पञ्चतन्त्रम् कथामुखम् ओं नमः श्रीशारदागणपतिगुरुभ्यः । महाकविभ्यो नमः । ब्रह्मा रुद्रः कुमारो हरिवरुणयमा वह्निरिन्द्रः कुबेरश् चन्द्रादित्यौ सरस्वत्युदधियुगनगा वायुरुर्वीभुजङ्गाः । सिद्धा नद्योऽश्विनौ श्रीर्दितिरदितिसुता मातरश्चण्डिकाद्या वेदास्तीर्थानि यक्षा गणवसुमुनयः पान्तु नित्यं ग्रहाश्च ॥ मनवे वाचस्पतये शुक्राय पराशराय ससुताय । चाणक्याय च विदुषे नमोऽस्तु नयशास्त्रकर्तृभ्यः ॥०.१॥ सकलार्थशास्त्रसारं जगति समालोक्य विष्णुशर्मेदम् । तन्त्रैः पञ्चभिरेतच्चकार सुमनोहरं शास्त्रम् ॥०.२॥ तद्यथानुश्रूयते । अस्ति दक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् । तत्र सकलार्थिसार्थकल्पद्रुमः प्रवरनृपमुकुटमणिमजरीचयचर्चितचरणयुगलः सकलकल्पपारङ्गतोऽमरशक्तिर्नाम राजा बभूव । तस्य त्रयः पुत्राः परमदुर्मेधसो वसुशक्तिरुग्रशक्तिरनेकशक्तिश्चेति नामानो बभूवुः । अथ राजा तान् शास्त्रविमुखानालोक्य सचिवानाहूय प्रोवाचभोः ज्ञातमेतद्भवद्भिर्यन्ममैते त्रयोऽपि पुत्राः शास्त्रविमुखा विवेकहीनाश्च । तदेतान् पश्यतो मे महदपि राज्यं न सौख्यमावहति । अथवा साध्विदमुच्यते अजातमृतमूर्खेभ्यो मृताजातौ सुतौ वरम् । यतस्तौ स्वल्पदुःखाय यावज्जीवं जडो दहेत् ॥०.३॥ वरं गर्भस्रवो वरमृतुषु नैवाभिगमनं वरं जातः प्रेतो वरमपि च कन्यैव जनिता । वरं बन्ध्या भार्या वरमपि च गर्भेषु वसतिर् न चाविदग्धान् रूपद्रविणगुणयुक्तोऽपि तनयः ॥०.४॥ किं तया क्रियते धेन्वा या न सूते न दुग्धदा । कोऽर्थः पुत्रेण जातेन यो न विद्वान्न भक्तिमान् ॥०.५॥ तदेतेषां यथा बुद्धिप्रबोधनं भवति तथा कोऽप्युपायोऽनुष्ठीयताम् । अत्र च मद्दत्तां वृत्तिं भुञ्जानानां पण्डितानां पञ्चशती तिष्ठति । ततो यथा मम मनोरथाः सिद्धिं यान्ति तथानुष्ठीयतामिति । तत्रैकः प्रोवाचदेव द्वादशभिर्वर्षैर्व्याकरणं श्रूयते । ततो धर्मशास्त्राणि मन्वादीनि अर्थशास्त्राणि चाणक्यादीनि कामशास्त्राणि वात्स्यायनादीनि । एवं च ततो दर्मार्थकामशास्त्राणि ज्ञायन्ते । ततः प्रतिबोधनं भवति । अथ तन्मध्यतः सुमतिर्नाम सचिवः प्राहअशाश्वतोऽयं जीवितव्यविषयः । प्रभूतकालज्ञेयानि शब्दशास्त्राणि । तत्सङ्क्षेपमात्रं शास्त्रं किञ्चिदेतेषां प्रबोधनार्थं चिन्त्यतामिति । उक्तं च यतः अनन्तपारं किल शब्दशास्त्रं स्वल्पं तथायुर्बहवश्च विघ्नाः । सारं ततो ग्राह्यमपास्य फल्गु हंसैर्यथा क्षीरमिवाम्बुध्यात् ॥०.६॥ तदत्रास्ति विष्णुशर्मा नाम ब्राह्मणः सकलशास्त्रपारङ्गमश्छात्रसंसदि लब्धकीर्तिः । तस्मै समर्पयतु एतान् । स नूनं द्राक्प्रबुद्धान् करिष्यति इति । स राजा तदाकर्ण्य विष्णुशर्माणमाहूय प्रोवाचभो भगवन्मदनुग्रहार्थमेतानर्थशास्त्रं प्रति द्राग्यथानन्यसदृशान् विदधासि तथा कुरु । तदाहं त्वां शासनशतेन योजयिष्यामि । अथ विष्णुशर्मा तं राजानमाहदेव श्रूयतां मे तथ्यवचनम् । नाहं विद्याविक्रयं शासनशतेनापि करोमि । पुनरेतांस्तव पुत्रान्मासषट्केन यदि नीतिशास्त्रज्ञान्न करोमि ततः स्वनामत्यागं करोमि । अथासौ राजा तां ब्राह्मणस्यासम्भाव्यां प्रतिज्ञां श्रुत्वा ससचिवः प्रहृष्टो विस्मयान्वितस्तस्मै सादरं तान् कुमारान् समर्प्य परां निर्वृतिमाजगाम । विष्णुशर्मणापि तानादाय तदर्थं मित्रभेदमित्रप्राप्तिकाकोलूकीयलब्धप्रणाशअपरीक्षितकारकाणि चेति पञ्चतन्त्राणि रचयित्वा पाठितास्ते राजपुत्राः । तेऽपि तान्यधीत्य मासषट्केन यथोक्ताः संवृत्ताः । ततः प्रभृत्येतत्पञ्चतन्त्रकं नाम नीतिशास्त्रं बालावबोधनार्थं भूतले प्रवृत्तम् । किं बहुना अधीते य इदं नित्यं नीतिशास्त्रं शृणोति च । न पराभवमाप्नोति शक्रादपि कदाचन ॥०.७॥ इति कथामुखम् । *********************************************************************** मित्रभेदः वर्धमानवृत्तान्तः अथातः प्रारभ्यते मित्रभेदो नाम प्रथमं तन्त्रम् । यस्यायमादिमः श्लोकः वर्धमानो महान् स्नेहः सिंहगोवृषयोर्वने । पिशुनेनातिलुब्धेन जम्बुकेन विनाशितः ॥१.१॥ तद्यथानुश्रूयते । अस्ति दक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् । तत्र धर्मोपार्जितभूरिविभवो वर्धमानको नाम वणिक्पुत्रो बभूव । तस्य कदाचिद्रात्रौ शय्यारूढस्य चिन्ता समुत्पन्ना । तत्प्रभूतेऽपि वित्तेऽर्थोपायाश्चिन्तनीयाः कर्तव्याश्चेति । यत उक्तं च नहि तद्विद्यते किंचिद्यदर्थेन न सिद्ध्यति । यत्नेन मतिमांस्तस्मादर्थमेकं प्रसाधयेत् ॥१.२॥ यस्यार्यस्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः । यस्यार्थाः स पुमां लोके यस्यार्थाः स च पण्डितः ॥१.३॥ न सा विद्या न तद्दानं न तच्छिल्पं न सा कला । न तत्स्थैर्यं हि धनिनां याचकैर्यन्न गीयते ॥१.४॥ इह लोके हि धनिनां परोऽपि स्वजनायते । स्वजनोऽपि दरिद्राणां सर्वदा दुर्जनायते ॥१.५॥ अर्थेभ्योऽपि हि वृद्धेभ्यः संवृत्तेभ्य इतस्ततः । प्रवर्तन्ते क्रियाः सर्वाः पर्वतेभ्य इवापगाः ॥१.६॥ पूज्यते यदपूज्योऽपि यदगम्योऽपि गम्यते । वन्द्यते यदवन्द्योऽपि स प्रभावो धनस्य च ॥१.७॥ अशनादिन्द्रियाणीव स्युः कार्याण्यखिलान्यपि । एतस्मात्कारणाद्वित्तं सर्वसाधनमुच्यते ॥१.८॥ अर्थार्थी जीवलोकोऽयं श्मशानमपि सेवते । त्यक्त्वा जनयितारं स्वं निःस्वं यच्छति दूरतः ॥१.९॥ गतवयसामपि पुंसां येषामर्था भवन्ति ते तरुणाः । अर्थे तु ये हीना वृद्धास्ते यौवनेऽपि स्युः ॥१.१०॥ स चार्थः पुरुषाणां षड्भ्रुपायैर्भवति भिक्षाया नृपसेवया कृषिकर्मणा विद्योपार्जनेन व्यवहारेण वणिक्कर्मणा वा । सर्वेषामपि तेषां वाणिज्येनातिरस्कृतोऽर्थलाभः स्यात् । उक्तं च यतः कृता भिक्षानेकैर्वितरति नृपो नोचितमहो कृषिः क्लिष्टा विद्या गुरुविनयवृत्त्यातिविषमा । कुसीदाद्दारिद्र्यं परकरगतग्रन्थिशमनान् न मन्ये वाणिज्यात्किमपि परमं वर्तनमिह ॥१.११॥ उपायानां च सर्वेषामुपायः पण्यसंग्रहः । धनार्थं शस्यते हे एकस्तदन्यः संशयात्मकः ॥१.१२॥ तच्च वाणिज्यं सप्तविधमर्थागमाय स्यात् । तद्यथा गान्धिकव्यवहारः, निक्षेपप्रवेशः, गोष्ठिककर्म, परिचितग्राहकागमः, मिथ्याक्रयकथनम्, कूटतुलामानम्, देशान्तराद्भाण्डानयनं चेति । उक्तं च पण्यानां गान्धिकं पण्यं किमन्यैः काञ्चनादिभिः । यत्रैकेन च यत्क्रीतं तच्छतेन प्रदीयते ॥१.१३॥ निक्षेपे पतिते हर्म्ये श्रेष्ठी स्तौति स्वदेवताम् । निक्षेपी म्रियते तुभ्यं प्रदास्याम्युपयाचितम् ॥१.१४॥ गोष्ठिककर्मनियुक्तः श्रेष्ठी चिन्तयति चेतसा हृष्टः । वसुधा वसुसम्पूर्णा मयाद्य लब्धा किमन्येन ॥१.१५॥ परिचितमागच्छन्तं ग्राहकमुत्कण्ठ्या विलोकयासौ । हृष्यति तद्धनलब्धो यद्वत्पुत्रेण जातेन ॥१.१६॥ अन्यच्च पूर्णापूर्णे माने परिचितजनवञ्चनं तथा नित्यम् । मिथ्याक्रयस्य कथनं प्रकृतिरियं स्यात्किरातानाम् ॥१.१७॥ द्विगुणं त्रिगुणं वित्तं भाण्डक्रयविचक्षणाः । प्राप्नुवन्त्युद्यमाल्लोका दूरदेशान्तरं गताः ॥१.१८॥ इत्येवं सम्प्रधार्य मथुरागामीनि भाण्डान्यादाय शुभायां तिथौ गुरुजनानुज्ञातः सुरथाधिरूढः प्रस्थितः । तस्य च मङ्गलवृषभ संजीवकनन्दकनामानौ गृहोत्पन्नौ धूर्वोढारौ स्थितौ । तयोरेकः संजीवकाभिधानो यमुनाकच्छमवतीर्णः सम्पङ्कपूरमासाद्य कलितचरणो युगभङ्गं विधाय विषसाद । अथ तं तदवस्थमालोक्य वर्धमानः परं विषादमागमत् । तदर्थं च स्नेहार्द्रहृदयस्त्रिरात्रं प्रयाणभङ्गमकरोत् । अथ तं विषण्णमालोक्य साऋथिकैरभिहितं भोः श्रेष्ठिन् ! किमेवं वृषभस्य कृते सिंहव्याघ्रसमाकुले बह्वपायेऽस्मिन् वने समस्तसार्थस्त्वया सन्देहे नियोजितः । उक्तं च न स्वल्पस्य कृते भूरि नाशयेन्मतिमान्नरः । एतदेवात्र पाण्डित्यं यत्स्वल्पाद्भूरिरक्षणम् ॥१.१९॥ अथासौ तदवधार्य संजीवकस्य रक्षापुरुषान्निरूप्याशेषसार्थं नीत्वा प्रस्थितः । अथ रक्षापुरुषा अपि बह्वपायं तद्वनं विदित्वा संजीवकं परित्यज्य पृष्ठतो गत्वाऽन्येद्युस्तं सार्थवाहं मिथ्याहुः स्वामिन्, मृतोऽसौ संजीवकः । अस्माभिस्तु सार्थवाहस्याभीष्ट इति मत्वा वह्निना संस्कृतः इति । तच्छ्रुत्वा सार्थवाहः कृतज्ञतया स्नेहार्द्रहृदयस्तस्यौर्ध्वदेहिकक्रिया वृषोत्सर्गादिकाः सर्वाश्चकार । संजीवकोऽप्यायुःशेषतया यमुनासलिलमिश्रैः शिशिरतरवातैराप्यायितशरीरः कथंचिदप्युत्थाय यमुनातटमुपपेदे । तत्र मरकतसदृशानि बालतृणाग्राणि भक्षयन् कतिपयैरहोभिर्हरवृषभ इव पीनः ककुद्मान् बलवांश्च संवृत्तः । प्रत्यहं वल्मीकशिखराग्राणि शृङ्गाभ्यां विदारयन् गर्जमान आस्ते । साधु चेदमुच्यते अरक्षितं तिष्ठति देवरक्षितं सुरक्षितं देवहतं विनश्यति । जीवत्यनाथोऽपि वने विसर्जितः कृतप्रयत्नोऽपि गृहे विनश्यति ॥१.२०॥ अथ कदाचित्पिङ्गलको नाम सिंहः सर्वमृगपरिवृतः पिपासाकुल उदकपानार्थं यमुनातटमवतीर्णः संजीवकस्य गम्भीरतररावं दूरादेवाशृणोत् । तच्छ्रुत्वाऽतीव व्याकुलहृदयः ससाध्वसमाकारं प्रच्छाद्य बटतले चतुर्मण्डलावस्थानेनावस्थितः । चतुर्मण्डलावस्थानं त्विदं सिंहः सिंहानुयायिनः काकरवाः किवृत्ता इति । अथ तस्य करटकदमनकनामानौ द्वौ शृगालौ मन्त्रिपुत्रौ भ्रष्टाधिकारौ सदानुयायिनावास्ताम् । तौ च परस्परं मन्त्रयतः । तत्र दमनकोऽब्रवीत्भद्र करटक, अयं तावदस्मत्स्वामी पिङ्गलक उदकग्रहणार्थं यमुनाकच्छमवतीर्य स्थितः । स किं निमित्तं पिपासाकुलोऽपि निवृत्त्य व्यूहरचनां विधाय दौर्मनस्येनाभिभूतोऽत्र बटतले स्थितः । करटक आह भद्र किमावयोरनेन व्यापारेण उक्तं च यतः अव्यापरेषु व्यापारं यो नरः कर्तुमिच्छति । स एव निधनं याति कीलोत्पाटीव वानरः ॥१.२१॥ कथा १ कीलोत्पाटिवानरकथा कस्मिंश्चिन्नगराभ्याशे केनापि वणिक्पुत्रेण तरुखण्डमध्ये देवतायतनं कर्तुमारब्धम् । तत्र च ये कर्मकराः स्थापनादयः । ते मध्याह्नबेलायामाहारार्थं नगरमध्ये गच्छन्ति । अथ कदाचित्तत्रानुषङ्गिकं वानरयूथमितश्चेतश्च परिभ्रमदागतम् । तत्रैकस्य कस्यचिच्छिल्पिनोऽर्धस्फाटितोऽञ्जनवृक्षदारुमयः स्तम्भः खदिरकीलकेन मध्यनिहितेन तिष्ठति । एतस्मिन्नन्तरे ते वानरास्तरुशिखरप्रसादशृङ्गदारुपर्यन्तेषु यथेच्छया क्रीडितुमारब्धाः । एकश्च तेषां प्रत्यासन्नमृत्युश्चापल्यात्तस्मिन्नर्धस्फोटितस्तम्भे उपविश्य पाणिभ्यां कीलकं संगृह्य यावदुत्पादयितुमारेभे तावत् तस्य स्तम्भमध्यगतवृषणस्य स्वस्थानाच्चलितकीलकेन यद्वृत्तं तत्प्रागेव निवेदितम् । अतोऽहं ब्रवीमि अव्यापारेषु इति । आवयोर्भक्षितशेष आहारोऽस्त्येव । तत्किमनेन व्यापारेण । दमनक आह तत्किं भवानाहारार्थी केवलमेव । तन्न युक्तम् । उक्तं च सुहृदामुपकारणाद्द्विषतामप्यपकारणात् । नृपसंश्रय इष्यते बुधैर्जठरं को न बिभर्ति केवलम् ॥१.२२॥ किं च यस्मिञ्जीवन्ति जीवन्ति बहवः सोऽत्र जीवतु । वयांसि किं न कुर्वन्ति चञ्च्वा स्वोदरपूरणम् ॥१.२३॥ तथा च यज्जीव्यते क्षणमपि प्रथितं मनुष्यैर् विज्ञानशौर्यविभवार्यगुणैः समेतम् । तन्नाम जीवितमिह प्रवदन्ति तज्ज्ञाः काकोऽपि जीवति चिराय बलिं च भुङ्क्ते ॥१.२४॥ यो नात्मना न च परेण च बन्धुवर्गे दीने दयां न कुरुते न च मर्त्यवर्गे । किं तस्य जीवितफलं हि मनुष्यलोके काकोऽपि जीवति चिराय बलिं च भुङ्क्ते ॥१.२५॥ सुपूरा स्यात्कुनदिका सुपूरो मूषिकाञ्जलिः । सुसंतुष्टः कापुरुषः स्वल्पकेनापि तुष्यति ॥१.२६॥ किं च किं तेन जातु जातेन माटुर्यौवनहारिणा । आरोहति न यः स्वस्य वंशस्याग्रे ध्वजो यथा ॥१.२७॥ परिवर्तिनि संसारे मृतः को वा न जायते । जातस्तु गण्यते सोऽत्र यः स्फुरेच्च श्रियाधिकः ॥१.२८॥ किं च जातस्य नदीतीरे तस्यापि तृणस्य जन्मसाफल्यम् । यत्सलिलमज्जनाकुलजनहस्तालम्बनं भवति ॥१.२९॥ तथा च स्तिमितोन्नतसञ्चारा जनसन्तापहारिणः । जायन्ते विरला लोके जलदा इव सज्जनाः ॥१.३०॥ निरतिशयं गरिमाणं तेन जनन्याः स्मरन्ति विद्वांसः । यत्कमपि वहति गर्भं महतामपि यो गुरुर्भवति ॥१.३१॥ अप्रकटीकृतशक्तिः शक्तोऽपि जनस्तिरस्क्रियां लभते । निवसन्नन्तर्दारुणि लङ्घ्यो वह्निर्न तु ज्वलितः ॥१.३२॥ करटक आह आवां तावदप्रधानौ तत्किमावयोरनेन व्यापरेण । उक्तं च अपृष्टोऽत्राप्रधानो यो ब्रूते राज्ञः पुरः कुधीः । न केवलमसंमानं लभते च विडम्बनम् ॥१.३३॥ तथा च वचस्तत्र प्रयोक्तव्यं यत्रोक्तं लभते फलम् । स्थायी भवति चात्यन्तं रागः शुक्लपटे यथा ॥१.३४॥ दमक आह मा मैवं वद । अप्रधानः प्रधानः स्यात्सेवते यदि पार्थिवम् । प्रधानोऽप्यप्रधानः स्याद्यदि सेवाविवर्जितः ॥१.३५॥ यत उक्तं च आसन्नमेव नृपतिर्भजते मनुष्यं विद्याविहीनमकुलीनमसंस्कृतं वा । प्रायेण भूमिपतयः प्रमदा लताश्च यत्पार्श्वतो भवति तत्परिवेष्टयन्ति ॥१.३६॥ तथा च कोपप्रसादवस्तूनि ये विचिन्वन्ति सेवकाः । आरोहन्ति शनैः पश्चाद्धुन्वन्तमपि पार्थिवम् ॥१.३७॥ विद्यावतां महेच्छानां शिल्पविक्रमशालिनाम् । सेवावृत्तिविदां चैव नाश्रयः पार्थिवं विना ॥१.३८॥ ये जात्यादिमहोत्साहान्नरेन्द्रान्नोपयान्ति च । तेषामामरणं भिक्षा प्रायश्चित्तं विनिर्मितम् ॥१.३९॥ ये च प्राहुर्दुरात्मानो दुराराध्या महीभुजः । प्रमादालस्यजाड्यानि ख्यापितानि निजानि तैः ॥१.४०॥ सर्पान् व्याघ्रान् गजान् सिंहान् दृष्ट्वोपायैर्वशीकृतान् । राजेति कियती मात्रा धीमतामप्रमादिनाम् ॥१.४१॥ राजानमेव संश्रित्य विद्वान् याति परां गतिम् । विना मलयमन्यत्र चन्दनं न प्ररोहति ॥१.४२॥ धवलान्यातपत्राणि वाजिनश्च मनोरमाः । सदा मत्ताश्च मातङ्गाः प्रसन्ने सति भूपतौ ॥१.४३॥ करटक आह अथ भवान् किं कर्तुमनाः ? सोऽब्रवीतद्यास्मत्स्वामी पिङ्गलको भीतो भीतपरिवारश्च वर्तते । तदैनं गत्वा भयकारणं विज्ञाय सन्धिविग्रहयानआसनसंश्रयद्वैधीभावानामेकतमेन संविधास्ये । करटक आह कथं वेत्ति भवान् यद्भयाविष्टोऽयं स्वामी ? सोऽब्रवीत्ज्ञेयं किमत्र ? यत उक्तं च उदीरितोऽर्थः पशुनापि गृहते हयाश्च नागाश्च वहन्ति चोदिताः । अनुक्तमप्यूहति पण्डितो जनः परेङ्गितज्ञानफ्जला हि बुद्धयः ॥१.४४॥ तथा च मनुः (८.२६) आकारैरिङ्गितैर्गत्या चेष्टया भाषणेन च । नेत्रवक्त्रविकारैश्च लक्ष्यतेऽन्तर्गतं मनः ॥१.४५॥ तदद्यैनं भयाकुलं प्राप्य स्वबुद्धिप्रभावेन निर्भयं कृत्वा वशीकृत्य च निजां साचिव्यपदवीं समासादयिष्यामि । करटक आह अनभिज्ञो भवान् सेवाधर्मस्य । तत्कथमेनं वशीकरिष्यसि ? सोऽब्रवीत्कथमहं सेवानभिज्ञः ? मया हि तातोत्सङ्गे क्रीडताभ्यागतसाधूनां नीतिशास्त्रं पठता यच्छ्रुतं सेवाधर्मस्य सारं तधृदि स्थापितम् । श्रूयतां तच्चेदम् सुवर्णपुष्पितां पृथ्वीं विचिन्वन्ति नरास्त्रयः । शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् ॥१.४६॥ सा सेवा या प्रभुहिता ग्राह्या वाक्यविशेषतः । आश्रयेत्पार्थिवं विद्वांस्तद्द्वारेणैव नान्यथा ॥१.४७॥ यो न वेत्ति गुणान् यस्य न तं सेवेत पण्डितः । न हि तस्मात्फलं किञ्चित्सुकृष्टादूषरादिव ॥१.४८॥ द्रव्यकृतिहीनोऽपि सेव्यः सेव्यगुणान्वितः । भवत्याजीवनं तस्मात्फलं कालान्तरादपि ॥१.४९॥ अपि स्थाणुवदासीनः शुष्यन् परिगतः क्षुधा । न त्वज्ञानात्मसम्पन्नाद्वृत्तिमीहते पण्डितः ॥१.५०॥ सेवकः स्वामिनं द्वेष्टि कृपणं परुषाक्षरम् । आत्मानं किं स न द्वेष्टि सेव्यासेव्यं न वेत्ति यः ॥१.५१॥ यस्याश्रित्य विश्रामं क्षुधार्ता यान्ति सेवकाः । सोऽर्कवन्नृपतिस्त्याज्यः सदा पुष्पफलोऽपि सन् ॥१.५२॥ राजमातरि देव्यां च कुमारे मुख्यमन्त्रिणि । पुरोहिते प्रतीहारे सदा वर्तेत राजवत् ॥१.५३॥ जीवेति प्रब्रुवन् प्रोक्तः कृत्याकृत्यविचक्षणः । करोति निर्विकल्पं यः स भवेद्राजवल्लभः ॥१.५४॥ प्रभुप्रसादजं वित्तं सुप्राप्तं यो निवेदयेत् । वस्त्राद्यं च दधात्यङ्गे स भवेद्राजवल्लभः ॥१.५५॥ अन्तःपुरचरैः सार्धं यो न मन्त्रं समाचरेत् । न कलत्रैर्नरेन्द्रस्य स भवेद्राजवल्लभः ॥१.५६॥ द्यूतं यो यमदूताभं हालां हालाहलोपमम् । पश्येद्दारान् वृथाकारान् स भवेद्राजवल्लभः ॥१.५७॥ युद्धकालेऽग्रणीर्यः स्यात्सदा पृष्ठानुगः पुरे । प्रभोर्द्वाराश्रितो हर्म्ये स भवेद्राजवल्लभः ॥१.५८॥ सम्मतोऽहं विभोर्नित्यमिति मत्वा व्यतिक्रमेत् । कृच्छ्रेष्वपि न मर्यादां स भवेद्राजवल्लभः ॥१.५९॥ द्वेषिद्वेषपरो नित्यमिष्टानामिष्टकर्मकृत् । यो नरो नरनाथस्य स भवेद्राजवल्लभः ॥१.६०॥ प्रोक्तः प्रत्युत्तरं नाह विरुद्धं प्रभुना न यः । न समीपे हसत्युच्चैः स भवेद्राजवल्लभः ॥१.६१॥ उप्रणं शरणं तद्वन्मन्यते भयवर्जितः । प्रवासं स्वपुरावासं स भवेद्राजवल्लभः ॥१.६२॥ न कुर्यान्नरनाथस्य योषिद्भिः सह संगतिम् । न निन्दां न विवादं च स भवेद्राजवल्लभः ॥१.६३॥ करटक आह अथ भवांस्तत्र गत्वा किं तावत्प्रथमं वक्ष्यति तत्तावदुच्यताम् । दमनक आह उत्तरादुत्तरं वाक्यं वदतां सम्प्रजायते । सुवृष्टिगुणसम्पन्नाद्बीजाद्बीजमिवापरम् ॥१.६४॥ अपायसन्दर्शनजां विपत्तिम् उपायसन्दर्शनजां च सिद्धिम् । मेधाविनो नीतिगुणप्रयुक्तां पुरः स्फुरन्तीमिव वर्णयन्ति ॥१.६५॥ एकेषां वाचि शुकवदन्येषां हृदि मूकवत् । हृदि वाचि तथान्येषां वल्गु वल्गन्तिउ सूक्तयः ॥१.६६॥ न च अहमप्राप्तकालं वक्ष्ये । आकर्णितं मया नीतिसारं पितुः पूर्वमुत्सङ्गं हि निषेवता । अप्राप्तकालं वचनं बृहस्पतिरपि ब्रुवन् । लभते बह्ववज्ञानमपमानं च पुष्कलम् ॥१.६७॥ करटक आह दुराराध्या हि राजानः पर्वता इव सर्वदा । व्यालाकीर्णाः सुविषमाः कठिना दुष्टसेविताः ॥१.६८॥ तथा च भोगिनः कञ्चुकाविष्टाः कुटिलाः क्रूरचेष्टिताः । सुदुष्टा मन्त्रसाध्याश्च राजानः पन्नगा इव ॥१.६९॥ द्विजिह्वाः क्रूरकर्माणोऽनिष्ठाश्छिद्रानुसारिणः । दूरतोऽपि हि पश्यन्ति राजानो भुजगा इव ॥१.७०॥ स्वल्पमप्यपकुर्वन्ति येऽभीष्टा हि महीपतेः । ते वह्नाविव दह्यन्ते पतङ्गाः पापचेतसः ॥१.७१॥ दुरारोहं पदं राज्ञां सर्वलोकनमस्कृतम् । स्वल्पेनाप्यपकारेण ब्राह्मण्यमिव दुष्यति ॥१.७२॥ दुराराध्याः श्रियो राज्ञां दुरापा दुष्परिग्रहाः । तिष्ठन्त्याप इवाधारे चिरमात्मनि संस्थिताः ॥१.७३॥ दमनक आह सत्यमेतत्परम् । किन्तु यस्य यस्य हि यो भावस्तेन तेन समाचरेत् । अनुप्रविश्य मेधावी क्षिप्रमात्मवशं नयेत् ॥१.७४॥ भर्तुश्चित्तानुवर्तित्वं सुवृत्तं चानुजीविनाम् । राक्षसाश्चापि गृह्यन्ते नित्यं छन्दानुवर्तिभिः ॥१.७५॥ सरुषि नृपे स्तुतिवचनं तदभिमते प्रेम तद्द्विषि द्वेषः । तद्दानस्य च शंसा अमन्त्रतन्त्रं वशीकरणम् ॥१.७६॥ करटक आह यद्येवमभिमतं तर्हि शिवास्ते पन्थानः सन्तु । यथाभिलषितमनुष्ठीयताम् । सोऽपि प्रणम्य पिङ्गलकाभिमुखं प्रतस्थे । अथागच्छन्तं दमनकमालोक्य पिङ्गलको द्वास्थमब्रवीतपसार्यतां वेत्रलता । अयमस्माकं चिरन्तनो मन्त्रिपुत्रो दमनकोऽव्याहतप्रवेशः । तत्प्रवेश्यतां द्वितीयमण्डलभागी । इति । स आह यथावादीद्भवानिति । अथोपसृत्य दमनको निर्दिष्ट आसने पिङ्गलकं प्रणम्य प्राप्तानुज्ञ उपविष्टः । स तु तस्य नककुलिशालङ्कृतं दक्षिणपाणिमुपरि दत्त्वा मानपुरःसरमुवाच अपि शिवं भवतः । कस्माच्चिराद्दृष्टोऽसि ? दमनक आह न किंचिद्देवपादानामस्माभिः प्रयोजनम् । परं भवतां प्राप्तकालं वक्तव्यं यत उत्तममध्यमाधमैः सर्वैरपि राज्ञां प्रयोजनम् । उक्तं च दन्तस्य निष्कोषणकेन नित्यं कर्णस्य कण्डूयनकेन वापि । तृणेन कार्यं भवतीश्वराणां किमाङ्ग वाग्घस्तवता नरेण ॥१.७७॥ तथा वयं देवपादानामन्वयागता भृत्या आपत्स्वपि पृष्ठगामिनो यद्यपि स्वमधिकारं न लभामहे तथापि देवपादानामेतद्युक्तं न भवति । उक्तं च स्थानेष्वेव नियोक्तव्या भृत्या आभरणानि च । न हि चूडामणिः पादे प्रभवामीति बध्यते ॥१.७८॥ यतः अनभिज्ञो गुणानां यो न भृत्यैरनुगम्यते । धनाढ्योऽपि कुलीनोऽपि क्रमायातोऽपि भूपतिः ॥१.७९॥ उक्तं च असमैः समीयमानः समैश्च परिहीयमाणसत्कारः । धुरि यो न युज्यमानस्त्रिभिर् अर्थपतिं त्यजति भृत्यः ॥१.८०॥ यच्चाविवेकितया राज्ञा भृत्यानुत्तमपदयोग्यान् हीनाधमस्थाने नियोजयति, न ते तत्रैव स भूपतेर्दोषो न तेषाम् । उक्तं च कनकभूषणसङ्ग्रहणोचितो यदि मणिस्त्रपुणि प्रतिबध्यते । न स विरौति न चापि स शोभते भवति योजयितुर्वचनीयता ॥१.८१॥ यच्च स्वाम्येवं वदति चिराद्दृश्यते । तदपि श्रूयताम् सव्यदक्षिणयोर्यत्र विशेषो नास्ति हस्तयोः । कस्तत्र क्षणमप्यार्यो विद्यमानगतिर्भवेत् ॥१.८२॥ काचे मणिर्मणौ काचो येषां बुद्धिर्विकल्पते । न तेषां सन्निधौ भृत्यो नाममात्रोऽपि तिष्ठति ॥१.८३॥ परीक्षका यत्र न सन्ति देशे नार्घन्ति रत्नानि समुद्रजानि । आभीरदेशे किल चन्द्रकान्तं त्रिभिर्वराटैर्विपणन्ति गोपाः ॥१.८४॥ लोहिताख्यस्य च मणेः पद्मरागस्य चान्तरम् । यत्र नास्ति कथं तत्र क्रियते रत्नविक्रयः ॥१.८५॥ निर्विशेषं यदा स्वामी समं भृत्येषु वर्तते । तत्रोद्यमसमर्थानामुत्साहः परिहीयते ॥१.८६॥ न विना पार्थिवो भृत्यैर्न भृत्याः पार्थिवं विना । तेषां च व्यवहारोऽयं परस्परनिबन्धनः ॥१.८७॥ भृत्यैर्विना स्वयं राजा लोकानुग्रहकारिभिः । मयूखैरिव दीप्तांशुस्तेजस्व्यपि न शोभते ॥१.८८॥ अरैः सन्धार्यते नाभिर्नाभौ चाराः प्रतिष्ठिताः । स्वामिसेवकयोरेवं वृत्तिचक्रं प्रवर्तते ॥१.८९॥ शिरसा विधृता नित्यं स्नेहेन परिपालिताः । केशा अपि विरज्यन्ते निःस्नेहाः किं न सेवकाः ॥१.९०॥ राजा तुष्टो हि भृत्यानामर्थमात्रं प्रयच्छति । ते तु संमानमात्रेण प्राणैरप्युपकुर्वते ॥१.९१॥ एवं ज्ञात्वा नरेन्द्रेण भृत्याः कार्या विचक्षणाः । कुलीनाः शौर्यसंयुक्ताः शक्ता भक्ताः क्रमागताः ॥१.९२॥ यः कृत्वा सुकृतं राज्ञो दुष्करं हितमुत्तमम् । लज्जया वक्ति नो किञ्चित्तेन राजा सहायवान् ॥१.९३॥ यस्मिन् कृत्यं समावेश्य निर्विशङ्केन चेतसा । आस्यते सेवकः स स्यात्कलत्रमिव चापरम् ॥१.९४॥ योऽनाहूतः समभ्येति द्वारि तिष्ठति सर्वदा । पृष्ठः सत्यं मितं ब्रूते स भृत्योऽर्हो महीभुजाम् ॥१.९५॥ अनादिष्टोऽपि भूपस्य दृष्ट्वा हानिकरं च यः । यतते तस्य नाशाय स भृत्योऽर्हो महीभुजाम् ॥१.९६॥ ताडितोऽपि दुरुक्तोऽपि दण्डितोऽपि महीभुजा । यो न चिन्तयते पापं स भृत्योऽर्हो महीभुजाम् ॥१.९७॥ न गर्वं कुरुते माने नापमाने च तप्यते । स्वाकारं रक्षयेद्यस्तु स भृत्योऽर्हो महीभुजाम् ॥१.९८॥ न क्षुधा पीड्यते यस्तु निद्रया न कदाचन । न च शीतातपाद्यैश्च स भृत्योऽर्हो महीभुजाम् ॥१.९९॥ श्रुत्वा सांग्रामिकीं वार्तां भविष्यां स्वामिनं प्रति । प्रसन्नास्यो भवेद्यस्तु स भृत्योऽर्हो महीभुजाम् ॥१.१००॥ सीमा वृद्धिं समायाति शुक्लपक्ष इवोडुराट् । नियोगसंस्थिते यस्मिन् स भृत्योऽर्हो महीभुजाम् ॥१.१०१॥ सीमा संकोचमायाति वह्नौ चर्म इवाहितम् । स्थिते यस्मिन् स तु त्याज्यो भृत्यो राज्यं समीहता ॥१.१०२॥ तथा शृगालोऽयमिति मन्यमानेन ममोपरि स्वामिना यद्यवज्ञा क्रियते तदप्ययुक्तम् । उक्तं च यतः कौशेयं कृमिजं सुवर्णमुपलाद्दुर्वापि गोरोमतः पङ्कात्तामरसं शशाङ्क उदधेरिन्दीवरं गोमयात् । काष्ठादग्निरहेः फणादपि मणिर्गोपित्ततो रोचना प्राकाश्यं स्वगुणोदयेन गुणिनो गच्छन्ति किं जन्मना ॥१.१०३॥ मूषिका गृहजातापि हन्तव्या स्वापकारिणी । भक्ष्यप्रदानैर्जारो हितकृत्प्राप्यते जनैः ॥१.१०४॥ एरण्डभिण्डार्कनलैः प्रभूतैरपि सञ्चितैः । दारुकृत्यं यथा नास्ति तथैवाज्ञैः प्रयोजनम् ॥१.१०५॥ किं भक्तेनासमर्थेन किं शक्तेर्नापकारिणा । भक्तं शक्तं च मां राजन्नावज्ञातुं त्वमर्हसि ॥१.१०६॥ पिङ्गलक आह भवत्वेवं तावत् । असमर्थः समर्थो वा चिरन्तनस्त्वमस्माकं मन्त्रिपुत्रः । तद्विश्रब्धं ब्रूहि यत्किञ्चिद्वक्तुकामः । दमनक आह देव जिज्ञाप्यं किञ्चिदस्ति । पिङ्गलक आह तन्निवेदयाभिप्रेतम् । सोऽब्रवीत् अपि स्वल्पतरं कार्यं यद्भवेत्पृथिवीपतेः । तन्न वाच्यं सभामध्ये प्रोवाचेदं बृहस्पतिः ॥१.१०७॥ तदैकान्तिके मद्विज्ञाप्यमाकर्णयन्तु देवपादाः । यतः षट्कर्णो भिद्यते मन्त्रश्चतुष्कर्णः स्थिरो भवेत् । तस्मात्सर्वप्रयत्नेन षट्कर्णं वर्जयेत्सुधीः ॥१.१०८॥ अथ पिङ्गलकाभिप्रायज्ञा व्याघ्रद्वीपिवृकपुरःसरा सर्वेऽपि तद्वचः समाकर्ण्य संसदि तत्क्षणादेव दूरीभूताः । ततश्च दमनक आह उदकग्रहणार्थं प्रवृत्तस्य स्वामिनः किमिह निवृत्त्यावस्थानम् । पिङ्गलक आह सविलक्षस्मितं न किञ्चिदपि । सोऽब्रवीत्देव यद्यनाख्येयं तत्तिष्ठतु । उक्तं च दरिषु किञ्चित्स्वजनेषु किञ्चिद् गोप्यं वयस्येषु सुतेषु किञ्चित् । युक्तं न वा युक्तमिदं विचिन्त्य वदेद्विपश्चिन्महतोऽनुरोधात् ॥१.[*१००] तच्छ्रुत्वा पिङ्गलकश्चिन्तयामास योग्योऽयं दृश्यते । तत्कथयाम्येतस्याग्रे आत्मनोऽभिप्रायम् । उक्तं च स्वामिनि गुणान्तरज्ञे गुणवति भृत्येऽनुवर्तिनि कलये । सुहृदि निरन्तरचित्ते निवेद्य दुःखं सुखी भवति ॥१.[*१०१] भो दमनक शृणोषि शब्दं दूरान्महान्तम् । सोऽब्रवीत्स्वामिन् शृणोमि । तत्किम् । पिङ्गलक आह भद्र अहमस्माद्वनाद्गन्तुमिच्छामि । दमनक आह कस्मात् । पिङ्गलक आह यतोऽद्यस्मद्वने किमप्यपूर्वं सत्त्वं प्रविष्टं यस्यायं महाशब्दः श्रूयते । तस्य च शब्दानुरूपेण पराक्रमेण भवितव्यमिति । दमनक आह यच्छब्दमात्रादपि भयमुपगतः स्वामी तदप्ययुक्तम् । उक्तं च अम्भसा भिद्यते सेतुस्तथा मन्त्रोऽप्यरक्षितः । पैशुन्याद्भिद्यते स्नेहो भिद्यते वाग्भिरातुरः ॥१.१११॥ तन्न युक्तं स्वामिनः पूर्वोपार्जितं वनं त्यक्तुम् । यतो भेरीवेणुवीनामृदङ्गतालपटहशङ्खकाहलादिभेदेन शब्दा अनेकविधा भवन्ति । तन्न केवलाच्छब्दमात्रादपि भेतव्यम् । उक्तं च अत्युत्कटे च रौद्रे च शत्रौ प्राप्ते न हीयते । धैर्यं यस्य महीनाथो न स याति पराभवम् ॥१.११२॥ दर्शितभयेऽपि धातरि धैर्यध्वंसो भवेन्न धीराणाम् । शोषितसरसि निदाघे नितरामेवोद्धतः सिन्धुः ॥१.११३॥ तथा च यस्य न विपदि विषादः सम्पदि हर्षो रणे न भीरुत्वम् । तं भुवनत्रयतिलकं जनयति जननी सुतं विरलम् ॥१.११४॥ तथा च शक्तिवैकल्यनम्रस्य निःसारत्वाल्लघीयसः । जन्निमो मानहीनस्य तृणस्य च समा गतिः ॥१.११५॥ अपि च अन्यप्रतापमासाद्य यो दृढत्वं न गच्छति । जतुजाभरणस्येव रूपेणापि हि तस्य किम् ॥१.११६॥ तदेवं ज्ञात्वा स्वामिना धैर्यावष्टम्भः कार्यः । न शब्दमात्राद्भेतव्यम् । अपि च पूर्वमेव मया ज्ञातं पूर्णमेतद्धि मेदसा । अनुप्रविश्य विज्ञातं यावच्चर्म च दारु च ॥१.११७॥ पिङ्गलक आह कथमेतत् । सोऽब्रवीत् कथा २ शृगालदुन्दुभिकथा कश्चिद्गोमायुर्नाम शृगालः क्षुत्क्षामकण्ठः इतस्ततः परिभ्रमन् वने सैन्यद्वयसंग्रामभूमिमपश्यत् । तस्यां च दुन्दुभेः पतितस्य वायुवशाद्वल्लीशाखाग्रैर्हन्यमानस्य शब्दमशृणोत् । अथ क्षुभितहृदयश्चिन्तयामास अहो विनष्टोऽस्मि । तद्यावन्नास्य प्रोच्चारितशब्दस्य दृष्टिगोचरे गच्छामि तावदन्यतो व्रजामि । अथवा नैतद्युज्यते सहसैव । भये वा यदि वा हर्षे सम्प्राप्ते यो विमर्शयेत् । कृत्यं न कुरुते वेगान्न स सन्तापमाप्नुयात् ॥१.११८॥ तत्तावज्जानामि कस्यायं शब्दः । धैर्यमालम्ब्य विमर्शयन् यावन्मन्दं मन्दं गच्छति तावद्दुन्दुभिमपश्यत् । स च तं परिज्ञाय समीपं गत्वा स्वयमेव कौतुकादताडयत् । भूयश्च हर्षादचिन्तयतहो चिरादेतदस्माकं महोद्भोजनमापतितम् । तन्नूनं मांसमेदोऽसृग्भिः परिपूरितं भविष्यति । ततः परुषचर्मावगुण्ठितं तत्कथमपि विदार्यैकदेशे छिद्रं कृत्वा संहृष्टमना मध्ये प्रविष्टः । परं चर्मविदारणतो दंष्ट्राभङ्गः समजनि । अथ निराशीभूतस्तद्दारुशेषमवलोक्य श्लोकम् एनमपठत्पूर्वमेव मया ज्ञातमिति । अतो न शब्दमात्राद्भेतव्यम् । पिङ्गलक आह भोः पश्यायं मम सर्वोऽपि परिग्रहो भयव्याकुलितमनाः पलायितुमिच्छति । तत्कथमहं धैर्यादवष्टम्भं करोमि । सोऽब्रवीत्स्वामिन्नैषामेष दोषः । यतः स्वामिसदृशा एवं भवन्ति भृत्याः । उक्तं च अश्वः शस्त्रं शास्त्रं वीणा वाणी नरश्च नारी च । पुरुषविशेषं प्राप्ता भवन्त्ययोग्याश्च योग्याश्च ॥१.११९॥ तत्पौरुषावष्टं कृत्वा त्वं तावदत्रैव प्रतिपालय यावदहमेतच्छब्दस्वरूपं ज्ञात्वागच्छामि । ततः पश्चाद्यथोचितं कार्यमिति । पिङ्गलक आह किं तत्र भवान् गन्तुमुत्सहते । स आह किं स्वाम्यादेशात्सद्भृत्य कृत्याकृत्यमस्ति । उक्तं च स्वाम्यादेशात्सुभृत्यस्य न भोः सञ्जायते क्वचित् । प्रविशेन्मुखमाहेयं दुस्तरं वा महार्णवम् ॥१.१२०॥ तथा च स्वाम्यादिष्टस्तु यो भृत्यः समं विषममेव च । मन्यते न स सन्धार्यो भूभुजा भूतिमिच्छता ॥१.१२१॥ पिङ्गलक आह भद्रं, यद्येवं तद्गच्छ । शिवास्ते पन्थानः सन्तु इति । दमनकोऽपि तं प्रणम्य संजीवकशब्दानुषरी प्रतस्थे । अथ दमनके गते भयव्याकुलमनाः पिङ्गलकश्चिन्तयामास अहो न शोभनं कृतं मया । यत्तस्य विश्वासं गत्वात्माभिप्रायो निवेदितः । कदाचिद्दमनकोऽयमुभयवेतनो भूत्वा ममोपरि दुष्टबुद्धिः स्याद्भ्रष्टाधिकारत्वात् । उक्तं च ये भवन्ति महीपस्य सम्मानितविमानिताः । यतन्ते तस्य नाशाय कुलीना अपि सर्वदा ॥१.१२२॥ तत्तावदस्य चिकीर्षितं वेत्तुमन्यत्स्थानान्तरं गत्वा प्रतिपालयामि । कदाचिद्दमनकस्तमादाय मां व्यापादयितुमिच्छति । उक्तं च न बध्यन्ते ह्यविश्वस्ता बलिभिर्दुर्बला अपि । विश्वस्तास्त्वेव बध्यन्ते बलवन्तोऽपि दुर्बलैः ॥१.१२३॥ बृहस्पतेरपि प्राज्ञो न विश्वासे व्रजेन्नरः । य इच्छेदात्मनो वृद्धिमायुष्यं च सुखानि च ॥१.१२४॥ शपथैः सन्धितस्यापि न विश्वासे व्रजेद्रिपोः । राज्यलाभोद्यतो वृत्रः शक्रेण शपथैर्हतः ॥१.१२५॥ न विश्वासं विना शत्रुर्देवानामपि सिद्ध्यति । विश्वासात्त्रिदशेन्द्रेण दितेर्गर्भो विदारितः ॥१.१२६॥ एवं सम्प्रधार्य स्थानान्तरं गत्वा दमनकमार्गमवलोकयन्नेकाकी तस्थौ । दमनकोऽपि सञ्जीवकसकाशं गत्वा वृषभोऽयमिति परिज्ञाय हृष्टमना व्यचिन्तयतहो शोभनमापतितम् । अनेनैतस्य सन्धिविग्रहद्वारेण मम पिङ्गलको वश्यो भविष्यतीति । उक्तं च न कौलीन्यान्न सौहार्दान्नृपो वाक्ये प्रवर्तते । मन्त्रिणां वावदभ्येति व्यसनं शोकमेव च ॥१.१२७॥ सदैवापद्गतो राजा भोग्यो भवति मन्त्रिणाम् । अतएव हि वाञ्छन्ति मन्त्रिणः सापदं नृपम् ॥१.१२८॥ यथा नेच्छति नीरोगः कदाचित्सुचिकित्सकम् । तथापद्रहितो राजा सचिवं नाभिवाञ्छति ॥१.१२९॥ एवं विचिन्तयन् पिङ्गलकाभिमुखः प्रतस्थे । पिङ्गलकोऽपि तमायान्तं प्रेक्ष्य स्वाकारं रक्षन् यथापूर्वस्थितः दमनकोऽपि पिङ्गलकसकाशं गत्वा प्रणम्योपविष्टः । पिङ्गलक आह किं दृष्टं भवता तत्सत्त्वम् ? दमनक आह दृष्टं स्वामिप्रसादात् । पिङ्गलक आह अपि सत्यम् । दमनक आह किं स्वामिपादानामग्रेऽसत्यं विज्ञाप्यते । उक्तं च अपि स्वल्पमसत्यं यः पुरो वदति भूभुजाम् । देवानां च विनश्यते स द्रुतं सुमहानपि ॥१.१३०॥ तथा च सर्वदेवमयो राजा मनुना सम्प्रकीर्तितः । तस्मात्तं देववत्पश्येन्न व्यलीकेन कर्हिचित् ॥१.१३१॥ सर्वदेवमयस्यापि विशेषो नृपतेरयम् । शुभाशुभफलं सद्यो नृपाद्देवाद्भवान्तरे ॥१.१३२॥ पिङ्गलक आह सत्यं दृष्टं भविष्यति भवता । न दीनिपरि महान्तः कुप्यन्तीति न त्वं तेन निपातितः । यतः तृणानि नोन्मूलयति प्रभञ्जनो म्र्डूनि नीचैः प्रणतानि सर्वतः । स्वभाव एवोन्नतचेतसामयं महान्महत्स्वेव करोति विक्रमम् ॥१.१३३॥ अपि च गण्डस्थलेषु मदवारिषु बद्धराग मत्तभ्रमद्भ्रमरपादतलाहतोऽपि । कोपं न गच्छति नितान्तबलोऽपि नागस् तुल्ये बले तु बलवान् परिकोपमेति ॥१.१३४॥ दमनक आह अस्त्वेवं स महात्मा । वयं कृपणाः । तथापि स्वामी यदि कथयति ततो भृत्यत्वे नियोजयामि । पिङ्गलक आह सोच्छ्वासं किं भवान् शक्नोत्येवं कर्तुम् । दमनक आह किमसाध्यं बुद्धेरस्ति । उक्तं च न तच्छस्त्रैर्न नागेन्द्रैर्न हयैर्न पदातिभिः । कार्यं संसिद्धिमभ्येति यथा बुद्ध्या प्रसाधितम् ॥१.१३५॥ पिङ्गलक आह यद्येवं तर्ह्यमात्यपदेऽध्यारोपितस्त्वम् । अद्यप्रभृति प्रसादनिग्रहादिकं त्वयेव कार्यमिति निश्चयः । अथ दमनकः सत्वरं गत्वा साक्षेपं तमिदमाह एह्येहीतो दुष्टवृषभ । स्वामी पिङ्गलकस्त्वामाकारयति । किं निःशङ्को भूत्वा मुहुर्मुहुर्नदसि वृथा इति । तच्छ्रुत्वा सञ्जीवकोऽब्रवीत्भद्र कोऽयं पिङ्गलकः । दमनक आह किं स्वामिनं पिङ्गलकमपि न जानासि ? तत्क्षणं प्रतिपालय । फलेनैव ज्ञास्यसि । नन्वयं सर्वमृगपरिवृतो बटतले स्वामी पिङ्गलकनामा सिंहस्तिष्ठति । तच्छ्रुत्वा गतायुषमिवात्मानं मन्यमानः सञ्जीवकः परं विषादमगमत् । आह च भद्र भवान् साधुसमाचारो वचनपटुश्च दृश्यते । तद्यदि मामवश्यं तत्र नयसि तदभयप्रदानेन स्वामिनः सकाशात्प्रसादः कारयितव्यः । दमनक आहभोः सत्यमभिहितं भवता । नीतिरेषा यतः पर्यन्तो लभ्यते भूमेः समुद्रस्य गिरेरपि । न कथञ्चिन्महीपस्य चित्तान्तः केनचित्क्वचित् ॥१.१३६॥ तत्त्वमत्रैव तिष्ठ यावदहं तं समये दृष्ट्वा ततः पश्चात्त्वामनयामि इति । तथानुष्ठिते दमनकः पिङ्गलकसकाशं गत्वेदमाहस्वामिन्न तत्प्राकृतं सत्त्वम् । स हि भगवतो महेश्वरस्य वाहनभूतो वृषभ इति । मया पृष्ट इदमूचे । महेश्वरेण परितुष्टेन कालिन्दीपरिसरे शष्पाग्राणि भक्षयितुं समादिष्टः । किं बहुना मम प्रदत्तं भगवता क्रीडार्थं वनमिदम् । पिङ्गलक आह सभयम्सत्यं ज्ञातं मयाधुना । न देवताप्रसादं विना शष्पभोजिनो व्यालाकीर्ण एवंविधे वने निःशङ्का नन्दतो भ्रमन्ति । ततस्त्वया किमभिहितम् । दमनक आहस्वामिनेतदभिहितं मया यदेतद्वनं चण्डिकावाहनभूतस्य पिङ्गलकस्य विषयीभूतम् । तद्भवानभ्यागतः प्रियोऽतिथिः । तत्तस्य सकाशं गत्वा भ्रातृस्नेहेनैकत्र भक्षणपानविहरणक्रियाभिरेकस्थानाश्रयेण कालो नेयः इति । ततस्तेनापि सर्वमेतत्प्रतिपन्नम् । उक्तं च सहर्षं स्वामिनः सकाशादभयदक्षिणा दापयितव्या इति । तदत्र स्वामी प्रमाणम् । तच्छ्रुत्वा पिङ्गलक आहसाधु सुमते साधु । मन्त्रि श्रोत्रिय साधु । मम हृदयेन सह संमन्त्र्य भवएदमभिहितम् । तद्दत्ता मया तस्याभयदक्षिणा । परं सोऽपि मदर्थेऽभयदक्षिणां याचयित्वा द्रुततरमानीयतामिति । अथ साधु चेदमुच्यते अन्तःसारैरकुटिलैरच्छिद्रैः सुपरीक्षितैः । मन्त्रिभिर्धार्यते राज्यं सुस्तम्भैरिव मन्दिरम् ॥१.१३७॥ तथा च मन्त्रिणां भिन्नसन्धाने भिषजां सान्निपातिके । कर्मणि व्यज्यते प्रज्ञा स्वस्थे को वा न पण्डितः ॥१.१३८॥ दमनकोऽपि तं प्रणम्य संजीवकसकाश प्रस्थितः सहर्षमचिन्तयतहो प्रसादसंमुखी नः स्वामी वचनवशगश्च संवृत्तः । तन्नास्ति धन्यतरो मम । उक्तं च अमृतं शिशिरे वह्निरमृतं प्रियदर्शनम् । अमृतं राजसंमानममृतं क्षीरभोजनम् ॥१.१३९॥ अथ संजीवकसकाशमासाद्य सप्रश्रयमुवाचभो मित्र प्रार्थितोऽसौ मया भवदर्थे स्वाम्यभयप्रदानम् । तद्विश्रब्धं गम्यतामिति । परं त्वया राजप्रसादमासाद्य मया सह समयधर्मेण वर्तितव्यम् । न गर्वमासाद्य स्वप्रभुतया विचरणीयम् । अहमपि तव सङ्केतेन सर्वा राज्यधुरममात्यपदवीमाश्रित्योद्धरिष्यामि । एवं कृते द्वयोरप्यावयो राजलक्ष्मीभाग्या भविष्यति । यतः आखेटकस्य धर्मेण विभवाः स्युर्वशे नॄणाम् । नृप्रजाः प्रेरयत्येको हन्त्यन्योऽत्र मृगानिव ॥१.१४० ॥ तथा च यो न पूजयते गर्वादुत्तमाधममध्यमान् । नृपासन्नान् स मान्योऽपि भ्रश्यते दन्तिलो यथा ॥१.१४१॥ संजीवक आहकथमेतत्? सोऽब्रवीत् कथा ३ दन्तिलगोरम्भकथा अस्त्यत्र धरातले वर्धमानं नाम नगरम् । तत्र दन्तिलो नाम नानाभाण्डपतिः सकलपुरनायकः प्रतिवसति स्म । तेन पुरकार्यं नृपकार्यं च कुर्वता तुष्टिं नीतास्तत्पुरवासिनो लोका नृपतिश्च । किं बहुना, न कोऽपि तादृक्केनापि चतुरो दृष्टो श्रुतो वा । अथवा सत्यमेतदुक्तम् नरपतिहितकर्ता द्वेष्यतां याति लोके जनपदहितकर्ता त्यज्यते पार्थिवेन्द्रैः । इति महति विरोधे वर्तमाने समाने नृपतिजनपदानां दुर्लभः कार्यकर्ता ॥१.१४२॥ अथैवं गच्छति काले दनित्लस्य कदाचिद्विवाहः सम्प्रवृत्तः । तत्र तेन सर्वे पुरनिवासिनो राजसंनिधिलोकाश्च सम्मानपुरःसरमामन्त्र्य भोजिता वस्त्रादिभिः सत्कृताश्च । ततो विवाहानन्तरं राजा सान्तःपुरः स्वगृहमानीयाभ्यर्चितः । अथ तस्य नृपतेर्गृहसम्मार्जनकर्ता गोरम्भो नाम राजसेवको गृहायातोऽपि तेनानुचितस्थान उपविष्टोऽवज्ञायार्धचन्द्रं दत्त्वा निःसारितः । सोऽपि ततः प्रभृति निश्वसन्नपमानान्न रात्रावप्यधिशेते । कथं मया तस्य भाण्डपते राजप्रसादहानिः कर्तव्या इति चिन्तयन्नास्ते । अथवा किमनेन वृथा शरीरशोषणेन । न किंचिन्मया तस्यापकर्तुं शक्यम् इति । अथवा साध्विदमुच्यते यो ह्यपकर्तुमशक्तः कुप्यति किमसौ नरोऽत्र निर्लज्जः । उत्पतितोऽपि हि चणकः शक्तः किं भ्राष्ट्रकं भङ्क्तुम् ॥१.१४३॥ अथ कदाचित्प्रत्यूषे योगनिद्रां गतस्य राज्ञः शय्यान्ते मार्जनं कुर्वन्निदमाहअहो दन्तिलस्य महद्दृप्तत्वं यद्राजमहिषीमालिङ्गति । तच्छ्रुत्वा राजा ससम्भ्रममुत्थाय तमुवाचभो भो गोरम्भ । सत्यमेतत्यत्त्वया जल्पितम् । किं दन्तिलेन समालिङ्गिता इति । गोरम्भः प्राहदेव ! रात्रिजागरणेन द्यूतासक्तस्य मे बलान्निद्रा समायाता । तन्न वेद्मि किं मयाभिहितम् । राजा सेर्ष्यं स्वगतमेष तावदस्मद्गृहेऽप्रतिहतगतिस्तथा दन्तिलोऽपि । तत्कदाचिदनेन देवी समालिङ्ग्यमाना दृष्टा भविष्यति । तेनेदमभिहितम् । उक्तं च यद्वाञ्छति दिवा मर्त्यो वीक्षते वा करोति वा । तत्स्वप्नेऽपि तदभ्यासाद्ब्रूते वाथ करोति वा ॥१.१४४॥ तथा च शुभं वा यदि पापं यन्नॄणां हृदि संस्थितम् । सुगूढमपि तज्ज्ञेयं स्वप्नवाक्यात्तथा मदात् ॥१.१४५॥ अथवा स्त्रीणां विषये कोऽत्र सन्देहः । जल्पन्ति सार्धमन्येन पश्यन्त्यन्यं सविभ्रमाः । हृद्गतं चिन्तयन्त्यन्यं प्रियः को नाम योषिताम् ॥१.१४६॥ अन्यच्च एकेन स्मितपाटलाधररुचो जल्पन्त्यनल्पाक्षरं वीक्षन्तेऽन्यमितः स्फुटत्कुमुदिनीफुल्लोल्लसल्लोचनाः । दूरोदारचरित्रचित्रविभवं ध्यायन्ति चान्यं धिया केनेत्थं परमार्थतोऽर्थवदिव प्रेमास्ति वामभ्रुवाम् ॥१.१४७॥ तथा च नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः । नान्तकः सर्वभूतानां न पुंसां वामलोचना ॥१.१४८॥ रहो नास्ति क्षणो नास्ति नास्ति प्रार्थयिता नरः । तेन नारद नारीणां सतीत्वमुपजायते ॥१.१४९॥ यो मोहान्मन्यते मूढो रक्तेयं मम कामिनी । स तस्या वशगो नित्यं भवेत्क्रीडाशकुन्तवत् ॥१.१५०॥ तासां वाक्यानि कृत्यानि स्वल्पानि सुगुरूण्यपि । करोति सः कृतैर्लोके लघुत्वं याति सर्वतः ॥१.१५१॥ स्त्रियं च यः प्रार्थयते सन्निकर्षं च गच्छति । ईषच्च कुरुते सेवां तमेवेच्छन्ति योषितः ॥१.१५२॥ अनर्थित्वान्मनुष्याणां भयात्परिजनस्य च । मर्यादायाममर्यादाः स्त्रियस्तिष्ठन्ति सर्वदा ॥१.१५३॥ नासां कश्चिदगम्योऽस्ति नासां च वयसि स्थितिः । विरूपं रूपवन्तं वा पुमानित्येव भुज्यते ॥१.१५४॥ रक्तो हि जायते भोग्यो नारीणां शाटिका यथा । घृष्यन्ते यो दशालम्बी नितम्बे विनिवेशितः ॥१.१५५॥ अलक्तिको यथा रक्तो निष्पीड्य पुरुषस्तथा । अबलाभिर्बलाद्रक्तः पादमूले निपात्यते ॥१.१५६॥ एवं स राजा बहुविधं विलप्य तत्प्रभृति दन्तिलस्य प्रसादपराङ्मुखः संजातः । किं बहुना राजद्वारप्रवेशोऽपि तस्य निवारितः । दन्तिलोऽप्यकस्मादेव प्रसादपराङ्मुखमवनिपतिमवलोक्य चिन्तयामासअहो साधु चेदमुच्यते कोऽर्थान् प्राप्य न गर्वितो विषयिणः कस्यापदोऽस्तं गताः स्त्रीभिः कस्य न खण्डितं भुवि मनः को नामा राज्ञां प्रियः । कः कालस्य न गोचरान्तरगतः कोऽर्थी गतो गौरवं को वा दुर्जनवागुरासु पतितः क्षेमेण यातः पुमान् ॥१.१५७॥ तथा च काके शौचं द्यूतकारेषु सत्यं सर्पे क्षान्तिः स्त्रीषु कामोपशान्तिः । क्लीबे धैर्यं मद्यपे तत्त्वचिन्ता राजा मित्रं केन दृष्टं श्रुतं वा ॥१.१५८॥ अपरं मयास्य भूपतेरथवान्यस्यापि कस्यचिद्राजसम्बन्धिनः स्वप्नेऽपि नानिष्टं कृतम् । तत्किमेतत्पराङ्मुखो मां प्रति भूपतिः इति । एवं तं दन्तिलं कदाचिद्राजद्वारे विष्कम्भितं विलोक्य संमार्जनकर्ता गोरम्भो विहस्य द्वारपालानिदमूचेभो भो द्वारपालाः ! राजप्रसादाधिष्ठितोऽयं दन्तिलः स्वयं निग्रहानुग्रहकर्ता च । तदनेन निवारितेन यथाहं तथा यूयमप्यर्धचन्द्रभाजिनो भविष्यथ । तच्छ्रुत्वा दन्तिलश्चिन्तयामासनूनमिदमस्य गोरम्भस्य चेष्टितम् । अथवा साध्विदमुच्यते अकुलीनोऽपि मूर्खोऽपि भूपालं योऽत्र सेवते । अपि संमानहीनोऽपि स सर्वत्र प्रपूज्यते ॥१.१५९॥ अपि कापुरुषो भीरुः स्याच्चेन्नृपतिसेवकः । तथापि न पराभूतिं जनादाप्नोति मानवः ॥१.१६०॥ एवं स बहुविधं विलप्य विलक्षमनाः सोद्वेगो गतप्रभावः स्वगृहं निशामुखे गोरम्भमाहूय वस्त्रयुगलेन संमान्येदमुवाचभद्र ! मया न तदा त्वं रागवशान्निःसारितः । यतस्त्वं ब्राह्मणानामग्रतोऽनुचितस्थाने समुपविष्टो दृष्ट इत्यपमानितः । तत्क्षम्यताम् । सोऽपि स्वर्गराज्योपमं तद्वस्त्रयुगलमासाद्य परं परितोषं गत्वा तमुवाचभोः श्रेष्ठिन् ! क्षान्तं मया ते तत् । तदस्य संमानस्य कृते पश्य मे बुद्धिप्रभावं राजप्रसादं च । एवमुक्त्वा सपरितोषं निष्क्रान्तः । साधु चेदमुच्यते स्तोकेनोन्नतिमायाति स्तोकेनायात्यधोगतिम् । अहो ससदृशो चेष्टा तुलायष्टेः खलस्य च ॥१.१६१॥ ततश्चान्येद्युः स गोरम्भो राजकुले गत्वा योगनिद्रां गतस्य भूपतेः संमार्जनक्रियां कुर्वन्निदमाहअहो अविवेकोऽस्मद्भूपतेः । यत्पुरीषोत्सर्गमाचरंश्चर्भटीभक्षणं करोति । तच्छ्रुत्वा राजा सविस्मयं तमुवाचरे रे गोरम्भ ! किमप्रस्तुतं लपसि । गृहकर्मकरं मत्वा त्वां न व्यापादयामि । किं त्वया कदाचिदहमेवंविधं कर्म समाचरन् दृष्टः ? सोऽब्रवीत्द्यूतासक्तस्य रात्रिजागरणेन संमार्जनं कुर्वाणस्य मम बलान्निद्रा समायाता । तयाधिष्ठितेन मया किंचिज्जल्पितम् । तन्न वेद्मि । तत्प्रसादं करोतु स्वामी निद्रापरवशस्य इति । एवं श्रुत्वा राजा चिन्तितवान्यन्मया जन्मान्तरे पुरीषोत्सर्गं कुर्वता कदापि चिर्भटिका न भक्षिता । तद्यथायं व्यतिकरोऽसम्भाव्यो ममानेन मूढेन व्याहृतः । तथा दन्तिलस्यापीति निश्चयः । तन्मया न युक्तं कृतं यत्स वराकः संमानेन वियोजितः । न तादृक्पुरुषाणामेवंविधं चेष्टितं सम्भाव्यते । तदभावेन राजकृत्यानि पौरकृत्यानि न सर्वाणि शिथिलतां व्रजन्ति । एवमनेकधा विमृश्य दन्तिलं समाहूय निजाङ्गवस्त्राभरणादिभिः संयोज्य स्वाधिकारे नियोजयामास । अतोऽहं ब्रवीमि यो न पूजयते गर्वातिति । संजीवक आहभद्र एवमेवैतत् । यद्भवताभिहितं तदेव मया कर्तव्यमिति । एवमभिहिते दमनकस्तमादाय पिङ्गलकसकाशमगमत् । आह चदेव एष मयानीतः स संजीवकः । अधुना देवः प्रमाणम् । संजीवकोऽपि तं सादरं प्रणम्याग्रतः सविनयं स्थितः । पिङ्गलकोऽपि तस्य पीनायतककुद्मतो नखकुलिशालंकृतं दक्षिणपाणिमुपरि दत्त्वा मानपुरःसरमुवाचअपि शिवं भवतः । कुतस्त्वमस्मिन् वने विजने समायातोऽसि ? तेनाप्यात्मकवृत्तान्तः कथितः । यथा वर्धमानेन सह वियोगः संजातस्तथा सर्वं निवेदितम् । तच्छ्रुत्वा पिङ्गलकः सादरतरं तमुवाचवयस्य न भेतव्यम् । मद्भुजपञ्जरपरिरक्षितेन यथेच्छं त्वयाधुना वर्तितव्यम् । अन्यच्च नित्यं मत्समीपवर्तिना भाव्यम् । यतः कारणाद्बह्वपायं रौद्रसत्त्वनिषेवितं वनं गुरूणामपि सत्त्वानामसेव्यम् । कुतः शष्पभोजिनाम् । एवमुक्त्वा सकलमृगपरिवृतो यमुनाकच्छमवतीर्योदकग्रहणं कृत्वा स्वेच्छया तदेव वनं प्रविष्टः । ततश्च करकटदमनकनिक्षिप्तराज्यभारः संजीविकेन सह सुभाषितगोष्ठीमनुभवन्नास्ते । अथवा साध्विदमुच्यते यदृच्छयाप्युपनतं सकृत्सज्जनसङ्गतम् । भवत्यजरमत्यन्तं नाभ्यासक्रममीक्षते ॥१.१६२॥ संजीवकेनाप्यनेकशास्त्रावगाहनादुत्पन्नबुद्धिप्रागल्भ्येन स्तोकैरेवाहोभिर्मूढमतिः पिङ्गलको धीमांस्तथा कृतो यथारण्यधर्माद्वियोज्य ग्राम्यधर्मेषु नियोजितः । किं बहुना प्रत्यहं पिङ्गलकसंजीवकावेव केवलं रहसि मन्त्रयतः । शेषः सर्वोऽपि मृगजनो दूरीभूतस्तिष्ठति । करटकदमनकावपि प्रवेशं न लभेते । अन्यच्च सिंहपराक्रमाभावात्सर्वोऽपि मृगजनस्तौ च शृगालौ क्षुधाव्याधिबाधिता एकां दिशमाश्रित्य स्थिताः । उक्तं च फलहीनं नृपं भृत्याः कुलीनमपि चोन्नतम् । सन्त्यज्यान्यत्र गच्छन्ति शुष्कं वृक्षमिवाण्डजाः ॥१.१६३॥ तथा च अपि संमानसंयुक्ताः कुलीना भक्तितत्पराः । वृत्तिभङ्गान्महीपालं त्यजन्त्येव हि सेवकाः ॥१.१६४॥ अन्यच्च कालातिक्रमणं वृत्तेर्यो न कुर्वीत भूपतिः । कदाचित्तं न मुञ्चन्ति भर्त्सिता अपि सेवकाः ॥१.१६५॥ तथा च केवलं सेवका इत्थम्भूता यावत्समस्तमप्येतज्जगत्परस्परं भक्षणार्थं सामादिभिरुपायैस्तिष्ठति । तद्यथा देशानामुपरि क्ष्माभृदातुराणां चिकित्सकाः । वणिजो ग्राहकाणां च मूर्खाणामपि पण्डिताः ॥१.१६६॥ प्रमादिनां तथा चौरा भिक्षुका गृहमेधिनाम् । गणिकाः कामिनां चैव सर्वलोकस्य शिल्पिनः ॥१.१६७॥ सामादिसज्जितैः पाशैः प्रतीक्षन्ते दिवानिशम् । उपजीवन्ति शक्त्या हि जलजा जलदानिव ॥१.१६८॥ अथवा साध्विदमुच्यते सर्पाणां च खलानां च परद्रव्यापहारिणाम् । अभिप्राया न सिध्यन्ति तेनेदं वर्तते जगत् ॥१.१६९॥ अत्तुं वाञ्छति शाम्भवो गणपतेराखुं क्षुधार्तः फणी तं च क्रौञ्चरिपोः शिखी गिरिसुतासिंहोऽपि नागाशनम् । इत्थं यत्र परिग्रहस्य घटना शम्भोरपि स्याद्गृहे तत्राप्यस्य कथं न भावि जगतो यस्मात्स्वरूपं हि तत् ॥१.१७०॥ ततः स्वामिप्रसादरहितौ क्षुत्क्षामकण्ठौ परस्परं करटकदमनकौ मन्त्रयेते । तत्र दमनको ब्रूतेआर्य करटक । आवां तावदप्रधानतां गतौ । एष पिङ्गलकः संजीवकानुरक्तः स्वव्यापारपराङ्मुखः संजातः । सर्वोऽपि परिजनो गतः । तत्किं क्रियते । करटक आहयद्यपि त्वदीयवचनं न करोति तथापि स्वामी स्वदोषनाशाय वाच्यः । उक्तं च अशृन्वन्नपि बोद्धव्यो मन्त्रिभिः पृथिवीपतिः । यथा स्वदोषनाशाय विदुरेणाम्बिकासुतः ॥१.१७१॥ तथा च मदोन्मत्तस्य भूपस्य कुञ्जरस्य च गच्छतः । उन्मार्गं वाच्यतां यान्ति महामात्राः समीपगाः ॥१.१७२॥ तत्त्वयैष शष्पभोजी स्वामिनः सकाशमानीतः । तत्स्वहस्तेनाङ्गाराः कर्षिताः । दमनक आहसत्यमेतत् । ममायं दोषः । न स्वामिनः । उक्तं च जम्बूको हुडुयुद्धेन वयं चाषाढभूतिना । दूतिका परकार्येण त्रयो दोषाः स्वयं कृताः ॥१.१७३॥ करटक आहकथमेतत्? सोऽब्रवीत् कथा ४ देवशर्मपरिव्राजककथा अस्ति कस्मिंश्चिद्विविक्तप्रदेशे मठायतनम् । तत्र देवशर्मा नाम परिव्राजकः पर्तिवसति स्म । तस्यानेकसाधुजनदत्तसूक्ष्मवस्त्रविक्रयवशात्कालेन महती वित्तमात्रा सञ्जाता । ततः स न कस्यचिद्विश्वसिति । नक्तं दिनं कक्षान्तरात्तां मात्रां न मुञ्चति । अथवा साधु चेदमुच्यते अर्थानामर्जने दुःखमर्जितानां च रक्षणे । नाशे दुःखं व्यये दुःखं धिगर्थाः कष्टसंश्रयाः ॥१.१७४॥ अथाषाढभूतिर्नाम परवित्तापहारी धूर्तस्तामर्थमात्रां तस्य कक्षान्तरगतां लक्षयित्वा व्यचिन्तयत्कथं मयास्येयमर्थमात्रा हर्तव्या इति । तदत्र मठे तावद्दृढशिलासञ्चयवशाद्भित्तिभेदो न भवति । उच्चैस्तरत्वाच्च द्वारे प्रवेशो न स्यात् । तदेनं मायावचनैर्विश्वास्याहं छात्रतां व्रजामि येन स विश्वस्तः कदाचिद्विश्वासमेति । उक्तं च निस्पृहो नाधिकारी स्यान्नाकामी मण्डनप्रियः । नाविदग्धः प्रियं ब्रूयात्स्फुटवक्ता न वञ्चकः ॥१.१७५॥ एवं निश्चित्य तस्यान्तिकमुपगम्यओं नमः शिवायैति प्रोच्चार्य साष्टाङ्गं प्रणम्य च सप्रश्रयमुवाचभगवनसारः संसारोऽयम् । गिरिनदीवेगोपमं यौवनम् । तृणाग्निसमं जीवितम् । शरदभ्रच्छायासदृशा भोगाः स्वप्नसदृशो मित्रपुत्रकलत्रभृत्यवर्गसम्बन्धः । एवं मया सम्यक्परिज्ञातम् । तत्किं कुर्वतो मे संसारसमुद्रोत्तरणं भविष्यति । तच्छ्रुत्वा देवशर्मा सादरमाहवत्स ! धन्योऽसि यत्प्रथमे वयस्येवं विरक्तीभावः । उक्तं च पूर्वं वयसि यः शान्तः स शान्त इति मे मतिः । धातुषु क्षीयमाणेषु शमः कस्य न जायते ॥१.१७६॥ आदौ चित्ते ततः काये सतां संजायते जरा । असतां च पुनः काये नैव चित्ते कदाचन ॥१.१७७॥ यच्च मां संसारसागरोत्तरणोपायं पृच्छसि । तच्छ्रूयताम् शूद्रो वा यदि वान्योऽपि चण्डालोऽपि जटाधरः । दीक्षितः शिवमन्त्रेण स भस्माङ्गी शिवो भवेत् ॥१.१७८॥ षडक्षरेण मन्त्रेण पुष्पमेकमपि स्वयम् । लिङ्गस्य मूर्ध्नि यो दद्यान्न स भूयोऽभिजायते ॥१.१७९॥ तच्छ्रुत्वाषाढभूतिस्तत्पादौ गृहीत्वा सप्रश्रयमिदमाहभगवन्, तर्हि दीक्षया मेऽनुग्रहं कुरु । देवशर्मा आहवत्स अनुग्रहं ते करिष्यामि । परन्तु रात्रौ त्वया मठमध्ये न प्रवेष्टव्यम् । यत्कारणं निःसङ्गता यतीनां प्रशस्यते तव च ममापि च । उक्तं च दुर्मन्त्रान्नृपतिर्विनश्यति यतिः सङ्गात्सुतो लालसाद् विप्रोऽनध्ययनात्कुलं कुतनयाच्छीलं खलोपासनात् । मैत्री चाप्रणयात्समृद्धिरनयात्स्नेहः प्रवासाश्रयात् स्त्री गर्वादनवेक्षणादपि कृषिस्त्यागात्प्रमादाद्धनम् ॥१.१८०॥ तत्त्वया व्रतग्रहणानन्तरं मठद्वारे तृणकुटीरके शयितव्यमिति । स आहभगवन् ! भवदादेशः प्रमाणम् । परत्र हि तेन मे प्रयोजनम् । अथ कृतशयनसमयं देवशर्मनिग्रहं कृत्वा शास्त्रोक्तविधिना शिष्यतामनयत् । सोऽपि हस्तपादावमर्दनादिपरिचर्यया तं परितोषमनयत् । पुनस्तथापि मुनिः कक्षान्तरान्मात्रां न मुञ्चति । अथैवं गच्छति काले आषाढभूतिश्चिन्तयामासअहो, न कथञ्चिदेष मे विश्वासमागच्छति । तत्किं दिवापि शस्त्रेण मारयामि, किं वा विषं प्रयच्छामि ? किं वा पशुधर्मेण व्यापादयामि ? इति । एवं चिन्तयतस्तस्य देवशर्मणोऽपि शिष्यपुत्रः कश्चिद्ग्रामादामन्त्रणार्थं समायातः । प्राह चभगवन्, पवित्रारोपणकृते मम गृहमागम्यतामिति । तच्छ्रुत्वा देवशर्माषाढभूतिना सह प्रहृष्टमनाः प्रस्थितः । अथैवं तस्य गच्छतोऽग्रे काचिन्नदी समायाता । तां दृष्ट्वा मात्रां कक्षान्तरादवतार्य कन्थामध्ये सुगुप्तां निधाय स्नात्वा देवार्चनं विधाय तदनन्तरमाषाढभूतिमिदमाहभो आषाढभूते ! यावदहं पुरीषोत्सर्गं कृत्वा समागच्छामि, तावदेषा कन्था योगेश्वरस्य स्वावधानतया रक्षणीया । इत्युक्त्वा गतः । आषाढभूतिरपि तस्मिन्नदर्शनीभूते मात्रामादाय सत्वरं प्रस्थितः । देवशर्मापि छात्रगुणानुरञ्जितमनाः सुविश्वस्तो यावदुपविष्टस्तिष्ठति तावत्सुवर्णरोमदेहयूथमध्ये हुडुयुद्धमपश्यत् । अथ रोषवशाद्धुडुयुगलस्य दूरमपसरणं कृत्वा भूयोऽपि समुपेत्य लालटपट्टाभ्यां प्रहरतो भूरि रुधिरं पतति । तच्च जम्बूको जिह्वालौल्येन रङ्गभूमिं प्रावेश्यास्वादयति । देवशर्मापि तदालोक्य व्यचिन्तयतहो मन्दमतिरयं जम्बूकः । यदि कथमप्यनयोः सङ्घट्टे पतिष्यति तन्नूनं मृत्युमवाप्स्यतीति वितर्कयामि । क्षणान्तरे च तथैव रक्तास्वादनलौल्यान्मध्ये प्रविशंस्तयोः शिरःसम्पाते पतिओत्मृतश्च शृगालः । देवशर्मापि तं शोचमानो मात्रामुद्दिश्य शनैः शनैः प्रस्थितो यावदाषाढभूतिं न पश्यति ततश्चौत्सुक्येन शौचं विधाय यावत्कन्थामालोकयति तावन्मात्रां न पश्यति । ततश्चहा हा मुषितोऽस्मि इति जल्पन् पृथिवीतले मूर्च्छया निपपात । ततः क्षणाच्चेतनां लब्ध्वा भूयोऽपि समुत्थाय फूत्कर्तुमारब्धःभो आषाढभूते ! क्व मां वञ्चयित्वा गतोऽसि ? तद्देहि मे प्रतिवचनम् । एवं बहु विलप्य तस्य पदपद्धतिमन्वेषयन् शनैः शनैः प्रस्थितः । अथैव गच्छन् सायन्तनसमये कञ्चिद्ग्राममाससाद । अथ तस्माद्ग्रामात्कश्चित्कौलिकः सभार्ह्यो मद्यपानकृते समीपवर्तिनि नगरे प्रस्थितः । देवशर्मापि तमालोक्य प्रोवाचभो भद्र वयं सूर्योढा अतिथयस्तवान्तिकं प्राप्ताः । न कमप्यत्र ग्रामे जानीमः । तद्गृह्यतामतिथिधर्मः । उक्तं च सम्प्राप्तो योऽतिथिः सायं सूर्योढे गृहमेधिनाम् । पूजया तस्य देवत्वं प्रयान्ति गृहमेधिनः ॥१.१८१॥ तथा च तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता । सतामेतानि हर्म्येषु नोच्छिद्यन्ते कदाचन ॥१.१८२॥ स्वागतेनाग्नयस्तृप्ता आसनेन शतक्रतुः । पादशौचेन पितरः अर्घाच्छम्भुस्तथातिथेः ॥१.१८३॥ कौलिकोऽपि तच्छ्रुत्वा भार्यामाहप्रिये, गच्छ त्वतिथिमादाय गृहं प्रति पादशौचभोजनशयनादिभिः सत्कृत्य त्वं तत्रैव तिष्ठ । अहं तव कृते प्रभूतमद्यमानेष्यामि । एवमुक्त्वा प्रस्थितः । सापि भार्या पुंश्चली तमादाय प्रहसितवदना देवदत्तं मनसि ध्यायन्ती गृहं प्रति प्रतस्थे । अथवा साधु चेदमुच्यते दुर्दिवसे घनतिमिरे दुःसञ्चारासु नगरवीथीषु । पत्युर्विदेशगमने परमसुखं जघनचपलायाः ॥१.१८४॥ तथा च पर्यङ्केष्वास्तरणं पतिमनुकूलं मनोहरं शयनम् । तृणमिव लघु मन्यन्ते कामिन्यश्चौर्यरतलुब्धाः ॥१.१८५॥ तथा च केलिं प्रदहति लज्जा शृङ्गारोऽस्थीनि चाटवः कटवः । वन्धत्रयाः परितोषो न किंचिदिष्टं भवेत्पत्यौ ॥१.१८६॥ कुलपतनं जनगर्हां बन्धनमपि जीवितव्यसन्देहम् । अङ्गीकरोति कुलटा सततं परपुरुषसंसक्ता ॥१.१८७॥ अथ कौलिकभार्या गृहं गत्वा देवशर्मणे गतास्तरणं भग्नां च खट्वां समर्प्येदमाहभो भगवन् ! यावदहं स्वसखीं ग्रामादभ्यागतां सम्भाव्य द्रुतमागच्छामि तावत्त्वया मद्गृहेऽप्रमत्तेन भाव्यम् । एवमभिधाय शृङ्गारविधिं विधाय यावद्देवदत्तमुद्दिश्य व्रजति तावत्तद्भर्ता संमुखो मदविह्वलाङ्गो मुक्तकेशः पदे पदे प्रस्खलन् गृहीतमद्यभाण्डः समभ्येति । तं च दृष्ट्वा सा द्रुततरं व्याघुट्य स्वगृहं प्रविश्य नुक्तशृङ्गारवेशा यथापूर्वमभवत् । कौलिकोऽपि तां पलायमानां कृताद्भुतशृङ्गारां विलोक्य प्रागेव कर्णपरम्परया तस्याः श्रुतावपवादक्षुभितहृदयः स्वाकारं निगूहमानः सदैवास्ते । ततश्च तथाविधं चेष्टितमवलोक्य दृष्टप्रत्ययः क्रोधवशगो गृहं प्रविश्य तामुवाचआः पापे पुंश्चलि ! क्व प्रस्थितासि ? सा प्रोवाचअहं त्वत्सकाशादागता न कुत्रचिदपि निर्गता । तत्कथं मद्यपानवशादप्रस्तुतं वदसि ? अथवा साध्विदमुच्यते वैकल्यं धरणीपातमयथोचितजल्पनम् । संनिपातस्य चिह्नानि मद्यं सर्वाणि दर्शयेत् ॥१.१८८॥ करस्पन्दोऽम्बरत्यागस्तेजोहानिः सरागता । वारुणीसङ्गजावस्था भानुनाप्यनुभूयते ॥१.१८९॥ सोऽपि तच्छ्रुत्वा प्रतिकूलवचनं वेशविपर्ययं चावलोक्य तमाहपुंश्चलि ! चिरकालं श्रुतो मया तवापवादः । तदद्य स्वयं सञ्जातप्रत्ययस्तव यथोचितं निग्रहं करोमि । इत्यभिधाय लगुडप्रहारैस्तां जर्जरितदेहां विधाय स्थूणया सह दृढबन्धनेन बद्ध्वा सोऽपि मदविह्वलो विज्ञाय तां गत्वेदमाहसखि ! स देवदत्तस्तस्मिन् स्थाने त्वां प्रतीक्षते । तच्छीघ्रमागम्यतामिति । सा चाहपश्य ममावस्थाम् । तत्कथं गच्छामि ? तद्गत्वा ब्रूहि तं कामिनं यदस्यां रात्रौ न त्वया सह समागमः । नापिती प्राहसखि, मा मैवं वद । नायं कुलटाधर्मः । उक्तं च विषमस्थस्वादुफलग्रहणव्यवसायनिश्चयो येषाम् । उष्ट्राणामिव तेषां मन्येऽहं शंसितं जन्म ॥१.१९०॥ तथा च सन्दिग्धे परलोके जनापवादे च जगति बहुचित्रे । स्वाधीने पररमणे धन्यास्तारुण्यफलभाजः ॥१.१९१॥ अन्यच्च यदि भवति देवयोगात्पुमान् विरूपोऽपि बन्धको रहसि । न तु कृच्छ्रादपि भद्रं निजकान्तं सा भजत्येव ॥१.१९२॥ साब्रवीत्यद्येवं तर्हि कथय कथं दृढबन्धनबद्धा सती तत्र गच्छामि । सन्निहितश्चायं पापात्मा मत्पतिः । नापित्याहसखि, मदविह्वलोऽयं सूर्यकरस्पृष्टः प्रबोधं यास्यति । तदहं त्वमुन्मोचयामि । मामात्मस्थाने बद्ध्वा द्रुततरं देवदत्तं सम्भाव्यागच्छ । साब्रवीतेवमस्तु इति । तदनु सा नापिती तां स्वसखीं बन्धनाद्विमोच्य तस्याः स्थाने यथापूर्वमात्मानं बद्ध्वा तां देवदत्तसकाशे सङ्केतस्थानं प्रेषितवती । तथानुष्ठिते कौलिकः कस्मिंश्चित्क्षणे समुत्थाय किंचिद्गतकोपो विमदस्तामाहहे परुषवादिनि ! यदद्यप्रभृति गृहान्निष्क्रमणं न करोषि, न च परुषं वदसि, ततस्त्वामुन्मोचयामि । नापित्यपि स्वरभेदभयाद्यावन्न किंचिदूचे, तावत्सोऽपि भूयो भूयस्तां तदेवाह । अथ सा यावत्प्रत्युत्तरं किमपि न ददौ, तावत्स प्रकुपितस्तीक्ष्णशस्त्रमादाय नासिकामच्छिनत् । आह चरे पुंश्चलि ! तिष्ठेदानीम् । त्वां भूयस्तोषयिष्यामि । इति जल्पन् पुनरपि निद्रावशमगात् । देवशर्मापि वित्तनाशात्क्षुत्क्षामकण्ठो नष्टनिद्रस्तत्सर्वं स्त्रीचरित्रमपश्यत् । सापि कौलिकभार्या यथेच्छया देवदत्तेन सह सुरतसुखमनुभूय कस्मिंश्चित्क्षणे स्वगृहमागतय तां नापितीमिदमाहअयि ! शिवं भवत्याः । नायं पापात्मा मम गताया उत्थितः । नापित्याहशिवं नासिकया विना शेषस्य शरीरस्य । तद्द्रुतं तां मोचय बन्धनाद्यावन्नायं मां पश्यति, येन स्वगृहं गच्छामि । तथानुष्ठिते भूयोऽपि कौलिक उत्थाय तामाहपुंश्चलि ! किमद्यापि न वदसि ? किं भूयोऽप्यतो दुष्टतरं निग्रहं कर्णच्छेदेन करोमि ? अथ सा सकोपं साधिक्षेपमिदमाहधिङ्महामूढ ! को मां महासतीं धर्षयितुं व्यङ्गयितुं वा समर्थः ? तच्छृण्वन्तु सर्वेऽपि लोकपालाः । आदित्यचन्द्रहरिशंकरवासवाद्याः शक्ता न जेतुमतिदुःखकराणि यानि । तानीन्द्रियाणि बलवन्ति सुदुर्जयानि ये निर्जयन्ति भुवने बलिनस्त एके ॥१.१९३॥ तद्यदि मम सतीत्वमस्ति, मनसापि परपुरुषो नाभिलषितः, ततो देवा भूयोऽपि मे नासिकां तादृग्रूपाक्षतां कुर्वन्तु । अथवा यदि मम चित्ते परपुरुषस्य भ्रान्तिरपि भवति, मां भस्मसान्नयन्तु । एवमुक्त्वा भूयोऽपि तमाहभो दुरात्मन् ! पश्य मे सतीत्वप्रभावेण तादृश्येव नासिका संवृत्ता । अथासावुल्मुकमादाय यावत्पश्यति, तावत्तद्रूपां नासिकां च भूतले रक्तप्रवाहं च महान्तमपश्यत् । अथ स विस्मितमनास्तां बन्धनाद्विमुच्य शय्यायामारोप्य च चाटुशतैः पर्यतोषयत् । देवशर्मापि तं सर्ववृत्तान्तमालोक्य विस्मितमना इदमाह शम्बरस्य च या माया या माया नमुचेरपि । बलेः कुम्भीनसश्चैव सर्वास्ता योषितो विदुः ॥१.१९४॥ हसन्तं प्रहसन्त्येता रुदन्तं प्ररुदन्त्यपि । अप्रियं प्रियवाक्यैश्च गृह्णन्ति कालयोगतः ॥१.१९५॥ उशना वेद यच्छास्त्रं यच्च वेद बृहस्पतिः । स्त्रीबुद्ध्या न विशिष्येते ताः स्म रक्ष्याः कथं नरैः ॥१.१९६॥ अनृतं सत्यमित्याहुः सत्यं चापि तथानृतम् । इति यास्ताः कथं वीर संरक्ष्याः पुरुषैरिह ॥१.१९७॥ अन्यत्राप्युक्तम् नातिप्रसङ्गः प्रमदासु कार्यो नेच्छेद्बलं स्त्रीषु विवर्धमानम् । अतिप्रसक्तैः पुरुषैर्यतस्ताः क्रीडन्ति काकैरिव लूनपक्षैः ॥१.१९८॥ सुमुखेन वदन्ति वगुना प्रहरन्त्येव शितेन चेतसा । मधु तिष्ठति वाचि योषितां हृदये हालाहलं महद्विषम् ॥१.१९९॥ अत एव निपीयतेऽधरो हृदयं मुष्टिभिरेव ताड्यते । पुरुषैः सुखलेशवञ्चितैर्मधुलुब्धैः कमलं यथालिभिः ॥१.२००॥ अपि च आवर्तः संशयानामविनयभवनं पत्तनं साहसानां दोषाणां संनिधानं कपटशतमयं क्षेत्रमप्रत्ययानाम् । स्वर्गद्वारस्य विघ्नं नरकपुरमुखं सर्वमायाकरण्डं स्त्रीयन्त्रं केन सृष्टं विषममृतमयं प्राणिलोकस्य पाशः ॥१.२०१॥ कार्कश्यं स्तनयोर्दृशोस्तरलतालीकं मुखे श्लाघ्यते कौटिल्यं कचसंचये च वचने मान्द्यं त्रिके स्थूलता । भीरुत्वं हृदये सदैव कथितं मायाप्रयोगः प्रिये यासां दोषगणो गुणो मृगदृशां ताः स्युर्नराणां प्रियाः ॥१.२०२॥ एता हसन्ति च रुदन्ति च कार्यहेतोर् विश्वासयन्ति च परं न च विश्वसन्ति । तस्मान्नरेण कुलशीलसमन्वितेन नार्यः श्मशानघटिका इव वर्जनीयाः ॥१.२०३॥ तस्मान्नरेण कुलशीलवता सदैव नार्यः श्मशानवटिका इव वर्जनीयाः । व्यकीर्णकेसरकरालमुखा मृगेन्द्रा नागाश्च भूरिमदराजविराजमानाः ॥१.२०४॥ कुर्वन्ति तावत्प्रथमं प्रियाणि यावन्न जानन्ति नरं प्रसक्तम् । ज्ञात्वा च तं मन्मथपाशबद्धं ग्रस्तामिषं मीनमिवोद्धरन्ति ॥१.२०५॥ समुद्रवीचीव चलस्वभावाः सन्ध्याभ्ररेखेव मुहूर्तरागाः । स्त्रियः कृतार्थाः पुरुषं निरर्थं निष्पीडोतालक्तकवत्त्यजन्ति ॥१.२०६॥ अनृतं साहसं माया मूर्खत्वमतिलुब्धता । अशौचं निर्दयत्वं च स्त्रीणां दोषाः स्वभावजाः ॥१.२०७॥ सम्मोहयन्तिमदयन्ति विडम्बयन्ति निर्भर्स्तयन्ति रमयन्ति विषादयन्ति । एताः प्रविश्य सरलं हृदयं नराणां किं वा न वामनयना न समाचरन्ति ॥१.२०८॥ अन्तर्विषमया ह्येता बहिश्चैव मनोरमाः । गुञ्जाफलसमाकारा योषितः केन निर्मिताः ॥१.२०९॥ एवं चिन्तयतस्तस्य परिव्राजकस्य सा निशा महता कृच्छ्रेणातिचक्राम । सा च दूतिका छिन्ननासिका स्वगृहं गत्वा चिन्तयामासकिमिदानीं कर्तव्यम् ? कथमेतन्महच्छिद्रं स्थगयितव्यम् ? अथ तस्या एवं विचिन्तयन्त्या भर्ता कार्यवशाद्राजकुले पर्युषितः प्रत्यूषे च स्वगृहमभ्युपेत्य द्वारदेशस्थो विविधपौरकृत्योत्सुकतया तामाहभद्रे शीघ्रमानीयतां क्षुरभाण्डं येन क्षौरकर्मकरणाय गच्छामि । सापि छिन्ननासिका गृहमध्यस्थितैव कार्यकरणापेक्षया क्षुरभाण्डात्क्षुरमेकं समाकृष्य तस्याभिमुखं प्रेषयामास । नापितोऽप्युत्सुकतया तमेकं क्षुरमवलोक्य कोपाविष्टः सन् तदभिमुखमेव तं क्षुरं प्राहिणोत् । एतस्मिन्नन्तरे सा दुष्टोर्ध्वबाहू विधाय फुतकर्तुमना गृहान्निश्चक्राम । अहो पश्यत पापेनानेन मम सदाचारवर्तिन्याः नासिकाच्छेदो विहितः । तत्परित्रायतां परित्रायताम् । अत्रान्तरे राजपुरुषाः समभ्येत्य तं नापितं लगुडप्रहारैर्जर्जरीकृत्य दृढबन्धनैर्बद्ध्वा तया छिन्ननासिकया सह धर्माधिकरणस्थानं नीत्वा सभ्यानूचुःशृण्वन्तु भवन्तः सभासदः । अनेन नापितेनापराधं विना स्त्रीरत्नमेतद्व्यङ्गितम् । तदस्य यद्युज्यते तत्क्रियताम् । इत्यभिहिते सभ्या ऊचुःरे नापित ! किमर्थं त्वया भार्या व्यङ्गिता । किमनया परपुरुषोऽभिलषितः । उन्त स्वित्प्राणद्रोहः कृतः, किं वा चौर्यकर्माचरितम् । तत्कथ्यतामस्या अपराधः ? नापितोऽपि प्रहारपीडिततनुर्वक्तुं न शशाक । अथ तं तूष्णींभूतं दृष्ट्वा पुनरूचुःहो, सत्यमेतद्राजपुरुषाणां वचः । पापात्मायम् । अनेनेयं निर्दोषा वराकी दूषिता । उक्तं च भिन्नस्वरमुखवर्णः शङ्कितदृष्टिः समुत्पतिततेजाः । भवति हि पापं कृत्वा स्वकर्मसन्त्रासितः पुरुषः ॥१.२१०॥ तथा च आयाति स्खलितैः पादैर्मुखवैवर्ण्यसंयुतः । ललाटस्वेदभाग्भूरिगद्गदं भाषते वचः ॥१.२११॥ अधोदृष्टिर्वदेत्कृत्वा पापं प्राप्तः सभां नरः । तस्माद्यत्नात्परिज्ञेयाश्चिह्नैरेतैर्विचक्षणैः ॥१.२१२॥ अन्यच्च प्रसन्नवदनो दृष्टः स्पष्टवाक्यः सरोषदृक् । सभायां वक्ति सामर्षं सावष्टम्भो नरः शुचिः ॥१.२१३॥ तदेष दुष्टचरित्रलक्षणो दृश्यते । स्त्रीधर्सणाद्वध्य इति । तच्छूलीयामारोप्यतामिति । अथ वध्यस्थाने नीयमानं तमवलोक्य देवशर्मा तान् धर्माधिकृतान् गत्वा प्रोवाचभो भोः, अन्यान्येनैष वराको वध्यते नापितः । साधुसमाचार एषः । तच्छ्रूयतां मे वाक्यम्जम्बूको हुडुयुद्धेन इति । अथ ते सभ्या ऊचुःभो भगवन् ! कथमेतत्? ततो देवशर्मा तेषां त्रयाणामपि वृत्तान्तं विस्तरेणाकथयत् । तदाकर्ण्य सुविस्मितमनसस्ते नापितं विमोच्य मिथः प्रोचुःहो ! अवध्या ब्राह्मणा गावो स्त्रियो बालाश्च ज्ञातयः । येषां चान्नानि भुञ्जीत ये च स्युः शरणागताः ॥१.२१४॥ तदस्या नासिकाच्छेदः स्वकर्मणा हि संवृत्तः । ततो राजनिग्रहस्तु कर्णच्छेदः कार्यः । तथानुष्ठिते देवशर्मापि वित्तनाशसमुद्भूतशोकरहितः पुनरपि स्वकीयं मठायतनं जगाम । अतोऽहं ब्रवीमिजम्बूको हुडुयुद्धेन (१.१७४) इति । करटक आहएवंविधे व्यतिकरे किं कर्तव्यमावयोः ? दमनकोऽब्रवीतेवंविधेऽपि समये मम बुद्धिस्फुरणं भविष्यति, येन सञ्जीवकं प्रभोर्विश्लेषयिष्यामि । उक्तं च, यतः एकं हन्यान्न वा हन्यादिषुः क्षिप्तो धनुष्मता । प्राज्ञेन तु मतिः क्षिप्ता हन्याद्गर्भगतानपि ॥१.२१५॥ तदहं मायाप्रपञ्चेन गुप्तमाश्रित्य तं स्फोटयिष्यामि । करटक आहभद्र, यदि कथमपि तव मायाप्रवेशं पिङ्गलको ज्ञास्यति, सञ्जीवको वा तदा नूनं विघात एव । सोऽब्रवीत्तात, मैवं वद । गूढबुद्धिभिरापत्काले विधुरेऽपि दैवे बुद्धिः प्रयोक्तव्या । नोद्यमस्त्याज्यः । कदाचिद्घुणाक्षरन्यायेन बुद्धेः साम्राज्यं भवति । उक्तं च त्याज्यं न धैर्यं विधुरेऽपि दैवे धैर्यात्कदाचित्स्थित्माप्नुयात्सः । याते समुद्रेऽपि हि पोतभङ्गे सांयात्रिको वाञ्छति कर्म एव ॥१.२१६॥ तथा च उद्योगिनं सततमत्र समेति लक्ष्मीर् दैवं हि दैवमिति कापुरुषा वदन्ति । दैवं निहत्य कुरु पौरुषमात्मशक्त्या यत्ने कृते यदि न सिध्यति कोऽत्र दोषः ॥१.२१७॥ तदेवं ज्ञात्वा सुगूढबुद्धिप्रभावेण यथा तौ द्वावपि न ज्ञास्यतः, तथा मिथो वियोजयिष्यामि । उक्तं च सुप्रयुक्तस्य दम्भस्य ब्रह्माप्यन्तं न गच्छति । कौलिको विष्णुरूपेण राजकन्यां निषेवते ॥१.२१८॥ करटक आहकथमेतत्? सोऽब्रवीत् कथा ५ कौलिकरथकारकथा कस्मिंश्चिदधिष्ठाने कौलिकरथकारौ मित्रे प्रतिवसतः स्म । तत्र च बाल्यात्प्रभृति सहचारिणौ परस्परमतीव स्नेहपरौ सदैकस्थानविहारिणौ कालं नयतः । अथ कदाचित्तत्राधिष्ठाने कस्मिंश्चिद्देवायतने यात्रामहोत्सवः संवृत्तः । तत्र च नटनर्तकचारणसङ्कुले नानादेशागतजनावृते तौ सहचरौ भ्रमन्तौ काञ्चिद्राजकन्यां करेणुकारूढां सर्वलक्षणसनाथां कञ्चुकिवर्षधरपरिवारितां देवतादर्शनार्थं समायातां दृष्टवन्तौ । अथासौ कौलिकस्तां दृष्ट्वा विषार्दित इव दुष्टग्रहगृहीत इइव कामशरैर्हन्यमानः सहसा भूतले निपपात । अथ तं तदवस्थमवलोक्य रथकारस्तद्दुःखदुःखित आप्तपुरुषैस्तं समुत्क्षिप्य स्वगृहमानाययत् । तत्र च विविधैः शीतोपचारैश्चिकित्सकोपदिष्टैर्मन्त्रवादिभिरुपचर्यमाणैश्चिरात्कथंचित्सचेतनो बभूव । ततो रथकारेण पृष्टःभो मित्र ! किमेवं त्वमकस्माद्विचेतनः सञ्जातः ? तत्कथ्यतामात्मस्वरूपम् ? स आहवयस्य ! यद्येवं तच्छृणु मे रहस्यं येन सर्वामात्मवेदनां ते वदामि । यदि त्वं मां सुहृदं मन्यसे ततः काष्ठप्रदानेन प्रसादः क्रियताम् । क्षम्यतां यद्वा किञ्चित्प्रणय्>अतिरेकादयुक्तं तव मयानुष्ठितम् । सोऽपि तदाकर्ण्य बाष्पपिहितनयनः सगद्गदमुवाचवयस्य, यत्किञ्चिद्दुःखकारणं तद्वद येन प्रतीकारः क्रियते, यदि शक्यते कर्तुम् । उक्तं च औषधार्थसुमन्त्राणां बुद्धेश्चैव महात्मनाम् । असाध्यं नास्ति लोकेऽत्र यद्ब्रह्माण्डस्य मध्यगम् ॥१.२१९॥ तदेषां चतुर्णां यदि साध्यं भविष्यति तदाहं साधयिष्यामि । कौलिक आहवयस्य, एतेषामन्येषामपि सहस्राणामुपायानामसाध्यं तन्मे दुःखम् । तस्मान्मम मरणे मा कालक्षेपं कुरु । रथकार आहभो मित्र ! यद्यप्यसाध्यं तथापि निवेदय येनाहमपि तदसाध्यं मत्वा त्वया समं वह्नौ प्रविशामि । न क्षणमपि त्वद्वियोगं सहिष्ये । एष मे निश्चयः । कौलिक आहवयस्य, यासौ राजकन्या करेणुमारूढा तत्रोत्सवे दृष्टा, तस्या दर्शनानन्तरं मकरध्वजेन ममेयमवस्था विहिता । तन्न शक्नोमि तद्वेदनां सोढुम् । तथा चोक्तम् मत्तेभकुम्भपरिणाहिनि कुङ्कुमार्द्रे तस्याः पयोधरयुगे रतिखेदखिन्नः । वक्षो निधाय भुजपञ्जरमध्यवर्ती स्वप्स्ये कदा क्षणमवाप्य तदीयसङ्गम् ॥१.२२०॥ तथा च रागी बिम्बाधरोऽसौ स्तनकलशयुगं यौवनारूढगर्वं नीचा नाभिः प्रकृत्या कुटिलकमलकं स्वल्पकं चापि मध्यम् । कुर्वत्वेतानि नाम प्रसभमिह मनश्चिन्तितान्याशु खेदं यन्मां तस्याः कपोलौ दहत इति मुहुः स्वच्छकौ तन्न युक्तम् ॥१.२२१॥ रथकारोऽप्येवं सकामं तद्वचनमाकर्ण्य सस्मितमिदमाहवयस्य ! यद्येवं तर्हि दिष्ट्या सिद्धं नः प्रयोजनम् । तदद्यैव तया सह समागमः क्रियतामिति । कौलिक आहवयस्य, यत्र कन्यान्तःपुरे वायुं मुक्त्वा नान्यस्य प्रवेशोऽस्ति तत्र रक्षापुरुषाधिष्ठिते कथं मम तस्या सह समागमः ? तत्किं मामसत्यवचनेन विडम्बयसि ? रथकार आहमित्र, पश्य मे बुद्धिबलम् । एवमभिधाय तत्क्षणात्कीलसञ्चारिणं वैनतेयं बाहुयुगलं वायुजवृक्षदारुणा शङ्खचक्रगदापद्मान्वितं सकिरीटकौस्तुभमघटयन् । ततस्तस्मिन् कौलिकं समारोप्य विष्णुचिह्नितं कृत्वा कीलसञ्चरणविज्ञानं च दर्शयित्वा प्रोवाचवयस्य, अनेन विष्णुरूपेण गत्वा कन्यान्तःपुरे निशीथे तां राजकन्यामेकाकिनीं सप्तभूमिकप्रासादप्रान्तगतां मुग्धस्वभावां त्वां वासुदेवं मन्यमानां स्वकीयमिथ्यावक्रोक्तिभी रञ्जयित्वा वात्स्यायनोक्तविधिना भज । कौलिकोऽपि तदाकर्ण्य तथारूपस्तत्र गत्वा तामाहराजपुत्रि, सुप्ता किं वा जागर्षि ? अहं तव कृते समुद्रात्सानुरागो लक्ष्मीं विहायैवागतः । तत्क्रियतां मया सह समागमः इति । सापि गरुडारूढं चतुर्भुजं सायुधं कौस्तुभोपेतमवलोक्य सविस्मया शयनादुत्थाय प्रोवाचभगवन् ! अहं मानुषी कीटिकाशुचिः । भगवांस्त्रैलोक्यपावनो वन्दनीयश्च । तत्कथमेतद्युज्यते । कौलिक आहसुभगे, सत्यमभिहितं भवत्या । परं किं तु राधा नाम मे भार्या गोपकुलप्रसूता प्रथम आसीत् । सा त्वमत्रावतीर्णा । तेनाहमत्रायातः । इत्युक्ता सा प्राहभगवन्, यद्येवं तन्मे तातं प्रार्थय । सोऽप्यविकल्पं मां तुभ्यं प्रयच्छति । कौलिक आहसुभगे, नाहं दर्शनपथं मानुषाणां गच्छामि । किं पुनरालापकरणम् । त्वं गान्धर्वेण विव्हानेआत्मानं प्रयच्छ । नो चेच्छापं दत्त्वा सान्वयं ते पितरं भस्मसात्करिष्यामि इति । एवमभिधाय गरुडादवतीर्य सव्ये पाणौ गृहीत्वा तां सभयां सलज्जां वेपमानां शय्यायामानयत् । ततश्च रात्रिशेषं यावद्वात्स्यायनोक्तविधिना निषेव्य प्रत्यूषे स्वगृहमलक्षितो जगाम । एवं तस्य तां नित्यं सेवमानस्य कालो याति । अथ कदाचित्कञ्चुकिनस्तस्या अधरोष्ठप्रवालखण्डनं दृष्ट्वा मिथः प्रोचुःहो ! पश्यतास्या राजकन्यायाः पुरुषोपभुक्ताया इव शरीरावयवा विभाव्यन्ते । तत्कथमयं सुरक्षितेऽप्यस्मिन् गृह एवंविधो व्यवहारः । तद्राज्ञे निवेदयामः । एवं निश्चित्य सर्वे समेत्य राजानं प्रोचुःदेव ! वयं न विद्मः । परं सुरक्षितेऽपि कन्यान्तःपुरे कश्चित्प्रविशति । तद्देवः प्रमाणमिति । तच्छ्रुत्वा राजातीव व्याकुलितचित्तो व्यचिन्तयत् पुत्रीति जाता महतीह चिन्ता कस्मै प्रदेयेति महान् वितर्कः । दत्त्वा सुखं प्राप्स्यति वा न वेति कन्यापितृत्वं खलु नाम कष्टम् ॥१.२२२॥ नद्यश्च नार्यश्च सदृक्प्रभावास् तुल्यानि कूलानि कुलानि तासाम् । तोयैश्च दोषैश्च निपातयन्ति नद्यो हि कूलानि कुलानि नार्यः ॥१.२२३॥ जननीमनो हरति जातवती परिवर्धते सह शुचा सुहृदाम् । परसात्कृतापि कुरुते मलिनं दुरितक्रमा दुहितरो विपदः ॥१.२२४॥ एवं बहुविधं विचिन्त्य देवीं रहःस्थां प्रोवाचदेवि, ज्ञायतां किमेते कञ्चुकिनो वदन्ति ? तस्य कृतान्तः कुपितो येनैतदेवं क्रियते । देव्यपि तदाकर्ण्य व्याकुलीभूता सत्वरं कन्यान्तःपुरे गत्वा तां खण्डिताधरां नखविलिखितशरीरावयवां दुहितरमपश्यत् । आह चआः पापे ! कुलकलङ्ककारिणि ! किमेव शीलखण्डनं कृतम् । कोऽयं कृतान्तावलोकितस्त्वत्सकाशमभ्येति । तत्कथ्यतां ममाग्रे सत्यम् । इति कोपाटोपविसङ्कटं वदत्यां मातरि राजपुत्री भयलज्जानताननं प्रोवाचअम्ब, साक्षान्नारायणः प्रत्यहं गरुडारूढो निशि समायाति । चेदसत्यं मम वाक्यम्, तत्स्वचक्षुषा विलोकयतु निगुढतरा निशीथे भगवन्तं रमाकान्तम् । तच्छ्रुत्वा सापि प्रहसितवदना पुलकाङ्कितसर्वाङ्गी सत्वरं राजानमूचेदेव, दिष्ट्या वर्धसे । नित्यमेव निशीथे भगवान्नारायणः कन्यकापार्श्वेऽभ्येति । तेन गान्धर्वविवाहेन सा विवाहिता । तदद्य त्वया मया च रात्रौ वातायनगताभ्यां निशीथे द्रष्टव्यः । यतो न स मानुषैः सहालापं करोति । तच्छ्रुत्वा हर्षितस्य राज्ञस्तद्दिनं वर्षशतप्रायमिव कथञ्चिज्जगाम । ततस्तु रात्रौ निभृतो भूत्वा राज्ञीसहितो राजा वातायनस्स्थो गगनासक्तदृष्टिर्यावत्तिष्ठति, तावत्तस्मिन् समये गरुडारूढं तं शङ्कचक्रगदापद्महस्तं यथोक्तचिह्नाङ्कितं व्योम्नोऽवतरन्तं नारायणमपश्यत् । ततः सुधापूरप्लावितमिवात्मानं मन्यमानस्तामुवाचप्रिये ! नास्त्यन्यो धन्यतरो लोके मत्तस्त्वत्तश्च । तत्प्रसूतिं नारायणो भजते । तत्सिद्धाः सर्वेऽस्माकं मनोरथाः । अधुना जामातृप्रभावेण सकलामपि वसुमतीं वश्यां करिष्यामि । एवं निश्चित्य सर्वैः सीमाधिपैः सह मर्यादाव्यतिक्रममकरोत् । ते च तं मर्यादाव्यतिक्रमेण वर्तमानमालोक्य सर्वे समेत्य तेन सह विग्रहं चक्रुः । अत्रान्तरे स राजा देवीमुखेन तां दुहितरमुवाचपुत्रि, त्वयि दुहितरि वर्तमानायां नारायणे भगवति जामातरि स्थिते तत्किमेवं युज्यते यत्सर्वे पार्थिवा मया सह विग्रहं कुर्वन्ति । तत्सम्बोध्योऽद्य त्वया निजभर्ता, यथा मम शत्रून् व्यापादयति । ततस्तया स कौलिको रात्रौ सविनयमभिहितःभगवन्, त्वयि जामातरि स्थिते मम तातो यच्छत्रुभिः परिभूयते तन्न युक्तम् । तत्प्रसादं कृत्वा सर्वांस्तान् शत्रून् व्यापादय । कौलिक आहसुभगे ! कियन्मात्रास्त्वेते तव पितुः शत्रवः । तद्विश्वस्ता भव । क्षणेनापि सुदर्शनचक्रेण सर्वांस्तिलशः खण्डयिष्यामि । अथ गच्छता कालेन सर्वदेशं शत्रुभिरुद्वास्य स राजा प्राकारशेषः कृतः । तथापि वासुदेवरूपधरं कौलिकमजानन् राज नित्यमेव विशेषतः कर्पूरागुरुकस्तूरिकादिपरिमलविशेषान्नानाप्रकारवस्त्रपुष्पभक्ष्यपेयांश्च प्रेषयन् दुहितृमुखेन तमूचेभगवन्, प्रभाते नूनं स्थानभङ्गो भविष्यति । यतो यवसेन्धनक्षयः सञ्जातस्तथा सर्वोऽपि जनः प्रहारैर्जर्जरितदेहः संवृत्तो योद्धुमक्षमः प्रचुरो मृतश्च । तदेवं ज्ञात्वात्र काले यदुचितं भवति तद्विधेयमिति । तच्छ्रुत्वा कौलिकोऽप्यचिन्तयत्स्थानभङ्गे जाते ममानया सह वियोगो भविष्यति ‘ तस्माद्गरुडमारुह्य सायुधमात्मानमाकाशे दर्शयामि । कदाचिन्मां वासुदेवं मन्यमानास्ते साशङ्का राज्ञो योद्धृभिर्हन्यते । उक्तं च निर्विषेणापि सर्पेण कर्तव्या महती फणा । विषं भवतु वा माभूत्फणाटोपो भयङ्करः ॥१.२२५॥ अथ यदि मम स्थानार्थमुद्यतस्य मृत्युर्भविष्यति तदपि सुन्दरतरम् । उक्तं च गवामर्थे ब्राह्मणार्थे स्वाम्यर्थे स्वीकृतेऽथवा । स्थानार्थे यस्त्यजेत्प्राणांस्तस्य लोकाः सनातनाः ॥१.२२६॥ चन्द्रे मण्डलसंस्थे विगृह्यते राहुणा दिनाधीशः । शरणागतेन सार्धं विपदपि तेजस्विना श्लाघ्या ॥१.२२७॥ एवं निश्चित्य प्रत्यूषे दन्तधावनं कृत्वा तां प्रोवाचसुभगे ! समस्तैः शत्रुभिर्हतैरन्नं पानं चास्वादयिष्यामि । किं बहुना, त्वयापि सह सङ्गमं ततः करिष्यामि । परं वाच्यस्त्वयात्मपिता यत्प्रभाते प्रभूतेन सैन्येन सह नगरान्निष्क्रम्य योद्धव्यम् । अहं चाकाशस्थित एव सर्वांस्तान्निस्तेजसः करिष्यामि । पश्चात्सुखेन भवता हन्तव्याः यदि पुनरहं तान् स्वयमेव सूदयामि तत्तेषां पापात्मनां वैकुण्ठीया गतिः स्यात् । तस्मात्ते तथा कर्तव्या यथा पलायन्तो हन्यमानाः स्वर्गं न गच्छन्ति । सापि तदाकर्ण्य पितुः समीपं गत्वा सर्वं वृत्तान्तं न्यवेदयत् । राजापि तस्या वाक्यं श्रद्दधानः प्रत्यूषे समुत्थाय समुन्नद्धसैन्यो युद्धार्थं निश्चक्राम । कौलिकोऽपि मरणे कृतनिश्चयश्चापपाणिर्गगनगतिर्गरुडारूढो युद्धाय प्रस्थितः । अत्रान्तरे भगवता नारायणेनातीतानागतवर्तमानवेदिना, स्मृतमात्रो वैनतेयः सम्प्राप्तो विहस्य प्रोक्तःभो गरुत्मन् ! जानासि त्वं यन्मम रूपेण कौलिको दारुमयगरुडे समारूढो राजकन्यां कामयते । सोऽब्रवीत्देव, सर्वं ज्ञायते तच्चेष्टितम् । तत्किं कुर्मः साम्प्रतम् ? श्रीभगवानाहअद्य कौलिको मरणे कृतनिश्चयो विहितनियमो युद्धार्थे विनिर्गतः स नूनं प्रधानक्षत्रियैर्मिलित्वा वासुदेवो गरुडश्च निपातितः । ततः परं लोकोऽयमावयोः पूजां न करिष्यति । ततस्त्वं द्रुततरं तत्र दारुमयगरुडे सङ्क्रमणं कुरु । अहमपि कौलिकशरीरे प्रवेशं करिष्यामि । येन स शत्रून् व्यापादयति । ततश्च शत्रुवधादावयोर्माहात्म्यवृद्धिः स्यात् । अथ गरुडे तथेति प्रतिपन्ने श्रीभगवन्नारायणस्तच्छरीरे सङ्क्रमणमकरोत् । ततो भगवन्माहात्म्येन गगनस्थः स कौलिकः शङ्खचक्रगदाचापचिह्नितः क्षणादेव लीलयैव समस्तानपि प्रधानक्षत्रियान्निस्तेजसश्चकारर् । ततस्तेन राज्ञा स्वसैन्यपरिवृतेन सङ्ग्रामे जिता निहताश्च ते सर्वेऽपि शत्रवः । जातश्च लोकमध्ये प्रवादो, यथाअनेन विष्णुजामातृप्रभावेण सर्वे शत्रवो निहता इति । कौलिकोऽपि तान् हतान् दृष्ट्वा प्रमुदितमना गगनादवतीर्णः सन्, यावद्राजामात्यपौरलोकास्तं नगरवास्तव्यं कौलिकं पश्यन्ति ततः पृष्टः किमेतदिति । ततः सोऽपि मूलादारभ्य सर्वं प्राग्वृत्तान्तं न्यवेदयत् । ततश्च कौलिकसाहसानुरञ्जितमनसा शत्रुवधादवाप्ततेजसा राज्ञा सा राजकन्या सकलजनप्रत्यक्षं विवाहविधिना तस्मै समर्पिता देशश्च प्रदत्तः । कौलिकोऽपि तया सार्धं पञ्चप्रकारं जीवलोकसारं विषयसुखमनुभवन् कालं निनाय । अतस्तूच्यते सुप्रयुक्तस्य दम्भस्य (२१८) इति । *********************************************************************** तच्छ्रुत्वा करटक आहभद्र, अस्त्येवम् । परं तथापि महन्मे भयम् । यतो बुद्धिमान् सञ्जीवको रौद्रश्च सिंहः । यद्यपि ते बुद्धिप्रागल्भ्यं तथापि त्वं पिङ्गलकात्तं वियोजयितुमसमर्थ एव । दमनक आहभ्रातः ! असमर्थोऽपि समर्थ एव । उक्तं च उपायेन हि यच्छक्यं न तच्छक्यं पराक्रमैः । काकी कनकसूत्रेण कृष्णसर्पमघातयत् ॥१.२२८॥ करटक आहकथमेतत्? सोऽब्रवीत् कथा ६ वायसदम्पतिकथा अस्ति कस्मिंश्चित्प्रदेशे महान्न्यग्रोधपादपः । तत्र वायसदम्पती प्रतिवसतः स्म । अथ तयोः प्रसवकाले वृक्षविवरान्निष्क्रम्य कृष्णसर्पः सदैव तदपत्यानि भक्षयति । ततस्तौ निर्वेदादन्यवृक्षमूलनिवासिनं प्रियसुहृदं शृगालं गत्वोचतुःभद्र ! किमेवंविधे सञ्जात आवयोः कर्तव्यं भवति । एवं तावद्दुष्टात्मा कृष्णसर्पो वृक्षविवरान्निर्गत्यावयोर्बालकान् भक्षयति । तत्कथ्यतां तद्रक्षार्थं कश्चिदुपायः । यस्य क्षेत्रं नदीतीरे भार्या च परसङ्गता । ससर्पे च गृहे वासः कथं स्यात्तस्य निर्वृतिः ॥१.२२९॥ अन्यच्च सर्पयुक्ते गृहे वासो मृत्युरेव न संशयः । यद्ग्रामान्ते वसेत्सर्पस्तस्य स्यात्प्राणसंशयः ॥१.२३०॥ अस्माकमपि तत्रस्थितानां प्रतिदिनं प्राणसंशयः । स आहनात्र विषये स्वल्पोऽपि विषादः कार्यः । नूनं स लुब्धो नोपायमन्तरेण वध्यः स्यात् । उपायेन जयो यादृग्रिपोस्तादृङ्न हेतिभिः । उपायज्ञोऽल्पकायोऽपि न शूरैः परिभूयते ॥१.२३१॥ तथा च भक्षयित्वा बहून्मत्स्यानुत्तमाधममध्यमान् । अतिलौल्याद्बकः कश्चिन्मृतः कर्कटकग्रहात् ॥१.२३२॥ तावूचतुःकथमेतत्? सोऽब्रवीत् कथा ७ बककुलीरककथा अस्ति कस्मिंश्चिद्वनप्रदेशे नानाजलचरसनाथं महत्सरः । तत्र च कृताश्रयो बक एको वृद्धभावमुपागतो मत्स्यान् व्यापादयितुमसमर्थः । ततश्च क्षुत्क्षामकण्ठः सरस्तीरे उपविष्टो मुक्ताफलप्रकरसदृशैरश्रुप्रवाहैर्धरातलमभिषिञ्चन् रुरोद । एकः कुलीरको नानाजलचरसमेतः समेत्य तस्य दुःखेन दुःखितः सादरमिदमूचेमाम ! किमद्य त्वया नाहारवृत्तिरनुष्ठीयते ? केवलमश्रुपूर्णनेत्राभ्यां सनिःश्वासेन स्थीयते । स आहवत्स ! सत्यमुपलक्षितं भवता । मया हि मत्स्यादनं प्रति परमवैराग्यतया साम्प्रतं प्रायोपवेशनं कृतम् । तेनाहं समीपागतानपि मत्स्यान्न भक्षयामि । कुलीरकस्तच्छ्रुत्वा प्राहमाम, किं तद्वैराग्यकारणम् ? स प्राहवत्स, अहमस्मिन् सरसि जातो वृद्धिं गतश्च । तन्मयैतच्छ्रुतं यद्द्वादशवर्षिक्यानावृष्टिः सम्पद्यते लग्ना । कुलीरक आहकस्मात्तच्छ्रुतम् ? बक आहदैवज्ञमुखादेष शनैश्चरो हि रोहिणीशकटं भित्त्वा भौमं शक्रं च प्रयास्यति । उक्तं च वराहमिहिरेण यदि भिन्ते सूर्यसुतो रोहिण्याः शकटमिह लोके । द्वादश वर्षाणि तदा नहि वर्षति वासवौ भूमौ ॥१.२३३॥ तथा च प्राजापत्ये शकटे भिन्ने कृत्वैव पातकं वसुधा । भस्मास्थिशकलाकीर्णा कापालिकमिव व्रतं धत्ते ॥१.२३४॥ तथा च रोहिणीशकटमर्कनन्दनश्चेद् भिन्नत्ति रुधिरोऽथवा शशी । किं वदामि तदनिष्टसागरे सर्वलोकमुपयाति सङ्क्षयः ॥१.२३५॥ रोहिणीशकटमध्यसंस्थिते चन्द्रमस्य शरणीकृता जनाः । क्वापि यान्ति शिशुपाचिताशनाः सूर्यतप्तभिदुराम्बुपायिनः ॥१.२३६॥ तदेतत्सरः स्वल्पतोयं वर्तते । शीघ्रं शोषं यास्यति । अस्मिन् शुष्के यैः सहाहं वृद्धिं गतः, सदैव क्रीडितश्च, ते सर्वे तोयाभावान्नाशं यास्यन्ति । तत्तेषां वियोगं द्रष्टुमहमसमर्थः । तेनैतत्प्रायोपवेशनं कृतम् । साम्प्रतं सर्वेषां स्वल्पजलाशयानां जलचरा गुरुजलाशयेषु स्वस्वजनैर्नीयन्ते । केचिच्च मकरगोधाशिशुमारजलहस्तिप्रभृतयः स्वयमेव गच्छन्ति । अत्र पुनः सरसि ये जलचरास्ते निश्चिन्ताः सन्ति, तेनाहं विशेषाद्रोदिमि यद्बीजशेसमात्रमप्यत्र नोद्धरिष्यति । ततः स तदाकर्ण्यान्येषामपि जलचराणां तत्तस्य वचनं निवेदयामास । अथ ते सर्वे भयत्रस्तमनसो मत्स्यकच्छपप्रभृतयस्तमभ्युपेत्य पप्रच्छुःमाम ! अस्ति कश्चिदुपायो येनास्माकं रक्षा भवति ? बक आहअस्त्यस्य जलाशयस्य नातिदूरे प्रभूतजलसनाथं सरः पद्मिनीखण्डमण्डितं यच्चतुर्विंशत्यपि वर्षाणामवृष्ट्या न शोषमेष्यति । तद्यदि मम पृष्ठं कश्चिदारोहति, तदहं तं तत्र नयामि । अथ ते तत्र विश्वासमापन्नाः, तात मातुल भ्रातः इति ब्रुवाणाः अहं पूर्वमहं पूर्वमिति समन्तात्परितस्थुः । सोऽपि दुष्टाशयः क्रमेण तान् पृष्ठ आरोप्य जलाशयस्य नातिदूरे शिलां समासाद्य तस्यामाक्षिप्य स्वेच्छया भक्षयित्वा भूयोऽपि जलाशयं समासाद्य जलचर्णाणां मिथ्यावार्तासन्देशकैर्मनांसि रञ्जयन्नित्यमेवाहारवृत्तिमकरोत् । अन्यस्मिन् दिने च कुलीरकेणोक्तःमाम ! मया सह ते प्रथमः स्नेहसम्भाषः सञ्जातः । तत्किं मां परित्यज्यान्यान्नयसि ? तस्मादद्य मे प्राणत्राणं कुरु । तदाकर्ण्य सोऽपि दुष्टाशयश्चिन्तितवान्निर्विण्णोऽहं मत्स्यमांसादनेन तदद्यैनं कुलीरकं व्यञ्जनस्थाने करोमि । इति विचिन्त्य तं पृष्टे समारोप्य तां वध्यशिलामुद्दिश्य प्रस्थितः । कुलीरकोऽपि दूरादेवास्थिपर्वतं शिलाश्रयमवलोक्य मस्त्यास्थीनि परिज्ञाय तमपृच्छत्माम, कियद्दूरे स जलाशयः ? मदीयभारेणातिश्रान्तस्त्वम् । तत्कथय । सोऽपि मन्दधीर्जलचरोऽयमिति मत्वा स्थले न प्रभवतीति सस्मितमिदमाहकुलीरक, कुतोऽन्यो जलाशयः ? मम प्राणयात्रेयम् । तस्मात्स्मर्यतामात्मनोऽभीष्टदेवता । त्वामप्यन्यां शिलायां निक्षिप्य भक्षयिष्यामि । इत्युक्तवति तस्मिन् स्ववदनदंशद्वयेन मृणालनालधवलायां मृदुग्रीवायां गृहीतो मृतश्च । अथ स तां बकग्रीवां समादाय शनैः शनैस्तज्जलाशयमाससाद । ततः सर्वैरेव जलचरैः पृष्टःभोः कुलीरक ! किं निवृत्तस्त्वम् ? स मातुलोऽपि नायातः । तत्किं चिरयति ? वयं सर्वे सोत्क्सुकाः कृतक्षणास्तिष्ठामः । एवं तैरभिहिते कुलीरकोऽपि विहस्योवाचमूर्खाः ! सर्वे जलचरास्तेन मिथ्यावादिना वञ्चयित्वा नातिदूरे शिलातले प्रक्षिप्य भक्षिताः । तन्ममायुःशेषतया तस्य विश्वासघातकस्याभिप्रायं ज्ञात्वा ग्रीवेयमानीता । तदलं सम्भ्रमेण । अधुना सर्वजलचराणां क्षेमं भविष्यति । अतोऽहं ब्रवीमिभक्षयित्वा बहून्मत्स्यानिति । वायस आहभद्र ! तत्कथय कथं स दुष्टसर्पो वधमुपैष्यति । शृगाल आहगच्छतु भवान् कञ्चिन्नगरं राजाधिष्ठानम् । तत्र कस्यापि धनिनो राजामात्यादेः प्रमादिनः कनकसूत्रं हारं वा गृहीत्वा तत्कोटरे प्रक्षिप, येन सर्पस्तद्ग्रहणेन वध्यते । तत्क्षणात्काकः काकी च तदाकर्ण्यात्मेच्छयोत्पतितौ । ततश्च काकी किञ्चित्सरः प्राप्य यावत्पश्यति, तावत्तन्मध्ये कस्यचिद्राज्ञोऽन्तःपुरं जलासन्नं न्यस्तकनकसूत्रं मुक्तमुक्ताहारवस्त्राभरणं जलक्रीडां कुरुते । अथ सा वायसी कनकसूत्रमेकमादाय स्वगृहाभिमुखं प्रतस्थे । ततश्च कञ्चुकिनो वर्षवराश्च तन्नीयमानमुपलक्ष्य गृहीतलगुडाः सत्वरमनुययुः । काक्यपि सर्पकोटरे तत्कनकसूत्रं प्रक्षिप्य सुदूरमवस्थिता । अथ यावद्राजपुरुषास्तं वृक्षमारुह्य तत्कोटरमवलोकयन्ति, तावत्कृष्णसर्पः प्रसारितभोगस्तिष्ठति । ततस्तं लगुडप्रहारेण हत्वा कनकसूत्रमादाय यथाभिलषितं स्थानं गताः । वायसदम्पती अपि ततः परं सुखेन वसतः । अतोऽहं ब्रवीमिउपायेन हि यत्कुर्यातिति । *********************************************************************** तन्न किंचिदिह बुद्धिमतामसाध्यमस्ति । उक्तं च यस्य बुद्धिर्बलं तस्य निर्बुद्धेस्तु कुतो बलम् । वने सिंहो मदोन्मत्तः शशकेन निपातितः ॥१.२३७॥ करटक आहकथमेतत्? स आह कथा ८ भासुरकाख्यसिंहकथा कस्मिंश्चिद्वने भासुरको नाम सिंहः प्रतिवसति स्म । अथासौ वीर्यातिरेकान्नित्यमेवानेकान्मृगशशकादीन् व्यापादयन्नोपरराम । अथान्येद्युस्तद्वनजाः सर्वे सारङ्गवराहमहिषशशकादयो मिलित्वा तमभ्युपेत्य प्रोचुःस्वामिन् ! किमनेन सकलमृगवधेन नित्यमेव, यतस्तवैकेनापि मृगेण तृप्तिर्भवति तत्क्रियतामस्माभिः सह समयधर्मः । अद्यप्रभृति तवात्रोपविष्टस्य जातिक्रमेण प्रतिदिनमेको मृगो भक्षणार्थं समेष्यति । एवं कृते तव तावत्प्राणयात्रा क्लेशं विनापि भविष्यति । अस्माकं च पुनः सर्वोच्छेदनं न स्यात् । तदेष राजधर्मोऽनुष्ठीयताम् । उक्तं च शनैः शनैश्च यो राज्यमुपभुङ्क्ते यथाबलम् । रसायनमिव प्राज्ञः स पुष्टिं परमां व्रजेत् ॥१.२३८॥ विधिना मन्त्रयुक्तेन रूक्षापि मथितापि च । प्रयच्छति फलं भूमिररणीव हुताशनम् ॥१.२३९॥ प्रजानां पालनं शस्यं स्वर्गकोशस्य वर्धनम् । पीडनं धर्मनाशाय पापायायशसे स्थितम् ॥१.२४०॥ गोपालेन प्रजाधेनोर्वित्तदुग्धं शनैः शनैः । पालनात्पोषणाद्ग्राह्यं न्याय्यां वृत्तिं समाचरेत् ॥१.२४१॥ अजामिव प्रजां मोहाद्यो हन्यात्पृथिवीपतिम् । तस्यैका जायते तृप्तिर्न द्वितीया कथञ्चन ॥१.२४२॥ फलार्थी नृपतिर्लोकान् पालयेद्यत्नमास्थितः । दानमानादितोयेन मालाकारोऽङ्कुरानिव ॥१.२४३॥ नृपदीपो धनस्नेहं प्रजाभ्यः संहरन्नपि । आन्तरस्थैर्गुणैः शुभ्रैर्लक्ष्यते नैव केनचित् ॥१.२४४॥ यथा गौर्दुह्यते काले पाल्यते च तथा प्रजाः । सिच्यते चीयते चैव लता पुष्पफलप्रदा ॥१.२४५॥ यथा बीजाङ्कुरः सूक्ष्मः प्रयत्नेनाभिरक्षितः । फलप्रदो भवेत्काले तद्वल्लोकः सुरक्षितः ॥१.२४६॥ हिरण्यधान्यरत्नानि यानानि विविधानि च । तथान्यदपि यत्किञ्चित्प्रजाभ्यः स्यान्महीपतेः ॥१.२४७॥ लोकानुग्रहकर्तारः प्रवर्धन्ते नरेश्वराः । लोकानां सङ्क्षयाच्चैव क्षयं यान्ति न संशयः ॥१.२४८॥ अथ तेषां तद्वचनमाकर्ण्य भासुरक आहअहो सत्यमभिहितं भवद्भिः । परं यदि ममोपविष्टस्यात्र नित्यमेव नैकः श्वापदः समागमिष्यति । तन्नूनं सर्वानपि भक्षयिष्यामि । अथ ते तथैव प्रतिज्ञाय निर्वृतिभाजस्तत्रैव वने निर्भयाः पर्यटन्ति । एकश्च प्रतिदिनं क्रमेण याति । वृद्धो वा, वैराग्ययुक्तो वा, शोकग्रस्तो वा, पुत्रकलत्रनाशभीतो वा, तेषां मध्यात्तस्य भोजनार्थं मध्याह्नसमय उपतिष्ठते । अथ कदाचिज्जातिक्रमाच्छशकस्यावसरः समायातः । स समस्तमृगैः प्रेरितोऽनिच्छन्नपि मन्दं मन्दं गत्वा तस्य वधोपायं चिन्तयन् वेलातिक्रमं कृत्वाव्याकुलितहृदयो यावद्गच्छति तावन्मार्गे गच्छता कूपः सन्दृष्टः । यावत्कूपोपरि पाति तावत्कूपमध्य आत्मनः प्रतिबिम्बं ददर्श । दृष्ट्वा च तेन हृदये चिन्तितम्यद्भाव्य उपायोऽस्ति । अहं भासुरकं प्रकोप्य स्वबुद्ध्यास्मिन् कूपे पातयिष्यामि । अथासौ दिनशेषे भासुरकसमीपं प्राप्तः । सिंहोऽपि वेलातिक्रमेण क्षुत्क्षामकण्ठः कोपाविष्टः सृक्कणी परिलेलिहद्व्यचिन्तयतहो ! प्रताराहाराय निःसत्त्वं वनं मया कर्तव्यम् । एवं चिन्तयतस्तस्य शशको मन्दं मन्दं गत्वा प्रणम्य तस्याग्रे स्थितः । अथ तं प्रज्वलितात्मा भासुरको भर्त्सयन्नाहरे शशकाधम एकस्तावत्त्वं लघुः प्राप्तोऽपरतो वेलातिक्रमेण । तदस्मादपराधात्त्वां निपात्य प्रातः सकलान्यपि मृगकुलान्युच्छेदयिष्यामि । अथ शशकः सविनयं प्रोवाचस्वामिन् ! नापराधो मम । न च सत्त्वानाम् । तच्छ्य्रूतां कारणम् । सिंह आहसत्वरं निवेदय यावन्मम दंष्ट्रान्तर्गतो न भवान् भविष्यति इति । शशक आहस्वामिन्, समस्तमृगैरद्य जातिक्रमेण मम लघुतरस्य प्रस्तावं विज्ञाय ततोऽहं पञ्चशशकैः समं प्रेषितः । ततश्चाहमागच्छेन्नन्तराले महता केनचिदपरेण सिंहेन विवरान्निर्गत्याभिहितःभीष्टदेवतां स्मरत । ततो मयाभिहितम्वयं स्वामिनोन् भासुरकसिंहस्य सकाशमाहारार्थं समयधर्मेण गच्छामः । ततस्तेनाभिहितम्यद्येवं तर्हि मदीयमेतद्वनम् । मया सह समयधर्मेण समस्तैरपि श्वापदैर्वर्तितव्यम् । चोररूपी स भासुरकः । अथ यदि सोऽत्र राजा । विश्वासस्थाने चतुरः शशकानत्र धृत्वा तमाहूय द्रुततरमागच्छ । येन यः कश्चिदावयोर्मध्यात्पराक्रमेण राजा भविष्यति स सर्वानेतान् भक्षयिष्यति इति । ततोऽहं तेनादिष्टः स्वामिसकाशमभ्यागतः । एतद्वेला व्यतिक्रमकारणम् । तदत्र स्वामी प्रमाणम् । तच्छ्रुत्वा भासुरक आहभद्र, यद्येवं तत्सत्वरं दर्शय मे तं चौरसिंहः येनाहं मृगकोपं तस्योपरि क्षिप्त्वा स्वस्थो भवामि । उक्तं च भूमिर्मित्रं हिरण्यं च विग्रहस्य फलत्रयम् । नास्त्येकमपि यद्येषां न तं कुर्यात्कथञ्चन ॥१.२४९॥ यत्र न स्यात्फलं भूरि यत्र चस्यात्पराभवः । न तत्र मतिमान् युद्धं समुत्पाद्य समाचरेत् ॥१.२५०॥ शशाक आहस्वामिन् ! सत्यमिदम् । स्वभूमिहेतोः परिभवाच्च युध्यन्ते क्षत्रियाः । परं स दुर्गाश्रयः दुर्गान्निष्क्रम्य वयं तेन विष्कम्भिताः । ततो दुर्गस्थो दुःसध्यो भवति रिपुः । उक्तं च न गजानां सहस्रेण न च लक्षेण वाजिनाम् । यत्कृत्यं सिध्यति राज्ञां दुर्गेणैकेन विग्रहे ॥१.२५१॥ शतमेकोऽपि संधत्ते प्राकारस्थो धनुर्धरः । तस्माद्दुर्गं प्रशंसन्ति नीतिशास्त्रविचक्षणाः ॥१.२५२॥ पुरा गुरोः समादेशाद्धिरण्यकशिपोर्भयात् । शक्रेण विहितं दुर्गं प्रभावाद्विश्वकर्मणः ॥१.२५३॥ तेनापि च वरो दत्तो यस्य दुर्गं स भूपतिः । विजयी स्यात्ततो भूमौ दुर्गाणि स्युः सहस्रशः ॥१.२५४॥ दंष्ट्राविरहितो नागो मदहीनो यथा गजः । सर्वेषां जायते वश्यो दुर्गहीनस्तथा नृपः ॥१.२५५॥ तच्छ्रुत्वा भासुरक आह । भद्र दुर्गस्थमपि दर्शय तं चौरसिंहं येन व्यापादयामि । उक्तं च जातमात्रं न यः शत्रुं रोगं च प्रशमं नयेत् । महाबलोऽपि तेनैव वृद्धिं प्राप्य स हन्यते ॥१.२५६॥ तथा च उत्तिष्ठमानस्तु परो नोपेक्ष्यः पथ्यमिच्छता । समौ हि शिष्टैराम्नातौ वर्त्स्यन्तावामयः स च ॥१.२५७॥ अपि च उपेक्षितः क्षीणबलोऽपि शत्रुः प्रमाददोषात्पुरुषैर्मदान्धैः । साध्योऽपि भूत्वा प्रथमं ततोऽसाव् असाध्यतां व्याधिरिव प्रयाति ॥१.२५८॥ तथा च आत्मनः शक्तिमुद्वीक्ष्य मनोत्साहं च यो व्रजेत् । बहून् हन्ति स एकोऽपि क्षत्रियान् भार्गवो यथा ॥१.२५९॥ शशक आहअस्त्येतत् । तथापि बलवान् स मया दृष्टः । तन्न युज्यते स्वामिनस्तस्य तस्य सामर्थ्यमविदित्वा गन्तुम् । उक्तं च अविदित्वात्मनः शक्तिं परस्य च समुत्सुकः । गच्छन्नभिमुखो वह्नौ नाशं याति पतङ्गवत् ॥१.२६०॥ यो बलात्प्रोन्नतं याति निहन्तुं सबलोऽप्यरिम् । विमदः स निवर्तेत शीर्णदन्तो गजो यथा ॥१.२६१॥ भासुरक आहभोः किं तवानेन व्यापारेण । दर्शय मे तं दुर्गस्थमपि । अथ शशक आहयद्येवं तर्ह्यागच्छतु स्वामी । एवमुक्त्वाग्रे व्यवस्थितः । ततश्च तेनागच्छता यः कूपो दृष्टोऽभूत्तमेव कूपमासाद्य भासुरकमाहस्वामिन् कस्ते प्रतापं सोढुं समर्थः ? त्वां दृष्ट्वा दूरतोऽपि चौरसिंहः प्रविष्टः स्वं दुर्गम् । तदागच्छ यथा दर्शयामीति । भासुरक आहदर्शय मे दुर्गम् । तदनु दर्शितस्तेन कूपः । ततः सोऽपि मूर्खः सिंहः कूपमध्य आत्मप्रतिबिम्बं जलमध्यगतं दृष्ट्वा सिंहनादं मुमोच । ततः प्रतिशब्देन कूपमध्याद्द्विगुणतरो नादः समुत्थितः । अथ तेन तं शत्रुं मत्वात्मानं तस्योपरि प्रक्षिप्य प्राणाः परित्यक्ताः । शशकोऽपि हृष्टमनाः सर्वमृगानानन्द्य तैः सह प्रशस्यमानो यथासुखं तत्र वने निवसति स्म । अतोऽहं ब्रवीमियस्य बुद्धिर्बलं तस्य इति । *********************************************************************** तद्यदि भवान् कथयति तत्तत्रैव गत्वा तयोः स्वबुद्धिप्रभावेण मैत्रीभेदं करोमि । करटक आहभद्र ! यद्येवं तर्हि गच्छ । शिवास्ते पन्थानः सन्तु । यथाभिप्रेतमनुष्ठीयताम् । अथ दमनकः सञ्जीवकवियुक्तं पिङ्गलकमवलोक्य तत्रान्तरे प्रणम्याग्रे समुपविष्टः । पिङ्गलकोऽपि तमाहभद्र, किं चिराद्दृष्टः ? दमनक आहन कञ्चिद्देवपादानामस्माभिः प्रयोजनम् । तेनाहं नागच्छामि । तथापि राजप्रयोजनविनाशमवलोक्य सन्दह्यमानहृदयो व्याकुलतया स्वयमेवाभ्यागतो वक्तुम् । उक्तं च प्रियं वा यदि वा द्वेष्यं शुभं वा यदि वाशुभम् । अपृष्टोऽपि हितं वक्ष्येद्यस्य नेच्छेत्पराभवम् ॥१.२६२॥ अथ तस्य साभिप्रायं वचनमाकर्ण्य पिङ्गलक आहकिं वक्तुमना भवान् ? तत्कथ्यतां यत्कथनीयमस्ति । स प्राहदेव सञ्जीवको युष्मत्पादानामुपरि द्रोहबुद्धिरिति । विश्वासगतस्य मम विजने इदमाहभो दमनक ! दृष्टा मयास्य पिङ्गलकस्य सारासारता । तदहमेनं हत्वा सकलमृगाधिपत्यं त्वत्साचिव्यपदवीसमन्वितं करिष्यामि । पिङ्गलकोऽपि तद्वज्रसारप्रहारसदृशं दारुणं वचः समाकर्ण्य मोहमुपगतो न किञ्चिदप्युक्तवान् । दमनकोऽपि तस्य तमाकारमालोक्य चिन्तितवानयं तावत्सञ्जीवकनिबद्धरागः । तन्नूनमनेन मन्त्रिणा राजा विनाशमवाप्स्यति इति । उक्तं च एकं भूमिपतिः करोति सचिवं राज्ये प्रमाणं यदा तं मोहाच्छ्रयते मदः स च मदाद्दास्येन निर्विद्यते । निर्विण्णस्य पदं करोति हृदये तस्य स्वतन्त्रस्पृहा स्वातन्त्र्यस्पृहया ततः स नृपतेः प्राणानभिद्रुह्यति ॥१.२६३॥ तत्किमत्र युक्तमिति । पिङ्गलकोऽपि चेतनां समासाद्य कथमपि तमाहसञ्जीवकस्तावत्प्राणसमो भृत्यः । स कथं ममोपरि द्रोहबुद्धिं करोति । दमनक आहदेव, भृत्योऽभृत्य इत्यनेकान्तिकमेतत् । उक्तं च न सोऽस्ति पुरुषो राज्ञां यो न कामयते श्रियम् । अशक्ता एव सर्वत्र नरेन्द्रं पर्युपासते ॥१.२६४॥ पिङ्गलक आहभद्र, तथापि मम तस्योपरि चित्तवृत्तिर्न विकृतिं याति । अथवा साध्विदमुच्यते अनेकदोषदुष्टस्य कायः कस्य न वल्लभः । कुर्वन्नपि व्यलीकानि यः प्रियः प्रिय एव सः ॥१.२६५॥ दमनक आहअत एवायं दोषः । उक्तं च यस्मिन्नेवाधिकं चक्षुरारोपयति पार्थिवः । अकुलीनः कुलीनो वा स श्रिया भाजनं नरः ॥१.२६६॥ अपरं केन गणविशेषेण स्वामी सञ्जीवकं निर्गुणकमपि निकटे धारयति । अथ देव, यद्येवं चिन्तयसि महाकायोऽयम् । अनेन रिपून् व्यापादयिष्यामि । तदस्मान्न सिध्यति, यतोऽयं शष्पभोजी । देवपादानां पुनः शत्रवो मांसाशिनः । तद्रिपुसाधनमस्य साहाय्येन न भवति । तस्मादेनं दूषयित्वा हन्यतामिति । पिङ्गलक आह उक्तो भवति यः पूर्वं गुणवानिति संसदि । तस्य दोषो न वक्तव्यः प्रतिज्ञाभङ्गभीरुणा ॥१.२६७॥ अन्यच्च । मयास्य तव वचनेनाभयप्रदानं दत्तम् । तत्कथं स्वयमेव व्यापादयामि । सर्वथा सञ्जीवकोऽयं सुहृदस्माकम् । न तं प्रति कश्चिन्मन्युरिति । उक्तं च इतः स दैत्यः प्राप्तश्रीर्नेत एवार्हति क्षयम् । विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसाम्प्रतम् ॥१.२६८॥ आदौ न वा प्रणयिनां प्रणयो विधेयो दत्तोऽथवा प्रतिदिनं परिपोषणीयः । उत्क्षिप्य यत्क्षिपति तत्प्रकरोति लज्जां भूमौ स्थितस्य पतनाद्भयमेव नास्ति ॥१.२६९॥ उपकारिषु यः साधुः साधुत्वे तस्य को गुणः । अपकारिषु यः साधुः स साधुः सद्भिरुच्यते ॥१.२७०॥ तद्द्रोहबुद्धेरपि मयास्य न विरुद्धमाचरणीयम् । दमनक आहस्वामिन् ! नैष राजधर्मो यद्द्रोहबुद्धिरपि क्षम्यते । उक्तं च तुल्यार्थं तुल्यसामर्थ्यं मर्मज्ञं व्यवसायिनम् । अर्धराज्यहरं भृत्यं यो न हन्यात्स हन्यते ॥१.२७१॥ अपरं त्वयास्य सखित्वात्सर्वोऽपि राजधर्मः परित्यक्तः राजधर्माभावात्सर्वोऽपि परिजनो विरक्तिं गतः । यः सञ्जीवकः शष्पभोजी । भवान्मांसादः । तव प्रकृतयश्च यत्तवावध्यव्यसायबाह्यं कुतस्तासां मांसाशनम् । यद्रहितास्त्वां त्यक्त्वा यास्यन्ति । ततोऽपि त्वं विनष्ट एव । अस्य सङ्गत्या पुनस्ते न कदाचिदाखेटके मतिर्भविष्यति । उक्तं च यादृशैः सेव्यते भृत्यैर्यादृशांश्चोपसेवते । कदाचिन्नात्र सन्देहस्तादृग्भवति पूरुषः ॥१.२७२॥ तथा च सन्तप्तायसि संस्थितस्य पयसो नामापि न ज्ञायते मुक्तकारतया तदेव नलिनीपत्रस्थितं राजते । स्वातौ सागरशुक्तिकुक्षिपतितं तज्जायते मौक्तिकं प्रायेणाधममध्यमोत्तमगुणः संवासतो जायते ॥१.२७३॥ तथा च असतां सङ्गदोषेण सती याति मतिर्भ्रमम् । एकरात्रिप्रवासेन काष्ठं मुञ्जे प्रलम्बितम् ॥१.२७४॥ अत एव सन्तो नीचसङ्गं वर्जयन्ति । उक्तं च न ह्यविज्ञातशीलस्य प्रदातव्यः प्रतिश्रयः । मत्कुणस्य च दोषेण हता मन्दविसर्पिणी ॥१.२७५॥ पिङ्गलक आहकथमेतत्? सोऽब्रवीत् कथा ९ मन्दविसर्पिणीनामयूकाकथा अस्ति कस्यचिन्महीपतेर्मनोरमं शयनस्थानम् । तत्र श्वेततरपटयुगलमध्यसंस्थिता मन्दविसर्पिणी यूका प्रतिवसति स्म । सा च तस्य महीपते रक्तमास्वादयन्ती सुखेन कालं नयमाना तिष्ठति । अन्येद्युश्च तत्र शयने क्वचिद्भ्राम्यन्नग्निमुखो नाम मत्कुणः समायातः । अथ तं दृष्ट्वा सा विषण्णवदना प्रोवाच । भोऽग्निमुख कुतस्त्वमत्रानुचितस्थाने समायातः । तद्यावन्न कश्चिद्वेत्ति तावच्छीघ्रं गम्यतामिति । स आहभगवति गृहागतस्यासाधोरपि नैतद्युज्यते वक्तुम् । उक्तं च एह्यागच्छ समाविशासनमिदं कस्माच्चिराद्दृश्यसे का वार्तेति सुदुर्बलोऽसि कुशलं प्रीतोऽस्मि ते दर्शनात् । एवं ये समुपागतान् प्रणयिनः प्रत्यालपन्त्यादरात्तेषां युक्तमशङ्कितेन मनसा हर्म्याणि गन्तुं सदा ॥१.२७६॥ अपरं मयानेकमानुषाणामनेकविधानि रुधिराण्यास्वादितान्याहारदोषात्कटुतिक्तकषायाम्लरसास्वादानि न च कदाचिन्मधुररक्तं समास्वादितम् । तद्यदि त्वं प्रसादं करोषि तदस्य नृपतेर्विविधव्यञ्जनान्नपानचोष्यलेह्यस्वाद्वाहारवशादस्य शरीरे यन्मिष्टं रक्तं संजातं तदास्वादनेन सौख्यं सम्पादयामि जिह्वाया इति । उक्तं च रङ्कस्य नृपतेर्वापि जिह्वासौख्यं समं स्मृतम् । तन्मात्रं च स्मृतं सारं तदर्थं यतते जनः ॥१.२७७॥ यद्येव न भवेल्लोके कर्म जिह्वाप्रतुष्टिदम् । तन्न भृत्यो भवेत्कश्चित्कस्यचिद्वशगोऽथ वा ॥१.२७८॥ यदसत्यं वदेन्मर्त्यो यद्वासेव्यं च सेवते । यद्गच्छति विदेशं च तत्सर्वमुदरार्थतः ॥१.२७९॥ तन्मया गृहागतेन बुभुक्षया पीड्यमानेनापि त्वत्सकाशाद्भोजनमर्थनीयम् । तन्न त्वयैकाकिन्यास्य भूपते रक्तभोजनं कर्तुं युज्यते । तच्छ्रुत्वा मन्दविसर्पिण्याहभो मत्कुण ! अस्य नृपतेर्निद्रावशं गतस्य रक्तमास्वादयामि । पुनस्त्वमग्निमुखश्चपलश्चतद्यदि मया सह रक्तपानं करोषि तत्तिष्ठ । अभीष्टतररक्तमास्वादय । सोऽब्रवीत्भगवत्येवं करिष्यामि । यावत्त्वं नास्वादयसि प्रथमं नृपरक्तं तावन्मम देवगुरुकृतः शपथः स्याद्यदि तदास्वादयामि । एवं तयोः परस्परं वदतोः स राजा तच्छयनमासाद्य प्रसुप्तः । अथासौ मत्कुणो जिह्वालौल्योत्कृष्टौत्सुक्याज्जाग्रतमपि तं महीपतिमदशत् । अथ वा साध्विदमुच्यते । स्वभावो नोपदेशेन शक्यते कर्तुमन्यथा । सुतप्तमपि पानीयं पुनर्गच्छति शीतताम् ॥१.२८०॥ यदि स्याच्छीतलो वह्निः शीतांशुर्दहनात्मकः । न स्वभावोऽत्र मर्त्यानां शक्यते कर्तुमन्यथा ॥१.२८१॥ अथासौ महीपतिः सूच्यग्रविद्ध इव तच्छयनं त्यक्त्वा तत्क्षणादेवोत्थितः । अहो ज्ञायतामत्र प्रच्छादनपटे मत्कुणो यूका वा नूनं तिष्ठति येनाहं दष्ट इति । अथ ये कञ्चुकिनस्तत्र स्थितास्ते सत्वरं प्रच्छादनपटं गृहीत्वा सूक्ष्मदृष्ट्या वीक्षां चक्रुः । अत्रान्तरे स मत्कुणश्चापल्यात्खट्वान्तं प्रविष्टः सा मन्दविसर्पिण्यपि वस्त्रसन्ध्यन्तर्गता तैर्दृष्टा व्यापादिता च । अतोऽहं ब्रवीमिन ह्यविज्ञातशीलस्य इति । *********************************************************************** एवं ज्ञात्वा त्वयिष वध्यः । नो चेत्त्वां व्यापादयिष्यतीति । उक्तं च त्यक्ताश्चाभ्यन्तरा येन बाह्याश्चाभ्यन्तरीकृताः । स एव मृत्युमाप्नोति यथा राजा ककुद्द्रुमः ॥१.२८२॥ पिङ्गलक आहकथमेतत्? सोऽब्रवीत् कथा १० चण्डरवनामशृगालकथा अस्ति कस्मिंश्चिद्वनोद्देशे चण्डरवो नाम शृगालः प्रतिवसति स्म । स कदाचित्क्षुधाविष्टो जिह्वालौल्यान्नगरमध्ये प्रविष्टः । अथ तं नगरवासिनः सारमेया अवलोक्य सर्वतः शब्दायमानाः परिधाव्य तीक्ष्णदंष्टृआग्रैर्भक्षितुमारब्धाः । सोऽपि तैर्भक्ष्यमाणः प्राणभयात्प्रत्यासन्नरजकगृहं प्रविष्टः । तत्र नीलीरसपरिपूर्णं महाभाण्डं सज्जीकृतमासीत् । तत्र सारमेयैराक्रान्तो भाण्डमध्ये पतितः । अथ यावन्निष्क्रान्तस्तावन्नीलीवर्णः सञ्जातः । तत्रापरे सारमेयास्तं शृगालमजानन्तो यथाभीष्टदिशं जग्मुः । चण्डरवोऽपि दूरतरं प्रदेशमासाद्य काननाभिमुखं प्रतस्थे । न च नीलवर्णेन कदाचिन्निजरङ्गस्त्यज्यते । उक्तं च वज्रलेपस्य मूर्खस्य नारीणां कर्कटस्य च । एको ग्रहस्तु मीनानां नीलीमद्यपयोर्यथा ॥१.२८३॥ अथ तं हरगलगरलतमालसमप्रभमपूर्वं सत्त्वमवलोक्य सर्वे सिंहव्याघ्रद्वीपिवृकप्रभृतयोऽरण्यनिवासिनो भयव्याकुलितचित्ताः समन्तात्पलायनक्रियां कुर्वन्ति । कथयन्ति चन ज्ञायतेऽस्य कीदृग्विचेष्टितं पौरुषं च । तद्दूरतरं गच्छामः । उक्तं च न यस्य चेष्टितं विद्यान्न कुलं न पराक्रमम् । न तस्य विश्वसेत्प्राज्ञो यदीच्छेच्छ्रियमात्मनः ॥१.२८४॥ चण्डरवोऽपि भयव्याकुलितान् विज्ञायेदमाहभो भोः श्वापदाः ! किं यूयं मां दृष्ट्वैव संत्रस्ता व्रजथ । तन्न भेतव्यम् । अहं ब्रह्मणाद्य स्वयमेव सृष्ट्वाभिहितःयच्छ्वापदानां कश्चिद्राजा नास्ति, तत्त्वं मयाद्य सर्वश्वापदप्रभुत्वेऽभिषिक्तः ककुद्द्रुमाभिधः । ततो गत्वा क्षितितले तान् सर्वान् परिपालयेति । ततोऽहमत्रागतः । तन्मम च्छत्रच्छायायां सर्वैरपि श्वापदैर्वर्तितव्यम् । अहं ककुद्द्रुमो नाम राजा त्रैलोक्येऽपि सञ्जातः । तच्छ्रुत्वा सिंहव्याघ्रपुरःसराः श्वापदाः स्वामिन् प्रभो समादिशेति वदन्तस्तं परिवव्रुः । अथ तेन सिंहस्यामात्यपदवी प्रदत्ता । व्याघ्रस्य शय्यापालकत्वम् । द्वीपिनस्ताम्बूलाधिकारः । वृकस्य द्वारपालकत्वम् । ये चात्मीयाः शृगालास्तैः सहालापमात्रमपि न करोति । शृगालाः सर्वेऽप्यधर्मचन्द्रं दत्त्वा निःसारिताः । एवं तस्य राज्यक्रिययां वर्तमानस्य ते सिंहादयो मृगान् व्यापाद्य तत्पुरतः प्रक्षिपन्ति । सोऽपि प्रभुधर्मेण सर्वेषां तान् प्रविभज्य प्रयच्छति । एवं गच्छति काले कदाचित्तेन समागतेन दूरदेशे शब्दायमानस्य शृगालवृन्दस्य कोलाहलोऽश्रावि । तं शब्दं श्रुत्वा पुलकिततनुरानन्दाश्रुपूर्णनयन उत्थाय तारस्वरेण विरोतुमारब्धवान् । अथ ते सिंहादयस्तं तारस्वरमाकर्ण्य शृगालोऽयमिति मत्वा लज्जायाधोमुखाः क्षणं स्थित्वा प्रोचुःभोः ! वाहिता वयमनेन क्षुद्रशृगालेन । तद्वध्यतामिति । सोऽपि तदाकर्ण्य पलायितुमिच्छंस्तत्र स्थान एव सिंहादिभिः खण्डशः कृतो मृतश्च । अतोऽहं ब्रवीमित्यक्ताश्चाभ्यन्तरा येन इति । *********************************************************************** तदाकर्ण्य पिङ्गलक आहभो दमनक ! कः प्रत्ययोऽत्र विषये यत्स ममोपरि दुष्टबुद्धिः । स आहयदद्य ममाग्रे तेन निश्चयः कृतो यत्प्रभाते पिङ्गलकं वधिष्यामि । तदत्रैव प्रत्ययः । प्रभातेऽवसरवेलायामारक्तमुखनयनः स्फुरिताधरो दिशोऽवलोकयन्ननुचितस्थानोपविष्टस्त्वां क्रूरदृष्ट्या विलोकयिष्यति । एवं ज्ञात्वा यदुचितं तत्कर्तव्यम् । इति कथयित्वा सञ्जीवकसकाशं गतस्तं प्रणम्योपविष्टः । सञ्जीवकोऽपि सोद्वेगाकारं मन्दगत्या समायान्तं तमुद्वीक्ष्य सादरतरमुवाचभो मित्र ! स्वागतम् । चिराद्दृष्टोऽसि । अपि शिवं भवतः । तत्कथय येनादेयमपि तुभ्यं गृहागताय प्रयच्छामि । उक्तं च ते धन्यास्ते विवेकज्ञास्ते सभ्या इह भूतले । आगच्छन्ति गृहे येषां कार्यार्थं सुहृदो जनाः ॥१.२८५॥ दमनक आहभोः ! कथं शिवं सेवकजनस्य । सम्पत्तयः परायत्ताः सदा चित्तमनिर्वृतम् । स्वजीवितेऽप्यविश्वासस्तेषां ये राजसेवकाः ॥१.२८६॥ तथा च सेवया धनमिच्छद्भिः सेवकैः पश्य यत्कृतम् । स्वातन्त्र्यं यच्छरीरस्य मूढैस्तदपि हारितम् ॥१.२८७॥ तावज्जन्मातिदुःखाय ततो दुर्गतता सदा । तत्रापि सेवया वृत्तिरहो दुःखपरम्परा ॥१.२८८॥ जीवन्तोऽपि मृताः पञ्च श्रूयन्ते किल भारते । दरिद्रो व्याधितो मूर्खः प्रवासी नित्यसेवकः ॥१.२८९॥ नाश्नाति स्वच्छयोत्सुक्याद्विनिद्रो न प्रबुध्यते । न निःशङ्कं वचो ब्रूते सेवकोऽप्यत्र जीवति ॥१.२९०॥ सेवा श्ववृत्तिराख्याता यैस्तैर्मिथ्या प्रजल्पितम् । स्वच्छन्दं चरति स्वात्र सेवकः परशासनात् ॥१.२९१॥ भूशय्या ब्रह्मचर्यं च कृशत्वं लघुभोजनम् । सेवकस्य यतेर्यद्वद्विशेषः पापधर्मजः ॥१.२९२॥ शीतातपादिकष्टानि सहते यानि सेवकः । धनाय तानि चाल्पानि यदि धर्मान्न मुच्यते ॥१.२९३॥ मृदुनापि सुवृत्तेन सुश्लिष्टेनापि हारिणा । मोदकेनापि किं तेन निष्पत्तिर्यस्य सेवया ॥१.२९४॥ सञ्जीवक आहअथ भवान् किं वक्तुमनाः ? सोऽब्रवीत्मित्र, सचिवानां मन्त्रभेदं न युज्यते । उक्तं च यो मन्त्रं स्वामिनो भिद्यात्साचिव्ये सन्नियोजितः । स हत्वा नृपकार्यं तत्स्वयं च नरकं व्रजेत् ॥१.२९५॥ येन यस्य कृतो भेदः सचिवेन महीपतेः । तेनाशस्त्रवधस्तस्य कृत इत्याह नारदः ॥१.२९६॥ तथापि मया तव स्नेहपाशबद्धेन मन्त्रभेदः कृतः । यतस्त्वं मम वचनेनात्र राजकुले विश्वस्तः प्रविष्टश्च । उक्तं च विश्रम्भाद्यस्य यो मृत्युमवाप्नोति कथञ्चन । तस्य हत्या तदुत्था सा प्राहेदं वचनं मनुः ॥१.२९७॥ तत्तवोपरि पिङ्गलकोऽयं दुष्टबुद्धिः कथितं चाद्यानेन मत्पुरतश्चतुष्कर्णतयायत्प्रभाते सञ्जीवकं हत्वा समस्तमृगपरिवारं चिरात्तृप्तिं नेष्यामि । ततः स मयोक्तःस्वामिन् ! न युक्तमिदं यन्मित्रद्रोहेण जीवनं क्रियते । उक्तं च अपि ब्रह्मवधं कृत्वा प्रायश्चित्तेन शुध्यति । तदर्थेन विचीर्णेन न कथञ्चित्सुहृद्द्रुहः ॥१.२९८॥ ततस्तेनाहं समर्षेणोक्तःभो दुष्टबुद्धे, सञ्जीवकस्तावच्छष्पभोजी, वयं मांसाशिनः । तदस्माकं स्वाभाविकं वैरमिति कथं रिपुरुपेक्ष्यते ? तस्मात्सामादिभिरुपायैर्हन्यते । न च हते तस्मिन् दोषः स्यात् । उक्तं च दत्त्वापि कन्यकां वैरी निहन्तव्यो विपश्चिता । अन्योपायैरशक्यो यो हते दोषो न विद्यते ॥१.२९९॥ कृत्याकृत्यं न मन्येत क्षत्रियो युधि सङ्गतः । प्रसुप्तो द्रोणपुत्रेण धृष्टद्युम्नः पुरा हतः ॥१.३००॥ तदहं तस्य निश्चयं ज्ञात्वा त्वत्सकाशमिहागतः । साम्प्रतं मे नास्ति विश्वासघातकदोषः । मया सुगुप्तमन्त्रस्तव निवेदितः । अथ यत्ते प्रतिभाति तत्कुरुष्व इति । अथ सञ्जीवकस्तस्य तद्वज्रपातदारुणं वचनं श्रुत्वा मोहमुपगतः । अथ चेतनां लब्ध्वा सवैराग्यमिदमाहभो साध्विदमुच्यते दुर्जनगम्या नार्यः प्रायेणास्नेहवान् भवति राजा । कृपणानुसारि च धनं मेघो गिरिदुर्गवर्षी च ॥१.३०१॥ अहं हि संमतो राज्ञो य एवं मन्यते कुधीः । बलीवर्दः स विज्ञेयो विषाणपरिवर्जितः ॥१.३०२॥ वरं वनं वरं भैक्षं वरं भारोपजीवनम् । वरं व्याधिर्मनुष्याणां नाधिकारेण सम्पदः ॥१.३०३॥ तद्युक्तं मया कृतं तदनेन सह मैत्री विहिता । उक्तं च ययोरेव समं वित्तं ययोरेव समं कुलम् । तयोर्मैत्री विवाहश्च न तु पुष्टविपुष्टयोः ॥१.३०४॥ तथा च मृगा मृगैः सङ्गमनुव्रजन्ति गावश्च गोभिस्तुरगास्तुरगैः । मूर्खाश्च मूर्खैः सुधियः सुधीभिः समानशीलव्यसनेन सख्यम् ॥१.३०५॥ तद्यदि गत्वा तं प्रसादयामि, तथापि न प्रसादं यास्यति । उक्तं च निमित्तमुद्दिश्य हि यः प्रकुप्यति ध्रुवं स तस्यापगमे प्रशाम्यति । अकारणद्वेषपरो हि यो भवेत् कथं नरस्तं परितोषयति ॥१.३०६॥ अहो साधु चेदमुच्यते भक्तानामुपकारिणां परहितव्यापारयुक्तात्मनां सेवासंव्यवहारतत्त्वविदुषां द्रोहच्युतानामपि । व्यापत्तिः स्खलितान्तरेषु नियता सिद्धिर्भवेद्वा न वा तस्मादम्बुपतेरिवावनिपतेः सेवा सदा शङ्किनी ॥१.३०७॥ तथा च भावस्निग्धैरुपकृतमपि द्वेष्यतां याति लोके साक्षादन्यैरपकृतमपि प्रीतये चोपयाति । दुर्ग्राह्यत्वान्नृपतिमनसां नैकभावाश्रयाणां सेवाधर्मः परमगहनो योगिनामप्यगम्यः ॥१.३०८॥ तत्परिज्ञातं मया मत्प्रसादमसहमानैः समीपवर्तिभिरेष पिङ्गलकः प्रकोपितः । तेनायं ममादोषस्याप्येवं वदति । उक्तं च प्रभोः प्रसादमन्यस्य न सहन्तीह सेवकाः । सपत्न्य इव सङ्क्रुद्धाः सपत्न्याः सुकृतैरपि ॥१.३०९॥ भवति चैवं यद्गुणवत्सु समीपवर्तिषु गुणहीनानां न प्रसादो भवति । उक्तं च गुणवत्तरपात्रेण छाद्यन्ते गुणिनां गुणाः । रात्रौ दीपशिखाकान्तिर्न भानावुदिते सति ॥१.३१०॥ दमनक आहभो मित्र ! यद्येवं तन्नास्ति ते भयम् । प्रकोपितोऽपि स दुर्जनैस्तव वचनरचनया प्रसादं यास्यति । स आहभोः ! न युक्तमुक्तं भवता । लघूनामपि दुर्जनानां मध्ये वस्तुं न शक्यते । उपायान्तरं विधाय ते नूनं घ्नन्ति । उक्तं च बहवः पण्डिताः क्षुद्राः सर्वे मायोपजीविनः । कुर्युः कृत्यमकृत्यं वा उष्ट्रे काकादयो यथा ॥१.३११॥ दमक आहकथमेतत्? सोऽब्रवीत् कथा ११ मदोत्कटसिंहकथा अस्ति कस्मिंश्चिद्वनोद्देशे मदोत्कटो नाम सिंहः प्रतिवस ति स्म । तस्य चानुचरा अन्ये द्वीपिवायसगोमायवः सन्ति । अथ कदाचित्तैरितस्ततो भ्रमद्भिः सार्थाद्भ्रष्टः क्रथनको नामोष्त्रो दृष्टः । अथ सिंह आहअहो अपूर्वमिदं सत्त्वम् । तज्ज्ञायतां किमेतदारण्यकं ग्राम्यं वेति । तच्छ्रुत्वा वायस आहभोः स्वामिन् ! ग्राम्योऽयमुष्ट्रनामा जीवविशेषस्तव भोज्यः । तद्व्यापाद्यताम् । सिंह आहनाहं गृहमागतं हन्मि । उक्तं च गृहं शत्रुमपि प्राप्तं विश्वस्तमकुतोभयम् । यो हन्यात्तस्य पापं स्याच्छतब्राह्मणघातजम् ॥१.३१२॥ तदभयप्रदानं दत्त्वा मत्सकाशमानीयतां येनास्यागमकारणं पृच्छामि । अथासौ सर्वैरपि विश्वास्याभयप्रदानं दत्त्वा मदोत्कटसकाशमानीतः प्रणम्योपविष्टश्च । ततस्तस्य पृच्छतस्तेनात्मवृत्तान्तः सार्थभ्रंशसमुद्भवो निवेदितः । ततः सिंहेनोक्तम्भोः क्रथनक ! मा त्वं ग्रामं गत्वा भूयोऽपि भारोद्वहनकष्टभागी भूयाः । तदत्रैवारण्ये निर्विशङ्को मरकतसदृशानि शष्पाग्राणि भक्षयन्मया सह सदैव वस । सोऽपि तथेत्युक्त्वा तेषां मध्ये विचरन्न कुतोऽपि भयमिति सुखेनास्ते । तथान्येद्युर्मदोत्कटस्य महागजेनारण्यचारिणा सह युद्धमभवत् । ततस्तस्य दन्तमुसलप्रहारैर्व्यथा सञ्जाता । व्यथितः कथमपि प्राणैर्न वियुक्तः । अथ शरीरासामर्थ्यान्न कुत्रचित्पदमपि चलितुं शक्नोति । ते सर्वे काकादयोऽप्यप्रभुत्वेन क्षुधाविष्टाः परं दुःखं भेजुः । अथ तान् सिंहः प्राहभोः ! अन्विष्यतां कुत्रचित्किंचित्सत्त्वं येनाहमेतामपि दशां प्राप्तस्तद्धत्वा युष्मद्भोजनं सम्पादयामि । अथ ते चत्वारोऽपि भ्रमितुमारब्धा यावन्न किंचित्सत्त्वं पश्यन्ति तावद्वायसशृगालौ परस्परं मन्त्रयतः । शृगाल आहभो वायस ! किं प्रभूतभ्रान्तेन । अयमस्माकं प्रभोः क्रथनको विश्वस्तस्तिष्ठति । तदेनं हत्वा प्राणयात्रां कुर्मः । वायस आहयुक्तमुक्तं भवता । परं स्वामिना तस्याभयप्रदानं दत्तमास्ते न वध्योऽयमिति । शृगाल आहभो वायस ! अहं स्वामिनं विज्ञाप्य तथा करिष्ये यथा स्वामी वधं करिष्यति । तत्तिष्ठन्तु भवन्तोऽत्रैव, यावदहं गृहं गत्वा प्रभोराज्ञां गृहीत्वा चागच्छामि । एवमभिधाय सत्वरं सिंहमुद्दिश्य प्रस्थितः । अथ सिंहमासाद्येदमाहस्वामिन् ! समस्तं वनं भ्रान्त्वा वयमागताः । न किंचित्सत्त्वमासादितम् । तत्किं कुर्मो वयम् । सम्प्रति वयं बुभुक्षया पदमेकमपि प्रचलितुं न शक्नुमः । देवोऽपि पथ्याशी वर्तते । तद्यदि देवादेशो भवति तत्क्रथनकपिशितेनाद्य पथ्यक्रिया क्रियते । अथ सिंहस्तस्य तद्दारुणं वचनमाकर्ण्य सकोपमिदमाहधिक्पापाधम ! यद्येवं भूयोऽपि वदसि । ततस्त्वां तत्क्षणमेव वधिष्यामि । ततो मया तस्याभयं प्रदत्तम् । तत्कथं व्यापादयामि । उक्तं च न गोप्रदानं न महीप्रदानं न चान्नदानं हि तथा प्रधानम् । यथा वदन्तीह बुधाः प्रधानं सर्वप्रदानेष्वभयप्रदानम् ॥१.३१३॥ तच्छ्रुत्वा शृगाल आहस्वामिन् यद्यभयप्रदानं दत्त्वा वधः क्रियते तदेष दोषो भवति । पुनर्यदि देवपादानां भक्त्या सात्मनो जीवितव्यं प्रयच्छति तन्न दोषः । ततो यदि स स्वयमेवात्मानं वधाय नियोजयति तद्वध्योऽन्यथास्माकं मध्यादेकतमो वध्य इति यतो देवपादाः पथ्याशिनः क्षुन्निरोधादन्त्यां दशां यास्यन्ति । तत्किमेतैः प्राणैरस्माकं ये स्वाम्यर्थे न यास्यन्ति । अपरं पश्चादप्यस्माभिर्वह्निप्रवेशः कार्यो यदि स्वामिपादानां किंचिदनिष्टं भविष्यति । उक्तं च यस्मिन् कुले यः पुरुषः प्रधानः स सर्वयत्नैः परिरक्षणीयः । तस्मिन् विनष्टे स्वकुलं विनष्टं न नाभिभङ्गे ह्यरका वहन्ति ॥१.३१४॥ तदाकर्ण्य मदोत्कट आहयद्येवं तत्कुरुष्व यद्रोचते । तच्छ्रुत्वा स सत्वरं गत्वा तानाहभोः ! स्वामिनो महत्यवस्था वर्तते । तत्किं पर्यटितेन ? तेन विना कोऽत्रास्मान् रक्षयिष्यति ? तद्गत्वा तस्य क्षुद्रोगात्परलोकं प्रस्थितस्यात्मशरीरदानं कुर्मो येन स्वामिप्रसादस्य अनृणतां गच्छामः । उक्तं च आपदं प्राप्नुयात्स्वामी यस्य भृत्यस्य पश्यतः । प्राणेषु विद्यमानेषु स भृत्यो नरकं व्रजेत् ॥१.३१५॥ तदनन्तरं ते सर्वे बाष्पपूरितदृशो मदोत्कटं प्रणम्योपविष्टाः । तान् दृष्ट्वा मदोत्कट आहभोः ! प्राप्तं दृष्टं वा किंचित्सत्त्वम् । अथ तेषां मध्यात्काकः प्रोवाचस्वामिन् ! वयं तावत्सर्वत्र पर्यटिताः परं न किंचित्सत्त्वमासादितं दृष्टं वा । तदद्य मां भक्षयित्वा प्राणान् धारयतु स्वामी, येन देवस्याश्वासनं भवति मम पुनः स्वर्गप्राप्तिरिति । उक्तं च स्वाम्यर्थे यस्त्यजेत्प्राणान् भृत्यो भक्तिसमन्वितः । स परं पदमाप्नोति जरामरणवर्जितम् ॥१.३१६॥ तच्छ्रुत्वा शृगाल आहभोः ! स्वल्पकायो भवान् । तव भक्षणात्स्वामिनस्तावत्प्राणयात्रा न भवति । अपरो दोषश्च तावत्समुत्पद्यते । उक्तं च काकमांसं तथोच्छिष्टं स्तोकं तदपि दुर्बलम् । भक्षितेनापि किं तेन येन तृप्तिर्न जायते ॥१.३१७॥ तद्दर्षिता स्वामिभक्तिर्भवता गतं च आनृण्यं भर्तृपिण्डस्य प्राप्तश्चोभयलोके साधुवादः । तदपसराग्रतः । अहं स्वामिनं विज्ञापयामि । तथानुष्ठिते शृगालः सादरं प्रणम्योपविष्टः प्राहस्वामिन् ! मां भक्षयित्वाद्य प्राणयात्रां विधाय ममोभयलोकप्राप्तिं कुरु । उक्तं च स्वाम्यायत्ताः सदा प्राणा भृत्यानामर्जिता धनैः । यतस्ततो न दोषोऽस्ति तेषां ग्रहणसम्भवः ॥१.३१८॥ अथ तच्छ्रुत्वा द्वीप्याहभोः साधूक्तं भवता पुनर्भवानपि स्वल्पकायः स्वजातिश्च नखायुधत्वादभक्ष्य एव । उक्तं च नाभक्ष्यं भक्षयेत्प्राज्ञः प्राणैः कण्ठगतैरपि । विशेषात्तदपि स्तोकं लोकद्वयविनाशकम् ॥१.३१९॥ तद्दर्शितं त्वयात्मनः कौलीन्यम् । अथ वा साधु चेदमुच्यते एतदर्थं कुलीनानां नृपाः कुर्वन्ति सङ्ग्रहम् । आदिमध्यावसानेषु न ते गच्छन्ति विक्रियाम् ॥१.३२०॥ तदपसराग्रतः, येनाहं स्वामिनं विज्ञापयामि । तथानुष्ठिते द्वीपी प्रणम्य मदोत्कटमाहस्वामिन् ! क्रियतामद्य मम प्राणैः प्राणयात्रा । दीयतामक्षयो वासः स्वर्गे । मम विस्तार्यतां क्षितितले प्रभूतं यशः । तन्नात्र विस्मयः कार्यः । उक्तं च मृतानां स्वामिनः कार्ये भृत्यानामनुवर्तिनाम् । भवेत्स्वर्गे अक्षयो वासः कीर्तिश्च धरणीतले ॥१.३२१॥ तच्छ्रुत्वा क्रथनकश्चिन्तयामासएतैस्तावत्सर्वैरपि शोभावाक्यान्युक्तानि न चैकोऽपि स्वामिना विनाशितः । तदहमपि प्राप्तकालं वक्ष्यामि चित्रकं येन मद्वचनमेते त्रयोऽपि समर्थयन्ति । इति निश्चित्य प्रोवाचभोः सत्यमुक्तं भवता परं भवानपि नखायुधः । तत्कथं भवन्तं स्वामी भक्षयति । उक्तं च मनसापि स्वजात्यानां योऽनिष्टानि प्रचिन्तयेत् । भवन्ति तस्य तान्येव इह लोके परत्र च ॥१.३२२॥ तदपसराग्रतः, येनाहं स्वामिनं विज्ञापयामि । तथानुष्ठिते क्रथनकोऽग्रे स्थित्वा प्रणम्योवाचस्वामिन् ! एतेऽभक्ष्यास्तव तन्मम प्राणैः प्राणयात्रा विधीयतां येन ममोभयलोकप्राप्तिर्भवति । उक्तं च न यज्वानोऽपि गच्छन्ति तां गतिं नैव योगिनः । यां यान्ति प्रोज्झितप्राणाः स्वाम्यर्थे सेवकोत्तमाः ॥१.३२३॥ एवमभिहिते ताभ्यां शृगालचित्रकाभ्यां विदारितोभयकुक्षिः क्रथनकः प्राणानत्याक्षीत् । ततश्च तैः क्षुद्रपण्डितैः सर्वैर्भक्षितः । अतोऽहं ब्रवीमिबहवः पण्डिताः क्षुद्राः इति । *********************************************************************** तद्भद्र, क्षुद्रपरिवारोऽयं ते राजा मया सम्यग्जातः । सतामसेव्यं च । उक्तं च अशुद्धप्रकृतौ राज्ञि जनता नानुरज्यते । यथा गृध्रसमासन्नः कलहंसः समाचरेत् ॥१.३२४॥ तथा च गृध्राकारोऽपि सेव्यः स्याद्धंसाकारैः सभासदैः । हंसाकारोऽपि सन्त्याज्यो गृध्राकारैः स तैर्नृपः ॥१.३२५॥ तन्नूनं ममोपरि केनचिद्दुर्जनेनायं प्रकोपितः, तेनैवं वदति । अथवा भवत्येतत् । उक्तं च मृदुना सलिलेन खन्यमा नान्यवद्धृष्यन्ति गिरेरपि स्थलानि । उपजापविदां च कर्णजापैः किमु चेतांसि मृदूनि मानवानाम् ॥१.३२६॥ कर्णविषेण च भग्नः किं किं न करोति बालिशो लोकः । क्षपणकतामपि धत्ते पिबति सुरां नरकपालेन ॥१.३२७॥ अथवा साध्विदमुच्यते पादाहतोऽपि दृढदण्डसमाहतोऽपि यं दंष्ट्रया स्पृशति तं किल हन्ति सर्पः । कोऽप्येष एव पिशुनोग्रमनुष्यधर्मः कर्णे परं स्पृशति हन्ति परं समूलम् ॥१.३२८॥ तथा च अहो खलभुजङ्गस्य विपरीतो वधक्रमः । कर्णे लगति चान्यस्य प्राणैरन्यो वियुज्यते ॥१.३२९॥ तदेवं गतेऽपि किं कर्तव्यमित्यहं त्वां सुहृद्भावात्पृच्छामि । दमनक आहतद्देशान्तरगमनं युज्यते । नैवंविधस्य कुस्वामिनः सेवां विधातुम् । उक्तं च गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः । उत्पथप्रतिपन्नस्य परित्यागो विधीयते ॥१.३३०॥ सञ्जीवक आहअस्माकमुपरि स्वामिनि कुपिते गन्तुं न शक्यते, न चान्यत्र गतानामपि निर्वृतिर्भवति । उक्तं च महतां योऽपराध्येन दूरस्थोऽस्मीति नाश्वसेत् । दीर्घौ बुद्धिमतो बाहू ताभ्यां हिंसति हिंसकम् ॥१.३३१॥ तद्युद्धं मुक्त्वा मे नान्यदसित्श्रेयस्करम् । उक्तं च न तान् हि तीर्थैस्तपसा च लोकान् स्वर्गैषिणो दानशतैः सुवृत्तैः । क्षणेन यान् यान्ति रणेषु धीराः प्राणान् समुज्झन्ति हि ये सुशीलाः ॥१.३३२॥ मृतैः सम्प्राप्यते स्वर्गो जीवद्भिः कीर्तिरुत्तमा । तदुभावपि शूराणां गुणावेतौ सुदुर्लभौ ॥१.३३३॥ ललाटदेशे रुधिरं स्रवत्तु शूरस्य यस्य प्रविशेच्च वक्त्रे । तत्सोमपानेन समं भवेच्च सङ्ग्रामयज्ञे विधिवत्प्रदिष्टम् ॥१.३३४॥ तथा च होमार्थैर्विधिवत्प्रदानविधिना सद्विप्रवृन्दार्चनैर् यज्ञैर्भूरिसुदक्षिणैः सुविहितैः सम्प्राप्यते यत्फलम् । सत्तीर्थाश्रमवासहोमनियमैश्चान्द्रायणाद्यैः कृतैः पुम्भिस्तत्फलमाहवे विनिहितैः सम्प्राप्यते तत्क्षणात् ॥१.३३५॥ तदाकर्ण्य दमनकश्चिन्तयामासयुद्धाय कृतनिश्चयोऽयं दृश्यते दुरात्मा । तद्यदि कदाचित्तीक्ष्णशृगालाभ्यां स्वामिनं प्रहरिष्यति तन्महाननर्थः सम्पत्स्यते । तदेनं भूयोऽपि स्वबुद्ध्या प्रबोध्य तथा करोमि, यथा देशान्तरगमनं करोति । आह चभो मित्र ! सम्यगभिहितं भवता । परं कः स्वामिभृत्ययोः सङ्ग्रामः । उक्तं च बलवन्तं रिपुं दृष्ट्वा किलात्मानं प्रगोपयेत् । बलवद्भिश्च कर्तव्या शरच्चन्द्रप्रकाशता ॥१.३३६॥ अन्यच्च शत्रोर्विक्रममज्ञात्वा वैरमारभते हि यः । स पराभवमाप्नोति समुद्रष्टिट्टिभाद्यथा ॥१.३३७॥ सञ्जीवक आहकथमेतत्? सोऽब्रवीत् कथा १२ टिट्टिभदम्पतीकथा कस्मिंश्चित्समुद्रैकदेशे टिट्टिभदम्पती वसतः । ततो गच्छति काल ऋतुसमयमासाद्य टिट्टिभी गर्भमाधत्त । आसन्नप्रसवा सती सा टिट्टिभमूचेभोः कान्त ! मम प्रसवसमयो वर्तते । तद्विचिन्त्यतां किमपि निरुपद्रवं स्थानं येन तत्राहमण्डकमोक्षणं करोमि । टिट्टिभः प्राहभद्रे रम्योऽयं समुद्रप्रदेशः । तदत्रैव प्रसवः कार्यः । सा प्राहअत्र पूर्णिमादिने समुद्रवेला चरति । सा मत्तगजेन्द्रानपि समाकर्षति । तद्दूरमन्यत्र किंचित्स्थानमन्विष्यताम् । तच्छ्रुत्वा विहस्य टिट्टिभ आहभद्रे न युक्तमुक्तं भवत्या । का मात्रा समुद्रस्य या मम दूषयिष्यति प्रसूतिम् । किं न श्रुतं भवत्या बद्ध्वाम्बरचरमार्गं व्यपगतधूमं सदा महद्भयदम् । मन्दमतिः कः प्रविशति हुताशनं स्वेच्छया मनुजः ॥१.३३८॥ मत्तेभकुम्भविदलनकृतश्रमं सुप्तमन्तकप्रतिमम् । यमलोकदर्शनेच्छुः सिंहः बोधयति को नाम ॥१.३३९॥ को गत्वा यमसदनं स्वयमन्तकमादिशत्यजातभयः । प्राणानपहर मत्तो यदि शक्तिः काचिदस्ति तव ॥१.३४०॥ प्रालेयलेशमिश्रे मरुति प्राभातिके च वाति जडे । गुणदोषज्ञः पुरुषो जलेन कः शीतमपनयति ॥१.३४१॥ तस्माद्विश्रब्धात्रैव गर्भं मुञ्च । उक्तं च यः पराभवसन्त्रस्तः स्वस्थानं सन्त्यजेन्नरः । तेन चेत्पुत्रिणी माता तद्वन्ध्या केन कथ्यते ॥१.३४२॥ तच्छ्रुत्वा समुद्रश्चिन्तयामासअहो गर्वः पक्षिकीटस्यास्य । अथ वा साध्विदमुच्यते उत्क्षिप्य टिट्टिभः पादावास्ते भ गभयाद्दिवः । स्वचित्तकल्पितो गर्वः कस्य नात्रापि विद्यते ॥१.३४३॥ तन्मयास्य प्रमाणं कुतूहलादपि द्रष्टव्यम् । किं ममैषोऽण्डापहारे कृते करिष्यति । इति चिन्तयित्वा स्थितः । अथ प्रसवानन्तरं प्राणयात्रार्थं गतायाष्टिट्टिभ्याः समुद्रो वेलाव्याजेनाण्डान्यपजहार । अथायाता सा टिट्टिभी प्रसवस्थानं शून्यमवलोक्य प्रलपन्ती टिट्टिभमूचेभो मूर्ख ! कथितमासीन्मया ते यत्समुद्रवेलया अण्डानां विनाशो भविष्यति तद्दूरतरं व्रजावः परं मूढतयाहंकारमाश्रित्य मम वचनं न करोषि । अथवा साध्विदमुच्यते । सुहृदां हितकामानां न करोतीह यो वचः । स कूर्म इव दुर्बुद्धिः काष्ठाद्भ्रष्टो विनश्यति ॥१.३४४॥ टिट्टिभ आहकथमेतत्? साब्रवीत् कथा १३ कम्बुग्रीवाख्यकूर्मकथा अस्ति कस्मिंश्चिज्जलाशये कम्बुग्रीवो नाम कच्छपः । तस्य च सङ्कटविकटनाम्नी मित्रे हंसजातीये परमस्नेहकोटिमाश्रिते नित्यमेव सरस्तीरमासाद्य तेन सहानेकदेवर्षिमहर्षीणां कथाः कृत्वास्तमयवेलायां स्वनीडासंश्रयं कुरुतः । अथ गच्छता कालेनावृष्टिवशात् सरः शनैः शनैः शोषमगमत् । ततस्तद्दुःखदुःखितौ तावूचतुःभो मित्र ! जम्बालशेषमेतत्सरः सञ्जातम् । तत्कथं भवान् भविष्यतीति व्याकुलत्वं नो हृदि वर्तते । तच्छ्रुत्वा कम्बुग्रीव आहभोः, साम्प्रतं नास्त्यस्माकं जीवितव्यं जलाभावात् । तथाप्युपायश्चिन्त्यतामिति । उक्तं च त्याज्यं न धैर्यं विधुरेऽपि काले धैर्यात्कदाचिद्गतिमाप्नुयात्सः । यथा समुद्रेऽपि च पोतभङ्गे सांयात्रिको वाञ्छति तर्तुमेव ॥१.३४५॥ अपरं च मित्रार्थे बान्धवार्थे च बुद्धिमान् यतते सदा । जातास्वापत्सु यत्नेन जगादेदं वचो मनुः ॥१.३४६॥ तदानीयतां काचिद्दृढरज्जुर्लघुकाष्ठं वा । अन्विष्यतां च प्रभूतजलसनाथं सरः, येन मया मध्यप्रदेशे दन्तैर्गृहीते सति युवां कोटिभागयोस्तत्काष्ठं मया सहितं सङ्गृह्य तत्सरो नयथः । तावूचतुःभो मित्र ! एवं करिष्यावः । परं भवता मौनव्रतेन स्थातव्यम् । नो चेत्तव काष्ठात्पातो भविष्यति । तथानुष्ठिते गच्छता कम्बुग्रीवेणाधोभागव्यवस्थितं किंचित्पुरमालोकितम् । तत्र ये पौरास्ते तथा नीयमानं विलोक्य सविस्मयमिदमूचुःहो चक्राकारं किमपि पक्षिभ्यां नीयते । पश्यत पश्यत । अथ तेषां कोलाहलमाकर्ण्य कम्बुग्रीव आहभोः ! किमेष कोलाहलः ? इति वक्तुमना अर्धोक्ते पतितः पौरैः खण्डशः कृतश्च । अतोऽहं ब्रवीमिसुहृदां हितकामानामिति । तथा च अनागतविधाता च प्रत्युत्पन्नमतिस्तथा । द्वावेतौ सुखमेधेते यद्भविष्यो विनश्यति ॥१.३४७॥ टिट्टिभ आहकथमेतत्? साब्रवीत् कथा १४ अनागतविधातादिमत्स्यत्रयकथा कस्मिंश्चिज्जलाशयेऽनागतविधाता प्रत्युत्पन्नमतिर् यद्भविष्यश्चेति त्रयो मत्स्याः सन्ति । अथ कदाचित्तं जलाशयं दृष्ट्वा गच्छद्भिर्मत्स्यजीविभिरुक्तम्यदहो बहुमत्स्योऽयं ह्रदः । कदाचिदपि नास्माभिरन्वेषितः । तदद्य तावदाहारवृत्तिः सञ्जाता । सन्ध्यासमयश्च संवृत्तः । ततः प्रभातेऽत्रागन्तव्यमिति निश्चयः । अतस्तेषां तत्कुलिशपातोपमं वचः समाकर्ण्यानागतविधाता सर्वान्मत्स्यानाहूयेदमूचेअहो, श्रुतं भवद्भिर्यन्मत्स्यजीविभिरभिहितम् । तद्रात्रावपि गम्यतां किञ्चिन्निकटं सरः । उक्तं च अशक्तैर्बलिनः शत्रोः कर्तव्यं प्रपलायनम् । संश्रितव्योऽथवा दुर्गो नान्या तेषां गतिर्भवेत् ॥१.३४८॥ तन्नूनं प्रभातसमये मत्स्यजीविनोऽत्र समागम्य मत्स्यसङ्क्षयं करिष्यन्ति । एतन्मम मनसि वर्तते । तन्न युक्तं साम्प्रतं क्षणमप्यत्रावस्थातुम् । उक्तं च विद्यमाना गतिर्येषामन्यत्रापि सुखावहा । ते न पश्यन्ति विद्वांसो देहभङ्गं कुलक्षयम् ॥१.३४९॥ तदाकर्ण्य प्रत्युत्पन्नमतिः प्राहअहो सत्यमभिहितं भवता । ममाप्यभीष्टमेतत् । तदन्यत्र गम्यतामिति । उक्तं च परदेशभयात्भीता बहुमाया नपुंसकाः । स्वदेशे निधनं यान्ति काकाः कापुरुषा मृगाः ॥१.३५०॥ यस्यास्ति सर्वत्र गतिः स कस्मात् स्वदेशरागेण हि याति नाशम् । तातस्य कूपोऽयमिति ब्रुवाणाः क्षारजलं कापुरुषाः पिबन्ति ॥१.३५१॥ अथ तत्समाकर्ण्य प्रोच्चैर्विहस्य यद्भविष्यः प्रोवाचअहो, न भवद्भ्यां मन्त्रितं सम्यगेतदिति, यतः किं वाङ्मात्रेणापि तेषां पितृपैतामहिकमेतत्सरस्त्यक्तुं युज्यते । यद्यायुःक्षयोऽस्ति तदन्यत्र गतानामपि मृत्युर्भविष्यत्येव । उक्तं च अरक्षितं तिष्ठति दैवरक्षितं सुरक्षितं दैवहतं विनश्यति । जीवत्यनाथोऽपि वने विसर्जितः कृतप्रयत्नोऽपि गृहे न जीवति ॥१.३५२॥ तदहं न यास्यामि भवद्भ्यां च यत्प्रतिभाति तत्कर्तव्यम् । अथ तस्य तं निश्चयं ज्ञात्वानागतविधाता प्रत्युत्पन्नमतिश्च निष्क्रानौ सह परिजनेन । अथ प्रभाते तैर्मत्स्यजीविभिर्जालैस्तज्जलाशयमालोड्य यद्भविष्येण सह तत्सरो निर्मत्स्यतां नीतम् । अतोऽहं ब्रवीमिअनागतविधाता चेति । तच्छ्रुत्वा टिट्टिभ आहभद्रे, किं मां यद्भविष्यसदृशं सम्भावयसि । तत्पश्य मे बुद्धिप्रभावं यावदेनं दुष्टसमुद्रं स्वचञ्च्वा शोषयामि । टिट्टिभ्याहअहो कस्ते समुद्रेण सह विग्रहः । तन्न युक्तमस्योपरि कोपं कर्तुम् । उक्तं च पुंसामसमर्थानामुपद्रवायात्मनो भवेत्कोपः । पिठरं ज्वलदतिमात्रं निजपार्श्वानेव दहतितराम् ॥१.३५३॥ तथा च अविदित्वात्मनः शक्तिं परस्य न समुत्सुकः । गच्छन्नभिमुखो वह्नौ नाशं याति पतङ्गवत् ॥१.३५४॥ टिट्टिभ आहप्रिये, मा मैवं वद । येषामुत्साहशक्तिर्भवति ते स्वल्पा अपि गुरून् विक्रमन्ते । उक्तं च विशेषात्परिपूर्णस्य याति शत्रोरमर्षणः । आभिमुख्यं शशाङ्कस्य यथाद्यापि विधुन्तुदः ॥१.३५५॥ तथा च प्रमाणादधिकस्यापि गण्डश्याममदच्युतेः । पदं मूर्ध्नि समाधत्ते केसरी मत्तदन्तिनः ॥१.३५६॥ तथा च बालस्यापि रवेः पादाः पतन्त्युपरि भूभृताम् । तेजसा सह जातानां वयः कुत्रोपयुज्यते ॥१.३५७॥ हस्तौ स्थूलतरः स चाङ्कुशवशः किं हस्तिमात्रोऽङ्कुशो दीपे प्रज्वलिते प्रणश्यति तमः किं दीपमात्रं तमः । वज्रेणापि हताः पतन्ति गिरयः किं वज्रमात्रो गिरिस् तेजो यस्य विराजते स बलवान् स्थूलेषु कः प्रत्ययः ॥१.३५८॥ तदनया चञ्च्वास्य सकलं तोयं शुष्कस्थलतां नयामि । टिट्टिभ्याहभोः कान्त ! यत्र जाह्नवी नवनदीशतानि गृहीत्वा नित्यमेव प्रविशति, तथा सिन्धुश्च । तत्कथं त्वमष्टादशनदीशतैः पूर्यमाणं तं विप्रुषवाहिन्या चञ्च्वा शोषयिष्यसि ? तत्किमश्रद्धो येनोक्तेन । टिट्टिभ आहप्रिये ! अनिर्वेदः श्रियो मूलं चञ्चुर्मे लोहसन्निभा । अहोरात्राणि दीर्घाणि समुद्रः किं न शुष्यति ॥१.३५९॥ दुरधिगमः परभागो यावत्पुरुषेण पौरुषं न कृतम् । जयति तुलामधिरूढो भास्वानपि जलदपटलानि ॥१.३६०॥ टिट्टिभ्याहयदि त्वयावश्यं समुद्रेण सह विग्रहानुष्ठानं कार्यम् । तदन्यानपि विहङ्गमानाहूय सुहृज्जनसहित एवं समाचर । उक्तं च बहूनामप्यसाराणां सम्वायो हि दुर्जयः । तृणैरावेष्ट्यते रज्जुर्यथा नागोऽपि बद्ध्यते ॥१.३६१॥ तथा च चटकाकाष्ठकूटेन मक्षिकादर्दुरैस्तथा । महाजनविरोधेन कुञ्जरः प्रलयं गतः ॥१.३६२॥ टिट्टिभ आहकथमेतत्? सा प्राह कथा १५ कुञ्जरचटकदम्पतीकथा कस्मिंश्चिद्वनोद्देशे चटकदम्पती तमालतरुकृतनिलयौ प्रतिवसतः स्म । अथ तयोर्गच्छता कालेन सन्ततिरभवत् । अन्यस्मिन्नहनि प्रमत्तो वनगजः कश्चित्तं तमालवृक्षं घर्मार्तश्छायार्थी समाश्रितः । ततो मदोत्कऋषात्तां तस्य शाखां चटकाश्रितां पुष्कराग्रेणाकृष्य बभञ्ज । तस्या भङ्गेन चटकाण्डानि सर्वाणि विशीर्णानि । आयुःशेषतया च चटकौ कथमपि प्राणैर्न वियुक्तौ । अथ चटका साण्डभङ्गाभिभूता प्रलापान् कुर्वाणा न किञ्चित्सुखमाससाद । अत्रान्तरे तस्यास्तान् प्रलापान् श्रुत्वा काष्ठकूटो नाम पक्षी तस्याः परमसुहृत्तद्दुःखदुःखितोऽभ्येत्य तामुवाचभगवति ! किं वृथा प्रलापेन । उक्तं च नष्टं मृतमतिक्रान्तं नानुशोचन्ति पण्डिताः । पण्डितानां च मूर्खाणां विशेषोऽयं यतः स्मृतः ॥१.३६३॥ तथा च अशोच्यानीह भूतानि यो मूढस्तानि शोचति । तद्दुःखाल्लभते दुःखं द्वावनर्थौ निषेवते ॥१.३६४॥ अन्यच्च श्लेष्माश्रु बान्धवैर्मुक्तं प्रेतो भुङ्क्ते यतोऽवशः । तस्मान्न रोदितव्यं हि क्रियाः कार्याश्च शक्तितः ॥१.३६५॥ चटका प्राहअस्त्वेतत् । परं दुष्टगजेन मदान्मम सन्तानक्षयः कृतः । तद्यदि मम त्वं सुहृत्सत्यस्तदस्य गजापसदस्य कोऽपि वधोपायश्चिन्त्यताम् । यस्यानुष्ठानेन मे सन्ततिनाशदुःखमपसरति । उक्तं च आपदि येनोपकृतं येन च हसितं दशासु विषमासु । उपकृत्य तयोरुभयोः पुनरपि जातं नरं मन्ये ॥१.३६६॥ काष्ठकूट आहभगवति, सत्यमभिहितं भवत्या । उक्तं च स सुहृद्व्यसने यः स्यादन्यजात्युद्भवोऽपि सन् । वृद्धौ सर्वोऽपि मित्रं स्यात्सर्वेषामेव देहिनाम् ॥१.३६७॥ स सुहृद्व्यसने यः स्यात्स पुत्रो यस्तु भक्तिमान् । स भृत्यो यो विधेयज्ञः सा भार्या यत्र निर्वृतिः ॥१.३६८॥ तत्पश्य मे बुद्धिप्रभावम् । परं ममापि सुहृद्भूता वीणारवा नाम मक्षिकास्ति । तत्तामाहूयागच्छामि, येन स दुरात्मा दुष्टगजो बध्यते । अथासौ चटकया सह मक्षिकामासाद्य प्रोवाचभद्रे, ममेष्टेयं चटका केनचिद्दुष्टगजेन पराभूताण्डस्फोटनेन । तत्तस्य वधोपायमनुतिष्ठतो मे साहाय्यं कर्तुमर्हसि । मक्षिकाप्याहभद्र ! किमुच्यतेऽत्र विषये । उक्तं च पुनः प्रत्युपकाराय मित्राणां क्रियते प्रियम् । यत्पुनर्मित्रमित्रस्य कार्यं मित्रैर्न किं कृतम् ॥१.३६९॥ सत्यमेतत् । परं ममापि भेको मेघनादो नाम मित्रं तिष्ठति । तमप्याहूय यथोचितं कुर्मः । उक्तं च हितैः साधुसमाचारैः शास्त्रज्ञैर्मतिशालिभिः । कथञ्चिन्न विकल्पन्ते विद्वद्भिश्चिन्तिता नयाः ॥१.३७०॥ अथ ते त्रयोऽपि गत्वा मेघनादस्याग्रे समस्तं वृत्तान्तं निवेद्य तस्थुः । अथ स प्रोवाचकियन्मात्रोऽसौ वराको गजो महाजनस्य कुपितस्याग्रे । तन्मदीयो मन्त्रः कर्तव्यः । मक्षिके, त्वं गत्वा मध्याह्नसमये तस्य मदोद्धतस्य गजस्य कर्णे वीणारवसदृशं शब्दं कुरु । येन श्रवणसुखलालसो निमीलितनयनो भवति । ततश्च काष्ठकूटचञ्च्वा स्फोटितनयनोऽन्धीभूतस्तृषार्तो मम गर्ततटाश्रितस्य सपरिकरस्य शब्दं श्रुत्वा जलाशयं मत्वा समभ्येति । ततो गर्तमासाद्य पतिष्यति पञ्चत्वं यास्यति चेति । एवं समवायः कर्तव्यो यथा वैरसाधनं भवति । अथ तथानुष्ठिते स मत्तगजो मक्षिकागेयसुखान्निमीलितनेत्रः काष्ठकूटहृतचक्षुर्मध्याह्नसमये भ्राम्यन्मण्डूकशब्दानुसारी गच्छन्महतीं गर्तमासाद्य पतितो मृतश्च । अतोऽहं ब्रवीमिचटका काष्ठकूटेन इति । टिट्टिभ आहभद्रे, एवं भवतु । सुहृद्वर्गसमुदायेन सह समुद्रं शोषयिष्यामि । इति निश्चित्य बकसारसमयूरादीन् समाहूय प्रोवाचभोः पराभूतोऽहं समुद्रेणाण्डकापहरेण । तच्चिन्त्यतामस्य शोषणोपायः । ते सम्मन्त्र्य प्रोचुःशक्ता वयं समुद्रशोषणे । तत्किं वृथा प्रयासेन । उक्तं च अबलः प्रोन्नतं शत्रुं यो याति मदमोहितः । युद्धार्थं स निवर्तेत शीर्णदन्तो यथा गजः ॥१.३७१॥ तदस्माकं स्वामी वैनतेयोऽस्ति । तस्मै सर्वमेतत्परिभवस्थानं निवेद्यताम्, येन स्वजातिपरिभवकुपितो वैरानृण्यं गच्छति । अथवात्रावलेपं करिष्यति तथापि नास्ति वो दुःखम् । उक्तं च सुहृदि निरन्तररचिते गुणवति भृत्येऽनुवर्तिनि कलत्रे । स्वामिनि शक्तिसमेते निवेद्य दुःखं सुखी भवति ॥१.३७२॥ तद्यामो विनतेयसकाशं यतोऽसावस्माकं स्वामी । तथानुष्ठिते सर्वे ते पक्षिणो विषण्णवदना बाष्पपूरितदृशो वैनतेयसकाशमासाद्य करुणस्वरेण फूत्कर्तुमारब्धाःहो ! अब्रह्मण्यमब्रह्मण्यम् ! अधुना सदाचारस्य टिट्टिभस्य भवति नाथे सति समुद्रेणाण्डान्यपहृतानि तत्प्रनष्टमधुना पक्षिकुलम् । अन्येऽपि स्वेच्छया समुद्रेण व्यापादिष्यन्ते । उक्तं च क्व कस्य कर्म संवीक्ष्य करोत्यन्योऽपि गर्हितम् । गतानुगतिको लोको न लोकः पारमार्थिकः ॥१.३७३॥ चाटुतस्करदुर्वृत्तैस्तथा साहसिकादिभिः । पीड्यमानाः प्रजा रक्ष्याः कटूच्छद्मादिभिस्तथा ॥१.३७४॥ प्रजानां धर्मषड्भागो राज्ञो भवति रक्षितुः । अधर्मादपि षड्भागो जायते यो न रक्षति ॥१.३७५॥ प्रजापीडनसन्तापात्समुद्भूतो हुताशनः । राज्ञः श्रियं कुलं प्राणान्नादग्ध्वा विनिवर्तते ॥१.३७६॥ राजा बन्धुरबन्धूनां राजा चक्षुरचक्षुषाम् । राजा पिता च माता च सर्वेषां न्यायवर्तिनाम् ॥१.३७७॥ फलार्थी पार्थिवो लोकान् पालयेद्यत्नमास्थितः । दानमानादितोयेन मालाकारोऽङ्कुरानिव ॥१.३७८॥ यथा बीजाङ्कुरः सूक्ष्मः प्रत्नेनाभिरक्षितः । फलप्रदो भवेत्काले तद्वल्लोकः सुरक्षितः ॥१.३७९॥ हिरण्यधान्यरत्नानि यानानि विविधानि च । तथान्यदपि यत्किञ्चित्प्रजाभ्यः स्यान्नृपस्य तत् ॥१.३८०॥ अथैवं गरुडः समाकर्ण्य तद्दुःखदुःखितः कोपाविष्टश्च व्यचिन्तयतहो ! सत्यमुक्तमेतैः पक्षिभिः । तदद्य गत्वा तं समुद्रं शोषयामः । एवं चिन्तयतस्तस्य विष्णुदूतः समागत्याहभो गरुत्मन् ! भगवता नारायणेनाहं तव पार्श्वे प्रेषितः । देवकार्याय भगवानमरावत्यां यास्यतीति । तत्सत्वरमागम्यताम् । तच्छ्रुत्वा गरुडः साभिमानं प्राहभो दूत ! किं मया कुभृत्येन भगवान् करिष्यति । तद्गत्वा तं वद यदन्यो भृत्यो वाहनाय्समत्स्थाने क्रियताम् । मदीयो नमस्कारो वाच्यो भगवतः । उक्तं च यो न वेत्ति गुणान् यस्य न तं सेवेत पण्डितः । न हि तस्मात्फलं किञ्चित्सुकृष्टादूषरादिव ॥१.३८१॥ दूत आहभो वैनतेय ! कदाचिदपि भगवन्तं प्रति त्वया नैतदभिहितमीदृक् । तत्कथय, किं ते भगवतापमानस्थानं कृतम् ? गरुड आहभगवदाश्रयभूतेन समुद्रेणास्मट्टिट्टिभाण्डान्यपहृतानि । तद्यदि निग्रहं न करोति तदहं भगवतो न भृत्य इत्येष निश्चयस्त्वया वाच्यः । तद्द्रुततरं गत्वा भवता भगवतः समीपे वक्तव्यम् । अथ दूतमुखेन प्रणयकुपितं वैनतेयं विज्ञाय सम्मानपुरःसरं तमानयामि । उक्तं च भक्तं शक्तं कुलीनं च न भृत्यमवमानयेत् । पुत्रवल्लालयेन्नित्यं य इच्छेच्छ्रियमात्मनः ॥१.३८२॥ अन्यच्च राजा तुष्टोऽपि भृत्यानामर्थमात्रं प्रयच्छति । ते तु सम्मानितास्तस्य प्राणैरप्युपकुर्वते ॥१.३८३॥ इत्येवं सम्प्रधार्य रुक्मपुरे वैनतेयसकाशं सत्वरमगमत् । वैनतेयोऽपि गृहागतं भगवन्तमवलोक्य त्रपाधोमुखः प्रणम्योवाचभगवन् ! त्वदाश्रयोन्मत्तेन समुद्रेण मम भृत्यास्याण्डान्यपहृत्य ममापमानो विहितः । परं भगवल्लज्जया मया विलम्बितम् । नो चेदेनमहं स्थलान्तरमद्यैव नयामि । यतः स्वामिभयाच्छ्रवणोऽपि प्रहारो न दीयते । उक्तं च येन स्याल्लघुता वाथ पीडा चित्ते प्रभोः क्वचित् । प्राणत्यागेऽपि तत्कर्म न कुर्यात्कुलसेवकः ॥१.३८४॥ तच्छ्रुत्वा भगवानाहभो वैनतेय ! सत्यमभिहितं भवता । उक्तं च भृत्यापराधजो दण्डः स्वामिनो जायते यतः । तेन लज्जापि तस्योत्था न भृत्यस्य तथा पुनः ॥१.३८५॥ तदागच्छ येनाण्डानि समुद्रादादाय टिट्टिभं सम्भावयावः । अमरावतीं च गच्छावः । तथानुष्ठिते समुद्रो भगवता निर्भर्स्याग्नेयं शरं सन्ध्यायाभिहितःभो दुरात्मन् ! दीयन्तां टिट्टिभाण्डानि । नो चेत्स्थलतां त्वां नयामि । ततः समुद्रेण सभयेन टिट्टिभाण्डानि तानि प्रदत्तानि । टिट्टिभेनापि भार्यायै समर्पितानि । अतोऽहं ब्रवीमिशत्रोर्बलमविज्ञाय इति । तस्मात्पुरुषेणोद्यमो न त्याज्यः । तदाकर्ण्य सञ्जीवकस्तमेव भूयोऽपि पप्रच्छभो मित्र ! कथं ज्ञेयो मयासौ दुष्टबुद्धिरिति । इयन्तं कालं यावदुत्तरोत्तरस्नेहेन प्रसादेन चाहं दृष्टः । न कदाचित्तद्विकृतिर्दृष्टा । तत्कथ्यतां येनाहमात्मरक्षार्थं तद्वधायोद्यमं करोमि । दमनक आहभद्र, किमत्र ज्ञेयम् ? एष ते प्रत्ययः । यदि रक्तनेत्रस्त्रिशिखां भ्रूकुटिं दधानः सृक्कणी परिलेलिहन् त्वां दृष्ट्वा भवति, तद्दुष्टबुद्धिः । अन्यथा सुप्रसादश्चेति । तदाज्ञापय माम् । स्वाश्रयं प्रति गच्छामि । त्वया च यथायं मन्त्रभेदो न भवति तथा कार्यम् । यदि निशामुखं प्राप्य गन्तुं शक्नोषि तद्देशत्यागः कार्यः । यतः त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे स्वात्मार्थे पृथिवीं त्यजेत् ॥१.३८६॥ आपदर्थे धनं रक्षेद्दारान् रक्षेद्धनैरपि । आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥१.३८७॥ बलवताभिभूतस्य विदेशगमनं तदनुप्रवेशो वा नीतिः । तद्देशत्यागः कार्यः । अथवात्मा सामादिभिरुपायैराभरक्षणीयः । उक्तं च अपि पुत्रकलत्रैर्वा प्राणान् रक्षेत पण्डितः । विद्यमानैर्यतस्तैः स्यात्सर्वं भूयोऽपि देहिनाम् ॥१.३८८॥ तथा च येन केनाप्युपायेन शुभेनाप्यशुभेन वा । उद्धरेद्दीनमात्मानं समर्थो धर्ममाचरेत् ॥१.३८९॥ यो मायां कुरुते मूढः प्राणत्यागे धनादिषु । तस्य प्राणाः प्रणश्यन्ति तैर्नष्टैर्नष्टमेव तत् ॥१.३९०॥ एवमभिधाय दमनकः करटकसकाशमगमत् । करटकोऽपि तमायान्तं दृष्ट्वा प्रोवाचभद्र ! किं कृतं तत्रभवता ? दमनक आहमया तावन्नीतिबीजनिर्वापणं कृतम् । परतो दैवविहितायत्तम् । उक्तं च पराङ्मुखेऽपि दैवेऽत्र कृत्यं कार्यं विपश्चिता । आत्मदोषविनाशाय स्वचित्तस्तम्भनाय च ॥१.३९१॥ तथा च उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीर् दैवेन देयमिति कापुरुषा वदन्ति । दैवं निहत्य कुरु पौरुषमात्मशक्त्या यत्ने कृते यदि न सिध्यति कोऽत्र दोषः ॥१.३९२॥ करटक आहतत्कथय कीदृक्त्वया नीतिबीजं निर्वापितम् । सोऽब्रवीत्मयान्योन्यं ताभ्यां मिथ्याप्रजल्पेन भेदस्तथा विहितो यथा भूयोऽपि मन्त्रयन्तावेकस्थानस्थितौ न द्रक्ष्यसि । करटक आहअहो, न युक्तं भवता विहितं यत्परस्परं तौ स्नेहार्द्रहृदयौ सुखाश्रयौ कोपसागरे प्रक्षिप्तौ । उक्तं च अविरुद्धं सुखस्थं यो दुःखमार्गे नियोजयेत् । जन्मजन्मान्तरे दुःखी स नरः स्यादसंशयम् ॥१.३९३॥ अपरं त्वं यद्भेदमात्रेणापि हृष्टस्तदप्ययुक्तम्, यतः सर्वतोऽपि जनो विरूपकरणे समर्थो भवति नोपकर्तुम् । उक्तं च घातयितुमेव नीचः परकार्यं वेत्ति न प्रसादयितुम् । पातयितुमस्ति शक्तिर्वायोर्वृक्षं न चोन्नमितुम् ॥१.३९४॥ दमनक आहअनभिज्ञो भवान्नीतिशास्त्रस्य, तेनैतद्ब्रवीषि । उक्तं च यतः जातमात्रं न यः शत्रुं व्याधिं च प्रशमं नयेत् । महाबलोऽपि तेनैव वृद्धिं प्राप्य स हन्यते ॥१.३९५॥ तच्छत्रुभूतोऽयमस्माकं मन्त्रिपदाहरणात् । उक्तं च पितृपैतामहं स्थानं यो यस्यात्र जिगीषते । स तस्य सहजः शत्रुरुच्छेद्योऽपि प्रिये स्थितः ॥१.३९६॥ तन्मया स उदासीनतया समानीतोऽभयप्रदानेन यावत्तावदहमपि तेन साचिव्यात्प्रच्यावितः । अथवा साध्विदमुच्यते दद्यात्साधुर्यदि निजपदे दुर्जनाय प्रवेशं तन्नाशाय प्रभवति ततो वाञ्छमानः स्वयं सः । तस्माद्देयो विपुलमतिभिर्नावकाशोऽधमानां जारापि स्याद्गृहपतिरिति श्रूयते वाक्यतोऽत्र ॥१.३९७॥ तेन मया तस्योपरि वधोपाय एव विरच्यते । देशत्यागाय वा भविष्यति । तच्च त्वां मुक्त्वान्यो न ज्ञास्यति । तदुक्तमेतत्ते स्वार्थायानुष्ठितम् । उक्तं च निस्त्रिंशं हृदयं कृत्वा वाणीमिक्षुरसोपामाम् । विकल्पोऽत्र न कर्तव्यो हन्यात्तत्रापकारिणम् ॥१.३९८॥ अपरं मृतोऽप्यस्माकं भोज्यो भविष्यति । तदेकं तावद्वरसाधनम् । अपरं साचिव्यं च भविष्यति तृप्तिश्चेति । तद्गुणत्रयेऽस्मिन्नुपस्थिते कस्मान्मां दूषयसि त्वं जाड्यभावात् । उक्तं च परस्य पीडनं कुर्वन् स्वार्थसिद्धिं च पण्डितः । मूढबुद्धिर्न भक्षेत वने चतुरको यथा ॥१.३९९॥ करटक आहकथमेतत्? स आह कथा १६ वज्रदंष्ट्रनामसिंहकथा अस्ति कस्मिंश्चिद्वनोद्देशे वज्रदंष्ट्रो नाम सिंहः । तस्य चतुरकक्रव्यमुखनामानौ शृगालवृकौ भृत्यभूतौ सदैवानुगतौ तत्रैव वने प्रतिवसतः । अथान्यदिने सिंहेन कदाचिदासन्नप्रसवा प्रसववेदनया स्वयूथाद्भ्रष्टोष्ट्र्युपविष्टा कस्मिंश्चिद्वनगहने समासादिता । अथ तां व्यापाद्य यावदुदरं स्फोटयति, तावज्जीवन् लघुदासेरकशिशुर्निष्क्रान्तः । सिंहोऽपि दासेरक्याः पिशितेन सपरिवारः परां तृप्तिमुपागतः । परं स्नेहाद्बालदासेकं त्यक्तं गृहमानीयेदमुवाचभद्र, न तेऽस्ति मृत्योर्भयं मत्तो नान्यस्मादपि । ततः स्वेच्छयात्र वने भ्राम्यतामिति । यतस्ते शङ्कुसदृशौ कर्णौ । ततः शङ्कुकर्णो नाम भविष्यति । एवमनुष्ठिते चत्वारोऽपि न एकस्थाने विहारिणः परस्परमनेकप्रकारगोष्ठीसुखमनुभवन्तस्तिष्ठन्ति । शङ्कुकर्णोऽपि यौवनपदवीमारूढः क्षणमपि न तं सिंहं मुञ्चति । अथ कदाचिद्वज्रदंष्ट्रस्य केनचिद्वन्येन मत्तगजेन सह युद्धमभवत् । तेन मदवीर्यात्स दन्तप्रहारैस्तथा क्षतशरीरो विहितो यथा प्रचलितुं न शक्नोति । तदा क्षुत्क्षामकण्ठस्तान् प्रोवाचभोः ! अन्विष्यतां किञ्चित्सत्त्वं येनाहमेवं स्थितोऽपि तं व्यापाद्यात्मनो युष्माकं च क्षुत्प्रणाशं करोमि । तच्छ्रुत्वा ते त्रयोऽपि वने सन्ध्याकालं यावद्भ्रान्ताः, परं न किञ्चित्सत्त्वमासादितम् । अथ चतुरकश्चिन्तयामासयदि शङ्कुकर्णोऽयं व्यापाद्येत ततः सर्वेषां कतिचिद्दिनानि तृप्तिर्भवति । परं नैनं स्वामी मित्रत्वादाश्रयसमाश्रितत्वाच्च विनाशयिष्यति । अथवा बुद्धिप्रभावेण स्वामिनं प्रतिबोध्य तथा करिष्ये यथा व्यापादयिष्यति । उक्तं च अवध्यं वाथवागम्यमकृत्यं नास्ति किंचन । लोके बुद्धिमतामत्र तस्मात्तां योजयाम्यहम् ॥१.४००॥ एवं विचिन्त्य शङ्कुकर्णमिदमाहभोः शङ्कुकर्ण ! स्वामी तावत्पथ्यं विना क्षुधया परिपीड्यते । स्वाम्यभावादस्माकमपि ध्रुवं विनाश एव । ततो वाक्यं किञ्चित्स्वाम्यर्थे वदिष्यामि । तच्छ्रूयताम् । शङ्कुकर्ण आहभोः शीघ्रं निवेद्यतां, येन ते वचनं शीघ्रं निर्विकल्पं करोमि । अपरं स्वामिनोहिते कृते मया सुकृतशतं कृतं भविष्यति । अथ चतुरक आहभो भद्र ! आत्मशरीरं द्विगुणलाभेन स्वामिने प्रयच्छ, येन ते द्विगुणं शरीरं भवति । स्वामिनः पुनः प्राणयात्रा भवति । तदाकर्ण्य शङ्कुकर्णः प्राहभद्र ! यद्येवं तन्मदीयप्रयोजनमेतदुच्यताम् । स्वाम्यर्थः क्रियतामिति । परमत्र धर्मः प्रतिभूः इति । ते विचिन्त्य सर्वे सिंहसकाशमाजग्मुः । ततश्चतुरक आहदेव ! न किञ्चित्सत्त्वं प्राप्तम् । भगवानादित्योऽप्यस्तं गतः । तद्यदि स्वामी द्विगुणं शरीरं प्रयच्छति । ततः शङ्कुकर्णोऽयं द्विगुणवृद्ध्या स्वशरीरं प्रयच्छति धर्मप्रतिभुवा । सिंह आहभोः, यद्येवं तत्सुन्दरतरम् । व्यवहारस्यास्य धर्मः प्रतिभूः क्रियतामिति । अथ सिंहवचनानन्तरं वृकशृगालाभ्यां विदारितोभयकुक्षिः शङ्कुकर्णः पञ्चत्वमुपागतः । अथ वज्रदंष्ट्रश्चतुरकमाहभोश्चतुरक ! यावदहं नदीं गत्वा स्नानं देवतार्चनविधिं कृत्वागच्छामि, तावत्त्वयात्रापमत्तेन भाव्यमित्युक्त्वा नद्यां गतः । अथ तस्मिन् गते चतुरकश्चिन्तयामासकथं ममैकाकिनो भोज्योऽयमुष्ट्रो भविष्यति इति विचिन्त्य क्रव्यमुखमाहभोः क्रव्यमुख ! क्षुधालुर्भवान् । तद्यावदसौ स्वामी नागच्छति, तावत्त्वमस्योष्ट्रस्य मांसं भक्षय । अहं त्वां स्वामिनो निर्दोषं प्रतिपादयिष्यामि । सोऽपि तच्छ्रुत्वा यावत्किञ्चिन्मांसमास्वादयति तावच्चतुरकेणोक्तम्भोः क्रव्यमुख ! समागच्छति स्वामी । तत्त्यक्त्वैनं दूरे तिष्ठ, येनास्य भक्षणं न विकल्पयति । तथानुष्ठिते सिंहः समायातो यावदुष्ट्रं पश्यति तावद्रिक्तीकृतहृदयो दासेरकः । ततो भृकुटिं कृत्वा परुषतरमाहअहो केनैष उष्ट्र उच्छिष्टतां नीतो, येन तमपि व्यापादयामि । एवमभिहिते क्रव्यमुखश्चतुरकमुखमवलोकयति । अथ चतुरको विहस्योवाचभोः ! मामनादृत्य पिशितं भक्षयित्वाधुना मन्मुखमवलोकयसि । तदास्वादयास्य दुर्णयतरोः फलमिति । तदाकर्ण्य क्रव्यमुखो जीवनाशभयाद्दूरदेशं गतः । एतस्मिन्नन्तरे तेन मार्गेण दासेरकसार्थो भाराक्रान्तः समायातः । तस्याग्रेसरोष्ट्रस्य कण्ठे महती घण्टा बद्धा । तस्याः शब्दं दुरतोऽप्याकर्ण्य सिंहो जम्बुकमाहभद्र, ज्ञायतां किमेष रौद्रः शब्दः श्रूयतेऽश्रुतपूर्वः ? तच्छ्रुत्वा, चतुरकः किञ्चिद्वनान्तरं गत्वा सत्वरमभ्युपेत्य प्रोवाचस्वामिन् ! गम्यतां गम्यतां यदि शक्नोषि गन्तुम् । सोऽब्रवीत्भद्र, किमेवं मां व्याकुलयसि । तत्कथय किमेतत्? इति चतुरक आहस्वामिन्, एष धर्मराजस्तवोपरि कुपितः । यदनेनाकाले दासेरकोऽयं मदीयो व्यापादितः । तत्सहस्रगुणमुष्ट्रमस्य सकाशाद्ग्रहीष्यामि । इति निश्चित्य बृहन्मानमादायाग्रेसरस्योष्ट्रस्य ग्रीवायां घण्टां बद्ध्वा बध्यदासेरकसक्तानपि पितृपितामहानादाय वैरनिर्यातनार्थमायात एव । सिंहोऽपि तच्छ्रुत्वा सर्वतो दूरादेवावलोक्य मृतमुष्ट्रं परित्यज्य प्राणभयात्प्रणष्टः । चतुरकोऽपि शनैः शनैस्तस्योष्ट्रस्य मांसं भक्षयामास । अतोऽहं ब्रवीमिपरसय पीडनं कुर्वन् (३९९) इति । अथ दमनके गते सञ्जीवकश्चिन्तयामासअहो किमेतन्मया कृतम् ? यच्छष्पादोऽपि मांसाशितस्तस्यानुगः संवृत्तः । अथवा साध्विदमुच्यते अगम्यानि पुमान् याति योऽसेव्यांश्च निषेवते । स मृत्युमुपगृह्णाति गर्भमश्वतरी यथा ॥१.४०१॥ तत्किं करोमि ? क्व गच्छामि ? कथं मे शान्तिर्भविष्यति ? अथवा तमेव पिङ्गलकं गच्छामि । कदाचिन्मां शरणागतं रक्षति । प्राणैर्न वियोजयति । यत उक्तं च धर्मार्थं यततामपीह विपदो देवाद्यदि स्युः क्वचित् तत्तासामुपशान्तये सुमतिभिः कार्यो विशेषान्नयः । लोके ख्यातिमुपागतात्र सकले लोकोक्तिरेषा यतो दग्धानां किल वह्निना हितकरः सेकोऽपि तस्योद्भवः ॥१.४०२॥ तथा च लोकेऽथवा तनुभृतां निजकर्मपाकं नित्यं समाश्रितवतां सुहितक्रियाणाम् । भावार्जितं शुभमथाप्यशुभं निकामं यद्भावि तद्भवति नात्र विचारहेतुः ॥१.४०३॥ अपरं चान्यत्र गतस्यापि मे कस्यचिद्दुष्टसत्त्वस्य मांसाशिनः सकाशान्मृत्युर्भविष्यति । तद्वरं सिंहात् । उक्तं च महद्भिः स्पर्धमानस्य विपदेव गरीयसी । दन्तभङ्गेऽपि नागानां श्लाघ्यो गिरिविदारणे ॥१.४०४॥ तथा च महतोऽपि क्षयं लब्ध्वा श्लाघ्यं नीचोऽपि गच्छति । दानार्थी मधुपो यद्वद्गजकर्णसमाहतः ॥१.४०५॥ एवं निश्चित्य स स्थलितगतिं मन्दं गत्वा सिंहाश्रयं पश्यन्नपठतहो, साध्विदमुच्यते अन्तर्लीनभुजङ्गमं गृहमिवान्तःस्थोग्रसिंहं वनं ग्राहाकीर्णमिवाभिरामकमलच्छायासनाथं सरः । कालेनार्यजनापवादपिशुनैः क्षुद्रैरनार्यैः श्रितं दुःखेन प्रविगाह्यते सचकितं राज्ञां मनः सामयम् ॥१.४०६॥ एवं पठन् दमनकोक्ताकारं पिङ्गलकं दृष्ट्वा प्रचकितः संवृतशरीरो दूरतरं प्रणामकृतिं विनाप्युपविष्टः । पिङ्गलकोऽपि तथाविधं तं विलोक्य दमनकवाक्यं श्रद्दधानः कोपात्तस्योपरि पपात । अथ सञ्जीवकः खरनखविकर्तितपृष्ठः शृङ्गाभ्यां तदुदरमुल्लिख्य कथमपि तस्मादपेतः शृङ्गाभ्यां हन्तुमिच्छन् युद्धायावस्थितः । अथ द्वावपि तौ पुष्पितपलाशप्रतिमौ परस्परवधकाङ्क्षिणौ दृष्ट्वा करटको दमनकमाहभो मूढमते ! अनयोर्विरोधं वितन्वता त्वया साधु न कृतम् । न च त्वं नीतितत्त्वं वेत्सि । नीतिविद्भिरुक्तं च कार्याण्युत्तमदण्डसाहसफलान्यायाससाध्यानि ये प्रीत्या संशमयन्ति नीतिकुशलाः साम्नैव ते मन्त्रिणः । निःसाराल्पफलानि ये त्वविधिना वाञ्छन्ति दण्डोद्यमैस् तेषां दुर्नयचेष्टितैर्नरपतेरारोप्यते श्रीस्तुलाम् ॥१.४०७॥ तद्यदि स्वाम्यभिघातो भविष्यति तत्किं तव्दीयमन्त्रबुद्ध्या क्रियते । अथ सञ्जीवको न बध्यते तथाप्यभव्यम् । यतः प्राणसन्देहात्तस्य च वधः । तन्मूढ ! कथं त्वं मन्त्रिपदमभिलषसि । सामसिद्धिं न वेत्सि । तद्वृथा मनोरथोऽयं ते दण्डरुचेः । उक्तं च सामादिदण्डपर्यन्तो नयः प्रोक्तः स्वयम्भुवा । तेषां दण्डस्तु पापीयांस्तं पश्चाद्विनियोजयेत् ॥१.४०८॥ तथा च साम्नैव यत्र सिद्धिर्न तत्र दण्डो बुधेन विनियोज्यः । पित्तं यदि शर्करया शाम्यति कोऽर्थः पटोलेन ॥१.४०९॥ तथा च आदौ साम प्रयोक्तव्यं पुरुषेण विजानता । सामसाध्यानि कार्याणि विक्रियां यान्ति न क्वचित् ॥१.४१०॥ न चन्द्रेण न चाउषध्या न सूर्येण न वह्निना । साम्नैव विलयं याति विद्वेषप्रभवं तमः ॥१.४११॥ तथा यत्त्वं मन्त्रित्वमभिलषसि, तदप्ययुक्तम् । यतस्त्वं मन्त्रिगतिं न वेत्सि । यतः पञ्चविधो मन्त्रः । स च कर्मणामारम्भोपायः, पुरुषद्रव्यसम्पत्, देशकालविभागः, विनिपातप्रतीकारः, कार्यसिद्धिश्चेति । सोऽयं स्वाम्यमात्ययोरेकतमस्य किं वा द्वयोरपि विनिपातः समुत्पद्यते लग्नः । तद्यदि काचिच्छक्तिरस्ति तद्विचिन्त्यतां विनिपातप्रतीकारः । भिन्नसन्धाने हि मन्त्रिणां बुद्धिपरीक्षा । तन्मूर्ख ! तत्कर्तुमसमर्थत्वं यतो विपरीतबुद्धिरसि । उक्तं च मन्त्रिणां भिन्नसन्धाने भिषजां सांनिपातिके । कर्मणि व्यज्यते प्रज्ञा सुस्थे को वा न पण्डितः ॥१.४१२॥ अन्यच्च घातयितुमेव नीचः परकार्यं वेत्ति न प्रसाधयितुम् । पातयितुमेव शक्तिर्नाखोरुद्धर्तुमन्नपिटकम् ॥१.४१३॥ अथवा न ते दोषोऽयम् । स्वामिनो दोषः । यस्ते वाक्यं श्रद्दधाति । उक्तं च नराधिपा नीचजनानुवर्तिनो बुधोपदिष्टेन पथा न यान्ति ये । विशन्त्यतो दुर्गममार्गनिर्गमं समस्तसम्बाधमनर्थपञ्जरम् ॥१.४१४॥ तद्यदि त्वमस्य मन्त्री भविष्यसि तदान्योऽपि कश्चिन्नास्य समीपे साधुजनः समेष्यति । उक्तं च गुणालयोऽप्यसन्मन्त्री नृपतिर्नाधिगम्यते । प्रसन्नस्वादुसलिलो दुष्टग्राह्यो यथा ह्रदः ॥१.४१५॥ तथा च शिष्टजनरहितस्य स्वामिनोऽपि नाशो भविष्यति । उक्तं च चित्रास्वादकथैर्भृत्यैरनायासितकार्मुकैः । ये रमन्ते नृपास्तेषां रमन्ते रिपवः श्रिया ॥१.४१६॥ तत्किं मूर्खोपदेशेन । केवलं दोषो न गुणः । उक्तं च नानाम्यं नमते दारु नाश्मनि स्यात्क्षुरक्रिया । सूचीमुखं विजानीहि नाशिष्यायोपश्यते ॥१.४१७॥ दमनक आहकथमेतत्? सोऽब्रवीत् कथा १७ वानरयूथकथा अस्ति कस्मिंश्चित्पर्वतैकदेशे वानरयूथम् । तच्च कदाचिद्धेमन्तसमयेऽतिकठोरवातसंस्पर्शवेपमानकलेवरं तुषारवर्षोद्धतप्रवर्षघनधारानिपातसमाहतं न कथञ्चिच्छान्तिमगमत् । अथ केचिद्वानरा वह्निकणसदृशानि गुञ्जाफलान्यवचित्य वह्निवाञ्छया फूत्कुर्वन्तः समन्तात्तस्थुः । अथ सुचीमुखो नाम पक्षी तेषां तं वृथायासमवलोक्य प्रोवाचभोः, सर्वे मूर्खा यूयम् । नैते वह्निकणाः गुञ्जाफलानि एतानि । तत्किं वृथा श्रमेण । नैतस्माच्छीतरक्षा भविष्यति । तदन्विष्यतां कश्चिन्निर्वातो वनप्रदेशो गुहा गिरिकन्दरं वा । अद्यापि सटोपा मेधा दृश्यन्ते । अथ तेषामेकतमो वृद्धवानरस्तमुवाचभो मूर्ख ! किं तावदनेन व्यापारेण । तद्गम्यताम् । उक्तं च मुहुर्विघ्नितकर्माणं द्यूतकारं पराजितम् । नालापयेद्विवेकज्ञो यदीच्छेत्सिद्धिमात्मनः ॥१.४१८॥ तथा च आखेटकं वृथाक्लेशं मूर्खं व्यसनसंस्थितम् । समालापेन यो युङ्क्ते स गच्छति पराभवम् ॥१.४१९॥ सोऽपि तमनादृत्य भूयोऽपि वानराननवरतमाहभोः ! किं वृथा क्लेशेन ? अथ यावदसौ न कथञ्चित्प्रलपन् विरमति तावदेकेन वानरेण व्यर्थश्रमत्वात्कुपितेन पक्षाभ्यां गृहीत्वा शिलायामास्फालित उपरतश्च । अतोऽहं ब्रवीमिनानम्यं नमते दारु इत्यादि । तथा च उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये । पयःपानं भुजङ्गानां केवलं विषवर्धनम् ॥१.४२०॥ अन्यच्च उपदेशो न दातव्यो यादृशे तादृशे नरे । पश्य वानरमूर्खेण सुगृही निर्गृहीकृता ॥१.४२१॥ दमनक आहकथमेतत्? सोऽब्रवीत् कथा १८ कस्मिंश्चिद्वने शमीवृक्षशाखालम्बितवसथं कृत्वारण्यचटकदम्पती प्रतिवसतः स्म । अथ कदाचित्तयोः सुखसंस्थयोर्हेमन्तमेघो मन्दं मन्दं वर्षितुमारब्धः । अत्रान्तरे कश्चिच्छाखामृगो वातासारसमाहतः प्रोद्धूषितशरीरो दन्तवीणां वादयन् वेपमानस्तस्याः शम्या मूलमासाद्योपविष्टः । अथ तं तादृषमवलोक्य चटका प्राहभो भद्र ! हस्तपादसमोपेतो दृश्यसे पुरुषाकृतिः । शीतेन भिद्यसे मूढ कथं न कुरुषे गृहम् ॥१.४२२॥ एतच्छ्रुत्वा तां वानरः सकोपमाहअधमे कस्मान्न त्वं मौनव्रता भवसि ? अहो धार्ष्ट्यमस्याः । अद्य मामुपहसति सूचीमुखि दुराचारा रण्डा पण्डितवादिनी । नाशङ्कते प्रजल्पन्ती तत्किमेनां न हन्म्यहम् ॥१.४२३॥ एवं प्रलप्य तामाहमुग्धे ! किं मम चिन्तया तव प्रयोजनम् ? उक्तं च वाच्यं श्रद्धासमेतस्य पृच्छतेश्च विशेषतः । प्रोक्तं श्रद्धाविहीनस्य अरण्यरुदितोपमम् ॥१.४२४॥ तत्किं बहुना तावत् । कुलायस्थितया तया पुनरप्यभिहितः । स तावत्तां शमीमारुह्य तस्याः कुलायं शतधा खण्डशोऽकरोत् । अतोऽहं ब्रवीमिउपदेशो न दातव्यः इति । तन्मूर्ख ! शिक्षापितोऽपि न शिक्षितस्त्वम् । अथवा न ते दोषोऽस्ति, यतः साधोः शिक्षा गुणाय सम्पद्यते, नासाधोः । उक्तं च किं करोत्येव पाण्डित्यमस्थाने विनियोजितम् । अन्धकारप्रतिच्छन्ने घटे दीप इवाहितः ॥१.४२५॥ तद्व्यर्थपाण्डित्यमाश्रित्य मम वचनमशृण्वन्नात्मनः शान्तिमपि वेत्सि । तन्नूनमपजातस्त्वम् । उक्तं च जातः पुत्रोऽनुजातश्च अतिजातस्तथैव च । अपजातश्च लोकेऽस्मिन्मन्तव्याः शास्त्रवेदिभिः ॥१.४२६॥ मातृतुल्यगुणो जातस्त्वनुजातः पितुः समः । अतिजातोऽधिकस्तस्मादपजातोऽधमाधमः ॥१.४२७॥ अप्यात्मनो विनाशं गणयति न खलः परव्यसनहृष्टः । प्रायो मस्तकनाशे समरमुखे नृत्यति कबन्धः ॥१.४२८॥ अहो, साध्विदमुच्यते धर्मबुद्धिः कुबुद्धिश्च द्वावेतौ विदितौ मम । पुत्रेण व्यर्थपाण्डित्यात्पिता धूमेन घातितः ॥१.४२९॥ दमनक आहकथमेतत्? सोऽब्रवीत् कथा २० कृष्णसर्पकथा कस्मिंश्चिद्देशे धर्मबुद्धिः पापबुद्धिश्च द्वे मित्रे प्रतिवसतः । अथ कदाचित्पापबुद्धिना चिन्तितं यदहं तावन्मूर्खो दारिद्र्योपेतश्च । तदेनं धर्मबुद्धिमादाय देशान्तरं गत्वा अस्याश्रयेणार्थोपार्जनां कृत्वैनमपि वञ्चयित्वा सुखीभवामि । अथान्यस्मिन्नहनि पापबुद्धिर्धर्मबुद्धिं प्राहभो मित्र ! वार्धकभावे किं त्वात्मविचेष्टितं स्मरसि । देशान्तरमदृष्ट्वा कां शिष्टजनस्य वार्त्तां कथयिष्यसि ? उक्तं च देशान्तरेषु बहुविधभाषावेषादि येन न ज्ञातम् । भ्रमता धरणीपीठे तस्य फलं जन्मनो व्यर्थम् ॥१.४३०॥ तथा च विद्यां वित्तं शिल्पं तावन्नाप्नोति मानवः सम्यक् । यावद्व्रजति न भूमौ देशाद्देशान्तरं हृष्टः ॥१.४३१॥ अथ तस्य तद्वचनमाकर्ण्य प्रहृष्टमनास्तेनैव सह गुरुजनानुज्ञातः शुभेऽहनि देशान्तरं प्रस्थितः । तत्र च धर्मबुद्धिप्रभावेण भ्रमता पापबुद्धिना प्रभूततरं वित्तमासादितम् । ततश्च तौ द्वावपि प्रभूतोपार्जितद्रव्यौ प्रहृष्टौ स्वगृहं प्रत्यौत्सुक्येन प्रस्थितौ । उक्तं च प्राप्तविद्यार्थशिल्पानां देशान्तरनिवासिनाम् । क्रोशमात्रोऽपि भूभागः शतयोजनवद्भवेत् ॥१.४३२॥ अथ स्वस्थानसमीपवर्तिना पापबुद्धिना धर्मबुद्धिरभिहितःभद्र ! न सर्वमेतद्धनं गृहं प्रति नेतुं युज्यते । यतः कुटुम्बिनो बान्धवाश्च प्रार्थयिष्यन्ते । तदत्रैव वनगहने क्वापि भूमौ निक्षिप्य किञ्चिन्मात्रमादाय गृहं प्रविशावः । भूयोऽपि प्रयोजने सञ्जाते तन्मात्रं समेत्यास्मात्स्थानान्नेष्यावः । उक्तं च न वित्तं दर्शयेत्प्राज्ञः कस्यचित्स्वल्पमप्यहो । मुनेरपि यतस्तस्य दर्शनाच्चलते मनः ॥१.४३३॥ तथा च यथामिषं जले मत्स्यैर्भक्ष्यते श्वापदैर्भुवि । आकाशे पक्षिभिश्चैव तथा सर्वत्र वित्तवान् ॥१.४३४॥ तदाकर्ण्य धर्मबुद्धिराहभद्र एवं क्रियताम् । तथानुष्ठिते द्वावपि तौ स्वगृहं गत्वा सुखेन संस्थितवन्तौ । अथान्यस्मिन्नहनि पापबुद्धिर्निशीथेऽटव्यां गत्वा तत्सर्वं वित्तं समादाय गर्तं पूरयित्वा स्वभवनं जगाम । अथान्येद्युर्धर्मबुद्धिं समेत्य प्रोवाचसखे बहुकुटुम्बा वयं वित्ताभावात्सीदामः । तद्गत्वा तत्र स्थाने किंचिन्मात्रं धनमानयावः । सोऽब्रवीत्भद्र, एवं क्रियताम् । अथ द्वावपि गत्वा तत्स्थानं यावत्खनतस्तावद्रिक्तं भाण्डं दृष्टवन्तौ । अत्रान्तरे पापबुद्धिः शिरस्ताडयन् प्रोवाचभो धर्मबुद्धे ! त्वया हृतमेतद्धनं, नान्येन । यतो भूयोऽपि गर्तापूरणं कृतम् । तत्प्रयच्छ मे तस्यार्धम् । अन्यथाहं राजकुले निवेदयिष्यामि । स आहभो दुरात्मन् ! मा मैवं वद । धर्मबुद्धिः खल्वहम् । नैतच्चौरकर्म करोमि । उक्तं च मातृवत्परदाराणि परद्रव्याणि लोष्टवत् । आत्मवत्सर्वभूतानि वीक्षन्ते धर्मबुद्धयः ॥१.४३५॥ एवं द्वावपि विवदमानौ धर्माधिकारिणं गतौ ? प्रोचतुश्च परस्परं दूषयन्तौ । अथ धर्माधिकरणाधिष्ठितपुरुषैर्दिव्यार्थं यावन्नियोजितौ तावत्पापबुद्धिराह अहो न सम्यग्दृष्टो न्यायः । उक्तं च विवादे अन्विष्यते पत्रं तदभावेऽपि साक्षिणः । साक्ष्यभावात्ततो दिव्यं प्रवदन्ति मनीषिणः ॥१.४३६॥ तदत्र विषये मम वृक्षदेवताः साक्षिभूतास्तिष्ठन्ति । ता अप्यावयोरेकतरं चौरं साधुं वा करिष्यन्ति । अथ तैः सर्वैरभिहितम्भो युक्तमुक्तं भवता । उक्तं च अन्त्यजोऽपि यदा साक्षी विवादे सम्प्रजायते । न तत्र युज्यते दिव्यं किं पुनर्वनदेवताः ॥१.४३७॥ तदस्माकमप्यत्र विषये महत्कौतूहलं वर्तते । प्रत्यूषसमये युवाभ्यामप्यस्माभिः सह तत्र वनोद्देशे गन्तव्यमिति । एतस्मिन्नन्तरे पापबुद्धिः स्वगृहं गत्वा स्वजनकमुवाचतात, प्रभूतोऽयं मयार्थो धर्मबुद्धेश्चोरितः । स च तव वचनेन परिणतिं गच्छति । अन्यथास्माकं प्राणैः सह यास्यति । स आहवत्स, द्रुतं वद येन प्रोच्य तद्द्रव्यं स्थिरतां नयामि । पापबुद्धिराहतात, अस्ति तत्प्रदेशे महाशमी । तस्यां महत्कोटरमस्ति । तत्र त्वं सांप्रतमेव प्रविश । ततः प्रभाते यदाहं सत्यश्रावणं करोमि, तदा त्वया वाच्यं यद्धर्मबुद्धिश्चौर इति । तथानुष्ठिते प्रत्यूषे स्नात्वा पापबुद्धिः धर्मबुद्धिपुरःसरो धर्माधिकरणकैः सह तां शमीमभ्येत्य तारस्वरेण प्रोवाच । आदित्यचन्द्रावनिलोऽनलश्च द्यौर्भूमिरापो हृदयं यमश्च । अहश्च रात्रिश्च उभे च सन्ध्ये धर्मो हि जानाति नरस्य वृत्तम् ॥१.४३८॥ भगवति वनदेवते ! आवयोर्मध्ये यश्चौर तत्कथयत । अथ पापबुद्धिपिता शमीकोटरस्थः प्रोवाचभो, धर्मबुद्धिना हृतमेतद्धनम् । तदाकर्ण्य सर्वे ते राजपुरुषा विस्मयोत्फुल्ललोचना यावद्धर्मबुद्धेर्वित्तहरणोचितं निग्रहं शास्त्रदृष्ट्यावलोकयन्ति तावद्धर्मबुद्धिना तच्छमीकोटरं वह्निभोज्यद्रव्यैः परिवेष्ट्य वह्निना सन्दीपितम् । अथ ज्वलति तस्मिन् शमीकोटरेऽर्धदग्धशरीरः स्फुटितेक्षणः करुणं परिदेवयन् पापबुद्धिपिता निश्चक्राम । ततश्च तैः सर्वैः पृष्टःभो किमिदम् ? इत्युक्ते इदं सर्वं कुकृत्यं पापबुद्धेः कारणाज्जातमित्युक्त्वा मृतः । ततस्ते राजपुरुषाः पापबुद्धिं शमीशाखायां प्रतिलम्ब्य धर्मबुद्धिं प्रशंस्येदमूचुः अहो साध्विदमुच्यते उपायं चिन्तयेत्प्राज्ञस्तथापायमपि चिन्तयेत् । पश्यतो बकमूर्खस्य नकुलैर्भक्षिताः सुताः ॥१.४३९॥ धर्मबुद्धिः प्राहकथमेतत्? ते प्रोचुः कथा २१ जीर्णधननामवणिक्पुत्रकथा अस्ति कस्मिंश्चिद्वनोद्देशे बहुबकसनाथो वटपादपः । तस्य कोटरे कृष्णसर्पः प्रतिवसति स्म । स च बकबालकानजातपक्षानपि सदैव भक्षयन् कालं नयति । अथैको बकस्तेन भक्षितान्यपत्यानि दृष्ट्वा शिशुवैराग्यात्सरस्तीरमासाद्य बाष्पपूरैतनयनोऽधोमुखस्तिष्ठति । तं च तादृक्चेष्टितमवलोक्य कुलीरकः प्रोवाचमाम किमेवं रुद्यते भवताद्य ? स आहभद्र किं करोमि ? मम मन्दभाग्यस्य बालकाः कोटरनिवासिना सर्पेण भक्षिताः । तद्दुःखदुःखितोऽहं रोदिमि । तत्कथय मे यद्यस्ति कश्चिदुपायस्तद्विनाशाय । तदाकर्ण्य कुलीरकश्चिन्तयामासअयं तावदस्मत्सहजवैरी । तथोपदेशं प्रयच्छामि सत्यानृतं यथान्येऽपि बकाः सर्वे सङ्क्षयमायान्ति । उक्तं च नवनीतसमां वाणीं कृत्वा चित्तं तु निर्दयम् । तथा प्रबोध्यते शत्रुः सान्वयो म्रियते यथा ॥१.४४०॥ आह चमाम, यद्येवं तन्मत्स्यमांसखण्डानि नकुलस्य बिलद्वारात्सर्पकोटरं यावत्प्रक्षिप यथा नकुलस्तन्मार्गेण गत्वा तं दुष्टसर्पं विनाशयति । अथ तथानुष्ठिते मत्स्यमांसानुसारिणा नकुलेन तं कृष्णसर्पं निहत्य तेऽपि तद्वृक्षाश्रयाः सर्वे बकाश्च शनैः शनैर्भक्षिताः । अतो वयं ब्रूमःुपायं चिन्तयेदिति । एवं मूढ ! त्वयाप्यपायश्चिन्तितो नोपायः पापबुद्धिवत् । तन्न भवसि त्वं सज्जनः । केवलं पापबुद्धिरसि । ज्ञातो मया स्वामिनः प्राणसन्देहानयनात् । प्रकटीकृतं त्वया स्वयमेवात्मनो दुष्टत्वं कौटिल्यं च । अथवा साध्विदमुच्यते यत्नादपि कः पश्येच्छिखिनामाहारनिःसरणमार्गम् । यदि जलदध्वनिमुदितास्त एव मूढा न नृत्येयुः ॥१.४४१॥ यदि त्वं स्वामिनमेनां दशां नयसि तदस्मद्विधस्य का गणना ? तस्मान्ममासन्नेन भवता न भाव्यम् । उक्तं च तुलां लोहसहस्रस्य यत्र खादन्ति मूषकाः । राजंस्तत्र हरेच्छ्येनो बालकं नात्र संशयः ॥१.४४२॥ दमनक आहकथमेतत्? सोऽब्रवीत् कथा २२ जीर्णधननामवणिक्पुत्रकथा अस्ति कस्मिंश्चिदधिष्ठाने जीर्णधनो नाम वणिक्पुत्रः । स च द्रव्यक्षयाद्देशान्तरगमनमना व्यचिन्तयत् यत्र देशे अथ वा स्थाने भोगान् भुक्त्वा स्ववीर्यतः । तस्मिन् विभवहीनो यो वसेत्स पुरुषाधमः ॥१.४४३॥ तथा च येनाहंकारयुक्तेन चिरं विलसितं पुरा । दीनं वदति तत्रैव यः परेषां स निन्दितः ॥१.४४४॥ तस्य च गृहे सहस्रलोहभारघटिता पूर्वपुरुषोपार्जिता तुलासीत् । तां च कस्यचिद्छ्रेष्टिनो गृहे निक्षेपभूतां कृत्वा देशान्तरं प्रस्थितः । ततः सुचिरं कालं देशान्तरं यथेच्छया भ्रान्त्वा पुनः स्वपुरमागत्य तं श्रेष्ठिनमुवाचभोः श्रेष्ठिन् ! दीयतां मे सा निक्षेपतुला । स आहभो ! नास्ति सा त्वदीया तुला । मूषिकैर्भक्षिता । जीर्णधन आहभोः श्रेष्ठिन् ! नास्ति दोषस्ते यदि मूषिकैर्भक्षितेति । ईदृगेवायं संसारः । न किंचिदत्र शाश्वतमस्ति । परमहं नद्यां स्नानार्थं गमिष्यामि । तत्त्वमात्मीयं शिशुमेनं धनदेवनामानं मया सह स्नानोपकरणहस्तं प्रेषयेति । सोऽपि चौर्यभयात्तस्य शङ्कितः स्वपुत्रमुवाचवत्स, पितृव्योऽयं तव स्नानार्थं नद्यां यास्यति । तद्गम्यतामनेन सार्धं स्नानोपकरणमादायेति । अहो साध्विदमुच्यते न भक्त्या कस्यचित्कोऽपि प्रियं प्रकुरुते नरः । मुक्त्वा भयं प्रलोभं वा कार्यकारणमेव वा ॥१.४४५॥ तथा च अत्यादरो भवेद्यत्र कार्यकारणवर्जितः । तत्र शङ्का प्रकर्तव्या परिणामेऽसुखावहा ॥१.४४६॥ अथासौ वणिक्शिशुः स्नानोपकरणमादाय प्रहृष्टमनास्तेनाभ्यागतेन सह प्रस्थितः । तथानुष्ठिते वणिक्स्नात्वा तं शिशुं नदीगुहायां प्रक्षिप्य तद्द्वारं बृहच्छिलयाच्छाद्य सत्वरं गृहमागतः । पृष्टश्च तेन वणिजाभोऽभ्यागत तत्कथ्यतां कुत्र मे शिशुर्यस्त्वया सह नदीं गतः इति । स आहनदीतटात्स श्येनेन हृत इति । श्रेष्ठ्याहमिथ्यावादिन् ! किं क्वचिच्छ्येनो बालं हर्तुं शक्नोति ? तत्समर्पय मे सुतम्, अन्यथा राजकुले निवेदयिष्यामीति । स आहभोः सत्यवादिन् ! यथा श्येनो बालं न नयति तथा मूषिका अपि लोहभारघटितां तुलां न भक्षयन्ति । तदर्पय मे तुलां यदि दारकेण प्रयोजनम् । एवं विवदमानौ द्वावपि राजकुलं गतौ । तत्र श्रेष्ठी तारस्वरेण प्रोवाचभोऽब्रह्मण्यमब्रह्मण्यम् । मम शिशुरनेन चौरेणापहृतः । अथ धर्माधिकारिणस्तमूचुःभोः समर्प्यतां श्रेष्ठिसुतः । स आहकिं करोमि ? पश्यतो मे नदीतटाच्छ्येनेनापहृतः शिशुः । तच्छ्रुत्वा ते प्रोचुःभो न सत्यमभिहितं भवता । किं श्येनः शिशुं हर्तुं समर्थो भवति ? स आहभो भोः श्रूयतां मद्वचः । तुलां लोहसहस्रस्य यत्र खादन्ति मूषिकाः । राजंस्तत्र हरेच्छ्येनो बालकं नात्र संशयः ॥१.४४७॥ ते प्रोचुःकथमेतत्? ततः श्रेष्ठी सभ्यानामग्रे सर्वं वृत्तान्तं निवेदयामास । ततस्तैर्विहस्य द्वावपि तौ परस्परं सम्बोध्य तुलाशिशुप्रदानेन सन्तोषितौ । *********************************************************************** अतोऽहं ब्रवीमितुलां लोहसहस्रस्य इति । तन्मूर्ख ! सञ्जीवकप्रसादमसहमानेन त्वयैतत्कृतम् । अहो साध्विदमुच्यते प्रायेणात्र कुलान्वितं कुकुलजाः श्रीवल्लभं दुर्भगा दातारं कृपणा ऋजूननृजवो वित्ते स्थितं निर्धनाः । वैरूप्योपहृताश्च कान्तवपुषं धर्माश्रयं पापिनो नानाशास्त्रविचक्षणं च पुरुषं निन्दन्ति मूर्खाः सदा ॥१.४४८॥ तथा च मूर्खाणां पण्डिता द्वेष्या निर्धनानां महाधनाः । व्रतिनः पापशीलानामसतीनां कुलस्त्रियः ॥१.४४९॥ तन्मूर्ख त्वया हितमप्यहितं कृतम् । उक्तं च पण्डितोऽपि वरं शत्रुर्न मूर्खो हितकारकः । वानरेण हतो राजा विप्राश्चीरेण रक्षिताः ॥१.४५०॥ दमनक आहकथमेतत्? सोऽब्रवीत् कथा २३ कस्यचिद्राज्ञो नित्यं वानरोऽतिभक्तिपरोऽङ्गसेवकोऽन्तःपुरे अप्यप्रतिषिद्धप्रसरोऽतिविश्वासस्थानमभूत् । एकदा राज्ञो निद्रां गतस्य वानरे व्यजनं नीत्वा वायुं विदधति राज्ञो वक्षःस्थलोपरि मक्षिकोपविष्टा । व्यजनेन मुहुर्मुहुर्निषिध्यमानापि पुनः पुनस्तत्र एवोपविशति । ततस्तेन स्वभावचपलेन मूर्खेण वानरेण क्रुद्धेन सता तीक्ष्णं खड्गमादाय तस्या उपरि प्रहारो विहितः । ततो मक्षिकोड्डीय गता, परं तेन शितधारेणासिना राज्ञो वक्षो द्विधा जातं राजा मृतश्च । तस्माच्चिरायुरिच्छता नृपेण मूर्खोऽनुचरो न रक्षणीयः । अपरमेकस्मिन्नगरे कोऽपि विप्रो महाविद्वान् परं पूर्वजन्मयोगेन चौरो वर्तते । तस्मिन् पुरेऽन्यदेशादागतांश्चतुरो विप्रान् बहूनि वस्तूनि विक्रीणतो दृष्ट्वा चिन्तितवानहो केनोपायेनैषां धनं लभे । इति विचिन्त्य तेषां पुरोऽनेकानि शास्त्रोक्तानि सुभाषितानि चातिप्रियाणि मधुराणि वचनानि जल्पता तेषां मनसि विश्वासमुत्पाद्य सेवा कर्तुमारब्धा । अथवा साध्विदमुच्यते असती भवति सलज्जा क्षारं नीरं च शीतलं भवति । दम्भी भवति विवेकी प्रियवक्ता भवति धूर्तजनः ॥१.४५१॥ अथ तस्मिन् सेवां कुर्वति तैर्विप्रैः सर्ववस्तूनि विक्रीय बहुमूल्यानि रत्नानि क्रीतानि । ततस्तानि जङ्घामध्ये तत्समक्षं प्रक्षिप्य स्वदेशं प्रति गन्तुमुद्यमो विहितः । ततः स धूर्तविप्रस्तान् विप्रान् गन्तुमुद्यतान् प्रेक्ष्य चिन्ताव्याकुलितमनाः संजातः अहो धनमेतन्न किंचिन्मम चटितम् । अथैभिः सह यामि । पथि क्वापि विषं दत्त्वैतान्निहत्य सर्वरत्नानि गृह्णामि । इति विचिन्त्य तेषामग्रे सकरुणं विलप्येदमाहभो मित्राणि ! यूयं मामेकाकिनं मुक्त्वा गन्तुमुद्यताः । तन्मे मनो भवद्भिः सह स्नेहपाशेन बद्धं भवद्विरहनाम्नैवाकुलं सञ्जातं यथा धृतिं क्वापि न धत्ते । यूयमनुग्रहं विधाय सहायभूतं मामपि सहैव नयत । तद्वचः श्रुत्वा ते करुणार्द्रचित्तास्तेन सममेव स्वदेशं प्रति प्रस्थिताः । अथाध्वनि तेषां पञ्चानामपि पल्लीपुरमध्ये व्रजतां ध्वाङ्क्षाः कथयितुमारब्धाःरे रे किराताः ! धावत धावत । सपादलक्षधनिनो यान्ति । एतान्निहत्य धनं नयत । ततः किरातैर्ध्वाङ्क्षवचनमाकर्ण्य सत्वरं गत्वा ते विप्रा लगुडप्रहारैर्जर्जरीकृत्य वस्त्राणि मोचयित्वा विलोकिताः, परं धनं किंचिन्न लब्धम् । तदा तैः किरातैरभिहितम्भोः पान्थाः ! पुरा कदापि ध्वाङ्क्षवचनमनृतं नासीत् । ततो भवतां संनिधौ क्वापि धनं विद्यते तदर्पयत । अन्यथा सर्वेषामपि वधं विधाय चर्म विदार्य प्रत्यङ्गं प्रेक्ष्य धनं नेष्यामः । तदा तेषामीदृशं वचनमाकर्ण्य चौरविप्रेण मनसि चिन्तितम्यदैषां विप्राणां वधं विधायाङ्गं विलोक्य रत्नानि नेष्यन्ति, तदापि मां वधिष्यन्ति ततोऽहं पूर्वमेवात्मानमरत्नं समर्प्यैतान्मुञ्चामि । उक्तं च मृत्योर्बिभेषि किं बाल न स भीतं विमुञ्चति । अद्य वाब्दशतान्ते वा मृत्युर्वै प्राणिनां ध्रुवः ॥१.४५२॥ तथा च गवार्थे ब्राह्मणार्थे च प्राणत्यागं करोति यः । सूर्यस्य मण्डलं भित्त्वा स याति परमां गतिम् ॥१.४५३॥ इति निश्चित्याभिहितंभोः किराताः ! यद्येवं ततो मां पूर्वं निहत्य विलोकयत । ततस्तैस्तथानुष्ठिते तं धनरहितमवलोक्यापरे चत्वारोऽपि मुक्ताः । *********************************************************************** अतोऽहं ब्रवीमिपण्डितोऽपि वरं शत्रुः इति । अथैवं संवदतोः सञ्जीवकः क्षणमेकं पीङ्गलकेन सह युद्धं कृत्वा तस्य खरनखरप्रहाराभिहितो गतासुर्वसुन्धरापीठे निपपात । अथ तं गतासुमवलोक्य पिङ्गलकस्तद्गुणस्मरणार्द्रहृदयः प्रोवाचभोः, अयुक्तं मया पापेन कृतं सञ्जीवकं व्यापादयता । यतो विश्वासघातादन्यन्नास्ति पापतरं कर्म । उक्तं च मित्रद्रोही कृतघ्नश्च यश्च विश्वासघातकः । ते नरा नरकं यान्ति यावच्चन्द्रदिवाकरौ ॥१.४५४॥ भूमिक्षये राजविनाश एव भृत्यस्य वा बुद्धिमतो विनाशे । नो युक्तमुक्तं ह्यनयोः समत्वं नष्टापि भूमिः सुलभा न भृत्याः ॥१.४५५॥ तथा मया सभामध्ये स सदैव प्रशंसितः । तत्किं कथयिष्यामि तेषामग्रतः । उक्तं च उक्तो भवति यः पूर्वं गुणवानिति संसदि । न तस्य दोषो वक्तव्यः प्रतिज्ञाभङ्गभीरुणा ॥१.४५६॥ एवंविधं प्रलपन्तं दमनकः समेत्य सहर्षमिदमाहदेव, कातरतमस्तवैष न्यायो यद्द्रोहकारिणं शष्पभुजं हत्वेत्थं शोचसि । तन्नैतदुपपन्नं भूभुजाम् । उक्तं च पिता वा यदि वा भ्राता पुत्रो भार्याथवा सुहृत् । प्राणद्रोहं यदा गच्छेद्धन्तव्यो नास्ति पातकम् ॥१.४५७॥ तथा च राजा घृणी ब्राह्मणः सर्वभक्षी स्त्री चात्रपा दुष्टमतिः सहायः । प्रेष्यः प्रतीपोऽधिकृतः प्रसादी त्याज्या अमी यश्च कृतं न वेत्ति ॥१.४५८॥ अपि च सत्यानृता च परुषा प्रियवादिनी च हिंस्रा दयालुरपि चार्थपरा वदान्या । भूरिव्यथा प्रचुरवित्तसमागमा च वेश्याङ्गनेव नृपनीतिरनेकरूपा ॥१.४५९॥ अपि च अकृतोपद्रवः कश्चिन्महानपि न पूज्यते । पूजयन्ति नरा नागान्न तार्क्ष्यं नागघातिनम् ॥१.४६०॥ तथा च अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे । गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥१.४६१॥ एवं तेन सम्बोधितः पिङ्गलकः सञ्जीवकशोकं त्यक्त्वा दमनकसाचिव्येन राज्यमकरोत् । इति श्रीविष्णुशर्मविरचिते पञ्चतन्त्रे मित्रभेदो नाम प्रथमं तन्त्रम् ॥१॥ *********************************************************************** अथ मित्रसम्प्राप्तिः अथेदमारभ्यते मित्रसम्प्राप्तिर्नाम द्वितीयं तन्त्रम् । यस्यायमाद्यः श्लोकः असाधना अपि प्राज्ञा बुद्धिमनोत्बहुश्रुताः । साधयन्त्याशु कार्याणि काकाखुमृगकूर्मवत् ॥२.१॥ तद्यथानुश्रूयते प्रस्तावनाकथा लघुपतनकचित्रग्रीववृत्तान्तः अस्ति दाक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् । तस्य नातिदूरस्थो महोच्छ्रायवान्नानाविहङ्गोपभुक्तफलः कीटैरावृतकोटरश्छायाश्वासितपथिकजनसमूहो न्यग्रोधपादपो महान् । अथवा युक्तम् छायासुप्तमृगः शकुन्तनिवहैर्विष्वग्विलुप्तच्छदः कीटैरावृतकोटरः कपिकुलैः स्कन्धे कृतप्रश्रयः । विश्रब्धं मधुपैर्निपीतकुसुमः श्लाघ्यः स एव द्रुमः सर्वाङ्गैर्बहुसत्त्वसङ्गसुखदो भूभारभूतोऽपरः ॥२.२॥ तत्र च लघुपतनको नाम वायसः प्रतिवसति स्म । स कदाचित्प्राणयात्रार्थं पुरमुद्दिश्य प्रचलितो यावत्पश्यति, तावज्जालहस्तोऽतिकृष्णतनुः स्फुटितचरण ऊर्ध्वकेशो यमकिङ्कराकारो नरः संमुखो बभूव । अथ तं दृष्ट्वा शङ्कितमना व्यचिन्तयत्यदयं दुरात्माद्य ममाश्रयवटपादपसम्मुखोऽभ्येति । तन्न ज्ञायते किमद्य वटवासिनां विहङ्गमानां सङ्क्षयो भविष्यति न वा । एवं बहुविधं विचिन्त्य तत्क्षणान्निवृत्य तमेव बटपादपं गत्वा सर्वान् विहङ्गमान् प्रोवाचभोः ! अयं दुरात्मा लुब्धको जालतण्डुलहस्तः समभ्येति । तत्सर्वथा तस्य न विश्वसनीयम् । एष जालं प्रसार्य तण्डुलान् प्रक्षेप्स्यति । ते तण्डुला भवद्भिः सर्वैरपि कालकूटसदृशा द्रष्टव्याः । एवं वदतस्तस्य स लुब्धकस्तत्र बटतल आगत्य जालं प्रसार्य सिन्दुवारसदृशांस्तण्डुलान् प्रक्षिप्य नातिदूरं गत्वा निभृतः स्थितः । अथ ये पक्षिणस्तत्र स्थितास्ते लघुपतनकवाक्यार्गलया निवारितास्तांस्तण्डुलान् हालाहालाङ्कुरानिव वीक्षमाणा निभृतास्तस्थुः । अत्रान्तरे चित्रग्रीवो नाम कपोतराजः सहस्रपरिवारः प्राणयात्रार्थपरिभ्रमंस्तांस्तण्डुलान् दूरतोऽपि पश्यन् लघुपतनकेन निवार्यमाणोऽपि जिह्वालौल्याद्भक्षणार्थमपतत् । सपरिवारो निबद्धश्च । अथवा साध्विदमुच्यते जिह्वालौल्यप्रसक्तानां जलमध्यनिवासिनाम् । अचिन्तितो वधोऽज्ञानां मीनानामिव जायते ॥२.३॥ अथवा दैवप्रतिपतिकूलतया भवत्येवम् । न तस्य दोषोऽस्ति । उक्तं च पौलस्त्यः कथमन्यदारहरणे दोषं न विज्ञातवान् रामेणापि कथं न हेमहरिणस्यासम्भवो लक्षितः । अक्षैश्चापि युधिष्ठिरेण सहसा प्राप्तो ह्यनर्थः कथं प्रत्यासन्नविपत्तिमूढमनसां प्रायो मतिः क्षीयते ॥२.४॥ तथा च कृतान्तपाशबद्धानां दैवोपहतचेतसाम् । बुद्धयः कुब्जगामिन्यो भवन्ति महतामपि ॥२.५॥ अत्रान्तरे लुब्धकस्तान् बद्धान् विज्ञाय प्रहृष्टमनाः प्रोद्यतयष्टिस्तद्वधार्थं प्रधावितः । चित्रग्रीवोऽप्यात्मानं सपरिवारं बद्धं मत्वा लुब्धकमायान्तं दृष्ट्वा तान् कपोतानूचेअहो, न भेतव्यम् । उक्तं च व्यसनेष्वेव सर्वेषु यस्य बुद्धिर्न हीयते । स तेषां पारमभ्येति तत्प्रभावादसंशयम् ॥२.६॥ सम्पत्तौ च विपत्तौ च महतामेकरूपता । उदये सविता रक्तो रक्तश्चास्तमये तथा ॥२.७॥ तत्सर्वे वयं हेलयोड्डीय सपाशजाला अस्यादर्शनं गत्वा मुक्तिं प्राप्नुमः । नो चेद्भयविक्लवाः सन्तो हेलया समुत्पातं न करिष्यथ । ततो मृत्युमवाप्स्यथ । उक्तं च तन्तवोऽप्यायता नित्यं तन्तवो बहुलाः समाः । बहून् बहुत्वादायासान् सहन्तीत्युपमा सताम् ॥२.८॥ तथानुष्ठिते लुब्धको जालमादायाकाशे गच्छतां तेषां पृष्ठतो भूमिस्थोऽपि पर्यधावत् । तत ऊर्ध्वानन्ः श्लोकमेनमपठत् । जालमादाय गच्छन्ति संहताः पक्षिणोऽप्यमी । यावच्च विवदिष्यन्ते पतिष्यन्ति न संशयः ॥२.९॥ लघुपतनकोऽपि प्राणयात्राक्रियां त्यक्त्वा किमत्र भविष्यन्तीति कुतूहलात्तत्पृष्ठतोऽनुसरति । अथ दृष्टेरगोचरतां गतान् विज्ञाय लुब्धको निराशः श्लोकमपठन्निवृत्तश्च नहि भवति यन्न भाव्यं भवति च भाव्यं विनापि यत्नेन । करतलगतमपि नश्यति यस्य हि भवितव्यता नास्ति ॥२.१०॥ तथा च पराङ्मुखे विधौ चेत्स्यात्कथञ्चिद्द्रविणोदयः । तत्सोऽन्यदपि सङ्गृह्य याति शङ्खनिधिर्यथा ॥२.११॥ तदास्तां तावद्विहङ्गामिषलोभो यावत्कुटुम्बवर्तनोपायभूतं जालमपि मे नष्टम् । चित्रग्रीवोऽपि लुब्धकमदर्शनीभूतं ज्ञात्वा तानुवाचभोः ! निवृत्तः स दुरात्मा लुब्धकः । तत्सर्वैरपि स्वस्थैर्गम्यतां महिलारोप्यस्य प्रागुत्तरदिग्भागे । तत्र मम सुहृद्धिरण्यको नाम मूषकः सर्वेषां पाशच्छेदं करिष्यति । उक्तं च सर्वेषामेव मर्त्यानां व्यसने समुपस्थिते । वाङ्मात्रेणापि साहाय्यं मित्रादन्यो न सन्दधे ॥२.१२॥ एवं ते कपोताश्चित्रग्रीवेण सम्बोधिता महिलारोप्ये नगरे हिरण्यकबिलदुर्गं प्रापुः । हिरण्यकोऽपि सहस्रमुखबिलदुर्गं प्रविष्टः सन्नकुतोभयः सुखेनास्त । अथवा साध्विदमुच्यते दंष्ट्राविरहितः सर्पो मदहीनो यथा गजः । सर्वेषां जायते वश्यो दुर्गहीनस्तथा नृपः ॥२.१३॥ तथा च न गजानां सहस्रेण न च लक्षेण वाजिनाम् । तत्कर्म सिध्यते राज्ञां दुरेणैकेन यद्रणे ॥२.१४॥ शतमेकोऽपि सन्धत्ते प्राकारस्थो धनुर्धरः । तस्माद्दुर्गं प्रशंसन्ति नीतिशास्त्रविदो जनाः ॥२.१५॥ अथ चित्रग्रीवो बिलमासाद्य तारस्वरेण प्रोवाचभो भो मित्र हिरण्यक ! सत्वरमागच्छ । महती मे व्यसनावस्था वर्तते । तच्छ्रुत्वा हिरण्यकोऽपि बिलदुर्गान्तर्गतः सन् प्रोवाचभोः ! को भवान् ? किमर्थमायातः ? किं कारणम् ? कीदृक्ते व्यसनावस्थानाम् ? तत्कथ्यतामिति । तच्छ्रुत्वा चित्रग्रीव आहभोः ! चित्रग्रीवो नाम कपोतराजोऽहं ते सुहृत् । तत्सत्वरमागच्छ । गुरुतरं प्रयोजनमस्ति । तदाकर्ण्य पुलकिततनुः प्रहृष्टात्मा स्थिरमनास्त्वरमाणो निष्क्रान्तः । अथवा साध्विदमुच्यते सुहृदः स्नेहसम्पन्ना लोचनानन्ददायिनः । गृहे गृहवतां नित्यं नागच्छन्ति महात्मनाम् ॥२.१६॥ आदित्यस्योदयं तात ताम्बूलं भारती कथा । इष्टा भार्या सुमित्रं च अपूर्वाणि दिने दिने ॥२.१७॥ सुहृदो भवने यस्य समागच्छन्ति नित्यशः । चित्ते च तस्य सौख्यस्य न किञ्चित्प्रतिमं सुखम् ॥२.१८॥ अथ चित्रं ग्रीवं सपरिवारं पाशबद्धमालोक्य हिरण्यकः सविषादमिदमाहभोः, किमेतत्? स आहभोः, जानन्नपि किं पृच्छसि ? उक्तं च यतः यस्माच्च येन च यदा च यथा च यच्च यावच्च यत्र च शुभाशुभमात्मकर्म । तस्माच्च तेन च तदा च तथा च तच्च तावच्च तत्र च कृतान्तवशादुपैति ॥२.१९॥ तत्प्राप्तं मयैतद्बन्धनं जिह्वालौल्यात् । साम्प्राप्तं त्वं सत्वरं पाशविमोक्षं कुरु । तदाकर्ण्य हिरण्यकः प्राह अर्धार्धाद्योजनशतादामिषं वीक्षते खगः । सोऽपि पार्श्वस्थितं दैवाद्बन्धनं न च पश्यति ॥२.२०॥ तथा च रविनिशाकरयोर्ग्रहपीडनं गजभुजङ्गविहङ्गमबन्धनम् । मतिमतां च निरीक्ष्य दरिद्रता विधिरहो बलवानिति मे मतिः ॥२.२१॥ तथा च व्योमैकान्तविचारिणोऽपि विहगाः सम्प्राप्नुवन्त्यापदं बध्यन्ते निपुणैरगाधसलिलान्मीनाः समुद्रादपि । दुर्नीतं किमिहास्ति किं च सुकृतं कः स्थानलाभे गुणः कालः सर्वजनान् प्रसारितकरो गृह्णाति दूरादपि ॥२.२२॥ एवमुक्त्वा चित्रग्रीवस्य पाशं छेत्तुमुद्यतं स तमाहभद्र, मा मैवं कुरु । प्रथमं मम भृत्यानां पाशच्छेदं कुरु । तदनु ममापि च । तच्छ्रुत्वा कुपितो हिरण्यकः प्राहभोः ! न युक्तमुक्तं भवता । यतः स्वामिनोऽनन्तरं भृत्याः । स आहभद्र, मा मैवं वद । मदाश्रयाः सर्व एते वराकाः । अपरं स्वकुटुम्बं परित्यज्य समागताः । तत्कथमेतावन्मात्रमपि संमानं न करोमि । उक्तं च यः संमानं सदा धत्ते भृत्यानां क्षितिपोऽधिकम् । वित्ताभावेऽपि तं दृष्ट्वा ते त्यजन्ति न कर्हिचित् ॥२.२३॥ तथा च विश्वासः सम्पदां मूलं तेन यूथपतिर्गजः । सिंहो मृगाधिपत्येऽपि न मृगैः परिवार्यते ॥२.२४॥ अपरं मम कदाचित्पाशच्छेदे कुर्वतस्ते दन्तभङ्गो भवति । अथवा दुरात्मा लुब्धकः सम्भ्येति । तन्नूनं नरकपात एव । उक्तं च सदाचारेषु भृत्येषु संसीदत्सु च यः प्रभुः । सुखी स्यान्नरकं याति परत्रेह च सीदति ॥२.२५॥ तच्छ्रुत्वा प्रहृष्टो हिरण्यकः प्राहभोः, वेद्म्यहं राजधर्मम् । परं मया तव परीक्षा कृता । तत्सर्वेषां पूर्वं पाशच्छेदं करिष्यामि । भवानप्यनेन बहुकपोतपरिवारेण भविष्यति । उक्तं च कारुण्यं संविभागश्च यथा भृत्येषु लक्ष्यते । चित्तेनानेन ते शङ्क्या त्रैलोक्यस्यापि नाथता ॥२.२६॥ एवमुक्त्वा सर्वेषां पाशच्छेदं कृत्वा हिरण्यकश्चित्रग्रीवमाहमित्र, गम्यतामधुना स्वाश्रयं प्रति । भूयोऽपि व्यसने प्राप्ते समागन्तव्यमिति । तान् सम्प्रेष्य पुनरपि दुर्गं प्रविष्टः । चित्रग्रीवोऽपि सपरिवारः स्वाश्रयमगमत् । अथवा साध्विदमुच्यते मित्रवान् साधयत्यर्थान् दुःसाध्यानपि वै यतः । तस्मान्मित्राणि कुर्वीत समानान्येव चात्मनः ॥२.२७॥ लघुपतनकोऽपि वायसः सर्वं तं चित्रग्रीवबन्धुमोक्षमवलोक्य विस्मितमना व्यचिन्तयतहो बुद्धिरस्य हिरण्यकस्य शक्तिश्च दुर्गसामग्री च । तदीदृगेव विधिविहङ्गानां बन्धनमोक्षात्मकः । अहं च न कस्यचिद्विश्वसिमि चलप्रकृतिश्च । तदाप्येनं मित्रं करोमि । उक्तं च अपि सम्पूर्णतायुक्तैः कर्तव्याः सुहृदो बुधैः । नदीशः परिपूर्णोऽपि चन्द्रोदयमपेक्षते ॥२.२८॥ एवं सम्प्रधार्य पादपादवतीर्य बिलद्वारमाश्रित्य चित्रग्रीववच्छब्देन हिरण्यकं समाहूतवानेह्येहि भो हिरण्यक, एहि । तच्छब्दं श्रुत्वा हिरण्यको व्यचिन्तयत्किमन्योऽपि कश्चित्कपोतो बन्धनशेषस्तिष्ठति येन मां व्याहरति । आह चभोः ! को भवान् ? स आहअहं लघुपतनको नाम वायसः । तच्छ्रुत्वा विशेषादन्तर्लीनो हिरण्यक आहभोः ! द्रुतं गम्यतामस्मात्स्थानात् । वायस आहअहं तव पार्श्वे गुरुकार्येण समागतः । तत्किं न क्रियते मया सह दर्शनम् ? हिरण्यक आहन मेऽस्ति त्वया सह सङ्गमेन प्रयोजनमिति । स आहभोः ! चित्रग्रीवस्य मया तव सकाशात्पाशमोक्षणं दृष्टम् । तेन मम महती प्रीतिः सञ्जाता । तत्कदाचिन्ममापि बन्धने जाते तव पार्श्वान्मुक्तैर्भविष्यति । तत्क्रियतां मया सह मैत्री । हिरण्यक आहअहो त्वं भोक्ता । अहं ते भोज्यभूतः । तत्का त्वया सह मम मैत्री ? तद्गम्यताम् । मैत्री विरोधभावात्कथम् ? उक्तं च ययोरेव समं वित्तं ययोरेव समं कुलम् । तयोर्मैत्री विवाहश्च न तु पुष्टविपुष्टयोः ॥२.२९॥ तथा च यो मित्रं कुरुते मूढ आत्मनोऽसदृशं कुधीः । हीनं वाप्यधिकं वापि हास्यतां यात्यसौ जनः ॥२.३०॥ तद्गम्यतामिति । वायस आहभो हिरण्यक ! एषोऽहं तव दुर्गद्वार उपविष्टः । यदि त्वं मैत्री न करोषि ततोऽहं प्राणमोक्षणं तवाग्रे करिष्यामि । अथवा प्रायोपवेशनं मे स्यातिति । हिरण्यक आहभोः ! त्वया वैरिणा सह कथं मैत्रीं करोमि ? उक्तं च वैरिणा न हि सन्दध्यात्सुश्लिष्टेनापि सन्धिना । सुतप्तमपि पानीयं शमयत्येव पावकम् ॥२.३१॥ वायस आहभोः ! त्वया सह दर्शनमपि नास्ति । कुतो वैरम् ? तत्किमनुचितं वदसि ? हिरण्यक आहद्विविधं वैरं भवति । सहजं कृत्रिमं च । तत्सहजवैरी त्वमस्माकम् । उक्तं च कृत्रिमं नाशमभ्येति वैरं द्राक्कृत्रिमैर्गुणैः । प्राणदानं विना वैरं सहजं याति न क्षयम् ॥२.३२॥ वायस आहभोः ! द्विविधस्य वैरस्य लक्षणं श्रोतुमिच्छामि । तत्कथ्यताम् । हिरण्यक आहभोः ! कारणेन निर्वृतं कृत्रिमम् । तत्तदर्होपकारकरणाद्गच्छति । स्वाभाविकं पुनः कथमपि न गच्छति । तद्यथा नकुलसर्पाणां, शष्पभुङ्नखायुधानां, जलवह्न्योः, देवदैत्यानां, सारमेयमार्जराणां, ईश्वरदरिद्राणां, सपत्नीनां, सिंहगजानां, लुब्धकहरिणानां, श्रोत्रियभ्रष्टक्रियाणां, मूर्कपण्डितानां, पतिव्रताकुलटानां, सज्जनदुर्जनानाम् । न कश्चित्केनापि व्यापादितः, तथापि प्राणान् सन्तापयन्ति । वायस आहभोः ! अकारणमेतत् । श्रूयतां मे वचनम् कारणान्मित्रतामेति कारणाद्याति शत्रुताम् । तस्मान्मित्रत्वमेवात्र योज्यं वैरं न धीमता ॥२.३३॥ तस्मात्कुरु मया सह समागमं मित्रधर्मार्थम् । हिरण्यक आहभोः, श्रूयतां नीतिसर्वस्वम् सकृद्दुष्टमपीष्टं यः पुनः सन्धातुमिच्छति । स मृत्युमुपगृह्णाति गर्भमश्वतरी यथा ॥२.३४॥ अथवा गुणवानहं, न मे कश्चिद्वैरयातनां करिष्यति । एतदपि न सम्भाव्यम् । उक्तं च सिंहो व्याकरणस्य कर्तुरहरत्प्राणान् पिर्यान् पाणिनेर् मीमांसाकृतमुन्ममाथ सहसा हस्ती मुनिं जैमिनिम् । छन्दोज्ञाननिधिं जघान मकरो वेलातटे पिङ्गलम् अज्ञानावृतचेतसामतिरुषा कोऽर्थस्तिरश्चां गुणैः ॥२.३५॥ वायस आहअस्त्येतत् । यथापि श्रूयताम् उपकाराच्च लोकानां निमित्तान्मृगपक्षिणाम् । भयाल्लोभाच्च मूर्खाणां मैत्री स्याद्दर्शनात्सताम् ॥२.३६॥ मृद्घट इव सुखभेद्यो दुःसन्धानश्च दुर्जनो भवति । सुजनस्तु कनकघट इव दुर्भेदः सुकरसन्धिश्च ॥२.३७॥ इक्षोरग्रात्क्रमशः पर्वणि पर्वणि यथा रसविशेषः । तद्वत्सज्जनमैत्रीविपरीतानां तु विपरीता ॥२.३८॥ तथा च आरम्भगुर्वी क्षयिणी क्रमेण लघ्वी पुरा वृद्धिमती च पश्चात् । दिनस्य पूर्वार्धपरार्धभिन्ना छायेव मैत्री खलसज्जनानाम् ॥२.३९॥ तत्साधुरहम् । अपरं त्वां शपथादिभिर्निर्भयं करिष्यामि । स आहन मेऽस्ति ते शपथैः प्रत्ययः । उक्तं च शपथैः सन्धितस्यापि न विश्वासं व्रजेद्रिपोः । श्रूयते शपथं कृत्वा वृत्रः शक्रेण सूदितः ॥२.४०॥ न विश्वासं विना शत्रुर्देवानामपि सिध्यति । विश्वासात्त्रिदशेन्द्रेण दितेर्गर्भो विदारितः ॥२.४१॥ अन्यच्च बृहस्पतेरपि प्राज्ञस्तस्मान्नैवात्र विश्वसेत् । य इच्छेदात्मनो बुद्धिमायुष्यं च सुखानि च ॥२.४२॥ तथा च सुसूक्ष्मेणापि रन्ध्रेण प्रविश्याभ्यन्तरं रिपुः । नाशयेच्च शनैः पश्चात्प्लवं सलिलपूरवत् ॥२.४३॥ न विश्वसेदविश्वस्ते विश्वस्तेऽपि न विश्वसेत् । विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति ॥२.४४॥ न बध्यते ह्यविश्वस्तो दुर्बलोऽपि बलोत्कटैः । विश्वस्ताश्चाशु बध्यन्ते बलवन्तोऽपि दुर्बलैः ॥२.४५॥ सुकृत्यं विष्णुगुप्तस्य मित्राप्तिर्भार्गवस्य च । बृहस्पतेरविश्वासो नीतिर्सन्धिस्त्रिधा स्थितः ॥२.४६॥ तथा च महताप्यर्थसारेण यो विश्वसिति शत्रुषु । भार्यासु सुविरक्तासु तदन्तं तस्य जीवितम् ॥२.४७॥ तच्छ्रुत्वा लघुपतनकोऽपि निरुत्तरश्चिन्तयामासअहो, बुद्धिप्रागल्भ्यमस्य नीतिविषये । अथवा स एवास्योपरि मैत्रीपक्षपातः । स आहभो हिरण्यक ! सतां साप्तपदं मैत्रमित्याहुर्विबुधा जनाः । तस्मात्त्वं मित्रतां प्राप्तो वचनं मम तच्छृणु ॥२.४८॥ दुर्गस्थेनापि त्वया मया सह नित्यमेवालापो गुणदोषसुभाषितगोष्ठीकथाः सर्वदा कर्तव्याः, यद्येवं न विश्वसिषि । तच्छ्रुत्वा हिरण्यकोऽपि व्यचिन्तयत्विदग्धवचनोऽयं दृश्यते लघुपतनकः सत्यवाक्यश्च तद्युक्तमनेन मैत्रीकरणम् । परं कदाचिन्मम दुर्गे चरणपातोऽपि न कार्यः । उक्तं च भीतभीतैः पुरा शत्रुर्मन्दं मन्दं विसर्पति । भूमौ प्रहेलया पश्चाज्जारहस्तोऽङ्गनास्विव ॥२.४९॥ तच्छ्रुत्वा वायस आहभद्र, एवं भवतु । ततःप्रभृति तौ द्वावपि सुभाषितगोष्ठीसुखमनुभवन्तौ तिष्ठतः । परस्परं कृतोपकारौ कालं नयतः । लघुपतनकोऽपि मांसशकलानि मेध्यानि बलिशेषाण्यन्यानि वात्सल्याहृतानि पक्वान्नविशेषाणि हिरण्यकार्थमानयति । हिरण्यकोऽपि तण्डुलानन्यांश्च भक्ष्यविशेषाल्लघुपतनकार्थं रात्रावाहृत्य तत्कालायातस्यार्पयति । अथवा युज्यते द्वयोरप्येतत् । उक्तं च ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति । भुङ्क्ते भोजायते चैव षड्विधं प्रीतिलक्षणम् ॥२.५०॥ नोपकारं विना प्रीतिः कथञ्चित्कस्यचिद्भवेत् । उपयाचितदानेन यतो देवा अभीष्टदाः ॥२.५१॥ तावत्प्रीतिर्भवेल्लोके यावद्दानं प्रदीयते । वत्सः क्षीरक्षयं दृष्ट्वा परित्यजति मातरम् ॥२.५२॥ पश्य दानस्य माहात्म्यं सद्यः प्रत्ययकारकम् । यत्प्रभावादपि द्वेषो मित्रतां याति तत्क्षणात् ॥२.५३॥ पुत्रादपि प्रियतरं खलु तेन दानं मन्ये पशोरपि विवेकविवर्जितस्य । दत्ते खले तु निखिलं खलु येन दुग्धं नित्यं ददाति महिषी ससुतापि पश्य ॥२.५४॥ किं बहुना प्रीतिं निरन्तरां कृत्वा दुर्भेद्यां नखमांसवत् । मूषको वायसश्चैव गतौ कृत्रिममित्रताम् ॥२.५५॥ एवं स मूषकस्तदुपकाररञ्जितस्तथा विश्वस्तो यथा तस्य पक्षमध्ये प्रविष्टस्तेन सह सर्वदैव गोष्ठीं करोति । अथान्यस्मिन्नहनि वायसोऽश्रुपूर्णनयनः समभ्येत्य सगद्गदं तमुवाचभद्र हिरण्यक, विरक्तिः सञ्जाता मे साम्प्रतं देशस्यास्योपरि तदन्यत्र यास्यामि । हिरण्यक आहभद्र किं विरक्तेः कारणम् । स आहभद्र, श्रूयताम् । अत्र देशे महत्यानावृष्ट्या दुर्भिक्षं सञ्जातम् । दुर्भिक्षत्वाज्जनो बुभुक्षापीडितः कोऽपि बलिमात्रमपि न प्रयच्छति । अपरं गृहे गृहे बुभुक्षितजनैर्विहङ्गानां बन्धनाय पाशाः प्रगुणीकृताः सन्ति । अहमप्यायुःशेषतया पाशेन बद्ध उद्धरितोऽस्मि । एतद्विरक्तेः कारणम् ‘। तेनाहं विदेशं चलित इति बाष्पमोक्षं करोमि । हिरण्यक आहअथ भवान् क्व प्रस्थितः ? स आहअस्ति दक्षिणापथे वनगहनमध्ये महासरः । तत्र त्वत्तोऽधिकः परमसुहृत्कूर्मो मन्थरको नाम । स च मे मत्स्यमांसखण्डानि दास्यति । तद्भक्षणात्तेन सह सुभाषितगोष्ठीसुखमनुभवन् सुखेन कालं नेष्यामि । नाहमत्र विहङ्गानां पाशबन्धनेन क्षयं द्रष्टुमिच्छामि । उक्तं च अनावृष्टिहते देशे सस्ये च प्रलयं गते । धन्यास्तात न पश्यन्ति देशभङ्गं कुलक्षयम् ॥२.५६॥ कोऽतिभारः समर्थानां किं दूरं व्यवसायिनाम् । को विदेशः सविद्यानां कः परः प्रियवादिनाम् ॥२.५७॥ विद्वत्त्वं च नृपत्वं च नैव तुल्यं कदाचन । स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते ॥२.५८॥ हिरण्यक आहयद्येवं तदहमपि त्वया सह गमिष्यामि । ममापि महद्दुःखं वर्तते । वायस आहभोः ! तव किं दुःखम् ? तत्कथय । हिरण्यक आहभोः ! बहु वक्तव्यमस्त्यत्र विषये । तत्रैव गत्वा सर्वं सविस्तरं कथयिष्यामि । वायस आहअहं तावदाकाशगतिः । तत्कथं भवतो मया सह गमनम् ? स आहयदि मे प्राणान् रक्षसि तदा स्वपृष्ठमारोप्य मां तत्र प्रापयिष्यसि । नान्यथा मम गतिरस्ति । तच्छ्रुत्वा सानन्दं वायस आहयद्येवं तद्धन्योऽहं यद्भवतापि सह तत्र कालं नयामि । अहं सम्पातादिकानषावुड्डीनगतिविशेषान् वेद्मि । तत्समारोह मम पृष्ठं, येन सुखेन त्वां तत्सरः प्रापयामि । हिरण्यक आहौड्डीनानां नामानि श्रोतुमिच्छामि । स आह सम्पातं विप्रपातं च महापातं निपातनम् । वक्रं तिर्यक्तथा चोर्ध्वमष्टमं लघुसंज्ञकम् ॥२.५९॥ तच्छ्रुत्वा हिरण्यकस्तत्क्षणादेव तदुपरि समारूढः । सोऽपि शनैः शनैस्तमादाय सम्पातोड्डीनप्रस्थितः क्रमेण तत्सरः प्राप्तः । ततो लघुपतनकं मूषकाधिष्ठितं विलोक्य दूरतोऽपि देशकालविदसामान्यकाकोऽयमिति ज्ञात्वा सत्वरं मन्थरको जले प्रविष्टः । लघुपतनकोऽपि तीरस्थतरुकोटरे हिरण्यकं मुक्त्वा शाखाग्रमारुह्य तारस्वरेण प्रोवाचभो मन्थरक ! आगच्छागच्छ । तव मित्रमहं लघुपतनको नाम वायसश्चिरात्सोत्कण्ठः समायातः । तदागत्यालिङ्गय माम् । उक्तं च किं चन्दनैः सकर्पूरैस्तुहिनैः किं च शीतलैः । सर्वे ते मित्रगात्रस्य कलां नार्हन्ति षोडशीम् ॥२.६०॥ तथा च केनामृतमिदं सृष्टं मित्रमित्यक्षरद्वयम् । आपदां च परित्राणं शोकसन्तापभेषजम् ॥२.६१॥ तच्छ्रुत्वा निपुणतरं परिज्ञाय सत्वरं सलिलान्निष्क्रम्य पुलकिततनुरानन्दाश्रुपूरितनयनो मन्थरकः प्रोवाचएह्येहि मित्र, आलिङ्गय माम् । चिरकालान्मया त्वं न सम्यक्परिज्ञातः । तेनाहं सलिलान्तःप्रविष्टः । उक्तं च यस्य न ज्ञायते वीर्यं न कुलं न विचेष्टितम् । न तेन सङ्गतिं कुर्यादित्युवाच बृहस्पतिः ॥२.६२॥ एवमुक्ते लघुपतनको वृक्षादवतीर्य तमालिङ्गितवान् । अथवा साध्विदमुक्तम् अमृतस्य प्रवाहैः किं कायक्षालनसम्भवैः । चिरान्मित्रपरिष्वङ्गो योऽसौ मूल्यविवर्जितः ॥२.६३॥ एवं द्वावपि तौ विहितालिङ्गितौ परस्परं पुलकितशरीरी वृक्षादधः समुपविष्टौ प्रोचतुरात्मचरित्रवृत्तान्तम् । हिरण्यकोऽपि मन्थरकस्य प्रणामं कृत्वा वायसाभ्याशे समुपविष्टः । अथ तं समालोक्य मन्थरको लघुपतनकमाहभोः हिरण्यको नाम मूषकोऽयम् । मम सुहृद्द्वितीयमिव जीवितम् । तत्किं बहुना पर्जन्यस्य यथा धारा यथा च दिवि तारकाः । सिकतारेणवो यद्वत्सङ्ख्यया परिवर्जिता ॥२.६४॥ गुणाः सङ्ख्यापरित्यक्तास्तद्वदस्य महात्मनः । परं निर्वेदमापन्नः सम्प्राप्तोऽयं तवान्तिकम् ॥२.६५॥ मन्थरक आहकिमस्य वैराग्यकारणम् ? वायस आहपृष्टो मया, परमनेनाभिहितं, यद्बहु वक्तव्यमिति । तत्तत्रैव गतः कथयिष्यामि । ममापि न निवेदितम् । तद्भद्र हिरण्यक ! इदानीं निवेद्यतामुभयोरप्यावयोस्तदात्मनो वैराग्यकारणम् । सोऽब्रवीत् कथा १ हिरण्यकताम्रचूडकथा अस्ति दक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् । तस्य नातिदूरे मठायतनं भगवतः श्रीमहादेवस्य । तत्र च ताम्रचूडो नाम परिव्राजकः प्रतिवसति स्म । स च नगरे भिक्षाटनं कृत्वा प्राणयात्रां समाचरति । भिक्षाशेषं च तत्रैव भिक्षापात्रे निधाय तद्भिक्षापात्रं नागदन्तेऽवलम्ब्य पश्चाद्रात्रौ स्वपिति । प्रत्यूषे च तदन्नं कर्मकराणां दत्त्वा सम्यक्तत्रैव देवतायतने संमार्जनोपलेपनमण्डनादिकं समाज्ञापयति । अन्यस्मिन्नहनि मम बान्धवैर्निवेदितम्स्वामिन्, मठायतने सिद्धमन्नं मूषकभयात्तत्रैव भिक्षापात्रे निहितं नागदन्तेऽवलम्बितं तिष्ठति सदैव । तद्वयं भक्षयितुं न शक्नुमः । स्वामिनः पुनरागम्य किमपि नास्ति । तत्किं वृथाटनेनान्यत्र । अद्य तत्र गत्वा यथेच्छं भुञ्जामहे तव प्रसादात् । तदाकर्ण्याहं सकलयूथपरिवृतस्तत्क्षणादेव तत्र गतः । उत्पत्य च तस्मिन् भिक्षापात्रे समारूढः । तत्र भक्ष्यविशेषाणि सेवकेभ्यो दत्त्वा पश्चात्स्वयमेव भक्षयामि । सर्वेषां तृप्तौ जातायां भूयः स्वगृहं गच्छामि । एवं नित्यमेव तदन्नं भक्षयामि । परिव्राजकोऽपि यथाशक्ति रक्षति । परं यदैव निद्रान्तरितो भवति, तदाहं तत्रारुह्यात्मकृत्यं करोमि । अथ कदाचित्तेन मम रक्षणार्थं महान् यत्नः कृतः । जर्जरवंशः समानीतः । तेन सुप्तोऽपि मम भयाद्भिक्षापात्रं ताडयति । अहमप्यभिक्षितेऽप्यन्ने प्रहारभयादपसर्पामि । एवं तेन सह सकलां रात्रिं विग्रहपरस्य कालो व्रजति । अथान्यस्मिन्नहनि तस्य मठे बृहत्स्फिङ्नामा परिव्राजकस्तस्य सुहृत्तीर्थयात्राप्रसङ्गेन पान्थः प्राघुणिकः समायातः । तं दृष्ट्वा प्रत्युत्थानविधिना सम्भाव्य प्रतिपत्तिपूर्वकमभ्यागतक्रियया नियोजितः । ततश्च रात्रावेकत्र कुशसंस्तरे द्वावपि प्रसुप्तौ धर्मकथां कथयितुमारब्धौ । अथ बृहस्फिक्कथागोष्ठीषु स ताम्रचूडो मूषकत्रासार्थं व्याक्षिप्तमना जर्जरवंशेन भिक्षापात्रं ताडयंस्तस्य शून्यं प्रतिवचनं प्रयच्छति । तन्मयो न किञ्चिदुदाहरति । अथासावभ्यागतः परं कोपमुपागतस्तमुवाचभोस्ताम्रचूड ! परिज्ञातः न त्वं सम्यक्सुहृत् । तेन मया सह साह्लादं न जल्पसि । तद्रात्रावपि त्वदीयं मठं त्यक्त्वान्यत्र मञ्हे यास्यामि । उक्तं च एह्यागच्छ समाविशासनमिदं कस्माच्चिराद्दृश्यसे का वार्तेति सुदुर्बलोऽसि कुशलं प्रीतोऽस्मि ते दर्शनात् । एवं ये समुपागतान् प्रणयिनः प्रत्यालपन्त्यादरात्तेषां युक्तमशङ्कितेन मनसा हर्म्याणि गन्तुं सदा ॥२.६६॥ गृही यत्रागतं दृष्ट्वा दिशो वीक्षेत वाप्यधः । तत्र ये सदने यान्ति ते शृङ्गरहिता वृषाः ॥२.६७॥ साभ्युत्थानक्रिया यत्र नालापा मधुराक्षराः । गुणदोषकथा नैव तत्र हर्म्यं न गम्यते ॥२.६८॥ तदेकमठप्राप्त्यापि त्वं गर्वितः । त्यक्तः सुहृत्स्नेहः । नैतद्वेत्सि यत्त्वया मठाश्रयव्याजेन नरकोपार्जनं कृतम् । उक्तं च नरकाय मतिस्ते चेत्पौरोहित्यं समाचार । वर्षं यावत्किमन्येन मठचिन्तां दिनत्रयम् ॥२.६९॥ तन्मुखं, शोचितव्यस्त्वं गर्वं गतः । तदहं त्वदीयं मठं परित्यज्य यास्यामि । अथ तच्छ्रुत्वा भयत्रस्तमनास्ताम्रचूडस्तमुवाचभो भगवन् ! मैवं वद । न त्वत्समोऽन्यो मम सुहृत्कश्चिदस्ति । परं तच्छ्रूयतां गोष्ठीशैथिल्यकारणम् । एष दुरात्मा मूषकः प्रोन्नतस्थाने धृतमपि भिक्षापात्रमुत्प्लुत्यारोहति, भिक्षाशेषंच तत्रस्थं भक्षयति । तदभावादेव मठे मार्जनक्रियापि न भवति । तन्मूषक मुहुर्मुहुस्ताडयामि । नान्यत्कारणमिति । अपरमेतत्कुतूहलं पश्यास्य दुर्तात्मनो यन्मार्जारमर्कटादयोऽपि तिरस्कृता अस्योत्पतनेन । बृहत्स्फिगाहअथ ज्ञायते तस्य बिलं कस्मिंश्चित्प्रदेशे । ताम्रचूड आहभगवन्न वेद्मि सम्यक् । स आहनूनं निधानस्योपरि तस्य बिलम् । निधानोष्मणा प्रकूर्दते । उक्तं च ऊष्मापि वित्तजो वृद्धिं तेजो नयति देहिनाम् । किं पुनस्तस्य सम्भोगस्त्यागधर्मसमन्वितः ॥२.७०॥ तथा च नाकस्माच्छाण्डिली मातर्विक्रीणाति तिलैस्तिलान् । लुञ्चितानितरैर्येन हेतुरत्र भविष्यति ॥२.७१॥ ताम्रचूड आहकथमेतत्? स आह कथा २ तिलचूर्णविक्रयकथा यदाहं कस्मिंश्चित्स्थाने प्रावृट्काले व्रतग्रहणनिमित्तं कञ्चिद्ब्राह्मणं वासार्थं प्रार्थितवान् । ततश्च तद्वचनात्तेनापि शुश्रूषितः सुखेन देवार्चनपरस्तिष्ठामि । अथान्यस्मिन्नहनि प्रत्यूषे प्रबुद्धोऽहं ब्राह्मणब्राह्मणीसंवादे दत्तावधानः शृणोमि । तत्र ब्राह्मण आहब्राह्मणि, प्रभाते दक्षिणायनसङ्क्रान्तिरनन्तदानफलदा भविष्यति । तदहं प्रतिग्रहार्थं ग्रामान्तरं यास्यामि । त्वया ब्राह्मणस्यैकस्य भगवतः सूर्यस्योद्देशेन किञ्चिद्भोजनं दातव्यमिति । अथ तच्छ्रुत्वा ब्राह्मणी परुषतरवचनैस्तं भर्त्सयमाना प्राहकुतस्ते दारिद्र्योपहतस्य भोजनप्राप्तिः । तत्किं लज्जस एवं ब्रुवाणः । अपि च न मया तव हस्तलग्नया क्वचिदपि लब्धं सुखम् । न मिष्ठान्नस्यास्वादनम् । न च हस्तपादकण्ठादिभूषणम् । तच्छ्रुत्वा भयत्रस्तोऽपि विप्रो मन्दं मन्दं प्राहब्राह्मणि ! नैतद्युज्यते वक्तुम् । उक्तं च ग्रासादपि तदर्धं च कस्मान्नो दीयतेऽर्थिषु । इच्छानुरूपो विभवः कदा कस्य भविष्यति ॥२.७२॥ ईश्वरा भूरिदानेन यल्लभन्ते फलं किल । दरिद्रस्तच्च काकिण्या प्राप्नुयादिति न श्रुतिः ॥२.७३॥ दाता लघुरपि सेव्यो भवति न कृपणो महानपि समृद्ध्या । कूपोऽन्तःस्वादुजलः प्रीत्यै लोकस्य न समुद्रः ॥२.७४॥ तथा च अकृतत्यागमहिम्नां मिथ्या किं राजराजशब्देन । गोप्तारं न निधीनां महयन्ति महेश्वरं विबुधाः ॥२.७५॥ अपि च सदा दानपरिक्षीणः शस्त एव करीश्वरः । अदानः पीनगात्रोऽपि निन्द्य एव हि गर्दभः ॥२.७६॥ सुशीलोऽपि सुवृत्तोऽपि यात्यदानादधो घटः । पुनः कुब्जापि काणापि दानादुपरि कर्कटी ॥२.७७॥ यच्छन् जलमपि जलदो वल्लभतामेति सकललोकस्य । नित्यं प्रसारितकरो मित्रोऽपि न वीक्षितुं शक्यः ॥२.७८॥ एवं ज्ञात्वा दरिद्र्याभिभूतैरपि स्वल्पात्स्वल्पतरं काले पात्रे च देयम् । उक्तं च सत्पात्रं महती श्रद्धा देशे काले यथोचिते । यद्दीयते विवेकज्ञैस्तदनन्ताय कल्पते ॥२.७९॥ तथा च अतितृष्णा न कर्तव्या तृष्णां नैव परित्यजेत् । अतितृष्णाभिभूतस्य शिखा भवति मस्तके ॥२.८०॥ ब्राह्मण्याहकथमेतत्? स आह कथा ३ शवरशूकरकथा अस्ति कस्मिंश्चिद्वनोद्देशे कश्चित्पुलिन्दः । स च पापर्द्धिं कर्तुं वनं प्रति प्रस्थितः । अथ तेन प्रसर्पता महानञ्जनपर्वतशिखराकारः क्रोडः समासादितः । तं दृष्ट्वा कर्णान्ताकृष्टनिशितसायकेन समाहतः । तेनापि कोपाविष्टेन चेतसा बालेन्दुद्युतिना दंष्ट्राग्रेण पाटितोदरः पुलिन्दो गतासुर्भूतलेऽपतत् । अथ लुब्धकं व्यापाद्य शूकरोऽपि शरप्रहारवेदनया पञ्चत्वं गतः । एतस्मिन्नन्तरे कश्चिदासन्नमृत्युः शृगाल इतस्ततो निराहारतया पीडितः परिभ्रमंस्तं प्रदेशमाजगाम । यावद्वराहपुलिन्दौ द्वावपि पश्यति तावत्प्रहृष्टो व्यचिन्तयत्भोः ! सानुकूलो मे विधिः । तेनैतदप्यचिन्तितं भोजनमुपस्थितम् । अथवा साध्विदमुक्तम् अकृतेऽप्युद्यमे पुंसामन्यजन्मकृतं फलम् । शुभाशुभं समभ्येति विधिना संनियोजितम् ॥२.८१॥ तथा च यस्मिन् देशे च काले च वयसा यादृशेन च । कृतं शुभाशुभं कर्म तत्तथा तेन भुज्यते ॥२.८२॥ तदहं तथा भक्षयामि यथा बहून्यहानि मे प्राणयात्रा भवति । तत्तावदेनं स्नायुपाशं धनुष्कोटिगतं भक्षयामि । उक्तं च शनैः शनैश्च भोक्तव्यं स्वयं वित्तमुपार्जितम् । रसायनमिव प्राज्ञैर्हेलया न कदाचन ॥२.८३॥ इत्येवं मनसा निश्चित्य चापघटितकोटिं मुखमध्ये प्रक्षिप्य स्नायुं भक्षितुं प्रवृत्तः । ततश्च त्रुटिते पाशे तालुदेशं विदार्य चापकोटिर्मस्तकमध्येन निष्क्रान्ता । सोऽपि तद्वदेनया तत्क्षणान्तन्मृतः । अतोऽहं ब्रवीमिअतितृष्णा न कर्तव्या इति । *********************************************************************** स पुनरप्याहब्राह्मणि, न श्रुतं भवत्या । आयुः कर्म च वित्तं च विद्या निधनमेव च । पञ्चैतानि हि सृज्यन्ते गर्भस्थस्यैव देहिनः ॥२.८४॥ अथैवं सा तेन प्रबोधिता ब्राह्मण्याहयद्येवं तदस्ति मे गृहे स्तोकस्तिलराशिः । ततस्तिलान् लुञ्चित्वा तिलचूर्णेन ब्राह्मणं भोजयिष्यामि इति । ततस्तद्वचनं श्रुत्वा ब्राह्मणो ग्रामं गतः । सापि तिलानुष्णोदकेन सम्मर्द्य कुटित्वा सूर्यातपे दत्तवती । अत्रान्तरे तस्या ग्र्हकर्मव्यग्रायास्तिलानां मध्ये कश्चित्सारमेयो मूत्रोत्सर्गं चकार । तं दृष्ट्वा सा चिन्तितवतीअहो नैपुण्यं पश्य पराङ्मुखीभूतस्य विधेः । यदेते तिला अभोज्याः कृताः । तदहमेतान् समादाय कस्यचित्गृहं गत्वा लुञ्चितैरलुञ्चितानानयामि । सर्वोऽपि जनोऽनेन विधिना प्रदास्यति इति । अथ यस्मिन् गृहेऽहं भिक्षार्थं प्रविष्टस्तत्र गृहे सापि तिलानादाय प्रविष्टा विक्रयं कर्तुम् । आह चगृह्णातु कश्चिदलुञ्चितैर्लुञ्चितांस्तिलान् । अथ तद्गृहगृहिणीगृहं प्रविष्टा यावदलुञ्चितैर्लुञ्चितान् गृह्णाति तावदस्याः पुत्रेण कामन्दकीशास्त्रं दृष्ट्वा व्याहृतम्मातः ! अग्राह्याः खल्विमे तिलाः । नास्या अलुञ्चितैर्लुञ्चिता ग्राह्याः । कारणं किञ्चिद्भविष्यति । तेनैषालुञ्चितैर्लुञ्चितान् प्रयच्छति । तच्छ्रुत्वा अया परित्यक्तास्ते तिलाः । अतोऽहं ब्रवीमिनाकस्माच्छाण्डिलीमातः इति । *********************************************************************** एतदुक्त्वा स भूयोऽपि प्राहअथ ज्ञायते तस्य क्रमणमार्गः । ताम्रचूड आहभगवन्, ज्ञायते । यत एकाकी न समागच्छति, किन्त्वसङ्ख्ययूथपरिवृतः पश्यतो मे परिभ्रमन्नितस्ततः सर्वजनेन सहागच्छति याति च । अभ्यागत आहअस्ति किञ्चित्खनित्रकम् । स आहबाढमस्ति । एषा सर्वलोहमयी स्वहस्तिका । अभ्यागत आहतर्हि प्रत्यूषे त्वया मया सह स्थातव्यम् । येन द्वावपि जनचरणमलिनायां भूमौ तत्पदानुसारेण गच्छावः । मयापि तद्वचनमाकर्ण्य चिन्तितमहो विनष्टोऽस्मि, यतोऽस्य साभिप्रायवचांसि श्रूयन्ते । नूनं, यथा निधानं ज्ञातं तथा दुर्गमप्यस्माकं ज्ञास्यति । एतदभिप्रायादेव ज्ञायते । उक्तं च सकृदपि दृष्ट्वा पुरुषं विबुधा जानन्ति सारतां तस्य । हस्ततुलयापि निपुणाः पलप्रमाणा विजानन्ति ॥२.८५॥ वाञ्छैव सूचयति पूर्वतरं भविष्यं पुंसां यदन्यतनुजं त्वशुभं शुभं वा । विज्ञायते शिशुरजातकलापचिह्नः प्रत्युद्गतैरपसरन् सरलः कलापी ॥२.८६॥ ततोऽहं भयत्रस्तमनाः सपरिवारो दुर्गमार्गं परित्यज्यान्यमार्गेण गन्तुं प्रवृत्तः । सपरिजनो यावदग्रतो गच्छामि तावत्सम्मुखो बृहत्कायो मार्जारः समायाति । स च मूषकवृन्दमवलोक्य तन्मध्ये सहसोत्पपात । अथ ते मूषका मां कुमार्गगामिनमवलोक्य गर्हयन्तो हतशेषा रुधिरप्लावितवसुन्धरास्तमेव दुर्गं प्रविष्टाः । अथवा साध्विदमुच्यते छित्त्वा पाशमपास्य कूटरचनां भङ्क्त्वा बलाद्वागुरां पर्यन्ताग्निशिखाकलापजटिलान्निर्गत्य दूरं वनात् । व्याधानां शरगोचरादपि जवेनोत्पत्य धावन्मृगः कूपान्तःपतितः करोतु विधुरे किं वा विधौ पौरुषम् ॥२.८७॥ अथाहमेकोऽन्यत्र गतः । शेषा मूढतया तत्रैव दुर्गे प्रविष्टाः । अत्रान्तरे स दुष्टपरिव्राजको रुधिरबिन्दुचर्चितां भूमिमवलोक्य तेनैव दुर्गमार्गेणागत्योपस्थितः । यदुत्साही सदा मर्त्यः पराभवति यज्जनान् । यदुद्धतं वदेद्वाक्यं तत्सर्वं वित्तजं बलम् ॥२.८८॥ अथाहं तच्छ्रुत्वा कोपाविष्टो भिक्षापात्रमुद्दिश्य विशेषादुत्कूर्दितोऽप्राप्त एव भूमौ निपतितः । तच्छ्रूत्वासौ मे शत्रुर्विहस्य ताम्रचूडमुवाचभोः ! पश्य पश्य कौतूहलम् । आह च अर्थेन बलवान् सर्वोऽप्यर्थयुक्तः स पण्डितः । पश्यैनं मूषकं व्यर्थं सजातेः समतां मतम् ॥२.८९॥ तत्स्वपिहि त्वं गतशङ्कः । यदस्योत्पतनकारणं तदावयोर्हस्तगतं जातम् । अथवा साध्विदमुच्यते दंष्ट्राविरहितः सर्पो मदहीनो यथा गजः । तथार्थेन विहीनोऽत्र पुरुषो नामधारकः ॥२.९०॥ तच्छ्रुत्वाहं मनसा विचिन्तितवान्यतोऽङ्गुलिमात्रमपि कूर्दनशक्तिर्नास्ति, तद्धिगर्थहीनस्य पुरुषस्य जीवितम् । उक्तं च अर्थेन च विहीनस्य पुरुषस्याल्पमेधसः । व्युच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा ॥२.९१॥ यथा काकयवाः प्रोक्ता यथारण्यभवास्तिलाः । नाममात्रा न सिद्धौ हि धनहीनास्तथा नराः ॥२.९२॥ सन्तोऽपि न हि राजन्ते दरिद्रस्येतरे गुणाः । आदित्य इव भूतानां श्रीर्गुणानां प्रकाशिनी ॥२.९३॥ न तथा बाध्यते लोके प्रकृत्या निर्धनो जनः । यथा द्रव्याणि सम्प्राप्य तैर्विहीनोऽसुखे स्थितः ॥२.९४॥ शुष्कस्य कीटखातस्य वह्निदग्धस्य सर्वतः । तरोरप्यूषरस्थस्य वरं जन्म न चार्थिनः ॥२.९५॥ शङ्कनीया हि सर्वत्र निष्प्रतापा दरिद्रता । उपकर्तुमपि हि प्राप्तं निःस्वं सन्त्यज्य गच्छति ॥२.९६॥ उन्नम्योन्नम्य तत्रैव दरिद्राणां मनोरथाः । पतन्ति हृदये व्यर्था विधवास्त्रीस्तना इव ॥२.९७॥ व्यक्तेऽपि वासरे नित्यं दौर्गत्यतमसावृतः । अग्रतोऽपि स्थितो यत्नान्न केनापीह दृश्यते ॥२.९८॥ एवं विलप्याहं भग्नोत्साहस्तन्निधानं गण्डोपधानीकृतं दृष्ट्वा स्वं दुर्गं प्रभाते गतः । ततश्च मद्भृत्याः प्रभाते गच्छन्तो मिथो जल्पन्तिअहो, असमर्थोऽयमुदरपूरणेऽस्माकम् । केवलमस्य पृष्ठलग्नानां विडालादिविपत्तयः तत्किमनेनाराधितेन ? उक्तं च यत्सकाशान्न लाभाः स्यात्केवलाः स्युर्विपत्तयः । स स्वामी दूरतस्त्याज्यो विशेषादनुजीविभिः ॥२.९९॥ एवं तेषां वचांसि श्रुत्वा स्वदुर्गं प्रविष्टोऽहम् । यावन्न कश्चिन्मम संमुखेऽभ्येति तावन्मया चिन्तितम्धिगियं दरिद्रता । अथवा साध्विदमुच्यते मृतो दरिद्रः पुरुषो मृतं मैथुनमप्रजम् । मृतमश्रोत्रियं श्राद्धं मृतो यज्ञस्त्वदक्षिणम् ॥२.१००॥ व्यथयन्ति परं चेतो मनोरथशतैर्जनाः । नानुष्ठानैर्धनैर्हीनाः कुलजाः विधवा इव ॥२.१०१॥ दौर्गत्यं देहिनां दुःखमपमानकरं परम् । येन स्वैरपि मन्यन्ते जीवन्तोऽपि मृता इव ॥२.१०२॥ दैन्यस्य पात्रतामेति पराभृतेः परं पदम् । विपदामाश्रयः शश्वद्दौर्गत्यकलुषीकृतः ॥२.१०३॥ लज्जन्ते बान्धवास्तेन सम्बन्धं गोपयन्ति च । मित्राण्यमित्रतां यान्ति यस्य न स्युः कपर्दकाः ॥२.१०४॥ मूर्तं लाघवमेवैतदपायानामिदं गृहम् । पर्यायो मरणस्यायं निर्धनत्वं शरीरिणाम् ॥२.१०५॥ अजाधूलिरिव त्रस्तैर्मार्जनीरेणुवज्जनैः । दीपखट्वोत्थच्छायेव त्यज्यते निर्धनो जनः ॥२.१०६॥ शौचावशिष्टयाप्यस्ति किञ्चित्कार्यं क्वचिन्मृदा । निर्धनेन जनेनैव न तु किञ्चित्प्रयोजनम् ॥२.१०७॥ अधनो दातुकामोऽपि सम्प्राप्तो धनिनां गृहम् । मन्यते याचकोऽयं धिग्दारिद्र्यं खलु देहिनाम् ॥२.१०८॥ स्ववित्तहरणं दृष्ट्वा यो हि रक्षत्यसून्नरः । पितरोऽपि न गृह्णन्ति तद्दत्तं सलिआञ्जलिम् ॥२.१०९॥ तथा च गवार्थे ब्राह्मणार्थे च स्त्रीवित्तहरणे तथा । प्राणांस्त्यजति यो युद्धे तस्य लोकाः सनातनाः ॥२.११०॥ एवं निश्चित्य रात्रौ तत्र गत्वा निद्रावशमुपागतस्य पेटायां मया छिद्रं कृतं यावत्, तावत्प्रबुद्धो दुष्टतापसः । ततश्च जर्जरवंशप्रहारेण शिरसि ताडितः कथञ्चिदायुःशेषतया निर्गतोऽहम्, न मृतश्च । उक्तं च प्राप्तव्यमर्थं लभते मनुष्यो देवोऽपि तं लङ्घयितुं न शक्तः । तस्मान्न शोचामि न विस्मयो मे यदस्मदीयं न हि तत्परेषाम् ॥२.१११॥ काककूर्मौ पृच्छतःकथमेतत्? हिरण्यक आह कथा ४ सागरदत्तकथा अस्ति कस्मिंश्चिन्नगरे सागरदत्तो नाम वणिक् । तत्सूनुना रूपकशतेन विक्रीयमाणं पुस्तकं गृहीतम् । तस्मिंश्च लिखितमस्ति प्राप्तव्यमर्थं लभते मनुष्यो देवोऽपि तं लङ्घयितुं न शक्तः । तस्मान्न शोचामि न विस्मयो मे यदस्मदीयं न हि तत्परेषाम् ॥२.१११॥ तद्दृष्ट्वा सागरदत्तेन तनुजः पृष्टःपुत्र, कियता मूल्येनैतत्पुस्तकं गृहीतम् ? सोऽब्रवीत्रूपकशतेन । तच्छ्रुत्वा सागरदत्तोऽब्रवीत्धिङ्मूर्ख ! त्वं लिखितैकश्लोकं रूपकशतेन यद्गृह्णासि, एतया बुद्ध्या कथं द्रव्योपार्जनं करिष्यसि । तदद्यप्रभृति त्वया मे गृहे न प्रवेष्टव्यम् । एवं निर्भर्त्स्य गृहान्निःसारितः । स च तेन निर्वेदेन विप्रकृष्टं देशान्तरं गत्वा किमपि नगरमासाद्यावस्थितः । अथ कतिपयदिवसैस्तन्नगरनिवासिना केनचिदसौ पृष्टःकुतो भवानागतः ? किं नामधेयो वा ? इति । असावब्रवीत्प्राप्तव्यमर्थं लभते मनुष्य इति । अथान्येनापि पृष्टेनानेन तथैवोत्तरं दत्तम् । एवं च तस्य नगरस्य मध्ये प्राप्तव्यमर्थ इति तस्य प्रसिद्धनाम जातम् । अथ राजकन्या चन्द्रवती नामाभिनवरूपयौवनसम्पन्ना सखीद्वितीयैकस्मिन्महोत्सवदिवसे नगरं निरीक्षमाणास्ति । तत्रैव च कश्चिद्राजपुत्रोऽतीवरूपसम्पन्नो मनोरमश्च कथमपि तस्या दृष्टिगोचरे गतः । तद्दर्शनसमकालमेव कुसुमबाणाहतया तया निजसख्यभिहितासखि ! यथा किलानेन सह समागमो भवति तथाद्य त्वया यतितव्यम् । एवं च श्रुत्वा सा सखी तत्सकाशं गत्वा शीघ्रमब्रवीत्यदहं चन्द्रवत्या तवान्तिकं प्रेषिता । भणितं च त्वां प्रति तया यन्मम त्वद्दर्शनान्मनोभवेन पश्चिमावस्था कृता । तद्यदि शीघ्रमेव मदन्तिके न समेष्मसि तदा मे मरणं शरणम् । इति श्रुत्वा तेनाभिहितंयद्यवश्यं मया तत्रागन्तव्यं, तत्कथय केनोपायेन प्रवेष्टव्यम् ? अथ सख्याभिहितम्रात्रौ सौधावलम्बितया दृढवरत्रया त्वया तत्रारोढव्यम् । सोऽब्रवीत्यद्येवं निश्चयो भवत्यास्तदहमेवं करिष्यामि । इति निश्चित्य सखी चन्द्रवतीसकाशं गता । अथागतायां रजन्यां स राजपुत्रः स्वचेतसा व्यचिन्तयतहो महदकृत्यमेतत् । उक्तं च गुरोः सुतां मित्रभार्यां स्वामिसेवकगेहिनीम् । यो गच्छति पुमांल्लोके तमाहुर्ब्रह्मघातिनम् ॥२.११२॥ अपरं च अयशः प्राप्यते येन येन चाधोगतिर्भवेत् । स्वार्थाच्च भ्रश्यते येन तत्कर्म न समाचरेत् ॥२.११३॥ इति सम्यग्विचार्य तत्सकाशं न जगाम । अथ प्राप्तव्यमर्थः पर्यटन् धवलगृहपार्श्वे रात्राववलम्बितवरत्रां दृष्ट्वा कौतुकाविष्टहृदयस्तामालम्ब्याधिरूढः । तया च राजपुत्र्या स एवायमित्याश्वस्तचित्तया स्नानखादनपानाच्छादनादिना सम्मान्य तेन सह शयनतलमाश्रितया तदङ्गसंस्पर्शसञ्जातहर्षरोमाञ्चितगात्रयोक्तंयुष्मद्दर्शनमात्रानुरक्तया मयात्मा प्रदत्तोऽयम् । त्वद्वर्जमन्यो भर्ता मनस्यपि मे न भविष्यति इति । तत्कस्मानम्या सह न ब्रवीषि ? सोऽब्रवीत्प्राप्तव्यमर्थं लभते मनुष्यः । इत्युक्ते तयान्योऽयमिति मत्वा धवलगृहादुत्तार्य मुक्तः । स तु खण्डपाशकः प्राप्तः । तावदसौ खण्डदेवकुले गत्वा सुप्तः । अथ तत्र कयाचित्स्वैरिण्या दत्तसङ्केतको यावद्दण्डपाशकः प्राप्तः, तावदसौ पूर्वसुप्तस्तेन दृष्टो रहस्यसंरक्षणार्थमभिहितश्चको भवान् ? सोऽब्रवीत्प्राप्तव्यमर्थं लभते मनुष्यः । इति श्रुत्वा दण्डपाशकेनाभिहितम्यच्छून्यं देवगृहमिदम् । तदत्र मदीयस्थाने गत्वा स्वपिहि । तथा प्रतिपद्य स मतिर्विपर्यासादन्यशयने सुप्तः । अथ तस्य रक्षकस्य कन्या विनयवती नाम रूपयौवनसम्पन्ना कस्यापि पुरुषस्यानुरक्ता सङ्केतं दत्त्वा तत्र शयने सुप्तासीत् । अथ सा तमायातं दृष्ट्वा स एवायमस्मद्वल्लभ इति रात्रौ घनतरान्धकारव्यामोहितोत्थाय भोजनाच्छादनादिक्रियां कारयित्वा गान्धर्वविवाहेनात्मानं विवाहयित्वा तेन समं शयने स्थिता विकसितवदनकमला तमाहकिमद्यापि मया सह विश्रब्धं भवान्न ब्रवीति । सोऽब्रवीत्प्राप्तव्यमर्थं लभते मनुष्यः । इति श्रुत्वा तया चिन्तितम्यत्कार्यमसमीक्षितं क्रियते तस्येदृक्फलविपाको भवति इति । एवं विमृश्य सविषादया तया निःसारितोऽसौ । स च यावद्वीथीमार्गेण गच्छति तावदन्यविषयवासी वरकीर्तिर्नाम वरो महता वाद्यशब्देनागच्छति । प्राप्तव्यमर्थोऽपि तैः समं गन्तुमारब्धः । अथ यावत्प्रत्यासन्ने लग्नसमये राजमार्गासन्नश्रेष्ठिगृहद्वारे रचितमण्डपवेदिकायां कृतकौतुकमङ्गलवेशा वणिक्सुतास्ति, तावन्मदमत्तो हस्त्यारोहकं हत्वा प्रणश्यज्जनकोलाहलेन लोकमाकुलयंस्तमेवोद्देशं प्राप्तः । तं च दृष्ट्वा सर्वे वरानुयायिनो वरेण सह प्रणश्य दिशो जग्मुः । अथास्मिन्नवसरे भयतरललोचनामेकाकिनीं कन्यामवलोक्यमा भैषीः । अहं परित्रातेति सुधीरं स्थिरीकृत्य दक्षिणपाणौ सङ्गृह्य महासाहसिकतया प्राप्तव्यमर्थः पुरुषवाक्यैर्हस्तिनं निर्भर्त्सितवान् । ततः कथमपि दैवयोगादपाये हस्तिनि ससुहृद्बान्धवेनातिक्रान्तलग्नसमये वरकीर्तिर्नागत्य तावत्तां कन्यामन्यहस्तगतां दृष्ट्वाभिहितम्भोः श्वशुर, विरुद्धमिदं त्वयानुष्ठितं यन्मह्यं प्रदाय कन्यान्यस्मै प्रदत्ता इति । सोऽब्रवीत्भोः ! अहमपि हस्तिभयपलायितोभवद्भिः सहायातो न जाने किमिदं वृतमित्यभिधाय दुहितरं प्रष्टुमारब्धःवत्से, न त्वया सुन्दरं कृतम् । तत्कथ्यतां कोऽयं वृत्तान्तः । सोऽब्रवीत्यदहमनेन प्राणसंशयाद्रक्षिता, तदेनं मुक्त्वा मम जीवन्त्या नान्यः पाणिं ग्रहीष्यति इति । अनेन वार्ताव्यतिकरेण रजनी व्युष्टा । अथ प्रातस्तत्र सञ्जाते महाजनसमवाये वार्ताव्यतिकरं श्रुत्वा राजदुहिता तमुद्देशमागता । कर्णपरम्परया श्रुत्वा दण्डपाशकसुतापि तत्रैवागता । अथ तं महाजनअमवायं श्रुत्वा राजापि तत्र एवाजगाम । प्राप्तव्यमर्थं प्राहभोः विश्रब्धं कथय । कीदृशोऽसौ वृत्तान्तः ? अथ सोऽब्रवीत्प्राप्तव्यमर्थं लभते मनुष्यः इति । राजकन्या स्मृत्वा प्राहदेवोऽपि तं लङ्घयितुं न शक्त इति । ततो दण्डपाशकसुताब्रवीत्तस्मान्न शोचामि न विस्मयो मे इति । तमखिललोकवृत्तान्तमाकर्ण्य वणिक्सुताब्रवीत्यदस्मदीयं न हि तत्परेषामिति । ततोऽभयदानं दत्त्वा राजा पृथक्पृथग्वृत्तान्तान् ज्ञात्वावगततत्त्वस्तस्मै प्राप्तव्यमर्थाय स्वदुहितरं सबहुमानं ग्रामसहस्रेण समं सर्वालङ्कारपरिवारयुतां दत्त्वा त्वं मे पुत्रोऽसीति नगरविदितं तं यौवराज्येऽभिषिक्तवान् । दण्डपासकेनापि स्वदुहिता स्वशक्त्या वस्त्रदानादिना सम्भाव्य प्राप्तव्यमर्थाय प्रदत्ता । अथ प्राप्तव्यमर्थेनापि स्वीयपितृमातरौ समस्तकुटुम्बावृतौ तस्मिन्नगरे सम्मानपुरःसरं समानीतौ । अथ सोऽपि स्वगोत्रेण सह विविधभोगानुपभुञ्जानः सुखेनावस्थितः । अतोऽहं ब्रवीमिप्राप्तव्यमर्थं लभते मनुष्यः इति । तदेतत्सकलं सुखदुःखमनुभूय परं विषादमुपागतोऽनेन मित्रेण त्वत्सकाशमानीतः । तदेतन्मे वैराग्यकारणम् । मन्थरक आहभद्र, भवति सुहृदयमसन्दिग्धं यः क्षुत्क्षामोऽपि शत्रुभूतं त्वां भक्ष्यस्थाने स्थितमेवं पृष्ठमारोप्यानयति न मार्गेऽपि भक्षयति । उक्तं च यतः विकारं याति नो चित्तं वित्ते यस्य कदाचन । मित्रं स्यात्सर्वकाले च कारयेन्मित्रमुत्तमम् ॥२.११४॥ विद्वद्भिः सुहृदामत्र चिह्नैरेतैरसंशयम् । परीक्षाकरणं प्रोक्तं होमाग्नेरिव पण्डितैः ॥२.११५॥ तथा च आपत्काले तु सम्प्राप्ते यन्मित्रं मित्रमेव तत् । वृद्धिकाले तु सम्प्राप्ते दुर्जनोऽपि सुहृद्भवेत् ॥२.११६॥ तन्ममाप्यद्यास्य विषये विश्वासः समुत्पन्नो यतो नीतिविरुद्धेयं मैत्री मांसाशिभिर्वायसैः सह जलचराणाम् । अथवा साध्विदमुच्यते मित्रं कोऽपि न कस्यापि नितान्तं न च वैरकृत् । दृश्यते मित्रविध्वस्तात्कार्याद्वैरी परीक्षितः ॥२.११७॥ तत्स्वागतं भवतः । स्वगृहवदास्यतामत्र सरस्तीरे । यच्च वित्त्नाशो विदेशवासश्च ते सञ्जातस्तत्र विषये सन्तापो न कर्तव्यः । उक्तं च अभ्रच्छाया खलप्रीतिः समुद्रान्ते च मेदिनी । अल्पेनैव विनश्यन्ति यौवनानि धनानि च ॥२.११८॥ अत एव विवेकिनो जितात्मानो धनस्पृहां न कुर्वन्ति । उक्तं च सुसञ्चितैर्जीवनवत्सुरक्षितैर् निजेऽपि देहे न वियोजितैः क्वचित् । पुंसो यमान्तं व्रजतोऽपि निष्ठुरैर् एतैर्धनैः पञ्चपदी न दीयते ॥२.११९॥ अन्यच्च यथामिषं जले मत्स्यैर्भक्ष्यते श्वापदैर्भुवि । आकाशे पक्षिभिश्चैव तथा सर्वत्र वित्तवान् ॥२.१२०॥ निर्दोषमपि वित्ताढ्य दोषैर्योजयते नृपः । निधनः प्राप्तदोषोऽपि सर्वत्र निरुपद्रवः ॥२.१२१॥ अर्थानामर्जनं कार्यं वर्धनं रक्षणं तथा । भक्ष्यमाणो निरादायः सुमेरुरपि हीयते ॥२.१२२॥ अर्थार्थी यानि कष्टानि मूढोऽयं सहते जनः । शतांशेनापि मोक्षार्थी तानि चेन्मोक्षमाप्नुयात् ॥२.१२३॥ को धीरस्य मनस्विनः स्वविषयः को वा विदेशः स्मृतो यं देशं श्रयते तमेव कुरुते बाहुप्रतापार्जितम् । यद्दंष्ट्रानखलाङ्गुलप्रहरणैः सिंहो वनं गाहते तस्मिनेव हतद्विपेन्द्ररुधिरैस्तृष्णां छिनत्त्यात्मनः ॥२.१२४॥ अर्थहीनः परे देशे गतोऽपि यः प्रज्ञावान् भवति स कथञ्चिदपि न सीदति । उक्तं च कोऽतिभारः समर्थानां किं दूरं व्यवसायिनाम् । को विदेशः सुव्द्यानां कः परः प्रियवादिनाम् ॥२.१२५॥ तत्प्रज्ञानिधिर्भवान्न प्राकृतपुरुषतुल्यः । अथवा उत्साहसम्पन्नमदीर्घसूत्रं क्रियाविधिज्ञं व्यसनेष्वसक्तम् । शूरं कृतज्ञं दृढसौहृदं च लक्ष्मीः स्वयं वाञ्छति वासहेतोः ॥२.१२६॥ अपरं प्राप्तोऽप्यर्थः कर्मप्राप्त्या नश्यति । तदेतावन्ति दिनानि त्वदीयमासीत् । मुहूर्तमप्यनात्मीयं भोक्तुं न लभ्यते । स्वयमागतमपि विधिनापह्रियते । अर्थस्योपार्जनं कृत्वा नैवाभाग्यः समश्नुते । अरण्यं महदासाद्य मूढः सोमिलको यथा ॥२.१२७॥ हिरण्यक आहकथमेतत्? स आह कथा ५ सोमिलककथा अस्ति कस्मिंश्चिदधिष्ठाने सोमिलको नाम कौलिको वसति स्म । सोऽनेकविधपट्टरचनारञ्जितानि पार्थिवोचितानि सदैव वस्त्राण्युत्पादयति । परं तस्य चानेकविधपट्टरचननिपुणस्यापि न भोजनाच्छादनाभ्यधिकं कथमप्यर्थमात्रं सम्पद्यते । अथान्ये तत्र सामान्यकौलिकाः स्थूलवस्त्रसम्पादनविज्ञानिनो महर्धिसम्पन्नाः । तानवलोक्य स स्वभार्यामाहप्रिये ! पश्यैतान् स्थूलपट्टकारकान् धनकनकसमृद्धान् । तदधारणकं ममैतत्स्थानम् । तदन्यत्रोपार्जनाय गच्छामि । सा प्राहभोः प्रियतम ! मिथ्या प्रलपितमेतद्यदन्यत्रगतानां धनं भवति, स्वस्थाने न भवति । उक्तं च उत्पतन्ति यदाकाशे निपतन्ति महीतले । पक्षिणां तदपि प्राप्त्या नादत्तमुपतिष्ठति ॥२.१२८॥ तथा च न हि भवति यन्न भाव्यं भवति च भाव्यं विनापि यत्नेन । करतलगतमपि नश्यति यस्य तु भवितव्यता नास्ति ॥२.१२९॥ यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् । तथा पूर्वकृतं कर्म कर्तारमनुगच्छति ॥२.१३०॥ शेते सह शयानेन गच्छन्तमनुगच्छति । नराणां प्राक्तनं कर्म तिष्ठति तु सहात्मना ॥२.१३१॥ यथा छायातपौ नित्यं सुसम्बद्धौ परस्परम् । एवं कर्म च कर्ता च संश्लिष्टावितरेतरम् ॥२.१३२॥ कौलिक आहप्रिये ! न सम्यगभिहितं भवत्या । व्यवसायं विना न कर्म फलति । उक्तं च यथैकेन न हस्तेन तालिका संप्रपद्यते । तथोद्यमपरित्यक्तं न फलं कर्मणः स्मृतम् ॥२.१३३॥ पश्य कर्मवशात्प्राप्तं भोज्यकालेऽपि भोजनम् । हस्तोद्यमं विना वक्त्रे प्रविशेन्न कथञ्चन ॥२.१३४॥ तथा च उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीर् दैवेन देयमिति कापुरुषा वदन्ति । दैवं निहत्य कुरु पौरुषमात्मशक्त्या यत्ने कृते यदि न सिध्यति कोऽत्र दोषः ॥२.१३५॥ तथा च उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः । न हि सुप्तस्य सिंहस्य विशन्ति वदने मृगाः ॥२.१३६॥ उद्यमेन विना राजन्न सिध्यन्ति मनोरथाः । कातरा इति जल्पन्ति यद्भाव्यं तद्भविष्यति ॥२.१३७॥ स्वशक्त्या कुर्वतः कर्म न चेत्सिद्धिं प्रयच्छति । नोपालभ्यः पुमांस्तत्र दैवान्तरितपौरुषः ॥२.१३८॥ तन्मयावश्यं देशान्तरं गन्तव्यम् । इति निश्चित्य वर्धमानपुरं गत्वा तत्र वर्षत्रयं स्थित्वा सुवर्णशतत्रयोपार्जनं कृत्वा भूयः स्वगृहं प्रस्थितः । अथार्धपथे गच्छतस्तस्य कदाचिदटव्यां पर्यटतो भगवान् रविरस्तमुपागतः । तत्र च व्यालभयात्स्थूलतरवटस्कन्ध आरूह्य प्रसुप्तो यावत्तिष्ठति तावन्निशीथे द्वौ पुरुषौ रौद्राकारौ परस्परं जल्पन्तावशृणोत् । तत्रैक आहभोः कर्तः त्वं किं सम्यङ्न वेत्सि यदस्य सोमिलकस्य भोजनाच्छादनादृतेऽधिका समृद्धिर्नास्ति । तत्किं त्वयास्य सुवर्णशतत्रयं दत्तम् । स आहभोः कर्मन्मयावश्यं दातव्यं व्यवसायिनां तत्र च तस्य परिणतिस्त्वदायत्तेति । अथ यावदसौ कौलिकः प्रबुद्धः सुवर्णग्रन्थिमवलोकयति तावद्रिक्तं पश्यति । ततः साक्षेपं चिन्तयामास । अहो किमेतत्? महता कष्टेनोपार्जितं वित्तं हेलया क्वापि गतम् । यद्व्यर्थश्रमोऽकिञ्चनः कथं स्वपत्न्या मित्राणां च मुखं दर्शयिष्यामि । इति निश्चित्य तदेव पत्तनं गतः । तत्र च वर्षमात्रेणापि सुवर्णशतपञ्चकमुपार्ज्य भूयोऽपि स्वस्थानं प्रति प्रस्थितः । यावदर्धपथे भूयोऽटवीगतस्य भगवान् भानुरस्तंजगामाथ सुवर्णनाशभयात्सुश्रान्तोऽपि न विश्राम्यति केवलं कृतगृहोत्कण्ठः सत्वरं व्रजति । अत्रान्तरे द्वौ पुरुषौ तादृषौ दृष्टिदेशे समागच्छन्तौ जल्पन्तौ च शृणोति । तत्रैकः प्राहभोः कर्तः ! किं त्वयैतस्य सुवर्णशतपञ्चकं दत्तम् ? तत्किं न वेत्सि यद्भोजनाच्छादनाभ्यधिकमस्य किंचिन्नास्ति । स आहभोः कर्मन् ! मयावश्यं देयं व्यवसायिनाम् । तस्य परिणामस्त्वदायत्तः । तत्किं मामुपालम्भयसि ? तच्छ्रुत्वा सोमिलको यावद्ग्रन्थिमवलोकयति तावत्सुवर्णं नास्ति । ततः परं दुःखमापन्नो व्यचिन्तयतहो किं मम धनरहितस्य जीवितेन ? तदत्र वटवृक्ष आत्मानमुद्बध्य प्राणांस्त्यजामि । एवं निश्चित्य दर्भमयीं रज्जुं विधाय स्वकण्ठे पाशं नियोज्य शाखायामात्मानं निबध्य यावत्प्रक्षिपति तावदेकः पुमानाकाशस्थ एवेदमाहभो भोः सोमिलक ! मैवं साहसं कुरु । अहं ते वित्तापहारको न ते भोजनाच्छादनाभ्यधिकं वराटिकामपि सहामि । तद्गच्छ स्वगृहं प्रति । अन्यच्च भवदीयसाहसेनाहं तुष्टः । तथा मे न स्याद्व्यर्थं दर्शनम् । तत्प्रार्थ्यतामभीष्टो वरः कश्चित् । सोमिलक आहयद्येवं तद्देहि मे प्रभूतं धनम् । स आहभोः ! किं करिष्यसि भोगरहितेन धनेन यतस्तव भोजनाच्छादनाभ्यधिका प्राप्तिरपि नास्ति ? उक्तं च किं तया क्रियते लक्ष्म्या या वधूरिव केवला । या न वेश्येव सामान्या पथिकैरुपभुज्यते ॥२.१३९॥ सोमिलक आहयद्यपि भोगो नास्ति तथापि भवतु मे धनम् । उक्तं च कृपणोऽप्यकुलीनोऽपि सदा संश्रितमानुषैः । सेव्यते स नरो लोके यस्य स्याद्वित्तसञ्चयः ॥२.१४०॥ तथा च शिथिलौ च सुबद्धौ च पततः पततो न वा । निरीक्षितौ मया भद्रे दश वर्षाणि पञ्च च ॥२.१४१॥ पुरुष आहकिमेतत्? सोऽब्रवीत् कथा ६ तीक्ष्णविषाणशृगालकथा कस्मिंश्चिदधिष्ठाने तीक्ष्णविषाणो नाम महावृषभो वसति । स च मदातिरेकात्परित्यक्तनिजयूठः शृङ्गाभ्यां नदीतटानि विदारयन् स्वेच्छया मरकतसदृशानि शष्पाणि भक्षयन्नरण्यचरो बभूव । अथ तत्रैव वने प्रलोभको नाम शृगालः प्रतिवसति स्म । स कदाचित्स्वभार्यया सह नदीतीरे सुखोपविष्टस्तिष्ठति । अत्रान्तरे स तीक्ष्णविषाणो जलार्थं तदेव पुलिनमवतीर्णः । ततश्च तस्य लम्बमानौ वृषणावालोक्य शृगाल्या शृगालोऽभिहितःस्वामिन् ! पश्यास्य वृषभस्य मांसपिण्डौ लम्बमानौ यथा स्थितौ । ततः क्षणेन प्रहरेण वा पतिष्यतः । एवं ज्ञात्वा भवता पृष्ठयायिना भाव्यम् । शृगाल आहप्रिये ! न ज्ञायते कदाचिदेतयोः पतनं भविष्यति वा न वा । तत्किं वृथा श्रमाय मां नियोजयसि ? अत्रस्थस्तावज्जलार्थमागतान्मूषकान् भक्षयिष्यामि समं त्वया । मार्गोऽयं यतस्तेषाम् । अथ यदा त्वां मुक्त्वास्य तीक्ष्णविषाणस्य वृषभस्य पृष्ठे गमिष्यामि तदागत्यान्यः कश्चिदेतत्स्थानं समाश्रयिष्यति । नैतद्युज्यते कर्तुम् । उक्तं च यो ध्रुवाणि परित्यज्याध्रुवाणि निषेवते । ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव च ॥२.१४२॥ शृगाल्याहभोः कापुरुषस्त्वं यत्किंचित्प्राप्तं तेनापि सन्तोषं करोषि । उक्तं च सुपूरा स्यात्कुनदिका सुपूरो मूषिकाञ्जलिः । सुसन्तुष्टः कापुरुषः स्वल्पकेनापि तुष्यति ॥२.१४३॥ तस्मात्पुरुषेण सदैवोत्साहवता भाव्यम् । उक्तं च यत्रोत्साहसमारम्भो यत्रालस्यविनिग्रहः । नयविक्रमसंयोगस्तत्र श्रीरचला ध्रुवम् ॥२.१४४॥ तद्दैवमिति सञ्चिन्त्य त्यजेन्नोद्योगमात्मनः । अनुयोगं विना तैलं तिलानां नोपजायते ॥२.१४५॥ अन्यच्च यः स्तोकेनापि सन्तोषं कुरुते मन्दधीर्जनः । तस्य भाग्यविहीनस्य दत्ता श्रीरपि मार्ज्यते ॥२.१४६॥ यच्च त्वं वदसि । एतौ पतिष्यतो न वेति । तदप्ययुक्तम् । उक्तं च कृतनिश्चयिनो वन्द्यास्तुङ्गिमा नोपभुज्यते । चातकः को वराकोऽयं यस्येन्द्रो वारिवाहकः ॥२.१४७॥ अपरं मूषकमांसस्य निर्विण्णाहम् । एतौ च मांसपिण्डौ पतनप्रायौ दृश्येते । तत्सर्वथा नान्यथा कर्तव्यमिति । अथासौ तदाकर्ण्य मूषकप्राप्तिस्थानं परित्यज्य तीक्ष्णविषाणस्य पृष्ठमन्वगच्छत् । अथ वा साध्विदमुच्यते तावत्स्यात्सर्वकृत्येषु पुरुषोऽत्र स्वयं प्रभुः । स्त्रीवाक्याङ्कुशविक्षुण्णो यावन्नो ध्रियते बलात् ॥२.१४८॥ अकृत्यं मन्यते कृत्यमगम्यं मन्यते सुगम् । अभक्ष्यं मन्यते भक्ष्यं स्त्रीवाक्यप्रेरितो नरः ॥२.१४९॥ एवं स तस्य पृष्ठतः सभार्यः परिभ्रमंश्चिरकालमनयत् । न च तयोः पतनमभूत् । ततश्च निर्वेदात्पञ्चदशे वर्षे शृगालः स्वभार्यामाहशिथिलौ च सुबद्धौ च (१४१) इत्यादि । तयोस्तत्पश्चादपि पातो न भविष्यति । तत्तदेव स्वस्थानं गच्छावः । अतोऽहं ब्रवीमिशिथिलौ च सुबद्धौ च (१४१) इति । *********************************************************************** पुरुष आहयद्येवं तद्गच्छ भूयोऽपि वर्धमानपुरम् । तत्र द्वौ वणिक्पुत्रौ वसतः । एको गुप्तधनः । द्वितीय उपभुक्तधनः । ततस्तयोः स्वरूपं बुद्ध्वैकस्य वरः प्रार्थनीयः । यदि ते धनेन प्रयोजनमभक्षितेन ततस्त्वामपि गुप्तधनं करोमि । अथवा दत्तभोग्येन धनेन ते प्रयोजनं तदुपभुक्तधनं करोमीति । एवमुक्त्वादर्शनं गतः । सोमिलकोऽपि विस्मितमना भूयोऽपि वर्धमानपुरं गतः । अथ सन्ध्यासमये श्रान्तः कथमपि तत्पुरं प्राप्तो गुप्तधनगृहं पृच्छन् कृच्छ्राल्लब्ध्वास्तमितसूर्ये प्रविष्टः । अथासौ भार्यापुत्रसमेतेन गुप्तधनेन निर्भर्त्स्यमानो हठाद्गृहं प्रविश्योपविष्टः । ततश्च भोजनवेलायां तस्यापि भक्तिवर्जितं किंचिदशनं दत्तम् । ततश्च भुक्त्वा तत्रैव यावत्सुप्तो निशीथे पश्यति तावत्तावपि द्वौ पुरुषौ परस्परं मन्त्रयतः । तत्रैक आहभोः कर्तः ! किं त्वयास्य गुप्तधनस्यान्योऽधिको व्ययो निर्मितो यत्सोमिलकस्यानेन भोजनं दत्तम् । तदयुक्तं त्वया कृतम् । स आहभोः कर्मन् ! न ममात्र दोषः । मया पुरुषस्य लाभप्राप्तिर्दातव्या । तत्परिणतिः पुनस्त्वदायत्तेति । अथासौ यावदुत्तिष्ठति तावद्गुप्तधनो विसूचिकया खिद्यमानो रुजाभिभूतः क्षणं तिष्ठति । ततो द्वितीयेऽह्नि तद्दोषेण कृतोपवासः सञ्जातः । सोमिलकोऽपि प्रभाते तद्गृहान्निष्क्रम्य उपभुक्तधनगृहं गतः । तेनापि चाभ्युत्थादिना सत्कृतो विहितभोजनाच्छादनसंमानस्तस्यैव गृहे भव्यशय्यामारुह्य सुष्वाप । ततश्च निशीथे यावत्पश्यति तावत्तावेव द्वौ पुरुषौ मिथो मन्त्रयतः । अत्र तयोरेक आहभोः कर्तः ! अनेन सोमिलकस्योपकारं कुर्वता प्रभूतो व्ययः कृतः । तत्कथय कथमस्योद्धारकविधिर्भविष्यति । अनेन सर्वमेतद्व्यवहारकगृहात्समानीतम् । स आहभोः कर्मन् ! मम कृत्यमेतत् । परिणतिस्त्वदायत्तेति । अथ प्रभातसमये राजपुरुषो राजप्रसादजं वित्तमादाय समायात उपभुक्तधनाय समर्पयामास । तद्दृष्ट्वा सोमिलकश्चिन्तयामास । सञ्चयरहितोऽपि वरमेष उपभुक्तधनो नासौ कदर्यो गुप्तधनः । उक्तं च अग्निहोत्रफला वेदाः शीलवृत्तफलं श्रुतम् । रतिपुत्रफला दारा दत्तभुक्तफलं धनम् ॥२.१५०॥ तद्विधाता मां दत्तभुक्तधनं करोतु । न कार्यं मे गुप्तधनेन । ततः सोमिलको दत्तभुक्तधनः संजातः । अतोऽहं ब्रवीमिअर्थस्योपार्जनं कृत्वा इति । गृहमध्यनिखातेन धनेन धनिनो यदि । भवामः किं न तेनैव धनेन धनिनो वयम् ॥२.१५१॥ तद्भद्र ! हिरण्यकैवं ज्ञात्वा धनविषये सन्तापो न कार्यः । अथ विद्यमानमपि धनं भोज्यबन्ध्यतया तदविद्यमानं मन्तव्यम् । उक्तं च उपार्जितानामर्थानां त्याग एव हि रक्षणम् । तडागोदरसंस्थानां परीवाह इवाम्भसाम् ॥२.१५२॥ तथा च उपार्जितानामर्थानां त्याग एव हि रक्षणम् । तडागोदरसंस्थानां परिवाह इवाम्भसाम् ॥२.१५३॥ अन्यच्च दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य । यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति ॥२.१५४॥ एवं ज्ञात्वा विवेकिना न स्थित्यर्थं वित्तोपार्जनं कर्तव्यं यतो दुःखाय तत् । उक्तं च धनादिकेषु विद्यन्ते येऽत्र मूर्खाः सुखाशयाः । तप्तग्रीष्मेण सेवन्ते शैत्यार्थं ते हुताशनम् ॥२.१५५॥ सर्पाः पिबन्ति पवनं न च दुर्बलास्ते शुष्कैस्तृणैर्वनगजा बलिनो भवन्ति । कन्दैः फलैर्मुनिवरा गमयन्ति कालं सन्तोष एव पुरुषस्य परं निधानम् ॥२.१५६॥ सन्तोषामृततृप्तानां यत्सुखं शान्तचेतसाम् । कुतस्तद्धनलुब्धानामितश्चेतश्च धावताम् ॥२.१५७॥ पीयूषमिव संतोषं पिबतां निर्वृतिः परा । दुःखं निरन्तरं पुंसामसंतोषवतां पुनः ॥२.१५८॥ निरोधाच्चेतसोऽक्षाणि निरुद्धान्यखिलान्यपि । आच्छादिते रवौ मेघैः सञ्छन्नाः स्युर्गभस्तयः ॥२.१५९॥ वाञ्छाविच्छेदनं प्राहुः स्वास्थ्यं शान्ता महर्षयः । वाञ्छा निवर्तते नार्थैः पिपासेवाग्निसेवनैः ॥२.१६०॥ अनिन्द्यमपि निन्दन्ति स्तुवन्त्यस्तुत्यमुच्चकैः । स्वापतेयकृते मर्त्याः किं किं नाम न कुर्वते ॥२.१६१॥ धर्मार्थं यस्य वित्तेहा तस्यापि न शुभावहा । प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् ॥२.१६२॥ दानेन तुल्यो निधिरस्ति नान्यो लोभाच्च नान्योऽस्ति परः पृथिव्याम् । विभूषणं शीलसमं न चान्यत् सन्तोषतुल्यं धनमस्ति नान्यत् ॥२.१६३॥ दारिद्र्यस्य परा मूर्तिर्यन्मानद्रविणाल्पता । जरद्गवधनः शर्वस्तथापि परमेश्वरः ॥२.१६४॥ एवं ज्ञात्वा भद्र त्वया सन्तोषः कार्य इति । मन्थरकवचनमाकर्ण्य वायस आहभद्र मन्थरको यदेवं वदति तत्त्वया चित्ते कर्तव्यम् । अथवा साध्विदमुच्यते सुलभाः पुरुषा राजन् सततं प्रियवादिनः । अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः ॥२.१६६॥ अप्रियाण्यपि पथ्यानि ये वदन्ति नृणामिह । त एव सुहृदः प्रोक्ता अन्ये स्युर्नामधारकाः ॥२.१६७॥ अथैवं जल्पतां तेषां चित्राङ्गो नाम हरिणो लुब्धकत्रासितस्तस्मिन्नेव सरसि प्रविष्टः । अथायान्तं ससम्भ्रममवलोक्य लघुपतनको वृक्षमारूढः । हिरण्यकः शरस्तम्बं प्रविष्टः । मन्थरकः सलिलाशयमास्थितः । अथ लघुपतनको मृगं सम्यक्परिज्ञाय मन्थरकमुवाचएह्येहि सखे मन्थरक ! मृगोऽयं तृषार्तोऽत्र समायातः सरसि प्रविष्टः । तस्य शब्दोऽयं न मानुषसम्भव इति । तच्छ्रुत्वा मन्थरको देशकालोचितमाहभो लघुपतनक ! यथायं मृगो दृश्यते प्रभूतमुच्छ्वासमुद्वहन्नुद्भ्रान्तदृष्ट्या पृष्ठतोऽवलोकयति तन्न तृषार्त एष नूनं लुब्धकत्रासितः । तज्ज्ञायतामस्य पृष्ठे लुब्धका आगच्छन्ति न वेति । उक्तं च भयत्रस्तो नरः श्वासं प्रभूतं कुरुते मुहुः । दिशोऽवलोकयत्येव न स्वास्थ्यं व्रजति क्वचित् ॥२.१६८॥ तच्छ्रुत्वा चित्राङ्ग आहभो मन्थरक ! ज्ञातं त्वया सम्यङ्मे त्रासकारणम् । अहं लुब्धकशरप्रहारादुद्धारितः कृच्छ्रेणात्र समायातः । मम यूथं तैर्लुब्धकैर्व्यापादितं भविष्यति । तच्छरणागतस्य मे दर्शय किंचिदगम्यं स्थानं लुब्धकानाम् । तदाकर्ण्य मन्थरक आहभोश्चित्राङ्ग ! श्रूयतां नीतिशास्त्रम् । द्वावुपायाविह प्रोक्तौ विमुक्तौ शत्रुदर्शने । हस्तयोश्चालनादेको द्वितीयः पादवेगजः ॥२.१६९॥ तद्गम्यतां शीघ्रं घनं वनं यावदद्यापि नागच्छन्ति ते दुरात्मानो लुब्धकाः । अत्रान्तरे लघुपतनकः सत्वरमभ्युपेत्योवाचभो मन्थरक ! गतास्ते लुब्धकाः स्वगृहोन्मुखाः प्रचुरमांसपिण्डधारिणः । तच्चित्राङ्ग ! त्वं विश्रब्धो जलाद्बहिर्भव । ततस्ते चत्वारोऽपि मित्रभावमाश्रितास्तस्मिन् सरसि मध्याह्नसमये वृक्षच्छायाधस्तात्सुभाषितगोष्ठीसुखमनुभवन्तः सुखेन कालं नयन्ति । अथवा युक्तमेतदुच्यते सुभाषितरसास्वादबद्धरोमाञ्चकञ्चुकम् । विनापि संगमं स्त्रीणां कवीनां सुखमेधते ॥२.१७०॥ सुभाषितमयद्रव्यसङ्ग्रहं न करोति यः । स तु प्रस्तावयज्ञेषु कां प्रदास्यति दक्षिणाम् ॥२.१७१॥ तथा च सकृदुक्तं न गृह्णाति स्वयं वा न करोति यः । यस्य संपुटिका नास्ति कुतस्तस्य सुभाषितम् ॥२.१७२॥ अथैकस्मिन्नहनि गोष्ठीसमये मृगो नायातः । अथ ते व्याकुलीभूताः परस्परं जल्पितुमारब्धाः । अहो किमद्य सुहृन्न समायातः । किं सिंहादिभिः क्वचिद्व्यापादित उत लुब्धकैरथ वानले प्रपतितो गर्ताविषमे वा नवतृणलौल्यादिति । अथवा साध्विदमुच्यते स्वगृहोद्यानगतेऽपि स्निग्धैः पापं विशङ्क्यते मोहात् । किमु दृष्टबह्वपायप्रतिभयकान्तारमध्यस्थे ॥२.१७३॥ अथ मन्थरको वायसमाहभो लघुपतनकाहं हिरण्यकश्च तावद्द्वावप्यशक्तौ तस्यान्वेषणं कर्तुं मन्दगतित्वात् । तद्गत्वा त्वमरण्यं शोधय यदि कुत्रचित्तं जीवन्तं पश्यसीति । तदाकर्ण्य लघुपतनको नातिदूरे यावद्गच्छति तावत्पल्वलतीरे चित्राङ्गः कूटपाशनियन्त्रितस्तिष्ठति । तं दृष्ट्वा शोकव्याकुलितमनास्तमवोचत् । भद्र किमिदम् ? चित्राङ्गोऽपि वायसमवलोक्य विशेषेण दुःखितमना बभूव । अथवा युक्तमेतत् अपि मन्दत्वमापन्नो नष्टो वापीष्टदर्शनात् । प्रायेण प्राणिनां भूयो दुःखावेगोऽधिको भवेत् ॥२.१७४॥ ततश्च वाष्पावसाने चित्राङ्गो लघुपतनकमाहभो मित्र संजातोऽयं तावन्मम मृत्युः । तद्युक्तं सम्पन्नं यद्भवता सह मे दर्शनं सञ्जातम् । उक्तं च प्राणात्यये समुत्पन्ने यदि स्यान्मित्रदर्शनम् । तद्द्वाभ्यां सुखदं पश्चाज्जीवतोऽपि मृतस्य च ॥२.१७५॥ तत्क्षन्तव्यं यन्मया प्रणयात्सुभाषितगोष्ठीष्वभिहितम् । तथा हिरण्यकमन्थरकौ मम वाक्याद्वाच्यौ । अज्ञानाज्ज्ञानतो वापि दुरुक्तं यदुदाहृतम् । मया तत्क्षम्यतामद्य द्वाभ्यामपि प्रसादतः ॥२.१७६॥ तच्छ्रुत्वा लघुपतनक आहभद्र न भेतव्यमस्मद्विधैर्मित्रैर्विद्यमानैः । यावदहं द्रुततरं हिरण्यकं गृहीत्वागच्छामि । अपरं ये सत्पुरुषा भवन्ति ते व्यसने न व्याकुलत्वमुपयान्ति । उक्तं च सम्पदि यस्य न हर्षो विपदि विषादो रणे न भीरुत्वम् । तं भुवनत्रयतिलकं जनयति जननी सुतं विरलम् ॥२.१७७॥ एवमुक्त्वा लघुपतनकश्चित्राङ्गमाश्वास्य यत्र हिरण्यकमन्थरकौ तिष्ठतस्तत्र गत्वा सर्वं चित्राङ्गपाशपतनं कथितवान् । हिरण्यकं च चित्राङ्गपाशमोक्षणं प्रति कृतनिश्चयं पृष्ठमारोप्य भूयोऽपि सत्वरं चित्राङ्गसमीपे गतः । सोऽपि मूषकमवलोक्य किंचिज्जीविताशया संश्लिष्ट आह आपन्नाशाय विबुधैः कर्तव्याः सुहृदोऽमलाः । न तरत्यापदं कश्चिद्योऽत्र मित्रविवर्जितः ॥२.१७८॥ हिरण्यक आहभद्र त्वं तावन्नीतिशास्त्रज्ञो दक्ष इति । तत्कथमत्र कूटपाशे पतितः ? स आहभो न कालोऽयं विवादस्य । तन्न यावत्स पापात्मा लुब्धकः समभ्येति तावद्द्रुततरं कर्तयेमं मत्पादपाशम् । तदाकर्ण्य विहस्याह हिरण्यकःकिं मय्यपि समायाते लुब्धकाद्बिभेषि ततः शास्त्रं प्रति महती मे विरक्तिः सम्पन्ना यद्भवद्विधा अपि नीतिशास्त्रविद एतामवस्थां प्राप्नुवन्ति । तेन त्वां पृच्छामि । स आहभद्र कर्मणा बुद्धिरपि हन्यते । उक्तं च कृतान्तपाशबद्धानां दैवोपहतचेतसाम् । बुद्धयः कुब्जगामिन्यो भवन्ति महतामपि ॥२.१७९॥ विधात्रा रचिता या सा ललाटेऽक्षरमालिका । न तां मार्जयितुं शक्ताः स्वशक्त्याप्यतिपण्डिताः ॥२.१८०॥ एवं तयोः प्रवदतोः सुहृद्व्यसनसन्तप्तहृदयो मन्थरकः शनैः शनैस्तं प्रदेशमाजगाम । तं दृष्ट्वा लघुपतनको हिरण्यकमाहअहो न शोभनमापतितम् । हिरण्यक आहकिं स लुब्धकः समायाति ? स आहआस्तां तावल्लुब्धकवार्ता । एष मन्थरकः समागच्छति । तदनीतिरनुष्ठितानेन यतो वयमप्यस्य कारणान्नूनं व्यापादनं यास्यामो यदि स पापात्मा लुब्धकः समागमिष्यति । तदहं तावत्खमुत्पतिष्यामि । त्वं पुनर्बिलं प्रविष्यात्मानं रक्षयिष्यसि । चित्राङ्गोऽपि वेगेन दिगन्तरं यास्यति । एष पुनर्जलचरः स्थले कथं भविष्यतीति व्याकुलोऽस्मि । अत्रान्तरे प्राप्तोऽयं मन्थरकः । हिरण्यक आहभद्र, न युक्तमनुष्ठितं भवता यदत्र समायातः । तद्भूयोऽपि द्रुततरं गम्यतां यावदसौ लुब्धको न समायाति । मन्थरक आहभद्र, किं करोमि ? न शक्नोमि तत्रस्थो मित्रव्यसनाग्निदाघं सोढुम् । तेनाहमत्रागतः । अथवा साध्विदमुच्यते दयितजनविप्रयोगो वित्तवियोगश्च सह्याः स्युः । यदि सुमहौषधकल्पो वयस्यजनसंगमो न स्यात् ॥२.१८१॥ वरं प्राणपरित्यागो न वियोगो भवादृशैः । प्राणा जन्मान्तरे भूयो न भवन्ति भवद्विधाः ॥२.१८२॥ एवं तस्य प्रवदत आकर्णपूरितशरासनो लुब्धकोऽप्युपागतः । तं दृष्ट्वा मूषकेण तस्य स्नायुपाशस्तत्क्षणात्खण्डितः । अत्रान्तरे चित्राङ्गः सत्वरं पृष्ठमवलोकयन् प्रधावितः । लघुपतनको वृक्षमारूढः । हिरण्यकश्च समीपवर्ति बिलं प्रविष्टः । अथासौ लुब्धको मृगगमनाद्विषण्णवदनो व्यर्थश्रमस्तं मन्थरकं मन्दं मन्दं स्थलमध्ये गच्छन्तं दृष्टवान् । अचिन्तयच्चयद्यपि कुरङ्गो धात्रापहृतस्तथाप्ययं कूर्म आहारार्थं सम्पादितः । तदद्यास्यामिषेण मे कुटुम्बस्याहारनिर्वृत्तिर् भविष्यति । एवं विचिन्त्य तं दर्भैः सञ्छाद्य धनुषु समारोप्य स्कन्धे कृत्वा गृहं प्रति प्रस्थितः । अत्रान्तरे तं नीयमानमवलोक्य हिरण्यको दुःखाकुलः पर्यदेवयत्कष्टं भोः कष्टमापतितम् । एकस्य दुःखस्य न यावदन्तं गच्छाम्यहं पारमिवार्णवस्य । तावद्द्वितीयं समुपस्थितं मे छिद्रेष्वनर्था बहुलीभवन्ति ॥२.१८३॥ तावदस्खलितं यावत्सुखं याति समे पथि । स्खलिते च समुत्पन्ने विषमे च पदे पदे ॥२.१८४॥ यन्नम्रं सरलं चापि यच्चापत्सु न सीदति । धनुर्मित्रं कलत्रं च दुर्लभं शुद्धवंशजम् ॥२.१८५॥ न मातरि न दारेषु न सोदर्ये न चात्मजे । विश्रम्भस्तादृशः पुंसां यादृङ्मित्रे निरन्तरे ॥२.१८६॥ यदि तावत्कृतान्तेन मे धननाशो विहितस्तन्मार्गश्रान्तस्य मे विश्रामभूतं मित्रं कस्मादपहृतम् । अपरमपि मित्रं परं मन्थरकसमं न स्यात् । उक्तं च असम्पत्तौ परो लाभो गुह्यस्य कथनं तथा । आपद्विमोक्षणं चैव मित्रस्यैतत्फलत्रयम् ॥२.१८७॥ तदस्य पश्चान्नान्यः सुहृन्मे । तत्किं ममोपर्यनवरतं व्यसनशरैर्वर्षति हन्त विधिः । यत आदौ तावद्वित्तनाशस्ततः परिवारभ्रंशस्ततो देशत्यागस्ततो मित्रवियोग इति । अथवा स्वरूपमेतत्सर्वेषामेव जन्तूनां जीवितधर्मस्य । उक्तं च कायः संनिहितापायः सम्पदः पदमापदाम् । समागमाः सापगमाः सर्वमुत्पादि भङ्गुरम् ॥२.१८८॥ तथा च क्षते प्रहारा निपतन्त्यभीक्ष्णं धनक्षये वर्धति जाठराग्निः । आपत्सु वैराणि समुद्भवन्ति च्छिद्रेष्वनर्था बहुलीभवन्ति ॥२.१८९॥ अहो साधूक्तं केनापि । प्राप्ते भये परित्राणं प्रीतिविश्रम्भभाजनम् । केन रत्नमिदं सृष्टं मित्रमित्यक्षरद्वयम् ॥२.१९०॥ अत्रान्तरे आक्रन्दपरौ चित्राङ्गलघुपतनकौ तत्रैव समायातौ । अथ हिरण्यक आहअहो किं वृथाप्रलपितेन । तद्यावदेष मन्थरको दृष्टिगोचरान्न नीयते तावदस्य मोक्षोपायश्चिन्त्यतामिति । उक्तं च व्यसनं प्राप्य यो मोहात्केवलं परिदेवयेत् । क्रन्दनं वर्धयत्येव तस्यान्तं नाधिगच्छति ॥२.१९१॥ केवलं व्यसनस्योक्तं भेषजं नयपण्डितैः । तस्योच्छेदसमारम्भो विषादपरिवर्जनम् ॥२.१९२॥ अन्यच्च अतीतलाभस्य सुरक्षणार्थं भविष्यलाभस्य च सङ्गमार्थम् । आपत्प्रपन्नस्य च मोक्षणार्थं यन्मन्त्र्यतेऽसौ परमो हि मन्त्रः ॥२.१९३॥ तच्छ्रुत्वा वायस आहभो यद्येवं तत्क्रियतां मद्वचः । एष चित्राङ्गोऽस्य मार्गे गत्वा किंचित्पल्वलमासाद्य तस्य तीरे निश्चेतनो भूत्वा पततु । अहमप्यस्य शिरसि समारुह्य मन्दैश्चञ्चुप्रहारैः शिर उल्लेखिष्यामि येनासौ लुब्धकोऽमुं मृतं मत्वा मम चञ्चुप्रहारप्रत्ययेन मन्थरकं भूमौ क्षिप्त्वा मृगार्थे धावति । अत्रान्तरे त्वया दर्भमयबन्धनवेष्टनानि खण्डनीयानि येनासौ मन्थरको द्रुततरं पल्वलं प्रविशति । चित्राङ्गः प्राहभो भद्रोऽयं दृष्टो मन्त्रस्त्वया । नूनं मन्थरको मुक्तो मन्तव्यः । उक्तं च सिद्धिं वा यदि वासिद्धिं चित्तोत्साहो निवेदयेत् । प्रथमं सर्वजन्तूनां प्राज्ञो वेत्ति न चेतरः ॥२.१९४॥ तत्तदेवं क्रियताम् । तथानुष्ठिते स लुब्धकस्तथैव मार्गासन्नपल्वलतीरस्थं चित्राङ्गं वायससनाथमद्राक्षीत् । तं दृष्ट्वा हर्षितमना व्यचिन्तयत् । नूनं पाशवेदनया वराकोऽयं मृगो गत्वायुःशेषजीवितः पाशं त्रोटयित्वा कथमप्येतद्वनान्तरं प्रविष्टो यावन्मृतः । तद्वश्योऽयं मे कच्छपः सुयन्त्रितत्वात् । तदेनमपि तावद्गृह्णामीत्यवर्धाय कच्छपं भूतले प्रक्षिप्य मृगमुपाद्रवत् । अत्रान्तरे हिरण्यकेन वज्रोपमदंष्ट्राप्रहारेण तद्दर्भवेष्टनं तत्क्षणात्खण्डशः कृतम् । मन्थरकोऽपि तृणमध्यान्निष्क्रम्य पल्वलं प्रविष्टः । चित्राङ्गोऽप्यप्राप्तस्यापि तस्योत्थाय वायसेन सह द्रुतं प्रनष्टः । अत्रान्तरे विलक्षो विषादपरो निवृत्तो लुब्धको यावत्पश्यति तावत्कच्छपोऽपि गतः । ततश्च तत्रोपविश्येमं श्लोकमपठत् प्राप्तो बन्धनमप्ययं गुरुमृगस्तावत्त्वया मे हृतः सम्प्राप्तः कमठः स चापि नियतं नष्टस्तवादेशतः । क्षुत्क्षामोऽत्र वने भ्रमामि शिशुकैस्त्यक्तः समं भार्यया यच्चान्यन्न कृतं कृतान्त कुरुते तच्चापि सह्यं मया ॥२.१९५॥ एवं बहुविधं विलप्य स्वगृहं गतः । अथ तस्मिन् दूरीभूते सर्वेऽपि ते काककूर्ममृगाखवः परमानन्दभाजो मिलित्वा परस्परमालिङ्ग्य पुनर्जातानिवात्मनो मन्यमानस्तदेव सरः प्राप्य महासुखेन सुभाषितगोष्ठीविनोदं कुर्वन्तः कालं नयन्ति स्म । एवं ज्ञात्वा विवेकिना मित्रसङ्ग्रहः कार्यः । तथा मित्रेण सहाव्याजेन वर्तितव्यम् । उक्तं च यो मित्राणि करोत्यत्र न कौटिल्येन वर्तते । तैः समं न पराभूतिं सम्प्राप्नोति कथञ्चन ॥२.१९६॥ इति श्रीविष्णुशर्मविरचिते पञ्चतन्त्रे मित्रसम्प्राप्तिर्नाम द्वितीयं तन्त्रं समाप्तम् ॥२॥ *********************************************************************** तृतीयं तन्त्रम् अथ काकोलूकीयम् प्रस्तावना कथा मेघवर्णारिमर्दनवृत्तान्तः अथेदमारभ्यते काकोलूकीयं नाम तृतीयं तन्त्रम् । यस्यायमाद्यः श्लोकः न विश्वसेत्पूर्वविरोधितस्य शत्रोश्च मित्रत्वमुपागतस्य । दग्धां गुहां पश्य उलूकपूर्णां काकप्रणीतेन हुताशनेन ॥३.१॥ तद्यथानुश्रुयतेअस्ति दक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् । तस्य समीपस्थोऽनेकशाखासनाथोऽतिघनतरपत्रच्छन्नो न्यग्रोधपादपोऽस्ति । तत्र च मेघवर्णो नाम वायसराजोऽनेककाकपरिवारः प्रतिवसति स्म । स तत्र विहितदुर्गरचनः सपरिजनः कालं नयति । तथान्योऽरिमर्दनो नामोलूकराजोऽसङ्ख्योलूकपरिवारो गिरिगुहादुर्गाश्रयः प्रतिवसति स्म । स च रात्रावभ्येत्य सदैव तस्य न्यग्रोधस्य समन्तात्परिभ्रमति । अथोलूकराजः पूर्वविरोधवशाद्यं कञ्चिद्वायससमासादयति । तं व्यापाद्य गच्छति । एवं नित्याभिगमनाच्छनैः शनैस्तन्न्यग्रोधपादपद्दुर्गं तेन समन्तान्निर्वायसं कृतम् । अथवा भवत्येवम् । उक्तं च य उपेक्षेत शत्रुं स्वं प्रसरन्तं यदृच्छया । रोगं चालस्यसंयुक्तः स शनैस्तेन हन्यते ॥३.२॥ तथा च जातमात्रं न यः शत्रुं व्याधिं च प्रशमं नयेत् । महाबलोऽपि तेनैव वृद्धिं प्राप्य स हन्यते ॥३.३॥ अथान्येद्युः स वायसराजः सर्वान् सचिवानाहूय प्रोवाचभोः ! उत्कटस्तावदस्माकं शत्रुरुद्यमसम्पन्नश्च कालविच्च नित्यमेव निशागमे समेत्यास्मत्पक्षकदनं करोति । तत्कथमस्य प्रतिविघातव्यम् ? वयं तावद्रात्रौ न पश्यामः । न च दिवा दुर्गं विजानीमो येन गत्वा प्रहरामः । तदत्र किं युज्यते सन्धिविग्रहयानासनसंश्रयद्वैधीभावानां मध्यात् । अथ ते प्रोचुःयुक्तमभिहितं देवेन यदेष प्रश्नः कृतः । उक्तं च अपृष्टेनापि वक्तव्यं सचिवेनात्र किंचन । पृष्टेन तु विशेषेण वाच्यं पथ्यं महीपतेः ॥३.४॥ यो न पृष्टो हितं ब्रूते परिणामे सुखावहम् । मन्त्रो न प्रियवक्ता च केवलं स रिपुः स्मृतम् ॥३.५॥ तस्मादेकान्तमासाद्य कार्यो मन्त्रो महीपते । येन तस्य वयं कुर्मो नियमं कारणं तथा ॥३.६॥ उक्तं च बलीयसि प्रणमतां काले प्रहरतामपि । सम्पदो नावगच्छन्ति प्रतीपमिव निम्नगाः ॥३.७॥ सत्याढ्यो धार्मिकश्चार्यो भ्रातृसङ्घातवान् बली । अनेकविजयी चैव सन्धेयः स रिपुर्भवेत् ॥३.८॥ सन्धिः कार्योऽप्यनार्येण विज्ञाय प्राणसंशयम् । प्राणैः संरक्षितैः सर्वं यतो भवति रक्षितम् ॥३.९॥ अनेकयुद्धविजयी सन्धानं यस्य गच्छति । तत्प्रभावेण तस्याशु वशं गच्छन्त्यरातयः ॥३.१०॥ सन्धिमिच्छेत्समेनापि सन्दिग्धो विजयी युधि । न हि सांशयिकं कुर्यादित्युवाच बृहस्पतिः ॥३.११॥ सन्दिग्धो विजयो युद्धे जनानामिह युद्ध्यताम् । उपायत्रितयादूर्ध्वं तस्माद्युद्धं समाचरेत् ॥३.१२॥ असन्दधानो मानान्धः समेनापि हतो भृशम् । आमकुम्भमिवाभित्त्वा नावतिष्ठेत शक्तिमान् ॥३.१३॥ समं शक्तिमता युद्धमशक्तस्य हि मृत्यवे । वृषत्कुम्भं यथा भित्त्वा तावत्तिष्ठति शक्तिमान् ॥३.१४॥ अन्यच्च भूमिर्मित्रं हिरण्यं वा विग्रहस्य फलत्रयम् । नास्त्येकमपि यद्येषां विग्रहं न समाचरेत् ॥३.१५॥ खनन्नाखुबिलं सिंहः पाषाणशकलाकुलम् । प्राप्नोति नखभङ्गं हि फलं वा मूषको भवेत् ॥३.१६॥ तस्मान्न स्यात्फलं यत्र पुष्टं युद्धं तु केवलम् । न हि तत्स्वयमुत्पाद्यं कर्तव्यं न कथञ्चन ॥३.१७॥ बलीयसा समाक्रान्तो वैतसीं वृत्तिमाश्रयेत् । वाञ्छन्नभ्रंशिनीं लक्ष्मीं न भौजङ्गी कदाचन ॥३.१८॥ कुर्वन् हि वैतसीं वृत्तिं प्राप्नोति महतीं श्रियम् । भुजङ्गवृत्तिमापन्नो वधमर्हति केवलम् ॥३.१९॥ कौर्मं सङ्कोचमास्थाय प्रहारानपि मर्षयेत् । काले काले च मतिमानुत्तिष्ठेत्कृष्णसर्पवत् ॥३.२०॥ आगतं विग्रहं विद्वानुपायैः प्रशमं नयेत् । विजयस्य ह्यनित्यत्वाद्रभसेन न सम्पतेत् ॥३.२१॥ बलिना सह योद्धव्यमिति नास्ति निदर्शनम् । प्रतिवातं न हि घनः कदाचिदुपसर्पति ॥३.२२॥ शत्रुणा न हि सन्दध्यात्सुश्लिष्टेनापि सन्धिना । सुतप्तमपि पानीयं शमयत्येव पावकम् ॥३.२३॥ उक्तं च सत्यधर्मविहीनेन न सन्दध्यात्कथञ्चन । सुगन्धितोऽप्यसाधुत्वादचिराद्याति विक्रियाम् ॥३.२४॥ तस्मात्तेन योद्धव्यमिति मे मतिः । उक्तं च यतः क्रूरो लुब्धोऽलसोऽसत्यः प्रमादी भीरुरस्थिरः । मूढो योधावमन्ता च सुखोच्छेद्यो भवेद्रिपुः ॥३.२५॥ अपरं तेन पराभूता वयम् । तद्यदि सन्धानकीर्तनं करिष्यामस्तद्भूयोऽत्यन्तं कोपं करिष्यति । उक्तं च चतुर्थोपायसाध्ये तु रिपौ सान्त्वमपक्रिया । स्वेद्यमामज्वरं प्राज्ञः कोऽम्भसा परिषिञ्चति ॥३.२६॥ सामवादाः सकोपस्य शत्रोः प्रत्युत दीपिकाः । प्रतप्तस्येव सहसा सर्पिषस्तोयबिन्दवः ॥३.२७॥ प्रमाणाभ्यधिकस्यापि महत्सत्त्वमधिष्ठितः । पदं मूर्ध्नि समाधत्ते केसरी मत्तदन्तिनः ॥३.२८॥ उत्साहशक्तिसम्पन्नो हन्याच्छत्रुं लघुर्गुरुम् । यथा कण्ठीरवो नागं भारद्वाजः प्रचक्षते ॥३.२९॥ मायया शत्रवो वध्या अवध्याः स्युर्बलेन ये । यथा स्त्रीरूपमास्थाय हतो भीमेन कीचकः ॥३.३०॥ तथा च मृत्योरिवोग्रदण्डस्य राज्ञो यान्ति वशं द्विषः । सर्वंसहं तु मन्यन्ते तृणाय रिपवश्च तम् ॥३.३१॥ न जातु शमनं यस्य तेजस्तेजस्वितेजसाम् । वृथा जातेन किं तेन मातुर्यौवनहारिणा ॥३.३२॥ या लक्ष्मीर्नानुलिप्ताङ्गी वैर्शोणितकुङ्कुमैः । कान्तापि मनसः प्रीतिं न सा धत्ते मनस्विनाम् ॥३.३३॥ रिपुरक्तेन संसिक्ता तत्स्त्रीनेत्राम्बुभिस्तथा । न भूमिर्यस्य भूपस्य का श्लाघा तस्य जीविते ॥३.३४॥ बलोत्कटेन दुष्टेन मर्यादारहितेन च । न सन्धिविग्रहौ नैव विना यानं प्रशस्यते ॥३.३५॥ द्विधाकारं भवेद्यानं भवेत्प्राणार्थरक्षणम् । एकमन्यज्जिगीषोश्च यात्रालक्षणमुच्यते ॥३.३६॥ कार्त्तिके वाथ चैत्रे वा विजिगीषोः प्रशस्यते । यानमुत्कृष्टवीर्यस्य शत्रुदेशे न चान्यदा ॥३.३७॥ अवस्कन्दप्रदानस्य सर्वे कालाः प्रकीर्तिताः । व्यसने वर्तमानस्य शत्रोच्छिद्रान्वितस्य च ॥३.३८॥ स्वस्थानं सुदृढं कृत्वा शूरैश्चातैर्महाबलैः । परदेशं ततो गच्छेत्प्रणिधिव्याप्तमग्रतः ॥३.३९॥ अज्ञातवीवधासारतोयशस्यो व्रजेत्तु यः । परराष्ट्रं न भूयः स स्वराष्ट्रमधिगच्छति ॥३.४०॥ तत्ते युक्तं कर्तुमपसरणम् । अन्यच्च तन्न युक्तं प्रभो कर्तुं द्वितीयं यानमेव च । न विग्रहो न सन्धानं बलिना तेन पापिना ॥३.४१॥ अपरं कारणापेक्षयापसरणं क्रियते बुधैः । उक्तं च यदपसरति मेषः कारणं तत्प्रहर्तुं मृगपतिरपि कोपात्सङ्कुचत्युत्पतिष्णुः । हृदयनिहितभावा गूढमन्त्रप्रचाराः किमपि विगणयन्तो बुद्धिमन्तः सहन्ते ॥३.४२॥ अन्यच्च बलवन्तं रिपुं दृष्ट्वा देशत्यागं करोति यः । युधिष्ठिर इवाप्नोति पुनर्जीवन् स मेदिनीम् ॥३.४३॥ युध्यतेऽहङ्कृतिं कृत्वा दुर्बलो यो बलीयसा । स तस्य वाञ्छितं कुर्यादात्मनश्च कुलक्षयम् ॥३.४४॥ तद्बलवताभियुक्त्स्यापसरणसमयोऽयं न सन्धेर्विग्रहस्य च । एवमनुजीविमन्त्रोऽपसरणस्य । अथ तस्य वचनमाकर्ण्य प्रजीवनमाहभद्र ! त्वमप्यात्मनोऽभिप्रायं वद । सोऽब्रवीत्देव ! मम सन्धिविग्रहयानानि त्रीण्यपि न प्रतिभान्ति । विशेषतश्चासनं प्रतिभाति । उक्तं च नक्रः स्वस्थानमासाद्य गजेन्द्रमपि कर्षति । स एव प्रच्युतः स्थानाच्छुनापि परिभूयते ॥३.४५॥ तथा अभियुक्तो बलवता तिष्ठन् दुर्गे प्रयत्नवान् । तत्रस्थः सुहृदाह्वानं कुर्वीतात्मविमुक्तये ॥३.४६॥ यो रिपोरागमं श्रुत्वा भयसन्त्रस्तमानसः । स्वस्थानं हि त्यजेत्तत्र न तु भूयो विशेच्च सः ॥३.४७॥ दंष्ट्राविरहितः सर्पो मदहीनो यथा गजः । स्थानहीनस्तथा राजा गम्यः स्यात्सर्वजन्तुषु ॥३.४८॥ निजस्थानस्थितोऽप्येकः शतं योद्धुं सहेन्नरः । शक्तानामपि शत्रूणां तस्मात्स्थानं न सन्त्यजेत् ॥३.४९॥ तस्माद्दुर्गं दृढं कृत्वा सुभटासारसंयुतम् । प्राकारपरिखायुक्तं शस्त्रादिभिरलङ्कृतम् ॥३.५०॥ तिष्ठेन्मध्यगतो नित्यं युद्धाय कृतनिश्चयः । जीवन् सम्प्राप्त्स्यति राज्यं मृतो वा स्वर्गमेष्यति ॥३.५१॥ (युग्मकम्) अन्यच्च बलिनापि न बाध्यन्ते लघवोऽप्येकसंश्रयाः । विपक्षेणापि मरुता यथैकस्थानवीरुधाः ॥३.५२॥ महानप्येकजो वृक्षः बलवान् सुप्रतिष्ठितः । प्रसह्य इव वातेन शक्यो धर्षयितुं यतः ॥३.५३॥ अथ ये संहता वृक्षा सर्वतः सुप्रतिष्ठिताः । ते न रौद्रानिलेनापि हन्यन्ते ह्येकसंश्रयात् ॥३.५४॥ एवं मनुष्यमप्येकं शौर्येणापि समन्वितम् । शक्यं द्विषन्तो मन्यन्ते हिंसन्ति च ततः परम् ॥३.५५॥ एवं प्रजीवमन्त्रः । इदमासनसंज्ञकम् । एतत्समाकर्ण्य चिरञ्जीविनं प्राहभद्र ! त्वमपि स्वाभिप्रायं वद । सोऽब्रवीत्देव ! षाड्गुण्यमध्ये मम संश्रयः सम्यक्प्रतिभाति । तत्तस्यानुष्ठानं कार्यम् । उक्तं च असहायः समर्थोऽपि तेजस्वी किं करिष्यति । निर्वाते ज्वलितो वह्निः स्वयमेव प्रशाम्यति ॥३.५६॥ सङ्गतिः श्रेयसी पुंसां स्वपक्षे च विशेषतः । तुषैरपि परिभ्रष्टा न प्ररोहन्ति तण्डुलाः ॥३.५७॥ तदत्रैव स्थितेन त्वया कश्चित्समर्थः समाश्रयणीयः, यो विपत्प्रतिकारं करोति । यदि पुनस्त्वं स्वस्थानं त्यक्त्वान्यत्र यास्यसि । तत्कोऽपि ते वाङ्मात्रेणापि सहायत्वं न करिष्यति । उक्तं च, यतः वनानि दहतो वह्नेः सखी भवति मारुतः । स एव दीपनाशाय कृशे कस्यास्ति सौहृदम् ॥३.५८॥ अथवा नैतदेकान्तं यद्बलिनमेकं समाश्रयेत् । लघूनामपि संश्रयो रक्षायै एव भवति । उक्तं च, यतः सङ्घातवान् यथा वेणुर्निविडैर्वेणुभिर्वृतः । न शक्येत समुच्छेत्तुं दुर्बलोऽपि यथा नृपः ॥३.५९॥ यदि पुनरुत्तमसंश्रयो भवति तत्किमुच्यते ? उक्तं च महाजनस्य सम्पर्कः कस्य नोन्नतिकारकः । पद्मपत्रस्थितं तोयं धत्ते मुक्ताफलश्रियम् ॥३.६०॥ तदेवं संश्रयं विना न कश्चित्प्रतीकारो भवति इति मेऽभिप्रायः । एवं चिरञ्जीविमन्त्रः । अथैवमभिहिते स मेघवर्णो राजा चिरन्तनं पितृसचिवं दीर्घायुषं सकलनीतिशास्त्रपारङ्गतं स्थिरजीविनामानं प्रणम्य प्रोवाचतात ! यदेते मया पृष्टाः सचिवास्तावदत्रस्थितस्यापि तव तत्परीक्षार्थम्, येन त्वं सकलं श्रुत्वा यदुचितं तन्मे समादिशसि । तद्यद्युक्तं भवति तस्समादेश्यम् । स आहवत्स ! सर्वैरप्येतैर्नीतिशास्त्राश्रयमुक्तं सचिवैः । तदुपयुज्यते स्वकालोचितं सर्वमेव । परमेष द्वैधीभावस्य कालः । उक्तं च अविश्वासं सदा तिष्ठेत्सन्धिना विग्रहेण च । द्वैधीभावं समाश्रित्य पापे शत्रौ बलीयसि ॥३.६१॥ तच्छत्रुं विश्वास्याविश्वस्तैर्लोभं दर्शयद्भिः सुखेनोच्छिद्यते रिपुः । उक्तं च उच्छेद्यमपि विद्वांसो वर्धयन्त्यरिमेकदा । गुडेन वर्धितः श्लेष्मा यतो निःशेषतां व्रजेत् ॥३.६२॥ तथा च स्त्रीणां शत्रोः कुमित्रस्य पण्यस्त्रीणां विशेषतः । यो भवेदेकभावोऽत्र न स जीवति मानवः ॥३.६३॥ कृत्यं देवद्विजातीनामात्मनश्च गुरोस्तथा । एकभावेन कर्तव्यं शेषं द्वैधसमाश्रितम् ॥३.६४॥ एको भावः सदा शस्तो यतीनां भावितात्मनाम् । श्रीलुब्धानां न लोकानां विशेषेण महीभुजाम् ॥३.६५॥ तद्द्वैधीभावं संश्रितस्य तव स्वस्थाने वासो भविष्यति, लोभाश्रयाच्च शत्रुमुच्चाटयिष्यसि अपरंयदि किञ्चिच्छिद्रं तस्य पश्यसि, तद्गत्वा व्यापादयिष्यसि । मेघवर्ण आहतात मया सोऽविदित संश्रयः । तत्कथं तस्य छिद्रं ज्ञास्यामि ? स्थिरजीव्याहवत्स ! न केवलं स्थानं, छिद्राण्यपि तस्य प्रकटीकरिष्यामि प्रणधिभिः । उक्तं च गावो गन्धेन पश्यन्ति वेदैः पश्यन्ति वै द्विजाः । चारै पश्यन्ति राजानश्चक्षुर्भ्यामितरे जनाः ॥३.६६॥ उक्तं चात्र विषये यस्तीर्थानि निजे पक्षे परपक्षे विशेषतः । गुप्तैश्चारैर्नृपो वेत्ति न स दुर्गतिमाप्नुयात् ॥३.६७॥ मेघवर्ण आहतात, कानि तीर्थान्युच्यन्ते ? कति सङ्ख्यानि च ? कीदृशा गुप्तचराः ? तत्सर्वं निवेद्यतामिति । स आहअत्र विषये भगवता नारदेन युधिष्ठिरः प्रोक्तः । यच्छत्रुपक्षेऽष्टादशतीर्थानि, स्वपक्षे पञ्चदश । त्रिभिस्त्रिभिर्गुप्तचरैस्तानि ज्ञेयानि । तैर्ज्ञातैः स्वपक्षः परपक्षश्च वश्यो भवति । उक्तं च नारदेन युधिष्ठिरं प्रति कच्चिदष्टदशान्येषु स्वपक्षे दश पञ्च च । त्रिभिस्त्रिभिरविज्ञातैर्वेत्सि तीर्थानि चारकैः ॥३.६८॥ तीर्थशब्देनायुक्तकर्माभिधीयते । तद्यदि तेषां कुत्सितं भवति तत्स्वामिनोऽभिघाताय, यदि प्रधानं भवति तद्वृद्धये स्यादिति । तद्यथामन्त्री, पुरोहितः, सेनापतिः, युवराजः, दौवारिकः, अन्तर्वासिकः, प्रशासकः, समाहर्तृसन्निधातृप्रदेष्टृज्ञापकाः, साधनाध्यक्षः, गजाध्यक्षः, कोशाध्यक्षः, दुर्गपालकरपालसीमापालप्रोत्कटभृत्याः । एषां भेदेन द्राग्रिपुः साध्यते । स्वपक्षे च देवी, जननी, कञ्चुकी, मालिकः, शय्यापालकः, स्पशाध्यक्षः, सांवत्सरिकः, भिषग्, ताम्बूलवाहकः, आचार्यः, अङ्गरक्षकः, स्थानचिन्तकः, छत्रधरः, विलासिनी । एषां वैरद्वारेण स्वपक्षे विघातः । तथा च वैद्यसांवत्सराचार्याः स्वपक्षेऽधिकृताश्चराः । तथाहितुण्डिकोन्मत्ताः सर्वं जानन्ति शत्रुषु ॥३.६९॥ तथा च कृत्वा कृत्यविदस्तीर्थेष्वन्तः प्रणिधयः पदम् । विदाङ्कुर्वन्तु महतस्तलं विद्विषदम्भसः ॥३.७०॥ एवं मन्त्रिवाक्यमाकर्ण्यात्रान्तरे मेघवर्ण आहतात ! अथ किं निमित्तमेवंविधं प्राणान्तिकं सदैव वायसोलूकानां वैरम् ? स आहवत्स ! कदाचिद्धंसशुककोकिलचातकौलूकमयूरकपातपारावतविष्किरप्रभृतयः सर्वेऽपि पक्षिणः समेत्य सोद्वेगं मन्त्रयितुमारब्धाः । अहो अस्माकं तावद्वैनतेयो राजा, स च वासुदेवभक्तो न कामपि चिन्तामस्माकं करोति । तत्किं तेन वृथास्वामिना ? यो लुब्धकपाशैर्नित्यं निबध्यमानानां न रक्षां विधत्ते । उक्तं च यो न रक्षति वित्रस्तान् पीड्यमानान् परैः सदा । जन्तून् पार्थिवरूपेण स कृतान्तो न संशयः ॥३.७१॥ यदि न स्यान्नरपतिः सम्यङ्नेताः ततः प्रजाः । अकर्णधारा जलधौ विप्लवेतेह नौरिव ॥३.७२॥ षडिमान् पुरुषो जह्याद्भिन्नां नावमिवार्णवे । अप्रवक्तारमाचार्यमनधीयानमृत्विजम् ॥३.७३॥ अरक्षितारं राजानं भार्यां चापिर्यवादिनीम् । ग्रामकामं च गोपालं वनकामं च नापितम् ॥३.७४॥ (युग्मम्) तत्, सञ्चित्यान्यः कश्चिद्राजा विहङ्गमानां क्रियतामिति । अथ तैर्भद्राकारमुलूकमवलोक्य सर्वैरभिहितम्यदेष उलूको राजास्माकं भविष्यति, तदानीयन्तां नृपाभिषेकसम्बन्धिनः सम्भाराः इति । अथ साधिते विविधतीर्थोदके, प्रगुणीकृतेऽष्टोत्तरशतमूलिकासङ्घाते प्रदत्ते सिंहासने, वर्तिते सप्तद्वीपसमुद्रभूधरविचित्रे धरित्रीमण्डले, प्रस्तारिते व्याघ्रचर्मणि आपूरितेषु हेमकुम्भेषु दीपेषु वाद्येषु च सज्जीकृतेषु दर्पणादिषु माङ्गल्यवस्तुषु, पठत्सु वन्दिमुख्येषु, वेदोच्चारणपरेषु समुदितमुखेषु ब्राह्मणेषु, गीतपरे युवतिजने, आनीतायामग्रमहिष्यां कृकालिकायाम्, उलूकोऽभिषेकार्थं यावत्सिंहासने उपविशति तावत्कुतोऽपि वायसः समायातः सोऽचिन्तयतहो ! किमेष सकलपक्षिसमागमो महोत्सवश्च ? अथ ते पक्षिणस्तं दृष्ट्वा मिथः प्रोचुः । पक्षिणां मध्ये वायसश्चतुरः श्रूयते । उक्तं च नराणां नापितो धूर्तः पक्षिणां चैव वायसः । दंष्ट्रिणां च शृगालस्तु श्वेभिक्षुस्तपस्विनाम् ॥३.७५॥ तदस्यापि वचनं ग्राह्यम् । उक्तं च बहुधा बहुभिः सार्धं चिन्तिताः सुनिरूपिताः । कथञ्चिन्न विलीयन्ते विद्वद्भिश्चिन्तिता नयाः ॥३.७६॥ अथ वायसः समेत्य तानाहअहो ! किं महाजनसमागमोऽयं परममहोत्सवश्च । ते प्रोचुःभोः ! नास्ति कश्चिद्विहङ्गमानां राजा, तदस्योलूकस्य विहङ्गराज्याभिषेको निरूपितस्तिष्ठति समस्तपक्षिभिः । तत्त्वमपि स्वमतं देहि । प्रस्तावे समागतोऽसि । अथासौ काको विहस्याहअहो ! न युक्तमेतत् । यन्मयूरहंसकोकिलचक्रवाकशुककारण्डवहारीतसारसादिषु पक्षिप्रधानेषु विद्यमानेषु दिवान्धस्यास्य करालवक्त्रस्याभिषेकः क्रियते । तत्रैतन्मम मतम् । यतः वक्रनासं सुजिह्माक्षं क्रूरमप्रियदर्शनम् । अक्रुद्धस्येदृशं वक्त्रं भवेत्क्रुद्धस्य कीदृशम् ॥३.७७॥ स्वभावरौद्रमत्युग्रं क्रूरमप्रियवादिनम् । उलूकं नृपतिं कृत्वा का नः सिद्धिर्भविष्यति ॥३.७८॥ अपरं वैनतेये स्वामिनि स्थिते किमेष दिवान्धः क्रियते राजा ? तद्यद्यपि गुणवान् भवति, तथाप्येकस्मिन् स्वामिनि स्थिते नान्यो भूपः प्रशस्यते । एक एव हितार्थाय तेजस्वी पार्थिवो भुवः । युगान्त इव भास्वन्तो बहवोऽत्र विपत्तये ॥३.७९॥ तत्तस्य नाम्नापि यूयं परेषामगम्या भविष्यथ । उक्तं च गुरूणां नाममात्रेऽपि गृहीते स्वामिसम्भवे । दुष्टानां पुरतः क्षेमं तत्क्षणादेव जायते ॥३.८०॥ तथा च व्यपदेशेन महतां सिद्दिः सञ्जायते परा । शशिनो व्यपदेशेन वसन्ति शशकाः सुखम् ॥३.८१॥ पक्षिण ऊचुःकथमेतत्? स आह कथा १ चतुर्दन्तनाममहागजकथा कस्मिंश्चिद्वने चतुर्दन्तो नाम महागजो यूथाधिपः प्रतिवसति स्म । तत्र कदाचिन्महत्यनावृष्टिः सञ्जाता प्रभूतवर्षाणि यावत् । तया तडागह्रदपल्वलसरांसि शोषमुपगतानि । अथ तैः समस्तगजैः स गजराजः प्रोक्तःदेव ! पिपासाकुला गजकलभा मृतप्राया अपरे मृताश्च । तदन्विष्यतां कश्चिज्जलाशयो यत्र जलपानेन स्वस्थतां व्रजन्ति । ततश्चिरं ध्यात्वा तेनाभिहितमस्ति महाह्रदो विविक्ते प्रदेशे स्थलमध्यगतः पातालगङ्गाजलेन सदैव पूर्णः । तत्तत्र गम्यतामिति । तथानुष्ट्ःिते पञ्चरात्रमुपसर्पद्भिः समासादितस्तैः स ह्रदः । तत्र स्वेच्छया जलमवगाह्यास्तमनवेलायां निष्क्रान्ताः । तस्य च ह्रदस्य समन्ताच्छशकबिलानि असङ्ख्यानि सुकोमलभूमौ तिष्ठन्ति । तान्यपि समस्तैरपि तैर्गजैरितस्ततो भ्रमद्भिः परिभग्नानि । बहवः शशकाः भग्नपादशिरोग्रीवा विहिताः । केचिन्मृताः केचिज्जीवशेषा जाताः । अथ गते तस्मिन् गजयूथे शशकाः सोद्वेगा गजपादक्षुण्णसमावासाः केचिद्भग्नपादाः । अन्ये जर्जरितकलेवरा रुधिरप्लुताः । अन्ये हतशिशवो बाष्पपिहितलोचनाः समेत्य मिथो मन्त्रं चक्रुःहो विनष्टा वयम् । नित्यमेवैतद्गजयूथमागमिष्यति यतो नान्यत्र जलमस्ति । तत्सर्वेषां नाशो भविष्यति । उक्तं च स्पृशन्नपि गजो हन्ति जिघ्रन्नपि भुजङ्गमः । हसन्नपि नृपो हन्ति मानयन्नपि दुर्जनः ॥३.८२॥ तच्चिन्त्यतां कश्चिदुपायः । तत्रैकः प्रोवाचगम्यतां देशत्यागेन । किमन्यत्? उक्तं च मनुना व्यासेन च त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥३.८३॥ क्षेम्यां शस्यप्रदां नित्यं पशुवृद्धिकरीमपि । परित्यजेन्नृपो भूमिमात्मार्थमविचारयन् ॥३.८४॥ आपदर्थे धनं रक्षेद्दारान् रक्षेद्धनैरपि । आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥३.८५॥ ततश्चान्ये प्रोचुःभोः ! पितृपैतामहं स्थानं न शक्यते सहसा त्यक्तुम् । तत्क्रियतां तेषां कृते काचिद्विभीषिका । यत्कथमपि दैवान्न समायान्ति । उक्तं च निर्विषेणापि सर्पेण कर्तव्या महती फटा । विषं भवतु मा वास्तु फटाटोपो भयङ्करः ॥३.८६॥ अथान्ये प्रोचुःयद्येवं ततस्तेषां महद्विभीषिकास्थानमस्ति येन नागमिष्यन्ति । सा च चतुरदूतायत्ता विभीषिका । यतो विजयदत्तो नामास्मत्स्वामी शशकश्चन्द्रमण्डले निवसति । तत्प्रेष्यतां कश्चिन्मिथ्यादूतो यूथाधिपसकाशं यच्चन्द्रस्त्वामत्र ह्रद आगच्छन्तं निषेधयति, यतोऽस्मत्परिग्रहोऽस्य समन्ताद्वसति । एवमभिहिते श्रद्धेयवचनात्कदापि निवर्तते । अथान्ये प्रोचुःयद्येवं तदस्ति लम्बकर्णो नाम शशकः । स च वचनरचनाचतुरो दूतकर्मज्ञः । स तत्र प्रेष्यतामिति । उक्तं च साकारो निःस्पृहो वाग्मी नानाशास्त्रविचक्षणः । परचित्तावगन्ता च राज्ञो दूतः स इष्यते ॥३.८७॥ अन्यच्च यो मूर्खं लौल्यसम्पन्नं राजद्वारिकमाचरेत् । मिथ्यावादं विशेषेण तस्य कार्यं न सिध्यति ॥३.८८॥ तदन्विष्यतां यद्यस्माद्व्यसनादात्मनां सुनिर्मुक्तिः । अथान्ये प्रोचुःहो युक्तमेतत् । नान्यः कश्चिदुपायोऽस्माकं जीवितस्य । तथैव क्रियताम् । अथ लम्बकर्णो गजयूथाधिपसमीपे निरूपितो गतश्च । तथानुष्ठिते लम्बकर्णोऽपि गजमार्गमासाद्यागम्यं स्थलमारुह्य तं गजमुवाचभोः भोः दुष्टगज ! किमेवं लीलया निःशङ्कयात्र चन्द्रह्रद आगच्छसि ? तन्नागन्तव्यं निवर्त्यतामिति । तदाकर्ण्य विस्मितमना गज आहभोः ! कस्त्वम् ? स आहअहं लम्बकर्णो नाम शशकश्चन्द्रमण्डले वसामि । साम्प्रतं भगवता चन्द्रमसा तव पार्श्वे प्रहितो दूतः । जानात्येव भवान् । यथार्थवादिनो दूतस्य न दोषः करणीयः । दूतमुखा हि राजानः सर्व एव । उक्तं च उद्यतेष्वपि शस्त्रेषु बन्धुवर्गवधेष्वपि । पुरुषाण्यपि जल्पन्तो वध्या दूता न भूभुजा ॥३.८९॥ तच्छ्रुत्वा स आहभोः शशक ! तत्कथय भगवतश्चन्द्रमसः सन्देशम् । येन सत्वरं क्रियते । स आहभवतातीतदिवसे यूथेन सहागच्छता प्रभूताः शशका निपातिताः । तत्किं न वेत्ति भवान् । यन्मम परिग्रहोऽयम् । तद्यदि जीवितेन ते प्रयोजनं तदा केनापि प्रयोजनेनाप्यत्र ह्रदे नागन्तव्यमिति सन्देशः । गज आहअथ क्व वर्तते भगवान् स्वामी चन्द्रः । स आहअत्र ह्रदे साम्प्रतं शशकानां भवद्यूथमथितानां हतशेषाणां समाश्वासनाय समायातस्तिष्ठति । अहं पुनस्तवान्तिकं प्रेषितः । गज आहयद्येवं तद्दर्शय मे तं स्वामिनं येन प्रणम्यान्यत्र गच्छामि । शशक आहआगच्छ मया सहैककी येन दर्शयामि । तथानुष्ठिते शशको निशासमये तं ह्रदतीरे नीत्वा जलमध्ये स्थितं चन्द्रबिम्बमदर्शयत् । आह चभोः एष नः स्वामी जलमध्ये समाधिस्थस्तिष्ठति तन्निभृतं प्रणम्य व्रजेति । नो चेत्, समाधिभङ्गभयाद्भूयोऽपि प्रभूतं कोपं करिष्यति । अथ गजोऽपि त्रस्तमनास्तं प्रणम्य पुनर्गमनाय प्रस्थितः । शशकश्च तद्दिनादारभ्य सपरिवाराः सुखेन स्वेषु स्थानेषु तिष्ठन्ति स्म । *********************************************************************** अतोऽहं ब्रवीमि व्यपदेशेन महतामिति । अपि च क्षुद्रमलसं कापुरुषं व्यसनिनमकृतज्ञं जीवितकामः । पृष्ठप्रलपनशीलं स्वामित्वे नाभियोजयेत् ॥३.९०॥ तथा च क्षुद्रमर्थपतिं प्राप्य न्यायान्वेषणतत्परौ । उभावपि क्षयं प्राप्तौ पुरा शशकपिञ्जलौ ॥३.९१॥ ते प्रोचुःकथमेतत्? स आह कथा २ शशकपिञ्जलकथा कस्मिंश्चिद्वृक्षे पुराहमवसम् । तत्राधस्तात्कोटरे कपिञ्जलो नाम चटकः प्रतिवसति स्म । अथ सदैवास्तमनवेलायामागतयोर्द्वयोरनेकसुभाषितगोष्ठ्या देवर्षिब्रह्मर्षिराजर्षिपुराणचरितकीर्तनेन च पर्यटनदृष्टानेककौतूहलप्रकथनेन च परमसुखमनुभवतोः कालो व्रजति । अथ कदाचित्कपिञ्जलः प्राणयात्रार्थमन्यैश्चटकैः सहान्यं पक्वशालिप्राञं देशं गतः । ततो यावन्निशासमयेऽपि नायातस्तावदहं सोद्वेगमनास्तद्विप्रयोगदुःखितश्चिन्तितवानहो किमद्य कपिञ्जलो नायातः । किं केनापि पाशेन बद्धः ? आहो स्वित्केनापि व्यापादितः ? सर्वथा यदि कुशलो भवति, यन्मां विना न तिष्ठति । एवं मे चिन्तयतो बहून्यन्यानि व्यतिक्रान्तानि । ततश्च तत्र कोटरे कदाचिच्छीघ्रगो नाम शशकोऽस्तमनवेलायामागत्य प्रविष्टः । मयापि कपिञ्जलनिराशत्वेन न निवारितः । अथान्यस्मिन्नहनि कपिञ्जलः शालिभक्षणादतीव पीवरतनुः स्वाश्रयं स्मृत्वा भूयोऽप्यत्रैव समायातः । अथवा साध्विदमुच्यते न तादृग्जायते सौख्यमपि स्वर्गे शरीरिणाम् । दारिद्र्येऽपि हि यादृक्स्यात्स्वदेशे स्वपुरे गृहे ॥३.९२॥ अथासौ कोटरान्तर्गतं शशकं दृष्ट्वा साक्षेपमाहभोः शशक ! न त्वया सुन्दरं कृतं, यन्ममावसथस्थाने प्रविष्टोऽसि । तच्छीघ्रं निष्क्रम्यताम् । शशक आहन तवेदं गृहम्, किन्तु ममैव । तत्किं मिथ्या परुषाणि जल्पसि ? उक्तं च वापीकूपतडागानां देवालयकुजन्मनाम् । उत्सर्गात्परतः स्वाम्यमपि कर्तुं न शक्यते ॥३.९३॥ तथा च प्रत्यक्षं यस्य यद्भुक्तं क्षेत्राद्यं दश वत्सरान् । तत्र भुक्तिः प्रमाणं स्याद्न साक्षी नाक्षराणि वा ॥३.९४॥ मानुषाणामयं न्यायो मुनिभिः परिकीर्तितः । तिरश्चां च विहङ्गानां यावदेव समाश्रयः ॥३.९५॥ तन्ममैतद्गृहम्, न तवेति । कपिञ्जल आहभोः ! यदि स्मृतिं प्रमाणीकरोषि, तदागच्छ मया सह येन स्मृतिपाठकं पृष्ट्वा स यस्य ददाति स गृह्णातु । तथानुष्ठिते मयापि चिन्तितंकिमत्र भविष्यति ? मया द्रष्टव्योऽयं न्यायः । ततः कौतुकादहमपि तावनुप्रस्थितः । अत्रान्तरे तीक्ष्णदंष्ट्रो नामारण्यमार्जारस्तयोर्विवादं श्रुत्वा मार्गासन्नं नदीतटमासाद्य कृतकुशोपग्रहो निमीलितनयन ऊर्ध्वबाहुरर्धपादस्पृष्टभूमिः श्रीसूर्याभिमुख इमां धर्मोपदेशनामकरोतहो ! असारोऽयं संसारः । क्षणभङ्गुराः प्राणाः । स्वप्नसदृशः प्रियसमागमः । इन्द्रजालवत्कुटुम्बपरिग्रहोऽयम् । तद्धर्मं मुक्त्वा नान्या गतिरस्ति । उक्तं च अनित्यानि शरीराणि विभवो नैव शाश्वतः । नित्यं संनिहितो मृत्युः कर्तव्यो धर्मसंग्रहः ॥३.९६॥ यस्य धर्मविहीनानि दिनान्यायान्ति यान्ति च । स लोहकारभस्त्रेव श्वसन्नपि न जीवति ॥३.९७॥ नाच्छादयति कौपीनं न दंशमशकापहम् । शुनःपुच्छमिव व्यर्थं पाण्डित्यं धर्मवर्जितम् ॥३.९८॥ अन्यच्च पुलाका इव धान्येषु पूतिका इव्पक्षिषु । मशका इव मर्त्येषु येषां धर्मो न कारणम् ॥३.९९॥ श्रेयः पुष्पफलं वृक्षाद्दध्नः श्रेयो घृतं स्मृतम् । श्रेयस्तैलं च पुण्याकाच्छ्रेयान् धर्मस्तु मानुषात् ॥३.१००॥ सृष्टा मूत्रपुरीषार्थमाहाराय च केवलम् । धर्महीनाः परार्थाय पुरुषाः पशवो यथा ॥३.१०१॥ स्थैर्यं सर्वेषु कृत्येषु शंसन्ति नयपण्डिताः । बह्वन्तराययुक्तस्य धर्मस्य त्वरिता गतिः ॥३.१०२॥ सङ्क्षेपात्कथ्यते धर्मो जनाः किं विस्तरेण वः । परोपकारः पुण्याय पापाय परपीडनम् ॥३.१०३॥ श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम् । आत्मनः प्रतिकूलानि परेषां न समाचरेत् ॥३.१०४॥ अथ तस्य तां धर्मोपदेशनां श्रुत्वा शशक आहभोः भोः कपिञ्जल ! एष नदीतीरे तपस्वी धर्मवादी तिष्ठति । तदेनं पृच्छावः । कपिञ्जल आहननु स्वभावतोऽयमस्माकं शत्रुभूतः । तद्दूरे स्थित्वा पृच्छावः । कदाचिदस्य व्रतवैकल्यं सम्पद्येत । ततो दूरस्थो तावूचतुःभोस्तपस्विन् ! धर्मोपदेशक ! आवयोर्विवादो वर्तते । तद्धर्मशास्त्रद्वारेणास्माकं निर्णयं कुरु । यो हीनवादी स ते भक्ष्य इति । स आहभद्रौ ! मा मैवं वदतम् । निवृत्तोऽहं नरकमार्गाद्धिंसाकर्मणः । अहिंसैव धर्ममार्गः । उक्तं च अहिंसापूर्वको धर्मो यस्मात्सर्वहिते रतः । यूकामत्कुणदंशादींस्तस्मात्तानपि रक्षयेत् ॥३.१०५॥ हिंसकान्यपि भूतानि यो हिंसति स निर्घृणः । स याति नरकं घोरं किं पुनर्यः शुभानि च ॥३.१०६॥ एतेऽपि ये याज्ञिका यज्ञकर्मणि पशून् व्यापादयन्ति, ते मूर्खाः । परमार्थं श्रुतेर्न जानन्ति । तत्र किलैतदुक्तमजयैष्टव्यम् । अजा व्रीहयस्तावत्सप्तवार्षिकाः कथ्यन्ते न पुनः पशुविशेषः । उक्तं च वृक्षांश्छित्त्वा पशून् हत्वा कृत्वा रुधिरकर्दमम् । यद्येवं गम्यते स्वर्गं नरकं केन गम्यते ॥३.१०७॥ तन्नाहं भक्षयामि । परं जयपराजयनिर्णयं करिष्यामि । किन्त्वहं वृद्धो दूरान्न यथावच्छृणोमि । एवं ज्ञात्वा मम समीपवर्तिनो भूत्वा ममाग्रे न्यायं वदतं, येन विज्ञाय, विवादपरमार्थं वचो वदतो मे परलोकबाधा न भवति । उक्तं च मानाद्वा यदि वा लोभात्क्रोधाद्वा यदि वा भयात् । यो न्यायमन्यथा ब्रूते स याति नरकं नरः ॥३.१०८॥ पञ्च पश्वनृते हन्ति दश हन्ति गवानृते । शतं कन्यानृते हन्ति सहस्रं पुरुषानृते ॥३.१०९॥ उपविष्टः सभामध्ये यो न वक्ति स्फुटं वचः । तस्माद्दूरेण स त्याज्यो न यो वा कीर्तयेदृतम् ॥३.११०॥ तस्माद्विश्रब्धौ मम कर्णोपान्तिके स्फुटं निवेदयतम् । किं बहुना, तेन क्षुद्रेण तथा तौ पूर्णं विश्वासितौ यथा तस्योत्सङ्गवर्तिनौ जातौ । ततश्च तेनापि समकालमेवैकः पादान्तेनाक्रान्तोऽन्यो दंष्ट्राक्रकचेन च ततो गतप्राणौ भक्षिताविति । अतोऽहं ब्रवीमिक्षुद्रमर्थपतिं प्राप्य (९१) इति । भवन्तोऽप्येनं दिवान्धं क्षुद्रमर्थपतिमासाद्य रात्र्यन्धाः सन्तः शशकपिञ्जलमार्गेण यास्यन्ति । एवं ज्ञात्वा यदुचितं तद्विधेयम् । अथ तस्य तद्वचनमाकर्ण्य साध्वनेनाभिहितमित्युक्ता, भूयोऽपि पार्थिवाथं समेत्य मन्त्रयिष्यामहे इति ब्रुवाणाः सर्वे पक्षिणो यथाभिमतं जग्मुः । केवलमवशिष्टो भद्रासनोपविष्टोऽभिषेकाभिमुखो दिवान्धः कृकालिकया सहास्ते । आह चकः कोऽत्र भोः ! किमद्यापि न क्रियते ममाभिषेकः ? इति श्रुत्वा कृकालिकयाभिहितम्भद्र ! कुतोऽयं विघ्नस्ते काकेन ? गताश्च सर्वेऽपि विहगा यथेप्सितासु दिक्षु केवलमेकोऽयं वायसोऽवशिष्टस्तिष्ठति केनापि कारणेन । तत्त्वरितमुत्तिष्ठ, येन त्वां स्वाश्रयं प्रापयामि । तच्छ्रुत्वा सविषादमुलूको वायसमाहभो भो दुष्टात्मन् ! किं मया तेऽपकृतं यद्राज्याभिषेको मे विघ्नितः ? तदद्यप्रभृति सान्वयमावयोर्वैरं सञ्जातम् । उक्तं च रोहते सायकैर्विद्धं छिन्नं रोहति चासिना । वचो दुरुक्तं बीभत्सं न प्ररोहति वाक्क्षतम् ॥३.१११॥ इत्येवमभिधाय कृकालिकया सह स्वाश्रमं गतः । अथ भयव्याकुलो वायसो व्यचिन्तयतहो ! अकारणं वैरमासादितं मया । किमिदं व्याहृतम् ? उक्तं च अदेशकालज्ञमनायतिक्षमं यदप्रियं लाघवकारि चात्मनः । योऽत्राब्रवीत्कारणवर्जितं वचो न तद्वचः स्याद्विषमेव तद्भवेत् ॥३.११२॥ बलोपपन्नोऽपि हि बुद्धिमान्नरः परे नयेन्न स्वयमेव वैरिताम् । भिषङ्ममास्तीति विचिन्त्य भक्षयेद् अकारणात्को हि विचक्षणो विषम् ॥३.११३॥ परिवादः परिषदि न कथञ्चित्पण्डितेन वक्तव्यः । सत्यमपि तन्न वाच्यं यदुक्तमसुखावहं भवति ॥३.११४॥ सुहृद्भिराप्तैरसकृद्विचारितं स्वयं हि बुद्ध्या प्रविचारिताश्रयम् । करोति कार्यं खलु यः स बुद्धिमान् स एव लक्ष्म्या यशसां च भाजनम् ॥३.११५॥ एवं विचिन्त्य काकोऽपि प्रयातः । तदाप्रभृत्यस्माभिः सह कौशिकानामन्वयागतं वैरमस्ति । मेघवर्ण आहतात ! एवं गतेऽस्माभिः किं क्रियते ? स आहवत्स ! एवं गतेऽपि षाड्गुण्यादपरः स्थूलोऽभिप्रायोऽस्ति । तमङ्गीकृत्य स्वयमेवाहं तद्विजयाय यास्यामि । रिपून् वञ्चयित्वा वधिष्यामि । उक्तं च बहुबुद्धिसमायुक्ताः सुविज्ञाना बलोत्कटान् । शक्ता वञ्चयितुं धूर्ता ब्राह्मणं छागलदिव ॥३.११६॥ मेघवर्ण आहकथमेतत्? सोऽब्रवीत् कथा ३ मित्रशर्मब्राह्मणकथा कस्मिंश्चिदधिष्ठाने मित्रशर्मा नाम ब्राह्मणः कृताग्निहोत्रपरिग्रहः प्रतिवसति स्म । तेन कदाचिन्माघमासे सौम्यानिले प्रवाति, मेघाच्छादिते गगने मन्दं मन्दं प्रवर्षति पर्जन्ये, पशुप्रार्थनार्थं किञ्चिद्ग्रामान्तरं गत्वा, कश्चिद्यजमानो याचितःभो यजमान ! आगामिन्याममावास्यायामहं यक्ष्यामि यज्ञम् । तद्देहि मे पशुमेकम् । अथ तेन यस्य शास्त्रोक्तः पीवरतनुः पशुः प्रदत्तः । सोऽपि तं समर्थमितश्चेतश्च गच्छन्तं विज्ञाय स्कन्धे कृत्वा सत्वरं स्वपुराभिमुखः प्रतस्थे । अथ तस्य गच्छतो मार्गे त्रयो धूर्ताः क्षुत्क्षामकण्ठाः संमुखा बभूवुः । तैश्च तादृशं पीवरतनुं स्कन्ध आरूढमालोक्य, मिथोऽभिहितंहो ! अस्य पशोर्भक्षणादद्यतनीयो हिमपातो व्यर्थतां नीयते । तदेनं वञ्चयित्वा पशुमादाय शीतत्राणं कुर्मः । अथ तेषामेकतमो वेशपरिवर्तनं विधाय संमुखो भूत्वापमार्गेण तमाहिताग्निमूचेभो भोः ! बालाग्निहोत्रिन् ! किमेवं जनविरुद्धं हास्यकार्यमनुष्ठीयते ? यदेष सारमेयोऽपवित्रः स्कन्धाधिरूढो नीयते । उक्तं च यतः । श्वानकुक्कुटचाण्डालाः समस्पर्शाः प्रकीर्तिताः । रासभोष्ट्रौ विशेषेण तस्मात्तान्नैव संस्पृशेत् ॥३.११७॥ ततश्च तेन कोपाभिभूतेनाभिहितमहो ! किमन्धो भवान् ? यत्पशुं सारमेयत्वेन प्रतिपादयसि ? सोऽब्रवीत्ब्रह्मन् ! कोपस्त्वया न कार्यः । यथेच्छं गम्यताम् । अथ यावत्किञ्चिदध्वनोऽन्तरं गच्छति, तावद्द्वितीयो धूर्तः सम्मुखमभ्युपेत्य तमुवाचभोः ब्रह्मन् ! कष्टं कष्टम् ! यद्यपि वल्लभोऽयं ते मृतवत्सस्तथापि स्कन्धमारोपयितुमयुक्तम् । उक्तं च यतः तिर्यञ्चं मानुषं वापि यो मृतं संस्पृशेत्कुधीः । पञ्चगव्येन शुद्धिः स्यात्तस्य चान्द्रायणेन वा ॥३.११८॥ अथासौ सकोपमिदमाहभोः ! किमन्धो भवान् ? यत्पशुं मृतवत्सं वदति । सोऽब्रवीत्भगवन् ! मा कोपं कुरु । अज्ञानान्मयाभिहितम् । तत्त्वमात्मरुचिं समाचर इति । अथ यावत्स्तोकं वनान्तरं गच्छति तावत्तृतीयोऽन्यवेशधारी धूर्तः सम्मुखः समुपेत्य तमुवाचभोः ! अयुक्तमेतत्, यद्रासभं स्कन्धाधिरूढं नयसि । तत्त्यज्यतामेषः । उक्तं च यः स्पृशेद्रासभं मर्त्यो ज्ञानादज्ञानतोऽपि वा । सचैलं स्नानमुद्दिष्टं तस्य पापप्रशान्तये ॥३.११९॥ तत्त्यजैनं यावदन्यः कश्चिन्न पश्यति । अथासौ तं पशुं रासभं मन्यमानो भयाद्भूमौ प्रक्षिप्य स्वगृहमुद्दिश्य पलायितुं प्रारब्धः । ततस्तेऽपि त्रयो मिलित्वा पशुमादाय यथेच्छं भक्षितुमारब्धाः । *********************************************************************** अतोऽहं ब्रवीमिबहुबुद्धिसमायुक्ताः (११६) इति । अथवा साध्विदमुच्यते अभिनवसेवकविनयैः प्राघुणकोक्तैर्विलासिनीरुदितैः । धूर्तजनवचननिकरैरिह कश्चिदवञ्चितो नास्ति ॥३.१२०॥ किं चदुर्बलैरपि बहुभिः सह विरोधो न युक्तः । उक्तं च बहवो न विरोद्धव्या दुर्जया हि महाजनाः । स्फुरन्तमपि नागेन्द्रं भक्षयन्ति पिपीलिकाः ॥३.१२१॥ मेघवर्ण आहकथमेतत्? स्थिरजीवी कथयति कथा ४ अतिदर्पनामसर्पकथा अस्ति कस्मिंश्चिद्वल्मीके महाकायः कृष्णसर्पोऽतिदर्पो नाम । स कदाचिद्विलानुसारिमार्गमुत्सृज्यान्येन लघुद्वारेण निष्क्रमितुमारब्धः । निष्क्रामतश्च तस्य महाकायत्वाद्दैववशतया लघुविवरत्वाच्च शरीरे व्रणः समुत्पन्नः । अथ व्रणशोणितगन्धानुसारिणीभिः पिपीलिकाभिः सर्वतो व्याप्तो व्याकुलीकृतश्च । कति व्यापादयति कति वा ताडयति ? अथ प्रभूतत्वाद्विस्तारितबहुव्रणः क्षतसर्वाङ्गोऽतिदर्पः पञ्चत्वमुपागतः । *********************************************************************** अतोऽहं ब्रवीमिबहवो न विरोद्धव्या (१२१) इति । तदत्रास्ति मे किञ्चिद्वक्तव्यमेव । तदवधार्य यथोक्तमनुष्ठीयताम् । मेघवर्ण आहतत्समादेशय । तवादेशो नान्यथा कर्तव्यः । स्थिरजीवी प्राहवत्स ! समाकर्णय तर्हि । सामादीनतिक्रम्य यो मया पञ्चम उपायो निरूपितः । तन्मां विपक्षभूतं कृत्वानि निष्ठुरवचनैर्निर्भर्त्स्य । यथा विपक्षप्रणिधीनां प्रत्ययो भवति, तथा समाहृतरुधिरैरालिप्यास्यैव न्यग्रोधस्याधस्तात्प्रक्षिप्य मां गम्यतां पर्वतमृष्यमूकं प्रति । तत्र सपरिवारस्तिष्ठ, यावदहं समस्तान् सपत्नान् सुप्रणीतेन विधिना विश्वास्याभिमुखान् कृत्वा कृतार्थो ज्ञातदुर्गमध्यो दिवसे तानन्धतां प्राप्तांस्त्वां नीत्वा व्यापादयामि । ज्ञातं मया सम्यक्नान्यथास्माकं सिद्धिरस्ति । यतो दुर्गमेतदपसाररहितं केवलं वधाय भविष्यति । उक्तं च अपसारसमायुक्तं न यज्ञैर्दुर्गमुच्यते । अपसारपरित्यक्तं दुर्गव्याजेन बन्धनम् ॥३.१२२॥ न च त्वया मदर्थं कृपा कार्या । उक्तं च अपि प्राणसमानिष्टान् पालितान् लालितानपि । भृत्यान् युद्धे समुत्पन्ने पश्येच्छुष्कमिवेन्धनम् ॥३.१२३॥ तथा च प्राणवद्रक्षयेद्भृत्यान् स्वकायमिव पोषयेत् । सदैकदिवसस्यार्थे यत्र स्याद्रिपुसङ्गमः ॥३.१२४॥ तत्त्वयाहं नात्र विषये प्रतिषेधनीयः । इत्युक्त्वा तेन सह शुष्ककलहं कर्तुमारब्धः । अथान्ये तस्य भृत्याः स्थिरजीविनमुच्छृङ्खलवचनैर्जल्पन्तमवलोक्य तस्य वधायोद्यता मेघवर्णेनाभिहिताःहो ! निवर्तध्वं यूयम् । अहमेवास्य शत्रुपक्षपातिनो दुरात्मनः स्वयं निग्रहं करिष्यांि । इत्यभिधाय तस्योपरि समारुह्य, लघुभिश्चञ्चुप्रहारैस्तं निहत्याहृतरुधिरेण प्लावयित्वा तदुपदिष्टमृष्यमूकपर्वतं सपरिवारो गतः । एतस्मिन्नन्तरे कृकालिकया द्विषत्प्रणिधीभूतया तत्सर्वं तदमात्यव्यसनं क्वचित्प्रचलितः सपरिवार इति । अथोलूकाधिपस्तदाकर्ण्यास्तमनवेलायां सामात्यः सपरिजनो वायसवधार्थं प्रचलितः । प्राह चत्वर्यतां त्वर्यतां भीतः शत्रुः पलायनपरः पुण्यैर्लभ्यते । उक्तं च शत्रोः प्रचलने छिद्रमेकमन्यं च संश्रयम् । कुर्वाणो जायते वश्यो व्यग्रत्वे राजसेविनाम् ॥३.१२५॥ एवं ब्रुवाणः समन्तान्न्यग्रोधपादपमधः परिवेष्ट्य व्यवस्थितः । यावन्न कश्चिद्वायसो दृश्यते, तावच्छाखाग्रमधिरूढो हृष्टमना वन्दिभिरभिष्टूयमानोऽरिमर्दनस्तान् परिजनान् प्रोवाचअहो ! ज्ञायतां तेषां मार्गः । कतमेन मार्गेण प्रनष्टाः काकाः ? तद्यावन्न दुर्गं समाश्रयन्ति, तावदेव पृष्ठतो गत्वा व्यापाद्या भवन्ति । उक्तं च वृत्तिमप्याश्रितः शत्रुरवध्यः स्याज्जिगीषुणा । किं पुनः संश्रितो दुर्गं सामग्र्या परया युतम् ॥३.१२६॥ अथैतस्मिन् प्रस्तावे स्थिरजीवी चिन्तयामासयदेतेऽस्मच्छत्रवोऽनुलब्धास्मद्वृत्तान्ता यथागतमेव यान्ति ततो मया न किञ्चित्कृतं भवति । उक्तं च अनारम्भो हि कार्याणां प्रथमं बुद्धिलक्षणम् । आरब्धस्यान्तगमनं द्वितीयं बुद्धिलक्षणम् ॥३.१२७॥ तद्वरमनारम्भो न चारम्भविघातः । तदहमेतान् शब्दं संश्राव्य आत्मानं दर्शयामि इति विचार्य मन्दं मन्दं शब्दमकरोत् । तच्छ्रुत्वा ते सकला अप्युलूकास्तद्वधाय प्रजग्मुः । अथ तेनोक्तंहो ! अहं स्थिरजीवी नाम मेघवर्णस्य मन्त्री । मेघवर्णेनैवेदृशीमवस्थां नीतः । तन्निवेदयतात्मस्वामिने । तेन सह बहु वक्तव्यमस्ति । अथ तैर्निवेदितः स उलूकराजो विस्मयाविष्टस्तत्क्षणात्तस्य सकाशं गत्वा प्रोवाचभोः भोः ! किमेतां दशां गतस्त्वम्, तत्कथ्यताम् । स्थिरजीवी प्राहदेव ! श्रूयतां तदवस्थाकारणम् । अतीतदिने स दुरात्मा मेघवर्णो युष्मद्व्यापादितप्रभूतवायसानां पीडया युष्माकमुपरि कोपशोकग्रस्तो युद्धार्थं प्रचलित आसीत् । ततो मयाभिहितंस्वामिन् ! न युक्तं भवतस्तदुपरि गन्तुम् । बलवन्त एते, बलहीनाश्च वयम् । उक्तं च बलीयसा हीनबलो विरोधं न भूतिकामो मनसापि वाञ्छेत् । न वध्यते वेतसवृत्तिरत्र व्यक्तं प्रणाशोऽस्ति पतङ्गवृत्तेः ॥३.१२८॥ तत्तस्योआयनप्रदानेन सन्धिरेव युक्तः । उक्तं च बलवन्तं रिपुं दृष्ट्वा सर्वस्वमपि बुद्धिमान् । दत्त्वा हि रक्षयेत्प्राणान् रक्षितैस्तैर्धनं पुनः ॥३.१२९॥ तच्छ्रुत्वा दुर्जनकोपितेन त्वत्पक्षपातिनं मामाशङ्कमानेनेमां दशां नीतः । तत्तव पादौ साम्प्रतं मे शरणम् । किं बहुना विज्ञप्तेन ? यावदहं प्रचलितुं शक्नोमि तावत्त्वां तस्यावासं नीत्वा सर्ववायसक्षयं विधास्यामि इति । अथारिमर्दनस्तदाकर्ण्य पितृपितामहक्रमागतमन्त्रिभिः सार्धं मन्त्रयांचक्रे । तस्य च पञ्च मन्त्रिणः । तद्यथारक्ताक्षः, क्रूराक्षः, दीप्ताक्षः, वक्रनासः, प्राकारकर्णश्चेति । तत्रादौ रक्ताक्षमपृच्छत्भद्र ! एष तावत्तस्य रिपोर्मन्त्री मम हस्तगतः । तत्किं क्रियताम् ? इति । रक्ताक्ष आहदेव ! किमत्र चिन्त्यते ? अविचारितमयं हन्तव्यः, यतः हीनः शत्रुर्निहन्तव्यो यावन्न बलवान् भवेत् । प्राप्तस्वपौरुषबलः पश्चाद्भवति दुर्जयः ॥३.१३०॥ किं च स्वयमुपागता श्रीस्त्यज्यमाना शपतीति लोके प्रवादः । उक्तं च कालो हि सकृदभ्येति यन्नरं कालकाङ्क्षिणम् । दुर्लभः स पुनस्तेन कालकर्माचिकीर्षता ॥३.१३१॥ श्रूयते च यथा कश्चित्क्षुद्रसमाचारः प्राणिनां कालसन्निभः । विचचार महारण्ये घोरः शुनिलुब्धकः ॥३.१३२॥ अरिमर्दनः प्राहकथमेतत्? रक्ताक्षः कथयति कथा ५ ब्राह्मणसर्पकथा अस्ति कस्मिंश्चिदधिष्ठाने हरिदत्तो नाम ब्राह्मणः । तस्य च कृषिं कुर्वतः सदैव निष्फलः कालोऽतिवर्तते । अथैकस्मिन् दिवसे स ब्राह्मण उष्णकालावसाने घर्मार्तः स्वक्षेत्रमध्ये वृक्षच्छायायां प्रसुप्तोऽनतिदूरे वल्मीकोपरि प्रसारितं बृहत्फटायुक्तं भीषणं भुजङ्गं दृष्ट्वा चिन्तयामासनूनमेषा क्षेत्रदेवता मया कदाचिदपि न पूजिता । तेनेदं मे कृषिकर्म विफलीभवति । तदस्या अहं पूजामद्य करिष्यामि । इत्यवधार्य कुतोऽपि क्षीरं याचित्वा शरावे निक्षिप्य वल्मीकान्तिकम् उपगत्योवाचभोः क्षेत्रपाल ! मयैत्वावन्तं कालं न ज्ञातं यत्त्वमत्र वससि । तेन पूजा न कृता । तत्साम्प्रतं क्षमस्वेति । एवमुक्त्वा दुग्धं च निवेद्य गृहाभिमुखं प्रायात् । अथ प्रातर्यावदागत्य पश्यति, तावद्दीनारमेकं शरावे दृष्टवान् । एवं च प्रतिदिनमेकाकी समागत्य तस्मै क्षीरं ददाति, एकैकं च दीनारं गृह्णाति । अथैकस्मिन् दिवसे क्षीरनयनाय पुत्रं निरूप्य ब्राह्मणो ग्रामान्तरं जगाम । पुत्रोऽपि क्षीरं तत्र नीत्वा संस्थाप्य च पुनर्गृहं समायातः । दिनान्तरे तत्र गत्वा दीनारकं दृष्ट्वा गृहीत्वा च चिन्तितवान्नूनं सौवर्णदीनारपूर्णो वल्मीकः । तदेनं हत्वा सर्वमेकवारं ग्रहीष्यामि इत्येवं सम्प्रधार्यान्येद्युः क्षीरं ददता ब्राह्मणपुत्रेण सर्पो लगुडेन ताडितः । ततः कथमपि दैववशादमुक्तजीवितेव रोषात्तमेव तीव्रविषदशनैस्तथादशत्, यथा सद्यः पञ्चत्वमुपागतः । स्वजनैश्च नातिदूरे क्षेत्रस्य काष्ठसञ्चयैः संस्कृतः । अथ द्वितीयदिने तस्य पिता समायातः । स्वजनेभ्यः सुतविनाशकारणं श्रुत्वा तथैव समर्थितवान् । अब्रवीच्च भूतान् यो नानुगृह्णाति ह्यात्मनः शरणागतान् । भूतार्थास्तस्य नश्यन्ति हंसाः पद्मवने यथा ॥३.१३३॥ पुरुषैरुक्तंकथमेतत्? ब्राह्मणः कथयति कथा ६ हैमहंसकथा अस्ति कस्मिंश्चिदधिष्ठाने चित्ररथो नाम राजा । तस्य योधैः सुरक्ष्यमाणं पद्मसरो नाम सरस्तिष्ठति तत्र च प्रभूता जाम्बूनदमया हंसास्तिष्ठन्ति । षण्मासे षण्मासे पिच्छमेकैकं परित्यजन्ति । अथ तत्र सरसि सौवर्णो बृहत्पक्षी समायातः । तैश्चोक्तःस्माकं मध्ये त्वया न वस्तव्यम् । येन कारणेनास्माभिः षण्मासान्ते पिच्छैकैकदानं कृत्वा गृहीतमेतत्सरः । एवं च किं बहुना, परस्परं द्वैधमुत्पन्नम् । स च राज्ञः शरणं गतोऽब्रवीत्देव ! एते पक्षिण एवं वदन्ति, यदस्माकं राजा किं करिष्यति ? न कस्याप्यावासं दद्मः । मया चोक्तंन शोभनं युष्माभिरभिहितम् । अहं गत्वा राज्ञे निवेदयिष्यामि । एवं स्थिते देवः प्रमाणम् । ततो राजा भृत्यानब्रवीत्भो भोः गच्छत । सर्वान् पक्षिणो गतासून् कृत्वा शीघ्रमानयत । राजादेशानन्तरमेव प्रचेलुस्ते । अथ लगुडहस्तान् राजपुरुषान् दृष्ट्वा तत्रैकेन पक्षिणा वृद्धेनोक्तम्भोः स्वजनाः ! न शोभनमापतितम् । ततः सर्वैरेकमतीभूयोत्पतितव्यम् । तैश्च तथानुष्ठितम् । *********************************************************************** अतोऽहं ब्रवीमिभूतान् यो नानुगृह्णाति (१३३) इति । इत्युक्त्वा पुनरपि ब्राह्मणः प्रत्यूषे क्षीरं गृहीत्वा तत्र गत्वा तारस्वरेण सर्पमस्तौत् । तदा सर्पश्चिरं वल्मीकद्वारान्तर्लीन एव ब्राह्मणं प्रत्युवाचत्वं लोभादत्रागतः पुत्रशोकमपि विहाय । अतः परं तव मम च प्रीतिर्नोचिता । तव पुत्रेण यौवनोन्मादेनाहं ताडितो मया स दृष्टः । कथं मया लगुडप्रहारो विस्मर्तव्यः । त्वया च पुत्रशोकदुःखं कथं विस्मर्तव्यमिति पुनरुक्त्वा विवरान्तर्गतः । ब्राह्मणश्च मणिं गृहीत्वा पुत्रबुद्धिं निन्दन् स्वगृहमागतः । अतोऽहं ब्रवीमिचितिकां दीपितां पश्य इति । तद् अस्मिन् हतेऽयत्नादेव राज्यमकण्टकं भवतो भवति । तस्यैतद्वचनं श्रुत्वा क्रूराक्षं पप्रच्छभद्र ! त्वं तु किं मन्यसे ? सोऽब्रवीत्देव ! निर्दयमेतद्यदनेनाभिहितम् । यत्कारणं शरणागतो न वध्यते सुष्ठु । खल्विदमाख्यानम् श्रूयते हि कपोतेन शत्रुः शरणमागतः । पूजितश्च यथान्यायं स्वैश्च मांसैर्निमन्त्रितः ॥३.१३४॥ अरिमर्दनोऽब्रवीत्कथमेतत्? क्रूराक्षः कथयति कथा ७ कपोतलुब्धककथा कश्चिद्क्षुद्रसमाचारः प्राणिनां कालसन्निभः । विचचार महारण्ये घोरः शकुनिलुब्धकः ॥३.१३५॥ नैव कश्चित्सुहृत्तस्य न सम्बन्धी न बान्धवः । स तैः सर्वैः परित्यक्तस्तेन रौद्रेण कर्मणा ॥३.१३६॥ अथवा ये नृशंसा दुरात्मनः प्राणिनां प्राणनाशकाः । उद्वेजनीया भूतानां व्याला इव भवन्ति ते ॥३.१३७॥ स पञ्जरकमादाय पाशं च लगुडं तथा । नित्यमेव वनं याति सर्वप्राणिविहिंसकः ॥३.१३८॥ अन्येद्युर्भ्रमतस्तस्य वने कापि कपोतिका । जाता हस्तगता तां स प्राक्षिपत्पञ्ज्चरान्तरे ॥३.१३९॥ अथ कृष्णा दिशः सर्वा वनस्थस्याभवन् घनैः वातवृष्टिश्च महतो क्षयकाल इवाभवत् ॥३.१४०॥ ततः स त्रस्तहृदयः कम्पमानो मुहुर्मुहुः । अन्वेषयन् परित्राणमाससाद वनस्पतिम् ॥३.१४१॥ मुहूर्तं पश्यते यावद्वियद्विमलतारकम् । प्राप्य वृक्षं वदत्येवं योऽत्र तिष्ठति कश्चन ॥३.१४२॥ तस्याहं शरणं प्राप्तः स परित्रातु मामिति । शीतेन भिद्यमानं च क्षुधया गतचेतनम् ॥३.१४३॥ अथ तस्य तरोः स्कन्धे कपोतः सुचिरोषितः । भार्याविरहितस्तिष्ठन् विललाप सुदुःखितः ॥३.१४४॥ वातवर्षो महानासीन्न चागच्छति मे प्रिया । तया विरहितं ह्येतच्छून्यमद्य गृहं मम ॥३.१४५॥ पतिव्रता पतिप्राणा पत्युः प्रियहिते रता । यस्य स्यादीदृशी भार्या धन्यः स पुरुषो भुवि ॥३.१४६॥ न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते । गृहं तु गृहिणीहीनमरण्यसदृशं मतम् ॥३.१४७॥ पञ्जरस्था ततः श्रुत्वा भर्तुर्दुःखान्वितं वचः । कपोतिका सुसन्तुष्टा वाक्यं चेदमथाह सा ॥३.१४८॥ न सा स्त्रीत्यभिमन्तव्या यस्यां भर्ता न तुष्यति । तुष्टे भर्तरि नारीणां तुष्टाः स्युः सर्वदेवताः ॥३.१४९॥ दावाग्निना विदग्धेव सपुष्पस्तवका लता । भस्मीभवतु सा नारी यस्यां भर्ता न तुष्यति ॥३.१५०॥ मितं ददाति हि पिता मितं भ्राता मितं सुतः । अमितस्य हि दातारं भर्तारं का न पूजयेत् ॥३.१५१॥ पुनश्चाब्रवीत् शृणुष्वावहितः कान्त यत्ते वक्ष्याम्यहं हितम् । प्राणैरपि त्वया नित्यं संरक्ष्यः शरणागतः ॥३.१५२॥ एष शाकुनिकः शेते तवावासं समाश्रितः । शीतार्तश्च क्षुधार्तश्च पूजामस्मै समाचर ॥३.१५३॥ श्रूयते च यः सायमतिथिं प्राप्तं यथाशक्ति न पूजयेत् । तस्यासौ दुष्कृतं दत्त्वा सुकृतं चापकर्षति ॥३.१५४॥ मा चास्मै त्वं कृथा द्वैषं बद्धानेनेति मत्प्रिया । स्वकृतैरेव बद्धाहं प्राक्तनैः कर्मबन्धनैः ॥३.१५५॥ दारिद्र्यरोगदुःखानि बन्धनव्यसनानि च । आत्मापराधवृक्षस्य फलान्येतानि देहिनाम् ॥३.१५६॥ तस्मात्त्वं द्वेषमुत्सृज्य मद्बन्धनसमुद्भवम् । धर्मे मनः समाधाय पूजयैनं यथाविधि ॥३.१५७॥ तस्यास्तद्वचनं श्रुत्वा धर्मयुक्तिसमन्वितम् । उपगम्य ततोऽधृष्टः कपोतः प्राह लुब्धकम् ॥३.१५८॥ भद्र सुस्वागतं तेऽस्तु ब्रूहि किं करवाणि ते । सन्तापश्च न कर्तव्यः स्वगृहे वर्तते भवान् ॥३.१५९॥ तस्य तद्वचनं श्रुत्वा प्रत्युवाच विहङ्गमम् । कपोत खलु शीतं मे हिमत्राणं विधीयताम् ॥३.१६०॥ स गत्वाङ्गारकं नीत्वा पातयामास पावकम् । ततः शुष्केषु पर्णेषु तमाशु समदीपयत् ॥३.१६१॥ सुसन्दीप्तं ततः कृत्वा तमाह शरणागतम् । प्रतापयस्व विश्रब्धं स्वगात्राण्यत्र निर्भयः ॥३.१६२॥ उद्गतेन च जीवामो वयं सर्वे वनौकसः । न चास्ति विभवः कश्चिन्नाशये येन ते क्षुधम् ॥३.१६३॥ सहस्रं भरते कश्चिच्छतमन्यो दशापरः । मम त्वकृतपुण्यस्य क्षुद्रस्यात्मापि दुर्भरः ॥३.१६४॥ एकस्याप्यतिथेरन्नं यः प्रदातुं न शक्तिमान् । तस्यानेकपरिक्लेशे गृहे किं वसतः फलम् ॥३.१६५॥ तत्तथा साधयाम्येतच्छरीरं दुःखजीवितम् । यथा भूयो न वक्ष्यामि नास्तीत्यर्थिसमागमे ॥३.१६६॥ स निनिन्दि किलात्मानं न तु तं लुब्धकं पुनः । उवाच तर्पयिष्ये त्वां मुहूर्तं प्रतिपालय ॥३.१६७॥ एवमुक्त्वा स धर्मात्मा प्रहृष्टेनान्तरात्मना । तमग्निं सम्परिक्रम्य प्रविवेश स्ववेश्मवत् ॥३.१६८॥ ततस्तं लुब्धको दृष्ट्वा कृपया पीडितो भृशम् । कपोतमग्नौ पतितं वाक्यमेतदभाषत ॥३.१६९॥ यः करोति नरः पापं न तस्यात्मा ध्रुवं प्रियः । आत्मना हि कृतं पापमात्मनैव हि भुज्यते ॥३.१७०॥ सोऽहं पापमतिश्चैव पापकर्मरतः सदा । पतिष्यामि महाघोरे नरके नात्र संशयः ॥३.१७१॥ नूनं मम नृशंसस्य प्रत्यादर्शः सुदर्शितः । प्रयच्छता स्वमांसानि कपोतेन महात्मना ॥३.१७२॥ अद्यप्रभृति देहं स्वं सर्वभोगविवर्जितम् । तोयं स्वल्पं यथा ग्रीष्मः शोषयिष्याम्यहं पुनः ॥३.१७३॥ शीतवातातपसहः कृशाङ्गो मलिनस्तथा । उपवासैर्बहुविधैश्चरिष्ये धर्ममुत्तमम् ॥३.१७४॥ ततो यष्टिं शलाकां च जालकं पञ्जरं तथा । बभञ्ज लुब्धको दीनां कापोतीं च मुमोच ताम् ॥३.१७५॥ लुब्धकेन ततो मुक्ता दृष्ट्वाग्नौ पतितं पतिम् । कपोती विललापार्ता शोकसन्तप्तमानसा ॥३.१७६॥ न कार्यमद्य मे नाथ जीवितेन त्वया विना । दीनायाः पतिहीनायाः किं नार्या जीविते फलम् ॥३.१७७॥ मानो दर्पस्त्वहङ्कारः कुलं पूजा च बन्धुषु । दासभृत्यजनेष्वाज्ञा वैधव्येन प्रणश्यति ॥३.१७८॥ एवं विलप्य बहुशः कृपणं भृशदुःखिता । पतिव्रता सुसन्दीप्तं तमेवाग्निं विवेश सा ॥३.१७९॥ ततो दिव्याम्बरधरा दिव्याभरणभूषिता । भर्तारं सा विमानस्थं ददर्श स्वं कपोतिका ॥३.१८०॥ सोऽपि दिव्यतनुर्भूत्वा यथार्थमिदमब्रवीत् । अहो मामनुगच्छन्त्या कृतं साधु शुभे त्वया ॥३.१८१॥ तिस्रः कोट्योऽर्धकोटी च यानि रोमाणि मानुषे । तावत्कालं वसेत्स्वर्गे भर्तारं यानुगच्छति ॥३.१८२॥ कपोतदेहः सूर्यास्ते प्रत्यहं सुखमन्वभूत् । कपोतदेहवत्सासीत्प्राक्पुण्यप्रभवं हितम् ॥३.१८३॥ हर्षाविष्टस्ततो व्याधो विवेश च वनं धनम् । प्राणिहिंसां परित्यज्य बहुनिर्वेदवान् भृशम् ॥३.१८४॥ तत्र दावानलं दृष्ट्वा विवेश विरताशयः । निर्दग्धकल्मषो भूत्वा स्वर्गसौख्यमवाप्तवान् ॥३.१८५॥ *********************************************************************** अतोऽहं ब्रवीमिश्रूयते हि कपोतेन (१३४) इत्यादि । तच्छ्रुत्वारिमर्दनो दीप्ताक्षं पृष्टवानेवमवस्थिते किं भवान्मन्यते ? सोऽब्रवीत्देव ! न हन्तव्य एवायम् । यतः या ममोद्विजते नित्यं सा ममाद्यावगूहते । प्रियकारक भद्रं ते यन्ममास्ति हरस्व तत् ॥३.१८६॥ चोरेण चाप्युक्तम् हर्तव्यं ते न पश्यामि हर्तव्यं चेद्भविष्यति । पुनरप्यागमिष्यामि यदीयं नावगूहते ॥३.१८७॥ अरिमर्दनः पृष्टवान्का च नावगूहते ? कश्चायं चौरः ? इति विस्तरतः श्रोतुमिच्छामि । दीप्ताक्षः कथयति कथा ८ कामातुरवणिक्कथा अस्ति कस्मिंश्चिदधिष्ठाने कामातुरो नाम वृद्धवणिक् । तेन च कामोपहृतचेतसा, मृतभार्येण काचिन्निर्धनवणिक्सुता, प्रभूतं धनं दत्त्वोद्वाहिता । अथ सा दुःखाभिभूता तं वृद्धवणिजं द्रष्टुमपि न शशाक । युक्तं चैतत् श्वेतं पदं शिरसि यत्तु शिरोरुहाणां स्थानं परं परिभवस्य तदेव पुंसाम् । आरोपितास्थिशकलं परिहृत्य यान्ति चाण्डालकूपमिव दूरतरं तरुण्यः ॥३.१८८॥ तथा च गात्रं सङ्कुचितं गतिर्विगलिता दन्ताश्च नाशङ्गता दृष्टिर्भ्राम्यति रूपमप्युपहतं वक्त्रं च लालायते । वाक्यं नैव करोति बान्धवजनः पत्नी न शुश्रूषते धिक्कष्टं जरयाभिभूतपूरुषं पुत्रोऽप्यवज्ञायते ॥३.१८९॥ अथ कदाचित्सा तेन सहैकशयने पराङ्मुखी यावत्तिष्ठति तावद्गृहे चौरः प्रविष्टः । सापि तं चौरं दृष्ट्वा भयव्याकुलिता वृद्धमपि तं पतिं गाढं समालिलिङ्ग । सोऽपि विस्मयात्पुलकाञ्चितसर्वगात्रश्चिन्तयामासअहो किमेषा मामद्यावगूहते ? यावन्निपुणतया पश्यति तावत्गृहकोणैकदेशे चौरं दृष्ट्वा व्यचिन्तयत्नूनमेषास्य भयान्मामालिङ्गति इति ज्ञात्वा तं चौरमाहया ममोद्विजते (१८६) इत्यादि । तच्छ्रुत्वा चौरोऽप्याहहर्तव्यं ते न पश्यामि (१८७) इत्यादि । तस्माच्चौरस्याप्युपकारः श्रेयश्चिन्त्यते किं पुनः शरणागतस्य । अपि चायं तैर्विप्रकृतोऽस्माकमेव पुष्टये भविष्यति तदीयरन्ध्रदर्शनाय चेति अनेन कारणेनायमवध्य इति । एतदाकर्ण्यारिमर्दनोऽन्यं सचिवं वक्रनासं पप्रच्छभद्र ! साम्प्रतमेवं स्थिते किं करणीयमिति ? सोऽब्रवीत्देव ! अवध्योऽयम् । यतः शत्रवोऽपि हितार्थैव विवदन्तः परस्परम् । चौरेण जीवितं दत्तं राक्षसेन तु गोयुगम् ॥३.१९०॥ अरिमर्दनः प्राहकथमेतत्? वक्रनासः कथयति कथा १० द्रोणाख्यब्राह्मणकथा अस्ति कस्मिंश्चिदधिष्ठाने दरिद्रो द्रोणनामा ब्राह्मणः, प्रतिग्रहधनः सततं विशिष्टवस्त्रानुलेपनगन्धमाल्यालङ्कारताम्बूलादिभोगपरिवर्जितः, प्ररूढकेशश्मश्रुनखरोमोपचितः, शीतोष्णवातवर्षादिभिः परिशोषितशरीरः, तस्य च केनापि यजमानेनानुकम्पया शिशुगोयुगं दत्तम् । ब्राह्मणेन च बालभावादारभ्य याचितघृततैलयवसादिभिः संवर्ध्य सुपुष्टं कृतम् । तच्च दृष्ट्वा सहसैव कश्चिच्चौरश्चिन्तितवानहमस्य ब्राह्मणस्य गोयुगमिदमपहरिष्यामि । इति निश्चित्य निशायां बन्धनपाशं गृहीत्वा, यावत्प्रस्थितस्तावदर्धमार्गे प्रविरलतीक्ष्णदन्तपङ्क्तिरुन्नतनासावंशः, प्रकटरक्तान्तनयनः उपचितस्नायुसन्ततनतगात्रः शुष्ककपोलः सुहुतहुतवहपिङ्गलश्मश्रुकेशशरीरः कश्चिद्दृष्टः । दृष्ट्वा च तं तीव्रभयत्रस्तो चौरोऽब्रवीत्को भवान् ? इति । सोऽब्रवीतहं क्रूरकर्मा चौरो दरिद्रब्राह्मणस्य गोयुगं हर्तुं प्रस्थितोऽस्मि । अथ जातप्रत्ययो राक्षसोऽब्रवीत्भद्र ! षष्ठाह्नकालिकोऽहम् । अतस्तमेव ब्राह्मणमद्य भक्षयिष्यामि । अथ तौ तत्र गत्वैकान्ते कान्लमन्वेषयन्तौ स्थितौ । प्रसुप्ते च ब्राह्मणे तद्भक्षणार्थं प्रस्थितं राक्षसं दृष्ट्वा चौरोऽब्रवीत्भद्र ! नैषन्यायो यतो गोयुगे मयापहृते पश्चात्त्वमेनं ब्राह्मणं भक्षय । सोऽब्रवीत्कदाचिदयं ब्राह्मणो गोशब्देन बुध्येत तदानर्थकोऽयं ममारम्भः स्यात् । चौरोऽप्यब्रवीत्तवापि यदि भक्षणायोपस्थितस्य एकोऽप्यन्तरायः स्यात् । तदाहमपि न शक्नोमि गोयुगमपहर्तुम् । अतः प्रथमं मयापहृते गोयुगे पश्चात्त्वया ब्राह्मणो भक्षितव्यः । इत्थं चाहमहमिकया तयोर्विवदतोः समुत्पन्ने द्वैधे प्रतिरववशाद्ब्राह्मणो जजागार । अथ तं चौरोऽब्रवीत्ब्राह्मण ! त्वामेवायं राक्षसो भक्षयितुमिच्छति इति । राक्षसोऽप्याहब्राह्मण ! चौरोऽयं गोयुगं तेऽपहर्तुमिच्छति । एवं श्रुत्वोत्थाय ब्राह्मणः सावधानो भूत्वेष्टदेवतामन्त्रध्यानेनात्मानं राक्षसादुद्गूर्णलगुडेन चौराद्गोयुगं ररक्ष । *********************************************************************** अतोऽहं ब्रवीमिशत्रवोऽपि हितार्थैव (१९०) इति । अथ तस्य वचनमवधार्यारिमर्दनः पुनरपि प्राकारकर्णमपृच्छत्कथय, किमत्र मन्यते भवान् ? सोऽब्रवीत्देव ! अवध्य एवायम्, यतो रक्षितेनानेन कदाचित्परस्परप्रीत्या कालः सुखेन गच्छति । उक्तं च परस्परस्य मर्माणि ये न रक्षन्ति जन्तवः । त एव निधनं यान्ति वल्मीकोदरसर्पवत् ॥३.१९१॥ अरिमर्दनोऽब्रवीत्कथमेतत्? प्राकारकर्णः कथयति कथा १० वल्मीकोदरगतसर्पकथा अस्ति कस्मिंश्चिन्नगरे देवशक्तिर्नाम राजा । तस्य च पुत्रो जठरवल्मीकाश्रयेणोरगेण प्रतिदिनं प्रत्यङ्गं क्षीयते । अनेकोपचारैः सद्वैद्यैः सच्छास्त्रोपदिष्टौषधयुक्त्यापि चिकित्स्यमानो न स्वास्थ्यमेति । अथासौ राजपुत्रो निर्वेदाद्देशान्तरं गतः । कस्मिंश्चिन्नगरे भिक्षाटनं कृत्वा महति देवालये कालं यापयति । अथ तत्र नगरे बलिर्नाम राजास्ते । तस्य च द्वे दुहितरौ यौवनस्थे तिष्ठतः । ते च प्रतिदिवसमादित्योदये पितुः पादान्तिकमागत्य नमस्कारं चक्रतुः । तत्र चैकाब्रवीत्विजयस्व महाराज ! यस्य प्रसादात्सर्वं सुखं लभ्यते । द्वितीया तुविहितं भुङ्क्ष्व महाराज ! इति ब्रवीति । तच्छ्रुत्वा प्रकुपितो राजाब्रवीत्भो मन्त्रिणः ! एनां दुष्टभाषिणीं कुमारिकां कस्यचिद्वैदेशिकस्य प्रयच्छत तेन निजविहितमियमेव भुङ्क्ते । अथ तथेति प्रतिपद्याल्पपरिवारा सा कुमारिका मन्त्रिभिस्तस्य देवकुलाश्रितराजपुत्रस्य प्रतिपादिता । सापि प्रहृष्टमनसा तं पतिं देववत्प्रतिपद्यादाय चान्यविषयं गता । ततः कस्मिंश्चिद्दूरतरनगरप्रदेशे तडागतटे राजपुत्रमावासरक्षायै निरूप्य स्वयं च घृततैललवणतण्डुलादिक्रयनिमित्तं सपरिवारा गता । कृत्वा च क्रयविक्रयं यावदागच्छति तावत्स राजपुत्रो वल्मीकोपरि कृतमूर्धा प्रसुप्तः । तस्य च मुखाद्भुजगः फणां निष्कास्य वायुमश्नाति । तत्रैव च वल्मीकेऽपरः सर्पो निष्क्रम्य तथैवासीत् । अथ तयोः परस्परदर्शनेन क्रोधसंरक्तलोचनयोर्मध्याद्वल्मीकस्थेन सर्पेणोक्तम्भो भो दुरात्मन् ! कथं सुन्दरसर्वाङ्गं राजपुत्रमित्थं कदर्थयसि ? मुखस्थोऽरिरब्रवीत्भो भोः ! त्वयापि दुरात्मनास्य वल्मीकस्य मध्ये कथमिदं दूषितं हाटकपूर्णं कलशयुगलमित्येवं परस्परस्य मर्माण्युद्घाटितवन्तौ । पुनर्वल्मीकस्थोऽहिरब्रवीत्भो दुरात्मन् ! भेषजमिदं ते किं कोऽपि न जानाति यज्जीर्णोत्कालितकाञ्जिकाराजिकापानेन भवान् विनाशमुपयाति । अथोदरस्थोऽहिरब्रवीत्तवाप्येतद्भेषजं किं कश्चिदपि न वेत्ति यदुष्णतैलेन महोष्णोदकेन वा तव विनाशः स्यादिति । एवं च सा राजकन्या विटपान्तरिता तयोः परस्परालापान्मर्ममयानाकर्ण्य तथैवानुष्ठितवती । विधाय व्यङ्गं नीरोगं भर्तारं निधिं च परममासाद्य स्वदेशाभिमुखं प्रायात् । पितृमातृस्वजनैः प्रतिपूजिता विहितोपभोगं प्राप्य सुखेनावस्थिता । अतोऽहं ब्रवीमिपरस्परस्य मर्माणि इति । *********************************************************************** तच्च श्रुत्वा स्वयमरिर्दनोऽप्येवं समर्थितवान् । तथा चानुष्ठितम् । दृष्ट्वान्तर्लीनं विहस्य रक्ताक्षः पुनरब्रवीत्कष्टम् । विनाशितोऽयं भवद्भिरन्यायेन स्वामी । उक्तं च अपूज्या यत्र पूज्यन्ते पूज्यानां तु विमानना । त्रीणि तत्र प्रवर्तन्ते दुर्भिक्षं मरणं भयम् ॥३.१९२॥ तथा च प्रत्यक्षेऽपि कृते पापे मूर्खः साम्ना प्रशाम्यति । रथकारः स्वकां भार्यां सजारां शिरसावहत् ॥३.१९३॥ मन्त्रिणः प्राहुःकथमेतत्? रक्ताक्षः कथयति कथा ११ वीरवररथकारतत्पत्नीकथा अस्ति कस्मिंश्चिदधिष्ठाने वीरवरो नाम रथकारः । तस्य भार्या कामदमनी । सा पुंश्चली जनापवादसंयुक्ता । सोऽपि तस्याः परीक्षणार्थं व्यचिन्तयतथ मयास्याः परीक्षणं कर्तव्यम् । उक्तं च यदि स्यात्पावकः शीतः प्रोष्णी वा शशलाञ्छनः । स्त्रीणां तदा सतीत्वं स्याद्यदि स्याद्दुर्जनो हितः ॥३.१९४॥ जानामि चैनां लोकवचनादसतीम् । उक्तं च यच्च वेदेषु शास्त्रेषु न दृष्टं न च संश्रुतम् । तत्सर्वं वेत्ति लोकोऽयं यत्स्याद्ब्रह्माण्डमध्यगम् ॥३.१९५॥ एवं सम्प्रधार्य भार्यामवोचत्प्रिये ! प्रभातेऽहं ग्रामान्तरं यास्यामि । तत्र कतिचिद्दिनानि लगिष्यन्ति । तत्त्वया किमपि पाथेयं मम योग्यं विधेयम् । सापि तद्वचनं श्रुत्वा हर्षितचित्ता । औत्सुक्यात्सर्वकार्याणि सन्त्यज्य सिद्धमन्नं घृतशर्कराप्रायमकरोत् । अथवा साध्विदमुच्यते दुर्दिवसे घनतिमिरे वर्षति जलदे महाटवीप्रभृतौ । पत्युर्विदेशगमने परमसुखं जघनचपलायाः ॥३.१९६॥ अथासौ प्रत्यूषे उत्थाय स्वगृहान्निर्गतः सापि तं प्रस्थितं विज्ञाय प्रहसितवदनाङ्गसंस्कारं कुर्वाणा कथञ्चित्तं दिवसमत्यवाहयत् । अथ पूर्वपरिचितविटगृहे गत्वा तं प्रत्युक्तवतीस दुरात्मा मे पतिर्ग्रामान्तरं गतः । तत्त्वयास्मद्गृहे प्रसुप्ते जने समागन्तव्यम् । तथानुष्ठिते स रथकारोऽरण्ये दिनमतिवाह्य प्रदोषे स्वगृहेऽपद्वारेण प्रविश्य शय्याधस्तले निभृतो भूत्वा स्थितः । एतस्मिन्नन्तरे स देवदत्तः समागत्य तत्र शयने उपविष्टः । दृष्ट्वा रोषाविष्टचित्तो रथकारो व्यचिन्तयत्किमेनमुत्थाय हन्मि ? अथवा हेलयैव प्रसुप्तौ द्वावप्येतौ व्यापादयामि ? परं पश्यामि तावदस्याश्चेष्टितम् । शृणोमि चानेन सहालापम् । अत्रान्तरे सा गृहद्वारं निभृतं पिधाय शयनतलमारूढा । तस्यास्तत्रारोहयन्त्या रथकारशरीरे पादो विलग्नः । ततः सा व्यचिन्तयत्नूनमेतेन दुरात्मना रथकारेण मत्परीक्षणार्थं भाव्यम् । ततः स्त्रीचरित्रविज्ञानं किमपि करोमि । एवं तस्याश्चिन्तयन्या स देवदत्तः स्पर्शोत्सुको बभूव । अथ तया कृताञ्जलिपुटयाभिहितंभोः महानुभाव ! न मे शरीरं त्वया स्पर्शनीयं यतोऽहं पतिव्रता महासती च । नो चेच्छापं दत्त्वा त्वां बह्स्मसात्करिष्यामि । स आहयद्येवं तर्हि त्वया किमहमाहूतः ? साब्रवीत्भोः शृणुष्वैकाग्रमनाः । अहमद्य प्रत्यूषे देवतादर्शनार्थं चण्ड्कायतनं गता तत्राकस्मात्खे वाणी सञ्जातापुत्रि किं करोमि ? भक्तासि मे त्वं, परं षण्मासाभ्यन्तरे विधिनियोगाद्विधवा भविष्यसि । ततो मयाभिहितंभगवति ! यथा त्वमापदं वेत्सि, तथा तत्प्रतीकारमपि जानासि । तदस्ति कश्चिदुपायो येन मे पतिः शतसंवत्सरजीवी भवति ? ततस्तयाभिहितम्वत्से, सन्नपि नास्ति, यतस्तवायत्तः स प्रतीकारः । तच्छ्रुत्वा मयाभिहितम्देवि ! यदि तन्मम प्राणैर्भवति तदादेशय येन करोमि । अथ देव्याभिहितम्यद्यद्य परपुरुषेण सहैकस्मिन् शयने समारुह्यालिङ्गनं करोषि तत्तव भर्तृसक्तोऽपमृत्युस्तस्य सञ्चरति । भर्तापि तेन पुनर्वर्षशतं जीवति । तेन त्वं मयाभ्यर्थितः । तद्यत्किञ्चित्कर्तुमनास्तत्कुरुष्व । न हि देवतावचनमन्यथा भविष्यतीति निश्चयः । ततोऽन्तर्हासविकासमुखः स तदुचितमाचचार । सोऽपि रथकारो मूर्खस्तस्यास्तद्वचनमाकर्ण्य पुलकाञ्चिततनुः शय्याधस्तलान्निष्क्रम्य तामुवाचसाधु पतिव्रते ! साधु कुलनन्दिनि ! अहं दुर्जनवचनशङ्कितहृदयस्त्वत्परीक्षानिमित्तं ग्रामान्तरव्याजं कृत्वा खट्वाधस्तले निभृतं लीनः । तदेहि, आलिङ्ग माम् । त्वं स्वभर्तृभक्तानां मुख्या नारीणां, यदेवं ब्रह्मव्रतं परसङ्गेऽपि पालितवती । यदायुर्बुद्धिकृतेऽपमृत्युविनाशार्थं चत्वमेवं कृतवती । तामेवमुक्त्वा सस्नेहमालिङ्गितवान् । स्वस्कन्धे तामारोप्य तामपि देवदत्तमुवाचभो महानुभाव ! मत्पुण्यैस्त्वमिहागतः । त्वत्प्रसादान्मया प्राप्तं वर्षशतप्रमाणमायुः । तत्त्वमपि मामालिङ्ग्य मत्स्कन्धे समारोह इति जल्पन्ननिच्छन्तमपि देवदत्तमालिङ्ग्य बलात्स्वकीयस्कन्धे आरोपितवान् । ततश्च नृत्यं कृत्वाहे ब्रह्मव्रतधराणां धुरीण ! त्वयापि मय्युपकृतमित्याद्युक्त्वा स्कन्धादुत्तार्य यत्र यत्र स्वजनगृहद्वारादिषु बभ्राम तत्र तत्र तयोरुभयोरपि तद्गुणवर्णनमकरोत् । अतोऽहं ब्रवीमिप्रत्यक्षेऽपि कृते पापे (१९३) इति । तत्सर्वथा मूलोत्खाता वयं विनष्टाः स्मः । सुष्ठु खल्विदमुच्यते मित्ररूपा हि रिपवः सम्भाव्यन्ते विचक्षणैः । ये हितं वाक्यमुत्सृज्य विपरीतोपसेविनः ॥३.१९७॥ तथा च सन्तोऽप्यर्था विनश्यन्ति देशकालविरोधिनः । अप्राज्ञान्मन्त्रिणः प्राप्य तमः सूर्योदये यथा ॥३.१९८॥ ततस्तद्वचोऽनादृत्य सर्वे ते स्थिरजीविनमुत्क्षिप्य स्वदुर्गमानेतुमारब्धाः । अथानीयमानः स्थिरजीव्याहदेव ! अद्याकिञ्चित्करेणैतदवस्थेन किं मयोपसङ्गृहीतेन ? यत्कारणमिच्छामि दीप्तं वह्निमनुप्रवेष्टुम् । तदर्हसि मामग्निप्रदानेन समुद्धर्तुम् । अथ रक्ताक्षस्यान्तर्गतभावं ज्ञात्वाहकिमर्थमग्निपतनमिच्छसि ? सोऽब्रवीतहं तावद्युष्मदर्थमिमामापदं मेघवर्णेन प्रापितः । तदिच्छामि तेषां वैरयातनार्थमुलूकत्वमिति । तच्च श्रुत्वा राजनीतिकुशलो रक्ताक्षः प्राहभद्र ! कुटिलस्त्वं कृतकवचनचतुरश्च । तावदुलूकयोनिगतोऽपि स्वकीयामेव वायसयोनिं बहु मन्यसे । श्रूयते चैतदाख्यानकम् । सूर्यं भर्तारमुत्सृज्य पर्जन्यं मारुतं गिरिम् । स्वजातिं मूषिका प्राप्ता स्वजातिर्दुरतिक्रमा ॥३.१९९॥ मन्त्रिणः प्रोचुःकथमेतत्? रक्ताक्षः कथयति कथा ११ शालङ्कायनरक्षितमूषिकाकथा अस्ति कस्मिंश्चिदधिष्ठाने शालङ्कायनो नाम तपोधनो जाह्नव्यां स्नानार्थं गतः । तस्य च सूर्योपस्थानं कुर्वतस्तत्र प्रदेशे मूषिका काचित्खरतरनखाग्रपुटेन श्येनेन गृहीता । दृष्ट्वा स मुनिः करुणार्द्रहृदयो मुञ्च मुञ्चेति कुर्वाणस्तस्योपरि पाषाणखण्डं प्राक्षिपत् । सोऽपि पाषाणखण्डप्रहारव्याकुलेन्द्रियो भ्रष्टमूषिको भूमौ निपपात मूषिकापि भयत्रस्ता कर्तव्यमजानन्ती रक्ष रक्षेति जल्पन्ती मुनिचरणान्तिकमुपाविशत् । श्येनेनापि चेतनं लब्ध्वा मुनिरुक्तो, यद्भो मुने ! न युक्तमनुष्ठितं भवता यदहं पाषाणेन ताडितः । किं त्वमधर्मान्न बिभेषि ? तत्समर्पय मामेनां मूषिकाम् । नो चेत्प्रभूतं पातकमवाप्स्यसि । इति ब्रुवाणं श्येनं प्रोवाच सःभो विहङ्गाधम ! रक्षणीयाः प्राणिनां प्राणाः । दण्डनीया दुष्टाः । सम्माननीयाः साधवः । पूजनीया गुरवः । स्तुत्या देवाः । तत्किमसम्बद्धं प्रजल्पसि ? श्येन आहमुने ! न त्वं सूक्ष्मधर्मं वेत्सि । इह हि सर्वेषां प्राणिनां विधिना सृष्टिं कुर्वताहारोऽपि विनिर्मितः । ततो यथा भवतामन्नं तथास्माकं मूषिकादयो विहिताः । तत्स्वाहारकाङ्क्षिणं मां किं दूषयसि ? उक्तं च यद्यस्य विहितं भोज्यं न तत्तस्य प्रदुष्यति । अभक्ष्ये बहुदोषः स्यात्तस्मात्कार्यो न व्यत्ययः ॥३.२००॥ भक्ष्यं यथा द्विजातीनां मद्यपानां यथा हविः । अभक्ष्यं भक्ष्यतामेति तथान्येषामपि द्विज ॥३.२०१॥ भक्ष्यं भक्ष्यतां श्रेय अभक्ष्यं तु महदघम् । तत्कथं मां वृथाचार त्वं दण्डयितुमर्हसि ॥३.२०२॥ अपरं मुनीनां न चैष धर्मो यतस्तैर्दृष्टं श्रुतमश्रुतमलौल्यत्वमशत्रुत्वं प्रशस्यते । उक्तं च समः शत्रौ च मित्रे च समलोष्टाश्मकाञ्चनः । सुहृन्मित्रे ह्युदासीनो मध्यस्थो द्वेष्यबन्धुषु । साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ॥३.२०३॥ साधूनां निरवद्यानां सदाचारविचारिणाम् । योगी युञ्जीत सततं सततमात्मानं रहसि स्थितः ॥३.२०४। तत्त्वमनेन कर्मणा भ्रष्टतपाः सञ्जातः । उक्तं च मुञ्च मुञ्च पतत्येको मा मुञ्चेति द्वितीयकः । उभयोः पतनं दृष्ट्वा मौनं सर्वार्थसाधनम् ॥३.२०५॥ शालङ्कायन आहकथमेतत्? श्येन आह कथा १२ ? कस्मिंश्चिद्नदीतट एकतद्वितत्रिताभिधानास्त्रयोऽपि भ्रातरो मुनयस्तपः कुर्वन्ति । तेषां च तपःप्रभावादाकाशस्था धौतपोतिका निरालम्बा जलार्द्रा भूस्पर्शनभयेन स्नानसमये तिष्ठन्ति । अथान्येद्युर्ममैव काचिन्मण्डूकिका केनापि गृध्रेण बलेन नीता । अथ तां गृहीता विलोक्य तेषां ज्येष्ठेन करुणार्द्रहृदयेन भवतेव व्याहृतंमुञ्च मुञ्चेति । अत्रान्तरे तस्य धौतपोतिकाकाशाद्भूमौ पतिता । तां पतितां दृष्ट्वा द्वितीयेन तद्भयार्तेन मा मुञ्चेत्यभिहितं यावत्तस्यापि पपात । ततस्तृतीयो द्वयोरपि धौतपोतिकां भूमौ पतितां दृष्ट्वा तूष्णीं बभूव । *********************************************************************** अतोऽहं ब्रवीमिमुञ्च मुञ्च पतत्येक इत्यादि । तच्छ्रुत्वा मुनिर्विहस्याहभो मूर्ख विहङ्गम ! कृतयुगे धर्मः स आसीत्, यतः कृतयुगे पापालापतोऽपि पापं जायते तेन धौतपोतिके पतिते अशिष्टालापेन न सदपवचनदोषतः । एष पुनः कलियुगः । अत्र सर्वोऽपि पापात्मा । तत्कर्म कृतं विना पापं न लगति । उक्तं च सञ्चरन्तीह पापानि युगेष्वन्येषु देहिनाम् । कलौ तु पापसंयुक्ते यः करोति स लिप्यते ॥३.२०६॥ उक्तं च आसनाच्छयनाद्यानात्संगतेश्चापि भोजनात् । कृते सञ्चरते पापं तैलबिन्दुरिवाम्भसि ॥३.२०७॥ तत्किं वृथा प्रलपितेन ? गच्छ त्वम् । नो चेच्छापयिष्यामि । अथ गते श्येने मूषिकया स मुनिरभिहितःभगवन् ! नय मां स्वाश्रयम् । नो चेदन्यो दुष्टपक्षी मां व्यापादयिष्यति । तदहं तत्रैवाश्रमे त्वद्दत्तान्नाहारमुष्ट्या कालं नेष्यामि । सोऽपि दाक्षिण्यवान् सकरुणो व्यचिन्तयत्कथं मया मूषिका हस्ते धृत्वा नेया जनहास्यकारिणी । तदेनां कुमारिकां कृत्वा नयामि । एवं सा कन्यका कृता । तथानुष्ठिते कन्यासहितं मुनिमवलोक्य पत्नी पप्रच्छभगवन् ! कुत इयं कन्या ? स आहएषा मूषिका श्येनभयाच्छरणार्थिनी कन्यारूपेण तव गृहमानीता । तत्त्वया यत्नेन रक्षणीया । भूयोऽप्येनां मूषिकां करिष्यामि । सा प्राहभगवन् ! मैवं कार्षीः । अस्यास्त्वं धर्मपिता । उक्तं च जनिता चोपनेता च यस्तु विद्यां प्रयच्छति । अन्नदाता भयत्राता पञ्चैते पितरः स्मृताः ॥३.२०८॥ तत्त्वयास्याः प्राणप्रदत्ता । अपरं ममाप्यपत्यं नास्ति । तस्मादेषा मम सुता भविष्यति । तथानुष्ठिते सा कन्या शुक्लपक्षचन्द्रकलिकेव नित्यं वृद्धिं प्राप्नोति । सापि तस्य मुनेः शुश्रूषां कुर्वती सपत्नीकस्य यौवनमाश्वयात् । अथ तां यौवनोन्मुखीमवलोक्य शालङ्कायनः स्वपत्नीमुवाचप्रिये ! यौवनोन्मुखी वर्तत इयं कन्या । अनर्हा स साम्प्रतं मद्गृहवासस्य । उक्तं च अनूढा मन्दिरे यस्य रजः प्राप्नोति कन्यका । पतन्ति पितरस्तस्य स्वर्गस्था अपि तैर्गुणैः ॥३.२०९॥ वरं वरयते कन्या माता वित्तं पिता श्रुतम् । बान्धवाः कुलमिच्छन्ति मिष्टान्नमितरे जनाः ॥३.२१०॥ तथा च यावन्न लज्जते कन्या यावत्क्रीडति पांसुना । यावत्तिष्ठति गोमार्गे तावत्कन्यां विवाहयेत् ॥३.२११॥ माता चैव पिता चैव ज्येष्ठभ्राता तथैव च । त्रयस्ते नरकं यान्ति दृष्ट्वा कन्यां रजस्वलाम् ॥३.२१२॥ कुलं च शीलं च सनाथतां च विद्यां च वित्तं च वपुर्वयश्च । एतान् गुणान् सप्तान् सप्त परीक्ष्य देया कन्या बुधैः शेषमचिन्तनीयम् ॥३.२१३॥ तद्यद्यस्या रोचते तद्भगवन्तमादित्यमाकार्य तस्मै प्रयच्छामि । उक्तं च अनिष्टः कन्यकाया यो वरो रूपान्वितोऽपि यः । यदि स्यात्तस्य नो देया कन्या श्रेयोऽभिवाञ्छता ॥३.२१४॥ सा प्राहको दोषोऽत्र विषये ? एवं क्रियताम् । अथ मुनिना रविराहूतः । वेदमन्त्रामन्त्रणप्रभावात्तत्क्षणादेवाभ्युपगम्यादित्यः प्रोवाचभगवन् ! वद द्रुतं किमर्थमाहूतः ? स आहएषा मदीया कन्यका तिष्ठति । यद्येषा त्वां वृणोति तर्ह्युद्वहस्व तामिति । एवमुक्त्वा भगवांस्तस्या दर्शितः । प्रोवाचपुत्रि ! किं तव रोचत एष भगवांस्त्रैलोक्यदीपः ? सा प्राहतात ! अतिदहनात्मकोऽयम् । नाहमेनमभिलषामि । अस्मादपि य उत्कृष्टतरः स आहूयताम् । अथ तस्यास्तद्वचनमाकर्ण्य भास्वरोऽपि तां मूषिकां विदित्वा निःस्पृहस्तमुवाचभगवन् ! अस्ति ममाप्यधिको मेघो येनाच्छादितस्य मे नामाइ न ज्ञायते ? अथ मुनिना मेघमप्याहूय कन्याभिहिताएष ते रोचते ? सा प्राहकृष्णवर्णोऽयं जडात्मा च । तदस्मादन्यस्य कस्यचित्प्रधानस्य मां प्रयच्छ । अथ मुनिना मेघोऽपि पृष्टःभोः ! त्वत्तोऽप्यधिकः कोऽप्यस्ति ? स आहमत्तोऽप्यधिकोऽस्ति वायुः । वायुना हतोऽहं सहस्रधा यामि । तच्छ्रुत्वा मुनिना वायुराहूतः, आह चपुत्रिके किमेष वायुस्ते विवाहाय उत्तमः प्रतिभाति ? सा आहप्रबलोऽप्ययं चञ्चलः । तदभ्यधिकः कश्चिदाहूयताम् । मुनिराहभो वायो ! त्वत्तोऽप्यधिकोऽस्ति कश्चित्? स आहमत्तोऽप्यधिकोऽस्ति पर्वतो येन संस्तभ्य बलवानप्यहं ध्रिये । अथ मुनिः पर्वतमाहूय कन्याया अदर्शयत्पुत्रिके ! त्वामस्मै प्रयच्छामि ? सा आहतात ! कठिनात्मकोऽयं स्तब्धश्च । तदन्यस्मै देहि माम् । अथ स मुनिना पृष्टः, यद्भोः पर्वतराज ! त्वत्तोऽप्यधिकोऽस्ति कश्चित्? स आहसन्ति मत्तोऽप्यधिका मूषिकाः, ये मद्देहं बलात्सर्वतो भेदयन्ति । तदाकर्ण्य मुनिर्मूषकमाहूय तस्या अदर्शयत्पुत्रिके ! एष ते प्रतिभाति मूषकराजो येन यथोचितमनुष्ठीयते । सापि तं दृष्ट्वा स्वजातीय एष इति मन्यमाना पुलकोद्भूषितशरीरा प्रोवाचतात ! मां मूषिकां कृत्वास्मै प्रयच्छ येन स्वजातिविहितं गृहधर्ममनुतिष्ठामि । तच्छ्रुत्वा तेन स्त्रीधर्मविचक्षणेन तां मूषिकां कृत्वा मूषकाय प्रदत्ता । *********************************************************************** अतोऽहं ब्रवीमिसूर्यं भर्तारमुत्सृज्य इत्यादि । अथ रक्ताक्षवचनमनादृत्य तैः स्ववंशविनाशाय स स्वदुर्गमुपनीतः । नीयमानश्चान्तर्लीनमवहस्य स्थिरजीव्यचिन्तयत् हन्यतामिति येनोक्तं स्वामिनो हितवादिना । स एवैकोऽत्र सर्वेषां नीतिशास्त्रार्थतत्त्ववित् ॥३.२१५॥ तद्यदि तस्य वचनमचरिष्यन्नेते, ततो न स्वल्पोऽप्यनर्थोऽभविष्यदेतेषाम् । अथ दुर्गद्वारं प्राप्यारिमर्दनोऽब्रवीत्भो भो हितैषिणोऽस्य स्थिरजीविनो यथासमीहितं स्थानं प्रयच्छत । तच्च श्रुत्वा स्थिरजीवी व्यचिन्तयत्मया तावदेतेषां वधोपायश्चिन्तनीयः । स मया मध्यस्थेन न साध्यते । यतो मदीयमिङ्गितादिकं विचारयन्तस्तेऽपि सावधाना भविष्यन्ति । तद्दुर्गद्वारमधिश्रितोऽभिप्रेतं साधयामि । इति निश्चित्योलूकपतिमाहदेव ! युक्तमिदं यत्स्वामिना प्रोक्तम् । परमहमपि नीतिज्ञस्तेऽहितश्च । यद्यप्यनुरक्तः शुचिस्तथापि दुर्गमध्ये आवासो नार्हः । तदहमत्रैव दुर्गद्वारस्थः प्रत्यहं भवत्पादपद्मरजः पवित्रीकृततनुः सेवां करिष्यामि । तथेति प्रतिपन्ने प्रतिदिनमुलूकपतिसेवकास्ते प्रकाममाहारं कृत्वोलूकराजादेशात्प्रकृष्टमांसाहारं स्थिरजीविने प्रयच्छन्ति । अथ कतिपयैरेवाहोभिर्मयूर इव स बलवान् संवृत्तः । अथ रक्ताक्षः स्थिरजीविनं पोष्यमाणं दृष्ट्वा सविस्मयो मन्त्रिजनं राजानं च प्रत्याहअहो मूर्खोऽयं मन्त्रिजनो भवांश्चेत्येवमहमवगच्छामि । उक्तं च पूर्वं तावदहं मूर्खो द्वितीयः पशुबन्धकः । ततो राजा च मन्त्री च सर्वं वै मूर्खमण्डलम् ॥३.२१६॥ ते प्राहुःकथमेतत्? रक्ताक्षः कथयति कथा १३ स्वर्णष्ठीवीसिन्धुकपक्षीकथा अस्ति कस्मिंश्चित्पर्वतैकदेशे महान् वृक्षः । तत्र च सिन्धुकनामा कोऽपि पक्षी प्रतिवसति स्म । तस्य पुरीषे सुवर्णमुत्पद्यते । अथ कदाचित्तमुद्दिश्य व्याधः कोऽपि समाययौ । स च पक्षी तदग्रत एव पुरीषमुत्ससर्ज । अथ पातसमकालमेव तत्सुवर्णीभूतं दृष्ट्वा व्याधो विस्मयमगमतहो मम शिशुकालादारभ्य शकुनिबन्धव्यसनिनोऽशीतिवर्षाणि समभूवन्,न च कदाचित्पक्षिपुरीषे सुवर्णं दृष्टमिति विचिन्त्य तत्र वृक्षे पाशं बबन्ध । अथासावपि पक्षी मूर्खस्तत्रैव विश्वस्तचित्तो यथापूर्वमुपविष्टस्तत्कालमेव पाशेन बद्धः । व्याधस्तु तं पाशादुन्मुच्य पञ्जरके संस्थाप्य निजावासं नीतवान् । अथ चिन्तयामासकिमनेन सापायेन पक्षिणाहं करिष्यामि ? यदि कदाचित्कोऽप्यमुमीदृशं ज्ञात्वा राज्ञे निवेदयिष्यति तन्नूनं प्राणसंशयो मे भवेत् । अतः स्वयमेव पक्षिणं राज्ञे निवेदयामि । इति विचार्य तथैवानुष्ठितवान् । अथ राजापि तं पक्षिणं दृष्ट्वा विकसितनयनवदनकमलः परां तुष्टिमुपगतः । प्राह चैवंहंहो रक्षापुरुषाः ! एनं पक्षिणं यत्नेन रक्षत । अशनपानादिकं चास्य यथेच्छं प्रयच्छत । अथ मन्त्रिणाभिहितम्किमनेनाश्रद्धेयव्याधवचनमात्रपरिगृहीतेनाण्डजेन ? किं कदाचित्पक्षीपुरीषे सुवर्णं सम्भवति ? तन्मुच्यतां पञ्जरबन्धनादयं पक्षी । इति मन्त्रिवचनाद्राज्ञा मोचितोऽसौ पक्ष्युन्नतद्वारतोरणे समुपविश्य सुवर्णमयीं विष्ठां विधायपूर्वं तावदहं मूर्खः इति श्लोकं पठित्वा यथासुखमाकाशमार्गेण प्रायात् । *********************************************************************** अतोऽहं ब्रवीमिपूर्वं तावदहं मूर्खः इति । अथ ते पुनरपि प्रतिकूलदैवतया हितमपि रक्ताक्षवचनमनादृत्य भूयस्तं प्रभूतमांसादिविविधाहारेण पोषयामासुः । अथ रक्ताक्षः स्ववर्गमाहूय रहः प्रोवाचअहो ! एतावदेवास्मद्भूपतेः कुशलं दुर्गं च । तदुपदिष्टं मया यत्कुलक्रमागतः सचिवोऽभिधत्ते । तद्वयमन्यत्पर्वतदुर्गं सम्प्रति समाश्रयामः । उक्तं च यतः अनागतं यः कुरुते स शोभते स शोचते यो न करोत्यनागतम् । वने वसन्नेव जरामुपागतो बिलस्य वाचा न कदापि हि श्रुता ॥३.२१७॥ ते प्रोचुःकथमेतत्? रक्ताक्षः कथयति कथा १४ खरनखरसिंहकथा कस्मिंश्चिद्वनोद्देशे खरनखरो नाम सिंहः प्रतिवसति स्म । स कदाचिदितश्चेतश्च परिभ्रमन् क्षुत्क्षामकण्ठो न किञ्चिदपि सत्त्वमाससाद । ततश्चास्तमनसमये महतीं गिरिगुहामासाद्य प्रविष्टश्चिन्तयामासनूनमेतस्यां गुहायां रात्रौ केनापि सत्त्वेनागन्तव्यम् । तन्निभृतो भूत्वा तिष्ठामि । एतस्मिन्नन्तरे तत्स्वामी दधिपुच्छो नाम शृगालः समायातः । स च यावत्पश्यति तावत्सिंहपदपद्धतिर्गुहायां प्रविष्टः, न च निष्क्रान्ता इति दृष्टवान् । ततश्चाचिन्तयतहो विनष्टोऽस्मि, नूनमस्यान्तर्गतेन सिंहेन भाव्यम् । तत्किं करोमि ? कथं ज्ञास्यामि ? एवं विचिन्त्य द्वारस्थः फूत्कर्तुमारब्धःहो बिल ! अहो बिल ! इत्युक्त्वा तूष्णींभूय भूयोऽपि तथैव प्रत्यभाषतभोः ! किं न स्मरसि यन्मया त्वया सह समयः कृतोऽस्ति ? यन्मया बाह्यात्समागतेन त्वं वक्तव्यः, त्वया चाहमाकरणीयः इति । तद्यदि मां नाह्वयसि ततोऽहं द्वितीयं बिलं यास्यामि । अथ तच्छ्रुत्वा सिंहश्चिन्तितवान्नूनमेषा गुहास्य समागतस्य सदा समाह्वानं करोति । परमद्य मद्भयान्न किंचिद्ब्रूते । अथवा साध्विदमुच्यते भयसन्त्रस्तमनसां हस्तपादादिकाः क्रियाः । प्रवर्तन्ते न वाणी च वेपथुश्चाधिको भवेत् ॥३.२१८॥ तदहमस्याह्वानं करोमि येन तदनुसारेण प्रविष्टोऽयं मे भोज्यतां यास्यति । एवं सम्प्रधार्य सिंहस्तस्याह्वानमकरोत् । अथ सिंहशब्देन सा गुहा प्रतिरवसम्पूर्णा अन्यानपि दूरस्थानरण्यजीवांस्त्रासयामास । शृगालोऽपि पलायमान इमं श्लोकमपठतनागतं यः कुरुते स शोभते इत्यादि । तदेवं मत्वा युष्माभिर्मया सह गन्तव्यमिति । एवमभिधायात्मानुयायिपरिवारानुगतो दूरदेशान्तरं रक्ताक्षो जगाम । अथ रक्ताक्षे गते स्थिरजीव्यतिहृष्टमना व्यचिन्तयतहो ! कल्याणमस्माकमुपस्थितम्, यद्रक्तांशो गतः स दीर्घदर्शी एते च मूढमनसः । ततो मम सुखघात्याः सञ्जाताः । उक्तं च यतः न दीर्घदर्शिनो यस्य मन्त्रिणः स्युर्महीपतेः । क्रमायाता ध्रुवं तस्य न चिरात्स्यात्परिक्षयः ॥३.२१९॥ अथवा साध्विदमुच्यते मन्त्रिरूपा हि रिपवः सम्भाव्यास्ते विचक्षणैः । ये सन्तं नयमुत्सृज्य सेवन्ते प्रतिलोमतः ॥३.२२०॥ एवं विचिन्त्य स्वकुलाय एकैकां वनकाष्ठिकां गुहाप्रदीपनार्थं दिने दिने प्रक्षिपति । न च ते मूर्खा उलूका विजानन्ति, यदेष कुलायमस्मद्दाहाय वृद्धिं नयति । अथवा साध्विदमुच्यते अमित्रं कुरुते मित्रं मित्रं द्वेष्टि हिनस्ति च । शुभं वेत्त्यशुभं पापं भद्रं दैवहतो नरः ॥३.२२१॥ अथ कुलायव्याजेन दुर्गद्वारे कृते काष्ठनिचये, सञ्जाते सूर्योदये, अन्धतां प्राप्तेषूलूकेषु सत्सु स्थिरजीवी शीघ्रमृष्यमूकं गत्वा मेघवर्णमाहस्वामिन् ! दाहसाध्या कृता रिपुगुहाः । तत्सपरिवारः समेत्यैकैका वनकाष्ठिकां ज्वलन्ती गृहीत्वा गुहाद्वारेऽस्मत्कुलाये प्रक्षिप येन सर्वे शत्रवः कुम्भीपाकनरकप्रायेण दुःखेन म्रियन्ते । तच्छ्रुत्वा प्रहृष्टो मेघवर्ण आहतात ! कथयात्मवृत्तान्तम् । चिरादद्य दृष्टोऽसि । स आहवत्स ! नायं कथनस्य कालः । यतः कदाचित्तस्य रिपो कश्चित्प्रणिधिर्ममेहागमनं निवेदयिष्यति । यज्ज्ञानादन्धोऽन्यत्रापसरणं करिष्यति । तत्त्वर्यताम् । उक्तं च शीघ्रकृत्येषु कार्येषु विलम्बयति यो नरः । तत्कृत्यं देवतास्तस्य कोपाद्विघ्नन्त्यसंशयम् ॥३.२२२॥ तथा च यस्य यस्य हि कार्यस्य फलितस्य विशेषतः । क्षिप्रमक्रियमाणस्य कालः पिबति तत्फलम् ॥३.२२३॥ तद्गुहायामायातस्य ते हतशत्रोः सर्वं सविस्तरं निर्व्याकुलतया कथयिष्यामि अथासौ तद्वचनमाकर्ण्य सपरिजन एकैकां ज्वलन्तीं वनकाष्ठिकां चञ्च्वग्रेण गृहीत्वा तद्गुहाद्वारं प्राप्य स्थिरजीविकुलाये प्राक्षिपत् । ततः सर्वे ते दिवान्धा रक्ताक्षवाक्यानि स्मरन्तो द्वारस्यावृतत्वादनिःसरन्तो गुहामध्ये कुम्भीपाकन्यायमापन्ना मृताश्च । एवं शत्रून्निःशेषतां नीत्वा भूयोऽपि मेघवर्णस्तदेव न्यग्रोधपादपदुर्गं जगाम । ततः सिंहासनस्थो भूत्वा सभामध्ये प्रमुदितमनाः स्थिरजीविनमपृच्छत्तात ! कथं त्वया शत्रुमध्ये गतेन एतावत्पर्यन्तं कालो नीतः ? तदत्र कौतुकमस्माकं वर्तते, तत्कथ्यताम् । यतः वरमग्नौ प्रदीप्ते तु प्रपातः पुण्यकर्मणाम् । न चारिजनसंसर्गो मुहूर्तमपि सेवितः ॥३.२२४॥ तदाकर्ण्य स्थिरजीव्याहभद्र ! आगामिफलवाञ्छया कष्टमपि सेवको न जानाति । उक्तं च यतः कार्यस्यापेक्षया भुक्तं विषमप्यमृतायते । सर्वेषां प्राणिनां यत्र नात्र कार्या विचारणा ॥३.२२५॥ उपनतभये यो यो मार्गो हितार्थकरो भवेत्स स निपुणया बुद्ध्या सेव्यो महान् कृपणोऽपि वा । करिकरनिभौ ज्याघाता कौ महास्त्रविशारदौ वलयरचितौ स्त्रीवद्बाहू कृतौ न किरीटिना ॥३.२२६॥ शक्तेनापि सता जनेन विदुषा कालान्तरापेक्षिणा वस्तव्यं खलु वाक्यवज्रविषमे क्षुद्रेऽपि पापे जने । दर्वीव्यग्रकरेण धूममलिनेनायासयुक्ते च भीमेनातिबलेन मत्स्यभवने किं नोषितं सूदवत् ॥३.२२७॥ यद्वा तद्वा विषमपतितः साधु वा गर्हितं वा कालापेक्षी हृदयनिहितं बुद्धिमान् कर्म कुर्यात् । किं गाण्डीवस्फुरदुरुगुणास्फालनक्रूरपाणिर् नासील्लीलानटनविलसन्मेखली सव्यसाची ॥३.२२८॥ सिद्धिं प्रार्थयता जनेन विदुषा तेजो निगृह्य स्वकं सत्त्वोत्साहवतापि दैवविधिषु स्थैर्यं प्रकार्य क्रमात् । देवेन्द्रद्रविणेश्वरान्तकसमैरप्यन्वितो भ्रातृभिः किं क्लिष्टः सुचिरं विराटभवने श्रीमान्न धर्मात्मजः ॥३.२२९॥ रूपाभिजनसम्पन्नो माद्रीपुत्रौ बलान्वितौ । गोकर्मरक्षाव्यापारे विराटप्रेष्यतां गतौ ॥३.२३०॥ रूपेणाप्रतिमेन यौवनगुणैः श्रेष्ठे कुले जन्मना कान्त्या श्रीरिव यात्र सापि विदशां कालक्रमादागता । सैरन्ध्रीति सगर्वितं युवतिभिः साक्षेपमाख्यातया द्रौपद्या ननु मत्स्यराजभवने धृष्टं न किं चन्दनम् ॥३.२३१॥ मेघवर्ण आहतात ! असिधाराव्रतमिदं मन्ये यदरिणा सह संवासः । सोऽब्रवीत्देव ! एवमेतत् । परं न तादृङ्मूर्खसमागमः क्वापि मया दृष्टः । न च महाप्रज्ञमनेकशास्त्रेष्वप्रतिमबुद्धिं रक्ताक्षं विना धीमान् । यत्कारणं तेन मदीयं यथावस्थितं चित्तं ज्ञातम् । ये पुनरन्ये मन्त्रिणस्ते महामूर्खा मन्त्रिमात्रव्यपदेशोपजीविनोऽतत्त्वकुशला, यैरिदमपि न ज्ञातम् । यतः अरितोऽभ्यागतो भृत्यो दुष्टस्तत्सङ्गतत्परः । अपसर्पसधर्मत्वान्नित्योद्वेगी च दूषितः ॥३.२३२॥ आसने शयने याने पानभोजनवस्तुषु । दृष्ट्वान्तरं प्रमत्तेषु प्रहरन्त्यरयोऽरिषु ॥३.२३३॥ तस्मात्सर्वप्रयत्नेन त्रिवर्गनिलयं बुधः । आत्मानमादृतो रक्षेत्प्रमादाद्धि विनश्यति ॥३.२३४॥ साधु चेदमुच्यते सन्तापयन्ति कमपथ्यभुजं न रोगा दुर्मन्त्रिणं कमुपयान्ति न नीतिदोषाः । कं श्रीर्न दर्पयति कं न निहन्ति मृत्युः कं स्वीकृता न विषया परिपीडयन्ति ॥३.२३५॥ लुब्धस्य नश्यति यशः पिशुनस्य मैत्री नष्टक्रियस्य कुल अर्थपरस्य धर्मः । विद्याफलं व्यसनिनः कृपणस्य सौख्यं राज्यं प्रमत्तसचिवस्य नराधिपस्य ॥३.२३६॥ तद्राजन् ! असिधाराव्रतं मयाचरितमरितमरिसंसर्गादिति यद्भवतोक्तं, तन्मया साक्षादेवानुभूतम् । उक्तं च अपमानं पुरस्कृत्य मानं कृत्वा तु पृष्ठतः । स्वार्थमभ्युद्धरेत्प्राज्ञः कार्यध्वंसो हि मूर्खता ॥३.२३७॥ स्कन्धेनापि वहेच्छत्रुं कालमासाद्य बुद्धिमान् । महता कृष्णसर्पेण मण्डूका बहवो हताः ॥३.२३८॥ मेघवर्ण आहकथमेतत्? स्थिरजीवी कथयति कथा १५ मन्दविषसर्पकथा अस्ति वरुणाद्रिसमीप एकस्मिन् प्रदेशे परिणतवया मन्दविषो नाम कृष्णसर्पः । स एवं चित्ते सञ्चिन्तितवान्कथं नाम मया सुखोपायवृत्त्या वर्तितव्यमिति । ततो बहुमण्डूकं ह्रदमुपगम्य धृतिपरीतमिवात्मानं दर्शितवान् । अथ तथा स्थिते सौदकप्रान्तगतेनैकेन मण्डूकेन पृष्टःमाम ! किमद्य यथापूर्वमाहारार्थं न विहरसि । सोऽब्रवीत्भद्र ! कुतो मे मन्दभाग्यस्याहाराभिलाषः ? यत्कारणमद्य रात्रौ प्रदोष एव मयाहारार्थं विहरमाणेन दृष्ट एको मण्डूकः । तद्ग्रहणार्थं मया क्रमः सज्जितः । सोऽपि मां दृष्ट्वा मृत्युभयेन स्वाध्यायप्रसक्तानां ब्राह्मणानामन्तरमपक्रान्तो न विभावितो मया क्वापि गतः । तत्सादृश्यमोहितचित्तेन मया कस्यचिद्ब्राह्मणस्य सूनोर्ह्रदतटजलान्तःस्थोऽङ्गुष्ठो दष्टः । ततोऽसौ सपदि पञ्चत्वमुपागतः । अथ तस्य पित्रा दुःखितेनाहं शप्तो यथादुरात्मन् ! त्वया निरपराधो मत्सुतो दष्टः । तदनेन दोषेण त्वं मण्डूकानां वाहनं भविष्यसि, तत्प्रसादलब्धजीविकया वर्तिष्ये इति । ततोऽहं युष्माकं वाहनार्थमागतोऽस्मि । तेन च सर्वमण्डूकानामिदमावेदितम् । ततस्तैः प्रहृष्टमनोभिः सर्वैरेव गत्वा जलपादनाम्नो दर्दुरराजस्य विज्ञप्तम् । अथासावपि मन्त्रिपरिवृतोऽत्यद्भुतमिदमिति मन्यमानो ससम्भ्रमं ह्रदादुत्तीर्य मन्दविषस्य फणिनः फणाप्रदेशमधिरूढः । शेषा अपि यथाज्येष्ठं तत्पृष्ठोपरि समारुरुहुः । किं बहुना, उपरितस्थानमप्राप्तवन्तस्तस्यानुपदं धावन्ति । मन्दविषोऽपि तेषां तुष्ट्यर्थमनेकप्रकारान् गतिविशेषानदर्शयत् । अथ जलपादो लब्धसुखस्तमाह न तथा करिणा यानं तुरगेण रथेन वा । नरयानेन वा यानं यथा मन्दविषेण मे ॥३.२३९॥ अथान्येद्युर्मन्दविषश्छद्मना मन्दं मन्दं विसर्पति । तच्च दृष्ट्वा जलपादोऽब्रवीत्भद्र ! मन्दविष ! यथापूर्वं किमद्य साधु नोह्यते ? मन्दविषोऽब्रवीत्देव अद्याहारवैकल्यान्न मे वोढुं शक्तिरस्ति । अथासावब्रवीत्भद्र ! भक्षय क्षुद्रमण्डूकान् । तच्छ्रुत्वा प्रहर्षितसर्वगात्रो मन्दविषः ससम्भ्रममब्रवीत्ममायमेव विप्रशापोऽस्ति । तत्तवानेनानुज्ञावचनेन प्रीतोऽस्मि । ततोऽसौ नैरन्तर्येण मण्डूकान् भक्षयन् कतिपयैरेवाहोभिर्बलवान् संवृत्तः । प्रहृष्टश्चान्तर्लीनमवहस्येदमब्रवीत् मण्डूका विविधा ह्येते छलपूर्वोपसाधिताः । कियन्तं कालमक्षीणा भवेयुः खादिता मम ॥३.२४०॥ जलपादोऽपि मन्दविषेण कृतकवचनव्यामोहितचित्तः किमपि नावबुध्यते । अत्रान्तरेऽन्यो महाकायः कृष्णसर्पस्तमुद्देशं समायातः । तं च मण्डूकैर्वाह्यमानं दृष्ट्वा विस्मयगतम् । आह चवयस्य ! यदस्माकमशनं तैः कथं वाह्यसे । विरुद्धमेतत् । मन्दविषोऽब्रवीत् सर्वमेतद्विजानामि यथा वाह्योऽस्मि दर्दुरैः । किञ्चित्कालं प्रतीक्षेऽहं घृतान्धो ब्राह्मणो यथा ॥३.२४१॥ सोऽब्रवीत्कथमेतत्? मन्दविषः कथयति कथा १६ घृतान्धब्राह्मणकथा अस्ति कस्मिंश्चिदधिष्ठाने यज्ञदत्तो नाम ब्राह्मणः । तस्य भार्या पुंश्चल्यन्यासक्तमना अजस्रं विटायसखण्डघृतान् घृतपूरान् कृत्वा भर्तुश्चौरिकया प्रयच्छति । अथ कदाचिद्भर्ता दृष्ट्वाब्रवीत्भद्रे ! किमेतत्परिपच्यते ? कुत्र वाजस्रं नयसीदम् ? तत्कथय सत्यम् । सा चोत्पन्नप्रतिभा कृतकवचनैर्भर्तारमब्रवीतस्त्यत्र नातिदूरे भगवत्या देव्या आयतनम् । तत्राहमुपोषिता सती बलिं भक्ष्यविशेषांश्चापूर्वान्नयामि । अथ तत्पश्यता गृहीत्वा तत्सकलं देव्यायतनाभिमुखी प्रतस्थे । यत्कारणं देव्या निवेदितेनानेन मदीयो भर्तैवं मंस्यते यत्मम ब्राह्मणी भगवत्याः कृते नद्यामवतीर्य यावत्स्नानं करोति तावत्तद्भर्तापि मार्गान्तरेणागत्य देव्याः पृष्ठतोऽदृश्योऽवतस्थे । अथ सा ब्राह्मणी स्नात्वा देव्यायतनमागत्य स्नानानुलेपनमाल्यधूपबलिक्रियादिकं कृत्वा देवीं प्रणम्य व्यजिज्ञपत्भगवति ! केन प्रकारेण मम भर्तान्धो भविष्यति ? तच्छ्रुत्वा स्वरभेदेन देवीपृष्ठस्थितो ब्राह्मणो जगादयदि त्वमजस्रं घृतपूरादिभक्ष्यं तस्मै भर्त्रे प्रयच्छसि, ततः शीघ्रमन्धो भविष्यति । सा तु बन्धकी कृतकवचनवञ्चितमानसा तस्मै ब्राह्मणाय तदेव नित्यं प्रददौ । अथान्येद्युर्ब्राह्मणेनाभिहितम्भद्रे, नाहं सुतरां पश्यामि । तच्छ्रुत्वा चिन्तितमनयादेव्याः प्रसादोऽयं प्राप्त इति । अथ तस्या हृदयवल्लभो विटस्तत्सकाशमन्धीभूतोऽयं ब्राह्मणः किं मम करिष्यतीति निःशङ्कं प्रतिदिनमभ्येति । अथान्येद्युस्तं प्रविशन्तमभ्याशगतं दृष्ट्वा केशैर्गृहीत्वा लगुडपार्ष्णिप्रभृतिप्रहारैस्तावदताडयत्यावदसौ पञ्चत्वमाप । तामपि पुष्टपत्नीं विच्छन्ननासिकां कृत्वा विससर्ज । *********************************************************************** अतोऽहं ब्रवीमिस्कन्धेनापि वहेच्छत्रुम् (२३८) इत्यादि । अथ राजन् ! यथा मन्दविषेण बुद्धिबलेन मण्डूका निहतास्तथा मयापि सर्वे वैरिणः । साधु चेदमुच्यते वने प्रज्वलितो वह्निर्दहन्मूलानि रक्षति । समूलोन्मूलनं कुर्याद्वायुर्यो मृदुशीतलः ॥३.२४२॥ मेघवर्ण आहतात ! सत्यमेवैतत् । ये महात्मानो भवन्ति ते महासत्त्वा आपद्गता अपि प्रारब्धं न त्यजन्ति । उक्तं च यतः महत्त्वमेतन्महतां नयालङ्कारधारिणाम् । न मुञ्चन्ति यदारब्धं कृच्छ्रेऽपि व्यसनोदये ॥३.२४३॥ तथा च प्रारभ्यते न खलु विघ्नभयेन नीचैः प्रारभ्य विघ्नविहता विरमन्ति मध्याः । विघ्नैः सहस्रगुणितैरपि हन्यमानाः प्रारब्धमुत्तमगुणा न परित्यजन्ति ॥३.२४४॥ तत्कृतं निष्कण्टकं मम राज्यं शत्रून्निःशेषतां नयता त्वया । अथवा युक्तमेतन्नयवेदिनाम् । उक्तं च यतः ऋणशेषं चाग्निशेषं च शत्रुशेषं तथैव च । व्याधिशेषं च निःशेषं कृत्वा प्राज्ञो न सीदति ॥३.२४५॥ सोऽब्रवीत्देव ! भाग्यवान् त्वमेवासि, यस्यारब्धं सर्वमेव संसिद्ध्यति । तन्न केवलं शौर्यं कृत्यं साधयति, किन्तु प्रज्ञया यत्क्रियते तदेव विजयाय भवति । उक्तं च शस्त्रैर्हता न हि हता रिपवो भवन्ति प्रज्ञाहतास्तु रिपवः सुहता भवन्ति । शस्तं निहन्ति पुरुषस्य शरीरमेकं प्रज्ञा कुलं च विभवश्च यशश्च हन्ति ॥३.२४६॥ तदेवं प्रज्ञापुरुषकाराभ्यां युक्तस्यायत्नेन कार्यसिद्धयः सम्भवन्ति । उक्तं च प्रसरति मतिः कार्यारम्भे दृढीभवति स्मृतिः स्वयमुपनयन्नर्थान्मन्त्रो न गच्छति विप्लवम् । स्फुरति सफलस्तर्कश्चित्तं समुन्नतिमश्नुते भवति च रतिः श्लाघ्ये कृत्ये नरस्य भविष्यतः ॥३.२४७॥ तथा च नयत्यागशौर्यसम्पन्ने पुरुषे राज्यमिति । उक्तं च त्यागिनि शूरे विदुषि च संसर्गरुचिर्जनो गुणी भवति । गुणवति धनं धनाच्छ्रीः श्रीमत्याज्ञा ततो राज्यम् ॥३.२४८॥ मेघवर्ण आहनूनं सद्यःफलानि नीतिशास्त्राणि यत्त्वयानुकृत्येनानुप्रविश्यारिमर्दनः सपरिजनो निःशेषितः । स्थिरजीव्याह तीक्ष्णोपायप्राप्तिगम्योऽपि योऽर्थस् तस्याप्यादौ संश्रयः साधु युक्तः । उत्तुङ्गाग्रः सारभूतो वनानां मान्याभ्यर्च्य च्छिद्यते पादपेन्द्रः ॥३.२४९॥ अथवा स्वामिन् ! किं तेनाभिहितेन ? यदनन्तरजाले क्रियारहितमसुखसाध्यं वा भवति । साधु चेदमुच्यते अनिश्चितैरध्यवसायभीरुभिर् यथेष्टसंलापरतिप्रयोजनैः । फले विसंवादमुपागता गिरः प्रयान्ति लोके परिहासवस्तुताम् ॥३.२५०॥ न च लघुष्वपि कर्तव्येषु धीमद्भिरनादरः कर्तव्यः । यतः शक्ष्यामि कर्तुमिदमल्पमयत्नसाध्यम् अनादरः क इति कृत्यमुपेक्षमाणाः । केचित्प्रमत्तमनसः परितापदुःखम् आपत्प्रसङ्गसुलभं पुरुषा प्रयान्ति ॥३.२५१॥ तदद्य जितारेर्मद्विभोर्यथापूर्वं निद्रालाभो भविष्यति । उच्यते चैतत् निःसर्पे बद्धसर्पे वा भवने सुष्यते सुखम् । सदा दृष्टभुजङ्गे तु निद्रा दुःखेन लभ्यते ॥३.२५२॥ तथा च विस्तीर्णव्यवसायसाध्यमहतां स्निघ्दोपयुक्ताशिषां कार्याणां नयसाहसोन्नतिमतामिच्छापदारोहिणाम् । मानोत्सेकपराक्रमव्यसनिनः पारं न यावद्गताः सामर्षे हृदयेऽवकाशविषया तावत्कथं निर्वृतिः ॥३.२५३॥ तदवसितकार्यारम्भस्य विश्राम्यतीव मे हृदयम् । तदिदमधुना निहतकण्टकं राज्यं प्रजापालनतत्परो भूत्वा पुत्रपौत्रादिक्रमेणाचलच्छत्रासनश्रीः चिरं भुङ्क्ष्व । अपि च प्रजा न रञ्जयेद्यस्तु राजा रक्षादिभिर्गुणैः । अजागलस्तनस्येव तस्य राज्यं निरर्थकम् ॥३.२५४॥ गुणेषु रागो व्यसनेष्वनादरो रतिः सुभृत्येषु च यस्य भूपतेः । चिरं स भुङ्क्ते चलचामरांशुकां सितातपत्राभरणां नृपश्रियम् ॥३.२५५॥ न च त्वया प्राप्तराज्योऽहमिति मत्वा श्रीमदेनात्मा व्यसयितव्यः । यत्कारणम्चला हि राज्ञो विभूतयः वंशारोहणवद्राज्यलक्ष्मीदुरारोहा, क्षणविनिपातरता, प्रयत्नशतैरपि धार्यमाणा दुर्धरा, प्रशस्ताराधिताप्यन्ते विप्रलम्भिनी, वानरजातिरिव विद्रुतानेकचित्ता, पद्मपत्रमिवाघटितसंश्लेषा, पवनगतिरिवातिचपला, अनार्यसङ्गतिरिवास्थिरा, आशीविष इव दुरुपचारा, सन्ध्याभ्रलेखेव मुहूर्तरागा, जलबुद्बुदावलीव स्वभावभङ्गुरा, शरीरप्रकृतिरिव कृतघ्ना, स्वप्नलब्धद्रव्यराशिरिव क्षणदृष्टनष्टा । अपि च यदैव राज्ये क्रियतेऽभिषेकस् तदैव बुद्धिर्व्यसनेषु योज्या । घटा हि राज्ञामभिषेककाले सहाम्भसैवापदमुद्गिरन्ति ॥३.२५६॥ न च कश्चिदनधिगमनीयो नामास्त्यापदाम् । उक्तं च रामस्य व्रजनं वने निवसनं पाण्डोः सुतानां वने वृष्णीनां निधनं नलस्य नृपते राज्यात्परिभ्रंशनम् । नाट्याचार्यकमर्जुनस्य पतनं सञ्चिन्त्य लङ्केश्वरे सर्वे कालवशाज्जनोऽत्र सहते कः कं परित्रायते ॥३.२५७॥ क्व स दशरथः स्वर्गे भूत्वा महेन्द्रसुहृद्गतः क्व स जलनिधेर्वेलां बद्ध्वा नृपः सगरस्तथा । क्व स करतलाज्जातो वैन्यः क्व सूर्यतनुर्मनुः ननु बलवता कालेनैते प्रबोध्य निमीलिताः ॥३.२५८॥ मान्धाता क्व गतस्त्रिलोकविजयी राजा क्व सत्यव्रतः देवानां नृपतिर्गतः क्व नहुषः सच्छास्त्रवान् केशवः । मन्यन्ते सरथाः सकुञ्जरवराः शक्रासनाध्यासिनः कालेनैव महात्मना त्वनुकृताः कालेन निर्वासिताः ॥३.२५९॥ अपि च स च नृपतिस्ते सचिवास्ताः प्रमदास्तानि काननवनानि । स च ते च ताश्च तानि च कृतान्तदृष्टानि नष्टानि ॥३.२६०॥ एवं मत्तकरिकर्णचञ्चलां राज्यलक्ष्मीमवाप्य न्यायैकनिष्ठो भूत्वोपभुङ्क्ष्व । इति श्रीविष्णुशर्मविरचिते पञ्चतन्त्रे काकोलूकीयं नाम तृतीयं तन्त्रं समाप्तम् ॥३॥ ************************************************************************ चतुर्थतन्त्रम् अथ लब्धप्रणाशम् अथेदमारभते लब्धप्रणाशं नाम चतुर्थं तन्त्रम् । यस्यायमादिमः श्लोकः समुत्पन्नेषु कार्येषु बुद्धिर्यस्य न हीयते । स एव दुर्गं तरति जलस्थो वानरो यथा ॥४.१॥ तद्यथानुश्रूयते प्रस्तावनाकथा वानरमकरवृत्तान्तः अस्ति कस्मिंश्चित्समुद्रोपकण्ठे महान् जम्बूपादपः सदाफलः । तत्र च रक्तमुखो नाम वानरः प्रतिवसति स्म । तत्र च तस्य तरोरधः कदाचित्करालमुखो नाम मकरः समुद्रसलिलान्निष्क्रम्य सुकोमलबालुकासनाथे तीरोपान्ते न्यविशत । ततश्च रक्तमुखेन स प्रोक्तःभोः ! भवान् समभ्यागतोऽतिथिः । तद्भक्षयतु मया दत्तान्यमृततुल्यानि जम्बूफलानि । उक्तं च प्रियो वा यदि वा द्वेष्यो मूर्खो वा यदि पण्डितः । वैश्वदेवान्तमापन्नः सोऽतिथिः स्वर्गसङ्क्रमः ॥४.२॥ न पृच्छेच्चरणं गोत्रं न च विद्यां कुलं न च । अतिथिं वैश्वदेवान्ते श्राद्धे च मनुरब्रवीत् ॥४.३॥ दूरमार्गश्रमश्रान्तं वैश्वदेवान्तमागतम् । अतिथिं पूजयेद्यस्तु स याति परमां गतिम् ॥४.४॥ अपूजितोऽतिथिर्यस्य गृहाद्याति विनिःश्वसन् । गच्छन्ति पितरस्तस्य विमुखाः सह दैवतैः ॥४.५॥ एवमुक्त्वा तस्मै जम्बूफलानि ददौ । सोऽपि तानि भक्षयित्वा तेन सह चिरं गोष्ठीसुखमनुभूय भूयोऽपि स्वभवनमगात् । एवं नित्यमेव तौ वानरमकरौ जम्बूच्छायास्थितौ विविधशास्त्रगोष्ठ्या कालं नयन्तौ सुखेन तिष्ठतः । सोऽपि मकरो भक्षितशेषाणि जम्बूफलानि गृहं गत्वा स्वपत्न्यै प्रयच्छति । अथान्यतमे दिवसे तया स पृष्टःनाथ ! क्वैवंविधान्यमृतफलानि प्राप्नोषि ? स आहभद्रे ! ममास्ति परमसुहृद्रक्तमुखो नाम वानरः । स प्रीतिपूर्वकमिमानि फलानि प्रयच्छति । अथ तयाभिहितम्यः सर्वदैवामृतप्रायाणीदृशानि फलानि भक्षयति, तस्य हृदयममृतमयं भविष्यति । तद्यदि भार्यया ते प्रयोजनं, ततस्तस्य हृदयं मह्यं प्रयच्छ । येन तद्भक्षयित्वा जरामरणरहिता त्वया सह भोगान् भुनज्मि । स आहभद्रे ! मा मैवं वद । यतः स प्रतिपन्नोऽस्माकं भ्राता । अपरं फलदाता । ततो व्यापादयितुं न शक्यते । तत्त्यजैनं मिथाग्रहणम् । उक्तं च एकं प्रसूयते माता द्वितीयं वाक्प्रसूयते । वाग्जातमधिकं प्रोचुः सोदर्यादपि बान्धवात् ॥४.६॥ अथ मकर्याहत्वया कदाचिदपि मम वचनं नान्यथा कृतम् । तन्नूनं सा वानरी भविष्यति, यतस्तस्या अनुरागतः सकलमपि दिनं तत्र गमयसि । तत्त्वं ज्ञातो मया सम्यक् । यतः साह्लादं वचनं प्रयच्छति न मे नो वाञ्छितं किञ्चन प्रायः प्रोच्छ्वसिषि द्रुतं हुतवहज्वाला समं रात्रिषु । कण्ठाश्लेषपरिग्रहे शिथिलता यन्नादराच्चुम्बसे तत्ते धूर्त हृदि स्थिता प्रियतमा काचिन्ममेवापरा ॥४.७॥ सोऽपि पत्न्याः पादोपसङ्ग्रहं कृत्वाङ्कोपरि निधाय तस्याः कोपकोटिमापन्नायाः सुदीनमुवाच मयि ते पादपतिते किङ्करत्वमुपागते । त्वं प्राणवल्लभे कस्मात्कोपने कोपमेष्यसि ॥४.८॥ सापि तद्वचनमाकर्ण्याश्रुप्लुतमुखी तमुवाच सार्धं मनोरथशतैस्तव धूर्त कान्ता सैव स्थिता मनसि कृत्रिमभावरम्या । अस्माकमस्ति न कथञ्चिदिहावकाशं तस्मात्कृतं चरणपातविडम्बनाभिः ॥४.९॥ अपरं सा यदि तव वल्लभा न भवति, तत्किं मया भणितोऽपि तां न व्यापादयसि । अथ यदि स वानरस्तत्कस्तेन सह तव स्नेहः ? तत्किं बहुना ? यदि तस्य हृदयं न भक्षयामि, तन्मया प्रायोपवेशनं कृतं विद्धि । एवं तस्यास्तन्निश्चयं ज्ञात्वा चिन्ताव्याकुलितहृदयः स प्रोवाचअथवा साध्विदमुच्यते वज्रलेपस्य मूर्खस्य नारीणां कर्कटस्य च । एको ग्रहस्तु मीनानां नीलीमद्यपयोस्तथा ॥४.१०॥ तत्किं करोमि ? कथं स मे वध्यो भवति । इति विचिन्त्य वानरपार्श्वमगमत् । वानरोऽपि चिरादायान्तं तं सोद्वेगमवलोक्य प्रोवाचभो मित्र ! किमद्य चिरवेलायां समायातोऽसि ? कस्मात्साह्लादं नालपसि ? न सुभाषितानि पठसि । स आहमित्र ! अहं तव भ्रातृजायया निष्ठुरतरैर्वाक्यैरभिहितःभोः कृतघ्न ! मा मे त्वं स्वमुखं दर्शय, यतस्त्वं प्रतिदिनं मित्रमुपजीवसि । न च तस्य पुनः प्रत्युपकारं गृहदर्शनमात्रेणापि करोषि । तत्ते प्रायश्चित्तमपि नास्ति । उक्तं च ब्रह्मघ्ने च सुरापे च चौरे भग्नव्रते शठे । निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः ॥४.११॥ तत्त्वं मम देवरं गृहीत्वाद्य प्रत्युपकारार्थं गृहमानय । नो चेत्त्वया सह मे परलोके दर्शनमिति । तदहं तयैवं प्रोक्तस्तव सकाशमागतः । तदद्य तया सह त्वदर्थे कलहायतो ममेयती वेला विलग्ना । तदागच्छ मे गृहम् । तव भ्रातृपत्नी रचितचतुष्का प्रगुणितवस्त्रमणिमाणिक्याद्युचिताभरणा द्वारदेशबद्धवन्दनमाला सोत्कण्ठा तिष्ठति । मर्कट आहभो मित्र ! युक्तमभिहितं मद्भ्रातृपत्न्या । उक्तं च वर्जयेत्कौलिकाकारं मित्रं प्राज्ञतरो नरः । आत्मनः सम्मुखं नित्यं य आकर्षति लोलुपः ॥४.१२॥ तथा च ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति । भुङ्क्ते भोजयते चैव षड्विधं प्रीतिलक्षणम् ॥४.१३॥ परं वयं वनचराः युष्मदीयं च जलान्ते गृहम् । तत्कथं शक्यते तत्र गन्तुम् । तस्मात्तामपि मे भ्रातृपत्नीमत्रानय येन प्रणम्य तस्या आशीर्वादं गृह्णामि । स आहभो मित्र ! अस्ति समुद्रान्तरे सुरम्ये पुलिनप्रदेशेऽस्मद्गृहम् ‘ तन्मम पृष्ठमारूधः सुखेनाकृतभयो गच्छ । सोऽपि तच्छ्रुत्वा सानन्दमाहभद्र ! यद्येवं तत्किं विलम्ब्यते । त्वर्यताम् । एषोऽहं तव पृष्ठामारूढः । तथानुष्ठितेऽगाधे जलधौ गच्छन्तं मरकमालोक्य भयत्रस्तमना वानरः प्रोवाचभ्रातः ! शनैः शनैर्गम्यताम् । जलकल्लोलैः प्लाव्यते मे शरीरम् । तदाकर्ण्य मकरश्चिन्तयामासअसावगाधं जलं प्राप्तो मे वशः सञ्जातः । मत्पृष्ठगतस्तिलमात्रमपि चलितुं न शक्नोति । तस्मात्कथयाम्यस्य निजाभिप्रायम्, येनाभीष्टदेवतास्मरणं करोति । आह चमित्र, त्वं मया वधाय समानीतो भार्यावाक्येन विश्वास्य । तत्स्मर्यतामभीष्टदेवता । स आहभ्रातः ! किं मया तस्यास्तवापि चापकृतं येन मे वधोपायश्चिन्तितः ? मकर आहभोः ! तस्यास्तावत्तव हृदयस्यामृतमयफलरसास्वादनमृष्टस्य भक्षणे दोहदः सञ्जातः । तेनैतदनुष्ठितम् । प्रत्युत्पन्नमतिर्वानर आहभद्र ! यद्येवं तत्किं त्वया मम तत्रैव न व्याहृतम् ? येन स्वहृदयं जम्बूकोटरे सदैव मया सुगुप्तं कृतम् । तद्भ्रातृपत्न्या अर्पयामि । त्वयाहं शून्यहृदयोऽत्र कस्मादानीतः ? तदाकर्ण्य मकरः सानन्दमाहभद्र ! यद्येवं तदर्पय मे हृदयम् । येन सा दुष्टपत्नी तद्भक्षयित्वानशनादुत्थिष्ठति । अहं त्वां तमेव जम्बूपादपं प्रापयामि । एवमुक्त्वा निवर्त्य जम्बूतलमगात् । वानरोऽपि कथमपि जल्पितविविधदेवतोपचारपूजस्तीरमासादितवान् । ततश्च दीर्घतरचङ्क्रमणेन तमेव जम्बूपादपमारूढश्चिन्तयामासअहो ! लब्धास्तावत्प्राणाः । अथवा साध्विदमुच्यते न विश्वसेदविश्वस्ते विश्वस्तेऽपि न विश्वसेत् । विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति ॥४.१४॥ तन्ममैतदद्य पुनर्जन्मदिनमिव सञ्जातम् । इति चिन्तयमानं मकर आहभो मित्र ! अर्पय तद्धृदयं यथा ते भ्रातृपत्नी भक्षयित्वानशनादुत्तिष्ठति । अथ विहस्य निर्भर्त्सयन् वानरस्तमाहधिग्धिङ्मूर्ख विश्वासघातक ! किं कस्यचिद्धृदयद्वयं भवति ? तदाशु गम्यतां जम्बूवृक्षस्याधस्तान्न भूयोऽपि त्वयात्रागन्तव्यम् । उक्तं च यतः सकृद्दुष्टं च यो मित्रं पुनः सन्धातुमिच्छति । स मृत्युमुपगृह्णाति गर्भमश्वतरी यथा ॥४.१५॥ तच्छ्रुत्वा मकरः संविलक्षं चिन्तितवानहो ! मयातिमूढेन किमस्य स्वचित्ताभिप्रायो निवेदितः । तद्यद्यसौ पुनरपि कथञ्चिद्विश्वासं गच्छति, तद्भूयोऽपि विश्वासयामि । आह चमित्र ! हास्येन मया तेऽभिप्रायो लब्धः । तस्या न किञ्चित्तव हृदयेन प्रयोजनम् । तदागच्छ प्राघुणिकन्यायेनास्मद्गृहम् । वानर आहभो दुष्ट ! गम्यताम् । अधुना नाहमागमिष्यामि । उक्तं च बुभुक्षितः किं न करोति पापं क्षीणा जना निष्करुणा भवन्ति । आख्याहि भद्रे प्रियदर्शनस्य न गङ्गदत्तः पुनरेति कूपम् ॥४.१६॥ मकर आहकथमेतत्? स आह कथा १ गङ्गदत्तप्रियदर्शनकथा कस्मिंश्चित्कूपे गङ्गदत्तो नाम मण्डूकराजः प्रतिवसति स्म । स कदाचिद्दायादैरुद्वेजितोऽरघट्टघटीमारुह्य निष्क्रान्तः । अथ तेन चिन्तितम्यत्कथं तेसां दायादानां मया प्रत्यपकारः कर्तव्यः । उक्तं च आपदि येनापकृतं येन च हसितं दशासु विषमासु । अपकृत्य तयोरुभयोः पुनरपि जातं नरं मन्ये ॥४.१७॥ एवं चिन्तयन् बिले प्रविशन्तं कृष्णसर्पमपश्यत् । तं दृष्ट्वा भूयोऽप्यचिन्तयत्यदेनं तत्र कूपे नीत्वा सकलदायादानामुच्छेदं करोमि । उक्तं च शत्रुभिर्योजयेच्छत्रुं बलिना बलवत्तरम् । स्वकार्याय यतो न स्यात्काचित्पीडात्र तत्क्षये ॥४.१८॥ तथा च शत्रुमुन्मूलयेत्प्राज्ञस्तीक्ष्णं तीक्ष्णेन शत्रुणा । व्यथाकरं सुखार्थाय कण्टकेनैव कण्टकम् ॥४.१९॥ एवं स विभाव्य बिलद्वारं गत्वा तमाहूतवानेह्येहि प्रियदर्शन ! एहि ! तच्छ्रुत्वा सर्पश्चिन्तयामासय एवं मामाह्वयति । स्वजातीयो न भवति । यतो नैषा सर्पवाणी । अन्येन केनापि सह मम मर्त्यलोके सन्धानं नास्ति । तदत्रैव दुर्गे स्थितस्तावद्वेद्मि कोऽयं भविष्यति । उक्तं च यस्य न जायते शीलं न कुलं न च संश्रयः । न तेन सङ्गतिं कुर्यादित्युवाच बृहस्पतिः ॥४.२०॥ कदाचित्कोऽपि मन्त्रवाद्यौषधचतुरो वा मामाहूय बन्धने क्षिपति । अथवा कश्चित्पुरुषो वैरमाश्रित्य कस्यचिद्भक्षणार्थे मामाह्वयति । आह चभोः ! को भवान् ? स आहअहं गङ्गदत्तो नाम मण्डूकाधिपतिस्त्वत्सकाशे मैत्र्यर्थमभ्यागतः । तच्छ्रुत्वा सर्प आहभो ! अश्रद्धेयमेतत्यत्तृणानां वह्निना सह सङ्गमः । उक्तं च यो यस्य जायते वध्यः स स्वप्नेऽपि कथञ्चन । न तत्समीपमभ्येति तत्किमेवं प्रजल्पसि ॥४.२१॥ गङ्गदत्त आहभोः ! सत्यमेतत् । स्वभाववैरी त्वमस्माकम् । परं परपरिभवात्प्राप्तोऽहं ते सकाशम् । उक्तं च सर्वनाशे च सञ्जाते प्राणानामपि संशये । अपि शत्रुं प्रणम्यापि रक्षेत्प्राणान्धनानि च ॥४.२२॥ सर्प आहकथय कस्मात्ते परिभवः । स आहदायादेभ्यः । सोऽप्याहक्व ते आश्रयो वाप्यां कूपे तडागे ह्रदे वा । तत्कथय स्वाश्रयम् । तेनोक्तम्पाषाणचयनिबद्धे कूपे । सर्प आहअहो अपदा वयम् । तत्रास्ति तत्र मे प्रवेशः । प्रविष्टस्य च स्थानं नास्ति । यत्र स्थितस्तव दायादान् व्यापादयामि । तद्गम्यताम् । उक्तं च यच्छक्यं ग्रसितुं यस्य ग्रस्तं परिणमेच्च यत् । हितं च परिणामे यत्तदाद्यं भूतिमिच्छता ॥४.२३॥ गङ्गदत्त आहभोः ! समागच्छ त्वम् । अहं सुखोपायेन तत्र तव प्रवेशं कारयिष्यामि । तथा तस्य मध्ये जलोपान्ते रम्यतरं कोटरमस्ति । तत्र स्थितस्त्वं लीलया दायादान् व्यापादयिष्यसि । तच्छ्रुत्वा सर्पो व्यचिन्तयतहं तावत्परिणतवयाः । कदाचित्कथञ्चिन्मूषकमेकं प्राप्नोमि । तत्सुखावहो जीवनोपायोऽयमनेन कुलाङ्गारेण दर्शितः । तद्गत्वा तान्मण्डूकान् भक्षयामि इति । अथवा साध्विदमुच्यते यो हि प्राणपरिक्षीणः सहायपरिवर्जितः । स हि सर्वसुखोपायां वृत्तिमारचयेद्बुधः ॥४.२४॥ एवं विचिन्त्य तमाहभो गङ्गदत्त ! यद्येवं तदग्रे भव । येन तत्र गच्छावः । गङ्गदत्त आहभोः प्रियदर्शन ! अहं त्वां सुखोपायेन तत्र नेष्यामि, स्थानं च दर्शयिष्यामि त एव भक्षणीयाः इति । सर्प आहसाम्प्रतं त्वं मे मित्रं जातम् । तन्न भेतव्यम् । तव वचनेन भक्षण्यास्ते दायादाः । एवमुक्त्वा बिलान्निष्क्रम्य तमालिङ्ग्य च तेनैव सह प्रस्थितः । अथ कूपमासाद्यारघट्टघटिकामार्गेण सर्पस्तेनात्मना स्वालयं नीतः । गङ्गदत्त आहभद्र ! कुतः त्वया मित्रकृत्यम् । तत्साम्प्रतमनेनैव घटिकायन्त्रमार्गेण गम्यतामिति । सर्प आहभो गङ्गदत्त ! न सम्यगभिहितं त्वया । कथमहं तत्र गच्छामि ? मदीयबिलदुर्गमन्येन रुद्धं भविष्यति । तस्मादत्रस्थस्य मे मण्डूकमेकैकं स्ववर्गीयं प्रयच्छ । नो चेत्सर्वानपि भक्षयिष्यामि इति । तच्छ्रुत्वा गङ्गदत्तो व्याकुलमना व्याचिन्तयतहो किमेतन्मया कृतं सर्पमानयता । तद्यदि निषेधयिष्यामि तत्सर्वानपि भक्षयिष्यति । अथवा युक्तमुच्यते योऽमित्रं कुरुते मित्रं वीर्याभ्यधिकमात्मनः । स करोति न सन्देहः स्वयं हि विषभक्षणम् ॥४.२५॥ तत्प्रयच्छाम्यस्यैकैकं प्रतिदिनं सुहृदम् । उक्तं च सर्वस्वहरणे युक्तं शत्रुं बुद्धियुता नराः । तोषयन्त्यल्पदानेन बाडवं सागरो यथा ॥४.२६॥ तथा च यो दुर्बलोऽणूनपि याच्यमानो बलीयसा यच्छति नैव साम्ना । प्रयच्छते नैव च दर्श्यमानं खारीं स चूर्णस्य पुनर्ददाति ॥४.२७॥ तथा च सर्वनाशे समुत्पन्ने अर्धं त्यजति पण्डितः । अर्धेन कुरुते कार्यं सर्वनाशो हि दुस्तरः ॥४.२८॥ न स्वल्पस्य कृते भूरि नाशयेन्मतिमान्नरः । एतदेव हि पाण्डित्यं यत्स्वल्पाद्भूरिरक्षणम् ॥४.२९॥ एवं निश्चिन्त्य नित्यमेकैकमादिशति । सोऽपि तं भक्षयित्वा तस्य परोक्षेऽन्यानपि भक्षयति । अथवा साध्विदमुच्यते यथा हि मलिनैर्वस्त्रैर्यत्र तत्रोपविश्यते । एवं चलितवित्तस्तु वित्तशेषं न रक्षति ॥४.३०॥ अथान्यदिने तेनापरान्मण्डूकान् भक्षयित्वा गङ्गदत्तसुतो यमुनादत्तो भक्षितः । तं भक्षितं मत्वा गङ्गदत्तस्तारस्वरेण धिग्धिक्प्रलापपरः कथञ्चिदपि न विरराम । ततः स्वपत्न्याभिहितः किं क्रन्दसि दुराक्रन्द स्वपक्षक्षयकारक । स्वपक्षस्य क्षये जाते को नस्त्राता भविष्यति ॥४.३१॥ तदद्यापि विचिन्त्यतामात्मनो निष्क्रमणमस्य वधोपायश्च । अथ गच्छता कालेन सकलमपि कवलितं मण्डूककुलम् । केवलमेको गङ्गदत्तस्तिष्ठति । ततः प्रियदर्शनेन भणितम्भोः गङ्गदत्त ! बुभुक्षितोऽहम् । निःशेषिताः सर्वे मण्डूकाः । तद्दीयतां मे किञ्चिद्भोजनं यतोऽहं त्वयात्रानीतः । स आहभो मित्र ! न त्वयात्र विषये मयावस्थितेन कापि चिन्ता कार्या । तद्यदि मां प्रेषयति ततोऽन्यकूपस्थानपि मण्डूकान् विश्वास्यात्रानयामि । स आहमम तावत्त्वमभक्ष्यो भ्रातृस्थाने । तद्यद्येवं करोषि तत्साम्प्रतं पितृस्थाने भवसि । तदेवं क्रियतामिति । सोऽपि तदाकर्ण्यारघट्टघटिकामाश्रित्य विविधदेवतोपकल्पितपूजोपयाचितस्तत्कूपाद्विनिष्क्रान्तः । प्रियदर्शनोऽपि तदाकाङ्क्षया तत्रस्थः प्रतीक्षमाणस्तिष्ठति । अथ चिरादनागते गङ्गदत्ते प्रियदर्शनोऽन्यकोटरनिवासिनीं गोधामुवाचभद्रे ! क्रियतां स्तोकं साहाय्यम् । यतश्चिरपरिचितस्ते गङ्गदत्तः । तद्गत्वा तत्सकाशं कुत्रचिज्जलाशयेऽन्विष्य मम सन्देशं कथय । येनागम्यतामेकाकिनापि भवता द्रुततरं यद्यन्ये मण्डूका नागच्छन्ति । अहं त्वया विना नात्र वस्तुं शक्नोमि । तथा यद्यहं तव विरुद्धमाचरामि तत्सुकृतमन्तरे मया विधृतम् । गोधापि तद्वचनाद्गङ्गदत्तं द्रुततरमन्विष्याहभद्र गङ्गदत्त ! स तव सुहृत्प्रियदर्शनस्तव मार्गं समीक्षमाणस्तिष्ठति । तच्छीघ्रमागम्यतामिति । अपरं च तेन तव विरूपकरणे सुकृतमन्तरे धृतम् । तन्निःशङेन मनसा समागम्यताम् । तदाकर्ण्य गङ्गदत्त आह बुभुक्षितः किं न करोति पापं क्षीणा नरा निष्करुणा भवन्ति । आख्याहि भद्रे प्रियदर्शनस्य न गङ्गदत्तः पुनरेति कूपम् ॥४.३२॥ एवमुक्त्वा स तां विसर्जयामास । *********************************************************************** तद्भो दुष्टजलचर ! अहमपि गङ्गदत्त इव त्वद्गृहे न कथञ्चिदपि यास्यामि । तच्छ्रुत्वा मकर आहभो मित्र ! अथवात्राहमनशनात्प्राणत्यागं तवोपरि करिष्यामि । वानर आहमूढ ! किमहं लम्बकर्णो मूर्खः ? दृष्ट्वापायोऽपि स्वयमेव तत्र गत्वात्मानं व्यापादयामि । आगतश्च गतश्चैव गत्वा यः पुनरागतः । अकर्णहृदयो मूर्खस्तत्रैव निधनं गतः ॥४.३३॥ मकर आहभद्र ! स को लम्भकर्णः । कथं दृष्टापायोऽपि मृतः ? तन्मे निवेद्यताम् । वानर आह कथा २ करालकेसरकथा कस्मिंश्चिद्वनोद्देशे करालकेसरो नाम सिंहः प्रतिवसति स्म । तस्य च धूसरको नाम शृगालः सदैवानुयायी परिचारकोऽस्ति । अथ कदाचित्तस्य हस्तिना सह युध्यमानस्य शरीरे गुरुतराः प्रहाराः सञ्जाताः । यैः पदमेकमपि चलितुं न शक्नोति । तस्याचलनाच्च धूसरकः क्षुत्क्षामकण्ठो दौर्बल्यं गतः । अन्यस्मिन्नहनि तमवोचत्स्वामिन् ! बुभुक्षय पीडितोऽहम् । पदात्पदमपि चलितुं न शक्नोमि । तत्कथं ते शुश्रूषां करोमि ? सिंह आहभोः ! गच्छ अन्वेषय किञ्चित्सत्त्वम् । येनेमामवस्थां गतोऽपि व्यापादयामि । तदाकर्ण्य शृगालोऽन्वेषयन् कञ्चित्समीपवर्तिनं ग्राममासादितवान् । तत्र लम्बकर्णो नाम गर्दभस्तडागोपान्ते प्रविरलदूर्वाङ्कुरान् कृच्छ्रादास्वादयन् दृष्टः । ततश्च समीपवर्तिना भूत्वा तेनाभिहितःमाम ! नमस्कारोऽयं मदीयः सम्भाव्यताम् । चिराद्दृष्टोऽसि । तत्कथय किमेवं दुर्बलतां गतः । स आहभो भगिनीपुत्र ! किं कथयामि । रजकोऽतिनिर्दयातिभारेण मां पीडयति । घासमुष्टिमपि न प्रयच्छति । केवलं दूर्वाङ्कुरान् धूइमिश्रितान् भक्षयामि । तत्कुतो मे शरीरे पुष्टिः ? शृगाल आहमाम ! यद्येवं तदस्ति मरकतसदृशशष्पप्रायो नदीसनाथो रमणीयतरः प्रदेशः । तत्रागत्य मया सह सुभाषितगोष्ठीसुखमनुभवंस्तिष्ठ । लम्बकर्ण आहभो भगिनीसुत ! युक्तमुक्तं भवता । परं वयं ग्राम्याः पशवोऽरण्यचारिणां वध्याः । तत्किं तेन भव्यप्रदेशेन । शृगाल आह माम ! मैवं वद । मद्भुजपञ्जरपरिरक्षितः स देशः । तत्रास्ति न कश्चिदपरस्य तत्र प्रवेशः । परममनेनैव दोषेण रजककदर्थितास्तत्र तिस्रो रासभ्योऽनाथाः सन्ति । ताश्च पुष्टिमापन्ना यौवनोत्कटा इदं मामूचुःयदि त्वमस्माकं सत्यो मातुलस्तदा कंचिद्ग्रामान्तरं गत्वास्मद्योग्यं कश्चित्पतिमानय । तदर्थे त्वामहं तत्र नयामि । अथ शृगालवचनानि श्रुत्वा कामपीडिताङ्गस्तमवोचत्भद्र ! यद्येवं तदग्रे भव येनागच्छामि । अथवा साध्विदमुच्यते नामृतं न विषं किञ्चिदेकां मुक्त्वा नितम्बिनीम् । यस्याः सङ्गेन जीव्येत म्रियते च वियोगतः ॥४.३४॥ तथा च यासां नाम्नापि कामः स्यात्सङ्गमं दर्शनं विना । तासां दृक्सङ्गमं प्राप्य यन्न द्रवति कौतुकम् ॥४.३५॥ तत्रानुष्ठिते शृगालेन सह सिंहान्तिकमागतः । सिंहोऽपि व्यथाकुलितस्तं दृष्ट्वा यावत्समुत्तिष्ठति तावद्रासभः पलायितुमारब्धवान् । अथ तस्य पलायमानस्य सिंहेन तलप्रहारो दत्तः । स च मन्दभाग्यस्य व्यवसाय इव व्यर्थतां गतः । अत्रान्तरे शृगालः कोपाविष्टस्तमुवाचभोः ! किमेवंविधः प्रहारस्ते । यद्गर्दभोऽपि तव पुरतो बलाद्गच्छति । तत्कथं गजेन सह युद्धं करिष्यसि ? तद्दृष्टं ते बलम् । अथ सविलक्षस्मितं सिंह आहभोः ! किमहं करोमि । मया न क्रमः सज्जीकृत आसीत् । अन्यथा गजोऽपि मत्क्रमाक्रान्ता न गच्छति । शृगाल आहअद्याप्येकवारं तवान्तिके तमानेष्यामि । परं त्वया सज्जीकृतक्रमेण स्थातव्यम् । सिंह आहभद्र ! यो मां प्रत्यक्षं दृष्ट्वा गतः स पुनः कथमत्रागमिष्यति ? तदन्यत्किमपि सत्त्वमन्विष्यताम् । शृगाल आहकिं तवानेन व्यापारेण ? त्वं केवलं सज्जितक्रमस्तिष्ठ । तथानुष्ठिते शृगालोऽपि यावद्रासभमार्गेण गच्छति, तावत्तत्रैव स्थाने चरन् दृष्टः । अथ शृगालं दृष्ट्वा रासभः प्राहभो भगिनीसुत ! शोभनस्थाने त्वयाहं नीतः । द्राङ्मृत्युवशं गतः । तत्कथय किं तत्सत्त्वं यस्यातिरौद्रवज्रसदृशकरप्रहारादहं मुक्तः । तच्छ्रुत्वा प्रहसन् शृगाल आहभद्र ! रासभी त्वामायान्तं दृष्ट्वा सानुरागमालिङ्गितुं समुत्थिता । त्वं च कातरत्वान्नष्टः । सा पुनर्न शक्ता त्वां विना स्थातुम् । तया तु नशतस्तेऽवलम्बनार्थं हस्तः क्षिप्तः । नान्यकारणेन । तदागच्छ । सा त्वत्कृते प्रायोपवेशनोपविष्टा तिष्ठति । एतद्वदतियल्लम्बकर्णो यदि मे भर्ता न भवति तदहमग्नौ जलं वा प्रविशामि । पुनस्तस्य वियोगं सोढुं न शक्नोमि इति । तत्प्रसादं कृत्वा तत्रागम्यताम् । नो चेत्तव स्त्रीहत्या भविष्यति । अपरं भगवान् कामकोपं तवोपरि करिष्यति । उक्तं च स्त्रीमुद्रां मकरध्वजस्य जयिनीं सर्वार्धसम्पत्करीं ते मूढाः प्रविहाय यान्ति कुधियो मिथ्याफलान्वेषिणः । ते तेनैव निहत्य निर्दयतरं नग्नीकृता मुण्डिताः केचिद्रक्तपटीकृताश्च जटिलाः कापालिकाश्चापरे ॥४.३६॥ अथासौ तद्वचनं श्रद्धेयतया श्रुत्वा भूयोऽपि तेन सह प्रस्थितः । अथवा साध्विदमुच्यते जानन्नपि नरो दैवात्प्रकरोति विगर्हितम् । कर्म किं कस्यचिल्लोके गर्हितं रोचते कथम् ॥४.३७॥ अत्रान्तरे सज्जितक्रमेण सिंहेन स लम्बकर्णो व्यापादितः । ततस्तं हत्वा शृगालं रक्षकं निरूप्य स्वयं स्नानार्थं नद्यां गतः । शृगालेनापि लौल्योत्सुक्यात्तस्य कर्णहृदयं भक्षितम् । अत्रान्तरे सिंहो यावत्स्नात्वा कृते देवार्चनः प्रतर्पितपितृगणः समायाति तावत्कर्णहृदयरहितो रासभस्तिष्ठति । तं दृष्ट्वा कोपपरीतात्मा सिंहः शृगालमाहपाप ! किमिदमनुचितं कर्म समाचरितम् ? यत्कर्णहृदयभक्षणेनायमुच्छिष्टतां नीतः । शृगालः सविनयमाहस्वामिन् ! मा मैवं वद । यत्कर्णहृदयरहितोऽयं रासभ आसीत्, तेनेहागत्य त्वामवलोक्य भूयोऽप्यागतः । अथ त्वद्वचनं श्रद्धेयं मत्वा सिंहस्तेनैव संविभज्य निःशङ्कितमनास्तं भक्षितवान् । *********************************************************************** अतोऽहं ब्रवीमिआगतश्च गतश्चैव इति । तन्मूर्ख ! कपटं कृतं त्वया । परं युधिष्ठिरेणेव सत्यवचनेन विनाशितम् । अथवा साध्विदमुच्यते स्वार्थमुत्सृज्य यो दम्भी सत्यं ब्रूते सुमन्दधीः । स स्वार्थाद्भ्रश्यते नूनं युधिष्ठिर इवापरः ॥४.३८॥ मकर आहकथमेतत्? स आह कथा ३ युधिष्ठिराख्यकुम्भकारकथा कस्मिंश्चितधिष्ठाने कुम्भकारः प्रतिवसति स्म । स कदाचित्प्रमादादर्धमग्नखर्परतीक्ष्णाग्रस्योपरि महता वेगेन धावन् पतितः । ततः खपरकोट्या पाटितलला¸ओओ रुधिरप्लाविततनुः कृच्छ्रादुत्थाय स्वाश्रयं गतः । ततश्चापथ्यसेवनात्स प्रहारस्तस्य करालतां गतः कृच्छ्रेण नीरोगतां नीतः । अथ कदाचिद्दुर्भिक्षपीडिते देशे च कुम्भकारः क्षुत्क्षामकण्ठः कैश्चिद्राजसेवकैः सह देशान्तरं गत्वा कस्यापि राज्ञः सेवको बभूव । सोऽपि राजा तस्य ललाटे विकरालं प्रहारक्षतं दृष्ट्वा चिन्तयामास, यद्वीरः पुरुषः कश्चिदयम् । नूनं तेन ललाटपट्टे सम्मुखप्रहारः । अतस्तं समानादिभिः सर्वेषां राजपुत्राणां मध्ये विशेषप्रसादेन पश्यति स्म । तेऽपि राजपुत्रास्तस्य तं प्रसादातिरेकं पश्यन्तं परमेर्ष्याधर्मं वहन्तो राजभयान्न किञ्चिदूचुः । अथान्यस्मिन्नहनि तस्य भूपतेर्वीरसम्भावनायां क्रियमाणायां विग्रहे समुपस्थिते प्रकल्प्यमानेषु गजेषु संनह्यमानेषु वाजिषु योधेषु । प्रगुणीक्रियमाणेषु तेन भूभुजा स कुम्भकारः प्रस्तावानुगतं पृष्टो निर्जनेभो राजपुत्र ! किं ते नाम ? का च जातिः ? कस्मिन् सङ्ग्रामे प्रहारोऽयं ते ललाटे लग्नः ? स आहदेव ! नायं शस्त्रप्रहारः । युधिष्ठिराभिधः कुलालोऽहं प्रकृत्या । मद्गेहेऽनेकखर्पराण्यासन् । अथ कदाचिन्मद्यपानं कृत्वा निर्गतः प्रधावन् खर्परोपरि पतितः । तस्य प्रहारविकारोऽयं मे ललाटे एवं विकरालतां गतः । तदाकर्ण्य राजा सव्रीडमाहअहो वञ्चितोऽहं राजापुत्रानुकारिणानेन कुलालेन । तद्दीयतां द्रागेतस्य चन्द्रार्धः । तथानुष्ठिते कुम्भकार आहमा मैवं कुरु । पश्य मे रणे हस्तलाघवम् । राजा प्राहसर्वगुणसम्पन्नो भवान् । तथापि गम्यताम् । उक्तं च शूद्रश्च कृतविघ्नश्च दर्शनीयोऽसि पुत्रक । यस्मिन् कुले त्वमुत्पन्नो गजस्तत्र न हन्यते ॥४.३९॥ कुलाल आहकथमेतत्? राजा कथयति कथा ४ सिंहदम्पतीकथा कस्मिंश्चिदुद्देशे सिंहदम्पती प्रतिवसतः स्म । अथ सिंही पुत्रद्वयमजीजनत् । सिंहोऽपि नित्यमेव मृगान् व्यापाद्य सिंह्यै ददाति । अथान्यस्मिनहनि तेन किमपि नासादितम् । येन भ्रमतोऽपि तस्य रविरस्तं गतः । अथ तेन स्वगृहमागच्छता शृगालशिशुः प्राप्तः । स च बालकोऽयमित्यवधार्य यत्नेन दंष्ट्रामध्यगतं कृत्वा सिंह्या जीवन्तमेव समर्पितवान् । ततः सिंह्याभिहितम्भोः कान्त ! त्वयानीतं किञ्चिदस्माकं भोजनम् ? सिंह आहप्रिये ! मयाद्यैनं शृगालशिशुं परित्यज्य न किञ्चित्सत्त्वमासादितम् । स च मया बालोऽयमिति मत्वा न व्यापादितो विशेषात्स्वजातीयश्च । उक्तं च स्त्रीविप्रलिङ्गिबालेषु प्रहर्तव्यं न कर्हिचित् । प्राणत्यागेऽपि सञ्जाते विश्वस्तेषु विशेषतः ॥४.४०॥ इदानीं त्वमेनं भक्षयित्वा पथ्यं कुरु । प्रभातेऽन्यत्किञ्चिदुपार्जयिष्यामि । सा प्राहभोः कान्त ! त्वया बालकोऽयमिति विचिन्त्य न हतः । तत्कथमेनमहं स्वोदरार्थे विनाशयामि । उक्तं च अकृत्यं नैव कर्तव्यं प्राणत्यागेऽप्युपस्थिते । न च कृत्यं परित्याज्यमेष धर्मः सनातनः ॥४.४१॥ तस्मान्ममायं तृतीयः पुत्रो भविष्यति । इत्येवमुक्त्वा तमपि स्वस्तनक्षीरेण परां पुष्टिमनयत् । एवं ते त्रयोऽपि शिशवः परस्परमज्ञातजातिविशेषा एकाचारविहारा बाल्यसमयं निर्वाहयन्ति । अथ कदाचित्तत्र वने भ्रमन्नरण्यगजः समायातः । तं दृष्ट्वा तौ सिंहसुतौ द्वावपि कुपिताननौ तं प्रति प्रचलितौ यावत्तावत्तेन शृगालसुतेनाभिहितमहो ! गजोऽयं युष्मत्कुलशत्रुः । तन्न गन्तव्यमेतस्याभिमुखम् । एवमुक्त्वा गृहं प्रधावितः । तावपि ज्येष्ठबान्धवभङ्गान्निरुत्साहतां गतौ । अथवा साध्विदमुच्यते एकेनापि सुधीरेण सोत्साहेन रणं प्रति । सोत्साहं जायते सैन्यं भग्ने भङ्गमवाप्नुयात् ॥४.४२॥ तथा च अत एव वाञ्छन्ति भूपा योधान्महाबलान् । शूरान् वीरान् कृतोत्साहान् वर्जयन्ति च कातरान् ॥४.४३॥ अथ तौ द्वावपि गृहं प्राप्य पित्रोरग्रतो ज्येष्ठभ्रातृचेष्टितमूचतुःयथा गजं दृष्ट्वा दूरतोऽपि नष्टः । सोऽपि तदाकर्ण्य कोपाविष्टमनाः प्रस्फुरिताधरपल्लवस्ताम्रलोचनस्त्रिशिखां भ्रुकुटिं कृत्वा तौ निर्भर्त्सयन् परुषतरवचनान्युवाचततः सिंह्यै कान्ते नीत्वा प्रबोधितोऽसौवत्स ! मैवं कदाचिज्जल्प । भवदीयलघुभ्रातरावेतौ । अथासौ प्रभूतकोपाविष्टस्तामुवाचकिमहमेताभ्यां शौर्येण रूपेण विद्याभ्यासेन कौशलेन वा हीनः ? येन मामुपहसतः । तन्मयावश्यमेतौ व्यापादनीयौ । तदाकर्ण्य सिंही तस्य जीवितमिच्छन्त्यन्तर्विहस्य प्राहतत्सम्यक्शृणु । त्वं शृगालीसुतः । कृपया मया स्वस्तनक्षीरेण पुष्टिं नीतः । तद्यावदेतौ मत्पुत्रौ शिशुत्वात्त्वां शृगालं न जानीतः, तावद्द्रुततरं गत्वा स्वजातीयानां मध्ये भव । नो चेदाभ्यां हतो मृत्युपथं समेष्यसि । सोऽपि तद्वचनं श्रुत्वा भयव्याकुलमनाः शनैः शनैरपसृत्य स्वजात्या मिलितः । तस्मात्त्वमपि यावदेते राजपुत्रास्त्वां कुलालं नजानन्ति, तावद्द्रुततरमपसर । नो चेदेतेषां सकाशाद्विडम्बनां प्राप्य मरिष्यामि । कुलालो ऽपि तदाकर्ण्य सत्वरं प्रणष्टः । *********************************************************************** अतोऽहं ब्रवीमिस्वार्थमुत्सृज्य यो दम्भी (३८) इति । धिङ्मूर्ख ! यत्त्वया स्त्रियोऽर्थ एतत्कार्यमनुष्ठातुमारब्धम् । न हि स्त्रीणां कथञ्चिद्विश्वासमुपगच्छेत् । उक्तं च यदर्थे स्वकुलं त्यक्तं जीवितार्धं च हारितम् । सा मां त्यजति निःस्नेहा कः स्त्रीणां विश्वसेन्नरः ॥४.४४॥ मकर आहकथमेतत्? वानर आह कथा ५ ब्राह्मणकथा अस्ति कस्मिंश्चिदधिष्ठाने कोऽपि ब्राह्मणः । तस्य च भार्या प्राणेभ्योऽप्यतिप्रियासीत् । सोऽपि प्रतिदिनं कुटुम्बेन सह कलहं कुर्वाणा न विश्राम्यति । सोऽपि ब्राह्मणः कलहमसहमानो भार्यावात्सल्यात्स्वकुटुम्बं परित्यज्य ब्राह्मण्या सह विप्रकृष्टं देशान्तरं गतः । अथ महाटवीमध्ये ब्राह्मण्याभिहितःार्यपुत्र ! तृष्णा मां बाधते । तदुदकं क्वाप्यन्वेषय । अथासौ तद्वचनानन्तरं यावदुदकं गृहीत्वा समागच्छति तावत्तां मृतामपश्यत् । अतिवल्लभतया विषादं कुर्वन् यावद्विलपति तावदाकाशे वाचं शृणोति । यथा हियदि ब्राह्मण त्वं स्वकीयजीवितस्यार्धं ददासि ततस्ते जीवति ब्राह्मणी । तच्छ्रुत्वा ब्राह्मणेन शुचीभूय तिसृभिर्वाचोभिः स्वजीवितार्धं दत्तम् । वाक्सममेव च ब्राह्मणी जीविता सा । अथ तौ जलं पीत्वा वनफलानि भक्षयित्वा गन्तुमारब्धौ । ततः क्रमेण कस्यचिन्नगरस्य प्रदेशे पुष्पवाटिकां प्रविश्य ब्राह्मणो भार्यामभिहितवान्भद्रे, यावदहं भोजनं गृहीत्वा समागच्छामि तावदत्र त्वया स्थातव्यम् । इत्यभिधाय ब्राह्मणो नगरमध्ये जगाम । अथ तस्यां पुष्पवाटिकायां पङ्गुर अरघट्टं खेलयन् दिव्यगिरा गीतमुद्गिरति । तच्च श्रुत्वा कुसुमेषुणार्दिता ब्राह्मण्या तत्सकाशं गत्वाभिहितम्भद्र ! यर्हि मां न कामयसे, तन्मत्सक्ता स्त्रीहत्या तव भविष्यति । पङ्गुरब्रवीत्किं व्याधिग्रस्तेन मया करिष्यसि ? साब्रवीत्किमनेनोक्तेन ? अवश्यं त्वया सह मया सङ्गमः कर्तव्यः । तच्छ्रुत्वा तथा कृतवान् । सुरतानन्तरं साब्रवीतितःप्रभृति यावज्जीवं मयात्मा भवते दत्तः । इति ज्ञात्वा भवानप्यस्माभिः सहागच्छतु । सोऽब्रवीतेवमस्तु । अथ ब्राह्मणो भोजनं गृहीत्वा समागत्य तया सहभोक्तुमारब्धः साब्रवीतेष पङ्गुर्बुभुक्षितः । तदेतस्यापि कियन्तमपि ग्रासं देहि इति । तथानुष्ठिते ब्राह्मण्याभिहितंब्राह्मण, सहायहीनस्त्वं यदा ग्रामान्तरं गच्छसि, तदा मम वचनसहायोऽपि नास्ति । तदेनं पङ्गुं गृहीत्वा गच्छावः । सोऽब्रवीत्न शक्नोम्यात्मानमप्यात्मनां वोढुम् । किं पुनरेनं पङ्गुम् ? साब्रवीत्पेटाभ्यन्तरस्थमेनमहं नेष्यामि । अथ तत्कृतकवचनव्यामोहितचित्तेन तेन प्रतिपन्नम् । तथानुष्ठितेऽन्यस्मिन् दिने कूपोपकण्ठे विश्रान्तो ब्राह्मणस्तया च पङ्गुपुरुषासक्तया सम्प्रेर्य कूपान्तः पातितः । सापि पङ्गुं गृहीत्वा कस्मिंश्चिन्नगरे प्रविष्टा । तत्र शुल्कचौर्यरक्षानिमित्तं राजपुरुषैरितस्ततो भ्रमद्भिस्तन्मस्तकस्था पेटी दृष्टा बलादाच्छिद्य राजाग्रे नीता । राजा च यावत्तामुद्घाटयति तावत्तं पङ्गुं ददर्श । ततः सा ब्राह्मणी विलापं कुर्वती राजपुरुषानुपदमेव तत्रागता । राज्ञा पृष्टाको वृत्तान्तः ? इति । साब्रवीत्ममैष भर्ता व्याधिबाधितो दायादसमूहैरुद्वेजितो मया स्नेहव्याकुलितमानसया शिरसि कृत्वा भवदीयनगर आनीतः । तच्छ्रुत्वा राजाब्रवीत्ब्राह्मणि ! त्वं मे भगिनी । ग्रामद्वयं गृहीत्वा भर्ता सह भोगान् भुञ्जाना सुखेन तिष्ठ । अथ स ब्राह्मणो दैववशात्केनापि साधुना कूपादुत्तारितः परिभ्रमंस्तदेव नगरमायातः । तया दुष्टभार्यया दृष्टा राज्ञे निवेदितःराजन् ! अयं मम भर्तुर्वैरी समायातः । राज्ञापि वध आदिष्टः । साब्रवीत्देव, अनया मम सक्तं किञ्चित्गृहीतमस्ति । यदि त्वं धर्मवत्सलः, तद्दापय । राजाब्रवीत्भद्रे ! यत्त्वयास्य सक्तं किञ्चित्गृहीतमस्ति तत्समर्पय । सा प्राहदेव, मया न किञ्चिद्गृहीतम् । ब्राह्मण आहयन्मया त्रिवाचिकं स्वजीवितार्धं दत्तम्, तद्देहि । अथ सा राजभयात्तत्रैव त्रिवाचिकमेव जीवितार्धमनेन दत्तमिति जल्पन्ती प्राणैर्विमुक्ता । ततः सविस्मयं राजाब्रवीत्किमेततिति । ब्राह्मणेनापि पूर्ववृत्तान्तः सकलोऽपि तस्मै निवेदितः । *********************************************************************** अतोऽहं ब्रवीमियदर्थे स्वकुलं त्यक्तम् (४४) इति । वानरः पुनराहसाधु चेदमुपाख्यानकं श्रूयते न किं दद्यान्न किं कुर्यात्स्त्रीभिरभ्यर्थितो नरः । अनश्वा यत्र ह्रेषन्ते शिरः पर्वणि मुण्डितम् ॥४.४५॥ मकर आहकथमेतत्? वानरः कथयति कथा ६ अतिप्रख्यातबलपौरुषोऽनेकनरेन्द्रमुकुटमरीचिजालजटिलीकृतपादपीठः शरच्छशाङ्ककिरणनिर्मलयशाः समुद्रपर्यन्तायाः पृथिव्या भर्ता नन्दो नाम राजा । यस्य सर्वशास्त्राधिगतसमस्ततत्त्वः सचिवो वररुचिर्नाम । तस्य च प्रणयकलहेन जाया कुपिता । सा चातीव वल्लभानेकप्रकारं परितोष्यमाणापि न प्रसीदति । ब्रवीति च भर्ताभद्रे ! येन प्रकारेण तुष्यति तं वद । निश्चितं करोमि । ततः कथञ्चित्तयोक्तंयदि शिरो मुण्डयित्वा मम पादयोर्निपतसि, तदा प्रसादाभिमुखी भवामि । तथानुष्ठिते प्रसन्नासीत् । अथ नन्दस्य भार्यापि तथैव रुष्टा प्रसाद्यमानापि न तुष्यति । तेनोक्तम्भद्रे ! त्वया विना मुहूर्तमपि न जीवामि । पादयोः पतित्वा त्वां प्रसादयामि । साब्रवीत्यदि खलीनं मुखे प्रक्षित्याहं तव पृष्ठे समारुह्य त्वां धावयामि । धावितस्तु यद्यश्ववद्ध्रेषसे, तदा प्रसन्ना भवामि । राज्ञापि तथैवानुष्ठितम् । अथ प्रभातसमये सभायामुपविष्टस्य राज्ञः समीपे वररुचिरायातः । तं च दृष्ट्वा राजा पप्रच्छभो वररुचे ! किं पर्वणि मुण्डितं शिरस्त्वया ? सोऽब्रवीत्न किं दद्यात्(४५) इत्यादि । तद्भो दुस्ट मकर ! त्वमपि नन्दवररुचिवत्स्त्रीवश्यः । ततो भद्र आगतेन त्वया मां प्रति वधोपायप्रयासः प्रारब्धः । परं स्ववाग्दोषेणैव प्रकटीभूतः । अथवा साध्विदमुच्यते आत्मनो मुखदोषेण बध्यन्ते शुकसारिकाः । बकास्तत्र न बध्यन्ते मौनं सर्वार्थसाधनम् ॥४.४६॥ तथा च सुगुप्तं रक्ष्यमाणोऽपि दर्शयन् दारुणं वपुः । व्याघ्रचर्मप्रतिच्छन्नो वाक्कृते रासभो हतः ॥४.४७॥ मकर आहकथमेतत्? वानरः कथयति कथा ८ शुद्धपटनामरजककथा कस्मिंश्चिदधिष्ठाने शुद्धपटो नाम रजकः प्रतिवसति स्म । तस्य च गर्दभ एकोऽस्ति । सोऽपि घासाभावादतिदुर्बलतां गतः । अथ तेन रजकेनाटव्यां परिभ्रमता मृतव्याघ्रो दृष्टः । चिन्तितं चअहो ! शोभनमापतितम् । अनेन व्याघ्रचर्मणा प्रतिच्छाद्य रासभं रात्रौ यवक्षेत्रेषूत्स्रक्ष्यामि । येन व्याघ्रं मत्वा समीपवर्तिनः क्षेत्रपाला एनं न निष्कासयिष्यन्ति । तथानुष्ठिते रासभो यथेच्छया यवभक्षणं करोति । प्रत्यूषे भूयोऽपि रजकः स्वाश्रयं नयति । एवं गच्छता कालेन स रासभः पीवरतनुर्जातः । कृच्छ्राद्बन्धनस्थानमपि नीयते । अथान्यस्मिन्नहनि स मधोद्धतो दूराद्रासभीशब्दमशृणोत् । तच्छ्रवणमात्रेणैव स्वयं शब्दयितुमारब्धः । अथ ते क्षेत्रपाला रासभोऽयं व्याघ्रचर्मप्रतिच्छन्न इति ज्ञात्वा लगुडशरपाषाणप्रहारैस्तं व्यापादितवन्तः । *********************************************************************** अतोऽहं ब्रवीमिसुगुप्तं रक्ष्यमाणोऽपि (४७) इति । तत्किं श्यामलकवदत्यपमानसहनादर्धचन्द्रदानेन यास्यसि । मकर आहकथमेतत्? वानर आह कथा ९ महाधनईश्वरनामभाण्डपतिकथा अस्त्यत्र धरापीठे विकण्टकं नाम पुरम् । तत्र महाधन ईश्वरो नाम भाण्डपतिः । तस्य चत्वारो जामातृका अवन्तीपीठात्प्राघूर्णिका विकण्टकपुरे समायाताः । ते च येन महता गौरवेणाभ्यर्चिता भोजानाच्छादनादिभिः । एवं तेषां तत्र वसतां मासषट्कं सञ्जातम् । तत ईश्वरेण स्वभार्योक्ता यदेते जामातरः परमगौरवेणावर्जिताः स्वामि गृहाणि न गच्छन्ति, तत्किं कथ्यते ? विनापमानं न यास्यन्ति । तदद्य भोजनवेलायां पादप्रक्षालनार्थं जलं न देयं येनापमानं ज्ञात्वा परित्यज्य गच्छन्तीति । तथानुष्ठिते गर्गः पादप्रक्षालनापमानात्, सोमो लघ्वासनदानात्, दत्तः कदशनतो यातः । एवं ते त्रयोऽपि परित्यज्य गताः । चतुर्थः श्यामलको यावन्न याति तावदर्धचन्द्रप्रदानेन निष्कासितः । *********************************************************************** अतोऽहं ब्रवीमि गर्गो हि पादशौचाल्लघ्वासनदानतो गतः सोमः । दत्तः कदशनभोज्याच्छ्यामलकश्चार्धचन्द्रेण ॥४.४८॥ तत्किमहं रथकारवन्मूर्खो यतः स्वयमपि दृष्ट्वा ते विकारपश्चाद्विश्वसिमि । उक्तं च प्रत्यक्षेऽपि कृते पापे मूर्खः साम्ना प्रशाम्यति । रथकारः स्वकां भार्यां सजारां शिरसावहत् ॥४.४९॥ मकर आहकथमेतत्? वानरः कथयति कथा १० रथकारकथा कस्मिंश्चिदधिष्ठाने कश्चिद्रथकारः प्रतिवसति स्म । तस्य भार्या पुंशलीति जनापवादसंयुक्ता । सोऽपि तस्याः परीक्षार्थं व्यचिन्तयत्कथं मयास्याः परीक्षणं कर्तव्यम् । न चैतद्युज्यते कर्तुं, यतः नदीनां च कुलानां च मुनीनां च महात्मनाम् । परीक्षा न प्रकर्तव्या स्त्रीणां दुश्चरितस्य च ॥४.४९॥ वसोर्वीर्योत्पन्नामभजत मुनिर्मत्स्यतनयां तथा जातो व्यासो शतगुणनिवासः किमपरम् । स्वयं वेदान् व्यस्यन् शमितकुरुवंशप्रसविता स एवाभ्¨च्छ्रीमानहह विषमा कर्मगतयः ॥४.५०॥ कुलानामिति पाण्डवानामपि महात्मनां नोत्पत्तिरधिगन्तव्या यतः ते क्षेत्रजा इति । स्त्रीदुश्चरितं सन्धुक्ष्यमाणमनेकदोषान् प्रकटयति स्त्रीणामिति । तथा च यदि स्यात्पावकः शीतः प्रोष्णो वा शशलाञ्छनः । स्त्रीणां तदा सतीत्वं स्याद्यदि स्याद्दुर्जनो हितः ॥४.५१॥ यथापि शुद्धामशुद्धां वापि जानामि लोकवचनात् । उक्तं च यन्न वेदेषु शास्त्रेषु न दृष्टं न च संश्रुतम् । तत्सर्वं वेत्ति लोकोऽयं यत्स्याद्ब्रह्माण्डमध्यगम् ॥४.५२॥ एवं सम्प्रधार्य तामवोचतप्रिये, अहं प्रातर्ग्रामान्तरं यास्यामि तत्र दिनानि कतिचिल्लगिष्यन्ति । तत्त्वया किञ्चित्पाथेयं मम योग्यं कार्यम् । सापि तदाकर्ण्य हर्षितचित्तौत्सुक्येन सर्वकार्याणि सन्त्यज्य सिद्धमन्नं घृतशर्कराप्रायमकरोत् । अथवा साध्विदमुच्यते दुर्दिवसे घनतिमिरे दुःखचारासु नगरवीथीषु । पत्यौ विदेशयाते परमसुखं जघनचपलायाः ॥४.५३॥ अथासौ प्रत्यूषे उत्थाय स्वगृहान्निर्गतः । सापि तं प्रस्थितं विज्ञाय प्रहसितवदनाङ्गसत्कारं कुर्वाणा कथञ्चित्तं दिवसमत्यवाहयत् । ततश्च पूर्वपरिचितं विटगृहं गत्वा तमभ्यर्थोक्तवती यद्ग्रामान्तरं गतः स दुरात्मा मे पतिः । तदद्य त्वयास्मद्गृहे प्रसुप्ते जने समागन्तव्यम् । तथानुष्ठिते स रथकारोऽप्यरण्ये दिनमतिवाह्य प्रदोषे स्वगृहमपरद्वारेण प्रविष्टः शय्यातले निभृतो भूत्वा स्थितः । अत्रान्तरे स देवदत्तः शयन आगत्योपविष्टः । तं दृष्ट्वा रथकारो रोषाविष्टचित्तो व्यचिन्तयत्किमेनमुत्थाय विनाशयाम्यथवा द्वावप्येतौ सुप्तौ हेलया हन्मि । परं पश्यामि तावच्चेष्टितमस्याः शृणोमि चानेन सहालापान् । अत्रान्तरे सा गृहद्वारं निभृतं पिधाय शयनतलमारूढा । तस्यास्तच्छयनमारोहन्त्या रथकारशरीरे पादो लग्नः । ततो व्यचिन्तयत्नूनमेतेन दुरात्मना रथकारेण मत्परीक्षार्थं भाव्यम् । तत्स्त्रीचरितविज्ञानं किमपि करोमि । एवं तस्याश्चिन्तयन्त्याः स देवदत्तः स्पर्शोत्सुक्यो बभूव । ततश्च तयाकृताऊजलिपुटयाभिहितंभो महानुभव ! न मे गात्रं त्वया स्प्रष्टव्यम्, यतोऽहं पतिव्रता महासती च । नो चेच्छापं दत्त्वा त्वां भस्मसात्करिष्यामि । स आहयद्येवं तर्हि किमर्थं त्वयाहूतः ? सा प्राहभोः ! शृणुष्वैकाग्रमनाः । अहमद्य प्रत्यूषे देवतादर्शनार्थं चण्डिकायतनं गता । तत्राकस्मात्खे वाणी सञ्जातापुत्रि, किं करोमि । भक्तासि मे त्वम् । परं षण्मासाभ्यन्तरे विधिनियोगाद्विधवा भविष्यसि । ततो मयाभिहितंभगवति ! यया त्वमापदं वेत्सि तथा तत्पर्तीकारमपि जानासि । तदस्ति कश्चिदुपायो येन मे पतिः शतसंवत्सरजीवी भवति । ततस्तयाभिहितंवत्से, सन्नपि नास्ति यतस्तवायत्तः स प्रतीकारः । तच्छ्रुत्वा मयाभिहितंदेवि ! यन्मत्प्राणैर्भवति तदादेशय येन करोमि । ततो देव्याभिहितंयद्यद्य दिने परपुरुषेण सहैकस्मिञ्छयने समारुह्यालिङ्गनं करोषि, तदा तव भर्तृसक्तोऽपमृत्युस्तस्य सञ्चरित, त्वद्भर्ता पुनर्वर्षशतं जीवति । तेन मया त्वमभ्यर्थितः । तयो यत्किञ्चित्कर्तुमनास्तत्कुरुष्व, नहि देवतावचनमन्यथा भविष्यतीति निश्चयः । ततोऽन्तर्हासविकासमुखः स तदुचितमाचचार । सोऽपि रथकारो मूर्खस्तस्यास्तद्वचनमाकर्ण्य पुलकाङ्किततनुः शय्यातलान्निष्क्रम्य तामुवाचसाधु पतिव्रते ! साधु कुलनन्दिनि ! साधु ! अहं दुर्जनवचनशङ्कितहृदयस्त्वत्परीक्षार्थं ग्रामान्तरव्याजं कृत्वात्र निभृतं खट्वातले लीनः स्थितः । तदेहि, आलिङ्गय माम् । त्वं स्वभर्तृभक्तानां मुख्या नारीणां, यदेवं ब्रह्मव्रतं परसङ्गेऽपि पालितवती । मदायुर्वृद्धिकृतेऽपमृत्युविनाशार्थं च त्वमेवं कृतवती । तामेवमुक्त्वा सस्नेहमालिङ्गितवान् । स्वस्कन्धे तामारोप्य तमपि देवदत्तमुवाचभोः महानुभाव ! मत्पुण्यैस्त्वमिहागतः । त्वत्प्रसादात्प्राप्तामद्य मया वर्षशतप्रमाणम् आयुः । ततस्त्वमपि मां समालिङ्गय स्कन्धं मे समारोह । इति जल्पन्ननिच्छन्तमपि देवदत्तं बलादालिङ्ग्य स्कन्धे समारोपितवान् । ततश्च तूर्यध्वनिच्छन्देन नृत्यन् सकलगृहद्वारेषु बभ्राम । *********************************************************************** अतोऽहं ब्रवीमिप्रत्यक्षेऽपि कृते पापे (४९) । तन्मूढ ! दृष्टविकारस्त्वम्, तत्कथं तत्र गृहं गच्छामि । अथवा यन्मां त्वं विश्वासयसि तत्ते दोषो नास्ति, यतीदृशी स्वभावदुष्टा युष्मज्जातिर्या शिष्टसङ्गादपि सौम्यत्वं न याति । अथवा स्वभावोऽयं दुष्टानाम् । उक्तं च सद्भिः सम्बोध्यमानोऽपि दुरात्मा पापपौरुषः । घृष्यमाण इवाङ्गारो निर्मलत्वं न गच्छति ॥४.५४॥ तन्मूर्ख ! स्त्रीलुब्ध ! स्त्रीजित ! अन्येऽपि ये त्वद्विधा भवन्ति ते स्वकार्यं विभवं मित्रं च परित्यजन्ति तत्कृते । उक्तं च या ममोद्विजते नित्यं साद्य मामवगूहते । प्रियकारक भद्रं ते यन्ममास्ति हरस्व तत् ॥४.५५॥ मकर आहकथमेतत्? वानरोऽब्रवीत् कथा ११ कामातुरकथा अस्ति कस्मिंश्चिदधिष्ठाने कामातुरो नाम महाधनो वृद्धवणिक् । तेन मृतभार्येण कामोपहतचेतसा काचिन्निर्धनवणिक्सुता प्रभूतं वित्तं दत्त्वोद्वाहिता । अथ सा दुःखाभिभूता तं वृद्धवणिजं द्रष्टुमपि न शशाक । अथवा साध्विदमुच्यते श्वेतं पदं शिरसि यत्तु शिरोरुहाणां स्थानं परं परिभवस्य तदेव पुंसाम् । आरोपितास्थिशकलं परिहृत्य यान्ति चाण्डालकूपमिव दूरतरं तरुण्यः ॥४.५६॥ तथा च गात्रं सङ्कुचितं गतिविगलिता दन्ताश्च नाशं गताह् दृष्टिर्भ्राम्यति रूपमेव ह्रसते वक्त्रं च लालायते । वाक्यं नैव करोति बान्धवजनः पत्नी न शुश्रूषते हा कष्टं जरयाभिभूतपुरुषः पुत्रैरवज्ञायते ॥४.५७॥ अथ कदाचित्सा तेन सहैकशयने पराङ्मुखी यावत्तिष्ठति तावत्तस्य गृहे चौरः प्रविष्टः । सापि तं चौरमवलोक्य भयव्याकुला वृद्धमपि पतिं गाढं समालिलिङ्ग । सोऽपि विस्मयात्पुलकाङ्कितसर्वगात्रश्चिन्तयामासअहो ! किमेषा मामद्यावगूहते । अहो चित्रमेतत्! ततश्च यावन्निपुणतयावलोकयति तावत्चौरः प्रविष्टः कोणैकदेशे तिष्ठति । पुनरप्यचिन्तयत्नूनमेषा चौरस्य भयान्मामालिङ्गति । तज्ज्ञात्वा चौरमाहया ममोद्विजते नित्यं साद्य (५५) इति । भूयोऽपि निर्गच्छन्तमवादीत्भो चोर ! नित्यमेव त्वया रात्रावागन्तव्यं मदीयोऽयं विभवस्त्वदीय इति । *********************************************************************** अतोऽहं ब्रवीमिया ममोद्विजते इत्यादि । किं बहुना, तेन च स्त्रीलुब्धेन स्वं सर्वं चौरस्य समर्पितम् । त्वयापि तथानुष्ठितम् । अथैव तेन सह वदतो मकरस्य जलचरेणैकेनागत्याभिहितम्भो मकर ! त्वदीया भार्यानशनोपविष्टा त्वयि चिरयति प्रणयाभिभवाद्विपन्ना । एवं तद्वज्रपातसदृशवचनमाकर्ण्यातीव्रव्याकुलितहृदयः प्रलपितमेवं चकारअहो किमिदं सञ्जातं मे मन्दभागस्य । उक्तं च न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते । गृहं तु गृहिणीहीनं कान्तारान्नातिरिच्यते ॥४.५८॥ अन्यच्च वृक्षमूलेऽपि दयिता यत्र तिष्ठति तद्गृहम् । प्रासादोऽपि तया हीनोऽरण्यसदृशः स्मृतः ॥४.५९॥ माता यस्य गृहे नास्ति भार्या च प्रियवादिनी । अरण्यं तेन गन्तव्यं यथारण्यं तथा गृहम् ॥४.६०॥ तन्मित्र ! क्षम्यताम् । मया तेऽपराधः कृतः । सम्प्रत्यहं तु स्त्रीवियोगाद्वैश्वानरप्रवेशं करिष्यामि । तन्मूढ ! आनन्देऽपि जाते त्वं विषादं गतः । तादृग्भार्यायां मृतायामुत्सवः कर्तुं युज्यते । उक्तं च यतः या भार्या दुष्टचरित्रा सततं कलहप्रिया । भार्यारूपेण सा ज्ञेया विदग्धैर्दारुणा जरा ॥४.६१॥ तस्मात्सर्वप्रयत्नेन नामापि परिवर्जयेत् । स्त्रीणामिह हि सर्वासां य इच्छेत्सुखमात्मनः ॥४.६२॥ यदन्तस्तन्न जिह्वायां यज्जिह्वायां न तद्बहिः । यद्बहिस्तन्न कुर्वन्ति विचित्रचरिताः स्त्रियः ॥४.६३॥ के नाम न विनश्यन्ति मिथ्याज्ञानान्नितम्बिनीम् । रम्यां ते उपसर्पन्ति दीपाभां शलभा यथा ॥४.६४॥ अन्तर्विषमया ह्येता बहिश्चैव मनोरमाः । गुञ्जाफलसमाकारा योषितः केन निर्मिताः ॥४.६५॥ ताडिता अपि दण्डेन शस्त्रैरपि विखण्डिताः । न वशं योषितो यान्ति न दानैर्न च संस्तवैः ॥४.६६॥ आस्तां तावत्किमन्येन दौरात्म्येनेह योषिताम् । विधृतं स्वोदरेणापि घ्नन्ति पुत्रमपि स्वकम् ॥४.६७॥ रूक्षायां स्नेहसद्भावं कठोरायां सुमार्दवम् । नीरसायां रसं बालो बालिकायां विकल्पयेत् ॥४.६८॥ मकर आहभो मित्र ! अस्त्वेतत् । परं किं करोमि ? ममानर्थद्वयमेतत्सञ्जातम् । एकस्तावद्गृहभङ्गः । अपरस्त्वद्विधेन मित्रेण सह चित्तविश्लेषः । अथवा भवत्येवं दैवयोगात् । उक्तं च यतः यादृशं मम पाण्डित्यं तादृशं द्विगुणं तव । नाभूज्जारो न भर्ता च किं निरीक्षसि नग्निके ॥४.६९॥ वानर आहकथमेतत्? मकरोऽब्रवीत् कथा १२ हालिकदम्पतीकथा कस्मिंश्चिदधिष्ठाने हालिकदम्पती प्रतिवसतः स्म । सा च हालिकभार्या पत्युर्वृद्धभावात्सदैवान्यचित्ता न कथञ्चिद्गृहे स्थैर्यमालम्बते । केवलं परपुरुषानन्वेषमाणा परिभ्रमति । अथ केनचित्परवित्तापहारकेण धूर्तेन सा लक्षिता विजने प्रोक्ता चसुभगे ! मृतभार्योऽहम् । त्वद्दर्शनेन स्मरपीडितश्च । तद्दीयतां मे रतिदक्षिणा । ततस्तयाभिहितम्भोः सुभग ! यद्येवं तदस्ति मे पत्युः प्रभूतं धनम् । स च वृद्धत्वात्प्रचलितुमप्यसमर्थः । ततस्तद्धनमादायाहमागच्छामि । येन त्वया सहान्यत्र गत्वा यथेच्छया रतिसुखमनुभविष्यामि । सोऽब्रवीत्रोचते मह्यमप्येतत् । तत्प्रत्यूषेऽत्र स्थाने शीघ्रमेव समागन्तव्यम्, येन शुभतरं किञ्चिन्नगरं गत्वा त्वया सह जीवलोकः सफलीक्रियते । सापि तथेति प्रतिज्ञाय प्रहसितवदना स्वगृहं गत्वा रात्रौ प्रसुप्ते भर्तरि सर्वं वित्तमादाय प्रत्यूषसमये तत्कथितस्थानमुपाद्रवत् । धूर्तोऽपि तामग्रे विधाय दक्षिणां दिशमाश्रित्य सत्वरगतिः प्रस्थितः । एवं तयोर्व्रजतोर्योजनद्वयमात्रेणाग्रतः काचिन्नदी समुपस्थिता । तां दृष्ट्वा धूर्तश्चिन्तयामासकिमहमनया यौवनप्रान्ते वर्तमानया करिष्यामि । किं च कदाप्यस्याः पृष्ठतः कोऽपि समेष्यति । तन्मे महाननर्थः स्यात् । तत्केवलमस्या वित्तमादाय गच्छामि । इति निश्चित्य तामुवाचप्रिये ! सुदुस्तरेयं महानदा । तदहं द्रव्यमात्रां पारे धृत्वा समागच्छामि । ततस्त्वामेकाकिनीं स्वपृष्ठमारोप्य सुखेनोत्तारयिष्यामि । सा प्राहसुभग ! एवं क्रियताम् । इत्युक्त्वाशिषं वित्तं तस्मै समर्पयामास । अथ तेनाभिहितंभद्रे ! परिधानाच्छादनवस्त्रमपि समर्पय । येन जलमध्ये निःशङ्कं व्रजसि । तथानुष्ठिते धूर्तो वित्तं वस्त्रयुगलं चादाय यथाचिन्तितविषयं गतः । सापि कण्ठनिवेशितहस्तयुगला सोद्वेगा नदीपुलिनदेश उपविष्टा यावत्तिष्ठति तावदेतस्मिन्नन्तरे काचिच्छृगालिका मांसपिण्डगृहीतवदना तत्राजगाम । आगत्य च यावत्पश्यति, तावन्नदी महान्मत्स्यः सलिलान्निष्क्रम्य बहिः स्थित आस्ते । एवं च दृष्ट्वा सा मांसपिण्डं समुत्सृज्य तं मत्स्यं प्रत्युपाद्रवत् । अत्रान्तरमाकाशादावतीर्थं कोऽपि प्रत्युपाद्रवत् । अत्रान्तरमाकाशादवतीर्य कोऽपि गृध्रस्तं मांसपिण्डमादाय पुनः खमुत्पतात । मत्स्योऽपि शृगालिकां दृष्ट्वा नद्यां प्रविवेश । सा शृगालिकां दृष्ट्वा नद्यां प्रविवेश । सा शृगालिका व्यर्थश्रमा गृध्रमवलोकयन्ती तया नग्निकया सस्मितमभिहिता गृध्रेणापहृतं मांसं मत्स्योऽपि सलिलं गतः । मत्स्यमांसपरिभ्रष्टे किं निरीक्ष्यसि जम्बुके ॥४.७०॥ मित्रं ह्यमित्रतां यातमपरं मे प्रिया मित्रा । गृहमन्येन च व्याप्तं किमद्यापि भविष्यति ॥४.७१॥ अथवा युक्तमिदमुच्यते क्षते प्रहारा निपतन्त्यभीक्ष्णमन्नक्षये वर्धति जाठराग्निः । आपत्सु वैराणि समुद्भवन्ति वामे विधौ सर्वमिदं नराणाम् ॥४.७२॥ तत्किं करोमि ? किमनेन सह युद्धं करोमि ? किं वा साम्नैव सम्बोध्य गृहान्निःसारयामि ? किं वा भेदं दानं वा करोमि ? अथवामुमेव वानरमित्रं पृच्छामि ? उक्तं च यः पृष्ट्वा कुरुते कार्यं प्रष्टव्यान् स्वहितान् गुरून् । न तस्य जायते विघ्नः कस्मिंश्चिदपि कर्मणि ॥४.७३॥ एवं सम्प्रधार्य भूयोऽपि तमेव जम्बूवृक्षमारूढं कपिमपृच्छत्भो मित्र ! पश्य मे मन्दभाग्यताम् । तत्सम्प्रति गृहमपि मे बलवत्तरेण मकरेण रुद्धम् । तदहं त्वां प्रष्टुमभ्यागतः । कथय किं करोमि ? सामादीनामुपायानां मध्ये कस्यात्र विषयः ? स आहभोः कृतघ्न पापचारिन् ! मया निषिद्धोऽपि किं भूयो मामनुसरसि । नाहं तव मूर्खस्योपदेशमपि दास्यामि । तच्छ्रुत्वा मकरः प्राहभो मित्र ! सापराधस्य मे पूर्वस्नेहमनुस्मृत्य हितोपदेशं देहि । वानर आहनाहं ते कथयिष्यामि । यद्भार्यावाक्येन भवताहं समुद्रे प्रक्षिप्तुं नीतः । तदेवं न युक्तम् । यद्यपि भार्या सर्वलोकादपि वल्लभा भवति, तथापि न मित्राणि बान्धवाश्च भार्यावाक्येन समुद्रे प्रक्षिप्यन्ते । तन्मूर्ख ! मूढत्वेन नाशस्तव मया प्रागेव निवेदित आसीत्, यतः सतां वचनमादिष्टं मदेन न करोति यः । स विनाशमवाप्नोति घण्टोष्ट्र इव सत्वरम् ॥४.७४॥ मकर आहकथमेतत्? सोऽब्रवीत् कथा १३ उज्ज्वलकरथकारकथा कस्मिंश्चिदधिष्ठाने उज्ज्वलको नाम रथकारः प्रतिवसति स्म । स चातीव दारिद्र्योपहतश्चिन्तितवानहो ! धिगियं दरिद्रतास्मद्गृहे । यतः सर्वोऽपि जनः स्वकर्मणैव रतस्तिष्ठति । अस्मदीयः पुनर्व्यापारो नात्राधिष्ठानेऽर्हति । यतः सर्वलोकानां चिरन्तनाश्चतुर्भूमिका गृहाः सन्ति । मम च नात्र । तत्किं मदीयेन रथकारत्वेन प्रयोजनम् ? इति चिन्तयित्वा देशान्निष्क्रान्तः । यावत्किञ्चिद्वनं गच्छति तावद्गह्वराकारवनगहनमध्ये सूर्यास्तमनवेलायां स्वयूथाद्भ्रष्टां प्रसववेदनया पीड्यमानामुष्ट्रीमपश्यत् । स च दासेरकयुक्तामुष्ट्रीं गृहीत्वा स्वस्थानाभिमुखः प्रस्थितः । गृहमासाद्य रज्जुं गृहीत्वा तामुष्ट्रिकां बबन्ध । ततश्च तीक्ष्णं परशुमादाय तस्याः पल्लवानयनार्थं पर्वतैकदेशे गतः । तत्र च नूतनानि कोमलानि बहूनि पल्लवानि च्छित्त्वा शिरसि समारोप्य तस्याग्रे निचिक्षेप । तया च तानि शनैः शनैर्भक्षितानि । पश्चात्पल्लवभक्षणप्रभावादहर्निशं पीवरतनुरुष्ट्री सञ्जाता । सोऽपि दासेरको महानुष्ट्रः सञ्जातः । ततः स नित्यमेव दुग्धं गृहीत्वा स्वकुटुम्बं परिपालयति । अथ रथकारेण वल्लभत्वाद्दासेरकग्रीवायां महती घण्टा प्रतिबद्धा । पश्चाद्रथकारो व्यचिन्तयतहो ! किमन्यैर्दुष्कृतकर्मभिः । यावन्ममैतस्मादेवोष्ट्रापरिपालनादस्य कुटुम्बस्य भव्यं सञ्जातम् । तत्किमन्येन व्यापारेण ? एवं विचिन्त्य गृहमागत्य प्रियामाहभद्रे ! समीचीनोऽयं व्यापारः । तव सम्मतिश्चेत्कुतोऽपि धनिकात्किञ्चिद्द्रव्यमादाय मया गुर्जरदेशे गन्तव्यं कलभग्रहणाय । तावत्त्वयैतौ यत्नेन रक्षणीयौ । यावदहमपरामुष्ट्रीं नीत्वा समागच्छामि । ततश्च गुर्जरदेशं गत्वोष्ट्रीं गृहीत्वा स्वगृहमागतः । किं बहुना ? तेन तथा कृतं यथा तस्य प्रचुरा उष्ट्राः करभाश्च सम्मिलिताः । ततस्तेन महदुष्ट्रयूथं कृत्वा रक्षापुरुषो धृतः । तस्य प्रतिवर्षं वृत्त्या करभमेकं प्रयच्छति । प्रतिवर्षमन्यच्चाहर्निशं दुग्धपानं तस्य निरूपितम् । एवं रथकारोऽपि नित्यमेवोष्ट्रीकरभव्यापारं कुर्वन् सुखेन तिष्ठति । अथ ते दासेरका अधिष्ठानोपवनाहार्थं गच्छन्ति । कोमलवल्लीर्यथेच्छया भक्षयित्वा महति सरसि पानीयं पीत्वा सायन्तनसमये मन्दं मन्दं लीलया गृहमागच्छन्ति । स च पूर्वदासेरको मदातिरेकात्पृष्ठ आगत्य मिलति । ततस्तैः कलभैरभिहितमहो ! मन्दमतिरयं दासेरको यथा यूथाद्भ्रष्टः पृष्ठे स्थित्वा घण्टां वादयन्नागच्छति । यदि कस्यापि दुष्टसत्त्वस्य मुखे पतिष्यति, तन्नूनं मृत्युमवाप्स्यति । अथ तस्य तद्वनं गाहमानस्य कश्चित्सिंहो घण्टारवमाकर्ण्य समायातः । यावदवलोकयति, तावदुष्ट्रीदासेरकाणां यूथं गच्छति । एकस्तु पुनः पृष्ठे क्रीडां कुर्वन् वल्लरीश्चरन् यावत्तिष्ठति, तावदन्ये दासेरकाः पानीयं पीत्वा स्वगृहे गताः । सोऽपि वनान्निष्क्रम्य यावद्दिशोऽवलोकयति, तावन्न कञ्चिन्मार्गं पश्यति वेत्ति च । यूथाद्भ्रष्टो मन्दं मन्दं बृहच्छब्दं कुर्वन् यावत्कियद्दूरं गच्छति, तावत्तच्छब्दानुसारी सिंहोऽपि क्रमं कृत्वा निभृतोऽयं व्यवस्थितः । ततो यावदुष्ट्रः समीपमागतः, तावत्सिंहेन लम्भयित्वा ग्रीवायां गृहीतो मारितश्च । *********************************************************************** अतोऽहं ब्रवीमिसतां वचनमादिष्टम् (७४) इति । अथ तच्छ्रुत्वा मकरः प्राह उपदेशप्रदातॄणां नराणां हितमिच्छताम् । परस्मिन्निह लोके च व्यसनं नोपपद्यते ॥४.७५॥ तत सर्वथा कृतघ्नस्यापि मे कुरु प्रसादमुपदेशप्रदानेन । उक्तं च उपकारिषु यः साधुः साधुत्वे तस्य को गुणः । अपकारिषु यः साधुः स साधुः सद्भिरुच्यते ॥४.७६॥ तदाकर्ण्य वानरः प्राहभद्र ! यद्येवं तर्हि तत्र गत्वा तेन सह युद्धं कुरु । उक्तं च हतस्त्वं प्राप्स्यसि स्वर्गं जीवन् गृहमथो यशः । युध्यमानस्य ते भावि गुणद्वयमनुत्तमम् ॥४.७७॥ उत्तमं प्रणिपातेन शूरं भेदेन योजयेत् । नीचमल्पप्रदानेन समशक्तिं पराक्रमैः ॥४.७८॥ मकर आहकथमेतत्? सोऽब्रवीत् कथा १४ महाचतुरकाख्यशृगालकथा आसीत्कस्मिंश्चिद्देशे महाचतुरको नाम शृगालः । तेन कदाचिदरण्ये स्वयं मृतो गजः समासादितः । तस्य समन्तात्परिभ्रमति, परं कठिनां त्वचं भेत्तुं न शक्नोति । अथात्रावसर इतश्चेतश्च विचरन् कश्चित्सिंहस्तत्रैव प्रदेशे समाययौ । अथ सिंहं समागतं दृष्ट्वा स क्षितितलविन्यस्तमौलिमण्डलः संयोजितकरयुगलः सविनयमुवाचस्वामिन् ! त्वदीयोऽहं लागुडिकः स्थितस्त्वदर्थे गजमिमं रक्षामि । तदेनं भक्षयतु स्वामी । तं प्रणतं दृष्ट्वा सिंहः प्राहभोः ! नाहमन्येन हतं सत्त्वं कदाचिदपि भक्षयामि । तत्तवैव गजोऽयं मया प्रसादीकृतः । तच्छ्रुत्वा शृगालः सानन्दमाहयुक्तमिदं स्वामिनो निजभृत्येषु । उक्तं च यतः अन्त्यावस्थोऽपि महान् स्वामिगुणान्न जहाति शुद्धतया । न श्वेतभावमुज्झति शङ्खः शिखिभुक्तमुक्तोऽपि ॥४.७९॥ अथ सिंहे गते कश्चिद्व्याघ्रः समाययौ । तमपि दृष्ट्वासौ व्यचिन्तयतहो ! एकस्तावद्दुरात्मा प्रणिपातेनापवाहितः । तत्कथमिदानीमेनमपवाहयिष्यामि ? नूनं शूरोऽयम् । न खलु भेदं विना साध्यो भविष्यति । उक्तं च यतः न यत्र शक्यते कर्तुं साम दानमथापि वा । भेदस्तत्र प्रयोक्तव्यो यतः स वशकारकः ॥४.८०॥ किं च सर्वगुणसम्पन्नोऽपि भेदेन बध्यते । उक्तं च यतः अन्तःस्थेनाविरुद्धेन सुवृत्तेनातिचारुणा । अन्तर्भिन्नेन सम्प्राप्तं मौक्तिकेनापि बन्धनम् ॥४.८१॥ एवं सम्प्रधार्य तस्याभिमुखो भूत्वा गर्वादुन्नतकन्धरः ससम्भ्रममुवाचमाम ! कथमत्र भवान्मृत्युमुखे प्रविष्टः । येनैष गजः सिंहेन व्यापादितः । स च मामेतद्रक्षणं नियुज्य नद्यां स्नानार्थं गतः । तेन च गच्छता मम समादिष्टम्यदि कश्चिदिह व्याघ्रः समायाति, त्वया सुगुप्तं मामावेदनीयम् । येन वनमिदं मया निर्व्याघ्रं कर्तव्यम् । यतः पूर्वं व्याघ्रेणैकेन मया व्यापादितो गजः शून्ये भक्षयित्वोच्छिष्टतां नीतः । तद्दिनादारभ्य व्याघ्रान् प्रति प्रकुपितोऽस्मि । तच्छ्रुत्वा व्याघ्रः सन्त्रस्तमाहभो भागिनेय ! देहि मे प्राणदक्षिणाम् । त्वया तस्यात्र चिरायायातस्यापि मदीया कापि वार्ता नाख्येया । एवमभिधाय सत्वरं पलायाञ्चक्रे । अथ गते व्याघ्रे तत्र कश्चिद्द्वीपी समायातः । तमपि दृष्ट्वासौ व्यचिन्तयत्दृढदंष्ट्रोऽयं चित्रकः । तदस्य पार्श्वादस्य गजस्य यथा चर्मच्छेदो भवति तथा करोमि । एवं निश्चित्य तमप्युवाचभो भगिनीसुत ! किमिति चिराद्दृष्टोऽसि । कथं च बुभुक्षित इव लक्ष्यसे ? तदतिथिरसि मे । एष गजः सिंहेन हतस्तिष्ठति । अहं चास्य तदादिष्टो रक्षापालः । परं तथापि यावत्सिंहो न समायाति, तावदस्य गजस्य मांसं भक्षयित्वा तृप्तिं कृत्वा द्रुततरं व्रज । स आहमाम, तदेवं तन्न कार्यं मे मांसाशनेन, यतो जीवन्नरो भद्रशतानि पश्यति । उक्तं चयच्छक्यं ग्रसितं यस्य ग्रस्तं परिणमेच्च यत्(२३) इत्यादि । तत्सर्वथा तदेव भुज्यते यदेव परिणमति । तदहमितोऽपयास्यामि । शृगाल आहभो अधीर ! विश्रब्धो भूत्वा भक्षय त्वम् । तस्यागमनं दूरतोऽपि तवाहं निवेदयिष्यामि । तथानुष्ठिते दीव्पिना भिन्नां त्वचं विज्ञाय जम्बूकेनाभिहितम्भो भगिनीसुत ! गम्यताम् । एष सिंहः समायाति । तच्छ्रुत्वा चित्रको दूरं प्रणष्टः । अथ यावदसौ तद्भेदकृतद्वारेण किञ्चिन्मांसं भक्षयति, तावदतिसङ्क्रुद्धोऽपरः शृगालः समाययौ । अथ तमात्मतुल्यपराक्रमं दृष्ट्वाउत्तमं प्रणिपातेन शूरं भेदेन योजयेत्(७८) इति श्लोकं पठन् तदभिमुखकृतप्रयाणः स्वदंष्ट्राभिस्तं विदार्य दिशो भागं कृत्वा स्वयं सुखेन चिरकालं हस्तिमांसं बुभुजे । एवं त्वमपि तं रिपुं स्वजातीयं युद्धेन परिभूय दिशोभागं कुरु । नो चेत्पश्चाद्बद्धमूलादस्मात्त्वमपि विनाशमवाप्स्यसि । उक्तं च यतः सम्भाव्यं गोषु सम्पन्नं सम्भाव्यं ब्राह्मणे तपः । सम्भाव्यं स्त्रीषु चापल्यं सम्भाव्यं जातितो भयम् ॥४.८२॥ अन्यच्च सुभिक्षाणि विचित्राणि शिथिलाः पौरयोषितः । एको दोषो विदेशस्य स्वजातिर्यद्विरुध्यते ॥४.८३॥ मकर आहकथमेतत्? वानरोऽब्रवीत् कथा १५ चित्राङ्गनामसारमेयकथा अस्ति कस्मिंश्चिदधिष्ठाने चित्राङ्गो नाम सारमेयः । तत्र च चिरकालं दुर्भिक्षं पतितम् । अन्नाभावात्सारमेयादयो निष्कुलतां गन्तुमारब्धाः । अथ चित्राङ्गः क्षुत्क्षामकण्ठस्तद्भयाद्देशान्तरं गतः । तत्र च कस्मिंश्चित्पुरे कस्यचिद्गृहमेधिनो गृहिण्याः प्रसादेन प्रतिदिनं गृहं प्रविश्य विविधान्नानि भक्षयन् परां तृप्तिं गच्छति । परं तद्गृहाद्बहिर्निष्क्रान्तोऽन्यैर्मदोद्धतसारमेयैः सर्वदिक्षु परिवृत्य सर्वाङ्गं दंष्ट्राभिर्विदार्यते । ततस्तेन विचिन्तितवानहो ! वरं स्वदेशो यत्र दुर्भिक्षेऽपि सुखेन स्थीयते । न च कोऽपि युद्धं करोति । तदेवं स्वनगरं व्रजामि इत्यवधार्य स्वस्थानं प्रति जगाम । अथासौ देशान्तरात्समायातः सर्वैरपि स्वजनैः पृष्टःभोश्चित्राङ्ग ! कथयास्माकं देशान्तरवार्ताम् । कीदृग्देशः ? किं चेष्टितं लोकस्य ? क आहारः ? कश्च व्यवहारस्तत्र इति । स आहकिं कथ्यते विदेशस्य स्वरूपविषयः ? सुभिक्षाणि विचित्राणि शिथिलाः पौरयोषितः (८३) इति पठति । सोऽपि मकरस्तदुपदेशं श्रुत्वा कृतमरणनिश्चयो वानरमनुज्ञाप्य स्वाश्रयं गतः । तत्र च तेन स्वगृहप्रविष्टेनाततायिना सह विग्रहं कृत्वा दृढसत्त्वावष्टम्भनाच्च तं व्यापाद्य स्वाश्रयं च लब्ध्वा सुखेन चिरकालमतिष्ठत् । साध्विदमुच्यते अकृत्वा पौरुषं या श्रीः किं तयालसभाग्यया । कुरङ्गोऽपि समश्नाति दैवादुपनतं तृणम् ॥४.८४॥ इति श्रीविष्णुशर्मविरचिते पञ्चतन्त्रे लब्धप्रणाशं नाम चतुर्थं तन्त्रं समाप्तम् ॥४॥ ********************************************************************* पञ्चमं तन्त्रम् अपरीक्षितकारकम् क्षपणककथा अथेदमारभ्यतेऽपरीक्षितकारकं नाम पञ्चमं तन्त्रम् । तस्यायमादिमः श्लोकः कुदृष्टं कुपरिज्ञातं कुश्रुतं कुपरीक्षितम् । तन्नरेण न कर्तव्यं नापितेनात्र यत्कृतम् ॥५.१॥ तद्यथानुश्रूयतेअस्ति दाक्षिणात्ये जनपदे पाटलिपुत्रं नाम नगरम् । तत्र मणिभद्रो नाम श्रेष्ठी प्रतिवसति स्म । तस्य च धर्मार्थकाममोक्षकर्माणि कुर्वतो विधिवशाद्धनक्षयः सञ्जातः । ततो विभवक्षयादपमानपरम्परया परं विषादं गतः । अथान्यदा रात्रौ सुप्तिश्चिन्तितवानहो धिगियं दरिद्रता । उक्तं च शीलं शौचं क्षान्तिर्दाक्षिण्यं मधुरता कुले जन्म । न विराजन्ति हि सर्वे वित्तविहीनस्य पुसुषस्य ॥५.२॥ मानो वा दर्पो वा विज्ञानं विभ्रमः सुबुद्धिर्वा । सर्वं प्रणश्यति समं वित्तविहीनो यदा पुरुषः ॥५.३॥ प्रतिदिवसं याति लयं वसन्तवाताहतेव शिशिरश्रीः । बुद्धिर्बुद्धिमतामपि कुटुम्बभरचिन्तया सततम् ॥५.४॥ नश्यति विपुलमतेरपि बुद्धिः पुरुषस्य मन्दविभवस्य । घृतलवणतैलतण्डुलवस्त्रेन्धनचिन्तया सततम् ॥५.५॥ गणनमिव नष्टतारकं सुष्कमिव सरः श्मशानमिव रौद्रम् । प्रियदर्शनमपि रूक्षं भवति गृहं धनविहीनस्य ॥५.६॥ न विभाव्यन्ते लघवो वित्तविहीनाः पुरोऽपि निवसन्तः । सततं जातविनष्टाः पयसामिव बुद्बुदाः पयसि ॥५.७॥ सुकुलं कुशलं सुजनं विहाय कुलकुशलशीलविकलेऽपि । आढ्ये कल्पतराविव नित्यं रज्यन्ति जननिवहाः ॥५.८॥ विफलमिह पूर्वसुकृतं विद्यावन्तोऽपि कुलसमुद्भूताः । यस्य यदा विभवः स्यात्तस्य तदा दासतां यान्ति ॥५.९॥ लघुरयमाह न लोकः कामं गर्जन्तमपि पतिं पयसाम् । सर्वमलज्जाकरमिह यद्यत्कुर्वन्ति परिपूर्णाः ॥५.१०॥ एवं सम्प्रधार्य भूयोऽप्यचिन्तयत्तदहमनशनं कृत्वा प्राणानुत्सृजामि । किमनेन व्यर्थजीवितव्यसनेन ? एवं निश्चयं कृत्वा सुप्तः । अथ तस्य स्वप्ने पद्मनिधिः क्षपणकरूपो दर्शनं दत्त्वा प्रोवाचभोः श्रेष्ठिन् ! मा त्वं वैराग्यं गच्छ । अहं पद्मनिधिस्तव पूर्वपुरुषोपार्जितः । तदनेनैव रूपेण प्रातस्त्वद्गृहमागमिष्यामि । तत्त्वयाहं लगुडप्रहारेण शिरसि ताडनीयः, येन कनकमयो भूत्वाक्षयो भवामि । अथ प्रातः प्रबुद्धः सन् स्वप्नं स्मरंश्चिन्ताचक्रमारूढस्तिष्ठतिअहो सत्योऽयं स्वप्नः किं वा असत्यो भविष्यति, न ज्ञायते । अथवा नूनं मिथ्यानेन भाव्यम् । यतोऽहमहर्निशं केवलं वित्तमेव चिन्तयामि । उक्तं च व्याधितेन सशोकेन चिन्ताग्रस्तेन जन्तुना । कामार्तेनाथ मत्तेन दृष्टः स्वप्नो निरर्थकः ॥५.११॥ एतस्मिन्नन्तरे तस्य भार्यया कश्चिन्नापितः पादप्रक्षालनायाहूतः अत्रान्तरे च यथानिर्दिष्टः क्षपणकः सहसा प्रादुर्बभूव । अथ स तमालोक्य प्रहृष्टमना यथासन्नकाष्ठदण्डेन तं शिरस्यताडयत् । सोऽपि सुवर्णमयो भूत्वा तत्क्षणात्भूमौ निपतितः । अथ तं स श्रेष्ठी निभृतं स्वगृहमध्ये कृत्वा नापितं सन्तोष्य प्रोवाचतदेतद्धनं वस्त्राणि च मया दत्तानि गृहाण । भद्र ! पुनः कस्यचिन्नाख्येयोऽयं वृत्तान्तः । नापितोऽपि स्वगृहं गत्वा व्यचिन्तयत्नूनमेते सर्वेऽपि नग्नकाः शिरसि ताडिताः काञ्चनमया भवन्ति । तदहमपि प्रातः प्रभूतानाहूय लगुडैः शिरसि हन्मि, येन प्रभूतं हाटकं मे भवति । एवं चिन्तयतो महता कष्टेन निशातिचक्राम । अथ प्रभातेऽभ्युत्थाय बृहल्लगुडमेकं प्रगुणीकृत्य, क्षपणकविहारं गत्वा जिनेन्द्रस्य प्रदक्षिणत्रयं विधाय, जानुभ्यामवनिं गत्वा वक्त्रद्वारन्यस्तोत्तरीयाञ्चलस्तारस्वरेणेमं श्लोकमपठत् जयन्ति ते जिना येषां केवलज्ञानशालिनाम् । आ जन्मनः स्मरोत्पत्तौ मानसेनोषरायितम् ॥५.१२॥ अन्यच्च सा जिह्वा या जिनं स्तौति तच्चित्तं यज्जिने रतम् । तौ एव तु करौ श्लाघ्यौ यौ तत्पूजाकरौ करौ ॥५.१३॥ तथा च ध्यानव्याजमुपेत्य चिन्तयसि कामुन्मील्य चक्षुः क्षणं पश्यानङ्गशरातुरं जनमिमं त्रातापि नो रक्षसि । मिथ्याकारुणिकोऽसि निर्घृणतरस्त्वत्तः कुतोऽन्यः पुमान् सेर्ष्यं मारवधूभिरित्यभिहितो बौद्धो जिनः पातु वः ॥५.१४॥ एवं संस्तूय, ततः प्रधानक्षपणकणमासाद्य क्षितिनिहितजानुचरणःनमोऽस्तु वन्दे इत्युच्चार्य, लब्धधर्मवृद्ध्याशीर्वादः सुखमालिकानुग्रहलब्धव्रतादेश उत्तरीयनिबद्धग्रन्थिः सप्रश्रयमिदमाहभगवनद्य विहरणक्रिया समस्तमुनिसमेतेनास्मद्गृहे कर्तव्या । तच्छ्रुत्वा नापित आहभगवन् ! वेद्म्यहं युष्मद्धर्मम् । परं भवतो बहुश्रावका आह्वयन्ति । साम्प्रतं पुनः पुस्तकाच्छादनयोग्यानि कर्पटानि बहुमूल्यानि प्रगुणीकृतानि । तथा पुस्तकानां लेखनार्थं लेखकानां च वित्तं सञ्चितमास्ते तत्सर्वथा कालोचितं कार्यम् । ततो नापितोऽपि स्वगृहं गतः । तत्र च गत्वा खदिरमयं लगुडं सज्जीकृत्य कपाटयुगलं द्वारि समाधाय सार्धप्रहरैकसमये भूयोऽपि विहारद्वारमाश्रित्य सर्वान् भक्तियुक्तानपि परिचितश्रावकान् परित्यज्य प्रहृष्टमनसस्तस्य पृष्ठतो ययुः । अथवा साध्विदमुच्यते एकाकी गृहसन्त्यक्तः पाणिपात्रो दिगम्बरः । सोऽपि सम्बाध्यते लोके तृष्णया पश्य कौतुकम् ॥५.१५॥ जीर्यन्ते जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः । चक्षुः श्रोत्रे च जीर्येते तृष्णैका तरुणायते ॥५.१६॥ ततः परं गृहमध्ये तान् प्रवेश्य द्वारं निभृतं पिधाय, लगुडप्रहारैः शिरस्यताडयत् । तेऽपि ताड्यमाना एके मृताः, अन्ये भिन्नमस्तका फूत्कर्तुमुपचक्रमिरे । अत्रान्तरे तमाक्रन्दमाकर्ण्य कोटरक्षपालेनाभिहितम्भो भोः किमयं कोलाहलो नगरमध्ये ? तद्गम्यताम् । ते स सर्वे तदादेशकारिणस्तत्सहिता वेगात्तद्गृहं गता यावत्पश्यन्ति तावद्रुधिरप्लावितदेहाः पलायमाना नग्नका दृष्टाः पृष्टाश्चभोः किमेतत्? ते प्रोचुर्यथावस्थितं नापितवृत्तम् । तैरपि स नापितो बद्धो हतशेषैः सह धर्माधिष्ठानं नीतः । तैर्नापितः पृष्टःभोः ! किमेतत्भवता कुकृत्यमनुष्ठितम् ? स आहकिं करोमि ? मया श्रेष्ठिमणिभद्रगृहे दृष्ट एवंविधो व्यतिकरः । सोऽपि सर्वं मणिप्रभवृत्तान्तं यथादृष्टमकथयत् । ततः श्रेष्ठिनमाहूय ते भणितवन्तःभोः श्रेष्ठिन् ! किं त्वया कश्चित्क्षपणको व्यापादितः ? ततः तेनापि सर्वः क्षपणकवृत्तान्तस्तेषां निवेदितः । अथ तैरभिहितमहो शूलमारोप्यतामसौ दुष्टात्मा कुपरिक्षितकारी नापितः । तथानुष्ठिते तैरभिहितम् कुक्कुटं कुपरिज्ञातं कुश्रुतं कुपरीक्षितम् । तन्नरेण न कर्तव्यं नापितेनात्र यत्कृतम् ॥५.१६ ॥ अथवा साध्विदमुच्यते अपरीक्ष्य न कर्तव्यं कर्तव्यं सुपरीक्षितम् । पश्चाद्भवति सन्तापो ब्राह्मणी नकुलं यथा ॥५.१७॥ मणिभद्र आहकथमेतत्? ते धर्माधिकारिणः प्रोचुः कथा १ ब्राह्मणीनकुलकथा कस्मिंश्चिदधिष्ठाने देवशर्मा नाम ब्राह्मणः प्रतिवसति स्म । तस्य भार्या प्रसूता सुतमजनयत् । तस्मिन्नेव दिने नकुली नकुलं प्रसूय सृता । अथ सा सुतवत्सला दारकवत्तमपि नकुलं स्तन्यदानाभ्यङ्गमर्दनादिभिः पुपोष, परं तस्य न विश्वसिति । अपत्यस्नेहस्य सर्वस्नेहातिरिक्ततया सततमेवमाशङ्कते यत्कदाचिदेष स्वजातिदोषवशादस्य दारकस्य विरुद्धमाचरिष्यति इति । उक्तं च कुपुत्रोऽपि भवेत्पुंसां हृदयानन्दकारकः । दुर्विनीतः कुरूपोऽपि मूर्खोऽपि व्यसनी खलः ॥५.१८॥ एवं च भाषते लोकश्चन्दनं किल शीतलम् । पुत्रगात्रस्य संस्पर्शश्चन्दनादतिरिच्यते ॥५.१९॥ सौहृदस्य न वाञ्छन्ति जनकस्य हितस्य च । लोकाः प्रपालकस्यापि यथा पुत्रस्य बन्धनम् ॥५.२०॥ अथ सा कदाचिच्छय्यायां पुत्रं शाययित्वा जलकुम्भमादाय पतिमुवाचब्राह्मण, जलार्थमहं तडागे यास्यामि । त्वया पुत्रोऽयं नकुलाद्रक्षणीयः । अथ तस्यां गतायां, पृष्ठे ब्राह्मणोऽपि शून्यं गृहं मुक्त्वा भिक्षार्थं क्वचिन्निर्गतः । मातापि तं रुधिरक्लिन्नमुखमालोक्य शङ्कितचित्ता नूनमनेन दुरात्मना दारको भक्षितः इति निश्चिन्त्य कोपात्तस्योपरि तं जलकुम्भं चिक्षेप । एवं सा नकुलं व्यापाद्य यावत्प्रलपन्ती गृहे आगच्छति, तावत्सुतस्तथैव सुप्तस्तिष्ठति । समीपे कृष्णसर्पं खण्डशः कृतमवलोक्य पुत्रवधशोकेनात्मशिरो वक्षःस्थलं च ताडितुमारब्धा । अत्रान्तरे ब्राह्मणो गृहीतनिर्वापः समायातो यावत्पश्यति तावत्पुत्रशोकोऽभितप्ता ब्राह्मणी प्रलपतिभो भो लोभात्मन् ! लोभाभिभूतेन त्वया न कृतं मद्वचः । तदनुभव साम्प्रतं पुत्रमृत्युदुःखवृक्षफलम् । अथवा साध्विदमुच्यते अतिलोभो न कर्तव्यः कर्तव्यस्तु प्रमाणतः । अतिलोभजदोषेण जम्बुको निधनं गतः ॥५.२१॥ ब्राह्मण आहकिमेतत्? सा प्राह कथा २ लोभाविष्टचक्रधरकथा कस्मिंश्चिदधिष्ठाने चत्वारो ब्राह्मणपुत्राः परस्परं मित्रतां गता वसन्ति स्म । ते चापि दारिद्र्योपहताः परस्परं मन्त्रं चक्रुःहो धिगियं दरिद्रता ! उक्तं च वरं वनं व्याघ्रगजादिसेवितं जनेन हीनं बहुकण्टकावृतम् । तृणानि शय्या परिधानवल्कलः न बन्धुमध्ये धनहीनजीवितम् ॥५.२२॥ तथा च स्वामी द्वेष्टि सुसेवितोऽपि सहसा प्रोज्झन्ति सद्बान्धवाः राजन्ते न गुणास्त्यजन्ति तनुजाः स्फारीभवन्त्यापदः । भार्या साधु सुवंशजापि भजते नो यान्ति मित्राणि च न्यायारोपितविक्रमाण्यपि नृणां येषां न हि स्याद्धनम् ॥५.२३॥ शूरः सुरूपः सुभगश्च वाग्मी शस्त्राणि शास्त्राणि विदांकरोतु । अर्थं विना नैव यशश्च मानं प्राप्नोति मर्त्योऽत्र मनुष्यलोके ॥५.२४॥ तानीन्द्रियाण्यविकलानि तदेव नाम सा बुद्धिरप्रतिहता वचनं तदेव । अर्थोष्मणा विरहितः पुरुषः स एव बाह्यः क्षणेन भवतीति विचित्रमेतत् ॥५.२५॥ तद्गच्छामः कुत्रचिदर्थाय इति सम्मन्त्र्य स्वदेशं पुरं च स्वसुहृत्सहितं गृहं च परित्यज्य प्रस्थिताः । अथवा साध्विदमुच्यते सत्यं परित्यजति मुञ्चति बन्धुवर्गं शीघ्रं विहाय जननीमपि जन्मभूमिम् । सन्त्यज्य गच्छति विदेशमभीष्टलोकं चिन्ताकुलीकृतमतिः पुरुषोऽत्र लोके ॥५.२६॥ एवं क्रमेण गच्छन्तोऽवन्तीं प्राप्ताः । तत्र सिप्राजले कृतस्नानाः महाकालं प्रणम्य यावन्निर्गच्छन्ति तावत्भैरवानन्दो नाम योगी संमुखो बभूव । ततस्तं ब्राह्मणोचितविधिना सम्भाव्य तेनैव सह तस्य मठं जग्मुः । अथ तेन पृष्टाःकुतो भवन्तः समायाताः ? क्व यास्यथ ? किं प्रयोजनम् ? ततस्तैरभिहितम्वयं सिद्धियात्रिकाः । तत्र यास्यामो यत्र धनाप्तिर्मृत्युर्वा भविष्यतीत्येष निश्चयः । उक्तं च दुष्प्राप्याणि बहूनि च लभ्यन्ते वाञ्छितानि द्रविणानि । अवसरतुलिताभिरलं तनुभिः साहसिकपुरुषाणाम् ॥५.२७॥ तथा च पतति कदाचिन्नभसः खाते पातालतोऽपि जलमेति । दैवमचिन्त्यं बलवद्बलवान्ननु पुरुषकारोऽपि ॥५.२८॥ अभिमतसिद्धिरशेषा भवति हि पुरुषस्य पुरुषकारेण । दैवमिति यदपि कथयसि पुरुषगुणः सोऽप्यदृष्टाख्यः ॥५.२९॥ भयमतुलं गुरुलोकात्तृणमिव तुलयन्ति साधु साहसिकाः । प्राणानद्भुतमेतच्चार्तिं चरितं ह्युदाराणाम् ॥५.३०॥ क्लेशस्याङ्गमदत्त्वा सुखमेव सुखानि नेह लभ्यन्ते । मधुभिन्मथनायस्तैराश्लिष्यति बाहुभिर्लक्ष्मीम् ॥५.३१॥ तस्य कथं न चला स्यात्पत्नी विष्णोर्नृसिंहकस्यापि मासांश्चतुरो निद्रां यः सेवति जलगतः सततम् ॥५.३२॥ दुरधिगमः परभागो यावत्पुरुषेण साहसं न कृतम् । जयति तुलामधिरूढो भास्वानिह जलदपटलानि ॥५.३३॥ तत्कथ्यतामस्माकं कश्चित्धनोपायो विवरप्रवेशशाकिनीसाधनश्मशानसेवनमहामांसविक्रयसाधकवर्जितप्रभृतीनामेकतम इति । अद्भुतशक्तिर्भवान् श्रूयते । वयमप्यतिसाहसिकाः । उक्तं च महान्त एव महतामर्थं साधयितुं क्षमाः । ऋते समुद्रादन्यः को बिभर्ति बडवानलम् ॥५.३४॥ भैरवानन्दोऽपि तेषां सिद्ध्यर्थं बहूपायं सिद्धवर्तिचतुष्टयं कृत्वार्पयत् । आह चगम्यतां हिमालयदिशि । तत्र सम्प्राप्तानां यत्र वर्तिः पतिष्यति, तत्र निधानमसन्दिग्धं प्राप्यस्व । तत्र स्थानं खनित्वा निधिं गृहीत्वा व्याघुट्यताम् । तथानुष्ठिते तेषां गच्छतामेकतमस्य हस्ताद्वरित्र्निपपात । अथासौ यावत्तं प्रवेशं खनति तावत्ताम्रमयी भूमिः । ततस्तेनाभिहितमहो, गृह्यतां स्वेच्छया ताम्रम् । अन्ये प्रोचुःभो मूढ ! किमनेन क्रियते यत्प्रभूतमपि दारिद्र्यं न नाशयति । तदुत्तिष्ठ अग्रतो गच्छामः । सोऽब्रवीत्यान्तु भवन्तः । नाहमग्र यास्यामि । एवमभिधाय ताम्रं यथेच्छया गृहीत्वा प्रथमो निवृत्तः । ते त्रयोऽपि अग्रे प्रस्थिताः । अथ किञ्चिन्मात्रं गतस्याग्रेसरस्य वर्तिर्निपपात । सोऽपि यावत्खनितुमारब्धस्तावद्रूप्यमयी क्षितिः । ततः प्रहर्षितः प्राह, यत्भो भो, गृह्यतां यथेच्छया रूप्यम् । नाग्रे गन्तव्यम् । तावूचतुःभोः पृष्ठतस्ताम्रमयी भूमिः । अग्रतो रूप्यमयी । तन्नूनमग्रे सुवर्णमयी भविष्यति । किं चानेन प्रभूतेनापि दारिद्र्यनाशो न भवति । तदावामग्रे यास्यावः । एवमुक्त्वा द्वावप्यग्रे प्रस्थितौ । सोऽपि स्वशक्त्या रूप्यमादाय निवृत्तः । अथ तयोरपि गच्छतोरेकस्याग्रे वर्तिः पपात । सोऽपि प्रहृष्टो यावत्खनति, तावत्सुवर्णभूमिं दृष्ट्वा द्वितीयं प्राहभो, गृह्यतां स्वेच्छया सुवर्णम् । सुवर्णादन्यन्न किञ्चिदुत्तमं भविष्यति । स प्राहमूढ ! न किञ्चिद्वेत्सि । प्राक्ताम्रं, ततो रूप्यं, ततः सुवर्णम् । तन्नूनमतः परं रत्नानि भविष्यन्ति । येषामेकतमेनापि दारिद्र्यनाशो भवति । तदुत्तिष्ठ, अग्रे गच्छावः । किमनेन भारभूतेनापि प्रभूतेन ? स आहगच्छतु भवान् । अहमत्र स्थितस्त्वां प्रतिपालयिष्यामि । तथानुष्ठिते सोऽपि गच्छन्नेकाकी, ग्रीष्मार्कप्रतापसन्तप्ततनुः पिपासाकुलितः सिद्धिमार्गच्युत इतश्चेतश्च बभ्राम । अथ भ्राम्यन्, स्थलोपरि पुरुषमेकं रुधिरप्लावितगात्रं भ्रमच्चक्रमस्तकमपश्यत् । ततो द्रुततरं गत्वा तमवोचत्भोः ! को भवान् ? किमेवं चक्रेण शिरसि तिष्ठसि ? तत्कथय मे यदि कुत्रचिज्जलमस्ति । एवं तस्य प्रवदतस्तच्चक्रं तत्क्षणात्तस्य शिरसो ब्राह्मणमस्तके चटितम् । स आहभद्र, किमेतत्? स आहममाप्येवमेतच्छिरसि चटितम् ? स आहतत्कथय, कदैतदुत्तरिष्यति ? महती मे वेदना वर्तते । स आहयदा त्वमिव कश्चिदधृतसिद्धवर्तिरेवमागत्य, त्वामालापयिष्यति तदा तस्य मस्तकं चटिष्यति । स आहकियान् कालस्तवैवं स्थितस्य ? स आहसाम्प्रतं को राजा धरणीतले ? स आहवीणावादनपटुः वत्सराजः । स आहअहं तावत्कालसङ्ख्यां न जानामि । परं यदा रामो राजासीत्तवाहं दारिद्र्योपहतः सिद्धवर्तिमादायानेन पथा समायातः । ततो मयान्यो नरो मस्तकश्रुतचक्रो दृष्टः, पृष्टश्च । ततश्चैतज्जातम् । स आहभद्र ! कथं तदैवं स्थितस्य भोजनजलप्राप्तिरासीत्? स आहभद्र ! धनदेन निधानहरणभयात्सिद्धानामेतच्चक्रपतनरूपं भयं दर्शितम् । तेन कश्चिदपि नागच्छति । यदि कश्चिदायाति, स क्षुत्पिपासानिद्रारहितो जरामरणवर्जितः केवलमेवं वेदनामनुभवति इति । तदाज्ञापय मां स्वगृहाय । इत्युक्त्वा गतः । तस्मिंश्चिरयति स सुवर्णसिद्धिस्तस्यान्वेषणपरस्तत्पदपङ्क्त्या यावत्किञ्चिद्वनान्तरमागच्छति तावद्रुधिरप्लावितशरीरस्तीक्ष्णचक्रेण मस्तके भ्रमता सवेदनः क्वणन्नुपविष्ठस्तिष्ठतीति ददर्श । ततः समीपवर्तिना भूवा सर्वार्थं पृष्टःभद्र ! किमेतत्? स आहविधिनियोगः । स आहकथं तत्? कथय कारणमेतस्य । सोऽपि तेन पृष्टः । सर्वं चक्रवृत्तान्तमकथयत् । तच्छ्रुत्वासौ तं विगर्हयन्निदमाहभोः ! निषिद्धस्त्वं मयानेकशो न शृणोषि मे वाक्यम् । तत्किं क्रियते ? विद्यावानपि कुलीनोऽपि वस्तुतो बुद्धिरहितोऽसि । अथवा साध्विदमुच्यते वरं बुद्धिर्न सा विद्या विद्याया बुद्धिरुत्तमा । बुद्धिहीनो विनश्यन्ति यथा ते सिंहकारकाः ॥५.३५॥ चक्रधर आहकथमेतत्? सुवर्णसिद्धिराह कथा ३ सिंहकारकमूर्खब्राह्मणकथा कस्मिंश्चिदधिष्ठाने चत्वारो ब्राह्मणपुत्राह्परं मित्रभावमुपगता वसन्ति स्म । तेषां त्रयः शास्त्रपारङ्गताः परन्तु बुद्धिरहिताः । एकस्तु बुद्धिमान् केवलं शास्त्रपराङ्मुखः । अथ तैः कदाचिन्मित्रैर्मन्त्रितम्को गुणो विद्यायाः, येन देशान्तरं गत्वा, भूपतीन् परितोष्यार्थोपार्जनं न क्रियते । तत्पूर्वदेशं गच्छावः । तथानुष्ठिते किञ्चिन्मार्गं गत्वा तेषां ज्येष्ठतरः प्राहअहो ! अस्माकमेकश्चतुर्थो मूढः । केवलं बुद्धिमान् । न च राजप्रतिग्रहो बुद्ध्या लभ्यते, विद्यां विना । तन्नास्मै स्वोपार्जितं दास्यामः । तद्गच्छतु गृहम् । ततो द्वितीयेनाभिहितम्भोः सुबुद्धे ! गच्छ त्वं स्वगृहं, यतस्ते विद्या नास्ति । ततस्तृतीयेनाभिहितमहो, न युज्यते एवं कर्तुम् । यतो वयं बाल्यात्प्रभृत्येकत्र क्रीडिताः । तदागच्छतु महानुभावोऽस्मदुपार्जितवित्तस्य समभागी भविष्यतीति । उक्तं च किं तया क्रियते लक्ष्म्या या वधूरिव केवला । या न वेश्येव सामान्या पथिकैरुपभुज्यते ॥५.३६॥ तथा च अयं निजः परो वेति गणना लघुचेतसाम् । उदारचरितानां तु वसुधैव कुटुम्बकम् ॥५.३७॥ तदागच्छत्वेषोऽपीति । तथानुष्ठिते तैर्मार्गाश्रितैरटव्यां मृतसिंहस्यास्थीनि दृष्टानि । ततश्चैकेनाभिहितंहो ! अद्य विद्याप्रत्ययः क्रियते । किञ्चिदेतत्सत्त्वं मृतं तिष्ठति । तद्विद्याप्रभावेण जीवनसहितं कुर्मः । अहमस्थिसञ्चयं करोमि । ततश्च तेनौत्सुक्यादस्थिसञ्चयः कृतः । द्वितीयेन चर्ममांसरुधिरं संयोजितम् । तृतीयोऽपि यावज्जीवनं सञ्चारयति, तावत्सुबुद्धिना निषिद्धःभोः तिष्ठतु भवान् । एष सिंहो निष्पाद्यते । यद्येनं सजीवं करिष्यसि ततः सर्वानपि व्यापादयिष्यति । इति तेनाभिहितः स आहधिङ्मूर्ख ! नाहं विद्याया विफलतां करोमि । ततस्तेनाभिहितंतर्हि प्रतीक्षस्व क्षणं यावदहं वृक्षमारोहामि । तथानुष्ठिते, यावत्सजीवः कृतस्तावत्ते त्रयोऽपि सिंहेनोत्थाय व्यापादिताः । स च पुनर्वृक्षादवतीर्य गृहं गतः । अतोऽहं ब्रवीमिवरं बुद्धिर्न सा विद्या इति । *********************************************************************** अतः परमुक्तं स सुवर्णसिद्धिना अपि शास्त्रेषु कुशला लोकाचारविवर्जिताः । सर्वे ते हास्यतां यान्ति यथा ते मूर्खपण्डिताः ॥५.३८॥ चक्रधर आहकथमेतत्? सोऽब्रवीत् कथा ४ मूर्खपण्डितकथा कस्मिंश्चिदधिष्ठाने चत्वारो ब्राह्मणाः परस्परं मित्रत्वमापन्ना वसन्ति स्म । बालभावे तेषां मतिरजायतभोः वेशान्तरं गत्वा विद्याया उपार्जनं क्रियते । अथन्यस्मिन् दिवसे ते ब्राह्मणाः परस्परं निश्चयं कृत्वा विद्योपार्जनार्थं कान्यकुब्जे गताः । तत्र च विद्यामठे गत्वा पठन्ति । एवं द्वादशाब्दानि यावदेकचित्ततया पठित्वा, विद्याकुशलास्ते सर्वे सञ्जाताः । ततस्तैश्चतुर्भिर्मिलित्वोक्तम्वयं सर्वविद्यापारङ्गताः । तदुपाध्यायमुत्कलापयित्वा स्वदेशं गच्छामः । तथैवानुष्ठीयतामित्युक्त्वा ब्राह्मणाः उपाध्यायमुकलापयित्वा अनुज्ञां लब्ध्वा पुस्तकानि नीत्वा प्रचलिताः । यावत्किञ्चिन्मार्गं यान्ति, तावद्द्वौ पन्थानौ समायातौ उपविष्टाः सर्वे । तत्रैकः प्रोवाचकेन मार्गेण गच्छामः ? एतस्मिन् समये तस्मिन् पत्तने कश्चित्वणिक्पुत्रो मृतः । तस्य दाहाय महाजनो गतोऽभूत् । ततश्चतूर्णां मध्यादेकेन पुस्तकमवलोकितम्महाजनो येन गतः स पन्थः इति । तन्महाजनमार्गेण गच्छामः । अथ ते पण्डिता यावन्महाजनमेलापकेन सह यान्ति, तावद्रासभः कश्चित्तत्र श्मशाने दृष्टः । अथ द्वितीयेन पुस्तकमुद्घाट्यावलोकितम् । उत्सवे व्यसने प्राप्ते दुर्भिक्षे शत्रुसङ्कटे । राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः ॥५.३९॥ तदहो ! अयमस्मदीयो बान्धवः । ततः कश्चित्तस्य ग्रीवायां लगति । कश्चित्पादौ प्रक्षालयति । अथ यावत्ते पण्डिताह्दिशामवलोकनं कुर्वन्ति तावत्कश्चिद्दुष्टो दृष्टः । तैश्चोक्तमेतत्किम् ? तावत्तृतीयेन पुस्तकमुद्घाट्योक्तम्धर्मस्य त्वरिता गतिः । तन्नूनमेष धर्मस्तावत् । चतुर्थेनोक्तमिष्टं धर्मेण योजयेत् । अथ तैश्च रासभ उष्ट्रग्रीवायां बद्धः । तत्तु केनचित्तत्स्वामिनो रजकस्याग्रे कथितम् । यावद्रजकस्तेषां मूर्खपण्डितानां प्रहारकरणाय समायातस्तावत्ते प्रणष्टाः । ततो तावदग्रे किञ्चित्स्तोकं मार्गं यान्ति तावत्काचिन्नदी समासादिता । तस्य जलमध्ये पलाशपत्रमायातं दृष्ट्वा पण्डितेनैकेनोक्तमागमिष्यति यत्पत्रं तसस्मांस्तारयिष्यति । एतत्कथयित्वा तत्पत्रस्योपरि पतितो यावन्नद्या नीयते तावत्तं नीयमानमलोक्यान्येन पण्डितेन केशान्तं गृहीत्वोक्तम् सर्वनाशे समुत्पन्ने अर्धं त्यजति पण्डितः । अर्धेन कुरुते कार्यं सर्वनाशो हि दुःसहः ॥५.४०॥ अथ तैश्च पश्चात्गत्वा कश्चित्ग्राम आसादितः । तेऽपि ग्रामीणैर्निमन्त्रितः पृथग्गृहेषु नीताः । तत एकस्य सूत्रिका घृतमण्डसंयुता भोजने दत्ता । ततो विचिन्त्य पण्डितेनोक्तं यत्दीर्घसूत्री विनश्यति इति । एवमुक्त्वा भोजनं परित्यज्य गतः । तथा द्वितीयस्य भण्डका दत्ताह् । तेनायुक्तंतिविस्तारविस्तीर्णं तद्भवेन्न चिरायुषम् । स भोजनं त्यक्त्वा गतः । अथ तृतीयस्य वाटिका भोजने दत्ता । तत्रापि तेन पण्डितेनोक्तम्छिद्रेष्वनर्था बहुलीभवन्ति । एवं ते त्रयोऽपि पण्डिताः क्षुत्क्षामकण्ठालोके हास्यमानास्ततः स्थानात्स्वदेशं गताः । अथ सुवर्णसिद्धिराहयत्त्वं लोकव्यवहारमजानन्मया वार्यमाणोऽपि न स्थितः तत ईदृशीमवस्थातुमुपगतः । अतोऽहं ब्रवीमिअपि शास्त्रेषु कुशलाः इति । तच्छ्रुत्वा चक्रधर आहअहो अकारणमेतत् । यतो हि सुबुद्धयो विनश्यन्ति दुष्टदैवेन नाशिताः । स्वल्पधीरपि तस्मिंस्तु कुले नन्दति सन्ततम् ॥५.४१॥ उक्तं च अरक्षितं तिष्ठति दैवरक्षितं सुरक्षितं दैवहतं विनश्यति । जीवत्यनाथोऽपि वने विसर्जितः कृतप्रयत्नोऽपि गृहे न जीवति ॥५.४२॥ तथा च शतबुद्धिः शिरस्थोऽयं लम्बते च सहस्रधीः । एकबुद्धिरहं भद्रे क्रीडामि विमले जले ॥५.४३॥ सुवर्णसिद्धिराहकथमेतत्? स आह कथा ५ मत्स्यमण्डूककथा कस्मिंश्चिज्जलाशये शतबुद्धिः सहस्रबुद्धिश्च द्वौ मत्स्यौ निवसतः स्म । अथ तयोरेकबुद्धिर्नाम मण्डूको मित्रतां गतः । एवं ते त्रयोऽपि जलतीरे वेलायां सुभाषितगोष्ठीसुखमनुभूय, भूयोऽपि सलिलं प्रविशन्ति । अथ कदाचित्तेषां गोष्ठीगतानां तस्मिन् जलाशये समायाताः । ततः सलिलाशयं दृष्ट्वा मिथः प्रोचुःहो बहुमत्स्योऽयं ह्रदो दृश्यते, स्वल्पसलिलश्च। तत्प्रभातेऽत्रागमिष्यामः । एवमुक्त्वा स्वगृहं गताः । मत्स्याश्च विषण्णवदना मिथो मन्त्रं चक्रुः । ततो मण्डूक आहभोः शतबुद्धे ! श्रुतं धीवरोक्तं भवता ? तत्किमत्र युज्यते कर्तुम् ? पलायनमवष्टम्भो वा ? यत्कर्तुं युक्तं भवति तदादिश्यतामद्य । तच्छ्रुत्वा सहस्रबुद्धिः प्रहस्य आहभोः मित्र ! मा भैषीः । तयोः वचनश्रवणमात्रादेव भयं न कार्यम् । न भेतव्यम् । उक्तं च सर्पाणां च खलानां च सर्वेषां दुष्टचेतसाम् । अभिप्राया न सिध्यन्ति तेनेदं वर्तते जगत् ॥५.४४॥ तावत्तेषामागमनमपि न सम्पत्स्यते । भविष्यति तर्हि त्वां बुद्धिप्रभावेणात्मसहितं रक्षयिष्यामि । यतोऽनेकांसलिलचर्यामहं जानामि । तदाकर्ण्य शतबुद्धिराहभोः युक्तमुक्तं भवता । सहस्रबुद्धिरेव भवान् । अथवा साध्विदमुच्यते । बुद्धेर्बुद्धिमतां लोके नास्त्यगम्यं हि किञ्चन । बुद्ध्या यतो हता नन्दाश्चाणक्येनासिपाणयः ॥५.४५॥ तथा न यत्रास्ति गतिर्वायो रश्मीनां च विवस्वतः । तत्रापि प्रविशत्याशु बुद्धिर्बुद्धिमतां सदा ॥५.४६॥ ततो वचनश्रवणमात्रादपि पितृपर्यायागतं जन्मस्थानं त्यक्तुं न शक्यते । उक्तं च न यत्स्वर्गेऽपि सौख्यं स्याद्दिव्यस्पर्शेन शोभने । कुस्थानेऽपि भवेत्पुंसां जन्मनो यत्र सम्भवः ॥५.४७॥ तन्न कदाचिदपि गन्तव्यम् । अहं त्वां बुद्धिप्रभावेण रक्षयिष्यामि । मण्डूक आहभद्रौ ! मम तावदेकैव बुद्धिः पलायनपरा । तदहमन्यजलाशयमद्यैव सभार्यो यास्यामि । एवमुक्त्वा स मण्डूको रात्रावेवान्यजलाशयं गतः । धीवरैरपि प्रभाते आगत्य, जघन्यमध्यमोत्तमजलचराः मत्स्यकूर्ममण्डूककर्कटादयो गृहीताः । तावपि शतबुद्धिसहस्रबुद्धी सभार्यौ पलायमानौ चिरमात्मानं गतिविशेषविज्ञानैः कुटिलचारेण रक्षन्तौ जाले निपतितौ, व्यापादितौ च । अथापराह्नसमये प्रहृष्टास्ते धीवराः स्वगृहं प्रति प्रस्थिताः । गुरुत्वाच्चैकेन शतबुद्धिः स्कन्धे कृतः सहस्रबुद्धिः प्रलम्बमानो नीयते । ततश्च वापीकण्ठोपगतेन मण्डूकेन तौ तथा नीयमानौ दृष्ट्वा अभिहिता स्वपत्नीप्रिये ! पश्य पश्य शतबुद्धिः शिरःस्थोऽयं लम्बते च सहस्रधीः । एकबुद्धिरहं भद्रे क्रीडामि विमले जले ॥५.४८॥ अतश्च वरं बुद्धिर्न सा विद्या यद्भवतोक्तं तत्रेयं मे मतिर्यत्न एकान्तेन बुद्धिरपि प्रमाणम् । सुवर्णसिद्धिः प्राहयद्यप्येतदस्ति, तथापि मित्रवचनं न लङ्घनीयम् । परं किं क्रियते ? निवारितोऽपि मया न स्थितोऽसि, अतिलौल्यात्विद्याहङ्काराच्च । अथवा साध्विदमुच्यते साधु मातुल गीतेन मया प्रोक्तोऽपि न स्थितः । अपूर्वोऽयं मणिर्बद्धः सम्प्राप्तं गीतलक्षणम् ॥५.४९॥ चक्रधर आहकथमेतत्? सोऽब्रवीत् कथा ६ रासभशृगालकथा कस्मिंश्च्दधिष्ठाने उद्धतो नाम गर्दभः प्रतिवसति स्म । स सदैव रजकगृहे भारोद्वहनं कृत्वा रात्रौ स्वेच्छया पर्यटति । ततः प्रत्यूषे बन्धनभयात्स्वयमेव रजकगृहमायाति । रजकोऽपि ततस्तं बन्धनेन नियुनक्ति । अथ तस्य रात्रौ क्षेत्राणि पर्यटतः कदाचिच्छृगालेन सह मैत्री सञ्जाता स च पीवरत्वाद्वृत्तिभङ्गं कृत्वा कर्कटिकाक्षेत्रे शृगालसहितः प्रविशति । एवं तौ यदृच्छया चिर्भटिकाभक्षणं कृत्वा, प्रत्यहं प्रत्यूषे स्वस्थानं व्रजतः । अथ कदाचित्तेन मदोद्धतेन रासभेन क्षेत्रमध्यस्थितेन शृगाओऽभिहितःभोः भगिनीसूत ! पश्य पश्य । अतीव निर्मला रजनी । तदहं गीतं करिष्यामि । तत्कथय कतमेन रागेण करोमि । स आहमाम ! किमनेन वृथानर्थप्रचालनेन ? यतश्चौरकर्मप्रवृत्तावावाम् । निभृतैश्च चौरजारैरत्र स्थातव्यम् । उक्तं च कांसी विवर्जयेच्चौर्यं निद्रालुश्चेत्स पुंश्चलीम् । जिह्वालौल्यं च रुजाक्रान्तो जीवितं योऽत्र वाञ्छति ॥५.५०॥ अपरं त्वदीयं गीतं न मधुरस्वरं, शङ्खशब्दानुकारं दूरादपि श्रूयते । तदत्र क्षेत्रे रक्षापुरुषाः सुसुप्ताः सन्ति । ते उत्थाय वधं बन्धनं वा करिष्यन्ति । तद्भक्षय तावदमृतमयीश्चर्भटीः । मा त्वमत्र गीतव्यापारपरो भव । तच्छ्रुत्वा राभस आहभोः वनाश्रयत्वात्त्वं गीतरसं न वेत्सि, तेनैतद्ब्रवीषि । उक्तं च शरज्ज्योत्स्नाहते दूरं तमसि प्रियसन्निधौ । धन्यानां विशति श्रोत्रे गीतझङ्कारजा सुधा ॥५.५१॥ शृगाल आहमाम, अस्त्येतत् । परं न वेत्सि त्वं गीतम् । केवलमुन्नदसि । तत्किं तेन स्वार्थभ्रंशकेन ? रासभ आहधिग्धिङ्मूर्ख ! किमहं न जानासि गीतम् ? तद्यथा तस्य भेदान् शृणु सप्त स्वरास्त्रयो ग्रामा मूर्च्छताश्चैकत्रिंशतिः । तानास्त्वेकोनपऊचाशत्तिस्रो मात्रा लयास्त्रयः ॥५.५२॥ स्थानत्रयं यतीनां च षडस्यानि रसा नव । रागा षट्त्रिंशतिर्भावाश्चत्वारिंशत्ततः स्मृताः ॥५.५३॥ पञ्चाशीत्यधिकं ह्येतद्गीताङ्गानां शतं स्मृतम् । स्वयमेव पुरा प्रोक्तं भरतेन श्रुतेः परम् ॥५.५४॥ नान्यद्गीतात्प्रियं लोके देवानामपि दृश्यते । शुष्कस्नायुस्वराह्लादात्त्र्यक्षं जग्राह रावणः ॥५.५५॥ तत्कथं भगिनीसुत मामनभिज्ञं वदन्निवारयति ? शृगाल आहमाम ! यद्येवं यावद्वृत्तेर्द्वारस्थितः क्षेत्रपालमवलोकयामि, त्वं पुनः स्वेच्छया गीतं कुरु । तथानुष्ठिते रासभरटनमाकर्ण्य क्षेत्रपः क्रोधात्दन्तान् धर्षयन् प्रधावितः । यावद्रासभो दृष्टस्तावल्लगुडप्रहारैस्तथा हतो, यथा प्रताडितो भूपृष्ठे पतितः । ततश्च सच्छिद्रमुलूखलं तस्य गले बद्ध्वा क्षेत्रपालः प्रसुप्तः । रासभोऽपि स्वजातिस्वभावाद्गतवेदनः क्षणेनाभ्युत्थितः । उक्तं च सारमेयस्य चाश्वस्य रासभस्य विशेषतः । मुहूर्तात्परतौ न स्यात्प्रहारजनिता व्यथा ॥५.५६॥ तत तमेवोलूखलमादाय वृत्तिं चूर्णयित्वा पलायितुमारब्धः । अत्रान्तरे शृगालोऽपि दूरादेव दृष्ट्वा सस्मितमाह साधु मातुल गीतेन मया प्रोक्तोऽपि न स्थितः । अपूर्वोऽपि मणिर्बद्धः साम्प्रतं गीतलक्षणम् ॥५.५७॥ तद्भवानपि मया वार्यमाणोऽपि न स्थितः । तच्छ्रुत्वा चक्रधर आहभो मित्र ! सत्यमेतत् । अथवा साध्विदमुच्यते यस्य नास्ति स्वयं प्रज्ञा मित्रोक्तं न करोति यः । स एव निधनं याति यथा मन्थरकोलिकः ॥५.५८॥ सुवर्णसिद्धिराहकथमेतत्? सोऽब्रवीत् कथा ७ मन्थरकौलिककथा कस्मिंश्चिदधिष्ठाने मन्थरको नाम कौलिकः प्रतिवसति स्म । तस्य कदाचित्पटकर्माणि कुर्वतः सर्वपटकर्मकाष्ठानि भग्नानि । ततः स कुठारमादाय वने काष्ठार्थं गतः । स च समुद्रतटे यावद्भ्रमन् प्रयातः तावत्तत्र शिंशपापादपस्तेन दृष्टः । ततश्चिन्तितवान्महानयं वृक्षो दृश्यते । तदनेनैव कर्तितेन प्रभूतानि पटकर्मोपकरणानि भविष्यन्ति । इत्यवधार्य तस्योपरि कुठारमुत्क्षिप्तवान् । अथ तत्र वृक्षे कश्चित्व्यन्तरः समाश्रित्य आसीत् । अथ तेनाभिहितम्भोः ! मदाश्रयोऽयं पादपः सर्वथा रक्षणीयः । यतोऽहमत्र महासौख्येन तिष्ठामि । समुद्रकल्लोलस्पर्शनाच्छीतवायुनाप्यायितः । कौलिक आहभोः ! किमहं करोमि ? दारुसामग्रीं विना मे कुटुम्बं बुभुक्षया पीड्यते । तस्मादन्यत्र शीघ्रं गम्यताम् । अहमेनं कर्तयिष्यामि । व्यन्तर आहभोः ! तुष्टस्तवाहम् । तत्प्रार्थ्यतामभीष्टं किञ्चित् । रक्षैमं पादपमिति । कौलिक आहयद्येव तदहं स्वगृहं गत्वा स्वमित्रं स्वभार्यां च पृष्ट्वा आगमिष्यामि । ततस्त्वया देयम् । अथ तथेति व्यन्तरेण प्रतिज्ञाते स कौलिकः प्रहृष्टः स्वगृहं प्रति निवृत्तो यावदग्रे गच्छति, तावद्ग्रामप्रवेशे निजसुहृदं नापितमपश्यत् । ततः तस्य व्यन्तरवाक्यं निवेदयामास, यतहो मित्र ! मम कश्चित्व्यन्तरः सिद्धः । तत्कथय, किं प्रार्थये ? अहं त्वां प्रष्टुमागतः । नापित आहभद्र ! यद्येवं तद्राज्यं प्रार्थयस्व, येन त्वं राजा भवसि अहं त्वन्मन्त्री । द्वावपीह सुखमनुभूय परलोकसुखमनुभवावः । उक्तं च राजा दानपरो नित्यमिह कीर्तिमवाप्य च । तत्प्रभावात्पुनः स्वर्गं स्पर्धते त्रिदशैः सह ॥५.५९॥ कौलिक आहअस्त्येतत्तथापि गृहिणीं पृच्छामि । स आहभद्र ! शास्त्रविरुद्धमेतत्यत्स्त्रिया सह मन्त्रः । यतस्ताः स्वल्पमतयो भवन्ति । उक्तं च भोजनाच्छादने दद्यादृतुकाले च सङ्गमम् । भूषणाद्यं च नारीणां न ताभिर्मन्त्रयेत्सुधीः ॥५.६०॥ यत्र स्त्री यत्र कितवो बालो यत्र प्रशासिता । तद्गृहं क्षयमायाति भार्गवो हीदमब्रवीत् ॥५.६१॥ तावत्स्यात्सुप्रसन्नास्यस्तावद्गुरुजने रतः । पुरुषो योषितां यावन्न शृणोति वचो रहः ॥५.६२॥ एताः स्वार्थपरा नार्यः केवलं स्वसुखे रताः । न तासां वल्लभः कोऽपि सुतोऽपि स्वसुखं विना ॥५.६३॥ कौलिक आहतथापि प्रष्टव्या सा मया । यतः पतिव्रता सा । अपरं तामपृष्ट्वाहं न किञ्चित्करोमि । एवं तमभिधाय सत्वरं गत्वा तामुवाचप्रिये ! अद्यास्माकं कश्चिद्व्यन्तरः सिद्धः । स वाञ्छितं प्रयच्छति । तदहं त्वां प्रष्टुमागतः । तत्कथय किं प्रार्थये ? एष तावन्मम मित्रं नापितो वतद्येवं यत्राज्यं प्रार्थयस्व । साहआर्यपुत्र ! का मतिर्नापितानाम् ? तन्न कार्यं तद्वचः । उक्तं च चारणैर्वन्दिभिर्नीचैर्नापितैर्बालकैरपि । न मन्त्रं मैत्मान् कुर्यात्सार्धं भिक्षुभिरेव च ॥५.६४॥ अपरं महती क्लेशपरम्परैषा राज्यस्थितिः सन्धिविग्रहयानासनसंश्रयद्वैधीभावादिभिः कदाचित्पुरुषस्य सुखं न प्रयच्छतीति । यतः यदैव राज्ये क्रियतेऽभिषेकस्तदैव याति व्यसनेषु बुद्धिः । घटा नृपाणामभिषेककाले सहाम्भसैवापदमुद्गिरन्ति ॥५.६५॥ तथा च रामस्य व्रजनं वने निवसनं पाण्डोः सुतानां वने वृष्णीनां निधनं नलस्य नृपते राज्यात्परिभ्रंशनम् । सौदासं तदवस्थमर्जुनवधं सञ्चिन्त्य लङ्केश्वरं दृष्ट्वा राज्यकृते विडम्बनगतं तस्मान्न तद्वाञ्छयेत् ॥५.६६॥ यदर्थं भ्रातरः पुत्रा अपि वाञ्छन्ति ये निजाः । वधः राज्यकृतां राज्ञां तद्राज्यं दूरतस्त्यजेत् ॥५.६७॥ कौलिक आहसत्यमुक्तं भवत्या । तत्कथय किं प्रार्थये ? साहत्वं तावदेकं पटं नित्यमेव निष्पादयसि । तेन सर्वा व्ययशुद्धिः सम्पद्यते । इदानीं त्वमात्मनोऽन्यद्बाहुयुगलं द्वितीयं शिरश्च याचस्व, येन पटद्वयं सम्पादयसि पुरतः पृष्ठतश्च । एकस्य मूल्येन गृःे यथापूर्वं व्ययं सम्पादयिष्यसि, द्वितीयस्य मूल्येन विशेषकृत्यानि करिष्यसि । एवं सौख्येन स्वजातिमध्ये श्लाघ्यमानस्य कालो यास्यति, लोकद्वयस्योपार्जना च भविष्यति । सोऽपि तदाकर्ण्य प्रहृष्टः प्राहसाधु पतिव्रते ! साधु ! युक्तमुक्तं भवत्या । तदेवं करिष्यामि । एष मे निश्चयः । ततोऽसौ गत्वा व्यन्तरं प्रार्थयांचक्रेभो, यदि ममेप्सितं प्रयच्छसि तत्देहि मे द्वितीयं बाहुयुगलं शिरश्च । एवमभिहिते तत्क्षणादेव स द्विशिराश्चतुर्बाहुश्च सञ्जातः । ततो हृष्टमना यावद्गृहमागच्छति तावल्लोकैः राक्षसोऽयमिति मान्यमानैर्लगुडपाषाणप्रहारैस्ताडितो मृतश्च । अतोऽहं ब्रवीमियस्य नास्ति स्वयं प्रज्ञा इति । चक्रधर आहभोः ! सत्यमेतत् । सर्वोऽपि जनोऽश्रद्देयामाशापिशाचिकां प्राप्य हास्यपदवीं याति । अथवा साध्विदमुच्यते केनापि अनागतवतीं चिन्तामसम्भाव्यां करोति यः । स एव पाण्डुरः शेते सोमशर्मपिता यथा ॥५.६८॥ सुवर्णसिद्धिराहकथमेतत्? सोऽब्रवीत् कथा ८ सोमशर्मपितृकथा कस्मिंश्चिन्नगरे कश्चित्स्वभावकृपणो नाम ब्राह्मणः प्रतिवसति स्म । तस्य भिक्षार्जितैः सक्तुभिर्भुक्तशेषैः कलशः सम्पूरितः । तं च घटं नागदन्तेऽवलम्ब्य तस्याधस्तात्खट्वां निधाय सततमेकदृष्ट्या तमवलोकयति । अथ कदाचिद्रात्रौ सुप्तश्चिन्तयामासयत्परिपूर्णोऽयं घटस्तावत्सक्तुभिर्वर्तते । तद्यदि दुर्भिक्षं भवति, तदनेन रूप्यकाणां शतमुत्पत्स्यते । ततस्तेन मयाजाद्वयं ग्रहीतव्यम् । ततः षाण्मासिकमाप्रसववशात्ताभ्यां यूथं भविष्यति । ततोऽजाभिः प्रभूता गा ग्रहीष्यामि । गोभिर्महिषीः । महिषीर्बडवाः । बडवाप्रसवतः प्रभूता अश्वा भविष्यन्ति । तेषां विक्रयात्प्रभूतं सुवर्णं भविष्यति । सुवर्णेन चतुःशालं गृहं सम्पत्स्यते । ततः कश्चिद्ब्राह्मणो मम गृहमागत्य प्राप्तवयस्कां रूपाढ्यां कन्यां मह्यं दास्यति । तत्सकाशाट्पुत्रो मे भविष्यति । तस्याःं सोमशर्मा इति नाम करिष्यामि । ततस्तस्मिन् जानुचलनयोग्ये सञ्जातेऽहं पुस्तकं गृहीत्वाश्वशालायाः पृष्ठदेशे उपविष्टस्तदवधारयिष्यामि । अत्रान्तरे सोमशर्मा मां दृष्ट्वा जनन्युत्सङ्गाज्जानुचलनपरोऽश्वखुरासन्नवर्ती मत्समीपमागमिष्यति । ततोऽहं ब्राह्मणीं कोपाविष्टोऽभिधास्यामिगृहाण तावद्बालकम् । सापि गृहकर्मव्यग्रतयास्मद्वचनं न श्रोष्यति । ततोऽहं समुत्थाय तां पादप्रहारेण ताडयिष्यामि । एवं तेन ध्यानस्थितेन तथैव पादप्रहारो दत्तो यथा स घटो भग्नः, स्वयं च सक्तुभिः पाण्डुरतां गतः । अतोऽहं ब्रवीमिअनागतवतीं चिन्तामिति । *********************************************************************** सुवर्णसिद्धिराहएवमेतत् । कस्ते दोषः, यतः सर्वोऽपि लोभेन विडम्बितो बाध्यते ? उक्तं च यो लौल्यात्कुरुते नैवोदर्कमवेक्षते । विडम्बनामवाप्नोति स यथा चन्द्रभूपतिः ॥५.६९॥ चक्रधर आहकथमेतत्? स आह कथा ९ चन्द्रभूपतिकथा कस्मिंश्चिन्नगरे चन्द्रो नाम भूपतिः प्रतिवसति स्म । तस्य पुत्रा वानरक्रीडारता वानरयूथं नित्यमेवानेकभोजनभक्ष्यादिभिः पुष्टिं नयन्ति स्म । अथ वानराधिपो यः स औशनसबार्हस्पत्यचाणक्यमतवित्तदनुष्ठाता च तत्सर्वानप्यध्यापयति स्म । अथ तस्मिन् राजगृहे लघुकुमारवाहनयोग्यं मेषयूथमस्ति । तन्मध्यादेको जिह्वालौल्यादहर्निशं निःशङ्कं महानसे प्रविश्य यत्पश्यति तत्सर्वं भक्षयति । ते च सूपकर्यत्किञ्चित्काष्ठं मृण्मयं भाजनं कांस्यपात्रं ताम्रपात्रं वा पश्यन्ति तेनाशु ताडयन्ति । सोऽपि वानरयूथपस्तद्दृष्ट्वा व्यचिन्तयतहो मेषसूपकारकलहोऽयं वानराणां क्षयाय भविष्यति । यतोऽन्नरसास्वादलम्पटोऽयं मेषो, महाकोपाश्च सूपकारा यथासन्नवस्तुना प्रहरन्ति । तद्यदि वस्तुनोऽभावात्कदाचिदुल्मुकेन ताडयिष्यन्ति, तदोर्णाप्रचुरोऽयं मेषः स्वल्पेनापि वह्निना प्रज्वलयिष्यति । तद्दह्यमानः पुनरश्वकुट्यां समीपवर्तिन्यां प्रवेक्ष्यति । सापि तृणप्राचुर्याज्ज्वलिष्यति । ततोऽश्वा वह्निदाहमवाप्स्यन्ति । शालिहोत्रेण पुनरेतदुक्तं यत्वानरवसयाश्वानां वह्निदाहदोषः प्रशाम्यति । तन्नूनमेतेन भाव्यमत्र निश्चयः । एवं निश्चित्य सर्वान् वानरानाहूय रहसि प्रोवाच, यत् मेषेण सूपकाराणां कलहो यत्र जायते । स भविष्यत्यसन्दिग्धं वानराणां क्षयावहः ॥५.७०॥ तस्मात्स्यात्कलहो यत्र गृहे नित्यमकारणः । तद्गृहं जीवितं वाञ्छन् दूरतः परिवर्जयेत् ॥५.७१॥ कलहान्तानि हर्म्याणि कुवाक्यान्तं च सौहृदम् । कुराजान्तानि राष्ट्राणि कुकर्मान्तं यशो नृणाम् ॥५.७२॥ तन्न यावत्सर्वेषां सङ्क्षयो भवति, तावदेवैतद्राजगृहं सन्त्यज्य वनं गच्छामः । अथ तत्तस्य वचनमश्रद्धेयं श्रुत्वा मदोद्धता वानराः प्रहस्य प्रोचुःभो भवतो वृद्धभावाद्बुद्धिवैकल्यं सञ्जातं, येनैतद्ब्रवीषि । उक्तं च वदनं दशनैर्हीनं लाला स्रवति नित्यशः । न मतिः स्फुरति क्वापि बाले वृद्धे विशेषतः ॥५.७३॥ न वयं स्वर्गसमानोपभोगान्नानाविधान् भक्ष्यविशेषान् राजपुत्रैः स्वदत्तानमृतकल्पान् परित्यज्य तत्राटव्यां कषायकटुतिक्तक्षाररूक्षफलानि भक्षयिष्यामः । तच्छ्रुत्वाश्रुकलुषां दृष्टिं कृत्वा स प्रोवाचरे रे मूर्खाः ! यूयमेतस्य सुखस्य परिणामं न जानीथ । किं पाकरसास्वादनप्रायमेतत्सुखं परिणामे विषवद्भविष्यति । तदहं कुलक्षयं स्वयं नावलोकयिष्यामि । साम्प्रतं वनं यास्यामि । उक्तं च मित्रं व्यसनसम्प्राप्तं स्वस्थानं परपीडनम् । धन्यास्ते ये न पश्यन्ति देशभङ्गं कुलक्षयम् ॥५.७४॥ एवमभिधाय सर्वांस्तान् परित्यज्य स यूथाधिपोऽटव्यां गतः । अथ तस्मिन् गतेऽन्यस्मिनहनि स मेषो महानसे प्रविष्टो, यावत्सूपकारेण नान्यत्किञ्चित्समासादितं तावदर्धज्वलितकाष्ठेन ताड्यमानो जाज्वल्यमनशरीरः शब्दायमानोऽश्वकुट्यां प्रत्यासन्नवर्तिन्यां प्रविष्टः । तत्र तृणप्राचुर्ययुक्तायां क्षितौ तस्य प्रलुठतः सर्वत्रापि वह्निज्वालास्तथा समुत्थिता यथा केचिदश्वाः स्फुटितलोचनाः पञ्चत्वं गताः । केचिद्बन्धनानि त्रोटयित्वा अर्धदग्धशरीरा इतश्चेतश्च ह्रेषायमाणा धावमाना सर्वमपि जनसमूहमाकुलीचक्रुः । अत्रान्तरे राजा सविषादः शालिहोत्रज्ञान् वैद्यानाहूय प्रोवाचभोः ! प्रोच्यतामेषामश्वानां कश्चिद्दाहोपशमनोपायः । तेऽपि शास्त्राणि विलोक्य प्रोचुःदेव ! प्रोक्तमत्र विषये भगवता शालिहोत्रेण, यत् कपीनां मेदसा दोषो वह्निदाहसमुद्भवा । अश्वानां नाशमभ्येति तमः सूर्योदये यथा ॥५.७५॥ तत्क्रियतामेतच्चिकित्सितां द्राक्, यावदेते न दाहदोषेण विनश्यन्ति । सोऽपि तदाकर्ण्य समस्तवानरवधमादिष्टवान् । किं बहुना, सर्वेऽपि ते वानरा विविधायुधलगुडपाषाणादिभिर्व्यापादिताः इति । अथ सोऽपि वानरयूथपस्तं पुत्रपौत्रभ्रातृसुतभागिनेयादिसङ्क्षयं ज्ञात्वा विषादमुपगतः । सन्त्यक्ताहारक्रियो वनाद्वनं पर्यटति । अचिन्तयच्चकथमहं तस्य नृपापसदयानृणताकृत्येनापकृत्यं करिष्यामि । उक्तं च मर्षयेद्धर्षणां योऽत्र वंशजां परनिर्मिताम् । भयाद्वा यदि वा कामात्स ज्ञेयः पुरुषाधमः ॥५.७६॥ अथ तेन वृद्धवानरेण कुत्रचित्पिपासाकुलेन भ्रमता पद्मिनीखण्डमण्डितं सरः समासादितम् । तद्यावत्सूक्ष्मेक्षिकयावलोकयति तावद्वनचरमनुष्याणां पदपङ्क्तिप्रदेशोऽस्ति न निष्क्रमणम् । ततश्चिन्तितम्नूनमत्र आक्रान्ते दुष्टग्राहेण भाव्यम् । तत्पद्मिनीनालमादाय दूरस्थोऽपि जलं पिबामि । तथानुष्ठिते तन्मध्याद्राक्षसो निष्क्रम्य रत्नमालाविभूषितकण्ठस्तमुवाचभोः ! अत्र यः सलिले प्रवेशं करोति स मे भक्ष्यः इति । तन्नास्ति धूर्ततरस्त्वत्समोऽन्यो यः पानीयमनेन विधिना पिबति । ततस्तुष्टोऽहं, प्रार्थयस्व हृदयवाञ्छितम् । कपिराहभोः ! कियती मे भक्षणशक्तिः ? स आहशतसहस्रायुतलक्षाण्यपि जलप्रविष्टानि भक्षयामि । बाह्यतः शृगालोऽपि मां धर्षयति । वानर आहअस्ति मे केनचिद्भूपतिना सहात्यन्तं वैरम् । यद्येनां रत्नमालां मे प्रयच्छसि, तत्परिवारमपि तं भूपतिं वाक्यप्रपञ्चेन लोभयित्वात्र सरसि प्रवेशयामि । सोऽपि श्रद्धेयं वचस्तस्य श्रुत्वा रत्नमालां दत्त्वा प्राहभो मित्र ! यत्समुचितं भवति तत्कर्तव्यमिति । वानरोऽपि रत्नमालाविभूषितकण्ठो वृक्षप्रासादेषु परिभ्रमन् जनैर्दृष्टः । पृष्टश्चभो यूथप ! भवानियन्तं कालं कुत्र स्थितः ? भवता ईदृग्रत्नमाला कुत्र लब्धा ? दीप्त्या सूर्यमपि तिरस्करोति । वानरः प्राहअस्ति कुत्रचिदरण्ये गुप्ततरं महत्सरो धनदनिर्मितम् । तत्र सूर्येऽर्धोदिते रविवारे यः कश्चिन्निमज्जति, स धनदप्रसादादीदृग्रत्नमालाविभूषितकण्ठो निःसरति । अथ भूभुजा तदाकर्ण्य, स वानरः समाहूतः । पृष्टश्चभो यूथाधिप ! किं सत्यमेतत्? रत्नमालासनाथं सरोऽस्ति क्वापि ? कपिराहस्वामिन् ! एष प्रत्यक्षतया मत्कण्ठस्थितया रत्नमालया प्रत्ययस्ते । तद्यदि रत्नमालया प्रयोजनं तन्मया सह कमपि प्रेषय, येन दर्शयामि । तच्छ्रुत्वा नृपतिराहयद्येवं तदहं सपरिजनः स्वयमेष्यामि, येन प्रभूता रत्नमाला उत्पद्यते । वानर आहएवं क्रियताम् । तथानुष्ठिते भूपतिना सह रत्नमालालोभेन सर्वे कलत्रभृत्याः प्रस्थिताः । वानरोऽपि राज्ञा दोलाधिरूढेन स्वोत्सङ्गे आरोपितः सुखेन प्रीतिपूर्वमानीयते । अथवा साध्विदमुच्यते तृष्णे देवि नमस्तुभ्यं यया वित्तान्विता अपि । अकृत्येषु नियोज्यन्ते भ्रामन्ते दुर्गमेष्वपि ॥५.७७॥ तथा च इच्छति शती सहस्रं सहस्री लक्षमीहते । लक्षाधिपस्तथा राज्यं राज्यस्थः स्वर्गमीहते ॥५.७८॥ जीर्यन्ते जीर्यतः केशाः दन्ता जीर्यन्ति जीर्यतः । जीर्यतश्चक्षुषी श्रोत्रे तृष्णैका तरुणायते ॥५.७९॥ अथ तत्सरः समासाद्य वानरः प्रत्यूषसमये राजानमुवाचदेव ! अत्रार्धोदिते सूर्येऽन्तःप्रविष्टानां सिद्धिर्भवति तत्सर्वोऽपि जन एकदैव प्रविशतु । त्वया पुनर्मया सह प्रवेष्टव्यं, येन पूर्वदृष्टस्थानमासाद्य, प्रभूतास्ते रत्नमाला दर्शयामि । अथ प्रविष्टास्ते लोकाः सर्वे भक्षिता राक्षसेन । अथ तेषु चिरमाणेषु राजा वानरमाहभो यूथाधिप किमिति चिरायते मे परिजनः ? तच्छ्रुत्वा वानरः सत्वरं वृक्षमारुह्य राजानमुवाचभो दुष्टनरपते ! राक्षसेनान्तःसलिलस्थितेन भक्षितास्ते परिजनः । साधितं मया कुलक्षयजं वैरम्, तद्गम्यताम् । त्वं स्वामीति मत्वा नात्र प्रवेशितः । उक्तं च कृते प्रतिकृतं कुर्याद्धिंसिते प्रतिहिंसितम् । न तत्र दोषं पश्यामि यो दुष्टे दुष्टमाचरेत् ॥५.८०॥ तत्त्वया मम कुलक्षयः कृतः मया पुनस्तव इति । अथैतदाकर्ण्य राजा कोपाविष्टः पदातिरेकाकी यथायातमार्गेण निष्क्रान्तः । अथ तस्मिन् भूपतौ गते राक्षसस्पृष्टो जलान्निष्क्रम्य सानन्दमिदमाह हतः शत्रुः कृतं मित्रं रत्नमाला न हारिता । नालेन पिबता तोयं भवता साधु वानर ॥५.८१॥ अतोऽहं ब्रवीमियो लौल्यात्कुरुते कर्म इति । *********************************************************************** एवमुक्त्वा भूयोऽपि स चक्रधरमाहभो मित्र ! प्रेषय मां, येन स्वगृहं गच्छामि । चक्रधर आहभद्र ! आपदर्थे धनमित्रसङ्ग्रहः क्रियते । तन्मामेवंविधं त्यक्त्वा क्व यास्यसि ? उक्तं च यस्त्यक्त्वा सापदं मित्रं याति निष्ठुरतां वहन् । कृतघ्नस्तेन पापेन नरके यात्यसंशयम् ॥५.८२॥ सुवर्णसिद्धिराहभोः, सत्यमेतद्यदि गम्यस्थाने शक्तिर्भवति । एतत्पुनर्मनुष्याणामगम्यस्थानम् । नास्ति कस्यापि त्वामुन्मोचयितुं शक्तिः अपरं यथा यथा चक्रभ्रमवेदनया तव मुखविकारं पश्यामि तथा तथाहमेतज्जानामि यत्द्राग्गच्छामि मा कश्चिन्ममाप्यनर्थो भवेदिति । यतः यादृशी वदनच्छाया दृश्यते तव वानर । विकालेन गृहीतोऽसि यः परैति स जीवति ॥५.८३॥ चक्रधर आहकथमेतत्? सोऽब्रवीत् कथा १० विकालवानरकथा कस्मिंश्चिन्नगरे भद्रसेनो नाम राजा प्रतिवसति स्म । तस्य सर्वलक्षणसम्पन्ना रत्नवती नाम कन्यास्ति । तां कश्चिद्राक्षसो जिहीर्षति । रात्रावागत्योपभुङ्क्ते, परं कृतरक्षोपधानां तां हर्तुं न शक्नोति । सापि तत्समये रक्षःसान्निध्यजामवस्थामनुभवति कम्पादिभिः । एकमतिक्रामति काले कदाचित्स राक्षसो मध्यनिशायां गृहकोणे स्थितः । सापि राजकन्या स्वसखीमुवाचसखि ! पश्यैष विकालः समये नित्यमेव मां कदर्थयति । अस्ति तस्य दुरात्मनः प्रतिषेधोपायः कश्चित्? तच्छ्रुत्वा राक्षसोऽपि व्यचिन्तयत्नूनं यथाहं तथान्योऽपि कश्चिद्विकालनामास्या हरणाय नित्यमेवागच्छति । परं सोऽप्येनां हर्तुं न शक्नोति । तत्तावदश्वरूपं कृत्वाश्वमध्यगतो निरीक्षयामि । किंरूपः स किंप्रभावश्चेति ? एवं राक्षसोऽश्वरूपं कृत्वाश्वानां मध्ये तिष्ठति । तथानुष्ठिते निशीथसमये राजगृहे कश्चिदश्वचौरः प्रविष्टः । स च सर्वानश्वानवलोक्य तं राक्षसमश्वतमं विज्ञायाधिरूढः । अत्रान्तरे राक्षसश्चिन्तयामासनूनमेष विकालनामा मां चौरं मत्वा कोपान्निहन्तुमागतः । तत्किं करोमि ? एवं चिन्तयन् सोऽपि तेन खलीनं मुखे निधाय कशाघातेन ताडितः । अथासौ भयत्रस्तमनाः प्रधावितुमारब्धः । चौरोऽपि दूरं गत्वा खलीनाकर्षणेन तं स्थिरं कर्तुमारब्धवान् । स तु वेगाद्वेगतरं गच्छति । अथ तं तथागणितखलीनाकर्षणं मत्वा चौरश्चिन्तयामासअहो नैवंविधा वाजिनो भवन्त्यगणितखलीनाः । तन्नूनमनेनाश्वरूपेण राक्षसेन भवितव्यम् । यद्यपि कञ्चित्पांसुलं भूमिदेशमवलोकयामि तदात्मानं तत्र पातयामि । नान्यथा मे जीवितव्यमस्ति । एवं चिन्तयत इष्टदेवतां स्मरतस्तस्य सोऽश्वो बटवृक्षस्य तले निष्क्रान्तः । चौरोऽपि बटप्ररोहमासाद्य तत्रैव विलग्नः । ततो द्वावपि तौ पृथग्भूतौ परमानन्दभाजौ जीवितविषये लब्धप्रत्याशौ सम्पन्नौ । अथ तत्र बटे कश्चिद्राक्षससुहृद्वानरः स्थित आसीत् । तेन राक्षसं त्रस्तमालोक्य व्याहृतम्भो मित्र ! किमेव अलाय्यतेऽलीकभयेन ? तद्भक्ष्योऽयं मानुषः भक्ष्यताम् । सोऽपि वानरवचो निशम्य, स्वरूपमाधाय शङ्कितमनाः स्खलितगतिर्निवृत्तः । चौरोऽपि तं वानराहूतं ज्ञात्वा कोपात्तस्य लाङ्गुलं लम्बमानं मुखे निधाय चर्वितवान् । वानरोऽपि तं राक्षसाभ्यधिकं मन्यमानो भयान्न किञ्चिदुक्तवान् । केवलं व्यथार्तो निमीलितनयनस्तिष्ठति । राक्षसोऽपि तं तथाभूतमवलोक्य श्लोकमेनमपठत् यादृशी वचनच्छाया दृश्यते तव वानर । विकालेन गृहीतोऽसि यः परैति स जीवति ॥५.८४॥ इत्युक्त्वा प्रणष्टश्च । तत्प्रेषय मां येन गृहं गच्छामि । त्वं पुनरनुभुङ्क्ष्वात्र स्थित एव लोभवृक्षफलम् । चक्रधर आहभोः अकारणमेतत् । दैववशात्सम्पद्यते नृणां शुभाशुभम् । उक्तं च दुर्गस्त्रिकूटः परिखा समुद्रो रक्षांसि योधा धनदाच्च वित्तम् । शास्त्रं च यस्योशनसा प्रणीतं स रावणो दैववशाद्विपन्नः ॥५.८५॥ तथा च अन्धकः कुब्जकश्चैव त्रिस्तनी राजकन्यका । त्रयोऽप्यन्यायतः सिद्धाः संमुखे कर्मणि स्थिते ॥५.८६॥ सुवर्णसिद्धिः प्राहकथमेतत्? सोऽब्रवीत् कथा ११ अन्धककुब्जकत्रिस्तनीकथा अस्त्यत्र धरातल उत्तरापथे मधुपुरं नाम नगरम् । तत्र मधुसेना नाम राजा बभूव । तस्य कदाचिद्विषयसुखमनुभवतस्त्रिस्तनी कन्या बभूव । अथ तां त्रस्तनीं जातां श्रुत्वा स राजा कञ्चुकिनः प्रोवाच, यद्भोस्त्यज्यतामियं त्रस्तनी गत्वा दूरेऽरण्ये यथा कश्चिन्न जानाति । तच्छ्रुत्वा कञ्चुकिनः प्रोचुःमहाराज ज्ञायते यदनिष्टकारिणी त्रिस्तनी कन्या भवति । तथापि ब्राह्मणमाहूय प्रष्टव्याः, येन लोकद्वयं न विरुध्यते, यतः यः सततं परिपृच्छति शृणोति सन्धारयत्यनिशम् । तस्य दिवाकरकिरणैर्नलिनीव विवर्धते बुद्धिः ॥५.८७॥ तथा च पृच्छकेन सदा भाव्यं पुरुषेण विजानता । राक्षसेन्द्रगृहीतोऽपि प्रश्नान्मुक्तो द्विजः पुरा ॥५.८८॥ राजा आहकथमेतत्? ते प्रोचुः कथा १२ चण्डकर्मनामराक्षसकथा देव ! कस्मिंश्चिद्वनोद्देशे चण्डकर्मा नाम राक्षसः प्रतिवसति स्म । एकदा तेन भ्रमताटव्यां कश्चिद्ब्राह्मणः समासादितः । ततस्तस्य स्कन्धमारुह्य प्रोवाचभो अग्रेसरो गम्यताम् । ब्राह्मणोऽपि भयत्रस्तमनास्तमादाय प्रस्थितः । अथ तस्य कमलोदरकोमलौ पादौ दृष्ट्वा ब्राह्मणो राक्षसमपृच्छत्भोः ! किमेवंविधौ ते पादावतिकोमलौ ? राक्षस आहभोः ! व्रतमस्ति, नाहमार्द्रपादो भूमिं स्पृशामि । ततस्तच्छ्रुत्वात्मनो मोक्षोपायं चिन्तयंस्तत्सरः प्राप्तः । ततो राक्षसेनाभिहितंभोः ! यावदहं स्नानं कृत्वा देवतार्चनविधिं विधायागच्छामि तावत्त्वयातः स्थानादन्यत्र न गन्तव्यम् । तथानुष्ठिते दिव्जश्चिन्तयामासनूनं देवतार्चनविधेरूर्ध्वं मामेष भक्षयिष्यति । तद्द्रुततरं गच्छामि, येनैष आर्द्रपादो न मम पृष्ठमेष्यति । तथानुष्ठिते राक्षसो व्रतभङ्गभयात्तस्य पृष्ठं न गतः । अतोऽहं ब्रवीमिपृच्छकेन सदा भाव्यमिति । अथ तेभ्यस्तच्छ्रुत्वाराजा द्विजानाहूय प्रोवाचभो ब्राह्मणाः ! त्रिस्तनी मे कन्या समुत्पन्ना, तत्किं तस्याः प्रतिविधानमस्ति, न वा ? हीनाङ्गी वाधिकाङ्गी वा या भवेत्कन्यका नृणाम् । भर्तुः स्यात्सा विनाशाय स्वशीलनिधनाय च ॥५.८९॥ या पुनस्त्रिस्तनी कन्या याति लोचनगोचरम् । पितरं नाशत्येव सा द्रुतं नात्र संशयः ॥५.९०॥ तस्मादस्या दर्शनं परिहरतु देवः । तथा यदि कश्चिदुद्वाहयति, तदेनां तस्मै दत्त्वा, देशत्यागेन स नियोजयितव्यः इति । एवंकृते लोकद्वयाविरुद्धता भवति । अथ तेषां तद्वचनमाकर्ण्य स राजा पटहशब्देन सर्वत्र घोषणामाज्ञापयामासअहो ! त्रिस्तनीं राजकन्यां यः कश्चिदुद्वाहयति स सुवर्णलक्षमाप्नोति देशत्यागं च । एवं तस्यामाघोषणायां क्रियमाणायां महान् कालो व्यतीतः । न कश्चित्तां प्रतिगृह्णाति । सापि यौवनोन्मुखी सञ्जाता सुगुप्तस्थानस्थिता यत्नेन रक्ष्यमाणा तिष्ठति । अत्र तत्रैव नगरे कश्चिदन्धस्तिष्ठति । तस्य च मन्थरकनामा कुब्जोऽग्रेसरो यष्टिग्राही । ताभ्यां तं पटहशब्दमाकर्ण्य, मिथो मन्त्रितंस्पृश्यतेऽयं पटहः । यदि कथमपि दैवात्कन्या लभ्यते । सुवर्णप्राप्तिश्च भवति, तथा सुखेन सुवर्णप्राप्त्या कालो व्रजति । अथ यदि तस्य दोषतो मृत्युर्भवति । तदा दारिद्र्योपात्तस्यास्य क्लेशस्य पर्यन्तो भवति । उक्तं च लज्जा स्नेहः स्वरमधुरता बुद्धयो यौवनश्रीः कान्तासङ्गः स्वजनममता दुःखहानिर्विलासः । धर्मः शास्त्रं सुरगुरुमतिः शौचमाचारचिन्ता पूर्णे सर्वे जठरपिठरे प्राणिनां सम्भवन्ति ॥५.९१॥ एवमुक्त्वान्धेन गत्वा, स पटहः स्पृष्टः । उक्तं चभोः ! अहं तां कन्यामुद्वाहयामि, यदि राजा मे प्रयच्छति । ततस्तै राजपुरुषैर्गत्वा राज्ञे निवेदितम्देव ! अन्धेन केनचित्पटहः स्पृष्टः । तदत्र विषये देवः प्रमाणम् । राजा प्राह अन्धो वा वधिरो वाथ कुष्टी वाप्यन्त्यजोऽपि वा । परिगृह्णातु तां कन्यां सलक्षां स्याद्विदेशगः ॥५.९२॥ अथ राजादेशात्तै राजपुरुषैस्तं नदीतीरे नीत्वा सुवर्णलक्षेण समं विवाहविधिना त्रिस्तनीं तस्मै दत्त्वा, जलयाने निधाय कैवर्ताः प्रोक्ताःभो ! देशान्तरं नीत्वा कस्मिंश्चिदधिष्ठानेऽन्धः सपत्नीकः । कुब्जकेन सह मोचनीयः । तथानुष्ठिते विदेशमासाद्य कस्मिंश्चिदधिष्ठाने कैवर्तदर्शिते त्रयोऽपि मूल्येन गृहं प्राप्ताः सुखेन कालं नयन्ति स्म । केवलमन्धः पर्यङ्के सुप्तस्तिष्ठति, गृहव्यापारं मन्थरकः करोति । एवं गच्छता कालेन त्रिस्तन्या कुब्जकेन सह विकृतिः समपद्यत । अथवा साध्विदमुच्यते यदि स्याच्छ्रीतलो वह्निश्चन्द्रमा दहनात्मकः । सुस्वादः सागरः स्त्रीणां तत्सतीस्त्वं प्रजायते ॥५.९३॥ अथान्येद्युस्त्रिस्तन्या मन्थरकोऽभिहितःभोः सुभग ! यद्येषोऽन्धः कथञ्चित्व्यापाद्यते, तदावयोः सुखेन कालो याति । तदन्विष्यतां कुत्रचिद्विषम्, येनास्मै तत्प्रदाय सुखिनी भवामि । अन्यदा कुब्जकेन परिभ्रमता मृतः कृष्णसर्पः प्राप्तः । तं गृहीत्वा प्रहृष्टमना गृहमभ्येत्य तामाहसुभगे ! लब्धोऽयं कृष्णसर्पः । तदेनं खण्डशः कृत्वा प्रभूतशुण्ठ्यादिभिः संस्कार्यास्मै विकलनेत्राय मत्स्यामिषं भणित्वा प्रयच्छ येन द्राग्विनश्यति । यतोऽस्य मत्स्यामिषं सदा प्रियम् । एवमुक्त्वा मन्थरको बहिर्गतः । सापि प्रदीप्ते वह्नौ कृष्णसर्पं खण्डशः कृत्वा तक्रस्थाल्यामाधाय गृहव्यापाराकुला तं विकलाक्षं सप्रश्रयमुवाचआर्यपुत्र ! तवाभीष्टं मत्स्यमांसं समानीतम् । यतस्त्वं सदैव तत्पृच्छसि । ते च मत्स्या वह्नौ पावनाय तिष्ठन्ति । तद्यावदहं गृहकृत्यं करोमि, तावत्त्वं दर्वीमादाय क्षणमेकं तान् प्रचालय । सोऽपि तदाकर्ण्य हृष्टमनाः सृक्कणी परिलिहन् द्रुतमुत्थाय दर्वीमादाय प्रमथितुमारब्धः । अथ तस्य मत्स्यान्मथ्नतो विषगर्भबाष्पेण संस्पृष्टं नीलपटलं चक्षुर्भ्यामगलत् । असावप्यन्धस्तं बहुगुणं मन्यमानो विशेषान्नेत्राभ्यां बाष्पग्रहणमकरोत् । ततो लब्धदृष्टिर्जातो यावत्पश्यति, तावत्तक्रमध्ये कृष्णसर्पखण्डानि केवलान्येवावलोकयति । ततो व्यचिन्तयतहो, किमेतत्? मम मत्स्यामिषं कथितमासीदनया । एतानि तु कृष्णसर्पखण्डानि । तत्तावद्विजानामि सम्यक्त्रिस्तन्याश्चेष्टितम् । किं मम वधोपायक्रमः कुब्जस्य वा ? उताहो अन्यस्य वा कस्यचित्? एवं विचिन्त्य स्वाकारं गूहयन्नन्धवत्कर्म करोति यथा पुरा । अत्रान्तरे कुब्जः समागत्य निःशङ्कतयालिङ्गनचुम्बनादिभिस्त्रिस्तनीं सेवितुमुपचक्रमे । सोऽप्यन्धस्तमवलोकयन्नपि यावन्न किञ्चिच्छस्त्रं पश्यति, तावत्कोपव्याकुलमनाः पूर्ववच्छयनं गत्वा कुब्जं चरणाभ्यां सङ्गृह्य सामर्थ्यात्स्वमस्तकोपरि भ्रामयित्वा त्रिस्तनीं हृदये व्यताडयत् । अथ कुब्जप्रहारेण तस्यास्तृतीयः स्तन उरसि प्रविष्टः । तथा बलान्मस्तकोपरि भ्रमणेन कुब्जः प्राञ्जलतां गतः । *********************************************************************** अतोऽहं ब्रवीमिअन्धकः कुब्जकश्चैव (८४) इति । सुवर्णसिद्धिराहभोः सत्यमेतत् । दैवानुकूलतया सर्वं कल्याणं सम्पद्यते । तथापि पुरुषेण सतां वचनं कार्यम् । पुनरेवमेव वर्तितव्यम् । अथ एवमेव यो वर्तते, स त्वमिव विनश्यति । तथा च एकोदराः पृथग्ग्रीवा अन्यान्यफलभक्षिणः । असंहता विनश्यन्ति भारुण्डा इव पक्षिणः ॥५.९४॥ चक्रधर आहकथमेतत्? सोऽब्रवीत् कथा १३ भारुण्डपक्षिकथा कस्मिंश्चित्सरोवरे भारुण्डनामा पक्षी एकोदरः पृथग्ग्रीवः प्रतिवसति स्म । तेन च समुद्रतीरे परिभ्रमता कञ्चित्फलममृतकल्पं तरङ्गक्षिप्तं सम्प्राप्तम् । सोऽपि भक्षयन्निदमाहअहो ! बहूनि मयामृतप्रायाणि समुद्रकल्लोलाहृतानि फलानि भक्षितानि । परमपूर्वोऽस्यास्वादः । तत्किं पारिजातहरिचन्दनतरुसम्भवम् ? किं वा, किञ्चिदमृतमयफलमिदमव्यक्तेनापि विधिनापातितम् । एवं तस्य ब्रुवतो द्वितीयमुखेनाभिहितम्भो, यद्येवं तन्ममापि स्तोकं प्रयच्छ, येनाहमपि जिह्वासौख्यमनुभवामि । ततो विहस्य प्रथमवक्त्रेणाभिहितमावयोस्तावदेकमुदरम् । एका तृप्तिश्च भवति । ततः किं पृथग्भक्षितेन ? वरमनेन शेषेण प्रिया तोष्यते । एवमभिधाय तेन शेषं भारुण्ड्याः प्रदत्तम् । सापि तदास्वाद्य प्रहृष्टतमालिङ्गनचुम्बनसम्भावनाद्यनेकचाटुपरा च बभूव । द्वितीयं मुखं तद्दिनादेव प्रभृति सोद्वेगं सविषादं च तिष्ठति । अथान्येद्युर्द्वितीयमुखेन विषफलं प्राप्तम् । तद्दृष्ट्वापरमाहभो निस्त्रिंश ! पुरुषाधम ! निरपेक्ष ! मया विषफलमासादितम् । तत्तवापमानाद्भक्षयामि । अपरेणाभिहितम्मूर्ख ! मा मैवं कुरु । एवं कृते द्वयोरपि विनाशो भविष्यति । अथैवं वदता तेनापमानेन तत्फलं भक्षितम् । किं बहुना, द्वावपि विनष्टौ । *********************************************************************** अतोऽहं ब्रवीमिएकोदराः पृथग्ग्रीवाः (९२) इति । चक्रधर आहसत्यमेतत् । तद्गच्छ गृहम् । परमेकाकिना न गन्तव्यम् । उक्तं च एकः स्वादु न भुञ्जीत एकश्चार्थान्न चिन्तयेत् । एको न गच्छेदध्वानं नैकः सुप्तेषु जागृयात् ॥५.९५॥ अपि च अपि कापुरुषो मार्गे द्वितीयः क्षेमकारकः । कर्कटेन द्वितीयेन जीवितं परिरक्षितम् ॥५.९६॥ सुवर्णसिद्धिः प्राहकथमेतत्? सोऽब्रवीत् कथा १४ ब्राह्मणकर्कटककथा कस्मिंश्चिदधिष्ठाने ब्रह्मदत्तनामा ब्राह्मणः प्रतिवसति स्म । स च प्रयोजनवशाद्ग्रामं प्रस्थितः स्वमात्राभिहितः, यद्वत्स ! कथमेकाकी व्रजसि ? तदन्विष्यतां कश्चिद्द्वितीयः सहायः । स आहअम्ब ! मा भैषीः । निरुपद्रवोऽयं मार्गः । कार्यवशादेकाकी गमिष्यामि । अथ तस्य तं निश्चयं ज्ञात्वा समीपस्थवाप्याः सकाशात्कर्कटमादाय मात्राभिहितंवत्स, अवश्यं यदि गन्तव्यम् । तदेष कर्कटोऽपि सहायो भवतु । तदेनं गृहीत्वा गच्छ । सोऽपि मातुर्वचनादुभाभ्यां पाणिभ्यां न सङ्गृह्य कर्पूरपुटिकामध्ये निधाय, पात्रमध्ये संस्थाप्य शीघ्रं प्रस्थितः । अथ गच्छन् ग्रीष्मोष्मणा सन्तप्तः कञ्चिन्मार्गस्थं वृक्षमासाद्य, तत्रैव प्रसुप्तः । अत्रान्तरे वृक्षकोटरान्निर्गत्य सर्पस्तत्समीपमागतः । स चाभ्यन्तरगतां कर्पूरपुटिकामतिलौल्यादभक्षयत् । सोऽपि कर्कटस्तत्रैव स्थितः सन् सर्पप्राणानपाहरत । ब्राह्मणेऽपि यावत्प्रबुद्धः पश्यति, तावत्समीपे मृतकृष्णसर्पो निजपार्श्वे कर्पूरपुटिकोपरि स्थितस्तिष्ठति । तं दृष्ट्वा व्यचिन्तयत्कर्कटेनायं हतः इति । प्रसन्नो भूत्वाब्रवीच्चभोः ! सत्यमभिहितं मम मात्रा यत्पुरुषेण कोऽपि सहायः कार्यः । नैकाकिना गन्तव्यम् । यतो मया श्रद्धापूरितचेतसा तद्वचनमनुष्ठितं तेनाहं कर्कटेन सर्वव्यापादनाद्रक्षितः । अथवा साध्विदमुच्यते क्षीणः श्रयति शशी रविमृद्धो वर्धयति पयसां नाथम् । अन्ये विपदि सहाया धनिनां श्रियमनुभवन्त्यन्ये ॥५.९७॥ मन्त्रे तीर्थे द्विजे देवे दैवज्ञे भेषजे गुरौ । यादृशी भावना यस्य सिद्धिर्भवति तादृशी ॥५.९८॥ एवं श्रुत्वा सुवर्णसिद्धिस्तमनुज्ञाप्य स्वगृहं प्रति निवृत्तः । इति श्रीविष्णुशर्मविरचिते पञ्चतन्त्रे अपरीक्षितकारकं नाम पञ्चमं तन्त्रं समाप्तम् ॥५॥  यद्यप्येवं तथापि त्वं दर्शय तं चौरसिंहं यथा व्यापादयामि ।  (अल्त्.) यः पश्यति स पश्यति  (अल्त्.) राजपुरुषैः  (अल्त्.) देवशक्तिकथा