रुद्रभट्टः शृङ्गारतिलकः प्रथमः परिच्छेदः शृङ्गारी गिरिजानने सकरुणो रत्यां प्रवीरः स्मरे बीभत्सोऽस्थिभिरुत्फणी च भयकृन्मूर्त्याद्भुतस्तुङ्गया । रौद्रो दक्षविमर्दने च हसकृन्नग्नः प्रशान्तश्चिराद् इत्थं सर्वरसाश्रयः पशुपतिर्भूयात्सतां भूतये ॥ १.१ ॥ आख्यातनामरचनाचतुरस्रसन्धि सद्वागलङ्कृतिगुणं सरसं सुवृत्तम् । आसेदुषामपि दिवं कविपुङ्गवानां तिष्ठत्यखण्डमिह काव्यमयं शरीरम् ॥ १.२ ॥ काव्ये शुभेऽपि रचिते खलु नो खलेभ्यः कश्चिद्गुणो भवति यद्यपि सम्प्रतीह । कृपां तथापि सुजनार्थमिदं यतः किं यूकाभयेन परिधानविमोक्षणं स्यात् ॥ १.३ ॥ सानन्दप्रमदाकटाक्षविशिखैर्येषां न भिन्नं मनो यैः संसारसमुद्रपातविधुरेष्वन्येषु पोतयितम् । यैर्निःसीमसरस्वतीविलसितं द्वित्रैः पदैः संहृतं तेषामप्युपरि स्फुरन्ति मतयः कस्यापि पुण्यात्मनः ॥ १.४ ॥ प्रायो नाट्यं प्रति प्रोक्ता भरताद्यै रसस्थितिः । यथामति मयाप्येषा काव्यं प्रति निगद्यते ॥ १.५ ॥ यामिनीवेन्दुना मुक्ता नारीव रमणं विना । लक्ष्मीरिव ऋते त्यागान्नो वाणी भाति नीरसा ॥ १.६ ॥ सत्यं सन्ति गृहे गृहे सुकवयो येषां वचश्चातुरी स्वे हर्म्ये कुलकन्यकेव लभते जातैर्गुणैर्गौरवम् । दुष्प्रापः स तु कोऽपि कोविदपतिर्यद्वाग्रसग्राहिणां पुण्यस्त्रीव कलाकलापकुशला चेतांसि हर्तुं क्षमा ॥ १.७ ॥ तस्माद्यत्नेन कर्तव्यं काव्यं रसनिरन्तरम् । अन्यथा शास्त्रविद्गोष्ठ्यां तत्स्यादुद्वेगदायकम् ॥ १.८ ॥ शृङ्गारहास्यकरुणा रौद्रवीरभयानकाः । बीभत्साद्भुतशान्ताश्च नव काव्ये रसाः स्मृताः ॥ १.९ ॥ रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा । जुगुप्साविस्मयशमाः स्थायिभावाः प्रकीर्तिताः ॥ १.१० ॥ निर्वेदोऽथ तथा ग्लानिः शङ्कासूया मदः श्रमः । आलस्यं चैव दैन्यं च चिन्ता मोहो धृतिः स्मृतिः ॥ १.११ ॥ व्रीडा चपलता हर्ष आवेगो जडता तथा । गर्वो विषाद औत्सुक्यं निद्रापस्मार एव च ॥ १.१२ ॥ सुप्तं प्रबोधोऽमर्षश्चाप्यवहित्था तथोग्रता । मतिर्व्याधिस्तथोन्मादस्तथा मरणमेव च ॥ १.१३ ॥ त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः । त्रयस्त्रिंशदिमे भावाः प्रयान्ति च रसस्थितिम् ॥ १.१४ ॥ स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथुः । वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्त्विकाः स्मृताः ॥ १.१५ ॥ भावा एवातिसम्पन्नाः प्रयान्ति रसताममी । यथा द्रव्याणि भिन्नानि मधुरादिरसात्मनाम् ॥ १.१६ ॥ सम्भवन्ति यथा वृक्षे पुष्पपत्रफलादयः । तद्वद्रसेऽपि रुचिरा विशेषा भावरूपिणः ॥ १.१७ ॥ प्रायो नैकरसं काव्यं किञ्चिदत्रोपलभ्यते । बाहुल्येन भवेद्यस्तु स तद्वृत्त्या निगद्यते ॥ १.१८ ॥ कैशिक्यारभटी चैव सात्वती भारती तथा । चतस्रो वृत्तयो ज्ञेया रसावस्थानसूचकाः ॥ १.१९ ॥ धर्मादर्थोऽर्थतः कामः कामात्सुखफलोदयः । साधीयानेष तत्सिद्ध्यै शृङ्गारो नायको रसः ॥ १.२० ॥ चेष्टा भवति पुंनार्योर्या रत्युत्थातिरिक्तयोः । संयोगो विप्रलम्भश्च शृङ्गारो द्विविधो मतः ॥ १.२१ ॥ संयुक्त्योश्च संयोगो विप्रलम्भो वियुक्तयोः । प्रच्छन्नश्च प्रकाशश्च पुनरेष द्विधा यथा ॥ १.२२ ॥ मदनकुञ्जरकुम्भतटोपमे स्तनयुगे परितः स्फुरिताङ्गुलिम् । सकरजक्षतवाममपि प्रिया दयितपाणिममन्यत दक्षिणम् ॥ १.२२ ॥ सन्तप्तः स्म्रसंनिवेशविवशैः श्वासैर्मुहुः पञ्चमो द्गारावर्तिभिरापतद्भिरभितः सिक्तश्च नेत्राम्बुभिः । एतस्याः प्रियविप्रयोगविधुरस्त्यक्त्वाधरो रागितां सम्प्रत्युद्धतवह्निवारिविषमं मन्ये व्रतं सेवते ॥ १.२२ ॥ कान्ते विचित्रसुरतक्रमबद्धरागे सङ्केतकेऽपि मृगशावकलोचनायाः । तत्कूजितं किमपि येन तदीयतल्पं नाल्पैः परीतमनुशब्दितलावकौघैः ॥ १.२२ ॥ (स्क्म् १११६) किञ्चिद्वक्रितकण्ठकन्दलदलत्पीनस्तनावर्तन व्यायां चितकञ्चुकं मृगदृशस्तस्यास्तदालोकितम् । वाचस्ताश्च विदग्धभावचतुराः स्फारीभवन्मन्मथा हंहो मानस किं स्मरस्यभिमताः सिद्ध्यन्ति पुण्यैः क्रियाः ॥ १.२२ ॥ त्यागी कुलीनः कुशलो रतेषु कल्पः कलावित्तरुणो धनाढ्यः । भव्यः क्षमावान् सुभगोऽभिमानी स्त्रीणामभीष्टस्त्विह नायकः स्यात् ॥ १.२३ ॥ तस्यानुकूलदक्षिणशठधृष्टा इत्थमत्र चत्वारः । भेदाः क्रिययोच्यन्ते तदुदाहृतयश्रमणीयाः ॥ १.२४ ॥ अतिरक्ततया नार्या सदा त्यक्तपराङ्गनः । सीतायां रामवत्सोऽयमनुकूलः स्मृतो यथा ॥ १.२५ ॥ अस्माकं सखि वाससी न रुचिरे ग्रैवेयकं नोज्ज्वलं नो वक्त्रा गतिरुद्धतं न हसितं नैवास्ति कश्चिन्मदः । किं त्वन्येऽपि जना वदन्ति सुभगोऽप्यस्याः प्रियो नान्यतो दृष्टिं निःक्षिपतीति विश्वमियता मन्यामहे दुःखितम् ॥ १.२५ ॥ यो गौरवं भयं प्रेम सद्भावं पूर्वयोषिति । न मुञ्चत्यन्यचित्तोऽपि ज्ञेयोऽसौ दक्षिणो यथा ॥ १.२६ ॥ सैवास्य प्रणतिस्तदेव वचनं ता एव केलिक्रिया भीतिः सैव तदेव नर्ममधुरं पूर्वानुरागोचितम् । कान्तस्याप्रियकारिणीति भवती तं वक्ति दोषाबिलं किं स्यादित्थमहर्निशं सखि मनो दोलायते चिन्तया ॥ १.२६ ॥ प्रियं वक्ति पुरोऽन्यत्र विप्रियं कुरुते भृशम् । ज्ञातापराधचेष्टश्च कुटिलोऽसौ शठो यथा ॥ १.२७ ॥ सहजतरले आवां तावद्बहुश्रुतिशालिनौ पुनरिह युवां सत्यं शिष्टं तदत्र कृतागसि । प्रणयिनि पुनर्युक्तं रन्तुं न वेति बतावयो र्ध्रुवमुपगते कर्णौ प्रष्टुं कुरङ्गदृशौ दृशौ ॥ १.२७ ॥ अपि च कोपात्किञ्चिदुपानतोऽपि रभसादाकृष्य केशेष्वलं नीत्वा मोहनमन्दिरं दयितया हारेण बह्वा दृढम् । भूयो यास्यसि तद्गृहानिति मुहुः कण्ठारुद्धाक्षरं जल्पन्त्या श्रवणोत्पलेन सुकृती कश्चिद्रहस्ताड्यते ॥ १.२७ ॥ (अमरु ९, दश्२.१९) निःशङ्कः कृतदोषोऽपि विलक्षस्तर्जितोऽपि नो । मिथ्यावाग्दृष्टदोषोऽपि धृष्टोऽसौ कथितो यथा ॥ १.२८ ॥ जल्पन्त्याः परुषं रुषा मम बलाच्चुम्बत्यसावाननं मृद्गात्याशु करं करेण बहुशः सन्ताड्यमानोऽपि सन् । आलीनां पुरतो दधाति शिरसा पादप्रहारांस्ततो नो जाने सखि साम्प्रतं प्रणयिएन् कुप्यामि तस्मै कथम् ॥ १.२८ ॥ (स्क्म् ८८८) अपि च धिक्त्वां धूर्त गतत्रप प्रणयिनी सैव त्वयाराध्यतां यस्याः पादतलाहतिं तव हृदि व्याख्यात्यसौ यावकः । इत्युक्तोऽपि न नाम मुञ्चति यदा पादावयं दुर्जनो मिथ्यावादविचक्षणः किमपरं कुर्यां वयस्ये तदा ॥ १.२८ ॥ गूढमन्त्रः शुचिर्वाग्मी भक्तो नर्मविचक्षणः । स्यान्नर्मसचिवस्तस्य कुपितस्स्त्रीप्रसादकः ॥ १.२९ ॥ पीठमर्दो विटश्चेति विदूषक इति त्रिधा । स भवेत्प्रथमस्तत्र नायिकानायकानुगः ॥ १.३० ॥ एकविद्यो विटः प्रोक्तः क्रीडाप्रायो विदूषकः । स्ववपुर्वेषभाषाभिर्हास्यकारी च नर्मवित् ॥ १.३१ ॥ एषां प्रबन्धविषयो व्यवहारः प्रायशो भवेत्प्रचुरः । प्रत्येकमुदाहृतस्तथापि काश्चिन्निगद्यन्ते ॥ १.३२ ॥ विमुञ्चामुं मानं सफलय वचः साधु सुहृदां मुधा सन्तापेन ग्लपयसि किमङ्गं स्मरभुवा । प्रियं पादप्रान्तप्रणतमधुना मानय भृशं न मुग्धे प्रेत्येतुं प्रभवति गतः कालहरिणः ॥ १.३२ ॥ प्रणयिनि भृशं तस्मिन्मानं मनस्विनि मा कृथाः किमपरमितो युक्तायुक्तैर्विना ह्यमुना तव । अयमपि भवेत्सम्प्रत्यपि क्षयानलसंनिभः सरसविसिनीकन्दच्छेदच्छविर्मृगलाञ्छनः ॥ १.३२ ॥ दूरात्कन्दलितैर्हृदि प्रविततैः कण्ठे लुठद्भिर्हठाद् वक्त्रे सङ्कटनासिकातरलितैर्निर्यद्भिरत्यूष्मभिः । निःश्वासैः पृथुमन्मथोत्थदवथुर्व्यक्तं तवावेदितो म्थ्यालम्बितसौष्ठवेन किमतः कोपेन कान्तं प्रति ॥ १.३२ ॥ स्वकीया परकीया च सामान्यवनिता तथा । कलाकलापकुशलास्तिस्रस्तस्येह नायिकाः ॥ १.३३ ॥ पौराचाररता साध्वी क्षमार्जवविभूषिता । मुग्धा मध्या प्रगल्भा च स्वकीया त्रिविधा मता ॥ १.३४ ॥ मुग्धा नववधूस्तत्र नवयौवनभूषिता । नवानङ्गरहस्यापि लज्जाप्रायरतिर्यथा ॥ १.३५ ॥ गतं कर्णाभ्यर्णे प्रसरति तथाप्यक्षियुगलं कुचौ कुम्भारम्भौ तदपि चिबुकोत्तम्भनरुची । नितम्बप्राग्भारो गुरुरपि गुरुत्वं मृगयते कथंचिन्नो तृप्तिस्तरुणिमनि मन्ये मृगदृशः ॥ १.३५ ॥ यथा रोमाञ्चोऽयं स्तनभुवि लसत्स्वेदकणिको यथा दृष्टिस्तिर्यक्पतति सहसा सङ्कुचति च । तथा शङ्केऽमुष्याः प्रणयिनि दरास्वादितरसं न मध्यस्थं चेतः प्रगुणरमणीयं न च दृढम् ॥ १.३५ ॥ विरम नाथ विमुञ्च ममाञ्चलं शमय दीपमियं समया सखी । इति नवोढवधूवचसा युवा मुदमगादधिकां सुअरतादपि ॥ १.३५ ॥ (स्क्म् ५०१) सकम्पा चुम्बने वक्त्रं हरत्येषोपगूहिता । परावृत्य चिरं तल्प आस्ते रन्तुं च वाञ्छति ॥ १.३६ ॥ अपहरति यदास्यं चुम्बने श्लिष्यमाणा वलति च शयनीये कम्पते च प्रकामम् । वदति च यदलक्ष्यं किञ्चिदुक्तापि भूयो रमयति सुतरां तच्चित्तमन्तर्नवोढा ॥ १.३६ ॥ मुग्धामावर्जयत्येष मृदूपायेन सान्त्वयन् । नातिभीतिकरैर्भावऐर्निबन्धैर्बालभीषकैः ॥ १.३७ ॥ सरति सरस्तीरादेषा भ्रमद्भ्रमरावली सुमुखि विमुखी पद्मे मन्ये तवास्यपिपासया । इति निगदिते किञ्चिद्भीत्या विवर्तितकन्धरा वदनकमले भर्त्रा बाला चिरं परिचुम्बिता ॥ १.३७ ॥ अन्यां निषेवमाणेऽपि यदि कुप्यति सा प्रिये । रोदित्यस्याग्रतः स्वल्पमनुनीता च तुष्यति ॥ १.३८ ॥ मन्यौ कृते प्रथममेव विकारमन्यं नो जानती नववधू रुदती परं सा । धूर्तेन लोचनजलं परिमृज्य गाढं संचुम्ब्य चाधरदले गमिता प्रसादम् ॥ १.३८ ॥ आरूढयौवना मध्या प्रादुभूतमनोभवा । प्रगल्भवचना किञ्चिद्विचित्रसुरता यथा ॥ १.३९ ॥ तरत्तारं चक्षुः क्षपयति मुनीनामपि दृशः कुचद्वन्द्वाक्रान्तं हृदयमहृदः कान्न कुरुते । गतिर्मन्दीभूता हरति गमनं मन्मथवता महो तन्व्यास्तुल्यं तरुणिमनि सर्वं विजयते ॥ १.३९ ॥ दृष्टिः स्निह्यति निर्भरं प्रियतमे वैदग्ध्यभाजो गिरः पाणिः कुन्तलमालिकाविरचने त्यक्तान्यकार्यग्रहः । वक्षः संव्रियते पुनः पुनरिदं भारालसं गम्यते जाता सुभ्रु मनोरमा तव दशा कस्मादकस्मादियम् ॥ १.३९ ॥ (स्क्म् ५०२) सुभग कुरवकस्त्वं नो किमालिङ्गनोक्तिः किमु मुखमदिरेच्छुः केसरो नो हृदिस्थः । त्वयि नियतमशोके युज्यते पादघातः प्रियमिति परिहासात्पेशलं काचिदूचे ॥ १.३९ ॥ कान्ते तथा कथमपि प्रथितं मृगाक्ष्या चातुर्यमुद्धतमनोभवया रतेषु । तत्कूजितान्यनुवदद्भिरनेकवारं शिष्यायितं गृहकपोतशतैर्यथास्याः ॥ १.३९ ॥ गाढं व्याप्रियते कान्तं इबतीव रतावियम् । विशतीव तदङ्गेषु मुह्यतीव सुखे यथा ॥ १.४० ॥ कृत्वानेकविधां रसेन सुरते केलिं कथञ्चिच्चिरा त्प्राप्तान्तः सुखमीलिताक्षियुगला स्विद्यत्कपोलस्थली । सुप्तेयं किल सुन्दरीति सुभगः स्वैरं तथैवास्वज द्गाढानङ्गविमर्दनिःसहवपुर्निद्रां सहैवागतः ॥ १.४० ॥ सा धीरा वक्ति वक्रोक्त्या प्रियं कोपात्कृतागसम् । मध्या रोदित्युपालम्भैरधीरा परुषं यथा ॥ १.४१ ॥ उपेत्य तां दृढपरिरम्भलालस श्चिरादभूः प्रमुपितचारुचन्दनः । धृताञ्जनः सपदि तदक्षिचुम्बना दिहैव ते प्रिय विदिता कृतार्थता ॥ १.४१ ॥ यत्रार्कायितमिन्दुना सरसिजैरङ्गारपुञ्जायितं क्रुद्धायां मयि नाथ ते कदलिकाकाण्डैरलातायितम् । कालोऽन्यः खलु कोऽपि सोऽमृतमयो जातो विषात्माधुना धिक्त्वां धूर्त विनिर्यदश्रुरबला मोहं रुदन्ती गता ॥ १.४१ ॥ सार्धं मनोरथशतैस्तव धूर्त कान्ता सैव स्थिता मनसि कृत्रिमभावरम्या । अस्माकमस्ति न हि कश्चिदिहावकाशस् तस्मात्कृतं चरणपातविडम्बनाभिः ॥ १.४१ ॥ (स्क्म् ५८७, प्व्२१८) लब्धायतिः प्रगल्भा स्यात्समस्तरतिकोविदा । आक्रान्तनायिका बाढं विराजद्विभ्रमा यथा ॥ १.४२ ॥ सेयं परङ्गिनी मृणाललतिकामादाय यस्याः प्रियो हारं मे कुरुते पयोधरतटे प्रत्यग्रतारारुचम् । बन्धूकं च तदेतदालि विदलद्यत्तेन सीमन्तितं सर्वाशाविजिगीषुपुष्पधनुषो बाणश्रियं धास्यति ॥ १.४२ ॥ यत्र स्वेदलवैरलं व्लुलितैर्व्यालुप्यते चन्दनं स्वच्छन्दैर्मणितैश्च यत्र रणितं निह्नूयते नूपुरम् । यत्रायान्त्यचिरेण सर्वविषयाः कामं तदेकाग्रतां सख्यस्तत्सुरतं भणामि रतये शेषा तु लोकस्थितिः ॥ १.४२ ॥ स्वामिन् भङ्गुरयालकं सतिलकं भालं विलासिन् कुरु प्राणेश त्रुटितं पयोधरतटे हारं पुनर्योजय । इत्युक्त्वा सुरतावसानसुखिता सम्पूर्णचद्न्रानना स्पृष्टा तेन तथेति जातपुलका प्राप्ता पुनर्मोहनम् ॥ १.४२ ॥ (स्क्म् ६६२) मधुरवचनैः सभ्रूभङ्गैः कृताङ्गुलितर्जनै रलसवलितैरङ्गन्यासैर्महोत्सवबन्धुभिः । असकृदसकृत्स्फारस्फारैरपाङ्गविलोकितै स्त्रिभुवनजये सा पञ्चेषोः करोति सहायताम् ॥ १.४२ ॥ (स्क्म् ५०९) निराकुला रतावेषा द्रवतीव प्रियाङ्गके । कोऽयं कास्मि रतं किं वा न वेत्ति च रसाद्यथा ॥ १.४३ ॥ धन्यास्ताः सखि योषितः प्रियतमे सर्वाङ्गलग्नेऽपि याः प्रागल्भ्यं प्रथयन्ति मोहनविधावालम्ब्य धैर्यं महत् । अस्माकं तु तदीयपाणिकमलेऽप्युन्मोचयत्यंशुकं कोऽयं का वयमत्र किं नु सुरतं नैव स्मृतिर्जायते ॥ १.४३ ॥ कृतदोषेऽपि साधीरा तस्मिन्नाद्रियते रुषा । आकारसंवृतिं चापि कृत्वोदास्ते रतौ यथा ॥ १.४४ ॥ यद्वाचः प्रचुरोपचारचतुरा यत्सादरं दूरतः प्रत्युत्थानमिदं स्वहस्तनिहितं यद्भिन्नमप्यासनम् । उत्पश्यामि यदेवमेव च मुहुर्दृष्टिं सखीसंमुखीं तच्छङ्के तव पङ्कजाक्षि बलवान् कोऽप्यप्रसादो मयि ॥ १.४४ ॥ यत्पाणिर्न निवारितो निवसनग्रन्थिं सौमुद्ग्रन्थय न्भ्रूभेदो न कृतो मनागपि मुहुर्यत्खण्ड्यमानेऽधरे । यन्निःशङ्कमिवार्पितं वपुरहो पत्युः समालिङ्गने मानिन्या कथितोऽनुकूलविधिना तेनैव मन्युर्महान् ॥ १.४४ ॥ मध्या प्रतिभिनत्त्येनं सोल्लुण्ठं साधुभाषितैः । अधीरा पुरुषैर्हन्ति सन्तर्ज्य दयितं यथा ॥ १.४५ ॥ कृतं मिथ्याजल्पैर्विरम विदितं कामुक चिरात् प्रियां तामेवोच्चैरभिसर यदीयैर्नखपदैः । विलासैश्च प्राप्तं तव हृदि पदं रगबहुलैर् मया किं ते कृत्यं ध्रुवमकुटिलाचारपरया ॥ १.४५ ॥ सा बाढं भवतेक्षितेति निविडं संयम्य बाह्वोः स्रजा भूयो द्रक्ष्यसि तां शठेति दयितं संतर्ज्य संतर्ज्य च । आलीनां पुर एव निह्नुतिपरः कोपाद्रणन्नूपुरं मानिन्या चरणप्रहारविधिना प्रेयानशोकीकृतः ॥ १.४५ ॥ एकाकारा मता मुग्धा पुनर्भूश्च यतोऽनयोः । अतिसूक्ष्मतया भेदः कविभिर्न प्रदर्शितः ॥ १.४६ ॥ मध्या पुनः प्रगल्भा च द्विधा सा परिभिद्यते । एका ज्येष्ठा कनिष्ठान्या नायकप्रणयं प्रति ॥ १.४७ ॥ उपरोधात्तथा स्नेहात्सानुरागोऽपि नायकः । चेष्टते तां प्रति प्रायः कलासु कुशलो यथा ॥ १.४८ ॥ त्वदक्षिणी कुवलयबुद्धिरत्यली रुणध्म्यहं तदिति निमीय लोचने । ततो भृशं पुलकितगण्डमण्डलां युवा परां निभृतमचुम्बदङ्गनाम् ॥ १.४८ ॥ सम्पत्तौ च विपत्तौ च मरणेऽपि न मुञ्चति । या स्वीया तां प्रति प्रेम जायते पुण्यकारिणः ॥ १.४९ ॥ अन्यदीया द्विधा प्रोक्ता कन्योढा चेति ते प्रिये दर्शनाच्छ्रवणाद्वापि कामार्ते भवतो यथा ॥ १.५० ॥ किमपि ललितैः स्निग्धैः किञ्चित्किमप्यतिकुञ्चितैः किमपि वलितैः कन्दर्पेषून् हसद्भिरिवेक्षणैः । अभिमतमुखं वीक्षां चक्रे नवाङ्गनया तथा ललितकुशलोऽप्यालीलोको यथातिविसिस्मये ॥ १.५० ॥ निशमय्य बहिर्मनोहरं स्वरमैक्षिष्ट तथापरा या । तिलमात्रकमप्यभून्नहि श्रवेणेन्दीवरलोचनानन्तरम् ॥ १.५० ॥ कस्याश्चित्सुभग इति श्रुतश्चिरं यस्तं दृष्ट्वाधिगतरतेर्निर्मीलिताक्ष्याः । निस्पन्दं वपुरवलोक्य सौविदल्लाः सन्तेपुर्विधुरधियो निशान्तवध्वाः ॥ १.५० ॥ कार्श्यजागरतापान्यः करोति श्रुतोऽप्यलम् । तमेव दुर्लभं कान्तं चेतः कस्माद्दिदृक्षसे ॥ १.५० ॥ साक्षाच्चित्रे तथा स्वप्ने तस्य स्याद्दर्शनं त्रिधा । देशे काले च भङ्ग्या च श्रवणं चास्य तद्यथा ॥ १.५१ ॥ सत्यं सन्ति गृहे गृहे प्रियतमा येषां भुजालिङ्गन व्यापारोच्छलदच्छमोहनजला जायन्त एणीदृशः । प्रेयान् कोऽप्यपरोऽयमत्र सुकृती दृष्टेऽपि यस्मिन् वपुः स्वेदोज्जृम्भणकम्पसाध्वसमुखैः प्राप्नोति काञ्चिद्दृशाम् ॥ १.५१ ॥ चित्रं चित्रगतोऽप्येष ममालि मदनोपमः । समुन्मूल्य बलाल्लज्जामुत्कण्ठयति मानसम् ॥ १.५१ ॥ (स्क्म् ९४४) मुग्धा स्वप्नसमागते प्रियतमे तत्पाणिसंस्पर्शना द्रोमाञ्चार्चितया शरीरलतया संसूच्य कोपात्किल । मा मां वल्लभ संस्पृशेति सहसा शून्यं वदन्ती मुहुः सख्या नो हसिता सचिन्तमसकृत्संशोचिता प्रत्युत ॥ १.५१ ॥ स्फारस्फुरत्प्रदीपं सौधं मधु सोत्पलं कलं गीतम् । प्रियसखि सकलमिदं तव सफलं खलु यदि भवेत्सोऽत्र ॥ १.५१ ॥ विकसति कैरवनिकरे सरति च सरसीसमीरणो सुतनु । चम्बत्यम्बरमिन्दौ तव तेन विना रतिः कीदृक् ॥ १.५१ ॥ अजननिरस्तु दृशोस्तव कुचयोरभवनिरलं भवतु । यदि दृश्यते न स युवा निर्भरमालिङ्ग्यते नो वा ॥ १.५१ ॥ द्रष्टुं वक्तुं च नो कन्या रक्ता शक्नोत्यमुं स्फुटम् । पश्यन्तमभिजल्पन्तं विविक्तेऽपि ह्रिया यथा ॥ १.५२ ॥ कामं न पश्यति दिदृक्षत एव भूम्ना नोक्तापि जल्पति विवक्षति चादरेण । लज्जास्मरव्यतिकरेण मनोऽधिनाथे बाला रसान्तरमिदं ललितं बिभर्ति ॥ १.५२ ॥ विज्ञातनायिकाचित्ता सखी वदति नायकम् । नायको वा सखीं तस्याः प्रेमाभिव्यक्तये यथा ॥ १.५३ ॥ कण्टकिततनुशरीरा लज्जामुकुलायमाननयनेयम् । तव कुमुदिनीव वाञ्छति नृचन्द्र बाला करस्पृशम् ॥ १.५३ ॥ सन्तापयन्ति शिशिरांशुरुचो यदेते संमोहयन्ति च विनिद्रसरोजवाताः । यत्खिद्यते तनुरियं च तदेष दोषः सख्यास्तवैव सुतनु प्रचुरत्रपायाः ॥ १.५३ ॥ अपश्यन्तं च सा कान्तं स्फारिताक्षी निरीक्ष्यते । दूरादालोकयत्येव सखीं स्वजनि निर्भरम् ॥ १.५४ ॥ निर्निमित्तं हसन्ती च सखीं वदति किंचन । सव्याजं सुन्दरं किञ्चिद्गात्रमाविष्करोति च ॥ १.५५ ॥ सख्यादि स्थापितां मालां काञ्च्यादि रचयेत्पुनः । चेष्टां च कुरुते रम्यामङ्गभङ्गैः शुभैर्यथा ॥ १.५६ ॥ अभिमुखगते यस्मिन्नेव प्रिये बहुशो वद त्यवनतमुखं तूष्णीमेव स्थितं मृगनेत्रया । अथ किल वलल्लीलालोकं स एष तथेक्षितः कथमपि यथा दृष्टा मन्ये कृतं श्रुतिलङ्घनम् ॥ १.५६ ॥ (स्क्म् ९५७) तिर्यग्वर्तितगात्रयष्टिविषमोद्वृत्तस्तनास्फालन त्रुट्यन्मौक्तिकमालया सपुलकस्वेदोल्लसद्गण्डया । दूरादेव विलोकयेत्यभिमते तद्वक्त्रदत्तेक्षणं दुर्वारस्मरया तया सहचरी गाढं समालिङ्गिता ॥ १.५६ ॥ (स्क्म् ९५६) अनिमित्तं यद्विहसति निष्कारणमेव यत्सखीं वदति । दयितं विलोक्य तदियं शंसति तदधीनमात्मानम् ॥ १.५६ ॥ प्रादुष्यद्रुजमूलकान्तिललितामुद्यम्य दोर्वल्लरीं वल्गत्पीनपयोधरस्थललुलन्मुक्तावलीसुन्दरम् । अङ्गुल्या प्रचलत्कराग्रवलयस्वानोपहूतस्मरं तन्व्याः कुञ्चितलोचनं विजयते तत्कर्णकण्डूयनम् ॥ १.५६ ॥ स्रहोऽवतंसं रशनां च किञ्चित् प्रियं समालोक्य समासजन्ती । पुनस्तरां सा सुहृदो ददाति प्रत्यङ्गमावासमिव स्मरस्य ॥ १.५७ ॥ व्याजृम्भणोन्नमितदन्तमयूखजाल व्यालम्बिमौक्तिकगुणं रमणे मुदेव । ऊर्ध्वं मिलद्भुजलतावलयप्रपञ्च सत्तोरणं हृदि विशत्यपरा व्युदासे ॥ १.५७ ॥ (स्क्म् ९५८) अन्योढापि करोत्येव सर्वमुद्धतमन्मथा । दुरवस्था पुनः कान्तमभियुङ्क्ते स्वयं यथा ॥ १.५८ ॥ उल्लङ्घ्याî सखीवचः समुचितामुत्सृज्य लज्जामलं हित्वा भीतिभरं निरस्य च निजं सौभाग्यगर्वं मनाक् । आज्ञां केवलमेव मन्मथगुरोरादाय नूनं मया त्वं निःशेषविलासिवर्गगणनाचूडामणे संश्रितः ॥ १.अ ॥ चक्षुर्मीलति सानन्दं नितम्बः प्रस्रवत्यपि । वेपते च तनुस्तन्वी तस्यास्तद्दर्शने यथा ॥ १.५९ ॥ मीलन्मन्थरचक्षुषा परिपतत्काञ्चीग्रहव्यग्रया गाडानन्ङ्गभरस्रवत्रवनया कम्पोपरुद्धाङ्गया । सर्वाङ्गं चटुकारकोऽप्यबलया सङ्केतके कौतुका दास्तां रन्तुमहो निरीक्षितुमपि प्रेयान्न सम्भावितः ॥ १.५९ ॥ नाभियुङ्क्ते स्वयं कन्त्या मुग्धत्वाद्दुःस्थितापि तम् । तदवस्थां तु कान्ताय तत्सखी कथयेद्यथा ॥ १.६० ॥ निःश्वासेषु स्खलति कदलीबीजनं तापसम्प न्नेत्राम्भोभिश्छमिति पतितैः सिच्यते च स्तनान्तः । तस्याः किञ्चित्सुभग तदभूत्तानवं त्वद्वियोगे येनाकस्माद्वलयपदवीमङ्गुलीयं प्रयाति ॥ १.६० ॥ अनन्यशरणा स्वीया धनाहार्या पराङ्गना । अस्यास्तु केवलं प्रेम तेनैषा रागिणां मता ॥ १.६१ ॥ सामान्या वनिता वेश्या सा द्रव्यं परमिच्छति । निर्गुणेऽपि न विद्वेषो न रागोऽस्या गुणिन्यपि ॥ १.६२ ॥ तत्स्वरूपमिदं प्रोक्तं कैश्चिद्ब्रूमो वयं पुनः । वर्णयन्त्यनया युक्त्या तासामप्यनुरागिताम् ॥ १.६३ ॥ शृङ्गाराभास एतासु न शृङ्गारः कदाचन । तद्व्यापारोऽथवा तासां स्मरः किं भक्षितो बकैः ॥ १.६४ ॥ तस्मात्तासामपि क्वापि रागः स्यात्किं नु सर्वथा । धनार्थं कृत्रिमैर्भावैर्ग्राम्यं व्यामोहयन्ति ताः ॥ १.६५ ॥ लिङ्गी प्रच्छन्नकामश्च नरंमन्यश्च षण्डकः । सुखप्राप्तधनो मूर्खः पितृवित्तेन गर्वितः ॥ १.६६ ॥ इत्यादीन् प्रथमं ग्राम्यान् ज्ञात्वाकृष्य च तद्धनम् । अपूर्वा इव मुञ्चन्ति तानेतास्तापयन्ति च ॥ १.६७ ॥ किन्तु तासां कलाकेलि कुशलानां मनोरमम् । विस्मारितापरस्त्रीकं सुरतं जायते यथा ॥ १.६८ ॥ गाढालिङ्गनपीडितस्तनतटं स्विद्यत्कपोलस्थलं सन्दष्टाधरमुक्तसीत्कृतमतिभ्राम्यद्भ्रुनृत्यत्करम् । चाटुप्रायवचोविचित्रभणितैर्यातै रुतैश्चाङ्कितं वेश्यानां धृतिधाम पुष्पधनुषः प्राप्नोति धन्यो रतम् ॥ १.६८ ॥ ईर्ष्या कुलस्त्रीषु न नायकस्य निःशङ्ककेलिर्न पराङ्गनासु । वेश्यासु चैतद्द्वितयं प्ररूढं सर्वस्वमेतास्तदहो स्मरस्य ॥ १.६९ ॥ (स्क्म् ५५६) कुप्यत्पिनाकिनेत्राग्नि ज्वालाभस्मीकृतः पुरा । उज्जीवति पुनः कामो मन्ये वेश्यावलोकितैः ॥ १.७० ॥ (स्क्म् ५५७) आनन्दयन्ति युक्त्या तां सेविता घ्नन्ति चान्यथा । दुर्विज्ञेयाः प्रकृत्यैव तस्माद्वेश्या विषोपमाः ॥ १.७१ ॥ स्वाधीनपतिकोत्का च तथा वासकसज्जिका । सन्धिता विप्रलब्धा च खण्डिता चाभिसारिका ॥ १.७२ ॥ प्रोषितप्रेयसी चैवं नायिकाः पूर्वसूचिताः । ता एवात्र भवन्त्यष्टाववस्थाभिः पुनर्यथा ॥ १.७३ ॥ यस्या रतिगुणाकृष्टः पतिः पार्श्वं न मुञ्चति । विचित्रविभ्रमासक्ता स्वाधीनपतिका यथा ॥ १.७४ ॥ लिखति कुचयोः पत्रं कण्ठे नियोजयति स्रजं तिलकमलिके कुर्वन् गण्डादुदस्यति कुन्तलान् । इति चटुशतैर्वारं वारं वपुः परितः स्पृशन् विरहविधुरो नास्याः पार्श्वं विमुञ्चति वल्लभः ॥ १.७४ ॥ (स्क्म् ६६१) उत्का भवति सा यस्याः सङ्केतं नागतः प्रियः । तस्यानागमने हेतुं चिन्तयन्त्याकुला यथा ॥ १.७५ ॥ किं रुद्धः प्रियया कयाचिदथवा सख्या तयोद्वेजितः किं वा कारणगौरवं किमपि यन्नाद्यागतो वल्लभः । इत्यालोच्य मृगीदृशा करतले संस्थाप्य वक्त्राम्बुजं दीर्घे निःश्वसितं चिरं च रुदितं क्षिप्ताश्च पुष्पस्रजः ॥ १.७५ ॥ भवेद्वासकसज्जासौ सज्जिताङ्गरतालया । निशित्यागमनं भर्तुर्द्वारेक्षणपरा यथा ॥ १.७६ ॥ दृष्ट्वा दर्पणमण्डले निजमुखं भूषां मनोहारिणीं दीपार्चिःकपिशं च मोहनगृहं त्रस्यात्कुरङ्गीदृशा । एवं नौ सुरतं भविष्यति चिरादद्येति सानन्दया मन्दं कान्तदिदृक्षयातिललितं द्वारे दृगारोपित्ं ॥ १.७६ ॥ (स्क्म् ६५७) निरस्तो मन्युना कान्तो नमन्नपि यया पुनः । दुःस्थिता तं विना साति सन्धिताभिमता यथा ॥ १.७७ ॥ यत्पादप्रणतः प्रियः परुषया वाचा स निर्वारितो यत्सख्या न कृतं वचो जडतया यन्मन्युरेको धृतः । पापस्यास्य फलं तदेतदधुना यच्चन्दनेन्दुद्युति प्रालेयाम्बुसमीरपङ्कजविसैर्गात्रं मुहुर्दह्यते ॥ १.७७ ॥ (स्क्म् ६७४) प्रेष्य दूतीं स्वयं दत्त्वा सङ्केतं नागतः प्रियः । यस्यास्तेन विना दुःस्था विप्रलब्धा तु सा यथा ॥ १.७८ ॥ यत्सङ्केतगृहं प्रियेण कथितं सम्प्रेष्य दूतीं स्वयं तच्छून्यं सुचिरं निषेव्य सुदृशा पश्चाच्च भग्नाशया । स्थानोपासनसूचनाय विगलत्सान्द्राञ्जनैर्लोचनैर् भूमावक्षरमालिकेव लिखिता दीर्घं रुदत्या शनैः ॥ १.७८ ॥ (स्क्म् ६७०) कुतश्चिन्नागतो यस्या उचिते वासके प्रियः । तदनागमसन्तप्ता खण्डिता सा मता यथा ॥ १.७९ ॥ सोत्कण्ठं रुदितं सकम्पमसकृद्यातं सबाष्पं चिरं चक्षुर्दिक्षु निवेशितं सकरुणं सख्या समं जल्पितम् । नागच्छत्युचितेऽपि वासकविधौ कान्ते समुद्विग्नया तत्तत्किंचिदनुष्ठितं मृगदृशा नो यत्र वाचां गतिः ॥ १.७९ ॥ (स्क्म् ६६९) या निर्लज्जीकृता बाढं मदने मदनेन च । अभियाति प्रियं साभि सारिकेति मता यथा ॥ १.८० ॥ नो भीतं तडितो दृशा जलमुचा तद्दर्शनाकाङ्क्षया नो गर्जिर्गणिता भृशं श्रुतिमुखं तद्वाचि संचिन्त्य च । धारापातसमुद्भवा न च मता पीडा तदालिङ्गनं वाञ्छन्त्या दयिताभिसारणविधौ तन्व्या परं तत्परम् ॥ १.८० ॥ कुतश्चित्कारणाद्यस्याः पतिर्देशान्तरं गतः । दत्त्वावधिं भृशार्ता सा प्रोषितप्रेयसी यथा ॥ १.८१ ॥ उत्क्षिप्यालकमालिकां विलुलितामापाण्डुगण्डस्थला द्विश्लिष्यद्वलयप्रपातभयतः प्रोद्यम्य किञ्चित्करौ । द्वारस्तम्भनिषण्णगात्रलतिका केनापि पुण्यात्मना मार्गालोकनदत्तदृष्टिरबला तत्कालमालिङ्ग्यते ॥ १.८१ ॥ (स्क्म् ७६३) निःश्वाससन्तापसखीवचोर्ति चिन्ताश्रुपातादियुताः सखेदाः । वाच्या प्रलब्धागतभर्तृकोत्का तिसन्धिताः खण्डितया सहात्र ॥ १.८२ ॥ विचित्रमण्डना हृष्टा भवेत्स्वाधीनभर्तृका । तथा वासकसज्जापि सा किं त्वागन्तुकप्रिया ॥ १.८३ ॥ कुलजान्याङ्गना वेश्या त्रिधा स्यादभिसारिका । यथैवोक्तास्तथैवान्याः स्वाधीनपतिकादयः ॥ १.८४ ॥ कुलजा संवृता त्रस्ता सव्रीडा च द्रुतं व्रजेत् । नायकं परनारी च समन्तादनवेक्षिता ॥ १.८५ ॥ सखीयुक्ता मदाधिक्यात्स्फारिताक्षी न शङ्किता । सशब्दाभरणा कामं वेश्या सरति नायकम् ॥ १.८६ ॥ त्रयोदशविधा स्वीया द्विविधा च पराङ्गना । एका वेश्या पुनश्चाष्टाववस्थाभेदतोऽत्र ताः ॥ १.८७ ॥ पुनश्च तास्त्रिधा सर्वा उत्तमा मध्यमाधमा । इत्थं शतत्रयं तासामशीतिश्चतुरुत्तरा ॥ १.८८ ॥ दोषानुरूपकोपा या [अ]नुनीता च प्रसीदति । रज्यते च भृशं नाथे गुणहार्योत्तमेति सा ॥ १.८९ ॥ कान्ते किं कुपितासि कः परजने प्राणेश कोपो भवेत् कोऽयं सुभ्रु परस्त्वमेव दयिते दासोऽस्मि कस्ते परः । इत्युक्त्वा प्रणतः प्रियः क्षितितलादुत्थाप्य सानन्दया नेत्राम्भःकणिकाङ्किते स्तनतटे तन्व्या समारोपितः ॥ १.८९ ॥ दोषे स्वल्पेऽपि या कोपं धत्ते कष्टेन मुञ्चति । प्रयाति करुणाद्रागं मध्यमा सा मता यथा ॥ १.९० ॥ विस्फारस्फुरिताधरापि विकसद्गण्डस्थलप्रस्खल द्घर्माम्भःकणिकापि भङ्गुरतरभ्रूभेदभूषाप्यलम् । पादान्तःप्रणते प्रिये प्रकटयत्यन्तः प्रसादं प्रिया केशारमन्रूपुण्डलीषु वलितानुन्मोचयन्ती शनैः ॥ १.९० ॥ या कुप्यति विना दोषं स्निह्यत्यनुनयं विना । निर्हेतुकप्रवृत्तिश्च चलचित्तापि साधमा ॥ १.९१ ॥ यत्राधःकृतकामकार्मुककथो भ्राम्यद्भुवोर्विभ्रमः सद्यः प्रोद्गतचन्द्रकान्तिजयिनी यस्मिन् कपोलच्छविः । यत्र स्वेदकणावलुप्तमहिमा हारोऽप्युरोजस्थले कोऽयं मानिनि मत्प्रणामविमुखः प्रत्यग्रमानग्रहः ॥ १.९१ ॥ जातिकालवयोवस्था भावकन्दर्पनायकैः । इतरा पयसङ्ख्याः स्युर्नोक्ता विस्तरभीतितः ॥ १.९२ ॥ इत्यादि सकलं ज्ञात्वा स्वयं चालोक्य तद्विदाम् । कवीनां च विशेषोक्त्या ज्ञातव्याः सकला इमाः ॥ १.९३ ॥ रोमाञ्चवेपथुस्तम्भ स्वेदनेत्राम्बुविभ्रमाः । वाच्याः संयोगशृङ्गारे कविना नायिकाश्रिताः ॥ १.९४ ॥ सम्बन्धिमित्रद्विजराजतीक्ष्ण वर्णाधिकानां प्रमदा न गम्याः । व्यङ्गास्तथा प्रव्रजिता विभिन्न मन्त्राश्च धर्मार्थमनोभवज्ञैः ॥ १.९५ ॥ अनेन मार्गेण विशेषरम्यं सम्भोगशृङ्गारमिमं वितन्वन् । भवेत्कविर्भावरसानुरक्तो विदग्धगोष्ठीवनितामनोज्ञैः ॥ १.९६ ॥ इति श्रीरुद्रभट्टविरचिते शृङ्गारतिलकाभिधाने काव्यरसालङ्कारे सम्भोगशृङ्गारो नाम प्रथमः परिच्छेदः । (२) द्वितीयपरिच्छेदः विप्रलम्भाभिधानोऽयं शृङ्गारः स्याच्चतुर्विधः । पूर्वानुरागो मानाख्यः प्रवासः करुणात्मकः ॥ २.१ ॥ दम्पत्योर्दर्शनादेव समुत्पन्नानुरागयोः । ज्ञेयः पूर्वानुरागोऽयमप्राप्तौ च दशा यथा ॥ २.२ ॥ किं चन्दनैर्रचयसे नु मृणालशय्यां मा मा ममालि कुरु कोमलतालवृन्तम् । मुञ्चाग्रहं विकचपङ्कजयोजनेषु तत्सङ्गमः परमपाकुरुते स्मराग्निम् ॥ २.२ ॥ यत्सारैरिव पङ्कजस्य घटितं यच्चन्द्रगर्भादिव प्रोत्कीर्णं यदनङ्गसायकशिखाभासेव संवर्धितम् । यत्संसिच्य सुधारसैरिव रतेरास्थानभूमीकृतं तद्भूयोऽपि कदा सरोरुहदृशः पश्यामि तस्या मुखम् ॥ २.२ ॥ मृणालकदलीचन्द्र चन्दनाम्बुरुहादिकम् । तत्रानयोः स्मरातङ्क शान्तये नैव सेवितम् ॥ २.३ ॥ आलोकालापसंरूढ रागाकुलितचेतसोः । तयोर्भवेदसंप्राप्तौ दशावस्थः स्मरो यथा ॥ २.४ ॥ अभिलाषोऽथ चिन्ता स्यात्स्मृतिश्च गुणकीर्तनम् । उद्वेगोऽथ प्रलापः स्यादुन्मादो व्याधिरेव च ॥ २.५ ॥ जडता मरणं चैव दशमं जायते ध्रुवम् । असंप्राप्तौ भवन्त्येतास्तयोर्दश दशा यथा ॥ २.६ ॥ व्यवसायो भवेद्यत्र बाढं तत्सङ्गमाशया । सङ्कल्पाकुलचित्तत्वात्सोऽभिलाषः स्मृतो यथा ॥ २.७ ॥ प्रविशति यथा गेहेऽकस्माद्बहिश्च विचेष्टते वदति च यथा सख्या सार्धं सहासमिहोत्सुका । दयितवदनालोके मन्दं यथा च चलत्यसौ मृगदृशि तथैतस्यां मन्ये स्मरेण कृतं पदम् ॥ २.७ ॥ (स्क्म् ९५९) कथं स वल्लभः प्राप्यः किं कुर्यामस्य सिद्धये । कथं भवेदसौ वश्य इति चिन्ता मता यथा ॥ २.८ ॥ सत्यं दुर्लभ एष वल्लभतमो रागो ममास्मिन् पुनः कोऽप्यन्योऽस्ति गुरुर्न चातिनिपुणाः सख्योऽस्य संबोधने । संचिन्त्येति मृगीदृशा प्रियतमे दृष्टे श्लथां मेखलां बध्नन्त्या न गतं स्थितं न च गलद्वासो न वा संवृतम् ॥ २.८ ॥ द्वेषो यत्रान्यकार्येषु तदेकाग्रं च मानसम् । श्वासैर्मनोरथैश्चापि चेष्टास्ताः स्मरणं यथा ॥ २.९ ॥ इन्दुं निन्दति पद्मकन्दलदलैस्तल्पं न वा मन्यते कर्पूरं किरति प्रयाति न रतिं प्रालेयधारागृहे । श्वासैः केवलमेव खेदिततनुर्ध्यायत्यसौ बालिका यत्तत्कोऽपि युवा ध्रुवं स्मरसुहृच्चेतस्यमुषाः स्थितः ॥ २.९ ॥ सौन्दर्यहसितालापैर्नास्त्यन्यस्तत्समो युवा । इति वाणी भवेद्यत्र तदित्थं गुणकीर्तनम् ॥ २.१० ॥ तद्वक्त्रं हसितेन्दुमण्डलमिति स्फारं तदालोकितं सा वाणी जितकामकार्मुकरवा सौन्दर्यमेतस्य तत् । इत्थं संततमालि वल्लभतमध्यानप्रसक्तात्मनश् चेतश्चुम्बितकालकूटमिव मे कस्मादिदं मुह्यति ॥ २.१० ॥ यस्मिन् रम्यमरम्यं वा न च हर्षाय जायते । प्रद्वेषः प्राणितव्येऽपि स उद्वेगः स्मृतो यथा ॥ २.११ ॥ अग्न्याकारं कलयसि पुरश्चक्रवाकीव चन्द्रं बद्धोत्कम्पं शिशिरमरुता दह्यसे पद्मिनीव । प्राणान् धत्से कथमपि बलाद्गच्छतः शल्यतुल्यां स्तत्केनासौ सुतनु जन्तिओ मान्मथस्ते विकारः ॥ २.११ ॥ (स्क्म् ९७२) बम्भ्रमीति मनो यस्मिन् रत्यौत्सुक्यादितस्ततः । वाचः प्रियाश्रिता एव स प्रलापः स्मृतो यथा ॥ २.१२ ॥ इत्थं तेन निरीक्षितं न च मयाप्येवं समालोकितस् तेनोक्तं सुभगेन तत्र न मया दत्तं वचो मन्दया । तत्सत्यं कथयालि किं स सुभगः कुप्येन्न मह्यं गत इत्युक्त्वा सुदृशा कयापि वलितग्रीवं दृशौ स्फारिते ॥ २.१२ ॥ श्वासप्ररोदनोत्कम्प वसुधोल्लेखनैरपि । व्यापारो जायते यत्र स उन्मादः स्मृतो यथा ॥ २.१३ ॥ देवीवानिमिषेक्षणा विलिखति क्षोणीं श्वसित्युच्चकैः किंचिद्ध्यायति निश्चला च बलवद्रोमाञ्चिता कम्पते । रोदित्यङ्गगतां विलोक्य सुचिरं वीणामपि व्यापृता स्वल्पैरेव दिनैरियं वरतनुः केनापि संशिक्षिता ॥ २.१३ ॥ सन्तापवेदनाप्रायो दीर्घश्वाससमाकुलः । तनूकृततनुर्व्याधिरष्टमोऽयं स्मृतो यथा ॥ २.१४ ॥ तापः शोषितचन्दनोदकरसः श्वासा विकीर्णोत्पलाः कर्पूराभिभवप्रचण्डपटिमा गण्डस्थले पाण्डिमा । म्लायद्बालमृणालनालललिता प्राप्ता तनुस्तानवं तन्वङ्ग्याः कथितः स्मरेण गुरुणा कोऽप्येष कष्टक्रमः ॥ २.१४ ॥ अकाण्डे यत्र हुंकारो दृष्टिः स्तब्धा गता स्मृतिः । श्वासाः समधिकाः कार्श्यं जडतेयं मता यथा ॥ २.१५ ॥ दृष्टिर्निश्चलतारकाधरदलं श्वासैः कृतं धूषरं प्राप्तं वासरचन्द्रबिम्बपदवीं वक्त्रं विनष्टा स्मृतिः । हुंकारः परमेक एव वचनस्थाने स्थितः सांप्रतं मन्येऽस्याः कुसुमायुधः सशिबिरः प्रत्यङ्गमावासितः ॥ २.१५ ॥ उपायैर्विविधैर्नार्या यदि न स्यात्समागमः । कन्दर्पशरभिन्नाया मरणं जायते ततः ॥ २.१६ ॥ पुंसोऽपि हि भवन्त्येता दशावस्था मनोभवात् । मरणं किं त्वसौन्दर्यात्तयोः कैश्चिन्न बध्यते ॥ २.१७ ॥ अन्ये तदपि बध्नन्ति प्रत्युज्जीवनकाङ्क्षया । वृत्तानुवादे तच्छस्तमुत्पाद्ये प्रायशो नहि ॥ २.१८ ॥ एकस्मिंस्तु मृतेऽप्यन्यो यदि जीवेत्कथंचन । का स्नेहगणना तत्र म्रियते चेन्न सङ्गमः ॥ २.१९ ॥ पूर्वं नारी भवेद्रक्ता पुमान् पश्चात्तदिङ्गितैः । ततः संभोगलीलेति स्वभावसुभगा स्थितिः ॥ २.२० ॥ अन्यथापि न दोषः स्याद्यदि प्रेम समं द्वयोः । रक्तापरक्ता वृत्तिश्चेच्छृङ्गाराभास एव सः ॥ २.२१ ॥ अयं च प्रायशस्तज्ज्ञैरित्थं हास्येषु बध्यते । निर्द्रव्येण मया सार्धं वेश्ये मानय यौवनम् ॥ २.२२ ॥ अनुरक्तो भवेद्यस्यां नायकस्तत्सखीजनम् । साम्ना मानेन दानेन बाढमावर्जयत्यसौ ॥ २.२३ ॥ तस्याग्रे तत्कथां कुर्वन् स्वाभिप्रायं प्रकाशयेत् । तदभावे प्रयुञ्जीत काश्चित्प्रव्रजितादिकाः ॥ २.२४ ॥ तद्द्वारेण समाख्यात स्वभावो ज्ञाततन्मनाः । उपचारैः परैर्लेखैः साधयेत्तामतन्द्रितः ॥ २.२५ ॥ ततो दृष्ट्वा विविक्ते तामिन्द्रजालकलादिभिः । प्रयोगैर्ललितैः स्वैरं विस्मयं परमं नयेत् ॥ २.२६ ॥ धात्रीसखीवेश्मनि रात्रिचारे महोत्सवे तीव्रतमे भये च । निमन्त्रेण व्याधिमिषेण शून्ये गेहे तयोर्नूतनसङ्गमः स्यात् ॥ २.२७ ॥ यदा रागो गुरुः सा च लभ्यते नैव याचिता । क्षीणोपायस्तदा कन्यां नायकः साधयेदिति ॥ २.२८ ॥ परस्त्रीगमनोपायः कविभिर्नोपदिश्यते । सुन्दरं किन्तु काव्याङ्गमेतत्तेन निदर्श्यते ॥ २.२९ ॥ वामता दुर्लभत्वं च स्त्रीणां या च निवारणा । तदेव पञ्चबाणस्य मन्ये परममायुधम् ॥ २.३० ॥ बहुमानाद्भयाद्वापि नृणामन्यत्र योषिति । प्रच्छन्नकामितं रम्यं सतामपि भवेद्यथा ॥ २.३१ ॥ जीर्णं तार्णकुटीरकं निवसनं तल्पीकृतं स्थण्डिले नीरन्ध्रं तिमिरं किरन्ति सलिलं गर्जन्त एते घनाः । गच्छामीति वदत्यसावपि मुहुः शङ्काकुला केवलं चेतश्चित्रमहो तथापि रमते संकेतके कामिनाम् ॥ २.३१ ॥ स मानो नायिका यस्मिन्नीर्ष्यया नायकं प्रति । धत्ते विकारमन्यस्त्री सङ्गदोषवशाद्यथा ॥ २.३२ ॥ किंचिद्बाष्पजलावलेपललिते नेत्रे समाकुञ्चिते रागो विस्फुरणानुबन्धरुचिरः संदर्शितो गण्डयोः । कम्पश्चाधरपल्लवे विरचितः कामं कुरङ्गीदृशा नो जाने किमयं प्रिये प्रकटितः कोपोऽभिलाषोऽथवा ॥ २.३२ ॥ स प्रायशो भवेद्त्रेधा कामिनीनां प्रियं प्रति । अवेक्ष्य दोषमेतस्य गरीयान्मध्यमो लघुः ॥ २.३३ ॥ पर्तिनार्यां गते कान्ते स्वयं दृष्टे नखाङ्किते । तद्वासोदर्शने गोत्र स्खलिते च गुरुर्यथा ॥ २.३४ ॥ बिम्बोष्ठः स्फुरति प्रयाति पटुतां गण्डस्थले शोणिमा यातस्तिर्यगमू दृशौ च बलवद्भ्रूयुग्मअमुद्भ्राम्यति । इत्थं चण्डि तथा तवैष रुचिरः कोपक्रमो जृम्भते जातोऽयं प्रणतीरपास्य सुतरामेतद्दिदृक्षुर्यथा ॥ २.३४ ॥ दृष्टे प्रियतमे रागादन्यया सह जल्पति । सख्याख्यातेऽथवा दोषे मानोऽयं मध्यमो यथा ॥ २.३५ ॥ वाचो वाग्मिनि किं तवाद्य परुषाः सुभ्रु भ्रुवोर्विभ्रमै र्विश्रान्तं कुत एव लोलनयने किं लोहिते लोचने । स्वेदः किं नु घनस्तनि स्तनतटे मुक्ताफलानां तुलां धत्ते मुञ्च रुषं ममात्र दयिते लेशोऽपि नास्त्यागसः ॥ २.३५ ॥ (स्क्म् ८८७) सविलासं स्फुरच्चक्षुः वीक्षमाणे परां प्रिये । किंचिदन्यमनस्केन जायते स लघुर्यथा ॥ २.३६ ॥ मामेव ताडय नितम्बिनि यद्यकस्मात् कोपो भवेत्तव मुखं तु निजं किमेतत् । आनीयते शशधरानुकृतिं कपोल पालीप्लुतेन घनकज्जलनेत्रवारा ॥ २.३६ ॥ देशकालबलात्कोपः प्रायशः सर्वयोषिताम् । जायते सुखसाध्योऽयं कृच्छ्रसाध्यश्च कामिभिः ॥ २.३७ ॥ प्रज्वलितोज्ज्वलदीपं रतिगृहमिन्दूज्ज्वलं च सौधतलम् । मधुविधुरीकृतमधुकरमधुरध्वनिबोधितं च कमलवनम् ॥ २.३८ ॥॰ इत्यादिषु प्रदेशेषु मानिनीनामसंशयम् । मन्युर्गुरुतरोऽप्याशु सुखसाध्यो भवेद्यथा ॥ २.३९ ॥ मधुसमयशशधरोदयकन्दर्पमदाधिकेषु कालेषु । मानो मनस्विनीनामतिसुखसाध्यो भवेद्भूम्ना ॥ २.४० ॥॰ दूतीजनस्य परतो लघुरपि दोषो गुरूयते प्रायः । अभिनवदोषावसारे तथैव वनिताजनस्य यथा ॥ २.४१ ॥ साम दानं च भेदः स्यादुपेक्षा प्रणतिस्तथा । तथा प्रसङ्गविध्वंसो दण्डः शृङ्गारहानये ॥ २.४२ ॥ तस्याः प्रसादने सद्भिरुपायाः षट्प्रकीर्तिताः । सुन्दरास्ते निदर्श्यन्ते सहोदाहृतिभिर्यथा ॥ २.४३ ॥ अविनीतोऽपि पाल्योऽहं त्वया सुभ्रु क्षमाभृता । इति वाणी भवेद्यत्र तत्सामेति निगद्यते ॥ २.४४ ॥ अलंकारादिकं दद्यान्नायको यत्र तुष्टये । उद्दिश्य कारणं किंचिद्दानं लुब्धासु तद्यथा ॥ २.४५ ॥ यस्मिन् परिजनं तस्याः समावर्ज्य प्रसादतः । तेनैव लभते कान्तां कान्ताभेदः स उच्यते ॥ २.४६ ॥ प्रसादनविधिं त्यक्त्वा वाक्यैरन्यार्थसूचकैः । यस्मिन् प्रसाद्यते योषिदुपेक्षा सा मता यथा ॥ २.४७ ॥ एतत्किं ननु कर्णभूषणमयं हारः सुकाञ्ची नवा बद्धा काचिदियं त्वयाद्य तिलकः श्लाघ्यः प्रिये कल्पितः । प्रत्यङ्गं स्पृशतेति तत्क्षणभवद्रोमाञ्चमालाञ्चिता तन्वी मानमुपेक्षयैव शनकैर्धूर्तेन संमोचिता ॥ २.४७ ॥ केवलं दैन्यमालम्ब्य पादपातान्नतिर्मता । अभीष्टा सा भृशं स्त्रीणां ललिता च भवेद्यथा ॥ २.४८ ॥ अकस्माज्जायते यत्र भयहर्षादिभावना । सोऽयं प्रसङ्गविध्वंसः कोपभ्रंशात्मको यथा ॥ २.४९ ॥ कथं ममोरसि कृतपक्षनिःस्वनः शिलीमुखोऽपतदिति जल्पति प्रिये । निवृत्य किं किमिदमिति ब्रुवाणया ससाध्वसं कुपितमलोकि कान्तया ॥ २.४९ ॥ यथोत्तरं वलीयांस इत्युपायाः प्रसादने । आद्यास्त्रयो घनं कार्या विदग्धैः पश्चिमाः क्वचित् ॥ २.५० ॥ नातिखेदयितव्योऽयं प्रियः प्रमदया क्वचित् । मानश्च विरलः कार्यः प्रणामोत्सवसिद्धये ॥ २.५१ ॥ इत्युपायान् प्रयुञ्जीत नायिकापि प्रियं प्रति । कुलजा नेर्ष्यते किं तु तत्रान्यत्कारणं भवेत् ॥ २.५२ ॥ स्नेहं विना भयं न स्यान्नेर्ष्या च प्रणयं विना । तस्मान्मानप्रकारोऽयं द्वयोः प्रेमप्रकाशकः ॥ २.५३ ॥ प्रियसुभगदयितवल्लभनाथस्वामीशकान्तचन्द्रमुखाः । दयित मनोरम रमणीजीवित इत्यादि नाम स्यात् ॥ २.५४ ॥ प्रीतौ भर्तरि सुदृशामप्रीतौ पुनरमूनि शठधृष्टौ । निर्लज्जदुराचारौ निष्ठुरदुःशीलवानादि ॥ २.५५ ॥ गर्वाद्व्यसनत्यागाद्विप्रियकरणाच्च निष्ठुरालापात् । लोभादतिप्रवासात्स्त्रीणां द्वेष्यः प्रियो भवति ॥ २.५६ ॥ परदेशं व्रजेद्यस्मिन् कुतश्चित्कारणात्प्रियः । स प्रवास इति ख्यातः कष्टावस्थो द्वयोरपि ॥ २.५७ ॥ दृष्टं केतकधूलिधूसरमिदं व्योम क्रमाद्वीक्षिताः कच्चान्ताश्च शिलीन्ध्रकन्दलभृतः सोढाः कदम्बानिलाः । सख्यः संवृणुताश्रु मुञ्चत भयं कस्मान्मुदेवाकुला एतानप्यधुनास्मि वज्रघटिता नूनं सहिष्ये धनान् ॥ २.५७ ॥ (स्क्म् ७४९) कामं कर्णकटुः कुतोऽतिमधुरः केकारवः केकिनां मेघाश्चामृतधारिणोऽपि विहिताः प्रायो विषस्यन्दिनः । उन्मीलन्नवकन्दलावलिरसौ सह्याप्यसह्यायते तत्किं यद्विपरीतमत्र न कृतं तस्या वियोगेन मे ॥ २.५७ ॥ कार्श्यजागरमालिन्य चिन्ताद्यं यत्र जायते । अवस्था विविधाः स्त्रीणां मृत्युश्चेदवधेः परः ॥ २.५८ ॥ अद्यैव यत्प्रतिपदुद्गतचन्द्रलेखा सख्यं त्वया वपुरिदं गमितं वराक्याः । कृष्णे गते कुसुमसायक तत्प्रभाते बाणावलिं कथय कुत्र विमोक्ष्यसि त्वम् ॥ २.५८ ॥ निःश्वासैः सह साम्प्रतं सखि गता वृद्धिं ध्रुवं रात्रयः सार्धं लोचनवारिणा विगलितं यत्प्राक्तनं मे सुखम् । प्राणाशा तनुतामुपैति च मुहुर्नूनं तनुस्पर्धया कन्दर्पः परमेक एव विजयी यातेऽपि कान्ते स्थितः ॥ २.५८ ॥ नीरागोऽधरपल्लवोऽतिमलिना वेणी दृशौ नाञ्जिते म्लायद्बालमृणालिकाधवलतामालम्बतेऽङ्गच्छविः । इत्थं सुभ्रु विसंस्थुलापि विरहव्यापाद्विमर्दादियं सख्येव स्थिरशोभया दृढतरं प्रत्यङ्गमालिङ्गिता ॥ २.५८ ॥ किं तत्र नास्ति रजनी किं वा चन्द्रो न सुष्ठुरुचिः । येन सखि वल्लभामपि न स्मरति स मां विदेशरुचिः ॥ २.५८ ॥ प्रसर शिशिरामोदं कौन्दं समीर समीरय प्रकटय शशिन्नाशाः कामं मनोज समुल्लस । अवधिदिवसः पूर्णः सख्यो विमुञ्चत तत्कथां हृदयमधुना किञ्चित्कर्तुं ममान्यदिहेच्छति ॥ २.५८ ॥ (स्क्म् ७५०) इत्यादिविरहावस्थाः पुंसोऽपि हि भवन्ति ताः । कन्दर्पशरपाताद्या मा भूवन् वैरिणामपि ॥ २.५९ ॥ यत्रैकस्मिन् विपन्नेऽन्यो मृतकल्पोऽपि तद्गतम् । नायकः प्रलपेत्प्रेम्णा करुणोऽअसौ स्मृतो यथा ॥ २.६० ॥ दग्धा स्निग्धवधूविलासकदली वीणा समुन्मूलिता पीता पञ्चमकाकलीकवलिता शीतद्यूतेः कौमुदी । प्लुष्टाः स्पष्ट्मनेकरत्ननिवहा नालं रतेः केवलं कन्दर्पं हरता हरेण भुवनं निःसारमेतत्कृतम् ॥ २.६० ॥ (स्क्म् ९७७) वक्त्रं चन्द्रमसा दृशौ मृगगणैः केशाः कलापिव्रजैर् मातङ्गैः स्तनमण्डलं भुजयुगोल्लासो मृणालैरपि । सौगन्ध्यं मलयानिलेन बलिना तन्वी विभज्येति सा सर्वैर्निष्करुणैर्हृता ध्रुवमहो दैवेन किंचिन्न मे ॥ २.६० ॥ इयतीं सुभगावस्थां गतोऽसि यस्याः कृते स्मरातङ्कात् । मूर्च्छां हरामि सा तव गतपुण्या नयनसलिलेन ॥ २.६० ॥ पाशो विपाशित उपाहित एष सान्द्रः कर्पूररेणुरुपगूढमुरो नताङ्गि । पापेन येन गमितेति दशाममुष्मिन् मूर्छाविरामललितं मयि धेहि चक्षुः ॥ २.६० ॥ ग्लानो मुक्ताश्रुरुद्विग्नः स्रस्ताङ्गो मुक्तचेतनः । सचिन्तो दैन्यभागस्मिन्नेवं प्रायो जनो भवेत् ॥ २.६१ ॥ केषांचित्करुणभ्रान्तिः कारुण्यादत्र जायते । एतस्य मिथुनावस्थां विस्मृत्य रतिमूलजाम् ॥ २.६२ ॥ स्त्रीपुंसयोर्भवेदेष सापेक्षः संगमे पुनः । शृङ्गारवचनप्रायः करुणः स्यात्स चान्यथा ॥ २.६३ ॥ तस्माच्छृङ्गार एवायं करुणेनानुमोदितः । सौन्दर्यं सुतरां धत्ते निबद्धो विरलं बुधैः ॥ २.६४ ॥ कारुर्दासी नटी धात्री प्रातिवेश्या च शिल्पिनी । बाला प्रव्रजिता चेति स्त्रीनां ज्ञेयः सखीजनः ॥ २.६५ ॥ कलाकौशलमुत्साहो भक्तिश्चित्तज्ञता स्मृतिः । माधुर्यं नर्मविज्ञानं वाग्मिता चेति तद्गुणाः ॥ २.६६ ॥ विनोदो मण्डनं शिक्षो [उ]पालम्भोऽथ प्रसादनम् । सङ्गमो विरहाश्वासः सखीकर्मेति तद्यथा ॥ २.६७ ॥ मया कोऽयं मुग्धे कथय लिखितः सत्वरसखी वचः श्रुत्वेत्युच्चैर्विनिहितदृशा चित्रफलके । न वक्तुं तन्वङ्ग्या शकितमथ चोद्दामविदलत् कदम्बाकारेण प्रिय इति समाख्यायि वपुषा ॥ २.६७ ॥ प्रत्यङ्गं प्रति कर्म नर्मपरया कृत्वाधिरूढं स्मरा दौत्सुक्यं प्रविलोक्य मोहनविधौ चातुर्यमालोक्य च । सद्यो यावकमण्डनं न रचितं पादे कुरङ्गीदृशा स्मेरान्ता विशदच्छदे च शयने दृष्टिः समारोपिता ॥ २.६७ ॥ (स्क्म् १०९२) नीरन्ध्रं परिरभ्यते प्रियतमो भूयस्तरां चुम्ब्यते तद्बाढं क्रियते यदस्य रुचितं चाटूच्चकैस्तन्यते । सख्या मुग्धवधूरियं रतिविधौ यत्नेन संशिक्षिता न्रिभ्रान्तं गुरुणा पुनः शतगुणं पुष्पेषुणा कारिता ॥ २.६७ ॥ सुभग भगवता हृद्ये तस्या ज्वलत्स्मरपावकेऽप्य् अभिनिवेशता प्रेमाधिक्यं चिरात्प्रकटीकृतम् । तव तु हृदये शीतेऽप्येवं सदैव सुखाप्तये मम सहचरी सा निःस्नेहा मनागपि न स्थिता ॥ २.६७ ॥ कोऽयं विमुञ्च कुरु नाथ वचो मदीयम् आश्वासय स्मरकृशानुकृशां कृशाङ्गीम् । एकाकिनी कठिनतारकराजकान्त्या पञ्चत्वमाशु ननु यास्यति सा वराकी ॥ २.६७ ॥ अमुं दधेऽंशुकमहमत्र पादपे युवामलं निभृतमिहैव तिष्ठताम् । रहःस्थयोरिदमभिधाय कामिनोः स्वयं ययौ निपुणसखी लतान्तरम् ॥ २.६७ ॥ स्फुरति यदिदमुच्चैर्लोचनं तन्वि वामं स्तनतटमपि धत्ते चारुरोमाञ्चमालाम् । कलयति च यदन्तःकम्पतामूरुकाण्डं ननु वदति तदद्य प्रेयसा संगमं ते ॥ २.६७ ॥ इत्यादि विविधं सख्यो व्यापारं कुर्वते सदा । योषितां मन्त्रसर्वस्व निधानकलशोपमाः ॥ २.६८ ॥ इत्थं विरचनीयोऽयं शृङ्गारः कविभिः सदा । अनेन रहितं काव्यं प्रायो नीरसमुच्यते ॥ २.६९ ॥ इत्थं विचार्य प्रचुरप्रयोगा न्योऽमुं निबध्नाति रसं रसज्ञः । तत्काव्यमारोप्य पदं विदग्ध वक्त्रेषु विश्वं परिबम्भ्रमीति ॥ २.७० ॥ इति श्रीरुद्रभट्टविरचिते शृङ्गारतिलकाभिधाने काव्यरसालङ्कारे विप्रलम्भो नाम द्वितीयः परिच्छेदः । तृतीय परिच्छेदः विकृताङ्गवचःकृत्य वेषेभ्यो जायते रसः । हास्योऽयं हासमूलत्वात्पात्रत्रयगतो यथा ॥ ३.१ ॥ किञ्चिद्विकसितैर्गण्डैः किञ्चिद्विस्फारितेक्षणैः । किञ्चिद्लक्ष्यद्विजैः सोऽयमुत्तमानां भवेद्यथा ॥ ३.२ ॥ पाणौ कङ्कणमुत्फणः फणिपतिर्नेत्रं ज्वलत्पावकं कण्ठः कुण्ठितकालकूटकुटिलो वस्त्रं गजेन्द्राजिनम् । गौरीलोचनलोभनाय सुभगो वेषो वरस्येति मे गण्डोल्लासविभावितः पशुपतेर्हासोद्गमः पातु वः ॥ ३.२ ॥ (स्क्म् ३६) मध्यमानां भवत्येष विवृताननपङ्कजः । नीचानां निपतद्बाष्पः श्रूयमाणध्वनिर्यथा ॥ ३.३ ॥ मुग्धे त्वं सुभगे न वेत्सि मदनव्यापारमद्यापि तं नूनं ते जलजैषिणायमलिना दृष्टो न भर्ताधरः । सख्यैवं हसितं वधूं प्रति तथा सानन्दमाविर्भवद् वक्त्रान्तर्गतसीधुवासरसिकैर्भृङ्गैर्यथा धावितम् ॥ ३.३ ॥ त्यक्त्वा गुञ्जफलानि मौक्तिकमयी भूषा स्तनेष्वाहिता स्त्रीणां कष्टमिदं कृतं सरसिजं कर्णे न बर्हिच्छदम् । इत्थं नाथ तवारिधाम्नि शवरैरालोक्य चित्रस्थितिं बास्पार्द्रीकृतलोचनैः स्फुटरवं दारैः समं हस्यते ॥ ३.३ ॥ अस्मिन् सखीकराघात नेत्रोल्लासाङ्गवर्तनम् । नासाकपोलविस्पन्दो मुखरागश्च जायते ॥ ३.४ ॥ शोकात्मा करुणो ज्ञेयः प्रियभृत्यधनक्षयात् । तत्रेत्थं नायको दैव हतः स्याद्दुःखभाजनम् ॥ ३.५ ॥ भर्ता संगर एव मृत्युवसतिं प्राप्तः समं बन्धुभिर् यूनां काममियं दुनोति च मनो वैधव्यभावाद्वधूः । बालो दुस्त्यज एक एव च शिशुः कष्टं कृतं वेधसा जीवामीति महीपते प्रलपति त्वद्वैरिसीमन्तिनी ॥ ३.५ ॥ भूपातो दैवनिन्दा च रोदनं दीननिःस्वनः । शरीरताडनं मोहो वैवर्ण्यं चात्र जायते ॥ ३.६ ॥ क्रोधात्मको भवेद्रौद्रः प्रतिशत्रूनमर्षतः । रक्षःप्रायो भवेदत्र नायकोऽत्युग्रविग्रहः ॥ ३.७ ॥ यः प्राणापहतिः कृता मम पितुः क्षुद्रैर्युधि क्षत्रियै रामोऽहं रमणीर्विहाय बलवन्निःशेषमेषां हठात् । भास्वत्प्रौढकुठारकोटिघटनाकाण्डत्रुटत्कन्धरा स्रोतोऽन्तःस्रुतविस्रशोणितभरैः कुर्यां क्रुधां निर्वृतिम् ॥ ३.७ ॥ मुखरागायुधोत्क्षेप स्वेदकम्पाधरग्रहाः । शक्तिशंसा कराघातो भ्रुकुटी चात्र जायते ॥ ३.८ ॥ उत्साहात्मा भवेद्वीरो दयादानाजिपूर्वकः । त्रिविधो नायकस्तत्र जायते सत्त्वसंयुतः ॥ ३.९ ॥ गाम्भीर्यौदार्यसौन्दर्य शौर्यधैर्यादिभूषितः । आवर्जितजनो जन्य निर्व्यूढप्रौढविक्रमः ॥ ३.१० ॥ अयि विहङ्ग वराक कपोतकं विमृज धेहि धृतिं मम मेदसा । शिबिरहं भवता विदितो न किं सकलसत्त्वसमुद्धरणक्षमः ॥ ३.१० ॥ सुखितोऽसि हरे नूनं भुवनत्रयमात्रलब्धितोषेण । बलिरर्थितदोऽस्मि यतो न याचितः किंचिदप्यधिकम् ॥ ३.१० ॥ यत्रैरावणदन्ततीव्रमुसलैरेरण्डकाण्डायितं वज्रेणापि विकीर्णवह्निततिना मार्णालनालायितम् । मद्वक्षस्यवलम्ब्य किंचिदधुना तद्विस्मृतं वज्रिणा युद्धं यद्यवलम्बते स तु पुनः सज्जोऽस्म्यहं रावणः ॥ ३.१० ॥ धृतिगर्वौद्धत्यमतिस्मृतिरोमाञ्चा भवन्ति चामुष्मिन् । विविधा वाक्यक्षेपाः सोत्साहामर्षवेगाश्च ॥ ३.११ ॥ भयानको भयस्थायि भावोऽसौ जायते रसः । शब्दादेर्विकृताद्वोढं बालस्त्रीनीचनायकः ॥ ३.१२ ॥ श्रुत्वा तूर्यनिनादं द्वारे भयचकितललितबाहुलतः । धन्यस्य लगति कण्ठे मुग्धशिशुर्धूलिधूसरितः ॥ ३.१२ ॥ प्रणयकलहसङ्गान्मन्युभाजा निरस्तः प्रकटितचटुकोटिः पादपद्मानतोऽपि । नवजलधरगर्जेर्भीतयासौ कयाचित् त्रुटिततरलहारं सस्वजे प्राणनाथः ॥ ३.१२ ॥ कम्पोपरुद्धसर्वाङ्गैर् गलत्स्वेदोदबिन्दुभिः । त्वदारब्धैर्महीनाथ वैरिभिर्वनितायितम् ॥ ३.१२ ॥ वैवर्ण्यमश्रु संत्रासो हस्तपादादिकम्पनम् । स्वेदास्यशोषदिक्प्रेक्षा संभ्रमाश्च प्रकीर्तिताः ॥ ३.१३ ॥ जुगुप्साप्रकृतिर्ज्ञेयो बीभत्सोऽहृद्यदर्शनात् । श्रवणात्कीर्तनाद्वापि पूत्यादिविषयाद्यथा ॥ ३.१४ ॥ लुठत्कृमिकलेवरं स्रवदसृग्वसावासितं विशीर्णशवसंततिप्रसरदुग्रगन्धान्वितम् । भ्रमत्प्रचुरपत्रिकं त्रिकविवर्तिनृत्यक्रिया प्रवीणगुणकौणपं परिबभौ परेताजिरम् ॥ ३.१४ ॥ नासाप्रच्छादनं वक्त्र कूणनं गात्रसंवृतिः । निष्ठीवनादि चात्र स्यादुद्वेगादुत्तमेष्वपि ॥ ३.१५ ॥ विस्मयात्माद्भुतो ज्ञेयो रसो रसविचक्षणैः । मायेन्द्रजालदिव्यस्त्री विपिनाद्युद्भवो यथा ॥ ३.१६ ॥ सत्यं हृता त्वया हंस वनितानामियं गतिः । भ्रमन्त्येतास्तथाप्येतदिन्द्रजालं तदद्भुतम् ॥ ३.१६ ॥ गद्गदः साधुवादश्च स्वेदः पुलकवेपथू । दृष्टेर्निशलतारत्वं विकासश्चात्र जायते ॥ ३.१७ ॥ सम्यग्ज्ञानोद्भवः शान्तः समत्वात्सर्वजन्तुषु । गतेच्छो नायकस्तत्र तमोरागपरिक्षयात् ॥ ३.१८ ॥ धनमहरहर्दत्तं स्वीयं यथार्थितमर्थिने कृतमरिकुलं नारीशेषं स्वखड्गविजृम्भितैः । प्रणयिनि जने रागोद्रिक्ते रतिर्विहिता चिरं किमपरमतः कर्तव्यं नस्तनावपि नादरः ॥ ३.१८ ॥ निरालम्बं मनो ह्यत्र बाढमात्मनि तिष्ठति । सुखे नेच्छा तथा दुःखेऽप्युद्वेगो नात्र जायते ॥ ३.१९ ॥ अष्टावमी रसाः पूर्वं ये प्रोक्तास्तत्र निश्चितम् । प्रत्यनीकौ रसौ द्वौ द्वौ तत्सम्पर्कं विवर्जयेत् ॥ ३.२० ॥ शृङ्गारबीभत्सरसौ तथा वीरभयानकौ । रौद्राद्भुतौ तथा हास्य करुणौ वैरिणौ मिथः ॥ ३.२१ ॥ हास्यो भवति शृङ्गारात्करुणो रौद्रकर्मतः । अद्भुतश्च तथा वीराद्बीभत्साच्च भयानकः ॥ ३.२२ ॥ यौ जन्यजनकावेतौ रसावुक्तौ मनीषिभिः । युक्त्या कृतोऽपि संभेदस्तयोर्बाढं न दुष्यति ॥ ३.२३ ॥ केचिद्रसविभागेषु भावाः पूर्वं प्रदर्शिताः । स्वातन्त्र्येणेह कीर्त्यन्ते रम्यास्ते कृतिनां मताः ॥ ३.२४ ॥ रत्यादय इमे भावा रसाभिप्रायसूचकाः । पञ्चाशत्स्थायिसंचारि सात्त्विकास्तान्निबोधत ॥ ३.२५ ॥ शृङ्गारादिरसेष्वेव भावा रत्यादयः स्मृताः । प्रत्येकं स्थैर्यतोऽन्ये च तर्यस्त्रिंशच्चराः स्मृताः ॥ ३.२६ ॥ प्रायोऽनवस्थिते चित्ते भावाः संकीर्णसंभवाः । बाहुल्येन निगद्यन्ते तथाप्येते यथा स्थिताः ॥ ३.२७ ॥ शङ्कासूया भयं ग्लानिर्व्याधिश्चिन्ता स्मृतिर्धृतिः । औत्सुक्यं विस्मयो हर्षो व्रीडोन्मादो मदस्तथा ॥ ३.२८ ॥ विषादो जडता निद्रा [अ]वहित्थं चापलं स्मृतिः । इति भावाः प्रयोक्तव्या शृङ्गारे व्यभिचारिणः ॥ ३.२९ ॥ श्रमश्चपलता निद्रा स्वप्नो ग्लानिस्तथैव च । शङ्कासूयावहित्थं च हास्ये भावा भवन्त्यमी ॥ ३.३० ॥ दैन्यं चिन्ता तथा ग्लानिर्निर्वेदो जडतास्मृतिः । व्याधिश्च करुणे ज्ञेया भावा भावविशारदैः ॥ ३.३१ ॥ हर्षोऽसूया तथा गर्व उत्साहो मद एव च । चापल्यमुग्रता वेगो रौद्रे भावाः प्रकीर्तिताः ॥ ३.३२ ॥ अमर्षः प्रतिबोधश्च वितर्कोऽथ मतिर्धृतिः । क्रोधोऽसूयाश्रु संमोह आवेगो रोमहर्षणम् ॥ ३.३३ ॥ गर्वो मदस्तथोग्रत्वं भावा वीरे भवन्त्यमी । संत्रासो मरणं चैव वचनीयं भयानके ॥ ३.३४ ॥ अपस्मारो विषादश्च भयं वेगो मतिर्मदः । उन्मादश्चेति विज्ञेया भावा बीभत्ससंभवाः ॥ ३.३५ ॥ आवेगो जडता मोहो विस्मयो हर्षणं मतिः । इति भावान्निबध्नन्ति रसेऽस्मिन्नद्भुते बुधाः ॥ ३.३६ ॥ एवं संचारिणो भावा ज्ञेयाः प्रतिरसं स्थिताः । सात्त्विकास्तु भवन्त्येते सर्वे सर्वरसाश्रयाः ॥ ३.३७ ॥ या नृत्यगीतप्रमदोपभोग वेषाङ्गसङ्कीर्तनचारुबन्धा । माधुर्ययुक्ताल्पसमासरम्या वाणी स्मृतासाविह कैशिकीति ॥ ३.३८ ॥ शृङ्गारहास्यकरुण रसानां परिवृद्धये । एषा वृत्तिः पर्योक्तव्या प्रयत्नेन बुधैर्यथा ॥ ३.३९ ॥ सौन्दर्यं शशलाञ्छनस्य कविभिर्मिथ्यैव तद्वर्ण्यते सौभाग्यं क्व नु पङ्कजस्य रजनीसंभोगभग्नत्विषः । इत्यालोच्य चिराय चारु रुचिमन्त्रस्यत्कुरङ्गीदृशो वीक्षेते नवयौवनोन्नतमुखौ मन्ये स्तनावाननम् ॥ ३.३९ ॥ हस्तेषुः कुसुमायुधस्य ललितं रागश्रियो लोचनं सौभाग्यैकगृहं विलासनिकषो वैदग्ध्यसिद्धिध्वजः । साक्षीदं मदबान्धवस्य निभृतं कस्यापि लीलानिधेः कक्षान्तर्नखमण्डनं सखि नवं प्रच्छाद्यतां वाससा ॥ ३.३९ ॥ समुल्लसत्काञ्चनकुण्डलोज्ज्वल प्रभापि तापाय बभूव येष्वलम् । विलासिनीरम्यमुखाम्बुजन्मसु प्रजज्वलुस्तेष्वकृशाः कृशानवः ॥ ३.३९ ॥ या चित्रयुद्धभ्रमशस्त्रपात मायेन्द्रजालप्लुतिलाङ्घिताढ्या । ओजस्विगुर्वक्षरबन्धगाढा ज्ञेया बुधैः सारभटीति वृत्तिः ॥ ३.४० ॥ रौद्रे भयानके चैव बीभत्से च विचक्षणैः । काव्यशोभाकरी वृत्तिरियमित्थं प्रयुज्यते ॥ ३.४१ ॥ शस्त्रोद्दारितकुम्भिकुम्भविगलद्रक्ताक्तमुक्ताफलं स्फारस्फूर्जितकान्तिकल्पितबृहच्चञ्चच्चतुष्कायितम् । क्रोधोद्धावितधीरधोरणलसअत्खड्गाग्रमुग्राग्रहं युद्धं सिद्धवधूगृहीतसुभटं जातं तदा दुर्धरम् ॥ ३.४१ ॥ नायं गर्जिरवो गभीरपरुषं तूर्यं तदीयं त्विदं नैते भीमभुजङ्गभोगरुचयो मेघा इमे तद्रजाः । इत्थं नाथ नवाम्बुवाहसमये त्वत्सैन्यशङ्काकुला म्लायद्वक्त्ररुचो विरोधिवनितास्त्रस्यन्ति नश्यन्ति च ॥ ३.४१ ॥ पिबन्नसृक्स्वदन्मांसमाकर्षन्नन्त्रमालिकाम् । कबन्धसङ्कुले क्रोष्टा भ्रमत्येष महारणे ॥ ३.४१ ॥ हर्षप्रधानाधिकसत्त्ववृत्तिस् त्यागोत्तरोदारवचोमनोज्ञा । आश्चर्यसंपत्सुभगा च या स्यात् सा सात्वती नाम मतात्र वृत्तिः ॥ ३.४२ ॥ नातिगूढार्थसंपत्तिः श्रव्यशब्दमनोरमा । वीरे रौद्रेऽद्भुते शान्ते वृत्तिरेषा मता यथा ॥ ३.४३ ॥ लक्ष्म्यास्त्वं जनको निधिश्च पयसां निःशेषरत्नाकरो मर्यादानिरतस्त्वमेव जलधे ब्रूतेऽत्र कोऽन्यादृशम् । किं त्वेकस्य गृहं गतस्य बडवावह्नेः सदा तृष्णया क्लान्तस्योदरपूरणेऽपि न सहो यत्तन्मनाङ्मध्यमम् ॥ ३.४३ ॥ स्फारितोत्कटकठोरतारकाकीर्ण वह्निकणसंततिः क्रुधा । दुर्निमित्ततडिदाकृतिर्बभौ दृष्टिरिष्टसमरांशुमालिनः ॥ ३.४३ ॥ अत्यद्भुतं नराधिप तव कीर्तिर्धवलयन्त्यपि जगन्ति । रक्तान् करोति सुहृदो मलिनयति च वैरिवदनानि ॥ ३.४३ ॥ निवृत्तविषयासङ्ग मधुना सुचिराय मे । आत्मन्येव समाधानं मनः केवलमिच्छति ॥ ३.४३ ॥ प्रधानपुरुषप्राया सद्वक्रोक्तिनिरन्तरा । भारतीयं भवेद्वृत्तिर्वीरहास्याद्भुताश्रया ॥ ३.४४ ॥ जन्मदेहवधबन्धनादिकं तुल्यमेतदितरैः समं सताम् । यत्तथापि विपुलाचलाः श्रियः साहसैकपरतात्र कारणम् ॥ ३.४४ ॥ यशोदाकृतरक्षस्य शासितुर्भुवनद्रुहाम् । बाल्ये निभृतगम्भीरो हरेर्हासः पुनातु वः ॥ ३.४४ ॥ निर्भयोऽप्येष भूपालस्तद्ददाति द्विषां युधि । असत्तेषु यशः शुभ्रमादत्ते चेदमद्भुतम् ॥ ३.४४ ॥ इत्यादि रम्याः प्रविलोक्य वृत्तीर् दृष्ट्वा निबन्धांश्च महाकवीनाम् । आलोक्य वैचित्र्यमिदं विदध्यात् काव्यं कविः सज्जनचित्तचौरम् ॥ ३.४५ ॥ विरसं प्रत्यनीकं च दुःसन्धानरसं तथा । नीरसं पात्रदुष्टं च काव्यं सद्भिर्न शस्यते ॥ ३.४६ ॥ विहाय जननीमृत्यु शोकं मुग्धे मया सह । यौवनं मानय स्पष्टमित्यादि विरसं मतम् ॥ ३.४७ ॥ प्रबन्धे नीयते यत्र रस एको निरन्तरम् । महतीं वृद्धिमिच्छन्ति नीरसं तच्च केचन ॥ ३.४८ ॥ नखक्षतोच्छलत्पूति प्लुतगण्डस्थलं रतौ । पिबामि वदनं तस्याः प्रत्यनीकं तदुच्यते ॥ ३.४९ ॥ तामेवानुचितां गच्छ ज्वलिता त्वत्कृते तु या । किं ते कृत्यं मया धूर्त दुःसन्धानरसं त्विदम् ॥ ३.५० ॥ दुर्जनो दयितः कामं मनो म्लानं मनोभवः । कृशो वियोगतप्तायास्तस्या इत्यादि नीरसम् ॥ ३.५१ ॥ मुग्धा व्याजं विना वेश्या कन्येयं निपुणा रतौ । कुलस्त्री सर्वदा धृष्टा पात्रदुष्टं त्विदं मतम् ॥ ३.५२ ॥ अन्येष्वपि रसेष्वेते दोषा वर्ज्या मनीषिभिः । यत्सम्पर्कान्न यात्येव काव्यं रसपरम्पराम् ॥ ३.५३ ॥ इति मया कथितेन पथामुना रसविशेषमशेषमुपेयुषा । ललितपादपदासदलङ्कृतिः कृतधियामिह वाग्वनितायते ॥ ३.५४ ॥ शृङ्गारतिलको नाम ग्रन्थोऽयं ग्रथितो मया । व्युत्पत्तये निषेवन्तु कवयः कामिनश्च ये ॥ ३.५५ ॥ कान्या काव्यकथा कीदृग्वैदग्धी को रसागमः । किं गोष्ठीमण्डनं हन्त शृङ्गारतिलकं विना ॥ ३.५६ ॥ त्रिपुरवधादेव गतामुल्लासमुमां समस्तदेवनताम् । शृङ्गारतिलकविधिना पुनरपि रुद्रः प्रसादयति ॥ ३.५७ ॥ इति श्रीरुद्रभट्टविरचिते शृङ्गारतिलकाभिधाने काव्यरसालङ्कारे हास्यादिरसनिरूपणं नाम तृतीयः परिच्छेदः ।