमन्त्यत्र प्रत्यक्षेऽपि क्रियापदे ॥ २६२४१ अम्लानमाल्याभरणाम्बरस्य वराङ्गनानन्दनमन्दिरस्य । २६२४२ नित्यप्रकाशोत्सवसेवितस्य स्वर्गस्य वित्तस्य च को विशेषः ॥ २६२५१ अम्लानस्तबकन्ति कुन्तलभरे सीमन्तसीमास्विमाः सिन्दूरन्ति कपोलभित्तिषु मिलन्मैरेयरागन्ति च । २६२५२ प्रौढेर्ष्याद्युतिविश्रमन्ति नयनोपान्ते कुरङ्गीदृशः बिम्बोष्ठे क्षितिपाल बालतरणेर्लाक्षारसन्ति त्विषः ॥ २६२६१ अम्लानिरामोदभरश्च दिव्यः पुष्पेषु भूयाद्भवदङ्गसङ्गात् । २६२६२ दृष्टं प्रसूनोपमया मयान्यन्न धर्मशर्मोभयकर्मठं यत् ॥ २६२७१ अम्लानो बलवाञ्शूरश्छायेवानुगतः सदा । २६२७२ सत्यवादी मृदुर्दान्तः स राजवसतिं वसेत् ॥ २६२८१ अयं कनकनिर्मितः सकलभूधरादुन्नतः सहस्रनयनाश्रयः सपदि लब्धभाग्योदयः । २६२८२ कुचोपरि परिस्फुरत्तरुणिचारुचेलाञ्चलं मनागपि निवारय त्यजतु गर्वमुर्वीधरः ॥ २६२९१ अयं काणः शुक्रो विषमचरणः सूर्यतनयः क्षताङ्गोऽयं राहुर्विकलमहिमा शीतकिरणः । २६२९२ अजानानस्तेषामपि नियतकर्मस्वकफलं ग्रहग्रामग्रस्ता वयमिति जनोऽयं प्रलपति ॥ २६३०१ अयं कामो निजामो वा त्वया किमवधारितम् । २६३०२ इति दृष्टिरिव प्रष्टुं श्रुतिं श्रयति सुभ्रुवाम् ॥ २६३११ अयं खलु मृणालिनीनवविलासवैहासिकस्त्विषां वितपते पतिः सपदि दृश्यमाना निजाः । २६३१२ स्तनौ पुलकयन्ति चोत्पलदृशां प्रियोरःस्थले विपर्यसितवृत्तयो घुसृणपङ्कपत्राङ्कुराः ॥ २६३२१ अयं च सुरतज्वालः कामाग्निः प्रणयेन्धनः । २६३२२ नराणां यत्र हूयन्ते यौवनानि धनानि च ॥ २६३३१ अयं ज्योत्स्नाजानिस्तव वदनदूनोऽम्बरगुहां प्रविष्टस्तत्रापि प्रसृतमिदमेनं दृढतमः । २६३३२ इति त्रासोद्रेकक्रमगलितसत्त्वः क्षयगदी विधिर्दग्धो दीनं व्यथयति निदानं हि मृदुता ॥ २६३४१ अयं तस्या रथक्षोभादंसेनांसो निपीडितः । २६३४२ एकः कृती शरीरेऽस्मिञ्शेषमङ्गं भुवो भरः ॥ २६३५१ अयं तावद्बाष्पस्त्रुटित इव मुक्तामणिसरो विसर्पन् धाराभिर्लुठति धरणीं जर्जरकणः । २६३५२ निरुद्धोऽप्यावेगः स्फुरदधरनासापुटतया परेषामुन्नेयो भवति च भराध्मातहृदयः ॥ २६३६१ अयं ते विद्रुमच्छायो मरुमार्ग इवाधरः । २६३६२ करोति कस्य नो बाले पिपासाकुलितं मनः ॥ २६३७१ अयं त्रयाणां ग्रामाणां निधानं मधुरध्वनिः । २६३७२ रेखात्रयमितीवास्याः सूत्रितं कण्ठकन्दले ॥ २६३८१ अयं दरिद्रो भवितेति वैधसीं लिपिं ललाटेऽर्थिजनस्य जाग्रतीम् । २६३८२ मृषा न चक्रेऽल्पितकल्पपादपः प्रणीय दारिद्र्यदरिद्रतां नलः ॥ २६३९१ अयं दूतार्थसंक्षेपः प्रत्यर्थनियता गिरः । २६३९२ प्रयोजनं क्रियोत्पादि कियच्छक्येत भाषितुम् ॥ २६४०१ अयं दूरभ्रान्तः पटुतरपिपासाकुलमनाः कपोले ते मत्तद्विप निपतितः षट्पदयुवा । २६४०२ त्वमप्येतां पीनश्रवणदरदोलाव्यसनितां विमुञ्च स्वाच्छन्द्यादपनयतु तावत्तृषमिमाम् ॥ २६४११ अयं द्वीपी प्रियां लेढि जिह्वाग्रेण पुनः पुनः । २६४१२ प्रीतिमायाति च तया लिह्यमानः स्वकान्तया ॥ २६४२१ अयं धारावाहस्तडिदियमियं दग्धकरका स चायं निर्घोषः स च रववशो भेकनिचयः । २६४२२ इतीव प्रत्यङ्गप्रथितमदनाग्निं कृशतनुर्घनश्वासोत्क्षेपैर्ज्वलयति मुहुर्मृत्युवशिनी ॥ २६४३१ अयं धूर्तो मायाविनयमधुरादस्य चरितात्सखि प्रत्यूषि त्वं प्रकृतिसरले पश्यसि न किम् । २६४३२ कपोले यल्लाक्षारसबहलरागप्रणयिनीमिमां धत्ते मुद्रामनतिचिरवृत्तान्तपिशुनाम् ॥ २६४४१ अयं निजः परो वेति गणना लघुचेतसाम् । २६४४२ उदारचरितानां तु वसुधैव कुटुम्बकम् ॥ २६४५१ अयं नेत्रादत्रेरजनि रजनीवल्लभ इति भ्रमः कोऽयं प्रज्ञापरिचयपराधीनमनसाम् । २६४५२ सुधानामाधारः स खलु रतिबिम्बाधरसुधा रसासेकस्निग्धादजनि नयनात्पुष्पधनुषः ॥ २६४६१ अयं पटः सूत्रदरिद्रतां गतो ह्ययं पटश्छिद्रशतैरलंकृतः । २६४६२ अयं पटः प्रावरितुं न शक्यते ह्ययं पटः संवृत एव शोभते ॥ २६४७१ अयं पटो मे पितुरङ्गभूषणं पितामहाद्यैरुपभुक्तयौवनः । २६४७२ अलंकरिष्यत्यथ पुत्रपौत्रकान्मयाधुना पुष्पवदेव धार्यते ॥ २६४८१ अयं पद्मासनासीनश्चक्रवाको विराजते । २६४८२ युगादौ भगवान् वेधा विनिर्मित्सुरिव प्रजाः ॥ २६४९१ अयं पीनस्तनाभोगसौभाग्यविभवोचितः । २६४९२ द्रविणोपार्जनस्यैव कालः कुवलयेक्षणे ॥ २६५०१ अयं पुरः पार्वणशर्वरीशः किं दर्पणोऽयं रजनीरमण्याः । २६५०२ यतस्तदीयं प्रतिबिम्बमस्मिन् संलक्ष्यते लाञ्छनकैतवेन ॥ २६५११ अयं प्रभुरयं भृत्य इति या जगतः स्थितिः । २६५१२ फलं विजयते तत्र श्रीप्रसादाप्रसादयोः ॥ २६५२१ अयं बन्धुः परश्चायं ममायमयमन्यतः । २६५२२ इति ब्रह्मन्न जानामि तेन जीवाम्यनामयः ॥ २६५३१ अयं मन्दद्युतिर्भास्वानस्तं प्रति यियासति । २६५३२ उदयः पतनायेति श्रीमतो बोधयन्नरान् ॥ २६५४१ अयं मम दहत्यङ्गमम्भोजदलसंस्तरः । २६५४२ हुताशनप्रतिनिधिर्दाहात्मा ननु युज्यते ॥ २६५५१ अयं मार्तण्डः किं स खलु तुरगैः सप्तभिरितः कृशानुः किं सर्वाः प्रसरति दिशो नैष नियतम् । २६५५२ कृतान्तः किं साक्षान्महिषवहनोऽसाविति चिरं समालोक्याजौ त्वां विदधति विकल्पान् प्रतिभटाः ॥ २६५६१ अयं मुखसरोरुहभ्रमरविभ्रमः सुभ्रुवां कुचस्थलकुरङ्गकः पृथुनितम्बलीलाशिखी । २६५६२ न यौवनमदोदयश्चरति चारुकान्तिच्छटा कुलत्रिवलिकूलिनीपुलिनराजहंसश्चिरम् ॥ २६५७१ अयं मृगः समायाति मृगात्सिंहः पलायते । २६५७२ ततो वेगात्पलायस्व त्वरितैस्त्वरितैः पदैः ॥ २६५८१ अयं मेघव्यूहे बलिनि परिपन्थिन्यपसृते शरज्जन्याः स्वैरं हसितमिव हर्षादविरतम् । २६५८२ पयःपूरभ्रंशक्रमजनितसोपानसिकते नदीतीरे धीरं चरति विशदः खञ्जनगणः ॥ २६५९१ अयं मे वाग्गुम्फो विशदपदवैदग्ध्यमधुरः स्फुरद्बन्धो वन्ध्यः परहृदि कृतार्थः कविहृदि । २६५९२ कटाक्षो वामाक्ष्या दरदलितनेत्रान्तगलितः कुमारे निःसारः स तु किमपि यूनः सुखयति ॥ २६६०१ अयं रत्नाकरोऽम्भोधिरित्यसेवि धनाशया । २६६०२ धनं दूरेऽस्तु वदनमपूरि क्षारवारिभिः ॥ २६६११ अयं रसालः सुकृतैकसालः प्रवालमालोल्लसदालवालः । २६६१२ मुदः प्रदाता भविता कथं मे वराङ्गनेत्यश्रुमुखी शुशोच ॥ २६६२१ अयं रेवाकुञ्जः कुसुमशरसेवासमुचितः समीरोऽयं वेलावनविदलदेलापरिमलः । २६६२२ इयं प्रावृड्धन्या नवजलदविन्यासचतुरा स्मराधीनं चेतः सखि किमपि कर्तुं मृगयते ॥ २६६३१ अयं लोलन्मुक्तावलिकिरणमालापरिकरः स्फुटस्येन्दोर्लक्ष्मीं क्षपयितुमलं मन्मथसुहृत् । २६६३२ विशालः श्यामायाः स्खलितघननीलांशुकवृतिः स्तनाभोगः स्निह्यन्मसृणघुसृणालेपसुभगः ॥ २६६४१ अयं वहति धातारं यद्वा देवीं सरस्वतीम् । २६६४२ पक्षद्वयमपि स्थाने राजहंसस्य निर्मलम् ॥ २६६५१ अयं वारामेको निलय इति रत्नाकर इति श्रितोऽस्माभिस्तृष्णातरलितमनोभिर्जलनिधिः । २६६५२ क एवं जानीते निजकरपुटीकोटरगतं क्षणादेनं ताम्यत्तिमिमकरमापास्यति मुनिः ॥ २६६६१ अयं विपाको वद कस्य यूनः कल्याणि कल्याणपरंपराणाम् । २६६६२ यदक्षिकोणस्रवदच्छधारा हारावतारो गुणमन्तरेण ॥ २६६७१ अयं शून्यो ग्रामः सुरसदनमेतन्नु पतितं पुरः शुष्का वापी तरुरयमितः शीर्णविटपः । २६६७२ वयं चैते पान्थाः परिकृशदशाभाग्यगतयः समानः संयोगः कटुरपि मनो मे रमयति ॥ २६६८१ अयं स कालः संप्राप्तो धार्त्तराष्ट्रोपजीविनाम् । २६६८२ निवेष्टव्यं मया तत्र प्राणानपरिरक्षता ॥ २६६९१ अयं स ते तिष्ठति संगमोत्सुको विशङ्कसे भीरु यतोऽवधीरणाम् । २६६९२ लभेत वा प्रार्थयिता न वा श्रियं श्रियो दुरापः कथमीप्सितो भवेत् ॥ २६७०१ अयं स भुवनत्रयप्रथितसंयमः शंकरो बिभर्ति वपुषाधुना विरहकातरः कामिनीम् । २६७०२ अनेन किल निर्जिता वयमिति प्रियायाः करं करेण परिताडयन् जयति जातहासः स्मरः ॥ २६७११ अयं स रशनोत्कर्षी पीनस्तनविमर्दनः । २६७१२ नाभ्यूरुजघनस्पर्शी नीवीविस्रंसनः करः ॥ २६७२१ अयं सर्वाणि शास्त्राणि हृदि ज्ञेषु च वक्ष्यति । २६७२२ सामर्थ्यकृदमित्राणां मित्राणां च नृपात्मजः ॥ २६७३१ अयं सेनोत्तंसः करकृतकृपाणो रणभुवि द्विषद्भूमीपालाः किमपसरत प्राणकृपणाः । २६७३२ किमभ्यर्थ्यः पृथ्वीधरकुहरवासोऽद्य भवतां न किं हृद्या विद्याधरनगरनीलोत्पलदृशः ॥ २६७४१ अयं स्निग्धश्यामो य इह विहरत्यम्बुजवने विनिद्रे व्यागुञ्जन्मधुप इति तं जल्पतु जनः । २६७४२ अहं शङ्के पङ्केरुहकुहरवासव्यसनिनीं श्रियं भृङ्गच्छद्मा मुररिपुरुपेतो रमयितुम् ॥ २६७५१ अयं स्वभावः स्वत एव यत्पर श्रमापनोदप्रवणं महात्मनाम् । २६७५२ सुधांशुरेष स्वयमर्ककर्कश प्रभाभितप्तामवति क्षितिं किल ॥ २६७६१ अयं स्वार्थः परार्थोऽयमित्येवं वा न कल्पयेत् । विबुधा नैव मन्यन्ते स्वं परं वा पृथक्पृथक् । नियुञ्जीत परस्यार्थे प्रोत्सहेत स्वकर्मणि ॥ अयं हि तीव्रेण जगन्ति तेजसा २६७७२ प्रताप्य भासां पतिरस्तमागतः । २६७७२ प्रतापमात्रोपनता विभूतयश्चिरं न तिष्ठन्ति परोपतापिनाम् ॥ २६७८१ अयं हि देहिनो देहो द्रव्यज्ञानक्रियात्मकः । २६७८२ देहिनो विविधक्लेशसंतापकृदुदाहृतः ॥ २६७९१ अयं हि प्रथमो रागः समस्तजनरञ्जने । २६७९२ यस्य नास्ति द्वितीयोऽपि स कथं पञ्चमो भवेत् ॥ २६८०१ अयःपिण्ड इवोत्तप्ते खलानां हृदये क्षणात् । २६८०२ पतिता अपि नेक्ष्यन्ते गुणास्तोयकना इव ॥ २६८११ अयथाविहितानां यन्मनोज्ञतासंपादौ न स्तः । २६८१२ कथयाम्यतस्तरूणां रोपविधानं यथोद्दिष्टम् ॥ २६८२१ अयने विषुवे चैव षडशीतिमुखेषु च । २६८२२ चन्द्रसूर्योपरागे च दत्तमक्षयमश्नुते ॥ २६८३१ अयमक्षुण्णकान्तश्रीरधरो हरिणीदृशः । २६८३२ प्रवालपद्मरागादेरुपरि प्रतिगर्जति ॥ २६८४१ अयमङ्कुरभाव एव तावत्कुचयोः कर्षति लोकलोचनानि । २६८४२ इतरेतरपीडनीमवस्थां गतयोः श्रीरनयोः कथं भवित्री ॥ २६८५१ अयमतिजरठाः प्रकामगुर्वीरलघुविलम्बिपयोधरोपरुद्धाः । २६८५२ सततमसुमतामगम्यरूपाः परिणतदिक्करिकास्तटीर्बिभर्ति ॥ २६८६१ अयमपरलतायाः सादरं हन्त पीत्वा मधु मम मकरन्दं पातुमायाति भृङ्गः । २६८६२ इति मनसि विषादं मल्लिके मा कुरु त्वं बत वद मधुपानां मानसे को विवेकः ॥ २६८७१ अयमपि खरयोषित्कर्णकाषायमीषद्विसृमरतिमिरोर्णाजर्जरोपान्तमर्चिः । २६८७२ मदकलकलविङ्कीकाकुनान्दीकरेभ्यः क्षितिरुहशिखरेभ्यो भानुमानुच्चिनोति ॥ २६८८१ अयमपि पुरुहूतप्रेयसीमूर्ध्नि पूर्णः कलश इव सुधांशुः साधुरुल्लालसीति । २६८८२ मदनविजययात्राकालविज्ञापानाय स्फुरति जलधिमध्ये ताम्रपात्रीव भानुः ॥ २६८९१ अयमभिनवमेघश्यामलोत्तुङ्गसानुर्मदमुखरमयूरीमुक्तसंसक्तकेकः । २६८९२ शकुनिशबलनीडानोकहस्निग्धवर्ष्मा वितरति बृहदश्मा पर्वतः प्रीतिमक्ष्णोः ॥ २६९०१ अयममृतनिधानं नायकोऽप्योषधीनाममृतमयशरीरः कान्तियुक्तोऽपि चन्द्रः । २६९०२ भवति विगतरश्मिर्मण्डलं प्राप्य भानोः परसदननिविष्टः को लघुत्वं न याति ॥ २६९११ अयममृतनिधानं नायकोऽप्योषधीनां शतभिषगनुयातः शंभुमूर्धावतंसः । २६९१२ विरहयति न चैनं राजयक्ष्मा शशाङ्कं हतविधिपरिपाकः केन वा लङ्घनीयः ॥ २६९२१ अयमयमसावाकर्ण्यारात्प्रतिद्विपडिण्डिमं मदकलुषिते नेत्रे मार्जन्नुदस्तकरार्गलः । २६९२२ अगणितसृणिः क्रोधस्तब्धायतश्रुतिपल्लवः प्रविशति नृपस्यान्तःकक्षां जवादरिमुद्गरः ॥ २६९३१ अयमयोगिवधूवधपातकैर्म्रमिमवाप्य दिवः खलु पात्यते । २६९३२ शितिनिशादृषदि स्फुटदुत्पतत्कणगणाधिकतारकिताम्बरः ॥ २६९४१ अयमरविवरेभ्यश्चातकैर्निष्पतद्भिर्हरिभिरचिरभासां तेजसा चानुलिप्तैः । २६९४२ गतमुपरि घनानां वारिगर्भोदराणां पिशुनयति रथस्तं शीकरक्लिन्ननेमिः ॥ २६९५१ अयमलघुविसारिस्फारिजिह्वाकलापो ज्वलति यदि न मध्ये वाडवो हव्यवाहः । २६९५२ मुहुरुपचितसारो वारिभिर्निम्नगानां त्रिभुवनमपि किं न प्लावयत्यम्बुराशिः ॥ २६९६१ अयमवसरः सरस्ते सलिलैरुपकर्तुमर्थिनामनिशम् । २६९६२ इदमपि च सुलभमम्भो भवति पुरा जलधराभ्युदये ॥ २६९७१ अयमवसर उपकृतये प्रकृतिचला यावदस्ति संपदियम् । २६९७२ विपदि सदाभ्युदयिन्यां पुनरुपकर्तुं कुतोऽवसरः ॥ २६९८१ अयमविचारितचारुतया संसारो भाति रमणीयः । २६९८२ अत्र पुनः परमार्थदृशां न किमपि सारमणीयः ॥ २६९९१ अयमसौ गगनाङ्गणदीपकस्तरलकालभुजंगशिखामणिः । २६९९२ क्षणविडम्बितवाडवविग्रहः पतति वारिनिधौ विधुरो रविः ॥ २७००१ अयमसौ भगवानुत पाण्डवः स्थितमवाङ्मुनिना शशिमौलिना । २७००२ समधिरूढमजेन नु जिष्णुना स्विदिति वेगवशान्मुमुहे गणैः ॥ २७०११ अयमहो रजनीचरकेसरी गिरिदरीशयनात्सहसोत्थितः । २७०१२ तिमिरवारणकुम्भविदारणोच्छ्वलितरक्तभरैरिव लोहितः ॥ २७०२१ अयमात्मा स्वयं साक्षाद्गुणरत्नमहार्णवः । २७०२२ सर्वज्ञः सर्वदृक्सार्वः परमेष्ठी निरञ्जनः ॥ २७०३१ अयमान्दोलितप्रौढचन्दनद्रुमपल्लवः । २७०३२ उत्पादयति सर्वस्य प्रीतिं मलयमारुतः ॥ २७०४१ अयमालोहितच्छायो मदेन मुखचन्द्रमाः । २७०४२ संनद्धोदयरागस्य चन्द्रस्य प्रतिगर्जति ॥ २७०५१ अयमिह मुग्धो मधुपः परिहृतसहकारमञ्जरीपुञ्जः । २७०५२ असरलमरसमसारं शाखोटकविटपमनुसरति ॥ २७०६१ अयमुदयति कोकीशोकशल्यैर्मयूखैः शतमखपुरनारीनेत्रगण्डूषपेयः । २७०६२ उदयगिरिमृगेन्द्रोद्गारभिन्नाङ्करङ्कु श्रवणरुधिरधारापाटलः पार्वणेन्दुः ॥ २७०७१ अयमुदयति चन्द्रश्चन्द्रिकाधौतविश्वः परिणतविमलिम्नि व्योम्नि कर्पूरगौरः । २७०७२ ऋजुरजतशलाकास्पर्धिभिर्यस्य पादैर्जगदमलमृणालीपञ्जरस्थं विभाति ॥ २७०८१ अयमुदयति चन्द्रो वारिधेरम्बुगर्भादमृतकणकरालैरंशुभिर्दीप्यमानः । २७०८२ भुजगशयनवक्षोहर्म्यदेशे ललन्त्या वदनमिव यदृच्छोत्तानितं विश्वमातुः ॥ २७०९१ अयमुदयति मुद्राभञ्जनः पद्मिनीनामुदयगिरिवनालीबालमन्दारपुष्पम् । २७०९२ विरहविधुरकोकद्वन्द्वबन्धुर्विभिन्दन् कुपितकपिकपोलक्रोडताम्रस्तमांसि ॥ २७१०१ अयमुदयमहीध्रधातुरागैररुणकरारुणिताम्बराभिरामः । २७१०२ वितरसि न दृशौ कृशाङ्गि तारामिव दिवि वन्दितुमिन्दुरभ्युपैति ॥ २७१११ अयमुदयमहीभृन्मूर्ध्नि पाणिं गृहीत्वा दिवसपतिरहौषीदिन्दुपादान् हवींषि । २७११२ अरुणकिरणवह्नौ कन्यका पौरुहूती हरिदपि किमकार्षीत्तारकालाजहोमम् ॥ २७१२१ अयमुदितो हिमरश्मिर्वनितावदनस्य कीदृशः सदृशः । २७१२२ नीलादिकोपलम्भः स्फुरति प्रत्यक्षतः कस्य ॥ २७१३१ अयमुपगतकृष्णः कृष्णसाराक्षिपातैर्यमकृ(विकसि?)तनवनीलाम्भोजवक्त्रश्चकास्ति । २७१३२ जलयुवतिकुचानुप्रासितोत्तुङ्गकुम्भ स्थलमदकलगर्जन्नीरनागस्तटाकः ॥ २७१४१ अयमुषसि विनिद्रद्राविडीतुङ्गपीन स्तनपरिसरसान्द्रस्वेदबिन्दूपमर्दी । २७१४२ स्रुतमलयजवृक्षक्षीरसौरभ्यसभ्यो वहति सखि भुजङ्गीभुक्तशेषः समीरः ॥ २७१५१ अयमेकपदे तया वियोगः प्रियया चोपनतः सुदुःसहो मे । २७१५२ नव वारिधरोदयादहोभिर्भवितव्यं च निरातपत्वरम्यैः ॥ २७१६१ अयमेकोऽहमेकेति ज्ञानं तत्संगमे न मे । २७१६२ राग एवाधिकस्तत्र हरिद्राचूर्णयोरिव ॥ २७१७१ अयमेव परो धर्मो ह्ययमेव परं तपः । २७१७२ पतिशुश्रूषणं यत्र तत्स्त्रीणां स्वर्गहेतुकम् ॥ २७१८१ अयशः प्राप्यते येन येन चाधोगतिर्भवेत् । २७१८२ स्वार्थाच्च भ्रश्यते येन तत्कर्म न समाचरेत् ॥ २७१९१ अयशस्यमनायुष्यं परदाराभिमर्शनम् । २७१९२ अर्थक्षयकरं घोरं पापस्य च पुनर्भवम् ॥ २७२०१ अयशोभिदुरालोके कोपधामरणादृते । २७२०२ अयशोभिदुरा लोके कोपधा मरणादृते ॥ २७२११ अयश्चणकचर्वणं फणिफणामणेः कर्षणं करेण गिरितोलनं जलनिधेः पदा लङ्घनम् । २७२१२ प्रसुप्तहरिबोधनं निशितखङ्गसंस्पर्शनं कदाचिदखिलं भवेन्न च शठाद्धनस्यार्जनम् ॥ २७२२१ अयस्तु काकतुण्डेन चर्म आरामुखेन हि । २७२२२ मृत्पिण्डं च घटं चैव विध्येत्सूचीमुखेन हि ॥ २७२३१ अयाचतः सीदतश्च सर्वोपायैर्निमन्त्रय । २७२३२ आनृशंस्यं परो धर्मोऽयाचते यत्प्रदीयते ॥ २७२४१ अयाचितः सुखं दत्ते याचितश्च न यच्छति । २७२४२ सर्वस्वं चापि हरते विधिरुच्चृङ्खलो नृणाम् ॥ २७२५१ अयाचितारं नहि देवदेवमद्रिः सुतां ग्राहयितुं शशाक । २७२५२ अभ्यर्थनाभङ्गभयेन साधुर्माध्यस्थमिष्टेऽप्यवलम्बतेऽर्थे ॥ २७२६१ अयाचितो मया लब्धो मत्प्रेषितः पुनर्गतः । २७२६२ यत्रागतस्तत्र गतस्तत्र का परिवेदना ॥ २७२७१ अयाच्यं चैव याचन्तेऽभोज्यान् व्याहारयन्ति च । २७२७२ उत्कोचैर्वञ्चनाभिश्च कार्याणि घ्नन्ति चास्यति ॥ २७२८१ अयाज्ययाजनैश्चैव नास्तिक्येन च कर्मणाम् । २७२८२ कुलान्याशु विनश्यन्ति यानि हीनानि मन्त्रतः ॥ २७२९१ अयि कठोर यशः किल ते प्रियं किमयशो ननु घोरमतःपरम् । २७२९२ किमभवद्विपिने हरिणीदृशः कथय नाथ कथं बत मन्यसे ॥ २७३०१ अयि कान्त पश्य मेघं नहि नहि पापं तवातिपुण्यायाः । २७३०२ नहि नहि पश्य पयोधरमपसारय कञ्चुकीमुरसः ॥ २७३११ अयि किं गुणवति मालति जीवति भवतीं विना मधुपाः । २७३१२ अथ यदि जीवति जीवतु जीवनमपि जीवनाभासः ॥ २७३२१ अयि कुरङ्गि तपोवनविभ्रमादुपगतासि किरातपुरीमिमाम् । २७३२२ इह न पश्यसि दारय मारय ग्रस पिबेति शुकानपि जल्पतः ॥ २७३३१ अयि कुरङ्गि तुरङ्गमविक्रमे त्यज वनं जवनं गमनं कुरु । २७३३२ इह वने विचरन्ति हि नायकाः सुरभिलोहितलोहितसायकाः ॥ २७३४१ अयि कुलनिचूलमूलोच्छेदनदुःशीलवीचिवाचाले । २७३४२ बकविघसपङ्कसारा न चिरात्कावेरि भवितासि ॥ २७३५१ अयि क्षुद्रो माभून्मतिमहिमगर्वो मनसि वः करी यातो बन्धं यदिह विनयस्तत्र विजयी । २७३५२ अयं क्रोधाध्मातस्त्यजति विनयं चेन्मदवशात्ततः स्कन्धावारं न किमखिलमेवाकुलयति ॥ २७३६१ अयि खलु बधिराधिराज कीरं तुदसि शलाकनिपातनेन मोहात् । २७३६२ अनिशमपि सुधानिधानवाणीं रचयतु मौनमुखोऽस्तु वा समस्ते ॥ २७३७१ अयि खलु विषमः पुराकृतानां भवति हि जन्तुषु कर्मणां विपाकः । २७३७२ हरशिरसि शिरांसि यानि रेजुः शिव शिव तानि लुठन्ति गृध्रपादाः ॥ २७३८१ अयि चकितमुग्धचातक मरुभुवि धावसि मुधा किमुद्ग्रीवम् । २७३८२ ग्रीष्मे दवाग्निवलितस्तापिच्छोऽयं न विद्युत्वान् ॥ २७३९१ अयि चकोरकुटुम्बिनि कातरे तिरय पक्षपुटेन कुटुम्बकम् । २७३९२ बहु गतं कियदप्यवशिष्यते व्यपगतं तिमिरैरुदितः शशी ॥ २७४०१ अयि चातक चञ्चुपुटात्स्खलयति जलदोदबिन्दुमनिलश्चेत् । २७४०२ द्विज एव भाग्यहीनो जीवनदाता कृती जलदः ॥ २७४११ अयि चित्त वित्तलेशे सहजप्रेम्णा कियन्नु लुब्धमसि । २७४१२ न तथापि तद्वियोगः केवलमास्ते शिवेनापि ॥ २७४२१ अयि चेतोविहग त्वं विषयारण्ये भ्रमन्नसि श्रान्तः । २७४२२ विश्रामकामना चेच्छिवकल्परुहे चिरं तिष्ठ ॥ २७४३१ अयि जलद यदि न दास्यसि कतिचित्त्वं चातकाय जलकणिकाः । २७४३२ तदयमचिरेण भविता सलिलाञ्जलिदानयोग्यस्ते ॥ २७४४१ अयि त्यक्तासि कस्तूरि पामरैः पङ्कशङ्कया । २७४४२ अलं खेदेन भूपालाः किं न सन्ति महीतले ॥ २७४५१ अयि दयिते तव वदनं पायं पायं मनोभवो गर्जन् । २७४५२ स्मितमवलम्ब्य तमिस्रास्वपि हतकान् हन्त नो हन्ति ॥ २७४६१ अयि दलदरविन्द स्यन्दमानं मरन्दं तव किमपि लिहन्तो मञ्जु गुञ्जन्तु भृङ्गाः । २७४६२ दिशि दिशि निरपेक्षस्तावकीनं विवृण्वन् परिमलमयमन्यो बान्धवो गन्धवाहः ॥ २७४७१ अयि दीनदयार्द्रनाथ हे मथुरानाथ कदावलोक्यसे । २७४७२ हृदयं त्वदलोककातरं दयित भ्राम्यति किं करोम्यहम् ॥ २७४८१ अयि दुर्जनगर्जितेन किं सरले नम्रमुखी विषीदसि त्वम् । २७४८२ परिपन्थिनि देवकीसुते परिवादोऽपि तपोभिरुन्नतैः ॥ २७४९१ अयि दुष्कृतकेन केन वत्से हलिकद्वारि लवङ्गि पुष्पितासि । २७४९२ स्तबकास्तव पांसुभिः परीताः परितः प्राङ्गणसीम्नि यल्लुठन्ति ॥ २७५०१ अयि दूति सखी त्वमेव मे मदनो हन्ति शितैः शिलीमुखैः । २७५०२ दयितं तमुपानयाशु तत्सुशको जीवितनिर्गमोऽन्यथा ॥ २७५११ अयि नन्दतनूज किंकरं पतितं मां विषमे भवाम्बुधौ । २७५१२ कृपया तव पादपङ्कज स्थितधूलीसदृशं विभावय ॥ २७५२१ अयि पतङ्गि लवङ्गलतावने पिब मधूनि विधूय मधुव्रतान् । २७५२२ इह वने च वनेचरसंकुले न च सतामसातां च निरूपणम् ॥ २७५३१ अयि परारि परुन्मलयानिला ववुरमी जगुरेव च कोकिलाः । २७५३२ कलमलोत्कलितं तु न मे मनः सखि बभूव वृथैव यथैषमः ॥ २७५४१ अयि पिबत चकोराः कृत्स्नमुन्नामिकण्ठ क्रमसरलितचञ्चच्चञ्चवश्चन्द्रिकाम्भः । २७५४२ विरहविधुरितानां जीवितत्राणहेतोर्भवति हरिणलक्ष्मा ये न तेजोदरिद्रः ॥ २७५५१ अयि बत गुरु गर्वं मा स्म कस्तूरि यासीरखिलपरिमलानां मौलिना सौरभेण । २७५५२ गिरिगहनगुहायां लीनमत्यन्तदीनं स्वजनकममुनैव प्राणहीनं करोषि ॥ २७५६१ अयि मकरन्दस्यन्दिनि पद्मिनि मन्ये तवैव सुभगत्वम् । २७५६२ पुष्पवतीमपि भवतीं त्यजति न वृद्धः शुचिर्हंसः ॥ २७५७१ अयि मदन न दग्धस्त्वं किमीशेन कोपात्किमुत रतिवियोगे नान्वभूर्मूर्ख दुःखम् । २७५७२ अविदितपरपीडो येन मामुत्पलाक्षी रहितमहितपात्रैः पत्रिवर्षैर्दुनोषि ॥ २७५८१ अयि मन्मथचूतमञ्जरि श्रवणायतलोचने प्रिये । २७५८२ अपहृत्य मनः क्व यासि मे किमराजकमत्र वर्तते ॥ २७५९१ अयि ममैष चकोरशिशुर्मुनेर्व्रजति सिन्धुपिबस्य न शिष्यताम् । २७५९२ अशितुमब्धिमधीतवतोऽस्य च शशिकराः पिबतः कति शीकराः ॥ २७६०१ अयि मलयज महिमायं कस्य गिरामस्तु विषयस्ते । २७६०२ उद्गिरतो यद्गरलं फणिनः पुष्णासि परिमलोद्गारैः ॥ २७६११ अयि मालति सौरभसारविनिर्जितसंविकसत्कमलानिलये । २७६१२ मधुपानविधौ मधुपस्य पुनर्भुवने भवतीमहमाकलये ॥ २७६२१ अयि मृगाक्षि तवाधरपल्लवे दयितदन्तपदं न भवत्यदः । २७६२२ भुवनमोहनमन्त्रपदाङ्कितं किमुत यन्त्रमिदं स्मरयोगिनः ॥ २७६३१ अयि रोषमुरीकरोषि नो चेत्किमपि त्वां प्रति वारिधे वदामः । २७६३२ जलदेन तवार्थिना विमुक्तान्यपि तोयानि महान्न हा जहासि ॥ २७६४१ अयि लङ्घितमर्याद स्मर स्मर हरानलम् । २७६४२ दग्धं दग्धुमयुक्तं ते जनं विरहकातरम् ॥ २७६५१ अयि वरोरु हतस्मरदीपिके यदि गतासि मदीक्षणगोचरात् । २७६५२ असमसायकसायककीलिता वद गमिष्यसि मे हृदयात्कथम् ॥ २७६६१ अयि विजहीहि दृढोपगूहनं त्यज नवसंगमभीरु वल्लभम् । २७६६२ अरुणकरोद्गम एष वर्तते वरतनु संप्रवदन्ति कुक्कुटाः ॥ २७६७१ अयि विधुं परिपृच्छ गुरोः कुतः स्फुटमशिक्ष्यत दाहवदान्यता । २७६७२ ग्लपितशंभुगलाद्गरलात्त्वया किमुदधौ जड वा वडवानलात् ॥ २७६८१ अयि शाकुनिक कृतोऽञ्जलिरितरे न कतीह जीवनोपायाः । २७६८२ हत्वा शुकान् किमेतद्विपिनमसारस्वतं कुरुषे ॥ २७६९१ अयि संप्रति देहि दर्शनं स्मर पर्युत्सुक एष माधवः । २७६९२ दयितास्वनवस्थितं नृणां न खलु प्रेम चलं सुहृज्जने ॥ २७७०१ अयि संप्रसीद पार्वति शिवोऽपि तव पादयोर्निपतितोऽहम् । २७७०२ शिव इति कथं हि जल्पसि सरुधिरगजचर्मसंवीतः ॥ २७७११ आयि सखि कुरु क्षिप्रं रम्भादलैः शिशिरानिलं सहचरि तनौ सत्कर्पूरं द्रुतं परिलेपय । २७७१२ सरसबिसिनीपत्रैस्तल्पं प्रिये परिकल्पय स्फुटमिति विभो तस्या गेहे भवन्ति किलोक्तयः ॥ २७७२१ अयि सखि निशा किं वा घस्रः शशी किमु भास्करः स्फुरति पुरतः कामः किं वा ममास्ति स वल्लभः । २७७२२ प्रतिपलमिति प्राणाधीश प्रिया विरहातुरा कथयति मुहुर्मन्दं मन्दं सखीं सविधस्थिताम् ॥ २७७३१ अयि सखि परिदोषो जायते चुम्बने किं किमु कुचपरिरम्भे किं रते ब्रूहि तथ्यम् । २७७३२ इतिनिगदति नाथे दीपमालोकयन्ती हरि हरि हरिणाक्षी ह्रीसमुद्रे निमग्ना ॥ २७७४१ अयि सखि मम प्राणाधीशो गतो विषयान्तरं कुसुमविशिखस्तस्मादुच्चैर्दुनोति तनुं शरैः । २७७४२ लघु कुरु तथा यत्नं येन स्मराधिनिवारणे पटुतरमतेस्तस्याशु स्यादिहागमनं ततः ॥ २७७५१ अयि सखि शस्तः सखिवत्पतिरिति किं त्वं न जानासि । २७७५२ शस्तोऽतिसखिवदुपपतिरित्यालि कथं त्वयापि नाबोधि ॥ २७७६१ अयि सरसिज सायं संनिधानं त्वदीयं भ्रमर उपगतोऽयं चूतमालां विहाय । २७७६२ अनुपममधुलोभाद्दूरतः सांप्रतं तदिदमनुचितमेतन्मुद्रणं यन्मुखस्य ॥ २७७७१ अयि सरले तावदिमा उपदेशगिरो विशन्ति कर्णान्तः । २७७७२ यावन्नान्तर्भूतं तच्चेतसि मामकं चेतः ॥ २७७८१ अयि सुतनुशरीरे तल्पमारुह्य तूर्णं विरचय मम कण्ठे बन्धनं बाहुवल्ल्या । २७७८२ इतिनिगदति नाथे दीपमालोकयन्ती हरि हरि हरिणाक्षी ह्रीसमुद्रे निमग्ना ॥ २७७९१ अयि सुन्दरि तव वदनं नित्यं पूर्णं सुधानिधिर्मत्वा । २७७९२ हन्त पतत्युपरिष्टान्मध्येऽम्बुधि नित्यमेवासौ ॥ २७८०१ अयि सुन्दरि संप्रति पश्य पुरश्चरमाचलमस्तकमेति रविः । २७८०२ समुपैति तमःपटलीजटिला रजनी कुरु कामकलाः सकलाः ॥ २७८११ अयि स्वयूथ्यैरशनिक्षतोपमं ममाद्य वृत्तान्तमिमं बतोदिता । २७८१२ मुखानि लोलाक्षि दिशामसंशयं दशापि शून्यानि विलोकयिष्यसि ॥ २७८२१ अयि हस्तगतैः प्राणैरमीभिः कन्दुकैरिव । २७८२२ अपर्यन्तरसं मुग्धे कियत्क्रीडितुमिच्छसि ॥ २७८३१ अयि हारलते संहर हरहुंकृतिदग्धदेहसंक्षोभम् । २७८३२ सद्भावजानुरक्तिर्नहि रम्या पण्यनारीणाम् ॥ २७८४१ अयि हृदय दयां मयि कुरु कुरङ्गनयनां विना बधान धृतिम् । २७८४२ टसदिति झटिति स्फुट वा स्फुटमिदमुक्तं गतिर्नान्या ॥ २७८५१ अयुक्तं बहु भाषन्ते यत्र कुत्रापि शेरते । २७८५२ नग्ना विक्षिप्य गात्राणि सज्जरा इव मद्यपाः ॥ २७८६१ अयुक्तं युक्तं वा यदभिहितमज्ञेन विभुना स्तुयादेतन्नित्यं जडमपि गुरुं तस्य विनुयात् । २७८६२ विवत्सुर्नैःस्पृह्यं कथमपि सभायामभिनयेत्स्वकार्यं संतुष्टे क्षितिभृति रहस्येव कथयेत् ॥ २७८७१ अयुक्तं स्वामिनो युक्तं युक्तं नीचस्य दूषणम् । २७८७२ अमृतं राहवे मृत्युर्विषं शंकरभूषणम् ॥ २७८८१ अयुक्तः प्राकृतः स्तब्धः शठो नैकृतिकोऽलसः । २७८८२ विषादी दीर्घसूत्री च कर्ता तामस उच्यते ॥ २७८९१ अयुक्तचारं दुर्दर्शमस्वाधीनं नराधिपम् । २७८९२ वर्जयन्ति नरा दूरान्नदीपङ्कमिव द्विपाः ॥ २७९०१ अयुक्तरूपं किमतःपरं भवेत्त्रिनेत्रवक्षः सुलभं तवापि यत् । २७९०२ स्तनद्वयेऽस्मिन् हरिचन्दनास्पदे पदं चिताभस्मरजः करिष्यति ॥ २७९११ अयुतं नियुतं वापि प्रदिशन्तु प्राकृताय भोगाय । २७९१२ क्रीणन्ति न बिल्वदलैः कैवल्यं पच्चषैर्मूढाः ॥ २७९२१ अयुध्यमानस्योत्पाद्य ब्राह्मणस्यासृगङ्गतः । २७९२२ दुःखं सुमहदाप्नोति प्रेत्याप्राज्ञतया नरः ॥ २७९३१ अये कीरश्रेणीपरिवृढ वृथा वासरशतं तरोरस्य स्कन्धे गमयति फलाशारभसतः । २७९३२ यदा पुष्पारम्भे मुखमलिनिमा किंशुकतरोस्तदैवाभिज्ञातं फलिपरिचयो दुर्लभ इतः ॥ २७९४१ अये केयं धन्या धवलगृहवातायनगता तुलाकोटिक्वाणैर्विषमविशिखं जागरयति । २७९४२ पुरा या प्राणेशे गतवति कृता पुष्पधनुषा शरासारै रात्रिंदिवमकृपमुज्जागरकृशा ॥ २७९५१ अये केयं लीलाधवलगृहवातायनतले तुलाकोटिक्वाणैः कुसुमधनुषं जागरयति । २७९५२ अहो नेत्रद्वन्द्वं विलसति विलङ्घ्य श्रुतिपथं कथं न त्रैलोक्यं जयति मदनः स्मेरवदनः ॥ २७९६१ अये केलीगृहस्तम्भ किं कृतं सुकृतं त्वया । २७९६२ पर्यङ्के वल्लभं त्यक्त्वा त्वामालिङ्गति मानिनी ॥ २७९७१ अये को जानीते निजपुरुषसङ्गो हि न तथा यथा चेतः स्त्रीणां परपुरुषसङ्गो रमयते । २७९७२ अपि स्वैरं भुक्ता दिवसमखिलं वासरकृता करस्पर्शादिन्दोर्मुकुलयति नेत्राणि नलिनी ॥ २७९८१ अये कोऽयं वृद्धो गृहपरिवृढः किं तव पिता न मे भर्ता किंतु व्यपगतदृगन्यच्च बधिरः । २७९८२ हुहुं श्रान्तोऽद्याहं शिशयिषुरिहैवापवरके क्व यामिन्यां यामि स्वपिमि ननु निर्दंशमशके ॥ २७९९१ अये जलधिनन्दिनीनयननीरजालम्बन ज्वलज्ज्वलनजित्वरज्वरभरत्वराभङ्गुरम् । २७९९२ प्रभातजलजोन्नमद्गरिमगर्वसर्वंकषैर्जगत्त्रितयरोचनैः शिशिरयाशु मां लोचनैः ॥ २८००१ अये ताल व्रीडां व्रज गुरुतया भाति न भवान् फले न च्छाया नो कठिनपरिवारो हि भवतः । २८००२ इयं धन्या धन्या सरलकदली सुन्दरदला परात्मानं मन्ये सुखयति फलेनामृतवता ॥ २८०११ अये दिष्ट्या नष्टो मम गृहपिशाचीपरिचयः परावृत्तं मोहात्स्फुरति च मनाग्ब्रह्मणि मनः । २८०१२ विकारोऽप्यक्षाणां गलित इव निर्भाति विषयात्तथापि क्षेत्रज्ञः स्पृहयति वनाय प्रति मुहुः ॥ २८०२१ अये दूरभ्रान्तं विषयविषमारण्यविपथे परिभ्रान्तं चेतो मम विधुरितं स्वैरमधुना । २८०२२ निरावर्ते नित्ये स्थिरनिरवधानभ्रममये विवेकप्रभ्रश्यद्विकृतिपरमानन्दजलधौ ॥ २८०३१ अये नीलग्रीव क्व कथय सखे तेऽद्य मुनयः परं तोषं येषां तव वरविलासो वितनुते । २८०३२ अमी दूरात्क्रूराः क्वणितमिदमाकर्ण्य सहसा त्वरन्ते हन्तुं त्वामहह शबराः पुङ्खितशराः ॥ २८०४१ अये नृपतिमण्डलीमुकुटरत्न युष्मद्भुजा महोष्मततिसंजुषा बत भवत्प्रतापार्चिषा । २८०४२ द्विषामतिभृशं यशः प्रकटपारदो ध्मापनादुदुस्फुटत तारकाः कपटतो विहायस्तटे ॥ २८०५१ अये पाथोवाह स्थगय ककुभोऽन्यास्तत इतस्त्यजैतां सीमानं वसति मुनिरस्यां कलशभूः । २८०५२ उदञ्चत्कोपेऽस्मिन् स जलधिरपि स्थास्यति न ते यतः पायं पायं सलिलमिह शौर्यं प्रथयसि ॥ २८०६१ अये मधुप मा कृथा बत वृथा मनोदीनतां तुषारसमये लताशतनिषेवणव्याकुलः । २८०६२ इयं पुरत एव ते सरसपुष्पमासोदये रसालनवमञ्जरी मधुझरी जरीजृम्भते ॥ २८०७१ अये ममोदासितमेव जिह्वया द्वयेऽपि तस्मिन्ननतिप्रयोजने । २८०७२ गरौ गिरः पल्लवनार्थलाघवे मितं च सारं च वचो हि वाग्मिता ॥ २८०८१ अये मातर्दृष्ट्वा मुखममृतभानुभ्रमवशात्कचच्छद्मा राहुर्वसति किमु तृष्णातरलितः । २८०८२ किमेवं कन्दर्पान्तकतरुणि सिन्दूरसरणिच्छलाद्भोक्तुं भूयो बहिरिव रसज्ञां कलयति ॥ २८०९१ अये मातस्तातः क्व गत इति यद्वैरिशिशुना दरीगेहे लीना निभृतमिह पृष्टा स्वजननी । २८०९२ करेणास्यं तस्य द्रुतमथ निरुद्ध्याश्रुभृतया विनिःश्वस्य स्फारं शिव शिव दृशैवोत्तरयति ॥ २८१०१ अये मुक्तारत्न प्रसर बहिरुद्द्योतय गृहानपि क्षोणीन्द्राणां कुरु फलवतः स्वानपि गुणान् । २८१०२ किमत्रैवात्मानं जरयसि मुधा शुक्तिकुहरे महागम्भीरोऽयं जलधिरिह कस्त्वां गणयति ॥ २८१११ अये यदि समीहसे परपुरावरोधं प्रभो तदाकलय मद्वचः किमपि दर्पनारायण । २८११२ प्रतीपनृपनागरीनयननीरकल्लोलिनी समुत्तरणचातुरीं तुरगराजिमध्यापय ॥ २८१२१ अये लाजा उच्चैः पथि वचनमाकर्ण्य गृहिणी शिशोः कर्णौ यत्नात्सुपिहितवती दीनवदना । २८१२२ मयि क्षीणोपाये यदकृत दृशावश्रुबहुले तदन्तःशल्यं मे त्वमसि पुनरुद्धर्तुमुचितः ॥ २८१३१ अये वापीहंसा निजवसतिसंकोचपिशुनं कुरुध्वं मा चेतो वियति चलतो वीक्ष्य विहगान् । २८१३२ अमी ते सारङ्गा भुवनमहनीयव्रतभृतां निरीहाणांयेषां तृणमिव भवन्त्यम्बुनिधयः ॥ २८१४१ अये वारां राशे कतिपयपयोबिन्दुविभवैरमीभिर्मा गर्वं वह निरवलेपा हि कृतिनः । २८१४२ न किं लोपामुद्रासहचरकरक्रोडकुहरे भवान् दृष्टः कष्टं प्रचलजलजन्तुव्यतिकरः ॥ २८१५१ अये वारां राशे कुलिशकरकोपप्रतिभयादयं पक्षप्रेम्णा गिरिपतिसुतस्त्वामुपगतः । २८१५२ त्वदन्तर्वास्तव्यो यदि पुनरयं वाडवशिखी प्रदीप्तः प्रत्यङ्गं ग्लपयति ततः कोऽस्य शरणम् ॥ २८१६१ अये सुधाकैरविणि व्यधायि मुधा सुधाधामनि बन्धुभावः । २८१६२ जनापवादः परितः प्रयातः समागमो हन्त न जातु जातः ॥ २८१७१ अयेऽस्तमयते शशी नहि कृशीभवत्याग्रहो विनश्यति तमो हठं किमणुमप्यपास्ते मनः । २८१७२ सखि प्रकटितोऽरुणो न करुणोदयस्ते मनाक्प्रयाति खलु यामिनी न विमनीकृथा नायकम् ॥ २८१८१ अये स्वर्गः स्वर्गः कतिदिवसमार्गः प्रवसतां पुरस्तुङ्गौ स्यातां यदि न कुचकुम्भौ मृगदृशः । २८१८२ अयाचं पाथेयं सुलभ[मुभयं] मूलफलयोः पयः स्थाने स्थाने पथि पथि च विश्रामतरवः ॥ २८१९१ अये हेलावेलातुलितकुलशैले जलनिधौ कुतो वारामोघं बत जलद मोघं वितरसि । २८१९२ समन्तादुत्तालज्वलदनलकीलाकवलन क्लमोपेतानेतानुपचर पयोभिर्विटपिनः ॥ २८२०१ अयोगजामन्वभवं न वेदनां हिताय मेऽभूदियमुन्मदिष्णुता । २८२०२ उदेति दोषादपि दोषलाघवं कृशत्वमज्ञानवशादिवैनसः ॥ २८२११ अयोग्यवस्तुभरणात्भजेद्योग्योऽपि दुष्टताम् । २८२१२ रक्षणायेन्द्रदत्तासिं वहन् व्याधोऽभवन्मुनिः ॥ २८२२१ अयोध्यामटवीभूतां पित्रा भ्रात्रा च वर्जिताम् । २८२२२ पिपासार्तोऽनुधावामि क्षीणतोयां नदीमिव ॥ २८२३१ अय्ययि साहसकारिणि किं तव चङ्क्रमणेन । २८२३२ टसदिति भङ्गमवाप्स्यसि कुचयुगभारभरेण ॥ २८२३ १ अरक्ते न सुखं वेत्ति नारक्तो दुःखमश्नुते । २८२३ २ दुःखानां च सुखानां च रक्त एवास्पदं सदा ॥ २८२४१ अरक्षितं तिष्ठति दैवरक्षितं सुरक्षितं दैवहतं विनश्यति । २८२४२ जीवत्यनाथोऽपि वने विसर्जितः कृतप्रयत्नोऽपि गृहे न जीवति ॥ २८२५१ अरक्षितं भवेत्सत्यं दैवं तमेव रक्षति । २८२५२ दैवेन नाशितं यत्तु तस्य रक्षा न दृश्यते ॥ २८२६१ अरक्षिता गृहे रुद्धाः पुरुषैराप्तकारिभिः । २८२६२ आत्मानमात्मना यास्तु रक्षेयुस्ताः सुरक्षिताः ॥ २८२७१ अरक्षितारं राजानं बलिषड्भागहारिणम् । २८२७२ तमाहुः सर्वलोकस्य समग्रमलहारकम् ॥ २८२८१ अरक्ष्यमानाः कुर्वन्ति यत्किंचित्किल्विषं प्रजाः । २८२८२ तस्मात्तु नृपतेरर्धं यस्माद्गृह्णात्यसौ करान् ॥ २८२९१ अरण्यं रक्षितं सिंहात्तस्मात्सिंहः सुरक्षितः । २८२९२ इत्यन्योन्यस्योपकारे मित्रत्वं तन्निबन्धनम् ॥ २८३०१ अरण्यं सारङ्गैर्गिरिकुहरगर्भाश्च हरिभिर्दिशो दिङ्मातङ्गैः सलिलमुषितं पङ्कजवनैः । २८३०२ प्रियाचक्षुर्मध्यस्तनवदनसौन्दर्यविजितैः सतां माने म्लाने मरणमथवा दूरगमनम् ॥ २८३११ अरण्यबीजाञ्जलिदानलालितास्तथा च तस्यां हरिणा विशश्वसुः । २८३१२ यथा तदीयैर्नयनैः कुतूहलात्पुरः सखीनाममिमीत लोचने ॥ २८३२१ अरण्यरुदितं कृतं शवशरीरमुद्वर्तितं स्थलेऽब्जमवरोपितं सुचिरमूषरे वर्षितम् । २८३२२ श्वपुच्छमवनामितं बधिरकर्णजापः कृतः कृतान्धमुखमण्डना यदबुधो जनः सेवितः ॥ २८३३१ अरण्यहरिणग्राममाचक्राम हुताशनः । २८३३२ इन्दोः क्रोडमृगं धर्तुमिव धूमो नभो ययौ ॥ २८३४१ अरण्यानी क्वेयं धृतकनकसूत्रः क्व च मृगः क्व मुक्ताहारोऽयं क्व च स पतगः क्वेयमबला । २८३४२ क्व तत्कन्यारत्नं ललितमहिभर्तुः क्व च वयं स्वमाकूतं धाता किमपि निभृतं पल्लवयति ॥ २८३५१ अरण्ये पुष्पिता वृक्षा दूरस्थाने च बान्धवाः । २८३५२ समृद्धेनापि किं तेन यः काले नोपतिष्ठति ॥ २८३६१ अरतिरियमुपैति मां न निद्रा गणयति तस्य गुणान्मनो न दोषान् । २८३६२ विगलति रजनी न संगमाशा व्रजति तनुस्तनुतां न चानुरागः ॥ २८३७१ अरत्नालोकसंहार्यमवार्यं सूर्यरश्मिभिः । २८३७२ दृष्टिरोधकरं यूनां यौवनप्रभवं तमः ॥ २८३८१ अरयोऽपि हि मित्रत्वं यान्ति दण्डवतो ध्रुवम् । २८३८२ दण्डप्रायो हि नृपतिर्भुनक्त्याक्रम्य मेदिनीम् ॥ २८३९१ अरयोऽपि हि संधेयाः सति कार्यार्थगौरवे । २८३९२ अहिमूषकवद्देवा ह्यर्थस्य पदवीं गतैः ॥ २८४०१ अरलूवृक्षपत्राणां लेपो गोमुखरोगहृत् । २८४०२ गोनाससंभवः क्षारो हन्ति पुष्पं चिरोद्भवम् ॥ २८४११ अरविन्दमिदं वीक्ष्य खेलत्खञ्जनमञ्जुलम् । २८४१२ स्मरामि वदनं तस्याश्चारु चञ्चललोचनम् ॥ २८४२१ अरविन्दवृन्दमकरन्दतुन्दिलो मरुदेति मन्दमिह मन्दराचलात् । २८४२२ सुरतान्ततान्तसुदतीमतल्लिका कबरीपरीमलझरी परीवृतः ॥ २८४३१ अरविन्देषु कुन्देषु रमितं कालयोगतः । २८४३२ अये माकन्द जानीहि तवैवायं मधुव्रतः ॥ २८४४१ अरश्मि बिम्बं सूर्यस्य वह्निं चैवांशुमालिनम् । २८४४२ दृष्ट्वैकादशमासात्तु नरो नोर्द्ध्वं तु जीवति ॥ २८४५१ अरसापि हि वाग्भाति प्रोक्तावसर एव हि । २८४५२ सर्वचित्तप्रमोदाय गालिदानं करग्रहे ॥ २८४६१ अरसिकजनभाषणतो रसिकजनैः सह वरं कलहः । २८४६२ लम्बकुचालिङ्गनतो लिकुचकुचापादताडनं श्रेयः ॥ २८४७१ अराजके जीवलोके दुर्बला बलवत्तरैः । २८४७२ बाध्यन्ते न च वित्तेषु प्रभुत्वमिह कस्यचित् ॥ २८४८१ अराजके तु लोकेऽस्मिंस्तस्माद्राजा विधीयताम् । २८४८२ राजा राज्ये चिरं रक्षां कृत्वा स्वर्गमवाप्नुयात् ॥ २८४९१ अराजकेषु राष्ट्रेषु धर्मो न ह्यवतिष्ठते । २८४९२ परस्परं च बाधन्ते सर्वथा धिगराजकम् ॥ २८५०१ अराजके हि लोकेऽस्मिन् सर्वतो विद्रुते भयात् । २८५०२ रक्षार्थमस्य सर्वस्य राजानमसृजत्प्रभुः ॥ २८५११ अरातिभिर्युधि सहयुध्वनो हताञ्जिघूक्षवः श्रुतरणतूर्यनिःस्वनाः । २८५१२ अकुर्वत प्रथमसमागमोचितं चिरोज्झितं सुरगणिकाः प्रसाधनम् ॥ २८५२१ अरातिविक्रमालोकविकस्वरविलोचनः । २८५२२ कृपाणोदग्रदोर्दण्डः स सहस्रायुधीयति ॥ २८५३१ अरालकेश्या अलके विधात्रा विधीयमाने चलतूलिकाग्रात् । २८५३२ च्युतस्य बिन्दोरसितस्य मार्ग रेखेव रेजे नवरोमराजी ॥ २८५४१ अरावप्युचितं कार्यमातिथ्यं गृहमागते । २८५४२ छेत्तुमप्यागते छायां नोपसंहरते द्रुमः ॥ २८५५१ अरिं मित्रमुदासीनं मध्यस्थं स्थविरं गुरुम् । २८५५२ यो न बुध्यति मन्दात्मा स च सर्वत्र नश्यति ॥ २८५६१ अरिणा सह संवासाद्विषेण सह भोजनात् । २८५६२ पाप्मना सह सौहार्दान्मरणं प्रतिपद्यते ॥ २८५७१ अरितोऽभ्यागतो दोषः शत्रुसंवासकारितः । २८५७२ सर्पसंवासधर्मित्वान्नित्योद्वेगेन दूषितः ॥ २८५८१ जायते प्लक्षबीजाशात्कपोतादिव शाल्मलेः । २८५८२ उद्वेगजननो नित्यं पश्चादपि भयावहः ॥ २८५९१ अरिपक्षाश्रिते मित्रे मर्मवेदिप्रियंवदे । २८५९२ विश्वासो नैव कर्तव्यः यदि साक्षाद्बृहस्पतिः ॥ २८६०१ अरिभिर्जितैरशक्तैर्विज्ञाप्यं सेवकैः प्रभोर्नीतिः । २८६०२ विषयैर्जितोऽस्मि शंभो तव यच्छ्लाघ्यं तदारचय ॥ २८६११ अरिवधदेहशरीरः सहसा रथिसूततुरगपादातः । २८६१२ भाति सदानत्यागः स्थिरतायामवनितलतिलकः ॥ २८६२१ अरिश्च मित्रं भवति मित्रं चापि प्रदुष्यति । २८६२२ अनित्यचित्तः पुरुषस्तस्मिन् को नाम विश्वसेत् ॥ २८६३१ अरिषङ्वर्ग एवायमस्यास्तात पदानि षट् । २८६३२ तेषामेकमपि च्छिन्दन् खञ्जय भ्रमरीं श्रियम् ॥ २८६४१ अरिष्टानि महाराज शृणु वक्ष्यामि तानि ते । २८६४२ येषामालोकनान्मृत्युः निजं जानाति योगवित् ॥ २८६५१ अरुंतुदं परुषं रूक्षवाचं वाक्कण्टकैर्वितुदन्तं मनुष्यान् । २८६५२ विद्यादलक्ष्मीकतमं जनानां मुखे निबद्धां निरृतिं वहन्तम् ॥ २८६६१ अरुचिर्निशया विना शशी शशिना सापि विना महत्तमः । २८६६२ उभेयेन विना मनोभव स्फुरितं नैव चकास्ति कामिनोः ॥ २८६७१ अरुणकिरणजालैरन्तरिक्षे गतर्क्षे चलति शिशिरवाते मन्दमन्दं प्रभाते । २८६७२ युवतिजनकदम्बे नाथमुक्तौष्ठबिम्बे चरमगिरिनितम्बे चन्द्रबिम्बं ललम्बे ॥ २८६८१ अरुणकिरणे वह्नौ लाजानुडूनि जुहोति या परिणयति तां संध्यामेतामवैमि मणिर्दिवः । २८६८२ इयमिव स एवाग्निभ्रान्तिं करोति पुरायतः करमपि न कस्तस्यैवोत्कः सकौतुकमीक्षितुम् ॥ २८६९१ अरुणजलजराजीमुग्धहस्ताग्रपादा बहुलमधुपमालाकज्जलेन्दीवराक्षी । २८६९२ अनुपतति विरावैः पत्रिणां व्याहरन्ती रजनिमचिरजाता पूर्वसंध्या सुतेव ॥ २८७०१ अरुणदलनलिन्या स्निग्धपादारविन्दा कठिनतनुधरण्यां यात्यकस्मात्स्खलन्ती । २८७०२ अवनि तव सुतेयंपादविन्यासदेशे त्यज निज कठिनत्वं जानकी यात्यरण्यम् ॥ २८७११ अरुणनयनं सभ्रूभङ्गं दरस्फुरिताधरं सुतनु शशिनः क्लिष्टां कान्तिं करोतु तवाननम् । २८७१२ कृतमनुनयैः कोपोऽयं ते मनस्विनि वर्धतामिति गदितयाश्लिष्टो देव्या शिवाय शिवोऽस्तु वः ॥ २८७२१ अरुणमपि विद्रुमद्रुं मृदुलतरं चापि किसलयं बाले । २८७२२ अधरीकरोति नितरां तवाधरो मधुरिमातिशयात् ॥ २८७३१ अरुणरागनिषेधिभिरंशुकैः श्रवणलब्धपदैश्च यवाङ्कुरैः । २८७३२ परभृताविरुतैश्च विलासिनः स्मरबलैरबलैकरसाः कृताः ॥ २८७४१ अरुणिताखिलशैलवना मुहुर्विदधती पथिकान् परितापिनः । २८७४२ विकचकिंशुकसंहतिरुच्चकैरुदवहद्दवहव्यवहश्रियम् ॥ २८७५१ अरुणे च तरुणि नयने तव मलिनं च प्रियस्य मुखम् । २८७५२ मुखमानतं च सखिते ज्वलितश्चास्यान्तरे स्मरज्वलनः ॥ २८७६१ अरुणोदयवेलायां दशाहेन फलं लभेत् । २८७६२ गोविसर्जनवेलायां सद्यः फलद इष्यते ॥ २८७७१ अरुन्धतीकामपुरंध्रिलक्ष्मी जम्भद्विषद्दारनवाम्बिकानाम् । २८७७२ चतुर्दशीयं तदिहोचितैव गुल्फद्वयाप्ता यददृश्यसिद्धिः ॥ २८७८१ अरुष्यन् क्रुश्यमानस्य सुकृतं नाम विन्दति । २८७८२ दुष्कृतं चात्मनो मर्षी रुष्यत्येवापमार्ष्टि वै ॥ २८७९१ अरूपोऽपि सुरूपोऽपि आढ्योऽपि द्रव्यवर्जितः । २८७९२ दुःशीलः शीलयुक्तो वा स्त्रीणां भर्ताधिदेवता ॥ २८८०१ अरे चेतोमत्स्य भ्रमणमधुना यौवनजले त्यज त्वं स्वच्छन्दं युवतिजलधौ पश्यसि न किम् । २८८०२ तनूजालीजालं स्तनयुगलतुम्बीफलयुतं मनोभूः कैवर्तः क्षिपति रतितन्तु प्रतिमुहुः ॥ २८८११ अरे दैव त्वदायत्तं कामं वित्तादि गच्छतु । २८८१२ ममायत्तं पुनर्वृत्तं हर्तुं कस्येह योग्यता ॥ २८८२१ अरे यमभटाः शठाः कपटविग्रहे तूद्भटा निवेदयत वो यमं न च तवाधिकारो मयि । २८८२२ अहं च शिवसुन्दरीचरणयुग्मपङ्केरुह स्खलन्मधुसुधारसं समपिबं न जानीथ रे ॥ २८८३१ अरे रामाहस्ताभरण भसलश्रेणिशरण स्मरक्रीडाव्रीडाशमन विरहिप्राणदमन । २८८३२ सरोहंसोत्तंस प्रचलदल नीलोत्पल सखे सखेदोऽहं मोहं श्लथय कथय क्वेन्दुवदन ॥ २८८४१ अरे वद हरेर्नाम क्षेमधाम क्षणे क्षणे । २८८४२ बहिः सरति निःश्वासे विश्वासः कः प्रवर्तते ॥ २८८५१ अरैः संधार्यते नाभिर्नाभौ चाराः प्रतिष्ठिताः । २८८५२ स्वामिसेवकयोरेवं वृत्तिचक्रं प्रवर्तते ॥ २८८६१ अरोदि मधुपैर्भृशं कमलमालया मीलितं व्यकम्पि जलवीचिभिर्विदलितं मुखं कैरवैः । २८८६२ विलोक्य रजनौ ह्रदे विरहिकोकशोकं घनं परव्यसनकातराः किमिव कुर्वते साधवः ॥ २८८७१ अर्ककर्पासयोर्मूलं जलपीतं जयेद्विषम् । २८८७२ पटोलमूलनस्येन कालदष्टोऽपि जीवति ॥ २८८८१ अर्कच्छायं तिरयति सुधालिप्तविद्युन्मतल्ली चक्रप्रख्यं महति सुषमामण्डले दूरमग्नम् । २८८८२ रक्तादर्शप्रतिफलमिव श्रीसदङ्गं वहन्ती दृष्टा काचित्तरलनयना देवतेव स्मरस्य ॥ २८८९१ अर्काः किं फलसंचयेन भवतां किं वः प्रसूनैर्नवैः किं वा भूरिलताचयेन महता गोत्रेण किं भूयसा । २८८९२ येषामेकतमो बभूव स पुनर्नैवास्ति कश्चित्कुले छायायामुपविश्य यस्य पथिकास्तृप्तिं फलैः कुर्वते ॥ २८९०१ अर्काः केचन केचिदक्षतरवः केचिद्दलक्ष्मारुहाः निम्बाः केचन केचिदत्र विपिने क्रूराः करीरद्रुमाः । २८९०२ माकन्दो मकरन्दतुन्दिलमिलद्भृङ्गालिशृङ्गारितः कोऽप्यत्रास्ति न मित्र यत्र तनुते कर्णामृतं कोकिलः ॥ २८९११ अर्काभिमुख्यसलिलस्थितिसाधनानि रक्ताम्बुजस्य फलितान्यधुना तपांसि । २८९१२ यद्भीरु तस्य परिभूतिकरं पदं त्वं लाक्षारसान्तरितरागमिदं करोषि ॥ २८९२१ अर्घायाम्बुधिरिन्दुमण्डलमपि श्रीचन्दनं तण्डुलास्तारा बिल्वदलं नभःसुरधुनी धूपः प्रदीपो रविः । २८९२२ खेटाः पञ्चफलानि किं च ककुभस्ताम्बूलमारात्रिकं मेरुः श्रीजगतीपते तव यशोयोगेश्वरस्यार्चने ॥ २८९३१ अर्घ्यं दत्त्वाथ देवाय भास्कराय समाहितः । २८९३२ ततोऽलंकृतगात्रः सन् वृत्तमालोक्य मन्त्रवत् ॥ २८९४१ अर्घ्यमर्घ्यमिति वादिनं नृपं सोऽनवेक्ष्य भरताग्रजो यतः । २८९४२ क्षत्रकोपदहनार्चिषं ततः संदधे दृशमुदग्रतारकाम् ॥ २८९५१ अर्चकस्य तपोयोगादर्चनस्यातिशायनात् । २८९५२ आभिरूप्याच्च मूर्तीनां देवः सांनिध्यमृच्छति ॥ २८९६१ अर्चामः सततं गणाधिपमथाप्याखून्निहन्मः शतं ध्यायामो हृदि भैरवं तदपि तु प्रोत्सारयामः शुनः । २८९६२ भूतेशं प्रणुमस्तथापि शतशो भूतान्निगृह्णीमहे नह्येकस्य गुणः परस्य महतो दोषानपि प्रोर्णुते ॥ २८९७१ अर्चामीति धिया यदेव कुसुमं क्षिप्त्वा जनो मुच्यते विध्यामीति धिया तदेव विकिरन् भस्मीकृतो मन्मथः । २८९७२ इत्याभ्यन्तरवृत्तिमात्ररसिको बाह्यानपेक्षश्च यः स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ २८९८१ अर्चिर्मालाकरालाद्दिवमभिलिहतो दाववह्नेरदूरादुड्डीयोड्डीय किंचिच्छलभकवलनानन्दमन्दप्रचाराः । २८९८२ अग्रेऽग्रे संरटन्तः प्रचुरतरमसीपातदुर्लक्षधूम्रा धूम्याटाः पर्यटन्ति प्रतिविटपममी निष्ठुराः स्वस्थलीषु ॥ २८९९१ अर्चिष्मन्ति विदार्य वक्त्रकुहराण्यासृक्कणो वासुकेस्तर्जन्या विषकर्बुरान् गणयतः संस्पृश्य दन्ताङ्कुरान् । २८९९२ एकं त्रीणि नवाष्ट सप्त षडिति व्यस्तास्तसंख्याक्रमा वाचः शक्तिधरस्य शैशवकलाः कुर्वन्तु वो मङ्गलम् ॥ २९००१ अर्च्ये विष्णौ शिलाधीर्गुरुषु नरमतिर्वैष्णवे जातिबुद्धिर्विष्णोर्वा वैष्णवानां कलिमलमथने पादतीर्थेऽम्बुबुद्धिः । २९००२ श्रीविष्णोर्नाम्नि मन्त्रे सकलकलुषहे शब्दसामान्यबुद्धिर्विष्णौ सर्वेश्वरेशे तदितरसमधीर्यस्य वा नारकी सः ॥ २९०११ अर्जयेज्ज्ञानमर्थांश्च पुमानमरवत्सदा । २९०१२ केशेष्विव गृहीतः सन्मृत्युना धर्ममाचरेत् ॥ २९०२१ अर्जितं स्वेन वीर्येण नान्यमाश्रित्य कंचन । २९०२२ फलशाकमपि श्रेयो भोक्तुं ह्यकृपणं गृहे ॥ २९०३१ परस्य नु गृहे भोक्तुः परिभूतस्य नित्यशः । २९०३२ सुमृष्टमपि न श्रेयो विकल्पोऽयमतः सताम् ॥ २९०४१ अर्जुनः कृष्णसंयुक्तः कर्णं यत्रानुधावति । २९०४२ तन्नेत्रं तु कुरुक्षेत्रमिति मुग्धे मृशामहे ॥ २९०५१ अर्जुनः फल्गुनः पार्थः किरीटी श्वेतवाहनः । २९०५२ बीभत्सुर्विजयी कृष्णः सव्यसाची धनंजयः ॥ २९०६१ अर्जुनस्य इमे बाणा नेमे बाणाः शिखण्डिनः । २९०६२ सीदन्ति मम गात्राणि माघमा सेगवा इव ॥ २९०७१ अर्जुनस्य प्रतिज्ञे द्वे न दैन्यं न पलायनम् । २९०७२ आयू रक्षति मर्माणि आयुरन्नं प्रयच्छति ॥ २९०८१ अर्जुनान्ते वरारोहे भीमान्ते च वरानने । २९०८२ पाण्डवैः सह योद्धव्यं रक्षणीयो धनंजयः ॥ २९०९१ अर्जुनीयति यदर्जने जनो वर्जनीयजनतर्जनादिभिः । २९०९२ मङ्क्षु नश्यति चिराय संचिता वञ्चिता जगति के न संपदा ॥ २९१०१ अर्थं धिगस्तु बहुवैरिकरं नराणां राज्यं धिगस्तु भयदं बहु चिन्तनीयम् । २९१०२ स्वर्गं धिगस्तु पुनरागमनप्रवृत्तिं धिग्धिक्शरीरमपि रोगसमाश्रयं च ॥ २९१११ अर्थं महान्तमासाद्य विद्यामैश्वर्यमेव वा । २९११२ विचरत्यसमुन्नद्धो यः स पण्डित उच्यते ॥ २९१२१ अर्थं सप्रतिबन्धं प्रभुरधिगन्तुं सहायवानेव । २९१२२ दृश्यं तमसि न पश्यति दीपेन विना सचक्षुरपि ॥ २९१३१ अर्थः कामो धर्मो मोक्षः सर्वे भवन्ति पुरुषस्य । २९१३२ तावद्यावत्पीडां जाठरवह्निर्न विदधाति ॥ २९१४१ अर्थः सुखं कीर्तिरपीह मा भूदनर्थ एवास्तु तथापि धीराः । २९१४२ निजप्रतिज्ञामनुरुध्यमाना महोद्यमाः कर्मसमारभन्ते ॥ २९१५१ अर्थ एव हि केषांचिदनर्थो भविता नृणाम् । २९१५२ अर्थश्रेयसि चासक्तो न श्रेयो विन्दते नरः ॥ २९१६१ अर्थग्रहणे न तथा दुनोति कटुकूजितैर्यथा पिशुनः । २९१६२ रुधिरादानादधिकं दुनोति कर्णे क्वणन्मशकः ॥ २९१७१ अर्थज्ञात्संशयच्छेत्ता ततः श्रेयान् स्वकर्मकृत् । २९१७२ मुक्तसङ्गस्ततो भूयानदोग्धा धर्ममात्मनः ॥ २९१८१ अर्थत्यागो हि कार्यः स्यादर्थं श्रेयांसमिच्छता । २९१८२ बीजौपम्येन कौन्तेय मा ते भूदत्र संशयः ॥ २९१९१ अर्थधर्मौ परित्यज्य यः काममनुवर्तते । २९१९२ एवमापद्यते क्षिप्रं राजा दशरथो यथा ॥ २९२०१ अर्थनाशं मनस्तापं गृहे दुश्चरितानि च । २९२०२ वञ्चनं चापमानं च मतिमान्न प्रकाशयेत् ॥ २९२११ अर्थपतौ भूमिपतौ बाले वृद्धे तपोऽधिके विदुषि । २९२१२ योषिति मूर्खे गुरुषु च विदुषा नैवोत्तरं देयम् ॥ २९२२१ अर्थप्रश्नकृतौ लोके सुलभौ तौ गृहे गृहे । २९२२२ दाता चोत्तरदश्चैव दुर्लभौ पुरुषौ भुवि ॥ २९२३१ अर्थप्राणविनाशसंशयकरीं प्राप्यापदं दुस्तरां प्रत्यासन्नभयो न वेत्ति विभवं स्वं जीवितं काङ्क्षति । २९२३२ उत्तीर्णस्तु ततो धनार्थमपरां भूयो विशत्यापदं प्राणानां च धनस्य चाधमधियामन्योन्यहेतुः पणः ॥ २९२४१ अर्थप्रियतयात्मानमप्रियाय ददाति या । २९२४२ कामात्मन्यपि निःस्नेहां कोऽनुरक्तेति मन्यते ॥ २९२५१ अर्थमनर्थं भावय नित्यं नास्ति ततः सुखलेशः सत्यम् । २९२५२ पुत्रादपि धनभाजां भीतिः सर्वत्रैषा विहिता रीतिः ॥ २९२६१ अर्थयुक्तस्य करणमनर्थस्य च वर्जनम् । २९२६२ न्यायतश्च करादानं स्वयं च प्रतिमोक्षणम् ॥ २९२७१ अर्थयुक्तिमविज्ञाय यः शुभे कुरुते मतिम् । २९२७२ मित्रे वा यदि वा शत्रौ तस्यापि चलिता मतिः ॥ २९२८१ अर्थयेदेव मित्राणि सति वासति वा धने । २९२८२ नानर्थयन् विजानाति मित्राणां सारफल्गुताम् ॥ २९२९१ अर्थरक्षापरो भृत्यः कृत्याकृत्यविवेकवित् । २९२९२ सान्धिविग्रहिकः कार्यो राज्ञा नयविशारदः ॥ २९३०१ अर्थवन्तः प्रशस्यन्ते निन्द्यन्ते तद्विनाकृताः । २९३०२ आगेमेष्वपि चेदेवमद्भुतं किं शरीरिषु ॥ २९३११ अर्थवानर्थमर्थिभ्यो न ददात्यत्र को गुणः । २९३१२ एकैव गतिरर्थस्य दानमन्या विपत्तयः ॥ २९३२१ अर्थवानेव लोकेऽस्मिन् पूज्यते मित्रबान्धवैः । २९३२२ अर्थहीनस्तु पुरुषो जीवन्नपि मृतोपमः ॥ २९३३१ अर्थवान् दुष्कुलीनोऽपि लोके पूज्यतमो नरः । २९३३२ शशिनस्तुल्यवंशोऽपि निर्धनः परिभूयते ॥ २९३४१ अर्थश्चेत्सर्वथा रक्ष्य इति कैश्चिदुदाहृतम् । २९३४२ तत्कथं न हरिश्चन्द्रोऽरक्षत्कुशिकनन्दने ॥ २९३५१ धर्मस्तु रक्षितः सर्वैरपि देहव्ययेन च । २९३५२ शिबिप्रभृतिभूपालैर्दधीचिप्रमुखैर्द्विजैः ॥ २९३६१ अर्थसंपद्विमोहाय बहुशोकाय चैव हि । २९३६२ तस्मादर्थमनर्थक्यं श्रेयोऽर्थी दूरतस्त्यजेत् ॥ २९३७१ अर्थसंपादनार्थं च पीड्यमानस्य शत्रुभिः । २९३७२ साधुषु व्यपदेशार्थं द्विविधः संश्रयः स्मृतः ॥ २९३८१ अर्थसिद्धिं परामिच्छन् धर्ममेवादितश्चरेत् । २९३८२ नहि धर्मादपैत्यर्थः स्वर्गलोकादिवामृतम् ॥ २९३९१ अर्थस्य निश्चयो दृष्टो विचारेण हितोक्तितः । २९३९२ न स्नानेन न दानेन प्राणायामशतेन वा ॥ २९४०१ अर्थस्य पुरुषो दासः स च जातु न कस्यचित् । २९४०२ यदर्जनपरा लोके सर्वेऽपि भुवनत्रये ॥ २९४११ अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित् । २९४१२ इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः ॥ २९४२१ अर्थस्य मूलं प्रकृतिर्नयश्च धर्मस्य कारुण्यमकैतवं च । २९४२२ कामस्य वित्तं च वपुर्वयश्च मोक्षस्य सर्वार्थनिवृत्तिरेव ॥ २९४३१ अर्थस्य संग्रहे चैनां व्यये चैव नियोजयेत् । २९४३२ शौचे धर्मेऽन्नपक्त्यां च पारिणाह्यस्य चेक्षणे ॥ २९४४१ अर्थस्य सदोत्थानं नियमपरीपालनं क्रियाज्ञानम् । २९४४२ स्थानत्यागः पटुताऽनुद्वेगः स्त्रीष्वविश्वासः ॥ २९४५१ अर्थस्य साधने सिद्ध उत्कर्षे रक्षणे व्यये । २९४५२ नाशोपभोग आयासस्त्रासश्चिन्ता भ्रमो नृणाम् ॥ २९४६१ अर्थस्यानर्थपूर्णस्य कोऽवसीदतु संग्रहे । २९४६२ तत्संतुष्टैर्न्नचेदिष्टैर्दुष्टैः स्यान्नयनोत्सवः ॥ २९४७१ अर्थस्योपार्जनं कष्टं कष्टमस्य गृहागमः । २९४७२ तस्यागतस्य बन्धुभ्यो विनियोगः सुखावहः ॥ २९४८१ अर्थस्योपार्जनं कृत्वा नैवाभाग्यः समश्नुते । २९४८२ अरण्यं महदासाद्य मूढः सोमिलको यथा ॥ २९४९१ अर्थस्योपार्जने दुःखं पालने च क्षये तथा । २९४९२ नाशे दुःखं व्यये दुःखं घ्नन्ति चैवार्थकारणात् ॥ २९५०१ अर्थहीनोऽपि मधुरः शब्दो लोकप्रियंकरः । २९५०२ वीणावेणुमृदङ्गादीन्यत्रोदाहरणानि नः ॥ २९५११ अर्थांश्च दुर्लभांल्लोके क्लेशांश्च सुलभांस्तथा । २९५१२ दुःखं चैव कुटुम्बार्थे यः पश्यति स मुच्यते ॥ २९५२१ अर्थांस्त्यजत पात्रेभ्यः सुतान् प्राप्नुत कामजान् । २९५२२ प्रियं प्रियेभ्यश्चरत राजा हि त्वरते जये ॥ २९५३१ अर्थाः खलु समृद्धा हि बाढं दुःखं विजानताम् । २९५३२ असमृद्धास्त्वपि सदा मोहयन्त्यविचक्षणान् ॥ २९५४१ अर्थाः पादरजोपमा गिरिनदीवेगोपमं यौवनं मानुष्यं जलबिन्दुलोलचपलं फेनोपमं जीवनम् । २९५४२ धर्मं यो न करोति निश्चलमतिः स्वर्गार्गलोद्घाटनं पश्चात्तापहतो जरापरिणतः शोकाग्निना दह्यते ॥ २९५५१ अर्थाः साधारणा एव वियुज्यन्ते स्वभावतः । २९५५२ ममतां त्यजतां तेषु महदुत्पद्यते यशः ॥ २९५६१ अर्थाकृष्टधियः पदं रचयतः शब्दावधानात्मनः संधिच्छेदविधाननिर्गमविधिव्यापारमातन्वतः । २९५६२ मा मां कश्चिदिह ग्रहीदिति मुहुः साशङ्कमापश्यतश्चौरस्येव कवेर्भयं भवति यत्तद्विद्विषामस्तु वः ॥ २९५७१ अर्थागमो नित्यमरोगिता च प्रिया च भार्या प्रियवादिनी च । २९५७२ वश्यश्च पुत्रोऽर्थकरी च विद्या षड्जीवलोकस्य सुखानि राजन् ॥ २९५८१ अर्था गृहे निवर्तन्ते श्मशाने चैव बान्धवाः । २९५८२ सुकृतं दुष्कृतं चापि गच्छन्तमनुगच्छति ॥ २९५९१ अर्थातुराणां न सुहृन्न बन्धुः कामातुराणां न भयं न लज्जा । २९५९२ विद्यातुराणां न सुखं न निद्रा क्षुधातुराणां न वपुर्न तेजः ॥ २९६०१ अर्थात्पलायते ज्ञानं मार्जारान्मूषिको यथा । २९६०२ वकवत्ज्ञायतामर्थः सिंहवच्च जयेद्रिपुम् ॥ २९६११ अर्था दुःखं परित्यक्तुं पालिताश्चापि तेऽसुखाः । २९६१२ दुःखेन चाधिगम्यन्ते तेषां नाशं न चिन्तयेत् ॥ २९६२१ अर्थाद्धर्मश्च कामश्च स्वर्गश्चैव नराधिप । २९६२२ प्राणयात्रा हि लोकस्य विनार्थं न प्रसिध्यति ॥ २९६३१ अर्थाद्भ्रष्टस्तीर्थयात्रां तु गच्छेत्सत्याद्म्रष्टो रौरवं वै व्रजेच्च । २९६३२ योगाद्भ्रष्टः सत्यधृतिं च गच्छेद्राज्याद्भ्रष्टो मृगयायां व्रजेच्च ॥ २९६४१ अर्थानर्थान्तरे बुद्धिर्निश्चितापि न शोभते । २९६४२ घातयन्ति हि कर्याणि दूताः पण्डितमानिनः ॥ २९६५१ अर्थानर्थौ विनिश्चित्य व्यवसायं भजेत ह । २९६५२ गुणतः संग्रहं कुर्याद्दोषतस्तु विसर्जयेत् ॥ २९६६१ अर्था न सन्ति न च मुञ्चति मां दुराशा त्यागे रतिं वहति दुर्ललितं मनो मे । २९६६२ याच्ञा च लाघवकरी स्ववधे च पापं प्राणाः स्वयं व्रजत किं परिदेवनेन ॥ २९६७१ अर्था न स्युर्यदि विजहिमो धर्ममर्थैकसाध्यं कायक्लेशैः कतिकतिविधः साधनीयो न धर्मः । २९६७२ कायः श्रान्तो यदि भवति कस्तावता धर्मलोपश्चित्तं दत्त्वा सकृदिव शिवे चिन्तितं साधयामः ॥ २९६८१ अर्थानामधिकानां राज्ञा चौरेण वा नाशः । २९६८२ अन्ने खल्वतिभुक्ते वमनं वा स्याद्विरेको वा ॥ २९६९१ अर्थानामननुष्ठाता कामचारी विकत्थनः । २९६९२ अपि सर्वां महीं लब्ध्वा क्षिप्रमेव विनश्यति ॥ २९७०१ अर्थानामर्जनं कार्यं वर्धनं रक्षणं तथा । २९७०२ भक्ष्यमाणो निरादायः सुमेरुरपि हीयते ॥ २९७११ अर्थानामर्जने दुःखमर्जितानां च रक्षणे । २९७१२ नाशे दुःखं व्यये दुःखं धिगर्थाः कष्टसंश्रयाः ॥ २९७२१ अर्थानामार्जनं कार्यं वर्धनं रक्षणं तथा । २९७२२ भक्ष्यमाणो निरादायः क्षीयते हिमवानपि ॥ २९७३१ अर्थानामीशिषे त्वं वयमपि च गिरामीश्महे यावदित्थं शूरस्त्वं वाग्मिदर्पज्वरशमनविधावक्षयं पाटवं नः । २९७३२ सेवन्ते त्वां धनान्धा मतिमलहतये मामपि श्रोतुकामा मय्यप्यास्था न ते चेत्त्वयि मम सुतरामेष राजन् गतोऽस्मि ॥ २९७४१ अर्थानामीश्वरो यः स्यादिन्द्रियाणामनीश्वरः । २९७४२ इन्द्रियाणामनैश्वर्यादैश्वर्याद्भ्रश्यते हि सः ॥ २९७५१ अर्थानाहरतोऽनर्थाः समायान्ति प्रमादिनः । २९७५२ अप्रमत्तस्ततो मार्गे नित्यमेवास्तु वित्तवान् ॥ २९७६१ अर्थानुलापान् व्रजसुन्दरीणामकृत्रिमाणां च सरस्वतीनाम् । २९७६२ आर्द्राशयेन श्रवणाञ्चलेन संभावयन्तं तरुणं गृणीमः ॥ २९७७१ अर्थान् केचिदुपासते कृपणवत्केचित्त्वलंकुर्वते वेश्यावत्खलु धातुवादिन इवोद्बध्नन्ति केचिद्रसान् । २९७७२ अर्थालंकृतिसद्रसद्रवमुचां वाचां प्रशस्तिस्पृशां कर्तारः कवयो भवन्ति कतिचित्पुण्यैरगण्यैरिह ॥ २९७८१ अर्थान् ब्रूयान्न चासत्सु गुणान् ब्रूयान्न चात्मनः । २९७८२ आदद्यान्न च साधुभ्यो नासत्पुरुषमाश्रयेत् ॥ २९७९१ अर्था भाग्योदये जन्तुं विशन्ति शतशः स्वयम् । २९७९२ दिग्भ्योऽभ्युपेत्य सर्वाभ्यः सायं तरुमिवाण्डजाः ॥ २९८०१ अर्थाभावे तु यज्ज्ञानं प्रत्यक्षमिव दृश्यते । २९८०२ गन्धर्वनगराकारं स्वप्नं तदुपलक्षयेत् ॥ २९८११ अर्थाभावे मृदुता काठिन्यं भवति चार्थबाहुल्ये । २९८१२ नैकत्रार्थमृदुत्वे प्रायः श्लोके च लोके च ॥ २९८२१ अर्थार्थिना प्रिया एव श्रीहर्षोदीरिता गिरः । २९८२२ सारस्वते तु सौभाग्ये प्रसिद्धा तद्विरुद्धता ॥ २९८३१ अर्थार्थिनी देवपूजास्पप्नोपश्रुतितत्परा । २९८३२ सदा गणकगेहं सा प्रष्टुं याति ग्रहस्थितिम् ॥ २९८४१ अर्थार्थी जीवलोकोऽयं ज्वलन्तमुपसर्पति । २९८४२ क्षीणक्षीरां निराजीव्यां वत्सस्त्यजति मातरम् ॥ २९८५१ अर्थार्थी जीवलोकोऽयं श्मशानमपि सेवते । २९८५२ जनितारमपि त्यक्त्वा निःस्वं गच्छति दूरतः ॥ २९८६१ अर्थार्थी यानि कष्टानि मूढोऽयं सहते जनः । २९८६२ शतांशेनापि मोक्षार्थी तानि चेन्मोक्षमाप्नुयात् ॥ २९८७१ अर्थार्थी यानि कष्टानि सहते कृपणो जनः । २९८७२ तान्येव यदि धर्मार्थी न भूयः क्लेशभाजनम् ॥ २९८८१ अर्थालाभेऽपि महति स्वाध्यायं न समुत्सृजेत् । २९८८२ कुलान्यकुलतां यान्ति स्वाध्यायस्य विवर्जनात् ॥ २९८९१ अर्थाहरणकौशल्यं किं स्तुमः शास्त्रवादिनाम् । २९८९२ अव्ययेभ्योऽपि ये चार्थान्निष्कर्षन्ति सहस्रशः ॥ २९९०१ अर्था हसन्त्युचितदानविहीनचित्तं भूमिर्नरं च मम भूमिरिति ब्रुवाणम् । २९९०२ जारा हसन्ति तनयानुपलालयन्तं मृत्युर्हसत्यवनिपं रणरङ्गभीरुम् ॥ २९९११ अर्थिको व्याधितो मूर्खः प्रवासी परसेवकः । २९९१२ जीवन्तोऽपि मृताः पञ्च पञ्चैते दुखभागिनः ॥ २९९२१ अर्थिता विभवस्त्यागः स्वातन्त्र्यमुचितज्ञता । २९९२२ इति पञ्चगुणोपतेमाश्रयेदाश्रयं नरः ॥ २९९३१ अर्थित्वे प्रकटीकृतेऽपि न फलप्राप्तिः प्रभोः प्रत्युत द्रुह्यन् दाशरथिर्विरुद्धचरितो युक्तस्तया कन्यया । २९९३२ उत्कर्षं च परस्य मानयशसोर्विस्रंसनं चात्मनः स्त्रीरत्नं च जगत्पतिर्दशमुखो दृप्तः कथं मृष्यते ॥ २९९४१ अर्थिनस्त्वरितदानेन तृप्तिर्भवति यादृशी । २९९४२ बहुदानं विलम्बेन न तादृक्तृप्तिकारकम् ॥ २९९५१ अर्थिनां कृपणा दृष्टिस्त्वन्मुखे पतिता सकृत् । २९९५२ तदवस्था पुनर्देव नान्यस्य मुखमीक्षते ॥ २९९६१ अर्थिनां मित्रवर्गस्य विद्विषां च पराङ्मुखः । २९९६२ यो न याति पिता तेन पुत्री माता च वीरसूः ॥ २९९७१ अर्थिनामुपपन्नानां पूर्वं चाप्युपकारिणाम् । २९९७२ आशां संश्रुत्य यो हन्ति स लोके पुरुषाधमः ॥ २९९८१ अर्थिनि कवयति कवयति पठति च पठति स्तवोन्मुखे स्तौति । २९९८२ पश्चाद्यामीत्युक्ते मौनी दृष्टिं निमीलयति ॥ २९९९१ अर्थिने न तृणवद्धनमात्रं किं तु जीवनमपि प्रतिपाद्यम् । २९९९२ एवमाह कुशवज्जलदापी द्रव्यदानविधिरुक्तिविदग्धः ॥ ३०००१ अर्थिनो जठरज्वालादग्धा वाक्कंचिदञ्चति । ३०००२ तां चाशमयतो वित्तं किन्निमित्तं न विद्महे ॥ ३००११ अर्थिप्रत्यर्थिलक्षैरप्यपराङ्मुखचेतसम् । ३००१२ त्वां पराङ्मुखतां निन्युः केवलं परयोषितः ॥ ३००२१ अर्थिभुक्तावशिष्टं यत्तदश्नीयान्महाशयः । ३००२२ श्वेतोऽर्थिरहितं भुक्त्वा निजमांसाशनोऽभवत् ॥ ३००३१ अर्थिभ्यः कनकस्य दीपकपिशा विश्राणिता राशयो वादे वादिविषाणिनां प्रतिहताः शास्त्रोक्तिगर्वा गिरः । ३००३२ उत्खातप्रतिरोपितैर्नृपतिभिः शारैरिव क्रीडितं कर्तव्यं कृतमर्थिता यदि विधेस्तत्रापि सज्जा वयम् ॥ ३००४१ अर्थिभ्यश्च द्विषद्भ्यश्च वैमुख्यं यस्य नास्त्यसौ । ३००४२ महोदारः सदा शान्तः कृतज्ञः कोऽपि दुर्लभः ॥ ३००५१ अर्थिभ्रंशबहूभवत्फलभरव्याजेन कुब्जायितः सत्यस्मिन्नतिदानभाजि कथमप्यास्तां स कल्पद्रुमः । ३००५२ आस्ते निर्व्ययरत्नसंपदुदयोदग्रः कथं याचक श्रेणीवर्जनदुर्यशोनिबिडितव्रीडस्तु रत्नाचलः ॥ ३००६१ अर्थी करोति दैन्यं लब्धार्थो गर्वमपरितोषं च । ३००६२ नष्टधनश्च सशोकः सुखमास्ते निःस्पृहः पुरुषः ॥ ३००७१ अर्थी येनार्थकृत्येन संव्रजत्यविचारयन् । ३००७२ तमर्थमर्थशास्त्रज्ञाः प्राहुरर्थ्याश्च लक्ष्मण ॥ ३००८१ अर्थी लाघवमुच्छ्रितो निपतनं कामातुरो लाञ्छनं लुब्धोऽकीर्तिमसंगरः परिभवं दुष्टोऽन्यदोषे रतिम् । ३००८२ निःस्वो वञ्चनमुन्मना विकलतां शोकाकुलः संशयं दुर्वागप्रियतां दुरोदरवशः प्राप्नोति कष्टं मुहुः ॥ ३००९१ अर्थेन किं कृपणहस्तगतेन तेन रूपेण किं गुणपराक्रमवर्जितेन । ३००९२ मित्रेण किं व्यसनकालपराङ्मुखेन ज्ञानेन किं बहुशठाधिकमत्सरेण ॥ ३०१०१ अर्थेन परिहीणं तु नरमस्पृश्यतां गतम् । ३०१०२ त्यजन्ति बान्धवाः सर्वे मृतं सत्त्वमिवासवः ॥ ३०१११ अर्थेन रक्षितमिदं राज्यं पुनरर्थमर्पयति । ३०११२ अर्थैकपरो नृपतिः परिहरति पुनः क्षणादुभयम् ॥ ३०१२१ अर्थेन हि विहीनस्य पुरुषस्याल्पमेधसः । ३०१२२ व्युच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा ॥ ३०१३१ अर्थेन हीनः पुरुषस्त्यज्यते मित्रबान्धवैः । ३०१३२ त्यक्तलोकक्रियाहारः परासुरिव निष्प्रभः ॥ ३०१४१ अर्थेनापि हि किं तेन यस्यानर्थे तु संगतिः । ३०१४२ को हि नाम शिखाजातं पन्नगस्य मणिं हरेत् ॥ ३०१५१ अर्थेनोपार्ज्यते धर्मो धर्मेणार्थ उपार्ज्यते । ३०१५२ अन्योन्याश्रयणं ह्येतदुभयोत्पत्तिसाधनम् ॥ ३०१६१ अर्थेन्द्रियार्थाभिध्यानं सर्वार्थापह्नवो नृणाम् । ३०१६२ भ्रंशितो ज्ञानविज्ञानाद्येनाविशति मुख्यताम् ॥ ३०१७१ अर्थे प्रत्युपलब्धे च परदोषे च कीर्तिते । ३०१७२ आत्मानं साधु कर्तव्यं शीलवृत्तमभीप्सितम् ॥ ३०१८१ अर्थेभ्यो हि विवृत्तेभ्यः संभृतेभ्यस्ततस्ततः । ३०१८२ क्रियाः सर्वाः प्रवर्तन्ते पर्वतेभ्य इवापगाः ॥ ३०१९१ अर्थेषु काममुपलभ्य मनोरथो मे स्त्रीणां धनेष्वनुचितं प्रणयं करोति । ३०१९२ माने च कार्यकरणे च विलम्बमानो धिग्भोः कुलं च पुरुषस्य दरिद्रतां च ॥ ३०२०१ अर्थेष्वलभ्येष्वकृतप्रयत्नं कृतादरं नित्यमुपायवत्सु । ३०२०२ जितेन्द्रियं नानुतपन्ति रोगास्तत्कालयुक्तं यदि नास्ति दैवम् ॥ ३०२११ अर्थे ह्यविद्यमानेऽपि संसृतिर्न निवर्तते । ३०२१२ ध्यायतो विषयानस्य स्वप्नेऽनर्थागमो यथा ॥ ३०२२१ अर्थैरनेकैर्जननीममुष्याश्चित्तं च दत्त्वा चिरकालचिन्त्यम् । ३०२२२ संतोषयेयं सहसैव भद्रे न चेत्कथं स्यादिह नः प्रवेशः ॥ ३०२३१ अर्थैरर्था निबघ्यन्ते गजैरिव महागजाः । ३०२३२ न ह्यनर्थवता शक्यं वाणिज्यं कर्तुमीहया ॥ ३०२४१ अर्थैर्विहीनः पुरुषो जीवन्नपि मृतोपमः । ३०२४२ धर्मार्थविद्यार्जनतो मतिर्यस्य निवर्तते ॥ ३०२५१ अर्थो गिरामपिहितः पिहितश्च कश्चित्सौभाग्यमेति मरहट्टवधूकुचाभः । ३०२५२ नान्ध्रीपयोधर इवातितरां प्रकाशो नो गुर्जरीस्तन इवातितरां निगूढः ॥ ३०२६१ अर्थोत्कण्ठावकुण्ठप्रमुषितविनयैर्लुठ्यतां नाकिशुण्ठैः प्रत्नो रत्नोच्चयः किं त्वतिविषमदशां तामनुध्याय खिद्ये । ३०२६२ सिन्धो मन्थाद्रिमन्थात्तरलतरबृहद्भङ्गसंघातघात प्रभ्रश्यन्मूलवेलागिरिगणपतनोद्दामधामन्धमीका ॥ ३०२७१ अर्थो नराणां पतिरङ्गनानां वर्षा नदीनामृतुराट्तरूणाम् । ३०२७२ स्वधर्मचारी नृपतिः प्रजानां गतं गतं यौवनमानयन्ति ॥ ३०२८१ अर्थो न संभृतः कश्चिन्न विद्या काचिदर्जिता । ३०२८२ न तपः संचितं किंचिद्गतं च सकलं वयः ॥ ३०२९१ अर्थो नाम जनानां जीवितमखिलक्रियाकलापश्च । ३०२९२ तमपि हरन्त्यतिधूर्ताः छगलगला गायना लोके ॥ ३०३०१ अर्थोपचयविज्ञानमस्ति यस्य स पण्डितः । ३०३०२ सरः सलिलसंपूर्णमाश्रयन्ति विहङ्गमाः ॥ ३०३११ अर्थोपार्जनदक्षश्च क्षान्तिशीलः सदा भवेत् । ३०३१२ न तत्र परकार्याणि विद्वानापि विशेषयेत् ॥ ३०३२१ अर्थोऽप्यर्थेन चेत्साध्यः का वार्ता धर्मकामयोः । ३०३२२ अर्थः सर्वजगन्मूलमनर्थोऽर्थविपर्ययः ॥ ३०३३१ अर्थो विनैवार्थनयोपसीदन्नाल्पोऽपि धीरैरवधीरणीयः । ३०३३२ मान्येन मन्ये विधिना वितीर्णः स प्रीतिदायो बहु मन्तुमर्हः ॥ ३०३४१ अर्थोष्मा पितृलालनं विटघटामेलः प्रियंमन्यता तारुण्यं नगरे स्थितिस्तरलता धीः कामशास्त्रं प्रति । ३०३४२ संगीतं रजनी विधुर्मधुमदः स्पर्धा सपत्नैस्तथा वेश्यानामनुरक्तवित्तहरणे कुर्वन्ति साहायकम् ॥ ३०३५१ अर्थोऽस्ति चेन्न पदशुद्धिरथास्ति सापि नो रीतिरस्ति यदि सा घटना कुतस्त्या । ३०३५२ साप्यस्ति चेन्न नववक्रगतिस्तदेतद्व्यर्थं विना रसमहो गहनं कवित्वम् ॥ ३०३६१ अर्थो हि कन्या परकीय एव तामद्य संप्रेष्य परिग्रहीतुः । ३०३६२ जातो ममायं विशदः प्रकामं प्रत्यर्पितन्यास इवान्तरात्मा ॥ ३०३७१ अर्थो हि नष्टकार्यार्थैरयत्नेनाधिगम्यते । ३०३७२ उत्साहो बलवानार्य नास्त्युत्साहात्परं बलम् ॥ ३०३८१ अर्थौचित्यवता सूक्तिरलंकारेण शोभते । ३०३८२ पीनस्तनस्थितेनेव हारेण हरिणेक्षणा ॥ ३०३९१ अर्धं कलङ्करहिता करुणैव शंभोरर्धं गुणास्तदितरे सकलाः समेताः । ३०३९२ इत्यम्ब संप्रति किल स्फुरितं रहस्यं संपश्यतो मम भवन्मयमैशमर्धम् ॥ ३०४०१ अर्धं जितं त्रिपुरमम्ब तव स्मितं चेदर्धान्तरेण च तथा भवितव्यमेव । ३०४०२ तच्चिन्तये जननि कारणसूक्ष्मरूप स्थूलात्मकत्रिपुरशान्तिकृते स्मितं ते ॥ ३०४११ अर्धं दन्तच्छदस्य स्फुरति जपवशादर्धमप्युत्प्रकोपादेकः पाणिः प्रणन्तुं शिरसि कृतपदः क्षेप्तुमन्यस्तमेव । ३०४१२ एकं ध्यानान्निमीलत्यपरमविकसद्वीक्षते नेत्रमित्थं तुल्यानिच्छाविधित्सा तनुरवतु स वो यस्य संध्याविधाने ॥ ३०४२१ अर्धं दानववैरिणा गिरिजयाप्यर्धं शिवस्याहृतं देवेत्थं जगतीतले पुरहराभावे समुन्मीलति । ३०४२२ गङ्गा सागरमम्बरं शशिकला नागाधिपः क्ष्मातलं सर्वज्ञत्वमधीश्वरत्वमगमत्त्वां मां तु भिक्षाटनम् ॥ ३०४३१ अर्धं नीत्वा निशायाः सरभससुरतायाससंश्लेषयोगैः प्रोद्भूतासह्यतृष्णो मधुमदनिरतो हर्म्यपृष्ठे विविक्ते । ३०४३२ संभोगक्लान्तकान्ताशिथिलभुजलतावर्जितं कर्करीतो ज्योत्स्नाभिन्नाच्छधारं न पिबति सलिलं शारदं मन्दभाग्यः ॥ ३०४४१ अर्धं प्रेमनिबद्धमर्धमपरं लज्जाश्रितं मानसमेवं नेत्रसरोरुहं प्रियमुखे चान्यद्गवाक्षेऽर्पितम् । ३०४४२ पर्यङ्के पदमेकमेव धरणौ पृष्ठे च कृत्वापरं स्थातुं गन्तुमपि प्रभातसमये शक्नोति नैवाबला ॥ ३०४५१ अर्धं भार्या मनुष्यस्य भार्या श्रेष्ठतमः सखा । ३०४५२ भार्या मूलं त्रिवर्गस्य भार्या मित्रं मरिष्यतः ॥ ३०४६१ अर्धं सज्जनसंपर्कादविद्याया विनश्यति । ३०४६२ चतुर्भागस्तु शास्त्रार्थैश्चतुर्भागं स्वयत्नतः ॥ ३०४७१ अर्धं स्त्रियस्त्रिभुवने सचराचरेऽस्मिन्नर्धं पुमांस इति दर्शयितुं भवत्या । ३०४७२ स्त्रीपुंसलक्षणमिदं वपुरादृतं यत्तेनासि देवि विदिता त्रिजगच्छरीरा ॥ ३०४८१ अर्धचन्द्रं च चक्रं च शकटं मकरं तथा । ३०४८२ कमलं श्रेणिकां गुल्मं व्यूहानेवं प्रकल्पयेत् ॥ ३०४९१ अर्धचन्द्रवदाकारं स्त्रीनामार्थं च त्र्यक्षरम् । ३०४९२ नकारादि रिकारान्तं यो जानाति स पण्डितः ॥ ३०५०१ अर्धचन्द्रसमायुक्तं पुंनाम चतुरक्षरम् । ३०५०२ ककारादि लकारान्तमिह जानाति पण्डितः ॥ ३०५११ अर्धचन्द्राकृतिर्यस्मिन् खङ्गे स्वाभाविकी भवेत् । ३०५१२ अपि दोषसहस्राणि हन्ति चन्द्रस्तमो यथा ॥ ३०५२१ अर्धपञ्चमहस्तं तु श्रेष्ठं चापं प्रकीर्तितम् । ३०५२२ तद्विज्ञेयं धनुर्दिव्यं शंकरेण धृतं पुरा ॥ ३०५३१ अर्धपीतमदिरा मणिपारी शोभतां कथमतीव तरुण्याः । ३०५३२ चुम्बितैरधिकपाटलभासा पूरिताधरमयूखभरेण ॥ ३०५४१ अर्धपीतस्तनं मातुरामर्दाक्लिष्टकेसरम् । ३०५४२ प्रक्रीडितुं सिंहशिशुं बलात्कारेण कर्षति ॥ ३०५५१ अर्धपुरुषे च मत्स्यः पारावतसंनिभश्च पाषाणः । ३०५५२ मृद्भवति तत्र नीला दीर्घं कालं च बहुतोयम् ॥ ३०५६१ अर्धप्रोथस्थिता रेखा दृश्यन्ते यस्य वाजिनः । ३०५६२ तस्य मृत्युः समुद्दिष्टो दशमं प्राप्य वत्सरम् ॥ ३०५७१ अर्धप्लुष्टं बहुभ्यः शवपिशितमुपाहृत्य हृष्टश्चिताभ्यो जातग्रासातिरेकः स्फुटतरधमनीनद्धशुष्कार्द्रकायः । ३०५७२ प्रेतः संतर्ज्य दृष्ट्या कुटिलपरुषया मज्जनिष्कर्षशुष्कैराहन्त्याहारलुब्धान्मुहुरभिपततो जम्बुकानस्थिखण्डैः ॥ ३०५८१ अर्धमीलितविलोलतारके सा दृशौ निधुवनक्लमालसा । ३०५८२ यन्मुहूर्तमवहन्न तत्पुनस्तृप्तिरास्त दयितस्य पश्यतः ॥ ३०५९१ तत्क्लमस्तमदिदीक्षत क्षणं तालवृन्तचलनाय नायकम् । ३०५९२ तद्विधा हि भवदैवतं प्रिया वेधसोऽपि विदधाति चापलम् ॥ ३०६०१ अर्धरात्रे दिनस्यार्धे त्वर्धचन्द्रेऽर्धभास्करे । ३०६०२ रावणेन हृता सीता कृष्णपक्षे सिताष्टमी ॥ ३०६११ अर्धसिद्धेषु कार्येषु आत्मगुह्यं प्रकाशयेत् । ३०६१२ स एव निधनं याति बकः कर्कटकाद्यथा ॥ ३०६२१ अर्धस्मितेन विनिमन्त्र्य दशार्धबाणमर्धं विधूय वसनाञ्चलमर्धमार्गे । ३०६२२ अर्धेन नेत्रविशिखेन निवृत्य सार्धमर्धार्धमेव तरुणी तरुणं चकार ॥ ३०६३१ अर्धहस्तेन हीनस्तु भवेन्मध्यस्तुरङ्गमः । ३०६३२ ततो हस्तेन हीनश्च हीन एव स्मृतो हयः ॥ ३०६४१ अर्धाङ्गनापुंवपुषः पुरारेर्मूर्त्तिः श्रियं नौरिव वस्तनोतु । ३०६४२ प्रेमातिभारादपरं यदर्धं ममज्ज शृङ्गाररसाम्बुराशौ ॥ ३०६५१ अर्धाङ्गाहितपौर्वकीर्तिवनितादीव्यत्सितांशुप्रभं कैलासीकृतदिक्करीन्द्रशिरसि न्यस्तस्वपादाम्बुजम् । ३०६५२ विश्वव्याप्यविनाशि शंकरपदं यायात्त्वदीयं यशो न स्यादस्य यदि क्षितीश भवतो दानादिकेभ्यो जनिः ॥ ३०६६१ अर्धाङ्गुलपरीणाहजिह्वाग्रायासभीरवः । ३०६६२ सर्वाङ्गक्लेशजननमबुधाः कर्म कुर्वते ॥ ३०६७१ अर्धाचिता सत्वरमुत्थितायाः पदे पदे दुर्निमिते गलन्ती । ३०६७२ कस्याश्चिदासीद्रशना तदानीमङ्गुष्ठमूलार्पितसूत्रशेषा ॥ ३०६८१ अर्धाधीताश्च यैर्वेदास्तथा शूद्रान्नभोजनाः । ३०६८२ ते द्विजाः किं करिष्यन्ति निर्विषा इव पन्नगाः ॥ ३०६९१ अर्धासने समधिरोप्य सुरद्विपस्य शक्रोऽपि यद्युधि शचीं कवचीकरोति । ३०६९२ धीरस्य तस्य सहते दशकन्धरस्य कः साहसैकरसिकः करवालधाराम् ॥ ३०७०१ अर्धेन जलदश्याममर्धेनातपपिङ्गलम् । ३०७०२ अर्धनारीश्वराकारं न को मन्येत वासरम् ॥ ३०७११ अर्धोक्ते भयमागतोऽसि किमिदं कण्ठश्च किं गद्गदश्चाटोरस्य न च क्षणोऽयमनुपक्षिप्तेयमास्तां कथा । ३०७१२ ब्रूहि प्रस्तुतमस्तु संप्रति महत्कर्णे सखीनां मुखैस्तृप्तिर्निर्भरमेभिरक्षरपदैः प्रागेव मे संभृता ॥ ३०७२१ अर्धोद्गतेन कदली मृदुताम्रतलेन गर्भकोषेण । ३०७२२ पिबति निदाघज्वरिता घनधारां करपुटेनैव ॥ ३०७३१ अर्धोन्मीलितलोचनस्य पिबतः पर्याप्तमेकं स्तनं सद्यः प्रस्नुतदुग्धदिग्धमपरं हस्तेन संमार्जतः । ३०७३२ मात्रा चाङ्गुलिलालितस्य वदने स्मेरायमाने मुहुर्विष्णोः क्षीरकणोरुधामधवला दन्तद्युतिः पातु वः ॥ ३०७४१ अर्पयति प्रतिदिवसं प्रियस्य पथि लोचने बाला । ३०७४२ निक्षिपति कमलमालाः कोमलमिव कर्तुमध्वानम् ॥ ३०७५१ अर्पयन्त्यर्थिने प्राणान्न प्रणाममरातये । ३०७५२ न नास्तीत्युत्तरं जातु सुहृदे सुमनोजनाः ॥ ३०७६१ अर्पितं रसितवत्यपि नाम ग्राहमन्ययुवतेर्दयितेन । ३०७६२ उज्झति स्म मदमप्यपिबन्ती वीक्ष्य मद्यमितरा तु ममाद ॥ ३०७७१ अर्पिताः प्रथमतस्त्वयि गावो गोपशावक इति प्रणयेन । ३०७७२ दीयते पुनरिदं धनहीनैर्वेतनं गरुडकेतन चेतः ॥ ३०७८१ अर्वागभ्येत्य गर्वादिव सरिदवरा सेयमित्युद्दिधीर्षाः कालिन्दीं कोपवेगाकलितहलहठोत्क्षेपिणः क्षेमहेतुः । ३०७८२ तालाङ्कस्याशु दालारसविवशहृदः स्रंसदंसोत्तरीयं तिर्यग्व्यस्ताड्घ्रि भूयः सुवलनमथ लघूत्थानमाधावनं तत् ॥ ३०७९१ अर्वाचीनवचः प्रपञ्चसुखिनां दुःशिक्षितानां पुरो गम्भीरं कविपुङ्गवस्य किमहो सर्वस्वमुद्धाट्यते । ३०७९२ व्यर्थं कर्दमगन्धगौरवहृतग्रामीणगोष्ठीमुखे कोऽयं नाम सचेतनोऽस्ति य इह प्रस्तौति कस्तूरिकाम् ॥ ३०८०१ अर्वाञ्चत्पञ्चशाखः स्फुरदुपरिजटामण्डलः संश्रितानां नित्यापर्णोऽपि तापत्रितयमपनयन् स्थाणुरव्यादपूर्वः । ३०८०२ यः प्रोन्मीलत्कपर्दैः शिरसि विरचिताबालबन्धे द्युसिन्धोः पाथोभिर्लब्धसेकः फलति फलशतं वाञ्छितं भक्तिभाजाम् ॥ ३०८११ अलंकरोति यः श्लोकं शुक एव न मध्यमः । ३०८१२ अलं करोति यः श्लोकं शुक एव नमध्यमः ॥ ३०८२१ अलंकरोति हि जरा राजामात्यभिषग्यतीन् । ३०८२२ विडम्बयति पण्यस्त्रीमल्लगायनसेवकान् ॥ ३०८३१ अलंकर्तुं कर्णौ भृशमनुभवन्त्या नवरुजं ससीत्कारं तिर्यग्वलितवदनाया मृगदृशः । ३०८३२ कराब्जव्यापारानतिसुकृतसारान् रसयतो जनुः सर्वश्लाघ्यं जयति ललितोत्तंस भवतः ॥ ३०८४१ अलंकारः शङ्काकरनरकपालं परिजनो विशीर्णाङ्गो भृङ्गी वसु च वृष एको बहुवयाः । ३०८४२ अवस्थेयं स्थाणोरपि भवति सर्वामरगुरोर्विधौ वक्रे मूर्ध्नि स्थितवति वयं के पुनरमी ॥ ३०८५१ अलंकारप्रियो विष्णुर्जलधाराप्रियः शिवः । ३०८५२ नमस्कारप्रियो भानुर्ब्राह्मणो भोजनप्रियः ॥ ३०८६१ अलंकारभृतो रीतिमन्तः सिद्धा रसोन्नतौ । ३०८६२ लक्षणैर्लक्षितात्मानः कृतिनो ननु केचन ॥ ३०८७१ अलंकारो हि नारीणां क्षमा तु पुरुषस्य वा । ३०८७२ दुष्करं तच्च वः क्षान्तं त्रिदशेषु विशेषतः ॥ ३०८८१ यादृशी वः क्षमा पुत्र्यः सर्वासामविशेषतः । ३०८८२ क्षमा दानं क्षमा यज्ञः क्षमा सत्यं च पुत्रिकाः ॥ ३०८९१ क्षमा यशः क्षमा धर्मः क्षमायां विष्ठितं जगत् ॥ ३०९०१ अलंकृतः काञ्चनकोटिमूल्यैर्महार्हरत्नैर्गजवाजिवाहैः । ३०९०२ निमेषमात्रं लभते न जीवं कालेन काले शिखया गृहीतः ॥ ३०९११ अलंक्रियन्ते शिखिनः केकया मदरक्तया । ३०९१२ वाचा विपश्चितोऽत्यर्थं माधुर्यगुणयुक्तया ॥ ३०९२१ अलंक्रिया शक्तिसमन्वितानां तपोधनानां बलशक्तिरग्र्या । ३०९२२ व्यापाददावानलवारिधारा प्रत्येह च क्षान्तिरनर्थशान्तिः ॥ ३०९३१ अलं त्रिदिववार्तया किमिति सार्वभौमश्रिया विदूरतरवर्तिनी भवतु मोक्षलक्ष्मीरपि । ३०९३२ कलिन्दगिरिनन्दिनीतटनिकुञ्जपुञ्जोदरे मनो हरति केवलं नवतमालनीलं महः ॥ ३०९४१ अलं नलं रोद्धुममी किलाभवन् गुणा विवेकप्रमुखा न चापलम् । ३०९४२ स्मरः स रत्यामनिरुद्धमेव यत्सृजत्ययं सर्गनिसर्ग ईदृशः ॥ ३०९५१ अलं परिग्रहेणेह दोषवान् हि परिग्रहः । ३०९५२ कृमिर्हि कोशकारस्तु बध्यते स्वपरिग्रहात् ॥ ३०९६१ अलं वा बहु यो ब्रूते हितवाक्यावमानिनः । ३०९६२ स तस्माल्लभते दोषं कपेः सूचीमुखो यथा ॥ ३०९७१ अलं वा बहुवादेन यत्र यत्रानुरज्यसे । ३०९७२ तत्र तत्रैव ते दुःखदावपावकपङ्क्तयः ॥ ३०९८१ अलं विलङ्घ्य प्रियविज्ञ याच्ञां कृत्वापि वाम्यं विविधं विधेये । ३०९८२ यशःपथादाश्रवतापदोत्थात्खलु स्खलित्वास्तखलोक्तिखेलात् ॥ ३०९९१ अलं विलम्ब्य त्वरितुं हि वेला कार्ये किल स्थैर्यसहे विचारः । ३०९९२ गुरूपदेशं प्रतिभेव तीक्ष्णा प्रतीक्षते जातु न कालमर्तिः ॥ ३१००१ अलं विवादेन यथा श्रुतं त्वया तथाविधस्तावदशेषमस्तु सः । ३१००२ ममात्र भावैकरसं मनः स्थितं न कामवृत्तिर्वचनीयमीक्षते ॥ ३१०११ अलं स्थित्वा श्मशानेऽस्मिन् गृध्रगोमायुसंकुले । ३१०१२ कङ्कालबहुले घोरे सर्वप्राणिभयंकरे ॥ ३१०२१ न पुनर्जीवितः कश्चित्कालधर्ममुपागतः । ३१०२२ प्रियो वा यदि वा द्वेष्यः प्राणिनां गतिरीदृशी ॥ ३१०३१ अलं हिमानीपरिदीर्णगात्रः समापितः फाल्गुनसंगमेन । ३१०३२ अत्यन्तमाकाङ्क्षितकृष्णवर्त्मा भीष्मो महात्माजनि माघतुल्यः ॥ ३१०४१ अलकतमः परिपीतं सुस्मितसुषमापुरस्कृतं मधुरम् । ३१०४२ को न सुधानिधिसहजं सुमुखि मुखं हन्त संमनुताम् ॥ ३१०५१ अलकाश्च खलाश्चैव मूर्ध्नि भीरुजनैर्धृताः । ३१०५२ उपर्युपरि सत्कारेऽप्याविष्कुर्वन्ति वक्रताम् ॥ ३१०६१ अलकेषु चूर्णभासः स्वेदलवाभान् कपोलफलकेषु । ३१०६२ नवघनकौतुकिनीनां वारिकणान् पश्यति कृतार्थः ॥ ३१०७१ अलक्तको यथा रक्तो नरः कामी तथैव च । ३१०७२ हृतसारस्तथा सोऽपि पादमूले निपात्यते ॥ ३१०८१ अलक्तको यथा रक्तो निष्पीड्य पुरुषस्तथा । ३१०८२ अबलाभिर्बलाद्रक्तः पादमूले निपात्यते ॥ ३१०९१ अलक्षितकुचाभोगं भ्रमन्ती नृत्यभूमिषु । ३१०९२ स्मरेणापि सरोजाक्षी न लक्ष्यीक्रियते शरैः ॥ ३११०१ अलक्षितगतागतैः कुलवधूकटाक्षैरिव क्षणानुनयशीतलैः प्रणयकेलिकोपैरिव । ३११०२ सुवृत्तमसृणोन्नतैर्मृगदृशामुरोजैरिव त्वदीयतुरगैरिदं धरणिचक्रमाक्रम्यते ॥ ३११११ अलक्ष्मीराविशत्येनं शयानमलसं नरम् । ३१११२ निःसंशयं फलं लब्ध्वा दक्षो भूतिमुपाश्नुते ॥ ३११२१ अलघुता जठरस्य कुचौ गता चरणचञ्चलता नयने गता । ३११२२ सखि विलोकय मे तनुचेष्टितं विनिमयप्रगतं नवयौवनम् ॥ ३११३१ अलघूपलपङ्क्तिशालिनीः परितो रुद्धनिरन्तराम्बराः । ३११३२ अधिरूढनितम्बभूमयो न विमुञ्चन्ति चिराय मेखलाः ॥ ३११४१ अलङ्घ्यं तत्तदुद्वीक्ष्य यद्यदुच्चैर्महीभृताम् । ३११४२ प्रियतां ज्यायसीं मा गान्महतां केन तुङ्गता ॥ ३११५१ अलङ्घ्यं सर्वेषामिह खलु फलं कर्मजनितं विपत्कर्मप्रैष्या व्यथयति न जातासि हृदयम् । ३११५२ यदज्ञाः कुर्वन्ति प्रसभमुपहासं धनमदादिदं त्वन्तर्गाढं परमपरितापं जनयति ॥ ३११६१ अलब्धं चैव लिप्सेत लब्धं रक्षेत्प्रयत्नतः । ३११६२ रक्षितं वर्धयेच्चैव वृद्धं पात्रेषु निक्षिपेत् ॥ ३११७१ अलब्धदुग्धादिरसो रसावहं तदुद्भवो निम्बरसं कृमिर्यथा । ३११७२ अदृष्टजैनेन्द्रवचोरसायनस्तथा कुतत्त्वं मनुते रसायनम् ॥ ३११८१ अलब्धमिच्छेद्दण्डेन लब्धं रक्षेदवेक्षया । ३११८२ रक्षितं वर्धयेद्वृद्ध्या वृद्धं पात्रेषु निक्षिपेत् ॥ ३११९१ अलब्धमीहेद्धर्मेण लब्धं यत्नेन पालयेत् । ३११९२ पालितं वर्धयेन्नीत्या वृद्धं पात्रेषु निक्षिपेत् ॥ ३१२०१ अलब्धलिप्सा न्यायेन लब्धस्य च विवर्धनम् । ३१२०२ परिवृद्धस्य विधिवत्पात्रे संप्रतिपादनम् ॥ ३१२११ अलब्धवेतनो लुब्धो मानी चाप्यवमानितः । ३१२१२ क्रुद्धश्च कोपितोऽकस्मात्तथा भीतश्च भीषितः ॥ ३१२२१ यथाभिलषितैः कामैर्भिन्द्यादेतांश्चतुर्विधान् । ३१२२२ परपक्षे स्वपक्षे च यथावत्प्रशमं नयेत् ॥ ३१२३१ अलब्धान्तः प्रवेशस्य तारमाक्रन्दतो बहिः । ३१२३२ प्रभो करुणया कर्णे क्रियन्तां कृपणोक्तयः ॥ ३१२४१ अलब्धे रागिणो लोका अहो लब्धे विरागिणः । ३१२४२ हेमन्ते तापमीहन्ते हन्त ग्रीष्मे हिमं पुनः ॥ ३१२५१ अलब्ध्वापि धनं राज्ञः संश्रिता यान्ति संपदम् । ३१२५२ महाह्रदसमीपस्थं पश्य नीलं वनस्पतिम् ॥ ३१२६१ अलब्ध्वा यदि वा लब्ध्वा नानुशोचन्ति पण्डिताः । ३१२६२ आनन्तर्यं चारभते न प्राणानां धनायते ॥ ३१२७१ अलभन्त नभःक्षेत्रे तारास्तरलकान्तयः । ३१२७२ त्विषं तुषारबीजानां नूतनाङ्कुरशालिनाम् ॥ ३१२८१ अलभ्यं लप्स्यमानेन तत्त्वं जिज्ञासुना चिरम् । ३१२८२ जिगीषुणा ह्रियं त्यक्त्वा कार्यं कोलाहलो महान् ॥ ३१२९१ अलभ्यं लब्धुकामस्य जनस्य गतिरीदृशी । ३१२९२ अलब्धेषु मनस्तापः संचितार्थो विनश्यति ॥ ३१३०१ अलभ्यलाभाय च लब्धवृद्धये यथार्हतीर्थप्रतिपादनाय च । ३१३०२ यशस्विनं वेदविदं विपश्चितं बहुश्रुतं ब्राह्मणमेव वासय ॥ ३१३११ अलमतिचपलत्वात्स्वप्नमायोपमत्वात्परिणतिविरसत्वात्संगमेनाङ्गनायाः । ३१३१२ इति यदि शतकृत्वस्तत्त्वमालोचयामस्तदपि न हरिणाक्षीं विस्मरत्यन्तरात्मा ॥ ३१३२१ अलमथवा बहुवादैर्विरचय लोकानुरागनिर्बन्धम् । ३१३२२ तत्रैकत्र समग्रं तन्निहितं यन्न जातु संनिहितम् ॥ ३१३३१ अलमन्ध भुजायष्टिभ्रान्त्या भ्रातर्जडस्य ते । ३१३३२ दंशाय दंदशूकोऽयं दंशमुद्रां न मुञ्चति ॥ ३१३४१ अलमन्यथा गृहीत्वा न खलु मनस्विनि मया प्रयुक्तमिदम् । ३१३४२ प्रायः समानविद्याः परस्परयशःपुरोभागाः ॥ ३१३५१ अलमन्यैरुपालम्भैः कीर्तितैश्च व्यतिक्रमैः । ३१३५२ पेशलं चानुरूपं च कर्तव्यं हितमात्मनः ॥ ३१३६१ अलमप्रियाण्युदित्वा रुचिरार्थाः किमिह न स्थिता वाचः । ३१३६२ अमृतमिति वचसि सत्यपि विषमिति हि किमुच्यते वारि ॥ ३१३७१ अलमभिमुखैर्बद्धैर्भोगैरलं भ्रमिभिर्दृशोरलमविरलैर्गर्जोद्गारैरलं विषवृष्टिभिः । ३१३७२ किमिह भुजगाः कोपावेगैरमीभिरमुद्रितैर्ननु भगवतस्तार्क्ष्यस्यैते वयं स्तुतिपाठकाः ॥ ३१३८१ अलमलमघृणस्य तस्य नाम्ना पुनरपि सैव कथा गतः स कालः । ३१३८२ कथय कथय वा तथापि दूति प्रतिवचनं द्विषतोऽपि माननीयम् ॥ ३१३९१ अलमलमतिमात्रं साहसेनामुना ते त्वरितमयि विमुञ्च त्वं लतापाशमेनम् । ३१३९२ चलितमपि निरोद्धुं जीवितं जीवितेशे क्षणमिह मम कण्ठे बाहुपाशं निधेहि ॥ ३१४०१ अलमलमतिवृद्ध्या स्थीयतां तस्य पश्यस्यकरुण करभोरोर्भज्यते मध्यमेतत् । ३१४०२ इति गुरुजघनाज्ञाचोदिता रोमराजिः स्तनयुगमसिताक्ष्या वक्तुमारोहतीव ॥ ३१४११ अलमलमनुगम्य प्रस्थितं प्राणनाथं प्रथमविरहशोके न प्रतीकार एषः । ३१४१२ सपदि रमणयात्रा श्रेय इत्यारटन्त्या चरणपतनपूर्वं सा निरुद्धेव काञ्च्या ॥ ३१४२१ अलमलमियमेव प्राणिनां पातकानां निरसनविषये या कृष्ण कृष्णेति वाणी । ३१४२२ यदि भवति मुकुन्दे भक्तिरानन्दसान्द्रा विलुठति चरणाब्जे मोक्षसाम्राज्यलक्ष्मीः ॥ ३१४३१ अलमात्मीयं विदितं विदितं धनिकस्य याचकोऽवहितः । ३१४३२ चन्द्रं ब्रवीति चटकं चटकं चन्द्रं च लोभलोलमना ॥ ३१४४१ अलमादिवराहेण वटुदासं परं स्तुमः । ३१४४२ जगदुद्धरता येन न वक्रीकृतमाननम् ॥ ३१४५१ अलमुदकेन तृणैर्वा मनस्विना प्राणधारणा कार्या । ३१४५२ नासंस्कृतश्च पुरुषः प्राकृतसत्त्वः प्रणयितव्यः ॥ ३१४६१ अललितगतिरुच्चैः स्थूलवक्राङ्गुलीकं वहति चरण युग्मं कन्धरां ह्रस्वपीनाम् । ३१४६२ कपिलकचकलापा क्रूरचेष्टातिपीना द्विरदमदविगन्धिः स्वाङ्ककेऽनङ्कके च ॥ ३१४७१ द्विगुणकटुकषायप्रायभुग्वीतलज्जा लुलदतिविपुलोष्ठी दुःखसाध्या प्रयोगे । ३१४७२ बहिरपि बहुरोमात्यन्तमन्तर्विशालं वहति जघनरन्ध्रं हस्तिनी गद्गदोक्तिः ॥ ३१४८१ अलसं मुखरं स्तब्धं क्रूरं व्यसनिनं शठम् । ३१४८२ असंतुष्टमभक्तं च त्यजेद्भृत्यं नराधिपः ॥ ३१४९१ अलसं वपुषि श्लथं दुकूले चपलं चेतसि धूसरं कपोले । ३१४९२ चकितं नयने स्तने विलोलं तव नामश्रवणं तनूदरीणाम् ॥ ३१५०१ अलसं विक्रमश्रान्तं विहतोपायचेष्टितम् । ३१५०२ क्षयव्ययप्रवासैश्च श्रमेण विपरिद्रुतम् ॥ ३१५११ भीरुं मूर्खं स्त्रियं बालं धार्मिकं दुर्जनं पशुम् । ३१५१२ मैत्रीप्रधानं कल्याणबुद्धिं सान्त्वेन साधयेत् ॥ ३१५२१ अलसभुजलताभिर्नादृतो नागरीभिर्भवनदमनकानां नातिथिर्वा बभूव । ३१५२२ त्वदरिनगरमध्ये संचरंश्चैत्रजन्मा जरदजगरपीतः क्षीयते गन्धवाहः ॥ ३१५३१ अलसमधुरा स्निग्धा दृष्टिर्घनत्वमुपागता किसलयरुचिर्निस्ताम्बूलस्वभावधरोधरः । ३१५३२ त्रिवलिवलया लेखोन्नेया घटन्त इवैकतः प्रकृतिसुभगा गर्भेणासौ किमप्युपपादिता ॥ ३१५४१ अलसमुकुलिताक्षं वक्त्रमालोक्य तस्या मयि विलुलितचित्ते मूकभावं प्रपन्ने । ३१५४२ श्रवणकुवलयान्तश्चारिणा षट्पदेन क्षणमनुगतनादं गीतमन्तः स्मरामि ॥ ३१५५१ अलसयति गात्रमधिकं भ्रमयति चेतस्तनोति संतापम् । ३१५५२ मोहं च मुहुः कुरुते विषमविषं वीक्षितं तस्याः ॥ ३१५६१ अलसलुलितमुग्धान्यध्वसंपातखेदादशिथिलपरिरम्भैर्दत्तसंवाहनानि । ३१५६२ परिमृदितमृणालीदुर्बलान्यङ्गकानि त्वमुरसि मम कृत्वा यत्र निद्रामवाप्ता ॥ ३१५७१ अलसवलितैः प्रेमार्द्रार्द्रैर्मुहुर्मुकुलीकृतैः क्षणमभिमुखैर्लज्जालोलैर्निमेषपराङ्मुखैः । ३१५७२ हृदयनिहितं भावाकूतं वमद्भिरिवेक्षणैः कथय सुकृती कोऽयं मुग्धे त्वयाद्य विलोक्यते ॥ ३१५८१ अलसविलसन्मुग्धस्निग्धस्मितं व्रजसुन्दरीमदनकदनस्विन्नं धन्यं महद्वदनाम्बुजम् । ३१५८२ तरुणमरुणज्योत्स्नाकार्त्स्न्यस्मितस्नपिताधरं जयति विजयश्रेणीमेणीदृशां मदयन्महः ॥ ३१५९१ अलसविलसितानामुल्लसद्भ्रूलतानां मसृणमुकुलितानां प्रान्तविस्तारितानाम् । ३१५९२ प्रतिनयननिपाते किंचिदाकुञ्चितानां विविधमहमभूवं पात्रमालोकितानाम् ॥ ३१६०१ अलसस्य कुतो विद्या अविद्यस्य कुतो धनम् । ३१६०२ अधनस्य कुतो मित्रममित्रस्य कुतः सुखम् ॥ ३१६११ अलसस्याल्पदोषस्य निर्विद्यस्याकृतात्मनः । ३१६१२ प्रदानकाले भवति मातापि हि पराङ्मुखी ॥ ३१६२१ अलसानपि न्न् रक्षेन्न कृतघ्नान् कदाचन । ३१६२२ द्विषतोऽपि गुणाः काम्याः सुहृदोऽपि न दुर्गुणाः ॥ ३१६३१ अलसारुणलोचनारविन्दां परिभोगोचितधूसरैकचेलाम् । ३१६३२ शिथिलाकुलवेणिबन्धरम्यामबलामन्तिकशायिनीं दिदृक्षे ॥ ३१६४१ अलसैर्मदेन सुदृशः शरीरकैः स्वगृहान् प्रति प्रतिययुः शनैः शनैः । ३१६४२ अलघुप्रसारितविलोचनाञ्जलि द्रुतपीतमाधवरसौघनिर्भरैः ॥ ३१६५१ अलसो मन्दबुद्धिश्च सुखी च व्याधिपीडितः । ३१६५२ निद्रालुः कामुकश्चैव षडेते शास्त्रवर्जिताः ॥ ३१६६१ अलाबुं वर्तुलाकारं वार्ताकं कुन्दसंनिभम् । ३१६६२ प्राणान्तेऽपि न चाश्नीयान्मसूरान्नं सवल्कलम् ॥ ३१६७१ अलाबुबीजं त्रपुसस्य बीजं तस्यैव तोयेन च तन्निषिक्तम् । ३१६७२ आलेपनाद्यैर्विधिवत्प्रयुक्तं हन्याद्विषं तक्षकसंभवं च ॥ ३१६८१ अलाभात्पुरुषाणां हि भयात्परिजनस्य च । ३१६८२ वधबन्धभयाच्चापि स्वयं गुप्ता भवन्ति ताः ॥ ३१६९१ अलिकुलमञ्जुलकेशी परिमलबहुला रसावहा तन्वी । ३१६९२ किशलयपेशलपाणिः कोकिलकलभाषिणी प्रियतमा मे ॥ ३१७०१ अलिनीलालकलतं कं न हन्ति घनस्तनि । ३१७०२ आननं नलिनच्छायनयनं शशिकान्ति ते ॥ ३१७११ अलिपटलैरनुयातां सहृदयहृदयज्वरं विलुम्पन्तीम् । ३१७१२ मृगमदपरिमललहरीं समीर पामरपुरे किरसि ॥ ३१७२१ अलिभिरञ्जनबिन्दुमनोहरैः कुसुमपङ्क्तिनिपातिभिरङ्कितः । ३१७२२ न खलु शोभयति स्म वनस्थलीं न तिलकस्तिलकः प्रमदामिव ॥ ३१७३१ अलियुवा विललास चिराय यस्त्रिदशशैवलिनीकमलोदरे । ३१७३२ विधिवियोगनियोगवशीकृतो गततरौ स मरौ रमते कथम् ॥ ३१७४१ अलिरनुसरति परिमलं लक्ष्मीरनुसरति नयगुणसमृद्धिम् । ३१७४२ निम्नमनुसरति सलिलं विधिलिखितं बुद्धिरनुसरति ॥ ३१७५१ अलिरयं नलिनीदलमध्यगः कमलिनीमकरन्दमदालसः । ३१७५२ विधिवशात्परदेशमुपागतः कुटजपुष्परसं बहु मन्यते ॥ ३१७६१ अलिर्मृगो वा नेत्रं वा यत्र किंचिद्विभासते । ३१७६२ अरविन्दं मृगाङ्को वा मुखं वेदं मृगीदृशः ॥ ३१७७१ अलिवलयैरलकैरिव कुसुमस्तबकैः स्तनैरिव वसन्ते । ३१७७२ भान्ति लता ललना इव पाणिभिरिव किसलयैः सपदि ॥ ३१७८१ अलीक एव त्वद्भावो मद्भावोऽलीक एव च । ३१७८२ अनुभूतोऽप्यसद्रूपः स्वप्ने स्वमरणं यथा ॥ ३१७९१ अलीकरूपो यदि मध्यभागः पयोधराकारभृतश्च केशाः । ३१७९२ उत्सङ्गशोभापि सरोरुहाक्ष्याः करस्य शोभां कलयेन्न कस्मात् ॥ ३१८०१ अलीकव्यामुक्तप्रचुरकबरीबन्धनमिषादुदञ्चद्दोर्वल्लीद्वयधृतपरीवेशनिहितः । ३१८०२ अयं जृम्भारम्भस्फटिकशुचिदन्तांशुनिचयो मुखेन्दुर्गौराङ्ग्या गलितमृगज्ञक्ष्मा विजयते ॥ ३१८११ अलीनां मालाभिर्विरचितजटाभारमहिमा परागैः पुष्पाणामुपरचितभस्मव्यतिकरः । ३१८१२ वनानामाभोगे कुसुमवति पुष्पोच्चयपरो मरुन्मन्दं मन्दं विचरति परिव्राजक इव ॥ ३१८२१ अलुप्तसत्त्वकोशानां महत्त्वं महतां हि किम् । ३१८२२ आकर्णितां परस्यार्तिं न चेच्छिन्दन्ति तत्क्षणम् ॥ ३१८३१ अलुब्धैः सह सौहार्दं पण्डितैः सह संकथा । ३१८३२ उत्तमैः सह सङ्गश्च विधेयाः सुखमिच्छता ॥ ३१८४१ अलोभः परमं वित्तमहिंसा परमं तपः । ३१८४२ अमाया परमा विद्या निरवद्या मनीषिणाम् ॥ ३१८५१ अलोमशं पूर्णशशाङ्कशोभं मुखं तु यूनां कतिचिद्दिनानि । ३१८५२ जाते ततः श्मश्रुविशालजाले शेवाललीनाब्जतुलां बिभर्ति ॥ ३१८६१ अलौकिकमहालोकप्रकाशितजगत्त्रयः । ३१८६२ स्तूयते देव सद्वंशमुक्तारत्नं न कैर्भवान् ॥ ३१८७१ अलौल्यमारोग्यमनिष्ठुरत्वं गन्धः शुभो मूत्रपुरीषमल्पम् । ३१८७२ कान्तिः प्रसादः स्वरसौम्यता च योगप्रवृत्तेः प्रथमं हि चिह्नम् ॥ ३१८८१ अल्पं किंचिच्छ्रियं प्राप्य नीचो गर्वायते लघु । ३१८८२ पद्मपत्रतले भेको मन्यते दण्डधारिणम् ॥ ३१८९१ अल्पं दर्पबलं दैत्य स्थिरमक्रोधज बलम् । ३१८९२ हतस्त्वं दर्पजैर्दोषैर्हित्वा यो भाषसे क्षमाम् ॥ ३१९०१ अल्पं निर्मितमाकाशमनालोच्यैव वेधसा । ३१९०२ इदमेवंविधं भावि भवत्याः स्तनजृम्भनम् ॥ ३१९११ अल्पतोऽधिकतः साध्यं लघुनैव प्रसाधयेत् । ३१९१२ भूप्रदक्षिणतोऽहल्यां गौतमः कपिलां भ्रमन् ॥ ३१९२१ अल्पतोयश्चलत्कुम्भो ह्यल्पदुग्धाश्च धेनवः । ३१९२२ अल्पविद्यो महागर्वी कुरूपी बहुचेष्टितः ॥ ३१९३१ अल्पप्रभोस्तु सेवायां भुक्तिमात्रं प्रयोजनम् । ३१९३२ अनुग्रहमजामूल्यं निग्रहं प्राणसंकटम् ॥ ३१९४१ अल्पमप्यवमन्येत न शत्रुर्बलदर्पितः । ३१९४२ रामेण रामः शिशुना ब्राह्मण्यदययोज्झितः ॥ ३१९५१ अल्पश्रुतलव एव प्रायः प्रकटयति वाग्विभवमुच्चैः । ३१९५२ सर्वत्र कुनट एव हि नाटकमधिकं विडम्बयति ॥ ३१९६१ अल्पसारोऽपि यो मोहाद्विस्तारं कर्तुमिच्छति । ३१९६२ पश्चाच्छोचति दुर्बुद्धिर्नालिकेरबको यथा ॥ ३१९७१ अल्पाक्षररमणीयं यः कथयति निश्चितं स खलु वाग्मी । ३१९७२ बहुवचनमल्पसारं यः कथयति विप्रलापी सः ॥ ३१९८१ अल्पानामपि वस्तूनां संहतिः कार्यसाधिका । ३१९८२ तृणैर्गुणत्वमापन्नैर्बध्यन्ते मत्तदन्तिनः ॥ ३१९९१ अल्पापकारमपि पार्श्वगतं निहन्ति नीचो न दूरमसमागसमप्यरातिम् । ३१९९२ श्वा निर्दशत्युपलमन्तिकमापतन्तं तत्त्यागिनं न तु विदूरगमुग्ररोषः ॥ ३२००१ अल्पायां वा महत्यां वा सेनायामिति निश्चयः । ३२००२ हर्षो योधगणस्यैको जयलक्षणमुच्यते ॥ ३२०११ अल्पाश्च गुणाः स्फीता भवन्ति गुणसमुदितेषु पुरुषेषु । ३२०१२ श्वेतगिरिशिखरकेष्विव निशासु चन्द्रांशवः पतिताः ॥ ३२०२१ अल्पाश्रयं समासाद्य महानप्यल्पको भवेत् । ३२०२२ गजेन्द्रः पर्वताकारो यथा दर्पणमाश्रितः ॥ ३२०३१ अल्पीयःस्खलनेन यत्र पतनं कृच्छ्रेण यत्रोन्नतिर्द्वारे वेत्रलतावितानगहने कष्टः प्रवेशक्रमः । ३२०३२ हे सारङ्ग मनोरमा वनभुवस्त्यक्त्वा विशेषार्थिना किं भूभृत्कटकस्थितिव्यसनिना व्यर्थं खुराः शातिताः ॥ ३२०४१ अल्पीयसामेव निवासभूमि त्यागाद्विपत्तिर्महतां न जातु । ३२०४२ रत्नाकरात्सन्मणयोऽभियान्ति राज्ञां शिरः काकमुखानि भेकाः ॥ ३२०५१ अल्पीयसैव पयसा यत्कुम्भः पूर्यते प्रसिद्धं तत् । ३२०५२ ब्राह्मं तेजः पश्यत कुम्भोद्भूतः पपौ वार्धिम् ॥ ३२०६१ अल्पेच्छुर्धृतिमान् प्राज्ञश्छायेवानुगतः सदा । ३२०६२ आदिष्टो न विकल्पेत स राजवसतिं वसेत् ॥ ३२०७१ अल्पेन विभवेनैव व्ययाधिक्यं न युक्तितः । ३२०७२ क्षीणेन वाससाच्छन्ने पादविस्तारणं यथा ॥ ३२०८१ अल्पेनापि सुरक्तेन साधनेन प्रयोजनम् । ३२०८२ ओष्ठद्वयसहायेन कान्तास्येन जगज्जितम् ॥ ३२०९१ अल्पेनैव गुणेन हि कश्चिल्लोके प्रसिद्धिमुपयाति । ३२०९२ एकेन करेण गजः करी न सूर्यः सहस्रेण ॥ ३२१०१ अल्पेऽपि नृपतिदत्ते प्रतिश्रुते वापि दातुमेतेन । ३२१०२ उत्थायाशीर्देया क्वचिदुपविश्यापि परिषदौचित्यात् ॥ ३२१११ अल्पेऽप्यपकृते मोहान्न शान्तिमुपगच्छति । ३२११२ तादृशैः संगतं नीचैर्नृशंसैरकृतात्मभिः । ३२११३ निशाम्य निपुणं बुद्ध्या विद्वान् दूराद्विवर्जयेत् ॥ ३२१२१ अल्पे वयसि हे बाले कुचयोः पतनः कुतः । ३२१२२ अधस्तात्खनने मूढ गिरयो न पतन्ति किम् ॥ ३२१३१ अल्पोऽपि ह्यरिरत्यन्तं वर्धमानपराक्रमः । ३२१३२ वल्मीको मूलज इव ग्रसते वृक्षमन्तिकात् ॥ ३२१४१ अवंशपतितो राजा मूर्खपुत्रश्च पण्डितः । ३२१४२ अधनी हि धनं प्राप्य तृणवन्मन्यते जगत् ॥ ३२१५१ अवकाशः सुवृत्तानां हृदयान्तर्न योषिताम् । ३२१५२ इतीव विहितौ धात्रा सुवृत्तौ तद्बहिः कुचौ ॥ ३२१६१ अवकेशिनोऽस्य युक्तं जानामि तरोरशोक इति नाम । ३२१६२ फलपाकविधुरितात्मा यतोऽन्यथासौ सशोकः स्यात् ॥ ३२१७१ अवक्रस्तारकाधीशः परिपूर्णप्रियोदयः । ३२१७२ प्राचीं दिशमतिक्रम्य पतनं प्रतिपद्यते ॥ ३२१८१ अवक्रे मांसहीने च वाजिजङ्घे सुशोभने । ३२१८२ कूर्चं समं सुसंधि स्याद्ग्रन्थिव्रणविवार्जितम् ॥ ३२१९१ अवगच्छति मूढचेतनः प्रियनाशं हृदि शल्यमर्पितम् । ३२१९२ स्थिरधीस्तु तदेव मन्यते कुशलद्वारतया समुद्धृतम् ॥ ३२२०१ अवगम्य कथीकृतं वपुः प्रियबन्धोस्तव निष्फलोदयः । ३२२०२ बहुलेऽपि गते निशाकरस्तनुतां दुःखमनङ्ग मोक्ष्यति ॥ ३२२११ अवचनं वचनं प्रियसंनिधावनवलोकनमेव विलोकनम् । ३२२१२ अवयवावरणं च यदञ्चल व्यतिकरेण तदङ्गसमर्पणम् ॥ ३२२२१ अवचयपरिभोगवन्ति हिंस्रैः सहचरितान्यमृगाणि काननानि । ३२२२२ अभिदधुरभितो मुनिं वधूभ्यः समुदितसाध्वसविक्लवं च चेतः ॥ ३२२३१ अवचितकुसुमा विहाय वल्लीर्युवतिषु कोमलमाल्यमालिनीषु । ३२२३२ पदमुपदधिरे कुलान्यलीनां नपरिचयो मलिनात्मनां प्रधानम् ॥ ३२२४१ अवचितबलिपुष्पा वेदिसंमार्गदक्षा नियमविधिजलानां बर्हिषां चोपनेत्री । ३२२४२ गिरिशमुपचचार प्रत्यहं सा सुकेशी नियमितपरिखेदा तच्छिरश्चन्द्रपादैः ॥ ३२२५१ अवजितमधुना तवाहमक्ष्णो रुचिरतयेत्यवनम्य लज्जयेव । ३२२५२ श्रवणकुवलयं विलासवत्या भ्रमररुतैरुपकर्णमाचचक्षे ॥ ३२२६१ अवज्ञया दीयते यत्तथैवाश्रद्धयापि च । ३२२६२ तदाहुरधमं दानं मुनयः सत्यवादिनः ॥ ३२२७१ अवज्ञया न दातव्यं कस्य चिल्लीलयापि वा । ३२२७२ अवज्ञया कृतं हन्याद्दातारं नात्र संशयः ॥ ३२२८१ अवज्ञया यदहसदुच्चकैर्बलः समुल्लसद्दशनमयूखमण्डलः । ३२२८२ रुषारुणीकृतमपि तेन तत्क्षणं निजं वपुः पुनरनयन्निजां रुचिम् ॥ ३२२९१ अवज्ञातोऽपि दुष्टेन गुणो दोषो न मन्यते । ३२२९२ नहि चम्पकसौगन्ध्यं पूतिर्भृङ्गावहेलया ॥ ३२३०१ अवज्ञानसहस्रैस्तु दोषाः कष्टतरा धने । ३२३०२ धने सुखकला या च सापि दुःखैर्विधीयते ॥ ३२३११ अवज्ञास्फुटितं प्रेम समीकर्तुं क ईश्वरः । ३२३१२ संधिं न याति स्फुटितं लाक्षालेपेन मौक्तिकम् ॥ ३२३२१ अवतारा ह्यसंखेया हरेः सत्त्वनिधेर्द्विजाः । ३२३२२ यथा विदासिनः कुल्याः सरसः स्युः सहस्रशः ॥ ३२३३१ अवति निखिललोकं यः पितेवादृतात्मा दहति दुरितराशिं पावको वेन्धनौकम् । ३२३३२ वितरति शिवसौख्यं हन्ति संसारशत्रुं विदधतु शुभबुद्ध्या तं बुधा धर्ममत्र ॥ ३२३४१ अवतु वः सवितुस्तुरगावली स्फुरति मध्यगतारुणनायका । ३२३४२ समभिलम्भिततुङ्गपयोधरा मरकतैकलतेव नभःश्रियः ॥ ३२३५१ अवद्यजम्बालगवेषणाय कृतोद्यमानां खलसैरिभाणाम् । ३२३५२ कवीन्द्रवाङ्निर्जरनिर्झरिण्यां संजायते व्यर्थमनोरथत्वम् ॥ ३२३६१ अवद्यमुक्ते पथि यः प्रवर्तते प्रवर्तयत्यन्यजनं च निःस्पृहः । ३२३६२ स सेवितव्यः स्वहितैषिणा गुरुः स्वयं तरंस्तारयितुं क्षमः परम् ॥ ३२३७१ अवधानेन मौनेन काषायेण जटाजिनैः । ३२३७२ विश्वासयित्वा द्वेष्टारमवलुम्पेद्यथा वृकः ॥ ३२३८१ अवधारय धर्मेषु प्रधानमवधानतः । ३२३८२ निर्भरानन्दकन्दाय गोविन्दाय मनोऽर्पय ॥ ३२३९१ अवधार्य कार्यगुरुतामभवन्न भयाय सान्द्रतमसंतमसम् । ३२३९२ सुतनोः स्तनौ च दयितोपगमे तनुरोमराजिपथवेपथवे ॥ ३२४०१ अवधिदिनावधिजीवाः प्रसीद जीवन्तु पथिकजनजायाः । ३२४०२ दुर्लङ्घ्यवर्त्मशैलौ स्तनौ पिधेहि प्रपापालि ॥ ३२४११ अवधिदिवसः प्राप्तश्चायं तनोर्विरहस्य वा रविरयमुपैत्यस्तं सख्यो ममापि च जीवितम् । ३२४१२ तदलमफलैराशाबन्धैः प्रसीद नमोऽस्तु ते हृदय सहसा पाकोत्पीडं विडम्बय दाडिमम् ॥ ३२४२१ अवधिदिवसः सोऽयं नात्रागतः किमियत्क्षणं वितर नयने पश्यैतन्मे पुरः सखि साहसम् । ३२४२२ इयमियमहं रूढज्वालाकरालितरोदसीं मलयजरसाभ्यक्तैरङ्गैः पताम्यभि कौमुदीम् ॥ ३२४३१ अवधीरणां कृतवती भवती मयि यत्कुकर्ममहिमा स हि मे । ३२४३२ यदि चातको न लभतेऽम्बु घनाद्वचनीयता भवति काम्बुमुचः ॥ ३२४४१ अवधीरय धनविकलं कुरु गौरवमकृशसंपदः पुंसः । ३२४४२ अस्मादृशं हि मुग्धे धनसिद्ध्यै रूपनिर्माणम् ॥ ३२४५१ अवधूतप्रणिपाताः पश्चात्संतप्यमानमनसोऽपि । ३२४५२ निभृतैर्व्यपत्रपन्ते दयितानुनयैर्मनस्विन्यः ॥ ३२४६१ अवधूयारिभिर्नीता हरिणैस्तुल्यवृत्तिताम् । ३२४६२ अन्योन्यस्यापि जिह्रीमः किं पुनः सहवासिनाम् ॥ ३२४७१ अवधेहि क्षणमेहि भ्रातर्भावज्ञ भावय गिरं नः । ३२४७२ चरमे चकास्ति चेतसि मूकस्वप्नोपमो भावः ॥ ३२४८१ अवधौ दिवसावसानकाले भवनद्वारि विलोचने दधाना । ३२४८२ अवलोक्य समागतं तदा मामथ रामा विकसन्मुखी बभूव ॥ ३२४९१ अवध्यं वाथवागम्यमकृत्यं नास्ति किंचन । ३२४९२ लोके बुद्धिमतामत्र तस्मात्तां योजयाम्यहम् ॥ ३२५०१ अवध्या ब्राह्मणा गावो स्त्रियो बालाश्च ज्ञातयः । ३२५०२ येषां चान्नानि भुञ्जीत ये च स्युः शरणागताः ॥ ३२५११ अवध्यैरिन्दुपादानामसाध्यैश्चन्दनाम्भसाम् । ३२५१२ देहोष्मभिः सुबोधं ते सखि कामातुरं मनः ॥ ३२५२१ अवध्यो ब्राह्मणो बालः स्त्री तपस्वी च रोगभाक् । ३२५२२ येषां चान्नानि भुक्तानि ये च स्युः शरणं गताः ॥ ३२५३१ अवध्यो ब्राह्मणो बालः स्त्री तपस्वी च रोगभाक् । ३२५३२ विहिता व्यङ्गिता तेषामपराधे गरीयसि ॥ ३२५४१ अवनतवदनेन्दुरिच्छतीव व्यवधिमधीरतया यदस्थितास्मै । ३२५४२ अहरत सुतरामतोऽस्य चेतः स्फुटमभिभूषयति स्त्रियस्त्रपैव ॥ ३२५५१ अवनतशिरसः प्रयाम शीघ्रं पथि वृषभा इव वर्षताडिताक्षाः । ३२५५२ मम हि सदसि गौरवप्रियस्य कुलजनदर्शनकातरं हि चक्षुः ॥ ३२५६१ अवनम्य वक्षसि निमग्नकुच द्वितयेन गाढमुपगूढवता । ३२५६२ दयितेन तत्क्षणचलद्रशना कलकिंकिणीरवमुदासि वधूः ॥ ३२५७१ अवनौ शनैः शनैस्त्वं निदधासि पदद्वयं स्वस्य । ३२५७२ लक्ष्यं पश्यसि न वदसि भजसि जलं बक ततोऽसि सितः ॥ ३२५८१ अवन्तिः काव्यमानर्च भर्चोर्मौखरिशेखरः (?) । ३२५८२ शिष्यो बाणश्च संक्रान्तकान्तवेद्यवचाः कविः ॥ ३२५९१ अवन्तिनाथोऽयमुदग्रबाहुर्विशालवक्षास्तनुवृत्तमध्यः । ३२५९२ आरोप्य चक्रभ्रममुष्णतेजास्त्वष्ट्रेव यत्नोल्लिखितो विभाति ॥ ३२६०१ अवन्ति ये जनकसमा मुनीश्वराश्चतुर्विधं गणमनवद्यवृत्तयः । ३२६०२ स्वदेहवद्दलितमदाष्टकारयो भवन्तु ते मम गुरवो भवान्तकाः ॥ ३२६११ अवन्ध्यं दिवसं कुर्याद्धर्मतः कामतोऽर्थतः । ३२६१२ गते हि दिवसे तस्मिंस्तदूनं तस्य जीवितम् ॥ ३२६२१ अवन्ध्यकोपस्य विहन्तुरापदां भवन्ति वश्याः स्वयमेव देहिनः । ३२६२२ अमर्षशून्येन जनस्य जन्तुना न जातहार्देन न विद्विषादरः ॥ ३२६३१ अवमानहतं यच्च दत्तमश्रद्धया धनम् । ३२६३२ ऊषरे निष्फलं बीजं क्षिप्तमक्षिप्तमेव तत् ॥ ३२६४१ अवमानारणिमथितं दुर्वागिन्धनविवर्धितज्वालम् । ३२६४२ सत्पुरुषाः कोपाग्निं ज्ञानाम्बुघटैः प्रशमयन्ति ॥ ३२६५१ अवमानेन महतां प्रहर्षक्रोधविस्मयैः । ३२६५२ तपांसि क्षयमायान्ति यशांसीव सुदुर्नयैः ॥ ३२६६१ अवमुक्तमपक्रान्तमुख्यं तन्न क्षमं युधि । ३२६६२ पितृपैतामहं मौलं तत्क्रुद्धं सान्त्वितं क्षमम् ॥ ३२६७१ अवयः केवलकवयः कीराः स्युः केवलं धीराः । ३२६७२ वीराः पण्डितकवयस्तानवमन्ता तु केवलं गवयः ॥ ३२६८१ अवयवेषु परस्परबिंबितेष्वतुलनिर्मलकान्तिषु तत्तनोः । ३२६८२ अयमयं प्रविभाग इति स्फुटं जगति निश्चिनुते चतुरोऽपि कः ॥ ३२६९१ अवलम्बितविष्णुपदः कर्षितजनचक्षुरतुलगतिः । ३२६९२ पत्रमयोऽपि पदार्थः पतङ्गतामेति गुणयोगात् ॥ ३२७०१ अवलिप्तेषु मूर्खेषु रौद्रसाहसिकेषु च । ३२७०२ तथैवापेतधर्मेषु न मैत्रीमाचरेद्बुधः ॥ ३२७११ अवलेपमनङ्गस्य वर्धयन्ति बलाहकाः । ३२७१२ कर्शयन्ति तु धर्मस्य मारुतोद्धूतशीकराः ॥ ३२७२१ अवलोकनमपि सुखयति कुवलयदलचारुचपलनयनायाः । ३२७२२ किं पुनरलकचलद्द्युति सरभसमालिङ्गनं तन्व्याः ॥ ३२७३१ अवलोकितमनुमोदित मालिङ्गितमङ्गनाभिरनुरागैः । ३२७३२ अधिवृन्दावनकुञ्जं मरकतपुञ्जं नमस्यामः ॥ ३२७४१ अवलोक्य नर्तितशिखण्डिमण्डलैर्नवनीरदैर्निचुलितं नभस्तलम् । ३२७४२ दिवसेऽपि वञ्जुलनिकुञ्जमित्वरी विशति स्म वल्लभवतंसितं रसात् ॥ ३२७५१ अवलोक्य स्तनौ वध्वा गुञ्जाफलविभूषितौ । ३२७५२ निःश्वस्य रोदिति क्लिष्टा कुतो व्याधकटुम्बिनी ॥ ३२७६१ अवशेन्द्रियचित्तानां हस्तिस्नानमिव क्रिया । ३२७६२ दुर्भगाभरणप्रायो ज्ञानं भारः क्रियां विना ॥ ३२७७१ अवश्यं कोपाग्निस्तव सुतनु निर्वास्यति चिरात्स्वशोभामारूढं मुखमपि च ते हास्यति शुचम् । ३२७७२ भवद्गोष्ठीशून्या मम तु दिवसा यान्ति य इमे न तेषामावृत्तिः पुनरपि मनो दूयत इति ॥ ३२७८१ अवश्यं निधनं सर्वैर्गन्तव्यमिह मानवैः । ३२७८२ अवश्यभाविन्यर्थे वै संतापो नेह विद्यते ॥ ३२७९१ अवश्यं पितुराचारं पुत्रः समनुवर्तते । ३२७९२ नहि केतकवृक्षस्य भवत्यामलकीफलम् ॥ ३२८०१ ... ... ... ... ... ... । ३२८०२ अवश्यं प्राणिनां प्राणा रक्षितव्या यथाबलम् ॥ ३२८११ अवश्यं भाविनं नाशं भावित्वाद्विध्युपस्थितम् । ३२८१२ अयमेव हि ते कालः पूर्वमासीदनागतः ॥ ३२८२१ अवश्यं भाविनो भावा भवन्ति महातमपि । ३२८२२ नग्नत्वं नीलकण्ठस्य महाहिशयनं हरेः ॥ ३२८३१ अवश्यंभाविभावानां प्रतीकारो भवेद्यद । ३२८३२ तदा दुःखैर्न बाध्यन्ते नलरामयुधिष्ठिराः ॥ ३२८४१ अवश्यं यातारश्चिरतरमुषित्वापि विषया वियोगे को भेदस्त्यजति न जनो यत्स्वममून् । ३२८४२ व्रजन्तः स्वातन्त्र्यादतुलपरितापाय मनसः स्वयं त्यक्ता ह्येते शमसुखमनन्तं विदधति ॥ ३२८५१ अवश्यं लभते कर्ता फलं पापस्य कर्मणः । ३२८५२ घोरं पर्यागते काले द्रुमः पुष्पमिवार्तवम् ॥ ३२८६१ अवश्यकारणैः प्राणान् धारयत्येव चातकः । ३२८६२ प्रार्थनाभङ्गभीतोऽपि शक्रादपि न याचते ॥ ३२८७१ अवश्यगत्वरैः प्राणैर्मृत्युकाले महात्मनाम् । ३२८७२ परोपकारश्चेत्कश्चित्सिध्येत्तदमृतं मृतम् ॥ ३२८८१ अवश्यनिष्पत्तिमहाफलाढ्यामदीर्घसूत्रां परिणामकल्याम् । ३२८८२ कामं व्ययायासकरीमुपेयान्न त्वेव जातु क्षयदोषयुक्ताम् ॥ ३२८९१ अवश्यभव्येष्वनवग्रहग्रहा यया दिशा धावति वेधसः स्पृहा । ३२८९२ तृणेन वात्येव तयानुगम्यते जनस्य चित्तेन भृशावशात्मना ॥ ३२९०१ अवश्यमायान्ति वशं विपश्चितामुपायसंदंशबलेन संपदः । ३२९०२ भवत्युदारं विधिवत्प्रयोजिते फलं हि राज्ञां क्वचिदर्थसिद्धये ॥ ३२९११ अवश्यमिन्द्रियैस्तात वर्तितव्यं स्वगोचरे । ३२९१२ चण्डरागस्तु यस्तत्र तं बुधः परिवर्जयेत् ॥ ३२९२१ अवश्यमेव भोक्तव्यं कर्मणां त्वक्षयं फलम् । ३२९२२ नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि ॥ ३२९३१ अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् । ३२९३२ कृतकर्मक्षयो नास्ति कल्पकोटिशतैरपि ॥ ३२९४१ अवश्यायकणैः प्राणान् संधारयति तित्तिरिः । ३२९४२ याच्ञाभङ्गभयाद्भीतो न दैवमपि याचते ॥ ३२९५१ अवसरपठितं सर्वं सुभाषितत्वं प्रयाति यत्किंचित् । ३२९५२ चाषः प्रयाणसमये खरनिनदो मङ्गलो भवति ॥ ३२९६१ अवसरपठितं सर्वं सुभाषितत्वं प्रयात्यसूक्तमपि । ३२९६२ क्षुधि कदशनमपि नितरां भोक्तुः संपद्यते स्वादु ॥ ३२९७१ अवसरपठिता वाणी गुणगणरहितापि शोभते पुंसाम् । ३२९७२ रतिसमये रमणीनां भूषणहानिस्तु भूषणं भवति ॥ ३२९८१ अवसरमधिगम्य तं हरन्त्यो हृदयमयत्नकृतोज्ज्वलस्वरूपाः । ३२९८२ अवनिषु पदमङ्गनास्तदानीं न्यदधत विभ्रमसंपदोऽङ्गनासु ॥ ३२९९१ अवसितं हसितं प्रसितं मुदा विलसितं ह्रसितं स्मरभासितम् । ३२९९२ न समदाः प्रमदा हतसंमदाः पुरहितं विहितं न समीहितम् ॥ ३३००१ अवस्कन्दप्रदानस्य सर्वे कालाः प्रकीर्तिताः । ३३००२ व्यसने वर्तमानस्य शत्रोच्छिद्रान्वितस्य च ॥ ३३०११ अवस्कन्दभयाद्राजा प्रजागरकृतश्रमम् । ३३०१२ दिवासुप्तं सदा हन्यान्निद्राव्याकुलसैनिकम् ॥ ३३०२१ अवस्था पूज्यते राजन्न शरीरं शरीरिणाम् । ३३०२२ तदा वनचरो राम इदानीं नृपतां गतः ॥ ३३०३१ अवाकिरन् वयोवृद्धास्तं लाजैः पौरयोषितः । ३३०३२ पृषतैर्मन्दरोद्धूतैः क्षीरोर्मय इवाच्युतम् ॥ ३३०४१ अवाक्षिरास्तमस्यन्धे किल्बिषी नरकं पतेत् । ३३०४२ यः प्रश्नं वितथं ब्रूयात्पृष्टः सन् धर्मनिश्चये ॥ ३३०५१ अवाच्यवादांश्च बहून् वदिष्यन्ति तवाहिताः । ३३०५२ निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् ॥ ३३०६१ अवाप सापत्रपतां स भूपतिर्जितेन्द्रियाणां धुरि कीर्तितस्थितिः । ३३०६२ असंवरे शम्बरवैरिविक्रमे क्रमेण तत्र स्फुटतामुपेयुषि ॥ ३३०७१ अवापुस्तापमत्यर्थं शफर्यः पल्वलोदके । ३३०७२ पुत्रक्षेत्रादिसक्तेन ममत्वेन यथा गृही ॥ ३३०८१ अवाप्तः प्रागल्भ्यं परिणतरुचः शैलतनये कलङ्को नैवायं विलसति शशाङ्कस्य वपुषि । ३३०८२ अमुष्येयं मन्ये विगलदमृतस्यन्दशिशिरे रतिश्रान्ता शेते रजनिरमणी गाढमुरसि ॥ ३३०९१ अवाप्तैर्द्राघिम्णा परिचयमुदन्वत्तटभुवामसौ भाति श्यामद्युतिभिरुदकैर्मेखलभुवः । ३३०९२ अगस्त्यस्याकार्षीद्वचनमिति कोपादुदधिना गृहीतः केशेषु प्रसभमिव विन्ध्यक्षितिधरः ॥ ३३१०१ अवाप्यते वा किमियद्भवत्या चित्तैकपद्यामपि विद्यते यः । ३३१०२ यत्रान्धकारः किल चेतसोऽपि जिह्मेतरैर्ब्रह्म तदप्यवाप्यम् ॥ ३३१११ अवाप्यान् कामयस्वार्थान्नानवाप्यान् कदाचन । ३३११२ प्रत्युत्पन्नाननुभवन्मा शुचस्त्वमनागतान् ॥ ३३१२१ अवामभागेन यदा वलित्वा श्वा पृष्ठकण्डूतिमपाकरोति । ३३१२२ तदह्नि तत्रैव कृतान्तगेहे रोगाभिभूतो नियतं प्रयाति ॥ ३३१३१ अवालुकाश्लक्ष्णमृदा पूरिते गर्तशोधनम् । ३३१३२ कोदण्डार्धमिते खाते जलसिक्ते वपेत्तरुम् । ३३१३३ कदलीक्षीरिणौ रोप्यौ मूले दत्त्वा तु गोमयम् ॥ ३३१४१ अवाहिता विनश्यन्ति सर्वकर्मक्षमा अपि । ३३१४२ कृशा व्याधिपरीताङ्गा जायन्तेऽत्यन्तवाहनात् ॥ ३३१५१ अविकारिणमपि सज्जनमनिशमनार्यः प्रबाधतेऽत्यर्थम् । ३३१५२ कमलिन्या किमिह कृतं हिमस्य यत्तां सदा दहति ॥ ३३१६१ अविकृतकृतभौमरवा सुस्थानस्था सुचेष्टिता वामे । ३३१६२ यात्रासु दृष्टमात्रा दुर्गा दुर्गाणि तारयति ॥ ३३१७१ अविक्रियां चैव समाश्रिताः समं हरन्ति जालं मम पक्षिणो ह्यमी । ३३१७२ विवादमेष्यन्ति परस्परं यदा समागमिष्यन्ति च मद्वशं तदा ॥ ३३१८१ अविक्रेयं लवणं पक्वमन्नं दधि क्षीरं मधु तैलं घृतं च । ३३१८२ तिला मांसं मूलफलानि शाकं रक्तं वासः सर्वगन्धा गुडश्च ॥ ३३१९१ अविग्रहस्याप्यतुलेन हेतुना समेतभिन्नद्वयमूर्ति तिष्ठतः । ३३१९२ तवैव नान्यस्य जगत्सु दृश्यते विरुद्धवेषाभरणस्य कान्तता ॥ ३३२०१ अविचारयतो युक्तिकथनं तुषखण्डनम् । ३३२०२ नीचेषूपकृतं राजन् बालुकास्विव मूत्रितम् ॥ ३३२११ अविचारेण यत्कर्म कृतं तन्मर्मकृन्तनम् । ३३२१२ प्रसह्य सीताहरणादतीता रावणश्रियः ॥ ३३२२१ अविजित्य य आत्मानममात्यान् विजिगीषते । ३३२२२ अमित्रान् वाजितामात्यः सोऽवशः परिहीयते ॥ ३३२३१ अविज्ञातप्रबन्धस्य वचो वाचस्पतेरपि । ३३२३२ व्रजत्यफलतामेव नयद्रुह इवेहितम् ॥ ३३२४१ अविज्ञातप्रयुक्तेन धर्षिता मम वाससा । ३३२४२ संवृता शरदभ्रेण चन्द्रलेखेव शोभते ॥ ३३२५१ अविज्ञातविशेषस्य सर्वतेजोऽपहारिणः । ३३२५२ स्वामिनो निर्विवेकस्य तमसश्च किमन्तरम् ॥ ३३२६१ अविज्ञातस्य विज्ञानं विज्ञातस्य च निश्चयः । ३३२६२ आरम्भः कर्मणां शश्वदारब्धस्यान्तदर्शनम् ॥ ३३२७१ अविज्ञातस्य विज्ञानं विज्ञातस्य विनिश्चयः । ३३२७२ अर्थद्वैधस्य संदेहच्छेदनं शेषदर्शनम् ॥ ३३२८१ अविज्ञातावसक्तेन दूषिता मम वाससा । ३३२८२ छादिता शरदभ्रेण चन्द्रलेखेव दृश्यते ॥ ३३२९१ अविज्ञाते परे तत्त्वे शास्त्राधीतिस्तु निष्फला । ३३२९२ विज्ञातेऽपि परे तत्त्वे शास्त्राधीतिस्तु निष्फला ॥ ३३३०१ अविज्ञातो धृतः खङ्गः शुभसंपत्तिनाशकः । ३३३०२ विज्ञातः सकलैश्वर्यदायको भवति प्रभोः । ३३३०३ तस्मात्तेषां गुणान् वक्ष्ये यथोक्तं मुनिपुंगवैः ॥ ३३३११ अविज्ञानाद्राज्ञो भवति मतिहीनः परिजनस्ततस्तत्प्राधान्याद्भवति न समीपे बुधजनः । ३३३१२ बुधैस्त्यक्ते राज्ये भवति हि न नीतिर्गुणवती प्रनष्टायां नीतौ सनृपमवशं नश्यति कुलम् ॥ ३३३२१ अविज्ञाय फलं यो हि कर्म त्वेवानुधावति । ३३३२२ स शोचेत्फलवेलायां यथा किंशुकसेचकः ॥ ३३३३१ अविज्ञायान्यसामर्थ्यं स्वसामर्थ्यं प्रदर्शयेत् । ३३३३२ उपहासमवाप्नोति तथैवायमिहाचलः ॥ ३३३४१ अवितथमनोरथपथ प्रथनेषु प्रगुणगरिमगीतश्रीः । ३३३४२ सुरतरुसदृशः स भवानभिलषणीयः क्षितीश्वर न कस्य ॥ ३३३५१ अवितृप्ततया तथापि मे हृदयं निर्णयमेव धावति । ३३३५२ अवसाययितुं क्षमाः सुखं न विधेयेषु विशेषसंपदः ॥ ३३३६१ अविदग्धः पतिः स्त्रीणां प्रौढाणां नायको गुणी । ३३३६२ गुणिनां त्यागिनां स्तोको विभवश्चेति दुःखकृत् ॥ ३३३७१ अविदग्धः श्रमकठिनो दुर्लभयोषिद्युवा जडो विप्रः । ३३३७२ अपमृत्युरुपक्रान्तः कामिव्याजेन मे रात्रौ ॥ ३३३८१ अविदितगुणान्तराणां नो दोषः प्राप्तदेशवासानाम् । ३३३८२ स्वाधीनकुङ्कुमा अपि यद्विदधति बहुमतिं नीले ॥ ३३३९१ अविदितगुणापि सत्कवि भणितिः कर्णेषु वमति मधुधाराम् । ३३३९२ अनधिगतपरिमलापि हि हरति दृशं मालतीमाला ॥ ३३४०१ अविदितपरमानन्दो वदति जनो विषयमेव रमणीयम् । ३३४०२ तिलतैलमेव मिष्टं येन न दृष्टं घृतं क्वापि ॥ ३३४११ अविदितपरवेदनो मनोभूर्ध्रुवमयमेवमनङ्ग एव नित्यम् । ३३४१२ यदि पुनरभविष्यदस्य चाङ्गं न खलु तदा व्यथयिष्यदन्यदेहम् ॥ ३३४२१ अविदितशषसविशेषा वाणी निःसरति वक्त्रतो येषाम् । ३३४२२ गुदवदनविवरभेदो रदनैरनुमीयते तेषाम् ॥ ३३४३१ अविदितसुखदुःखं निर्गुणं वस्तु किंचिज्जडमतिरिह कश्चिन्मोक्ष इत्याचचक्षे । ३३४३२ मम तु मतमनङ्गस्मेरतारुण्यघूर्णन्मदकलमदिराक्षीनीविमोक्षो हि मोक्षः ॥ ३३४४१ अविदित्वात्मनः शक्तिं परस्य न समुत्सुकः । ३३४४२ गच्छन्नभिमुखो वह्नौ नाशं याति पतङ्गवत् ॥ ३३४५१ अविद्यं जीवनं शून्यं दिक्शून्या चेदबान्धवा । ३३४५२ पुत्रहीनं गृहं शून्यं सर्वशून्या दरिद्रता ॥ ३३४६१ अविद्यः पुरुषः शोच्यः शोच्यं मिथुनमप्रजम् । ३३४६२ निराहाराः प्रजाः शोच्याः शोच्यं राष्ट्रमराजकम् ॥ ३३४७१ अविद्याकामकर्मादिपाशबन्धं विमोचितुम् । ३३४७२ कः शक्नुयाद्विनात्मानं कल्पकोटिशतैरपि ॥ ३३४८१ अविद्यानाशिनी विद्या भावना भवनाशिनी । ३३४८२ दारिद्र्यनाशनं दानं शीलं दुर्गतिनाशनम् ॥ ३३४९१ अविद्याबीजविध्वंसादयमार्षेण चक्षुषा । ३३४९२ कालौ भूतभविष्यन्तौ वर्तमानमवीविशत् ॥ ३३५०१ अविद्वांश्चैव विद्वांश्च ब्राह्मणो दैवतं महत् । ३३५०२ प्रणीतश्चाप्रणीतश्च यथाग्निर्दैवतं महत् ॥ ३३५११ अविद्वांसमलं लोके विद्वांसमपि वा पुनः । ३३५१२ प्रमदा ह्युत्पथं नेतुं कामक्रोधवशानुगम् ॥ ३३५२१ अविद्वानपि भूपालो विद्यावृद्धोपसेवया । ३३५२२ परां श्रियमवाप्नोतिजलासन्नतरुर्यथा ॥ ३३५३१ अविधेये जने पुंसां कोपः किमुपजायते । ३३५३२ विधेयेऽपि च कः कोपस्तन्निवेशितजीविते ॥ ३३५४१ अविधेयो भृत्यजनः शठानि मित्राण्यदायकः स्वामी । ३३५४२ विनयरहिता च भार्या मस्तकशूलानि चत्वारि ॥ ३३५५१ अविनयभुवामज्ञानानां शमाय भवन्नपि प्रकृतिकुटिलाद्विद्याभ्यासः खलत्वविवृद्धये । ३३५५२ फणिभयभृतामस्तूच्छेदक्षमस्तमसामसौ विषधरफणारत्नालोको भयं तु भृशायते ॥ ३३५६१ अविनयरतमादरादृते वशमवशं हि नयन्ति विद्विषः । ३३५६२ श्रुतविनयनिधिं समाश्रितस्तनुरपि नैति पराभवं क्वचित् ॥ ३३५७१ अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् । ३३५७२ विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ॥ ३३५८१ अविनाशिनमग्राम्यमकरोत्सातवाहनः । ३३५८२ विशुद्धजातिभिः कोशं रत्नैरिव सुभाषितैः ॥ ३३५९१ अविनीतः सुतो जातः कथं न दहनात्मकः । ३३५९२ विनीतस्तु सुतो जातः कथं न पुरुषोत्तमः ॥ ३३६०१ अविनीतस्य या विद्या सा चिरं नैव तिष्ठति । ३३६०२ मर्कटस्य गले बद्धा मणीनां मालिका यथा ॥ ३३६११ अविनीतो भृत्यजनो नृपतिरदाता शठानि मित्राणि । ३३६१२ अविनयवती च भार्या मस्तकशूलानि चत्वारि ॥ ३३६२१ अविभावितेषुविषयः प्रथमं मदनोऽपि नूनमभवत्तमसा । ३३६२२ उदिते दिशः प्रकटयत्यमुना यदधर्मधाम्नि धनुराचकृषे ॥ ३३६३१ अविभाव्यतारकमदृष्टहिम द्युतिबिम्बमस्तमितभानु नभः । ३३६३२ अवसन्नतापमतमिस्रमभादपदोषतैव विगुणस्य गुणः ॥ ३३६४१ अविभ्रमालोकनदुर्भगाणि प्रव्यक्तवक्त्रस्तनमण्डलानि । ३३६४२ अङ्गानि रे पामरकामिनीनामपुण्यतारुण्य किमाश्रितानि ॥ ३३६५१ अविमृष्यमेतदभिलष्यति स द्विषतां वधेन विषयाभिरतिम् । ३३६५२ भववीतये नहि तथा स विधिः क्व शरासनं क्व च विमुक्तिपथः ॥ ३३६६१ अविरतं परकार्यकृतां सतां मधुरिमातिशयेन वचोऽमृतम् । ३३६६२ अपि च मानसमम्बुनिधिर्यशो विमलशारदचन्दिरचन्द्रिका ॥ ३३६७१ अविरतकुसुमावचायखेदान्निहितभुजालतयैकयोपकण्ठम् । ३३६७२ विपुलतरनिरन्तरावलग्न स्तनपिहितप्रियवक्षसा ललम्बे ॥ ३३६८१ अविरततरुणीसहस्रमध्य स्थितिविगलत्पुरुषव्रता इवैते । ३३६८२ प्रतिपदमतिकातराः क्षितीशाः परिकलयन्ति भयं समन्ततोऽपि ॥ ३३६९१ अविरतमक्लममुद्धृत धरातलं सुस्मितोल्लसद्वदनम् । ३३६९२ जगदानन्दविधायिनमुपैमि शरणं प्रभुं शेषम् ॥ ३३७०१ अविरतमधुपानागारमिन्दिन्दिराणामभिसरणनिकुञ्जं राजहंसीकुलस्य । ३३७०२ प्रविततबहुशालं सद्म पद्मालयाया वितरति रतिमक्ष्णोरेष लीलातडागः ॥ ३३७११ अविरतमिदमम्भः स्वेच्छयोच्चालयन्त्या विकचकमलकान्तोत्तानपाणिद्वयेन । ३३७१२ परिकलित इवार्घ्यः कामबाणातिथिभ्यः सलिलमिव वितीर्णं बाललीलासुखानाम् ॥ ३३७२१ अविरतरतलीलायासजातश्रमाणामुपशममुपयान्तं निःसहेऽङ्गेऽङ्गनानाम् । ३३७२२ पुनरुषसि विविक्तैर्मातरिश्वावचूर्ण्य ज्वलयति मदनाग्निं मालतीनां रजोभिः ॥ ३३७३१ अविरतविरुतकपोतीमर्पितरसमावृणोति घनवलनः । ३३७३२ नवलतिकामतिकातर तरलितमदिरद्वयीं मुदिरः ॥ ३३७४१ अविरताम्बुजसंगतिसंगलद्बहलकेसरसंवलितेव या । ३३७४२ ललितवस्तुविधानसुखोल्लसत्तनुरुहा तनुरात्मभुवोऽवतात् ॥ ३३७५१ अविरलकमलविकासः सकलालिमदश्च कोकिलानन्दः । ३३७५२ रम्योऽयमेति संप्रति लोकोत्कण्ठाकरः कालः ॥ ३३७६१ अविरलकरवालकम्पनैर्भ्रुकुटीतर्जनगर्जनैर्मुहुः । ३३७६२ ददृशे तव वैरिणां मदः स गतः क्वापि तवेक्षणे क्षणात् ॥ ३३७७१ अविरलधारानिकरं जलदैर्जलमुत्सृजद्भिरतिमात्रम् । ३३७७२ मानिवधूहृदयेभ्यः कालुष्यमशेषतो मृष्टम् ॥ ३३७८१ अविरलपतद्बाष्पोत्पीडप्रसिक्तकपोलया वचनविषयः संदेशोऽन्यस्तया विहितो न ते । ३३७८२ मनसि किमपि ध्यायन्त्या तु क्षणं तव कान्तया पथिक निहिता दृष्टिः कष्टं नवे करुणाङ्कुरे ॥ ३३७९१ अविरलपरागसैकत मकरन्दतरङ्गिणीमनुवनान्तम् । ३३७९२ पिकयुवतिजानुदघ्नीं गाहन्ते मधुपयोषितस्तृषिताः ॥ ३३८०१ अविरलपरिवाहैरश्रुणः सारणीनां स्मरदहनशिखोष्णश्वासपूरैश्च तस्याः । ३३८०२ सुभग बत कृशाङ्ग्याः स्पर्धयान्योन्यमेभिः क्रियत इव पुरो भूः पङ्किला पांसुला च ॥ ३३८११ अविरलपुलकः सह व्रजन्त्याः प्रतिपदमेकतरः स्तनस्तरुण्याः । ३३८१२ घटितविघटितः प्रियस्य वक्षस्तटमुवि कन्दुकविभ्रमं बभार ॥ ३३८२१ अविरलफलिनीवनप्रसूनः कुसुमितकुन्दसुगन्धिगन्धवाहः । ३३८२२ गुणमसमयजं चिराय लेभे विरलतुषारकणस्तुषारकालः ॥ ३३८३१ अविरलमदजलनिवहं भ्रमरकुलानीकसेवितकपोलम् । ३३८३२ अभिमतफलदातारं कामेशं गणपतिं वन्दे ॥ ३३८४१ अविरलमदधाराधौतकुम्भः शरण्यः फणिवरवृतगात्रः सिद्धसाध्यादिवन्द्यः । ३३८४२ त्रिभुवनजनविघ्नध्वान्तविध्वंसदक्षो वितरतु गजवक्त्रः संततं मङ्गलं वः ॥ ३३८५१ अविरलमिव दाम्ना पौण्डरीकेण नद्धः स्नपित इव च दुग्धस्रोतसा निर्भरेण । ३३८५२ कवलित इव कृत्स्नश्चक्षुषा स्फारितेन प्रसभममृतमेघेनेव सान्द्रेण सिक्तः ॥ ३३८६१ अविरलविगलन्मदजल कपोलपालीनिलीनमधुपकुलः । ३३८६२ उद्भिन्ननवश्मश्रु श्रेणिरिव द्विपमुखो जयति ॥ ३३८७१ अविरलविलोलजलदः कुटजार्जुननीपसुरभिवनवातः । ३३८७२ अयमायातः कालो हन्त मृताः पथिकगेहिन्यः ॥ ३३८८१ अविरुद्धं सुखस्थं यो दुःखमार्गे नियोजयेत् । ३३८८२ जन्मजन्मान्तरे दुःखी स नरः स्यादसंशयम् ॥ ३३८९१ अविलम्बि सुवृत्तं च उदरं चातिपूजितम् । ३३८९२ नातिदीर्घं समं पृष्ठं किंचिच्च विनतं शुभम् ॥ ३३९०१ अविलम्बे कृत्यसिद्धौ मान्त्रिकैराप्यते यशः । ३३९०२ विलम्बे कर्मबाहुल्यं विख्याप्यावाप्यते धनम् ॥ ३३९११ अविविक्तावतिस्तब्धौ स्तनावाढ्याविवादृतौ । ३३९१२ विविक्तावानतावेव दरिद्राविव गर्हितौ ॥ ३३९२१ अविवेकमतिर्नृपतिर्मन्त्री गुणवत्सु वक्रितग्रीवः । ३३९२२ यत्र खलाश्च प्रबलास्तत्र कथं सज्जनावसरः ॥ ३३९३१ अविवेकवृथाश्रमाविवार्थं क्षयलोभाविव संश्रितानुरागम् । ३३९३२ विजिगीषुमिवानयप्रमादाववसादं विशिखौ विनिन्यतुस्तम् ॥ ३३९४१ अविवेकि कुचद्वंद्वं हन्तु नाम जगत्त्रयम् । ३३९४२ श्रुतिप्रणयिनोरक्ष्णोरयुक्तं जनमारणम् ॥ ३३९५१ अविवेकिनि भूपाले नश्यन्ति गुणिनां गुणाः । ३३९५२ प्रवासरसिके कान्ते यथा साध्व्याः स्तनोन्नतिः ॥ ३३९६१ अविवेकिनि भूपे यः करोत्याशां समृद्धये । ३३९६२ यास्याम्यहमनेनेति करोत्याशां स मृद्धये ॥ ३३९७१ अविवेको हि सर्वेषामापदां परमं पदम् । ३३९७२ विवेकरहितो लोके पशुरेव न संशयः ॥ ३३९८१ अविशदचलं नेत्रप्रान्तावलोकनमस्फुटं चकितचकिता वाचः स्पर्शः क्वचिज्जनसंकुले । ३३९८२ इति तव मया प्रेमारम्भे य एव निरीक्षिताः कठिनमनसो दृष्टा भावास्त एव विरज्यतः ॥ ३३९९१ अविशीर्णकान्तपात्रे नव्यदशे सुमुखि संभृतस्नेहे । ३३९९२ मद्गेहदीपकलिके कथमुपयातासि निर्वाणम् ॥ ३४००१ अविशुद्धकुलोत्पन्ना देहार्पणजीविका शठाचरणा । ३४००२ क्वाहं रूपाजीवा क्व भवन्तः श्लाघनीयजन्मगुणाः ॥ ३४०११ अविश्रान्तो वातो दहन इव सोयं जनयति प्रसक्तं सातत्याद्दलयति कुलाद्रीनपि जलम् । ३४०१२ प्रसूते कृत्येषु व्यवसितिरनिर्व्यूढसुदृढा फलावाप्तिं लोके प्रतिकलमसंभाव्यविभवाम् ॥ ३४०२१ अविश्रामं वहेद्भारं शीतोष्णं च न विन्दति । ३४०२२ ससंतोषस्तथा नित्यं त्रीणि शिक्षेत गर्दभात् ॥ ३४०३१ अविश्राममपाथेयमनालम्भमदेशकम् । ३४०३२ तमःकान्तारमध्वानं कथमेको गमिष्यसि ॥ ३४०४१ अविश्वसन् धूर्तधुरंधरोऽपि नरः पुरंध्रीपुरतोऽन्ध एव । ३४०४२ अशेषशिक्षाकुशलोऽपि काकः प्रतार्यते किं न पिकाङ्गनाभिः ॥ ३४०५१ अविश्वस्ता स्त्रियः सर्वा अधमोत्तममध्यमाः । ३४०५२ यः कश्चिद्विश्वसेत्तासां पश्चात्तापैः स दह्यते ॥ ३४०६१ अविश्वासं सदा तिष्ठेत्संधिना विग्रहेण च । ३४०६२ द्वैधीभावं समाश्रित्य पापे शत्रौ बलीयसि ॥ ३४०७१ अविश्वासविधानाय महापातकहेतवे । ३४०७२ पितापुत्रविरोधाय हिरण्याय नमोऽस्तु ते ॥ ३४०८१ अविषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते । ३४०८२ विषं हन्ति किलैकं च ब्रह्मस्वं पुत्रपौत्रकम् ॥ ३४०९१ अविसंवादको दक्षः कृतज्ञो मतिमानृजुः । ३४०९२ अपि संक्षीणकोशोऽपि लभते परिवारणम् ॥ ३४१०१ अविसंवादनं दानं समयस्याव्यतिक्रमः । ३४१०२ आवर्तयन्ति भूतानि सम्यक्प्रणिहिता च वाक् ॥ ३४१११ अविसृष्टोऽपि सन् प्राज्ञः सर्वेण च समं व्रजेत् । ३४११२ प्रविशेदप्यनाहूतस्त्वन्यदा भर्त्तुराज्ञया ॥ ३४१२१ अविस्मृतोपकारः स्यान्न कुर्वीत कृतघ्नताम् । ३४१२२ हत्वोपकारिणं विप्रो नाडीजङ्घमधश्च्युतः ॥ ३४१३१ अवीरोऽपि चमूवीरसाहाय्येन द्विषो जयेत् । ३४१३२ चमूसाहाय्यशून्यानां जयश्रीर्व्याकुलायते ॥ ३४१४१ अवृत्तिं विनयो हन्ति हन्त्यनर्थं पराक्रमः । ३४१४२ हन्ति नितय्ं क्षमा क्रोधमाचारो हन्त्यलक्षणम् ॥ ३४१५१ अवृत्तिकं त्यजेद्देशं वृत्तिं सोपद्रवां त्यजेत् । ३४१५२ त्यजेन्मायाविनं मित्रं धनं प्राणहरं त्यजेत् ॥ ३४१६१ अवृत्तिकं प्रभुं भृत्या अपुष्पं भ्रमरास्तरुम् । ३४१६२ अजलं च सरो हंसा मुञ्चन्त्यपि चिरोषितम् ॥ ३४१७१ अवृत्तिर्भयमन्त्यानां मध्यानां मरणाद्भयम् । ३४१७२ उत्तमानां तु मर्त्यानामवमानात्परं भयम् ॥ ३४१८१ अवृत्तिव्याधिशोकार्ताननुवर्तेत शक्तितः । ३४१८२ आत्मवत्सततं पश्येदपि कीटपिपीलकाः ॥ ३४१९१ अवेक्श्य स्वात्मानं विगुणमपरानिच्छति तथा फलत्येतन्नो चेद्विलपति न सन्तीह गुणिनः । ३४१९२ निमार्ष्टुं शप्तुं वा परिभवितुमुद्यच्छति ततोऽप्यहो नीचे रम्या सगुणविजिगीषा विधिकृता ॥ ३४२०१ अवेमव्यापाराकलनमतुरीस्पर्शमचिरादनुन्मीलत्तन्तुप्रकरघटनायासमसकृत् । ३४२०२ विषीदत्पाञ्चालीविपदपनयैकप्रणयिनः पटानां निर्माणं पतगपतिकेतोरवतु नः ॥ ३४२११ अवैति तत्त्वं सदसत्त्वलक्षणं विना विशेषं विपरीतरोचनः । ३४२१२ यदृच्छया मत्तवदस्तचेतनो जनो जिनानां वचनात्पराङ्मुखः ॥ ३४२२१ अवैतु शास्त्राणि नरो विशेषतः करोतु चित्राणि तपांसि भावतः । ३४२२२ अतत्त्वसंसक्तमनास्तथापि नो विमुक्तिसौख्यं गतबाधमश्नुते ॥ ३४२३१ अवैमि चैनामनघेति किं तु लोकापवादो बलवान्मतो मे । ३४२३२ छाया हि भूमेः शशिनो मलत्वे नारोपिता शुद्धिमतः प्रजाभिः ॥ ३४२४१ अवैमि ते सारमतः खलु त्वां कार्ये गुरुण्यात्मसमं नियोक्ष्ये । ३४२४२ व्यादिश्यते भूधरतामवेक्ष्य कृष्णेन देहोद्वहनाय शेषः ॥ ३४२५१ अवैमि पूतमात्मानं द्वयेनैव द्विजोत्तमाः । ३४२५२ मूर्ध्नि गङ्गाप्रपातेन धौतपादाम्भसा च वः ॥ ३४२६१ अवैमि सौभाग्यमदेन वञ्चितं तव प्रियं यश्चतुरावलोकिनः । ३४२६२ करोति लक्ष्यं चिरमस्य चक्षुषो न वक्त्रमात्मीयमरालपक्ष्मणः ॥ ३४२७१ अवैमि हंसावलयो वलक्षास्त्वत्कान्तिकीर्तेश्चपलाः पुलाकाः । ३४२७२ उड्डीय युक्तं पतिताः स्रवन्ती वेशन्तपूरं परितः प्लवन्ते ॥ ३४२८१ अवैष्णवो हतो विप्रो हतं श्राद्धमदक्षिणम् । ३४२८२ अब्रह्मण्यं हतं क्षेत्रमनाचारं कुलं हतम् ॥ ३४२९१ अव्यक्तमक्षरमुपास्य बभूव कश्चित्स्वं लब्धवर्णमवगत्य कृतार्थमानी । ३४२९२ सद्यस्त्रिभङ्गललितस्फुरणादमन्द नन्दोत्थया जडतयैव वयं कृतार्थाः ॥ ३४३०१ अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत । ३४३०२ अव्यक्तनिधनान्येव तत्र का परिदेवना ॥ ३४३११ अव्ययवतोऽपि धनिनः स्वजनसहस्रं भवेत्पदस्थस्य । ३४३१२ भ्रष्टधनस्य हि सततं बन्धुरपि मुखं न दर्शयति ॥ ३४३२१ अव्यये व्ययमायाति व्यये याति सुविस्तरम् । ३४३२२ अपुर्वः कोऽपि भाण्डारस्तव भारति दृश्यते ॥ ३४३३१ अव्यवसायिनमलसं दैवपरं सहसाच्च परिहीणम् । ३४३३२ प्रमदेव हि वृद्धपतिं नेच्छत्यवगूहितुं लक्ष्मीः ॥ ३४३४१ अव्यवस्थितचित्तस्य प्रसादोऽपि भयंकरः । ३४३४२ व्यवस्थितप्रसन्नात्मा कुपितोऽप्यभयंकरः ॥ ३४३५१ अव्यवस्थितवृत्तानामभिन्नश्रुतिचक्षुषाम् । ३४३५२ अधर्मार्जितभोगानामाशीरप्यहितोचिता ॥ ३४३६१ ... ... ... ... ... ... । ३४३६२ अव्यवस्थौ हि दृश्येते युद्धे जयपराजयौ ॥ ३४३७१ अव्याकरणमधीतं भिन्नद्रोण्या तरङ्गिणीतरणम् । ३४३७२ भेषजमपथ्यसहितं त्रयमिदमकृतं वरं न कृतम् ॥ ३४३८१ ... ... ... ... ... ... । ३४३८२ अन्याक्षेपो भविष्यन्त्याः कार्यसिद्धेर्हि लक्षणम् ॥ ३४३९१ अव्याख्येयां वितरति परां प्रीतिमन्तर्निमग्ना कण्ठे लग्ना हरति नितरां यान्तरध्वान्तजालम् । ३४३९२ तां द्राक्षाद्यैरपि बहुमतां माधुरीमुद्गिरन्तीं कृष्णेत्याख्यां कथय रसने यद्यसि त्वं रसज्ञा ॥ ३४४०१ अव्याजसुन्दरमनुत्तरमप्रमेयमप्राकृतं परममङ्गलमङ्घ्रिपद्मम् । ३४४०२ संदर्शयेदपि सकृद्भवती दयार्द्रा द्रष्टास्मि केन तदहं तु विलोचनेन ॥ ३४४११ अव्याजसुन्दरीं तां विज्ञानेन ललितेन योजयता । ३४४१२ परिकल्पितो विधात्रा बाणः कामस्य विषदिग्धः ॥ ३४४२१ अव्यात्स वो यस्य निसर्गवक्रः स्पृशत्यधिज्यस्मरचापलीलाम् । ३४४२२ जटापिनद्धोरगराजरत्न मरीचिलीढोभयकोटिरिन्दुः ॥ ३४४३१ अव्यात्स्वर्लोकचूडामणिपटलशिखाश्रेणिशोणीकृताङ्घ्रिः क्षोणीभारं विनेतुं जठरजुषि जगद्बान्धवे देवकी वः । ३४४३२ राज्ञामुद्दामदोष्णां रणशिरसि रणत्कीकसच्छेदभीमाः शस्त्राणां खण्णकाराः प्रतिहतिगुरवो यच्छ्रुतेर्दोहदोऽभूत् ॥ ३४४४१ अव्याद्वो वज्रसारस्फुरदुरुनखरक्रूरचक्रक्रमाग्र प्रोद्भिन्नेन्द्रारिवक्षःस्थलगलदसृगासारकाश्मीरगौरः । ३४४४२ प्रस्फूर्जत्केशराग्रग्रथितजलधरश्रेणिनीलाब्जमाल्यः सूर्याचन्द्रावतंसो नरहरिरसमाबद्धशृङ्गारलीलः ॥ ३४४५१ अव्याद्वो वलिताङ्घ्रिपातविचलद्भूगोलहेलोन्मुख भ्राम्यद्दिक्करिकल्पितानुकरणो नृत्यन् गणग्रामणीः । ३४४५२ यस्योद्दण्डितशुण्डपुष्करमरुद्व्याकृष्टसृष्टं मुहुस्ताराचक्रमुदक्तशीकरपृषल्लीलामिवाभ्यस्यति ॥ ३४४६१ अव्याद्वो वामनो यस्य कौस्तुभप्रतिबिम्बिता । ३४४६२ कौतुकालोकिनी जाता जाठरीव जगत्त्रयी ॥ ३४४७१ अव्याधिगात्रमनुकूलतरं कलत्रं वेश्म प्रसिद्धविभवं निशिता च विद्या । ३४४७२ श्लाघ्यं कुलं चरमकालगतिः समर्थो मातुः कटाक्षपरिणामविभूतयस्ते ॥ ३४४८१ अव्याधिजं कटुकं शीर्षरोगं पापानुबन्धं परुषं तीक्ष्णमुग्रम् । ३४४८२ सतां पेयं यन्न पिबन्त्यसन्तो मन्युं महाराज पिब प्रशाम्य ॥ ३४४९१ अव्याधिना शरीरेण मनसा च निराधिना । ३४४९२ पूरयन्नर्थिनामाशां त्वं जीव शरदां शतम् ॥ ३४५०१ अव्यापरेषु व्यापारं यो नरः कर्तुमिच्छति । ३४५०२ स एव निधनं याति कीलोत्पटीव वानरः ॥ ३४५११ अव्यापाररता वसन्तसमये ग्रीष्मे व्यवायप्रियाः सक्ताः प्रमृषि पल्वलाम्भसि नवे कूपोदकद्वेषिणः । ३४५१२ कट्वम्लोष्णरताः शरद्यधिभुजो हेमन्तनिद्रालसाः स्वैर्दोषैरपचीयमानवपुषो नश्यन्तु ते शत्रवः ॥ ३४५२१ अव्याहति न शक्या गौर्विना दण्डेन रक्षितुम् । ३४५२२ इति प्रत्येति मुग्धोऽपि वल्लवः किमु राजकम् ॥ ३४५३१ अव्याहृतं व्याहृताच्छ्रेय आहुः सत्यं वदेद्व्याहृतं तद्द्वितीयम् । ३४५३२ प्रियं वदेद्व्याहृतं तत्तृतीयं धर्म्यं वदेद्व्याहृतं तच्चतुर्थम् ॥ ३४५४१ अव्युत्पन्नस्वभावानां नारीणमिव सांप्रतम् । ३४५४२ सीत्काराचार्यकं कर्तुमयं प्राप्तो हिमागमः ॥ ३४५५१ अव्युत्पन्ने श्रोतरि वक्तृत्वमनर्थकं पुंसाम् । ३४५५२ नेत्रविहीने भर्तरि लावण्यमनर्थकं स्त्रीणाम् ॥ ३४५६१ अव्रतस्यापि ते धर्मः कार्य एवान्तरान्तरा । ३४५६२ मेधीभूतोऽपि हि भ्राम्यन् घासग्रासं करोति गौः ॥ ३४५७१ अशक्तः सततं साधुः कुरूपा च पतिव्रता । ३४५७२ व्याधितो देवभक्तश्च निर्धना ब्रह्मचारिणः ॥ ३४५८१ अशक्तस्तस्करः साधुः कुरूपा चेत्पतिव्रता । ३४५८२ रोगी च देवताभक्तो वृद्धा वेश्या तपस्विनी ॥ ३४५९१ अशक्तस्तु भवेत्साधुर्ब्रह्मचारी व निर्धनः । ३४५९२ व्याधितो देवभक्तश्च वृद्धा नारी पतिव्रता ॥ ३४६०१ अशक्ताः शक्तिमात्मीयां श्लाघन्ते ये च दुर्जनाः । ३४६०२ ते भवन्त्युपहासाय महतामेव संनिधौ ॥ ३४६११ अशक्ते रौद्रतातैक्ष्ण्यं तीव्रपापेषु धीरता । ३४६१२ छद्मधीर्वाचि पारुष्यं नीचानां शौर्यमीदृशम् ॥ ३४६२१ अशक्तैर्बलिनः शत्रोः कर्तव्यं प्रपलायनम् । ३४६२२ संश्रितव्योऽथवा दुर्गो नान्या तेषां गतिर्भवेत् ॥ ३४६३१ अशक्तो यः क्षान्तिं सततमपकारिण्यपि जने विधत्ते सोऽवश्यं भुजग इव दंष्ट्राविरहितः । ३४६३२ प्रभुः सत्यां शक्तौ क्षमत इह यस्मात्सुचरितः स तेजस्वी लोकद्वितयविजिगीषुर्विजयते ॥ ३४६४१ अशक्नुवन् सोढुमधीरलोचनः सहस्ररश्मेरिव यस्य दर्शनम् । ३४६४२ प्रविश्य हेमाद्रिगुहागृहान्तरं निनाय बिभ्यद्दिवसानि कौशिकः ॥ ३४६५१ अशक्यं नारभेत्प्राज्ञः अकार्यं नैव कारयेत् । ३४६५२ असत्यं नैव वक्तव्यमालस्यं नैव कारयेत् ॥ ३४६६१ अशक्यं नारभेत्प्राज्ञो अकार्यं नैव कारयेत् । ३४६६२ यथादेशगतं धर्मं यथाकालं च जीवयेत् ॥ ३४६७१ अशक्यः सहसा राजन् भावो वेत्तुं परस्य वै । ३४६७२ अन्तःस्वभावैर्गीतैस्तैर्नैपुण्यं पश्यता भृशम् ॥ ३४६८१ अशक्यारम्भवृत्तीनां कुतः क्लेशादृते फलम् । ३४६८२ आकाशमास्वादयतः कुतस्तु कवलग्रहः ॥ ३४६९१ अशङ्कितमतिः स्वस्थो न शठः परिसर्पति । ३४६९२ न चास्य दुष्टा वाक्चापि तस्मान्नास्तीह संशयः ॥ ३४७०१ अशङ्कितेभ्यः शङ्केत शङ्कितेभ्यश्च सर्वशः । ३४७०२ अशङ्क्याद्भयमुत्पन्नमपि मूलं निकृन्तति ॥ ३४७११ अशङ्क्यमपि शङ्केत नित्यं शङ्केत शङ्कितात् । ३४७१२ भयं हि शङ्किताज्जातं समूलमपि कृन्तति ॥ ३४७२१ अशठमलोलमजिह्मं त्यागिनमनुरागिणं विशेषज्ञम् । ३४७२२ यदि नाश्रयति नरं श्रीः श्रीरेव हि वञ्चिता तत्र ॥ ३४७३१ अशठहृदयः कृतज्ञः सानुक्रोशः स्थितः सतां मार्गे । ३४७३२ अपरापवादकर्मा शुचिकर्मरतः स खल्वार्यः ॥ ३४७४१ अशनं मे वसनं मे जाया मे बन्धुवर्गो मे । ३४७४२ इति मे मे कुर्वाणं कालवृको हन्ति पुरुषाजम् ॥ ३४७५१ अशनं वसनं वासो यस्य काश्याममार्गतः । ३४७५२ कीकटेन समा काशी गङ्गाप्यङ्गारवाहिनी ॥ ३४७६१ अशनमात्रकृतज्ञतया गुरोर्न पिशुनोऽपि शुनो लभते तुलाम् । ३४७६२ अपि बहूपकृते सखिता खले न खलु खेलति खे लतिका यथा ॥ ३४७७१ अशनादिन्द्रियाणीव स्युः कार्याण्यखिलान्यपि । ३४७७२ एतस्मात्कारणाद्वित्तं सर्वसाधनमुच्यते ॥ ३४७८१ अशनैरशनैर्बाल्ये यौवने घस्मरात्स्मरात् । ३४७८२ कल्यवैकल्यतः शेषे स्फुटं नष्टं वयो नृणाम् ॥ ३४७९१ अशरणशरणप्रमोदभूतैर्वनतरुभिः क्रियमाणचारुकर्म । ३४७९२ हृदयमिव दुरात्मनामगुप्तं नवमिव राज्यमनिर्जितोपभोग्यम् ॥ ३४८०१ अशर्मदहनज्वलत्कटुकटाक्षरूक्षेक्षण क्षणक्षपितशात्रवे जयति सिन्धुराधीश्वरे । ३४८०२ वयं न बहु मन्महे निजभुजानमद्गाण्डिव च्युतास्त्रशिखिताण्डवज्वलितखाण्डवं पाण्डवम् ॥ ३४८११ अशस्त्रं पुरुषं हत्वा नरः संजायते खरः । ३४८१२ कृमिः स्त्रीवधकर्त्ता च बालहन्ता च जायते ॥ ३४८२१ अशस्त्रपूतमव्याजं पुरुषाङ्गोपकल्पितम् । ३४८२२ विक्रीयते महामांसं गृह्यतां गृह्यतामिदम् ॥ ३४८३१ अशान्तहुतभुक्शिखाकवलितं जगन्मन्दिरं सुखं विषमवातभुग्नसनवच्चलं कामजम् । ३४८३२ जलस्थशशिचञ्चला भुवि विलोक्य लोकस्थितिं विमुञ्चत जनाः सदा विषयमूर्छनां तत्त्वतः ॥ ३४८४१ अशान्तान्तस्तृष्णा धनलवणवारिव्यतिकरैर्गतच्छायः कायश्चिरविरसरूक्षाशनतया । ३४८४२ अनिद्रा मन्दोऽग्निर्नृपसलिलचौरानलभयात्कदर्याणां कष्टं स्फुटमधनकष्टादपि परम् ॥ ३४८५१ अशाश्वतमिदं सर्वं चिन्त्यमानं हि भारत । ३४८५२ कदलीसंनिभो लोकः समो ह्यस्य न विद्यते ॥ ३४८६१ अशासंस्तस्करान् यस्तु बलिं गृह्णाति पार्थिवः । ३४८६२ तस्य प्रक्षुभ्यते राष्ट्रं स्वर्गाच्च परिहीयते ॥ ३४८७१ अशास्त्रचक्षुनृपतिरन्ध इत्यभिधीयते । ३४८७२ वरमन्धो न चक्षुष्मान्मदादाक्षिप्तसत्पथः ॥ ३४८८१ अशास्त्रविदुषां तेषां न कार्यमहितं वचः । ३४८८२ अर्थशास्त्रानभिज्ञानां विपुलां श्रियमिच्छताम् ॥ ३४८९१ अशिक्षितानां काव्येषु शास्त्राभ्यासो निरर्थकः । ३४८९२ किमस्त्यनुपनीतस्य वाजपेयादिभिर्मखैः ॥ ३४९०१ अशिथिलपरिस्पन्दः कुन्दे तथैव मधुव्रतो नयनसुहृदो वृक्षाश्चैते न कुड्मलशालिनः । ३४९०२ दलति कलिका चौती नास्मिंस्तथा मृगचक्षुषामथ च हृदये मानग्रन्थिः स्वयं शिथिलायते ॥ ३४९११ अशिथिलमपरावसज्य कण्ठे दृढपरिरब्धबृहद्बहिः स्तनेन । ३४९१२ हृषिततनुरुहा भुजेन भर्तुर्मृदुममृदु व्यतिविद्धमेकबाहुम् ॥ ३४९२१ अशिराः पुरुषः कार्यो ललाटे ब्रह्मघातिनः । ३४९२२ असम्भाष्यश्च कर्तव्यस्तन्मनोरनुशासनम् ॥ ३४९३१ राजा स्तेनेन गन्तव्यो मुक्तकेशेन धावता । ३४९३२ आचक्षाणेन तत्स्तेयमेवंकर्मास्मि शाधि माम् ॥ ३४९४१ अशिष्यं शास्ति यो राजन् यश्च शून्यमुपासते । ३४९४२ कदर्यं भजते यश्च तमाहुर्मूढचेतसम् ॥ ३४९५१ अशीतास्तरणो माघे फाल्गुने पशुपक्षिणौ । ३४९५२ चैत्रे जलचराः सर्वे वैशाखे नरवानरौ ॥ ३४९६१ अशीतेनाम्भसा स्नानं पयःपानं वराः स्त्रियः । ३४९६२ एतद्वो मानुषाः पथ्यं स्निग्धमुष्णं च भोजनम् ॥ ३४९७१ अशीमहि वयं भिक्षामाशावासो वसीमहि । ३४९७२ शयीमहि महीपृष्ठे कुर्वीमहि किमीश्वरैः ॥ ३४९८१ अशीला भिन्नमर्यादा नित्यसंकीर्णमैथुनाः । ३४९८२ अल्पायुषो भवन्तीह तथा निरयगामिनः ॥ ३४९९१ अशुचितानिलयं प्रलयं श्रियामयशसां विभवं प्रभवं रुजाम् । ३४९९२ सुकृतनिर्दलनं चलनं धृतेः परिहरेत्परवल्लभया रतम् ॥ ३५००१ अशुचिर्वचनाद्यस्यशुचिर्भवति पूरुषः । ३५००२ शुचिश्चैवाशुचिः सद्यः कथं राजा न दैवतम् ॥ ३५०११ अशुचीक्षणेऽश्रुपाते कलहे श्वासकासयोः । ३५०१२ रथ्याप्रसर्पणेऽभ्यङ्गे क्षुते नर्मण्युपस्पृशेत् ॥ ३५०२१ अशुद्धप्रकृतौ राज्ञि जनता नानुरज्यते । ३५०२२ यथा गृध्रसमासन्नः कलहंसः समाचरेत् ॥ ३५०३१ अशुद्धा तु भवेन्नारी यावच्छल्यं न मुञ्चति । ३५०३२ निःसृते तु ततः शल्ये रजसा शुध्यते ततः ॥ ३५०४१ अशुद्धीनां तु सर्वासामालयाः कुत्सिताः स्त्रियः । ३५०४२ सदा शौचं न कुर्वन्ति भुञ्जतेऽन्नं तथाविधाः ॥ ३५०५१ अशुभपुषि कलावप्यप्रमत्ताः स्वधर्मादनुदिनमुपकारानाचरन्ते बुधानाम् । ३५०५२ बहुजनपरिपुष्टा बद्धदीक्षास्त एते तनुसुखमपि हित्वा तन्वते राजसेवाम् ॥ ३५०६१ अशुभोदये जनानां नश्यति बुद्धिर्न विद्यते रक्षा । ३५०६२ सुहृदोऽपि सन्ति रिपवो विषमविषं जायतेऽप्यमृतम् ॥ ३५०७१ अशृण्वन्नपि बोद्धव्यो मन्त्रिभिः पृथिवीपतिः । ३५०७२ यथा स्वदोषनाशाय विदुरेणाम्बिकासुतः ॥ ३५०८१ अशेषचक्षुःश्रवणं प्रतिकूलो भवन्नपि । ३५०८२ विनतानन्दहेतुर्यः स पुमानाप्तनन्दनः ॥ ३५०९१ अशेषदोषापगमप्रकाश मित्रागमोत्साहमहोत्सवार्हम् । ३५०९२ विकासशोभां जनयत्यजस्रं धनं जनानां दिनमम्बुजानाम् ॥ ३५१०१ अशेषलङ्कापतिसैन्यहन्ता श्रीरामसेवाचरणैककर्ता । ३५१०२ अनेकदुःखाहतलोकगोप्ता त्वसौ हनूमांस्तव सौख्यकर्ता ॥ ३५१११ अशेषविघ्नप्रतिषेधदक्ष मन्त्राक्षतानामिव दिङ्मुखेषु । ३५११२ विक्षेपलीला करशीकराणां करोतु वः प्रीतिमिभाननस्य ॥ ३५१२१ अशोकनिर्भर्त्सितपद्मरागमाकृष्टहेमद्युतिकर्णिकारम् । ३५१२२ मुक्ताकलापीकृतसिन्दुवारं वसन्तपुष्पाभरणं वहन्ती ॥ ३५१३१ अशोके शोकार्तः किमसि बकुलेऽप्याकुलमना निरानन्दः कुन्दे सह च सहकारैर्न रमसे । ३५१३२ कुसुम्भे विश्रम्भं यदिह भजसे कण्टकशतैरसंदिग्धं दग्धभ्रमर भवितासि क्षतवपुः ॥ ३५१४१ अशोच्यः शोचते शोच्यं किं वा शोच्यो न शोच्यते । ३५१४२ कश्च कस्येह शोच्योऽस्ति देहेऽस्मिन् बुद्बुदोपमे ॥ ३५१५१ अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे । ३५१५२ गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥ ३५१६१ अशोच्यानीह भूतानि यो मूढस्तानि शोचति । ३५१६२ तद्दुःखाल्लभते दुःखं द्वावनर्थौ निषेवते ॥ ३५१७१ अशोच्यो निर्धनः प्राज्ञोऽशोच्यः पण्डितबान्धवः । ३५१७२ अशोच्या विधवा नारी पुत्रपौत्रप्रतिष्ठिता ॥ ३५१८१ अश्नाति यः संस्कुरुते निहन्ति ददाति गृह्णात्यनुमन्यते च । ३५१८२ एते षडप्यत्र विनिन्दनीया भ्रमन्ति संसारवने निरन्तम् ॥ ३५१९१ अश्नाति यो मांसमसौ विधत्ते वधानुमोदं त्रसदेहभाजाम् । ३५१९२ गृह्णाति रेपांसि ततस्तपस्वी तेभ्यो दुरन्तं भवमेति जन्तुः ॥ ३५२०१ अश्नाभ्याच्छादयामीति प्रापश्यन् पापपूरुषः । ३५२०२ नामर्षं कुरुते यस्तु पुरुषः सोऽधमः स्मृतः ॥ ३५२११ अश्नीत पिबत खादत जाग्रत संविशत तिष्ठत वा । ३५२१२ सकृदपि चिन्तयताह्नः सावधिको देहबन्ध इति ॥ ३५२२१ अश्मना साधयेल्लोहं लोहेनाश्मानमेव च । ३५२२२ बिल्बानिव करे बिल्वैर्म्लेच्छान्म्लेच्छैः प्रसाधयेत् ॥ ३५२३१ अश्मातकस्य वामे बदरी वा दृश्यतेऽहिनिलयो वा । ३५२३२ षड्भिरुदग्वास्य करैः सार्धे पुरुषत्रये तोयम् ॥ ३५२४१ अश्मानमप्युपायेन लोहं वा जरयेन्नरः । ३५२४२ न तु कश्चिदुपायोऽस्ति ब्रह्मस्वं येन जीर्यते ॥ ३५२५१ अश्माप्यहृदयो यस्य गुणसारं परीक्षते । ३५२५२ उचितैव सुवर्णस्य तस्याग्निपतने रुचिः ॥ ३५२६१ अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् । ३५२६२ असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ॥ ३५२७१ अश्रद्धादर्शनं भान्तिर्दुःखं च त्रिविधं ततः । ३५२७२ दौर्मनस्यमयोग्येषु विषयेषु च योगता ॥ ३५२८१ अश्रद्धेयं न वक्तव्यं प्रत्यक्षमपि यद्भवेत् । ३५२८२ यथा वानरसंगीतं तथैव प्लवते शिला ॥ ३५२९१ अश्रान्तं दृढयन्त्रणेन कुचयोरत्यक्तकाठिन्ययोराबद्धस्फुटमण्डलोन्नतिमिलच्चोलं विमुच्योरसः । ३५२९२ नीवीविच्छुरितं विधाय तममुं वामस्तनालम्बिनीं वेणीं पाणिनखाञ्चलैः शिथिलयत्याक्रम्य पीठं पदा ॥ ३५३०१ अश्रान्तविश्राणितयज्ञयूप स्तम्भावलीर्द्रागवलम्बमानः । ३५३०२ यस्य स्वभावाद्भुवि संचचार कालक्रमादेकपदोऽपि धर्मः ॥ ३५३११ अश्रान्तश्रुतिपाठपूतरसनाविर्भूतभूरिस्तवा जिह्मब्रह्ममुखौघविघ्नितनवस्वर्गक्रियाकेलिना । ३५३१२ पूर्वं गाधिसुतेन सामिघटिता मुक्ता नु मन्दाकिनी यत्प्रासाददुकूलवल्लिरनिलान्दोलैरखेलद्दिवि ॥ ३५३२१ अश्रान्तिर्बन्धुतां धत्ते कष्टं नष्टस्य नश्वरः । ३५३२२ स्कन्धेन पङ्गुना पङ्गुर्नहि वर्त्मनि नीयते ॥ ३५३३१ अश्रावि भूमिपतिभिः क्षणवीतनिद्रैरश्नन् पुरो हरितकं मुदमादधानः । ३५३३२ ग्रीवाग्रलोलकलकिङ्किणिकानिनाद मिश्रं दधद्दशनचर्चुरशब्दमश्वः ॥ ३५३४१ अश्रुच्छलेन सुदृशो हुतपावकधूमकलुषाक्ष्याः । ३५३४२ अप्राप्य मानमङ्गे विगलति लावण्यवारिपूर इव ॥ ३५३५१ अश्रुतमिव खलजल्पितमदृष्टमिव गुरुमुखेन्दुमालिन्यम् । ३५३५२ अगणितनिजापमानं भामिनि भवदर्थमच्युतः सहते ॥ ३५३६१ अश्रुतश्च समुन्नद्धो दरिद्रश्च महामनाः । ३५३६२ अर्थाश्चाकर्मणा प्रेप्सुर्मूढ इत्युच्यते बुधैः ॥ ३५३७१ अश्रुभिः पाद्यमाकल्प्य प्रणीय हृदयासनम् । ३५३७२ उपेते दयिते कान्ता परिष्वङ्गमुपानयत् ॥ ३५३८१ अश्वं नैव गजं नैव व्याघ्रं नैव च नैव च । ३५३८२ अजापुत्रं बलिं दद्याद्देवो दुर्बलघातकः ॥ ३५३९१ अश्वं स्नातं गजं मत्तं वृषभं काममोहितम् । ३५३९२ शूद्रमक्षरसंयुक्तं दूरतः परिवर्जयेत् ॥ ३५४०१ अश्वः शस्त्रं शास्त्रं वीणा वाणी नरश्च नारी च । ३५४०२ पुरुषविशेषं प्राप्ता भवन्त्ययोग्याश्च योग्याश्च ॥ ३५४११ अश्वः सुप्तो गजो मत्तो गावः प्रथमसूतिकाः । ३५४१२ अन्तःपुरगतो राजा दूरतः परिवर्जयेत् ॥ ३५४२१ अश्वगन्धापलं त्रिंशच्चूर्णयित्वा विचक्षणः । ३५४२२ वृद्धदारुकचूर्णेन समभागं च कारयेत् ॥ ३५४३१ अश्वत्थचलपत्राग्रलीनतोयकणोपमे । ३५४३२ स्थिराशा जीविते यस्य तत्समो नास्त्यचेतनः ॥ ३५४४१ अश्वत्थमेकं पिचुमन्दमेकं न्यग्रोधमेकं दश चिञ्चिणीकाः । ३५४४२ कपित्थबिल्वामलकत्रयं च पञ्चाम्रवापी नरकं न पश्येत् ॥ ३५४५१ अश्वत्थस्य महत्त्वं को ननु वक्तुं नरः प्रभवेत् । ३५४५२ सवितरि यत्रालक्ष्मीर्मन्दे लक्ष्मीरमन्दास्ते ॥ ३५४६१ अश्वत्थामा बलिर्व्यासो हनूमांश्च विभीषणः । ३५४६२ कृपः परशुरामश्च सप्तैते चिरजीविनः ॥ ३५४७१ अश्वत्थामा हत इति युधि गिरमनृतां युधिष्ठिरोऽवादीत् । ३५४७२ पुनरनुतापमवापत्पापं कृत्वानुतप्येत ॥ ३५४८१ अश्वपृष्ठं गजस्कन्धो नारीणां च पयोधरः । ३५४८२ दन्तधावनशस्त्रं च यथा स्थूलं तथा सुखम् ॥ ३५४९१ अश्वप्रशंसा विख्याता धनुर्वेदस्ततःपरम् । ३५४९२ गान्धर्वशास्त्रमपरं वृक्षायुर्वेद एव च ॥ ३५५०१ अश्वप्लुतं वासवगर्जितं च स्त्रीणां च चित्तं पुरुषस्य भाग्यम् । ३५५०२ अवर्षणं चाप्यतिवर्षणं च देवो न जानाति कृतो मनुष्यः ॥ ३५५११ अश्वमध्ये कृतरवा शिवा युद्धप्रपञ्चकृत् । ३५५१२ शिवा सप्तस्वरा ग्राह्या बहुशब्दाश्च निष्फलाः ॥ ३५५२१ अश्वमेधसहस्रं च सत्यं च तुलया धृतम् । ३५५२२ अत्यरिच्यत सत्यं च इति वेदविदो विदुः ॥ ३५५३१ अश्वमेधसहस्रं च सत्यं च तुलया धृतम् । ३५५३२ अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ॥ ३५५४१ अश्वमेधसहस्रं च सत्यं च तुलया धृतम् । ३५५४२ तुलयित्वा तु पश्यामि सत्यमेवातिरिच्यते ॥ ३५५५१ अश्वमेधसहस्रं च सत्यं च तुलया धृतम् । ३५५५२ नाभिजानामि यद्यस्य सत्यस्यार्धमवाप्नुयात् ॥ ३५५६१ अश्वमेधसहस्रस्य फलं सत्यं तुलान्तरे । ३५५६२ धृत्वा संलोड्यते राजन् सत्ये भवति गौरवम् ॥ ३५५७१ अश्वमेधसहस्राणां सहस्रं यः समाचरेत् । ३५५७२ नासौ पदमवाप्नोति मद्भक्तैर्यदवाप्यते ॥ ३५५८१ अश्वयानं गजं मत्तं गावश्चैव प्रसूतिकाः । ३५५८२ तथा चान्तःपुरे दासीं दूरतः परिवर्जयेत् ॥ ३५५९१ अश्वशालां समासाद्य यदान्तर्मधुमक्षिकाः । ३५५९२ मधुजालं प्रबध्नन्ति म्रियन्तेऽश्वास्तदा ध्रुवम् ॥ ३५६०१ अश्वस्य लक्षणं वेगो मदो मातङ्गलक्षणम् । ३५६०२ चातुर्यं लक्षणं नार्या उद्योगः पुरुषलक्षणम् ॥ ३५६११ अश्वानां च पताकानां बालानां पण्ययोषिताम् । ३५६१२ विदूषकपटानां च चापल्यमतिमण्डनम् ॥ ३५६२१ अश्वा नागाः स्यन्दनानां च सङ्घा मन्त्राः सिद्धा दैवतं चानुकूलम् । ३५६२२ एतान्याहुः साधनानि स्म राज्ञां येभ्यश्चेयं बुद्धिरुत्कृष्यते मे ॥ ३५६३१ अश्वा यस्य जयस्तस्य यस्याश्वास्तस्य मेदिनी । ३५६३२ अश्वा यस्य यशस्तस्य यस्याश्वास्तस्य काञ्चनम् ॥ ३५६४१ अश्वारूढं पयःपानं गजारूढं तु मैथुनम् । ३५६४२ शिबिकीमर्दनं चैव पादचारी तु भोजनम् ॥ ३५६५१ अश्वारूढं यतिं दृष्ट्वा खट्वारूढां रजस्वलाम् । ३५६५२ सकेशां विधवां दृष्ट्वा सचैलं स्नानमाचरेत् ॥ ३५६६१ अश्वाश्चतुष्कोटिमिता लक्षाण्येकादशैव च । ३५६६२ सप्तत्रिंशत्सहस्राणि तथा शतचतुष्टयम् ॥ ३५६७१ सप्ततिश्चैव संख्याताः प्रोच्यन्ते पत्तयस्ततः । ३५६७२ षट्कोट्योऽशीतिलक्षाणि पञ्चाधिकमितानि च ॥ ३५६८१ द्विषष्टि च सहस्राणि तथा शतचतुष्टयम् । ३५६८२ पञ्चाशदिति संख्याता महाक्षौहिनिका बुधैः ॥ ३५६९१ अश्विनीमैत्ररेवत्यो मृगो मूलं पुनर्वसुः । ३५६९२ पुष्यो ज्येष्ठा तथा हस्तः प्रस्थाने श्रेष्ठ उच्यते ॥ ३५७०१ अश्विनी सूयते वत्सं कामधेनुस्तुरंगमम् । ३५७०२ तथैव सागरो वह्निं यथा राजा तथा प्रजा ॥ ३५७११ अश्वीये यमवाहनस्य नकुलस्याशीविषाणां कुले मार्जारस्य च मूषकेषु घटते या प्रीतिरात्यन्तिकी । ३५७१२ क्षीणेऽर्थे विधुरेषु बन्धुषु दृढे लोकापवादे शनैर्ज्ञेया कामिजनेषु सैव गणिकावर्गस्य नैसर्गिकी ॥ ३५७२१ अश्वे जवो वृषे धौर्यं मणौ कान्तिः क्षमा नृपे । ३५७२२ हावभावौ च वेश्यायां गायके मधुरस्वरः ॥ ३५७३१ दातृत्वं धनिके शौर्यं सैनिके बहुदुग्धता । ३५७३२ गोषु दमस्तपस्विषु विद्वत्सु वावदूकता ॥ ३५७४१ सभ्येष्वपक्षपातस्तु तथा साक्षिषु सत्यवाक् । ३५७४२ अनन्यभक्तिर्भृत्येषु सुहितोक्तिश्च मन्त्रिषु ॥ ३५७५१ मौनं मूर्खेषु च स्त्रीषु पातिव्रत्यं सुभूषणम् । ३५७५२ महादुर्भूषणं चैतद्विपरीतममीषु च ॥ ३५७६१ अश्वैर्यानं यानं स्त्रीभिर्लीलैव प्रोच्यते लीला । ३५७६२ मांसां भुक्तं भुक्तं चान्यदयानमलीलाभुक्तम् ॥ ३५७७१ अष्टकुलाचलसप्तसमुद्रा ब्रह्मपुरंदरदिनकररुद्राः । ३५७७२ न त्वं नाहं नायं लोकस्तदपि किमर्थं क्रियते शोकः ॥ ३५७८१ अष्टधा देवतायोनिस्तिर्यग्योनिश्च पञ्चधा । ३५७८२ एकधा मानुषी योनिरिमे भूताश्चतुर्दश ॥ ३५७९१ अष्टपादश्चतुष्कर्णो द्विमुखी द्विमुखस्तथा । ३५७९२ राजद्वारे पठेद्घोरो न च देवो न राक्षसः ॥ ३५८०१ अष्टमं ब्रह्मरन्ध्रं स्यात्परं निर्वाणसूचकम् । तद्ध्यात्वा सूचिकाग्राभं धूमाकारं विमुच्यते । ३५८०२ तच्च जालंधरं ज्ञेयं मोक्षदं लीनचेतसाम् ॥ अष्टमी च अमावास्या वर्जनीया चतुर्दशी । ३५८१२ पूर्णिमार्धदिनं यावन्निषिद्धा सर्वकर्मसु ॥ ३५८२१ अष्टमी हन्त्युपाध्यायं शिष्यं हन्ति चतुर्दशी । ३५८२२ आमावास्योऽभयं हन्ति प्रतिपत्पाठनाशिनी ॥ ३५८३१ अष्टमे द्वादशे वापि शाकं यः पचते गृहे । ३५८३२ कुमित्राण्यनपाश्रित्य किं वै सुखतरं ततः ॥ ३५८४१ अष्टाङ्गयोगपरिशीलनकीलनेन दुःसाधसिद्धिसविधं विदधद्विदूरे । ३५८४२ आसादयन्नभिमतामधुना विवेक ख्यातिं समाधिधनमौलिमणिर्विमुक्तः ॥ ३५८५१ अष्टाङ्गुलस्य कथितो वायोर्मानो विचक्षणैः । ३५८५२ चतुरङ्गुलमानं च तेजस्तत्त्वं निगद्यते ॥ ३५८६१ अष्टादश तथा मध्ये हीने चैव चतुर्दश । ३५८६२ सप्ताङ्गुलः खुरः प्रोक्त उत्तमाश्वस्य पण्डितैः ॥ ३५८७१ अष्टादशपुराणेषु व्यासस्य वचनद्वयम् । ३५८७२ परोपकारः पुण्याय पापाय परपीडनम् ॥ ३५८८१ अष्टादशापि स्मृतयो वदन्ति यस्यापराधः खलु तस्य दण्डः । ३५८८२ स्वस्यापराधः खलु नाभिमूले शिरः कुतो मुण्डयते मृगाक्षि ॥ ३५८९१ अष्टानां लोकपालानां संभवत्यंशतो नृपः । ३५८९२ तस्मादभिभवत्येष सर्वभूतानि तेजसा ॥ ३५९०१ अष्टाभिः किल दण्डनीतिनिपुणैः सत्प्राड्विवाकैः समं मध्येसौधमनुत्तमासनगतः कार्याणि कुर्वन्नृणाम् । ३५९०२ विष्णुर्भूपवपुर्विधाय किमसौ दिक्पालयुक्पालयत्येवं भ्रान्तिमतो मनाङ्न कुरुते कास्कानयं माधवः ॥ ३५९११ अष्टावङ्गानि योगस्य यमो नियम आसनम् । ३५९१२ प्राणायामः प्रत्याहारो धारणा ध्यानतन्मयः ॥ ३५९२१ अष्टाविमानि हर्षस्य नवनीतानि भारत । ३५९२२ वर्तमानानि दृश्यन्ते तान्येव सुसुखान्यपि ॥ ३५९३१ समागमश्च सखिभिर्महांश्चैव धनागमः । ३५९३२ पुत्रेण च परिष्वङ्गः संनिपातश्च मैथुने ॥ ३५९४१ समये च प्रियालापः स्वयूथेषु च संनतिः । ३५९४२ अभिप्रेतस्य लाभश्च पूजा च जनसंसदि ॥ ३५९५१ अष्टोत्तरशतं श्लोकं चाणक्येन यथोदितम् । ३५९५२ यस्य विज्ञानमात्रेण न् णां प्रज्ञा प्रवर्धते ॥ ३५९६१ अष्टौ गुणाः पुरुषं दीपयन्ति प्रज्ञा च कौल्यं च दमः श्रुतं च । ३५९६२ पराक्रमश्चाबहुभाषिता च दानं यथाशक्ति कृतज्ञता च ॥ ३५९७१ अष्टौ तान्यव्रतघ्नानि आपो मूलं फलं पयः । ३५९७२ हविर्भ्राह्मणकाम्या च गुरोर्वचनमौषधम् ॥ ३५९८१ अष्टौ नृपेमानि मनुष्यलोके स्वर्गस्य लोकस्य निदर्शनानि । ३५९८२ चत्वार्येषामन्ववेतानि सद्भिश्चत्वार्येषामन्ववयन्ति सन्तः ॥ ३५९९१ यज्ञो दानमध्ययनं तपश्च चत्वार्येतान्यन्ववेतानि सद्भिः । ३५९९२ दमः सत्यमार्जवमानृशंस्यं चत्वार्येतान्यन्ववयन्ति सन्तः ॥ ३६००१ अष्टौ पूर्वनिमित्तानि नरस्य विनशिष्यतः । ३६००२ ब्राह्मणान् प्रथमं द्वेष्टि ब्राह्मणैश्च विरुध्यते ॥ ३६०११ ब्राह्मणस्वानि चादत्ते ब्राह्मणांश्च जिघांसति । ३६०१२ रमते निन्दया चैषां प्रशंसां नाभिनन्दति ॥ ३६०२१ नैतान् स्मरति कृत्येषु याचितश्चाभ्यसूयति । ३६०२२ एतान् दोषान्नरः प्राज्ञो बुद्ध्या बुद्ध्वा विवर्जयेत् ॥ ३६०३१ अष्टौ मासान् यथादित्यस्तोयं हरति रश्मिभिः । ३६०३२ तथा हरेत्करं राष्ट्रान्नित्यमर्कव्रतं हि तत् ॥ ३६०४१ अष्टौ यदा तु दृश्यन्ते समन्ताद्देवयोनयः । ३६०४२ उपसर्गं तमित्याहुर्दैवमुन्मत्तवद्बुधाः ॥ ३६०५१ अष्टौ यस्य दिशो दलानि विपुलः कोशः सुवर्णाचलः कान्तं केसरजालमर्ककिरणा भृङ्गाः पयोदावली । ३६०५२ नालं शेषमहोरगः प्रविततं वारांनिधेर्लीलया तद्वः पातु समुद्धरन् कुवलयं क्रोडाकृतिः केशवः ॥ ३६०६१ अष्टौ हाटककोटयस्त्रिनवतिर्मुक्ताफलानां तुलाः पञ्चाशन्मधुगन्धमत्तमधुपाः क्रोधोद्धताः सिन्धुराः । ३६०६२ अश्वानामयुतं प्रपञ्चचतुरं वाराङ्गनानां शतं दत्तं पाण्ड्यनृपेण यौतकमिदं वैतालिकायार्प्यताम् ॥ ३६०७१ असंकल्पाज्जयेत्कामं क्रोधं कामविवर्जनात् । ३६०७२ अर्थानर्थेक्षया लोभं भयं तत्त्वावमर्शनात् ॥ ३६०८१ असंकल्पितमेवेह यदकस्मात्प्रवर्तते । ३६०८२ निवर्त्यारम्भमारब्धं ननु दैवस्य कर्म तत् ॥ ३६०९१ असंख्यपुष्पोऽपि मनोभवस्य पञ्चैव बाणार्थमयं ददाति । ३६०९२ एवं कदर्यत्वमिवावधार्य सर्वस्वमग्राहि मधोर्वधूभिः ॥ ३६१०१ असंख्याः परदोषज्ञा गुणज्ञा अपि केचन । ३६१०२ स्वयमेव स्वदोषज्ञा विद्यन्ते यदि पञ्चषाः ॥ ३६१११ असंगतेनोन्नतिमागतेन चलेन वक्रेण मलीमसेन । ३६११२ सा दुर्जनेनेव समस्तमेतं प्रबाधते भ्रूयुगलेन लोकम् ॥ ३६१२१ असंगृहीतस्य पुनर्मन्त्रस्य शृणु यत्फलम् । ३६१२२ अहीनं धर्मकामाभ्यामर्थं प्राप्नोति केवलम् ॥ ३६१३१ असंचयादपूर्वस्य क्षयात्पूर्वार्जितस्य च । ३६१३२ कर्मणो बन्धमाप्नोति शारीरं न पुनः पुनः ॥ ३६१४१ असंतुष्टस्य विप्रस्य तेजो विद्या तपो यशः । ३६१४२ स्रवन्तीन्द्रियलौल्येन ज्ञानं चैवावकीर्यते ॥ ३६१५१ असंतुष्टा द्विजा नष्टाः संतुष्टाश्च महीभृतः । ३६१५२ सलज्जा गणिका नष्टा निर्लज्जाश्च कुलाङ्गना ॥ ३६१६१ असंतुष्टाश्च्युताः स्थानान्मानात्प्रत्यवरोपिताः । ३६१६२ स्वयं चोपहृता भृत्या ये चाप्युपहताः परैः ॥ ३६१७१ असंतुष्टोऽसकृल्लोकानाप्नोत्यपि सुरेश्वरः । ३६१७२ अकिंचनोऽपि संतुष्टः शेते सर्वाङ्गविज्वरः ॥ ३६१८१ असंतोषः परं दुःखं संतोषः परमं सुखम् । ३६१८२ सुखार्थी पुरुषस्तस्मात्संतुष्टः सततः भवेत् ॥ ३६१९१ असंतोषः परं पापमित्याह भगवान् हरिः । ३६१९२ लोभः पापस्य बीजोऽयं मोहो मूलं च तस्य वै । ३६१९३ असत्यं तस्य हि स्कन्धो महाशाखा सुविस्तरा ॥ ३६२०१ असंतोषपरा मूढाः संतोषं यान्ति पण्डिताः । ३६२०२ असन्तोषस्य नास्त्यन्तस्तुष्टिस्तु परमं सुखम् ॥ ३६२११ असंतोषोऽसुखायैव लोभादिन्द्रियविभ्रमः । ३६२१२ ततोऽस्य नश्यति प्रज्ञा विद्येवाभ्यासवर्जिता ॥ ३६२२१ असंत्यागात्पापकृतामपापांस्तुल्यो दण्डः स्पृशते मिश्रभावात् । ३६२२२ शुष्केणार्द्रं दह्यते मिश्रभावात्तस्मात्पापैः सह संधिं न कुर्यात् ॥ ३६२३१ असंदधानो मानान्धः समेनापि हतो भृशम् । ३६२३२ आमकुम्भमिवाभित्त्वा नावतिष्ठेत शक्तिमान् ॥ ३६२४१ असंदिग्धमना भूत्वा वदेदिक्षुरसो यथा । ३६२४२ विक्षुब्धो वचसा यो हि वाक्यशल्येन हन्यते ॥ ३६२५१ असंपत्तौ परो लाभो गुह्यस्य कथनं तथा । ३६२५२ आपद्विमोक्षणं चैव मित्रस्यैतत्फलत्रयम् ॥ ३६२६१ असंपन्नः कथं बन्धुरसहिष्णुः कथं प्रभुः । ३६२६२ अनात्मवित्कथं विद्वानसंतुष्टः कथं सुखी ॥ ३६२७१ असंपादयतः कंचिदर्थं जातिक्रियागुणैः । ३६२७२ यदृच्छाशब्दवत्पुंसः संज्ञायै जन्म केवलम् ॥ ३६२८१ असंप्राप्तरजा गौरी प्राप्ते रजसि रोहिणी । ३६२८२ अव्यञ्जना भवेत्कन्या कुचहीना च नग्निका ॥ ३६२९१ असंभवं हेममृगस्य जन्म तथापि रामो लुलुभे मृगाय । ३६२९२ प्रायः समापन्नविपत्तिकाले धियोऽपि पुंसां मलिना भवन्ति ॥ ३६३०१ असंभवगुणस्तुत्या जायते स्वात्मनस्त्रपा । ३६३०२ कर्णिकारं सुगन्धीति वदन् को नोपहस्यते ॥ ३६३११ असंभाव्यं न वक्तव्यं प्रत्यक्षमपि दृश्यते । ३६३१२ शिला तरति पानीयं गीतं गायति वानरः ॥ ३६३२१ असंभाष्यं न भाषेत भाषसे यदि तत्तथा । ३६३२२ परेषां हि समुद्वेगे नात्मनश्च शुभं फलम् ॥ ३६३३१ असंभृतं मण्डनमङ्गयष्टेरनासवाख्यं करणं मदस्य । ३६३३२ कामस्य पुष्पव्यतिरिक्तमस्त्रं बाल्यात्परं साथ वयः प्रपेदे ॥ ३६३४१ असंभेद्यः शुचिर्दक्षः कृतान्नस्य परीक्षकः । ३६३४२ सूदानां च विशेषज्ञः सूदाध्यक्षो विधीयते ॥ ३६३५१ असंभोगेन सामान्यं कृपणस्य धनं परैः । ३६३५२ अस्येदमिति संबन्धो हानौ दुःखेन गम्यते ॥ ३६३६१ असंभ्रमो विलज्जत्वमवज्ञा प्रतिवादिनि । ३६३६२ हासो राज्ञः स्तवश्चेति पञ्चैते जयहेतवः ॥ ३६३७१ असंमतः कस्तव मुक्तिमार्गं पुनर्भवक्लेशभयात्प्रपन्नः । ३६३७२ बद्धश्चिरं तिष्ठतु सुन्दरीणामारेचितभ्रूचतुरैः कटाक्षैः ॥ ३६३८१ असंमाने तपोवृद्धिः संम्मानाच्च तपःक्षयः । ३६३८२ पूजया पुण्यहानिः स्यान्निन्दया सद्गतिर्भवेत् ॥ ३६३९१ असंमुखालोकनमाभिमुख्यं निषेध एवानुमतिप्रकारः । ३६३९२ प्रत्युत्तरं मुद्रणमेव वाचां नवाङ्गनानां नव एव पन्थाः ॥ ३६४०१ असंविभागी दुष्टात्मा कृतघ्नो निरपत्रपः । ३६४०२ तादृङ्नराधमो लोके वर्जनीयो नराधिप ॥ ३६४११ असंवृतस्य कार्याणि प्राप्तान्यपि विशेषतः । ३६४१२ निःसंशयं विपद्यन्ते भिन्नप्लव इवोदधौ ॥ ३६४२१ असंवृताकारतया भिन्नमन्त्रस्य भूपतेः । ३६४२२ सकृच्छिद्रघटस्येव न तिष्ठत्युदयोदकम् ॥ ३६४३१ असंशयं क्षत्रपरिग्रहक्षमा यदार्यमस्यामभिलाषि मे मनः । ३६४३२ सतां हि संदेहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः ॥ ३६४४१ असंशयं न्यस्तमुपान्तरक्ततां यदेव रोद्धुं रामणीभिरञ्जनम् । ३६४४२ हृतेऽपि तस्मिन् सलिलेन शुक्लतां निरास रागो नयनेषु न श्रियम् ॥ ३६४५१ असंशयं महाबाहो मनो दुर्निग्रहं चलम् । ३६४५२ अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥ ३६४६१ असंशयं विजानीहि काले सर्वं फलिष्यति । ३६४६२ धृतिं धारय विस्रब्धं भवेत्सर्वं समञ्जसम् ॥ ३६४७१ असकलकलिकाकुलीकृतालि स्खलनविकीर्णविकासिकेशराणाम् । ३६४७२ मरुदवनिरुहां रजो वधूभ्यः समुपहरन् विचकार कोरकाणि ॥ ३६४८१ असकलनयनावलोकनेन स्मितपरिहासमनोहरैर्वचोभिः । ३६४८२ कमलमुखि मुरारिरेवमेवं कथय कियन्ति दिनानि वञ्चनीयः ॥ ३६४९१ असकलनयनेक्षितानि लज्जा गतमलसं परिपाण्डुता विषादः । ३६४९२ इति विविधमियाय तासु भूषां प्रभवति मण्डयितुं वधूरनङ्गः ॥ ३६५०१ असकृदसकृन्नष्टां नष्टां मृगो मृगतृष्णिकां श्रमपरिगतोऽप्युत्पक्ष्माक्षः परैति पुनः पुनः । ३६५०२ गणयति न तन्मायातोयं हतः सलिलाशया भवति हि मतिस्तृष्णान्धानां विवेकपराङ्मुखी ॥ ३६५११ असकृन्न नेऽति सावधि निषेधबोधिश्रुतिर्मया कलिता । ३६५१२ गमयति परमनवरतं या तमखण्डार्थरूपमानन्दम् ॥ ३६५२१ असकृदेकरथेन तरस्विना हरिहयाग्रसरेण धनुर्भृता । ३६५२२ दिनकराभिमुखा रणरेणवो रुरुधिरे रुधिरेण सुरद्विषाम् ॥ ३६५३१ असकृद्युधि विजितादपि भीतो बार्हद्रथाज्जले दुर्गम् । ३६५३२ कृत्वा हरिर्न्यवात्सीद्विजितोऽप्याशङ्कनीयोऽरिः ॥ ३६५४१ असकृन्न वदेदाशां प्रार्थयेद्देवतां सकृत् । ३६५४२ नालायनी पञ्च पतीन् प्रापोच्चार्य पुनः पुनः ॥ ३६५५१ असक्तमाराधयतो यथायथं विभज्य भक्त्या समपक्षपातया । ३६५५२ गुणानुरागादिव सख्यमीयिवान्न बाधतेऽस्य त्रिगणः परस्परम् ॥ ३६५६१ असङ्गसंगदोषेण सत्याश्च मतिविभ्रमः । ३६५६२ एकरात्रप्रसङ्गेन काष्ठघण्टाविडम्बना ॥ ३६५७१ असज्जनः सज्जनसङ्गिसङ्गात्करोति दुःसाध्यमपीह साध्यम् । ३६५७२ पुष्पाश्रयाच्छंभुशिरोऽधिरूढा पिपीलिका चुम्बति चन्द्रबिम्बम् ॥ ३६५८१ असज्जनायाशु वरं न दद्यात्प्रीतितो नृपः । ३६५८२ वरं भस्मासुरायेशः दत्त्वा नीलिफलं गतः ॥ ३६५९१ असज्जनाश्चेन्मधुरैर्वचोभिः शक्यन्त एव प्रतिकर्तुमार्यैः । ३६५९२ तत्केतकीरेणुभिरम्बुराशेर्बन्धक्रियायामपि कः प्रयासः ॥ ३६६०१ असज्जनेन संपर्कादनयं यान्ति साधवः । ३६६०२ मधुरं शीतलं तोयं पावकं प्राप्य तप्यते ॥ ३६६११ असतः श्रीमदान्धस्य दारिद्र्यं परमाञ्जनम् । ३६६१२ आत्मौपम्येन भूतानि दरिद्रः परमीक्षते ॥ ३६६२१ असतां च परिक्षेपः सतां च परिगूहनम् । ३६६२२ अभूतानां च हिंसानामधर्माणां च वर्जनम् ॥ ३६६३१ असतां धर्मबुद्धिश्चेत्सतां संतापकारणम् । ३६६३२ उपोषितस्य व्याघ्रस्य पारणं पशुमारणम् ॥ ३६६४१ असतां प्रग्रहः कामः कोपश्चावग्रहः सताम् । ३६६४२ व्यसनं दोषबाहुल्यादत्यन्तमुभयं मतम् ॥ ३६६५१ असतां बत सत्तापि न न्यायानुगता यदा । ३६६५२ ततस्तेभ्योर्थपूर्त्त्याशा सुधालिप्सेव भोगिनः ॥ ३६६६१ असतां सङ्गदोषेण सती याति मतिर्भ्रमम् । ३६६६२ एकरात्रिप्रवासेन काष्ठं मुञ्जे प्रलम्बितम् ॥ ३६६७१ असतां सङ्गदोषेण साधवो यान्ति विक्रियाम् । ३६६७२ दुर्योधनप्रसङ्गेन भीष्मो गोहरणे गतः ॥ ३६६८१ असतां सङ्गमुत्सृज्य सत्सु सङ्गं समाचरेत् । ३६६८२ असतां सङ्गदोषेण माण्डव्यः शूलमाप्तवान् ॥ ३६६९१ असतां सहजो भावश्छन्नः केनापि हेतुना । ३६६९२ संस्कार इव बीजानां फलेन सह जायते ॥ ३६७०१ असतामुपभोगाय दुर्जनानां विभूतयः । ३६७०२ पिचुमन्दः फलाढ्योऽपि काकैरेवोपभुज्यते ॥ ३६७११ असता सह सङ्गेन को न यात्यधमां गतिम् । ३६७१२ पयोऽपि शौण्डनीहस्ते मद्यमित्यभिधीयते ॥ ३६७२१ असतीचरितं तद्वद्वसन्तादेश्चवर्णनम् । ३६७२२ ग्रीष्मादेर्वर्णनं तद्वद्वर्षादेरपि वर्णनम् ॥ ३६७३१ असती भवति सलज्जा क्षारं नीरं च शीतलं भवति । ३६७३२ दम्भी भवति विवेकी प्रियवक्ता भवति धूर्तजनः ॥ ३६७४१ असतोऽपि भवति गुणवान् सद्भ्योऽपि परं भवन्त्यसद्वृत्ताः । ३६७४२ पङ्कादुदेति कमलं क्रिमयः कमलादपि भवन्ति ॥ ३६७५१ असतो वा सतो वापि स्वयं स्वान् वर्णयन् गुणान् । ३६७५२ हास्यतां याति शक्रोऽपि किं पुनः प्राकृतो जनः ॥ ३६७६१ असत्कार्यरतोऽधीर आरम्भी विषयी च यः । ३६७६२ स राजसो मनुष्येषु मृतो जन्माधिगच्छति ॥ ३६७७१ असत्प्रतिग्रहीता च नरके यात्यधोमुखे । ३६७७२ एको मिष्टान्नभुग्यः स याति पूयवहं नरः ॥ ३६७८१ असत्प्रलापं पारुष्यं पैशुन्यमनृतं तथा । ३६७८२ चत्वारि वाचा राजेन्द्र न जल्पेन्नानुचिन्तयेत् ॥ ३६७९१ असत्यः सर्वलोकेऽस्मिन् सततं सत्कृताः प्रियैः । ३६७९२ भर्तारं नानुमन्यंते विनिपातगतं स्त्रियः ॥ ३६८०१ असत्यता निष्ठुरताकृतज्ञता भयं प्रमादोऽलसता विषादिता । ३६८०२ वृथाभिमानोऽपि च दीर्घसूत्रता तथाङ्गनाक्षादि विनाशनं श्रियः ॥ ३६८११ असत्यमप्रत्ययमूलकारणं कुवासनासद्मसमृद्धिवारणम् । ३६८१२ विपन्निदानं परवञ्चनोर्जितं कृतापराधं कृतिभिर्विवर्जितम् ॥ ३६८२१ असत्यमेतद्विदितं समस्तमकार्यकारीति मृषा प्रपञ्चः । ३६८२२ कुचापलापक्रममेव कर्तुमाच्छादनं ते हृदयस्य शश्वत् ॥ ३६८३१ असत्यशीला विकृता दुर्ग्राह्यहृदयाः सदा । ३६८३२ युवत्यः पापसंकल्पाः क्षणमात्राद्विरागिणः ॥ ३६८४१ असत्यसंधस्य सतश्चलस्यास्थिरचेतसः । ३६८४२ नैव देवा न पितरः प्रतीच्छन्तीति नः श्रुतम् ॥ ३६८५१ असत्यस्य वणिग्मूलं शाखास्तस्य वराङ्गनाः । ३६८५२ कायस्थाः पत्रपुष्पाणि फलानि द्यूतकारिणः ॥ ३६८६१ असत्याः सत्यसंकाशाः सत्याश्चासत्यरूपिणः । ३६८६२ दृश्यन्ते विविधा भावास्तस्माद्युक्तं परीक्षणम् ॥ ३६८७१ असत्या च हता वाणी तथा पैशुन्यवादिनी । ३६८७२ संदिग्धोऽपि हतो मन्त्रो व्यग्रचित्तो हतो जपः ॥ ३६८८१ असत्यात्मगुणे शस्त्रं हस्ताभ्यां विनिवार्यते । ३६८८२ एषापि न गतिः क्षेम्या न चान्या विद्यते क्वचित् ॥ ३६८९१ असत्येनैव जीवन्ति वेश्याः सत्यविवर्जिताः । ३६८९२ एताः सत्येन नश्यन्ति मद्येनेव कुलाङ्गनाः ॥ ३६९०१ असत्संपर्कदोषेण अधस्ताद्यान्ति साधवः । ३६९०२ मार्गस्तिमिरदोषेण समोऽपि विषमायते ॥ ३६९११ असत्सङ्गाद्गुणज्ञोऽपि विषयासक्तमानसः । ३६९१२ अकस्मात्प्रलयं याति गीतरक्तो यथा मृगः ॥ ३६९२१ असदृशजनेषु याच्ञा महतां नहि लाघवाय सुहृदर्थे । ३६९२२ हरिरपि पाण्डुसुतेभ्यः स्वयमर्थी धार्तराष्ट्रेषु ॥ ३६९३१ असद्धर्मस्त्वयं स्त्रीणामस्माकं भवति प्रभो । ३६९३२ पापीयसो नरान् यद्वै लज्जां त्यक्त्वा भजामहे ॥ ३६९४१ असद्भिः सेवितो राजा स्वयं सन्नपि दूष्यते । ३६९४२ किं सेव्यो भोगिसंवीतो गन्धवानपि चन्दनः ॥ ३६९५१ असद्भिरसतामेव भुज्यन्ते धनसंपदः । ३६९५२ फलं किम्पाकवृक्षस्य ध्वाङ्क्षा भक्षन्ति नेतरे ॥ ३६९६१ असद्वृत्तो नायं न च सखि गुणैरेष रहितः प्रियो मुक्ताहारस्तव चरणमूले निपतितः । ३६९६२ गृहाणैनं मुग्धे व्रजतु तव कण्ठप्रणयितामुपायो नास्त्यन्यो हृदयपरितापोपशमने ॥ ३६९७१ असन्तोऽभ्यर्थिताः सद्भिः किंचित्कार्यं कदाचन । ३६९७२ मन्यन्ते सन्तमात्मानमसन्तमपि वितश्रुम् ॥ ३६९८१ असन्तो ये निवर्तन्ते वेदेभ्य इव नास्तिकाः । ३६९८२ नरकं भजमानास्ते प्रतिपद्यन्ति किल्बिषम् ॥ ३६९९१ असन्थितपदा सुविह्वलाङ्गी मदस्खलितचेष्टितैर्मनोज्ञा । ३६९९२ क्व यास्यसि वरोरु सुरतकाले विषमा किं वानवासिका त्वम् ॥ ३७००१ असभ्यः पिशुनश्चैव कृतघ्नो दीर्घवैरिणः । ३७००२ चत्वारः कर्मचण्डालाः जातिचण्डालपञ्चमाः ॥ ३७०११ असमग्रविलोकितेन किं ते दयितं पश्य वरोरु निर्विशङ्कम् । ३७०१२ नहि जातु कुशाग्रपीतमम्भः सुचिरेणापि करोत्यपेततृष्णम् ॥ ३७०२१ असमञ्जसमसमञ्जस मसञ्जसमेतदापतितम् । ३७०२२ वल्लवकुमारबुद्ध्या हरि हरि हरिरीक्षतः कुतुकात् ॥ ३७०३१ असमर्थं परित्यज्य समर्थाः परिभुञ्जते । ३७०३२ नृपाणां नास्ति दायाद्यं वीरभोग्या वसुन्धरा ॥ ३७०४१ असमये मतिरुन्मिषति ध्रुवं करगतैव गता यदियं कुहूः । ३७०४२ पुनरुपैति निरुध्य निवास्यते सखि मुखं न विधोः पुनरीक्ष्यते ॥ ३७०५१ असमर्थाः प्रकुर्वन्ति मुनयोऽप्यर्थसंचयम् । ३७०५२ किं न कुर्वन्ति भूपाला येषां कोशवशाः प्रजाः ॥ ३७०६१ असमर्थो भवेत्साधुर्निर्धनो ब्रह्मचार्यपि । ३७०६२ व्याधिमान् देवपूजी च कुरूपा च पतिव्रता ॥ ३७०७१ असमसमरसम्पल्लम्पटानां भटानामवधिरवधि युद्धे येन हम्पीरवीरः । ३७०७२ स किल सकलदृप्तक्षत्रनक्षत्रलक्ष्मी हरणकिरणमाली कस्य न स्यान्नमस्यः ॥ ३७०८१ असमसाहससुव्यवसायिनः सकललोकचमत्कृतिकारिणः । ३७०८२ यदि भवन्ति न वाञ्छितसिद्धयो हतविधेरयशो न मनस्विनः ॥ ३७०९१ असमाने समानत्वं भविता कलहे मम । ३७०९२ इति मत्वा ध्रुवं मानी मृगात्सिंहः पलायते ॥ ३७१०१ असमापितकृत्यसंपदां हतवेगं विनयेन तावता । ३७१०२ प्रभवन्त्यभिमानशालिनां मदमुत्तम्भयितुं विभूतयः ॥ ३७१११ असमाप्तजिगीषस्य स्त्रीचिन्ता का मनस्विनः । ३७११२ अनाक्रम्य जगत्कृत्स्नं नो संध्यां भजते रविः ॥ ३७१२१ असमैः समीयमानः समैश्च परिहीयमाणसत्कारः । ३७१२२ अधुरि विनियुज्यमानस्त्रिभिरर्थपतिं त्यजति भृत्यः ॥ ३७१३१ असम्यगुपयुक्तं हि ज्ञानं सुकुशलैरपि । ३७१३२ उपलभ्याप्यविदितं विदितं चाप्यनुष्ठितम् ॥ ३७१४१ असहायः पुमानेकः कार्यान्तं नाधिगच्छति । ३७१४२ तुषेणापि विनिर्मुक्तस्तण्डुलो न प्ररोहति ॥ ३७१५१ असहायः समर्थोऽपि तेजस्वी किं करिष्यति । ३७१५२ रामः सुग्रीवसाहाय्यात्लङ्कां निर्दग्धवान् पुरा ॥ ३७१६१ असहायः समर्थोऽपि तेजस्व्यपि करोति किम् । ३७१६२ निवाते पतितो वह्निः स्वयमेवोपशाम्यति ॥ ३७१७१ असहायः समर्थोऽपि न कार्यं कर्तुमर्हति । ३७१७२ तुषेणापि परित्यक्ता न प्ररोहन्ति तण्डुलाः ॥ ३७१८१ असहायः सहायार्थी मामनुध्यातवान् ध्रुवम् । ३७१८२ पीड्यमानः शरैस्तीक्ष्णैर्द्रोणद्रौणिकृपादिभिः ॥ ३७१९१ असहायस्य कार्याणि सिद्धिं नायान्ति कानिचित् । ३७१९२ तस्मात्समस्तकार्येषु सहायो भूपतेर्गतिः ॥ ३७२०१ असहायोऽसमर्थो वा तेजस्वी किं करिष्यति । ३७२०२ अतृणे पतितो वह्निः स्वयमेवोपशाम्यते ॥ ३७२११ असहाश्चैव विज्ञेयाः प्रभावन्तो विदेहजाः । ३७२१२ अङ्गदेशोद्भवास्तीक्ष्णाः सुहस्ताः सुदृढास्तथा ॥ ३७२२१ असह्यवातोद्धतरेणुमण्डला प्रचण्डसूर्यातपतापिता मही । ३७२२२ न शक्यते द्रष्टुमपि प्रवासिभिः प्रियावियोगानलदग्धमानसैः ॥ ३७२३१ असह्यान्यपि सोढानि गदितान्यप्रियाण्यपि । ३७२३२ स्थितः परगृहद्वारि तृष्णे निवृत्तिमाप्नुहि ॥ ३७२४१ असाधना वित्तहीना बुद्धिमन्तः सुहृन्मताः । ३७२४२ साधयन्त्याशु कार्याणि काककूर्ममृगाखुवत् ॥ ३७२५१ असाधुः साधुर्वा भवति खलु जात्यैव पुरुषो न सङ्गाद्दौर्जन्यं न हि सुजनता कस्यचिदपि । ३७२५२ प्ररूढे संसर्गे मणिभुजगयोर्जन्मजनिते मणिर्नाहेर्दोषान् स्पृशति न तु सर्पो मणिगुणान् ॥ ३७२६१ असाधु परिगन्तव्यं न च साधु च संवलम् । ३७२६२ संवलं कुरु यत्नेन मरणं ध्रुवनिश्चयम् ॥ ३७२७१ असाध्यं नारभेत्प्राज्ञः अकार्यं नैव कारयेत् । ३७२७२ अनृतं नैव जल्पेत अभक्ष्यं नैव भक्षयेत् ॥ ३७२८१ असाध्यं शत्रुमालोक्य दायादं तस्य भेदयेत् । ३७२८२ राज्यकामं समर्थं च यथा रामो विभीषणम् ॥ ३७२९१ असाध्यं साधुमन्त्राणां तीव्रं वाग्विषमुत्सृजत् । ३७२९२ द्विजिह्वं वदनं धत्ते दुष्टो दुर्जनपन्नगः ॥ ३७३०१ असाध्यमन्यथा दोषं परिच्छिद्य शरीरिणाम् । ३७३०२ यथा वैद्यस्तथा राजा शस्त्रपाणिर्विषह्यति ॥ ३७३११ असाध्यायाः सुखं सिद्धिः सिद्धायाश्चानुरञ्जनम् । ३७३१२ रक्तायाश्च रतिः सम्यक्कामशास्त्रप्रयोजनम् ॥ ३७३२१ असामान्योल्लेखं विरसहतहेवाकिनमलं विधिं वन्दे निन्दाम्युत बत न जाने किमुचितम् । ३७३२२ अनर्घं निर्माणं ललिततनु यस्येह भवती न यः कृत्वापि त्वां परिहरति सर्गव्यसनिताम् ॥ ३७३३१ असारं संसारं परिमुषितरत्नं त्रिभुवनं निरालोकं लोकं मरणशरणं बान्धवजनम् । ३७३३२ अदर्पं कन्दर्पं जननयननिर्माणमफलं जगज्जीर्णारण्यं कथमसि विधातुं व्यवसितः ॥ ३७३४१ असारः संसारः सरसकदलीसारसदृशो लसद्विद्युल्लेखाचकितचपलं जीवितमिदम् । ३७३४२ यदेतत्तारुण्यं नगगतनदीवेगसदृशमहो धार्ष्ट्यं पुंसां तदपि विषयान् धावति मनः ॥ ३७३५१ असारः सर्वतः सारो वाचा सारसमुच्चयः । ३७३५२ वाचा सा चलिता येन सुकृतं तेन हारितम् ॥ ३७३६१ असारभूते संसारे सारं सारङ्गलोचना । ३७३६२ तदर्थं धनमिच्छन्ति तत्त्यागे च धनेन किम् ॥ ३७३७१ असारभूते संसारे सारभूता नितम्बिनी । ३७३७२ इति संचिन्त्य वै शंभुरर्धाङ्गे कामिनीं दधौ ॥ ३७३८१ असाराः सन्त्येते विरतिविरसा वाथ विषया जुगुप्सन्तां यद्वा ननु सकलदोषास्पदमिति । ३७३८२ तथाप्यन्तस्तत्त्वप्रणिहितधियामप्यतिबलस्तदीयोऽनाख्येयः स्फुरति हृदये कोऽपि महिमा ॥ ३७३९१ असारे खलु संसारे सारं श्वशुरमन्दिरम् । ३७३९२ क्षीराब्धौ च हरिः शेते शिवः शेते हिमालये ॥ ३७४०१ असारे खलु संसारे सारं श्वशुरमन्दिरम् । ३७४०२ हरो हिमालये शेते विष्णुः शेते महोदधौ ॥ ३७४११ असारे खलु संसारे सारमेतच्चतुष्टयम् । ३७४१२ काश्यां वासः सतां सङ्गो गङ्गाम्भः शंभुसेवनम् ॥ ३७४२१ असारे खलु संसारे सुखभ्रान्तिः शरीरिणाम् । ३७४२२ लालापानमिवाङ्गुष्ठे बालानां स्तन्यविभ्रमः ॥ ३७४३१ असारे बत संसारे कर्मतन्त्रः शरीरिणाम् । ३७४३२ जायन्ते प्रियसंयोगा वियोगे हृदयच्छिदः ॥ ३७४४१ असारे संसारे विषमविषपाके नृपसुखे कृतान्तेनाचान्ते प्रकृतिचपले जीवितबले । ३७४४२ ध्रुवापाये काये विषयमृगतृष्णाहतहृदः क्षरप्राणैः प्राणानहह परिमुष्णन्ति कुधियः ॥ ३७४५१ असारे संसारे सुमतिशरणे काव्यकरणे यथेष्टं चेष्टन्ते कति न कवयः स्वस्वरुचयः । ३७४५२ परं दुग्धस्निग्धं मधुररचनं यस्तु वचनं प्रसूते ब्रूते वा भवति विरलः कोऽपि सरलः ॥ ३७४६१ असारो निर्गुणो वक्रश्चित्ररूपतयान्वितः । ३७४६२ अवाप न चिराद्भ्रंशं शक्रचापः खलो यथा ॥ ३७४७१ असावधाने पाण्डित्यं क्रयक्रीतं च मैथुनम् । ३७४७२ भोजनं च पराधीनं तिस्रः पुंसां विडम्बनाः ॥ ३७४८१ असावनास्थापरयावधीरितः सरोरुहिण्या शिरसा नमन्नपि । ३७४८२ उपैति शुष्यन् कलमः सहाम्भसा मनोभुवा तप्त इवाभिपाण्डुताम् ॥ ३७४९१ असावनुपनीतोऽपि वेदानधिजगे गुरोः । ३७४९२ स्वभावशुद्धः स्फटिको न संस्कारमपेक्षते ॥ ३७५०१ असावन्तश्चञ्चद्विकचनवलीलाब्जयुगल स्तलस्फूर्जत्कम्बुर्विलसदलिसंघात उपरि । ३७५०२ विना दोषासङ्गं सततपरिपूर्णाखिलकलः कुतः प्राप्तश्चन्द्रो विगलितकलङ्कः सुमुखि ते ॥ ३७५११ असावहं लोहमयी स यस्याः क्रूरः सखि प्रस्तर एष कान्तः । ३७५१२ आकर्षकद्रावकचुम्बकेषु नैकोऽप्यसौ भ्रामक इत्यवैहि ॥ ३७५२१ असावुदयमारूढः कान्तिमान् रक्तमण्डलः । ३७५२२ राजा हरति लोकस्य हृदयं मृदुभिः करैः ॥ ३७५३१ असावुद्वेललावण्यरत्नाकरसमुद्भवः । ३७५३२ जगद्विजयमाङ्गल्यशङ्खः कुसुमधन्वनः ॥ ३७५४१ असावेकद्वित्रिप्रभृतिपरिपाट्या प्रकटयन् कलाः स्वैरं स्वैरं नवकमलकन्दाङ्कुररुचः । ३७५४२ पुरन्ध्रीणां प्रेयोविरहदहनोद्दीपितदृशां कटाक्षेभ्यो बिभ्यन्निभृतमिव चन्द्रोऽभ्युदयते ॥ ३७५५१ असिः शरा वर्म धनुश्च नोच्चकैर्विविच्य किं प्रार्थितमीश्वरेण ते । ३७५५२ अथास्ति शक्तिः कृतमेव याच्ञया न दूषितः शक्तिमतां स्वयंग्रहः ॥ ३७५६१ असिजीवी मषीजीवी देवलो ग्रामयाजकः । ३७५६२ धावकः पाचकश्चैव षड्विप्राः शूद्रजातयः ॥ ३७५७१ असितखुरचतुष्कः श्यामलग्रन्थिपादः स्रवति करसमीपे मूत्रधारां सवेगाम् । ३७५७२ दशनचलखलीनः कुक्कुटस्कन्धबन्धः किटिवरकठिनोरुर्दूरगः स्यात्तुरुङ्गः ॥ ३७५८१ असितगिरिसमं स्यात्कज्जलं सिन्धुपात्रे सुरतरुवरशाखा लेखनी पत्रमुर्वी । ३७५८२ लिखति यदि गृहीत्वा शारदा सर्वकालं तदपि तव गुणानामीश पारं न याति ॥ ३७५९१ असितनयनलक्ष्मीं लक्षयित्वोत्पलेषु क्वणितकनककाञ्चीं मत्तहंसस्वनेषु । ३७५९२ अधररुचिरशोभां बन्धुजीवे प्रियाणां पथिकजन इदानीं रोदिति भ्रान्तचित्तः ॥ ३७६०१ असितभुजगभीषणासिपत्रो रुहरुहिकाहितचित्ततूर्णचारः । ३७६०२ पुलकिततनुरुत्कपोलकान्तिः प्रतिभटविक्रमदर्शनेऽयमासीत् ॥ ३७६११ असितभुजगशिशुवेष्टितमभिनवमाभाति केतकीकुसुमम् । ३७६१२ आयसवलयालंकृत विषाणमिव दन्तिनः पतितम् ॥ ३७६२१ असितमेकसुराशितमप्यमून्न पुनरेष विधुर्विशदं विषम् । ३७६२२ अपि निपीय सुरैर्जनितक्षयं स्वयमुदेति पुनर्नवमार्णवम् ॥ ३७६३१ असितवसनस्रग्संवीता घनागुरुसारवन्मृगमदमषीस्नाता जातां त्वमेव तमस्विनी । ३७६३२ अभिसर सुखं दन्तोद्द्योतं न तन्वि विकासयेः श्वसितमथवा मुञ्चेश्चञ्चद्द्विरेफघनोद्गमम् ॥ ३७६४१ असितात्मा सुसंनद्धः समाविष्कृतचापलः । ३७६४२ भुजंगकुटिलस्तस्या भ्रूविक्षेपः खलायते ॥ ३७६५१ असिद्धसाधनं सद्भिः शासनं दण्ड उच्यते । ३७६५२ तं युक्त्यैव नयेद्दण्डं युक्तदण्डः प्रशस्यते ॥ ३७६६१ असिधारां विषं वह्निं समत्वे यः प्रपश्यति । ३७६६२ मालासुधातुषाराणां स योगी कथ्यते बुधैः ॥ ३७६७१ असिधाराक्रमक्रीता वरमेकापि काकिणी । ३७६७२ न परभ्रूविनिर्दिष्टा सागरान्तापि मेदिनी ॥ ३७६८१ असिधारापथे नाथ शत्रुशोणितपिच्छिले । ३७६८२ आजगाम कथं लक्ष्मीर्निर्जगाम कथं यशः ॥ ३७६९१ असिधेनुरियं विभाति ते जितसर्वक्षितिपालमण्डला । ३७६९२ प्रलये जगतीमिवाशितुं स्फुरती कालकरालजिह्वका ॥ ३७७०१ असिन्दूरेण सीमन्तो मा भून्नो योषितामिति । ३७७०२ अतः परिहरन्त्याजावसिं दूरेण तेऽरयः ॥ ३७७११ असिमात्रसहायस्य प्रभूतारिपराभवे । ३७७१२ अन्यतुच्छजनस्येव न स्मयोऽस्य महाधृतेः ॥ ३७७२१ असीव्यद्देहे स्वे पशुपतिरुमाङ्कं समघनो विगुप्तो गोपीभिर्दुहितरमयात्सा कमलभूः । ३७७२२ यदादेशादेतज्जगदपि मृगीदृक्परवशं स वश्यः कस्य स्यादहह विषमो मन्मथभरः ॥ ३७७३१ असुखमथ सुखं वा कर्मणां पक्तिवेलास्वहह नियतमेते भुञ्जते देहभाजः । ३७७३२ तदिह पुरत एव प्राह मौहुर्तिकश्चेत्कथय फलममीषामन्ततः किं ततः स्यात् ॥ ३७७४१ असुखैश्च विनालापो गुह्यस्य कथनं तथा । ३७७४२ विपद्विमोक्षणं चैव मित्रतायाः फलत्रयम् ॥ ३७७५१ असुभिरशुभं त्यक्त्वा देहं निजं किल योगविद्विशति विशदं ज्ञानालोकात्परस्य कलेवरम् । ३७७५२ नयनविवरैः सूक्ष्मैः साक्षादहो तव नैपुणं विशसि हृदयं द्रष्टुं स्पष्टं बहिश्च विचेष्टसे ॥ ३७७६१ असुभृतां वधमाचरति क्षमाद्वदति वाक्यमसह्यमसूनृतम् । ३७७६२ परकलत्रधनान्यपि वाञ्छति न कुरुते किमु मद्यमदाकुलः ॥ ३७७७१ असुररचितप्रयत्नाद्विज्ञाता दिविरवञ्चना येन । ३७७७२ संरक्षिता मतिमता रत्नवती वसुमती तेन ॥ ३७७८१ असुरसमरदक्षैर्वज्रसंधृष्टचापैरनुपमबलवीर्यैः स्वैः कुलैस्तुल्यवीर्यः । ३७७८२ रघुरिव स नरेन्द्रो यज्ञविश्रान्तकोशो भव जगति गुणानां भाजनं भ्राजितानाम् ॥ ३७७९१ असुरसुरनरेशां यो न भोगेषु तृप्तः कथमिह मनुजानां तस्य भोगेषु तृप्तिः । ३७७९२ जलनिधिजलपाने यो न जातो वितृष्णस्तृणशिखरगताम्भम्भःपानतः किं स तृप्येत् ॥ ३७८०१ असुरहितमप्यादित्योत्थं विपत्तिमुपागतं दितिसुतगुरुः प्राणैर्योक्तुं न किं कचवत्तमः । ३७८०२ पठति लुठतीं कण्ठे विद्यामयं मृतजीवनीं यदि न वहते संध्यामौनव्रतव्ययभीरुताम् ॥ ३७८११ असुरो हितमुपदिष्टः प्रह्लादो नारदेन गर्भस्थः । ३७८१२ तत्त्वविदुषां वरोऽभूद्धितोपदेशं सदा शृणुयात् ॥ ३७८२१ असुलभा सकलेन्दुमुखी च सा किमपि चेदमनङ्गविचेष्टितम् । ३७८२२ अभिमुखीष्विव वाञ्छितसिद्धिषु व्रजति निर्वृतिमेकपदे मनः ॥ ३७८३१ असुहृत्ससुहृच्चापि सशत्रुर्मित्रवानपि । ३७८३२ सप्रज्ञः प्रज्ञया हीनो दैवेन लभते सुखम् ॥ ३७८४१ असूचिभेद्यामासाद्य बालां प्रौढाभिलापिणीम् । ३७८४२ हा कष्टं मुषितोऽस्मीति प्रभाते वक्ति कामुकः ॥ ३७८५१ असूचीसंचारे तमसि नभसि प्रौढजलद ध्वनिप्राज्ञंमन्ये पतति पृषतानां निचये । ३७८५२ इदं सौदामिन्याः कनककमनीयं विलसितं मुदं च म्लानिं च प्रथयति पथि स्वैरसुदृशाम् ॥ ३७८६१ असूत सद्यः कुसुमान्यशोकः स्कन्धात्प्रभृत्येव सपल्लवानि । ३७८६२ पादेन नापैक्षत सुन्दरीणां संपर्कमाशिञ्जितनूपुरेण ॥ ३७८७१ असूत सा नागवधूपभोग्यं मैनाकमम्भोनिधिबद्धसख्यम् । ३७८७२ क्रुद्धेऽपि पक्षच्छिदि वृत्रशत्राववेदनाज्ञं कुलिशक्षतानाम् ॥ ३७८८१ असूयको दन्दशूको निष्ठुरो वैरकृन्नरः । ३७८८२ स कृच्छ्रं महदाप्नोति नचिरात्पापमाचरन् ॥ ३७८९१ असूयया हतेनैव पूर्वोपायोद्यमैरपि । ३७८९२ कर्त्णां गृह्यते संपत्सुहृद्भिर्मन्त्रिभिस्तथा ॥ ३७९०१ असूयाविष्टे मनसि यदि संपत्प्रवर्तते । ३७९०२ तुषाग्निं वायुसम्योगमिव जानीहि सुव्रत ॥ ३७९११ असूयैकपदं मृत्युरतिवादः श्रियो वधः । ३७९१२ अशुश्रूषा त्वरा श्लाघा विद्यायाः शत्रवस्त्रयः ॥ ३७९२१ असेकतोऽत्यन्तनिषेकतश्च शाखाविशोषं फलिनो निरूप्य । ३७९२२ सप्ताहमात्रं शृतमेव सर्पिर्विडङ्गदुग्धाम्बु निषेचनीयम् ॥ ३७९३१ असेवके चानुरक्तिर्दानं सप्रियभाषणम् । ३७९३२ अनुरक्तस्य चिह्नानि दोषेऽपि गुणसंग्रहः ॥ ३७९४१ असेवितेश्वरद्वारमदृष्टविरहव्यथम् । ३७९४२ अनुक्तक्लीबवचनं धन्यं कस्यापि जीवितम् ॥ ३७९५१ असोढा तत्कालोल्लसदसहभावस्य तपसः कथानां विश्रम्भेष्वथ च रसिकः शैलदुहितुः । ३७९५२ प्रमोदं वो दिश्यात्कपटबटुवेषापनयने त्वराशथिल्याभ्यां युगपदभियुक्तः स्मरहरः ॥ ३७९६१ असौ गतः सौगत एव यस्मात्कुर्यान्निरालम्बनतां ममैव । ३७९६२ सखि प्रियस्ते क्षणिकः किमन्यन्निरात्मकः शून्यतमः स वन्द्यः ॥ ३७९७१ असौ गिरेः शीतलकन्दरस्थः पारावतो मन्मथचाटुदक्षः । ३७९७२ धर्मालसाङ्गीं मधुराणि कूजन् संवीजते पक्षपुटेन कान्ताम् ॥ ३७९८१ असौजन्यञ्चेतोभवसमुचितं भावयति तद्वृथा संसारेऽस्मिन्नहह समयं किं गमयसि । ३७९८२ चिराद्भूयो भूयः कलयसि सखेदो भवसुखं ततो मन्ये त्यागात्प्रभवति परा निर्वृतिरिति ॥ ३७९९१ असौ नास्तीवेन्दुः क्वचिदपि रविः प्रोषित इव ग्रहोडूनां चक्रं नभसि लिखितप्रोञ्छितमिव । ३७९९२ अहर्वा रात्रिर्वा द्वयमपि प्रलुप्तप्रविचयं घनैर्बद्धव्यूहैः किमिदमतिघोरं व्यवसितम् ॥ ३८००१ असौ बिभ्रत्ताम्रत्विषमुदयशैलस्य शिरसि स्खलन् प्रालेयांशुर्यदि भवति मत्तो हलधरः । ३८००२ तदानीमेतत्तु प्रतिनवतमालद्युतिहरं तमोऽपि व्यालोलं विगलति तदीयं निवसनम् ॥ ३८०११ असौभाग्यं धत्ते परमसुखभोगास्पदमयं विचित्रं तद्गेहं भवति पृथुकार्तस्वरमयम् । ३८०१२ निविष्टः पल्यङ्के कलयति स कान्तारतरणं प्रसादं कोपं वा जननि भवती यत्र तनुते ॥ ३८०२१ असौ मरुच्चुम्बितचारुकेसरः प्रसन्नताराधिपमण्डलाग्रणीः । ३८०२२ वियुक्तरामातुरदृष्टिवीक्षितो वसन्तकालो हनुमानिवागतः ॥ ३८०३१ असौ महाकालनिकेतनस्य वसन्नदूरे किल चन्द्रमौलेः । ३८०३२ तमिस्रपक्षेऽपि सह प्रियाभिर्जोत्स्नावतो निर्विशति प्रदोषान् ॥ ३८०४१ असौ महेन्द्रद्विपदानगन्धिस्त्रिमार्गगावीचिविमर्दशीतः । ३८०४२ आकाशवायुर्दिनयौवनोत्थानाचामति स्वेदलवान्मुखे ते ॥ ३८०५१ असौ महेन्द्राद्रिसमानसारः पतिर्महेन्द्रस्य महोदधेश्च । ३८०५२ यस्य क्षरत्सैन्यगजच्छलेन यात्रासु यातीव पुरो महेन्द्रः ॥ ३८०६१ असौ रसौचित्यगुणोज्ज्वलोऽपि गुम्फो न काव्यव्यपदेशयोग्यः । ३८०६२ धत्ते खलस्यापि न दुर्विषह्य द्वेषग्रहोत्सारणमन्त्रतां यः ॥ ३८०७१ असौ विद्याशाली शिशुरपि विनिर्गत्य भवनादिहायातः संप्रत्यविकलशरच्चन्द्रवदनः । ३८०७२ यदालोकस्थाने भवति पुरमुन्मादतरलैः कटाक्षैर्नारीणां कुवलयितवातायनमिव ॥ ३८०८१ असौ समरसाहसं वितनुतेऽग्रिमश्रेयसे मुकुन्दममुमात्मनि स्थिरयितुं न किं वाञ्छति । ३८०८२ अतः परतरं कुतः प्रतरणाय वारांनिधेर्निदानमिह संसृतेः सुखसृतेश्च किं कारणम् ॥ ३८०९१ असौ समालोकितकाननान्तरे विकीर्णविस्पष्टमरीचिकेसरः । ३८०९२ विनिर्गतः सिंह इवोदयाचलाद्गृहीतनिष्पन्दमृगो निशाकरः ॥ ३८१०१ असौ हि दत्त्वा तिमिरावकाशमस्तं व्रजत्युन्नतकोटिरिन्दुः । ३८१०२ जलावगाढस्य वनद्विपस्य तीक्ष्णं विषाणाग्रमिवावशिष्टम् ॥ ३८१११ असौ हि रामा रतिविग्रहप्रिया रहःप्रगल्भा रमणं रहोगतम् । ३८११२ रतेन शत्रौ रमयेत्परेन वा नो चेदुदेष्यत्यरुणः पुरो रिपुः ॥ ३८१२१ असौ हि संकेतसमुत्सुकाभिर्विलासिनीभिर्मदनातुराभिः । ३८१२२ सरोषदृष्टः स्फुरिताधराभिर्द्रुतं रविर्भीत इवास्तमेति ॥ ३८१३१ अस्तंगतभारविरवि कालवशात्कालिदासविधुविधुरम् । ३८१३२ निर्वाणबाणदीपं जगदिदमद्योति रत्नेन ॥ ३८१४१ अस्तं गतवति सवितरि पायसपिण्डं सुधाकरं प्राची । ३८१४२ व्यरचयदम्बरकुशभुवि चरति कलङ्कस्तदन्तरे काकः ॥ ३८१५१ अस्तं गतवति सवितरि भर्तरि मधुपं निवेश्य कोशान्ते । ३८१५२ कमलिन्योऽपि रमन्ते किमत्र चित्रं मृगाक्षीणाम् ॥ ३८१६१ अस्तंगते दिवानाथे नलिनी मधुपच्छलात् । ३८१६२ गिलन्ति स्वविनाशाय गुटिकां कालकूटजाम् ॥ ३८१७१ अस्तंगते निजरिपावपि कुम्भयोनौ संकोचमाप जलधिर्न तु माद्यति स्म । ३८१७२ गम्भीरतागुणचमत्कृतविष्टपानां शत्रुक्षयेऽपि महतामुचितं ह्यदः स्यात् ॥ ३८१८१ अस्तंगते भास्वति नान्धकारान् शनैश्चरो हन्ति विधौ बुधश्च । ३८१८२ पितुर्गुणैर्न प्रतिभाति पुत्रो गुणान्वितो यः स गुणेन भाति ॥ ३८१९१ अस्तंगतोऽयमरविन्दवनैकबन्धुर्भास्वान्न लङ्घयति कोऽपि विधिप्रणीतम् । ३८१९२ हे चक्र धैर्यमवलम्ब्य विमुञ्च शोकं धीरास्तरन्ति विपदं न तु दीनचित्ताः ॥ ३८२०१ अस्तं भास्वति लोकलोचनकलालोके गते भर्तरि स्त्रीलोकोचितमाचरन्ति सुकृतं वह्नौ विलीय त्विषः । ३८२०२ अप्येतास्तु चिकीर्षयेव तपसां ताराक्षमाला दिशो मन्ये खञ्जनकण्ठकोमलतमःकृष्णाजिनं बिभ्रति ॥ ३८२११ अस्तं मुक्तिरुपैतु यत्र न तनूसाध्या हरेर्भक्तयस्तन्नः संसृतिरेधतां निरवधिर्यस्याः प्रसादोदयात् । ३८२१२ मूर्ध्नि श्रीपुरुषोत्तमप्रणतयः श्रीरामनामानने हृद्देशे यदुनन्दनस्य जलदश्यामाभिरामाकृतिः ॥ ३८२२१ अस्तं यतापि किल मस्तकवर्तिनासावस्ताचलोऽहिमरुचा रुचिमप्यलम्भि । ३८२२२ प्रायः परोपकृतये कृतिनोऽनेपेक्ष्य स्वार्थं विपत्कवलिता अपि भावयन्ति ॥ ३८२३१ अस्तं यातस्तिमिरपटलीदत्तभङ्गः पतंगः प्राप्तो नैवोदयगिरिशिरोमूलमेणावचूलः । ३८२३२ तत्ते कालं कतिपलमयं भाति खद्योतपोत द्योतं द्योतं पुनरपि पुनर्द्योततां को विलम्बः ॥ ३८२४१ अस्तं शशी याति शशाङ्कवदने मानं विमुञ्चाधुना किं मानेन मुधा नतभ्रु गगनाद्भ्रश्यन्त्यमूस्तारकाः । ३८२४२ इत्थं त्वामनुशिक्षयन् क्षितितलादुन्नम्य पादं शनैः क्षीणां वीक्ष्य निशां निसर्गसुभगं गायत्यसौ कुक्कुटः ॥ ३८२५१ अस्तग्रस्तगभस्तिमत्करततिन्यङ्नीतचञ्चूपुटी पाटीराद्रिमथो हिमाचलमधः प्रक्षिप्य पक्षद्वयम् । ३८२५२ पश्चादुन्नतपुच्छपुञ्जमुदयत्प्राचीप्रकाशच्छलादण्डं मण्डलमैन्दवं जनयति व्यक्तं बकोटीवियत् ॥ ३८२६१ अस्तप्रत्युपकारगन्धमकृतस्वप्रार्थनापेक्षम प्यम्भोभिर्भुवमार्द्रयन्ति जलदा जीवन्त्यमी जन्तवः । ३८२६२ दैवज्ञः पुनरस्ति वृष्टिरिति वागेका मयोक्तेति यद्विश्वं क्रीतमिवाधिगच्छति तदेवाघूर्णते मर्मणि ॥ ३८२७१ अस्तब्धः पूजयेन्मान्यान् गुरून् सेवेदमायया । ३८२७२ अर्चेद्देवान्नदम्भेन श्रियमिच्छेदकुत्सिताम् ॥ ३८२८१ अस्तब्धतामचापल्यं वैराणां चाप्यकर्तृताम् । ३८२८२ प्रत्यक्षतो विजानीयाद्भद्रतां क्षुद्रतामपि ॥ ३८२९१ अस्तब्धमक्लीबमदीर्घसूत्रं सानुक्रोशं श्लक्ष्णमहार्यमन्यैः । ३८२९२ अरोगजातीयमुदारवाक्यं दूतं वदन्त्यष्टगुणोपपन्नम् ॥ ३८३०१ अस्तमस्तकपर्यस्तसमस्तार्कांशुसंस्तरा । ३८३०२ पीनस्तनस्थिताताम्रकम्रवस्त्रेव वारुणी ॥ ३८३११ अस्तमितविषयसङ्गा मुकुलितनयनोत्पला मृदुश्वसिता । ३८३१२ ध्यायति किमप्यलक्ष्यं नित्यं योगाभियुक्तेव ॥ ३८३२१ अस्तमीयुषि निशाकरे सती रागतोऽतिविधुरा कुमुद्वती । ३८३२२ षट्पदं गरलमग्रहीन्मुखे संमुखेऽपि खगशब्दवारिता ॥ ३८३३१ अस्तव्यस्तमितस्ततः पथि पतन्मद्यं महादुद्वमन् हस्ताभ्यां मुखमक्षिकाः परिणुदन् गालीर्गदन् गद्गदन् । ३८३३२ उत्तालैः शिशुभिर्भृशं वलयितो बीभत्समूर्तिर्महान्मत्तो दक्षिणतः क्षणं क्षिप दृशं मत्तोऽयमागच्छति ॥ ३८३४१ अस्तव्यस्तसमीरकम्पिततया दृष्टेस्तिरस्कारिणीं हस्तेनालकवल्लरीमकुटिलामानीय कर्णान्तिकम् । ३८३४२ उद्वीक्ष्य प्रियमार्गमध्वगवधूरस्तं गते भास्वति छिन्नाशा स्वनिवेशमेति शनकैः स्वप्नेक्षणाशंसिनी ॥ ३८३५१ अस्तव्यस्तान् क्रमततगतीन् पत्रिमालातरङ्गान् वेणीदण्डानिव धृतवती मुक्तसंध्याङ्गरागा । ३८३५२ ध्वान्तम्लानांशुकपरिचयच्छन्नलावण्यशोच्या द्यौः प्रत्यग्रद्युमणिविरहाद्वान्तमक्ष्णोर्न याति ॥ ३८३६१ अस्ताद्रिपार्श्वमुपजग्मुषि तिग्मभासि जानीत शीतकिरणोऽभ्युदितो न वेति । ३८३६२ चारा इवाथ रजनीतिमिरप्रयुक्ताश्चेरुश्चिरं चरणभूमिषु चञ्चरीकाः ॥ ३८३७१ अस्ताद्रिशिरोविनिहित रविमण्डलसरसयावघट्टाङ्कम् । ३८३७२ नयतीव कालकौलः क्वापि नभःसैरिभं सिद्ध्यै ॥ ३८३८१ अस्ताभिमुखे सूर्ये उदिते संपूर्णमण्डले चन्द्रे । ३८३८२ गमनं बुधस्य लग्ने उदितास्तमिते च केतौ ॥ ३८३९१ अस्तावलम्बिरविबिम्बतयोदयाद्रि चूडोन्मिषत्सकलचन्द्रतया च सायम् । ३८३९२ संध्याप्रनृत्तहरहस्तगृहीतकांस्य तालद्वयेव समलक्ष्यत नाकलक्ष्मीः ॥ ३८४०१ अस्ताविलरूक्षाक्ष्यो मूषकनयनाश्च न शुभदा गावः । ३८४०२ प्रचलच्चिपिटविषाणा करटाः खरसदृशवर्णाश्च ॥ ३८४११ अस्ति कारणमव्यक्तं सर्वव्यापि परापरम् । ३८४१२ सांनिध्यादपि दुर्ग्राह्यं विश्वमूर्त्योपलक्षितम् ॥ ३८४२१ अस्ति कोऽपि तिमिरस्तनंधयः किंचिदञ्चितपदं स गायति । ३८४२२ यन्मनागपि निशम्य का वधूर्नावधूतहृदयोपजायते ॥ ३८४३१ अस्ति ग्रीवा शिरो नास्ति द्वौ भुजौ करवर्जितौ । ३८४३२ सीताहरणसामर्थ्यो न रामो न च रावणः ॥ ३८४४१ अस्ति जलं जलराशौ क्षारं तत्किं विधीयते तेन । ३८४४२ लघुरपि वरं स कूपो यत्राकण्ठं जनः पिबति ॥ ३८४५१ अस्ति पुत्रो वशे यस्य भृत्यो भार्या तथैव च । ३८४५२ अभावे सति संतोषः स्वर्गस्थोऽसौ महीतले ॥ ३८४६१ अस्ति भयमस्ति कौतुकमस्ति च मन्दाक्षमस्ति चोत्कण्ठा । ३८४६२ बालानां प्रणयिजने भावः कोऽप्येष नैकरसः ॥ ३८४७१ अस्ति यद्यपि सर्वत्र नीरं नीरजराजितम् । ३८४७२ मोदते न तु हंसस्य मानसं मानसं विना ॥ ३८४८१ अस्ति श्रीस्तनपत्रभङ्गमकरीमुद्राङ्कितोरःस्थलो देवः सर्वजगत्पतिर्मधुवधूवक्त्राब्जचन्द्रोदयः । ३८४८२ क्रीडाक्रोडतनोर्नवेन्दुविशदे दंष्ट्राङ्कुरे यस्य भूर्भाति स्म प्रलयाब्धिपल्वलतलोत्खातैकमुस्ताकृतिः ॥ ३८४९१ अस्ति स्वर्णमयोऽद्रिरस्ति विषयः क्षुत्तृड्भरावर्जितः सन्ति क्षीरघृताकरा जलधयः सन्ति द्रुमाः कामदाः । ३८४९२ किं नस्तच्चरिताद्भुतश्रवणतः साध्यं क्षुधा ताम्यतां दृष्टं यत्सविधे विधेहि सुमते तत्रैव सर्वं श्रमम् ॥ ३८५०१ अस्ति स्वादुफलं किमस्ति किमथाघ्रातुं क्षमः कोरकस्तद्विश्राम्यतु नाम भोक्तुमुचितं पत्रं किमस्त्यन्ततः । ३८५०२ सेव्यो हन्त यदीदृशोऽपि मनुजैर्वृक्षाधमः पिप्पलो दुःस्वातन्त्र्यमिदं विधेः कथय तत्कस्याग्रतो रुद्यताम् ॥ ३८५११ अस्तीत्येव कृषिं कुर्यातस्ति नास्तीति वाणिजम् । ३८५१२ नास्तीत्येव ऋणं दद्यात्नाहमस्मीति साहसम् ॥ ३८५२१ अस्तु तावदगस्त्येन जह्नोर्महिमनिह्नवः । ३८५२२ का कथा तस्य बालस्य विश्वग्रासेऽप्यतृप्यतः ॥ ३८५३१ अस्तु स्वस्त्ययनाय दिग्धनपते कैलासशैलाश्रय श्रीकण्ठाभरणेन्दुविभ्रमदिवानक्तंभ्रमत्कौमुदी । ३८५३२ यत्रालं नलकूबराभिसरणारम्भाय रम्भास्फुरत्पाण्डिम्नैव तनोस्तनोति विरहव्यग्रापि वेशग्रहम् ॥ ३८५४१ अस्ते शिवा पश्चिमायां परचक्रभयाय सा । ३८५४२ शुभा कुबेरदिश्यस्ते ग्रामान्तः शून्यकारिणी ॥ ३८५५१ अस्तोकविस्मयमपस्मृतपूर्ववृत्तमुद्भूतनूतनभयज्वरजर्जरं नः । ३८५५२ एकक्षणत्रुटितसंघटितप्रमोहमानन्दशोकशबलत्वमुपैति चेतः ॥ ३८५६१ अस्तोदयाचलविलम्बिरवीन्दुबिम्ब व्याजात्क्षणं श्रवणयोर्निहितारविन्दा । ३८५६२ ताराच्छलेन कुसुमानि समुत्क्षिपन्ती संध्येयमागतवती प्रमदेव काचित् ॥ ३८५७१ अस्तोदयाद्रिगतमर्कशशाङ्कबिम्बमह्नोऽतिवार्धकदशामवलम्बितस्य । ३८५७२ ताराक्षराणि पठितुं तपनीयशैल नासावसक्तमुपनेत्रमिवाबभासे ॥ ३८५८१ अस्तोपधानविनिहित रविबिम्बशिरोनिकुञ्चितदिगङ्गः । ३८५८२ वस्तेऽन्धकारकम्बलमम्बरशयने दिनाध्वन्यः ॥ ३८५९१ अस्त्यत्रैव किलार्णवे तदमृतं तत्रैव हालाहलः सन्त्यस्मिन्मलये पटीरतरवस्तत्रैव वाताशनाः । ३८५९२ यद्यद्वस्त्वभिजातमस्ति सविधे तत्तद्दुरापं नृणां प्राप्तव्यं रसनाञ्चले करतले भाले च वेधा न्यधात् ॥ ३८६०१ अस्त्यद्यापि चतुःसमुद्रपरिखापर्यन्तमुर्वीतलं वर्तन्तेऽपि च तत्र तत्र रसिका गोष्ठीषु सक्ता नृपाः । ३८६०२ एकस्तत्र निरादरो भवति चेदन्यो भवेत्सादरो वाग्देवी वदनाम्बुजे वसति चेत्को नाम दीनो जनः ॥ ३८६११ अस्त्यप्रतिसमाधेयं स्तनद्वन्द्वस्य दूषणम् । ३८६१२ स्फुटतां कञ्चुकानां यन्नायात्यावरणीयताम् ॥ ३८६२१ अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः । ३८६२२ पूर्वापरौ तोयनिधी वगाह्य स्थितः पृथिव्या इव मानदण्डः ॥ ३८६३१ अस्त्येकं भुवनं सूक्ष्मं क्षमध्वे यत्र वीक्षितुम् । ३८६३२ विषयांश्चित्रविद्यायाश्चित्राणां चलतां तथा ॥ ३८६४१ नाटकाख्यायिकानां च शक्यान् सर्वविधानपि । ३८६४२ स्फुरणा जायते प्रायस्तत एव कलाकृताम् ॥ ३८६५१ अस्त्येव भूभृतां मूर्ध्नि दिवि वा द्योततेऽम्बुदः । ३८६५२ मरुद्भिर्भज्यमानोऽपि स किमेति रसातलम् ॥ ३८६६१ अस्त्येवोद्दामदावानलविकलतरं काननं यत्र तत्र प्रौढोत्तापाभिभूतं जगदपि सकलं निर्जला एव नद्यः । ३८६६२ किं रे निर्लज्ज गर्जं कलयसि बहुशस्तर्जयन् पान्थबालाः पर्जन्य त्वाममी किं क्वचिदपि गणयन्त्यम्बुदत्वेन लोकाः ॥ ३८६७१ अस्त्रं विमुच्य सकलं प्रथमप्रयोगे भूयोऽपि हन्तुमबलां विहितोद्यमस्य । ३८६७२ पुष्पायुधस्य वपुरेव तदीयमेकं लक्ष्यं च हन्त शरधिश्च तदा बभूव ॥ ३८६८१ अस्त्रं स्त्री वामनो मर्त्यः पशुरेभ्योऽथवेतरः । ३८६८२ विधियोगाद्भवेत्कामं पौरुषं न परित्यजेत् ॥ ३८६९१ अस्त्रज्वालावलीढप्रतिबलजलधेरन्तरौर्वायमाणे सेनानाथे स्थितेऽस्मिन्मम पितरि गुरौ सर्वधन्वीश्वराणाम् । ३८६९२ कर्णालं संभ्रमेण व्रज कृप समरं मुञ्च हार्दिक्यशङ्कां ताते चापद्वितीये वहति रणधुरं को भयस्यावकाशः ॥ ३८७०१ अस्त्रप्रयोगखुरलीकलहे गणानां सैन्यैर्वृतोऽपि जित एव मया कुमारः । ३८७०२ एतावतापि परिरभ्य कृतप्रसादः प्रादादिमं प्रियगुणो भगवान् गुरुर्मे ॥ ३८७११ अस्त्रव्यस्तशिरस्त्रशस्त्रकषणैः कृत्तोत्तमाङ्गे क्षणं व्यूढासृक्सरिति स्वनत्प्रहरणे वर्मोद्वमद्वाह्निनि । ३८७१२ आहूयाजिमुखे स कोसलपतिर्भग्ने प्रधाने बले एकेनैव रुमण्वता शरशतैर्मत्तद्विपस्थो हतः ॥ ३८७२१ अस्त्राणि प्लवगाधिपेन विहिताः पौलस्त्यवक्षःस्थली संघट्टानलदत्तदावविपदः सीदन्ति भूमीरुहाः । ३८७२२ उत्पाट्य प्रहितश्च शैलशिखरो लङ्केन्द्रहस्तावली निष्पिष्टो निजकुञ्जनिर्झरजलैर्जम्बालपिण्डायते ॥ ३८७३१ अस्त्रामास तृणं प्रियाद्रुहि तृणामास स्मरारेर्धनुर्दारामास मुनेः शिलापि नृवरामास स्वयं पादुका । ३८७३२ कुल्यामास महार्णवोऽपि कपयो योधांबभूवुस्तदा पौलस्त्यो मशकीबभूव भगवंस्त्वं मानुषामासिथाः ॥ ३८७४१ अस्त्रौघप्रसरेण रावणिरसौ यं दुर्यशोभागिनं चक्रे गौतमशापयन्त्रितभुजस्थेमानमाखण्डलम् । ३८७४२ कच्छावर्तकुलीरतां गमयता वीर त्वया रावणं तत्संमृष्टमहो विशल्यकरणी जागर्ति सत्पुत्रता ॥ ३८७५१ अस्त्वक्षरग्रहविधिर्जनुषां सहस्रैरापाततो भवतु वापि ततोऽर्थबोधः । ३८७५२ दुर्वादिकल्पितविकल्पतरङ्गसान्द्रान् दुष्पूर्वपक्षजलधीन् कथमुत्तरेयुः ॥ ३८७६१ अस्थानगामिभिरलंकरणैरुपेता भूयः पदस्खलननिह्नुतिरप्रसन्ना । ३८७६२ वाणीव कापि कुकवेर्जनहस्यमाना द्राङ्निर्गता निजगृहाद्वनिता मदान्धा ॥ ३८७७१ अस्थानाभिनिवेशिता रतिपतेरौचित्यभङ्गो रतेर्वैयर्थ्यं नवयौवनस्य किमपि प्रेम्णः कलङ्काङ्कुरः । ३८७७२ सौभाग्यस्य विमानना विगुणता सौन्दर्यसारश्रियः शृङ्गारस्य विडम्बना किमपरं वेश्यारताडम्बरः ॥ ३८७८१ अस्थानाभिनिवेशी प्रायो जड एव भवति नो विद्वान् । ३८७८२ बालादन्यः कोऽम्भसि जिघृक्षतीन्दोः स्फुरद्बिम्बम् ॥ ३८७९१ अस्थाने गमिता लयं हतधियां वाग्देवता कल्पते धिक्काराय पराभवाय महते तापाय पापाय वा । ३८७९२ स्थाने तु व्ययिता सतां प्रभवति प्रख्यातये भूतये चेतोनिर्वृतये परोपकृतये प्रान्ते शिवावाप्तये ॥ ३८८०१ अस्थाने जनसंकटे मयि मनाक्काञ्चीं समास्कन्दति व्यालोले रशनांशुके विगलिते नीते च नाभेरधः । ३८८०२ धन्योऽयं स करः कुरङ्गकदृशा तस्मिन्नवस्थान्तरे कम्पातङ्ककरंबिताङ्गलतया यस्यावकाशः कृतः ॥ ३८८११ अस्थाने ताडितो वाजी बहून् दोषानवाप्नुयात् । ३८८१२ तावद्भवन्ति ते दोषा यावज्जीवत्यसौ हयः ॥ ३८८२१ अस्थानेऽभिनिविष्टान्मूर्खानस्थान एव संतुष्टान् । ३८८२२ अनुवर्तन्ते धीराः पितर इव क्रीडतो बालान् ॥ ३८८३१ अस्थाने ह्यपि च स्थाने सततं चानुगामिनि । ३८८३२ क्रुद्धो दण्डान् प्रणयति विविधांस्तेजसा वृतः ॥ ३८८४१ अस्थिक्षोदवतीव कुन्दमुकुलैः फुल्लैः पलाशद्रुमैः साङ्गारप्रकरेव धूमकलुषेवोत्पातिभिः षट्पदैः । ३८८४२ रक्ताक्षद्युतिभिः सशेषदहनालातेव पुंस्कोकिलैर्दृष्टा प्राणसमाचितेव पथिकैराराद्वनान्तस्थली ॥ ३८८५१ अस्थि नास्ति शिरो नास्ति बाहुरस्ति निरङ्गुलिः । ३८८५२ नास्ति पादद्वयं गाढमङ्गमालिङ्गति स्वयम् ॥ ३८८६१ अस्थिरं जीवितं लोके यौवनं धनमस्थिरम् । ३८८६२ अस्थिरं पुत्रदारादि धर्मः कीर्तिर्द्वयं स्थिरम् ॥ ३८८७१ अस्थिरः कुलसंबन्धः सदा विद्या विवादिनी । ३८८७२ मदो मोहाय मिथ्यैव मुहूर्तनिधनं धनम् ॥ ३८८८१ अस्थिरमनेकरागं गुणरहितं नित्यवक्रदुष्प्रापम् । ३८८८२ प्रावृषि सुरेन्द्रचापं विभाव्यते युवतिचित्तमिव ॥ ३८८९१ अस्थिरेण शरीरेण स्थिरं कर्म समाचरेत् । ३८८९२ अवश्यमेव यास्यन्ति प्राणाः प्राघूर्णका इव ॥ ३८९०१ अस्थिवद्दधिवच्चैव शङ्खवद्बकवत्तथा । ३८९०२ राजंस्तव यशो भाति पुनः संन्यासिदन्तवत् ॥ ३८९११ अस्थिष्वर्थाः सुखं मांसे त्वचि भोगाः स्त्रियोऽक्षिषु । ३८९१२ गतौ यानं स्वरे चाज्ञा सर्वं सत्त्वे प्रतिष्ठितम् ॥ ३८९२१ अस्थिस्थूणं स्नायुयुतं मांसशोणितलेपनम् । ३८९२२ चर्मावनद्धं दुर्गन्धि पूर्णं मूत्रपुरीषयोः ॥ ३८९३१ जराशोकसमाविष्टं रोगायतनमातुरम् । ३८९३२ रजस्वलमनित्यं च भूतावासमिमं त्यजेत् ॥ ३८९४१ नदीकूलं यथा वृक्षं वृक्षं वा शकुनिर्यथा । ३८९४२ तथा त्यजन्निमं देहं कृच्छ्राद्ग्राहाद्विमुच्यते ॥ ३८९५१ अस्थीनि मज्जा शुक्लं च पितुरंशास्त्रयो मताः । ३८९५२ रक्तं रोमाणि पललमंशा मातुरमी मता ॥ ३८९६१ अस्थीन्यस्थीन्यजिनमजिनं भस्म भस्मेन्दुरिन्दुर्गङ्गा गङ्गोरग उरग इत्याकुलाः संभ्रमेण । ३८९६२ भूषावेषोपकरणगणप्रापणव्यापृतानां नृत्तारम्भप्रणयिनि शिवे पान्तु वाचो गणानाम् ॥ ३८९७१ अस्नाताशी मलं भुङ्क्ते अजपी पूयभक्षणम् । ३८९७२ अहुताशी विषं भुङ्क्ते अदाता विषमश्नुते ॥ ३८९८१ अस्पृश्यसंगतिमिह प्रविधाय सोढा दण्डाहतीः पटह बन्धमपि प्रपद्य । ३८९८२ दोषं प्रकाशयसि यत्प्रतिरथ्यमेव लोकस्य तद्विमुखतां प्रकटीकरोषि ॥ ३८९९१ अस्पृश्योऽस्तु मलीमसोऽस्त्वनियताहारोऽस्त्वतोऽप्युद्भटैर्दोषैरस्तु परःशतैः परिवृतः काकस्ततः का क्षतिः । ३८९९२ भुङ्क्ते भोज्यमुपस्थितं समुपहूयैव स्वयं बान्धवान् यः सीदन् क्षुधया विचिन्तय ततो धन्यश्च पुण्यश्च कः ॥ ३९००१ अस्पृष्टे राहुभीत्याहनि निशि च समे कल्मषच्छाययोने हासत्रासाद्विदूरे समुपचितविभावैभवे हृद्यगन्धे । ३९००२ पाथोदाच्छादहीने धरणितलगतादुर्लभे सर्वलोका ह्लादं चाप्यादधाने सुमुखि तव मुखौपम्यलेशः सुधांशौ ॥ ३९०११ अस्मत्पूर्वैः सुरपतिहृतं द्रष्टुकामैस्तुरङ्गं भित्त्वा क्षोणीमगणितबलैः सागरो वर्धितात्मा । ३९०१२ सत्कारार्थं तव यदि गिरीनादिशेद्गुप्तपक्षा न श्रान्तोऽपि प्रणयमुचितं नैव बन्धोर्विहन्याः ॥ ३९०२१ अस्मत्प्रयाणसमये कुरु मङ्गलानि किं रोदिषि प्रियतमे वद कारणं मे । ३९०२२ भोः प्राणनाथ विरहानलतीव्रताप धूमेन वारि गलितं मम लोचनानाम् ॥ ३९०३१ अस्मदीश्वरविश्वासप्रमाणेन प्रभोः कृपा । ३९०३२ विधातुं प्रभवेत्कार्यं साहाय्यं च तथैव नः ॥ ३९०४१ अस्मद्रिपूणामनिलाशनानां दत्तो निवासः खलु चन्दनेन । ३९०४२ इतीव रोषाद्व्यजनस्य वायुर्व्यशोषयच्चन्दनमङ्गसंस्थम् ॥ ३९०५१ अस्मद्वैरी शशभृदमुना जीयते ह्यन्धकारः सारङ्गाक्ष्या मुखमनुगतः केशपाशच्छलेन । ३९०५२ तं संश्रुत्य प्रगलितमहाः शीतरश्मिस्तदैव प्राप्तः सेवाघटनविधये मालतीदामभङ्ग्या ॥ ३९०६१ अस्माकं जलजीविनां जलमिदं सद्वाजिराजिव्रजैः पातव्यं पररक्तरक्तमनसां तृप्तिः पतीनां क्षयः । ३९०६२ मत्वैवं किल राजराज नृपते त्वज्जैत्रयात्रोत्सवे मत्सी रोदिति मक्षिका च हसति ध्यायन्ति वैरिस्त्रियः ॥ ३९०७१ अस्माकं परमन्दिरस्य चरितं यद्यप्यवाच्यं भवेत्स्वामी त्वं कथयामि तेन भवतः किंचित्प्रियादूषणम् । ३९०७२ श्रीमद्राम नृप त्वया रणमुखे पाणिग्रहः सादरं यस्याः सासिलता परस्य हृदये दृष्टा लुठन्ती मया ॥ ३९०८१ अस्माकं बत मण्डले प्रथमतः पत्या करः पात्यते काञ्चीकुन्तलमध्यदेशविषयान् संत्यज्य भूरिश्रियः । ३९०८२ इत्यालोक्य कुचौ पयोरुहदृशां जातौ सुनीलाननौ नो नीचोऽपि पराभवं विषहते किं तादृशावुन्नतौ ॥ ३९०९१ अस्माकं वदरीचक्रं बदरी च तवाङ्गणे । ३९०९२ वादरायणसम्बन्धाद्यूयं यूयं वयं वयम् ॥ ३९१०१ अस्माकं व्रतमेतदेव यदयं कुञ्जोदरे जागरः शुश्रूषा मदनस्य वक्त्रमधुभिः संतर्पणीयोऽतिथिः । ३९१०२ निस्त्रिंशाः शतशः पतन्तु शिरसश्छेदोऽथवा जायतामात्मीयं कुलवर्त्म पुत्रि न मनागुल्लङ्घनीयं त्वया ॥ ३९१११ अस्माकं सखि वाससी न रुचिरे ग्रैवेयकं नोज्ज्वलं नो वक्रा गतिरुद्धतं न हसितं नैवास्ति कश्चिन्मदः । ३९११२ किन्त्वन्येऽपि जना वदन्ति सुभगोऽप्यस्याः प्रियो नान्यतो दृष्टिं निक्षिपतीति विश्वमियता मन्यामहे दुःस्थितम् ॥ ३९१२१ अस्माकमङ्गमङ्गं पण्योपनतं महाधननिधानम् । ३९१२२ दासीसुताः किमेते स्वादन्ति विटाः प्रसङ्गेन ॥ ३९१३१ अस्माकमध्यासितमेतदन्तस्तावद्भवत्या हृदयं चिराय । ३९१३२ बहिस्त्वयालंक्रियातमिदानी मुरो मुरं विद्विषतः श्रियेव ॥ ३९१४१ अस्माकमात्मभूर्भूत्वा हन्तास्मानेव हंसि यत् । ३९१४२ रे रे कन्दर्प तन्नित्यमनङ्गत्वं सदास्तु ते ॥ ३९१५१ अस्माकमेकपद एव मरुद्विकीर्ण जीमूतजालरसितानुकृतिर्निनादः । ३९१५२ गम्भीरमङ्गलमृदङ्गसहस्रजन्मा शब्दान्तरग्रहणशक्तिमपाकरोति ॥ ३९१६१ अस्मात्परं बत यथाश्रुति संभृतानि को नः कुले निवपनानि नियच्छतीति । ३९१६२ नूनं प्रसूतिविकलेन मया प्रसिक्तं धौताश्रुशेषमुदकं पितरः पिबन्ति ॥ ३९१७१ अस्मादृशां नूनमपुण्यभाजां न स्वोपयोगी न परोपयोगी । ३९१७२ सन्नप्यसद्रूपतयैव वेद्यो दारिद्र्यमुद्रो गुणरत्नकोषः ॥ ३९१८१ अस्मानवेहि कलमानलमाहतानां येषां प्रचण्डमुसलैरवदाततैव । ३९१८२ स्नेहं विमुच्य सहसा खलतां प्रयान्ति ये स्वल्पपीडनवशान्न वयं तिलास्ते ॥ ३९१९१ अस्मान्मा भज कालकूटभगिनि स्वप्नेऽपि पद्मालये व्याधीभूय कदर्थयन्ति बहुशो मातर्विकारा इमे । ३९१९२ यच्चक्षुर्न निरीक्षतेच्छविषयं नैवं शृणोति श्रुतिः प्राणा एव वरं प्रयान्ति न पुनर्निर्यान्ति वाचो बहिः ॥ ३९२०१ अस्मान् विचित्रवपुषश्चिरपृष्ठलग्नान् को वा विमुञ्चति सखे यदि वा विमुञ्च । ३९२०२ हा हन्त केकिवर हानिरियं तवैव भूपालमूर्धनि पुनर्भविता स्थितिर्नः ॥ ३९२११ अस्मान् साधु विचिन्त्य संयमधनानुच्चैः कुलं चात्मनस्त्वय्यस्याः कथमप्यबान्धवकृतां स्नेहप्रवृत्तिं च ताम् । ३९२१२ सामान्यप्रतिपत्तिपूर्वकमियं दारेषु दृश्या त्वया भाग्यायत्तमतःपरं न खलु तद्वाच्यं वधूबन्धुभिः ॥ ३९२२१ अस्माभिः कलितं पुरा न भवती भुक्ता नृभिः कैरपि प्रौढा मानवशालिनीति चलितं चेतः सकामं त्वयि । ३९२२२ धिक्त्वां संप्रति सद्भुजङ्गजनतासंश्लेषमातन्वती गम्या सर्वजनस्य वारवनितेवोत्क्षेपणीयासि नः ॥ ३९२३१ अस्माभिः स्मयलोलमौलिफलकैर्मुक्ताविसाराधिपं वेदोद्धारपरः करस्तव परं दानाम्बुपूतः स्तुतः । ३९२३२ किन्तु क्ष्मातिलक क्षमस्व कविभिः किं नाम नालोक्यते दृष्टः स्पष्टतरं तवापि निभृतः पाणौ स वैसारिणः ॥ ३९२४१ अस्माभिश्चतुरम्बुराशिरशनावच्छेदिनीं मेदिनीं भ्राम्यद्भिर्न स कोऽपि निस्तुषगुणो दृष्टो विशिष्टो जनः । ३९२४२ यस्याग्रे चिरसंचितानि हृदये दुःखानि सौख्यानि वा संजल्प्य क्षणमेकमर्धमथवा निःश्वस्य विश्राम्यते ॥ ३९२५१ अस्माल्लोकादूर्ध्वममुष्य चाधो महत्तमस्तिष्ठति ह्यन्धकारम् । ३९२५२ तद्वै महामोहनमिन्द्रियाणां बुध्यस्व मा त्वां प्रलभेत राजन् ॥ ३९२६१ अस्मिंश्चन्द्रमसि प्रसन्नमहसि व्याकोषकुन्दत्विषि प्राचीनं खमुपेयुषि त्वयि मनाग्दूरं गते प्रेयसि । ३९२६२ श्वासः कैरवकोरकीयति मुखं तस्याः सरोजीयति क्षीरोदीयति मन्मथो दृगपि च द्राक्चन्द्रकान्तीयति ॥ ३९२७१ अस्मिंस्ते शिरसि तदा कान्ते वैदूर्यस्फटिकसुवर्णाढ्ये । ३९२७२ शोभां स्वां न वहति तां बद्धा सुश्लिष्टा कुवलयमालेयम् ॥ ३९२८१ अस्मिञ्जगति महत्यपि किमपि न तद्वस्तु वेधसा विहितम् । ३९२८२ अनिमित्तवत्सलाया भवति यतो मातुरुपकारः ॥ ३९२९१ अस्मिञ्जडे जगति को नु बृहत्प्रमाण कर्णः करी ननु भवेद्दुरितस्य पात्रम् । ३९२९२ इत्यागतं तमपि योऽलिनमुन्ममाथ मातङ्ग एव किमतःपरमुच्यतेऽसौ ॥ ३९३०१ अस्मिञ्जरामरणमृत्युमहातरङ्ग मिश्रोदधौ महति संपरिवर्तमानः । ३९३०२ पुण्यप्लवेन सुकृतेन नरास्तरन्तः संप्राप्य तीरमभयं सुखमाप्नुवन्ति ॥ ३९३११ अस्मिन् कः प्रभवेद्योगो ह्यसंधार्येऽमितात्मनि । ३९३१२ लङ्घने कः समर्थः स्यादृते देवं महेश्वरम् ॥ ३९३२१ अस्मिन् करीन्द्रकरनिर्गलितारविन्द कन्दानुकारिणि चिरं रुचिचक्रवाले । ३९३२२ कस्मै फलाय कुलटाकुलकोटिहोमं हंहो मृगाङ्क कुरुषे करुणामपास्य ॥ ३९३३१ अस्मिन् काले तु यद्युक्तं तदिदानीं विधीयताम् । ३९३३२ गतं तु नानुशोचन्ति गतं तु गतमेव हि ॥ ३९३४१ अस्मिन् कुञ्जे विनापि प्रचलति पवनं वर्तते कोऽपि नूनं पश्यामः किं न गत्वेत्यनुसरति गणे भीतभीतेऽर्भकाणाम् । ३९३४२ तस्मिन् राधासखो वः सुखयतु विलसन् क्रीडया कैटभारिर्व्यातन्वानो मृगारिप्रबलवुरघुरारावरौद्रोच्चनादान् ॥ ३९३५१ अस्मिन् कुटिलकल्लोलदोलाविक्षोभितेऽम्भसि । ३९३५२ हास्यहेतुः कथं सेतुः सिकतामुष्टिभिर्भवेत् ॥ ३९३६१ अस्मिन् केलिवने सुगन्धपवने क्रीडत्पुरंध्रीजने गुञ्जद्भृङ्गकुले विशालबकुले कूजत्पिकीसंकुले । ३९३६२ उन्मीलन्नवपाटलापरिमले मल्लीप्रसूनाकुले यद्येकापि न मालती विकसिता तत्किं न रम्यो मधुः ॥ ३९३७१ अस्मिन् दिग्विजयोद्यते पतिरयं मे स्तादिति ध्यायति कम्पं सात्त्विकभावञ्चति रिपुक्षोणीन्द्रदारा धरा । ३९३७२ अस्यैवाभिमुखं निपत्य समरे यास्यद्भिरूर्ध्वं निजः पन्था भास्वति दृश्यते बिलमयः प्रत्यर्थिभिः पार्थिवैः ॥ ३९३८१ अस्मिन्नक्तमहर्विवेकविकले कालाधमे नीरदैः संनद्धैरभितो निरुद्धगगनाभोगासु दिग्भित्तिषु । ३९३८२ भानोर्न प्रसरन्तु नाम किरणाः किं त्वस्य तेजस्विनः सत्तामात्रपरिग्रहेण विकसन्त्यद्यापि पद्माकराः ॥ ३९३९१ अस्मिन्नगृह्यत पिनाकभृता सलीलमाबद्धवेपथुरधीरविलोचनायाः । ३९३९२ विन्यस्तमङ्गलमहौषधिरीश्वरायाः स्रस्तोरगप्रतिसरेण करेण पाणिः ॥ ३९४०१ अस्मिन्नभ्युदिते जगत्त्रयदिशामुल्लासहेतौ दिशामास्यम्लानिहरे सुधारसनिधौ देवे निशास्वामिनि । ३९४०२ वक्त्रं मुद्रितमम्बुजन्म भवता चेत्किं ततः शाश्वतं नैतस्येश्वरमौलिमण्डनमणेर्गायन्ति विश्वे यशः ॥ ३९४११ अस्मिन्न निर्गुणं गोत्रे अपत्यमुपजायते । ३९४१२ आकरे पद्मरागाणां जन्म काचमणेः कुतः ॥ ३९४२१ अस्मिन्नम्भोदवृन्दध्वनिजनितरुषि प्रेक्षमाणेऽन्तरिक्षं मा काक व्याकुलो भूस्तरुशिरसि शवक्रव्यलेशानशान । ३९४२२ धत्ते मत्तेभकुम्भव्यतिकरकरजग्रामवज्राग्रजाग्रद्ग्रासव्यासक्तमुक्ताधवलितकवलो न स्पृहामत्र सिंहः ॥ ३९४३१ अस्मिन्नीषद्वलितविततस्तोकविच्छिन्नभुग्नः किंचिल्लीलोपचितविभवः पुञ्जितश्चोत्थितश्च । ३९४३२ धूमोद्गारस्तरुणमहिषस्कन्धनीलो दवाग्नेः स्वैरं सर्पन् सृजति गगने गत्वरान् पत्रभङ्गान् ॥ ३९४४१ अस्मिन् परस्परद्वेषपरुषे पुरुषायुषे । ३९४४२ केवलं मधुरा वाणी ददात्यानीय सौहृदम् ॥ ३९४५१ अस्मिन् प्रकीर्णपटवासकृतान्धकारे दृष्टो मनाङ्मणिविभूषणरश्मिजालैः । ३९४५२ पातालमुद्यतफणाकृतिशृङ्गकोऽयं मामद्य संस्मरयतीव भुजङ्गलोकः ॥ ३९४६१ अस्मिन् प्रकृतिमनोज्ञे लग्ना प्रायेण मान्मथी दृष्टिः । ३९४६२ सुन्दरि यतो भवत्याः प्रतिक्षणं क्षीयते मध्यः ॥ ३९४७१ अस्मिन् भूवलये जनस्य महिमा भाग्येन संजायते नो तत्रास्ति हि कारणं प्रयतता नैवाथ कश्चिद्गुणः । ३९४७२ काकायाशुचिभोजिने हि वितरत्युच्चैस्तु लोको बलिं मुक्ताहारपरायणाय शुचये नो हन्त हंसाय यत् ॥ ३९४८१ अस्मिन्मरौ किमपरं वचसामवाच्यं मा मुञ्च पान्थ मुहुराश्रितवत्सलो भूः । ३९४८२ एतत्त्वया जललवामिषलालसेन दृष्टं ज्वलत्परिकरं सिकतावितानम् ॥ ३९४९१ अस्मिन्महत्यनवधौ किल कालचक्रे धन्यास्तु ये कतिपये शुकयोगिमुख्याः । ३९४९२ लीनास्त्वदङ्घ्रियुगले परिशुद्धसत्त्वास्तानात्मनस्तव नखानवधारयामः ॥ ३९५०१ अस्मिन्महामोहमये कटाहे सूर्याग्निना रात्रिदिनेन्धनेन । ३९५०२ मासर्तुदर्वीपरिघट्टनेन भूतानि कालः पचतीति वार्ता ॥ ३९५११ अस्मिन् वर्षमहे न वर्तत इदं यत्कामदेवोत्सवे स्थेयं पुत्रि निरन्नया तदधुना किंचिन्मुखे दीयताम् । ३९५१२ इत्युक्ते जरतीजनेन कथमप्यध्वन्यवध्वा ततः पर्यस्तेऽहनि कल्पितश्च कवलो धौतश्च धाराश्रुभिः ॥ ३९५२१ अस्मिन् वसन्ते न नराः सहन्ते वधूवियोगं च बलासरोगम् । ३९५२२ कुरङ्गनाभिद्रवलेपभाभिर्भजन्तु दृप्ताः प्रमदाः प्रलिप्ताः ॥ ३९५३१ अस्मिन् सखे ननु मणित्वमहासुभिक्षे चिन्तामणे त्वमुपलो भव मा मणिर्भूः । ३९५३२ अद्येदृशा हि मणयः प्रभवन्ति लोके येषां तृणग्रहणकौशलमेव भूषा ॥ ३९५४१ अस्मिन् स्थिते विपदभूदिति संचिन्त्य वर्ज्यते । ३९५४२ मूढैः परिवृढैरापत्सेवको मङ्गलेच्छुभिः ॥ ३९५५१ अस्मि वीरजननीति जनन्यामस्मि वीररमणीति रमण्याम् । ३९५५२ संमदं व्यदधदुत्सुकचेतास्तारतूर्यतरलश्चलितोऽन्यः ॥ ३९५६१ अस्मि वीरतनया वरवीर प्रेयसी च कुरु वीरसवित्रीम् । ३९५६२ अद्य हृद्यसमरैरिति माता काचिदाह तिलकाक्षतपूर्वम् ॥ ३९५७१ अस्मै करं प्रवितरन्तु नृपा न कस्मादस्यैव तत्र यदभूत्प्रतिभूः कृपाणः । ३९५७२ दैवाद्यदा प्रवितरन्ति न ते तदैव नेदंकृपा निजकृपाणकरग्रहाय ॥ ३९५८१ अस्य क्षोणिपतेः परार्धपरया लक्षीकृताः संख्यया प्रज्ञाचक्षुरवेक्ष्यमाणतिमिरप्रख्याः किलाकीर्त्तयः । ३९५८२ गीयन्ते स्वरमष्टमं कलयता जातेन वन्ध्योदरान्मूकानां प्रकरेण कूर्मरमणीदुग्धोदधेः रोधसि ॥ ३९५९१ अस्यत्युच्चैः शकलितवपुश्चन्दनो नात्मगन्धं नेक्षुर्यन्त्रैरपि मधुरतां पीड्यमानो जहाति । ३९५९२ यद्वत्स्वर्णं न चलति हितं छिन्नघृष्टोपतप्तं तद्वत्साधुः कुजननिहतोऽप्यन्यथात्वं न याति ॥ ३९६०१ अस्य दग्धोदरस्यार्थे किं न कुर्वन्ति पण्डिताः । ३९६०२ वानरीमिव वाग्देवीं नर्तयन्ति गृहे गृहे ॥ ३९६११ अस्य प्रचण्डभुजदण्डभवः कृशानुश्चण्डांशुचण्डकरजित्सुमहाप्रतापः । ३९६१२ प्रत्यर्थिभूपतिपलाशवनं विदह्य प्रौढासु दिक्षु बहुदाहमुरीकरोति ॥ ३९६२१ अस्य प्रयाणेषु समग्रशक्तेरग्रेसरैर्वाजिभिरुत्थितानि । ३९६२२ कुर्वन्ति सामन्तशिखामणीनां प्रभाप्ररोहास्तमयं रजांसि ॥ ३९६३१ अस्य श्रीभोजराजस्य द्वयमेव सुदुर्लभम् । ३९६३२ शत्रूणां शृङ्खलैर्लोहं ताम्रं शासनपत्रकैः ॥ ३९६४१ अस्य स्निग्धस्य वर्णस्य विपत्तिर्दारुणा कथम् । ३९६४२ इदं च मुखमाधुर्यं कथं दूषितमग्निना ॥ ३९६५१ अस्यां नेत्रपथं मन्ये गतायां लोलचक्षुषि । ३९६५२ भवन्ति पञ्चबाणस्य स्वबाणा एव वैरिणः ॥ ३९६६१ अस्यां प्रावृषि चातकैर्जलकणा लब्धा न चेत्किं ततो भाविप्रावृषि दास्यते द्विगुणमित्यभ्र त्वया गम्यते । ३९६६२ एतेऽद्यैव लयं व्रजन्ति पृथुकैरेतत्कुलीनो न चेदेकः प्राणिति तावतैव कृतमस्त्यत्रैव नः संशयः ॥ ३९६७१ अस्यां मुनीनामपि मोहमूहे भृगुर्महान् यत्कुचशैलशीली । ३९६७२ नानारदाह्लादि मुखं श्रितोरुर्व्यासो महाभारतसर्गयोग्यः ॥ ३९६८१ अस्यां वपुर्व्यूहविधानविद्यां किं द्योतयामास नवां स कामः । ३९६८२ प्रत्यङ्गसङ्गस्फुटलब्धभूमा लावण्यसीमा यदिमामुपास्ते ॥ ३९६९१ अस्यां सखे बधिरलोकनिवासभूमौ किं कूजितेन खलु कोकिल कोमलेन । ३९६९२ एते हि दैवहतकास्तदभिन्नवर्णं त्वां काकमेव कलयन्ति कलानभिज्ञाः ॥ ३९७०१ अस्याः कचानां शिखिनश्च किंनु विधिं कलापौ विमतेरगाताम् । ३९७०२ तेनायमेभिः किमपूजि पुष्पैरभर्त्सि दत्त्वा स किमर्धचन्द्रम् ॥ ३९७११ अस्याः कररुहखण्डित काण्डपटप्रकटनिर्गता दृष्टिः । ३९७१२ पटविगलितनिष्कलुषा स्वदते पीयूषधारेव ॥ ३९७२१ अस्याः करस्पर्धनगर्धनर्द्धिर्बालत्वमापत्खलु पल्लवो यः । ३९७२२ भूयोऽपि नामाधरसाम्यगर्वं कुर्वन् कथं वास्तु न स प्रवालः ॥ ३९७३१ अस्याः कर्णावतंसेन जितं सर्वं विभूषणम् । ३९७३२ तथैव शोभतेऽत्यर्थमस्याः श्रवणकुण्डलम् ॥ ३९७४१ अस्याः कान्तस्य रूपस्य सवौपम्यातिशायिनः । ३९७४२ एकैव गच्छेत्सादृश्यं स्वच्छाया दर्पणाश्रिता ॥ ३९७५१ अस्याः कामनिवासरम्यभवनं वक्त्रं विलोक्यादरान्निश्चित्येव सुधाकरं प्रियतमं भूमीगतं शोभनम् । ३९७५२ नासामौक्तिककैतवेन रुचिरा तारापि सा रोहिणी मन्ये तद्विरहासहिष्णुहृदया तत्संनिधिं सेवते ॥ ३९७६१ अस्याः कुशेशयदृशः शशिशुभ्रशुभ्रं नासाग्रवर्ति नवमौक्तिकमाचकास्ति । ३९७६२ कैलासमानससरोवरराजहंस्या निःक्षिप्तमण्डमिव जाग्रति पुण्डरीके ॥ ३९७७१ अस्याः खलु ग्रन्थिनिबद्धकेश मल्लीकदम्बप्रतिबिम्बवेषात् । ३९७७२ स्मरप्रशस्ती रजताक्षरेयं पृष्ठस्थलीहाटकपट्टिकायाम् ॥ ३९७८१ अस्याः पदौ चारुतया महन्तावपेक्ष्य सौक्ष्म्याल्लवभावभाजः । ३९७८२ जाता प्रवालस्य महीरुहाणां जानीमहे पल्लवशब्दलब्धिः ॥ ३९७९१ अस्याः पाटलपाणिजाङ्कितमुरो निद्राकषाये दृशौ निर्धौतोऽधरशोणिमा विलुलितस्रस्तस्रजो मूर्धजाः । ३९७९२ काञ्चीदाम दरश्लथाञ्चलमिति प्रातर्निखातैर्दृशोरेभिः कामशरैस्तदद्भुतमभूद्यन्मे मनः कीलितम् ॥ ३९८०१ अस्याः पीठोपविष्टाया अभ्यङ्गं वितनोत्यसौ । ३९८०२ लसच्छ्रोणि चलद्वेणि नटद्गुरुपयोधरम् ॥ ३९८११ अस्याः पीनस्तनव्याप्ते हृदयेऽस्मासु निर्दये । ३९८१२ अवकाशलवोऽप्यस्ति नात्र कुत्र बिभर्तु नः ॥ ३९८२१ अस्याः संयमवान् कचो मधुकरैरभ्यर्थ्यमानो मुहुर्भृङ्गीगोपनजाभिशापमचिरादुन्मार्ष्टुकामो निजम् । ३९८२२ सीमन्तेन करेण कोमलरुचा सिन्दूरबिन्दुच्छलादातप्तायसपिण्डमण्डलमसावादातुमाकाङ्क्षति ॥ ३९८३१ अस्याः स चारुर्मधुरेव कारुः श्वासं वितेने मलयानिलेन । ३९८३२ अमूनि सूनैर्विदधेऽङ्गकानि चकार वाचं पिकपञ्चमेन ॥ ३९८४१ अस्याः सपक्षैकविधोः कचौघः स्थाने मुखस्योपरि वासमाप । ३९८४२ पक्षस्थतावद्बहुचन्द्रकोऽपि कलापिनां येन जितः कलापः ॥ ३९८५१ अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तप्रभः शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः । ३९८५२ वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः ॥ ३९८६१ अस्याः सर्गविधौ प्रजापतिरहो चन्द्रो न संभाव्यते नो देवः कुसुमायुधो न च मधुर्दूरे विरिञ्चः प्रभुः । ३९८६२ एतन्मे मतमुत्थितेयममृतात्काचित्स्वयं सिन्धुना या मन्थाचललोडितेन हरये दत्त्वा श्रियं रक्षिता ॥ ३९८७१ अस्याः सुगन्धिनवकुङ्कुमपङ्कदत्तो मुग्धश्चकास्ति तिलको मदिरेक्षणायाः । ३९८७२ आविष्टरागमभिराममुखारविन्द निष्यन्दलग्नमिव मे हृदयं द्वितीयम् ॥ ३९८८१ अस्याः स्वेदाम्बुबिन्दुच्युततिलकतया व्यक्तवक्त्रेन्दुकान्तेर्वारंवारेण वेगप्रहणनगणनाकेलिवाचालितायाः । ३९८८२ तत्पातोत्पाततालक्रमनमितदृशस्ताण्डवोत्तालताली लालित्याल्लोभिताः स्मः प्रतिपदममुना कन्दुकक्रीडितेन ॥ ३९८९१ अस्याङ्के कषपट्टभासिचपला श्रीः स्वर्णरेखायते धारासारघनं सुदर्शनमदश्चक्रं जगत्पश्यति । ३९८९२ प्रोदञ्चद्वनमालमञ्जनरुचा देहेन पीताम्बरं दूरोन्नीतशिखण्डमण्डलमिदं रूपं हरेरम्बुदः ॥ ३९९०१ अस्या धामसरोवरे भुजबिसे वक्त्रारविन्दे भ्रमन्नेत्रभ्रूभ्रमरे सुयौवनजले कस्तूरिकापङ्किले । ३९९०२ वक्षोजप्रतिकुम्भिकुम्भदलनक्रोधादुपेत्य द्रुतं मग्नश्चित्तमतंगजः कथमसावुत्थाय निर्यास्यति ॥ ३९९११ अस्याननस्य भवतः खलु कोटिरेषा कण्टारिका यदि भवेदविशीर्णपर्णा । ३९९१२ योग्या क्व ते करभ कल्पतरोर्लतायास्ते पल्लवा विमलविद्रुमभङ्गभाजः ॥ ३९९२१ अस्याभ्यासाद्ग्रन्थवर्यस्य शिष्यः सर्वज्ञः स्याद्विस्फुरच्चारुबुद्धिः । ३९९२२ अर्थं कामं वेत्ति धर्मं च मोक्षं निःसंदेहं शीलितुं पण्डितोऽपि ॥ ३९९३१ अस्या मनोहराकारकबरीभारतर्जिताः । ३९९३२ लज्जयेव वने वासं चक्रुश्चमरबर्हिणः ॥ ३९९४१ अस्यामपूर्व इव कोऽपि कलङ्करिक्तश्चन्द्रोऽपरः किमुत तन्मकरध्वजेन । ३९९४२ रोमावलीगुणमिलत्कुचमन्दरेण निर्मथ्य नाभिजलधिं ध्रुवमुद्धृतः स्यात् ॥ ३९९५१ अस्या मुखं हिमरुचिर्ननु यद्विधात्रा संपूर्य सर्वमवशेषतयात्र मुक्तः । ३९९५२ आश्यानतामुपगतोऽस्य रुचा चकास्ति नासाग्रमौक्तिकमिषादमृतस्य बिन्दुः ॥ ३९९६१ अस्या मुखश्रीप्रतिबिम्बमेव जलाच्च तातान्मुकुराच्च मित्रात् । ३९९६२ अभ्यर्थ्य धत्तः खलु पद्मचन्द्रौ विभूषणं याचितकं कदाचित् ॥ ३९९७१ अस्या मुखस्यास्तु न पूर्णमास्यं पूर्णस्य जित्वा महिमा हिमांशुम् । ३९९७२ भ्रूलक्ष्मखण्डं दधदर्धमिन्दुर्भालस्तृतीयः खलु यस्य भागः ॥ ३९९८१ अस्या मुखेन लोकानां हृतपङ्कजकान्तिना । ३९९८२ निशासु नाशिता निद्रा कुमुदानामिवेन्दुना ॥ ३९९९१ अस्या मुखेनैव विजित्य नित्य स्पर्धी मिलत्कुङ्कुमरोषभासा । ३९९९२ प्रसह्य चन्द्रः खलु नह्यमानः स्यादेव तिष्ठत्परिवेषपाशः ॥ ४०००१ अस्या मुखेन्दावधरः सुधाभूर्बिम्बस्य युक्तः प्रतिबिम्ब एषः । ४०००२ तस्याथवा श्रीर्द्रुमभाजि देशे संभाव्यमानास्य तु विद्रुमे सा ॥ ४००११ अस्यामोषधयो ज्वलन्तु दधतु ज्योतींषि कीटा अपि प्रोन्मीलन्तु भुजङ्गमौलिमणयः क्रीडन्तु दीपाङ्कुराः । ४००१२ प्रष्टव्याः खलु यूयमेव यदि कोऽप्यस्तं गते भास्वति प्रौड्ःध्वान्तपयोधिमग्नजगतीहस्तावलम्बक्षमः ॥ ४००२१ अस्या यदष्टादश संविभज्य विद्याः श्रुती दध्रतुरर्धमर्धम् । ४००२२ कर्णान्तरुत्कीर्णगभीररेखः किं तस्य संख्यैव नवा नवाङ्कः ॥ ४००३१ अस्या यदास्येन पुरस्तिरश्च तिरस्कृतं शीतरुचान्धकारम् । ४००३२ स्फुटस्फुरद्भङ्गिकचच्छलेन तदेव पश्चादिदमस्ति बद्धम् ॥ ४००४१ अस्यारिप्रकरः शरश्च नृपतेः संख्ये पतन्तावुभौ सीत्कारं च न संमुखौ रचयतः कम्पं च न प्राप्नुतः । ४००४२ तद्युक्तं न पुनर्निवृत्तिरुभयोर्जागर्ति यन्मुक्तयोरेकस्तत्र भिनत्ति मित्रमपरश्चामित्रमित्यद्भुतम् ॥ ४००५१ अस्या ललाटे रचिता सखीभिर्विभाव्यते चन्दनपत्रलेखा । ४००५२ आपाण्डुरक्षामकपोलभित्तावनङ्गबाणव्रणपट्टिकेव ॥ ४००६१ अस्या वपुषि तारुण्यं शैशवं वा कृतास्पदम् । ४००६२ जातिः कापालिकस्येव न केनाप्यवधार्यते ॥ ४००७१ अस्या वपुषि तुलायां शैशवगुञ्जां च यौवनं हेम । ४००७२ तुलयति कुतुकिनि कामे न नमति मध्यान्मनःसूची ॥ ४००८१ अस्याश्चेदलकावली कृतमलिश्रेणीभिरेणीदृशः सौन्दर्यं यदि चक्षुषोस्तरलयोः किं मन्मथस्यायुधैः । ४००८२ का प्रीतिः कनकारविन्दमुकुले पीनौ स्तनौ चेदतो मन्ये काचिदियं मनोभवकृता माया जगन्मोहिनी ॥ ४००९१ अस्याश्चेद्गतिसौकुमार्यमधुना हंसस्य गर्वैरलं संलापो यदि धार्यतां परभृतैर्वाचंयमत्वव्रतम् । ४००९२ अङ्गानामकठोरता यदि दृषत्प्रायैव सा मालती कान्तिश्चेत्कमला किमत्र बहुना काषायमालम्बताम् ॥ ४०१०१ अस्यासिर्भुजगः स्वकोशसुषिराकृष्टः स्फुरत्कृष्णिमा कम्पोन्मीलदराललीलवलनस्तेषां भिये भूभुजाम् । ४०१०२ संग्रामेषु निजाङ्गुलीमयमहासिद्धौषधीवीरुधः पर्वास्ये विनिवेश्य जाङ्गुलिकता यैर्नाम नालम्बिता ॥ ४०१११ अस्यास्तनिमा मध्ये प्रथिमा कुचयोर्दृशोश्च चाञ्चल्यम् । ४०११२ ऊर्वोः क्रमेण वृत्तो न्नाहश्च तुल्यतां दधति ॥ ४०१२१ अस्यास्तनुस्यन्दनसंस्मितो वै स मीनकेतुर्जगतीं विजेतुम् । ४०१२२ सकुङ्कुमालेखमिषेण वीरो व्यमोचयच्चारुतरां पताकाम् ॥ ४०१३१ अस्यास्तनौ विरहताण्डवरङ्गभूमौ स्वेदोदबिन्दुकुसुमाञ्जलिमाविकीर्य । ४०१३२ नान्दीं पपाठ पृथुवेपथुवेपमान काञ्चीलताकलरवैः स्मरसूत्रधारः ॥ ४०१४१ अस्यास्तुङ्गमिव स्तनद्वयमिदं निम्नेव नाभिः स्थिता दृश्यन्ते विषमोन्नताश्च वलयो भित्तौ समायामपि । ४०१४२ अङ्गे च प्रतिभाति मार्दवमिदं स्निग्धस्वभावश्चिरं प्रेम्णा मन्मुखचन्द्रमीक्षत इव स्मेरेव वक्तीति च ॥ ४०१५१ अस्यास्त्राणमहो वियोगदुरितादस्मासु कृत्वा कृती स्वैरं गच्छसि तत्तु किं विमृशसि त्रासावहं हन्त नः । ४०१५२ वाचालेषु दिनेषु कोकिलरुतैरुत्पञ्चमप्रक्रमैः सज्योत्स्नासु च यामिनीष्वशरणाः किं नाम कुर्मो वयम् ॥ ४०१६१ अस्यैकस्यापि कायस्य सहजा अस्थिखण्डकाः । ४०१६२ पृथक्पृथग्गमिष्यन्ति किमुतान्यः प्रियो जनः ॥ ४०१७१ अस्यैव रम्भोरु तावननस्य दृशैव संजीवितमन्मथस्य । ४०१७२ वनं विधाता ननु नीरजानां नीराजनार्थं किमु निर्मिमीते ॥ ४०१८१ अस्यैव सर्गाय भवत्करस्य सरोजसृष्टिर्मम हस्तलेखः । ४०१८२ इत्याह धाता हरिणेक्षणायां किं हस्तलेखीकृतया तयास्याम् ॥ ४०१९१ अस्योदरस्य प्रतितुल्यशोभं नास्तीति धात्रा भुवनत्रयेऽपि । ४०१९२ संख्यानरेखा इव संप्रयुक्तास्तिस्रो विरेजुर्वलयः सुदत्याः ॥ ४०२०१ अस्योर्वीरमणस्य पार्वणविधुद्वैराज्यसज्जं यशः सर्वाङ्गोज्ज्वलशर्वपर्वतसितश्रीगर्वनिर्वासि यत् । ४०२०२ तत्कम्बुप्रतिबिम्बितं किमु शरत्पर्जन्यराजिश्रियः पर्यायः किमु दुग्धसिन्धुपयसां सर्वानुवादः किमु ॥ ४०२११ अस्रं लोचनकोण एव कृपणद्रव्यायते सर्वदा कण्ठे काकुवचः प्रसुप्तकमलक्रोडस्थभृङ्गायते । ४०२१२ हा रावो हृदये वियोगिकुलजाकामाभिलाषायते वैदेहीविरहज्वरो रघुपतेरापाकतापायते ॥ ४०२२१ अस्रमजस्रं मोक्तुं धिङ्नः कर्णायते नयने । ४०२२२ द्रष्टव्यं परिदृष्टं तत्कैशोरं व्रजस्त्रीभिः ॥ ४०२३१ अस्रस्रोतस्तरङ्गभ्रमिषु तरलिता मांसपङ्के लुठन्तः स्थूलास्थिग्रन्थिभङ्गैर्धवलबिसलताग्रासमाकल्पयन्तः । ४०२३२ मायासिंहस्य शौरेः स्फुरदरुणहृदम्भोजसंश्लेषभाजः पायासुर्दैत्यवक्षःस्थलकुहरसरोराजहंसा नखा वः ॥ ४०२४१ अस्राक्षीन्नवनीलनीरजदलोपान्तातिसूक्ष्मायत त्वङ्मात्रान्तरितामिषं यदि वपुर्नैतत्प्रजानां पतिः । ४०२४२ प्रत्यग्रक्षरदस्रविस्रपिशितग्रासग्रहं गृह्णतो गृध्रध्वाङ्क्षवृकांस्तनौ निपततः को वा कथं वारयेत् ॥ ४०२५१ अस्वतन्त्राः स्त्रियः कार्याः पुरुषैः स्वैर्दिवानिशम् । ४०२५२ विषयेषु च सज्जन्त्यः संस्थाप्य ह्यात्मनो वशे ॥ ४०२६१ अस्वाध्यायः पिकानां मदनमखसमारम्भणस्याधिमासो निद्राया जन्मलग्नं किमपि मधुलिहां कोऽपि दुर्भिक्षकालः । ४०२६२ ऋष्टिर्यात्रोत्सुकानां मलयजमरुतां पान्थकान्ताकृतान्तः प्रालेयोन्मूलमूलं समजनि समयः कश्चिदौत्पातिकोऽयम् ॥ ४०२७१ अहंकार क्वापि व्रज वृजिन हे मा त्वमिह भूरभूमिर्दर्पाणामहमपसर त्वं पिशुन हे । ४०२७२ अरे क्रोध स्थानान्तरमनुसरानन्यमनसां त्रिलोकीनाथो नः स्फुरति हृदि देवो हरिरसौ ॥ ४०२८१ अहंकारो धियं ब्रूते मैनं सुप्तं प्रबोधय । ४०२८२ उत्थिते परमानन्दे न त्वं नाहं न वै जगत् ॥ ४०२९१ अहं किमम्बा किमभीष्टतापदे तवेति मातुर्धुरि तातपृच्छया । ४०२९२ प्रलोभ्यतुल्यं प्रवदन्तमर्भकं मुदा हसञ्जिघ्रति मूर्ध्नि पुण्यभाक् ॥ ४०३०१ अहंकृतेः परिच्छेदानविद्यामचितिं तथा । ४०३०२ जहि येनोपलब्धिस्ते कापि स्यान्निस्तुलाद्भुता ॥ ४०३११ अहं च त्वं च राजेन्द्र लोकनाथावुभावपि । ४०३१२ बहुव्रीहिरहं राजन् षष्ठीतत्पुरुषो भवान् ॥ ४०३२१ अहं च देवनन्दी च कुशाग्रीयधियावुभौ । ४०३२२ नैव शब्दाम्बुधेः पारं किमन्ये जडबुद्धयः ॥ ४०३३१ अहं तनीयानतिकोमलश्च स्तनद्वयं वोढुमलं न तावत् । ४०३३२ इतीव तत्संवहनार्थमस्या वलित्रयं पुष्यति मध्यभागः ॥ ४०३४१ अहं तावन्महाराजे पितृत्वं नोपलक्षये । ४०३४२ भ्राता भर्ता च बन्धुश्च पिता च मम राघवः ॥ ४०३५१ अहं तेनाहूता किमपि कथयामीति विजने समीपे चासीना सरलहृदयत्वादवहिता । ४०३५२ ततः कर्णोपान्ते किमपि वदताघ्राय वदनं गृहीत्वा धम्मिल्लं मम सखि निपीतोऽधररसः ॥ ४०३६१ अहं न चेत्स्यां मयि दुष्टभावनामिमे व्रजेयुर्न निराश्रया जनाः । ४०३६२ तदेनसा योजयतः परान् स्वयं ममैव युक्ता खलु नन्वपत्रपा ॥ ४०३७१ अहं नयनजं वारि निरोढुमपि न क्षमः । ४०३७२ रामः सीतावियोगार्तो बबन्ध सरितां पतिम् ॥ ४०३८१ अहं नश्यामि मानेन मानेन कलहं कृथाः । ४०३८२ विरोधमेत्य कान्तेन कान्ते न परितप्यते ॥ ४०३९१ अहंभावात्ययो जातु सुकरो न कथंचन । ४०३९२ चेतनायामहम्भावो भौतिक्यां विजितः सकृत् । ४०३९३ आध्यात्मिक्यां पुनश्चैष स्फीतः स्फुरति नोऽग्रतः ॥ ४०४०१ अहं ममेत्येव भवस्य बीजं न मे न चाहं भवबीजशान्तिः । ४०४०२ बीजे प्रनष्टे कुत एव जन्म निरिन्धनो वह्निरुपैति शान्तिम् ॥ ४०४११ अहं महानसायातः कल्पितो नरकस्तव । ४०४१२ मया मांसादिकं भुक्तं भीमं जानीहि मां बक ॥ ४०४२१ अहंयुवरवर्णिनीजनमदायतोदव्रत स्फुरच्चतुरपञ्चमस्वरजितान्यपक्षिव्रजः । ४०४२२ रसालतरुणा कृतामसमतुल्यतामात्मनो विहन्तुमिह कोकिलः फलिनमन्यमुद्वीक्षते ॥ ४०४३१ अहं रथाङ्गनामेव प्रिया सहचरीव मे । ४०४३२ अननुज्ञातसंपर्का धारिणी रजनीव नौ ॥ ४०४४१ अहं वो रक्षितेत्युक्त्वा यो न रक्षति भूमिपः । ४०४४२ स संहत्य निहन्तव्यः श्वेव सोन्माद आतुरः ॥ ४०४५१ अहं सदा प्राणसमं महीभुजामयं तु मां वेत्ति नृपस्तृणोपमम् । ४०४५२ इतीव कर्णेषु सुवर्णमर्थिनां स्वखेदमाख्यातुमभूत्कृतास्पदम् ॥ ४०४६१ अहं हि संमतो राज्ञो य एवं मन्यते कुधीः । ४०४६२ बलीवर्दः स विज्ञेयो विषाणपरिवर्जितः ॥ ४०४७१ अहन्यहनि बोद्धव्यं किमद्य सुकृतं कृतम् । ४०४७२ दत्तं वा दापितं वापि वाक्साह्यमपि वाक्कृतम् ॥ ४०४८१ अहन्यहनि भूतानि गच्छन्ति चरमालयम् । ४०४८२ शेषाः स्थावरमिच्छन्ति किमाश्चर्यमतःपरम् ॥ ४०४९१ अहन्यहनि भूतानि सृजत्येव प्रजापतिः । ४०४९२ अद्यापि न सृजत्येकं योऽर्थिनं नावमन्यते ॥ ४०५०१ अहन्यहनि याचन्तं कोऽवमन्येद्गुरुं यथा । ४०५०२ मार्जनं दर्पणस्येव यः करोति दिने दिने ॥ ४०५११ अहन्यहन्यात्मन एव तावज्ज्ञातुं प्रमादस्खलितं न शक्यम् । ४०५१२ प्रजासु कः केन पथा प्रयातीत्यशेषतो वेदितुमस्ति शक्तिः ॥ ४०५२१ अहमपि परेऽपि कवयस्तथापि महदन्तरं परिज्ञेयम् । ४०५२२ ऐक्यं रलयोर्यद्यपि तत्किं करभायते कलभः ॥ ४०५३१ अहमस्मि नीलकण्ठस्तव खलु तुष्यामि शब्दमात्रेण । ४०५३२ नाहं जलधर भवतश्चातक इव जीवनं याचे ॥ ४०५४१ अहमहमिकाबद्धोत्साहं रतोत्सवशंसिनि प्रसरति मुहुः प्रौढस्त्रीणां कथामृतदुर्दिने । ४०५४२ कलितपुलका सद्यः स्तोकोद्गतस्तनकोरके वलयति शनैर्बाला वक्षःस्थले तरलां दृशम् ॥ ४०५५१ अहमिव दिनलक्ष्मीः प्रोषितप्राणनाथा त्वमिव पथिक पन्था मुक्तपान्थानुबन्धः । ४०५५२ अयमपि परदेशः सोऽपि यत्रासि गन्ता मदनमधुरमूर्ते किं वृथा सत्वरोऽसि ॥ ४०५६१ अहमिव शून्यमरण्यं वयमिव तनुतां गतानि तोयानि । ४०५६२ अस्माकमिवोच्छ्वासा दिवसा दीर्घाश्च तप्ताश्च ॥ ४०५७१ अहमिह कृतविद्यो वेदिता सत्कलानां धनपतिरहमेको रूपलावण्ययुक्तः । ४०५७२ इति कृतगुरुगर्वः खिद्यते किं जनोऽयं कतिपयदिनमध्ये सर्वमेतन्न किंचित् ॥ ४०५८१ अहमिह स्थितवत्यपि तावकी त्वमपि तत्र वसन्नपि मामकः । ४०५८२ न तनुसंगतमार्य सुसंगतं हृदयसंगतमेव सुसंगतम् ॥ ४०५९१ अहमेको न मे कश्चिन्नाहमन्यस्य कस्यचित् । ४०५९२ न तं पश्यामि यस्याहं न हि सोऽस्ति न यो मम ॥ ४०६०१ अहमेत्य पतङ्गवर्त्मना पुनरङ्काश्रयणी भवामि ते । ४०६०२ चतुरैः सुरकामिनीजनैः प्रिय यावन्न विलोभ्यसे दिवि ॥ ४०६११ अहमेव गुरुः सुदारुणानामिति हालाहल तात मा स्म दृप्यः । ४०६१२ ननु सन्ति भवादृशानि भूयो भुवनेऽस्मिन् वचनानि दुर्जनानाम् ॥ ४०६२१ अहमेव बली न चापर इति बुद्धिः प्रलयंकरी नृणाम् । ४०६२२ नहि सन्ति महीतले कति प्रबलैर्ये विजिता बलोद्धताः ॥ ४०६३१ अहमेव मतो महीपतेरिति सर्वः प्रकृतिष्वचिन्तयत् । ४०६३२ उदधेरिव निम्नगाशतेष्वभवन्नास्य विमानना क्वचित् ॥ ४०६४१ अहरन् कस्यचिद्द्रव्यं यो नरः सुखमावसेत् । ४०६४२ सर्वतः शङ्कितः स्तेनो मृगोग्राममिवागतः ॥ ४०६५१ अहर्निशं जागरणोद्यतो जनः श्रमं विधत्ते विषयेच्छया यथा । ४०६५२ तपःश्रमं चेत्कुरुते तथा क्षणं किमश्नुतेऽनन्तसुखं न पावनम् ॥ ४०६६१ अहर्निशा वेति रताय पृच्छति क्रमोष्णशीतान्नकरार्पणाद्विटे । ४०६६२ ह्रिया विदग्धा किल तन्निषेधिनी न्यधत्त संध्यामधुरेऽधरेऽङ्गुलिम् ॥ ४०६७१ अहल्याकेलिकालेऽभूत्कन्दर्पाणां शतद्वयम् । ४०६७२ तत्पञ्चबाणभिन्नाक्षः सहस्राक्षोऽन्धतां गतः ॥ ४०६८१ अहस्तानि सहस्तानामपदानि चतुष्पदाम् । ४०६८२ फल्गूनि तत्र महतां जीवो जीवस्य जीवनम् ॥ ४०६९१ अहह कर्मकरीयति भूपतिं नरपतीयति कर्मकरं नरः । ४०६९२ जलनिधीयति कूपमपां निधिं गतजलीयति मद्यमदाकुलः ॥ ४०७०१ अहह किमधुना मुधैव बध्नास्यनुचितकारिणि कर्णदन्तपत्रम् । ४०७०२ ननु तव चटुलभ्रु कर्णपालिर्भुवनविलोचनकालसारपाशः ॥ ४०७११ अहह गृही क्व नु कुशली बद्धः संसारसागरे क्षिप्तः । ४०७१२ कथमपि लभते पोतं तेनापि निमज्जति नितान्तम् ॥ ४०७२१ अहह चण्ड समीरण दारुणं किमिदमाचरितं चरितं त्वया । ४०७२२ यदिह चातकचञ्चुपुटोदरे पतति वारि तदेव निवारितम् ॥ ४०७३१ अहह नयने मिथ्यादृग्वत्सदीक्षणवर्जिते श्रवणयुगलं दुष्पुत्रो वा श्र्णोति न भाषितम् । ४०७३२ स्खलति चरणद्वन्द्वं मार्गे मदाकुललोकवद्वपुषि जरसा जीर्णे वर्णो व्यपैति कलत्रवत् ॥ ४०७४१ अहह सहजमोहा देहगेहप्रपञ्चे नवरतमतिमग्ना कामिनीविग्रहाप्तिः । ४०७४२ तदहमिह विहर्तुं संततामोदमुग्धा स्वहितमहितकृत्यं हन्त नान्तः स्मरामि ॥ ४०७५१ अहान्यस्तमयान्तानि उदयान्ता च शर्वरी । ४०७५२ सुखस्यान्तः सदा दुःखं दुःखस्यान्तः सदा सुखम् ॥ ४०७६१ अहापयन्नृपः कालं भृत्यानामनुवर्तिनाम् । ४०७६२ कर्मणामानुरूप्येण वृत्तिं समनुकल्पयेत् ॥ ४०७७१ अहार्यः सर्वमध्यस्थः काञ्चनद्युतिमुद्वहन् । ४०७७२ सत्प्रदक्षिणयोग्यत्वमुपयाति महोन्नतः ॥ ४०७८१ अहार्येण कदाप्यन्यैरसंहार्येण केनचित् । ४०७८२ तितिक्षाकवचेनैव सर्वं जयति संवृतः ॥ ४०७९१ अहिं नृपं च शार्दूलं वृद्धं च बालकं तथा । ४०७९२ परश्वानं च मूर्खं च सप्त सुप्तान्न बोधयेत् ॥ ४०८०१ अहिंसयैव भूतानां कार्यं श्रेयोऽमुशासनम् । ४०८०२ वाक्चैव मधुरा श्लक्ष्णा प्रयोज्या धर्ममिच्छता ॥ ४०८११ अहिंसा धाम धर्मस्य दुःखस्यायतनं स्पृहा । ४०८१२ सङ्गत्यागः पदं मुक्तेर्योगाभ्यासः पदं शुचः ॥ ४०८२१ अहिंसा परमो धर्मः अहिंसा परमा गतिः । ४०८२२ अहिंसा परमा प्रीतिस्त्वहिंसा परमं पदम् ॥ ४०८३१ अहिंसा परमो धर्मस्तथाहिंसा परो दमः । ४०८३२ अहिंसा परमं दानमहिंसा परमं तपः ॥ ४०८४१ अहिंसा परमो यज्ञस्तथाहिंसा परं बलम् । ४०८४२ अहिंसा परमं मित्रमहिंसा परमं सुखम् । ४०८४३ अहिंसा परमं सत्यमहिंसा परमं श्रुतम् ॥ ४०८५१ अहिंसा परमो धर्मो ह्यहिंसैव परं तपः । ४०८५२ अहिंसा परमं दानमित्याहुर्मुनयः सदा ॥ ४०८६१ अहिंसापूर्वको धर्मो यस्मात्सर्वहिते रतः । ४०८६२ यूकामत्कुणदंशादींस्तस्मात्तानपि रक्षयेत् ॥ ४०८७१ अहिंसा प्रथमं पुष्पं द्वितीयेन्द्रियनिग्रहम् । ४०८७२ तृतीयं तु दया पुष्पं तुरीयं दानपुष्पकम् ॥ ४०८८१ अहिंसा सत्यमस्तेयं त्यागो मैथुनवर्जनम् । ४०८८२ पञ्चस्वेतेषु वाक्येषु सर्वे धर्माः प्रतिष्ठिताः ॥ ४०८९१ अहिंसा सत्यमस्तेयं ब्रह्मचर्यपरिग्रहः । ४०८९२ इष्टानिष्टपरा चिन्ता यम एष प्रकीर्तितः ॥ ४०९०१ अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः । ४०९०२ एतं सामासिकं धर्मं चातुर्वर्ण्येऽब्रवीन्मनुः ॥ ४०९११ अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः । ४०९१२ दानं दमो दया क्षान्तिः सर्वेषां धर्मसाधनम् ॥ ४०९२१ अहिंसा सत्यवचनं सर्वभूतानुकम्पनम् । ४०९२२ शमो दानं यथाशक्ति गार्हस्थ्यो धर्म उत्तमः ॥ ४०९३१ अहिंसा सत्यवचनं सर्वभूतेषु चार्जवम् । ४०९३२ क्षमा चैवाप्रमादश्च यस्यैते स सुखी भवेत् ॥ ४०९४१ अहिंसा सत्यवचनमानृशंस्यं दमो घृणा । ४०९४२ एतत्तपो विदुर्धीरा न शरीरस्य शोषणम् ॥ ४०९५१ अहिंसा सूनृता वाणी सत्यं शौचं दया क्षमा । ४०९५२ वर्णिनां लिङ्गिनां चैव सामान्यो धर्म उच्यते ॥ ४०९६१ अहिंसासूनृतास्तेयब्रह्माकिंचनतारतम् । ४०९६२ सुपात्रं मुनिभिः प्रोक्तं राजद्वेषविवर्जितम् ॥ ४०९७१ अहिंस्रस्य तपोऽक्षय्यमहिंस्रो यजते सदा । ४०९७२ अहिंस्रः सर्वभूतानां यथा माता यथा पिता ॥ ४०९८१ अहितं च हिताकारं धार्ष्ट्याज्जल्पन्ति ये नराः । ४०९८२ अवेक्ष्य मन्त्रबाह्यास्ते कर्तव्याः कृत्यदूषणाः ॥ ४०९९१ अहितहितविचारशून्यबुद्धेः श्रुतिसमयैर्बहुभिर्बहिष्कृतस्य । ४०९९२ उदरभरणमात्रकेवलेच्छोः पुरुषपशोश्च पशोश्च को विशेषः ॥ ४१००१ अहितात्प्रतिषेधश्च हिते चानुप्रवर्तनम् । ४१००२ व्यसने चापरित्यागस्त्रिविधं मित्रलक्षणम् ॥ ४१०११ अहितादनपत्रपस्त्रसन्नतिमात्रोज्झितभीरनास्तिकः । ४१०१२ विनयोपहितस्त्वया कुतः सदृशोऽन्यो गुणवानविस्मयः ॥ ४१०२१ अहितुण्डिकदृष्टीनामशेषा भोगिनः पदम् । ४१०२२ न संवर्ताग्निसारथ्ये स्थाता यन्मुखमारुतः ॥ ४१०३१ अहिते प्रतिषेधश्च हिते चानुप्रवर्तनम् । ४१०३२ व्यसने चापरित्यागस्त्रिविधं मित्रलक्षणम् ॥ ४१०४१ अहिते हितबुद्धिरल्पधीरवमन्येत मतानि मन्त्रिणाम् । ४१०४२ चपलः सहसैव संपतन्नरिखङ्गाभिहतः प्रबुध्यते ॥ ४१०५१ अहिते हितमिच्छन्ति निसर्गात्सरसास्तु ये । ४१०५२ पीडितोऽपीक्षुदण्डो हि रसमेव ददात्यरम् ॥ ४१०६१ अहिभवनविधानान्यायुधीकृत्य शैलानमरजयिनि सैन्ये रक्षसामात्तकक्ष्ये । ४१०६२ कथमिव रणभूमौ वर्तते वानराणामुपवनतरुवल्लीपल्लवोन्माथि यूथम् ॥ ४१०७१ अहिभूषणोऽप्यभयदः सुकलितहालाहलोऽपि यो नित्यः । ४१०७२ दिग्वसनोऽप्यखिलेशस्तं शशधरशेखरं वन्दे ॥ ४१०८१ अहिरण्यमदासीकं गृहं गोरसवर्जितम् । ४१०८२ प्रतिकूलकलत्रं च नरकस्यापरो विधिः ॥ ४१०९१ अहिरहिरिति संभ्रमपदमितरजनः किमपि कातरो भवतु । ४१०९२ विहगपतेराहारः स तु सरलमृणालदलरुचिरः ॥ ४११०१ अहिराजः पुरुषेऽस्मिन् धूम्रा धात्री कुलत्थवर्णोऽश्मा । ४११०२ माहेन्द्री वहति शिरा भवति सफेनं सदा तोयम् ॥ ४११११ अहिरिपुपतिकान्तातातसंबद्धकान्ता हरतनयनिहन्तृप्राणदातृध्वजस्य । ४१११२ सखिसुतसुतकान्तातातसम्पूज्यकान्ता पितृशिरसि पतन्ती जाह्नवी नः पुनातु ॥ ४११२१ अहिरिव जनयोगं सर्वदा वर्जयेद्यः कुणमिव वसु नारीं त्यक्तकामो विरागी । ४११२२ विषमिव विषयार्थान्मन्यमानो दुरन्ताञ्जयति परमहंसो मुक्तिभावं समेति ॥ ४११३१ अहिर्बिडालो जामाता एडका च सपुत्रिणी । ४११३२ आत्मभाग्यं न पश्यन्ति भागिनेयस्तु पञ्चमः ॥ ४११४१ अहीनकालं राजार्थं स्वार्थं प्रियहितैः सह । ४११४२ परार्थं देशकाले च ब्रूयाद्धर्मार्थसंहितम् ॥ ४११५१ अहीनभुजगाधीशवपुर्वलयकङ्कणम् । ४११५२ शैलादिनन्दिचरितं क्षतकन्दर्पदर्पकम् ॥ ४११६१ वृषपुंगवलक्ष्माणं शिखिपावकलोचनम् । ४११६२ ससर्वमङ्गलं नौमि पार्वतीसखमीश्वरम् ॥ ४११७१ अहीन्द्रान् पातालाद्विषमिव निमज्ज्योद्धरति यः य आरुह्य स्वर्गं कवलयति सेन्द्रान् सुरगणान् । ४११७२ महीं भ्रान्त्वा भ्रान्त्वा रघुनलनृपा येन विजिताः स मृत्युः कालं न क्षमत इति मा कार्ष्ट मनसि ॥ ४११८१ अहृतहृदयाः सन्तः सत्यं ब्रवीमि निशम्यतां विपिनमधुना गत्वा वासो मृगैः सह कल्प्यताम् । ४११८२ सुजनचरितध्वंसिन्यस्मिन् खलोदयशालिनि प्रभवति कलौ नायं कालो गृहेषु भवादृशाम् ॥ ४११९१ अहेतुः पक्षपातो यस्तस्य नास्ति प्रतिक्रिया । ४११९२ स हि स्नेहात्मकस्तन्तुरन्तर्भूतानि सीव्यति ॥ ४१२०१ अहेतु भ्रूकुटिं नैव सदा कुर्वीत पार्थिवः । ४१२०२ विना दोषेण यो भृत्यान् राजा धर्मेण पालयेत् ॥ ४१२११ अहेरिव गुणाद्भीतो मिष्टान्नाद्या विषादिव । ४१२१२ राक्षसीभ्य इव स्त्रीभ्यः स विद्यामधिगच्छति ॥ ४१२२१ अहो अनौचितीयं ते हृदि शुद्धेऽप्यशुद्धवत् । ४१२२२ अङ्कः खलैरिवाकल्पि नखैस्तीक्ष्णमुखैर्मम ॥ ४१२३१ अहो अहं नमो मह्यं यदहं वीक्षितोऽनया । ४१२३२ बालया त्रस्तसारङ्गचपलायतनेत्रया ॥ ४१२४१ अहो अहीनामपि लेहनं स्याद्दुःखानि नूनं नृपसेवनानि । ४१२४२ एकोऽहिना दष्टमुपैति मृत्युं क्ष्मापेन दष्टस्तु सगोत्रमित्रः ॥ ४१२५१ अहो अहोभिर्न कलेर्विदूयते सुधासुधारामधुरं पदे पदे । ४१२५२ दिने दिने चन्दनचन्द्रशीतलं यशो यशो दातनयस्य गीयते ॥ ४१२६१ अहो अहोभिर्महिमा हिमागमेऽप्यभिप्रपेदे प्रति तां स्मरार्दिताम् । ४१२६२ तपर्तुपूर्तावपि मेदसां भरा विभावरीभिर्विभरांबभूविरे ॥ ४१२७१ अहो ऐश्वर्यमत्तानां मत्तानामिव मानिनाम् । ४१२७२ असंबद्धा गिरो रूक्षाः कः सहेतानुशासिता ॥ ४१२८१ अहो कथमसीमेदं हिमनाम विजृम्भते । ४१२८२ चरत्येव सहस्रांशौ धवलं तिमिरान्तरम् ॥ ४१२९१ अहो कनकमाहात्म्यं वक्तुं केनापि शक्यते । ४१२९२ नामसाम्यादहो चित्रं धत्तूरोऽपि मदप्रदः ॥ ४१३०१ अहो कालस्य सूक्ष्मोऽयं कोऽप्यलक्ष्यक्रमः क्रमः । ४१३०२ यत्पाकपरिणामेन सर्वं यात्यन्यरूपताम् ॥ ४१३११ अहो किमपि ते शुद्धं यशःकुसुममुद्गतम् । ४१३१२ यस्यायममृतस्यन्दी बालेन्दुर्बाह्यपल्लवः ॥ ४१३२१ अहो कुटिलबुद्धीनां दुर्ग्राह्यमसतां मनः । ४१३२२ अन्यद्वचसि कण्ठेऽन्यदन्यदोष्ठपुटे स्थितम् ॥ ४१३३१ अहो केनेदृशी बुद्धिर्दारुणा तव निर्मिता । ४१३३२ त्रिगुणा श्रूयते बुद्धिर्न तु दारुमयी क्वचित् ॥ ४१३४१ अहो खलभुजंगस्य विचित्रोऽयं वधक्रमः । ४१३४२ अन्यस्य दशति श्रोत्रमन्यः प्राणैर्वियुज्यते ॥ ४१३५१ अहो खलभुजंगस्य विपरीतो वधक्रमः । ४१३५२ कर्णे लगति चान्यस्य प्राणैरन्यो वियुज्यते ॥ ४१३६१ अहो गुणाः सौम्यता च विद्वत्ता जन्म सत्कुले । ४१३६२ दारिद्र्याम्बुधिमग्नस्य सर्वमेतन्न शोभते ॥ ४१३७१ अहो गुणानां प्राप्त्यर्थं यतन्ते बहुधा नरः । ४१३७२ मुक्ता यदर्थं भग्नास्या इतरेषां च का कथा ॥ ४१३८१ अहो तम इवेदं स्यान्न प्रज्ञायेत किंचन । ४१३८२ राजा चेन्न भवेल्लोके विभजन् साध्वसाधुनी ॥ ४१३९१ अहोऽतिनिर्मोहि जनस्य चित्रं परं चरित्रं गदितुं न योग्यम् । ४१३९२ मुखे हि चान्यद्धृदि भावमन्यत्देवो न जानाति कुतो मनुष्यः ॥ ४१४०१ अहोऽतिबलवद्दैवं विना तेन महात्मना । ४१४०२ यदसामर्थ्ययुक्तेऽपि नीचवर्गे जयप्रदम् ॥ ४१४११ अहो तृष्णावेश्या सकलजनतामोहनकरी विदग्धा मुग्धानां हरति विवशानां शमधनम् । ४१४१२ विपद्दीक्षादक्षासहतरलतारैः प्रणयिनी कटाक्षैः कूटाक्षैः कपटकुटिलैः कामकितवः ॥ ४१४२१ अहो दानमहो वीर्यमहो धैर्यमखण्डितम् । ४१४२२ उदारवीरधीराणां हरिश्चन्द्रो निदर्शनम् ॥ ४१४३१ अहो दिव्यं चक्षुर्वहसि तव सापि प्रणयिनी पराक्ष्णामग्राह्यं युवतिषु वपुः संक्रमयति । ४१४३२ समानाभिज्ञानं कथमितरथा पश्यति पुरो भवानेकस्तस्याः प्रतिकृतिमयीरेव रमणीः ॥ ४१४४१ अहो दुःखमहोदुःखमहो दुःखं दरिद्रता । ४१४४२ तत्रापि पुत्रभार्याणां बाहुल्यमतिदुःखदम् ॥ ४१४५१ अहो दुरन्ता जगतो विमूढता विलोक्यतां संसृतिदुःखदायिनी । ४१४५२ सुसाध्यमप्यन्नविधानतस्तपो यतो जनो दुःखकरोऽवमन्यते ॥ ४१४६१ अहो दुरन्ता संसारे भोगतृष्णा यया हृताः । ४१४६२ अनौचित्यादकीर्तेश्च देवा अपि न बिभ्यति ॥ ४१४७१ अहो दुर्जसंसर्गान्मानहानिः पदे पदे । ४१४७२ पावको लोहसङ्गेन मुद्गरैरभिहन्यते ॥ ४१४८१ अहो दुर्जनसर्पस्य सर्पस्य महदन्तरम् । ४१४८२ कर्णमन्यस्य दशति अन्यः प्राणैर्वियुज्यते ॥ ४१४९१ अहो दैन्यमहो कष्टं पारक्यैः क्षणभङ्गुरैः । ४१४९२ यन्नोपकुर्यादस्वार्थैर्मर्त्यः स्वज्ञातिविग्रहैः ॥ ४१५०१ अहो धनमदान्धस्तु पश्यन्नपि न पश्यति । ४१५०२ यदि पश्यत्यात्महितं स पश्यति न संशयः ॥ ४१५११ अहो धनानां महती विदग्धता सुखोषितानां कृपणस्य वेश्मनि । ४१५१२ व्रजन्ति न त्यागदशां न भोग्यतां परां च कांचित्प्रथयन्ति निर्वृतिम् ॥ ४१५२१ अहो धनुषि नैपुण्यं मन्मथस्य महात्मनः । ४१५२२ शरीरमक्षतं कृत्वा भिनत्त्यन्तर्गतं मनः ॥ ४१५३१ अहो धात्रा पुरः सृष्टं साहसं तदनु स्त्रियः । ४१५३२ नैतासां दुष्करं किंचिन्निसर्गादिह विद्यते ॥ ४१५४१ अहो धार्ष्ट्यमसाधूनां निन्दतामनघाः स्त्रियः । ४१५४२ मुष्णतामिव चौराणां तिष्ठ चौरेति जल्पताम् ॥ ४१५५१ अहो नक्षत्रराजस्य साभिमानं विचेष्टितम् । ४१५५२ परिक्षीणस्य वक्रत्वं संपूर्णस्य सुवृत्तता ॥ ४१५६१ अहो नु कष्टं सततं प्रवासं ततोऽतिकष्टः परगेहवासः । ४१५६२ कष्टाधिका नीचजनस्य सेवा ततोऽतिकष्टा धनहीनता च ॥ ४१५७१ अहो नु चित्रं पद्मोत्थैर्बद्धास्तन्तुभिरद्रयः । ४१५७२ अविद्यमाना याविद्या तया सर्वे वशीकृताः ॥ ४१५८१ अहो पूर्णं सरः स्पष्टमसि नात्र विचारणा । ४१५८२ लुठन्तस्त्वयि यत्सर्वे स्नान्ति जातु कथंचन ॥ ४१५९१ अहो प्रकृतिसादृश्यं श्लेष्मणो दुर्जनस्य च । ४१५९२ मधुरैः कोपमायाति कटुकैरुपशाम्यति ॥ ४१६०१ अहो प्रच्छादिताकार्यनैपुण्यं परमं खले । ४१६०२ यत्तुषाग्निरिवानर्चिर्दहन्नपि न लक्ष्यते ॥ ४१६११ अहो प्रभावो वाग्देव्या यन्मातंगदिवाकरः । ४१६१२ श्रीहर्षस्याभवत्सभ्यः समो बाणमयूरयोः ॥ ४१६२१ अहो प्रमादी भगवान् प्रजापतिः कृशातिमध्या घटिता मृगेक्षणा । ४१६२२ यदि प्रमादादनिलेन भज्यते कथं पुनः शक्ष्यति कर्तुमीदृशम् ॥ ४१६३१ अहो बत खलः पुण्यैर्मूर्खोऽप्यश्रुतपण्डितः । ४१६३२ स्वगुणोदीरणे शेषः परनिन्दासु वाक्पतिः ॥ ४१६४१ अहो बत महत्कष्टं विपरीतमिदं जगत् । ४१६४२ येनापत्रपते साधुरसाधुस्तेन तुष्यति ॥ ४१६५१ अहो बत विचित्राणि चरितानि महात्मनाम् । ४१६५२ लक्ष्मीं तृणाय मन्यन्ते तद्भारेण नमन्ति च ॥ ४१६६१ अहो बत सभा सभ्यैरियं मौनादधः कृता । ४१६६२ सन्तो वदन्ति यत्सत्यं सभां न प्रविशन्ति वा ॥ ४१६७१ अहो बत सरित्पतेरिदमनार्यरूपं परं यदुज्ज्वलरुचीन्मणीन् सुचिरचर्चितास्थागुणान् । ४१६७२ जडैरनुपयोगिभिः परत एत्य लब्धास्पदैः क्षपत्यनिशमूर्जितैर्झगिति तन्मयत्वं गतः ॥ ४१६८१ अहो बाणस्य संधानं शरदि स्मरभूपतेः । ४१६८२ अपि सोऽयं त्विषामीशः कन्याराशिमुपागतः ॥ ४१६९१ अहो ब्रह्मण्यदेवस्य दृष्टा ब्रह्मण्यता मया । ४१६९२ यद्दरिद्रतमो लक्ष्मीमाश्लिष्टो बिभ्रतोरसि ॥ ४१७०१ अहो भवति सादृश्यं मृदङ्गस्य च खलस्य च । ४१७०२ यावन्मुखगतौ तौ हि तावन्मधुरभाषिणौ ॥ ४१७११ अहो भार्या अहो पुत्रः अहो आत्मा अहो सुखम् । ४१७१२ अहो माता अहो भ्राता पश्य मायाविमोहितम् ॥ ४१७२१ अहो भुवः सप्तसमुद्रवत्या द्वीपेषु वर्षेष्वधिपुण्यमेतत् । ४१७२२ गायन्ति यत्रत्यजना मुरारेः कर्माणि भद्राण्यवतारवन्ति ॥ ४१७३१ अहो मदावलेपोऽयमसाराणां दुरात्मनाम् । ४१७३२ कौरवाणां महीपत्वमस्माकं किल कालजम् ॥ ४१७४१ अहो महच्चित्रमिदं कालगत्या दुरत्यया । ४१७४२ आरुरुक्षत्युपानद्वै शिरो मुकुटसेवितम् ॥ ४१७५१ अहो महत्त्वं महतामपूर्वं विपत्तिकालेऽपि परोपकारः । ४१७५२ यथास्यमध्ये पतितोऽपि राहोः कलानिधिः पुण्यचयं ददाति ॥ ४१७६१ अहो महीयसां पुंसामुपर्युपरि पौरुषम् । ४१७६२ रामेणाजगवं शंभोर्भग्नमम्भोजनालवत् ॥ ४१७७१ अहो मायाजालं हृदयहरिणो यत्र पतितः समुत्थातुं भूयः प्रभवति न किंचित्कथमपि । ४१७७२ न चेत्तस्य च्छेत्ता परमगुरुवाक्योपनमितो निजात्मज्ञानाखुर्विविधदृढसद्युक्तिदशनैः ॥ ४१७८१ अहो मायाबलं विष्णोः स्नेहबद्धमिदं जगत् ॥ ४१७९१ क्व देहो भौतिकोऽनात्मा क्व चात्मा प्रकृतेः परः । ४१७९२ कस्य के पतिपुत्राद्या मोह एव हि कारणम् ॥ ४१८०१ अहो मे सौभाग्यं मम च भवभूतेश्च भणितं घटायामारोप्य प्रतिफलति तस्यां लघिमनि । ४१८०२ गिरां देवी सद्यः श्रुतिकलितकल्हारकलिका मधूलीमाधुर्यं क्षिपति परिपूर्त्यै भगवती ॥ ४१८११ अहो मोहः पुंसामिह जगति जातिः किल शुभा जरामृत्युव्याधीनपि जयति या निष्प्रभतया । ४१८१२ परस्माज्जातानां व्यसनशतमेतेऽपि दधति स्वयं सुत्वा तेभ्यो विदिशति सुतान् सा विशसितुम् ॥ ४१८२१ अहो मोहो वराकस्य काकस्य यदसौ पुरः । ४१८२२ सरीसर्ति नरीनर्ति यदयं शिखिहंसयोः ॥ ४१८३१ अहो येषां वरं जन्म सर्वप्राण्युपजीवनम् । ४१८३२ सुजनस्येव येषां वै विमुखा यान्ति नार्थिनः ॥ ४१८४१ अहो रघुशिरोमणेरभिनवप्रतापावलि प्रचण्डकिरणप्रथाप्रसरसाध्वसादाश्वयम् । ४१८४२ सुराधिपतिरम्बुदान् कमलमिन्दिरा सेवते हिमांशुरपि चन्द्रमाः सततमम्भुधौ मज्जति ॥ ४१८५१ अहोरात्रमये लोके जरारूपेण संचरन् । ४१८५२ मृत्युर्ग्रसति भूतानि पवनं पन्नगो यथा ॥ ४१८६१ अहोरात्राणि गच्छन्ति सर्वेषां प्राणिनामिह । ४१८६२ आयूंषि क्षपयन्त्याशु ग्रीष्मे जलमिवांशवः ॥ ४१८७१ अहोरात्रे विभजते सूर्यो मानुषदैविके । ४१८७२ रात्रिः स्वप्नाय भूतानां चेष्टायै कर्मणामहः ॥ ४१८८१ अहो रूपमहो रूपमहो मुखमहो मुखम् । ४१८८२ अहो मध्यमहो मध्यमस्याः सारङ्गचक्षुषः ॥ ४१८९१ अहो विधातस्त्वमतीव बालिशो यस्त्वात्मसृष्ट्यप्रतिरूपमीहसे । ४१८९२ परेऽनुजीवत्यपरस्य या मृतिर्विपर्ययश्चेत्त्वमसि ध्रुवः परः ॥ ४१९०१ न हि क्रमश्चेदिह मृत्युजन्मनोः शरीरिणामस्तु तदात्मकर्मभिः । ४१९०२ यः स्नेहपाशो निजसर्गवृद्धये स्वयं कृतस्ते तमिमं विवृश्चसि ॥ ४१९११ अहो विधात्रा हतकेन नार्थात्कृतो वियोगोऽपि वियोगिनां नः । ४१९१२ रथाङ्गनाम्नामिव येन सीमा न विद्यते नापि सपक्षवत्त्वम् ॥ ४१९२१ अहो विशालं भूपाल भुवनत्रितयोदरम् । ४१९२२ माति मातुमशक्योऽपि यशोराशिर्यदत्र ते ॥ ४१९३१ अहो विषादप्यधिकाः स्त्रियो रक्तविमानिताः । ४१९३२ अहो असेव्याः साधूनां राजानोऽतत्त्वदर्शिनः ॥ ४१९४१ अहो वैचित्र्यमेतस्य संसारस्य किमुच्यते । ४१९४२ गुणोऽपि क्लेशहेतुः स्याद्विश्रान्तः कण्ठकन्दले ॥ ४१९५१ अहो संसारवैरस्यं वैरस्यकारणं स्त्रियः । ४१९५२ दोलालोला च कमला रोगाभोगगेहं देहम् ॥ ४१९६१ अहो संसृतिवेश्येयं रागाद्युद्दीपनोद्यता । ४१९६२ रसमुत्पाद्य सर्वेषामन्ते वैरस्यकारिणी ॥ ४१९७१ अहो सत्संगतिर्लोके किं पापं न विनाशयेत् । ४१९७२ न ददाति सुखं किं वा नराणां पुण्यकर्मणाम् ॥ ४१९८१ अहो समुद्रगम्भीरधीरचित्तमनस्विनः । ४१९८२ कृत्वाप्यनन्यसामान्यमुल्लेखं नोद्गिरन्ति ये ॥ ४१९९१ अहो साहजिकं प्रेम दूरादपि विराजते । ४१९९२ चकोरनयनद्वन्द्वमाह्लादयति चन्द्रमाः ॥ ४२००१ अहो सुसदृशी वृत्तिस्तुलाकोटेः खलस्य च । ४२००२ स्तोकेनोन्नतिमायाति स्तोकेनायात्यधोगतिम् ॥ ४२०११ अहो स्त्रीप्रेरणा नाम रजसालङ्घितात्मनाम् । ४२०१२ पुंसां वात्येव सरसामाशयक्षोभकारिणी ॥ ४२०२१ अहो स्थिरः कोऽपि तवेप्सितो युवा चिराय कर्णोत्पलशून्यतां गते । ४२०२२ उपेक्षते यः श्लथबन्धलम्बिनीर्जटाः कपोले कलमाग्रपिङ्गलाः ॥ ४२०३१ अहो स्थैर्यं तेषां प्रकृतिनियमेभ्यः सुकृतिनां प्रतिज्ञातत्यागो नहि भवति कृच्छ्रेऽपि महति । ४२०३२ तथा हि त्वत्सेनाभरनमितधात्रीभरदलत्कटाहोऽपि स्वाङ्गं किमु कमठनाथश्चलयति ॥ ४२०४१ अहो हि मे बह्वपराद्धमायुषा यदप्रियं वाच्यमिदं मयेदृशम् । ४२०४२ त एव धन्याः सुहृदः पराभवं जगत्यदृष्ट्वैव हि ये क्षयं गताः ॥ ४२०५१ अहौ वा हारे वा बलवति रिपौ वा सुहृदि वा मणौ वा लोष्टे वा कुसुमशयने वा दृषदि वा । ४२०५२ तृणे वा स्त्रैणे वा मम समदृशो यान्तु दिवसाः क्वचित्पुण्येऽरण्ये शिव शिव शिवेति प्रलपतः ॥ ४२०६१ अह्नस्त्रिश्चतुरम्बुभिः स्नपयसि स्वं पुष्करावर्जितैर्भुङ्क्षे मेध्यतराणि भद्र तरुणान्यश्वत्थपत्राणि च । ४२०६२ पुण्यारण्यचरोऽसि न प्रविशसि ग्रामं सकृत्कुञ्जर ज्ञानं चेत्कियदप्युदेति न समा ब्रह्मर्षयोऽपि त्वया ॥ ४२०७१ अह्नि भास्करमिच्छन्ति रात्रावमृततेजसम् । ४२०७२ अह्नि रात्रौ च राजानमिच्छन्ति गुणिनं प्रजाः ॥ ४२०८१ अह्नि रविर्दहति त्वचि वृद्धः पुष्पधनुर्दहति प्रबलोढम् । ४२०८२ रात्रिदिनं पुनरन्तरमन्तः संवृतिरस्ति रवेर्न तु कन्तोः ॥ ४२०९१ आं ज्ञातं नृपते त्वमेव निखिलां नित्यं बिभर्षि क्षितिं शैलेन्द्राः स्वयमेव दुर्भरभरास्तैः प्रत्युताधो व्रजेत् । ४२०९२ अस्याश्चोद्धरणे क्षमोऽपि न परस्त्वत्तो वराहादिकः पश्वादेर्भरणक्रियानिपुणता नैव प्रभागोचरः ॥ ४२१०१ आः कष्टं वनवासिसाम्यकृतया सिद्धाश्रमश्रद्धया पल्लीं बालकुरङ्ग संप्रति कुतः प्राप्तोऽसि मृत्योर्मुखम् । ४२१०२ यत्रानेककुरङ्गकोटिकदनक्रीडोल्लसल्लोहित स्रोतोभिः परिपूरयन्ति परिखामुड्डामराः पामराः ॥ ४२१११ आः कष्टं सुविवेकशून्यहृदयैः संसर्गमाप्तं च तैर्विक्रीतं बदरैः समं क्षितितले कुग्रामसीम्नि स्फुटम् । ४२११२ संविष्टंशठगाढमूढवदने धूत्कारदूरीकृतं किं जानात्यगुणो जनो गुणमतो मुक्ताफलं रोदिति ॥ ४२१२१ आः कष्टमप्रःृष्टाः शिष्टा अपि वित्तचापलाविष्टाः । ४२१२२ अध्यापयन्ति वेदानादाय चिराय मासि मासि भृतिम् ॥ ४२१३१ आः किमर्थमिदं चेतः सतामम्भोधिदुर्भरम् । ४२१३२ इति क्रुधेव दुर्वेधाः परदुःखैरपूरयत् ॥ ४२१४१ आः पाकं न करोषि पापिनि कथं पापी त्वदीयः पिता रण्डे जल्पसि किं तवैव जननी रण्डा त्वदीया स्वसा । ४२१४२ निर्गच्छ त्वरितं गृहाद्बहिरितो नेदं त्वदीयं गृहं हा हा नाथ ममाद्य देहि मरणं जारस्य भाग्योदयः ॥ ४२१५१ आः पात्री स्यामकृतकघनप्रेमविस्फारितानां सव्रीडानां सकलकरणानन्दनाडिंधमानाम् । ४२१५२ तेषां तेषां हृदयनिहिताकूतनिष्यन्दिनेत्र व्यापाराणां पुनरपि तथा सुभ्रुवो विभ्रमाणाम् ॥ ४२१६१ आः सर्वतः स्फुरतु कैरवमापिबन्तु ज्योत्स्नाकरम्भमुदरंभरयश्चकोराः । ४२१६२ यातो यदेष चरमाचलमूलचुम्बी पङ्केरुहप्रकरजागरणप्रदीपः ॥ ४२१७१ आः सीते पतिगर्वविभ्रमभरभ्रान्तभ्रमद्बान्धव प्रध्वंसस्मितकान्तिमत्तव तदा जातं यदेतन्मुखम् । ४२१७२ संप्रत्येव हठात्तदेष कुरुते केशोच्चयाकर्षण त्रासोत्तानितलोललोचनपतद्बाष्पप्लुतं रावणः ॥ ४२१८१ आकण्ठदृष्टशिरसाप्यविभाव्यपार्श्व पृष्ठोदरेण चिरमृग्भिरुपास्यमानः । ४२१८२ नाभीसरोरुहजुषा चतुराननेन शेते किलात्र भगवानरविन्दनाभः ॥ ४२१९१ आकण्ठार्पितकञ्चुकाञ्चलमुरो हस्ताङ्गुलीमुद्रणा मात्रासूत्रितहास्यमास्यमलसाः पञ्चालिकाकेलयः । ४२१९२ तिर्यग्लोचनचेष्टितानि वचसां च्छेकोक्तिसंक्रान्तयस्तस्याःसीदति शैशवे प्रतिकलं कोऽप्येष केलिक्रमः ॥ ४२२०१ आकम्पयन् फलभरानतशालिजालमानर्तयंस्तरुवरान् कुसुमावनम्रान् । ४२२०२ उत्फुल्लपङ्कजवनां नलिनीं विधुन्वन् यूनां मनश्चलयति प्रसभं नभस्वान् ॥ ४२२११ आकम्पितक्षितिभृता महता निकामं हेलाभिभूतजलधित्रितयेन यस्य । ४२२१२ वीर्येण संहतिभिदा विहतोन्नतेन कल्पान्तकालविसृतः पवनोऽनुचक्रे ॥ ४२२२१ आकम्पितानि हृदयानि मनस्विनीनां वातैः प्रफुल्लसहकारकृताधिवासैः । ४२२२२ संबाधितं परभृतस्य मदाकुलस्य श्रोत्रप्रियैर्मधुकरस्य च गीतनादैः ॥ ४२२३१ आकरः कारणं जन्तोर्दौर्जन्यस्य न जायते । ४२२३२ कालकूटः सुधासिन्धोः प्राणिनां प्राणहारकः ॥ ४२२४१ आकरः सर्वशास्त्राणां रत्नानामिव सागरः । ४२२४२ गुणैर्न परितुष्यामो यस्य मत्सरिणो वयम् ॥ ४२२५१ आकरप्रभवः कोशः कोशाद्दण्डः प्रजायते । ४२२५२ पृथिवी कोशदण्डाभ्यां प्राप्यते कोशभूषणा ॥ ४२२६१ आकर्णपलितः श्यामो वयसाशीतिपञ्चकः । ४२२६२ रणे पर्यचरद्द्रोणो वृद्धः षोडशवर्षवत् ॥ ४२२७१ आकर्णमुल्लसति मातरपाङ्गदेशे कालाञ्जनेन घटिता तव भाति रेखा । ४२२७२ शैवालपङ्क्तिरिव संततनिर्जिहान कारुण्यपूरपदवी कलितानुबन्धा ॥ ४२२८१ आ कर्णमूलमपकृत्य धनुः सबाणं मय्येव किं प्रहरसि स्मर बद्धकोपः । ४२२८२ तस्यां मुहुः क्षिप शरान् हरिणेक्षणायां तन्मन्मथोऽपि भव मन्मथ एव मा भूः ॥ ४२२९१ आकर्णय त्वमिममभ्युपगम्य वादं जानातु कोऽपि यदि वा हृदयं श्रुतीनाम् । ४२२९२ तस्याप्यसंख्यभवबन्धशतार्जितोऽयं द्वैतभ्रमो गलतु जन्मशतैः कियद्भिः ॥ ४२३०१ आकर्णय सरोजाक्षि वचनीयमिदं भुवि । ४२३०२ शशाङ्कस्तव वक्त्रेण पामरैरुपमीयते ॥ ४२३११ आकर्णान्तविसर्पिणः कुवलयच्छायामुषश्चक्षुषः क्षेपा एव तवाहरन्ति हृदयं किं संभ्रमेणामुना । ४२३१२ मुग्धे केवलमेतदाहितनखोत्खाताङ्कमुत्पांशुलं बाह्वोर्मूलमलीकमुक्तकबरीबन्धच्छलाद्दर्शितम् ॥ ४२३२१ आकर्णितानि रसितानि यया प्रसर्पत्प्रद्युम्नराजरथनिःस्वनसोदराणि । ४२३२२ उच्चै रणच्चरणनूपुरया पुरन्ध्र्या क्षिप्रं प्रियं कुपितयापि तयाभिसस्रे ॥ ४२३३१ आकर्ण्य गर्जितं घोरं जलदानां समागमे । ४२३३२ बाला विधूतलज्जेव सत्रासं श्लिष्यति प्रियम् ॥ ४२३४१ आकर्ण्य गर्जितरवं घनगर्जितुल्यं सिंहस्य यान्ति वनमन्यदिभा भयार्ताः । ४२३४२ तत्रैव पौरुषनिधिः स्वकुलेन सार्धं दर्पोद्धुरो वसति वीतभयो वराहः ॥ ४२३५१ आकर्ण्य जयदेवस्य गोविन्दानन्दिनीर्गिरः । ४२३५२ बालिशाः कालिदासाय स्पृहयन्तु वयं तु न ॥ ४२३६१ आकर्ण्यन्ते तपनतनयग्रामसंलापघोषा मन्दं मन्दं ग्रसति नियतः कालपाशोऽपि कण्ठे । ४२३६२ आपृच्छ्यन्ते कृतजिगमिषासंभ्रमाः प्राणवाता नैवेदानीमपि विषयवैमुख्यमभ्येति चेतः ॥ ४२३७१ आकर्ण्य भूपाल यशस्त्वदीयं विधूनयन्तीह न के शिरांसि । ४२३७२ विश्वंभराभङ्गभयेन धात्रा नाकारि कर्णौ भुजगेश्वरस्य ॥ ४२३८१ आकर्ण्य मामवादीद्धन्यास्ता युवतयः सखि कठोराः । ४२३८२ या विषहन्ते दीर्घ प्रियतमविरहानलासारम् ॥ ४२३९१ आकर्ण्य वाणीः पौराणीर्मयैतदवधारितम् । ४२३९२ तिष्ठन्तु देवा देव्योऽपि सेव्यो नारायणः परः ॥ ४२४०१ आकर्ण्य वारवनितापठितं सभायां संपूरणं सपदि पादमुदारभावः । ४२४०२ यः कालिदासमरणं हृदि निश्चिकाय भोजः स एव परमं भुवि भावबोद्धा ॥ ४२४११ आकर्ण्य संगरमहार्णवचेष्टितानि गोष्ठीरसाहृतजनस्य मनोविकारः । ४२४१२ अङ्गे करोति पुलकं नयने विकाशं कान्तिं च कामपि मुखे स्फुरणं च बाह्वोः ॥ ४२४२१ आकर्ण्य स्मरयौवराज्यपटहं जीमूतनूत्नध्वनिं नृत्यत्केकिकुटुम्बकस्य दधतं मन्द्रां मृदङ्गक्रियाम् । ४२४२२ उन्मीलन्नवनीलकन्दलदलव्याजेन रोमाञ्चिता हर्षेणेव समुच्छ्रितान् वसुमती दध्रे शिलीन्ध्रध्वजान् ॥ ४२४३१ आकर्ण्याम्रफलस्तुतिं जलमभूत्तन्नारिकेलान्तरं प्रायः कण्टकितं तथैव पनसं जातं द्विधोर्वारुकम् । ४२४३२ आस्तेऽधोमुखमेव कादलफलं द्राक्षाफलं क्षुद्रतां श्यामत्वं बत जाम्बवं गतमहो मात्सर्यदोषादिह ॥ ४२४४१ आकर्षतेवोर्ध्वमतिक्रशीयानत्युन्नतत्वात्कुचमण्डलेन । ४२४४२ ननाम मध्योऽतिगुरुत्वभाजा नितान्तमाक्रान्त इवाङ्गनानाम् ॥ ४२४५१ आकर्षन्ति न केषामन्तःकरणं प्रवालशालिन्यः । ४२४५२ ललना इवात्र लतिकाः कुसुमेषु शिलीमुखैर्निचिताः ॥ ४२४६१ आकर्षन्निव गां वमन्निव खुरान् पश्चार्धमुज्झन्निव स्वीकुर्वन्निव खं पिबन्निव दिशश्छायाममर्षन्निव । ४२४६२ साङ्गारप्रकरां स्पृशन्निव धरां वातं समश्नन्निव श्रीमन्नाथ स वाजिराट्तव कथं मादृग्गिरां गोचरः ॥ ४२४७१ आकर्षेत्कैशिकव्याये न शिखां चालयेत्ततः । ४२४७२ पूर्वापरौ समौ कार्यौ समांसौ निश्चलौ करौ ॥ ४२४८१ आकलितोरुक्रमपद पद्मालंकृत्यनल्पपुण्यभवम् । ४२४८२ निजगुणगुरुस्वरूपं काव्यञ्जयति प्रसन्नमतिमधुरम् ॥ ४२४९१ आकल्पं मुरजिन्मुखेन्दुमधुरोन्मीलन्मरुन्माधुरी धीरोदात्तमनोहरः सुखयतु त्वां पाञ्चजन्यध्वनिः । ४२४९२ लीलालङ्घितमेघनादविभवो यः कुम्भकर्णव्यथा दायी दानवदन्तिनां दशमुखं दिक्चक्रमाक्रामति ॥ ४२५०१ आकल्पं यदि वर्षसि प्रतिदिनं धारासहस्रैस्तथाप्यम्भोधौ कलयत्यगाधजठरे कस्तावकीनं श्रमम् । ४२५०२ अम्भोद क्षणमात्रमुज्झसि पयः पृष्ठे यदि क्ष्माभृतां तत्किं न प्रसरन्ति निर्झरसरिद्व्याजेन ते कीर्तयः ॥ ४२५११ आकाल्प्य तल्पं शशिकान्तिकल्पमुद्ग्रथ्य वीटीः सुरपुष्पगर्भाः । ४२५१२ द्वारे दृगन्तान् परिकल्पयन्ती मनो मनोजस्य चमच्चकार ॥ ४२५२१ आ कल्यादा निशीथाच्च कुक्ष्यर्थं व्याप्रियामहे । ४२५२२ न च निर्वृणुमो जातु शान्तास्तु सुखमासते ॥ ४२५३१ आकस्मिकस्मितमुखीषु सखीषु विज्ञा विज्ञास्वपि प्रणयनिह्नवमाचरन्ती । ४२५३२ तत्रैव रङ्कुनयना नयनारविन्दमस्पन्दमाहितवती दयिते गतेऽपि ॥ ४२५४१ आकाङ्क्षिणं क्ष्मापतिमन्दिराणि प्रविश्य पातालसहोदराणि । ४२५४२ अधोगतेर्नान्यदुपार्जयन्ति फलं भुजङ्गा इव वायुभक्ष्याः ॥ ४२५५१ आकाङ्क्षोच्चपदेऽहमात्मकमतिः कार्ये मनोधारणा इत्येवंविधभावजातमुचितं धर्तुं न चित्तान्तरे । ४२५५२ वैषम्यस्य निवारणाय मृगयेस्तत्कारणं नापरे स्वात्मन्येव गवेषयेत्यतितरां श्रेयस्करं ते सदा ॥ ४२५६१ आकारं विनिगूहतां रिपुबलं जेतुं समुत्तिष्ठतां तन्त्रं चिन्तयतां कृताकृतशतव्यापारशाखाकुलम् । ४२५६२ मन्त्रिप्रोक्तनिषेविणां क्षितिभुजामाशङ्किनां सर्वतो दुःखाम्भोनिधिवर्तिनां सुखलवः कान्तासमालिङ्गनम् ॥ ४२५७१ आकारः कमनीयताकुलगृहं लीलालसा सा गतिः संपर्कः कमलाकरैः कलतया लोकोत्तरं कूजितम् । ४२५७२ यस्येयं गुणसंपदस्ति महती तस्यापि भव्यस्य ते संरब्धत्वमसद्गुमद्गुकलहे नाहं सहे हंस हे ॥ ४२५८१ आकारः स मनोहरः स महिमा तद्वैभवं तद्वयः सा कान्तिः स च विश्वविस्मयकरः सौभाग्यभाग्योदयः । ४२५८२ एकैकस्य विशेषवर्णनविधौ तस्याः स एव क्षमो यस्यास्मिन्नुरगप्रभोरिव भवेज्जिह्वासहस्रद्वयम् ॥ ४२५९१ आकारणाय मान्त्रिकमागतदूतस्य वचनमादाय । ४२५९२ कृत्वा प्रमाणमादावभिमन्त्र्य च तत्र मन्त्रण ॥ ४२६०१ आकारदारुणोऽयं भयमस्मादित्यनिश्चयोऽयमपि । ४२६०२ भवति महाभैरवमपि शिवस्य रूपं शिवायैव ॥ ४२६११ आकारपरिवृत्तिस्तु बुद्धेः परिभवः पुनः । ४२६१२ आशाहानिरिवार्थित्वं परासुत्वमिवापरम् ॥ ४२६२१ आकारमात्रविज्ञानसंपादितमनोरथाः । ४२६२२ धन्यास्ते ये न शृण्वन्ति दीनाः क्वाप्यर्थिनां गिरः ॥ ४२६३१ आकारवेषसौभाग्यैः कन्दर्पप्रतिमोऽपि सन् । ४२६३२ यासां संगममासाद्य प्राप्तः को वा न वञ्चनाम् ॥ ४२६४१ आकारश्छाद्यमानोऽपि न शक्यो विनिगूहितुम् । ४२६४२ बलाद्धि विवृणोत्येव भावमन्तर्गतं नृणाम् ॥ ४२६५१ आकारसंवृतिः कार्या सुरक्तेनापि कामिना । ४२६५२ रक्तः परिभवं याति परिभूतः कथं प्रियः ॥ ४२६६१ आकारसदृशप्रज्ञः प्रज्ञया सदृशागमः । ४२६६२ आगमैः सदृशारम्भ आरम्भसदृशोऽदयः ॥ ४२६७१ आकारालापसंभोगैर्यदीयैर्लज्जते जनः । ४२६७२ अहो वक्रोद्धुरग्रीवस्तैरेव करभोऽधमः ॥ ४२६८१ आकाराहीनकान्तिर्निधनविरहितो योगदोल्लासभागी विक्रान्तो विश्वतुल्यः कमलकलितदृग्विभ्रमोत्कृष्टमूर्तिः । ४२६८२ नानाशापूर्णकीर्तिः सुखरसमयितो वारणाक्रान्तदेहो यादृग्देव त्वमेवं भवतु रिपुगणोऽप्यादिवर्णप्रलोपात् ॥ ४२६९१ आकारेण तथा गत्या चेष्टया भाषितैरपि । ४२६९२ नेत्रवक्त्रविकाराभ्यां ज्ञायतेऽन्तर्हितं मनः ॥ ४२७०१ आकारेण नरेण वानरयुवा वाहेन वालेयको व्याघ्रेणैवरथो (?) गवापि गवयः सिंहेन कौलेयकः । ४२७०२ श्यामाङ्गेन पिकेन काक इति [च] स्पर्धानुबद्धादरा यद्यप्यत्र तथापि तद्गुणगणस्यांशं लभन्ते न ते ॥ ४२७११ आकारेण शशी गिरा परभृतः पारावतश्चुम्बने हंसश्चङ्क्रमणे समं दयितया रत्या विमर्दे गजः । ४२७१२ इत्थं भर्तरि मे समस्तयुवतिश्लाघ्यैर्गुणैः सेविते क्षुण्णं नास्ति विवाहितः पतिरिति स्यान्नैष दोषो यदि ॥ ४२७२१ आकारेणैव चतुरास्तर्कयन्ति परेङ्गितम् । ४२७२२ गर्भस्थं केतकीपुष्पमामोदेनेव षट्पदाः ॥ ४२७३१ आकारे मदनः सुकाव्यरचनाचातुर्ययुक्तौ गुरुः षड्भाषास्वपि दृश्यते व्यसनिता तं दृष्टवत्यः स्त्रियः । ४२७३२ स्वप्राणेश्वरसङ्गमं सुखकरं हित्वा न जीवन्त्यहो तस्यान्ते क्रियतेऽनया तनययाभ्यासः कलानां कथम् ॥ ४२७४१ आकारैरिङ्गितैर्गत्या चेष्टया भाषितेन च । ४२७४२ नेत्रवक्त्रविकारैश्च गृह्यतेऽन्तर्गतं मनः ॥ ४२७५१ आकारैर्न विदन्ति वक्रफणितीर्बोद्धुं न मेधाविनः शब्दाख्येयनिजाशयं कुलवधूवर्गस्य नैतद्व्रतम् । ४२७५२ ग्रामेऽस्मिनृजुवाच्यवाचकहतात्मानो युवानो जडास्तत्त्वज्ञोपगताध्वगावधिरयं कामज्वरः सह्यताम् ॥ ४२७६१ आकारो न मनोहरः श्रवणयोः शल्योपमं कूजितं वक्त्रं विड्विकृतं कृतान्तसमयालम्बीदमालोकितम् । ४२७६२ क्रीडासंवनने पृथग्जनचिते वासस्तरौ कुत्सिते तत्केनास्तु वराक काक कनकागारे तवावेशनम् ॥ ४२७७१ आकाशकुण्डे सतडिद्धुताशे करोति होमं झषकेतुदेवः । ४२७७२ उच्चाटनायेव वियोगिनीनां यद्गर्जितं सैष हि मन्त्रपाठः ॥ ४२७८१ आकाशतः पतितमेत्य नदादिमध्यं तत्रापि धावनसमुत्थमलावलिप्तम् । ४२७८२ नानाविधावनिगताशुचिपूर्णमर्णो यत्तेन शुद्धिमुपयाति कथं शरीरम् ॥ ४२७९१ आकाशदेशात्परिपातुकानि लङ्केशशीर्षाणि सकुन्तलानि । ४२७९२ क्षणं नभः प्रांशुमहीरुहस्य शिक्याश्रितानीव फलानि रेजुः ॥ ४२८०१ आकाशधारणां कुर्वन्मृत्युं जयति निश्चितम् । ४२८०२ यत्र तत्र स्थितो वापि सुखमत्यन्तमश्नुते ॥ ४२८११ आकाश प्रसर प्रसर्पत दिशस्त्वं पृथ्वि पृथ्वी भव प्रत्यक्षीकृतमादिराजयशसां युष्माभिरुज्जृम्भितम् । ४२८१२ श्रीमुद्दाफरशाहपार्थिवयशोराशेः समुज्जृम्भणाद्बीजोच्छ्वासविदीर्णदाडिमदशां ब्रह्माण्डमारोक्ष्यति ॥ ४२८२१ आकाशमानसविगाहनराजहंसं नारीजनग्रहिलतानलिनीमहेभम् । ४२८२२ आघ्रायमानरतिनायकसंप्रदाय दीक्षागुरुं दृशि निवेशय सुन्दरीन्दुम् ॥ ४२८३१ आकाशमुत्पततु गच्छतु वा दिगन्तमम्भोनिधिं विशतु तिष्ठतु वा यथेच्छम् । ४२८३२ जन्मान्तरार्जितशुभाशुभकृन्नराणां छायेव न त्यजति कर्मफलानुबन्धः ॥ ४२८४१ आकाशयानतटकोटिकृतैकपादास्तद्धेमदण्डयुगलान्यवलम्ब्य हस्तैः । ४२८४२ कौतूहलात्तव तरङ्गविघट्टितानि पश्यन्ति देवि मनुजाः स्वकलेवराणि ॥ ४२८५१ आकाशवापीसितपुण्डरीकं शाणोपलं मन्मथसायकानाम् । ४२८५२ पश्योदितं शारदमुत्पलाक्षि संध्याङ्गनाकन्दुकमिन्दुबिंबम् ॥ ४२८६१ आकाशश्यामिमानं जलधरघटनां वा दधानं सुधांशुं नूनं मन्ये प्रियास्यं शिरसि शिरसिजैराहितापूर्वशोभम् । ४२८६२ यद्दृष्ट्वा हन्त हर्षं मनसि कलयसे ज्ञानशान्त्यादिभव्या रामोर्वीजच्छिदायै निशिततरमसिं तं महान्तो ब्रुवन्ति ॥ ४२८७१ आकाशसौधमधिरुह्य दिगङ्गनानामङ्गेषु निक्षिपति काम्यमिवाङ्गरागम् । ४२८७२ तारावरोधवलितो ललितात्मजश्रीर्ज्योत्स्नाच्छलेन मुदिताखिललोक इन्दुः ॥ ४२८८१ आकाशसौधे शशिसंपटस्थं तमालनीलं शिवलिङ्गमुच्चैः । ४२८८२ सिद्धाङ्गनेयं रजनी सकामा नक्षत्ररत्नैः परिपूजतीव ॥ ४२८९१ आकाशात्पतितं तोयं यथा गच्छति सागरम् । ४२८९२ सर्वदेवनमस्कारः केशवं प्रति गच्छति ॥ ४२९०१ आकाशात्पतितं पुनर्जलनिधौ मध्ये चिरं संस्थितं पश्चाद्दुःसहदेहरन्ध्रजनितक्लेशान्वितं मौक्तिकम् । ४२९०२ बाले बालकुरङ्गलोचनयुगे घोरं तपः संचरन्नासाभूषणतामुपैति सखि ते बिम्बाधरापेक्षया ॥ ४२९११ आकाशे नटनं सरोरुहयुगे मञ्जीरमञ्जुध्वनिः शीतांशौ कलकूजितं किसलये पीयूषपानोत्सवः । ४२९१२ स्वर्गक्षोणिधरे नखात्परिभवो ध्वान्ते कराकर्षणं रम्भायां रसनारवस्तरुणयोः पुण्यानि मन्यामहे ॥ ४२९२१ आकाशे पश्य नेमा निबिडघनघटाः संभृताग्नेयचूर्णा मञ्जूषा भान्ति तासामुपरि सुरधनुः कैतवात्केतवोऽमी । ४२९२२ विद्युन्नो नालयन्त्रश्रुतिमुखनिपतद्दीप्तवर्त्तिप्रकाशः सैन्यं मारस्य मन्ये स्फुरति विमथितुं मानिनी मानदुर्गम् ॥ ४२९३१ आकिंचन्यं च राज्यं च तुलया समतोलयम् । ४२९३२ अत्यरिच्यत दारिद्र्यं राज्यादपि गुणाधिकम् ॥ ४२९४१ आकिंचन्यं सुखं लोके पथ्यं शिवमनामयम् । ४२९४२ अनमित्रमथो ह्येतद्दुर्लभं सुलभं सताम् ॥ ४२९५१ आकिंचन्यं सुसंतोषो निराशीष्ट्वमचापलम् । ४२९५२ एतदाहुः परं श्रेय आत्मज्ञस्य जितात्मनः ॥ ४२९६१ आकिंचन्यादतिपरिचयाज्जाययोपेक्ष्यमाणो भूपालानामननुसरणाद्बिभ्यदेवाखिलेभ्यः । ४२९६२ गेहे तिष्ठन् कुमतिरलसः कूपकूर्मैः सधर्मा किं जानीते भुवनचरितं किं सुखं चोपभुङ्क्ते ॥ ४२९७१ आकिंचन्ये च राज्ये च विशेषः सुमहानयम् । ४२९७२ नित्योद्विग्नो हि धनवान्मृत्योरास्यगतो यथा ॥ ४२९८१ आकीर्णः शोभते राजा न विविक्तः कदाचन । ४२९८२ ये तं विविक्तमिच्छन्ति ते तस्य रिपवः स्मृताः ॥ ४२९९१ आकुञ्चिताग्राङ्गुलिना ततोऽन्यः किंचित्समावर्जितनेत्रशोभः । ४२९९२ तिर्यग्विसंसर्पिनखप्रभेण पादेन हैमं विलिलेख पीठम् ॥ ४३००१ आकुञ्चितैकजङ्घं दरावृतोर्ध्वोरु गोपितार्धोरु । ४३००२ सुतनोः श्वसितक्रमनमदृ उदरस्फुटनाभि शयनमिदम् ॥ ४३०११ आकुञ्चितोरू द्वौ यत्र जानुभ्यां धरणिं गतौ । ४३०१२ दर्दुरक्रममित्याहुः स्थानकं दृढभेदने ॥ ४३०२१ आकुञ्च्य पाणिमशुचिं मम मूर्ध्नि वेश्या मन्त्राम्भसां प्रतिपदं पृषतैः पवित्रे । ४३०२२ तारस्वनं प्रथितथूत्कमदात्प्रहारं हाहा हतोऽहमिति रोदिति विष्णुशर्मा ॥ ४३०३१ आकुञ्च्याग्रं नखविलिखने पश्यति भ्रूविभङ्ग्या गाढाश्लेषे वदति च ह हा मुञ्च मुञ्चेति वाचम् । ४३०३२ केशाकृष्टावरुणनयना ताडने साश्रुनेत्रा नानाभावं श्रयति तरुणी नाटके मन्मथस्य ॥ ४३०४१ आकुब्जीकृतपृष्ठमुन्नतवलद्वक्त्राग्रपुच्छं भयादन्तर्वेश्मनिवेशितैकनयनं निष्कम्पकर्णद्वयम् । ४३०४२ लालाकीर्णविदीर्णसृक्कविकचद्दंष्ट्राकरालाननः श्वा निःश्वासनिरोधपीवरगलो मार्जारमास्कन्दति ॥ ४३०५१ आकुमारमुपदेष्टुमिच्छवः संनिवृत्तिमपथान्महापदः । ४३०५२ योगशक्तिजितजन्ममृत्यवः शीलयन्ति यतयः सुशीलताम् ॥ ४३०६१ आकुलश्चलपतत्रिकुलानामारवैरनुदितौषसरागः । ४३०६२ आययावहरिदश्वविपाण्डुस्तुल्यतां दिनमुखेन दिनान्तः ॥ ४३०७१ आकृतिप्रेमसरसा विलासालसगामिनी । ४३०७२ विसारे हन्त संसारे सारं सारङ्गलोचना ॥ ४३०८१ आकृतेः किंचिदुल्लेखो विभावयति लक्षणम् । ४३०८२ महतोपप्लवेनेव पीडितं चन्द्रमण्डलम् ॥ ४३०९१ आकृष्टः शिखया नखैर्विलिखितः स्पृष्टः कपोलस्थले मौलौ दामभिराहतः प्रतिदिशं क्रामन् सलीलं पथि । ४३०९२ इत्थं वारविलासिनीकृतपरीहासस्य दैत्याध्वरे विष्णोर्वामनवेषविभ्रमभृतो हासोर्मयः पान्तु वः ॥ ४३१०१ आकृष्टकरवालोऽसौ संपराये परिभ्रमन् । ४३१०२ प्रत्यर्थिसेनया दृष्टः कृतान्तेन समः प्रभुः ॥ ४३१११ आकृष्टप्रतनुवपुर्लतैस्तरद्भिस्तस्याम्भस्तदथ सरोमहार्णवस्य । ४३११२ अक्षोभि प्रसृतविलोलबाहुपक्षैर्योषाणामुरुभिरुरोजगण्डशैलैः ॥ ४३१२१ आकृष्टश्चक्रवाकैर्नयनकलनया बन्धकीभिर्निरस्तो नास्तं द्रागेति भानुर्निवसति नलिनीबोधनिद्रान्तराले । ४३१२२ सन्ध्यादीपप्ररोहं बहुलतिलरसव्याप्तपत्रान्तरालं वासागारे दिशन्ती हसति नववधूक्रोधदृष्टा भुजिष्या ॥ ४३१३१ आकृष्टिः कृतचेतसां सुमहतामुच्चाटनं चांहसामाचण्डालममूकलोकसुलभो वश्यश्च मोक्षश्रियः । ४३१३२ नो दीक्षां न च दक्षिणां न च पुरश्चर्यां मनागीक्षते मन्त्रोऽयं रसानास्पृगेव फलति श्रीकृष्णनामात्मकः ॥ ४३१४१ आकृष्टिभग्नकटकं केन तव प्रकृतिकोमलं सुभगे । ४३१४२ धन्येन भुजमृणालं ग्राह्यं मदनस्य राज्यमिव ॥ ४३१५१ आकृष्टे कवचादहीन्द्ररसनाकल्पे कृपाणे त्वया श्रीमन्नायक रामचन्द्र भवतः प्रत्यर्थिनां वेश्मसु । ४३१५२ गाहन्ते सहसा लुलायचमरीशार्दूलशाखाचरी यक्षोरक्षशृगालकोलशलभृद्भल्लूकभिल्लादयः ॥ ४३१६१ आकृष्टे युधि कार्मुके रघुपतेर्वामोऽब्रवीद्दक्षिणं दानादानसुभोजनेषु पुरतो युक्तं किमित्थं तव । ४३१६२ कामान्यः पुनरब्रवीन्मम न भीः प्रष्टुं जगत्स्वामिनं छेत्तुं रावणवक्त्रपंक्तिमिति यो दद्यात्स वो मंगलम् ॥ ४३१७१ आकृष्टे युधि कार्मुके समवदद्वामः करो दक्षिणं रे रे दक्षिणहस्त भोजनमहादानादि ते कुर्वतः । ४३१७२ पश्चाद्गंन्तुमयुक्तमित्यथ पुनः सोऽप्यब्रवीदद्रवं प्रष्टुं राघवमाशुरावणशिरोवृन्दानि भिन्दानि किम् ॥ ४३१८१ आकृष्टे वसनाञ्चले कुवलयश्यामा त्रपाधःकृता दृष्टिः संवलिता रुचा कुचयुगे स्वर्णप्रभे श्रीमति । ४३१८२ बालः कश्चन चूतपल्लव इति प्रान्तस्मितास्यश्रियं श्लिष्यंस्तामथ रुक्मिणीं नतमुखीं कृष्णः स पुष्णातु नः ॥ ४३१९१ आकृष्यन्ते करिणः पङ्कनिमग्ना महद्विपैरेव । ४३१९२ प्राप्तापदो महान्त उद्धरणीया महापुंभिः ॥ ४३२०१ आकृष्यादावमन्दग्रहमलकचयं वक्त्रमासज्य वक्त्रे कण्ठे लग्नः सुकण्ठः पुनरपि कुचयोर्दत्तगाढाङ्गसङ्गः । ४३२०२ बद्धासक्तिर्नितम्बे पतति चरणयोर्यः स तादृक्प्रियो मे बाले लज्जा प्रणष्टा नहि नहि कुटिले चोलकः किं त्रपाकृत् ॥ ४३२११ आ केशग्रहणान्मित्रमकार्यात्संनिवर्तयन् । ४३२१२ अवाच्यः कस्यचिद्भवति कृतयत्नो यथाबलम् ॥ ४३२२१ आकोपितोऽपि कुलजो न वदत्यवाच्यं निष्पीडितो मधुरमेव वमेत्किलेक्षुः । ४३२२२ नीचो जनो गुणशतैरपि सेव्यमानो हास्येषु यद्वदति तत्कलहेष्ववाच्यम् ॥ ४३२३१ आकौमारं समरजयिना कुर्वतोर्वीमवीरामेतेनामी कथमिव दिशामीशितारो विमुक्ताः । ४३२३२ अन्तर्ज्ञातं वपुषि कलया तस्य तेऽष्टौ प्रविष्टाः प्रह्वीभूते प्रभवति नहि क्षत्रियाणां कृपाणः ॥ ४३२४१ आ कौमाराद्गुरुचरणशुश्रूषया ब्रह्मविद्या स्वास्थायास्थामहह, महतीमर्जितं कौशलं यत् । ४३२४२ निद्राहेतोर्निशि निशि कथाः शृण्वतां पार्थिवानां कालक्षेपौपयिकमिदमप्याः कथं पर्यणंसीत् ॥ ४३२५१ आक्रन्दाः स्तनितैर्विलोचनजलान्यश्रान्तधाराम्बुभिस्तद्विच्छेदभुवश्च शोकशिखिनस्तुल्यास्तडिद्विभ्रमैः । ४३२५२ अन्तर्मे दयितामुखं तव शशी वृत्तिः समैवावयोस्तत्किं मामनिशं सखे जलधर त्वं दग्धुमेवोद्यतः ॥ ४३२६१ आक्रन्दितं रुदितमाहतमानने वा कस्यार्द्रमस्तु हृदयं किमतः फलं वा । ४३२६२ यस्या मनो द्रवति या जगतां स्वतन्त्रा तस्यास्तवाम्ब पुरतः कथयामि खेदम् ॥ ४३२७१ आक्रम्य यद्द्विजैर्भुक्तं परिक्षीणैश्च बान्धवैः । ४३२७२ गोभिश्च नृपशार्दूल राजसूयाद्विशिष्यते ॥ ४३२८१ आक्रम्य यस्य दोर्दण्डमरिचक्रं प्रकाशते । ४३२८२ प्राप्नोति पुरुषो लोके स वैकुण्ठ इति प्रथाम् ॥ ४३२९१ आक्रम्य सर्वः कालेन परलोकं च नीयते । ४३२९२ कर्मपाशवशो जन्तुस्तत्र का परिदेवना ॥ ४३३०१ आक्रम्याक्रम्य साधूनां दारांश्चैव धनानि च । ४३३०२ भोक्ष्यन्ति निरनुक्रोशा रुदतामपि भारत ॥ ४३३११ आक्रम्याजेरग्रिमस्कन्धमुच्चैरास्थायाथो वीतशङ्कं शिरश्च । ४३३१२ हेलालोला वर्त्म गत्वातिमर्त्यं द्यामारोहन्मानभाजः सुखेन ॥ ४३३२१ आक्रम्यैकामग्रपादेन जङ्घामन्यामुच्चैराददानः करेण । ४३३२२ सास्थिस्वानं दारुवद्दारुणात्मा कंचिन्मध्यात्पाटयामास दन्ती ॥ ४३३३१ आक्रम्योच्चैः शिरसि वसतिर्भूभृतामुन्नतानां तोयादानं तदपि जलधेर्लोकसंतापशान्त्यै । ४३३३२ दीर्घा छाया प्रकृतिमहति व्योम्नि चाभोगबन्धो हे हे मेघ स्पृहयति न ते कः किलेत्थं व्रताय ॥ ४३३४१ आक्रान्तं वलिभिः प्रसह्य पलितैरत्यन्तमास्कन्दितं वार्धक्यं श्लथसंधिबन्धनतया निःस्थाम निर्धाम च । ४३३४२ एतन्मे वपुरस्थिकेवलजरत्कङ्कालमालोकय स्थूलशिराकरालपरुषत्वङ्मात्रपात्रीकृतम् ॥ ४३३५१ आक्रान्तपूर्वा रभसेन सैनिकैर्दिगङ्गनाव्योमरजोऽभिदूषिता । ४३३५२ भेरीरवाणां प्रतिशब्दितैर्घनैर्जगर्ज गाढं गुरुमत्सरादिव ॥ ४३३६१ आक्रान्तमन्तररिभिर्मदमत्सराद्यैर्गात्रं वलीपलितरोगशतानुविद्धम् । ४३३६२ दारैः सुतैश्च गृहमावृतमुत्तमर्णैर्मातः कथं भवतु मे मनसः प्रसादः ॥ ४३३७१ आक्रान्तासु वसुन्धरासु यवनैरासेतुहेमाचलं विद्राणे क्षितिभृद्गणे विकरुणे निद्राति नारायणे । ४३३७२ निर्विघ्नप्रसरे कलावपि बलान्निष्कण्टकं वैदिकं पन्थानं किल तत्र तत्र परिपात्येको हि लोकोत्तरः ॥ ४३३८१ आक्रान्तेव महोपलेन मुनिना शप्तेव दुर्वाससा सातत्यं बत मुद्रितेव जतुना नीतेव मूर्च्छां विषैः । ४३३८२ बद्धेवातनुरज्जुभिः परगुणान् वक्तुं न शक्ता सती जिह्वा लोहशलाकया खलमुखे विद्धेव संलक्ष्यते ॥ ४३३९१ आक्रान्ते शैशवेऽस्मिन्नभिनववयसा शासनान्मीनकेतोर्बालाया नेत्रयुग्मं श्रुतियुगमविशद्भ्रूयुगेनापि सार्धम् । ४३३९२ वक्षोजद्वन्द्वमुच्चैर्बहिरिह निरगाच्छ्रोणबिम्बेन साकं मध्यः संगृह्य बद्धस्त्रिवलिभिरभितः कार्श्यमङ्गीकरोति ॥ ४३४०१ आक्रामन्तु तमेव चूतमपि च क्रोशन्तु रेफोत्तरं डिम्भोऽस्माकमपीति वाभिदधतां काका वराकाः स्वयम् । ४३४०२ गन्तव्यं क्व ततोऽन्यतः परभृत क्षन्तव्यमेतावदप्यग्रे कस्य निवेद्यतामिदमतिक्रान्तो वसन्तोऽधुना ॥ ४३४११ आक्रुश्यमानो नाक्रोशेन्मन्युरेव तितिक्षतः । ४३४१२ आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति ॥ ४३४२१ आक्रुष्टोऽपि व्रजति न रुषं भाषते नापभाष्यं नोत्कृष्टोऽपि प्रवहति मदं शौर्यधैर्यादिधर्मैः । ४३४२२ यो यातोऽपि व्यसनमनिशं कातरत्वं न याति सन्तः प्राहुस्तमिह सुजनं तत्त्वबुद्ध्या विवेच्य ॥ ४३४३१ आक्रोशकसमो लोके सुहृदन्यो न विद्यते । ४३४३२ यस्तु दुष्कृतमादाय सुकृतं स्वं प्रयच्छति ॥ ४३४४१ आक्रोशन्नाह्वयन्नन्यानाधावन्मण्डलं रुदन् । ४३४४२ गाः कालयति दण्डेन डिम्भः सस्यावतारिणीः ॥ ४३४५१ आक्रोशपरिवादाभ्यां विहिंसन्त्यबुधा बुधान् । ४३४५२ वक्ता पापमुपादत्ते क्षममाणो विमुच्यते ॥ ४३४६१ आक्रोशेन न दूयते न च पटुः प्रोक्तः समानन्द्यते दुर्गन्धेन न बाध्यते न च समं मोदेन संजीयते । ४३४६२ स्त्रीरत्नेन न रज्यते न च मृतस्नानेन विद्वेष्यते माध्यस्थेन विराजितो विजयते कोऽप्येष योगीश्वरः ॥ ४३४७१ आक्षिपन्त्यरविन्दानि मुग्धे तव मुखश्रियम् । ४३४७२ कोषदण्डसमग्राणां किमेषामस्ति दुष्करम् ॥ ४३४८१ आक्षिपसि कर्णमक्ष्णा बलिरपि बद्धस्त्वया त्रिधा मध्ये । ४३४८२ इति जितसकलवदान्ये तनुदाने लज्जसे सुतनु ॥ ४३४९१ आक्षिप्तसंपातमपेतशोभमुद्वह्नि धूमाकुलदिग्विभागम् । ४३४९२ वृतं नभो भोगिकुलैरवस्थां परोपरुद्धस्य पुरस्य भेजे ॥ ४३५०१ आक्षिप्ता चामरश्रीः प्रसभमपहृतः पौण्डरीको विलासः प्रच्छन्नो वीरकम्बुः समजनि विहितः कण्ठभाराय हारः । ४३५०२ लुप्तो हासप्रकाशः कमपि परिभवं प्रापितः पुष्पराशिश्चन्द्राभैर्यद्यशोभिः प्रतिधरणिभुजां निह्नुता किं च कीर्तिः ॥ ४३५११ आक्षिप्तैः प्रतिपक्षभूमिपतिभिः क्रुद्धेन देव त्वया वित्रस्तैर्न महायुधानि विविधान्याविष्क्रियन्ते युधि । ४३५१२ दूरावर्जितमौलयस्तव पुरस्तन्वन्ति ते केवलं नानाकारकिरीटरत्ननिकरैरिन्द्रायुधानि क्षितौ ॥ ४३५२१ आक्षेपचरणलङ्घन केशग्रहकेलिकुतुकतरलेन । ४३५२२ स्त्रीणां पतिरपि गुरुरिति धर्मं न श्राविता सुतनुः ॥ ४३५३१ आक्षेपवचनं तस्य न वक्तव्यं कदाचन । ४३५३२ अनुकूलं प्रियं चास्य वक्तव्यं जनसंसदि ॥ ४३५४१ आखुः कैलासशैलं तुलयति करटस्तार्क्ष्यमांसाभिलाषी बभ्रुर्लाङ्गूलमूलं चलयति चपलस्तक्षकाहिं जिघांसुः । ४३५४२ भेकः पारं यियासुर्भुजगमपि महाघस्मरस्याम्बुराशेः प्रायेणासन्नपातः स्मरति समुचितं कर्म न क्षुद्रकर्मा ॥ ४३५५१ आखुना भक्षितस्याथ नामोच्चार्य समुद्धरेत् । ४३५५२ मार्गधूलिं क्षिपेद्दूरं तस्य शीघ्रं सुखं भवेत् ॥ ४३५६१ आखुभ्यः किं खलैर्ज्ञातं खलेभ्यश्च किमाखुभिः । ४३५६२ अन्यत्परगृहोत्खातात्कर्म येषां न विद्यते ॥ ४३५७१ आखुर्वाञ्छति भस्मसूत्रहरणं व्यालस्तथा मूषकं व्यालं बर्हिरयं हरिश्च वृषभं गङ्गा तथा चन्द्रकम् । ४३५७२ इत्थं दुःखमहर्निशं शृणु विभो सोढव्यमेतत्कथं शंभोरात्मदशानिबोधनपरं त्वां पातु दीनं वचः ॥ ४३५८१ आखेटकं वृथाक्लेशं मूर्खं व्यसनसंस्थितम् । ४३५८२ समालापेन यो युङ्क्ते स गच्छति पराभवम् ॥ ४३५९१ आखेटकस्य धर्मेण विभवाः स्युर्वशे नृणाम् । ४३५९२ नृप्रजाः प्रेरयत्येको हन्त्यन्योऽत्र मृगानिव ॥ ४३६०१ आख्यातनामरचनाचतुरस्रसंधि सद्धात्वलंकृतिगुणं सरसं सुवृत्तम् । ४३६०२ आसेदुषामपि दिवं कविपुंगवानां तिष्ठत्यखण्डमिह काव्यमयं शरीरम् ॥ ४३६११ आख्याते हसितं पितामह इति त्रस्तं कपालीति च व्यावृत्तं गुरुरित्यसौ दहन इत्याविष्कृता भीरुता । ४३६१२ पौलोमीपतिरित्यसूयितमथ व्रीडावनम्रं श्रिया पायाद्वः पुरुषोत्तमोऽयमिति च न्यस्तः स पुष्पाञ्जलिः ॥ ४३६२१ आख्यायिकानुरागी व्रजति सदा पुण्यपुस्तकं श्रोतुम् । ४३६२२ दष्ट इव कृष्णसर्पैः पलायते दानधर्मेभ्यः ॥ ४३६३१ आख्यास्तदीया रुचिरार्थपोषा गायन्ति कोशाधिकृताः सतोषाः । ४३६३२ परंतु पुण्यैरिह हर्षधाम प्राप्तं त्वया संप्रति चूतनाम ॥ ४३६४१ आगच्छतां च तुच्छानामतुच्छानां च गच्छताम् । ४३६४२ यदध्वनि न संघट्टो घटानां तद्वृथा सरः ॥ ४३६५१ आगच्छतानवेक्षित पृष्ठेनार्थी वराटकेनेव । ४३६५२ मुषितास्मि तेन जघनां शुकमपि वोढुं नशक्तेन ॥ ४३६६१ आगच्छदुत्सवो भाति यथैव न तथा गतः । ४३६६२ हिमांशोरुदयः सायं चकास्ति न तथोषसि ॥ ४३६७१ आगच्छदुर्वीन्द्रचमूसमुत्थैर्भूरेणुभिः पाण्डुरिता मुखश्रीः । ४३६७२ विस्पष्टमाचष्ट हरिद्वधूनां रूपं पतित्यागदशानुरूपम् ॥ ४३६८१ आगच्छन्त्यवगुण्ठयन्त्यथ पुनः पश्यन्ति जिघ्रन्ति च स्वारब्धं मधुमक्षिकां न कणमप्यस्य स्वयं भुञ्जते । ४३६८२ धन्यस्त्वन्य उपेत्य निर्भयममूरुत्सारयन् दूरतः स्वादंस्वादमिदं स्वसंभृतमिव स्वच्छन्दमानन्दति ॥ ४३६९१ आगच्छन् सूचितो येन येनानीतो गृहं प्रति । ४३६९२ प्रथमं सखि कः पूज्यः किं काकः किं क्रमेलकः ॥ ४३७०१ आगच्छागच्छ सज्जं कुरु वरतुरगं संनिधेहि द्रुतं मे खङ्गः क्वासौ कृपाणीमुपनय धनुषा किं किमङ्ग प्रविष्टम् । ४३७०२ संरम्भोन्निद्रितानां क्षितिभृति गहनेऽन्योऽन्यमेवं प्रतीच्छन् वादः स्वप्नाभिदृष्टे त्वयि चकितदृशां विद्विषामाविरासीत् ॥ ४३७११ आगच्छामि झटित्यहं प्रियतमे कार्यं विधायाल्पकं गत्वेतस्त्वमिहैव तिष्ठ विजने तावद्गृहे सुन्दरे । ४३७१२ इत्युक्त्वा सखि वञ्चकः स तु गतस्तत्र स्थिता या निशा सर्वा सा हि गता ममातिकुटिलो नो वै तथाप्यागतः ॥ ४३७२१ आगतं विग्रहं विद्वानुपायैः प्रशमं नयेत् । ४३७२२ विजयस्य ह्यनित्यत्वाद्रभसेन न संपतेत् ॥ ४३७३१ आगतः पतिरितीरितं जनैः शृण्वती चकितमेत्य देहलीम् । ४३७३२ कौमुदीव शिशिरीकरिष्यते लोचने मम कदा मृगेक्षणा ॥ ४३७४१ आगतः पाण्डवाः सर्वे दुर्योधनसमीहया । ४३७४२ तस्मै गां च सुवर्णं च रत्नानि विविधानि च ॥ ४३७५१ आगतव्ययशीलस्य कृशत्वमतिशोभते । ४३७५२ द्वितीयश्चन्द्रमा वन्द्यो न वन्द्यः पूर्णचन्द्रमाः ॥ ४३७६१ आगतश्च गतश्चैव गत्वा यः पुनरागतः । ४३७६२ अकर्णहृदयो मूर्खस्तत्रैव निधनं गतः ॥ ४३७७१ आगतानगणितप्रतियातान् वल्लभानभिसिसारयिषूणाम् । ४३७७२ प्रापि चेतसि सविप्रतिसारे सुभ्रुवामवसरः सरकेण ॥ ४३७८१ आगतानामपूर्णानां पूर्णानामपि गच्छताम् । ४३७८२ यदध्वनि न संघट्टो घटानां तत्सरोऽवरम् ॥ ४३७९१ आगते कुसुमधन्विनि तन्व्या मानसाद्बहिरभूत्कुचकोकः । ४३७९२ तिष्ठतास्य सरसीरुहचक्षुः खञ्जनेन चकितं सहसैव ॥ ४३८०१ आगत्य प्रणिपातसान्त्वितसखीदत्तान्तरे सागसि स्वैरं कुर्वति तल्पपार्श्वनिभृते धूर्तेऽङ्गसंवाहनम् । ४३८०२ ज्ञात्वा स्पर्शवशात्तया किल सखीभ्रान्त्या स्ववक्षः शनैः खिन्नासीत्यभिधाय मीलितदृशा सानन्दमारोपितः ॥ ४३८११ आगत्य संप्रति वियोगविसंष्ठुलाङ्गीमम्भोजिनीं क्वचिदपि क्षपितत्रियामः । ४३८१२ एतां प्रसादयति पश्य शनैः प्रभाते तन्वङ्गि पादपतनेन सहस्ररश्मिः ॥ ४३८२१ आगत्य सम्प्रति शरत्समयः प्रसादादीषद्विहस्य विकसत्कुमुदच्छलेन । ४३८२२ उत्सार्य रोषमिव वारिधरोपरोधमेष प्रसादयति दिग्वनितामुखानि ॥ ४३८३१ आगत्य सत्वरमसी रविरम्बरान्तमुल्लास्य पादपतनैः स्फुटसांध्यरागः । ४३८३२ पश्य प्रसादयति रागवतीं प्रतीची दिक्कामिनीं प्रकुपितामिव मन्यमानः ॥ ४३८४१ आगत्यैव कुतश्चिदेव गगनाभोगं च कृत्वात्मसात्भावाभावविलोकनास्पदममून्नीत्वेन्दुमुख्यानपि । ४३८४२ जाज्वल्यं जगतो विधाय किमपि प्राप्तः प्रियोऽह्नां पतिर्यात्वस्तं प्रविशत्वथाब्धिमथवा मेरौ परिभ्राम्यतु ॥ ४३८५१ आगन्तौ जाङ्घिके चैव सर्वे काकाः समाः स्मृताः । ४३८५२ क्षेत्रजे शकुने ग्राह्यः काकोलस्तेषु सर्वदा ॥ ४३८६१ आगमं निर्गमं स्थानं तथा वृद्धिक्षयावुभौ । ४३८६२ विचार्य सर्वपण्यानां कारयेत्क्रयविक्रयौ ॥ ४३८७१ आगमरूपविचारिण्यधिकरणसहस्रशिक्षितविपक्षे । ४३८७२ स्वामिनिजैमिनियोगिन्युपरज्यति हृदयमस्मदीयमिदम् ॥ ४३८८१ आगमादेव नरकाः श्रूयन्ते रौरवादयः । ४३८८२ विषयित्वं दरिद्राणां प्रत्यक्षं नरकं विदुः ॥ ४३८९१ आगमार्थं हि यतते रक्षणार्थं हि सर्वदा । ४३८९२ कुटुम्बपोषणे स्वामी तदन्ये तस्करा इव ॥ ४३९०१ आगमिष्यन्ति ते भावा ये भावा मयि भाविनः । ४३९०२ अहं तैरनुसर्तव्यो न तेषामन्यतो गतिः ॥ ४३९११ आगमेन च युक्त्या च योऽर्थः समभिगम्यते । ४३९१२ परीक्ष्य हेमवद्ग्राह्यः पक्षपातग्रहेण किम् ॥ ४३९२१ आगमे यस्य चत्वारि निर्गमे सार्धपञ्च च । ४३९२२ अतिविस्तारविस्तीर्णाश्चिरं तिष्ठन्ति नो श्रियः ॥ ४३९३१ आगमोऽभ्यधिको भोगाद्विना पूर्वक्रमागतात् । ४३९३२ आगमेऽपि बलं नैव भुक्तिः स्तोकापि यत्र नो ॥ ४३९४१ आगर्जद्गिरिकुञ्जकुञ्जरघटानिस्तीर्णकर्णज्वरं ज्यानिर्घोषममन्ददुन्दुभिरवैराध्मातमुत्तम्भयन् । ४३९४२ वेल्लद्भैरवरुण्डमुण्डनिकरैर्वीरो विधत्ते भुवं तृप्यत्कालकरालवक्त्रविघसव्याकीर्यमाणामिव ॥ ४३९५१ आगर्भमाबद्धममर्षशीलः पितुः स्मरन् क्षत्रकृतापराधम् । ४३९५२ परश्वधेनैव भृगुप्रवीरः प्राणैर्वियोज्यापि रिपूंश्छिनत्ति ॥ ४३९६१ आ गर्भादा कुलपरिवृढादा चतुर्वक्त्रतोऽपि त्वत्पादाब्जप्रपदनपरान् वेत्सि नश्चन्द्रमौले । ४३९६२ मायायाश्च प्रपदनपरेष्वप्रवृत्तिं त्वमात्थ स्वामिन्नेवं सति यदुचितं तत्र देवः प्रमाणम् ॥ ४३९७१ आगस्कारिणि कैटभप्रमथने तत्ताडनार्थं रुषा नाभीपङ्कजमस्त्रतां गमयितुं जाते प्रयत्ने श्रियः । ४३९७२ स्वावासोन्मथनोपपादितभयभ्रान्तात्मनस्तत्क्षणाद अब्रह्मण्यपराः पुरातनमुनेर्वाग्वृत्तयः पान्तु वः ॥ ४३९८१ आगारदाही मित्रघ्नः शाकुनिर्ग्रामयाजकः । ४३९८२ रुधिरान्धे पतन्त्येते सोमं विक्रीणते च ये ॥ ४३९९१ आगुल्फमालम्बितवल्गुवेणी विभाति बाला कनकाङ्गयष्टिः । ४३९९२ उत्तीर्णमौर्वीव वशीकृतोर्वी मनोभुवश्चम्पकचापवल्ली ॥ ४४००१ आग्नेयास्त्रप्रवीणप्रबलमृगभटाः शत्रुसंक्षोभदक्षा यस्य प्रौढप्रतापानलबहलशिखास्विन्धनत्वं प्रयान्ति । ४४००२ सोऽयं प्राचीपयोधिप्रहितकरततीतूर्णसंपूर्णकोपो बाङ्गालक्षोणिपालस्त्रिभुवनजनतागीतकीर्ति प्ररोहः ॥ ४४०११ आग्नेयीमेति शीतादिव दिशमरुणो वासराः संकुचन्ती वासंस्तर्षेऽपि तोयाद्वहति तनुशिखी शीतपीडां प्रमार्ष्टि (?) । ४४०१२ तल्पेऽनल्पप्रकोपप्रविदलितदृढालिङ्गनग्रन्थिबन्धे लब्ध्वा संधानरन्ध्रं निबिडयति जडो दम्पती मातरिश्वा ॥ ४४०२१ आग्नेये यदि कोणे ग्रामस्य पुरस्य वा भवति कूपः । ४४०२२ नित्यं स करोति भयं दाहं च समानुषं प्रायः ॥ ४४०३१ आग्नेय्यामनलाजी विकयुवतिप्रवरधातुलाभश्च । ४४०३२ याम्ये माषकुलत्थं भोज्यं गान्धर्विकैर्योगः ॥ ४४०४१ आघट्टयति मन्त्राणि ब्रुवन् हास्यं प्रपद्यते । ४४०४२ संभावयति दोषेण वृत्तिच्छेदं करोति च ॥ ४४०५१ आघातं नीयमानस्य वध्यस्येव पदे पदे । ४४०५२ आसन्नतरतां याति मृत्युर्जन्तोर्दिने दिने ॥ ४४०६१ आघूर्णद्वपुषः स्खलन्मृदुगिरः किञ्चिल्लसद्वाससो रेवत्यां सनिषण्णनिःसहभुजस्याताम्रनेत्रद्युतेः । ४४०६२ श्वासामोदमदान्धषट्पदकुलव्यादष्टकण्ठस्रजः पायासुः परिमन्थराणि हलिनो मत्तस्य यातानि वः ॥ ४४०७१ आघूर्णितं पक्ष्मलमक्षिपद्मं प्रान्तद्युतिश्वैत्यजितामृतांशु । ४४०७२ अस्या इवास्याश्चलदिन्द्रनील गोलामलश्यामलतारतारम् ॥ ४४०८१ आघ्राणश्रवणावलोकनरसास्वादादयश्चुम्बन श्रद्धा वाग्विषवर्षणं च शिरसो दोषा इमे यैर्जनः । ४४०८२ मूढो लङ्घितसत्पथोऽयमिति संक्रुद्धः शठानां हठाद्यः शीर्षाणि कृपाणपाणिरलुनात्तस्मै नमः कल्किने ॥ ४४०९१ आघ्रातं कमलं प्रियेण सुदृशा स्मित्वापनीतं मुखं दत्तं विभ्रमकन्दुके नखपदं सीत्कृत्य गूढौ स्तनौ । ४४०९२ दत्ता चम्पकमालिकोरसि भुजानिर्भिन्नरोमाञ्चया मीलल्लोचनया स्थितं प्रणयिनोर्दूरेऽपि पूर्णो रसः ॥ ४४१०१ आघ्रातं परिलीढमुग्रनखरैः क्षुण्णं च यच्चर्वितं क्षिप्तं यद्भुवि नीरसत्वकुपितेनेति व्यथां मा कृथाः । ४४१०२ हे माणिक्य तवैतदेव कुशलं यद्वानरेणाग्रहादन्तःसत्त्वनिरूपणाय सहसा चूर्णीकृतं नाश्मना ॥ ४४१११ आघ्रातं मरणेन जन्म जरया यात्युज्ज्वलं यौवनं संतोषो धनलिप्सया शमसुखं प्रौढाङ्गनाविभ्रमैः । ४४११२ लोकैर्मत्सरिभिर्गुणा वनभुवो व्यालैर्नृपा दुर्जनैरस्थैर्येण विभूतिरप्यपहृता ग्रस्तं न किं केन वा ॥ ४४१२१ आघ्रातक्षोणिपीठः खुरशिखरसमाकृष्टरेणुस्तुरङ्गः पुञ्जीकृत्याखिलाङ्घ्रीन् क्रमवशविनमज्जानुरुन्मुक्तकायः । ४४१२२ पृष्ठान्तःपार्श्वकण्डूव्यपनयनर साद्द्विस्त्रिरुद्वर्तिताङ्गः प्रोत्थाय द्राङ्निरीहः क्षणमथ वपुरास्यानुपूर्व्यां धुनोति ॥ ४४१३१ आघ्राय पुस्तकं धन्याः सर्वं विद्म इति स्थिताः । ४४१३२ शतकृत्वोऽपि शृण्वन्तो हा न विद्मो जडा वयम् ॥ ४४१४१ आघ्राय श्रमजमनिन्द्यगन्धबन्धुं निश्वासश्वसनमसक्तमङ्गनानाम् । ४४१४२ आरण्याः सुमनस ईषिरे न भृङ्गैरौचित्यं गणयति को विशेषकामः ॥ ४४१५१ आघ्रायाघ्राय गन्धं विकृतमुखपुटो दर्शयन् दन्तपङ्क्तिं धावन्नुन्मुक्तनादो मुहुरपि रभसाकृष्टया पृष्ठलग्नः । ४४१५२ गर्दभ्याः पादघातद्विगुणितसुरतप्रीतिराकृष्टशिश्नो वेगादारुह्यमुह्यन्नवतरति खरः खण्डितेच्छश्चिराय ॥ ४४१६१ आचक्ष्महे बत किमद्यतनीमवस्थां तस्याद्य विन्ध्यशिखरस्य महोन्नतस्य । ४४१६२ यत्रैव सप्त मुनयस्तपसा निषेदुः सोऽयं किलाद्य वसतिह्पिशिताशनानाम् ॥ ४४१७१ आचम्याधरसिन्धुवारि कबरीसंभारसंमार्जिते स्वेदाम्भःस्नपिते कपोलविगलत्काश्मीरपङ्कोज्ज्वले । ४४१७२ काञ्चीमन्त्ररुतेन निर्भरगलन्मुक्ताकलापस्रजा धन्यस्योरसि घूर्णमाननयना पञ्चेषुमभ्यर्चति ॥ ४४१८१ आचरति दुर्जनो यत्सहसा मनसोऽप्यगोचरानर्थान् । ४४१८२ तन्न न जाने जाने स्पृशति मनः किं तु नैव निष्ठुरताम् ॥ ४४१९१ आचरन् बहुभिर्वैरमल्पकैरपि नश्यति । ४४१९२ जनैः प्रत्यायितोऽमात्यं प्रेतमित्यत्यजन्नृपः ॥ ४४१९ १ आचरेच्च सकलां रतिचर्यां कामसूत्रविहितामनवद्याम् । ४४१९ २ देशकालबलशक्त्यनुरोधाद्वैद्यतन्त्रसमयोक्त्यविरुद्धाम् ॥ ४४२०१ आचान्तकान्तिरुन्निद्रैर्मयूखैरहिमत्विषः । ४४२०२ धूसरापि कला चान्द्री किं न बध्नाति लोचनम् ॥ ४४२११ आचारं भजते त्यजत्यपि मदं वैराग्यमालम्बते कर्तुं वाञ्छति सङ्गभङ्गगलितोत्तुङ्गाभिमानं तपः । ४४२१२ दैवन्यस्तविपर्ययैः सुखशिखाभ्रष्टः प्रणष्टो जनः प्रायस्तापविलीनलोहसदृशीमायाति कर्मण्यताम् ॥ ४४२२१ आचारः कुलमाख्याति देशमाख्याति भाषणम् । ४४२२२ संभ्रमः स्नेहमाख्याति वपुराख्याति भोजनम् ॥ ४४२३१ आचारः कुलमाख्याति वपुराख्याति भोजनम् । ४४२३२ वचनं श्रुतमाख्याति स्नेहमाख्याति लोचनम् ॥ ४४२४१ आचारः खलु कर्तव्यः प्राणैः कण्ठगतैरपि । ४४२४२ आचारैः शुध्यते देहो वस्त्रं क्षारोदकैरिव ॥ ४४२५१ आचारः परमो धर्म आचारः परमं तपः । ४४२५२ आचारः परमं ज्ञानमाचारात्किं न साध्यते ॥ ४४२६१ आचारः परमो धर्मः श्रुत्युक्तः स्मार्त एव च । ४४२६२ तस्मादस्मिन् सदा युक्तो नित्यं स्यादात्मवान् द्विजः ॥ ४४२७१ आचारः परमो धर्मः सर्वेषामिति निश्चयः । ४४२७२ हीनाचारपरीतात्मा प्रेत्य चेह च नश्यति ॥ ४४२८१ आचारः प्रथमो धर्मो नृणां श्रेयस्करो महान् । ४४२८२ इहलोके परा कीर्तिः परत्र परमं सुखम् ॥ ४४२९१ आचार इत्यवहितेन मया गृहीता या वेत्रयष्टिरवरोधगृहेषु राज्ञः । ४४२९२ काले गते बहुतिथे मम सैव जाता प्रस्थानविक्लवगतेरवलम्बनाय ॥ ४४३०१ आचारधाराधवलीकृतानां राधाधवाराधनमानसानाम् । ४४३०२ विद्याविवेकोन्नतिभूषितानां भवादृशानामिह का प्रशंसा ॥ ४४३११ आचारप्रभवो धर्मो नृणां श्रेयस्करो महान् । ४४३१२ इहलोके परा कीर्तिः परत्र परमं सुखम् ॥ ४४३२१ आचारप्रेरको राजा ह्येतत्कालस्य कारणम् । ४४३२२ यदि कालह्प्रमाणं हि कस्माद्धर्मोऽस्ति कर्तृषु ॥ ४४३३१ आचारमाचर चिरादालस्यमपास्य जात्युचितम् । ४४३३२ लोकानुरागसाधनमाराधनमेतदेव हरेः ॥ ४३३४१ आचारसंभवो धर्मो धर्माद्वेदाः समुत्थिताः । ४३३४२ वेदैर्यज्ञाः समुत्पन्ना यज्ञैर्देवाः प्रतिष्ठिताः ॥ ४४३५१ आचारहीनं न पुनन्ति वेदा यद्यप्यधीता सह षड्भिरङ्गैः । ४४३५२ छन्दांस्येनं मृत्युकाले त्यजन्ति नीडं शकुन्ता इव जातपक्षाः ॥ ४४३६१ आचारहीनस्य तु ब्राह्मणस्य वेदाः षडङ्गास्त्वखिलाः सयज्ञाः । ४४३६२ कां प्रीतिमुत्पादयितुं समर्था अन्धस्य दारा इव दर्शनीयाः ॥ ४४३७१ आचारात्फलते धर्म आचारात्फलते धनम् । ४४३७२ आचाराच्छ्रियमाप्नोति आचारो हन्त्यलक्षणम् ॥ ४४३८१ आचाराद्विच्युतो विप्रो न वेदफलमश्नुते । ४४३८२ आचारेण तु संयुक्तः संपूर्णफलभाक्स्मृतः ॥ ४४३९१ आचाराल्लभते धर्ममाचाराल्लभते धनम् । ४४३९२ आचाराच्छ्रियमाप्नोति आचारो हन्त्यलक्षणम् ॥ ४४४०१ आचाराल्लभते ह्यायुराचारादीप्सितां प्रजाम् । ४४४०२ आचाराद्धनमक्षय्यमाचारो हन्त्यलक्षणम् ॥ ४४४११ आचाराल्लभते ह्यायुराचाराल्लभते श्रियम् । ४४४१२ आचारात्कीर्तिमाप्नोति पुरुषः प्रेत्य चेह च ॥ ४४४३१ आचारो ग्रामवासान्तो गृहान्ता प्रभुता स्त्रियः । ४४४३२ नृपश्रीर्ब्रह्मशापान्ता फलान्तं ब्रह्मवर्चसम् ॥ ४४४४१ आचार्यः सप्तयुद्धः स्याच्चतुर्युद्धस्तु भार्गवः । ४४४४२ द्वाभ्यां चैव भवेद्योध एकेन गणको भवेत् ॥ ४४४५१ आचार्यः सर्वचेष्टासु लोक एव हि धीमतः । ४४४५२ अनुकुर्यात्तमेवातो लौकिकार्थे परीक्षकः ॥ ४४४६१ आचार्यमानीय शुभेऽह्नि कार्यं पैष्टं श्वयुग्मं शुचिरर्चयित्वा । ४४४६२ क्षीरेण भोज्यं भषणस्य तुष्ट्यै दद्यात्कुमारीशिशुबान्धवेभ्यः ॥ ४४४७१ आचार्यश्च पिता चैव माता भ्राता च पूर्वजः । ४४४७२ नार्तेनाप्यवमन्तव्या ब्राह्मणेन विशेषतः ॥ ४४४८१ आचार्या नरपतयश्च तुल्यशीला न ह्येषां परिचितिरस्ति सौहृदं वा । ४४४८२ शुश्रूषां चिरमपि सम्चितां प्रयत्नात्संक्रुद्धा रज इव नाशयन्ति मेघाः ॥ ४४४९१ आचार्येण धनुर्देयं ब्राह्मणे सुपरीक्षिते । ४४४९२ लुब्धे धूर्ते कृतघ्ने च मन्दबुद्धौ न दीयते ॥ ४४५०१ आचार्योपासनं वेदशास्त्रार्थेषु विवेकिता । ४४५०२ तत्कर्मणामनुष्ठानं सङ्गः सद्भिर्गिरः शुभाः ॥ ४४५११ स्त्र्यालोकालम्भविगमः सर्वभूतात्मदर्शनम् । ४४५१२ त्यागः परिग्रहाणां च जीर्णकाषायधारणम् ॥ ४४५२१ विषयेन्द्रियसंरोधस्तन्द्रालस्यविवर्जनम् । ४४५२२ शरीरपरिसंख्यानं प्रवृत्तिष्वघदर्शनम् ॥ ४४५३१ नीरजस्तमसा सत्त्वशुद्धिर्निःस्पृहता शमः । ४४५३२ एतैरुपायैः संशुद्धः स हि योग्यमृतीभवेत् ॥ ४४५४१ आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः । ४४५४२ भ्राता मरुत्पतेमूर्तिर्माता साक्षात्क्षितेस्तनुः ॥ ४४५५१ दयाया भगिनी मूर्तिर्धर्मस्यात्मातिथिः स्वयम् । ४४५५२ अग्नेरभ्यागतो मूर्तिः सर्वभूतानि चात्मनः ॥ ४४५६१ आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः । ४४५६२ माता पृथिव्या मूर्तिश्च भ्राता स्वो मूर्तिरात्मनः ॥ ४४५७१ आचार्यो ब्रह्मलोकेशः प्राजापत्ये पिता प्रभुः । ४४५७२ अतिथिस्त्विन्द्रलोकेशो देवलोकस्य चर्त्विजः ॥ ४४५८१ आचार्यौ द्वारिहेतौ (?) शरकलशभरौ (?) द्रोणभूस्तत्समानो भीष्मस्तातस्य तातो धनुषि न सदृशाः कर्णदुर्योधनाद्याः । ४४५८२ इत्थं हन्तव्यचिन्ताकुलहृदयतला कौरवाणां पुरस्ताद्दीव्यद्दोःस्तम्भशाली समिति विजयते पाण्डवह्खाण्डवारिः ॥ ४४५९१ आचिन्वानमहन्यहन्यहनि साकारान् विहारक्रमानारुन्धानमरुन्धतीहृदयमप्यार्द्रस्मितार्द्रश्रिया । ४४५९२ आतन्वानमनन्यजन्मनयनश्लाघ्यामनर्घ्यां दशामानन्दं व्रजसुन्दरीस्तनतटीसाम्राज्यमुज्जृम्भते ॥ ४४६०१ आचीर्णमशुभं कर्म द्विजा भोगाय कल्पते । ४४६०२ अवेष्टितगलो नागः किमदष्ट्वा हि गच्छति ॥ ४४६११ आचुम्बितं कामिवरेण हर्षात्सकामवामाचिबुकं मनोज्ञम् । ४४६१२ शृङ्गारसत्संपुटपद्ममध्ये भृङ्गाभिधः (?) कोरकवद्विभाति ॥ ४४६२१ आचुम्ब्य बिम्बाधरमङ्गवल्लीमालिङ्ग्य संस्पृश्य कपोलपालिम् । ४४६२२ श्रीखण्डमादाय करेण कान्तः संत्रासयामास सरोरुहाक्षीम् ॥ ४४६३१ आचूडमाचरणमम्ब तवानुवारमन्तःस्मरन् भुवनमङ्गलमङ्गमङ्गम् । ४४६३२ आनन्दसागरतरङ्गपरम्पराभिरान्दोलितो न गणयामि गतान्यहानि ॥ ४४६४१ आच्छन्ने क्षितितेजसी मनसिजव्यापारमेयं मनः स्वात्मा च द्वयमेतदस्ति दशमं द्रव्यं परेषां तमः । ४४६४२ कालाकाशदिशां निरस्तमधुना नामापि वर्षागमे द्रव्यं वारि गुणश्च वारिदरवः कर्मापि वारिक्रिया ॥ ४४६५१ आच्छादयसि किं मुग्धे वस्त्रेणाधरपल्लवम् । ४४६५२ खण्डिता एव शोभन्ते वीराधरपयोधराः ॥ ४४६६१ आच्छादितायतदिगम्बरमुच्चकैर्गामाक्रम्य संस्थितमुदग्रविशालशृङ्गम् । ४४६६२ मूर्ध्निस्खलत्तुहिनदीधितिकोटिमेनमुद्वीक्ष्य को भुवि न विस्मयते नगेशम् ॥ ४४६७१ आच्छाद्य पुष्पपटमेष महान्तमन्त रावर्तिभिर्गृहकपोतशिरोधराभैः । ४४६७२ स्वाङ्गानि धूमरुचिमागुरवीं दधानैर्धूपायतीव पटलैर्नवनीरदानाम् ॥ ४४६८१ आच्छिद्य प्रियतः कदम्बकुसुमं यस्यारिदारैर्नवं यात्राभङ्गविधायिनो जलमुचां कालस्य चिह्नं महत् । ४४६८२ हृष्यद्भिः परिचुम्बितं नयनयोर्न्यस्तं हृदि स्थापितं सीमन्ते निहितं कथंचन ततः कर्णावतंसीकृतम् ॥ ४४६९१ आच्छिद्य लक्ष्मीमित एव पूर्वमत्रैव विस्रम्भसुखप्रसुप्तः । ४४६९२ एकः परं वेद स कैटभारिर्महाशयत्वं मकरालयस्य ॥ ४४७०१ आच्छिद्योरगमण्डलीकबलनाकाङ्क्षारसं पत्रिणां भर्तुर्येन शरीरदानविधिना मन्ये जगद्रक्षितम् । ४४७०२ नो चेत्तेन गरुत्मता कबलिते शेषे निरालम्बना क्व क्षोणी क्व पयोधराः क्व गिरयः क्वैते दिशां नायकाः ॥ ४४७११ आजगाम यदा लक्ष्मीर्नारिकेलफलाम्बुवत् । ४४७१२ निर्जगाम यदा लक्ष्मीर्गजभुक्तकपित्थवत् ॥ ४४७२१ आजननादामरणा दभ्यस्यतु वायसस्तपस्यतु वा । ४४७२२ एकामपि काकलिकां कोकिलकान्तेव नाकलयेत् ॥ ४४७३१ आजननादामरणा दभ्यस्यतु वायसस्तपस्यतु वा । ४४७३२ केकिवदेकां केकां कोकिलवत्पञ्चमं च किं कुरुते ॥ ४४७४१ आजन्मकल्पतरुकाननकामचारी यत्कौतुकादुपगतः कुटजं मिलिन्दः । ४४७४२ तत्कर्मणः सुसदृशं फलमेतदेव यत्प्राप्य साम्यमधुना मधुमक्षिकाभिः ॥ ४४७५१ आ जन्मनः कुशलमण्वपि रे कुजन्मन् पांसो त्वया यदि कृतं वद तत्त्वमेतत् । ४४७५२ उत्थापितोऽस्यनलसारथिना यदर्थं दुष्टेन तत्कुरु कलङ्कय विश्वमेतत् ॥ ४४७६१ आ जन्मनः प्रतिमुहूर्तविशेषरम्याण्याचेष्टितानि तव संप्रति तानि तानि । ४४७६२ चाटूनि चारुमधुराणि च संस्मृतानि देहं दहन्ति हृदयं च विदारयन्ति ॥ ४४७७१ आ जन्मनः शाठ्यमशिक्षितो यस्तस्याप्रमाणं वचनं जनस्य । ४४७७२ परातिसम्धानमधीयते यैर्विद्येति ते सन्तु किलाप्तवाचः ॥ ४४७८१ आ जन्मनः सहजतुल्यर्विवर्तमान दौर्गत्यतोऽस्ति परमो न सुहृन्ममान्यः । ४४७८२ येनात्मनोऽपरिगणय्य विनाशमाशु देव त्वदाश्रयणपुण्यधनः कृतोऽस्मि ॥ ४४७९१ आ जन्मनः सह निवासितया मयैव मातुः पयोधरपयोऽपि समं निपीय । ४४७९२ त्वं पुण्डरीकमुख बन्धुतया निरस्तमेको निवापसलिलं पिबसीत्ययुक्तम् ॥ ४४८०१ आ जन्मनो विहितभक्तिरनन्यनाथः सारथ्यकर्मणि च दक्षतया नियुक्तः । ४४८०२ नाद्याप्यवाप चरणावरुणोऽपि सूर्यात्पुण्यैर्विना नहि भवन्ति मनीषितानि ॥ ४४८११ आजन्मब्रह्मचारी पृथुलभुजशिलास्तम्भविभ्राजमान ज्याघातश्रेणिसम्ज्ञान्तरितवसुमती चक्रजैत्रप्रशस्तिः । ४४८१२ वक्षः पीठे घनास्त्रव्रणकिणकठिने संक्ष्णुवानः पृषत्कान् प्राप्तो राजन्यगोष्ठीवनगजमृगया कौतुकी जामदग्न्यः ॥ ४४८२१ आजन्मब्रह्मचारी सकलरिपुकुलानल्पकालाग्निकल्पः कल्पान्तः कल्पकर्ता कपिशतनुरुचिः कामगः कामदाता । ४४८२२ कान्तः कामारिबन्धुः कपिकुलतिलकः कोपनः कोमलाङ्गः कौशल्यासूनुदूतः कलयतु कुशलं वायुपुत्रश्चिरं वः ॥ ४४८३१ आजन्मविषसंभोगात्कन्या विषमयी कृता । ४४८३२ स्पर्शोच्छ्वासादिभिर्हन्ति तस्यास्त्वेतत्परीक्षणम् ॥ ४४८४१ आजन्मव्यवसायिना क्रतुशतैराराध्य पुष्पायुधं केनाकारि पुरा तनूदरि तनुत्यागः प्रयागभ्रमे । ४४८४२ यस्यार्थे सखि लोलनेत्रनलिनीनालायमानस्खलद्बष्पाम्भःपतनान्तरालवलितग्रीवं पथः पश्यसि ॥ ४४८५१ आजन्मसिद्धं कौटिल्यं खलस्य च हलस्य च । ४४८५२ सोढुं तयोर्मूखाक्षेपमलमेकैव सा क्षमा ॥ ४४८६१ आजन्मसेवितं दानैर्मानैश्च परिपोषितम् । ४४८६२ तीक्ष्णवाक्यान्मित्रमपि तत्कालं याति शत्रुताम् । ४४८६३ वक्रोक्तिशल्यमुद्धर्तुं न शक्यं मानसं यतः ॥ ४४८७१ आजन्मस्थितयो महीरुह इमे कूले समुन्मूलिताः कल्लोलाः क्षणभङ्गुराः पुनरमी नीताः परामुन्नतिम् । ४४८७२ अन्तः प्रस्तरसंग्रहो बहिरपि भ्रश्यन्ति गन्धद्रुमा भ्रातः शोण न सोऽस्तियो न हसति त्वत्संपदां विप्लवे ॥ ४४८८१ आजन्मानुगतेऽप्यस्मिन्नाले विमुखमम्बुजम् । ४४८८२ प्रायेण गुणपूर्णेषु रीतिर्लक्ष्मीवतामियम् ॥ ४४८९१ आजन्मैव तमः सुहृत्कुटिलता वक्त्रे गिरां निर्गमो ग्रामोत्सादकरः श्मशानविटपी प्रायेण यस्याश्रयः । ४४८९२ धिग्धातः ससृजे स एव मलिनः क्रूरः कथं कौशिकः सृष्टो वा किमकल्प्यतास्य भवता कल्पान्तमायुः स्थिरम् ॥ ४४९०१ आजानुलम्बिबाहुः कम्बुग्रीवो बली चतुर्दंष्ट्रः । ४४९०२ भाग्यनिधिः पृथुवक्षा लघुमधुराशी च पद्माक्षः ॥ ४४९११ आजावसौ चोडनृपस्य सेना महावनस्याश्वमृगाकुलस्य । ४४९१२ मत्तेभसारद्रुमपूर्णितस्य दावानलोऽभूच्चलमूर्तिचण्डः ॥ ४४९२१ आजीवः कपटानुरागकलया दोषो न दुःशीलता वैधव्यं न च बाधते सदसतोः संभावनाव्यत्ययात् । ४४९२२ यत्किंचित्करणे परस्वहरण व्रीडा न पीडाकरी नो वा राजभयं च ही बत सुखं जीवन्ति वारस्त्रियः ॥ ४४९३१ आ जीवनास्तात्प्रणयाः कोपास्तत्क्षणभङ्गुराः । ४४९३२ परित्यागाश्च निःसङ्गा भवन्ति हि महात्मनाम् ॥ ४४९४१ आजीवितान्ताः प्रणयाः कोपाश्च क्षणभङ्गुराः । ४४९४२ परित्यागाश्च निःसङ्गा न भवन्ति महात्मनाम् ॥ ४४९५१ आजीवोच्छित्तये यासां प्रीतिद्वेषावुभौ हि तौ । ४४९५२ कथं नु खलु तौ तासां स्यातामुपरि कस्यचित् ॥ ४४९६१ आजीव्यः सर्वभूतानां राजा पर्जन्यवद्भवेत् । ४४९६२ निराजीव्यं त्यजन्त्येनं शुष्कं सर इवाण्डजाः ॥ ४४९७१ आजीव्यैकतरं भावं यस्त्वन्यमुपजीवति । ४४९७२ न तस्माद्विन्दते क्षेमं जारान्नार्यसती यथा ॥ ४४९८१ आजौ त्वद्वाजिराजिप्रखरखुरतरन्यासलीलाभिरुर्व्यां दीर्णायां देव निर्यन्नविरलमवनीपाल पातालवह्निः । ४४९८२ अश्नीयाद्विश्वमेव प्रतिनृपतिवधूनेत्रधाराम्बुधारा वारा यद्येनमारादरिकुलदमन द्राङ्न निर्वापयेयुः ॥ ४४९९१ आज्ञां मन्मथचक्रवर्तिनृपतेरादाय निःशङ्कधीर्भ्राम्यद्भृङ्गमहाजनान् पिकगिरा साकूतमाकारयन् । ४४९९२ कुञ्जाटे च्युतपत्रसंस्तरवति श्रीमान् वसन्ताभिधो व्यापारी सुमनोमरन्दवसुभिर्वाणिज्यमालम्बते ॥ ४५००१ आज्ञाकरश्च ताडन परिभवसहनश्च सत्यमहमस्याः । ४५००२ न तु शीलशीतलेयं प्रियेतरद्वक्तुमपि वेद ॥ ४५०११ आज्ञा काकुर्याच्ञा क्षेपो हसितं च शुष्करुदितं च । ४५०१२ इति निधुवनपाण्डित्यं ध्यायंस्तस्या न तृप्यामि ॥ ४५०२१ आज्ञा कीर्तिः पालनं ब्राह्मणानां दानं भोगो मित्रसंरक्षणं च । ४५०२२ येषामेते षड्गुणा न प्रवृत्ताः कोऽर्थस्तेषां पार्थिवोपाश्रयेण ॥ ४५०३१ आज्ञा तेजः पार्थिवानां सा च वाचि प्रतिष्ठिता । ४५०३२ यत्ते ब्रूयुरसत्सद्वा स धर्मो व्यवहारिणाम् ॥ ४५०४१ आज्ञापयिष्यसि पदं दास्यसि दयितस्य शिरसि किं त्वरसे । ४५०४२ असमयमानिनि मुग्धे मा कुरु भग्नाङ्कुरं प्रेम ॥ ४५०५१ आज्ञाभङ्गकरान् राजा न क्षमेत सुतानपि । ४५०५२ विशेषः को नु राज्ञश्च राज्ञश्चित्रगतस्य च ॥ ४५०६१ आज्ञाभङ्गो नरेन्द्राणां ब्राह्मणानामनादरः । ४५०६२ पृथक्शय्या च नारीणामशस्त्रविहितो वधः ॥ ४५०७१ आज्ञामवाप्य महतीं द्विषतां निखातान्निर्वर्त्य तां सपदि लब्धमुखप्रसादः । ४५०७२ उच्चैः प्रमोदमनुमोदितदर्शनः सन् धन्यो नमस्यति पदाम्बुरुहं प्रभूणाम् ॥ ४५०८१ आज्ञामात्रफलं राज्यं ब्रह्मचर्यफलं तपः । ४५०८२ ज्ञानमात्रफला विद्या दत्तभुक्तफलं धनम् ॥ ४५०९१ आज्ञामेव मुनेर्निधाय शिरसा विन्ध्याचल स्थीयतामत्युच्चैः पदमिच्छता पुनरियं नो लङ्घनीया त्वया । ४५०९२ मैनाकादिमहीध्रलब्धवसतिं यः पीतवानम्बुधिं तस्य त्वां गिलतः कपोलमिलनक्लेशोऽपि किं जायते ॥ ४५१०१ आज्ञा मौलिषु भूभुजां भयरुजा चित्तेषु दुर्मेधसां प्रीतिः सत्सु दिशासु कीर्तिरतुला येनार्पिता सर्वतः । ४५१०२ सर्वं राज्यमकण्टकं च विहितं ध्वस्ता द्विषां संपदः सोऽसौ संमतवैभवो विजयते श्रीराजनारायणः ॥ ४५१११ आज्ञारूपेण या शक्तिः सर्वेषां मूर्धनि स्थिता । ४५११२ प्रभुशक्तिर्हि सा ज्ञेया प्रभावमहितोदया ॥ ४५१२१ आज्ञा शक्रशिखामणिप्रणयिनी शास्त्राणि चक्षुर्नवं भक्तिर्भूतपतौ पिनाकिनि पदं लङ्केति दिव्या पुरी । ४५१२२ उत्पत्तिर्द्रुहिणान्वये च तदहो नेदृग्वरो लभ्यते स्याच्चेदेष न रावणः क्व नु पुनः सर्वत्र सर्वे गुणाः ॥ ४५१३१ आज्ञासंपादिनीं दक्षां वीरसूं प्रियवादिनीम् । ४५१३२ योऽदृष्टदोषां त्यजति सोऽक्षयं नरकं व्रजेत् ॥ ४५१४१ आज्ञेव शम्बररिपोरवलङ्घनीया वाञ्छेव विग्रहवती वशगा दृशोर्मे । ४५१४२ अन्यार्थमेव किमुतापणमभ्युपैति संदेशमानयति सा किमु सारसाक्ष्याः ॥ ४५१५१ आञ्जस्यं व्यवहाराणामार्जवं परमं धियाम् । ४५१५२ स्वातन्त्र्यमपि तन्त्रेषु सूते काव्यपरिश्रमः ॥ ४५१६१ आटीकसेऽङ्गकरिघोटीपदातिजुषि वाटीभुवि क्षितिभुजां चेटी भवंस्तदपि शाटीनते वपुषि वीटीनवाधिवदनम् । ४५१६२ कोटीररत्नपरिपाटी भृशारुणितजूटीविधुन्तनुलसन् पाटीरलिप्तिमिभधाटीजुषं सुरवधूटीनुतां भज शिवम् ॥ ४५१७१ आटोपेन पटीयसा यदपि सा वाणी कवेरामुखे खेलन्ती प्रथते तथापि कुरुते नो सन्मनोरञ्जनम् । ४५१७२ न स्याद्यावदमन्दसुन्दरगुणालंकारझंकारितः सप्रस्यन्दिलसद्रसायनरसासारानुसारी रसः ॥ ४५१८१ आढ्यराजकृतोत्साहैर्हृदयस्थैः स्मृतैरपि । ४५१८२ जिह्वान्तःकृष्यमाणेव न कवित्वे प्रवर्तते ॥ ४५१९१ आढ्यस्य किं च दानेन सुहितस्याशनेन किम् । ४५१९२ किं शशाङ्केन शीतालोः किं घनेन हिमागमे ॥ ४५२०१ आढ्यानां मांसपरमं मध्यानां गोरसोत्तरम् । ४५२०२ तैलप्रायं दरिद्राणां भोजनं भरतर्षभ ॥ ४५२११ आढ्यान्निवापलम्भो निकेतगामी च पिच्छिलः पन्थाः । ४५२१२ द्वयमाकुलयति चेतः स्कन्धावारद्विजातीनाम् ॥ ४५२२१ आढ्यो वापि दरिद्रो वा दुःखितः सुखितोऽपि वा । ४५२२२ निर्दोषो वा सदोषो वा वयस्यः परमा गतिः ॥ ४५२३१ आततायिनमायान्तं हन्यादेवाविचारयन् । ४५२३२ हननादेव निस्तारो नरकात्तस्य दुष्कृतेः ॥ ४५२४१ आततायिनमायान्तमपि वेदान्तपारगम् । ४५२४२ जिघांसन्तं जिघांसीयान्न तेन ब्रह्महा भवेत् ॥ ४५२५१ आतन्वद्भिर्दिक्षु पत्राग्रनादं प्राप्तैर्दूरादाशु तीक्ष्णैर्मुखाग्रैः । ४५२५२ आदौ रक्तं सैनिकानामजीवैर्जीवैः पश्चात्पत्रिपूगैरपायि ॥ ४५२६१ आतपत्यविदुषाममृतांशुमंशुमन्तमपि रश्मिसहस्रे । ४५२६२ रागिणां भवति लक्षणमिन्दोरिन्द्रनीलशकलच्छविलक्ष्म ॥ ४५२७१ आतपासहनः पाण्डुः शाखाहीनो मुहुर्यदि । ४५२७२ अकालफलपाकी स्याच्छाखी पित्तात्मकः कृशः ॥ ४५२८१ आतपे धृतिमता सह वध्वा यामिनीविरहिणा विहगेन । ४५२८२ सेहिरे न किरणा हिमरश्मेर्दुःखिते मनसि सर्वमसह्यम् ॥ ४५२९१ आतरलाघवहेतोर्मुरहर तरिं तवावलम्बे । ४५२९२ अपणं पणमिह कुरुषे नाविकपुरुषे न विश्वासः ॥ ४५३०१ आताम्रतामपनयामि विवर्ण एष लाक्षाकृतां चरणयोस्तव देवि मूर्ध्ना । ४५३०२ कोपोपरागजनितां तु मुखेन्दुबिम्बे हर्तुं क्षमो यदि परं करुणामयि स्यात् ॥ ४५३११ आताम्राः किरणा रवेर्नवदलत्वक्पल्लवाः पादपाः वल्ल्यस्तारकतुल्यकान्तिसुमनःसौरभ्यसंभाविताः । ४५३१२ वात्यस्मिन्मधुमत्तषट्पदपदव्याधूतचूतद्रुम प्राग्भारप्रपतत्परागपटलामोदी मरुद्दाक्षिणः ॥ ४५३२१ आताम्राभा रोषभाजः कटान्तादाशूत्खाते मार्गणे धूर्गतेन । ४५३२२ निश्च्योतन्ती नागराजस्य जज्ञे दानस्याहो लोहितस्येव धारा ॥ ४५३३१ आताम्रायतलोचनांशुलहरीलीलासुधाप्यायितैः गीताम्रेडितदिव्यकेलिभरितैः स्फीतं व्रजस्त्रीजनैः । ४५३३२ स्वेदाम्भःकणभूषितेन किमपि स्मेरेण वक्त्रेन्दुना पादाम्भोजमृदुप्रचारसुभगं पश्यामि दृश्यं महः ॥ ४५३४१ आताम्रे नयने स्फुरन् कुचभरः श्वासो न विश्राम्यति स्वेदाम्भःकणदन्तुरं तव मुखं हेतुस्तु नो लक्ष्यते । ४५३४२ धिक्को वेद मनः स्त्रिया इति गिरा रुष्टां प्रियां भीषयंस्तस्यास्तत्क्षणकातरेक्षणपरिस्पृष्टो हरिः पातु वः ॥ ४५३५१ आताम्रौ पूजितावोष्ठौ लेलिहानौ मृदुत्वचौ । ४५३५२ जिह्वा रक्ता च तन्वी च तालु रक्तं प्रशस्यते ॥ ४५३६१ आतारुण्योद्भेदात्कान्ते दृष्टिर्यथा न्यस्ता । ४५३६२ सामाजिकमध्यस्था कथमन्या समुपयाति परभागम् ॥ ४५३७१ आतिथ्यं ब्राह्मणानां तु कुर्यात्प्रतिदिनं गृहे । ४५३७२ आतिथ्ये रन्तिदेवस्य मधुपर्कं गवां शतम् ॥ ४५३८१ आतिथ्ये श्राद्धयज्ञेषु देवयात्रोत्सवेषु च । ४५३८२ महाजने च सिद्धार्थो न गच्छेद्योगवित्क्वचित् ॥ ४५३९१ आतुरस्य कुतो निद्रा त्रस्तस्यामर्षितस्य च । ४५३९२ अर्थं चिन्तयतो वापि कामयानस्य वा पुनः ॥ ४५४०१ आतुराद्वित्तहरणं मृताच्च प्रपलायनम् । ४५४०२ एतद्वैद्यस्य वैद्यत्वं न वैद्यः प्रभुरायुषः ॥ ४५४११ आतुरे च पिता वैद्यः स्वस्थीभूते च बान्धवः । ४५४१२ गते रोगे कृते स्वास्थ्ये वैद्यो भवति पालकः ॥ ४५४२१ आतुरे नियमो नास्ति बाले वृद्धे तथैव च । ४५४२२ पराचाररते चैव एष धर्मः सनातनः ॥ ४५४३१ आत्तमात्तमधिकान्तमुक्षितुं कातरा शफरशङ्किनी जहौ । ४५४३२ अञ्जलौ जलमधीरलोचना लोचनप्रतिशरीरलाञ्छितम् ॥ ४५४४१ आत्ते वाससि रोद्धुमक्षमतया दोःकन्दलीभ्यां स्तनौ तस्योरःस्थलमुत्तरीयविषये सद्यो मया सञ्जितम् । ४५४४२ श्रोणीं तस्य करेऽधिरोहति पुनर्व्रीडाम्बुधौ मामथो मज्जन्तीमुदतारयन्मनसिजो देवः स मूर्च्छागुरुः ॥ ४५४५१ आत्ते सीमन्तरत्ने मरकतिनि हृते हेमताटङ्कपत्रे लुप्तायां मेखलायां झटिति मणितुलाकोटियुग्मे गृहीते । ४५४५२ शोणं बिम्बोष्ठकान्त्या त्वदरिमृगदृशामित्वरीणामरण्ये राजन् गुञ्जाफलानां स्रज इति शबरा नैव हारं हरन्ति ॥ ४५४६१ आत्मकार्यं महाकार्यं परकार्यं न केवलम् । ४५४६२ आत्मकार्यस्य दोषेण कूपे पतति मानवः ॥ ४५४७१ आत्मच्छन्देन वर्तन्ते नार्यो मन्मथचोदिताः । ४५४७२ न च दह्यन्ति गच्छन्त्यः सुतप्तैरपि पांसुभिः ॥ ४५४८१ आत्मच्छिद्रं न जानाति परच्छिद्राणि पश्यति । ४५४८२ श्वच्छिद्रं यदि जानाति परच्छिद्रं न पश्यति ॥ ४५४९१ आत्मजन्मास्पदं वंशं कामं दहन वार्यसे । ४५४९२ किं तु संनिहितानेताणप्यग्ने किं दहस्यहो ॥ ४५५०१ आत्मजादिपरिक्लेशमात्मन्यारोप्य मूढधीः । ४५५०२ प्रतिकर्तुमशक्तोऽपि वार्द्धक्ये शोचते परम् ॥ ४५५११ आत्मज्ञः शौचवान् दान्तस्तपस्वी विजितेन्द्रियः । ४५५१२ धर्मकृद्वेदविद्यावित्सात्त्विको देवयोनिताम् ॥ ४५५२१ आत्मज्ञानं समारम्भस्तितिक्षा धर्मनित्यता । ४५५२२ यमर्थान्नापकर्षन्ति स वै पण्डित उच्यते ॥ ४५५३१ आत्मज्ञानमनायासस्तितिक्षा धर्मनित्यता । ४५५३२ वाक्चैव गुप्ता दानं च नैतान्यन्त्येषु भारत ॥ ४५५४१ आत्मज्ञानी यतो धन्यो मध्यः पितृपितामहैः । ४५५४२ मातृपक्षेण मात्रा च ख्यातिं याति नराधमः ॥ ४५५५१ आत्मतत्त्वं न जानाति करोति बहुविस्तरम् । ४५५५२ स एव निधनं याति नालिकेरोदकं यथा ॥ ४५५६१ आत्मदेहस्य मांसानि भोक्तुं ब्रह्मन्न शक्यते । ४५५६२ देहिनां वद यद्योग्यं संतुष्टिर्जायते यतः ॥ ४५५७१ आत्मदोषैर्नियच्छन्ति सर्वे दुःखमुखे जनाः । ४५५७२ मन्ये दुश्चरितं तेऽस्ति तस्येयं निष्कृतिः कृता ॥ ४५५८१ आत्मद्वेषाद्भवेन्मृत्युः परद्वेषाद्धनक्षयः । ४५५८२ राजद्वेषाद्भवेन्नाशो ब्रह्मद्वेषात्कुलक्षयः ॥ ४५५९१ आत्मनः प्रतिकूलानि परेभ्यो यदि नेच्छसि । ४५५९२ परेषां प्रतिकूलेभ्यो निवर्तय ततो मनः ॥ ४५६०१ आत्मनः प्रीयते नात्मा परतः स्वत एव वा । ४५६०२ लक्षयेऽलब्धकामं त्वां चिन्तया शबलं मुखम् ॥ ४५६११ आत्मनः शक्तिमुद्वीक्ष्य मानोत्साहौ तु यो व्रजेत् । ४५६१२ शत्रूनेकोऽपि हन्याच्च क्षत्रियान् भार्गवो यथा ॥ ४५६२१ आत्मनश्च परित्राणे दक्षिणानां च संगरे । ४५६२२ स्त्रीविप्राभ्युपपत्तौ च घ्नन् धर्मेण न दुष्यति ॥ ४५६३१ आत्मनश्च परेषां च प्रतापस्तव कीर्तिनुत् । ४५६३२ भयकृद्भूपतेर्बाहुर्द्विषां च सुहृदां च ते ॥ ४५६४१ आत्मनश्च परेषां च यः समीक्ष्य बलाबलम् । ४५६४२ अन्तरं नैव जानाति स तिरस्क्रियतेऽरिभिः ॥ ४५६५१ आत्मनश्चपलो नास्ति कुतोऽन्येषां भविष्यति । ४५६५२ तस्मात्सर्वाणि कार्याणि चपलो हन्त्यसंशयम् ॥ ४५६६१ आत्मनश्च प्रजायाश्च दोषदर्श्युत्तमो नृपः । ४५६६२ विनियच्छति चात्मानमादौ भृत्यांस्ततः प्रजाः ॥ ४५६७१ आत्मनात्मानमन्विच्छेन्मनोबुद्धीन्द्रियैर्यतैः । ४५६७२ आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥ ४५६८१ आत्मनानर्थयुक्तेन पापे निविशते मनः । ४५६८२ स कर्म कलुषं कृत्वा क्लेशे महति धीयते ॥ ४५६९१ आत्मनाम गुरोर्नाम नामातिकृपणस्य च । ४५६९२ आयुष्कामो न गृह्णीयात्ज्येष्ठापत्यकलत्रयोः ॥ ४५७०१ आत्मना विहितं दुःखमात्मना विहितं सुखम् । ४५७०२ गर्भशय्यामुपादाय भुज्यते पौर्वदेहिकम् ॥ ४५७११ आत्मनाशाय नोन्नत्यै छिद्रेण परिपूर्णता । ४५७१२ भूयो भूयो घटीपात्रं निमज्जत्किं न पश्यसि ॥ ४५७२१ आत्मना संगृहीतेन शत्रुणा शत्रुमुद्धरेत् । ४५७२२ पदलग्नं करस्थेन कण्टकेनैव कण्टकम् ॥ ४५७३१ आत्मनिन्दात्मपूजा च परनिन्दा परस्तवः । ४५७३२ अनाचरितमार्याणां वृत्तमेतच्चतुर्विधम् ॥ ४५७४१ आत्मनीनमुपतिष्ठते गुणाः संभवन्ति विरमन्ति चापदः । ४५७४२ इत्यनेकफलभाजि मा स्म भूदर्थिता कथमिवार्यसंगमे ॥ ४५७५१ आत्मनैव गुणदोषकोविदः किं न वेत्सि करणीयवस्तुषु । ४५७५२ यत्तथापि न गुरून्न पृच्छसि त्वं क्रमोऽयमिति तत्र कारणम् ॥ ४५७६१ आत्मनो गुरुरात्मैव पुरुषस्य विशेषतः । ४५७६२ यत्प्रत्यक्षानुमानाभ्यां श्रेयोऽसावनुविन्दते ॥ ४५७७१ आत्मनो न सहायार्थं पिता माता च तिष्ठति । ४५७७२ न पुत्रदारा न ज्ञातिर्धर्मस्तिष्ठति केवलम् ॥ ४५७८१ आत्मनो बलमज्ञात्वा धर्मार्थपरिवर्जितम् । ४५७८२ अलभ्यमिच्छन्नैष्कर्म्यान्मूढबुद्धिरिहोच्यते ॥ ४५७९१ आत्मनोऽभ्युदयाकाङ्क्षी पीड्यमानः परेण वा । ४५७९२ देशकालबलोपेतः प्रारभेतैव विग्रहम् ॥ ४५८०१ आत्मनो मुखदोषेण बध्यन्ते शुकसारिकाः । ४५८०२ बकास्तत्र न बध्यन्ते मौनं सर्वार्थसाधनम् ॥ ४५८११ आत्मनोऽर्धमिति श्रौतं सा रक्षति धनं प्रजा । ४५८१२ शरीरं लोकयात्रां वै धर्मं स्वर्गमृषीन् पित्न् ॥ ४५८२१ आत्मनो वधमाहर्ता क्वासौ विहगतस्करः । ४५८२२ येन तत्प्रथमं स्तेयं गोप्तुरेव गृहे कृतम् ॥ ४५८३१ आत्मनो विक्रियमिव कुर्वन् दद्यात्समीहितम् । ४५८३२ जलवत्पर्वताञ्छत्रून् भिन्द्यादनुपलक्षितः ॥ ४५८४१ आत्मन्निच्छसि हन्त शाश्वतपुरीमार्गे विहर्तुं यदि भ्रातः संयमवर्मणा कुरु तदा रक्षाविधिं सर्वतः । ४५८४२ नो चेदिन्द्रियतस्करैस्तव हठात्तीक्ष्णाग्रभूरिस्फुरच्चिन्ताभल्लशतैर्विभिद्य मनसो ग्राह्यो विवेको मणिः ॥ ४५८५१ आत्मन्यपि न विश्वासस्तावान् भवति सत्सु यः । ४५८५२ तस्मात्सत्सु विशेषेण सर्वः प्रणयमिच्छति ॥ ४५८६१ आत्मन्यस्य समुच्छ्रितीकृतगुणस्याहोतरामौचिती यद्गात्रान्तरवर्जनादजनयद्भूजानिरेष द्विषाम् । ४५८६२ भूयोऽहंक्रियते स्म येन च हृदा स्कन्धो न यश्चानमत्तन्मर्माणि दलं दलं समिदलंकर्मीणबाणव्रजः ॥ ४५८७१ आत्मपक्षक्षयायैव परपक्षोदयाय च । ४५८७२ मन्त्रद्वैधममात्यानां तन्न स्यादिह भूतये ॥ ४५८८१ आत्मपक्षपरित्यागात्परपक्षेषु यो रतः । ४५८८२ स परैर्हन्यते मूढो नीलवर्णशृगालवत् ॥ ४५८९१ आत्मपितृभ्रातरश्च तत्स्त्रीपुत्राश्च शत्रवः । ४५८९२ स्नुषा श्वश्रूः सपत्नी च ननान्दा यातरस्तथा ॥ ४५९०१ आत्मपितृमातृगुणैः प्रख्यातश्चोत्तमोत्तमः । ४५९०२ गुणैरात्मभवैः ख्यातः पैतृकैर्मातृकैः पृथक् ॥ ४५९११ आत्मप्रतीतिर्दृढता विरक्तिरिति त्रयं स्वात्मनि यो दधाति । ४५९१२ नेता स एवास्ति समस्तशिष्ट गुणाश्रयत्वान्निखिलप्रजानाम् ॥ ४५९२१ आत्मप्रशंसा मरणं परनिन्दा च तादृशी । ४५९२२ तथापि वक्ष्ये काकुत्स्थ नास्ति मत्सदृशः कपिः ॥ ४५९३१ आत्मप्रशंसिनं दुष्टं धृष्टं विपरिधावकम् । ४५९३२ सर्वत्रोत्सृष्टदण्डं च लोकः सत्कुरुते नरम् ॥ ४५९४१ आत्मबुद्धिः सुखं चैव गुरुबुद्धिर्विशेषतः । ४५९४२ परबुद्धिरर्विनाशाय स्त्रीबुद्धिः प्रलयंकरी ॥ ४५९५१ आत्मबुद्ध्या सुखी भूयात्गुरुबुद्ध्या विशेषतः । ४५९५२ बहुबुद्ध्या विनाशः स्यात्स्त्रीबुद्ध्या प्रलयो भवेत् ॥ ४५९६१ आत्मभाग्यक्षतद्रव्यः स्त्रीद्रव्येणानुकम्पितः । ४५९६२ अर्थतः पुरुषो नारी या नारी सार्थतः पुमान् ॥ ४५९७१ आत्मरक्षा हि सततं पूर्वं कार्या विजानता । ४५९७२ अग्नाविव हि संप्रोक्ता वृत्ती राजोपजीविनाम् ॥ ४५९८१ एकदेशंदहेदग्निः शरीरं वा परं गतः । ४५९८२ सपुत्रदारं राजा तु घातयेदर्धयेत वा ॥ ४५९९१ आत्मरक्षिततन्त्राणां सुपरीक्षितकारिणाम् । ४५९९२ आपदो नोपपद्यन्ते पुरुषाणां स्वदोषजाः ॥ ४६००१ आत्मरतिः परशाठ्यं सज्जनबन्धुवर्जनम् । ४६००२ रिपौ श्रद्धा स्त्रियां भक्तिः तस्य निन्दा भवेद्ध्रुवम् ॥ ४६०११ आत्मरुतादपि विरुतं कुर्वाणाः स्पर्धया सह मयूरैः । ४६०१२ किं जानन्ति वराकाः काकाः केकारवान् कर्तुम् ॥ ४६०२१ आत्मवत्सततं पश्येदपि कीटपिपीलिकम् । ४६०२२ आत्मनः प्रतिकूलानि परेषां न समाचरेत् ॥ ४६०३१ आत्मवत्सर्वभूतानि परद्रव्याणि लोष्टवत् । ४६०३२ मातृवत्परदारांश्च यः पश्यति स पश्यति ॥ ४६०४१ आत्मवत्सर्वभूतानि पश्यतां शान्तचेतसाम् । ४६०४२ अभिन्नमात्मनः सर्वं को दाता दीयते च किम् ॥ ४६०५१ आत्मवर्गं परित्यज्य परवर्गं समाश्रयेत् । ४६०५२ स्वयमेव लयं याति यथा राजान्यधर्मतः ॥ ४६०६१ आत्मवर्गं परित्यज्य परवर्गेषु ये रताः । ४६०६२ वानवन्नहं रोदिमि आत्मानं नैव रोद्यते ॥ ४६०७१ आत्मवर्गं परित्यज्य परवर्गेषु ये रताः । ४६०७२ सर्वे तेऽपि विनश्यन्ति यथा राजा कुकर्दमः ॥ ४६०८१ आत्मवांस्त्वल्पदेशोऽपि युक्तः प्रकृतिसंपदा । ४६०८२ नयज्ञः पृथिवीं कृत्स्नां जयत्येव न हीयते ॥ ४६०९१ आत्मविक्रयिणि क्लीबे सदा शङ्कितचेतसि । ४६०९२ नित्यमिष्टवियोगार्ते किं सेवकपशौ सुखम् ॥ ४६१०१ आत्मवित्सह तया दिवानिशं भोगभागपि न पापमाप सः । ४६१०२ आहृता हि विषयैकतानता ज्ञानधौतमनसं न लिम्पति ॥ ४६१११ आत्मसंपद्गुणैः सम्यक्संयुक्तं युक्तकारिणम् । ४६११२ महेन्द्रमिव राजानं प्राप्य लोको विवर्धते ॥ ४६१२१ आत्मसंभाविताः स्तब्धा धनमानमदान्विताः । ४६१२२ यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् ॥ ४६१३१ आत्मस्त्रीधनगुह्यानां गोप्ता बन्धुस्तु मित्रवत् । ४६१३२ धनदस्तु कुबेरः स्याद्यमः स्याच्च सुदण्डकृत् ॥ ४६१४१ आत्मस्त्रीधनगुह्यानां शरणं समये सुहृत् । ४६१४२ प्रोक्तोत्तमोऽयमन्यश्च त्रिद्व्येकपदमित्रकः ॥ ४६१५१ आत्महेतोः परार्थे वा नर्महास्याश्रयात्तथा । ४६१५२ ये मृषा न वदन्तीह ते नराः स्वर्गगामिनः ॥ ४६१६१ आत्मा कायश्च द्वावेतौ मित्ररूपावुभावपि । ४६१६२ कायं मित्रं परित्यज्य आत्मा याति सुनिश्चितम् ॥ ४६१७१ आत्मा जन्मशतैर्धनार्जनधिया मिथ्या किमायास्यते पङ्गोः श्रीर्गृहमेति लङ्घितभुवो दैवेच्छया निर्धनाः । ४६१७२ इत्येताः पुरुषार्थमूलहतयः कैश्चित्समुत्सारिता मुग्धानामलसोत्कटाः प्रतिपदं कुर्वन्ति चित्तभ्रमम् ॥ ४६१८१ आत्मा जेयः सदा राज्ञा ततो जेयाश्च शत्रवः । ४६१८२ अजितात्मा नरपतिर्विजयेत कथं रिपून् ॥ ४६१९१ आत्मात्मनैव जनितः पुत्र इत्युच्यते बुधैः । ४६१९२ तस्माद्भार्यां नरः पश्येन्मातृवत्पुत्रमातरम् ॥ ४६२०१ आत्माधीनशरीराणां स्वपतां निद्रया स्वया । ४६२०२ कदन्नमपि मर्त्यानाममृतत्वाय कल्पते ॥ ४६२११ आत्मानं कुपथेन निर्गमयितुं यः सूकलाश्वायते कृत्याकृत्यविवेकजीवितहतौ यः कृष्णसर्पायते । ४६२१२ यः पुण्यद्रुमखण्डखण्डनविधौ स्फूर्जत्कुठारायते तं लुप्तव्रतमुद्रमिन्द्रियगणं जित्वा शुभंयुर्भव ॥ ४६२२१ आत्मानं च जगत्सर्वं दृशा नित्याविभिन्नया । ४६२२२ चिदाकाशमयं ध्यायन् योगी याति परां गतिम् ॥ ४६२३१ आत्मानं च परं चैव त्रायते महतो भयात् । ४६२३२ क्रुध्यन्तमप्रतिक्रुध्यन् द्वयोरेष चिकित्सकः ॥ ४६२४१ आत्मानं च परं चैव पलायन् हन्ति संयुगे । ४६२४२ द्रव्यनाशो व्ययोऽकीर्तिरयशश्च पलायने ॥ ४६२५१ आत्मानं च परं चैव वीक्ष्य धीरः समुत्पतेत् । ४६२५२ एतदेव हि विज्ञानं यदात्मपरवेदनम् ॥ ४६२६१ आत्मानं धर्मकृत्यं च पुत्रदारांश्च पीडयन् । ४६२६२ देवतातिथिभृत्यांश्च स कदर्य इति स्मृतः ॥ ४६२७१ आत्मानं नावमन्येत पूर्वाभिरसमृद्धिभिः । ४६२७२ आमृत्योः श्रियमन्विच्छेन्नैनां मन्येत दुर्लभाम् ॥ ४६२८१ आत्मानं नियमैस्तैस्तैः कर्षयित्वा प्रयत्नतः । ४६२८२ प्राप्यते निपुणैर्धर्मो न सुखाल्लभ्यते सुखम् ॥ ४६२९१ आत्मानं परमं प्रमाणनिकरैरप्राप्यमव्याहतं ज्ञेयं यद्गुरुवीक्षणादपि जना मूढास्तु मुक्त्वैव तत् । ४६२९२ कोशेषु प्रमितेषु पञ्चसु परिज्ञातुं समुद्युञ्जते नष्टेभाः कलशान्तरेष्वपि करं कृत्वा विचिन्वन्ति हि ॥ ४६३०१ आत्मानं प्रथमं राजा विनयेनोपपादयेत् । ४६३०२ ततः पुत्रांस्ततोऽमात्यांस्ततो भृत्यांस्ततः प्रजाम् ॥ ४६३११ आत्मानं प्रथमं राजा विनयेनोपपादयेत् । ४६३१२ ततोऽमात्यांस्ततो भृत्यांस्ततः पुत्रांस्ततः प्रजाः ॥ ४६३२१ आत्मानं भावयेन्नित्यं ज्ञानेन विनयेन च । ४६३२२ न पुनर्म्रियमाणस्य पश्चात्तापो भविष्यति ॥ ४६३३१ आत्मानं मन्त्रिणं दूतममात्यवचनं क्रमम् । ४६३३२ आकारं ब्रुवते षष्ठमेतावान्मन्त्रनिश्चयः ॥ ४६३४१ आत्मानं मन्त्रिदूतं च च्छन्नं त्रिषवणक्रमम् । ४६३४२ आकारं ब्रुवते षष्ठमेतावान्मन्त्रनिश्चयः ॥ ४६३५१ आत्मानं सततं रक्षेद्दारैरपि धनैरपि । ४६३५२ पुनर्दाराः पुनर्वित्तं न शरीरं पुनः पुनः ॥ ४६३६१ आत्मानं सर्वथा रक्षेद्राजा रक्षेच्च मेदिनीम् । ४६३६२ आत्ममूलमिदं सर्वमाहुर्हिविदुषो जनाः ॥ ४६३७१ आत्मानं सुस्थिरं लक्ष्यं चैव स्थिरं बुधः । ४६३७२ वेधयेत्त्रिप्रकारं तु स्थिरवेधी स उच्यते ॥ ४६३८१ आत्मा नदी भारत पुण्यतीर्था सत्योदका धृतिकूला दमोर्मिः । ४६३८२ तस्यां स्नातः पूयते पुण्यकर्मा पुण्यो ह्यात्मा नित्यमम्भोऽम्भ एव ॥ ४६३९१ आत्मा नदी संयमपुण्यतीर्था सत्योदका शीलसमाधियुक्ता । ४६३९२ तस्यां स्नातः पुण्यकर्मा पुनाति न वारिणा शुद्ध्यति चान्तरात्मा ॥ ४६४०१ आत्मानन्दरसज्ञानामलं शास्त्रावलोकनम् । ४६४०२ भक्षितव्या ह्यपूपाः किं गण्यानि सुषिराणि किम् ॥ ४६४११ आत्मानमनुशोच त्वं किमन्यमनुशोचसि । ४६४१२ आयुस्ते हीयते यस्य स्थितस्य च गतस्य च ॥ ४६४२१ आत्मानमन्यमथ हन्ति जहाति धर्मं पापं समाचरति युक्तमपाकरोति । ४६४२२ पूज्यं न पूजयति वक्ति विनिन्द्यवाक्यं किं किं करोति न नरः खलु कोपयुक्तः ॥ ४६४३१ आत्मानमम्भोनिधिरेतु शोषं ब्रह्माण्डमासिञ्चतु वा तरङ्गैः । ४६४३२ नास्ति क्षतिर्नोपचितः कदापि पयोदवृत्तेः खलु चातकस्य ॥ ४६४३ १ आत्मानमाख्याति हि कर्मभिर्नरः स्वशीलचारित्रकृतैः शुभाशुभैः । ४६४३ २ प्रनष्टमप्यात्मकुलं तथा नरः पुनः प्रकाशं कुरुते स्वकर्मभिः ॥ ४६४४१ आत्मानमात्मना वेत्सि सृजस्यात्मानमात्मना । ४६४४२ आत्मना कृतिना च त्वमात्मन्येव प्रलीयसे ॥ ४६४५१ आत्मानमालोक्य च शोभमानमादर्शबिम्बे स्तिमितायताक्षी । ४६४५२ हरोपयाने त्वरिता बभूव स्त्रीणां प्रियालोकफलो हि वेषः ॥ ४६४६१ आत्मानमेव प्रथमं देशरूपेण यो जयेत् । ४६४६२ ततोऽमात्यानमित्रांश्च न मोघं विजिगीषते ॥ ४६४७१ आत्मानमेव प्रथममिच्छेद्गुणसमन्वितम् । ४६४७२ कुर्वीत गुणसंपन्नस्ततः शेषपरीक्षणम् ॥ ४६४९१ आत्मापि चायं न मम सर्वा वा पृथिवी मम । ४६४९२ यथा मम तथान्येषामिति बुद्ध्या न मे व्यथा ॥ ४६५०१ आत्मा प्रयत्नादर्थेभ्यो मनः समधितिष्ठति । ४६५०२ संयोगादात्ममनसोः प्रवृत्तिरुपजायते ॥ ४६५११ आत्माभिधं सुखमनन्तमखण्डमेकं यज्ञादिकर्मजनितेन सुखेन तुल्यम् । ४६५१२ मा ब्रूहि कर्म सुखदं तदपीति बुद्ध्या रत्नाकरस्य सदृशं नु कुलालकुण्डम् ॥ ४६५२१ आत्मा मनश्च तद्विद्यैरन्तःकरणमुच्यते । ४६५२२ ताभ्यां तु सप्रयत्नाभ्यां संकल्प उपजायते ॥ ४६५३१ आत्मा बुद्धीन्द्रियाण्यर्था बहिष्करणमुच्यते । ४६५३२ संकल्पाध्यवसायाभ्यां सिद्धिरस्य प्रकीर्त्तिता ॥ ४६५४१ उभे एते हि करणे यत्नानन्तर्यके स्मृते । ४६५४२ तस्मात्प्रयत्नसंरोधाद्भावयेन्निर्मनस्कताम् ॥ ४६५५१ आत्मायत्ते गुणग्रामे नैर्गुण्यं वचनीयता । ४६५५२ दैवायत्तेषु वित्तेषु पुंसां का नाम वाच्यता ॥ ४६५६१ आत्मायमात्मनि गतो हृदयेऽतिसूक्ष्मो ग्राह्योऽचलेन मनसा सतताभियोगात् । ४६५६२ यो यं विचिन्तयति याति स तन्मयत्वं यस्मादतः सुभगमेव गता युवत्यः ॥ ४६५७१ आत्मा यस्य वशे नास्ति कुतस्तस्य परे जनाः । ४६५७२ आत्मानं वशमानीय त्रैलोक्यं वर्तते वशे ॥ ४६५८१ आत्मा रक्ष्यः प्रयत्नेन युद्धसिद्धिर्हि चञ्चला । ४६५८२ ते स्वामिवचनं सर्वे प्रतिगृह्य महौजसः ॥ ४६५९१ आत्मारामा विहितरतयो निर्विकल्पे समाधौ ज्ञानोद्रेकाद्विघटिततमोग्रन्थयः सत्त्वनिष्ठाः । ४६५९२ यं वीक्षन्ते कमपि तमसां ज्योतिषां वा परस्तात्तं मोहान्धः कथमयममुं वेत्तु देवं पुराणम् ॥ ४६६०१ आत्मार्थं जीवलोकेऽस्मिन् को न जीवति मानवः । ४६६०२ परं परोपकारार्थं यो जीवति स जीवति ॥ ४६६११ आत्मार्थं यः पशून् हन्यात्सोऽवश्यं नरकं व्रजेत् । ४६६१२ देवान् पित्न् समभ्यर्च्य खादन्मांसं न दोषभाक् ॥ ४६६२१ आत्मार्थं युक्तवित्तानां मित्रमण्डलभेदिनाम् । ४६६२२ अतिलङ्घितलोकानां न बन्धः केनचित्क्वचित् ॥ ४६६३१ आत्मार्थत्वेन हि प्रेयान् विषयो न स्वतः प्रियः । ४६६३२ स्वत एव हि सर्वेषामात्मा प्रियतमो यतः । ४६६३३ तत आत्मा सदानन्दो नास्य दुःखं कदाचन ॥ ४६६४१ आत्मार्थे संततिस्त्याज्या राज्यं रत्नं धनं तथा । ४६६४२ अपि सर्वस्वमुत्सृज्य रक्षेदात्मानमात्मना ॥ ४६६५१ ... ... ... ... ... ... । ४६६५२ आत्मा वै यमितो येन स यमस्तु विशिष्यते ॥ ४६६६१ आत्मा समस्तजगतां भवतीति सम्यग्विज्ञाय यद्वितनुते त्वयि भावबन्धम् । ४६६६२ सा भक्तिरित्यभिमतं यदि सिद्धमिष्टं व्यर्थं विशेष्यमलमस्तु विशेषणं नः ॥ ४६६७१ आत्मा सहैति मनसा मन इन्द्रियेण स्वार्थेन चेन्द्रियमिति क्रम एष शीघ्रः । ४६६७२ योगोऽयमेव मनसः किमगम्यमस्ति यस्मिन्मनो व्रजति तत्र गतोऽयमात्मा ॥ ४६६८१ आत्मास्ति सर्वजगतामाधारः पूर्वमिति विचिन्त्यैव । ४६६८२ पश्चात्तत्त्वविचारः कुड्ये सत्येव चित्रकर्म स्यात् ॥ ४६६९१ आत्मा हि दाराः सर्वेषां दारसंग्रहवर्तिनाम् । ४६६९२ ... ... ... ... ... ... ॥ ४६७०१ आत्मीयं चरणं दधाति पुरतो निम्नोन्नतायां भुवि स्वीयेनैव करेण कर्षति तरोः पुष्पं श्रमाशङ्कया । ४६७०२ तल्पे किं च मृगत्वचा विरचिते निद्राति भागैर्निजैरन्तःप्रेमभरालसां प्रियतमामङ्गे दधानो हरः ॥ ४६७११ आत्मैव तातस्य चतुर्भुजस्य जातश्चतुर्दोरुचितः स्मरोऽपि । ४६७१२ तच्चापयोः कर्णलते भ्रुवोर्ज्ये वंशत्वगंशौ चिपिटे किमस्याः ॥ ४६७२१ आत्मैव देवताः सर्वाः सर्वमात्मन्यवस्थितम् । ४६७२२ आत्मा हि जनयत्येषां कर्मयोगं शरीरिणाम् ॥ ४६७३१ आत्मैव भार इति तं त्वयि यो निधत्ते सोऽङ्गानि कानि कलयत्वलसः प्रपत्तेः । ४६७३२ विश्वत्र सात्र सविलक्षणलक्षणाया विस्रम्भसंपदियमेव समस्तमङ्गि ॥ ४६७४१ आत्मैव यदि नात्मानमहितेभ्यो निवारयेत् । ४६७४२ कोऽन्यो हितकरस्तस्मादात्मानं वारयिष्यति ॥ ४६७५१ आत्मैव ह्यात्मनः साक्षी गतिरात्मा तथात्मनः । ४६७५२ मावमंस्थाः स्वमात्मानं नृणां साक्षिणमुत्तमम् ॥ ४६७६१ आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः । ४६७६२ आत्मैव चात्मनः साक्षी कृतस्याप्यकृतस्य च ॥ ४६७७१ अत्मोदयः परज्यानिर्द्वयं नीतिरितीयती । ४६७७२ तदूरीकृत्य कृतिभिर्वाचस्पत्यं प्रतीयते ॥ ४६७८१ आत्मोपकारचतुरा नरा न गणयन्ति गुरुकुलक्लेशम् । ४६७८२ वेधव्यथैव कियती श्रवसो ह्यवतंसभूषणीयस्य ॥ ४६७९१ आत्मोपमश्च भूतेषु यो वै भवति पूरुषः । ४६७९२ न्यस्तदण्डो जितक्रोधः स प्रेत्य सुखमेधते ॥ ४६८०१ आत्मौपम्येन यो वेत्ति दुर्जनं सत्यवादिनम् । ४६८०२ स एव वञ्च्यते तेन ब्राह्मणाश्छागतो यथा ॥ ४६८११ आत्म्यौपम्येन सर्वत्र समं पश्यति योऽर्जुन । ४६८१२ सुखं वा यदि वा दुःखं स योगी परमो मतः ॥ ४६८२१ आददानः प्रतिदिनं कलाः सम्यङ्महीपतिः । ४६८२२ शुक्लपक्षे प्रविचरन् शशाङ्क इव वर्द्धते ॥ ४६८३१ आदरं राजसदसि धनेन लभते नरः । ४६८३२ सुभटः शत्रुसंग्रामे विक्रमेण यथा जयम् ॥ ४६८४१ आदरणीयगुणा सखि महता निहितासि तेन शिरसि त्वम् । ४६८४२ तव लाघवदोषोऽयं सौधपताकेव यच्चलसि ॥ ४६८५१ आदरेण यथा स्तौति धनवन्तं धनेच्छया । ४६८५२ तथा चेद्विश्वकर्तारं को न मुच्येत बन्धनात् ॥ ४६८६१ आदरेणार्जवेनैव शौर्याद्दानेन विद्यया । ४६८६२ प्रत्युत्थानाभिगमनैरानन्दस्मितभाषणैः । ४६८६३ उपकारैः स्वाशयेन वशीकुर्याज्जगत्सदा ॥ ४६८७१ आ दर्शनात्प्रविष्टा सा मे सुरलोकसुन्दरी हृदयम् । ४६८७२ बाणेन मकरकेतोः कृतमार्गमवन्ध्यपातेन ॥ ४६८८१ आदर्शाय शशाङ्कमण्डलमिदं हर्म्याय हेमाचलं दीपाय द्युमणिं महीमिव कथं नो भिक्षवे दत्तवान् । ४६८८२ दित्सापल्लवितप्रमोदसलिलव्याकीर्णनेत्राम्बुजो जानीमो भृगुनन्दनस्तदखिलं न प्रायशो दृष्टवान् ॥ ४६८९१ आदातव्यं न दातव्यं प्रियं ब्रूयन्निरर्थकम् । ४६८९२ आशां कालवतीं कुर्यात्कालं विघ्नेन योजयेत् ॥ ४६९०१ आदातुं सकृदीक्षितेऽपि कुसुमे हस्ताग्रमालोहितं लाक्षारञ्जनवार्तयापि सहसा रक्तं तलं पादयोः । ४६९०२ अङ्गानामनुलेपनस्मरणमप्यत्यन्तखेदावहं हन्ताधीरदृशः किमन्यदलकामोदोऽपि भारायते ॥ ४६९११ आदानं चैव तूणीरात्संधानं कर्षणं तथा । ४६९१२ क्षेपणं च त्वरायुक्तो बाणस्य कुरुते तु यः । ४६९१३ नित्याभ्यासवशात्तस्य शीघ्रसंधानता भवेत् ॥ ४६९२१ आदानपानलेपैः काश्चिद्गरलोपतापहारिण्यः । ४६९२२ सदसि स्थितैव सिद्धौ षधिवल्ली कापि जीवयति ॥ ४६९३१ आदानमप्रियकरं दानं च प्रियकारकम् । ४६९३२ अभीप्सितानामर्थानां काले युक्तं प्रशस्यते ॥ ४६९४१ आदाय करमाढ्येभ्यः कीकटेष्वपि वर्षसि । ४६९४२ प्रपीय वारि सिन्धुभ्यः स्थलेष्विव घनाघनः ॥ ४६९५१ आदाय चापमचलं कृत्वाहीनं गुणं विषमदृष्टिः । ४६९५२ यश्चित्रमच्युतशरो लक्ष्यमभाङ्क्षीन्नमस्तस्मै ॥ ४६९६१ आदाय दण्डं सकलासु दिक्षु योऽयं परिभ्राम्यति भानुभिक्षुः । ४६९६२ अब्धौ निमज्जन्निव तापसोऽयं संध्याभ्रकाषायमधत्त सायम् ॥ ४६९७१ आदाय धनमनल्पं ददानया सुभग तावकं वासः । ४६९७२ मुग्धा रजकगृहिण्या कृता दिनैः कतिपयैर्निःस्वा ॥ ४६९८१ आदाय पत्रं त्वरितं यदि श्वा दूर्वां नवां वा नवगोमयं वा । ४६९८२ प्रयाति यातुः परतस्तदानीं राजप्रसादं नियतं ब्रवीति ॥ ४६९९१ आदाय प्रतिपक्षकीर्तिनिवहान् ब्रह्माण्डमूषान्तरे निर्विघ्नं धमता नितान्तमुदितैः स्वैरेव तेजोऽग्निभिः । ४६९९२ तत्तादृक्पुटपाकशोधितमिव प्राप्तं गुणोत्कर्षिणां पिण्डस्थं च महत्तरं च भवता निःक्षारतारं यशः ॥ ४७००१ आदाय मांसमखिलं स्तनवर्जमङ्गान्मां मुञ्च वागुरिक यामि कुरु प्रसादम् । ४७००२ सीदन्ति शष्पकवलग्रहणानभिज्ञा मन्मार्गवीक्षणपराः शिशवो मदीयाः ॥ ४७०११ आदाय वकुलगन्धानन्धीकुर्वन् पदे पदे भ्रमरान् । ४७०१२ अयमेति मन्दमन्दं कावेरीवारिपावनः पवनः ॥ ४७०२१ आदाय वारि परितः सरितां मुखेभ्यः किं तावदर्जितमनेन दुरर्णवेन । ४७०२२ क्षारीकृतं च वडवादहने हुतं च पातालकुक्षिकुहरे विनिवेशितं च ॥ ४७०३१ आदाय वारि यत एव जहाति भूयस्तत्रैव यः स जलदः प्रथमो जडानाम् । ४७०३२ वान्तं प्रतीप्सति तदेव तदेव यस्तु स्रोतःपतिः स निरपत्रपसार्थवाहः ॥ ४७०४१ आदाय विप्रस्वमपि नाशयेद्राज्यघातिनः । ४७०४२ आदायास्थि दधीचेस्तु शक्रो दैत्यान् जघान हि ॥ ४७०५१ आदायादाय मुक्तास्तदनु शिखिधियादाय माणिक्यवर्गं धूमभ्रान्तिं वहन्त्यः स्ववदनकमलामोदलुब्धालिवृन्दे । ४७०५२ पक्तुं भिल्ल्यः प्रवृत्ताः सरभसमसकृद्यद्द्विषत्पत्तनेषु ब्रूमः किं कीर्तिपूरं धवलितवसुधं मल्लशाहस्य तस्य ॥ ४७०६१ आदायामृतपूर्णमर्कचषकं शोणारविन्दप्रभे पाणाविन्द्रवधूर्विलोक्य च पुनस्तस्मिन्नभःश्यामिकाम् । ४७०६२ चिक्षेपोपरि कोपतः परिजनेऽसंशोध्य दत्ता सुधेत्येनं तं शशिनं प्रशंसति जनस्तत्पाणिमुक्तार्जुनम् ॥ ४७०७१ आदावघटितं कार्यं मध्ये सुघटितं मम । ४७०७२ भूयो विघटितं भूयो भूयाद्घटयितुं प्रभुः ॥ ४७०८१ आदावङ्कुरितं पुनः प्रतिपदं पत्रावृतं त्वां मुदा सौरभ्यस्फुरितप्रसूनकलितं दृष्ट्वाथ हृष्टोऽस्म्यहम् । ४७०८२ किं ब्रूमः फलिते त्वयि द्रुततरं हा हन्त किम्पाक हे भूयो व्याकुलयन्ति कण्टकभराः सर्वत्र तत्किं ब्रुवे ॥ ४७०९१ आदावञ्जनपुञ्जलिप्तवपुषां श्वासानिलोल्लासित प्रोत्सर्पद्विरहानलेन च ततः संतापितानां दृशाम् । ४७०९२ संप्रत्येव निषेकमश्रुपयसा देवस्य चेतोभुवो भल्लीनामिव पानकर्म कुरुते कामं कुरङ्गेक्षणा ॥ ४७१०१ आदावप्युपचारचाटुविनयालंकारशोभान्वितं मध्ये चापि विचित्रवाक्यकुसुमैरभ्यर्चितं निष्फलैः । ४७१०२ पैशुन्याविनयावमानमलिनं बीभत्समन्ते च यद्दूरे वोऽस्त्वकुलीनसंगतमसद्धर्मार्थमुत्पादितम् ॥ ४७१११ आदावादिपितामहस्य नियमव्यापारपात्रे जलं पश्चात्पन्नगशायिनो भगवतः पादोदकं पावनम् । ४७११२ भूयः शम्भुजटाविभूषणमणिर्जह्नोर्महर्षेरियं कन्या कल्मषनाशिनी भगवती भागीरथी दृश्यते ॥ ४७१२१ आदावायुः परीक्षेत पश्चाल्लक्षणमुत्तमम् । ४७१२२ आयुर्हीननराणां च लक्षणैः किं प्रयोजनम् ॥ ४७१३१ आदावुत्सृज्य कार्याणि पश्चाच्च प्रार्थयन्ति ये । ४७१३२ ते लोके हास्यतां यान्ति पलाण्डुहरणादिव ॥ ४७१४१ आदावेव गजेन्द्रमौलिविलसद्दण्डा पताकावली पश्चाद्वारणराजधोरणिरतिप्रोद्दामयोधाश्रिता । ४७१४२ उद्दण्डध्वजलाञ्छिताप्यथ घनीभूता रथानां ततिस्तत्पश्चात्तुरगावली विजयते योधैः समं सर्वतः ॥ ४७१५१ आदावेव मनुष्येण वर्तितव्यं यथा क्षमम् । ४७१५२ यथा नातीतमर्थं वै पश्चात्तापेन युज्यते ॥ ४७१६१ आदिकवी चतुरास्यौ कमलजवल्मीकजौ वन्दे । ४७१६२ लोकश्लोकविधात्रोर्ययोर्भिदा लेशमात्रेण ॥ ४७१७१ आदितामजननाय देहिनामन्ततां च दधतेऽनपायिने । ४७१७२ बिभ्रते भुवमधः सदाथ च ब्रह्मणोऽप्युपरि तिष्ठते नमः ॥ ४७१८१ आदितालो जयन्तः स्याच्छृङ्गाररससंयुतः । ४७१८२ रुद्रसंख्याक्षरपदैरायुर्वृद्धिकरः परः । ४७१८३ एक एव लघुर्यस्मिन्नादितालः स कथ्यते ॥ ४७१९१ आदित्यचन्द्रहरिशंकरवासवाद्याः शक्ता न जेतुमतिदुःखकराणि यानि । ४७१९२ तानीन्द्रियाणि बलवन्ति सुदुर्जयानि ये निर्जयन्ति भुवने बलिनस्त एके ॥ ४७२०१ आदित्यचन्द्रावनिजज्ञजीवः शुक्रार्कपुत्रा अपि राहुकेतू । ४७२०२ कुर्वन्तु नित्यं धनधान्यसौष्ठ्यं दीर्घायुरारोग्यशुभान्यमी वः ॥ ४७२११ आदित्यचन्द्रावनिलानलौ च द्यौर्भूमिरापो हृदयं यमश्च । ४७२१२ अहश्च रात्रिश्च उभे च सन्ध्ये धर्मश्च जानाति नरस्य वृत्तम् ॥ ४७२२१ आदित्यस्य गतागतैरहरहः संक्षीयते जीवितं व्यापारैर्बहुकार्यभारगुरुभिः कालो न विज्ञायते । ४७२२२ दृष्ट्वा जन्मजराविपत्तिमरणं त्रासश्च नोत्पद्यते पीत्वा मोहमयीं प्रमादमदिरामुन्मत्तभूतं जगत् ॥ ४७२३१ आदित्यस्य नमस्कारं ये कुर्वन्ति दिने दिने । ४७२३२ जन्मान्तरसहस्रेषु दारिद्र्यं नोपजायते ॥ ४७२४१ आदित्यस्योदयो गानं ताम्बूलं भारतीकथा । ४७२४२ इष्टा भार्या सुमित्रं च अपूर्वाणि दिने दिने ॥ ४७२५१ आदित्याः किं दशैते प्रलयभयकृतः स्वीकृताकाशदेशाः किं वोल्कामण्डलानि त्रिभुवनदहनायोद्यतानीति भीतैः । ४७२५२ पायासुर्नारसिंहं वपुरमरगणैर्बिभ्रतः शार्ङ्गपाणेर्दृष्टा दृप्तासुरोरस्तलदरणगलद्रक्तरक्ता नखा वः ॥ ४७२६१ आदित्यादपि नित्यदीप्तममृतप्रस्यन्दि चन्द्रादपि त्रैलोक्याभरणं मणेरपि तमःकाषं हुताशादपि । ४७२६२ विश्वालोकि विलोचनादपि परब्रह्मस्वरूपादपि स्वान्तानन्दनमस्तु धाम जगतस्तोषाय सारस्वतम् ॥ ४७२७१ आदित्यादिग्रहाः सर्वे नक्षत्राणि च राशयः । ४७२७२ आयुः कुर्वन्तु ते नित्यं यस्यैषा जन्मपत्रिका ॥ ४७२८१ आदित्याद्या ग्रहाः सर्वे यथा तुष्यन्ति दानतः । ४७२८२ सर्वस्वेऽपि न तुष्येत जामाता दशमो ग्रहः ॥ ४७२८ १ आदित्याय तमः सृष्टं मेघाय ग्रीष्मशोषणम् । ४७२८ २ मार्गश्रमस्तु वृक्षाय दुःखिनस्तूपकारिणे ॥ ४७२९१ आदित्योऽयं स्थितो मूढाः स्नेहं कुरुत मा भयम् । ४७२९२ बहुरूपो मुहूर्तश्च जीवेतापि कदाचन ॥ ४७३०१ आदिमत्स्यः स जयताद्यः श्वासोच्छ्वासितैर्जलैः । ४७३०२ गगने विदधेऽम्भोधिं गगनं च महोदधौ ॥ ४७३११ आदिमध्यनिधनेषु सौहृदं सज्जने भवति नेतरे जने । ४७३१२ छेदतापननिघर्षताडनैर्नान्यभावमुपयाति काञ्चनम् ॥ ४७३२१ आदिमध्यान्तरहितं दशाहीनं पुरातनम् । ४७३२२ अद्वितीयमहं वन्दे मद्वस्त्रसदृशं हरिम् ॥ ४७३३१ आदिमध्यावसाने च नैव गच्छति विक्रियाम् । ४७३३२ अत एव कुलीनानां नृपाः कुर्वन्ति संग्रहम् ॥ ४७३४१ आदिराजयशोबिम्बमादर्शं प्राप्य वाङ्मयम् । ४७३४२ तेषामसंनिधानेऽपि न स्वयं पश्य नश्यति ॥ ४७३५१ आदीप्तवह्निसदृशैर्मरुतावधूतैः सर्वत्र किंशुकवनैः कुसुमावनम्रैः । ४७३५२ सद्यो वसन्तसमयेन समागतेयं रक्तांशुका नववधूरिव भाति भूमिः ॥ ४७३६१ आदीर्घेण चलेन वक्रगतिना तेजस्विना योगिना नीलाब्जद्युतिनाहिना वरमहं दृश्यो न तच्चक्षुषा । ४७३६२ दष्टे सन्ति चिकित्सका दिशि दिशि प्रायेण धर्मार्थिनो मुग्धाक्षीक्षणवीक्षितस्य नहि मे वैद्यो न चाप्यौषधम् ॥ ४७३७१ आदूरात्प्रतिपान्थमाहितदृशः प्रत्याशयोन्मीलति ध्वान्ते स्वान्तमहर्व्ययेऽपि न परावृत्तं कुरङ्गीदृशः । ४७३७२ तस्या निःसहबाहुवल्लिविगलद्धम्मिल्लवद्भङ्गुर ग्रीवं दीर्घमजीववत्प्रियसखीवर्गेण नीतं वपुः ॥ ४७३८१ आदृतकुपितभवानी कृतकरमालादिबन्धनव्यसनः । ४७३८२ केलिकलाकलहादौ देवो वः शंकरः पायात् ॥ ४७३९१ आदृता नखपदैः परिरम्भाश्चुम्बितानि घनदन्तनिपातैः । ४७३९२ सौकुमार्यगुणसंभृतकीर्तिर्वाम एव सुरतेष्वपि कामः ॥ ४७४०१ आ दृष्टिप्रसरात्प्रियस्य पदवीमुद्वीक्ष्य निर्विण्णया विश्रान्तेषु पथिष्वहःपरिणतौ ध्वान्ते समुत्सर्पति । ४७४०२ गत्वैकं सशुचा गृहं प्रति पदं पान्थस्त्रियास्मिन् क्षणे मा भूदागत इत्यमन्दवलितग्रीवं पुनर्वीक्षितम् ॥ ४७४११ आदेयस्य प्रदेयस्य कर्तव्यस्य च कर्मणः । ४७४१२ क्षिप्रमक्रियमाणस्य कालः पिबति तद्रसम् ॥ ४७४२१ आदेहदाहं कुसुमायुधस्य विधाय सौन्दर्यकथादरिद्रम् । ४७४२२ त्वदङ्गशिल्पात्पुनरीश्वरेण चिरेण जाने जगदन्वकम्पि ॥ ४७४३१ आदौ कुलं परीक्षेत ततो विद्यां ततो वयः । ४७४३२ शीलं धनं ततो रूपं देशं पश्चात्विवाहयेत् ॥ ४७४४१ आदौ गृहीतपाणिः पश्चादारूढजघनकटिभागा । ४७४४२ नखमुखलालनसुखदा सा किं रामास्ति नैव भोः पामा ॥ ४७४५१ आदौ चित्ते ततः काये सतां संजायते जरा । ४७४५२ असतां च पुनः काये नैव चित्ते कदाचन ॥ ४७४६१ आदौ छायातिदीर्घापि प्राच्यामल्पतरा ततः । ४७४६२ तथा मैत्र्यसतामादौ दीर्घाप्यल्पतरा भवेत् ॥ ४७४७१ आदौ तद्धितकृत्स्नेहं कार्यं स्नेहमनन्तरम् । ४७४७२ कृत्वा सधर्मवादं च मध्यस्थः साधयेद्धितम् ॥ ४७४८१ आदौ तन्व्यो बृहन्मध्या विस्तारिण्यः पदे पदे । ४७४८२ यायिन्यो न निवर्तन्ते सतां मैत्र्यः सरित्समाः ॥ ४७४९१ आदौ तातो वरं पश्येत्ततो वित्तं ततः कुलम् । ४७४९२ यदि कश्चिद्वरे दोषः किं धनेन कुलेन किम् ॥ ४७५०१ आदौ तावद्व्यापारस्था यमवरुणधनदसदृशा भवन्त्यतिगर्विता मानोन्मत्ता दर्पोत्सिक्ताः परिभवहरणनिरता भवन्त्यतिदारुणाः । ४७५०२ भ्रष्टास्तेभ्यो व्यापारेभ्यो हतिनिगडनियतचरणास्तथा लगुडार्दिता लम्बैः कूर्चैर्दीनैर्वक्त्रैर्मुनय इव शमदमरता भवन्त्यतिभद्रकाः ॥ ४७५११ आदौ तु मन्दमन्दानि मध्ये समरसानि च । ४७५१२ अन्ते स्नेहायमानानि संगतान्युत्तमैः सह ॥ ४७५२१ आदौ तु रमणीयानि मध्ये तु विरसानि च । ४७५२२ अन्ते वैरायमाणानि संगतानि खलैः सह ॥ ४७५३१ आदौ दर्शयति नतिं यान्ती यान्ती समुन्नतिं धत्ते । ४७५३२ अनुकूलापि वराही चिरेण तुच्छं फलं धत्ते ॥ ४७५४१ आदौ धर्मे प्रमाणं विविधविधिभिदाशेषतां च प्रयुक्तिं पौर्वापर्याधिकारौ तदनु बहुविधं चातिदेशं तथोहम् । ४७५४२ बाधं तन्त्रं प्रसङ्गं नयमनयशतैः सम्यगालोचयद्भ्यो भिन्ना मीमांसकेभ्यो विदधति भुवि के सादरं वेदरक्षाम् ॥ ४७५५१ आदौ नमस्कृतिः पश्चादाशंसावचनानि च । ४७५५२ सुभाषितप्रशंसा च कविकाव्यस्तुतिस्ततः ॥ ४७५६१ आदौ नम्रस्ततह्स्तब्धः कार्यकाले च निष्ठुरः । ४७५६२ कृते कार्ये पुनर्नम्रः शिश्नतुल्यो वणिग्जनः ॥ ४७५७१ आदौ नम्राः पुनर्वक्राः स्वीयकार्येषु तत्पराः । ४७५७२ कार्यान्ते च पुनर्वक्राः काण्वास्तु प्राणघातकाः ॥ ४७५८१ आदौ न वाप्रणयिनां प्रणयो विधेयो दत्तोऽथवा प्रतिदिनं परिपोषणीयः । ४७५८२ उत्क्षिप्य यत्क्षिपति तत्प्रकरोति लज्जां भूमौ स्थितस्य पतनाद्भयमेव नास्ति ॥ ४७५९१ आदौ नेच्छति नोज्झति स्मरकथां व्रीडाविमिश्रालसा मध्ये ह्रीपरिवर्जिताभ्युपरमे लज्जाविनम्रानना । ४७५९२ भावैर्नैकविधैः करोत्यभिनयं भूयश्च या सादरा बुद्ध्वा पुंप्रकृतिं यानुचरति ग्लानेतरैश्चेष्टितैः ॥ ४७६०१ आदौ पत्रविचित्रितः पुनरसौ मुग्धप्रसूनाङ्कितः पश्चात्स्निग्धफलोद्गमे घनरसैः सिक्तो मया सर्वतः । ४७६०२ दानोन्मत्तदुरन्तवारणकटीसंघट्टनैः केवलं सोऽयं घूर्णित एव दैववशतो माकन्दभूमीरुहः ॥ ४७६११ आदौ प्रेमकषायिता हरमुखव्यापारलोला शनैर्व्रीडाभारविधूर्णिता मुकुलिता धूमोद्गमव्याजतः । ४७६१२ पत्युः संमिलिता दृशा सरभसव्यावर्तनव्याकुला पार्वत्याः परिणीतिमङ्गलविधौ दृष्टिः शिवायास्तु वः ॥ ४७६२१ आदौ बुध्येत पणितः पणमानश्च कारणम् । ४७६२२ ततो वितर्क्योभयतो मतः श्रेयस्ततो व्रजेत् ॥ ४७६३१ आदौ मज्जनचीरहारतिलकं नेत्राञ्जनं कुण्डलं नासामौक्तिकमालतीविकरणं झंकारकं नूपुरम् । ४७६३२ अङ्गे चन्दनचर्चितं मणिगणः क्षुद्रावलिर्घण्टिका ताम्बूलं करकङ्कणं चतुरता शृङ्गारकाः षोडश ॥ ४७६४१ आदौ माता गुरोः पत्नी ब्रह्मणी राजपत्निका । ४७६४२ धेनुर्धात्री तथा पृथ्वी सप्तैता मातरः स्मृताः ॥ ४७६५१ आदौ मानपरिग्रहेण गुरुणा दूरं समारोपिता पश्चात्तापभरेण तानवकृता नीता परं लाघवम् । ४७६५२ उत्सङ्गान्तरवर्तिनामनुगमात्संपीडिता गामिमां सर्वाङ्गप्रणयप्रियामिव तरुच्छाया समालम्बते ॥ ४७६६१ आदौ यादोनिवासोक्तिः पारावारवरोक्तयः । ४७६६२ क्षीरनीरनिधेरुक्तिर्नद्युक्तिर्जाह्नव्युक्तयः ॥ ४७६७१ आदौ रक्तं पुना रक्तं मध्य उज्ज्वलभास्वरम् । ४७६७२ दुर्निरीक्ष्यप्रभावं तं दृश्यं द्रष्टारमाश्रये ॥ ४७६८१ आदौ राजेत्यधीराक्षि पार्थिवः कोऽपि गीयते । ४७६८२ सनातनश्च नैवासौ राजा नापि सनातनः ॥ ४७६९१ आदौ रूपविनाशिनी कृशकरी कामस्य विध्वंसिनी प्रज्ञामान्द्यकरी तपःक्षयकरी धर्मस्य निर्मूलिनी । ४७६९२ पुत्रभ्रातृकलत्रभेदनकरी लज्जाङ्कुरच्छेदिनी सा मां पीडति सर्वदोषजननी प्राणापहन्त्री क्षुधा ॥ ४७७०१ आदौ रूपविनाशिनी कृशकरी कामाङ्कुरच्छेदिनी पुत्रामित्रकलत्रभेदनकरी गर्वाङ्कुरच्छेदिनी । ४७७०२ कामं मन्दकरी तपःक्षयकरी धर्मस्य निर्मूलनी सा मां संप्रति सर्वरोगजननी प्राणापहन्त्री क्षुधा ॥ ४७७११ आदौ लज्जयति कृतं मध्ये परिभवति रिक्तमवसाने । ४७७१२ खलसंगतस्य कथयत यदि सुस्थितमस्ति किंचिदपि ॥ ४७७२१ आदौ वरं निर्धनत्वं धनिकत्वमनन्तरम् । ४७७२२ तथादौ पादगमनं यानगत्वमनन्तरम् । ४७७२३ सुखाय कल्पते नित्यं दुःखाय विपरीतकम् ॥ ४७७३१ आदौ वितत्य चरणौ विनमय्य कण्ठमुत्थाप्य वक्त्रमभिहत्य मुहुश्च वत्साः । ४७७३२ मात्रा विवर्तितमुखं मुखलिह्यमान पश्चार्धसुस्थमनसः स्तनमुत्पिबन्ति ॥ ४७७४१ आदौ विस्मयनिस्तरङ्गमनु च प्रेङ्खोलितं साध्वसैर्व्रीडानम्रमथ क्षणं प्रविकसत्तारं दिदृक्षारसैः । ४७७४२ आकृष्टं सहजाभिजात्यकलनात्प्रेम्णा पुरह्प्रेरितं चक्षुर्भूरि कथंकथंचिदगमत्प्रेयांसमेणीदृशः ॥ ४७७५१ आदौ वेश्या पुनर्दासी पश्चाद्भवति कुट्टिनी । ४७७५२ सर्वोपायपरिक्षीणा वृद्धा नारी पतिव्रता ॥ ४७७६१ आदौ हालाहलहुतभुजा दत्तहस्तावलम्बो बाल्ये शंभोर्निटिलमहसा बद्धमैत्रीनिरूढः । ४७७६२ प्रौढो राहोरपि मुखविषेणान्तरङ्गीकृतो यः सोऽयं चन्द्रस्तपति किरणैर्मामिति प्राप्तमेतम् ॥ ४७७७१ आद्यः कोपस्तदनु मदनस्त्वद्वियोगस्तृतीयः शान्त्यै दूतीवचनमपरः पञ्चमः शीतभानुः । ४७७७२ इत्थं बाला निरवधि परं त्वां फलं प्रार्थयन्ती हा हा पञ्चज्वलनमधुना सेवते योगिनीव ॥ ४७७८१ आद्यः प्रवेशसमयः स कलेर्युगस्य प्राप्तस्तिरस्कृतबहूदकहंससार्थः । ४७७८२ आहूय सादरतया तपसोऽन्ति मेऽह्नि काणो द्विजः प्रतिगृहं बत यत्र पूज्यः ॥ ४७७९१ आद्यकालिकया बुद्ध्या दूरे श्व इति निर्भयाः । ४७७९२ सर्वभक्षा न पश्यन्ति कर्मभूमिं विचेतसः ॥ ४७८०१ आद्यन्तौ च तदाद्यन्तौ तदाद्यन्तौ च मध्यमौ । ४७८०२ वह्नीन्दुवायुवरुणपुत्रौ पितृसमप्रभौ ॥ ४७८११ आद्याद्यस्य गुणं तेषामवाप्नोति परः परः । ४७८१२ यो यो यावतिथश्चैषां स स तावद्गुणः स्मृतः ॥ ४७८२१ आद्यूनस्तमसां चकोररमणीरागाब्धिमन्थाचलो जीवातुर्जलजस्य वासवदिशाशैलेन्द्रचूडामणिः । ४७८२२ आदेष्टा श्रुतिकर्मणां कुमुदिनीशोकाग्निपूर्णाहुतिर्देवः सोमरसायनं विजयते विश्वस्य बीजं रविः ॥ ४७८३१ आद्ये जग्मुषि ताम्रचूडरटिते श्रोत्रं प्रबुद्धा जवात्किंचिद्वासवदिङ्मुखं प्रविकसद्दृष्ट्वा गवाक्षाध्वना । ४७८३२ संत्रासेन समीरिता प्रियतमप्रेम्णा च रुद्धा शनैरुत्थानोपनिवेशनानि कुरुते तल्पे मुहुः पांसुला ॥ ४७८४१ आद्येन हीना जलधावदृश्यं मध्येन हीनं भुवि वर्णनीयम् । ४७८४२ अन्तेन हीनं ध्वनते शरीरं हेमाभिधः स श्रियमातनोतु ॥ ४७८५१ आद्ये बद्धा विरहदिवसे या शिखा दाम हित्वा शापस्यान्ते विगलितशुचा या मयोद्वेष्टनीया । ४७८५२ स्पर्शक्लिष्टामयमितनखेनासकृत्सारयन्तीं गण्डाभोगात्कठिनविषयामेकवेणीं करेण ॥ ४७८६१ आद्ये यामे तु शङ्खः स्यान्महाशङ्खो द्वितीयके । ४७८६२ पद्मस्तृतीयके यामे महापद्मश्चतुर्थके ॥ ४७८७१ आद्यैर्मद्विहितैः पद्यैः कियद्भिरपरैरपि । ४७८७२ युता पद्धतिरेषास्तु सज्जनानन्ददायिनी ॥ ४७८८१ आद्योऽध्रुवस्ततो मण्ठः प्रतिमण्ठो निसारुकः । ४७८८२ अडतालस्ततो राग एकताली च संमता ॥ ४७८९१ आद्योऽन्तस्थोऽप्यनन्तं दिशति फलमसावद्वितीयं द्वितीयस्तार्तीयीकः पवर्गप्रकृतिरपि बलेनापवर्गं प्रसूते । ४७८९२ तुर्यश्चातुर्यभाजां विसृजति चतुरः श्रोत्रपान्थः पुमर्थान् राम त्वन्नामवर्णा जगति कतिपयं कौतुकं तन्वते न ॥ ४७९०१ आ द्वीपात्परतोऽप्यमी नृपतयः सर्वे समभ्यागताः कन्येयं कलधौतकोमलरुचिः कीर्तेश्च लाभः परः । ४७९०२ नाकृष्टं न च टङ्कितं न नमितं नोत्थापितं स्थानतः केनापीदमहो महद्धनुरिदं निर्वीरमुर्वीतलम् ॥ ४७९११ आधत्ते दनुसूनुसूदनभुजाकेयूरवज्राङ्कुर व्यूहोल्लेखपदावलीवलिमयैरङ्गैर्मुदं मन्दरः । ४७९१२ आधारीकृतकूर्मपृष्ठकषणप्रक्षीणमूलोऽधुना जानीमः परतः पयोधिमथनादुच्चैस्तरोऽयं गिरिः ॥ ४७९२१ आधर्मिकः कदर्यो गुणविमुखः परुषवागनेकमतिः । ४७९२२ भुङ्क्ते संपदमीदृग्ब्रूत नृकारः किमस्ति दैवं वा ॥ ४७९३१ आधातुं विनयं निरागसि नरे कुप्यन्तु नामेश्वरास्तेन स्वाशयशुद्धिरेव सुकरा प्रायः प्रभूणां पुरः । ४७९३२ मिथ्यामानिनि मन्यसे यदि तदा नित्यं मनोवर्तिनी ध्याता तामरसाक्षि चित्रपटके का वा त्वदन्या मया ॥ ४७९४१ आधातुर्भुवनं तदेतदखिलं चक्षुष्मदाकीटकाद्दिव्यं चक्षुरनन्यलभ्यमुभयत्रास्ते परं दुःसहम् । ४७९४२ फाले भूतपतेर्मनोभवमुखक्षुद्रक्षयोज्जागरं बाणे च प्रतिराजदर्पदलनं बल्लालपृथ्वीपतेः ॥ ४७९५१ आधाय कोमलकराम्बुजकेलिनालीमालीसमाजमधिकृत्य समालपन्ती । ४७९५२ मन्दस्मितेन मयि साचिविलोकितेन चेतश्चकोरनयना चुलुकीचकार ॥ ४७९६१ आधाय दुग्धकलशे मन्थानं श्रान्तदोर्लता गोपी । ४७९६२ अप्राप्तपारिजाता दैवे दोषं निवेशयति ॥ ४७९७१ आधाय द्रुतमाकृतेरुपशमाद्विश्वासनं संनिधौ एकैकं शफरं बकोटकपटाचार्यो जिघृक्षन्मुहुः । ४७९७२ औदासीन्यनिवेदनाय निदधद्दिक्षु क्षणं चक्षुषी चञ्च्वा किञ्च परामृशन् वपुरयं गाम्भीर्यमभ्यस्यति ॥ ४७९८१ आधाय मूर्धनि वृथैव भरं महान्तं मूर्खा निमज्जथ कथं भवसागरेऽस्मिन् । ४७९८२ विन्यस्य भारमखिलं पदयोर्जनन्या विस्रब्धमुत्तरत पल्वलतुल्यमेनम् ॥ ४७९९१ आधारः कन्दमित्युक्तं स्वाधिष्ठानं च जन्मभूः । ४७९९२ नाभिस्तु मणिपूराख्यं हृदयं विद्ध्यनाहतम् ॥ ४८००१ आधारजन्मभूतानि हृत्कण्ठस्तालुनासिके । ४८००२ भ्रूमध्ये मस्तकद्वारं दशस्थानेषु धारणा ॥ ४८०११ आधाराय धरावकाशविधयेऽप्याकाशमालोकने भास्वानात्ममहत्त्वसाधनविधावन्ये गुणाः केचन । ४८०१२ इत्यस्मिन्नुपकारकारिणि सदा वर्गे परं दुस्त्यजे दैन्यव्रीडकलङ्कमुज्झतु कथं चेतो महाचेतसाम् ॥ ४८०२१ आधारे हृदये शिखापरिसरे संधाय मेधामयि त्रेधा बीजतनूमनूनकरुणापीयूषकल्लोलिनीम् । ४८०२२ त्वां मातर्जपतो निरङ्कुशनिजाद्वैतामृतास्वादन प्रज्ञाम्भश्चुलुकैः स्फुरन्तु पुलकैरङ्गानि तुङ्गानि मे ॥ ४८०३१ आधिक्यादधरसुधा स्खलेदिति प्राप्तशङ्कया विधिना । ४८०३२ रचितं तदुपष्टम्भे चिबुकं पाटीरमादधता ॥ ४८०४१ आधिक्षामां विरहशयने संनिकीर्णैकपार्श्वां प्राचीमूले तनुमिव कलामात्रशेषां हिमांशोः । ४८०४२ नीता रात्रिः क्षण इव मया सार्धमिच्छारतैर्या तामेवोष्णैर्विरहमहतीमश्रुभिर्यापयन्तीम् ॥ ४८०५१ आधिव्याधिपरीताय अद्य श्वो वा विनाशिने । ४८०५२ को हि नाम शरीराय धर्मापेतं समाचरेत् ॥ ४८०६१ आधिव्याधिशतैर्वयस्यतितरामारोग्यमुन्मूल्यते लक्ष्मीर्यत्र पतत्रिवच्च विवृतद्वारा इव व्यापदः । ४८०६२ जातं जातमवश्यमाशु विवशं मृत्युः करोत्यात्मसात्तत्किं नाम निरङ्कुशेन विधिना यन्निर्मितं सुस्थिरम् ॥ ४८०७१ आधूतकेसरो हस्ती तीक्ष्णशृङ्गस्तुरङ्गमः । ४८०७२ गुरुसारोऽयमेरण्डो निःसारः खदिरद्रुमः ॥ ४८०८१ आधूतसस्वेदकरोत्पलायाः स्मितावगूढप्रतिकूलवाचः । ४८०८२ प्रियो विहायाधरमायताक्ष्याः पपौ चिराय प्रतिषेधमेव ॥ ४८०९१ आ धूमाद्विनिवर्तन्ते सुहृदो बान्धवैः सह । ४८०९२ येन तत्सह गन्तव्यं तत्कर्म सुकृतं कुरु ॥ ४८१०१ आधोरणाङ्कुशभयात्करिकुम्भयुग्मं जातं पयोधरयुगं हृदयेऽङ्गनानाम् । ४८१०२ तत्रापि वल्लभनखक्षतभेदभिन्नं नैवान्यथा भवति यल्लिखितं विधात्रा ॥ ४८१११ आधोरणानां गजसंनिपाते शिरांसि चक्रैर्निशितैः क्षुराग्रैः । ४८११२ हृतान्यपि श्येननखाग्रकोटि व्यासक्तकेशानि चिरेण पेतुः ॥ ४८१२१ आध्मातोद्धतदाववह्निसुहृदः कीर्णोष्णरेणूत्कराः संतप्ताध्वगमुक्तखेदविषमश्वासोष्मसंवादिनः । ४८१२२ तृष्णार्ताजगरायतास्यकुहरक्षिप्रप्रवेशोत्कटाः भ्रूभङ्गैरिव तर्जयन्ति पवनाः प्लुष्टस्थलीकज्जलैः ॥ ४८१३१ आननं मृगशावाक्ष्या वीक्ष्य लोलालकावृतम् । ४८१३२ भ्रमद्भ्रमरसंभारं स्मरामि सरसीरुहम् ॥ ४८१४१ आननर्त पुरा शंभुर्गोविन्दो रासकृत्तथा । ४८१४२ ब्रह्मा पशुत्वमापन्नः स्त्रीभिः को न विडम्बितः ॥ ४८१५१ आननस्य मम चेदनौचिती निर्दयं दशनदंशदायिनः । ४८१५२ शोध्यते सुदति वैरमस्य तत्किं त्वया वद विदश्य नाधरम् ॥ ४८१६१ आननानि हरिणीनयनानामद्भुतानि च समीक्ष्य जगत्याम् । ४८१६२ लज्जयेव घनमण्डललीनो मन्दमन्दमहहेन्दुरुदेति ॥ ४८१७१ आननेन्दुशशलक्ष्म कपोले सादरं विरचितं तिलकं यत् । ४८१७२ तत्प्रिये विरचितावधिभङ्गे धौतमीक्षणजलैस्तरलाक्ष्याः ॥ ४८१८१ आननैर्विचकसे हृषिताभिर्वल्लभानभि तनूभिरभावि । ४८१८२ आर्द्रतां हृदयमाप च रोषो लोलति स्म वचनेषु वधूनाम् ॥ ४८१९१ आनन्दं कुमुदादीनामिन्दुः कन्दलयन्नयम् । ४८१९२ लङ्घयत्यम्बराभोगं हनूमानिव सागरम् ॥ ४८२०१ आनन्दं कृतमेव कैरवकुलं प्रोल्लासितो वारिधिः संतापं तपनोपलस्य शमितः कान्त्या दिशोऽलंकृताः । ४८२०२ एतेनाभ्युदयेन चन्द्र भवता त्रैलोक्यमाप्यायितं कैवल्यं कमलस्य दैवघटितं नात्रापि निन्द्यो भवान् ॥ ४८२११ आनन्दं दधति मुखे करोदकेन श्यामाया दयिततमेन सिच्यमाने । ४८२१२ ईर्ष्यन्त्या वदनमसिक्तमप्यनल्प स्वेदाम्बुस्नपितमजायतेतरस्याः ॥ ४८२२१ आनन्दं विदुषां तनोति तनुते कर्णज्वरं विद्विषां श्रीमानादिवराहपादसरसीजन्म प्रणामं मुहुः । ४८२२२ सद्बन्धुर्गुणसिन्धुरन्धलगुडो धर्मस्य वर्त्मावनेः श्रीमल्लक्ष्मणसेनदक्षिणभुजादण्डोऽपि दण्डे कटुः ॥ ४८२३१ आनन्दं सदनं सुताश्च सुधियः कान्ता न दुर्भाषिणी सन्मित्रं सुधनं स्वयोषिति रतिश्चाज्ञापराः सेवकाः । ४८२३२ आतिथ्यं शिवपूजनं प्रतिदिनं मिष्टान्नपानं गृहे साधोः सङ्गमुपासते च सततं धन्यो गृहस्थाश्रमः ॥ ४८२४१ आनन्दकन्दमकरन्दकरम्बितानि पङ्केरुहाणि परिहृत्य समागतस्त्वम् । ४८२४२ सौरभ्यसारि सहकारि तथा विधेयं येनोपहासविषयो न भवेद्द्विरेफः ॥ ४८२५१ आनन्दकन्दमखिलश्रुतिसारमेकमध्यात्मदीपमतिदुस्तरमञ्जनाभम् । ४८२५२ आकृष्य सान्द्रकुचयोः परिरभ्य कामं संप्राप्य गोपवनिता बत पुण्यपुञ्जाः ॥ ४८२६१ आनन्दकारि मदनज्वरदर्पहारि पीयूषपङ्कपरिहासरसानुकारि । ४८२६२ प्रेमप्रसारि परमाभ्युदयानुकारि वामभ्रुवां हरति किं न मनो विकारि ॥ ४८२७१ आनन्द क्वचिदञ्च मुञ्च हृदयं चातुर्य धैर्य त्वया स्थेयं क्वेति विचार्यतां रसिकते निर्याहि पर्याकुला । ४८२७२ रक्ताम्भोजपरीतषट्पदनदत्पक्षोपमानक्षम क्षुभ्यत्पक्ष्मचलाचलेक्षणयुगं पश्यामि तस्या मुखम् ॥ ४८२८१ आनन्दजः शोकजमश्रु बाष्पस्तयोरशीतं शिशिरो बिभेद । ४८२८२ गङ्गासरय्वोर्जलमुष्णतप्तं हिमाद्रिनिस्यन्द इवावतीर्णः ॥ ४८२९१ आनन्दताण्डवपुरे द्रविडस्य गेहे चित्रं वसिष्ठवनितासममाज्यपात्रम् । ४८२९२ विद्युल्लतेव परिनृत्यति तत्र दर्वी धारां विलोकयति योगबलेन सिद्धः ॥ ४८३०१ आनन्दधामनि चिदेकरसेऽद्वितीये तस्मिन् पदेऽस्तु मम चित्तमगोचरेऽपि । ४८३०२ यत्सद्व्रजस्थितिजुषां सुहृदां कुमारा दीनामधीनमिव गोचरतामुपैति ॥ ४८३११ आनन्दबाष्परोमाञ्चौ यस्य स्वेच्छावशंवदौ । ४८३१२ किं तस्य साधनैरन्यैः किंकराः सर्वपार्थिवाः ॥ ४८३२१ आनन्दममन्दमिमं कुवलयदललोचने ददासि त्वम् । ४८३२२ विरहस्त्वयैव जनितस्तापयतितरां शरीरं मे ॥ ४८३३१ आनन्दमात्रमकरन्दमनन्तगन्धं योगीन्द्रसुस्थिरमिलिन्दमपास्तबन्धम् । ४८३३२ वेदान्तसूर्यकिरणैकविकासशीलं हेरम्बपादशरदम्बुजमानतोऽस्मि ॥ ४८३४१ आनन्दमादधतमायतलोचनानामानीलमावलितकन्धरमात्तवंशम् । ४८३४२ आपादमा मुकुटमाकलितामृतौघमाकारमाकलयताममुमन्तरं नः ॥ ४८३५१ आनन्दमिश्रमदनज्वरदीपनानि गाढानुरागरसवन्ति तदा तदा च । ४८३५२ स्नेहाङ्कनानि मम मुग्धदृशश्च कण्ठे कष्टं स्मरामि तव तानि गतागतानि ॥ ४८३६१ आनन्दमुग्धनयनां श्रियमङ्कभित्तौ बिभ्रत्पुनातु भवतो भगवान्नृसिंहः । ४८३६२ यस्यावलोकनविलासवशादिवासीदुत्सन्नलाञ्छनमृगः कमलामुखेन्दुः ॥ ४८३७१ आनन्दमृगदावाग्निः शीलशाखिमदद्विपः । ४८३७२ ज्ञानदीपमहावायुरयं खलसमागमः ॥ ४८३८१ आनन्दयति कोऽत्यर्थं सज्जनानेव भूतले । ४८३८२ प्रबोधयति पद्मानि तमांसि च निहन्ति कः ॥ ४८३९१ आनन्दयति सत्त्वानि यो हि मङ्गलमञ्जुवाक् । ४८३९२ निन्दामेष्यति लोके सः परवाक्यनिगूहकः ॥ ४८४०१ आनन्दयन्तमरविन्दवनानि धूपैरुद्वेजयन्तमसकृन्नवकैरवाणि । ४८४०२ प्रक्षालयन्तमभितो भुवनानि धाम्ना भास्वन्तमन्तकमहं विपदां भजामि ॥ ४८४११ आनन्दयन्ति मदयन्ति विषादयन्ति यूनां मनांसि तव यानि विलोकनानि । ४८४१२ किं मन्त्रमावहसि तादृशमौषधं वा किं वा कृशोदरि दृशोरियमेव रीतिः ॥ ४८४२१ आनन्दयन्ति युक्त्या ताः सेविता घ्नन्ति चान्यथा । ४८४२२ दुर्विज्ञेयाः प्रकृत्यैव तस्माद्वेश्या विषोपमाः ॥ ४८४३१ आनन्दसिन्धुरतिचापलशालिचित्त संदाननैकसदनं क्षणमप्यमुक्ता । ४८४३२ या सर्वदैव भवता तदुदन्तचिन्ता तान्तिं तनोति तव संप्रति धिग्धिगस्मान् ॥ ४८४४१ आनन्दसुन्दरपुरन्दरमुक्तमाल्यं मौलौ हठेन निहितं महिषासुरस्य । ४८४४२ पादाम्बुजं भवतु मे विजयाय मञ्जु मञ्जीरशिञ्जितमनोहरमम्बिकायाः ॥ ४८४५१ आनन्दस्तिमिताः समाधिषु मुखे गौर्या विलासालसाः संभ्रान्ताः क्षणमद्भुताः क्षणमथ स्मेरा निजे वैकृते । ४८४५२ क्रूराः कृष्टशरासने मनसिजे दग्धे घृणाकूणितास्तत्कान्तारुदितेश्रुपूरतरलाः शंभोर्दृशः पान्तु वः ॥ ४८४६१ आनन्दस्रुतिरात्मनो नयनयोरन्तःसुधाभ्यञ्जनं प्रस्तारः प्रणयस्य मन्मथतरोः पुष्पं प्रसादो रतेः । ४८४६२ आलानं हृदयद्विपस्य विषयारण्येषु संचारिणो दंपत्योरिह लभ्यते सुकृततः संसारसारः सुतः ॥ ४८४७१ आनन्दानतमीलिताक्षियुगलं किं त्वं मुधा तिष्ठसि ज्ञातोऽसि प्रकटप्रकम्पपुलकैरङ्गैः स्थितं मुग्धया । ४८४७२ मुञ्चैनां जड किं न पश्यसि गलद्वाष्पाम्बुधौताननां सख्यैवं गदिते विमुच्य रभसात्कण्ठे विलग्नो मया ॥ ४८४८१ आनन्दाय च विस्मयाय च मया दृष्टोऽसि दुःखाय वा वैतृष्ण्यं तु ममापि संप्रति कुतस्त्वद्दर्शने चक्षुषः । ४८४८२ त्वत्सांगत्यसुखस्य नास्मि विषयस्तत्किं वृथा व्याहृतैरस्मिन् विश्रुतजामदग्न्यदमने पाणौ धनुर्जृम्भताम् ॥ ४८४९१ आनन्दाय सतां भूयात्सुभाषितमिदं मम । ४८४९२ पृथक्पद्धतिसंमिश्रपरिच्छेदैर्मनोरमम् ॥ ४८५०१ आनन्दाश्रु प्रवृत्तं मे कथं दृष्ट्वैव कन्यकाम् । ४८५०२ अक्षि मे पुष्परजसा वातोद्धूतेन दूषितम् ॥ ४८५११ आनन्दिनी रोदिति वा निकामं या दुःखिता हास्यरसं विधत्ते । ४८५१२ रक्ता विरक्ता विरता रता च दुर्लक्ष्यचित्ता खलु वाणिनी या ॥ ४८५२१ आनन्देन यशोदया समदनं गोपाङ्गनाभिश्चिरं साशङ्कं बलविद्विषा सकुसुमं सिद्धैः पृथिव्याकुलम् । ४८५२२ सेर्ष्यं गोपकुमारकैः सकरुणं पौरैः सुरैः सस्मितं यो दृष्टः स पुनातु वो मधुरिपुः प्रोत्क्षिप्तगोवर्धनः ॥ ४८५३१ आनन्दोद्गतबाष्पपूरपिहितं चक्षुः क्षमं नेक्षितुं बाहू स्वेदितयैव कम्पविधुरौ शक्तौ न कण्ठग्रहे । ४८५३२ वाणी साध्वसगद्गदाक्षरपदा संक्षोभलोलं मनः सत्यं यत्प्रियसंगमोऽपि सुचिराज्जातो वियोगायते ॥ ४८५४१ आनन्दोर्मिव्यतिकरदरस्मेरसंसक्तपक्ष्म प्रेमोद्गारप्रवणमसृणारेचितस्निग्धतारम् । ४८५४२ अन्तश्चिन्ताभरपरिचयाकुञ्चितभ्रूलतान्तं चक्षुश्चेतो हरति हरिणीलोचनायाः तदेतत् ॥ ४८५५१ आनम्राः स्तबकभरेण पल्लविन्यः शोभन्ते कति न लताः परागपूर्णाः । ४८५५२ आमोदे मधुनि च मार्दवे च तासां यो भेदः स खलु मधुव्रतैकवेद्यः ॥ ४८५६१ आनम्रास्याः पिहितवदना चित्तमध्ये निरीक्ष्ये मानारम्भः सुमुखि सफलो मामकीनः कथं स्यात् । ४८५६२ यस्यां यस्यां दिशि दिशि मुखं मानतोऽहं नयामि तस्यां तस्यां सजलजलदश्यामलो नन्दसूनुः ॥ ४८५७१ आनयति पथिकतरुणं हरिण इह प्रापयन्निवात्मानम् । ४८५७२ उपकलमगोऽपि कोमल कलमावलिकवलनोत्तरलः ॥ ४८५८१ आ नाभेः सरसि नतभ्रुवावगाढे चापल्यादथ पयसस्तरङ्गहस्तैः । ४८५८२ उच्छ्रायि स्तनयुगमध्यरोहि लब्ध स्पर्शानां भवति कुतोऽथवा व्यवस्था ॥ ४८५९१ आनाम्य फलिनीं शाखां पक्वं पक्वं प्रशातयेत् । ४८५९२ फलार्थोऽयं समारम्भो लोके पुंसां विपश्चिताम् ॥ ४८६०१ आनायमिव मत्स्यानां पञ्जरं शकुनेरिव । ४८६०२ समस्तपाशं मूढस्य बन्धनं वामलोचना ॥ ४८६११ आनीता नटवन्मया तव पुरः श्रीराम या भूमिका व्योमाकाशखखांबराब्धिवसवस्त्वत्प्रीतयेऽद्यावधि । ४८६१२ प्रीतो यर्हि निरीक्षणात्त्वमधुना यत्प्रार्थितं देहि मे नो चेद्ब्रूहि कदापि मानय पुनर्मामीदृशीं भूमिकाम् ॥ ४८६२१ आनीता शयनाङ्गने प्रियसखीवृन्दैः कथंचिच्छलाच्चित्राक्रान्तकुरङ्गिकेव विगलन्नेत्राम्बुधाराततिः । ४८६२२ बाष्पोद्वासमुखी विधूनितकरा निक्षेपिताङ्घ्रिद्वया विष्वग्वेल्लितकुन्तला नववधूर्भाग्येन संभुज्यते ॥ ४८६३१ आनीतैरिषुकार कारणमिह श्लाघ्यैः किमेभिः शरैः प्रख्यातामपि किं न पामरपुरीमेतां पुरः पश्यसि । ४८६३२ दात्रं पात्रमिति ब्रवीति कुरुते स्तोत्राणि तोत्रे रसं धत्ते यत्र हले कुतूहलमपि ग्रामीणकग्रामणीः ॥ ४८६४१ आनीतो मलयाचलान्मलयजो रत्नस्थले रोपितः पीयूषेण परिप्लुतः प्रतिदिनं यत्नेन संवर्द्धितः । ४८६४२ आरब्धं यदि तेन सौरभभरैर्भूमण्डलं वासितुं तस्मिन्नेव दिने विधातृवशतो वज्रेण चूर्णीकृतः ॥ ४८६५१ आनीयते शरीरेण क्षीणोऽपि विभवः पुनः । ४८६५२ विभवः पुनरानेतुं शरीरं क्षीणमक्षमः ॥ ४८६६१ आनीलचूचुकशिलीमुखमुद्गतैक रोमावलीविपुलनालमिदं प्रियायाः । ४८६६२ उत्तुङ्गसंगतपयोधरपद्मयुग्मं नाभेरधः कथयतीव महानिधानम् ॥ ४८६७१ आनीलां करपल्लवैरपनयन्नच्छां तमःकञ्चुकीमाशां संप्रति वासवीमनुसरन्नक्षीणरागः शशी । ४८६७२ अस्याश्च स्तनसङ्गिनीमिव वहन्नङ्गेन कस्तूरिकामालिङ्गत्ययमादरेण रजनीमर्धोन्मिषत्तारकाम् ॥ ४८६८१ आनुकूल्येन दैवस्य वर्तितव्यं सुखार्थिना । ४८६८२ दुस्तरं प्रतिकूलं हि प्रतिस्रोत इवाम्भसः ॥ ४८६९१ आनृशंस्यं क्षमा सत्यमहिंसा दम आर्जवम् । ४८६९२ प्रीतिः प्रसादो माधुर्यं मार्दवं च यमा दश ॥ ४८७०१ आनृशंस्यं परो धर्मः क्षमा च परमं बलम् । ४८७०२ आत्मज्ञानं परं ज्ञानं न सत्याद्विद्यते परम् ॥ ४८७११ आनृशंस्यं परो धर्मः सर्वप्राणभृतां मतः । ४८७१२ तस्माद्राजानृशंस्येन पालयेत्कृपणं जनम् ॥ ४८७२१ आनृशंस्यमनुक्रोशः श्रुतं शीलं दमः शमः । ४८७२२ राघवं शोभयन्त्येते षड्गुणाः पुरुषोत्तमम् ॥ ४८७३१ आनेतुं न गता किमु प्रियसखी भीतो भुजङ्गात्किमु क्रुद्धो वा प्रतिषेधवाचि किमसौ प्राणेश्वरो वर्तते । ४८७३२ इत्थं कर्णसुवर्णकेतकरजःपातोपघातच्छलादक्ष्णोः कापि नवोढनीरजमुखी बाष्पोदकं मुञ्चति ॥ ४८७४१ आन्तरमपि बहिरिव हि व्यञ्जयितुं रसमशेषतः सततम् । ४८७४२ असती सत्कविसूक्तिः काचघटीति त्रयं वेद ॥ ४८७५१ आन्तरे चैव बाह्ये च राजा यश्चैव सर्वदा । ४८७५२ आदिष्टो नैव कम्पेत स राजवसतिं वसेत् ॥ ४८७६१ आन्तरेभ्यः परान् रक्षेत्परेभ्यः पुनरान्तरान् । ४८७६२ परान् परेभ्यः स्वान् स्वेभ्यः सर्वान् रक्षेत सर्वदा ॥ ४८७७१ आन्दोलनैर्मद्वपुषा लगन्तीं स्मरामि वेणीं पुरुषायितायाः । ४८७७२ समाचरन्त्याः सुरतोपदेशं तस्याः कशावल्लिमिव प्रियायाः ॥ ४८७८१ आन्दोलयन् गिरिनिकुञ्जकरञ्जराजीर्नाजीगणः कलभ कंचन पौरुषेण । ४८७८२ ईषत्समुन्मिषितलोचनकोण एव कण्ठीरवे किमिति जीवितमुज्जहासि ॥ ४८७९१ आन्दोलयन्ती वपुरायताक्षी हिन्दोलिकायां कनकाङ्गयष्टिः । ४८७९२ अतर्कि लोकैर्गगनान्तरस्था स्वर्देवतेवाखिलरूपरम्या ॥ ४८८०१ आन्दोलयस्यविरतं गगनार्कमङ्के तारागणं च शशिनं च तथेतराणि । ४८८०२ तेजांसि भासुरतडित्प्रभृतीनि साधो चित्रं तथापि न जहासि यदान्ध्यमन्तः ॥ ४८८११ आन्दोललोलकेशीं चलकाञ्चीकिङ्किणीगणक्वणिताम् । ४८८१२ स्मरसि पुरुषायितां तां स्मरचामरचिह्नयष्टिमिव ॥ ४८८२१ आन्ध्रत्वमान्ध्रभाषा च प्राभाकरपरिश्रमः । ४८८२२ तत्रापि याजुषी शाखा नाल्पस्य तपसः फलम् ॥ ४८८३१ आन्ध्री प्रीतिनिबन्धनैकनिपुणा लाटी विदग्धप्रिया कर्णाटी सुरतोपचारचतुरा नारी शुचिश्चोलिका । ४८८३२ आभीरी पुरुषायितप्रियरता लज्जान्विता गूर्जरी काश्मीरी रतिलालसा निधुवने धृष्टा महाराष्ट्रकी ॥ ४८८४१ आन्वीक्षिकीं त्रयीं वार्तां दण्डनीतिं च पार्थिवः । ४८८४२ तद्विद्यैस्तत्क्रियोपेतैश्चिन्तयेद्विनयान्वितः ॥ ४८८५१ आन्वीक्षिकी त्रयी वार्ता दण्डनीतिश्च शाश्वती । ४८८५२ विद्याश्चतस्र एवैता लोकसंस्थितिहेतवः ॥ ... ४८८६१ आन्वीक्षिक्यात्मविज्ञानं धर्माधर्मौ त्रयीस्थितौ । ४८८६२ अर्थानर्थौ तु वार्तायां दण्डनीत्यां नयेतरौ ॥ ४८८७१ आन्वीक्षिकीत्रयीवार्ताः सतीर्विद्याः प्रचक्षते । ४८८७२ सत्योऽपि हि न सत्यस्ता दण्डनीतेस्तु विप्लवे ॥ ४८८८१ दण्डनीतिर्यदा सम्यङ्नेतारमधितिष्ठति । ४८८८२ तदा विद्याविदः शेषा विद्याः सम्यगुपासते ॥ ... ४८८९१ आन्वीक्षिक्यात्मविद्या स्यादीक्षणात्सुखदुःखयोः । ४८८९२ ईक्षमाणस्तया तत्त्वं हर्षशोकौ व्युदस्यति ॥ ४८९०१ आन्वीक्षिकी त्रयी वार्ता दण्डनीतिश्च शाश्वती । ४८९०२ विद्याश्चतस्र एवैता अभ्यसेद्नृपतिः सदा ॥ ४८९११ आन्वीक्षिक्यां तर्कशास्त्रं वेदान्ताद्यं प्रतिष्ठितम् । ४८९१२ त्रय्यां धर्मो ह्यधर्मश्च कामोऽकामः प्रतिष्ठितः ॥ ४८९२१ आन्वीक्षिक्यात्मविज्ञानाधर्षशोकौ व्युदस्यति । ४८९२२ उभौ लोकाववाप्नोति त्रय्यां तिष्ठन् यथाविधि ॥ ४८९३१ आपह्पवित्रं प्रथमं पृथिव्यामपां पवित्रं परमं च मन्त्राः । ४८९३२ तेषां च सामर्ग्यजुषां पवित्रं महर्षयो व्याकरणं निराहुः ॥ ४८९४१ आपज्जलनिमग्नानां ह्रियतां व्यसनोर्मिभिः । ४८९४२ वृद्धवाक्यैर्विना नूनं नैवोत्तारं कथंचन ॥ ४८९५१ आपत्काले तु संप्राप्ते यन्मित्रं मित्रमेव तत् । ४८९५२ वृद्धिकाले तु संप्राप्ते दुर्जनोऽपि सुहृद्भवेत् ॥ ४८९६१ आपत्काले नृणां नूनं मरणं नैव लभ्यते । ४८९६२ ... ... ... ... ... ... ॥ ४८९७१ आपत्कालोपयुक्तासु कलासु स्यात्कृतश्रमः । ४८९७२ नृत्यवृत्तिर्विराटस्य किरीटी भवनेऽभवत् ॥ ४८९८१ आपत्तुला सहायानामात्मनः पौरुषस्य च । ४८९८२ अनापदि सुहृत्सर्वः स्वयं च पुरुषायते ॥ ४८९९१ आपत्तौ पतितानां येषां वृद्धा न सन्ति शास्तारः । ४८९९२ ते शोच्या बन्धूनां जीवन्तोऽपीह मृततुल्याः ॥ ४९००१ आपत्समुद्धरणधीरधियः परेषां जाता महत्यपि कुले न भवन्ति सर्वे । ४९००२ विन्ध्याटवीषु विरलाः खलु पादपास्ते ये दन्तिदन्तमुसलोल्लिखनं सहन्ते ॥ ४९०११ आपत्सु किं विषादेन संपत्तौ विस्मयेन किम् । ४९०१२ भवितव्यं भवत्येव कर्मणामेष निश्चयः ॥ ४९०२१ आपत्सु च न मुह्यन्ति नराः पण्दितबुद्धयः । ४९०२२ मनोदेहसमुत्थाभ्यां दुःखाभ्यामर्पितं जगत् ॥ ४९०३१ आपत्सु मित्रं जानीयाद्रणे शूरं रहः शुचिम् । ४९०३२ भार्यां च विभवे क्षीणे दुर्भिक्षे च प्रियातिथिम् ॥ ४९०४१ आपत्स्वमूढो धृतिमान् यह्सम्यक्प्रतिपद्यते । ४९०४२ कर्मण्यवश्यकार्याणि तमाहुः पण्डितं बुधाः ॥ ४९०५१ आपत्स्वेव हि महतां शक्तिरभिव्यज्यते न संपत्सु । ४९०५२ अगुरोस्तथा न गन्धः प्रागस्ति यथाग्निपतितस्य ॥ ४९०६१ आपदं प्रतरिष्यामो यूयं युक्त्या वदिष्यथ । ४९०६२ भवन्तो मम मित्राणि भवत्सु नास्ति भृत्यता ॥ ४९०७१ आपदं प्राप्नुयात्स्वामी यस्य भृत्यस्य पश्यतः । ४९०७२ प्राणेषु विद्यमानेषु स भृत्यो नरकं व्रजेत् ॥ ४९०८१ आपदः क्षणमायान्ति संपदः क्षणमेव च । ४९०८२ क्षणं जन्माथ मरणं मुने किमिव न क्षणम् ॥ ४९०९१ आपदः सन्ति महतां महतामेव संपदः । ४९०९२ इतरेषां मनुष्याणं नापदो न च संपदः ॥ ४९१०१ आपदर्थे धनं रक्षेच्श्रीमतां कुत आपदः । ४९१०२ कदाचिच्चलते लक्ष्मीः संचितं च विनश्यति ॥ ४९१११ आपदर्थे धनं रक्षेद्दारान् रक्षेद्धनैरपि । ४९११२ आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥ ४९१२१ आपदां कथितः पन्था इन्द्रियाणामसंयमः । ४९१२२ तज्जयः संपदां मार्गो येनेष्टं तेन गम्यताम् ॥ ४९१३१ आपदामथ काले तु कुर्वीत न विचालयेत् । ४९१३२ अशक्नुवंश्च युद्धाय निष्पतेत्सह मन्त्रिभिः ॥ ४९१४१ आपदामपहर्तारं दातारं सर्वसंपदाम् । ४९१४२ लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥ ४९१५१ आपदामागमं दृष्ट्वा न विषण्णो भवेद्वशी । ४९१५२ संपदं च सुविस्तीर्णां प्राप्य नोऽधृतिमान् भवेत् ॥ ४९१६१ आपदामापतन्तीनां हितोऽप्यायाति हेतुताम् । ४९१६२ मातृजङ्घा हि वत्सस्य स्तम्भीभवति बन्धने ॥ ४९१७१ आपदास्थितपन्थानामिन्द्रियाणामसंयमात् । ४९१७२ त्यज्यते संपदां मार्गो यो नेष्टस्तेन पश्यत ॥ ४९१८१ आपदि मित्रपरीक्षा शूरपरीक्षा रणाङ्गणे भवति । ४९१८२ विनये वंशपरीक्षा स्त्रियः परीक्षा तु निर्धने पुंसि ॥ ४९१९१ आपदि येनोपकृतं येन च हसितं दशासु विषमासु । ४९१९२ उपकृत्य तयोरुभयोः पुनरपि जातं नरं मन्ये ॥ ४९२०१ आपदो महतामेव महतामेव संपदः । ४९२०२ क्षीयते वर्धते चन्द्रः कदाचिन्नैव तारकाः ॥ ४९२११ आपद्गतं हससि किं द्रविणान्ध मूढ लक्ष्मीः स्थिरा न भवतीति किमत्र चित्रम् । ४९२१२ किं त्वं न पश्यसि न घटीर्जलयन्त्रचक्रे रिक्ता भवन्ति भरिताः पुनरेव रिक्ताः ॥ ४९२२१ आपद्गतः खलु महाशयचक्रवर्ती विस्तारयत्यकृतपूर्वमुदारभावम् । ४९२२२ कालागुरुर्दहनमध्यगतः समन्ताल्लोकोत्तरं परिमलं प्रकटीकरोति ॥ ४९२३१ आपद्ग्राहगृहीतानां वृद्धाः सन्ति न पण्डिताः । ४९२३२ येषां मोक्षयितारो वै तेषां शान्तिर्न विद्यते ॥ ४९२४१ आपद्भुजङ्गदष्टस्य मन्त्रहीनस्य सर्वदा । ४९२४२ वृद्धवाक्यौषधा नूनं कुर्वन्ति किल निर्विषम् ॥ ४९२५१ आपद्यपि दुरन्तायां नैव गन्तव्यमक्रमे । ४९२५२ राहुरप्यक्रमेणैव पिबन्नप्यमृतं मृतः ॥ ४९२६१ आपद्युन्मार्गगमने कार्यकालात्ययेषु च । ४९२६२ अपृष्टोऽपि हितान्वेषी ब्रूयात्कल्याणभाषितम् ॥ ४९२७१ आपन्नमहितं दृष्ट्वा न दूयेत कदाचन । ४९२७२ तदुन्मूलनकालोऽयं विधिना ननु सूचितः ॥ ४९२८१ आपन्नया सन्नगिरा वेपमानोरुमूलया । ४९२८२ जातो मे जरया सार्धं नववध्वेव संगमः ॥ ४९२९१ आपन्नवत्सल जगज्जनतैकबन्धो विद्वन्मरालकमलाकर रामचन्द्र । ४९२९२ जन्मादिकर्मविधुरैः सुमनश्चकोरैराचम्यतां तव यशः शरदां सहस्रम् ॥ ४९३०१ आपन्नाशाय विबुधैः कर्तव्याः सुहृदोऽमलाः । ४९३०२ न तरत्यापदं कश्चिद्योऽत्र मित्रविवर्जितः ॥ ४९३११ आपन्नोऽस्मि शरण्योऽस्मि सर्वावस्थासु सर्वदा । ४९३१२ भगवंस्त्वां प्रपन्नोऽस्मि रक्ष मां शरणागतम् ॥ ४९३२१ आपन्मूलं खलु युवतयस्तन्निमित्तोऽवमानस्तासां यावत्सलिललहरीभङ्गुरः पक्षपातः । ४९३२२ अप्येवं भो परिणतशरच्चन्द्रबिम्बाभिरामं दूरीकर्तुं वदनकमलं नालमस्मत्प्रियायाः ॥ ४९३३१ आ परितोषाद्विदुषां न साधु मन्ये प्रयोगविज्ञानम् । ४९३३२ बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः ॥ ४९३४१ आपस्काराल्लूनगात्रस्य भूमिं निःसाधारं गच्छतोऽवाङ्मुखस्य । ४९३४२ लब्धायामं दन्तयोर्युग्ममेव स्वं नागस्य प्रापदुत्तम्भनत्वम् ॥ ४९३५१ आपाटलाधरमधीरविलोलनेत्रमामोदनिर्भरितमद्भुतकान्तिपूरम् । ४९३५२ आविस्मितामृतमनुस्मृतिलोभनीयमामुद्रिताननमहो मधुरं मुरारेः ॥ ४९३६१ आपाटलैः प्रथममङ्कुरितैर्मयूखैरह्नां पतिः प्रथमशैलविहारिणीनाम् । ४९३६२ सोऽयं करोति सुरपुङ्गवसुन्दरीणां कर्णेषु कल्पतरुपल्लवभङ्गलक्ष्मीम् ॥ ४९३७१ आपाणिग्रहणादतिप्रणयिनी कण्ठस्थिताहं विभोः सर्वैरेव हरिप्रियेति कमला सोऽप्युच्यते माधवः । ४९३७२ नो तेनापि दुनोमि मत्सुतगणाः पद्मासुतस्यानुगा वाण्येत्याधिनिवारणाय सततं संगीयते वीणया ॥ ४९३८१ आपाण्डु पीनकठिनं वर्तुलं सुमनोहरम् । ४९३८२ करैराकृष्यतेऽत्यर्थं किं वृद्धैरपि सस्पृहम् ॥ ४९३९१ आपाण्डुराः शिरसिजास्त्रिवली कपोले दन्तावली विगलिता न च मे विषादः । ४९३९२ एणीदृशो युवतयः पथि मां विलोक्य तातेति भाषणपराः खलु वज्रपातः ॥ ४९४०१ आपाण्डुरा च मृत्स्ना गोरसवर्णश्च भवति पाषाणः । ४९४०२ पुरुषार्धे कुमुदनिभो दृष्टिपथं मूषको याति ॥ ४९४११ आपातमात्ररमणीयमतृप्तिहेतुं किम्पाकपाकफलतुल्यमथो विपाके । ४९४१२ नो शाश्वतं प्रचुरदोषकरं विदित्वा पञ्चेन्द्रियार्थसुखमर्थधियस्त्यजन्ति ॥ ४९४२१ आपातमात्ररसिके सरसीरुहस्य किं बीजमर्पयितुमिच्छसि वापिकायाम् । ४९४२२ कालः कलिर्जगदिदं न कृतज्ञमज्ञे स्थित्वा हनिष्यति तवैव मुखस्य शोभाम् ॥ ४९४३१ आपातमात्रसौन्दर्यं कुत्र नाम न विद्यते । ४९४३२ अत्यन्तप्रतिपत्त्या तु दुर्लभोऽलंकृतो जनः ॥ ४९४४१ आपातरमणीयानां संयोगानां प्रियैः सह । ४९४४२ अपथ्यानामिवान्नानां परिणामो हि दारुणः ॥ ४९४५१ आपातालगभीरे मज्जति नीरे निदाघसंतप्तः । ४९४५२ न स्पृशति पल्वलाम्भः पञ्जरशेषोऽपि कुञ्जरः क्वापि ॥ ४९४६१ आपीनप्रविसारितोरुविकटैः पश्चार्धभागैर्गुरुर्वेल्लत्पीवरकम्बलालसरसद्गम्भीरघण्टाकुलः । ४९४६२ ग्रामान्तेषु नवीनसस्यहरितेषूद्दामचन्द्रातप स्मेरासु क्षणदासु धेनुधवलीवर्गः परिक्रामति ॥ ४९४७१ आपीनभारोद्वहनप्रयत्नाद्गृष्टिर्गुरुत्वाद्वपुषो नरेन्द्रः । ४९४७२ उभावलंचक्रतुरञ्चिताभ्यां तपोवनावृत्तिपथं गताभ्याम् ॥ ४९४८१ आपीयमानमसकृद्भ्रमरायमाणैरम्भोधरैः स्फुरितवीचिसहस्रपत्रम् । ४९४८२ क्षीराम्बुराशिमवलोकय शेषनालमेकं जगत्त्रयसरः पृथुपुण्डरीकम् ॥ ४९४९१ आपुङ्खाग्रममी शरा मनसि मे मग्नाः समं पञ्च ते निर्दग्धं विरहाग्निना वपुरिदं तैरेव सार्धं मम । ४९४९२ कष्टं काम निरायुधोऽसि भवता जेतुं न शक्यो जनो दुःखी स्यामहमेक एव सकलो लोकः सुखं जीवतु ॥ ४९५०१ आ पुष्पप्रसवान्मनोहरतया विश्वास्य विश्वं जनं हंहो दाडिम तावदेव सहसे वृद्धिं स्वकीयामिह । ४९५०२ यावन्नैति परोपभोगसहतामेषा ततस्तां तथा ज्ञात्वा ते हृदयं द्विधा दलति यत्तेनैव वन्द्यो भवान् ॥ ४९५११ आपूजितैवास्तु गिरीन्द्रकन्या किं पक्षपातेन मनोभवस्य । ४९५१२ यद्यस्ति दूती सरसोक्तिदक्षा नाथः पतेत्पादतले वधूनाम् ॥ ४९५२१ आपूपयुग्मं मदनस्स्य धात्रा विनिर्मितं वल्युपहारहेतोः । ४९५२२ गल्लद्वयं कान्तरसातिरम्यं तस्या महास्नेहभृतं विभाति ॥ ४९५३१ आपूरितमिदं श्यामतमसंतमसैरलम् । ४९५३२ ब्रह्माण्डमण्डलं भाति सकज्जलकरण्डवत् ॥ ४९५४१ आपूर्णश्च कलाभिरिन्दुरमलो यातश्च राहोर्मुखं संजातश्च घनाघनो जलधरः शीर्णश्च वायोर्जवात् । ४९५४२ निर्वृत्तश्च फलेग्रहिर्द्रुमवरो दग्धश्च दावाग्निना त्वं चूडामणितां गतश्च जगतः प्राप्तश्च मृत्योर्वशम् ॥ ४९५५१ आपूर्यमाणपलितं सुभगत्वकामः सार्धं प्रयाति दयिता पलिताधिकेन । ४९५५२ पुष्पेक्षणत्वमपि शश्वदपोह्य पाकं याति प्रियो निकटमेव विलोचनेन (?) ॥ ४९५६१ आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् । ४९५६२ तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी ॥ ४९५७१ आपूर्येत पुनः स्फुरच्छफरिकासारोर्मिभिर्वारिभिर्भूयोऽपि प्रविभज्यमाननलिनं पश्येम तोयाशयम् । ४९५७२ इत्याशाशततन्तुबद्धहृदयो नक्तंदिनं दीनधीः शुष्यत्यातपशोषितस्य सरसस्तीरे जरत्सारसः ॥ ४९५८१ आ पूर्वस्माद्विडौजःकरिवमथुपयःसिक्तसानोर्गिरीन्द्रादा च प्रत्यक्पयोधेर्वरुणवरवधूनाभिनिष्पीतवारः । ४९५८२ आ मेरोरा च सेतोरवनितलमिलन्मौलिविस्रंसमान स्रग्दामानो यदीयं चरणमशरणाः पर्युपासन्नरेन्द्राः ॥ ४९५९१ आपृच्छन्ते मलयजतरूनाश्वसन्त्येत्य वल्लीराभाषन्ते चिरपरिचितान्मालयान्निर्झरौघान् । ४९५९२ अद्य स्थित्वा द्रविडमहिलामन्दिरे श्वः प्रभाते प्रस्थातारो मलयमरुतः कुर्वते संविधानम् ॥ ४९६०१ आपृच्छस्व सखीं नमस्कुरु गुरून्नन्दस्व बन्धुस्त्रियः कावेरीतटसंनिविष्टनयने मुग्धे किमुत्ताम्यसि । ४९६०२ आस्ते सुभ्रु समीप एव भवनादेलालतालिङ्गित न्यञ्चत्तीरतमालदन्तुरदरी तत्रापि गोदावरी ॥ ४९६११ आपृष्टासि विनिर्गतोऽध्वगजनस्तन्वङ्गि गच्छाम्यहं स्वल्पैरेव दिनैः समागम इति ज्ञात्वा शुचं मा कृथाः । ४९६१२ इत्याकर्ण्य वचः प्रियस्य सहसा तन्मुग्धया चेष्टितं येनाकाण्डसमाप्ततीव्रविरहक्लेशः कृतो वल्लभः ॥ ४९६२१ आपृष्टासि व्यथयति मनो दुर्बला वासरश्रीरेह्यालिङ्ग क्षपय रजनीमेकिका चक्रवाकि । ४९६२२ नान्यासक्तो न खलु कुपितो नानुरागच्युतो वा दैवायत्तस्तदिह भवतीमस्वतन्त्रस्त्यजामि ॥ ४९६३१ आपेदिरेऽम्बरपथं परितः पतङ्गा भृङ्गा रसालमुकुलानि समाश्रयन्ति । ४९६३२ संकोचमञ्चति सरस्त्वयि दीनदीनो मीनो नु हन्त कतमां गतिमभ्युपैतु ॥ ४९६४१ आपो वस्त्रं तिलास्तैलं गन्धो वा सयवा तथा । ४९६४२ पुष्पाणामधिवासेन तथा संसर्गजा गुणाः ॥ ४९६५१ आपो विमुक्ताः क्वचिदाप एव क्वचिन्न किंचिद्गरलं क्वचिच्च । ४९६५२ यस्मिन् विमुक्ताः प्रभवन्ति मुक्ताः पयोद तस्मिन् विमुखः कुतस्त्वम् ॥ ४९६६१ आपोशनं चासनं च तैलाभ्यङ्गं तथैव च । ४९६६२ स्वयं करकृतं चैव आयुःश्रीपुत्रनाशनम् ॥ ४९६७१ आपोशनमकृत्वा तु यश्चान्नं परिमर्दयेत् । ४९६७२ मर्दितं चापि तच्चान्नममेध्यं मनुरब्रवीत् ॥ ४९६८१ आप्तवाक्यमनादृत्य दर्पेणाचरितं यदि । ४९६८२ फलितं विपरीतं तत्का तत्र परिदेवना ॥ ४९६९१ आप्तस्य चाप्तस्तस्यातस्तस्याप्याप्तोऽस्ति कश्चन । ४९६९२ सुगुप्तमपि मन्त्रं हि भिनत्त्याप्तपरंपरा ॥ ४९७०१ आप्ताप्तसंततेर्मन्त्रं संरक्षेत्तत्परस्तु सः । ४९७०२ अरक्ष्यमाणं मन्त्रं हि भिनत्त्याप्तपरंपरा ॥ ४९७११ आप्त्वाप्यात्मविनाशं गणयति न खलः परव्यसनकष्टम् । ४९७१२ प्रायः सहस्रनाशे समरमुखे नृत्यति कबन्धः ॥ ४९७२१ आ प्रपदमा शिरस्कं चान्तः कलिमलमलीमसे वपुषि । ४९७२२ विफलं गङ्गाजलमपि मद्यघटे दर्भमुष्टिरिव ॥ ४९७३१ आ प्रातर्घनतृष्णया कवलितं प्रोद्दण्डचण्डातपैर्दग्धं जीवनहानितः कलुषितं चिन्ताभरैः कीलितम् । ४९७३२ प्रस्निग्धामृतधारया प्रतिदिनं संप्लावयंश्चातकं त्वत्तः कोऽपि न वारिवाह भुवने जागर्ति जानीमहे ॥ ४९७४१ आबद्धकृत्रिमसटाजटिलांसभित्तिरारोपितो यदि पदं मृगवैरिणः श्वा । ४९७४२ मत्तेभकुम्भतटपाटनलम्पटस्य नादं करिष्यति कथं हरिणाधिपस्य ॥ ४९७५१ आबद्धपद्ममुकुलाञ्जलि याचितो मामुत्सृज्य संप्रति गतः कथमंशुमाली । ४९७५२ अन्तर्निरुद्धमधुपक्वणितैरितीव स्वप्नायते स्म नलिनी निशि लब्धनिद्रा ॥ ४९७६१ आबद्धभीमभृकुटीस्थपुटं ललाटं बिभ्रत्पराङ्मुखरिपोर्विधुताधरोष्ठः । ४९७६२ आत्मैव संगरमुखे निजमण्डलाग्र च्छायाछलादभिमुखस्तव देव जातः ॥ ४९७७१ आबद्धातिकठोरै रश्मिभरैः पीडिताश्मचयैः । ४९७७२ आमर्दितापि चरणैः परमिह मधुरैव चूर्णितापि सिता ॥ ४९७८१ आबद्धा मानुषाः सर्वे निर्बन्धाः कर्मणोर्द्वयोः । ४९७८२ दैवे परुषकारे च परं ताभ्यां न विद्यते ॥ ४९७९१ आबद्ध्य बाहुयुगलं भवनान्तरालाद्दूरीकृतोऽपि परिसुप्तजने निशीथे । ४९७९२ आगत्य मन्दमनुगृह्य पदौ व्यलोकि धृष्टो मयाप्यतिभयात्सुरते सहासः ॥ ४९८०१ आबध्नत्परिवेषमण्डलमलं वक्त्रेन्दुबिम्बाद्बहिः कुर्वच्चम्पकजृम्भमाणकलिकाकर्णावतंसक्रियाम् । ४९८०२ तन्वङ्ग्याः परिनृत्यतीव हसतीवोत्सर्पतीवोल्बणं लावण्यं ललतीव काञ्चनशिलाकान्ते कपोलस्थले ॥ ४९८११ आबाल्यं पतिरेष मे जगदिदं जानाति तत्त्वं पुनर्भूमध्ये समुपागता तदपि ते विख्यायते यः पतिः । ४९८१२ वृद्धा नास्य गृहे वसामि सुचिरं तिष्ठन् स्थिरात्रेति तन्मात्सर्यादिव राम भूप भवतः कीर्तिर्दिगन्तं गता ॥ ४९८२१ आ बाल्यं भवता समीर कतिधा सार्धं मृणालीदलं भुक्तं केलिकथामृतैरपि तथा नीतं रहः सादरम् । ४९८२२ चित्तान्दोलनलालनैर्मृगदृशां वक्षःस्थलास्फालनैर्भूयः सप्रति मां विना तव मनो रन्तुं कथं मोदते ॥ ४९८३१ आ बाल्यादपि यो विदारितमदोन्मत्तेभकुम्भस्थली स्थालीमध्यकवोष्णरक्तरसवन्मुक्तापुलाकप्रियः । ४९८३२ हस्तस्तस्य कथं प्रसर्पतु पुरः कृच्छ्रेऽप्यवस्थान्तरे गर्तावर्तविवर्तमानशशकप्राणापहारे हरेः ॥ ४९८४१ आ बाल्याद्देवबालाः सुरवरसदने किंनरीगीयमानं यन्नामाकर्ण्य कर्णेऽमरगुरुवचनोद्गीतगाथानिबद्धम् । ४९८४२ दानौदार्याढ्यशौर्याद्वयविमलगुणं सर्वभोगैकसारं भर्तारं कामयन्त्यो हरिहरगृहिणीपादमाराधयन्ति ॥ ४९८५१ आबाल्याधिगमान्मयैव गमितः कोटिं परामुन्नतेरस्मत्संकथयैव पार्थिवसुतः संप्रत्यसौ लज्जते । ४९८५२ इत्थं खिन्न इवात्मजेन यशसा दत्तावलम्बोऽम्बुधेर्यातस्तीरतपोवनानि भवतो वृद्धो गुणानां गणः ॥ ४९८६१ आबाहूद्गतमण्डलाग्ररुचयः संनद्धवक्षःस्थलाः सोष्माणो व्रणिनो विपक्षहृदयप्रोन्माथिनः कर्कशाः । ४९८६२ उत्सृष्टाम्बरदृष्टविग्रहभरा यस्य स्मराग्रेसरा मारा मारवधूस्तनाश्च न दधुः क्षोभं स वोऽव्याज्जिनः ॥ ४९८७१ आब्रह्मकीटान्तमिदं निबद्धं पुंस्त्रीप्रयोगेन जगत्समस्तम् । ४९८७२ व्रीडात्र का यत्र चतुर्मुखत्वमीशोऽपि लोभाद्गमितो युवत्याः ॥ ४९८८१ आभङ्गुराग्रबहुगुण दीर्घास्वादप्रदा प्रियादृष्टिः । ४९८८२ कर्षति मनो मदीयं ह्रदमीनं बडिशरज्जुरिव ॥ ४९८९१ आभरणस्याभरणं प्रसाधनविधेः प्रसाधनविशेषः । ४९८९२ उपमानस्यापि सखे प्रत्युपमानं वपुस्तस्याः ॥ ४९९०१ आभाति चन्द्ररहिता न कदापि रात्रिश्चन्द्रोऽपि रात्रिरहितो गतकान्तिरेव । ४९९०२ किं कारणं यदनयोः प्रतिमासमेको जातो निरन्तरतया परिरम्भयोगः ॥ ४९९११ आभाति धूसरतरं तिमिरं पुरस्तादन्तःस्फुरद्विरलतारकभारमेतत् । ४९९१२ दग्धुं वियोगिविपिनं सितरश्मिवह्नेर्धूमो ज्वलिष्यत इवानुगतस्फुलिङ्गः ॥ ४९९२१ आभाति बालिकेयं पाणिस्पर्शेन पुलकितावयवा । ४९९२२ अभिनववसन्तसङ्गादाविर्मुकुलेव बालचूतलता ॥ ४९९३१ आभाति रोमराजिश्चलदलिकुलकोमला विशालाक्ष्याः । ४९९३२ नाभीविवरान्तर्गत मदनानलधूमलेखेव ॥ ४९९४१ आभाति शोभातिशयप्रपञ्चादेणीदृशोऽस्या रमणीयशोभा । ४९९४२ वेणी लसत्कुन्तलधोरणीनां श्रेणीव किं चारुहरिन्मणीनाम् ॥ ४९९५१ आभात्येतद्द्विचन्द्रं वियदपि निखिलं हन्तिनस्तु त्रिदन्ता गङ्गापूरश्चतुर्धा प्रविलसति लसत्पञ्चदन्तः करीन्द्रः । ४९९५२ षड्वक्त्रः (सप्तवक्त्रः) परिणमति तथा षङ्गुणाः सप्तसंख्याः शङ्के त्वत्कीर्तिमूर्त्या नवमिव जगदालक्ष्यते क्षोणिपाल ॥ ४९९६१ आभिचारिकहोमैस्तु मन्त्रैः षट्कर्मसाधकः । ४९९६२ यन्त्रलेखनकैरुग्रैरुपांशुजपनादिभिः ॥ ४९९७१ आभिमुख्यदशामात्रादादर्श इव सज्जनः । ४९९७२ शीघ्रं रक्तमरक्तं वा गृह्णाति स्वप्रसादतः ॥ ४९९८१ आभीरदारकमुदञ्चितकिंकिणीकमाताम्रपाणिचरणं पुरुषं पुराणम् । ४९९८२ मञ्जीरमञ्जुमरुणाधरमम्बुजाक्षमद्वैतचिन्मयमनादिमनन्तमीडे ॥ ४९९९१ आभीरनार्याः करमादधानो न शङ्कसे माधव किं ब्रवीषि । ४९९९२ पल्लीपतिर्बल्लववल्लभायाः करग्रहे किं विदधीत शङ्काम् ॥ ५०००१ आभीरादिगिरः काव्येष्वप्रभ्रंश इति स्मृताः । ५०००२ शास्त्रेषु संस्कृतादन्यदपभ्रंशतयोदितम् ॥ ५००११ आभुग्नाङ्गुलिपल्लवौ कचभरे व्यापारयन्ती करौ बन्धोत्कर्षनिबद्धमानसतया शून्यां दधाना दृशम् । ५००१२ बाहूत्क्षेपसमुन्नते स्तनतटेपर्यस्तचीनांशुका ह्रीसङ्कोचितबाहुमूलसुभगं बध्नाति जूटिं वधूः ॥ ५००२१ आभुज्येन्द्रदिशं कुबेरककुभं स्वाश्लिष्य गाढं करैर् आचुम्ब्याम्बुजिनीं समं कुमुदिनीमुल्लास्य तां दक्षिणाम् । ५००२२ एषोऽद्यापि परारुचिर्विजयते रात्रीश्वरो द्रागिति क्रोधादेव लयं जगाम चतुरस्तारागणः सर्वतः ॥ ५००३१ आभोगः स्तनयोर्महत्यतिमहान्मुक्तास्रजं भासुरो माहात्म्यावहितप्रभूतसुमनोबाणोऽपि तेऽन्तः स्थितः । ५००३२ भालं स्वच्छविरोचनं बलिरसावप्यास्त एवोदरे रोम्णां विक्रियया युवत्वभवया विन्ध्यावली वर्तते ॥ ५००४१ आभोगभूषणवती कुचकुम्भसंपद् अन्तर्विकारमधुराणि विलोकितानि । ५००४२ अङ्गान्यनङ्गपिशुनानि कुलाङ्गनानां धीरात्मनामपि मनः परितापयन्ति ॥ ५००५१ आभोगश्चैकखण्डः स्याद्द्वितीयं चोच्चखण्डकम् । ५००५२ तुल्यनामाङ्कितं चैतदिति मध्यमलक्षणम् ॥ ५००६१ आभोगिनः किमपि सम्प्रति वासरान्ते संपन्नशालिखलपल्लवितोपशल्याः । ५००६२ ग्रामास्तुषारभरबन्धुरगोमयाग्नि धूमावलीवलयमेखलिनो हरन्ति ॥ ५००७१ आभोगिनेत्रपरिवर्तनविभ्रमेण मूर्त्या नितम्बवलनाकुलतां वहन्त्या । ५००७२ यस्याशनैरविरलोत्कलिकाकलाप पर्याकुलं हृदयमम्बुनिधिर्ममन्थ ॥ ५००८१ आभोगिनौ मण्डलिनौ तत्क्षणोन्मुक्तकञ्चुकौ । ५००८२ वरमाशीविषौ स्पृष्टौ न तु तन्व्याः पयोधरौ ॥ ५००९१ आभोगे च पदैकं स्यात्किंचिदुच्चं द्वितीयकम् । ५००९२ प्रभुनामाङ्कितं चैतत्कनिष्ठस्येति लक्षणम् ॥ ५०१०१ आभ्यन्तराद्भयं रक्षन् सुरक्षेद्बाह्यतो भयम् । ५०१०२ आभ्यन्तराद्भयं जातं सद्यो मूलं निकृन्तति ॥ ५०१११ आभ्यां कुचाभ्यामिभकुम्भयोः श्रीर् आदीयतेऽसावनयोर्न ताभ्याम् । ५०११२ भयेन गोपायितमौक्तिकौ तौ प्रव्यक्तमुक्ताभरणाविमौ यत् ॥ ५०१२१ आमं विपच्यमानं च सम्यक्पक्वं च यो भिषक् । ५०१२२ जानीयात्स भवेद्वैद्यः शेषस्तस्करवृत्तयः ॥ ५०१३१ आमत्तभ्रमरकुलाकुलानि धुन्वन्न् उद्धूतग्रथितरजांसि पङ्कजानि । ५०१३२ कान्तानां गगननदीतरङ्गशीतः संतापं विरमयति स्म मातरिश्वा ॥ ५०१४१ आमत्तानां श्रवणसुभगैः कूजितैः कोकिलानां सानुक्रोशं मनसिजरुजः सह्यतां पृच्छतेव । ५०१४२ अङ्गे चूतप्रसवसुरभिर्दक्षिणो मारुतो मे सान्द्रस्पर्शः करतल इव व्यापृतो माधवेन ॥ ५०१५१ आ मध्याह्नं नदीवासः समाजे देवतार्चनम् । ५०१५२ सततं शुचिवेषश्चेत्येतद्दम्भस्य जीवितम् ॥ ५०१६१ आमन्त्रणजयशब्दैः प्रतिपदहुंकारघर्घरारावैः । ५०१६२ स्वयमुक्तसाधुवादैर् अन्तरयति गायनो गीतम् ॥ ५०१७१ आमन्त्रणा सुरभिणा मरुता कृतादौ दत्तं फलं च पुरतः कटुकण्टकाख्यम् । ५०१७२ भग्नं मुखं विमुखता च ततः शुकानां राज्ञां पुरः पनस कीर्तिरियं तवैव ॥ ५०१८१ आमन्त्रणोत्सवा विप्रा गावो नवतृणोत्सवाः । ५०१८२ पत्युत्साहयुता नार्यः अहं कृष्ण रणोत्सवः ॥ ५०१९१ आमन्त्र्य तेन देव त्वां तद्वैयर्थ्यं समर्थये । ५०१९२ शपथः कर्कशोदर्कः सत्यं सत्योऽपि दैवतः ॥ ५०२०१ आमन्थिनीकलश एष सदुग्धसिन्धुर् वेत्रं च वासुकिरयं गिरिरेष मन्थः । ५०२०२ संप्रत्युपोढमदमन्थरबाहुदण्ड कण्डूयनावसर एव सुरासुराणाम् ॥ ५०२११ आमयार्तिरिपुत्रास क्षुदादौ दृष्टवैकृतान् । ५०२१२ लब्धोदया ह्रीभयेन क्ष्मापा घ्नन्त्यनुयायिनः ॥ ५०२२१ आ मरणादपि विरुतं कुर्वाणाः स्पर्धया सह मयूरैः । ५०२२२ किं जानन्ति वराकाः काकाः केकारवं कर्तुम् ॥ ५०२३१ आमर्दयति पाणिभ्यां कान्ते कमलकोरके । ५०२३२ सिन्दूरतिलके बाला कस्तूरीतिलकं व्यधात् ॥ ५०२४१ आमर्द्य वक्षोजयुगं निपीय बिम्बाधरं मे कबरीं व्युदस्य । ५०२४२ नीवीसमासन्नकरो निरुद्धः स्वप्ने वयस्योऽद्य रहस्यचेष्टः ॥ ५०२५१ आमर्षान्मदनः सद्यो दीप्तश्चेतसि जायते । ५०२५२ स वृद्धिं नीयते कामं तस्मिन् द्वेष्येऽपि योषिताम् ॥ ५०२६१ आमाशयस्थो हत्वाग्निं सामो मार्गान् पिधापयन् । ५०२६२ विदधाति ज्वरं दोषस्तस्माल्लङ्घनमाचरेत् ॥ ५०२७१ आमीलन्नवनीलनीरजतुलामालम्बते लोचनं शैथिल्यं नवमल्लिकासहचरैरङ्गैरपि स्वीकृतम् । ५०२७२ आलापादधरः स्फुरत्कलयति प्रेङ्खत्प्रवालोपमाम् आनन्दप्रभवाश्च बाष्पकणिका मुक्ताश्रियं बिभ्रति ॥ ५०२८१ आमीलितनयनानां यत्सुरतरसोऽनुसंविदं कुरुते । ५०२८२ मिथुनैर्मिथोऽवधारितम् अर्चितमिदमेव कामनिर्वहणम् ॥ ५०२९१ आमीलितालसविवर्तिततारकाक्षीम् उत्कण्ठबन्धनदरश्लथबाहुवल्लीम् । ५०२९२ प्रस्वेदवारिकणिकाचितगण्डबिम्बां संस्मृत्य तामनिशमेति न शान्तिमन्तः ॥ ५०३०१ आमुक्तं हृदि मौक्तिकं मृगदृशां भिल्लै रदोप्याददे लुण्टाकैः करटेऽवलुण्ठि पिशितं रक्तं न नक्तंचरैः । ५०३०२ हे पारीन्द्र करीन्द्रकुम्भदलने भूतो भवानग्रणीः अन्यत्रैव फलोपधानमखिलं हस्ते यशस्ते परम् ॥ ५०३११ आमुक्तपुष्पसुरभीकृतकेशपाशा मुक्तालताप्रहसितस्तनभारखिन्नाः । ५०३१२ पुण्येन कान्तधवलायतपक्ष्मलाक्ष्यो दास्यो नृणामुपनमन्ति बलात्तरुण्यः ॥ ५०३२१ आमुष्मिकैहिकसुखेच्छुभिरर्चनीयं लिङ्गद्वयं पुररिपोरधिनाभितीर्थम् । ५०३२२ प्रेयःकराग्ररुहभावितचन्द्ररेखं मोदाय कस्य कृतिनो न चिराय लोके ॥ ५०३३१ आमूलं क्वचिदुद्धृता क्वचिदपि च्छिन्ना स्थली बर्हिषाम् आनम्रा कुसुमोच्चयाच्च सदयाकृष्टाग्रशाखा लता । ५०३३२ एते पूर्वविलूनवल्कलतया रूढव्रणाः शाखिनः सद्यच्छेदममी वहन्ति समिधां प्रस्यन्दिनः पादपाः ॥ ५०३४१ आमूलकण्टकितकोमलबाहुनालम् आर्द्राङ्गुलीदलमनङ्गनिदाघतप्तः । ५०३४२ अस्याः करेण करमाकलयामि कान्तम् आरक्तपङ्कजमिव द्विरदः सरस्याः ॥ ५०३५१ आ मूलतो वलितकुन्तलचारुचूड चूर्णालकप्रकरलाञ्छितभालभागः । ५०३५२ कक्षानिवेशनिविडीकृतनीविरेष वेषश्चिरं जयति कुन्तलकामिनीनाम् ॥ ५०३६१ आ मूलतो विद्रुमरागताम्रं सपल्लवाः पुष्पचयं दधानाः । ५०३६२ कुर्वन्त्यशोका हृदयं सशोकं निरीक्ष्यमाणा नवयौवनानाम् ॥ ५०३७१ आमूलाग्रं सकलभुवनश्लाघ्यसौरभ्यलीला खेलः कालागरुतरुवर क्वास्ति धन्यस्त्वदन्यः । ५०३७२ दूयेऽप्येवं त्वयि विरचितं वीक्ष्य सङ्गं भुजङ्गैः प्रत्यासीदत्पथिकजनताप्राणघातैकतानैः ॥ ५०३८१ आमूलाग्रनिबद्धकण्टकतनुर्निर्गन्धपुष्पोद्गमश् छाया न श्रमहारिणी न च फलं क्षुत्क्षामसंतर्पणम् । ५०३८२ बुर्बूरद्रुम साधुसङ्गरहितस्तत्तावदास्तामहो अन्येषामपि शाखिनां फलवतां गुप्त्यै वृतिर्जायसे ॥ ५०३८ १ आ मूलाद्रत्नसानोर्मलयवलयितादा च कूलात्पयोधेर् यावन्तः सन्ति काव्यप्रणयनपटवस्ते विशङ्कं वदन्तु । ५०३८ २ मृद्वीकामध्यनिर्यन्मसृणरसझरीमाधुरीभाग्यभाजां वाचामाचार्यतायाः पदमनुभवितुं कोऽस्ति धन्यो मदन्यः ॥ ५०३९१ आमूलान्तात्सायकेनायतेन स्यूते बाहौ मण्डुकश्लिष्टमुष्टेः । ५०३९२ प्राप्यासह्यां वेदनामस्तधैर्याद् अप्यभ्रश्यच्चर्म नान्यस्य पाणेः ॥ ५०४०१ आ मृत्युतो नैव मनोरथानां अन्तोऽस्ति विज्ञातमिदं मयाद्य । ५०४०२ मनोरथासक्तिपरस्य चित्तं न जायते वै परमार्थसङ्गि ॥ ५०४११ आमृद्गन्तस्तम इव सरःसीम्नि संभूय पङ्कं तारासार्थैरिव पतिशुचा फेनकैः श्लिष्टपादाः । ५०४१२ भ्रान्त्यादष्टस्फुटबिसलताचुञ्चुभिश्चञ्चु चक्रैश् चक्रा बन्दीकृतविरहकृच्चन्द्रलेखा इवैते ॥ ५०४२१ आमृद्यन्ते श्वसितमरुतो यत्कुचोत्सेधकम्पैर् अन्तर्ध्यानात्त्रुटति च दृशोर्यद्बहिर्लक्ष्यलाभः । ५०४२२ पक्ष्मोत्क्षेपव्यतिकरहतो यच्च बाष्पस्तदेते भावाश्चण्डि त्रुटितहृदयं मन्युमावदेयन्ति ॥ ५०४३१ आमृशद्भिरभितो वलिवीचीर् लोलमानवितताङ्गुलिहस्तैः ५०४३२ सुभ्रुवामनुभवात्प्रतिपेदे मुष्टिमेयमिति मध्यमभीष्टैः ॥ ५०४४१ आमृश्य स्तनमण्डलं प्रतिमुहुः संचुम्ब्य गण्डस्थलीं ग्रीवां प्रत्यवलम्ब्य संभ्रमबलैराहन्यमानः करैः । ५०४४२ सुप्तस्याद्रिनदीनिकुञ्जगहने मत्तः पयोदानिलैः कर्णान्ते मशकः किमप्यरिवधूसार्थस्य ते जल्पति ॥ ५०४५१ आमेरुमलयमुर्वी वलयमलङ्कृत्य कीर्तिकर्पूरैः । ५०४५२ मङ्गलमाप्नुहि नित्यं गुणमय जय जीव यावदादित्यम् ॥ ५०४५ १ आमोदं कुमुदाकरेषु विपदं पद्मेषु कालानलं पञ्चेषोर्विशिखेषु सान्द्रशिशिरक्षारं शशिग्रावसु । ५०४५ २ म्लानिं मानवतीमुखेषु विनयं चेतःसु वामभ्रुवां वृद्धिं वार्धिषु निक्षिपन्नुदयते देवस्तमीकामुकः ॥ ५०४६१ आमोदवासितचलाधरपल्लवेषु निद्राकषायितविपाटललोचनेषु । ५०४६२ व्यामृष्टपत्रतिलकेषु विलासिनीनां शोभां बबन्ध वदनेषु मदावशेषः ॥ ५०४७१ आमोदाहृतभृङ्गपक्षपवनप्रेङ्खद्रजःपिञ्जरे पद्म श्रीर्वसतीति नाद्भुतमिदं रम्यं प्रकृत्यैव तत् । ५०४७२ तच्चित्रं यदरातिकण्ठरुधिरप्रक्लिन्नतीक्ष्णस्फुरद् धारेऽसौ भवतश्चिरं निवसति स्त्रीत्वेऽपि हृष्टा सती ॥ ५०४८१ आमोदिना समधुना परिधूसरेण सव्याकुलभ्रमवता पतता पुरस्तात् । ५०४८२ आयासितास्मि सखि तेन दिवावसाने मत्तेन किं प्रणयिना न हि केसरेण ॥ ५०४९१ आमोदीनि सुमेदुराणि च मृदुस्वादूनि च क्ष्मारुहाम् उद्यानेषु वनेषु लब्धजनुषां सन्तीतरेषामपि । ५०४९२ किंतु श्रीफलता तवैव जयिनी मालूर दिङ्मण्डले यस्यैतानि फलानि यौवनवतीवक्षोजलक्ष्मीगृहाः ॥ ५०५०१ आमोदेन कदम्बकन्दलभुवा लिम्पन्नशेषं नभः प्रीतिस्फीतमयूरवृन्दनटनप्रस्तावनापण्डितः । ५०५०२ अम्भोदप्रथमोदबिन्दुरचनानिर्मृष्टघर्मः शनैर् वायुर्वाति भयंकरः प्रवसतां मेघंकराडम्बरः ॥ ५०५११ आमोदैर्मरुतो मृगाः किसलयोल्लासैस्त्वचा तापसाः पुष्पैः षट्चरणाः फलैः शकुनयो घर्मार्दिताश्छायया । ५०५१२ स्कन्धैर्गन्धगजास्त्वयैव विहिताः सर्वे कृतार्थास्ततस् त्वं विश्वोपकृतिक्षमोऽसि भवता भग्नापदोऽन्ये द्रुमाः ॥ ५०५२१ आमोदैस्ते दिशि दिशि गतैर्दूरमाकृष्यमाणाः साक्षाल्लक्ष्मीं तव मलयज द्रष्टुमभ्यागताः स्मः । ५०५२२ किं पश्यामः सुभग भवतः क्रीडति क्रोड एव व्यालस्तुभ्यं भवतु कुशलं मुञ्च नः साधयामः ॥ ५०५३१ आम्नायानामाहान्त्या वाग्गीतीरीतीः प्रीतीर्भीतीः । ५०५३२ भोगो रोगो मोदो मोहो ध्येये ध्येच्छे देशे क्षेमे ॥ ५०५४१ आम्नायाभ्यसनान्यरण्यरुदितं कृच्छ्रव्रतान्यन्वहं मेदश्छेदपदानि पूर्तविधयः सर्वे हुतं भस्मनि । ५०५४२ तीर्थानामवगाहनानि च गजस्नानं विना यत्पद द्वन्द्वाम्भोरुहसंस्तुतिं विजयते देवः स नारायणः ॥ ५०५५१ अम्नाये स्मृतितन्त्रे च लोकाचारे च सूरिभिः । ५०५५२ शरीरार्धं स्मृता जाया पुण्यापुण्यफले समा ॥ ५०५६१ आम्रं छित्त्वा कुठारेण निम्बं परिचरेत्तु यः । ५०५६२ यश्चैनं पयसा सिञ्चेन्नैवास्य मधुरो भवेत् ॥ ५०५७१ आम्र यद्यपि गता दिवसास्ते पुष्पसौरभफलप्रचुरा ये । ५०५७२ हन्त संप्रति तथापि जनानां छाययैव दलयस्यतितापम् ॥ ५०५८१ आम्राः किं फलभारनम्रशिरसो रम्याः किमूष्मच्छिदः सच्छायाः कदलीद्रुमाः सुरभयः किं पुष्पिताश्चम्पकाः । ५०५८२ एतास्ता निरवग्रहोग्रकरभोल्लीढार्धरूढाः पुनः शम्यो भ्राम्यसि मूढ निर्मरुति किं मिथ्यैव मर्तुं मरौ ॥ ५०५९१ आम्राङ्कुरोऽयमरुण श्यामलरुचिरस्थिनिर्गतः सुतनु । ५०५९२ नवकमठकर्परपुटान् मूर्धेवोर्ध्वं गतः स्फुरति ॥ ५०६०१ आम्रीमञ्जुलमञ्जरीवरशरः सत्किंशुकं यद्धनुर् ज्या यस्यालिकुलं कलङ्करहितं छत्रं सितांशुः सितम् । ५०६०२ मत्तेभो मलयानिलः परभृतो यद्वन्दिनो लोकजित् सोऽयं वो वितरीतरीतु वितनुर्भद्रं वसन्तान्वितः ॥ ५०६११ आम्रे पल्लविते स्थित्वा कोकिला मधुरस्वरम् । ५०६१२ चुकूज कामिनां चित्तमाकर्षन्तीव दूतिका ॥ ५०६२१ आम्रैः क्षेमं भल्ला तकैर्भयं पीलुभिस्तथारोग्यम् । ५०६२२ खदिरशमीभ्यां दुर्भि क्षमर्जुनैः शोभना वृष्टिः ॥ ५०६३१ आम्लेन ताम्रशुद्धिः स्याच्छुद्धिः कांस्यस्यभस्मना । ५०६३२ संशुद्धी रजसा नार्यास्तटिन्या वेगतः शुचिः ॥ ५०६४१ आयं पश्यन् व्ययं कुर्यातायादल्पतरं व्ययम् । ५०६४२ आयाभावे व्ययं कुर्वन् कुबेरोऽपि विनश्यति ॥ ५०६५१ आयताग्रसितरश्मिनिबद्धं लाञ्छनच्छविमषीरसदिग्धम् । ५०६५२ चन्द्रकैतवमरुत्पटचक्रं क्रीडयोत्सृजति किं स्मरबालः ॥ ५०६६१ आयताङ्गुलिरभूदतिरिक्तः सुभ्रुवां क्रशिमशालिनि मध्ये । ५०६६२ श्रोणिषु प्रियकरः पृथुलासु स्पर्शमाप सकलेन तलेन ॥ ५०६७१ आयतिं सर्वकार्याणां तदात्वं च विचारयेत् । ५०६७२ अतीतानां च सर्वेषां गुणदोषौ च तत्त्वतः ॥ ५०६८१ आयतीमिव विध्वस्तामाज्ञां प्रतिहतामिव । ५०६८२ दीप्तामिव दिशं काले पूजामपहतामिव ॥ ५०६९१ आयत्यां गुणदोषज्ञस्तदात्वे क्षिप्रनिश्चयः । ५०६९२ अतीते कार्यशेषज्ञः शत्रुभिर्नाभिभूयते ॥ ५०७०१ आयत्यां च तदात्वे च यत्स्यादास्वादपेशलम् । ५०७०२ तदेव तस्य कुर्वीत न लोकद्विष्टमाचरेत् ॥ ५०७११ आयत्यां प्रतिकारज्ञस्तदात्वे दृढनिश्चयः । ५०७१२ अतीते कार्यशेषज्ञो नरोऽर्थैर्न प्रहीयते ॥ ५०७२१ आयत्या च जयेदाशामर्थं सङ्गविवर्जनात् । ५०७२२ अनित्यत्वेन च स्नेहं क्षुधं योगेन पण्डितः ॥ ५०७३१ आयद्वारेषु सर्वेषु कुर्यादाप्तान् परीक्षितान् । ५०७३२ आददीत धनं तैस्तु भास्वानुस्रैरिवोदकम् ॥ ५०७४१ आयव्ययं सदानुष्णं छेदनं संशयस्य च । ५०७४२ अनिशं तस्य च ज्ञानं मन्त्रिणां त्रिविधं फलम् ॥ ५०७५१ आयव्ययेऽन्नसंस्कारे गृहोपस्काररक्षणे । ५०७५२ शौचेऽग्निकार्ये संयोज्याः रक्षा स्त्रीणामियं स्मृता ॥ ५०७५ १ आयव्ययौ यस्य च संविभक्तौ छन्नश्च चारो निभृतश्च मन्त्रः । ५०७५ २ न चाप्रियं मन्त्रिषु यो ब्रवीति सा सागरान्तां पृथिवीं प्रशास्ति ॥ ५०७६१ आयस्ता कलहं पुरेव कुरुते न स्रंसने वाससो भुग्नभ्रूरतिखण्ड्यमानमधरं धत्ते न केशग्रहे । ५०७६२ अङ्गान्यर्पयति स्वयं भवति नो वामा हठालिङ्गने तन्व्या शिक्षित एष संप्रति पुनः कोपप्रकारोऽपरः ॥ ५०७७१ आयस्य तावदपि कर्म करोतु कश्चित् तेनापि मातरधिकं किमिहानुभाव्यम् । ५०७७२ आस्ते सुखं य इह भारतवर्षसीमन्य् आस्ते स किंचिदित उत्तरतोऽपसृत्य ॥ ५०७८१ आयस्य तुर्यभागेन व्ययकर्म प्रवर्तयन् । ५०७८२ अन्यूनतैलदीपोऽपि चिरं भद्राणि पश्यति ॥ ५०७९१ आयाच्चतुर्थभागेन व्ययकर्म प्रवर्तयेत् । ५०७९२ प्रभूततैलदीपो हि चिरं भद्राणि पश्यति ॥ ५०८०१ आयातं मामपरिचितया वेलया मन्दिरं ते चोरो दण्ड्यस्त्वमिति मधुरं व्याहरन्त्या भवत्या । ५०८०२ मन्दे दीपे मधुलवमुचां मालया मल्लिकानां बद्धं चेतो दृढतरमिदं बाहुबन्धच्छलेन ॥ ५०८११ आयातं सखि दयितं चिरात्प्रवासात् क्षामाङ्गं तव विरहानलेन तप्तम् । ५०८१२ सद्योऽमुं निजमृदुलाङ्गसङ्गदानात् संतृप्तिं नय भव संमुखी किमेवम् ॥ ५०८२१ आयातः कुमुदेश्वरो विजयते सर्वेश्वरो मारुतो भृङ्गः स्फूर्जति भैरवो न निकटं प्राणेश्वरो मुञ्चति । ५०८२२ एते सिद्धरसाः प्रसूनविशिखो वैद्योऽनवद्योत्सवो मानव्याधिरयं कृशोदरि कथं त्वच्चेतसि स्थास्यति ॥ ५०८३१ आयातस्ते समीपं तव गुणविमलान् पण्डितो वादकर्ता काव्ये भव्ये हि रेवाभवविगतरसे रुग्युगे रोगहर्ता । ५०८३२ नाहं जाने चिकित्सां सकलगुणनिधे दुर्दरिद्रत्वरोगे श्रीमद्राजार्जुनेन्द्रप्रबलमपि यते कल्पिता सा चिकित्सा ॥ ५०८४१ आयाताः सखि वर्षा वर्षादपि यासु वासरो दीर्घः । ५०८४२ दिशि दिशि नीरतरङ्गो नीरतरङ्गो ममापि हृदयेशः ॥ ५०८५१ आयाता जलदावली सरभसं विद्युत्समालिङ्गिता शैलानां परितः सशब्दमहिभुक्श्रेणी नरीनृत्यति । ५०८५२ एवं सत्यपि हन्त संप्रति पतिर्देशान्तरं प्रस्थितस् तद्दुःखं विनिवेद्यतां सखि कथं कस्याधुनाग्रे मया ॥ ५०८६१ आयाता मधुयामिनी यदि पुनर्नायात एव प्रभुः प्राणा यान्तु विभावसौ यदि पुनर्जन्मग्रहं प्रार्थये । ५०८६२ व्याधः कोकिलबन्धने विधुपरिध्वंसे च राहुग्रहः कन्दर्पे हरनेत्रदीधितिरहं प्राणेश्वरे मन्मथः ॥ ५०८७१ आयाता मधुरजनी मधुरजनीगीतिहृद्येयम् । ५०८७२ अङ्कुरितः स्मरविटपी स्मर विट पीनस्तनीमबलाम् ॥ ५०८८१ आयाता रजनी भविष्यति महाविश्लेषदावानलो नोद्वेगः सहसा कृशाङ्गि मनसा कार्यो रथाङ्गाह्वयः । ५०८८२ इत्थं बाष्पनिरुद्धगद्गदतया संभाष्य कोकीं चिरं चिन्तापूर्णमना विनोदविमुखो हंहो विधिं निन्दति ॥ ५०८९१ आयाता रतिनायकस्य विपिनं श्रीराधिकाभ्यागतो दैवादेव हरिश्च तत्र चतुरश्चेटोऽपि तत्रागमत् । ५०८९२ शीघ्रं पर्वतकन्दरोदरगतं लास्यं शिखीनां पुरः पंश्यामीति हरिं निगद्य शनकैर्गेहं समभ्यागमत् ॥ ५०९०१ आयातासि विमुञ्च वेपथुभरं दृष्टासि किं केनचिन् नीलं चोलममुं विमुञ्च हरतु स्वेदं निशीथानिलः । ५०९०२ इत्यन्तर्भयसन्नकण्ठमसकृद्यामीति तल्पातिथिर् त्रस्यन्ती परिरभ्यते सुकृतिना स्वैरं नवस्वैरिणी ॥ ५०९११ आयाति फुल्लकुसुमः कुसुमागमोऽयम् एषा शशाङ्कतिलका शरदागतेति । ५०९१२ बाढं प्रहृष्यति जनो न पुनर्ममैतद् आयुःप्रहीणमिति याति मनोविषादम् ॥ ५०९२१ आयाति याति खेदं करोति मधु हरति मधुकरीवान्या । ५०९२२ अधिदेवता त्वमेव श्रीरिव कमलस्य मम मनसः ॥ ५०९३१ आयाति याति पुनरेव जलं प्रयाति पद्माङ्कुराणि विधुनोति धुनोति पक्षौ । ५०९३२ उन्मत्तवद्भ्रमति कूजति मन्दमन्दं कान्तावियोगविधुरो निशि चक्रवाकः ॥ ५०९४१ आयाति श्रियमञ्जसा नयनयोरम्भोरुहप्रेयसी संनाहः स्तनयोरयं कलयते संभोगयोग्यां दशाम् । ५०९४२ वैदग्ध्येन सहासिकां वितनुते वाचामियं प्रक्रिया मुग्धायाः पुनरैन्दवीं न सहते मुख्यामभिख्यां मुखम् ॥ ५०९५१ आयाति स्खलितैः पादैर्मुखवैवर्ण्यसंयुतः । ५०९५२ ललाटस्वेदभाग्भूरिगद्गदं भाषते वचः ॥ ५०९६१ कम्पमानमधोऽवेक्षी पापं प्राप्तः सदा नरः । ५०९६२ तस्माद्यत्नात्परिज्ञेयश्चिह्नैरेतैर्विचक्षणैः ॥ ५०९७१ आयाति हृष्टोऽभिमुखो यदि श्वा क्रीडां प्रकुर्वन् विलुथंस्तथाग्रे । ५०९७२ शीघ्रं तदानीं ध्रुवमध्वगानां भवेत्प्रभूतो धनधान्यलाभः ॥ ५०९८१ आयातु यातु खेदं करोतु मधु हरतु चाप्यन्या । ५०९८२ अधिदेवता त्वमेव श्रीरिव कमलस्य मम मनसः ॥ ५०९९१ आयाते च तिरोहितो यदि पुनर्दृष्टोऽन्यकार्ये रतो वाचि स्मेरमुखो विषण्णवदनः स्वक्लेशवादे मुहुः । ५०९९२ अन्तर्वेश्मनि वासमिच्छति भृशं व्याधीति यो भाषते भृत्यानामपराधकीर्तनपरस्तन्मन्दिरं न व्रजेत् ॥ ५१००१ आयाते दयिते मनोरथशतैर्नीत्वा कथंचिद्दिनं गत्वा वासगृहं जडे परिजने दीर्घां कथां कुर्वति । ५१००२ दष्टास्मीत्यभिधाय सत्वरपदं व्याधूय चीनांशुकं तन्वङ्ग्या रतिकातरेण मनसा नीतः प्रदीपः शमम् ॥ ५१०११ आयाते दयिते मरुस्थलभुवामुल्लङ्घ्य दुर्लङ्घ्यतां गेहिन्या परितोषबाष्पतरलामासज्य दृष्टिं मुखे । ५१०१२ दत्वा पीलुशमीकरीरकवलान् स्वेनाञ्चलेनादराद् आमृष्टं करभस्य केशरसटाभाराबलग्नं रजः ॥ ५१०२१ आयाते रभसाद्यदि प्रियतमे प्रत्युद्गता नो चिरं नो वा मण्डलितोन्नतस्तनतटं गाढं समालिङ्गितः । ५१०२२ आश्लिष्य स्वभुजावलम्बमथवा प्रेमार्द्रया नो गिरा संभाव्याभिहितो हतासि सरले स्वैरेव दुश्चेष्टितैः ॥ ५१०३१ आयातेऽर्थिनि गोत्रभिद्यभिमते कर्णोऽमुचत्कुण्डलं कामास्त्रं किल भूरिलोचनयुगं तस्मिन् समासज्जताम् । ५१०३२ नन्वेतत्कुरुनायकस्य हृदयं तस्मात्समाधीयतां संभूतस्तपसोऽत्र यो रतिरसो मापार्थतो हीयताम् ॥ ५१०४१ आयाते श्रुतिगोचरं प्रियतमप्रस्थानकाले पुरस् तल्पान्तःस्थितया तदाननमलं दृष्ट्वा चिरं मुग्धया । ५१०४२ सोच्छ्वासं दृढमन्युनिर्भरगलद्बाष्पाम्बुधौतं तया स्वं वक्त्रं विनिवेश्य भर्तृहृदये निःशब्दकं रुद्यते ॥ ५१०५१ आयातैव निशा निशापतिकरैः कीर्णं दिशामन्तरं भामिन्यो भवनेषु भूषणगणैरङ्गान्यलंकुर्वते । ५१०५२ मुग्धे मानमपाकरोषि न मनागद्यापि रोषेण ते हा हा बालमृणालतोऽप्यतितरां तन्वी तनुस्ताम्यति ॥ ५१०६१ आयातैव निशा मनो मृगदृशामुन्निद्रमातन्वती मानो मे कथमेष संप्रति निरातङ्कं हृदि स्थास्यति । ५१०६२ ऊहापोहमिमं सरोजनयना यावद्विधत्तेतरां तावत्कामनृपातपत्रसुषमं बिम्बं बभासे विधोः ॥ ५१०७१ आयातो दयितस्तवेति सहसा न श्रद्दधे भाषितं सद्यः संमुखतां गतेऽपि सुमुखी भ्रान्तिं निजां मन्यते । ५१०७२ कण्ठाश्लेषिभुजेऽपि शून्यहृदया स्वप्नान्तरं शङ्कते प्रत्यावृत्तिमियं प्रियस्य कियता प्रत्येतु शातोदरी ॥ ५१०८१ आयातो भवतः पितेति सहसा मातुर्निशम्योदितं धूलीधूसरितो विहाय शिशुभिः क्रीडारसान् प्रस्तुतान् । ५१०८२ दूरात्स्मेरमुखः प्रसार्य ललितं बाहुद्वयं बालको नाधन्यस्य पुरः समेति परया प्रीत्या रटद्घर्घरम् ॥ ५१०९१ आयातो वनमाली गृहपतिरालि समायातः । ५१०९२ स्मर सखि पाणिनिसूत्रं विप्रतिषेधे परं कार्यम् ॥ ५११०१ आयात्त्रिभागतः कुर्याद्व्ययं धर्मपरो नरः । ५११०२ एतदेव हि पाण्डित्यं यदायादल्पको व्ययः ॥ ५११११ आयान्तं गुणिनं दृष्ट्वा प्रहृष्येदाद्रियेत च । ५१११२ गुणिनो ह्यादृता भूयश्चेष्टन्ते तस्य संपदे ॥ ५११२१ आयान्तं स्वपतिं दृष्ट्वा भक्षयन्ती सदाखिलम् । ५११२२ परित्यक्ता निजैः पुत्रैर्बान्धवैः स्वजनैस्तथा ॥ ५११३१ आयान्तमालोक्य हरिं प्रतोल्याम् आल्याः पुरस्तादनुरागमेका । ५११३२ रोमाञ्चकम्पादिभिरुच्यमानं भामा जुगूह प्रणमन्त्यथैनम् ॥ ५११४१ आयान्ति त्वरितं गभीरसरितां कूलेषु भूमीरुहां मूलेषु व्यथिता निदाघपथिकाः कृत्यं तदेषां परम् । ५११४२ यत्पुष्पैरधिवासनं निबिडया यच्छायया पालनं यन्मन्दैरुपवीजनं च पवनैः कृत्यं तदुर्वीरुहाम् ॥ ५११५१ आयान्ति यत्र निवसन्ति चिराय चेष्टं निर्यान्ति चैवममिताः सरितो यतोऽमी । ५११५२ देवैर्हृतेषु बहुलेषु मणिष्वपीभ्यो यः पूर्ववत्स जयतादमृतैकभूमिः ॥ ५११६१ आयान्ति यान्ति सततं नीरं शिशिरं खरं न गणयन्ति । ५११६२ विद्मो न हन्त दिवसाः कस्य किमेते करिष्यन्ति ॥ ५११७१ आयान्त्यग्रे ननु तनुभवा उत्तमर्णा इवेमे शय्यालग्नाः फणभृत इवाभान्ति दारा इदानीम् । ५११७२ कारागेहप्रतिममधुना मन्दिरं दृश्यते मे तत्र स्थातुं प्रसजति मनो न क्षणं न क्षणार्धम् ॥ ५११८१ आयान्त्यां निजयुवतौ वनात्सशङ्कं बर्हाणामपरशिखण्डिनीं भरेण । ५११८२ आलोक्य व्यवदधतं पुरो मयूरं कामिन्यः श्रदधुरनार्जवं नरेषु ॥ ५११९१ आयान्त्या दिवसश्रियः पदतलस्पर्शानुभावादिव व्योमाशोकतरोर्नवीनकलिकागुच्छः समुज्जृम्भते । ५११९२ आतन्वन्नवतंसविभ्रममसावाशाकुरङ्गीदृशाम् उन्मीलत्तरुणप्रभाकरकरस्तोमः समुद्भासते ॥ ५१२०१ आयामिनोस्तदक्ष्णोर् अञ्जनरेखाविधिं वितन्वन्त्याः । ५१२०२ पाणिः प्रसाधिकायाः प्रापदपाङ्गं चिरेण विश्रम्य ॥ ५१२११ आयासः परहिंसा वैतंसिकसारमेय तव सारः । ५१२१२ त्वामपसार्य विभाज्यः कुरङ्ग एषोऽधुनैवान्यैः ॥ ५१२२१ आयासशतलभ्यस्य प्राणेभ्योऽपि गरीयसः । ५१२२२ गतिरेकैव वित्तस्य दानं शेषा विपत्तयः ॥ ५१२३१ आयासशोकभयदुःखमुपैति मर्त्यो मानेन सर्वजननिन्दितवेषरूपः । ५१२३२ विद्यादयादमयमादिगुणांश्च हन्ति ज्ञात्वेति गर्ववशमेति न शुद्धबुद्धिः ॥ ५१२४१ आयासश्लथबाहुवल्लिरधिकस्मेरै . . लोलापाङ्गकपोलपालिरलिकस्तोमार्धलुप्तालका । ५१२४२ न्यस्यन्ती मदयत्यनावृत इव प्रच्छादनायाञ्चलं मुग्धा स्वेदनिपीतसूक्ष्मसिचयव्यक्तस्तनी वक्षसि ॥ ५१२५१ आयासादलघुतरस्तनैः स्वनद्भिः श्रान्तानामविकचलोचनारविन्दैः । ५१२५२ अभ्यम्भः कथमपि योषितां समूहैस् तैरुर्वीनिहितचलत्पदं प्रचेले ॥ ५१२६१ आयासानविचिन्तयन्नगणयल्लाभं ततः किंचिदप्य् अम्भो मुञ्चति कीर्तिमात्रशरणो धाराधरः सर्वतः । ५१२६२ तद्यत्नादुपयुज्य वर्धयतु वा दातुर्यशः शाश्वतं मौढ्यादेतदुपेक्ष्य नाशयतु वा लोकः प्रमाणं ततः ॥ ५१२७१ आयास्य बहुभिर्दुग्धां पीतां वत्सेन सद्गवीम् । ५१२७२ सुशिक्षितोऽपि गोपालः प्रयत्नेन दुहीत किम् ॥ ५१२८१ आयास्यसि कदा कान्ते मदन्तकमयि प्रभे । ५१२८२ इति प्र्ष्टेन्दुवदनाच्छादयद्वाससा मुखम् ॥ ५१२९१ आयास्यस्यवधावपर्यवसिते गत्वेति संभाव्यते संप्राप्ते त्वयि यानि तान्यपि सुखान्यद्यापरोक्षाणि नः । ५१२९२ किंत्वज्ञातवियोगवेदनमिदं सद्यस्त्वयि प्रस्थिते चेतः किं नु करीष्यतीत्यविदितं सम्यङ्न निश्चीयते ॥ ५१३०१ आयास्यामि पुनस्तवान्तिकमहं यामे व्यतीते प्रियेत्य् उक्त्वा पङ्कजलोचना सरभसं कान्ता समाजं ययौ । ५१३०२ जाते क्वापि च सीञ्जते किमु समायातेति मार्गं मुहुर् दर्शं दर्शमथो मया निशि मनाग्लब्धो न निद्रारसः ॥ ५१३११ आयुः कर्म च वित्तं च विद्या निधनमेव च । ५१३१२ पञ्चैतानि हि सृज्यन्ते गर्भस्थस्यैव देहिनः ॥ ५१३२१ आयुः कल्लोललोलं कतिपयदिवसस्थायिनी यौवनश्रीर् अर्थाः संकल्पकल्पा घनसमयतडिद्विभ्रमा भोगपूराः । ५१३२२ कण्ठाश्लेषोपगूढं तदपि च न चिरं यत्प्रियाभिः प्रणीतं ब्रह्मण्यासक्तचित्ता भवत भवभयाम्भोधिपारं तरीतुम् ॥ ५१३३१ आयुःप्रश्ने दीर्घमायुर्वाच्यं मौहूर्तिकैर्जनैः । ५१३३२ जीवन्तो बहु मन्यन्ते मृताः प्रक्ष्यन्ति कं पुनः ॥ ५१३४१ आयुः श्रियं यशो धर्मं लोकानाशिष एव च । ५१३४२ हन्ति श्रेयांसि सर्वाणि पुंसो महदतिक्रमः ॥ ५१३५१ आयुः श्रीः कीर्तिरैश्वर्यमाशिषः पुरुषस्य याः । ५१३५२ भवन्त्येव हि तत्काले यथानिच्छोर्विपर्ययाः ॥ ५१३६१ आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः । ५१३६२ रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ॥ ५१३७१ आयुःसारं युअवनम् ऋतुसारः कुसुमसायकवयस्यः । ५१३७२ सुन्दरि जीवितसारो रतिभोगरसामृतस्वादः ॥ ५१३८१ आयुक्तकेभ्यश्चोरेभ्यः परेभ्यो राजवल्लभात् । ५१३८२ पृथिवीपतिलोभाच्च प्रजानां पञ्चधा भयम् ॥ ५१३९१ आयुधानां धनुः श्रेष्ठमासनानां च मेदिनी । ५१३९२ फलानां चाम्रवृक्षस्य देवानां च महेश्वरः ॥ ५१४०१ आयुर्घृते गुडे रोगा नित्यं मृत्युर्विदाहिषु । ५१४०२ आरोग्यं कटुतिक्तेषु बलं माषे पयस्तु च ॥ ५१४११ आयुर्दानमहोत्सवस्य विनतक्षोणीभृतां मूर्तिमान् विश्वासो नयनोत्सवो मृगदृशां कीर्तेः प्रकाशः परः । ५१४१२ आनन्दः कलिताकृतिः सुमनसां वीरश्रियो जीवितं धर्मस्यैव निकेतनं विजयते वीरः कलिङ्गेश्वरः ॥ ५१४२१ आयुर्दीर्घतरं वपुर्वरतरं गोत्रं गरीयस्तरं वित्तं भूरितरं बलं बहुतरं स्वामित्वमुच्चैस्तरम् । ५१४२२ आरोग्यं विगतान्तरं त्रिजगति श्लाघ्यत्वमल्पेतरं संसाराम्बुनिधिं करोति सुतरं चेतः कृपार्द्रान्तरम् ॥ ५१४३१ आयुर्नश्यति पश्यतां प्रतिदिनं याति क्षयं यौवनं प्रत्यायान्ति गताः पुनर्न दिवसाः कालो जगद्भक्षकः । ५१४३२ लक्ष्मीस्तोयतरङ्गभङ्गचपला विद्युच्चलं जीवितं यस्मान्मां शरणागतं शरणद त्वं रक्ष रक्षाधुना ॥ ५१४४१ आयुर्नीरतरङ्गभङ्गुरमिति ज्ञात्वा सुखेनासितं लक्ष्मीः स्वप्नविनश्वरीति सततं भोगेषु बद्धा रुचिः । ५१४४२ अभ्रस्तम्बविडम्बि यौवनमिति प्रेम्णावगूढाः स्त्रियो यैरेवात्र विमुच्यते भवरसात्तैरेव बद्धो जनः ॥ ५१४५१ आयुर्बलं विपुलमस्तु सुखित्वमस्तु कल्याणमस्तु विपुला तव कीर्तिरस्तु । ५१४५२ श्रीरस्तु धर्ममतिरस्तु रिपुक्षयोऽस्तु संतानवृद्धिरभिवाञ्छितसिद्धिरस्तु ॥ ५१४६१ आयुर्यशो बलं वित्तमाकाङ्क्षद्भिः प्रियाणि च । ५१४६२ पितैवाराधनीयोऽग्रे दैवतं हि पिता महत् ॥ ५१४७१ आयुर्लेखा पवनचलनाश्लिष्टदीपोपमेया संपच्चैषा मदवशचलत्कामिनीदृष्टिलोला । ५१४७२ तीव्रश्चान्तर्दहति हृदयं विप्रयोगः प्रियेभ्यस् तस्मादेतत्सततममलं ब्रह्म शान्तं प्रपन्नाः ॥ ५१४८१ आयुर्वर्षशतं नृणां परिमितं रात्रौ तदर्धं गतं तस्यार्धस्य परस्य चार्धमपरं बालत्ववृद्धत्वयोः । ५१४८२ शेषं व्याधिवियोगदुःखसहितं सेवादिभिर्नीयते जीवे वारितरङ्गचञ्चलतरे सौख्यं कुतः प्राणिनाम् ॥ ५१४९१ आयुर्वर्षशतं नृणां परिमितं रात्रौ तदर्धं हृतं तस्यार्धस्य च किंचिदेव जरया बाल्येन किंचिधृतम् । ५१४९२ किंचिद्व्याधिवियोगदुःखमरणैर्भूपालसेवारसैर् नष्टं शिष्टमतस्तरङ्गतरलं पुंसां सुखं क्व क्षणे ॥ ५१५०१ आयुर्वायुचलं सुरेश्वरधनुर्लोलं बलं यौवनं विद्युद्वच्चपलं धनं गिरिनदीकल्लोलवच्चञ्चलम् । ५१५०२ तारुण्यं करिकर्णतालतरलं देहं च रोगाकुलं ज्ञात्वा सर्वमिदं कुरुध्वममलं धर्मं सदा निश्चलम् ॥ ५१५११ आयुर्वायुव्यथितनलिनीपत्रमित्रं किमन्यत् संपच्छम्पाद्युतिसहचरी स्वैरचारी कृतान्तः । ५१५१२ कस्मादस्मिन् भ्रमसि तमसि त्वं प्रयाहि प्रयागं पौनःपुन्यं भुवि भगवती स्वर्धुनी ते धुनीते ॥ ५१५२१ आयुर्वासरमासवत्सरगणे गच्छत्यदूरं पथैर् आक्रामन्ति कृतान्तकासरखुरक्षुण्णा रजोराजयः । ५१५२२ ईषल्लङ्घितशैशवा इति वयःसंधिं दधाना इति व्यक्ता वर्जितयौवना इति तथा नन्दन्ति तन्द्रालवः ॥ ५१५३१ आयुर्वित्तं गृहच्छिद्रं मन्त्रमैथुनभेषजम् । ५१५३२ अपमानं तपो दानं नव गोप्यानि यत्नतः ॥ ५१५४१ आयुर्वित्तं गृहच्छिद्रं मन्त्रमैथुनभेषजम् । ५१५४२ दानमानापमानं च नवैतानि सुगोपयेत् ॥ ५१५५१ आयुर्वृद्धिक्षयोत्कर्षहेतुं कालविनिर्गतम् । ५१५५२ वाञ्छतां धनिनामिष्टं जीवितात्परमं धनम् ॥ ५१५६१ आयुर्वेदकृताभ्यासः सर्वेषां प्रियदर्शनः । ५१५६२ आर्यशीलगुणोपेत एष वैद्यो विधीयते ॥ ५१५७१ आयुर्वेदमधीयानाः केवलं सपरिग्रहम् । ५१५७२ दृश्यन्ते बहवो वैद्या व्याधिभिः समभिप्लुताः ॥ ५१५८१ आयुषः क्षण एकोऽपि न लभ्यः स्वर्णकोटिभिः । ५१५८२ स चेन्निरर्थकं नीतः का नु हानिस्ततोऽधिका ॥ ५१५९१ आयुषः क्षण एकोऽपि न लभ्यः स्वर्णकोटिभिः । ५१५९२ स वृथा नीयते येन तस्मै नृपशवे नमः ॥ ५१६०१ आयुषः क्षण एकोऽपि सर्वरत्नैर्न लभ्यते । ५१६०२ नीयते यद्वृथा सोऽपि प्रमादः सुमहानयम् ॥ ५१६११ आयुष्मान् प्राङ्मुखो भुञ्जात्धनवान् दक्षिणामुखः । ५१६१२ पश्चिमे तु यशस्वी स्यान्न कदाचिदुदङ्मुखः ॥ ५१६२१ आयुष्यं सर्वथा रक्ष्यं प्राणिनामिह धीमता । ५१६२२ अप्यल्पगुणसंपन्नो जीवन् भद्राणि पश्यति ॥ ५१६३१ आयुस्तडिच्चलमपायि शरीरमेतन् मृत्युर्ग्रसिष्यति कदेति न कोऽपि वेद । ५१६३२ अद्यैव तद्भजत मुक्तिपथं द्विजेन्द्रा ज्येष्ठागमावधि हि तिष्ठति किं न दर्शः ॥ ५१६४१ आयुस्ते कियदस्ति तत्र च कियत्तारुण्यमत्रापि वाप्य् अर्धं निर्गिलितं निशात्मकतया यत्रास्ति सङ्गो न ते । ५१६४२ शेषाः सन्ति कति क्षणाः प्रणयजस्तत्रापि कोपो यदि व्यर्थं निश्चिनु चक्रवाकि जननं कस्ते हितं वक्ष्यति ॥ ५१६५१ आयुस्ते नरवीर वर्धतु सदा हेमन्तरात्रिर्यथा लोकानां प्रियवर्धनो भव सदा हेमन्तसूर्यो यथा । ५१६५२ लोकानां भयवर्धनो भव सदा हेमन्ततोयं यथा नाशं यान्तु तवारयोऽपि सततं हेमन्तपद्मं यथा ॥ ५१६६१ आयूंषि क्षणिकानि यौवनमपि प्रायो जराध्यासितं संयोगा विरहावसानविरसा भोगाः क्षणध्वंसिनः । ५१६६२ जानन्तोऽपि यथाव्यवस्थितमिदं लोकाः समस्तं जगच् चित्रं यद्गुरुगर्वभावितधियः क्रुध्यन्ति माद्यन्ति च ॥ ५१६७१ आयूरेखां चकारास्याः करे द्राघीयसीं विधिः । ५१६७२ शौण्डीर्यगर्वनिर्वाहप्रत्याशां च मनोभुवः ॥ ५१६८१ आये व्यये तथा नित्यं त्यक्तलज्जस्तु वै भवेत् । ५१६८२ न कुञ्चितेन गूढेन नित्यं प्रावरणादिभिः ॥ ५१६९१ आयोधने कृष्णगतिं सहायम् अवाप्य यः क्षत्रियकालरात्रिम् । ५१६९२ धारां शितां रामपरश्वधस्य संभावयत्युत्पलपत्रसाराम् ॥ ५१७०१ आरक्ततामेति मुखं जिह्वा वा श्यामतां यदा । ५१७०२ तदा प्राज्ञो विजानीयान्मृत्युमासन्नमात्मनः ॥ ५१७११ आरक्तदीर्घनयनो नयनाभिरामः कन्दर्पकोटिललितं वपुरादधानः । ५१७१२ भूयात्स मेऽद्य हृदयाम्बुरुहाधिवर्ती वृन्दाटवीनगरनागरचक्रवर्ती ॥ ५१७२१ आरक्तराजिभिरियं कुसुमैर्नवकन्दली सलिलगर्भैः । ५१७२२ कोपादन्तर्बाष्पे स्मरयति मां लोचने तस्याः ॥ ५१७३१ आरक्ताङ्कुरदन्तुरा कमलिनी नायामिनी यामिनी स्तोकोन्मुक्ततुषारमम्बरमणेरीषत्प्रगल्भं महः । ५१७३२ अप्येते सहकारसौरभमुचो वाचालिताः कोकिलैर् आयान्ति प्रियविप्रयुक्तयुवतीमर्मच्छिदो वासराः ॥ ५१७४१ आरक्तानां नवमधु शनैरापिबन् पद्मिनीनां कालोन्निद्रे कुवलयवने घूर्णमानः सलीलम् । ५१७४२ स्विन्नो दानैर्विपिनकरिणां सौम्य सेविष्यते त्वाम् आमोदानामहमहमिकामादिशन् गन्धवाहः ॥ ५१७५१ आरक्तायतपुष्पबाणनयने स्निग्धाञ्जनश्यामिकां काश्मीरारुणकर्णिकारकुसुमोत्तंसे महानीलताम् । ५१७५२ उन्मीलत्तिलकान्तरे मृगमदक्षोदार्द्रबिन्दूपमां धत्ते मुग्धतमालकान्तिमधुपीवृन्दं वसन्तश्रियः ॥ ५१७६१ आरक्तैर्नवपल्लवैर्विटपिनो नेत्रोत्सवं तन्वते तान् धुन्वन्नयमभ्युपैति मधुरामोदो मरुद्दक्षिणः । ५१७६२ तेनालिङ्गितमात्र एव विधिवत्प्रादुर्भवन्निर्भर क्रीडाकूतकषायितेन मनसा लोकोऽयमुन्माद्यते ॥ ५१७७१ आरण्यास्तु स्वकैः कुर्युः सार्थिकाः सार्थिकैः सह । ५१७७२ सैनिकाः सैनिकैरेव ग्रामेऽप्युभयवासिभिः ॥ ५१७८१ आरब्धमब्धिमथनं स्वहस्तयित्वा द्विजिह्वममरैर्यत् । ५१७८२ उचितस्तत्परिणामो विषमं विषमेव यज्जातम् ॥ ५१७९१ आरब्धा किमु केतकीकिसलयैर्माला किमायामिनी कर्पूरस्य परंपरा मलयजक्षोदस्य लेखाथवा । ५१७९२ धारा वैबुधसैन्धवी नु विसयत्याहो हिमानीमयी वृष्टिः पञ्चशरस्य तावकदृशोर्भङ्गी कथं गीयते ॥ ५१८०१ आरब्धा मकरध्वजस्य धनुषैतस्यास्तनुर्वेधसा त्वद्विश्लेषविशेषदुर्बलतया जाता न तावद्धनुः । ५१८०२ तत्संप्रत्यपि रे प्रसीद किमपि प्रेमामृतस्यन्दिनीं दृष्टिं नाथ विधेहि सा रतिपतेः शिञ्जापि सम्जायताम् ॥ ५१८११ आरब्धे दयितामुखप्रतिसमे निर्मातुमस्मिन्नपि व्यक्तं जन्मसमानकालमिलितामंशुच्छटां वर्षति । ५१८१२ आत्मद्रोहिणि रोहिणीपरिवृढे पर्यङ्कपङ्केरुहः संकोचादतिदुःस्थितस्य न विधेस्तच्छिल्पमुन्मीलितम् ॥ ५१८२१ आरब्धे पटहे स्थिते गुरुजने भद्रासने लङ्घिते स्कन्धोच्चारणनम्यमानवदनप्रच्योतितोये घटे । ५१८२२ राज्ञाहूय विसर्जिते मयि जनो धैर्येण मे विस्मितः स्वः पुत्रः कुरुते पितुर्यदि वचः कस्तत्र भो विस्मयः ॥ ८१८३१ आरभन्तेऽल्पमेवाज्ञाः कामं व्यग्रा भवन्ति च । ८१८३२ महारम्भाः कृतधियस्तिष्ठन्ति च निराकुलाः ॥ ५१८४१ आरभेत नरः कर्म स्वपौरुषमहापयन् । ५१८४२ निष्पत्तिः कर्मणो दैवे पौरुषे च व्यवस्थिता ॥ ५१८५१ आरभेतैव कर्माणि श्रान्तः श्रान्तः पुनः पुनः । ५१८५२ कर्माण्यारभमाणं हि पुरुषं श्रीर्निषेवते ॥ ५१८६१ आरभ्यते महत्कार्यं यैः क्षुद्रैरपि पार्थिवैः । ५१८६२ ते चक्रवर्तिनो भूत्वा जायन्ते भद्रभाजनम् ॥ ५१८७१ आरम्भगुर्वी क्षयिणी क्रमेण लघ्वी पुरा वृद्धिमती च पश्चात् । ५१८७२ दिनस्य पूर्वार्धपरार्धभिन्ना छायेव मैत्री खलसज्जनानाम् ॥ ५१८८१ आरम्भरतिताऽधैर्यमसत्कार्यपरिग्रहः । ५१८८२ विषयोपसेवा चाजस्रं राजसं गुणलक्षणम् ॥ ५१८९१ आरम्भरमणीयानि विमर्दे विरसानि च । ५१८९२ प्रायो वैरावसानानि संगतानि खलैः सह ॥ ५१९०१ आरात्कारीषवह्नेः प्रविरचिततृणप्रस्तरान्तर्निषण्णैः संशीर्णग्रन्थिकन्थाविवरवशविशच्छीतवाताभिभूतैः । ५१९०२ नीताः कृच्छ्रेण पान्थैः श्वभिरिव निविडं जानुसंकोचकुब्जैर् अन्तर्दुर्वारदुःखद्विगुणतरकृतायामयामास्त्रि यामाः ॥ ५१९११ आरादसौ तरुवरस्तव कुन्तलानाम् आकल्पमात्मकुसुमैरभियाचमानः । ५१९१२ भूयः समाह्वयति या कलकण्ठनादैर् आरोहभारमृदुगामिनि तत्र यामः ॥ ५१९२१ आराद्धं किमु दैवतं कुवलयैस्तेपे तपश्चन्द्रमाः किं नामायमिदं च काञ्चनरुचां किं भाग्यमुज्जृम्भते । ५१९२२ दैवं वाद्य किमानुकूलिकमभूद्बालप्रवालश्रियाम् अस्याः स्मेरदृशो दधत्यवयवौपम्यं यदेतान्यपि ॥ ५१९३१ आराद्धो मूर्द्धभिर्यत्तुहिनकरकलालंकृतिर्विशतिर्यद् दोष्णामुष्णांशुमित्रं भुवनपरिभवी यत्प्रतापप्ररोहः । ५१९३२ यत्तत्कैलासशैलोद्धरणमपि मृषा तत्समस्तं तवाभूत् बिभ्रल्लुण्टाकलीलां यदपहरसि नः पङ्कजाक्षीं परोक्षे ॥ ५१९४१ आराधयति यं देवं तमुत्कृष्टतरं वदेत् । ५१९४२ तन्न्यूनतां नैव कुर्याज्जोषयेत्तस्य सेवनम् ॥ ५१९५१ आराधयितुः प्रेम प्रतीक्षणार्थं स्पृहा परं यासाम् । ५१९५२ ता ननु सौभगदेव्यो गणिकाः कृतिनां समाराध्याः ॥ ५१९६१ आराधिता हि राजानो देववच्चोपसेविताः । ५१९६२ अनुग्रहैर्योजयन्ति भक्तान् घ्नन्ति विपर्यये ॥ ५१९७१ आराधिता हि शीलेन प्रयत्नैश्चोपसेविताः । ५१९७२ राजानः संप्रसीदन्ति प्रकुप्यन्ति विपर्यये ॥ ५१९८१ आराधितो वाप्यपराधितो वा खलः करोत्येव सदापकारम् । ५१९८२ मूर्ध्ना धृतो पादतले स्थितो वा दशत्यवश्यं खलु दन्दशूकः ॥ ५१९९१ आराध्यः पतिरेव तस्य च पदद्वन्द्वानुवृत्तिर्व्रतं केनैताः सखि शिक्षितासि विपथप्रस्थानदुर्वासनाः । ५१९९२ किं रूपेण न यत्र मज्जति मनो यूनां किमाचार्यकैर् गूढानङ्गरहस्ययुक्तिषु फलं येषां न दीर्घं यशः ॥ ५२००१ आराध्य दुग्धजलधिः सुधयैव देवान् देवाय हन्त महते गरलं दिदेश । ५२००२ येषां ध्रुवं प्रकृतिरेव जलाशयानां नीचेषु सन्मतिरसन्मतिरुत्तमेषु ॥ ५२०११ आराध्य भूपतिमवाप्य ततो धनानि भोक्ष्यामहे किल वयं सततं सुखानि । ५२०१२ इत्याशया कलिविमोहितमानसानां कालः प्रयाति मरणावधिरेव पुंसाम् ॥ ५२०२१ आराध्यमानो नृपतिः प्रयत्नाद् आराध्यते नाम किमत्र चित्रम् । ५२०२२ अयं त्वपूर्वः प्रतिमाविशेषो यः सेव्यमानो रिपुतामुपैति ॥ ५२०३१ आरामाधिपतिर्विवेकविकलो नूनं रसा नीरसा वात्याभिः परुषीकृता दश दिशश्चण्डातपो दुःसहः । ५२०३२ एवं धन्वनि चम्पकस्य सकले सम्हारहेतावपि त्वं सिञ्चन्नमृतेन तोयद कुतोऽप्याविष्कृतो वेधसा ॥ ५२०४१ आरामाभरणस्य पल्लवचयैरापीततिग्मत्विषः पाथोद प्रशमं नयागुरुतरोरेतस्य दावज्वरम् । ५२०४२ ब्रूमस्त्वामुपकारकातर गतप्रायाः पयःसंपदो दग्धोऽप्येष तरुर्दिशः परिमलैरापूर्य निर्वास्यति ॥ ५२०५१ आरामुखं क्षुरप्रं च गोपुच्छं चार्धचन्द्रकम् । ५२०५२ सूचीमुखं च भल्लं च वत्सदन्तं द्विभल्लकम् ॥ ५२०६१ कर्णिकं काकतुण्डं च तयान्यान्यप्यनेकशः । ५२०६२ फलानि देशदेशेषु भवन्ति बहुरूपतः ॥ ५२०७१ आरामुखेन वै चर्म क्षुरप्रेण च कार्मुकम् । ५२०७२ सूचीमुखेन कवचमर्धचन्द्रेण मस्तकम् ॥ ५२०८१ भल्लेन हृदयं वेध्यं द्विभल्लेन गुणः शरः । ५२०८२ लोहं च काकतुण्डेन लक्ष्यं गोपुच्छकेन च ॥ ५२०९१ आरामैः सदनैर्हयैर्गजवरैर्गानैः परिक्रीडनैर् वाद्यैर्यौवनगर्वमञ्जुलतरैर्वृन्दैश्च वामभ्रुवाम् । ५२०९२ मुक्तिः स्याद्यदि तद्विहाय सकलं चैतत्प्रवीणा नराः कर्तुं हन्त तपस्तु मुक्तिसुखदं कस्मादरण्यं गताः ॥ ५२१०१ आरामोऽयमनर्गलेन बलिना भग्नः समग्रो मयेत्य् अन्तःसंभृतहर्षवर्धितमदोदग्रः किमुन्माद्यसि । ५२१०२ मातङ्ग प्रतिवर्शमेव भवतो भावी निदाघज्वरस् तत्रापि प्रतिकारमर्हसि सखे सम्यक्समालोचितुम् ॥ ५२१११ आरिप्सुना मन्त्रबलान्वितेन प्रागेव कार्यो निपुणं विचारः । ५२११२ दोष्णां बलान्मन्त्रबलं गरीयः शक्रोऽसुरान्मन्त्रबलाद्विजिग्ये ॥ ५२१२१ आरिराधयिषुः सम्यगनुजीवी महीपतिम् । ५२१२२ विद्याविनयशिल्पाद्यैरात्मानमुपपादयेत् ॥ ५२१३१ आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते । ५२१३२ योगारूढस्य तस्यैव शमः कारणमुच्यते ॥ ५२१४१ आरुह्य दूरमगणित रौद्रक्लेशा प्रकाशयन्ती स्वम् । ५२१४२ वातप्रतीच्छनपटी वहित्रमिव हरसि मां सुतनु ॥ ५२१५१ आरुह्य नृपतिः पूर्वमिन्द्रियाश्वान् यशीकृतान् । ५२१५२ कामक्रोधादिकाञ्जित्वा रिपूनाभ्यन्तरांश्च तान् । ५२१६१ जयेदात्मानमेवादौ विजयायान्यविद्विषाम् । ५२१६२ अजितात्मा हि विवशो वशीकुर्यात्कथं परान् ॥ ५२१७१ आरुह्य शैलशिखरं त्वद्वदनापहृतकान्तिसर्वस्वः । ५२१७२ प्रतिकर्तुमिवोर्ध्वकरः स्थितः पुरस्तान्निशानाथः ॥ ५२१८१ आरुह्याक्रीदशैलस्य चन्द्रकान्तस्थलीमिमाम् । ५२१८२ नृत्यत्येष लसच्चारुचन्द्रकान्तः शिखावलः ॥ ५२१९१ आरूढः पतित इति स्वसंभवोऽपि स्वच्छानां परिहरणीयतामुपैति । ५२१९२ कर्णेभ्यश्च्युतमसितोत्पलं वधूनां वीचीभिस्तटमनु यन्निरासुरापः ॥ ५२२०१ आरूढक्षितिपालभालविगलत्स्वेदाम्बुसेकोद्धता भेरीझांकृतिचापटंकृतिचमत्कारोल्लसन्मानसा । ५२२०२ क्षुभ्यत्क्षोणितलंस्फुरत्खुरपुटं चञ्चच्चलत्केशरं मन्दभ्रान्तविलोचन प्रतिदिशं नृत्यन्ति वाजिव्रजाः ॥ ५२२११ आरूढवेणुतरुणाधरविभ्रमेण माधुर्यशालिवदनाम्बुजमुद्वहन्ती । ५२२१२ आलोक्यतां किमनया वनदेवता वः कैशोरके वयसि कापि च कान्तियष्टिः ॥ ५२२२१ आरूढस्य चितां कृतानुमरणोद्योगप्रियालिङ्गनं पुण्ड्रेक्षुद्रवपानमुल्बणमहामोहप्रलुप्तस्मृते ः । ५२२२२ वीतासोरवतंसमाल्यवलयामोदश्च यादृग्भवेद् भावानां सुभगः स्वभावमहिमा निश्चेतसस्तादृशः ॥ ५२२३१ आरूढस्वामिकोऽश्वः स्याद्वित्तचिन्तितसिद्धये । ५२२३२ सर्वेषां सुरतक्रीडा दृष्टादौ भोगलब्धये ॥ ५२२४१ आरूढान्तरयौवनस्य परितो गोष्ठीरनुभ्राम्यतस् तत्तत्तासु मनोगतं सुनिभृतं संव्याचिकीर्षोर्हरेः । ५२२४२ वेगादुच्छलितास्फुटाक्षरदशागर्भास्त्रपागौरवात् प्रत्यञ्चो वलिता भवन्तु भवतां कृत्याय वागूर्मयः ॥ ५२२५१ आरूढो मलयानिलद्विपवरं युक्तो विलासानुगैः पीतः पुष्पविलोचनैर्नवलतापौराङ्गनानां गणैः । ५२२५२ अभ्राम्यद्वनपत्तने मधुमहीपालः स्फुरत्कोकिला लीलालापमिलद्भ्रमद्भ्रमरिकाझांकारभेरीरवैः ॥ ५२२६१ आरूढो वासयष्टिं गृहवलभितले दुष्टमार्जारकेण क्रूरास्यं ग्रस्यमानः सकृदपि शनकैर्यद्विचुक्रोश कीरः । ५२२६२ गङ्गेति स्वामिनीं स्वामयममरपतेर्लब्धवानासनार्धं यस्तु त्रैस्रोतसाम्भः स्पृशति मृशति वा तत्कथां के विदन्तु ॥ ५२२७१ आरोग्यं चिरमश्विनी नरपते तोषं शिवः केशवः कल्याणं तव सर्वदा शशिरवी प्रोद्दीपनं देवताः । ५२२७२ ब्रह्माद्याः सकलाः सुभद्रमवनं गौर्यादयो मातरः कुर्वाते कुरुते करोति कुरुतः कुर्वन्ति कुर्वन्तु च ॥ ५२२८१ आरोग्यं परमानन्दः सुखमुत्साह एव च । ५२२८२ ऐश्वर्यं प्रियसंभोगं विना सर्वं निरर्थकम् ॥ ५२२९१ आरोग्यं भास्करादिच्छेच्श्रियमिच्छेधुताशनात् । ५२२९२ ज्ञानं महेश्वरादिच्छेन्मोक्षमिच्छेज्जनार्दनात् ॥ ५२३०१ आरोग्यं भास्करादिच्छेद्धनमिच्छेधुताशनात् । ५२३०२ महेश्वराज्ज्ञानमिच्छेन्मुक्तिमिच्छेज्जनार्दनात् ॥ ५२३११ आरोग्यं विद्वत्ता सज्जनमैत्री महाकुले जन्म । ५२३१२ स्वाधीनता च पुंसां महदैश्वर्यं विनाप्यर्थैः ॥ ५२३२१ आरोग्यं सौभाग्यं धनाढ्यता नायकत्वमानन्दः । ५२३२२ कृतपुण्यस्य स्यादिह सदा जयो वाञ्छितावाप्तिः ॥ ५२३३१ आरोग्यबुद्धिविनयोद्यमशास्त्ररागाः पञ्चान्तराः पठनसिद्धिगुणा भवन्ति । ५२३३२ आचार्यपुस्तकनिवाससहायकर्णा बाह्यास्तु पञ्च पठनं परिवर्धयन्ति ॥ ५२३४१ आरोग्यमानृण्यमविप्रवासः सद्भिर्मनुष्यैः सह संप्रयोगः । ५२३४२ स्वप्रत्यया वृत्तिरभीतवासः षड्जीवलोकस्य सुखानि राजन् ॥ ५२३५१ आरोग्यलक्ष्मीरुपयाति पित्त ज्वरातुरं रेणुकषायभाजम् । ५२३५२ मा त्वं यथा रत्नकले स्मरार्ता कृतप्रकोपप्रशमा सखीभिः ॥ ५२३६१ आरोढुं वरमौपवाह्यमपहर्तुं सुन्दरी कन्यका भोक्तुं भोगमुपस्थितं सुखमलंकर्तुं च रत्नैस्तनुम् । ५२३६२ सन्नह्यन्त्यमृतान्धसो हि शमिते येनैव हालाहले स स्वामी मम दैवतं तदितरो नाम्नापि न म्नायते ॥ ५२३७१ आरोपयसि मुधा किं नाहमभिज्ञा किल त्वदङ्कस्य । ५२३७२ दिव्यं वर्षसहस्रं स्थित्वेति न युक्तमभिधातुम् ॥ ५२३८१ आरोपितः पृथुनितम्बतटे तरुण्या कण्ठे च बाहुलतया निविडं गृहीतः । ५२३८२ उत्तुङ्गपीनकुचनिर्भरपीडितोऽयं कुम्भः करीषदहनस्य फलानि भुङ्क्ते ॥ ५२३९१ आरोपिता अपि प्राज्या गुणा लोकेषु पूजितैः । ५२३९२ पूजयन्तीह दृष्टान्तः प्रतिमा द्युःसदां ननु ॥ ५२४०१ आरोपिता शिलायाम् अश्मेव त्वं भवेति मन्त्रेण । ५२४०२ मग्नापि परिणयापदि जारमुखं वीक्ष्य हसितैव ॥ ५२४११ आरोप्यतेऽश्मा शैलाग्रं यथा यत्नेन भूयसा । ५२४१२ निपात्यते सुखेनाधस्तथात्मा गुणदोषयोः ॥ ५२४२१ आरोहणं गोवृषकुञ्जराणां प्रासादशैलाग्रवनस्पतीनाम् । ५२४२२ विष्ठानुलेपो रुधिरं मृतं च स्वप्नेष्वगम्यागमनं च धन्यम् ॥ ५२४३१ आरोहणाय तव सज्ज इवास्ति तत्र सोपानशोभिवपुरश्मवलिच्छटाभिः । ५२४३२ भोगीन्द्रवेष्टशतघृष्टिकृताभिरब्धि क्षुब्धाचलः कनककेतकगोत्रगात्रि ॥ ५२४४१ आरोहतु गिरिशिखरं समुद्रमुल्लङ्घ्य यातु पातालम् । ५२४४२ विधिलिखिताक्षरमालं फलति कपालं न भूपालः ॥ ५२४५१ आरोहत्यवनीरुहः प्रविशति श्वभ्रं नगैः स्पर्धते खं व्यालेधि विचेष्टते क्षितितले कुञ्जोदरे लीय । ५२४५२ अन्तर्भ्राम्यति कोटरस्य विरसत्यालम्बते वीरुधः किं तद्यन्न करोति मारुतवशं यातह्कृशानुर्वने ॥ ५२४६१ आरोहन्ति सुखासनान्यपटवो नागान् हयांस्तज्जुषस् ताम्बूलाद्युपभुञ्जते नटविटाः खादन्ति हस्त्यादयः । ५२४६२ प्रासादे चटकादयोऽपि निवसन्त्येते न पात्रं स्तुतेः स स्तुत्यो भुवने प्रयच्छति कृती लोकाय यह्कामिताम् ॥ ५२४७१ आरोहवल्लीभिरिवाम्बुधारा राजीभिराभूमिविलम्बिनीभिः । ५२४७२ संलक्ष्यते व्योम वटद्रुमाभम् अम्भोधरश्यामदलप्रकाशम् ॥ ५२४८१ आर्जवं चानृशंस्यं च दमश्चेन्द्रियनिग्रहः । ५२४८२ एष साधारणो धर्मश्चातुर्वर्ण्येऽब्रवीन्मनुः ॥ ५२४९१ आर्जवं प्रतिपद्यस्व पुत्रेषु सततं विभो । ५२४९२ इह कीर्तिं परां प्राप्य प्रेत्य स्वर्गमवाप्स्यसि ॥ ५२५०१ आर्जवत्वं चतुर्थं च पञ्चमं धर्ममेव हि । ५२५०२ मधुरत्वं ततः प्रोक्तं षष्ठमेव वरानने ॥ ५२५११ आर्जवममलकराणां विनयो वररत्नमुकुटानाम् । ५२५१२ द्यूतं दुर्व्यसनानां स्त्रीजितता मरुतटीपिशाचानाम् ॥ ५२५२१ आर्जवेन धृता दीक्षा या नो दैवं परं प्रति । ५२५२२ अत्यन्तमानुषीयाभ्यः पीडाभ्यस्तद्विमोचनम् ॥ ५२५३१ आर्जवेन नरं युक्तमार्जवात्सव्य्पत्रपम् । ५२५३२ अशक्तिमन्तं मन्यन्तो धर्षयन्ति कुबुद्धयः ॥ ५२५४१ आर्तत्राणपरायणेन करिणा दाहादिमूलेति यद् वाक्यं चक्रधरेण नक्रमुखतो हाकाररोरीकृतम् । ५२५४२ यः स्तम्भे करताडनध्वनिरभूत्कर्णे सुरस्याप्यहो हा कृष्णेति यदक्षयं स भगवान् पायादपायाज्जगत् ॥ ५२५५१ आर्तदुःख्यपरित्राणदुर्गतादि यथाक्रमम् । ५२५५२ पात्रमाहुर्दयालूनामलाभे गुणवानिति ॥ ५२५६१ आर्तद्रुतस्वरज्ञा विभिन्नदीनप्रभिन्नलघुरौद्राः । ५२५६२ निन्द्याः शुभास्तु शब्दाः प्रमुदितपरिपूर्णदृढशान्ताः ॥ ५२५७१ आर्तस्य मे प्रणमतो जगदन्तरात्मन् पश्यन्न पश्यसि विभो न शृणोषि शृण्वन् । ५२५७२ दुर्दैवकुम्भजनुषा ननु सांप्रतं मे पीतस्तदीयकरुणावरुणालयोऽपि ॥ ५२५८१ आर्ता देवान्नमस्यन्ति तपः कुर्वन्ति रोगिणः । ५२५८२ निर्धना दानमिच्छन्ति वृद्धा नारी पतिव्रता ॥ ५२५९१ आर्तानामार्तिसंबन्धं प्रीतिविश्रामकारणम् । ५२५९२ केन रत्नमिदं सृष्टं मित्रमित्यक्षरद्वयम् ॥ ५२६०१ आर्तानामिह जन्तूनामार्तिच्छेदं करोति यः । ५२६०२ शङ्खचक्रगदाहीनो द्विभुजः परमेश्वरः ॥ ५२६११ आर्तार्ते मुदिते हृष्टा प्रोषिते मलिना कृशा । ५२६१२ मृते म्रियेत या पत्यौ सा स्त्री ज्ञेया पतिव्रता ॥ ५२६२१ आर्तेषु दीयते दानं शून्यलिङ्गस्य पूजनम् । ५२६२२ अनाथप्रेतसंस्कारमश्वमेधफलं लभेत् ॥ ५२६३१ आर्तेषु विप्रेषु दयान्वितश्च यच्छ्रद्धया स्वल्पमुपैति दानम् । ५२६३२ अनन्तपारं समुपैति राजन् यद्दीयते तन्न लभेद्द्विजेभ्यः ॥ ५२६४१ आर्तो मत्सदृशो नान्यस्त्वत्तो नान्यः कृपापरः । ५२६४२ तुल्य एवावयोर्योगः कथं नाथ न पासि माम् ॥ ५२६५१ आर्तो वा यदि वा त्रस्तः परेषां शरणागतः । ५२६५२ अरिः प्राणान् परित्यज्य रक्षितव्यः कृतात्मना ॥ ५२६६१ आर्द्रकीकसमुखः पुरतश्चेद् दृश्यते भवति तच्छुभदः श्वा । ५२६६२ चर्म शुष्कमथवास्थि विशुष्कं बिभ्रदेष मरणं विदधाति ॥ ५२६७१ आर्द्रमपि स्तनजघनान् निरस्य सुतनु त्वयैतदुन्मुक्तम् । ५२६७२ खस्थमवाप्तुमिव त्वां तपनांशूनंशुकं पिबति ॥ ५२६८१ आर्द्रां कण्ठे मुखाब्जस्रजमवनमयत्यम्बिका जानुलम्बां स्थाने कृत्वेन्दुलेखां निबिडयति जटाः पन्नगेन्द्रेण नन्दी । ५२६८२ कालः कृत्तिं निबध्नात्युपनयति करे कालरात्रिः कपालं शंभोर्नृत्यावतारे परिषदिति पृथग्व्यापृता वः पुनातु ॥ ५२६९१ आर्द्रालक्तकमस्याश् चरणं मुखमारुतेन वीजयितुम् । ५२६९२ प्रतिपन्नः प्रथमतरः संप्रति सेवावकाशो मे ॥ ५२७०१ आर्यकर्मणि रज्यन्ते भूतिकर्माणि कुर्वते । ५२७०२ हितं च नाभ्यसूयन्ति पण्डिता भरतर्षभ ॥ ५२७११ आर्यजननिन्दितानां पापैकरसप्रकाशनारीणाम् । ५२७१२ एतावानेव गुणो यदभीष्टसमागमो निरावरणः ॥ ५२७२१ आर्यजुष्टमिदं वृत्तमिति विज्ञाय शाश्वतम् । ५२७२२ सन्तः परार्थं कुर्वाणा नावेक्षन्ते प्रतिक्रियाम् ॥ ५२७३१ आर्यता पुरुषज्ञानं शौर्यं करुणवेदिता । ५२७३२ स्थौललक्ष्यं च सततमुदासीनगुणोदयः ॥ ५२७४१ आर्यत्वं च चतुर्थं च पञ्चमं धर्ममेव हि । ५२७४२ षष्ठं सतीत्वं दृढता सप्तमं साहसोऽष्टमम् ॥ ५२७५१ आर्यदेशकुलरूपबलायुर् बुद्धिबन्धुरमवाप्य नरत्वम् । ५२७५२ धर्मकर्म न करोति जडो यः पोतमुज्झति पयोधिगतः सः ॥ ५२७६१ आर्यपुत्र पिता माता भ्राता पुत्रस्तथा स्नुषा । ५२७६२ स्वानि पुण्यानि भुञ्जानाः स्वं स्वं भाग्यमुपासते ॥ ५२७६३ भर्तुर्भाग्यं तु भार्यैका प्राप्नोति पुरुषर्षभ ॥ ५२७७१ आर्यानङ्ग महाव्रतं विदधता विन्ध्यानिलैः पारणां कृत्वा साङ्गमकारि केन मुरलाकूले कठोरं तपः । ५२७७२ येनास्या रतिखेदमेदुरमृदुश्वासाधिवासस्पृशः पीयन्तेऽधरसीधवो विहसितज्योत्स्नोपदंशं रहः ॥ ५२७८१ आर्या मुखे तु चपला तथापि चर्या न मे यतः सा तु । ५२७८२ दक्षा गृहकृत्येषु त था दुःखे भवति दुःखार्ता ॥ ५२७९१ आर्ये कर्मणि युञ्जानः पापे वा पुनरीश्वरः । ५२७९२ व्याप्य भूतानि चरते न चायमिति लक्ष्यते ॥ ५२८०१ आर्येण सुकरं ह्याहुर्यार्यकर्म धनंजय । ५२८०२ अनार्यकर्म त्वार्येण सुदुष्करतरं भुवि ॥ ५२८११ आलक्ष्य दन्तमुकुलाननिमित्तहासैर् अव्यक्तवर्णरमणीयवचः प्रवृत्तीन् । ५२८१२ अङ्काश्रयप्रणयिनस्तनयान् वहन्तो धन्यास्तदङ्गरजसा मलिनीभवन्ति ॥ ५२८२१ आ लङ्कानाथनारीस्तनतरलपयोवीचिमुद्रात्समुद्राद् आ स्वर्गङ्गातरङ्गावलिविरलशिलादुस्तरादुत्तराद्रेः । ५२८२२ आ प्राक्शैलासुरस्त्रीसुरतगतिविदो मग्नभास्वन्मृगाङ्काद् आ च प्राचेतसाब्धेर्भवतु मम पुरः कोऽपि यद्यस्ति वीरः ॥ ५२८३१ आलपति पिकवधूरिव पश्यति हरिणीव चलति हंसीव । ५२८३२ स्फुरति तडिल्लतिकेव स्वदते तुहिनांशुलेखेव ॥ ५२८४१ आलप यथा यथेच्छसि युक्तं तव कितव किमपवारयसि । ५२८४२ स्त्रीजातिलाञ्छनमसौ जीवितरङ्का सखी सुभग ॥ ५२८५१ आलम्बिहेमरशनाह्स्तनसक्तहाराः कन्दर्पदर्पशिथिलीकृतगात्रयष्ट्यः । ५२८५२ मासे मधौ मधुरकोकिलभृङ्गनादैर् नार्यो हरन्ति हृदयं प्रसभं नराणाम् ॥ ५२८६१ आलम्बे जगदालम्बे हेरम्बचरणाम्बुजे । ५२८६२ शुष्यन्ति यद्रजः स्पर्शात्सद्यः प्रत्यूहवार्धयः ॥ ५२८७१ आलम्ब्याङ्गणवाटिकापरिसरे स्वेच्छानतां शाखिकां केयूरीभवदल्पशेषवलया बाला समस्तं दिनम् । ५२८७२ सा दैवोपहृतस्य मूढमनसो भग्नावधेरद्य मे पन्थानं विवृताश्रुणा वदनकेनालोक्य किं वक्ष्यति ॥ ५२८८१ आलम्भ्याङ्गणवापिकापरिसरे चूतद्रुमे मञ्जरीं सर्पत्सान्द्रपरागलम्पटरणद्भृङ्गाङ्गनाशोभिनीम् । ५२८८२ मन्ये स्वां तनुमुत्तरीयशकलेनाच्छाद्य बाला स्फुरत् कण्ठध्वाननिरोधकम्पितकुचश्वासोद्गमा रोदिति ॥ ५२८९१ आलवाले स्थितं तोयं शोषं न भजते यदा । ५२८९२ अजीर्णं तद्विजानीयान्न देयं तादृशे जलम् ॥ ५२९०१ आलस्यं कुरु पापकर्मणि भव क्रूरः क्रुधस्ताडने नैष्ठुर्यं भज लोभमोहविषये निद्रां समाधौ हरेः । ५२९०२ जाड्यं गच्छ परापवादकथने द्रोहं विधेहि स्मरे दोषा एव गुणत्वमेवमखिला यास्यन्ति चेतस्तव ॥ ५२९११ आलस्यं प्रथमं पश्चाद्व्याधिपीडा प्रजायते । ५२९१२ प्रमादः संशयस्थाने चित्तस्येहानवस्थितिः ॥ ५२९२१ आलस्यं मदमोहौ च चापलं गोष्ठिरेव च । ५२९२२ स्तब्धता चाभिमानित्वं तथात्यागित्वमेव च । ५२९२३ एते वै सप्त दोषास्तु सदा विद्यार्थिनां मताः ॥ ५२९३१ आलस्यं यदि न भवेज्जगत्यनर्थः को न स्याद्बहुधनको बहुश्रुतो वा । ५२९३२ आलस्यादियमवनिः ससागरान्ता संपूर्णा नरपशुभिश्च निर्धनैश्च ॥ ५२९४१ आलस्यं स्त्रीसेवा सरोगता जन्मभूमिवात्सल्यम् । ५२९४२ संतोषो भीरुत्वं षड्व्याघाता महत्त्वस्य ॥ ५२९५१ आलस्यं स्थिरतामुपैति भजते चापल्यमुद्योगितां मूकत्वं मितभाषितां वितनुते मौग्ध्यं भवेदार्जवम् । ५२९५२ पात्रापात्रविचारभावविरहो यच्छत्युदारात्मतां मातर्लक्ष्मि तव प्रसादवशतो दोषा अपि स्युर्गुणाः ॥ ५२९६१ आलस्यं हरति प्रज्ञां धनमायुर्यशो बलम् । ५२९६२ यस्मिन्नास्ते तदालस्यं सर्वदोषाकरस्तु सः ॥ ५२९७१ आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः । ५२९७२ नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति ॥ ५२९८१ आलस्यमपि पारीन्द्रं प्रतिपद्य विजृम्भते । ५२९८२ हतभागं प्रयत्नोऽपि प्रतिहन्यत एव हा ॥ ५२९९१ आलस्यात्सुसहायोऽपि न गच्छत्युदयं जनः । ५२९९२ हस्ताग्रास्फालितो भूमौ तोयार्द्र इव कन्दुकः ॥ ५३००१ आलस्येन हता विद्या परहस्तगताः स्त्रियः । ५३००२ अल्पबीजं हतं क्षेत्रं हतं सैन्यमनायकम् ॥ ५३०११ आलानं जयकुञ्जरस्य दृषदां सेतुर्विपद्वारिधेः पूर्वाद्रिः करवालचण्डमहसो लीलोपधानं श्रियः । ५३०१२ संग्रामामृतसागरप्रमथनक्रीडाविधौ मन्दरो राजन् राजति वीरवैरिवनितावैधव्यदस्ते भुजः ॥ ५३०२१ आलानत्वरुषेवैता दन्तिभिर्वृक्षपङ्क्तयः । ५३०२२ स्फुरत्कटकटारावं पात्यन्ते कृतचित्कृतैः ॥ ५३०३१ आलानमुन्मूल्य सुखाभिधानं तारुण्यनागे गमनोद्यतेऽस्मिन् । ५३०३२ पलायिते कामिगणेऽङ्गनानां विमर्दभीत्येव कुचाः पतन्ति ॥ ५३०४१ आलाने गृह्यते हस्ती वाजी वल्गासु गृह्यते । ५३०४२ हृदये गृह्यते नारी यदीदं नास्ति गम्यताम् ॥ ५३०५१ आलापं कलकण्ठिका न कुरुते कीरा न धीरध्वनिं व्याहारं कलयन्ति कोमलगिरः कूजन्ति नो बर्हिणः । ५३०५२ नीराडम्बरदुर्दिनाम्बरतले दूरे द्विरेफध्वनिः काकाः केवलमेव केङ्कृतरवैः कुर्वन्ति कर्णज्वरम् ॥ ५३०६१ आलापः स्मितकौमुदीसहचरो दृष्टिः प्रहर्षोज्ज्वला भ्रूर्नृत्याध्वरदीक्षिता चरणयोर्न्यासः समे भङ्गुरः । ५३०६२ वेशेषु क्षणिकस्पृहा मदविधेर्बन्धो न वादाश्रयस् तन्व्या नैकविकारभूर्मधुमदप्रायो मदः स्फूर्जति ॥ ५३०७१ आलापमालिनिकरस्य निशम्य भीता मुग्धा विलोक्य वदनं मुकुरं जहाति । ५३०७२ मन्दं न निश्वसिति मन्मथवेदनार्ता कीरेन्दु मारुत भयात्किमु मन्न भूप ॥ ५३०८१ आलापयत्यकार्याणि किंचिदाख्याति वा स्वयम् । ५३०८२ या न प्रयाति शयनं साप्यनुत्पन्नसस्पृहा ॥ ५३०९१ आलापाद्गात्रसंस्पर्शात्संसर्गात्सहभोजनात् । ५३०९२ आसनाच्शयनाद्यानात्पापं संक्रमते नृणाम् ॥ ५३१०१ आलापान् भ्रूविलासो विरलयति लसद्बाहुविक्षिप्तियातं नीविग्रन्थिं प्रथिम्ना प्रतनयति मनाङ्मध्यनिम्नो नितम्बः । ५३१०२ उत्पुष्यत्पार्श्वमूर्च्छत्कुचशिखरमुरो नूनमन्तःस्मरेण स्पृष्टा कोदण्डकोट्या हरिणशिशुदृशो दृश्यतेयौवनश्रीः ॥ ५३१११ आलापैर्मधुरैश्च काश्चिदपरानालोकितैः सस्मितैर् अन्यान् विभ्रमकल्पनाभिरितरानङ्गैरनङ्गोज्ज्वलैः । ५३११२ आचारैश्चतुरैः परानभिनवैरन्यान् भ्रुवः कम्पनैर् इत्थं काश्चन रञ्जयन्ति सुदृशो मन्ये मनस्त्वन्यथा ॥ ५३१२१ आलि कपालिनि जटिले पत्यावत्याग्रहैस्तवालमिति । ५३१२२ हरगतमिति दुःसहमपि मुहुरपि मुखरान्निगादयति गौरी ॥ ५३१३१ आलि कल्पय पुरः करदीपं चन्द्रमण्डलमिति प्रथितेन । ५३१३२ नन्वनेन पिहितं मम चक्षुर् मङ्क्षु पाण्दुरतमोगुलकेन ॥ ५३१४१ आलिङ्गत्यन्यमन्यं रमयति वचसा लीलया वीक्षतेऽन्यं रोदित्यन्यस्य हेतोः कलयति शपथैरन्यमन्यं वृणोति । ५३१४२ शेते चान्येन सार्धं शमनमुपगता चिन्तयत्यन्यमन्यं स्त्रीमाया दुश्चरित्रा जगदहितकरी केन कष्टेन सृष्टा ॥ ५३१५१ आलिङ्गदाप्य गोपीं तद्बाहुं सहरिरंसयाधाय । ५३१५२ श्रुत्वेति निश्चिनोम्यहम् अङ्गिषु दुर्वारतामनङ्गस्य ॥ ५३१६१ आलिङ्गनाधरसुधारसपानवक्षो निष्पीडनादिविधिरस्तु विदूरतस्ते । ५३१६२ यत्त्वं विलोकयसि चञ्चलदृङ्निपातैर् एतावतैव हरिणाक्षि वयं कृतार्थाः ॥ ५३१७१ आलिङ्गन्ते मलयजतरूनास्वजन्ते वनान्तान् आपृच्छन्ते चिरपरिचितान्मालयान्निर्झरौघान् । ५३१७२ अद्य स्थित्वा द्रविडमहिलाभ्यन्तरे श्वः प्रभाते प्रस्थातारो मलयमरुतः कुर्वते संनिधानम् ॥ ५३१८१ आलिङ्गन्तो वसुधां निजखुरदलितामिवानुनेतुममी । ५३१८२ वदनविगतचरणा इव संलक्ष्यन्ते जवादश्वाः ॥ ५३१९१ आलिङ्गन्नतिसौरभानवयवान् बिम्बाधरं पाटलं चुम्बन्नाकलयन् पयोधरतटीं शृण्वन् रुतं हांसकम् । ५३१९२ पश्यन् वानिशमायतां दृशमुपस्कुर्वंल्लवङ्गीरसं बालायां सकलर्तुसंगमसुखं धन्यः परं मन्यते ॥ ५३२०१ आलिङ्गन् भृशमङ्गकानि सुदृशामास्यानि चुम्बं नयन् वक्षोजोरुनितम्बकण्ठनखरश्रीचित्रभावं नयन् । ५३२०२ बिम्बोष्ठामृतमापिबञ्छिथिलयन्नीवीं करक्रीडना सङ्गेनातिसहासकेलिपरमः स्वैरं विचिक्रीड ना ॥ ५३२११ आलिङ्गयत्यनुनयत्यवचुम्बयत्या लोकयत्यनुमृजत्यवगूहते च । ५३२१२ पार्श्वं विलोकयति मन्मथभावभिन्ना शून्यान्तरा स्मरति केलिकृतं समस्तम् ॥ ५३२२१ आलिङ्गसे चारुलतां लवङ्गीम् आचुम्बसे चाम्बुजिनीं क्रमेण । ५३२२२ तां चूतवल्लीं मधुप प्रकामं संताडयस्येव पदैः किमेतत् ॥ ५३२३१ आलिङ्गितस्तत्र भवान् सांपराये जयश्रिया । ५३२३२ आशीःपरंपरां वन्द्यां कर्णे कृत्वा कृपां कुरु ॥ ५३२४१ आलिङ्गिताः परैर्यान्ति प्रस्खलन्ति समे पथि । ५३२४२ अव्यक्तानि च भाषन्ते धनिनो मद्यपा इव ॥ ५३२५१ आलिङ्ग्य पूर्वामनुगृह्य याम्यां सौम्यां समालोक्य सहस्रभानुः । ५३२५२ सम्ध्याश्रितोऽप्याप निपातमब्धौ तद्वारुणीसङ्गफलं चकास्ति ॥ ५३२६१ आलिङ्ग्य मधुरहुंकृतिम् अलसोन्मिषदीक्षणां रहः कान्ताम् । ५३२६२ यद्बोधयन्ति सुप्तां जन्मनि यूनां तदेव फलम् ॥ ५३२७१ आलिङ्ग्य मन्दिरे रम्ये सदानन्दविधायिनि । ५३२७२ कान्ता कान्तं कुरङ्गाक्षी कुम्भिकुम्भपयोधरा ॥ ५३२८१ आलि पालिललितौ तव भातः कर्णिकारसखकर्णि कपोलौ । ५३२८२ पद्मजेन रतिपञ्चबाणयोर् दर्पणाविव सुवर्णनिर्मितौ ॥ ५३२९१ आलि बालिशतया बलिरस्मै दीयतां बलिभुजे न कदापि । ५३२९२ केवलं हि कलकण्ठशिशूनाम् एष एव कुशलेषु निदानम् ॥ ५३३०१ आलिर्दिव्यौषधी प्रोक्ता सूक्ष्मकण्टकसंवृता । ५३३०२ विमुच्यते विषैः प्राणी पीत्वा तोयेन तज्जटाम् ॥ ५३३११ आलीचालितपद्मिनीदलचलत्सर्वाङ्गमङ्गीकृत स्वाङ्गालिङ्गनमर्मरीकृतनवाम्भोजालिशय्या चिरात् । ५३३१२ चैतन्यं कथमप्युपेत्य शनकैरुन्मील्य नेत्राञ्चलं बाला केवलमेव शून्यहृदया शून्यं जगत्पश्यति ॥ ५३३२१ आलीभिः शपथैरनेककपटैः कुञ्जोदरं नीतया शून्यं तच्च निरीक्ष्य विक्षुभितया न प्रस्थितं न स्थितम् । ५३३२२ न्यस्ताः किंतु नवोढनीरजदृशा कुञ्जोपकण्ठे रुषा तादृग्भृङ्गकदम्बडम्बरचमत्कारस्पृशो दृष्टयः ॥ ५३३३१ आलीभिः सह भाषितं किमपि तद्वर्त्मापि संवीक्षितं पञ्चेषुः कुसुमैरपूजि कथमप्याधाय चित्ते मनाक् । ५३३३२ तेनापि प्रिय चेत्तथा मयि कृपाकार्पण्यमालम्बसे प्राणेश प्रबलं तदत्र निखिलं तत्प्रातिकूल्यं विधेः ॥ ५३३४१ आलीषु केलीरभसेन बाला मुहुर्ममालापमुपालपन्ती । ५३३४२ आरादुपाकर्ण्य गिरं मदीयां सौदामिनीयां सुषमामयासीत् ॥ ५३३५१ आलेख्यं गगने लिखामि बिसिनीसूत्रैर्वयाम्यम्बरं स्वप्नालोकितमानयामि कनकं ग्रथ्नामि वप्रं हिमैः । ५३३५२ इत्याद्युक्तमपि स्फुटं जडमतिर्जानाति सत्यं नृपो यस्तादृक्त्रपया न वक्ति स गतप्रौढिः परं वञ्च्यते ॥ ५३३६१ आलेख्यं निजमुल्लिलेख विजने सोल्लेखया रेखया संकल्पानकरोद्विकल्पबहुलाकल्पाननल्पानपि । ५३३६२ अद्राक्षीदपरप्रजापतिमतं चक्रे च तीव्रं व्रतं त्वन्निर्माणविधौ कियन्न विदधे बद्धावधानो विधिः ॥ ५३३७१ आलोक एव विमुखी क्वचिदपि दिवसे न दक्षिणा भवसि । ५३३७२ छायेव तदपि तापं त्वमेव मे हरसि मानवति ॥ ५३३८१ आलोकत्रस्तनारीकृतसभयमहानादधावज्जनौघ व्याप्तद्वारप्रदेशप्रचुरकलकलाकर्णनस्तब्धचक्षुः । ५३३८२ काष्ठं दण्डं गृहाणेत्यतिमुखरमुखैस्ताडितो लोष्टघातैर् भीतः सर्पो गृहस्यानधिगतविवरः कोणतः कोणमेति ॥ ५३३९१ आलोकदानाच्चक्षुष्मान् प्रभायुक्तो भवेन्नरः । ५३३९२ तान् दत्त्वा नोपहिंसेत न हरेन्नोपनाशयेत् ॥ ५३४०१ दीपहर्ता भवेदन्धस्तमोगतिरसुप्रभः । ५३४०२ दीपप्रदः स्वर्गलोके दीपमाली विराजते ॥ ५३४११ आलोकमार्गं सहसा व्रजन्त्या कयाचिदुद्वेष्टनवान्तमाल्यः । ५३४१२ बद्धुं न संभावित एव तावत् करेण रुद्धोऽपि च केशपाशः ॥ ५३४२१ आलोकयति पन्थानं दास्यतीत्यागतः किल । ५३४२२ रचयत्यादराद्वेणीं यदि नान्यैर्वशीकृता ॥ ५३४३१ आलोकयति पयोधरम् उपमन्दिरमभिनवाम्बुभरनीलम् । ५३४३२ दयितारचितचितानल धूमोद्गमशङ्कया पथिकः ॥ ५३४४१ आलोकयेद्बुद्धिगुणोपपन्नैश् चरैश्च दूतैश्च परप्रचारम् । ५३४४२ एतैर्वियुक्तो भवति क्षितीन्द्रो जनैरनेत्रैश्च समानधर्मा ॥ ५३४५१ अलोकवन्तः सन्त्येव भूयांसो भास्करादयः । ५३४५२ कलावानेव तु ग्रावद्रावकर्मणि कर्मठः ॥ ५३४६१ आलोकविशाला मे सहसा तिमिरप्रवेशविच्छिन्ना । ५३४६२ उन्मीलितापि दृष्टिर् निमीलितेवान्धकारेण ॥ ५३४७१ आ लोकान्तात्प्रतिहततमोवृत्तिरासां प्रजानां तुल्योद्योगस्तव दिनकृतश्चाधिकारो मतो नः । ५३४७२ तिष्ठत्येष क्षणमधिपतिर्ज्योतिषां व्योममध्ये षष्ठे भागे त्वमपि दिवसस्यात्मनश्छन्दवर्ती ॥ ५३४८१ आलोकावधि यद्वशेन सुगतिं विन्दन्ति भूतान्यसौ दृष्टिस्नेहवशेन सा वितनुते वंशे भुजङ्गभ्रमम् । ५३४८२ दक्षा भोगिषु केषुचिद्विषमितां दृष्टिं निहन्तुं क्षणात् तानप्याशु विनाशयेत्क्षणरुचिः काचित्क्षणस्फूर्जथुः ॥ ५३४९१ आलोकितं गृहशिखण्डिभिरुत्कलापैर् हंसैर्यियासुभिरपाकृतमुन्मनस्कैः । ५३४९२ आकालिकं सपदि दुर्दिनमन्तरिक्षम् उत्कण्ठितस्य हृदयं च समं रुणद्धि ॥ ५३५०१ आलोकैरतिपाटलैरचरमां विस्तारयद्भिर्दिशं नक्षत्रद्युतिमाक्षिपद्भिरचिरादाशङ्क्य सूर्योदयम् । ५३५०२ पुञ्जीभूय भयादिवान्धतमसं मन्ये द्विरेफच्छलान् मीलन्नीलसरोरुहोदरकुटीकोणान्तरे लीयते ॥ ५३५११ आलोक्य कोमलकपोलतलाभिषिक्त व्यक्तानुरागसुभगामभिराममूर्तिम् । ५३५१२ पश्यैष बाल्यमतिवृत्य विवर्तमानः शृङ्गारसीमनि तरङ्गितमातनोति ॥ ५३५२१ आलोक्य चन्द्रमसमभ्युदितं समन्ताद् उद्वेल्लदूर्मिविचलत्कलशाम्बुराशेः । ५३५२२ विष्वग्विसारिपरमाणुपरंपरैव ज्योत्स्नात्मना जगदिदं धवलीकरोति ॥ ५३५३१ आलोक्य चिकुरनिकरं सततं सुमनोऽधिवासयोग्यं ते । ५३५३२ कामो निजं निषङ्गं परिवृत्यामृशति साशङ्कः ॥ ५३५४१ आलोक्य पाणी सुविमृज्य नेत्रे तल्पात्समुत्थाय विधाय भूषाम् । ५३५४२ आचुम्ब्य कान्तं परिधाय वासो यान्ती सलज्जा हृदयं दुनोति ॥ ५३५५१ आलोक्य प्रियतममंशुके विनीवौ यत्तस्थे नमितमुखेन्दु मानवत्या । ५३५५२ तन्नूनं पदमवलोकयांबभूवे मानस्य द्रुतमपयानमास्थितस्य ॥ ५३५६१ आलोक्य सुन्दरि मुखं तव मन्दहासं नन्दन्त्य्मन्दमरविन्दधिया मिलिन्दाः । ५३५६२ किं चासिताक्षि मृगलाञ्छनसंभ्रमेण चञ्चूपुटं चटुलयन्ति चिरं चकोराः ॥ ५३५७१ आलोचनं च वचनं च निगूहनं च यासां स्मरन्नमृतवत्सरसं कृशस्त्वम् । ५३५७२ तासां किमङ्ग पिशितास्रपुरीषपात्रं गात्रं स्मरन्मृगदृशां न निराकुलोऽसि ॥ ५३५८१ आलोच्य वाक्यं स्वयमन्तरात्मा हृष्टः परानन्दमिव प्रविष्टः । ५३५८२ प्रायेण भावीनि भवन्ति वस्तून्य् आलोच्यमानानि मनोहराणि ॥ ५३५९१ आलोड्य सर्वशास्त्राणि पुराणान्युत्तमोत्तमाः । ५३५९२ विचिन्त्य सर्वभूतेषु दयां कुर्वन्ति साधवः ॥ ५३६०१ आलोड्य सर्वशास्त्राणि विचार्यैवं पुनः पुनः । ५३६०२ इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा ॥ ५३६११ आलोलामलकावलीं विलुलितां बिभ्रच्चलत्कुण्डलं किंचिन्मृष्टविशेषकं तनुतरैः स्वेदाम्भसां जालकैः । ५३६१२ तन्व्या यत्सुरतान्ततान्तनयनं वक्त्रं रतिव्यत्यये तत्त्वां पातु चिराय किं हरिहरब्रह्मादिभिर्देवतैः ॥ ५३६२१ आलोलैरुपगम्यते मधुकरैः केशेषु माल्यग्रहः कान्तिः कापि कपोलयोः प्रथयते ताम्बूलमन्तर्गतम् । ५३६२२ अङ्गानामनुलेपनं परिमलैरालेपनप्रक्रिया वेषः कोऽपि सरोजसुन्दरदृशः सूते सुखं चक्षुषोः ॥ ५३६३१ आलोहितमाकलयन् कन्दलमुत्कम्पितं मधुकरेण । ५३६३२ संस्मरति पथिषु पथिको दयिताङ्गुलितर्जनाललितम् ॥ ५३६४१ आवक्त्रेन्दु तदङ्गमेव सृजतः स्रष्टुः समग्रस्त्विषां कोषः शोषमगादगाधजगतीशिल्पेऽपि नाल्पायितः । ५३६४२ निःशेषद्युतिमण्डलव्ययवशादीषल्लभैस्तत्तनू शेषः केशमयः किमन्धतमसस्तोमैरभून्निर्मितः ॥ ५३६५१ आवत्सरमहिभीतिर् न स्यादस्य प्रभावेण । ५३६५२ शुकनासां च पिबेद्यो जलपिष्टां तस्य भीर्नास्ति ॥ ५३६६१ आवयोर्योधमुख्याभ्यां मदर्थः साध्यतामिति । ५३६६२ यस्मिन् पणः प्रक्रियते स संधिः पुरुषान्तरः ॥ ५३६७१ आवर्जित इव विनयाद् ईषन्मधुरस्मिताननसरोजः । ५३६७२ अङ्कार्पितकरयुगलः कलयति विज्ञप्तिमीक्षितो नृपतेः ॥ ५३६८१ आवर्जिता किंचिदिव स्तनाभ्यां वासो वसाना तरुणार्करागम् । ५३६८२ पर्याप्तपुष्पस्तबकावनम्रा संचारिणी पल्लविनी लतेव ॥ ५३६९१ आवर्जितालकालि श्वासोत्कम्पस्तनार्पितैकभुजम् । ५३६९२ शयनं रतिविवशतनोः स्मरामि शिथिलांशुकं तस्याः ॥ ५३७०१ आवर्तः ककुदे यस्य ककुदी स उदाहृतः । ५३७०२ मुष्केणैकेन युक्तस्तु हयस्त्वेकाण्डसंज्ञितः ॥ ५३७११ आवर्तः संशयानामविनयभवनं पत्तनं साहसानां दोषाणां संनिधानं कपटशतमयं क्षेत्रमप्रत्ययानाम् । ५३७१२ स्वर्गद्वारस्य विघ्नं नरकपुरमुखं सर्वमायाकरण्डं स्त्रीयन्त्रं केन सृष्टं विषममृतमयं प्राणिलोकस्य पाशः ॥ ५३७२१ आवर्त इव तोयस्य ज्ञानावर्तो यदाकुलः । ५३७२२ चित्तमास कृतावर्तमुपसर्गः स उच्यते ॥ ५३७३१ आवर्त एव नाभिस्ते नेत्रे नीलसरोरुहे । ५३७३२ तरङ्गा वलयस्तेन त्वं लावण्याम्बुवापिका ॥ ५३७४१ आवर्तशोभा नतनाभिकान्तेर् भङ्ग्यो भ्रुवां द्वन्द्वचराः स्तनानाम् । ५३७४२ जातानि रूपावयवोपमानान्य् अदूरवर्तीनि विलासिनीनाम् ॥ ५३७५१ आवर्तिनः शुभफलप्रदशुक्तियुक्ताः संपन्नदेवमणयो भृतरन्ध्रभागाः । ५३७५२ अश्वाः प्यधुर्वसुमतीमतिरोचमानास् तूर्णं पयोधय इवोर्मिभिरापतन्तः ॥ ५३७६१ आवर्तैरातर्पण शोभां डिण्डीरपाण्डुरैर्दधती । ५३७६२ गायति मुखरितसलिला प्रियसंगममङ्गलं सुरसा ॥ ५३७७१ आवर्त्य कण्ठं सिचयेन सम्यग् आबद्ध्य वक्षोरुहकुम्भयुग्मम् । ५३७७२ कासौ करालम्बिततैलपात्रा मन्दं समासीदति सुन्दरीं ताम् ॥ ५३७८१ आवर्त्य यो मुहुर्मन्त्रं धारयेच्च प्रयत्नतः । ५३७८२ अप्रयत्नधृतो मन्त्रः प्रचलन्नग्निवद्दहेत् ॥ ५३७९१ आवाचां व्यक्ततायाः कविपदविषयेष्वाचचष्टे समन्यो मुक्तास्माभिर्न कोऽपि स्मरपदमवनौ संस्तुतः सत्यमेतत् । ५३७९२ मिथ्यैतद्भोः कथं रे ननु शतमकृथाः कुन्तलेन्द्रस्य तत्तत् काव्यस्तोत्राणि धिक्त्वां जडमय न मनोरेव मूर्तिप्रभेदः ॥ ५३८०१ आवाति स्फुटितप्रियङ्गुसुरभिर्नीहारवारिच्छलात् स्वच्छन्दं कमलाकरेषु विकिरन् प्रच्छन्नवह्निच्छटाः । ५३८०२ प्रातः कुन्दसमृद्धिदर्शनरसप्रीतिप्रकर्षोल्लसन् मालाकारवधूकपोलपुलकस्थैर्यक्षमो मारुतः ॥ ५३८११ आवासः किलकिञ्चितस्य दयिताः पार्श्वे विलासालसाः कर्णे कोकिलकामिनीकलरवः स्मेरो लतामण्डपः । ५३८१२ गोष्ठी सत्कविभिः समं कतिपयैर्मुग्धाः सितांशोः कराः केषांचित्सुखयन्ति चात्र हृदयं चैत्रे विचित्राः स्रजः ॥ ५३८२१ आवासः क्रियतां गाङ्गे पापवारिणि वारिणि । ५३८२२ स्तनमध्ये तरुण्या वा मनोहारिणि हारिणि ॥ ५३८३१ आवासेऽस्मिन् विदग्धाः क्वचिदपि न विभो नापि निद्रोपभोग योग्यत्वं स्रस्तरास्था विलयमुपगता संमुखे विद्युदेषा । ५३८३२ प्रोद्यंश्चायं पयोभृत्तदिति यदि रुचिर्नैशवासेतदास्स्वेत्य् उक्तः पान्थः सुदत्या हतमदनभयस्तत्र मुग्धोऽतिमुग्धः ॥ ५३८४१ आवासोत्सुकपक्षिणः कलरुतं क्रामन्ति वृक्षालयान् कान्ताभाविवियोगभीरुरधिकं क्रन्दत्ययं कातरः । ५३८४२ चक्राह्वो मधुपाः सरोजगहनं धावन्त्युलूको मुदं धत्ते चारुणतांगतो रविरसावस्ताचलं चुम्बति ॥ ५३८५१ आवासो विपिनायते प्रियसखीमालापि जालायते तापोऽपि श्वसितेन दावदहनज्वालाकलापायते । ५३८५२ सापि त्वद्विरहेण हन्त हरिणीरूपायते हा कथं कन्दर्पोऽपि यमायते विरचयञ्शार्दूलविक्रीडितम् ॥ ५३८६१ आ विन्ध्यादा हिमाद्रर्विरचितविजयस्तीर्थयात्राप्रसङ्गाद् उद्ग्रीवेषु प्रहर्ता नृपतिषु विनमत्कन्धरेषु प्रसन्नः । ५३८६२ आर्यावर्तं यथार्थं पुनरपि कृतवान्म्लेच्छविच्छेदनाभिर् देवः शाकंभरीन्द्रो जगति विजयते बीसलः क्षोणिपालः ॥ ५३८७१ आविर्भवति नारीणां वयः पर्यस्तशैशवम् । ५३८७२ सहैव विविधैः पुंसामङ्गजोन्मादविभ्रमैः ॥ ५३८८१ आविर्भवन्ती प्रथमं प्रियायाः सोच्छ्वासमन्तःकरणं करोति । ५३८८२ संतापदग्धस्य शिखण्डियूनो वृष्टेः पुरस्तादचिरप्रभेव ॥ ५३८९१ आविर्भावदिने न येन गणितो हेतुस्तनीयानपि क्षीयेतापि न चापराधविधिना नत्या न यो वर्धते । ५३८९२ पीयूषप्रतिवेदिनस्त्रिजगतीदुःखद्रुहः सांप्रतं प्रेम्णस्तस्य गुरोः कथं नु करवै वाङ्निष्ठतालाघवम् ॥ ५३९०१ आविर्भूतं चतुर्धा यः कपिभिः परिवारितः । ५३९०२ हतवान् राक्षसानीकं रामं दाशरथिं भजे ॥ ५३९११ आविर्भूतज्योतिषां ब्राह्मणानां ये व्याहारास्तेषु मा संशयो भूत् । ५३९१२ भद्रा ह्येषां वाचि लक्ष्मीर्निषिक्ता नैते वाचं विप्लुतार्थां वदन्ति ॥ ५३९२१ आविर्भूतविपाण्डुरच्छवि मुखं क्षामा कपोलस्थली सव्यापारपरिश्लथे च नयनेऽनुत्साहमुग्धं वपुः । ५३९२२ श्यामीभूतमुखं पयोधरयुगं मध्यः स्वभावोच्छ्रितो जातान्यैव मनोहराकृतिरहो गर्भोदये सुभ्रुवः ॥ ५३९३१ आविर्भूतानुरागाः क्षणमुदयगिरेरुज्जिहानस्य भानोः पर्णच्छायैः पुरस्तादुपवनतरवो दूरमाश्वेव गत्वा । ५३९३२ एते तस्मिन्निवृत्ताः पुनरपरगिरिप्रान्तपर्यस्तबिम्बे प्रायो भृत्यास्त्यजन्ति प्रचलितविभवं स्वामिनं सेवमानाः ॥ ५३९४१ आविर्भूते शशिनि तमसा मुच्यमानेव रात्रिर् नैशस्यार्चिर्हुतभुज इव छिन्नभूयिष्ठधूमा । ५३९४२ मोहेनान्तर्वरतनुरियं लक्ष्यते मुक्तकल्पा गङ्गा रोधःपतनकलुषा गृह्णतीव प्रसादम् ॥ ५३९५१ आविर्भूतो जगति सुषमारूपतो भौतिकेऽस्मिन् ज्ञानात्मासौ लसति भगवान् विष्टपे मानसीये । ५३९५२ प्राणानां वा ज्वलति भुवने प्रस्फुटः शक्तिमूर्त्या प्रेमद्वारा प्रकटिततनुर्भासते चैत्यलोके ॥ ५३९६१ आविलपयोधराग्रं लवलीदलपाण्डुराननच्छायम् । ५३९६२ तानि दिनानि वपुरभूत् केवलमलसेक्षणं तस्याः ॥ ५३९७१ आ विवाहसमयाद्गृहे वने शैशवे तदनु यौवने पुनः । ५३९७२ स्वापहेतुरनुपाश्रितोऽन्यया रामबाहुरुपधानमेष ते ॥ ५३९८१ आविशद्भिरुटजाङ्गणं मृगैर् मूलसेकसरसैश्च वृक्षकैः । ५३९८२ आश्रमाः प्रविशदग्निधेनवो बिभ्रति श्रियमुदीरिताग्नयः ॥ ५३९९१ आविष्करोति न स्नेहं रागं बध्नाति नो रते । ५३९९२ अभियुक्ता तु मन्देच्छा सान्यकामा तु कामिनी ॥ ५४००१ आविष्कुर्वन्निव नवनवेनादरेणानुरागं सर्वाङ्गीणं सुचिरविरहोन्मूर्च्छितायां नलिन्याम् । ५४००२ त्रैलोक्यान्धीकरणतिमिरद्वेषरोषारुणत्वं व्याकुर्वन् वा किमयमुदयत्यम्बरे तिग्मरोचिः ॥ ५४०११ आविष्कृतान् परगुणान् कलयन्ति तूष्णीं दुश्चेतसो बत विदूषयितुं न रागात् । ५४०१२ आकर्णयन्ति किल कोकिलकूजितानि संधातुमेव किल सप्तनलीं किराताः ॥ ५४०२१ आविष्ट इव दुःखेन तद्गतेन गरीयसा । ५४०२२ समन्वितः करुणया परया दीनमुद्धरेत् ॥ ५४०३१ आवृणोति यदि सा मृगीदृशी स्वाञ्चले कुचकाञ्चनाचलम् । ५४०३२ भूय एव बहिरेति गौरवाद् उन्नतो न सहते तिरस्क्रियाम् ॥ ५४०४१ आवृण्वतो लोचनमार्गमाजौ रजोऽन्धकारस्य विजृम्भितस्य । ५४०४२ शस्त्रक्षताश्वद्विपवीरजन्मा बालारुणोऽभूद्रुधिरप्रवाहः ॥ ५४०५१ आवृण्वाना झगिति जघनं मद्दुकूलाञ्चलेन प्रेङ्खत्क्रीडाकुलितकबरीबन्धनव्यग्रपाणिः । ५४०५२ अर्धोच्छ्वासस्फुटनखपदालंकृताभ्यां स्तनाभ्यां दृष्टा धार्ष्ट्यस्मृतिनतमुखी मोहनान्ते मया सा ॥ ५४०६१ आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा । ५४०६२ कामरूपेण कौन्तेय दुष्पूरेणानलेन च ॥ ५४०७१ आवृतान्यपि निरन्तरमुच्चैर् योषितामुरसिजद्वितयेन । ५४०७२ रागिणामित इतो विमृशद्भिः पाणिभिर्जगृहिरे हृदयानि ॥ ५४०८१ आवृत्य श्रीमदेनान्धानन्योन्यकृतसंविदः । ५४०८२ स्वैरं हसन्ति पार्श्वस्था बालोन्मत्तपिशाचवत् ॥ ५४०९१ आवेदयितुमस्माकं कृतज्ञत्वं प्रभुं प्रति । ५४०९२ पन्थाः श्रेयस्करो नान्यः तूष्णीं तोषेण वर्तनात् ॥ ५४१०१ आवेद्यतामविदितं किमथाप्यनुक्तं वक्तव्यमान्तररुजोपशमाय नालम् । ५४१०२ इत्युच्यते किमपि तच्छ्रवणे निधातुं मातः प्रसीद मलयध्वजपाण्ड्यकन्ये ॥ ५४१११ आवेपते भ्रमति सर्पति मोहमेति कान्तं विलोकयति कूजति दीनदीनम् । ५४११२ अस्तं हि भानुमति गच्छति चक्रवाकी हा जीवितेऽपि मरणं प्रियविप्रयोगः ॥ ५४१२१ आशङ्क्य प्रणतिं पटान्तपिहितौ पादौ करोत्यादराद् व्याजेनागतमावृणोति हसितं न स्पष्टमुद्वीक्षते । ५४१२२ मय्यालापवति प्रतीपवचना सख्या समं भाषते तन्व्यास्तिष्ठतु निर्भरप्रणयिता मानोऽपि रम्योदयः ॥ ५४१३१ आशया कृतदासो यः स दासः सर्वदेहिनाम् । ५४१३२ आशा दासीकृता येन तस्य दासायते जगत् ॥ ५४१५१ आशां कालवतीं कुर्यात्कालं विघ्नेन योजयेत् । ५४१५२ विग्नं निमित्ततो ब्रूयान्निमित्तं चापि हेतुतः ॥ ५४१६१ आशाः काञ्चनपुष्पकुड्मलकुलच्छन्ना न काः क्ष्मातले सौजन्यामृतवर्षिभिस्तिलकितं सेव्यैर्न किं मण्डलम् । ५४१६२ पन्थानः सुचिरोपचाररुचिरैर्व्याप्ता न कैः संस्तुतैस् तेषामत्र वसन्ति निह्नुतगुणाः कालेन ये मोहिताः ॥ ५४१७१ आशाः खर्वय गर्वयातिमुखरानुन्नादिनो बर्हिणः सर्वांस्त्रासय गर्जितैः कलगिरो हंसान् समुत्सारय । ५४१७२ द्रागास्कन्दय मित्रमण्डलमलं सद्वर्त्म संदूषय श्रीमन्नब्द नयत्ययं न पवनो यावद्दशां कामपि ॥ ५४१८१ आशाः पूरयति श्रियं वितरति त्रैलोक्यतापं हरत्य् अव्याजामृतसेचनं विदधति प्रीतिं परां तन्वति । ५४१८२ एतेन प्रसभं चिरं जलमुचा कालेन दूरीकृते पूर्णे राजनि जातमुल्बणतमस्तोमावशेषं जगत् ॥ ५४१९१ आशाः प्रकाशयति यस्तिमिराणि भङ्क्त्वा बोधं दृशां दिशति भूरिगुणेष्वभीष्टः । ५४१९२ खेदाय यस्य न परोपकृतिष्वटाट्या धीमान्नमस्यति न कस्तमिनं प्रशस्यम् ॥ ५४२०१ आशाः प्रसादयतु पुष्यतु वा चकोरान् कामं तनोतु कुमुदेषु मुदं सुधांशुः । ५४२०२ एकः स एव परमुत्कटराहुदन्त पत्रप्रवेशसमदुःखसुखः कुरङ्गः ॥ ५४२११ आशाः संतमसोपलेपमलिनाः पीयूषगौरैः करैर् आलिम्पन्नयमुद्गतैर्दिवमिमां कर्पूरपूरं सृजन् । ५४२१२ चन्द्रश्चन्द्रशिलैककुट्टिममयं क्षोणीतलं कल्पयन् पश्योद्गच्छति पाकपाण्डुरशरच्छायोपमेयच्छविः ॥ ५४२२१ आशाखनिरगाधेयं दुष्पूरा केन पूर्यते । ५४२२२ या महद्भिरपि क्षिप्तैः पूरकैरेव खन्यते ॥ ५४२३१ आशाखनिरगाधेयमधःकृतजगत्त्रया । ५४२३२ उद्धृत्योद्धृत्य तत्रस्थानहो सद्भिः समीकृता ॥ ५४२४१ आशागर्तः प्रतिप्राणि यस्मिन् विश्वमणूपमम् । ५४२४२ कस्य किं कियदायाति वृथा या विषयैषिता ॥ ५४२५१ आशागृहीता विकला भवन्ति हतत्रपा न्यस्तगुणाभिमानाः । ५४२५२ भ्राम्यन्ति मत्ता इव नष्टसंज्ञा देहीतिवाचस्तरलस्वभावाः ॥ ५४२६१ आशातुरगमारुह्य नित्यं धावति याचकः । ५४२६२ न चार्तिः न श्रमो ह्यस्य न गतौ नापि मन्दता ॥ ५४२७१ आशा धृतिं हन्ति समृद्धिमन्तकः क्रोधः श्रियं हन्ति यशः कदर्यता । ५४२७२ अपालनं हन्ति पशूंश्च राजन्न् एकः क्रुद्धो ब्राह्मणो हन्ति राष्ट्रम् ॥ ५४२८१ आशा नाम नदी मनोरथजला तृष्णातरङ्गाकुला रागग्राहवती वितर्कविहगा धैर्यद्रुमध्वंसिनी । ५४२८२ मोहावर्तसुदुस्तरातिगहना प्रोत्तुङ्गचिन्तातटी तस्याः पारगता विशुद्धमनसो नन्दन्तु योगीश्वराः ॥ ५४२९१ आशा नाम मनुष्याणां काश्चिदाश्चर्यशृङ्खला । ५४२९२ यया बद्धाःप्रधावन्ति मुक्तास्तिष्ठन्ति कुत्रचित् ॥ ५४३०१ आशा निष्ठा प्रतिष्ठा मम किल महिलास्तासु सौख्यं कदा स्याद् या प्रान्त्या सा विदध्यादिह किमपि तथा मध्यमा सा परत्र । ५४३०२ आद्या सा नोभयत्राप्यहह तदपि किं सक्ततां यामि तस्यां या प्रौढ्यादप्रगल्भे प्रतिदिवसमुभे ते कदर्थीकरोति ॥ ५४३११ आशापाशनिबद्धो नृत्यति किं वा नरो न धनिकपुरः । ५४३१२ हतशैलूषस्य विधेः कुत्र विधेयः सुखमुपैति ॥ ५४३२१ आशापाशविमुक्तिनिश्चलसुखा स्वायत्तचित्तस्थितिः स्नेहद्वेषविषादलोभविरतिः संतोषतृप्तं मनः । ५४३२२ चिन्ता नित्यमनित्यतापरिचये सङ्गेऽपि निःसङ्गता संवित्सेकविवेकपूतमनसामित्येष मोक्षक्रमः ॥ ५४३३१ आशापाशशतैर्बद्धाः कामक्रोधपरायणाः । ५४३३२ ईहन्ते कामभोगार्थमन्यायेनार्थसंचयान् ॥ ५४३४१ आशापाशशतैर्बद्धा वासनाभरवाहिनः । ५४३४२ कायात्कायमुपायान्ति वृक्षाद्वृक्षमिवाण्डजाः ॥ ५४३५१ आशापाशैः परीताङ्गा ये भवन्ति नरोऽर्दिताः । ५४३५२ ते रात्रौ शेरते नैव तदप्राप्तिविचिन्तया ॥ ५४३६१ आशापिशाचिका मां भ्रमयति परितो दशस्वपि दिशासु । ५४३६२ स्वीये पिशाचवर्गे सेवायै किं न योजयसि ॥ ५४३७१ आशापिशाचिकाविष्टः पुरतो यस्य कस्यचित् । ५४३७२ वन्दते निन्दति स्तौति रोदिति प्रहसत्यपि ॥ ५४३८१ आशा बलवती कष्टा नैराश्यं परमं सुखम् । ५४३८२ आशां निराशां कृत्वा तु सुखं स्वपिति पिङ्गला ॥ ५४३९१ आशा बलवती राजन् विपरीता हि शृङ्खला । ५४३९२ यया बद्धाः प्रधावन्ति मुक्तास्तिष्ठन्ति पङ्गुवत् ॥ ५४४०१ आशा भङ्गकरी पुंसामजेयारातिसंनिभा । ५४४०२ तस्मादाशां त्यजेत्प्राज्ञो यदीच्छेच्शाश्वतं सुखम् ॥ ५४४११ आशाभरेण निखिलाशासु धावनमथाशातकुम्भगिरि वा क्लेशावहं विविधदेशाटनं द्रविणलेशायनापि ववृते । ५४४१२ आशातिदामवितुमाशास्व पाणिधृतपाशामनेकजगताम् ईशामुपासितगिरीशामिहाङ्गदिगधीशार्चिताङ्घ्रिनलिनाम् ॥ ५४४२१ आशाभिभूता ये मर्त्या महामोहा महोद्धताः । ५४४२२ अवमानादिकं दुःखं न जानन्ति कदाप्यहो ॥ ५४४३१ आशामुत्पाद्य चाकृष्य वञ्चयेद्रिपुमन्त्रिणम् । ५४४३२ असुरेभ्यो हृतौ दत्वा शाण्डामर्कौ ग्रहं सुरैः ॥ ५४४४१ आशायाः खलु ये दासास्ते दासाः सर्वदेहिनाम् । ५४४४२ आशा दासीकृता येन तस्य दासायते जगत् ॥ ५४४५१ आशाया ये दासास् ते दासाः सर्वलोकस्य । ५४४५२ आशा येषां दासी तेषां दासायते लोकः ॥ ५४४६१ आशायास्तनया माया क्रोधोऽसूयासुतः स्मृतः । ५४४६२ हिंसायास्तनयः पापः कृतघ्नो नार्हति प्रजाम् ॥ ५४४७१ आशालतावलयितं बद्धमूलमविद्यया । ५४४७२ को हि तापयितुं शक्तः मुखेन भवपादपम् ॥ ५४४८१ आशावलम्बोपचिता न कस्य तृष्णालतानर्थफलं प्रसूते । ५४४८२ दिने दिने लब्धरुचिर्विवस्वान् मीनं च मेषं च वृषं च भुङ्क्ते ॥ ५४४९१ आशाविप्लुतचेतसोऽभिलषिताल्लाभादलाभो वरस् तस्यालाभनिराकृता हि तनुतामापद्यते प्रार्थना । ५४४९२ इष्टावाप्तिसमुद्भवस्तु सुतरां हर्षः प्रमाथी धृतेः सेतोर्भङ्ग इवाम्भसां विवशतां वेगेन विस्तार्यते ॥ ५४५०१ आशासरसीं शोषय तपसा तन्मध्यस्थः पोषय मनसा । ५४५०२ कायक्लेशं शोधय परुषं शिथिलय परमब्रह्मणि कलुषम् ॥ ५४५११ आशासानो न वै भृत्यः स्वामिन्याशिष आत्मनः । ५४५१२ न स्वामी भृत्यतः स्वाम्यमिच्छन् यो राति चाशिषः ॥ ५४५२१ आशासु राशीभवदङ्गवल्ली भासैव दासीकृतदुग्धसिन्धुम् । ५४५२२ मन्दस्मितैर्निन्दितशारदेन्दुं वन्देऽरविन्दासनसुन्दरि त्वाम् ॥ ५४५२ १ आशास्यमन्यत्पुनरुक्तभूतं श्रेयांसि सर्वाण्यधिजग्मुषस्ते । ५४५२ २ पुत्रं लभस्वात्मगुणानुरूपं भवन्तमीड्यं भवतः पितेव ॥ ५४५३१ आशा हि परमं दुःखं निराशा परमं सुखम् । ५४५३२ आशापाशं परित्यज्य सुखं स्वपिति पिङ्गला ॥ ५४५४१ आशा हि परमं दुःखं नैराश्यं परमं सुखम् । ५४५४२ यथा सञ्छिद्य कान्ताशां सुखं सुष्वाप पिङ्गला ॥ ५४५५१ आशिषं च तिलकं च जनन्या मन्यते स्म कवचाधिकमन्यः । ५४५५२ येन संयति हि सर्वभटानां विक्रमैकवचतां (?) प्रतिपेदे ॥ ५४५६१ आशीर्वादमुखा स्त्री मन्त्रमुखो ब्राह्मणः प्रियवाक् । ५४५६२ कुशलं पृच्छन्नतिथिः प्रियसुहृदानन्दपरिपूर्णः ॥ ५४५७१ आशीविषमिव क्रुद्धं प्रभुं प्राणधनेश्वरम् । ५४५७२ यत्नेनोपचरेन्नित्यं नाहमस्मीति मानवः ॥ ५४५८१ आशीविषेण रदनच्छददंशदानम् एतेन ते पुनरनर्थतया न गण्यम् । ५४५८२ बाधां विधातुमधरे हि न तावकीने पीयूषसारघटिते घटतेऽस्य शक्तिः ॥ ५४५९१ आशु कान्तमभिसारितवत्या योषितः पुलकरुद्धकपोलम् । ५४५९२ निर्जिगाय मुखमिन्दुमखण्डं खण्डपत्रतिलकाकृति कान्त्या ॥ ५४६०१ आशु लङ्घितवतीष्टकराग्रे नीविमर्धमुकुलीकृतदृष्ट्या । ५४६०२ रक्तवैणिकहताधरतन्त्री मण्डलक्वणितचारु चुकूजे ॥ ५४६११ आशैकतन्तुमवलम्ब्य विलम्बमाना रक्षामि जीवमवधिर्नियतो यदि स्यात् । ५४६१२ नो चेद्विधिः सकललोकहितैककारी यत्कालकूटमसृजत्तदिदं किमर्थम् ॥ ५४६२१ आ शैलेन्द्राच्शिलान्तःस्खलितसुरधुनीशीकरासारशीताद् आ तीरान्नैकरागस्फुरितमणिरुचो दक्षिणस्यार्णवस्य । ५४६२२ आगत्यागत्य भीतिप्रणतनृपशतैः शश्वदेव क्रियन्ते चूडारत्नांशुगर्भास्तव चरणयुगस्याङ्गुलीरन्ध्रभागाः ॥ ५४६३१ आशैव राक्षसी पुंसामाशैव विषमञ्जरी । ५४६३२ आशैव जीर्णमदिरा धिगाशा सर्वदोषभूः ॥ ५४६४१ आ शैशवान्ममतया कलितस्त्वयासौ आनृण्यमम्ब तव लब्धुमना मृगाङ्कः । ५४६४२ स्वात्मानमेव नियतं बहुधा विभज्य त्वत्पादयोर्विनिदधे नखरापदेशात् ॥ ५४६५१ आश्चर्यं कथयामि कस्य पुरतः कुर्वे किमेमि क्व वा काचित्काञ्चनवल्लरी गृहशिरोरूढा समुज्जृम्भते । ५४६५२ अस्यां किं च सखे दधन्ति सुषमां नारङ्गबिम्बोपमां दृष्ट्वा पक्वफलानि मेमृदु मनो मोहं समुत्पद्यते ॥ ५४६६१ आश्चर्यं पाणिपाशस्य गिरीन्द्रतनये तव । ५४६६२ जगद्बन्धनहा शंभुर्येन बन्धं समिच्छति ॥ ५४६७१ आश्चर्यं वडवानलः स भगवानाश्चर्यमम्भोनिधिर् यत्कर्मातिशयं विचिन्त्य हृदये कम्पः समुत्पद्यते । ५४६७२ एकस्याश्रयघस्मरस्य पिबतस्तृप्तिर्न जाता जलैर् अन्यस्यापि महात्मनो न वपुषि स्वल्पोऽपि तोयव्ययः ॥ ५४६८१ आश्चर्यं समराम्बरे रिपुयशश्चन्द्रप्रतापार्कयोः सर्वग्रासमयं सहैव तनुते त्वत्खङ्गराहुः कथम् । ५४६८२ किं चान्यत्परलोकनिर्भय भवांस्तस्मिन्महत्युत्सवे गृह्णाति त्यजतामकम्पहृदयो राज्ञां समस्ता भुवः ॥ ५४६९१ आश्चर्यधामभिरतीव गुणैः किमेतज् जालं त्वया विरचितं यदपूर्वमेव । ५४६९२ चेतांसि मूर्तिरहितान्यपि चञ्चलानि बध्नाति यच्छ्रुतिगतं तदपूर्वमेव ॥ ५४७०१ आश्चर्यमुत्पलदृशो वदनामलेन्दु सांनिध्यतो मम मुहुर्जदिमानमेत्य । ५४७०२ जात्येन चन्द्रमणिनेव महीधरस्य संधार्यते द्रवमयो मनसा विकारः ॥ ५४७११ आश्चर्यमूर्जितमिदं किमु किं मदीयश् चित्तभ्रमो यदयमिन्दुरनम्बरेऽपि । ५४७१२ तत्रापि कापि ननु चित्रपरंपरेयम् उज्जृम्भितं कुवलयद्वितयं यदत्र ॥ ५४७२१ आश्चर्यस्तिमिताः क्षणं क्षणमथ प्रीतिप्रमीलत्पुटा वातान्दोलितपङ्कजातसुमनःपीयूषधारामुचः । ५४७२२ एताः कस्य हरन्ति हन्त न मनः किंचित्त्रपामञ्जुल प्रेमप्रेरणमत्र मुग्धमुरचत्तारोत्तरा (?) दृष्टयः ॥ ५४७३१ आश्चर्यैकनिधिः स दुग्धजलधिर्मन्ये किमन्यद्यतो लेभे जन्म स लोकलोचनसुधासारस्तुषारद्युतिः । ५४७३२ देवीकेलिकचग्रहेण ललिते गङ्गातरङ्गाङ्किते निःशङ्कं निरटङ्कि शंकरजटाजूटेऽपि येन स्थितिः ॥ ५४७४१ आ श्मशानान्निवर्तन्ते ज्ञातयः सह बान्धवैः । ५४७४२ त्वयैकेनैव गन्तव्यं तत्कर्म सुकृतं कुरु ॥ ५४७५१ आश्यानैर्गलितं दलैर्बत कथाशेषाः प्रसूनश्रियो नोद्भेदोऽपि फलं प्रति प्रतिदिशं याता निराशाः खगाः । ५४७५२ आपातालविशुष्कमूलकुहरोन्मीलज्जटासंततिस् तूष्णीमस्ति तथाप्यकालजलदं ध्यायन्मरुक्ष्मारुहः ॥ ५४७६१ आश्रमादाश्रमं गत्वा हुतहोमो जितेन्द्रियः । ५४७६२ भिक्षाबलिपरिश्रान्तः प्रव्रजन् प्रेत्य वर्धते ॥ ५४७७१ आश्रमी यदि वा वर्णी पूज्यो वाथ गुरुर्महान् । ५४७७२ नादण्ड्यो नाम राज्ञोऽस्ति यः स्वधर्मेण तिष्ठति ॥ ५४७८१ आश्रमेषु द्विजातीनां कार्ये विवदतां मिथः । ५४७८२ न विब्रूयान्नृपो धर्मं चिकीर्षन् हितमात्मनः ॥ ५४७९१ आश्रयः कियतामेष तरुः सन्मार्गमाश्रितः । ५४७९२ पाथोद सिच्यतां काले नोपेक्ष्यो दूरभावतः ॥ ५४८०१ आश्रयः सर्वभूतानां निवासः सर्वपक्षिणाम् । ५४८०२ ददाति सदृशा भागं सजलस्य पयोमुचः ॥ ५४८११ आश्रयमाश्रयलिप्सुस् तुङ्गं सेवेत दुरधिरोहमपि । ५४८१२ विनिपतति यदि स तस्मात् तथाप्युपर्येव नीचानाम् ॥ ५४८२१ आश्रयवशेन सततं गुरुता लघुता च जायते जन्तोः । ५४८२२ विन्ध्ये विन्ध्यसमानाः करिणो बत दर्पणे लघवः ॥ ५४८३१ आश्रयाशः कृष्णवर्त्मा दहनश्चैष दुर्जनः । ५४८३२ अग्निरेव तथाप्यस्मिन् स्याद्भस्मनि हुतं हुतम् ॥ ५४८४१ आश्रयितव्यो नरपतिर् अर्जयितव्यानि भूरि वित्तानि । ५४८४२ आरब्धव्यं वितरणम् आनेतव्यं यशोऽपि दशदिग्भ्यः ॥ ५४८५१ आश्रयेणैव शोभन्ते पण्डिता वनिता लताः । ५४८५२ बहुमूल्यं हि माणिक्यं जटितं हेम्नि राजते ॥ ५४८६१ आश्रितस्याप्रदानेन दत्तस्य हरणेन च । ५४८६२ जन्मप्रभृति यद्दत्तं सर्वं नश्यति भारत ॥ ५४८७१ आश्रितानां भृतौ स्वामिसेवायां धर्मसेवने । ५४८७२ पुत्रस्योत्पादने चैव न सन्ति प्रतिहस्तकाः ॥ ५४८८१ आश्रिताश्चैव लोकेन समृद्धिं यान्ति विद्विषः । ५४८८२ समृद्धाश्च विनाशाय तस्मान्नोद्वेजयेत्प्रजाः ॥ ५४८९१ आश्रित्य नूनममृतद्युतयः पदं ते देहक्षयोपनतदिव्यपदाभिमुख्याः । ५४८९२ लावण्यपुण्यनिचयं सुहृदि त्वदास्ये विन्यस्य यान्ति मिहिरं प्रतिमासभिन्नाः ॥ ५४९०१ आश्लिष्टभूमिं रसितारमुच्चैर् लोलद्भुजाकारबृहत्तरङ्गम् । ५४९०२ फेनायमानं पतिमापगानाम् असावपस्मारिणमाशशङ्के ॥ ५४९११ आश्लिष्टापि करोति सा मम तनुं कण्ठग्रहोत्कण्ठितां दृष्टापि प्रियदर्शना नियमयत्यक्ष्णोर्दिदृक्षां पुनः । ५४९१२ अन्तश्चेतसि संस्थितापि हृदयं भूयो विशत्येव मे रूढप्रेमसमागमापि नवतां धत्ते प्रिया प्रत्यहम् ॥ ५४९२१ आश्लिष्टा रभसाद्विलीयत इवाक्रान्ताप्यनङ्गेन या यस्याः कृत्रिमचण्डवस्तुकरणाकूतेषु खिन्नं मनः । ५४९२२ कोऽयं काहमिति प्रवृत्तसुरता जानाति या नान्तरं रन्तुः सा रमणी स एव रमणः शेषौ तु जायापती ॥ ५४९३१ आश्लिष्य वा पादरतां पिनष्टु माम् अदर्शनान्मर्महतां करोतु वा । ५४९३२ यथा तथा वा विदधातु नागरो मत्प्राणनाथस्तु स एव नापरः ॥ ५४९४१ आश्लेषचुम्बनरतोत्सवकौतुकानि क्रीडादुरोदरपणः प्रतिभूरनङ्गः । ५४९४२ भोगः स यद्यपि जये च पराजये च यूनोर्मनस्तदपि वाञ्छति जेतुमेव ॥ ५४९५१ आश्लेषशेषा रतिरङ्गनानाम् आमोदशेषा कुचकुङ्कुमश्रीः । ५४९५२ तूणीरशेषः कुसुमायुधोऽपि प्रभातशेषा रजनी बभूव ॥ ५४९६१ आश्लेषादनु चुम्बनादनु नखोल्लेखादनु स्वान्तज प्रोद्बोधादनु संभ्रमादनु रतारम्भादनु प्रीतयोः । ५४९६२ अन्यार्थं गतयोर्भ्रमान्मिलितयोः संभाषणैर्जानतोर् दम्पत्योरिह को न को न तमसि व्रीडाविमिश्रो रसः ॥ ५४९७१ आश्लेषाधरबिम्बचुम्बनसुखालापस्मितान्यासतां दूरे तावदिदं मिथो न सुलभं जातं मुखालोकनम् । ५४९७२ इत्थं व्यर्थकृतैकदेहघटनाविन्यासयोरावयोः केयं प्रीतिविदम्बनेत्यवतु वः स्मेरोऽर्धनारीश्वरः ॥ ५४९८१ आश्लेषेण पयोधरप्रणयिनीं प्रत्यादिशन्त्या दृशं दृष्ट्वा चाधरबद्धतृष्णमधरं निर्भर्त्सयन्त्या मुखम् । ५४९८२ ऊर्वोर्गाढनिपीडनेन जघने पाणिं च रुद्ध्वानया पत्युः प्रेम न खण्डितं निपुणया मानोऽपि नैवोज्झितः ॥ ५४९९१ आश्लेषे प्रथमं क्रमादपहृते हृद्येऽधरस्यार्पणे केलिद्यूतविधौ पणं प्रियतमे कान्तां पुनः पृच्छति । ५४९९२ अन्तर्गूढविगाढसंभ्रमरसस्फारीभवद्गण्डया तूष्णीं शारिविसारणाय निहितः स्वेदाम्बुगर्भः करः ॥ ५५००१ आश्लेषे सर्वदा पत्युः सतृष्णेवान्तरात्मना । ५५००२ अर्धनारीश्वरतनौ गौरीवृत्तं समीहते ॥ ५५०११ संभोगायोग्यकालेषु सार्धं कान्तेन कामिनी । ५५०१२ वापीसौधे गृहोद्याने यात्रासङ्गेन तिष्ठति ॥ ५५०२१ अन्यच्छायावलोकेऽपि परालापे मनागपि । ५५०२२ पत्ये क्रुद्ध्यत्यनर्थादौ स्वयं चापि निमज्जति ॥ ५५०३१ अपरोपगमारम्भमुन्नाटयति वल्लभम् । ५५०३२ दरिद्रजरतीवार्ता शिशिरे सायमातपम् ॥ ५५०४१ पत्युः शय्यापरावृत्तिं वियोगमिव मन्यते । ५५०४२ देवागारप्रयाणं च प्रवासमिव पश्यति ॥ ५५०५१ अतिस्नेहस्य निस्यन्दादतिप्रेम्णः प्रवृत्तिभिः । ५५०५२ छायेवानुचरेत्कान्तं यान्तं तिष्ठन्तमङ्गना ॥ ५५०६१ आश्लेषे सुन्दरीणां स्थितवति सहसा सर्वसंतृप्तिहेतौ व्यर्थः पीयूषमाप्तुं जलनिधिमथने यत्न इत्याकलय्य । ५५०६२ तस्मादेते विरक्ता जगति सुमनसो यत्समस्तास्तदद्धा स्वर्गस्थानामिवैषां न कथमितरथा लाघवं स्यात्प्रतीतम् ॥ ५५०७१ आश्वपेहि मम सीधुभाजनाद् यावदग्रदशनैर्न दृश्यसे । ५५०७२ चन्द्र मद्दशनमण्डलाङ्कितः खं न यास्यसि हि रोहिणीभयात् ॥ ५५०८१ आश्वसिहि महाबाहो प्राणिनां सर्वमापदः । ५५०८२ स्पृशन्त्यनिलवल्लोके क्षणेन प्रतियान्ति च ॥ ५५०९१ आश्वासयति काकोऽपि दुःखितां पथिकाङ्गनाम् । ५५०९२ त्वं चन्द्रामृतजन्मापि दहसीति किमुच्यताम् ॥ ५५१०१ आश्वासयेच्चापि परं सान्त्वधर्मार्थवृत्तिभिः । ५५१०२ अथास्य प्रहरेत्काले यदा विचलिते पथि ॥ ५५१११ आश्वासस्नेहभक्तीनामेकमायतनं महत् । ५५११२ प्रकृष्टस्येव धर्मस्य प्रसादो मूर्तिसुन्दरः ॥ ५५१२१ आश्वासितस्य मम नाम सुतोपलब्ध्या सद्यस्त्वया सह कृशोदरि विप्रयोगः । ५५१२२ व्यावर्तितातपरुजः प्रथमाभ्रवृष्ट्या वृक्षस्य वैद्युत इवाग्निरुपस्थितोऽयम् ॥ ५५१३१ आश्वास्य पर्वतकुलं तपनोष्णतप्तम् उद्दामदावविधुराणि च काननानि । ५५१३२ नानानदीनदशतानि च पूरयित्वा रिक्तोऽसि यज्जलद सैव तवोत्तमश्रीः ॥ ५५१४१ आश्विने कृष्णपक्षे च षष्ठ्यां भौमोऽथ रोहिणी । ५५१४२ व्यतीपातस्तदा षष्ठी कपिलानन्तपुण्यदा ॥ ५५१५१ आषाढशुक्लपक्षे भानोर्दिवसे शिरीषवृक्षस्य । ५५१५२ मूलं जलेन पिष्ट्वा पिबेन्न भीस्तस्य सर्पोत्था ॥ ५५१६१ आषाढी कार्त्तिकी माघी वचा शुण्ठी हरीतकी । ५५१६२ गयायां पिण्डदानेन पुण्या श्लेष्महरानृणी ॥ ५५१७१ आषाढे शशका दृष्टा स्थानास्थने सुभिक्षदाः । ५५१७२ चतुष्पदादिनाशाय तल्लब्ध्यै शशदर्शनम् ॥ ५५१८१ आषाढे श्रावणे मासि बीजावपनरोपणे । ५५१८२ ग्रीष्मादन्यत्र वल्लीनां केचिदिच्छन्ति रोपणम् ॥ ५५१९१ आ संप्रवृद्धेरपि वृद्धिकामः समेन संधानमिहोपगच्छेत् । ५५१९२ अपक्वयोर्वा घटयोरवश्यम् अन्योऽन्यभेदी समसंनिपातः ॥ ५५२०१ आसंसारं त्रिभुवनमिदं चिन्वतां तात तादृङ् नैवास्माकं नयनपदवीं श्रोत्रवर्त्मागतो वा । ५५२०२ योऽयं धत्ते विषयकरिणीगाढरूढाभिभान क्षीबस्यान्तःकरणकरिणः संयमालानलीलाम् ॥ ५५२११ आसक्ताः प्रतिकोटरं विषधरा भानोः करा मूर्धनि ज्वालाजालकरालदावदहनः प्रत्यङ्गमालिङ्गति । ५५२१२ सर्वानन्दनचारुचन्दनतरोरेतस्य जीवातवे रे जीमूत विमुञ्च वारि बहुशो युष्मद्यशो जृम्भताम् ॥ ५५२२१ आसज्य स्वयमेव चुम्बनविधिं याच्ञा विनालिङ्गनं तल्पान्ते जघनेन वेपथुमता पर्यर्पितं जानुनोः । ५५२२२ क्रोधोत्कम्पममर्षयत्यनुनयत्यस्याः स्मरक्रीडया प्रौढैकाभिरतिः प्रियस्य हृदयं हेलाबलात्कर्षति ॥ ५५२३१ आसते शतमधिक्षिति भूपास् तोयराशिरसि ते खलु कूपाः । ५५२३२ किं ग्रहा दिवि न जाग्रति ते ते भास्करस्य कतमस्तुलयास्ते ॥ ५५२४१ आसत्यलोकमखिलं भुवनं जलेषु निर्मज्जयेत्प्रकुपितो जलधिर्जवेन । ५५२४२ किंतु स्वमन्तयितुमुद्यतमौर्वमग्निम् अन्तर्वसन्तमपि हन्तुमसौ न शक्तः ॥ ५५२५१ आ सत्यलोकादा भूमेः स्वैरचारकृतश्रमाः । ५५२५२ तेनुरिन्दुकराः स्वेदं द्रुतनीहारभूमिकम् ॥ ५५२६१ आसनं चैव यानं च संधाय च विगृह्य च । ५५२६२ कार्यं वीक्ष्य प्रयुञ्जीत द्वैधं संश्रयमेव च ॥ ५५२७१ आसनं प्राणसंरोधः प्रत्याहारश्च धारणा । ५५२७२ ध्यानं समाधिरेतानि योगाङ्गानि स्मृतानि षट् ॥ ५५२८१ आसनं प्राणसंरोधो ध्यानं चैव समाधिकः । ५५२८२ एतच्चटुष्टयं विद्धि सर्वयोगेषु संमतम् ॥ ५५२९१ आसनाच्शयनाद्यानात्संगतेश्चापि भोजनात् । ५५२९२ कृते संचरते पापं तैलबिन्दुरिवाम्भसि ॥ ५५३०१ आसनादेकशय्यायां संभाषात्सहभोजनात् । ५५३०२ पुंसां संक्रमते पापं घटाद्घटमिवोदकम् ॥ ५५३११ आसनावसथौ शय्यामनुव्रज्यामुपासनम् । ५५३१२ उत्तमेषूत्तमं कुर्याधीने हीनं समे समम् ॥ ५५३२१ आसनाशनशय्याभिरद्भिर्मूलफलेन वा । ५५३२२ नास्य कश्चिद्वसेद्गेहे शक्तितोऽनर्चितोऽतिथिः ॥ ५५३३१ आसने पादमारोप्य यो भुङ्क्ते स द्विजाधमः । ५५३३२ मुखेन धमते चान्नं तुल्यं गोमांसभक्षणम् ॥ ५५३४१ आसने लालयेद्बालां तरुणीं शयने तथा । ५५३४२ उत्सङ्गे पतिरूढां च लालनं त्रिविधं विदुः ॥ ५५३५१ आसने शयने याने पानभोजनवस्तुषु । ५५३५२ दृष्ट्वान्तरं प्रमत्तेषु प्रहरन्त्यरयोऽरिषु ॥ ५५३६१ आसने शयने याने भावा लक्ष्या विशेषतः । ५५३६२ पुरुषाणां प्रदुष्टानां स्वभावो वलवत्तरः ॥ ५५३७१ आसन् क्षीणानि यावन्ति चातकाश्रूणि तेऽम्बुद । ५५३७२ तावन्तोऽपि त्वयोदार न मुक्ता जलबिन्दवः ॥ ५५३८१ आसन्नतरतामेति मृत्युर्जन्तोर्दिने दिने । ५५३८२ आघातं नीयमानस्य वध्यस्येव पदे पदे ॥ ५५३९१ आसन्ननाशं सलिलं तटाके कूपादिकानामतियत्नलभ्यम् । ५५३९२ नदि त्वमग्र्यासि जलाश्रयाणां यस्यां युगस्थायि सुलम्भमम्भः ॥ ५५४०१ आसन्नमार्गमतिलङ्घ्य नतेन मूर्ध्ना पश्चात्प्रसङ्गवलितेन मुखेन यान्त्या । ५५४०२ आरोपिताः कतिपये मयि पङ्कजाक्ष्या साकूतहासमनतिप्रकटाः कटाक्षाः ॥ ५५४११ आसन्नमित्रागमसूच्यमान समागमे वासरवल्लभस्य । ५५४१२ निर्यान्ति दीपा इव रात्रिभोग्याः पश्य प्रभाते गणिकागृहेभ्यः ॥ ५५४२१ आसन्नमेव नृपतिर्भजते मनुष्यं विद्याविहीनमकुलीनमसंस्तुतं वा । ५५४२२ प्रायेण भूमिपतयः प्रमदा लताश्च यः पार्श्वतो वसति तं परिवेष्टयन्ति ॥ ५५४३१ आसन्नयौवनस्त्वं दुहितुर्मे यौवनं त्वया प्रायः । ५५४३२ क्षपितमलक्ष्यं स्त्रीणां गलति हि सहसैव तारुण्यम् ॥ ५५४४१ आसन्नसेवां नृपतेः क्रीडाशस्त्राहिपावकैः । ५५४४२ कौशलेनातिमहता विनीतः सानुरुध्यते (?) ॥ ५५४५१ आसन्नाः कण्टकिनो रिपुभयदाः क्षीरिणोऽर्थनाशाय । ५५४५२ फलिनः प्रजाक्षयकरा दारूण्यपि वर्जयेत्तेषाम् ॥ ५५४६१ आसन्नान् पुरतो भोगान् दर्शयित्वा पुनः पुनः । ५५४६२ छागो हरितमुष्ट्येव दूरं नीतोऽस्मि तृष्णया ॥ ५५४७१ आसन्नाभ्रजलस्य दावविगमे विद्युद्भयं शाखिनो नक्रास्याद्गलतश्च मज्जनमयी शङ्का भवेद्वारिधौ । ५५४७२ भोक्तव्यस्य विधिः शुभस्य रभसात्स्वादुत्वनिष्पत्तये जन्तोः संतनुते निराकृतभियो भीत्यन्तरोत्पादनम् ॥ ५५४८१ आसन्नामवलम्ब्य केसरलतामेकेन पुष्पोज्ज्वलां सव्यं निःसहया नितम्बफलके कृत्वा कराम्भोरुहम् । ५५४८२ आमीलन्नयनान्तवान्तसलिलं श्लाघ्यस्य निन्द्यस्य वा कस्येदं दृढसौहृदं प्रतिदिनं दीनं त्वया स्मर्यते ॥ ५५४९१ आसन्नामवलम्ब्य केसरलतामेकेन पुष्पोज्ज्वलां सव्यं निःसहया नितम्बफलके कृत्वा कराम्भोरुहम् । ५५४९२ उद्ग्रीवं वद दुर्दिनेऽद्य चरणावुन्नम्य मार्गस्त्वया बालोद्भ्रान्तमृगेक्षणे सुकृतिनः कस्यायमालोक्यते ॥ ५५५०१ आसन्नाय सुदूराय सुप्ताय प्रकटात्मने । ५५५०२ सुलभायातिदुर्गाय नमश्चित्राय शंभवे ॥ ५५५११ आसन्ने फलमासन्नं दूरगे दूरगं फलम् । ५५५१२ मिश्रं तु मिश्रे शकुने फलमाहुर्मनीषिणः ॥ ५५५२१ आसन्नो मधुरागतं वनभुवः साम्राज्यमित्यद्भुताः श्रूयन्ते गिर एष तत्त्वमिह न ज्ञातुं विधातुः क्षमः । ५५५२२ यत्पर्णैस्त्रुटितं तदप्युपरतं पुष्पोद्गमैः शाखिनां यद्ग्लानं विटपैरिदं पुनरिह प्रत्यक्षमालक्ष्यते ॥ ५५५३१ आसन्नो वल्मीको दक्षिणपार्श्वे विभीतस्य । ५५५३२ अध्यर्धे भवति शिरा पुरुषे ज्ञेया दिशि प्राच्याम् ॥ ५५५४१ आसन् यावन्ति याच्ञासु चातकाश्रूणि चाम्बुद । ५५५४२ तावन्तोऽपि त्वया मेघ न मुक्ता वारिबिन्दवः ॥ ५५५५१ आ सप्ततेर्यस्य विवाहपङ्क्तिर् विच्छिद्यते नूनमपण्डितोऽसौ । ५५५५२ जीवन्ति ताः कर्तनकुट्टनाभ्यां गोभ्यः किमुक्षा यवसं ददाति ॥ ५५५६१ आसप्तमं कुलं हन्ति शिरोऽभ्यङ्गे चतुर्दशी । ५५५६२ मांसाशने पञ्चदशी कामधर्मे तथाष्टमी ॥ ५५५७१ आ समन्ताच्चतुर्दिक्षु सन्निकृष्टाश्च ये नृपाः । ५५५७२ तत्परास्तत्परा येऽन्ये क्रमाधीनबलारयः ॥ ५५५८१ आसमस्ताक्षिविक्षेपसमर्पितमनोभुवाम् । ५५५८२ मन्मथोद्दीपनं तासां विटवृत्तं विधास्यते ॥ ५५५९१ आ सर्गात्प्रतिवासरं रसशतैर्या बोधिता पोषिता कल्पान्तावसरेऽथ सैव पृथिवी स्वैरेव दग्धा करैः । ५५५९२ कृत्वेत्थं किमपि स्वकर्म नियतेः पूर्वापरोपप्लुतं कष्टं सोऽपि दिनान्तवीतकिरणस्तिग्मांशुरस्तं गतः ॥ ५५६०१ आसवरतिरतिबहुभुक् कट्वम्लाशी च कर्मठः पिशुनः । ५५६०२ स्थूलः कृशोऽतिदीर्घः खर्वो वा कृष्णपीतो वा ॥ ५५६११ आससाद मुनिरात्मनस्ततः शिष्यवर्गपरिकल्पितार्हणम् । ५५६१२ बद्धपल्लवपुटाञ्जलिद्रुमं दर्शनोन्मुखमृगं तपोवनम् ॥ ५५६२१ आसां जलास्फालनतत्पराणां मुक्ताफलस्पर्धिषु शीकरेषु । ५५६२२ पयोधरोत्सर्पिषु शीर्यमाणः संलक्ष्यते न च्छिदुरोऽपि हारः ॥ ५५६३१ आसां व्रतमतीवाक्ष्णोर्यत्पुरः परिसर्पणम् । ५५६३२ सह यातं मनस्तत्र त्यक्त्वा भूयो निवर्तनम् ॥ ५५६४१ आसादितप्रकटनिर्मलचन्द्रहासः प्राप्तः शरत्समय एष विशुद्धकान्तः । ५५६४२ उत्खाय गाढतमसं घनकालमुग्रं रामो दशास्यमिव संभृतबन्धुजीवः ॥ ५५६५१ आसादितव्योऽस्ति करालकेशः सखेदयार्हः समयोऽपकारी । ५५६५२ तदुत्तमश्लोककथानुबन्धस् तावद्यथा स्यात्प्रयते तथाहम् ॥ ५५६६१ आसादितस्य तमसा नियतेर्नियोगाद् आकाङ्क्षतः पुनरपक्रमणेन कालम् । ५५६६२ पत्युस्त्विषामिह महौषधयः कलत्र स्थानं परैरनभिभूतममूर्वहन्ति ॥ ५५६७१ आसाद्य कृष्णपक्षान् अत्रसतः सर्वदाऽभीकान् । ५५६७२ परयात्मनि रतचित्तान् विभाव्य तत्कर्म कुर्वतः क्व भयम् ॥ ५५६८१ आसाद्यते कथं वा शौर्याश्रयणेन गौरवध्वंसः । ५५६८२ तत्तत्र दत्तचित्तश् चित्तजसंतापभाजनं न जनः ॥ ५५६९१ आसाद्य दक्षिणां दिशम् अविलम्बं त्यजति चोत्तरां तरणिः । ५५६९२ पुरुषं हरन्ति कान्ताः प्रायेण हि दक्षिणा एव ॥ ५५७०१ आसाद्य भङ्गमनया द्यूते विहिताभिरुचितकेलिपणे । ५५७०२ निःसारयताक्षानिति कपटरुषोत्सारिताः सख्यः ॥ ५५७११ आसाद्य मन्दरागोऽपि भुजङ्गेनातिसंगतिम् । ५५७१२ तद्भोगात्तु भ्रमन् कष्टं प्राप्नोति विषमन्ततः ॥ ५५७२१ आसाद्य सोमभुवमास्वहि यत्र नित्यं मङ्क्तुं प्रलोभयति सैकतमंशुकाभम् । ५५७२२ तत्तत्र निर्वहति संप्रति नित्यकृत्यम् एतस्य विस्मृतगृहस्य परानुभूत्या ॥ ५५७३१ आसाद्यापि महोदधिं न वितृषो जातो जलैर्वाडवो मेघं प्राप्य न चातकोऽपि चरणौ भानुं न लेभेऽरुणः । ५५७३२ चन्द्रः शंकरशेखरेऽपि निवसन् पक्षक्षये क्षीयते प्रायः सज्जनसंगतोऽपि लभते दैवानुरूपं फलम् ॥ ५५७४१ आसाद्याम्रवनीमिमां प्रति नवामास्वाद्य तन्मञ्जरीं मैवं पञ्चममञ्च नन्दनवनभ्रान्त्या तया कोकिल । ५५७४२ एषा वायसमण्डली घनशिरःशूलाहतिव्याकुला कुध्वानैर्बधिरीकरिष्यति वृथा श्रोत्राणि सत्पत्रिणाम् ॥ ५५७५१ आसामुपरि दद्याच्च पानीयस्य विचक्षणः । ५५७५२ एवं यामद्वयं कुर्यात्ततस्त्वासां न दापयेत् ॥ ५५७६१ आसायं सलिलभरे सवितारमुपास्य सादरं तपसा । ५५७६२ अधुनाब्जेन मनाक्तव मानिनि तुलना मुखस्याप्ता ॥ ५५७७१ आसारान्तमृदुप्रवृत्तमरुतो मेघोपलिप्ताम्बरा विद्युत्पातमुहूर्तदृष्टककुभः सुप्तेन्दुताराग्रहाः । ५५७७२ धाराक्लिन्नकदम्बसंभृतसुरामोदोद्वहाः प्रोषितैर् निःसंपातविसारिदर्दुररवा नीताः कथं रात्रयः ॥ ५५७८१ आसारेण न हर्म्यतः प्रियतमैर्यातुं बहिः शक्यते शीतोत्कम्पनिमित्तमायतदृशा गाढं समालिङ्ग्यते । ५५७८२ जालैः शीकरशीतलाश्च मरुतो रत्यन्तखेदच्छिदो धन्यानां बत दुर्दिनं सुदिनतां याति प्रियासंगमे ॥ ५५७९१ आसारोपरमे प्रगाढतिमिराः किर्मीरयन्त्यो निशाः पान्थस्त्रीमनसां स्मरानलकणासन्तानशङ्कास्पृशः । ५५७९२ पिष्टानां प्रसभं घनाघनघटासंघट्टतो विद्युतां चूर्णाभाः परितः पतन्ति तरलाः खद्योतकश्रेणयः ॥ ५५८०१ आसितानि हसितानि कृतानि प्रेक्षितानि गदितानि गतानि । ५५८०२ प्रायशोऽनुकुरुते ललिताङ्गी नर्तकीव चतुरं दयितस्य ॥ ५५८११ आसित्वा विजने विमुक्तविषयासङ्गं मनो निश्चलं कृत्वा हृज्जलजान्तरे प्रियतमारूपं परं दैवतम् । ५५८१२ ध्यात्वा हारलतामयाक्षवलयं हस्तेन धृत्वा मया तत्सायुज्यफलाप्तये प्रतिदिनं तन्नाम संजप्यते ॥ ५५८२१ आसिष्ये सुखितो गृहीति विहितो मोहेन दारग्रहस् तत्सङ्गात्सुतदासबान्धवसुहृत्संबन्धिनामुद्भवः । ५५८२२ तन्निर्वाहकदर्थनापरिभवानौचित्यचिन्ताजुषः किं सौख्यं कतमा गृहस्थितिरतोऽनर्थो मया स्वीकृतः ॥ ५५८३१ आसीज्जनः कृतघ्नः क्रियमाणघ्नश्च सांप्रतं जातः । ५५८३२ इति मे मनसि वितर्को भविता लोकः कथं भविता ॥ ५५८४१ आसीता मरणात्क्षान्ता नियता ब्रह्मचारिणी । ५५८४२ यो धर्म एकपत्नीनां काङ्क्षन्ती तमनुत्तमम् ॥ ५५८५१ आसीत्कल्पमुदन्वदम्बुनि चिरं भेजे च भालानलं भर्गस्य प्रतिमासकर्महुतभुक्कुण्डेऽप्यहौषीद्वपुः । ५५८५२ तीव्रैरेव तपोभिरिन्दुरकरोदित्थं जनुर्यापनं किं कुर्याद्विधुरो न वाञ्छति विधिस्तल्लाञ्छनप्रोञ्छनम् ॥ ५५८६१ आसीत्ताम्रमयं शरीरमधुना सौवर्णवर्णं गतं मुक्ताहारलताश्रुबिन्दुनिवहैर्निःस्वस्य मे कल्पिता । ५५८६२ स्वल्पं स्वल्पमनल्पकल्पमधुना दीर्घं वयः कल्पितं स्वामिन् दुःख भवत्प्रसादवशतः किं किं न लब्धं मया ॥ ५५८७१ आसीत्पूर्वं विमलजलधौ मण्डनं भूपतीनां नारीणां च प्रबलमुकुटे काञ्चनेन प्रसङ्गात् । ५५८७२ तन्त्रीबद्धः कथमिदमहो काचखण्डेन सार्धं भिल्लीकण्ठे मरकतमणे कामवस्थां गतोऽसि ॥ ५५८८१ आसीत्सत्ययुगे बलिस्तदनु च त्रेतायुगे भार्गवो रामः सत्यपराक्रमोऽथ भगवान् धर्मस्तथा द्वापरे । ५५८८२ दाता कोऽपि न चास्ति संप्रति कलौ जीवन्ति केनार्थिनश् चेत्येवं कृतनिश्चयेन विधिना व्यापारिणो निर्मिताः ॥ ५५८९१ आसीदञ्जनमत्रेति पश्यामि तव लोचने । ५५८९२ भाविभूषणसंभारां साक्षात्कुर्वे तवाकृतिम् ॥ ५५९०१ आसीददभ्रशरदभ्रमिषाद्यशस्ते नाके भ्रमन्नृप यदभ्रमुकान्तशुभ्रम् । ५५९०२ तत्पुष्पवर्षणमिवाप्सरसां द्युलोके व्याप्नोत्यमादिव भुवं तुहिनच्छलेन ॥ ५५९११ आसीदासीमभूमीवलयमलयजालेपनेपथ्यकीर्ति ः सप्ताकूपारपारीसदनजनघनोद्गीतचापप्रतापः । ५५९१२ वीरादस्मात्परः कः पदयुगयुगपत्पातिभूपातिभूयश् चूडारत्नोडुपत्नीकरपरिचरणामन्दनन्दन्नखेन्दुः ॥ ५५९२१ आसीदुप्तं यदेतद्रणभुवि भवता वैरिमातङ्गकुम्भान् मुक्ताबीजं तदेतत्त्रिजगति जनयामास कीर्तिद्रुमं ते । ५५९२२ शेषो मूलं प्रकाण्डं हिमगिरिरुदधिर्दुग्धपूरालवालं ज्योत्स्ना शाखाप्रतानः कुसुममुडुचयो यस्य चन्द्रः फलं च ॥ ५५९३१ आसीदेव यदार्द्रः किमपि तदा किमयमाहतोऽप्याह । ५५९३२ निष्ठुरभावादधुना कटूनि सखि रटति पटह इव ॥ ५५९४१ आसीद्गङ्गाधरस्तस्य भ्राता गङ्गाधरोपमः । ५५९४२ एकान् बबन्ध यो व्यालान्मुमोचैकान् यदृच्छया ॥ ५५९५१ आसीद्गङ्गान्वयायक्षितिपतितिलको राजराजक्षितीशः क्ष्मापालप्रौढमौलिप्रकरमणिरुचिप्रस्फुरत्पादपीठः । ५५९५२ योऽरातिक्षत्रचक्रक्रथनकरभुजापालिताशेषपृथ्वी चक्रश्चक्रायुधाभोऽदधदुरसि रमां वाचि वाचामधीशः ॥ ५५९६१ आसीद्यस्तव पुत्रकस्त्रिचतुरैः पत्राङ्कुरैरावृतो मेघोन्मुक्तजलैकजीवनविधिः सन्मार्गलब्धास्पदः । ५५९६२ सोऽयं संप्रति वासरैः कतिपयैरध्वन्यपुण्योच्चयैः संपन्नः फलनम्रपल्लवततिच्छायोपलिप्तावनिः ॥ ५५९७१ आसीद्वरः कण्टकितप्रकोष्ठः स्विन्नाङ्गुलिः संववृते कुमारी । ५५९७२ तस्मिन् द्वये तत्क्षणमात्मवृत्तिः समं विभक्तेव मनोभवेन ॥ ५५९८१ आसीनः शयितः स्थितः प्रचलितः स्वप्नायितो जागृतः पश्यन्मीलितलोचनो व्यवहरन्मौनं प्रपन्नोऽथवा । ५५९८२ तां प्रेमाकुलवीक्षितां स्मितमुखीं सव्रीडमन्दागमां श्लिष्यन्तीं प्रणयार्द्रमुग्धलपितां पश्यामि नक्तंदिवम् ॥ ५५९९१ आसीनः सुखमापणे यदि वणिक्श्रद्धालुभिः प्रार्थितः किंचिच्शंसति पञ्चकं शतकमित्येतन्न तस्याद्भुतम् । ५५९९२ आपातालविघूर्णिताम्भसि चलत्यौत्पातिके मारुते मज्जन्त्यामपि नावि मुञ्चति न यस्तामेव मूल्यस्थितिम् ॥ ५६००१ असीनः स्वामिनः पार्श्वे तन्मुखेक्षी कृताञ्जलिः । ५६००२ स्वभावं चास्य विज्ञाय दक्षः कार्याणि साधयेत् ॥ ५६०११ आसीना तटभुवि सस्मितेन भर्त्रा रम्भोरूरवतरितुं सरस्यनिच्छुः । ५६०१२ धुन्वाना करयुगमीक्षितुं विलासाञ् शीतालुः सलिलगतेन सिच्यते स्म ॥ ५६०२१ आसीने पूष्णि तूष्णीं व्यसनिनि शशिनि व्योम्नि कृष्णे सतृष्णे दैत्येन्द्रे जातनिद्रे द्रवति मघवति क्लान्तकान्तौ कृतान्ते । ५६०२२ अब्रह्मण्यं ब्रुवाणे कमलपुटकुटीश्रोत्रिये शान्त्युपाये पायाद्वः कालकूटं झटिति कवलयंल्लीलया नीलकण्ठः ॥ ५६०३१ आसीने लालयेद्बालां तरुणीं शयने तथा । ५६०३२ उत्थितेऽप्यधिरूढां च लालनं त्रिविधं विदुः ॥ ५६०४१ आसीनैः स्वं विमानं कृतपरिवृतिभिः सुन्दरीसंगतैस्तैर् देवैः सिद्धैश्च यक्षैरनिमिषनयनैर्दृश्यमानः सतृष्णम् । ५६०४२ मध्येमघ्ये पयोदैर्मुरजसदृशतां बोधयद्भिः सुमन्द मम्भः संपात्य पुष्पैरिव ननु महितस्ताण्डवः श्रेयसे स्तात् ॥ ५६०५१ आसीन्नाथ पितामही तव मही माता ततोऽनन्तरं संप्रत्येव हि साम्बुराशिरशना जाया जयोद्भूतये । ५६०५२ पूर्णे वर्षशते भविष्यति पुनः सैवानवद्या स्नुषा युक्तं नाम समस्तशास्त्रविदुषां लोकेश्वराणामिदम् ॥ ५६०६१ आसीन्मे मनसि हृता न सा मृता सा या दृष्टेर्व्रजति न गोचरं प्रिया मे । ५६०६२ ज्योत्स्ना हि स्फुटधवलापि कौमुदीन्दोर् अन्धानां बहलतमोमलीमसैव ॥ ५६०७१ आसीमा कालिका यस्य क्षुद्राङ्गं कुण्डलीकृतम् । ५६०७२ क्षुद्रवज्रकनामानं प्राह नागार्जुनो मुनिः ॥ ५६०८१ आसीमान्तान्निवर्तन्ते सुहृदः सह बन्धुभिः । ५६०८२ सुकृतं दुष्कृतं वापि गच्छन्तमनुगच्छति ॥ ५६०९१ आसीस्त्वं निशिराजरक्तहृदयेतीर्ष्यालुना वज्रिणा प्रातः शङ्कितयेव दिव्यपदवीं गत्वात्मनः शुद्धये । ५६०९२ और्वोत्तापितवार्धितापकतलादादाय मुक्तो बहिः प्राच्यासौ दिवि तप्तमाषक इव प्रद्योतनो द्योतते ॥ ५६१०१ आसुरं कुलमनादरणीयं चित्तमेतदमलीकरणीयम् । ५६१०२ रामधाम शरणीकरणीयं लीलया भवजलं तरणीयम् ॥ ५६१११ आसे चेत्स्वगृहे कुटुम्बभरणं कर्तुं न शक्तोऽस्म्यहं सेवे चेत्सुखसाधनं मुनिवनं मुष्णन्ति मां तस्कराः । ५६११२ श्वभ्रे चेत्स्वतनुं त्यजामि नरकाद्भीरात्महत्यावशान् नो जाने करवाणि दैव किमहं मर्तुं न वा जीवितुम् ॥ ५६१२१ आसेव्यते मुखं सर्वैर्विद्यानां योषितामपि । ५६१२२ हृदयग्राहिणस्तासां द्वित्राः सन्ति न सन्ति वा ॥ ५६१३१ आस्कन्दन् कथमपि योषितो न यावद् भीमत्यः प्रियकरधार्यमाणहस्ताः । ५६१३२ औत्सुक्यात्त्वरितममूस्तदम्बु तावत् संक्रान्तप्रतिमतया दधाविवान्तः ॥ ५६१४१ आस्कन्दितो भुजलताचलिताग्रशाखाम् आलिङ्गितो युवतिभिः कलिकार्थिनीभिः । ५६१४२ धन्योऽसि चम्पकतरो कुसुमानुरूपैर् आसां घनस्तनफलैः फलितोऽसि यच्च ॥ ५६१५१ आस्कन्धावधि कण्ठकाण्डविपिने द्राक्चन्द्रहासासिना छेत्तुं प्रक्रमिते मयैव तरसा त्रुट्यच्छिरासंततौ । ५६१५२ अस्मेरं गलिताश्रुगद्गदपदं भिन्नभ्रुवा यद्यभूद् वक्त्रेष्वेकमपि स्वयं स भगवांस्तन्मे प्रमाणं शिवः ॥ ५६१६१ आ स्तन्यपानाज्जननी पशूनाम् आ दारलाभाच्च नराधमानाम् । ५६१६२ आगेहकर्मावधि मध्यमानाम् आ जीवितात्तीर्थमिवोत्तमानाम् ॥ ५६१७१ आस्त भावमधिगच्छतोस्तयोः संमदेषु करजक्षतार्पणा । ५६१७२ फाणितेषु मरिचावचूर्णना सा स्फुटं कटुरपि स्पृहावहा ॥ ५६१८१ आस्तां किं बहुभिः परोपकृतयः संसारसारं फलं सिद्धं तत्प्रतिकूलवर्तिनि विधौ न स्तोकमप्यत्र नः । ५६१८२ एते स्मः किल मानुषा वयमपि व्यर्थं व्यपेतायुषो येषां स्वोदरपूर्तिरेव हि किमप्यष्टौ महासिद्धयः ॥ ५६१९१ आस्तां क्लमापहरणं जलधेर्जलेन दूरे दवाग्नि परिदीपितमानसानाम् । ५६१९२ एतावदस्तु यदि तोयकणैर्न जिह्वा दन्दह्यते द्विगुणतां च न याति तृष्णा ॥ ५६२०१ आस्तां गाढतरानुशीलनविधिः संस्पर्शनं दूरतः संश्लेषे विषयीकृतोऽसि न मनागक्ष्णोः पदं प्रापितः । ५६२०२ किं ब्रूमः सहकार तावकगुणानन्यादृशैर्दुर्लभान् सौरभ्येण यदध्वगानपि मुहुः प्रीणासि दूरादपि ॥ ५६२११ आस्तां चक्षुरिदं तिरोऽञ्चति कियच्चेतोऽपि यद्वैभवैर् निष्प्रत्याशमयं मुने जलनिधिर्गण्डूषितः सत्तपः । ५६२१२ एतेनैव विरन्तुमर्हसि न ते गण्डूषपानाधिका काचित्ख्यातिरतःपरं परमसौ पर्जन्यनीवीव्ययः ॥ ५६२२१ आस्तां तत्करकानिपातकृतभीमण्डूकनिर्मज्जन क्षेमैकक्षमवारि पल्वलशतं सिन्धुं तमेव स्तुमः । ५६२२२ कुप्यच्छक्रकरस्वरुप्रहरणक्षुण्णाखिलाङ्गक्षरत् कीलालेन गिरिव्रजेन शरणं यद्गर्भवासः कृतः ॥ ५६२३१ आस्तां तावत्किमन्येन दौरात्म्येनेह योषिताम् । ५६२३२ विधृतं स्वोदरेणापि घ्नन्ति पुत्रमपि स्वकम् ॥ ५६२४१ आस्तां तावदकीर्तिर्मे त्वया तथ्यं तु कथ्यताम् । ५६२४२ चित्तं कथमिवासीत्ते हरिवंशीरवश्रुतौ ॥ ५६२५१ आस्तां तावदसीमपौरुषजुषः संमानितात्यद्भुत प्रारम्भाभ्यधिकक्रियस्य स खलु प्राच्यः प्रचारो हरेः । ५६२५२ जीर्णस्यापि च विन्ध्यकन्दरदरीद्वारावताराक्षमैर् अङ्गैरङ्गभृतो दलन्ति दरतो गन्धेन गन्धद्विपाः ॥ ५६२६१ आस्तां तावदहो समुद्रमहिमा दूरेऽपि कर्णप्रियस् तीरे यस्य पिपासयैव मरणं प्राप्नोति शीघ्रं जनः । ५६२६२ तस्मादम्बुनिधेर्वरं लघुसरः कूपोऽथवा वापिका यत्र स्वात्मकरद्वयेन सलिलं पेपीयते स्वेच्छया ॥ ५६२७१ आस्तां तावद्दिगन्तप्रथितसुयशसां संगमः सज्जनानां तैः साकं वैरयोगोऽप्यतिशयमहितामुन्नतिं संनिधत्ते । ५६२७२ लोके कस्यागमिष्यच्छ्रुतिपथमवपुर्वक्त्रशेषोऽपि राहुस् त्रैलोक्यख्यातधाम्नोर्यदि रविशशिनोर्वैरितां नाकरिष्यत् ॥ ५६२८१ आस्तां तावद्वचनरचनाभाजनत्वं विदूरे दूरे चास्तां तव तनुपरीरम्भसंभावनापि । ५६२८२ भूयो भूयः प्रणतिभिरिदं किं तु याचे विधेया स्मारं स्मारं स्वजनगणने कापि रेखा ममापि ॥ ५६२९१ आस्तां ते गुणिनस्तावद्भूषिताशेषभूतलाः । ५६२९२ येषां गुणरुचिर्भूयः सांप्रतं तेऽपि दुर्लभाः ॥ ५६३०१ आस्तां दूरतया तदीयवदनाम्भोजामृतास्वादनं नोदेत्येव मनोरथोऽपि हृदये तत्संगमाशां प्रति । ५६३०२ उत्कण्ठाशिथिलीकृताङ्गलतिकं वीक्षेत मामेकदा सस्नेहं यदि सा सरोजवदना धन्योऽस्म्यहं तावता ॥ ५६३११ आस्तां दूरेण विश्लेषः प्रियामालिङ्गतो मम । ५६३१२ स्वेदः किं न सरिन्नाथो रोमाञ्चः किं न पर्वतः ॥ ५६३२१ आस्तां भवान्तरविधौ सुविपर्ययोऽयम् अत्रैव जन्मनि नृणामधरोच्चभावः । ५६३२२ अल्पः पृथुः पृथुरपि क्षणतोऽल्प एव स्वामी भवत्यनुचरः स च तत्पदार्हः ॥ ५६३३१ आस्तां मण्डलमैन्दवं वरतनोर्वक्त्रश्रियश्चेत्कथा कोणे कुत्रचिदासतां कुवलयान्यक्ष्णोः प्रसङ्गो यदि । ५६३३२ दूरे तिष्ठतु वल्लकीकलरवः प्रस्तावना चेद्गिरां वार्त्ता चेदवलग्नकस्य यशसां व्योम्नः प्रथायै नमः ॥ ५६३४१ आस्तां महाबोधबलेन साध्यो मोक्षो विबाधामलसौख्ययुक्तः । ५६३४२ धर्मार्थकामा अपि नो भवन्ति ज्ञानं विना तेन तदर्चनीयम् ॥ ५६३५१ आस्तां माद्य भवे शुभे सखि लता न्यस्ता त्वया माधवी कान्ते तन्मम संप्रयच्छ कुसुमं किं वामुना मे फलम् । ५६३५२ नाल्पं निर्मलयामि मौक्तिकमिदं न्यस्तं त्वया दह्यताम् इत्थं विभ्रमसंभ्रमो मदयति प्रेयांसमेणीदृशः ॥ ५६३६१ आस्तां मानः कथनं सखीषु वा मयि निवेद्यदुर्विनये । ५६३६२ शिथिलितरतिगुणगर्वा ममापि सा लज्जिता सुतनुः ॥ ५६३७१ आस्तां वरमवकेशी मा दोहदमस्य रचय पूगतरोः । ५६३७२ एतस्मात्फलितादपि केवलमुद्वेगमधिगच्छ ॥ ५६३८१ आस्तां विश्वसनं सखीषु विदिताभिप्रायसारे जने तत्राप्यर्पयितुं दृशं सलिलतां शक्नोमि न व्रीडया । ५६३८२ लोको ह्येष परोपहासचतुरः सूक्ष्मेङ्गितज्ञोऽप्यलं मातः कं शरणं व्रजामि हृदये जीर्णोऽनुरागानलः ॥ ५६३९१ आस्तां सकण्टकमिदं वसुधाधिपत्यं त्रैलोक्यराज्यमपि देव तृणाय मन्ये । ५६३९२ निःशङ्कसुप्तहरिणीकुलसंकुलासु चेतः परं वलति शैलवनस्थलीषु ॥ ५६४०१ आस्तामनङ्गीकरणाद्भवेन दृश्यः स्मरो नेति पुराणवाणी । ५६४०२ तवैव देहं श्रितया श्रियेति नवस्तु वस्तु प्रतिभाति वादः ॥ ५६४११ आस्तामन्यत्सुजनाः परोपकारैककरणदुर्ललिताः । ५६४१२ संतापितपिशुनेषु स्वगुणेष्वपि हन्त खिद्यन्ते ॥ ५६४२१ आस्तामपरो लोकः क्रीडापेक्षापरो यदि प्रीतिः । ५६४२२ ब्यसनान्तरे पतन्ती न वारिता परिजनेनापि ॥ ५६४३१ आस्तामेव सरोवरेण्य भवतो दुग्धोदलब्धामृत स्वादस्पर्धि सरोजवृन्दखचितं हंसावतंसं पयः । ५६४३२ स्फारोल्लोलसुशीतशीकरचयासारप्रसिक्तानिल स्पर्शैरेव मनोहरैरपगताः संतापशोषक्लमाः ॥ ५६४४१ आस्तिक्यं चेद्धनमखिलमप्यर्थिसात्कर्तुमर्हं नास्तिक्यं चेत्तदपि सुतरां भोगहेतोरपास्यम् । ५६४४२ अस्पृष्ट्वापि स्वयमतिरहःस्थाप्यते यत्तदन्तस् तस्मिन् हेतुः क इति निभृतं तर्कयामो न विद्मः ॥ ५६४५१ आस्तीकवचनं स्मृत्वा यः सर्पो न निवर्तते । ५६४५२ शतधा भिद्यते मूर्ध्नि शिंशवृक्षफलं यथा ॥ ५६४६१ आस्तीर्यन्तामुपान्ते वनवृतिनिपुणैर्जालिकैर्जालबन्धा मुच्यन्तां शृङ्खलाभ्यः श्वगणभिरटवीगह्वरे सारमेयाः । ५६४६२ आकीर्यन्तां स्थलानि श्रमशिथिलहयैः सादिभिः पाशहस्तैर् व्याधूयन्तां कृतान्तैरिव महिषचरैर्दण्डिभिः काननानि ॥ ५६४७१ आस्तृतेऽभिनवपल्लवपुष्पैर् अप्यनारतरताभिरताभ्यः । ५६४७२ दीयते स्म शयितुं शयनीये न क्षणः क्षणदयापि वधूभ्यः ॥ ५६४८१ आस्ते कश्चन भिक्षुः संगृह्णन्नव्ययानि दश । ५६४८२ न ममेत्यव्यययुगलं याचामस्तं किमस्त्यन्यत् ॥ ५६४९१ आस्तेऽत्रैव सरस्यहो बत कियान् संतोषपक्षग्रहो हंसस्यास्य मनाङ्न धावति मतिः श्रीधाम्नि पद्मे क्वचित् । ५६४९२ सुप्तोऽद्यापि विबुध्यते न तदितस्तावत्प्रतीक्षामहे वेलामित्युषसि प्रिया मधुलिहः सोढुं त एव क्षमाः ॥ ५६५०१ आस्ते दामोदरीयामियमुदरदरीं यावलम्ब्य त्रिलोकी संमातुं शक्नुवन्ति प्रथिमभरवशादत्र नैतद्यशांसि । ५६५०२ तामेतां पूरयित्वा निरगुरिव मधुध्वंसिनः पाण्डुपद्म च्छद्मापन्नानि तानि द्विपदशनसनाभीनि नाभीपथेन ॥ ५६५११ आस्ते द्वारि वधूर्विधातृरचनावैदुष्यविक्रान्तिभूर् भूरेतस्य बलादहारि भवता भीता नतारातिना । ५६५१२ किं नामापरमत्र कार्यमधुना साध्यं समाशास्यते तत्पाणिग्रहमङ्गलाय मनुजाधीशास्तु यत्नो महान् ॥ ५६५२१ आस्ते नो सुषमा न चापि कुसुमामोदो हि नो वा मनाक् चातुर्यं मकरन्ददानविषये किं चातुरीयं पुनः । ५६५२२ यत्त्वं चित्रगतं कुशेशयदलं पुष्णासि गुञ्जारवैर् माहात्म्यं क इव ब्रवीमि तदहो हे चञ्चरीकाधुना ॥ ५६५३१ आस्ते रोहत्कनककमले केलिपात्रे मृडान्याः खेलन् हेलोन्मदमधुकरीमानसे मानसे यः । ५६५३२ भेकोद्रेकप्रणयिनि वलद्बालजम्बालजाले स स्यादुत्कः परिमितजले पल्वले किं मरालः ॥ ५६५४१ आस्ते विधुः परमनिर्वृत एव मौलौ शंभोरिति त्रिजगतीजनचित्तवृत्तिः । ५६५४२ अन्तर्निगूढनयनानलदाहदुःखं जानाति कः परमृते बत शीतरश्मेः ॥ ५६५५१ आस्त्रीशिशु प्रथितयैष पिपासितेभ्यः संरक्ष्यतेऽम्बुधिरपेयतयैव दूरात् । ५६५५२ दंष्ट्राकरालमकरालिकरालिताभिः किं भाययत्यपरमूर्मिपरंपराभिः ॥ ५६५६१ आस्थामालम्ब्य नीतेषु वशं क्षुद्रेष्वरातिषु । ५६५६२ व्यक्तिमायाति महतां माहात्म्यमनुकम्पया ॥ ५६५७१ आस्थाय दारुणतरं कमपि स्वभावम् अत्यन्तदुष्कृतकृतामपि शिक्षणाय । ५६५७२ गृह्णासि सायकपदे कुसुमान्यमूनि मातः सुतेषु महती किल रूक्षतेयम् ॥ ५६५८१ आस्थितः स्थगितवारिदपङ्क्त्या संध्यया गगनपश्चिमभागः । ५६५८२ सोर्मिविद्रुमवितानविभासा रञ्जितस्य जलधेः श्रियमूहे ॥ ५६५९१ आस्फालितं यत्प्रमदाकराग्रैर् मृदङ्गधीरध्वनिमन्वगच्छत् । ५६५९२ वन्यैरिदानीं महिषैस्तदम्भः शृङ्गाहतं क्रोशति दीर्घिकाणाम् ॥ ५६६०१ आस्फालितैर्जलधिरूर्मिपरंपराणां दूरीकरोति यदि रत्नमवस्तुबुद्ध्या । ५६६०२ रत्नाकरत्वमपि तस्य भवेद्विनष्टं रत्नं तु हन्त भविता महदङ्गधार्यम् ॥ ५६६११ आस्माकी युवतिदृशामसौ तनोति च्छायैव श्रियमनपायिनीं किमेभिः । ५६६१२ मत्वैवं स्वगुणपिधानसाभ्यसूयैः पानीयैरिति विदधाविरेऽञ्जनानि ॥ ५६६२१ आस्यं निरस्य रसितैः सुचिरं विहस्य गात्रान्तरेषु घन वर्षसि चातकस्य । ५६६२२ तच्चञ्चुकोटिकुटिलायतकंधरस्य प्राणात्ययोऽस्य भवतः परिहासमात्रम् ॥ ५६६३१ आस्यं पिधाय सकलं विरलाङ्गुलिना करेण सघ्राणम् । ५६६३२ अयमुच्चरद्दकारं मनोहरं ज्योत्करोति शिशुः ॥ ५६६४१ आस्यं यद्यपि हास्यवर्जितमिदं लास्येन वीतं वचो नेत्रे शोणसरोजकान्ति तदपि क्वापि क्षणं स्थीयते । ५६६४२ मालायाः करणोद्यमे मकरिकारम्भः कुचाम्भोजयोर् धूपाः कुन्तलधोरणीषु सुदृशः सायंतनो दृश्यते ॥ ५६६५१ आस्यं यस्याः सुधांशुं कलयति नयनाभ्यां जितः पुंसमूहः कान्त्या विद्युत्कुचाभ्यां जलकनकधरे निर्जिते हन्त मोहः । ५६६५२ कुष्ठं दुर्गन्धियुक्तं लघुकृमिविकृतं पूयमज्जास्रवाहि व्याप्तं तन्मक्षिकाभिर्गतिरिति वपुषः कुत्सिता नास्ति लोके ॥ ५६६६१ आस्यं सहास्यं नयनं सलास्यं सिन्दूरबिन्दूदयशोभि भालम् । ५६६६२ नवा च वेणी हरिणीदृशश्चेद् अन्यैरगण्यैरपि भूषणैः किम् ॥ ५६६७१ आस्यप्रोञ्छितपार्वणेन्दुयशसं नेत्रावधूतोत्पल श्रीगर्वां दशनच्छदव्यवहिताशोकप्रवालद्युतिम् । ५६६७२ एतां दृष्टिसुधाप्रपां त्रिजगतः शिल्पी विधाय स्वयं मन्ये हर्षवशादजायत निजस्तोत्रप्रचण्डः कविः ॥ ५६६८१ आस्यश्रीजितजर्जरेन्दुमलिनं कृत्वा करे कन्दुकं क्रीडाकौतुकमिश्रभावमनया ताम्रं वहन्त्याननम् । ५६६८२ भृङ्गाग्रग्रहकृष्णकेतकदलस्पर्धावतीनां दृशा दीर्घापाङ्गतरङ्गितैकसुहृदामेषोऽस्मि पात्रीकृतः ॥ ५६६९१ आस्यश्रीर्द्विजराजबाधनकरी दृष्टिः श्रुतेर्लङ्घिनी मूर्धन्यावलिगामिनी कुटिलता बद्धाश्च मुक्ता गुणैः । ५६६९२ यत्ते सुन्दरि दुर्विनीतिरियती दृष्टाबलाया मया तन्मन्ये मकरध्वजो भवजयी जातस्त्वदग्रेसरः ॥ ५६७०१ आस्येन्दोः परिवेषवद्रतिपतेश्चाम्पेयकोदण्डवद् धम्मिल्लाम्बुमुचः क्षणद्युतिवदासज्जौ क्षिपन्ती भुजौ । ५६७०२ विश्लिष्यद्वलि लक्ष्यनाभि विगलन्नीव्युन्नमन्मध्यमं किंचित्किंचिदुदञ्चदञ्चलमहो कुम्भस्तनी जृम्भते ॥ ५६७११ आस्ये पूर्णसुधानिधिश्चरणयोः काल्पद्रुमं वैभवं देहे काञ्चनकान्तता त्वचि पुनर्हैयङ्गवीनं स्वयम् । ५६७१२ यस्या लोचनयोर्निरूपधि सदोदीतानुकम्पाततिः सा माता जगतां प्रसादपदवी साक्षान्मुदे स्तादुमा ॥ ५६७२१ आस्रावयेच्चोपचितान् विपर्यस्येच्च कर्मसु । ५६७२२ यथा न भक्षयन्त्यर्थं भक्षितं निर्वमन्ति वा ॥ ५६७३१ आस्रावयेदुपचितान् साधु दुष्टव्रणानिव । ५६७३२ आयुक्तास्ते च वर्तेरन्नग्नाविव महीपतौ ॥ ५६७४१ आ स्वर्लोकादुरगनगरं नूतनालोकलक्ष्मीम् आतन्वद्भिः किमिव सिततां चेष्टितैस्ते न नीतम् । ५६७४२ अप्येतासां रमणविरहे विद्विषत्कामिनीनां यैरानीता नखपदमयी मण्डना पाण्डिमानम् ॥ ५६७५१ आस्वादितं स्वादुमरन्दबिन्दु स्वच्छन्दमिन्दीवरसुन्दरीभिः । ५६७५२ माकन्दपुष्पं प्रमदाजनस्य प्रमोदमामोदभरैरकार्षीत् ॥ ५६७६१ आस्वादितदयिताधर सुधारसस्येव सूक्तयो मधुराः । ५६७६२ अकलितरसालमुकुलो न कोकिलः कलमुदञ्चयति ॥ ५६७७१ आस्वादितद्विरदशोणितशोणशोभां संध्यारुणामिव कलां शशलाञ्छनस्य । ५६७७२ जृम्भाविदारितमुखस्य मुखात्स्फुरन्तीं को हर्तुमिच्छति हरेः परिभूय दंष्ट्राम् ॥ ५६७८१ आस्वादितोन्मुक्तमिवार्द्धबिम्बं तमोमुखाधन्त सुधाकरस्य । ५६७८२ सीमन्तसीमान्तमुदाररूपम् इदं ललाटं ननु पङ्कजाक्ष्याः ॥ ५६७९१ आस्वादितोऽसि मोहाद् बत विदिता वदनमाधुरी भवतः । ५६७९२ मधुलिप्तक्षुर रसनाच् छेदाय परं विजानासि ॥ ५६८०१ आस्वाद्यं प्रमदारदच्छद इव श्रव्यं नवं जल्पितं बालाया इव दृश्यमुत्तमवधूलावण्यलक्ष्मीरिव । ५६८०२ प्रोद्घोष्यं चिरविप्रयुक्तवनितासन्देशवाणीव मे नैवेद्यं चरितं च रूपमनिशं श्रीकृष्ण नामास्तु ते ॥ ५६८११ आस्वाद्य निर्विशेषं विरहिवधूनां मृदूनि मांसानि । ५६८१२ करकामिषेण मन्ये निःष्ठीवति नीरदोऽस्थीनि ॥ ५६८२१ आस्वाद्य स्वयमेव वच्मि महतीर्मर्मच्छिदो वेदना मा भूत्कस्यचिदप्ययं परिभवो याच्ञेति संसारिणः । ५६८२२ पश्य भ्रातरियं हि गौरवजराधिक्कारकेलिस्थली मानम्लानिमसी गुणव्यतिकरप्रागल्भ्यगर्भच्युतिः ॥ ५६८३१ आस्वाद्यात्र मधूनि षट्पद मदं मा गाः कषायाङ्कुरैर् माकन्दस्य पिकान् प्रतारितवतो मूर्धानमध्यासितः । ५६८३२ प्रत्यासन्नतमे पिकेऽपि भवते येनार्पिता तादृशी माध्वी तस्य विवेकविच्युतिरियं साद्गुण्यमेतन्न ते ॥ ५६८४१ आस्वाद्यैष कषायमङ्कुरमुरुप्रेमानुबद्धाशयो माकन्दस्य यशांसि कोकिलयुवा निर्माति दिग्भित्तिषु । ५६८४२ माध्वीकानि निपीय तस्य मधुपास्तत्रैव गुञ्जन्त्यमी को ब्रूतामसतां सतां च वचसां वर्त्मातिगं चेष्टितम् ॥ ५६८५१ आहतं कुचतटेन तरुण्याः साधु सोढममुनेति पपात । ५६८५२ त्रुट्यतः प्रियतमोरसि हारात् पुष्पवृष्टिरिव मौक्तिकवृष्टिः ॥ ५६८६१ आहते यत्र खड्गे स्याद्ध्वनिः काकस्वरोपमः । ५६८६२ अमाकारध्वनिर्वा स्यात्स वर्ज्यो नरपुंगवैः ॥ ५६८७१ आहते यत्र मधुरो ध्वनिः समुपजायते । ५६८७२ पूज्यः स खड्गो नृपतेः शत्रुसंचयनाशनः ॥ ५६८८१ आहत्य चिनुमः स्वर्गमपवर्गमनुक्रमात् । ५६८८२ अनुकूले हि दाम्पत्ये प्रतिकूलं न किंचन ॥ ५६८९१ आहत्याहत्य मूर्ध्ना द्रुतमनुपिबतः प्रस्नुतं मातुरूधः किंचित्कुब्जैकजानोरनवरतचलच्चारुपुच्छस्य धेनुः । ५६८९२ उत्कर्णं तर्णकस्य प्रियतनयतया दत्तहुंकारमुद्रा विस्रंसत्क्षीरधारालवशबलमुखस्याङ्गमातृप्ति लेढि ॥ ५६९०१ आह नाथवदनस्य चुम्बतः सा स्म शीतकरतामनक्षरम् । ५६९०२ सीत्कृतानि सुदती वितन्वती सत्त्वदत्तपृथुवेपथुस्तदा ॥ ५६९११ आहरन्नपि न स्वस्थो विनिद्रो न प्रबुध्यति । ५६९१२ वक्ति न स्वेच्छया किंचित्सेवकोऽपीह जीवति ॥ ५६९२१ आहरेज्ज्ञानमर्थांश्च पुमानमरवत्सदा । ५६९२२ गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ॥ ५६९३१ आहवे जगदुद्दण्डराजमण्डलराहवे । ५६९३२ श्रीनृसिंह महीपाल स्वस्त्यस्तु तव बाहवे ॥ ५६९४१ आहवेषु च ये शूराः स्वाम्यर्थे त्यक्तजीविताः । ५६९४२ भर्तृभक्ताः कृतज्ञाश्च ते नराः स्वर्गगामिनः ॥ ५६९५१ आहवेषु मिथोऽन्योन्यं जिघांसन्तो महीक्षितः । ५६९५२ युध्यमानाः परं शक्त्या स्वर्गं यान्त्यपराङ्मुखाः ॥ ५६९६१ आह स्मैषा नलादन्यं न जुषे मनसेति यत् । ५६९६२ यौवनानुमितेनास्यास्तन्मृषाभून्मनोभुवा ॥ ५६९७१ आहारं प्रति यत्कथापि शमिता यन्मौनमुद्रा मुखे यच्चक्षुर्विनिमीलनं तनुलता यत्तानवे वर्तते । ५६९७२ एकान्ते यदवस्थितिर्यदपि च ध्यानैकतानं मनस् तन्मन्ये सुभग त्वदर्थमनया तप्येत तीव्रं तपः ॥ ५६९८१ आहारः फलमूलमात्मरुचितं शय्या मही वल्कलं संवीताय परिच्छदः कुशसमित्पुष्पाणि पुत्रा मृगाः । ५६९८२ वस्त्रान्नाश्रयदानभोगविभवा निर्यन्त्रणाः शाखिनो मित्राणीत्यधिकं गृहेषु गृहिणां किं नाम दुःखादृते ॥ ५६९९१ आहारदोषाय च काकदीति स्यादाकुटानि ध्वनितं रणाय । ५६९९२ केकेध्वनिष्ठा कुवती किकी च त्रयं त्विदं स्यात्पुरदूषणाय ॥ ५७००१ आहारनिद्राभयमैथुनानि सामान्यमेतत्पशुभिर्नराणाम् । ५७००२ ज्ञानं नराणामधिको विशेषो ज्ञानेन हीनाः पशुभिः समानाः ॥ ५७०११ आहारनिर्हारविहारयोगाः सुसंवृता धर्मविदा तु कार्याः । ५७०१२ वाग्बुद्धिकार्याणि तपस्तथैव धनायुषी गुप्ततमे तु कार्ये ॥ ५७०२१ आहारपानताम्बूलगन्धमाल्यफलादयः । ५७०२२ भुज्यन्ते यत्स भोगश्च तन्मतः साधुसत्तमैः ॥ ५७०३१ आहारभोजी कुरुतेऽनुमोदं नरो वधे स्थावरजङ्गमानाम् । ५७०३२ तस्यापि तस्माद्दुरितानुषङ्गम् इत्याह यस्तं प्रति वच्मि किंचित् ॥ ५७०४१ आहारवर्गे सुलभे विचित्रे विमुक्तपापे भुवि विद्यमाने । ५७०४२ प्रारम्भदुःखं विविधं प्रपोष्य चेदस्ति गृद्धिर्न किमत्ति मांसम् ॥ ५७०५१ आहाराज्जायते व्याधिर्गर्भात्क्रूरश्च जायते । ५७०५२ अलक्ष्मीकश्च शय्यायां स्वपाठादायुषः क्षयः ॥ ५७०६१ आहारार्थं कर्म कुर्यादनिन्द्यं कुर्यात्तं च प्राणसंधारणार्थम् । ५७०६२ प्राणा धार्यास्तत्त्वविज्ञानहेतोस् तत्त्वं ज्ञेयं येन भूयो न जन्म ॥ ५७०७१ आहारे च भवेद्रोगी नष्टो गर्भश्च मैथुने । ५७०७२ निद्रायां ह्रियते लक्ष्मीश्चिन्तायां मरणं ध्रुवम् ॥ ५७०८१ आहारे बडवानलश्च शयने यः कुम्भकर्णायते संदेशे बधिरः पलायनविधौ सिंहः शृगालो रणे । ५७०८२ अन्धो वस्तुनिरीक्षणेऽथ गमने खञ्जः पटुः क्रन्दने भाग्येनैव हि लभ्यते पुनरसौ सर्वोत्तमः सेवकः ॥ ५७०९१ आहारे विरतिः समस्तविषयग्रामे निवृत्तिः परा नासाग्रे नयनं यदेतदपरं यच्चैकतानं मनः । ५७०९२ मौनं चेदमिदं च शून्यमखिलं यद्विश्वमाभाति ते तद्ब्रूयाः सखि योगिनी किमसि भोः किं वा वियोगिन्यसि ॥ ५७१०१ आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत् । ५७१०२ धनं मैत्रीकरं दाने चादाने शत्रुकारणम् ॥ ५७१११ आहारे शुचिता ध्वनौ मधुरता नीडे पराधीनता बन्धौ निर्ममता वने रसिकता वाचालता माधवे । ५७११२ यसैते गुणराशयः पिकवरं त्यक्त्वा किमेते जना वन्दन्ते खलु खञ्जनं कृमिभुजं चित्रा गतिः कर्मणाम् ॥ ५७१२१ आहारो गरलं तृतीयमलिके चक्षुः कपालं करे वासः कुञ्जरचर्म भस्मनि रतिर्भूषा भुजङ्गाधिपः । ५७१२२ जन्मालक्ष्यमसाक्षिकं कुलमविज्ञाता च जातिः कथं सेव्योऽस्माभिरसौ पिशाचपरिषद्भर्ता हताः स्मो वयम् ॥ ५७१३१ आहारो गरलायते प्रतिदिनं हारोऽपि भारायते चन्द्रश्चण्डकरायते मृदुगतिर्वातोऽपि वज्रायते । ५७१३२ आवासो विपिनायते मलयजालेपः स्फुलिङ्गायते हा हन्त प्रियविप्रयोगसमयः संहारकालायते ॥ ५१७४१ आहारो द्विगुणः स्त्रीणां बुद्धिस्तासां चतुर्गुणा । ५१७४२ षड्गुणो व्यवसायश्च कामाश्चाष्टगुणः स्मृतः ॥ ५७१५१ आहितमुक्ताहार्यः सम्यक्सकलप्रयोगसम्पत्त्या । ५७१५२ भावविहीनोऽपि नटः सामाजिकचित्तरञ्जनं कुरुते ॥ ५७१६१ आहिते तव निःशाने स्फुटितं रिपुहृद्घटैः । ५७१६२ गलिते तत्प्रियानेत्रे राजंश्चित्रमिदं महत् ॥ ५७१७१ आहिते नु मधुना मधुरत्वे चेष्टितस्य गमिते नु विकासम् । ५७१७२ आबभौ नव इवोद्धतरागः कामिनीष्ववसरः कुसुमेषोः ॥ ५७१८१ आहुः सत्यं हि परमं धर्मं धर्मविदो जनाः । ५७१८२ ... ... ... ... ... ... ॥ ५७१९१ आहुः सूक्ष्मतरं किंचिदमात्यपरिरक्षणम् । ५७१९२ सूक्ष्मात्सूक्ष्मतरं तेभ्यो यदात्मपरिरक्षणम् ॥ ५७२०१ आहुत्याप्यायते सूर्यः सूर्याद्वृष्टिरथौषधिः । ५७२०२ तदन्नं रसरूपेण शुक्रत्वमधिगच्छति ॥ ५७२११ आहूतः परितो दिगन्तगतिभिः शाखाभराडम्बरैः किं रे जाल्म जवेन शाल्मलिफलप्रत्याशया धावसि । ५७२१२ तस्मिन्नेकपदे भिदेलिमफलव्यालोलतूलोत्करैर् अध्वानोऽपि निमीलिताक्षमटता न प्रेक्षणीयाः पुरः ॥ ५७२२१ आहूतस्याभिषेकाय निसृष्टस्य वनाय च । ५७२२२ न मया लक्षितस्तस्य स्वल्पोऽप्याकारविभ्रमः ॥ ५७२३१ आहूताद्य मयोत्सवे निशि गृहं शून्यं विमुच्यागता क्षीबः प्रेष्यजनः कथं कुलबधूरेकाकिनी यास्यति । ५७२३२ वत्स त्वं तदिमां नयालयमिति श्रुत्वा यशोदागिरो राधामाधवयोर्जयन्ति मधुरस्मेरालसा दृष्टयः ॥ ५७२४१ आहूतेषु विहंगमेषु मशको नायान् पुरो वार्यते मध्येवारिधि वा वसंस्तृणमणिर्धत्ते मणीनां रुचम् । ५७२४२ खद्योतोऽपि न कम्पते प्रचलितुं मध्येऽपि तेजस्विनां धिक्सामान्यमचेतनं प्रभुमिवानामृष्टतत्त्वान्तरम् ॥ ५७२५१ आहूतोऽपि सहायैर् एमीत्युक्त्वा विमुक्तनिद्रोऽपि । ५७२५२ आगन्तुकोऽपि पथिकः शैथिल्यं नैव विजहाति ॥ ५७२६१ आहूतो मलयाचलात्प्रचलितो मौहुर्तिको मारुतो नेदिष्ठाः पथि सन्ति कोकिलगणा गीते प्रतिष्ठाभृतः । ५७२६२ आप्ताभिः प्रतिवेशिनीभिरभितः संत्यज्य कुन्दालयं सोष्यन्ती सहकारसंततिरलिश्रेणीभिरावेष्ट्यते ॥ ५७२७१ आहूतो वाप्यनाहूतो यो राज्ञां द्वारि तिष्ठति । ५७२७२ स वै राज्यश्रियं भुङ्क्ते नावमानी कदाचन ॥ ५७२८१ आहूतो हालिकेनाश्रुतमिव वचनं तस्य कृत्वा क्षणैकं तिष्ठासुस्तब्धरोमा कथमपि विटपं निःसमीरं विहाय । ५७२८२ दोर्भ्यामावृत्य वक्षःस्थलमलसगतिर्दीनपादप्रचारः शीत्कारोत्कम्पभिन्नस्फुटदधरपुटः पामरः क्षेत्रमेति ॥ ५७२९१ आहृताभ्युद्यतां भिक्षां पुरस्तादप्रचोदिताम् । ५७२९२ मेने प्रजापतिर्ग्राह्यामपि दुष्कृतकर्मणः ॥ ५७३०१ आहृत्य परित्यक्ता जनयन्त्यर्थाः सुखाभासम् । ५७३०२ अत्यन्तपरित्यक्ताः परमानन्दाय कल्पन्ते ॥ ५७३११ आहृत्य रक्ष्यमाणापि यत्नेनान्तर्विरागिणी । ५७३१२ असन्मैत्री च वेश्या च श्रीश्च कस्य कदा स्थिरा ॥ ५७३२१ आह्निकोत्तापदग्धानां त्रयाणां जगतां बत । ५७३२२ तपनार्चिषि शान्ते तद्भस्मेदं तिमिरं तु न ॥ ५७३३१ आह्लादयत्वेष खरैर्नखाग्रैर् दैतेयवक्षःखनिमुत्खनन् वः । ५७३३२ प्रह्लादहृद्यं हृदये द्वितीयम् अन्वेष्टुमिच्छन्निव सूनुरत्नम् ॥ ५७३४१ आह्लादहेतुनिरवद्यशरीरयष्टि लावण्यकान्तिकलुषीकरणेन तासाम् । ५७३४२ आसीत्कुशेशयदृशामयथार्थतैव पर्यस्तभास्वररुचामपि भूषणानाम् ॥ ५७३५१ आह्वानं किं भवति हि तरोः कस्यचित्प्रश्नविज्ञाः प्रायः कार्यं किमपि न कलौ कुर्वते के परेषाम् । ५७३५२ पूर्णं चन्द्रं वहति ननु का पृच्छति म्लानचक्षुः केनोदन्याजनितमसमं कष्टमाप्नोति लोकः ॥ ५७३६१ इक्षुक्षीरगुडादीनां माधुर्यस्यान्तरं महत् । ५७३६२ तथापि न तदाख्यातुं सरस्वत्यापि शक्यते ॥ ५७३७१ इक्षुत्वक्क्षोदसाराः शकटसरणयो धीरधूलीपताकाः पाकस्वीकारनम्रे शिरसि निविशते शूकशालेः शुकाली । ५७३७२ केदारेभ्यः प्रणालैः प्रविशति शफरीपङ्क्तिराधारमाराद् अच्छः कच्छेषु पङ्कः सुखयति सरितामातपादुक्षपालम् ॥ ५७३८१ इक्षुदण्दास्तिलाः शूद्राः कान्ता हेम च मेदिनी । ५७३८२ चन्दनं दधि ताम्बूलं मर्दनं गुणवर्धनम् ॥ ५७३९१ इक्षुरापः पयो मूलं ताम्बूलं फलमौषधम् । ५७३९२ भक्षयित्वापि कर्तव्याः स्नानदानादिकाः क्रियाः ॥ ५७४०१ इक्षुर्धन्व शराः प्रसूनविततिर्भृङ्गावली सिञ्जिनी यस्याज्ञावशवर्तिनः प्रमनसो निर्विष्टराष्ट्रादयः । ५७४०२ यद्बाणाभिहता विरञ्चिमुरजिन्मृत्युंजयेन्द्रादयो व्याप्ताशेषमुखा इव त्रिभुवनं पायादजेयः स्मरः ॥ ५७४११ इक्षुर्नदीप्रवाहो द्यूतं मानग्रहश्च हे सुतनु । ५७४१२ भ्रूलतिका च तवेयं भङ्गे रसमधिकमावहति ॥ ५७४२१ इक्षोरग्रात्क्रमशः पर्वणि पर्वणि यथा रसविशेषः । ५७४२२ तद्वत्सज्जनमैत्री विपरीतानां तु विपरीता ॥ ५७४२ १ इक्षो रसं यथादाय कूर्चकस्त्यज्यते जनैः । ५७४२ २ धर्मसारं तथादाय देहं त्यजति पण्डितः ॥ ५७४३१ इक्षोर्विकारा मतयः कवीनां गवां रसो बालकचेष्टितानि । ५७४३२ ताम्बूलमग्र्यं युवतेः कटाक्षा एतान्यहो शक्र न सन्ति नाके ॥ ५७४४१ इङ्गालसप्तार्चिरिव ज्वलित्वा सर्वं दिनं चण्डरुचिः शशाम । ५७४४२ तदीयभस्मेव नभोहसन्ती विभ्राजमानं तुहिनांशुबिम्बम् ॥ ५७४५१ इङ्गितज्ञास्तु मगधाः प्रेक्षितज्ञास्तु कोसलाः । ५७४५२ अर्धोक्ताः कुरुपाञ्चालाः सर्वोक्ता दक्षिणापथाः ॥ ५७४६१ इङ्गिताकारचेष्टाभिः परचित्तप्रवेदिनः । ५७४६२ आप्ताः सुशीघ्रगा दूता वाग्मिनो मितभाषिणः ॥ ५७४७१ इङ्गिताकारतत्त्वज्ञ ऊहापोहविशारदः । ५७४७२ शूरश्च कृतविद्यश्च न च मानी विमत्सरः ॥ ५७४८१ इङ्गिताकारतत्त्वज्ञो बलवान् प्रियदर्शनः । ५७४८२ अप्रमादी सदा दक्षः प्रतीहारः स उच्यते ॥ ५७४९१ इङ्गितेन निजरागनीरधिं संविभाव्य चटुभिर्गुणज्ञताम् । ५७४९२ भक्ततां च परिचर्ययानिशं साधिकाधिकवशं व्यधत्त तम् ॥ ५७५०१ इच्छतां सह वधूभिरभेदं यामिनीविरहिणां विहगानाम् । ५७५०२ आपुरेव मिथुनानि वियोगं लङ्घ्यते न खलु कालनियोगः ॥ ५७५११ इच्छति मानी मरणं न च गच्छति वैरिणः शरणम् । ५७५१२ मानक्षरणं मरणं मानप्राणस्य केवलं कृतिनः ॥ ५७५२१ इच्छति शती सहस्रं ससहस्रः कोटिमीहते कर्तुम् । ५७५२२ कोटियुतोऽपि नृपत्वं नृपोऽपि बत चक्रवर्तित्वम् ॥ ५७५३१ इच्छति शती सहस्रं सहस्री लक्षमीहते । ५७५३२ लक्षाधिपस्ततो राज्यं राज्याच्च स्वर्गमीहते ॥ ५७५४१ इच्छन्ति केचिन्नरकेषु वासं नेच्छन्ति केचिन्नरकेषु वासम् । ५७५४२ श्रेयो हि तस्मान्नरकं विशिष्टं न गर्भवासात्परमं हि दुःखम् ॥ ५७५५१ इच्छन्त्यभीक्ष्णं क्षयमात्मनोऽपि न ज्ञातयस्तुल्यकुलस्य लक्ष्मीम् । ५७५५२ नमन्ति शत्रून्न च बन्धुवृद्धिं संतप्यमानैर्हृदयैः सहन्ते ॥ ५७५६१ इच्छां सुन्दरपाण्ड्य उन्नतिमतिं बिभ्रत्स्वया संज्ञया निष्पाद्याभ्यवहारवारयुगलं निष्कम्पसंपत्तिकम् । ५७५६२ संपूर्णं विदधे गभीरमुदरं रङ्गेशितुः शार्ङ्गिणो यस्याभूद्भुवनैश्चतुर्दशभिरप्यापूरणं दुर्लभम् ॥ ५७५७१ इच्छेच्चेद्विपुलां मैत्रीं त्रीणि तत्र न कारयेत् । ५७५७२ वाग्वादमर्थसंबन्धं तत्पत्नीपरिभाषणम् ॥ ५७५८१ इच्छेत्परमनुसर्तुं प्रतिमासंदर्शनेन विशदरुचिः । ५७५८२ अनवाप्य येनयोगं भवतो हृदयेपरं निधीयेत ॥ ५७५९१ इच्छेद्यस्तु सुखं निवस्तुमवनौ गच्छेत्स राज्ञः सभां कल्याणीं गिरमेव संसदि वदेत्कार्यं विदध्यात्कृती । ५७५९२ अक्लेशाद्धनमर्जयेदधिपतेरावर्जयेद्वल्लभान् कुर्वीतोपकृतिं जनस्य जनयेत्कस्यापि नापक्रियाम् ॥ ५७६०१ इज्याचारदमाहिंसादानस्वाध्यायकर्मणाम् । ५७६०२ अयं तु परमो धर्मो यद्योगेनात्मदर्शनम् ॥ ५७६११ इज्याध्ययनदानानि तपः सत्यं धृतिः क्षमा । ५७६१२ अलोभ इति मार्गोऽयं धर्मस्याष्टविधः स्मृतः ॥ ५७६२१ तत्र पूर्वश्चतुर्वर्गो दम्भार्थमपि सेव्यते । ५७६२२ उत्तरस्तु चतुर्वर्गो महात्मन्येव तिष्ठति ॥ ५७६३१ इडया संचरन् वायुः सौम्ये कार्ये शुभः स्मृतः । ५७६३२ पिङ्गलायां तथा दीप्ते द्वयोः क्वापि न शोभनः ॥ ५७६४१ इडा च पिङ्गला चैव सुषुम्णा च सरस्वती । ५७६४२ गान्धारी हस्तिजिह्वा च पूषा चैव निगद्यते ॥ ५७६५१ अलम्बुषा कुहूश्चैव शङ्खिनी दशमी मता । ५७६५२ एताः प्राणवहा ज्ञेयाः प्रधाना दश नाडिकाः ॥ ५७६६१ इडा नासापुटे वामे पिङ्गला दक्षिणे भवेत् । ५७६६२ सुषुम्णा तालु भित्त्वैव ब्रह्मद्वारं प्रवर्तिता ॥ ५७६७१ इडायां यदि भूम्यम्बुतत्त्वे प्रवहतस्तदा । ५७६७२ स्थिरसौम्यादिकार्याणामारम्भः सिद्धिकृद्भवेत् ॥ ५७६८१ इडा सोमस्य नाडी स्यात्पिङ्गला सूर्यनाडिका । ५७६८२ इडा सौम्या भवेत्वामा पिङ्गलोग्रा च दक्षिणा ॥ ५७६९१ इतः काकानीकं प्रतिभयमितः कौशिकरुताद् इतो गृध्रव्यूहः कुलमिदमितः कङ्कवयसाम् । ५७६९२ श्मशानावस्थेऽस्मिन्नखिलगुणवन्ध्ये हतमराव् अपि द्वित्राः केचिन्न खलु कलवाचः शकुनयः ॥ ५७७०१ इतः केकी नादैस्तुदति शतकोटिप्रतिभटैर् इतः कामः कामं कठिनतरबाणैः प्रहरति । ५७७०२ इतो गर्जत्युच्चैर्जलधरगणो भीमनिनदैर् विना नाथं जाने न सखि भविता किं ननु मम ॥ ५७७११ इतः क्रोधो गृध्रः प्रकटयति पक्षं निजमितः सृगाली तृष्णेयं विवृतवदना धावति पुरः । ५७७१२ इतः क्रूरः कामो विचरति पिशाचश्चिरमहो श्मशानं संसारः क इह पतितः स्थास्यति सुखम् ॥ ५७७२१ इतः परानर्भकहार्यशस्त्रान् वैदर्भि पश्यानुमता मयासि । ५७७२२ एवंविधेनाहवचेष्टितेन त्वं प्रार्थ्यसे हस्तगता ममैभिः ॥ ५७७३१ इतः पौरस्त्यायां ककुभि विवृणोति क्रमदलत् तमिस्रामर्माणं किरणकणिकामम्बरमणिः । ५७७३२ इतो निष्क्रामन्ती नवरतिगुरोः प्रोञ्छति वधूः स्वकस्तूरीपत्राङ्कुरमकरिकामुद्रितमुरः ॥ ५७७४१ इतः प्रत्यादेशात्स्वजनमनुगन्तुं व्यवसिता मुहुस्तिष्ठेत्युच्चैर्वदति गुरुशिष्ये गुरुसमे । ५७७४२ पुनर्दृष्टिं बाष्पप्रसरकलुषामर्पितवती मयि क्रूरे यत्तत्सविषमिव शल्यं दहति माम् ॥ ५७७५१ इतः प्रालेयांशुः प्रलयमकरोत्कैरवकुल क्लमच्छेदोत्सेकैः किरणनिकरैरेष तमसाम् । ५७७५२ इतोऽप्याज्ञावज्ञां सखि न सहते दुःसहतर प्रतापः पञ्चेषुस्तदिह शरणं साहसरसः ॥ ५७७६१ इतः शुक्ला चन्द्रद्युतिभिरिह रक्तारुणकरैस् तमिस्रैरप्यन्तःस्खलितगतिभिर्मेचकरुचिः । ५७७६२ प्रभातश्रीरेषा विलसति पुरस्था सुकृतिनां मिमङ्क्षूणां जह्नुद्युमणिविधिजासंगम इव ॥ ५७७७१ इतः शोचिः प्राच्यां दिशि दिशति भानोररुणताम् इतो भृङ्गः कूजन्नभिकमलिनीं प्रोच्चलति च । ५७७७२ इतो निर्यान्त्युच्चैर्विहितसुरतक्लान्तिशिथिल स्खलत्पादन्यासक्षणरणितमञ्जीरमबलाः ॥ ५७७८१ इतः स दैत्यः प्राप्तश्रीर्नेत एवार्हति क्षयम् । ५७७८२ विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसांप्रतम् ॥ ५७७९१ इतः स्वपिति केशवः कुलमितस्तदीयद्विषाम् इतश्च शरणार्थिनः शिखरिपत्रिणः शेरते । ५७७९२ इतोऽपि वडवानलः सह समस्तसंवर्तकैर् अहो विततमूर्जितं भरसहं च सिन्धोर्वपुः ॥ ५७८०१ इतरदेव बहिर्मुखमुच्यते हृदि तु यत्स्फुरतीतरदेव तत् । ५७८०२ चरितमेतदधीरवितारकं धुरि पयःप्रतिबिम्बमिवासताम् ॥ ५७८११ इतरपापफलानि यथेच्छया वितर तानि सहे चतुरानन । ५७८१२ अरसिकेषु कवित्वनिवेदनं शिरसि मा लिख मा लिख मा लिख ॥ ५७८२१ इतरभजनघनरसतः फलनिष्पत्तिर्नवा भवेदिति न । ५७८२२ मुक्ताः परं तु लोके स्वातिघनरसं विना न जायेरन् ॥ ५७८३१ इतराण्यपि रक्षांसि पेतुर्वानरकोटिषु । ५७८३२ रजांसि समरोत्थानि तच्छोणितनदीष्विव ॥ ५७८४१ इतराश्चार्थमिच्छन्ति रूपमिच्छन्ति दारिकाः । ५७८४२ ज्ञातयः कुलमिच्छन्ति स्वर्गमिच्छन्ति तापसाः ॥ ५७८५१ इतरेतरयन्त्रितोरुयुग्मं कठिनोरुस्तनपीडिताभिरामम् । ५७८५२ भुजमूलशयानुगण्डमूलं मिथुनं स्यूतमिवाभवन्निशायाम् ॥ ५७८६१ इतरोपायदुःसाध्ये चण्डदण्डो महीपतिः । ५७८६२ अदुष्टायत्यसौ नीतेरश्नाति विपुलं फलम् ॥ ५७८७१ इतश्चञ्चच्चूतच्युतमधुचया वान्ति चतुराः समीराः संतोषं दिशि दिशि दिशन्तो मधुलिहाम् । ५७८७२ निशान्ते कान्तानां स्मरसमरकेलिश्रममुषो विजृम्भन्ते जृम्भाकलितकमलामोदसुहृदः ॥ ५७८८१ इतश्चन्द्रः सान्द्रः स्मरमयवयःसंधिमधुरः स्फुरन्मुग्धाकेलिस्मितमिव मयूखैः सुखयति । ५७८८२ चकोराणां चक्रं कुमुदसमुदायोऽपि च शरन् निशारम्भेऽमुष्मिन् समसमयमन्तर्विकसति ॥ ५७८९१ इतश्चेतश्चाद्भिर्विघटिततटः सेतुरुदरे धरित्री दुर्लङ्घ्या बहुलहिमपङ्को गिरिरयम् । ५७८९२ इदानीं निर्वृत्ते करितुरगनीराजनविधौ न जाने यातारस्तव च रिपवः केन च पथा ॥ ५७९०१ इतस्ततश्चङ्क्रमणो रजोभिः क्रीडन्मनोमत्तमतङ्गजोऽयम् । ५७९०२ यः सर्वदा पिप्पलभोगतुष्टस् तच्छान्तये त्वं हरिमाश्रयस्व ॥ ५७९११ इतस्ततो भषन् भूरि न पतेत्पिशुनः शुनः । ५७९१२ अवदाततया किं च न भेदो हंसतः सतः ॥ ५७९२१ इतस्ततो वातविधूतिचञ्चलैर् नीरन्ध्रिताशागगनैर्ध्वजांशुकैः । ५७९२२ लक्षैः क्वणत्काञ्चनकिङ्किणीकुलैर् अमज्जि धूलीजलधौ नभोगते ॥ ५७९३१ इतस्ततो वान्ति विशिष्य यस्यां वाताः शकृद्वेश्मविहारविस्राः । ५७९३२ सा वर्ण्यते रौरवराजधानी केन प्रतोली मनसाप्यगम्या ॥ ५७९४१ इतस्ततोऽस्मिन् विलसन्ति मेरोः समानवप्रे मणिसानुरागाः । ५७९४२ स्त्रियश्च पत्यौ सुरसुन्दरीभिः समा नवप्रेमणि सानुरागाः ॥ ५७९५१ इतस्तावन्नेत्रे वलय मलयाद्रे निधिरपाम् अपारस्त्वत्पादप्रणयपरतन्त्रो निवसति । ५७९५२ अथात्मानं किं न स्मरसि कुलशैलं किमयशः पताका सर्पौघैः प्रतिशिखरिशाखासु वहसि ॥ ५७९६१ इतस्त्रसद्विद्रुतभूभृदुज्झिता प्रियाथ दृष्टा वनमानवीजनैः । ५७९६२ शशंस पृष्टाद्भुतमात्मदेशजं शशित्विषः शीतलशीलतां किल ॥ ५७९७१ इति कृतवचनायाः कश्चिदभ्येत्य बिभ्यद् गलितनयनवारेर्याति पादावनामम् । ५७९७२ करुणमपि समर्थं मानिनां मानभेदे रुदितमुदितमस्त्रं योषितां विग्रहेषु ॥ ५७९८१ इति क्षितीशो नवतिं नवाधिकां महाक्रतूनां महनीयशासनः । ५७९८२ समारुरुक्षुर्दिवमायुषः क्षये ततान सोपानपरंपरामिव ॥ ५७९९१ इति गदन्तमनन्तरमङ्गना भुजयुगोन्नमनोच्चतरस्तनी । ५७९९२ प्रणयिनं रभसादुदरश्रिया वलिभयालिभयादिव सस्वजे ॥ ५८००१ इति गदितवती रुषा जघान स्फुरितमनोरमपक्ष्मकेशरेण । ५८००२ श्रवणनियमितेन कान्तमन्या सममसिताम्बुरुहेण चक्षुषा च ॥ ५८०११ इति गन्तुमिच्छुमभिधाय पुरः क्षणदृष्टिपातविकसद्वदनाम् । ५८०१२ स्वकरावलम्बनविमुक्तगलत् कलकाञ्चि कांचिदरुणत्तरुणः ॥ ५८०२१ इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ । ५८०२२ एतद्बुद्ध्वा बुद्धिमान् स्यात्कृतकृत्यश्च भारत ॥ ५८०३१ इति जगति न रक्षितुं समर्थः क्वचिदपि कश्चिदपि प्रसह्य नारीम् । ५८०३२ अवति तु सततं विशुद्ध एकः कुलयुवतीं निजसत्त्वपाशबन्धः ॥ ५८०४१ एवं चेर्ष्या नाम दुःखैकहेतुर् मोघः पुंसां द्वेषदायी परेषाम् । ५८०४२ योऽयं मा भूद्रक्षणायाङ्गनानाम् अत्यौत्सुक्यं प्रत्युतासां तनोति ॥ ५८०५१ इति तत्त्वधियः परिचिन्त्य बुधाः सकलस्य जनस्य विनश्वरताम् । ५८०५२ न मनागपि चेतसि संदधते शुचमङ्गयशःसुखनाशकराम् ॥ ५८०६१ इति देव भवत्युदारसत्त्वो दृढभक्तश्च विलासिनीजनोऽपि । ५८०६२ अवरोधसमो महीपतीनां किमुतान्यः कुलजः पुरन्ध्रिलोकः ॥ ५८०७१ इति देव सदैव हास्यभावं परिभावे च जनस्य निन्द्यतां च । ५८०७२ विपदास्पदतां च यान्ति मूढा इह सन्तस्तु भवन्ति पूजनीयाः ॥ ५८०८१ इति द्विकृत्वः शुचिमृष्टभोजिनां दिनानि तेषां कतिचिन्मुदा ययुः । ५८०८२ द्विरष्टसंवत्सरवारसुन्दरी परीष्टिभिस्तुष्टिमुपेयुषां निशि ॥ ५८०९१ इति धर्मतरोर्मूलमशुद्धं यस्य मानसम् । ५८०९२ शुद्धं यस्य च तद्रूपं फलं तस्य न संशयः ॥ ५८१०१ इति निखिलमुदारमर्थसार्थ प्रणिहितमेकमिहेव खड्गशास्त्रे । ५८१०२ गिरिशमतमिदं निषेव्य चक्रे क्षितिपतिमन्त्रिसमूहचक्रवर्ती ॥ ५८१११ इति नेत्रादिविकारैर् वशमुपनीतं प्रलीनधैर्याङ्गम् । ५८११२ मारग्रहाभिभूतं परिमृष्टप्राङ्निराकृतिस्मरणम् ॥ ५८१२१ प्रादुर्भूतरिरंसं क्षणे क्षणे जघनदेशगतदृष्टिम् । ५८१२२ पक्वाम्रमिव विमोक्ष्यसि पूर्ववदाचूष्य निःशेषम् ॥ ५८१३१ इति पथि विनिवेशितात्मनो रिपुरपि गच्छति साधु मित्रताम् । ५८१३२ तदवनिपतिमत्सरादृते विनयगुणेन जगद्वशं नयेत् ॥ ५८१४१ इति परिगणितार्थः शास्त्रमार्गानुसारी नियमयति यतात्मा यः प्रजा दण्डनीत्या । ५८१४२ अपुनरपगमाय प्राप्तमार्गप्रचारा सरित इव समुद्रं संपदस्तं विशन्ति ॥ ५८१५१ इति परिणयमित्थं यानमेकत्र याने दरचकितकटाक्षप्रेक्षणं चानयोस्ततत् । ५८१५२ दिवि दिविषदधीशाः कौतुकेनावलोक्य प्रणिदधुरिव गन्तुं नाकमानन्दसान्द्राः ॥ ५८१६१ इति पूर्वकर्मनियतं भवितव्यं जगति यस्य जन्तोर्यत् । ५८१६२ तदयत्नेन स पुरतः पतितं प्राप्नोत्यसाध्यमपि ॥ ५८१७१ इति प्रकुपितोरगप्रमुखभङ्गुरां सर्वदा निधाय निजचेतसि प्रबलदुःखदां संसृतिम् । ५८१७२ विमुञ्चत परिग्रहग्रहमनार्जवं सज्जना यदीच्छत सुखामृतं रसितुमस्तसर्वाशुभम् ॥ ५८१८१ इति प्रवीरे सुभगे च सत्यतो विवेकिनीनामपि देव योषिताम् । ५८१८२ चलं मनो धावति यत्र कुत्रचिद् विशुद्धसत्त्वा विरलाः पुनः स्त्रियः ॥ ५८१९१ इति प्रिये पृच्छति मानविह्वला कथंचिदन्तर्धृतबाष्पगद्गदम् । ५८१९२ न किंचिदित्येव जगाद यद्वधूः कियन्न तेनैव तयास्य वर्णितम् ॥ ५८२०१ इति बहुभिरुपायैः कुट्टनी कामुकानां कृतसुकृतविहीना वञ्चनां सा कृतघ्ना (?) । ५८२०२ वनभुवि मृगबन्धं हन्त पश्यन्ति नित्यं तदपि हरिणशावाः कूटपाशं विशन्ति ॥ ५८२११ इति मदमदनाभ्यां रागिणः स्पष्टरागान् अनवरतरतश्रीसङ्गिनस्तानवेक्ष्य । ५८२१२ अभजत परिवृत्तिं साथ पर्यस्तहस्ता रजनिरवनतेन्दुर्लज्जयाधोमुखीव ॥ ५८२२१ इति मुषितधियः श्रिया प्रयान्त्या रभसवशादविचिन्त्य दग्धभूपाः । ५८२२२ बलभरबहुमानतः पतङ्ग व्रतमुपयान्ति परप्रतापदीपे ॥ ५८२३१ इति यस्मादुभौ लोकौ धारयत्यात्मवान्नृपः । ५८२३२ प्रजानां च ततः सम्यग्दण्डं दण्डीव धारयेत् ॥ ५८२४१ इति रतिसमयोपदेशयुक्त्या रतगुरुदर्शितया पुरंध्रिलोकः । ५८२४२ निजपरपरभागवृत्तिमौज्झीत् स्मरपरमाद्वयभूमिकानिलीनः ॥ ५८२५१ इति राजगुणानेतान् यथोक्तान् योऽनुतिष्ठति । ५८२५२ अनुभूयेह भद्राणि प्रेत्य स्वर्गे महीयते ॥ ५८२६१ इति राज्यकलत्रमित्रपुत्रान् गृहधामं च तृणाय मन्यमानः । ५८२६२ गुरुसत्त्वरजस्तमः कलङ्कां प्रकृतिं हातुमगाद्वनं नरेन्द्रः ॥ ५८२७१ इति वचनं भूमिपतेः श्रुत्वा मन्त्री विहस्य सासूयः । ५८२७२ तमुवाच कस्य राजन् वेश्याचरितेऽस्ति विश्वासः ॥ ५८२८१ इति वदति सखीजने निमीलद् द्विगुणितसान्द्रतराक्षिपक्ष्ममाला । ५८२८२ अपतदलिभयेन भर्तुरङ्कं भवति हि विक्लवता गुणोऽङ्गनानाम् ॥ ५८२९१ इति वदति सखीजनेऽनुरागाद् दयिततमामपरश्चिरं प्रतीक्ष्य । ५८२९२ तदनुगमवशादनायतानि न्यधित मिमान इवावनीं पदानि ॥ ५८३०१ इति विरचितबन्धा पद्धतिर्या मयेयं सकलगुणिगणानां प्रीतये सास्तु नित्यम् । ५८३०२ विपुलविमलदीव्यत्सत्कलानां निधानं तरुणतरणिरुद्धा विद्विषत्कौशिकानाम् ॥ ५८३११ इति विस्मृतान्यकरणीयमात्मनः सचिवावलम्बितधुरं धराधिपम् । ५८३१२ परिवृद्धरागमनुबन्धसेवया मृगया जहार चतुरेव कामिनी ॥ ५८३२१ इति शासति सेनान्यां गच्छतस्ताननेकधा । ५८३२२ निषिध्य हसता किंचित्तस्थे तत्रान्धकारिणा ॥ ५८३३१ इति संसारदुःखार्कतापतापितचेतसाम् । ५८३३२ विमुक्तिपादपच्छायामृते कुत्र सुखं नृणाम् ॥ ५८३४१ इति सशरीरया क्षणमिव क्षणदाः क्षपयन् सह विशरीरया दयितया विरसान् दिवसान् । ५८३४२ दिनरजनीविहारविपरीतमहं चरितै रथचरणाह्वयस्य चरितानि विडम्बितवान् ॥ ५८३५१ इति स्त्रियो देवि महाकुलोद्गताः विशुद्धधीरैश्चरितैरुपासते । ५८३५२ सदैव भर्तारमनन्यमानसाः पतिः सतीनां परमं हि दैवतभ् ॥ ५८३६१ इति स्फुटं तद्वचसस्तयादरात् सुरस्पृहारोपविडम्बनादपि । ५८३६२ कराङ्कसुप्तैककपोलकर्णया श्रुतं च तद्भाषितमश्रुतं च तत् ॥ ५८३७१ इति स्मरः शीघ्रमतिश्चकार तं वधूं च रोमाञ्चभरेण कर्कशौ । ५८३७२ स्खलिष्यति स्निग्धतनुः प्रियादियं म्रदीयसी पीडनभीरुदोर्युगात् ॥ ५८३८१ इति स्म राजा नयवर्त्मना व्रजन् समुद्यमी मण्डलशुद्धिमाचरेत् । ५८३८२ विराजते साधु विशुद्धमण्डलः शरच्छशीव प्रतिरञ्जयन् प्रजाः ॥ ५८३९१ इति स्म राजा विनयं नयान्वितो निषेवमाणो नरदेवसेवितम् । ५८३९२ पदं समाक्रामति भास्वरं श्रियः शिरो महारत्नगिरेरिवोन्नतम् ॥ ५८४०१ इतिहासपुराणानि शृणुयात्तदनन्तरम् । ५८४०२ भुक्तवान् विहरेच्चैव स्त्रीभिरन्तःपुरे सह ॥ ५८४० १ ईतिहासपुराणाभ्यां वेदं समुपबृंहयेत् । ५८४० २ बिभेत्यल्पश्रुताद्वेदो मामयं प्रचरिष्यति ॥ ५८४११ इतिहासोत्तमादस्माज्जायन्ते कविबुद्धयः । ५८४१२ पञ्चभ्य इव भूतेभ्यो लोकसंविधयस्त्रयः ॥ ५८४२१ इतीरयित्वा विरतां स तां पुनर् गिरानुजग्राहतरां नराधिपः । ५८४२२ विरुत्य विश्रान्तवतीं तपात्यये घनाघनश्चातकमण्डलीमिव ॥ ५८४३१ इतीष्टमप्यनिष्टाय जायतेऽविधिना कृतम् । ५८४३२ तस्मान्न विधिमुत्सृज्य प्राज्ञः कुर्वीत किंचन । ५८४३३ अप्रेक्षापूर्वकारी च निन्द्यतेऽवद्यकृत्क्षणात् ॥ ५८४४१ इतो गङ्गाभङ्गा घटिततटभङ्गा पुनरितो दवज्वाला ज्वालाज्वलिततरुमाला वनभुवः । ५८४४२ सरंहः सिंहोऽग्रे ध्वनति मम हंहो न हि गतिर् विना दैवं दैवं हरिणशिशुरेवं प्रलपति ॥ ५८४५१ इतो दावज्वालः स्थलभुव इतो जालजटिला इतो व्याधो धावत्ययमनुपदं वक्रितधनुः । ५८४५२ इतोऽप्यग्रे तिष्ठत्ययमजगरो विस्तृतमुखः क्व यायात्किं कुर्यान्मृगशिशुरयं दैववशगः ॥ ५८४६१ इतो न किंचित्परतो न किंचिद् यतो यतो यामि ततो न किंचित् । ५८४६२ विचार्यमाणं हि जगन्न किंचित् स्वात्मावबोधादधिकं न किंचित् ॥ ५८४७१ इतो भ्रष्टस्ततो भ्रष्टः परमेकान्तिवेषभाक् । ५८४७२ न सम्सारसुखं तस्य नैव मुक्तिसुखं भवेत् ॥ ५८४८१ इतो मृत्युरितो व्याधिरितो विपदितो जरा । ५८४८२ चतुरङ्गा तुल्यबला हन्ति लोकमनित्यता ॥ ५८४९१ इतो विद्युत्पुञ्जस्फुरितमसकृद्भावयतु माम् इतः केकानेका हरतु हृदयं निर्दयमिदम् । ५८४९२ इतः कामो वामः प्रहरतु मुहुः पुङ्खितशरो गतासि त्वं दूरे चपलनयने प्रेयसि यतः ॥ ५८५०१ इतो विद्युद्वल्लीविलसितमितः केतकतरु स्फुरद्गन्धः प्रोद्यज्जलदनिनदस्फूर्जितमितः । ५८५०२ इतः केकिक्रीडाकलकलरवः पक्ष्मलदृशां कथं यास्यन्त्येते विरहदिवसाः संभृतरसाः ॥ ५८५११ इतो विपिनपङ्क्तयस्तिलकिता रसालाङ्कुरैर् मरुन्मलयभूरितः कलमितः पिकीनां रुतम् । ५८५१२ इतश्च नवचम्पकैः सुरभिताः समन्ताद्दिशस् तदद्य मयि तां विना भजतु घस्मरत्वं स्मरः ॥ ५८५२१ इतो हास्यतरं लोके किंचिदन्यन्न विद्यते । ५८५२२ यत्तु दुर्जन इत्याह सज्जनं दुर्जनः स्वयम् ॥ ५८५३१ इत्थं कविकुटुम्बस्य वचांसि विचिनोति यः । ५८५३२ अनिद्धवचनस्यापि तस्य वश्या सरस्वती ॥ ५८५४१ इत्थं केलिततीर्विहृत्य यमुनाकूले समं राधया तद्रोमावलिमौक्तिकावलियुगे वेणीभ्रमं बिभ्रति । ५८५४२ तत्राह्लादिकुचप्रयागफलयोर्लिप्सावतोर्हस्तयोर् व्यापाराः पुरुषोत्तमस्य ददतु स्फीतं मुदां संपदम् ॥ ५८५५१ इत्थं क्रियासु निवसन्त्यपि यासु तासु पुंसां श्रियः प्रबलसत्त्वबहिष्कृतासु । ५८५५२ एवं च साहसधनेष्वथ बुद्धिमत्सु संतुष्य दाननिरताः क्षितिपा भवन्ति ॥ ५८५६१ इत्यैहिकेन च पुरा विहितेन चापि स्वेनैव कर्मविभवेन शुभाशुभेन । ५८५६२ शश्वद्भवेत्तदनुरूपविचित्रभोगः सर्वो हि नाम ससुरासुर एष सर्गः ॥ ५८५७१ इत्थं चोपार्जितो यत्नाद्गुणोऽपि विधुरे विधौ । ५८५७२ संपत्तये न न परं जायते तु विपत्तये ॥ ५८५८१ मूले ह्यविकृते सदा सिक्ते प्रज्ञानवारिणा । ५८५८२ नयालवालः फलति प्रायः पौरुषपादपः ॥ ५८५९१ इत्थं तल्पतलाधिरोहणमियं पर्णार्पणप्रक्रिया शय्याया वचनक्रमस्य दयितस्यैवंविधाराधना । ५८५९२ एवं केलिगृहोपदेहलि बलादानीयमाना मुहुश् चाटूक्तिप्रकरैश्चिरं नववधूरालीभिरध्याप्यते ॥ ५८५९ १ इत्थं तेन निरीक्षितं न च मयाप्येवं समालोकितस् तेनोक्तं सुभगेन तत्र न मया दत्तं वचो मन्दया । ५८५९ २ तत्सत्यं कथयालि किं स सुभगः कुप्येन्न मह्यं गत इत्युक्त्वा सुदृशा कयापि वलितग्रीवं दृशौ स्फारिते ॥ ५८६०१ इत्थं दुरवधार्यैव स्त्रीचित्तस्य गतिः किल । ५८६०२ अन्यासक्तिं च कुर्वन्ति म्रियन्ते च पतिं विना ॥ ५८६११ इत्थं धर्मार्जिता लक्ष्मीरासंतत्यनपायिनी । ५८६१२ इतरा तु जलापाततुषारकणनश्वरी ॥ ५८६२१ अतो यतेत धर्मेण धनमर्जयितुं पुमान् । ५८६२२ राजा तु सुतरां येन मूलं राज्यतरोर्धनम् ॥ ५८६३१ इत्थं वृढतरवामित मनसां पुंसामसांप्रतं पुरतः । ५८६३२ वेशविलासवतीनाम् अशरीरशरव्यथाकथनम् ॥ ५८६४१ इत्थं नारीर्घटयितुमलं कामिभिः काममासन् प्रालेयांशोः सपदि रुचयः शान्तमानान्तरायाः । ५८६४२ आचार्यत्वं रतिषु विलसन्मन्ममथश्रीविलासा ह्रीप्रत्यूहप्रशमकुशलाः शीधवश्चक्रुरासाम् ॥ ५८६५१ इत्थं पशुपतिपेशल पाशकलीलाप्रयुक्तवक्रोक्तेः । ५८६५२ हर्षवशतरलतारकम् आननमव्याद्भवान्या वः ॥ ५८६६१ इत्थं प्रज्ञैव नामेह प्रधानं लोकवर्तनम् । ५८६६२ जीवत्यर्थदरिद्रोऽपि धीदरिद्रो न जीवति ॥ ५८६७१ इत्थं फलति शुद्धेन सिक्तं संकल्पवारिणा । ५८६७२ पुण्यबीजमपि स्वल्पं पुंसां कृषिकृतामिव ॥ ५८६८१ तदेव दूषितं देवि दुष्टसंकल्पपाथसा । ५८६८२ फलत्यनिष्टम् ... ... ... ... ॥ ५८६९१ इत्थं मधूत्थं रसमुद्गिरन्ती तदोष्ठबन्दूकधनुर्विसृष्टा । ५८६९२ कर्णात्प्रसूनाशुगपञ्चबाणी वाणीमिषेणास्य मनो विवेश ॥ ५८७०१ इत्थं युक्तिमुपायानां कुर्वाणस्य चतुष्टयीम् । ५८७०२ व्रजतीन्दुप्रभागौरं परैरक्षय्यतां यशः ॥ ५८७११ इत्थं विहृत्य वनिताभिरुदस्यमानं पीनस्तनोरुजघनस्थलशालिनीभिः । ५८७१२ उत्सर्पितोर्मिचयलङ्घिततीरदेशम् औत्सुक्यनुन्नमिव वारि पुरः प्रतस्थे ॥ ५८७२१ इत्थं सभापतिर्भूत्वा यः काव्यानि परीक्षते । ५८७२२ यशस्तस्य जगद्व्यापि स सुखी तत्र तत्र च ॥ ५८७३१ इत्थं समुत्थविरहानलतीव्रताप संतापिताङ्ग करिपुङ्गव मुञ्च शोकम् । ५८७३२ धात्रा स्वहस्तलिखितानि ललाटपट्टे को वाक्षराणि परिमार्जयितुं समर्थः ॥ ५८७४१ इत्थं सुबुद्धिरल्पेन देव यत्नेन बोध्यते । ५८७४२ न कृच्छ्रेणापि महता निर्विचारमतिः पुनः ॥ ५८७५१ इत्थं स्वदुर्नयविपाकवशेन दिव्याः शापच्युता ह्यवतरन्ति मनुष्यलोके । ५८७५२ भुक्त्वा फलं तदुचितं च निजां गतिं ते पूर्वार्जितेन सुकृतेन पुनः प्रयान्ति ॥ ५८७६१ इत्थमाराध्यमानोऽपि क्लिश्नाति भुवनत्रयम् । ५८७६२ शाम्येत्प्रत्यपकारेण नोपकारेण दुर्जनः ॥ ५८७७१ इत्यगुह्यं निगूहन्ते गुह्यं प्रकटयन्ति च । ५८७७२ मौर्ख्याभिमानेनादातुं मूर्खाः प्रत्ययमात्मनि ॥ ५८७८१ इत्यङ्गैः संयुतः सर्वैर्देहिनो बालकाकृतिः । ५८७८२ मातुराहाररसतो देहे गर्भोऽभिवर्धते ॥ ५८७९१ इत्यज्ञानतमश्छन्नाः स्वदोषोन्मार्गगामिनः । ५८७९२ अपुरस्कृतसच्छास्त्रदीपा भ्रश्यन्ति निश्चितम् ॥ ५८८०१ इत्यनर्थाय शब्दैकपरो तात्पर्यविज्जडः । ५८८०२ ... ... ... ... ... ... ॥ ५८८११ इत्यनुद्वेगशीला ये भव्या धैर्यावलम्बनाः । ५८८१२ दूरभ्रष्टामपि निजां भूमिं संप्राप्नुवन्ति ते ॥ ५८८२१ इत्यन्यदुपचारेण मित्रमन्यत्तु सत्यतः । ५८८२२ तुल्येऽपि स्निग्धतायोगे तैलं तैलं घृतं घृतम् ॥ ५८८३१ इत्यन्यरक्तचित्ता स्त्रीभुजङ्गी हन्त्यसंशयम् । ५८८३२ ... ... ... ... ... ... ॥ ५८८४१ इत्यबुद्धिधनाधाननिधानैर्विविधोदयैः । ५८८४२ कूटपण्यैरसामान्यैस्तारुण्यमतिवाह्यते ॥ ५८८५१ इत्यर्थलोभान्मिथ्यैव विज्ञानख्यापनेच्छवः । ५८८५२ मूर्खाः पुत्रमपि घ्नन्ति न रज्येत्तेषु बुद्धिमान् ॥ ५८८६१ इत्याख्याते पवनतनयं मैथिलीवोन्मुखी सा त्वामुत्कण्ठोच्छ्वसितहृदया वीक्ष्य संभाव्य चैव । ५८८६२ श्रोष्यत्यस्मात्परमवहिता सौम्य सीमन्तिनीनां कान्तोदन्तः सुहृदुपनतः संगमात्किंचिदूनः ॥ ५८८७१ इत्यादिगुणसंपन्ने लोकयात्राविदि स्थिरे । ५८८७२ निर्वृतः पितरीवास्ते यत्र लोकः स पार्थिवः ॥ ५८८८१ इत्यादि दूष्यान् संदूष्य प्रजानामभिवृद्धये । ५८८८२ विनयञ्श्रियमुत्कर्षं राजा शल्यं समुद्धरेत् ॥ ५८८९१ इत्युक्तवत्या यदलोपि लज्जा सानौचिती चेतसि नश्चकास्तु । ५८८९२ स्मरस्तु साक्षी तददोषतायाम् उन्माद्य यस्तत्तदवीवदत्ताम् ॥ ५८९०१ इत्युद्गते शशिनि पेशलकान्तदूती संलापसंचलितलोचनमानसाभिः । ५८९०२ अग्राहि मण्डनविधिर्विपरीतभूषा विन्यासहासितसखीजनमङ्गनाभिः ॥ ५८९११ इत्येतत्तपसो देवा महाभाग्यं प्रचक्षते । ५८९१२ सर्वस्यास्य प्रपश्यन्तस्तपसः पुण्यमुद्भवम् ॥ ५८९२१ इत्येताः कुटिलतराः क्रूराचारा गतत्रपाश्चपलाः । ५८९२२ यो नाम वेत्ति रामाः स स्त्रीभिर्णैव वञ्च्यते मतिमान् ॥ ५८९३१ इत्येवं बहुहृदया बहुजिह्वा बहुकराश्च बहुमायाः । ५८९३२ तत्त्वेन सत्यरहिताः को जानाति स्फुटं वेश्याः ॥ ५८९४१ इत्येवं योषितो राजन् भेदस्य व्यसनस्य च । ५८९४२ पराभवस्य च पदं सेवेताशङ्कितोऽथ ताः ॥ ५८९५१ इदं कविवरैर्नित्यमाख्यानमुपजीव्यते । ५८९५२ उदयप्रेप्सुभिर्भृत्यैरभिजात इवेश्वरः ॥ ५८९६१ इदं किं ते न्यस्तं वलयिनि करे वक्त्रकमलं न युक्तः कोपोऽयं प्रणयिनि निरागस्यपि जने । ५८९६२ ब्रुवाणे मय्येवं श्वसनविषमोत्कम्पितकुचं मृगाक्ष्यास्तत्कालं नयनजलमेवोत्तरमभूत् ॥ ५८९७१ इदं किलाव्याजमनोहरं वपुस् तपःक्षमं साधयितुं य इच्छति । ५८९७२ ध्रुवं स नीलोत्पलपत्रधारया समिल्लतां छेत्तुमृषिर्व्यवस्यति ॥ ५८९८१ इदं कृतमिदं कार्यमिदमन्यत्कृताकृतम् । ५८९८२ एवमीहासुखासक्तं कृतान्तः कुरुते वशे ॥ ५८९९१ इदं कृष्णं कृष्णं प्रियतम ननु श्वेतमथ किं गमिष्यामो यामो भवतु गमनेनाथ भवतु । ५८९९२ पुरा येनैवं मे चिरमनुसृता चित्तपदवी स एवान्यो जातः सखि परिचिताः कस्य पुरुषाः ॥ ५९००१ इदं च त्वां सर्वपरं ब्रवीमि पुण्यं पदं तात महाविशिष्टम् । ५९००२ न जातु कामान्न भयान्न लोभाद् धर्मं त्यजेज्जीवितस्यापि हेतोः ॥ ५९०११ इदं ज्ञेयमिदं ज्ञेयमिति यस्तृषितश्चरेत् । ५९०१२ अपि कल्पसहस्रेषु नैव ज्ञेयमवाप्नुयात् ॥ ५९०२१ इदं तत्कालिन्दीतटमिह हि कंसासुरभिदो यशः शृण्वद्वक्त्रं स्खलितकवलं गोकुलमभूत् । ५९०२२ भ्रमाद्वेणुक्वाणप्रणयमसृणोत्तारमधुर स्वराभिर्गोपीभिर्दिशि दिशि समुद्गीर्णमनिशम् ॥ ५९०३१ इदं तत्स्नेहसर्वस्वं सममाढ्यदरिद्रयोः । ५९०३२ अचन्दनमनौशीरं हृदयस्यानुलेपनम् ॥ ५९०४१ इदं तावच्चित्रं यदवनितले पार्वणशशी कलङ्कादुन्मुक्तः किमपि च तदन्तर्विलसति । ५९०४२ प्रवालं माणिक्यं कुवलयदलं मन्मथधनुर् मनोवीणावादध्वनिरिति महच्चित्रमधरम् ॥ ५९०५१ इदं ते केनोक्तं कथय कमलातङ्कवदने यदेतस्मिन् हेम्नः कटकमिति धत्से खलु धियम् । ५९०५२ इदं तद्दुःसाधाक्रमणपरमास्त्रं स्मृतिभुवा तव प्रीत्या चक्रं करकमलमूले विनिहितम् ॥ ५९०६१ इदं त्विहोत्पातयुगं प्र्थिव्यां महाभयं शाकुनिका वदन्ति । ५९०६२ यद्वायसो मैथुनसंनिविष्टो दृश्येत यद्वा धवलः कदाचित् ॥ ५९०७१ इदं दूर्वाकाण्डद्युतिमुषि कपोले कतिपयैः श्रमाम्भोभिः कीर्णं सहजबकुलामोदसुभगम् । ५९०७२ समाकाङ्क्षे ताम्राधरमनुमनुष्व प्रियतमे मनोज्ञं ते पातुं मुखकमलमाघ्रातुमथवा ॥ ५९०८१ इदं नभसि भीषणभ्रमदुलूककोलाहले निशाचरविलासिनीनिवहदत्तनेत्रोत्सवे । ५९०८२ परिस्फुरति निर्भरप्रचुरपङ्कमग्नोल्लसद् वराहकुलमांसलं प्रबलबन्दमन्धं तमः ॥ ५९०९१ इदं नासीन्न चोत्पन्नं न चासीन्न भविष्यति । ५९०९२ तत्तद्ब्रह्मैव सद्रूपमिदमित्थमवस्थितम् ॥ ५९१०१ इदं नृपप्रार्थिभिरुज्झितोऽर्थिभिर् मणिप्ररोहेण विवृध्य रोहणः । ५९१०२ कियद्दिनैरम्बरमावरिष्यते मुधा मुनिर्विन्ध्यमरुन्ध भूधरम् ॥ ५९१११ इदं परमसुन्दरं तनुपुरं कुरङ्गीदृशां निवार्य खलु शैशवं स्वयमनेन नीतं बलात् । ५९११२ तदागमनशङ्कया मकरकेतुना किं कृतं पयोधरधराधरौ त्रिवलिवाहिनीदुस्तरौ ॥ ५९१२१ इदं प्रकृत्या विषयैर्वशीकृतं परस्परस्त्रीधनलोलुपं जगत् । ५९१२२ सनातने वर्त्मनि साधुसेविते प्रतिष्ठते दण्डभयोपपीडितम् ॥ ५९१३१ इदं प्रायो लोके न परिचितपूर्वं नयनयोर् न याच्ञा यत्पुंसः सुगुणपरिमाणं लघयति । ५९१३२ विशद्भिर्विश्वात्मा स्ववपुषि बलिप्रार्थनकृते त्रपालीनैरङ्गैर्यदयमभवद्वामनतनुः ॥ ५९१४१ इदं मघोनः कुलिशं धारासंनिहितानलम् । ५९१४२ स्मरणं यस्य दैत्यस्त्रीगर्भपाताय कल्पते ॥ ५९१५१ इदं मदं चन्द्रमसः समन्ताद् अस्मत्सपत्नस्य हरिष्यतीति । ५९१५२ यस्मिन् पुरन्ध्रीवदनस्यलक्ष्मीं निजां व्यधुः प्राभृतमम्बुजानि ॥ ५९१६१ इदं युगसहस्रेषु भविष्यदभवद्दिनम् । ५९१६२ तदप्यद्यत्वमापन्नं का कथा मरणावधेः ॥ ५९१७१ इदं लब्धमिदं नष्टमिदं लप्स्ये मनोरथम् । ५९१७२ इदं चिन्तयतामेव जीर्णमायुः शरीरिणाम् ॥ ५९१८१ इदं वक्त्रं साक्षाद्विरहितकलङ्कः शशधरः सुधाधाराधारश्चिरपरिणतं बिम्बमधरः । ५९१८२ इमे नेत्रे रात्रिंदिवमधिकशोभे कुवलये तनुर्लावण्यानां जलधिरवगाहे सुखतरः ॥ ५९१९१ इदं विश्वं कुटुम्बो न इति येषां सुनिश्चयः । ५९१९२ ते शान्ताः परमोदाराः केषां वन्द्या न साधवः ॥ ५९२०१ इदं विश्वं पाल्यं विधिवदभियुक्तेन मनसा प्रियाशोको जीवं कुसुममिव घर्मो ग्लपयति । ५९२०२ स्वयं कृत्वा त्यागं विलपनविनोदोऽप्यसुलभस् तदद्याप्युच्छ्वासो भवति ननु लाभो हि रुदितम् ॥ ५९२११ इदं व्योमसरोमध्ये भाति चन्द्रसितोत्पलम् । ५९२१२ मलिनोऽन्तर्गतो यत्र कलङ्को भ्रमरायते ॥ ५९२२१ इदं शरीरं पुरुषस्य मोहजं यथा पृथग्भौतिकमीयते गृहम् । ५९२२२ यथौदकैः पार्थिवतैजसैर्जनः कालेन जातो विकृतो विनश्यति ॥ ५९२३१ यथानलो दारुषु भिन्न ईयते यथानिलो देहगतः पृथक्स्थितः । ५९२३२ यथा नभः सर्वगतं न सज्जते तथा पुमान् सर्वगुणाश्रयः परः ॥ ५९२४१ इदं शरीरं श्लथसंधि जर्जरं पतत्यवश्यं परिणामदुर्वहम् । ५९२४२ किमौषधं पृच्छसि मूढ दुर्मते निरामयं कृष्णरसायनं पिब ॥ ५९२५१ इदं शीतं पाथः पिबत पथिका मुञ्चत मनाक् पथः श्रान्तिं कान्तास्मृतिजनितचिन्ताद्विगुणिताम् । ५९२५२ इति स्फीतापाङ्गं मृदुमधुरवाग्भङ्गिहसितं प्रपापालीमाला हरति तरुणानां पथि गतिम् ॥ ५९२६१ इदं स्वजनदेहजातनयमातृभार्यामयं विचित्रमिह केनचिद्रचितमिन्द्रजालं ननु । ५९२६२ क्व कस्य कथमत्र को भवति तत्त्वतो देहिनः स्वकर्मवशवर्तिनस्त्रिभुवने निजो वा परः ॥ ५९२७१ इदं स्वस्त्ययनं श्रेष्ठमिदं बुद्धिविवर्धनम् । ५९२७२ इदं यशस्यं सततमिदं निःश्रेयसं परम् ॥ ५९२८१ इदं हि पुंसस्तपसः श्रुतस्य वा स्विष्टस्य सूक्तस्य च बुद्धदत्तयोः । ५९२८२ अविच्युतोऽर्थः कविभिर्निरूपितो यदुत्तमश्लोकगुणानुवर्णनम् ॥ ५९२९१ इदं हि प्राणयशसं क्रयविक्रयपत्तनम् । ५९२९२ स्वामिसत्कारशल्यानामत्रैवोद्धरणी क्रिया ॥ ५९३०१ इदं हि माहात्म्यविशेषसूचकं वदन्ति चिह्नं महतां मनीषिणः । ५९३०२ मनो यदेषां सुखदुःखसंभवे प्रयाति नो हर्षविषादवश्यताम् ॥ ५९३११ इदं हि वैदग्ध्यरहस्यमुत्तमं पठेन्न सूक्तिं कविमानिनः पुरः । ५९३१२ न केवलं तां न विभावयत्यसौ स्वकाव्यबन्धेन विनाशयत्यपि ॥ ५९३२१ इदमनन्यपरायणमन्यथा हृदयसंनिहिते हृदयं मम । ५९३२२ यदि समर्थयसे मदिरेक्षणे मदनबाणहतोऽस्मि हतः पुनः ॥ ५९३३१ इदमनुचितमक्रमश्च पुंसां यदिह जरस्यपि मान्मथो विकारः । ५९३३२ यदपि च न कृतं नितम्बिनीनां स्तनपतनावधि जीवितं रतं वा ॥ ५९३४१ इदमनुदितहोतुः कोऽपि होमावसान ज्वलदनलमवादीत्कुण्डमाखण्डलस्य । ५९३४२ मणिघटमभिषेके प्रातरस्योचुरेके कलितकिरणतोयं मण्डलं चण्डभासः ॥ ५९३५१ इदमन्तरमुपकृतये प्रकृतिचला यावदर्थिसंपदियम् । ५९३५२ विपदि नियतोदयायां पुनरुपकर्तुं कुतोऽवसरः ॥ ५९३६१ इदमन्धं तमः कृत्स्नं जायेत भुवनत्रयम् । ५९३६२ यदि शब्दाह्वयं ज्योतिरा संसारान्न दीप्यते ॥ ५९३७१ इदमन्यच्च देवर्षे रहस्यं सर्वयोषिताम् । ५९३७२ दृष्ट्वैव पुरुषं हृद्यं योनिः प्रक्लिद्यते स्त्रियाः ॥ ५९३८१ इदमपटु कपाटं जर्जरः पञ्जरोऽयं विरमति न गृहेऽस्मिन् क्रूरमार्जारयात्रा । ५९३८२ शुक मुकुलितजिह्वं स्थीयतां किं वचोभिस् तव वचनविनोदे नादरः पामराणाम् ॥ ५९३९१ इदमपरमद्भुततमं युवतिसहस्रैर्विलुप्यमानस्य । ५९३९२ वृद्धिर्भवति न हानिर् यत्तव सौभाग्यकोषस्य ॥ ५९४०१ इदमपास्य विरागि परागिणीर् अलिकदम्बकमम्बुरुहां ततीः । ५९४०२ स्तनभरेण जितस्तबकानमन् नवलते वलतेऽभिमुखं तव ॥ ५९४११ इदमप्रतिमं पश्य सरः सरसिजैर्वृतम् । ५९४१२ सखे मा जल्प नारीणां नयनानि दहन्ति माम् ॥ ५९४२१ इदममृतममेयं सेयमानन्दसिन्धुर् मधुमधुरमपीदं किंचिदन्तर्धुनोति । ५९४२२ यदयमुदयलीलीलालसानां वधूनां रतिविनिमयभाजां केलिभिर्याति कालः ॥ ५९४३१ इदमम्लानमानाया लग्नं स्तनतटे तव । ५९४३२ छाद्यतामुत्तरीयेण नवं नखपदं सखि ॥ ५९४४१ इदमयुक्तमहो महदेव यद् वरतनोः स्मरयत्यनिलोऽन्यदा । ५९४४२ स्मृतसयौवनसोष्मपयोधरान् सतुहिनस्तु हिनस्तु वियोगिनः ॥ ५९४५१ इदमशिशिरैरन्तस्तापाद्विवर्णमणीकृतं निशि निशि भुजन्यस्तापाङ्गप्रसारिभिरश्रुभिः । ५९४५२ अनभिलुलितज्याघाताङ्कं मुहुर्मणिबन्धनात् कनकवलयं स्रस्तं स्रस्तं मया प्रतिसार्यते ॥ ५९४६१ इदमसुलभवस्तुप्रार्थनादुर्निवारं प्रथममपि मनो मे पञ्चबाणः क्षिणोति । ५९४६२ किमुत मलयवातोन्मूलितापाण्डुपत्रैर् उपवनसहकारैर्दर्शितेष्वङ्कुरेषु ॥ ५९४७१ इदमस्खलितं धारय वारय परुषाक्षरा वाचः । ५९४७२ एकः सकलजनानां जगति रिपुः परुषवाक्पुरुषः ॥ ५९४८१ इदमहं करुणामृतसागरं शशिकिशोरशिरोमणिमर्थये । ५९४८२ व्रजतु जन्मनि जन्मनि मे वपुर् भवदुपासनसाधनतामिति ॥ ५९४९१ इदमाभाति गगने भिन्दानं संततं तमः । ५९४९२ अमन्दनयनानन्दकरं मण्डलमैन्दवम् ॥ ५९५०१ इदमिदमिति भूरुहां प्रसूनैर् मुहुरतिलोभयता पुरःपुरोऽन्या । ५९५०२ अनुरहसमनायि नायकेन त्वरयति रन्तुमहो जनं मनोभूः ॥ ५९५११ इदमिदमिति सम्यक्कर्मणा योजनीयं नियतमिति विचिन्त्य प्रापयेदीहमानः । ५९५१२ सुनयपिहितरन्ध्रः प्राकृतो यस्य वर्गः क्षितिपतिरुपभुङ्क्ते स त्रिवर्गं चिराय ॥ ५९५२१ इदमुच्छ्वसितालकं मुखं तव विश्रान्तकथं दुनोति माम् । ५९५२२ निशि सुप्तमिवैकपङ्कजं विरताभ्यन्तरषट्पदस्वनम् ॥ ५९५३१ इदमुद्दिश्य वयस्याः स्वसमीहितदैवतं नमत । ५९५३२ यमुनैव जानुदघ्नी भवतु न वा नाविकोऽस्त्वपरः ॥ ५९५४१ इदमुपहितसूक्ष्मग्रन्थिना स्कन्धदेशे स्तनयुगपरिणाहाच्छादिना वल्कलेन । ५९५४२ वपुरभिनवमस्याः पुष्यति स्वां न शोभां कुसुममिव पिनद्धं पाण्दुपत्रोदरेण ॥ ५९५५१ इदमुभयभित्तिसंतत हारगुणान्तर्गतैककुचमुकुलम् । ५९५५२ गुटिकाधनुरिव बाला वपुः स्मरः श्रयति कुतुतेन ॥ ५९५६१ इदमेतत्करिष्यामि तत एतद्भविष्यति । ५९५६२ संकल्पः क्रियते योऽयं न तं मृत्युः प्रतीक्षते ॥ ५९५७१ इदमेव कलेरस्य मदविस्फूर्जितं महत् । ५९५७२ यन्मे मनोरथावाप्तिः न रामभजनादपि ॥ ५९५८१ इदमेव नरेन्द्राणां स्वर्गद्वारमनर्गलम् । ५९५८२ यदात्मनः प्रतिज्ञा च प्रजा च परिपाल्यते ॥ ५९५९१ इदमेव परं मौर्ख्यमुपायैस्त्रिभिरुज्झितम् । ५९५९२ पराक्रमन्ते युद्धेषु सममेवोभये भटाः ॥ ५९६०१ इदमेव महद्धैर्यं धीराणां सुतपस्विनाम् । ५९६०२ विघ्नवन्त्यपि संप्राप्य यद्विघ्नैर्न विहन्यते ॥ ५९६११ इदमेव हि जन्मफलं जीवितफलमेतदेव यत्पुंसाम् । ५९६१२ लटहनितम्बवतीजन संभोगसुखेन याति तारुण्यम् ॥ ५९६२१ इदमेव हि निर्णीतं पैशुन्याद्दुःखसंगमः । ५९६२२ अन्यार्थं खनतो गर्तं कूपे पातः सुनिश्चितः ॥ ५९६३१ इदमेव हि पाण्डित्यं चातुर्यमिदमेव हि । ५९६३२ इदमेव सुबुद्धित्वमायादल्पतरो व्ययः ॥ ५९६४१ इदमेव हि पाण्डित्यमियमेव कुलीनता । ५९६४२ अयमेव परो धर्म आयादल्पतरो व्ययः ॥ ५९६५१ इदानीं तीव्राभिर्दहन इव भाभिः परिगतो ममाश्चर्यं सूर्यः किमु सखि रजन्यामुदयते । ५९६५२ अयं मुग्धे चन्द्रः किमिति मयि तापं प्रकटयत्य् अनाथानां बाले किमिह विपरीतं न भवति ॥ ५९६६१ इदानीं तु मया ज्ञातं त्यागान्नास्ति परं सुखम् । ५९६६२ नास्ति विद्यासमं चक्षुर्नास्ति चक्षुःसमं बलम् ॥ ५९६७१ इदानीं प्लक्षाणां जठरदलविश्लेषचतुरः शिखानामाबन्धः स्फुरति शुकचञ्चूपुटनिभः । ५९६७२ ततः स्त्रीणां हन्त क्षममधरकान्तिं कलयितुं समन्तान्निर्याति स्फुटसुभगरागं किसलयम् ॥ ५९६८१ इदानीं वंशीनां शबरमिथुनोच्छृङ्खलरहः क्रियासख्येनालं गिरिवनसरिद्ग्रामसुहृदाम् । ५९६८२ स्फुरल्लोमश्यामच्छगलशिशुकर्णप्रतिसम च्छदाग्राभिस्त्वग्भिर्वलयितकरीरास्तटभुवः ॥ ५९६९१ इदानीं सन्तु काव्यानि बहूनि जगतीतले । ५९६९२ यदादर्शमयं काव्यमाद्यं तत्तु तदेव हा ॥ ५९७०१ इदानीमङ्गमक्षालि रचितं चानुलेपनम् । ५९७०२ इदानीमेव ते कृष्ण धूलीधूसरितं वपुः ॥ ५९७११ इदानीमर्घन्ति प्रथमकलमच्छेदमुदिता नवाग्रान्नस्थालीपरिमलमुचो हालिकगृहाः । ५९७१२ उदञ्चद्दोर्वल्लीरणितवलयाभिर्युवतिभिर् गृहीतप्रोत्क्षिप्तभ्रमितमसृणोद्गीर्णमुशलाः ॥ ५९७२१ इनः स एव सेव्यो यः स्वालोकेन सुधामुचा । ५९७२२ द्विजेन्द्रमण्डलं क्षीणं समग्रयति संपदा ॥ ५९७३१ इन्दिन्दिरैर्निर्भरगर्भमीषद् उन्मेषवच्चम्पकपुष्पमासीत् । ५९७३२ हिरण्मयं शासनलेखहेतोः सज्जं मषीभाण्डमिव स्मरस्य ॥ ५९७४१ इन्दिन्दिरो मरन्दे विमुखो यदि किं नु मधुनि माहात्म्यम् । ५९७४२ रसिको वाञ्छति नो चेत् रागाधरबिम्बमस्य को भूमा (?) ॥ ५९७५१ इन्दीवरं लोचनयोस्तुलायै निर्माय यत्नेन विधिः कदाचित् । ५९७५२ अतुल्यतां वीक्ष्य ततो रजांसि निक्षिप्य चिक्षेप स पङ्कमध्ये ॥ ५९७६१ इन्दीवरदलश्याममिन्दिरानन्दकन्दलम् । ५९७६२ वन्दारुजनमन्दारं वन्देऽहं यदुनन्दनम् ॥ ५९७७१ इन्दीवरश्यामतनुर्नृपोऽसौ त्वं रोचनागौरशरीरयष्टिः । ५९७७२ अन्योन्यशोभापरिवृद्धये वां योगस्तडित्तोयदयोरिवास्तु ॥ ५९७८१ इन्दीवरस्यान्तरमेतदस्या नेत्रोत्पलस्यापि यतो हिमांशोः । ५९७८२ त्विषोऽपि नैकं सहते मुखाख्यम् आक्रम्य तस्थावपरं शशाङ्कम् ॥ ५९७९१ इन्दीवराक्षि तव तीव्रकटाक्षबाण पातव्रणे द्वितयमौषधमेव मन्ये । ५९७९२ एकं तवाधरसुधारसपानमन्यद् उत्तुङ्गपीनकुचकुङ्कुमपङ्कलेपः ॥ ५९८०१ इन्दीवराक्ष्याः स्फुटविद्रुमोष्ठ्याः संकेतमुद्दिश्य वने चरन्त्याः । ५९८०२ चौरैः समस्ताभरणानि हृत्वा नासामणिर्नोऽपहृतः किमेतत् ॥ ५९८११ इन्दीवरेण नयनं मुखमम्बुजेन कुन्देन दन्तमधरं नवपल्लवेन । ५९८१२ अङ्गानि चम्पकदलैः स विधाय वेधाः कान्ते कथं घटितवानुपलेन चेतः ॥ ५९८२१ इन्दीवरोदरसहोदरमेदुरश्रीर् वासो द्रवत्कनकवृन्दनिभं दधानः । ५९८२२ आमुक्तमौक्तिकमनोहरहारवक्षाः कोऽयं युवा जगदनङ्गमयं करोति ॥ ५९८३१ इन्दुं कैरविणीव कोकपटलीवाम्भोजिनीवल्लभं मेघं चातकमण्डलीव मधुपश्रेणीव पुष्पव्रजम् । ५९८३२ माकन्दं पिकसुन्दरीव रमणीवात्मेश्वरं प्रोषितं चेतोवृत्तिरियं सदा नृपवर त्वां द्रष्टुमुत्कण्ठते ॥ ५९८४१ इन्दुं तण्डुलखण्डमण्डलरुचिं नित्योदितं जातुचिद् दर्शे मेघघरट्टघट्टनगलद्देहं विधत्ते विधिः । ५९८४२ नूनं लोकहितेच्छया किरति यत्संतर्पणं सर्वतः शुभ्रादभ्रविशिष्टपिष्टरुचिरंभूमौ तुषारं दिवः ॥ ५९८५१ इन्दुं निन्दति चक्रवाकयुगलं भासां निधिं कौशिकः स्वादुक्षीरमरोचकी सुकृतिनं पापी जडः पण्डितम् । ५९८५२ त्यक्तं सर्वजनैः खलः कटुवचा ग्राम्यः पुमान्नागरं कः पैतामहगोलकेऽत्र निखिलैः संमानितो वर्तते ॥ ५९८६१ इन्दुं निन्दति चन्दनं न सहते मल्लीस्रजं नेक्षते हारं द्वेष्टि सिताब्जमुज्झति बिसस्तोमं निगृह्णाति च । ५९८६२ श्रीभूपाल महीधरेषु विपिनेष्वम्भोधितीरेषु च त्वत्कीर्तिस्त्वदरिप्रिया च विलसत्युच्चैः स्फुरत्पाण्डिमा ॥ ५९८७१ इन्दुं निन्दति चन्दनं न सहते विद्वेष्टि पङ्केरुहं हारं भारमवैति नैव कुरुते कर्पूरपूरे मनः । ५९८७२ स्वर्गङ्गामवगाहते हिमगिरिं गाढं समालिङ्गते यत्कीर्तिर्विरहातुरेव न मनागेकत्र विश्राम्यति ॥ ५९८८१ इन्दुं निन्दति तस्करो गृहपतिं जारो सुशीलं खलः साध्वीमप्यसती कुलीनमकुलो जह्याज्जरन्तं युवा । ५९८८२ विद्यावन्तमनक्षरो धनपतिं नीचश्च रूपोज्ज्वलं वैरूप्येण हतः प्रबुद्धमबुधोत्कृष्टं निकृष्टो जनः ॥ ५९८९१ इन्दुं निन्दति पद्मखण्डकदलीतल्पं न वा मन्यते कर्पूरं किरति प्रयाति न रतिं प्रालेयधारागृहे । ५९८९२ किं वान्यत्तव विप्रयोगशिखिना सा दह्यमाना मुहुस् त्वामन्तर्हृदयस्थितं दवभयान्नेत्राम्बुभिः सिञ्चति ॥ ५९९०१ इन्दुं निन्दतु नाम वाथ नलिनीं निन्दन्तु चक्राह्वया नैवानेन सुधाकरस्य सुषमाहानिर्न वा दुर्यशः । ५९९०२ एतेनैव कृतार्थतास्य जनता यन्मोदमालम्बते यज्ज्योत्स्नासु चिरं चकोरपरिषच्चञ्चूपुटं न्यस्यति ॥ ५९९११ इन्दुं मुखाद्बहुतृणं तव यद्गृणन्ति नैनं मृगस्त्यजति तन्मृगतृष्णयैव । ५९९१२ अत्येति मोहमहिमा न हिमांशुबिम्ब लक्ष्मीविडम्बिमुखि वित्तिषु पाशवीषु ॥ ५९९२१ इन्दुं वेत्ति दिवाकरं मलयजं दावानलं मन्यते जानात्यम्बुजमुल्मुकं कलयति प्रालेयतल्पं चिताम् । ५९९२२ हाराङ्गारकदर्थितेन मनसा सृष्टिं समस्तामिमां संप्रत्यग्निमयी न वेत्ति सुभगा त्यक्ता वराकी त्वया ॥ ५९९३१ इन्दुः किं क्व कलङ्कः सरसिजमेतत्किमम्बु कुत्र गतम् । ५९९३२ ललितसविलासवचनैर् मुखमिति हरिणाक्षि निश्चितं परतः ॥ ५९९४१ इन्दुः प्रयास्यति विनङ्क्ष्यति तारकश्रीः स्थास्यन्ति लीढतिमिरा न मणिप्रदीपाः । ५९९४२ अन्धं समग्रमपि कीटमणे भविष्यत्य् उन्मेषमेष्यति भवानपि दुरमेतत् ॥ ५९९५१ इन्दुप्रभारसविदं विहगं विहाय कीरानने स्फुरसि भारति का रतिस्ते । ५९९५२ आद्यं यदि श्रयसि जल्पतु कौमुदीनां गोविन्दराजवचसां च विशेषमेषः ॥ ५९९६१ इन्दुबिम्बादिवोत्कीर्णं पद्मगर्भादिवोद्धृतम् । ५९९६२ वदनं तव तन्वङ्गि विमृशद्भिर्विभाव्यते ॥ ५९९६ १ इन्दुभास्करयोर्यत्र नभःसंचारखिन्नयोः । ५९९६ २ पताकाः पवनाधूताः भजन्ते तालवृन्तताम् ॥ ५९९७१ इन्दुमिन्दुमुखि लोकय लोकं भानुभानुभिरमुं परितप्तम् । ५९९७२ वीजितुं रजनिहस्तगृहीतं तालवृन्तमिव नालविहीनम् ॥ ५९९८१ इन्दुमिन्द्रदिगसूत सरस्वान् उत्तरङ्गभुजराजिरनृत्यत् । ५९९८२ उज्जहर्ष झषकेतुरवापुः षट्पदाः कुमुदबन्धनमोक्षम् ॥ ५९९९१ इन्दुमुखी कुमुदाक्षी रम्भोरू कमलचारुकरचरणा । ५९९९२ अमृतद्रवलावण्या हृदयगता देवि किं दहसि ॥ ६०००१ इन्दुरिन्दुरिति किं दुराशया बिन्दुरेष पयसो विलोक्यते । ६०००२ नन्विदं विजयते मृगीदृशः श्यामकोमलकपोलमाननम् ॥ ६००११ इन्दुर्मूर्ध्नि शिवस्य शैलदुहितुर्वक्रो नखाङ्कः स्तने देयाद्वोऽभ्युदयं द्वयं तदुपमामालम्बमानं मिथः । ६००१२ सम्वादः प्रणवेन यस्य दलता कायैकतायां तयोर् ऊर्ध्वद्वारविचिन्तितेन च हृदि ध्यातस्वरूपेण च ॥ ६००२१ इन्दुर्यत्र न निन्द्यते न मधुरं दूतीवचः श्रूयते नालापा निपतन्ति बाष्पकलुषा नोपैति कार्श्यं तनुः । ६००२२ स्वाधीनामनुकूलिनीं स्वगृहिणीमालिङ्ग्य यत्सुप्यते तत्किं प्रेम गृहाश्रमव्रतमिदं कष्टं समाचर्यते ॥ ६००३१ इन्दुर्यद्युदयाद्रिमूर्ध्नि न भवत्यद्यापि तन्मा स्म भून् नासीरेऽपि तमःसमुच्चयममूरुन्मूलयन्ति त्विषः । ६००३२ अप्यक्ष्णोर्मुदमुद्गिरन्ति कुमुदैरामोदयन्ते दिशः संप्रत्यूर्ध्वमसौ तु लाञ्छनमभिव्यङ्क्तुं प्रकाशिष्यते ॥ ६००४१ इन्दुर्लिप्त इवाञ्जनेन जडिता दृष्टिर्मृगीणामिव प्रम्लानारुणिमेव विद्रुमदलं श्यामेव हेमप्रभा । ६००४२ कार्कश्यं कलया च कोकिलवधूकण्ठेष्विव प्रस्तुतं सुन्दर्याः पुरतश्च हन्त शिखिनां बर्हाः सगर्हा इव ॥ ६००५१ इन्दुव्रतसहस्रं तु चरेद्यः कायशोधनम् । ६००५२ पिबेद्यश्चापि गङ्गाम्भः समौ स्यातां न वा समौ ॥ ६००६१ इन्दुस्त्वद्यशसा जितोऽवनिपते भासांनिधिस्तेजसा कन्दर्पो वपुषा सुधाजलनिधिर्वाचो विलासेन च । ६००६२ तथ्यं ते जयशीलमेतदधुना त्वद्दानमद्दैन्ययोर् मध्ये कं नु विजेष्यतीति विषये दोलायते मे मनः ॥ ६००७१ इन्दूदयश्चन्दनमिन्दुवक्त्रश् चैत्रस्तथा यस्य महाय संपत् । ६००७२ वपुश्च शृङ्गारमयं स मन्ये संतापकस्त्वं हरवह्नियोगात् ॥ ६००८१ इन्दोः कलाकलापेन पङ्क्तिक्रमनिवेशिना । ६००८२ सर्वदुःखापनोदाय बालकानां कृता भुजाः ॥ ६००९१ इन्दोः कान्तिं जडतरकरान्मत्तनागाद्गतिं वा त्रस्तान्नेत्रे हरसि हरिणात्तत्र किं नाम चित्रम् । ६००९२ एतच्चित्रं पुनरिह जगज्जैत्रकन्दर्पचाप श्रीसर्वस्वं यदपहरसि प्रेयसि भ्रूविलासैः ॥ ६०१०१ इन्दोः किं द्रुहिणस्य वा सुरपतेः किं वा कृतान्तस्य वा किं भूतेश दिशास्थि भूषणगणेश्वाकृष्य देयं मया । ६०१०२ इत्थं मण्डनमन्दिरोदरचरव्याहारतो भीकरात् भीता यस्य सुराः प्रसाधनविधौ पायात्स वः शंकरः ॥ ६०१११ इन्दोः संक्षयरक्षिणाक्षतसुधा किं वेधसा निर्मिता किं धैर्यापहरा हरस्य विहिता कामेन कान्ता तनुः । ६०११२ किं तारुण्यवसन्तकान्तिललिता शृङ्गारसिक्ता लता किं लावण्यतरङ्गिणी पुनरियं जन्मान्तराप्ता रतिः ॥ ६०१२१ इन्दोरगतयः पद्मे सूर्यस्य कुमुदेंऽशवः । ६०१२२ गुणास्तस्य विपक्षेऽपि गुणिनो लेभिरेऽन्तरम् ॥ ६०१३१ इन्दोरस्य त्रियामायुवतिकुचतटीचन्दनस्थासकस्य व्योमश्रीचामरस्य त्रिपुरहरजटावल्लरीकोरकस्य । ६०१३२ कंदर्पक्षोणिपालस्फटिकमणिगृहस्यैतदाख ण्डलाशा नासामुक्ताफलस्य स्थगयति जगतीं कोऽपि भासां विलासः ॥ ६०१४१ इन्दोरिवास्य पुरतो यद्विमुखी सापवारणा भ्रमसि । ६०१४२ तत्कथय किं नु दुरितं सखि त्वया छाययेव कृतम् ॥ ६०१५१ इन्दोरेककलाया रुद्रेणोद्धृत्य मूर्धनि धृतायाः । ६०१५२ स्थानमिव तुच्छमेतत् कलङ्करूपेण परिणमति ॥ ६०१६१ इन्दोर्लक्ष्म त्रिपुरजयिनः कण्ठमूलं मुरारिर् दिङ्नागानां मदजलमसीभाञ्जि गण्डस्थलानि । ६०१६२ अद्याप्युर्वीवलयतिलक श्यामलिम्नावलिप्तान्य् आभासन्ते वद धवलितं किं यशोभिस्त्वदीयैः ॥ ६०१७१ इन्दोश्चन्दनबिन्दुनैव दशनच्छायं तदीयं मुखं चक्रं लोचनभल्लमार्जनविधौ शाणस्य तत्कुण्डलम् । ६०१७ २ भिन्नानां कुचकन्दरा स्मितसुधाकुल्येव मुक्तावली पादाब्जे ध्वनदिन्द्रनीलवलयं रोलम्बमालैव सा ॥ ६०१७ १ इन्दौ निन्द्या चकोरैरसमयति निशाजागरः पुण्डरीकैः भृङ्गैः शीधुन्यसङ्गः शरदि समधिका ग्लानिरिन्दीवरैश्च । ६०१७२ भ्रूभङ्गे यस्य वैराकरयुवतिदृशामेकमेवोपमानं पश्याम्यश्रान्तबाष्पप्रकरमयझरीगूढचाराश्चमर्यः ॥ ६०१८१ इन्द्रं द्व्यक्षधरं त्वमन्थमुदधिं पञ्चाननं पद्मजं सिन्धुं स्वादुजलं शिवं सितगलं कामं च सद्विग्रहम् । ६०१८२ शैलान् पक्षधरांस्तथैव च हयांल्लक्ष्मीपतिं पिङ्गलं दृष्टं सर्वमिदं क्वचिन्न रघुराड्दत्तं स्वयं हारितम् ॥ ६०१९१ इन्द्रं वै षण्ढमाहुर्मलिनमुडुपतिं माधवं गोपसूनुं व्यासं मत्सीतनूजं गतरसमुदधिं पावकं सर्वभक्षम् । ६०१९२ वेश्यापुत्रं वसिष्ठं जनपदवचनैः पाण्डवाश्चान्यजाता इत्थं संचिन्त्य मह्यं कथय नरपते कस्य दोषा न सन्ति ॥ ६०२०१ इन्द्रः प्रक्षुब्धचित्तो दिशि दिशि सकलान् दिक्पतीन् सावधानान् कुर्वन् वज्रास्त्रपाणिः सुरवरवलितां देवसेनां निगृह्य । ६०२०२ स्वर्गद्वारे यदीयोद्धतबलिनिहतप्रौढढक्कानिनादं श्रुत्वातिष्ठत्प्रकम्पत्कुचकलशतटीकिन्नरीगीयमानः ॥ ६०२११ इन्द्रः प्रधानं दिवि दैवतेषु विप्रो मनुष्येषु नदीषु गङ्गा । ६०२१२ गावः पशुष्वेषु धनेषु धान्यं सर्वत्र गात्रस्य शिरः प्रधानम् ॥ ६०२१ १ इन्द्रगोपकपरम्परा भृशं काननेषु शुशुभे विसर्पिणी । ६०२१ २ प्रावृषः सरभसागमाच्च्युता पद्मरागघटितेव कर्णिका ॥ ६०२२१ इन्द्रगोपैर्बभौ भूमिर्निचितैव प्रवासिनाम् । ६०२२२ अनङ्गबाणैर्हृद्भेदस्रुतलोहितबिन्दुभिः ॥ ६०२३१ इन्द्रजिच्चण्डवीर्योऽसि नाम्नैव बलवानसि । ६०२३२ धिक्धिक्प्रच्छन्नरूपेण युध्यसेऽस्मद्भयाकुलः ॥ ६०२४१ इन्द्रनीलशुकपक्षकोमला शङ्खकुन्दकुमुदेन्दुसंनिभा । ६०२४२ तप्तकाञ्चनविकासिचम्पक स्पर्धिनी वसुमती प्रशस्यते ॥ ६०२५१ इन्द्रस्त्वं नृप सुन्दरी तव शची पुत्रो जयन्तोपमो गेहं भाति च वैजयन्तसदृशं नागोऽभ्रमोर्वल्लभः । ६०२५२ इत्थं बोधकरैरसत्यवचनैः स्वैरं स्तुतः स्वं हरिं वेत्ति प्रस्फुटविक्रमं स महिमा ज्ञेयो हरेर्मायिनः ॥ ६०२६१ इन्द्रस्य वज्रेण हतो वृत्रासुरमहायशाः । ६०२६२ मेदसा सर्वविच्छिन्नं तदर्थमुपलेपनम् ॥ ६०२७१ इन्द्रस्यार्कस्य वायोश्च यमस्य वरुणस्य च । ६०२७२ चन्द्रस्य च पृथिव्याश्च नृपः सप्तगुणो भवेत् ॥ ६०२८१ इन्द्रात्प्रभुत्वं ज्वलनात्प्रतापं क्रोधो यमाद्वैश्रवणाच्च वित्तम् । ६०२८२ पराक्रमं रामजनार्दनाभ्याम् आदाय राज्ञः क्रियते शरीरम् ॥ ६०२९१ इन्द्राद्या लोकपाला हरिविधुतपना नागविद्याधराद्या द्वेष्याः सर्वेऽपि देवाः प्रिय तव वरदः कोऽस्ति वन्द्यो गरीयान् । ६०२९२ श्रुत्वा वाचं प्रियाया इति दशमुखतः प्राह वाक्यं दशास्यः शूली शंभुः पिनाकी शिवभवपशुपः शर्व ईशश्च भर्गः ॥ ६०३०१ इन्द्राद्यैः किं प्रदत्तं प्रदिशसि धवलं धाम धन्यं यदेभ्यो मह्यं यन्नापि धत्से तृणघटितकुटीं किं मया तेऽपराद्धम् । ६०३०२ विश्वेभ्यो विश्वमातर्वितरसि यदि वा शर्म कर्मानुसारि प्रोत्तुङ्गायाः कृपायास्तव तुहिनगिरेः पुत्रि कुत्रोपयोगः ॥ ६०३११ इन्द्रानिलयमार्काणामग्नेश्च वरुणस्य च । ६०३१२ चन्द्रवित्तेशयोश्चापि मात्रा निर्हृत्य शाश्वतीः ॥ ६०३२१ इन्द्राभ्यर्थनया पूर्वं भरताय चतुर्मुखः । ६०३२२ प्रमोदाय महेन्द्रस्य नाट्यं समुपदिष्टवान् ॥ ६०३३१ इन्द्राय वीक्षमाणस् तन्मुखमास्वादयन्ननन्ताय । ६०३३२ स्पृहयामि चाद्य दयिताम् आलिङ्गन् कार्तवीर्याय ॥ ६०३४१ इन्द्रियं विजितं येन तेनैव भुवनं जितम् । ६०३४२ यश्चेन्द्रियैः पराभूतः स सर्वत्र पराजितः ॥ ६०३५१ इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ । ६०३५२ तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ॥ ६०३६१ इन्द्रियाणां जये योगं समातिष्ठेद्दिवानिशम् । ६०३६२ जितेन्द्रियो हि शक्नोति वशे स्थापयितुं प्रजाः ॥ ६०३७१ इन्द्रियाणां जये शूरो धर्मं चरति पण्डितः । ६०३७२ सत्यवादी भवेद्वक्ता दाता भवति वा न वा ॥ ६०३८१ इन्द्रियाणां तु सर्वेषां यद्येकं क्षरतीन्द्रियम् । ६०३८२ ततोऽस्य क्षरति प्रज्ञा दृतेः पादादिवोदकम् ॥ ६०३९१ इन्द्रियाणां निरोधेन रागद्वेषक्षयेण च । ६०३९२ अहिंसया च भूतानाममृतत्वाय कल्पते ॥ ६०४०१ इन्द्रियाणां प्रसङ्गेन दोषमृच्छत्यसंशयम् । ६०४०२ संनियम्य तु तान्येव ततः सिद्धिं नियच्छति ॥ ६०४११ इन्द्रियाणां प्रसङ्गेन धर्मस्यासेवनेन च । ६०४१२ पापान् संयान्ति संसारानविद्वांसो नराधमाः ॥ ६०४२१ इन्द्रियाणां प्रसृष्टानां हयानामिव वर्त्मसु । ६०४२२ धृतिं कुर्वीत सारथ्ये धृत्या तानि जयेद्ध्रुवम् ॥ ६०४३१ इन्द्रियाणां विचरतां विषयेष्वपहारिषु । ६०४३२ संयमे यत्नमातिष्ठेद्विद्वान् यन्तेव वाजिनाम् ॥ ६०४४१ इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते । ६०४४२ तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ॥ ६०४५१ इन्द्रियाणामधिष्ठात्री भूतानां चाखिलेषु या । ६०४५२ भूतेषु सततं तस्यै व्याप्त्यै देव्यै नमो नमः ॥ ६०४६१ इन्द्रियाणामनुत्सर्गो मृत्युना न विशिष्यते । ६०४६२ अत्यर्थं पुनरुत्सर्गः सादयेद्दैवतान्यपि ॥ ६०४७१ इन्द्रियाणि च संयम्य रागद्वेषविवर्जितः । ६०४७२ समदुःखसुखः शान्तः तत्त्वज्ञः साधुरुच्यते ॥ ६०४८१ इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः । ६०४८२ मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥ ६०४९१ इन्द्रियाणि पशून् कृत्वा वेदीं कृत्वा तपोमयीम् । ६०४९२ अहिंसामाहुतिं कृत्वा आत्मयज्ञं यजाम्यहम् ॥ ६०५०१ इन्द्रियाणि पुरा जित्वा जितं त्रिभुवनं त्वया । ६०५०२ स्मरद्भरिव तैद्वैरमिन्द्रियैरेव निर्जितः ॥ ६०५११ ... ... ... ... ... ... । ६०५१२ इन्द्रियाणि प्रमाथीनि हरन्त्यपि यतेर्मनः ॥ ६०५२१ इन्द्रियाणि मनः प्राणो ज्ञानमायुः सुखं धृतिः । ६०५२२ धारणा प्रेरणं दुःखमिच्छाहङ्कार एव च ॥ ६०५३१ प्रयत्न आकृतिर्वर्णः स्वरद्वेषौ भवाभवौ । ६०५३२ तस्यैतदात्मजं सर्वमनादेरादिमिच्छतः ॥ ६०५४१ इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते । ६०५४२ एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ॥ ६०५५१ इन्द्रियाणि महत्प्रेप्सुर्नियच्छेदर्थधर्मयोः । ६०५५२ इन्द्रियैर्नियतैर्बुद्धिर्वर्धतेऽग्निरिवेन्धनैः ॥ ६०५६१ इन्द्रियाणीन्द्रियार्थेभ्यः प्राणादीन्मन एव च । ६०५६२ निगृह्य समवायेन प्रत्याहारमुपक्रमेत् ॥ ६०५७१ इन्द्रियाण्यनुपक्लेश्य लभ्यं श्रेयो गृहाश्रमे । ६०५७२ अतस्तुर्याश्रमं प्राहुरबाधन्यायबाधितम् ॥ ६०५८१ इन्द्रियाण्यन्तरङ्गाणि पातयन्ति यथा जनान् । ६०५८२ अभ्यन्तरास्तथा राष्ट्रे भृत्याः स्वार्थपरायणाः ॥ ६०५९१ इन्द्रियाण्येव तत्सर्वं यत्स्वर्गनरकावुभौ । ६०५९२ निगृहीतविसृष्टानि स्वर्गाय नरकाय च ॥ ६०६०१ इन्द्रियार्थेषु सर्वेषु न प्रसज्येत कामतः । ६०६०२ अतिप्रसक्तिं चैतेषां मनसा संनिवर्तयेत् ॥ ६०६११ इन्द्रियैरिन्द्रचन्द्राद्या ह्रेपिता यैः सुरा अपि । ६०६१२ अपरिम्लानमानत्वं तैर्मर्त्यस्याथवा कथम् ॥ ६०६२१ इन्द्रियैरिन्द्रियार्थेषु वर्तमानैरनिग्रहैः । ६०६२२ तैरयं ताप्यते लोको नक्षत्राणि ग्रहैरिव ॥ ६०६३१ इन्द्रो निन्दति वाहमाह दिनकृत्त्वर्व्वाचमेवार्वतश् चञ्चूर्न्यञ्चति किं न पन्नगरिपोरन्तस्त्रपोद्रेकतः । ६०६३२ वातः खञ्जति पङ्गुपुञ्जति मनोराजिर्ब्भवद्वाजिषु द्बेषादाजिषु वैरिणामभिमुखं धावत्सु यावत्सुखम् ॥ ६०६४१ इन्द्रो यच्छतमन्युरस्ति दहनो यत्पावकोऽप्यन्तकः कीनाशो धनदो विमाननिरतः पाशी जलानां पतिः । ६०६४२ ईशः कामहरश्चलो यदनिलो यन्नैरृतो राक्षसस् तन्नान्योऽवनिलोकपाल भवतः कश्चित्समः स्याद्गुणैः ॥ ६०६५१ इन्द्रो यमोऽसि वरुणोऽसि हुताशनोऽसि ब्रह्मा हरो हरिरसीत्यसकृद्यदुक्तिः । ६०६५२ भूपालमौलिमणिरञ्जितपादपीठ तस्यानृतस्य फलमिन्धनमुद्वहामि ॥ ६०६६१ इभकुम्भतुङ्गकठिनेतरेतर स्तनभारदूरविनिवारितोदराः । ६०६६२ परिफुल्लगण्डफलकाः परस्परं परिरेभिरे कुकुरकौरवस्त्रियः ॥ ६०६७१ इभ्या यदि नृपद्वारे संमन्यन्ते किमद्भुतम् । ६०६७२ इदानीं विबुधद्वारे तेषामेव पुरस्क्रिया ॥ ६०६८१ इमं कनकवर्णाभं भूषणैः समलंकृतम् । ६०६८२ गृध्रवाक्यात्कथं पुत्रं त्यजध्वं पितृपिण्डदम् ॥ ६०६९१ इमं तिलसुमायितं युवतिनासिकासंपुटं विभाव्य सुमनोजनो मनसि मोदमापद्यते । ६०६९२ सखे भुजगमुत्फणं सविषफूत्कृताहंकृतं विभावय न तत्स्पृहां कुरु जहीहि तद्दृश्यताम् ॥ ६०७०१ इमं परित्यज्य परं रणादरिः स्वमेव भग्नः शरणं बुधाविशत् । ६०७०२ न वेत्ति यत्त्रातुमितः कृतस्मयो न दुर्गया शैलभुवापि शक्यते ॥ ६०७११ इमं लोकं मातृभक्त्या पितृभक्त्या तु मध्यमम् । ६०७१२ गुरुशुश्रूषया त्वेव ब्रह्मलोकं समश्नुते ॥ ६०७२१ इमां च विन्द्यादनुरक्तचेष्टां प्रियाणि वक्ति स्वधनं ददाति । ६०७२२ विलोक्य संहृष्यति वीतरोषा प्रमार्ष्टि दोषान् गुणकीर्तनेन ॥ ६०७३१ इमां परीप्सुर्दुर्जाते पराभिभवकातराम् । ६०७३२ भर्तृप्रियः प्रियैर्भर्तुरानृण्यमसुभिर्गतः ॥ ६०७४१ इमां विधातुं भुजवल्लिमुज्ज्वलां गृहीतसारं विधिना नतभ्रुवः । ६०७४२ कठोरभावप्रियमेव केवलं मृणालमन्तस्तरलं कुतोऽन्यथा ॥ ६०७५१ इमां सागरपर्यन्तां हिमवद्विन्ध्यकुण्डलाम् । ६०७५२ महीमेकातपत्राङ्कां राजसिंहः प्रशास्तु नः ॥ ६०७६१ इमानि प्रायशस्तानि वेश्यास्वेवं प्रदापयेत् । ६०७६२ सा मुञ्चत्यचिरात्सर्वमुपभोगं तदात्मनः ॥ ६०७७१ इमा यदि भवन्ति नो गलितयौवना नीरुचस् तदा कमललोचनास्तरुणमानिनीर्मा मुचत् । ६०७७२ विलासमदविभ्रमान् भ्रमति लुण्ठयत्री जरा यतो भुवि वधुस्ततो भवति निःस्पृहस्तन्मुखे ॥ ६०७८१ इमा रूपस्थानस्वजनतनयद्रव्यवनिता सुतालक्ष्मीकीर्तिद्युतिरतिमतिप्रीतिधृतयः । ६०७८२ मदान्धस्त्रीनेत्रप्रकृतिचपलाः सर्वभविनाम् अहो कष्टं मर्त्यस्तदपि विषयान् सेवितुमनाः ॥ ६०७९१ इमास्ताः कस्तूरीप्रखरखुरटङ्कक्षततटास् तटिन्योऽरण्यानीमनु कमलिनीच्छन्नसलिलाः । ६०७९२ जले यासां हंसा बिसकिसलयग्रासरसिकाः सलीलं लीयन्ते युवतिगतिविद्यैकगुरवः ॥ ६०८०१ इमास्ता विन्ध्याद्रेः शुकहरितवंशीवनघना भुवः क्रीडालोलद्विरददशनाभुग्नतरवः । ६०८०२ लताकुञ्जे यासामुपनदि रतक्लान्तशबरी कपोलस्वेदाम्भःकणचयनुदो वान्ति मरुतः ॥ ६०८११ इमा हिन्दोलासु भ्रमितमहसः कुङ्कुमरुचा त्रपारूपाकारास्तरलतरहाराश्चलदृशः । ६०८१२ उदञ्चत्काञ्चीनां बहलतरघोषैर्मनसिज त्रिलोकीसम्राजो दधति जयघण्टालिनिनदम् ॥ ६०८२१ इमे तारुण्यश्रीनवपरिमलाः प्रौढसुरत प्रतापप्रारम्भाः स्मरविजयदानप्रतिभुवः । ६०८२२ चिरं चेतश्चौरा अभिनवविकारैकगुरवो विलासव्यापाराः किमपि विजयन्ते मृगदृशाम् ॥ ६०८३१ इमे पद्मे नाम्भः पुलिनतटमेतन्न तटिनी खमेतन्न व्याप्तिः स्तबकयुगमेतन्न लतिका । ६०८३२ प्रवालोऽयं नाब्धिः शिशिरकिरणोऽयं न रजनी घनोऽयं न प्रावृट्शिव शिव विधेः शिल्परचना ॥ ६०८४१ इमे मम धनाङ्गजस्वजनवल्लभादेहजा सुहृज्जनकमातुलप्रभृतयो भृशं वल्लभाः । ६०८४२ मुधेति हतचेतनो भववने चिरं खिद्यते यतो भवति कस्य को जगति वालुकामुष्टिवत् ॥ ६०८५१ इमे हि दैन्येन निमीलितेक्षणा मुहुः स्खलन्तो विवशास्तुरङ्गमाः । ६०८५२ गजाश्च सप्तच्छददानगन्धिनो निवेदयन्तीव रणे निवर्तनम् ॥ ६०८६१ इमौ रम्भास्तम्भौ द्विरदपतिकुम्भद्वयमिदं तदेतल्लीलाब्जं शरदमृतरश्मिः स्फुटमयम् । ६०८६२ किमङ्गे तन्वङ्ग्याः कलयति जगत्कान्तमधिकं यदेतस्यां शश्वत्परवशमिवोन्मत्तमिव च ॥ ६०८७१ इयं कलाविलासिनी कलावती समीपगा धृतारविन्दलोचना मनोजशोकमोचना । ६०८७२ नवीननीरदच्छटासमानकेशभूषिता न कस्यचिज्जनस्य चित्तवृत्तितापखण्डिता ॥ ६०८८१ इयं कियच्चारुकुचेति पश्यते पयःप्रदाया हृदयं समावृतम् । ६०८८२ ध्रुवं मनोज्ञा व्यतरद्यदुत्तरं मिषेण भृङ्गारधृतेः करद्वयी ॥ ६०८९१ इयं गेहे लक्ष्मीरियममृतवर्तिर्नयनयोर् असावस्याः स्पर्शो वपुषि बहुलश्चन्दनरसः । ६०८९२ अयं बाहुः कण्ठे शिशिरमसृणो मौक्तिकसरः किमस्या न प्रेयो यदि परमसह्यस्तु विरहः ॥ ६०९०१ इयं गौरुद्दामा तव निबिडबन्धापि हि कथं न वैदर्भादन्यत्स्पृशति सुलभत्वेऽपि हि कथम् । ६०९०२ अवन्ध्या च ख्याता भुवि कथमगम्या कविवृषैः कथं वा पीयूषं स्रवति बहु दुग्धापि बहुभिः ॥ ६०९११ इयं गौरेका नः क्वचिदपि न संयोजनविधाव् अमुष्याः पश्यामो रसभरमुचं कांचिदपराम् । ६०९१२ गले बद्धा दध्मो यदि न धृतिरुद्दामविधृतौ भयं गोचोरेभ्यस्तदिह क उपायः प्रभवतु ॥ ६०९२१ इयं घटी मत्तगजेन्द्रगामिनी विचित्रसिंहासनसंस्थिता सदा । ६०९२२ अनेकरामाजनलालिता परं विधेर्वशात्सैव सती प्रजार्थिनी ॥ ६०९३१ इयं चिद्रूपापि प्रकटजडरूपा भगवती यदीयाम्भोबिन्दुर्वितरति हि शंभोरपि पदम् । ६०९३२ पुनाना धुन्वाना निखिलमपि नानाविधमघं जगत्कृत्स्नं पायादनुदिनमपायात्सुरधुनी ॥ ६०९४१ इयं तावल्लीला यदधिरुरुहे वृद्धवृषभो यदुन्नेहे रुण्डं यदिह चितिभस्मापि लिलिपे । ६०९४२ अयं को व्यापारो यदतिलकि भाले हुतवहो यदग्रैवि व्यालो यदकवलि हालाहलमपि ॥ ६०९५१ इयं ते जननी प्राप्ता त्वदालोकनतत्परा । ६०९५२ स्नेहप्रस्नवनिर्भिन्नमुद्वहन्ती स्तनद्वयम् ॥ ६०९६१ इयं त्रियामा शतयामधारिणी सुधाकरादग्निरुदेति सर्वतः । ६०९६२ तनोति तापं मृदुचन्दनानिलो विधौ विरुद्धे हि विपत्पदे पदे ॥ ६०९७१ इयं त्वभिन्नमर्यादैः स्वनुशिष्टैः कृतात्मभिः । ६०९७२ सर्वंसहैरुपायज्ञैरमूढैरेव धार्यते ॥ ६०९८१ इयं धत्ते धीरे मलयजसमीरे न च मुदं न पद्मानां वृन्दे ललितमकरन्देऽपि रमते । ६०९८२ न वा सा सानन्दा भवति नवकुन्दावलिकुले तदेतस्या बाधाहरमपि समाधानमिह किम् ॥ ६०९९१ इयं पल्ली भिल्लैरनुचितसमारम्भरसिकैः समन्तादाकीर्णा विषविषमबाणप्रणयिभिः । ६०९९२ तरोरस्य स्कन्धे गमय समयं कीर निभृतं न वाणी कल्याणी तदिह मुखमुद्रैव शरणम् ॥ ६१००१ इयं प्रीतिर्वल्लीहृदयभुवि दैवात्समुदिता तथा यत्नाद्रक्ष्या प्रकृतिमृदुलापायबहुला । ६१००२ यथा नैनां स्फीतां पिशुनजनदुर्वाक्यदहनो दहत्यन्तः शोषं व्रजति न पुनः सौहृदनिधेः ॥ ६१०११ इयं बाला नवोद्वाहा सत्यं श्रुत्वा व्यथां व्रजेत् । ६१०१२ कामं धीरस्वभावेयं स्त्रीस्वभावस्तु कातरः ॥ ६१०२१ इयं बाला मां प्रत्यनवरतमिन्दीवरदल प्रभाचौरं चक्षुः क्षिपति किमभिप्रेतमनया । ६१०२२ गतो मोहोऽस्माकं स्मरसमरबाणव्यतिकर ज्वरज्वाला शान्ता तदपि न वराकी विरमति ॥ ६१०३१ इयं बाला वल्ली मृदुकिसलयं तापविलयं घनच्छायं शालं नवमतिविशालं परिगता । ६१०३२ परंत्वस्याभ्यन्तर्गरललवभस्मीकृतवनं भुजंगं प्रोत्तुङ्गं कथमिव वराकी कलयतु ॥ ६१०४१ इयं भुजगिनीश्रिता लसदनेकपुष्पान्विता द्विरेफततिसेविता प्रमदखञ्जनालंकृता । ६१०४२ फलद्वयभरानता विलसिता नवैः पल्लवैर् विलोचनपथं गता भवति कापि हैमी लता ॥ ६१०५१ इयं मयि प्रोषित एव संगता हिमत्विषाभूत्कृतमण्डना सती । ६१०५२ इतीर्ष्ययेव द्रुतमच्छिनद्रुषा विचित्रताराभरणानि भास्करः ॥ ६१०६१ इयं महेन्द्रप्रभृतीनधिश्रियश् चतुर्दिगीशानवमत्य मानिनी । ६१०६२ अरूपहार्यं मदनस्य निग्रहात् पिनाकपाणिं पतिमाप्तुमिच्छति ॥ ६१०७१ इयं मुखाम्भोरुहसंनिधाने विलम्बिधम्मिल्लततिच्छलेन । ६१०७२ समागतां सादरमेव बाला द्विरेफमालामुत वा दधाति ॥ ६१०८१ इयं यशांसि द्विषतः सुधारुचः किमङ्कमेतद्द्विषतः किमाननम् । ६१०८२ यशोभिरस्याखिललोकधाविभिर् विभीषिता धावति तामसी मसी ॥ ६१०९१ इयं रङ्गप्रवेशेन कलानां चोपशिक्षया । ६१०९२ वञ्चनापण्डितत्वेन स्वरनैपुण्यमाश्रिता ॥ ६११०१ इयं विलासद्रुमदोहदश्रीर् इयं सुधा यौवनदुग्धसिन्धोः । ६११०२ लावण्यमाणिक्यरुचिच्छटेयम् इयं मनःकार्मणचूर्णमुष्टिः ॥ ६११११ इयं व्याधायते बाला भ्रूरस्याः कार्मुकायते । ६१११२ कटाक्षाश्च शरायन्ते मनो मे हरिणायते ॥ ६११२१ इयं सम्ध्या दूरादहमुपगतो हन्त मलयात् तदेकां त्वद्गेहे करुणवति नेष्यामि रजनीम् । ६११२२ समीरेणैवोक्ता नवकुसुमिता चूतलतिका धुनाना मुर्द्धानं नहि नहि नहीत्येव कुरुते ॥ ६११३१ इयं सा कालिन्दी कुवलयदलस्निग्धमधुरा मदान्धव्याकूजत्तरुणजलरंकुप्रणयिनी । ६११३२ पुरा यस्यास्तीरे सरभससतृष्णं मुरभिदो गताः प्रायो गोपीनिधुवनविनोदेन दिवसाः ॥ ६११४१ इयं सा लोलाक्षी त्रिभुवनललामैकवसतिः स चायं दुष्टात्मा स्वसुरपकृतं येन मम तत् । ६११४२ इतस्तीव्रः कामो गुरुरयमितः क्रोधदहनः कृतो वेषश्चायं कथमिदमिति भ्राम्यति मनः ॥ ६११५१ इयं सुनयना दासीकृततामरसश्रिया । ६११५२ आननेनाकलङ्केन जयन्तीन्दुं कलङ्कितम् ॥ ६११६१ इयं सुरतरङ्गिणी न पुनरत्र नौसंगमो भवेत्तरणिमज्जनं पथिक नैव पान्थागमः । ६११६२ निधाय हृदये सदा विपुलचारुकुम्भद्वयं सखे घनघनागमे घनरसस्य पारं व्रज ॥ ६११७१ इयं सुस्तनी मस्तकन्यस्तकुम्भा कुसुम्भारुणं चारु वासो वसाना । ६११७२ समस्तस्य लोकस्य चेतःप्रवृत्तिं गृहीत्वा घटे न्यस्य यातीव भाति ॥ ६११८१ इयं सृष्टा चञ्चत्कनकलतिका पङ्कजभुवा निषिक्ता लावण्यामृतरसभरेणानुदिवसम् । ६११८२ अकस्माद्रोमालीमधुपपटलीह स्फुरति यत् ततः शङ्के पुष्पोद्गमसमयमायातमधुना ॥ ६११९१ इयं स्वर्गाधिनाथस्य लक्ष्मीः किं यक्षकन्यका । ६११९२ अथवा विपिनस्यैव देवता किमु पार्वति ॥ ६१२०१ इयं हि निद्रा नयनावलम्बिनी ललाटदेशादुपसर्पतीव माम् । ६१२०२ अदृश्यरूपा चपला जरेव या मनुष्यसत्त्वं परिभूय वर्धते ॥ ६१२११ इयं हि योनिः प्रथमा यां प्राप्य जगतीपते । ६१२१२ आत्मा वै शक्यते त्रातुं कर्मभिः शुभलक्षणैः ॥ ६१२२१ इयं हि लोकव्यतिरेकवर्तिनी स्वभावतः पार्थिवता समुद्धता । ६१२२२ बलात्तदेनां विनयेन योजयेन् नयस्य सिद्धौ विनयः पुरःसरः ॥ ६१२३१ इयता वयसा न साधितं यत् परतः किं नु करिष्यतीति वेधाः । ६१२३२ तिलतण्डुलितास्य रोमरेखा च्छलतः कज्जलचूर्णमालिलिम्प ॥ ६१२३१ इयतीं सुभगावस्थां गतोऽसि यस्याः कृते स्मरातङ्कात् । ६१२३२ मूर्च्छां हरामि सा तव गतपुण्या नयनसलिलेन ॥ ६१२४१ इयती जगती कियती भविता नमिताननतामिति याति हयः । ६१२४२ वियदङ्गणरिङ्गणरङ्गविधौ परिनर्तितुमुत्क्रमतीव नभः ॥ ६१२५१ इयत्पृथ्वीमात्रं तदनु च नभोमण्डलमिय दियान् पातालान्तो जलमपि पृथिव्यामियदिति । ६१२५२ इति ज्ञात्वा कूपे विदितविषयो नायमपरः परं मुग्धो भेकः प्रबलतररावं प्रकुरुते ॥ ६१२६१ इयत्यप्येतस्मिन्निरवधिमहत्यध्वनि गुणास् त एवामी द्वित्रा जरठजरठा यान्ति गणनाम् । ६१२६२ अहो ग्राम्यो लोकः स न परममीभिः कृतधृतिः स्मयस्तब्धो यावत्कलयति समग्रं तृणमिदम् ॥ ६१२७१ इयत्यां संपत्तावपि च सलिलानां त्वमधुना न तृष्णामार्तानां हरसि यदि कासार सहसा । ६१२७२ निदाघे चण्डांशौ किरति परितोऽङ्गारनिकरान् कृशीभूतः केषामहह परिहर्तासि खलु ताम् ॥ ६१२८१ इयत्यामपि सामग्र्यां सुकृतं न कृतं त्वया । ६१२८२ इतीव कुपितो दन्तानन्तकः पातयत्यलम् ॥ ६१२९१ इयत्येतस्मिन् वा निरवधिचमत्कृत्यतिशयो वराहो वा राहुः प्रभवति चमत्कारविषयः । ६१२९२ महीमेको मग्नां यदयमवहद्दन्तशललैः शिरःशेषः शत्रुं निगिलति परं संत्यजति च ॥ ६१३०१ इयमत्र कयापि दिशा नीतिदृशां दर्शिता पदवी । ६१३०२ चाणक्याद्यभिधानाज् ज्ञेयनिधानादथान्यदुन्नेयम् ॥ ३१३११ इयमत्र सतामलौकिकी महती कापि कठोरचित्तता । ३१३१२ उपकृत्य भवन्ति दूरतः परतः प्रत्युपकारभीरवः ॥ ६१३२१ इयमप्रतिबोधशायिनीं रशना त्वां प्रथमा रहःसखी । ६१३२२ गतिविभ्रमसादनीरवा न शुचा नानुमृतेव लक्ष्यते ॥ ६१३३१ इयमवयवैः पाण्डुक्षामैरलंकृतमण्डना कलितकुसुमा बालेवान्तर्लता परिशोषिणी । ६१३३२ वहति च वरारोहा रम्यां विवाहमहोत्सव श्रियमुदयिनीमुद्गाढां च व्यनक्ति मनोरुजम् ॥ ६१३४१ इयमसौ तरलायतलोचना गुरुसमुन्नतपीनपयोधरा । ६१३४२ पृथुनितम्बभरालसगामिनी प्रियतमा मम जीवितहारिणी ॥ ६१३५१ इयमानन्दलतिका न ग्रीवा हरिणीदृशः । ६१३५२ यतोऽस्यां विलुठन्त्येते मुक्ताः शुद्धगुणान्तराः ॥ ६१३६१ इयमियं मयदानवनन्दिनी त्रिदशनाथजितः प्रसवस्थली । ६१३६२ किमपरं दशकंधरगेहिनी त्वयि करोति करद्वययोजनम् ॥ ६१३७१ इयमिष्टगुणाय रोचतां रुचिरार्था भवतेऽपि भारती । ६१३७२ ननु वक्तृविशेषनिःस्पृहा गुणगृह्या वचने विपश्चितः ॥ ६१३८१ इयमुदरदरी दुरन्तपूरा यदि न भवेदभिमानभङ्गभूमिः । ६१३८२ क्षणमपि न सहे भवादृशानां कुटिलकटाक्षनिरीक्षणं नृपाणाम् ॥ ६१३९१ इयमुद्गतिं हरन्ती नेत्रनिकोचं च विदधती पुरतः । ६१३९२ न विजानीमः किं तव वदति सपत्नीव दिननिद्रा ॥ ६१४०१ इयेष सा कर्तुमवन्ध्यरूपतां समाधिमास्थाय तपोभिरात्मनः । ६१४०२ अवाप्यते वा कथमन्यथा द्वयं तथाविधं प्रेम पतिश्च तादृशः ॥ ६१४११ इलातलभराक्रान्तग्रीवं मा शेष वक्रय । ६१४१२ त्वयि दुःखिनि चैकस्मिञ्जीवलोकः सदा सुखी ॥ ६१४२१ इलिका भ्रमरीध्यानं ध्यायन्ती भ्रमरी भवेत् । ६१४२२ वीतरागपदं ध्यायन् वीतरागो भवेद्ध्रुवम् ॥ ६१४३१ इषुत्रयेणैव जगत्त्रयस्य विनिर्जयात्पुष्पमयाशुगेन । ६१४३२ शेषा द्विबाणी सफलीकृतेयं प्रियादृगम्भोजपदेऽभिषिच्य ॥ ६१४४१ इष्टं ददाति गृह्णाति कार्यमाख्याति पृच्छति । ६१४४२ भुङ्क्ते भोजयते चैव षड्विधं मित्रलक्षणम् ॥ ६१४५१ इष्टकचिते समन्तात् पुरुषनिखातेऽवटे तरुर्जातः । ६१४५२ वामन एव हि धत्ते फलकुसुमं सर्वकालमिति ॥ ६१४६१ इष्टां भार्यां प्रियं मित्रं पुत्रं चापि कनीयसम् । ६१४६२ रिक्तपाणिर्न पश्येत तथा नैमित्तिकं प्रभुम् ॥ ६१४७१ इष्टानि चाप्यपत्यानि द्रव्याणि सुहृदः प्रियाः । ६१४७२ आपद्धर्मविमोक्षाय भार्या चापि सतां मतम् ॥ ६१४८१ इष्टान् भोगान् हि वो देवा दास्यन्ते यज्ञभाविताः । ६१४८२ तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥ ६१४९१ इष्टापूर्तानि कलयेत्जगत्ख्यातो वसेद्दिवि । ६१४९२ अकूपारोक्तवृत्तोऽगादिन्द्रद्युम्नो दिवं पुनः ॥ ६१५०१ इष्टा बालकचेष्टा यौवनदर्पोऽथ वृद्धवैराग्यम् । ६१५०२ सापि गता सोऽपि गतस् तदपि गतं स्वप्नमायेयम् ॥ ६१५११ इष्टा मखा द्विजवराश्च मयि प्रसन्नाः प्रज्ञापिता भयरसं समदा नरेन्द्राः । ६१५१२ एवंविधस्य च न मेऽस्ति मनःप्रहर्षः कन्यापितुर्हि सततं बहु चिन्तनीयम् ॥ ६१५२१ इष्टेषु विसृजत्यर्थान् कुबेर इव कामदः । ६१५२२ नमस्येयुश्च तं भक्त्या शिष्या इव गुरुं सदा ॥ ६१५३१ इष्टो वा बहुसुकृतोपलालितो वा श्लिष्टो वा व्यसनशताभिरक्षितो वा । ६१५३२ दौःशील्याज्जनयति नैव जात्वसाधुर् विस्रम्भं भुजग इवाङ्कमध्यसुप्तः ॥ ६१५४१ इष्ट्वा संग्रामयज्ञेन नानाप्रहरणाम्भसा । ६१५४२ अस्मिन्नवभृथे स्नातः कथं पत्न्या मया विना ॥ ६१५५१ इह कपटकुतुकतरलित दृशि विश्वासं कुरङ्ग किं कुरुषे । ६१५५२ तव रभसतरलितेयं व्याधवधूर्वालधौ वलते ॥ ६१५६१ इह किं कुरङ्गशावक केदारे कलममञ्जरीं त्यजसि । ६१५६२ तृणबाणस्तृणधन्वा तृणघटितः कपटपुरुषोऽयम् ॥ ६१५७१ इह किं प्रतिस्फुरति मे तवाग्रतो नयशास्त्रनीरनिधिपारदृश्वनः । ६१५७२ अवलीढविश्वतमसः पुरो रवेर् नहि जातु दीपकशिखा प्रकाशते ॥ ६१५८१ इह खलु विषमः पुरा कृतानां विलसति जन्तुषु कर्मणां विपाकः । ६१५८२ हरशिरसि शिरांसि यानि रेजुः शिव शिव तानि लुठन्ति गृध्रपादैः ॥ ६१५९१ इह गमिष्यति वैद्यमतिः श्रमं प्रथममेव पुरस्तु महासुखम् । ६१५९२ प्रियतमस्य मृगाक्षि समागमे नवकरग्रहणा गृहिणी यथा ॥ ६१६०१ इह गुरुजलभारपूर्णगर्भाः प्रदरदरीभ्रमभूरिभीमवेगाः । ६१६०२ तटकटकनियुध्यमानवेणी द्विगुणमहारवभैरवास्तटिन्यः ॥ ६१६११ इह चत्वारि दानानि प्रोक्तानि परमर्षिभिः । ६१६१२ विचार्य नानाशास्त्राणि शर्मणेऽत्र परत्र च ॥ ६१६२१ भीतेभ्यश्चाभयं देयं व्याधितेभ्यस्तथौषधम् । ६१६२२ देया विद्यार्थिनां विद्या देयमन्नं क्षुधातुरे ॥ ६१६३१ इह चैव स्त्रियो धन्याः शीलस्य परिरक्षणात् । ६१६३२ शीलभङ्गे च नारीणां यमलोकः सुदारुणः ॥ ६१६४१ शीलं रक्ष्यं सदा स्त्रीभिर्दुष्टसंगविवर्जनात् । ६१६४२ शीलेन हि परः स्वर्गः स्त्रीणां वैश्य न संशयः ॥ ६१६५१ इह जगति जनस्य कस्य चित्ते न वसति सौख्यविधानमुख्यवार्ता । ६१६५२ खलु भवति तदेव तस्य सर्वं भुवनपतिस्तु यदीश्वरः करोति ॥ ६१६६१ इह जगति रतीशप्रक्रियाकौशलिन्यः कति कति न निशीथे सुभ्रुवः संचरन्ति । ६१६६२ मम तु विधिहताया जायमानस्मितायाः सहचरि परिपन्थी हन्त दन्तांशुरेव ॥ ६१६७१ इह तव देव निपतता करकमलकुशोदकेन जायन्ते । ६१६७२ तत्तद्दूरदरिद्र द्वारि द्विपदानवारिभिः सरितः ॥ ६१६८१ इह तुरगशतैः प्रयान्तु मूर्खा धनरहिता विबुधाः प्रयान्तु पद्भ्याम् । ६१६८२ गिरिशिखरगतापि काकपङ्क्तिः पुलिनगतैर्न समत्वमेति हंसैः ॥ ६१६९१ इह दुःखं नृपादिभ्यः परत्र नरकादितः । ६१६९२ प्राप्नोति स्तेयतस्तेन स्तेयं त्याज्यं सदा बुधैः ॥ ६१७०१ इह दुःखं लयः प्रोक्तो दुःखं हर्तुं लयः क्षमः । ६१७०२ दुःखे शुभे लयो दुःखं दुःखं किं तस्य कथ्यते ॥ ६१७२१ इह धर्मार्थकामानामवाप्तिफलमिष्यते । ६१७२२ तत्रार्थः सह कामेन निरीक्ष्यो धर्मचक्षुषा ॥ ६१७२३ परित्यज्य हि यो धर्ममर्थमर्थाय पश्यति । ६१७२४ कामं वा कामलाभाय न स बुद्धेषु बुद्धिमान् ॥ ६१७३१ इह नगरे प्रतिरथ्यं भुजंगसंबाधरुचिरसंचारे । ६१७३२ सुन्दरि मम मतमेतन् नकुलप्रतिपालनं श्रेयः ॥ ६१७४१ इह निचुलनिकुञ्जे मध्यमध्येऽस्य रन्तुर् विजनमजनि शय्या कस्य बालप्रवालैः । ६१७४२ इति कथयति वृन्दे योषितां पान्तु युष्मान् स्मितशबलितराधामाधवालोकितानि ॥ ६१७५१ इह निचुलनिकुञ्जे वंशसंभारभाजि स्वपिमि यदि मुहूर्तं पश्यसि क्षेत्रमेतत् । ६१७५२ इति पथिकमकस्मान्मार्ग एवोपविष्टं वदति तरुणकान्तं गोपिका साङ्गभङ्गम् ॥ ६१७६१ इह निभृतनिपातमूकपादं वलयितकार्मुकवल्लयः किराताः । ६१७६२ भवदलसविलोकनानभिज्ञा मृगगृहिणि प्रहरन्ति गच्छ दूरम् ॥ ६१७७१ इह निवसति मेरुः शेखरो भूधराणाम् इह हि निहितभाराः सागराः सप्त चैव । ६१७७२ इदमतुलमनन्तं भूतलं भूरिभूतोद् भवधरणसमर्थं स्थानमस्मद्विधानाम् ॥ ६१७८१ इह निशि निबिडनिरन्तर कुचकुम्भद्वितयदत्तहृदयभरा । ६१७८२ रमणगुणकृष्यमाणा संतरति तमस्तरङ्गिणीं कापि ॥ ६१७९१ इह परिचिता जात्यन्धानामियं न तवोन्नतिर् गुणपरिचये चक्षुष्मन्तो त्वयातिविडम्बिताः । ६१७९२ कृपणवणिजामल्पीकर्तुं गुणांस्तव केवलं मरकत मृषा दोषोद्गारः करिष्यति दुर्यशः ॥ ६१८०१ इह परिमलो यत्र व्यक्तो न तत्र मधुश्रियो मधु समधिकं यस्मिंस्तस्मिन्न गन्धसमृद्धयः । ६१८०२ इति मरुवकं निन्दन् कुन्दादपेतकुतूहलः कमलमधिकं स्मारं स्मारं विषीदति षट्पदः ॥ ६१८११ इह पुरोऽनिलकम्पितविग्रहा मिलति का न वनस्पतिना लता । ६१८१२ स्मरसि किं सखि कान्तरतोत्सवं न हि घनागमरीतिरुदाहृता ॥ ६१८२१ इह बहलितमिन्दोर्दीधितीनां प्रभाभिर् मदविकलचकोरीचञ्चुमुद्राङ्किताभिः । ६१८२२ रतिभरपरिखेदस्रस्तरार्थं वधूनां करकिसलयलीलाभञ्जनव्यञ्जिकाभिः ॥ ६१८३१ इह भुवि कलयति लघुरपि महतां सङ्गेन कमपि महिमानम् । ६१८३२ लङ्घयति चन्द्रलीनो नभस्तलं हेलया हरिणः ॥ ६१८४१ इह भोगं यशः प्रीतिं सभासु बहुमान्यताम् । ६१८४२ दद्यात्परत्र सुगतिं विद्याधनमनुत्तमम् ॥ ६१८५१ इह मधुपवधूनां पीतमल्लीमधूनां विलसति कमनीयः काकलीसंप्रदायः । ६१८५२ इह नटति सलीलं मञ्जरी वञ्जुलस्य प्रतिपदमुपदिष्टा दक्षिणेनानिलेन ॥ ६१८६१ इह महिषविषाणव्यस्तपाषाणपीठ स्खलनसुलभरोहिद्गर्भिणीभ्रूणहत्याः । ६१८६२ कुहरविहरमाणप्रौढभल्लूकहिक्का चयचकितकिरातस्रस्तशस्त्रा वनान्ताः ॥ ६१८७१ इह मुहुर्मुदितैः कलभै रवः प्रतिदिशं क्रियते कलभैरवः । ६१८७२ स्फुरति चानुवनं चमरीचयः कनकरत्नभुवां च मरीचयः ॥ ६१८८१ इह यत्क्रियते कर्म तत्परत्रोपभुजुयते । ६१८८२ सिक्तमूलस्य वृक्षस्य फलं शाखासु दृश्यते ॥ ६१८९१ इह यत्क्रियते कर्म फलं तत्रैव भुज्यते । ६१८९२ कर्मभूमिरियं राजन् फलभूमिश्च सा स्मृता ॥ ६१९०१ इह यादववंशकृष्णवर्त्मा नुगतिः साङ्गतया मयान्वभावि । ६१९०२ अधुना तदवाप्तिचेतसे मे मधुराकामधुरापि रोचते किम् ॥ ६१९११ इह रूपमात्रसारे चित्रकृते कमलकह्लारे । ६१९१२ न रसो नापि च गन्धो मधुकर बन्धो मुधा भ्रमसि ॥ ६१९२१ इह रे बहला लासे बाला राहुमलीमसा । ६१९२२ सालका रसलीला सा तुङ्गालालि कलारत ॥ ६१९३१ इहलोके च पितृभिर्या स्त्री यस्य महामते । ६१९३२ अद्भिर्दत्ता स्वर्धर्मेण प्रेत्यभावेऽपि तस्य सा ॥ ६१९४१ इह लोके हि धनिनः परोऽपि स्वजनायते । ६१९४२ स्वजनस्तु दरिद्राणां जीवतामेव नश्यति ॥ ६१९५१ इह लोके हि धनिनां परोऽपि स्वजनायते । ६१९५२ स्वजनोऽपि दरिद्राणां तत्क्षणाद्दुर्जनायते ॥ ६१९६१ इह लोको हतो न् णां दारिद्र्येण यथा नृप । ६१९६२ मनुष्याणां तथा जन्म माघस्नानं विना हतम् ॥ ६१९७१ इह वटवृक्षे यक्षः प्रतिवसति दिवापि यत्र भयशङ्का । ६१९७२ तस्मिन्नभिनववध्वा नीता वीतोदयाः क्षणदाः ॥ ६१९८१ इह वत्सान् समचारयद् इह नः स्वामी जगौ वंशीम् । ६१९८२ इति सास्रं गदतो मे यमुनातीरे दिनं यायात् ॥ ६१९९१ इह वहति बहुमहोदधि विभूषणा मानगर्वमियमुर्वी । ६१९९२ देवस्य कमठमूर्तेर् न पृष्ठमपि निखिलमाप्नोति ॥ ६२००१ इह वा तारयेद्दुर्गादुत वा प्रेत्य तारयेत् । ६२००२ सर्वथा तारयेत्पुत्रः पुत्र इत्युच्यते बुधैः ॥ ६२०११ इह विकसदशोकास्तोकपुष्पोपकारैर् अयमतिशयरक्तः सक्तसुस्निग्धभावः । ६२०१२ त्रिभुवनजयसज्जः प्राज्यसा म्राज्यभाजः प्रथयति पृथुमैत्रीं पुष्पचापस्य चैत्रः ॥ ६२०२१ इह विचरन्ति किरातास् त्वादृक्स्वच्छन्दतानिहन्तारः । ६२०२२ तदमीषां गानादौ मा धाः श्रवणे कुरङ्गशाव त्वम् ॥ ६२०३१ इह विजयिनि वंशे कीर्तिधाराकलाप स्नपितसकललोकः श्रीयशोविग्रहोऽभूत् । ६२०३२ जलघट इव युद्धोत्तालभूपालदर्प ज्वलनशमनलीलाकोविदः कोऽपि वीरः ॥ ६२०४१ इह विधिविषमः पुराकृतानां भवति हि जन्तुषु कर्मणां विपाकः । ६२०४२ क्व जनकतनया क्व रामरामा क्व च दशकन्धरमन्दिरे निवासः ॥ ६२०५१ इह विरचयन् साध्वीं शिष्यः क्रियां न निवार्यते त्यजति तु यदा मार्गं मोहात्तदा गुरुरङ्कुशः । ६२०५२ विनयरुचयस्तस्मात्सन्तः सदैव निरङ्कुशाः परतरमतः स्वातन्त्र्येभ्यो वयं हि पराङ्मुखाः ॥ ६२०६१ इह विश्वम्भरापीडे चन्दनं कस्य न प्रियम् । ६२०६२ अनुस्वारं विलिप्यापि ओकारस्य प्रयोजनात् ॥ ६२०७१ इह वैकस्य नामुत्र अमुत्रैकस्य नो इह । ६२०७२ इह चामुत्र वैकस्य नामुत्रैकस्य नो इह ॥ ६२०८१ इह व्याधव्यूहः पटुघटितयन्त्रप्रहरणो मृगेन्द्राणां वल्गत्प्रखरनखराणां कुलमिह । ६२०८२ इहालङ्घ्यः शैलो बहलतरपङ्का सरिदिह प्रदीप्तोऽग्निर्मध्येवनमहह कष्टं करिपतेः ॥ ६२०९१ इह शय्यागतेनापि बन्धुमध्यस्थितेन वा । ६२०९२ मयैवैकेन सोढव्या मर्मच्छेदादिवेदना ॥ ६२१०१ इह शिखरकरालक्षोणिभिद्गण्डशैल स्खलनदलनगर्जत्फेनिलो बुद्बुदौघः । ६२१०२ पवनधृतशिरीषश्रेणिरेणुप्रणाली सुरभिसलिलदृप्ता द्वीपवत्यो वहन्ति ॥ ६२१११ इह शिष्टानुशिष्टानां शिष्टानामपि सर्वथा । ६२११२ वाचामेव प्रसादेन लोकयात्रा प्रवर्तते ॥ ६२१२१ इह संतमसे घनागमे सुखितं भानवमैन्दवं वपुः । ६२१२२ तडिदुज्ज्वलदीपलेखया हरितोऽमूः परितो विचिन्वति ॥ ६२१३१ इह समदशकुन्ताक्रान्तवानीरवीरुत् प्रसवसुरभिशीतस्वच्छतोया वहन्ति । ६२१३२ फलभरपरिणामश्यामजम्बूनिकुञ्ज स्खलनमुखरभूरिस्रोतसो निर्झरिण्यः ॥ ६२१४१ इह सरसि सलीलं चारुपत्रे विधुन्वन् दरतरलिततिर्यक्चञ्चुकण्डूयिताङ्गः । ६२१४२ अनुसरति सरागः प्रेयसीमग्रयाताम् अनुपदसमुदञ्चत्कण्ठनालो मरालः ॥ ६२१५१ इह सरसि सहर्षं मञ्जुगुञ्जाभिरामं मधुकर कुरु केलिं सार्धमम्भोजिनीभिः । ६२१५२ अनुपममकरन्दामोददत्तप्रमोदा त्यजति बत न निद्रां मालती यावदेषा ॥ ६२१६१ इह सर्वस्वफलिनः कुलपुत्रमहाद्रुमाः । ६२१६२ निष्फलत्वमलं यान्ति वेश्याविहगभक्षिताः ॥ ६२१७१ इह सामान्यानुगमं समुपदिशन्तः स्थलेष्वनेकेषु । ६२१७२ लिङ्गपरामर्शपरा नवीननैयायिका यान्ति ॥ ६२१८१ इह स्फुटं तिष्ठति नाथ कण्टकः शनैः शनैः कर्ष नखाग्रलीलया । ६२१८२ इति च्छलात्काचिदलग्नकण्टकं पदं तदुत्सङ्गतले न्यवेशयत् ॥ ६२१९१ इह हि नववसन्ते मञ्जरीपुञ्जरेणु च्छुरणधवलदेहा बद्धहेलं सरन्ति । ६२१९२ तरलमलिसमूहा हारिहुंकारकण्ठा बहुलपरिमलालीसुन्दरं सिन्दुवारम् ॥ ६२२०१ इह हि मधुरगीतं रूपमेतद्रसोऽयं स्फुरति परिमलोऽसौ स्पर्श एष स्तनानाम् । ६२२०२ इति हृतपरमार्थैरिद्रियैर्भ्राम्यमाणः स्वहितकरणधूर्तैः पञ्चभिर्वञ्चितोऽस्मि ॥ ६२२११ इहानेके सत्यं वृषमहिषमेषाः सुतुरगा गृहाणि क्षुद्राणां कतिपयतृणैरेव सुखिनः । ६२२१२ गजानामास्थानं मदसलिलजम्बालितभुवां तदेको विन्ध्याद्रेर्विपिनमथवा भूपसदनम् ॥ ६२२२१ इहानेके सन्तः सततमुपकारिण्युपकृतिं कृतज्ञाः कुर्वन्तो जगति निवसन्तोऽपि सुधियः । ६२२२२ कियन्तस्ते सन्तः सुकृतपरिपाकप्रणयिनो विना स्वार्थं येषां भवति परकृत्यव्यसनिता ॥ ६२२३१ इहाविशद्येन पथातिवक्रः शास्त्रौघनिष्यन्दसुधाप्रवाहः । ६२२३२ सोऽस्याः श्रवःपत्रयुगे प्रणाली रेखेव धावत्यभिकर्णकूपम् ॥ ६२२४१ इहैकश्चूडालोऽभ्यजनि कलशाद्यस्य सकलैः पिपासोरम्भोभिश्चुलुकमपि नो भर्तुमशकः । ६२२४२ स्वमाहात्म्यश्लाघागुरुगहनगर्जाभिरमितः कुषित्वा क्लिश्नासि श्रुतिकुहरमब्धे किमिति नः ॥ ६२२५१ इहैव नरकव्याधेश्चिकित्सां न करोति यः । ६२२५२ गत्वा निरौषधस्थानं स रोगी किं करिष्यति ॥ ६२२६१ इहैव भुवने जातं सत्त्वसंस्थापनं क्षमम् । ६२२६२ गृह्यते किमपि स्वस्थैरन्यत्किमपि जिह्मगैः ॥ ६२२७१ इहोद्याने सम्प्रत्यहह परिशिष्टाः क्रमवशाद् अमी वल्मीकास्ते भुजगकुललीलावसतयः । ६२२७२ गतास्ते विस्तीर्णस्तबकभरसौरभ्यलहरी परीतव्योमानः प्रकृतिगुरवः केऽपि तरवः ॥ ६२२८१ इहोपपत्तिर्मम केन कर्मणा क्व वा प्रयातव्यमितो भवेदिति । ६२२८२ विचारणा यस्य न विद्यते स्मृतौ कथं स धर्मप्रवणो भविष्यति ॥ ६२२९१ ईक्षणध्यानसंस्पर्शैर्मत्स्यकूर्मविहङ्गमाः । ६२२९२ पोषयन्ति स्वकान् पुत्रान् तद्वत्पण्डितवृत्तयः ॥ ६२३०१ ईक्षितोपदिशतीव नर्तितुं तत्क्षणोदितमुदं मनोभुवम् । ६२३०२ कान्तदन्तपरिपीडिताधरा पाणिधूननमियं वितन्वती ॥ ६२३११ ईदृशं कारयेन्न्यासं येन श्रेयो भविष्यति । ६२३१२ अन्येऽपि दुष्टमन्त्रेण न हिंसन्ति कदाचन ॥ ६२३२१ ईदृशं निगदति प्रिये दृशं संमदात्कियदियं न्यमीलयत् । ६२३२२ प्रातरालपति कोकिले कलं जागरादिव निशः कुमुद्वती ॥ ६२३३१ ईदृशं व्यसनं प्राप्तं भ्रातरं यः परित्यजेत् । ६२३३२ को नाम स भवेत्तस्य यमेष न परित्यजेत् ॥ ६२३४१ ईदृशस्य भवतः कथमेतल् लाघवं मुहुरतीव रतेषु । ६२३४२ क्षिप्तमायतमदर्शयदुर्व्यां काञ्चिदाम जघनस्य महत्त्वम् ॥ ६२३५१ ईदृशे व्यवहाराग्नौ मन्त्रिभिः परिपातिताः । ६२३५२ स्थाने खलु महीपाला गच्छन्ति कृपणां दशाम् ॥ ६२३६१ ईदृशैः श्वेतकाकीयै राज्ञः शासनदूषकैः । ६२३६२ अपापानां सहस्राणि हन्यन्ते च हतानि च ॥ ६२३७१ ईप्सितं मनसः सर्वं कस्य संपद्यते सुखम् । ६२३७२ दैवायत्तं यतः सर्वं तस्मात्संतोषमाश्रयेत् ॥ ६२३८१ ईर्ष्यया रक्षतो नारीर्धिक्कुलस्थितिदाम्भिकान् । ६२३८२ स्मरान्धत्वाविशेषेऽपि तथा नरमरक्षतः ॥ ६२३९१ ईर्ष्ययैव समुद्विग्नाः पुरुषाद्दुष्टचेतसः । ६२३९२ अतिसक्ताः पलायन्ते श्रीधृतिस्मृतिकीर्तयः ॥ ६२४०१ ईर्ष्या कलहमूलं स्यात्क्षमा मूलं हि संपदाम् । ६२४०२ ईर्ष्यादोषाद्विप्रशापमवाप जनमेजयः ॥ ६२४११ ईर्ष्या कुलस्त्रीषु न नायकस्य निःशङ्ककेलिर्न पराङ्गनासु । ६२४१२ वेश्यासु चैतद्द्वितयं प्ररूढं सर्वस्वमेतास्तदहो स्मरस्य ॥ ६२४२१ ईर्ष्याधि कुप्यते वेश्या प्रसङ्गाच्च विरज्यते । ६२४२२ स्तब्धातिगमनाच्चापि दानादपि विलुप्यते ॥ ६२४३१ ईर्ष्याप्रस्फुरिताधरोष्ठरुचिरं वक्त्रं न मे दर्शितं साधिक्षेपपदा मनागपि गिरो न श्राविता मुग्धया । ६२४३२ मद्दोषैः सरसैः प्रतापितमनोवृत्त्यापि कोपोऽनया काञ्च्या गाढतरावबद्धवसनग्रन्थ्या समावेदितः ॥ ६२४४१ ईर्ष्याभयक्रोधसमन्वितेन लुब्धेन रुग्दैन्यनिपीडितेन । ६२४४२ विद्वेषयुक्तेन च सेव्यमानम् अन्नं न सम्यक्परिपाकमेति ॥ ६२४५१ ... ... ... ... ... ... ॥ ६२४५२ ईर्ष्यामलं खलेष्वास्ते विषमाशीविषेष्विव ॥ ६२४६१ ईर्ष्यारोषज्वलितो निजपतिसङ्गं विचिन्तयंस्तस्याः । ६२४६२ च्युतवसनजघनभावन सान्द्रानन्देन निर्वामि ॥ ६२४७१ ईर्ष्या लोभो मदः प्रीतिः क्रोधो भीतिश्च साहसम् । ६२४७२ प्रवृत्तिच्छिद्रहेतूनि कार्ये सप्त बुधा जगुः ॥ ६२४८१ ईर्ष्यी घृणी त्वसंतुष्टः क्रोधनो नित्यशङ्कितः । ६२४८२ परभाग्योपजीवी च षडेते नित्यदुःखिताः ॥ ६२४९१ ईशः करस्थीकृतकाञ्चनाद्रिः कुबेरमित्रं रजताचलस्थः । ६२४९२ तथापि भिक्षाटनमस्य जातं विधौ शिरःस्थे कुटिले कुतः श्रीः ॥ ६२५०१ ईशानोत्थैः शकुनैश् चोरा ग्रामं प्रविश्य न लभन्ते । ६२५०२ न च रोगार्तो जीवति स्वस्थोऽप्यस्वास्थ्यमाप्नोति ॥ ६२५११ ईशानोत्थैः शकुनैर् विशेषतः शूरमण्डलाक्रान्तैः । ६२५१२ रिपुवेष्टित इव दूरं त्यक्त्वा स्थानं पलायेत ॥ ६२५२१ ईशे पदप्रणयभाजि मुहूर्तमात्रं प्राणप्रियेऽपि कुरु मानिनि मा प्रसादम् । ६२५२२ जानातु मत्पतिरसौ पदयोर्नतानाम् अस्मादृशामपि मनोरथभङ्गदुःखम् ॥ ६२५३१ ईशो दण्डस्य वरुणो राज्ञां दण्डधरो हि सः । ६२५३२ ईशः सर्वस्य जगतो ब्राह्मणो वेदपारगः ॥ ६२५४१ ईशो दुरत्ययः काल इति सत्यवती श्रुतिः । ६२५४२ वृद्धानामपि यद्बुद्धिर्बालवाक्यैर्विभिद्यते ॥ ६२५५१ ईश्वरः स जगत्पूज्यः स वाग्मी चतुराननः । ६२५५२ यस्यास्ति द्रविणं लोके स एव पुरुषोत्तमः ॥ ६२५६१ स एवाहृदयो राहुरलसः स शनैश्चरः । ६२५६२ वक्रः कुजन्मा सततं वित्तं यस्य न विद्यते ॥ ६२५७१ ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । ६२५७२ भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया ॥ ६२५८१ ईश्वरगृहमिदमत्र हि विषं च वृषभश्च भस्म चाद्रियते । ६२५८२ यस्तु न विषं न वृषभो न भस्म तस्यात्र का गणना ॥ ६२५९१ ईश्वरपरिग्रहोचित मोहोऽस्यां मधुप किं मुधा पतसि । ६२५९२ कनकाभिधानसारा वीतरसा कितवकलिकेयम् ॥ ६२६०१ ईश्वरमाराधयतो विगलितमानस्य लब्धमैश्वर्यम् । ६२६०२ स्फुटमेव भवति लघिमा गरिमापि कथं न जानीमः ॥ ६२६११ ईश्वरसेवा सुलभ न्यक्कारा दुर्लभोत्कर्षा । ६२६१२ चिरपरिचर्या विफला निर्माल्या निष्क्रमोऽपि निरयाय ॥ ६२६२१ ईश्वरस्य जगत्कृत्स्नं सृष्टिमाकुलयन्निमाम् । ६२६२२ अस्ति योऽस्त्रीकृतस्त्रीकस्तस्य वैरं स्मरन्निव ॥ ६२६३१ ईश्वराः पिशुनाञ्शश्वद्बिभ्रतीति किमद्भुतम् । ६२६३२ प्रायो निधय एवाहीन् द्विजिह्वान् दधतेतराम् ॥ ६२६४१ ईश्वराणां वचः सत्यं तथैवाचरितं क्वचित् । ६२६४२ तेषां यत्स्ववचोयुक्तं बुद्धिमांस्तत्समाचरेत् ॥ ६२६५१ ईश्वराणामिदं तन्त्रं प्रायेणौत्सुक्यमावहेत् । ६२६५२ यतस्तिरश्चां चरितैर्नीतिमार्गः प्रदर्श्यते ॥ ६२६६१ ईश्वरात्समभूद्रुद्रो ज्योतिर्मय उमापतिः । ६२६६२ रुद्राद्विष्णुरभूदाद्यस्त्रैलोक्यपरिपालकः ॥ ६२६७१ ईश्वरानुगृहीतो हि कश्चिद्बालोऽपि शाम्यति । ६२६७२ वृद्धोऽपि न शमं याति कश्चित्कापुरुषः पुनः ॥ ६२६८१ ईश्वरा भूरिदानेन यल्लभन्ते फलं किल । ६२६८२ दरिद्रस्तच्च काकिण्या प्राप्नुयादिति न श्रुतिः ॥ ६२६९१ ईश्वरेण समं प्रीतिर्न मे लक्ष्मण रोचते । ६२६९२ गतस्य गौरवं नास्ति आगतस्य धनक्षयः ॥ ६२७०१ ईश्वरोक्ताद्धनुर्वेदाद्व्यासस्यापि सुभाषितात् । ६२७०२ पदान्याकृष्य रचितो ग्रन्थः संक्षेपतो मया ॥ ६२७११ ईषत्कम्पपयोधरं गुरुकटीप्रौढप्रहाराद्भुतं स्विद्यद्भालमनेकहास्यसरसं संकथ्यपादव्यथम् । ६२७१२ वारंवारमुरःप्रपातसुभगं संदश्यमानाधरं किंचिद्दत्तनितम्बदेशनखरं धन्यो रतं सेवते ॥ ६२७२१ ईषत्तुषारैः कृतशीतहर्म्यः सुवासितं चारुशिरः सचम्पकैः । ६२७२२ कुर्वन्ति नार्योऽपि वसन्तकाले स्तनं सहारं कुसुमैर्मनोहरैः ॥ ६२७३१ ईषत्प्रकटितो मन्दस्तीक्ष्णस्तु पुलकादिभिः । ६२७३२ स तु तीक्ष्णतरः श्वासशोषितावयवोऽत्र यः ॥ ६२७४१ ईषदवशिष्टजडिमा शिशिरे गतमात्र एव चिरमङ्गैः । ६२७४२ नवयौवनेव तन्वी निषेव्यते निर्भरं वापी ॥ ६२७५१ ईषदायच्छमानोऽपि सिंहो मत्तानपि द्विपान् । ६२७५२ निहन्ति बलवांस्तस्मात्संधेयः शिवमिच्छता ॥ ६२७६१ ईषद्वक्रितपक्ष्मपङ्क्तिभिरनाकूतस्मितैर्वीक्षितैः एतैरेव तवाद्य सुन्दरि करक्रोडे जगद्वर्तते । ६२७६२ अन्तः पांसुलहेमकेतकिदलद्रोणीदुरापश्रियो दोर्मूलस्य निवेदनादिह पुनः क्रूरे किमाकाङ्क्षसि ॥ ६२७७१ ईषन्नासानिकोचः खरमुखरसुखप्रेक्षणं हासलेशः स्वाबोधादप्रसादध्वननमसदवद्योक्तिहेलावहेला । ६२७७२ मौनव्यासङ्गवार्तान्तरपररुचिरश्लोकपाठाद यस्ते सोढव्याः के कियन्तः शिव शिव कविते कुच्छला मत्सराणाम् ॥ ६२७८१ ईषन्मीलितदृष्टि मुग्धविलसत्सीत्कारधारावशाद् अव्यक्ताकुलकेलिकाकुविकसद्दन्तांशुधौताधरम् । ६२७८२ शान्तस्तब्धपयोधरं भृशपरिष्वङ्गात्कुरङ्गीदृशो हर्षोत्कर्षविमुक्तनिःसहतनोर्धन्यो धयत्याननम् ॥ ६२७९१ ईषन्मीलितलोचना श्लथसमस्ताङ्गा श्रमोद्वेजिता निश्वासप्रथमा विरत्नरसना संत्यक्तकण्ठस्वना । ६२७९२ प्रोद्यत्कामजला कलासु कुशला निर्लज्जया कामिनी कान्ता कालवशात्प्रियस्य वशगा जाता रतान्ते क्षणम् ॥ ६२८०१ ईषन्मीलितलोललोचनयुगं व्यावर्तितभ्रूयुगं संदष्टाधरवेदनाप्रणयिनं मा मेति मन्दाक्षरम् । ६२८०२ तन्वङ्ग्याः सुरतावसानसमये दृष्टं मया यन्मुखं स्वेदार्द्रीकृतपाण्डुगण्डयुगलं तत्केन विस्मर्यते ॥ ६२८११ ईषल्लब्धप्रवेशोऽपि स्नेहविच्छेदकारकः । ६२८१२ कृतक्षोभो नरीनर्ति खलो मन्थानदण्डवत् ॥ ६२८२१ ईषल्लोमशभावभाञ्जि कपिशश्यामानुबन्धच्छवी लिप्तत्वञ्चि चकोरकीरहरितोन्मेषीणि माषीलताः । ६२८२२ एतास्तर्कय बालवानरवधूहस्ताङ्गुलीलब्ध्रिम स्पर्धावन्ति फलानि बिभ्रति परीणामाभिरामश्रियः ॥ ६२८३१ ईहमानः समारम्भान् यदि नासादयेद्धनम् । ६२८३२ उग्रं तपः समारोहेन्न ह्यनुप्तं प्ररोहति ॥ ६२८४१ दानेन भोगी भवति मेधावी वृद्धसेवया । ६२८४२ अहिंसया च दीर्घायुरिति प्राहुर्मनीषिणः ॥ ६२८५१ ईहा धनस्य न सुखा लब्ध्वा चिन्ता च भूयसी । ६२८५२ लभ्दनाशो यथा मृत्युर्लभ्दं भवति वा न वा ॥ ६२८६१ उक्तं च वक्ष्यमानं च भर्त्सनं तिर्यगीक्षणम् । ६२८६२ क्वचिद्यथार्थकथनं व्याख्या तन्त्रस्य षड्विधाः ॥ ६२८७१ उक्तं दुर्वचनं मया न सुभगे हास्येऽपि दुःखप्रदं त्यक्त्वा त्वामपि भाषितैरपि मया नान्या गना लालिता । ६२८७२ त्वामेकामनवद्यभूषणभरैः संभावयामि त्वया हे निष्कारणकोपने वद कृतः कोपः किमर्थं मयि ॥ ६२८८१ उक्तं परस्यामिषतामनुक्तं यात्यदृश्यताम् । ६२८८२ हृदये शल्यतां धत्ते निधने धनिनां धनम् ॥ ६२८९१ उक्तं यत्कृपणं वचो विरचितो भूयान् वसूनां व्ययः सोढाः किं च वियोगवज्रततयो दूती मुहुः प्रेषिता । ६२८९२ बद्धोऽयं प्रणयाञ्जलिर्विनिहिते बाष्पाम्बुधौते दृशौ निष्पीयाधरपल्लवं मृगदृशः सर्वे सखे विस्मृतम् ॥ ६२९०१ उक्तस्(उत्तस्) ते रुधिरेणाहं स्पृष्टं ते मस्तकं मया । ६२९०२ इत्येताञ्शपथान् कृत्वा सा वै गम्या पुनः पुनः ॥ ६२९११ उक्ता गच्छति लज्जिता विरमति प्रेम्णा मनागिक्षते केशांल्लुञ्चति जृम्भणं रचयति प्रस्तौति गाथां मुहुः । ६२९१२ आलि गत्यपरां विरौति परुषं चुम्बत्यसौ बालकं गात्रं भञ्जति जृम्भते विहसति प्रत्युत्तरं याचते ॥ ६२९२१ दोर्मूलं खलु दर्शयेत्स्तनयुगे वस्त्रं समालम्बते अ गुष्ठेन लिखेन्महीं स्मितमुखी व्रीडां विधत्ते मृषा । ६२९२२ दन्तेनाधरपल्लवं विदशति व्यक्तं तथा भाषते भावैरेभिरिह स्फुटं मृगदृशां ज्ञेयोऽभिलाषः सदा ॥ ६२९३१ उक्ता ब्रवीषि सुरतं न मया निशायास् त्वं दौष्टवेन गजगामिनि लज्जया वा । ६२९३२ ताम्बूलकज्जलकुचामयचिह्नचित्रं तत्संनिवेदयति मां रमणोत्तरीयम् ॥ ६२९४१ उक्तिर्नान्या स्फुरति नियतं ध्यानमन्यन्न चास्ते पश्यत्यन्यं न खलु नयनं न श्रवोऽपि शृणोति । ६२९४२ श्यामं श्यामं पथिषु चकितं रीतिरेतादृशी नो वृन्दारण्ये चिरपरिचिताः के न जीवन्ति नार्यः ॥ ६२९५१ उक्तेन बहुना किं वा किं कृतैः शपथैर्घनैः । ६२९५२ वदामि सत्यमेवैतत्त्वमेव मम मानसे ॥ ६२९६१ उक्त्वानृतं भवेद्यत्र प्राणिनां प्राण्रक्षणम् । ६२९६२ अनृतं तत्र सत्यं स्यात्सत्यमप्यनृतं भवेत् ॥ ६२९७१ कामिनीषु विवाहेषु गवां मुक्तौ तथैव च । ६२९७२ ब्राह्मणानां विपत्तौ च शपथैर्नास्ति पातकम् ॥ ६२९८१ उग्रग्राहमुदन्वतो जलमतिक्रामत्यनालम्बने व्योम्नि भ्राम्यति दुर्गमं क्षितिभृतां प्राग्भारमारोहति । ६२९८२ कीर्णं याति विषाकुलैरहिकुलैः पातालमेकाकिनी कीर्तिस्ते नयनाभिराम कृतकं मन्ये भयं योषिताम् ॥ ६२९९१ उग्रत्वं च मृदुत्वं च समयं वीक्ष्य संश्रयेत् । ६२९९२ अन्धकारमसंहृत्य नोग्रो भवति भास्करः ॥ ६३००१ उग्ररूपं कुचद्वन्द्वं हारग गाधरं तव । ६३००२ चन्द्रचूडं करिष्यामि कुरु तावद्दिगम्बरम् ॥ ६३०११ उग्राभिष गमनुष गि परस्य दुःखं हन्ताश्लथं व्यथयति प्रसभार्द्रभावम् । ६३०१२ बद्धः सरोजकुहरे विरहार्तनादैश् चक्राभिधस्य मधुपोऽधिकमेति दैन्यम् ॥ ६३०२१ उग्रावग्राहमग्ना कुशधुवनधुताधोरणास्फालिता गैः प्रत्यग्रोद्दण्डशुण्डोड्डमरणसमरत्रस्तदि ना गचक्रैः । ६३०२२ आलोक्यालोक्य शैलानुरुचरणरणच्छृ खलाघट्टयद्भिर् यस्याशाभित्तिजेतुर्मदकलकरिभिः क्वापि न प्रापि र गः ॥ ६३०३१ उग्रैः शापैरुपहतिभिया रक्षसा दूरमुक्ताः दग्धुं योग्या हुतवहमपि त्वत्प्रियावर्णशुद्धाः । ६३०३२ उत्पश्यन्त्यो जनकतनयातेजसैव स्वरक्षां रोधं यस्यामनुविदधते लोकपालावरोधाः ॥ ६३०४१ उचितं गोपनमनयोः कुचयोः कनकाद्रिकान्तितस्करयोः । ६३०४२ अवधीरितविधुमण्डल मुखमण्डलगोपनं किमिति ॥ ६३०५१ उचितं नाम नार ग्यां केतक्यामपि कण्टकाः । ६३०५२ रसगन्धोज्झिते किं ते कण्टकाः कण्टकारिके ॥ ६३०६१ उचितं बन्धनमनयोः कुचयुगयोः केवलं तन्वि । ६३०६२ युवजनमानसहाटक चौरविधौ पश्यतोहरयोः ॥ ६३०७१ उचितः प्रणयो वरं विहन्तं बहवः खण्डनहेतवो हि दृष्टाः । ६३०७२ उपचारविधिर्मनस्विनीनां न तु पूर्वाभ्यधिकोऽपि भावशून्यः ॥ ६३०८१ उचितकर्म तनोति न संपदाम् इतरदप्यसदेव विवेकिनाम् । ६३०८२ इति निरस्तसमस्तसुखान्वयः कथमतो न विषीदतु पण्डितः ॥ ६३०९१ उचितगुणोत्क्षिप्ता अपि पुरतोऽपि निवेशिते सुवर्णलवे । ६३०९२ झगिति पतन्ति मुखेन प्रकटप्रमदा यथा च तुलाः ॥ ६३०९ १ उचितव्ययशीलस्य कृशत्वमपि शोभते । ६३०९ २ द्वितीयश्चन्द्रमा वन्द्यो न वन्द्यः पूर्णचन्द्रमाः ॥ ६३१०१ उचितामुपास्य रुचिताम् अभिधेहि गिरं निरन्तरावहितः । ६३१०२ अप्यायतिमति पुरुषे प्रभुणा कलुषेण भूयते कथिते ॥ ६३१११ उचितेन विचारेण चारुतां यान्ति सूक्तयः । ६३११२ वेद्यतत्त्वावबोधेन विद्या इव मनीषिणाम् ॥ ६३१२१ उच्चं प्रदेशं भषणोऽधिरुह्य भषत्यभीक्ष्णं रविमीक्षमाणः । ६३१२२ यदा तदानीमचिरेण वृष्टिर् अम्भोदमुक्ता भवति प्रभूता ॥ ६३१३१ उच्चः सत्फलदो यथायमहमप्येतादृगेतावता स्पर्धां मन्द मदोद्धतः स्वजनकेनार्केण मा मा कृथाः । ६३१३२ दूरादेव भवादृशोऽस्य महसा ध्वस्ताः समस्ताः स्वयं नैवेच्छत्ययमत्ययं गुणिसखः कस्यापि तेजोनिधिः ॥ ६३१४१ उच्चकुचकुम्भनिहितो हृदयं चालयति जघनलग्नाग्रः । ६३१४२ अतिनिम्नमध्यसंक्रम दारुनिभस्तरुणि तव हारः ॥ ६३१५१ उच्चात्प्रदेशादवतीर्य निम्नं यो याति वामोऽथ सुखप्रदोऽसौ । ६३१५२ निम्नप्रदेशात्पुनरुच्चदेशं यक्षो व्रजन् दक्षिणगोऽपि शस्तः ॥ ६३१६१ उच्चारणज्ञोऽथ गिरां दधानम् उच्चा रणत्पक्षिगणास्तटीस्तम् । ६३१६२ उत्कं धरं द्रष्टुमवेक्ष्य शौरिम् उत्कं धरं दारुक इत्युवाच ॥ ६३१६ १ उच्चारूढैर्नरैरात्मा रक्षणीयोऽतियत्नतः । ६३१६ २ दूरारोहपरिभ्रंशविनिपातः सुदुःसहः ॥ ६३१७१ उच्चावचं जगद्दौःस्थ्यमेक एव निषेधति । ६३१७२ प्रविष्टमात्रो नृपतिः प्रपञ्चमिव नः श्रुतिः ॥ ६३१८१ उच्चावचं न कुरुत स्वनितं पत गास् तूर्णं मुखानि पशवो मुकुलीकुरुध्वम् । ६३१८२ कर्णं प्रदाय रसिकाः कलयन्तु हर्षं तारं तनोति रणितं तरुणः पिकोऽयम् ॥ ६३१९१ उच्चावचकरान्याय्याः पूर्वराज्ञां युधिष्ठिर । ६३१९२ यथा यथा न हीयेरंस्तथा कुर्यान्महीमतिः ॥ ६३२०१ उच्चावचानि जननानि भवन्ति यावत् कर्माणि तावदखिलानि लयं न यान्ति । ६३२०२ तत्कर्ममूलहननाय यतध्वमार्या यावच्छिरो न विरमेज्जलबन्धरोगः ॥ ६३२११ उच्चासनगतो नीचः नीच एव न चोत्तमः । ६३२१२ प्रसादशिखरस्थोऽपि काकः किं गरुडायते ॥ ६३२२१ उच्चित्यं प्रथममधः स्थितं मृगाक्षी पुष्पौघं श्रितविटपं ग्रहीतुकामा । ६३२२२ आरोढुं चरणमदादशोकयष्टेर् आमूलं पुनरपि तेन पुष्पितोऽसौ ॥ ६३२३१ उच्चीकृतग्रीवमहो मुधैव किं याचसे चातकपोत मेघम् । ६३२३२ अत्यूर्ज्जितं गर्ज्जितमात्रमस्मिन्न् अम्भोधरे बिन्दुलवस्तु दूरे ॥ ६३२४१ उच्चीयन्ते स्म वेश्मन्यशनविरहिते यत्नतः श्रोत्रियाणां यत्र श्यामाकबीजान्यपि चटकवधूचञ्चुकोटिच्युतानि । ६३२४२ यस्मिन् दातर्यकस्माच्चटुलवटुकराकृष्टमुक्तावचूल भ्रष्टास्तत्रैव दृष्टा युवतिभिरलसं घूर्णिता मुक्तिकौघाः ॥ ६३२५१ उच्चैः कल्याणवाही करजितवसुधः सर्वदा पूर्णकामो विख्यातः कर्णवृत्त्या न च वचसि कटुश्चित्रपाकानुभावी । ६३२५२ कोषापेक्षी परस्मादुचितबहुकथस्तत्परः पुण्यलोके चित्रं राजाधिराज त्वमिव तव रिपुस्तत्र कम्पं प्रतीमः ॥ ६३२६१ उच्चैः कुम्भः कपिशदशनो बन्धुरस्कन्धसंधिः स्निग्धाताम्रद्युतिनखमणिर्लम्बवृत्तोरुहस्तः । ६३२६२ शूरः सप्तच्छदपरिमलस्पर्धिदानोदकोऽयं भद्रः सान्द्रद्रुमगिरिसरित्तीरचारी करीन्द्रः ॥ ६३२७१ उच्चैः पदमधितिष्ठंल् लोकस्तत्त्वेषु मुह्यति प्रायः । ६३२७२ विषयमपि पश्यति समं पर्वतशिखराग्रमारूढः ॥ ६३२८१ उच्चैः प्रकथनं हासः ष्ठीवनं कुत्सनं तथा । ६३२८२ जृम्भणं गात्रभ गं च पर्वस्फोटं च वर्जयेत् ॥ ६३२९१ उच्चैः ष्ठीवनमुत्कटप्रहसितं शय्यासनोत्सर्पणं गात्रास्फोटनजृम्भणानि सुलभद्रव्यार्थसंप्रार्थनम् । ६३२९२ बालालि गनचुम्बनान्यभिमुखे सख्याः समालोकनं दृक्पातश्च परा मुखो गुणकथा कर्णस्य कण्डूयनम् ॥ ६३३०१ उच्चैः स्थानकृतोदयैर्बहुविधैर्ज्योतिर्भिरुद्यत्प्रभैः शुक्राद्यैः किममीभिरत्र वितथां प्रौढिं दधानैरपि । ६३३०२ यावल्लोकतमोपहेन भवता लक्ष्मीर्न विस्तार्यते तावच्चन्द्र कथं प्रयाति परमां वृद्धिं स रत्नाकरः ॥ ६३३११ उच्चैःस्थितीनां विदुषां पदमारोढुमिच्छवः । ६३३१२ सत्सुभाषितसोपानसेविनः सन्तु साधवः ॥ ६३३२१ उच्चैरध्ययनं चिरंतनकथाः स्त्रीभिः सहालापनं तासामर्भकलालने रतिरथो तत्पाकमिथ्यास्तुतिः । ६३३२२ पुत्रभ्रातृजनाशिषः सुभगतायोग्यत्वसंकीर्तनं स्वानुष्ठानकथाभिवादनविधिर्भिक्षोगुणा द्वादश ॥ ६३३३१ उच्चैरध्ययनं पुरातनकथाः स्त्रीभिः सहालापनं तासामर्भकलालनं पतिनुतिस्तत्पाकमिथ्यास्तुतिः । ६३३३२ आदेशस्य करावलम्बनविधिः पाण्डित्यलेखक्रिया होरागारुडमन्त्रतन्त्रकविधिर्भिक्षोगुणा द्वादश ॥ ६३३४१ उच्चैरुच्चरतु चिरं चीरी वर्त्मनि तरुं समारुह्य । ६३३४२ दिग्व्यापिनि शब्दगुणे श खः संभावना भूमिः ॥ ६३३४ १ उच्चैरुच्चरितव्यं यत्किंचिदजानतापि पुरुषेण । ६३३४ २ मूर्खा बहु मन्यन्ते विदुषामपि संशयो भवति ॥ ६३३५१ उच्चैरुच्चैःश्रवास्तेन हयरत्नमहारि च । ६३३५२ देहबद्धमिवेन्द्रस्य चिरकालार्जितं यशः ॥ ६३३६१ उच्चैरुच्चैस्तरामिच्छन् पदान्यायच्छते महान् । ६३३६२ नीचो नीचैस्तरां याति निपातभयश कया ॥ ६३३७१ उच्चैरुड्डीयमाना नतिमन्ते वहति या तु गच्छन्ती । ६३३७२ यच्चिरलभ्यमथाल्पं तत्सा बहु यच्छति त्वरितम् ॥ ६३३८१ उच्चैरुत्तालखेलद्भुजवनपवनोद्धूतशैलौघपात स्फारोदञ्चत्पयोधिप्रकटितमकुटस्वर्धुनीसंगमानि । ६३३८२ जीयासुस्ताण्डवानि स्फुटविकटजटाकोटिसंघट्टभूरि भ्रश्यन्नक्षत्रचक्रव्यवहितसुमनोवृष्टिपातानि शंभोः ॥ ६३३९१ उच्चैरुत्तालगण्डस्थलबहुलगलद्दानपानप्रमत्त स्फीतालिव्रातगीतिश्रुतिविधृतिकलोन्मीलितार्धाक्षि पक्ष्मा । ६३३९२ भक्तप्रत्यूहपृथ्वीरुहनिवहसमुन्मूलनोच्चैरुदञ्चच् छुण्डादण्डाग्र उग्रार्भक इभवदनो वः स पायादपायात् ॥ ६३४०१ उच्चैरुद्घोष्य जेतव्यं मध्यस्थश्चेदपण्डितः । ६३४०२ पण्डितो यदि तत्रैव पक्षपातोऽधिरोप्यताम् ॥ ६३४११ उच्चैरुन्मथितस्य तेन बलिना दैवेन धिक्कर्मणा लक्ष्मीमस्य निरस्यतो जलनिधेर्जातं किमेतावता । ६३४१२ गाम्भीर्यं किमयं जहाति किमयं पुष्णाति नाम्भोधरान् मर्यादां किमयं भिनत्ति किमयं न त्रायते वाडवम् ॥ ६३४२१ उच्चैरेष तरुः फलं च पृथुलं दृष्ट्वैव हृष्टः शुकः पक्वं शालिवनं विहाय जडधीस्तां नालिकेरीं गतः । ६३४२२ तामारुह्य बुभुक्षितेन मनसा बुद्धिः कृता भेदने आशा तस्य न केवलं विगलिता चञ्चूर्गता चूर्णताम् ॥ ६३४३१ उच्चैर्दैवादिह पशुपतौ भूषणीभूय तिष्ठन् कालव्याल प्रथयसि फणां भीषणां तावदेव । ६३४३२ देवे दूरादविनयभयाद्यावदेवं गरुत्मान् कोपाटोपं कथमपि तिरोभावयन्मौनमास्ते ॥ ६३४४१ उच्चैर्निषादगान्धारौ नीचैरृषभधैवतौ । ६३४४२ शेषास्तु स्वरिता ज्ञेयाः षड्जमध्यमपञ्चमाः ॥ ६३४५१ उच्चैर्ब्रह्माण्डखण्डद्वितयसहचरं कुम्भयुग्मं दधानः प्रे खन्नागारिपक्षप्रतिभटविकटश्रोत्रतालाभिरा मः । ६३४५२ देवः शंबोरपत्यं भुजगपतितनुस्पर्द्धिवर्द्धिष्णुहस्तस् त्रैलोक्याश्चर्यमूर्तिः स जयति जगतामीश्वरः कुञ्जरास्यः ॥ ६३४६१ उच्चैर्महारजतराजिविराजितासौ दुर्वर्णभित्तिरिह सान्द्रसुधासवर्णा । ६३४६२ अभ्येति भस्मपरिपाण्डुरितस्मरारेर् उद्वह्निलोचनललामललाटलीलाम् ॥ ६३४७१ उच्चैर्यद्यस्ति मनः किं विपदा संपदा गन्त्री । ६३४७२ पुरुषस्य मनसि भग्ने मग्नेवापत्सु लक्ष्यते लक्ष्मीः ॥ ६३४८१ उच्चैर्यो मधुपानलुब्धमनसां भृ गा गनानां गणैर् उद्गीतो रचितालयः खगकुलैर्देशान्तरादागतैः । ६३४८२ आसीद्यश्च निषेवितोऽध्वगशतैर्ग्रीष्मोष्मतान्तिच्छिदे सोऽयं संप्रति दुर्मदेन दलितश्छायातरुर्दन्तिना ॥ ६३४९१ उच्चैस्तनन्तमभिगम्य घनं तवाहम् अभ्यागतोऽस्म्यतिथिरेष पयोधरार्थी । ६३४९२ वक्तुं त्रपा तदपि वच्मि विदूरबन्धोः काठिन्यमस्ति च पयोधरयोर्ममापि ॥ ६३५०१ उच्चैस्तरां मत्सरिणोऽपि लोकाः कुर्वन्ति संसत्सु पुरः प्रशंसाम् । ६३५०२ न पण्डितर्विश्वसितव्यमत्र तत्सौहृदं यत्क्रियते परोक्षम् ॥ ६३५११ उच्चैस्तरादम्बरशैलमौलेश् च्युतो रविर्गैरिकगण्डशैलः । ६३५१२ तस्यैव पातेन विचूर्णितस्य संध्यारजोराजिरिहोज्जिहीते ॥ ६३५२१ उच्चौ कुचौ कृशतरा च कटिर्गभीरो नाभिः समुन्नततरं च नितम्बबिम्बम् । ६३५२२ निम्नोन्नतेति सुदृशः सुभगे शरीरे मग्नं मनो मम न मां पुनरभ्युपैति ॥ ६३५३१ उच्छन्नेव कलौ वृषस्य चरणश्रेणी नवीनां पुनस् तां निर्माय कृतस्त्वया पुनरपि न्यस्तः पदस्यन्दनः । ६३५३२ भिन्दानैस्तरणिं त्वदस्त्रनियतैरेतत्किलोदीरितं श्रुत्वानूरुरसौ विहाय मिहिरं त्वां देव सेविष्यते ॥ ६३५४१ उच्छलन्मत्स्यपुच्छाग्रदण्डपातहतार्णसि । ६३५४२ जगदुद्यानमम्भोधावुन्ममज्ज ममज्ज च ॥ ६३५५१ उच्छास्त्रपदविन्यासः सहसैवाभिसंपतः । ६३५५२ शत्रुख गमुखग्रासमगत्वा न निवर्तते ॥ ६३५६१ उच्छिद्यते धर्मवृत्तमधर्मो वर्तते महान् । ६३५६२ भयमाहुर्दिवारात्रं यदा पापो न वार्यते ॥ ६३५७१ उच्छिद्राणि दिगम्बरस्य वसनान्यर्धा गिनस्स्वामिनो रत्नालंकृतिभिर्विशोषितवपुःशोभाशतं सुभ्रुवः । ६३५७२ पौराढ्याश्च पुरीः श्मशानवसतेर्भिक्षाभुजोऽप्यक्षमा लक्ष्मीं न व्यतनोद्दरिद्रभरणेष्वज्ञो हि सेनान्वयः ॥ ६३५८१ उच्छिन्नाश्रयकातरेव कुलटा गोत्रान्तरं श्रीर्गता तामेवानुगता गतानुगतिकास्त्यक्तानुरागाः प्रजाः । ६३५८२ आप्तैरप्यनवाप्तपौरुषफलैः कार्यस्य धूरुज्झिता किं कुर्वन्त्वथवोत्तमा गरहितैर गैरिव स्थीयते ॥ ६३५९१ उच्छिष्टं करखर्परं पथि गतं मूर्खैर्जडैर्धिक्कृतं विप्रैस्तत्त्वविचिन्तकैर्मनसि तं स्वात्मप्रबोधे कृतम् । ६३५९२ नृत्यन्तं च दिगम्बरं च जटिलं बालैश्च मुक्तं जडं डिम्भश्चोपहसन्ति चत्वरपथे दत्त्वा मुहुस्तालिकाः ॥ ६३६०१ उच्छिष्टं शिवनिर्माल्यं वमनं शवकर्पटम् । ६३६०२ काकविष्ठासमुत्पन्नाः पञ्चैतेऽतिपवित्रकाः ॥ ६३६११ उच्छिष्टो न स्पृशेत्ख गं निशिकुर्यान्न शीर्षके । ६३६१२ दिवा च पूजयेदेनं गन्धमाल्यादिसंपदा ॥ ६३६२१ उच्छीर्षे पदकं कृत्वा यदि शेते शुनस्तदा । ६३६२२ आगच्छद्वल्लभं वक्ति तद्वेश्मन्यचिरादपि ॥ ६३६३१ उच्छूनारुणमश्रुणिर्गमवशाच्चक्षुर्मना मन्थरं सोष्मश्वासकदर्थिताधररुचिर्व्यस्तालका भ्रूभुवः । ६३६३२ आपाण्डुः करपल्लवे च निभृतं शेते कपोलस्थली मुग्धे कस्य तपःफलं परिणतं यस्मै तवेयं दशा ॥ ६३६४१ उच्छृ कलेन निरपेक्षतयोन्मदेन येनाकुलीकृतमिदं करिणा बभूव । ६३६४२ दत्त्वा पदं शिरसि हस्तिपकार्भकेण मन्दः कथं गमित एष वशं प्रसह्य ॥ ६३६५१ उच्छेदनं चापचयः पीडनं कर्शनं तथा । ६३६५२ इति विद्याविदः प्राहुः शत्रौ वृत्तं चतुर्विधम् ॥ ६३६६१ उच्छेद्यमपि विद्वांसो वर्धयन्त्यरिमेकदा । ६३६६२ गुडेन वर्धितः श्लेष्मा यतो निःशेषतां व्रजेत् ॥ ६३६७१ उच्छ्मश्रुर्व्यात्तवक्त्रः प्रविततरसनापल्लवालीढसृक्का पि गोग्रभ्रान्तनेत्रः पुलकिततरलोत्तानला गूलनालः । ६३६७२ कुत्राप्यक्लान्तिगामी क्वचिदतिपिहितः क्वापि तु गाग्रमात्रश् चित्रव्याघ्रोऽयमाप्तुं प्रमदवनमृगीतर्णकांस्तूर्णमेति ॥ ६३६८१ उच्छ्रायो जनभीति हेतुरधिकं वैकृत्यमुद्ग्रीवता सर्वत्र प्रतिपर्वविक्रमभवः क्रूरो मरुर्जन्मभूः । ६३६८२ यस्योच्चैः कटुकण्टकप्रणयिता धिक्कष्टमुष्ट्रे पशौ तस्मिन् राजपरिग्रहः स च महाशब्दद्वयीभाजनम् ॥ ६३६९१ उच्छ्वसन्मण्दलप्रान्तरेखमाबद्धकुड्मलम् । ६३६९२ अपर्याप्तमुरो वृद्धेः शंसत्यस्याः स्तनद्वयम् ॥ ६३७०१ उच्छ्वासः खण्डखण्डस्तरलितहृदये मूकतां भूषणानाम् उक्तिप्रत्युक्तिबन्धोऽप्यभिनयविहितः पांसुला भूः सुशय्या । ६३७०२ तूष्णीमेव प्रसादानुनयनकलहाश्चुम्बनं शब्दशून्यं यत्रैतत्स्वस्ति तस्मै निभृतनिधुवनायेति नान्दी नमोऽस्तु ॥ ६३७११ उच्छ्वासयन्त्यः श्लथबन्धनानि गात्राणि कन्दर्पसमाकुलानि । ६३७१२ समीपवर्तिष्वधुना प्रियेषु समुत्सुका एव भवन्ति नार्यः ॥ ६३७२१ उच्छ्वासहिक्काशयना गभ ग विष्ठावमिश्वासविजृम्भणानि । ६३७२२ वक्त्रं शुनोऽर्धोन्मिषितां च दृष्टिं द्युते प्रशंसन्ति च वामचेष्टम् ॥ ६३७३१ उच्छ्वासावधयः प्राणाः स चोच्छ्वासः समीरणः । ६३७३२ समीरणाच्चलं नास्ति यत्प्राणिति तदद्भुतम् ॥ ६३७४१ उच्छ्वासोऽपि न निर्याति बाणे हृदयवर्तिनि । ६३७४२ किं पुनर्विकटाटोप पदबन्धा सरस्वती ॥ ६३७५१ उच्यतां स वचनीयमशेषं नेश्वरे परुषता सखि साध्वी । ६३७५२ आनयैनमनुनीय, कथं वा विप्रियाणि जनयन्ननुनेयः ॥ ६३७६१ उच्यमानोऽवलम्बेत परमर्मणि मूकताम् । ६३७६२ स्वकर्मणि तु बाधिर्यस्थैर्यमाधुर्यसोष्मवान् ॥ ६३७७१ उज्जागरितभ्रामित दन्तुरदलरुद्धमधुकरप्रकरे । ६३७७२ काञ्चनकेतकि मा तव विकसतु सौरभ्यसंभारः ॥ ६३७८१ उज्जाडिते यदा ग्रामे गच्छतां दक्षिणस्वराः । ६३७८२ श्र्गालास्तं पुनः स्थानं कथयन्ति करस्थितम् ॥ ६३७९१ उज्जृम्भते कुमुदिनीसुकृतं मृगा को विष्वग्विकीर्णपरिपाटलरश्मिदण्डः । ६३७९२ उत्सूतविद्रुमकुलो जलधेस्तर गाद् उत्क्षिप्यमाण इव कश्चन राजकम्बुः ॥ ६३८०१ उज्जृम्भाननमुल्लसत्कुचतटं लोलद्भ्रमद्भ्रूलतं स्वेदाम्भःस्नपिता गयष्टि विगलद्व्रीडं सरोमाञ्चया । ६३८०२ धन्यः कोऽपि युवा स यस्य वदने व्यापारिताः सांप्रतं मुग्धे दुग्धमहाब्धिफेनपटलप्रख्याः कटाक्षच्छटाः ॥ ६३८११ उज्ज्वलं सरलं चैव वक्रमारक्तमेव च । ६३८१२ नेत्रं चतुर्विधं प्रोक्तं तस्य भावाः पृथक्पृथक् ॥ ६३८२१ उज्ज्वलं मित्रसंयोगे सरलं पुत्रदर्शने । ६३८२२ वक्रं च कामिनीभोगे आरक्तं शत्रुदर्शने ॥ ६३८३१ उज्ज्वलगुणमभ्युदितं क्षुद्रो द्रष्टुं न कथमपि क्षमते । ६३८३२ दग्ध्वा तनुमपि शलभो दीप्रं दीपार्चिषं हरति ॥ ६३८४१ उज्ज्वलचम्पकमुकुला श कितया यः प्रदीपकं स्पृशति । ६३८४२ कज्जलकल कदाहं मुक्त्वान्यत्तस्य किं घटताम् ॥ ६३८५१ उज्ज्वलालोकया स्निग्धा त्वया त्यक्ता न राजते । ६३८५२ मलीमसमुखी वर्तिः प्रदीपशिखया यथा ॥ ६३८६१ उज्झती शुचिमिवाशु तमिस्राम् अन्तिकं व्रजति तारकराजे । ६३८६२ दिक्प्रसादगुणमण्डनमूहे रश्मिहासविशदं मुखमैन्द्री ॥ ६३८७१ उज्झन्त्यः स्वर्णकाञ्चीर्झणिति रशनया चम्पकन्यासमय्या तन्वत्यस्तारहारान् विचकिलकलिकापंक्तिमुद्रावलीभिः । ६३८७२ किं चाशोकप्रवालैररुणमणिमयान् संत्यजन्त्योऽवतंसान् उत्कीर्णाः कामबाणैरिव हृदि सुहृदो वल्लभानां बभूवुः ॥ ६३८८१ उज्झितवृषयोगा अपि रतिसमये नरविशेषनिरपेक्षाः । ६३८८२ कृष्णौकाभिरता अपि हिरण्यकशिपुप्रियाः सततम् ॥ ६३८९१ उज्झितसौभाग्यमद स्फुटयाच्ञान गभीतयोर्यूनोः । ६३८९२ अकलितमनसोरेका दृष्टिर्दूती निसृष्टार्थी ॥ ६३९०१ उज्झिताहमिति वत्स न दूये राघवेण कुलदूषणभीत्या । ६३९०२ का त्वमित्यभिहिते बत वन्यान् श्रावये किमिति मुह्यति चेतः ॥ ६३९११ उज्झित्वा दिशमम्बरं वरतरं वासो वसानश्चिरं हित्वा वासरसं पुनः पितृवने कैलासहर्म्याश्रयः । ६३९१२ त्यक्त्वा भस्म कृता गरागनिचयः श्रीखण्डसारद्रवैर् देवः पातु हिमाद्रिजापरिणयं कृत्वा गृहस्थः शिवः ॥ ६३९२१ उडुगणपरिवारो नायकोऽप्यौषधीनाम् अयममृतशरीरः कान्तियुक्तोऽपि चन्द्रः । ६३९२२ भवति विगतरश्मिर्मण्डलं प्राप्य भानोः परसदननिविष्टः को लघुत्वं न याति ॥ ६३९३१ उडुपरिवृढः पत्या मुक्तामयं यदपीडयद् यदपि बिसिनीं भानोर्जायां जहास कुमुद्वती । ६३९३२ तदुभय मतः श के स कोचितं निजश कया प्रसरति नवार्के कर्कन्धूफलारुणरोचषि ॥ ६३९४१ उडुपरिषदः किं नार्हत्वं निशः किमु नौचिती पतिरिह न यद्दृष्टस्ताभ्यां गणेयरुचीगणः । ६३९४२ स्फुटमुडुपतेराश्मं वक्षः स्फुरन्मलिनाश्मन च्छवि यदनयोर्विच्छेदेऽपि द्रुतं बत न द्रुतम् ॥ ६३९५१ उडुराजमुखी मृगराजकटिर् गजराजविराजितमन्दगतिः । ६३९५२ यदि सा वनिता हृदये निहिता क्व जपः क्व तपः क्व समाधिरतिः ॥ ६३९६१ उड्डायितः पूर्वदिशा क्रमेण प्रकाशर गः पृथुलः पतण्गः । ६३९६२ पारे वियद्विच्युतरश्मिरर्वाक् पतन्निदानीं क्षपितोऽस्तशैले ॥ ६३९७१ उड्डीनं विहगैर्मृतं जलचरैः क्ष्मान्तर्गतं कच्छपैः पाठीनैः पृथुप कपीठलुठनाद्यस्मिन्मुहुर्मूर्च्छितम् । ६३९७२ तस्मिन्नेव सरस्यकालजलदेनागत्य तच्चेष्टितं येनाकुम्भनिमग्नवन्यकरिणां यूथैः पयः पीयते ॥ ६३९८१ उड्डीना गुणपत्रिणः सुखफलान्याराद्विकीर्णान्यधः पर्यस्ताः परितो यशस्तबकिताः संपल्लतापल्लवाः । ६३९८२ प्रागेवापसृतः प्रमोदहरिणश्च्छाया कथान्तं गता दैवारण्यमत गजेन बलिना भग्नेऽभिमानद्रुमे ॥ ६३९९१ उड्डीनानामेषां प्रासादात्तरुणि पक्षिणां प क्तिः । ६३९९२ विस्फुरति वैजयन्ती पवनच्छिन्नापविद्धेव ॥ ६४००१ उड्डीयागतमिन्दुमण्डलमिदं किं खञ्जरीटद्वयं हित्वा कोरकतां विकस्वरतरे याते किमिन्दीवरे । ६४००२ इन्दोर्बिम्बमवाप्य जातरभसौ किं वा चकोराविमाव् आं ज्ञातं शफरीविलासपटुनी नेत्रे कुर गीदृशः ॥ ६४०११ उड्डीयाणं तु सहजं कथितं गुरुणा सदा । ६४०१२ अभ्यसेदस्ततन्द्रस्तु वृद्धोऽपि तरुणो भवेत् ॥ ६४०२१ उड्डीयोर्ध्वं गमने निपत्यवचना वधोन्मुखी शकुनिः । ६४०२२ वामे यातुर्निधनं दिशति विपक्षे विपक्षस्य ॥ ६४०२ १ उत वा तृणवान्मार्गः समो गम्यः प्रशस्यते । ६४०२ २ सुशोध्यस्त्रिविधो मार्गः षड्विधं च स्वकं बलम् ॥ ६४०३१ उत्कटकण्टककोटी घर्षणघृष्टानि हृदि न चिन्तयति । ६४०३२ असदृशरसविवशमतिर् विशत्यलिः केतकीकुसुमम् ॥ ६४०४१ उत्कण्ठयति मेघानां माला वृन्दं कलापिनाम् । ६४०४२ यूनां चोत्कण्ठयत्येष मानसं मकरध्वजः ॥ ६४०५१ उत्कण्ठाकुलचक्रवाकयुवतीनिःश्वासदण्डाहतः पीयूषद्युतिरच्छदर्पणतुलामारोहति प्रस्थितः । ६४०५२ कोकानां कृपयेव कुक्कुटरवैराहूयमाने रवौ दिग्जाता नवधौतविद्रुममणिच्छाया च सौत्रामणी ॥ ६४०६१ उत्कण्ठाकुलमस्तु कण्टककुले संजायतां ते मनः सानन्दं पिचुमन्दकन्दलदलास्वादेषु का वा क्षतिः । ६४०६२ एतत्किं तु तव क्रमेलक कथंकारं सहे दुःसहं तस्मिन् पुण्ड्रककन्दलीकिसलये येनासि निन्दापरः ॥ ६४०७१ उत्कण्ठित मनो बाला सुदूरस्था नवं वयः । ६४०७२ विधिर्वामो रिपुः कामो हा हा दुःखपरम्परा ॥ ६४०८१ उत्कण्ठितस्य हृदयानुगुणा वयस्या संकेतके चिरयति प्रवरो विनोदः । ६४०८२ संस्थापना प्रियतमा विरहातुराणां रक्तस्य रागपरिवृद्धिकरः प्रमोदः ॥ ६४०९१ उत्कण्ठितस्य हृदयानुगता सखीव संकीर्णदोषरहिता विषयेषु गोष्ठी । ६४०९२ क्रीडारसेषु मदनव्यसनेषु कान्ता स्त्रीणां तु कान्तरतिविघ्नकरी सपत्नी ॥ ६४१०१ उत्कम्पघर्मपिच्छिल दोःसाधिकहस्तविच्युतश्चौरः । ६४१०२ शिवमाशास्ते सुतनु स्तनयोस्तव पञ्चलाञ्चलयोः ॥ ६४१११ उत्कम्पिनी भयपरिस्खलितांशुकान्ता ते लोचने प्रतिदिशं विधुरे क्षिपन्ती । ६४११२ क्रूरेण दारुणतया सहसैव दग्धा धूमान्धितेन दहनेन न वीक्षितासि ॥ ६४१२१ उत्कम्पोऽपि सकम्प एव हृदये चिन्तापि चिन्तान्विता निःश्वासा अपि निःश्वसन्त्यनिभृतं बाष्पोऽपि बाष्पायते । ६४१२२ कान्तां संस्मरतो विदेशवसतेर्नक्तं दिवं कामिनः प्रारोहा इव निष्पतन्ति मनसो दुःखानि दुःखान्वितात् ॥ ६४१३१ उत्कम्पो हृदये स्खलन्ति वचनान्यावेगलोलं मनो गात्रं सीदति चक्षुरश्रुकलुषं चिन्ता मुखं शुष्यति । ६४१३२ यस्यैषा सखि पूर्वर गरचना मानः स मुक्तो मया वन्स्यास्ता अपि योषितः क्षितितले यासामयं संमतः ॥ ६४१४१ उत्कर्णं करिणां गणेन विकसन्मोदं चिराद्बर्हिभिः क्रीडाकेशरिभिश्च पञ्जरगतैः कोपस्फुरल्लोचनम् । ६४१४२ कुञ्जोत्स गभुवि प्रकम्पतरलं सीमन्तिनीभिः क्षणात् पीतः श्रोत्रपुटेन देव परितः प्रातर्मृद गध्वनिः ॥ ६४१५१ उत्कर्णोऽयमकाण्डचण्डिमपटुः स्फारस्फुरत्केसरः क्रूराकारकरालवक्रविकटस्तब्धोर्ध्वला गूलभृत् । ६४१५२ चित्रेणापि न शक्यतेऽभिलिखितुं सर्वा गसंकोचनाच् चीत्कुर्वद्गिरिकुञ्जकुञ्जरशिरः कुम्भस्थलस्थो हरिः ॥ ६४१६१ उत्कर्तितुं समर्थोऽपि गन्तुं चैव सपक्षकः । ६४१६२ द्विरेफो गन्धलोभेन कमले याति बन्धनम् ॥ ६४१७१ उत्कर्षवान्निजगुणो यथा यथा याति कर्णमन्यस्य । ६४१७२ धनुरिव सुवंशजन्मा तथा तथा सज्जनो नमति ॥ ६४१८१ उत्कर्षो नैव नित्यः स्यान्नापकर्षस्तथैव च । ६४१८२ प्राक्कर्मवशतो नित्यं सधनो निर्धनो भवेत् ॥ ६४१९१ उत्कलिकाबाहुल्यं तत्तत्स्वाभाविकं द्रवत्वं च । ६४१९२ स च निरुपाधिस्नेहस् तेनेशस्य प्रिया ग गा ॥ ६४२०१ उत्कल्लोलस्य लक्ष्मीं लवणजलनिधिर्लम्भितः क्षीरसिन्धोः को विन्ध्यः कश्च गौरीगुरुरिति मरुतामभ्युदस्तो विवेकः । ६४२०२ नीताः कर्कत्वमर्कप्रवहणहरयो हारितोत्स गलक्ष्मा राजन्नुद्दामगौरैरजनि च रजनीवल्लभस्त्वद्यशोभिः ॥ ६४२११ उत्कामुन्मनयन्त्येते बालां तदलकत्विषः । ६४२१२ अम्भोधरास्तडित्वन्तो गम्भीराः स्तनयित्नवः ॥ ६४२२१ उत्कीर्णा इव वासयष्टिषु निशानिद्रालसा बर्हिणो धूपैर्जालविनिःसृतैर्वलभयः संदिग्धपारावताः । ६४२२२ आचारप्रयतः सपुष्पबलिषु स्थानेषु चार्चिष्मतीः संध्याम गलदीपिका विभजते शुद्धान्तवृद्धो जनः ॥ ६४२३१ उत्कूजति भ्रमति रोदिति रारटीति पद्मानि चोत्क्षिपति चञ्चुपुटेन दूरम् । ६४२३२ तोये निमज्जति शशा कमुदीक्षते च कष्टं प्रियाविरहितो निशि चक्रवाकः ॥ ६४२४१ उत्कूजति श्वसिति मुह्यति याति तीरं तीरात्तरुं तरुतलात्पुनरेति वापीम् । ६४२४२ वाप्यां न तिष्ठति न चाति मृणालखण्डं चक्रः क्षपासु विरहे खलु चक्रवाक्याः ॥ ६४२५१ उत्कूजन्तु वटे वटे बत बकाः काका वराका अपि क्रांकुर्वन्तु सदा निनादपटवस्ते पिप्पले पिप्पले । ६४२५२ सोऽन्यः कोऽपि रसालपल्लवलवग्रासोल्लसत्पाटव क्रीडत्कोकिलकण्ठकूजनकलालीलाविलासक्रमः ॥ ६४२६१ उत्कृत्य ज्वलितात्शवात्कथमपि प्रेताशनः पैशितीं पेशीमग्निमयीं निगीर्य सहसा दन्दह्यमानोदरः । ६४२६२ धावत्युत्प्लवते मुहुर्निपतति प्रोत्तिष्ठति प्रेक्षते विष्वक्क्रोशति संपिनष्टि जठरं मुष्ट्या हते मस्तकम् ॥ ६४२७१ उत्कृत्योत्कृत्य कृत्तिं प्रथममथ पृथूच्छोफभूयांसि मांसान्य अंसस्फिक्पृष्ठपिण्डाद्यवयवसुलभान्युग्रपूतीनि जग्ध्वा । ६४२७२ आत्तस्नाय्वन्त्रनेत्रः प्रकटितदशनः प्रेतर कः कर काद् अ कस्थादस्थिसंस्थं स्थपुटगतमपि क्रव्यमव्यग्रमत्ति ॥ ६४२८१ उत्कृत्योत्कृत्य गर्भानपि शकलयतः क्षत्रसंतानरोषाद् उद्दामस्यैकविंशत्यवधि विधसतः सर्वतो राजवंश्यान् । ६४२८२ पित्र्यं तद्रक्तपूर्णह्रदसवनमहानन्दमन्दायमान क्रोधाग्नेः कुर्वतो मे न खलु न विदितः सर्वभूतैः स्वभावः ॥ ६४२९१ उत्कृष्टबलवीर्यस्य विजिगीषोर्जयैषिणः । ६४२९२ गुणानुरक्तप्रकृतेर्यात्रा यानमिति स्मृतम् ॥ ६४३०१ उत्कृष्टमध्यमनिकृष्टजनेषु मैत्री यद्वच्छिलासु सिकतासु जलेषु रेखा । ६४३०२ वैरं क्रमादधममध्यमसज्जनेषु यद्वच्छिलासु सिकतासु जलेषु रेखा ॥ ६४३११ उत्कोचं प्रीतिदानं च द्यूतद्रव्यं सुभाषितम् । ६४३१२ कामिनीं प्रथमावस्थां सद्यो गृह्णाति बुद्धिमान् ॥ ६४३२१ उत्कोचकाश्चौपधिका वञ्चकाः कितवास्तथा । ६४३२२ म गलादेशवृत्ताश्च भद्रप्रेक्षणिकैः सह ॥ ६४३३१ असम्यक्कारिणश्चैव महामात्राश्चिकित्सकाः । ६४३३२ शिल्पोपचारयुक्ताश्च निपुणाः पुण्ययोषितः ॥ ६४३४१ एवमाद्यान् विजानीयात्प्रकाशांल्लोककण्टकान् । ६४३४२ विगूढचारिणश्चान्याननार्यानार्यलि गिनः ॥ ६४३५१ उत्कोचपारितोषक भाटसुभाषिततरार्थचौर्यांशाः । ६४३५२ तत्क्षणमेव ग्राह्याः षडन्यकाले न लभ्यन्ते ॥ ६४३६१ उत्क्रान्तं गिरिकूटल घनसहं ते वज्रसारा नखास् तत्तेजश्च तदूर्जितं स च नगोन्माथी निनादो महान् । ६४३६२ आलस्यादविमुञ्चता गिरिगुहां सिंहेन निद्रालुना सर्वं विश्वजयैकसाधनमिदं लब्धं न किंचित्कृतम् ॥ ६४३७१ उत्क्रान्तानामामिषायोपरिष्टाद् अध्याकाशं बभ्रुमुः पत्रवाहाः । ६४३७२ मूर्ताः प्राणा नूनमद्याप्यवेक्षा मासुः कायं त्याजिता दारुणास्त्रैः ॥ ६४३८१ उत्क्रामद्भिश्च यः प्राणैः प्रयतः शिष्टसंमतः । ६४३८२ चिन्तयेन्मनसा ग गां स गतिं परमां लभेत् ॥ ६४३९१ उत्क्षिप्तं करक कणद्वयमिदं बद्धा दृढं मेखला यत्नेन प्रतिपादिता मुखरयोर्मञ्जीरयोर्मूकता । ६४३९२ आरब्धे रभसान्मया प्रियसखि क्रीडाभिसारोत्सवे चण्डालस्तिमिरावगुण्ठनपटक्षेपं विधत्ते विधुः ॥ ६४४०१ उत्क्षिप्तं सखि वर्तिपूरितमुखं मूकीकृतं नूपुरं काञ्चीदाम निवृत्तघर्घररवं क्षिप्तं दुकूलान्तरे । ६४४०२ सुप्ताः पञ्जरसारिकाः परिजनोऽप्याघूर्णितो निद्रया शून्यो राजपथस्तमांसि निविडान्येह्येहि निर्गम्यताम् ॥ ६४४११ उत्क्षिप्तं सह कौशिकस्य पुलकैः साकं मुखैर्नामितं भूपानां जनकस्य संशयधिया सार्धं समास्फालितम् । ६४४१२ वैदेहीमनसा समं च सहसा कृष्टं ततो भार्गव प्रौढाहंकृतिकन्दलेन च समं भग्नं तदैशं धनुः ॥ ६४४२१ उत्क्षिप्तबाहुदर्शित भुजमूलं चूतमुकुल मम सख्या । ६४४२२ आकृष्यमाण राजति भवतः परमुच्चपदलाभः ॥ ६४४३१ उत्क्षिप्तमुच्छ्रितसितांशुकरावलम्बैर् उत्तम्भितोडुभिरतीवतरां शिरोभिः । ६४४३२ श्रद्धेयनिर्झरजलव्यपदेशमस्य विष्वक्तटेषु पतति स्फुटमन्तरीक्षम् ॥ ६४४४१ उत्क्षिप्ता अपि दन्तीद्रैः कोपनैः पत्तयः परम् । ६४४४२ तदसूनहरन् खड्गघातैः स्वस्य पुरः प्रभोः ॥ ६४४५१ उत्क्षिप्य करिभिर्दूरान्मुक्तानां योधिनां दिवि । ६४४५२ प्रापि जीवात्मभिर्दिव्या गतिर्वा विग्रहैर्मही ॥ ६४४६१ उत्क्षिप्य टिट्टिभः पादावास्ते भ गभयाद्दिवः । ६४४६२ स्वचित्तकल्पितो गर्वः कस्य नात्रापि विद्यते ॥ ६४४७१ उत्क्षिप्यालकमालिकां विलुलितामापाण्डुगण्डस्थलाद् विश्लिष्यद्वलयप्रपातभयतः प्रोल्लास्य किंचित्करौ । ६४४७२ द्वारस्तम्भनिषण्णगात्रलतिका केनापि पुण्यात्मना मार्गालोकनदत्तदृष्टिरबला तत्कालमालि ग्यते ॥ ६४४८१ उत्क्षिप्योच्चैः प्रस्फुरन्तं रदाभ्याम् ईषादन्तः कुञ्जरं शात्रवीयम् । ६४४८२ शृ गप्रोतप्रावृषेण्याम्बुदस्य स्पष्टं प्रापत्साम्यमुर्वीधरस्य ॥ ६४४९१ उत्खातं निधिश कया क्षितितलं ध्माता गिरेर्धातवो निस्तीर्णः सरितांपतिर्नृपतयो यत्नेन संसेविताः । ६४४९२ मन्त्राराधनतत्परेण मनसा नीताः श्मशाने निशाः प्राप्तः काणवराटकोऽपि न मया तृष्णेऽधुना मा भव ॥ ६४५०१ उत्खातच्छिन्नसंध्यारुणकमलवनो व्योमकासारमध्यं मन्ये मत्तो निशीथाह्वयवनमहिषो म क्ष्वविक्षन्मिम क्षुः । ६४५०२ तत्कालोद्भिद्यमानः सह तनुपृथुभिस्तारकाबुद्बुदौघैस् तस्मादेवोज्जिहीते कलुषितभुवनं भीषणो ध्वान्तप कः ॥ ६४५११ उत्खातदैवतमिवायतनं पुरारेर् अस्ताचलान्तरितसूर्यमिवान्तरिक्षम् । ६४५१२ हम्मीरभूभुजि गते सुरवेश्म विश्वं पश्यामि हारमिव नायकरत्नशून्यम् ॥ ६४५२१ उत्खातान् प्रतिरोपयन् कुसुमितांश्चिन्वंल्लघून् वर्धयन् अत्युच्चान्नमयन् पृथून् विदलयन् विश्लेषयन् संहतान् । ६४५२२ तीक्ष्नान् कण्टकिनो बहिर्नियमयन् स्वारोपितान् पालयन् मालाकार इव प्रयोगकुशलो राज्ये चिरं तिष्ठति ॥ ६४५३१ उत्खाय चित्तोपवनात्सुमेधो माला कृता पुस्तकनिष्कुटेषु । ६४५३२ काव्यद्रुमाणामधिरोपितानां फलं परां निर्वृतिमुन्नयामः ॥ ६४५४१ उत्खेलत्त्रिवलीतर गतरला रोमावलीशैवल स्त्रग्वल्लिर्युवती ध्रुवं जनमनोनिर्वाणवाराणसी । ६४५४२ एतस्या यदुरस्तटीपरिसरे यद्बाल्यचापल्ययोः स्थाने यौवनशिल्पिकल्पितचिताचैत्यद्वयं दृश्यते ॥ ६४५५१ उत्तंसः केकिपिच्छैर्मरकतवलयश्यामले दोःप्रकाण्डे हारः सान्द्रेन्द्रनीलैर्मृगमदरचितो वक्त्रपत्रप्रपञ्चः । ६४५५२ नीलाब्जैः शेखरश्रीरसितवसनता चेत्यभीकाभिसारे संप्रत्येणेक्षणानां तिमिरभरसखी वर्तते वेषलीला ॥ ६४५६१ उत्तंसकौतुकरसेन विलासिनीनां लूनानि यस्य न नखैरपि पल्लवानि । ६४५६२ उद्यानमण्डनतरो सहकार स त्वम् अ गारकारकरगोचरतां गतोऽसि ॥ ६४५७१ उत्तंसितं भाति मुखप्रभाभिर् न किंचिदब्जं यदहो तदस्याः । ६४५७२ युक्तं दृशावेव विधिर्विधिज्ञः कर्णद्वयालंकरणं चकार ॥ ६४५८१ उत्तंसीकृतचन्द्रमाः सभुजगान् वीचीन् परावर्तयन् ज्योत्स्नाभस्मविलेपने निरवधिस्फीते महिम्नि स्थितः । ६४५८२ प्रे कच्छ करोटिकोटिहननैः स्वःसिन्धुमुद्घोषयन्न् अत्यन्तं पथि गर्जिताट्टहसितो रुद्रं हसत्यर्णवः ॥ ६४५९१ उत्तंसेषु ननर्त न क्षितिभुजां न प्रेक्षकैर्लक्षितः साका क्षं लुठितो न च स्तनतटे लीलावतीनां क्वचित् । ६४५९२ कष्टं भोश्चिरमन्तरेव जलधेर्दैवाद्विशीर्णोऽभवत् खेलद्व्यालकुला गघर्षणपरिक्षीणप्रमाणो मणिः ॥ ६४६०१ उत्तप्तोऽयमुरंगमः शिखितलच्छायां समालम्बते वैरं साहजिकं विहाय च शिखी मूलं तरोर्गच्छति । ६४६०२ याचन्ते च जलं निकुञ्जभवने तृष्णातुराः सारिकास् तप्ते वारिणि प कजानि मधुपास्त्यक्त्वा श्रयन्ते लताः ॥ ६४६११ उत्तमं पुष्करक्षेत्रं ताराक्षेत्रं न मध्यमम् । ६४६१२ अधमं च कुरुक्षेत्रं प्रभासं त्वधमाधमम् ॥ ६४६२१ उत्तमं प्रणिपातेन शूरं भेदेन योजयेत् । नीचमल्पप्रदानेन समशक्तिं पराक्रमैः ॥ ६४६३१ उत्तमं सुचिरं नैव विपदोऽभिभवन्त्यलम् । ६४६३२ राहुग्रसनसंभूतिः क्षणं विच्छाययेद्विधुम् ॥ ६४६४१ उत्तमं स्वार्जितं वित्तं मध्यमं पितुरर्जितम् । ६४६४२ अधमं भ्रातृवित्तं च स्त्रीवित्तमधमाधमम् ॥ ६४६५१ उत्तमः क्लेशविक्षोभं क्षमः सोढुं न हीतरः । ६४६५२ मणिरेव महाशाणघर्षणं न तु मृत्कणः ॥ ६४६६१ उत्तमः षट्पदः प्रोक्तो मध्यमः पञ्चभिस्तथा । ६४६६२ कनिष्ठस्तु चतुर्भिः स्यादेवं स्युर्ध्रुवकास्त्रिधा ॥ ६४६७१ उत्तमकुलेऽपि जातः सेवां विदधाति नीचलोकस्य । ६४६७२ वदति च वाचं नीचाम् उदरेश्वरपीडितो मर्त्यः ॥ ६४६८१ उत्तमतरुणप्रकृतिः पुलकादिकसूचितान्यतनुसक्तिः । ६४६८२ स्फुटसंनिहितविभावो निवार्यते केन शृ गारः ॥ ६४६९१ उत्तमपदार्थरसिकाः सुलभा लोके भवन्ति सर्वेऽपि । ६४६९२ दूषितपदार्थरसिकस् त्वमिव मतस्त्वं पुनः करट ॥ ६४७०१ उत्तमभुजंगसंगम निस्पन्दनितम्बचापलस्तस्याः । ६४७०२ मन्दरगिरिरिव विबुधैर् इतस्ततः कृष्यते कायः ॥ ६४७११ उत्तमर्णधनदानश कया पावकोत्थशिखया हृदिस्थया । ६४७१२ देव दग्धवसना सरस्वती नास्यतो बहिरुपैति लज्जया ॥ ६४७२१ उत्तमर्णमुखं पश्यन्नधमर्णो ह्रिया नमन् । ६४७२२ मृत्युजीवितयोर्युद्धसंभ्रमं परिलोकते ॥ ६४७३१ उत्तमवनितैकगतिः करीव सरसीपयः सखीधैर्यम् । ६४७३२ आस्कन्दितोरुणा त्वं हस्तेनैव स्पृशन् हरसि ॥ ६४७४१ उत्तमश्चिन्तितं कुर्यात्प्रोक्तकारी तु मध्यमः । ६४७४२ अधमोऽश्रद्धया कुर्यादकर्तोच्चरितं पितुः ॥ ६४७५१ उत्तमस्तोषमायाति तद गं पोष्यते यदि । ६४७५२ वृक्षः प्रसीदति प्रायः पादाभ्य गेन न स्वयम् ॥ ६४७६१ उत्तमस्य क्षणं कोपो मध्यस्य प्रहरद्वयम् । ६४७६२ अधमस्य त्वहोरात्रं पापिष्ठो नैव मुच्यते ॥ ६४७७१ उत्तमस्यापि वर्णस्य नीचोऽपि गृहमागतः । ६४७७२ पूजनीयो यथायोग्यं सर्वदेवमयोऽतिथिः ॥ ६४७८१ उत्तमस्यापि वर्णस्य नीचोऽपि गृहमागतः । ६४७८२ बालो वा यदि वा वृद्धः सर्वस्याभ्यागतो गुरुः ॥ ६४७९१ उत्तमाः स्वगुणैः ख्याता मध्यमाश्च पितुर्गुणैः । ६४७९२ अधमा मातुलस्यापि श्वशुरस्याधमाधमाः ॥ ६४८०१ उत्तमाः स्वार्जितैर्द्रव्यैः पितुर्वित्तेन मध्यमाः । ६४८०२ अधमा मातृवित्तेन स्त्रीवित्तेनाधमाधमाः ॥ ६४८११ उत्तमा आत्मनः ख्याताः पितुः ख्याताश्च मध्यमाः । ६४८१२ अधमा मातुलात्ख्याताः श्वशुराच्चाधमाधमः ॥ ६४८२१ उत्तमा गोद्भवाज्ज्यैष्ठ्याद्ब्रह्मणश्चैव धारणात् । ६४८२२ सर्वस्यैवास्य सर्गस्य धर्मतो ब्राह्मणः प्रभुः ॥ ६४८३१ उत्तमाधममध्यानां श्रोतव्यं वचनं बुधैः । ६४८३२ तत्र चात्महितं ग्राह्यं वस्तवाक्यं यथा नृपः ॥ ६४८४१ उत्तमाधममध्यानि बुद्ध्वा कार्याणि पार्थिवः । ६४८४२ उत्तमाधममध्येषु पुरुषेषु नियोजयेत् ॥ ६४८५१ उत्तमाधमसंसक्तौ जानन् सदृशवृत्तिताम् । ६४८५२ नारीणां शुचिबाह्यानाम गनाख्यां व्यधाद्विधिः ॥ ६४८६१ उत्तमानां स्वभावोऽयं परदुःखासहिष्णुता । ६४८६२ स्वयं दुःखं च संप्राप्तं मन्यतेऽन्यस्य वार्यते ॥ ६४८७१ उत्तमानामपि स्त्रीणां विश्वासो नैव विद्यते । ६४८७२ राजप्रियाः कैरविण्यो रमन्ते मधुपैः सह ॥ ६४८८१ उत्तमानुत्तमानेव गच्छन् हीनांश्च वर्जयन् । ६४८८२ ब्राह्मणः श्रेष्ठतामेति प्रत्यवायेन शूद्रताम् ॥ ६४८९१ उत्तमानेव सेवेत प्राप्ते काले तु मध्यमान् । ६४८९२ अधमांस्तु न सेवेत य इच्छेच्श्रेय आत्मनः ॥ ६४९०१ उत्तमाभिजनोपेतान्न नीचैः सह वर्धयेत् । ६४९०२ कृशोऽपि हि विवेकज्ञो याति संश्रयणीयताम् ॥ ६४९११ उत्तमाश्चात्मना ख्याताः पित्रा ख्याताश्च मध्यमाः । ६४९१२ अधमा मातुलैः ख्याताः श्वशुरैश्चाधमाधमाः ॥ ६४९२१ उत्तमास्ताजिकाः प्रोक्ताः पारसीकाः समुद्रजाः । ६४९२२ कोक्काणाखतलाणाश्च तथा सौराष्ट्रजा हयाः ॥ ६४९३१ उत्तमे तु क्षणं कोपो मध्यमे घटिकाद्वयम् । ६४९३२ अधमे स्यादहोरात्रं चाण्डाले मरणान्तिकः ॥ ६४९४१ उत्तमेनोत्तमं सर्वं मनुष्याणां प्रयत्नतः । ६४९४२ अदृष्टमीक्ष्य सर्वेषां वक्तव्यं सुविचक्षणैः ॥ ६४९५१ उत्तमे विघ्नवत्तास्ति अधमो दुःखभाजनम् । ६४९५२ तस्मात्सर्वत्र योग्यत्वाच्श्रेष्ठो वै मध्यमः स्मृतः ॥ ६४९६१ उत्तमैः सह स गेन को न याति समुन्नतिम् । ६४९६२ मूर्ध्ना तृणानि धार्यन्ते ग्रथितैः कुसुमैः सह ॥ ६४९७१ उत्तमैः सह सांगत्यं पण्डितैः सह संकथाम् । ६४९७२ अलुब्धैः सह मित्रत्वं कुर्वाणो नावसीदति ॥ ६४९८१ उत्तमैः सह सांगत्यं यत्प्राज्ञैः सत्यवादिभिः । ६४९८२ बन्धनस्थोऽपि तिष्ठेत न तु राज्ये नराधमैः ॥ ६४९९१ उत्तमैः स्वीकृतो नीचो नीच एव न चोत्तमः । ६४९९२ भैरवाधिष्ठितः श्वा तु कदाचिन्नैव केसरी ॥ ६५००१ उत्तमैरननुज्ञातं कार्यं नेच्छेच्च तैः सह । ६५००२ देवैः साकं सुधापानाद्राहोश्छिन्नं शिरो यतः ॥ ६५०११ उत्तमैरुत्तमैर्नित्यं संबन्धानाचरेत्सह । ६५०१२ निनीषुः कुलमुत्कर्षमधमानधमांस्त्यजेत् ॥ ६५०२१ उत्तमो नातिवक्ता स्यादधमो बहुभाषकः । ६५०२२ न हि स्वर्णे ध्वनिस्तादृग्यादृक्कांस्ये प्रजायते ॥ ६५०३१ उत्तमोऽपि कुलजोऽपि मनुष्यः सर्वलोकमहितोऽपि बुधोऽपि । ६५०३२ दासतां भजति यां भजमानस् तां भजन्ति गणिकां किमु सन्तः ॥ ६५०४१ उत्तमोऽप्यधमस्य स्याद्याच्ञानम्रकरः क्वचित् । ६५०४२ कौस्तुभादीनि रत्नानि ययाचे हरिरम्बुधिम् ॥ ६५०५१ उत्तमोऽप्रार्थितो दत्ते मध्यमः प्रार्थितः पुनः । ६५०५२ याचकैर्याच्यमानोऽपि दत्ते न त्वधमाधमः ॥ ६५०६१ उत्तमो मध्यमो नीचोऽधमो भ्रातृगुणैर्नरः । ६५०६२ कन्यास्त्रीभगिनीभाग्यो नरोऽधमतमो मतः ॥ ६५०७१ उत्तमो रसवादश्च धातुवादश्च मध्यमः । ६५०७२ अधमो मन्त्रवादश्च मिथ्यावादोऽधमाधमः ॥ ६५०८१ उत्तर गय कुर गलोचने लोचने कमलगर्वमोचने । ६५०८२ अस्तु सुन्दरि कलिन्दनन्दिनी वीचिडम्बरगभीरमम्बरम् ॥ ६५०९१ उत्तरतश्च मधूकाद् अहिनिलयः पश्चिमोत्तरे तोयम् । ६५०९२ परिहृत्य पञ्चहस्तान् अर्धाष्टमपौरुषं वाच्यम् ॥ ६५१०१ उत्तरन्ति विनिकीर्य पल्वलं गाढप कमतिवाहितातपाः । ६५१०२ दंष्ट्रिणो वनवराहयूथपा दष्टभ गुरबिसा कुरा इव ॥ ६५१११ उत्तरादुत्तरं वाक्यमुत्तरादेव जायते । ६५११२ सुवृष्टिगुणसंपन्नाद्बीजाद्बीजमिवापरम् ॥ ६५१२१ उत्तरापथकान्तानां किं ब्रूमो रामणीयकम् । ६५१२२ यासां तुषारसंभेदे न म्लायति मुखाम्बुजम् ॥ ६५१३१ उत्तरीयविनयात्त्रपमाणा रुन्धती किल तदीक्षणमार्गम् । ६५१३२ आवरिष्ट विकटेन विवोढुर् वक्षसैव कुचमण्डलमन्या ॥ ६५१४१ उत्तरेण किमात्मैव पञ्चबाणाग्निसाक्षिकम् । ६५१४२ तव सख्यै मया दत्तो न सेव्यः सेविता रहः ॥ ६५१५१ उत्तरेण सदा कार्यं प्राणस्य न विरोधकम् । ६५१५२ संग्रामेण विना कार्यं न लक्ष्यं दक्षिणामुखम् ॥ ६५१६१ उत्तानफललुब्धानां वरं राजोपजीविनः । ६५१६२ न तु तत्स्वामिनस्तीव्रपरिक्लेशैः फलन्ति ये ॥ ६५१७१ उत्तानाः कति वेल्लिताः कति रयादाभुग्नमध्याः कति क्षिप्तोत्क्षिप्तविकुञ्चिताः कति भुजास्तौर्यत्रिकानुक्रमात् । ६५१७२ कल्पान्तेषु महानटस्य झटिति प्रक्रान्तचक्रभ्रमि भ्रान्तौ केवलमग्निहासगरलैर्लेखात्रयं पातु वः ॥ ६५१८१ उत्तानामुपधाय बाहुलतिकामेकामपा गश्रिताम् अन्यामप्यलसां निधाय विपुलाभोगे नितम्बस्थले । ६५१८२ नीवीं किंचिदवश्लथां विदधती निश्वासलोलालका तल्पोत्पीडनतिर्यगुन्नतकुचं निद्राति शातोदरी ॥ ६५१९१ उत्तानोच्छूनमण्डूकपाटितोदरसंनिभे । ६५१९२ क्लेदिनि स्त्रीव्रणे सक्तिरकृमेः कस्य जायते ॥ ६५२०१ उत्तानोल्लपितप्रतारितनवश्रोत्रैः कथं भाव्यतां वाक्प्रत्यंशनिवेशिताखिलजगत्तत्त्वा कवीनां कला । ६५२०२ रथ्यागर्तविगाहनाद्भुतकृतैर्गाह्यः क्व रत्नाकरो यस्यान्तःशफराधमाननतटीमज्जद्गिरीन्द्राः श्रियः ॥ ६५२११ उत्तानौ चरणौ कृत्वा ऊरुसंस्थौ प्रयत्नतः । ६५२१२ ऊरुमध्ये तथोत्तानौ पाणी पद्मासनं त्विदम् ॥ ६५२२१ उत्तारकमतिस्निग्धं भ्रूक्षेपवशवर्ति च । ६५२२२ सदा मुखस्थं मित्रं चेन्नेत्रेण चपलेन किम् ॥ ६५२३१ उत्तारयति विपत्ताव् इति धनवत्तामपेक्षते क्षितिपः । ६५२३२ चेन्नेह तदुपयोगस् तं नियतं वित्तसंचयो रोगः ॥ ६५२४१ उत्तालताटकोत्पातदर्शनेऽप्यप्रकम्पितः । ६५२४२ नियुक्तस्तत्प्रमाथाय स्त्रैणेन विचिकित्सति ॥ ६५२५१ उत्तालतालीवनसंप्रवृत्त समीरसीमन्तितकेतकीकाः । ६५२५२ आसेदिरे लावणसैन्धवीनां चमूचरैः कच्छभुवां प्रदेशाः ॥ ६५२६१ उत्तालापीतहालारसविवशमनोवृत्तिताला कसीर प्रोत्खाताकृष्टकालागुरुरुचिररुचिः स्त्रोतसोन्मादशीला । ६५२६२ अच्छण्डीद्वीपवन्दीभवदखिलचलत्कान्दिशीकोग्रनक्रा कालिन्दी वोऽस्तु संदीपितसुकृतचयोद्रेकम्न्दीकृतैनाः ॥ ६५२७१ उत्तालालकभञ्जनानि कबरीपाशेषु शिक्षारसो दन्तानां परिकर्म नीविनहनं भ्रूलास्ययोग्याग्रहः । ६५२७२ तिर्यग्लोचनचेष्टितानि वचसां छेकोक्तिसंक्रान्तयः स्त्रीणां म्लायति शैशवे प्रतिकलं कोऽप्येष केलिक्रमः ॥ ६५२८१ उत्तिष्ठ क्षणमेकमुद्वह सखे दारिद्र्यभारं गुरुं श्रान्तस्तावदहं चिरान्मरणजं सेवे त्वदीयं सुखम् । ६५२८२ इत्युक्तो धनवर्जितेन विदुषा गत्वा श्मशानं शवो दारिद्र्यान्मरणं वरं सुखमिति ज्ञात्वा स तूष्णीं स्थितः ॥ ६५२९१ उत्तिष्ठति नमति वणिक् पृच्छति कुशलं ददाति च स्थानम् । ६५२९२ निक्षेपपाणिमाप्तं दृष्ट्वा धर्म्यां कथां कुरुते ॥ ६५३०१ उत्तिष्ठ दूति यामो यामो यातस्तथापि नायातः । ६५३०२ यातः परमपि जीवेज् जीवितनाथो भवेत्तस्याः ॥ ६५३११ उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा धृत्वा चान्येन वासो विगलितकबरीभारमंसे वहन्त्याः । ६५३१२ भूयस्तत्कालकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः शय्यामालि ग्य नीतं वपुरलसलसद्बाहु लक्ष्म्याः पुनातु ॥ ६५३२१ उत्तिष्ठमानस्तु परो नोपेक्ष्यः पथ्यमिच्छता । ६५३२२ समौ हि शिष्टैराम्नातौ वर्त्स्यन्तावामयः स च ॥ ६५३३१ उत्तिष्ठ यदि जीवन्तीं मामिच्छसि तमानय । ६५३३२ अहं नेतुमशक्यापि सुदूरमिदमन्तरम् ॥ ६५३४१ उत्तिष्ठ वत्सेत्यमृतायमानं वचो निशम्योत्थितमुत्थितः सन् । ६५३४२ ददर्श राजा जननीमिव स्वां गामग्रतः प्रस्रविणीं न सिंहम् ॥ ६५३५१ उत्तिष्ठारात्तरौ मे तरुणिमम तरोः शक्तिरारोहण का साक्षादाख्यामि मुग्धे तरणिमिह रवेराख्यया का रतिर्मे । ६५३५२ वार्तेयं नौप्रस गे कथमपि भविता नावयोः संगमार्था वार्तापीति स्मितास्यं जितगिरमजितं राधयाराधयामि ॥ ६५३६१ उत्तिष्ठोत्तिष्ठ किं शेषे प्राप्ते परिभवे नवे । ६५३६२ अद्य वै निर्भया ल कां प्रविष्टाः सूर्यरश्मयः ॥ ६५३७१ उत्तीर्णभारलघुनाप्यलघूलपौघ सौहित्यनिःसहतरेण तरोरधस्तात् । ६५३७२ रोमन्थमन्थरचलद्गुरुसास्नमासां चक्रे निमीलदलसेक्षणमौक्षकेण ॥ ६५३८१ उत्तीर्य दक्षिणे पूर्वं पश्चाद्वामेऽतिनिन्दिताः । ६५३८२ कैश्चित्कृष्णो मृगश्चैकः कैश्चित्सर्वेऽपि नादृताः ॥ ६५३९१ उत्तीर्य पृष्ठतो याति वेष्टनं वाकरोति चेत् । ६५३९२ स्वस्थस्य वेष्टनप्राप्तिः सभयस्य भयं हरेत् ॥ ६५४०१ उत्तु गपीवरकुचद्वयपीडिता गम् आलि गितः पुलकितेन भुजेन रत्या । ६५४०२ श्रीमञ्जगन्ति मदयन्नयनाभिरामः कामोऽयमेति मदघूर्णितनेत्रपद्मः ॥ ६५४११ उत्तु गमत्तमात गमस्तकन्यस्तलोचनः । ६५४१२ आसन्न्ऽएपि च सार गे न वाञ्च्छां कुरुते हरिः ॥ ६५४२१ उत्तु गवातायनगोपुराणि गृहाणि वित्तानि दुरर्जितानि । ६५४२२ क्षणादधःपातकराणि हन्त चितातिथेरस्य निरर्थकानि ॥ ६५४३१ उत्तु गशैलशिखरस्थितपादपस्य काकः कृशोऽपि फलमालभते सपक्षः । ६५४३२ सिंहः प्रचण्डगजकुम्भविदारकोऽपि उच्छिष्टमेव लभते खलु पक्षहीनः ॥ ६५४४१ उत्तु गशैलशिखराश्रयणेन केचिद् उद्दामवीचिवलिताः सरितो भवन्ति । ६५४४२ अन्ये पुणर्जलकनास्तृणलोष्टपाताद् अम्भोमुचां पयसि न क्षयमाप्नुवन्ति ॥ ६५४५१ उत्तु गशैलशिखरे ननु पादपस्य काकोऽपि पक्वफलमालभते सपक्षः । ६५४५२ सिंहो बली गजविदारणदारुणोऽपि सीदत्यहो तरुतले निजपक्षहीनः ॥ ६५४६१ उत्तु गस्तनपर्वतादवतरद्ग गेव हारावली रोमाली नवनीलनीरजरुचिः सेयं कलिन्दात्मजा । ६५४६२ जातं तीर्थमिदं सुपुण्यजनकं यत्रानयोः संगमश् चन्द्रो मज्जति लाञ्छनापहृतये नूनं नखांकच्छलात् ॥ ६५४७१ उत्तु गस्तनपर्वतैस्तनुरुहै रोमावलीभूरुहैः काञ्चीक कणनूपुरध्वनिपरैर्हारावलीवागुरैः । ६५४७२ भ्रूचापेन कटाक्षविस्तरशरैः कन्दर्पदावानलैर् बाला खेलति पारधं निजगुणैः कामीमृगो बध्यते ॥ ६५४८१ उत्तु गस्तनभरतान्ततान्तमध्यं विश्लिष्यद्घनकचवान्तवान्तसूनम् । ६५४८२ वक्राब्जभ्रमदलिभीतभीतनेत्रं मुग्धाक्षी मम धुरि मन्दमन्दमेति ॥ ६५४९१ उत्तु गस्तनभार एश तरले नेत्रे चले भ्रूलते रागान्धेषु तदोष्ठपल्लवमिदं कुर्वन्तु नाम व्यथाम् । ६५४९२ सौभाग्याक्षरप क्तिरेव लिखिता पुष्पायुधेन स्वयं मध्यस्थापि करोति तापमधिकं रोमावली केन सा ॥ ६५५०१ उत्तु गस्तनमण्डलादवतरद्ग गेव हारावली रोमाली नवनालनीरदरुचिः सेयं कलिन्दात्मजा । ६५५०२ जातं तीर्थमिदं सुपुण्यजनकं यत्रावयोः संगमश् चन्द्रो मज्जति लाञ्छनापहृदये नूनं नखांकच्छलात् ॥ ६५५११ उत्तु गस्तनमण्डलोपरिलसत्प्रालम्बमुक्तामणेर् अन्तर्बिम्बितमिन्द्रनीलनिकरच्छायानुकारिद्युति । ६५५१२ लज्जाव्याजमुपेत्य नम्रवदना स्पष्टं मुरारेर्वपुः पश्यन्ती मुदिता मुदेऽस्तु भवतां लक्ष्मीर्विवाहोत्सवे ॥ ६५५२१ उत्तु गस्तनशैलदुस्तरमुरो निम्नातिनाभिस्थली भीमं देहवनं स्फुरद्भुजलतं रोमालिजालाकुलम् । ६५५२२ व्याधः पञ्चशरः किरत्यतितरांस्तीक्ष्णान् कटाक्षाशुगांस् तन्मे ब्रूहि मनःकुर ग शरणं कं सांप्रतं यास्यसि ॥ ६५५३१ उत्तु गादनिलचलांशुकास्तटान्ताच् चेतोभिः सह भयदर्शिनां प्रियाणाम् । ६५५३२ श्रोणीभिर्गुरुभिरतूर्णमुत्पतन्त्यस् तोयेषु द्रुततरम गना निपेतुः ॥ ६५५४१ उत्तु गे कृतसंश्रयस्य शिखरिण्युच्चावचग्रावणि न्यग्रोधस्य किम ग तस्य वचसा श्लाघासु पर्याप्यते । ६५५४२ बन्दुर्वा स पुराकृतः किमथवा सत्कर्मणां संचयो मार्गे रूक्षविपत्रशाखिनि जनो यं प्राप्य विश्राम्यति ॥ ६५५५१ उत्तु गे विभवद्रुमस्य शिखरे भुक्त्वा फलं स्वेच्छया तस्मात्प्रस्खलितः पदाद्विधिवशाद्भ्रष्टो निरालम्बनः । ६५५५२ पातालोदरभीषणे बहुविधक्लेशोरगाध्यासिते दौर्गत्यावटगर्भके निपतितश्चित्रं यदि प्राणिति ॥ ६५५६१ उत्तु गैस्तरुभिः किमेभिरफलैराकाशसंस्पर्शिभिर् धन्योऽसौ नितरामुलूपविटपो नद्यास्तटे तिष्ठति । ६५५६२ एवं यः कृतबुद्धिरुत्थितजलव्यालोलवीचीवशान् मज्जन्तं जनमुद्धरामि यदि वा तेनैव मज्जाम्यहम् ॥ ६५५८१ उत्थातव्यं जागृतव्यं योक्तव्यं भूतिकर्मसु । ६५५८२ भविष्यतीत्येव मनः कृत्वा सततमव्यथैः ॥ ६५५९१ उत्थानं तु मनुष्याणां दक्षाणां दैववर्जितम् । ६५५९२ अफलं दृश्यते लोके सम्यगप्युपपादितम् ॥ ६५६०१ उत्थानं संयमो दाक्ष्यमप्रमादो धृतिः स्मृतिः । ६५६०२ समीक्ष्य च समारम्भो विद्धि मूलं भवस्य तत् ॥ ६५६११ उत्थानं हि नरेन्द्राणां बृहस्पतिरभाषत । ६५६१२ राजधर्मस्य यन्मूलं ... ... ... ॥ ६५६२१ उत्थानधीरः पुरुषो वाग्धीरानधितिष्ठति । ६५६२२ उत्थानधीरं वाग्धीरा रमयन्त उपासते ॥ ६५६३१ उत्थानमभिजानन्ति सर्वभूतानि भारत । ६५६३२ प्रत्यक्षं फलमश्नन्ति कर्मणां लोकसाक्षिकम् ॥ ६५६४१ उत्थानयुक्तः सततं परेषामन्तरैषणे । ६५६४२ आनृण्यमाप्नोति नरः परस्यात्मन एव च ॥ ६५६५१ उत्थानहीनो राजा हि बुद्धिमानपि नित्यशः । ६५६५२ धर्षणीयो रिपूणां स्याद्भुजंग इव निर्विषः ॥ ६५६६१ उत्थानेनामृतं लब्धमुत्थानेनासुरा हताः । ६५६६२ उत्थानेन महेन्द्रेण श्रैष्ठ्यं प्राप्तं दिवीह च ॥ ६५६७१ उत्थानेनैधयेत्सत्त्वमिन्धनेनेव पावकम् । ६५६७२ श्रियो हि सततोत्थायी दुर्बलोऽपि समश्नुते ॥ ६५६८१ उत्थाने सभ्यानाम् उत्तिष्ठति याति तेषु यातेषु । ६५६८२ मतमन्तरापि राज्ञो विज्ञायाशीःप्रदो बहिरुपैति ॥ ६५६८१ उत्थापितः संयति रेणुरश्वैः सान्द्रीकृतः स्यन्दनवंशचक्रैः । ६५६८२ विस्तारितः कुञ्जरकर्णतालैर् नेत्रक्रमेणोपरुरोध सूर्यम् ॥ ६५६९१ उत्थाप्य भुजगीं शक्तिं मूलवातैरधःस्थिताम् । ६५६९२ सुषुम्नान्तर्गतां पञ्चचक्राणां भेदिनीं शिवाम् ॥ ६५७०१ उत्थाय पश्चिमे यामे कृतशौचः समाहितः । ६५७०२ हुत्वाग्निं ब्राह्मणांश्चार्य प्रविशेच्च शुभां सभाम् ॥ ६५७११ उत्थायोत्थाय पापेष्वभिरमति मतिर्मन्दबुद्धेर्यदा ते नैवेद्वेगो न शान्तिर्न च भवति घृणा कुर्वतः कर्म निन्द्यम् । ६५७१२ तत्किं नैव प्रभाते ज्वलदनलसमा रौरवी नाम रौद्री तीक्ष्णायःकीलचक्रक्रकचपटुरवा राजधानी यमस्य ॥ ६५७२१ उत्थायोत्थाय बोद्धव्यं किमद्य सुकृतं कृतम् । ६५७२२ आयुषः खण्डमादाय रविरस्तं गमिष्यति ॥ ६५७३१ उत्थायोत्थाय बोद्धव्यं किमद्य सुकृतं कृतम् । ६५७३२ दत्तं वा दापितं वापि वाक्सत्या वापि भाषिता ॥ ६५७४१ उत्थायोत्थाय बोद्धव्यं महद्भयमुपस्थितम् । ६५७४२ मरणव्याधिशोकानां किमद्य निपतिष्यति ॥ ६५७५१ उत्थायोत्थाय लीयन्ते दरिद्राणां मनोरथाः । ६५७५२ बालवैधव्यदग्धानां कुलस्त्रीणां कुचा इव ॥ ६५७६१ उत्थायोन्नतवासयष्टिशिखरे विस्तारिताकुञ्चितं बिभ्रत्पादमुदस्तकेसरसटः किंचिद्विनिद्रेक्षणः । ६५७६२ दूरादञ्चितकन्धरः शमवशाद्व्याधूय पक्षद्वयं मानम्लानिकरः कुर गकदृशां कोकूयते कुक्कुटः ॥ ६५७७१ उत्थिता एव पूज्यन्ते जनाः कार्यार्थिभिर्नरैः । ६५७७२ शत्रुवत्पतितं को नु वन्दते मानवं पुनः ॥ ६५७७ १ उत्थिताग्रचरणा पृथुस्तनी पुष्पजालमपचिन्वती तरौ । ६५७७ २ मध्यभञ्जनभयापदेशतो निस्त्रपा दयितकण्ठमग्रहीत् ॥ ६५७८१ उत्थितो निशि कलानिधिर्भवेद् एतदीयमुखतुल्यताप्तये । ६५७८२ प्रापितो मलिनभावमेतया लज्जया नभसि यात्यदृश्यताम् ॥ ६५७९१ उत्पक्ष्मणोर्नयनयोरुपरुद्धवृत्तिं बाष्पं कुरु स्थिरतया विरतानुबन्धम् । ६५७९२ अस्मिन्नलक्षितनतोन्नतभूमिभागे मार्गे पदानि खलु ते विषमीभवन्ति ॥ ६५८०१ उत्पततोऽप्यन्तरिक्षं गच्छतोऽपि महीतलम् । ६५८०२ धावतः पृथिवीं सर्वां नादत्तमुपतिष्ठति ॥ ६५८११ उत्पतन्ति यदाकाशे निपतन्ति महीतले । ६५८१२ पक्षिणस्तदपि प्राप्त्या नादत्तमुपतिष्ठते ॥ ६५८२१ उत्पतन्ती भ्रमन्ती सा नमन्ती नलिनेक्षना । ६५८२२ शम्पाशतं वितन्वाना भ्रमरीव भ्रमं व्यधात् ॥ ६५८३१ उत्पतन्त्वन्तरिक्षं वा पातालं प्रविशन्तु वा । ६५८३२ चरन्तु वा दिशः सर्वा ह्यदत्तं नोपलभ्यते ॥ ६५८५१ उत्पतेत्सरुजाद्देशाद्व्याधिदुर्भिक्षपीडितात् । ६५८५२ अन्यत्र वस्तुं गच्छेद्वा वसेद्वा नित्यमानितः ॥ ६५८६१ उत्पत्तिः पयसां निधेर्वपुरपि ख्यातं सुधामन्दिरं स्पर्धन्ते विशदा लताभसरला हारावलीमंशवः । ६५८६२ कान्ता कैरविणी तव प्रियसखः शृ गारसारः स्मरो हं हो चन्द्र किमत्र तापजननं तापाय यन्मे भवान् ॥ ६५८७१ उत्पत्तिपरिपूरितायाः किमस्याः पावनान्तरैः । ६५८७२ तीर्थोदकं च वह्निश्च नान्यतः शुद्धिमर्हतः ॥ ६५८८१ उत्पत्तिरेव विप्रस्य मूर्तिर्धर्मस्य शाश्वती । ६५८८२ स हि धर्मार्थमुत्पन्नो ब्रह्मभूयाय कल्पते ॥ ६५८८ १ उत्पत्तिर्जमदग्नितः स भगवान् देवः पिनाकी गुरुः शौर्यं यत्तु न तद्गिरां पथि ननु व्यक्तं हि तत्कर्मभिः । ६५८८ २ त्यागः सप्तसमुद्रमुद्रितमहीनिर्व्याजदानावधिः क्षत्त्रब्रह्मतपोनिधेर्भगवतः किं वा न लोकोत्तरम् ॥ ६५८९१ उत्पत्तिर्देवयजनाद्ब्रह्मवादी नृपः पिता । ६५८९२ सुप्रसन्नोज्ज्वला मूर्तिरस्यां स्नेहं करोति मे ॥ ६५९०१ उत्पत्तिर्मरुतां प्रभोर्युगदिने प्रख्याप्य विश्वोत्सवे पूण्याहश्रुतिषु प्रसिद्धिरधिका पूर्णं वयः पौरुषम् । ६५९०२ काकुत्स्थेन समं सपत्नकलहो दैवज्ञता तादृशी काकस्तेन गुणेन काञ्चनमये व्यापारितः पञ्जरे ॥ ६५९११ उत्पत्तिर्मलये समुद्रनिलये पन्था वृतो राक्षसैस् तत्रत्यानपि हन्त चन्दनतरूंश्छिन्दन्ति सांयात्रिकाः । ६५९१२ वर्तन्ते सविधस्थिताश्च सुखिनः शाखोटमुख्यद्रुमास् तन्मन्ये कृतिनस्तु ते तरुकुले ये नोपयोगक्षमाः ॥ ६५९२१ उत्पत्त्युत्पन्नशिष्टा विविधगुणगणा यत्र यान्ति प्रटिष्ठां बाधेन प्राक्तनानां न च नियमविधिर्नापि संख्यार्थदाने । ६५९२२ ऊहः सर्वत्र यस्य स्फुरति च सकलः सत्य एवार्थवादो मीमांसाभावमञ्चत्यभिनवमधुना मूर्तिरेषा त्वदीया ॥ ६५९३१ उत्पत्रेव दृशोऽर्चिषा कुसुमितेवेन्दोः करैर्भोगिभिः सारोहेव जटाटवी फलतु वः श्रेयो भवानीपतेः । ६५९३२ यत्पर्यन्तविवर्तिनः सुरसरित्पूरस्य भूरिस्फुरत् फेनोण्डूकविलासमञ्चति विधेर्जीर्णा कपालावली ॥ ६५९४१ उत्पथा दुर्नदाः केचिद्बहुभ गभ्रमाविलाः । ६५९४२ तटस्थानपि निघ्नन्ति तरसा भिन्नसेतवः ॥ ६५९५१ उत्पथेन क्वचिद्याति क्वचिन्मार्गेण गच्छति । ६५९५२ मुहुरुष्णो मुहुः शीतश्चपलश्चपलायते ॥ ६५९६१ उत्पद्यन्ते विपद्यन्ते मद्विधाः क्षुद्रजन्तवः । ६५९६२ परार्थबद्धकक्ष्याणां तादृशामुद्भवः कुतः ॥ ६५९७१ उत्पन्नं सुधियां कुले यदखिलैस्त्यक्तं बुधैर्न क्षणं यन्नो विस्मृतमेकदापि सुजनैर्यद्यन्न युक्तं खलैः । ६५९७२ दौर्गत्यस्य तथाविधस्य महतस्तस्यापि केनापि नो यद्दानाम्बुसरित्प्रवाहपतितस्याकारि हस्तार्पणम् ॥ ६५९८१ उत्पन्नपरितापस्य बुद्धिर्भवति यादृशी । ६५९८२ तादृशी यदि पूर्वं स्यात्कस्य न स्यान्महोदयः ॥ ६५९९१ उत्पन्नपुत्रमात्रस्य पुंसः स्वर्गो भवेद्ध्रृवम् । ६५९९२ टिट्टिभोत्पादनादेव मन्दपालो दिवं ययौ ॥ ६६००१ उत्पन्नमिह लोके वै जन्मप्रभृति मानवम् । ६६००२ विविधान्युपवर्तन्ते दुःखानि च सुखानि च ॥ ६६०११ तयोरेकतरे मार्गे यद्येनमभिसंनयेत् । ६६०१२ न सुखं प्राप्य संहृष्येत्न दुःखं प्राप्य संज्वरेत् ॥ ६६०२१ उत्पन्नस्य रुरोः शृ गं वर्धमानस्य वर्धते । ६६०२२ प्रार्थना पुरुषस्येव तस्य मात्रा न विद्यते ॥ ६६०३१ उत्पन्नाः सरितां ह्रदेषु सुचिरं तत्रैव पुष्टास्ततः प्राप्ताः प्रावृषि सागरं जलचरास्तासां मुखादेव ये । ६६०३२ द्वित्रैरेव दिनैस्तिमिंगिलकुलस्यासाद्य कूटस्थतां मृष्यन्त्यद्य न ते रहस्यपि कृतां नादेयतासंकथाम् ॥ ६६०४१ उत्पन्ना बहवस्तलेषु सरसामम्भोरुहाणां चया ये यामिन्यधिपानुकारिरमणीवक्त्रोपमानं गताः । ६६०४२ नाभौ भौमरिपोरजायत महापद्मः स कोऽप्येकको यस्त्रैलोक्यसमुद्भवप्रभवितुर्जन्मावनित्वं गतः ॥ ६६०५१ उत्पन्नामापदं यस्तु समाधत्ते स बुद्धिमान् । ६६०५२ वणिजो भार्यया जारः प्रत्यक्षे निह्नुतो यथा ॥ ६६०६१ उत्पन्नेषु च कार्येषु मतिर्यस्य न हीयते । ६६०६२ स निस्तरति दुर्गाणि गोपी जारद्वयं यथा ॥ ६६०७१ उत्पन्नो घट चक्रवर्त्यसि पुनर्वह्निं प्रविश्य त्वया प्रातः स्नानपरिश्रमेण पयसां पानेन तप्तं तपः । ६६०७२ आक्रम्योन्नतजानु यन्मृगदृशां तिष्ठन्नितम्बस्थले कण्ठालम्बितबाहुवल्लिकुचयोः सीमानमास्कन्दसि ॥ ६६०८१ उत्पलस्य च पद्मस्य मत्स्यस्य कुमुदस्य च । ६६०८२ एकजातिप्रसूतानां रूपं गन्धः पृथक्पृथक् ॥ ६६०९१ उत्पलस्य हि रक्तिमा साधोः परोपकारिता । ६६०९२ असाधोः करुणाभावः स्वभावास्त्रिविधा यथा ॥ ६६१०१ उत्पल्लव इव किरणैः कुसुमित इव तारकाभिरयमिन्दुः । ६६१०२ उदयत्युदयतटान्ते सुरतरुरिव शीतलच्छायः ॥ ६६१११ उत्पश्यामि द्रुतमपि सखे मत्प्रियार्थं यियासोः कालक्षेपं ककुभसुरभौ पर्वते पर्वते ते । ६६११२ शुक्लापान्गैः सजलनयनैः स्वागतीकृत्य केकाः प्रत्युद्यातः कथमपि भवान् गन्तुमाशु व्यवस्येत् ॥ ६६१२१ उत्पातकं तदिह देव विचारणीयं नारायणो यदि पतेदथवा सुभद्रा । ६६१२२ कादम्बरीमदविघूर्णितलोचनस्य युक्तं हि ला गलधृतः पतनं पृथिव्याम् ॥ ६६१३१ उत्पातकेतुरिव मन्मथनायकस्य वज्रप्रहार इव केलिलतावनस्य । ६६१३२ संहारकाल इव पान्थवधूजनस्य ग्रीष्मस्य भाति दिवसः सखि दूरिताशः ॥ ६६१४१ उत्पातजं छिद्रमसौ विवस्वान् व्यादाय वक्त्राकृति लोकभीष्यम् । ६६१४२ अत्तुं जनान् धूसररश्मिराशिः सिंहो यथा कीर्णसटोऽभ्युदेति ॥ ६६१५१ उत्पाताय च काव्ये दुरुपश्रुतिरभिनये च नाट्यानाम् । ६६१५२ स्वस्थानामपि यद्वद् ध्वस्ता धारा धरित्रीति ॥ ६६१६१ उत्पादकब्रह्मदात्रोर्गरीयान् ब्रह्मदः पिता । ६६१६२ ब्रह्मजन्म हि विप्रस्य प्रेत्य चेह च शाश्वतम् ॥ ६६१७१ उत्पादनमपत्यस्य जातस्य परिपालनम् । ६६१७२ प्रत्यर्थं लोकयात्रायाः प्रत्यक्षं स्त्रीनिबन्धनम् ॥ ६६१८१ उत्पादयति लोकस्य प्रीतिं मलयमारुतः । ६६१८२ ननु दाक्षिण्यसंपन्नः सर्वस्य भवति प्रियः ॥ ६६१९१ उत्पादयत्यलमिदं मनसो विषादं सीदत्सरोरुहनिभं वदनं त्वदीयम् । ६६१९२ ज्ञात्वा निदानमहमत्र समानदुःखा प्राणैरपि प्रियतमे भवितुं समीहे ॥ ६६२०१ उत्पादयन्तो सुरतस्य विघ्नं परस्परालापसुखं हरन्ती । ६६२०२ संरागिणः कामिजनस्य गाढम् अक्ष्णोर्ललम्बे सहसैव निद्रा ॥ ६६२११ उत्पादिता स्वयमियं यदि तत्तनूजा तातेन वा यदि तदा भगिनी खलु श्रीः । ६६२१२ यद्यन्यसंगमवती च तदा परस्त्री तत्त्यागबद्धमनसः सुधियो भवन्ति ॥ ६६२२१ उत्पाद्य कृत्रिमान् दोषान् धनी सर्वत्र बाध्यते । ६६२२२ कृतदोषसहस्रोऽपि निर्धनः परमेश्वरः ॥ ६६२३१ उत्पाद्य पुत्राननृणांश्च कृत्वा वृत्तिं च तेभ्योऽनुविधाय कांचित् । ६६२३२ स्थाने कुमारीः प्रतिपाद्य सर्वा अरण्यसंस्थो मुनिवद्बुभूषेत् ॥ ६६२४१ उत्पाद्य यत्स्वयमपि प्रबलानुराग भाजस्तथानुसरतोऽपि दिवाकरस्य । ६६२४२ छाया प्रसर्पति सुदूरमनेन मन्ये क्लृप्तं तया सदृशमेव कुलीनतायाः ॥ ६६२५१ उत्पुच्छः प्रमदोच्छ्वसद्वपुरधोविस्रंसिपक्षद्वयः स्वैरोत्फालगतिक्रमेण परितो भ्रान्त्वा सलीलं मुहुः । ६६२५२ उत्कण्ठालसकूजितः कलरुतां भूयो रिरंसारस न्यग्भूतां चटकः प्रियामभिसरत्युद्वेपमानः क्षणम् ॥ ६६२६१ उत्पुच्छानतधूतपक्षततयो झात्कारिणो विभ्रमैर् उद्वाच्यास्ततचञ्चवो लयवशादुत्क्षिप्तपादा मुहुः । ६६२६२ पश्यन्तो निजकण्ठकाण्डमलिनां कादम्बिनीमुन्नत ग्रीवाभ्यर्णमिलत्कलापविटपा नृत्यन्ति केकाभृतः ॥ ६६२७१ उत्प्रवालान्यरण्यानि वाप्यः संफुल्लप कजाः । ६६२७२ चन्द्रः पूर्णश्च कामेन पान्थदृष्टेर्विषं कृतम् ॥ ६६२८१ उत्प्लुत्य दूरं परिधूय पक्षा वधो निरीक्ष्य क्षणबद्धलक्ष्यः । ६६२८२ मध्येजलं बुड्डति दत्तझम्पः समत्स्यमुत्सर्पति मत्स्यर कः ॥ ६६२९१ उत्प्लुत्य यः शिखरिणं मदकुम्भिकुम्भम् उद्भिद्य सानुशतमायतमुल्लल घे । ६६२९२ पञ्चाननो नियतया जरयाभिभूतः सोऽयं करौ लिहति बृंहितलोहिताक्षः ॥ ६६३०१ उत्प्लुत्या गृहकोणतः प्रचलिताः स्तोकाग्रज घं ततो वक्रस्वैरपदक्रमैरुपगताः किंचिच्चलन्तो गले । ६६३०२ भेकाः पूतिनिपातिनो मिचिमिचीत्युन्मीलितार्धेक्षणा नक्राकारविदारिताननपुटैर्निर्मक्षिकं कुर्वते ॥ ६६३११ उत्प्लुत्यारादर्धचन्द्रेण लूने वक्त्रेऽन्यस्य क्रोधदष्टोष्ठदन्ते । ६६३१२ सैन्यैः कण्ठच्छेदलीने कबन्धाद् भूयो बिभ्ये वल्गतः सासिपाणेः ॥ ६६३२१ उत्फालं हेलयैव द्रुतमभिपततः पूर्वपृथ्वीधराग्राद् उच्चैरर्चिश्चपेटाहतिभिरिव हरेर्ध्वान्तदन्ती विदीर्णः । ६६३२२ रक्ताः कुम्भैर्विमुक्ता इव सकलदृशां विस्मयं संदधानाः संध्याशोणत्विषस्ताः सपदि निपतितास्तारकास्ताः समस्ताः ॥ ६६३३१ उत्फुल्लकमलकेसर परागगौरद्युते मम हि गौरि । ६६३३२ अभिवाञ्छितं प्रसिद्ध्यतु भगवति युष्मत्प्रसादेन ॥ ६६३४१ उत्फुल्लगल्लपरिफुल्लमुखारविन्द सौगन्ध्यलुब्धमधुपाकुलया रतांते । ६६३४२ संभुग्नपीनकुचचूचुकयातिगाढ मालि गितो गिरिजया गिरिशः पुनातु ॥ ६६३५१ उत्फुल्लगल्लैरालापाः क्रियन्ते दुर्मुखैः सुखम् । ६६३५२ जानाति हि पुनः सम्यक्कविरेव कवेः श्रमम् ॥ ६६३६१ उत्फुल्लतापिच्छमनोरमश्रीर् मातुः स्तनन्यस्तमुखारविन्दः । ६६३६२ संचालयन् पादसरोरुहाग्रं कृष्णः कदा यास्यति दृक्पथं मे ॥ ६६३७१ उत्फुल्लप कजनिषक्तलसद्द्विरेफः किंचिद्विनिद्रकुमुदोत्करसंभृतश्रीः । ६६३७२ आमूलनद्धविविधाद्भुतमाल्यमालश् चित्रं न कस्य तनुते ललितस्तमालः ॥ ६६३७ १ उत्फुल्लप कजवनं ददर्श विमलं सरः । ६६३७ २ स्फाटिकं वनदेवीनामिव विभ्रमदर्पणम् ॥ ६६३८१ उत्फुल्लपद्मवदनां दलत्कुवलयेक्षणाम् । ६६३८२ बन्धूककमनीयौष्ठां मन्दारस्तबकस्तनीम् ॥ ६६३९१ शिरीषसुकुमारा गीं पञ्चपुष्पमयीमिव । ६६३९२ एकमेव जगज्जैत्रीं स्मरेण विहितामिषुम् ॥ ६६४०१ उत्फुल्लमानसरसीरुहचारुमध्य निर्यन्मधुव्रतभरद्युतिहारिणीभिः । ६६४०२ राधाविलोचनकटाक्षपरम्पराभिर् दृष्टो हरिस्तव सुखानि तनोतु कामम् ॥ ६६४११ उत्फुल्लरम्य सहकार रसालबन्धो कूजत्पिकावलिनिवास तथा विधेहि । ६६४१२ गुञ्जद्भ्रमद्भ्रमरकस्त्वयि बद्धतृष्णो नान्यान् प्रयाति पिचुमन्दकरीरवृक्षान् ॥ ६६४२१ उत्फुल्लस्थलनलिनीवनादमुष्माद् उद्धूतः सरसिजसंभवह्परागः । ६६४२२ वात्याभिर्वियति विवर्तितः समन्ताद् आधत्ते कनकमयातपत्रलक्ष्मीम् ॥ ६६४३१ उत्फुल्ला नवमालिका मदयति घ्राणेन्द्रियाह्लादिनी जातं धूसरमेव किंशुकतरोराश्यामलं जालकम् । ६६४३२ आचिन्वन्ति कदम्बकानि मधुनः पाण्डूनि मत्तालयः स्त्रीणां पीनघनस्तनेषु कणवान् स्वेदः करोत्यास्पदम् ॥ ६६४४१ उत्फुल्लामलकोमलोत्पलदलश्यामाय रामामनः कामाय प्रथमाननिर्मलगुणग्रामाय रामात्मने । ६६४४२ योगारूढमुनीन्द्रमानससरोहंसाय संसारवि ध्वंसाय स्फुरदोजसे रघुकुलोत्तंसाय पुंसे नमः ॥ ६६४५१ उत्फुल्लार्जुनसर्जवासितवहत्पौरस्त्यझंझामरुत् प्रे खोलस्खलितेन्द्रनीलशकलस्निग्धाम्बुदश्रेणयः । ६६४५२ धारासिक्तवसुंधरासुरभयः प्राप्तास्त एवाधुना घर्माम्भोविगमागमव्यतिकरश्रीवाहिनो वासराः ॥ ६६४६१ उत्फुल्लैर्बकुलैर्लव गमुकुलैः शेफालिकाकुड्मलैर् नीलाम्भोजकुलैस्तथा विचिकिलैः क्रान्तं च कान्तं च यत् । ६६४६२ तस्मिन् सौरभधाम्नि दाम्नि किमिदं सौगन्धवन्ध्यं मुधा मध्ये मुग्ध कुसुम्भमुम्भसि भवेन्नैवैष युक्तः क्रमः ॥ ६६४७१ उत्स गे वा मलिनवसने सौम्य निक्षिप्य वीणां मद्गोत्रा कं विरचितपदं गेयमुद्गातुकामा । ६६४७२ तन्त्रीरार्द्रा नयनसलिलैः सारयित्वा कथंचिद् भूयोभूयः स्वयमपि कृतां मूर्च्छनां विस्मरन्ती ॥ ६६४८१ उत्स गैः सैकतानां शकुनिशतपदन्यासरेखा कितानां जम्बूषण्डानि नद्यो दधति परिणमल्लम्बिलम्बालकानि । ६६४८२ यत्तोयान्दोलदोलः पुलकयति तनुं तीरकस्तूरिकैण प्रक्रान्तग्रन्थिपर्णग्रसनपरिमलोत्कन्धरो गन्धवाहः ॥ ६६४९१ उत्सन्नच्छदिरुच्छ्वसद्वृति गलद्भित्ति स्खलन्मण्डलि भ्राम्यत्कुण्डलि हिण्डदाखु खुरलिप्रक्रीडिभेकावलि । ६६४९२ पञ्चच्चर्मचटौघपक्षतिपुटप्रारब्धभांभांकृति श्रीमत्सेनकुलावतंस भवतः शत्रोरिवास्मद्गृहम् ॥ ६६५०१ उत्सन्नमापणममुं द्रक्ष्यामो निर्मलैः कदा नयनैः । ६६५०२ चिन्तामणिकाचकणौ विपरीतगुणागुणौ यत्र ॥ ६६५११ उत्सन्नो मधुरस्ति कोकिलरवैरुत्सन्नमस्त्येतदप्य् उत्सन्नं मलयानिलैरिदमपि प्रागेव जानीमहे । ६६५१२ पान्थास्तुष्यथ तावतैव किमिति भ्रान्ता यदि प्राणिति स्तोकेनापि मनोभवो विगलतु प्राणेषु शुष्को ग्रहः ॥ ६६५२१ उत्सर गकलितोरुकटारी भाजिरा उत भयंकरभालाः । ६६५२२ सन्तु पायकगणा जय तैस्त्वं गामगोहरमिलाप इलावी ॥ ६६५३१ उत्सर्पद्धूमलेखात्विषि तमसि मनाग्विस्फुलि गायमानैर् उद्भेदैस्तारकाणां वियति परिगते पश्चिमाशामुपेता । ६६५३२ खेदेनेवानतासु स्खलदलिरसनास्वब्जिनीप्रेयसीषु प्रायः संध्यातपाग्निं विशति दिनपतौ दह्यते वासरश्रीः ॥ ६६५४१ उत्सवादपि नीचानां कलहोऽपि सुखायते । ६६५४२ कपर्दकार्धलाभेन कुशलो बहु मन्यते ॥ ६६५५१ उत्सवादुत्सवं यान्ति स्वर्गात्स्वर्गं सुखात्सुखम् । ६६५५२ श्रद्धधानाश्च दान्ताश्च धनाढ्याः शुभकारिणः ॥ ६६५६१ उत्सवे व्यसने प्राप्ते दुर्भिक्षे शत्रुसंकटे । ६६५६२ राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः ॥ ६६५७१ उत्सारणप्रियतया परिरुद्धसर्व द्वारे गृहे निरनुरोधतया वसन्तः । ६६५७२ संपल्लघूकृतधियोऽप्रतिघप्रवृत्तेर् धिग्जानते न रभसान्नियतेर्निपातम् ॥ ६६५८१ उत्सारितो हसितदीधितिभिः कपोलाद् एकावलीभिरवधूत इव स्तनेभ्यः । ६६५८२ अ गेष्वलब्धपरिभोगसुखोऽन्धकारो गृह्णाति केशरचनासु रुषेव नारीः ॥ ६६५९१ उत्सार्य कुन्तलमपास्य दुकूलकूलम् उन्नाम्य बाहुलतिकामलसास्तरुण्यः । ६६५९२ स्वेदाम्बुसिक्ततनवः स्पृहयन्ति यस्मै तस्मै नमः सुकृतिने मलयानिलाय ॥ ६६६०१ उत्साहः स्याद्रसे हास्ये ताले कन्दुकसंज्ञके । ६६६०२ वंशाभिवृद्धिकृत्पादस्त्रयोदशमिताक्षरः । ६६६०३ लघुद्वयं विरामान्तं ताले कन्दुकसंज्ञके ॥ ६६६११ उत्साहकारकसखीवचनैर्विधाय भूषाविधिं कनकगौरतरा गकेषु । ६६६१२ प्राणेश्वरस्य सदनाय कृतप्रयाणा मुग्धा तथापि हृदि कम्पभरं बिभर्ति ॥ ६६६२१ उत्साहप्रभुशक्तिभ्यां मन्त्रशक्त्या च भारत । ६६६२२ उपपन्नो नृपो यायाद्विपरीतमतोऽन्यथा ॥ ६६६३१ उत्साहवन्तः पुरुषा दुर्बला बलिनं रिपुम् । ६६६३२ हनिष्यन्ति हि संयाता तथैते पञ्च कुञ्जरम् ॥ ६६६४१ उत्साहवन्तो हि नरा न लोके ६६६४२ सीदन्ति कर्मस्वतिदुष्करेषु ॥ ६६६४२ ... ... ६६६५१ उत्साहशक्तियुतविक्रमधैर्यराशिर्यो वेत्ति गोष्पदमिवाल्पतरं समुद्रम् । ६६६५२ वल्मीकशृ गसदृशं च सदा नगेन्द्रं लक्ष्मीः स्वयं तमुपयाति न दीनसत्त्वम् ॥ ६६६६१ उत्साहशक्तिहीनत्वाद्वृद्धो दीर्घामयस्तथा । ६६६६२ स्वैरेव परिभूयेते द्वावप्येतावसंशयम् ॥ ६६६७१ उत्साहसंपन्नमदीर्घसूत्रं क्रियाविधिज्ञं व्यसनेष्वसक्तम् । ६६६७२ शूरं कृतज्ञं दृढसौहृदं च लक्ष्मीः स्वयं वाञ्छति वासहेतोः ॥ ६६६८१ उत्साहस्य प्रभोर्मन्त्रस्यैवं शक्तित्रयं जगुः । ६६६८२ आत्मनः सुहृदश्चैव तन्मित्रस्योदयास्त्रयः ॥ ६६६९१ उत्साहातिशयं वत्स तव बाल्यं च पश्यतः । ६६६९२ मम हर्षविषादाभ्यामाक्रन्तं युगपन्मनः ॥ ६६७०१ उत्साहिता सकलशीधुमदेन वक्तुम् अर्धोदिते नववधूरवलम्बितह्रीः । ६६७०२ आलीजनेष्वनुपसंहृतवाक्यशेषा भर्तुश्चकार सविशेषकुतूहलत्वम् ॥ ६६७११ उत्साहोञ्झितमनसां राज्ञां परिमोषिणां जिगीषूणाम् । ६६७१२ निरुपायोद्विग्नानां साधुश्चरके सदा शकुनः ॥ ६६७२१ उत्साहोद्धतविभ्रमभ्रमरकव्यावृत्तहारान्तर त्रुट्यत्सूत्रविमुक्तमौक्तिकभरः सक्तः स्तनोत्स गयोः । ६६७२२ वक्त्रेन्दुच्युतसंततामृतकणाकारश्चकार क्षणं तस्या नृत्तरसश्रमोदितघनस्वेदाम्बुबिम्बश्रियम् ॥ ६६७३१ उत्साहो बलवानार्य नास्त्युत्साहात्परं बलम् । ६६७३२ उत्साहारम्भमात्रेण जायन्ते सर्वसंपदः ॥ ६६७४१ उत्साहो बलवानार्य नास्त्युत्साहात्परं बलम् । ६६७४२ सोत्साहस्य हि लोकेषु न किंचिदपि दुर्लभम् ॥ ६६७५१ उत्साहो रिपुवन्मित्रमालस्यं मित्रवद्रिपुः । ६६७५२ अमृतं विषवद्विद्याऽमृतवद्विषम गना ॥ ६६७६१ उत्सिक्तः कुसुमासवैः कुमुदिनीं राजप्रियां पुष्पिणीम् आलि गन्निशि निर्भयं परिचयं कुर्वन् पुनः पल्लवैः । ६६७६२ यावत्प कज्सौरभस्वमखिलं गृह्णंल्लघु प्रस्थितस् तावत्कल्य उपस्थिते मरुदयं विष्वग्भयाद्धावति ॥ ६६७७१ उत्सिक्तस्य तपःपराक्रमनिधेरस्यागमादेकतः सत्स गप्रियता च वीररभसोन्मादश्च मां कर्षतः । ६६७७२ वैदेहीपरिरम्भ एष च मुहुश्चैतन्यमामीलयन्न् आनन्दी हरिचन्दनेन्दुशिशिरस्निग्धो रुणद्ध्यन्यतः ॥ ६६७८१ उत्सीदेरन् प्रजाः सर्वा न कुर्युः कर्म चेद्यदि । ६६७८२ तथा ह्येता न वर्धेरन् कर्म चेदफलं भवेद् ॥ ६६७९१ उत्सृज्य कुसुमशयनं नलिनीदलकल्पितस्तनावरणम् । ६६७९२ कथमातपे गमिष्यसि परिबाधापेलवैर गैः ॥ ६६८०१ उत्सृज्य गीतमसमाप्य विलासलास्यम् अ कादपास्य सहसा मणिवल्लकीं च । ६६८०२ अत्युन्मनास्तदवलोकनकौतुकेन वातायनान्यधिरुरोह पुरन्ध्रिलोकः ॥ ६६८० १ उत्सृज्य जलसर्वस्वं विमलाः सितमूर्तयः । ६६८० २ तत्यजुश्चाम्बरं मेघा विग्रहं योगिनो यथा ॥ ६६८११ उत्सृज्य विनिवर्तन्ते ज्ञातयः सुहृदः सुताः । ६६८१२ अपुष्पानफलान् वृक्षान् यथा तात पतत्रिणः ॥ ६६८२१ उत्सृज्य साधुवृत्तं कुटिलधिया वञ्चितः परो येन । ६६८२२ आत्मैव मूढमतिना कृतसुकृतो वञ्चितस्तेन ॥ ६६८३१ उत्सृज्याम्बुधिजामुखाम्बुजसुखालोकव्रतं यश्चिराद् देवः सेवितवान् सरोजनयनो निद्रां समुद्राम्भसि । ६६८३२ सोऽप्युत्तु गभुज गभोगशयनाज्जागर्ति यस्योत्सवे सोऽयं शारदशीतरोचिषि चमत्कारः कथं कथ्यताम् ॥ ६६८४१ उत्सृष्टमम्बुजदृशामिव मानरत्नम् आदाय षट्पदतिलान्मधुवारिपूरान् । ६६८४२ पुंस्कोकिलस्य कलकूजितकैतवेन संकल्पवाक्यमयमातनुते रसालः ॥ ६६८५१ उदकं चाग्निसंसृष्टकुम्भस गाद्यथैव हि । ६६८५२ उद्वेगोद्वर्तनादौष्ण्यं भजते तद्वदेव हि ॥ ६६८६१ अ गस गात्तथा जीवो भजते प्राकृतान् गुणान् । ६६८६२ अह काराभिभूतः सन् भिन्नस्तेभ्योऽपि सोऽव्ययः ॥ ६६८७१ उदकानलचौरेभ्यो मूषकेभ्यो विशेषतः । ६६८७२ कष्टेन लिखितं शास्त्रं यत्नेन परिपालयेत् ॥ ६६८८१ उदके सर्वबीजानि सर्वदेवा निजेश्वरे । ६६८८२ कलत्रे सर्वसौख्यानि सर्वे धर्मा दयामयाः ॥ ६६८९१ उदके सर्वबीजानि सर्वे देवा हुताशने । ६६८९२ कलत्रे सर्वसौख्यानि सर्वदानानि ब्राह्मणे ॥ ६६९०१ उदक्यापतितम्लेच्छचाण्डालाद्यभिभाषणे । ६६९०२ मार्जारमूषकस्पर्शे विण्मूत्रोत्सर्गदर्शने ॥ ६६९११ उदग्रगोतावतगोत्रगौरवो महारजः पूतभटोत्कटच्छटः । ६६९१२ स्वरूपसम्पत्तिपरास्तमन्मथः स लक्ष्मणो लक्षितलक्षणोज्ज्वलः ॥ ६६९२१ उद मुखो वक्ति भषन्निशीथे द्विजोपपीडां मरणं गवां च । ६६९२२ कुमारिकादूषणगर्भपात वह्नीन्निशान्ते शिवदि मुखः स्यात् ॥ ६६९३१ उदञ्चत्कावेरीलहरिषु परिष्व गर गे लुठन्तः कुहूकण्ठीकण्ठीरवरवलवत्रासितप्रोषितेभाः । ६६९३२ अमी चैत्रे मैत्रावरुणि तरुणीकेलिक केल्लिमल्ली चलद्वल्लीहल्लीसकसुरभयश्चण्डि चञ्चन्ति वाताः ॥ ६६९४१ उदञ्चत्क्वणद्धुंकृतिक्वाणचञ्चन् मणीमेखलादामदृप्यन्नितम्बा । ६६९४२ कृपापा गमा गल्यपट्टाभिषेकैर् जगन्म गलं ज्वालपा नः सहायः ॥ ६६९५१ उदञ्चद्घर्मांशुद्युतिपरिचयोन्निद्रबिसिनी घनामोदाहूतभ्रमरभरझ कारमधुराम् । ६६९५२ अपश्यत्कासारश्रियममृतवर्तिप्रणयिनीं सुखं जीवत्यन्धूदरविवरवर्ति प्लवकुलम् ॥ ६६९६१ उदञ्चद्वक्षोजद्वयतटभरक्षोभितकटि स्फुरद्दृग्भ्यां मन्दीकृतविलसदिन्दीवरयुगम् । ६६९६२ समुद्यद्भ्रूभ गं प्रविहितधनुर्भ गमनिशं वयस्तत्पद्माक्ष्याः कथमिव मनो न व्यथयतु ॥ ६६९७१ उदञ्चन्तां वाचो मधुरिमधुरीणाः खलु न मे न चाप्युज्जृम्भन्तां नवभणितयो भ गिसुभगाः । ६६९७२ क्षणं स्तोत्रव्याजादपि यदि भवन्तं हृदि नये तदात्मा पावित्र्यं नियतमियतैवाञ्चति मम ॥ ६६९८१ उदञ्चन्मञ्जीरध्वनिमिलितकाञ्चीकलरवं मिलिन्दालीगुञ्जारवसुभगशिञ्जानवलयम् । ६६९८२ गलन्मुक्तादामस्तनविनिहितस्वेदकणिकं रतं धन्यं मन्ये चलदलकमिन्दीवरदृशः ॥ ६६९९१ उदञ्चय दृगञ्चलं चलतु चञ्चरीकोच्चयः प्रपञ्चय वचःसुधा श्रवणपालिमालि गतु । ६६९९२ भ्रुवं नटय नागरि त्यजतु मन्मथः कार्मुकं मुखं च कुरु संमुखं व्रजतु लाघवं चन्द्रमाः ॥ ६७००१ उदञ्चय दृगञ्चलं रचय म गलं सर्वतश् चिराय समुपागतः पुरत एष ते वल्लभः । ६७००२ इति प्रियगिरा श्रुतीपुलकदन्तुरे कुर्वती प्रकशयति नो दृशौ प्रियसखी मृषाश कया ॥ ६७०११ उदधिरवधिरुर्व्यास्तं हनूमांस्ततार निरवधि गगनं चेत्त्वाण्डकोशे विलीनम् । ६७०१२ इति परिमितिमन्तो भान्ति सर्वेऽपि भावाः स तु निरवधिरेकः सज्जनानां विवेकः ॥ ६७०२१ उदधेरिव रत्नानि तेजांसीव विवस्वतः । ६७०२२ स्तुतिभ्यो व्यतिरिच्यन्ते दूराणि चरितानि ते ॥ ६७०३१ उदन्वच्छिन्ना भूः स च निधिरपां योजनशतं सदा पान्थः पूषा गगनपरिमाणं कलयति । ६७०३२ इति प्रायो भावाः स्फुरदवधिमुद्रामुकुलिताः सतां प्रज्ञोन्मेषः पुनरयमसीमा विजयते ॥ ६७०४१ उदन्वानिव योऽक्षोभ्यो ज्ञायते संश्रितैः प्रभुः । ६७०४२ का ह्रीस्ततोऽन्या सोऽन्यैर्यत्तेषामग्रेऽभिभूयते ॥ ६७०५१ उदमज्जि कैटभजितः शयनाद् अपनिद्रपाण्डुरसरोजरुचा । ६७०५२ प्रथमप्रबुद्धनदराजसुता वदनेन्दुनेव तुहिनद्युतिना ॥ ६७०६१ उदयं प्राप्य तीक्ष्णत्वाद्दुष्प्रेक्ष्यत्वमुपेयुषः । ६७०६२ पादान्तिके वसुमतो न हि मानी निषीदति ॥ ६७०७१ उदयं संहता एव संहता एव च क्षयम् । ६७०७२ प्रयान्तः स्पृहणीयत्वं तन्त्रिणः कस्य नागमन् ॥ ६७०८१ उदयगिरिगतायां प्राक्प्रभापाण्डुतायाम् अनुसरति निशीथे शृ गमस्ताचलस्य । ६७०८२ जयति किमपि तेजः सांप्रतं व्योममध्ये सलिलमिव विभिन्नं जाह्नवं यामुनं च ॥ ६७०९१ उदयगिरितटस्थः पद्मिनीर्बोधयित्वा मृदुतरकिरणाग्रैस्ताः स्वयं चोपभुज्य । ६७०९२ मलिनमधुपस गात्तासु संजातकोपः कृतरुधिरविरोचिर्भानुरस्तं प्रयातः ॥ ६७१०१ उदयगिरिशिरःस्थो निद्रया मूढमेतज् जगदगदमशेषं निर्मिमीतेऽनिशं यः । ६७१०२ अमिततमितमिस्रोद्दामदारिद्र्यहारि प्रसृमरकिरणौघः स्यान्मुदे वः स देवः ॥ ६७१११ उदयगूढशशा कमरीचिभिस् तमसि दूरमितः प्रतिसारिते । ६७११२ अलकसंयमनादिव लोचने हरति मे हरिवाहनदि मुखम् ॥ ६७१२१ उदयतटान्तरितमियं प्राची सूचयति दि निशानाथम् । ६७१२२ परिपाण्डुना मुखेन प्रियमिव हृदयस्थितं रमणी ॥ ६७१३१ उदयति कलमन्द्रैः कण्ठतालैरलीनां कुमुदमुकुलकेषु व्यञ्जयन्न गहारान् । ६७१३२ मदमुखरचकोरीतोयकर्मान्तिकोऽयं तुहिनरुचिरधामा दक्षिणं लोकचक्षुः ॥ ६७१४१ उदयति तडिच्चित्रं मित्रं रतेः कमलद्वयी कुसुमितनवस्तम्भे रम्भे विधाय तनोरधः । ६७१४२ तडिति वलति व्योम व्योमाश्रयं च गिरिद्वयं गिरिपरिसरे कम्बुः कम्बौ कलानिधिमण्डलम् ॥ ६७१५१ उदयति तपनेऽपि चेत्तमिस्रं वद कुत एव दिनक्षपाविवेकः । ६७१५२ भगवति यदि कर्म दुर्निवार्यं तव चरणस्मरणेन साध्यते किम् ॥ ६७१६१ उदयति तरुणिमतरणी शैशवशशिनि प्रशान्तिमायाते । ६७१६२ कुचचक्रवाकयुगलं तरुणितटिन्यां मिथो मिलति ॥ ६७१७१ उदयति नवनीतपिण्डपाण्डुः कुमुदवनान्यवघट्टयन् कराग्रैः । ६७१७२ उदयगिरितटस्फुटाट्टहासो रजनिवधूमुखदर्पणः शशा कः ॥ ६७१८१ उदयति यदि भानुः पश्चिमे दिग्विभागे प्रचलति यदि मेरुः शीततां याति वह्निः । ६७१८२ विकसति यदि पद्मं पर्वताग्रे शिलायां न भवति पुनरुक्तं भाषितं सज्जनानाम् ॥ ६७१९१ उदयति विततोर्ध्वरश्मिरज्जा वहिमरुचौ हिमधाम्नि याति चास्तम् । ६७१९२ वहति गिरिरयं विलम्बिघण्टा द्वयपरिवारितवारणेन्द्रलीलाम् ॥ ६७२०१ उदयति हि शशा कः कामिनीगण्डपाण्डुर् ग्रहगणपरिवारो राजमार्गप्रदीपः । ६७२०२ तिमिरनिकरमध्ये रश्मयो यस्य गौराः स्रुतजल इव प के क्षीरधाराः पतन्ति ॥ ६७२११ उदयति हृदि यस्य नैव लज्जा न च करुणा न च कोऽपि भीतिलेशः । ६७२१२ बकुलमुकुलकोशकोमलां मां पुनरपि तस्य करे न पातयेथाः ॥ ६७२२१ उदयदुदयदीक्षणाय पत्युश् चपलदृशस्त्रपया निरुध्यमानम् । ६७२२२ मन इव कृपणस्य दानकाले कति न ततान गतागतानि चक्षुः ॥ ६७२३१ उदयन्तु नाम मेघा भवतु निशा वर्षमविरतं पततु । ६७२३२ गणयामि नैव सर्वं दयिताभिमुखेन हृदयेन ॥ ६७२४१ उदयन्नेष सविता पद्मेष्वर्पयति श्रियम् । ६७२४२ विभावयितुमृद्धीनां फलं सुहृदनुग्रहम् ॥ ६७२५१ उदयप्रभसूरीन्द्रः प्रथितः प्रतिभोदयः । ६७२५२ नानादिव्यप्रबन्धानां निर्मातायं विराजते ॥ ६७२६१ उदयप्रभसूरीन्द्रे प्रकाशयति भूतलम् । ६७२६२ अपरे विबुधाः सर्वे निष्प्रभा इव सर्वतः ॥ ६७२७१ उदयमयते दि मालिन्यं निराकुरुतेतरां नयति निधनं निद्रामुद्रां प्रवर्तयति क्रियाः । ६७२७२ रचयतितरां स्वैराचारप्रवर्तनकर्तनं बत बत लसत्तेजःपुञ्जो विभाति विभाकरः ॥ ६७२८१ उदयमुदितदीप्तिर्याति यः संगतौ मे पतति न वरमिन्दुः सोऽपरामेष गत्वा । ६७२८२ स्मितरुचिरिव सद्यः साभ्यसूयं प्रभेति स्फुरति विशदमेषा पूर्वकाष्ठा गनायाः ॥ ६७२९१ उदयशिखरिशृ गप्रा गणेष्वेष रि गन् सकमलमुखहासं वीक्षितः पद्मिनीभिः । ६७२९२ विततमृदुकराग्रः शब्दयन्त्या वयोभिः परिपतति दिवोऽ के हेलया बालसूर्यः ॥ ६७३०१ उदयसिंह धराधिपतौ त्वयि स्फुरति किं रविणा विधुनापि वा । ६७३०२ स्वमहसा हि विकाशयसे जगत् स्वयशसा च सुशीतलयस्यपि ॥ ६७३११ उदयस्थः सहस्रांशुर्दृष्टेरायाति गम्यताम् । ६७३१२ अतिरिक्तं कदा कं वा ल घयन्ति न योषितः ॥ ६७३२१ उदयाद्रेरुड्डीनो दिनं भ्रमित्वा पत गोऽयम् । ६७३२२ अद्य प्रदोषसमये वडवाज्वलने जुहोति देहं स्वम् ॥ ६७३३१ उदयास्तौ मूलाख्यौ उत्तरयाम्यौ ध्रुवनिवासनामानौ । ६७३३२ नैरृतवायव्यौ च प्रयाणचरकाह्वयौ तेषाम् ॥ ६७३४१ उदये सवितारक्तो रक्तश्चास्तमये तथा । ६७३४२ संपत्तौ च विपत्तौ च महतामेकरूपता ॥ ६७३५१ उदरं नतमध्यपृष्ठता स्फुटद गुष्ठपदेन मुष्टिना । ६७३५२ चतुर गुलमध्यनिर्गत त्रिवलिभ्राजि कृतं दमस्वसुः ॥ ६७३६१ उदरं परिमाति मुष्टिना कुतुकी कोऽपि दमस्वसुः किमु । ६७३६२ धृततच्चतुर गुलीव यद् वलिभिर्भाति सहेमकाञ्चिभिः ॥ ६७३७१ उदर एव धृतः किमुदन्वता न विषमो वडवानलवद्विधुः । ६७३७२ विषवदुज्झितमप्यमुना न स स्मरहरः किममुं बुभुजे विभुः ॥ ६७३८१ उदरदरीयं गहना यद्गतमखिलं विलीयते क्वचन । ६७३८२ एका तत्र च भुजगी विलापयति कं न सा दुष्टा ॥ ६७३९१ उदरद्वयभरणभयादर्धा गाहितदारः । ६७३९२ यदि नैवं तस्य सुतः कथमद्यापि कुमारः ॥ ६७४०१ उदरम्भरिता लोके तवैव नान्यस्य दुःशका दृष्टा । ६७४०२ उत्सृष्टपुरीषमपि स्वादूकुर्वन् वराह यद्भु क्षे ॥ ६७४११ उदरस्येदमणुत्वं सहजगुरुत्वं यदि नेदं हृदयस्य । ६७४१२ स्वार्थे कथमलसत्वं कथमनुसत्वं हितकरणे मतिरस्य ॥ ६७४२१ उदरार्थं न यत्किंचिन्निषेवेत कदाचन । ६७४२२ न हंसो वर्णसाम्येऽपि बकवन्मत्स्यभुग्यतः ॥ ६७४३१ उदर्कभूतिमिच्छद्भिः सद्भिः खलु न दृश्यते । ६७४३२ चतुर्थीचन्द्रलेखेव परस्त्रीभालपट्टिका ॥ ६७४४१ उदस्य धैर्यं दयितेन सादरं प्रसादितायाः करवारिवारितम् । ६७४४२ मुखं निमीलन्नयनं नतभ्रुवः श्रियं सपत्नीवदनादिवाददे ॥ ६७४५१ उदस्योच्चैः पुच्छं शिरसि निहितं जीर्णजटिले यदृच्छाव्यापन्नद्विपपिशितलेशाः कवलिताः । ६७४५२ गुहागर्भे शून्ये सुचिरमुषितं जम्बुक सखे तदेतत्किं कुर्मो यदसि न गतः सिंहसमताम् ॥ ६७४६१ उदायुधो यावदहं तावदन्यैः किमायुधैः । ६७४६२ यद्वा न सिद्धमस्त्रेण मम तत्केन सेत्स्यति ॥ ६७४७१ उदारचरितात्त्यागी याचितः कृपणोऽधिकः । ६७४७२ एको धनं ततः प्राणानन्यः प्राणांस्ततो धनम् ॥ ६७४८१ उदारस्य तृणं वित्तं शूरस्य मरणं त्र्णम् । ६७४८२ विरक्तस्य तृणं भार्या निःस्पृहस्य तृणं जगत् ॥ ६७४९१ उदारांस्त्वदृते नान्यान् प्रपश्याम्ययि पार्वति । ६७४९२ श्रीरामभक्तिमाणिक्यमदेयमपि देहि मे ॥ ६७५०१ उदारैर्मन्दारै रचितशिखरं चन्द्रशिखरं समभ्यर्च्य प्रेम्णा विपुलपुलकालंकृततनुः । ६७५०२ कदा गन्धाबन्धप्रमदमुदितोद्दाममधुप स्फुरद्गुञ्जागर्भैर्विभुमभिभजेयं नुतिपदैः ॥ ६७५११ उदासीनालीनामपि वचसि लीनातनुलसत् त्रपाधीना दीनालपनपदवीनायकधृता । ६७५१२ कवीनामासीना हृदि कुमुदिनीनाथवदना नवीना मीनाक्षी व्यथयति मुनीनामपि मनः ॥ ६७५२१ उदासीनो देवो मदनमथनः सज्जनकुले कलिक्रीडासक्तः कृतपरिजनः प्राकृतजनः । ६७५२२ इयं म्लेच्छाक्रान्ता त्रिदशतटिनी चोभयतटे कथं भ्रातः स्थाता कथय सुकृतिन् कुत्र विभयः ॥ ६७५३१ उदाहरणमाशीःषु प्रथमे ते मनस्विनाम् । ६७५३२ शुष्केऽशनिरिवामर्षो यैररातिषु पात्यते ॥ ६७५४१ उदितं प्रियां प्रति सहार्दमिति श्रदधीयत प्रियतमेन वचः । ६७५४२ विदिते गिते हि पुर एव जने सपदीरिताः खलु लगन्ति गिरः ॥ ६७५५१ उदितं मण्डलमिन्दो रुदितं सद्यो वियोगिवर्गेण । ६७५५२ मुदितं च सकलललना चूडामणिशासनेन मदनेन ॥ ६७५६१ उदितः समयः श्रयतेऽस्तमयं कृतकं सकलं लभते विलयम् । ६७५६२ सकलानि फलानि पतन्ति तरोः सकला जलधिं समुपैति नदी ॥ ६७५७१ उदितमुदितो हन्ति ध्वान्तं सहस्रकरः करैर् निहतनिहितं भूयो भूयस्तमः परिजृम्भते । ६७५७२ विरमति तमो नेदं नायं निषीदति भानुमान् न खलु विकसद्वैरा धीराः कथंचिदुदासते ॥ ६७५८१ उदितवति द्विजराजे कस्य न हृदये मुदः पदं दधति । ६७५८२ संकुचसि कमल यदयं हर हर वामो विधिर्भवतः ॥ ६७५९१ उदितवति परस्मिन् प्रत्यये शास्त्रयोनौ गतवति विलयं च प्राकृतेऽतिप्रपञ्चे । ६७५९२ सपदि पदमुदीतं केवलः प्रत्ययो यस् तदियदिति च वक्तुं कः क्षमः पण्डितोऽपि ॥ ६७६०१ उदिते दृष्टिसुखे त्वयि शशिनीव भवन्ति चन्द्रकान्तानि । ६७६०२ वदनान्यरिनारीणाम् अविरलजलबिन्दुवर्षीणि ॥ ६७६११ उदितेऽपि तवावनीन्द्र तेजस् तपने स्फारगभस्तिभारभाजि । ६७६१२ तव वैरिनृपायशस्तमांसि स्फुरदुज्जृम्भितमाचरन्ति चित्रम् ॥ ६७६२१ उदिते भास्करे लक्ष्यं पश्चिमायां निवेशयेत् । ६७६२२ अपराह्णे च कर्तव्यं लक्ष्यं पूर्वदिगाश्रितम् ॥ ६७६३१ उदितैरन्यपुष्टानामारुतैर्मे हतं मनः । ६७६३२ उदितैरपि ते दूति मारुतैरपि दक्षिणैः ॥ ६७६४१ उदितोऽपि तुहिनगहने गगनप्रान्ते न दीप्यते तपनः । ६७६४२ कठिनघृतपूरपूर्णे शरावशिरसि प्रदीप इव ॥ ६७६५१ उदितोरुसादमतिवेपथुमत् सुदृशोऽभिभर्तृ विधुरं त्रपया । ६७६५२ वपुरादरातिशयशंसि पुनः प्रतिपत्तिमूढमपि बाढमभूत् ॥ ६७६६१ उदीच्यां सस्यनिष्पत्तिर्याम्यां निष्पत्तिनाशनम् । ६७६६२ गृहान्निर्गच्छतां वमे शुभं क्षेत्रे च दक्षिणम् ॥ ६७६७१ उदीरितोऽर्थः पशुनापि गृह्यते हयाश्च नागाश्च वहन्ति चोदिताः । ६७६७२ अनुक्तमप्यूहति पण्डितो जनः परे गितज्ञान फला हि बुद्धयः ॥ ६७६८१ उदीर्णमनसो योध वाहनानि च भारत । ६७६८२ यस्यां भवन्ति सेनायां ध्रुवं तस्यां जयो भवेत् ॥ ६७६९१ उदीर्यमाणेऽपि च सान्त्ववादे मानापनोदो नहि राधिकायाः । ६७६९२ मानोऽस्तु ते यद्यपराधिकः स्यां स्वप्नेऽपि नैवास्म्यपराधिकोऽहम् ॥ ६७७०१ उदुम्बरद्रुमानष्टौ रोपयेत्स्वयमेव यः । ६७७०२ प्रेरयेद्रोपणायापि चन्द्रलोके स मोदते ॥ ६७७११ उदुम्बरफलानीव ब्रह्माण्डान्यत्ति यः सदा । ६७७१२ सर्वगर्वापहः कालस्तस्य के मशका वयम् ॥ ६७७२१ उदेति घनमण्डली नटति नीलकण्ठावली तडिद्वलति सर्वतो वहति केतकीमारुतः । ६७७२२ तथापि यदि नागतः स सखि तत्र मन्येऽधुना दधाति मकरध्वजस्त्रुटितशिञ्जिनीकं धनुः ॥ ६७७३१ उदेति पूर्वं कुसुमं ततः फलं घनोदयः प्राक्तदनन्तरं पयः । ६७७३२ निमित्तनैमित्तिकयोरयं क्रमस् तव प्रसादस्य पुरस्तु संपदः ॥ ६७७४१ उदेति यस्यां न निशाकरो रिपुस् तिथिर्नु का पुण्यवतीभिराप्यते । ६७७४२ इतीव दुष्ट्या परिदेविते मुहुः कुहूकुहूरित्यलमाह कोकिलः ॥ ६७७५१ उदेति सविता ताम्रस्ताम्र एवास्तमेति च । ६७७५२ संपत्तौ च विपत्तौ च महतामेकरूपता ॥ ६७७६१ उदेतुमत्यजन्नीहां राजसु द्वादशस्वपि । ६७७६२ जिगीषुरेको दिनकृदादित्येष्विव कल्पते ॥ ६७७७१ उदेष्यत्पीयूषद्युतिरुचिकणार्द्राः शशिमणि स्थलीनां पन्थानो घनचरणलाक्षालिपिभृतः । ६७७७२ चकोरैरुड्डीनैर्झटिति कृतश काः प्रतिपदं पराञ्चः संचारानविनयवतीनां विवृणुते ॥ ६७७८१ उद्गच्छत्यलिझ कृतिः स्मरधनुर्ज्यामञ्जुगुञ्जारवैर् निर्याता विषलिप्तभल्लिविषमाः कंकेल्लिफुल्लच्छटाः । ६७७८२ रे संप्रत्यपवित्रमत्र पथिकाः सारम्भमुज्जृम्भते चूतो दूत इवान्तकस्य कलिकाजालस्फुरत्पल्लवः ॥ ६७७९१ उद्गता मथनक्षोभात्फेनराजिः पयोदधेः । ६७७९२ तारकावलिरित्यज्ञैरियं सखि निवेद्यते ॥ ६७८०१ उद्गतेन्दुमविभिन्नतमिस्रां पश्यति स्म रजनीमवितृप्तः । ६७८०२ व्यंशुकस्फुटमुखीमतिजिह्मां व्रीडया नववधूमिव लोकः ॥ ६७८११ उद्गमनोपनिवेशन शयनपरावृत्तिवलनचलनेषु । ६७८१२ अनिशं स मोहयति मां हृल्लग्नः श्वास इव दयितः ॥ ६७८२१ उद्गर्जज्जलकुञ्जरेन्द्ररभसास्फालानुबन्धोद्धतः सर्वाः पर्वतकन्दरोदरभुवः कुर्वन् प्रतिध्वानिनीः । ६७८२२ उच्चैरुच्चरति ध्वनिः श्रुतिपथोन्माथी यथायं तथा प्रायः प्रे खदसंख्यश खवलया वेलेयमागच्छति ॥ ६७८३१ उद्गर्जन् कुटिलस्तटाश्रयतरुप्रोन्मूलनोड्डामरो मा गर्वीः सरितः प्रवाह जलधिं प्रक्षोभयामीति भोः । ६७८३२ स्वां सत्तां यदि वाञ्छसि भ्रम मरुष्वेवास्स्व तत्रैव वा दूरे वाडववह्निरत्र तु महासत्त्वैर्विशन् पीयते ॥ ६७८४१ उद्गर्भहूणतरुणीरमणोपमर्द भुग्नोन्नतिस्तननिवेशनिभं हिमांशोः । ६७८४२ बिम्बं कठोरबिसकाण्डकडारगौरैर् विष्णोः पदं प्रथममग्रकरैर्व्यनक्ति ॥ ६७८५१ उद्गृह्य वीटीग्रथनं नतभ्रूर् आच्छाद्य वक्षःस्थलमञ्चलेन । ६७८५२ उत्तारयन्ती निविडं निचोलं मनोभवस्यापि मनो मिनोति ॥ ६७८६१ उद्ग्राहश्चान्यधातुः स्याद्ध्रुवकश्चान्यधातुकः । ६७८६२ मेलापकोऽन्यधातुः स्यादाभोगश्चान्यधातुकः । ६७८६३ चतुर्धातुकमेतद्धि रूपकं कीर्त्यते बुधैः ॥ ६७८७१ उद्ग्राहस्याद्यखण्डे च न्यासः स ध्रुवको मतः । ६७८७२ एवं हि षट्पदः प्रोक्त उत्तमो ध्रुवको बुधैः ॥ ६७८८१ उद्ग्राहो ध्रुपदश्च स्यादाभोगस्तदनन्तरम् । ६७८८२ नियमस्त्रिविधो ज्ञेयो मण्ठकस्य विचक्षणैः ॥ ६७८९१ उद्ग्रीवं खलु वीक्षितं वपुरिदं लज्जालसं यत्तदा गच्छन्त्याः सखिसंनिधौ किमपि यन्निर्वर्णकं भाषितम् । ६७८९२ हे प्राणा विरहेण यात किमिदं नैर्घृण्यमालम्बितं तत्स्मृत्वा यदि युक्तमासितुमहो यूयं प्रमाणं मम ॥ ६७९०१ उद्ग्रीवस्तिमितेक्षनस्तत इतः पश्यन्निलीय स्थितं पादोद्घृष्टिपरस्परप्रतिभयभ्रान्तं चलत्पक्षतिः । ६७९०२ द्राक्त्रोटीपुरकोटिकुण्ठितरयं प्राक्तिर्यगूर्ध्वीकृतं गर्भान्तःप्रणयीचकार शफरं कासारचारी बकः ॥ ६७९११ उद्ग्रीवा विवृतारुणास्यकुहरास्तृष्णाचलत्तालवः पक्षासंभववेपमानतनवः प्रोड्डीय किंचिद्भुवः । ६७९१२ अन्योन्याक्रमिणः शरारिशिशवः प्रातर्नदीरोधसि प्रालेयाम्बु पिबन्ति वीरणदलद्रोणीप्रणालस्रुतम् ॥ ६७९२१ उद्घातयेद्दक्षिणमक्षि यक्षो हस्तेन मृद्नात्यथ दक्षिणेन । ६७९२२ यस्याभिषेके स भवेत्स्वशक्त्या क्षितीशलक्षेक्षितपादपद्मः ॥ ६७९३१ उद्घाटितनवद्वारे पञ्जरे विहगोऽनिलः । ६७९३२ यत्तिष्ठति तदाश्चार्यं प्रयाणे विस्मयः कुतः ॥ ६७९४१ उद्घाट्य चेद्दक्षिणमक्षि लीढे नाभिं स्वकीयामथवाधिरूढः । ६७९४२ शेते गृहस्योपरि जागरूकस् तदाम्बुदोऽम्बु क्षिपति प्रभूतम् ॥ ६७९५१ उद्घाट्य योगकलया हृदयाब्जकोशं धन्यैश्चिरादपि यथारुचि गृह्यमाणः । ६७९५२ यः प्रस्फुरत्यविरतं परिपूर्णरूपः श्रेयः स मे दिशतु शाश्वतिकं मुकुन्दः ॥ ६७९६१ उद्दण्डकोकनदकोमलकोशकान्तिः कान्ताकचग्रहणकण्टकितप्रकोष्ठः । ६७९६२ मित्रद्विजातिरिपुवर्गविलासिनीनां संमानदानभयभोगकरः करस्ते ॥ ६७९७१ उद्दण्डे भुजदण्डे तव कोदण्डे परिस्फुरति । ६७९७२ अरिमण्डलरविमण्डल रम्भाकुचमण्डलानि वेपन्ते ॥ ६७९८१ उद्दामज्वलदंशुमालिकिरणव्यर्थातिरेकादिव च्छायाः संप्रति यान्ति पिण्डपदवीं मूलेषु भूमीरुहाम् । ६७९८२ किं चैतद्दनुजाधिराजयुवतीवर्गावगाहोत्सरत् क्षोभोड्डीनविहंगमण्डलकृतालीकातपत्रं सरः ॥ ६७९९१ उद्दामदक्षिणमरुद्भरचालिताभिः शाखाभिराकुलतरं रुतवारणाय । ६७९९२ मा मेति कोकिलकुलं वदतीव वृक्षः स्त्रैणं वियोगविधुरं कृपया विलोक्य ॥ ६८००१ उद्दामदन्तरुचिपल्लवितार्धचन्द्र ज्योत्स्नानिपीततिमिरप्रसरोपरोधः । ६८००२ श्रेयांसि वो दिशतु ताण्डवितस्य शम्भोर् अम्भोधरावलिघनध्वनिरट्टहासः ॥ ६८०११ उद्दामदानद्विपवृन्दबृंहितैर् नितान्तमुत्तु गतुरंगहेषितैः । ६८०१२ चलद्घनस्यन्दननेमिनिःस्वनैर् अभून्निरुच्छ्वासमिवाकुलं जगत् ॥ ६८०२१ उद्दामदिग्द्विरदचञ्चलकर्णपूर गण्डस्थलोच्चलदलिस्तबकाकृतीनि । ६८०२२ मीलन्नभांसि मृगनाभिसमानभांसि दिक्कन्दरेषु विलसन्तितमां तमांसि ॥ ६८०३१ उद्दामद्युमणिद्युतिव्यतिकरप्रक्रीडदर्कोपल ज्वालाजालजटालजा गलतटीनिष्कूजकोयष्टयः । ६८०३२ भौमोष्मप्लवमानसूरकिरणक्रूरप्रकाशा दृशोर् आयुःकर्म समापयन्ति धिगमूर्मध्येऽह्नि शून्या दिशः ॥ ६८०४१ उद्दामद्रुमभ गभीमदशनो येनाभ्यघानि द्विपः सोऽयं वञ्चकचेष्टितैस्त्यजति किं पञ्चाननः काननम् । ६८०४२ तत्प्रीतिर्न्न कृतिः समं न समरं क्षान्तिर्मनोग्लानये श्रेयानित्ययमस्य माननिधिनो यत्काननोपक्रमः ॥ ६८०५१ उद्दामद्विरदावलूनबिसिनीसौरभ्यसंभावित व्योमानः कलहंसकम्पितगरुत्पालीमरुन्मांसलाः । ६८०५२ दूरोत्तानतर गल घनकलाज घालगर्वस्पृशः कर्पूरद्रवशीकरैरिव दिशो लिम्पन्ति पम्पानिलाः ॥ ६८०६१ उद्दामभ्रमिवेगविस्तृतजटावल्लीप्रणालीपतत् स्वर्ग गाजलदण्डिकावलयितं निर्माय तत्पञ्जरम् । ६८०६२ संभ्राम्यद्भुजदण्डपक्षपटलद्वन्द्वेन हंसायितस् त्रैलोक्यव्ययनाटिकानयनटः स्वामी जगत्त्रायताम् ॥ ६८०७१ उद्दामाम्बुदगर्हितान्धतमसप्रध्वस्तदि मण्डले काले यामिकजाग्रदुग्रसुभटव्याकीर्णकोलाहले । ६८०७२ कर्णस्यासुहृदर्णवाम्बुवडवावह्नेर्यदन्तःपुराद् आयातासि तदम्बुजाक्षि कृतकं मन्ये भयं योषिताम् ॥ ६८०८१ उद्दामाम्बुदवर्ध मानशिखिनीकेकातिरेकाकुले संप्राप्यं सलिलं स्थलेष्वपि सदा निस्तर्षवर्षागमे । ६८०८२ भीष्मग्रीष्मभटे परस्परभयादालोच्यमानं मुहुर् दीनं मीनकुलं न पालयसि चेत्कासार का सारता ॥ ६८०९१ उद्दामार्कमरीचिमूर्छितदृशां येनाध्वगानामयं वेलालम्बनजागरूकमनसामारम्भि कर्णज्वरः । ६८०९२ क्लेशोच्छृ खलचेतसः प्रविशतो गण्डूषगर्भं मुनेर् लीनः कुत्र महार्णवस्य स पुनः कल्लोलकोलाहलः ॥ ६८१०१ उद्दामार्कांशुदीप्यद्दिनमणिमणिभिर्भस्मितान्ते समन्ताद् वायुव्याधूयमानज्वलनकणगणाकीर्णधूलिप्रकीर्णे । ६८१०२ कान्तारेऽस्मिन्नृपार्ते पथि पथिक भवे क्वापि पाथोदसेना सूच्यग्रे कूपषट्कं तदुपरि नगरी तत्र ग गाप्रवाहः ॥ ६८१११ उद्दामोत्कलिकां विपाण्डुररुचं प्रारब्धजृम्भां क्षणाद् आयासं श्वसनोद्गमैरविरतैरातन्वतीमात्मनः । ६८११२ अद्योद्यानलतामिमां समदनां नारीमिवान्यां ध्रुवं पश्यन् कोपविपाटलद्युति मुखं देव्याः करिष्याम्यहम् ॥ ६८१२१ उद्दिश्य निःसरन्तीं सखीमियं कपटकोपकुटिलभ्रूः । ६८१२२ एवमवतंसमाक्षिपद् आहतदीपो यथा पतति ॥ ६८१३१ उद्दिष्टं वस्तु रागादौ किंचिदाधिक्यचिन्तितम् । ६८१३२ तद्धातुमातुनिष्पन्नं प्रत्यन्तरमितीरितम् ॥ ६८१४१ उद्दीपितोऽपि कनकद्युतिमञ्जुलोऽपि स्नेहान्वितोऽपि सुदृशोऽपि सुवर्तितोऽपि । ६८१४२ कान्ताकरान्तरकुचच्छविमण्डितोऽपि स्वाभाविकीं मलिनतां न जहाति दीपः ॥ ६८१५१ उद्दीप्ताग्निरसौ मुनिर्विजयते यस्योदरे जीर्यतः पाथोधेरवशिष्टमम्बु कथमप्युद्गीर्णमन्यार्णवम् । ६८१५२ किं चास्माज्जठरानलादिव नवस्तत्कालवान्तिक्रमान् निर्यातः स पुनर्यमाय पयसामन्तर्गतो वाडवः ॥ ६८१६१ उद्देशोऽयं कनकसिकताकोमलैकान्तकान्ता लीलावासीकृततरुतलः कामिभिर्नर्मदायाः । ६८१६२ किंचैतस्मिन् सुरतसचिवास्तन्वि ते वान्ति वाता येषामग्रे सरति कलिताकण्ठकोपो मनोभूः ॥ ६८१७१ उद्देशोऽयं सरसकदलीश्रेणिशोभातिशायी कुञ्जोत्कर्षा कुरितरमणीविभ्रमो नर्मदायाः । ६८१७२ किं चैतस्मिन् सुरतसुहृदस्तन्वि ते वान्ति वाता येषामग्रे सरति कलिताकाण्डकोपो मनोभूः ॥ ६८१८१ उद्धता अलमुद्धर्तुमौद्धत्यं दुरितात्मनाम् । ६८१८२ क्षाराणामेव सामर्थ्यं मलनाशाय वाससाम् ॥ ६८१९१ उद्धतैरिव परस्परस गाद् ईरितान्युभयतः कुचकुम्भैः । ६८१९२ योषितामतिमदेन जुघूर्णुर् विभ्रमातिशयपुंषि वपूंषि ॥ ६८२०१ उद्धतैर्निभृतमेकमनेकैश् छेदवन्मृगदृशामविरामैः । ६८२०२ श्रूयते स्म मणितं कलकाञ्ची नूपुरध्वनिभिरक्षतमेव ॥ ६८२११ उद्धरेदात्मनात्मानं नात्मानमवसादयेत् । ६८२१२ आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥ ६८२२१ उद्धर्तुं किल शैलकेलिरभसस्रस्तानि पाथोनिधेर् अन्तर्भूषणमौक्तिकानि दिविजस्त्रीभिः समुत्कण्ठया । ६८२२२ गाढं तत्र निमज्जितेन रविणा बद्ध्वा दृढं रश्मिभिः प्रोत्क्षिप्तानि निपत्य तानि गगने तारापदेशं दधुः ॥ ६८२३१ उद्धर्तुं धरणीं निशाकररवी क्षेप्तुं मरुन्मार्गतो वातं स्तम्भयितुं पयोनिधिजलं पातुं गिरिं चूर्णितुम् । ६८२३२ शक्ता यत्र विशन्ति मृत्युवदने कान्यस्य तत्र स्थितिर् यस्मिन् याति गिरिर्बिले सह वनैः कात्र व्यवस्था ह्यणोः ॥ ६८२४१ उद्धव माधवसविधे विनिवेद्यं सर्वथा भवता । ६८२४२ अपि बहुमूल्यं भवनं यमुनाकुञ्जोपमं न स्यात् ॥ ६८२५१ उद्धूतकामानलतापतप्ता विहाय दोषाधिकजां तु चिन्ताम् । ६८२५२ वनादिरागावयवप्रभेदं नरेति मत्वा वनिता रमन्ते ॥ ६८२५ १ उद्धूतपांसुपटलानुमितप्रबन्ध धावत्खुराग्रचयचुम्बितभूमिभागाः । ६८२५ २ निर्मथ्यमानजलधिध्वनिघोरघोषम् एते रथं गगनसीम्नि वहन्ति वाहाः ॥ ६८२६१ उद्धूता धूमधारा विरहिजनमनोमाथिनो मन्मथाग्नेः कस्तूरीपत्रमाला तिमिरततिरहो दिक्पुरन्ध्रीमुखानाम् । ६८२६२ निर्वाणा गारलेखा दिवसहुतभुजः संचरच्चञ्चरीक श्रेणीयं भाति भास्वत्करलुलितनभःकन्दरेन्दीवरस्य ॥ ६८२७१ उद्धूय धूलीर्धवला रसातलाद् वात्या लगन्ती गगने व्यवर्तत । ६८२७२ फूत्कारयन्त्येव भुवोद्धृता भुजा निदाघतापाकुलया तपात्यये ॥ ६८२८१ उद्धूयेत तनूलतेति नलिनीपत्रेण नो वीज्यते स्फोटः स्यादिति ना गकं मलयजक्षोदाम्भसा सिच्यते । ६८२८२ स्यादस्यातिभरात्पराभव इति प्रायो न वा पल्लवा रोपो वक्षसि तत्कथं कृशतनोराधिः समाधीयताम् ॥ ६८२९१ उद्धूयेत नतभ्रूः पक्ष्मनिपातोद्भवैः पवनैः । ६८२९२ इति निर्निमेषमस्या विरहवयस्या विलोकते वदनम् ॥ ६८३०१ उद्धृतेष्वपि शस्त्रेषु दूतो वदति नान्यथा । ६८३०२ ते वै यथोक्तवक्तारो न वध्याः पृथिवीभुजा ॥ ६८३११ उद्धृतेष्वपि शस्त्रेषु बन्धुवर्गवधेष्वपि । ६८३१२ परुषाण्यपि जल्पन्तो वध्या दूता न भूभुजा ॥ ६८३२१ उद्ध्रियमानेन्दुकरैर् उन्मज्जत्यन्धकारवारिनिधेः । ६८३२२ क्वापि क्वापि विलग्न च्छायाजम्बालधोरणी धरणी ॥ ६८३३१ उद्बद्धेभ्यः सुदूरं घनरजनितमःपूरितेषु द्रुमेषु प्रोद्ग्रीवं पश्य पादद्वितयधृतभुवः श्रेणयः फेरवाणाम् । ६८३३२ उल्कालोकैः स्फुरद्भिर्निजवदनगुहोत्सर्पिभिर्वीक्षितेभ्यश् च्योतत्सान्द्रं वसाम्भः क्वथितशववपुर्मण्डलेभ्यः पिबन्ति ॥ ६८३४१ उद्बन्धनं दृढं गाढं सिंहोऽपि सहते यदि । ६८३४२ कथं करटिनस्तर्हि नृपचिह्नानि बिभ्रति ॥ ६८३५१ उद्भर्तृगामिनी पुरुष भाषिणी कामचिह्नकृतवेशा । ६८३५२ या नातिमांसयुक्ता सुराप्रिया सर्वतश्चपला ॥ ६८३६१ उद्भाव्यमानो नलिनीपलाशैः समीरणस्तद्धृदयास्पदस्य । ६८३६२ करोति दाहस्य निवारणं नु संधुक्षणं वा स्मरपावकस्य ॥ ६८३७१ उद्भासिताखिलखलस्य विशृ खलस्य प्राग्जातविस्मृतनिजाधमकर्मवृत्तेः । ६८३७२ दैवादवाप्तविभवस्य गुणद्विषोऽस्य नीचस्य गोचरगतैः सुखमास्यते कैः ॥ ६८३८१ उद्भासितेऽन्धतमसव्रज एति नाशं सूने प्रयान्त्युभयतोऽतिमरन्दमुग्धाः । ६८३८२ सिंहा निहत्य रुधिरं बहु भक्षितं यद् दीपा कुरे मधुकराः करिणं वमन्ति ॥ ६८३९१ उद्भिदुरं स्तनवदनं लोचनमलिगर्वमोचनं सुदृशः । ६८३९२ दृष्ट्वा विगतविचारं धातारं निन्दति स्थविरः ॥ ६८४०१ उद्भिन्नं किमिदं मनोभवनृपक्रीडारविन्दद्वयं सूते तत्कथमेकतः किल लसद्रोमावलीनालतः । ६८४०२ चक्रद्वन्द्वमिदं क्षमं तदपि न स्थातुं मुखेन्दोः पुरो लावण्याम्बुनिमग्नयौवनगजस्यावैमि कुम्भद्वयम् ॥ ६८४११ उद्भिन्नयौवनमनोहररूपशोभा संभाविताभिनवभोगमनोभवानाम् । ६८४१२ एणीदृशां त्वदुपदेशविवर्जितानां मातर्भवन्ति नहि नाम समीहितार्थाः ॥ ६८४२१ उद्भिन्नसात्त्विकविकारपरिप्लवानि सद्यस्तिरस्कृतमनोभववेदनानि । ६८४२२ तन्वि त्वद गपरिरम्भसुखामृतानि प्रादुर्भवन्तु पुनरागतजीवितानि ॥ ६८४३१ उद्भिन्नस्तनकुड्मलद्वयमुरः किंचित्कपोलस्थलीं लिम्पत्येव मधूककान्तिरधरः संमुग्धलक्ष्मीमयः । ६८४३२ प्रत्यासीदति यौवने मृगदृशः किं चान्यदाविर्भवल् लावण्यामृतप कलेपलडहच्छायं वपुर्वर्तते ॥ ६८४४१ उद्भिन्नस्तबकावतंससुभगाः प्रे खन्मरुन्नर्तिताः पुष्पोद्गीर्णपरागपांशुललसत्पत्रप्रकाण्ड त्विषः । ६८४४२ गम्भीरक्रमपञ्चमोन्मदपिकध्वानोच्छलद्गीतयः प्रत्युज्जीवितमन्मथोत्सव इव क्रीडन्त्यमू भूरुहः ॥ ६८४५१ उद्भिन्ना कलकण्ठकण्ठकुहरात्कर्णामृतस्यन्दिनी हृद्या यद्यपि मार्दवैकवसतिः सा काकलीहुंकृतिः । ६८४५२ अन्यस्तन्वि तथापि ते त्रिणयनप्लुष्टस्य जीवार्पणः पञ्चेषोरुचितप्रपञ्चितरसः पाकाञ्चितः पञ्चमः ॥ ६८४७१ उद्भेदं प्रतिपद्य पक्वबदरीभावं समेत्य क्रमात् पुंनागाकृतिमाप्य पूगपदवीमारुह्य बिल्वश्रियम् । ६८४७२ लब्ध्वा तालफलोपमां च ललितामासाद्य भूयोऽधुना चञ्चत्काञ्चनकुम्भजृम्भणमिभावस्याः स्तनौ बिभ्रतः ॥ ६८४८१ उद्भ्रान्तभेककुलकीर्णजले तडागे कोऽप्यस्ति नाम यदि नान्यगतिर्बकोटः । ६८४८२ उत्फुल्लपद्मसुरभीणि सरांसि हित्वा न स्थातुमर्हति भवानिह राजहंस ॥ ६८४९१ उद्यच्छता धुरमकापुरुषानुरूपां गन्तव्यमाजिनिधनेन पितुः पथा वा । ६८४९२ आच्छिद्य वा स्वजननीजनलोचनेभ्यो नेयो मया रिपुवधूनयनानि बाष्पः ॥ ६८५०१ उद्यज्ज्वालावलीभिर्वरमिह भुवनप्लोषके हव्यवाहे र गद्वीचौ प्रविष्टं जलनिधिपयसि ग्राहनक्राकुले वा । ६८५०२ संग्रामे वारिरौद्रे विविधशरहतानेकयोधप्रधाने नो नारीसौख्यमध्ये भवशतजनितानन्तदुःखप्रवीणे ॥ ६८५११ उद्यञ्छशी तरुणभास्करकान्तिचौरः स्पर्शेन शीतकरलालितया प्रदोषे । ६८५१२ ज्ञातोऽर्धसुप्तनलिनीप्रियया सलज्जः पाण्डुत्वमाप रभसादिव मन्मथार्तः ॥ ६८५२१ उद्यतं शस्त्रमालोक्य विषादं याति विह्वलः । ६८५२२ जीवनं प्रति संत्रास्तो नास्ति मृत्युसमं भयम् ॥ ६८५३१ उद्यतमेकहस्तचरणं द्वितीयकररेचितं सुविनतं वंशमृद गवाद्यमधुरं विचित्रकरणान्वितं बहु विधम् । ६८५३२ मद्रकमेतदद्य सुभगैर्विदग्धगतिचेष्टितैः सुललितैर् नृत्यसि विभ्रमाकुलपदं विविक्तरसभावितं शशिमुखि ॥ ६८५४१ उद्यतस्य परं हन्तुं स्तब्धस्य विवरैषिणः । ६८५४२ पतनं जायतेऽवश्यं कृच्छ्रेण पुनरुन्नतिः ॥ ६८५५१ उद्यतस्य हि कामस्य प्रतिवादो न शस्यते । ६८५५२ अपि निर्मुक्तस गस्य कामरक्तस्य किं पुनः ॥ ६८५६१ उद्यतासिर्नृपो यत्र तत्रैव धनरक्षणम् । ६८५६२ कण्टकाकुलशाख्यायां लग्नं गृह्णाति नो फलम् ॥ ६८५७१ उद्यतेत यथाशक्ति न प्रसज्येत जातुचित् । ६८५७२ साध्यानां सिद्ध्यसिद्धी यन्नियत्या नियते कृते ॥ ६८५८१ उद्यतेष्वपि शस्त्रेषु दूतो वदति नान्यथा । ६८५८२ सदैवावध्यभावेन यथार्थस्य हि वाचकः ॥ ६८५९१ उद्यतेष्वपि शस्त्रेषु यथोक्तं शासनं वदेत् । ६८५९२ रागापरागौ जानीयाद्दृष्टिवक्त्रविचेष्टितैः ॥ ६८६०१ उद्यत्करकरवालः शकतिमिरध्वंसने महानिपुणः । ६८६०२ कल्किहरिर्वः पायाद् अपायतः कलिनिशान्तोत्थः ॥ ६८६११ उद्यत्ताराधिनाथद्युतिहृतिपटवः सान्द्रसिन्दूरशोणाः श्रीमद्वेतण्डतुण्डप्रतिभटबटवः पद्मरागातिरागाः । ६८६१२ दूरादानम्रकम्रच्छविरविकिरणश्रेणिकिर्मीरितान्ता गुञ्जापुञ्जानुरागद्विगुणितमहसः पान्तु कृष्णा घ्रिभासः ॥ ६८६२१ उद्यत्तारुण्यवारुण्यतिशयितमदोच्छ्वासचारुण्यती व प्रोदञ्चत्पञ्चबाणप्रचुररुचिरदृक्चञ्चरीकप्रपञ्चे । ६८६२२ मन्दश्रीश्चन्द्रमास्ते सति सुतनु मुखे प्रोच्छ्वसत्तन्द्रमास्ते हीनं शोभाभिरम्भोरुहमपि रजनौ नैति रम्भोरु हासम् ॥ ६८६३१ उद्यत्सौरभगर्भनिर्भरमिलद्वाला कुरश्रीमृतो माकन्दानवलोक्य यः प्रतिदिशं सानन्दमुत्कूजितः । ६८६३२ तानेवाद्य फलाशया परिरटल्लुण्ठाककाकावली वाचालानुपलभ्य कोकिलयुवा जातः स वाचंयमः ॥ ६८६४१ उद्यद्गन्धप्रबन्धां परमसुखरसां कोकिलालापजल्पां पुष्पस्रक्सौकुमार्यां कुसुमशरवधूं रूपतो निर्जयन्तीम् । ६८६४२ सौख्यं सर्वेन्द्रियाणामभिमतमभितः कुर्वतीं मानसेष्टां सत्सौभाग्याल्लभन्ते कृतसुकृतवशाः कामिनीं मर्त्यमुख्याः ॥ ६८६५१ उद्यद्दुःसहवित्ततानवतया बद्धावधाने मनस्य् उन्मार्गभ्रमणेऽवशस्य रभसाच्छ्वभ्रे परिभ्राम्यतः । ६८६५२ अन्योऽपाहितकोशपृष्ठलुठनात्संदर्शिता गक्षतेर् जन्तोर्हन्त तनोति दुर्गतिशमं रम्यानुलोम्यो विधिः ॥ ६८६६१ उद्यद्बर्हिषि दर्दुरारवपुषि प्र्क्षीणपान्थायुषि श्च्योतद्विप्रुषि चन्द्ररु मुषि सखे हंसद्विषि प्रावृषि । ६८६६२ मा मुञ्चोच्चकुचाग्रसन्ततपतद्बाष्पाकुलां बालिकां काले कालकरालनीलजलदव्यालुप्तभास्वत्त्विषि ॥ ६८६७१ उद्यद्बाला कुरश्रीर्दिशि दिशि दशनैरेभिराशागजानां रोहन्मूला सुगौरैरुरगपतिफणैरत्र पातालकुक्षौ । ६८६७२ अस्मिन्नाकाशदेशे विकसितकुसुमा राशिभिस्तारकाणां नाथ त्वत्कीर्तिवल्ली फलति फलमिदं बिम्बमिन्दोः सुधार्द्रम् ॥ ६८६८१ उद्यद्विद्रुमकान्तिभिः किसलयैस्ताम्रां त्विषं बिभ्रतो भृ गालीविरुतैः कलैरविशदव्याहारलीलाभृतः । ६८६८२ घूर्णन्तो मलयानिलाहतिचलैः शाखासमूहैर्मुहुर् भ्रान्तिं प्राप्य मधुप्रस गमधुना मत्ता इवामी द्रुमाः ॥ ६८६९१ उद्यद्विलोचनहुताशतडिद्विकाश व्यासंगिनी सुरधुनीपयसा सगर्भा । ६८६९२ भ्राजत्कलानिधिबलाकविशोभमाना पायाज्जटाघनघटा वृषभध्वजस्य ॥ ६८७०१ उद्यद्विवेकतपनप्रफुल्ले हृदयाम्बुज । ६८७०२ विशते भगवद्भक्तिररविन्द इवेन्दिरा ॥ ६८७११ उद्यन्तु नाम सुबहूनि महामहांसि चन्द्रोऽप्यलं भुवनमण्डलमण्डनाय । ६८७१२ सूर्यादृते न तदुदेति न चास्तमेति येनोदितेन दिनमस्तमितेन रात्रिः ॥ ६८७२१ उद्यन्तु शतमादित्या उद्यन्तु शतमिन्दवः । ६८७२२ न विना विदुषां वाक्यैर्नश्यत्याभ्यन्तरं तमः ॥ ६८७३१ उद्यन्नादं धन्विभिर्निष्ठुराणि स्थूलान्युच्चैर्मण्डलत्वं दधन्ति । ६८७३२ आस्फाल्यन्ते कार्मुकाणि स्म कामं हस्त्यारोहैः कुञ्जराणां शिरांसि ॥ ६८७४१ उद्यन्नित्यं त्वरितस् तमोऽपगमयति करैः समाकृष्य । ६८७४२ महितस्तदसि स्थाने मित्र पुमांस्त्वं परे क्लीबाः ॥ ६८७५१ उद्यन्नेव जगद्विसृत्वरघनध्वान्तौघमध्वंसयः पादन्यासमशेषभूधरशिरः पीठीतटेषु न्यधाः । ६८७५२ धिक्कृत्येन्दुमपि श्रियं व्यतनुथाः पद्माप्तपद्मोत्करे जीवेद्वासरमेव वा त्वमिव यस्तज्जीवनं जीवनम् ॥ ६८७६१ उद्यन्महानिलवशोत्थविचित्रवीचि विक्षिप्तनक्रमकरादिनितान्तभीतिम् । ६८७६२ अम्भोधिमध्यमुपयाति विवृद्धवेलं लोभाकुलो मरणदोषममन्यमानः ॥ ६८७७१ उद्यन्महीपालमरीचिमाली शिलीमुखश्रेणिकरावलीभिः । ६८७७२ उदारभूदारघनान्धकार संभारमुच्छिन्नतरं चकार ॥ ६८७८१ उद्यमं कुरुते जन्तुर्दैवं सर्वत्र कारणम् । ६८७८२ समुद्रमन्थनाल्लेभे हरिर्लक्ष्मीं हरो विषम् ॥ ६८७९१ उद्यमं कुर्वतां पुंसां फलं भाग्यानुसारतः । ६८७९२ समुद्रमन्थनाल्लेभे हरिर्लक्ष्मीं हरो विषम् ॥ ६८८०१ उद्यमं कुर्वतां पुंसां फलं मार्जारकर्मवत् । ६८८०२ जन्मप्रभृति गौर्नास्ति पयः पिबति नित्यशः ॥ ६८८११ उद्यमः कलहः कण्डूर्द्यूतमद्यपरस्त्रियः । ६८८१२ निद्रा मैथुनमालस्यं सेवनात्तु विवर्धते ॥ ६८८२१ उद्यमः साहसं धैर्यं बलं बुधिः पराक्रमः । ६८८२२ षडेते यस्य तिष्ठन्ति तस्य देवोऽपि श कितः ॥ ६८८३१ उद्यमस्य प्रसादेन दृश्यन्ते विविधाः कलाः । ६८८३२ कातरा एव जल्पन्ति यद्भाव्यं तद्भविष्यति ॥ ६८८४१ उद्यमाख्यानमपरं प्रकीर्णाख्यानकं तथा । ६८८४२ समस्याख्यानमपरं प्रहेल्यादिप्रशंसनम् ॥ ६८८५१ उद्यमी लभते सिद्धिमयोग्योऽपि सुनिश्चितम् । ६८८५२ अनूरुर्गगनस्यान्तं प्रयात्येव दिने दिने ॥ ६८८५ १ उद्यमी सिद्धिमाप्नोति सहाय्यविकलोऽपि चेत् । ६८८५ २ एकचक्ररथोऽनूरुसूतोऽर्को व्योम गाहते ॥ ६८८६१ उद्यमेन विना राजन्न सिध्यन्ति मनोरथाः । ६८८६२ कातरा इति जल्पन्ति यद्भाव्यं तद्भविष्यति ॥ ६८८७१ उद्यमेन विना राजन्न सिध्यन्ति मनोरथाः । ६८८७२ नहि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥ ६८८८१ उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः । ६८८८२ नहि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥ ६८८९१ उद्यमे नास्ति दारिद्र्यं जप्यतो नास्ति पातकम् । ६८८९२ मौनेन कलहो नास्ति नास्ति जागरतो भयम् ॥ ६८९०१ उद्यमेनैव कार्याणि सिध्यन्ति न मनोरथैः । ६८९०२ नहि सुप्तस्य सिंहस्य विशन्ति वदने मृगाः ॥ ६८९११ उद्ययौ दीर्घिकागर्भान्मुकुलं मेचकोत्पलम् । ६८९१२ नारीलोचनचातुर्यश कासंकुचितं यथा ॥ ६८९२१ उद्यल्लावण्यलक्ष्मीवलयितवपुषां स्वर्गवारा गनानाम् आश्लेषे यः प्रमोदः स्फुरति च गरिमा योऽमृते माधुरीणाम् । ६८९२२ सौरभ्यं कु कुमे यत्पयसि विमलता याप्यहो तत्समस्तं मित्रैकत्रेक्षितुं चेदभिलषसि तदा पश्य कृष्णस्य काव्यम् ॥ ६८९३१ उद्यात्येव सुहृत्कुलं प्रतिबलं यात्येव नीचैस्तराम् आयान्त्येव यशःश्रियः प्रतिदिशं यान्त्येव सत्कीर्तयः । ६८९३२ येनैकेन मुखाग्रपाटिततनूभूतार्द्रकोटिश्रिया सर्वाश्चर्यमयः स एव जयति त्वत्खड्गधारापथः ॥ ६८९४१ उद्यानं कौमुदी गीतं कान्ता केलिः सुहृत्कथा । ६८९४२ कृतिनां सुकृतक्रीतः स्वर्गभोगो भुवि स्थितः ॥ ६८९५१ उद्यानं वनभूमयः कुसुमितैरुद्गन्धयः पादपैः शैला निर्झरहासिनो जलधरश्यामा गिरिः कृत्रिमः । ६८९५२ नद्यः सारसमूर्च्छितोर्मिवलया घर्माभिषेकास्पदं शीताः शीकरसंगमात्सुरभयो मित्रं सरोजानिलाः ॥ ६८९६१ उद्यानपाल कलशाम्बुनिषेचनानाम् एतस्य चम्पकतरोरयमेव कालः । ६८९६२ तस्मिन्निदाघनिहते घनवारिणा वा संवर्धिते तव वृथोभयथोपयोगः ॥ ६८९७१ उद्यानमारुतोद्धूताश्चूतचम्पकरेणवः । ६८९७२ उदश्रयन्ति पान्थानामस्पृशन्तोऽपि लोचने ॥ ६८९८१ उद्यानसहकाराणामनुद्भिन्ना न मञ्जरी । ६८९८२ देयः पथिकनारीणां सतिलः सलिलाञ्जलिः ॥ ६८९९१ उद्यानानि न सर्वदा परिभवत्रासादिवाध्यासते भूमौ नोपविशन्ति ये खलु रजःसंपर्कतर्कादिव । ६८९९२ तेषामप्यतिपूजनीयवपुषां नूनं पिकानामियं धिक्कष्टं परपुष्टतेति किमपि प्राचां फलं कर्मणाम् ॥ ६९००१ उद्यानेषु विचित्रभ्होजनविधिस्तीव्रातितीव्रं तपः कौपीनावरणं सुवस्त्रमभितं भिक्षाटनं मण्डनम् । ६९००२ आसन्नं मरणं च म गलसमं सत्यं समुत्पद्यते तां काशीं परिहृत्य हन्त विबुधैरन्यत्र किं स्थीयते ॥ ६९०११ उद्याने सहकारकोरकरसप्रत्याशया कोकिलः स्थातुं वाञ्छति चित्तजन्मनृपतेर्मित्रं च मन्त्री यतः । ६९०१२ किंतु ध्वा क्षविजृम्भितेषु च पिकप्रारब्धगानेषु च क्रेंकारेषु च पञ्चमध्वनिषु च श्रोता न वेत्त्यन्तरम् ॥ ६९०३१ उद्योगः क्षयमेति हन्त सहसा जाड्यं समुज्जृम्भते मित्रस्यापि च दर्शनं भवति नो किं वान्यदाचक्ष्महे । ६९०३२ यल्लोकस्पृहणीयतां गतमभूत्तज्जीवनं व्यर्थतां प्राप्तं येन दुनोति तन्मम मनो दुर्दैववद्दुर्दिनम् ॥ ६९०४१ उद्योगः शत्रुवन्मित्रमालस्यं मित्रवद्विषम् । ६९०४२ विषवच्चामृतं विद्या सुधावद्विषम गना ॥ ६९०५१ उद्योगः साहसं धैर्यं बुद्धिः शक्तिः पराक्रमः । ६९०५२ उत्साहः षड्विधो यस्य तस्य देवोऽपि श कते ॥ ६९०६१ उद्योगमेधाधृतिसत्त्वसत्य त्यागानुरागस्थितिगौरवाणि । ६९०६२ जितेन्द्रियत्वं प्रसहिष्णुता ह्रीः प्रागल्भ्यमित्यात्मगुणप्रवेकः ॥ ६९०७१ उद्योगादनिवृत्तस्य सुसहायस्य धीमतः । ६९०७२ छायेवानुगता तस्य नित्यं श्रीः सहचारिणी ॥ ६९०७ १ उद्योगानुसारी लक्ष्मीः कीर्तिस्त्यागानुसारिणी । ६९०७ २ अभ्यासानुसारी विद्या बुद्धिः कर्मानुसारिणी ॥ ६९०८१ उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीर् दैवेन देयमिति कापुरुषा वदन्ति । ६९०८२ दैवं निहत्य कुरु पौरुषमात्मशक्त्या यत्ने कृते यदि न सिध्यति कोऽत्र दोषः ॥ ६९०९१ उद्योगिनः करालम्बं करोति कमलालया । ६९०९२ अनुद्योगिकरालम्बं करोति कमलाग्रजा ॥ ६९१०१ उद्योगेन कृते कार्ये सिद्धिर्यस्य न विद्यते । ६९१०२ दैवं तस्य प्रमाणं हि कर्तव्यं पौरुषं सदा ॥ ६९१११ उद्योगेन विना नैव कार्यं किमपि सिध्यति । ६९११२ नहि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥ ६९१३१ उद्वर्तयन्त्या हृदये निपत्य नृपस्य दृष्टिर्न्यवृतद्द्रुतैव । ६९१३२ वियोगिवैरात्कुचयोर्नखा कैर् अर्धेन्दुलीलैर्गलहस्तितेव ॥ ६९१४१ उद्वर्तितमपि बहुधा नुलिप्तमपि चन्दनागुरुरसाद्यैः । ६९१४२ भजति तथापि शरीरं दौर्गन्ध्यं तत्र को हेतुः ॥ ६९१५१ उद्वासयितुं वेश्मनि सरघाः कुर्वन्ति यन्मधुच्छत्त्रम् । ६९१५२ दुर्गा करोति नीडं कुर्युर्वल्मीकमुपदीकाः ॥ ६९१६१ उद्वाहारोपितार्द्रक्षतनिजपदयोः संगतामिन्दुमौला वानम्रे यां सुधांशोर्व्यधित किल कलां तूर्णमेवान्नपूर्णाम् । ६९१६२ सक्तानामक्षतानाममृतदृगनलोपाधितः पक्वभावान् नानार्थैरन्नपूर्णा प्रणतजनततेः पूर्णतामातनोतु ॥ ६९१७१ उद्विजन्ते यथा सर्पान्नरादनृतवादिनः । ६९१७२ धर्मः सत्यं परो लोके मूलं स्वर्गस्य चोच्यते ॥ ६९१८१ उद्वीक्ष्य प्रियकरकुड्मलापविद्धैर् वक्षोजद्वयमभिषिक्तमन्यनार्याः । ६९१८२ अम्भोभिर्मुहुरसिचद्वधूरमर्षाद् आत्मीयं पृथुतरनेत्रयुग्ममुक्तैः ॥ ६९१९१ उद्वृत्तदैत्यपृतनापतिकण्ठपीठ च्छेदोच्छलद्बहलशोणितशोणधारम् । ६९१९२ चक्रं क्रियादभिमतानि हरेरुदार दिग्दाहदारुणनभः श्रियमुद्वहद्वः ॥ ६९२०१ उद्वृत्तस्तनभार एष तरले नेत्रे चले भ्रूलते रागाधिक्यतमोष्ठपल्लवदलं कुर्वन्तु नाम व्यथाम् । ६९२०२ सौभाग्याक्षरप क्तिकेव लिखिता पुष्पायुधेन स्वयं मध्यस्था हि करोति तापमधिकं रोमावली केन सा ॥ ६९२११ उद्वृत्तस्तनभारभ गुरमुरो नोत्कञ्चुकं कारिता संयोगस्तु यथा तथेति सकला नीवी न विस्रंसिता । ६९२१२ भूयः संगम आवयोः क्व नु भवेदेवं च नोल्लापिता संभ्रान्तत्वरितेन भीतसुरतेनैवं वयं वञ्चिताः ॥ ६९२२१ उद्वेगं जनयन्ति संचितवृषव्याप्ताजिरोपान्तकाः प्रातः शीर्णकुटीरपुञ्जतलताशिम्बीतुषारावि लाः । ६९२२२ ग्रामा गोमयधूमसंततिपरिक्लिष्टारुणश्मश्रुभिर् वृद्धैः कुड्यनिवातलीननिभृतैरभ्यर्थ्यमानातपाः ॥ ६९२२ १ उद्वेगस्य निवारणाय दुरितच्छेदाय पुण्याप्तये पानाय श्रवणामृतस्य धृतये कस्मैचिदार्तिच्छिदे । ६९२२ २ उच्छ्वासं पुरुषोत्तमाच्युत हरे गोविन्द नारायण श्रीवत्सा क मुकुन्द कृष्ण कमलाकान्तेति वाच्यं मुहुः ॥ ६९२३१ उद्वेजनीयो भूतानां नृशंसः पापकर्मकृत् । ६९२३२ त्रयाणामपि लोकानामीश्वरोऽपि न तिष्ठति ॥ ६९२४१ उद्वेजयति तीक्ष्णेन मृदुना परिभूयते । ६९२४२ तस्माद्यथार्हतो दण्डं नयेत्पक्षमनाश्रितः ॥ ६९२५१ उद्वेजयति तीक्ष्णेन मृदुना परिभूयते । ६९२५२ दण्डेन नृपतिस्तस्माद्युक्तदण्डः प्रशस्यते ॥ ६९२६१ उद्वेजयति दरिद्रं परमुद्राया झणत्कारः । ६९२६२ गृहपतिरतिमिलितायाः क कणरावो यथा जारम् ॥ ६९२७१ उद्वेजयति भूतानि दण्डपारुष्यवान्नृपः । ६९२७२ भूतान्युद्वेज्यमानानि द्विषतां यान्ति संश्रयम् ॥ ६९२८१ उद्वेजयति भूतानि यस्य राज्ञः कुशासनम् । ६९२८२ सिंहासनवियुक्तस्य तस्य क्षिप्रं कुशासनम् ॥ ६९२९१ उद्वेजयत्य गुलिपार्ष्णिभागान् मार्गे शिलीभूतहिमेऽपि यत्र । ६९२९२ न दुर्वहश्रोणिपयोधरार्ता भिन्दन्ति मन्दां गतिमश्वमुख्यः ॥ ६९३०१ उद्वेष्ट्य स्वयमेव लेखमुदितप्रस्वेदकम्पा गुलिस् तस्मिन् सेकविलुप्तशेषशिथिलं दृष्ट्वा लिपिप्रक्रमम् । ६९३०२ एतत्किन्नु हतास्मि संप्रति दशा तस्यैवमासीदयं बाष्पो हन्त करस्य कम्पितमिदं हन्तेति सा रोदिति ॥ ६९३११ उद्वोढुं कनकविभूषणान्यशक्तः सध्रीचा वलयितपद्मनालसूत्रः । ६९३१२ आरूढप्रतिवनिताकटाक्षभारः साधीयो गुरुरभवद्भुजस्तरुण्याः ॥ ६९३२१ उन्नतं पदमवाप्य यो लघुर् हेलयैव स पतेदिति ब्रुवन् । ६९३२२ शैलशेखरगतो दृषत्कणश् चारुमारुतधुतः पतत्यधः ॥ ६९३३१ उन्नतं मानसं यस्य भाग्यं तस्य समुन्नतम् । ६९३३२ नोन्नतं मानसं यस्य भाग्यं तस्यासमुन्नतम् ॥ ६९३४१ उन्नतं सदनमुच्चकैर्हयो माक्षिकं दधि सशर्करं पयः । ६९३४२ यामिनी शशिकला सुकोमला लभ्यते कथमनर्चिते शिवे ॥ ६९३५१ उन्नतः प्रोल्लसद्धारः कालागुरुमलीमसः । ६९३५२ पयोधरभरस्तन्व्याः कं न चक्रेऽभिलाषिणम् ॥ ६९३६१ उन्नतघनमध्यगतं निर्गुणमपि सुरधनुः शोभाम् । ६९३६२ तेन महद्भिः साकं संवासः प्रार्थ्यते विज्ञैः ॥ ६९३७१ उन्नतदक्षिणपक्षा भक्ष्यमुखी विहितपार्थिवनिनादा । ६९३७२ तारा तरुमधिगच्छति तद्यच्छति वाञ्छितादधिकम् ॥ ६९३८१ उन्नतानां सुवंशानां द्वैधं तावन्न जायते । ६९३८२ यावत्कुठारधारेव योषिद्विशति नान्तरम् ॥ ६९३९१ उन्नतावनतभाववत्तया चन्द्रिका सतिमिरा गिरेरियम् । ६९३९२ भक्तिभिर्बहुविधाभिरर्पिता भाति भूतिरिव मत्तदन्तिनः ॥ ६९४०१ उन्नतेषु शशिनः प्रभा स्थिता निम्नसंश्रयपरं निशातमः । ६९४०२ नूनमात्मसदृशी प्रकल्पिता वेधसैव गुणदोषयोर्गतिः ॥ ६९४११ उन्नतोऽपि विशदोऽपि कोमलोऽप्य् अद्य जाड्यहरणक्षमोऽपि च । ६९४१२ अन्तरुज्ज्वलगुणोऽपि निर्धनस् तूलराशिरिव याति लाघवम् ॥ ६९४२१ उन्नत्यै नमति प्रभुं प्रभुगृहान् द्रष्टुं बहिस्तिष्ठति स्वद्रव्यव्ययमातनोति जडधीरागामिवित्ताशया । ६९४२२ प्राणान् प्राणितुमेव मुञ्चति रणे क्लिश्नाति भोगेच्छया सर्वं तद्विपरीतमेव कुरुते तृष्णान्धदृक्सेवकः ॥ ६९४३१ उन्नमय्य सकचग्रहमास्यं चुम्बति प्रियतमे हठवृत्त्या । ६९४३२ हुं हु मुञ्च मम मेति च मन्दं जल्पितं जयति मानधनायाः ॥ ६९४४१ उन्नमितैकभ्रूलतम् आननमस्याः पदानि रचयन्त्याः । ६९४४२ कण्टकितेन प्रथयति मय्यनुरागं कपोलेन ॥ ६९४५१ उन्नम्य दूरं मुहुरानमन्त्यः कान्ताः श्लथीभूतनितम्बजाड्याः । ६९४५२ दोलाविलासेन जितश्रमत्वात् प्रकर्षमापुः पुरुषायितेषु ॥ ६९४६१ उन्नम्योन्नम्य तत्रैव दरिद्राणां मनोरथाः । ६९४६२ पतन्ति हृदये व्यर्था विधवास्त्रीस्तना इव ॥ ६९४७१ उन्नम्रस्वपयोधरान्तरपयोधाराभिरानन्दि सः चञ्चद्बालकलापकान् कलगिरो मुग्धान्नवा घ्रिक्रमान् । ६९४७२ त्वय्याधाय शिखण्डिनः शिव शिव प्रावृट्समाप्तिं गता तेषु त्वं तु शरच्छरारुचलिता जातासि धौतासिवत् ॥ ६९४८१ उन्नयति नाभिनिम्नान् मुक्तावलिपाशि रोमराजिनलम् । ६९४८२ स्मरशबरः स्तनभूधर निपतत्तरुनाक्षिपक्षिबन्धाय ॥ ६९४९१ उन्निद्रकन्दलदलान्तरलीयमान गुञ्जन्मदान्धमधुपे नवमेघकाले । ६९४९२ स्वप्नेऽपि यः प्रवसति प्रविहाय कान्तां तस्मै विषाणरहिताय नमो वृषाय ॥ ६९५०१ उन्निद्रकोकनदरेणुपिश गिता गा गायन्ति मञ्जु मधुपा गृहदीर्घिकासु । ६९५०२ एतच्चकास्ति च रवेर्नवबन्धुजीव पुष्पच्छदाभमुदयाचलचुम्बि बिम्बम् ॥ ६९५११ उन्निद्रता मत्स्यसगन्धिता च प्रवालहानिः सपिपीलिकात्वम् । ६९५१२ त्वग्भ्रंशनाद्वारिकृतादजीर्णात् तरोर्भवेत्तत्र चिकित्सनीयम् ॥ ६९५२१ उन्निद्रप्रियकमनोरमं रमण्याः संरेजे सरसि वपुः प्रकाशमेव । ६९५२२ युक्तानां विमलतया तिरस्क्रियायै नाक्रामन्नपि हि भवत्यलं जलौघः ॥ ६९५३१ उन्निद्रेण मयाद्य चिन्तितमभूद्यत्रावतारा हरेर् आख्याता दश कीर्तितोऽसि न कथं तत्र त्वमेकादशः । ६९५३२ त्विच्चारित्रमगोचरं कविगिरां जानन्नपि क्ष्मापते न प्रस्तौमि भयेन भारतकवेः कस्तादृशं वक्ष्यति ॥ ६९५४१ उन्नीतो भवभूतिना प्रतिदिनं बाणे गते यः पुरा यश्चीर्णः कमलायुधेन सुचिरं येनागमत्केशटः । ६९५४२ यः श्रीवाक्पतिराजपादरजसां संपर्कपूतश्चिरं दिष्ट्या श्लाघ्यगुणस्य कस्यचिदसौ मार्गः समुन्मीलति ॥ ६९५५१ उन्मग्नचञ्चलवनानि वनापगानाम् आश्यानसैकततर गपरंपराणि । ६९५५२ निम्नावशिष्टसलिलानि मनो हरन्ति रोधांसि हंसपदमुद्रितकर्दमानि ॥ ६९५६१ उन्मज्जन्मकर इवामरापगाया वेगेन प्रतिमुखमेत्य बाणनद्याः । ६९५६२ गाण्डीवी कनकशिलानिभं भुजाभ्याम् आजघ्ने विषमविलोचनस्य वक्षः ॥ ६९५७१ उन्मत्त कण्टकिफलप्रतियोगिबुद्ध्या वैरं वृथैव कुरुषे पनसेन सार्धम् । ६९५७२ सन्तो हसन्ति न भजन्ति भजन्ति चेत्त्वां भ्रान्ता भवन्ति सहसा न पुनर्भजन्ति ॥ ६९५८१ उन्मत्त धूर्त तरुणेन्दुनिवासयोग्ये स्थाने पिशाचपतिना विनिवेशितोऽसि । ६९५८२ किं कैरवाणि विकसन्ति तमः प्रयाति चन्द्रोपलो द्रवति वार्धिरुपैति वृद्धिम् ॥ ६९५९१ उन्मत्तप्रेमसंरम्भादारभन्ते यद गनाः । ६९५९२ तत्र प्रत्यूहमाधातुं ब्रह्मापि खलु कातरः ॥ ६९६०१ उन्मत्तमासाद्य हरः स्मरश्च द्वावप्यसीमां मुदमुद्वहेते । ६९६०२ पूर्वं परस्पर्धितया प्रसूनं नूनं द्वितीयो विरहाधिदूनम् ॥ ६९६११ उन्मत्तानां च या गाथाः शिशूनां यच्च भाषितम् । ६९६१२ स्त्रियो यच्च प्रभाषन्ते तस्य नास्ति व्यतिक्रमः ॥ ६९६२१ उन्मत्तानां भुज गानां मद्यपानां च दन्तिनाम् । ६९६२२ स्त्रीणां राजकुलानां च विश्वसन्ति गतायुषः ॥ ६९६३१ उन्मत्तानां भुज गानां शृ गिणां शस्त्रपाणिनाम् । ६९६३२ विश्वासो नैव कर्तव्यः स्त्रीषु राजकुलेषु च ॥ ६९६४१ उन्मदतया कयाचित् कदाचिदपथप्रवृत्तमपि पुरुषम् । ६९६४२ सद्यः सुहृदुपदेशः सृणिरिव करिणं निवर्त्तयति ॥ ६९६५१ उन्मादगद्गदगिरो मदविह्वलाक्षा भ्रश्यन्निजप्रकृतयः कृतमस्मरन्तः । ६९६५२ ऐश्वर्यसीधुरसपानविघूर्णमानाः के नाम न प्रतिपदं पुरुषाः स्खलन्ति ॥ ६९६६१ उन्मादमेके पुष्यन्ति यान्त्यन्ये द्विषतां वशम् । ६९६६२ दास्यमेके च गच्छन्ति परेषामर्थहेतुना ॥ ६९६७१ उन्मीलत्त्रिवलीतर गवलया प्रोत्तु गपीनस्तन द्वन्द्वेनोद्यतचक्रवाकमिथुना वक्त्राम्बुजोद्भासिनी । ६९६७२ कान्ताकारधरा नदीयमभितः क्रूराशया नेष्यते संसारार्णवमज्जनं यदि ततो दूरेण संत्यज्यताम् ॥ ६९६८१ उन्मीलत्पुलकं विलोलदलकं स्विद्यत्कपोलस्थलं भ्राम्यत्कुण्डलमाकुलाकुललसत्सीत्कारमुद्यत्करम् । ६९६८२ किंचित्कुञ्चदुदञ्चितभ्रु विलसच्चोलं गलन्नीविकं स्याद्भूयोऽपि कदा मदाकुलदृशोर्बिम्बाधरास्वादनम् ॥ ६९६९१ उन्मीलत्पुलका कुरेण निविडाश्लेषे निमेषेण च क्रीडाकूतविलोकितेऽधरसुधापाने मुधा नर्मभिः । ६९६९२ आनन्दाभिगमेन मन्मथकलायुद्धेऽपि यस्मिन्नभूत् प्रत्यूहो न तयोर्बभूव सुरतारम्भः प्रियंभावुकः ॥ ६९७०१ उन्मीलत्युरसा गुणालिनिचिता निर्दूषणा भूषणा सोल्लासोषसि लोलया सुमनसा सूक्त्या मनोहारिणी । ६९७०२ शय्यामेत्य मृदुं मदीयकवितेवाम्भोजिनीनायिका कस्याप्युन्नतपूर्वपुण्यतपसः कण्ठं समालि गति ॥ ६९७११ उन्मीलत्गुडपाकतन्तुलतया रज्ज्वा भ्रमीरर्जयन् दानान्तःश्रुतशर्कराचलमथः स्वेनामृतान्धाः स्मरः । ६९७१२ नव्यामिक्षुरसोदधेर्यदि सुधामुत्थापयेत्सा भवज् जिह्वायाः कृतिमाह्वयेत परमां मत्कर्णयोः पारणाम् ॥ ६९७२१ उन्मीलद्यौवनासि प्रियसखि विषमाः श्रेणयो नागराणां तस्मात्कोऽपि त्वयाद्यप्रभृति न सहसा संमुखं वीक्षणीयः । ६९७२२ यावच्चन्द्रार्कमेकः पतिरतिशयितश्रद्धया सेवितव्यः कर्तव्या रूपरक्षा वचसि न हृदयं देयमस्मद्विधानाम् ॥ ६९७३१ उन्मीलद्रसबिन्दुगन्धकुसुमावल्ल्यो वसन्तोदये कान्ताः कोमलपल्लवाः कति कति क्रीडावने सन्ति न । ६९७३२ सौभाग्यैकनिधे रसाल तदपि श्रीमञ्जरीशालिनस् त्वत्तोऽन्यत्र च कुत्रचिन्मधुकरश्रेणी न विश्राम्यति ॥ ६९७४१ उन्मीलद्वदनेन्दुकान्तिविसरैर्दूरं समुत्सारितं भग्नं पीनकुचस्थलस्य च रुचा हस्तप्रभाभिर्हतम् । ६९७४२ एतस्याः कलविंककण्ठकदलीकल्पं मिलत्कौतुकाद् अप्राप्ताभिमुखं रुषेव सहसा केशेषु लग्नं तमः ॥ ६९७५१ उन्मीलन्ति कियन्ति वा न कुसुमान्युष्णद्युतेरुद्गमे तत्त्वेतावति बन्धुरित्यतिसखीत्यादित्यकान्तेति च । ६९७५२ कीर्तिं दत्तवतां त्रिलोकविदितामेवं कवीनामृणं किं कृत्वेयमपाकरोतु जनुषां कोट्यापि नालीकिनी ॥ ६९७६१ उन्मीलन्ति नखैर्लुनीहि वहति क्षौमाञ्चलेनावृणु क्रीडाकाननमाविशन्ति वलयक्वाणैः समुत्त्रासय । ६९७६२ इत्थं वञ्जुलदक्षिणानिलकुहूकण्ठीषु संकेतिक व्याहाराः सुभग त्वदीयविरहे तस्याः सखीनां मिथः ॥ ६९७७१ उन्मीलन्ति निशानिशाचरवधूत्प्रोच्चाटनामान्त्रिकाः सायं सालससुप्तप कजवनप्रोद्बोधवैतालिकाः । ६९७७२ फुल्लत्प कजकोशगर्भकुहरप्रोद्भूतभृ गावली झ कारप्रणवोपदेशगुरवस्तीव्रद्युतेरंशवः ॥ ६९७८१ उन्मीलन्ति मृणालकोमलरुचो राजीवसंवर्तिका संवर्तव्रतवृत्तयः कतिपये पीयूषभानोः कराः । ६९७८२ अप्युस्रैर्धवलीभवत्सु गिरिषु क्षुब्धोऽयमुन्मज्जता विश्वेनेव तमोमयो निधिरपामह्नाय फेनायते ॥ ६९७९१ उन्मीलन्नयनान्तकान्तिलहरीनिष्पीतयोः केवलाद् आमोदादवधारणीयवपुषोः कान्तासखेन क्षणम् । ६९७९२ यत्कर्णोत्पलयोः स्थितेन भवता किंचित्समुद्गुञ्जितं भ्रातस्तिष्ठति कुत्र तत्कथय मे कान्तं प्रियाया मुखम् ॥ ६९८०१ उन्मीलन्मणिरश्मिजालजटिलच्छायं रणत्क कणं बिभ्राणस्तव देव वैरिकदनक्रीडाकठोरः करः । ६९८०२ त्यक्त्वा संयति जीवितानि रिपवो ये स्वर्गमार्गे गतास् तानाक्रष्टुमिवाविवेश रभसाच्चण्डद्युतेर्मण्डलम् ॥ ६९८११ उन्मीलन्मधुगन्धलुब्धमधुपव्याधूतचूता कुर क्रीडत्कोकिलकाकलीकलरवैरुद्गीर्णकर्णज्वराः । ६९८१२ नीयन्ते पथिकैः कथं कथमपि ध्यानावधानक्षण प्राप्तप्राणसमासमागमरसोल्लासैरमी वासराः ॥ ६९८२१ उन्मीलन्मुकुलकरालकुन्दकोश प्रश्च्योतद्घनमकरन्दगन्धबन्धो । ६९८२२ तामीषत्प्रचलविलोचनां नता गीम् आलिन् गन् पवन मम स्पृशा गम गम् ॥ ६९८३१ उन्मीलयन्ति कुसुमानि मनोरमाणि के नाम नात्र तरवः समयोचितानि । ६९८३२ कस्येदृशं कथय दोहदमस्ति तस्य यादृक्विनिर्मितमशोकमहीरुहस्य ॥ ६९८४१ उन्मीलल्लीलनीलोत्पलदलदलनामोदमेदस्विपूर क्रोडक्रीडद्विजालीगरुदुदितमरुत्स्फालवाचालवीचि ः । ६९८४२ एतेनाखानि शाखानिवहनवहरित्पर्णपूर्णद्रुमाली व्यालीढोपान्तशान्तव्यथपथिकदृशां दत्तरागस्तडागः ॥ ६९८५१ उन्मीलितं तूलिकयेव चित्रं सूर्यांशुभिर्भिन्नमिवारविन्दम् । ६९८५२ बभूव तस्याश्चतुरश्रशोभि वपुर्विभक्तं नवयौवनेन ॥ ६९८६१ उन्मील्याक्षि सखीर्न पश्यसि न चाप्युक्ता ददास्युत्तरं नो वेत्सीदृशमत्र नेदृशमिमां शून्यामवस्थां गता । ६९८६२ तल्पादृश्यकर कपञ्जरमिदं जीवेन लिप्तं मना मुञ्चन्ती किमु कर्तुमिच्छसि कुरु प्रेमान्यदेशागते ॥ ६९८७१ उन्मुकुलिताधरपुटे भूतिकणत्रासमीलितार्धाक्षि । ६९८७२ धूमोऽपि नेह विरम भ्रमरोऽयं श्वसितमनुसरति ॥ ६९८८१ उन्मुक्तकञ्चुकतयेयमुदारकान्तिः शस्त्रीव शम्बररिपोरपनीतकोशा । ६९८८२ रक्तावकुण्ठनपटीरचितापिधाना संध्याम्बुवाहकलितेव शशा करेखा ॥ ६९८९१ उन्मुक्तक्रमहारिमेरुशिखरात्क्रामन्तमन्यो धरः कोऽत्र त्वां शरभीकिशोरपरिषद्धौरेय धर्तुं क्षमः । ६९८९२ तस्माद्दुर्गमशृ गल घनकलादुर्लालितात्मन् व्रज त्वद्वासाय स एव कीर्णकनकज्योत्स्नो गिरीणां पतिः ॥ ६९९०१ उन्मुक्तमानकलहा रमध्वं दयितान्विताः । ६९९०२ इतीव मधुरालापाः कोकिला जगदुर्जनान् ॥ ६९९११ उन्मुक्ताभिर्दिवसमधुना सर्वतस्ताभिरेव स्वच्छायाभिर्निचुलितमिव प्रेक्ष्यते विश्वमेतत् । ६९९१२ पर्यन्तेषु ज्वलति जलधौ रत्नसानौ च मध्ये चित्रा गीयं रमयति तमःस्तोमलीला धरित्री ॥ ६९९२१ उन्मुच्य स्वजनानुपेक्ष्य तृणवत्प्राणानपि प्रेयसस् तीर्त्वा दुस्तरमर्णवं च वणिजः प्राप्ताः पटीराशया । ६९९२२ श्वासैस्ते विनिवर्तिताः प्रतिभयैः स्वस्थो भवातःपरं त्वं वा केवलम गम गमुरग व्यालिम्प गन्धद्रवैः ॥ ६९९३१ उन्मुद्रीकृतविश्वविस्मयभरैस्तत्तन्महार्घैर्गुणैर् दुर्गाधे हृदयाम्बुधौ तव भवेन्नः सूक्तिग गा यदि । ६९९३२ विश्वश्वित्रमत गिनीघनरसस्यन्दिन्यमन्दध्वनिर् ग गासागरसंगमः पुनरिवापूर्वः समुन्मीलति ॥ ६९९४१ उन्मूलितालानविलाभनाभिश् छिन्नस्खलच्छृ खलरोमराजिः । ६९९४२ मत्तस्य सेयं मदनद्विपस्य प्रस्वापवप्रोच्चकुचास्तु वास्तु ॥ ६९९५१ उन्मूल्य सितकेशांस्तु मूले मुले च तत्क्षिपेत् । ६९९५२ ततः केशाः प्रजायन्ते कृष्णाः कौतुककारिणः । ६९९५३ युक्त्या पूर्वोक्तया युञ्ज्यान्मेषशृ गीपयः सुधीः ॥ ६९९६१ उन्मूल्यालानभूमीरुहमतितरसोत्खण्डिताण्डूवितानान्य् आकर्षन्नेष पादैर्मदजलकलुषः क्षिप्तनक्षत्रमालः । ६९९६२ शुण्डादण्डाभिघातैर्नभसि विदलयन् पुष्करावर्तकादीन् धावत्याधूतमूर्धा हरिमभिरभसाद्देवपुत्रः करीन्द्रः ॥ ६९९७१ उन्मृष्टं कुचसीम्नि पत्रमकरं दृष्ट्वा हठालि गनात् कोपो मास्तु पुनर्लिखाम्यमुमिति स्मेरे रघूणां वरे । ६९९७२ कोपेणारुणितोऽश्रुपातदलितः प्रेम्णा च विस्तारितो दत्तो मैथिलकन्यया दिशतु नः क्षेमं कटाक्षा कुरः ॥ ६९९८१ उन्मृष्टपत्रा लुलितालकान्ताः कण्ठेषु लग्ना जघनं स्पृशन्तः । ६९९८२ कुचस्थलीष्वाहतिमादधाना गता वधूनां प्रियतां जलौघाः ॥ ६९९९१ उन्मेषं यो मम न सहते जातिवैरी निशायाम् इन्दोरिन्दीवरदलदृशा तस्य सौन्दर्यदर्पः । ६९९९२ नीतः शान्तिं प्रसभमनया वक्त्रकान्त्येति हर्षाल् लग्ना मन्ये ललिततनु ते पादयोः पद्मलक्ष्मीः ॥ ७०००१ उपकरोत्यपकृतो ह्युत्तमोऽप्यन्यथाधमः । ७०००२ मध्यमः साम्यमन्विच्छेदपरः स्वार्थतत्परः ॥ ७००११ उपकर्ताधिकाराढ्यः स्वापराधं न मन्यते । ७००१२ उपकारं ध्वजीकृत्य सर्वमेव विलुम्पति ॥ ७००२१ उपकर्तुं प्रियं वक्तुं कर्तुं स्नेहमनुत्तमम् । ७००२२ सज्जनानां स्वभावोऽयं केनेन्दुः शिशिरीकृतः ॥ ७००३१ उपकर्तुं यथा स्वल्पः समर्थो न तथा महान् । ७००३२ प्रायः कूपस्तृषां हन्ति सततं न तु वारिधिः ॥ ७००४१ उपकर्तुः कृतघ्नस्याप्युभयोरियती भिदा । ७००४२ सद्यो हि विस्मरत्याद्यः कृतं पश्चात्तु पश्चिमः ॥ ७००५१ उपकर्तुः स्थिरं द्रव्यं यत्नस्तत्कालसंभवः । ७००५२ किमस्ति तालवृन्तस्य मन्दमारुतसंग्रहः ॥ ७००६१ उपकर्तुमनुपकर्तुः प्रियाणि कर्तुं कृतान्यनुस्मर्तुम् । ७००६२ विनिपतितांश्चोद्धर्तुं कुलान्वितानामुचितमेतत् ॥ ७००७१ उपकर्तुमप्रकाशं क्षन्तुं न्यूनेष्वयाचितं दातुम् । ७००७२ अभिसंधातुं च गुणैः शतेषु केचिद्विजानन्ति ॥ ७००८१ उपकर्त्रारिणा संधिर्न मित्रेणापकारिणा । ७००८२ उपकारापकारौ हि लक्ष्यं लक्षणमेतयोः ॥ ७००९१ उपकारं सुहृद्वर्गे योऽपकारं च शत्रुषु । ७००९२ नृमेघो वर्षति प्राज्ञस्तस्येच्छन्ति सदोन्नतिम् ॥ ७०१०१ उपकारं स्मरन्तस्तु कृतज्ञत्ववशंवदाः । ७०१०२ पदवीमुपकर्त्णां यान्ति निश्चेतना अपि ॥ ७०१११ निर्वाणमनु निर्वाति तपनं तपनोपलः । ७०११२ इन्दुमिन्दुमणिः किं च शुष्यन्तमनु शुष्यति ॥ ७०१२१ उपकारः परो धर्मः परोऽर्थः कर्मनैपुणम् । ७०१२२ पात्रे दानं परः कामः परो मोक्षो वितृष्णता ॥ ७०१३१ उपकारकमायतेर्भृशं प्रसवः कर्मफलस्य भूरिणः । ७०१३२ अनपायि निबर्हणं द्विषां न तितिक्षासममस्ति साधनम् ॥ ७०१४१ उपकारगृहीतेन शत्रुणा शत्रुमुद्धरेत् । ७०१४२ पादलग्नं करस्थेन कण्टकेनेव कण्टकम् ॥ ७०१५१ उपकारपरः प्रवरः प्रत्युपकारं करोति मध्यस्थः । ७०१५२ नीचस्तदपि न कुरुते उपकार्वशाद्भवति शत्रुः सः ॥ ७०१६१ उपकारपरः स्वभावत सततं सर्वजनस्य सज्जनः । ७०१६२ असतामनिशं तथाप्यहो गुरुहृद्रोगकरी तदुन्नतिः ॥ ७०१७१ उपकारप्रधानः स्यादपकारपरेऽप्यरौ । ७०१७२ संपद्विपत्स्वेकमना हेतावीर्ष्येत्फले न तु ॥ ७०१८१ उपकारफलं मित्रमपकारोऽरिलक्षणम् । ७०१८२ ... ... ... ... ... ... ... ... ... ... ॥ ७०१९१ उपकारमेव तनुते विपद्गतः सद्गुणो नितराम् । ७०१९२ मूर्च्छां गतो मृतो वा निदर्शनं पारदोऽत्र रसः ॥ ७०२०१ उपकारशतेनापि गृह्यते केन दुर्जनः । ७०२०२ साधुः संमानमात्रेण भवत्येवात्मविक्रयी ॥ ७०२११ उपकारशतेनापि दानैश्चापि सुविस्तरैः । ७०२१२ लालनात्प्रीतिपूर्वाच्च न ग्राह्यो भगिनीसुतः ॥ ७०२२१ उपकारश्चापकारो यस्य व्रजति विस्मृतिम् । ७०२२२ पाषाणहृदयस्यास्य जीवतीत्यभिधा मुधा ॥ ७०२३१ उपकाराच्च लोकानां निमित्तान्मृगपक्षिणाम् । ७०२३२ भयाल्लोभाच्च मूर्खाणां मैत्री स्याद्दर्शनात्सताम् ॥ ७०२४१ उपकारादृतेऽप्याशु मित्रं श्रेयसि तिष्ठति । ७०२४२ मित्रवान् साधयत्यर्थान् दुःसाध्यानप्यनादरात् ॥ ७०२५१ उपकाराय न जातः सपदि सुजातः क्व जातवैरेऽपि । ७०२५२ ग्रासयति ग्रस्तोऽपि द्रोहिणममृतानि रोहिणीरमणः ॥ ७०२६१ उपकाराय या पुंसां न परस्य न चात्मनः । ७०२६२ पत्रसंचयसंभारैः किं तया भारविद्यया ॥ ७०२७१ उपकारिणमपि पूज्यं हन्ति महान्तं खलोऽत्रपोऽवसरे । ७०२७२ धृष्टद्युम्नो मध्ये वीरं हतवान् गुरुं शान्तम् ॥ ७०२८१ उपकारिणि विक्षीणे शनैः केदारवारिणि । ७०२८२ सानुक्रोशतया शालिरभूत्पाण्डुरवा मुखः ॥ ७०२९१ उपकारिणि विश्रब्धे शुद्धमतौ यः समाचरति पापम् । ७०२९२ तं जनमसत्यसंधं भगवति वसुधे कथं वहसि ॥ ७०३०१ उपकारिणि वीतमत्सरे वा सदयत्वं यदि तत्र कोऽतिरेकः । ७०३०२ अहिते सहसापराद्धलब्धे सघृणं यस्य मनः सतां स धुर्यः ॥ ७०३११ उपकारिषु यः साधुः साधुत्वे तस्य को गुणः । ७०३१२ अपकारिषु यः साधुः स साधुः सद्भिरुच्यते ॥ ७०३२१ उपकारे कृतज्ञत्वमपकारे कृतघ्नता । ७०३२२ विषयस्य गुणावेतौ कर्तुः स्यातां विपर्ययौ ॥ ७०३३१ उपकारेण दूयन्ते न सहन्तेऽनुकम्पिताम् । ७०३३२ आपत्स्वपि दुराराध्या नित्यदुःखा मनस्विनः ॥ ७०३४१ उपकारेण नीचानामपकारो हि जायते । ७०३४२ पयःपानं भुजंगानां केवलं विषवर्धनम् ॥ ७०३५१ उपकारेण वीरस्तु प्रतिकारेण युज्यते । ७०३५२ अकृतज्ञोऽप्रतिकृतो हन्ति सत्त्ववतां मनः ॥ ७०३६१ उपकार्योपकारित्वं दूरे चेत्सा हि मित्रता । ७०३६२ पुष्पवन्तौ किमासन्नौ पश्य कैरवपद्मयोः ॥ ७०३७१ उपकृतं बहु तत्र किमुच्यते सुजनता प्रथिता भवता परम् । ७०३७२ विदधदीदृशमेव सदा सखे सुखितमास्स्व ततः शरदां शतम् ॥ ७०३८१ उपकृतमनेन सुतराम् इत्यसतामस्ति न क्वचिदपेक्षा । ७०३८२ होतुः स्वहस्तमाश्रित उद्वहतोऽग्निर्दहत्येव ॥ ७०३९१ उपकृतवताप्यनार्ये नाश्वसितव्यं कृतिप्रियोऽस्मीति । ७०३९२ पयसापि सिक्तमूलो भवति हि मधुरो न पिचुमन्दः ॥ ७०४०१ उपकृतवता श्रीरत्नाभ्यां हरेः शशिलेखया मनसिजरिपोः पीयूषेणाप्यशेषदिवौकसाम् । ७०४०२ कथमितरथा तेन स्थेयं यशोभरमन्थरं यदि न मथनायासं धीरः सहेत पयोनिधिः ॥ ७०४११ उपकृतिरेव खलानां दोषस्य गरीयसो भवति हेतुः । ७०४१२ अनुकूलाचरणेन हि कुप्यन्ति व्याधयोऽत्यर्थम् ॥ ७०४२१ उपकृतिसाहसिकतया क्षतिमपि गणयन्ति नो गुणिनः । ७०४२२ जनयन्ति हि प्रकाशं दीपशिखाः स्वा गदाहेन ॥ ७०४३१ उपकृत्य भवन्ति दूरतः परतः प्रत्युपकारश कया । ७०४३२ इयमेव हि सत्त्वशालिनां महतां कापि कठोरचित्तता ॥ ७०४४१ उपक्रमं वाञ्छितमाशु कुर्याद् दूतोपयानात्क्रियमाणसंधिः । ७०४४२ स चेद्विसंधिः स तु तत्र चैकः कृतो भवत्यात्मसमुच्छ्रयश्च ॥ ७०४५१ उपगूढवेलमलघूर्मिभुजैः सरितामचुक्षुभदधीशमपि । ७०४५२ रजनीकरः किमिव चित्रमदो यदुरागिणां गणमन गलघुम् ॥ ७०४६१ उपगूहति दवदहने त्रिभुवनधन्यामरण्यानीम् । ७०४६२ मूर्ता इवान्धकाराः प्रतिदिशमपयान्ति कासरावलयः ॥ ७०४७१ उपचरिताप्यतिमात्रं पण्यवधूः क्षीणसंपदः पुंसः । ७०४७२ पातयति दृशं व्रजतः स्पृहया परिधानमात्रेऽपि ॥ ७०४८१ उपचरिता हरिणदृशः सज्जनगोष्ठीषु मिश्रिता वाचः । ७०४८२ चरितं क्लमनमदवनं न विधेः कुटिलादपि त्रासः ॥ ७०४९१ उपचारः कर्तव्यो यावदनुत्पन्नसौहृदाः पुरुषाः । ७०४९२ उत्पन्नसौहृदानाम् उपचारः कैतवं भवति ॥ ७०५०१ उपचारविधिज्ञोऽपि निर्धनः किं करिष्यति । ७०५०२ निर कुश इवारूढो मत्तद्विरदमूर्धनि ॥ ७०५११ उपचारानुनयास्ते कितवस्योपेक्षिताः सखीवचसा । ७०५१२ अधुना निष्ठुरमपि यदि स वदति कलिकैतवाद्यामि ॥ ७०५२१ उपचितावयवा शुचिभिः कणैर् अलिकदम्बकयोगमुपेयुषी । ७०५२२ सदृशकान्तिरलक्ष्यत मञ्जरी तिलकजालकजालकमौक्तिकैः ॥ ७०५३१ उपचितेषु परेष्वसमर्थतां व्रजति कालवशाद्बलवानपि । ७०५३२ तपसि मन्दगभस्तिरभीषुमान् नहि महाहिमहानिकरोऽभवत् ॥ ७०५४१ उपच्छन्द्यापि दातव्यं बलिने शान्तिमिच्छता । ७०५४२ समूलमेव गान्धारिरप्रयच्छन् गतः क्षयम् ॥ ७०५५१ उपजप्यानुपजपेद्बुध्येतैव च तत्कृतम् । ७०५५२ युक्ते च दैवे युध्येत जयप्रेप्सुरपेतभीः ॥ ७०५६१ उपजापः कृतस्तेन तानाकोपवतस्त्वयि । ७०५६२ आशु दीपयिताल्पोऽपि साग्नीनेधानिवानिलः ॥ ७०५७१ उपजापश्चिरारोधोऽवस्कन्दस्तीव्रपौरुषम् । ७०५७२ दुर्गस्य ल घनोपायाश्चत्वारः कथिता इमे ॥ ७०५८१ उपजापसहान् विल घयन् स विधाता नृपतीन्महोद्धतः । ७०५८२ सहते न जनोऽप्यधःक्रियां किमु लोकाधिकधाम राजकम् ॥ ७०५९१ उपजापहृतस्वामिस्नेहसीम्नि पराश्रयम् । ७०५९२ मौले वाञ्छति मेदिन्याः पत्युः पातो न संशयः ॥ ७०६०१ उपजीवति स्म सततं दधतः परिमुग्धतां वणिगिवोडुपतेः । ७०६०२ घनवीथिवीथिमवतीर्णवतो निधिरम्भसामुपचयाय कलाः ॥ ७०६११ उपजीव्या हता कन्या स्वार्थे पाकक्रिया हता । ७०६१२ शूद्रभिक्षाहतो यागः कृपणस्य हतं धनम् ॥ ७०६२१ उपताप्यमानमलघूष्णिमभिः श्वसितैः सितेतरसरोजदृशः । ७०६२२ द्रवतां न नेतुमधरं क्षमते नवनागवल्लिदलरागरसः ॥ ७०६३१ उपदिशति लोकवृत्तं वितरति वित्तं विनोदयति चित्तम् । ७०६३२ उत्तम्भयति महत्त्वं विद्या हृद्या सुराजसेवेव ॥ ७०६४१ उपदेशं विदुः शुद्धं सन्तस्तमुपदेशिनः । ७०६४२ श्यामायते न युष्मासु यः काञ्चनमिवाग्निषु ॥ ७०६५१ उपदेशप्रदात्णां नराणां हितमिच्छताम् । ७०६५२ परस्मिन्निहलोके च व्यसनं नोपपद्यते ॥ ७०६६१ उपदेशो न दातव्यो यादृशे तादृशे नरे । ७०६६२ पश्य वानरमूर्खेण सुगृही निर्गृहीकृता ॥ ७०६७१ उपदेशो हि मूर्खाणां क्रोधायैव शमाय न । ७०६७२ पयःपानं भुज गानां विषायैवामृताय न ॥ ७०६८१ उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये । ७०६८२ पयःपानं भुज गानां केवलं विषवर्धनम् ॥ ७०६९१ उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः । ७०६९२ परमात्मेति चाप्युक्तो देहेऽस्मिन् पुरुषः परः ॥ ७०७०१ उपधाशोधिताः सम्यगीहमानाः फलोदयम् । ७०७०२ तेऽस्य सर्वं परीक्षेरन् सानुरागाः कृताकृतम् ॥ ७०७११ उपेत्य धीयते यस्मादुपधेति ततः स्मृता । ७०७१२ उपाय उपधा ज्ञेया तयामात्यान् परीक्षयेत् ॥ ७०७२१ ... ... ... । ७०७२२ उपधित्रयशुद्धितोऽस्य किं कनकस्येव परं परीक्षणम् ॥ ७०७३१ उपधिवसतिपिण्डान् गृह्णते नो विरुद्धांस् तनुवचनमनोभिः सर्वथा ये मुनीन्द्राः । ७०७३२ व्रतसमितिसमेता ध्वस्तमोहप्रपञ्चा ददतु मम विमुक्तिं ते हतक्रोधयोधाः ॥ ७०७४१ उपनतभये यो यो मार्गो हितार्थकरो भवेत् स स निपुणया बुद्ध्या सेव्यो महान् कृपणोऽपि वा । ७०७४२ करिकरनिभौ ज्याघाता कौ महास्त्रविशारदौ वलयरचितौ स्त्रीवद्बाहू कृतौ न किरीटिना ॥ ७०७५१ उपनतमतिपुण्यचयैः संपूर्णं रक्षितं च यत्नेन । ७०७५२ संपदि विपदि त्राणं भवति निधानं च मित्रं च ॥ ७०७६१ उपनदिपुलिने महापलाशः पवनसमुच्छलदेकपत्त्रपाणिः । ७०७६२ दवदहनविनष्टजीवितानां सलिलमिवैष ददाति पादपानाम् ॥ ७०७७१ उपनयति कपोले लोलकर्णप्रवाल क्षणमुकुलनिवेशान्दोलनव्यापृतानाम् । ७०७७२ परिमलितहरिद्रान् संप्रति द्वाविडीनां नवनखपदतिक्तानातपः स्वेदबिन्दून् ॥ ७०७८१ उपनयनविवाहावुत्सवैकप्रधानौ कलिविभवत एषां कालभेदानभिज्ञाः । ७०७८२ विजहति न कदाचिद्वेदपाठैकयोग्ये वयसि च यवनानीवाचनाभ्यासमेते ॥ ७०७९१ उपनयति मसिं पत्त्रं चेदं लिखामि किमत्र वा त्वमिति विनयभ्रंशो यूयं त्विति प्रणयक्षतिः । ७०७९२ सुहृदिति मृषा नाथेत्यूनं नृपेति तटस्थता कथमिति ततः संदेष्टव्यो मया यदुनन्दनः ॥ ७०८०१ उपनिषदः परिपीता गीतापि न हन्त मतिपथं नीता । ७०८०२ तदपि न हा विधुवदना मानससदनाद्बहिर्याति ॥ ७०८११ उपनिहितहलीषासार्गलद्वारमारात् परिचकितपुरन्ध्रीसारिताभ्यर्णभाण्डम् । ७०८१२ पवनरयतिरश्चीर्वारिधाराः प्रतीच्छन् विशति वलितशृ गः पामरागारमुक्षा ॥ ७०८२१ उपनीतनीतिनौकः संसारविकारवारिवन्यासु । ७०८२२ सत्पुरुषकर्णधारस् तारयति जनान् बहूनेकः ॥ ७०८३१ उपनीय कलमकुडवं कथयति सभयश्चिकित्सके हलिकः । ७०८३२ शोणं सोमार्धनिभं वधूस्तने व्याधिमुपजातम् ॥ ७०८४१ उपनीय प्रियमसमय विदं च मे दग्धमानमपनीय । ७०८४२ नर्मोपक्रम एव क्षणदे दूतीव चलितासि ॥ ७०८५१ उपनीय यन्नितम्बे भुजंगमुच्चैरलम्बि विबुधैः श्रीः । ७०८५२ एकः स मन्दरगिरिः सखि गरिमाणं समुद्वहतु ॥ ७०८६१ उपनेतुमुन्नतिमतेव दिवं कुचयोर्युगेन तरसा कलिताम् । ७०८६२ रभसोत्थितामुपगतः सहसा परिरभ्य कश्चन वधूमरुधत् ॥ ७०८७१ उपपत्तिभिरम्लाना नोपदेशैः कदर्थिताः । ७०८७२ स्वसंवेदनसंवेद्यसाराः सहृदयोक्तयः ॥ ७०८८१ उपपन्नं ननु शिवं सप्तस्वङ्गेषुयस्य मे । ७०८८२ दैवीनां मानुषीणां च प्रतिहर्ता त्वमापदाम् ॥ ७०८९१ उपपरिसरं गोदावर्याः परित्यजताध्वगाः सरणिमपरो मार्गस्तावद्भवद्भिरिहेक्ष्यताम् । ७०८९२ इह हि विहितो रक्ताशोकः कयापि हताशया चरणनलिनन्यासोदञ्चन्नवाङ्कुरकञ्चुकः ॥ ७०९०१ उपप्रदानं सान्त्वं वा भेदं काले च विक्रमम् । ७०९०२ योगं च रक्षसां श्रेष्ठ तावुभौ च नयानयौ ॥ ७०९११ उपप्राकाराग्रं प्रहिणु नयने तर्कय मनाग् अनाकाशे कोऽयं गलितहरिणः शीतकिरणः । ७०९१२ सुधाबद्धग्रासैरुपवनचकोरैरनुसृतां किरञ्ज्योत्स्नामच्छां नवलवलपाकप्रणयिनीम् ॥ ७०९२१ उपप्लवोऽसौ किमु राजपुत्री ज्योत्स्नाद्रवोऽसावुत वज्रपातः । ७०९२२ अलं तया सैव हि जीवितं मे धिङ्मामहं वा चरितार्थ एकः ॥ ७०९३१ उपप्लुतं पातुमदो मदोद्धतैस् त्वमेव विश्वंभर विश्वमीशिषे । ७०९३२ ऋते रवेः क्षालयितुं क्षमेत कः क्षपातमस्काण्डमलीमसं नभः ॥ ७०९४१ उपबर्हमम्बुजदृशो निजं भुजं विरचय्य वक्त्रमपि गण्डमण्डले । ७०९४२ निजसक्थि सक्थिनि निधाय सादरं स्वपिति स्तनार्पितकराम्बुजो युवा ॥ ७०९५१ उपभुक्तं यथा वासः स्रजो वा मृदिता यथा । ७०९५२ एवं राज्यात्परिभ्रष्टः समर्थोऽपि निरर्थकः ॥ ७०९६१ उपभुक्तखदिरवीटक जनिताधररागभङ्गभयात् । ७०९६२ पितरि मृतेऽपि न वेश्या रोदिति हा तात तातेति ॥ ७०९७१ उपभुक्ताशेषवृषं धावन्तं मृगशिरेशभोगाय । ७०९७२ कः खेचरकेसरिणं पश्यतु भास्वन्तमन्तकप्रतिमम् ॥ ७०९८१ उपभोक्तुं न जानाति कदापि कृपणो जनः । ७०९८२ आकण्ठजलमग्नोऽपि कुक्कुरो लेढि जिह्वया ॥ ७०९९१ उपभोगकातराणां पुरुषाणामर्थसंचयपराणाम् । ७०९९२ कन्यामणिरिव सदने तिष्ठत्यर्थः परस्यार्थे ॥ ७१००१ उपभोगादृते तस्य नाश एव न विद्यते । ७१००२ प्राक्तनं बन्धनं कर्म कोऽन्यथा कर्तुमर्हति ॥ ७१०११ उपभोगाय च धनं जीवितं येन रक्षितम् । ७१०१२ न रक्षिता तु भूर्येन किं तस्य धनजीवितैः ॥ ७१०२१ उपभोगेन पुण्यानां प्राक्तनानां तथांहसाम् । ७१०२२ कर्तव्यमिति नित्यानामकामकरणात्तथा ॥ ७१०३१ उपभोगैरपि त्यक्तं नात्मानमवसादयेत् । ७१०३२ चण्डालत्वेऽपि मानुष्यं सर्वथा तात दुर्लभम् ॥ ७१०४१ उपमा कालिदासस्य भारवेरर्थगौरवम् । ७१०४२ दण्डिनः पदलालित्यं माघे सन्ति त्रयो गुणाः ॥ ७१०५१ उपमानमभूद्विलासिनां करणं यत्तव कान्तिमत्तया । ७१०५२ तदिदं गतमीदृशीं दशां न विदीर्ये कठिनाः खलु स्त्रियः ॥ ७१०६१ उपययौ तनुतां मधुखण्डिता हिमकरोदयपाण्डुमुखच्छविः । ७१०६२ सदृशमिष्टसमागमनिर्वृतिं वनितयानितया रजनीवधूः ॥ ७१०७१ उपरि कबरीबन्धग्रन्थेरथ ग्रथिताङ्गुली निजभुजलते तिर्यक्तन्व्या वितत्य विवृत्तया । ७१०७२ विवृतविलसद्वामापाङ्गस्तनार्धकपोलया कुवलयदलस्रक्संदिग्धश्रियः प्रहिता दृशः ॥ ७१०८१ उपरि करवालधारा काराः क्रूरा भुजङ्गमपुङ्गवात् । ७१०८२ अन्तः साक्षाद्द्राक्षा दीक्षागुरवो जयन्ति केऽपि जनाः ॥ ७१०९१ उपरिगतं हि सवर्णं हृत्वा करतो ददासि रन्तुं मे । ७१०९२ धन्यः सरोजयुगलं त्वक्त्वा स्तनयुगमथास्पृशत्कृष्णः ॥ ७११०१ उपरि घनं घनपटलं तिर्यग्गिरयोऽपि नर्तितमयूराः । ७११०२ क्षितिरपि कन्दलधवला दृष्टिं पथिकः क्व पातयतु ॥ ७११११ उपरि घनं घनरटितं दूरे दयिता किमेतदापतितम् । ७१११२ हिमवति दिव्यौषधयः शीर्षे सर्पः समाविष्टः ॥ ७११२१ उपरिजतरुजानि याजमानां कुशलतया परिरम्भलोलुपोऽन्यः । ७११२२ प्रथितपृथुपयोधरां गृहाण स्वयमिति मुग्धवधूमुदास दोर्भ्याम् ॥ ७११३१ उपरि तमालतरोः सखि परिणतशरदिन्दुमण्डलः कोऽपि । ७११३२ तत्र च मुरलीखुरली कुलमर्यादामधो नयति ॥ ७११४१ उपरितलनिपातितेष्टकोऽयं शिरसि तनुर्विपुलश्च मध्यदेशे । ७११४२ असदृशजनसंप्रयोगभीरोर् हृदयमिव स्फुटितं महागृहस्य ॥ ७११५१ उपरि परिप्लवते मम बालेयं गृहिणि हंसमालेव । ७११५२ सरस इव नलिननाला त्वमाशयं प्राप्य वससि पुनः ॥ ७११६१ उपरि पीनपयोधरपातिता पटकुटीव मनोभवभूपतेः । ७११६२ विजयिनस्त्रिपुरारिजिगीषया तव विराजति भामिनि कञ्चुकी ॥ ७११७१ उपरि मिहिरः क्रूरः क्रूरास्तलेऽचलभूमयो वहति पवनः पांशूत्कर्षी कृशः सरसो रसः । ७११७२ अहह न जहत्येते प्राणांस्तदैव किमध्वगा यदि न भवतः पत्रच्छत्रं विशन्ति महीरुहः ॥ ७११८१ उपरि विधृतशारिप्रौढधन्विप्रसाराद् इह पयसि नदीनां गाहितुं नैव शक्ताः । ७११८२ तटनिकटनिरूढाः प्रस्थितौ यस्य चण्डाः सरलितकरदण्डाः कुम्भिनोऽम्भः पिबन्ति ॥ ७११९१ उपरिष्ठा यदा नारी रमते कामुकं नरम् । ७११९२ विपरीतं रतं ज्ञेयं सर्वकामिजनप्रियम् ॥ ७१२०१ उपरिस्था भक्तिरन्तर्निर्मूला तारयेत्कथम् । ७१२०२ नहि भारक्षमा दृष्टा वारां सान्द्रापि नीलिका ॥ ७१२११ उपरुन्धन्ति श्वासान् मुनयो नाश्नन्ति न पिबन्ति । ७१२१२ स्तूयन्ते सुजनैः किं कण्ठे कुर्वन्ति कनकपाशमिमे ॥ ७१२२१ उपर्यंशुमतः सिद्धाश्चरन्तो यस्य सानुषु । ७१२२२ छत्राण्यातपसंत्रासादवाचीनानि बिभ्रति ॥ ७१२३१ उपर्यष्टौ शतान्याहुस्तथा भूयश्च सप्ततिः । ७१२३२ गजानां तु परीमाणमेतदेव विनिर्दिशेत् ॥ ७१२४१ उपर्युपरि लोकस्य सर्वो गन्तुं समीहते । ७१२४२ यतते च यथाशक्ति न च तद्वर्तते तथा ॥ ७१२५१ उपलक्ष्य वर्णसंकर मपगतगुणयोगमुज्झितस्थैर्यम् । ७१२५२ पथिकाः समुद्विजन्ते कुदेशमिव वीक्ष्य शक्रधनुः ॥ ७१२६१ उपलनिकषं सुवर्णं पुरुषो व्यवहारनिकष उद्दिष्टः । ७१२६२ धूर्निकषो गोवृषभः स्त्रीणां तु न विद्यते निकषः ॥ ७१२७१ उपलशकलमेतद्भेदकं गोमयानां वटुभिरुपहृतानां बर्हिषां स्तूपमेतत् । ७१२७२ शरणमपि समिद्भिः शुष्यमाणाभिराभिर् विनमितपटलान्तं दृश्यते जीर्णकुड्यम् ॥ ७१२८१ उपवनतरुनृत्याध्यापने लब्धवर्णो विरचितजलकेलिः पद्मिनीकामिनीभिः । ७१२८२ प्रियसुहृदसमेषोराययौ योगियोग स्थितिविदलनदक्षो दक्षिणो गन्धवाहः ॥ ७१२९१ उपवननवमालिकाप्रसूनैः स्रजमपि या परिखिद्यते सृजन्ती । ७१२९२ परिजनवनितोचितानि कर्माण्य् अपरिचितानि कथं विधास्यसि त्वम् ॥ ७१३०१ उपवनपवनानुपातदक्षैर् अलिभिरलाभि यदङ्गनाजनस्य । ७१३०२ परिमलविषयस्तदुन्नतानाम् अनुगमने खलु संपदोऽग्रतःस्थाः ॥ ७१३११ उपवनमिव वारिमध्यमग्नं विमलतया प्रतिबिंबितं दधाना । ७१३१२ शशिकरनिकरेण पूरितेव क्वचिदुपनेयपयाः सुखाय वापी ॥ ७१३२१ उपवनसलिलानां बालपद्मैर् भ्रमरपरभृतानां कण्ठनादैः । ७१३२२ समदगतिविलासैः कामिनीनां कथयति पटुवृत्तं मधुमासः ॥ ७१३३१ उपविशति नृपनियुक्तः केनचिदन्येन वा जनेनोक्तः । ७१३३२ निजवेशजातिसमुचितम् आसनमालोक्य सेवते सुमतिः ॥ ७१३४१ उपविष्टः सभामध्ये यो न वक्ति स्फुटं वचः । ७१३४२ तस्माद्दूरेण स त्याज्यो न यो वा कीर्तयेदृतम् ॥ ७१३५१ उपवीणयन्ति परमप्सरसो नृपमानसिंह तव दानयशः । ७१३५२ सुरशाखिमौलिकुसुमस्पृहया नमनाय तस्य यतमानतमाः ॥ ७१३६१ उपशमफलाद्विद्याबीजात्फलं धनमिच्छतां भवति विफलः प्रारम्भो यत्तदत्र किमद्भुतम् । ७१३६२ नियतविषयाः सर्वे भावा न यान्ति हि विक्रियां जनयितुमलं शालेर्बीजं न जातु यवाङ्कुरम् ॥ ७१३७१ उपशमितमेघनादं प्रज्वलितदशाननं रमितरामम् । ७१३७२ रामायणमिव सुभगं दीपदिनं हरतु वो दुरितम् ॥ ७१३८१ उपशोभैव सहायाः सिद्धिर्वीरस्य साहसे वसति । ७१३८२ दलयति कुलानि करिणां किल हरिणपरिग्रहः सिंहः ॥ ७१३९१ उपसंध्यमास्त तनु सानुमतः शिखरेषु तत्क्षणमशीतरुचः । ७१३९२ करजालमस्तसमयेऽपि सताम् उचितं खलूच्चतरमेव पदम् ॥ ७१४०१ उपसर्गाः क्रियायोगे पाणिनेरिति संमतम् । ७१४०२ निष्क्रियोऽपि तवारातिः सोपसर्गः सदा कथम् ॥ ७१४११ उपसर्गाः प्रवर्तन्ते दृष्टेऽप्यात्मनि योगिनः । ७१४१२ ये तांस्ते संप्रवक्ष्यामि समासेन निबोध मे ॥ ७१४२१ उपसर्गेऽन्यचक्रे च दुर्भिक्षे च भयावहे । ७१४२२ असाधुजनसंपर्के यः पलायेत्स जीवति ॥ ७१४३१ उपसर्गैर्जितैरेभिरुपसर्गास्ततः पुनः । ७१४३२ योगिनः संप्रवर्तन्ते सात्त्वराजसतामसाः ॥ ७१४४१ उपस्थितः प्राकृतपुण्यपाकात् पुरःस्थितो दक्षिणपाणिना स्वम् । ७१४४२ शिरः स्पृशेद्दक्षिणचेष्टितो वा यो मण्डलो मण्डललाभदोऽसौ ॥ ७१४५१ उपस्थितस्य कामस्य प्रतिवादो न विद्यते । ७१४५२ अपि निर्मुक्तदेहस्य कामरक्तस्य किं पुनः ॥ ७१४६१ उपस्थितायां विपदि घोरायां स्वीयरक्षणे । ७१४६२ धीमद्भिः पुरुषैर्युक्तं वस्त्रं त्यक्त्वा पलायनम् ॥ ७१४७१ उपस्थिते प्राणहरे कृतान्ते किमाशु कार्यं सुधिया प्रयत्नात् । ७१४७२ वाक्कायचित्तैः सुखदं यमघ्नं मुरारिपादाम्बुजमेव चिन्त्यम् ॥ ७१४८१ उपस्थिते विप्लव एव पुंसां समस्तभावः परिमीयतेऽन्तः । ७१४८२ अवाति वायौ नहि तूलराशेर् गिरेश्च कश्चित्प्रतिभाति भेदः ॥ ७१४९१ उपस्थिते विवाहे च दाने यज्ञे तथा विभो । ७१४९२ समाचरति यो विघ्नं स मृत्वा जायते कृमिः ॥ ७१५०१ उपहरणं विभवानां संहरणं सकलदुरितजालस्य । ७१५०२ उद्धरणं संसाराच् चरणं वः श्रेयसेऽस्तु विश्वपतेः ॥ ७१५११ उपहासादिकं दूत्या नायिकायास्ततः परम् । ७१५१२ अथ संभोगशृङ्गारे परस्परविलोकनम् ॥ ७१५२१ उपहितं शिशिरापगमश्रिया मुकुलजालमशोभत किंशुके । ७१५२२ प्रणयिनीव नखक्षतमण्डनं प्रमदया मदयापितलज्जया ॥ ७१५३१ उपंशुक्रीडितोऽमात्यः स्वयं राजायते यतः । ७१५३२ अवज्ञा क्रियते तेन सदा परिचयाद्ध्रुवम् ॥ ७१५३१ उपाकृताया नवयौवनेन यान्त्या गलत्साञ्जनबाष्पपूरम् । ७१५३२ बाल्यश्रियः किं पदवी विरेजे रोमावली खञ्जनलोचनायाः ॥ ७१५४१ उपाददे तस्य सहस्ररश्मिस् त्वष्ट्रा नवं निर्मितमातपत्रम् । ७१५४२ स तद्दुकूलादविदूरमौलिर् बभौ पतद्गङ्ग इवोत्तमाङ्गे ॥ ७१५५१ उपादाता यावन्न भवति भवादृग्गुणवताम् असत्कल्पास्तावत्त्रिभुवनमहार्हा अपि गुणाः । ७१५५२ अपि प्राग्दैत्यारेर्हृदयवसतेः कौस्तुभमणिः स किं नासीदब्धौ श्रुतिरपि किमस्य क्वचिदभूत् ॥ ७१५६१ उपाधिभिः सततसंगतोऽपि नहि स्वभावं विजहाति भावः । ७१५६२ आजन्म यो मज्जति दुग्धसिन्धौ तथापि काकः किल कृष्ण एव ॥ ७१५७१ उपाध्यायं पितरं मातरं च येऽभिद्रुह्यन्ति मनसा कर्मणा वा । ७१५७२ तेषां पापं भ्रूणहत्याविशिष्टं तस्मान्नान्यः पापकृदस्ति लोके ॥ ७१५८१ उपाध्यायश्च वैद्यश्च प्रतिभूर्भुक्तनायिका । ७१५८२ सूतिका दूतिकाश्चैव सिद्धे कार्ये तृणोपमाः ॥ ७१५९१ उपाध्यायान् दशाचार्य आचार्याणां शतं पिता । ७१५९२ सहस्रं तु पित्न्माता गौरवेणातिरिच्यते ॥ ७१६०१ उपाध्वं तत्पान्थाः पुनरपि सरो मार्गतिलकं यदासाद्य स्वच्छं विलसथ विनीतक्लमभराः । ७१६०२ इतस्तु क्षाराब्धेर्जरठमकरक्षुण्णपयसो निवृत्तिः कल्याणी न पुनरवतारः कथमपि ॥ ७१६११ उपानहौ च यो दद्यात्पात्रभूते द्विजोत्तमे । ७१६१२ सोऽपि लोकानवाप्नोति दैवतैरभिपूजितान् ॥ ७१६२१ उपानीतं दूरात्परिमलमुपाघ्राय मरुता समायासीदस्मिन्मधुरमधुलोभान्मधुकरः । ७१६२२ परो दूरे लाभः कुपितफणिनश्चन्दनतरोः पुनर्जीवन् यायाद्यदि तदिह लाभोऽयमतुलः ॥ ७१६३१ उपान्तप्रोन्मीलद्विटपिजटिलां कौतुकवती कदाचिद्गन्तासि प्रियसखि न शिप्रातटभुवम् । ७१६३२ यदस्यां मुक्तास्रग्विहितसितभोगिभ्रमतया वयोरूढः केकी लिखति नखरेण स्तनतटम् ॥ ७१६४१ उपायं चिन्तयेत्प्राज्ञो ह्यपायमपि चिन्तयेत् । ७१६४२ पश्यतो बकमूर्खस्य नकुलैर्भक्षिताः सुताः ॥ ७१६५१ उपायं यं पुरस्कृत्य सेवते सेवकः प्रभुम् । ७१६५२ अनन्तरज्ञस्तत्रैव योग्यं तं किल मन्यते ॥ ७१६६१ उपायकुशलं वैद्यं भृत्यसंदूषणे रतम् । ७१६६२ शूरमैश्वर्यकामं च यो न हन्ति स वध्यते ॥ ७१६७१ उपायज्ञश्च योगज्ञस्तत्त्वज्ञः प्रतिभानवान् । ७१६७२ स्वधर्मनिरतो नित्यं परस्त्रीषु पराङ्मुखः । ७१६७३ वक्तोहवांश्चित्रकथः स्यादकुण्ठितवाक्सदा ॥ ७१६८१ उपायनीकृतं यत्तु सुहृत्सम्बन्धिबन्धुषु । ७१६८२ विवाहादिषु चाचारदत्तं ह्रीदत्तमेव तत् ॥ ७१६९१ उपायपूर्वं लिप्सेत कालं वीक्ष्य समुत्पतेत् । ७१६९२ पश्चात्तापाय भवति विक्रमैकरसज्ञता ॥ ७१७०१ उपायमास्थितस्यापि नश्यन्त्यर्थाः प्रमाद्यतः । ७१७०२ हन्ति नोपशयस्थोऽपि शयालुर्मृगयुर्मृगान् ॥ ७१७११ उपायानां च सर्वेषामुपायः पण्यसंभवः । ७१७१२ धनार्थं शस्यते ह्येकस्तदन्यः संशयात्मकः ॥ ७१७२१ उपाया युक्तयो मायाः कालयापनमुच्यते । ७१७२२ निरपायो जयस्तूर्णमेक एव पराक्रमः ॥ ७१७३१ उपायेन जयो यादृग्रिपोस्तादृङ्न हेतिभिः । ७१७३२ उपायज्ञोऽल्पकायोऽपि न शूरैः परिभूयते ॥ ७१७४१ उपायेन हि यच्छक्यं न तच्छक्यं पराक्रमैः । ७१७४२ काकी कनकसूत्रेण कृष्णसर्पमघातयत् ॥ ७१७५१ उपायेन हि यच्छक्यं न तच्छक्यं पराक्रमैः । ७१७५२ शृगालेन हतो हस्ती गच्छता पङ्कवर्त्मना ॥ ७१७६१ उपायैरप्यशक्यास्ते जाने जेतुं नरेश्वराः । ७१७६२ उपेक्षिता भविष्यन्ति संकल्पेऽप्यथ दुर्जयाः ॥ ७१७७१ उपायैरिव तैः काले चतुर्भिः सुप्रयोजितैः । ७१७७२ मैलुगिक्षोणिपालस्य राज्यं जातं सदोन्नतम् ॥ ७१७८१ उपार्जितानामर्थानां त्याग एव हि रक्षणम् । ७१७८२ तडागोदरसंस्थानां परीवाह इवाम्भसाम् ॥ ७१७९१ उपालभ्यो नायं सकलभुवनाश्चर्यमहिमा हरेर्नाभीपद्मः प्रभवति हि सर्वत्र नियतिः । ७१७९२ यदत्रैव ब्रह्मा पिबति निजमायुर्मधु पुनर् विलुम्पन्ति स्वेदाधिकममृतहृद्यं मधुलिहः ॥ ७१८०१ उपासते यथा बाला मातरं क्षुधयार्दिताः । ७१८०२ श्रेयस्कामास्तथा गङ्गामुपासन्तीह देहिनः ॥ ७१८११ उपास्यमानाविव शिक्षितुं ततो मृदुत्वमप्रौढमृणालनालया । ७१८१२ रराजतुर्माङ्गलिकेन संगतौ भुजौ सुदत्या वलयेन कम्बुनः ॥ ७१८२१ उपेक्षणीयैव परस्य वृद्धिः प्रनष्टनीतेरजितेन्द्रियस्य । ७१८२२ मदादियुक्तस्य विरागहेतुः समूलघातं विनिहन्ति चान्ते ॥ ७१८३१ उपेक्षितः क्षीणबलोऽपि शत्रुः प्रमाददोषात्पुरुषैर्मदान्धैः । ७१८३२ साध्योऽपि भूत्वा प्रथमं ततोऽसाव् असाध्यतां व्याधिरिव प्रयाति ॥ ७१८४१ उपेक्षितानां मन्दानां धीरसत्त्वैरवज्ञया । ७१८४२ अत्रासितानां क्रोधान्धैर्भवत्येषा विकत्थना ॥ ७१८५१ उपेक्षेत प्रनष्टं यत्प्राप्तं यत्तदुपाहरेत् । ७१८५२ न बालं न स्त्रियं चातिलालयेत्ताडयेन्न च । ७१८५३ विद्याभ्यासे गृह्यकृत्ये तावुभौ योजयेत्क्रमात् ॥ ७१८६१ उपेक्षेत समर्थः सन् धर्मस्य परिपन्थिनः । ७१८६२ स एव सर्वनाशाय हेतुभूतो न संशयः ॥ ७१८७१ उपेक्ष्यपक्षे भूपानां मानः स्वार्थस्य सिद्धये । ७१८७२ स तु प्राणानुपेक्ष्यापि ग्राह्यपक्षे मनस्विनाम् ॥ ७१८७ १ उपेक्ष्य लोष्टक्षेप्तारं लोष्टं दशति मण्डलः । ७१८७ २ सिंहस्तु शरमपेक्ष्य शरक्षेप्तारमीक्षते ॥ ७१८८१ उपेतः कोशदण्डाभ्यां सामात्यः सह मन्त्रिभिः । ७१८८२ दुर्गस्थश्चिन्तयेत्साधु मण्डलं मण्डलाधिपः ॥ ७१८८ १ उपेत्य तां दृढपरिरम्भलालसश् चिरादभूः प्रमुषितचारुचन्दनः । ७१८८ २ धृताञ्जनः सपदि तदक्षिचुम्बनाद् इहैव ते प्रिय विदिता कृतार्थता ॥ ७१८९१ उपैति क्षाराब्धिं सहति बहुवातव्यतिकरं पुरो नानाभङ्गाननुभवति पश्यैष जलदः । ७१८९२ कथंचिल्लब्धानि प्रवितरति तोयानि जगते गुणं वा दोषं वा गणयति न दानव्यसनिता ॥ ७१९०१ उपैति सस्यं परिणामरम्यतां नदीरनौद्धत्यमपङ्कतां मही । ७१९०२ नवैर्गुणैः संप्रति संस्तवस्थिरं तिरोहितं प्रेम घनागमश्रियः ॥ ७१९११ उपोढरागाप्यबला मदेन सा मदेनसा मन्युरसेन योजिता । ७१९१२ न योजितात्मानमनङ्गतापितां गतापि तापाय ममाद्य नेयते ॥ ७१९२१ उपोढरागेण विलोलतारकं तथा गृहीतं शशिना निशामुखम् । ७१९२२ यथा समस्तं तिमिरांशुकं तया पुरोऽपि रागाद्गलितं न लक्षितम् ॥ ७१९३१ उपोदकी समायाति तिन्तिडीमन्त्रिणा सह । ७१९३२ पलायध्वं पलायध्वं रे रे शाकविडम्बकाः ॥ ७१९४१ उपोष्यैकादशीः सर्वास्तथा कृष्णाश्चतुर्दशीः । ७१९४२ ध्यात्वा हरिहरं देवं प्राप्नोति परमं पदम् ॥ ७१९५१ उप्ता कीर्तिलता गुणैस्तव विभो सिक्ता च दानोदकैर् मेरुस्तम्भमवाप्य दिक्षु वितता प्राप्ता नभोमण्डलम् । ७१९५२ धूपैस्त्वत्प्रतिपक्षलक्षवनितानिःश्वासजैर्धूपिता ऋक्षैः कोरकितेन्दुना कुसुमिता श्रीरामचन्द्र प्रभो ॥ ७१९६१ उप्यन्ते विषवल्लिबीजविषमाः क्लेषाः प्रियाख्या नरैस् तेभ्यः स्नेहमया भवन्ति नचिराद्वज्राग्निगर्भाङ्कुराः । ७१९६२ येभ्योऽमी शतशः कुकूलहुतभुग्दाहं दहन्तः शनैर् देहं दीप्रशिखासहस्रशिखरा रोहन्ति शोकद्रुमाः ॥ ७१९७१ उप्यमानं मुहुः क्षेत्रं स्वयं निर्वीर्यतामियात् । ७१९७२ न कल्पते पुनः सूत्या उप्तं बीजं च नश्यति ॥ ७१९८१ एवं कामाशयं चित्तं कामानामतिसेवया । ७१९८२ विरज्यते यथा राजन्नाग्निवत्कामबिन्दुभिः ॥ ७१९९१ उभयमेव वदन्ति मनीषिणः समयवर्षितया कृतकर्मणाम् । ७१९९२ बलनिषूदनमर्थपतिं च तं श्रमनुदं मनुदण्डधरान्वयम् ॥ ७२००१ उभयी प्रकृतिः कामे सज्जेदिति मुनेर्मतम् । ७२००२ अपवर्गे तृतीयेति भणतः पाणिनेरपि ॥ ७२०११ उभयोरपि निस्तर्तुं शक्तः साधुस्तथापदम् । ७२०१२ शत्रोः स्वस्य च निस्तीर्णौ गजग्राहौ यथापदम् ॥ ७२०२१ उभयोर्न स्वभोगेच्छा परार्थं धनसंचयम् । ७२०२२ कृपणोदारयोः पश्य तथापि महदन्तरम् ॥ ७२०३१ उभयोर्मेलने प्रीतिर्यदि स्यान्मेलनं तदा । ७२०३२ एकेन न हि हस्तेन जायते तालवादनम् ॥ ७२०४१ उभाभ्यां गतिरेकैव गर्भस्थस्य ऋणस्य च । ७२०४२ हसन्ती धारयेद्गर्भं रुदन्ती प्रतिमुञ्चति ॥ ७२०५१ उभाभ्यांेव पक्षाभ्यां यथा खे पक्षिणां गतिः । ७२०५२ तथा दैवेन युक्तं तु पौरुषं फलसाधकम् ॥ ७२०६१ उभाभ्यांेव पक्षाभ्यां यथा खे पक्षिणं गतिः । ७२०६२ तथैव ज्ञानकर्मभ्यां जायते परमं पदम् ॥ ७२०७१ उभावेव चलौ यत्र लक्ष्यं चापि धनुर्धरः । ७२०७२ तद्विज्ञेयं द्वयाचलं श्रमेणैव हि साध्यते ॥ ७२०८१ उभौ यदि व्योम्नि पृथक्प्रवाहाव् आकाशगङ्गापयसः पतेताम् । ७२०८२ तेनोपमीयेत तमालनीलम् आमुक्तमुक्तालतमस्य वक्षः ॥ ७२०९१ उभौ रम्भास्तम्भावुपरि विपरीतौ कमलयोस् तदूर्ध्वं रत्नाश्मस्थलमथ दुरूहं किमपि तत् । ७२०९२ ततः कुम्भौ पश्चाद्बिसकिसलये कन्दलमथो तदन्विन्दाविन्दीवरमधुकराः किं पुनरिदम् ॥ ७२१०१ उभौ लोकावभिप्रेक्ष्य राजानमृषयः स्वयम् । ७२१०२ असृजन् सुमहद्भूतमयं धर्मो भविष्यति ॥ ७२१११ उभौ श्वेतौ पक्षौ चरति गगनेऽवारितगतिः सदा मीनं भुङ्क्ते वसति सकलः स्थाणुशिरसि । ७२११२ बके चान्द्रः सर्वो गुणसमुदयः किंचिदधिको गुणाः स्थाने मान्या नरवर न तु स्थानरहिताः ॥ ७२१२१ उमाकोमलहस्ताब्जसम्भावितललाटिकम् । ७२१२२ हिरण्यकुण्डलं वन्दे कुमारं पुष्करस्रजम् ॥ ७२१३१ उमातनूजेन गदाधरेण प्रत्युत्सवं सेवितशंकरेण । ७२१३२ गौरीशपुत्रेण रसज्ञहेतोर् विरच्यते कश्चन काव्यबन्धः ॥ ७२१४१ उमा तिलकताले तु द्रुतौ लघुगुरू स्मृतौ । ७२१४२ चाराख्यस्त्वडतालः स्याद्विद्वद्भिस्तेन गीयते ॥ ७२१५१ उमामिमां समुद्वीक्ष्य शीतदीधितिशेखराम् । ७२१५२ एषा तु भारती भानुं मत्तं स्वीकृत्य नृत्यति ॥ ७२१६१ उमारूपेण यूयं ते संयमस्तिमितं मनः । ७२१६२ शंभोर्यतध्वमाक्रष्टुमयस्कान्तेन लोहवत् ॥ ७२१७१ उभे एव क्षमे वोढुमुभयोर्बीजमाहितम् । ७२१७२ सा वा शंभोस्तदीया वा मूर्तिर्जलमयी मम ॥ ७२१८१ उमा वधूर्भवान् दाता याचितार इमे वयम् । ७२१८२ वरः शंभुरलं ह्येष त्वत्कुलोद्भूतये विधिः ॥ ७२१९१ उमावृषाङ्कौ शरजन्मना यथा यथा जयन्तेन शचीपुरंदरौ । ७२१९२ तथा नृपः सा च सुतेन मागधी ननन्दतुस्तत्सदृशेन तत्समौ ॥ ७२२०१ उरः कृत्वावेध्यं मणिफलकगाढस्थितकुचं भुजावालम्ब्यैहीत्यमरवनिता व्योमगृहगाः । ७२२०२ अपद्वारेणैव त्वरितपदमाभाष्य सहसा हतं हस्तालम्बैर्हरति सुरलोकं रणमुखात् ॥ ७२२११ उरः पृष्ठं कटिश्चैव मुखतुल्यं समादिशेत् । ७२२१२ कर्णौ सप्ताङ्गुलौ प्रोक्तौ तालुकं च षडङ्गुलम् ॥ ७२२२१ उरःस्थलं कोऽत्र विना पयोधरं बिभर्ति संबोधय मारुताशनम् । ७२२२२ वदन्ति कं पत्तनसंभवं जनाः फलं च किं गोपबधूकुचोपमभ् ॥ ७२२३१ उरगी शिशवे बुभुक्षवे स्वाम् अदिशत्फूत्कृतिमाननानिलेन । ७२२३२ मरुदागमवार्तयापि शून्ये समये जाग्रति संप्रवृद्ध एव ॥ ७२२४१ उरसि निपतितानां स्रस्तधम्मिल्लकानां मुकुलितनयनानां किंचिदुन्मीलितानाम् । ७२२४२ उपरिसुरतखेदस्विन्नगण्डस्थलीनाम् अधरमधु वधूनां भाग्यवन्तः पिबन्ति ॥ ७२२५१ उरसि निहितस्तारो हारः कृता जघने घने कलकलवती काञ्ची पादौ रणन्मणिनूपुरौ । ७२२५२ प्रियमभिसरस्येवं मुग्धे त्वमाहतडिण्डिमा यदि किमधिकत्रासोत्कम्पा दिशः समुदीक्षसे ॥ ७२२६१ उरसि फणिपतिः शिखी ललाटे शिरसि विधुः सुरवाहिनी जटायाम् । ७२२६२ प्रियसखि कथयामि किं रहस्यं पुरमथनस्य रहोऽपि संसदेव ॥ ७२२७१ उरसि मुरभिदः का गाढमालिङ्गितास्ते सरसिजमकरन्दामोदिता नन्दने का । ७२२७२ गिरिसमलघुवर्णैरर्णवाख्यातिसंख्यैर् गुरुभिरपि कृता का छन्दसां वृत्तिरस्ति ॥ ७२२८१ उरस्तव पयोधराङ्कितमिदं कुतो मे क्षमा ततो मयि विधीयतां वसु पुरा यदङ्गीकृतम् । ७२२८२ इति प्रचलचेतसः प्रियतमस्य वारस्त्रिया क्वणत्कनककङ्कणं करतलात्समाकृष्यते ॥ ७२२९१ उरस्यस्य भ्रश्यत्कबरभरनिर्यत्सुमनसः पतन्ति स्वर्बालाः स्मरपरवशा दीनमनसः । ७२२९२ सुरास्तं गायन्ति स्फुरिततनुगङ्गाधरमुखास् तवायं दृक्पातो यदुपरि कृपातो विलसति ॥ ७२३०१ उरुगुं द्युगुरुं युत्सु चुकुशुस्तुष्टुवुः पुरु । ७२३०२ लुलुभुः पुपुषुर्मुत्सु मुमुहुर्नु मुहुर्मुहुः ॥ ७२३११ उरोजवच्चक्रमनोज्ञरूपा केशावलीव भ्रमराजिता वा । ७२३१२ संगीतवत्सत्पुटभेदहृद्या विद्येत नाभीसरसी मृगाक्ष्याः ॥ ७२३२१ उरोजाताश्च कीराश्च तुरुष्कारट्टजाश्च ये । ७२३२२ टक्कजाः सैन्धवा मध्याः स्थलजातास्तथा हयाः ॥ ७२३३१ उरोभावोत्सेदं भवदपि विलासैरभिनवैर् मृगाक्ष्यास्तारुण्यं त्रिभुवनमिदं व्याकुलयति । ७२३३२ स्तनाभोगस्फीतं यदि किल भवेत्का खलु कथा भवित्री किं चान्यद्विजितमखिलं पुष्पधनुषा ॥ ७२३४१ उरोभुवा कुम्भयुगेन जृम्भितं नवोपहारेण वयस्कृतेन किम् । ७२३४२ त्रपासरिद्दुर्गमपि प्रतीर्य सा नलस्य तन्वी हृदयं विवेश यत् ॥ ७२३५१ उरोभुवि न तुङ्गिमा न च गतागते चङ्गिमा न वा वचसि वक्रिमा तरलिमा न तादृग्भ्रुवोः । ७२३५२ तथापि हरिणीदृशो वपुषि कापि कान्तिच्छटा पटावृतमहामणिद्युतिरिवान्तरा लक्ष्यते ॥ ७२३६१ उरो मासद्वये जाते त्रिभिर्मासैस्तथोदरम् । ७२३६२ चतुर्मासैर्नितम्बं च हस्तपादाविव स्थितः ॥ ७२३७१ उरोरुहादुद्गमितैः पयोभिर् आपूर्य केल्या निजमास्यगर्भम् । ७२३७२ फूत्कृत्य मातुर्वदने हसन्तं तनूभवं पश्यति कोऽपि धन्यः ॥ ७२३८१ उरोरुहाम्भोरुहदर्शनाय विमुञ्चतः कञ्चुकबन्धनानि । ७२३८२ आनन्दनीराकुललोचनस्य प्रियस्य जातो विफलः प्रयासः ॥ ७२३९१ उरो विशालं शस्तं च कक्षे दीर्घोन्नते शुभे । ७२३९२ ऊरू वृत्तौ समौ बाहू गूढं जानु प्रशस्यते ॥ ७२४०१ उर्वशी यदि रूपेण रम्भा यदि तिलोत्तमा । ७२४०२ गोपाली मेनका चैव वर्जनीयाः परस्त्रियः ॥ ७२४११ उर्वीं गुर्वीं वहति सततं नृत्यतो भूतभर्तुर् भूत्वा हारो भवति शयनं किं च विश्वंभरस्य । ७२४१२ एतत्कर्म त्रिजगति परं शेषनागैकशक्यं भेकानन्ये विपुलवपुषो भोगिनो भक्षयन्तु ॥ ७२४२१ उर्वीं मौर्वीकिणभृति भवद्दोष्णि बिभ्रत्यशेषां शान्तक्लान्तिः किमपि कुरुते नर्मणा कर्म कूर्मः । ७२४२२ कृत्वा वेलापुलिनलवलीपल्लवग्रासगोष्ठीं दिङ्मातङ्गाः सममथ सरिन्नाथपाथः पिबन्ति ॥ ७२४३१ उर्वीङ्गुर्वीतिमुर्वीधर लघय शरैर्वैरिघैर्वीर्यगुर्वी स्वर्वीथीर्वीतदर्वीकरनिकरमदैर्वीरकुर्वीति गुर्वीः । ७२४३२ खर्वी कुर्वीत कोऽन्यस्त्वमिव रिपुचमूर्वीजितैर्वैजयन्त्याः कुर्वन् दुर्वीक्ष्यमोजो निजमितरधनुर्वारणैर्वीतिहोत्रम् ॥ ७२४४१ उर्वीपतेश्च स्फटिकाश्मनश्च शीलोज्झितस्त्रीहृदस्य चान्तः । ७२४४२ असंनिधानात्सततस्थितीनाम् अन्योपरागः कुरुते प्रवेशम् ॥ ७२४५१ उर्वीमुद्दामसस्यां जनयतु विसृजन् वासवो वृष्टिमिष्टाम् इष्टैस्त्रैविष्टपानां विदधतु विधिवत्प्रीणनं विप्रमुख्याः । ७२४५२ आकल्पान्तं च भूयात्स्थिरसमुपचिता संगतिः सज्जनानां निःशेषं यान्तु शान्तिं पिशुनजनगिरो दुःसहा वज्रलेपाः ॥ ७२४६१ उर्व्यसावत्र तर्वाली मर्वन्ते चार्ववस्थितिः । ७२४६२ नात्रर्जु युज्यते गन्तुं शिरो नमय तन्मनाक् ॥ ७२४७१ उर्व्यां कोऽपि महीधरो लघुतरो दोर्भ्यां धृतो लीलया तेन त्वं दिवि भूतले च सततं गोवर्धनो गीयसे । ७२४७२ त्वां त्रैलोक्यधरं वहामि कुचयोरग्रे न तद्गण्यते किं वा केशव भाषणेन बहुना पुण्यैर्यशो लभ्यते ॥ ७२४८१ उलूखलं यथा मध्ये तैलयन्त्रे दृढं स्थितम् । ७२४८२ सर्वाधारस्तथा मेरुर्मध्ये भूमण्डले स्थितम् ॥ ७२४९१ उल्बेन संवृतस्तस्मिन्नार्द्रैश्च बहिरावृतः । ७२४९२ आस्ते कृत्वा शिरः कुक्षौ भुग्नपृष्ठशिरोधरः ॥ ७२५०१ उल्लङ्घ्य जङ्घामवलम्बमाना वेणी स्फुरत्यायतलोचनायाः । ७२५०२ जित्वा जगच्चन्दनशाखिकायां न्यस्तासिवल्लीव मनोभवेन ॥ ७२५११ उल्लङ्घ्य सरिदरण्य ग्रामगिरीन् कामकातरा यान्तु । ७२५१२ अभिसारिण्य इवान्तस् तृष्णां निगदन्ति न स्वयं सुधियः ॥ ७२५२१ उल्लङ्घ्यापि सखीवचः समुचितामुत्सृज्य लज्जामलं हित्वा भीतिभरं निरस्य च निजं सौभाग्यगर्वं मनाक् । ७२५२२ आज्ञां केवलमेव मन्मथगुरोरादाय नूनं मया त्वं निःशेषविलासिवर्गगणनाचूडामणिः संश्रितः ॥ ७२५३१ उल्लसत्सौरभैः पुष्पैर्बिभ्रन्मालां सुगुम्फिताम् । ७२५३२ पर्य्यन्तस्थायिनोऽप्यन्यानामोदयति भूपतिः ॥ ७२५४१ उल्लसितभ्रूः किमति क्रान्तं चिन्तयसि निस्तरङ्गाक्षि । ७२५४२ क्षुद्रापचारविरसः पाकः प्रेम्णो गुडस्येव ॥ ७२५५१ उल्लसितभ्रूधनुषा तवपृथुना लोचनेन रुचिराङ्गि । ७२५५२ अचला अपि न महान्तः के चञ्चलभावमानीताः ॥ ७२५६१ उल्लसितलाञ्छनोऽयं ज्योत्स्नावर्षी सुधाकरः स्फुरति । ७२५६२ आसक्तकृष्णचरणः शकट इव प्रकटितक्षीरः ॥ ७२५७१ उल्लसितशीतदीधिति कलोपकण्ठे स्फुरन्ति तारौघाः । ७२५७२ कुसुमायुधविधृतधनुर् निर्गतमकरन्दबिन्दुनिभाः ॥ ७२५८१ उल्लापयन्त्या दयितस्य दूतीं वध्वा विभूषां च निवेशयन्त्याः । ७२५८२ प्रसन्नता कापि मुखस्य जज्ञे वेषश्रिया नु प्रियवार्तया नु ॥ ७२५९१ उल्लासोऽधरपल्लवस्य तनुते पर्याप्तमस्याः स्मिते विन्यासो नयनाञ्चलस्य गमयत्युत्साहवत्साहसम् । ७२५९२ रत्यागारपथामुखीनगमकं वैजात्यकक्षावधिः पर्यङ्के पदरोपणं पुनरपर्यन्ता विपर्यस्तता ॥ ७२६०१ उल्लासो विरुतेन मङ्गलबलिग्रासेन विश्वासनं संचारेण कृतो विलोचनयुगे बाष्पोद्गमावग्रहः । ७२६०२ यातोऽस्तं रविरेष संप्रति पुरः स्वस्त्यस्तु ते गम्यताम् एते त्वामनुयान्तु संप्रति मम प्राणाः प्रियान्वेषिणः ॥ ७२६११ उल्लास्य कालकरवालमहाम्बुवाहं देवेन येन जरठोर्जितगर्जितेन । ७२६१२ निर्वापितः सकल एव रणे रिपूणां धारा जलैस्त्रिजगति ज्वलितः प्रतापः ॥ ७२६२१ उल्लास्यतां स्पृष्टनलाङ्गमङ्गं तासां नलच्छायपिबापि दृष्टिः । ७२६२२ अश्मैव रत्यास्तदनर्ति पत्या छेदेऽप्यबोधं यदहर्षि लोम ॥ ७२६३१ उल्लेखं निजमीक्षते भणितिषु प्रौढिं परां शिक्षते संधत्ते पदसंपदः परिचयं धत्ते ध्वनेरध्वनि । ७२६३२ वैचित्र्यं वितनोति वाचकविधौ वाचस्पतेरन्तिके देव त्वद्गुणवर्णनाय कुरुते किं किं न वाग्देवता ॥ ७२६४१ उवाच धात्र्या प्रथमोदितं वचो ययौ तदीयामवलम्ब्य चाङ्गुलिम् । ७२६४२ अभूच्च नम्रः प्रणिपातशिक्षया पितुर्मुदं तेन ततान सोऽर्भकः ॥ ७२६५१ उशना वेद यच्छास्त्रं यच्च वेद बृहस्पतिः । ७२६५२ स्त्रीबुद्ध्या न विशिष्येते ताः स्म रक्ष्याः कथं नरैः ॥ ७२६६१ उषःकालश्च गर्गश्च शकुनं च बृहस्पतिः । ७२६६२ अङ्गिराश्च मनोत्साहो विप्रवाक्यं जनार्दनः ॥ ७२६७१ उषः शशंस गार्ग्यस्तु शकुनं तु बृहस्पतिः । ७२६७२ मनोजयं तु माण्डव्यो विप्रवाक्यं जनार्दनः ॥ ७२६८१ उषसि गुरुसमक्षं लज्जमाना मृगाक्षी रतिरुतमनुकर्तुं राजकीरे प्रवृत्ते । ७२६८२ तिरयति शिशुलीलानर्तनच्छद्मताल प्रचलवलयमालास्फालकोलाहलेन ॥ ७२६९१ उषसि गुरुसमीपे वाससा सावधाना प्रियलिखितनखाङ्कं गोपयन्ती समन्तात् । ७२६९२ किमिदमिति सखीभिः सादरं पृच्छ्यमाना हरि हरि हरिणाक्षी ह्रीसमुद्रे निमग्ना ॥ ७२७०१ उषसि निबिडयन्त्याः कुण्डलं केलिपर्या विलविगलितमन्तः कर्णपालि प्रियायाः । ७२७०२ सरसहसिततिर्यग्भङ्गुरापाङ्गरीतिः सुकृतिभिरवलीढा लोचनाभ्यां मुखश्रीः ॥ ७२७११ उषसि परिवर्तयन्त्या मुक्तादामोपवीततां नीतम् । ७२७१२ पुरुषायितवैदग्ध्यं व्रीडावति कैर्न कलितं ते ॥ ७२७२१ उषसि भ्रमरयुवानः स्वप्ने दृष्ट्वा सरोजसाम्राज्यम् । ७२७२२ गतकल्पकुन्दतल्पाः सरसीसलिलानि जिघ्रन्ति ॥ ७२७३१ उषसि मलयवासी जालमार्गप्रविष्टो विकचकमलरेणुं व्याकिरन्मोहचूर्णम् । ७२७३२ सपदि शमितदीपो वायुचोरो वधूनां हरति सुरतखेदस्वेदमुक्ताफलानि ॥ ७२७४१ उषस्येव भ्रान्तं हतजठरहेतोस्तत इतः स्वयं च स्वं बिभ्रद्विचरति कुटुम्बं दिशि दिशि । ७२७४२ बतास्माभिः काकैरिव कवलमात्रैकमुदितैर् न चायुर्दुर्गत्योरवधिरिह लब्धः कथमपि ॥ ७२७५१ उषापतिमुखाम्भोजे नरीनर्ति सरस्वती । ७२७५२ ऋतुराजकवेरेव गायन्ती गुणगौरवम् ॥ ७२७६१ उष्ट्राणां च विवाहेषु गीतं गायन्ति गर्दभाः । ७२७६२ परस्परं प्रशंसन्ति अहो रूपमहो अहो ध्वनिः ॥ ७२७७१ उष्णं जलं क्षिपेत्तत्र मात्रा नास्तीह कस्यचित् । ७२७७२ पक्षैकं स्थापिते भाण्डे कोष्णस्थाने मनीषिणा । ७२७७३ कुणपस्तु भवेदेव तरूणां पुष्टिकारकः ॥ ७२७८१ उष्णकाले जलं दद्याच्शीतकाले हुताशनम् । ७२७८२ प्रावृट्काले गृहं देयं सर्वकाले च भोजनम् ॥ ७२७९१ उष्णमन्नं घृतं मद्यं तरुणी क्षीरभोजनम् । ७२७९२ वापीकपवटच्छाया षड्कं तत्बलवर्धनम् ॥ ७२८०१ उष्णालुः शिशिरे निषीदति तरोर्मूलालवाले शिखी निर्भिद्योपरि कर्णिकारमुकुलान्यालीयते षट्पदः । ७२८०२ तप्तं वारि विहाय तीरनलिनीं कारण्डवः सेवते क्रीडावेश्मनि चैष पञ्जरशुकः क्लान्तो जलं याचते ॥ ७२८११ उष्णालु क्वचिदर्कधामनि मनाङ्निद्रालु शीतानिले हालानां गृहयालु चुम्बदसकृल्लज्जालु जायामुखम् । ७२८१२ नित्यं निष्पतयालु तिर्यगवनीशय्याशयालु क्षणं गीतेभ्यः स्पृहयालु धाम धवलं दीने दयालु श्रये ॥ ७२८२१ उष्णीषवान् यथा वस्त्रैस्त्रिभिर्भवति संवृतः । ७२८२२ संवृतोऽयं तथा देही सत्त्वराजसतामसैः ॥ ७२८३१ उष्मायमाणस्तनमण्डलीभिर् वाराङ्गनाभिः स्फुटविभ्रमाभिः । ७२८३२ आलिङ्गिता रात्रिषु शैशिरीषु ते शेरते यैः प्रणतो शशाङ्कः ॥ ७२८४१ ऊचिवानुचितमक्षरमेनं पाशपाणिरपि पाणिमुदस्य । ७२८४२ कीर्तिरेव भवतां प्रियदारा दाननीरझरमौक्तिकहारा ॥ ७२८४ १ ऊढा खड्गलता श्यामा त्वया मातङ्गदारिका । ७२८४ २ अत एव भवान्मन्ये दूरं परिहृतः परैः ॥ ७२८५१ ऊढापि द्युतरङ्गिणि त्रिजगतीवन्द्येन तेनाप्यहो मौलौ बालकुरङ्गकेतनकलालीलावतंसाङ्किते । ७२८५२ तारक्षारकरं करालमकरं सश्वभ्रमभ्रंकषं मुग्धे जाड्यनिधिं मुधा जलनिधिं यातासि चित्राः स्त्रियः ॥ ७२८६१ ऊढामुनातिवाहय पृष्ठे लग्नापि कालमचलापि । ७२८६२ सर्वंसहे कठोर त्वचः किमङ्केन कमठस्य ॥ ७२८७१ ऊढा येन महाधुराः सुविषमे मार्गे सदैकाकिना सोढो येन कदाचिदेव न निजे गोष्ठेऽन्यशौण्डध्वनिः । ७२८७२ आसीद्यस्तु गवां गणस्य तिलकस्तस्यैद संप्रत्यहो धिक्कष्टं धवलस्य जातजरसो गोः पण्यमुद्घोष्यते ॥ ७२८८१ ऊधश्छिन्द्याद्धि यो धेन्वाः क्षीरार्थी न लभेत्पयः । ७२८८२ एवं राष्ट्रमयोगेन पीडितं न विवर्धते ॥ ७२८९१ ऊनषोडशवर्षायामप्राप्तः पञ्चविंशतिम् । ७२८९२ यद्याधत्ते पुमान् गर्भः कुक्षिस्थः स विपद्यते ॥ ७२९०१ ऊने दद्याद्गुरूनेव यावत्सर्वलघुर्भवेत् । ७२९०२ प्रस्तारोऽयं समाख्यातश्छन्दोविचितिवेदिभिः ॥ ७२९११ ऊनेनापि हि तुच्छेन वैरिणापि कथंचन । ७२९१२ मैत्री बुद्धिमता कार्या आपद्यपि निवर्तते ॥ ७२९२१ ऊरीकर्तुं तुहिनकिरणप्रीतिधारामुदारां दूरीकर्तुं दिनकरकरक्लेशबाधामगाधाम् । ७२९२२ यस्याः पुण्ये पयसि विशति स्नातुकामा त्रियामा प्रायस्तस्यास्तिमिरततिभिः श्यामलं नीरमस्याः ॥ ७२९३१ ऊरुः कुरङ्गदृशश् चञ्चलचेलाञ्चलो भाति । ७२९३२ सपताकः कनकमयो विजयस्तम्भः स्मरस्येव ॥ ७२९४१ ऊरुद्वन्द्वमनिन्दितं प्रथयता श्रोणीं समातन्वता रोमालीं सृजता समागमयता नाभिं गभीरश्रिया । ७२९४२ मध्यं क्षामयता स्तनौ घनयता कान्त्या मुखं लिम्पता तन्वङ्ग्या नवयौवनेन किमपि प्रत्यङ्गमुन्मीलितम् ॥ ७२९५१ ऊरुद्वयं कदलकन्दलयोः सवंशं श्रोणिः शिलाफलकसोदरसन्निवेशा । ७२९५२ वक्षः स्तनद्वितयताडितकुम्भशोभं सब्रह्मचारि शशिनश्च मुखं मृगाक्ष्याः ॥ ७२९६१ ऊरुद्वयं मृगदृशः कदलस्य काण्डौ मध्यं च वेदिरतुलं स्तनयुग्ममस्याः । ७२९६२ लावण्यवारिपरिपूरितशातकुम्भ कुम्भौ मनोजनृपतेरभिषेचनाय ॥ ७२९७१ ऊरुप्रकाण्डद्वितयेन तन्व्याः करः पराजीयत वारणीयः । ७२९७२ युक्तं ह्रिया कुण्डलनच्छलेन गोपायति स्वं मुखपुष्करं सः ॥ ७२९८१ ऊरुमूलगतनेत्रयुगस्य प्रेयसो रभसवेल्लितकेशी । ७२९८२ चुम्बति स्म रतिकेलिविदग्धा हावहारि वदनं दयितस्य ॥ ७२९९१ ऊरुमूलचपलेक्षणमघ्नन् यैर्वतंसकुमुमैः प्रियमेताः । ७२९९२ चक्रिरे सपदि तानि यथार्थं मन्मथस्य कुसुमायुधनाम ॥ ७३००१ ऊरू रम्भा दृगपि कमलं शेवलं केशपाशो वक्त्रं चन्द्रो लपितममृतं मध्यदेशो मृणालम् । ७३००२ नाभिः कूपो वलिरपि सरित्पल्लवः किं च पाणिर् यस्याः सा चेदुरसि न कथं हन्त तापस्य शान्तिः ॥ ७३०११ ऊरू रम्भे बाहू लते विधात्रा कुचौ पुनः कमले । ७३०१२ यौवनमुपवनमस्यां मदनविलासाय किं रचितम् ॥ ७३०२१ ऊरौ शिरस्तव निवेश्य दयावितीर्ण संयानपल्लवसमीरविनीतखेदम् । ७३०२२ अत्रैव जन्मनि विभोः परमोपदेशम् आकर्णयेयमपि किं मणिकर्णिकायाम् ॥ ७३०३१ ऊर्जितं सज्जनं दृष्ट्वा द्वेष्टि नीचः पुनः पुनः । ७३०३२ कवलीकुरुते स्वस्थं विधुं दिवि विधुंतुदः ॥ ७३०४१ ऊर्णां नैव ददाति नैव विषयो वाहस्य दोहस्य वा तृप्तिर्नास्ति महोदरस्य बहुभिर्घासैः पलाशैरपि । ७३०४२ हा कष्टं कथमस्य पृष्ठशिखरे गोणी समारोप्यते को गृह्णाति कपर्दकैरलमिति ग्राम्यैर्गजो हस्यते ॥ ७३०५१ ऊर्ध्वं गच्छन्ति यं त्यक्त्वा यं गृहीत्वा पतन्त्यधः । ७३०५२ तस्य गौरवमर्थस्य तावतैवानुमीयताम् ॥ ७३०६१ ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः । ७३०६२ जघन्यगुणवृत्तस्था अधो गच्छन्ति तामसाः ॥ ७३०७१ ऊर्ध्वं न क्षीरविच्छेदात्पयो धेनोरवाप्यते । ७३०७२ एवं राष्ट्रादयोगेन पीडितान्नाप्यते बलिः ॥ ७३०८१ ऊर्ध्वं नीरदवृन्दमैन्दवमिदं बिम्बं त्वधो निर्मितं व्योम्नः पल्वलचित्रितस्य निहितौ शैलावुपर्युन्नतौ । ७३०८२ किं चाधः पुलिनोच्चयस्य कदलीकाण्डाववारोपितौ तन्मन्ये चतुरस्य पुष्पधनुषः सर्गोऽयमन्यादृशः ॥ ७३०९१ ऊर्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति । ७३०९२ प्रत्युत्थानाभिवादाभ्यां पुनस्तान् प्रतिपद्यते ॥ ७३१०१ ऊर्ध्वं याति चापमुष्टिर्गुणमुष्टिरधो भवेत् । ७३१०२ स मुक्तो मार्गणो लक्ष्याद्दूरं याति न संशयः ॥ ७३१११ ऊर्ध्वंव्रीहित्रयं मानमङ्गुलस्य निगद्यते । ७३११२ हस्तोऽपि हि समाख्यातश्चतुर्विशद्भिरङ्गुलैः ॥ ७३१२१ ऊर्ध्वं श्वसंस्ततः प्राणो यात्यलब्धस्थितिस्तनोः । ७३१२२ तं यान्तमनुयात्येव जीवः कालप्रणोदितः ॥ ७३१३१ ऊर्ध्वगं कपिलाभासमङ्गं यस्मिन् प्रतीयते । ७३१३२ नकुलाङ्गं तु तं विद्यात्स्पर्शस्तस्याहिनाशनः ॥ ७३१४१ ऊर्ध्वबाहुर्विरौम्येष न च कश्चिच्श्र्णोति मे । ७३१४२ धर्मादर्थश्च कामश्च स किमर्थं न सेव्यते ॥ ७३१५१ ऊर्ध्ववेधी भवेज्ज्येष्ठो नाभिवेदी च मध्यमः । ७३१५२ यः पादवेधी लक्ष्यस्य स कनिष्ठो मतो मया ॥ ७३१६१ ऊर्ध्वशक्तिनिपातेन अधःशक्तेर्निकुञ्चनात् । ७३१६२ मध्यशक्तिप्रबोधेन जायते परमं सुखम् ॥ ७३१७१ ऊर्ध्वानना भास्करसंमुखीनाः श्वानो रुवन्तो महते भयाय । ७३१७२ एवं हि संध्यासमयेऽन्यदा तु निर्वासकाः स्युर्नगरस्य तस्य ॥ ७३१८१ ऊर्ध्वारोहे य आलम्बहेतुर्भूभृच्छिनत्ति तम् । ७३१८२ कुठारिकस्तरुस्कन्धमिवाधोगमनोन्मुखः ॥ ७३१९१ ऊर्ध्वार्धे लक्षणं यस्य नाधोऽर्धे लक्षणं भवेत् । ७३१९२ तं खड्गं मध्यमं प्राहुः प्रवीणमतयो बुधाः ॥ ७३२०१ ऊर्ध्वीकृतग्रीवमहो मुधैव किं याचसे चातकपोत मेघम् । ७३२०२ अत्यूर्जितं गर्जितमात्रमस्मिन्न् अम्भोधरे बिन्दुलवस्तु दूरम् ॥ ७३२११ ऊर्ध्वीकृतास्या रविदत्तदृष्टयः समेत्य सर्वे सुरविद्विषः पुरः । ७३२१२ श्वानः स्वरेण श्रवणान्तशातिना मिथो रुदन्तः करुणेन निर्ययुः ॥ ७३२२१ ऊषरं कर्मसस्यानां क्षेत्रं वाराणसी पुरी । ७३२२२ यत्र संलभ्यते मोक्षः समं चण्डालपण्डितैः ॥ ७३२३१ ऊषरेषु च क्षेत्रेषु यथा बीजं हि निष्फलम् । ७३२३२ उपकारोऽपि नीचानां कृतो भवति तादृशः ॥ ७३२४१ ऊषरेषु विवरेषु चाम्भसां वीचयोऽपि भवता विनिर्मिताः । ७३२४२ क्षेत्रसीम्नि निहितास्तु बिन्दवो वारिवाह भवतो नवो नयः ॥ ७३२५१ ऊषरे सरिति शाल्मलीवने दावपावकचितेऽपि चन्दने । ७३२५२ तुल्यमर्पयति वारि वारिदे कीर्तिरस्तु गुणगौरवैर्गतम् ॥ ७३२६१ ऊष्मव्यपेता रहिताश्च वृद्ध्या संयोगहीना लघवोऽपि चान्तः । ७३२६२ श्लोकस्य वर्णा इव विद्विषस्ते पादान्तमागम्य गुरूभवन्ति ॥ ७३२७१ ऊष्मा यस्यां धात्र्यां धूमो वा तत्र वारि नरयुगले । ७३२७२ निर्देष्टव्या च शिरा महता वारिप्रवाहेण ॥ ७३२८१ ऊष्मा हि वित्तजो वृद्धिं तेजो नयति देहिनाम् । ७३२८२ किं पुनस्तस्य संभोगस्त्यागधर्मसमन्वितः ॥ ७३२९१ ऋक्षस्य क्रोडसंधिप्रहितमुखतया मण्डलीभूतमूर्तेर् आरात्सुप्तस्य वीर त्वदरिवरपुरद्वारि नीहारकाले । ७३२९२ प्रातर्निद्राविनोदक्रमजनितसुखोन्मीलितं चक्षुरेकं व्याधाः पालालभस्मस्थितदहनकणाकारमालोकयन्ति ॥ ७३३०१ ऋक्षाणां भूरिधाम्नां श्रितमधिपतिना प्रस्फुरद्भीमतारं स्फारं नेत्रानलेन प्रसभनियमितोच्चापमीनध्वजेन । ७३३०२ रामायत्तं पुरारेः कुमुदशुचि लसन्नीलसुग्रीवमङ्गं प्लावङ्गं सैन्यमन्यद्दशवदनशिरच्छेदहेतु श्रियै वः ॥ ७३३११ ऋक्षैर्वृतो हरिपदे निवसन् समीर संतानशैत्यजनकः कुमुदप्रमोदी । ७३३१२ निघ्नन्निशाचरतमः पृथुनीललक्ष्मा तारापतिः स्फुरति चित्रमनङ्गदोऽयम् ॥ ७३३२१ ऋग्यजुःसामनामानस्त्रयो वेदास्त्रयी स्मृता । ७३३२२ उभौ लोकाववाप्नोति त्रय्यां तिष्ठन् यथाविधि ॥ ७३३३१ ऋजुतां नयतः स्मरामि ते शरमुत्सङ्गनिषण्णधन्वनः । ७३३३२ मधुना सह सस्मितां कथां नयनोपान्तविलोकितं च यत् ॥ ७३३३ १ ऋजुता धन्वगुणयोरस्तु वस्तुस्वरूपतः । ७३३३ २ कार्यसिद्धौ प्रशस्येत वक्रतैव तयोः पुनः ॥ ७३३४१ ऋजुत्वं च परित्यज्य कलां दर्शयतोऽर्चना । ७३३४२ द्विजराजोऽनृजुत्वेन महेशेनापि मह्यते ॥ ७३३५१ ऋजुत्वं त्यागिता शौर्यं सामान्यं सुखदुःखयोः । ७३३५२ दाक्षिण्यं चानुरिक्तश्च सत्यता च सुहृद्गुणाः ॥ ७३३६१ ऋजुत्वमौनश्रुतिपारगामिता यदीयमेतत्परमेव हिंसितुम् । ७३३६२ अतीव विश्वासविधायि चेष्टितं बहुर्महानस्य स दाम्भिकः शरः ॥ ७३३७१ ऋजुदृशः कथयन्ति पुराविदो मधुभिदं किल राहुशिरश्छिदम् । ७३३७२ विरहिमूर्धभिदं निगदन्ति न क्व नु शशी यदि तज्जठरानलः ॥ ७३३८१ ऋजुनयननिपातः कामतन्त्राभिघातस् तनुरपि तरलाक्ष्याः कस्य न स्यात्कटाक्षः । ७३३८२ इति नमितमुखेन्दुं पश्यति प्राणनाथं जनसदसि विदग्धा पक्ष्मणामन्तरेण ॥ ७३३९१ ऋजुना निधेहि चरणौ परिहर सखि निखिलनागराचारम् । ७३३९२ इह डाकिनीति पल्ली पतिः कटाक्षेऽपि दण्डयति ॥ ७३४०१ ऋजु पश्यति यः सर्वं चक्षुषानुपिबन्निव । ७३४०२ आसीनमपि तूष्णीकमनुरज्यन्ति तं प्रजाः ॥ ७३४११ ऋजुरेष पक्षवानिति काण्डे प्रीतिं खले च मा कार्षीः । ७३४१२ प्रायेण त्यक्तगुणः फलेन हृदयं विदारयति ॥ ७३४२१ ऋज्वायतां च विरलां च नतोन्नतां च सप्तर्षिवंशकुटिलां च निवर्तनेषु । ७३४२२ निर्मुच्यमानभुजगोदरनिर्मलस्य सीमामिवाम्बरतलस्य विभज्यमानाम् ॥ ७३४३१ ऋज्वायतां हि मुखतोरणलोलमालां भ्रष्टां क्षितौ त्वमवगच्छसि मूर्ख सर्पम् । ७३४३२ मन्दानिलेन निशि या परिवर्तमाना किंचित्करोति भुजगस्य विचेष्टितानि ॥ ७३४४१ ऋज्वी दृष्टिरनुल्बणं विहसितं मन्दं परिस्पन्दितं द्वेषो नर्मणि दूरतीर्थगमने यत्नो रतिर्लिङ्गिषु । ७३४४२ यस्यास्त्यक्तसुखस्पृहं किल वपुः पीनाल्पलम्बस्तनी सक्षीरा विटचेटकैकमहिषी रण्डा शिवायास्तु वः ॥ ७३४५१ ऋज्वी स्थिरा सुवृत्ता पाणिग्रहणोज्ज्वला सुवंशोत्था । ७३४५२ संधारयति पतन्तं संप्रति गृहणीव यष्टिर्माम् ॥ ७३४६१ ऋणं कृतं त्वदत्तं चेद्बाधतेऽत्र परत्र च । ७३४६२ न नश्येद्दुष्कृतं तद्वद्भुक्तिं वा निष्कृतिं विना ॥ ७३४७१ ऋणं मित्रान्न कर्तव्यं न देयं चापि मित्रके । ७३४७२ प्रीतिच्छेदकरी ज्ञेया यस्माद्वै ऋणकर्तरी ॥ ७३४८१ ऋणं याच्ञा च वृद्धत्वं जारचोरदरिद्रताः । ७३४८२ रोगश्च भुक्तशेषश्चाप्यष्ट कष्टाः प्रकीर्तिताः ॥ ७३४९१ ऋणकर्ता पिता शत्रुर्माता च व्यभिचारिणी । ७३४९२ भार्या रूपवती शत्रुः पुत्रः शत्रुरपण्डितः ॥ ७३५०१ ऋणत्रयं द्विजातीनां जन्मनः प्रभृति स्थितम् । ७३५०२ ऋणान्तरभृतां पुंसां जीवनं जीवनं विना ॥ ७३५११ ऋणत्रयं निराकारि नूत्नं चाकारि येन नो । ७३५१२ स एकः सुकृती लोकः सर्वत्र सुखमेधते ॥ ७३५२१ ऋणत्रयमपाकर्तुं शास्त्राज्ञाभङ्गभीः पुरः । ७३५२२ चतुर्थर्णनिराकारे प्रत्यक्षं नृपतेर्भयम् ॥ ७३५३१ ऋणदाता च दैवज्ञः श्रोत्रियः सुजला नदी । ७३५३२ यत्र ह्येते न विद्यन्ते न तत्र दिवसं वसेत् ॥ ७३५४१ ऋणदैः स्वजनैः पुत्रैर्लब्धक्षामप्रतिग्रहः । ७३५४२ नित्यमायास्यते येन कलिदानेन तेन किम् ॥ ७३५५१ ऋणपापसमुद्धारादृणोद्धारो वरः स्मृतः । ७३५५२ परलोके दहेत्पापमृणाग्निरिह तत्र च ॥ ७३५६१ ऋणप्रदाता वैद्यस्तु श्रोत्रियः सजला नदी । ७३५६२ राजा यत्र न विद्यन्ते न कुर्यात्तत्र संस्थितिम् ॥ ७३५७१ ऋणमाद्यं निराकृत्य निराकर्तुमृणान्तरम् । ७३५७२ प्रतिष्ठा राजते यस्य गृहस्थाश्रम एव सः ॥ ७३५८१ ऋणवच्चिरसंशोध्यं वचसा प्रतिपादितम् । ७३५८२ यन्नित्ययाचनद्वेषं याच्यदानेन तेन किम् ॥ ७३५९१ ऋणशेषं रोगशेषं शत्रुशेषं न रक्षयेत् । ७३५९२ याचकाद्यैः प्रार्थितः सन्न तीक्ष्णं चोत्तरं वदेत् । ७३५९३ तत्कार्यं तु समर्थश्चेत्कुर्याद्वा कारयीत च ॥ ७३६०१ ऋणशेषोऽग्निशेषश्च व्याधिशेषस्तथैव च । ७३६०२ पुनश्च वर्धते यस्मात्तस्माच्छेषं च कारयेत् ॥ ७३६११ ऋणशेषोऽग्निशेषश्च शत्रुशेषस्तथैव च । ७३६१२ पुनः पुनर्विवर्धेत स्वल्पोऽप्यनिवारितः ॥ ७३६२१ ऋणसंबन्धिनः सर्वे पुत्रदारं पशुस्तथा । ७३६२२ ऋणक्षये क्षयं यान्ति का तत्र परिदेवना ॥ ७३६३१ ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् । ७३६३२ अनपाकृत्य मोक्षं तु सेवमानो व्रजत्यधः ॥ ७३६४१ ऋणानुबन्धरूपेण पशुपत्नीसुतालयाः । ७३६४२ ऋणक्षये क्षयं यान्ति का तत्र परिदेवना ॥ ७३६५१ ऋणिकैः कलहैर्नित्यमच्छिन्नगणनागतेः । ७३६५२ दानद्विषोऽनपत्यस्य मन्दाग्नेश्च धनेन किम् ॥ ७३६६१ ऋणीकृता किं हरिणीभिरासीद् अस्याः सकाशान्नयनद्वयश्रीः । ७३६६२ भूयोगुणेयं सकला बलाद्यत् ताभ्योऽनयालभ्यत बिभ्यतीभ्यः ॥ ७३६७१ ऋतुमत्यां तु तिष्ठन्त्यां स्वेच्छादानं विधीयते । ७३६७२ तस्मादुद्वाहयेन्नग्नां मनुः स्वायंभुवोऽब्रवीत् ॥ ७३६८१ ऋतुर्मासद्वयेनैव षण्मासैरयनं स्मृतम् । ७३६८२ अयनद्वितयं वर्षो देवानां वासरो निशा ॥ ७३६९१ ऋतुर्व्यतीतः परिवर्तते पुनः क्षयं प्रयातः पुनरेति चन्द्रमाः । ७३६९२ गतं गतं नैव तु संनिवर्तते जलं नदीनां च नृणां च यौवनम् ॥ ७३७०१ ऋतुस्नातां तु यो भार्यां नैव गच्छति मूढधीः । ७३७०२ घोरायां भ्रूणहत्यायां युज्यते नात्र संशयः ॥ ७३७११ ऋतुस्नाता पिबेन्नारी श्वेतकण्टारिकाजटाम् । ७३७१२ पयसा पुत्रसंभूतिस्तस्याः संजायते ध्रुवम् ॥ ७३७२१ ऋतेन जीवेदनृतेन जीवेन् मितेन जीवेत्प्रमितेन जीवेत् । ७३७२२ सत्यानृताभ्यामथवापि जीवेत् श्ववृत्तिमेकां परिवर्जयेत्तु ॥ ७३७३१ ऋते नियोगात्सामर्थ्यमवबोद्धुं न शक्यते । ७३७३२ सहसा विनियोगो हि दोषवान् प्रतिभाति मे ॥ ७३७४१ ऋते यदर्थं प्रणयाद्रक्ष्यते यच्च रक्षति । ७३७४२ पूर्वोपचितसंबन्धं तन्मित्रं नित्यमुच्यते ॥ ७३७५१ ऋते सेनाप्रणेतारं पृतना सुमहत्यपि । ७३७५२ दीर्यते युद्धमासाद्य पिपीलिकपुटं यथा ॥ ७३७६१ ऋत्विक्पुरोहिताचार्याः शिष्याः संबन्धिबान्धवाः । ७३७६२ सर्वे पूज्याश्च मान्याश्च श्रुतवृत्तोपसंहिताः ॥ ७३७७१ ऋद्धिमान् राक्षसो मूढश्चित्रं नासौ यदुद्धतः । ७३७७२ को वा हेतुरनार्याणां धर्म्ये वर्त्मनि वर्तितुम् ॥ ७३७८१ ... ... ... ... ... ... । ७३७८२ ऋद्धियुक्ता हि पुरुषा न सहन्ते परस्तवम् ॥ ७३७९१ ऋषभोऽत्र गीयत इति श्रुत्वा स्वरपारगा वयं प्राप्ताः । ७३७९२ को वेद गोष्ठमेतद् गोशान्तौ विहितबहुमानम् ॥ ७३८०१ ऋषयश्चैव देवाश्च सत्यमेव हि मेनिरे । ७३८०२ सत्यवादी हि लोकेऽस्मिन् परमं गच्छति क्षयम् ॥ ७३८११ ऋषयोऽप्युग्रतपसो दैवेनाभिप्रपीडिताः । ७३८१२ उत्सृज्य नियमांस्तीव्रान् भ्रश्यन्ते काममन्युभिः ॥ ७३८२१ ऋषयो मनवो देवा मनुपुत्रा महौजसः । ७३८२२ कलाः सर्वे हरेरेव सप्रजापतयस्तथा ॥ ७३८३१ ऋषयो राक्षसीमाहुर्वाचमुन्मत्तदृप्तयोः । ७३८३२ सा योनिः सर्ववैराणां सा हि लोकस्य निरृतिः ॥ ७३८४१ ऋषिरयमतिथिश्चेद्विष्टरः पाद्यमर्घ्यं तदनु च मधुपर्कः कल्प्यतां श्रोत्रियाय । ७३८४२ अथ तु रिपुरकस्माद्द्वेष्टि नः पुत्रभाण्डं तदिह नयविहीने कार्मुकस्याधिकारः ॥ ७३८५१ ऋषिसेना विना वेदमप्रिया सहगामिनी । ७३८५२ देवसेना विना दात्नविष्णुः पृथिवीपतिः ॥ ७३८६१ ऋषींश्च देवांश्च महासुरांश्च त्रैविद्यवृद्धांश्च वने मुनींश्च । ७३८६२ कानापदो नोपनमन्ति लोके परावरज्ञास्तु न संभ्रमन्ति ॥ ७३८७१ ऋषीणां च नदीनां च कुलानां च महात्मनाम् । ७३८७२ प्रभवो नाधिगन्तव्यः स्त्रीणां दुश्चरितस्य च ॥ ७३८८१ ऋषीणां परमं गुह्यमिदं भरतसत्तम । ७३८८२ तीर्थाभिगमनं पुण्यं यज्ञैरपि विशिष्यते ॥ ७३८९१ ऋषेरस्याश्रमे पुण्ये शापसंत्रस्तमानसः । ७३८९२ मुद्बोधतोऽपि प्रायोऽयं मृगात्सिंहः पलायते ॥ ७३९०१ एकं काञ्चनभूधरं सुवलयं वासः सुधावारिधिं तारं तारकराजमण्डलमिदं संप्राप्य सत्कुण्डलम् । ७३९०२ दूरस्थापि च तेन तेन सदृशं त्वां भूषणं चापरं स्त्री मानग्रहिलेव याचतितरां श्रीराम कीर्तिस्तव ॥ ७३९११ एकं चक्षुर्विवेको हि द्वितीयं सत्समागमः । ७३९१२ तौ न स्तो यस्य स क्षिप्रं मोहकूपे पतेद्ध्रुवम् ॥ ७३९२१ एकं चित्रमतीव दृष्टमिह यन्नालोकितं न श्रुतं किं कस्मै कथयामि कस्य मनसि स्याद्वा मम प्रत्ययः । ७३९२२ एकस्मिन् कनकस्य दाम्नि सरसीमैलिन्दमत्तद्विप ज्योत्स्नाचन्द्रचकोरचक्रचमरीवालाश्चमत्कुर्वते ॥ ७३९३१ एकं जीवनमूलं चञ्चलमपि तापयन्तमपि सततम् । ७३९३२ अन्तर्वहति वराकी सा त्वां नासेव निःश्वासम् ॥ ७३९४१ एकं दन्तच्छदस्य स्फुरति जपवशादर्धमन्यत्प्रकोपाद् एकः पाणिः प्रणन्तुं शिरसि कृतपदः क्षेप्तुमन्यस्तमेव । ७३९४२ एकं ध्यानान्निमीलत्यपरमविषहं वीक्षितुं चक्षुरित्थं तुल्यानिच्छापि वामा तनुरवतु स वो यस्य संध्यावसाने ॥ ७३९५१ एकं दृष्ट्वा शतं दृष्ट्वा दृष्ट्वा पञ्चशतान्यपि । ७३९५२ अतिलोभो न कर्तव्यश्चक्रं भ्रमति मस्तके ॥ ७३९५ १ एकं द्विजं च स्पृहणीयवाचं मत्तद्विरेफं च मधुः पुपोष । ७३९५ २ सतो गुणानप्यसतोऽपि दोषान् जात्या विहीनो न विवेक्तुमीष्टे ॥ ७३९६१ एकं धाम शमीषु लीनमपरं सूर्योपलज्योतिषां व्याजादद्रिषु गूढमन्यदुदधौ संगुप्तमौर्वायते । ७३९६२ त्वत्तेजस्तपनांशुमांसलसमुत्तापेन दुर्गं भयाद् वार्क्षं पार्वतमौदकं यदि ययुस्तेजांसि किं पार्थिवाः ॥ ७३९७१ एकं ध्याननिमीलनान्मुकुलितप्रायं द्वितीयं पुनः पार्वत्या वदनाम्बुजस्तनभरे शृङ्गारभावालसम् । ७३९७२ अन्यद्दूरविकृष्टचापमदनक्रोधानलोद्दीपितं शंभोर्भिन्नरसं समाधिसमये नेत्रत्रयं पातु वः ॥ ७३९८१ एकं नाम जडात्मकस्य मुषितं लावण्यमिन्दोस्तया नेत्राभ्यामसितोत्पलस्य च रुचिः प्रायेण तन्नो मृषा । ७३९८२ नो जानाति हृतामसौ पदगतिं मत्तो वराकः करी तन्वङ्ग्या विदतोऽपि यन्मम हृतं चेतस्तदत्यद्भुतम् ॥ ७३९९१ एकं भूमिपतिः करोति सचिवं राज्ये प्रमाणं यदा तं मोहाच्श्रयते मदः स च मदालस्येन निर्विद्यते । ७३९९२ निर्विण्णस्य पदं करोति हृदये तस्य स्वतन्त्रस्पृहा स्वातन्त्र्यस्पृहया ततः स नृपतेः प्राणानभिद्रुह्यति ॥ ७४००१ एकं महिषशिरःस्थितम् अपरं सानन्दसुरगणप्रणतम् । ७४००२ गिरिदुहितुः पदयुगलं शोणितमणिरागरञ्जितं जयति ॥ ७४०११ एकं मित्रं भजते मासेनेन्दुः स्वयं क्षयं गच्छन् । ७४०१२ मित्रशतानि भजंस्त्वं प्रतिक्षणं वृद्धिमुपयासि ॥ ७४०२१ एकं मित्रं भूपतिर्वा यतिर्वा एका भार्या सुन्दरी वा दरी वा । ७४०२२ एकं शास्त्रं वेदमध्यात्मकं वा एको देवः केशवो वा जिनो वा ॥ ७४०३१ एकं लिङ्गं प्रमदा हृदयं विदधाति जर्जरं सहसा । ७४०३२ तेषां षट्कं येषां अन्तर्गूढं न ते कथं पशवः ॥ ७४०४१ एकं वदति मनो मम यामि न यामीति हृदयमपरं मे । ७४०४२ हृदयद्वयमुचितं तव सुन्दरि हृतकान्तचित्तायाः ॥ ७४०५१ एकं वस्तु द्विधा कर्तुं बहवः सन्ति धन्विनः । ७४०५२ धन्वी स मार एवैको द्वयोरैक्यं करोति यः ॥ ७४०६१ एकं वस्तु यदस्ति विश्वजनतानन्दप्रमोदात्मकं सत्यं तत्त्वमसीति वाक्यमखिलं त्वय्येव विश्राम्यति । ७४०६२ त्वामाकर्ण्य न किंचिदन्यदवनीशृङ्गार भो मन्यते त्वय्याप्ते जनकादिकीर्तिजनके किं ज्ञानमीमांसया ॥ ७४०७१ एकं वा कुपितप्रियाप्रणयिनीं कृत्वा मनोनिर्वृतिं तिष्ठामो निजचारुपीवरकुचक्रीडारसास्वादने । ७४०७२ अन्यद्वा सुरसिन्धुसैकततटीदर्भाष्टकस्रस्तर स्थाने ब्रह्मपदं समाहितधियो ध्यायन्त एवास्महे ॥ ७४०८१ एकं विषरसो हन्ति शस्त्रेणैकश्च वध्यते । ७४०८२ सराष्ट्रं सप्रजं हन्ति राजानं मन्त्रविस्रवः ॥ ७४०९१ एकं वै सेवते नित्यमन्यं चेतसि रोचते । ७४०९२ पुरुषाणामलाभेन नारी चैव पतिव्रता ॥ ७४१०१ एकं संदिग्धयोस्तावद्भावि तत्रेष्टजन्मनि । ७४१०२ हेतुमाहुः स्वमन्त्रादीनसङ्गानन्यथा विटाः ॥ ७४१११ एकं सागरतीरनीरनिकरस्फाराञ्जलिक्षालितैः पुष्पैरच्युतपूजनं निजकरव्यापारसंपादितैः । ७४११२ नो चेन्मञ्जुलमालतीदललसत्खट्वार्चिते मन्दिरे कान्तातुङ्गनितम्बबिम्बसुरतक्रीडारसैः स्थीयते ॥ ७४१२१ एकं सुते मृगारिणी बहून् सूते वृकी सुतान् । ७४१२२ उत्तारः प्रलयं यान्ति नाद्यमानाः कथंचन ॥ ७४१३१ एकं हन्यान्न वा हन्यादिषुः क्षिप्तो धनुष्मता । ७४१३२ प्राज्ञेन तु मतिः क्षिप्ता हन्याद्गर्भगतानपि ॥ ७४१४१ एकं हन्यान्न वा हन्यादिषुर्मुक्तो धनुष्मता । ७४१४२ बुद्धिर्बुद्धिमतोत्सृष्टा हन्याद्राष्ट्रं सराजकम् ॥ ७४१५१ एकं हन्यान्न वा हन्यादिषुर्मुक्तो धनुष्मता । ७४१५२ सराष्ट्रं सप्रजं हन्ति राजानं मन्त्रिनिश्चयः ॥ ७४१६१ एकं हि चक्षुरमलं सहजो विवेको विद्वद्भिरेव सह संवसतिर्द्वितीयम् । ७४१६२ एतद्द्वयं भुवि न यस्य स तत्त्वतोऽन्धस् तस्यापमार्गचलने वद कोऽपराधः ॥ ७४१७१ एकः कर्णमहीपतिः प्रतिदिनं लक्षाधिका याचकाः कस्मै किं वितरिष्यतीति मनसा चिन्तां वृथा मा कृथाः । ७४१७२ आस्ते किं प्रतियाचकं सुरतरुः प्रत्यम्बुजं किं रविश् चन्द्रः किं प्रतिकैरवं प्रतिलतागुल्मं किमम्भोधरः ॥ ७४१८१ एकः कापुरुषो दीर्णो दारयेन्महतीं चमूम् । ७४१८२ तं दीर्णमनु दीर्यन्ते योधाः शूरतमा अपि ॥ ७४१९१ एकः कोऽपि महीधरो लघुतरो दोर्भ्यां धृतो लीलया तेन त्वं दिवि भूतले च विदितो गोवर्द्धनोद्धारकः । ७४१९२ त्वां त्रैलोक्यवहं वहामि कुचयोरग्रे सदा पुष्पवत् तत्किं केशव जल्पितेन बहुना पुण्यैर्यशो लभ्यते ॥ ७४२०१ एकः क्षमावतं दोषो द्वितीयो नोपलभ्यते । ७४२०२ यदेनं क्षमया युक्तमशक्तं मन्यते जनः ॥ ७४२११ सोऽस्य दोषो न मन्तव्यः क्षमा हि परमं बलम् । ७४२१२ क्षमा गुणो ह्यशक्तानां शक्तानां भूषणं क्षमा ॥ ७४२२१ एकः खलोऽपि यदि नाम भवेत्सभायां व्यर्थीकरोति विदुषामखिलं प्रयासम् । ७४२२२ एकापि पूर्णमुदरं मधुरैः पदार्थैर् आलोड्य रेचयति हन्त न मक्षिका किम् ॥ ७४२३१ एकः पञ्चत्वमासाद्य जायते पुनरष्टधा । ७४२३२ अहो वाणिज्यसंपत्तिः काशीपुरनिवासिनाम् ॥ ७४२४१ एकः पथा न गन्तव्यं न सुप्तिं बाह्यमन्दिरे । ७४२४२ जनवाक्यं न कर्तव्यं स्त्रीणामालोचनं विना ॥ ७४२५१ एकः पापानि कुरुते फलं भुङ्क्ते महाजनः । ७४२५२ भोक्तारो विप्रमुच्यन्ते कर्ता दोषेण लिप्यते ॥ ७४२६१ एकः पालयते लोकमेकः पालयते कुलम् । ७४२६२ मज्जत्येको हि निरय एकः स्वर्गे महीयते ॥ ७४२७१ एकः पुत्रो वरं विद्वान् बहुभिर्निर्गुणैस्तु किम् । ७४२७२ एकस्तारयते वंशमन्ये संतापकारकाः ॥ ७४२८१ एकः प्रजायते जन्तुरेक एव प्रलीयते । ७४२८२ एकोऽनुभुङ्क्ते सुकृतमेक एव च दुष्कृतम् ॥ ७४२९१ एकः प्रयात्युपरमं द्रविणं तदीयं हृत्वापरः प्रसभमुद्वहति प्रमोदम् । ७४२९२ नो वेत्ति तत्स्वनिधने परकोशगामि धिग्वासनामसममोहकृतान्धकाराम् ॥ ७४३०१ एकः शतं योधयति प्राकारस्थो धनुर्धरः । ७४३०२ शतं दशसहस्राणि तस्माद्दुर्गं विधीयते ॥ ७४३११ एकः शत्रुर्न द्वितीयोऽस्ति शत्रुर् अज्ञानतुल्यः पुरुषस्य राजन् । ७४३१२ येनावृतः कुरुते संप्रयुक्तो घोराणि कर्माणि सुदारुणानि ॥ ७४३२१ एकः संग्रामरिङ्गत्तुरगखुररजोराजिभिर्नष्टदृष्टिर् दिग्यात्राजैत्रमत्तद्विरदभरनमद्भूमिभग्नस्तथान्यः । ७४३२२ वीराः के नाम तस्मात्त्रिजगति न ययुः क्षीणतां काणकुब्ज न्यायादेतेन मुक्तावभयमभजतां वासवो वासुकिश्च ॥ ७४३३१ एकः संपन्नमश्नाति वस्ते वासश्च शोभनम् । ७४३३२ योऽसंविभज्य भृत्येभ्यः को नृशंसतरस्ततः ॥ ७४३४१ एकः संप्रति पाकशासनपुरीपीयूषसत्त्री पुरः पारक्यं तमसामसौ कुमुदिनीचैतन्यचिन्तामणिः । ७४३४२ मानोच्चाटनकार्मणं मृगदृशां देवो नभोऽम्भोनिधौ पश्योदञ्चति पञ्चबाणवणिजो यात्रावहित्रं शशी ॥ ७४३५१ एकः स एव जीवति स्वहृदयशून्योऽपि सहृदयो राहुः । ७४३५२ यः सकललघिमकारणम् उदरं न बिभर्ति दुष्पूरम् ॥ ७४३६१ एकः स एव तेजस्वी सैहिकेयः सुरद्विषाम् । ७४३६२ शिरोमात्रावशेषेण जीयन्ते येन शत्रवः ॥ ७४३७१ एकः स एव परिपालयताज्जगन्ति गौरीगिरीशचरितानुकृतिं दधानः । ७४३७२ आभाति यो दशनशून्यमुखैकदेश देहार्धहारितवधूक इवैकदन्तः ॥ ७४३८१ एकः सकलजनानां हृदयेषु कृतास्पदो मदः शत्रुः । ७४३८२ येनाविष्टशरीरो न शृणोति न पश्यति स्तब्धः ॥ ७४३९१ एकः सखा प्रियो भूय उपकारी गुणान्वितः । ७४३९२ हन्तव्यः स्त्रीनिमित्तेन कष्टमापतितं मम ॥ ७४४०१ एकः स व्यसनी पुमानचरमैर्निःश्वासवातैः समं हा मे सा दयितेति यस्य वदतः प्राणाः समं निर्गताः । ७४४०२ अन्ये तु व्यसनं क्षिपन्ति पशवः कान्तावियोगोद्भवैश् चिन्ताग्लानिविषाददैन्यजनितैर्बाष्पैरनाहारिणः ॥ ७४४११ एकः सुधांशुर्न कथंचन स्यात् तृप्तिक्षमस्त्वन्नयनद्वयस्य । ७४४१२ त्वल्लोचनासेचनकस्तदस्तु नलास्यशीतद्युतिसद्वितीयः ॥ ७४४२१ एकः स्तनस्तुङ्गतरः परस्य वार्तामिव प्रष्टुमगान्मुखाग्रम् । ७४४२२ यस्याः प्रियार्धस्थितिमुद्वहन्त्याः सा पातु वः पर्वतराजपुत्री ॥ ७४४३१ एकः स्थितोऽन्तः प्राप्तोऽन्यः परस्याद्यैव दुर्ग्रहः । ७४४३२ किं करोमीति जननीं पृच्छन्तीष्वपरासु च ॥ ७४४४१ एकः स्वादु न भुञ्जीत एकश्चार्थान्न चिन्तयेत् । ७४४४२ एको न गच्छेदध्वानं नैकः सुप्तेषु जागृयात् ॥ ७४४५१ एक एव खगो मानी वने वसति चातकः । ७४४५२ पिपासितो वा म्रियते याचते वा पुरंदरम् ॥ ७४४६१ एक एव खगो मानी सुखं जीवति चातकः । ७४४६२ अर्थित्वं याति शक्रस्य न नीचमुपसर्पति ॥ ७४४७१ एक एव चरेद्धर्मं नास्ति धर्मे सहायता । ७४४७२ केवलं विधिमासाद्य सहायः किं करिष्यति ॥ ७४४८१ एक एव दमे दोषो द्वितीयो नोपपद्यते । ७४४८२ यदेनं क्षमया युक्तमशक्तं मन्यते जनः ॥ ७४४९१ एतस्य तु महाप्राज्ञ दोषस्य सुमहान् गुणः । ७४४९२ क्षमायां विपुला लोकाः सुलभा हि सहिष्णुना ॥ ७४५०१ एक एव न भुञ्जीयाद्यदिच्छेच्शुभमात्मनः । ७४५०२ द्वित्रिभिर्बन्धुभिः सार्धं भोजनं कारयेन्नरः ॥ ७४५११ एक एव पदार्थस्तु त्रिधा भवति वीक्षितः । ७४५१२ कुणपं कमिनी मांसं योगिभिः कामिभिः श्वभिः ॥ ७४५२१ एक एव परो ह्यात्मा सर्वेषामपि देहिनाम् । ७४५२२ नानेव गृह्यते मूढैर्यथा ज्योतिर्यथा नभः ॥ ७४५३१ एक एव महान् दोषो भवतां विमले कुले । ७४५३२ लुम्पन्ति पूर्वजां कीर्तिं जाता जाता गुणाधिकाः ॥ ७४५४१ एक एव लघुर्यत्र आदितालः स कथ्यते । ७४५४२ विनोदे रासकस्तेन श्रोत्णां च सुखावहः ॥ ७४५५१ एक एव सुहृद्धर्मो निधनेऽप्यनुयाति यः । ७४५५२ शरीरेण समं नाशं सर्वमन्यधि गच्छति ॥ ७४५६१ एक एव हितार्थाय तेजस्वी पार्थिवो भुवः । ७४५६२ युगान्त इव भास्वन्तो बहवोऽत्र विपत्तये ॥ ७४५७१ एक एव हि भूतात्मा भूते भूते व्यवस्थितः । ७४५७२ एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥ ७४५८१ एक एव हि वन्ध्यायाः शोको भवति मानसः । ७४५८२ अप्रजास्मीति संतापो न ह्यन्यः पुत्र विद्यते ॥ ७४५९१ एक एवोपहारस्तु संधिरेतन्मतं हि नः । ७४५९२ उपहारस्य भेदास्तु सर्वेऽन्ये मैत्रवर्जिताः ॥ ७४६०१ एककार्यनियोगेऽपि नानयोस्तुल्यशीलता । ७४६०२ विवाहे च चितायां च यथा हुतभुजोर्द्वयोः ॥ ७४६११ एकक्षितिभृदुत्पन्नाः सच्छिद्राः कण्टकोल्बणाः । ७४६१२ मिथः संघर्षणाद्वंशा दह्यन्ते साधुशाखिभिः ॥ ७४६२१ एकगर्भोषिताः स्निग्धा मूर्ध्ना सत्कृत्य धारिताः । ७४६२२ केशा अपि विरज्यन्ते जरया किमुताङ्गनाः ॥ ७४६३१ एकगुणा भवति तिथिश् चतुर्गुणं भवति नक्षत्रम् । ७४६३२ चतुःषष्टिगुणं लग्नम् एष ज्योतिषतन्त्रसिद्धान्तः ॥ ७४६४१ एकचक्रो रथो यन्ता विकलो विषमा हयाः । ७४६४२ आक्रामत्येव तेजस्वी तथाप्यर्को नभस्तलम् ॥ ७४६५१ एकचक्षुर्न काकोऽयं बिलमिच्छन्न पन्नगः । ७४६५२ क्षीयते वर्धते चैव न समुद्रो न चन्द्रमाः ॥ ७४६६१ एकचित्तो लभेत्सिद्धिं द्विधाचित्तो विनश्यति । ७४६६२ स्कन्धावारं हि गच्छन्तमिषुकारो न पश्यति ॥ ७४६७१ एकच्छत्त्रं क्षितितलमिदं भुञ्जते यन्नरेन्द्राः स्वर्गास्थाने मुदितमनसो यद्रमन्ते मुनीन्द्राः । ७४६७२ यन्निर्वाणे निरुपमसुखं मर्त्यमुख्या लभन्ते दानस्यायं स्फुरति महिमा केवलस्यामलस्य ॥ ७४६८१ एकच्छागं द्विरावेयं त्रिगवं पञ्चमाहिषम् । ७४६८२ षडश्वं सप्तमातङ्गं शक्रस्यापि श्रियं हरेत् ॥ ७४६९१ एकतः क्रतवः सर्वे समग्रवरदक्षिणाः । ७४६९२ एकतो भयभीतस्य प्राणिनः प्राणरक्षणम् ॥ ७४७०१ एकतः प्रणयपीडनं मुधा मानधारणरसादरोऽन्यतः । ७४७०२ रक्षती द्वयमिदं मनस्विनी निर्वृणोतु कथमत्र जन्मनि ॥ ७४७११ एकतः सकला विद्या चातुर्यं पुनरेकतः । ७४७१२ चातुर्येण विनाकृत्य सकला विकला कला ॥ ७४७२१ एकतः सर्वपापानि मद्यपानं तथैकतः । ७४७२२ एकतः सर्वदानानि ब्रह्मचर्यं तथैकतः ॥ ७४७३१ एकतश्चतुरो वेदाः साङ्गोपाङ्गाः सविस्तराः । ७४७३२ स्वाधीनास्ते नरश्रेष्ठ सत्यमेकं किलैकतः ॥ ७४७४१ एकतश्चतुरो वेदा ब्रह्मचर्यं तथैकतः । ७४७४२ एकतः सर्वपापानि मद्यपानं तथैकतः ॥ ७४७५१ एकतश्च सुरसुन्दरीजनः श्रीः प्रतीच्छति युयुत्सुमन्यतः । ७४७५२ पाप्मना सह पलायतोऽयशश् चैकतः कुलकलङ्ककारणम् ॥ ७४७६१ एकतामिव गतस्य विवेकः कस्यचिन्न महतोऽप्युपलेभे । ७४७६२ भास्वता निदधिरे भुवनानाम् आत्मनीव पतितेन विशेषाः ॥ ७४७७१ एकतो दिवसान् बाला गणयत्येकतोऽन्तकः । ७४७७२ न विद्मः प्रथमं कस्य यास्यामो वयमन्तिकम् ॥ ७४७८१ एकतोऽपरितोषश्चेदन्यमन्यं महीभुजम् । ७४७८२ निदाघपान्थवच्छायामन्यामन्यामुपाश्रयेत् ॥ ७४७८ १ एकतोऽपि भुवि भूरिशोऽभवन् दीपकादहह पश्य दीपकाः । ७४७८ २ अन्धकारनिधनाय भानुमन् मुक्तदिव्यविशिखादिवेषवः ॥ ७४७९१ एकतोऽभ्युदितमिन्दुमण्डलं स्मेरमास्यमसितभ्रुवोऽन्यतः । ७४७९२ चञ्चुकोरकपुटीं चकोरिका चालयत्युभयतोऽपि धावति ॥ ७४८०१ एकतो मातृवात्सल्यं परतो गुणकोटयः । ७४८०२ अनयोः समतां वक्तुं नालं ब्रह्मादयः सुराः ॥ ७४८११ एकतो वा कुलं कृत्स्नमात्मा वा कुलवर्धन । ७४८१२ न समं सर्वमेवेति बुधानामेष निश्चयः ॥ ७४८२१ एकतोव्याधिदुर्भिक्षप्रमुखा विपदोऽखिलाः । ७४८२२ प्रजानामेकतस्त्वेका लुब्धता वसुधापतेः ॥ ७४८३१ एकत्र कौलव्रतभङ्गशङ्का विदग्धताभङ्गभयं परत्र । ७४८३२ इत्याकुलानां कुलकामिनीनां गतागतैरेव गता त्रियामा ॥ ७४८४१ एकत्र नास्य रतिरित्यवधूयमानः कोपादिव श्वसनकम्पविघूर्णितायाः । ७४८४२ रक्तच्छदं मधुसुगन्धि सरोरुहिण्या भृङ्गश्चुचुम्ब कमलाननमादरेण ॥ ७४८५१ एकत्र प्रपठन्ति साम च यजुश्चान्यत्र वेदान्तरं हिंस्राश्चापि मृगायिताश्च परतो यागोत्थधूमः शिवः । ७४८५२ आतिथ्यादिविधिः परत्र विधिवत्पाद्यादिनापाद्यते नानाशास्त्रविवेचनं च वटुभिः संतन्यते सङ्गतैः ॥ ७४८६१ एकत्र प्राकृतैः साम्यमन्यत्र परतन्त्रता । ७४८६२ शुकस्य परितोषाय न वनं न च पत्तनम् ॥ ७४८७१ एकत्र मधुनो बिन्दौ भक्षतेऽसंख्यदेहिनः । ७४८७२ यो हि न स्यात्कृपा तस्य तस्मान्मधु न भक्षयेत् ॥ ७४८८१ एकत्र वासादवसानभाजस् ताम्बूललक्ष्म्या इव संस्मरन्ती । ७४८८२ वक्त्रेषु यद्वैरिविलासिनीनां हासप्रभा तानवमाससाद ॥ ७४८९१ एकत्र सार्थे व्रजतां बहूनां तुल्येऽपि जाते शकुने फलानि । ७४८९२ नानाप्रकाराणि भवन्ति येन तं हंसचारं प्रविचारयामः ॥ ७४९०१ एकत्र स्फटिकतटांशुभिन्ननीरा नीलाश्मद्युतिभिदुराम्भसोऽपरत्र । ७४९०२ कालिन्दीजलजनितश्रियः श्रयन्ते वैदग्धीमिह सरितः सुरापगायाः ॥ ७४९११ एकत्राददते जलं जलधरव्यूहाः परत्राप्यमी दीप्यद्दिक्करिणः परत्र वडवावक्त्रोद्गता वह्नयः । ७४९१२ एतावत्सततव्ययेऽपि सुतरामाश्चर्यमम्भोनिधेस् ता एव स्थितयः स एव महिमा सैवास्य गम्भीरता ॥ ७४९२१ एकत्रापि हते जन्तौ पापं भवति दारुणम् । ७४९२२ न सूक्ष्मानेकजन्तूनां घातिनो मधुपस्य किम् ॥ ७४९३१ एकत्रासनसङ्गतिः परिहृता प्रत्युद्गमाद्दूरतस् ताम्बूलानयनच्छलेन रभसाश्लेषोऽपि संविघ्नितः । ७४९३२ आलापोऽपि न मिश्रितः परिजनं व्यापारयन्त्यान्तिके कान्तं प्रत्युपचारतश्चतुरया कोपः कृतार्थीकृतः ॥ ७४९४१ एकत्रासनसङ्गते प्रियतमे पश्चादुपेत्यादराद् एकस्या नयने पिधाय महतः क्रीडानुबन्धच्छलात् । ७४९४२ तिर्यग्वक्रितकन्धरः सपुलकस्वेदोद्गमानन्दिनीम् अन्तर्हासलसत्कपोलफलकां धूर्तोऽपरां चुम्बति ॥ ७४९६१ एकत्वं न रसैः कयोः समजनि स्त्रीपुंसयोः प्रावृषि प्राप्तौ यद्रसनिर्भराविह धराकाशौ चिरादेकताम् । ७४९६२ योषित्सङ्गमगूढसर्वतरुणः कालोऽयमालोक्यते छन्नः क्वापि दिवा युवापि निशया क्रोडीकृतः क्रीडति ॥ ७४९७१ एकदन्तं त्रिनयनं ज्वालानलसमप्रभम् । ७४९७२ गणाध्यक्षं गजमुखं प्रणमामि विनायकम् ॥ ७४९८१ एकदन्तद्युतिसितः शंभोः सूनुः श्रियेऽस्तु वः । ७४९८२ विद्याकन्द इवोद्भिन्ननवाङ्कुरमनोहरः ॥ ७४९९१ एकदा न विगृह्णीयाद्बहून् राजाभिघातिनः । ७४९९२ सदर्पोऽप्युरगः कीटैर्बहुभिर्नाश्यते ध्रुवम् ॥ ७५००१ एकदेशमुपाध्याय ऋत्विग्यज्ञकृदुच्यते । ७५००२ एते मान्या यथापूर्वमेभ्यो माता गरीयसी ॥ ७५०११ एकद्विकरणे हेतू महापातकपञ्चके । ७५०१२ न तृणे मन्यते कोपकामौ यः पञ्च कारयन् ॥ ७५०२१ एकद्वित्रिकलाक्रमेण शशिनं गृह्णन्विमुञ्चन्नयं यच्चण्डद्युतिरातनोति भगवानद्यापि चान्द्रायणम् । ७५०२२ देवैतद्भवदीयभास्वरभुजस्तम्भप्रतापानल स्पर्धायै क्रमभुक्तलाञ्छनपशोर्नैतत्पुनः सेत्स्यति ॥ ७५०३१ एकद्विप्रभृतिक्रमेण गणनामेषामिवास्तं यतां कुर्वाणा समकोचयद्दशशतान्यम्भोजसंवर्तिकाः । ७५०३२ भूयोऽपि क्रमशः प्रसारयति ताः संप्रत्यमूनुद्यतः संख्यातुं सकुतूहलेव नलिनी भानोः सहस्रं करान् ॥ ७५०४१ एकद्वेषु रसालशाखिषु मनागुन्मीलितं कुड्मलैः कर्णाकर्णिकया मिथः कथममी घूर्णन्ति विश्वेऽध्वगाः । ७५०४२ द्वित्रैः क्वापि किल श्रुताश्रुतमपि स्पष्टान्यपुष्टारुतं विष्वङ्मूर्छति दुःसहो विरहिणीगेहेषु हाहारवः ॥ ७५०५१ एकद्वैः किमभावि सूरिभिरथ द्वित्राणि मित्राणि किं व्यापन्नानि गताश्च किं त्रिचतुरा घोरा महाव्याधयः । ७५०५२ सप्ताष्टैरलमिष्टमेतदपि नश्चेतः क्षणान् पञ्चषान् स्वात्मन्येव रमस्व तेजसि गते कालेऽथवा सर्वतः ॥ ७५०६१ एकद्वैर्दिवसैर्भविष्यति मनाग्दोरन्तरं दन्तुरं द्वित्रैरेव दिनैश्च लोचनपथं रोमावली यास्यति । ७५०६२ किं चाभूदिव वासरैस्त्रिचतुरैश्चाञ्चल्यमस्या दृशोस् तज्जेतुं जगतीमनङ्ग किमतीवायासमालंबसे ॥ ७५०७१ एकद्वैर्मधुबिन्दुभिर्मधुलिहः स्यादेव कुक्षिम्भरिः कस्मिन् वा कुसुमे भवन्ति सुलभा तेऽमी पुनः पञ्चषाः । ७५०७२ कालः कोऽपि स तादृशः परिणतो येनैकतृष्णाकुलो यद्यत्पुष्पमुपागमत्कृपणवत्तेनास्य मा कुञ्चितम् ॥ ७५०८१ एकधातुर्द्विखण्डः स्याद्यत्रोद्ग्राहस्ततः परम् । ७५०८२ तृतीयं किंचिदुच्चं स्यात्खण्डं गमकशोभनम् ॥ ७५०९१ एकनिभा यत्र मही तृणतरुवल्मीकगुल्मपरिहीना । ७५०९२ तस्यां यत्र विकारो भवति धरित्र्यां जलं तत्र ॥ ७५१०१ एकन्तु लोकवेदेभ्यः सारमाकृष्य कथ्यते । ७५१०२ प्राणात्ययेऽपि न त्याज्यो न्याय्यो धर्मश्लथः पथः ॥ ७५१११ एकपङ्क्त्युपविष्टानां विप्राणां सहभोजने । ७५११२ यद्येकोऽपि त्यजेदन्नं सर्वैरुच्छिष्टभोजनम् ॥ ७५१२१ एकपत्नीसमासक्तैर्भवद्भिः संहतैर्मिथः । ७५१२२ स्थातव्यमप्रसादेन भेदमूलं हि योषितः ॥ ७५१३१ एकपुंसा न गन्तव्यं काकसर्पस्य कारणात् । ७५१३२ कर्कटस्य प्रसादेन ब्राह्मणो जीवितो यथा ॥ ७५१४१ एकपुच्छश्चतुष्पादः ककुद्मान् लम्बकम्बलः । ७५१४२ गोरपत्यं बलीवर्दो घासमत्ति सुखेन सः ॥ ७५१५१ एकप्रियाचरणपद्मपरीष्टिजात क्लेशस्य मे हृदयमुत्तरलीचकार । ७५१५२ उद्भिन्ननिर्भरमनोभवभावमुग्ध नानाङ्गनावदनचन्द्रमसां दिदृक्षा ॥ ७५१६१ एकभवे रिपुपन्नगदुःखं जन्मशतेषु मनोभवदुःखम् । ७५१६२ चारुधियेति विचिन्त्य महान्तः कामरिपुं क्षणतः क्षपयन्ति ॥ ७५१६ १ एकभुक्तं सदारोग्यं द्विभुक्तं बलवर्द्धनम् । ७५१६ २ त्रिभुक्तेर्व्याधिपीडा स्याच्चतुर्भुक्तेर्मृतिर्ध्रुवम् ॥ ७५१७१ एकमपि क्षणं लब्ध्वा सम्यक्त्वं यो विमुञ्चति । ७५१७२ संसारार्णवमुत्तीर्य लभते सोऽपि निर्वृतिम् ॥ ७५१८१ एकमपि सतां सुकृतं विकसति तैलं यथा जले न्यस्तम् । ७५१८२ असतामुपकारशतं संकुचति सुशीतले घृतवत् ॥ ७५१९१ एकमप्यक्षरं यस्तु गुरुः शिष्यं प्रबोधयेत् । ७५१९२ पृथिव्यां नास्ति तद्द्रव्यं यद्दत्वा सोऽनृणी भवेत् ॥ ७५२०१ एकमप्यत्र यो बिन्दुं भक्षयेन्मधुनो नरः । ७५२०२ सोऽपि दुःखवृषाकीर्णे पतते भवसागरे ॥ ७५२११ एकमस्य परमेकमुद्यमं निस्त्रपत्वमपरस्य वस्तुनः । ७५२१२ नित्यमुष्णमहसा निरस्यते नित्यमन्धतमसं प्रधावति ॥ ७५२२१ एकमात्रो लघुः प्रोक्तो द्विमात्रश्च गुरुः स्मृतः । ७५२२२ प्लुतस्त्रिमात्रको ज्ञेयो द्रुतः स्यादर्धमात्रकः ॥ ७५२३१ एकमाशीविषो हन्ति शस्त्रेणैकश्च वध्यते । ७५२३२ हन्ति विप्रः सराष्ट्राणि पुराण्यपि हि कोपितः ॥ ७५२४१ एकमुत्कण्ठया व्याप्तमन्यद्दयितया हृतम् । ७५२४२ चैतन्यमपरं धत्ते कियन्ति हृदयानि मे ॥ ७५२५१ एकमेव गुणं प्राप्य नम्रतामगमद्धनुः । ७५२५२ तवाशेषगुणा राज्ञः स्तब्धतेति सुविस्मयः ॥ ७५२६१ एकमेव तु शूद्रस्य प्रभुः कर्म समादिशत् । ७५२६२ एतेषामेव वर्णानां शुश्रूषामनसूयया ॥ ७५२७१ एकमेव दहत्यग्निर्नरं दुरुपसर्पिणम् । ७५२७२ कुलं दहति राजाग्निः सपशुद्रव्यसंचयम् ॥ ७५२८१ एकमेव पुरस्कृत्य दश जीवन्ति मानवाः । ७५२८२ विना तेन न शोभन्ते यथा संख्याङ्कबिन्दवः ॥ ७५२९१ एकमेव बलिं बद्ध्वा जगाम हरिरुन्नतिम् । ७५२९२ अस्यास्त्रिबलिबन्धेन सैव मध्यस्य नम्रता ॥ ७५३०१ एकमेव हि दारिद्र्यं क्लिश्नाति सकलं जगत् । ७५३०२ तमहं शाब्दिकं वन्दे यश्चकार नपुंसकम् ॥ ७५३११ एकमेवाक्षि वामाक्षि रञ्जयाञ्जनलेखया । ७५३१२ जायतामैन्दवे बिम्बे खञ्जनाम्बुजसंगमः ॥ ७५३२१ एकमेवाद्वितीयं तद्यद्राजन्नावबुध्यसे । ७५३२२ सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव ॥ ७५३३१ एकया द्वे विनिश्चित्य त्रींश्चतुर्भिर्वशे कुरु । ७५३३२ पञ्च जित्वा विदित्वा षट्सप्त हित्वा सुखी भव ॥ ७५३४१ एकयापि कलया विशुद्धया योऽपि कोऽपि भजते गिरीशताम् । ७५३४२ भूयसीरपि कलाः कलङ्किताः प्राप्य कश्चिदपचीयते शनैः ॥ ७५३५१ एकयैव गुरोर्दृष्ट्या द्वाभ्यां वापि लभेत यत् । ७५३५२ न तत्तिसृभिरष्टाभिः सहस्रेणापि कस्यचित् ॥ ७५३६१ एकरद द्वैमातुर निस्त्रिगुण चतुर्भुजोऽपि पञ्चकर । ७५३६२ जय षण्मुखनुत सप्त च्छदगन्धिमदाष्टतनुतनय ॥ ७५३७१ एकवर्णं यथा दुग्धं बहुवर्णासु धेनुषु । ७५३७२ तथा धर्मस्य वैचित्र्ये तत्त्वमेकं परं पुनः ॥ ७५३८१ एकवर्णमिदं पूर्वं विश्वमासीद्युधिष्ठिर । ७५३८२ कर्मक्रियाविभेदेन चातुर्वर्ण्यं प्रतिष्ठितम् ॥ ७५३९१ एकवर्णो भवेद्यस्तु लक्षणैकेन संयुतः । ७५३९२ स खड्गराजो नृपतेर्विज्ञेयः शुभकारकः ॥ ७५४०१ एकवापीजलं पश्य इक्षौ मधुरतां व्रजेत् । ७५४०२ निम्बे कटुकतां याति पात्रापात्राय भोजनम् ॥ ७५४११ एकवापीभवं तोयं पात्रापात्रविशेषतः । ७५४१२ आम्रे मधुरतामेति निम्बे कटुकतामपि ॥ ७५४२१ एकविंशतिरादिष्टाः नरकाः शास्त्रपारगैः । ७५४२२ गर्भवाससमीपे ते कलां नार्हन्ति षोडशीम् ॥ ७५४३१ एकविंशतिवर्णाङ्घ्रिर्भवेच्शृङ्गारके रसे । ७५४३२ कामदोऽभीष्टदः पुसां ताले तुरगलीलके ॥ ७५४३३ ... ... ... ... ... ... ॥ ७५४४१ एकविंशतिवारेण कुक्कुटस्यासृजोक्षितम् । ७५४४२ तत्क्षणाद्दाडिमीबीजं वर्धते फलति ध्रुवम् ॥ ७५४५१ एकविंशतिसंजप्तं जलं मन्त्रेण पाययेत् । ७५४५२ यदा वान्तिस्तदा मृत्युर्न वान्तिर्जीवति ध्रुवम् ॥ ७५४६१ एकविद्याप्रधानोऽपि बहुज्ञानी भवेन्नरः । ७५४६२ सुभाषितानि शिक्षेत यानि शास्त्रोद्धृतानि वै ॥ ७५४७१ एकवृक्षसमारूढा नानावर्णा विहंगमाः । ७५४७२ प्रातर्दश दिशो यान्ति का तत्र परिदेवना ॥ ७५४८१ एकवृक्षे यथा रात्रौ नानापक्षिसमागमः । ७५४८२ प्रातर्दश दिशो यान्ति तद्वद्भूतसमागमः ॥ ७५४९१ एकवेशाश्रयाज्जातेर्वर्णस्यापि प्रगोपनम् । ७५४९२ यथा हस्तिपदेऽन्येषां लीयन्ते चरणा अपि ॥ ७५५०१ एकशक्तिप्रहारेण म्रियतेऽश्वो नरोऽपि हि । ७५५०२ सहेन्महाप्रहाराणां शतं युद्धेषु वारणः ॥ ७५५११ एकशीलवयोविद्याजातिव्यसनवृत्तयः । ७५५१२ साहचर्ये भवेन्मित्रमेभिर्यदि तु सार्जवैः ॥ ७५५२१ एकश्चेत्पूर्वपुरुषः कुले यश्च बहुश्रुतः । ७५५२२ अपरः पापकृन्मूर्खः कुलं कस्यानुवर्तते ॥ ७५५३१ एकसार्थप्रयातानां सर्वेषां तत्र गामिनाम् । ७५५३२ यस्य कालः प्रयात्यग्रे तत्र का परिदेवना ॥ ७५५४१ एकसुकृतेन दुष्कृत शतानि ये नाशयन्ति ते सेव्याः । ७५५४२ न त्वेकदोषजनितो येषां कोपः कृतशतघ्नः ॥ ७५५५१ एकस्तपो द्विरध्यायी त्रिभिर्गीतं चतुः पथम् । ७५५५२ सप्त पञ्च कृषीणां च सङ्ग्रामो बहुभिर्जनैः ॥ ७५५७१ एकस्त्रिधा हृदि सदा वससि स्म चित्रं यो विद्विषां च विदुषां च मृगीदृशां च । ७५५७२ तापं च संमदरसं च रतिं च तन्वन् शौर्योष्मणा च विनयेन च लीलया च ॥ ७५५७ १ एकस्त्रेधा नयसुनिपुणैर्योगिभिः सेवकैर्वा निर्बाधं यः सपदि विदितो भाति सर्वस्वरूपः । ७५५७ २ सोऽयं नन्दव्रजमुपगतः साकमाभीरवृन्दैर् वृन्दारण्ये विहरति परानन्दभूतिर्मुकुन्दः ॥ ७५५८१ एकस्त्वं गहनेऽस्मिन् कोकिल न कलं कदाचिदपि कुर्याः । ७५५८२ साजात्यशङ्कयामी न त्वां निघ्नन्ति निर्दयाः काकाः ॥ ७५५९१ एकस्त्वं मरुभूरुहेन्द्र विततैः शाखाशतैरञ्चितः पुष्प्यत्पुष्पफलान्वितैरमृदितैर्जीव्याः सहस्रं समाः । ७५५९२ अश्रान्तं श्रमरुग्णपान्थजनतासर्वार्थनिर्वाहणं कस्त्वां सात्त्विकमन्तरेण भुवनं निर्मातु धर्माशयः ॥ ७५६०१ एकस्त्वमावहसि जन्मनि संक्षये च भोक्तुं स्वयं स्वकृतकर्मफलानुबन्धम् । ७५६०२ अन्यो न जातु सुखदुःखविधौ सहायः स्वाजीवनाय मिलितं विटपेटकं ते ॥ ७५६११ एकस्थं जीवितेशे त्वयि सकलजगत्सारमालोकयामः श्यामे चक्षुस्तवास्मिन् वपुषि निविशते नाल्पपुण्यस्य पुंसः । ७५६१२ कस्यान्यत्रामृतेऽस्मिन् रतिरतिविपुला दृष्टिरेवामृतं ते दैत्यैरित्युच्यमानो मुनिभिरपि हरिः स्त्रैणरूपोऽवताद्वः ॥ ७५६२१ एकस्माद्वृक्षाद्यज्ञपात्राणि राजन् स्रुक्च द्रोणी वोढनी पीडनी च । ७५६२२ एतद्राजन् ब्रुवतो मे निबोध एकस्मात्पुरुषाज्जायतेऽसच्च सच्च ॥ ७५६३१ एकस्मिञ्जनिरावयोः समजनि स्वच्छे सरोवारिणि भ्रातः काचिदिहैव कानिचिदहान्यत्र व्यतीतानि नौ । ७५६३२ लब्धं तामरस त्वया मृगदृशां लीलावतंसास्पदं शैवालं विलुठामि पामरवधूपादाहते पाथसि ॥ ७५६४१ एकस्मिञ्शयने पराङ्गुखतया वीतोत्तरं ताम्यतोर् अन्योन्यस्य हृदि स्थितेऽप्यनुनये संरक्षतोर्गौरवम् । ७५६४२ दम्पत्योः शनकैरपाङ्गवलनान्मिश्रीभवच्चक्षुषोर् भग्नो मानकलिः सहासरभसव्यावृत्तकण्ठग्रहः ॥ ७५६५१ एकस्मिञ्शयने विपक्षरमणीनामग्रहे मुग्धया सद्यःकोपपराङ्मुखग्लपितया चाटूनि कुर्वन्नपि । ७५६५२ आवेगादवधीरितः प्रियतमस्तूष्णीं स्थितस्तत्क्षणं मा भूत्सुप्त इवेत्यमन्दवलितग्रीवं पुनर्वीक्षितः ॥ ७५६६१ एकस्मिञ्शयने सरोरुहदृशोर्विज्ञाय निद्रां तयोर् एकां पल्लवितावगुण्ठनपटामुत्कन्धरो दृष्टवान् । ७५६६२ अन्यस्याः सविधं समेत्य निभृतव्यालोलहस्ताङ्गुलि व्यापारैर्वसनाञ्चलं चपलयन् स्वापच्युतिं क्लिप्तवान् ॥ ७५६७१ एकस्मिन् दिवसे मया विचरता प्राप्तः कथंचिन्मणिर् मूल्यं यस्य न विद्यते भवति चेत्पृथ्वी समस्ता ततः । ७५६७२ सोऽयं दैववशादभूदतितरां काचोपमः साम्प्रतं किं कुर्मः कमुपास्महे क्व स सुहृद्यस्यैतदावेद्यते ॥ ७५६८१ एकस्मिन्नप्यतिक्रान्ते दिने धर्मविवर्जिते । ७५६८२ दस्युभिर्मुषितस्येव हृदयं दह्यते चिरम् ॥ ७५६९१ एकस्मिन्नयने भृशं तपति यः काले स दाहक्रमो येनातन्यत यत्प्रकाशसमये नैशं पदं दुर्लभम् । ७५६९२ सव्योमावयवस्य यस्य विदिता लोके प्रकाशस्थितिः श्रीसूर्यः क्षणसेवितोऽपि हि महादेवः स नस्त्रायताम् ॥ ७५७०१ एकस्मिन्नेव जायेते कुले क्लीबमहारथौ । ७५७०२ फलाफलवती शाखे यथैकस्मिन् वनस्पतौ ॥ ७५७११ एकस्मिन्मलयाचले बहुविधैः किं तैरकिंचित्करैः काकोलूककपोतकोकिलकुलैरेकोऽपि पार्श्वस्थितः । ७५७१२ केकी कूजति चेत्तदा विघटितव्यालावलीबन्धनः सेव्यः स्यादिह सर्वलोकमनसामानन्दनश्चन्दनः ॥ ७५७२१ एकस्मिन् यत्र निधनं प्रापिते दुष्टकारिणि । ७५७२२ बहूनां भवति क्षेमं तस्य पुण्यप्रदो वधः ॥ ७५७३१ एकस्मिन् विजिते चित्ते विजितं सकलं जगत् । ७५७३२ अजिते तु पुनस्तस्मिन्न पुत्रोऽपि विनिर्जितः ॥ ७५७४१ एकस्मिन् विनिपातितेऽपि शिरसि क्रोधोपशान्तिः कुतः किंतु स्वानुनयाय मूर्धनिधनं दृष्टं न यत्रारिणा । ७५७४२ त्वत्तो मूर्धबहुत्वतः फलमिदं सम्यङ्मया लभ्यते छिन्नं छिन्नमवेक्ष्य राक्षसपते स्वं दुर्नयं ज्ञास्यसि ॥ ७५७५१ एकस्मै पूर्णमन्यस्मै कृशं तुल्यगुणोदये । ७५७५२ भेदाद्यदर्पितं रागद्वेषदानेन तेन किम् ॥ ७५७६१ एकस्य कर्म संवीक्ष्य करोत्यन्योऽपि गर्हितम् । ७५७६२ गतानुगतिको लोको न लोकः पारमार्थिकः ॥ ७५७७१ एकस्य जन्मनोऽर्थे मूढाः कुर्वन्ति यानि पापानि । ७५७७२ जनयन्ति तानि दुःखं तेषां जन्मान्तरसहस्रम् ॥ ७५७८१ एकस्य तस्य मन्ये धन्यामभ्युन्नतिं जलधरस्य । ७५७८२ विश्वं सशैलकाननम् आननमालोकते यस्य ॥ ७५७९१ एकस्य दुःखस्य न यावदन्तं गच्छाम्यहं पारमिवार्णवस्य । ७५७९२ तावद्द्वितीयं समुपस्थितं मे छिद्रेष्वनर्था बहुलीभवन्ति ॥ ७५८०१ एकस्य विश्वपापेन तापेऽनन्ते निमज्जतः । ७५८०२ कः श्रौतस्यात्मनो भीरो भारः स्याद्दुरितेन ते ॥ ७५८११ एकस्य सृष्टिः परमेश्वरस्य भिन्ना चतुर्धा विनियोगकाले । ७५८१२ भोगे भवानी समरेषु दुर्गा कोपेषु काली पुरुषेषु विष्णुः ॥ ७५८२१ एकस्य हि प्रसादेन कृत्स्नो लोकः प्रसीदति । ७५८२२ व्याकुलेनाकुलः सर्वो भवतीति विनिश्चयः ॥ ७५८३१ एकस्यापि न यः शक्तो मनसः सन्निबर्हणे । ७५८३२ महीं सागरपर्यन्तां कथं नु स विजेष्यते ॥ ७५८४१ एकस्यापि मनोभुवस्तदबलापाङ्गैर्जगन्निर्जये कामं निह्नुतसर्वविस्मयरसव्यक्तिप्रकारा वयम् । ७५८४२ यस्त्वेनं सबलं च जेतुमभितस्तत्कम्पमात्रं भ्रुवोर् नारेभे सुगतस्तु तद्गुणकथा स्तम्भाय नः केवलम् ॥ ७५८५१ एकस्याप्यतिथेरन्नं यः प्रदातुं न शक्तिमान् । ७५८५२ तस्यानेकपरिक्लेशे गृहे किं वसतः फलम् ॥ ७५८६१ एकस्यायमुदेति मूर्धनि गिरेरन्यस्य चैव क्रमाद् अस्तं याति कलानिधिस्तदुभयोरस्तः प्रशस्तोऽचलः । ७५८६२ को नामोदयिनं करोति न शिरोमाणिक्यमस्तं पुनर् यातं यः कुरुते भवानिव स दुष्प्रापोऽयमुच्चैःशिराः ॥ ७५८७१ एकस्यार्थाय यो हन्यादात्मनो वा परस्य वा । ७५८७२ बहून् वै प्राणिनोऽथैकं भवेत्तस्येह पातकम् ॥ ७५८८१ सुखमेधन्ति बहवो यस्मिंस्तु निहते सति । ७५८८२ तस्मिन् हते नास्ति भद्रे पातकं नोपपातकम् ॥ ७५८९१ एकस्यास्तपनकरैः करालिताया बिभ्राणः सपदि सितोष्णवारणत्वम् । ७५८९२ सेवायै वदनसरोजनिर्जितश्रीर् आगत्य प्रियमिव चन्द्रमाश्चकार ॥ ७५९०१ एकस्यैव न पर्याप्तमस्ति यद्ब्रह्मकोशजम् । ७५९०२ आशया वर्द्धितस्यास्ति तस्याल्पमपि पूर्तिकृत् ॥ ७५९११ एकां कृत्वा तनुमनुपमां चन्द्रचूडेन सार्धं यस्त्यक्तोऽर्धः सततविरहक्लेशभागी भवान्या । ७५९१२ तेनाङ्गानां रचितमुचितं संविभक्तेन कर्तुं नूनं दूनां तनुतनुलतां निर्ममे तां विरिञ्चिः ॥ ७५९२१ एकाकिना तपो द्वाभ्यां पठनं गायनं त्रिभिः । ७५९२२ चतुर्भिर्गमनं क्षेत्रं पञ्चभिर्बहुभी रणः ॥ ७५९३१ एकाकिना न गन्तव्यं यदि कार्यशतं भवेत् । ७५९३२ एककुक्कुटमात्रेण ब्राह्मणः परिरक्षितः ॥ ७५९४१ एकाकिना न गन्तव्यं यदि कार्यशतान्यपि । ७५९४२ कर्कटीजन्तुमात्रेण कालसर्पो निपातितः ॥ ७५९५१ एकाकिनि वनवासिन्य् अराजलक्ष्मण्यनीतिशास्त्रज्ञे । ७५९५२ सत्त्वोच्छ्रिते मृगपतौ राजेति गिरः परिणमन्ति ॥ ७५९६१ एकाकिनीं रहः क्षीबां लब्ध्वा दुर्लभयोषितम् । ७५९६२ अप्रौढोऽनुपभुज्यान्यदिने दूत्यार्थयेत यः ॥ ७५९७१ विभूतिं रभसावाप्तां यश्च संत्यज्य तत्क्षणम् । ७५९७२ नीत्या कामयतेऽन्येद्युः शोच्यस्ताभ्यां परोऽस्ति कः ॥ ७५९८१ एकाकिनी यदबला तरुणी तथाहम् अस्मिन् गृहे गृहपतिश्च गतो विदेशम् । ७५९८२ किं याचसे तदिह वासमियं वराकी श्वश्रूर्ममान्धबधिरा ननु मूढ पान्थ ॥ ७५९९१ एकाकिन्या मम गृहमिदं यामिको मामकोऽन्धः का मे नोदेत्यहह मनसस्तस्करेणात्र भीतिः । ७५९९२ दैवेनैवं यदि न सुखितः स्याः श्रमेण प्रसुप्तः पान्थ ब्रूमः किमिह सदृशो नैष नैशो निवासः ॥ ७६००१ एकाकी गृहसंत्यक्तः पाणिपात्रो दिगम्बरः । ७६००२ सोऽपि संबाध्यते लोके तृष्णया पश्य कौतुकम् ॥ ७६०११ एकाकी चिन्तयेन्नित्यं विविक्ते हितमात्मनः । ७६०१२ एकाकी चिन्तयानो हि परं श्रेयोऽधिगच्छति ॥ ७६०२१ एकाकी निःस्पृहः शान्तः पाणिपात्रो दिगम्बरः । ७६०२२ कदा शंभो भविष्यामि कर्मनिर्मूलनक्षमः ॥ ७६०३१ एकाक्षरप्रदातारं यो गुरुं नैव मन्यते । ७६०३२ श्वानयोनिशतं गत्वा चाण्डालेष्वभिजायते ॥ ७६०४१ एका गङ्गा प्रयागे मलयपरिसरे चन्दनं मौक्तिकाली कान्ताकण्ठे हिमांशुर्वियति सरसि श्वेतमब्जं तथास्याः । ७६०४२ कालिन्दी कालसर्पा मरकततरलो लाञ्छनं भृङ्गमालेत्य् एवं ते यत्र कीर्तिः परिणमति युता यत्र शत्रोरकीर्त्या ॥ ७६०५१ एकाग्निकर्म हवनं त्रेतायां यच्च हूयते । ७६०५२ अन्तर्वेद्यां च यद्दानमिष्टं तदभिधीयते ॥ ७६०६१ एकाग्रः स्यादविवृतो नित्यं विवरदर्शकः । ७६०६२ राजन् राज्यं सपत्नेषु नित्योद्विग्नः समाचरेत् ॥ ७६०७१ एकाग्रताथ संकल्पः स्नायुवद्वर्द्धनक्षमौ । ७६०७२ नित्याभ्यासप्रयोगाभ्यामधिकाधिकमृध्यतः ॥ ७६०८१ एकाङ्घ्रिं विनिधाय कान्तचरणे तज्जानुदेशे परं लीलोदञ्चितमध्यमा करयुगेणावर्ज्य तत्कन्धराम् । ७६०८२ वक्षस्तस्य घनोन्नतस्तनभरेणापीड्य गाढं रसाद् आस्यं धन्यतमस्य पूर्णपुलका चन्द्रानना चुम्बति ॥ ७६०९१ एकातपत्रं जगतः प्रभुत्वं नवं वयः कान्तमिदं वपुश्च । ७६०९२ अल्पस्य हेतोर्बहु हातुमिच्छन् विचारमूढः प्रतिभासि मे त्वम् ॥ ७६१०१ एकादशरुद्राणाम् एका गौरीत्यनौचितीं मत्वा । ७६१०२ राघव नृप तव यशसा दशापि गौरीकृता हरितः ॥ ७६१११ एकादशस्थे गोविन्दे सर्वेऽप्येकादशे स्थिताः । ७६११२ किं कुर्वन्ति ग्रहाः सर्वे शनिरङ्गारको रविः ॥ ७६१२१ एकादशाक्षरात्पादादेकैकाक्षरवर्धितैः । ७६१२२ खण्डैर्ध्रुवाः षोडश स्युः षड्विंशत्यक्षरावधि ॥ ७६१३१ एकानपाङ्गैरपरांस्तरङ्गैर् भ्रुवोर्विलासैरितरं च हासैः । ७६१३२ विमोहयन्त्यन्यमहो रहोभिः को वा कलां वेद कलावतीनाम् ॥ ७६१४१ एकान्तमन्दिरगतं मदनोपमेयं तल्पोपविष्टमतुलं रतिरूपरम्या । ७६१४२ बाला चकोरनयना नयनातिथिं तं कृत्वा नमद्वदनपङ्कजमाननाम ॥ ७६१५१ एकान्तशान्तमेकं मन्यन्ते मानवा निवासाख्यम् । ७६१५२ उग्रस्य च शीतस्य च नाशकरं कार्ययुग्मस्य ॥ ७६१६१ एकान्तशीलस्य दृढव्रतस्य सर्वेन्द्रियप्रीतिनिवर्तकस्य । ७६१६२ अध्यात्मयोगे गतमानसस्य मोक्षो ध्रुवं नित्यमहिंसकस्य ॥ ७६१७१ एकान्तसुन्दरविधानजडः क्व वेधाः सर्वाङ्गकान्तिचतुरं क्व च रूपमस्याः । ७६१७२ मन्ये महेश्वरभयान्मकरध्वजेन प्राणार्थिना युवतिरूपमिदं गृहीतम् ॥ ७६१८१ एकान्तेन हि सर्वेषां न शक्यं तात रोचितुम् । ७६१८२ मित्रामित्रमथो मध्यं सर्वभूतेषु भारत ॥ ७६१९१ एकान्ते वनतो गृहं शशिमुखोऽप्यन्यादृशो दृश्यते क्षिप्रं साधय यातु पुत्रि सुदिने भुक्त्वान्यमावासकम् । ७६१९२ श्वश्र्वा संभ्रमिता किलेति बहुशः संप्रेरयन्त्या वधूः पान्थं वीक्ष्य बभञ्ज सस्मितमुखी सैवार्धसिद्धौदनम् ॥ ७६२०१ एकान्ते विजने देशे पवित्रे निरुपद्रवे । ७६२०२ कम्बलाजिनवस्त्राणामुपर्यासनमभ्यसेत् ॥ ७६२११ एकान्ते विजने रम्ये पवित्रे निरुपद्रवे । ७६२१२ सुखासने समाधिः स्याद्वस्त्राजिनकुशोत्तरे ॥ ७६२२१ एकान्ते सुखमास्यता परतरे चेतः समाधीयतां प्राणात्मा सुसमीक्ष्यतां जगदिदं तद्व्यापितं दृश्यताम् । ७६२२२ प्राक्कर्म प्रविलोप्यतां चितिबलान्नाप्युत्तरे श्लिष्यतां प्रारब्धं त्विह भुज्यतामथ परब्रह्मात्मनास्थीयताम् ॥ ७६२३१ एकापवर्गसमये जगतोऽपवर्गः सर्वापवर्गसमये पुनरस्तशङ्कः । ७६२३२ ईदृग्विधं कमपि पक्षमिहावलम्ब्य स्थातुं सुखं क्षममनेन पथा प्रवृत्तैः ॥ ७६२४१ एकापि पञ्चशान्ता तारा वाञ्छाप्तये शुभासीना । ७६२४२ लाभ उभाभ्यामधिकस् तिस्रो राज्याय यात्रायाम् ॥ ७६२५१ एका प्रसूयते माता द्वितीया वाक्प्रसूयते । ७६२५२ वाग्जातमधिकं प्रोचुः सोदर्यादपि बान्धवात् ॥ ७६२६१ एका भार्या त्रयः पुत्रा द्वौ हलौ दश धेनवः । ७६२६२ कल्पकालावसानेऽपि न ते यास्यन्ति विक्रियाम् ॥ ७६२७१ एका भार्या त्रयः पुत्रा द्वौ हलौ दश धेनवः । ७६२७२ ग्रामेवासः पुरासत्रैः स्वर्गादपि मनोहरः ॥ ७६२८१ एका भार्या प्रकृतिमुखरा चञ्चला च द्वितीया पुत्रस्त्वेको भुवनविजयी मन्मथो दुर्निवारः । ७६२८२ शेषः शय्या शयनमुदधौ वाहनं पन्नगारिः स्मारं स्मारं स्वगृहचरितं दारुभूतो मुरारिः ॥ ७६२९१ एकाभूत्कुसुमायुधेषुधिरिव प्रव्यक्तपुङ्खावली जेतुर्मङ्गलपालिकेव पुलकैरन्या कपोलस्थली । ७६२९२ लोलाक्षीं क्षणमात्रभाविविरहक्लेशासहां पश्यतो द्रागाकर्णयतश्च वीर भवतः प्रौढाहवाडम्बरम् ॥ ७६३०१ एका भूरुभयोरैक्यमुभयोर्दलकाण्डयोः । ७६३०२ शालिश्यामाकयोर्भेदः फलेन परिचीयते ॥ ७६३११ एकामधीत्य विद्यां बिभेति बहुविद्यपरिषदं प्राप्तः । ७६३१२ क्वासन्नशस्त्रनिकरः कुत्रैकशरः पुनः पुरुषः ॥ ७६३२१ एकामिषप्रभवमेव सहोदराणाम् उज्जृम्भते जगति वैरमिति प्रसिद्धम् । ७६३२२ पृथ्वीनिमित्तमभवत्कुरुपाण्डवानां तीव्रस्तथा हि भुवनक्षयकृद्विरोधः ॥ ७६३३१ एकामिषाभिलाषो हि बीजं वैरमहातरोः । ७६३३२ तिलोत्तमाभिलाषो हि यथा सुन्दोपसुन्दयोः ॥ ७६३४१ एकाम्भोधीकृतायां भुवि जगदखिलं निर्जनीकृत्य खेलन् देवः कालीसहायः प्रसभविहरणोन्मुक्तलीलाट्टहासः । ७६३४२ सद्यो दंष्ट्रांशुभिन्ने तमसि निजवपुर्बिम्बमालोक्य कस्त्वं कस्त्वं ब्रूहीति कोपादभिदधदभयं भैरवश्चेष्टतां वः ॥ ७६३५१ एकारिमित्रयोश्चेत् परस्परं भूपयोर्भेदः । ७६३५२ तदुपरि परिणतनीतिः सुखमभियोगं करोतु गतभीतिः ॥ ७६३६१ एकारौकारयुक्ता हरिहरिजहराः पञ्च बाणाः स्मरस्य ख्याता लक्ष्याण्यमीषां हृदयकुचदृशो मूर्ध्नि गुह्ये क्रमेण । ७६३६२ मर्मस्वेतेषु भूयो निजनयनधनुःप्रेरितैस्तैः पतद्भिः स्यन्दन्ते सुन्दरीणां ज्वलदनलनिभैर्बिन्दवः कामवाराम् ॥ ७६३७१ एकार्थां सम्यगुद्दिश्य यात्रां यत्र हि गच्छतः । ७६३७२ य संहतप्रयाणस्तु सन्धिः संयोग उच्यते ॥ ७६३८१ एकार्थाभिनिवेशित्वमरिलक्षणमुच्यते । ७६३८२ दारुणस्तु स्मृतः शत्रुर्विजिगीषुगुणान्वितः ॥ ७६३९१ एकावलीकलितमौक्तिककैतवेन कस्याश्चिदुन्नतपयोधरयुग्मसेवाम् । ७६३९२ चक्रुर्मनांसि यमिनामतिनिर्मलानि कंदर्पमुक्तशरपातकृतान्तराणि ॥ ७६४०१ एकावस्थितिरस्तु वः पुरमुरप्रद्वेषिणोर्देवयोः प्रालेयाञ्जनशैलशृङ्गसुभगच्छायाङ्गयोः श्रेयसे । ७६४०२ तार्क्ष्यत्रासविहस्तपन्नगफटा यस्यां जटापालयो बालेन्दुद्युतिकोशसुप्तजलजो यस्यां च नाभीह्रदः ॥ ७६४११ एका वा दुग्धिका तुम्बी शङ्खपुष्पी जटा धृता । ७६४१२ कण्ठदन्तोद्भवा भूतवेदनाहरणक्षमा ॥ ७६४२१ एकासनस्था जलवायुभक्षा मुमुक्षवस्त्यक्तपरिग्रहाश्च । ७६४२२ पृच्छन्ति तेऽप्यम्बरचारिचारं दैवज्ञमन्ये किमुतार्थचित्ताः ॥ ७६४३१ एकाहं जपहीनस्तु सन्ध्याहीनो दिनत्रयम् । ७६४३२ द्वादशाहमनग्निस्तु शूद्र एव न संशयः ॥ ७६४४१ एकाहनिष्पन्नमहाप्रबन्धः श्रीसिद्धराजप्रतिपन्नबन्धुः । ७६४४२ श्रीपालनामा कविचक्रवर्त्ती प्रशस्तिमेतामकरोत्प्रशस्ताम् ॥ ७६४५१ एकाहमपि कौन्तेय भूयिष्ठमुदकं कुरु । ७६४५२ कुलं तारयते तात सप्त सप्त च सप्त च ॥ ७६४६१ एकाहारेण संतुष्टः षट्कर्मनिरतः सदा । ७६४६२ ऋतुकालाभिगामी च स विप्रो द्विज उच्यते ॥ ७६४७१ एकिकेव निजवृन्दमध्यगाप्य् उच्चुकूज सभयं सितच्छदी । ७६४७२ दन्तमूलमसकृच्च संशयाद् आममर्श करिणः करेणुका ॥ ७६४८१ एकीकृतस्त्वचि निषिक्त इवावपीड्य निर्भुग्नपीनकुचकुड्मलयानया मे । ७६४८२ कर्पूरहारहरिचन्दनचन्द्रकान्त निष्यन्दशैवलमृणालहिमादिवर्गः ॥ ७६४९१ एकीकृत्य किमोषधीपतिरसैराकाशभाण्डोदरे फुल्लत्पङ्कजिनीजनाम्बुजमुखध्मातैः समन्तान्मुहुः । ७६४९२ काष्ठोत्थारुणदीप्तिवह्निपटलैराताप्य सम्यग्भृशं तारापारदमारणं वितनुते वैद्योऽनवद्यो रविः ॥ ७६५०१ एकीभावं गतयोर् जलपयसोर्मित्रचेतसोश्चैव । ७६५०२ व्यतिरेककृतौ शक्तिर् हंसानां दुर्जनानां च ॥ ७६५११ एकीभूय स्फुटमिव किमप्याचरद्भिः प्रलीनैर् एभिर्भूतैः स्मर कति कृताः स्वान्त ते विप्रलम्भाः । ७६५१२ तस्मादेषां त्यज परिचयं चिन्तय स्वव्यवस्थाम् आभाषस्ते किमु न विदितः खण्डितः पण्डितः स्यात् ॥ ७६५२१ एके कुटीरकोणेऽपि न लक्ष्यन्ते स्थिताः क्वचित् । ७६५२२ अन्येषां विभवस्यैतद्ब्रह्माण्डमपि संकटम् ॥ ७६५३१ एके केचित्यतिकरगताः पात्रसंज्ञां लभन्ते गायन्त्यन्ये सरसमधुरं वीणया संप्रयुक्ताः । ७६५३२ एके तेषां सहगतिवशाद्दुस्तरं तारयन्ति केचित्तेषां ज्वलितहृदया रक्तमेवापिबन्ति ॥ ७६५४१ एके तुम्बा व्रतिकरगताः पात्रतामानयन्ति गायन्त्यन्ये सरसमधुरं शुद्धवंशे विलग्नाः । ७६५४२ एके तावद्ग्रथितसगुणा दुस्तरं तारयन्ति तेषां मध्ये ज्वलितहृदया रक्तमेके पिबन्ति ॥ ७६५५१ एकेऽद्य प्रातरपरे पश्चादन्ये पुनः परे । ७६५५२ सर्वे निःसीम्नि संसारे यान्ति कः केन शोच्यते ॥ ७६५६१ एकेन केनचिदनर्घमणिप्रभेण काव्यं चमत्कृतिपदेन विना सुवर्णम् । ७६५६२ निर्दोषलेशमपि रोहति कस्य चित्ते लावण्यहीनमिव यौवनमङ्गनानाम् ॥ ७६५७१ एकेन केनापि गुणेन नीचोऽप्य् उच्चैः प्रतिष्ठां लभते जगत्सु । ७६५७२ दृष्टान्तमग्रे मृदुताप्रसिद्धो दोषाकरोऽप्युच्चपदं प्रपन्नः ॥ ७६५८१ एकेन चुलुकेनाब्धिर्निपीतः कुम्भयोनिना । ७६५८२ तस्योदयेऽतः कालुष्यं त्यजन्त्यापो भयादिव ॥ ७६५९१ एकेन चूर्णकुन्तलम् अपरेण करेण चिबुकमुन्नमयन् । ७६५९२ पश्यामि बाष्पधौत श्रुति नगरद्वारि तद्वदनम् ॥ ७६६०१ एकेन चेत्परिहृतोऽसि महेश्वरेण किं खेदमावहसि केतक निर्गुणोऽसौ । ७६६०२ अन्ये न किं जगति सन्ति परं गुणज्ञा ये त्वां वहन्ति शिरसा नरदेवदेवाः ॥ ७६६११ एकेन तिष्ठताधस्तादन्येनोपरि तिष्ठता । ७६६१२ दातृयाचकयोर्भेदः कराभ्यामेव सूचितः ॥ ७६६२१ एकेन प्रियसाक्षिणा जितवती वीणां वचोभिर्निजैर् गत्या मन्दिर एव विश्वगमनं हंसं जिगायाचिरात् । ७६६२२ वक्त्रेणाद्वयमोदिनेन्दुमजयत्सर्वप्रमोदप्रदं दृष्ट्या लक्ष्यपदाग्रयेव दलयत्यम्भोरुहाणां मदम् ॥ ७६६३१ एकेन राजहंसेन या शोभा सरसोऽभवत् । ७६६३२ न सा बकसहस्रेण परितस्तीरवासिना ॥ ७६६४१ एकेन रोमनालेन जातं पङ्केरुहद्वयम् । ७६६४२ ज्ञात्वाधो धनमस्यास्ति खनन्ति निशि रागिणः ॥ ७६६५१ एकेन शुष्कवृक्षेण दह्यमानेन वह्निना । ७६६५२ दह्यते तद्वनं सर्वं कुपुत्रेण कुलं यथा ॥ ७६६६१ एकेन संधिः कलहोऽपरेण कार्योऽभितो वा प्रसमीक्ष्य वृद्धिम् । ७६६६२ एवं प्रयुञ्जीत जिगीषुरेता नीतीर्विजानन्नहितात्मसारम् ॥ ७६६७१ एकेन स्मितपाटलाधररुचो जल्पन्त्यनल्पाक्षरं वीक्षन्तेऽन्यमितः स्फुटत्कुमुदिनीफुल्लोल्लसल्लोचनाः । ७६६७२ दूरोदारचरित्रचित्रविभवं ध्यायन्ति चान्यं धिया केनेत्थं परमार्थतोऽर्थवदिव प्रेमास्ति वामभ्रुवाम् ॥ ७६६८१ एकेनांशेन धर्मार्थः कर्तव्यो भूतिमिच्छता । ७६६८२ एकेनांशेन कामार्थ एकमंशं विवर्धयेत् ॥ ७६६९१ एकेनाक्ष्णा परिततरुषा वीक्षते व्योमसंस्थं भानोर्बिम्बं सजललुलितेनापरेणात्मकान्तम् । ७६६९२ अह्नश्छेदे दयितविरहा शङ्किनी चक्रवाकी द्वौ संकीर्णौ रचयति रसौ नर्तकीव प्रगल्भा ॥ ७६७०१ एकेनापाति लत्ता पतिवपुषि परेणापि पीतः पिता ते भ्रातान्येनापि शप्तस्त्रिभुवनतलतोऽन्येन निर्वासितासि । ७६७०२ सद्यः श्रीवीरभूपस्तृणमिव मनुते त्वां सरोजालये यन् मातस्तज्जातिमात्रप्रणयिनि मयि तन्मा स्म कोपं विदध्याः ॥ ७६७११ एकेनापाति लत्ता पतिवपुषि परेणापि पीतोऽस्ति तातो भ्राता शप्तः परेण त्रिभुवनतलतोऽन्येन निष्कासितासि । ७६७१२ छन्नं गेहं परेणाऽकलि च तदपरेणास्ति सापत्न्यशीला तस्मान्नित्यं द्विजेभ्यो मधुरिपुमहिले त्वं वियुक्तासि मन्ये ॥ ७६७२१ एकेनापि गुणवता जातिविशुद्धेन चारुकृत्येन । ७६७२२ स्वकुलमलंकृतमखिलं मुकुटं मुक्ताफलेनेव ॥ ७६७३१ एकेनापि गुणवता विद्यायुक्तेन साधुना । ७६७३२ कुलं पुरुषसिंहेन चन्द्रेणेव प्रकाश्यते ॥ ७६७४१ एकेनापि गुणेनर्द्धो लभते स्पृहणीयताम् । ७६७४२ काकल्यैव पिको लोकैर्मोद्यते मलिनोऽप्यसौ ॥ ७६७५१ एकेनापि गुणेनाहो स्पृहणीयो नरो भवेत् । ७६७५२ कलाभृत्त्येन रुचिरश्चन्द्रो दोषाकरोऽपि सन् ॥ ७६७६१ एकेनापि पयोधिना जलमुचस्ते पूरिताः कोटिशो जातो नास्य कुशाग्रलीनतुहिनश्लक्ष्णोऽपि तोयव्ययः । ७६७६२ आहो शुष्यति दैवदृष्टिवलनादम्भोभिरम्भोमुचः संभूयापि विधातुमस्य रजसि स्तैमित्यमप्यक्षमाः ॥ ७६७७१ एकेनापि विनीतेन सुतेनोद्ध्रियते कुलम् । ७६७७२ गङ्गावतारणापारप्रथं पश्य भगीरथम् ॥ ७६७८१ एकेनापि सुधीरेण सोत्साहेन रणं प्रति । ७६७८२ सोत्साहं जायते सैन्यं भग्ने भङ्गमवाप्नुयात् ॥ ७६७९१ अत एव हि वाञ्छन्ति भूपा योधान्महाबलान् । ७६७९२ शूरान् धीरान् कृतोत्साहान् वर्जयन्ति च कातरान् ॥ ७६८०१ एकेनापि सुपुत्रेण जायमानेन सत्कुलम् । ७६८०२ शशिना चैव गगनं सर्वदैवोज्ज्वलीकृतम् ॥ ७६८११ एकेनापि सुपुत्रेण विद्यायुक्तेन साधुना । ७६८१२ आह्लादितं कुलं सर्वं यथा चन्द्रेण शर्वरी ॥ ७६८२१ एकेनापि सुपुत्रेण विद्यायुक्तेन साधुना । ७६८२२ कुलमुज्ज्वलतां याति चन्द्रेण गगनं यथा ॥ ७६८३१ एकेनापि सुपुत्रेण सिंही स्वपिति निर्भयम् । ७६८३२ सहैव दशभिः पुत्रैर्भारं वहति गर्दभी ॥ ७६८४१ एकेनापि सुवृक्षेण पुष्पितेन सुगन्धिना । ७६८४२ वासितं तद्वनं सर्वं सुपुत्रेण कुलं यथा ॥ ७६८५१ एकेनापि हि शूरेण पादाक्रान्तं महीतलम् । ७६८५२ क्रियते भास्करेणेव स्फारस्फुरिततेजसा ॥ ७६८६१ एकेनैव चिराय कृष्ण भवता गोवर्धनोऽयं धृतः श्रान्तोऽसि क्षणमास्स्व सांप्रतममी सर्वे वयं दध्महे । ७६८६२ इत्युल्लासितदोष्णि गोपनिवहे किंचिद्भुजाकुण्चन न्यञ्चच्छैलभरार्दिते विरमति स्मेरो हरिः पातु वः ॥ ७६८७१ एकेनैव हि कश्चिद् गुणेन जगति प्रसिद्धिमुपयाति । ७६८७२ एकेन करेण गजः करी न सूर्यः सहस्रेण ॥ ७६८८१ एकेनोद्धृत्य खङ्गं हृदि पतितमिषुं पाणिनैकेन भञ्जन् भ्रूभेदालंकृतास्यः सरभसनयनः स्पष्टदष्टाधरोष्ठः । ७६८८२ भीतैः क्रव्यादवृन्दैरनुपहततनुः कुञ्जरेन्द्रोपधानः शेते योधप्रधानो यदि मरणमिदं लभ्यते किं जयेन ॥ ७६८९१ एकेयं रसना न शब्दमभजद्भेजेऽनुवारं परा नेत्रं किंचिदनूरुसङ्गमभवज्जातोरुसङ्गं परम् । ७६८९२ रागः कश्चन निर्जगाम हृदयात्तस्थौ तथैवापरो बाह्ये सत्पुलकोऽन्तरे विपुलको जातोऽङ्कभूसंभ्रमः ॥ ७६९०१ एके वारिनिधौ प्रवेशमपरे लोकान्तरालोकनं केचित्पावकयोगितां निजगदुः क्षीणेऽह्नि चण्डार्चिषः । ७६९०२ मिथ्या चैतदसाक्षिकं प्रियसखि प्रत्यक्षतीव्रातपं मन्येऽहं पुनरध्वनीनरमणीचेतोऽधिशेते रविः ॥ ७६९११ एकेषां वाचि शुकवदन्येषां हृदि मूकवत् । ७६९१२ हृदि वाचि तथान्येषां वल्गु वल्गन्ति सूक्तयः ॥ ७६९२१ एके सत्पुरुषाः परार्थघटकाः स्वार्थं परित्यज्य ये सामान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोधेन ये । ७६९२२ तेऽमी मानुषराक्षसाः परहितं स्वार्थाय निघ्नन्ति ये ये तु घ्नन्ति निरर्थकं परहितं ते के न जामीमहे ॥ ७६९३१ एकैकमक्षविषयं भजताममीषां संपद्यते यदि कृतान्तगृहातिथित्वम् । ७६९३२ पञ्चाक्षगोचररतस्य किमस्ति वाच्यम् अक्षार्थमित्यमलधीरधियस्त्यजन्ति ॥ ७६९४१ एकैकशोऽपि निघ्नन्ति विषया विषसंनिभाः । ७६९४२ क्षेमी तु स कथं नु स्याद्यः समं पञ्च सेवते ॥ ७६९५१ एकैकशो युवजनं विलङ्घमानाक्षनिकरमिव तरला । ७६९५२ विश्राम्यति सुभग त्वाम् अङ्गुलिरासाद्य मेरुमिव ॥ ७६९६१ एकैकशो विनिघ्नन्ति विषया विषसंनिभाः । ७६९६२ किं पुनः पञ्च मिलिताः न कथं नाशयन्ति हि ॥ ७६९७१ एकैकस्य यदादाय पुष्पस्य मधु संचितम् । ७६९७२ किंचिन्मधुकरीवर्गैस्तदप्यश्नन्ति निर्घृणाः ॥ ७६९८१ एकैकस्य शरस्यैव चतुष्पक्षाणि योजयेत् । ७६९८२ षडङ्गुलप्रमाणेन पक्षच्छेदं च कारयेत् ॥ ७६९९१ एकैकस्योपकारस्य प्राणान् दास्यामि ते कपे । ७६९९२ प्रत्यहं क्रियमाणस्य शेषस्य ऋणिनो वयम् ॥ ७७००१ एकैकातिशयालवः परगुणज्ञानैकवैज्ञानिकाः सन्त्येते धनिकाः कलासु सकलास्वाचार्यचर्याचणाः । ७७००२ अप्येते सुमनोगिरां निशमनाद्बिभ्यत्यहो श्लाघया धूते मूर्धनि कुण्डले कषणतः क्षीणे भवेतामिति ॥ ७७०११ एकैकोऽसंख्यजीवानां घाततो मधुनः कणः । ७७०१२ निष्पद्यते यतस्तेन मध्वश्नाति कथं बुधः ॥ ७७०२१ एकैव कविता पुंसां ग्रामायाश्वाय हस्तिने । ७७०२२ अन्ततोऽन्नाय वस्त्राय ताम्बूलाय च कल्पते ॥ ७७०३१ एकैव काचिन्महतामवस्था सूक्ष्माणि वस्त्राण्यथवा च कन्था । ७७०३२ कराग्रलग्नाभिनवा च बाला गङ्गातरङ्गेष्वथवाक्षमाला ॥ ७७०४१ एकैव दण्डनीतिस्तु विद्येत्यौशनसाः स्थिताः । ७७०४२ तस्यां हि सर्वविद्यानामारम्भाः संप्रतिष्ठिताः ॥ ७७०५१ एकैव संगमे बाला वियोगे तन्मयं जगत् । ७७०५२ कृतोपकार एवायं वियोगः केन निन्द्यते ॥ ७७०६१ एकैव सामृतमयी सुतरामनर्घ्या काप्यस्त्यसौ हिमकरस्य कला ययैव । ७७०६२ आरोपितो गुणविदा परमेश्वरेण चूडामणौ न गणितोऽस्य कलङ्कदोषः ॥ ७७०७१ एकैव सार्थका चिन्ता धर्मस्यार्थे विचिन्त्यते । ७७०७२ द्वितीया सार्थका चिन्ता योगिनां धर्मनन्दिनी ॥ ७७०८१ एकैश्वर्ये स्थितोऽपि प्रणतबहुफले यः स्वयं कृत्तिवासाः कान्तासंमिश्रदेहोऽप्यविषयमनसां यः परस्ताद्यतीनाम् । ७७०८२ अष्टाभिर्यस्य कृत्स्नं जगदपि तनुभिर्बिभ्रतो नाभिमानः सन्मार्गालोकनाय व्यपनयतु स वस्तामसीं वृत्तिमीशः ॥ ७७०९१ एको गिरिशः स्वामी गणता तुल्यैव वल्लभत्वं च । ७७०९२ किं कुर्मः कर्मगतौ शुष्यति भृङ्गी विनायकः पीनः ॥ ७७१०१ एको गोत्रे पुमान् प्रोक्तः प्राक्तनैः स्वकुटुम्बभृत् । ७७१०२ एकोऽप्यनेकः पुरुषः परेषां भरणक्षमः ॥ ७७१११ एको जयति सद्वृत्तः किं पुनर्द्वौ सुसंहतौ । ७७११२ किं चित्रं यदि तन्वङ्ग्याः स्तनाभ्यां निर्जितं जगत् ॥ ७७१२१ एको जीवो बहवो देहा एकं तत्त्वं बहवो मोहाः । ७७१२२ एका विद्या बहुपाषण्डा विबुधैः क्रियते किमिति वितण्डा ॥ ७७१३१ एकोदरसमुद्भूता एकनक्षत्रजातकाः । ७७१३२ न भवन्ति समाः शीले यथा बदरकण्टकाः ॥ ७७१४१ एकोदराः पृथग्ग्रीवा अन्यान्यफलभक्षिणः । ७७१४२ असंहता विनश्यन्ति भारुण्डा इव पक्षिणः ॥ ७७१५१ एको दाशरथिः कामं यातुधानाः सहस्रशः । ७७१५२ ते तु यावन्त एवाजौ तावांश्च ददृशे स तैः ॥ ७७१६१ एको देवः केशवो वा शिवो वा एकं मित्रं भूपतिर्वा यतिर्वा । ७७१६२ एको वासः पत्तने वा वने वा एका भार्या सुन्दरी वा दरी वा ॥ ७७१७१ एको धर्मः परं श्रेयः क्षमैका शान्तिरुत्तमा । ७७१७२ विद्यैका परमा दृष्टिरहिंसैका सुखावहा ॥ ७७१८१ एको न रोपितो यावदुत्पन्नोऽयं व्रणोऽपरः । ७७१८२ सत्यः प्रवादो यच्छिद्रेष्वनर्था यान्ति भूरिताम् ॥ ७७१९१ एकोना विंशतिः स्त्रीणां स्नानार्थं सरयूं गता । ७७१९२ विंशतिः पुनरायाता एको व्याघ्रेण भक्षितः ॥ ७७२०१ एकोना विंशतिर्नार्यः क्रीडां कर्तुं वने गताः । ७७२०२ विंशतिर्गृहमायाताः शेषो व्याघ्रेण भक्षितः ॥ ७७२११ एको नेता क्षत्रियो वा द्विजो वा चैका विद्यान्वीक्षिकी वा त्रयी वा । ७७२१२ एका भार्या वंशजा वा प्रिया वाप्य् एकं मित्रं भूपतिर्वा यतिर्वा ॥ ७७२२१ एकोऽन्ते द्विसमस्त्रिलोचन इति ख्यातश्चतुर्भिः स्तुतो वेदैः पञ्चमुखः षडाननपिता सप्तर्षिभिर्वन्दितः । ७७२२२ अष्टाङ्गो नवतुल्य आमरगणे वासो दशाशा दधत् स्वश्चैकादश सोऽवतान्न विजितो यो द्वादशात्मांशुभिः ॥ ७७२३१ एकोऽपि कृष्णस्य कृतः प्रणामो दशाश्वमेधावभृथेन तुल्यः । ७७२३२ दशाश्वमेधी पुनरेति जन्म कृष्णप्रणामी न पुनर्भवाय ॥ ७७२४१ एकोऽपि कोऽपि सेव्यो यः क्षीणं क्षीणं पुनर्नवम् । ७७२४२ अनुद्विग्नं करोत्येव सूर्यश्चन्द्रमसं यथा ॥ ७७२५१ एकोऽपि गुणवान् पुत्रो निर्गुणेन शतेन किम् । ७७२५२ एकश्चन्द्रस्तमो हन्ति न च ताराः सहस्रशः ॥ ७७२६१ एकोऽपि गुणवान् पुत्रो निर्गुणैः किं शतैरपि । ७७२६२ एकश्चन्द्रो जगन्नेत्रं नक्षत्रैः किं प्रयोजनम् ॥ ७७२७१ एकोऽपि गुणवान् पुत्रो मा निर्गुणशतं भवेत् । ७७२७२ एकश्चन्द्रस्तमो हन्ति न च ताराः सहस्रशः ॥ ७७२८१ एकोऽपि जीयते हन्त कालिदासो न केनचित् । ७७२८२ शृङ्गारे ललितोद्गारे कालिदासत्रयी किमु ॥ ७७२९१ एकोऽपि त्रय इव भाति कन्दुकोऽयं कान्तायाः करतलरागरक्तरक्तः । ७७२९२ भूमौ तच्चरणनखांशुगौरगौरः स्वःस्थः सन्नयनमरीचिनीलनीलः ॥ ७७३०१ एकोऽपि यः सकलकार्यविधौ समर्थः सत्त्वाधिको भवतु किं बहुभिः प्रसूतैः । ७७३०२ चन्द्रः प्रकाशयति दिङ्मुखमण्डलानि तारागणः समुदितोऽप्यसमर्थ एव ॥ ७७३११ एकोऽपि यत्र नगरे प्रसिद्धः स्याद्धनुर्घरः । ७७३१२ ततो यान्त्यरयो दूरं मृगाः सिंहगृहादिव ॥ ७७३२१ एकोऽपि वारणपतिर्द्विषतामनीकं युक्तं निहन्ति मदसत्त्वगुणोपपन्नः । ७७३२२ नागेषु हि क्षितिभृतां विजयो निबद्धस् तस्माद्गजाधिकबलो नृपतिः सदा स्यात् ॥ ७७३३१ एकोऽपि सिंहः साहस्रं यूथं मथ्नाति दन्तिनाम् । ७७३३२ तस्मात्सिंहमिवोदारमात्मानं वीक्ष्य संपतेत् ॥ ७७३४१ एकोऽप्यमात्यो मेधावी शूरो दक्षो विचक्षणः । ७७३४२ राजानं राजमात्रं वा प्रापयेन्महतीं श्रियम् ॥ ७७३५१ एको बटुर्दर्भकुशाग्रपाणिर् वने वनैः सिञ्चति बालचूतान् । ७७३५२ आम्राश्च सिक्ताः पितरश्च तृप्ता एका क्रिया द्व्यर्थकरी प्रसिद्धा ॥ ७७३६१ एको बहूनां मूर्खाणां मध्ये निपतितो बुधः । ७७३६२ पद्मः पाथस्तरङ्गाणामिव विप्लवते ध्रुवम् ॥ ७७३७१ एको बाणः स्फुरति वलितालोकनं कामिनीनां कामस्यान्यो मलयपवनः कामिनां मर्मभेदी । ७७३७२ वीणावेणुक्वणितमपरश्चूतपुष्पं तुरीयः सर्वोत्कण्ठप्रथमसचिवः पञ्चमः पञ्चमोऽपि ॥ ७७३८१ एको भवान्मम समं दश वा नमन्ति ज्याघोषपूरितवियन्ति शरासनानि । ७७३८२ तल्लोकपालसहितः सह लक्ष्मणेन चापं गृहाण सदृशं क्षणमस्तु युद्धम् ॥ ७७३९१ एको भावः सदा शस्तो यतीनां भावितात्मनाम् । ७७३९२ श्रीलुब्धानां न लोकानां विशेषेण महीभुजाम् ॥ ७७४०१ एकोऽभूत्पुलिनात्ततस्तु नलिनाच्चान्योऽपि नाकोरभूत् प्राच्यास्ते त्रय एव दिव्यकवयो दीव्यन्तु देव्या गिरा । ७७४०२ अर्वाञ्चो यदि गद्यपद्यरचनाचातुर्यवागुद्धतास् तान् सर्वानतिशय्य खेलतितरां शाकल्लमल्लः कविः ॥ ७७४११ एकोऽभून्नलिनात्ततश्च पुलिनाद्वल्मीकतश्चापरस् ते सर्वे कवयो भवन्ति गुरवस्तेभ्यो नमस्कुर्महे । ७७४१२ अर्वाञ्चो यदि गद्यपद्यरचनैश्चेतश्चमत्कुर्वते तेषां मूर्ध्नि ददामि वामचरणं कर्णाटराजप्रिया ॥ ७७४२१ एको भेकः परममुदितः प्राप्य गोष्पादनीरं को मे को मे रटति सततं स्पर्द्धया वाक्यमुच्चैः । ७७४२२ गङ्गादीनां सकलसरितां प्राप्य तोयं समुद्रः किंचिद्गर्वं न वहति महान् प्रायशो भूरि रत्नैः ॥ ७७४३१ एको मे शाश्वतात्मा सुखमसुखभुजो ज्ञानदृष्टिस्वभावो नान्यत्किंचिन्निजं मे तनुधनकरणभ्रातृभार्यासुखादि । ७७४३२ कर्मोद्भूतं समस्तं चपलमसुखदं तत्र मोहो मुधा मे पर्यालोच्येति जीव स्वहितमवितथं मुक्तिमार्गं श्रय त्वम् ॥ ७७४४१ एकोऽम्बुधिर्जगति जीवति येन तानि तावन्ति हन्त सलिलानि समुच्चितानि । ७७४४२ येभ्यः कथंचिदपि किंचिदमी पयोदाः पीत्वा चिराय धरणीमपि तर्पयन्ति ॥ ७७४५१ एको रविरतितेजा अतिशूरः केसरी वने वासी । ७७४५२ अतिविपुलं खं शून्यं ह्यतिगम्भीरोऽम्बुधिः क्षारः ॥ ७७४६१ एको रसः करुण एव निमित्त भेदाद् भिन्नः पृथक्पृथगिवाश्रयते विवर्तान् । ७७४६२ आवर्तबुद्बुदतरङ्गमयान् विकारान् अम्भो यथा सलिलमेव हि तत्समस्तम् ॥ ७७४७१ एको रागिषु राजते प्रियतमादेहार्धहारी हरो नीरागेषु जिनो विमुक्तललनासङ्गो न यस्मात्परः । ७७४७२ दुर्वारस्मरबाणपन्नगविषव्यासङ्गमुग्धो जनः शेषः कामविडम्बितो हि विषयान् भोक्तुं न मोक्तुं क्षमः ॥ ७७४८१ एकोऽर्थं विमृशेदेको धर्मे प्रकुरुते मनः । ७७४८२ एकः कार्याणि कुरुते तमाहुर्मध्यमं नरम् ॥ ७७४९१ एको ललाटे द्वौ मूर्ध्नि द्वौ द्वौ पार्श्वोपपार्श्वयोः । ७७४९२ द्वौ च वक्षसि विज्ञेयौ प्रयाणे चैक एव तु ॥ ७७५०१ एको लोभो महाग्राहो लोभात्पापं प्रवर्तते । ७७५०२ ततः पापादधर्माप्तिस्ततो दुःखं प्रवर्तते ॥ ७७५११ एको वित्तवतः सूनुः पितृहीनः सुयौवने । ७७५१२ मुग्धे भूभुजि कायस्थः कामिस्पर्धी वणिक्सुतः ॥ ७७५२१ नित्यातुरामात्यवैद्यप्रसिद्धस्य गुरोः सुतः । ७७५२२ ... ... प्रच्छन्नकामो जटाधरः ॥ ७७५३१ नपुंसकप्रवादस्य प्रशमार्थी फलाशनः । ७७५३२ मत्तो धूर्तसहायश्च राजसूनुर्निरङ्कुशः ॥ ७७५४१ ग्राम्यो धातृद्विजसुतः प्राप्तलाभश्च गायनः । ७७५४२ सद्यः सार्थपतिः प्राप्तः श्रीमान् दैवपरायणः ॥ ७७५५१ गतानुगतिको मूर्खः शास्त्रोन्मादश्च पण्डितः । ७७५५२ नित्यक्षीबश्च वेश्यानां जङ्गमाः कल्पपादपाः ॥ ७७५६१ एको विश्वसतां हराम्यपघृणः प्राणानहं प्राणिनाम् इत्येवं परिचिन्त्य मात्ममनसि व्याधानुतापं कृथाः । ७७५६२ भूपानां भवनेषु किं च विमलक्षेत्रेषु गूढाशयाः साधूनामरयो वसन्ति कति न त्वत्तुल्यकक्षा नराः ॥ ७७५७१ एको वैश्यश्च द्वौ शूद्रौ ब्राह्मणास्त्रय एव च । ७७५७२ विद्योपजीविनः पञ्च न गच्छेयुः समं स्वयम् ॥ ७७५७ १ एको वैश्यो द्वौ च शूद्रौ क्षत्रियाः सप्त पञ्च वा । ७७५७ २ नव नार्यो न गच्छेयुः न गच्छेद्ब्राह्मणत्रयम् ॥ ७७५८१ एकोऽहमसहायोऽहं कृशोऽहमपरिच्छदः । ७७५८२ स्वप्नेऽप्येवंविधा चिन्ता मृगेन्द्रस्य न जायते ॥ ७७५९१ एकोऽहमस्मीति च मन्यसे त्वं न हृच्छयं वेत्सि मुनिं पुराणम् । ७७५९२ यो वेदिता कर्मणः पापकस्य यस्यान्तिके त्वं वृजिनं करोषि ॥ ७७६०१ एकोऽहमस्मीत्यात्मानं यत्त्वं कल्याण मन्यसे । ७७६०२ नित्यं स्थितस्ते हृद्येष पुण्यपापेक्षिता मुनिः ॥ ७७६११ एको हरः प्रियाधर गुणवेदी दिविषदोऽपरे मूढाः । ७७६१२ विषममृतं वा सममिति यः पश्यन् गरलमेव पपौ ॥ ७७६२१ एको हि कुरुते पापं कालपाशवशं गतः । ७७६२२ नीचेनात्मापचारेण कुलं तेन विनश्यति ॥ ७७६३१ एको हि खञ्जनवरो नलिनीदलस्थो दृष्टः करोति चतुरङ्गबलाधिपत्यम् । ७७६३२ किं मे करिष्यति भवद्वदनारविन्दे जानामि नो नयनखञ्जनयुग्ममेतत् ॥ ७७६४१ एको हि दोषो गुणसंनिपाते निमज्जतीत्येतदयुक्तमुक्तम् । ७७६४२ रूपादिकान् सर्वगुणान्निहन्ति किं मौर्ख्यमेकं न शरीरभाजाम् ॥ ७७६५१ एको हि दोषो गुणसंनिपाते निमज्जतीन्दोः किरणेष्विवाङ्कः । ७७६५२ केनापि नूनं कविना च दृष्टं दारिद्र्यमेकं गुणराशिनाशि ॥ ७७६६१ एको ह्यमात्यो मेधावी शूरो दान्तो विचक्षणः । ७७६६२ राजानं राजपुत्रं वा प्रापयेन्महतीं श्रियम् ॥ ७७६७१ एणः क्रीडति शूकरश्च खनति द्वीपी च गर्वायते क्रोष्टा क्रन्दति वल्गते च शशको वेगाद्रुरुर्धावति । ७७६७२ निःशङ्कः करिपोतकस्तरुलतामुन्मोटते लीलया हंहो सिंह विना त्वयाद्य विपिने कीदृग्दशा वर्तते ॥ ७७६८१ एणश्रेणिः शशकनिकरः शल्लकीनां कदम्बं कोलव्यूहः स्पृशति सुखितां यत्र तत्रापि कुञ्जे । ७७६८२ को नामास्मिन् बत हतवने पादपस्तादृगुच्चैर् यस्य च्छायामयमधिवसत्युष्णरुग्णो गजेन्द्रः ॥ ७७६९१ एणाक्षीस्पृहयालुता न कथमप्यास्ते विवेकोदयान् नित्यं प्रच्युतिशङ्कया क्षणमपि स्वर्गे न मोदामहे । ७७६९२ अप्यन्येषु विनाशिवस्तुविषयाभोगेषु तृष्णा न मे स्वर्णद्याः पुलिने परं हरिपदध्यानं समीहामहे ॥ ७७७०१ एणाद्याः पशवः किरातपरिषन्नैषा गुणग्राहिणी संचारोऽपि न नागरस्य विषयोच्छिन्नं मुनीनां मनः । ७७७०२ धूमेनैव सुगन्धिना प्रतिपदं दिक्चक्रमामोदयन् आमूलं परिदह्यतेऽगुरुतरुः कस्मै किमाचक्ष्महे ॥ ७७७११ एणीगणेषु गुरुगर्वनिमीलिताक्षः किं कृष्णसार खलु खेलसि काननेऽस्मिन् । ७७७१२ सीमामिमां कलय भिन्नकरीन्द्रकुम्भ मुक्तामयीं हरिविहारवसुन्धरायाः ॥ ७७७२१ एणीदृशः पाणिपुटे निरुद्धा वेणी विरेजे शयनोत्थितायाः । ७७७२२ सरोजकोशादिव निष्पतन्ती श्रेणी घनीभूय मधुव्रतानाम् ॥ ७७७३१ एणीदृशः श्रवणसीम्नि यदानयन्ति तेनैव तस्य महिमा नवचम्पकस्य । ७७७३२ त्वं तत्र नो विहरसे यदि भृङ्ग तेन नैतस्य किंचिदपि तत्तु तवैव हानिः ॥ ७७७४१ एणीदृशो विजयते वेणी पृष्ठावलम्बिनी । ७७७४२ कशेव पञ्चबाणस्य युवतर्जनहेतवे ॥ ७७७५१ एणी याति विलोक्य बालशलभान् शष्पाङ्कुरादित्सया छत्रीकुड्मलकानि रक्षति चिरादण्डभ्रमाद्कुक्कुटी । ७७७५२ धूत्वा धावति कृष्णकीटपटलश्रेणीं शिखण्डी शिरो दूरादेव वनान्तरे विषधरग्रासाभिलाषातुरः ॥ ७७७६१ एणीशाबविलोचनाभिरलसश्रोणीभरप्रौढि भिर् वेणीभूतरसक्रमाभिरभितः श्रेणीकृताभिर्वृतः । ७७७६२ पाणी नाम विनोदयन् रतिपतेस्तूणीशयैः सायकैर् वाणीनामपदं परं व्रजजनक्षोणीपतिः पातु नः ॥ ७७७७१ एणो गजः पतङ्गश्च भृङ्गो मीनस्तु पञ्चमः । ७७७७२ शब्दस्पर्शरूपगन्धरसैरेते हताः खलु ॥ ७७७८१ एतच्च तपसो मूलं तपसो मूलमेव च । ७७७८२ सर्वदा कामविजयः संकल्पविजयस्तथा ॥ ७७७९१ एतच्चतुर्गुणं तैलं तस्माच्चापि चतुर्गुणम् । ७७७९२ कांजिकं प्रक्षिपेद्धीमांस्ततस्तैलं विपाचयेत् ॥ ७७८०१ एतच्छान्तविचित्रचत्वरपथं विश्रान्तवैतालिक श्लाघाश्लोकमगुञ्जिमञ्जुमुरजं विध्वस्तगीतध्वनि । ७७८०२ व्यावृत्ताध्ययनं निवृत्तसुकविक्रीडासमस्यं नमद् विद्वद्वादपथं कथं पुरमिदं मौनव्रते वर्तते ॥ ७७८११ एतच्छास्त्रार्थतत्त्वं तु मयाख्यातं तवानघ । ७७८१२ अविश्वासो नरेन्द्राणामपरं गुह्यमुच्यते ॥ ७७८२१ एतज्जडाजडविवेचनमेतदेव क्षित्यादितत्त्वपरिशोधनकौशलं च । ७७८२२ ज्ञानं च शैवमिदमागमकोटिलभ्यं मातुर्यदङ्घ्रियुगले निहितो मयात्मा ॥ ७७८३१ एतत्करालकरवालनिकृत्तकण्ठ नालोच्चलद्बहुलफेनिलबुद्बुदौघैः । ७७८३२ सार्धं डमड्डमरुडांकृतिहूतभूत वर्गेण भर्गगृहिणीं रुधिरैर्धिनोमि ॥ ७७८४१ एतत्कवीन्द्रमुखचन्द्रमसः कदाचित् काव्याभिधानममृतं यदि नागलिष्यत् । ७७८४२ संसारिणां विविधदुःखसहस्रभाजां चेतोविनोदसदनं किमिहाभविष्यत् ॥ ७७८५१ एतत्कान्तमिदं कान्तमित्यावसथतृष्णया । ७७८५२ तस्या भ्रमति सर्वाङ्गं मन्ये मूढ इव स्मरः ॥ ७७८६१ एतत्कामफलं लोके यद्द्वयोरेकचित्तता । ७७८६२ अन्यचित्तकृते कामे शवयोरिव संगमः ॥ ७७८७१ एतत्कार्यममराः संश्रुतं मे धृतिः शमः सत्यधर्मानुवृत्तिः । ७७८७२ ग्रन्थिं विनीय हृदयस्य सर्वं प्रियाप्रिये चात्मवशं नयीत ॥ ७७८७ १ एतत्किं ननु कर्णभूषणमयं हारः सुकाञ्ची नवा बद्धा काचिदियं त्वयाद्य तिलकः श्लाघ्यः प्रिये कल्पितः । ७७८७ २ प्रत्यङ्गं स्पृशतेति तत्क्षणभवद्रोमाञ्चमालाञ्चिता तन्वी मानमुपेक्षयैव शनकैर्धूर्तेन संमोचिता ॥ ७७८८१ एतत्किं प्रणयिन्यपि प्रणयिनी यन्मानिनी जायते मन्ये मानविधौ भविष्यति सुखं किंचिद्विशिष्टं रसात् । ७७८८२ वाञ्छा तस्य सुखस्य मेऽपि हृदये जागर्ति नित्यं परं स्वप्नेऽप्येष न मेऽपराध्यति पतिः कुप्यामि तस्मै कथम् ॥ ७७८९१ एतत्किं श्रुतसदृशं त्वद्व्रतयोग्यं कुलानुरूपं वा । ७७८९२ कृतवानसि यत्सुमते परिभूतगुणोदयं कर्म ॥ ७७९०१ एतत्कीर्तिविवर्तधौतनिखिलत्रैलोक्यनिर्वासितैर् विश्रान्तिः कलिता कथासु जगतां श्यामैः समग्रैरपि । ७७९०२ जज्ञे कीर्तिमयादहो भयभरैरस्मादकीर्तेः पुनः सा यन्नास्य कथापथेऽपि मलिनच्छाया बबन्ध स्थितिम् ॥ ७७९११ एतत्कुचस्पर्धितया धटस्य ख्यातस्य शास्त्रेषु निदर्शनत्वम् । ७७९१२ तस्माच्च शिल्पान्मणिकादिकारी प्रसिद्धनामाजनि कुम्भकारः ॥ ७७९२१ एतत्कृत्वा प्रियमनुचितप्रार्थनावर्त्मनो मे सौहार्दाद्वा विधुर इति वा मय्यनुक्रोशबुद्ध्या । ७७९२२ इष्टान् देशान् विचर जलद प्रावृषा संभृतश्रीर् मा भूदेवं क्षणमपि च ते विद्युता विप्रयोगः ॥ ७७९३१ एतत्कोककुटुम्बिनीजनमनःशल्यं चकोराङ्गना चञ्चूकोटिकपाटयोर्घटितयोरुद्घाटिनी कुञ्चिका । ७७९३२ दग्धस्यापि नवाङ्कुरः स्मरतरोरार्द्रागसां प्रेयसी मानोद्दामगजाङ्कुशो विजयते मुग्धं सुधांशोर्वपुः ॥ ७७९४१ एतत्तद्दुर्जयं लोके पुत्रदारमयं विषम् । ७७९४२ जायन्ते च म्रियन्ते च यत्पीत्वा मोहिताः प्रजाः ॥ ७७९५१ एतत्तद्धृतराष्ट्रवक्त्रसदृशं मेघान्धकारं नभो हृष्टो गर्जति चातिदर्पितबलो दुर्योधनो वा शिखी । ७७९५२ अक्षद्यूतजितो युधिष्ठिर इवाध्वानं गतः कोकिलो हंसाः संप्रति पाण्डवा इव वनादज्ञातचर्यां गताः ॥ ७७९६१ एतत्तद्वक्त्रमत्र क्व तदधरमधु क्वायतास्ते कटाक्षाः क्वालापाः कोमलास्ते क्व स मदनधनुर्भङ्गुरो भ्रूविलासः । ७७९६२ इत्थं खट्वाङ्गकोटौ प्रकटितदशनं मञ्जुगुञ्जत्समीरम् रागान्धानामिवोच्चैरुपहसितमहो मोहजालं कपालम् ॥ ७७९७१ एतत्तर्कय चक्रवाकसुदृशामाश्वासनादायिनः प्रौढध्वान्तपयोधिमग्नजगतीदत्तावलम्बोत्सवाः । ७७९७२ दीप्तांशोर्विकसन्ति दिङ्मृगदृशां काश्मीरपङ्कोदक व्यात्युक्षीचतुराः सरोरुहवनश्रीकेलिकाराः कराः ॥ ७७९८१ एतत्तर्कय चक्रवाकहृदयाश्वासाय तारागण ग्रासाय स्फुरदिन्दुमण्डलपरीहासाय भासां निधिः । ७७९८२ दिक्कान्ताकुचकुम्भकुङ्कुमरजोन्यासाय पङ्केरुहो ल्लासाय स्फुटवैरिकैरववनत्रासाय विद्योतते ॥ ७७९९१ एतत्तस्य मुखात्कियत्कमलिनीपत्रे कणं वारिणो यन्मुक्तामणिरित्यमंस्त स जडः शृण्वन् यदस्मादपि । ७७९९२ अङ्गुल्यग्रलघुक्रियाप्रविलयिन्यादीयमाने शनैस् कुत्रोड्डीय गतो ममेत्यनुदिनं निद्राति नान्तःशुचा ॥ ७८००१ एतत्तु मां दहति यद्गृहमस्मदीयं क्षीणार्थमित्यतिथयः परिवर्जयन्ति । ७८००२ संशुष्कसान्द्रमदलेखमिव भ्रमन्तः कालात्यये मधुकराः करिणः कपोलम् ॥ ७८०११ एतत्ते भ्रूलतोद्भासि पाटलाधरपल्लवम् । ७८०१२ मुखं नन्दनमुद्यानमतोऽन्यत्केवलं वनम् ॥ ७८०२१ एतत्ते मुखमक्षतेन्दुलडहच्छायं भवल्लोचनं नीलेन्दीवरनिर्विशेषमधरस्ते बन्धुजीवारुणः । ७८०२२ भ्रूवल्लिस्तव कामकार्मुकलता लीलासहाध्यायिनी न ध्यायन्तु कथं नु देव कथय त्वामेकमेणीदृशः ॥ ७८०३१ एतत्पयोधरयुगं पतितं निरीक्ष्य खेदं वृथा वहसि किं कमलायताक्षि । ७८०३२ स्तब्धो विवेकरहितो जनतापकारी ह्यत्युन्नतः प्रपततीति किमत्र चित्रम् ॥ ७८०४१ एतत्पुरः स्फुरति पद्मदृशां सहस्रम् अक्षिद्वयं कथय कुत्र निवेशयामि । ७८०४२ इत्याकलय्य नयनाम्बुरुहे निमील्य रोमाञ्चितेन वपुषा स्थितमच्युतेन ॥ ७८०५१ एतत्पूतनचक्रमक्रमकृतग्रासार्धमुक्तैर्वृकान् उत्पुष्णत्परितो नृमांसविघसैरादर्दरं क्रन्दतः । ७८०५२ खर्जूरद्रुमदघ्नजङ्घमसितत्वङ्नद्धविष्वक्तत स्नायुग्रन्थिघनास्थिपञ्जरजरत्कङ्कालमालोक्यते ॥ ७८०६१ एतत्प्रचण्डि समुदेत्यकलङ्कमूर्ति कल्माषिताम्बरतलं ग्रहचक्रवालम् । ७८०६२ सूर्येन्दुसंपुटसमुद्गकवाटकोष विश्लेषकीर्णनवरत्नकलापकान्ति ॥ ७८०७१ एतत्सर्वं परिज्ञाय वृक्षारोपं समारभेत् । ७८०७२ धर्मार्थकाममोक्षाणां द्रुमेभ्यः साधनं यतः ॥ ७८०८१ एतत्सर्वं शृणुत वचनं संग्रहादत्र सख्यः प्राणानां नः फलमविकलं नूनमेषा सखी वः । ७८०८२ विश्लेषेऽस्मिन् प्रचलति भृशं दीपिकेव प्रवाते सत्यामस्यां वयमतमसः सर्वथा रक्षतैनाम् ॥ ७८०९१ एतत्सर्वममात्यादि राजा नयपुरःसरः । ७८०९२ नयत्युन्नतिमुद्युक्तो व्यसनी क्षयमेव च ॥ ७८१०१ एतदत्र पथिकैकजीवितं पश्य शुष्यतितरां महत्सरः । ७८१०२ रे मुधाम्बुधर रुद्धसद्गतिर् वर्धिता किमिति घट्टवाहिनी ॥ ७८१११ एतदनूपे वाच्यं जाङ्गलभूमौ च पञ्चभिः पुरुषैः । ७८११२ एतैरेव निमित्तैर् मरुभूमावष्टभिः कथयेत् ॥ ७८१२१ एतदर्थं श्रुते बुद्धिं करोति द्वेषदूषितः । ७८१२२ यद्विवादैः करिष्यामि मानम्लानिं मनीषिणाम् ॥ ७८१३१ एतदर्थं हि कुर्वन्ति राजानो धनसंचयम् । ७८१३२ रक्षयित्वा तु चात्मानं यद्धनं तद्द्विजातये ॥ ७८१४१ एतदर्थं हि राज्यानि प्रशासति नरेश्वराः । ७८१४२ यदेषां सर्वकृत्येषु मनो न प्रतिहन्यते ॥ ७८१५१ एतदर्थे कुलीनानां नृपाः कुर्वन्ति संग्रहम् । ७८१५२ आदिमध्यावसानेषु न ते गच्छन्ति विक्रियाम् ॥ ७८१६१ एतदुच्छ्वसितपीतमैन्दवं सोढुमक्षममिव प्रभारसम् । ७८१६२ मुक्तषट्पदविरावमञ्जसा भिद्यते कुमुदमा निबन्धनात् ॥ ७८१७१ एतदेव कुलीनत्वमेतदेव गुणार्जनम् । ७८१७२ यत्सदैव सतां सत्सु विनयावनतं शिरः ॥ ७८१८१ एतदेव तु विज्ञेयं स्वार्थधर्मविघातजे । ७८१८२ विषयध्वंसजे शत्रोर्विषयप्रतिपीडनम् ॥ ७८१९१ एतदेव परं शौर्यं यत्परप्राणरक्षणम् । ७८१९२ नहि प्राणहरः शूरः शूरः प्राणप्रदोऽर्थिनाम् ॥ ७८१९ १ एतदेव मम पुण्यमगण्यं यत्कृशोदरि दृशोरतिथिस्त्वम् । ७८१९ २ दूरमस्तु मदघूर्णिततारं शारदेन्दुमुखि वीक्षणमक्ष्णोः ॥ ७८२०१ एतदेव महच्चित्रं प्राक्तनस्येह कर्मणः । ७८२०२ यदनात्मवतामायुर्यच्चानतिमतां श्रियः ॥ ७८२११ एतदेव हि पाण्डित्यमियमेव बहुज्ञता । ७८२१२ अयमेव परो लाभो यत्स्वल्पाद्भूरिरक्षणम् ॥ ७८२२१ एतदेव हि पाण्डित्यमेषा चैव कुलीनता । ७८२२२ एष एव परो धर्म आयादूनतरो व्ययः ॥ ७८२४१ एतदेवायुषः सारं निसर्गक्षणभङ्गिनः । ७८२४२ स्निग्धर्मुग्धैर्विदग्धैश्च यदयन्त्रितमास्यते ॥ ७८२४ १ एतदेवार्थसामर्थ्यं प्रत्यक्षेणोपलक्ष्यते । ७८२४ २ पुत्रदारादिसंबन्धः पुंसां धननिबन्धनः ॥ ७८२५१ एतदेवार्थसामर्थ्यं प्रत्यक्षेणोपलक्ष्यते । ७८२५२ यत्स्कन्धबन्धे जीवद्भिः शवः शिबिकयोह्यते ॥ ७८२६१ एतद्गन्धगजस्तृषाम्भसि भृशं कण्ठान्तमज्जत्तनुः फेनैः पाण्डुरितः स्वदिक्करिजयक्रीडायशःस्पर्धिभिः । ७८२६२ दन्तद्वन्द्वजलानुबिम्बनचतुर्दन्तः कराम्भोवमि व्याजादभ्रमुवल्लभेन विरहं निर्वापयत्यम्बुधेः ॥ ७८२७१ एतद्दत्तासिघातस्रवदसृगसुहृद्वंशसार्द्रेन्धनैतद् दोरुद्दामप्रतापज्वलदनलमिलद्भूमधूमभ्रमाय । ७८२७२ एतद्दिग्जैत्रयात्रासमसमरभरं पश्यतः कस्य नासीद् एतन्नासीरवाजिव्रजखुरजरजोराजिराजिस्थलीषु ॥ ७८२८१ एतद्दधाति नवयौवननर्तकस्य कश्मीरजच्छुरिततालकयुग्मलक्ष्मीम् । ७८२८२ मध्ये समुच्छ्वसितवृत्ति मनागुपान्ते लब्धात्मसीम कुचकुड्मलयुग्ममस्याः ॥ ७८२९१ एतद्दन्तिबलैर्विलोक्य निखिलामालिङ्गिताङ्गीं भुवं संग्रामाङ्गणसीम्नि जङ्गमगिरिस्तोमभ्रमाधायिभिः । ७८२९२ पृथ्वीन्द्रः पृथुरेतदुग्रसमरप्रेक्षोपनम्रामर श्रेणीमध्यचरः पुनः क्षितिधरक्षेपाय धत्ते धियम् ॥ ७८३०१ एतद्देव यशस्करं नरपतेर्यत्तस्करे निग्रहो दीर्घं जीव यथापराधमधुरं दण्डं जगत्यावहन् । ७८३०२ येनायं परिपन्थिपार्थिववधूसिन्दूरचौरस्त्वया बद्धश्च प्रतिदण्डभैरवकरी क्षिप्तश्च कारागृहे ॥ ७८३११ एतद्धनञ्जयो वाच्यो नित्योद्युक्तो वृकोदरः । ७८३१२ यदर्थं क्षत्रिया सूते तस्य कालोऽयमागतः ॥ ७८३२१ एतद्धि परमं नार्याः कार्यं लोके सनातनम् । ७८३२२ प्राणानपि परित्यज्य यद्भर्तृहितमाचरेत् ॥ ७८३३१ एतद्बभ्रुकचानुकारिकिरणं राजद्रुहोऽह्नः शिरश् छेदाभं वियतः प्रतीचि निपतत्यब्धौ रवेर्मण्डलम् । ७८३३२ एषापि द्युरमा प्रियानुगमनं प्रोद्दामकाष्ठोत्थिते संध्याग्नौ विनिधाय तारकमिषाज्जातास्थिशेषस्थितिः ॥ ७८३४१ एतद्बुद्धिमशेषाणां सत्त्वमातन्य योगवित् । ७८३४२ परित्यजति सम्प्राप्य बुद्धिसौक्ष्म्यमनुत्तमम् ॥ ७८३५१ एतद्भीतारिनारी गिरिबिलविगलद्वासरा निःसरन्ती स्वक्रीडाहंसमोहग्रहिलशिशुभृशप्रार्थि तोन्निद्रचन्द्रा । ७८३५२ आक्रन्दद्भूरि यत्तन्नयनजलमिलच्चन्द्रहंसानुबिम्ब प्रत्यासत्तिप्रहृष्यत्तनयविहसितैराश्वसीन्न्यश्वसीच्च ॥ ७८३६१ एतद्भीमपराक्रमेण रचितं संसारसारं सरः पाथोनाथकथापहस्तनकलावैचक्षणे दीक्षितम् । ७८३६२ यन्माहात्म्यविलोकनाद्भुतरसाद्धूताम्बरश्री शिरः स्रस्तं कुण्डलमम्बुबिम्बितरविव्याजेन विद्योतते ॥ ७८३७१ एतद्भूषणकौशलं तव तनौ पश्येत्तदा माधवो राधे तत्सविधे हि चेतसिचले चेद्धैर्यमाधास्यति । ७८३७२ इत्थं जल्पति शिल्पकारिणि जने तस्याः स्मरन्त्या हरिं सद्यः स्वेदसरिद्व्यलम्पदमलं पत्रावलीमण्डलम् ॥ ७८३८१ एतद्यशःक्षीरधिपूरगाहि पतत्यगाधे वचनं कवीनाम् । ७८३८२ एतद्गुणानां गणनाङ्कपातः प्रत्यर्थिकीर्तीः खटिकाः क्षिणोति ॥ ७८३९१ एतद्रहस्यं परममेतच्च परमं पदम् । ७८३९२ एषा गतिर्विरक्तानामेषोऽसौ परमः शिवः ॥ ७८४०१ एतद्विदन्तो विद्वांसो ब्राह्मणा ब्रह्मवादिनः । ७८४०२ न राज्ञः प्रतिगृह्णन्ति प्रेत्य श्रेयोऽभिकाङ्क्षिणः ॥ ७८४११ एतद्विद्वान्मदुदितं ज्ञानविज्ञाननैपुणम् । ७८४१२ न निन्दति न च स्तौति लोके चरति सूर्यवत् ॥ ७८४२१ एतद्विधानमातिष्ठेदरोगः पृथिवीपतिः । ७८४२२ अस्वस्थः सर्वमेतत्तु भृत्येषु विनियोजयेत् ॥ ७८४३१ एतद्विभाति चरमाचलचूडचुम्बि हिण्डीरपिण्डरुचिशीतमरीचिबिम्बम् । ७८४३२ उज्ज्वालितस्य रजनीं मदनानलस्य धूमं दधत्प्रकटलाञ्छनकैतवेन ॥ ७८४४१ एतद्व्योमवनीवराहवलयं विश्वैकवीरस्मर स्कन्धावारमदान्धसिन्धुरकुलं श्यामावधूकैशिकम् । ७८४४२ चक्षुष्याञ्जनवस्तु घूकसदसां विश्लिष्टचक्राह्वय स्तोमान्तर्गतधूमकेतनमहाधूम्या तमस्तार्यते ॥ ७८४५१ एतन्नरेन्द्रवृषभ क्षपया व्रजन्त्या संरोपणार्थमिव गोपितमम्बुजेषु । ७८४५२ उद्घाटयत्ययमशीतकरः करौघैः पद्माकरात्तिमिरबीजमिवालिवृन्दम् ॥ ७८४६१ एतन्मन्दविपक्वतिन्दुकफलश्यामोदरापाण्डर प्रान्तं हन्त पुलिन्दसुन्दरकरस्पर्शक्षमं लभ्यते । ७८४६२ तत्पल्लीपतिपुत्रि कुञ्जरकुलं कुम्भाभयाभ्यर्थना दीनं त्वामनुनाथते कुचयुगं पत्रावृतं मा कृथाः ॥ ७८४७१ एतन्मयमिव जातं निपतितमस्यां मनो नूनम् । ७८४७२ नायात्यपि यदुपायात् कथमपि कायात्कुरङ्गनयनायाः ॥ ७८४८१ एतन्मानिनि मानसं सुरसरो निर्लूनहेमाम्बुजं पार्वत्या प्रियपूजनार्थममुतो गङ्गासरिन्निर्गता । ७८४८२ अस्माच्चित्रशिखण्डिभिश्च परमे पर्वण्युपादीयते स्नानोत्तीर्णवृषाङ्कभस्मरजसां सङ्गात्पवित्रं पयः ॥ ७८४९१ एतन्मालवमण्डलं विजयते सौजन्यरत्नाङ्कुरैः संपद्विभ्रमधामभिः किमपरं शृङ्गारसारैर्जनैः । ७८४९२ यत्रारुह्य विचित्रचित्रवलभीर्लीलाशिलासद्मनां नीयन्ते जलदोदयेषु दिवसाः कान्तासखैः कामिभिः ॥ ७८५०१ एतन्मुखं प्रियायाः शशिनं जित्वा कपोलयोः कान्त्या । ७८५०२ तापानुरक्तमधुना कमलं ध्रुवमीहते जेतुम् ॥ ७८५११ एतल्लोचनमुत्पलभ्रमवशात्पद्मभ्रमादाननं भ्रान्त्या बिम्बफलस्य चाजनि दधद्वामाधरो वेधसा । ७८५१२ तस्याः सत्यमनङ्गविभ्रमभुवः प्रत्यङ्गमासङ्गिनी भ्रान्तिर्विश्वसृजोऽपि यत्र कियती तत्रास्मदादेर्मतिः ॥ ७८५२१ एतस्माज्जलधेर्जलस्य कणिकाः काश्चिद्गृहीत्वा ततः पाथोदाः परिपूरयन्ति जगतीं रुद्धाम्बरा वारिभिः । ७८५२२ अस्मान्मन्दरकूटकोटिघटनाभीतिभ्रमत्तारकां प्राप्यैकां जलमानुषीं त्रिभुवने श्रीमानभूदच्युतः ॥ ७८५३१ एतस्मात्कथमिन्द्रजालमपरं स्त्रीगर्भवासोऽस्थिरं रेतः श्च्योतति मस्तमस्तकपदाविर्भूतनानाङ्कुरम् । ७८५३२ पर्यायेण शिशुत्वयौवनजरावेषैरशेषैर्वृतं पश्यत्यत्ति शृणोति जिघ्रति मुहुर्निद्राति जागर्ति च ॥ ७८५४१ एतस्मात्परमानन्दाच्शुद्धचिन्मात्ररूपिणः । ७८५४२ जीवः संजायते पूर्वं तस्माच्चित्तं ततो जगत् ॥ ७८५५१ एतस्मात्सरसश्चिराय चलितं चक्रेण चेतस्वता नीरक्षीरपरीक्षकेण सुधिया हंसेन हा निर्गतम् । ७८५५२ निर्यातं निभृतं कलध्वनिकृता कारण्डवेन क्वचित् सार्धं केन करोतु सारसयुवा संभाषणं सव्यथः ॥ ७८५६१ एतस्मादमृतं सुरैः शतमखेनोच्चैःश्रवाः सद्गुणः कृष्णेनाद्भुतविक्रमैकवसतिर्लक्ष्मीः समासादिता । ७८५६२ इत्यादि प्रचुराः पुरातनकथाः सर्वेभ्य एव श्रुता अस्माभिस्तु न दृष्टमत्र जलधौ मिष्टं पयोऽपि क्वचित् ॥ ७८५७१ एतस्माद्विरमेन्द्रियार्थगहनादायासकादाश्रयाच् श्रेयोमार्गमशेषदुःखशमनव्यापारदक्षं क्षणात् । ७८५७२ शान्तं भावमुपैहि संत्यज निजां कल्लोललोलां गतिं मा भूयो भज भङ्गुरां भवरतिं चेतः प्रसीदाधुना ॥ ७८५८१ एतस्मान्मां कुशलिनमभिज्ञानदानाद्विदित्वा मा कौलीनादसितनयने मय्यविश्वासिनी भूः । ७८५८२ स्नेहानाहुः किमपि विरहे ह्रासिनस्ते ह्यभोगाद् इष्टे वस्तुन्युपचितरसाः प्रेमराशीभवन्ति ॥ ७८५९१ एतस्मिन् कुसुमे स्वभावमहति प्रायो महीयः फलं रम्यं स्वादु सुगन्धि शीतलमलं प्राप्तव्यमित्याशया । ७८५९२ शाल्मल्याः परिपाककालकलनाबोधेन कीरः स्थितो यावत्तत्पुटसंधिनिर्गतपतत्तूलं फलात्पश्यति ॥ ७८६०१ एतस्मिन् घनचन्दनार्द्रवपुषो निद्राकषायेक्षणा लीलालोलमृदूल्लसद्भुजलताव्याजृम्भमाणा मुहुः । ७८६०२ निर्गच्छन्ति शनैरहःपरिणतौ मन्दा लतामन्दिरात् स्वेदाम्भःकणदन्तुरस्तनतटाभोगाः कुरङ्गीदृशः ॥ ७८६११ एतस्मिन् घनबद्धसम्पदि वनोत्सङ्गे नवाप्तोष्मभिः स्वच्छन्दं गमितः सुखेन कतिभिः कालो न दन्तावलैः । ७८६१२ धिग्जातोऽसि तदात्र दग्धसमये दन्तिन्यदा नोदकं नो वृक्षा न तृणानि केवलमयं दावानलः क्रीडति ॥ ७८६२१ एतस्मिन् दाक्षिणाशानिलचलितलतालीनमत्तालिमाला पक्षक्षोभावधूतच्युतबहलरजोह्लादिहृद्ये वसन्ते । ७८६२२ प्रेमस्वेदार्द्रबाहुश्लथवलयरणत्प्रौढसीमन्तिनीनां मन्दः कण्ठग्रहोऽपि ग्लपयति हृदयं किं पुनर्विप्रयोगः ॥ ७८६३१ एतस्मिन् दिवसस्य मध्यसमये वातोऽपि चण्डातप त्रासेनेव न संचरत्यहिमगोर्बिम्बे ललाटंतपे । ७८६३२ किं चान्यत्परितप्तधूलिलुठनप्लोषासहत्वादिव च्छाया दूरगतापि भूरुहतले व्यावर्त्य संलीयते ॥ ७८६४१ एतस्मिन्नधिकपयःश्रियं वहन्त्यः संक्षोभं पवनभुवा जवेन नीताः । ७८६४२ वाल्मीकेररहितरामलक्ष्मणानां साधर्म्यं दधति गिरां महासरस्यः ॥ ७८६५१ एतस्मिन्नवदातकान्तिनि कुचद्वन्द्वे कुरङ्गीदृशः संक्रान्तप्रतिबिम्बमैन्दवमिदं द्वेधा विभक्तं वपुः । ७८६५२ आनन्दोत्तरलस्य पुष्पधनुषस्तत्कालनृत्योत्सव प्राप्तिप्रोद्यतकांस्यतालयुगलप्रायं समालोक्यते ॥ ७८६६१ एतस्मिन्मदकलमल्लिकाक्षपक्ष व्याधूतस्फुरदुरुदण्डपुण्डरीकाः । ७८६६२ बाष्पाम्भःपरिपतनोद्गमान्तराले दृश्यन्तामविरहितश्रियो विभागाः ॥ ७८६७१ एतस्मिन्मदजर्जरैरुपचिते कम्बूरवाडम्बरैः स्तैमित्यं मनसो दिशत्यनिभृतं धारारवे मूर्च्छति । ७८६७२ उत्सङ्गे ककुभो निधाय रसितैरम्भोमुचां घोरयन् मन्ये मुद्रितचन्द्रसूर्यनयनं व्योमापि निद्रायते ॥ ७८६८१ एतस्मिन्मरुमण्डले परिचलत्कल्लोलकोलाहल क्रीडत्कङ्कमपङ्कमङ्कविलसन्निःशङ्कमत्स्यव्रजम् । ७८६८२ केनेदं विकसत्कुशेशयकुटीकोणक्वणत्षट्पदं श्रेणिप्रीणितपान्थमुज्ज्वलजलं चक्रे विशालं सरः ॥ ७८६९१ एतस्मिन्मृगयां गतेऽपि धनुषा बाणे समारोपितेऽप्य् आकर्णान्तगतेऽपि मुष्टिविगतेऽप्येनाङ्गलग्नेऽपि च । ७८६९२ न त्रस्तं न पलायितं न चलितं नोत्कण्ठितं नोत्प्लुतं मृग्या यद्वशिनं करोति दयितं कामोऽयमित्याशया ॥ ७८७०१ एतस्मिन् वनमार्गभूपरिसरे सौन्दर्यमुद्राङ्कितः प्रोद्यद्भिः फलपत्रपुष्पनिवहैश्चूतः स एकः परम् । ७८७०२ यं वीक्ष्य स्मितवक्त्रमुद्गतमहासंतोषमुल्लासित स्फारोत्कण्ठमकुण्ठितक्रमममी धावन्ति पान्थव्रजाः ॥ ७८७११ एतस्मिन् विजने वनेऽतनुतरुच्छन्नावकाशे सुखं तिष्ठामीति तव द्विषामधिपतिर्यावद्विधत्ते मतिम् । ७८७१२ तावत्तत्र निपातितं भुवि भवन्नामाङ्कसेल्लाहतं दृष्ट्वा केसरिणः करङ्कमसमत्रासो मुहुर्मुर्च्छति ॥ ७८७२१ एतस्मिन् विपिने मया बलवता नाज्ञापिताः के मृगाः कस्मै वा न फलं विकीर्णमुचितं रोषस्य तोषस्य च । ७८७२२ सोऽहं मूषकमद्य बन्धनगुणच्छेदार्थमभ्यर्थये नास्थां सोऽपि करोति दग्धहृदयं द्वेधा न किं भिद्यते ॥ ७८७३१ एतस्मिन् विपुले प्लवंगमकुले जातो गुणैरग्रणीर् एकः क्वापि कपिः स कोऽपि मरुतां वन्द्यो मरुन्नन्दनः । ७८७३२ केलिप्राङ्गणवापिकावदभवद्यस्याम्भसां भर्तरि द्राक्कल्लोलविकारकल्पितजगत्कम्पेऽपि झम्पारसः ॥ ७८७४१ एतस्मिन् सरसि प्रसन्नपयसि प्राणत्रुटत्तालुना किंकोलाहलडम्बरेण खलु रे मण्डूक मूकीभव । ७८७४२ उन्मीलन्नयनावलीदलचलल्लक्ष्मीरणन्नूपुर व्याहारप्रतिवादिनः प्रतिदिनं प्रेषन्ति हंसस्वनाः ॥ ७८७५१ एतस्मिन् सहसा वसन्तसमये प्राणेश देशान्तरं गन्तुं त्वं यतसे तथापि न भयं तापात्प्रपद्येऽधुना । ७८७५२ यस्मात्कैरवसारसौरभमुषा साकं सरोवायुना चान्द्री दिक्षु विजृम्भते रजनिषु स्वच्छा मयूखच्छटा ॥ ७८७६१ एतस्मिन् सुतनु लतागृहेऽतिरम्यं मालत्याः कुसुममनाचितं परेण । ७८७६२ इत्युक्त्वा मृदुकरपल्लवं गृहीत्वा मुग्धाक्षीं रहसि निनाय कोऽपि धूर्तः ॥ ७८७७१ एतस्य कलामेकाम् अमृतमयूखस्य पार्वतीरमणः । ७८७७२ वर्णावलिमिव वहति प्रतिमासं घट्यमानस्य ॥ ७८७८१ एतस्य जाङ्गुलिक नार्पय मन्त्रदर्पाद् आस्ये निजाङ्गुलिमयं खलु कोऽपि सर्पः । ७८७८२ अत्रैव यस्य विषमेण विषेण दग्धास् ते त्वादृशा निरसवः पतिताः सहस्रम् ॥ ७८७९१ एतस्य रहसि वक्षसि सरसिजपत्त्रेण ताडितस्यापि । ७८७९२ दयितस्य वीक्ष्य हसितं प्रियसखि हसितं ममाप्यासीत् ॥ ७८८०१ एतस्य वेश्मनि कलावति हालिकस्य दुर्द्दैववैभववशात्पतितासि तन्वि । ७८८०२ तद्वारिकुम्भवहनाय करीषकृत्यै चातुर्यमर्जय वशीकरणाय भर्तुः ॥ ७८८११ एतस्य सावनिभुजः कुलराजधानी काशी भवोत्तरणधर्मतरिः स्मरारेः । ७८८१२ यामागता दुरितपूरितचेतसोऽपि पापं निरस्य चिरजं विरजीभवन्ति ॥ ७८८२१ एतस्यां रतिवल्लभक्षितिपतेः क्रीडासरस्यां शनैः संशोषं नयतीह शैशववधूस्तारुण्यतिग्मद्युतिः । ७८८२२ अन्तःस्थापि यथा यथा कुचतटी धत्तेऽन्तरायद्वयं लौल्यं हन्ति तथा तथाविधजले दृक्पीनमीनावलिः ॥ ७८८३१ एतस्याः करिकुम्भसंनिभकुचप्राग्भारपृष्ठे लुठद् गुञ्जागर्भगजेन्द्रमौक्तिकसरश्रेणीमनोहारिणि । ७८८३२ दूरादेत्य तरङ्ग एष पतितो वेगाद्विलीनः कथं को वान्योऽपि विलीयते न सरसः सीमन्तिनीसंगमे ॥ ७८८४१ एतस्याः स्तनपद्मकोरकयुगं यस्याननेन्दोः सित ज्योत्स्नाभिर्न भजत्यदो मृगदृशः शङ्के विकासं पुनः । ७८८४२ तस्मिंल्लोचनपङ्कजं विकसितं भ्रूभृङ्गसंसेवितं स्वान्ते संशयमातनोति सुतरामेतन्ममैवासकृत् ॥ ७८८५१ एतस्याः स्तनभारभङ्गुरमुरः कीर्णा नितम्बस्थली मध्यं मज्जति नाभिगर्तपतितं नाभ्यञ्चलं चुम्बति । ७८८५२ धैर्यं धेहि मनःकुरङ्ग पुरतो रोमावली वागुरा एतद्भ्रान्तिगतागतव्यसनिनः किं वा विधेयं विधे ॥ ७८८६१ एतस्या विरहज्वरः करतलस्पर्शैः परीक्ष्यो न यः स्निग्धेनापि जनेन दाहभयतः प्रस्थंपचः पाथसाम् । ७८८६२ निःशक्तीकृतचन्दनौषधिविधावस्मिंश्चमत्कारिणो लाजस्फोटममी स्फुटन्ति मणयो विश्वेऽपि हारस्रजाम् ॥ ७८८७१ एतस्योन्नतसर्वकर्मकृतिनस्त्रैलोक्यचूडामणेः शंभुब्रह्मपुरंदरप्रभृतयः स्तुत्यै न शक्ता यदि । ७८८७२ देवः पन्नगनायको भगवती वाणी स्वयं चेज्जडा सैन्दर्यस्य निरूपणे वद कथं शक्तो भवेन्मानवः ॥ ७८८८१ एतां नवाम्बुधरकान्तिमुदीक्ष्य वेणीम् एणीदृशो यदि वदन्ति वदन्तु नाम । ७८८८२ ब्रूमो वयं मुखसुधांशुसुधाभिलाषाद् अभ्यागतां भुजगिनीं मणिमुद्वहन्तीम् ॥ ७८८९१ एतां पश्य पुरःस्थलीमिह किल क्रीडाकिरातो हरः कोदण्डेन किरीटिना सरभसं चूडान्तरे ताडितः । ७८८९२ इत्याकर्ण्य कथाद्भुतं हिमनिधावद्रौ सुभद्रापतेर् मन्दं मन्दमकारि येन निजयोर्दोर्दण्डयोर्मण्डनम् ॥ ७८९०१ एतां विलोकय तनूदरि ताम्रपर्णीम् अम्भोनिधौ विवृतशुक्तिपुटोद्धृतानि । ७८९०२ यस्याः पयांसि परिणाहिषु हारमूर्त्या वामभ्रुवां परिणमन्ति पयोधरेषु ॥ ७८९११ एतांश्छिनद्मि यदि तन्मम जीवितेन शण्ढस्य किं नु यदि सन्त्वथ गोपतेः किम् । ७८९१२ आसे प्रसार्य यदि तज्जनता हसन्ति भारैर्गुणैश्च वृषणैश्च हला श्रमो मे ॥ ७८९२१ एतांस्ते भ्रमरौघनीलकुटिलान् बध्नामि किं कुन्तलान् किं न्यस्यामि मधूकपाण्डुमधुरे गण्डेऽत्र पत्रावलीम् । ७८९२२ किं चास्मिन् व्यपनीय बन्धनमिदं पङ्केरुहाणां दलत् कोषश्रीमुषि सर्वचित्तहरिणस्यारोपयामि स्तने ॥ ७८९३१ एताः करोत्पीडितवारिधारा दर्पात्सखीभिर्वदनेषु सिक्ताः । ७८९३२ वक्रेतराग्रैरलकैस्तरुण्यश् चूर्णारुणान् वारिलवान् वमन्ति ॥ ७८९४१ उद्बन्धकेशश्च्युतपत्त्रलेखो विश्लेषिमुक्ताफलपत्त्रवेष्टः । ७८९४२ मनोज्ञ एव प्रमदामुखानाम् अम्भोविहाराकुलितोऽपि वेषः ॥ ७८९५१ एताः कानपि मण्डयन्ति पुरुषान्नानाविधैर्भूषणैर् एताः कानपि वञ्चयन्ति च जनान्मिथ्यावचोभिः पुनः । ७८९५२ एता वै रमयन्ति कानपि वरान् भावैर्मनोजोत्कटैः स्वान्त भ्रान्त करोषि किं बत मुधा नारीषु हार्दं हि तत् ॥ ७८९६१ एताः पङ्किलकूलरूढनलदस्तम्बक्वणत्कम्बवः क्रीडत्कर्कटचक्रवालविदलज्जम्बालतोयाविलाः । ७८९६२ हृल्लेखं जनयन्त्यनूपसरितामुत्तुण्डगण्डूपदो त्कीर्णक्लिन्नमृदो नदस्थपुटितप्रान्तास्तटीभूमयः ॥ ७८९७१ एताः प्रफुल्लकमलोत्पलवक्त्रनेत्रा गोपाङ्गनाः कनकचम्पकपुष्पगौराः । ७८९७२ नानाविरागवसना मधुरप्रलापाः क्रीडन्ति वन्यकुसुमाकुलकेशहस्ताः ॥ ७८९८१ एताः शार्दूलहेलादलितमृगकुलव्यक्तरक्ताभिषिक्त क्ष्मापीठास्वादलुब्धस्फुटतरकलहस्फारफेरण्डचण्डाः । ७८९८२ वेल्लन्निर्मोकवल्लीवलयनिगडितानोकहक्रोडनीड क्रीडन्निःशूकघूकव्यतिकरमुखरा भूमयो भीषयन्ति ॥ ७८९९१ एताः संप्रति गर्भगौरवभराद्राज्ञोऽवरोधाङ्गनाः कान्तारेषु पलायितुं बत कथं पद्भ्यां भवेयुः क्षमाः । ७८९९२ इत्थं चेतसि संविभाव्य सदयं वैकुण्ठकण्ठीरव त्वन्नादावलिभिः सखीभिरिव किं तद्गर्भपातः कृतः ॥ ७९००१ एताः सत्यविहीना धनलवलीनाः सुखक्षणाधीनाः । ७९००२ वेश्या विशन्ति हृदयं मुखमधुरा निर्विचाराणाम् ॥ ७९०११ एताः सुतनु मुखं ते सख्यः पश्यन्ति हेमकूटगताः । ७९०१२ प्रत्यागतप्रसादं चन्द्रमिवोपप्लवान्मुक्तम् ॥ ७९०२१ एताःस्थानपरिग्रहेण शिवयोरत्यन्तकान्तश्रियः प्रालेयाचलमेखलावनभुवः पुष्णन्ति नेत्रोत्सवम् । ७९०२२ व्यावल्गद्बलवैरिवारणवरप्रत्यग्रदन्ताहति श्वभ्रप्रस्रवदभ्रसिन्धुसवनप्रस्निग्धदेवद्रुमाः ॥ ७९०३१ एताः स्वार्थपरा नार्यः केवलं स्वसुखे रताः । ७९०३२ न तासां वल्लभो यस्मात्स्वसुतोऽपि सुखं विना ॥ ७९०४१ एता गुरुश्रोणिपयोधरत्वाद् आत्मानमुद्वोढुमशक्नुवत्यः । ७९०४२ गाढाङ्गदैर्बाहुभिरप्सु बालाः क्लेशोत्तरं रागवशात्प्लवन्ते ॥ ७९०५१ एतादृशे कलियुगेऽपि शतेषु कश्चिज् जातादरो जगति यः श्रुतिमार्ग एव । ७९०५२ यत्किंचिदाचरतु पात्रमसौ स्तुतीनां श्लाघ्यं मितापमपि किं न मरौ सरश्चेत् ॥ ७९०६१ एतानि क्रतुपृष्ठवेदिविलुठद्विप्राणि वातप्रमी च्छन्नोपान्ततरूणि पश्य दधते पुण्याश्रमाणि श्रियम् । ७९०६२ यान्युत्क्षिप्य मनः पराञ्चति परं नारायणाराधन श्रद्धामोदितमेकदैव धनिकद्वारे च दारेषु च ॥ ७९०७१ एतानि तानि नवयौवनगर्हितानि मिष्टान्नपानशयनासनलालितानि । ७९०७२ हारार्धहारमणिमण्डितभूषणानि भूमौ पतन्ति विलुठन्ति कलेवराणि ॥ ७९०८१ एतानि तानि हरनेत्रशिखिप्रबन्ध दग्धस्मरव्रणविनाशरसायनानि । ७९०८२ केषां न विस्मयकराणि नितम्बिनीनां विश्वप्रियाणि नयनार्धविलोकितानि ॥ ७९०९१ एतानि तान्यापतितानि काले भाग्यक्षयान्निष्फलमुद्यमानि । ७९०९२ तुरङ्गमस्येव रणे निवृत्ते नीराजनाकौतुकमङ्गलानि ॥ ७९१०१ एतानि निःसहतनोरसमञ्जसानि शून्यं मनः पिशुनयन्ति गतागतानि । ७९१०२ एते च तीरतरवः प्रथयन्ति तापम् आलम्बितोज्झितपरिग्लपितैः प्रवालैः ॥ ७९१११ एतानि बालधवल प्रविहाय कामं गोष्ठाङ्गणे तरलतर्णकचेष्टितानि । ७९११२ स्कन्धं निधेहि धुरि पूर्वधुरीणमुक्तो नेतव्यतामुपगतोऽस्ति तवैष भारः ॥ ७९१२१ एतानि मम पद्यानि पठित्वा यः सभां गतः । ७९१२२ स सदा पूज्यते राज्ञा सद्धर्मो नृगणैरिव ॥ ७९१३१ एतानि विंशतिपदान्याचरिष्यति यो नरः । ७९१३२ स जेष्यति रिपून् सर्वान् कल्याणश्च भविष्यति ॥ ७९१४१ एता निषिक्तरजतद्रवसंनिकाशा धारा जवेन पतिता जलदोदरेभ्यः । ७९१४२ विद्युत्प्रदीपशिखया क्षणनष्टदृष्टाश् छिन्ना इवाम्बरपटस्य दशाः पतन्ति ॥ ७९१५१ एतानि सर्वदा तस्य न जायन्ते ततः परम् । ७९१५२ स्त्रीसङ्गं वर्जयेद्यत्नाद्बिन्दुं रक्षेत्प्रयत्नतः । ७९१५३ आयुःक्षयो बिन्दुनाशादसामर्थ्यं च जायते ॥ ७९१६१ एतान् गुणांस्तात महानुभावान् एको गुणः संश्रयते प्रसह्य । ७९१६२ राजा यदा सत्कुरुते मनुष्यं सर्वान् गुणानेष गुणोऽतिभाति ॥ ७९१७१ एतान्यनिगृहीतानि व्यापादयितुमप्यलम् । ७९१७२ अविधेया इवादान्ता हयाः पथि कुसारथिम् ॥ ७९१८१ एतान्यवन्तीश्वरपारिजात जातानि तारापतिपाण्डुराणि । ७९१८२ संप्रत्यहं पश्यत दिग्वधूनां यशःप्रसूनान्यवतंसयामि ॥ ७९१९१ एतान्यहानि किल चातकशावकेन नीतानि कण्ठकुहरस्थितजीवितेन । ७९१९२ तस्यार्थिनो जलद पूरय वाञ्छितानि मा भूत्त्वदेकशरणस्य बत प्रमादः ॥ ७९२०१ एतान्येव तु बन्धाय सप्त सूक्ष्माणि सर्वदा । ७९२०२ भूरादीनां विरागोऽत्र संभवेद्यस्तु मुक्तये ॥ ७९२११ एता याः प्रेक्षसे लक्ष्मीश्छत्त्रचामरचञ्चलाः । ७९२१२ स्वप्न एष महाबुद्धे दिनानि त्रीणि पञ्च च ॥ ७९२२१ एता रावणजीमूताद्बाणधारा विनिःसृताः । ७९२२२ विभान्ति राममासाद्य वारिधारा वषं यथा ॥ ७९२३१ एतावच्छक्यमस्माभिर्वक्तुं त्वं गुणवानिति । ७९२३२ रत्नाकरस्य रत्नौघपरिच्छेदे तु के वयम् ॥ ७९२४१ एतावज्जन्मसाफल्यं देहिनामिह देहिषु । ७९२४२ प्राणैरर्थैर्धिया वाचा श्रेय एवाचरेत्सदा ॥ ७९२५१ एतावज्जन्मसाफल्यं यदनायत्तवृत्तिता । ७९२५२ ये पराधीनतां यातास्ते वै जीवन्ति के मृताः ॥ ७९२६१ एतावता नन्वनुमेयशोभि काञ्चीगुणस्थानमनिन्दितायाः । ७९२६२ आरोपितं यद्गिरिशेन पश्चाद् अनन्यनारीकमनीयमङ्कम् ॥ ७९२७१ एतावतैव कार्येण मन्यध्वं नो कृतार्थताम् । ७९२७२ कर्तव्यानां परा काष्ठा नेदानीं विद्यते खलु ॥ ७९२८१ एतावत्सरसि सरोरुहस्य कृत्यं भित्त्वाम्भः सपदि बहिर्विनिर्गतं यत् । ७९२८२ सौरभ्यं विकसनमिन्दिरानिवासस् तत्सर्वं दिनकरकृत्यमामनन्ति ॥ ७९२९१ एतावदेव पर्याप्तं भिक्षोरेकान्तशायिनः । ७९२९२ न तस्य म्रियते कश्चिन्म्रियते सोऽस्य कस्यचित् ॥ ७९३०१ एतावदेव हि फलं पर्याप्तं ज्ञानसत्त्वयुक्तस्य । ७९३०२ यद्यापत्सु न मुह्यति नाभ्युदये विस्मितो भवति ॥ ७९३११ एतावन्तं समयमनयः केसरोत्सङ्गरङ्गी हृद्भृङ्गीनां सततमहरस्त्वं सरःसंचरेषु । ७९३१२ दैवादस्मिन्मधुप निपतन् कानने केतकीनाम् एतां दीनामनुभव दशां कीलितः कण्टकेषु ॥ ७९३२१ एतावानव्ययो धर्मः पुण्यश्लोकैरुपासितः । ७९३२२ यो भूतशोकहर्षाभ्यामात्मा शोचति हृष्यति ॥ ७९३३१ एतावानेव पुरुषः कृतं यस्मिन्न नश्यति । ७९३३२ यावच्च कुर्यादन्योऽस्य कुर्याद्बहुगुणं ततः ॥ ७९३४१ एतावानेव पुरुषो यज्जायात्मा प्रजेति ह । ७९३४२ विप्राः प्राहुस्तथा चैतद्यो भर्ता सा स्मृताङ्गना ॥ ७९३५१ एतावानेव पुरुषो यदमर्षी यदक्षमी । ७९३५२ क्षमवान्निरमर्षश्च नैव स्त्री न पुनः पुनः ॥ ७९३६१ एताश्चतुष्टयकला द्वात्रिंशत्क्रमधृताः समस्ता वा । ७९३६२ संसारवञ्चकानां विद्या विद्यावतामेव ॥ ७९३७१ एताश्चन्द्रोदयेऽस्मिन्नविरलमुशलोत्क्षेपदोलायमान स्निग्धश्यामाग्रपीनस्तनकलसनमत्कण्ठनालाग्ररम्याः । ७९३७२ उद्वेल्लद्बाहुवल्लीप्रचलितवलयश्रेणयः पामराणां गेहिन्यो दीर्घगीतिध्वनिजनितसुखास्तण्डुलान् कण्डयन्ति ॥ ७९३८१ एताश्चलद्वलयसंहतिमेखलोत्थ झंकारनूपुररवाहृतराजहंस्यः । ७९३८२ कुर्वन्ति कस्य न मनो विवशं तरुण्यो वित्रस्तमुग्धहरिणीसदृशाक्षिपातैः ॥ ७९३९१ एतासु केतकिलतासु विकासिनीषु सौभाग्यमद्भुततरं भवती बिभर्ति । ७९३९२ यत्कण्टकैर्व्यथितमात्मवपुर्न जानंस् त्वामेव सेवितुमुपक्रमते द्विरेफः ॥ ७९४०१ एतास्ता दिवसान्तभास्करदृशो धावन्ति पौराङ्गनाः स्कन्धप्रस्खलदंशुकाञ्चलधृतिव्यासङ्गबद्धादराः । ७९४०२ प्रातर्यातकृषीवलागमभिया प्रोत्प्लुत्य वर्त्मच्छिदो हट्टक्रीतपदार्थमूल्यकलनव्यग्राङ्गुलिग्रन्थयः ॥ ७९४११ एतास्ता मलयोपकण्ठसरितामेणाक्षि रोधोभुवश् चापाभ्यासनिकेतनं भगवतः प्रेयो मनोजन्मनः । ७९४१२ यासु श्यामनिशासु पीततमसो मुक्तामयीश्चन्द्रिकाः पीयन्ते विवृतोर्ध्वचञ्चु विचलत्कण्ठं चकोराङ्गनाः ॥ ७९४२१ एतास्तु निर्घृणत्वेन निर्दयत्वेन नित्यशः । ७९४२२ विशेषाज्जाड्यकृत्येन दूषयन्ति कुलत्रयम् ॥ ७९४३१ एता हसन्ति च रुदन्ति च कार्यहेतोर् विश्वासयन्ति च परं न च विश्वसन्ति । ७९४३२ तस्मान्नरेण कुलशीलसमन्वितेन नार्यः श्मशानघटिका इव वर्जनीयाः ॥ ७९४४१ एते कर्बुरितातपास्तत इतः संजायमानाम्बुद च्छेदैः संप्रति केतकीदलमिलद्दर्भातिथेयोदयाः । ७९४४२ ग्रामान्तोद्गतशालिबीजयवसाश्लेषप्रहृष्यन्मनो गोवाहायतगीतिगर्भितदिशो रम्याः सखे वासराः ॥ ७९४५१ एते किं ननु सत्यमेव तरवश्चञ्चत्प्रसूनोत्कराः किं वा काननवाटिकेयमनघायस्याममी कोकिलाः । ७९४५२ चित्रं कुत्र तिरोहिता मरुधरा सा यत्र मे पत्तनं नानानिर्झरवैभवं कुत इदं सद्यः समुन्मीलितम् ॥ ७९४६१ एते कूर्चकचाः सकङ्कणरणत्कर्णाटसीमन्तिनी हस्ताकर्षणलालिताः प्रतिदिनं प्राप्ताः परामुन्नतिम् । ७९४६२ तेऽमी संप्रति पापिनापितकरभ्राम्यत्क्षुरप्रानन क्षुण्णाः क्षोणितले पतन्ति परितः कॢप्तापराधा इव ॥ ७९४७१ एते केतकधूलिधूसररुचः शीतद्युतेरंशवः प्राप्ताः संप्रति पश्चिमस्य जलधेस्तीरं जराजर्जराः । ७९४७२ अप्येते विकसत्सरोरुहवनीदृक्पातसंभाविताः प्राचीरागमुदीरयन्ति तरणेस्तारुण्यभाजः कराः ॥ ७९४८१ एते केतकसूचिसौरभजुषः पौरप्रगल्भाङ्गना व्यालोलालकवल्लरीविलुलनव्याजोपभुक्ताननाः । ७९४८२ किंचोन्निद्रकदम्बकुड्मलकुटीधूलीलुठत्षट्पद व्यूहव्याहृतिहारिणो विरहिणः कर्षन्ति वर्षानिलाः ॥ ७९४९१ एतेऽक्ष्णोर्जनयन्ति कामविरुजं सीतावियोगे घना वाताः शीकरिणोऽपि लक्ष्मण दृढं संतापयन्त्येव माम् । ७९४९२ इत्थं वृद्धपरंपरापरिणतैर्यस्मिन् वचोभिर्मुनीन् अद्याप्युन्मनयन्ति काननशुकाः सोऽयं गिरिर्माल्यवान् ॥ ७९५०१ एते चन्द्रशिलासमुच्चयमयाश्चन्द्रातपप्रस्फुरत् सर्वाङ्गीणपयःप्रवृत्तसरितो झात्कुर्वते पर्वताः । ७९५०२ येषामुन्मदजागरूकशिखिनि प्रस्थे नमेरुस्थिताः श्यामा मेघगभीरगद्गदगिरः क्रन्दन्ति कोयष्टयः ॥ ७९५११ एते चांशकलाः पुंसः कृष्णस्तु भगवान् स्वयम् । ७९५१२ इन्द्रारिव्याकुलं लोकं मृडयन्ति युगे युगे ॥ ७९५२१ एते चान्ये च बहवः प्रयोगाः पारदारिकाः । ७९५२२ देशे देशे प्रवर्तन्ते राजभिः संप्रवर्तिताः ॥ ७९५२१ न त्वेवैतान् प्रयुञ्जीत राजा लोकहिते रतः । ७९५२२ निगृहीतारिषड्वर्गस्तथा विजयते महीम् ॥ ७९५४१ एते चान्ये च बहवो दोषाः प्रादुर्भवन्त्युत । ७९५४२ नृपतौ मार्दवोपेते हर्षुले च युधिष्ठिर ॥ ७९५५१ एते चापीन्द्रतुल्याः क्षितिपतितनया भीमसेनार्जुनाद्याः शूराः सत्यप्रतिज्ञा दिनकररुचयः केशवेनोपगूढाः । ७९५५२ ते दृष्टा पात्रहस्ता जगति कृपणवद्भैक्षचर्यानुयाताः कः शक्तो भालपट्टे विधिकरलिखितां कर्मरेखां प्रमार्ष्टुम् ॥ ७९५६१ एते चूतमहीरुहोऽप्यविरलैर्धूमायिताः षट्पदैर् एते प्रज्वलिताः स्फुटत्किसलयोद्भेदैरशोकद्रुमाः । ७९५६२ एते किंशुकशाखिनोऽपि मलिनैरङ्गारिताः कुड्मलैः कष्टं विश्रमयामि कुत्र नयने सर्वत्र वामो विधिः ॥ ७९५७१ एते जीर्णकुलायजालजटिलाः पांसूत्कराकर्षिणः शाखाकम्पविहस्तदुःस्थविहगानाकम्पयन्तस्तरून् । ७९५७२ हेलान्दोलितनर्तितोज्झितहतव्याघट्टितोन्मूलित प्रोत्क्षिप्तभ्रमितैः प्रपापटलकैः क्रीडन्ति झञ्झानिलाः ॥ ७९५८१ एते ते गिरिकूटसंघटशिलासंघट्टशीर्णाम्भसः प्रेङ्खच्चामरचारुसीकरकणस्मेरा दरीनिर्झराः । ७९५८२ यत्पातेषु निकुञ्जकुञ्जरमुखभ्रश्यन्मृणालाङ्कुर ग्रासोद्ग्रन्थितटं रटन्ति परितः कण्ठीरवा भैरवम् ॥ ७९५९१ एते ते दिवसा वियोगिगुरवः पूरोल्लसत्सिन्धवो विन्ध्यश्यामपयोदनीलनभसो नीपार्जुनामोदिनः । ७९५९२ आसन्नप्रसवालसां सहचरीमालोक्य नीडार्थिनीं चञ्चुप्रान्तकिलिञ्जसंचयपरः काकोऽपि येष्वाकुलः ॥ ७९६०१ एते ते दिवसास्त एव तरवस्ताश्च प्रगल्भस्त्रियस् तच्चैवाम्रवनं सकोकिलरुतं सेयं सचन्द्रा निशा । ७९६०२ वातः सोऽपि च दक्षिणो धृतिहरः सोऽयं वसन्तानिलो हा तारुण्य विना त्वयाद्य सकलं पालालभारायते ॥ ७९६११ एते ते दुरतिक्रमक्रममिलद्धर्मोर्मिमर्मच्छिदः कादम्बेन रजोभरेण ककुभो रुन्धन्ति जञ्झानिलाः । ७९६१२ गाढारम्भनिरुद्धनीरदघटासंघट्टनीलीभवद् व्योमक्रोडकटाहपातुकपयोवेणीकणग्राहिणः ॥ ७९६२१ एते ते पुरतो मरुस्थलभुवः प्रोच्चण्डदावानल ज्वालालीढकठोरसूरकिरणप्लुष्टच्छदाः शाखिनः । ७९६२२ तानेतानवधीर्य खिन्नवपुषो दुःशीलझञ्झानिल क्रीडाभिर्न पयोद गन्तुमुचितं वेलाभिषिक्तद्रुमान् ॥ ७९६३१ एते ते मलयाद्रिकन्दरजुषस्तच्छाखिशाखावली लीलाताण्डवसंप्रदानगुरवश्चेतोभुवो बान्धवाः । ७९६३२ चूतोन्मत्तमधुव्रतप्रणयिनीहुङ्कारझङ्कारिणो हा कष्टं प्रसरन्ति पान्थयुवतीजीवद्रुहो वायवः ॥ ७९६४१ एते त्वद्वदनानुकारिरुचयो राकासुधांश्वादयो नीत्वा ते स्मरणं दहन्ति बत मामन्तःस्फुरन्त्यास्तव । ७९६४२ त्वं स्वामिन्यसि तज्जहीहि जहि वा नेदं पुनः सांप्रतं यत्स्वस्पर्धिभिरेव मर्दयसि मामेतैर्जघन्यैः प्रिये ॥ ७९६५१ एते दरिद्रशिशवस्तनुजीर्णकन्थां स्कन्धे निधाय मलिनां पुलकाकुलाङ्गाः । ७९६५२ सूर्यस्फुरत्करकरम्बितभित्तिदेश लाभाय शीतसमये कलिमाचरन्ति ॥ ७९६६१ एतेन बद्धबलिना संकोचमवाप्य वृद्धदेहेन । ७९६६२ यातं हरिणेव मया द्वित्राणि पदानि कृच्छ्रेण ॥ ७९६७१ एते नर्तितमौलयो गुणगणप्रस्तावनाभिर्मणेर् जायन्तां वणिजो वयं तु कनक त्वत्कीर्तिवैतालिकाः । ७९६७२ ते चाम्लानमुखेन हन्त भवता दाहच्छिदा वेदनाम् अङ्गीकृत्य नरेन्द्रशेखरसुखासीनाः क्रियन्ते यतः ॥ ७९६८१ एते नीवारवप्राः पृथुकुसुमसमित्पार्वतः कन्दरोऽयं देवीयं जह्नुपुत्री सिकतिलशयितः शान्तनिःशङ्करङ्कः । ७९६८२ कान्तारे दर्भदूर्वाचयशुचिनि वचः स्मार्तमावर्तयन्ति ब्रह्माणो दुर्विपाकग्रहगहनतया यामिनीजागरूकाः ॥ ७९६९१ एते नूतनचूतकोरकघनग्रासातिरेकीभवत् कण्ठध्वानजुषो हरन्ति हृदयं मध्येवनं कोकिलाः । ७९६९२ येषामक्षिनिभेन भान्ति भगवद्भूतेशनेत्रानल ज्वालाजालकरालितासमशराङ्गारस्फुलिङ्गा इमे ॥ ७९७०१ एतेनोत्कृत्तकण्ठप्रतिसुभटनटारब्धनाट्याद्भुतानां कष्टं द्रष्टैव नाभूद्भुवि समरसमालोकिलोकास्पदेऽपि । ७९७०२ अश्वैरस्वैरवेगैः कृतखुरखुरलीमङ्क्षुविक्षुद्यमान क्ष्मापृष्ठोत्तिष्ठदन्धंकरणरण धुरारेणुधारान्धकारात् ॥ ७९७११ एते पञ्चदशानर्था ह्यर्थमूला मता नृणाम् । ७९७१२ तस्मादनर्थमर्थाख्यं श्रेयोऽर्थी दूरतस्त्यजेत् ॥ ७९७२१ भिद्यन्ते भ्रातरो दाराः पितरः सुहृदस्तथा । ७९७२२ एकास्निग्धाः काकिणिना सद्यः सर्वेऽरयः कृताः ॥ ७९७३१ अर्थेनाल्पीयसा ह्येते संरब्धा दीप्तमन्यवः । ७९७३२ त्यजन्त्याशुस्पृधो घ्नन्ति सहसोत्सृज्य सौहृदम् ॥ ७९७४१ एते पल्लिपुरन्ध्रिनिर्भरजलक्रीडाहृताम्भःकण क्षोदक्षालितलग्नपान्थवनितानिःश्वासतीव्रातपाः । ७९७४२ वान्ति स्वैरविहारकुञ्जरकरच्छिद्रोदराघूर्णन प्रारब्धोच्चमृदङ्गनादमुखरास्तापीनिकुञ्जानिलाः ॥ ७९७५१ एते पल्लीपरिवृढवधूप्रौढकन्दर्पकेलि क्लिश्यत्पीनस्तनपरिसरस्वेदसंपद्विपक्षाः । ७९७५२ वान्ति स्वैरं सरसि सरसि क्रोडदंष्ट्राविमर्द त्रुट्यद्गुन्द्रापरिमलगुणग्राहिणो गन्धवाहाः ॥ ७९७६१ एते पाटीरवाटीनवविटपनटीलास्यशिक्षातिदक्षा दोलाखेलत्पुरंध्रीश्रमजलकणिकाजालपातिप्रतानाः । ७९७६२ सौरभ्यादापतद्भिर्मधुकरपटलैः पृष्ठतोऽनुप्रयाताः कामाग्नेः स्फारधाय्याः पथिककुलवधूबद्धवैराः समीराः ॥ ७९७७१ एते पुरः सुरभिकोमलहोमधूम लेखानिपीतनवपल्लवशोणिमानः । ७९७७२ पुण्याश्रमाः श्रुतिसमोहितसामगीति साकूतनिश्चलकुरङ्गकुलाः स्फुरन्ति ॥ ७९७८१ एते प्रशस्ततरवो दन्तधावनकर्मणि । ७९७८२ कण्टकिक्षीरवृक्षोत्थद्वादशाङ्गुलमव्रणम् ॥ ७९७९१ एते बहुविधाः शोका विलापरुदिते तथा । ७९७९२ वर्जनीया हि धीरेण सर्वावस्थासु धीमता ॥ ७९८०१ एते मेकलकन्यकाप्रणयिनः पातालमूलस्पृशः संत्रासं जनयन्ति विन्ध्यभिदुरा वारां प्रवाहाः पुरः । ७९८०२ लीलोन्मूलितनर्तितप्रतिहतव्यावर्तितप्रेरित त्यक्तस्वीकृतनिह्नुतप्रचलितप्रोद्धूततीरद्रुमाः ॥ ७९८११ एते लक्ष्मण जानकीविरहिणं मां खेदयन्त्यम्बुदा मर्माणीव च घट्टयन्त्यलममी क्रूराः कदम्बानिलाः । ७९८१२ इत्थं व्याहृतपूर्वजन्मविरहो यो राधया वीक्षितः सेर्ष्यं शङ्कितया स वः सुखयतु स्वप्नायमानो हरिः ॥ ७९८२१ एते वयं तनुधनाः कृपणेयमुर्वी दीनाः शतं मृदु च विस्तरयन्ति वाचः । ७९८२२ तद्भ्रातरः शकुनिफेरवसारमेया ढौकध्वमेतदहह स्फुटतु क्षणेन ॥ ७९८३१ एते वयममी दाराः कन्येयं कुलजीवितम् । ७९८३२ ब्रूत येनात्र वः कार्यमनास्था बाह्यवस्तुषु ॥ ७९८४१ एते वश्यकरोपाया दुर्जने निष्फलाः स्मृताः । ७९८४२ तत्संनिधिं त्यजेत्प्राज्ञः शक्तस्तं दण्डतो जयेत् । ७९८४३ छलभूतैस्तु तद्रूपैरुपायैरेभिरेव वा ॥ ७९८५१ एते वामविलोचनाकुचसखैः सोढव्यशीतार्तयः प्राप्ताः पश्चिमसैन्धवस्य मरुतः प्रेमच्छिदो वासराः । ७९८५२ यत्रापास्य पुराणपङ्कजमयं देवः सशृङ्गारभूर् आदत्ते नवकुन्दकुड्मलशिखानिर्माणमन्यद्धनुः ॥ ७९८६१ एते वारिकणान् किरन्ति पुरुषान् वर्षन्ति नाम्भोधराः शैलाः शाद्वलमुद्वमन्ति न वमन्त्येते पुनर्नायकान् । ७९८६२ त्रैलोक्ये तरवः फलानि सुवते नैवारभन्ते जनान् धातः कातरमालपामि कुलटाहेतोस्त्वया किं कृतम् ॥ ७९८७१ एते वैयाकरणपशवः स्वीयमायुर्वृथैव प्राज्ञंमन्याः श्रवणकटुभिः शब्दजालैः क्षिपन्ति । ७९८७२ शश्वत्कान्ताधरमधुरतावर्णनं कुर्वतां नस् त्वाशीर्वादैरिह सहृदयाः प्रत्यहं वर्धयन्ते ॥ ७९८८१ एते व्योमनि शोषयन्ति हरिणत्रासाच्चिरं चीवरे संध्याकर्मविधौ कमण्डलुमिमे पश्यन्ति रिक्तं भृतम् । ७९८८२ भिक्षन्ते च फलान्यमी करपुटीपात्रेण चानोकहान् एषामर्घविधौ च संनिधिगताः पुष्प्यन्त्यकाण्डे लताः ॥ ७९८९१ एते शारदकौमुदीकुलभुवः क्षीरोदधेः सोदराः शेषाहेः सुहृदो विनिद्रकुमुदश्रेणीमहःस्राविणः । ७९८९२ शीतांशोः सहपांशुखेलनसखाः स्वःसिन्धुसंबन्धिनः प्रालेयाचलबन्धवस्तव गुणाः कैर्नेह कर्णार्पिताः ॥ ७९९०१ एतेषां नवचक्राणामेकैकं ध्यायतो मुनेः । ७९९०२ सिद्धयो मुक्तिसहिताः करस्थाः स्युर्दिने दिने ॥ ७९९११ एतेषामनुकूलो दक्षिणधृष्टौ शठश्चेति । ७९९१२ भेदचतुष्टयमेषां वदाम्युदाहरणमेकैकम् ॥ ७९९२१ एतेषु हा तरुणमारुतधूयमान दावानलैः कवलितेषु महीरुहेषु । ७९९२२ अम्भो न चेज्जलद मुञ्चसि मा विमुञ्च वज्रं पुनः क्षिपसि निर्दय कस्य हेतोः ॥ ७९९३१ एते संततभृज्यमानचणकामोदप्रधाना मनः कर्ष्यन्त्यूषरसंनिवेशजरठच्छायाः स्थलीग्रामकाः । ७९९३२ तारुण्यातिशयाग्रपामरवधूसोल्लासहस्तग्रह भ्राम्यत्पीवरयन्त्रकघ्वनिरसद्गम्भीरगेहोदराः ॥ ७९९४१ एते संप्रति वैमनस्यमनिशं निःशङ्कमातन्वते कान्तारस्थलपद्मिनीपरिमलैरानन्दितेन्दिन्दिराः । ७९९४२ उन्मीलत्सहकारकाननतटीवाचालपुंस्कोकिल ध्वानाकर्णनकांदिशीकपथिकावस्कन्दिनो वासराः ॥ ७९९५१ एते समुल्लसद्भासो राजन्ते कुन्दकोरकाः । ७९९५२ शीतभीता लताकुन्दमाश्रिता इव तारकाः ॥ ७९९६१ एते स्निग्धतमा इति मा मा क्षुद्रेषु कुरुत विश्वासम् । ७९९६२ सिद्धार्थानामेषां स्नेहोऽप्यश्रूणि पातयति ॥ ७९९७१ एते हि कामकलिताः परिमललीनालिवलयहुंकारैः । ७९९७२ सूचितदानाः करिणो बध्यन्ते क्षिप्रमबलाभिः ॥ ७९९८१ एते हि गुणाः पङ्कज सन्तोऽपि न ते प्रकाशमायान्ति । ७९९८२ यल्लक्ष्मीवसतेस्तव मधुपैरुपभुज्यते कोशः ॥ ७९९९१ एते हि जीवाश्चिद्भावा भवे भावनया हिताः । ७९९९२ ब्रह्मणः कलिताकाराः सहस्रायुतकोटिशः ॥ ८०००१ एते हि देहदाहाद् विरहा इव दुःसहा भिषजः । ८०००२ ग्रीष्मदिवसा इवोग्रा बहुतृष्णाः शोषयन्त्येव ॥ ८००११ एते हि विद्युद्गुणबद्धकक्षा गजा इवान्योन्यमभिद्रवन्तः । ८००१२ शक्राज्ञया वारिधराः सधारा गां रूप्यरज्ज्वेव समुद्धरन्ति ॥ ८००२१ एते हि समुपासीना विहगा जलचारिणः । ८००२२ नावगाहन्ति सलिलमप्रगल्भा इवाहवभ् ॥ ८००३१ एतैः पिष्टतमालवर्णकनिभैरालिप्तमम्भोधरैः संसक्तैरुपवीजितं सुरभिभिः शीतैः प्रदोषानिलैः । ८००३२ एषाम्भोदसमागमप्रणयिनी स्वच्छन्दमभ्यागता रक्ता कान्तमिवाम्बरं प्रियतमा विद्युत्समालिङ्गति ॥ ८००४१ एतैरार्द्रतमालपत्रमलिनैरापीतसूर्यं नभो वल्मीकाः शरताडिता इव गजाः सीदन्ति धाराहताः । ८००४२ विद्युत्काञ्चनदीपिकेव रचिता प्रासादसंचारिणी ज्योत्स्ना दुर्बलभर्तृकेव वनिता प्रोत्सार्य मेघैर्हृता ॥ ८००५१ एतैरेव यदा गजेन्द्रमलिनैराध्मातलम्बोदरैर् गर्जद्भिः सतडिद्बलाकशबलैर्मेघैः सशल्यं मनः । ८००५२ तत्किं प्रोषितभर्तृवध्यपटहो हा हा हृताशो बकः प्रावृट्प्रावृडिति ब्रवीति शठधीः क्षारं क्षते प्रक्षिपन् ॥ ८००६१ एतैर्जह्नुसुताजलैरयमुनाभिन्नैरलग्नाञ्जनैर् नारीणां नयनैरकर्दमलवालिप्तैर्मृणालाङ्कुरैः । ८००६२ हारैरस्फुरदिन्द्रनीलतरलैः कुन्दैरलीनालिभिर् वेल्लद्भिर्भुवनं विभूषितमिदं शीतद्युतेरंशुभिः ॥ ८००७१ एतैर्जातैः किमिह बहुभिर्भोगिभिः किं तु मन्ये मान्यः कोऽपि प्रभवति जगत्येकशेषः स शेषः । ८००७२ यस्मिन् गौरीपृथुकुचतटीकुङ्कुमस्थासकाङ्के येन स्थाणोरुरसि रहितो हारवल्लीविलासः ॥ ८००८१ एतैर्दक्षिणगन्धवाहवलनैः श्रीखण्ड किं सौरभं ब्रूमस्ते परितो मधुव्रतयुवा येनायमानीयते । ८००८२ माकन्दादपहृत्य पङ्कजवनादुद्धूय कुन्दोदराद् उद्भ्राम्यद्द्विपगण्डमण्डलतलादाकृष्य हृष्यन्मनाः ॥ ८००९१ एतैर्यदि सुस्निग्धैर् वल्मीकैः परिवृतास्ततस्तोयम् । ८००९२ हस्तैस्त्रिभिरुत्तरतश् चतुर्भिरर्धेन च नरस्य ॥ ८०१०१ एतैर्यद्यद्समादिष्टं शुभं वा यदि वाशुभम् । ८०१०२ कर्तव्यं नियतं भीतैरप्रमत्तैर्बुभूषुभिः ॥ ८०१११ एतौ द्वौ दशकण्ठकण्ठकदलीकान्तारकान्तिच्छिद उ वैदेहीकुचकुम्भकुङ्कुमरजःसान्द्रारुणाङ्काङ्कितौ । ८०११२ लोकत्राणविधानसाधुसवनप्रारम्भयूपौ भुजौ देयास्तामुरुविक्रमौ रघुपतेः श्रेयांसि भूयांसि वः ॥ ८०१२१ एनं विहाय तुलसीविपिनोपकण्ठं गोप्यः परत्र नयनाम्बुजमीलनानि । ८०१२२ कुर्वन्तु किंतु तुलसीदलनीलभासं का वा मुकुन्दमनुविन्दतु लीनमस्मिन् ॥ ८०१३१ एनसानेन तिर्यक्स्यादित्यादिः का विभीषिका । ८०१३२ राजिलोऽपि हि राजेव स्वैः सुखी सुखहेतुभिः ॥ ८०१४१ एनाममन्दमकरन्दविनिद्रबिन्दु संदोहदोहदपदं नलिनीं विमुच्य । ८०१४२ हे मुग्ध षट्पद निरर्थकरागभाजि जातं मनस्तव जपाकुसुमे किमत्र ॥ ८०१५१ एभिर्जितैर्जितं सर्वं सरुतेन महात्मना । ८०१५२ स्मृत्वा विवर्जयेदेतान् षड्दोषांश्च महीपतिः ॥ ८०१६१ एभिर्दिनैस्तु शिष्याय गुरुः शस्त्राणि दापयेत् । ८०१६२ संतर्प्य दानहोमाभ्यां सुरान् वेदविधानतः ॥ ८०१७१ एभिर्नाशितयोगास्तु सकला देवयोनयः । ८०१७२ उपसर्गैर्महाघोरैरावर्तन्ते पुनः पुनः ॥ ८०१८१ एरण्डपत्त्रशयना जनयन्ती स्वेदमलघुजघनतटा । ८०१८२ धूलिपुटीव मिलन्ती स्मरज्वरं हरति हलिकवधूः ॥ ८०१९१ एरण्डबीजप्रतिममङ्गं यस्मिन् प्रतीयते । ८०१९२ महिषाख्यः स वै खड्गो नीलमेघसमच्छविः ॥ ८०२०१ एरण्डभिण्डार्कनलैः प्रभूतैरपि संभृतैः । ८०२०२ दारुकृत्यं यथा नास्ति तथा नाज्ञैः प्रयोजनम् ॥ ८०२११ एलाकरणढेकीभिर्वर्तन्या डूमडेन च । ८०२१२ लम्भरासैकतालीभिः शुद्धसूडोऽष्टभिः स्मृतः ॥ ८०२२१ एवं कदाचिन्नरकं स्वर्गं योन्यन्तराण्यपि । ८०२२२ प्रयान्ति जीवा मोहेन मोहिता भवसंकटे ॥ ८०२३१ एवं करणसामर्थ्यात्संयम्यात्मानमात्मना । ८०२३२ नयापनयविद्राजा कुर्वीत हितमात्मनः ॥ ८०२४१ एवं कर्तुं व वक्तुं च यो जानाति छलप्रियः । ८०२४२ स करोतु स यात्वेवं कर्तुं भोक्तुं निजं हितम् ॥ ८०२५१ एवं कुकर्म सर्वस्य फलत्यात्मनि सर्वदा । ८०२५२ यो यद्वपति बीजं हि लभते सोऽपि तत्फलम् ॥ ८०२६१ तस्मात्परविरुद्धेषु नोत्सहन्ते महाशयाः । ८०२६२ एतदुत्तमसत्त्वानां विधिसिद्धं हि सद्व्रतम् ॥ ८०२७१ एवं कुर्यात्समुदयं वृद्धिं चायस्य दर्शयेत् । ८०२७२ ह्रासं व्ययस्य च प्राज्ञः साधयेच्च विपर्ययम् ॥ ८०२८१ एवंगतस्य मम सांप्रतमेतदर्हम् अत्रेदमौपयिकमित्थमिदं च साध्यम् । ८०२८२ अस्मिन् प्रमाणमिदमित्यपि बोद्धुमम्ब शक्तिर्न मे भुवनसाक्षिणि किं करोमि ॥ ८०२९१ एवं च भाषते लोकश्चन्दनं किल शीतलम् । ८०२९२ पुत्रगात्रस्य संस्पर्शश्चन्दनादतिरिच्यते ॥ ८०३०१ एवं चेत्सरसि स्वभावमहिमा जाड्यं किमेतादृशं यस्मादेव निसर्गतः सरलता किं ग्रन्थिमत्तेदृशी । ८०३०२ मूलं चेच्शुचि पङ्कजश्रुतिरियं कस्माद्गुणा यद्यमी किं छिद्राणि सखे मृणाल भवतस्तत्त्वं न मन्यामहे ॥ ८०३११ एवं चेद्विधिना कृतोऽस्युपकृतौ कस्यांचिदप्यक्षमः कामं मोपकृथास्ततस्तव मरो वाच्यं न धीरो भव । ८०३१२ किं त्वारान्मृगतृष्णयोपजनयन्नम्भोमुचां वञ्चनां प्रेम्णा कर्षसि तर्षमूर्छितधियोऽप्यन्यानतः शोच्यसे ॥ ८०३२१ एवं चोरानचोराख्यान् वणिक्कारुकुशीलवान् । ८०३२२ भिक्षुकान् कुहकांश्चान्यान् वारयेद्देशपीडनात् ॥ ८०३३१ एवं जडेषु लोकेषु स्त्रीषु मुग्धासु का कथा । ८०३३२ बुद्धिहीनप्रसादेन जीवामः केवलं वयम् ॥ ८०३३ १ एवं जरा हन्ति च निर्विशेषं स्मृतिं च रूपं च पराक्रमं च । ८०३३ २ न चैव संवेगमुपैति लोकः प्रत्यक्षतोऽपीदृशमीक्षमाणः ॥ ८०३४१ एवंज्ञात्वा नरेन्द्रेण भृत्याः कार्या विचक्षणाः । ८०३४२ कुलीनाः शौर्यसंपन्नाः शक्ता भक्ताः क्रमागताः ॥ ८०३५१ एवंज्ञात्वा महाभागाः पुरुषेण विजानता । ८०३५२ दिवा तत्कर्म कर्तव्यं येन रात्रौ सुखं स्वपेत् ॥ ८०३६१ एवं दुरवधार्यैव गतिश्चित्तस्य योषिताम् । ८०३६२ सवैरस्याविचारस्य नीचैकाभिमुखस्य च ॥ ८०३७१ एवं चात्यक्तशीलानां ससत्त्वानां जितक्रुधाम् । ८०३७२ तुष्ट्यैवाचिन्तिता एव स्वयमायान्ति संपदः ॥ ८०३८१ एवं देवोपहास्यत्वं लोके गच्छन्त्यबुद्धयः । ८०३८२ लभन्ते नार्थसंसिद्धिं पूज्यन्ते तु सुबुद्धयः ॥ ८०३९१ एवं द्रव्यं द्विपवनं सेतुबन्धमथाकरान् । ८०३९२ रक्षेत्पूर्वकृतान् राजा नवांश्चाभिप्रवर्तयेत् ॥ ८०४०१ एवं नरेश वनिताहृदये कदाचित् कूटादृते वसति सत्यकथालवोऽपि । ८०४०२ तत्सार्थसाध्यगमनासु सदैव तासु शून्याटवीष्विव रमेत न भूतिकामः ॥ ८०४११ एवं न शक्नुवन्तीह यत्तत्कर्तुमशेषतः । ८०४१२ यथाशक्ति न तस्यांशमपि कुर्वन्त्यबुद्धयः ॥ ८०४२१ एवं निश्चितमभ्येति शुभमेव शुभात्मनाम् । ८०४२२ एवं चातिक्रमो नाम क्लेशाय महतामपि ॥ ८०४३१ अविश्वासास्पदं चैव स्त्रीणां स्पृशति नाशयम् । ८०४३२ प्राणदानोपकारोऽपि किं तासामन्यदुच्यते ॥ ८०४४१ एवं निसर्गचपला ललना विवेक वैराग्यदायिबहुदुश्चरितप्रबन्धाः । ८०४४२ साध्वी तु काचिदपि तासु कुलं विशालं यालंकरोत्यभिनवा खमिवेन्दुलेखा ॥ ८०४५१ एवं निहत्य संग्रामे दुष्टशत्रुं मदोद्धतम् । ८०४५२ जयतूर्यनिनादेन हर्षयन् सुभटान् स्वकान् ॥ ८०४६१ ... ... ... ... ... ... । ८०४६२ एवं नोज्झति मूढोऽर्थान् यावदर्थैः स नोज्झितः ॥ ८०४७१ ... ... ... ... ... ... । ८०४७२ एवं पशुश्च मूर्कश्च निर्विवेकमती समौ ॥ ८०४८१ एवं पुत्राश्च पौत्राश्च ज्ञातयो बान्धवास्तथा । ८०४८२ तेषु स्नेहो न कर्तव्यो विप्रयोगो हि तैर्ध्रुवम् ॥ ८०४९१ एवं प्रज्ञैव परमं बलं न तु पराक्रमः । ८०४९२ यत्प्रभावेण निहतः शशकेनापि केसरी ॥ ८०५०१ एवं प्रयत्नं कुर्वीत यानशय्यासनाशने । ८०५०२ स्थाने प्रसाधने चैव सर्वालङ्कारकेषु च ॥ ८०५११ एवं फलति सर्वस्य विधिः सत्त्वानुसारतः । ८०५१२ तत्सुसत्त्वो भवेत्सत्त्वहीनं न वृण्वते श्रियः ॥ ८०५२१ ... ... ... ... ... ... । ८०५२२ एवं बहु क्षपयति स्वल्पस्यार्थे धनान्धधीः ॥ ८०५३१ एवं बहूनपि रिपून् समरप्रवृत्तान् द्वेषाकुलानगणितस्वपरस्वरूपान् । ८०५३२ एकोऽप्यनन्यसमपौरुषभग्नसार दर्पज्वराञ्जयति संयुगमूर्ध्नि धीरः ॥ ८०५४१ एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना । ८०५४२ जहि शत्रुं महाबाहो कामरूपं दुरासदम् ॥ ८०५५१ एवं ब्रुवन्ति लोकेऽत्र धनिनां पुरतःस्थिताः । ८०५५२ कुलीना अपि पापानां दृश्यन्ते धनलिप्सया । ८०५५३ दरिद्रस्य मनुष्यस्य क्षितौ राज्यं प्रकुर्वतः ॥ ८०५६१ एवं भवति लोकेऽस्मिन् देव सर्वस्य सर्वदा । ८०५६२ प्राक्कर्मोपार्जितं जन्तोः सर्वमेव शुभाशुभम् ॥ ८०५७१ एवं भवन्ति वेश्याः स्वार्थैकरता व्यपेतसद्भावाः । ८०५७२ अभिलषितविषयसिद्धेः का हानिस्तदपि युष्माकम् ॥ ८०५८१ एवं मनः कर्मवशं प्रयुङ्क्ते अविद्ययात्मन्युपधीयमाने । ८०५८२ प्रीतिर्न यावन्मयि वासुदेवे न मुच्यते देहयोगेन तावत् ॥ ८०५९१ ... ... ... ... ... ... । ८०५९२ एवं मूढप्रभुर्वेत्ति निग्रहं नाप्यनुग्रहम् ॥ ८०६०१ एवं मूढस्य मूढत्वं स्वार्थान्धस्यातिचित्रता । ८०६०२ ... ... ... ... ... ... ॥ ८०६११ एवं मोहप्रभवो रागो न स्त्रीषु कस्य दुःखाय । ८०६१२ तास्वेव विवेकभृतां भवति विरागस्तु मोक्षाय ॥ ८०६२१ एवं यथाह भवती मम सर्वदोषाः कः स्वामिना कुवलयाक्षि सहानुबन्धः । ८०६२२ एषोऽञ्जलिर्विरचितः कुरु निग्रहं मे दासेऽपराधवति कोऽवसरः क्षमायाः ॥ ८०६३१ एवं लेपत्रयं कुर्यात्सप्तमे सप्तमेऽहनि । ८०६३२ ततो जन्मावधि कचाः कृष्णाः स्युर्भ्रमरप्रभाः ॥ ८०६४१ एवं लोकं परं विद्यान्नश्वरं कर्मनिर्मितम् । ८०६४२ सतुल्यातिशयध्वंसं यथा मण्डलवर्तिनाम् ॥ ८०६५१ एवं वशीकृतस्वात्मा नित्यं स्मितमुखो भवेत् । ८०६५२ त्यजेद्भ्रकुटिसंकोचं पूर्वाभाषी जगत्सुहृत् ॥ ८०६६१ एवंवादिनि देवर्षौ पार्श्वे पितुरधोमुखी । ८०६६२ लीलाकमलपत्राणि गणयामास पार्वती ॥ ८०६७१ एवं विचारश्चिन्ता च सारं राज्येऽधिकं नु किम् । ८०६७२ ... ... ... ... ... ... ॥ ८०६८१ एवंविधान् गजाञ्जात्यान् वनादानीय पार्थिवः । ८०६८२ विनये शिष्यवत्कुर्यात्पुत्रवत्परिपालयेत् ॥ ८०६९१ एवंविधे भावि न वेति चित्ते निवेश्य कार्यं भषणं विमुञ्चेत् । ८०६९२ संभक्ष्य पिण्डं स्थिरतां गतस्य चेष्टादिकं तस्य निरूपणीयम् ॥ ८०७०१ एवं विलोक्यास्य गुणाननेकान् समस्तपापारिनिरासदक्षान् । ८०७०२ विशुद्धबोधा न कदाचनापि ज्ञानस्य पूजां महतीं त्यजन्ति ॥ ८०७११ एवं विषप्रयोगेण शत्रूणां क्षुद्रधातकम् । ८०७१२ क्षीणेन क्रियते यत्तु विषदण्डः स उच्यते ॥ ८०७२१ एवं विषह्य विधुरस्य विधेर्नियोगम् आपत्सु रक्षितचरित्रधना हि साध्व्यः । ८०७२२ गुप्ताः स्वसत्त्वविभवेन महत्तमेन कल्याणमादधति पत्युरथात्मनश्च ॥ ८०७३१ एवंवृत्तस्य राज्ञस्तु शिलोञ्छेनापि जीवतः । ८०७३२ विस्तीर्यते यशो लोके तैलबिन्दुरिवाम्भसि ॥ ८०७४१ एवं वेधत्रयं कुर्याच्शङ्खदुन्दुभिनिःस्वनैः । ८०७४२ ततः प्रणम्य गुरवे धनुर्बाणान्निवेदयेत् ॥ ८०७५१ एवं श्रमविधिं कुर्याद्यावत्सिद्धिः प्रजायते । ८०७५२ श्रमे सिद्धे च वर्षासु नैव ग्राह्यं धनुः करे ॥ ८०७६१ एवं संचिन्त्य मनसा प्रेत्य कर्मफलोदयम् । ८०७६२ मनोवाक्कर्मभिर्नित्यं शुभं कर्म समाचरेत् ॥ ८०७७१ एवं सन्त्येव देवेह भर्तृभक्ताः कुलाङ्गनाः । ८०७७२ न पुनः सर्वथा सर्वा दुर्वृत्ता एव योषितः ॥ ८०७८१ एवं सर्वं विधायेदमितिकर्तव्यमात्मनः । ८०७८२ युक्तश्चैवाप्रमत्तश्च परिरक्षेदिमाः प्रजाः ॥ ८०७९१ एवं सर्वजगद्विलोक्य कलितं दुर्वारवीर्यात्मना निस्त्रिंशेन समस्तसत्त्वसमितिप्रध्वंसिना मृत्युना । ८०७९२ सद्रत्नत्रयशातमार्गणगणं गृह्णन्ति तच्छित्तये सन्तः शान्तधियो जिनेश्वरतपः साम्राज्यलक्ष्मीश्रिताः ॥ ८०८०१ एवं सर्वजनानां दुःखकरं जठरशिखिनमतिविषमम् । ८०८०२ संतोषजलैरमलैः शमयन्ति यतीश्वरा ये ते ॥ ८०८११ एवं सर्वमिदं कृत्वा यन्मयासादितं शुभम् । ८०८१२ तेन स्यां सर्वसत्त्वानां सर्वदुःखप्रशान्तिकृत् ॥ ८०८२१ एवं सर्वमिदं राजा संमन्त्र्य सह मन्त्रिभिः । ८०८२२ व्यायम्याप्लुत्य मध्याह्ने भोक्तुमन्तःपुरं व्रजेत् ॥ ८०८३१ एवं सर्वात्मना कार्या रक्षा योगविदानिशम् । ८०८३२ धर्मार्थकाममोक्षाणां शरीरं साधनं यतः ॥ ८०८४१ एवं सर्वेषु भूतेषु भक्तिरव्यभिचारिणी । ८०८४२ कर्तव्या पण्डितैर्ज्ञात्वा सर्वभूतमयं हरिम् ॥ ८०८५१ एवं साधारणं देहमव्यक्तप्रभवाप्ययम् । ८०८५२ को विद्वानात्मसात्कृत्वा हन्ति जन्तूनृतेऽसतः ॥ ८०८६१ एवं सिद्धो भवेद्योगी वञ्चयित्वा विधानतः । ८०८६२ कालं कलितसंसारं पौरुषेणाद्भुतेन हि ॥ ८०८७१ एवं स्थापय सुभ्रु बाहुलतिकामेवं कुरु स्थानकं नात्युच्चैर्नम कुञ्चयाग्रचरणौ मां पश्य तावत्क्षणम् । ८०८७२ एवं नर्तयतः स्ववक्त्रमुरजेनाम्भोधरध्वानिना शंभोर्वः परिपान्तु नर्तितलयच्छेदाहतास्तालिकाः ॥ ८०८८१ ... ... ... ... ... ... । ८०८८२ एवं स्वदोषः प्रकटोऽप्यज्ञैर्देव न बुध्यते ॥ ८०८९१ एवं स्वभावं ज्ञात्वासां प्रजापतिनिसर्गजम् । ८०८९२ परमं यत्नमातिष्ठेत्पुरुषो रक्षणं प्रति ॥ ८०९०१ ... ... ... ... ... ... । ८०९०२ एवं हि कुरुते देव योषिदीर्ष्यानियन्त्रिता ॥ ८०९११ शिक्षयत्यन्यपुरुषाऽसंगमीर्ष्यैव हि स्त्रियः । ८०९१२ तदीर्ष्यामप्रकाश्यैव रक्ष्या नारी सुबुद्धिना ॥ ८०९२१ रहस्यं च न वक्तव्यं वनितासु यथा तथा । ८०९२२ पुरुषेणेच्छता क्षेमम् ... ... ... ॥ ८०९३१ एवमज्ञातहृदया मूर्खाः कृत्वा विपर्ययम् । ८०९३२ घ्नन्ति स्वार्थं परार्थं च तादृग्ददति चोऽत्तरम् ॥ ८०९४१ एवमनेकविधं विदधाति यो जननार्णवपातनिमित्तम् । ८०९४२ चेष्टितमङ्गजबाणविभिन्नो नेह सुखी न परत्र सुखी सः ॥ ८०९५१ एवमन्याय्यया बुद्ध्या कृतं कर्माशुभावहम् । ८०९५२ तस्मात्तन्न्याय्यया कुर्याद्बकेनाहेः कृतं यथा ॥ ८०९६१ एवमन्योन्यसंचारं षड्गुण्यं योऽनुपश्यति । ८०९६२ स बुद्धिनिगलैर्बद्धैरिष्टं क्रीडति पार्थिवैः ॥ ८०९७१ एवमपास्तमतिः क्रमतोऽत्र पुष्पधनुर्धरवेगविधूतः । ८०९७२ किं न जनो लभते जननिन्द्यो दुःखमसह्यमनन्तमवाच्यम् ॥ ८०९८१ एवमभ्याहते लोके कालेनाभिनिपीडिते । ८०९८२ सुमहद्धैर्यमालम्ब्य मनो मोक्षे निवेशयेत् ॥ ८०९९१ एवमल्पश्रुतो मन्त्री कल्याणाभिजनोऽप्युत । ८०९९२ धर्मार्थकामसंयुक्तं नालं मन्त्रं परीक्षितुम् ॥ ८१००१ एवमाचारतो दृष्ट्वा धर्मस्य मुनयो गतिम् । ८१००२ सर्वस्य तपसो मूलमाचारं जगृहुः परम् ॥ ८१०११ एवमाप्तवचनात्स पौरुषं काकपक्षकधरेऽपि राघवे । ८१०१२ श्रद्दधे त्रिदशगोपमात्रके दाहशक्तिमिव कृष्णवर्त्मनि ॥ ८१०२१ एवमालि निगृहीतसाध्वसं शंकरो रहसि सेव्यतामिति । ८१०२२ सा सखीभिरुपदिष्टमाकुला नास्मरत्प्रमुखवर्तिनि प्रिये ॥ ८१०३१ एवमाश्रमविरुद्धवृत्तिना संयमः किमिति जन्मतस्त्वया । ८१०३२ सत्त्वसंश्रयसुखोऽपि दूष्यते कृष्णसर्पशिशुनेव चन्दनः ॥ ८१०४१ एवमुत्तमजन्मानस्तिर्यञ्चोऽप्यापदि प्रिये । ८१०४२ प्रभुं नोज्झन्ति मित्रं वा तारयन्ति ततः पुनः ॥ ८१०५१ हीनजात्युद्भवा ये तु तेषां स्पृशति नाशयम् । ८१०५२ कदाचिदपि सत्त्वं वा स्नेहो वा चञ्चलात्मनाम् ॥ ८१०६१ एवमुपचीयमानं स्तोकं स्तोकं विचिन्वतः पुण्यम् । ८१०६२ संपद्यते विशालं श्रुतिमप्येवं तपोऽप्येवम् ॥ ८१०७१ एवमेव क्रियायुक्ता सर्वसौभाग्यदायिनी । ८१०७२ यस्यैषा च भवेद्भार्या देवेन्द्रोऽसौ न मानुषः ॥ ८१०८१ एवमेव नहि जीव्यते खलात् तत्र का नृपतिवल्लभे कथा । ८१०८२ पूर्वमेव हि सुदुःसहोऽनलः किं पुनः प्रबलवायुनेरितः ॥ ८१०९१ एवमेव मनुष्येषु तेषु पूर्वापकारिषु । ८१०९२ विश्वासो नोपगन्तव्यो नदी गतजला यथा ॥ ८११०१ एवमेव हि योऽश्वत्थं रोपयेद्विधिना नरः । ८११०२ यत्र कुत्रापि वा स्थाने गच्छेत्स भवनं हरेः ॥ ८११११ एष एव मनस्तापः पङ्के मग्नस्य दन्तिनः । ८१११२ पतते यत्समुद्धर्तुं ज्ञातयो निभृतस्मिताः ॥ ८११२१ एष क्रीडान्तताम्यत्कुसुमपुरवधूवक्त्रसौरभ्यबन्धुर् मुग्धं निद्राजडानां रसितमनुसरोद्राघयन् सारसानाम् । ८११२२ आवात्यङ्गानुकूलश्चलितविचकिलश्रेणिगन्धानुधावद् रोलम्बोद्घुष्यमाणस्मरजयबिरुदाडम्बरो मातरिश्वा ॥ ८११३१ एष क्षुभ्नाति पङ्कं दलति कमलिनीमत्ति गुन्द्राप्ररोहान् आरान्मुस्तास्थलानि स्थपुटयति जलान्युत्कसेतूनि याति । ८११३२ प्राप्तः प्राप्तः प्रविष्टो वनगहनमयं याति यातीति सैन्यैः पश्चादन्विष्यमाणः प्रविशति विषमान् काननान्तान् वराहः ॥ ८११४१ एष गजोऽद्रिमस्तकतले कलभपरिवृतः क्रीडति वृक्षगुल्मगहने कुसुमभरनते । ८११४२ मेघरवं निशम्य मुदितः पवनजवसमः सुन्दरि वंशपत्रपतितं पुनरपि कुरुते ॥ ८११५१ एष चारुमुखि योगतारया युज्यते तरलबिम्बया शशी । ८११५२ साध्वसादुपगतप्रकम्पया कन्ययेव नवदीक्षया वरः ॥ ८११६१ एष तूड्डमरवीचिडम्बरः क्षोभमात्रमगमत्पयोनिधिः । ८११६२ विभ्रमैस्तदुदयक्रमोचितैर् उल्ललास ललनासु मन्मथः ॥ ८११६ १ एष दुर्नियतिदण्डचण्डिम प्रेरितो बत रविर्गतच्छविः । ८११६ २ स्थास्यति स्वयमधःपतन् कियत् कालमम्बरविलम्बिभिः करैः ॥ ८११७१ एष धर्मस्तु सुश्रोणि पितुर्मातुश्च वश्यता । ८११७२ अतश्चाज्ञां व्यतिक्रम्य नाहं जीवितुमुत्सहे ॥ ८११८१ एष धर्मो मयाख्यातो नारीणां परमा गतिः । ८११८२ या नारी कुरुते चान्यत्सा याति नरकं ध्रुवम् ॥ ८११९१ एष बकः सहसैव विपन्नः शाठ्यमहो क्व नु तद्गतमस्य । ८११९२ साधु कृतान्तक कश्चिदपि त्वां वञ्चयितुं न कुतोऽपि समर्थः ॥ ८१२०१ एष ब्रह्मा सरोजे रजनिकरकलाशेखरः शंकरोऽयं दोर्भिर्दैत्यान्तकोऽसौ सधनुरसिगदाचक्रचिह्नैश्चतुर्भिः । ८१२०२ एषोऽप्यैरावतस्थस्त्रिदशपतिरमी देवि देवास्तथान्ये नृत्यन्ति व्योम्नि चैताश्चलचरणरणन्नूपुरा दिव्यनार्यः ॥ ८१२११ एष भो निर्मलज्योत्स्नो राहुणा ग्रस्यते शशी । ८१२१२ जलं कूलावपातेन प्रसन्नं कलुषायते ॥ ८१२२१ एष रविस्तेजस्वी खद्योतोऽप्येष हन्त तेजस्वी । ८१२२२ एष रसालः शाखी शाखी शाखोटकोऽप्येषः ॥ ८१२३१ एष राज्ञां परो धर्मो ह्यार्तानामार्तिनिग्रहः । ८१२३२ ... ... ... ... ... ... ॥ ८१२४१ एष वन्ध्यासुतो याति खपुष्पकृतशेखरः । ८१२४२ मृगतृष्णाम्भसि स्नातः शशशृङ्गधनुर्धरः ॥ ८१२५१ एष विशेषः स्पष्टो वह्नेश्च त्वत्प्रतापवह्नेश्च । ८१२५२ अङ्कुरति तेन दग्धं दग्धस्यानेन नोद्भवो भूयः ॥ ८१२६१ एष वृक्षशिखरे कृतास्पदो जातरूपरसगौरमण्डलः । ८१२६२ हीयमानमहरत्ययातपं पीवरोरु पिबतीव बर्हिणः ॥ ८१२७१ एष षट्पदयुवा मदायतः कुन्द यापयति यामिनीस्त्वयि । ८१२७२ दुर्वहा तदपि नापचीयते पद्मिनीविरहवेदना हृदि ॥ ८१२८१ एष सान्द्रतिमिरे गगनान्ते वारिणीव मलिने यमुनायाः । ८१२८२ भाति पक्षपुटगोपितचञ्चू राजहंस इव शीतमयूखः ॥ ८१२९१ एष सूर्यांशुसंतप्तो मृगः कुतरुमाश्रितः । ८१२९२ साधुर्भाग्यपरिक्षीणो नीचं प्राप्येव सीदति ॥ ८१३०१ एष स्वभावो नारीणामनुभूय पुरा सुखम् । ८१३०२ अल्पामप्यापदं प्राप्य दुष्यन्ति प्रजहत्यपि ॥ ८१३११ एष स्वर्गतरङ्गिणीजलमिलद्दिग्दन्तिदन्तद्युतिर् भ्रश्यद्राजतकुम्भविभ्रमधरः शीतांशुरभ्युद्यतः । ८१३१२ हंसीयत्यमलाम्बुजीयति लसड्डिण्डीरपिण्डीयति स्फारस्फाटिककुण्डलीयति दिशामानन्दकन्दीयति ॥ ८१३२१ एष हि प्रथमो धर्मः क्षत्रियस्याभिषेचनम् । ८१३२२ येन शक्यं महाप्राज्ञ प्रजानां परिपालनम् ॥ ८१३३१ एषां गोपवधूविलाससुहृदां राधारहःसाक्षिणां भद्रं भद्र कलिन्दशैलतनयातीरे लताशाखिनाम् । ८१३३२ विच्छिन्ने स्मरतल्पकल्पनविधिच्छेदाय योगेऽधुना ते जाने जरठीभवन्ति विलसन्नीलत्विषः पल्लवैः ॥ ८१३४१ एषां पल्लवमंशुकानि कुसुमं मुक्ताः फलं विद्रुमं वैडूर्यं दलमङ्कुरो मरतकं हैमं च शाखाशतम् । ८१३४२ एते के जगतीरुहो वनजुषाप्यज्ञातपूर्वा मया प्रायः सारममी दिवो विटपिनः किं तैर्ममान्यो भरः ॥ ८१३५१ एषा का जघनस्थली सुललिता प्रोन्मत्तकामाधिका भ्रूभङ्गं कुटिलं त्वनङ्गधनुषः प्रख्यं प्रभाचन्द्रवत् । ८१३५२ राकाचन्द्रकपोलपङ्कजमुखी क्षामोदरी सुन्दरी वेणीदण्डमिदं विभाति तुलितं वेल्लद्भुजं गच्छति ॥ ८१३६१ एषा का नवयौवना शशिमुखी कान्ता पथो गच्छति निद्राव्याकुलिता विघूर्णनयना संपक्वबिम्बाधरा । ८१३६२ केशैर्व्याकुलिता नखैर्विदलिता दन्तैश्च खण्डीकृता केनेदं रतिराक्षसेन रमिता शार्दूलविक्रीडिता ॥ ८१३७१ एषा कान्ता व्रजति ललितं वेपमाना गुल्मच्छन्नं वनमुरुनगैः संप्रविद्धम् । ८१३७२ हा हा कष्टं किमिदमिति नो वेद्मि मूढो व्यक्तं क्रोधच्छरभललितं कर्तुकामा ॥ ८१३८१ एषा का परिपूर्णचन्द्रवदना गौरीमृगा क्षोभिनी लीलामत्तगजेन्द्रहंसगमना . . । ८१३८२ निःश्वासाधरगन्धशीतलमुखी वाचा मृदूल्लासिनी स श्लाघ्यः पुरुषस्स जीवति वरो यस्य प्रिया हीदृशी ॥ ८१३९१ एषा का प्रस्तुताङ्गी प्रचलितनयना हंसलीला व्रजन्ती द्वौ हस्तौ कुङ्कुमार्द्रौ कनकविरचिता . . । ८१३९२ ऊंगांगेगता सा बहुकुसुमयुता बद्धवीणा हसन्ती ताम्बूलं वामहस्ते मदनवशगता गूह्य शालां प्रविष्टा ॥ ८१४०१ एषा का भुक्तमुक्ता प्रचलितनयना स्वेदलग्नाङ्गवस्त्रा प्रत्यूषे याति बाला मृग इव चकिता सर्वतः शङ्कयन्ती । ८१४०२ केनेदं वक्त्रपद्मं स्फुरदधररसं षट्पदेनैव पीतं स्वर्गः केनाद्य भुक्तो हरनयनहतो मन्मथः कस्य तुष्टः ॥ ८१४११ एषा का रतिहावभावविलसच्चन्द्राननं बिभ्रती गात्रं चम्पकदामगौरसदृशं पीनस्तनालम्बिता । ८१४१२ पद्भ्यां संचरति प्रगल्भहरिणी संलीलया स्वेच्छया किं चैषा गगनाङ्गना भुवितले संपादिता ब्रह्मणा ॥ ८१४२१ एषा का स्तनपीनभारकठिना मध्ये दरिद्रावती विभ्रान्ता हरिणी विलोलनयना संत्रस्तयूथोद्गता । ८१४२२ अंतःस्वेदगजेन्द्रगण्डगलिता संलीलया गच्छति दृष्ट्वा रूपमिदं प्रियाङ्गगहनं वृद्धोऽपि कामायते ॥ ८१४३१ एषा कुसुमनिषण्णा तृषितापि सती भवन्तमनुरक्ता । ८१४३२ प्रतिपालयति मधुकरी न खलु मधु विना त्वया पिबति ॥ ८१४४१ एषागतैव निबिरीसनितम्बबिम्ब भारेण पक्ष्मलदृशः क्रियते तु विघ्नः । ८१४४२ यान्त्या इतीव दयितान्तिकमेणदृष्टेर् अग्रे जगाम गदितुं लघुचित्तवृत्तिः ॥ ८१४५१ एषा जिगीषति पृथुस्तबका लता त्वां पर्याप्तपीननिबिडस्तनभारखिन्नाम् । ८१४५२ अस्याः प्रिये विचिनुमः स्तबकांस्तथान्याः कर्तुं यथा न हि कदापि लताः स्मरेयुः ॥ ८१४६१ एषा ते हर का सुगात्रि कतमा मूर्ध्नि स्थिता किं जटा हंसः किं भजते जटां नहि शशी चन्द्रो जलं सेवते । ८१४६२ मुग्धे भूतिरियं कुतोऽत्र सलिलं भूतिस्तरङ्गायते इत्थं यो विनिगूहते त्रिपथगां पायात्स वः शंकरः ॥ ८१४७१ एषा दोषा यथार्था प्रियतम भवतो हन्त जाता वियोगे स्त्रीहत्यापातकीति प्रथितिमुपगते लाञ्छनीति त्रिलोक्याम् । ८१४७२ नैवं भूयोऽपराधं बत दयित कदाप्याचरिष्यामि सत्यं त्वत्त्यक्तां मां सुतिग्मैर्मनसिजशमनः सायकैर्हन्तुमुत्कः ॥ ८१४८१ एषा धर्मपताकिनी तटसुधासेवावसन्नाकिनी शुष्यत्पातकिनी भगीरथतपःसाफल्यहेवाकिनी । ८१४८२ प्रेमारूढपिनाकिनी गिरिसुतास्याकेकरालोकिनी पापाडम्बरडाकिनी त्रिभुवनानन्दाय मन्दाकिनी ॥ ८१४९१ एषा पुष्करिणी मराल मलिनैश्छन्ना कुवीथीजलैर् यस्यामज्ञतया विधेरकृपया चेद्वस्तुमाकाङ्क्षसे । ८१४९२ विश्रम्भो बकमण्डलेषु विनयो भेकेषु संबन्धिता रात्र्यन्धेषु विधीयतां कृपणता कोयष्टिकश्रेणिषु ॥ ८१५०१ एषा प्रवासं कथमप्यतीत्य याता पुनः संशयमन्यथैव । ८१५०२ को नाम पाकाभिमुखस्य जन्तोर् द्वाराणि दैवस्य पिधातुमीष्टे ॥ ८१५११ एषा फुल्लकदम्बनीपसुरभौ काले घनोद्भासिते कान्तस्यालयमागता समदना हृष्टा जलार्द्रालका । ८१५१२ विद्युद्वारिदगर्जितैः सचकिता त्वद्दर्शनाकाङ्क्षिणी पादौ नूपुरलग्नकर्दमधरौ प्रक्षालयन्ती स्थिता ॥ ८१५२१ एषा भविष्यति विनिद्रसरोरुहाक्षी कामस्य कापि दयिता तनुजानुजा वा । ८१५२२ यः पश्यति क्षणमिमां कथमन्यथासौ कामस्तमस्तकरुणस्तरुणं हिनस्ति ॥ ८१५३१ एषा मनो मे प्रसभं शरीरात् पितुः पदं मध्यममुत्पतन्ती । ८१५३२ सुराङ्गना कर्षति खण्डिताग्रात् सूत्रं मृणालादिव राजहंसी ॥ ८१५४१ एषा रङ्गप्रवेशेन कलानां चैव शिक्षया । ८१५४२ स्वरान्तरेण दक्षा हि व्याहर्तुं तन्न मुच्यताम् ॥ ८१५५१ एषा लता यदि विलासवती कथं स्याद् विद्युल्लता यदि कथं भविता धरण्याम् । ८१५५२ वस्तुं मनोजनृपतेर्नगरी गरीयो वक्षोजदुर्गविषमा किमकारि धात्रा ॥ ८१५६१ एषा व्रजन्ती ललितं स्मयन्ती सखीजनैः सार्धमतिप्रगल्भा । ८१५६२ सुरीव नित्यं सुरतासुखाप्ता विभाति भूमीधरपाठकस्त्री ॥ ८१५७१ एषा सा विन्ध्यमध्यस्थलविपुलशिलोत्सङ्गरङ्गत्तरङ्गा संभोगश्रान्ततीराश्रयशबरवधूशर्म दा नर्मदा च । ८१५७२ यस्याः सान्द्रद्रुमालीललिततलमिलत्सुन्दरीसंनिरुद्धैः सिद्धैः सेव्यन्त एते मृगमृदितदलत्कन्दलाः कूलकच्छाः ॥ ८१५८१ एषासि वयसो दर्पात्कुलपुत्रानुसारिणी । ८१५८२ केशेषु कुसुमाढ्येषु सेवितव्येषु कर्षिता ॥ ८१५९१ एषा हि प्रकृतिः स्त्रीणामासृष्टे रघुनन्दन । ८१५९२ समस्थमनुरज्यन्ते विषमस्थं त्यजन्ति च ॥ ८१६०१ एषा हि मे रणगतस्य दृढा प्रतिज्ञा द्रक्ष्यन्ति यन्न रिपवो जघनं हयानाम् । ८१६०२ युद्धेषु भाग्यचपलेषु न मे प्रतिज्ञा दैवं यदिच्छति जयं च पराजयं च ॥ ८१६११ एषु स्पर्शो वरस्त्रीणां स्वान्तहारी मुनेरपि । ८१६१२ अतोऽप्रमत्तः सेवेत विषयांस्तु यथोचितान् ॥ ८१६२१ एषैव काचन विनिद्रसरोरुहाक्षी कामस्य कापि दयिता तनुजानुजा वा । ८१६२२ यः पश्यति क्षणमिमां कथमन्यथासौ कामस्तमस्तकरुणं तरुणं निहन्ति ॥ ८१६३१ एषैव महती लज्जा सदाचारस्य भूपतेः । ८१६३२ यदकालभवो मृत्युस्तस्य संस्पृशति प्रजाः ॥ ८१६४१ एषैव योषितां धन्या शीलं च लभते सुखम् । ८१६४२ दिवा पतिव्रता भूयो नक्तं च कुलटा यतः ॥ ८१६५१ एषोऽग्निहोत्रीति बिभर्ति गास्ता विक्रीय दुग्धं सलिलं जुहोति । ८१६५२ ख्यातोऽस्ति लोकेष्वृतुकालगामी रजस्वलां याति दिवापि वेश्याम् ॥ ८१६६१ एषोज्जटस्य भवतो गृहिणी त्वपर्णा स्थाणुः स्वयं तव च सूनुरसौ विशाखः । ८१६६२ त्वत्तः फलं क इह वाञ्छति वामदेव जन्मक्षयः परमसौ तव दर्शनेन ॥ ८१६७१ एषोत्तुङ्गतरङ्गलङ्घिततटोत्सङ्गा पतङ्गात्मजा पूर्णेयं तरिरम्बुभिर्न हि हरेः शङ्का कलङ्कादपि । ८१६७२ काठिन्यं भज नाद्य सुन्दरि वयं राधे प्रसादेन ते जीवामः स्फुटमातरीकुरु गिरिद्रोणीविनोदोत्सवम् ॥ ८१६८१ एषोऽम्बुदनिःस्वनतुल्यरवः क्षीबः स्खलमानविलम्बगतिः । ८१६८२ श्रुत्वा घनगर्जितमद्रितटे वृक्षान् प्रति मोटयति द्विरदः ॥ ८१६९१ एषोऽहमद्रितनयामुखपद्मजन्मा प्राप्तः सुरासुरमनोरथदूरवर्ती । ८१६९२ स्वप्नेऽनिरुद्धघटनाधिगताभिरूप लक्ष्मीफलामसुरराजसुतां विधाय ॥ ८१७०१ एष्टव्या बहवः पुत्रा गुणवन्तो बहुश्रुताः । ८१७०२ तेषां वै समवेतानामपि कश्चिद्गयां व्रजेत् ॥ ८१७११ एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् । ८१७१२ यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् ॥ ८१७२१ एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् । ८१७२२ यत्रासौ प्रथितो लोकेष्वक्षय्यकरणो वटः ॥ ८१७३१ एष्यति मा पुनरयमिति गमने यदमङ्गलं मयाकारि । ८१७३२ अधुना तदेव कारणम् अवस्थितौ दग्धगेहपतेः ॥ ८१७४१ एष्यन्ति यावद्गणनाद्दिगन्तान् नृपाः स्मरार्ताः शरणे प्रवेष्टुम् । ८१७४२ इमे पदाब्जे विधिनापि सृष्टास् तावत्य एकाङ्गुलयोऽत्र लेखाः ॥ ८१७५१ एष्यन्त्यवश्यमधुना हृदयाधिनाथा मुग्धा मुधा कुरुत मा विविधं विलापम् । ८१७५२ इत्थं शशंसुरिव गर्जितकैतवेन पाथोधराः पथिकपङ्कजलोचनाभ्यः ॥ ८१७६१ एहि गच्छ पतोत्तिष्ठ वद मौनं समाचर । ८१७६२ इति वित्रस्तसारङ्गनेत्रया को न वञ्चितः ॥ ८१७७१ एहि गच्छ पतोत्तिष्ठ वद मौनं समाचर । ८१७७२ एवमाशाग्रहग्रस्तैः क्रीडन्ति धनिनोऽर्थिभिः ॥ ८१७८१ एहि तत्र चिनुवः सुकौसुमं कौ सुमञ्जुसुमनस्तरुश्रियाम् । ८१७८२ एकिकामिति ततान मानिनीम् आनिनीय कपटाद्रहः क्षणम् ॥ ८१७९१ एहि विश्वात्मने वत्से भिक्षा त्वं परिकल्पिता । ८१७९२ अर्थिनो मुनयः प्राप्तं गृहमेधिफलं मया ॥ ८१८०१ एहि हे रमणि पश्य कौतुकं धूलिधूसरतनुं दिगम्बरम् । ८१८०२ सापि तद्वदनपङ्कजं पपौ भ्रातरुक्तमपि किं न बुघ्यते ॥ ८१८११ एह्यागच्छ समाविशासनमिदं कस्माच्चिराद्दृश्यसे का वार्त्तेति सुदुर्बलोऽसि कुशलं प्रीतोऽस्मि ते दर्शनात् । ८१८१२ एवं ये समुपागतान् प्रणयिनः प्रत्यालपन्त्यादरात् तेषां युक्तमशङ्कितेन मनसा हर्म्याणि गन्तुं सदा ॥ ८१८२१ एह्यालिङ्ग त्वरयति मनो दुर्बला वासरश्रीर् आश्लिष्टासि क्षपय रजनीमेकिका चक्रवाकि । ८१८२२ नान्यासक्तो न खलु कुपितो नानुरागच्युतो वा दैवाधीनः सपदि भवतीमस्वतन्त्रस्त्यजामि ॥ ८१८३१ एह्येहि क्व गतासि मैथिलि मृगः प्राप्तो मया काञ्चनीम् एतस्य त्वचमुच्चरामि कुचयोर्विन्यस्य वर्णांशुकम् । ८१८३२ मत्सौभाग्यबुभुत्सयापि विपिनेष्वेकाकिनी मा स्म भूर् विद्विष्टा मयि संचरन्ति सरले मायाविनो राक्षसाः ॥ ८१८४१ एह्येहि वत्स रघुनन्दन रामभद्र चुम्बामि मूर्धनि चिराय परिष्वजे त्वाम् । ८१८४२ आरोप्य वा हृदि दिवानिशमुद्वहामि वन्देऽथवा चरणपुष्करकद्वयं ते ॥ ८१८५१ एह्येहीति शिखण्डिनां पटुतरं केकाभिराक्रन्दितः प्रोड्डीयेव बलाकया सरभसं सोत्कण्ठमालिङ्गितः । ८१८५२ हंसैरुज्झितपङ्कजैरतितरां सोद्वेगमुद्वीक्षितः कुर्वन्नञ्जनमेचका इव दिशो मेघः समुत्तिष्ठति ॥ ८१८६१ ऐकगुण्यमनीहायामभावः कर्मणां फलम् । ८१८६२ अथ द्वैगुण्यमीहायां फलं भवति वा न वा ॥ ८१८७१ ऐकमत्यमुपागम्य शास्त्रदृष्टेन चक्षुषा । ८१८७२ मन्त्रिणो यत्र निरतास्तमाहुर्मन्त्रमुत्तमम् ॥ ८१८८१ बह्व्योऽपि मतयो गत्वा मन्त्रिणामर्थनिर्णये । ८१८८२ पुनर्यत्रैकतां प्राप्तः स मन्त्रो मध्यमः स्मृतः ॥ ८१८९१ अन्योऽन्यं मतिमास्थाय यत्र संप्रतिभाष्यते । ८१८९२ न चैकमत्ये श्रेयोऽस्ति मन्त्रः सोऽधम उच्यते ॥ ८१९०१ ऐणं चर्म पलाशवेश्म पुरतो दृष्ट्वैव कृष्णाजिनं भिक्षार्थी क्षुधितस्तपोवनधिया किं धार्मिक भ्राम्यसि । ८१९०२ एनां भिल्लपुरीमवैहि सुरभीशृङ्गेण यत्र स्थितैः पीयन्ते वनवह्निदग्धमहिषीमांसोपदंशं सुराः ॥ ८१९११ ऐन्दवादर्चिषः कामी शिशिरं हव्यवाहनम् । ८१९१२ अबलाविरहक्लेशविह्वलो गणयत्ययम् ॥ ८१९२१ ऐन्दवी वहति नाडिका यदा स्वेच्छया प्रविशति प्रभञ्जनः । ८१९२२ पोतकी व्रजति दक्षिणा यदा स्यात्तदा सकलमीप्सितं फलम् ॥ ८१९३१ ऐन्द्रं धनुः पाण्डुपयोधरेण शरद्दधानार्द्रनखक्षताभम् । ८१९३२ प्रसादयन्ती सकलङ्कमिन्दुं तापं रवेरप्यधिकं चकार ॥ ८१९४१ ऐन्द्रिः किल नखैस्तस्या विददार स्तनौ द्विजः । ८१९४२ प्रियोपभोगचिह्नेषु पौरोभाग्यमिवाचरन् ॥ ८१९५१ ऐन्द्र्यां दिगवलोकित सूर्याभिमुखो गृहे गृहिणः । ८१९५२ राजभयं चौरभयं वधकलहः पशुभयं च स्यात् ॥ ८१९६१ ऐरावणन्ति करिणः फणिनोऽप्यशेषाः शेषन्ति हन्त विहगा अपि हंसितारः । ८१९६२ नीलोत्पलानि कुमुदन्ति च सर्वशैलाः कैलासितुं व्यवसिता भवतो यशोभिः ॥ ८१९७१ ऐरावणाननमदाम्बुकणावपात संसक्ततामरसरेणुपिशङ्गिताङ्गः । ८१९७२ चण्डानिलाहततुषारविशीर्णपक्षः क्षीणः क्षितौ मधुकरो विवशोऽत्र शेते ॥ ८१९८१ ऐरावणे सुरवधूपरिगीयमान युष्मद्यशःश्रवणनिश्चलकर्णताले । ८१९८२ निर्विघ्नमापिबति भृङ्गकुलं मदाम्भः कल्याणमावहति कस्य न चेष्टितं ते ॥ ८१९९१ ऐशान्यां पतनं दुष्टं विदिशोऽन्याश्च शोभनाः । ८१९९२ हर्षपुष्टिकराश्चैव सिद्धिदाः शस्त्रकर्मणि ॥ ८२००१ ऐशान्यां संप्राप्तिर् घृतपूर्णानां भवेदनडुहश्च । ८२००२ एवं फलं गृहपतेर् गृहपृष्ठसमाश्रिते भवति ॥ ८२०११ ऐश्वर्यं नहुषस्य शंभुविषयश्रद्धा दशास्यस्य सा शौर्यं श्रीरघुनायकस्य सहजं गाम्भीर्यमम्भोनिधेः । ८२०१२ दातृत्वं बलिकर्णयोरिह जगत्येकत्र चेत्स्यात्तदा श्रीवीरक्षितिपालमौलिनृपतेः साम्यं कथंचिद्भवेत् ॥ ८२०२१ ऐश्वर्यतिमिरं चक्षुः पश्यच्चापि न पश्यति । ८२०२२ पश्चाद्विमलतां याति दारिद्र्यगुलिकाञ्जनैः ॥ ८२०३१ ऐश्वर्यधनरत्नानां प्रत्यमित्रेऽपि तिष्ठताम् । ८२०३२ दृष्टा हि पुनरावृत्तिर्जीवतामिति नः श्रुतम् ॥ ८२०४१ ऐश्वर्यमत्तः पापिष्ठो मधुपानमदादपि । ८२०४२ ऐश्वर्यमदमत्तानां गतिरूर्ध्वा न विद्यते ॥ ८२०५१ ऐश्वर्यमदपापिष्ठा मदाः पानमदादयः । ८२०५२ एश्वर्यमदमत्तो हि नापतित्वा विबुध्यते ॥ ८२०६१ ऐश्वर्यमदमत्तांश्च मत्तान्मद्यमदेन च । ८२०६२ अप्रमत्ताः शठाः शूरा विक्रान्ताः पर्युपासते ॥ ८२०७१ ऐश्वर्यमदमत्तानां क्षुधितानां च कामिनाम् । ८२०७२ अहंकारविमूढानां विवेको नैव जायते ॥ ८२०८१ ऐश्वर्यमध्रुवं प्राप्य ध्रुवधर्मे मतिं कुरु । ८२०८२ क्षणादेव विनाशिन्यः सम्पदोऽप्यात्मना सह ॥ ८२०९१ ऐश्वर्यमल्पमेत्य प्रायेण हि दुर्जनो भवति मानी । ८२०९२ सुमहत्प्राप्यैश्वर्यं प्रशमं प्रतिपद्यते सुजनः ॥ ८२०९ १ ऐश्वर्यमव्याहतमावहन्तु हेरम्बपादाम्बुजपांसवो नः । ८२०९ २ ये निर्वहन्ति श्रुतिसुन्दरीणां सीमन्तसिन्दूरपरागलक्ष्मीम् ॥ ८२१०१ ऐश्वर्यमीर्ष्या नैर्घृण्यं क्षीबत्वं निर्विवेकता । ८२१०२ एकैकं किं न यत्कुर्यात्पञ्चाङ्गित्वे तु का कथा ॥ ८२१११ ऐश्वर्यवन्तोऽपि हि निर्धनास्ते व्यर्थश्रमा जीवितमात्रसाराः । ८२११२ कृता न लोभोपहृतात्मभिर्यैः सुहृत्स्वयंग्राहविभूषणा श्रीः ॥ ८२१२१ ऐश्वर्यस्य परा काष्ठा यत्र नित्यं विभाव्यते । ८२१२२ धनदः स न केषां स्यात्स्पृहणीयगुणोदयः ॥ ८२१३१ ऐश्वर्यस्य विभूषणं सुजनता शौर्यस्य वाक्संयमो ज्ञानस्योपशमः शमस्य विनयो वित्तस्य पात्रे व्ययः । ८२१३२ अक्रोधस्तपसः क्षमा प्रभवितुर्धर्मस्य निर्व्याजता सर्वेषामपि सर्वकारणमिदं शीलं परं भूषणम् ॥ ८२१४१ ऐश्वर्यात्सह संबन्धं न कुर्याच्च कदाचन । ८२१४२ गते च गौरवं नास्ति आगते च धनक्षयः ॥ ८२१५१ ऐश्वर्यादनपेतमीश्वरमयं लोकोऽर्थतः सेवते तं गच्छन्त्यनु ये विपत्तिषु पुनस्ते तत्प्रतिष्ठाशया । ८२१५२ भर्तुर्ये प्रलयेऽपि पूर्वसुकृतासङ्गेन निःसङ्गया भक्त्या कार्यधुरं वहन्ति कृतिनस्ते दुर्लभास्त्वादृशाः ॥ ८२१६१ ऐश्वर्येऽपि क्षमा यस्य दारिद्र्येऽपि हितैषिता । ८२१६२ आपत्तावपि धीरत्वं दधतो मर्त्यता कथम् ॥ ८२१७१ ऐश्वर्ये वा सुविस्तीर्णे व्यसने वा सुदारुणे । ८२१७२ रज्ज्वेव पुरुषं बद्ध्वा कृतान्तः परिकर्षति ॥ ८२१८१ ऐहलौकिकपारत्र्यं कर्म पुंभिर्निषेव्यते । ८२१८२ कर्माण्यपि तु कल्याणि लभते काममास्थितः ॥ ८२१९१ ऐहलौकिकमीहन्ते मांसशोणितवर्धनम् । ८२१९२ पारलौकिककार्येषु प्रसुप्ताभृशनास्तिकाः ॥ ८२२०१ ऐहिकामुष्मिकान् कामांल्लोभमोहात्मकांश्च यान् । ८२२०२ निरुध्यास्ते सदा योगी प्राप्तिः स्यात्सार्वकामिकी ॥ ८२२११ ओंकारः पुरुषः पूर्वः व्याहृतिः प्रकृतिः स्त्रियः । ८२२१२ उभयोः करसंयोगे वस्त्रेणाच्छादयेन्नरः ॥ ८२२२१ ओंकारशब्दो विप्राणां यस्य राष्ट्रे प्रवर्तते । ८२२२२ स राजा हि भवेद्योगी व्याधिभिश्च न पीड्यते ॥ ८२२३१ ओंकाराः कुसुमायुधोपनिषदां मन्त्रानुवादः स्मर स्वाध्यायस्य रतेः पुनर्भवविधौ गन्धाभिरामश्रुतिः । ८२२३२ चित्ताकर्षणसाध्यसिद्धिरसतीनेत्रस्य कर्णज्वरः पान्थानां सहकारकाननसुधासेकः पिकानां ध्वनिः ॥ ८२२४१ ओंकारे सत्प्रदीपे मृगय गृहपतिं सूक्ष्ममेकान्तरस्थं संयम्य द्वारवाहं पवनमविरतं नायकं चेन्द्रियाणाम् । ८२२४२ वाग्जालं कस्य हेतोर्वितरसि हि गिरां दृश्यते नैव किंचिद् देहस्थं पश्य नाथं भ्रमसि किमपरे शास्त्रमोहान्धकारे ॥ ८२२५१ ओंकारो मदनद्विजस्य गगनक्रोडैकदंष्ट्राङ्कुरस् तारामौक्तिकशुक्तिरन्धतमसस्तम्बेरमस्याङ्कुशः । ८२२५२ शृङ्गारार्गलकुञ्चिका विरहिणीमानच्छिदा कर्तरी संध्यावारवधूनखक्षतिरियं चान्द्री कला राजते ॥ ८२२६१ ओंकारो यस्य कन्दः सलिलमुपनिषन्न्यायजालं मृणालं ब्रह्माण्डं यस्य काण्डं प्रसरति परितो यस्य यागः परागः । ८२२६२ भृङ्गध्वानः पुराणं विजनसुरधुनीतीरवासोऽधिवासो यस्यानन्दो मरन्दः पुरहरचरणाम्भोरुहं तद्भजामः ॥ ८२२७१ ओं नमः परमार्थैकरूपाय परमात्मने । ८२२७२ स्वेच्छावभासितासत्यभेदभिन्नाय शंभवे ॥ ८२२८१ ओं ह्रौं शिखास्थाने शंकराय नमः । ८२२८२ ओं ह्रौं बाह्वोः केशवाय नमः । ८२२८२ ओं ह्रौं नाभिमध्ये ब्रह्मणे नमः । ८२२८३ ओं ह्रौं जङ्घयोर्गणपतये नमः । ८२२९१ ओघवाताहृतं बीजं यस्य क्षेत्रे प्ररोहति । ८२२९२ क्षेत्रिकस्यैव तद्बीजं न बीजी लभते फलम् ॥ ८२३०१ ओजसापि खलु नूनमनूनं नासहायमुपयाति जयश्रीः । ८२३०२ यद्विभुः शशिमयूखसखः सन्न् आददे विजयि चापमनङ्गः ॥ ८२३११ ओजोभाजां यद्रणे संस्थितानाम् आदत्तीव्रं सार्धमङ्गेन नूनम् । ८२३१२ ज्वालाव्याजादुद्वमन्ती तदन्तस् तेजस्तारं दीप्तजिह्वा ववाशे ॥ ८२३२१ ओमित्येतत्परं ब्रह्म श्रुतीनां मुखमक्षरम् । ८२३२२ प्रसीदतु सतां स्वान्तेष्वेकं त्रिपुरुषीमयम् ॥ ८२३३१ ओषामासे मत्सरोत्पातवाता श्लिष्यद्दन्तक्ष्मारुहां घर्षणोत्थैः । ८२३३२ यौगान्तैर्वा वह्निभिर्वारणानाम् उच्चैर्मूर्धव्योम्नि नक्षत्रमाला ॥ ८२३४१ ओष्ठपल्लवविदंशरुचीनां हृद्यतामुपययौ रमणानाम् । ८२३४२ फुल्ललोचनविनीलसरोजैर् अङ्गनास्यचषकैर्मधुवारः ॥ ८२३५१ ओष्ठाग्रं स्फुरतीक्षणे विचलतः कूपोदरे मत्स्यवद् धम्मिल्लः कुसुमाञ्चितो विगलितः प्राप्नोति बन्धं पुनः । ८२३५२ प्रच्छन्नौ व्रजतः स्तनौ प्रकटतां श्रोणीतटं दृश्यते नीवी च स्खलति स्थितापि सुदृढं कामेङ्गितं योषिताम् ॥ ८२३६१ सौभाग्यरूपपरिहासगुणानुराग संकीर्तनेन दयितस्य च लब्धसौख्यम् । ८२३६२ संबन्धिमित्रमुखदर्शनदत्तदूर तोषं परोक्षमपि कामगुणेङ्गितं स्यात् ॥ ८२३७१ ओष्ठे बिम्बफलाशयालमलकेषूत्पाकजम्बूधिया कर्णालंकृतिभाजि दाडिमफलभ्रान्त्या च शोणे मणौ । ८२३७२ निष्पत्त्या सकृदुत्पलच्छददृशामात्तक्लमानां मरौ राजन् गूर्जरराजपञ्जरशुकैः सद्यस्तृषा मूर्च्छितम् ॥ ८२३८१ औचित्यं स्तुत्यानां गुणरागश्चन्दनादिलेपानाम् । ८२३८२ कन्या शोककराणां बुद्धिविहीनोऽनुकम्प्यानाम् ॥ ८२३९१ औचित्यप्रच्युताचारो युक्त्या स्वार्थं न साधयेत् । ८२३९२ व्याजबालिवधेनैव रामकीर्तिः कलङ्किता ॥ ८२४०१ औचित्यमेकमेकत्र गुणानां राशिरेकतः । ८२४०२ विषायते गुणग्राम औचित्यपरिवर्जितः ॥ ८२४११ औज्झि प्रियाङ्गैर्घृणयैव रूक्षा न वारिदुर्गात्तु वराटकस्य । ८२४१२ न कण्टकैरावरणाच्च कान्तिर् धूलीभृता काञ्चनकेतकस्य ॥ ८२४२१ औत्सुक्यगर्भा भ्रमतीव दृष्टिः पर्याकुलं क्वापि मनः प्रयाति । ८२४२२ वियुज्यमानस्य गुणान्वितेन निरन्तरप्रेमवता जनेन ॥ ८२४३१ औत्सुक्यमात्रमवसादयति प्रतिष्ठा क्लिश्नाति लब्धपरिपालनवृत्तिरेव । ८२४३२ नातिश्रमापनयनाय यथा श्रमाय राज्यं स्वहस्तधृतदण्डमिवातपत्रम् ॥ ८२४४१ औत्सुक्यहेतुं विवृणोषि न त्वं तत्त्वावबोधैकरसो न तर्कः । ८२४४२ तथापि रम्भोरु करोमि लक्ष्यम् आत्मानमेषां परिदेवितानाम् ॥ ८२४५१ औत्सुक्यात्परिमिलतां त्रपया संकोचमञ्चतां च मुहुः । ८२४५२ नवसंगमयोर्यूनोर् नयनानामुत्सवो जयति ॥ ८२४६१ औत्सुक्येन कृतत्वरा सहभुवा व्यावर्तमाना ह्रिया तैस्तैर्बन्धुवधूजनस्य वचनैर्नीताभिमुख्यं पुनः । ८२४६२ दृष्ट्वाग्रे वरमात्तसाध्वसरसा गौरी नवे सङ्गमे संरोहत्पुलका हरेण हसता श्लिष्टा शिवायास्तु वः ॥ ८२४७१ औदार्यं दाक्षिण्यं पापजुगुप्सा च निर्मलो बोधः । ८२४७२ लिङ्गानि धर्मसिद्धेः प्रायेण जनप्रियत्वं च ॥ ८२४८१ औदार्यं भुवनत्रयेऽपि विदितं संभूतिरम्भोनिधेर् वासो नन्दनकानने परिमलो गीर्वाणचेतोहरः । ८२४८२ एवं दातृगुरोर्गुणाः सुरतरोः सर्वेऽपि लोकोत्तराः स्यादर्थिप्रवरार्थितार्पणविधावेको विवेको यदि ॥ ८२४९१ औदार्यं सधने नयो गुणिजने लज्जा कुलस्त्रीजने सत्काव्यं वदने मदो द्विरदने पुंस्कोकिलः कानने । ८२४९२ रोलम्बः कमले नखाङ्करचना कान्ताकपोलस्थले तन्वी तल्पतले भवानपि विभो भूमण्डले मण्डनम् ॥ ८२५०१ औदासीन्यं दयालूनामर्थिनां भाग्यहीनता । ८२५०२ नहि स्वमुखवैरूप्यं दर्पणस्यापराधतः ॥ ८२५११ औदुम्बराणि पुष्पाणि श्वेतवर्णं च वायसम् । ८२५१२ मत्स्यपादं जले पश्येन्न नारीहृदयस्थितम् ॥ ८२५२१ औन्नत्यं भवतः सुमेरुशिखरोच्छ्रायोपमां गाहते व्याप्तिस्ते गिरिराजमूलमहिमन्यायेन निर्णीयते । ८२५२२ एकस्यापि न किंतु चातकशिशोः पूर्त्त्यै पयो वर्तते वन्ध्यापीनपयोधरोपमतया बुद्धोऽसि पाथोधर ॥ ८२५३१ औरसं मैत्रसंबद्धं तथा वंशक्रमागतम् । ८२५३२ रक्षितं व्यसनेभ्यश्च मित्रं ज्ञेयं चतुर्विधम् ॥ ८२५४१ औरसानपि पुत्रान् हि त्यजन्त्यहितकारिणः । ८२५४२ समर्थान् संप्रगृह्णन्ति जनानपि नराधिपाः ॥ ८२५५१ औरसीं भगिनीं वापि भार्यां वाप्यनुजस्य यः । ८२५५२ प्रचरेत नरः कामात्तस्य दण्डो वधः स्मृतः ॥ ८२५६१ और्वा इवातिलुब्धा भवन्ति धनलवणवारिबहुतृष्णाः । ८२५६२ तृणलवमिव निजदेहं त्यजन्ति लेशं न वित्तस्य ॥ ८२५७१ औषधं मूढवैद्यानां त्यजन्तु ज्वरपीडिताः । ८२५७२ परसंसर्गसंसक्तं कलत्रमिव साधवः ॥ ८२५८१ औषधानां च मन्त्राणां बुद्धेश्चैव महात्मनाम् । ८२५८२ असाध्यं नास्ति लोकेऽत्र किंचिद्ब्रह्माण्डमध्यगम् ॥ ८२५९१ औषधानि च मन्त्राणि नक्षत्रं शकुनं ग्रहाः । ८२५९२ भाग्यकाले प्रसन्नाः स्युरभाग्ये निष्फलाश्च ते ॥ ८२६०१ औषधान्यगदो विद्या दैवी च विविधा स्थितिः । ८२६०२ तपसैव प्रसिध्यन्ति तपस्तेषां हि साधनम् ॥ ८२६११ औषधायापि यो मर्त्यो मध्वस्यति विचेतनः । ८२६१२ कुयोनौ जायते सोऽपि किं पुनस्तत्र लोलुपः ॥ ८२६२१ औषसातपभयादपलीनं वासरच्छविविरामपटीयः । ८२६२२ संनिपत्य शनकैरथ निम्नाद् अन्धकारमुदवाप समानि ॥ ८२६३१ औष्ण्यं तथा विक्रमं च सौम्यं दण्डं प्रसन्नताम् । ८२६३२ धारयन्ति महात्मानो राजानः प्रायशो भुवि ॥ ८२६३३ तस्मात्सर्वास्ववस्थासु मान्याः पूज्याश्च पार्थिवाः ॥ ८२६४१ औष्मायमाणनवयौवनमुग्धभावाः शृङ्गारसागरमनोज्ञतरङ्गलेखाः । ८२६४२ कन्दर्पकेलिरसलब्धयशःपताकाः पण्याङ्गनाः पुरमिमामधिवासयन्ति ॥ ८२६५१ कंचन वञ्चनचतुरे प्रपञ्चय त्वं मुरान्तके मानम् । ८२६५२ बहुवल्लभे हि पुरुषे दाक्षिण्यं दुःखमुद्वहति ॥ ८२६६१ कंचित्कालं नय गिरिगुहागह्वरे रे मुधैव क्रीडन् हालाहलरसलसद्दर्प मा सर्प ! सर्प । ८२६६२ माद्यन्नुद्यत्सजलजलदव्याकुले मेघकाले येन प्राप्तो वनविहरणोत्कण्ठया नीलकण्ठः ॥ ८२६७१ कंचित्क्षणं ननु सहस्व विमुञ्च वासो जागर्त्ययं परिजनो धिगपत्रपोऽसि । ८२६७२ एषोऽञ्जलिः शमय दीपमिति प्रियाया वाचो रतादपि परां मुदमावहन्ति ॥ ८२६८१ कंचिदेव समयं समागतं त्वां न विस्मरति शश्वदम्बुजम् । ८२६८२ मानसे विहर हंस मानसे मा विमुञ्च पुनरस्य सौहृदम् ॥ ८२६९१ कंजानना कम्जपरागपुञ्ज गुञ्जन्मिलिन्दावलिकुन्तलश्रीः । ८२६९२ विद्वद्द्विजाक्रान्तमुखान्तराला ज्योतिर्विदार्या तटिनीव भाति ॥ ८२७०१ कं न स्पृशन्ति पुरुषं व्यसनानि काले को वा निरन्तरसुखी य इहास्ति लोके । ८२७०२ दुःखं सुखं च परिणामवशादुपैति नक्षत्रचक्रमिव खे परिवर्तमानम् ॥ ८२७११ कं पृच्छामः सुराः स्वर्गे निवसामो वयं भुवि । ८२७१२ किं वा काव्यरसः स्वादुः किं वा स्वादीयसी सुधा ॥ ८२७२१ कं प्रति कथयितुमीशे संप्रति को वा प्रतीतिमायातु । ८२७२२ गोपतितनयाकुञ्जे गोपवधूटीविटं ब्रह्म ॥ ८२७३१ कं योजयन्मनुजोऽर्थं लभेत निपातयन्नष्टदृशं हि गर्ते । ८२७३२ एवं नराणां विषयस्पृहा च निपातयन्निरये त्वन्धकूपे ॥ ८२७४१ कं विशेषमवलम्ब्य योषितः प्रेयसे भजसि वर्चसे भुवम् । ८२७४२ त्यागहेतुरपि तुल्य एव ते सापि सापि मलमोचनस्थली ॥ ८२७५१ कं संजघान कृष्णः का शीतलवाहिनी गङ्गा । ८२७५२ के दारपोषणरताः कं बलवन्तं न बाधते शीतम् ॥ ८२७६१ कंसं ध्वंसयते मुरं तिरयते हंसं तथा हिंसते बाणं क्षीणयते बकं लघयते पौण्ड्रं तथा लुम्पते । ८२७६२ भौमं क्षामयते बलाद्बलभिदो दर्पं पराकुर्वते क्लिष्टं शिष्टगणं प्रणम्रमवते कृष्णाय तुभ्यं नमः ॥ ८२७७१ कंसारातेर्वद गमनं केन स्यात् कस्मिन् दृष्टिं संलभते स्वल्पेच्छुः । ८२७७२ कं सर्वेषां शुभकरमूचुर्धीराः किं कुर्यास्त्वं सुजन सशोकं लोकम् ॥ ८२७८१ कंसारिचरणोद्भूतसिन्धुकल्लोललालितम् । ८२७८२ मन्ये हंस मनो नीरे कुल्यानां रमते कथम् ॥ ८२७९१ कंसो रावणो रामश्च राजा दुर्योधनस्तथा । ८२७९२ चत्वारोऽपि महामूर्खाः पञ्चमः शालिवाहनः ॥ ८२८०१ कः कं शक्तो रक्षितुं मृत्युकाले रज्जुच्छेदे के घटं धारयन्ति । ८२८०२ एवं लोकस्तुल्यधर्मो वनानां काले काले छिद्यते रुह्यते च ॥ ८२८११ कः कः कुत्र न घुर्घुरायितघुरीघोरो घुरेत्सूकरः कः कः कं कमलाकरं विकमलं कर्तुं करी नोद्यतः । ८२८१२ के के कानि वनान्यरण्यमहिषा नोन्मूलयेयुर्यतः सिंहीस्नेहविलासबद्धवसतिः पञ्चाननो वर्तते ॥ ८२८२१ कः कण्टकानां प्रकरोति तैक्ष्ण्यं विचित्रभावं मृगपक्षिणां च । ८२८२२ माधुर्यमिक्षौ कटुतां च निम्बे स्वभावतः सर्वमिदं हि सिद्धम् ॥ ८२८३१ कः कर्णारिपिता गिरीन्द्रतनया कस्य प्रिया कस्य तुक् को जानाति परेङ्गितं विषमगुः कुत्रोदभूत्कामिनाम् । ८२८३२ भार्या कस्य विदेहजा तुदति का भौमेऽह्नि निन्द्यश्च कस् तत्प्रत्युत्तरमध्यमाक्षरपदं सर्वार्थसंपत्करम् ॥ ८२८४१ कः कस्य पुरुषो बन्धुः किमाप्यं कस्य केनचित् । ८२८४२ यदेको जायते जन्तुरेक एव विनश्यति ॥ ८२८५१ तस्मान्माता पिता चेति राम सज्जेत यो नरः । ८२८५२ उन्मत्त इव स ज्ञेयो नास्ति कश्चिद्धि कस्यचित् ॥ ८२८६१ कः कान्तारमगात्पितुर्वचनतः संश्लिष्य कण्ठस्थलीं कामी किं कुरुते च गृध्रहठतश्छिन्नं प्ररूढं च किम् । ८२८६२ का रक्षः कुलकालरात्रिरभवच्चन्द्रातपं द्वेष्टि को रामश्चुम्बति रावणस्य वदनं सीतावियोगातुरः ॥ ८२८७१ कः कालः कानि मित्राणि को देशः कौ व्ययागमौ । ८२८७२ कश्चाहं का च मे शक्तिरिति चिन्त्यं मुहुर्मुहुः ॥ ८२८८१ कः कुर्याद्भुवनं सर्वं कः समुन्मूलयेद्द्रुमान् । ८२८८२ किं प्रतीके भवेन्मुख्यं कः परत्रैति पुण्यताम् ॥ ८२८९१ कः कोपः कः प्रणयो नटविटहतमस्तकासु वेश्यासु । ८२८९२ रजकशिलातलसदृशं यासां जघनं च वदनं च ॥ ८२९०१ कः कौ के कं कौ कान् हसति च हसतो हसन्ति हरिणाक्ष्या । ८२९०२ अधरः पल्लवमङ्घ्री हंसौ कुन्दस्य कोरकान् दन्ताः ॥ ८२९११ कः खे गच्छति का रम्या का जप्या किं विभूषणम् । ८२९१२ को वन्द्यः कीदृशी लङ्का वीरमर्कटकम्पिता ॥ ८२९२१ कः खे चरति कः शब्दं चोरं दृष्ट्वा करोति च । ८२९२२ कैरवाणामरिः को वा कोपानामालयश्च कः ॥ ८२९३१ कः खे भाति, हतो निशाचरपतिः केनाम्बुधौ मज्जति कः, कीदृक्तरुणीविलासगमनं, को नाम राज्ञां प्रियः । ८२९३२ पत्रं किं नृपतेः, किमप्सु ललितं, को रामरामाहरो मत्प्रश्नोत्तरमध्यमाक्षरपदं यत्तत्तवाशीर्वचः ॥ ८२९४१ कः परेतनगरीपुरंदरः को भवेदथ तदीयकिंकरः । ८२९४२ कृष्णनाम जगदेकमङ्गलं कण्ठपीठमुररीकरोति चेत् ॥ ८२९५१ कः पश्यति खुरमहसः संमुखमपि तेजसां सहस्रस्य । ८२९५२ कलितं शशभृद्धाम्नो यो मण्डलखण्डनं सहते ॥ ८२९६१ कः पुष्पजातिं सुरभिं विधत्ते कश्चन्दनं वै शिशिरीकरोति । ८२९६२ कः प्रार्थयेद्भानुमिह प्रकाशे साधुस्तथा स्वेन परोपकारी ॥ ८२९७१ कः पूज्यः सद्वृत्तः कमधममाचक्षते चलितवृत्तम् । ८२९७२ केन जितं जगदेतत् सत्यतितिक्षावता पुंसा ॥ ८२९८१ कः पूज्यः, सुजनत्वमेति कतमः, क्व स्थीयते पण्डितैः श्रीमत्या शिवया च केन भुवने युद्धं कृतं दारुणम् । ८२९८२ किं वाञ्छन्ति सदा जना, युवजना ध्यायन्ति किं मानसे मत्प्रश्नोत्तरमध्यमाक्षरपदं भूयात्तवाशीर्वचः ॥ ८२९८ १ कः पौरवे वसुमतीं शासति शासितरि दुर्विनीतानाम् । ८२९८ २ अयमाचरत्यविनयं मुग्धासु तपस्विकन्यासु ॥ ८२९९१ कः प्रसूते पूरोवातं कः प्रेरयति वारिदम् । ८२९९२ प्राप्ते तु श्रावणे मासि भवत्येकार्णवं जगत् ॥ ८३००१ कः प्राज्ञो वाञ्छति स्नेहं वेश्यासु सिकतासु च । ८३००२ विमुच्यते वा भवता वस्तुधर्मोऽयमीदृशः ॥ ८३०११ कः प्रार्थितोऽपि दास्यति तृणतुषपरिमाणमात्रमप्यधिकम् । ८३०१२ अन्तर्ललाटसंपुट विकटाक्षरमालिकां मुक्त्वा ॥ ८३०२१ कः प्रार्थ्यते मदनविह्वलया युवत्या भाति क्व पुण्ड्रकमुपैति कथं बतायुः । ८३०२२ क्वानादरो भवति, केन च राजतेऽब्जं बाह्यास्थि किं फलमुदाहर नालिकेरम् ॥ ८३०३१ कः शक्रः कतमः स्रष्टा वराकः कतमो यमः । ८३०३२ सत्यव्रतानां भूपानां कर्तुं शासनलङ्घनम् ॥ ८३०४१ कः शमः क्रियतां प्राज्ञाः प्रियाप्रीतौ परिश्रमः । ८३०४२ भस्मीभूतस्य भूतस्य पुनरागमनं कुतः ॥ ८३०५१ कः श्रद्धास्यति भूतार्थं सर्वो मां तुलयिष्यति । ८३०५२ शङ्कनीया हि लोकेऽस्मिन्निष्प्रतापा दरिद्रता ॥ ८३०६१ कः श्लाघनीयजन्मा माघनिशीथेऽपि यस्य सौभाग्यम् । ८३०६२ प्रालेयानिलदीर्घः कथयति काञ्चीनिनादोऽयम् ॥ ८३०७१ कः स्यादम्बुदयाचको, युवतयः कं कामयन्ते पतिं लज्जा केन निवार्यते, निकटके दासे कथं यावनी । ८३०७२ भाषा दर्शयतेति वस्तुषु महाराष्ट्रे कदा वा भवेद् आद्यान्ताक्षरयोर्हि लोपरचनाचातुर्यतः पूर्यताम् ॥ ८३०८१ कः स्वभावगभीराणां लक्षयेद्बहिरापदम् । ८३०८२ बालापत्येन भृत्येन यदि सा न प्रकाश्यते ॥ ८३०९१ क आत्मा कः परो वात्र स्वीयः पारक्य एव वा । ८३०९२ स्वपराभिनिवेशेन विना ज्ञानेन देहिनाम् ॥ ८३१०१ क आलिप्तः प्रियः कोऽस्याः कं ध्यायति कमीक्षते । ८३१०२ इति चिन्ता न यस्यासीत्स पूज्यः पण्ययोषिताम् ॥ ८३१११ ... ... ८३११२ क ईप्सितार्थस्थिरनिश्चयं मनः ८३११३ पयश्च निम्नाभिमुखं प्रतीपयेत् ॥ ८३१२१ क एकस्त्वं पुष्पायुध मम समाधिव्ययविधौ सुपर्वाणः सर्वे यदि कुसुमशस्त्रास्तदपि किम् । ८३१२२ इतीवैनान्नूनं य इह सुमनोस्त्रत्वमनयत् स वः शास्ता शस्त्रं दिशतु दशदिङ्मारविजयी ॥ ८३१३१ ककुभकरीरावेक त्र संयुतौ ककुभबिल्वौ वा । ८३१३२ हस्तत्रयेऽम्बु पश्चान् नरैर्भवत्येकविंशत्या ॥ ८३१४१ ककुभस्य फलं पुष्पं लाक्षा श्रीवासगुग्गुलू । ८३१४२ श्वेतापराजितामूलं विडङ्गान्वितसर्षपाः ॥ ८३१५१ ककुभां मुखानि सहसोज्ज्वलयन् दधदाकुलत्वमधिकं रतये । ८३१५२ अदिदीपदिन्दुरपरो दहनः कुसुमेषुमत्रिनयनप्रभवः ॥ ८३१६१ ककुभि ककुभि ध्वान्तक्षुब्धं वितत्य विधाय च श्रुतिपुटभिदो गर्जाः श्रेयः कृतं परमम्बुदैः । ८३१६२ कथमितरथा जातोद्वेगः समुज्झितपल्वलः कनककमलोत्तंसे हंसः स नन्दति मानसे ॥ ८३१७१ ककुभि ककुभि भ्रान्त्वा भ्रान्त्वा विलोक्य विलोकितं मलयजसमो दृष्टोऽस्माभिर्न कोऽपि महीरुहः । ८३१७२ उपचितरसो दाहे च्छेदे शिलातलघर्षणे ऽप्यधिकमधिकं यत्सौरभ्यं तनोति मनोहरम् ॥ ८३१८१ कक्षे किं मितपुस्तकं किमुदकं (किं) काव्यसारोदकं दीर्घं किं यदि ताडपत्रलिखितं किं चात्र गौडाक्षरम् । ८३१८२ गन्धः किं यदि रामरावणकथासंग्रामगन्धो महत् किं वारं बहु जल्पसे शृणु सखे नाम्ना पुराणो झषः ॥ ८३१९१ कङ्कगृध्रसृगालेषु दंशेषु मशकेषु च । ८३१९२ पन्नगेषु च जायन्ते नराः क्रोधपरायणाः ॥ ८३२०१ कङ्कहंसशशादानां मत्स्यादक्रौञ्चकेकिनाम् । ८३२०२ गृध्राणां कुक्कुटानां च पक्षा एतेषु शोभनाः ॥ ८३२११ कङ्केलिरेष किमचेतन एव सत्यं नम्नः स्वयं न कुसुमानि ददाति यस्ते । ८३२१२ धूर्तोऽथवा नमति नायमुदस्तबाहु व्यक्तोन्नतस्तनतटान्तदिदृक्षयेव ॥ ८३२२१ कचकुचचुबुकाग्रे पाणिषु व्यापृतेषु प्रथमजलधिपुत्रीसंगमेऽनङ्गधाम्नि । ८३२२२ ग्रथितनिबिडनीवीबन्धनिर्मोचनार्थं चतुरधिककराशः पातु वश्चक्रपाणिः ॥ ८३२३१ कचग्रहमनुग्रहं दशनखण्डनं मण्डनं दृगञ्जनमवञ्चनं मुखरसार्पणं तर्पणम् । ८३२३२ नखार्दनमतर्दनं निबिडपीडनं क्रीडनं करोति रतिसङ्गमे मकरकेतनः कामिनाम् ॥ ८३२४१ कचग्रहसमुल्लसत्कमलकोषपीडाजड द्विरेफकलकूजितानुकृतसीत्कृतालंकृताः । ८३२४२ जयन्ति सुरतोत्सवव्यतिकरे कुरङ्गीदृशां प्रमोदमदनिर्भरप्रणयचुम्बिनो विभ्रमाः ॥ ८३२५१ कचग्रहोत्तानितमर्धकुड्मलं त्रपाचलत्तारकमन्दलोचनम् । ८३२५२ बलाद्गृहीताधरवेदनाकुलं कदा पिबेयं ननु तत्प्रियामुखम् ॥ ८३२६१ कचभारात्कुचभारः कुचभाराद्भीतिमेति कचभारः । ८३२६२ कचकुचभाराज्जघनं कोऽयं चन्द्रानने चमत्कारः ॥ ८३२७१ कचमूलबद्धपन्नग निश्वासविषाग्निधूमहतमध्यम् । ८३२७२ ऐशानमिव कपालं स्फुटलक्ष्मा स्फुरति शशिबिम्बम् ॥ ८३२८१ कचा यूकावासा मुखमजिनबद्धास्थिनिचयम् कुचौ मांसग्रन्थी जठरमपि विष्ठादिधटिका । ८३२८२ मलोत्सर्गे यन्त्रं जघनमबलायाः क्रमयुगं तदाधारस्थूणे तदिह किमु रागाय महताम् ॥ ८३२८ १ कचैरर्धच्छिन्नैः करनिहितरक्तैः कुचतटैर् नखोत्कृत्तैर्गण्डैरुपलहतिशीर्णैश्च निटिलैः । ८३२८ २ विदीर्णैराक्रन्दाद्विकलगदितैः कण्ठविवरैर् मनस्तक्ष्णोत्यन्तःपुरपरिजनानां स्थितिरियम् ॥ ८३२८ १ कच्चित्कान्तारभाजां भवति परिभवः कोऽपि शौवापदो वा प्रत्यूहेन क्रतूनां न खलु मखभुजो भुञ्जते वा हवींषि । ८३२८ २ कर्तुं वा कच्चिदन्तर्वसति वसुमतीदक्षिणः सप्ततन्तुर् यत्संप्राप्तोऽसि किं वा रघुकुलतपसामीदृशोऽयं विवर्तः ॥ ८३२९१ कच्चित्पशव्यं निरुजं भूर्यम्बुतृणवीरुधम् । ८३२९२ वृहद्वनं तदधुना यत्रास्से त्वं सुहृद्वृतः ॥ ८३३०१ कच्चित्सहस्रान्मूर्खाणामेकमिच्छसि पण्डितम् । ८३३०२ पण्डितो ह्यर्थकृच्छ्रेषु कुर्यान्निःश्रेयसं महत् ॥ ८३३११ कच्चित्सौम्य प्रियसहचरी विद्युदालिङ्गति त्वाम् आविर्भूतप्रणयसुमुखाश्चातका वा भजन्ते । ८३३१२ पौरस्त्यो वा सुखयति मरुत्साधुसंवाहनाभिर् विष्वग्बिभ्रत्सुरपतिधनुर्लक्ष्म लक्ष्मीं तनोति ॥ ८३३२१ कच्चित्सौम्य व्यवसितमिदं बन्धुकृत्यं त्वया मे प्रत्यादेशान्न खलु भवतो धीरतां तर्कयामि । ८३३२२ निःशब्दोऽपि प्रदिशसि जलं याचितश्चातकेभ्यः प्रत्युक्तं हि प्रणयिषु सतामीप्सितार्थक्रियैव ॥ ८३३३१ कच्चिदर्थेन वा धर्ममर्थं धर्मेण वा पुनः । ८३३३२ उभौ वा प्रीतिलोभेन कामेन न विबाधसे ॥ ८३३४१ कच्चिदर्थं च धर्मं च कामं च जायतां वर । ८३३४२ विभज्य काले कालज्ञ सर्वान् भरत सेवसे ॥ ८३३५१ कच्छान्ववायजलधेरमृतांशुरन्यः प्रत्यर्थिवंशदहनः सुमना गुणज्ञः । ८३३५२ विद्याप्रियो नयपरो मतिमान् वदान्यः मीवारभूपतिरुदेतु यशो वितन्वन् ॥ ८३३६१ कज्जलतिलककलङ्कित मुखचन्द्रे गलितसलिलकणकेशि । ८३३६२ नवविरहदहनतूलो जीवयितव्यस्त्वया कतमः ॥ ८३३७१ कज भज विकासमभितस् त्यज संकोचं भ्रमत्ययं भ्रमरः । ८३३७२ यद्यपि न भवति कार्यं तथापि तुष्टस्तनोत्ययं कीर्तिम् ॥ ८३३८१ कज्जलहिमकनकरुचः सुपर्णवृषहंसवाहनाः शं वः । ८३३८२ जलनिधिगिरिकमलस्था हरिहरकमलासना ददतु ॥ ८३३९१ कटकत्वं पृथग्घेम्नस्तरंगत्वं पृथग्जलात् । ८३३९२ यथा न संभवत्येवं न जगत्पृथगीश्वरात् ॥ ८३४०१ कटकानि भजन्ति चारुभिर् नवमुक्ताफलभूषणैर्भुजैः । ८३४०२ नियतं दधते च चित्रकैर् अवियोगं पृथुगण्डशैलतः ॥ ८३४११ कटकिनः कटुकरसान् करीरखदिरादिविटपतरुगुल्मान् । ८३४१२ उपभुञ्जाना करभी दैवादाप्नोति मधुरमधुजालम् ॥ ८३४२१ कटाक्षेणापीषत्क्षणमयि निरीक्षेत यदि सा तदानन्दः सान्द्रः स्फुरति पिहिताशेषविषयः । ८३४२२ सरोमाञ्चोदञ्चत्कुचकलशनिर्भिन्नवसनः परीरम्भारम्भः क इव भविताम्भोरुहदृशः ॥ ८३४३१ कटाक्षैराक्षिप्तः प्रियसखि रहः केलिभवने वने पुष्पव्याजात्कुचयुगमिदं चापि वलितम् । ८३४३२ रतासक्तं दृष्ट्वा हरिनमिथुनं चाल्पहसितं तथापि प्रेयान्मे न किमपि जानाति किमिति ॥ ८३४४१ कटिर्मुष्टिग्राह्या द्विपुरुषभुजग्राह्यमुदरं स्तनौ घण्टालोलौ जघनमिव गन्तुं व्यवसितौ । ८३४४२ स्मितं भेरीनादो मुखमपि च पत्युर्भयकरं तथाप्येषा रण्डा परिभवति संतापयति च ॥ ८३४५१ कटिर्विटशतैर्घूष्टा पान्थपीतोज्झितं मुखम् । ८३४५२ स्तनौ सहस्रमृदितौ यस्याः कस्यास्तु सा निजा ॥ ८३४५ १ कटिस्थकरवैशाखस्थानकस्थनराकृतिम् । ८३४५ २ द्रव्यैः पूर्णं स्मरेल्लोकं स्थित्युत्पत्तिव्ययात्मकैः ॥ ८३४६१ कटीतटनिकुञ्जेषु संचरन् वातकुञ्जरः । ८३४६२ एरण्डतैलसिंहस्य गन्धमाघ्राय धावति ॥ ८३४७१ कटु क्वणन्तो मलदायकाः खला स्तुदन्त्यलं बन्धनशृङ्खला इव । ८३४७२ मनस्तु साधुध्वनिभिः पदे पदे हरन्ति सन्तो मणिनूपुरा इव ॥ ८३४८१ कटुतिक्तकषायरसैः पवनः पित्तं कटूष्णलवणाम्लैः । ८३४८२ स्निग्धमधुराम्ललवणैः श्लेष्मा कोपं प्रयाति तरोः ॥ ८३४९१ कटुतीक्ष्णोष्णलवणक्षाराम्लादिभिरुल्बणैः । ८३४९२ मातृभुक्तैरुपस्पृष्टः सर्वाङ्गोत्थितवेदनः ॥ ८३५०१ कटुभिरपि कठोरचक्रवाकोत् करविरहज्वरशान्तिशीतवीयैः । ८३५०२ तिमिरहतमयं महोभिरञ्जञ् जयति जगन्नयनौघमुष्णभानुः ॥ ८३५११ कटुमधुराण्यामोदैः पर्णैरुत्कीर्णपत्रभङ्गानि । ८३५१२ दमनकवनानि संप्रति काण्डैरेकान्तपाण्डूनि ॥ ८३५२१ कटु रटसि किमेवं कर्णयोः कुञ्जरारेर् अविदितनिजबुद्धे किं न विज्ञातमस्ति । ८३५२२ शिलतरकरदंष्ट्राटङ्कनिर्भिन्नकुम्भं मशक गलकरन्ध्रे हस्तियूथं ममज्ज ॥ ८३५३१ कटुविशिखशिखिप्रपञ्च पञ्चा नन धनदप्रियमित्र मित्रनेत्र । ८३५३२ धृतसकलविकल्प कल्पशेष प्रकटमहानट नाटय प्रसादम् ॥ ८३५४१ कटूनामिह सार्थत्वात्कामं भवति संग्रहः । ८३५४२ तथापि वृत्तिर्न तथा रसज्ञानुमतिक्षमा ॥ ८३५५१ कटौ न कलमेखला न कुचमण्डले मालिका दृशोरपि न चाञ्जनं न पुनरस्ति रागोऽधरे । ८३५५२ प्रियेण सहचारिणा मदनतस्करस्योच्चकैस् ततस्त्वमसि लुण्ठिता निधुवने वने शोभने ॥ ८३५५ १ कटुस्वरस्त्वं पिकभूत्तथापि श्लाघ्योऽसि सम्यक्पिकपुत्रपालात् । ८३५५ २ आह्लादनाच्चन्द्र इवात्तलक्ष्मा कस्तूरिका गन्धभृतेव कृष्णा ॥ ८३५६१ कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः । ८३५६२ आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ॥ ८३५७१ कट्वेर्वारौ यथा पक्वे मधुरः सन् रसोऽपि न । ८३५७२ प्राप्यते ह्यात्मनि तथा नापक्वकरणे ज्ञता ॥ ८३५८१ कठिनं वा मधुरं वा प्रस्तुतवचनं मनोहारि । ८३५८२ वामे गर्दभनादश् चित्तप्रीत्यै प्रयाणेषु ॥ ८३५९१ कठिनः कृशमूलश्च दुर्लभो दक्षिणेतरः । ८३५९२ कश्चित्कल्याणगोत्रोऽपि मनुष्यैर्नोपजीव्यते ॥ ८३६०१ कठिनकुचौ तव बाले तरलसरोजाक्षि तावकं चक्षुः । ८३६०२ कुटिलसुकेशि कचास्ते मिथ्या भणितं कृशाङ्गि तव मध्यम् ॥ ८३६११ कठिनतरदामवेष्टन लेखासंदेहदायिनो यस्य । ८३६१२ राजन्ति वलिविभङ्गाः स पातु दामोदरो भवतः ॥ ८३६२१ कठिनस्यापि हृदयं गुणवानार्द्रयेद्दृशा । ८३६२२ चन्द्रकान्तोपलं चन्द्रः स्वांशुभिर्द्रावयत्यसौ ॥ ८३६३१ कठिनहृदये मुञ्च क्रोधं सुखप्रतिघातकं लिखति दिवसं यातं यातं यमः किल मानिनि । ८३६३२ वयसि तरुणे नैतद्युक्तं चले च समागमे भवति कलहो यावत्तावद्वरं सुभगे रतम् ॥ ८३६४१ कठिनहृदये मुञ्च भ्रान्तिं व्यलीककथाश्रयां पिशुनवचनैर्दुःखं नेतुं न युक्तमिमं जनम् । ८३६४२ किमिदमथ वा सत्यं मुग्धे त्वयाद्य विनिश्चितं यदभिरुचितं तन्मे कृत्वा प्रिये सुखमास्यताम् ॥ ८३६५१ कठिनास्तीक्ष्णवक्त्राश्च तीक्ष्णोदर्कास्तथैव च । ८३६५२ गणकैः किं नु लेखन्यस्ता वा किं ते विनिर्मिताः ॥ ८३६६१ कठिने दुर्गमे वासो गुप्तशक्तिप्रकाशनम् । ८३६६२ रणे पुत्रः यथा शोच्यः कलहं वेश्यया सह ॥ ८३६७१ कठोरनखराहतद्विरदकुम्भपीठस्थली लुठद्रुधिररञ्जितोल्ललितकेसरः केसरी । ८३६७२ गभीररवकातरातुरतरातुरव्याहृतैः पतन् हरिणकैः समं समरभूमिकां लज्जते ॥ ८३६८१ कठोरपारावतकण्ठमेचकं वपुर्वूषस्कन्धसुबन्धुरांसकम् । ८३६८२ प्रसन्नर्सिहस्तिमितं च वीक्षितं ध्वनिश्च मङ्गल्यमृदङ्गमांसलः ॥ ८३६९१ कठोरास्थिग्रन्थिव्यतिकररणत्कारमुखरः खरस्नायुच्छेदक्षणविहितवेगव्युपशमः । ८३६९२ निरातङ्कः पङ्केष्विव पिशितपिण्डेषु विलस न्नसिर्गात्रं गात्रं सपदि लवशस्ते विकिरतु ॥ ८३७०१ कण इव पुरां वह्नेर्भस्मावधूलनसङ्गतो जयति बहलालोकस्फारावधूतनिशोदयः । ८३७०२ स्मरहरजटाबन्धग्रन्थिर्भुजङ्गफणामणि स्त्रिदशतटिनीपूरानीतः स्फुरन्निव तारकः ॥ ८३७११ कणाचामतुषाङ्गारान् यत्नेन परिरक्षसि । ८३७१२ मूषकापहृतं कोषे रत्नराशिं न पश्यसि ॥ ८३७२१ कण्टकस्य तु भग्नस्य दन्तस्य चलितस्य च । ८३७२२ अमात्यस्य च दुष्टस्य मूलादुद्धरणं सुखम् ॥ ८३७३१ कण्टकान् कूपमग्निं च वर्जयन्ति यथा नराः । ८३७३२ तथा नृशंसकर्माणं वर्जयन्ति नरा नरम् ॥ ८३७४१ कण्टकावरणं यादृक्फलितस्य फलाप्तये । ८३७४२ तादृग्दुर्जनसङ्गोऽपि साधुसङ्गाय बाधनम् ॥ ८३७५१ कण्टकिततनुशरीरा लज्जामुकुलायमाननयनेयम् । ८३७५२ तव कुमुदिनीव वाञ्छति नृचन्द्र बाला करस्पर्शम् ॥ ८३७६१ कण्टकेनापि ये स्पृष्टा यान्ति कामपि विक्रियाम् । ८३७६२ तेऽपि शस्त्रनिकृन्तस्य पशोर्मांसानि भुञ्जते ॥ ८३७७१ कण्टकेनापि विद्धस्य महती वेदना भवेत् । ८३७७२ चक्रभीषणखड्गाद्यैर्मार्यमाणस्य किं पुनः ॥ ८३७८१ कण्टकैरिव विदारितपादः पद्मिनीपरिचितैरपराद्रेः । ८३७८२ आरुरोह सरसीरुहबन्धुः स्कन्धमम्बुधितटीगमनाय ॥ ८३७८ १ कण्टको दारुखण्डं च वितनोति गलव्यथाम् । ८३७८ २ व्यञ्जनान्तर्निपतितस्तालु विध्यति वृश्चिकः ॥ ८३७९१ कण्टक्यकण्टकानां व्यत्यासेऽम्भस्त्रिभिः करैः पश्चात् । ८३७९२ खात्वा पुरुषत्रितयं त्रिभागयुक्तं धनं वा स्यात् ॥ ८३८०१ कण्टारिकाया अन्योक्तिः सणान्योक्तिरुदाहृता । ८३८०२ धत्तूरपादपान्योक्तिरवधेया तृणोक्तयः ॥ ८३८११ कण्ठकोणविनिविष्टमीश ते कालकूटमपि मे महामृतम् । ८३८१२ अप्युपात्तममृतं भवद्वपुर् भेदवृत्ति यदि मे न रोचते ॥ ८३८२१ कण्ठगतैरप्यसुभिः कस्यात्मा नोपसर्पते जातु । ८३८२२ मूर्खस्य विषादस्य च गर्वस्य तथा कृतघ्नस्य ॥ ८३८३१ कण्ठग्रहं न वात्येव भर्तुः क्रुद्धापि यत्नतः । ८३८३२ कङ्कणश्रेणिकेवासौ दोषमेवावलम्बते ॥ ८३८४१ उन्मत्तेव प्रमत्तेव प्रहृष्टेवातुरेव च । ८३८४२ न शक्योपासितुं रामा प्रौढं यौवनमाश्रिता ॥ ८३८५१ सुखदुःखप्रदायिन्यस्तृतीये यौवने स्थिताः । ८३८५२ जायन्ते गहना रामाः संसारस्येव रीतयः ॥ ८३८६१ कण्ठग्रहे शिथिलतां गमिते कथंचिद् यो मन्यते मरणमेव सुखाभ्युपायम् । ८३८६२ गच्छन् स एष न बलाद्विधृतो युवाभ्याम् इत्युज्झिते भुजलते वलयैरिवास्याः ॥ ८३८७१ कण्ठच्छायमिषेण कल्परजनीमुत्तंसमन्दाकिनी रूपेण प्रलयाब्धिमूर्ध्वनयनव्याजेन कल्पानलम् । ८३८७२ भूषापन्नगकेलिपानकपटादेकोनपञ्चाश तं वातानप्युपसंहरन्नवतु वः कल्पान्तशान्तौ शिवः ॥ ८३८८१ कण्ठच्छेदविशीर्यमाणरुधिरप्राग्भारभग्नद्युतेर् येन स्मेरमुखेन होमशिखिनः संधुक्षणाकाङ्क्षिणा । ८३८८२ भ्रूभङ्गः शितिकण्ठकण्ठफणिने फूत्कारहेतोः कृतः शौटीर्यव्रततुष्टधूर्जटिरसौ किं वर्ण्यते रावणः ॥ ८३८९१ कण्ठच्छेदे सुवर्णं चेत्क्षुरं यद्वद्धितं न हि । ८३८९२ बन्धुरप्यपकारी चेत्सर्वैस्त्याज्यस्तथैव सः ॥ ८३९०१ कण्ठमाकुञ्च्य हृदये स्थापयेद्दृढमिच्छया । ८३९०२ जालंधरो बन्ध एष सुधाव्ययनिवारणः ॥ ८३९११ कण्ठश्रियं कुवलयस्तबकाभिराम दामानुकारिविकटच्छविकालकूटाम् । ८३९१२ बिभ्रत्सुखानि दिशतादुपहारपीत धूपोत्थधूममलिनामिव धूर्जटिर्वः ॥ ८३९२१ कण्ठश्लेषं समासाद्य तस्याः प्रभ्रष्टयानया । ८३९२२ तुल्यावस्था सखीवेयं तनुराश्वास्यते मम ॥ ८३९३१ कण्ठसक्तमृदुबाहुबन्धनं न्यस्तपादतलमग्रपादयोः । ८३९३२ प्रार्थयन्त शयनोत्थितं प्रियास् तं निशात्ययविसर्गचुम्बनम् ॥ ८३९४१ कण्ठस्तस्याः कुवलय्दृशः काञ्चनः कोऽपि कम्बुर् लावण्याम्बुस्मरनरपतेरर्घ्यमाविः करोति । ८३९४२ तिस्रो रेखास्त्रिभुवनजयव्यञ्जिकास्तत्र तत्किं न स्यान्मध्ये त्रिवलिरचना पौनरुक्त्याय धातुः ॥ ८३९५१ कण्ठस्था या भवेद्विद्या सा प्रकाश्या सदा बुधैः । ८३९५२ या गुरौ पुस्तके विद्या तया मूढः प्रतार्यते ॥ ८३९६१ कण्ठस्य तस्याः स्तनबन्धुरस्य मुक्ताकलापस्य च निस्तलस्य । ८३९६२ अन्योन्यशोभाजननाद्बभूव साधारणो भूषणभूष्यभावः ॥ ८३९७१ कण्ठस्य विदधे कान्तिं मुक्ताभरणता यथा । ८३९७२ तस्याः स्वभावरम्यस्य मुक्ताभरणता तथा ॥ ८३९८१ कण्ठादूर्ध्वं विनिर्याति प्राणा याञ्चाक्षरैः सह । ८३९८२ ददामीत्यक्षरैर्दातुः पुनः श्रोत्राद्विशन्ति ते ॥ ८३९९१ कण्ठाद्रक्तं पिबति गुणिनां मद्यमांसं न भुङ्क्ते विष्णुद्रव्यं हरति कुरुते द्वादशीषूपवासम् । ८३९९२ सांख्यं श्रुत्वापहरति गवां ब्राह्मणानां च वृत्तिं पापो दम्भः कलियुगसखः कस्य मित्रं नियोगी ॥ ८४००१ कण्ठान्तः क्वणितं दिवाकरकरक्लान्त्या रजोविप्लवैस् तन्नेत्राञ्चलकुञ्चनं शितकुशप्रान्तक्षतैः सीत्कृतिः । ८४००२ श्वासोर्मिप्रभवो वनेचरभिया त्वद्वैरिवामभ्रुवाम् एवं देव मरोस्तटेऽपि सुरतक्रीडानुरूपः क्रमः ॥ ८४०११ कण्ठालंकारघण्टाघणघणरणिताध्मातरोदःकटाहः कण्ठेकालाधिरोहोचितघनसुभगं भावुकस्निन्धपृष्ठः । ८४०१२ साक्षाद्धर्मो वपुष्मान् धवलककुदनिर्धूतकैलासकूटः कूटस्थो वः ककुद्मान्निबिडतरतमःस्तोमतृण्यां वितृण्यात् ॥ ८४०२१ कण्ठालिङ्गनमङ्गलं घनकुचाभोगोपभोगोत्सवं श्रोणीसंगमसौभगं च सततं मत्प्रेयसीनां पुरः । ८४०२२ प्राप्तुं कोऽयमितीर्ष्ययेव यमुनाकूले बलाद्यः स्वयं गोपीनामहरद्दुकूलनिचयं कृष्णः स पुष्णातु नः ॥ ८४०३१ कण्ठावसक्तमृदुबाहुलतास्तुरङ्गाद् राजावरोधनवधूरवतारयन्तः । ८४०३२ आलिङ्गनान्यधिकृताः स्फुटमापुरेव गण्डस्थलीः शुचितया न चुचुम्बुरासाम् ॥ ८४०४१ कण्ठाश्लेषिणमुन्नतस्तनभरश्रोणीतटग्राहिणं संसक्तोरुयुगं गृहीतजघनप्राकारमप्यन्ततः । ८४०४२ द्रागेव श्लथबन्धमिन्दुवदना गाढावमर्दासहं विज्ञायात्यजदाशु काञ्चनपटं व्रीडाकुलापि क्षणम् ॥ ८४०५१ कण्ठे क एष तव वल्लभ नूपुरोऽयं तत्पादभूषणमयं वलयस्तदानीम् । ८४०५२ इत्यादिवाच्यमविभाव्य वचो मृगाक्ष्या ज्ञानेऽपि तद्विहृतमुत्सुकतां तनोति ॥ ८४०५ १ कण्ठे कृत्तावशेषं कनकमयमधः शृङ्खलादाम कर्षन् क्रान्त्वा द्वाराणि हेलाचलचरणरणत्किङ्कणीचक्रवालः । ८४०५ २ दत्तातङ्कोऽङ्गनानामनुसृतसरणिः संभ्रमादश्वपालैः प्रभ्रष्टोऽयं प्लवङ्गः प्रविशति नृपतेर्मन्दिरं मन्दुरायाः ॥ ८४०६१ कण्ठे गद्गदता स्वेदो मुखे वैवर्ण्यवेपथू । ८४०६२ म्रियमाणस्य चिह्नानि यानि तान्येव याचतः ॥ ८४०७१ कण्ठे चिन्तामणिर्ज्ञेयश्चिन्तितार्थप्रदः सदा । ८४०७२ आवर्तः पृष्ठवंशे यः स सूर्याख्यः शुभः स्मृतः ॥ ८४०८१ कण्ठे जीवितमानने तव गुणाः पाणौ कपोलस्तनौ संतापस्त्वयि मानसं नयनयोरच्छिन्नधारं पयः । ८४०८२ सर्वं निष्करुण त्वदीयविरहे सालम्बनं किं पुनस् तस्याः संप्रति जीविते बत सखीवर्गो निरालम्बनः ॥ ८४०९१ कण्ठे मदः कोद्रवजो हृदि ताम्बूलजो मदः । ८४०९२ लक्ष्मीमदस्तु सर्वाङ्गे पुत्रदारमुखेष्वपि ॥ ८४१०१ कण्ठे मौक्तिकमालिकाः स्तनतटे कार्पूरमच्छं रजः सान्द्रं चन्दनमङ्गके वलयिताः पाणौ मृणालीलताः । ८४१०२ तन्वी नक्तमियं चकास्ति शुचिनी चीनांशुके बिभ्रती शीतांशोरधिदेवतेव गलिता व्योमाग्रमारोहतः ॥ ८४१११ कण्ठे रज्जुं बद्ध्वा मृतस्य पुंसस्तु रज्जुमादाय । ८४११२ तस्याः खण्डं कण्ठे बद्धं गण्डस्रजं हरति ॥ ८४१२१ कण्ठे वसन्ती चतुरा यदस्याः सरस्वती वादयते विपञ्चीम् । ८४१२२ तदेव वाग्भूय मुखे मृगाक्ष्याः श्रोतुः श्रुतौ याति सुधारसत्वम् ॥ ८४१३१ कण्ठोचितोऽपि हुंकृति मात्रनिरस्तः पदान्तिके पतितः । ८४१३२ यस्याश्चन्द्रशिखः स्मर भल्लनिभो जयति सा चण्डी ॥ ८४१४१ कण्डूयते दक्षिणपाणिना चेत् स सारमेयो वदनं तदानीम् । ८४१४२ भक्तैः प्रभूतैः सह भूमिपालैर् भोज्यानि भक्ष्याणि चिरं भवन्ति ॥ ८४१५१ कण्डूलद्विपगण्डपिण्डकषणाकम्पेन सम्पातिभिर् धर्मस्रंसितबन्धनैः स्वकुसुमैरर्चन्ति गोदावरीम् । ८४१५२ छायापस्किरमाणविष्किरमुखव्याकृष्टकीटत्वचः कूजत्क्लान्तकपीतकुक्कुटकुलाः कूले कुलायद्रुमाः ॥ ८४१६१ कण्डूयमानः खलु दक्षिणेन हस्तेन भालं भषणो ददाति । ८४१६२ प्रभाविनम्रीकृतराजचक्रं राज्याभिषेके वरपट्टबन्धम् ॥ ८४१७१ कतरत्पुरहर परुषं हालाहलकवलयाचनावचसोः । ८४१७२ एकैव तव रसज्ञा तदुभयरसतारतम्यज्ञा ॥ ८४१८१ कति कति न पुनश्चरन्ति हन्ति प्रतिशिखरं प्रतिकाननं कुरङ्गाः । ८४१८२ तदपि जनमनोविनोदहेतुर् विलसति केष्वपि कोऽपि नाभिगन्धः ॥ ८४१९१ कति कति न मदोद्धताश्चरन्ति प्रतिशिखरि प्रतिकाननं कुरङ्गाः । ८४१९२ क्वचिदपि पुनरुत्तमा मृगास्ते मदयति यन्मद एव मेदिनीशान् ॥ ८४२०१ कति कति न लताः कलिताः संचरता चञ्चरीकरसिकेन । ८४२०२ नलिनि भवन्मधु मधुरं यत्पीतं तत्तदेव परिपीतम् ॥ ८४२११ कति कति न वसन्ते वल्लयः शाखिनो वा सुरभितसुमनोभिर्भूषिताङ्गा बभूवुः । ८४२१२ तदपि युवजनानां प्रीतये केवलोऽभूद् अभिनवकलिकालीभारशाली रसालः ॥ ८४२२१ कतिचिदुद्धतनिर्भरमत्सराः कतिचिदात्मवचःस्तुतिशालिनः । ८४२२२ अहह केऽपि निरक्षरकुक्षयस् तदिह संप्रति कं प्रति मे श्रमः ॥ ८४२२ १ कतिचिद्दिवसानि काण्डशेषाः पतिताशेषपुराणजीर्णपर्णाः । ८४२२ २ तरवस्त्वचि गर्हितप्रवालाः समवाप्यन्त न नामतो विवेक्तुम् ॥ ८४२३१ कतिचिद्दिवसानि तया गमिता नि गृहे तव सङ्गमरोचनया । ८४२३२ कतिचिद्विपिने नलिनीशयने वचनेन पिकीमदमोचनया ॥ ८४२४१ न वनेऽपि रतिर्भवनेऽपि न यं प्रतिरूपविनिर्ज्जितरोचनया । ८४२४२ करुणावरुणालय किं क्रियताम् अरुणायतपङ्कजलोचनया ॥ ८४२५१ कति ते कबरीभारः सुमनःसङ्गात्प्रियेऽतिनीलत्वात् । ८४२५२ भवति च कलापवत्त्वान् निजैरसेव्यः कथं न स्यात् ॥ ८४२६१ कति न सन्ति जना जगतीतले तदपि तद्विरहाकुलितं मनः । ८४२६२ कति न सन्ति निशाकरतारकाः कमलिनी मलिनी रविणा विना ॥ ८४२७१ कति न सन्ति महीषु महीरुहः सुरभिपुष्परसालफलालयः । ८४२७२ सुरभयन्ति न केऽपि च भूरुहान् इति यशोऽस्ति परं तव चन्दन ॥ ८४२८१ कति नो विषया निभालिताः कति वा भूमिभुजो न शीलिताः । ८४२८२ धरणीधर तावकान् गुणान् अवधार्याजगणं गुरुं लघुम् ॥ ८४२९१ कतिपयदिवसस्थायिनि मदकारिणि यौवने दुरात्मानः । ८४२९२ विदधति तथापराधं जन्मैव यथा वृथा भवति ॥ ८४३०१ कत्तिपयदिवसस्थायी पूरो दूरोन्नतोऽपि भविता ते । ८४३०२ तटिनि तटद्रुमपातन पातकमेकं चिरस्थायि ॥ ८४३११ कतिपयदिवसैः क्षयं प्रयायात् कनकगिरिः कृतवासरावसानः । ८४३१२ इति मुदमुपयाति चक्रवाकी वितरणशालिनि वीररुद्रदेवे ॥ ८४३२१ कतिपयनिमेषवर्तिनि जन्मजरामरणविह्वले जगति । ८४३२२ कल्पान्तकोटिबन्धुः स्फुरति कवीनां यशःप्रसरः ॥ ८४३३१ कतिपयपुरस्वामी कायव्ययैरपि दुर्ग्रहो मितवितरिता मोहेनाहो मयानुसृतः पुरा । ८४३३२ त्रिभुवनपतिर्बुद्ध्याराध्योऽधुना स्वपदप्रदः पुनरधिगतस्तत्प्राचीनो दुनोति दिनव्ययः ॥ ८४३४१ कतिपयसहकारपुष्परम्यस् तनुतुहिनोऽल्पविनिद्रसिन्दुवारः । ८४३४२ सुरभिमुखहिमागमान्तशंसी समुपययौ शिशिरः स्मरैकबन्धुः ॥ ८४३५१ कति पल्लविता न पुष्पिता वा तरवः सन्ति समन्ततो वसन्ते । ८४३५२ जगतो विजये तु पुष्पकेतोः सहकारी सहकार एक एव ॥ ८४३६१ कतिषु न कृता सेवा के वा न वाग्विभवैः स्तुतास् तृणमपि गुणप्रीतः प्रादान्न कोऽपि विपश्चिताम् । ८४३६२ अयमिह परं दुःखज्वालाकलापमखण्डयत् कनकपयसां धारादण्डैरकाण्डघनाघनः ॥ ८४३७१ कति सन्ति नोन्नतिभृतस्तरवस् तदपि त्वमेव गुरुकीर्तिवरः । ८४३७२ निबिडादरं नवमरन्दहरः सहकार कारणमिह भ्रमरः ॥ ८४३८१ कति सन्ति लता विपिने कुसुम स्तवकानमिताः खलु पल्लविताः । ८४३८२ प्रतिचम्पकचन्दननीपवनी नवपङ्कजिनीमधुसंवलिताः ॥ ८४३९१ सुचिरं कुसुमेषु परिभ्रमता न च मालति कापि तथा मिलिता । ८४३९२ मधुपेन पुनर्मधुपानविधौ हृदये न यथा भवती कलिता ॥ ८४४०१ कति सन्ति लवङ्गलता ललिता नवकोरकिता धरणीसुतले । ८४४०२ कति बन्धुरगन्धभृतस्तरवो गुरवो निवसन्ति गिरौ मलये ॥ ८४४११ कत्यक्षीणि करोटयः कति कति द्वीपिद्विपानां त्वचः काकोलाः कति पन्नगाः कति सुधाधाम्नश्च खण्डाः कति । ८४४१२ किं च त्वं च कति त्रिलोकजननि त्वद्वारिपूरोदरे मज्जज्जन्तुकदम्बकं समुदयत्येकैकमादाय यत् ॥ ८४४२१ कत्यश्वाः कति धेनवः कति गजाः कत्यद्भुताः पादपाः सुन्दर्यः कति सुस्रुवः कति महारत्नान्यनर्ध्याण्यपि । ८४४२२ जातैका किल कन्यका जलनिधेर्दातुं प्रसक्ता यदा सर्वं तद्व्ययितं तदा परिणतौ नामैकमुच्छेषितम् ॥ ८४४३१ कथंचित्कालिदासस्य कालेन बहुना मया । ८४४३२ अवगाढेव गम्भीरमसृणौधा सरस्वती ॥ ८४४४१ कथंचिदह्नि हृदये कुशलैर्विनिवेशिता । ८४४४२ शिक्षा गौरखरेणेव राज्ञा विस्मार्यते निशि ॥ ८४४५१ कथंचिन्नैदाघे दिवस इव कोपे विगलिते प्रसत्तौ प्राप्तायां तदनु च निशायामिव शनैः । ८४४५२ स्मितज्योत्स्नारम्भक्षपितविरहध्वान्तनिवहो मुखेन्दुर्मानिन्याः स्फुरति कृतपुण्यस्य सुरते ॥ ८४४६१ कथं ते त्यक्तसद्वृत्ताः सुखं रात्रिषु शेरते । ८४४६२ मरणान्तरिता येषां नरकेषूपपत्तयः ॥ ८४४७१ कथं त्वदुपलम्भाशाविहताविह तादृशी । ८४४७२ अवस्था नालमारोढुमङ्गनामङ्गनाशिनी ॥ ८४४७ १ कथं न रमते चित्तं धर्मेऽनेकसुखप्रदे । ८४४७ २ जीवानां दुःखभीरूणां प्रायो मिथ्यादृशो यतः ॥ ८४४८१ कथं न लज्जितस्तादृक्सविता तेजसां निधिः । ८४४८२ ब्रह्माण्डखण्डिकां प्राप्य कुर्वन् पादप्रसारिकाम् ॥ ८४४९१ कथं नाम न सेव्यन्ते यत्नतः परमेश्वराः । ८४४९२ अचिरेणैव ये तुष्टाः पूरयन्ति मनोरथान् ॥ ८४५०१ कथं नु तं बन्धुरकोमलाङ्गुलिं करं विहायासि निमग्नमम्भसि । ८४५०२ अचेतनं नाम गुणं न लक्षयेन् मयैव कस्मादवधीरिता प्रिया ॥ ८४५११ कथं नु पुत्राः पितरं हन्युः कस्यांचिदापदि । ८४५१२ भ्राता वा भ्रातरं हन्यात्सौमित्रे प्राणमात्मानः ॥ ८४५२१ कथं न्याय्यमनुष्ठानं मादृशः प्रतिषेधतु । ८४५२२ कथं वाभ्यनुजानातु साहसैकरसां क्रियाम् ॥ ८४५३१ कथं न्विदं कमलविशाललोचने गृहं घनैः पिहितकरे निशाकरे । ८४५३२ अचिन्तयन्त्यभिनववर्षविद्युतस् त्वमागता सुतनु यथा प्रभावती ॥ ८४५४१ कथं चैषा तन्वी प्रकृतिसुकुमाराङ्गलतिका प्रगल्भव्यापारं रतिकलहखेदं विषहते । ८४५४२ नलिन्यास्तिग्मोऽपि प्रभवति सुखायैव सविता प्रकृष्टे प्रेम्ण्येवं किमिव न सहन्ते युवतयः ॥ ८४५५१ कथं प्रियाया अनुकम्पितायाः सङ्गं रहस्यं रुचिरांश्च मन्त्रान् । ८४५५२ सुहृत्सु च स्नेहसितः शिशूनां कलाक्षराणामनुरक्तचित्तः ॥ ८४५६१ पुत्रान् स्मरंस्ता दुहित्र्हृदस्या भ्रात्न् स्वस्र्वा पितरौ च दीनौ । ८४५६२ गृहान्मनोज्ञोरुपरिच्छदांश्च वृत्तीश्च कुल्याः पशुभृत्यवर्गान् ॥ ८४५७१ कथं भार्यामृते धर्ममर्थं वा पुरुषः प्रभो । ८४५७२ प्राप्नोति काममथ वा तस्यां त्रितयमाहितम् ॥ ८४५८१ तथैव भर्तारमृते भार्या धर्मादिसाधने । ८४५८२ न समर्था त्रिवर्गोऽयं दाम्पत्यं समुपाश्रितः ॥ ८४५९१ कथं ममोरसि कृतपक्षनिःस्वनः शिलीमुखोऽपहितदिति (?) जल्पति प्रिये । ८४५९२ निवृत्य किं किमिति ब्रुवाणयानया ससाध्वसं कुपितममोचि कान्तया ॥ ८४६०१ कथं मुग्धे कथं वक्रे कान्तायास्ते विलोचने । ८४६०२ कथं जनानुरागाय कथं जनविपत्तये ॥ ८४६११ कथं यतेत मनुजौ भिन्नैव प्रकृतिर्यतः । ८४६१२ एकस्थानसमुत्पन्न सुधाक्ष्वेडभिदा स्मृता ॥ ८४६२१ कथं राजा स्थितो धर्मे परदारान् परामृशेत् । ८४६२२ रक्षणीया विशेषेण राजदारा महाबल ॥ ८४६३१ कथं विलोकेयममुं युवानं कुमुद्वतीबन्धुमिवोज्जिहानम् । ८४६३२ भर्तुः स्वसा भाद्रचतुर्थिकेव कलङ्कयत्यर्धविलोकनेऽपि ॥ ८४६४१ कथं वीथीमस्मानुपदिशसि धर्मप्रणयिनीं प्रसीद स्वां शिष्यामतिखलमुखीं शाधि मुरलीम् । ८४६४२ हरन्ती मर्यादां शिव शिव परे पुंसि हृदयं नयन्ती धृष्टेयं यदुवर यथा नाह्वयति नः ॥ ८४६५१ कथं संबोध्यते राजा सुग्रीवस्य च का प्रिया । ८४६५२ निर्धनाः किं च वाञ्छन्ति किं कुर्वन्ति मनीषिणः ॥ ८४६६१ कथं स दन्तरहितः सूर्यः सूरिभिरुच्यते । ८४६६२ यो मीनराशिं मुक्तैव मेषं भोक्तुं समुद्यतः ॥ ८४६७१ कथनेन विनाप्याशां पूरयन्ति हि साधवः । ८४६७२ प्रतिगेहं भासते हि विवस्वान् कथनं विना ॥ ८४६८१ कथमगणितपूर्वं द्रक्ष्यते तं नरेन्द्रः कथमपुरुषवाक्यं श्रोष्यते सिद्धवाक्यः । ८४६८२ कथमविषयवन्घ्यं धारयिष्यत्यमर्षं प्रणिपतति निरुद्धः सत्कृतो धर्षितो वा ॥ ८४६९१ कथमद्य कथं च श्व इति जीवनचिन्तया । ८४६९२ या कृथा हा वृथा दैन्यमायुरन्तं प्रयच्छति ॥ ८४७०१ कथमपि कृतप्रत्यापत्तौ प्रिये स्खलितोत्तरे विरहकृशया कृत्वा व्याजं प्रकल्पितमश्रुतम् । ८४७०२ असहनसखीश्रोत्रप्राप्तिं विशङ्क्य ससंभ्रमं विवलितदृशा शून्ये गेहे समुच्छ्वसितं पुनः ॥ ८४७११ कथमपि तव वृन्दारण्यमाहात्म्यवृन्दं न हि कथयितुमुच्चैरीश्वरोऽप्यीश्वरः स्यात् । ८४७१२ अपि च तृणफलानां यस्य लुब्धो रसाय प्रभुरमृतभुजामप्याश्रयद्वत्सभावम् ॥ ८४७२१ कथमपि न निषिद्धो दुःखिना भीरुणा वा द्रुपदतनयपाणिस्तेन पित्रा ममाद्य । ८४७२२ तव भुजबलदर्पाध्यायमानस्य वामः शिरसि चरण एष न्यस्यते वारयैनम् ॥ ८४७३१ कथमपि परिचितमुद्रा भुजभुद्रासङ्गतं स्वप्ने । ८४७३२ उषसि निमीलतनयना शयनान्तः कान्तमामृषति ॥ ८४७४१ कथमपि सखि क्रीडाकोपाद्व्रजेति मयोदिते कठिनहृदयस्त्यक्त्वा शय्यां बलाद्गत एव सः । ८४७४२ इति सरभसध्वस्तप्रेम्णि व्यपेतघृणे स्पृहां पुनरपि हतव्रीडं चेतः करोति करोमि किम् ॥ ८४७५१ कथमपि हि भवन्ति क्षेत्रसद्बीजयोगाज् जगदुपकृतिहेतोर्नात्मवृत्त्यै फलन्ति । ८४७५२ दधति फलसमृद्ध्या दूरमानम्रभावं ननु जगति सुशूकाः साधवः शालयश्च ॥ ८४७६१ कथमप्यधिगतरन्ध्रैर् अध्युषिता यदि गुहाखुभिः क्षुद्रैः । ८४७६२ इयतैव किं मृगाधिप निजविक्रमनिर्विदं वहसि ॥ ८४७७१ कथमर्थं निषेधन्तु श्रुतयः स्मृतयोऽपि वा । ८४७७२ यासामेकं पदमपि न चलत्यर्थतो विना ॥ ८४७८१ कथमवनिप दर्पो यन्निशातासिधारा दलनगलितमूर्ध्ना विद्विषां स्वीकृता श्रीः । ८४७८२ ननु तव निहतारेरप्यसौ किं न नीता त्रिदिवमपगताङ्गैर्वल्लभा कीर्तिरेभिः ॥ ८४७९१ कथमसौ न भजत्यशरीरतां हतविवेकपदो हतमन्मथः । ८४७९२ प्रहरतः कदलीदलकोमले भवति यस्य दया न वधूजने ॥ ८४८०१ कथमसौ मदनो न नमस्यतां स्थितविवेकपदो मकरध्वजः । ८४८०२ मृगदृशं कदलीललितं वपुर् यदभि हन्ति शरैः कुसुमोद्भवैः ॥ ८४८११ कथमियति वनान्ते कश्चिदेको न तादृग् वरवनतरुरुच्चैः पुष्पवल्लीफलाढ्यः । ८४८१२ जगदसुखविधातुर्दग्धधातुर्नियोगा द्धवखदिरपलाशाः केवलं वृद्धिभाजः ॥ ८४८२१ कथमिव तव संमतिर्भवित्री सममृतुभिर्मुनिनावधीरितस्य । ८४८२२ इति विरचितमल्लिकाविकासः स्मयत इव स्म मधुं निदाघकालः ॥ ८४८३१ कथमिह मनुष्यजन्मा संप्रविशति सदसि विबुधगमितायाम् । ८४८३२ येन न सुभाषितामृतम् आह्लादि निपीतमा तृप्तेः ॥ ८४८४१ कथमुत्पद्यते धर्मः कथं धर्मः प्रवर्धते । ८४८४२ कथं च स्थाप्यते धर्मः कथं धर्मो विनश्यति ॥ ८४८५१ सत्येनोत्पद्यते धर्मो दयादानैर्विवर्धते । ८४८५२ क्षमया स्थाप्यते धर्मः क्रोधलोभैर्विनश्यति ॥ ८४८६१ कथमुपरि कलापिनः कलापो विलसति तस्य तलेऽष्टमीन्दुखण्डम् । ८४८६२ कुवलययुगलं ततो विलोलं तिलकुसुमं तदधः प्रवालमस्मात् ॥ ८४८७१ कथमेतत्कुचद्वन्द्वं पतितं तव सुन्दरि । ८४८७२ पश्याधः खनने मूढ पतन्ति गिरयोऽपि च ॥ ८४८८१ कथय कथमिवाशा जायतां जीविते मे मलयभुजगवान्ता वान्ति वाताः कृतान्ताः । ८४८८२ अयमपि खलु गुञ्जन्मञ्जु माकन्दमौलौ चुलुकयति मदीयां चेतनां चञ्चरीकः ॥ ८४८८ १ कथय कथमुरोजदामहेतोर् यदुपतिरेष चिनोति चम्पकानि । ८४८८ २ भवति करतले यदस्य कम्पः प्रियसखि मत्स्मृतिरेव मत्सपत्नी ॥ ८४८९१ कथय किमपि दृष्टं स्थानमस्ति श्रुतं वा व्रजति दिनकरोऽयं यत्र नास्तं कदाचित् । ८४८९२ इति विहगसमूहान्नित्यमेवास्ति पृच्छन् रजनिविरहभीतश्चक्रवाकी वराकः ॥ ८४९०१ कथय किमिदं जात्या ख्यातं किमस्य वराटकैः कतिभिरथवा लभ्यं चैतत्प्रयोजनमस्य किम् । ८४९०२ प्रतिपदमिति ग्रामीणानां गणेन लघूकृतं बत करतले रत्नं कृत्वा विषीदति वाणिजः ॥ ८४९११ कथयत इव नेत्रे कर्णमूलं प्रयाते सुमुखि तव कुचाभ्यां वर्त्य पश्यावनीं वा । ८४९१२ स्खलति यदि कथंचित्ते पदाम्भोजयुग्मं तव तनुतरमध्यं भज्यते नौ न दोषः ॥ ८४९२१ कथयत कथमेषा मेनया विप्रदत्ता शिव शिव गिरिपुत्रो वृद्धकापालिकाय । ८४९२२ इति वदति पुरंध्रीमण्डले सिद्धिलेश व्ययकृतवरवेषः पातु वः श्रीमहेशः ॥ ८४९३१ कथय निपुणे कस्मिन् दृष्टः कथं नु कियच्चिरं किमभिलिखितं किं तेनोक्तं कदा स इहैष्यति । ८४९३२ इति बहुविधप्रेमोल्लासप्रकल्पितविस्तराः प्रियतमकथाः स्वल्पेऽप्यर्थे प्रयान्ति न नष्टताम् ॥ ८४९४१ कथयानिमिषोऽस्म्यहं कथं ते वपुरालोकनमात्र एव जातः । ८४९४२ अधरामृतपायिनां भवत्या सुरतावाप्तिररालकेशि युक्ता ॥ ८४९४ १ कथाभिर्देशानां कथमपि च कालेन बहुना समायाते कान्ते सखि रजनिरर्धं गतवती । ८४९४ २ ततो यावल्लीलाप्रणयकुपितास्मि प्रकुपिता सपत्नीव प्राची दिगियमभवत्तावदरुणा ॥ ८४९५१ कथासु ये लब्धरसाः कवीनां ये नानुरज्यन्ति कथान्तरेषु । ८४९५२ न ग्रन्थिपर्णप्रणयाश्चरन्ति कस्तूरिकागन्धमृगास्तृणेषु ॥ ८४९५ १ कथितावधिजीवितावधिर् गणयन्ती दिवसाननुक्षणम् । ८४९५ २ दयिताश्रुभरेण जीव्यते बत रेखा कतिचिद्विलुम्पता ॥ ८४९६१ कदपत्यं वरं मन्ये सदपत्याच्छुचां पदात् । ८४९६२ निर्विद्येत गृहान्मर्त्यो यत्क्लेशनिवहा गृहाः ॥ ८४९७१ कदम्बवृक्षसारस्तु विद्युत्पातनिवारणः । ८४९७२ विद्युत्पातस्य नो भीतिर्देवराजेऽति कीर्तनात् ॥ ८४९८१ कदर्थितस्यापि हि धैर्यवृत्तेर् न शक्यते धैर्यगुणः प्रमार्ष्टुम् । ८४९८२ अधोमुखस्यापि कृतस्य वह्नेर् नाधः शिखा यान्ति कदाचिदेव ॥ ८४९९१ कदर्यमाक्रोशकमश्रुतं च वराकसम्भूतममान्यमानिनम् । ८४९९२ निष्ठूरिणं कृतवैरं कृतघ्नम् एतान् भृशार्तोऽपि न जातु याचेत् ॥ ८५००१ कदर्योपार्जितं वित्तं भोग्यं भाग्यवतां भवेत् । ८५००२ दन्ता अदन्ति कष्टेन जिह्वा ग्रसति लीलया ॥ ८५०११ कदली कदली करभः करभः करिराजकरः करिराजकरः । ८५०१२ भुवनत्रितयेऽपि बिभर्ति तुलाम् इदमूरुयुगं न चमूरुदृशः ॥ ८५०२१ कदलीकन्दवद्धर्मो न रोहति बहिर्गतः । ८५०२२ छादितस्तु फलं चारु सूते पनसमूलवत् ॥ ८५०३१ कदलीकरभसमानां कलयति यो रूपकॢप्तिमतिरुचिराम् । ८५०३२ सोपायाद्दृढयोगं गमितोरसिकोपकरणविषयतया ॥ ८५०४१ कदलीप्रकाण्डरुचिरोरुतरौ जघनस्थलीपरिसरे महति । ८५०४२ रशनाकलापकगुणेन वधूर् मकरध्वजद्विरदमाकलयत् ॥ ८५०४ १ कदली बत जङ्घायाः सादृश्यं लभते कथम् । ८५०४ २ शैत्यं हि सहजं तत्र तत्र कालानुरूपता ॥ ८५०५१ कदलीवनमध्यस्थो वह्निर्मन्दपराक्रमः । ८५०५२ अविवेकिजनस्थाने गुणवान् किं करिष्यति ॥ ८५०६१ कदलीसारनिःसारे मृगतृष्णेव चञ्चले । ८५०६२ स्थावरे जंगमे सर्वे भूतग्रामे चतुर्विधे ॥ ८५०७१ कदा कान्तागारे परिमलमिलत्पुष्पशयने शयानः कान्तायाः कुचयुगमहं वक्षसि वहन् । ८५०७२ अये कान्ते मुग्धे कुटिलनयने चन्द्रवदने प्रसीदेत्याति क्रोशन्निमिषमिव नेष्यामि दिवसान् ॥ ८५०८१ कदा कार्योद्योगं सकलमपि संन्यस्य सहसा स्मरन्नित्यं शान्तं हृदयवचनागोचरमहः । ८५०८२ विभो मायातीत प्रथम परमानन्दनिबिड प्रसीदेत्याक्रोशन्निमिषमिव नेष्यामि दिवसान् ॥ ८५०९१ कदा गण्डादञ्चन्मदलुलितसिन्दूरसुभगं नमस्कुर्वन् पद्मामलमधुरमूर्तिं गणपतिम् । ८५०९२ गजास्य श्रीशम्भोःसुत सुमुख लम्बोदर विभो प्रसीदेत्याक्रोशन्निमिषमिव नेष्यामि दिवसान् ॥ ८५१०१ कदाचन महाकार्ये लघुरेवोपयुज्यते । ८५१०२ किं दूरीकृत्य दीर्घादि दूर्वां क्षेमाय नादृतः ॥ ८५१११ कदाचित्कवचं भेद्यं नाराचेन शरेण वा । ८५११२ अपि वर्षशताघाते ब्राह्मणाशीर्न भिद्यते ॥ ८५१२१ कदाचित्कष्टेन द्रविणमधमाराधनवशान् मया लब्धं स्तोकं निहितमवनौ तस्करभयात् । ८५१२२ ततो नित्ये कश्चित्क्वचिदपि तदाखुर्बिलगृहे ऽनयल्लब्धोऽप्यर्थोन भवति यदा कर्म विषमम् ॥ ८५१३१ कदाचित्कालिन्दीतटविपिनसङ्गीतकरवो मुदाभीरीनारीवदनकमलास्वादमधुपः । ८५१३२ रमाशम्भुब्रह्मामरपतिगणेशर्चितपदो जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ ८५१४१ कदाचित्पाञ्चाली विपिनभुवि भीमेन बहुशः कृशाङ्गि श्रान्तासि क्षणमिह निषीदेति गदिता । ८५१४२ शनैः शीतच्छायं तटविटपिनं प्राप्य मुदिता पुरः पत्युः कामाच्छ्वशुरमियमालिङ्गति सती ॥ ८५१५१ कदाचित्साधुतामेति पुरः शिशुरसन्मतिः । ८५१५२ प्राक्पाण्डुपत्राः कुत्रापि चोयन्ते चारुभूरुहाः ॥ ८५१६१ कदाचिदपि संजातमकार्यादिष्टसाधनम् । ८५१६२ यदनिष्टं तु सत्कार्यान्नाकार्यप्रेरकं हि तत् ॥ ८५१७१ कदाचिदारोहति सौधमुन्नतं कदाचिदायाति धरातलं पुनः । ८५१७२ कदाचिदास्यं विनिवेश्य जालके प्रियं नवोढा तु सलज्जमीक्षते ॥ ८५१८१ कदा ते सानन्दं विततनवदूर्वाञ्चिततटी कुटीरे तीरे वा सवनमनु मन्वादिकथितैः । ८५१८२ कथाबन्धैरन्धङ्करणकरणग्रामनियमाद् यमादुज्झन् भीतिं भगवति भवेयं प्रमुदितः ॥ ८५१९१ कदा द्रक्ष्यामि नन्दस्य बालकं नीपमालकम् । ८५१९२ पालकं सर्वसत्त्वानां लसत्तिलकभालकम् ॥ ८५२०१ कदाधरदले बाले दन्तकेसरशोभिते । ८५२०२ भवामि त्वन्मुखाम्भोजे रसिको मधुपो यथा ॥ ८५२११ कदा नु कन्यागमनप्रवादं प्रक्षालयेयं जगति प्ररूढम् । ८५२१२ इतीव भास्वान् परिवृद्धतापस् तुलां विशुद्ध्यर्थमिवारुरोह ॥ ८५२२१ कदा नु चारुबिम्बोष्ठं तस्याः पद्ममिवाननम् । ८५२२२ ईषदुन्नम्य पास्यामि रसायनमिवातुरः ॥ ८५२३१ कदा नौ संगमो भावीत्याकीर्णे वक्तुमक्षमम् । ८५२३२ अवेत्य कान्तमबला लीलापद्मं न्यमीलयत् ॥ ८५२४१ कदापि नाश्रयेत्प्राज्ञोऽकरुणं मिष्टभाषिणम् । ८५२४२ प्रच्छन्नमसहिष्णुं वा गुडमिश्रं विषं यथा ॥ ८५२५१ कदापि नोग्रदण्डः स्यात्कटुभाषणतत्परः । ८५२५२ भार्या पुत्रोऽप्युद्विजते कटुवाक्यात्प्रदण्डतः ॥ ८५२५३ पशवोऽपि वशं यान्ति दानैश्च मृदुभाषणैः ॥ ८५२५ १ कदापि वेश्या न गुणार्थिनी स्याद् रूपार्थिनी नैव हितार्थिनी च । ८५२५ २ विद्यार्थिनी नापि न मन्यसे चेद् वार्तां शृणु त्वं कयवन्नकस्य ॥ ८५२६१ कदा पुण्यक्षेत्रे करकलितरुद्राक्षवलयो दधत्स्वान्ते शान्तेऽखिलशिवपदं श्रीशिवपदम् । ८५२६२ महेश श्रीकण्ठ स्मरहर हर त्र्यम्बक शिव प्रसीदेत्याक्रोशान्निमिषमिव नेष्यामि दिवसान् ॥ ८५२७१ कदा ब्रह्मेशानत्रिदशपतिमुख्यैः सुरगणैः स्तुतं विष्वक्सेनं जितदनुजसेनं हृदि भजन् । ८५२७२ अये विष्णो जिष्णो गरुडरथ विश्वम्भर हरे प्रसीदेत्याक्रोशन्निमिषमिव नेष्यामि दिवसान् ॥ ८५२८१ कदा भागीरथ्या भवजलधिसंतारतरणेः स्खलद्वीचीमालाचपलतलविस्तारितमुदः । ८५२८२ तमःस्थाने कुञ्जे क्वचिदपि निविश्याहृतमना भविष्याम्येकाकी नरकमथने ध्यानरसिकः ॥ ८५२९१ कदा भिक्षाभक्तैः करकलितगङ्गाम्बुतरलैः शरीरं मे स्थास्यत्युपरतसमस्तेन्द्रियसुखम् । ८५२९२ कदा ब्रह्माभ्यासस्थिरतनुतयारण्यविहगाः पतिष्यन्ति स्थाणुभ्रमहतधियः स्कन्धशिरसि ॥ ८५३०१ कदा मुखं वरतनु कारणादृते तवागतं क्षणमयि कोपपात्रताम् । ८५३०२ अपर्वणि ग्रहकलुषेन्दुमण्डला विभावरी कथय कथं भविष्यति ॥ ८५३११ कदा वाराणस्याममरतटिनीरोधसि वसन् वसानः कौपीनं शिरसि निदधानोऽञ्जलिपुटम् । ८५३१२ अये गौरीनाथ त्रिपुरहर शम्भो त्रिनयन प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान् ॥ ८५३२१ कदा वा साकेते विमलसरयूतीरपुलिने चरन्तं श्रीरामं जनकतनयालक्ष्मणयुतम् । ८५३२२ अये राम स्वामिन् जनकतनयावल्लभ विभो प्रसीदेत्याक्रोशन्निमिषमिव नेष्यामि दिवसान् ॥ ८५३३१ कदा वृन्दारण्ये नवघननिभं नन्दतनयं परीतं गोपीभिः क्षणरुचिमनोज्ञाभिरभितः । ८५३३२ गमिष्यामस्तोषं नयनविषयीकृत्य कृतिनो वयं प्रेमोद्रेकस्खलितगतयो वेपथुभृतः ॥ ८५३४१ कदा वृन्दारण्ये मिहिरदुहितुः सङ्गमहिते मुहुर्भ्रामं भ्रामं चरितलहरीं गोकुलपतेः । ८५३४२ लपन्नुच्चैरुच्चैर्नयनपयसां वेणिभिरहं करिष्ये सोत्कण्ठो निविडमवसेकं विटपिनाम् ॥ ८५३५१ कदा वृन्दारण्ये विमलयमुनातीरपुलिने चरन्तं गोविन्दं हलधरसुदामादिसहितम् । ८५३५२ अये कृष्ण स्वामिन्मधुरमुरलीवादन विभो प्रसीदेत्याक्रोशन्निमिषमिव नेष्यामि दिवसान् ॥ ८५३६१ कदा शयानो मणिकर्णिकायां कर्णे जपाम्यक्षरमिन्दुमौलेः । ८५३६२ अवाप्य मुद्रां गतमोहमुद्रां नालोकयिष्यामि पुनः प्रपञ्चम् ॥ ८५३७१ कदा श्रीमत्पङ्केरुहवनविकाशिप्रसृमर प्रथापुञ्जं तेजः किमपि कलयन्नौपनिषदम् । ८५३७२ ग्रहेश श्रीभानो मिहिर तरणे सूर्य सवितः प्रसीदेत्याक्रोशन्निमिषमिव नेष्यामि दिवसान् ॥ ८५३८१ कदा संसारजालान्तर्बद्धं त्रिगुणरज्जुभिः । ८५३८२ आत्मानं मोचयिष्यामि शिवभक्तिशलाकया ॥ ८५३९१ कदा सम्यग्ध्यायन्ननुपमचरित्रं मणिगण स्फुरद्भूषाचित्रं पुररिपुकलत्रं किमपि तत् । ८५३९२ शिवे दुर्गे कात्यायनि जननि भक्तप्रणयिनि प्रसीदेत्याक्रोशन्निमिषमिव नेष्यामि दिवसान् ॥ ८५४०१ कदा हि मूर्खो वचनेषु भीतः खलो न कुत्रापि छलेष्वदक्षः । ८५४०२ अन्धेन काचिद्युवती हि दृष्टा कस्यात्र कामेषु भवेच्च लज्जा ॥ ८५४११ कदा ह्यहं समेष्यामि भरतेन महात्मना । ८५४१२ शत्रुघ्नेन च वीरेण त्वया च रघुनन्दन ॥ ८५४२१ कनकं सुगन्धि तव तन्वि वपुर् मधुरो मणिश्च सखि तेऽप्यधरम् । ८५४२२ निगडं सुखस्य करणं भवतीं सृजतो विधेर्निरवधिर्महिमा ॥ ८५४३१ कनककमलकान्तैः सद्य एवाम्बुधौतैः श्रवणतटनिषक्तैः पाटलोपान्तनेत्रैः । ८५४३२ उषसि वदनबिम्बैरंससंसक्तकेशैः श्रिय इव गृहमध्ये संस्थिता योषितोऽद्य ॥ ८५४४१ कनककमलकान्तैराननैः पाण्डुगण्डैर् उपरिनिहितहारैश्चन्दनार्द्रैः स्तनान्तैः । ८५४४२ मदजनितविलासैर्दूष्टिपातैर्मुनीन्द्रान् स्तनभरनतनार्यः कामयन्ति प्रशान्तान् ॥ ८५४५१ कनककलशश्रेणी यत्र प्रभाकरचुम्बनैर् अतिखरकराघातैर्मध्यन्दिने शिथिलीकृता । ८५४५२ द्रवति भजते दार्ढ्यं सिक्ता समीरणकम्पित ध्वजपटसमानीतस्वर्गापगाजलबिन्दुभिः ॥ ८५४६१ कनककुन्डलमण्डितभाषिणे शकरिपुर्विषयान् दश विद्विषः । ८५४६२ मगधकेकयकेरलकोशलान् करिशतं च मदालसलोचनम् ॥ ८५४७१ कनकक्रमुकायितं पुरस्ताद् अथ पङ्गेरुहकोरकायमाणम् । ८५४७२ क्रमशः कलशायमानमास्ते सुदृशो वक्षसि कस्य भागधेयम् ॥ ८५४८१ कनकच्छत्रमम्बायाः कुरुते कुतुकं महत् । ८५४८२ विशदेव दृशोरन्तर्यन्निर्गच्छति मूधैनि ॥ ८५४९१ कनकद्रवकान्तिकान्तया मिलितं राममुदीक्ष्य कान्तया । ८५४९२ चपलायुतवारिदभ्रमान् ननृते चातकपोतकैर्वने ॥ ८५४९ १ कनकद्रवगौरमम्बरं दधतोरुद्वितयेन सुन्दरम् । ८५४९ २ उदयन्मणिनूपुरप्रभा सरणिश्रेणिजटालजानुकम् ॥ ८५५०१ कनकनिकषभासा सीतयालिङ्गिताङ्गो नवकुवलयदामश्यामवर्णाभिरामः । ८५५०२ अभिनव इव विद्युन्मण्डितो मेधखण्डः शमयतु मम तापं सर्वतो रामचन्द्रः ॥ ८५५११ कनकनिकषस्वच्छे राधापयोधरमण्डले नवजलधरश्यामामात्मद्युतिं प्रतिबिम्बिताम् । ८५५१२ असितसिचयप्रान्तभ्रान्त्या मुहुर्मुहुरुत्क्षिपञ् जयति जनितव्रीडानम्रप्रियाहसितो हरिः ॥ ८५५२१ कनकभङ्गपिशङ्गदलैर्दधे सरजसारुणकेशरचारुभिः । ८५५२२ प्रियविमानितमानवतीरुषां निरसनैरसनैरवृथार्थता ॥ ८५५३१ कनकभूषणसंग्रहणोचितो यदि मणिस्त्रपुणि प्रतिबध्यते । ८५५३२ न स विरौति न चापि न शोभते भवति योजयितुर्वचनीयता ॥ ८५५४१ कनकमृगमुदस्य स्वां कुटीं संप्रविष्टः क्वचिदपि न वधूटीं नोददर्शाङ्गनादौ । ८५५४२ तदपि स रघुवीरः पर्णशालागृहान्तर् न विशति हृदयाशातन्तुनाशातिभीरुः ॥ ८५५५१ कनकरसमसृणवर्तित हयगन्धामूलमिश्रपर्युषितम् । ८५५५२ माहिषमिह नवनीतं गतबीजे कनकफलमध्ये ८५५६१ गोमयगाढोद्वर्तित पूर्वं पश्चादनेन संलिप्तम् । ८५५६२ भवति हयलिङ्गसदृशं लिङ्गं कठिनाङ्गनादयितम् ॥ ८५५७१ कनकस्य तु पञ्चाङ्गं कर्पूरं केतकीरजः । ८५५७२ आत्मशुक्रेण संयुक्तं वश्यकृद्भक्षितं स्त्रियाः ॥ ८५५८१ कनकहरिणं हत्वा रामो ययौ निजमाश्रमं जनकतनयां प्राणेभ्योऽपि प्रियामविलोकयन् । ८५५८२ दृढमुपगतैर्बाष्पापूरैर्निमीलितलोचनो न विशति कुटीमाशातन्तुप्रणाशभयादसौ ॥ ८५५९१ कनकाचलकान्तिचौर्यभाजोः कुचयोः कुङ्कुमपङ्कपूजनानि । ८५५९२ अनिबन्धनमेव बन्धनं ते कृशताभागिनि किं नु मध्यभागे ॥ ८५६०१ कनकाचलजित्वरस्तनीनां रमणीनां खलु यत्र सन्निवेशः । ८५६०२ मनसः परमाणुतां वदन्तः कथमद्यापि न तार्किकास्त्रपन्ते ॥ ८५६११ कनिष्ठाङ्गुलिवत्स्थूलं पूर्वार्धकृतकुञ्चितम् । ८५६१२ अभावे दन्तकाष्ठस्य प्रतिषिद्धदिनेऽपि च । ८५६१३ अपां द्वादशगण्डूषैर्मुखशुद्धिर्भविष्यति ॥ ८५६२१ कनिष्ठेषु च सर्वेषु समत्वेनानुवर्तते । ८५६२२ समोपभोगजीवेषु यथैव तनयेषु च ॥ ८५६२ १ कनीनिकाकान्तिभिरञ्जनं दृशोः स्मितत्विषा चन्दनचर्च्चनं हृदः । ८५६२ २ कटाक्षभाभिर्नवमुत्पलं श्रुतेस् तदा वधूनामिति भूषणान्यभान् ॥ ८५६२ १ कनीनिकेव नेत्रस्य कुसुमस्येव सौरभम् । ८५६२ २ सम्यक्त्वमुच्यते सारं सर्वेषां धर्मकर्मणाम् ॥ ८५६३१ कन्थां वहसि दुर्बुद्धे गर्दभैरपि दुर्वहाम् । ८५६३२ शिखायज्ञोपवीताभ्यां भारः कस्ते भविष्यति ॥ ८५६३ १ कन्दमूलानि ये मूढाः सूर्यदेवे जर्नादने । ८५६३ २ भक्षयन्ति नराः पार्थ ते वै नरक गामिनः ॥ ८५६४१ कन्दर्पकण्डूलकटाक्षबन्दीर् इन्दीवराक्षोरभिलष्यमाणान् । ८५६४२ मन्दस्मिताधारमुखारविन्दान् वन्दामहे वल्लवधूर्तपादान् ॥ ८५६५१ कन्दर्पकन्दलि सलीलदृशा लुनीहि कोपाङ्कुरं चरणयोः शरणातिथिः स्याम् । ८५६५२ पश्य प्रसीद चरमाचलचूलचुम्बि बिम्बं विधोर्लवलपाण्डुरमस्तमेति ॥ ८५६६१ कन्दर्पज्वरसंज्वराकुलतनोराश्चर्यमस्याश्चिरं चेतश्चन्दनचन्द्रमःकमलिनीचिन्तासु संताम्यति । ८५६६२ किं तु क्लान्तिवशेन शीतलतरं त्वामेकमेव क्षणं ध्यायन्ती रहसि स्थिता कथमपि क्षीणा क्षणं प्राणिति ॥ ८५६७१ कन्दर्पदर्पकलिताङ्गमनोहराणां प्रेम्णा स्वयं सुरतमन्दिरमागतानाम् । ८५६७२ अङ्गानि कोमलतराणि मनोरमाणां धन्या नराः सरभसं हि परिष्वजन्ते ॥ ८५६८१ कन्दर्पदेवस्य विमानसृष्टिः प्रासादमाला रसपार्थिवस्य । ८५६८२ चैत्रस्य सर्वर्तुविशेषचिह्नं दोलाविलासः सुदृशां रराज ॥ ८५६९१ कन्दर्पप्रतिभूनिवेशितवलीरेखावलीशोभिते लीलोदञ्चितबाहुपाशयुगलापातैश्च भोः कामुकाः । ८५६९२ वेश्यानां विपुले नितम्बफलके शारैः कटाक्षैरितो यद्वः क्रीडितमत्र दास्यति पुरो दारिद्र्यमेवोत्तरम् ॥ ८५७०१ कन्दर्पप्रतिमल्लकान्तिविभवं कादम्बिनीबान्धवं वृन्दारण्यविलासिनीव्यसनिनं वेषेण भूषामयम् । ८५७०२ मन्दस्मेरमुखाम्बुजं मधुरिमव्यामृष्टबिम्बाधरं वन्दे कन्दलितार्द्रयौवनवनं कैशोरकं शार्ङ्गिणः ॥ ८५७११ कन्दर्पश्च रतिश्च कुङ्कुममृदालेपेन मूषाद्वयं कुर्वाते रससाधनाय विधिवत्कस्तूरिकामुद्वया । ८५७१२ अन्तर्दर्पकबाणतापितयुवप्रेमोष्मभूयस्तया निर्याता रसबिन्दवो बहिरितो हारस्य मुक्ताच्छलात् ॥ ८५७२१ कन्दर्पस्य जगत्त्रयीविजयिनः साम्राज्यदीक्षागुरुः कान्तामानशिलोञ्छवृत्तिरखिलध्वान्ताभिचा रे कृती । ८५७२२ देवस्त्र्यम्बकमौलिमण्डनसरित्तीरस्थलीतापसः शृङ्गाराध्वरदीक्षितो विजयते राजा द्विजानामयम् ॥ ८५७३१ कन्दर्पादपि सुन्दराकृतिरिति प्रौढोत्सलद्रागया वृद्धत्वं वरयोषितोऽनयदिति त्रासाकुलस्वान्तया । ८५७३२ मारस्यापि शरैरभेद्यहृदिति श्रद्धाभरप्रह्वया पायाद्वः स्फुटबाष्पकम्पपुलकं रत्या जिनो वन्दितः ॥ ८५७४१ कन्दर्पादपि सुन्दरो रविमहाः प्रत्यर्थिसीमन्तिनी वक्त्राम्भोजसुधाकरोऽतिविभवो युद्धेषु पार्थोपमः । ८५७४२ रक्षाकृज्जगतः स्वकीर्तिविदितो रामोऽस्तु युक्तो मुदा दानीं शङ्करसेवको वरगुणो नीत्युत्तमः सर्वदा ॥ ८५७५१ कन्दर्पे नलकूवरे कुमुदिनीकान्तेऽप्यवज्ञावतां त्वत्सौन्दर्यकथासु तासु मरुतां वृत्तासु कौतूहलात् । ८५७५२ प्राप्ता तानवमुर्वशी रतिरतिक्लान्ता हता रोहिणी जाता किंच खरस्मरज्वरभरा रम्भापि रम्भातनुः ॥ ८५७६१ कन्दर्पैककृपाणवल्लरि वने कस्मादकस्यादियं हे कालागुरुबालमञ्जरि हहा मोहादिह प्रारुहः । ८५७६२ सह्यन्तामुपजातसौरभपरिष्वङ्गैस्तदङ्गैरिमाः कान्तैः कान्तपुरंध्रिकुन्तलभरच्छायैः कुठारच्छिदः ॥ ८५७७१ कन्दलयत्यानन्दं निन्दति मन्दानिलेन्दुचन्दनकम् । ८५७७२ मन्दयति मन्दभावं संधत्ते संपदोऽपि सत्सङ्गः ॥ ८५७७ १ कन्दलीषु कुटजेषु मालती जालकेषु नवकेतकीषु च । ८५७७ २ कन्थरासु मधुना सुकेकिनां संविभक्त इव वारिदोदयः ॥ ८५७८१ कन्दाग्रात्प्रोत्थितः प्राणः सदा वहति देहिनाम् । ८५७८२ हृद्गतं जीवमाश्वास्य बहिर्गत्वा निवर्तते ॥ ८५७९१ कन्दुको भित्तिनिःक्षिप्त इव प्रतिफलन्मुहुः । ८५७९२ आपतत्यात्मनः प्रायो दोषोऽन्यस्य चिकीर्षितः ॥ ८५८०१ कन्दे सुन्दरता दले सरलता वर्णस्य संपूर्णता स्कन्धे बन्धुरता फले सरसता कस्यापरस्येदृशी । ८५८०२ धन्यस्त्वं सहकार खिन्नपथिकाधार स्थितः सत्पथे दीर्घायुर्भव साधु साधु विधिना मेधाविना निर्मितः ॥ ८५८११ कन्दैः कन्दलितं वनैः किशलितं वल्लीभिरुज्जृम्भितं वृक्षैः पल्लवितं जनैः प्रमुदितं धाराधरे वर्षति । ८५८१२ भ्रातश्चातक पातकं किमपि ते सम्यग्न जानीमहे येनास्मिन्न पतन्ति चञ्चुपुटके द्वित्राः पयोबिन्दवः ॥ ८५८२१ कन्धरां समपहाय कं धरां प्राप्य संयति जहास कस्यचित् । ८५८२२ मां किलानमयतः स्वपूर्तये दुर्भरात्किमुदराद्वियोगतः ॥ ८५८३१ कन्धरावनतस्योर्वी गतस्याधोमुखस्य ते । ८५८३२ लज्जा न नाम निर्लज्जा गर्वो न गलितः कथम् ॥ ८५८४१ कन्यां कामप्युदूह्य प्रविजहदुदयद्यौवनामज्ञ एनां द्रव्याशापाशकृष्टो भ्रमति चिरतरं हन्त देशान्तरेषु । ८५८४२ अन्योन्याश्लेषवाञ्छाविगलितवयसोरात्तमालिन्यमत्योर् दंपत्योर्व्याकृतैवं हतविधिरुभयोर्लोकयोः शोकयोगम् ॥ ८५८४ १ कन्यां छत्रं फलं पक्वं दीपमन्नं महाध्वजम् । ८५८४ २ मन्त्रं वा लभते यो हि तस्य चिन्तितसिद्धयः ॥ ८५८५१ कन्यां भुङ्क्ते रजःकालेऽग्निः शशी लोमदर्शने । ८५८५२ स्तनोद्भवेषु गन्धर्वास्तत्प्रागेव प्रदीयते ॥ ८५८६१ कन्यां रूपवतीं दृष्ट्वा मोहं गच्छेन्महानपि । ८५८६२ चण्डाल्यामप्यरुन्धत्यां वसिष्ठो मोहितोऽभवत् ॥ ८५८७१ कन्याकर्तितसूत्रेण बद्धापामार्गमूलिका । ८५८७२ ऐहाहिकज्वरं हन्ति शिखायामतिवेगतः ॥ ८५८८१ कन्या काचिदिहापि कर्मणि पणः स्यादित्यसूयाचलत् सीतापाङ्गमयूखमांसलमुखज्योत्स्नाविलुप्तीं दिवम् । ८५८८२ कुर्वाणेन रघूद्वहेन चकृषे नारायणीयं धनुः संधायाथ शरश्च भार्गवगतिच्छेदादमोघीकृतः ॥ ८५८९१ कन्या कौतुकमात्रकेण विधवा संमर्दमात्रार्थिनी वेश्या वित्तलवेच्छया स्वगृहिणी गत्यन्तरासंभवात् । ८५८९२ वाञ्छन्तीत्थमनेककारणवशात्पुंभिः स्त्रियः संगमं शुद्धस्नेहनिबन्धना परवधूः पुण्यैः परैः प्राप्यते ॥ ८५९०१ कन्यागते सवितरि तिष्ठन्ति पितरो गृहे । ८५९०२ शून्यं प्रेतपुरं तत्र यावद्वृश्चिकदर्शनम् ॥ ८५९० १ कन्यागोभूम्यलीकानि न्यासापहरणं तथा । ८५९० २ कूटसाक्ष्यं च पञ्चेति स्थूलासत्यानि संत्यजेत् ॥ ८५९० १ कन्यागोशङ्खभेरीदधिफलकुसुमं पावको दीप्यमानो नागेन्द्रोऽश्वो रथो वा नृपतिरभिमुखः पूर्णकुम्भो ध्वजो वा । ८५९० २ उत्क्षिप्ता नैव भूमिर्खलचरयुगलं सिद्धमन्नं शतायुर् वेश्यास्त्री मद्यमांसो हितमपि गदितं मङ्गलं प्रस्थितानाम् ॥ ८५९११ कन्यादात्रे तु ह्यधनं दस्यवे सधनं नरम् । ८५९१२ गुप्तं जिघांसवे नैव विज्ञातमपि दर्शयेत् ॥ ८५९२१ कन्या निष्कासिता श्रेष्ठा वधूः श्रेष्ठा प्रवेशिता । ८५९२२ अन्नं संकलितं श्रेष्ठं धर्मः श्रेष्ठो दिने दिने ॥ ८५९३१ कन्याप्रसूतस्य धनुःप्रसङ्गाद् अङ्गाधिकासादितविक्रमस्य । ८५९३२ धनंजयाधीनपराक्रमस्य हिमस्य कर्णस्य च को विशेषः ॥ ८५९४१ कन्यायाः किल पूजयन्ति पितरो जामातुराप्तं जनं सम्बन्धे विपरीतमेव तदभूदाराधनं ते मयि । ८५९४२ त्वं कामेन तथाविधोऽस्यपहृतः सम्बन्धबीजं च तद् घोरेऽस्मिन्मम जीवलोकनरके पापस्य धिग जीवितम् ॥ ८५९५१ कन्या वरयते रूपं माता वित्तं पिता श्रुतम् । ८५९५२ बान्धवाः कुलमिच्छन्ति मिष्टान्नमितरे जनाः ॥ ८५९५ १ कन्याविक्रयिणश्चैव रसविक्रयिणस्तथा । ८५९५ २ विषविक्रयिणश्चैव नरा निरयगामिनः ॥ ८५९६१ कन्ये समालोकय कान्यकुब्जम् अकुब्जकीर्तिं नरनाथमेनम् । ८५९६२ ककुब्जये यस्य धरापरागैर् भवन्ति वारांनिधयः स्थलानि ॥ ८५९७१ कपटं च बहुतरं न जानाति हि कश्चन । ८५९७२ कौलिको विष्णुरूपेण भुञ्जति राजकन्यकाम् ॥ ८५९८१ कपटकलितनिद्रं मन्दमालोकयन्ती प्रियमधरमधूनि स्वेच्छया पातुमैच्छत् । ८५९८२ मदनमदमनोज्ञा लज्जयाकृष्टचित्ता मुकुलितमुखपद्मा चित्रसंस्थेव तस्थौ ॥ ८५९९१ कपटनटनकोटेर्धूर्जटेः सन्नटस्योद् भटविकटजटाभिस्ताडिताः शैलकूटात् । ८५९९२ खरतरकरघातैरुत्थिता दिक्स्थितास्ते नभसि निरवलम्बं दन्तिनः संचरन्ति ॥ ८६००१ कपटपटुता द्रोहे चित्तं सतां च विमानने मतिरपनये शाठ्यं मित्रे सुतेष्वपि वञ्चना । ८६००२ कृतकमधुरा वाक्प्रत्यक्षं परोक्षविघातिनी कलियुगमहाराजस्यैताः स्वराज्यविभूतयः ॥ ८६०११ कपटवचनभाजा केनचिद्वारयोषा सकलरसिकगोष्ठीवञ्चिका वञ्चितासौ । ८६०१२ इति विहसति रिङ्गद्भृङ्गविक्षिप्तचक्षुर् विकचकुसुमकान्तिच्छद्मना केलिकुञ्जः ॥ ८६०२१ कपटशतनदीष्णैर्वैरिभिर्वञ्चितोऽपि निकृतिकरणदक्षोऽप्यत्र संसारभीरुः । ८६०२२ तनुवचनमनोभिर्वक्रतां यो न याति गतमलमृजुमानं तस्य साधोर्वदन्ति ॥ ८६०३१ कपटादपि रिपुहननं कुर्यादिति नीतिरौशनसी । ८६०३२ हननमृते च गुरुमते बन्धादि विधीयते रिपोः कपटैः ॥ ८६०४१ कपटेन पुनर्नैव व्यापारो यदि या कृतः । ८६०४२ पुनर्न परिपाकार्हा हण्डिका काष्ठनिर्मिता ॥ ८६०५१ कपर्दी भूतिसंपन्नो जगतीपतिरद्वयः । ८६०५२ धिग्दैवमव्ययः सोऽपि भृङ्गी शुष्यत्यतो भृशम् ॥ ८६०६१ कपाटमुद्धाटय चारुनेत्रे कामोऽस्ति शत्रुर्मम पृष्ठलग्नः । ८६०६२ आपूरितं तस्य शरैः शरीरं चन्द्रानने त्वां शरणं प्रपन्नः ॥ ८६०७१ कपाटमुद्धाटय लोललोचने कन्दर्पशत्रुर्मम पृष्ठलग्नः । ८६०७२ आकृष्य बाणं शिथिलीकरोति चन्द्रानने त्वां शरणागतोऽस्मि ॥ ८६०८१ कपाटविस्तीर्णमनोरमोरः स्थलस्थितिश्रीललनस्य तस्य । ८६०८२ आनन्दिताशेषजना बभूव सर्वाङ्गसङ्गिन्यपरैव लक्ष्मीः ॥ ८६०९१ कपालं वृक्षमूलानि कुचेलससहायता । ८६०९२ समता चैव सर्वस्मिन्नेतन्मुक्तस्य लक्षणम् ॥ ८६१०१ कपाल उपहारश्च संतानः संगतस्तथा । ८६१०२ उपन्यासः प्रतीकारः संयोगः पुरुषान्तरः ॥ ८६१११ अदृष्टनर आदिष्ट आत्मामिष उपग्रहः । ८६११२ परिक्रयस्तथोच्छिन्नस्तथा च परदूषणः ॥ ८६१२१ स्कन्धोपनेयः संधिश्च षोडशः परकीर्तितः । ८६१२२ इति षोडशकं प्राहुः संधिं सन्धिविचक्षणाः ॥ ८६१३१ कपालसंधिर्विज्ञेपः केवलं समसंधिकः । ८६१३२ संप्रदानाद्भवति य उपहारः स उच्यते ॥ ८६१४१ कपाले गम्भीरः कुहरिणि जटासंधिषु कृशः समुत्तालश्चूडाभुजगफणरत्नव्यतिकरे । ८६१४२ मृदुर्लेखाकोणे रयवशविलोलस्य शशिनः पुनीयाद्दीर्घं वो हरशिरसि गङ्गाकलकलः ॥ ८६१५१ कपाले मार्जारः पय इति करान् लेढि शशिनः तरुच्छिद्रप्रोतान् बिसमिति करी संकलयति । ८६१५२ रतान्ते तल्पस्थान् हरति वनिताप्यंशुकमिति प्रभामत्तश्चन्द्रो जगदिदमहो विप्लवयति ॥ ८६१६१ कपाले यद्वदापः स्युः श्वदृतौ वा यथा पयः । ८६१६२ आश्रयस्थानदोषेण वृत्तहीने तथा श्रुतम् ॥ ८६१७१ कपालैर्यो बद्धः कथमखिलविश्वप्रभुरसाव् अनार्यैरस्माभिः परमियमपूर्वैव रचना । ८६१७२ यदिन्दोः पीयूषद्रवमयमयूखोत्करकिरः कलङ्कोरत्नं तु प्रतिफणमनर्घं विषभृताम् ॥ ८६१८१ कपिकच्छूमूलेन च निजचरणविलेपनाद्भवति । ८६१८२ बीजस्तम्भः पुंसो बहुशो दृष्टः प्रयोगोऽयम् ॥ ८६१९१ कपिकच्छूमूलेन च मदविह्रलछागमूत्रपिष्टेन । ८६१९२ मिलनं स्तब्धीकरणं मूलेन दुरालभायाश्च ॥ ८६२०१ कपिकुलनखमुखखण्डित तरुतलफलभोजनो वरं पुरुषः । ८६२०२ न पुनर्धनमदगर्वित मुखभङ्गकदर्थिता वृत्तिः ॥ ८६२११ कपिरपि च कापिशायन मदमत्तो वृश्चिकेन संदष्टः । ८६२१२ अपि च पिशाचग्रस्तः किं ब्रूमो वैकृतं तस्य ॥ ८६२२१ कपिलाक्षीरपानेन ब्राह्मणीगमनेन च । ८६२२२ वेदाक्षरविचारेण स शूद्रो नरकं व्रजेत् ॥ ८६२२ १ कपिलानां सहस्राणि यो विप्रेभ्यः प्रयच्छति । ८६२२ २ एकस्य जीवितं दद्यान्न च तुल्यं युधिष्ठिर ॥ ८६२३१ कपीनां वसयाश्वानां वह्निदाहसमुद्भवा । ८६२३२ व्यथा विनाशमभ्येति तमः सूर्योदये यथा ॥ ८६२४१ कपेर्मध्यं शिशुर्बद्ध्वा यथोन्नतपदं व्रजेत् । ८६२४२ तद्वद्रक्षकमाश्रित्य पदमुन्नतमाश्रयेत् ॥ ८६२५१ कपोलं पक्ष्मभ्यः कलयति कपोलात्कुचतटं कुचान्मध्यं मध्यान्नवमुदितनाभीसरसिजम् । ८६२५२ न जानीमः किं नु क्व नु कियदनेन व्यवसितं यदस्याः प्रत्यङ्गं नयनजलबिन्दुर्विहरति ॥ ८६२६१ कपोलकण्डूः करिभिर्विनेतुं विघट्टितानां सरलद्रुमाणाम् । ८६२६२ यत्र स्रुतक्षीरतया प्रसूतः सानूनि गन्धः सुरभीकरोति ॥ ८६२७१ कपोलपत्रान्मकरात्सकेतुर् भ्रूभ्यां जिगीषुर्धनुषां जगन्ति । ८६२७२ इहावलभ्ब्यास्ति रतिं मनोभू रज्यद्वयस्यो मधुनाधरेण ॥ ८६२८१ कपोलपालीं तव तन्वि मन्ये लावण्यधन्ये दिशमुत्तराख्याम् । ८६२८२ विभाति यस्यां ललितालकायां मनोहरा वै श्रवणस्य लक्ष्मीः ॥ ८६२९१ कपोलफलकावस्याः कष्टं भूत्वा तथाविधौ । ८६२९२ अपश्यन्ताविवान्योन्यमीदृक्षां क्षमतां गतौ ॥ ८६३०१ कपोलयोरिन्दुञ्जितोरमुष्याः प्रसर्पतोरेव मिथो जयाय । ८६३०२ स्वयं स्वयंभूः कृतरोधमन्तर् व्यधत्त नासामिह साम्यदण्डम् ॥ ८६३११ कपोलव्यालोलश्रवणनवमाकन्दकलिका मरन्दव्यामिश्रास्तव वरतनु स्वेदपृषतः । ८६३१२ रतिव्यत्यासस्य श्रममपलपेयुर्यदि भवेद् अभेदोपक्रान्तक्वणितरशनादाम जघनम् ॥ ८६३२१ कपोलादुड्डीनैर्भयवशविलोलैर्मधुकरैर् मदाम्भःसंलोभादुपरि पतितुं बद्धपटलैः । ८६३२२ चलद्बर्हच्छत्रश्रियमिव दधानोऽतिरुचिराम् अविघ्नं हेरम्बो भवदघविघातं घटयतु ॥ ८६३२ १ कपोलावुन्मीलत्पुलकनिकुरम्बौ मयि मनाङ् मृशत्यन्तःस्मेरस्तबकितमुखाम्भोरुहरुचः । ८६३२ २ कथंकारं शक्याः परिगदितुमिन्दीवरदृशो दलद्द्राक्षानिर्यद्रसभरसपक्षा भणितयः ॥ ८६३३१ कपोले जानक्याः करिकलभदन्तद्युतिमुषि स्मरस्मेरं गण्डोड्डमरपुलकं वक्त्रकमलम् । ८६३३२ मुहुः पश्यञ्शृण्वन् रजनिचरसेनाकलकलं जटाजूटग्रन्थिं द्रढयति रघूणां परिवृढः ॥ ८६३४१ कपोले पत्रालीं पुलकिनि विधातुं व्यवसितः स्वयं श्रीराधायाः करकलितवर्तिर्मधुरिपुः । ८६३४२ अभूद्वक्त्रेन्दौ यन्निहितनयनः कम्पितभुजस् तदेतत्सामर्थ्यं तदभिनवरूपस्य जयति ॥ ८६३५१ कपोले पत्राली करतलनिरोधेन मृदिता निपीतो निःश्वासैरयममृतहृद्योऽधररसः । ८६३५२ मुहुः कण्ठे लग्नस्तरलयति बाष्पः स्तनतटं प्रियो मन्युर्जातस्तव निरनुरोधे न तु वयम् ॥ ८६३६१ कपोले पाण्डुत्वं किमपि जलधारां नयनयोस् तनौ कार्श्यं दैन्यं वचसि हृदि दावानलशिखाम् । ८६३६२ अवज्ञां प्राणेषु प्रकृतिषु विपर्यासमधुना किमन्यद्वैराग्यं सकलविषयेष्वाकलयते ॥ ८६३७१ कपोलेऽम्भोजाक्ष्याः प्रियदशनचिह्नं प्रियदृशोः सरोजाक्षी वक्त्रच्युतभुजगवल्लीरसलवम् । ८६३७२ सपत्नी दृष्ट्वारादुरुतरविनिश्वासतरलो न्नतोरोजद्वन्द्वं रहसि शनकै रोदिति मुहुः ॥ ८६३८१ कपोलौ लोलाक्ष्या मधुमुकुललीलाविजयिना वुरोजौ रेजाते कनककलशाभोगसुभगौ । ८६३८२ दृशौ वातोत्खेलत्तरलतरनीलोत्पलरुचौ वचो नो जानीमः किममृतमयं किं विषमयम् ॥ ८६३८ १ कफमूत्रमलप्रायं निर्जन्तुर्जगतीतले । ८६३८ २ यत्नाद्यदुत्सृजेत्साधुः सोत्सर्गसमितिर्भवेत् ॥ ८६३९१ कबन्धः परिघाभासो दृश्यते भास्करान्तिके । ८६३९२ जग्रास सूर्यं स्वर्भानुरपर्वणि महाग्रहः ॥ ८६४०१ कमठपृष्ठकठोरमिदं धनुर् मधुरमूर्तिरसौ रघुनन्दनः । ८६४०२ कथमधिज्यमनेन विधीयताम् अहह तात पणस्तव दारुणः ॥ ८६४११ कमण्डलूपमोऽमात्यस्तनुत्यागी बहुग्रहः । ८६४१२ नृपते किङ्क्षणो मूर्खो दरिद्रः किंवराटकः ॥ ८६४२१ कमनीयतानिवासः कर्णस्तस्या विचित्रमणिभूषः । ८६४२२ सविधप्रसूतरत्नं शङ्खनिधिं दूरतरमकरोत् ॥ ८६४२ १ कमनीयतारहारा चन्दनपरिहसितचारुनीहारा । ८६४२ २ परिचितपाण्ड्यविहारा कमलमुखीयं कराञ्चदुपहारा ॥ ८६४३१ कमनेकतमादानं सुरतनरजतुच्छलं तदासीनम् । ८६४३२ अप्यतिमानं खमते सोऽगनिकानं नरं जेतुम् ॥ ८६४४१ कमलं कवलीकृतं न वा सलिलं वा न सलीलमाहुतम् । ८६४४२ करिणा परिणामदारुणो ददृशे विन्ध्यवने मृगाधिपः ॥ ८६४५१ कमलं तव पदकमले विमले मम देहि चञ्चरीकत्वम् । ८६४५२ नान्यत्किमपि च काङ्क्षे पश्चाद्गानं किमस्ति भिक्षायाः ॥ ८६४६१ कमलं भवनं रजोऽङ्गरागो मधु पानं मधुराः प्रियाप्रलापाः । ८६४६२ शयनं मृदु केसरोपधानं भ्रमरस्याम्भसि का न राजलीला ॥ ८६४६ १ कमलदृशोऽधिकपोलं दशनक्षतपङ्क्तिराभाति । ८६४६ २ यूनो वशयितुमिच्छोर् जपमालेवातनोः प्रवालमयी ॥ ८६४७१ कमलनयन युष्मद्विप्रयोगातुरा सा सरसि सरसिजान्तः स्नातुकामा ममज्ज । ८६४७२ द्रुततरमनुयायाद्यावदूर्ध्वं कृशाङ्गी हरि हरि हरिणाक्षी पङ्कमग्ना बभूव ॥ ८६४८१ कमलनयनाकर्णाभूषे स्फुरन्मणिमञ्जुले त्रिभुवनतले दृष्ट्वामोदं प्रयाति न को युवा । ८६४८२ शमभटशिरश्छेत्तुं सज्जीकृते बत वेधसा न किमु कुमते रज्जूत्क्षिप्ते विबोधसि चक्रके ॥ ८६४९१ कमलपल्लववारिकणोपमं किमिव पासि सदा निधनं धनम् । ८६४९२ कलभकर्णचलाञ्चलचञ्चलं स्थिरतराणि यशांसि न जीवितम् ॥ ८६५०१ कमलभूतनया वदनाम्बुजे वसतु ते कमला करपल्लवे । ८६५०२ वपुषि ते रमतां कमलाङ्गजः प्रतिदिनं हृदये कमलापतिः ॥ ८६५११ कमलमधुनस्त्यक्त्वा पानं विहाय नवोत्पलं प्रकृतिसुभगां गन्धोद्दामामपास्य च मालतीम् । ८६५१२ शठमधुकराः क्लिश्यन्तीमे कटाम्बुषु दन्तिनां सुलभमपहायैऽवं लोकः कटेषु हि रज्यते ॥ ८६५२१ कमलमनम्भसि कमले च कुवलये तानि कनकलतिकायाम् । ८६५२२ सा च सुकुमारसुभगेत्य् उत्पातपरम्परा केयम् ॥ ८६५३१ कमलमिव चारु वदनं मृणालमिव कोमलं भुजायुगलम् । ८६५३२ अलिमालेव च नीला तवैव मदिरेक्षणे कबरी ॥ ८६५४१ कमलमुकुलमृद्वी फुल्लराजीवगन्धः सुरतपयसि यस्याः सौरभं दिव्यमङ्गे । ८६५४२ चकितमृगदृशाभे प्रान्तरक्ते च नेत्रे स्तनयुगलमनर्घ्यं श्रीफलश्रीविडम्बि ॥ ८६५५१ तिलकुसुमसमानां बिभ्रती नासिकां च द्विजगुरुसुरपूजां श्रद्दधाना सदैव । ८६५५२ कुवलयदलकान्तिः कापि चाम्पेयगौरी विकचकमलकोशाकारकामातपत्रा ॥ ८६५६१ व्रजति मृदु सलीलं राजहंसीव तन्वी त्रिवलिवलितमघ्या हंसवाणी सुवेषा । ८६५६२ मृदु शुचि लघु भुङ्क्ते मानिनी गाढलज्जा धवलकुसुमवासोवल्लभा पद्मिनी स्यात् ॥ ८६५७१ कमलमुखि सर्वतोमुख निवारणं विदधदेव भूषयति । ८६५७२ रोधोरुद्धस्वरसास् तरङ्गिणीस्तरलनयनाश्च ॥ ८६५८१ कमलवदना पीनोत्तुङ्गं घटाकृति विभ्रती स्तनयुगमियं तन्वी श्यामा विशालदृगञ्चला । ८६५८२ विशददशना मध्यक्षामा वृथेति जनाः श्रमं विदधति मुधा रागादुच्चैरनीदृशवर्णने ॥ ८६५९१ कमलवनचिताम्बुः पाटलामोदरम्यः सुखसलिलनिषेकः सेव्यचन्द्रांशुहारः । ८६५९२ व्रजतु तव निदाघः कामिनीभिः समेतो निशि सुललितगीते हर्म्यपृष्ठे सुखेन ॥ ८६६०१ कमलशरधिरम्भासैकतानुक्रमाढ्यं कनककलशभाराक्रान्तसौदामिनीकम् । ८६६०२ किसलयितमृणालं हारगर्भप्रवालं कुवलयितशशाङ्कं कौशलं सा विधातुः ॥ ८६६११ कमलाः पाकविनम्रा मूलतलाघ्रातसुरभिकह्लाराः । ८६६१२ पवनाकम्पितशिरसः प्रायः कुर्वन्ति परिमलश्लाघाम् ॥ ८६६१ १ कमलाकुचकनकाचल जलधरमाभीरसुन्दरीमदनम् । ८६६१ २ अधिततशेषफणावलि कमलवनीभृङ्गमच्युतं वन्दे ॥ ८६६२१ कमलाक्षि विलम्ब्यतां क्षणं कमनीये कचभारबन्धने । ८६६२२ दृढलग्नमिदं दृशोर्युगं शनकैरद्य समुद्धराम्यहम् ॥ ८६६३१ कमलाचिबुकोन्नायी कृष्णस्य करः करोतु कल्याणम् । ८६६३२ मुकुर इव नीलवृन्तो भाति नितान्तं तदाननं येन ॥ ८६६४१ कमलानि पानमधुभाजनानि नः पिदधाति यः स विधुरेष गोचरः । ८६६४२ इति रोषणैरिव मधुव्रतैर्धुतं दधती मुखं सुरभिचारुमारुतम् ॥ ८६६५१ कमलाभ्यां सुधासिन्धुवदनेक्षणयोस्तुलाम् । ८६६५२ कलयन्तु परे किं तु क्वेमे पङ्केरुहे क्व ते ॥ ८६६६१ कमलासनकमलेक्षण कमलारिकिरीटकमलभृद्वाहैः । ८६६६२ नुतपदकमला कमला करधृतकमला करोतु मे कुशलम् ॥ ८६६७१ कमलिनि मलिनीकरोषि चेतः किमिति बकैरवहेलितानभिज्ञैः । ८६६७२ परिणतमकरन्दमार्मिकास्ते जगति भवन्तु चिरायुषो मिलिन्दाः ॥ ८६६८१ कमलिनि विमले जले जनिस्ते तदुचितमाचरणं न संतनोषि । ८६६८२ मलिनमलिकुलं यतस्त्वमन्तः शशिकिरणान् विमलान् बहिष्करोषि ॥ ८६६९१ कमलिनीमलिनी दयितं विना न सहते सह तेन निषेविताम् । ८६६९२ तमधुना मधुना निहितं हृदि स्मरति सा रतिसारमहर्निशम् ॥ ८६७०१ कमलिनीवनकेलिकलारसी गुणवशीकृतकैरविणीगुणः । ८६७०२ अलिरसौ तव सौरभलोभतः पतति केतकिकण्टकसंकटे ॥ ८६७११ कमलेः समकेशं ते कमलेर्ष्याकरं मुखम् । ८६७१२ कमलेख्यं करोषि त्वं कमलेवोन्मदिष्णुषु ॥ ८६७२१ कमले कमला शेते हरः शेते हिमालये । ८६७२२ क्षीराब्धौ च हरिः शेते मन्ये मत्कुणशङ्कया ॥ ८६७३१ कमले कमले नित्यं मधूनि पिबतस्तव । ८६७३२ भविष्यन्ति न सन्देहः कष्टं दोषाकरोदये ॥ ८६७४१ कमले कमलोत्पत्तिः श्रूयते न च दृश्यते । ८६७४२ बाले तव मुखाम्भोजे दृष्टमिन्दीवरद्वयम् ॥ ८६७५१ कमले निधाय कमलं कलयन्ती कमलवासिनं कमले । ८६७५२ कमलयुगादुद्भूतं कमलं कमलेन वारयति ॥ ८६७६१ कमलेव मतिर्मतिरिव कमला तनुरिव विभा विभेव तनुः । ८६७६२ धरणीव धृतिर्धूतिरिव धरणी सततं विभाति बत यस्य ॥ ८६७६ १ कमलोदरकोमलपादतलं गणनापरिवर्जितबाहुबलम् । ८६७६ २ प्रणमामि जगत्त्रयबोधिकरं गिरनारविभूषणनेमिजिनम् ॥ ८६७७१ कमितुरभिसृत्वरीणां गौराङ्गीणामिहेन्दुधवलासु । ८६७७२ उड्डयमानानामिव रजनिषु परमीक्ष्यते छाया ॥ ८६७७ १ कम्पः स्वेदः श्रमो मूर्च्छा भ्रमिर्ग्लानिर्बलक्षयः । ८६७७ २ राजयक्ष्मादिरोगाश्च भवेयुर्मैथुनोत्थिताः ॥ ८६७७ १ कम्पक्षितीशमनिशं कथयन्ति सन्तः सङ्गीतदुग्धजलधेरुदितं सुधांशुम् । ८६७७ २ साहित्यमानससरोवरराजहंसं सङ्ग्रामरङ्गनटनस्थितिसूत्रधारम् ॥ ८६७८१ कम्पते गुणमुष्टिस्तु मार्गणस्य हि पृष्ठतः । ८६७८२ संमुखी स्याद्धनुर्मुष्टिस्तदा वामे गतिर्भवेत् ॥ ८६७९१ कम्पन्ते कपयो भृशं जडकृशं गोऽजाविकं ग्लायति श्वा चुल्लीकुहरोदरं क्षणमपि क्षिप्तोऽपि नैवोज्ज्ञति । ८६७९२ शीतार्तिव्यसनातुरः पुनरयं दीनो जनः कूर्मवत् स्वान्यङ्गानि शरीर एव हि निजे निह्नोतुमाकाङ्क्षति ॥ ८६८०१ कम्पन्ते गिरयः पुरंदरभिया मैनाकमुख्याः पुनः क्रन्दन्त्यम्बुधराः स्फुरन्ति बडवावक्त्रोद्गता वह्नयः । ८६८०२ भोः कुम्भोद्भव मुच्यतां जलनिधिः स्वस्त्यस्तु ते सांप्रतं निद्रालुः श्लथबाहुवल्लिकमलाश्लेषो हरिः सीदति ॥ ८६८११ कम्पप्रदोऽसौ शिशिरर्तुचौरो मुष्णाति वृक्षान् हरते किमस्मान् । ८६८१२ इतीव भीत्वा परिपाण्डुराणि जातानि शुष्काणि तृणानि भूमौ ॥ ८६८२१ कम्पितं भीतमुद्घृष्टमव्यक्तमनुनासिकम् । ८६८२२ काकस्वरं शिरःस्थं च तथा स्थानविवर्जितम् ॥ ८६८३१ कम्पितः पतसि पादकयुग्मे नेत्रकोणनिहतोऽपि भयार्तः । ८६८३२ युध्यसे किमिषुभिः प्रिय भीरुं भाषुकामिति हसंश्चलितोऽन्यः ॥ ८६८४१ कम्पी कोऽभिविधौ किमव्ययमिह क्वास्ते द्रवत्वं पुनः स्याद्रूपं प्रथमाद्वितीयवचने किं वेः खमद्याह्वय । ८६८४२ को धातुर्गतिगन्धयोर्द्रविणिनां किं याचते भिक्षुकः प्रश्नानां द्रुतमुत्तराणि वद रे भय्या जलेबी खवा ॥ ८६८५१ कम्पोपरुद्धसर्वाङ्गैर्गलत्स्वेदोदबिन्दुभिः । ८६८५२ त्वदारब्धैर्महीनाथ वैरिभिर्वनितायितम् ॥ ८६८६१ कम्बाघातैर्वपुषि निहतैरुच्छलच्छोणितौघैः कारागारैर्निबिडनिगडैर्लङ्घनं चुम्बनं च । ८६८६२ एवं ज्ञात्वा विरम सुमते मा कुरु त्वं नियोगं कर्णोपान्ते मलिनवदना लेखिनी फूत्करोति ॥ ८६८७१ कम्बुकण्ठि चरणः शनैश्चरो राहुरेष तव केशकलापः । ८६८७२ न च्युतं तदपि यौवनमेतत् सा पयोधरगुरोरनुकम्पा ॥ ८६८८१ कयापि क्रीडतु ब्रह्मा दिव्याः स्त्रीर्दीव्यत स्वयम् । ८६८८२ कलिस्तु चरतु ब्रह्म प्रैत वातिप्रियाय वः ॥ ८६८९१ कयासि कामिन् सुरतापराधात् पादानतः कोपनयावधूतः । ८६८९२ तस्याः करिष्यामि दृढानुतापं प्रवालशय्याशरणं शरीरम् ॥ ८६९०१ करं गृहीत्वा परिमृद्य मन्दं कटिं निपीड्यानुविमृज्य चोरुम् । ८६९०२ नीवीमपाकृत्य विलक्षणायाः शठो मनोजोपनिषत्पपाठ ॥ ८६९११ करं प्रसार्य सूर्येण दक्षिणाशावलम्बिना । ८६९१२ न केवलमनेनात्मा दिवसोऽपि लघूकृतः ॥ ८६९२१ करकङ्कटकुट्यङ्कखङ्गसंघट्टटाङ्कृतैः । ८६९२२ कालरात्र्या प्रनृत्यन्त्या रणवीणेव वाद्यते ॥ ८६९३१ करकजलपूतभूतल निहितपदो विहितविकृतहुंकारः । ८६९३२ अपि वितथमन्त्रगणना व्यग्रसमग्राङ्गुलीपर्वा ॥ ८६९४१ करकम्पितखङ्गयष्टिभीमे रणसंनाहितरामनाथवीरे । ८६९४२ अरिभूभृदमर्त्यसुन्दरीणाम् अचलन् दक्षिणवामलोचनानि ॥ ८६९५१ करकलितदारनरके शेरत इह ये सजन्ति भवसिन्धौ । ८६९५२ रसिकास्त एव मान्या मन्यन्तां धन्यमात्मानम् ॥ ८६९६१ करकलितपिनाक नाकनाथ द्बिषदुरुमानसशूल शूलपाणे । ८६९६२ भव वृषभविमान मानशौण्ड त्रिजगदकारणतारक प्रसीद ॥ ८६९७१ करकाकृतभीकभेकलोक प्रतिपाल्याः किमु सागरेण कुल्याः । ८६९७२ वलभित्कुलिशप्रहारभीरु क्षितिभृद्रक्षणदक्षिणेन तुल्याः ॥ ८६९७ १ करकिशलयचाल्यमानसूर्प क्रमनमदुन्नमदक्षिपक्ष्मपालि । ८६९७ २ करनिहितकनीनिकं स्मिताक्ष्याः क्षणमपि नोत्पवनं जहाति चेतः ॥ ८६९८१ करकिसलयं धूत्वा धूत्वा विलम्बितमेखला क्षिपति सुमनोमालाशेषं प्रदीपशिखां प्रति । ८६९८२ स्थगयति मुहुः पत्युर्नेत्रे विहस्य समाकुला सुरतविरतौ रम्यं तन्वी पुनः पुनरीक्ष्यते ॥ ८६९८ १ करकिसलयमूलं धुन्वतीनां स धन्यः श्रवणपथमनल्पं यस्य पुंसः प्रविष्टाः । ८६९८ २ नवरतपरिरम्भे बालसीमन्तिनीनां अहह न न न मा मा मुञ्च मुञ्चेति वाचः ॥ ८६९९१ करचरणकाञ्चिहार प्रहारमवचिन्त्य बलगृहीतकचः । ८६९९२ प्रणयी चुम्बति दयिता वदनं स्फुरदधरमरुणाक्षम् ॥ ८७००१ करचरणकृतं वा कायजं कर्मजं वा श्रवणनयनजं वा मानसं वापराधम् । ८७००२ विहितमविहितं वा सर्वमेतत्क्षमस्व जय जय करुणाब्धे श्रीमहादेव शंभो ॥ ८७०११ करचरणनासमादौ कर्णौ गृह्णाति रक्ततां गमयन् । ८७०१२ शीतं गुरुकृतपीडं पश्चादङ्गानि कूर्म इव ॥ ८७०२१ करचरणेन प्रहरति यथा यथाङ्गेषु कोपतरलाक्षी । ८७०२२ रोषयति परुषवचनैस् तथा तथा प्रेयसीं रसिकः ॥ ८७०३१ करचुलुकजलो महोदधिश् चरणनिबद्धमहो निजाङ्गणम् । ८७०३२ निजसदनसमं रसातलं भवति नृणां व्यवसायशालिनाम् ॥ ८७०४१ करजदशनचिह्नं नैशमङ्गेऽन्यनारी जनितमिति सरोषामीर्ष्यया शङ्कमानाम् । ८७०४२ स्मरसि न खलु दत्तं मत्तयैतत्त्वयैव स्त्रियमनुनयतीत्थं व्रीडमानां विलासी ॥ ८७०५१ करजपदविभूषिता यथा त्वं सुदति दशनविक्षताधरा च । ८७०५२ गतिरपि चरणावलग्नमन्दा त्वमसि मृगसमाक्षि कामदत्ता ॥ ८७०६१ करजालमपूर्वचेष्टितं वस् तदभीष्टप्रदमस्तु तिग्मभासः । ८७०६२ क्रियते भवबन्धनाद्विमुक्तिः प्रणतानामुपसेवितेन येन ॥ ८७०७१ करञ्जारग्वधारिष्टसप्तपर्णत्वचाकृतः । ८७०७२ उपचारः क्रिमिहरो मूत्रमुस्तविडङ्गवान् ॥ ८७०८१ करटिकरटे भ्रस्यद्दानप्रवाहपिपासया परिसरसरद्भृङ्गश्रेणी करोति यदा रवम् । ८७०८२ वदति शिरसः कम्पैर्नास्मान्निवारय वारण वितर वितरामानं दानं चलाः किल संपदः ॥ ८७०९१ करणभगणदोषं वारसंक्रान्तिदोषं कुतिथिकुलिकदोषं यामयामार्धदोषम् । ८७०९२ कुजशनिरविदोषं राहुकेत्वादिदोषं हरति सकलदोषं चन्द्रमाः संमुखस्थः ॥ ८७१०१ करतरलितबन्धं कञ्चुकं कुर्वतीनां प्रतिफलितमिदानीं दैपमाताम्रमर्चिः । ८७१०२ स्तनतटपरिणाहे भामिनीनां भविष्यन् नखपदलिपिलीलासूत्रपातं करोति ॥ ८७१११ करतलयुगपरिणद्धे कुचकलशे कुङ्कुमारुणे तस्याः । ८७११२ सिन्दूरिते करिपतेः कुम्भे नक्षत्रमालेव ॥ ८७१२१ करदीकरणं राज्ञां रिपूणां परिमर्दनम् । ८७१२२ भूमेरुपार्जनं भूयो राजवृत्तं तु चाष्टधा ॥ ८७१३१ करनखरविदीर्णध्वान्तकुम्भीन्द्रकुम्भात् तुहिनकणमिषेण क्षिप्तमुक्ताप्ररोहः । ८७१३२ अयमुदयधरित्रीधारिमूर्धाविरुढो नयनपथमुपेतो भानुमत्केसरीन्द्रः ॥ ८७१४१ करपदाननलोचननामभिः शतदलैः सुतनोर्विरहज्वरे । ८७१४२ रविमहो बहुपीतचरं चिराद् अनिशतापमिषादुदसृज्यत ॥ ८७१५१ करपातैर्दुरालोकैस्तीक्ष्णः संतापयन् प्रजाः । ८७१५२ भानुर्न भवता तुल्यः क्षणसंरक्तमण्डलः ॥ ८७१६१ करप्रचेयामुत्तुङ्गप्रभुशक्तिं प्रथीयसीम् । ८७१६२ प्रज्ञाबलबृहन्मूलः फलत्युत्साहपादपः ॥ ८७१७१ करबदरसदृशमखिलं भुवनतलं यत्प्रसादतः कवयः । ८७१७२ पश्यन्ति सूक्ष्ममतयः सा जयति सरस्वती देवी ॥ ८७१८१ करभ किमिदं दीर्घोच्छ्वासैः क्षिणोषि शरीरकं विरम शठ हे कस्यात्यन्तं सखे सुखमागतम् । ८७१८२ चर किसलयं स्वस्थः पीलोर्विमुञ्च मधुस्पृहां पुनरपि भवान् कल्याणानां भविष्यति भाजनम् ॥ ८७१९१ करभदयिते यत्तत्पीतं सुदुर्लभमेकदा मधु वनगतं तस्यालाभे विरौषि किमुत्सुका । ८७१९२ कुरु परिचितैः पीलोः पत्रैर्धूतिं मरुगोचरैर् जगति सकले कस्यावाप्तिः सुखस्य निरन्तरा ॥ ८७२०१ करभदयिते योऽसौ पीलुस्त्वया मधुलुब्धया व्यपगतघनच्छायस्त्यक्तो न सादरमीक्षितः । ८७२०२ चलकिसलयः सोऽपीदानीं प्ररूढनवाङ्कुरः करभदयितावृन्दैरन्यैः सुखं परिभुज्यते ॥ ८७२११ करभ यदि कदाचित्प्रभ्रमन् दैवयोगान् मधुकरकुलतस्त्वं प्रापयेथा मधूनि । ८७२१२ विरम विरम तेभ्यः सन्ति शष्पाण्यरण्ये प्रथममुखरसास्ते शोषयन्त्येव पश्चात् ॥ ८७२२१ करभ रभसात्क्रोष्टुं वाञ्छस्यहो श्रवणज्वरं शरणमथवानृज्वी दीर्घा तवैव शिरोधरा । ८७२२२ बहुगलबिलावृत्तिश्रान्तोच्चलिष्यति वाङ्मुखात् कियति समये को जानीते भविष्यति कस्य किम् ॥ ८७२३१ करमुदयमहीधरस्तनाग्रे गलिततमःपटलांशुके निवेश्य । ८७२३२ विकसितकुमुदेक्षणं विचुम्ब त्ययममरेशदिशो मुखं सुधांशुः ॥ ८७२४१ करयुग्मपद्ममुकुलापवर्जितैः प्रतिवेश्म लाजकुसुमैरवाकिरन् । ८७२४२ अवदीर्णशुक्तिपुटमुक्तमौक्तक प्रकरैरिव प्रियरथाङ्गमङ्गनाः ॥ ८७२५१ करयोः कलहायमानयोर् उभयोरेव पयोधरोपरि । ८७२५२ वलयावलयो बलाबलं बहुवेलं पतयालवो जगुः ॥ ८७२६१ कररुद्धनीवि दयितोपगतौ गलितं त्वराविरहितासनया । ८७२६२ क्षणदृष्टहाटकशिलासदृश स्फुरदूरुभित्ति वसनं ववसे ॥ ८७२७१ कररुहशिखानिखात भ्रान्त्वा विश्रान्त रजनिदुरवाप । ८७२७२ रविरिव यन्त्रोल्लिखितः कृशोऽपि लोकस्य हरसि दृशम् ॥ ८७२८१ करलालितोऽपि दहति ज्वलति व्यजनेन वीज्यमानोऽपि । ८७२८२ दहन इवानिर्वाणं न विमुञ्चत्युष्णतां पिशुनः ॥ ८७२९१ करवारिरुहेण संधुनाने तरवार्रि नृपतौ मुकुन्ददेवे । ८७२९२ रचयन्त्यमरावतीतरुण्यः प्रथमं काञ्चनपारिजातमालाः ॥ ८७३०१ करवालकरालवारिधारा यमुना दिव्यतरङ्गिणी च कीर्तिः । ८७३०२ तव कामद तीर्थराज दूराद् अनुबध्नाति सरस्वती कवीनाम् ॥ ८७३११ करशीकरशीतलं वितन्वन् वनभूभागमुदग्रदावदग्धम् । ८७३१२ पुरतोऽञ्चति चेन्न यूथनाथः कलभानां सुलभस्तदा न पन्थाः ॥ ८७३२१ करसादोऽम्बरत्यागस्तेजोहानिः सरागता । ८७३२२ वारुणीसङ्गजावस्था भानुनाप्यनुभूयते ॥ ८७३२ १ करस्थमप्येवममी कृषीवलाः क्षिपन्ति बौजं पृथुपङ्कसङ्कटे । ८७३२ २ वयस्य केनापि कथं विलोकितः समस्ति नास्तीत्यथवा फलोदयः ॥ ८७३३१ करस्थमुदकं त्यक्त्वा घनस्थमभिवाञ्छति । ८७३३२ सिद्धमन्नं परित्यज्य भिक्षामटति दुर्मतिः ॥ ८७३४१ करस्पर्शारम्भात्पुलकितपृथूरोजकलशो श्रमाम्भो वामार्धे वमति मदनाकूतिसुलभम् । ८७३४२ विभोर्वारं वारं कृतसमधिकोद्धूलनविधेस् तनौ भस्मस्नानं कथमपि समाप्तं विजयते ॥ ८७३५१ कराग्रजाग्रच्छतकोटिरर्थी ययोरिमौ तौ तुलयेत्कुचौ चेत् । ८७३५२ सर्वं तदा श्रीफलमुन्मदिष्णु जातं वटीमप्यधुना न लब्धुम् ॥ ८७३६१ कराद्गलितखाद्यस्य का हानिः करिणो भवेत् । ८७३६२ पिपीलिका तु तेनैव बिभर्ति स्वकुटुम्बकम् ॥ ८७३७१ करानीतं पटानीतं स्त्रियानीतं तथैव च । ८७३७२ एरण्डपत्रैरानीतं देवतानां च नार्हति ॥ ८७३७ १ करान् तिरोधाय तरून्निपीड्य शिला अवस्कन्द्य महीयसोऽपि । ८७३७ २ उज्जृम्भितः कालवशात्तदन्यस् तेषामधस्तात्पुनरेव जातः ॥ ८७३८१ कराम्बुजसजत्समाक्षवलया तनुस्तव शुभे जितेन्दुसुषमा । ८७३८२ छिनत्तु दुरितच्छटां मम नदी तटीमिव चलज्जलोद्धतगतिः ॥ ८७३९१ कराम्भोजे कञ्जी मदनमदभञ्जी पदजुषां मनःपुञ्जारञ्जी मधुरमणिमञ्जीरचरणः । ८७३९२ कलाकूतव्यञ्जी व्रजयुवतिसञ्जी जलमुचां गभीराभागञ्जी मम स परमञ्जीवनधनम् ॥ ८७४०१ करारविन्देन पदारविन्दं मुखारविन्दे विनिवेशयन्तम् । ८७४०२ वटस्य पत्रस्य पुटे शयानं बालं मुकुन्दं सततं स्मरामि ॥ ८७४११ करालकालरुपेण जनतादुरितापहा । ८७४१२ तारणी तरिणी भूयादमुना यमुनाम्बुना ॥ ८७४२१ करालवाचालमुखाश्चमूखनैर् ध्वस्ताम्बरा वीक्ष्य दिशो रजस्वलाः । ८७४२२ तिरोबभूवे गहनैर्दिनेश्वरो रजोन्धकारैः वरितः कुतोऽप्यसौ ॥ ८७४३१ करालैर्विकटैः कृष्णैः पुरुषैरुद्यतायुधैः । ८७४३२ पाषाणैस्ताडितः स्वप्ने सद्यो मृत्युं लभेन्नरः ॥ ८७४४१ कराविव शरीरस्य नेत्रयोरिव पक्ष्मणी । ८७४४२ अविचार्य प्रियं कुर्यात्तन्मित्रं मित्रमुच्यते ॥ ८७४५१ करा हिमांशोरपि तापयन्तीत्य् एतत्प्रिये चेतसि नैव शङ्क्यम् । ८७४५२ वियोगतप्तं हृदयं मदीयं तत्र स्थितां त्वां समुपैति तापः ॥ ८७४६१ करिकपोलमदोद्धतबुद्धितो मलिनपङ्कजवृन्दमिहाश्रयन् । ८७४६२ कनकगौरममं नवचम्पकं मधुप चञ्चल मुञ्चसि किं मुधा ॥ ८७४७१ करिकलभ विमुञ्च लोलतां चर विनयव्रतमानताननः । ८७४७२ मृगपतिनखकोटिभङ्गुरो गुरुरुपरि क्षमते न तेऽङ्कुशः ॥ ८७४८१ करिकवलितमृष्टैः शाखिशाखाग्रपत्रैर् अरुणसरणयोऽमी सर्वतो भीषयन्ते । ८७४८२ चलितशबरसेनादत्तगोशृङ्गचण्ड ध्वनिचकितवराहव्याकुला विन्ध्यपादाः ॥ ८७४८ १ करिकुम्भतुलामुरोजयोः क्रियमाणां कविभिर्विशृङ्खलैः । ८७४८ २ कथमालि शृणोषि सादरं विपरीतार्थविदो हि योषितः ॥ ८७४९१ करिकृष्णाश्वगन्धा च नवनीतं च माहिषम् । ८७४९२ एतेषां मर्दनाल्लिङ्गवृद्धिः संजायते परा ॥ ८७५०१ करिणश्च हस्तिकर्णैर् निर्देश्या वाजिनोऽश्वकर्णेन । ८७५०२ गावश्च पाटलाभिः कदलीभिरजाविकं भवति ॥ ८७५११ करिन्मा गर्जोच्चैर्मूगपतिरिहास्तेऽतिनिकटे न दृष्टस्त्वं दैवादपसर सुदूरं द्रुतमितः । ८७५१२ न किं पश्यस्यग्रे खरनखरनिर्दारितकरि प्रकीर्णास्थिश्रेणीधवलितमिमं शैलकटकम् ॥ ८७५२१ करिमदपरिमलवाही वहति बहिर्गिरिसरित्समीर इति । ८७५२२ मृदुगर्भान्तर्मावं न जहाति गुहागृहस्य हरिगृहिणी ॥ ८७५३१ करिवरमृदितवलीमुख नलकैर्मूलेषु कीलितस्य तरोः । ८७५३२ संवत्सरं च यावत् फलिनस्य फलानि जायन्ते ॥ ८७५४१ करिष्यति कलानाथः कुतुकी करमम्बरे । ८७५४२ इति निर्वापयामास रविदीपं निशाङ्गना ॥ ८७५५१ करिष्यन्न प्रभाषेत कृतान्येव च दशैयेत् । ८७५५२ धर्मकामार्थकार्याणि तथा मन्त्रो न भिद्यते ॥ ८७५६१ करिष्यते यत्र सुदुश्चराणि प्रसत्तये गोत्रभिदस्तपांसि । ८७५६२ शिलोच्चयं चारुशिलोच्चयं तम् एष क्षणान्नेष्यति गुह्यकस्त्वाम् ॥ ८७५७१ करिष्यामि करिष्यामि करिष्यामीति चिन्तया । ८७५७२ मरिष्यामि मरिष्यामि मरिष्यामीति विस्मृतम् ॥ ८७५८१ करिष्येऽवश्यमित्युक्तिः करिष्यन्नपि दुष्यसि । ८७५८२ दृष्टादृष्टा हि नायत्ताः कार्यीया हेतवस्तव ॥ ८७५८१ करी बरीभरीति चेद्दिशं सरीसरीति कां स्थिरीचरीकरीति चेत्न चञ्चरीकरीतिकाम् । ८७५८२ दरीधरीति केतकं वरीवरीति सारसं जरीजरीति मञ्जरी निरीतिरीतिरीदृशी ॥ ८७५९१ करीषमध्ये निहितं तत्सर्वं पञ्चमासकम् । ८७५९२ द्रवीभूतं ततः सर्वमुद्धरेत्तेन लेपयेत् ॥ ८७६०१ करुणमभिहितं त्रपा निरस्ता तदभिमुखं च विमुक्तमश्रु ताभिः । ८७६०२ प्रकुपितमभिसारणेऽनुनेतुं प्रियमियती ह्यबलाजनस्य भूमिः । ८७६११ करुणाद्रवमेव दुर्जनः सुतरां सत्पुरुषं प्रबाधते । ८७६१२ मृदुकं हि भिनत्ति कण्टकः कठिने कुण्ठक एव जायते ॥ ८७६१ १ करे कृत्वा तूलं कुचकलशमूलं विदधती स्फुटं वारं वारं तरलयति हारं सुवदना । ८७६१ २ समीचीना मीनायतनयननीलोत्पलदला वितन्वाना तन्तून् विकलयति जन्तूनविकलम् ॥ ८७६२१ करे च दक्षिणे व्याधिं हृदि राज्यादिलाभदा । ८७६२२ पृष्ठे चोपद्रवं हन्त्युदरे मिष्टान्नभोजनम् ॥ ८७६३१ करेण कण्डूयति दक्षिणेन यक्षो यदा वामकरं तदानीम् । ८७६३२ प्रभूतमातङ्गघटासमृद्धं ब्रूते समन्तात्पृथिवीपतित्वम् ॥ ८७६४१ करेण करिणा वीरः सुगृहीतोऽपि कोपिना । ८७६४२ असिनासून् जहाराशु तस्यैव स्वय्मक्षतः ॥ ८७६५१ करेण ते रणेष्वन्तकरेण द्विषतां हताः । ८७६५२ करेणवः क्षरद्रक्ता भान्ति संध्याघना इव ॥ ८७६६१ करेण दानं मुनिराददानो भक्तस्य संकेतमिति ब्रवीति । ८७६६२ लोकद्वयेच्छाफलसंप्रदाने दत्तो मया दक्षिणहस्त एषः ॥ ८७६७१ करेण वाञ्छेव विधुं विधर्तुं यमित्थमात्थादरिणी तमर्थम् । ८७६७२ पातुं श्रुतिभ्यामपि नाधिकुर्वे वर्णं श्रुतेर्वर्ण इवान्तिमः किम् ॥ ८७६८१ करेण वातायनलम्बितेन स्पृष्टस्त्वया चण्डि कुतूहलिन्या । ८७६८२ आमुञ्चतीवाभरणं द्वितीयम् उद्भिन्नविद्युद्वलयो घनस्ते ॥ ८७६८ १ करेण सलिलार्द्रेण न गण्डौ नापरं करम् । ८७६८ २ नेक्षणे च स्पृशेत्किं तु स्प्रष्टव्ये जानुनी श्रिये ॥ ८७६९१ करेणुर्नाहूता निजकवलभागप्रणयिनी न चामृष्टः स्नेहात्करकिसलयेनापि कलभः । ८७६९२ स येनासौ दर्पात्प्रतिगजजिगीषारभसतः क्रुधा धावन्मग्नो ह्रदपयसि कष्टं करिपतिः ॥ ८७६९ १ करे दानं हृदि ध्यानं मुखे मौनं गृहे धनम् । ८७६९ २ तीर्थे यानं गिरि ज्ञानं मण्डनं महतामिदम् ॥ ८७६९ १ करे वामे वासस्तदपरकरे हारलतिकां वहन्त्या बिम्बोष्ठे पतिदशनदत्तव्रणपदम् । ८७६९ २ परिम्लानां मालां शिरसि शशिखण्डं स्तनतटे रतान्तोत्तिष्ठन्त्या जगदपि न मूल्यं मृगदशः ॥ ८७७०१ करे विधृत्येश्वरया गिरां सा पान्था पथीन्द्रस्य कृता विहस्य । ८७७०२ वामेति नामैव बभाज सार्धं पुरन्ध्रिसाधारणसंविभागम् ॥ ८७७११ करे विभाति तन्वङ्ग्या रणद्वलयसंहतिः । ८७७१२ मनःकुरङ्गबन्धाय पाशालीव मनोभुवः ॥ ८७७२१ करे वेणीमेणीसदृशनयना स्नानविरतौ दधाना हर्म्याग्रे हरनयनतेजोहुतमपि । ८७७२२ इयं मुग्धा दुग्धाम्बुधिबहलकल्लोलसदृशा दृशा वारं वारं मनसिजतरुं पल्लवयति ॥ ८७७३१ करे श्लाघ्यस्त्यागः शिरसि गुरुपादप्रणमता मुखे सत्या वाणी विजयि भुजयोर्वीर्यमतुलम् । ८७७३२ हृदि स्वच्छा वृत्तिः श्रुतमधिगतं च श्रवणयोर् विनाप्यैश्वर्येण प्रकृतिमहतां मण्डनमिदम् ॥ ८७७३ १ करैरुपात्तान् कमलोत्करेभ्यो निजैर्विवस्वान् विकचोदरेभ्यः । ८७७३ २ तस्या निचिक्षेप मुखारविन्दे स्वेदापदेशान्मकरन्दबिन्दून् ॥ ८७७४१ करैर्वा प्रमितैर्ग्रामैर्वत्सरे प्रबलं रिपुम् । ८७७४२ तोषयेत्तद्धि दानं स्याद्यथायोगेषु शत्रुषु ॥ ८७७५१ करोति कालः सकलं संहरेत्काल एव हि । ८७७५२ कालः स्थापयते विश्वं कालाधीनमिदं जगत् ॥ ८७७६१ करोऽतिताम्रो रामाणां तन्त्रीताडनविभ्रमम् । ८७७६२ करोति सेर्ष्यं कान्ते च श्रवणोत्पलताडनम् ॥ ८७७७१ करोति दोषं न तमत्र केसरी न दन्दशूको न करी न भूमिपः । ८७७७२ अतीव रुष्टो न च शत्रुरुद्धतो यमुग्रमिथ्यात्वरिपुः शरीरिणाम् ॥ ८७७८१ करोति निर्मलाधारस्तुच्छस्यापि महार्घताम् । ८७७८२ अम्बुनो बिन्दुरल्पोऽपि शुक्तौ मुक्ताफलं भवेत् ॥ ८७७९१ करोति नीडं भुवि चेद्वराही समान्यपत्यानि विजायते वा । ८७७९२ समुद्भवद्भानुमयूखवह्नौ जाज्वल्यते तज्जगती समस्ता ॥ ८७८०१ करोति पापं योऽज्ञानान्नात्मनो वेत्ति च क्षमम् । ८७८०२ प्रद्वेष्टि साधुवृत्तांश्च स लोकस्यैति वाच्यताम् ॥ ८७८० १ करोति पुष्पैर्जिननायकस्य पूजं त्रिकालं तनुमान् सदा यः । ८७८० २ तस्यामरेशावनिनाथचक्र वर्त्त्यादिलक्ष्मीर्वशगा भवेद्द्राक् ॥ ८७८११ करोति पूज्यमानोऽपि लोकव्यसनदीक्षितः । ८७८१२ दर्शने दर्शने त्रासं गृहाहिरिव दुर्जनः ॥ ८७८२१ करोति मांसं बलमिन्द्रियाणां ततोऽभिवृद्धिं मदनस्य तस्मात् । ८७८२२ करोत्ययुक्तिं प्रविचिन्त्य बुद्ध्या त्यजन्ति मांसं त्रिविधेन सन्तः ॥ ८७८३१ करोति यः परद्रोहं जनस्यानपराधिनः । ८७८३२ तस्य राज्ञः स्थिरापि श्रीः समूलं नाशमृच्छति ॥ ८७८४१ करोति योऽशेषजनातिरिक्तां संभावनामर्थवतीं क्रियाभिः । ८७८४२ संसत्सु जाते पुरुषाधिकारे न पूरणी तं समुपैति संख्या ॥ ८७८५१ करोति लाभहीनेन गौरवेण किमाश्रितः । ८७८५२ क्षामस्येन्दोर्गुणं धत्ते कमीश्वरशिरोधृतिः ॥ ८७८५ १ करोति विरतिं धन्यो यः सदा निशिभोजनात् । ८७८५ २ सोऽर्धं पुरुषायुषस्य स्यादवश्यमुपोषितः ॥ ८७८६१ करोति वैरं स्फुटमुच्यमानः प्रतुष्यति श्रोत्रसुखैरपथ्यैः । ८७८६२ विवेकशून्यः प्रभुरात्ममानी महाननर्थः सुहृदां बतायम् ॥ ८७८७१ करोति शोभामलके स्त्रियाः को दृश्या न कान्ता विधिना च कोक्ता । ८७८७२ अङ्गे तु कस्मिन् दहनः पुरारेः सिन्दूरबिन्दुर्विधवाललाटे ॥ ८७८८१ करोति संसारशरीरभोग विरागभावं विदधाति रागम् । ८७८८२ शीलव्रतध्यानतपःकृपासु ज्ञानी विमोक्षाय कृतप्रयासः ॥ ८७८९१ ... ... ... ... ... ... । ८७८९२ करोति सफलं जन्तोः कर्म यच्च करोति सः ॥ ८७९०१ करोति सहकारस्य कलिकोत्कलिकोत्तरम् । ८७९०२ मन्मनो मन्मनोऽप्येष मत्तकोकिलनिस्वनः ॥ ८७९११ करोति सुहृदां दैन्यमहितानां तथा मुदम् । ८७९१२ अकाले च जरां पित्रोः कुसुतः कुरुते ध्रुवम् ॥ ८७९२१ करोति स्वमुखेनैव बहुधान्यस्य खण्डनम् । ८७९२२ नमः पतनशीलाय मुसलाय खलाय च ॥ ८७९३१ करोति हुंहुं शृगिति ध्वनिं यो नेष्टो न दुष्टः स यतो रतार्थी । ८७९३२ चलश्चलः स्यात्कलहाय शब्दः किकीति दीप्तो गुरुरुग्लुशान्तः ॥ ८७९३ १ करोति हे दैत्यसुत यावन्मात्रं परिग्रहम् । ८७९३ २ तावन्मात्रं स एवास्य दुःखं चेतसि यच्छति ॥ ८७९३ १ करोतु करटः शब्दं सर्वदा प्राङ्गणे वसन् । ८७९३ २ न शृणोति बुधः प्रीत्या शृणोति पिकभाषितम् ॥ ८७९४१ करोतु तादृशीं प्रीतिं यादृशी नीरपङ्कयोः । ८७९४२ रविणा शोषिते नीरे पङ्गदेहो विशीर्यते ॥ ८७९५१ करोतु नाम नीतिज्ञो व्यवसायमितस्ततः । ८७९५२ फलं पुनस्तदेव स्याद्यद्विधेर्मनसि स्थितम् ॥ ८७९६१ करोमीशोऽपि नाक्रान्तिं परितापेन खेदवान् । ८७९६२ दरिद्रोऽपि न वाञ्छामि तेन जीवाम्यनामयः ॥ ८७९७१ करोम्यहमिदं तदा कृतमिदं करिष्याम्यदः पुमानिति सदा क्रियाकरणकारणव्यापृतः । ८७९७२ विवेकरहिताशयो विगतसर्वधर्मक्षमो न वेत्ति गतमप्यहो जगति कालमत्याकुलः ॥ ८७९८१ करोषि तास्त्वमुत्खातमोहस्थाने स्थिरा मतीः । ८७९८२ पदं यतिः सुतपसा लभतेऽतः सशुक्लिम ॥ ८७९८ १ करोषि यत्प्रेत्यहिताय किंचित् कदाचिदल्पं सुकृतं कथंचित् । ८७९८ २ मा जीहरस्तन्मदमत्सराद्यैर् विना च तन्मा नरकातिथिर्भूः ॥ ८७९९१ करौ धुनाना नवपल्लवाकृती पयस्यगाधे किल जातसंभ्रमा । ८७९९२ सखीषु निर्वाच्यमधार्ष्ट्यदूषितं प्रियाङ्गसंश्लेषमवाप मानिनी ॥ ८८००१ करौ धुनाना नवपल्लवाकृती वृथा कृथा मानिनि मा परिश्रमम् । ८८००२ उपेयुषी कल्पलताभिशङ्कया कथं न्वितस्त्रस्यति षट्पदावलिः ॥ ८८०११ करौ शरदिजाम्बुजक्रमविलासशिक्षागुरू पदौ विबुधपादपप्रथमपल्लवोल्लङ्घिनौ । ८८०१२ दृशौ दलितदुर्मदत्रिभुवनोपमानश्रियौ विलोकय विलोचनामृतमहो महः शैशवम् ॥ ८८०२१ कर्कन्धूफलमुच्चिनोति शबरी मुक्ताफलाकाङ्क्षया गृध्रोलूककदम्बकस्य पुरतः काकोऽपि हंसायते । ८८०२२ कीर्त्या ते धवलीऋक्ते त्रिभुवने क्ष्मापाल लक्ष्मीः पुनः कृष्णं वीक्ष्य बलोऽयमित्युपहितव्रीडं शनैर्जल्पति ॥ ८८०३१ कर्कशं दुःसहवाक्यं जल्पन्ति वञ्चिताः परैः । ८८०३२ कुर्वन्ति द्यूतकारस्य कर्णनासादिछेदनम् ॥ ८८०४१ कर्कशतर्कविचार व्यग्रः किं वेत्ति काव्यहृदयानि । ८८०४२ ग्राम्य इव कृषिविलग्नश् चञ्चलनयनावचोरहस्यानि ॥ ८८०५१ कर्कशेन तु चापेन यः कृष्टौ हीनमुष्टिना । ८८०५२ मत्स्यपुच्छा गतिस्तस्य सायकस्य प्रकीर्तिता ॥ ८८०६१ कर्कोटिकार्कयोर्मूलं चूर्णयित्वा च सर्षपान् । ८८०६२ सर्पिषा पाययेन्मन्त्री स्थावरक्ष्वेडशान्तये ॥ ८८०७१ कर्णं चक्षुरजीगणत्तव पितुस्तातः पिता ते पुनः शक्त्याधारकुमारमप्यजगणत्तं कातरत्वेन सः । ८८०७२ देवोगान्महिषीति पश्यति जगत्त्वेवं विवेक्तुं पुनः प्रागल्भ्यं प्रथयन्ति वस्तदपि च प्रज्ञाधनाः साधवः ॥ ८८०८१ कर्णः सर्वशिरोगतस्त्रिभुवने कर्णेन किं न श्रूतं विश्राम्यन्ति मृगीदृशामपि दृशः कर्णे न चित्रं क्वचित् । ८८०८२ आश्चर्यं पुनरेतदेव यदयं निश्छिद्रसन्मण्डलः सप्ताम्भोनिधिमेखलां वसुमतीं धत्ते जगन्मण्डलः ॥ ८८०९१ कर्णकल्पितरसालमञ्जरी पिञ्जरीकृतकपोलमण्डलः । ८८०९२ निष्पतन्नयनवारिधारया राधया मधुरिपुर्निरीक्ष्यते ॥ ८८१०१ कर्णगतेयममोघा दृष्टिस्तव शक्तिरिन्द्रदत्ता च । ८८१०२ सा नासादितविजया क्वचिदपि नापार्थपतितेयम् ॥ ८८१० १ कर्णद्वयावनतकाञ्चनतालपत्रा वेण्यन्तलम्बिमणिमौक्तिकहेमगुच्छा । ८८१० २ कूर्पासकोत्कवचितस्तनबाहुमूला लाटी नितम्बपरिवृत्तदशान्तनीवी ॥ ८८१११ कर्णलङ्घिगुणोत्कर्षा वदान्या धन्विनो यथा । ८८११२ निष्फलान्न विमुञ्चन्ति मार्गणान् समितौ स्थिता ॥ ८८१२१ कर्णविषेण च भग्नः किं किं न करोति बालिशो लोकः । ८८१२२ क्षपणकतामपि धत्ते पिबति सुरां नरकपालेन ॥ ८८१३१ कर्णस्त्वचं शिबिर्मांसं जीवं जीमूतवाहनः । ८८१३२ ददौ दधीचिरस्थीनि नास्त्यदेयं महात्मनाम् ॥ ८८१३ १ कर्णस्फुरत्कनककुण्डलकान्तिरम्यम् आदृष्टिगोचरकुचद्वयलोभनीयम् । ८८१३ २ कालेयबिन्दुकलिकायितकुङ्कुमाङ्कं कर्णाटयौवतमिदं कमनीयरूपम् ॥ ८८१४१ कर्णस्य भूषणमिदं ममायतिविरोधिनः । ८८१४२ इति कर्णोत्पलं प्रायस्तव दृष्ट्या विलङ्घ्यते ॥ ८८१५१ कर्णाक्षिदन्तच्छदबाहुपाणि पादादिनः स्वाखिलतुल्यजेतुः । ८८१५२ उद्वेगभागद्वयताभिमानाद् इहैव वेधा व्यधित द्वितीयम् ॥ ८८१६१ कर्णाग्रन्थितकिंतनुर्नतशिरा बिभ्रज्जराजर्जर स्फिक्संधिप्रविवेशितप्रविचलल्लाङ्गूलनालः क्षणम् । ८८१६२ आराद्वीक्ष्य विपक्षमाक्रमकृतक्रोधस्फुरत्कन्धरं श्वा मल्लीकलिकाविकाशिदशनः किंचित्क्वणन् गच्छति ॥ ८८१७१ कर्णाग्रे पीडिते येषां सिन्दूराभस्य दर्शनम् । ८८१७२ शोणितस्य भवेत्क्षिप्रं ते वाह्याश्चिरजीविनः ॥ ८८१८१ कर्णाटं देहि कर्णाधिकविधिविहितत्याग लाटं ललाट प्रोत्तुङ्ग द्राविडं वा प्रचलभुजबलप्रौढिमागाढराढम् । ८८१८२ प्रस्फूर्जद्गुर्जरं वा दलितरिपुवधूगर्भ वैदर्भकं वा गाजी राजीवदृष्टे कुशशतमथवा शाहजल्लालुदीन ॥ ८८१९१ कर्णाटीदशनाङ्कितः शितमहाराष्ट्रीकटाक्षाहततः प्रौढान्ध्रीस्तनपीडितः प्रणयिनीभ्रूभङ्गवित्रासितः । ८८१९२ लाटीबाहुविवेष्टितश्च मलयस्त्रीतर्जनीतर्जितः सोऽयं संप्रति राजशेखरकविर्वाराणसीं वाञ्छति ॥ ८८२०१ कर्णाभ्यर्णविदीर्णसृक्कविकटव्यादानदीप्ताग्निभिर् दंष्ट्राकोटिविशङ्कटैरित इतो धावद्भिराकीर्यते । ८८२०२ विद्युत्पुञ्जनिकाशकेशनयनभ्रूश्मश्रुजालैर्न भो लक्ष्यालक्ष्यविशुष्कदीर्घवपुषामुल्कामु खानां मुखैः ॥ ८८२११ कर्णाभ्यर्णारिशृङ्गक्षतिरुधिररसास्वादनाबद्धगर्ध ध्वाङ्क्षच्छायात्तभीतिप्रतिहतधवलीवर्गसं वर्धनेच्छः । ८८२१२ शीलव्याक्रुद्धगोपीलगुडहतिनमत्पृष्ठवंशः कथंचित् प्रातः केदारनीरं कलमदलभिया कूणिताक्षो महोक्षः ॥ ८८२२१ कर्णामृतं सूक्रिसं विमुच्य दोषे प्रयत्नः सुमहान् खलानाम् । ८८२२२ निरीक्षते केलिवनं प्रविश्य क्रमेलकः कण्टकजालमेव ॥ ८८२३१ कर्णारुन्तुदमन्तरेण रणितं गाहस्व काक स्वयम् माकन्दं मकरन्दसुन्दरमिदं त्वां कोकिलं मन्महे । ८८२३२ भव्यानि स्थलसौष्ठवेन कतिचिद्वस्तूनि कस्तूरिकां नेपालक्षितिपालभालतिलके पङ्कं न शङ्केत कः ॥ ८८२४१ कर्णारुन्तुदमेव कोकिलरुतं तस्याः श्रुते भाषिते चन्द्रे लोकरुचिस्तदाननरुचेः प्रागेव संदर्शनात् । ८८२४२ चक्षुर्मीलनमेव तन्नयनयोरग्रे मृगीणां वरं हैमो वल्ल्यपि तावदेव ललिता यावन्न सा लक्ष्यते ॥ ८८२५१ कर्णार्पितो लोध्रकषायरूक्षे गोरोचनाक्षेपनितान्तगौरे । ८८२५२ तस्याः कपोले परभागलाभाद् बबन्ध चक्षूंषि यवप्ररोहः ॥ ८८२५ १ कर्णालङ्करणं कदा कृतमिति स्पर्शः कपोले कृतः कीदृक्कान्तमहो नु कञ्चुकमिति न्यस्तः करो वक्षसि । ८८२५ २ रागः साहजिकः किमेष वदनेऽप्यस्पर्शि बिम्बाधरो मोग्ध्येनैव मृगीदृशि व्यवसितं निर्विघ्नमासीन्मम ॥ ८८२६१ कर्णाहतिव्यतिकरं करिणामुपेक्ष्य दानं व्यवस्यति मध्रुव्रत एष तिक्तम् । ८८२६२ स्मर्तव्यतामुपगतेषु सरोरुहेषु धिग्जीवितव्यसनमस्य मलीमसस्य ॥ ८८२७१ कर्णिकादिष्विव स्वर्णमर्णवादिष्विवोदकम् । ८८२७२ भेदिष्वभेदि यत्तस्मै परस्मै महसे नमः ॥ ८८२८१ कर्णिकारलताः फुल्लकुसुमाकुलषट्पदाः । ८८२८२ सकज्जलशिखा रेजुर्दीपमाला इवोज्ज्वलाः ॥ ८८२९१ कर्णिकारससौवीरगुप्तां त्रिकटुमाधवीम् । ८८२९२ यष्टीधान्यगुडक्षीरं दष्टो मत्तशुना पिबेत् ॥ ८८३०१ कर्णिनालीकनाराचा निर्हरन्ति शरीरतः । ८८३०२ वाक्शल्यस्तु न निर्हर्तुं शक्यो हृदिशयो हि सः ॥ ८८३११ कर्णे कान्तागमनवचनश्राविणि स्वर्णभूषां तस्यादर्शिन्यकृत नयने श्यामिकामञ्जनेन । ८८३१२ स्थाप्यः कुत्र प्रिय इति परामृश्य हारावृताङ्के हृत्पर्यङ्के पुलकपटलीतूलिकामास्तृणोति ॥ ८८३२१ कर्णें चामरचारुकम्बुकलिका कण्ठे मणीनां गणः सिन्दूरप्रकरः शिरःपरिसरे पार्श्वान्तिके किङ्किणी । ८८३२२ लब्धश्चेन्नृपवाहनेन करिणा बद्धेन भूषाविधिस् तत्किं भूधरधूलिधूसरतनुर्मान्यो न वन्यः करी ॥ ८८३३१ कर्णेजपः कुटिलमूर्तिरसव्यपाणिर् अग्रेसरस्तदितरस्तव बद्धमुष्टिः । ८८३३२ तन्मार्गणास्तदपि लक्षममी लभन्ते धानुष्क तत्किमपि कौशलमद्भुतं ते ॥ ८८३४१ कर्णेजपा अपि सदा कुटिलस्वभावा दुष्टाशया निरभिसंधितवैरिभूताः । ८८३४२ सोहार्दहृष्टहृदया मयि सन्तु येषां जिह्वापटुर्विनिमयेषु गुणा गुणानाम् ॥ ८८३५१ कर्णेजपानां वचनप्रपञ्चान् महात्मनः क्वापि न दूषयन्ति । ८८३५२ भुजङ्गमानां गरलप्रसङ्गान् नापेयतां यान्ति महासरांसि ॥ ८८३६१ कर्णे तत्कथयन्ति दुन्दुभिरवै राष्ट्रे यदुद्घोषितं तन्नम्राङ्गतया वदन्ति करुणं यस्मात्त्रपावान् भवेत् । ८८३६२ श्लाघन्ते तदुदीर्यते यदरिणाप्युग्रं न मर्मान्तकृद् ये केचिन्ननु शाठ्यमौग्ध्यनिधयस्ते भूभृतां रञ्जकाः ॥ ८८३७१ कर्णे ताटङ्कलक्ष्मीमुरसि मकरिकापत्रमूरौ दुकूलं सव्येऽर्धे दक्षिणे च द्विरसनभसितव्यालकृत्तीर्दधानः । ८८३७२ कण्ठे निःसीमशीर्षस्रजमथ विदधद्वीक्षितः शैलपुत्र्या सभ्रूविक्षेपमन्तःस्मितललितमुखो भूतभर्तावताद्वः ॥ ८८३८१ कर्णे तालदलं तनौ मलयजं कर्पूरवासोंऽशुके चूले गुम्फितकेतकीदलभरः कण्ठे नवैकावली । ८८३८२ वासः श्रीवनवाससीमनि वचश्रीः सत्कवेरुक्तयो वक्त्रे नागरखण्डमस्तु पुरतः प्रेमाकुलाः कुन्तलाः ॥ ८८३९१ कर्णेन घातयित्वा घटोत्कचं शक्रशक्तिनिर्मोक्षात् । ८८३९२ जीवितमरक्षि पार्थैः स्वात्मानं सर्वतो रक्षेत् ॥ ८८४०१ कर्णेन निर्जितोऽस्मीति चिन्तां चिन्तामणे त्यज । ८८४०२ जिता देवद्रुमाः पञ्च न दुःखं पञ्चभिः सह ॥ ८८४११ कर्णे बद्धा रवौ श्वेततुरंगरिपुमूलिका । ८८४१२ सर्वज्वरहरा श्वेतमन्दारस्य च मूलिका ॥ ८८४२१ कर्णे यन्न कृतं सखीजनवचो यन्नादृता बन्धुवाक् यत्पादे निपतन्नपि प्रियतमः कर्णोत्पलेनाहतः । ८८४२२ तेनेन्दुर्दहनायते मलयजालेपः स्फुलिङ्गायते रात्रिः कल्पशतायते बिसलताहारोऽपि भारायते ॥ ८८४३१ कर्णेऽवतंसयितुमर्पयितुं शिखासु माष्टुं रतिश्रमजलं चषके निधातुम् । ८८४३२ कण्ठे गुणं रचयितुं वलयान् र्विधातुं स्त्रीणां मनोऽतिलुलुभे शशिनः करेषु ॥ ८८४४१ कर्णोत्तंसः शिशुशुकवधूपिच्छलीलं शिरीषं सान्तःसूत्राः परिमलमुचो मल्लिकानां च हाराः । ८८४४२ मुक्तागौरैर्वलयरचनाकन्दलाग्रैर्बिसानां ग्रीष्मारम्भे रमयति नवं मण्डनं कामिनीनाम् ॥ ८८४५१ कर्णोत्तालितकुन्तलान्तनिपतत्तोयक्षणासङ्गिना हारेणेव वृतस्तनी पुलकिता शीतेन सीत्कारिणी । ८८४५२ निर्धौताञ्जनशोणकोणनयना स्नानावसानेऽङ्गना प्रस्यन्दत्कबरीभरा न कुरुते कस्य स्पृहार्द्रं मनः ॥ ८८४५ १ कर्णोत्पलं कटाक्षाः कान्तिस्ते कनककञ्चुकविशेषः । ८८४५ २ हसितानि सिन्धुकन्ये हारास्स्तनशैलनिर्झंरविहाराः ॥ ८८४६१ कर्णोत्पलान्नयनमपि गतिच्युतात्ते तन्मीलने मुखमयं न जहाति भृङ्गः । ८८४६२ येनैवमद्य विनिवारयसि प्रमत्ते तस्मिन् करेऽपि न किमम्बुजसाम्यदोषः ॥ ८८४७१ कर्णोत्पलेनापि मुखं सनाथं लभेत नेत्रद्युतिनिर्जितेन । ८८४७२ यद्येतदीयेन ततः कृतार्था स्वचक्षुषी किं कुरुते कुरङ्गी ॥ ८८४८१ कर्णोत्सङ्गविसर्पिणी नयनयोः कान्तिर्वतंसोत्पलं लाक्षासंभ्रमनिर्व्यपेक्षमधरं लावण्यमेवाञ्चति । ८८४८२ हारोऽस्याः स्मितचन्द्रिकैव कुचयोरङ्गप्रभा कञ्चुकी तन्व्याः केवलमङ्गभारमधुना मन्ये परं भूषणम् ॥ ८८४९१ कर्णौ तावत्कुवलयदृशां लोचनाम्भोरुहाभ्याम् अभ्याक्रान्तौ कनकरुचिरो भालदेशोऽपि नेयः । ८८४९२ इत्याशङ्काकुलितमनसा वेधसा कज्जलौघैः सीमारेखा व्यरचि निबिडभ्रूलताकैतवेन ॥ ८८५०१ कर्णौ सपत्न्यः प्रविशालयेयुर् विशालयेयुर्न कदापि नेत्रे । ८८५०२ विद्या सदभ्यासवशेन लभ्या सौजन्यमभ्यासवशादलभ्यम् ॥ ८८५० १ कर्तव्यं जिनवन्दनं विधिपरैर्हर्षोल्लसन्मानसैः सच्चारित्रविभूषिताः प्रतिदिनं सेव्याः सदा साधवः । ८८५० २ श्रोतव्यं च दिने दिने जिनवचो मिथ्यात्वनिर्नाशनं दानादौ व्रतपालने च सततं कार्या रतिः श्रावकैः ॥ ८८५११ कर्तव्यं त्वेव कर्मेति मनोरेष विनिश्चयः । ८८५१२ एकान्तेन ह्यनीहोऽयं पराभवति पूरुषः ॥ ८८५२१ कर्तव्यं न करोति बन्धुभिरपि स्नेहात्मभिर्बोधितः कामित्वादवमन्यते हितमतं धीरोऽप्यभीष्टं नरः । ८८५२२ निष्कामस्य न विक्रिया तनुभृतो लोके क्वचिद्दृश्यते यत्तस्मादिदमेव मूलमखिलानर्थस्य निर्धारितम् ॥ ८८५३१ कर्तव्यं भूमिपालेन शरणागतरक्षणम् । ८८५३२ कपोतरक्षणं श्येनात्कृत्वा कीर्तिं शिबिर्गतः ॥ ८८५४१ कर्तव्यं वचनं सर्वैः समूहहितवादिनाम् । ८८५४२ ... ... ... ... ... ... ॥ ८८५५१ कर्तव्यः प्रतिदिवसं प्रसन्नचित्तैः स्वल्पोऽपि व्रतनियमोपवासधर्मः । ८८५५२ प्राणेषु प्रहरति नित्यमेव मृत्युर् भूतानां महति कृतेऽपि हि प्रयत्ने ॥ ८८५६१ कर्तव्यः संचयो नित्यं न तु कार्योऽतिसंचयः । ८८५६२ अतिसंचयशीलोऽयं धनुषा जम्बुको हतः ॥ ८८५७१ कर्तव्यमेव कर्तव्यं प्राणैः कण्ठगतैरपि । ८८५७२ अकर्तव्यं न कर्तव्यं प्राणैः कण्ठगतैरपि ॥ ८८५८१ कर्तव्या चार्थसारेऽपि काव्ये शब्दविचित्रता । ८८५८२ विना घण्टाटणत्कारं गजो गच्छन्न शोभते ॥ ८८५९१ कर्तव्यानि च मित्राणि दुर्बलानि बलानि च । ८८५९२ पश्य कूर्मपतिर्बद्धो मूषिकेण विमोचितः ॥ ८८६०१ कर्तव्यान्येव मित्राणि सबलान्यबलानि च । ८८६०२ हस्तियूथं वने बद्धं मूषकैर्यद्विमोचितम् ॥ ८८६११ कर्तव्ये साहसं नित्यमुत्कटं हि विगर्हितम् । ८८६१२ अतिसाहसदोषेण भीमः सर्पवशं गतः ॥ ८८६१ १ कर्तव्यो गुणसंग्रहः परिहते देयं निजं मानसं श्रोतव्यं वचनामृतं जिनवचः कार्यं यथास्थानवत् । ८८६१ २ दातव्यं यतिपुङ्गवेषु निजकं न्यायप्रकल्प्यं धनं श्रद्धेयं सततं सतां सुचरितश्रेयस्करोऽयं विधिः ॥ ८८६२१ कर्तव्योऽप्याश्रयः श्रेयान् फलं भाग्यानुसारतः । ८८६२२ नीलकण्ठस्य कण्ठेऽपि वासुकिर्वायुभक्षकः ॥ ८८६३१ कर्तव्यो भ्रातृषु स्नेहो विस्मर्तव्या गुणेतराः । ८८६३२ संबन्धो बन्धुभिः श्रेयान् लोकयोरुभयोरपि ॥ ८८६४१ कर्तव्यो हृदि वर्तते यदि तरोरस्योपकारस्तदा मा कालं गमयाम्बुवाह समये सिञ्चैनमम्भोभरैः । ८८६४२ शीर्णे पुष्पफले दले विगलिते मूले गते शुष्कतां कस्मै किं हितमाचरिष्यसि परीतापस्तु ते स्थास्यति ॥ ८८६५१ कर्ता कारयिता चैव प्रेषको ह्यनुमोदकः । ८८६५२ सकृतं दुष्कृतं चैव चत्वारः समभागिनः ॥ ८८६६१ कर्ता कारयिता चैव यश्चैवमनुमन्यते । ८८६६२ शुभं वा यदि वा पापं तेषामपि समं फलम् । ८८६७१ कर्ता द्यूतच्छलानां जतुमयशरणोद्दीपनः सोऽतिमानी कृष्णाकेशोत्तरीयव्यपनयनमरुत्पाण्डवा यस्य दासाः । ८८६७२ राजा दुःशासनादेर्गुरुरनुजशतस्याङ्गराजस्य मित्रं क्वास्ते दुर्योधनोऽसौ कथयत न रुषा द्रुष्टुमभ्यागतौ स्वः ॥ ८८६८१ कर्तुं त्रिलोचनादन्यो न पार्थविजयं क्षमः । ८८६८२ तदर्थः शक्यते द्रष्टुं लोचनद्वयिभिः कथम् ॥ ८८६९१ कर्तुमकर्तुं शक्तः सकलं जगदेतदन्यथाकर्तुम् । ८८६९२ यस्तं विहाय रामं कामं मा धेहि मानसान्यस्मिन् ॥ ८८७०१ कर्तुमिष्टमनिष्टं वा कः प्रभुर्विधिना विना । ८८७०२ कर्तारमन्यमारोप्य लोकस्तुष्यति कुप्यति ॥ ८८७११ कर्दमवदात्मवैभवम् उल्लास्य च मानवीं प्रजां सुचिरम् । ८८७१२ तपनोत्तापप्लुष्टं स्ववपुः कृत्वा गतं सरसा ॥ ८८७२१ कर्पासबीजमज्जानां चूर्णं तैलेन पाचयेत् । ८८७२२ तेन संजायते पुष्पं युवतीनां चिराद्गतम् ॥ ८८७२ १ कर्पासभस्मतक्रास्थिवर्जं सर्वं सितं शुभम् । ८८७२ २ गोवाजिगजदेवर्षिवर्जं कृष्णं तु निन्दितम् ॥ ८८७३१ कर्पासास्थिप्रचयनिचिता निर्धनश्रोत्रियाणां येषां वात्याप्रविततकुटीप्राङ्गणान्ता बभूवुः । ८८७३२ तत्सौधानां परिसरभुवि त्वत्प्रसादादिदानीं क्रीडायुद्धच्छिदुरयुवतीहारमुक्ताः पतन्ति ॥ ८८७४१ कर्पूरं चन्दनं कुष्ठं तुलसी सर्जसंभवम् । ८८७४२ मुस्तं शिलारसं चैव धत्तूरमगुरुस्तथा ॥ ८८७५१ शेफाली शतपुष्पा च सर्षपास्तगरं गुडः । ८८७५२ तथा रुद्रजटा सर्वमेतदेकत्र कारयेत् ॥ १५६४१ (अनेन योगराजेन धूपिताम्बरभूषणः । १५६४२ धूपिताङ्गस्त्रिभुवनं मनुजः कुरुते वशम् ॥) ८८७६१ कर्पूर इव दग्धोपि शक्तिमान् यो जने जने । ८८७६२ नमोऽस्त्ववार्यवीर्याय तस्मै मकरकेतवे ॥ ८८७७१ कर्पूरगौरं करुणावतारं संसारसारं भुजगेन्द्रहारम् । ८८७७२ सदा वसन्तं हृदयारविन्दे भवं भवानीसहितं नमामि ॥ ८८७८१ कर्पूरचन्दनरजो धवलं वहन्तीम् आश्यानचन्दनविलेपनमङ्गमङ्गम् । ८८७८२ अन्तर्गतस्य दहती महतः स्मराग्नेर् दग्धस्य संक्षयवशादिव भस्मशेषम् ॥ ८८७९१ कर्पूरद्रवशीकरोत्करमहानीहारमग्नामिव प्रत्यग्रामृतफेनपङ्कपटलीलेपोपदिग्धामिव । ८८७९२ स्वच्छैकस्फटिकाश्मवेश्मजठरक्षिप्तामिव क्ष्मामिमां कुर्वन् पार्वणशर्वरीपतिरसावुद्दाममुद्द्योतते ॥ ८८८०१ कर्पूरधूलिधवलद्युतिपूरधौत दिङ्मण्डले शिशिररोचिषि तस्य यूनः । ८८८०२ लीलाशिरोंऽशुकनिवेशविशेषकॢप्ति व्यक्तस्तनोन्नतिरभून्नयनावनौ सा ॥ ८८८० १ कर्पूरधूलीरचितालवालः कस्तूरिकाकल्पितदोहदश्रीः । ८८८० २ हिमाम्बुपूरैरभिषिच्यमानः प्राञ्चं गुणं मुञ्चति किं पलाण्डुः ॥ ८८८११ कर्पूरधूलीरचितालवालः कस्तूरिकाकुङ्कुमलिप्तदेहः । ८८८१२ सुवर्णकुम्भैः परिषिच्यमानो निजं गुणं मुञ्चति किं पलाण्डुः ॥ ८८८२१ कर्पूरन्तकि केतकन्तकि शरद्राकाशशाङ्कन्तकि श्रीचन्द्रन्तकि चन्दनन्तकि सुधासाराच्छपूरन्तकि । ८८८२२ कैलासन्तकि दुग्धसागरलसत्स्वच्छाच्छदुन्धन्तकि श्रीशम्भुन्तकि कीर्तयस्तव विभो दर्वीकरेन्द्रन्तकि ॥ ८८८३१ कर्पूरन्ति सुधाद्रवन्ति कमलाहासन्ति हंसन्ति च प्रालेयन्ति हिमालयन्ति करकासारन्ति हारन्ति च । ८८८३२ त्रैलोक्याङ्गनरङ्गलङ्घिमगतिप्रागल्भ्यसंभाविताः शीतांशोः किरणच्छटा इव जयन्त्येतर्हि तत्कीर्तयः ॥ ८८८४१ कर्पूरपूरच्छविवादविद्या संवावदूकद्युतिशुक्तिताम्रे । ८८८४२ इन्दौ नृपद्वेषि तमोवितानं सूर्योदये रोदिति चक्रवाकी ॥ ८८८५१ कर्पूरपूरतुलनां कलयन्ति कीर्तेः श्रीरामचन्द्र तव यत्कवयः कथं तत् । ८८८५२ त्वद्वैरिणामतितरामपकीर्तितोऽस्याः स्याद्धूसरत्वमिति तत्र वयं प्रतीमः ॥ ८८८६१ कर्पूरप्रतिपन्थिनो हिमगिरिग्रावाग्रसंघर्षिणः क्षीराम्भोनिधिमध्यगर्भजयिनो गङ्गौघसर्वंकषाः । ८८८६२ स्वच्छन्दं हरिचन्दनद्युतितुदः कुन्देन्दुसंवादिनस् तस्यासन्नरविन्दकन्दरुचयोऽनेके गुणाः केचन ॥ ८८८७१ कर्पूरभल्लातकशङ्खचूर्णं क्षारो यवानां समनःशिलश्च । ८८८७२ तैलं विपक्वं हरितालमिश्रं निर्मूललोमानि करोति सद्यः ॥ ८८८८१ कर्पूरमिश्रसेहुण्डदुग्धलेपेन जायते । ८८८८२ शेफसो महती वृद्धिः कठिनस्त्रीसुखावहा ॥ ८८८९१ कर्पूरमिश्रेण च कण्टकारी बीजोद्भवेनैव रसेन लिप्तम् । ८८८९२ लिङ्गं रते द्रावकरं वधूनां संजायतेऽत्यन्तसुखावहं च ॥ ८८९०१ कर्पूर रे परिमलस्तव मर्दितस्य श्रीखण्ड रे परिमलस्तव घर्षितस्य । ८८९०२ रे काकतुण्ड तव वह्निगतस्य गन्धः कस्तूरिका स्वयमथाधितगन्धदृष्टा ॥ ८८९११ कर्पूरवर्तिरिव लोचनतापहन्त्री फुल्लाम्बुजस्रगिव कण्ठसुखैकहेतुः । ८८९१२ चेतश्चमत्कृतिपदं कवितेव रम्या नम्या नरीभिरमरीव हि सा विरेजे ॥ ८८९२१ कर्पूरादपि कैरवादपि दलत्कुन्दादपि स्वर्णदी कल्लोलादपि केतकादपि ललत्कान्तादृगन्तादपि । ८८९२२ दूरोन्मुक्तकलङ्कशंकरशिरःशीतांशुखण्डादपि श्वेताभिस्तव कीर्तिभिर्धवलिता सप्तार्णवा मेदिनी ॥ ८८९३१ कर्पूराम्बुनिषेकभाजि सरसैरम्भोजिनीनां दलैर् आस्तीर्णेऽपि विवर्तमानवपुषोः स्रस्तस्रजि स्रस्तरे । ८८९३२ मन्दोन्मेषदृशेः किमन्यदभवत्सा काप्यवस्था तयोर् यस्यां चन्दनचन्द्रचम्पकदलश्रेण्यादि वह्नीयते ॥ ८८९४१ कर्पूरायितसैकताय शिशिरक्षोदायमानातप व्यूहाय व्यजनानिलायितमहाझञ्झामरुद्रंहसे । ८८९४२ अस्मै तन्वि निदाघवासरवयोमध्याभिसारक्रमो त्साहात्युत्सवसाहसाय महते सौहार्दमीहामहे ॥ ८८९५१ कर्पूरीयन्ति भूमौ सरसि सरभसं कैरवीयन्ति गङ्गा कल्लोलीयन्ति नाके दिशि दिशि परितः केतकीयन्ति किं च । ८८९५२ हंसीयन्त्यन्तरिक्षे कमलदलदृशां मौक्तिकीयन्ति कण्ठे शुक्तीयन्यम्बुराशौ विशदविसरुचो रश्मयः शीतरश्मेः ॥ ८८९६१ कर्पूरेण स्थलविरचना कुङ्कुमेनालवालं माध्वीकानि प्रतिदिनपयः पञ्चबाणः कृषाणः । ८८९६२ तत्रोत्पन्ना यदि किल भवेत्काञ्चनी कापि वल्ली सा चेदस्याः किमपि लभते सुभ्रुवः सौकुमार्यम् ॥ ८८९७१ कर्पूरैः किमपूरि किं मलयजैरालेपि किं पारदैर् अक्षालि स्फटिकोपलैः किमघटि द्यावापृथिव्योर्वपुः । ८८९७२ एतत्तर्कय कैरवक्लमहरे शृङ्गारदीक्षागुरौ दिक्कान्तामुकुरे चकोरसुहृदि प्रौढे तुषारत्विषि ॥ ८८९८१ कर्पूरैरिव पारदैरिव सुधास्यन्दैरिवाप्लाविते जाते हन्त दिवापि देव ककुभां गर्भे भवत्कीर्तिभिः । ८८९८२ धृत्वाङ्गे कवचं निबध्य शरधिं कृत्वा पुरो माधवं कामः कैरवबान्धवोदयधिया धुन्वन् धनुर्धावति ॥ ८८९९१ कर्म खल्विह कर्तव्यं जातेनामित्रकर्शन । ८८९९२ अकर्माणो हि जीवन्ति स्थावरा नेतरे जनाः ॥ ८९००१ कर्म चात्महितं कार्यं तीक्ष्णं वा यदि वा मृदु । ८९००२ ग्रस्यतेऽकर्मशीलस्तु सदानर्थैरकिंचनः ॥ ८९०११ कर्म चैव हि सर्वेषां कारणानां प्रयोजकम् । ८९०१२ श्रेयःपापीयसां चात्र फलं भवति कर्मणाम् ॥ ८९०२१ कर्मजन्यशरीरेषु रोमाः शारीरमानसाः । ८९०२२ शरा इव पतन्तीह विमुक्ता दृढधन्विभिः ॥ ८९०३१ कर्मजाः प्रभवन्त्येव यथाकालमुपद्रवाः । ८९०३२ एतत्तु कष्टं यच्छत्रुः कर्ताहमिति मन्यते ॥ ८९०३ १ कर्म जीवं च संश्लिष्टं परिज्ञातात्मनिश्चयः । ८९०३ २ विभिन्नीकुरुते साधुः सामायिकशलाकया ॥ ८९०४१ कर्मज्ञानं च मोक्षाय कर्मण्यर्थोऽधिकारिता । ८९०४२ अतोऽर्थेनैव कैवल्यं न कैवल्येन लभ्यते ॥ ८९०५१ कर्मणः फलनिर्वृत्तिं स्वयमश्नाति कारकः । ८९०५२ प्रत्यक्षं दृश्यते लोके कृतस्याप्यकृतस्य च ॥ ८९०६१ कर्मणः संचयात्स्वर्गनरकौ मोक्षबन्धने । ८९०६२ कर्मणो ज्ञायते जन्तुर्बीजादिव नवाङ्कुरः ॥ ८९०७१ कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् । ८९०७२ रजसस्तु फलं दुःखमज्ञानं तमसः फलम् ॥ ८९०८१ सत्त्वात्संजायते ज्ञानं रजसो लोभ एव च । ८९०८२ प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ॥ ८९०९१ कर्मणां तु प्रशस्तानामनुष्ठानं सुखावहम् । ८९०९२ तेषामेवाननुष्ठानं पश्चात्तापकरं महत् ॥ ८९१०१ कर्मणाचरितं पूर्वं सद्भिराचरितं च यत् । ८९१०२ तदेवास्थाय मोदन्ते दान्ताः शमपरायणाः ॥ ८९१११ कर्मणा जायते जन्तुः कर्मणैव विलीयते । ८९११२ सुखं दुःखं भयं क्षेमं कर्मणैवाभिपद्यते ॥ ८९१२१ अस्ति चेदीश्वरः कश्चित्फलरूप्यन्यकर्मणाम् । ८९१२२ कर्तारं भजते सोऽपि न ह्यकर्तुः प्रभुर्हि सः ॥ ८९१३१ कर्मणा तक्षकारेण मनुष्यो यत्तु पुत्रिका । ८९१३२ वासनारज्जुमाकृष्य सवंकर्मसु चोदितः ॥ ८९१३ १ कर्मणा बध्यते जन्तुर्विद्यया तु प्रमुच्यते । ८९१३ २ तस्मात्कर्म न कुर्वन्ति यतयः पारदर्शिनः ॥ ८९१४१ कर्मणा बाध्यते बुद्धिर्बुद्ध्या कर्म न बाध्यते । ८९१४२ सुबुद्धिरपि यद्रामो हैमं हरिणमन्वगात् ॥ ८९१५१ कर्मणा मनसा वाचा यत्नाद्धर्मं समाचरेत् । ८९१५२ अस्वर्ग्यं लोकविद्विष्टं धर्म्यमप्याचरेन्न तु ॥ ८९१६१ कर्मणा मनसा वाचा यदभीक्ष्णं निषेवते । ८९१६२ तदेवापहरत्येनं तस्मात्कल्याणमाचरेत् ॥ ८९१६ १ कर्मणा मनसा वाचा सर्वभूतेषु सर्वदा । ८९१६ २ अक्लेशजननं प्रोक्तं त्वहिंसा परमर्षिभिः ॥ ८९१७१ कर्मणामिष्टदुष्टानां जायते फलसंक्षयः । ८९१७२ चेतसोऽर्थकषायत्वाद्यत्र सा घ्वस्तिरुच्यते ॥ ८९१७ १ कर्मणा मोहनीयेन मोहितं सकलं जगत् । ८९१७ २ धन्या मोहं समुत्सार्य तपस्यन्ति महाधियः ॥ ८९१८१ कर्मणा येन तेनेह मृदुना दारुणेन वा । ८९१८२ उद्धरेद्दीनमात्मानं समर्थो धर्ममाचरेत् ॥ ८९१९१ कर्मणा रहितं ज्ञानं पङ्गुना सदृशं भवेत् । ८९१९२ न तेन प्राप्यते किंचित्न च किंचित्प्रसाध्यते ॥ ८९२०१ एवं ज्ञानेन हीनं यत्कर्मान्धेन समं स्मृतम् । ८९२०२ मार्गो वा मार्गलक्ष्यं वा नैव तस्य प्रतीयते ॥ ८९२११ कर्मणा मनसा वाचा कर्तव्यं कर्म कुर्वतः । ८९२१२ तस्मादेवेष्टसंसिद्धिश्चतुरस्रा प्रजायते ॥ ८९२२१ कर्मणैव हि संसिद्धिमास्थिता जनकादयः । ८९२२२ लोकसंग्रहमेवापि संपश्यन् कर्तुमर्हसि ॥ ८९२३१ कर्मणोऽपि प्रधानत्वं किं कुर्वन्ति शुभा ग्रहाः । ८९२३२ वसिष्ठदत्तलग्नेऽपि जानकी दुःखभागिनी ॥ ८९२४१ कर्मणो यस्य यः कालः तत्कालव्यापिनी तिथिः । ८९२४२ तया कर्माणि कुर्वीत ह्रासवृद्धिं न कारयेत् ॥ ८९२५१ कर्मणो हि प्रधानेन बुद्धिना किं प्रयोजनम् । ८९२५२ पाषाणस्य कुतो बुद्धिस्ततो देवो भविष्यति ॥ ८९२६१ कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः । ८९२६२ अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥ ८९२७१ कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः । ८९२७२ स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥ ८९२८१ कर्मण्यकर्मविधिरेष यदाचरन्ति कर्माणि तत्तदनुबन्धजिहासयेति । ८९२८२ सत्यं तथाप्यभिनवो भविता न बन्धः प्राचीनबन्धहरणे क इवाभ्युपायः ॥ ८९२९१ कर्मण्यकोविदाः स्तब्धा मूर्खाः पण्डितमानिनः । ८९२९२ वदन्ति चाटुकान्मूढा यया माध्व्या गिरोत्सुकाः ॥ ८९३०१ कर्मण्येवाधिकारस्ते मा फलेषु कदाचन । ८९३०२ मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥ ८९३११ कर्म त्यजेम यदि नूनमधः पतेम यद्याचरेम न कदापि भवं तरेम । ८९३१२ कर्म त्यजेदिति चरेदिति च प्रवृत्ता भावेन केन निगमा इति न प्रतीमः ॥ ८९३२१ कर्मदायादवल्लोकः कर्मसंबन्धलक्षणः । ८९३२२ कर्माणि चोदयन्तीह यथान्योन्यं तथा वयम् ॥ ८९३३१ कर्मब्रह्मविचारणां विजहतो भोगापवर्गप्रदां घोषं कंचन कण्ठशोषफलकं कुर्वन्त्यमी तार्किकाः । ८९३३२ प्रत्यक्षं न पुनाति नापहरते पापानि पीलुच्छटा व्यप्तिर्नावति नैव पात्यनुमितिर्नो पक्षता रक्षति ॥ ८९३४१ कर्मभिः स्वैरवाप्तस्य जन्मनः पितरौ यथा । ८९३४२ राज्ञं तथान्ये राज्यस्य प्रवृत्तावेव कारणम् ॥ ८९३५१ कर्मभूमिमिमां प्राप्य कर्तव्यं कर्म यच्छुभम् । ८९३५२ अग्निर्वायुश्च सोमश्च कर्मणां फलभागिनः ॥ ८९३६१ कर्मभूमिरियं ब्रह्मन् फलभूमिरसौ मता । ८९३६२ इह यत्क्रियते कर्म तत्परत्रोपभुज्यते ॥ ८९३७१ कर्म लोकविरुद्धं तु कुर्वाणं क्षणदाचर । ८९३७२ तीक्ष्णं सर्वजनो हन्ति सर्पं दुष्टमिवागतम् ॥ ८९३८१ कर्म सर्वोत्तमं किं मे करणीयं भवेदिति । ८९३८२ मानवः प्रभवेद्वेत्तुं लब्ध्वा स्थैर्यं शमं तथा ॥ ८९३९१ कर्माणि जन्मान्तरसंचितानि महान्ति विज्ञानमहाहुताशे । ८९३९२ सर्वाणि दग्धानि भवन्ति सद्यो महानलस्यास्ति किमार्द्रभावः ॥ ८९४०१ कर्माणि बध्नन्ति शुभाशुभानि कर्तात्रमौपाधिकमेव जीवम् । ८९४०२ परं न तत्साक्षिणमस्तदोषम् आभीरमद्यात्किमजे शयाने ॥ ८९४११ कर्माणि यानि लोके दुःखनिमित्तानि लज्जनीयानि । ८९४१२ सर्वाणि तानि कुरुते जठरनरेन्द्रस्य वशमितो जन्तुः ॥ ८९४१ १ कर्माणि सर्वाणि च मोहनीये दुःखानि सर्वाणि दरिद्रतायाम् । ८९४१ २ पापानि सर्वाणि च चौर्यभावे दोषा अशेषा अनृते भवन्ति ॥ ८९४२१ कर्माण्यारभमाणानां दुःखहत्यै सुखाय च । ८९४२२ पश्येत्पाकविपर्यासं मिथुनीचारिणां नृणाम् ॥ ८९४३१ कर्मानिष्टं विधत्ते भवति परवशो लज्जते नो जनानां धर्माधर्मौ न वेत्ति त्यजति गुरुकुलं सेवते नीचलोकम् । ८९४३२ भूत्वा प्राज्ञः कुलीनः प्रथितपृथुगुणो माननीयो बुधोऽपि ग्रस्तो येनात्र देही नुद मदनरिपुं जीव तं बुःखदक्षम् ॥ ८९४३ १ कर्मानुभावदुःखित एवं मोहान्धकारगहनवति । ८९४३ २ अन्ध इव दुर्गमार्गे भ्रमति हि संसारकान्तारे ॥ ८९४४१ कर्मानुमेयाः सर्वत्र परोक्षगुणवृत्तयः । ८९४४२ तस्मात्परोक्षवृत्तीनां फलैः कर्म विभावयेत् ॥ ८९४५१ कर्मान्यजन्मनि कृतं सदसच्च दैवं तत्केवलं भवति जन्मनि सत्कुलाद्ये । ८९४५२ बाल्यात्परं विनयसौष्ठवपात्रतापि पुंदैवजा कृषिवदित्यत उद्यमेत ॥ ८९४६१ कर्मापराधात्सत्त्वानां विनाशे समुपस्थिते । ८९४६२ अनयो नयरूपेण बुद्धिमाक्रम्य तिष्ठति ॥ ८९४७१ कर्मायत्तं फलं पुंसां बुद्धिः कर्मानुसारिणी । ८९४७२ तथापि सुधिया भाव्यं सुविचार्यैव कुर्वता ॥ ८९४८१ कर्मारण्यं दहति शिखिवन्मातृवत्पाति दुःखात् सम्यग्रीतिं वदति गुरुवत्स्वामिवद्यद्बिभर्ति । ८९४८२ तत्त्वातत्त्वप्रकटनपटुः स्पष्टमाप्नोति पूतं तत्संज्ञानं विगलितमलं ज्ञानदानेन मर्त्यः ॥ ८९४९१ कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् । ८९४९२ इन्द्रियार्थान् र्विमूढात्मा मिथ्याचारः स उच्यते ॥ ८९५०१ यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन । ८९५०२ कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ॥ ८९५० १ कर्मेन्धनं यदज्ञानात्संचितं जन्मकानने । ८९५० २ उपवासशिखी सर्वं तद्भस्मीकुरुते क्षणात् ॥ ८९५० १ कर्मेन्धनं समाश्रित्य दृढा सद्भावनाहुतिः । ८९५० २ धर्मध्यानाग्निना कार्या दीक्षितेनाग्निकारिका ॥ ८९५११ कर्मैव कारणं चात्र सुगतिं दुर्गतिं प्रति । ८९५१२ कर्मैव प्राक्तनमपि क्षणं किं कोऽस्ति चाक्रियः ॥ ८९५२१ कर्मोक्तिनर्मनिर्माणैः प्रातः प्रातः प्रधावताम् । ८९५२२ धनं धनं प्रलपतां निधनं विस्मृतं नृणाम् ॥ ८९५२ १ कर्मोदयाद्भवगतिर् भवगतिमूला शरीरनिर्वृत्तिः । ८९५२ २ देहादिन्द्रियविषया विषयनिमित्ते च सुखदुःखे ॥ ८९५३१ कार्यस्य निःसंशयमात्महेतोः सरूपतां हेतुभिरभ्युपेत्य । ८९५३२ दुःखस्य कार्यं सुखमामनन्तः स्वेनैव वाक्येन हता वराकाः ॥ ८९५४१ कर्षणान्वेषणे यातुः क्षुतं जलदवृष्टये । ८९५४२ हेमादिभूषणे नव्ये विधृते भूषणाप्तये ॥ ८९५५१ कर्षति वपति लुनीते दीव्यति सीव्यति पुनाति वयते च । ८९५५२ विदधाति किं न कृत्यं जठरानलशान्तये तनुमान् ॥ ८९५६१ कर्षद्भिः सिचयाञ्चलानतिरसात्कुर्वद्भिरालिङ्गनं गृह्णानैः कचमालिखद्भिरधरं विद्रावयद्भिः कुचौ । ८९५६२ प्रत्यक्षेऽपि कलिङ्गमण्डलपतेरन्तःपुराणामहो धिक्कष्टं विटपैर्विटैरिव वने किं नाम नाचेष्टितम् ॥ ८९५७१ कलं कमुक्तं तनुमध्यनामिका स्तनद्वयी च त्वदृते न हन्त्यतः । ८९५७२ न याति भूतं गणने भवन्मुखे कलङ्कमुक्तं तनुमध्यनामिका ॥ ८९५८१ कलकण्ठ गणास्वाद्ये कामस्यास्त्रे निजाङ्कुरे । ८९५८२ निम्बवृत्तिभिरुद्गदीर्णे न चूतः परितप्यते ॥ ८९५९१ कलकलमपरा मुधा विधाय क्षितितिलकान्नयनान्तमाससाद । ८९५९२ अवतरति मृगीदृशां तृतीयं मनसिजचक्षुरुपायदर्शनेषु ॥ ८९६०१ कलकोकिलनादविवादबलद् भ्रमरावलिलोलरसालद्रुम । ८९६०२ क्रममालतिकादिकदम्बलसत् कुसुमागममोदमनोजशरैः ॥ ८९६११ परिपीडितया विधुसान्द्रकला कमलाकरचम्पकसंगदधत् । ८९६१२ पवनैरनुचिन्तितया प्रिय सा सखि सम्प्रति किं क्रियतेऽबलया ॥ ८९६२१ कलक्वणितगर्भेण कण्ठेनाघूर्णितेक्षणः । ८९६२२ पारावतः परिभ्रम्य रिरंसुश्चुम्बति प्रियाम् ॥ ८९६३१ कलक्वाणे वीणे विरम रणितात्कोकिल सखे सखेदो माभूस्त्वं द्रुहिणविहितस्ते परिभवः । ८९६३२ सुधे मुञ्च स्पर्धामधरमधुसंसर्गसरसाः स्फुटन्त्येता वाचः किमपि कमनीया मृगदृशः ॥ ८९६४१ कलङ्कदाशो गगनाम्बुराशौ प्रसार्य चन्द्रातपतन्तुजालम् । ८९६४२ लग्नोडुमीनांल्लघु संजिघृक्षुश् चन्द्रप्लवस्थश्चरमाव्धिमेति ॥ ८९६५१ कलङ्कयन्ति सन्मार्गजुषः परिभवन्त्यलम् । ८९६५२ वात्या इवातिचपलाः स्त्रियो भूरिरजोवृताः ॥ ८९६६१ तत्तासु न प्रसक्तव्यं धीरसत्त्वैः सुबुद्धिभिः । ८९६६२ शीलमभ्यसनीयं तु वीतरागपदाप्तये ॥ ८९६७१ कलङ्कहीनः क्षयदोषशून्यः सदा निवृत्तस्तमसो भयाच्च । ८९६७२ बताभविष्यद्द्विजनायकोऽपि तदापि मन्ये न तवाननाभम् ॥ ८९६८१ कलङ्किनः प्रिये दोषाकरस्य च जडस्य च । ८९६८२ न जातु शक्तिरिन्दोस्ते मुखेन प्रतिगर्जितुम् ॥ ८९६९१ कलङ्किनि जले क्वापि सौरं प्रतिफलन्महः । ८९६९२ तमोऽपहत्वं तनुते समृद्धिं च दिने दिने ॥ ८९७०१ कलङ्की निःशङ्कं परितपतु शीतद्युतिरसौ भुजङ्गव्यासङ्गीवमतु गरलं चन्दनरसः । ८९७०२ स्वयं दग्धो दाहं वितरतु मनोभूरपि भृशं जगत्प्राण प्राणानपहरसि किं ते समुचितम् ॥ ८९७० १ कलङ्केन यथा चन्द्रः क्षारेण लवणाम्बुधिः । ८९७० २ कलहेन तथा भाति ज्ञानवानापि मानवः ॥ ८९७११ कलत्रं पृष्ठतः कृत्वा रमते यः परस्त्रियः । ८९७१२ अधर्मश्चापदस्तस्य सद्यः फलति नित्यशः ॥ ८९७२१ कलत्रचिन्ताकुचितस्य पुंसः श्रुतं च शीलं च गुणाश्च सर्वे । ८९७२२ अपक्वकुम्भे निहिता इवापः प्रयान्ति देहेन समं विनाशम् ॥ ८९७३१ कलत्रनिन्दागुरुणा किलैवम् अभ्याहतं कीर्तिविपर्ययेण । ८९७३२ अयोघनेनाय इवाभितप्तं वैदेहिबन्धोर्हृदयं विदद्रे ॥ ८९७४१ कलत्रपुत्रादिनिमित्ततः क्दचिद् विनिन्द्यरूपे विहितेऽपि कर्मणि । ८९७४२ इदं कृतं कर्म विनिन्दितं सतां मयेति भव्यश्चकितो विनिन्दति ॥ ८९७५१ कलत्रभारेण विलोलनीविना गलद्दुकूलस्तनशालिनोरसा । ८९७५२ वलिव्यपायस्फुटरोमराजिना निरायतत्त्वादुदरेण ताम्यता ॥ ८९७६१ विलम्बमानाकुलकेशपाशया कयाचिदाविष्कृतबाहुमूलया । ८९७६२ तरुप्रसूनान्यपदिश्य सादरं मनोधिनाथस्य मनः समाददे ॥ ८९७७१ कलत्रमात्मा सुहृदो धनानि वृथा भवन्तीह निमेषमात्रात् । ८९७७२ मुहुर्मुहुश्चाकुलितानि तानि तस्मान्न विद्वानतिविग्रही स्यात् ॥ ८९७७ १ कलत्रहरणल्केशात्खिन्नानामात्मनस्तनौ । ८९७७ २ धर्तुमुत्सुकता नष्टेः सुदृशां सुधियामिव ॥ ८९७८१ कलभ तवान्तिकमागतम् अलिमेतं मा कदाप्यवज्ञासीः । ८९७८२ अपि दानसुन्दराणां द्विपधुर्याणामयं शिरोधार्यः ॥ ८९७९१ कलमाक्रान्तविश्वस्य मषीकृष्णस्य भोगिनः । ८९७९२ आसन्नबन्धनस्यान्ते दिविरस्य धनेन किम् ॥ ८९८०१ कलमं फलभारातिगुरुमूर्धतया शनैः । ८९८०२ विनामान्तिकोद्भूतं समाघ्रातुमिवोत्पलम् ॥ ८९८० १ कलमधुररक्तकण्ठी शयने मदिरालसा समदना च । ८९८० २ वक्त्रापरवक्त्राभ्याम् उपतिष्ठतु वारमुख्या त्वाम् ॥ ८९८११ कलमाः पाकविनम्रा मूलतलाघ्रातसुरभिकल्हाराः । ८९८१२ पवनाकम्पितशिरसः प्रायः कुर्वन्ति परिमलश्लाघाम् ॥ ८९८२१ कलमान्तनिर्गतमषी बिन्दुव्याजेन साञ्जनाश्रुकणा । ८९८२२ कायस्थलुण्ठ्यमाना रोदिति खिन्नेव राजश्रीः ॥ ८९८३१ कलय कमलमस्मिर्न्नित्युदीर्य स्थितानां प्रतिफलितमुखेषु न्यस्तहस्तारविन्दाः । ८९८३२ स्फटिकविपिनमध्ये माणिकप्रेयसीनां निभृतहसितपात्रं यत्र याता युवानः ॥ ८९८४१ कलयति कमलोपमानमक्ष्णोः प्रथयति वाचि सुधारसस्य साम्यम् । ८९८४२ सखि कथय किमाचरामि कान्ते समजनि तत्र सहिष्णुतैव दोषः ॥ ८९८५१ कलयति किं न सदा फलतां बहुफलतां च स वृक्षः । ८९८५२ यस्य परोपकृतौ कश्चिन्न सपक्षोऽपि विपक्षः ॥ ८९८६१ कलयति कुवलयमाला ललितं कुटिलः कटाक्षविक्षेपः । ८९८६२ अधरः किसलयलीला माननमस्याः कलानिधिविलासम् ॥ ८९८७१ कलयति मम चेतस्तल्पमङ्गारकल्पं ज्वलयति मम गात्रं चन्दनं चन्द्रकश्च । ८९८७२ तिरयति मम नेत्रे मोहजन्मान्धकारो विकृतबहुविकारं मन्मथो मां दुनोति ॥ ८९८८१ कलयतु हंसविलासगतिं स बकः सरसि वराकः । ८९८८२ नीरक्षीरविवेकविधौ तस्य कुतः परिपाकः ॥ ८९८९१ कलय वलयं धम्मिल्लेऽस्मिन्निवेशय मल्लिकां रचय सिचयं मुक्ताहारं विभूषय सत्वरम् । ८९८९२ मृगमदमषीपत्रालेपं कुरुष्व कपोलयोः सहचरि समायातः प्रातः स ते हृदयप्रियः ॥ ८९९०१ कलयसि वयस्य कस्मात् त्वं रुचिरं भारतीशास्त्रम् । ८९९०२ अत्रोऽक्तिप्रत्युक्तौ कलय मिथो भूरिशस्त्रपातरणम् ॥ ८९९११ कलया तुषारकिरणस्य पुरः परिमन्दभिन्नतिमिरौघजटम् । ८९९१२ क्षणमभ्यपद्यत जनैर्न मृषा गगनं गणाधिपतिमूर्तिरिति ॥ ८९९२१ कलयात्र प्रकाश्यं चेत्किंचिद्वा दिव्यजीवने । ८९९२२ तस्यामपि प्रकाशा स्याद्विशाला शान्तिरुज्ज्वला ॥ ८९९२ १ कलये किसलयमधरं शङ्के पङ्केरुहं करद्वन्द्वम् । ८९९२ २ मन्ये मनसिजवेत्रं गात्रं नेत्रैकमोहनं तन्व्याः ॥ ८९९२ १ कलरवकण्ठकरम्बित कलरवकलकण्ठकूजिते सुरते । ८९९२ २ तव मनुमीलितलोचन माननमवलोकितुं प्रिये कलये ॥ ८९९३१ कलशे निजहेतुदण्डजः किमु चक्रभ्रमकारितागुणः । ८९९३२ स तदुच्चकुचौ भवन् प्रभा झरचक्रभ्रममातनोति यत् ॥ ८९९४१ कलहः कदापि मास्त्विति कलितशरीरैक्ययोः शिवयोः । ८९९४२ अहमस्म्यहमस्मीति प्राप्तः कलहो मम त्राणे ॥ ८९९५१ कलहकलभविन्ध्यः कोपगृध्रश्मशानं व्यसनभुजगरन्ध्रं द्वेषदस्युप्रदोषः । ८९९५२ सुकृतवनदवाग्निर्मार्दवाम्भोदवायुर् नयनलिनतुषारोऽत्यर्थमर्थानुरागः ॥ ८९९६१ कलहकलया यत्संवृत्यै त्रपावनतानना पिहितपुलकोद्भेदं सुभ्रूश्चकर्ष न कञ्चुकम् । ८९९६२ दयितमभितस्तामुत्कण्ठां विवव्रुरनन्तरं झटिति तटिति त्रुट्यन्तोऽन्तः स्तनांशुकसन्धयः ॥ ८९९७१ कलहप्रियातिदीर्घा खर्वा वा श्यामपीतहरिता वा । ८९९७२ लम्बोष्ठी लघुनासा लघुशिथिलस्तनविभागा च ॥ ८९९८१ कलहमातनुते मदिरावशस् तमिह येन निरस्यति जीवितम् । ८९९८२ वृषमपास्यति संचिनुते मलं धनमपैति जनैः परिभूयते ॥ ८९९९१ कलहान्तरिताप्रलपनम् अतः परं नायकस्य शिक्षा च । ८९९९२ संभोगाविष्करणं कुलटा संकीर्णमिति च शृङ्गारः ॥ ९०००१ कलहान्तानि हर्म्याणि कुवाक्यान्तं च सौहृदम् । ९०००२ कुराजान्तानि राष्ट्राणि कुकर्मान्तं यशो नृणाम् ॥ ९००११ कलहायन्ते मूढाः कः प्रतिभूः श्वः प्रभात इति । ९००१२ तस्यामेव रजन्यां कः प्रतिभूः स्वस्य सत्तायाम् ॥ ९००२१ कलां तामैन्दवीं वन्दे यया यादष्पतिः पिता । ९००२२ आरुह्य हरमूर्धानं कृतस्त्रैलोक्यमूर्धनि ॥ ९००३१ कलाः सर्वे हरेरेव सप्रजापतय्स्तथा । ९००३२ एते त्वंशकलाः पुंसः कृष्णस्तु भगवान् स्वयम् ॥ ९००३ १ कलाकलापसम्पन्ना उपकर्तुः परञ्मुखाः । ९००३ २ न भवन्ति महात्मानः सरसः शिखिनो यथा ॥ ९००४१ कलाकाष्ठामुहूर्तानां कालस्य व्रजतां जवात् । ९००४२ न लक्ष्यते विभागेन दीपस्येवार्चिषां गतिः ॥ ९००५१ कलात्तमायालवकान्तमूर्तिः कलक्वणद्वेणुनिनादरम्यः । ९००५२ श्रितो हृदि व्याकुलयंस्त्रिलोकीं श्रियेऽस्तु गोपीजनवल्लभो वः ॥ ९००६१ कलाधारो वक्रः स्फुरदधररागो नवतनुर् गलन्मानावेशास्तरुणरमणीर्नागर इव । ९००६२ घनश्रोणीबिम्बे नयनमुकुले चाधरदले कपोले ग्रीवायां कुचकलशयोश्चुम्बति शशी ॥ ९००७१ कलाधिनाथाधिगमाद्द्वितीये किमद्वितीयेति तनोषि गर्वम् । ९००७२ अयि त्वमस्मद्वचसि प्रतीया अयं तृतीयामुपगन्तुकामः ॥ ९००८१ कलाधिनाथानयनाय सायं कुमुद्वतीप्रेषित एव भृङ्गः । ९००८२ किमिन्दुनालिङ्ग्य सरागमङ्के कृतः कलङ्कभ्रममातनोति ॥ ९००९१ कलानां ग्रहणादेव सौभाग्यमुपजायते । ९००९२ देशकालौ त्वपेक्ष्यासां प्रयोगः संभवेन्न वा ॥ ९०१०१ कलानाथः कामं भजति बहुदोषाङ्किततनुं कुमुद्वत्यास्तस्मिन्नपि भवति किं नाम न रुचिः । ९०१०२ न पद्मिन्या मोदः किमुदयत्युष्णमहसि प्रिये प्रायो दोषान्न गणयति चित्तं मृगदृशः ॥ ९०१० १ कलानिधिकरस्पर्शात्प्रसन्नोल्लासितारका । ९०१० २ बिम्रणाम्बरमानीलं कामिनी यामिनीयते ॥ ९०१११ कलानिधिरयं रवेः समुपलभ्य रूपं स्वयं दिनान्तसमयेऽस्पृशत्सपदि पद्मिनीं रागवान् । ९०११२ धवान्यकरसंगमान्मुकुलितेति पूर्वाकृतिं समीक्ष्य जहसुः प्रिया ध्रुवमभूदतः पाण्डुरः ॥ ९०१२१ कलापिनां चारुतयोपयान्ति वृन्दानि लापोढघनागमानाम् । ९०१२२ वृन्दानिलापोढघनागमानां कलापिनां चारुतयोऽपयान्ति ॥ ९०१३१ कलाभिरुच्छ्रिता वेश्या रूपशीलगुणान्विता । ९०१३२ लभते गणिकाशब्दं स्थानं च जनसंसदि ॥ ९०१४१ कलामिन्दुः करं दाता धारां धाराधरो यदि । ९०१४२ संकोचयिष्यते तर्हि जीविष्यति कथं जगत् ॥ ९०१५१ कलारत्नं गीतं गगनतलरत्नं दिनमणिः सभारत्नं विद्वान् श्रवणपुटरत्नं हरिकथा । ९०१५२ निशारत्नं चन्द्रः शयनतलरत्नं शशिमुखी महीरत्नं श्रीमाञ्जयति रघुनाथो नृपवरः ॥ ९०१६१ कलावतः सैव कला ययाधःक्रियते भवः । ९०१६२ बह्वीभिश्च कलाभिः किं याभिरङ्कः प्रदर्श्यते ॥ ९०१७१ कलावति क्षततमसि प्रभावति स्फुटोदये जननयनाभिनन्दिनि । ९०१७२ ददुर्दूशं शशिनि रुषाभिसारिकाः क्वचिद्भवत्यतिसुभगोऽपि दुर्भगः ॥ ९०१८१ कलावति चलां दृष्टिं न कुर्यास्त्वं मुहुर्मुहुः । ९०१८२ लग्नोऽपि न तथा बाणो बाधते चालितो यथा ॥ ९०१९१ कलासीमा काव्यं सकलगुणसीमा वितरणं भये सीमा मृत्युः सकलसुखसीमा सुवदना । ९०१९२ तपःसीमा मुक्तिः सकलकृतिसीमाश्रितभृतिः प्रिये सीमाह्लादः श्रवणसुखसीमा हरिकथा ॥ ९०२०१ कला सेवाथ धर्मार्थौ तृष्णादारिद्र्यपद्धती । ९०२०२ सन्तोषक्षान्तिकरुणा वैराग्यं तदनु स्तुतिः ॥ ९०२११ कलास्तास्ताः सम्यग्वहसि यदसि त्वं द्विजपतिर् द्युतिस्तादृग्नूत्ना जनिरपि च रत्नाकरकुले । ९०२१२ बहु ब्रूमः किं वा पुरहरशिरोमण्डनमसि त्वदीयं तत्सर्वं शशधर कलङ्काद्विफलितम् ॥ ९०२२१ कलिकलुषसङ्कटाकुल कुटुम्बसंवलनखेदविकलस्य ९०२२२ प्रतिनिधिरिव प्रवासः संसारविरागसुखसमुद्रस्य ॥ ९०२३१ कलिकलुषे मनसि स्वे कथमिव जगदार्जवं लभते । ९०२३२ चक्षुर्दोषे जाग्रति चन्द्रद्वित्वं कुतो यातु ॥ ९०२४१ कलिकालमियं यावदगस्त्यस्य मुनरेपि । ९०२४२ मानसं खण्डयत्यत्र शशिखण्डानुकारिणी ॥ ९०२५१ कलितगरिमा श्रोणिर्मध्यं विवृद्धवलित्रयं हृदयमुदयल्लज्जं मज्जच्चिरन्तनचापलम् । ९०२५२ मुकुलितकुचं वक्षश्चक्षुर्मनाग्धृतवक्रिम क्रमपरिगलद्बाल्यं तस्या वपुस्तनुते श्रियम् ॥ ९०२६१ कलितमम्बरमाकलयन् करैर् मृदितपङ्कजकोशपयोधरः । ९०२६२ विकसदुत्पलनेत्रविलोकितः सखि निशां सरसीकुरुते विधुः ॥ ९०२७१ कलितो रुचिरं न कर्म चेत् क्रियतेऽनङ्गकृतेः कुतः फलम् । ९०२७२ स्मरतो हृदि पुण्डरीकदृग् भजतेऽसौ सफलस्ततः श्रमः ॥ ९०२८१ कलिन्दगिरिनन्दिनीतटवनान्तरं भासयन् सदा पथि गतागतश्रमभरं हरन् प्राणिनाम् । ९०२८२ लतावलिशतावृतो मधुरया रुचा संभृतो ममाशु हरतु श्रमानतितमां तमालद्रुमः ॥ ९०२८ १ कलिन्दजानीरभरेऽर्धमग्ना बकाः प्रकामं कृतभूरिशब्दाः । ९०२८ २ ध्वान्तेन वैराद्विनिगीर्यंमाणाः क्रोशन्ति मन्ये शशिनः किशोराः ॥ ९०२९१ कलिभूपे समायाते धर्मोऽधर्मायते भुवि । ९०२९२ अधर्मः सर्वंतः पुंसां हन्त धर्मवदर्थ्यते ॥ ९०३०१ कलिमायान्तमुत्प्रेक्ष्य विलीयन्ते सुरा अपि । ९०३०२ तदाश्रितस्य धर्मादेः का कथा जीवने पुनः ॥ ९०३११ कलिलं चैकरात्रेण पञ्चरात्रेण बुद्बुदम् । ९०३१२ पक्षैकेनाण्डकः सोऽथ मासपूर्णे शिरो कुरु ॥ ९०३२१ कलिसाम्राज्यमासाद्य न भेतव्यं भवान्तरात् । ९०३२२ धर्मानुष्ठानमूढावां भीतिरेकावशिष्यते ॥ ९०३३१ कलुषं कटुकं लवणं विरसं सलिलं यदि वाशुभगन्धि भवेत् । ९०३३२ तदनेन भवत्यमलं सुरसं ससुगन्धि गुणैरपरैश्च युतम् ॥ ९०३४१ कलुषं च तवाहितेष्वकस्मात् सितपङ्केरुहसोदरश्रि चक्षुः । ९०३४२ पतितं च महीपतीन्द्र तेषां वपुषि प्रस्फुटमापदां कटाक्षैः ॥ ९०३५१ कलुषं मधुरं चाम्भः सर्वं सर्वत्र सांप्रतम् । ९०३५२ अनार्जवजनस्येव कृतकव्याहृतं वचः ॥ ९०३६१ कलेरन्ते भविष्यन्ति नररूपेण राक्षसाः । ९०३६२ मनुष्यान् भक्षयिष्यन्ति वित्ततो न शरीरतः ॥ ९०३७१ कलेर्दोषनिधे राजन्नस्ति ह्येको महान् गुणः । ९०३७२ कीर्तिनादेव कृष्णस्य मुक्तबन्धः परं व्रजेत् ॥ ९०३७ १ कलौ कराले न सुखं लभेत पक्षद्वयादेव विरोधकाले । ९०३७ २ मध्यस्थता प्रत्युत निन्द्यतेऽपि समन्ततो हा स कले प्रभावः ॥ ९०३८१ कलौ कले खले मित्रे पुत्रे दुर्व्यसनान्विते । ९०३८२ तस्करेषु प्रवृद्धेषु लुब्धे राज्ञि धनेन किम् ॥ ९०३९१ कलौ गङ्गा काश्यां त्रिपुरहरपुर्यां भगवती प्रशस्ता देवानामपि भवति सेव्यानुदिवसम् । ९०३९२ इति व्यासो ब्रूते मुनिजनधुरीणो हरिकथा सुधापानस्वस्थो गलितभवबन्धोऽतुलमतिः ॥ ९०४०१ कलौ जगपत्पतिं विष्णुं सर्वस्रष्टारमीश्वरम् । ९०४०२ नार्चयिष्यन्ति मैत्रेय पाखण्डोपहता जनाः ॥ ९०४११ कलौ दशसहस्रेषु हरिस्त्यजति मेदिनीम् । ९०४१२ तदर्धं जाह्लवीतोयं तदर्धं ग्रामदेवताः ॥ ९०४१ १ कलौ युगे कल्मषमानसानाम् अन्यत्र धर्मे खलु नाधिकारः । ९०४१ २ रामेति वर्णद्वयमादरेण सदा जपन्मुक्तिमुपेति जन्तुः ॥ ९०४२१ कल्की कल्कं हरतु जगतः स्फूर्जदूजैस्वितेजा वेदोच्छेदस्फुरितदुरितध्वंसने धूमकेतुः । ९०४२२ येनोत्क्षिप्य क्षणमसिलतां धूमवत्कल्मषेच्छान् म्लेच्छान् हत्वा दलितकलिनाकारि सत्यावतारः ॥ ९०४३१ कल्पक्षोणिरुहोऽयमित्यनुदिनं भूमीसुरैर्भाव्यसे कामोऽसाविति कामिनीभिरभितश्चित्ते चिरं चिन्त्यसे । ९०४३२ श्रीनारायण एव केवलमिति प्रेम्णा श्रिया ध्यायसे त्वं कालोऽयमिति प्रतिक्षितिधरैरेकोऽप्यनेकात्मभृत् ॥ ९०४४१ कल्पतरुकामदोग्ध्री चिन्तामणिधनदशङ्खानाम् । ९०४४२ रचितो रजोभरपयस् तेजःश्चासान्तराम्बरैरेषः ॥ ९०४५१ कल्पद्रुमः कल्पितमेव सूते सा कामधुक्कामितमेव दोग्धि । ९०४५२ चिन्तामणिश्चिन्तितमेव दत्ते सतां हि सङ्गः सकलं प्रसूते ॥ ९०४६१ कल्पद्रुमान् विगतवाञ्छजने सुमेरौ रत्नान्यगाधसलिले सरितामधीशे । ९०४६२ धात्रा श्रियं निदधता प्रखलेषु नित्यम् अत्युज्ज्वलः खलु घटे निहितः प्रदीपः ॥ ९०४७१ कल्पद्रुमाश्च सन्तश्च नार्हन्ति समशीर्षिकाम् । ९०४७२ अर्थिनां प्रार्थिताः पूर्वे फलन्त्यन्ये स्वयं यतः ॥ ९०४८१ कल्पद्रुमैः किं कनकाचलस्थैः परोपकारप्रतिलम्भदुःस्थैः । ९०४८२ वरं करीरो मरुमार्गवर्ती यः पान्थसार्थं कुरुते कृतार्थम् ॥ ९०४९१ कल्पद्रुमो न जानाति न ददाति बृहस्पतिः । ९०४९२ अयं तु जगतीजानिर्जानाति च ददाति च ॥ ९०५०१ कल्पद्रुमोऽपि काले न भवेद्यदि फलप्रदः । ९०५०२ को विशेषस्तदा तस्य वन्यैरन्यमहीरुहैः ॥ ९०५० १ कल्पद्रोरपि कल्पद्रुर्महतोऽपि मणेर्मणिः । ९०५० २ देवानामपि पूज्योऽसि कियत्ते मम पूरणम् ॥ ९०५११ कल्पयति येन वृत्तिं सदसि च सद्भिः प्रशस्यते येन । ९०५१२ स गुणस्तेन गुणवता विवर्धनीयश्च रक्ष्यश्च ॥ ९०५१ १ कल्पयेदेकशः पक्ष रोमश्मश्रुकचान्नखान् । ९०५१ २ न चात्मदशनाग्रेण स्वपाणिभ्यां च नोत्तमः ॥ ९०५२१ कल्पवृक्षशिखरेषु संप्रति प्रस्फुरद्भिरविकल्पसुन्दरि । ९०५२२ हारयष्टिगणनामिवांशुभिः कर्तुमुद्यतकुतूहलः शशी ॥ ९०५३१ कल्पस्थायि न जीवितम् ऐश्वर्यं नाप्यते च यदभिमतम् । ९०५३२ लोकस्तथाप्यकार्यं कुरुते कार्यं किमुद्दिश्य ॥ ९०५४१ कल्पान्तक्रूरकेलिः क्रतुकदनकरः कुन्दकर्पूरकान्तिः क्रीडन् कैलासकूटे कलितकुमुदिनीकामुकः कान्तकायः । ९०५४२ कङ्कालक्रीडनोत्कः कलितकलकलः कालकालीकलत्रः कालिन्दीकालकण्ठः कलयतु कुशलं कोऽपि कापालिको नः ॥ ९०५५१ कल्पान्तपवना वान्तु यान्तु चैकत्वमर्णवाः । ९०५५२ तपन्तु द्वादशादित्या नास्ति निर्मनसः क्षतिः ॥ ९०५६१ कल्पान्तवाससंक्षोभलङ्घिताशेशभूभृतः ९०५६२ स्थैर्यप्रसादमर्यादास्ता एव हि महोदधेः ॥ ९०५७१ कल्पान्ते क्रोधनस्य त्रिपुरविजयिनः क्रीडया संचरिष्णोः कृत्वापि प्राणिजातैर्निजमुखकुहरातिथ्यमप्राप्ततृप्तेः । ९०५७२ दिग्भित्तीः प्रेक्ष्य शून्याः प्रलयजलनिधिप्रेक्षितात्मीयमूर्ति ग्रासव्यासक्तमोघश्रमजनितरुषः पान्तु वो गर्जितानि ॥ ९०५८१ कल्पान्ते शमितत्रिविक्रममहाकङ्कालबद्धस्फुरच् छेषस्यूतनृसिंहपाणिनखरप्रोतादिकोलामिषः । ९०५८२ विश्वैकार्णवताविशेषमुदितौ तौ मत्स्यकूर्मावुभौ कर्षन् धीवरतां गतोऽस्यतु सतां मोहं महाभैरवः ॥ ९०५८ १ कल्प्यते किमिति कर्मणचिन्ता स्वेदमेदुरमिदं निजचेतः । ९०५८ २ पश्यतां नयति पूर्वभवात्तं पुण्यमेव भुवनानि किमन्यत् ॥ ९०५९१ कल्याणं कथयामि किं सहचरि स्वैरेषु शश्वत्पुरा यस्या नाम समीरितं मुररिपोः प्राणेश्वरीति त्वया । ९०५९२ साहं प्रेमभिदाभयात्प्रियतमं दृष्ट्वापि दूतं प्रभोः सन्दिष्टास्मि न वेति संशयवती पृच्छामि नो किंचन ॥ ९०६०१ कल्याणं नः किमधिकमितो जीवनार्थं यदस्माल् लूत्वा वृक्षानहह दहसि म्रातरङ्गारकार । ९०६०२ किं त्वेतस्मिन्नशनिपिशुनैरातपैराकुलानाम् अध्वन्यानामशरणमरुप्रान्तरे कोऽभ्युपायः ॥ ९०६११ कल्याणं परिकल्प्यतां पिककुले रोहन्तु वाञ्छाप्तयो हंसानामुदयोऽस्तु पूर्णशशिनः स्ताद्भद्रमिन्दीवरे । ९०६१२ इत्युद्बाष्यवधूगिरः प्रतिपदं संपूरयन्त्यान्तिके कान्तः प्रस्थितिकल्पितोपकरणः सख्या भृशं वारितः ॥ ९०६२१ कल्याणं भगवत्कथाकथनतः काव्यं विधातुः कवेस् तस्यैवाङ्कतया क्वचिद्रचयतः शृङ्गारवीरादिकम् । ९०६२२ को दोषो भविता यदत्र कविताशीलैः समाश्रीयते पन्था व्यासवसुंधराश्रुतिभवग्रन्थादिषु प्रेक्षितः ॥ ९०६३१ कल्याणं भवतां यशः प्रसरतां धर्मः सदा वर्धतां संपत्तिः प्रथतां प्रजा प्रणमतां शत्रुक्षयो जायताम् । ९०६३२ वाक्यं संवदतां वपुः प्रभवतां लक्ष्मीपतिः प्रीयताम् आयुस्ते शरदां शतं विजयतां दानाय दीर्घायुषे ॥ ९०६४१ कल्याणं भवतेऽस्तु कोकिलकुलाकल्पाय येन श्रुति क्रूरक्रोष्टुरुतार्दितं कलरवैर्विश्वं समाश्वासितम् । ९०६४२ अत्यन्ताभ्यसनाभ्युदित्वरबृहन्नादावबोधोल्लस च्छब्दब्रह्मरसानुभूतिजनितानन्दौघनिष्यन्दिभिः ॥ ९०६५१ कल्याणं वः क्रियासुर्मिलदटनियुगस्थास्नुगीर्वाणभोगि स्त्रैणव्यत्यस्तकल्पद्रुमनवसुमनोनागहारावलीनि । ९०६५२ नालीकाश्लिष्टलक्ष्मीकरतलकमलोद्वान्तमाध्वीकधारा तिम्यत्फालेक्षणानि त्रिपुरहरधनुर्ज्यालताकर्षणानि॥ ९०६६१ कल्याणं वो विधत्तां करटमदधुनीलोलकल्लोलमाला खेलद्रोलम्बकोलाहलमुखरितदिक्चक्रवालान्तरालम् । ९०६६२ प्रत्नं वेतण्डरत्नं सततपरिचलत्कर्णतालप्ररोह द्वातङ्कूराजिहीर्षादरविवृतफणाशृङ्गभूषाभुजंगम् ॥ ९०६७१ कल्याणदो भवेद्वीरे ध्रुवकश्चन्द्रशेखरः । ९०६७२ द्विदिग्वर्णपदं यत्र त्रिपुटे च विधीयते ॥ ९०६७३ द्रुतद्वन्द्वं लघुद्वन्द्वं ताले त्रिपुटसंज्ञके ॥ ९०६७ १ कल्याणपादपारामं श्रुतगङ्गाहिमाचलम् । ९०६७ २ ज्ञानाम्भोजरविं देवं वन्दे श्रीज्ञाननन्दनम् ॥ ९०६८१ कल्याणभाक्सदा कार्ये सर्वसौभाग्यवर्धिनी । ९०६८२ या खल्वेतादृशी भार्या सा देवी न तु मानुषी ॥ ९०६८ १ कल्याणमावहतु नः कुहनावराहो यस्यास्थिसीम्नि निखिलं प्रतिरोमकूपम् । ९०६८ २ आभाति सप्रणयमुद्वहतो धरित्रीं स्वेदाभिधान इव सात्त्विकहावभेदः ॥ ९०६९१ कल्याणामावहतु वः शिवयोः शरीरम् एकं यदीयमसितच्छविकण्ठमूलम् । ९०६९२ वामेतरेऽपि कुरुते सितभासि भागे प्रारब्धशैलतनयापरिणामशङ्काम् ॥ ९०७०१ कल्याणवाक्त्वमिव किं पदमत्र कान्तं सद्भूपतेस्त्वमिव कः परितोषकारी । ९०७०२ कः सर्वदा वृषगतिस्त्वमिवातिमात्रं भूत्याश्रितः कथय पालितसर्वभूतः ॥ ९०७११ कल्याणस्तु यथाशक्ति करोति सफलं वचः । ९०७१२ शठः पक्षौ चलयति द्वावप्यर्थोपलिप्सया ॥ ९०७२१ कल्याणहितवान् भूपो गुरूणां दोषगुप्तकः । ९०७२२ सममतिः सुखे दुःखे समरे चापलायितः ॥ ९०७३१ कुलशीलेषु सम्पन्नो नीतिधर्मेषु पण्डितः । ९०७३२ तथैव पूज्यते राजा चतुरस्रः प्रकीर्तितः ॥ ९०७४१ कल्याणाङ्गरुचानुरक्तमनसा त्वं येन संप्रार्थ्यते यस्यार्थे सुमुखि त्वया पुनरसुत्यागेऽपि संनह्यते । ९०७४२ सोऽयं सुन्दरि पञ्चबाणविशिखव्यालीढदोरन्तर स्वैरोत्पीडितपीवरस्तनतटस्त्वद्दोर्लतापञ्जरे ॥ ९०७५१ कल्याणानां त्वमसि महसां भाजनं विश्वसूर्ते धुर्यां लक्ष्मीमथ मयि भृशं धेहि देव प्रसीद । ९०७५२ यद्यत्पापं प्रतिजहि जगन्नाथ नम्नस्य तन्मे भद्रं भद्रं वितर भगवन् भूयसे मङ्गलाय ॥ ९०७६१ कल्याणानां निधानं कलिमलमथनं पावनं पावनानां पाथेयं यन्मुमुक्षोः सपदि परपदप्राप्तये प्रस्थितस्य । ९०७६२ विश्रामस्थानमेकं कविवरवचसां जीवनं सज्जनानां बीजं धर्मद्रुमस्य प्रभवतु भवतां भूतये रामनाम ॥ ९०७७१ कल्याणानि ददातु वो गणपतिर्यस्मिन्नु तुष्टे सति क्षोदीयस्यपि कर्मणि प्रभवितुं ब्रह्मापि जिह्मायते । ९०७७२ जाते यच्चरणप्रणामसुलभे सौभाग्यभाग्योदये रङ्कस्याङ्कमनङ्कुशा निविशते देवेन्द्रलक्ष्मीरपि ॥ ९०७७१ कल्याणायभवन्तु खण्डपरशोः कोटीरवाटीरुहां वल्लीनां वलयानि वेल्लदुरगश्रेणीनि शोणत्विषाम् । ९०७७२ उन्मीलत्कनकारविन्दकलिकाकिञ्जल्कपुञ्जक्षरद् धूलीधूसरसिद्धसिन्धुलहरीसिन्दूरितेन्दूनि वः ॥ ९०७८१ कल्याणि चन्दनरसैः परिषिच्य गात्रं द्वित्राण्यहानि कथमप्यतिवाहयेथाः । ९०७८२ अङ्के निधाय भवतीं परिरभ्य दोर्भ्यां नेष्यामि सूर्यकिरणानपि शीतलत्वम् ॥ ९०७९१ कल्याणि पाणिपतितानि विना विचारम् एतानि मोक्तुमुचितानि न मौक्तिकानि । ९०७९२ गुञ्जेति संजनयते यदिह भ्रमन्ते हस्तारविन्दनयनोत्पलयोः प्रभैव ॥ ९०८०१ कल्याणी बत गाथेयं लौकिकी प्रतिभाति मे । ९०८०२ एति जीवन्तमानन्दो नरं वर्षशतादपि ॥ ९०८११ कल्याणोल्लाससीमा कलयतु कुशलं कालमेघाभिरामा काचित्साकेतधामा भवगहनगतिक्लान्तिहारिप्रणामा । ९०८१२ सौन्दर्यह्रीणकामा धृतजनकसुतासादरापाङ्गधामा दिक्षु प्रख्यातभूमा दिविषदभिनुता देवता रामनामा ॥ ९०८२१ कल्योत्थानपरा नित्यं गुरुशुश्रूषणे रता । ९०८२२ सुसंमृष्टगृहा चैव गोशकृत्कृतलेपना ॥ ९०८३१ कल्लोलक्षिप्तपङ्कत्रिपुरहरशिरःस्वःस्रवन्तीमृणालं कर्पूरक्षोदजालं कुसुमशरवधूसीधुभृङ्गारनालम् । ९०८३२ एतद्दुग्धाब्धिबन्धोर्गगनकमलिनीपत्रपानीयबिन्दोर् अन्तस्तोषं न केषां किसलयति जगन्मण्डनं खण्डमिन्दोः ॥ ९०८३ १ कल्लोलचपला लक्ष्मीः संगमाः स्वप्नसन्निभाः । ९०८३ २ वात्याव्यतिकरोत्क्षिप्ततूलतुल्यं च यौवनम् ॥ ९०८४१ कल्लोलवेल्लितदृषत्परुषप्रहारै रत्नान्यमूनि मकरालय मावमंस्थाः । ९०८४२ किं कौस्तुभेन विहितो भवतो न नाम याच्ञाप्रसारितकरः पुरुषोत्तमोऽपि ॥ ९०८५१ कल्लोलसंचलदगाधजलैरलोलैः कल्लोलिनीपरिवृढैः किमपेयतोयैः । ९०८५२ जीयात्स जर्जरतनुर्गिरिनिर्झरोऽयं यद्विप्रुषापि तृषिता वितृषीभवन्ति ॥ ९०८६१ कल्लोलैः स्थगयन्मुखानि ककुभामभ्रंलिहैरम्भसा क्षारेणापि दिवानिशं जलनिधे गर्जन्न विश्राम्यसि । ९०८६२ एतत्ते यदि घोरनक्रनिलयं स्वादु व्यधास्याद्विधिः किं कर्तासि तदा न वेद्मि तरलैः स्वैरेव दुश्चेष्टितैः ॥ ९०८७१ कल्लोलैर्विकिरत्वसौ गिरिवरान् वेलाविलासोत्थितैः शब्दैर्वा बधिरीकरोतु ककुभो धत्तां च विस्तीर्णताम् । ९०८७२ पान्थानां रवितापतप्तवपुषां तृष्णातिरेकच्छिदः किं साम्यं प्रतनोः करोतु सरसोऽप्यब्धिः कृताडम्बरः ॥ ९०८८१ कवयः कवयन्तु तैलभुक्ताः सरसा एव परन्तु दाक्षिणात्याः । ९०८८२ अपि लोचनचञ्चला हरिण्यो मदिराक्ष्या न समाः कटाक्षपातैः ॥ ९०८९१ कवयः कालिदासाद्याः कवयो वयमप्यमी । ९०८९२ पर्वते परमाणौ च वस्तुत्वमुभयोरपि । ९०९०१ कवयः किं न पश्यन्ति किं न भक्षन्ति वायसाः । ९०९०२ प्रमदाः किं न कुर्वन्ति किं न जल्पन्ति मद्यपाः ॥ ९०९११ कवयः किं न पश्यन्ति किं न भक्षन्ति वायसाः । ९०९१२ मद्यपाः किं न जल्पन्ति किं न कुर्वन्ति योषितः ॥ ९०९२१ कवयः परितुष्यन्ति नेतरे कविसूक्तिभिः । ९०९२२ नह्यकूपारवत्कूपा वर्धन्ते विधुकान्तिभिः ॥ ९०९३१ कवलयति न चेतस्तस्य दारिद्र्यदुःखं न च पिशुनजनोक्तिः कर्णकण्डूं करोति । ९०९३२ वरकविकृतगोष्ठीबन्धगन्धोपभोगे य इह मधु वमन्तीं काव्यचिन्तां करोति ॥ ९०९४१ कवयति पण्डितराजे कवयन्त्यन्येऽपि विद्वांसः । ९०९४२ नृत्यति पिनाकपाणौ नृत्यन्त्यन्येऽपि भूतवेतालाः ॥ ९०९५१ कवयो वद कुत्र कीदृशाः कठिनं किं विदितं समन्ततः । ९०९५२ अधुना तव वैरियोषितां हृदि तापः प्रबलो विहाय काः ॥ ९०९५ १ कवलयसि चन्द्रदीधिती र्नविरलमश्नासि नूनमङ्गारान् । ९०९५ २ अधिकतरमुष्णमनयोः किमिह चकोरावधारयसि ॥ ९०९६१ कवलितमिह नालं कन्दलं चेह दृष्टम् इह हि कुमुदकोशे पीतमम्भः सुशीतम् । ९०९६२ इति विरटति रात्रौ पर्यटन्ती तटान्ते सहचरपरिमुक्ता चक्रवाकी वराकी ॥ ९०९७१ कविः करोति काव्यानि पण्डितो वेत्ति तद्रसम् । ९०९७२ कामिनीकुचकाठिन्यं पतिर्जानाति नो पिता ॥ ९०९८१ कविः करोति काव्यानि स्वादु जानाति पण्डितः । ९०९८२ सुन्दर्या अपि लावण्यं पतिर्जानाति नो पिता ॥ ९०९९१ कविः करोति पद्यानि लालयत्युत्तमो जनः । ९०९९२ तरुः प्रसूते पुष्पाणि मरुद्वहति सौरभम् ॥ ९१००१ कविः पिता पोषयति पालको रसिकः पतिः । ९१००२ कवितायुवतेर्नूनं सोदरास्तु विवेकिनः ॥ ९१०११ कविः सूयति काव्यानि हृदा दधति सज्जनाः । ९१०१२ सूते मुक्ताः पयोराशिर्वहन्ति तरुणीस्तनाः ॥ ९१०२१ कविताकलनेन किं नृपाणां यदि कवयो न लभन्ति पूर्णकामाः । ९१०२२ नयनेन किमेणलोचनानां यदि वक्रं न विलोकिता युवानः ॥ ९१०३१ कविताकुन्दविकासन कृतिने विजितजनतानिदाघाय । ९१०३२ दलितोद्दामाघाय प्रणतिं कलयामि माघाय ॥ ९१०४१ कविता वनिता कस्य न मोदाय सचेतसः । ९१०४२ रस एव सदा तस्या नरीनर्तीव सर्वतः ॥ ९१०५१ कवित्वं न शृणोत्येव कृपणः कीर्तिवर्जितः । ९१०५२ नपुंसकः किं कुरुते पुरःस्थितमृगीदृशा ॥ ९१०६१ कवित्वगानप्रियवादसत्या न्यस्या विधाता व्यधिताधिकण्ठम् । ९१०६२ रेखात्रयन्यासमिषादमीषां वासाय सोऽयं विबभाज सीमाः ॥ ९१०७१ कवित्वप्रोद्गुम्फश्रवणकृतझम्पव्यतिकरं चिरं येषां स्वान्तं समजनि नितान्तं रसवशम् । ९१०७२ अमीषां पीयूषापचितसुरयोषाधरपुटो ल्लसन्माधुर्ये वा समुदयति किं वा रतिरपि ॥ ९१०८१ कवित्वमारोग्यमतीव मेधा स्त्रीणां प्रियत्वं कनकस्य लाभः । ९१०८२ सर्वेषु तथ्यं स्वजनेषु पूजा स्वर्गस्थितानां किल चिह्नमेतत् ॥ ९१०८ १ कवित्वशक्तिर्हि दिवोऽवतीर्णा भूमौ सुधासार इवार्यपुण्यात् । ९१०८ २ पुनर्ग्रहीतुं निजवस्तु देवाः समागतास्तत्कवयः समुत्काः ॥ ९१०९१ कवित्वे वादित्वं कनककुसुमे सौरभगुणो धनित्वे दातृत्वं विषमतरुफले स्वादुरसता । ९१०९२ कुलीने सौजन्यं मृगमदरसे रागरचना प्रभुत्वे विद्वत्त्वं परभृतमुखे मानुषवचः ॥ ९१०९ १ कविभावकृतं चिह्नमन्यत्रापि न दुष्यति । ९१०९ २ मुखमिष्टार्थसंसिद्धं किं हि न स्यात्कृतात्मनाम् ॥ ९११०१ कविभिर्नूपसेवासु चित्रालंकारहारिणी । ९११०२ वाणी वेश्येव लोभेन परोपकरणीकृता ॥ ९११११ कविमतिरिव बहुलोहा सुघटितचक्रा प्रभातवेलेव । ९१११२ हरमूर्तिरिव हसन्ती भाति विधूमानलोपेता ॥ ९११२१ कविरनुहरति च्छायां पदमेकं पादमेकमर्धं वा । ९११२२ सकलप्रबन्धहर्त्रे साहसकर्त्रे नमस्तस्मै ॥ ९११३१ कविरमरः कविरचलः कविरभिनन्दश्च कालिदासश्च । ९११३२ अन्ये कवयः कपयश् चापलमात्रं पदं दधति ॥ ९११४१ कविरविमहोत्कर्षान् हर्षन् प्रपञ्चय पञ्चषान् स्खलसि रसने किं वा सर्वान् प्रवक्तुमनीश्वरे । ९११४२ गणयति यदप्येतान् धाता दिनावलिमालया तदपि भगवानेषामन्तं कदापि न विन्दति ॥ ९११५१ कविरहिताः कविलापा जायन्ते कण्ठशोषणायैव । ९११५२ संमुखगतः कविश्चेत् भवति कुलपितापि कविकुलपितैव ॥ ९११६१ कविरेव कवेर्वेत्ति काव्यकर्मणि कौशलम् । ९११६२ शेषाहिरेव जानाति भुवो भारस्य निश्चयम् ॥ ९११६ १ कविर्भारद्वाजो जगदवधिजाग्रन्निजयशा रसश्रेणीमर्मव्यवहरणहेवाकरसिकः । ९११६ २ यदीयानां वाचां रसिकहृदयोल्लासनविधा वमन्दानन्दात्मा परिणयति सन्दर्भमहिमा ॥ ९११७१ कविवाक्यामृततीर्थ स्नानैः पूता भृशं यशोदेहाः । ९११७२ येषां त एव भूपा जीवन्ति मृता वृथैवान्ये ॥ ९११८१ कविविद्यादुराधर्षो यो राक्षस इवापरः । ९११८२ दक्षिणस्थो लब्धवर्णो विख्यातः कविराक्षसः ॥ ९११९१ कविषु दधतमुत्कर्षं विस्फुरदनवद्यहृद्यवाग्वर्षम् । ९११९२ इह खलु खलप्रधर्षं श्रीहर्षं नौमि हर्षसंघर्षम् ॥ ९१२०१ कविहृदयेष्वनसूया कस्तूरीकर्दमेष्वमालिन्यम् । ९१२०२ अक्षारता पयोधा ववनीपालेषु पाण्डित्यम् ॥ ९१२११ कवीनां च बुधानां च वदान्यानां च यो गुरुः । ९१२१२ नानाशास्त्रचणप्रज्ञः शिवनाथः स नम्यते ॥ ९१२२१ कवीनां महतां सूक्तैर्गूढार्थान्तरसूचिभिः । ९१२२२ विध्यमानश्रुतेर्माभूद्दुर्जनस्य कथं व्यथा ॥ ९१२३१ कवीनां मानसं नौमि तरन्ति प्रतिभाम्भसि । ९१२३२ यत्र हंसवयांसीव भुवनानि चतुर्दश ॥ ९१२४१ कवीनां संतापो भ्रमणमभितो दुर्गतिरिति त्रयाणांपञ्चत्वं रचयसि न तच्चित्रमधिकम् । ९१२४२ चतुर्णां वेदानां व्यरचि नवता वीर भवता द्विषत्सेनालीनाभयुतमपि लक्षं त्वमकृथाः ॥ ९१२५१ कवीनामगलद्दर्पो नूनं वासवदत्तया । ९१२५२ शक्त्येव पाण्डुपुत्राणां गतया कर्णगोचरम् ॥ ९१२६१ कवीन्दुं नौमि वाल्मीकिं यस्य रामायणीं कथाम् । ९१२६२ चन्द्रिकामिव चिन्वन्ति चकोरा इव साधवः ॥ ९१२७१ कवीन्द्राणामासन् प्रथमतरमेवाङ्गणभुवश् चलद्भृङ्गासङ्गाकुलकरिमदामोदमधुराः । ९१२७२ अमी पश्चात्तेषामुपरि पतिता रुद्रनृपतेः कटाक्षाः क्षीरोदप्रसरदुरुवीचीसहचराः ॥ ९१२८१ कवीश्वराणां वचसां विनोदैर् नन्दन्ति विद्यानिधयो न चान्ये । ९१२८२ चन्द्रोपला एव करैः सुधांशोर् द्रवन्ति नान्या दृषदः कदाचित् ॥ ९१२९१ कवेरभिप्रायमशब्दगोचरं स्फुरन्तमार्द्रेषु पदेषु केवलम् । ९१२९२ वदद्भिरङ्गैः कृतरोमविक्रियैर् जनस्य तूष्णीं भवतोऽयमञ्जलिः ॥ ९१३०१ कशाभिरिव हैमीभिर्विद्युद्भिरभिताडितम् । ९१३०२ अन्तःस्तनितनिर्घोषं सवेदनमिवाम्बरम् ॥ ९१३११ कश्च प्रत्यक्षमुत्सृज्य संशयस्थमलक्षणम् । ९१३१२ आयतिस्थं चरेद्धर्म क्षत्रबन्धुरनिश्चितम् ॥ ९१३२१ कश्चिच्छस्त्रापातमूढोऽपवोढुर् लब्ध्वा भूयश्चेतनामाहवाय । ९१३२२ व्यावर्तिष्ट क्रोशतः सख्युरुच्चैस् त्यक्तश्चात्मा का च लोकानुवृत्तिः ॥ ९१३३१ कश्चित्कराभ्यामुपगूढनालम् आलोलपत्राभिहतद्विरेफम् । ९१३३२ रजोभिरन्तःपरिवेषबन्धि लीलारविन्दं भ्रमयांचकार ॥ ९१३४१ कश्चित्कष्टं किरति करकाजालमेकोऽतिमात्रं गर्जत्येव क्षिपति विषयं वैद्युतं वह्निमन्यः । ९१३४२ सूते वातं जवनमपरस्तेन जानीहि तावत् किं व्यादत्से विहग वदनं तत्र तत्राम्बुवाहे ॥ ९१३५१ कश्चित्कस्यचिदेव स्यात्सुहृद्विश्रम्भभाजनम् । ९१३५२ पद्मं विकासयत्यर्कः संकोचयति कैरवम् ॥ ९१३६१ कश्चित्कान्ताविरहगुरुणा स्वाधिकारात्प्रमत्तः शापेनास्तंगमितमहिमा वर्षभोग्येण भर्तुः । ९१३६२ यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ॥ ९१३७१ कश्चित्क्रन्दति कालकर्कशकराकृष्टं विनष्टं हठाद् उत्कृष्टं तनयं विलोक्य पुरतः पुत्रेति हा हा क्वचित् । ९१३७२ कश्चिन्नर्तकनर्तकीपरिवृतो नृत्यत्यहो कुत्रचिच् चित्रं संसृतिपद्धतिः प्रथयति प्रीतिं च कष्टं च नः ॥ ९१३८१ कश्चित्तरति काष्ठेन सुगम्भीरां महानदीम् । ९१३८२ स तारयति तत्काष्ठं स च काष्ठेन तार्यते ॥ ९१३९१ कश्चित्तावत्त्वया दृष्टः श्रुतो वा शङ्कितोऽपि वा । ९१३९२ क्षितौ वा यदि वा स्वर्गे यस्य मृत्युर्न विद्यते ॥ ९१४०१ कश्चित्पण्यस्त्रीणां विभवोपचितान्यपुरुषयोजनया । ९१४०२ विदधाति स्माराधन मधनत्वमुपागतः कामी ॥ ९१४११ कश्चित्पान्थस्तृषार्तः पथि तपऋतौ गम्यमानोऽन्यपान्थं पप्रच्छानन्दलीनो वद पथिक कुतो जह्नुकन्याप्रवाहः । ९१४१२ तेनासौ शीघ्रवाचा प्रचलितमनसा विप्रवर्येण चोचे सूच्यग्रे कूपषट्कं तदुपरि नगरी तत्र गङ्गाप्रवाहः ॥ ९१४२१ कश्चित्पुमान् क्षिपति मां प्रति रूक्षवाक्यैः सोऽहं क्षमाभरणमेत्य मुदं प्रयामि । ९१४२२ शोकं व्रजामि पुनरेवमयं तपस्वी चारित्रतः स्खलितवानिति मन्निमित्तम् ॥ ९१४३१ कश्चिदाम्रवणं छित्त्वा पलाशांश्च निपिञ्चति । ९१४३२ पुष्पं दृष्ट्वा फले गृध्नुः स शोचति फलागमे ॥ ९१४४१ कश्चिदाश्रयसौन्दर्याद्धत्ते शोभामसज्जनः । ९१४४२ प्रमदालोचनन्यस्तं मलीमसमिवाञ्जनम् ॥ ९१४५१ कश्चिद्दैवेन सौमित्रे योद्धुमुत्सहते पुमान् । ९१४५२ यस्य न ग्रहणं किंचित्कर्मणोऽन्यत्र दृश्यते ॥ ९१४६१ कश्चिद्दैवेन सौमित्रै योद्धुमुत्सहते सह । ९१४६२ यस्येह विग्रहोपायो न कथंचन विद्यते ॥ ९१४७१ कश्चिद्द्विषत्खड्गहृतोत्तमाङ्गः सद्यो विमानप्रभुतामुपेत्य । ९१४७२ वामाङ्गसंसक्तसुराङ्गनः स्वं नृत्यत्कबन्धं समरे ददर्श ॥ ९१४८१ कश्चिद्यथाभागमवस्थितेऽपि स्वसंनिवेशाद्व्यतिलङ्घिनीव । ९१४८२ वज्रांशुगर्बाङ्गुलिरन्ध्रमेकं व्यापारयामास करं किरीटे ॥ ९१४९१ कश्चिद्वाचं रचयितुमलं श्रोतुमेवापरस्ताम् कल्याणी ते मतिरुभयतो विस्मयं नस्तनोति । ९१४९२ न ह्येकस्मिन्नतिशयवतां संनिपातो गुणानाम् एकः सूते कनकमुपलस्तत्परीक्षाक्षमोऽन्यः ॥ ९१५०१ कश्चिन्नवं पल्लवमाददाति कश्चित्प्रसूनानि फलानि कश्चित् । ९१५०२ परं करालेऽस्य निदाघकाले मूले न दाता सलिलस्य कश्चित् ॥ ९१५११ कश्चिन्मालासमं मित्रं कश्चिन्मित्रं तुलासमम् । ९१५१२ कश्चिन्मेरुसमं मित्रं कश्चिन्मित्रं महीसमम् ॥ ९१५२१ कश्चिन्मूर्च्छामेत्य गाढप्रहारः सिक्तः शीतैः शीकरैर्वारणस्य । ९१५२२ उच्छश्वास प्रस्थिता तं जिघृक्षुर् व्यर्थाकूता नाकनारी मुमूर्च्छ ॥ ९१५३१ कश्चुम्बति कुलपुरुषो वेश्याधरपल्लवं मनोज्ञमपि । ९१५३२ चारभटचौरचेटक नटविटनिष्ठीवनशरावम् ॥ ९१५४१ कश्मीरान् गन्तुकामस्य मीरशाहाख्यभूपतेः । ९१५४२ शाहाबुद्दीनभूमीन्द्रः प्राहिणोदिति लेखकम् ॥ ९१५५१ किमेवमविशङ्कितः शिशुकुरङ्ग लोलक्रमं परिक्रमितुमीहसे विरम नैव शून्यं वनम् । ९१५५२ स्थितोऽत्र गजयूथनाथमथनोच्छलच्छोणितच् छटापटलभासुरोत्कटसटाभरः केसरी ॥ ९१५५ १ कषायकलुषो जीवो रागरञ्जितमानसः । ९१५५ २ चतुर्गतिभवाम्भोधौ भिन्ननौरिव सीदति ॥ ९१५५ १ कषायपशुभिर्दुष्टैर्धर्मकामार्थनाश कैः । ९१५५ २ शममन्त्रहतैर्यज्ञं विधेहि विहितं बुधैः ॥ ९१५६१ कषायमुक्तं कथितं चरित्रं कषायवृद्धावुपघातमेति । ९१५६२ यदा कषायः शममेति पुंसस् तदा चरित्रं पुनरेति पूतम् ॥ ९१५६ १ कषायरागवचनं वीतरागोऽधरस्तव । ९१५६ २ विहारः कण्ठदेशश्च दूति प्रव्रजितासि किम् ॥ ९१५६ १ कषायविजये सौख्यमिन्द्रियाणां च निग्रहे । ९१५६ २ जायते परमोत्कृष्टमात्मनो भवभेदि यत् ॥ ९१५६ १ कषायविषयार्तानां देहिनां नास्ति निर्वूतिः । ९१५६ २ तेषां च विरमे सौख्यं जायते परमाद्भुतम् ॥ ९१५६ १ कषायविषयाहारत्यागो यत्र विधीयते । ९१५६ २ उपवासः स विज्ञेयः शेषं लङ्घनकं विदुः ॥ ९१५७१ कषायसङ्गौ सहते न वृत्तं समार्द्रचक्षुर्न दिनं च रेणुम् । ९१५७२ कषायसङ्गौ विधुनन्ति तेन चारित्रवन्तो मुनयः सदापि ॥ ९१५७ १ कषायान् शत्रुवत्पश्येद्विषयान् विषवत्तथा । ९१५७ २ मोहं च परमं व्याधिमेवमूचुर्विचक्षणाः ॥ ९१५७ १ कषाया विषया योगाः प्रमादाविरती तथा । ९१५७ २ मिथ्यात्वमार्तरौद्रे चेत्यशुभं प्रति हेतवः ॥ ९१५७ १ कषायास्तन्निहन्तव्यास्तथा तत्सहचारिणः । ९१५७ २ नोकषायाः शिवद्धारा गलीभूता मुमुक्षुभिः ॥ ९१५८१ कषायैरुपवासैश्च कृतामुल्लाघतां नृणाम् । ९१५८२ निजौषधकृतां वैद्यो निवेद्य हरते धनम् ॥ ९१५९१ कष्टं कर्मेति दुर्मेधाः कर्तव्याद्विनिवर्तते । ९१५९२ न साहसमनारभ्य श्रेयः समुपलभ्यते ॥ ९१६०१ कष्टं खलु मूर्खत्वं कष्टं खलु यौवने च दारिद्र्यम् । ९१६०२ कष्टादपि कष्टतरं परगृहवासः प्रवासश्च ॥ ९१६११ कष्टं च खलु मूर्खत्वं कष्टं च खलु यौवनम् । ९१६१२ कष्टात्कष्टतरं चैव परगेहनिवासनम् ॥ ९१६२१ कष्टं जीवति गणको गणिका कथकश्च सेवको वैद्यः । ९१६२२ दिवसे दिवसे मरणं परजनमनरञ्जनी वृत्तिः ॥ ९१६३१ कष्टं नैव परिस्थिते समुदियात्कार्येषु नो जातुचित् संजायेत न चापि तद्व्यतिकराद्बाह्यादकिंचित्करात् । ९१६३२ कस्माच्चित्खलु भावतोऽन्तरभवात्त्वस्माकमुत्पद्यते प्राणस्यैव विशेषतोऽन्तरशयाद्भावात्समुज्जृम्भते ॥ ९१६४१ कष्टं वने निवसतोऽत्र सदा नरस्य नो केवलं निजतनुप्रभवं भवेच्च । ९१६४२ दैवं च पित्र्यमखिलं न विभाति कृत्यं तस्माद्गृहे निवसतात्महितं प्रचिन्त्यम् ॥ ९१६५१ कष्टं साहसकारिणि तव नयनार्धेन सोऽध्वनि स्पृष्टः । ९१६५२ उपवीतादपि विदितो न द्विजदेहस्तपस्वी ते ॥ ९१६६१ कष्टं हृदि ज्वलति शोकमयो ममाग्निस् ते चक्षुषी च विरहज्वरजागरुके । ९१६६२ एतन्मनो भ्रमति विष्वगसूंस्तथापि त्वं पश्यतोहर इव स्मर हर्तुकामः ॥ ९१६७१ कष्टा वृत्तिः पराधीना कष्टो वासो निराश्रयः । ९१६७२ निर्धनो व्यवसायश्च सर्वकष्टा दरिद्रता ॥ ९१६८१ कष्टा वेधव्यथा कष्टो नित्यं च वहनक्लमः । ९१६८२ श्रवणानामलंकारः कपोलस्य तु कुण्डलम् ॥ ९१६९१ कष्टे नोपार्जितं वित्तं हेलया क्वापि निर्गतम् । ९१६९२ किं करोमि क्व गच्छामि निर्भाग्योऽहं भुवस्तले ॥ ९१७०१ कष्टो जनः कुलधनैरनुरञ्जनीयस् तन्नो यदुक्तमशिवं न हि तत्क्षमं ते । ९१७०२ नैसर्गिकी सुरभिणः कुसुमस्य सिद्धा मूर्ध्नि स्थितिर्न चरणैरवताडनानि ॥ ९१७० १ कष्टोपार्जितमत्र वित्तम्खिलं द्यूते मया योजितं विद्या कष्टतरं गुरोरधिगता व्यापारिता कुस्तुतौ । ९१७० २ पारम्पर्यसमागता च विनयो वामेक्षणायां कृतः सत्पात्रे किमहं करोमि विवशः कालेऽद्य नेदीयसि ॥ ९१७११ कस्तस्य जीवितार्थः सति विभवे कश्च तस्य पुरुषार्थः । ९१७१२ योऽर्थिनमभिमुखमागतम् अनभिमुखः सन् विसर्जयति ॥ ९१७२१ कस्तां निन्दति लुम्पति कः स्मरफलकस्य बर्णकं मुग्धः । ९१७२२ को भवति रत्नकण्टकम् अमृते कस्यारुचिरुदेति ॥ ९१७३१ कस्तावद्बलिकर्णभार्गवमहादानप्रमाणस्तवः कश्चासौ कुरुपाण्डपाण्डुरयशः प्रस्तावनाविस्तरः । ९१७३२ यावद्वर्षति वीरसिंहतनयो वृष्टीरिमाः काञ्चनीर् धाराः प्रावृषि तावदञ्जनरुचिर्धारा न धाराधरः ॥ ९१७४१ कस्तूरिकां तृणभुजामटवीमृगाणां निक्षिप्य नाभिषु चकार च तान् वधार्हान् । ९१७४२ मूढो विधिः सकलदुर्जनलोलजिह्वा मूले स्म निक्षिपति चेत्सकलोपकारः ॥ ९१७५१ कस्तूरिकां हरिण मुञ्च वनोपकण्ठं मा सौरभेण ककुभः सुरभीकुरुष्व । ९१७५२ आस्तां यशो ननु किरातशराभिघातात् त्रातापि हन्त भविता भवतो दुरापः ॥ ९१७६१ कस्तूरिकाचन्दनकुङ्कुमानि सौभाग्यचिह्नानि विलासिनीनाम् । ९१७६२ प्रयागमृत्स्नातिलकक्रियैव सौभाग्यचिह्नं विधवाललाटे ॥ ९१७७१ कस्तूरिकातिलकमालि विधाय सायं स्मेरानना सपदि शीलय सौधमौलिम् । ९१७७२ प्रौढिं भजन्तु कुमुदानि मुदामुदाराम् उल्लासयन्तु परितो हरितो मुखानि ॥ ९१७७ १ कस्तूरिकादिक्रयविक्रयाङ्गां यदृच्छया यद्विपणिं गतानाम् । ९१७७ २ सौरभ्यमङ्गेषु समग्रलग्नम् न हीयते पञ्चषमप्यहानि ॥ ९१७८१ कस्तूरिकामृगाणाम् अण्डाद्गन्धगुणमखिलमादाय । ९१७८२ यदि पुनरहं विधिः स्यां खलजिह्वायां निवेशयिष्यामि ॥ ९१७९१ कस्तूरी जायते कस्मात्को हन्ति करिणां शतम् । ९१७९२ किं कुर्यात्कातरो युद्धे मृगात्सिंहः पलायनम् ॥ ९१८०१ कस्तूरीति, किमङ्ग, सांपरिमलद्रव्यं किमप्यामरं पेया किं, न हि, कीदृशी, मृगदृशां शृङ्गारलीलास्पदम् । ९१८०२ धार्या कुत्र, कुचस्थलीषु, कुचयोः स्थौल्यं ततो हीयते क्लिष्टः क्लिश्यति पक्वणैश्च बहुशः कस्तूरिकाविक्रयी ॥ ९१८११ कस्तूरीतिलकं तस्या जनयति शोभां भ्रुवोरन्तः । ९१८१२ कोदण्डमध्यलग्नं फलमिव पञ्चेषुबाणस्य ॥ ९१८२१ कस्तूरीतिलकं बाले भाले मा कुरु मा कुरु । ९१८२२ अद्य साम्यं भजामीति जृम्भते शशलाञ्छनः ॥ ९१८३१ कस्तूरीतिलकं बाले भाले मा कुरु मा कुरु । ९१८३२ कलङ्कशङ्कया राहुर्ग्रसिष्यति तवाननम् ॥ ९१८४१ कस्तूरीतिलकं ललाटफलके वक्षःस्थले कौस्तुभं नासाग्रे नवमौक्तिकं करतले वेणुं करे कङ्कणम् । ९१८४२ सर्वाङ्गे हरिचन्दनं च कलयन् कण्ठे च मुक्तावलिं गोपस्त्रीपरिवेष्टतो विजयते गोपालचूडामणिः ॥ ९१८५१ कस्तूरीतिलकं ललाटरचितं नासामणिं निस्तलं वक्त्रं कुञ्चितकेशपाशमनिशं दृष्टिं निसृष्टां पुरः । ९१८५२ पुंसां मानसमत्स्यबन्धनविधौ धत्सेऽत्र वत्से स्वयं जम्बूवज्जलबिन्दुवज्जलजवज्जम्बालवज्जालवत् ॥ ९१८६१ कस्तूरीतिलकन्ति भालफलके देव्या मुखाम्भोरुहे रोलम्बन्ति तमालबालमुकुलोत्तंसन्ति मौलिं प्रति । ९१८६२ याः कर्णे विकचोत्पलन्ति कुचयोरङ्के च कालागुरु स्थासन्ति प्रथयन्तु तास्तव शिवं श्रीकण्ठकण्ठत्विषः ॥ ९१८७१ कस्तूरीयन्ति भाले तदनु नयनयोः कज्जलीयन्ति कर्ण प्रान्ते नीलोत्पलीयन्त्युरसि मरकतालंकृतीयन्ति देव्याः । ९१८७२ रोमालीयन्ति नाभेरुपरि हरिमणीमेखलीयन्ति मध्ये कल्याणं कुर्युरेते त्रिजगति पुरजित्कण्ठभासां विलासाः ॥ ९१८८१ कस्तूरीवरपत्रभङ्गनिकरो भ्रष्टो न गण्डस्थले नो लुप्तं सखि चन्दनं स्तनतटे धौतं न नेत्राञ्जनम् । ९१८८२ रागो न स्खलितस्तवाधरपुटे ताम्बूलसंवर्धितः किं रुष्टासि गजेन्द्रमत्तगमने किं वा शिशुस्ते पतिः ॥ ९१८९१ कस्तूरी सितिमानमागतवती शौक्ल्यं गताः कुन्तला नीलं चोलमभूत्सितं धवलिमा जातो मणीनां गणे । ९१८९२ ध्वान्तं शान्तमभूत्समं नरपते त्वत्कीर्तिचन्द्रोदये त्रैलोक्येङ्प्यभिसारसाहसरसः शान्तः कुरङ्गीदृशाम् ॥ ९१८९ १ कस्तूर्या तत्कपोलद्वयभुवि मकरीनिर्मितौ प्रस्तुतायां निर्मित्सूनां स्ववक्षस्यतिपरिचयनात्त्वत्प्रशस्तीरुपांशु । ९१८९ २ वीर श्रीसिंहभूप त्वदहितकुभुजां राज्यलक्ष्मीसपत्नी मानव्याजेन लज्जां सपदि विदधते स्वावरोधे प्रगल्भाः ॥ ९१९०१ कस्ते शशाङ्क मोहः सुधाकरोऽहं न कोऽपि मद्भिन्नः । ९१९०२ किं ननु पश्यसि निजभा जयि वनिताया मुखं मूढ ॥ ९१९११ कस्ते शौर्यमदो योद्धुं त्वय्येकं सप्तिमास्थिते । ९१९१२ सप्तसप्तिसमारुढा भवन्ति परिपन्थिनः ॥ ९१९२१ कस्त्वं, कृष्णमवेहि मां किमिह ते, मन्मन्दिराशङ्कया युक्तं तन्नवनीतभाजनपुटे न्यस्तः किमर्थं करः । ९१९२२ कर्तुं तत्र पिपीलिकापनयनं, सुप्ताः किमुद्बोधिता बाला, वत्सगतिं विवेक्तुमिति संजल्पन् हरिः पातु वः ॥ ९१९३१ कस्त्वं, कोऽपि, कुतोऽसि, रत्नवसतेस्तीरादहं नीरधेर्, लब्धं किंचन, गर्जितैर्बधिरता दृग्व्याहतिः सैकतैः । ९१९३२ मा खेदं कुरु तादृगौर्वदहनज्वालावलीदुःसहं क्षारोदं यदुपास्य जीवसि सखे श्लाघ्यं न तन्मन्यसे ॥ ९१९४१ कस्त्वं कोऽहं कुत आयातः का मे जननी को मे तातः । ९१९४२ इति परिभावय सर्वमसारं सर्वं त्यक्वा स्वप्नविचारम् ॥ ९१९५१ कस्त्वं, तासु यदृच्छया, कितव यास्तिष्ठन्ति गोपाङ्गनाः प्रेमाणं न विदन्ति यास्, तव हरे किं तासु ते कैतवम् । ९१९५२ एषा हन्त हताशया यदभवं त्वय्येकताना परं तेनास्याः प्रणयोऽधुना खलु मम प्राणैः समं यास्यति ॥ ९१९६१ कस्त्वं, पीतांबरोऽहं, किमु वदसि मृषा चांबरं केन पीतं मुग्धे कंसस्य शत्रुः, शिव शिव सालिलं सस्यवैरि क्व दृष्टम्। ९१९६२ मल्लास्यध्वंसनोऽहं किमिति निजमहो लास्यमध्वंसि चेति व्याहारैर्वल्लवीनां निशि भवतु मुदेऽनुत्तरः श्रीपतिर्वः ॥ ९१९७१ कस्त्वं ब्रह्म, न्नपूर्वः, क्व च तव वसति, र्याखिला ब्रह्मसृष्टिः कस्ते नाथो, ह्यनाथः, क्व च तव जनको, नैव तातं स्मरामि ९१९७२ किं तेऽभीष्टं ददामि, त्रिपदपरिमिता भूमि, रल्पं किमेतत् त्रैलोक्यं, भावगर्भं बलिमिदमवदद्वामनो वः स पायात् ॥ ९१९८१ कस्त्वं ब्रह्मन्न्, अपूर्वस्, त्वदनुचरजनो, नास्त्यनाथोऽहमेकः, किं दद्यामीप्सितं ते, त्रिपदविहरणस्थानमेतत्, कियत्ते । ९१९८२ त्रैलोक्यं तद्द्विजातेर्मम शमनिरतस्येति सम्मूढभावा विष्णोर्वाचः सुरारौ कृतकपटपदन्यासमुग्धाः पुनन्तु ॥ ९१९९१ कस्त्वं भद्र, खलेश्वरोऽहम्, इह किं घोरे वने स्थीयते, शार्दूलादिभिरेव हिंस्रपशुभिः भोज्योऽहमित्याशया । ९१९९२ कस्मात्कष्टमिदं त्वया व्यवसितं, मद्देहमाम्साशिनः प्रत्युत्पन्ननृमांसभक्षणधियस्ते घ्नन्तु सर्वान्नरान् ॥ ९२००१ कस्त्वं भोः, कथयामि दैवहतकं मां विद्धि शाखोटकं वैराग्यादिव वक्षि, साधु विदितं, कस्मादिदं, कथ्यते । ९२००२ वामेनात्र वटस्तमध्वगजनः सर्वात्मना सेवते न च्छायापि परोपकारकरणे मार्गस्थितस्यापि मे ॥ ९२०११ कस्त्वं भोः, कविरस्मि, तत्किमु सखे क्षीणोऽस्य, नाहारतो धिग्देशं गुणिनोऽपि, दुर्मतिरियं देशं न मामेव धिक् । ९२०१२ पाकार्थी क्षुधितो यदैव विदधे पाकाय दुद्धिं तदा विन्ध्ये नेन्धनमम्बुधौ न सलिलं नान्नं धरित्रीतले ॥ ९२०२१ कस्त्वं भो निशि, केशवः, शिरसिजैः किं नाम गर्वायसे भद्रे शौरिरहं, गुणैः र्पितृगतैः पुत्रस्य किं स्यादिह । ९२०२२ चक्री चन्द्रमुखि, प्रयच्छसि न मे कुण्डीं घटीं देहिनीम् इत्थं गोपवधूहृतोत्तरतया दुःस्थो हरिः पातु वः ॥ ९२०३१ कस्त्वं लोहितलोचनास्यचरणो, हंसः, कुतो मानसात् किं तत्रास्ति, सुवर्णपङ्कजवनान्यम्भः सुधासन्निभम् । ९२०३२ रत्नानां निचयाः प्रवालमणयो वैडूर्यरोहाः क्वचिच्, अम्बूका अपि सन्ति, नेति च बकैराकर्ण्य हीहीकृतम् ॥ ९२०४१ कस्त्वं वानर, रामराजभवने लेखार्थसंवाहको, यातः कुत्र पुरागतः स हनुमान्निर्दग्धलङ्कापुरः । ९२०४२ वद्धो राक्षससूनुनेति कपिभिः संताडितस्तर्जितः स व्रीडात्तपराभवो वनमृगः कुत्रेति न ज्ञायते ॥ ९२०४ १ कस्त्वं, शूली, प्रविश भिषजां वेश्म, वैद्यं न जाने, स्थाणुर्बाले, न वदति तरुर्नीलकण्ठः प्रमुग्धे । ९२०४ २ केकामेकां वद त्वं, पशुपतिरबले, नैव दृष्टे विषाणे इत्येवं शैलकन्याप्रतिवचनजडः पातु वः पार्वतीशः ॥ ९२०५१ कस्त्वं शूली, मृगय भिषजं नीलकण्ठः प्रियेऽहं केकामेकां वद, पशुपति,र्नैवदृश्ये विषाणे । ९२०५२ मुग्धें स्थाणुः, स चरति कथं, जीवितेशः शिवाया गच्छाटव्यामिति हतवचाः पातु वश्चन्द्रचूडः ॥ ९२०६१ कस्मात्कस्मिन् समुत्पन्ने सरागं भुवनत्रयम् । ९२०६२ अत्रादौ कथितं श्लोके यो जानाति स पण्डितः ॥ ९२०७१ कस्मात्कोऽहं किमपि च भवान् कोऽयमत्र प्रपञ्चः स्वं स्वं वेद्यं गगनसदृशं पूर्णतत्त्वप्रकाशम् । ९२०७२ आनन्दाख्यं समरसघने बाह्यमन्तर्विहीने निस्त्रैगुण्ये पथि विचरतः को विधिः को निषेधः ॥ ९२०८१ कस्मात्तन्वि तनूनि सम्प्रति समान्यङ्गानि जातानि ते कस्मात्कोकनदप्रभं मुखमिदं जातं हि चन्द्रोपमम् । ९२०८२ एवं पृच्छति वल्लभेऽम्बुजमुखि प्रोष्यस्वभावादिति व्यावृत्याथ तया सगद्गदरवं मुक्तश्च बाष्पोत्करः ॥ ९२०९१ कस्मात्त्वं क्व नु दृश्यते सुखमुखं क्वास्तेऽन्धकारः परं क्व स्त्रीषु स्मरधूमकेतुरुदितेओ दृष्टा युवानः क्व ते । ९२०९२ गन्ता क्व क्व च पञ्चमः क्व णसकृत्क्वात्संकुरो निद्गतः क्वानन्दैकरसोदयः क्व नु सती कैवाध्वगस्तत्कथा ॥ ९२१०१ कस्मात्त्वं, तातगेहाद्, अपरमभिनवा ब्रूहि का तत्र वार्ता, देव्या देवो जितः, किं वृषडमरुचिताभस्मभोगीन्द्रचन्द्रान् । ९२१०२ इत्येवं बर्हिनाथे कथयति सहसा भर्तूभिक्षाविभूषा वैगुण्योद्वेगजन्मा जगदवतु चिरं हारवो भृङ्गरीटेः ॥ ९२१११ कस्मात्त्वं दुर्बलासीति सख्यस्तां परिपृच्छति । ९२११२ त्वयि संनिहिते तासु दद्यात्कथय सोत्तरम् ॥ ९२१२१ कस्मात्त्वं, भवदालयाद्, वद सखे क्षेमं, तवानुग्रहाद्, दृष्टा मे सुभगा, न तेऽस्ति सुभगा दृष्टा भवद्गेहिनी । ९२१२२ स्वर्भानुं विषमेक्षणं विषधरं काकं वराकी गृहे चन्द्रानङ्गसमीरकोकिलभयाद्व्यग्रा लिखन्ती मुहुः ॥ ९२१३१ कस्मात्त्वं हि विखिद्यसे कतिपयैरेव प्रिये वासरैर् आयाता वयमेहि धेहि पुरतः प्रास्थानिकं मङ्गलम् । ९२१३२ एवं वादिनि वल्लभे दयितया निःश्वस्य पाणौ कृती मङ्गल्यः कलशो विलोचनपयोधाराभिरापूरितः ॥ ९२१४१ कस्मात्पार्वति निष्ठुरासि, सहजः शैलोद्भवानामयं निःस्नेहासि कथं, न भस्मपुरुषः स्नेहं विभर्ति क्वचित् । ९२१४२ कोपस्ते मयि निष्फलः प्रियतमे, स्थाणौ फलं किं भवेद् इत्थं निर्वचनीकृतो गिरिजया शंभुश्चिरं पातु वः ॥ ९२१५१ कस्मात्संल्किश्यते विद्वान् व्यर्थयार्थेहयासकृत् । ९२१५२ कस्यचिन्मायया नूनं लोकोऽयं सुविमोहितः ॥ ९२१६१ कस्मात्सत्यवतीसुतेन मुनिना नोक्तं भविष्यत्कथा मध्ये रूपमनादिमध्यनिधनस्येहं हरेर्मानुषम् । ९२१६२ इत्थं व्युत्थितविश्वकण्टकचमूनिर्मूलनव्यापृतं संग्रामाम्बरसूर्यमम्बरचरास्त्वां वीक्ष्य संशेरते ॥ ९२१७१ कस्मादद्य न भूषितं वपुरिदं सद्भूषणैः काञ्चनैः कस्मादच्छतराणि नाद्य वसनान्यङ्गीकृतानि त्वया । ९२१७२ उक्ता सेति मया मनोज्ञ विजने बाला विशालाक्ष मा क्षिप्रं रोदनमेकमेव विदधे प्रत्युत्तरं नो ददौ ॥ ९२१८१ कस्मादिदं नयनमस्तमिताञ्जनश्रि विश्रान्तपत्ररचनौ च कुतः कपोलौ । ९२१८२ शृङ्गारवारिरुहकाननराजहंसि कस्मात्कृशासि विरसासि मलीमसासि ॥ ९२१९१ कस्मादिन्दुरसौ धिनोति जगतीं पीयूषगर्भैः करैः कस्माद्वा जलधारयैव धरणिं धाराधरः सिञ्चति । ९२१९२ भ्रामं भ्राममयं च नन्दयति वा कस्मात्त्रिलोकीं रविः साधूनां हि परोपकारकरणे नोपाध्यपेक्षं मनः ॥ ९२२०१ कस्माद्दूति श्वसिषि निभृतं, सत्वरावर्तनेन भ्रष्टो रागः किमधरदले, प्रार्थनाभिस्त्वदर्थम् । ९२२०२ स्रस्ता चेयं किमलकततिस्, तत्पदालुण्ठनेन वासस्तस्य त्वयि वद कथं, प्रत्ययार्थं तवैव ॥ ९२२११ कस्माद्भग्नाः सुमुखि वलया, मार्गपातान्निशायां किं ते वक्त्रं विगतरचनं, क्षालितं धूलिपूर्णम् । ९२२१२ ओष्ठे रागः किमपि गलित, स्त्वद्व्यथोच्छ्वासवातैस् तद्वासः किं, हृतमिति मया वस्त्रलोभात्किलेति ॥ ९२२२१ कस्माद्भयमिह मरणाद् अन्धादपि को विशिष्यते रागी । ९२२२२ कः शूरो यो ललना लोचनबाणैर्न विव्यथितः ॥ ९२२३१ कस्मिञ्छेते मुरारिः क्व न खलु वसतिर्वायसी को निषेधः स्त्रीणां रागस्तु कस्मिन् क्व नु खलु सितिमा शैरिसंबोधनं किम् । ९२२३२ संबुद्धिः काऽहिमांशोर्विधिहरवयसां चापि संबुद्धयः का ब्रूते लुब्धः कथं वा कुरुकुलहननं केन तत्केशवेन ॥ ९२२४१ कस्मान्म्लायसि मालतीव मृदितेत्यालीजने पृच्छति व्यक्तं नोदितमार्तयापि विरहे शालीनया बालया । ९२२४२ अक्ष्णोर्बाष्पचयं निगृह्य कथमप्यालोकितः केवलं किंचित्कुड्मलकोटिभिन्नशिखरश्चूतद्रुमः प्राङ्गणे ॥ ९२२५१ कस्मिन् कर्मणि सामर्थ्यमस्य नोत्तपतेतराम् । ९२२५२ अयं साधुचरस्तस्मादञ्जलिर्बध्यतामिह ॥ ९२२६१ कस्मिन्नपि मते सत्ये हताः सर्वमतत्यजः । ९२२६२ तद्दृष्ट्या व्यर्थतामात्रमनर्थस्तु न धर्मजः ॥ ९२२७१ कस्मिन् वसन्ति वद मीनगणा विकल्पं किं वापदं वदति किं कुरुते विवस्वान् । ९२२७२ विद्युल्लतावलयवान् पथिकाङ्गनानाम् उद्वेजको भवति कः खलु वारिवाहः ॥ ९२२८१ कस्मिन् स्वपिति कंसारिः कावृत्तिरधमा नृणाम् । ९२२८२ किं ब्रूते पितरं बालः किं दृष्ट्वा रमते मनः ॥ ९२२९१ कस्मै किं कथनीयं कस्य मनःप्रत्ययो भवति । ९२२९२ रमयति गोपवधूटी कुञ्जकुटीरे परं ब्रह्म ॥ ९२३०१ कस्मैचित्कपटाय कैटभरिपूरःपीठदीर्घालयां देवि त्वामभिवाद्य कुप्यसि न चेत्तत्किंचिदाचक्ष्महे । ९२३०२ यत्ते मन्दिरमम्बुजन्म किमिदं विद्यागृहं यच्च ते नीचान्नीचतरोपसर्पणमपामेतत्किमाचार्यकम् ॥ ९२३० १ कस्मैचित्प्रतिपाद्य विक्रमजितां विप्राय विश्वंभराम् अब्धौ वैभवलब्धवासरसिकः क्षेमाय रामोऽस्तु वः । ९२३० २ श्लाघन्ते रणसीम्नि यस्य चरितं कालाग्निकूलंकष ज्वालोद्गारिकुठारकुक्षिनिहितक्ष्मापालचक्रा न् जनान् ॥ ९२३११ कस्मैचिद्द्विजबन्धवे कियदपि क्षीरं पुरा नाथते दत्तो येन दयारसैकवपुषा दुग्धोद एवार्णवः । ९२३१२ श्रीश्रीवल्लभकल्पपादपसुधाचिन्तामणीभिः समं स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ ९२३२१ कस्मै नमः सुरैरपि सुतरां क्रियते दयाप्रधानाय । ९२३२२ कस्मादुद्विजितव्यं संसारारण्यतः सुधिया ॥ ९२३३१ कस्मै यच्छति सज्जनो बहुधनं सृष्टं क्षगत्केन वा शम्भोर्भानि च को गले युवतिभिर्वेण्यां च का धार्यते । ९२३३२ गौरीशः कमताडयच्चरणतः का रक्षिता राक्षसैर् आरोहादवरोहतः कलयतामेकं द्वयोरुत्तरम् ॥ ९२३४१ कस्मै हन्त फलाय सज्जन गुणग्रामार्जने सज्जसि स्वात्मोपस्करणाय चेन्मम वचः पथ्यं समाकर्णय । ९२३४२ ये भावा हृदयं हरन्ति नितरां शोभाभरैः संभृतास् तैरेवास्य कलेः कलेवरपुषो दैनंदिनं वर्तनम् ॥ ९२३५१ कस्य करान्न स्खलिता नीरनिधिक्लेदपिच्छिला लक्ष्मीः । ९२३५२ भृगुचरणधूलिपरुषे हृदि परिबद्धा हरेः स्थिरेयमभूत् ॥ ९२३६१ कस्यचिज्जायते जन्तोः पादाघातस्तवाध्वनि । ९२३६२ पदभङ्गव्यथा शम्भो जृम्भते जम्भवैरिणः ॥ ९२३७१ कस्यचित्किमपि नो हरणीयं मर्मवाक्यमपि नोच्चरणीयम् । ९२३७२ श्रीपतेः पदयुगं स्मरणीयं लीलया भवजलं तरणीयम् ॥ ९२३८१ कस्यचित्समदनं मदनीय प्रेयसीवदनपानपरस्य । ९२३८२ स्वादितः सकृदिवासव एव प्रत्युत क्षणविदंशपदेऽभूत् ॥ ९२३९१ कस्यचिन्न हि दुर्बुद्धेश्छन्दतो जायते मतिः । ९२३९२ यादृशं कुरुते कर्म तादृशं फलमश्नुते ॥ ९२४०१ कस्य तृषं न क्षपयसि पिबति न कस्तव पयः प्रविश्यान्तः । ९२४०२ यदि सन्मार्गसरोवर नक्री न क्रोडमधिवसति ॥ ९२४११ कस्य दोषः कुले नास्ति व्याधिना को न पीडितः । ९२४१२ व्यसनं केन न प्राप्तं कस्य सौख्यं निरन्तरम् ॥ ९२४२१ कस्य न दयितं वित्तं चित्तं ह्रियते न कस्य वित्तेन । ९२४२२ किं तु यशोधनलुब्धा वाञ्छन्ति न दुष्कृतैरर्थान् ॥ ९२४३१ कस्य न प्रतिहतं बत चक्षुर् ध्वान्तसन्ततिभिरड्डमराभिः । ९२४३२ केवलं मनसिजप्रतिहतानां नावधूतमभिसारवधूनाम् ॥ ९२४४१ कस्य न वाहनयोग्या मुग्धधियस्तुच्छसाधने लग्नाः । ९२४४२ प्रीततया प्रशमरुचश् चपलासु स्त्रीषु येऽदान्ताः ॥ ९२४५१ कस्य नो कुरुते मुग्धे पिपासाकुलितं मनः । ९२४५२ अयं ते विद्रुमच्छायो मरुमार्ग इवाधरः ॥ ९२४६१ कस्य मरौ दुरधिगमः कमले कः कथय विरचितावासः । ९२४६२ कैस्तुष्यति चामुण्डा रिपवस्ते वद कुतो भ्रष्टाः ॥ ९२४७१ कस्य माता कस्य पिता कस्य बन्धुर्महामुने । ९२४७२ विभ्रमश्च स्मृतिभ्रंशात्तेन मुह्यन्ति जन्तवः ॥ ९२४८१ कस्य माता पिता कस्य कस्य भार्या सुतोऽपि वा । ९२४८२ जातौ जातौ हि जीवानां भविष्यन्त्यपरेऽपरे ॥ ९२४८ १ कस्य वक्तव्यता नास्ति सोपायं को न जीवति । ९२४८ २ व्यसनं केन न प्राप्तं कस्य सौख्यं निरन्तरम् ॥ ९२४९१ कस्य वशे प्राणिगणः सत्यप्रियभाषिणो विनीतस्य । ९२४९२ क्व स्थातव्यं न्याय्ये पथि दृष्टादृष्टलाभाय ॥ ९२४९ १ कस्य स्यान्न स्खलितं पूर्णाः सर्वे मनोरथाः कस्य । ९२४९ २ कस्येह सुखं नित्यं दैवेन न खण्डितः को वा ॥ ९२५०१ कस्य स्वर्गश्रियो वश्याः कस्य चैन्द्रं पदं भुवि । ९२५०२ कं देवा बहु मन्यन्ते सङ्ग्रामे मरणादृते ॥ ९२५११ सङ्ग्रामे मरणं पुण्यं गयायां मरणे तथा । ९२५१२ गङ्गायां मरणे मोक्षः सङ्ग्रामे मरणं सुखम् ॥ ९२५२१ यदि वस्तुं मनः पुंसां स्वर्गस्त्रीभिः समं चिरात् । ९२५२२ अपरां सुखितां कृत्वा सङ्ग्रामे म्रियतां तदा ॥ ९२५३१ कस्यांचिद्वाचि कैश्चिन्ननु यदि विहितं दूषणं दुर्दुरूढैश् छिन्नं किं नस्तदा स्यात्प्रथितगुणवतां काव्यकोटीश्वराणाम् । ९२५३२ वाहाश्चेद्गन्धवाहाधिकविहितजवाः पञ्चषाश्चान्धखंजाः का हानिः शेरशाहक्षितिपकुलमणेरश्वकोटीश्वरस्य ॥ ९२५४१ कस्याख्याय व्यतिकरमिमं मुक्तदुःखो भवेयं को जानीते निभृतमुभयोरावयोः स्नेहसारम् । ९२५४२ जानात्येकं शशधरमुखि प्रेमतत्त्वं मनो मे त्वामेवैतच्चिरमनुगतं तत्प्रिये किं करोमि ॥ ९२५५१ ... ... ... ... ९२५५२ कस्यात्यन्तं सुखमुपनतं दुःखमेकान्ततो वा । ९२५५३ नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण ॥ ९२५६१ कस्यादेशात्क्षपयति तमः सप्तसप्तिः प्रजानां छायाहेतोः पथि विटपिनामञ्जलिः केन बद्धः । ९२५६२ अभ्यर्थ्यन्ते नवजलमुचः केन वा वृष्टिहेतोर् जात्यैवैते परहितविधी साधवो बद्धकाङ्क्षाः ॥ ९२५७१ कस्या नाम किमत्र नास्ति विदितं यद्वीक्ष्यमाणोऽप्ययं लोको मूक इवास्ति मां प्रति पुनः सर्वो जनस्तप्यते । ९२५७२ शक्यं दर्शयितुं न पूगफलवत्कृत्वा द्विधेदं वपुर् यत्सत्यं सखि वीक्षितः खलु मया नूनं चतुर्थ्याः शशी ॥ ९२५८१ कस्यानित्येष्वनित्यस्य स्नेहो भवितुमर्हति । ९२५८२ येन जन्मसहस्राणि द्रष्टव्यो न पुनः प्रियः ॥ ९२५९१ कस्यानिमेषवितते नयने दिवौको लोकादृते जगति ते अपि वै गृहीत्वा । ९२५९२ पिण्डे प्रसारितमुखेन तिमे किमेतद् दृष्टं न बालिश विशद्बडिशं त्वयान्तः ॥ ९२६०१ कस्यापि कोऽपि कुरुते न सुखं दुःखं न दैवमपहाय । ९२६०२ विदधाति वृथा गर्वं खलोऽहमहितस्य हन्तेति ॥ ९२६११ कस्यापि कोऽप्यतिशयोऽस्ति स तेन लोके ख्यातिं प्रयाति न हि सर्वविदस्तु सर्वे । ९२६१२ किं केतकी फलति किं पनसः सुपुष्पः किं नागवल्ल्यपि च पुष्पफलैरुपेता ॥ ९२६१ १ कस्यापि चाग्रतो नैव प्रकाश्यः स्वगुणः स्वयम् । ९२६१ २ अतुच्छत्वेन तुच्छोऽपि वाच्यः परगुणः पुनः ॥ ९२६२१ कस्यामोदं कमलं वदनमिदं ते प्रिये न संतनुयात् । ९२६२२ अवलम्ब्य मित्रमेकं विकसति न यदन्यथा जातु ॥ ९२६३१ कस्याश्चित्सुभग इति श्रुतश्चिरं यस् तं दृष्ट्वाधिगतरतेर्निमीलिताक्ष्याः । ९२६३२ निस्पन्दं वपुरवलोक्य सौविदल्लाः सन्तेपुर्विधुरधियो निशान्तवध्वाः ॥ ९२६४१ कस्याश्चिन्मुखमनु धौतपत्रलेखं व्यातेने सलिलभरावलम्बिनीभिः । ९२६४२ किञ्जल्कव्यतिकरपिञ्जरान्तराभिश् चित्रश्रीरलमलकाग्रवल्लरीभिः ॥ ९२६५१ कस्यास्ति नाशो मनसो वितत्या क्व सर्वथा नास्ति भयं विमुक्तौ । ९२६५२ शल्यं परं किं निजमूर्खतैव के के ह्युपास्या गुरवश्च सन्तः ॥ ९२६६१ कस्येदं भवनं, ममैव, भवती का सुभ्रु, लाटाङ्गना केर्य, मुग्धतरा सखी मम, पतिर्गेहेऽस्ति किं, तेन वा । ९२६६२ इत्थं पान्थवचो दिनान्तसमये गूढार्थमाकर्ण्य वै मन्दान्दोलितकुण्डलस्तबकया तन्व्यावधूतं शिरः ॥ ९२६७१ कस्येमौ पितरौ मनोभववता तापेन संयौजिताव् अन्योन्यं तनयादिकं जनयतो भूम्यादिभूतात्मभिः । ९२६७२ इत्थं दुःस्थमतिर्मनोभवरतिर्यो मन्यते नास्तिकः शान्तिस्तस्य कथं भवेद्धनवतो दुष्कर्मंधर्माश्रयात् ॥ ९२६८१ कस्येयं तरुणि प्रपा, पथिक नः, किं पीयतेऽस्यां, पयो धेनूनामथ माहिषं बधिर रे वारः, कथं मङ्गलः । ९२६८२ सोमो वाथ शनैश्चरो,ऽमृतमिदं, तत्तेऽधरे दृश्यते श्रीमत्पान्थ विलाससुन्दर सखे यद्रोचते तत्पिब ॥ ९२६९१ कस्योदपत्स्यत रुचिर्विरसावसाने स्तोकस्थितावनुचितप्रभवे भवेऽस्मिन् । ९२६९२ नारायणस्मृतिकथामृतपानगोष्ठी चेतोविनोदनमियं यदि नाम न स्यात् ॥ ९२७०१ कस्योपयोगमात्रेण धनेन रमते भनः । ९२७०२ पदप्रमाणमाधारमारूढः को न कम्पते ॥ ९२७११ कस्राघातैः सुरभिरभितः सत्वरं ताडनीयो गाढाम्रेडं मलयमरुतः शृङ्खलादाम दत्त । ९२७१२ कारागारे क्षिपत तरसा पञ्चमं रागराजं चन्द्रं चूर्णीकुरुत च शिलापट्टके पिष्टपेषम् ॥ ९२७२१ कह्लारस्पर्शगर्भैः शिशिरपरिगमात्कान्तिमद्भिः कराग्रैश् चन्द्रेणालिङ्गितायास्तिमिरनिवसने स्रंसमाने रजन्याः । ९२७२२ अन्योन्यालोकिनीभिः परिचयजनितप्रेमनिष्यन्दिनीभिर् दूरारूढे प्रमोदे हसितमिव परिस्पष्टमाशावधूभिः ॥ ९२७३१ कांचिद्दिनार्धसमये रविरश्मितप्तां नीलांशुकाञ्चलनिलीनमुखेन्दुम्बिम्बाम् । ९२७३२ तां तादृशीं समनुवीक्ष्य कविर्जगाद राहुर्दिवा ग्रसति पर्व विना किलेन्दुम् ॥ ९२७४१ कां तपस्वी गतोऽवस्थामिति स्मेराविव स्तनौ । ९२७४२ वन्दे गौरीघनाश्लेषभवभूतिसिताननौ ॥ ९२७५१ कांश्चिच्चाटुवचःशतैर्निजसुताप्रेमातिरेकै ः परान् अन्यान् वक्ररवाक्रमैर्धनवतः प्रापय्य गेहं निजम् । ९२७५२ प्राग्दत्तग्रहणप्रगल्भकितवव्याजादवष्टभ्य तान् कुट्टिन्यः स्फुटमप्रगल्भचरितानेतान्निहन्तुं क्षमाः ॥ ९२७६१ कांश्चित्कल्पशतं कृतस्थितिचयान् कांश्चिद्युगानां शतं कांश्चिद्वर्षशतं तथा कतिपयान् जन्तून् दिनानां शतम् । ९२७६२ तांस्तान् कर्मभिरात्मनः प्रतिदिनं संक्षीयमाणायुषः कालोऽयं कवलीकरोति सकलान् भ्रातः कुतः कौशलम् ॥ ९२७७१ कांश्चित्तुच्छयति प्रपूरयति वा कांश्चिन्नयत्युन्नतिं कांश्चित्पातविधौ करोति च पुनः कांश्चिन्नयत्याकुलान् । ९२७७२ अन्योन्यं प्रतिपक्षसंहतिमिमां लोकस्थितिं बोधयन्न् एष क्रीडति कूपयन्त्रघटिकान्यायप्रसक्तो विधिः ॥ ९२७८१ कांश्चिदर्थान्नरः प्राज्ञो लघुमूलान्महाफलान् । ९२७८२ क्षिप्रमारभते कर्तुं न विघ्नयति तादृशान् ॥ ९२७९१ कांसीकृतासीत्खलु मण्डलीन्दोः संसक्तरश्मिप्रकरा स्मरेण । ९२७९२ तुला च नाराचलता निजैव मिथोनुरागस्य समीकृतौ वाम् ॥ ९२८०१ कांस्यस्वन इवाभाति यस्मिन् खड्गहते ध्वनिः । ९२८०२ खङ्गोत्तमं तं वदति गिरिशः शुभवर्धनम् ॥ ९२८११ कां हरिरभरत्सूकररूपः कामरिरहितामिच्छति भूपः । ९२८१२ केनाकारि च मन्मथजननं केन विराजति तरुणीवदनम् ॥ ९२८२१ काकः काञ्चनपञ्जरे विनिहितः पद्माकरे कौशिकः श्राद्धे श्वा विनियोजितो हुतवहे हव्यः पलाण्डुः कृतः । ९२८२२ सर्वं तेन कृतं किमत्र बहुना मद्यं महाशान्तये येनाज्ञानवता महीयसि पदे नीचः समारोपितः ॥ ९२८३१ काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः । ९२८३२ वसन्तसमये प्राप्ते काकः काकः पिकः पिकः ॥ ९२८४१ काकः कोकिलमुन्नमय्य कुरुते चूते फलास्वादनं भुङ्क्ते राजशुकं निवार्य कुररः क्रीडापरो दाडिमम् । ९२८४२ घूको बर्हिणमास्य शाखिशिखरे शेते सजानिः सुखं हा जातं विपरीतमद्य विपिने श्येने परोक्षं गते ॥ ९२८५१ काकः पक्षबलेन भूपतिगृहे ग्रासं यदि प्राप्तवान् किं वा तस्य महत्त्वमस्य लघुता पञ्चाननस्यागता । ९२८५२ येनाक्रम्य करीन्द्रगण्डयुगलं निर्भिद्य हेलालवाल् लब्ध्वा ग्रासवरं वराटकधिया मुक्तागणस्त्यज्यते ॥ ९२८६१ काकः पक्षिषु चाण्डालः स्मृतः पशुषु गर्दभः । ९२८६२ नराणां कोऽपि चाण्डालः स्मृतः सर्वेषु निन्दकः ॥ ९२८७१ काकः पद्मवने धृतिं न लभते हंसश्च कूपोदके क्रोष्टा सिंहगुहान्तरे सुविपुले नीचस्तु भद्रासने । ९२८७२ कुस्त्री सत्पुरुषं न जातु भजते सा सेव्यते दुर्जनैः या यस्य प्रकृतिर्विधातृविहिता सा तस्य किं वार्यते ॥ ९२८८१ काकः श्वानोऽकुलीनश्च बिडालः सर्प एव च । ९२८८२ अकुलीना च या नारी तुल्यास्ते परिकीर्तिताः ॥ ९२८९१ काकः स्वभावचपलः परिशुद्धवृत्तिर् लब्ध्वा बलिं स्वजनमाह्वयते परांश्च । ९२८९२ चर्मास्थिमांसवति हस्तिकलेवरेऽपि श्वा द्वेष्टि हन्ति च परान् कृपणस्वभावः ॥ ९२९०१ काक आह्वयते काकान् याचको न तु याचकान् । ९२९०२ काकयाचकयोर्मध्ये वरं काको न याचकः ॥ ९२९११ काककुर्कुटकायस्थाः सजातिपरिपोषकाः । ९२९१२ सजातिपरिहन्तारः सिंहाः श्वानो द्विजा गजाः ॥ ९२९२१ काकचञ्चुपुटीकृत्य ओष्ठौ प्रोक्तानिलं पिबेत् । ९२९२२ ओंकारध्वनिनाकृष्य पूरयेद्यावदन्तरम् ॥ ९२९३१ काकजङ्घाजटा निद्रां कुरुते मस्तके स्थिता । ९२९३२ पुष्योद्धृतं शुनः पित्तमपस्मारघ्नमञ्जनात् ॥ ९२९४१ काकजङ्घारसः कर्णे क्षिप्तो बाधिर्यनाशनः । ९२९४२ हन्ति कर्णे जटा बद्धा तस्या नेत्रामयं ध्रुवम् ॥ ९२९५१ काकतालीययोगेन यदनात्मवति क्षणम् । ९२९५२ करोति प्रणयं लक्ष्मीस्तत्तस्याः स्त्रीत्वचापलम् ॥ ९२९६१ काकतालीयवत्प्राप्तं दृष्ट्वापि निधिमग्रतः । ९२९६२ न स्वयं दैवमादत्ते पुरुषार्थमपेक्षते ॥ ९२९७१ काकतुण्डोक्तिरपरा मल्लिकोक्तिरनोपमा (?) । ९२९७२ पाटलोक्तिश्च पद्मोक्तिः पद्मिन्युक्तिः स्फुटाः स्मृताः ॥ ९२९८१ काक त्वं फलनम्रविपिनं दैवात्समासादयन् किं कर्णौ बधिरीकरोषि परुषैः क्रेंकारकोलाहलैः । ९२९८२ मौनं चेदवलम्बसे रतभरप्रक्रान्तपुंस्कोकिल भ्रान्त्यापि त्वयि सञ्चरन्ति न कथं मुग्धाकटाक्षच्छटाः ॥ ९२९९१ का कथा बाणसंधाने ज्याशब्देनैव दूरतः । ९२९९२ हुंकारेणेव धनुषः स हि विघ्नान् व्यपोहति ॥ ९३००१ काकमांसं तथोच्छिष्टं स्तोकं तदपि दुर्बलम् । ९३००२ भक्षितेनापि किं तेन येन तृप्तिर्न जायते ॥ ९३०११ काकमाची तथा कुष्ठं गोतक्रेण च पाचयेत् । ९३०१२ नाशयेन्मण्डलिक्ष्वेडमगदोऽयं सुनिश्चितम् ॥ ९३०२१ काकमाचीशिफा कर्णे बद्धा रात्रिज्वरापहा । ९३०२२ पाणिस्थं वृषवृन्दाकं द्यूते वितनुते जयम् ॥ ९३०३१ काकवराकमरालमवैषि न जर्जरिताऽर्जुनतार्य कुतः । ९३०३२ विक्रमवैरिवधूजनलोचन कज्जलवज्जलमज्जनतः ॥ ९३०४१ काकश्च द्रुमकुट्टश्च मण्डूको नीलमक्षिकः । ९३०४२ लट्वया सह पञ्चैते गजं जघ्नुरुपायतः ॥ ९३०५१ काकस्य कति वा दन्ता मेषस्याण्डे कियत्पलम् । ९३०५२ गर्दभे कति रोमाणि व्यर्थैषातु विचारणा ॥ ९३०६१ काकस्य चञ्चुर्यदि हेमयुक्ता माणिक्ययुक्तौ चरणौ च तस्य । ९३०६२ एकैकपक्षे गजराजमुक्ता तथापि काको न च राजहंसः ॥ ९३०७१ काकस्य वृष्टिहेतोर् नीडं दिक्षु प्रशस्यते तिसृषु । ९३०७२ दुर्भिक्षमरणहेतुर् भवति सयाम्येषु कोणेषु ॥ ९३०८१ काकाः किं किं न कुर्वन्ति क्रोङ्कारं यत्र तत्र वा । ९३०८२ शुक एव परं वक्ति नृपहस्तोपलालितः ॥ ९३०९१ काकाः प्रभुप्रणिहितैः पिकपट्टबद्धेर् माकन्दबृन्दमकरन्दरसं लभन्ताम् । ९३०९२ प्राप्ते वसन्तसमये कथमाचरन्ति कर्णामृतानि कलपञ्चमकूजितानि ॥ ९३१०१ काकानां कोकिलानां च सीमाभेदः कथं भवेत् । ९३१०२ यदि विश्वसृजा साक्षं न कृता कर्णशष्कुली ॥ ९३१११ काकानां प्रीतियोगं चिरसहवसतिं कोकिलापेक्षसे चेत् तर्हि त्वं तद्वदेव श्रवणपुटपटून् कुत्सितान् कूज शब्दान् । ९३११२ अभ्यासस्तत्र नो चेत्तव गलदमृता गीरियं गुप्यतां वा तामाकर्ण्य स्वजातेरननुगुणगुणं त्वाममी सन्त्यजेयुः ॥ ९३१२१ का कान्ता कालियारातेः पुनरर्थे किमव्ययम् । ९३१२२ किं वन्द्यं सर्वदेवानां फलेषु किमु सुन्दरम् ॥ ९३१३१ का का प्रिया प्रियतमं परिरभ्य दोर्भ्याम् अभ्यागतेऽपि मिहिरे न जहाति निद्राम् । ९३१३२ जागर्तु सज्जयतु चोलमितीव काकाः काकालिरालिरिव गूढगिरश्चकार ॥ ९३१४१ का काबला निधुवनश्रमपीडिताङ्गी निद्रां गता दयितबाहुलतानुबद्धा । ९३१४२ सा सा तु यातु भवनं मिहिरोद्गमोऽयं सम्केतवाक्यमिति काकचया वदन्ति ॥ ९३१४ १ का कामधेनुरिह कश् चिन्तामणिरपि च कल्पशाखी कः । ९३१४ २ सर्वाण्यमूनि भुवने पर्यायवचांसि पुण्यस्य ॥ ९३१५१ काका मूर्ध्नि सुखं वसन्ति शतशः शाखासु शाखामृगा घूकाः कोटरगह्वरेषु मशलैर्दंशैश्च सान्द्रं दलम् । ९३१५२ आधारः कियतामसि स्थिरतरं शुद्धं च लब्धं यशः पान्था नोपसरन्ति चेत्क्षतमितः किं वृक्षराजस्य ते ॥ ९३१६१ का काली का मधुरा का शीतलवाहिनी गङ्गा । ९३१६२ कं संजघान कृष्णः कं बलवन्तं न बाधते शीतम् ॥ ९३१७१ काकाल्लौल्यं यमात्क्रौर्यं स्थपतेर्दृढघातिताम् । ९३१७२ एकैकाक्षरमादाय कायस्थः केन निर्मितः ॥ ९३१७ १ काका वृका घुकबकाश्च भेकाः प्रणम्य युष्मानिदमेव याचे । ९३१७ २ कोलाहलं मा कुरुत क्षमध्वं पुंस्कोकिलः कूजति मञ्जुरावम् ॥ ९३१८१ काकिन्याः पत्रमूलं सहचरसहितं केतकीनां च कन्दं छायाशुष्कं च भृङ्गं त्रिफलरसयुतं तैलमध्ये निधाय । ९३१८२ लौहे पात्रे प्रणीतं धरणितलगतं मासमात्रस्थितं तत् केशाः काशप्रकाशा अलिकुलसदृशाः सम्भवन्त्यस्य लेपात् ॥ ९३१९१ काकुं करोषि गृहकोणकरीषपुञ्ज गूढाङ्ग किं ननु वृथा कितव प्रयाहि । ९३१९२ कुत्राद्य जीर्णतरणिभ्रमनातिभीत गोपाङ्गनागणविडम्बनचातुरी ते ॥ ९३२०१ काकुत्स्थस्य दशाननो न कृतवान् दारापहारं यदि क्वाम्भोधिः क्व च सेतुबन्धघटना क्वोत्तीर्य लङ्काजयः । ९३२०२ पार्थस्यापि पराभवं यदि रिपुर्नादात्क्व तादृक्तपो नीयन्ते रिपुभिः समुन्नतिपदं प्रायः परं मानिनः ॥ ९३२११ काकुत्स्थस्य प्रतापाग्निर्दीप्तपिङ्गैर्वलीमुखैः । ९३२१२ निर्वाणो राक्षसेन्द्रस्य मन्ये नीलैर्निशाचरैः ॥ ९३२२१ काकुत्स्थेन शिरांसि यानि शतशश्छिन्नानि मायानिधेः पौलस्त्यस्य विमानसीमनि तथा भ्रान्तानि नाकौकसाम् । ९३२२२ तान्येवास्य धनुःश्रमप्रशमनं कुर्वन्ति सीतापतेः क्रीडाचामरडम्बरानुकृतिभिर्लोलायमानै ः कचैः ॥ ९३२३१ का कृता विष्णुना कीदृग्योषितां कः प्रशस्यते । ९३२३२ असेव्यः कीदृशः स्वामी को निहन्ता निशातमः ॥ ९३२४१ काके कर्णपुटीकठोरनिनदे पीयूषधारारस स्यन्दोदञ्चितचारुपञ्चमरुते साधारणे मय्यपि । ९३२४२ वन्यां वृत्तिमयं व्यधादिति मुधा वत्स व्यथां मा कृथाः क्व कैवं न कृतं जनेषु निकृतं दुर्मेधसा वेधसा ॥ ९३२५१ काके कार्ष्ण्यमलौकिकं धवलिमा हंसे निसर्गस्थितो गांभीर्ये महदन्तरं वचसि यो भेदः स किं कथ्यते । ९३२५२ एतावत्सु विशेषणेष्वपि सखे यत्रेदमालोक्यते के काकाः खलु के च हंसशिशवो देशाय तस्मै नमः ॥ ९३२६१ काके शौचं द्यूतकारेषु सत्यं सर्पे क्षान्तिः स्त्रीषु कामोपशान्तिः । ९३२६२ क्लीबे धैर्यं मद्यपे तत्त्वचिन्ता राजा मित्रं केन दृष्टं श्रुतं वा ॥ ९३२७१ काकैः सह विवृद्धस्य कोकिलस्य कला गिरः । ९३२७२ खलसङ्गेऽपि नैष्ठुर्यं कल्याणप्रकृतेः कुतः ॥ ९३२७ १ काकैः सार्द्धं वसन् हंसः क्षोभते चावसीदति । ९३२७ २ गतः कोमल एवाऽसो जिह्मो दुष्टो न काकवत् ॥ ९३२८१ काकैरिमांश्चित्रबर्हान्मयूरान् पराजैष्ठाः पाण्डवान् धार्तराष्ट्रैः । ९३२८२ हित्वा सिंहान् क्रोष्टुकान् गूहमानः प्राप्ते काले शोचिता त्वं नरेन्द्र ॥ ९३२९१ काकैर्निष्कुषितं श्वभिः कबलितं वीचीभिरान्दोलितं स्रोतोभिश्चलितं तटान्तमलिनं गोमायुभिर्लोडितम् । ९३२९२ दिव्यस्त्रीकरचारुचामरमरुत्संवीज्यमानः कदा द्रक्ष्येऽहं परमेश्वरि त्रिपथगे भागीरथि स्वं वपुः ॥ ९३३०१ काकोदुम्बरिकायां वल्मीको दृश्यते शिरा तस्मिन् । ९३३०२ पुरुषत्रये सपादे पश्चिमदिक्स्था न सा वहति ॥ ९३३११ काकोलः कलकण्ठिका कुवलयं कादम्बिनी कर्दमः कंसारिः कबरी कृपाणलतिका कस्तूरिका कज्जलम् । ९३३१२ कालिन्दी कषपट्टिका करिघटा कामारिकण्ठस्थली यस्यैते करदा भवन्ति सखि तद्वन्दे विनिद्रं तमः ॥ ९३३२१ का खलेन सह स्पर्धा सज्जनस्याभिमानिनः । ९३३२२ भाषणं भीषणं साधु दूषणं यस्य भूषणम् ॥ ९३३३१ का गणना विषयवशे पुंसि वराके वराङ्गना स्पृहया । ९३३३२ व्याजेन वीक्षमाणा ध्यानधियां स्पृशति सज्ज्ञानम् ॥ ९३३४१ काङ्क्षितेनाप्यलब्धेन भोगार्हे नवयौवने । ९३३४२ जराजीर्णशरीरस्य भारेणेव धनेन किम् ॥ ९३३५१ काचं मणिं काञ्चनमेकसूत्रे मुग्धा निबध्नन्ति किमत्र चित्रम् । ९३३५२ विचारवान् पणिनिरेकसूत्रे श्वानं युवानं मघवानमाह ॥ ९३३६१ काचः काञ्चनसंसर्गाद्धत्ते मारकतीं द्युतिम् । ९३३६२ अश्मापि याति देवत्वं महद्भिः सुप्रतिष्ठितः ॥ ९३३७१ काचः काञ्चनसंसर्गाद्धत्ते मारकतीं द्युतिम् । ९३३७२ तथा सत्संनिधानेन मूर्खो याति प्रवीणताम् ॥ ९३३७ १ काचकामलदोषेण पश्येन्नेत्रे विपर्ययम् । ९३३७ २ अभ्याख्यानं वदेज्जिह्वा तत्र रागक उच्यते ॥ ९३३८१ का चक्रे हरिणा, धने कृपणधीः कीदृग्, भुजंगेऽस्ति किं, कीदृक्, कुम्भसमुद्भवस्य जठरं, कीदृग्यियासुर्वधूः । ९३३८२ श्लोकः कीदृगभीप्सितः सुकृतिनां, कीदृङ्नभो निर्मलं, क्षोणीमाह्वय सर्वगं किमुदितं रात्रौ सरः कीदृशम् ॥ ९३३९१ काचाः काञ्चनभूषिताः कति न वा पुष्णन्ति रत्नश्रियं मौलौ वा कति नोद्वहन्त्यपधियस्तानेव रत्नभ्रमात् । ९३३९२ अक्ष्णां ये पुनरुन्मृजन्ति तिमिरं यैर्नाम रत्नाकरः सिन्धुस्ते पृथगेव हन्त मणयस्तेष्वप्यभिज्ञाः पृथक् ॥ ९३४०१ काचित्कराभ्यां कुसुमानि नीत्वा दधार शंभोः पदयोः समीपे । ९३४०२ विवक्षया मन्मथदुष्प्रवृत्तेः समुत्सृजन्ती विशिखानिवाग्रे ॥ ९३४११ काचित्कीर्णा रजोभिर्दिवमनुविदधे भिन्नवक्रेन्दुलक्ष्मीर् अश्रीकाः काश्चिदन्तर्दिश इव दधिरे दाहमुद्भ्रान्तसत्त्वाः । ९३४१२ म्रेमुर्वात्या इवान्याः प्रतिपदमपरा भूमिवत्कम्पमापुः प्रस्थाने पार्थिवानामशिवमिति पुरोभावि नार्यः शशंसुः ॥ ९३४२१ काचित्कृता कृतिरिति त्वयि सार्पितेति कापि प्रमोदकणिका मम नान्तरङ्गे । ९३४२२ मौढ्यं मदीयमिह यद्विदितं ममैव किं त्वम्ब विश्वसिमि दीनशरण्यतां ते ॥ ९३४३१ काचित्तृषार्ता वनिता निदाघे गङ्गां समभ्येत्य सुधासवर्णाम् । ९३४३२ आदाय तद्वारि करद्वयेन विलोकयन्ती न पपौ किमेतत् ॥ ९३४३५ (करकिसलयकान्तिकान्त्या शोणितशङ्कयेति ।) ९३४४१ काचित्पदैरस्खलितैः सखेलं वान्तीषु शुद्धान्तकरेणुकासु । ९३४४२ राजाङ्गनानामकरोदवज्ञां श्रोणीभरे च स्तनगौरवे च ॥ ९३४५१ काचित्पुरा विरहिणी परिवृद्धिहेतोर् यस्यै दिदेश सलिलं नवमालिकायै । ९३४५२ सा पुष्पितैव जलमश्रुवशाद्वियोगे तस्यै प्रदाय कथमप्यनृणी बभूव ॥ ९३४६१ काचित्स्वर्णलता तदूर्ध्वममलश्चन्द्रस्तदभ्यन्तरे पद्मे तन्निकटं तिलस्य कुसुमं तत्सन्निधौ पल्लवे । ९३४६२ हेम्नः किंचिदधस्तयोश्च कलशौ कान्तौ जगन्मोहनौ स्वस्त्येतत्प्रकरोतु वस्त्रिजगतां किं ब्रह्मकृष्णादिभिः ॥ ९३४७१ काचिद्बलिना क्रान्ता काचिन्न जहाति कामिनं रुचिरम् । ९३४७२ अन्या पानकगोष्ठ्यां नयति दिनं प्रीतकैः सार्धम् ॥ ९३४८१ काचिद्बालकवन्महीतलगता मूलच्छिदाकारणं द्रव्येणार्जनपुष्पितापि विफली काचिच्च जातिप्रभा । ९३४८२ काचिच्छ्रीः कदलीव भोगसुभगा सत्पुण्यबीजच्युता सर्वाङ्गे सुभगा रसाललतिकावत्पुण्यबीजाङ्किता ॥ ९३४९१ काचिद्बाला रमणवसतिं प्रेषयन्ती करण्डं दासीहस्तात्सभयमलिखद्व्यालमस्योपरिष्टात् । ९३४९२ गौरीकान्तं पवनतनयं चम्पकं चात्र भावं पृच्छत्यार्यो निपुणतिलको मल्लिनाथः कवीन्द्रः ॥ ९३५०१ काचिद्विभूषयति दर्पणसक्तहस्ता बालातपेषु वनिता वदनारविन्दम् । ९३५०२ दन्तच्छदं प्रियतमेन निपीतसारं दन्ताग्रभिन्नमवकृष्य निरीक्षते च ॥ ९३५११ काचिद्वियोगानलतप्तगात्री प्राणान् समाधारयितुं लिलेख । ९३५१२ बाह्वोर्भुजङ्गं हृदि राहुबिम्बं नाभौ च कर्पूरमयं महेशम् ॥ ९३५२१ काचिद्विलोलनयना रमणे स्वकीये दूरं गते सति मनोभवबाणखिन्ना । ९३५२२ त्यक्तं शरीरमचिरान्मलयाद्रिवायुं सौरभ्यशालिनमहो पिबति स्म चित्रम् ॥ ९३५३१ काचिद्विहृत्य किल कन्तुककेलिरङ्गाद् भूरेणुरूषिततनुर्निरगान्मृगाक्षी । ९३५३२ उत्फुल्लपङ्कजवने सुचिरं चरित्वा किञ्जल्करेणुपरिधूसरितेव लक्ष्मीः ॥ ९३५४१ का चिन्ता मम जीवने यदि हरिर्विश्वंभरो गीयते नो चेदर्भकजीवनाय जननीस्तन्यं कथं निर्ममे । ९३५४२ इत्यालोच्य मुहुर्मुहुर्यदुपते लक्ष्मीपते केवलं त्वत्पादाम्बुजसेवनेन सततं कालो मया नीयते ॥ ९३५५१ काचिन्नितम्बार्पितवामहस्ता दोर्लेखया कुञ्चितया नताङ्गी । ९३५५२ क्षमापतौ मार्गणमोक्षदक्षम् अकल्पयच्चापमिव स्मरस्य ॥ ९३५६१ काचिन्निदेशाज्जरतीजनानां कुलोचितं किंचिदिहालपन्ती । ९३५६२ कुञ्जद्रुमालेखनमाचरन्ती संज्ञापितालीभिरभूत्सलज्जा ॥ ९३५७१ काचिन्निवारितबहिर्गमना जनन्या द्रष्टुं हरं भवनजालकमाससाद । ९३५७२ तस्या विलोचनमदृश्यत दाशयन्त्र यत्रोपरुद्धशफरोपमितं क्षणेन ॥ ९३५८१ काचिन्मृगाक्षी प्रियविप्रयोगे गन्तुं निशापारमपारयन्ती । ९३५८२ उद्गातुमादाय करेण वीणाम् एणाङ्कमालोक्य शनैरहासीत् ॥ ९३५९१ काचे मणिर्मणौ काचो येषां बुद्धिः प्रवर्तते । ९३५९२ न तेषां संनिधौ भृत्यो नाममात्रोऽपि तिष्ठति ॥ ९३६०१ काचो मणिर्मणिः काचो येषां तेऽन्ये हि देहिनः । ९३६०२ सन्ति ते सुधियो येषां काचः काचो मणिर्मणिः ॥ ९३६० १ काञ्चनाङ्गि कमनीयकलापौ कञ्चुलीकवचितौ लिकुचौ ते । ९३६० २ पाणिना ननु वहामि मुहूर्तं देहि मेऽधरमणिं तव दास्यम् ॥ ९३६११ काञ्चिकेन समालोड्य भक्षयेत्प्रातरन्वहम् । ९३६१२ षण्मासयोगतो हन्ति पलितं वलिभिः सह । ९३६१३ दुग्धान्नभोजनासक्तश्चिरंजीवी भवेन्नरः ॥ ९३६२१ काञ्चीं काञ्ची न धत्ते कलयति न दृशा केरली केलितल्पं सिन्दूरं दूर एव क्षिपति करतलन्यस्तमान्ध्री पुरन्ध्री । ९३६२२ सौराष्ट्री मार्ष्टि भूयः सपदि नयनयो रक्तयो रक्तिमानं कार्णाटी कर्णिकायां मलिनयति मनो मानसिंहप्रयाणे ॥ ९३६२ १ काञ्चीकलक्वणितकोमलनाभिकान्ति पारावतध्वनितचित्रितकण्ठपालिम् । ९३६२ २ उद्भ्रान्तलोचनचकोरमनङ्गरङ्गम् आशास्महे कमपि वारविलासवत्याः ॥ ९३६३१ काञ्ची कांचिदियं चकार जघनन्यस्ता गतेर्मन्दतां गाढं बद्धमिदं च कञ्चुकमदादुच्छ्रूनतां वक्षसः । ९३६३२ नेत्रप्रान्तमथाकुलं कलयति श्रोत्रावतंसद्वयं तत्कोऽयं बत मत्प्रसाधनविधौ सख्यैषमस्त्वत्क्रमः ॥ ९३६४१ कान्चीगुणग्रथितकाञ्चनचेलदृश्य चण्डातपांशुकविभापरभागशोभि । ९३६४२ पर्यङ्कमण्डलपरिष्करणं पुरारेर् ध्यायामि ते निखिलमम्ब नितम्बबिभ्बम् ॥ ९३६५१ काञ्चीगुणैः काञ्चनरत्नचित्रैर् नो भूषयन्ति प्रमदा नितम्बम् । ९३६५२ न नूपुरैहंसरुतं भजद्भिः पादाम्बुजान्यम्बुजकान्तिभाञ्जि ॥ ९३६६१ काञ्चीगुणैर्विरचिता जघनेषु लक्ष्मीर् लब्धा स्थितिः स्तनतटेषु च रत्नहारैः । ९३६६२ नो भूषिता वयमितीव नितम्बिनीनां कार्श्य निरर्गलमधार्यत मध्यभागैः ॥ ९३६७१ काञ्चीदामकबन्धनं सललिता कर्णोत्पलैस्ताडना हेलालिङ्नविघ्नमाहितरुषा मौनेन निर्भर्त्सनम् । ९३६७२ किं पूर्वोचितमेतदत्र सहसा विस्मृत्य मन्योर्भरान् मय्युत्कण्ठमनस्यदर्शनपथं यातास्यहो कोपने ॥ ९३६८१ काञ्चीदाम दृढं विधाय कवरीमाबध्य गाढं गुणैर् वक्षोजादपसार्य हारमसकृद्व्याधूय कर्णोत्पलम् । ९३६८२ दूरोत्सारितकङ्कणा विधुमुखी सोत्प्रासहासं हठात् कण्ठे कस्य करोति हन्त दयिताश्लेषाय दोर्बन्धनम् ॥ ९३६९१ काञ्चीदाम निवेशयन् वितनुते वासः श्लथं सुभ्रुवो हारं वक्षसि योजयन् करतलं धत्ते कुचाम्भोरुहे । ९३६९२ जल्पंश्चाटुवचोऽधरं धयति यत्प्रेयान् कुतो विस्मयः पांसुं चक्षुषि विक्षिपन् यदि धनं गृह्णासि पाटच्चरः ॥ ९३६९ १ काञ्चीसीमनि कापि काञ्चनमयी निश्रेणिका राजते तामासाद्य रणोत्सवेन महता केनापि धीर त्वया । ९३६९ २ सद्यः कण्टकशालिना करयुगेनाक्रम्य शैलद्वयं तस्योपान्तनिवासिनश्च शशिनः स्फीता सुधा लप्स्यते ॥ ९३७०१ काञ्च्या गाढतरावबद्धवसनप्रान्ता किमर्थं पुनर् मुग्धाक्षी स्वपितीति तत्परिजनं स्वैरं प्रिये पृच्छति । ९३७०२ मातः सुप्तिमपीह लुम्पति ममेत्यारोपितक्रोधया पर्यस्य स्वपनच्छलेन शयने दत्तोऽवकाशस्तया ॥ ९३७११ काठिन्यं कुचयोः स्रष्टुं वाञ्छन्त्यः पादपद्मयोः । ९३७१२ निन्दन्ति च विधातारं त्वद्घाटीष्वरियोषितः ॥ ९३७२१ काठिन्यं कुचकुम्भयोर्नयनयोश्चाञ्चल्यमेतद्द्वयं भो ब्रह्मन् भवता कथं न पदयोरस्माकमासादितम् । ९३७२२ इत्थं श्रीनरसिंह ते त्रिभुवनाधीशस्य घाटीभिया कान्तारेषु मिथः पलायनपरा जल्पन्ति वैरिस्त्रियः ॥ ९३७३१ काठिन्यं गिरिषु सदा मृदुता सलिले ध्रुवा प्रभा सूर्ये । ९३७३२ वैरमसज्जनहृदये सज्जनहृदये पुनः क्षान्तिः ॥ ९३७४१ काठिन्यमङ्गैर्निखिलैर्निरस्तं स्तनौ कृशाङ्ग्याः शरणं जगाम । ९३७४२ अधः पतिष्याव इतीव भीत्या न शक्नुतस्तावपि हातुमेतत् ॥ ९३७५१ काणः कुब्जोऽथ खञ्जः श्रुतिबलविकलो वामनः पङ्गुरन्धः षण्डोऽपि च्छिन्ननासः परिजनरहितो दुर्भगो रोगदेही । ९३७५२ दुष्पुत्रो दुष्कलत्रः स्वजनपरिजनैर्निन्दिनो हीनमानः सत्यं यज्जायते तत्स्वकृतमिदमहो चेष्टते जीवलोके ॥ ९३७६१ काणाः कमलपत्राक्षाः कदर्याः कल्पशाखिनः । ९३७६२ कातरा विक्रमादित्याः कविदृग्गोचरं गताः ॥ ९३७७१ काणाः कुब्जाश्च षण्डाश्च तथा वृद्धाश्च पङ्गवः । ९३७७२ एते चान्तःपुरे नित्यं नियोक्तव्याः क्षमाभृता ॥ ९३७८१ काणाः खञ्जाश्च कुब्जाश्च अतिविद्धाश्च पङ्गुलाः । ९३७८२ एतेष्वन्तः पुररक्षायां नियोज्याः पार्थिवेन तु ॥ ९३७८ १ काणाश्छटाश्च रंडाश्च तथा वृद्धाश्च पङ्गवः । ९३७८ २ एते चान्तःपुरे नित्यं नियोक्तव्याः क्षमाभृता ॥ ९३७८ १ काणो निमग्नविषमोन्नतदृष्टिरेकः शक्तो विरागजनने जननातुराणाम् । ९३७८ २ यो नैव कस्यचिदुपैति मनःप्रियत्वम् आलेख्यकर्म लिखितोऽपि किमु स्वरूपः ॥ ९३७९१ कातरताकेकरित स्मरलज्जारोषमसृणमधुराक्षी । ९३७९२ योक्तुं न मोक्तुमथवा वलतेऽसावर्थलब्धरतिः ॥ ९३८०१ कातर्यं केवला नीतिः शौर्यं श्वापदचेष्टितम् । ९३८०२ अतः सिद्धिं समेताभ्यामुभाभ्यामन्वियेष सः ॥ ९३८११ कातर्यं तु न कार्मणं न न परं दम्भो न किं योषितां यच्चित्ता तनुचापलं मधुविधुद्बेषस्तनुत्वं तनोः । ९३८१२ अस्माकं सखि पश्य संप्रति तनू रोमापि वक्रायते सद्यः प्रोषित नाथयाभिनवया पान्थस्त्रियो हासिताः ॥ ९३८२१ कातर्यं दुर्विनीतत्वं कार्पण्यमविवेकता । ९३८२२ सर्वं मार्जन्ति कवयः शालीनां मुष्टिकिंकराः ॥ ९३८३१ का तव काग्ता कस्ते पुत्रः संसारोऽयमतीव विचित्रः । ९३८३२ कस्य त्वं वा कुत आयातस् तत्त्वं चिन्तय तदिदं भ्रातः ॥ ९३८४१ का तारैर्मम गर्जितैरुपरता धाराम्बुभिः का हता का मोहं गमिता वियोगविधुरा का वा कदम्बानिलैः । ९३८४२ नीता का च विलोलतां मदकलैः केकारबैर्बर्हिणाम् इत्थं पान्थगृहेषु पश्यति घनो विद्युत्प्रदीपैरिव ॥ ९३८५१ कात्यायनीकुसुमकामनया किमर्थं कान्तारकुक्षिकुहरं कुतुकाद्गतासि । ९३८५२ पश्य स्तनस्तबकयोस्तव कण्टकाङ्कं गोपः सुकण्ठि बत पश्यति जातकोपः ॥ ९३८६१ कात्र श्रीः श्रोणिबिम्बे स्रवदुदरपुरावस्तिखद्वारवाच्ये लक्ष्मीः का कामिनीनां कुचकलशयुगे मांसपिण्डस्वरूपे । ९३८६२ का कान्तिर्नेत्रयुग्मे जलकलुषजुषि श्लेष्मरक्तादिपूर्णे का शोभावर्तगर्ते निगदत यदहो मोहिनस्ताः स्तुवन्ति ॥ ९३८६ १ का त्वं कामिनि जाह्नवी, किमिह ते, भर्ता हरो नन्वसाव् अम्भस्त्वं किल वेत्सि मन्मथकलां, जानात्ययं ते पतिः । ९३८६ २ स्वामिन् सत्यमिदं, नहि प्रियतमे सत्यः कुतः कामिनां इत्येवं हरजाह्नवीगिरिसुतासंजल्पितं पातु वः ॥ ९३८७१ का त्वं, कुन्तलमल्लकीर्तिर्, अहह क्वासि स्थिता, न क्वचित् सख्यस्तास्तव कुत्र कुत्र वद वाग्लक्ष्मीस्तथा कान्तयः । ९३८७२ वाग्याता चतुराननस्य वदनं लक्ष्मीर्मुरारेरुरः कान्तिर्मण्डलमैन्दवं मम पुनर्नाद्यापि विश्रामभूः ॥ ९३८८१ का त्वं पद्मपलाशाक्षि पीतकौशेयवासिनि । ९३८८२ द्रुमस्य शाखामालम्ब्य तिष्ठसि त्वमनिन्दते ॥ ९३८९१ का त्वं पुत्रि, नरेन्द्र लुब्धकवधूर्, हस्ते किमेतत्, पलं क्षामं किं, सहजं ब्रवीमि नृपते यद्यादराच्छ्रूयते । ९३८९२ गायन्ति त्वदरिप्रियाश्रुतटिनीतीरेषु सिद्धाङ्गना गीतान्धा न तृणं चरन्ति हरिणास्तेनामिषं दुर्बलम् ॥ ९३९०१ का त्वं, माधवदूतिका, वदसि किं, मानं जहीहि प्रिये धूर्तः सोऽन्यमना, मनागपि सखि त्वय्यादरं नोज्झति । ९३९०२ इत्यन्योन्यकथारसैः प्रमुदितां राधां सखीवेषवान् नीत्वा कुञ्जगृहं प्रकाशिततनुः स्मेरो हरिः पातु वः ॥ ९३९११ का त्वं, मुक्ति, रुपागतास्मि भवती कस्मादकस्मादिह श्रीकृष्णस्मरणेन देव भवतो दासीपदं प्रापिता । ९३९१२ दूरे तिष्ठ मनागनागसि कथं कुर्यादनार्यं मयि त्वद्गन्धान्निजनामचन्दनरसालेपस्य लोपो भवेत् ॥ ९३९२१ का त्वं शुभे कस्य परिग्रहो वा किं वा मदभ्यागमकारणं ते । ९३९२२ आचक्ष्व मत्वा वशिनां रघूणां मनः परस्त्रीविमुखप्रवृत्ति ॥ ९३९३१ कादम्बिनी कम्बलिका कदम्ब केदारकान्ताकुचकुट्टिमं च । ९३९३२ कस्तूरिका केतकपुष्पगम्धः केकारवः प्रावृषि हर्षमूलम् ॥ ९३९४१ कादम्बिनी किमियमालि कदम्बमूले किं वा तमालतरुरेव किमन्धकारः । ९३९४२ जानासि नैव सखि गोपकुलाङ्गनानां कौलव्रतव्रततिभङ्गकरः करीन्द्रः ॥ ९३९४ १ का दीयतां तव रघूद्वह सम्यगाशीर् निष्कण्टकानि विहितानि जगन्ति येन । ९३९४ २ आशास्महे ननु तथापि सह स्ववीरैर् भूकाश्यपोपमसुतद्वितया वधूः स्यात् ॥ ९३९५१ का दुर्दशा कुपितनिर्दयचित्रगुप्त वित्रासितस्य जगतो यदि देवि न स्याः । ९३९५२ त्वं कर्मबन्धनविमोचनधर्मराज लेखाधिकारपरिशोधनजातपत्री ॥ ९३९६१ का द्यौः, किं बलसद्म, का वसुमती, स्यात्सर्वमेतद्यदि प्रत्यक्षं न भवेत्कदाचिदपि किं ते सर्वसन्दर्शिनः । ९३९६२ भ्राम्यन्तः प्रलपन्तु नाम विदितं मण्डूक सम्यक्त्वया मुक्त्वेमं परमं कुकूपमितरत्किं नाम संभाव्यते ॥ ९३९७१ कानने सरिदुद्देशे गिरीणामपि कन्दरे । ९३९७२ पश्यन्त्यन्तकसंकाशं त्वामेकं रिपवः पुरः ॥ ९३९८१ का नाम बुद्धिहीनस्य विधेरविदग्धता । ९३९८ २ कूष्माण्डानां न यश्चक्रे तैलमूर्णां च दन्तिनाम् ९३९९१ कानि स्थानानि दग्धान्यतिशयगहनाः सन्ति के वा प्रदेशाः किं वा शेषं वनस्य स्थितमिति पवनासङ्गविस्पष्टतेजाः । ९३९९२ चण्डज्वालावलीढस्फुटिततरुलताग्रन्थिमुक्ताट्टहासो दावाग्निः शुष्कवृक्षे शिखरिणि गहनेऽधिष्ठितः पश्यतीव ॥ ९४००१ कानीनस्तु पितामहः समभवत्पित्रादयो गोलकास् तत्पुत्राश्च युधिष्ठिरप्रभृतयः कुण्डा ह्यमी पाण्डवाः । ९४००२ पञ्चानां द्रुपदात्मजा सहचरी युद्धे हता बान्धवा श्रीकृष्णेन कुलं कलङ्कनिचितं नीतं जगद्वन्दितम् ॥ ९४०११ कानीनस्य मुनेः स्वबान्धववधूवैधव्यविध्वंसिनो नप्तारः खलु गोलकस्य तनयाः कुण्डाः स्वयं पाण्डवाः । ९४०१२ तेऽमी पञ्च समानयोनिरतयस्तेषां गुणोत्कीर्तनाद् अक्षय्यं सुकृतं भवेदविकलं, धर्मस्य सूक्ष्मा गतिः ॥ ९४०१ १ कान्तं कन्दर्पपुष्पं स्तनतटशशिनं रागवृक्षप्रवालं शय्यायुद्धाभिघातं सुरतरथरणश्रान्तधुर्यप्रतोमद् । ९४०१ २ उन्मेषं विम्रमाणां करजपदमयं गुह्यसम्भोगचिह्नं रागाक्रान्ता वहन्तां जघननिपतितं कर्कशाः स्त्रीकिशोर्यः ॥ ९४०२१ कान्तं खलगिरा काव्यं लभते भूयसीं रुचम् । ९४०२२ स्पृष्टं च दंष्ट्त्रया हृद्यं यथा हेमविभूषणम् ॥ ९४०३१ कान्तं निरीक्ष्य वलयाङ्कितकण्ठदेशं मुक्तास्तया परभिया परुषा न वाचः । ९४०३२ दूतीमुखे मृगदृशा स्खलदम्बुपूरा दूरात्परं निदधिरे नयनान्तपाताः ॥ ९४०३ १ कान्तं रूपं यौवनं चारुलीलं दानं दाक्षिप्यं वाक्च सामोपपन्ना । ९४०३ २ यं प्राप्यैते सद्गुणाः भान्ति सर्वे लोके कामिन्यः का न तस्य प्रसाद्याः ॥ ९४०४१ कान्तं वक्ति कपोतिकाकुलतया नाथान्तकालोऽधुना व्याधोऽधो धृतचापसज्जितशरः श्वेनः परिभ्रामति । ९४०४२ इत्थं सत्यहिना स दष्ट इषुणा श्येनोऽपि तेनाहतस् तूर्णं तौ तु यमालयं प्रति गतौ दैवी विचित्रा गतिः ॥ ९४०५१ कान्तं विचिन्त्य सुलभेतरसंप्रयोगां श्रुत्वा विदर्भपतिमानमितं बलैश्च । ९४०५२ धाराभिरातप इवाभिहतं सरोजं दुःखायते च हृदयं सुखमश्नुते च ॥ ९४०६१ कान्तं विना नदीतीरं मदमालोक्य केकिनी । ९४०६२ अत्र क्रियापदं गुप्तं यो जानाति स पण्डितः ॥ ९४०७१ कान्तं वीक्ष्य विपक्षपक्ष्मलदृशः पादाम्बुजालक्तकैर् आलिप्ताननमानतीकृतमुखी चित्रार्पितेवाभवत् । ९४०७२ रूक्षं नोक्तवती न वा कृतवती निःश्वासकोष्णे दृशौ प्रातर्मङ्गलमङ्गना करतलादादर्शमादर्शयत् ॥ ९४०८१ कान्तः कटाक्षपातेन भ्रामयन्नयनद्वयम् । ९४०८२ सुगन्धिमारुतो तात शृङ्गाररससेवितः ॥ ९४०९१ कान्तः करं स्पृशति जल्पति चाटुवाचम् आलोकते मुखमपाकुरुते दुकूलम् । ९४०९२ इत्येव केवलमनङ्ग विलासभीता स्वप्नेऽपि पश्यति नवोढसरोरुहाक्षी ॥ ९४१०१ कान्तः कुचादेककरेण वेणीम् एणीदृशः कर्षति कौतुकेन । ९४१०२ अन्याङ्गनासङ्गमशुद्धिहेतोः श्यामां भुजङ्गीमिव हेमकुम्भात् ॥ ९४१११ कान्तः कृतान्तचरितः कुटिला तदम्बा वज्रोपमानि वचनानि च दुर्जनानाम् । ९४११२ प्रत्यङ्गमन्तरतनोः प्रहरन्ति बाणाः प्राणाः पुनः सखि बहिर्न खलु प्रयान्ति ॥ ९४१२१ कान्तः पदेन हत इति सरलामपराध्य किं प्रसादयथ । ९४१२२ सोऽप्येवमेव सुलभः पदप्रहारः प्रसादः किम् ॥ ९४१३१ कान्तः पुत्रि हठाद्गतश्चरणयोर्न त्वं निपत्य स्थिता बद्धो मेखलयानया रतिरहः सख्या न वा फूत्कृतम् । ९४१३२ का लज्जा मुषितासि किं प्रकटितैरेभिर्विलक्षस्मितैर् आः पापे विरहानलस्य न शिखा जानासि मर्मच्छिदः ॥ ९४१४१ कान्तदूत्य इव कुङ्कुमताम्राः सायमण्डलमभित्वरयन्त्यः । ९४१४२ सादरं ददृशिरे वनिताभिः सौधजालपतिता रविभासः ॥ ९४१५१ कान्तप्रकर्षं दशनच्छदेन सन्ध्याघने बद्धपदं हरन्त्याः । ९४१५२ तस्या गृहोद्यानसरोगतस्य हस्तस्य एवाम्बुरुहस्य रागः ॥ ९४१६१ कान्तर्मूर्ध्नि दधती विधित्सया तन्मणेः श्रवणपूरमुत्पलम् । ९४१६२ रन्तुमर्चनमिवाचरत्पुरः सा स्ववल्लभतनो मनोभुवः ॥ ९४१७१ कान्तया कान्तसंयोगे किमकारि नवोढया । ९४१७२ अत्रापि चोत्तरं वक्तुमवधिर्ब्रह्मणो वयः ॥ ९४१८१ कान्तयानुगतः कोऽयं पीनस्कन्धो मदोद्धतः । ९४१८२ मृगाणां पृष्ठतो याति शम्बरो रूढयौवनः ॥ ९४१९१ कान्तया सपदि कोऽप्युपगूढः प्रौढपाणिरपनेतुमियेष । ९४१९२ संहतस्तनतिरस्कृतदृष्टिर् भ्रष्टमेव न दुकूलमपश्यत् ॥ ९४२०१ कान्तवेश्म बहु संदिशतीभिर् यातमेव रतये रमणीभिः । ९४२०२ मन्मथेन परिलुप्तमतीनां प्रायशः स्खलितमप्युपकारि ॥ ९४२११ कान्तसंगमपराजितमन्यौ वारुणीरसनशान्तविवादे । ९४२१२ मानिनीजन उपाहितसंधौ संदधे धनुषि नेषुमनङ्गः ॥ ९४२२१ कान्तस्ते कमलाभिरामनयने कल्पे हि देशान्तरं गन्तेति श्रुतमद्य लोकवचनात्तथ्यं किमेतद्वचः । ९४२२२ पृष्टा सेति मया दयाधननिधे प्रोवाच दीनानना यत्तद्वक्तुमपि क्षमा न रसना मे जायते साम्प्रतम् ॥ ९४२३१ कान्तां कामपि कामयत्यनुदिनं ध्यानापदेशादयं येनामुं मुनयोऽप्यनादिनिधनं ध्यायन्ति धौतस्पृहाः । ९४२३२ इत्यङ्कात्स्वकरे हृते गिरिजया पादे च पद्मासनाद् विश्वं पातु पुरन्ध्रिनद्धवपुषः शम्भोः समाधिव्ययः ॥ ९४२४१ कान्तां क्वापि विलम्बिनीं कलरुतैराहूय भूयस्ततो दिग्भागानवलोक्य रङ्गवसुधामुत्सृज्य पद्भ्यां ततः । ९४२४२ एष स्फारमृदङ्गनादमधुरैरम्भोमुचामारवैर् बर्हश्रेणिकृतातपत्ररचनो हृष्टः शिखी नृत्यति ॥ ९४२५१ कान्तां दृष्ट्वा चरणयुगलक्षालनाय प्रवृत्ताम् अस्मिन् राष्ट्रे श्रियमिति वचः पापठीति प्रयत्नात् । ९४२५२ देवस्य त्वेति च पुनरसौ वीटिकायाः प्रदाने जामाता ते जडमतिरयं छान्दसः किं करोमि ॥ ९४२६१ कान्तां हित्वा विरहविधुरारम्भखेदालसाङ्गीं मामुल्लङ्घ्य व्रजतु पथिकः कोऽपि यद्यस्ति शक्तिः । ९४२६२ इत्याशोकी जगति सकले वल्लरी चोरिकेव प्राप्तारम्मे कुसुमसमये कामदेवेन दत्ता ॥ ९४२७१ कान्ताः किं न शशाङ्ककान्तिधवलाः सौधालयाः कस्यचित् काञ्चीदामविराजितोरुजघना सेव्या न किं कामिनी । ९४२७२ किं वा श्रोत्ररसायनं सुखकरं श्रव्यं न गीतादिकं विश्वं किन्तु विलोक्य मारुतचलं सन्तस्तपः कुर्वते ॥ ९४२७ १ कान्ताकटाक्षवपुषे नमः कुसुमधन्वने । ९४२७ २ जायते येन सच्छायो विरसोऽपि भवद्रुमः ॥ ९४२८१ कान्ताकटाक्षविशिखा न खनन्ति यस्य चित्तं न निर्दहति कोपकृशानुतापः । ९४२८२ कर्षन्ति भूरिविषयाश्च न लोभपाशा लोकत्रयं जयति कृत्स्नमिदं स धीरः ॥ ९४२९१ कान्ता कर्षणलोलकेरलवधूधम्मिल्लमल्लीरजश् चौराश्चोडनितम्बिनीस्तनतटे निष्पन्दतामागताः । ९४२९२ रेवाशीकरधारिणोऽन्ध्रमुरलस्त्रीमानमुद्राभि दो वाता वान्ति नवीनकोकिलवघूहूंकारवाचालिताः ॥ ९४३०१ कान्ताकेलिं कलयतु तरुः कोऽपि कश्चित्प्रभूणाम् अत्यानन्दं जनयतु फलैः कोऽपि लोकान् धिनोतु । ९४३०२ धन्यं मन्ये मलयजमहो यः प्रभूतोपतापं संसारस्य द्रुतमपनयत्यात्मदेहव्ययेन ॥ ९४३११ कान्ताकेलिमयोपि भूतकरुणाशान्तोऽप्यसौ संयमी क्रीडारूढसमाधिभङ्गविकटभ्रूभङ्गभीमाननः । ९४३१२ दृष्ट्वाकृष्टशरासनं यदकरोत्क्रुद्धः पिनाकी स्मरं त्वामप्यद्य दृशा तदेव कुरुते क्रोधादयं कौशिकः ॥ ९४३२१ कान्ता चन्द्रोदयो वीणापञ्चमध्वनिरित्यमी । ९४३२२ ये नन्दयन्ति सुखितान् दुःखितान् व्यथयन्ति ते ॥ ९४३३१ कान्ताजनं सुरतखेदनिमीलिताक्षं संवाहितुं समुपयानिव मन्दमन्दम् । ९४३३२ हर्म्येषु माल्यमदिरापरिभोगगन्धान् आविश्चकार रजनीपरिवृत्तिवायुः ॥ ९४३४१ कान्ताजनेन रहसि प्रसभं गृहीत केशे रते स्मरसहासवतोषितेन । ९४३४२ प्रेम्णा मनस्सु रजनीष्वपि हैमनीषु के शेरते स्म रसहासवतोषितेन ॥ ९४३५१ कान्ता ददाति मदनं मदनः संतापमसममनुपशयम् । ९४३५२ संतापो मरणमहो तथापि शरणं नृणां सैव ॥ ९४३५ १ कान्ताधरसुधास्वादाद्यूनं यज्जायते सुखम् । ९४३५ २ बिन्दुः पार्श्वे तदध्यात्मशास्त्रास्वादसुखोदधेः ॥ ९४३६१ कान्ताधरासवनिपानमुपास्य धीमान् पीयूषपानकृतये न रुचिं प्रयाति । ९४३६२ तत्रास्ति चेन्मधुरिमा बत कोऽपि सत्यं किं नाम तात तृषिटाः क्षुधिताः पुनः स्युः ॥ ९४३७१ कान्तानवाधररसामृततृष्णयेव बिम्बं पपात शशिनो मधुभाजने यत् । ९४३७२ निःशेषिते मधुनि लज्जितचित्तवृत्ति तत्तन्मुखाब्जजितकान्तितया विनष्टम् ॥ ९४३८१ कान्तानां कुवलयमप्यपास्तमक्ष्णोः शोभाभिर्न मुखरुचाहमेकमेव । ९४३८२ संहर्षादलिविरुतैरितीव गायंल् लोलोर्मौ पयसि महोत्पलं ननर्त ॥ ९४३९१ कान्तानां कृतपुलकः स्तनाङ्गरागे वक्त्रेषु च्युततिलकेषु मौक्तिकाम्भः । ९४३९२ संपेदे श्रमसलिलोद्गमो विभूषां रम्याणां विकृतिरपि श्रियं तनोति ॥ ९४४०१ कान्तानां वदनेन्दुकान्तिमधुना धत्ते सुधादीधितिः खेलत्खञ्जनपङ्क्तयो मृगदृशां तन्वन्ति नेत्रश्रियम् । ९४४०२ पद्मानि श्वसितस्य सौरभमभिद्रुह्यन्ति वामभ्रुवाम् अभ्यस्यन्ति च राजहंसवनिताः पीनस्तनीनां गतिम् ॥ ९४४११ कान्तानुरागचतुरोऽसि मनोहरोऽसि नाथोऽसि किं च नवयौवनभूषितोऽसि । ९४४१२ इत्थं निगद्य सुदृशा वदने प्रियस्य निश्वस्य बाष्पलुलिता निहिता दृगन्ताः ॥ ९४४१ १ कान्तानेत्रार्धपाता वदनरुचिकराः सस्मिता भ्रूविलासाः साकारा वाक्यलेशाः सहतलनिनदा दृष्टनष्टाश्च हासाः । ९४४१ २ नाभीकक्षस्तनानां विवरणमसकृत्स्पर्शनं मेखलानां श्वासायासाश्च दीर्घां मदनशरहतां कामिनीं सूचयन्ति ॥ ९४४१ १ कान्तान्यर्धनिरीक्षितानि मधुरा हासोपदंशाः कथाः पीनश्रोणिनिरुद्धशेषमतुलस्पर्शं तदर्धांसनम् । ९४४१ २ स्नेहव्यक्तिकरान् करव्यतिकरांस्तांस्तांश्च रम्यान् गुणान् वेश्याभ्यः प्रणयादृतेऽपि लभते ज्ञातोपचारो जनः ॥ ९४४१ १ कान्ताप्रीतिपरानुजो विनयवान् हृन्नन्दनो नन्दनो भाग्यं स्वर्ललनोपभोग्यममला लक्ष्मीः सुखं निस्तुषम् । ९४४१ २ पूजा राजकुले यशोऽतिविशदं गोष्ठी समं कोविदैर् दानेऽतिव्यसनं रतिर्जिनमते स्यात्कस्यचित्पुण्यतः ॥ ९४४२१ कान्तामुखं सुरतकेलिविमर्दखेद संजातघर्मकणविच्छुरितं रतान्ते । ९४४२२ आपाण्डुरं तरलतारनिमीलिताक्षं संस्मृत्य हे हृदय किं शतधा न यासि ॥ ९४४३१ कान्तामुखद्युतिजुषामपि चोद्गतानां शोभां परां कुरवकद्रुममञ्जरीणाम् । ९४४३२ दृष्ट्वा प्रिये सहृदयस्य भवेन्न कस्य कन्दर्पबाणपतनव्यथितं हि चेतः ॥ ९४४४१ कान्तामुखास्वादपराङ्मुखा यत् पान्थाः शशाङ्कस्य करैर्विमृष्टाः । ९४४४२ सुदुःसहं तापमिमे प्रयान्ति मन्ये ततौ नैव सुधेतरत्र ॥ ९४४५१ कान्तायाः करजैः कपोलफलके पत्रावली कल्पिता केलिद्यूतपणीकृतो विहरता पीतः स बिम्बाधरः । ९४४५२ स्वेदार्द्रीकृतचन्दनस्तनतटी सानन्दमालिङ्गिता निर्विष्टा विषयाः शिवात्ममहसि न्यस्तं मनः संप्रति ॥ ९४४६१ कान्ताया विकसद्विलासहसितस्वच्छांशवश्चामरं संसक्तावभिषेकहेमकलशौ यच्चन्दनाङ्कौ स्तनौ । ९४४६२ यत्कार्तस्वरकान्ति चारु जघनं सिंहासनं भूभुजां साम्राज्यं तदिदं जयाजयमयः शेषस्तु चिन्तामय्ः ॥ ९४४७१ कान्तारं न यथेतरो ज्वलयितुं दक्षो दवाग्निं विना दावाग्निं न यथा परः शमयितुं शक्तो विनाम्भोधरम् । ९४४७२ निष्णातः पवनं विना निरसितुं नान्यो यथाम्भोधरं कर्मौघं सुकृतं विना किमपरं हन्तुं समर्थं तथा ॥ ९४४८१ कान्तारं परितो ज्वलत्यतिबले दावानले दैवतो गोमायोर्गहनां गुहां परिपतन् दर्पोद्धुरः केसरी । ९४४८२ यद्व्यापादयति स्म तं न कृपया तेनैष तस्मिन् वने सिंहानामभयप्रदोऽहमधुनेत्युत्पुच्छमुद्धावति ॥ ९४४९१ कान्तारः समराख्यश्च वैकुण्ठो वाञ्छितस्तथा । ९४४९२ विशालश्च तथा नन्दः षोढाः निःसारुको भवेत् ॥ ९४५०१ कान्तारपादपानां यथा फलं मानुषैरननुभोग्यम् । ९४५०२ एवमनार्येष्वर्थाः मनसाऽप्यार्यैरननुभोग्याः ॥ ९४५११ कान्तारभूमिरुहमौलिनिवासशीलाः प्रायः पलायनपरा जनवीक्षणेन । ९४५१२ कूजन्ति तेऽपि हि शुकाः खलु रामनाम सङ्गः स्वभावपरिवर्तविधौ निदानम् ॥ ९४५२१ कान्तारवनदुर्गेषु कृच्छ्रास्वापत्सु संभ्रमे । ९४५२२ उद्यतेषु च शस्त्रेषु नास्ति सत्त्ववतां भयम् ॥ ९४५३१ कान्ता रुचिं मुनिजनस्तरुणोऽवियोगी कामश्च रत्नमणिरुज्ज्वलकङ्कणेन । ९४५३२ धत्ते पयोधरयुगे कुचभूषणेन हारे हरे हिमकरे मकरे करे च ॥ ९४५४१ कान्तारे घनतिमिरे भुजंगमेभ्यो नो भीता न च गणिता महापगापि । ९४५४२ किं बाले वहसि भयं मदङ्गसंगात् विक्रीते करिणि किमङ्कुशे विवादः ॥ ९४५५१ कान्तारे जलवृक्षवैरिणि मुहुस्त्वद्वैरिवामभ्रुवो बालैराकुललोचनैः प्रतिपदं रुद्धक्रमाश्चङ्क्रमे । ९४५५२ पृथ्वीचण्डरुचे पटच्चरदशासंघट्टदीप्तप्रभं सिञ्चन्त्यञ्जलिसञ्चिताश्रुभिरलं युष्मत्प्रतापानलम् ॥ ९४५६१ कान्तारे दैवगत्या कथमपि गलितान्यन्तरालोक्य भक्ष्याण्य् उड्डीयोड्डीय भूयस्तरुशिखरशिखामेव तेभ्यः श्रयन्ते । ९४५६२ इत्थं त्वद्वैरिनारी गिरिषु नरपते जम्बुलम्बीकदम्ब भ्रान्त्या भर्तुर्बुभुक्षोः कथयति पुरतश्चेष्टितं षट्पदानाम् ॥ ९४५७१ कान्तारेषु करावलम्बिशिशवः पादैः स्रवल्लोहितैर् अर्चन्त्यः पदवीं विलोचनजलैरावेदयन्त्यः शुचम् । ९४५७२ दृष्टाः पान्थजनैर्विवृत्य सकृपं हाशब्दगर्भैर्मुखैर् यन्त्यह्ना सकलेन योजनतुरीयांशं तवारिस्त्रियः ॥ ९४५८१ कान्तारेषु च काननेषु च सरित्तीरेषु च क्ष्माभृताम् उत्सङ्गेषु च पत्तनेषु च सरिद्भर्तुस्तटान्तेषु च । ९४५८२ भ्रान्ताः केतकगर्भपल्लवरुचः श्रान्ता इव क्ष्मापते कान्ते नन्दनकन्दलीपरिसरे रोहन्ति ते कीर्तयः ॥ ९४५९१ कान्तारेष्वपि विश्रामो नरस्याध्वनिकस्य वै । ९४५९२ यः सदारः स विश्वास्यस्तस्माद्दाराः परा गतिः ॥ ९४६०१ कान्तावियोगः स्वजनापमानं ऋणस्य शेषं कुनृपस्य सेवा । ९४६०२ दारिद्र्यभावाद्विमुखं च मित्रं विनाग्निना पञ्च दहन्ति कायम् ॥ ९४६११ कान्ताश्लेषपराङ्मुखं यदि दहेद्दोषाकरः कंचन स्थाने तर्हि यतः स हन्त विधिना हन्तुं व्यधायीदृशान् । ९४६१२ कष्टं यत्पुनरेष चन्दनभुवो लब्धप्रभावोऽभितः स्वर्णद्याद्यवगाहको मरुदयं दग्धं प्रचण्डोज्वलम् ॥ ९४६२१ कान्तासुहृद्गुणकथाश्रवणोत्सुकस्य रम्या विनिद्रनयनस्य गता ममासौ । ९४६२२ सर्वेन्द्रियार्थजनितानि हि सेव्यमाना दीर्घा स्ववृत्तिरिव हन्ति सुखानि निद्रा ॥ ९४६३१ कान्तिं कुङ्कुमकेशरान्मधुरतां द्राक्षारसस्यासवाद् वैदर्भीपरिपाकपूतवचसः काव्यात्कवेर्मार्दवम् । ९४६३२ पार्श्वादेव जरातुरेण विधिना तं तं गृहीत्वा गुणं सृष्टा हन्त हरन्ति कस्य न मनः कश्मीरवामभ्रुवः ॥ ९४६४१ कान्तिं केतककोरकद्युतिसखीं राकामृगाङ्कस्य यच् चञ्चच्चञ्चु चुलुम्पति प्रतिदिनं प्रेम्णा चकोरार्भकः । ९४६४२ तन्मन्ये नयनामृतं रतिपतेर्मृत्युञ्जयेनार्थिना तेनेदं रमणीकपोलफलके लावण्यमालोकितम् ॥ ९४६५१ कान्तिकल्लोलवलितां नयनामृतवाहिनीम् । ९४६५२ भजमानं स्वयं सुभ्रु कस्त्वां न बहु मन्यते ॥ ९४६५ १ कान्तिप्रकर्षं दशनच्छदेन सन्ध्याघने बद्धपदं हरन्त्याः । ९४६५ २ तस्या गृहोद्यानसरोगतस्य हस्तस्य एवाम्बुरुहस्य रागः ॥ ९४६६१ कान्तिमयादतिविमलाद् अविरतविश्वोपकारगतकालात् । ९४६६२ सुदशान्महतोतिमहान् प्रसरति दीपान् प्रदीप इव ॥ ९४६७१ कान्तिर्यस्य विनिद्रनीलनलिनच्छायासखी सुभ्रुवां यत्पङ्केऽपि मुदोऽस्ति यस्य सुरभिः कासां रसोऽगोचरः । ९४६७२ अङ्गारार्थितया जनेरतिजडैरुड्डामरैः पामरैः पश्यैष प्रगुणैर्गुणैरपि गुरुर्दग्धः स कालागुरुः ॥ ९४६८१ कान्तिर्यस्य शरन्निशाकरकलालावण्यसंवादिनी तं विक्रेतुमिहासि यासि किमहो हारं विहारं श्रियः । ९४६८२ एतां पश्य पुरः पुलिन्दनगरीं भूपाः कुरङ्गीदृशां यत्रैता गलकन्दले च कुचयोरङ्के च गुञ्जास्रजः ॥ ९४६९१ कान्तिर्लोचनवर्तिरद्भुतमयी मूर्तिर्महत्सौरभं निःष्यन्दोऽथ सुधाकरादपि सुधास्यन्दादपि ह्लादकः । ९४६९२ सर्वोऽयं विरलो जगत्यपि गुणग्रामोऽभिरामो हहा पश्योत्तंसभुजंगसंगमजुषः श्रीखण्ड ते खण्डितः ॥ ९४६९ १ कान्तिश्चन्द्रमसो मृगस्य नयने बाहू मृणालस्य ते हंसानां गमनं सरोजवदने हेम्नो घटौ ते कुचौ । ९४६९ २ एतत्ते परकीयवस्तु सकलं नमैकमात्रं तव मानं मा कुरु मानिनि प्रियतमे रूपाभिमानं प्रति ॥ ९४७०१ कान्तिश्रिया निर्जितपद्मरागं मनोज्ञगन्धं द्वयमेव शस्तम् । ९४७०२ नवप्रबुद्धं जलजं जलेषु स्थलेषु तस्या वदनारविन्दम् ॥ ९४७० १ कान्तिस्ते कनकाचलप्रतिनिधिः कान्ताकुचस्पर्धि ते सौभाग्यं क्षितिपालदर्शनविधौ त्वत्पूर्वकं दर्शनम् । ९४७० २ सौरभ्यं सकलातिशायि भवतो जम्बिर किं ब्रूमहे कर्पूरप्रतिकूलता यदि न ते त्वय्येव सर्वे गुणाः ॥ ९४७११ कान्तिस्ते यदि निर्मला यदि गुणा लक्ष्मीर्यदि स्थायिनी मा गाः पद्म मदं तथापि गलिता ह्येते शरद्वासराः । ९४७१२ संस्पर्शेन तुषारवारिपृषतामालूनमूर्तेः सरो मध्येऽत्रैव वराटकेन भवतः स्थेयं पुनः केवलम् ॥ ९४७२१ कान्ते कत्यपि वासराणि गमय त्वं मीलयित्वा दृशौ स्वस्ति स्वस्ति निमीलयामि नयने यावन्न शून्या दिशः । ९४७२२ आयाता वयमागमिष्यति सुहृद्वर्गस्य भाग्योदयैः सन्देशो वद कस्तवाभिलषितस्तीर्थेषु तोयाञ्जलिः ॥ ९४७३१ कान्ते कथंचित्कथितप्रयाणे क्षणं विनम्रा विरहार्दिताङ्गी । ९४७३२ ततस्तमालोक्य कदागतोऽसीत्य् आलिङ्ग्य मुग्धा मुदमाससाद ॥ ९४७४१ कान्ते कनकजम्बीरं करे किमपि कुर्वति । ९४७४२ आगारलिखिते भानौ बिन्दुमिन्दुमुखी ददौ ॥ ९४७५१ कान्ते कलितचोलान्ते दीपे वैरिणि दीप्यति । ९४७५२ आसीदसितपद्माक्ष्याः पक्षो नयनमुद्रणम् ॥ ९४७६१ कान्ते काञ्चुलिकावलोकिनि कलावत्या नमन्त्या स्थितं तस्मिन् कोमलकाकुभाषिणि तया स्पन्दी निरुद्धोऽधरः । ९४७६२ उत्थायाथ करस्पृशि प्रियतमे यूनोर्नवे संगमे काञ्चीकूजितकैतवेन मदनो द्यौःशान्तिमभ्यस्यति ॥ ९४७६ १ कान्ते कथय कथं वा गच्छसि पानीयशालिकामेका । ९४७६ २ अङ्गमनङ्गं नितराम् अङ्कुरयति पङ्कजाक्षि वयोऽपि तव ॥ ९४७७१ कान्ते किं कुपितासि, कः परजने प्राणेश कोपो भवेत् कोऽयं सुभ्रु पर, स्त्वमेव, दयिते दासोऽस्मि किं ते परः । ९४७७२ इत्युक्त्वा प्रणतः प्रियः क्षितितलादुत्थाप्य सानन्दया नेत्राम्भःकणिकाङ्किते स्तनतटे तन्व्या समारोपितः ॥ ९४७८१ कान्ते कुटिलमालोक्य कर्णकण्डूयनेन किम् । ९४७८२ कामं कथय कल्याणि किङ्करः करवाणि यत् ॥ ९४७९१ कान्ते गृहाण त्वमिमां स्वमालाम् अकारणं किं कलहं करोषि । ९४७९२ यत्पूर्वपादं मनुषेऽत्र शुद्धं तत्तथ्यमेवास्ति न चेदिदं स्यात् ॥ ९४८०१ कान्ते घोरकृतान्तवक्रकुहरात्त्वं पुण्यपुञ्जेन मे मुक्ता कृन्त तदर्जनश्रमभरं प्रत्यङ्गमालिङ्ग्य माम् । ९४८०२ इत्याकर्ण्य निमीलितार्धनयनं स्मेरं शनैरानतं सोल्लासं वदनाम्बुजं मृगदृशः स्वैरं चुचुम्ब प्रियः ॥ ९४८११ कान्ते जग्मुषि ताम्रचूडरटितं श्रुत्वा प्रबुद्धा जवात् किंचिद्वासवदिङ्मुखं प्रविकसद्दृष्ट्वा गवाक्षाध्वना । ९४८१२ संत्रासेन समीरिता प्रियतमप्रेम्णावरुद्धा शनैर् उत्थानोपनिवेशनानि कुरुते तल्पे मुहुः पांसुला ॥ ९४८२१ कान्ते तथा कथमपि प्रथितं मृगाक्ष्या चातुर्यमुद्धतमनोभवया रतेषु । ९४८२२ तत्कूजितान्यनुवदद्भिरनेकवारं शिष्यायितं गृहकपोतशतैर्यथा स्यात् ॥ ९४८३१ कान्ते तल्पमुपागते विगलिता नीवी स्वयं तत्क्षणात् तद्वासः श्लथमेखलागुणधृतं किंचिन्नितम्बे स्थितम् । ९४८३२ एतावत्सखि वेद्मि केवलमहं तस्याङ्गसङ्गे पुनः कोऽसौ कास्मि रतं तु किं कथमिति स्वल्पापि मे न स्मृतिः ॥ ९४८४१ कान्तेत्युत्पललोचनेति विपुलश्रोणीभरेत्युन्नमत् पीनोत्तुङ्गपयोधरेति सुमुखाम्भोजेति सुभ्रूरिति । ९४८४२ दृष्ट्वा माद्यति मोदतेऽभिरमते प्रस्तौति विद्वानपि प्रत्यक्षाशुचिपुत्रिकां स्त्रियमहो मोहस्य दुश्चेष्टितम् ॥ ९४८४ १ कान्ते त्वत्कुचचूचुकौ तदुपरि स्मेरा च हारावली तद्वक्त्रं तरुणाङ्गि बिम्बितमनुच्छायालताश्यामताम् । ९४८४ २ त्वं सर्वाङ्गमनोरमे त्रिजगतां बध्नासि दृष्ट्या मनो जम्बूवज्जलबिन्दुवज्जलजवज्जम्बालवज्जालवत् ॥ ९४८५१ कान्ते त्वन्नेत्रकान्तं पुरु कमलवनं त्वन्मुखस्योपमेयश् चन्द्रः प्रत्यक्षसिद्धः पिककुलमपि च त्वत्स्वरस्यानुकारि । ९४८५२ रम्भाकाण्डस्त्वदूरुच्छविरपि सुलभः कम्बवश्च त्वदीयाः कण्ठाकारा शिखण्डास्तव कचसदृशास्तत्कथं तेऽसमत्वम् ॥ ९४८६१ कान्ते धावय मे पादाविति भर्त्रा निवेदिता । ९४८६२ न तया धावितौ पादौ भर्तुराज्ञा न लङ्घिता ॥ ९४८७१ कान्तेन प्रहितो नवः प्रियसखीवर्गेण बद्धस्पृहश् चित्तेनोपहृतः स्मराय न समुत्स्रष्टुं गतः पाणिना । ९४८७२ आमृष्टो मुहुरीक्षितो मुहरभिघ्रातो मुहुर्लोठितः प्रत्यङ्गं च मुहुः कृतो मृगदृशा किं किं न चूताङ्कुरः ॥ ९४८८१ कान्ते नितान्तं दयिताकुचान्त चोलाञ्चलं कर्षति हर्षमुग्धे । ९४८८२ बभार बाला नमितास्यहास्य लेशापदेशादपरं निचोलम् ॥ ९४८९१ कान्ते नितान्तमेतैर् वचनै रुषितेव लक्ष्यते भवती । ९४८९२ क इवोष्यते न वचनैर् उक्तैरागांस्यपह्नोतुम् ॥ ९४८९ १ कान्ते कृतागसि पुरः परिवर्तमाने सख्यं सरोजशशिनोः सहसा बभूव । ९४८९ २ रोषाक्षरं सुदृशि वक्तुमपारयन्त्याम् इन्दीवरद्वयमवाप तुषारधाराम् ॥ ९४८९ १ कान्ते पश्यति सानुरागमबला साचीकरोत्याननं तस्मिन् कामकलाकलापकुशले व्यावृत्तवक्त्रे किल । ९४८९ २ पश्यन्ती मुहुरन्तरङ्गमदना दोलायमानेक्षणा लज्जामन्मथमध्यगापि नितरां तस्याभवत्प्रीतये ॥ ९४९०१ कान्ते यामि, क्व, देशान्तर, मपि शयना, न्नेति, किं सद्मनोऽपि क्वैतावन्मात्र, माः किं कथयसि नगरा, न्न प्रिये निर्वृतोऽपि । ९४९०२ इत्याकर्ण्योक्तवस्तुक्रमघनघनहृद्वेदना वेद नाहं काहं कुत्रास्मि कोऽयं बत हतसमयोऽप्यस्मि वा नास्मि वेति ॥ ९४९११ कान्ते विचित्रसुरतक्रमबद्धरागे सङ्केतकेऽपि मृगशाबदृशा रसेन । ९४९१२ तत्कूजितं किमपि येन तदीयतल्पं नाल्पैः परीतमनुकूजितलावकौघैः ॥ ९४९२१ कान्ते विलासिनि कलावति पद्मनेत्रे नित्यं त्वयि प्रियतमे रमते मनो मे । ९४९२२ इत्थं भवन्तमुरुभावनया वदन्तं श्रीकृष्ण मां बुधजना अपि हा हसन्ति ॥ ९४९३१ कान्ते सागसि कञ्चुकस्पृशि तया साचीकृतग्रीवया मुक्ताः कोपकषायमन्मथशरत्क्रूराः कटाक्षाङ्कुराः । ९४९३२ साकूतं दरहासकेसरवचोमाध्वीकधारालसा प्रीतिः कल्पलतेव काचन महादानीकृता सुभ्रुवा ॥ ९४९३ १ कान्ते सागसि काचिदन्तिकगते निर्भर्त्स्य रोषारुणैर् भ्रूभङ्गीकृटिलैरपाङ्गवलनैरालोकमाना मुहुः । ९४९३ २ बध्वा मेखलया सपत्नरमणीपादाब्जलाक्षाङ्कितं लीलानीलसरोरुहेण निटिलं हन्ति स्म रोषाकुला ॥ ९४९४१ कान्ते सागसि यापिते प्रियसखीवेषं विधायागते भ्रान्त्यालिङ्ग्य मया रहस्यमुदितं तत्संगमाकाङ्क्षया । ९४९४२ मुग्धे दुष्करमेतदित्यतितरामुक्त्वा सहासं बलाद् आलिङ्ग्य च्छलितास्मि तेन कितवेनाद्य प्रदोषागमे ॥ ९४९५१ कान्ते स्नेहनिधौ समीयुषि मधौ जित्वा श्रियं शैशिरीं विश्लेषादिव तस्य पाण्डिमभृतामालीलतानामियम् । ९४९५२ कर्तुं नूतनचित्रपत्ररचनां किं काननश्रीरिमां प्राचीनां पवनाञ्चलेन परितः पत्रावलीं लुम्पति ॥ ९४९६१ कान्ते हन्त सुकोमला बत मता प्राग्व्यर्थमेव भ्रमात् किंतु त्वं भुवि निष्ठुरा निरुपमा पश्यस्यपीमं न माम् । ९४९६२ तस्माद्वक्षसि ते पयोधरमिषाद्धात्रा निखायार्पितौ शैलेन्द्राविति सांप्रतं न हि चिरं सौख्यं परक्लेशितुः ॥ ९४९७१ कान्तो नर्मणि नैपुणेन विदितस्त्वं शैशवद्वेषिणी क्रीडाशैलशिरोमणिर्गृहमिदं रम्यो वसन्तोत्सवः । ९४९७२ सख्यः कामकथोपचारचतुराः संभोगकालेऽधुना मानो वा कलहोऽथवा यदि कदा तच्चेतसो निर्वृतिः ॥ ९४९८१ कान्तो यास्यति दूरदेशमिति मे चिन्ता परं जायते लोकानन्दकरो हि चन्द्रवदने वैरायते चन्द्रमाः । ९४९८२ किं चायं वितनोति कोकिलकलालापो विलापोदयं प्राणानेव हरन्ति हन्त नितरामाराममन्दानिलाः ॥ ९४९९१ कान्तोऽसि नित्यमधुरोऽसि रसाकुलोऽसि किं चासि पञ्चशरकार्मुकमद्वितीयम् । ९४९९२ इक्षो तवास्ति सकलं परमेकमूनं यत्सेवितो भजसि नीरसतां क्रमेण ॥ ९५००१ कान्त्या काञ्चनकान्तया परिमलैर्भाग्यैकभोग्यैस्तथा सौन्दर्येण च साधुनैव कुसुमं हा हन्त न त्वत्समम् । ९५००२ अक्रोधं शृणु किन्तु दूषणमिव त्वय्यस्ति किञ्चित्पुनस् तत्त्वज्ञैर्यदचुम्बितं त्वमसि रे चाम्पेय पुष्पन्धयैः ॥ ९५०११ कान्त्या दरिद्रत्वमुपैति चन्द्रः किमस्ति तत्त्वं विकचोत्पलेषु । ९५०१२ न वेद्यि विश्वास्य कथं मृगाक्ष्या सौन्दर्यसृष्टिर्मुषिता विधातुः ॥ ९५०२१ कान्त्या विलुप्तानि विलोचनानाम् आपाटलानामतिरोदनेन । ९५०२२ सकुङ्कुमानीव पुनर्भंवन्ति यस्यारिनारीकुचमण्डलानि ॥ ९५०३१ कान्त्या सुवर्णवरया परया च शुद्ध्या नित्यं स्विकाः खलु शिखाः परितः क्षिपन्तीम् । ९५०३२ चेतोहरामपि कृशेशयलोचने त्वां जानामि कोपकलुषो दहनो ददाह ॥ ९५०४१ कान्यकुब्जा द्विजाः सर्वे मागधं माधुरं विना । ९५०४२ गौडद्राविडविख्याताः कान्यकुब्जाः महोद्भवाः ॥ ९५०५१ का पाण्डुपत्नी गृहभूषणं किं को रामशत्रुः किमगस्त्यजन्म । ९५०५२ कः सूर्यपुत्रो विपरीतपृच्छा कुन्तीसुतो रावणकुम्भकर्णाः ॥ ९५०६१ कापि कान्तमिदमाह महेला साधु साधय तथा युधि कार्यम् । ९५०६२ वर्तते तव यथा च जयश्रीर् लोकनाथललना च सपत्नी ॥ ९५०७१ कापि कुड्यलिखितावधिरेखाः प्रोषितप्रियतमा गणयन्ती । ९५०७२ वेश्मनि प्रबलवह्निपरीते सास्रया बहिरनीयत सख्या ॥ ९५०८१ कापि मुख्यपदवीमधिरोप्य स्वां सखीं स्वकरधारितदीपा । ९५०८२ प्राणनाथरतिगेहमयासीद् अद्भुतो रतिपतेरुपदेशः ॥ ९५०९१ कापिशायनसुगन्धि विघूर्णन्न् उन्मदोऽधिशयितुं समशेत । ९५०९२ फुल्लदृष्टिवदनं प्रमदानाम् अब्जचारु चषकं च शडङ्घ्रिः ॥ ९५१०१ कापि शीघ्रमवधीरितमाना मानिनो विचलिता प्रियधाम्नि । ९५१०२ आगतेन मरुतापि पुरस्ताल् लाघवस्य परिहारममंस्त ॥ ९५१११ कापुरुषः कुक्कुरश्च भोजनैकपरायणः । ९५११२ लालितः पार्श्वमायाति वारितो नैव गच्छति ॥ ९५१२१ काप्यङ्घ्री रङ्गपत्र्यारुणयति रमणी भूषणैर्भाति काचिद् गायत्यन्या परापि प्रलसति लहरीलक्ष्म वासो वसाना । ९५१२२ यत्रान्या स्नेहपूरान् वितरति च मुदं याति दोलाभिरन्या सा शृङ्गारद्वितीया रचयति न मनः कस्य शृङ्गारमग्नम् ॥ ९५१३१ काप्यन्या मुकुलाधिकारमिलिता लक्ष्मीरशोकद्रुमे माकन्दः समयोचितेन विधिना धत्तेऽभिजातं वपुः । ९५१३२ किं चाषाढगिरेरनङ्गविजयप्रस्तावनापण्डित ः स्वैरं सर्पति बालचन्दनलतालीलासखो मारुतः ॥ ९५१४१ काप्यभिख्या तयोरासीद्व्रजतो शुद्धवेषयोः । ९५१४२ हिमनिर्मुक्तयोर्योगे चित्राचन्द्रमसोरिव ॥ ९५१५१ काप्यागतं वीक्ष्य मनोधिनाथं समुत्थिता सादरमासनाय । ९५१५२ करेण शिञ्जद्वलयेन तल्पम् आस्फालयन्ती कलमाजुहाव ॥ ९५१६१ का प्रस्तुताभिषेकाद् आर्यं प्रच्यावयेद्गुणज्येष्ठम् । ९५१६२ मन्ये ममैव पुण्यैः सेवावसरः कृतो विधिना ॥ ९५१७१ का प्रियेण रहिता वराङ्गना धाम्नि केन तनयेन नन्दिता । ९५१७२ कीदृशेन पुरुषेण पक्षिणां बन्धनं समभिलष्यते सदा ॥ ९५१८१ का प्रीतिः सह मार्जारैः का प्रीतिरवनीपतौ । ९५१८२ गणिकाभिश्च का प्रीतिः का प्रीतिर्भिक्षुकैः सह ॥ ९५१९१ काभिर्न तत्राभिनवस्मराज्ञा विश्वासनिक्षेपवणिक्क्रियेऽहम् । ९५१९२ जिह्नेति यन्नैव कुतोऽपि तिर्यक् कश्चित्तिरश्चस्त्रपते न तेन ॥ ९५२०१ का भूषा बलिनां, क्षमा, परिभवः, कोपः स्वकुल्यैः कृतः किं दुःखं, परसंश्रयो, जगति कः श्लाघ्यो, य आश्रीयते । ९५२०२ को मृत्यु, र्व्यसनं, शुचं जहति के, यैर्निर्जिता शत्रवः कैर्विज्ञातमिदं विराटनगरच्छन्नस्थितैः पाण्डवैः ॥ ९५२११ कामं करीषाग्निमधो निधाया भ्रमेण तापातिशयं भजध्वम् । ९५२१२ युष्माकमद्यावधि नाधिकारो दुग्धातिमुग्धाधरमाधुरीषु ॥ ९५२२१ कामं कर्णकटुः कृतोऽतिमधुरः केकारवः केकिनां मेघाश्चामृतधारिणोऽपि विहिताः प्रायो विषस्यन्दिनः । ९५२२२ उन्मीलन्नवकन्दलावलिरसौ शय्यापि सर्पायते तत्किं यद्विपरीतमत्र न कृतं तस्या वियोगेन मे ॥ ९५२३१ कामं कामदुघं धुङ्क्ष्व मित्राय वरुणाय च । ९५२३२ वयं धीरेण दानेन सर्वान् कामानशीमहि ॥ ९५२४१ कामं कामयते न केलिनलिनीं नामोदते कौमुदी निस्यन्दैर्न समीहते मृगदृशामालापलीलामपि । ९५२४२ सीदन्नेष निशासु दुःसहतनुर्भोगाभिलाषालसैर् अङ्गैस्ताम्यति चेतसि व्रजवधूमाधाय मुग्धो हरिः ॥ ९५२५१ कामं कामयमानस्य यदा कामः समृद्ध्यते । ९५२५२ अथैनमपरः कामस्तृष्णा विध्यति बाणवत् ॥ ९५२६१ कामं कामसमस्त्वमत्र जगति ख्यातोऽसि यत्सर्वदा रूपेणैव महीपते तव धनुःपाण्डित्यमन्यादृशम् । ९५२६२ त्वं यस्मिन् विशिखं विमुञ्चसि तमेवोद्दिश्य मुक्तत्रपं त्रुट्यत्कंचुकमुद्गतस्पृहमहो धावन्ति देवाङ्गनाः ॥ ९५२७१ कामं कुमीनसदृशं राज्यमपि प्राज्यकण्टकं कुशलः । ९५२७२ पाकान्वितमतिसुरसं भुङ्क्ते बहुधावधानेन ॥ ९५२८१ कामं कूले नदीनामनुगिरि महिषीयूथनीडोपकण्ठे गाहन्ते शष्पराजीरभिनवशलभग्रासलोला बलाकाः । ९५२८२ अन्तर्विन्यस्तवीरुत्तृणमयपुरुषत्रासविघ्नं कथंचित् कापोतं कोद्रवाणां कवलयति कणान् क्षेत्रकोणैकदेशे ॥ ९५२९१ कामं कोपकषायिताक्षियुगलं कृत्वा करोत्फालनैः क्षुद्रान् वन्यमृगात्करीन्द्र सहसा विद्रावय त्वं मुदा । ९५२९२ हेलाखण्डितकुम्भिकुम्भविगलद्रक्तारुणाङ्गे हरौ जाते लोचनगोचरे यदि भवान् स्थाता तदा मन्महे ॥ ९५३०१ कामं क्रोधं च लोभं च दम्भं दर्पं च भूमिपः । ९५३०२ सम्यग्विजेतुं यो वेद स महीमभिजायते ॥ ९५३० १ कामं क्रोधं भयं लोभं दम्भं मोहं मदं तथा । ९५३० २ निद्रां मत्सरमालस्यं नास्तिक्यं च परित्यज ॥ ९५३११ कामं क्रोधं लोभं मोहं त्यक्त्वात्मानं पश्य हि कोऽहम् ९५३१२ आत्मज्ञानविहीना मूढास् ते पच्यन्ते नरके मूढाः ॥ ९५३२१ कामं गुणैर्महानेष प्रकृत्या पुनरासुरः । ९५३२२ उत्कर्षात्सर्वतो वृत्तेः सर्वाकारं हि दृप्यति ॥ ९५३३१ कामं जनाः स्मयन्ते कैलासविलासवर्णनावसरे । ९५३३२ साधनकथनावसरे साचीकुर्वन्ति वक्त्राणि ॥ ९५३४१ कामं तु क्षपयेद्देहं पुष्पमूलफलैः शुभैः । ९५३४२ न तु नामापि गृह्णीयात्पत्यौ प्रेते परस्य तु ॥ ९५३५१ कामं दहन्तु मरुतो मलयाचलस्य चन्द्रोऽपि पातयतु वा नितरां स्फुलिङ्गान् । ९५३५२ दूरे प्रियो विमलवंशमणिः पतिर्मे तत्साम्प्रतं त्वरितमानय तं कथंचित् ॥ ९५३६१ कामं दीर्घा भवेद्यात्रा कामं पन्था महान् भवेत् । ९५३६२ सोऽपि प्रभोः कृपामेव नित्यमाश्रयतेऽन्ततः ॥ ९५३७१ कामं दुग्धे विप्रकर्षत्यलक्ष्मीं कीर्तिं सूते दुष्कृतं या हिनस्ति । ९५३७२ तां चाप्येतां मातरं मङ्गलानां धेनुं धीराः सूनृतां वाचमाहुः ॥ ९५३८१ कामं दुर्विषहज्वरं जनयति व्याघूर्णयत्पक्षिणी गात्राण्यूरुनितम्बगण्डहृदयान्युच्छूनयत्युल्बणम् । ९५३८२ तां तां दुर्विकृतं करोति सुहृदो गाढं व्यथन्ते यया व्याधियौवनमात्मनाशनियतः के ते ग्रहण्यादयः ॥ ९५३९१ कामं दृष्टा मया सर्वा विवस्त्रा रावणस्त्रियः । ९५३९२ न तु मे मनसः किंचिद्वैकृत्यमुपपद्यते ॥ ९५४०१ मनो हि हेतुः सर्वेषामिन्द्रियाणां प्रवर्तने । ९५४०२ शुभाशुभास्ववस्थासु तच्च मे सुव्यवस्थितम् ॥ ९५४११ कामं न पश्यति दिदृक्षत एव भूम्ना नोक्तापि जल्पति विवक्षति चादरेण । ९५४१२ लज्जास्मरव्यतिकरेण मनोऽधिनाथे बाला रसान्तरमिदं ललितं बिभर्ति ॥ ९५४२१ कामं निष्करुणं वेत्सि वेत्सि तं बहुवल्लभम् । ९५४२२ दूति चूताङ्कुरखरा दिशो वेत्सि न वेत्सि किम् ॥ ९५४३१ कामं नृपाः सन्तु सहस्रशोऽन्ये राजन्वतीमाहुरनेन भूमिम् । ९५४३२ नक्षत्रताराग्रहसंकुलापि ज्योतिष्मती चान्द्रमसैव रात्रिः ॥ ९५४३ १ कामं परमिति ज्ञात्वा देवोऽपि हि पुरन्दरः । ९५४३ २ गौतमस्य मुनेः पत्नीमहल्यां चकमे पुरा ॥ ९५४४१ कामं प्रत्यादिष्टां स्मरामि न परिग्रहं मुनेस्तनयान् । ९५४४२ बलवत्तु दूयमानं प्रत्याययतीव मे हृदयम् ॥ ९५४५१ कामं प्रदीपयति रूपमभिव्यनक्ति सौभाग्यमावहति वक्त्रसुगन्धितां च । ९५४५२ ऊर्जं करोति कफजाश्च निहन्ति रोगांस् ताम्बूलमेवमपरांश्च गुणान् करोति ॥ ९५४६१ युक्तेन चूर्णेन करोति रागं रागक्षयं पूगफलातिरिक्तम् । ९५४६२ चूर्णाधिकं वक्त्रविगन्धकारि पत्राधिकं साधु करोति गन्धम् ॥ ९५४७१ पत्राधिकं निशि हितं सफलं दिवा च प्रोक्तान्यथाकरणमस्य विडम्बनैव । ९५४७२ कक्कोलपूगलवलीफलपारिजातैर् आमोदितं मदमुदा मुदितं करोति ॥ ९५४८१ कामं प्रदोषतिमिरेण न दृश्यसे त्वं सौदामिनीव जलदोदरसंधिलीना । ९५४८२ त्वां सूचयिष्यति तु माल्यसमुद्भवोऽयं गन्धश्च भीरु मुखराणि च नूपुराणि ॥ ९५४९१ कामं प्रियानपि प्राणान् विमुञ्चन्ति मनस्विनः । ९५४९२ इच्छन्ति न त्वमित्रेभ्यो महतीमपि सत्क्रियाम् ॥ ९५५०१ कामं प्रिया न सुलभा मनस्तु तद्भावदर्शनाश्वासि । ९५५०२ अकृतार्थेऽपि मनसिजे रतिमुभयप्रार्थना कुरुते ॥ ९५५११ कामं भवन्तु मधुलम्पटषट्पदौघ संघट्टधुन्धुमघनध्वनयोऽब्जखण्डाः । ९५५१२ गायत्यतिश्रुतिसुखं विधिरेव यत्र भृङ्गः स कोऽपि धरणीधरनाभिपद्मः ॥ ९५५२१ कामं भवन्तु सरितो भुवि सुप्रतिष्ठाः स्वादूनि सन्तु सलिलानि च शुक्तयश्च । ९५५२२ एतां विहाय वरवर्णिनि ताम्रपर्णीं नान्यत्र सम्भवति मौक्तिककामधेनुः ॥ ९५५३१ कामं मा कामयध्वं वृषमपि च भृशं माद्रियध्वं न वित्ते चित्तं दत्त श्रयध्वं परममृतफला या कला तामिहैकाम् । ९५५३२ इत्थं देवः स्मरारिर्वूषमधरचरीकृत्य मूर्त्यैव दित्सन् निःस्वो विश्वोपदेशानमृतकरकलाशेखरस्त्रायतां वः ॥ ९५५४१ कामं लिखतु संस्थानं कश्चिद्रूपं च भास्वतः । ९५५४२ अभित्तिविहतालम्बमालोकं विलिखेत्कथम् ॥ ९५५५१ कामं वनेषु हरिणास् तृणेन जीवन्त्ययत्नसुलभेन । ९५५५२ विदधति धनिषु न दैन्यं ते किल पशवो वयं सुधियः ॥ ९५५६१ कामं वपुः पुलकितं नयने धृतास्रे वाचः सगद्गदपदाः सखि कम्पि वक्षः । ९५५६२ ज्ञातं मुकुन्दमुरलीरवमाधुरी ते चेतः सुधांशुवदने तरलीकरोति ॥ ९५५७१ कामं वाचः कतिचिदफलाः सन्तु लोके कवीनां सन्त्येवान्या मधुरिपुकथासंस्तवात्कामदोग्ध्र्यः । ९५५७२ वित्तं कामं भवतु विफलं दत्तमश्रोत्रियेभ्यः पात्रे दत्तैर्भवति हि धनैर्धन्यता भूरिदातुः ॥ ९५५८१ कामं विषं च विषयाश्च निरीक्ष्यमाणाः श्रेयो विषं न विषयाः परिसेव्यमानाः । ९५५८२ एकत्र जन्मनि विषं विनिहन्ति पीतं जन्मान्तरेषु विषयाः परितापयन्ति ॥ ९५५९१ कामं शिवेन शमितं पुनरुज्जगार दृष्टिस्तवेति किमियं जननि स्तुतिस्ते । ९५५९२ लीलाप्रसूतपुरुषार्थचतुष्टयायास् तस्याः परं तु स भवत्यवयुक्त्यवादः ॥ ९५६०१ कामं शीर्णपलाशपत्ररचितां कन्थां वसानो वने कुर्यामम्बुभिरप्ययाचितसुखैः प्राणानुबन्धस्थितिम् । ९५६०२ साङ्गग्लानि सवेपितं सचकितं सान्तर्निदाघज्वरं वक्तुं न त्वहमुत्सहे सकृपणं देहीति दीनं वचः ॥ ९५६११ कामं शुनको नृपति प्रसादतः स्याद्गजेन्द्रमौलिस्थः । ९५६१२ भवतेव तेन सह रे नार्दयितुं शक्यते जातु ॥ ९५६२१ कामं श्यामतनुस्तथा मलिनयत्यावासवस्त्रादिकं लोकं रोदयते भनक्ति जनतागोष्ठीं क्षणेनापि यः । ९५६२२ मार्गेऽप्यङ्गुलिलग्न एव भवतः स्वाभाविनः श्रेयसे हा स्वाहाप्रिय धूममङ्गजमिमं सूत्वा न किं लज्जितः ॥ ९५६३१ कामं सन्तु सहस्रशः कतिपये सारस्यधौरेयकाः कामं वा कमनीयतापरिमलस्वाराज्यबद्धव्रताः । ९५६३२ नैवैवं विवदामहे न च वयं देव प्रियं ब्रूमहे यत्सत्यं रमणीयतापरिणतिस्त्वय्येव पारं गता ॥ ९५६४१ कामं सर्वोऽप्यलंकारो रसमर्थे निषिञ्चति । ९५६४२ तथाप्यग्राम्यतैवैनं भारं वहति भूयसा ॥ ९५६४ १ कामं सुधाकरकरामृतदिव्यरूप सौधाग्रपीठवसतिः सुखमस्तु काकः । ९५६४ २ श्रीसुन्दरीरमणसङ्गमकण्ठलग्न पूर्यत्सुधामणितजित्किमसौ कपोतः ॥ ९५६५१ कामं स्त्रियो निषेवेत पानं वा साधु मात्रया । ९५६५२ न द्यूतमृगये विद्वानत्यन्तव्यसने हि ते ॥ ९५६६१ कामं हरिर्भव विमूढ भवाथ चन्द्रश् चन्द्रार्धमौलिरथ वा हर एव भूयाः । ९५६६२ विद्याप्रणाशपरिवर्धितघोरदीप्तेः क्रोधानलस्य मम नेन्धनतां प्रयासि ॥ ९५६७१ कामः कमनीयतया किमपि निकामं करोति संमोहम् । ९५६७२ विषमिव विषमं सहसा मधुरतया जीवनं हरति ॥ ९५६८१ कामः कामं कमलवदनानेत्रपर्यन्तवासी दासीभूतत्रिभुवनजनः प्रीतये जायतां वः । ९५६८२ दग्धस्यापि त्रिपुररिपुणा सर्वलोकस्पृहार्हा यस्याधिक्यं रुचिरतितरामञ्जनस्येव याता ॥ ९५६९१ कामः कुप्यति चन्द्रमा अपि बलान्मां दग्धुमभ्युद्यतो वाता वापि समागता यमदिशः प्राणान्निहर्न्तु तथा । ९५६९२ रक्ताक्षास्त्वरयन्ति तान् परभृताः स्वैः कूजनैर्दूति तत् प्रेयांसं तमुपानयाश्वितरथा त्राणं न मे कुत्रचित् ॥ ९५६९ १ कामः क्रोधश्च लोभश्च देहे तिष्ठन्ति तस्कराः । ९५६९ २ ज्ञातरत्नमपाहारि तस्माज्जाग्रत जाग्रत ॥ ९५७०१ कामः क्रोधश्च लोभश्च मानो हर्षो मदस्तथा । ९५७०२ एते हि षड्विजेतव्या नित्यं स्वं देहमाश्रिताः ॥ ९५७११ कामः क्रोधश्च लोभश्च मदो मानस्तथैव च । ९५७१२ हर्षश्च शत्रवो ह्येते नाशाय कुमहीभृताम् ॥ ९५७१ १ कामः क्रोधश्च लोभश्च मोहो हर्षो मदस्तथा । ९५७१ २ षड्वर्गमुत्सृजेदेनं यस्मिंस्त्यक्ते सुखी नृपः ॥ ९५७१ १ कामः क्रोधस्तथा मोहस्त्रयोऽप्येते महाद्विषः । ९५७१ २ एते न निर्जिता यावत्तावत्सौख्यं कुतो नृणाम् ॥ ९५७२१ कामः क्रोधस्तथा लोभो देहे तिष्ठन्ति तस्कराः । ९५७२२ ते मुष्णन्ति जगत्सर्वं तस्माज्जाग्रत जाग्रत ॥ ९५७२ ब्१ कामः क्रोधस्तथा लोभो रागो द्वेषश्च मत्सरः । ९५७२ ब्२ मदो माया तथा मोहः कन्दर्पो दर्प एव च ॥ ९५७२ ब्३ एते हि रिपवो घोरा धर्मसर्वस्वहारिणः । ९५७२ ब्४ एतैर्बम्भ्रम्यते जीवः संसारे बहुदुःखदे ॥ ९५७३१ कामः क्रोधस्तथा लोभो हर्षो मानो मदस्तथा । ९५७३२ षड्वर्गमुत्सृजेदेनं तस्मिंस्त्यक्ते सुखी नृपः ॥ ९५७४१ कामः क्रोधो मदो मानो लोभो हर्षस्तथैव च । ९५७४२ एते वर्ज्याः प्रयत्नेन सादरं पृथिवीक्षिता ॥ ९५७५१ एतेषां विजयं कृत्वा कार्यो भृत्यजयस्ततः । ९५७५२ कृत्वा भृत्यजयं राजा पौराञ्जनपदाञ्जयेत् ॥ ९५७६१ कामः सर्वात्मना हेयः स चेद्धातुं न शक्यते । ९५७६२ स्वभार्यां प्रति कर्तव्यः सैव तस्य हि भेषजम् ॥ ९५७७१ ... ... ... ... । ९५७७२ काम एवार्थधर्माभ्यां गरीयानिति मे मतिः ॥ ९५७८१ काम एष महाशत्रुस्तमेकं निर्जयेद्दृढम् । ९५७८२ जितकामा महात्मानस्तैर्जितं निखिलं जगत् ॥ ९५७९१ कामकारो महाप्राज्ञ गुरूणां सर्वदानघ । ९५७९२ उपपन्नेषु दारेषु पुत्रेषु च विधीयते ॥ ९५८०१ कामकार्मुकतया कथयन्ति भ्रूलतां मम पुनर्मतमन्यत् । ९५८०२ लोचनाम्बुरुहयोरुपरिस्थं भृङ्गशावकततिद्वयमेतत् ॥ ९५८११ कामक्रोधं तथा लोभं स्वादु शृङ्गारकौतुके । ९५८१२ अतिनिद्रातिसेवे च विद्यार्थी ह्यष्ट वर्जयेत् ॥ ९५८२१ कामक्रोधग्राहवतीं पञ्चेन्द्रियजलां नदीम् । ९५८२२ कृत्वा धृतिमयीं नावं जन्मदुर्गाणि संतर ॥ ९५८२ १ कामक्रोधभयादन्यैर्लोभ्यमानो न लुभ्यति । ९५८२ २ यया शक्त्या युतः कार्ये मन्त्रशक्तिस्तु सा स्मृता ॥ ९५८३१ कामक्रोधमदोन्मत्ताः स्त्रीणां ये वशवर्तिनः । ९५८३२ न ते जलेन शुध्यन्ति स्नानतीर्थशतैरपि ॥ ९५८४१ कामक्रोधवियुक्तानां यतीनां यतचेतसाम् । ९५८४२ अभितो ब्रह्मनिर्वाणं वतैते विदितात्मनाम् ॥ ९५८५१ कामक्रोधस्तथा मोहो लोभो मानो मदस्तथा । ९५८५२ षड्वर्गमुत्सृजेदेनमस्मिंस्त्यक्ते सुखी नृपः ॥ ९५८६१ कामक्रोधादयः सर्वे मतिरक्षाण्यहंकृतिः । ९५८६२ गुणा विविधकर्माणि विलीयन्ते मनःक्षयात् ॥ ९५८६ १ कामक्रोधादिभिस्तापैस्ताप्यमानो दिवानिशम् । ९५८६ २ आत्मा शरीरान्तस्थोसौ पच्यते पुटपाकवत् ॥ ९५८७१ कामक्रोधानृतद्रोहलोभमोहमदादयः । ९५८७२ नमन्ति यत्र राजेन्द्र तमेव ब्राह्मणं विदुः ॥ ९५८८१ कामक्रोधावनादृत्य धर्ममेवानुपालयेत् । ९५८८२ धर्मः श्रेयस्करतमो राज्ञां भरतसत्तम ॥ ९५८८ १ कामक्रोधावनिर्जित्य किमरण्ये करिष्यति । ९५८८ २ अथवा निर्जितावेतौ किमरण्ये करिष्यति ॥ ९५८९१ कामक्रोधौ तु संयम्य योऽर्थान् धर्मेण पश्यति । ९५८९२ प्रजास्तमनुवर्तन्ते समुद्रमिव सिन्धवः ॥ ९५९०१ कामक्रोधौ द्वयमपि पदं प्रत्यनीकं वशित्वे हत्वानङ्गं किमिव हि रुषा साधितं त्र्यम्बकेण । ९५९०२ यस्तु क्षान्त्या शमयति शतं मन्मथाद्यानरातीन् कल्याणं वो दिशतु स मुनिग्रामणीरर्कबन्धुः ॥ ९५९११ कामक्रोधौ पुरस्कृत्य योऽर्थं राजानुतिष्ठति । ९५९१२ न स धर्मं न चाप्यर्थं परिगृह्णाति बालिशः ॥ ९५९२१ कामक्रोधौ मद्यतमौ नियोक्तव्यौ यथोचितम् । ९५९२२ कामः प्रजापालने च क्रोधः शत्रुनिबर्हणे ॥ ९५९३१ कामक्रोधौ विनिर्जित्य किमरण्यैः करिष्यति । ९५९३२ अन्नेन धार्यंते देहः कुलं शीलेन धार्यते ॥ ९५९४१ कामक्रोधौ हि पुरुषमर्थेभ्यो व्यपकर्षतः । ९५९४२ तौ तु शत्रू विनिर्जित्य राजा विजयते महीम् ॥ ९५९५१ कामघ्नाद्विषमदृशो भूत्यवलिप्ताद्भुजङ्गसङ्गरुचेः । ९५९५२ को भृङ्गीव न शुष्यति वाञ्छ न फलमीश्वरादगुणात् ॥ ९५९६१ कामजं मृगया द्यूतं स्त्रियः पानं तथैव च । ९५९६२ व्यसनं व्यसनार्थज्ञैश्चतुर्विधमुदाहृतम् ॥ ९५९७१ काम जानामि ते मूलं संकल्पात्किल जायसे । ९५९७२ न त्वां संकल्पयिष्यामि समूलो न भविष्यसि ॥ ९५९८१ कामजेषु प्रसक्तो हि व्यसनेषु महीपतिः । ९५९८२ वियुज्यतेऽर्थधर्माभ्यां क्रोधजेष्वात्मनैव तु ॥ ९५९८ १ कामतन्त्रेषु निपुणः क्रुद्धानुनयकोविदः । ९५९८ २ स्फुरितेऽनादरे किंचिद्दयिताया विरज्यति ॥ ९५९९१ कामतो रूपधारित्वं शस्त्रास्त्राश्माम्बुवर्षणम् । ९५९९२ तमोऽनिलोऽचलो मेधा इति माया ह्यमानुषी ॥ ९६००१ जघान कीचकं भीम आश्रितः स्त्रीसरूपताम् । ९६००२ चिरं प्रच्छन्नरूपोऽभूद्दिव्यया मायया नलः ॥ ९६०११ कामदर्पादिशीलानामविचारितकारिणाम् । ९६०१२ आयुषा सह नश्यन्ति सम्पदो मूढचेतसाम् ॥ ९६०२१ कामधेनुगुणा विद्या ह्यकाले फलदायिनी । ९६०२२ प्रवासे मातृसदृशी विद्या गुप्तं धनं स्मृतम् ॥ ९६०२ १ कामधेनुधरादीनां दातारः सुलभा भुवि । ९६०२ २ दुर्लभः पुरुषो लोके सर्वभूतदयापरः ॥ ९६०३१ कामनाम्ना किरातेन वितता मूढचेतसाम् । ९६०३२ नार्यो नरविहंगानामङ्गबन्धनवागुराः ॥ ९६०४१ कामपि धत्ते सूकररूपी कामपि रहितामिच्छति भूपः । ९६०४२ केनाकारि च मन्मथजननं केन विराजति तरुणीवदनम् ॥ ९६०५१ कामपि श्रियमासाद्य यस्तद्वृद्धौ न चेष्टते । ९६०५२ तस्यायतिषु न श्रेयो बीजभोजिकुटुम्बवत् ॥ ९६०६१ कामप्रसक्तमात्मानं स्मृत्वा पाण्डुं निपातितम् । ९६०६२ निवर्तयेत्तथा क्रोधादनुहादं हतात्मजम् ॥ ९६०७१ कामबन्धनमेवैकं नान्यदस्तीह बन्धनम् । ९६०७२ कामबन्धनमुक्तो हि ब्रह्मभूयाय कल्पते ॥ ९६०८१ कामबाणप्रहारेण मूर्च्छितानि पदे पदे । ९६०८२ जीवन्ति युवचेतांसि युवतीनां स्मितामृतैः ॥ ९६०९१ काममस्तु जगत्सर्वं कालस्यास्य वशंवदम् । ९६०९२ कालकालप्रपन्नानां कालः किं नः करिष्यति ॥ ९६१०१ काममा मरणात्तिष्ठेद्गृहे कन्यर्तुमत्यपि । ९६१०२ न चैवैनां प्रयच्छेत गुणहीनाय कर्हिचित् ॥ ९६१११ काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः । ९६११२ मोहाद्गृहीत्वासद्ग्राहान् प्रवर्तन्तेऽशुचिव्रताः ॥ ९६१२१ कामयन्ते विरज्यन्ते रञ्जयन्ति त्यजन्ति च । ९६१२२ कर्षयन्त्योऽपि सर्वार्थाञ्ज्ञायन्ते नैव योषितः ॥ ९६१३१ कामयेत न हि क्षुद्रमर्थं जातु महामनाः । ९६१३२ वर्धयेत स्वमौदार्यं प्रभावं च यशो भुवि ॥ ९६१४१ कामवर्षी च पर्जन्यो नित्यं सस्यवती मही । ९६१४२ गावश्च घटदोहिन्यः पादपाश्च सदाफलाः ॥ ९६१५१ कामवृत्तस्त्वयं लोकः कृत्स्नः समुपवर्तते । ९६१५२ यद्वृत्ताः सन्ति राजानस्तद्वृत्ताः सन्ति हि प्रजाः ॥ ९६१६१ कामव्याघ्रे कुमतिफणिनि स्वान्तदुर्वारनीडे मायासिंहीविहरणमहीलोभभल्लूकभीमे । ९६१६२ जन्मारण्ये न भवति रतिः सज्जनानां कदाचित् तत्त्वज्ञानां विषयतुषिताकण्टकाकीर्णपार्श्वे ॥ ९६१७१ कामव्याधशराहतिर्न गणिता संजीवनी त्वं स्मृता नो दग्धो विरहानलेन झटिति त्वत्संगमाशाभृतैः । ९६१७२ नीतोऽयं दिवसो विचित्रलिखितैः सम्कल्परूपैर्मया किं वान्यधृदये स्थितासि ननु मे तत्र स्वयं साक्षिणी ॥ ९६१८१ कामसङ्गरविधौ मृगीदृशः प्रौढपेषणधरे पयोधरे । ९६१८२ स्वेदराजिरुदियाय सर्वतः पुष्पवृष्टिरिव पुष्पधन्वनः ॥ ९६१८ १ कायस्तपस्विषु जयत्यधिकारकामो विश्वस्य चित्तविभुरिन्द्रियवाज्यधीशः । ९६१८ २ भूतानि बिभ्रति महान्त्यपि यस्य शिष्टिं व्यावृत्तमौलिमणिरश्मिभिरुत्तमाङ्गैः ॥ ९६१९१ कामस्तु तस्य नैवास्ति प्रत्यक्षेणोपलक्ष्यते । ९६१९२ दम्पत्योः सहधर्मेण त्रयीधर्ममवाप्नुयात् ॥ ९६२०१ कामस्तु बाणावसरं प्रतीक्ष्य पतङ्गवद्वह्निमुखं विविक्षुः । ९६२०२ उमासमक्षं हरबद्धलक्ष्यः शरासनज्यां मुहुराममर्श ॥ ९६२११ कामस्य कश्चिच्चतुरः शरांश्चेद् विलङ्घयामास कथंचिदन्यान् । ९६२१२ उन्मज्जता कोकिलकण्ठयन्त्रात् न पञ्चमास्त्रेण वशीवभूव ॥ ९६२२१ कामस्य जेतुकामस्य मिलनाय महीपतेः । ९६२२२ दिवो मीनं त्विषामीशो द्वारीकर्तुमिवाययौ ॥ ९६२३१ कामस्य वेषशोभा पेशलता चारुता गुणोत्कर्षः । ९६२३२ नानाविधाश्च लीलाश् चित्तज्ञानं च कान्तानाम् ॥ ९६२४१ कामस्यापि निदानमाहुरपरे मायां महाशासनां निश्चित्कां सकलप्रपञ्चरचनाचातुर्यलीलावतीम् । ९६२४२ यत्सङ्गाद्भगवानपि प्रभवति प्रत्यङ्महामोहहा श्रीरङ्गो भुवनोदयावनलयव्यापारचक्रेऽक्रियः ॥ ९६२५१ कामस्वभावो यो यस्य न स शक्यः प्रमार्जितुम् । ९६२५२ न हि दुष्टात्मनामार्य मा वसत्यालये चिरम् ॥ ९६२६१ कामाग्निः परिवर्धितो विरहिणीश्वासानिलैर्निर्भरं तूर्णं तेन कृशानुना कृशतनुर्मुग्धा न दग्धा कथम् । ९६२६२ बाला लोलविलोचनाम्बुजगलत्सद्वारिधाराभरैः सिक्ता सम्प्रति तेन जीवसि हरे तां त्वं समुल्लासय ॥ ९६२७१ कामतुरो नाधिगच्छेन्महापुरुषकामिनीम् । ९६२७२ सहस्रयोनिदेहोऽभूदिन्द्रोऽहल्यापरिग्रहात् ॥ ९६२८१ कामात्क्रोधाद्भयादन्यैर्लोभ्य्मानो न लुम्पति । ९६२८२ यया शक्त्या युतः कार्ये मन्त्रशक्तिस्तु सा स्मृता ॥ ९६२९१ कामात्क्लाम्यसि का रीतिर्नारीति नरकाभिधा । ९६२९२ मलमज्जामयी मांसस्थगी किं न विगीयते ॥ ९६३०१ कामात्मता न प्रशस्ता न चैवास्त्यकामता । ९६३०२ काम्यो हि वेदाधिगमः कर्मयोगश्च वैदिकः ॥ ९६३११ कामादित्रिकमेव मूलमखिलक्लेशस्य मायोद्भवं मर्त्यानामिति देवमौलिविलसद्भ्राजिष्णुचूडामणिः । ९६३१२ श्रीकृष्णो भगवानवोचदखिलप्राणिप्रियो मत्प्रभुर् यस्मात्तत्त्रिकमुद्यतेन मनसा हेयं पुमर्थार्थिना ॥ ९६३२१ कामाधिकरणग्राह्यकुलादिबलशालिनः । ९६३२२ अहीनेऽपि नरेन्द्रस्य शक्तयः सिद्धिहेतवः ॥ ९६३३१ कामानामपि दातारं कर्तारं मानसान्त्वयोः । ९६३३२ रक्षितारं न मृष्यन्ति भर्तारं परमं स्त्रियः ॥ ९६३४१ कामानुशासनशते सुतरामधीती सोऽयं रहो नखपदैर्महतु स्तनौ ते । ९६३४२ रुष्टाद्रिजाचरणकुङ्कुमपङ्कराग संकीर्णशङ्करशशाङ्ककलाङ्क कारैः ॥ ९३६५१ कामानुसारी पुरुषः कामाननु विनश्यति । ९३६५२ कामान् व्युदस्य धुनुते यत्किञ्चित्पुरुषो रजः ॥ ९६३६१ कामान् व्युदस्य धुनुते यत्किंचित्पुरुषो रजः । ९६३६२ कामक्रोधोद्भवं दुःखमह्रीररतिरेव च ॥ ९६३७१ कामाभिभूतः क्रोधाद्वा यो मिथ्या प्रतिपद्यते । ९६३७२ स्वेषु चान्येषु वा तस्य न सहाया भवन्त्युत ॥ ९६३८१ कामा मनुष्यं प्रसजन्त एव धर्मस्य ये विघ्नमूलं नरेन्द्र । ९६३८२ पूर्वं नरस्तान् धृतिमान् विनिघ्नन् लोके प्रशंसां लभतेऽनवद्याम् ॥ ९६३९१ कामाय स्पृहयत्यात्मा संयतोऽपि मनीषिणः । ९६३९२ वीथीनियमितोऽप्युक्षा शष्पमासाद्य धावति ॥ ९६४०१ कामार्तां स्वयमायातां यो न भुङ्क्ते नितम्बिनीम् । ९६४०२ सोऽवश्यं नरकं याति तन्निःश्वासहतो नरः ॥ ९६४११ कामार्तां स्वस्त्रियं दीनां प्रार्थयन्तीं पुनः पुनः । ९६४१२ न भजेद्भजमानां यः स वै चाण्डालदर्शनः ॥ ९६४१ १ कामार्ता घर्मतप्ता वेत्यनिश्चयकरं वचः । ९६४१ २ युवानमाकुलीकर्तुमिति दूत्याह नर्मणा ॥ ९६४१ १ कामार्थमज्ञः कृपणं करोति प्राप्नोति दुःखं वधबन्धनादि । ९६४१ २ कामार्थमाशाकृपणस्तपस्वी मृर्त्यु श्रमं चाच्छति जीवलोकः ॥ ९६४२१ कामार्थौ लिप्समानस्तु धर्ममेवादितश्चरेत् । ९६४२२ न हि धर्मादपैत्यर्थः कामो वापि कदाचन ॥ ९६४२ १ कामाल्लोभाद्भयात्क्रोधात्साक्षिवादात्तथैव च । ९६४२ २ मिथ्या वदति यत्पापं तदसत्यं प्रकीर्तितम् ॥ ९६४२ १ कामावेशः कैतवस्योपदेशः मायाकोशो वञ्चनासन्निवेशः । ९६४२ २ निर्द्रव्याणामप्रसिद्धप्रवेशो रम्यक्लेशः सुप्रवेशोऽस्तु वेशः ॥ ९६४३१ कामिजनपरमभोग्ये कामसुखे धारयन्ति बीभत्सम् । ९६४३२ सन्तः शमसुखरसिकाः सुधाशनाः सूकरान्न इव ॥ ९६४४१ कामिनः कृतरतोत्सवकाल क्षेपमाकृलवधूकरसङ्गि । ९६४४२ मेखलागुणविलग्नमसूयां दीर्घसूत्रमकरोत्परिधानम् ॥ ९६४५१ कामिनश्चरितैरेभिः कुर्वन्तो निशि जागरम् । ९६४५२ कुर्वन्त्यप्रियमात्मानं केचिन्मूढाः प्रिया अपि ॥ ९६४५ १ कामिनां कामिनीनां च सङ्गात्कामी भवेत्पुमान् । ९६४५ २ देहान्तरे ततः क्रोधी लोभी मोही च जायते ॥ ९६४६१ कामिनामसकलानि विभुग्नैः स्वेदवारिमृदुभिः करजाग्रैः । ९६४६२ अक्रियन्त कठिनेषु कथंचित् कामिनीकुचतटेषु पदानि ॥ ९६४७१ कामिनीं प्रथमयौवनान्वितां मन्दवल्गुमृदुपीडितस्वनाम् । ९६४७२ उत्स्तनीं समवलम्ब्य या रतिः सा न धातृभवनेऽस्ति मे मतिः ॥ ९६४८१ कामिनीकायकान्तारे कुचपर्वतदुर्गमे । ९६४८२ मा संचर मनःपान्थ तत्रास्ते स्मरतस्करः ॥ ९६४८ १ कामिनीजनविलोचनपाता नुन्मिषत्कलुषान् प्रतिगृह्णन् । ९६४८ २ मन्दमन्दमुदितः प्रययौ खं भीतभीत इव शीतमयूखः ॥ ९६४९१ कामिनीनयनकज्जलपङ्काद् उत्थितो मदनमत्तवराहः । ९६४९२ कामिमानसवनान्तरचारी मूलमुत्खनति मानलतायाः ॥ ९६५०१ कामिनीवदननिर्जितकान्तिः शोभितुं न हि शशाक शशाङ्कः । ९६५०२ लज्जयेव विमलं वपुराप्तुं शीधुपूर्णचषकेषु ममज्ज ॥ ९६५११ कामिनीवर्गसंसर्गैर्न कः संक्रान्तपातकः । ९६५१२ नाश्नाति स्नाति हा मोहात्कामक्षामव्रतं जगत् ॥ ९६५२१ कामिनीसहचरस्य कामिनस् तस्य वेश्मसु मृदङ्गनादिषु । ९६५२२ ऋद्धिमन्तमधिकर्द्धिरुत्तरः पूर्वमुत्सवमपोहदुत्सवः ॥ ९६५३१ कामिनो हन्त हेमन्तनिशि शीतज्वरातुराः । ९६५३२ जीवन्ति हरिणाक्षीणां वक्षोजाश्लेषरक्षिताः ॥ ९६५४१ कामिन्याः कुचदुर्गपर्वतभुवि त्वं मा मनःपान्थक संचारं कुरु रोमराजिगहने तत्रास्ति नाभ्यां गुहा । ९६५४२ तल्लीनो मधुसूदनम्य तनयस्तेनात्र चौरेण भो निर्वस्त्रीक्रियते दिवापि हि नरो रात्रौ तु किं कथ्यते ॥ ९६५५१ कामिन्याः कुचयोः कान्तिः पीनत्वेन पुरस्कृता । ९६५५२ सुवर्णाचलशृङ्गाभां विनिर्जेतुं समुद्यता ॥ ९६५६१ कामिन्याः स्तनभारमन्थरगतेर्लीलाचलच्चक्षुषः कन्दर्पैकविलासनित्यवसतेः कीदृक्पुमान् वल्लभः । ९६५६२ हेलाकृष्टकृपाणपारितगजानीकात्कुतस्तेऽरयः श्व्रासायासविशुष्ककण्ठकुहरा निर्यान्ति जीवार्थिनः ॥ ९६५७१ कामिन्यो नीचगामिन्यस्तटिन्य इव निश्चितम् । ९६५७२ दारा राज्ञोऽपि यत्ताराः प्रणयं यान्ति गोपतेः ॥ ९६५८१ कामी कामव्रणपरिगतः कामिनीरेव हित्वा भुङ्क्ते पश्चादपगतभयं कामिनीनां सहस्रम् । ९६५८२ इत्थंकारं विषयसुखभोगैकतानैर्नरैरप्य् अस्मिन् देहे कतिपयदिनान्येष भोगो विवर्ज्यः ॥ ९६५९१ कामुकाः स्युः कथा नीचाः सर्वः कस्मिन् प्रमोदते । ९६५९२ अर्थिनः प्राप्य पुण्याहं करिष्यध्वे वसूनि किम् ॥ ९६६०१ कामुके नूतनासङ्गगाढालिङ्गनकातरे । ९६६०२ गणिका गेहगणनां करोति ध्यानमास्थिता ॥ ९६६११ कामुके भ्रमरः प्रोक्तः कामिन्यां चूतमञ्जरी । ९६६१२ तथाह्वानाङ्कुराश्चापि प्राकारो वारणे स्मृतः ॥ ९६६२१ कामुज्जहार हरिरम्बुधिमध्यलग्नां कीदृक्श्रुतं भवति निर्मलमागमानाम् । ९६६२२ आमन्त्रयस्व वनमग्निशिखावलीढं यच्चापि को दहति के मदयन्ति भृङ्गान् ॥ ९६६३१ कामेकपत्नीव्रतदुःखशीलां लोलं मनश्चारुतया प्रविष्टाम् । ९६६३२ नितम्बिनीमिच्छसि मुक्तलज्जां कण्ठे स्वयंग्राहनिषक्तबाहुम् ॥ ९६६४१ का मे गतिरिति पृच्छति चरमश्वासेऽपि यः स्वार्थम् । ९६६४२ तस्य जनस्यापि कृते पापाः पापानि कुर्वन्ति ॥ ९६६५१ का मेघादुपयाति, कृष्णदयिता का वा, सभा कीदृशी, कां रक्षत्यहिहा, शरद्विकचयेत्कं, धैर्यहन्त्री च का । ९६६५२ कं धत्ते गणनायकः करतले, का चञ्चला कथ्यताम्, आरोहादवरोहतश्च निपुणैरेकं द्वयोरुत्तरम् ॥ ९६६६१ कामेन कामं प्रहिता जवेन प्रावृट्चचाल त्रिजगद्विजेतुम् । ९६६६२ किं चन्द्रबिम्बं दधि भक्षयत्नी संधारयन्ती हरितः शुभाय ॥ ९६६७१ कामेनाकृष्य चापं हतपटुपटहं वल्गुभिर्मारवीरैर् भ्रूभङ्गोत्क्षेपजृम्भास्मितललितदृशा दिव्यनारीजनेन । ९६६७२ सिद्धैः प्रह्वोत्तमाङ्गैः पुलकितवपुषा विस्मयाद्वासवेन ध्यायन्यो योगपीठादचलित इति वः पातु दृष्टो मुनीद्रः ॥ ९६६८१ कामेनापि न भेत्तुं किमु हृदयमपारि बालवनितानाम् । ९६६८२ मूढविशिखप्रहारो च्छूनमिवाभाति यद्वक्षः ॥ ९६६९१ कामेषुणा कामरिपोर्मनोऽपि कल्लोलितं का मनुजेषु वार्ता । ९६६९२ आषाढवाते चलति द्विपेन्द्रे चूलीवतो वारिधिरेव काष्ठा ॥ ९६७०१ कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः । ९६७०२ तं तं नियममास्थाय प्रकृत्या नियताः स्वया ॥ ९६७११ कामोऽक्षमा दक्षिणतानुकम्पा ह्रीः साध्वसं क्रौर्यमनायैता च । ९६७१२ दम्भोऽभिमानोऽथ च धार्मिकत्वं दैन्यं स्वयूथस्यविमाननं च ॥ ९६७२१ द्रोहो भयं शश्वदुपेक्षणं च शीतोष्णवर्षास्वसहिष्णुता च । ९६७२२ एतानि काले समुपाहितानि कुर्वन्त्यवश्यं खलु सिद्धिविघ्नम् ॥ ९६७३१ कामोत्तप्तं मरकतमहाग्रावहारो गभीरे मग्नं नाभीसरसि हृदयं जग्रसेऽनेकपं मे । ९६७३२ लिलावेशप्रचलितकरः कोऽप्यहीनारिकेतुस् तद्भङ्गेन प्रतिविधिमिहैवानुरूपं व्यतानीत् ॥ ९६७४१ कामोद्वेगगृहीतं धूर्तैरुपहस्यमानशृङ्गारम् । ९६७४२ दारिद्र्यहतं यौवनम् अबुधानां केवलं विपदे ॥ ९६७५१ कामो नास्ति नपुंसकस्य कुलटावर्गस्य नास्ति त्रपा तोयं नास्ति मरीचकासु सततं नास्ति स्थिरत्वं स्त्रियः । ९६७५२ धर्मो नास्ति च नास्ति कस्य विभवो नास्ति प्रमत्तात्मनः स्नेहानां कणिकापि नास्ति गणिकालोकस्य च प्रायशः ॥ ९६७६१ कामोपभोगसाफल्यफलो राज्ञां महीजयः । ९६७६२ अहङ्कारेण जीयन्ते द्विषन्तः किं नयश्रिया ॥ ९६७७१ कामो वामदृशां निधिर्नयजुषां कालानलो विद्विषां स्वःशाखी विदुषां गुरुर्गुणवतां पार्थो धनुर्धारिणाम् । ९६७७२ लीलावासगृहं कुलाकुलजुषां कर्णः सुवर्णार्थिनां श्रीमान् वीरवरः क्षितीश्वरवरो वर्वर्ति सर्वोपरि ॥ ९६७८१ काम्बोजाः कम्बुजन्माकरशरणकृतः सह्यकान्तारकच्छा न्विच्छायाः कच्छवाहा विदधति कतमे कामरूपाः कुरूपाः । ९६७८२ कुर्वाणे त्वय्यकस्मात्करकमलहृतं कार्मुकं कूर्मपृष्ठो त्कृष्टं कर्णान्तकृष्टं नरपकुलमणे कर्णमाकर्णयन्ति ॥ ९६७९१ काम्याः क्रियास्तथा कामान्मानुषानभिवाञ्छति । ९६७९२ स्त्रियो दानफलं विद्यां मायां कुप्यं धनं दिवम् ॥ ९६८०१ देवत्वममरेशत्वं रसायनचयः क्रियाः । ९६८०२ मरुत्प्रपतनं यज्ञं जलाद्यावेशनं तथा ॥ ९६८११ श्राद्धानां सर्वदानानां फलानि नियमांस्तथा । ९६८१२ तथोपवासात्पूर्त्ताच्च देवताभ्यर्च्चनादपि ॥ ९६८२१ तेभ्यस्तेभ्यश्च कर्मभ्य उपसृष्टोऽभिवाञ्छति । ९६८२२ चित्तमित्थं वर्त्तमानं यत्नाद्योगी निवर्त्तयेत् ॥ ९६८३१ काम्यानां कतिचित्समापरिमितस्वर्गैकसंदायिनां सद्यः स्वान्तनितान्तमोहनकृतां कर्ता जनः कर्मणाम् । ९६८३२ आत्मानन्दमनन्यवेद्यमपरिच्छिन्नं न जानाति तं विक्रेता लवणस्य वेत्ति किमु तत्कर्पूरमूल्यं परम् ॥ ९६८४१ काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः । ९६८४२ सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥ ९६८५१ कायं मत्वा नश्वरं चञ्चलाभं चायुर्बुद्ध्वा भङ्गुरान् सर्वभोगान् । ९६८५२ पारं गन्तुं विश्वसिन्धोर्विदग्धा योगाभ्यासे साधुबुद्धिं विदध्वम् ॥ ९६८६१ कायः कण्टकदूषितो न च घनच्छाया कुतः पल्लवाः पुष्पाणि च्युतसौरभाणि न दलश्रेणी मनोहारिणी । ९६८६२ किं ब्रूमः फलपाकमस्य यदुपन्यासेऽपि लज्जामहे तद्भोः केन गुणेन शाल्मलितरो जातोऽसि सोमद्रुमः ॥ ९६८७१ कायः संनिहितापायः संपदः पदमापदाम् । ९६८७२ समागमाः सापगमाः सर्वमुत्पादि भङ्गुरम् ॥ ९६८७ १ कालक्लमैर्यश्च तपोऽभिधानैः प्रवृत्तिमाकाङ्क्षति कामहेतोः । ९६८७ २ संसारदोषानपरीक्षमाणो दुःखेन सोऽन्विच्छति दुःखमेव ॥ ९६८८१ कायक्लेशेन महता पुरुषः प्राप्नुयात्फलम् । ९६८८२ तत्सर्वं लभते नारी सुखेन पतिपूजया ॥ ९६८९१ कायच्छिन्नास्तु ऋषिका मर्मघ्ना गुरवस्तथा । ९६८९२ तीक्ष्णाश्छेदसहा वाङ्गा दृढा शूर्पारकोद्भवाः ॥ ९६८९ १ कायवाङ्मनसां दुष्टप्रणिधानमनादरः । ९६८९ २ स्मृत्यनुपस्थापनं च स्मृताः सामायिकव्रते ॥ ९६९०१ कायस्थस्य च शल्यस्य कायस्थस्य च सा गतिः । ९६९०२ याभ्यामनुप्रविष्टाभ्यां दूष्यन्ते सर्वधातवः ॥ ९६९११ कायस्थेनोदरस्थेन मातुरामिषशङ्कया । ९६९१२ अन्त्राणि यन्न भुक्तानि तस्य हेतुरदन्तता ॥ ९६९२१ कायस्थैर्यं करणपटुतां बन्धुसम्पत्तिमर्थं चातुर्यं वा किमिव हि बलं बिभ्रतो निर्भराः स्मः । ९६९२२ अन्त्यः श्वासः किमयमथवोपान्त्य इत्यामृशन्तो विस्मृत्येशं निमिषमपि किं वर्तितुं पारयामः ॥ ९६९३१ कायेन कुरुते पापं मनसा सम्प्रधार्य च । ९६९३२ अनृतं जिह्वया चाह त्रिविधं कर्म पातकम् ॥ ९६९४१ कायेन त्रिविधं चैव वाचा चैव चतुर्विधम् । ९६९४२ मनसा त्रिविधं नित्यं दशाधर्मपथांस्त्यजेत् ॥ ९६९५१ कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि । ९६९५२ योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ॥ ९६९५ १ काये सीदति कण्ठरोधिनि कफे कुण्ठे च वाणीपथे जिह्मायां दृशि जीविते जिगमिषौ श्वासे शनैः शाम्यति । ९६९५ २ आगत्य स्वयमेव नः करुणया कात्यायनीवल्लभः कर्णे वर्णयताद्भवार्णवभयादुत्तारकं तारकम् ॥ ९६९६१ कारञ्जीः कूजयन्तो निजजठररवव्यञ्जिता बौजकोशिर् उत्पाकान् कृष्णलानां पृथुसुषिरगताञ्शिम्बिकान् पारयन्तः । ९६९६२ झिल्लीकाझल्लरीणां बधिरितभुवनं झंकृतं खे क्षिपन्तः शिञ्जानाश्वत्थपत्रप्रकरझणझणाराविणो वान्ति वाताः ॥ ९६९७१ कारणाकारणध्वस्तं कारणाकारणागतम् । ९६९७२ यो मित्रं समुपेक्षेत स मृत्युमुपगूहति ॥ ९६९७ १ कारणात्प्रियतामेति द्वेष्यो भवति कारणात् । ९६९७ २ अर्थार्थी जीवलोकोऽयं न कश्चित्कस्यचित्प्रियः ॥ ९६९८१ कारणान्मित्रतामेति कारणाद्याति शत्रुताम् । ९६९८२ तस्मान्मित्रत्वमेवात्र योज्यं वैरं न धीमता ॥ ९६९९१ कारणेन विना भृत्ये यस्तु कुप्यति पार्थिवः । ९६९९२ स गृह्णाति विषोन्मादं कृष्णसर्पप्रदंशितः ॥ ९७००१ कारणेनैव जायन्ते मित्राणि रिपवस्तथा । ९७००२ रिपवो येन जायन्ते कारणं तत्परित्यजेत् ॥ ९७०११ कारणैः सदृशं कार्यमिति मिथ्या प्रसिद्धयः । ९७०१२ मानिनो भवतो जातं यदमानं यशो भुवि ॥ ९७०२१ कारणोत्पन्नकोपोऽपि साम्प्रतं प्रमदाजनः । ९७०२२ निशि शीतापदेशेन गाढमालिङ्गति प्रियम् ॥ ९७०३१ कारण्डवाननविघट्टितवीचिमालाः कादम्बसारसचयाकुलतीरदेशाः । ९७०३२ कुर्वन्ति हंसविरुतैः परितो जनस्य प्रीतिं सरोरुहरजोऽरुणितास्तटिन्यः ॥ ९७०४१ कारय नाम्ब विलम्बं मुञ्च करं मे हरिं यामि । ९७०४२ न सहे स्थातुं यदसौ गर्जति मुरली प्रगल्भदूतीव ॥ ९७०५१ कारणात्प्रियतामेति द्वेष्यो भवति कारणात् । ९७०५२ अर्थार्थी जीवलोकोऽयं न कश्चित्कस्यचित्प्रियः ॥ ९७०६१ कारासंतानकूटस्य संसारवनवागुरा । ९७०६२ स्वर्गमार्गमहागर्ता पुंसां स्त्री वेधसा कृता ॥ ९७०७१ कारुण्यं पुण्यानां कृतज्ञता पुरुषचिह्नानाम् । ९७०७२ माया मोहमतीनां कृतघ्नता नरकपातहेतूनाम् ॥ ९७०८१ कारुण्यं संविभागश्च यथा भृत्येषु लक्ष्यते । ९७०८२ चित्तेनानेन ते शङ्क्या त्रैलोक्यस्यापि नाथता ॥ ९७०९१ कारुण्यपुण्यसत्सद्म कुरु त्वं जनबान्धव । ९७०९२ मम श्रीपार्श्वतीर्थेश सुप्रसादं सुखास्पदम् ॥ ९७१०१ कारुण्यामृतकन्दलीसुमनसः प्रज्ञावधूमौक्तिक ग्रीवालंकरणश्रियः शमसरित्पूरोत्सलच्छीकराः । ९७१०२ ते मौलौ भवतां मिलन्तु जगतीराज्याभिषेकोचित स्रग्भेदा अभयप्रदानचरणप्रेङ्खन्नखाग्रांशवः ॥ ९७१११ कारुण्यामृतनीरमाश्रितजनश्रीचातकानन्ददं शार्ङ्गाखण्डलचापमम्बुजभवाग्नीन्द्रादिबर्हीष्टदम् । ९७११२ चारुस्मेरमुखोल्लसज्जनकजासौदामिनीशोभितं श्रीरामाम्बुदमाश्रयेऽखिलजगत्संसारता पापहम् ॥ ९७११ १ कारुण्येन हता वधव्यसनिता सत्येन दुर्वाच्यता सन्तोषेण परार्थचौर्यपटुता शीलेन रागान्धता । ९७११ २ नैर्ग्रन्थ्येन परिग्रहग्रहिलता यैयौवनेऽपि स्फुटं पृथ्वीयं सकलापि तैः सुकृतिभिर्मन्ये पवित्रीकृता ॥ ९७१२१ कारुण्येनात्मनो मानं तृष्णां च परितोषतः । ९७१२२ उत्थानेन जयेत्तन्द्रीं वितर्कं निश्चयाज्जयेत् ॥ ९७१३१ कार्कश्यं स्तनयोर्दृशोस्तरलतालीकं मुखे श्लाघ्यते कौटिल्यं कचसंचये च वचने मान्द्यं त्रिके स्थूलता । ९७१३२ भीरुत्वं हृदये सदैव कथितं मायाप्रयोगः प्रिये यासां दोषगणो गुणो मृगदृशां ताः स्युः पशूनां प्रियाः ॥ ९७१४१ कार्कश्यलौल्यनैवर्ण्यं हिंसाचापल्यमूर्खताः । ९७१४२ क्रोधावमानदुःखं च स्त्रीणां स्वाभाविका गुणाः ॥ ९७१५१ कार्णाटीकेलिवाटीविटपिनवदलान्दोलनाश्चोलबाला चञ्चच्चाम्पेयमालानिविलपरिमलाकर्षणोत्कर्षभाजः । ९७१५२ वाता दातार एते मलयजमधुरामोदपूरैः प्रमोदान् गोदावीचीविनोदार्जितजडिमगुणानुद्वहन्तो वहन्ति ॥ ९७१६१ कार्णाटी स्वर्णकर्णाभरणपरिमिलन्मौक्तिकेष्वम्बुलेशैर् यस्याः संपृक्तमात्रेष्विदमजनि महच्चित्रमुच्चण्डमेव । ९७१६२ सङ्कीर्णे ताम्रपर्णीजललहरिभरैरर्णवे शुक्तयो यत् सार्धं क्रीडन्ति शच्या शमयतु विपदोऽह्नाय सा जाह्नवी नः ॥ ९७१७१ कार्त्तिके वाथ चैत्रे वा विजिगीषोः प्रशस्यते । ९७१७२ यानमुत्कृष्टवीर्यस्य शत्रुदेशे न चान्यदा ॥ ९७१८१ कार्त्तिक्यां कृत्तिकायोगे यः कुर्यात्स्वामिदर्शनम् । ९७१८२ सप्तजन्म भवेद्विप्रो धनाढ्यो वेदपारगः ॥ ९७१९१ कार्त्स्न्येन निर्वर्णयितुं च रूपम् इच्छन्ति तत्पूर्वसमागमानाम् । ९७१९२ न च प्रियेष्वायतलोचनानां समग्रपातीनि विलोचनानि ॥ ९७२०१ कार्पण्यं दर्पमानौ च भयमुद्वेग एव च । ९७२०२ अर्थजानि विदुः प्राज्ञा दुःखान्येतानि देहिनाम् ॥ ९७२११ कार्पण्यवृत्तिः स्वजनेषु निन्दा कुचेलता नीचजनेषु भक्तिः । ९७२१२ अतीव रोषः कटुका च वाणी नरस्य चिह्नं नरकागतस्य ॥ ९७२२१ कार्पण्येन यशः, क्रुधा गुणचयो, दम्भेन सत्यं, क्षुधा मर्यादा, व्यसनैर्धनं च, विपदा स्थैर्यं, प्रमादैर्द्विजः । ९७२२२ पैशुन्येन कुलं, मदेन विनयो, दुश्चेष्टया पौरुषं दारिद्र्येण जनादरो, ममतया चात्मप्रकाशो हतः ॥ ९७२३१ कार्पासं कटिनिर्मुक्तं कौशेयं भोजनावधि । ९७२३२ ऊर्णवस्त्रं सदा शुद्धमूर्णा वातेन शुध्यति ॥ ९७२४१ कार्पासकृतकूर्पासशतैरपि न शाम्यति । ९७२४२ शीतं शातोदरीपीनवक्षोजालिङ्गनं विना ॥ ९७२५१ कार्पासकोशोज्ज्वलकेशसंचया पयोधरालिङ्गितमन्मथालया । ९७२५२ गल्लौ जरद्गल्लकसंनिभावुभौ तथापि रण्डा सुरतं न मुञ्चति ॥ ९७२६१ कार्पासौषधकृष्णधान्यलवणक्लीबास्थितैलं वसा पङ्काङ्गारगुडाहिवर्मशकृतक्लेशाय सव्याधिताः । ९७२६२ वान्तोन्मत्तजटीन्धनानि च तृणक्षुत्क्षामतक्रादयो मुण्ड्यभ्यक्तविमुक्तकेशपलिताः काषायिणश्चाशुभाः ॥ ९७२६ १ कार्यं च किं ते परदोषदृष्ट्या कार्यं च किं ते परचिन्तया च । ९७२६ २ वृषा कथं खिद्यसि बालबुद्धे कुरु स्वकार्यं त्यज सर्वमन्यान् ॥ ९७२७१ कार्यं च शान्तदीप्तं जात्वा विद्वान् विचारयेत्सर्वम् । ९७२७२ शान्ते शान्तं ग्राह्यं दीप्ते दीप्तं च गृह्णीयात् ॥ ९७२८१ कार्यं चावेक्ष्य शक्तिं च देशकालौ च तत्त्वतः । ९७२८२ कुरुते धर्मसिद्ध्यर्थं विश्वरूपं पुनः पुनः ॥ ९७२९१ कार्यं तत्साधकादींश्च तद्व्ययं सुविर्निर्गमम् । ९७२९२ विचिन्त्य कुरुते ज्ञानी नत्न्यथा लघ्वपि क्वचित् ॥ ९७३०१ कार्यं यावदिवं करोमि विधिवत्तावत्करिष्याम्यदस् तत्कृत्वा पुनरेतदद्य कृतवानेतत्पुरा कारितम् । ९७३०२ इत्यात्मीयकुटुम्बपोषणपरः प्राणी क्रियाव्याकुलो मृत्योरेति करग्रहं हतमतिः संत्यक्तधर्मक्रियः ॥ ९७३११ कार्यं शक्तावपि प्राणेस्त्राणं शरणमागते । ९७३१२ निजतृष्ठानुगं धातुं प्रदीपः किं न रक्षति ॥ ९७३१ १ कार्यः कश्चिद्वरो दूतः सकुलश्चतुरोऽपि च । ९७३१ २ कुलशीलविहीनस्तु सिर्द्धि नाशयति ध्रुवम् ॥ ९७३२१ कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते । ९७३२२ पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ॥ ९७३३१ कार्यकाले तु संप्राप्ते नावज्ञेयं त्रयं सदा । ९७३३२ बीजमौषधमाहारो यथा लाभस्तथा क्रयः ॥ ९७३४१ कार्यकाले विपत्तौ यो भृत्यो हि याचते धनम् । ९७३४२ सोत्सारणीयः सपदि नीतिज्ञावनिपालकैः ॥ ९७३५१ कार्यकालोचिता पापैर्मतिबुद्धिर्विहीयते । ९७३५२ सानुकूला तु वैदैवात्पुंसः सर्वत्र जायते ॥ ९७३६१ कार्यगतेर्वैचित्र्या न्नीचोऽपि क्वचिदलं न जातु महान् । ९७३६२ कांस्येनैवादर्शः क्रियते राज्ञामपि न हेम्ना ॥ ९७३७१ कार्यज्ञः प्रष्टव्यो न पुनर्मान्यो मम प्रियो वेति । ९७३७२ गुरुरप्यासनसेव्यः प्रियानितम्बः कदा मन्त्री ॥ ९७३८१ कार्यते यच्च क्रियते सच्चासच्च कृतं ततः । ९७३८२ तत्राश्वसीत सत्कृत्वा असत्कृत्वा न विश्वसेत् ॥ ९७३९१ कार्यमालोचितापायं मतिमद्भिर्विचेष्टितम् । ९७३९२ न केवलं हि सम्पत्तौ विपत्तावपि शोभते ॥ ९७४०१ कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन । ९७४०२ सङ्गं त्यक्त्वा फलं चैव सत्त्यागः सात्त्विको मतः ॥ ९७४११ कार्यस्य हि गरीयस्त्वान्नीचानामपि कालवित् । ९७४१२ सतोऽपि दोषान् प्रच्छाद्य गुणानप्यसतो वदेत् ॥ ९७४२१ कार्यस्यापेक्षया भुक्तं विषमप्यमृतायते । ९७४२२ सर्वेषां प्राणिनां यत्र नात्र कार्या विचारणा ॥ ९७४३१ कार्याकार्यमनार्यैर् उन्मार्गनिरर्गलैर्गलन्मतिभिः । ९७४३२ नाकर्ण्यते विकर्णैर् नयोक्तिभिर्युक्तमुक्तमपि ॥ ९७४४१ कार्याकार्ये किमपि सततं नैव कर्तृत्वमस्ति जीवन्मुक्तस्थितिरवगतो दग्धवस्त्रावभासः । ९७४४२ एवं देहे प्रविलयगते तिष्ठमानो विमुक्तो निस्त्रैगुण्ये पथि विचरतः को विधिः को निषेधः ॥ ९७४५१ कार्याकार्ये तुलयति सर्वस् तृप्तो न जातु तृष्णार्तः । ९७४५२ स्वादु शुचि वा च तोयं मरुपथिकः को विचारयति ॥ ९७४६१ कार्याकार्येषु काकोलः प्रशस्तः स्याद्यथा किल । ९७४६२ न तथा वायसा ज्ञेया ग्राह्यास्तु तदभावतः ॥ ९७४७१ कार्याणां कर्मणा पारं यो गच्छति स बुद्धिमान् । ९७४७२ ... ... ... ... ... ... ॥ ९७४८१ कार्याणां गतयो भुजंगकुटिलाः स्त्रीणां मनश्चञ्चलं नैश्वर्यं स्थितिमत्तरंगचपलं न् णां वयो धावति । ९७४८२ संकल्पाः समदाङ्गनाक्षितरला मृत्युः परं निश्चितो मत्यैवं मतिसत्तमा विदधतां धर्मे मतिं तत्त्वतः ॥ ९७४९१ कार्याण्यर्थोपमर्देन स्वानुरक्तोऽपि साधयन् । ९७४९२ नोपेक्ष्यः सचिवो राज्ञा स तं मथ्नात्युपेक्षितः ॥ ९७५०१ कार्याण्युत्तमदण्डसाहसफलान्यायाससाध्यानि ये प्रीत्या संशमयन्ति नीतिकुशलाः साम्नैऽव ते मन्त्रिणः । ९७५०२ निःसाराल्पफलानि ये त्वविधिना वाञ्छन्ति दण्डोद्यमैस् तेषां दुर्नयचेष्टितैर्नरपतेरारोप्यते श्रीस्तुलाम् ॥ ९७५११ कार्या न प्रतिकूलता न च बहिर्गन्तव्यमस्माद्गृहात् कोपश्च क्षणमात्रमाहितरुषा कार्यः प्रणामावधिः । ९७५१२ इत्येवं प्रमदाव्रतं यदि भवान् गृह्णाति नात्यन्तिकं तत्राहं दयितीभवामि शठ हे कोपानुबन्धेन किम् ॥ ९७५२१ कार्यान्तरितोत्कण्ठं दिनं मया नीतमनतिकृच्छ्रेण । ९७५२२ अविनोददीर्घयामा कथं नु रात्रिर्गमयितव्या ॥ ९७५३१ कार्यान्तरेष्वप्यनुगम्यमाना श्रेयःप्रदा शान्तदिशि प्रदिष्टा । ९७५३२ शिवा प्रदीप्ते तु दिशःप्रदेशे समारटन्ती महते भयाय ॥ ९७५४१ कार्यापेक्षी जनः प्रायः प्रीतिमाविष्करोत्यलम् । ९७५४२ लोमार्थी शौण्डिकः शष्पैर्मेषं पुष्णाति पेशलैः ॥ ९७५५१ कार्यारम्भः फलोल्लासमालोक्य प्रायशो जनैः । ९७५५२ अनानुगुण्यगणनां कुर्वाणैर्न विगर्ह्यते ॥ ९७५६१ कार्यार्थिनः क्षीणतरस्य नैव निःशेषकार्यं कुटिलस्य कुर्यात् । ९७५६२ दोषाकरः प्राप्तविवृद्धदर्पः पलायते दूरतरं हि मित्रात् ॥ ९७५७१ कार्यार्थिनो दीर्घमिवाध्वखेदं विक्रीतदासा इव कर्मभारम् । ९७५७२ कष्टं कटुद्रव्यमिवामयार्ताः स्वभर्तृगेहं वनिता सहन्ते ॥ ९७५८१ कार्यार्थी बन्धुजनः कार्यैर्बहुभिर्भवन्ति मित्राणि । ९७५८२ दाराः सुताश्च सुलभा धनमेकं दुर्लभं लोके ॥ ९७५९१ कार्यार्थी भजते लोके यावत्कार्यं न सिध्यति । ९७५९२ उत्तीर्णे च परे पारे नौकायाः किं प्रयोजनम् ॥ ९७६०१ कार्यार्थी भजते लोको न प्रियः पारमार्थिकः । ९७६०२ वत्सः क्षीरक्षयं दृष्ट्वा परित्यजति मातरम् ॥ ९७६११ कार्यार्थी संगतिं याति कृतार्थे नास्ति संगतिः । ९७६१२ तस्मात्सर्वाणि कार्याणि सावशेषाणि कारयेत् ॥ ९७६२१ कार्यावेतौ हि कालेन धर्मो हि विजयावहः । ९७६२२ त्रयाणामपि लोकानामालोककरणो भवेत् ॥ ९७६३१ कार्यासमर्थे महति न कुर्यात्परिहासकम् । ९७६३२ लम्बोदरं नत्यशक्तमप्रेष्योऽभूच्छशी हसन् ॥ ९७६४१ कार्या सैकतलीनहंसमिथुना स्रोतोवहा मालिनी पादास्तामभितो निषण्णहरिणा गौरीगुरोः पावनाः । ९७६४२ शाखालम्बितवल्कलस्य च तरोर्निर्मातुमिच्छाम्यधः शृङ्गे कृष्णमृगस्य वामनयनं कण्डूयमानां मृगीम् ॥ ९७६५१ कार्यं कर्मणि निर्दिष्टो यो बहून्यपि साधयेत् । ९७६५२ पूर्वकार्याविरोधेन स कार्यं कर्तुमर्हति ॥ ९७६६१ न ह्येकः साधको हेतुः स्वल्पस्यापीह कर्मणः । ९७६६२ यो ह्यर्थं बहुधा वेद स समर्थोऽर्थसाधने ॥ ९७६७१ कार्येण लोके निजधर्मगर्हणा विचारचर्चाचरणैस्तु यैर्भुवि । ९७६७२ स्यात्तन्न कार्यं सुहितावहं भवद् अपीह भव्यं स्वविचारदृष्टितः ॥ ९७६७ १ कार्येणापि विलम्बनं परगृहे श्वश्रूर्न संमन्यते शङ्कामारचयन्ति यूनि भवनं प्राप्ते मिथो यातरः । ९७६७ २ वीथीनिर्गमनेऽपि तर्जयति च क्रुद्धा ननान्दा पुनः कष्टं हन्त मृगीदृशां पतिगृहं प्रायेण कारागृहम् ॥ ९७६८१ कार्ये तु दुःखसाध्ये तु कार्यो नातिश्रमो जनैः । ९७६८२ कार्ये सिद्धे श्रमो न स्यादसिद्धे श्रम एव हि ॥ ९७६९१ कार्ये दासी रतौ वेश्या भोजने जननीसमा । ९७६९२ विपत्तौ बुद्धिदात्री च सा भार्या सर्वदुर्लभा ॥ ९७६९ १ कार्ये महति युञ्जानो हीयतेऽर्थपतिः श्रिया । ९७६९ २ स्त्रीप्रधानानि राज्यानि विद्वद्भिर्वर्जितानि च । ९७६९ ३ मूर्खामात्यप्रतप्तानि शुष्यन्ति जलबिन्दुवत् ॥ ९७७०१ कार्येषु मन्त्री करणेषु दासी भोज्येषु माता शयनेषु रम्भा । ९७७०२ धर्मेऽनुकूला क्षमया धरित्री भार्या च षाड्गुण्यवतीह धन्या ॥ ९७७११ कार्येषु मन्त्री करणेषु दासी स्नेहेषु माता क्षमया धरित्री । ९७७१२ धर्मस्य पत्नी शयने च वेश्या षट्कर्मभिः स्त्री कुलमुद्धरन्ति ॥ ९७७२१ कार्ये सत्यपि जातु याति न बहिर्नाप्यन्यमालोकते साध्वीरप्यनुकुर्वती गुरुजनं श्वश्रूं च शुश्रूषते । ९७७२२ विस्रम्भं कुरुते च पत्युरधिकं प्राप्ते निशीथे पुनर् निद्राणे सकले जने शशिमुखी निर्याति रन्तुं विटैः ॥ ९७७३१ कार्येहानुसरणतो वारंवारं परं पुमांसमनु । ९७७३२ यतमानस्यानुदिनं भवति यतः प्रेमलक्षणं भजनम् ॥ ९७७४१ कार्योपक्षेपमादौ तनुमपि रचयंस्तस्य विस्तारमिच्छन् बीजानां गर्भितानां फलमतिगहनं गूढमुद्भेदयंश्च । ९७७४२ कुर्वन् बुद्ध्या विमर्शं प्रसृतमपि पुनः संहरन् कार्यजातं कर्ता वा नाटकानामियमनुभवति क्लेशमस्मद्विधो वा ॥ ९७७५१ कार्श्यं क्षुत्प्रभवं कदन्नमशनं शीतोष्णयोः पात्रता पारुष्यं च शिरोरुहेषु शयनं मह्यास्तले केवले । ९७७५२ एतान्येव गृहे वहन्त्यवनतिं यान्त्युन्नतिं कानने दोषा एव गुणीभवन्ति मुनिभिर्योग्ये पदे योजिताः ॥ ९७७६१ कार्श्यं चेत्प्रतिपत्कला हिमनिधेः स्थूलाथ चेत्पाण्डिमा लीला एव मृणालिका यदि घना बाष्पाः कियान् वारिधिः । ९७७६२ सन्तापो यदि शीतलो हुतवहस्तस्याः कियद्वर्ण्यते राम त्वत्स्मृतिमात्रमेव हृदये लावण्यशेषं वपुः ॥ ९७७७१ कार्श्यजागरसन्तापान् यः करोति श्रुतोऽप्यलम् । ९७७७२ तमेव दुर्लभं कान्तं चेतः कस्माद्दिदृक्षते ॥ ९७७८१ कार्षकः सर्वबीजानि समालोड्य प्रवापयेत् । ९७७८२ उत्पन्नबीजसद्भावं त्वङ्कुरेण विभावयेत् ॥ ९७७९१ कालं कपालमालाङ्कमेकमन्धकसूदनम् । ९७७९२ वन्दे वरदमीशानं शासनं पुष्पधन्वनः ॥ ९७८०१ कालं नियम्य कर्माणि ह्याचरेन्नान्यथा क्वचित् । ९७८०२ गवादिष्वात्मवज्ज्ञानमात्मानं चार्थधर्मयोः । ९७८०३ नियुञ्जीतान्नसंसिद्ध्यै मातरं शिक्षणे गुरुम् ॥ ९७८११ कालं निरीक्ष्य कुरुते कार्यं तस्याशु सिध्यति । ९७८१२ ग्रहं विचार्य क्रीडायां दीव्यतो न पराजयः ॥ ९७८२१ कालं पुरा गरलमम्बुनिधेरुदस्थाद् अद्येन्दुनाम धवलं विषमभ्युदेति । ९७८२२ अद्यादिदं स गिरिशो यदि हन्त हन्यात् कार्ष्ण्यं स्वकण्ठनिहितं सखि मद्भयं च ॥ ९७८३१ कालं मुहूर्ताङ्गुलिमण्डलेन दिनत्रियामाञ्जलिना पिबन्तम् । ९७८३२ रूपं विलोक्यैव वपुश्च केषां भङ्गेन नाङ्गान्यलसीभवन्ति ॥ ९७८४१ कालः करोति कार्याणि काल एव निहन्ति च । ९७८४२ करोमीति विहन्मीति मूर्खो मुह्यति केवलम् ॥ ९७८५१ कालः किरातः स्फुटपद्मकस्य वधं व्यधाद्यस्य दिनद्बिपस्य । ९७८५२ तस्येव सन्ध्या रुचिरास्रधारा ताराश्च कुम्भस्थलमौक्तिकानि ॥ ९७८६१ कालः पचति भूतानि कालः संहरते प्रजाः । ९७८६२ कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः ॥ ९७८७१ कालः पचति भूतानि कालः संहरति प्रजाः । ९७८७२ निर्दहन्तं प्रजाः कालं कालः शमयते पुनः ॥ ९७८८१ कालः संप्रति वर्तते कलियुगं सत्या नरा दुर्लभाः देशाश्च प्रलयं गताः करभरैर्लोभं गताः पार्थिवाः । ९७८८२ नानाचौरगणा मुषन्ति पृथिवीमार्यो जनः क्षीयते पुत्रस्यापि न विश्वसन्ति पितरः कष्टं युगे वर्तते ॥ ९७८९१ कालः सदागतिरपि स्थायीव परिचेष्टते । ९७८९२ चण्डमारुतवद्विश्वमधरोत्तरयन् क्षणात् ॥ ९७९०१ कालः समविषमकरः परिभवसन्मानकारकः कालः । ९७९०२ कालः करोति पुरुषं दातारं याचितारं च ॥ ९७९११ कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः । ९७९१२ कालः सर्वेषु भूतेषु चरत्यविधृतः समः ॥ ९७९२१ कालः सूक्ष्मगतिर्नित्यं द्विविधश्चेह भाव्यते । ९७९२२ स्थूलसंग्रहचारेण सूक्ष्माचारान्तरेण च ॥ ९७९३१ कालः मृजति भूतानि कालः संहरते प्रजाः । ९७९३२ सर्वे कालस्य वशगा न कालः कस्यचिद्वशे ॥ ९७९४१ काल एवात्र कालेन निग्रहानुग्रहौ ददत् । ९७९४२ बुद्धिमाविश्य भूतानां धर्मार्थेषु प्रवर्तते ॥ ९७९५१ कालकालगलकालकालमुखकालकाल! कालकाल घनकालकाल पनकालकाल ! । ९७९५२ कालकालसितकालका ललनिकालकाल कालकालगतु कालकाल! कलिकालकाल! ॥ ९७९६१ कालकूटमधुनापि निहन्तुं हन्त नो वहसि लाञ्छनभङ्ग्या । ९७९६२ यद्भयादिव निगीर्णमपि त्वाम् आशु मुञ्चति सुधाकर राहुः ॥ ९७९७१ कालकूटमिह निन्दति लोको येन शम्भुरजरामर एव । ९७९७२ अन्तकं विरहिणीशु सुधांशुं स्तौत्यमुं तु विरलो हि विवेकः ॥ ९७९८१ कालकूटादयो भेदा विषस्य नव सन्ति ये । ९७९८२ चिकित्सा कथ्यते तेषां मन्त्रपूर्वमविस्तरात् ॥ ९७९९१ कालक्रमं प्रत्यकथैव तावत् क्षणं वियोगो मरणेन तुल्यः । ९७९९२ प्रियामुखोद्वीक्षणलालसानाम् अक्ष्णोर्निमेषोऽपि हि विघ्नभूतः ॥ ९८००१ कालक्रमकमनीय क्रोडेयं केतकीति काशंसा । ९८००२ वृद्धिर्यथा यथा स्यास् तथा तथा कण्टकोत्कर्षः ॥ ९८०११ कालक्रमत्रुटितसंश्रयभूः स्वमूल मात्राश्रयी तटतरुः सरितोऽम्बुपूरैः । ९८०१२ यैः शङ्क्यते निपततीति वितीर्णमृद्धिस् तैरेव तस्य हि भवेत्स्थितिभुमिदार्ढ्यम् ॥ ९८०२१ कालक्रमेण परिणामवशादनव्या भावा भवन्ति खलु पूर्वमतीव तुच्छाः । ९८०२२ मुक्तामणिर्जलदतोयकणोऽप्यणीयान् सम्पद्यते च चिरकीचकरन्ध्रमध्ये ॥ ९८०३१ कालक्षेपो न कर्तव्य आयुर्याति दिने दिने । ९८०३२ निरीक्षते यमो राजा धर्मस्य विविधां गतिम् ॥ ९८०४१ का लक्ष्मीः पदमुन्नतं, किमु पदं यद्गौरवं स्वामिनः किं तद्गौरव, मन्तरायरहितापूर्वैव गुर्वी स्थितिः । ९८०४२ का चासौ स्थिति, रात्मभूषणपरव्यापारसम्भावना कस्यैतत्सकलं समस्ति, शशिनः श्रीकण्ठचुडामणेः ॥ ९८०५१ कालञ्जरपतिश्चक्रे भीमटः पञ्चनाटकीम् । ९८०५२ प्राप प्रबन्धराजत्वं तेषु स्वप्नदशाननम् ॥ ९८०५ १ कालत्रयेऽपि यत्किंचिदात्मप्रत्ययवर्जितम् । ९८०५ २ एवमेतदिति स्पष्टं न वाच्यं चतुरेण तत् ॥ ९८०६१ कालत्रयोपपन्नानि जन्मकर्माणि मे नृप । ९८०६२ अनुक्रमन्तो नैवान्तं गच्छन्ति परमर्षयः ॥ ९८०७१ कालप्राप्तं महारत्नं यो न गृह्णात्यबुद्धिमान् । ९८०७२ अन्यहस्तगतं दृष्ट्वा पश्चात्स परितप्यते ॥ ९८०८१ कालप्राप्तमुपादद्यान्नार्थं राजा प्रसूचयेत् । ९८०८२ अहन्यहनि सन्दुह्यान्महीं गामिव बुद्धिमान् ॥ ९८०९१ कालयापनमाशानां वर्धनं फलखण्डनम् । ९८०९२ विरक्तेश्वरचिह्नानि जानीयान्मतिमान्नरः ॥ ९८१०१ कालरात्रिकरालेयं स्त्रीति किं विचिकित्ससे । ९८१०२ तज्जगत्त्रितयं त्रातुं तात ताडय ताटकाम् ॥ ९८१११ कालरात्रिर्महारात्रिर्मोहरात्रिश्च दारुणा । ९८११२ त्वं श्रीस्त्वमीश्वरी त्वं ह्रीस्त्वं बुद्धिर्बोधलक्षणा ॥ ९८१२१ कालवर्षी च पर्जन्यो धर्मचारी च पार्थिवः । ९८१२२ सम्पद्यदैषा भवति सा बिभर्ति सुखं प्रजाः ॥ ९८१३१ कालविद्भिर्विनिर्णीतं पाण्डित्यं यस्य राघव । ९८१३२ अनध्यार्पित एवासौ तज्ज्ञश्चेद्दैवमुत्तमम् ॥ ९८१४१ कालविद्भिविर्निर्णीता यस्यातिचिरजीविता । ९८१४२ स चेज्जीवति संच्छिन्नशिरास्तद्दैवमुत्तमम् ॥ ९८१५१ कालव्यालहतं वीक्ष्य पतन्तं भानुमम्बरात् । ९८१५२ ओषधीशं समादाय धावतीव पितृप्रसूः ॥ ९८१६१ कालविच्छ्रोत्रियो राजा नदी साधुश्च पञ्चमः । ९८१६२ एते यत्र न विद्यन्ते तत्र वासं न कारयेत् ॥ ९८१७१ कालश्चालयति प्रायः पण्डितान् पामरानपि । ९८१७२ तं चेच्चिकीर्षसि वशे तितिक्षैव महौषधम् ॥ ९८१८१ कालश्चेत्करुणापरः कलियुगं यद्यद्य धर्मप्रियं निस्त्रिंशो यदि पेशलो विषधरः सन्तोषदायी यदि । ९८१८२ अग्निश्चेदतिशीतलं खलजनः सर्वोपकारी स चेद् आयुष्यं यदि वा भविष्यति विषं वेश्यापि तद्रागिणी ॥ ९८१९१ कालस्य कारणं राजा सदसत्कर्मणस्त्वतः । ९८१९२ सुकार्योद्यतदण्डाभ्यां स्वधर्मे स्थापयेत्प्रजाः ॥ ९८२०१ ... ... ... ... ... ... । ९८२०२ कालस्य सुमहद्बीर्यं सर्वभूतेषु लक्ष्मण ॥ ९८२११ कालस्यैव वशो सर्वं दुर्गं दुर्गतरं च यत् । ९८२१२ काले क्रुद्धे कथं कालात्त्राणं नोऽद्य भविष्यति ॥ ९८२१ १ कालागरूद्गारसुगन्धिगन्ध धूपाधिवासाश्रयभूगृहेषु । ९८२१ २ न तत्र सुर्माघसमीरणेभ्यः श्यामाकुचोष्माश्रयिणः पुमांसः ॥ ९८२२१ कालागुरुप्रचुरचन्दनचर्चिताङ्ग्यः पुष्पावतंससुरभीकृतकेशपाशाः । ९८२२२ श्रुत्वा ध्वनिं जलमुचां त्वरितं प्रदोषे शय्यागृहं गुरुगृहात्प्रविशन्ति नार्यः ॥ ९८२३१ कालागुरौ सुरभितातिशयेऽपि सङ्गाद् आरभ्यते सुरभितापरपादपेऽपि । ९८२३२ पाटीरपाटवमिदं तव सङ्गिवातैस् तादात्म्यमेति कतरो न तरोः समूहः ॥ ९८२४१ कालाग्निरुद्र आधारे शक्तिः कुण्डलिनी तथा । ९८२४२ आनन्दाख्या स्वधिष्ठाने शक्त्या कामाख्यया सह ॥ ९८२५१ कालातिक्रमणं कुरुष्व तडितां विस्फूर्जितैस्त्रासय स्फारैर्भीषय गर्जितैरतितरां कार्ष्ण्यं मुखे दर्शय । ९८२५२ यस्यानन्यगतेः पयोद मनसो जिंज्ञासया चातक स्याधेहि त्वमिहाखिलं तदपि न त्वत्तः परं याचते ॥ ९८२६१ कालातिक्रमणं वृत्तेर्यो न कुर्वीत भूपतिः । ९८२६२ कदाचित्तं न मुञ्चन्ति भर्त्सिता अपि सेवकाः ॥ ९८२७१ कालातिक्रमणे ह्येव भक्तवेतनयोर्भृताः । ९८२७२ भर्तुः कुप्यन्ति दुष्यन्ति सोऽनर्थः सुमहान् स्मृतः ॥ ९८२८१ कालातिपातः कार्याणां धर्मार्थपरिपीडनम् । ९८२८२ नित्याभ्यन्तरवर्तित्वात्साधुप्रकृतिकोपनम् ॥ ९८२९१ रहस्यभेदस्तत्पक्षादकार्येषु प्रवर्तनम् । ९८२९२ ईर्ष्यामर्षस्तथा क्रोधो निरोधः साहसानि च ॥ ९८३०१ इत्यादि च स्त्रीव्यसने यच्च पूर्वं प्रकीर्तितम् । ९८३०२ तस्मात्स्त्रीव्यसनं राजा राज्यकामः परित्यजेत् ॥ ९८३११ कालात्प्ररोहति विश्वं पुनः कालः प्रवर्तते । ९८३१२ स्थूलसूक्ष्मगतिः कालो विविधं तस्य चोच्यते ॥ ९८३२१ कालात्प्रवर्तते बीजं कालाद्गर्भं प्रमुञ्चति । ९८३२२ कालो जनयते पुत्रं पुनः कालोऽपि संहरेत् ॥ ९८३३१ कालाद्प्ररोहते बीजं फलं कालात्प्रवर्तते । ९८३३२ कालो हि वर्तयेत्सृष्टिं पुनः कालो हि संहरेत् ॥ ९८३४१ कालानपास्य विषुवायनसंक्रमादीन् अस्तंगते हिमकरे च दिवाकरे च । ९८३४२ अम्ब स्मरेयमपि ते चरणारविन्दम् आनन्दलक्षणमपास्तसमस्तभेदम् ॥ ९८३५१ कालानुकूल्यं विस्पष्टं राघवस्यार्जुनस्य च । ९८३५२ अनुकूले यदा दैवे क्रियाल्पा सुफला भवेत् ॥ ९८३६१ कालान्तरे ह्मनर्थाय गृध्रो गेहोपरि स्थितः । ९८३६२ खलो गृहसमीपस्थः सद्योऽनर्थाय देहिनाम् ॥ ९८३७१ कालञ्जराः भारसहास्तेषां वक्ष्यामि लक्षणम् । ९८३७२ शतार्धमङ्गुलानां तु श्रेष्ठं खड्गं प्रकीर्तितम् ॥ ९८३८१ कालिदास कलावास दासवच्चालितो यदि । ९८३८२ राजमार्गे व्रजन्नत्र परेषां तत्र का त्रपा ॥ ९८३९१ कालिदासकविता नवं वयो माहिषं दधि सशर्करं पयः । ९८३९२ एणमांसमबला च कोमला सम्भवन्तु मम जन्मजन्मनि ॥ ९८४०१ कालिदासकवेर्वाणी कदाचिन्मद्गिरा सह । ९८४०२ कलयत्यर्थसाम्यं चेद्भीता भीता पदे पदे ॥ ९८४११ कालिन्दि, ब्रूहि कुम्भोद्भव, जलधिरहं नाम गृह्णासि कस्माच् छत्रोर्मे, नर्मदाहं त्वमपि वदसि मे नाम कस्मात्सपत्न्याः । ९८४१२ मालिन्यं तर्हि कस्मादनुभवसि, मिलत्कज्जलैर्मालवीनां नेत्राम्भोभिः, किमासां समजनि, कुपितः कुन्तलक्षोणिपालः ॥ ९८४२१ कालिन्दीं वीक्ष्य यातां सुललितवदनो मातरं गेहगोपीः कार्यासक्ताः समन्तादनुगतनयनो गोरसागारमन्तः । ९८४२२ गत्वा भाण्डानि भित्त्वा मधुमधु शनकैर्गोरसं भक्षमाणः शीघ्रप्रत्याप्तनन्दाकलितसितमुखो नन्दसूनुः शिवाय ॥ ९८४३१ कालिन्दीकलकूलकाननकृतक्रीडाकलापोल्लस द् गोगोपालकबालकैः प्रतिदिशं सानन्दमाविष्टितम् । ९८४३२ वंशीनादवशीकृतव्रजवधूस्वान्तं सदाह्नादकं सद्भक्त्या समुपास्महे वयमघध्वंसैकधीरं महः ॥ ९८४४१ कालिन्दीकेशपाशः परिलसति महीनायिकायास्तनूजा जह्नीः सत्पुण्यसंघो गुण इह सलिलं यच्च सारस्वसं तु । ९८४४२ वेणी त्वेषा विशेषादमरवरलसत्स्नेहयुक्ता वियुक्ता बन्धेनेत्यत्र चित्रं विलसति नितरां यत्तमोवर्णहीना ॥ ९८४५१ कालिन्दीचारुवीचीनिचय इति मुदा गाहिता नैचिकीभिर् बाला कादम्बिनीति प्रमुदितहृदयं वीक्षिता नीलकण्ठैः । ९८४५२ उत्तंसार्थं तमालस्तबक इति हृता मुग्धगोपाङ्गनाभिः श्रेयो नः कल्पयन्तां मधुमथनतनुस्वच्छकान्तिप्रवाहाः ॥ ९८४६१ कालिन्दीजलकुञ्जवञ्जुलवनच्छायानिषण्णात्मनो राधाबद्धनवानुरागरसिकस्योत्कण्ठितं गायतः । ९८४६२ तत्पायादपरिस्खलज्जलरुहापीडं कलस्पृङ्नत ग्रीवोत्तानितकर्णतर्णककुलैराकर्ण्यमानं हरेः ॥ ९८४७१ कालिन्दीजलकेलिलोलतरुणीरावीतचीनांशु का निर्गत्याङ्गजलानि सारितवतीरालोक्य सर्वा दिशः । ९८४७२ तीरोपान्तमिलन्निकुञ्जभवने गूढं चिरात्पश्यतः शौरेः संभ्रमयन्निमा विजयते साकूतवेणुध्वनिः ॥ ९८४७ १ कालिन्दीतटभेदि हास्तिनपुरीदौस्थ्यादिभिः ख्यापित स्थेमा यस्य जयत्यखण्डजगदानन्दैककन्दो भूजः । ९८४७ २ मुष्ट्या निष्ठुरयैष मुष्टिकशिरोनिष्ट्यूतरक्तक्छटाच् छद्मोद्वान्तरुषा भिनत्तु भवतां भद्रेतरं लाङ्गलम् ॥ ९८४८१ कालिन्दीनर्मदाम्भःस्रुतमदसलिलोत्सङ्गिनौ पुष्पवन्तौ विभ्राणः कुम्भयुग्मं गगनतलततः स्वर्धुनीपूरशुण्डः । ९८४८२ घण्टालः साधुवादैरनभिमतयशो देव मृद्नन्मृणालं कीर्तिस्तोमाभ्रकुम्भी जगदुदरसरःसंभ्रमी बम्भ्रमीति ॥ ९८४९१ कालिन्दीपुलिनान्तवञ्जुललताकुञ्जे कुतश्चित्क्रमात् सुप्तस्यैव मिथः कथाजुषि शनैः सम्वाहिकामण्डले । ९८४९२ वैदेहीं दशकन्धरोऽपहरतीत्याकर्ण्य कंसद्विषो हुं हुं वत्स धनुर्धनुर्धनुरिति व्यग्रा गिरः पान्तु वः ॥ ९८५०१ कालिन्दीपुलिने मया, न न मया शैलोपशल्ये, न न न्यग्रोधस्य तले मया, न न मया राधापितुः प्राङ्गणे । ९८५०२ दृष्टः कृष्ण इतीरितस्य सभयं गोपैर्यशोदापतेर् विस्मेरस्य पुरो हसन्निजगृहान्निर्यन् हरिः पातु वः ॥ ९८५११ कालिन्दीपुलिनोदरेषु मुसली यावद्गतः क्रीडितुं तावत्कर्बुरिकापयः पिब हरे वार्धिष्यते ते शिखा । ९८५१२ इत्थं बालतया प्रतारणपरा श्रुत्वा यशोदागिरः पायाद्वः स्वशिखां स्पृशन् प्रमुदितः क्षीरेऽर्धपीते हरिः ॥ ९८५२१ कालिन्दीमनुकूलकोमलरयामिन्दीवरश्यामलाः शैलोपान्तभुवः कदम्बकुसुमैरामोदिनः कन्दरान् । ९८५२२ राधां च प्रथमाभिसारमधुरां जातानुतापः स्मरन् अस्तु द्वारवतीपतिस्त्रिभुवनामोदाय दामोदरः ॥ ९८५३१ कालिन्दीयं द्विरददलिंताम्भोजिनीरेणुरम्या यस्याः कृष्णः शिशिरपयसस्तीरकेदारचारी । ९८५३२ गायन्तीनां किमपि मधुरं बालगोपालिकानां लीलालोलः कमलकलिकाः कर्णपूरीचकार ॥ ९८५४१ कालिन्दीयति कज्जलीयति कलानाथाङ्कमालीयति व्यालीयत्यहिमण्डलीयति मुहुः श्रीकण्ठकण्ठीयति । ९८५४२ शैवालीयति कोकिलीयति महानीलाभ्रजालीयति भ्रह्माण्डे रिपुदुर्यशस्तव नृपालंकारचूडामणे ॥ ९८५५१ कालिन्दीराशिरूर्ध्वं ननु मधुपकुलं मालतीपुञ्जगं वा सन्दोहं वैणनाभेर्जयति शशिमुखीकेशजालं मनोज्ञम् । ९८५५२ भ्रान्तिं प्राप्नोषि किं त्वं बत गरलधराभोग एष प्रचण्डो लोकं प्रत्यक्षभूतं ग्रसति बत बलाद्यन्न भूयःसुखित्वम् ॥ ९८५६१ कालिन्दीवीचिपुञ्जैः कुवलयविपिनैरिन्द्रनीलच्छटाभिः शैवालैः कज्जलौघैरलितिमिरभरैर्बालजीमूतजालैः । ९८५६२ कस्तूरीकोकिलानां ततिभिरिव सहाचाकचिक्यप्रपञ्चैस् त्रैलोक्यं पूरयन्ती शमयतु विपदः शांभवी कण्ठनाला ॥ ९८५७१ कालिन्द्याः पुलिनं प्रदोषमरुतो रम्याः शशाङ्कांशवः सन्तापं न हरन्तु नाम नितरां कुर्वन्ति कस्मात्पुनः । ९८५७२ सन्दष्टं व्रजयोषितामिह हरेः संशृण्वतोऽन्तःपुरे निःश्वासा प्रसृता चयन्ति रमणीसौभाग्यगर्वच्छिदः ॥ ९८५८१ कालिन्द्याः पुलिनेन्द्रनीलशकलश्यामाम्भसोऽन्तर्जले मग्नस्याञ्जनपुञ्जमेचकनिभस्याहेः कुतोऽन्वेषणम् । ९८५८२ ताराभाः फणचक्रवालमणयो न स्युर्यदि द्योतिनो यैरेवोन्नतिमाप्नुवन्ति गुणिनस्तैरेव यान्त्यापदम् ॥ ९८५९१ कालिन्द्याः पुलिनेषु केलिकुपितामुत्सृज्य रासे रसं गच्छन्तीमनुगच्छतोऽश्रुकलुषां कंसद्विषो राधिकाम् । ९८५९२ तत्पादप्रतिमानिवेशितपदस्योद्भूतरोमोद्गतेर् अक्षुण्णोऽनुनयः प्रसन्नदयितादृप्टस्य पुष्णातु वः ॥ ९८५९ १ काली कलकलरूपा महिषासुरविनाशिनी वीरा । ९८५९ २ शुम्भादाननिशुम्भा स्वादनतोषावतु त्वां न् पते ॥ ९८६०१ कालीकेलीकलापक्रमकलितकलाकौतुकी कुन्दकान्तिः कल्पान्ते कालकल्पः क्रतुकदनकथाकन्दलीकूटकन्दः । ९८६०२ काकोलक्रूरकण्ठः कलितकलकलत्क्लान्तकन्दर्पकान्ता कारुण्याक्रान्तकान्तः कलयतु कुशलं किङ्कराणां कपर्दी ॥ ९८६११ कालीनागग्रहव्यग्रे श्रीकृष्णे यमुनातटे । ९८६१२ झंपयाधोमुखे जाते विपरीतं जगत्त्रयम् ॥ ९८६२१ कालीयकक्षोदविलेपनश्रियं दिशद्दिशामुल्लसदंशुमद्द्युति । ९८६२२ खातं खुरैर्मुद्गभुजां विपप्रथे गिरेरधः काञ्चनभूमिजं रजः ॥ ९८६३१ कालीयैः कुचकाञ्चनाचलचमत्कारः किमुत्सार्यते कीदृक्कुङ्कमकेसरत्विषि मुखे कस्तूरिकालेपनम् । ९८६३२ स्फीतेऽस्मित्जघने सरोजवदने किं नीलचोलार्पणं कस्मै साहसिनि त्वमिच्छसि विधेर्विन्यासमन्यादृशम् ॥ ९८६४१ कालुष्यं जनयञ्जडस्य रचयन् धर्मद्रुमोन्सूलनं क्लिश्यन्नीतिकृपाक्षमाकमलिनीं लोभाम्बुधिं वधैयन् । ९८६४२ मर्यादातटमुद्रुजञ्छुभमनोहंसप्रवासं दिशन् किं न क्लेशकरः परिग्रहनदीपूरः प्रवृद्धिं गतः ॥ ९८६५१ कालुष्यं पयसां विलोक्य शनकैरुड्डीय हंसा गता धाराजर्जरकेसरास्फुटरुचः पद्मा निमग्ना जले । ९८६५२ सा सर्वर्तुसुखावतारपदवी छन्ना तृणैर्नूतनैः कष्टं तादृगपि स्वभावविमलं वृद्ध्यैव नष्टं सरः ॥ ९८६६१ कालुष्यमुद्वीक्ष्य विधुं कलङ्किनं बुधा यदाहुर्मम सङ्गतं न तत् । ९८६६२ जाने निजाङ्के दयितास्य वर्तते निशीथिनीनाथकलङ्किता नहि ॥ ९८६७१ काले काले न किमुपनतं भुञ्जते भोज्यजातं गृह्णन्त्यम्भो न किमथ न किं संविशन्ति क्षपासु । ९८६७२ पुष्णन्ति स्वान्न किमु पृथुकान् स्त्रीषु किं नो रमन्ते कृत्याकृत्यव्यपगतधियां कस्तिरश्चां च भेदः ॥ ९८६८१ काले काले विरेच्यं स्यात्पात्रं पूरयितुं पुनः । ९८६८२ सज्जीकुर्मो यदावाप्तुं गुर्वीं ग्रहणशीलताम् । ९८६८३ स्वात्मनोऽन्तस्तदस्माभी रिक्ततैवानुभूयते ॥ ९८६८ १ काले कथंचिच्चरतां धवानां कान्त्या स्वया कर्दमितेऽन्तरिक्षे । ९८६८ २ अम्भोधराः श्रान्तिजुषामभूवन् आलम्बदण्डा इव वारिधाराः ॥ ९८६९१ काले खल्वागता देव्यः पुत्रे मोहमुपागते । ९८६९२ हस्तस्पर्शो हि मात्णामजलस्य जलाञ्जलिः ॥ ९८६९ १ काले तरोरनुपकारि फलं फलित्वा लज्जावशादुचित एव विनाशयोगः । ९८६९ २ एतत्तु चित्रमुपकृत्य फलैः परेभ्यः प्राणान्निजान् झटिति यत्कदली जहाति ॥ ९८७०१ कालेऽदाता पिता वाच्यो वाच्यश्चानुपयन् पतिः । ९८७०२ मृते भर्तरि पुत्रस्तु वाच्यो मातुररक्षिता ॥ ९८७११ काले देशे यथायुक्तं नरः कुर्वन्नुपैति काम् । ९८७१२ भुक्तवन्तावलप्स्येतां किमन्नमकरिष्यताम् ॥ ९८७२१ काले धर्मार्थकामान् यः संमन्त्र्य सचिवैः सह । ९८७२२ निषेवेतात्मवांल्लोके न स व्यसनमाप्नुयात् ॥ ९८७३१ कालेन कृष्णाश्च सिताश्च रात्र्यः कालेन चन्द्रः परिपूर्णबिम्बः । ९८७३२ नाकालतः पुष्पफलं नगानां नाकालवेगाः सरितो वहन्ति ॥ ९८७४१ कालेन क्षितिवारिवह्निपवनव्योमादियुक्तं जगद् ब्रह्माद्याश्च सुराः प्रयान्ति विलयं विद्मो विवारादिति । ९८७४२ पश्यामोऽपि विनश्यतेऽनवरतं लोकाननेकान्मुधा मायामोहमयीं भवप्रणयिनीं नास्थां जहीमो वयम् ॥ ९८७५१ कालेन याति क्रिमितां महेन्द्रो महेन्द्रभावं क्रिमिरप्युपैति । ९८७५२ अयं प्रथीयानयमप्रतिष्ठ इत्येष निष्ठानुचितोऽभिमानः ॥ ९८७६१ कालेन रिपुणा संधिः काले मित्रेण विग्रहः । ९८७६२ कार्यकारणमाश्रित्य कालं क्षिपति पण्डितः ॥ ९८७७१ कालेन शीघ्राः प्रविवान्ति वाताः कालेन वृष्टिर्जलदानुपैति । ९८७७२ कालेन पद्मोत्पलवज्जलं च कालेन पुष्पन्ति नगा वनेषु ॥ ९८७८१ काले नीलबलाहके सतडिति प्रीतिप्रदे बर्हिणा आश्चर्यं कथयामि वः शृणुत भो यद्वृत्तमस्मिन् गृहे । ९८७८२ सौभाग्यव्ययशङ्कयैकशयने कान्ताप्रियाभ्यामहो मानिभ्यां बत रात्रिमेव सकलां चीर्णं प्रवासिव्रतम् ॥ ९८७९१ कालेऽन्नस्य क्षुधमवहितो दित्समानो विधृत्य नो भोक्तव्यं प्रथममतिथेर्यः सदा तिष्ठतीति । ९८७९२ तस्याप्राप्तावपि गतमलं पुण्यराशिं श्रयन्तं तं दातारं जिनपतिमते मुख्यमाहुर्जिनेद्राः ॥ ९८८०१ काले महत्यनवधावपतन् कदापि क्वाप्यन्तिमे जनुषि कोऽपि गतिं लभेत । ९८८०२ इत्थं समर्थनविधिः परमागमानां पर्यायसूक्तिविधया नयनं नञर्थे ॥ ९८८११ काले मृदुर्यो भवति काले भवति दारुणः । ९८८१२ राजा लोकद्वयापेक्षी तस्य लोकद्वयं भवेत् ॥ ९८८२१ काले मृदुर्यो भवति काले भवति दारुणः । ९८८२२ स वै सुखमवाप्नोति लोकेऽमुष्मिन्निहैव च ॥ ९८८३१ काले मृदुर्यो भवति काले भवति दारुणः । ९८८३२ स साधयति कृत्यानि शत्रूंश्चैवाधितिष्ठति ॥ ९८८४१ काले भृदुश्च तीक्ष्णश्च नृपः स्याद्यदि सूर्यवत् । ९८८४२ उदयः क्रियते तस्य मण्डलेनानुरागिणा ॥ ९८८५१ काले यथावधिगत नरपतिकोपाद्यशेषवृत्तान्तः । ९८८५२ नृपभवने नतमूर्तिः संयतवस्त्रः शनैः प्रविशेत् ॥ ९८८६१ काले वाप्यथवाकाले संध्यावन्दनतत्परः । ९८८६२ अविद्यो वा सविद्यो वा ब्राह्मणो मामकी तनुः ॥ ९८८७१ काले वारिधराणाम् अपतितया नैव शक्यते स्थातुम् । ९८८७२ उत्कण्ठितासि तरले न हि न हि सखि पिच्छिलः पन्थाः ॥ ९८८८१ काले विद्युत्प्रभाजाले शिखिताण्डवमण्डिते । ९८८८२ कान्तः सर्वजनाभीष्टो बालेन्दुः खे न लभ्यते ॥ ९८८९१ काले संततवर्षिणो जलमुचः सस्यैः समृद्धा धरा भूपाला निजधर्मपालनपरा विप्रास्त्रयीनिर्भराः । ९८८९२ स्वादुक्षीरनतोधसः प्रतिदिनं गावो निरस्तापदः सन्तः शान्तिपरा भवन्तु कृतिनः सौजन्यभाजो जनाः ॥ ९८९०१ काले सहिष्णुर्गिरिवदसहिष्णुश्च वह्निवत् । ९८९०२ स्कन्धेनापि वहेच्छत्रून् प्रियाणि समुदाहरन् ॥ ९८९११ काले हितं मितं ब्रूयादविसंवादि पेशलम् । ९८९१२ पूर्वाभिभाषी सुमुखः सुशीलः करुणो मृदुः ॥ ९८९२१ काले हितमिताहारविहारी विधसाशनः । ९८९२२ अदीनात्मा च सुस्वप्नः शुचिः स्यात्सर्वदा नरः ॥ ९८९३१ का लोकमाता किमु देहमुख्यं रते किमादौ कुरुते मनुष्यः । ९८९३२ को दैत्यहन्ता वद वै क्रमेण गौरीमुखं चुम्बति वासुदेवः ॥ ९८९४१ कालो देशः क्रिया कर्ता करणं कार्यमागमः । ९८९४२ द्रव्यं फलमिति ब्रह्मन्नवधोक्तोऽजया हरिः ॥ ९८९५१ कालो दैवं कर्म जीवः स्वभावो द्रव्यं क्षेत्रं प्राण आत्मा विकारः । ९८९५२ तत्संघातो बीजरोहप्रवाहस् त्वन्मायैषा तन्निषेधं प्रपद्ये ॥ ९८९६१ कालोपभोगिनः सर्वे नित्यमानन्दिता नराः । ९८९६२ सर्वे सत्यरता नित्यं सर्वे धर्मपरायणाः ॥ ९८९६ १ कालोपलब्धं कलहंसनाद माकर्ण्य कर्णामृतमन्तरिक्षे । ९८९६ २ सलीलमुद्धाटितवारिपूरा सरोजिनी सादरमुज्जगाम ॥ ९८९७१ कालोऽभ्युपैति सकृदेव नरं कथंचित् प्राप्नोति तं न स पुनः खलु कालकाङ्क्षी । ९८९७२ कालेन गोचरगताननपेक्ष्य भक्ष्यान् मन्दक्रमोऽप्यजगरः समुपैति सिद्धिम् ॥ ९८९८१ कालो मधुः कुपित एष च पुष्पधन्वा धीरा वहन्ति रतिखेदहराः समीराः । ९८९८२ केलीवनीयमपि वञ्जुलकुञ्जमञ्जुर् दूरे पतिः कथय किं करणीयमद्य ॥ ९८९९१ कालोऽयं भूतमशकघुंधुमानां प्रपातिनाम् । ९८९९२ ब्रह्माण्डोदुम्बरोत्थानां बृहत्पादपतां गतः ॥ ९९००१ कालो याति गलत्यायुः क्षीयन्ते च मनोरथाः । ९९००२ सुकृतं च कृतं किंचित्सतां संस्मरणोचितम् ॥ ९९०११ कालो वा कारणं राज्ञो राजा वा कालकारणम् । ९९०१२ इति ते संशयो मा भूद्राजा कालस्य कारणम् ॥ ९९०२१ कालो विकुरुते भावान् सर्वांल्लोके शुभाशुभान् । ९९०२२ कालः संक्षिपते सर्वाः प्रजा विसृजते पुनः ॥ ९९०३१ कालो हेतुं विकुरुते स्वार्थस्तमनुवर्तते । ९९०३२ स्वार्थं प्राज्ञोऽभिजानाति प्राज्ञं लोकोऽनुवर्तते ॥ ९९०४१ का विद्या कवितां विनार्थिनि जने त्यागं विना श्रीश्च का को धर्मश्च कृपां विना नरपतिः को नाम नीतिं विना । ९९०४२ कः सूनुर्विनयं विना कुलवधूः का स्वामिभक्तिं विना भोग्यं किं रमणीं विना क्षितितले किं जन्म कीर्तिं विना ॥ ९९०५१ का विषमा दैवगतिः किं लष्टं यज्जनो गुणग्राही । ९९०५२ किं सौख्यं सुकलत्रं किं दुर्ग्राह्यं खलो लोकः ॥ ९९०६१ कावेरीं तां समासाद्य विहृतामप्सरोगणैः । ९९०६२ तत्र स्नात्वा नरो राजन् गोसहस्रफलं लभेत् ॥ ९९०७१ कावेरी कबरीव भामिनि भुवो देव्याः पुरो दृश्यतां पूगैर्नागलताश्रितैरुपदिशत्याश्लेषविद्यामिव । ९९०७२ कर्णाटीजनमज्जनेषु जघनैर्यस्याः पयः प्लावितं पीत्वा नाभिगुहाभिरात्तरुचिभिः प्राचीं दिशं नीयते ॥ ९९०८१ कावेरीतीरकर्पूरपरागामोदसोदराः । ९९०८२ रतिस्वेदलवानेते पुरन्ध्रीणां समीरणाः ॥ ९९०९१ कावेरीतीरभूमीरुहभुजगवधूभुक्तमुक्तावशिष्टः कर्णाटीचीनपीनस्तनवसनदशान्दोलनास्प न्दमन्दः । ९९०९२ लोलल्लाटीललाटालकतिलकलतालास्यलीलाविलोलः कष्टं भो दाक्षिणात्य प्रचलति पवनः पान्थ कान्ताकृतान्तः ॥ ९९०९ १ कावेरीरम्यराजीवविलसद्गन्धबन्धुना । ९९०९ २ मधुमाससमीरेण वर्धते कुत्र कस्य का ॥ ९९१०१ कावेरीवारिवेल्लल्लहरिपरिकरक्रीडनक्रान्तशीताः स्फीतश्रीखण्डषण्डभ्रमणभरभव द्भूरिसौरभ्यगर्भाः । ९९१०२ चोलस्त्रीलोलचेलाञ्चलचलनकलाक्रान्तकान्तास्तनान्ता वान्ति प्रेयोवियोगातुरतररमणीवैरिणोऽमी समीराः ॥ ९९१० १ कावेरीहृदयाभिरामपुलिने पुण्ये जगन्मङ्गले चन्द्राम्भोजवतीतटे परिसरे धात्रा समाराधिते । ९९१० २ श्रीरङ्गे भुजगेन्द्रभोगशयने लक्ष्मीमहीसेविते शेते यः पुरुषोत्तमः स भगवान्नारायणः पातु नः ॥ ९९१० १ का वेश्या को विरोधोऽयं का प्रशस्तिश्च सङ्गरे । ९९१० २ वृथा प्राणजिहीर्षूणां मूर्खानामीदृशी मतिः ॥ ९९१११ काव्यं करोति सुकविः सहृदय एव व्यनक्ति तत्तत्त्वम् । ९९११२ रत्नं खनिः प्रसूते रचयति शिल्पी तु तत्सुषमान् ॥ ९९११ १ काव्यं करोतु परिजल्पतु संस्कृतं वा सर्वाः कलाः समधिगच्छतु वाच्यमानाः । ९९११ २ लोकस्थितिं यदि न वेत्ति यथानुरूपां सर्वस्य मूर्खनिकरस्य स चक्रवर्ती ॥ ९९१२१ काव्यं करोमि न हि चारुतरं करोमि यत्नात्करोमि यदि चारुतरं करोमि । ९९१२२ भूपालमौलिमणिमण्डितपादपीठ हे साहसाङ्क कवयामि वयामि यामि ॥ ९९१३१ काव्यं करोषि किमु ते सुहृदो न सन्ति ये त्वामुदीर्णपवनं विनिवारयन्ति । ९९१३२ गव्यं घृतं पिब निवातगृहं प्रविश्य वाताधिका हि पुरुषाः कवयो भवन्ति ॥ ९९१४१ काव्यं चार्वपि रसिक प्रीतिकरं भवति नैकरसबद्धम् । ९९१४२ सुरतमनाहितकलहं हरिणदृशो नाभिनन्दयति ॥ ९९१४ १ काव्यं चेत्सरसं किमर्थममृतं वक्त्रं कुरङ्गीदृशां चेत्कन्दर्पविपाण्डुगण्डफलकं राकाशशाङ्केन किम् । ९९१४ २ स्वातन्त्र्यं यदि जीवितावधि मुधा स्वर्भूर्भुवो वैभवं वैदर्भी यदि बद्धयौवनभरा प्रीत्या सरत्यापि किम् ॥ ९९१५१ काव्यं यदीयं गृहमम्बरं वा सुवर्णचित्रोज्ज्वलमाविभाति । ९९१५२ स नन्दनो नन्दति कुन्दनस्य श्रीकृष्णरामः कविराप्तकामः ॥ ९९१६१ काव्यं यद्यपि रसिकं प्रीतिकरं भवति नैकरसबद्धम् । ९९१६२ सुरतमनाहितकलहं हरिणदृशो नाभिनन्दयति ॥ ९९१७१ काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये । ९९१७२ सद्यः परनिर्वृतये कान्तासम्मिततयोपदेशयुजे ॥ ९९१८१ काव्यं सुधा रसज्ञानां कामिनां कामिनी सुधा । ९९१८२ धनं सुधा सलोभानां शान्तिः सन्यसिनां सुधा ॥ ९९१९१ काव्यप्रपञ्चचुञ्चू रचयति काव्यं न सारविद्भवति । ९९१९२ तरवः फलानि सुवते विन्दति सारं पतङ्गसमुदायः ॥ ९९२०१ काव्यमय्यो गिरो यावच्चरन्ति विशदा भुवि । ९९२०२ तावत्सारस्वतं स्थानं कविरासाद्य मोदते ॥ ९९२११ काव्यशास्त्रविनोदेन कालो गच्छति धीमताम् । ९९२१२ व्यसनेन तु मूर्खाणां निद्रया कलहेन वा ॥ ९९२२१ काव्यस्याक्षरमैत्री भाजो न च कर्कशा न च ग्राम्याः । ९९२२२ शब्दा अपि पुरुषा अपि साधव एवार्थबोधाय ॥ ९९२३१ काव्यस्याम्रफलस्यापि कोमलस्येतरस्य च । ९९२३२ बन्धच्छायाविशेषेण रसोऽप्यन्यादृशो भवेत् ॥ ९९२४१ काऽव्याकुलिता माद्यति काञ्चनमुद्रां मनोरमामाहुः । ९९२४२ इह कालिकावतंसित चन्द्रकला कामिता योग्या ॥ ९९२५१ काव्यात्मना मनसि पर्यणमन् पुरा मे पीयूषसारसरसास्तव ये विलासाः । ९९२५२ तानन्तरेण रमणी रमणीयशीले चेतोहरा सुकविता भविता कथं नः ॥ ९९२६१ काव्यामृतं दुर्जनराहुनीतं प्राप्यं भवेन्नो सुमनोजनस्य । ९९२६२ सच्चक्रमव्याजविराजमान तैक्ष्ण्यप्रकर्षं यदि नाम न स्यात् ॥ ९९२६ १ काव्ये गान्धर्वे नृत्तशास्त्रे विधिज्ञं दक्षं दातारं दक्षिणं दाक्षिणात्यम् । ९९२६ २ वेश्या का नेच्छेत्स्वामिनं कोङ्कणानां स्याच्चेदस्य स्त्रीष्वार्जवात्संनिपातः ॥ ९९२७१ काव्येन मूर्खधनिनं प्रणयेन नीचं वेश्यां श्रुतेन शठशात्रवमार्जवेन । ९९२७२ इच्छन्ति ये जगति रञ्जयितुं विमूढास् तेषामरण्यरुदितेन समः प्रयासः ॥ ९९२८१ काव्ये भाव्यं गुणैस्तत्र दुर्जना दूषयन्ति यत् । ९९२८२ न दुर्गतगृहे संधिर्दीयते जातु दस्युभिः ॥ ९९२९१ काव्ये भव्यतमेऽपि विज्ञनिवहैरास्वाद्यमाने मुहुर् दोषान्वेषणमेव मत्सरजुषां नैसर्गिको दुर्ग्रहः । ९९२९२ कासारेऽपि विकासिपङ्कजचये खेलन्मराले पुनः क्रौञ्चश्चञ्चुपुटेन कुञ्चितवपुः शम्बूकमन्वेषते ॥ ९९३०१ काव्ये शुभे विरचिते खलु नो खलेभ्यः कश्चिद्गुणो भवति यद्यपि सम्प्रतीह । ९९३०२ कुर्यां तथापि सुजनार्थमिदं यतः किं यूकाभयेन परिधानविमोक्षणं स्यात् ॥ ९९३११ काव्येषु नाटकं रम्यं तत्रापि च शकुन्तला । ९९३१२ तत्रापि च चतुर्थोऽङ्कस्तत्र श्लोकचतुष्टयम् ॥ ९९३२१ काव्यैकपात्रविलसद्गुणदोषदुग्ध पाथःसमूहपृथगुद्धरणे विदग्धाः । ९९३२२ जानन्ति कर्तुमभियुक्ततया विभागं चन्द्रावदातमतयः कविराजहंसाः ॥ ९९३३१ काव्यैरुपहता वेदाः पुत्रा जामातृभिर्हताः । ९९३३२ अश्वैरुपहता गावः पण्यस्त्रीभिः कुलाङ्गनाः ॥ ९९३४१ का शम्भुकान्ता किमु चन्द्रकान्तं कान्तामुखं किं कुरुते भुजंगः । ९९३४२ कः श्रीपतिः का विषमा समस्या गौरीमुखं चुम्बति वासुदेवः ॥ ९९३५१ काशांशुका विकचपद्ममनोज्ञवक्त्रा सोन्मादहंसरवनूपुरनादरम्या । ९९३५२ आपक्वशालिरुचिरा तनुगात्रयष्टिः प्रात्पा शरन्नववधूरिव रूपरम्या ॥ ९९३६१ काशाः काशा इवाभान्ति सरांसीव सरांसि च । ९९३६२ चेतांस्याचिक्षिपुर्यूनां निम्नगा इव निम्नगाः ॥ ९९३७१ काशाः क्षीरनिकाशा दधिशरवर्णानि सप्तपर्णानि । ९९३७२ नवनीतनिभश्चन्द्रः शरदि च तक्रप्रभा ज्योत्स्ना ॥ ९९३८१ काशीयं समलंकृता निरुपमस्वर्गापगासंभव स्थूलोत्तारतरङ्गबिन्दुविलसन्मुक्ताफलश्रेणिभिः । ९९३८२ चञ्चच्चञ्चलचञ्चरीकनिकरश्यामाम्बरा राजते कासारस्थविनिद्रपद्मनयना विश्वेश्वरप्रेयसी ॥ ९९३९१ का शृङ्गारकथा कुतूहलकथा गीतादिविद्याकया मद्यत्कुम्भिकथा तुरङ्गमकथा कोदण्डदीक्षाकथा । ९९३९२ एकैवास्ति मिथः पलायनकथा त्वद्भीतरक्षःपतेर् देव श्रीरघुनाथ तस्य नगरे स्वप्नेऽपि नान्या कथा ॥ ९९४०१ काशैर्मही शिशिरदीधितिना रजन्यो हंसैर्जलानि सरितां कुमुदैः सरांसि । ९९४०२ सप्तच्छदैः कुसुमभारनतैर्वनान्ताः शुक्लीकृतान्युपवनानि च मालतीभिः ॥ ९९४११ का शैलपुत्री किमु नेत्ररम्यं शुकार्भकः किं कुरुते फलानि । ९९४१२ मोक्षस्य दाता स्मरणेन को वा गौरीमुखं चुम्बति वासुदेवः ॥ ९९४२१ काश्मर्याः कृतमालमुद्गतदलं कोयष्टिकष्टीकते तीराश्मन्तकशिम्बिचुम्बितमुखा धावन्त्यपः पूर्णिकाः । ९९४२२ दात्यूहैस्तिनिशस्य कोटरवति स्कन्धे निलीय स्थितं वीरुन्नीडकपोतकूजितमनुक्रन्दन्त्यधः कुक्कुटाः ॥ ९९४२ १ काश्मीरकर्दमकषायकपोलपाली कह्लारदामकलिकाकमनीयचूली । ९९४२ २ काचिद्विहारविशिखामुपयाति चोली पालीलसत्करतलामलकस्तनाली ॥ ९९४३१ काश्मीरगौरवपुषामभिसारिकाणाम् आबद्धरेखमभितो रुचिमञ्जरीभिः । ९९४३२ एतत्तमालदलनीलतमं तमिस्रं तत्प्रेमहेमनिकषोपलतां तनोति ॥ ९९४४१ काश्मीरद्रवगौरि हन्त किमयं भूयोऽङ्गरागे ग्रहः को वा नीलसरोरुहाक्षि नितरां नेत्राञ्जने संभ्रमः । ९९४४२ रक्ताशोकदलोपमेयचरणे किं लाक्षया दत्तया नो रागान्तरमीहते निजरुचा विभ्राजमानो मणिः ॥ ९९४४ १ काश्मीरधूलीकलिकाविराजद् बालेन्दुरेखातिलकाभिरामा । ९९४४ २ कृकाटिकाकीलितकेशपाशा सा वैष्णवी सारसपत्रनेत्रा ॥ ९९४५१ काश्मीरपङ्कखचितस्तनपृष्ठताम्र पट्टावकीर्णदयितार्द्रनखाक्षराली । ९९४५२ एणीदृशः कुसुमचापनरेन्द्रदत्त तारुण्यशासनमिव प्रकटीकरोति ॥ ९९४६१ काश्मीरीगात्रलेखासु लोलल्लावण्यवीचिषु । ९९४६२ द्रावयित्वेव विन्यस्तं स्वर्णं षोडशवर्णकम् ॥ ९९४७१ काश्मीरेण दिहानमम्बरतलं वामभ्रुवामानन द्वैराज्यं विदधानमिन्दुदृषदां भिन्दानमम्भःशिराः । ९९४७२ प्रत्युद्यत्पुरुहूतपत्तनवधूदत्तार्घदूर्वाङ्कुर क्षीवोत्सङ्गकुरङ्गमैन्दवमिदं तद्विम्बमुज्जृम्भते ॥ ९९४८१ काश्यां तिष्ठ सखे सुपर्वनिवहैर्नित्यं नुतायां भज श्रीकण्ठं निजभक्तरक्षणविधौ दक्षं दयावारिधिम् । ९९४८२ गाङ्गे वारिणि पापहारिणि कुरु स्नानं स्मर श्रीपतिं त्वं कष्टेन विनैव मोक्षपदवीं प्राणात्यये प्राप्स्यसि ॥ ९९४९१ काश्यां तु मरणान्मुक्तिर्जननात्कमलालये । ९९४९२ दर्शनादभ्रसरसः स्मरणादरुणाचले ॥ ९९५०१ काश्यां निपातय वपुः श्वपचालये वा स्वर्गं नय त्वमपवर्गमधोगतिं वा । ९९५०२ अद्यैव वा कुरु दयां पुनरायतौ वा कः संभ्रमो मम, धने धनिनः प्रमाणम् ॥ ९९५११ काश्यामाकृतिमीशितुर्न लभते हृद्याहितातत्त्वधीर् यस्य श्रीरिव साऽऽभवत्प्रियतमा या सर्वदाराधिका । ९९५१२ शश्वत्तद्रतचेतसस्तव पुरापुण्यान्यगण्यानि यद् ब्रह्माद्वैतसुखेऽपि तद्भजनतो मन्दादरं ते मनः ॥ ९९५२१ का श्लाघ्या गुणिनां, क्षमा, परिभवः को, यः स्वकुल्यैः कृतः किं दुःखं, परसंश्रयो, जगति कः श्लाघ्यो, य आश्रीयते । ९९५२२ को मृत्युर्व्यसनं, शुचं जहति के, यैर्निर्जिताः शत्रवः कैर्विज्ञातमिदं, विराटनगरे छन्नस्थितैः पाण्डवैः ॥ ९९५३१ काषायान्न च भोजनादिनियमान्नो वा वने वासतो व्याख्यानादथ वा मुनिव्रतभराच्चित्तोद्भवः क्षीयते । ९९५३२ किं तु स्फीतकलिन्दशैलतनयातीरेषु विक्रीडतो गोविन्दस्य पदारविन्दभजनारम्भस्य लेशादपि ॥ ९९५४१ काष्ठं कल्पतरुः सुमेरुरचलश्चिन्तामणिः प्रस्तरः सूर्यस्तीव्रकरः शशी च विकलः क्षारो हि वारां निधिः । ९९५४२ कामो नष्टतनुर्बलिर्दितिसुतो नन्दी पशुः कामगो नैतांस्ते तुलयामि भो रघुपते कस्योपमा दीयते ॥ ९९५५१ काष्ठं वह्न्युज्झितमपि भवेच्छीतशान्त्यै कपीनां लोम्नो शुद्ध्यै सलिलमनलश्चाग्निशौचैणकानाम् । ९९५५२ जन्तोर्भावा विदधति यथाभाविनः कार्यसिद्धिं तत्त्वं तेषां क्वचन सहजं वस्तुतो नास्ति किंचित् ॥ ९९५६१ काष्ठं शिरसि संस्थाप्य तथा काष्ठेन ताडयेत् । ९९५६२ लुप्तस्मृतेः स्मृतिः सद्यो योगिनस्तेन जायते ॥ ९९५७१ काष्ठगोलयुगं क्षिप्तं दूरमूर्ध्वपुरःस्थितैः । ९९५७२ अप्राप्तधारं पृष्ठेन गच्छेत्पुच्छमुखेन हि ॥ ९९५८१ काष्ठपाषाणधातूनां कृत्वा भावेन सेवनम् । ९९५८२ श्रद्धया च तथा सिद्धिस्तस्य विष्णुप्रसादतः ॥ ९९५८ १ काष्ठमङ्गारतां याति भस्मतां गोमयादिकम् । ९९५८ २ वह्नौ कीर्णं सुवर्णं तु सुवर्णोत्कर्षतां व्रजेत् ॥ ९९५९१ काष्ठाग्निं निर्हरेच्चैव तथा कूपांश्च खातयेत् । ९९५९२ संशोधयेत्तथा कुपान् कृतान् पूर्वं पयोऽर्थिभिः ॥ ९९६०१ काष्ठादग्निर्जायते मथ्यमानाद् भूमिस्तोयं खन्यमाना ददाति । ९९६०२ सोत्साहानां नास्त्यसाध्यं नराणां मार्गारब्धाः सर्वयत्नाः फलन्ति ॥ ९९६० १ काष्ठाद्यथाग्निरुत्पन्नः स्वाश्रयं दहति क्षणात् । ९९६० २ क्रोधाग्निर्देहजस्तद्वत्तमेव दहति ध्रुवम् ॥ ९९६११ काष्ठानुषङ्गात्परिवर्धमाने जाग्रत्प्रतापज्वलने त्वदीये । ९९६१२ श्रीकार्तवीर्यं प्रसभं पतन्ति प्रत्यर्थिपृथ्वीपतयः पतङ्गाः ॥ ९९६२१ काष्ठेऽश्वकेशं संयम्य तत्र बद्ध्वा वराटिकाम् । ९९६२२ हस्तेन भ्राम्यमाणां च यो हन्ति स धनुर्धरः ॥ ९९६३१ का संबुद्धिः सुभट भवतो ब्रूहि पृच्छामि सम्यक् प्रातः कीदृग्भवति विपिनं संप्रबुद्धैर्विहंगैः । ९९६३२ लोकः कस्मिन् प्रथयति मुदं, का त्वदीया च जैत्री प्रायो लोके स्थितमिह सुखं जन्तुना कीदृशेन ॥ ९९६४१ का संसृतिः किमपचारनिबन्धनेयं कीदृग्विधस्य तव किं क्षतमेतयेति । ९९६४२ प्रश्ने तु नास्मि कुशलः प्रतिवक्तुमेव खेदस्तु मे जननि कोऽप्ययमेवमास्ते ॥ ९९६४ १ कासश्वासज्वराजीर्णशोकतृष्णास्य पाकयुक् । ९९६४ २ न च कुर्याच्छिरोनेत्रहृत्कर्णामयवानपि ॥ ९९६५१ कासांचिद्धवलश्चिरं निवसतां वित्तेपरासां पुनर् नीलो वा कपिलोऽथवा वरवृषो रक्तोऽथवा मेचकः । ९९६५२ ग्रामीणैरवधीरितोऽपि शिथिलस्कन्धोऽप्यनूर्ध्वश्रवाः स्वान्ते मे परतन्त्रतुन्दिलतनुर्जागर्त्ययं कर्बुरः ॥ ९९६६१ ... ... ... ... ... ... ॥ ९९६६२ कासां हि नापदां हेतुरतिलोभान्धबुद्धिता ॥ ९९६७१ कासारशोषिणि नवोदयमानमुग्ध सद्वर्तिकानिवहदाहिनि दारुणेऽपि । ९९६७२ मध्यन्दिनोष्णकिरणे प्रतिपन्नसख्य स्मेरं सुखं जयति चित्रचरित्रमब्जम् ॥ ९९६८१ कासारे पद्मिनीऽयं मुकुलयुगमनत्यन्तरं यत्र हृद्यम् यस्मिन् सद्यःसमुद्यद्ग्रहपतिकरजव्यापृतिः श्लाघनीया । ९९६८२ तस्मादेतद्विशेषस्मृतिकलितमिह प्रेक्ष्य साक्षादुपेक्ष्यं वर्यं शौर्यंचनादौ न गमय समयं त्वं व्रजस्त्रीहितज्ञः ॥ ९९६९१ कासारेऽपि पयः पिबन्ति पथिका न क्वापि वारि त्वयि क्षारत्वादुदधेः समुद्र इति ते नामैतदेवोचितम् । ९९६९२ न त्वेतानि निरर्थकानि भवतो नामान्यनर्थान्तराण्य् अम्भोधिर्जलधिः पयोनिधिरुदधिर्वारांनिधिर्वारिधिः ॥ ९९७०१ कासारे मदमत्तवारणगणैराकुम्भमग्नं पयः पीतं यत्प्रभवोरुवीचिवलनैर्व्याप्तं समस्तं जगत् । ९९७०२ तस्मिन्नेव रवेः प्रचण्डकिरणश्रेणीनिपीताम्भसि प्राप्ताः पान्थनखंपचाः प्रतिपदं मध्यस्थलीभूमयः ॥ ९९७११ कासारेषु सरित्सु सिन्धुषु तथा नीचेषु नीरग्रहं धिक्तत्रापि शिरोनतिः किमपरं हेयं भवेन्मानिनाम् । ९९७१२ इत्यालोच्य विमुच्य चातकयुवा तेषु स्पृहामादराद् उद्ग्रीवस्तव वारिवाह कुरुते धाराधरालोकनम् ॥ ९९७१ १ कासार्यवर्य कलिताम्बुरुहावतंस मुक्तासमानजलबिन्दुतरङ्गरङ्ग । ९९७१ २ किं भूषणं तव बकैर्बहुभिः कुरार्वैर् हंसैर्विना कलरवैर्नरदेवपूज्यैः ॥ ९९७२१ कासि त्वं वद चौर्यकारिणि कुतः, कस्त्वं, पुरोयामिकः किं ब्रूषे, मुषितौ सुवर्णकलशौ भूपस्य, केन, त्वया । ९९७२२ कुत्र स्तः, प्रकटौ तवाञ्चलतटे, कुत्रेति, तप्तश्यताम् इत्युक्ते धृतवल्लवीकुचयुगस्त्वं पातु पीताम्बरः ॥ ९९७३१ कासी विवर्जयेच्चौर्यं निद्रालुश्चर्मंचौरिकाम् । ९९७३२ जिह्वालौल्यं च रोगाढ्यो जीवितुं योऽत्र वाञ्छति ॥ ९९७४१ कासे श्वासे तथा शोषे मन्दाग्नौ विषमज्वरे । ९९७४२ प्रमेहे मूत्रकृच्छ्रे च सेवयेन्मधुपिप्पलीम् ॥ ९९७५१ का स्त्री न प्रणयिवशा का विलसितयो मनोभवविहीनाः । ९९७५२ को धर्मो निरुपशमः किं सौख्यं वल्लभेन रहितानाम् ॥ ९९७६१ कास्विदवगुण्ठनवती नातिपरिस्फुटशरीरलावण्या । ९९७६२ मध्ये तपोधनानां किसलयमिव पाण्डुपत्राणाम् ॥ ९९७७१ काहमस्मि गुहा वक्ति प्रश्नेऽमुष्मिन् किमुत्तरम् । ९९७७२ कथमुक्तं न जानासि कदर्थयसि यत्सखे ॥ ९९७८१ काहर्निशमनुचिन्त्या सम्सारासारता न तु प्रमदा । ९९७८२ का प्रेयसी विधेया करुणा दाक्षिण्यमथ मैत्री ॥ ९९७९१ का हि तुलामधिरोहति भुजगलतायाः प्रतानिनीष्वन्या । ९९७९२ या खण्डितापि रदनैर् जनयति वदने विचक्षणां सुषमाम् ॥