१.१.११ सान्द्रानन्दावबोधात्मकमनुपमितं कालदेशावधिभ्यां १.१.१२ निर्मुक्तं नित्यमुक्तं निगमशतसहस्रेण निर्भास्यमानम् । १.१.१३ अस्पष्टं दृष्टमात्रे पुनरुरुपुरुषार्थात्मकं ब्रह्म तत्त्वं १.१.१४ तत्तावद्भाति साक्षाद्गुरुपवनपुरे हन्त भाग्यं जनानाम् ॥ १.१.२१ एवं दुर्लभ्यवस्तुन्यपि सुलभतया हस्तलब्धे यदन्यत् १.१.२२ तन्वा वाचा धिया वा भजति बत जनः क्षुद्रतैव स्फुटेयम् । १.१.२३ एते तावद्वयं तु स्थिरतरमनसा विश्वपीडापहत्यै १.१.२४ निश्शेषात्मानमेनं गुरुपवनपुराधीशमेवाश्रयामः ॥ १.१.३१ सत्त्वं यत्तत्पुराभ्यामपरिकलनतो मिर्मलं तेन तावद् १.१.३२ भूतैर्भूतेनिद्रयैस्ते वपुरिति बहुशः श्रूयते व्यासवाक्यम् । १.१.३३ तत्स्वच्छत्वाद्यदच्छादितपरसुखचिद्जर्भनिर्भासरूपं १.१.३४ तस्मिन् धन्या रमन्ते श्रुतिमतिमधुरे सुग्रहे विग्रहे ते ॥ १.१.४१ निष्कम्पे नित्यपूर्णे निरवधि परमानन्दपीयूषरूपे १.१.४२ निर्लीनानेकमुक्तावलिसुभगतमे निर्मलब्रह्मसिन्धौ । १.१.४३ कल्लोलोल्लासतुल्यं खलु विमलतरं सत्त्वमाहुस्तदात्मा १.१.४४ कस्मान्नो निष्कलस्त्वं सकल इति वचस्त्वत्कलास्वेव भूमन्! ॥ १.१.५१ निर्व्यापारोऽपि निष्कारणमज! भजसे यत्क्रियामीक्षणाख्यां १.१.५२ तेनैवोदेति लीना प्रकृतिरसतिकल्पापि कल्पादिकाले । १.१.५३ तस्याः संशुद्धमंशं कमपि तमतिरोधायकं सत्त्वरूपं १.१.५४ स त्वं धृत्वा दधासि स्वमहिमविभवाकुण्ठ! वैकुण्ट्ः! रूपम् ॥ १.१.६१ तत्ते प्रत्यग्रधाराधरललितकलायावलीकेलिकारं १.१.६२ लावण्यस्यैकसारं सुकृतिजनदृशां पूर्णपुण्यावतारम् । १.१.६३ लक्ष्मीनिश्शङ्कलीलानिलयनममृतस्यन्दोहमन्तः १.१.६४ सिञ्चत्सञ्चिन्तकानां वपुरनुकलये मारुतागारनाथ! ॥ १.१.७१ कष्ता ते सृष्टिचेष्टा बहुतरभवखेदावहा जीवभाजामित्येवं १.१.७२ पूर्वमालोचितमजित! मया नैवमद्याभिजाने । १.१.७३ नो चेज्जीवाः कथं वा सधुरतरमिदं त्वद्वपुश्चिद्रसार्द्रं १.१.७४ नेत्रैः श्रोत्रैश्च पीत्वा परमरससुधाम्भोधिपूरे रमेरन् ॥ १.१.८१ नम्राणां सन्निधत्ते सततमपि पुरस्तैरनभ्यार्थितानप्यर्थान् १.१.८२ कामानजस्रं वितरति परमानन्दसान्द्रां गतिं च । १.१.८३ इत्थं निश्शेषलभ्यो निरवधिकफलः पारिजातो हरे! त्वं १.१.८४ क्षुद्रं तं शक्रवाटीद्रुममभिलषति व्यर्थमर्थिव्रजोऽयम् ॥ १.१.९१ कारुण्यात्काममन्यं ददति खलु परे स्वात्मदस्त्वं विशेषा १.१.९२ दैश्वर्यादीशतेऽन्ये जगति परजने स्वात्मनोऽपीश्वरस्त्वम् । १.१.९३ त्वय्युच्चैरारमन्ति प्रतिपदमधुरे चेतनाः स्फीतभाग्यास्त्वं १.१.९४ चात्मारामेवेत्यतुलगुणगणाधार! शौरे! नमस्ते ॥ १.१.१०१ एश्वर्यं शङ्करादीश्वरविनियमनं विश्वतेजोहराणां १.१.१०२ तेजस्संहारि वीर्यं विमलमपि यशो निस्पृहैश्चोपगीतम् । १.१.१०३ अङ्गासङ्गा सदा श्रीरखिलविदसि न क्वापि ते सङ्गवार्ता १.१.१०४ तद्वातागारवासिन्! मुरहर! भगवच्छब्दमुख्याश्रयोऽसि ॥ १.२.११ सूर्यस्पर्धिकिरीटमूर्ध्वतिलकप्रोद्भासिफालान्तरं १.२.१२ कारुण्याकुलनेत्रमार्द्रहसितोल्लासं सुनासापुटम् । १.२.१३ गण्डोद्यन्मकराभकुण्डलयुगं कण्ठोज्ज्वलत्कौस्तुभं १.२.१४ त्वद्रूपं वनमाल्यहीरपटलश्रीवत्सदीप्रं भजे ॥ १.२.२१ केयूराङ्गदकङ्कणोत्तममहारत्नाङ्गुलीयाङ्कितश्रीमद्बाहुचतुष्कसङ्गतगदाशङ्खारिपङ्केरुहाम् । १.२.२२ काञ्चित्काञ्चिनकाञ्चिलाच्छितलसत्पीताम्बरालम्बिनीमालम्बे विमलाम्बुजद्युतिपदां मूर्तिं तवार्तिच्छिदम् ॥ १.२.३१ यत्त्रैलोक्यमहीयसोऽपि महितं सम्मोहनं मोहनात् १.२.३२ कान्तं कान्तिनिधानतोऽपि मधुरं माधुर्यधुर्यादपि । १.२.३३ सौन्दर्योत्तरतोऽपि सुन्दरतरं त्वद्रूपमाश्चर्यतोऽप्याश्चर्यं १.२.३४ भुवने न कस्य कुतुकं पुष्णाति विष्णो! विभो! ॥ १.२.४१ तत्तादृङ्मधुरात्मकं तव वपुः सम्प्राप्य सम्पन्मयी १.२.४२ सा देवी परमोत्सुका चिरतरं नास्ते स्वभक्तेष्वपि । १.२.४३ तेनास्या बत कष्टमच्युत्! विभो! त्वद्रूपमानोज्ञकप्रेमस्थैर्यमयादचापलबलाच्चापल्यवार्तोदभूत् ॥ १.२.५१ लक्ष्मीस्तावकरामणीयकहृतैवेयं परेष्वस्थिरेत् १.२.५२ यस्मिन्नन्यदपि प्रमाणमधुना वक्ष्यामि लक्ष्मीपते! । १.२.५३ ये त्वद्ध्य्नगुणानुकीर्तनरसासक्ता हि भक्ता जनास् १.२.५४ तेष्वेषा वसति स्थिरैव दयितप्रस्तावदत्तादरा ॥ १.२.६१ एवम्भूतमनोज्ञतानवसुधानिष्यन्दसन्दोहनं १.२.६२ त्वद्रूपं परचिद्रसायनमयं चेतोहरं शृण्वताम् । १.२.६३ सद्यः प्रेरयते मतिं मदयते रोमाञ्चयत्य्ङ्गकं १.२.६४ व्यासिञ्चत्यपि शीतबाष्पविसरैरानन्दमूर्च्छोद्भवैः ॥ १.२.७१ एवम्भूततया हि भक्त्यभिहितो योगः स योगद्वयत् १.२.७२ कर्मज्ञानमयाद्भृशोत्तमतरो योगीश्वरैर्गीयते । १.२.७३ सौन्दर्यैकरसात्मके त्वयि खलु प्रेमप्रकर्षात्मिका १.२.७४ भक्तिर्निःश्रममेव विश्वपुरुषैर्लभ्या रमावल्लम्! ॥ १.२.८१ निष्कामं नियतस्वधर्मचरणं यत्कर्मयोगाभिधं १.२.८२ तद्दूरेत्यफलं यदौपनिषदज्ञानोपलभ्यं पुनः । १.२.८३ तत्त्वव्यक्ततया सुदुर्गमतरं चित्तस्य तस्माद्विभो! १.२.८४ त्वत्प्रेमात्मकभक्तिरेव सततं स्वदीयसी श्रेयसी ॥ १.२.९१ अत्यायासकराणि कर्मपटलान्याचर्य निर्यन्मला १.२.९२ बोधे भक्तिपथेऽथवाप्युविततामायान्ति किं तावता । १.२.९३ क्लिष्ट्वा तर्कपथे परं तव वपुर्ब्रह्माख्यमन्ये पुनश् १.२.९४ चित्तार्द्रत्वमृते विचिन्त्य बहुभिः सिध्यन्ति जन्मान्तरैः ॥ १.२.१०१ त्वद्भक्तिस्तु कथारसामृतज्ञरीनिर्मज्जनेन स्वयं १.२.१०२ सिध्यन्ति विमलप्रषोधपदवीमक्लेशतस्तन्वती । १.२.१०३ सद्यः सिद्धिकरी जयत्ययि विभो! सैवास्तु मे त्वत्पद १.२.१०४ प्रेमप्रौढिरसार्द्रता द्रुततरं वातालयाधीश्वर! ॥ १.३.११ पठन्तो नामानि प्रमदभरसिन्धौ निपतिताः १.३.१२ स्मरन्तो रूपं ते वरद! कठयन्तो गुणकठाः । १.३.१३ चरन्तो ये भक्तास्त्वपि खलु रमन्ते परममु १.३.१४ नहं धन्यान्मन्ये समधिगतसर्वाभिलषितान् ॥ १.३.२१ गदक्लिष्टं कष्टं तव चरणसेवारसभरे १.३.२२ऽप्यनासक्तं चित्तं भवति बत विष्णो! कुरु दयाम् । १.३.२३ भवत्पादाम्भोजस्मरणरसिको नामनिवहा १.३.२४ नहं गायंगायं कुहचन विवत्स्यामि विजने ॥ १.३.३१ कृपा ते जाता चेत्किमिव न हि लभ्यं तनुभृतां १.३.३२ मदीयक्लेशौघप्रशमनदशा नाम कियती । १.३.३३ न के के लोकेऽस्मिन्ननिशमयि शोकाभिरहिता १.३.३४ भवद्भक्ता मुक्ताः सुखगतिमसक्ता विदधते ॥ १.३.४१ मुनिप्रौढा रूढा जगति खलु गूढात्मगतयो १.३.४२ भवत्पादाम्भोजस्मरणविरुजो नारद्मुखाः । १.३.४३ चरन्तीश्! स्वैरं सततपरिनिर्भातपरचित् १.३.४४ सदानन्दाद्वैतप्रसरपरिमग्नाः किमपरम् ॥ १.३.५१ भवद्भक्तिः स्फीता भवतु मम सैव प्रशमये १.३.५२ दशेषक्लेशौघं न खलु हृदि सन्देहकणिका । १.३.५३ न चेद्व्यासस्योक्तिस्तव च वचनं नैगमवचो १.३.५४ भवेन्मिथ्या रथ्यापुरुषवचनप्रायमखिलम् ॥ १.३.६१ भवद्भक्तिस्तावत्प्रमुखमधुरा त्वाद्गुणरसात् १.३.६२ मिमप्यारूढा चेदखिलपरितापप्रशमनी । १.३.६३ पूनश्चान्ते स्वान्ते विमलपरि बोधोदयमिलन् १.३.६४ महानन्दाद्वैतं दिशति किमतः प्रार्थ्यमपरम् ॥ १.३.७१ विधूय क्लेशान्मे कुरु चरणयुग्मं धृतरसं १.३.७२ भवत्क्षेत्रप्राप्तौ करमपि च ते पूजनविधौ । १.३.७३ भवन्मूर्त्यालोके नयनमथ ते पादतुलसी १.३.७४ परिघ्राणे घ्राणं श्रवणमपि ते चारुचरिते ॥ १.३.८१ प्रभूताधिव्याधिप्रसभवलिते मामकहृदि १.३.८२ त्वदीयं तद्रूपं परमरसचिद्रूपमुदियात् । १.३.८३ उदञ्चद्रोमाञ्चो गलितबहुहर्षाश्रूनिवहो १.३.८४ यथा विस्मर्यासं दुरुपशमपीडापरिभवन् ॥ १.३.९१ मरुद्गेहाधीश्! त्वयि खलु पराञ्चोऽपि सुखिनो १.३.९२ भवत्स्नेही सोऽहं सुबहु परितप्ये च किमिदम् । १.३.९३ अकीर्तिस्ते मा भूद्वरद! गदभारं प्रशमयन् १.३.९४ भवत्भक्तोत्तंसं झटिति कुरु मां कंसदमन! ॥ १.३.१०१ किमुक्तैर्भूयोभिस्तव हि करुणा यावदुदियादहं १.३.१०२ तावद्देव! प्रहितविविधार्तप्रलपितः । १.३.१०३ पुरः क्लृप्ते पादे वरद! तव नेष्यामि दिवसान् १.३.१०४ यथाशक्ति व्यक्तं नतिनुतिनिषेवा विरचयन् ॥ २.४.११ कल्यतां मम कुरुष्व तावतीं कल्यते भवदुपासनं यया । २.४.१२ स्पष्टमष्टविधयोगचर्यया पुष्टयाशु तव तुष्टिमाप्नुयाम् ॥ २.४.२१ भ्रह्मचर्यदृढतादिभिर्यमैराप्ल्वादिनियमैश्च पाविताः । २.४.२२ कुर्महे दृढममी सुखासनं पङ्कजाद्यमपि वा भवत्पराः ॥ २.४.३१ तारमन्तरनुचिन्त्य सन्ततं प्राणवायुमभियम्य निर्मलाः । २.४.३२ इन्द्रियाणि विषयादथापहृत्यास्महे भवदुपासनोन्मुखाः ॥ २.४.४१ अस्फुटे वपुषि प्रयत्नतो धारयेम धिषणां मुहुर्मुहुः । २.४.४२ तेन भक्तिरसमन्तराद्रतामुद्वहेम भवदङ्घ्रिचिन्तकाः ॥ २.४.५१ विस्फुटावयवभेदसुन्दरं त्वद्वपुः सुचिरशीलनावशात् । २.४.५२ अश्रमं मनसि चिन्तयामहे ध्यानयोगनिरतास्त्वदाश्रयाः ॥ २.४.६१ ध्यायतां सकलमूर्तिमीदृशीमुन्मिषन्मधुरताहृतात्मनाम् । २.४.६२ सान्द्रमोदरसरूपमान्तरं ब्रह्म रूपमयि! तेऽविभासते ॥ २.४.७१ तत्समास्वदनरूपिणीं स्थितिं त्वत्समाधिमयि विश्वनायक! । २.४.७२ आश्रिताः पुनरतः परिच्युतावारभेमहि च धारणादिकम् ॥ २.४.८१ इत्थमभ्यसननिर्भरोल्लसत्त्वत्परात्मसुखकल्पितोत्सवाः । २.४.८२ मुक्तभक्तकुलमौलितां गताः सञ्चरेम शुकनारदादिवत् ॥ २.४.९१ त्वत्समाधिविजये तु यः पुनर्मङ्क्षु मोक्षरसिकः क्रमेण वा ।ण् २.४.९२ योगवश्यमनिलं षडाश्रयैरुन्नयत्यज! सुषुम्णया शनैः ॥ २.४.१०१ लिङ्गदेहमपि सन्त्यजन्नथो लीयते त्वयि परे निराग्रहः । २.४.१०२ ऊर्ध्वलोककुतुकी तु मूर्धतः सार्धमेव करणैर्निरीयते ॥ २.४.१११ अग्निवासरवलर्क्षपक्षगैरुत्तरायणजुषा च दैवतैः । २.४.११२ प्रापितो रविपदं भवत्परो मोदवान् ध्रुवपदान्तमीयते ॥ २.४.१२१ आस्थितोऽथ महरालये यदा शेषवक्त्रदहनोष्मणार्द्यते । २.४.१२२ ईयते भवदुपाश्रयस्तदा वेधसः पदमतः पुरैव वा ॥ २.४.१३१ तत्र वा तव पदेऽथवा वसन् प्राकृतप्रलय एति मुक्तताम् । २.४.१३२ स्वेच्छया खलु पुरापि मुच्यते संचिभिद्य जगदण्डमोजसा ॥ २.४.१४१ तस्य च क्षितिपयोमहोनिलद्योमहत्प्रकृतिसप्तकावृती । २.४.१४२ तत्तदात्मकतया विशन् सुखी याति ते पदमनावृतं विभो! ॥ २.४.१५१ अर्चिरादिगतिमीदृशीं व्रजन् विच्युतिं न भजते जगत्पते! । २.४.१५२ सच्चिदीत्मक! भवद्गुणोदयानुच्चरन्तमनिलेश! पाहि माम् ॥ २.५.११ व्यक्ताव्यक्तमिदं न किञ्चिदभवत्प्राक्प्राकृतप्रक्षये २.५.१२ मायायां गुणसाम्यरुद्धविकृतौ त्वय्यागतायां लयम् । २.५.१३ नो मृत्युश्च तदामृतं च समभून्नाह्नो न रात्रेः स्थिति २.५.१४ स्तत्रैकस्त्वमशिष्यथाः किल परानन्दप्रकाशात्मना ॥ २.५.२१ कालः कर्म गुणाश्च जीवनिवहा विश्वं च कार्यं विभो! २.५.२२ चिल्लीलारतिमेयुषि त्वयि तदा निर्लीनतामाययुः । २.५.२३ तेषां नैव वदन्त्यसत्त्वमयि भोः! शक्त्यात्मना तिष्ठताम् २.५.२४ नो चेत्किं गगनप्रसुनसदृशां भूयो भवेत्सम्भवः ॥ २.५.३१ एवञ्च द्विपरार्धकालविगतावीक्षां सिसृक्षात्मिकां २.५.३२ बिभ्राणे त्वयि चुक्षुमे त्रिभुवनीभावाय माया स्वयम् । २.५.३३ मायातः खलु कालशक्तिरखिलादृष्टं स्वभावोऽपि च २.५.३४ प्रादुर्भूय गुणान् विकास्य विदधुस्तस्याः सहायक्रियाम् ॥ २.५.४१ मायासन्निहितोऽप्रविष्टवपुषा साक्षीति गीतो भवान् २.५.४२ भेदैस्तां प्रतिबिम्बतो विविशिवान् जीवोऽपि नैवापरः । २.५.४३ कालादिप्रतिबोधिताथ भवता सञ्चोदिता च स्वयं २.५.४४ माया सा खलु बुद्धितत्त्वमसृजद्योऽसौ महानुच्यते ॥ २.५.५१ तत्रासौ त्रिगुणात्मकोऽपि च महान् सत्त्वप्रधानः स्वयं २.५.५२ जीवेऽस्मिन् खलु निर्विकल्पमहमित्युद्बोधनिष्पादकः । २.५.५३ चक्रेऽ स्मिन् सविकल्पबोधकमहन्तत्त्वं महान् खल्वसु २.५.५४ संपुष्टं त्रिगुणैस्तमोतिबहुलं विष्णो! भवत्प्रेरणात् ॥ २.५.६१ सोऽहं च त्रिगुणक्रमात्त्रिविधतामासाद्यवैकारिको २.५.६२ भूयस्तैजसतामसाविति भवन्नाद्येन सत्त्वात्मना । २.५.६३ देवानिद्रियमानिनोऽकृत दिशावातार्कपाश्यश्विनो २.५.६४ वह्नीन्द्राच्युतमित्रकान् विधुविधिश्रीरुद्रशारीरकान् ॥ २.५.७१ भूमन्! मानसबुद्ध्यहङ्कृतिमिलच्चित्ताख्यवृत्त्यन्वितं २.५.७२ तच्चान्तः करणं विभो! तव बलात्सत्त्वांशेवासृजत् । २.५.७३ जातस्तैजसतो दशेन्द्रियगणस्तत्तामसांशात्पुन २.५.७४ स्तन्मात्रं नभसो मरुत्पुरपते! शब्दोऽजनि त्वद्बलात् ॥ २.५.८१ शब्दाद्व्याम ततः ससर्जिथ विभो! स्पर्शं ततो मारुतं २.५.८२ तस्माद्रूपमतो महोऽथच रसं तोयं गन्धं महीम् । २.५.८३ एवं माधव! पूर्वपूर्वकलनादाद्याद्यधर्मान्वितं २.५.८४ भूतग्राममिमं त्वमेव भगवन्! प्राकाशयस्तामसात् ॥ २.५.९१ एते भूतगणास्तथेन्द्रियगणा देवाश्च जाताः पृथङ् २.५.९२ नो शेकुर्भुवनाण्डनिर्मितिविधादेवैरमीभिस्तदा । २.५.९३ त्वं नानाविधसूक्तिभिर्नुतगुणस्तत्त्वान्यमून्याविशं २.५.९४ श्चेष्टाशक्तिमुदीर्य तानि बटयन् हैरण्यमण्डं व्यधाः ॥ २.५.१०१ अण्डं तत्खलु पूर्वसृष्टसलिलेऽतिष्ठत्सहस्रं समा २.५.१०२ निर्बिन्दन्नकृथाश्चतुर्दशजगद्रूपं विराडाह्वयम् । २.५.१०३ साहस्रैः करपादमूर्धनीवहैर्निश्शेषजीवात्मको २.५.१०४ निर्भातोऽसि मरुत्पुराधिप! स मां त्रायस्व सर्वामयात् ॥ २.६.११ एवं चतुर्दशजगन्मयतां गतस्य २.६.१२ पातालमीश! तव पादतलं वदन्ति । २.६.१३ पादोर्ध्वदेशमपि देव! रसातलं त २.६.१४ गुल्फद्वयं खलु महातलमद्भुतात्मन् ॥ २.६.२१ जङ्घे तलातलमथो सुतलं च जान् २.६.२२ किञ्चोरुभागयुगलं वितलातेले द्वे । २.६.२३ क्षोणीतलं जघनमम्बरमङ्ग! नाभिर् २.६.२४ वक्षश्च शक्रनिलयस्तव चक्रेपाणे! ॥ २.६.३१ ग्रीवा महस्तव मुखं च जनस्तपस्तु २.६.३२ फालं शिरस्तव समस्तमयस्य सत्यम् । २.६.३३ एवं जगन्मयन्तयो! जगदाश्रीतैर २.६.३४ प्यन्यैर्निबद्धवपुषे भगवन्! नमस्ते ॥ २.६.४१ त्वद्ब्रह्मरन्ध्रपदमीश्वर! विश्वकन्द २.६.४२ च्छन्दांसि केशष्! धनास्तव केशपाशाः । २.६.४३ उल्लासिचिल्लियुगलं द्रुहिणस्य गेहं २.६.४४ पक्ष्माणि रात्रिदिवसौ सविता च नेत्रे ॥ २.६.५१ निश्शेषविश्वरचना च कटाक्षमोक्षः २.६.५२ कर्णौ दिशोऽश्वियुगलं तव नासिके द्वे । २.६.५३ लोभत्रपे च भगवन्नधरोत्तरोष्ठौ २.६.५४ तारागणाश्च रदनाः शमनश्च दंष्ट्रा ॥ २.६.६१ माया विलासहसितं श्वसितं समीरो २.६.६२ जिह्वा जलं वचनमीश्! शकुन्तपङ्क्तिः । २.६.६३ सिद्धादयः स्वरगणा मुखरन्ध्रमग्निर् २.६.६४ देवा भुजाः स्तनयुगं तव धर्मदेवः ॥ २.६.७१ पृष्ठं त्वधर्मैह देव! मनः सुधांशु २.६.७२ रव्यक्तमेव हृदयाम्बुजमम्नुजाक्ष! । २.६.७३ कुक्षिः समुद्रनिवहा वसनं तु सन्ध्ये २.६.७४ शेफः प्रजापतिरसौ वृष्णौ च मित्रः ॥ २.६.८१ श्रोणीस्थलं मृगगणाः पदयोर्नखास्ते २.६.८२ हस्त्य्ष्ट्रसैन्धवमुखा गमनं तु कालः । २.६.८३ विप्रादिवर्णभवनं वदनाब्जबाहु २.६.८४ चारूरुयुग्मचरणंकरुणाम्बुधे! ते ॥ २.६.९१ संसारचक्रमायि चक्रधर! क्रियास्ते २.६.९२ वीर्यं महासुरगणोऽस्थिकुलानि शैलाः । २.६.९३ नाड्यः सरित्समुदयास्तरवश्च रोम २.६.९४ जीयादिदं वपुरनिर्वचनीयमीश्! ॥ २.६.१०१ ईदृग्जगन्मयवपुस्तव कर्मभाजां २.६.१०२ कर्मावसानसमये स्मरणीयमाहुः । २.६.१०३ तस्यान्तरात्मवपुषे विमलात्मने ते २.६.१०४ वातालयाधिप! नमोऽस्तु निरुन्धि रोगान् ॥ २.६.१०५ एवं देव! चतुर्दशात्मकजगद्रूपेण जातः पुनस् २.६.१०६ तस्योधर्वं खलु सत्यलोकनिकलये जातोऽसि धाता स्वयम् । २.६.१०७ यं शंसन्ति हिरण्यगर्भमखिलत्रैलोक्यजीवात्मकं २.६.१०८ योऽभूत्स्फीतरजोविकारविकसन्नानासिसृक्षारसः ॥ २.७.२१ सोऽयं विश्वविसर्गदत्तहृदयः संपश्यमानः स्वयं २.७.२२ बोधं खल्वनवाप्य विश्वविषयं हि चिन्ताकुलस्तस्थिवान् । २.७.२३ तावत्त्वं जगतां पते! तप तपेत्येवं हि वैहायसीं २.७.२४ वाणीमेनमशिश्रवः श्रुतिसुखां कुर्वंस्तपःप्रेरणाम् ॥ २.७.३१ कोऽसौ मामवदत्पुमानिति जलापूर्णे जगन्मण्डले २.७.३२ दिक्षूद्वीक्ष्य किमप्यनीक्षितवता वाक्यार्थमुत्पश्यता । २.७.३३ दिव्यं वर्षसहस्रमात्ततपसा तेन त्वमाराधितस् २.७.३४ तस्मै दर्शितवानसि स्वनिलयं वैकुण्ठमेकाद्भुतम् ॥ २.७.४१ माया यत्र कदापि नो विकुरुते भाते जगद्भ्यते बहिः २.७.४२ शोकक्रोधविमोहसाध्वसमुखा भावास्तु दूरं गताः । २.७.४३ सान्द्रानन्दझरी च यत्र परमज्योतिः प्रकाशात्मके २.७.४४ तत्ते धाम विभावितं विजयते वैकुण्ठरूपं विभो! ॥ २.७.५१ यस्मिन्नाम चतुर्भुजा हरिमणिश्यामावदातत्विषो २.७.५२ नानाभूषणरत्नदीपितदिशो राजद्विमानालयाः । २.७.५३ भक्तिप्राप्ततथाविधोन्नतपदा दीव्यन्ति दिव्यो जनास् २.७.५४ तत्ते धाम निरस्तसर्वशमलं वैकुण्ठरूपं जयेत् ॥ २.७.६१ नानादिव्यवधूजनैरभिवृता विद्युल्लतातुल्यया २.७.६२ विश्वोन्मादनहृद्यगात्रलतया विद्योतिताशान्तरा । २.७.६३ त्वत्पादाम्बुजसौरमैककुतुकाल्लक्ष्मीः स्वयं लक्ष्यते २.७.६४ यस्मिन् विस्मयनीयदिव्यविभवा तत्ते ओअदं देहि मे ॥ २.७.७१ तत्रैवं प्रतिदर्शिते निजपदे रत्नासनाध्यासितं २.७.७२ भास्वत्कोटिलसत्किरीटकटकाद्याकल्पदीप्राकृति । २.७.७३ श्रीवत्साङ्कितमात्तकौस्तुभणिच्छायारुणं कारणं २.७.७४ विश्वेषां तव रूपमैक्षत विधिस्तत्ते विभो! भातु मे ॥ २.७.८१ कालाम्भोदकलायकोमलरुची चक्रेण चक्रं दिशा २.७.८२ मावृण्वानमुदारमन्दहसितस्यन्दप्रसन्नाननम् । २.७.८३ राजत्कम्बुगदारिपङ्कजधरश्रीमद्भुजामण्डलं २.७.८४ स्रष्टुस्तुष्टिकरं वपुस्तव विभो! मद्रोगमुद्वासयेत् ॥ २.७.९१ दृष्ट्वा सम्भृतसम्भ्रमः कमलभूस्त्वत्पादपाथोरुहे २.७.९२ हर्षावेशवशंवदो निपतितः प्रीत्या कृतार्थीभवन् । २.७.९३ जानास्येव मनीषितं मम विभो! ज्ञानं तदापादय २.७.९४ द्वैताद्वैतभवत्स्वरूपपरमित्याचष्ट तं त्वां भजे ॥ २.७.१०१ आताम्रे चरणे विनम्रमथ तं हस्तेन हस्ते स्पृशन् २.७.१०२ बोधस्ते भविता न सर्गविधिभिर्बन्दोऽपि सञ्जायते । २.७.१०३ इत्याभाष्य गिरं प्रतोष्य्त नितरां तच्चित्तगूढः स्वयं २.७.१०४ सृष्टौ तं समुदैरयः स भगवन्नुल्लासयोल्लाघताम् ॥ ३.८.११ एवं तावत्प्राकृतप्रक्षयान्ते ब्राह्मे कल्पे ह्यादिमे लब्धजन्मा । ३.८.१२ ब्रह्मा भूयस्त्वत्त एवाप्य वेदान् सृष्टिं चक्रे पूर्वकल्पोपमानाम् ॥ ३.८.२१ सोऽयं चतुर्युगसहस्रमितान्यहानि ३.८.२२ तावन्मिताश्च रजनीर्बहुशो निनाय । ३.८.२३ निद्रात्यसौ त्वयि निलीय समं स्वसृष्टैर् ३.८.२४ नैमित्तिकप्रलयमाहुरतोऽस्य रात्रिम् ॥ ३.८.३१ अस्मादृशां पुनरहर्मुखकृत्यतुल्यां ३.८.३२ सृष्टिं करोत्यनुदिनं स भवत्प्रसादात् । ३.८.३३ प्राग्ब्राह्मकल्पजनुषां च परायुषां तु ३.८.३४ सुप्तप्रबोधनसमास्ति तदा विसृष्टिः ॥ ३.८.४१ पञ्चाशदब्दमधुना स्ववयोर्धरूपम् ३.८.४२ एकं परार्धमतिवृत्य हि वर्ततेऽसौ । ३.८.४३ तत्रान्त्यरात्रिजनितान् कथयामि भूमन्! ३.८.४४ पश्चाद्दिनावतरणे च भवद्विलासान् ॥ ३.८.५१ दिनावसानेऽथ सरोजयोनिः सुषुप्तिकामस्त्वयि सन्निलिल्ये । ३.८.५२ जगन्ति च त्वज्जठरं समीयुस्तदेदमेकार्णवमास विश्वम् ॥ ३.८.६१ तवैव वेषे फणिराजि शेषे जलैकशेषे भुवने स्म शेषे । ३.८.६२ आनन्दसान्द्रानुभवस्वरूपः स्वयोगनिद्रापरिमुद्रितात्मा ॥ ३.८.७१ कालाख्यशक्तिं प्रलयावसाने प्रबोधयेत्यादिशता किलादौ । ३.८.७२ त्वया प्रसुप्तं परिसुप्तशक्तिव्रजेन तत्राखिलजीवधाम्ना ॥ ३.८.८१ चतुर्युगाणां च सहस्रमेवं त्वयि प्रसुप्ते पुनरद्वितीये । ३.८.८२ कालाख्यशक्तिः प्रथमप्रबुद्धा प्रावोधयत्त्वां किल विश्वनाथ ॥ ३.८.९१ विबुध्य च त्वं जलगर्भशायिन्! विलोक्य लोकानखिलान् प्रलीनान् । ३.८.९२ तेष्वेव सूक्ष्मात्मतया निजान्तः स्थितेषु विश्वेषु ददाथ दृष्टिम् ॥ ३.८.१०१ ततस्त्वदीयादयि! नाभिरन्ध्रादुदञ्चितं किञ्चन दिव्यपद्मम् । ३.८.१०२ निलीननिश्शेषपदार्थमालासङ्क्षेपरूपं मुकुलायमानम् ॥ ३.८.१११ तदेतदम्भोरुहकुड्मलं ते कलेबरात्तोयपथे प्ररूड्ःम् । ३.८.११२ बहिर्निरीतं परितः स्फुरद्भिः स्वधामभिर्ध्वान्तमलं न्यकृन्तत् ॥ ३.८.१२१ संफुल्लपत्रे नितरां विचित्रे तस्मिन् भवद्वीर्यधृते सरोजे । ३.८.१२२ स पद्मजन्मा विधिराविरासीत्स्वयंप्रबुद्धाखिलवेदराशिः ॥ ३.८.१३१ अस्मिन् परात्मन्! ननु पाद्मकल्पे त्वमित्थमुत्थापितपद्मयोनिः । ३.८.१३२ अनन्तभुमा मम रोगराशिं निरुन्धि वातालयवास्! विष्णो! ॥ ३.९.११ स्थितः स कमलोद्भवस्तव हि नाभिपङ्केरुहे ३.९.१२ कुतः स्विदिदमम्बुधावुदितमित्यनालोकअयन् । ३.९.१३ तदीक्षणकुतूहलात्प्रतिदिशं विवृत्ताननश् ३.९.१४ चतुर्वदनतामगाद्विकसदष्टदृष्ट्यम्बुजाम् ॥ ३.९.२१ महार्णवविघूर्ण्तं कमलमेव तत्केवलं ३.९.२२ विलोक्य तदुपाश्रयं तव तनुं तु नालोकयन् । ३.९.२३ क एष कमलोदरे महति निस्सहायो ह्यहं ३.९.२४ कुतः स्विदिदमम्बुजं समजनीति चिन्तामगात् ॥ ३.९.३१ अमुष्य हि सरोरुहः किमपि कारणं सम्भवेद् ३.९.३२ इतिस्म कृतनिश्चयः स खलु नालरन्ध्राध्वना । ३.९.३३ सयोगबलविद्यया समवरूढवान् प्रौढधीस् ३.९.३४ त्वदीयमतिमोहनं न तु कलेबरं दृष्टवान् ॥ ३.९.४१ ततः सकलनालिकाविवरमार्गगो मार्गयन् ३.९.४२ प्रय्स्य शतवत्सरं किमपि नैव सन्दृष्टवान् । ३.९.४३ निवृत्य कमलोदरे सुखनिषण्ण एकाग्रधीः ३.९.४४ समाधिबलमादधे भवदनुग्रहैकाग्रही ॥ ३.९.५१ शतेन परिवत्सरैर्दृढसमाधिबन्धोल्लसत् ३.९.५२ प्रबोधविश्दीकृतः स खलु पद्मिनीसम्भवः । ३.९.५३ अदृष्टचरमद्भुतं तव हि रूपमन्तर्दृशा ३.९.५४ व्यचष्ट परितुष्टधीर्भुजगभोगभागाश्रयम् ॥ ३.९.६१ किरीटमकृटोल्लसत्कटकहारकेयूरयुग् ३.९.६२ मणिस्फुरितमेखलं सुपरिवीतपीताम्बरम् । ३.९.६३ कलायकुसुमप्रभं गलतलोल्लसत्कौस्तुभं ३.९.६४ वपुस्तदयि! भावये कमलजन्मने दर्शितम् ॥ ३.९.७१ श्रुतिप्रकरदर्शितप्रचुरवैभव! श्रीपते! ३.९.७२ हरे! जय जय प्रभो! पदमुपैषि दिष्ट्या दृशोः । ३.९.७३ कुरुष्व धियमाशु मे भुवननिर्मितौ कर्मठाम् ३.९.७४ इति द्रुहिणवर्णितस्वगुणबंहिमा पाहि माम् ॥ ३.९.८१ लभस्व भुवनत्रयीरचनदक्षतामक्षतां ३.९.८२ गृहाण मदनुग्रहं कुरु तपश्च भूयो विधे! । ३.९.८३ भवत्वखिलसाधनी मयि च भक्तिरत्युत्कटे ३.९.८४ त्युदीर्य गिरमादधा मुदितचेतसं वेधसम् ॥ ३.९.९१ शतं कृततपास्ततः स खलु दिव्यसंवत्सरा ३.९.९२ नवाप्य च तपोबलं मतिबलं च पूर्वाधिकम् । ३.९.९३ उदीक्ष्य किल कम्पितं पयसि पङ्कजं वायुना ३.९.९४ भवत्बलविजृम्भितः पवनपाथसी पीतवान् ॥ ३.९.१०१ तवैव कृपया पुनः सरसिजेन तेनैव स ३.९.१०२ प्रकल्प्य भुवनत्रयीं प्रववृते प्रजानिर्मितौ । ३.९.१०३ तथाविधकृपाभरो गुरुमरुत्पुराधीश्वर! ३.९.१०४ त्वमाशु परिपाहि मां गुरुदयोक्षितैरीक्षितैः ॥ ३.१०.११ वैकुण्ट्ः! वर्धितबलोऽथ भवत्प्रसादा ३.१०.१२ दम्भोजयोनिरसृजत्किल जीवदेहान् । ३.१०.१३ स्थास्नूनि भूरुहमयानि तथा तिरश्चां ३.१०.१४ जातीर्मनुष्यनिवहानपि देवभेदान् ॥ ३.१०.२१ मिथ्याग्रहास्मिमतिरागविकोपभीतिर् ३.१०.२२ अज्ञानवृत्तिमिति पञ्चविधां स सृष्ट्वा । ३.१०.२३ उद्दामतामसपदार्थविधानदूनस् ३.१०.२४ तेने त्वदीयचरणस्मरणं विशुद्ध्यै ॥ ३.१०.३१ तावत्ससर्ज मनसा सनकं सनन्दं ३.१०.३२ भूयं सनातनमुनिं च सनत्कुमारम् । ३.१०.३३ ते सृष्टिकर्मणि तु तेन नियुज्यमानास् ३.१०.३४ त्वत्पादभक्तिरसिका जगृहुर्न वाणीम् ॥ ३.१०.४१ तावत्प्रकोपमुदितं प्रतिरुन्धतोऽस्य ३.१०.४२ भ्रूमध्यतोऽजनि मृडो भवदेकदेशः । ३.१०.४३ नामानि मे कुरु पदानि च हा विरिञ्चेत् ३.१०.४४ यदौ रुरोद्किल तेन स रुद्रनामा ॥ ३.१०.५१ एकादशाह्वयतया च विभिन्नरूपं ३.१०.५२ रुद्रं विधाय दयिता वनिताश्च दत्त्वा । ३.१०.५३ तावन्त्यदत्त च पदानि भवत्प्रणुन्नः ३.१०.५४ प्राह प्रजाविरचनाय च सदारं तम् ॥ ३.१०.६१ रुद्राभिसृष्तभयदाकृतिरुद्रसङ्घ ३.१०.६२ संपूर्यमाणाभुवनत्रयभीतचेताः । ३.१०.६३ मा मा प्रजाः सृज तपश्चर मङ्गलायेत् ३.१०.६४ याचष्ट तं कमलभूर्भवदीरितात्मा ॥ ३.१०.७१ तस्याथ सर्गरसिकस्य मरीचिरत्रिस् ३.१०.७२ तत्राङ्गिराः क्रतुमिनिः पुलहः पुलस्त्यः । ३.१०.७३ अङ्गादजयत भृगुश्च वसिष्ठदक्षौ ३.१०.७४ श्रीनारदश्च भगवान् भवदङ्घ्रिदासः ॥ ३.१०.८१ धर्मादिकानभ्सृजन्नथ कर्दमं च ३.१०.८२ वाणीं विधाय विधिरङ्गजसङ्कुलोऽभूत् । ३.१०.८३ त्वद्बोधितैः सनकदक्षमुखैस्तनूजैर् ३.१०.८४ उद्बोधितश्च विरराम तमो विमुञ्चन् ॥ ३.१०.९१ देवान् पुराणनिवहानपि सर्वविद्याः ३.१०.९२ कुर्वन्निजाननगणाच्चतुराननोऽसौ । ३.१०.९३ पुत्रेषु तेषु विनिधाय स सर्गवृद्धिम् ३.१०.९४ अप्राप्नुवंस्तव पदाम्बुजमाश्रितोऽभूत् ॥ ३.१०.१०१ जानन्नुपायमथ देहमजो विभज्य ३.१०.१०२ स्त्रीपुंसभावमभजन्मनुतद्वधूभ्याम् । ३.१०.१०३ ताभ्यां च मानुषकुलानि विवर्धयंस्त्वं ३.१०.१०४ गोविन्द! मारुतपुराधिप! रुन्धि रोगान् ॥ ३.११.११ क्रमेण सर्गे परिवर्धमाने कदापि दिव्याः सनकादयस्ते । ३.११.१२ भवद्विलोकाय विकुण्ठलोकं प्रपेदिरे मारुतमन्दिरेश! ॥ ३.११.२१ मनोज्ञनैः श्रेयसकाननाद्यैरनेकवापमिणिमन्दिरैश्च । ३.११.२२ अनोपमं तं भवतो निकेतं मुनीश्वराः प्रापुरतीतकक्ष्याः ॥ ३.११.३१ भवद्दिदृक्षून् भवनं विविक्षून् द्वाःस्थौ जयस्तान् विजयोऽप्यरुन्धाम् । ३.११.३२ तेषां च चित्ते पदमाप कोपः सर्वं भवत्प्रेरणयैव भूमन् ॥ ३.११.४१ वैकुण्ठलोकानुचितप्रचेष्तौ कष्टौ युवां दैत्यगतिं भजेतम् । ३.११.४२ इति प्रशप्तौ भवदाश्रयौ तौ हरिस्मृतिर्नोऽस्त्विति नेमतुस्तान् ॥ ३.११.५१ तेदेतदाज्ञाय भवानवाप्तः सहैव लक्ष्म्या बहिरम्बुजाक्ष! । ३.११.५२ खगेश्वरांसार्पितचारुबाहुरानन्दयंस्तीनभिराममूर्त्या ॥ ३.११.६१ प्रसाद्य गीर्भिः स्तुवतो मुनीन्द्राननन्यनाथावथ पार्षदौ तौ । ३.११.६२ संरम्भयोगेन भवैस्त्रिभिर्मामुपेतमित्यात्तकृपां न्यगादीः ॥ ३.११.७१ त्वदीयभृत्यौ किल काश्यपात्तौ सुरारिवीरावुदितौ दितौ द्वौ । ३.११.७२ सन्ध्यासमुत्पादनकष्टचेष्तौ यमौ च लोकस्य यमाविवायौ ॥ ३.११.८१ हिरण्यपूर्वः कशिपुः किलैकः पुरो हिरण्याक्ष इति प्रतीतः । ३.११.८२ उभौ भवन्नाथमशेषलोकं रुषा न्यरुन्धां निजवासनान्धौ ॥ ३.११.९१ तयोर्हिरण्याक्षमहासुरेन्द्रो रणाय धावन्ननवाप्तवैरी । ३.११.९२ भवत्प्रियां क्ष्मां सलिले निमज्ज्य चचार गर्वाद्विनदन् गदावान् ॥ ३.११.१०१ ततो जलेशात्सदृशं भवन्तं निशम्य बभ्राम गवेषयंस्त्वाम् । ३.११.१०२ भक्तैकदृश्यः स कृपानिधे! त्वं निरुन्धि रोगान्मरुदालयेश! ॥ ३.१२.११ स्वायम्भुवो मनुरथो जनसर्गशीलो ३.१२.१२ दृष्ट्वा महीमसमये सलिले निमघ्नाम् ।ष् ३.१२.१३ स्रष्टारमाप शरणं भवदङ्घ्रिसेवा ३.१२.१४ तुष्टाशयं मुनिजनैः सह सत्यलोके ॥ ३.१२.२१ कष्टं प्रजाः सृजति मय्यवनी निमग्ना ३.१२.२२ स्थानं सरोजभव! कल्पय तत्प्रजानाम् । ३.१२.२३ इत्येवमेष कथितो मनुनि स्वयम्भू ३.१२.२४ रम्भोरुहाक्ष! तव पादयुगं व्यचिन्तीत् ॥ ३.१२.३१ हा हा विभो! जलमहं न्यपिबं पुरस्ताद् ३.१२.३२ अद्यापि मज्जति मही किमहं करोमि । ३.१२.३३ इत्थं त्वदङ्घ्रियुगलं शरणं यतोऽस्य ३.१२.३४ नासापुटात्समभवः शिशुकोलरूपी ॥ ३.१२.४१ अङ्गुष्ट्ःमात्रवपुरुत्पतितः पुरस्ताद् ३.१२.४२ भूयोऽथ कुम्भिसदृशः समजृम्भथास्त्वम् । ३.१२.४३ अभ्रे तथाविधमुदीक्ष्य भवन्तमुच्चैर् ३.१२.४४ विस्मेरतां विधिरगात्सह सूनुभिः स्वैः ॥ ३.१२.५१ कोऽसावचिन्त्यमहिमा किटिरुत्थितो मे ३.१२.५२ घोणापुटात्किमु भवेदजितस्य माया । ३.१२.५३ इत्थं विचिन्तयति धातरिशैलमात्रः ३.१२.५४ सद्यो भवन् किल जगर्जिथ घोरघोरम् ॥ ३.१२.६१ तं ते निनादमुपकर्ण्य जनस्तपःस्थाः ३.१२.६२ सत्यस्थिताश्च मुनयो नुनुवुर्भवन्तम् । ३.१२.६३ तत्स्तोत्रहर्षुलमनाः परिणद्य भूयस् ३.१२.६४ तोयाशयं विपुलमूर्तिरवातरस्त्वम् ॥ ३.१२.७१ ऊर्ध्वप्रसारिपरिधूम्राविधूतरोमा ३.१२.७२ प्रोत्क्षिप्तवालधिरवाङ्मुखघोरघोणः । ३.१२.७३ तूर्णप्रदीर्णजलदः परिघूर्णदक्ष्णा ३.१२.७४ स्तोत्न्मुनीच्छिशिरयन्नवतेरिथ त्वम् ॥ ३.१२.८१ अन्तर्जलं तदनु सङ्कुलनक्रचक्रं ३.१२.८२ भ्राम्यत्तिमिङ्गिलकुलं कलुषोर्मिमालम् । ३.१२.८३ आविश्य भीषणरवेण रसातलस्था ३.१२.८४ नाकम्पयन् वसुमतीमगवेषयस्त्वम् ॥ ३.१२.९१ दृष्ट्वाथ दैत्यहतकेन रसातलान्ते ३.१२.९२ संवेशितां झटिति कूटकिटिर्विभो! त्वम् । ३.१२.९३ आपातुकानविगणय्य सुरारिखेटान् ३.१२.९४ दंष्ट्राङ्कुरेण वसुधामदधाः सलीलम् ॥ ३.१२.१०१ अभ्युद्धरन्नथ धरां दशनाग्रलग्न ३.१२.१०२ मुस्ताङ्कुराङ्कित इवाधिकपीवरात्मा । ३.१२.१०३ उद्धातघोरसलिलाज्जलधेरुदञ्चन् ३.१२.१०४ क्तीडावराहवपुरीश्वर! पाहि रोगात् ॥ ३.१३.११ हिरण्याक्षं तावद्वरद! भवदन्वेषणपरं ३.१३.१२ चरन्तं सांवर्ते पयसि निजजङ्घापरिमिते । ३.१३.१३ भवद्भुक्तो गत्वा कपटपटुधीर्नारदमुनिः ३.१३.१४ शनैरूचे नन्दन् दनुजमपि निन्दंस्तव बलम् ॥ ३.१३.२१ स मायावी विष्णुर्हरति भवदीयं वसुमतीं ३.१३.२२ प्रभो! कष्टं कष्टं किमिदमिति तेनाभिगदितः । ३.१३.२३ नदन् क्वासौ क्वासाविति स मुनिना दर्शितप्थो ३.१३.२४ भवन्तं संप्रापद्धरणिधरमुद्यन्तमुदकात् ॥ ३.१३.३१ अहो आरण्योऽयं मृग इति हसन्तं बहुतरैर् ३.१३.३२ दुरुक्तैर्विध्यन्तं दितिसुतमवज्ञाय भगवन्! । ३.१३.३३ महीं दृष्ट्वा दंष्ट्राशिरसि चकितां स्वेन महसा ३.१३.३४ पयोधावाधाय प्रसभमुदयुङ्क्था मृधविधौ ॥ ३.१३.४१ गदापाणौ दैत्ये त्वमपि हि गृहीतोन्नतगदो ३.१३.४२ नियुद्धेन क्रीडन् घटघटरवोद्घुष्टवियता । ३.१३.४३ रणालोकैत्सुक्यान्मिलति सुरसङ्घे द्रुतममुं ३.१३.४४ निरुन्ध्याः सन्ध्यातः प्रथममिति धात्रा जगदिषे ॥ ३.१३.५१ गदोन्मर्दे तस्मिंस्तव खलु गदायां दितिभुवो ३.१३.५२ गदाघाताद्भूमौ झटिति पतितायामहह भोः! । ३.१३.५३ मृदुस्मेरास्यस्त्वं दनुजकुलनिर्मूलनचणं ३.१३.५४ महाचक्रं स्मृत्वा करभुवि दधानो रुरुचिषे ॥ ३.१३.६१ ततः शूलं कालप्रतिमरुषि दैत्ये विसृजति ३.१३.६२ त्वयिच्छिन्दत्येनत्करकलितचक्रप्रहरणात् । ३.१३.६३ समारुष्टो मुष्ट्या स खलु वितुदंस्त्वां समतमोद् ३.१३.६४ गलन्माये मायास्त्वयि किल जगन्मोहनकरीः ॥ ३.१३.७१ भवच्चक्रज्योतिष्कणलवनिपातेन विधुते ३.१३.७२ ततो मायाचक्रे विततघनरोषान्धमनसम् । ३.१३.७३ गरिष्ठाभिर्मुष्टिप्रहृतिभिरभिघ्नन्तमसुरं ३.१३.७४ कराग्रेण स्वेन श्रवणपदमूले निरवधीः ॥ ३.१३.८१ महाकायः सोऽयं तव करसरोजप्रमथितो ३.१३.८२ गलद्रक्तो वक्त्रादपतदृषिभिः श्लाघितहतिः । ३.१३.८३ तदा त्वामुदामप्रमदभरविद्योतिहृदया ३.१३.८४ मुनीन्द्राः सान्द्राभिः स्तुतिभिरनुवन्नध्वरतनम् ॥ ३.१३.९१ त्वचि च्छन्दो रोमस्वपि कुशगणश्चक्षुषि घृतं ३.१३.९२ चतुर्होतारोऽङ्घ्रौ स्रुगपि वदने चोदर इडा । ३.१३.९३ ग्रहा जिह्वायां ते परपुरुष! कर्णे च चमसा ३.१३.९४ विभो! सोमो वीर्यं वरद! गलदेशेऽप्युपसन्दः ॥ ३.१३.१०१ मुनीन्द्रैरित्यादिस्तवनमुखरैर्मोदितमना ३.१३.१०२ महीयस्या मूर्त्या विमलतरकीर्त्या च विलसन् । ३.१३.१०३ स्वधिष्ण्यं संप्राप्तः सुखरसविहारी मधुरिपो! ३.१३.१०४ निरुन्ध्या रोगं मे सकलमपि वातालयपते! ॥ ३.१४.११ समनुस्मृततावकाङ्घ्रियुग्मः स मनुः पङ्कजसम्भवाङ्गजन्मा । ३.१४.१२ निजमन्तरमन्तरायहीनं चरितं ते कथयन् सुखं निनाय ॥ ३.१४.२१ समये खलु तत्र कर्दमाख्यो द्रुहिणच्छायभवस्तदीयवाचा । ३.१४.२२ घृतसर्गरसो निसर्गरम्यं भगवंस्त्वामयुतं समाः सिषेवे ॥ ३.१४.३१ गरुडोपरि कालमेघकम्रं विलसत्केलिसरोजपाणिपद्मम् । ३.१४.३२ हसितोल्लसिताननं विभो! त्वं वपुराविष्कुरुषे स्म कर्दमाय ॥ ३.१४.४१ स्तुवते पुलकावृताय तस्मै मनुपुत्रीं दयितां नवापि पुत्रीः । ३.१४.४२ कपिलं च सुतं स्वमेव पश्चात्स्वगतिं चाप्यनुगृह्य निर्गतोऽभूः ॥ ३.१४.५१ स मनुः शतरूपया महिष्या गुणवत्या सुतया च देवहूत्या । ३.१४.५२ भवदीरितनारदोपदिष्टः समगात्कर्दममागतिप्रतीक्षम् ॥ ३.१४.६१ मनुनोपहृतां च देवहूतिं तरुणीरत्नमवाप्य कर्दमोऽसौ । ३.१४.६२ भवदर्चननिर्वृतोऽपि तस्यां दृढशुश्रूषणया दधौ प्रसादम् ॥ ३.१४.७१ सपुनस्त्वदुपासनप्रभावाद्दयिताकामकृते कृते विमाने । ३.१४.७२ वनिताकुलसङ्कुले नवात्मा व्यहरद्देवपथेषु देवहूत्या ॥ ३.१४.८१ शतवर्षमथ व्यतीत्य सोऽयं नव कन्याः समवाप्य धन्यरूपाः । ३.१४.८२ वनयानसमुद्यतोऽपि कान्ताहितकृत्त्वज्जननोत्सुको न्यवात्सीत् ॥ ३.१४.९१ निजभर्तृगिरा भवन्निषेवानिरतायामथ देव! देवहूत्याम् । ३.१४.९२ कपिलस्त्वमजायथा जनानां प्रथयिष्यन् परमात्मतत्त्वविद्याम् ॥ ३.१४.१०१ वनमेयुषि कर्दमे प्रसन्ने मतसर्वस्वमुपादिशञ्जनन्यै । ३.१४.१०२ कपिलात्मक! वायुमदिरेश्! त्वरितं त्वं परिपाहि मां गदौघात् ॥ ३.१५.११ मतिरिह गुणसक्ता बन्धकृत्तेष्वसक्ता ३.१५.१२ त्वमृतकृदुपरुन्धे भक्तियोगस्तु सक्तिम् । ३.१५.१३ महदनुगमलभ्या भक्तिरेवात्र साध्या ३.१५.१४ कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ ३.१५.२१ प्रकृतिमहदहङ्काराश्च मात्राश्च भूतान्यपि ३.१५.२२ हृदपि दशाक्षी पूरुषः पञ्चविंशः । ३.१५.२३ इति विदितविभागो मुच्यतेऽसौ प्रकृत्यां ३.१५.२४ कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ ३.१५.३१ प्रकृतिगतगुणौघैर्नाज्यते पूरुषोऽयं ३.१५.३२ यदि तु सजति तस्यां तद्गुणास्तं भजेरन् । ३.१५.३३ मदनुभजनतत्त्वालोचनैः साप्यपेयात् ३.१५.३४ कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ ३.१५.४१ विमलमतिरुपात्तैरासनाद्यैर्मदङ्गं ३.१५.४२ गुरुडसमधिरूढं दिव्यभूषायुधाङ्कम् । ३.१५.४३ रुचितुलिततमालं शीलयेतानुवेलं ३.१५.४४ कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ ३.१५.५१ मम गुणगुणलीलाकर्णनैः कीर्तिनाद्यैर् ३.१५.५२ मयि सुरसरिदोघप्रख्यचित्तानुवृत्तिः । ३.१५.५३ भवति परमभक्तिः सा हि मृत्योर्विजेत्री ३.१५.५४ कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ ३.१५.६१ अहह बहुलहिंसासञ्चितार्थैः कुडुम्बं ३.१५.६२ प्रतिदिनमनुपुष्णन् स्त्रीजितो बाललाली । ३.१५.६३ विशति हि गृहसक्तो यातनां मय्यभक्तः ३.१५.६४ कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ ३.१५.७१ युवतिजठरखिन्नो जातबोधोऽप्यकाण्डे ३.१५.७२ प्रसवगलितबोधः पीडयोल्लङ्घ्य बाल्यम् । ३.१५.७३ पुनरपि बत मुह्यत्येव तारुण्यकाले ३.१५.७४ कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ ३.१५.८१ पितृसुरगणयाजी धार्मिको यो गृहस्थः ३.१५.८२ स च निपतति काले दक्षिणाध्वोपगामी । ३.१५.८३ मयि निहितमकां कर्म तूदक्पथार्थं ३.१५.८४ कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ ३.१५.९१ इति सुविदितवेद्यां देव! हे देवहूतिं ३.१५.९२ कृतनुतिमनुगृह्य त्वं गतो योगिसङ्घैः । ३.१५.९३ विमलमतिरथासौ भक्तियोगेन मुक्ता ३.१५.९४ त्वमपि जनहितीर्थं वर्तसे प्रागुदीच्याम् ॥ ३.१५.१०१ परम! किमु बहूक्त्या त्वत्पदाम्भोजभक्तिं ३.१५.१०२ सकलभयविनेत्रीं सर्वकामोपनेत्रीम् । ३.१५.१०३ वदसि खलु दृढं त्वं त्वद्विधूयामयान्मे ३.१५.१०४ गुरुपवनपुरेश्! त्वय्युपाधत्स्व भक्तिम् ॥ ४.१६.११ दशो विरिञ्चतनयोऽथ मनोस्तनूजां ४.१६.१२ लब्ध्वा प्रसूतिमिह षोडश चाप कन्याः । ४.१६.१३ धर्मे त्रयोदश ददौ पिऋषु स्वधां च ४.१६.१४ स्वाहां हविर्भुजि सतीं गिरिशे त्वदंशे ॥ ४.१६.२१ मूर्तिर्हि धर्मगृहिणी सुषुवे भवन्तं ४.१६.२२ नारायणं नरसखं महितानुभावम् । ४.१६.२३ यज्जन्मनि प्रमुदिताः कृततुर्यघोषाः ४.१६.२४ पुष्पोत्करान् प्रववृषुर्नुनुवुः सुरौघाः ॥ ४.१६.३१ दैत्यं सहस्रकवचं कवचैः परीतं ४.१६.३२ साहस्रवत्सरतपस्समराभिलव्यैः । ४.१६.३३ पर्यायनीर्मिततपस्समरौ भवन्तौ ४.१६.३४ शिष्टैककङ्कटममुं न्यहतां सललिम् ॥ ४.१६.४१ अन्वाचरन्नुपदिशन्नपि मोक्षधर्मं ४.१६.४२ त्वं भ्रातृमान् बदरिकाश्रममध्यवात्सीः । ४.१६.४३ शक्रोऽथ ते शमतपोबलनिस्सहात्मा ४.१६.४४ दिव्याङ्गनापरिवृतं प्रजिघाय मारम् ॥ ४.१६.५१ कामो वसन्तमलयानिलबन्धुशाली ४.१६.५२ कान्ताकटाक्षविशिखैर्विकसद्विलासैः । ४.१६.५३ विध्यन्मुहुर्मुहुरकम्पमुदीक्ष्य च त्वां ४.१६.५४ भीतस्त्वायाथ जगदे मृदुहासभाजा ॥ ४.१६.६१ भीत्यालमङ्गजवसन्तसुराङ्गना! वो ४.१६.६२ मन्मानसं त्विह जुषुध्वमिति ब्रुवाणः । ४.१६.६३ त्वं विस्मयेन परितः स्तुवतामथैषां ४.१६.६४ प्रदर्शयः स्वपरिचारककातराक्षीः ॥ ४.१६.७१ सम्मोहनाय मिलिता मदनादय्स्ते ४.१६.७२ त्वद्दासिकापरिमलैः किल मोहमापुः । ४.१६.७३ दत्तां त्वया च जगृहुस्त्रपयैव सर्व ४.१६.७४ स्वर्वासिगर्वशमनीं पुनरुर्वशीं ताम् ॥ ४.१६.८१ दृष्ट्वोर्वशीं त्वं कथां च निशम्य शक्रः ४.१६.८२ पर्याकुलोऽजानि भवन्महिमावमर्शात् । ४.१६.८३ एवं प्रशान्तरमणीयतरोऽवतारस् ४.१६.८४ त्वत्तोऽधिको वरद! कृष्णतनुस्त्वमेव ॥ ४.१६.९१ दक्षस्तु धातुरतिलालनया रजोन्धो ४.१६.९२ नात्यादृतस्त्वयि च कष्टमशान्तिरासीत् । ४.१६.९३ येन व्यन्रुन्ध स भवत्तनुमेव शर्वं ४.१६.९४ यज्ञो च वैरपिशुने स्वसुतां व्यमानीत् ॥ ४.१६.१०१ क्रुद्धेशमर्दितमखः स तु कृत्तशीर्षो ४.१६.१०२ देवप्रसादितहरादथ लब्धजीवः । ४.१६.१०३ त्वत्पूरितक्रतुवरः पुनराप शान्तिं ४.१६.१०४ स त्वं प्रशान्तिकर! पाहि मरुत्पुरेश्! ॥ ४.१७.११ उत्तानपादनृपतेर्मनुनन्दनस्य ४.१७.१२ जाया बभूव सुरुचिर्नितरामभीष्टा । ४.१७.१३ अन्या सुनीतिरिति भर्तुनराद्दता सा ४.१७.१४ त्वामेव नित्यमगतिः शरणं गताभूत् ॥ ४.१७.२१ अङ्के पितुः सुरुचिपुत्रकमुत्रमं तं ४.१७.२२ दृष्ट्वा ध्रुवः किल सुनीतिसुतोऽधिरोक्ष्यन् । ४.१७.२३ आचिक्षिपे किल शिशुः सुतरां सुरुच्या ४.१७.२४ दुस्सन्त्यजा खलु भवद्विमुखैरसूया ॥ ४.१७.३१ त्वन्मोहिते पितरि पश्यति दारवश्ये ४.१७.३२ दूरं दुरुक्तिनिहतः स गतो निजाम्बाम् । ४.१७.३३ सापि स्वकर्मगतिसन्तरणाय पुंसां ४.१७.३४ त्वत्पादमेव शरणं शिशवे शशंस ॥ ४.१७.४१ आकर्ण्य सोऽपि भवदर्चनिश्चितात्मा ४.१७.४२ मानी निरेत्य नगरात्किल पञ्चवर्षः । ४.१७.४३ सन्दृष्टनारदनिवेदितमन्त्रमार्गस् ४.१७.४४ त्वामारराध तपसा मधुकाननान्ते ॥ ४.१७.५१ ताते विषण्णहृदये नगरीं गतेन ४.१७.५२ श्रीनारदेन परिसान्त्वितचित्तवृत्तौ । ४.१७.५३ बालस्त्वदर्पितमनाः क्रमवर्धितेन ४.१७.५४ निन्ये कठोरतपसा किल पञ्च मासान् ॥ ४.१७.६१ तावत्तपोबलनिरुच्छ्वसिते दिगन्ते ४.१७.६२ देवार्थितस्त्वमुदयत्करुणार्द्रचेताः । ४.१७.६३ त्वद्रूपचिद्रसनिलीनमतेः पुरस्ता ४.१७.६४ दाविर्बभूविथ विभो! गरुडाधिरूढः ॥ ४.१७.७१ त्वद्दर्शनप्रमदभारतरङ्गितं तं ४.१७.७२ दृग्भ्यां निमग्नमिव रूपरसायने ते । ४.१७.७३ तुष्टूषमाणमवगम्य कपोलदेशे ४.१७.७४ संस्पृष्टवानसि दरेण तथादरेण ॥ ४.१७.८१ तावद्विबोधविमलं प्रणुवन्तमेण ४.१७.८२ माभाषथास्त्वमवगम्य तदीयभावम् । ४.१७.८३ राज्यं चिरं समनुभूय भजस्व भूयः ४.१७.८४ सर्वोत्तरं ध्रुव! पदं विनिवृत्तिहीनम् ॥ ४.१७.९१ इत्यूचुषि त्वयि गते नृपनन्दनोऽसा ४.१७.९२ वानन्दिताखिलजनो नगरीमुपेतः । ४.१७.९३ रेमे चिरं भवदनुग्रहपूर्णकामस् ४.१७.९४ ताते गते च वनमादृतराज्यभारः ॥ ४.१७.१०१ यक्षेण देव! निहते पुनरुत्तमेऽस्मिन् ४.१७.१०२ यक्षैः स युद्धनिरतो विरतो मनूक्या । ४.१७.१०३ शान्त्या प्रसन्नहृदयाद्धनदादुपेतात् ४.१७.१०४ त्वद्भक्तिमेव सुदृढामवृणोन्महात्मा ॥ ४.१७.१११ अन्ते भवत्पुरुषनीतविमानयातो ४.१७.११२ मात्रा समं ध्रुवपदे मुदितोऽयमास्ते । ४.१७.११३ एवं स्वभृत्यजनपालनलोलधीस्त्वं ४.१७.११४ वातालयाधिप! निरुन्धि ममामयौघान् ॥ ४.१८.११ जातस्य ध्रुवकुल एव तुङ्गकीर्ते ४.१८.१२ रङ्गस्य व्यजनि सुतः स वेननामा । ४.१८.१३ यद्दोषव्यथितमतिः स राजवर्य ४.१८.१४ स्त्वत्पादे विहितमना वनं गतोऽभूत् ॥ ४.१८.२१ पापोऽपि क्षितितलपालनाय वेनः ४.१८.२२ पौराद्यैरुपनिहितः कठिरवीर्यः । ४.१८.२३ सर्वेभ्यो निजबलमेव सम्प्रशंसन् ४.१८.२४ भूचक्रे तव यजनान्ययं न्यरौत्सीत् ॥ ४.१८.३१ सम्प्राप्ते हितकथनाय तापसौधे ४.१८.३२ मत्तोऽन्यो भवनपतिर्न कश्चनेति । ४.१८.३३ त्वन्निन्दावचनपरो मुनीश्वरैस्तैः ४.१८.३४ शापाग्नौ शलभदशामनायि वेनः ॥ ४.१८.४१ तन्नाशात्खलजनभीरुकैर्मुनीन्द्रै ४.१८.४२ स्तन्मात्रा चिरपरिरक्षिते तदङ्गे । ४.१८.४३ त्यक्ताघे परिमथितादथोरुदण्डाद् ४.१८.४४ दोर्दण्डे परिमथिते त्वमाविरासीः ॥ ४.१८.५१ विख्यातः पृथुरिति तापसोपदिष्टैः ४.१८.५२ सूताद्यैः परिणुतभाविभूरिवीर्यः । ४.१८.५३ वेनार्त्या कबलितसम्पदं धरित्री ४.१८.५४ माक्रान्तां निजधनुषा समामकार्षी ॥ ४.१८.६१ भूयस्तां निजकुलमुख्यवत्सयुक्तैर् ४.१८.६२ देवाद्यैः समुचितचारुभाजनेसु । ४.१८.६३ अन्नादीन्यभिलषितानि यानि तानि ४.१८.६४ स्वच्छन्दं सुरभितनूमदूदुहस्त्वम् ॥ ४.१८.७१ आत्मानं यहति सखैस्त्वयि त्रिधाम ४.१८.७२ न्नारब्धे शततमवाजिमेधयागे । ४.१८.७३ स्पर्धालुः शतमख एत्य नीचवेषो ४.१८.७४ हृत्वाश्वं तव तनयात्पराजितोऽभूत् ॥ ४.१८.८१ देवेन्द्रं मुहुरिति वाजिनं हरन्तं ४.१८.८२ वह्नौ तं मुनवरमण्डले जुहूषौ । ४.१८.८३ रुन्धाने कमलभवे क्रतोः समाप्तौ ४.१८.८४ साक्षात्त्वं मधुरिपुमैक्षथाः स्वयं स्वम् ॥ ४.१८.९१ तद्दतं वरमुपलभ्य भक्तिमेकां ४.१८.९२ गङ्गान्ते विहितपदः कदापि देव! । ४.१८.९३ सत्रस्थं मुनिनिवहं हितानि शंस ४.१८.९४ न्नैक्षिष्ठाः सनकमुखान्मुनीन् पुरस्तात् ॥ ४.१८.१०१ विज्ञानं सनकमुखोदितं दधानः ४.१८.१०२ स्वात्मानं स्वयमगमो वनान्तसेवी । ४.१८.१०३ तत्तादृक्पृथुवपुरीश! सत्वरं मे ४.१८.१०४ रोगौघं प्रशमय वातगेहवासिन्! ॥ ४.१९.११ पृथोस्तु नप्ता पृथुधर्मकर्मठः प्राचीनबर्हिर्युवतौ शतद्रुतौ । ४.१९.१२ प्रचेतसो नाम सुचेतसः सुतानजीजनत्त्वत्करुणाङ्कुरानिव ॥ ४.१९.२१ पितुः सिसृक्षानिरतस्य शासनाद्भवत्तपस्यानिरता दशापि ते । ४.१९.२२ पयोनिधिं पश्चिममेत्य तत्तटे सरोवरं सन्ददृशुर्मनोहरम् ॥ ४.१९.३१ तदा भवत्तीर्थमिदं समागतो भवो भवत्सेवकदर्शनादृतः । ४.१९.३२ प्रकाशमासाद्य पुरः प्रचेतसामुपादिशद्भक्ततमस्तव स्तवम् ॥ ४.१९.४१ स्तवं जपन्तस्तममी जलान्तरे भवन्तमासेविषतायुतं समाः । ४.१९.४२ भवत्सुखास्वादरसादमीष्वियान् बभूव कलो ध्रुववन्न शीघ्रता ॥ ४.१९.५१ तपोभिरेषामतिमात्रवर्धिभिः स यज्ञहिंसानिरतोऽपि पावितः । ४.१९.५२ पितापि तेषां गृहयातनारदप्रदर्शितात्मा भवदात्मतां ययौ ॥ ४.१९.६१ कृपाबलेनैव तत्ः प्रचेतसां प्रकाशमागाः पतगेन्द्रवाहनः । ४.१९.६२ विराजिचक्रादिवरायुधांशुभिर्भुजाभिरष्टाभिरुदञ्चितद्युतिः ॥ ४.१९.७१ प्रचेतसां तावदयाचतामपि त्वमेव कारुण्यभराद्वारानदाः । ४.१९.७२ भवद्विचिन्तापि शिवायदेहिनां भवत्वसौ रुद्रनुतिश्च कामदा ॥ ४.१९.८१ अवाप्य कान्तां तनयां महीरुहां तया रमध्वं दशलक्षवत्सरीम् । ४.१९.८२ सुतोऽस्तु दक्षो ननु तत्क्षणाच्च मां प्रयास्यथेति न्यगदो मुदैव तान् ॥ ४.१९.९१ ततश्च ते भूतलरोधिनस्तरून् क्रूधा दहन्तो द्रुहिणेन वारिताः । ४.१९.९२ द्रुमैश्च दत्तां तनयामवाप्य तां त्वदुक्तकालं सुखिनोऽभिरेमिरे ॥ ४.१९.१०१ अवाप्य दक्षं च सुतं कृताध्वराः प्रचेतसो नारदलब्धया धिया । ४.१९.१०२ अवापुरानन्दपदं तथाविधुस्त्वमीश! वातालयनाथ! पाहि माम् ॥ ५.२०.११ प्रियव्रतस्य प्रियपुत्रभूतादाग्नीध्रराजादुदितो हि नाभिः । ५.२०.१२ त्वां दृष्टवानिष्टदमिष्टमध्ये तवैव तुष्ट्यै कृतयज्ञकर्मा ॥ ५.२०.२१ अभिष्टुतस्तत्र मुनीश्वरैस्त्वं राज्ञा स्वतुल्यं सुतमर्थ्यमानः । ५.२०.२२ स्वयं जनिष्येऽहमिति ब्रुवाणस्तिरोदधा बर्हिषि विश्वमूर्ते! ॥ ५.२०.३१ नाभिप्रियायामथ मेरुदेव्यां त्वमंशतोऽभूरृषभाभिधानः । ५.२०.३२ अलोकसामान्यगुणप्रभावप्रभाविताशेषजनप्रमोदः ॥ ५.२०.४१ त्वयि त्रिलोकीभृति राज्य्भारं निधाय नाभिः सह मेरुदेव्या । ५.२०.४२ तपोवनं प्राप्य भवन्निषेवी गतः किलानन्दपदं पदं ते ॥ ५.२०.५१ इन्द्रस्त्वदुत्कर्षकृतादमर्षाद्ववर्ष नास्मिन्नजनाभवर्षे । ५.२०.५२ यदा तदा त्वं निजयोगशक्त्या स्ववर्षमेनद्व्यदधाः सुवर्षम् ॥ ५.२०.६१ जितेन्द्रदत्तां कमनीं जयन्तीमथोद्वहन्नात्मरताशयोऽपि । ५.२०.६२ अजीजनत्तत्र शतं तनूजान् येषां क्षितीषो भरतोऽग्रजन्मा ॥ ५.२०.७१ नवाभवन् योगिवरा नवान्ये त्वपालयन् भारतवर्षखण्डान् । ५.२०.७२ सैका त्वशीतिस्तव शेषपुत्रास्तपोबलाद्भूसुरभूयमीयुः ॥ ५.२०.८१ उक्त्वा सुतेभ्योऽथ मुनीन्द्रमध्ये विरक्तिभक्त्यन्वितमुक्तिमार्गम् । ५.२०.८२ स्वयं गतः पारमहंस्यवृत्तिमधा जडोन्मत्तपिशाचचर्याम् ॥ ५.२०.९१ परात्मभूतोऽपि परोपदेशं कुर्वन् भवन् सर्वनिरस्यमानः । ५.२०.९२ विकारहीनो विचचार कृत्स्नां महीमहीनात्मरसाभिलीनः ॥ ५.२०.१०१ शयुव्रतं गोमृगकाकचर्यां चिरं चरन्नाप्य परं स्वरूपम् । ५.२०.१०२ दवाहृताङ्गः कुटकाचले त्वं तापान्ममापाकुरु वातनाथ! ॥ ५.२१.११ मध्योद्भवओ भुव इलावृतनाम्रि वर्षे ५.२१.१२ गौरीप्रधानवनिताजनमात्रभाजि । ५.२१.१३ शर्वेण मन्त्रनुतिभिः सुमुपास्यमानं ५.२१.१४ सङ्कर्षणात्मकमधीश्वर! सम्श्रये त्वाम् ॥ ५.२१.२१ भद्राश्वनामक इलावृतपूर्ववर्षे ५.२१.२२ भद्रश्रवोभिरृषिभिः परिणूयमानम् । ५.२१.२३ कल्पान्तगूढनिगमोद्धरणप्रवीणं ५.२१.२४ ध्यायामि देव! हयशीर्षतनुं भवन्तम् ॥ ५.२१.३१ ध्यायामि दक्षिणगते हरिवर्षवर्षे ५.२१.३२ प्राह्लादमुख्यपुरुषैः परिषेव्यमाणम् । ५.२१.३३ उत्तुङ्गशान्तधवलाकृतिमेकशुद्ध ५.२१.३४ ज्ञानप्रदं नरहरिं भगवन्! भवन्तम् ॥ ५.२१.४१ वर्षे प्रतीचि ललितात्मनि केतुमाले ५.२१.४२ लीलाविशेषललितस्मितशोभनाङ्गम् । ५.२१.४३ लक्ष्म्या प्रजापतिसुतैश्च निषेव्यमाणं ५.२१.४४ तस्याः प्रियाय धृतकामतनुं भजे त्वाम् ॥ ५.२१.५१ रम्येऽप्युदीचि खलु रम्यकनाम्रि वर्षे ५.२१.५२ तद्वर्षनाथमनुवर्य्सपर्यमाणम् । ५.२१.५३ भक्तैकवत्सलममत्सरहृत्सु भान्तं ५.२१.५४ मत्स्याकृतिं भुवननाथ! भजे भवन्तम् ॥ ५.२१.६१ वर्षं हिरण्मयसमाह्वयमौत्तराह ५.२१.६२ मासीनमद्रिधृतिकर्मठकामठाङ्गम् । ५.२१.६३ संसेवते पितृगणप्रवरोऽर्यमायं ५.२१.६४ तं त्वां भजामि भगवन्! परचिन्मयात्मन्! ॥ ५.२१.७१ किञ्चोत्तरेषु कुरुषु प्रियया धरण्या ५.२१.७२ संसेवितो महितमन्त्रनुतिप्रभेदैः । ५.२१.७३ दंष्ट्राग्रघृष्टघनपृष्ठगरिष्ठवर्ष्मा ५.२१.७४ त्वं पाहि विज्ञनुतयज्ञवराहमूर्ते! ॥ ५.२१.८१ याम्यां दिशं भजति किम्पुरुषाख्यवर्षे ५.२१.८२ संसेवितो हनुमता दृढभक्तिभाजा । ५.२१.८३ सीताभिरामपरमाद्भुतरूपशाली ५.२१.८४ रामात्मकः परिलसन् परिपाहि विष्णो! ॥ ५.२१.९१ श्रीनारदेन सह भारतखण्डमुख्यैस् ५.२१.९२ त्वं साङ्ख्ययोगनुतिभिः समुपास्यमानः । ५.२१.९३ आकल्पकालमिह साधुजनाभिरक्सी ५.२१.९४ नारायणो नरसखः परिपाहि भूमन्! ॥ ५.२१.१०१ प्लाक्षेऽर्करूपमयि शाल्मल इन्दुरूपं ५.२१.१०२ द्वीये भजन्ति कुशनामनि वह्निरूपम् । ५.२१.१०३ क्रौञ्चेऽम्बुरूपमथ वायुमयं च शाके ५.२१.१०४ त्वां ब्रह्मरूपमयि पुष्करनाम्रि लोकाः ॥ ५.२१.१११ सर्वैर्ध्रुवीदिभिरुडुप्रकरैर्ग्रहैश्च ५.२१.११२ पुच्छादिकेष्ववयवेष्वभिकल्प्यमानैः । ५.२१.११३ त्वं शिंशुमारवपुषा महतामुपास्यः ५.२१.११४ सन्ध्यासु रुन्धि नरकं मम सिन्धुशायैन्! ॥ ५.२१.१२१ पातालमूलभुवि शेषतनुं भवन्तं ५.२१.१२२ लोलैककुण्डलविराजिसहस्रशीर्षम् । ५.२१.१२३ नीलाम्बरं धृतहलं भुजगाङ्गनाभिर् ५.२१.१२४ जुष्टं भजे हर गदान् गुरुगेहनाथ! ॥ ६.२२.११ अजामिलो नाम महीसुरः पुरा चरन् विभो! धर्मपथान् गृहाश्रमी । ६.२२.१२ गुरोर्गिरा काननमेत्य दृष्टवान् सुघृष्टशीलां कुलटां मदाकुलाम् ॥ ६.२२.२१ स्वतः प्रशान्तोऽपि तदाहृताशयः स्वधर्ममुत्सृज तया समारमन् । ६.२२.२२ अधर्मकारी दशमी भवन् पुनर्दधौ भवन्नामयुते सुते रतिम् ॥ ६.२२.३१ स मृत्युकाले यमराजकिङ्गरान् भयङ्कराम्स्त्रीनभिलक्षयन् भिया । ६.२२.३२ पुरा मनाक्त्वत्स्मृतिवासनाबलाज्जुहाव नारायणनामकं सुतम् ॥ ६.२२.४१ दुराशयस्यापि तदात्वनिर्गतत्वदीयनामाक्षरमात्रवैभवात् । ६.२२.४२ पुरोऽभिपेतुर्भवदीयपार्षदाश्चतुर्भुजाः पीतपटा मनोहराः ॥ ६.२२.५१ अमुं च सम्पाश्य विकर्षतो भटान् विमुञ्चतेत्यारुरुधुर्बलादमी । ६.२२.५२ निवारितास्ते च भवज्जनैस्तदा तदीयपापं निखिलं न्यवेदयन् ॥ ६.२२.६१ भवन्तु पापानि कथं तु निष्कृते कृतेऽपि भो दण्डनमस्ति पण्डिताः! । ६.२२.६२ न निष्कृतिः किईं विदिता भवादृशामिति प्रभो! त्वत्पुरुषा बभाषिरे ॥ ६.२२.७१ श्रुतिस्मृतिभ्यां विहिता व्रतादयः पुनन्ति पापं न लुनन्ति वासनाम् । ६.२२.७२ अनन्तसेवा तु निकृन्तति द्वयीमिति प्रभो! त्वत्पुरुषा बभाषिरे ॥ ६.२२.८१ अनेन भो! जन्मसहस्रकोटिभिः कृतेषु पापेष्वपि निष्कृतिः कृता । ६.२२.८२ तदग्रहीन्नाम भयाकुलो हरेरिति प्रभो! त्वत्पुरुषा बभाषिरे ॥ ६.२२.९१ नृणामबुद्ध्यापि मुकुन्दकीर्तनं दहत्यघौघान्महिमास्य तादृशः । ६.२२.९२ यथाग्निरेधांसि यथौषेधं गदानिति प्रभो! त्वत्पुरुषा बभाषिरे ॥ ६.२२.१०१ इतीरितैर्याम्यभटैरपासृते भवद्भटानां च गणे तिरोहिते । ६.२२.१०२ भवत्स्मृतिं कञ्चन कालमाचरन् भवत्पदं प्रापि भवद्भटैरसौ ॥ ६.२२.१११ स्वकिङ्गरावेदनशङ्कितो यमस्त्वदङ्घ्रिभक्तेषु न गम्यतामिति । ६.२२.११२ स्वकीयभृत्यानशिशिक्षदुच्चकैः स देव! वातालय्नाथ! पाहि माम् ॥ ६.२३.११ प्रचेतस्तु भगवन्नपरोऽपि दक्षस् ६.२३.१२ त्वत्सेवनं व्यधित सर्गविवृद्धिकामः । ६.२३.१३ आविर्बभूविथ तदा लसदष्टबाहुस् ६.२३.१४ तस्मै वरं ददिथ तां च वधूमसिक्नीम् ॥ ६.२३.२१ तस्यात्मजास्त्वयुतमीश! पुनः सहस्रं ६.२३.२२ श्रीनारदस्य वचसा तव मार्गमापुः । ६.२३.२३ नैकत्रवासमृषये मुमुचे स शापं ६.२३.२४ भक्तोत्तमस्त्वृषिरनुग्नहमेव मेने ॥ ६.२३.३१ षष्ट्या ततो दुहितृभिः सृजतः कुलौघान् ६.२३.३२ दौहित्रसूनुरथ तस्य स विश्वरूपः । ६.२३.३३ त्वत्स्तोत्रवर्मितमजापयदिन्द्रमाजौ ६.२३.३४ देव! त्वदीयमहिमा खलु सर्वजैत्रः ॥ ६.२३.४१ प्राक्शूरसेनविषये किल चित्रकेतुः ६.२३.४२ पुत्राग्रही नृपतिरङ्गिरसः प्रभावात् । ६.२३.४३ लब्ध्वैकपुत्रमथ तत्र हते सपत्नी ६.२३.४४ सङ्घैरमुह्यदवशस्तव माययासौ ॥ ६.२३.५१ तं नारदस्तु सममङ्गिरसा दयालुः ६.२३.५२ सम्प्राप्य तावदुपदर्श्य सुतस्य जीवम् । ६.२३.५३ कस्यास्मि पुत्र इति तस्य गिरा विमोहं ६.२३.५४ त्यकत्वा त्वदर्चनविधौ नृपतिं न्ययुङ्क्त ॥ ६.२३.६१ स्तोत्रं च मन्त्रमपि नारदतोऽथ लब्ध्वा ६.२३.६२ तोषाय शेषवपुषो ननु ते तपस्यन् । ६.२३.६३ विद्याधराधिपतितां स हि सप्तरात्रे ६.२३.६४ लब्ध्वात्युकुण्ट्ःमतिरन्वभजद्भवन्तम् ॥ ६.२३.७१ तस्मै मृणालधवलेन सहस्रशीर्ष्णा ६.२३.७२ रूपेण बद्धनुतिसिद्धगणावृतेण । ६.२३.७३ प्रादुर्भवन्नचिरतो नुतिभिः प्रसन्नो ६.२३.७४ दत्त्वात्मतत्त्वमनुगृह्य तिरोदधाथ ॥ ६.२३.८१ त्वद्भक्तमौलिरथ सोऽपि च लक्षलक्षं ६.२३.८२ वर्षाणि हर्षुलमना भुवनेषु कामम् । ६.२३.८३ सन्ङ्गापयन् गुणगणं तव सुन्दरीभिः ६.२३.८४ सङ्गतिरेकरहितो ललितं चचार ॥ ६.२३.९१ अत्यन्तसङ्गविलयाय भवत्प्रणुन्नो ६.२३.९२ नूनं स रूप्यगिरिमाप्य महत्समाजे । ६.२३.९३ निश्शङ्कमङ्ककृतवल्लभमङ्गजारिं ६.२३.९४ तं शङ्करं परिहसन्नुमयाभिशेपे ॥ ६.२३.१०१ निस्सम्भ्रमस्त्वयमयाचितशापमोक्षो ६.२३.१०२ वृत्रासुरत्वमुपगम्य सुरेन्द्रयोधी । ६.२३.१०३ भक्त्यात्मतत्त्वकथनैः समरे विचित्रं ६.२३.१०४ शत्रोरपि भ्रममपास्य गतः पदं ते ॥ ६.२३.१११ त्वत्सेवनेन दितिरिन्द्रवधोद्यतापि ६.२३.११२ तान् प्र्त्युतेन्द्रसुहृदो मरुतोऽभिलेभे । ६.२३.११३ दुष्टाशयेऽपि शुभदैव भवन्निषेवा ६.२३.११४ तत्तादृशस्त्वमव मां पवनालयेश! ॥ ७.२४.११ हिरण्याक्षे पोत्रिप्रवरवपुषा देव! भवता ७.२४.१२ हते शोलक्रोधग्लपितघृतिरेतस्य सहजः । ७.२४.१३ हिरण्यप्रारम्भः कशिपुरमरारातिसदसि ७.२४.१४ प्रतिज्ञामातेने तव किल वधार्थं मुररिपो! ॥ ७.२४.२१ विधातारं घोरं स खलु तपसित्वा नचिरतः ७.२४.२२ पुरः साक्षात्कुर्वन् सुरनरमृगाद्यैरनिधनम् । ७.२४.२३ वरं लब्ध्वा दृप्तो जगदिह भवन्नायकमिदं ७.२४.२४ परिक्षुन्दन्निन्द्रादहरत दिवं त्वामगणयन् ॥ ७.२४.३१ निहन्तुं त्वां भूयस्तव पदमवाप्तस्य च रिपोर् ७.२४.३२ बहिर्दृष्टेरन्तर्दधिथ हृदये सूक्ष्मवपुषा । ७.२४.३३ नदन्नुच्चैस्तत्राप्यखिलभुवनान्ते च मृगयन् ७.२४.३४ भिया यातं मत्वा स खलु जितकाशी निववृते ॥ ७.२४.४१ ततोऽस्य प्रह्लादः समजनि सुतो गर्भवसतौ ७.२४.४२ मुनेर्वीणापाणेरधिगतभबद्भक्तिमहिमा । ७.२४.४३ स वै जात्या दैत्यः शिशुरपि समेत्य त्वयि रतिं ७.२४.४४ गतस्त्वद्भक्तानां वरद! परमोदाहरणताम् ॥ ७.२४.५१ सुरारीणां हास्यं तव चरणदास्यं निजसुते ७.२४.५२ स दृष्ट्वा दिष्टात्मा गुरुभिरशिशिक्षच्चिरममुम् । ७.२४.५३ गुरुप्रोक्तं चासाविदमिदमभद्राय दृढमि ७.२४.५४ त्यपाकुर्वन् सर्वं तव चरणभक्त्यैव ववृधे ॥ ७.२४.६१ अधीतेषु श्रेष्ठं किमिति परिपृष्टेऽथ तनये ७.२४.६२ भवद्भक्तिं वर्यामभिगदति पर्याकुलधृतिः । ७.२४.६३ गुरुभ्यो रोषित्वा सहजमतिरस्योत्यभिविदन् ७.२४.६४ वधिपायानस्मिन् व्यततुत्भवत्पादशरणे ॥ ७.२४.७१ स शूलैराविद्धः सुबहु मथितो दिग्गजगणैर् ७.२४.७२ महासर्पैर्दष्टोऽप्यनशनगराहारविधुतः । ७.२४.७३ गिरिन्द्रावक्षिप्तोऽप्यहह परमात्मन्नयि विभो! ७.२४.७४ त्वयि न्यस्तात्मत्वात्किमपि न निपीडामभजत ॥ ७.२४.८१ ततः शङ्काविष्टः स पुनरतिदुष्टोऽस्य जनको ७.२४.८२ गुरूक्त्या तद्गेह किल वरुणपाशैस्तमरुणत् । ७.२४.८३ गुरोश्चासान्निध्ये स पुनरनुगान् दैत्यतनयान् ७.२४.८४ भवद्भक्तेस्तत्त्वं परमपि विज्ञानमशिषत् ॥ ७.२४.९१ पिता शृण्वन् बालप्रकरमखिलं त्वत्स्तुतिपरं ७.२४.९२ रुषान्धः प्राहैनं कुलहतक! कस्ते बलमिति । ७.२४.९३ बलं मे वैकुण्ठस्तव च जगतां चापि स बलं ७.२४.९४ स एव त्रैलोक्यं सकलमिति धीरोऽयमगदीत् ॥ ७.२४.१०१ अरे! क्वासौ क्वासौ सकलजगदात्मा हरिरिति ७.२४.१०२ प्रभिन्ते स्म स्तम्भं चलितकरवालो दितिसुतः । ७.२४.१०३ अतः पश्चाद्विष्णो! न हि वदितुमीशोऽस्मि सहसा ७.२४.१०४ कृपात्मन्! विश्वात्मन्! पवनपुरवासिन्! मृडय माम् ॥ ७.२५.११ स्तम्भे घट्टयतो हिरण्यकशिपोः कर्णौ समाचूर्णय ७.२५.१२ न्नाधूर्णज्जगदण्दकुण्डकुहरो घोरस्तवाभूद्रवः । ७.२५.१३ श्रुत्वा यं किल दैत्यराजहृदये पूर्वं कदाप्यश्रुतं ७.२५.१४ कम्पः कश्चन सम्पपात्चलितोऽप्यम्भोजभूर्विष्टपात् ॥ ७.२५.२१ दैत्ये दिक्षु विसृष्टचक्षुषि महासंराम्भिणी स्तम्भतः ७.२५.२२ सम्भूतं न मृगात्मकं न मनुजाकारं वपुस्ते विभो! । ७.२५.२३ किं किं भीषणमेतदद्भुतमिति व्युद्भ्रान्तचित्तेऽसुरे ७.२५.२४ विस्फुर्जद्धवलोग्ररोमविकसद्वर्ष्मा समाजृम्भथाः ॥ ७.२५.३१ तप्तस्वर्णसवर्णघूर्णदतिरूक्षाक्षं सटाकेसर ७.२५.३२ प्रोत्कम्पप्रनिकुम्बिताम्बरमहो जीयात्तवेदं वपुः । ७.२५.३३ व्यात्तव्याप्तमहादरीसखमुखं खड्गोग्रवल्गन्महा ७.२५.३४ जिह्वानिर्गमदृश्यमानसुमहादंष्ट्रायुगोड्डामरम् ॥ ७.२५.४१ उत्सर्पद्वलिभङ्गभीषुणहनुं ह्वस्वस्थवीयस्तर ७.२५.४२ ग्रीवं पीवरदोश्शतोद्गतनखक्रूरांशुदूरोल्बणम् । ७.२५.४३ व्योमोल्लङ्घिघनाघनोपमघनप्रध्वाननिर्धावित ७.२५.४४ स्पर्धालुप्रकरं नमामि भवतस्तन्नारसिंहं वपुः ॥ ७.२५.५१ नूनः वुष्णुरयं निहन्म्यमुमिति भ्राम्यद्गदाभीषणं ७.२५.५२ दैत्येन्द्रं समुपाद्रवन्तमधृथा दोर्भ्यां पृथुभ्यामम्मुम् । ७.२५.५३ वीरो निर्गलितोऽथ खड्गफलके गृह्णन् विचित्रश्रमान् ७.२५.५४ व्यावृण्वन् पुनरापपात भुवनग्रासोद्यतं त्वामहो ॥ ७.२५.६१ भ्राम्यन्तं दितिहाधमं पुनरपि प्रोद्गृह्य दोर्भ्यां जवाद् ७.२५.६२ द्वारेऽथोरुयुगे निपात्य नखरान् व्युत्न्खाय वक्षोभुवि । ७.२५.६३ निर्भिन्दन्नधिगर्भनिर्भरगलद्रक्ताम्बु बद्धोत्सवं ७.२५.६४ पायं पायमुदैरयो बहुजगत्संहारिसिंहारवान् ॥ ७.२५.७१ त्यक्त्वा तं हतमाशु रक्तलहरीसिक्तोन्नमद्वर्ष्मणि ७.२५.७२ प्रत्युत्पत्य समस्तदैत्यपटलीं चाखाद्यमाने त्वयि । ७.२५.७३ भ्राम्यद्भूमि विकम्पिताम्बुधिकुलं व्यालोलशैलोत्करं ७.२५.७४ प्रोत्सर्पत्खचरं चराचरमहो दुःस्थामवस्थां दधौ ॥ ७.२५.८१ तावन्मांसवपाकरालवपुषं घोरान्त्रमालाधरं ७.२५.८२ त्वां मध्येसभमिद्धरोषमुषितं दुर्वारगुर्वारवम् । ७.२५.८३ अभ्येतुं न शशक कोऽपि भुवने दूरे स्थिता भीरवः ७.२५.८४ सर्वे शर्वविरिञ्चवासवमुखाः प्रत्येकमस्तोषत ॥ ७.२५.९१ भूयोऽप्यक्षतरोषधाम्नि भवति ब्रह्माज्ञया बालके ७.२५.९२ प्रह्लादे पदयोर्नमत्यपभये कारुण्यभाराकुलः । ७.२५.९३ शान्तस्त्वं करमस्य मूर्ध्नि समधाः स्तोत्रैरथोद्नायत ७.२५.९४ स्तस्याकामधियोऽपि तेनिथ वरं लोकाय चानुग्रहम् ॥ ७.२५.१०१ एवं नाटितरौद्रचेष्टित! विभो! श्रीतापनीयाभिध ७.२५.१०२ श्रुत्यन्तस्फुटगीतसर्वमहिमन्नत्यन्तशुद्धाकृते! । ७.२५.१०३ तत्तादृङ्निखिलोत्तरं पुनरहो कस्त्वां परो लङ्घयेत् ७.२५.१०४ प्रह्लादप्रिय! हे मरुत्पुरपते! सर्वामयात्पाहि माम् ॥ ८.२६.११ इन्द्रद्यूम्नः पाण्ड्यखण्डाधिराजस्त्वद्भक्तात्मी चन्दनाद्रौ कदीचित् । ८.२६.१२ त्वत्सेवायां मग्नधीरालुलोके नैवागस्त्यं प्राप्तमातिथ्यकामम् ॥ ८.२६.२१ कुम्भोद्भूतः संभृतक्रोधभारः स्तब्धात्मा त्वं हस्तिभूयं भजेति । ८.२६.२२ शप्त्वाथैनं प्रत्यगात्सोऽपि लेभे हस्तीन्द्रत्वं त्वत्स्मृतिव्यक्तिधन्यम् ॥ ८.२६.३१ दुग्धाम्भोधेर्मध्यभाजि त्रिकूटे क्रोडञ्छैले यूथपोऽयं वशाभिः । ८.२६.३२ सर्वान् जन्तूनत्यवर्तिष्ट शक्त्या त्वद्भक्तानां कुत्र नोत्कर्षलाभः ॥ ८.२६.४१ स्तेन स्थेम्ना दिव्यदेहत्वशक्त्या सोऽयं खेदानप्रजानन् कदाचित् । ८.२६.४२ शैलप्रान्ते घर्मतान्तः सरस्यां यूथैः सार्धं त्वत्प्रणुन्नोऽभिरेमे ॥ ८.२६.५१ हूहूस्तावद्देवलस्यापि शापद्ग्राहीभूतस्तज्जले वर्तमानः । ८.२६.५२ जग्राहैनं हस्तिनं पाददेशे शान्त्यर्थं हि श्रान्तिदोऽसि स्वकानाम् ॥ ८.२६.६१ त्वत्सेवाया वैभवाद्दुर्निरोधं युध्यन्तं तं वत्सराणां सहस्रम् । ८.२६.६२ प्राप्ते काले त्वत्पदैकाग्र्यसिद्ध्यै नक्राक्रान्तं हस्तिवीरं व्यधास्त्वम् ॥ ८.२६.७१ आर्तिव्यक्तप्राक्तनज्ञानभक्तिः शुण्डोत्क्षिप्तैः समर्चन् । ८.२६.७२ पूर्वाभ्यस्तं निर्विशेषात्मनिष्ठं स्तोत्रश्रेष्ठं सोऽन्दगादीत्परात्मन्! ॥ ८.२६.८१ श्रुत्वा स्तोत्रं निर्गुणस्थं समस्तं ब्रह्मेशाद्यैर्नाहमित्यप्रयाते । ८.२६.८२ सर्वात्मा त्वं भूरिकारुण्यवेगात्तार्क्ष्यारूढः प्रेक्षितोऽभूः पुरस्तात् ॥ ८.२६.९१ हस्तीन्द्रं तं हस्तपद्मेन धृत्वा चक्रेण त्वं नक्रवर्यं व्यदारीः । ८.२६.९२ गन्धर्वेऽस्मिन्मुक्तशापे स हस्ती त्वत्सारूप्यं प्राप्य देदीप्यते स्म ॥ ८.२६.१०१ एतद्वृत्तं त्वां च मां च प्रगे यो गायेत्सोऽयं भूयसे श्रेयसे स्यात् । ८.२६.१०२ इत्युक्त्वैनं तेन सार्धं गतस्त्वं धिष्ण्यं विष्णो! पाहि वातालयेश! ॥ ८.२७.११ दुर्वासाः सुरवनिताप्तदिव्यमाल्यं शक्राय स्वयमुपदाय तत्र भूजः । ८.२७.१२ नागेन्द्रप्रतिमृदिते शशाय शक्रं का क्षान्तिस्त्वदितरदेवतांशजानाम् ॥ ८.२७.२१ शापेन प्रथितजरेऽथ निर्जरेन्द्रे देवेष्वप्यसुरजितेषु निष्प्रभेषु । ८.२७.२२ शर्वाद्याः कमलजमेत्य सर्वदेवा निर्वाणप्रभव! समं भवन्तमापुः ॥ ८.२७.३१ ब्रह्माद्यैर्नुतमहिमा चिरं तदानीं प्रादुःषन् वरद! पुरः परेण धाम्ना । ८.२७.३२ हे देवा! दितिजकुलैर्विधाय सन्धिं पीयूषं परिमथतेति पर्यशास्त्वम् ॥ ८.२७.४१ सन्धानं कृतवति दानवैः सुरौधे मन्थानं नयति मदेन मन्दराद्रिम् । ८.२७.४२ भ्रष्टेऽस्मिन् बदरमिवोद्वहन् खगेन्द्रे सद्य्स्त्वं विनिहितवान् पयः पयोधौ ॥ ८.२७.५१ आधाय द्रुतमथ वासुकिं वरत्रां पाथोधौ विनिहितसर्वबीजजाले । ८.२७.५२ प्रारब्धे मथनविधौ सुरासुरैस्तैर्व्याजात्त्वं भुजगमुखेऽकरोः सुरारीन् ॥ ८.२७.६१ क्षुब्धाद्रौ क्षुभितजलोदरे तदानीं दुग्धाब्धौ गुरुतरभारतो निमग्ने । ८.२७.६२ देवेषु व्यथिततमेषु तत्प्रियैषी प्राणैषीः कमठतनुं कठोरपृष्ठाम् ॥ ८.२७.७१ वज्रातिस्थिरतरकर्परेण विष्णो! विस्तारात्परिगतलक्षयोजनेन । ८.२७.७२ अम्भोधेः कुहरगतेन वर्ष्मणा त्वं निर्मग्नं क्षितिधरनाथमुन्निनेथ ॥ ८.२७.८१ उन्मग्ने झटिति तदा धराधरेन्द्रे निर्मेथुर्दृढमिह सम्मदेन सर्वे । ८.२७.८२ आविश्य द्वितयगणेऽपि सर्पराजे वैवश्यं परिशमयन्नवीवृधस्तान् ॥ ८.२७.९१ उद्दामभ्रमणजवोन्नमद्गिरीन्द्रन्यस्तैकस्थिरतरहस्तपङ्कजं त्वाम् । ८.२७.९२ अभ्रान्ते विधिगिरिशादयः प्रमोदादुद्भ्रान्ता नुनुवुरुपात्तपुष्पवर्षाः ॥ ८.२७.१०१ दैत्यौधे भुजगमुखानिलेन तप्ते तेनैव त्रिदशकुलेऽपि किञ्चिदार्ते । ८.२७.१०२ कारुण्यात्तव किल देव! वारिवाहाः प्रावर्षन्नमरगणान्न दैत्यसङ्घान् ॥ ८.२८.११ गरलं तरलानलं पुरस्ताज्जलधेरुद्विजगाल कालकूटम् । ८.२८.१२ अमरस्तुतिवादमोदनिघ्नो निरिशस्तन्निपपौ भवत्प्रियार्थम् ॥ ८.२८.२१ विमथत्सु सुरासुरेषु जाता सुरभिस्तामृषिषु न्यधास्त्रिधामन्! । ८.२८.२२ हयरत्नमभूदथेभरत्नं द्यूतरुश्चाप्सरसः सुरेषु तानि ॥ ८.२८.३१ जगदीश! भवत्परा तदानीं कमनीया कमला बभूव देवी । ८.२८.३२ अमलामवलोक्य यां विलोकः सकलोऽपि स्पृहयाम्बभूव लोकः ॥ ८.२८.४१ त्वयि दत्तहृद्दे तदैव देव्यै त्रिदशेन्द्रो मणिपीठिकां व्यतारीत् । ८.२८.४२ सकलोपहृताभिषेचनीयैरृषयस्तां श्रुतिगीर्भिरभ्यषिञ्चन् ॥ ८.२८.५१ अभिषेकजलानुपातिमुग्धत्वदपाङ्गैरवभूषिताङ्गवल्लीम् । ८.२८.५२ मणिकुण्डलपीतचेलहारप्रमुखैस्ताममरादयोऽन्दभूषन् ॥ ८.२८.६१ वरणस्रजमात्तभृङ्गनादां दधती सा कुचकुम्भमन्दयाना । ८.२८.६२ पदशिञ्जितमञ्जुन्पुरा त्वां कलितव्रीलविलासमाससाद ॥ ८.२८.७१ गिरिशद्रुहिणादिसर्वदेवान् गुणभाजोऽप्यविमुक्तदोषलेशान् । ८.२८.७२ अवमृश्य सदैव सर्वरम्ये निहिता त्वय्यनयापि दिव्यमाला ॥ ८.२८.८१ उरसा तरसा ममानिथैनां भुवनानां जननीमनन्यभावाम् । ८.२८.८२ त्वदुरोविलसत्तदीक्षणश्रीपरिवृष्ट्या परिपुष्टमास विश्वम् ॥ ८.२८.९१ अतिमोहनविभ्रमा तदानीं मदयन्ती खलु वारुणी निरागात् । ८.२८.९२ तमसः पदवीमदास्त्वमेनामतिसम्माननया महासुरेभ्यः ॥ ८.२८.१०१ तरुणाम्बुदसुन्दरस्तदा त्वं ननु धन्वन्तरिरुत्थितोऽम्बुराशेः । ८.२८.१०२ अमृतं कलशे वहन् कराभ्यामखिलार्तिं हर मारुतालयेश! ॥ ८.२९.११ उद्गच्छतस्तव करादमृतं हरत्सु ८.२९.१२ दैत्येषु तानशरणाननुनीय देवान् । ८.२९.१३ सधस्तिरोदधिथ देव! भवत्प्रभावाद् ८.२९.१४ उद्यत्सयूथ्यकलहा दितिजा बभूवुः ॥ ८.२९.२१ श्यामां रुचापि वयसापि तनुं तदानीं ८.२९.२२ प्राप्तोऽसि तुङ्गकुचमण्डलभङ्गुरां त्वम् । ८.२९.२३ पीयुषकुम्भकलहं परिमुच्य सर्वे ८.२९.२४ तृष्णाकुलाः प्रतिययुस्त्वदुरोजकुम्भे ॥ ८.२९.३१ का त्वं मृगाक्षि! विभजस्व सुधामिमामि ८.२९.३२ त्यारूढरागविवशानभियाचतोऽमून् । ८.२९.३३ विश्वस्यते मयि कथं कुलटास्मि दैत्या! ८.२९.३४ इत्यालपन्नपि सुविश्वसितानतानीः ॥ ८.२९.४१ मोदात्सुधाकलशमेषु ददत्सु सा त्वं ८.२९.४२ दुश्चेष्टितं मम सहध्वमिति ब्रुवाणा । ८.२९.४३ पङ्क्तिप्रभेदविनिवेशितदेवदैत्या ८.२९.४४ लीलाविलासगतिभिः समदाः सुधां ताम् ॥ ८.२९.५१ अस्मास्वियं प्रणयिनीत्युसुरेषु तेषु ८.२९.५२ जोषं स्थितेष्वथ समाप्य सुधां सुरेषु । ८.२९.५३ त्वं भक्तलोकवशगो मिजरूपमेत्य ८.२९.५४ स्वर्भानुमर्धपरिपीतसुधं व्यलावीः ॥ ८.२९.६१ त्वत्तं सुधाहरणयोग्यफलं परेषु ८.२९.६२ दत्त्वा गते त्वयि सुरैः खलु ते व्यगृह्णन् । ८.२९.६३ घोरेऽथ मूर्छति रणे बलिदैत्यमाया ८.२९.६४ व्यामोहिते सुरगणे त्वमिहाविरासीः ॥ ८.२९.७१ त्वं कालनेमिमथ मालिसुखाञ्जघन्थ ८.२९.७२ शक्रो जघान बलिजम्भवलान् सपाकान् । ८.२९.७३ शुष्कार्द्रदुष्करवधे नमुचौ च लूने ८.२९.७४ फेनेन नारदगिरा न्यरुणो रणं तम् ॥ ८.२९.८१ योषावपुर्दनुजमोहनमाहितं ते ८.२९.८२ श्रुत्वं विलोकनकुतूहलवान्महेशः । ८.२९.८३ भूतैः समं गिरिजया च गतः पदं ते ८.२९.८४ स्तुत्वाब्रवीदभिमतं त्वमथो तिरोधाः ॥ ८.२९.९१ आरामसीमनि च कन्दुकघातलीला ८.२९.९२ लोलायमाननयनां कमनीं मनोज्ञाम् । ८.२९.९३ त्वामेष वीक्ष्य विगलद्वसनां मनोभू ८.२९.९४ वेगादनङ्गरिपुरङ्ग! समालिलिङ्ग ॥ ८.२९.१०१ भूयोऽपि विद्रुतवतीमुपधाव्य देवो ८.२९.१०२ वीर्यप्रमोक्षविकसत्परमार्थबोधः । ८.२९.१०३ त्वन्मानितस्तव महत्त्वमुवाच देव्यै ८.२९.१०४ तत्तादृशस्त्वमव वातनिकेतनाथ! ॥ ८.३०.११ शक्रेण संयति हतोऽपि बलिर्महात्मा ८.३०.१२ शुक्रेण जीविततनुः क्रतुवर्धितोष्मा । ८.३०.१३ विक्रान्तिमान् भयनिलीनसुरां त्रिलोकीं ८.३०.१४ चक्रे वशे स तव चक्रमुखादभीतः ॥ ८.३०.२१ पुत्रार्तिदर्शनवशाददितिर्विषण्णा ८.३०.२२ तं काश्यपं निजपतिं शरणं प्रपन्ना । ८.३०.२३ त्वत्पूजनं तदुदितं हि पयोव्रताख्यं ८.३०.२४ सा द्वादशाहमचरत्त्वयि भक्तिपूर्णा ॥ ८.३०.३१ तस्यावधौ त्वयि निलीनमतेरमुष्याः ८.३०.३२ श्यामश्चतुर्भुजवपुः स्वयमाविरासीः । ८.३०.३३ नम्रां च तामिह भवत्तनयो भवेयं ८.३०.३४ गोप्यं मदीक्षणमिति प्रलपन्नयासीः ॥ ८.३०.४१ त्वं काश्यपे तपसि सन्निदधत्तदानीं ८.३०.४२ प्राप्तोऽसि गर्भमदितेः प्रणुतो विधात्रा । ८.३०.४३ प्रासूत च प्रकटवैष्णवदिव्यरूपं ८.३०.४४ सा द्वादशीश्रवणपुण्यदिने भवन्तम् ॥ ८.३०.५१ पुण्याश्रमं तमभिवर्षति पुष्पवर्षैर् ८.३०.५२ हर्षाकुले सुरकुले कृततूर्यघोषे । ८.३०.५३ बद्ध्वाञ्जलिं जय जयेति तनुः पितृभ्यां ८.३०.५४ त्वं तत्क्षणे पटुतमं वटुरूपमाधाः ॥ ८.३०.६१ तावत्प्रजापतिमुखैरुपनीय मौञ्जी ८.३०.६२ दण्डाजिनाक्षवलयादिभिरर्च्यमानः । ८.३०.६३ देदीप्यमानवपुरीश! कृताग्निकार्यस् ८.३०.६४ त्वं प्रास्थिथा बलिगृहं प्रकृताश्वमेधम् ॥ ८.३०.७१ गात्रेण भाविमहिमोचितगौरवं प्राग् ८.३०.७२ व्यावृण्वतेव धरणीं चलयन्नयासीः । ८.३०.७३ छत्रं परोष्मतिरणार्थमिवादधानो ८.३०.७४ दण्डं च दानवजनेष्विवं सन्निधातुम् ॥ ८.३०.८१ तां नर्मदित्तरतटे हयमेधशाला ८.३०.८२ मासेदुषि त्वयि रुचा तव रुद्धनेत्रैः । ८.३०.८३ भास्वान् किमेष दहनो नु सनत्कुमारो ८.३०.८४ योगी नु कोऽयमिति शुक्रमुखैः शशङ्के ॥ ८.३०.९१ आनीतमाशु भृगुभिर्महसाभिभूतैस् ८.३०.९२ त्वां रम्यरूपमसुरः पुलकावृताङ्गः । ८.३०.९३ भक्त्या समेत्य सुकृती परिषिच्य पादौ ८.३०.९४ तत्तोयमन्वधृत मूर्धति तीर्थतीर्थम् ॥ ८.३०.१०१ प्रह्लादवंशजतया क्रतुभिर्द्विजेषु ८.३०.१०२ विश्वासतो नु तदिदं दितिजोऽपि लेभे । ८.३०.१०३ यत्ते पदाम्बु गिरिशस्य शिरोभिलाल्यं ८.३०.१०४ स त्वं विभो! गुरुपुरालय! पालयेथाः ॥ ८.३१.११ प्रीत्या दैत्यस्तव तनुमहःप्रेक्षणीत्सर्वथापि ८.३१.१२ त्वामाराध्यन्नजित! रचयन्नञ्जलिं सञ्जगाद । ८.३१.१३ मत्तः किं ते समभिलषितं विप्रसूनो! वद त्वं ८.३१.१४ वित्तं भक्तं भवनमवनीं वापि सर्वं प्रदास्ये ॥ ८.३१.२१ तामक्षीणां बलिगिरमुपाकर्ण्य कारुण्यपूर्णो ८.३१.२२ऽप्यस्योत्सेकं शमयितुमना दैत्यवंशं प्रशंसन् । ८.३१.२३ भूमिं पादत्रयपरिमितां प्रार्थयामासिथ त्वं ८.३१.२४ सर्वं देहीति तु निगदिते कस्य हास्यं न वा स्यात् ॥ ८.३१.३१ विश्वेशं मां त्रिपदमिह किं याचसे बालिशस्त्वं ८.३१.३२ सर्वां भूमिं वृणु किममुनेत्यालपत्त्वां स दृप्यन् । ८.३१.३३ यस्माद्दर्पात्त्रिपदपरिपूर्त्यक्षमः क्षेपवादान् ८.३१.३४ बन्धं चासावगमदतदर्होऽपि गाढोपशान्त्यै ॥ ८.३१.४१ पादत्रय्या यदि न मुदितो विष्टपैर्नापि तुष्ये ८.३१.४२ दित्युक्तेऽस्मिन् वरद! भवते दातुकामेऽथ तोयम् । ८.३१.४३ दैत्याचार्यस्तव खलु परीक्षार्थिनः प्रेरणात्तं ८.३१.४४ मा मा देयं हरिरयमिति व्यक्तमेवाबभाषे ॥ ८.३१.५१ याचत्येवं यदि स भगवान् पूर्णकामोऽस्मि सोऽहं ८.३१.५२ दास्याम्येव स्थिरमिति वदन् काव्यशप्तोऽपि दैत्यः । ८.३१.५३ विन्ध्यावल्या निजदयितया दत्तपाद्याय तुभ्यं ८.३१.५४ चित्रं चित्रं सकलमपि स प्रार्पयत्तोयपूर्वम् ॥ ८.३१.६१ निस्सन्देहं दितिकुलपतौ त्वय्यशेषार्पणं तद् ८.३१.६२ व्यातन्वाने मुमुचुरृषयः सामराः पुष्पवर्षम् । ८.३१.६३ दिव्यं रूपं तव च तदिदं पश्यतां विश्वभाजाम् ८.३१.६४ उच्चैरुच्चैरवृधदवधीकृत्य विश्वाण्डभाण्डम् ॥ ८.३१.७१ त्वत्पादाग्रं निजपदगतं पुण्डरीकोद्भवोऽसौ ८.३१.७२ कुण्डीतोयैरसिचदपुनाद्यज्जलं विश्वलोकान् । ८.३१.७३ हर्षोत्कर्षात्सुबहु खेचरैरुत्सवेऽस्मिन् ८.३१.७४ भेरीं निघ्नन् भुवनमचरज्जाम्बवान् भक्तिशाली ॥ ८.३१.८१ तावद्दैत्यास्त्वनुमतिमृते भर्तुरारब्धतुद्धा ८.३१.८२ देवोपेतैर्भवदनुचरैः सङ्गता भङ्गमापन् । ८.३१.८३ कालात्मायं वसति पुरतो यद्वशात्प्राग्जिताः स्मः ८.३१.८४ किं वो युद्धैरिति बलिगिरा तेऽथ पातालमापुः ॥ ८.३१.९१ पाशैर्बद्धं पतगपतिना दैत्यमुच्चैरवादी ८.३१.९२ स्तार्तीयीकं दिश मम पदं किं न विश्वेश्वरोऽसि । ८.३१.९३ पादं मूर्ध्नि प्रणय भगवन्नित्यकम्पं वदन्तं ८.३१.९४ प्रह्लादस्तं स्वयमुपगतो मानयन्नस्तवीत्त्वाम् ॥ ८.३१.१०१ दर्पोच्छित्त्यै विहितमखिलं दैत्य! सिद्धोऽसि पुण्यैर् ८.३१.१०२ लोकस्तेऽस्तु त्रिदिवविजयी वासवत्वं च पश्चात् । ८.३१.१०३ मत्सायुज्यं भज च पुनरित्यन्वगृह्णा बलिं तं ८.३१.१०४ विप्रैः सन्तानितमखवरः पाहि वातालयेश! ॥ ८.३२.११ पुरा हयग्रीवमहासुरेण षष्ठान्तरान्तोद्यदकाण्डकल्पे । ८.३२.१२ निद्रोन्मुखब्रह्ममुखाद्धृतेषु वेदेष्वधित्सः किल मत्स्यरूपम् ॥ ८.३२.२१ सत्यव्रतस्य द्रमिलाधिभर्तुर्नदीजले तर्पयतस्तदानीम् । ८.३२.२२ कराञ्जलौ स ज्वलिताकृतिस्त्वमदृश्यथाः कश्चन बालमीनः ॥ ८.३२.३१ क्षिप्तं जले त्वां चकितं विलोक्य निन्येऽन्बुपात्रण मुनिः स्वगेहम् । ८.३२.३२ स्वल्पैरहोभिः कलशीं च कूपं वापीं सरश्चानशिषे विभो! त्वम् ॥ ८.३२.४१ योगप्रभावाद्भवदाज्ञयैव नीतस्ततस्त्वं मुनिना पयोधिम् । ८.३२.४२ पृष्टोऽमुना कल्पदिदृक्षुमेनं सप्ताहमास्स्वेति वदन्नयासीः ॥ ८.३२.५१ प्राप्ते त्वदुक्तेऽहनि वारिधारापरिप्लुते भूमितले मुनीन्द्रः । ८.३२.५२ सप्तर्षिभिः सार्धमपारवारिण्युद्घूर्णमानः शरणं ययौ त्वाम् ॥ ८.३२.६१ धरां त्वदादेशकरीमवाप्तां नौरूपिणीमारुरुहुस्तदा ते । ८.३२.६२ तत्कम्पकम्प्रेषु च तेषु भूयस्त्वमम्बुधेराविरभूर्महीयान् ॥ ८.३२.७१ झषाकृतिं योजनलक्षदीर्घां दधानमुच्चैस्तरतेजसं त्वाम् । ८.३२.७२ निरीक्ष्य तुष्टा मुनयस्त्वदुक्त्या त्वत्तुङ्गशृङ्गे तरणिं बबन्धुः ॥ ८.३२.८१ आकृष्टनौको मुनिमण्डलाय प्रदर्शयन् विश्वजगद्विभागान् । ८.३२.८२ संस्तूयमानो नृवरेण तेन ज्ङानं परं चोपदिशन्नचारीः ॥ ८.३२.९१ कल्पावधौ सप्त मुनीन् पुरोवत्प्रस्ताप्य सत्यव्रतभूमिपं तम् । ८.३२.९२ वैवस्वताख्यं मनुमादधानः क्रोधाद्धयग्रीवमभिद्रुतोऽभूः ॥ ८.३२.१०१ स्वतुङ्गशृङ्गक्षतवक्षसं तं निपात्य दैत्यं निगमान् गृहीत्वा । ८.३२.१०२ विरिञ्चये प्रीतहृदे ददानः प्रभञ्जनागारपते! प्रपायाः ॥ ९.३३.११ वैवस्वताख्यमनुपुत्रनभागजात ९.३३.१२ नाभागनामकनरेन्द्रसुतोऽम्बरीषुः । ९.३३.१३ सप्तार्णवावृतमहीदयितोऽपि रेमे ९.३३.१४ त्वत्सङ्गिषु त्वयि च मग्नमनाः सदैव ॥ ९.३३.२१ त्वत्प्रीतयेसकलमेव वितन्वतोऽस्य ९.३३.२२ भक्त्यैव देव! नचिरादभृथाः प्रसादम् । ९.३३.२३ येनास्य याचनमृतेऽप्यभिरक्षणार्थं ९.३३.२४ चक्रं भवान् प्रविततार सहस्रधारम् ॥ ९.३३.३१ स द्वादशीव्रतमथो भ्वदर्चनार्थं ९.३३.३२ वर्षं दधौ मधुवने यमुनोपकण्ठे । ९.३३.३३ पत्न्या समं सुमनसा महतीं वितन्दन् ९.३३.३४ पूजां द्विजेषु विसृजन् पशुषष्टिकोटिम् ॥ ९.३३.४१ तत्राथ पारणदिने भवदर्चनान्ते ९.३३.४२ दुर्वाससास्य मुनिना भवनं प्रपेदे । ९.३३.४३ भोक्तुं वृतश्च स नृपेण परार्तिशीलो ९.३३.४४ मन्दं जगाम यमुनां नियमान् विधास्यन् ॥ ९.३३.५१ राज्ञाथ पारणमुह्ङ्र्तसमाप्तिखेदाद् ९.३३.५२ वारैव पारणमकारि भवत्परेण । ९.३३.५३ प्राप्तो मुनिस्तदथ दिव्यदृशा विजानन् ९.३३.५४ क्षिप्यन् क्रुधोद्धृतजटो विततान कृत्याम् ॥ ९.३३.६१ कृत्यां च तामसिधरां भुवनं दहन्ती ९.३३.६२ मग्रेऽभिवीक्ष्य नृपतिर्न पदाच्चकम्पे । ९.३३.६३ त्वद्भक्तबाधमभिवीक्ष्य सुदर्शनं ते ९.३३.६४ कृत्यानलं शलभयन्मुनिमन्वधावीत् ॥ ९.३३.७१ धावन्नशेषभुवनेषु भिया स पश्यन् ९.३३.७२ विश्वत्र चक्रमपि ते गतवान् विरिञ्चम् । ९.३३.७३ कः कालचक्रमतिलङ्घयतीत्यपास्तः ९.३३.७४ शर्वं ययौ स च भवन्तमवन्दतैव ॥ ९.३३.८१ भूयो भवन्निलयमेत्य मुनिं नमन्तं ९.३३.८२ प्रोचे भवानहमृषे! ननु भक्तदासः । ९.३३.८३ ज्ञानं तपश्च विनयान्वितमेव मान्यं ९.३३.८४ याह्यम्बरीषपदमेव भजेति भूमन्! ॥ ९.३३.९१ तावत्समेत्य मुनिना स गृहीतपादो ९.३३.९२ राजापसृत्य भवदस्त्रमसाव (नौषी?नावी) ते । ९.३३.९३ चक्रे गते मुनिरदादखिलाशिषोऽस्मै ९.३३.९४ त्वद्भक्तिमागसि कृतेऽपि कृपां च शंसन् ॥ ९.३३.१०१ राजा प्रतीक्ष्य मुनिमेकसमामनाश्वान् ९.३३.१०२ सम्भोज्य साधु तमृषिं विसृजन् प्रसन्नम् । ९.३३.१०३ भुक्त्वा स्वयं त्वयि ततोऽपि दृढं रतोऽभूत् ९.३३.१०४ सायुज्यमाप च स मां पवनेश! पायाः ॥ ९.३४.११ गीर्वाणैरर्थ्यमानो दशमुखनिधनं कोसलेष्वृश्यशृङ्गे ९.३४.१२ पुत्रीयामिष्टिमिष्ट्वा ददुषि दशरथक्ष्माभृते पायसाग्र्यम् । ९.३४.१३ तद्भुक्त्या तत्पुरन्ध्रीष्वपि तिसृषु समं जातगर्भासु जातो ९.३४.१४ रामस्त्वं लक्ष्मणेन स्वयमथ भरतेनापि शत्रुघ्ननाम्ना ॥ ९.३४.२१ कोदण्डी कौशिकस्य क्रतुवरमवितुं लक्ष्मणेनानुयातो ९.३४.२२ यातोऽभूस्तातवाचा मुनिकथितमनुद्वन्द्वशान्ताध्वखेदः । ९.३४.२३ न् णां त्राणाय बाणैर्मुनिवचनबलात्ताटकां पाटयित्वा ९.३४.२४ लब्ध्वास्मादस्त्रजालं मुनिवनमगमो देव! सिद्धाश्रमाख्यम् ॥ ९.३४.३१ मारीचं द्रावयित्वा मखशिरसि शरैरन्यरक्षांसि निघ्नन् ९.३४.३२ कल्यां कुर्वन्नहल्यां पथि पदरजसा प्राप्य वैदेहगेहम् । ९.३४.३३ भिन्दानश्चान्द्रचूडं धनुरवनिसुतामिन्दिरामेव लब्ध्वा ९.३४.३४ रायं प्रातिष्ठथास्त्वं त्रिभिरपि च समं भ्रातृवीरैः सदारैः ॥ ९.३४.४१ आरुन्धाने रुषान्धे भृगुकुलतिलके संक्रमय्य स्वतेजो ९.३४.४२ याते यातोऽस्ययोध्यां सुखमिह निवसन् कान्तया कान्तमूर्ते! । ९.३४.४३ शत्रुघ्नेनैकदाथो गतवति भरते मातुलस्याधिवासं ९.३४.४४ तातात्रब्धोऽभिषेकस्तव किल विहतः केकयाधीशपुत्र्या ॥ ९.३४.५१ तातोक्या यातुकामो वनमनुजवधूसंयुतश्चापधारः ९.३४.५२ पौरानारूध्य मार्गे गुहनिलयगतस्त्वं जटाचीरधारी । ९.३४.५३ नावा सन्तीर्य गङ्गामधिपदवि पुनस्तं भरद्वाजमारा ९.३४.५४ न्नत्वा तद्वाक्यहेतोरतिसुखमवसश्चित्रकूटे गिरीन्द्रे ॥ ९.३४.६१ श्रुत्वा पुत्रार्तिखिन्नं खलु भरतमुखात्स्वर्गयातं स्वतातं ९.३४.६२ तप्तो दत्त्वाम्बु तस्मै निदधिथ भरते पादुकां मेदिनीं च । ९.३४.६३ अत्रिं नत्वाथ गत्वा वनमतिविपुलां दण्डकां चण्डकायं ९.३४.६४ हत्वा दैत्यं विराधं सुगतिमकलयश्चारु भोः! शारभङ्गीम् ॥ ९.३४.७१ नत्वागस्त्यं समस्ताशरनिकरसपत्राकृतिं तापसेभ्यः ९.३४.७२ प्रत्यश्रौषीः प्रियैषी तदनु च मुनिना वैष्णवे दिव्यचापे । ९.३४.७३ ब्रह्मास्त्रे चापि दत्ते पथि पितृसुहृदं दीक्ष्य जटायुं ९.३४.७४ मोदाद्गोदातटान्ते परिरमसि पुरा पञ्चवत्यां वधूट्या ॥ ९.३४.८१ प्राप्तायाः शूर्पणख्या मदनचलधृतेरर्थनैर्निस्सहात्मा ९.३४.८२ तां सौमित्रौ विसृज्य प्रबलतमरुषा तेन निर्लुननासाम् । ९.३४.८३ दृष्ट्वैनां रुष्टचित्तं खरमभिपतितं दुषणं च त्रिमूर्धं ९.३४.८४ व्याहिंसीराशरानप्ययुतसमधिकांस्तत्क्षणादक्षतोष्मा ॥ ९.३४.९१ सोदर्याप्रोक्तवार्ताविवशदशमुखादिष्टमारीचमाया ९.३४.९२ सारङ्गं सारसाक्ष्या स्पृहितमनुगतः प्रावधीर्बाणघातम् । ९.३४.९३ तन्मायाक्रन्दनिर्यापितभवदनुजां रावणस्तामहार्षीत् ९.३४.९४ तेनार्तोऽपि त्वमन्तः किमपि मुदमधास्तद्वधोपायायलाभात् ॥ ९.३४.१०१ भूयस्तन्वीं विचिन्वन्नहृत दशमुखस्त्वद्वधूं मद्वधेने ९.३४.१०२ त्युक्त्वा याते जटायौ दिवमथ सुहृदः प्रातनोः प्रेतकार्यम् । ९.३४.१०३ गृह्णानं तं कबन्धं जघनिथ शबरीं प्रेक्ष्य पम्पातटे त्वं ९.३४.१०४ सम्प्राप्तो वातसूनुं भृशमुदितमनाः पाहि वातालयेश! ॥ ९.३५.११ नीतः सुग्रीवमैत्रीं तदनु दुन्दुभेः कायमुच्चैः ९.३५.१२ क्षिप्त्वाङ्गुष्ठेन भूयो लुलविथ युगपत्पत्रिणा सप्त सालान् । ९.३५.१३ हत्वा सुग्रीवघातोद्यतमतुलबलं वालिनं व्याजवृत्त्या ९.३५.१४ वर्षावेलामनैषीर्विरहतरलैतस्त्वं मतङ्गाश्रमान्ते ॥ ९.३५.२१ सुग्रीवेणानुजोक्त्या सभयमभियता व्यूहितां वाहिनीं ता ९.३५.२२ मृक्षाणां वीक्ष्य दिक्षु द्रुतमथ दयितामार्गणायावनम्राम् । ९.३५.२३ सन्देशं चान्गुलीयं पवनसुतकरे प्रादिशो मोदशाली ९.३५.२४ मार्गे मार्गे ममार्गे कपिभिरपि तदी त्वत्प्रिया सप्रयासः ॥ ९.३५.३१ त्वद्वार्ताकर्णनोद्यद्गरुदुरुजवसम्पातिसम्पातिवाक्य ९.३५.३२ प्रोत्तीर्णार्णोधिरन्तर्नगरि जनकजां वीक्ष्य दत्त्वाङ्गुलीयम् । ९.३५.३३ प्रक्षुद्योद्यानमक्षक्षपणचणरणः सोढबन्धो दशास्यं ९.३५.३४ दृष्ट्वा प्लुष्ट्वा च लङ्कां झटिति स हनुमान्मौलिरत्नं ददौ ते ॥ ९.३५.४१ त्वं सुग्रीवाङ्गदादिप्रबलकपिचमूचक्रविक्रान्तभूमि ९.३५.४२ चक्रोऽभिक्रम्य पारेजल्धि निशिचरेन्द्रानुजाश्रीयमाणः । ९.३५.४३ तत्प्रोक्तां शत्रुवार्तां रहसि निशमयन् प्रार्थनापार्थ्यरोष ९.३५.४४ प्रास्ताग्नेयास्त्रतेजस्त्रमदुदधिगिरा लब्धवान्मध्यमार्गम् ॥ ९.३५.५१ कीशैराशान्तरोपाहृतगिरिनिकरैः सेतुमाधाप्य यातो ९.३५.५२ यातून्यामर्द्य दंष्ट्रानखशिखरिशिलासालशस्त्रैः स्वसैन्यैः । ९.३५.५३ व्याकुर्वन् सनुजस्त्वं समरभुवि परं विक्रमं शक्रजेत्रा ९.३५.५४ वेगान्नागास्त्रबद्धः पतगपतिगरुन्मारुतैर्मोचितोऽभूः ॥ ९.३५.६१ सौमित्रिस्त्वत्र शक्तिप्रहृतिगलदसुर्वातजानीतशैल ९.३५.६२ घ्राणात्प्रणानुपेतो व्यकृणुत कुसृतिश्लाघिनं मेघनादम् । ९.३५.६३ मायाक्षोभेषु वैभीषणवचनहृतस्तम्भनः कुम्भकर्णं ९.३५.६४ सम्प्राप्तं कम्पितोर्वीतलमखिलचमूभक्षिणं व्यक्षिणोस्त्वम् ॥ ९.३५.७१ गृह्णन् जम्भारिसम्प्रेषितरथकवचौ रावणेनाभियुध्यन् ९.३५.७२ ब्रह्मास्त्रेणास्य भिन्दन् गलततिमबलामग्निशुद्धां प्रगृह्णन् । ९.३५.७३ देव! श्रेणीवरोज्जीवितसमरमृतैरक्षतैरृक्षसङ्घैर् ९.३५.७४ लङ्काभर्त्रा च साकं निजनगरमगाः सप्रियः पुष्पकेण ॥ ९.३५.८१ प्रीतो दिव्याभिषेकैरयुतसमधिकान् वत्सरान् पर्यरंसीर् ९.३५.८२ मैथिल्यां पापवाचा शिव शिव किल तां गर्भिणीमभ्यहासीः । ९.३५.८३ शत्रुघ्नेनार्दयित्वा लवणनिशिचरं प्रार्दयः शूद्रपाशं ९.३५.८४ तावद्वाल्मीकिगेहे कृतवसतिरुपासूत सीत सुतौ ते ॥ ९.३५.९१ वाल्मीकेस्त्वत्सुतोद्गापितमधुरकृतेराज्ञया यज्ञवाटे ९.३५.९२ सीतां त्वय्यासुकामे क्षितिमविशदसौ त्वं च कालार्थितोऽभूः । ९.३५.९३ हेतोः सौमित्रिघाती स्वयमथ सरयूमग्ननिश्शेषभृत्यैः ९.३५.९४ साकं नाकं प्रयातो निजपदमगमो देव! वैकुण्ठमाद्यम् ॥ ९.३५.१०१ सोऽयं मर्त्यावतारस्तव खलु नियतं मर्त्यशिक्षार्थमेवं ९.३५.१०२ विश्लेषार्तिर्निरागस्त्यजनमपि भवेत्कामधर्मातिसक्त्या । ९.३५.१०३ नो चेत्स्वात्मानुभूतेः क्वनु तव मनसो विक्रिया चक्रपाणे! ९.३५.१०४ स त्वं सत्त्वैकमूर्ते! पवनपुरपते! व्याधुनु व्याधितापान् ॥ ९.३६.११ अत्रेः पुत्रतया पुरा त्वमनसूयायां हि दत्ताभिधो ९.३६.१२ जातः शिष्यानिषन्धतन्द्रितमनाः स्वस्थश्चरन् कान्तया । ९.३६.१३ दृष्तो भक्ततमेन हेहयमहीपालेन तस्मै वरा ९.३६.१४ नष्टैश्वर्यमुखान् प्रदाय ददिथ स्वेनैव चान्ते वधम् ॥ ९.३६.२१ सत्यं कर्तुमथार्जुनस्य च वरं तच्छक्तिमात्रानतं ९.३६.२२ ब्रह्मद्वेषि तदाखिलं नृपकुलं हन्तुं च भूमेर्भरम् । ९.३६.२३ सञ्जातो जमदग्नितो भृगुकुले त्वं रेणुकायां हरे! ९.३६.२४ रामो नाम तदात्मजेष्ववरजः पित्रोरधाः सम्मदम् ॥ ९.३६.३१ लब्धाम्नायगणश्चतुर्दशवया गन्धर्वराजे मना ९.३६.३२ गासतां किल मातरं प्रति पितुः क्रोधाकुलस्याज्ञया । ९.३६.३३ ताताज्ञातिगसोदरैः सममिमां छित्वाथ शान्तात्पितुस् ९.३६.३४ तेषां जीवनयोगमापिथ वरं माता च तेऽदाद्वरम् ॥ ९.३६.४१ पित्रा मातृमुदे स्तवाहृतवियद्धेनोर्निजादाश्रमात् ९.३६.४२ प्रस्थायाथ भृगोर्गिरा हिमगिरावाराध्य गौरीपतिम् । ९.३६.४३ लब्ध्वा तत्परशुं तदुक्तदनुजच्छेदी महास्त्रादिकं ९.३६.४४ प्राप्तो मित्रमथाकृतवृअणमुनिं प्राप्यागमः स्वाश्रमम् ॥ ९.३६.५१ आखेटेपगतोऽर्जुनः सुरगवीसम्प्राप्तसम्पद्गणैस् ९.३६.५२ त्वत्पित्रा परिपूजितः पुरगतो दुर्मन्त्रिवाचा पुनः । ९.३६.५३ गां क्रेतुं सचिवं न्ययुङ्क्त कुधिया तेनापि रुन्धन्मुनि ९.३६.५४ प्राणक्षेपसरोषगोहतचमूचक्रेण वत्सो हृतः ॥ ९.३६.६१ शुक्रोज्जीविततातवाक्यचलितक्रोधोऽथ सख्या समं ९.३६.६२ बिभ्रुद्ध्यातमहोदरोपनिहितं चापं कुठारं शरन् । ९.३६.६३ आरूढः सहवाहयन्तृकरथं माहिष्मतीमाविशन् ९.३६.६४ वाग्भिर्वत्समदाशुषि क्षितिपतौ सम्प्रास्तुथाः सङ्गरम् ॥ ९.३६.७१ पुत्राणामयुतेनसप्तदशभिश्चाक्षौहिणीभिर्महा ९.३६.७२ सेनानीभिरनेकमित्रनिवहिर्व्याजृम्भितीयोधनः । ९.३६.७३ सद्यस्त्वत्ककुठारबाणविदलन्निश्शेषसैन्योत्करो ९.३६.७४ भीतिप्रद्रुतनष्टशिष्टनयस्त्वामापतद्धेहयः ॥ ९.३६.८१ लीलावारितनर्मदाजलवलल्लङ्केशगर्वापह ९.३६.८२ श्रीमद्बाहुसहस्रमुक्तबहुशस्त्रास्त्रं निरुन्धन्नमुम् । ९.३६.८३ चक्रे त्वय्यथ वैष्णवेऽपि विकले बुद्ध्वा हरिं त्वां मुदा ९.३६.८४ ध्यायन्तं छितस्र्वदोषमवधीः सोऽगात्परं ते पदम् ॥ ९.३६.९१ भूयोऽमर्षितहेहयात्मजगणैस्ताते हते रेणुका ९.३६.९२ माघ्नानां हृदयं निरीक्ष्य बहुशो घोरां प्रतिज्ञां वहन् । ९.३६.९३ ध्यानानीतरथायुधस्त्वमकृथा विप्रद्रुहः क्षत्रियान् ९.३६.९४ दिक्चक्रेषु कुठारयन् विशिखयन्निःक्षात्रियां मेदिनीम् ॥ ९.३६.१०१ तातोज्जीवनकृन्नृपालककुलं त्रिःसप्तकृत्वो जयन् ९.३६.१०२ सन्तर्प्याथ समन्तपञ्चकमहारक्तहृदौधे पित्न् । ९.३६.१०३ यज्ञे क्ष्मामपि काश्यपादिषु दिशन् साल्वेन युध्यन् पुनः ९.३६.१०४ कृष्णोऽमुं निहनिष्यतीति शमितो युद्धात्कुमारैर्भवान् ॥ ९.३६.१११ न्यस्यास्त्राणि महेन्द्रभूभृति तपस्तन्वन् पुनर्मज्जितां ९.३६.११२ गोकर्णावधि सागरेण धरणीं दृष्ट्वार्थितस्तापसैः । ९.३६.११३ ध्यातेष्वासघृतानलास्त्रचकितं सिन्धुं स्रुवक्षेपणा ९.३६.११४ दुत्सार्योद्धृतकेरलो भृगुपते! वातेश! संरक्ष माम् ॥ ९.३६.११५ सान्द्राननन्दतनो! हरे! ननु पुरा दैवासुरे सङ्गरे ९.३६.११६ त्वत्कृत्ता अपि कर्मशेषवशतो ये ते न याता गतिम् । ९.३६.११७ तेषां भूतलजन्मनां दितिभुवां भारेण दुरार्दिता ९.३६.११८ भूमिः प्राप विरिञ्चमाश्रितपदं देवैः पुरैवागतैः ॥ १०.३७.२१ हा हा दुर्जनभूरिभारमथितां पाथोनिधौ पातुकाम् १०.३७.२२ एतां पालय हन्त मे विवशतां संपृच्छ देवानिमान् । १०.३७.२३ इत्यादिप्रचुरप्रलापविवशामालोक्य धाता महीं १०.३७.२४ देवानां वदनानि वीक्ष्य परितो दध्यौ भवन्तं हरे! ॥ १०.३७.३१ ऊचे चाम्बुजभूरमूनयि सुराः! सत्यं धरित्र्या वचो १०.३७.३२ नन्वस्या भवतां च रक्षणविधौ दक्षो हि लक्ष्मीपतिः । १०.३७.३३ सर्वे शर्वपुरस्सरा वयमितो गत्वा पयोवारिधिं १०.३७.३४ नत्वा तं स्तुमहे जवादिति युयः साकं तवाकेतनम् ॥ १०.३७.४१ ते मुग्धानिलशालिदुग्धजलधेस्तीरं गताः सङ्गता १०.३७.४२ यावत्त्वत्पदचिन्तनैकमनसस्तावत्स पाथोजभूह् । १०.३७.४३ त्वद्वाचं हृदये निशम्य सकलानानन्दयन्नचिवा १०.३७.४४ नाख्यातः परमात्मना स्वयमहं वाक्यं तदाकर्ण्यताम् ॥ १०.३७.५१ जाने दीनदशामहं दिविषदां भूमेश्च भीमैर्नृपैस् १०.३७.५२ तत्क्षेपाय भवामि यादवकुले सोऽहं समग्रात्मना । १०.३७.५३ देवा वृष्णिकुले भवन्तु कलया देवाङ्गनाश्चावनौ १०.३७.५४ मत्सेवार्थमिति त्वदीयवचनं पाथोजभूरूचिवान् ॥ १०.३७.६१ श्रुत्वा कर्णरसायनं तव वचः सर्वेषु निर्वापित १०.३७.६२ स्वान्तेष्वीश! गतेषुइ तावककृपापीयूषतृप्तात्मसु । १०.३७.६३ विख्याते मथुरापुरे किल भवत्सान्निध्यपुण्योत्तरे १०.३७.६४ धन्यां देवकनन्दनामुदवहद्राजा स शूरात्मजः ॥ १०.३७.७१ उद्वाहावसितौ तदीयसहजः कंसोऽथ सम्मानय १०.३७.७२ न्नेतौ सूततया गतः पथि रथे व्योमोत्थया त्वद्गिरा । १०.३७.७३ अस्यास्त्वामतिदुष्टमष्टमसुतो हन्तेति हन्तेरितः १०.३७.७४ सत्त्रासात्स तु हन्तुमन्तिकगताः तन्वीं कृपाणीमधात् ॥ १०.३७.८१ गृह्णानश्चिकुरेषु तां खलमतिः शौरेश्चिरं सान्त्वनैर् १०.३७.८२ नो मुञ्चन् पुनरात्मजार्पणगिरा प्रीतोऽथ यातो गृहान् । १०.३७.८३ आद्यं त्वत्सहजं तथार्पितमपि स्नेहेन नाहन्नसौ १०.३७.८४ दुष्टानामपि देव! पुष्टकरुणा दृष्टा हि धीरेकदा ॥ १०.३७.९१ तावत्त्वन्मनसैव नारदमुनिः प्रोचे स भोजेश्वरं १०.३७.९२ यूयं नन्वसुराः सुराश्च यदवो जानासि किं न प्रभो! । १०.३७.९३ मायावी स हरिर्भवद्वधकृते भावी सुरप्रार्थना १०.३७.९४ दित्याकर्ण्य यदूनदूधुनदसौ शौरेश्च सूनूनहन् ॥ १०.३७.१०१ प्राप्ते सप्तमगर्भतामहिपतौ त्वत्प्रेरणान्मायया १०.३७.१०२ नीते माधव! रोहिणीं त्वमपि भोः! सच्चित्सुखैकात्मकः । १०.३७.१०३ देवक्या जठरं विवेशिथ विभो! संस्तूयमानः सुरैः १०.३७.१०४ स त्वं कृष्ण! विधूय रोगपटलीं भक्तिं परां देहि मे ॥ १०.३८.११ आनन्दरूप! भगवन्नयि! तेऽवतारे १०.३८.१२ प्राप्ते प्रदीप्तभवदङ्ग निरीयमाणैः । १०.३८.१३ कान्तिव्रजैरिव घनाघनमण्डलैर्द्या १०.३८.१४ मावृण्वती विरुरुचे किल वर्षवेला ॥ १०.३८.२१ आशासु शीतलतरासु पयोदतोयै १०.३८.२२ राशासिताप्तिविवशेषु च सज्जनेषु । १०.३८.२३ नैशाकरोदयविधौ निशि मध्यमायां १०.३८.२४ क्लेशापहस्त्रिजगतां त्वमिहाविरासीः ॥ १०.३८.३१ बाल्यसृशापि वपुषा दधुषा वुभूती १०.३८.३२ रुद्यत्किरीटकटकाङ्गदहारभासा । १०.३८.३३ शङ्खारिवारिजगदापरिभासितेन १०.३८.३४ मेघासितेन परिलेसिथ सूतिगेहे ॥ १०.३८.४१ वक्षःस्थलीसुखनिलानविलासिलक्ष्मी १०.३८.४२ मन्दाक्षलक्षितकटाक्षविमोक्षभेदैः । १०.३८.४३ तन्मन्दिरस्य खलकंसकृतामलक्ष्मी १०.३८.४४ मुन्मार्जयन्निव विरेजिथ वासुदेव! ॥ १०.३८.५१ शौरिस्तु धीरमुनिमण्डलचेतसोऽपि १०.३८.५२ दूरस्थितं वपुरुदीक्ष्य निजेक्षणाभ्याम् । १०.३८.५३ आनन्दबष्पपुलकोद्गमगद्गदार्द्र १०.३८.५४ स्तुष्टाव दृष्तिमकरन्दरसं भवन्तम् ॥ १०.३८.६१ देव! प्रसीद परपूरुष! तापवल्ली १०.३८.६२ निर्लूनिदात्र! समनेत्र! कलाविलासिन्! । १०.३८.६३ खेदानपाकुरु कृपागुरुभिः कटाक्षैर् १०.३८.६४ इत्यादि तेन मुदितेन चिरं नुतोऽभूः ॥ १०.३८.७१ मात्रा च नेत्रसलिलास्तृतगात्रवल्ल्या १०.३८.७२ स्तोत्रैरभिष्टुतगुणः करुणालयस्त्वम् । १०.३८.७३ प्राचीनजन्मयुगलं प्रतिबोध्य ताभ्यां १०.३८.७४ मातुर्गिरा दधिथ मानुषबालवेषम् ॥ १०.३८.८१ त्वत्प्रेरिस्ततदनु नन्दतनूजया ते १०.३८.८२ व्यत्यासमारचयितुं स हि शूरसूनुः । १०.३८.८३ त्वां हस्तयोरधित चित्ताविधार्यमार्यै १०.३८.८४ रम्भोरुहस्थकलहंसकिशोररम्यम् ॥ १०.३८.९१ जाता तदा पुशुपसद्मनि योगनिद्रा १०.३८.९२ निद्राविमुद्रितमथाकृत पौरलोकम् । १०.३८.९३ त्वत्प्रेरणात्किमिह चित्रमचेतनैर्यद् १०.३८.९४ द्वारैः स्वयं व्यघटि सङ्गटितैः सुगाढम् ॥ १०.३८.१०१ शेषेण भूरिफणवारितवारिणाथ १०.३८.१०२ स्वैरं प्रदर्शितपथो मणिदीपितेन । १०.३८.१०३ त्वां धारयन् स खलु धन्यतमः प्रतस्थे १०.३८.१०४ सोऽयं त्वमीश! मम नाशय रोगवेगान् ॥ १०.३९.११ भवन्तमयमुद्वहन् यदुकुलोद्वहो निस्सरन् १०.३९.१२ ददर्श गगनोच्चलज्जलभरां कलिन्दात्मजाम् । १०.३९.१३ अहि सलिलसञ्चयः स पुनरैन्द्रजालोदितो १०.३९.१४ जलौघ इव तत्क्षणात्प्रपदमेयतामाययौ ॥ १०.३९.२१ प्रसुप्तपशुपालिकां निभृतमारुदद्बालिका १०.३९.२२ मपावृतकवाटिकां पशुपवाटिकामाविशन् । १०.३९.२३ भवन्तमयमर्पयन् प्रसवतल्पके तत्पदाद् १०.३९.२४ वहन् कपटकन्यकां स्वपुरमागतो वेगतः ॥ १०.३९.३१ ततस्त्वदनुजारवक्षपितनिद्रवेगद्रवद् १०.३९.३२ भटोत्करनिवेदितप्रसववार्तयैवार्तिमान् । १०.३९.३३ विमुक्तचिकुरोत्करस्त्वरितमापतन् भोजरा १०.३९.३४ डतुष्ट इव दृष्टवान् भगिनिकाकरे कन्यकाम् ॥ १०.३९.४१ ध्रुवं कपटशालिनो मधुहरस्य माया भवे १०.३९.४२ दसाविति किशोरिकां भगिनिकाकरालिङ्गिताम् । १०.३९.४३ द्विपो नलिनिकान्तरादिव मृणालिकामाक्षिप १०.३९.४४ न्नयं त्वदनुजामजामुपलपट्टके पिष्टवान् ॥ १०.३९.५१ ततो भवदुपासको झटिति मृत्युपाशादिव १०.३९.५२ प्रमुच्य तरसैव सा समधिरूढरूपान्तरा । १०.३९.५३ अधस्तलमजग्मुषी विकसदष्टबाहुस्फुरन् १०.३९.५४ महायुधमहो गता किल विहायसा दिद्युते ॥ १०.३९.६१ नृशंसतर! कंस! ते किमु मया विनिष्पिष्टया १०.३९.६२ बभूव भवदन्तकः क्वचन चिन्त्यतां ते हितम् । १०.३९.६३ इति त्वदनुजा विभो! खलमुदीर्य तं जग्मुषी १०.३९.६४ मरुद्गणपणायिता भुवि च मन्दिराण्येयुषी ॥ १०.३९.७१ प्रगे पुनरगात्मजावचनमीरिति भूभुजा १०.३९.७२ प्रलम्बबकपूतनाप्रमुखदानवा मानिनः । १०.३९.७३ भवन्निधनकाम्यया जगति बभ्रमुर्निर्भयाः १०.३९.७४ कुमारकविमारकाः किमिव दुष्करं निष्कृपैः ॥ १०.३९.८१ ततः पशुपमन्दिरे त्वयि मुकुन्द! नन्दप्रिया १०.३९.८२ प्रसूतिशयनेशये रुवति किञ्चिदञ्चत्पदे । १०.३९.८३ विबुध्य वनिताजनैस्तनयसम्भवे घोषिते १०.३९.८४ मुदा किमु वदाम्यहो सकलमाकुलं गोकुलम् ॥ १०.३९.९१ अहो खलु यशोदया नवकलायचेतोहरं १०.३९.९२ भवन्तमलमन्तिके प्रथममापिबन्त्या दृशा । १०.३९.९३ पुनः स्तनभरं निजं सपदि पाययन्त्या मुदा १०.३९.९४ मनोहरतनुस्पृशा जगति पुण्यवन्तो जिताः ॥ १०.३९.१०१ भवत्कुशलकाम्यया स खलु नन्दगोपस्तदा १०.३९.१०२ प्रमोदभरसंकुलो द्विजकुलाय किं नाददात् । १०.३९.१०३ तथैव पशुपालकाः किमु न मङ्गलं तेनिरे १०.३९.१०४ जगत्रितयमङ्गल! त्वमिह पाहि मामामयात् ॥ १०.४०.११ तदनु नन्दममन्दशुभास्पदं नृपपुरीं करदानकृते गतम् । १०.४०.१२ समवलोक्य जगाद्भवत्पिता विदितकंससहायजनोद्यमः ॥ १०.४०.२१ अयि सखे! तव बालकजन्म मां सुखयतेऽद्य निजात्मजजन्मवत् । १०.४०.२२ इति भवत्पितृतां व्रजनायके समधिरोप्य शशंस तमादरात् ॥ १०.४०.३१ इह च सन्त्यनिमित्तशतानि ते कटकसीम्ने ततो लघु गम्यताम् । १०.४०.३२ इति च तद्वचसा व्रजनायको भवदपायभिया द्रुतमाययौ ॥ १०.४०.४१ अवसरे खलु तत्र च काचन व्रजपदे मधुराकृतिरङ्गना । १०.४०.४२ तरलषट्पदलालितकुन्तला कपटपोतक! ते निकटं गता ॥ १०.४०.५१ सपसि सा हृतबालकचेतना निशिचरान्वयजा किल पूतना । १०.४०.५२ व्रजवधूष्विह केयमिति क्षणं विमृशतीषु भवन्तमुपाददे ॥ १०.४०.६१ ललितभावविलासहृतात्मभिर्युवतिभिः प्रतिरोद्धुमपारिता । १०.४०.६२ स्तनमसौ भवनान्तनिषेदुषी प्रददुषी भवते कपटात्मने ॥ १०.४०.७१ समधिरुह्य तदङ्कमशङ्कितस्त्वमथ बालकलोपनरोषितः । १०.४०.७२ महदिवाम्रफलं कुचमण्डलं प्रतिचुचूषिथ दुर्विषदूषितम् ॥ १०.४०.८१ असुभिरेव समं धयति त्वयि स्तनमसौ स्तनितोपमनिस्वना । १०.४०.८२ निरपतद्भयदायि निजं वपुः प्रतिगता प्रविसार्य भुजावुभौ ॥ १०.४०.९१ भयदघोषणभीषणविग्रहश्रवणदर्शनमोहितवल्लवे । १०.४०.९२ व्रजपदे तदुरःस्थलखेलनं ननु भवन्तमगृह्णत गोपिकाः ॥ १०.४०.१०१ भुवनमङ्कल!नामभिरेव ते युवतिभिर्बहुधा कृतरक्षणः । १०.४०.१०२ त्वमयि वातनिकेतननाथ! मामगदयन् कुरु तावकसेवकम् ॥ १०.४१.११ व्रजेश्वरः शौरिवचो निशम्य समाव्रजन्नध्वनि भीतचेताः । १०.४१.१२ निष्पिष्टनिश्शेषतरुं निरीक्ष्य कञ्चित्पदार्थं शरणं गतस्त्वाम् ॥ १०.४१.२१ निशम्य गोपीवचनादुदन्तं सर्वेऽपि गोपा भयविस्मयान्धाः । १०.४१.२२ त्वत्पातितं घोरपिशाचदेहं देहुर्विदूरेऽथ कुठारकृत्तम् ॥ १०.४१.३१ त्वत्पीतपूतस्तनतच्छरीरात्समुच्चलन्नुच्चतरो हि धूमः । १०.४१.३२ शङ्कामधादागरवः किमेषु किं चान्दनो गौग्गुलवोऽथवेति ॥ १०.४१.४१ मदङ्गसङ्गस्य फलं न दूरं क्षणेन तावद्भवतामपि स्यात् । १०.४१.४२ उत्युल्लपन् वल्लवतल्लजेभ्यस्त्वं पूतनामातनुथाः सुगन्धिम् ॥ १०.४१.५१ चित्रं पिशाच्या न हतः कुमारश्चित्रं पुरैवाकथि शौरिणेदम् । १०.४१.५२ इति प्रशंसन् किल गोपलोको भवन्मुखालोकरसे न्यमाङ्क्षीत् ॥ १०.४१.६१ दिने दिनेऽथ प्रतिवृद्धलक्ष्मीरक्षीणमङ्गल्यशतो व्रजोऽयम् । १०.४१.६२ भवन्निवासादयि वासुदेव! प्रमोदसान्द्रः परितो विरेजे ॥ १०.४१.७१ गृहेषु ते कोमलरूपहासमिथःकथासङ्कुलिताः कमन्यः । १०.४१.७२ वृत्तेषु कृत्येषु भवन्निरीक्षासमागताः प्रत्यहमत्यनन्दन् ॥ १०.४१.८१ अहो कुमारो मयि दत्तदृष्टिः स्मितः कृतं मां प्रति वत्सकेन । १०.४१.८२ एह्येहि मामित्युपसार्य पाणिं त्वयाश! किं किं न कृतं वधूभिः ॥ १०.४१.९१ भवद्वपुःस्पर्शनकौतुकेन करात्करं गोपवधूजनेन । १०.४१.९२ नीतस्त्वमाताम्रसरोजमालाव्यालम्बिलोलम्बतुलामलासीः ॥ १०.४१.१०१ निपाययन्ती स्तनमङ्कगं त्वां विलोकयन्ती वदनं हसन्ती । १०.४१.१०२ दशां यशोदा कतमां न भेजे स तादृशः पाहि हरे! गदान्माम् ॥ १०.४२.११ कदापि जन्मर्क्षदिने तव प्रभो! निमन्त्रितज्ञातिवधूमहीसुरा । १०.४२.१२ महानसस्त्वां सविधे निधाय सा महानसादौ ववृते व्रजेश्वरी ॥ १०.४२.२१ ततो भवत्त्राणनियुक्तबालकप्रभीतिसङ्क्रन्दनसङ्कुलारवैः । १०.४२.२२ विमिश्रमश्रावि भवत्समीपतः परिस्फुटद्दारुचटच्चटारवः ॥ १०.४२.३१ ततस्तदाकर्णनसंभ्रमश्रमप्रकम्पिवक्षोजभरा व्रजाङ्गनाः । १०.४२.३२ भवन्तमन्तर्ददृशुः समन्ततो विनिष्पतद्दारुणदारुमध्यगम् ॥ १०.४२.४१ शिशोरहो किं किमभूदिति द्रुतं प्रधाव्य नन्दः पशुपाश्च भूसुराः । १०.४२.४२ भवन्तमालोक्य यशोदया धृतं समाश्वसन्नश्रुजलार्द्रलोचनाः ॥ १०.४२.५१ कस्को नु कौतस्कुत एष विस्मयो विशङ्कटं यच्छकटं विपाटितम् । १०.४२.५२ न कारणं किञ्चिदिहेति ते स्थिताः स्वनासिकादत्तकरास्त्वदीक्षकाः ॥ १०.४२.६१ कुमारकस्यास्य पयोधरार्थिनः प्ररोदने लोलपदाम्बुजाहतम् । १०.४२.६२ मया मया दृष्टमनो विपर्यगादितीश! ते पालकबालका जगुः ॥ १०.४२.७१ भिया तदा किञ्चिदजानतामिदं कुमारकाणामतिदुर्घटं वचः । १०.४२.७२ भवत्प्रभावाविदुरैरितीरितं मनागिवाशङ्क्यात दृष्टपूतनैः ॥ १०.४२.८१ प्रवालताम्रं किमिदं पदं क्षतं सरोजरम्यौ नु करौ विरोजितौ । १०.४२.८२ इति प्रसर्पत्करुणातरङ्गितास्त्वदङ्गमापस्पृशुरङ्गनाजनाः ॥ १०.४२.९१ अये सुतं देहि जगत्पतेः कृपातरङ्गपातात्परिपातमद्य मे । १०.४२.९२ इति स्म सङ्गृह्य पिता त्वदङ्गुकं गुहुर्मुहुः श्लिष्यति जीतकण्टकः ॥ १०.४२.१०१ अनोनिलीनः किल हन्तुमागतः सुरारिरेवं भवता विहिंसितः । १०.४२.१०२ रजोऽपि नोदृष्टममुष्य तत्कथं स शुद्धसत्त्वे त्वयि लीनवान् ध्रुवम् ॥ १०.४२.१११ प्रपूजितैस्तत्र ततो द्विजातिभिर्विशेषतो लम्भितमङ्गलाशिषः । १०.४२.११२ व्रजं निजैर्बाल्यरसैर्विमोहयन्मरुत्पुराधीश! रुजां जहीहि मे ॥ १०.४३.११ त्वमेकदा गुरुमरुत्पुरनाथ! वोढुं १०.४३.१२ गाढाधिरूड्ःगरिमाणमपारयन्ती । १०.४३.१३ माता नोधाय शयने किमिदं बतेति १०.४३.१४ ध्यायन्त्यचेष्टत गृहेषु निविष्टशङ्का ॥ १०.४३.२१ तावद्विदूरमुपकर्णितघोरघोष १०.४३.२२ व्याजृम्भिपांसुपटलीपरिपूरिताशः । १०.४३.२३ वात्यावपुः स किल दैत्यवरस्तृणाव १०.४३.२४ र्ताख्यो जहार जनमानसहारिणं त्वाम् ॥ १०.४३.३१ उद्दामपांसुतिमिराहतदृष्तिपाते १०.४३.३२ द्रष्टुं किमप्यकुशले पशुपाललोके । १०.४३.३३ हा बालक्स्य किमिति त्वदुपान्तमाप्ता १०.४३.३४ माता भवन्तमविलोक्य भृशं रुरोद् ॥ १०.४३.४१ तावत्स दानववरोऽपि च दीनमूर्तिर् १०.४३.४२ भावत्कभारपरिधारणलूनवेगः । १०.४३.४३ सङ्कोचमाप तदनु क्षतपांसुघोषे १०.४३.४४ घोषे व्यतायत भवज्जननीनिनादः ॥ १०.४३.५१ रोदोपकर्णनवशादुपगम्य गेहं १०.४३.५२ क्रन्दत्सु नन्दमुखगोपकुलेषु दीनः । १०.४३.५३ त्वां दानवस्त्वखिलमुक्तिकरं मुमुक्षुस् १०.४३.५४ त्वय्यप्रमुञ्चति पपात्वियत्प्रदेशात् ॥ १०.४३.६१ रोदाकुलास्तदनु गोपगणा बहिष्ठ १०.४३.६२ पाषाणपृष्ठभुवि देहमतिस्थविष्ठम् । १०.४३.६३ प्रैक्षन्त हन्त निपन्तममुष्य वक्ष १०.४३.६४ स्यक्षीणमेव च भवन्तमलं हसन्तम् ॥ १०.४३.७१ ग्रावप्रपातपरिपिष्टगरिष्ठदेह १०.४३.७२ भ्रष्टासुदुष्टदनुजोपरि धृष्टहासम् । १०.४३.७३ आघ्नानमम्बुजकरेण भवन्तमेत्य १०.४३.७४ गोप दधुर्गिरिवरादिव नीलरत्नम् ॥ १०.४३.८१ एकैकमाशु परिगृह्य निकामनन्द १०.४३.८२ न्नन्दादिगोपपरिरब्धविचुम्बताङ्गम् । १०.४३.८३ आदातुकामपरिशङ्कितगोपनारी १०.४३.८४ हस्ताम्बुजप्रपतितं प्रणुमो भवन्तम् ॥ १०.४३.९१ भूयोऽपि किन्नु कृणुमः प्रणतार्तिहारी १०.४३.९२ गोविन्द एव परिपालयतात्सुतं नः । १०.४३.९३ इत्यादि मातरपितृप्रसुखैस्तदानीं १०.४३.९४ सम्प्रार्थितस्त्वदवनाय विभो! त्वमेव ॥ १०.४३.१०१ वातात्मकं दनुजमेवमयि प्रधून्वन् १०.४३.१०२ वातोद्भवान्मम गदान् किमु नो धुनोषि । १०.४३.१०३ किं वा करोमि पुरनप्यनिलालयेश! १०.४३.१०४ निश्शेषरोगशमनं मुहुरर्थये त्वाम् ॥ १०.४४.११ गूढं वसुदेवगिरा कर्तुं ते निष्क्रियस्य संस्कारान् । १०.४४.१२ हृद्गतहोरातत्त्वो गर्गमुनिस्त्वद्गृहान् विभो! गतवान् ॥ १०.४४.२१ नन्दोऽथ नन्दितात्मा बृन्दिष्ठं मानयन्नमुं यमिनाम् । १०.४४.२२ मन्दस्मितार्द्रमूचे त्वत्संस्कारान् विधातुमुत्सुकधीः ॥ १०.४४.३१ यदुवंशाचार्यत्वात्सुनिभृतमिदमार्य! कार्यमिति कथयन् । १०.४४.३२ गर्गो निर्गतपुलकश्चक्रे तव साग्रजस्य नामानि ॥ १०.४४.४१ कथमस्य नाम कुर्वे सहस्रनाम्नो ह्यनन्तनाम्नो वा । १०.४४.४२ इति नूनं गर्गमुश्चक्रे तव नाम नाम रहसि विभो! ॥ १०.४४.५१ कृषिधीतुणकाराभ्यां सत्तानन्दात्मतां किलाभिलपत् । १०.४४.५२ जगदघकर्षित्वं वा कथयदृषिः कृष्णनाम ते व्यतनोत् ॥ १०.४४.६१ अन्यांश्च नामभेदान्न्यीकुर्वन्नग्रजे च रामादीन् । १०.४४.६२ अतिमानुषानुभावं न्यगदत्त्वामप्रकाशयन् पित्रे ॥ १०.४४.७१ स्निह्यति यत्सव पुत्रे सुह्यति स न मायिकैः पुनः शोकैः । १०.४४.७२ द्रुह्यति यः स तु नश्येदित्यवदत्ते महत्त्वमृषिवर्यः ॥ १०.४४.८१ जेष्यति बहुतरदैत्यान्नेष्यति निजबन्धुलोकममलपदम् । १०.४४.८२ श्रोष्यसि सुविमलकीर्तीरस्येति भवद्विभूतिमृषिरूचे ॥ १०.४४.९१ अमुनैव सर्वदुर्गं तरितास्थ कृतास्थमन्त्र तिष्ठध्वम् । १०.४४.९२ हरिरेवेत्यनभिलपन्नित्यादि त्वामवर्णयत्स मुनिः ॥ १०.४४.१०१ गर्गेऽथ निर्गतेऽस्मिन्नन्दितनन्दादिनन्द्यमानस्त्वम् । १०.४४.१०२ मद्गदमुद्गतकरुणो निर्गमय श्रीमरुत्पुराधीश! ॥ १०.४५.११ अयि सबल! मुरारे! पाणिजानुप्रचारैः १०.४५.१२ किमपि भवनभागान् भूषयन्तौ भवन्तौ । १०.४५.१३ चलितचरणकञ्जे मञ्जुमञ्जीरशिञ्जा १०.४५.१४ श्रवणकुतुकभाजौ चेरतुश्चारु वेगात् ॥ १०.४५.२१ मृदु मृदु विहसन्तावुन्मिषद्दन्तवन्तौ १०.४५.२२ वदनपतितकेशौ दृश्यपादाब्जदेशौ । १०.४५.२३ भुजगलितकरान्तव्यालगत्कङ्कणाङ्कौ १०.४५.२४ मतिमहरतमुच्चैः पश्यतां विश्वन् णाम् ॥ १०.४५.३१ अनुसरति जनौघे कौतुकव्याकुलाक्षे १०.४५.३२ किमपि कृतनिनादं व्याहसन्तौ द्रवन्तौ । १०.४५.३३ बलितवदनपद्मं पृष्ठतो दत्तदृष्टी १०.४५.३४ किमिव न विदधाथे कौतुकं वासुदेव! ॥ १०.४५.४१ दुतगतिषु पतन्तावुत्थितौ लिप्तपङ्कौ १०.४५.४२ दिवि मुनिभिरपङ्कैः सस्मितं वन्द्यमानौ । १०.४५.४३ द्रुतमथ जननीभ्यां सानुकम्पं गृहीतौ १०.४५.४४ मुहुरपि परिरब्धौ द्राग्युवां चुम्बितौ च ॥ १०.४५.५१ स्नुतकुचभरमङ्के धारयन्ती भवन्तं १०.४५.५२ तरलमति यशोदा स्तन्यदा धन्यधन्या । १०.४५.५३ कपटपशुप! मध्ये मुग्धहासाङ्कुरं ते १०.४५.५४ दशनमुकुलहृद्यं वीक्ष्यं वक्त्रं जहर्ष ॥ १०.४५.६१ तदनु चरणचारी दारकैः साकमारा १०.४५.६२ न्निलयततिषु खेलन् बालचापल्यशाली । १०.४५.६३ भवनशुकबिडालान् वत्सकांश्चानुधावन् १०.४५.६४ कथमपि कृतहासैर्गोपकैर्वारितोऽभूः ॥ १०.४५.७१ हलधरसहितस्त्वं यत्र यत्रोपयातो १०.४५.७२ विवशपतितनेत्रास्तत्र तत्रैव गोप्यः । १०.४५.७३ विगलितगृहकृत्या विस्मृतापत्यभृत्या १०.४५.७४ मुरहर! मुहुरत्यन्ताकुला नित्यमासन् ॥ १०.४५.८१ प्रतिनवनवनीतं गोपिकादत्तमिच्छन् १०.४५.८२ कलपदमुपगायन् कोमलं क्वापि नृत्यन् । १०.४५.८३ सदययुवतिलोकैरर्पितं सर्पिरश्नन् १०.४५.८४ क्वचन नवविपक्वं दुग्धमत्यापिबस्त्वम् ॥ १०.४५.९१ मम खलु बलिगेहे याचनं जातमास्ताम् १०.४५.९२ इह पुनरबलानामग्रतो नैव कुर्वे । १०.४५.९३ इति विहितमतिः किं देव! सन्त्यज्य याच्ञां १०.४५.९४ दधिघृतमहरस्त्वं चारुणा चोरणेन ॥ १०.४५.१०१ तव दधिघृतमोषे घोषयोषाजनाना १०.४५.१०२ मभजत हृदि रोषो नावकाशं न शोकः । १०.४५.१०३ हृदयमपि मुषित्वा हर्षसिन्धौ न्यधास्त्वं १०.४५.१०४ स मम शमय रोगान् वातगेहाधिनाथ! ॥ १०.४५.१११ शाखाग्रेऽथ विधुं विलोक्य फलमित्यम्बां च तातं मुहुः १०.४५.११२ सम्प्रार्थ्याथ तदा तदीयवचसा प्रोत्क्षिप्तबाहौ त्वयि । १०.४५.११३ चित्रं देव! शशी स ते करमगात्किं ब्रूमहे सम्पत १०.४५.११४ ज्ज्योतिर्मण्डलपूरिताखिलवपुः प्रागा विराड्रूपताम् ॥ १०.४५.१२१ किं किं बतेदमिति संभ्रमभाजमेनं १०.४५.१२२ ब्रह्मार्णवे क्षणममुं परिमज्ज्य तातम् । १०.४५.१२३ मायां पुनस्तनयमोहमयीं वितन्व १०.४५.१२४ न्नानन्दचिन्मय! जगन्मय! पाहि रोगात् ॥ १०.४६.११ अयि देव! पुरा किल त्वयि स्वयमुत्तानशये स्तनन्धये । १०.४६.१२ परिजृम्भणतो व्यपावृते वदने विश्वमचष्ट वल्लवी ॥ १०.४६.२१ पुनरप्यथ बालकैः समं त्वयि लीलानिरते जगत्पते! । १०.४६.२२ फलसञ्चयवञ्चनक्रुधा तव मृद्भोजनमूचुरर्भकाः ॥ १०.४६.३१ अयि ते प्रलयावधौ विभो! क्षितितोयादिसमस्तभक्षिणः । १०.४६.३२ मृदुपाशनतो रुजा भवेदिति भीता जननी चुकोप सा ॥। १०.४६.४१ अयि दुर्विनयात्मक! त्वया किमु मृत्सा बत वत्स! भक्षिता । १०.४६.४२ इति मातृगिरं चिरं विभो! वितथां त्वं प्रतिजज्ञिषे हसन् ॥ १०.४६.५१ अयि ते सकलैर्विनिश्चिते विमतिश्चेद्वदनं विदार्यताम् । १०.४६.५२ इति मातृविभर्त्सितो मुखं विकसत्पद्मनिभं व्यदारयः ॥ १०.४६.६१ अयि मृल्लवदर्शनोत्सुकां जननीं तां बहु तर्पयन्निव । १०.४६.६२ पृथिवीं निखिलां न केवलं भुवनान्यप्यखिलान्यदीदृशः ॥ १०.४६.७१ कुहचिद्वनमम्बुधिः क्वचित्क्वचिदभ्रं कुहचिद्रसातलम् । १०.४६.७२ मनुजा दनुजाः क्वचित्सुरा ददृशे किं न तदा त्वदानने ॥ १०.४६.८१ कलशाम्बुधिशायिनं पुनः परवैकुण्ठपदाधिवासिनम् । १०.४६.८२ स्वपुरश्च निजार्भकात्मकं कतिधा त्वां न ददर्श सा मुखे ॥ १०.४६.९१ विकसद्भुवने मुखोदरे ननु भूयोऽपि तथाविधाननः । १०.४६.९२ अनया स्फुटमीक्षितो भवाननवस्थां जगतां बतातनोत् ॥ १०.४६.१०१ धृततत्त्वधियं तदा क्षणं जननीं तां प्रणयेन मोहयन् । १०.४६.१०२ स्तनमम्ब! दिशेत्युपासजन् भगवन्नद्भुतबाल! पाहि माम् ॥ १०.४७.११ एकदा दधिविमाथकारिणीं मातरं समुपसेदिवान् भवान् । १०.४७.१२ स्तन्यलोलुपतया निवारयन्नङ्कमेत्य पपिवान् पयोधरौ ॥ १०.४७.२१ अर्धपीतकुचकुड्मले त्वयि स्निग्धहासमधुराननाम्बुजे । १०.४७.२२ दुग्धमीश! दहने परिस्नुतं धर्तुमाशु जननी जगाम ते ॥ १०.४७.३१ सामिपीतरसभङ्गसङ्गतक्रोधभारपरिभूतचेतसा । १०.४७.३२ मन्थदण्डमुपगृह्य पाटितं हन्त देव! दधिभाजनं त्वया ॥ १०.४७.४१ उच्चल ध्वनितमुच्चकैस्तदा संनिशम्य जननी समाद्रुता । १०.४७.४२ त्वद्यशोविसरवद्ददर्श सा सद्य एव दधि विसृतं क्षितौ ॥ १०.४७.५१ वेदमार्गपरिमार्गितं रुषा त्वामवीक्ष्य परिमार्गयन्त्यसौ । १०.४७.५२ सन्ददर्श सुकृतिन्युलूखले दीयमाननवनीतमोतवे ॥ १०.४७.६१ त्वां प्रगृह्य बत भीतिभावनाभासुराननसरोजमाशु सा । १०.४७.६२ रोषरूषितमुखी सखीपुरो बन्धनाय रशनामुपाददे ॥ १०.४७.७१ बन्धुमिच्छति यमेव सज्जनस्तं भवन्तमयि बन्धुमिच्छती । १०.४७.७२ सा नियुज्य रशनागुणान् बहून् व्द्यङ्गुलोनमखिलं किलैक्षत ॥ १०.४७.८१ विस्मितोत्स्मितसखीजनेक्षितां स्विन्नसन्नवपुषं निरीक्ष्य ताम् । १०.४७.८२ नित्यमुक्तवपुरप्यहो हरे! बन्धमेव कृपयान्वमयथाः ॥ १०.४७.९१ स्थीयतां चिरमुलूखले खलेत्यागता भवनमेव सा यदा । १०.४७.९२ प्रागुलूखलबिलान्तरे तदा सर्पिरर्पितमदन्नवास्थिथाः ॥ १०.४७.१०१ यद्यपाशसुगमो भवान् विभो! संयतः किमु सपाशयानया । १०.४७.१०२ एवमादि दिविजैरभिष्टुतो वातनाथ! परिपाहि मां गदात् ॥ १०.४८.११ मुदा सुरौधैस्त्वमुदारसम्मदैरुदीर्य दामोदर इत्यभिष्टुतः । १०.४८.१२ मृदूदरः स्वैरमुलूखले लगन्नदूरतो द्वौ ककुभावुदैक्षथाः ॥ १०.४८.२१ कुबेरसूनुर्नलकूबराभिधः परो मणिग्रीव इति प्रथां गतः । १०.४८.२२ महेशसेवाधिगतश्रियोन्मदौ चिरं किल त्वद्विमुखावखेलताम् ॥ १०.४८.३१ सुरापगायां किल तौ मदोत्कटौ सुरापगायद्बहुयौवतावृतौ । १०.४८.३२ विवाससौ केलिपरौ स नारदो भवत्पदैकप्रवणो निरैक्षत ॥ १०.४८.४१ भिया प्रियालोकमुपात्तवाससं पुरो निरीक्ष्यापि मदान्धचेतसौ । १०.४८.४२ इमौ भवद्भक्त्युपशान्तिसिद्धये मुनिर्जगौ शान्तिमृते कुतः सुखम् ॥ १०.४८.५१ युवामवाप्तौ ककुभात्मतां चिरं हरिं निरीक्ष्याथ पदं स्वमाप्नुतम् । १०.४८.५२ इतीरितौ तौ भवदीक्षणस्पृहां गतौ व्रजान्ते ककुभौ बभूवतुः ॥ १०.४८.६१ अतन्द्रमिन्द्रद्रुयुगं तथाविधं समेयुषा मन्थरगामिना त्वया । १०.४८.६२ तिरायितोलूखलरोधनिर्धुतौ चिराय जीर्णौ परिपातितौ तरू ॥ १०.४८.७१ अभाजि शाखिद्वितयं यदा त्वया तदैव तद्गर्भतलान्निरेयुषा । १०.४८.७२ महात्विषा यक्षयुगेन तत्क्षणादभाजि गोविन्द! भवानपि स्तवैः ॥ १०.४८.८१ इहान्यभक्तोऽपि समेष्यति क्रमाद्भवन्तमेतौ खलु रुद्रसेवकौ । १०.४८.८२ मुनिप्रसादाद्भवदङ्घ्रिमागतौ गतौ वृणानौ खलु भक्तिमुत्तमाम् ॥ १०.४८.९१ ततस्तरूद्दारणदारुणारवप्रकम्पिसम्पातिनि गोपमण्डले । १०.४८.९२ विलज्जितत्वज्जननीमुखेक्षिणा व्यमोक्षि नन्दने भवान् विमोक्षदः ॥ १०.४८.१०१ महीरुहोर्मध्यगतो बतार्भको हरेः प्रभावादपरिक्षतोऽधुना । १०.४८.१०२ इति ब्रवाणैर्गमितो गृहं भवान्मरुत्पुराधीश्वर! पाहि मां गदात् ॥ १०.४९.११ भवत्प्रभावाविदुरा हि गोपास्तरुप्रपातादिकमत्र गोष्ट्ःे । १०.४९.१२ स्हेतुमुत्पातगणं विशङ्क्य प्रयातुमन्यत्र मनो वितेनुः ॥ १०.४९.२१ तत्रोपनन्दाभिधगोपवर्यो जगौ भवत्प्रेरणयैव नूनम् । १०.४९.२२ इतिः प्रतीच्यां विपिनं मनोज्ञं बृन्दावनं नाम विराजतीति ॥ १०.४९.३१ बृहद्वनं तत्खलु नन्दमुख्या विधाय गौष्ठीनमथ क्षणेन । १०.४९.३२ त्वदन्वितत्वज्जननीनिविष्टगरिष्तयानानुगता विचेलुः ॥ १०.४९.४१ अनोमनोज्ञध्वनिधेनुपालीखुरप्रणादान्तरतो वधूभिः । १०.४९.४२ भवद्विनोदालपितीक्षराणि प्रपीय नाज्ञायत मार्गदैर्घ्यम् ॥ १०.४९.५१ निरीक्ष्य बृन्दावनमीश! नन्दत्प्रसूनकुन्दप्रमुखद्रुमौघम् । १०.४९.५२ अमोदथाः शाद्वलसान्द्रलक्ष्म्या हरिन्मणीकुट्टिमपुष्टशोभम् ॥ १०.४९.६१ नवाकनिर्व्युढनिवासभेदेष्वशेषगोपेषु सुखासितेषु । १०.४९.६२ वनश्रियं गोपकिशोरपालीविमिश्रितः पर्यगलोकथास्त्वम् ॥ १०.४९.७१ अरालमार्गागतनिर्मलापां मरालकुजाकृतनर्मलापाम् । १०.४९.७२ निरन्तरस्मेरसरोजवक्त्रां कलिन्दकन्यां समलोकयस्त्वम् ॥ १०.४९.८१ मयूरकेकाशतलोभनीयं म्यूखमीलशबलं मणीनाम् । १०.४९.८२ विरिञ्चलोकस्पृशमुच्चशृङ्गैर्गिरिं च गोवर्धनमैक्षथास्त्वम् ॥ १०.४९.९१ समं ततो गोपकुमारकैस्त्वं समन्ततो यत्र वनान्तमागाः । १०.४९.९२ ततस्ततस्तां कृटिलामपश्यः कलिन्दजां रागवतीमिवैकाम् ॥ १०.४९.१०१ तथाविधेऽस्मिन् विपिने पशव्ये समुत्सुको वत्सगणप्रचारे । १०.४९.१०२ चरन् सरामोऽथ कुमारकैस्त्वं समीरगेहाधिप! पाहि रोगात् ॥ १०.५०.११ तरलमधुकृद्बृन्दे बृन्दावनेऽथ मनोहरे १०.५०.१२ पशुपशिशुभिः साकं वत्सानुपालनलोलुपः । १०.५०.१३ हलधरसखो देव! श्रीमन्! विचेरिथ धारयन् १०.५०.१४ गवलमुरलीवेत्रं नेत्राभिरामतनुद्युतिः ॥ १०.५०.२१ विहितजगतीरक्षं लक्ष्मीकराम्बुजलीलितं १०.५०.२२ ददति चरणद्वन्द्वं बृन्दावने त्वयि पावने । १०.५०.२३ किमिव न बभौ सम्पत्सम्पूरितं तरुवल्लरी १०.५०.२४ सलिलधरणीगोत्रक्षेत्रादिकं कमलापते! ॥ १०.५०.३१ विलसदुलपे कान्तारान्ते समीरणशीतले १०.५०.३२ विपुलयमुनातीरे गोवर्धनाचलमूर्धसु । १०.५०.३३ ललितमुरलीनादः सञ्चारयन् खलु वात्सकं १०.५०.३४ क्वचन दिवसे दैत्यं वत्साकृतिं त्वमुदैक्षथाः ॥ १०.५०.४१ रभसविलसत्पुच्छं विच्छायतोऽस्य विलोकयन् १०.५०.४२ किमपि वलितस्कन्धं रन्ध्रप्रतीक्षमुदीक्षितम् । १०.५०.४३ तमथ चरणे बिभ्रद्विभ्रामयन्मुहुरुच्चकैः १०.५०.४४ कुहचन महावृक्षे चिक्षेपिथ क्षतजीवितम् ॥ १०.५०.५१ निपतति महादैत्ये जात्या दुरात्मनि तत्क्षणं १०.५०.५२ निपतनजवक्षुण्णक्षोणीरुहक्षतकानने । १०.५०.५३ दिवि परमिलद्बृन्दा बृन्दारकाः कुसुमोत्करैः १०.५०.५४ शिरसि भवतो हर्षाद्वर्षन्ति नाम तदा हरे! ॥ १०.५०.६१ सुरभिलतमा मूर्धन्यूर्ध्वं कुतः कुसुमावली १०.५०.६२ निपतति तवेत्युक्तो बालैः सहेलमुदैरयः । १०.५०.६३ झटिति दनुजक्षेपेणोर्ध्वं गतस्तरुमण्डलात् १०.५०.६४ कुसुमनिकरः सोऽयं नूनं समेति शनैरिति ॥ १०.५०.७१ क्वचन दिवसे भूयो भूयस्तरेपरुषातपे १०.५०.७२ तपनतनयापाथः पातुं गता भवदादयः । १०.५०.७३ चलितगरुतं प्रेक्षामासुर्बकं खलु विस्मृतं १०.५०.७४ क्षितिधरगरुच्छेदे कैलासशैलमिवापरम् ॥ १०.५०.८१ पिबति सलिलं गोपव्राते भवनतमभिद्रुतः १०.५०.८२ स किल निगिनलन्नग्निप्रख्यं पुनर्द्रुतमुद्वमन् । १०.५०.८३ दलयितुमगात्त्रोट्याः कोट्या तदा यु भवान् विभो! १०.५०.८४ खलजनभिदाचुञ्चुश्चञ्चू प्रगृह्य ददार तम् ॥ १०.५०.९१ सपदि सहजां सन्द्रष्टुं वा मृतां खलु पूतना १०.५०.९२ मनुजमघमप्यग्रे गत्वा प्रतीक्षितुमेव वा । १०.५०.९३ शमननिलयं याते तस्मिन् बके सुमनोगणे १०.५०.९४ किरति सुमनोबृन्दं बृन्दावनाद्गृहमैयथाः ॥ १०.५०.१०१ ललितमुरलीनादं दूरान्निशम्य वधूजनैस् १०.५०.१०२ त्वरितमुपगम्यारादारूढमोदमुदीक्षितः । १०.५०.१०३ जनितजननीनन्दानन्दः समीरणमन्दिर १०.५०.१०४ प्रथितवसते! शौरे! दूरीकुरुष्व ममामयान् ॥ १०.५१.११ कदाचन व्रजशिशुभिः समं भवान् १०.५१.१२ वनाशने विहितमतिः प्रगेतराम् । १०.५१.१३ समावृतो बहुतरवत्समण्डलैः १०.५१.१४ सतेमनैर्निरगमदीश! जेमनैः ॥ १०.५१.२१ विनिर्यतस्तव चरणाम्बुजद्वया १०.५१.२२ दुदाञ्चितं त्रिभुवनपावनं रजः । १०.५१.२३ महर्षयः पुलकधरैः कलेबरै १०.५१.२४ रुदूहिरे धृतभवदीक्षणोत्सवाः ॥ १०.५१.३१ प्रचारयत्यविरलशाद्वले तले १०.५१.३२ पशून् विभो! भवति समं कुमारकैः । १०.५१.३३ अघासुरो न्यरुणदघाय वर्तनीं १०.५१.३४ भयानकः सपदि शयानकाकृतिः ॥ १०.५१.४१ महाचलप्रतिमतनोर्गुहानिभ १०.५१.४२ प्रसारितप्रथितमुखस्य कानने । १०.५१.४३ मुखोदरं विहरणकौतुकाद्गताः १०.५१.४४ कुमारकाः किमपि विदूरगे त्वयि ॥ १०.५१.५१ प्रमादतः प्रविशति पन्नगोदरं १०.५१.५२ क्वथत्तनौ पशुपकुले सवात्सके । १०.५१.५३ विदन्निदं त्वमपि विवेशिथ प्रभो! १०.५१.५४ सुहृज्जनं विशरणामाशु रक्षितुम् ॥ १०.५१.६१ गलेदरे विपुलितवर्ष्मणा त्वया १०.५१.६२ महोरगे लुठति निरुद्धमारुते । १०.५१.६३ द्रुतं भवान् विदलितकण्ठमण्डलो १०.५१.६४ विमोचयन् पशुपशून् विनिर्ययौ ॥ १०.५१.७१ क्षणं दिवि त्वदुपगमार्थमास्थितं १०.५१.७२ महासुरप्रभवमहो महो महत् । १०.५१.७३ विनिर्गते त्वयि तु निलीनमञ्जसा १०.५१.७४ नभःस्ह्तले ननृतुरथो जगुः सुराः ॥ १०.५१.८१ सविस्मयैः कमलभवादिभिः सुरैर् १०.५१.८२ अनुद्रुतस्तदनु गतः कुमारकैः । १०.५१.८३ दिने पुनस्तरुणदशामुपेयुषि १०.५१.८४ स्वकैर्भवानतनुत भोजनोत्सवम् ॥ १०.५१.९१ विषाणिकामपि मुरलीं नितम्बके १०.५१.९२ निवेशयन् कबलधरः कराम्बुजे । १०.५१.९३ प्रहासयन् कलवचनैः कुमारकान् १०.५१.९४ बुभोजिथ त्रिदशगणैर्मुदा नुतः ॥ १०.५१.१०१ सुखाशनं त्विह तव गोपमण्डले १०.५१.१०२ मखाशनात्प्रियमिव देवमण्डले । १०.५१.१०३ इति स्तुतस्त्रिदशवरैर्जगत्प्रभो! १०.५१.१०४ मरुत्पुरीनिलय! गदात्प्रपाहि माम् ॥ १०.५२.११ अन्यावतारनिकरेष्वनिरीक्षितं ते १०.५२.१२ भूमातिरेकमभिवीक्ष्य तदाघमोक्षे । १०.५२.१३ ब्रह्मा परीक्षितुमनाः स परोक्षभावं १०.५२.१४ निन्येऽथ वत्सकगणान् प्रवितत्य मायाम् ॥ १०.५२.२१ वत्सानवीक्ष्य विवशे पशुपोत्करे ता १०.५२.२२ नानेतुकाम इव धातृमतानुवर्ती । १०.५२.२३ त्वं सामिभुक्तकबलो गतवांस्तदानीं १०.५२.२४ भुक्तांस्तिरोधित सरोजभवः कुमारान् ॥ १०.५२.३१ वत्सायितस्तदनु गोपगणायितस्त्वं १०.५२.३२ शिक्यादिभाण्डमुरलीगवलादिरूपः । १०.५२.३३ प्राग्वद्विहृत्य विपिनेषु चिराय सायं १०.५२.३४ त्वं माययाथ बहुधा व्रजमाययाथ ॥ १०.५२.४१ त्वामेव शिक्यागवलादिमयं दधानो १०.५२.४२ भूयस्त्वमेव पशुवत्सकबालरूपः । १०.५२.४३ गोरूपिणीभिरपि गोपवधूमयीभि १०.५२.४४ रासादितोऽसि जननीभिरतिप्रहर्षात् ॥ १०.५२.५१ जीवं हि कञ्चिदभिमानवशात्स्वकीयं १०.५२.५२ मत्वा तनूज इति रागभरं वहन्त्यः । १०.५२.५३ आत्मानमेव तु भवन्तमवाप्य सूनुं १०.५२.५४ प्रीतिं ययुर्न कियतीं वनिताश्च गावः ॥ १०.५२.६१ एवं प्रतिक्षणविजृम्भितहर्षभार १०.५२.६२ निश्शेषगोपगणलालितभूरिमूर्तिम् । १०.५२.६३ त्वामग्रजोऽपि बुबुधे किल वत्सरान्ते १०.५२.६४ ब्रह्मात्मनोरपि महान् युवयोर्विशेषः ॥ १०.५२.७१ वर्षावधौ नवपुरातनवत्सपालान् १०.५२.७२ दृष्ट्वा विवेकमसृणे द्रुहिणे विमूढे । १०.५२.७३ प्रादीदृशः प्रतिनवान्मकुटान्गदादि १०.५२.७४ भूशांश्चतुर्भुजयुजः सजलाम्बुदाभान् ॥ १०.५२.८१ प्रत्येकमेव कमलापरिलालिताङ्गान् १०.५२.८२ भोगीन्द्रभोगशयनान्नयनाभिरामान् । १०.५२.८३ लीलानिमीलितदृशः सनकादियोगि १०.५२.८४ व्यासेवितान् कमलभूर्भवतो ददर्श ॥ १०.५२.९१ नारायणाकृतिमसङ्ख्यतमां निरीक्ष्य १०.५२.९२ सर्वत्र सेवकमपि स्वमवेक्ष्य धाता । १०.५२.९३ मायानिमग्नहृदयो विमुमोह याव्त १०.५२.९४ देको बभूविथ तदा कबलार्धपाणिः ॥ १०.५२.१०१ नश्यन्मदे तदनु विश्वपतिं मुहुस्त्वां १०.५२.१०२ नत्वा च नूतवति धातरि धाम याते । १०.५२.१०३ पोतैः समं प्रमुदितैः प्रविशन्निकेतं १०.५२.१०४ वातालयाधिप! विभो! परिपाहि रोगात् ॥ १०.५३.११ अतीत्य बाल्यं जगतां पते! त्वमुपेत्य पौगण्डवयो मनोज्ञम् । १०.५३.१२ उपेक्ष्य वत्सावनमुत्सवेन प्रावर्तथा गोगणपालनायाम् ॥ १०.५३.२१ उपक्रमस्यानुगुणैव सेयं मरुत्पुराधीष! तव प्रवृत्तिः । १०.५३.२२ गोत्रापरित्राणकृतेऽवतीनस्तदेव देवारभथास्तदा यत् ॥ष् १०.५३.३१ कदापि रामेण समं वनान्ते वनश्रियं वीक्ष्य चरन् सुखेन । १०.५३.३२ श्रीदामनाम्नः स्वसखस्य वाचा मोदादगा धेनुककाननं त्वम् ॥ १०.५३.४१ उत्तालतालीनिवहे त्वदुक्त्या बलेन धूतेऽथ बलेन दोर्भ्याम् । १०.५३.४२ मृदुः खरश्चाभ्यपतत्पुरस्तात्फलोत्करो धेनुकदानवोऽपि ॥ १०.५३.५१ समुद्यतो धैनुकपालनेऽहं वधं कथं धैनुकमद्य कुर्वे । १०.५३.५२ इतीव मत्वा ध्रुवमग्रजेन सुरौघरोद्धारमजीघतस्त्वम् ॥ १०.५३.६१ तदीयभृत्यानपि जम्बुकत्वेनोपागतानग्रजसंयुतस्त्वम् । १०.५३.६२ जम्बूफलानीव तदा निरास्थस्तालेषु खेलन् भगवन्! निरास्थः ॥ १०.५३.७१ विनिघ्नति त्वय्यथ जम्बुकौघं सनामकत्वाद्वरुणस्तदानीम् । १०.५३.७२ भयाकुलो जम्बुकनामधेयं श्रुतिप्रसिद्धं व्यधितेति मन्ये ॥ १०.५३.८१ तवावतारस्य फलं मुरारे! सञ्जातमद्येति सुरैर्नुतस्त्वम् । १०.५३.८२ सत्यं फलं जातमिहेति हासी बालैः समं तालफलान्यभुङ्क्थाः ॥ १०.५३.९१ मधुद्रवस्रुन्ति बृहन्ति तानि फलानि मेदोभरभृन्ति भुक्त्वा । १०.५३.९२ तृप्तैश्च दृप्तैर्भवनं फलौघं वहद्भिरागाः खलु बालकैस्त्वम् ॥ १०.५३.१०१ हतो हतो धेनुक इत्युपेत्य फलान्यदद्भिर्मधुराणि लोकैः । १०.५३.१०२ जयेति जीवेति नुतो विभो! त्वं मरुत्पुराधीश्वर! पाहि रोगात् ॥ १०.५४.११ त्वत्सेवोत्कः सौभारिर्नाम पूर्वं कालिन्द्यन्तर्द्वादशाब्दं तपस्यन् । १०.५४.१२ मीनव्राते स्नेहवान् भोगलोले तार्क्ष्यं साक्षादैक्षताग्रे कदाचित् ॥ १०.५४.२१ त्वद्वाहं तं सक्षुधं तृक्षसूनुं मीनं कञ्चिज्जक्षतं लक्षयन् सः । १०.५४.२२ तप्तश्चित्ते शप्तवानत्र चेत्त्वं जन्तून् भोक्ता जीवितं चापि भोक्ता ॥ १०.५४.३१ तस्मिन् काले कालियः क्ष्वेलदर्पात्सर्पाराते कल्पितं भागम्श्नन् । १०.५४.३२ तेन क्रोधात्त्वत्पदाम्भोजभाजा पक्षक्षिप्तस्तद्दुरापं पयोऽगात् ॥ १०.५४.४१ घोरे तस्मिन् सूरजानीरवासे तीरे वृक्षा विक्षताः क्ष्वेलवेगात् । १०.५४.४२ पक्षिव्राताः पेतुरभ्रे पतन्तः कारुण्यार्द्रं त्वन्मनस्तेन जातम् ॥ १०.५४.५१ काले तस्मिन्नेकदा सीरपाणिं मुक्त्वा याते यामुनं काननान्तम् । १०.५४.५२ त्वय्युद्दामग्रीष्मभीष्मोष्मतप्ता गोगोपाला व्यापिबन् क्ष्वेलतोयम् ॥ १०.५४.६१ नश्यज्जीवान् विच्युतान् क्ष्मातले तान् विश्वान् पश्यन्नच्युत! त्वं दयार्द्रः । १०.५४.६२ प्राप्योपान्तं जीवयामासिथ द्राक्पीयूषाम्भोवर्षिभिः श्रीकटाक्षैः ॥ १०.५४.७१ किं किं जातो हर्षवर्षातिरेकः सर्वाङ्गेष्वित्युत्थिता गोपसङ्घाः । १०.५४.७२ दृष्ट्वाग्रे त्वां त्वत्कृतं तद्विदन्तस्र्वामालिङ्गन् दृष्टनानाप्रभावाः ॥ १०.५४.८१ गावश्चैवं लब्धजीवाः क्षणेन स्फीतानन्दास्त्वां च दृष्ट्वा पुरस्तात् । १०.५४.८२ द्रागावव्रुः सर्वतो हर्षबाष्पं व्यामुञ्चन्त्यो मन्दमुद्यन्निनादाः ॥ १०.५४.९१ रोमाञ्चोऽयं सर्वतो नः शरीरे भूयस्यन्तः काचिदानन्दमूर्छा । १०.५४.९२ आश्चर्योऽयं क्ष्वेलवेगो मुकुन्देत्युक्तो गोपैर्नन्दितो वन्दितोऽभूः ॥ १०.५४.१०१ एवं भक्तान्मुक्तजीवानपि त्वं मुग्धापाङ्कैरस्तरोगांस्तनोषि । १०.५४.१०२ तादृग्भूतस्फीतकारुण्यभूमा रोगीत्पाया वायुगेहाधिवास! ॥ १०.५५.११ अथ वारिणि घोरतरं फणिनं प्रतिवारयितुं कृतधीर्भगवन्! । १०.५५.१२ द्रुतमारिथ तीरगनीपतरुं विषमीरुतशोषितपर्णचयम् ॥ १०.५५.२१ अधिरुह्य पदाम्बुरुहेण च तं नवपल्लवतुल्यमोज्ञरुचा । १०.५५.२२ हदवारिणि दूरतरं न्यपतः परिघूर्णितघोरतरङ्गगणे ॥ १०.५५.३१ भुवनत्रयभारभृतो भवतो गुरुभारविक्रम्पिविजृम्भिजला । १०.५५.३२ परिमज्जयति स्म धनुःशतं तटिनी झटिति स्फुटघोषवती ॥ १०.५५.४१ अथ दिक्षु विदिक्षु परिक्षुभितभ्रमितोदरवारिनिनादभरैः । १०.५५.४२ उदकादुदगादुरगाधिपतिस्त्वदुपान्तमशान्तरुषान्धमनाः ॥ १०.५५.५१ फणशृङ्गसहस्रविनिःसृमरज्वलदग्निकणोग्रविषाम्बुधरम् । १०.५५.५२ पुरतः फणिनं समलोकयथा बहुशृङ्गिणमञ्जनशैलमिव ॥ १०.५५.६१ ज्वलदक्षिपरिक्षरदुग्रविषश्वसनिष्मभरः स महान्भुजगः । १०.५५.६२ परिदश्य भवन्तमनन्तबलं समवेष्टयदस्फुटचेष्टमहो ॥ १०.५५.७१ अविलोक्य भवन्तमथाकुलिते तटगामिनि बालकधेनुगणे । १०.५५.७२ व्रजगेहतलेऽप्यनिमित्तशतं समुदीक्ष्य गता यमुनां पशुपाः ॥ १०.५५.८१ अखिलेषु विभो! भवदीयदशामवलोक्य जिहासुषु जीवभरम् । १०.५५.८२ फणिबन्धनमाशु विमुच्य जवादुदगम्यत हासजुषा भवता ॥ १०.५५.९१ अधिरुह्य ततः फणिराजफणान्ननृते भवता मृदुपादरुचा । १०.५५.९२ कलशिञ्चितनूपुरमञ्चुमिलत्करकङ्कणसंकुलसंक्वणितम् ॥ १०.५५.१०१ जहृषुः पशुपास्तुतुषुर्मुनयो ववृषुः कुसुमानि सुरेन्द्रगणाः । १०.५५.१०२ त्वयि नृत्यति मारुतगेहपते! परिपाहि स मां त्वमदान्तगदात् ॥ १०.५६.११ रचिरकम्पितकुण्डलमण्डलः सुचिरमीश! ननर्तिथ पन्नगे । १०.५६.१२ अमरताडितदुन्दुभिसुन्दरं वियति गायति दैवतयौवते ॥ १०.५६.२१ नमति यद्यदमुष्य शिरो हरे! परिविहाय तदुन्नतमुन्नतम् । १०.५६.२२ परिमथन् पदपङ्करुहा चिरं व्यहरथाः करतालमनोहरम् ॥ १०.५६.३१ त्वदवभग्नविभुग्नफणागणे गलितशोणितशोणितपाथसि । १०.५६.३२ फणिपताववसीदति सन्नतास्तदबलास्तव माधव! पादयोः ॥ १०.५६.४१ अयि पुरैव चिराय परिश्रुतत्वदनुभावविलीनहृदो हि ताः । १०.५६.४२ मुनिभिरप्यनवाप्यपथैः स्तवैर्नुनुवुरीश! भवन्तमयन्त्रितम् ॥ १०.५६.५१ फणिवधूगणभक्तिविलोकनप्रविकसत्करुणाकुलचेतसा । १०.५६.५२ फणिपतिर्भवताच्युत! जीवितस्त्वजि समर्पितमूर्तिरवानमत् ॥ १०.५६.६१ रमणकं व्रजे चारिधिमध्यगं फणिरिपुर्न करोति विरोधिताम् । १०.५६.६२ इति भवद्वचनान्यतिमानयन् फणिपतिर्निरगादुरगैः समम् ॥ १०.५६.७१ फणिवधूजनदत्तमणिव्रजज्वलितहारदुकूलविभूषितः । १०.५६.७२ तटगतैः प्रमदाश्रुविमिश्रितैः समगथाः स्वजनैर्दिवसावधौ ॥ १०.५६.८१ निशि पुनस्तमसा व्रजमन्दिरं व्रजितुमक्षम एव जनोत्करे । १०.५६.८२ स्वपति तत्र भवच्चरणाश्रये दवकृशानुररुन्ध समन्ततः ॥ १०.५६.९१ प्रबुधितानथ पालय पालयेत्युदयदार्तरवान् पशुपालकान् । १०.५६.९२ अवितुमाशु पपाथ महानलं किमिह चित्रमयं खलु ते मुखम् ॥ १०.५६.१०१ शिखिन वर्णत एव हि पीतता परिलसत्युधना क्रिययाप्यसौ । १०.५६.१०२ इति नुतः पशुपैर्मुदितैर्विभो! हर हरे! दुरितैः सह मे गदान् ॥ १०.५७.११ रामसखः क्वापि दिने कामद! भगवन्! गतो भवान् विपिनम् । १०.५७.१२ सूनुभिरपि गोपानां धेनुभिरभिसंवृतो लसद्वेषु ॥ १०.५७.२१ सन्दर्शयन् बलाय स्वैरं बृन्दावनश्रियं विमलाम् । १०.५७.२२ काण्डीरैः सह बालैर्भाण्डीरकमागमो वटं क्रीडन् ॥ १०.५७.३१ तावत्तावकनिधनस्पृहयालुर्गोपमूर्तिरदयालुः । १०.५७.३२ दैत्यः प्रलम्बनामा प्रलम्बबाहुं भवन्तमापेदे ॥ १०.५७.४१ जानन्नप्यविजानन्निव तेन समं निषद्धसौहार्दः । १०.५७.४२ वटनिकटे पटुपशुपव्यानद्धं द्वन्द्वयुद्धमारब्धाः ॥ १०.५७.५१ गोपान् विभज्य तन्वन् सङ्घं बलभद्रकं भवत्कमपि । १०.५७.५२ त्वद्बलभीरुं दैत्यं त्वद्बलगतमन्वमन्यथा भगवन्! ॥ १०.५७.६१ कल्पितविजेतृवहने समरे परौऊथगं स्वदयिततरम् । १०.५७.६२ श्रीदामानमधत्थाः पराजितो भक्तदासतां प्रथयन् ॥ १०.५७.७१ एवं बहुषु विभूमन्! बालेषु वहत्सु वाह्यमानेषु । १०.५७.७२ रामविजितः प्रलम्बो जहार तं दूरतो भवद्भीत्या ॥ १०.५७.८१ त्वद्दूरं गमयन्तं तं दृऋष्ट्वा हलिनि विहितगरिमभरे । १०.५७.८२ दैत्यः स्वरूपमागाद्यद्रूपात्स हि बलोऽपि चकितोऽभूत् ॥ १०.५७.९१ उच्चतया दैत्यतनोस्त्वन्मुखमालोक्य दूरतो रामः । १०.५७.९२ विगतभयो दृढमुष्ट्या भृशदुष्टं सपदि पिष्टवानेनम् ॥ १०.५७.१०१ हत्वा दानववीरं प्राप्तं बलमालिलिङ्गिथ प्रेम्णा । १०.५७.१०२ तावन्मिलतोर्य्वयोः शिरसि कृता पुष्पवृष्टिरमरगणैः ॥ १०.५७.१११ आलम्बो भुवनानां प्रालम्बं निधनमेवमारचयन् । १०.५७.११२ कालं विहाय सद्यो लोलम्बरुचे! हरे! हरेः क्लेशान् ॥ १०.५८.११ त्वयि विहरणलोले बालजालैः प्रलम्ब १०.५८.१२ प्रमथनसविलम्बे धेनवः स्वैरचाराः । १०.५८.१३ तृणकुतुकनिविष्टा दूरदूरं चरन्त्यः १०.५८.१४ किमपि विपिनमैषीकाख्यमीषांबभूवुः ॥ १०.५८.२१ अनधिगतनिदाघक्रौर्यबृन्दावनान्ताद् १०.५८.२२ बहिरिदमुपयाताः काननं धेनवस्ताः । १०.५८.२३ तव विरहविषण्णा ऊष्मलग्रीष्मताप १०.५८.२४ प्रसरविसरदम्भस्याकुलाः स्तम्भमापुः ॥ १०.५८.३१ तदनु सह सहायैर्दूरमन्विष्य शौरे! १०.५८.३२ गलितसरणिमुञ्जारण्यसञ्जातखेदम् । १०.५८.३३ पशुकुलमभिवीक्ष्य क्षिप्रमानेतुमारात् १०.५८.३४ त्वयि गतवति ही ही सर्वतोऽग्निर्जजृम्भे ॥ १०.५८.४१ सकलहरिति दीप्ते घोरभाङ्कारभीमे १०.५८.४२ शिखिनि विहतमार्गा अर्धदग्धा इवार्ताः । १०.५८.४३ अहह भुवनबन्धो! पाहि पाहीति सर्वे १०.५८.४४ शरणमुपगतास्त्वां तापहर्तारमेकम् ॥ १०.५८.५१ अलमलमतिभीत्य सर्वतो मीलयध्वं १०.५८.५२ दृशमिति तव वाचा मीलिताक्षेषु तेषु । १०.५८.५३ क्वनु दवदहनोऽसौ कुत्र मुञ्जाटवी सा १०.५८.५४ सपदि ववृतिरे ते हन्त भण्डीरदेशे ॥ १०.५८.६१ जय जय तव माया केयमीशेति तेषां १०.५८.६२ नुतिभिरुदितहासो बद्धनानाविलासः । १०.५८.६३ पुनरपि विपिनान्ते प्राचरः पाटलादि १०.५८.६४ प्रसवनिकरमात्रग्राह्यघर्मानुभावे ॥ १०.५८.७१ त्वयि विमुखमिवोच्चैस्तापभारं वहन्तं १०.५८.७२ तव भजनवदन्तः पङ्कमुच्छोषयन्तम् । १०.५८.७३ तव भुजवदुदञ्चद्भूरितेजःप्रवाहं १०.५८.७४ तपसमयमनैषीर्यामुनेषु स्थलेषु ॥ १०.५८.८१ तदनु जलदजालैस्त्वद्वपुस्तुल्यभाभिर् १०.५८.८२ विकसदमलविद्युत्पीतवासोविलासैः । १०.५८.८३ सकलभुवनभाजां हर्षदां वर्षवेलां १०.५८.८४ क्षितिधरकुहरेषु स्वैरवासी व्यनैषीः ॥ १०.५८.९१ कुहरतलनिविष्टं त्वां गरिष्ठं गिरीन्द्रः १०.५८.९२ शिखिकुलनवकेकाकाकुभिः स्तोत्रकारी । १०.५८.९३ स्फुटकुटजकदम्बस्तोमपुष्पाञ्जलिं च १०.५८.९४ प्रविदधदनुभेजे देव! गोवर्धनोऽसौ ॥ १०.५८.१०१ अथ शरदमुपेतां तां भवद्भक्तचेतो १०.५८.१०२ विमलसलिलपूरां मानयन् काननेषु । १०.५८.१०३ तृणाममलवनान्ते चारु सञ्चारयन् गाः १०.५८.१०४ पवनपुरपते! त्वं देहि मे देहसौख्यम् ॥ १०.५९.११ त्वद्वपुर्नवकलायकोमलं प्रेमदोहनमशेषमोहनम् । १०.५९.१२ ब्रह्मा तत्त्वपरचिन्मुदात्मकं वीक्ष्य सम्मुमुहुरन्वहं स्त्रियः ॥ १०.५९.२१ मन्मथोन्मथितमानसाः क्रमात्त्वद्विलोकनरतास्ततस्ततः । १०.५९.२२ गोपिकास्तव न सेहिरे हरे! काननोपगतिमप्यहर्मुखे ॥ १०.५९.२३ निर्गते भवति दत्तदृष्टयस्त्वद्गतेन मनसा मृगेक्षणाः । १०.५९.२४ वेणुनादमुपकर्ण्य दूरतस्त्वद्विलासकथयाभिरेमिरे ॥ १०.५९.४१ काननान्तमितवान् भवानपि स्निग्धपादपतले मनोरमे । १०.५९.४२ व्यत्ययाकलितपादमास्थितः प्रत्यपूरयत वेणुनालिकाम् ॥ १०.५९.५१ मारबाणधुतखेचरीकुलं निर्विकारपशुपक्षिमण्डलम् । १०.५९.५२ द्रावणं च दृषदामपि प्रभो! तावकं व्यजनि वेणुकूजितम् ॥ १०.५९.६१ वेणुरन्ध्रतरलाङ्गुलीदलं तालसञ्चलितपादपल्लवम् । १०.५९.६२ तत्स्थितं तव परोक्षमप्यहो संविचिन्त्या मुमुहुर्व्रजाङ्गनाः ॥ १०.५९.७१ निर्विशङ्कभवदङ्गदर्शिनीः खेचरीः खगमृगान् पशूनपि । १०.५९.७२ त्वत्पदप्रणयि काननं च ता धन्यधन्यमिति नन्वमानय ॥ १०.५९.८१ आपिषेयमधरामृतं कदा वेणुभुक्तरसशेषमेकदा । १०.५९.८२ दूरतो बत कृतं दुराशयेत्याकुला मुहुरिमाः समामुहन् ॥ १०.५९.९१ प्रत्यहं च पुनरित्थमङ्गनाश्चित्तयोनिजनितादनुग्रहात् । १०.५९.९२ बद्धरागविवशास्त्वयि प्रभो! नित्यमापुरिह कृत्यमूढताम् ॥ १०.५९.१०१ रागस्तावज्जायते हि स्वभावान्मोक्षोपाये यत्नतः स्यान्न वा स्यात् । १०.५९.१०२ तासां त्वेकं तद्द्वयं लब्धमासीद्भाग्यं भाग्यं पाहि मां मार्य्तेश! ॥ १०.६०.११ मदनातुरचेतसोऽन्वहं भवदङ्घ्रिद्वयदास्यकाम्पया । १०.६०.१२ यमुनातटसीम्नि सैकतीं तरलाक्ष्यो गिरिजां समार्चिचन् ॥ १०.६०.२१ तव नामकथारताः समं सुदृशः प्रातरुपागता नदीम् । १०.६०.२२ उपहारशतैरपूजयन् दयितो नन्दसुतो भवेदिति ॥ १०.६०.३१ इति मासमुपाहितव्रतास्तरलाक्षीरभिवीक्ष्य ता भवान् । १०.६०.३२ करुणामृदुलो नदीतटं समयासीत्तदनुग्रहेच्छया ॥ १०.६०.४१ नियमावसितौ निजाम्बरं तटसीमन्यवमुच्य तास्तदा । १०.६०.४२ यमुनाजलखेलनाकुलाः पुरतस्त्वामवलोक्य लज्जिताः ॥ १०.६०.५१ त्रपया नमिताननास्वथो वनितास्वम्बरजालमन्तिके । १०.६०.५२ निहितं परिगृह्य भूरुहो विटपं तं तरसाधिरूढवान् ॥ १०.६०.६१ इह तावदुपेत्य नीयतां वसनं वः सुदृशो! यथायथम् । १०.६०.६२ इति नर्ममृदुस्मिते त्वयि व्रुवति व्यामुमुहे वधूजनैः ॥ १०.६०.७१ अयि जीव चिरं किशोर! नस्तव दासीरवशीकरोषि किम् । १०.६०.७२ प्रदिशाम्बरमम्बुजेक्षणेत्युदितस्त्वं स्मितमेव वत्तवान् ॥ १०.६०.८१ अधिरुह्य तटं कृताञ्जलीः परिशुद्धाः स्वगतीर्निरीक्ष्य ताः । १०.६०.८२ वसनान्यखिलान्यनुग्रहं पुनरेवं गिरमप्यदा मुदा ॥ १०.६०.९१ विदितं ननु वो मनीषितं वदितारस्त्विह योग्यमुत्तरम् । १०.६०.९२ यमुनापुलीने सचन्द्रिकाः क्षणदा इत्यबलास्त्वमूचिवान् ॥ १०.६०.१०१ उपकर्ण्य भवन्मुखच्युतं मधुनिष्यन्दि वचो मृगीदृशः । १०.६०.१०२ प्रणयादयि वीक्ष्य वीक्ष्य ते वदनाब्जं शनकैर्गृहं गताः ॥ १०.६०.१११ इति नन्वनुगृह्य बल्लवीर्तिपिनान्तेषु पुरेव सञ्चरन् । १०.६०.११२ करुणाशिशिरो हरे! हर त्वरया मे सकलामयावलिम् ॥ १०.६१.११ ततश्च बृन्दावनतोऽतिदूरतो वनं गतस्त्वं खलु गोपगोकुलैः । १०.६१.१२ हृदन्तरे भक्ततरद्विजाङ्गिनाकदम्बकानुग्रहणाग्रहं वहन् ॥ १०.६१.२१ ततो निरीक्ष्याशरणे वनान्तरे किशोरलोकं क्षुधितं तृषाकुलम् । १०.६१.२२ उदूरतो यज्ञपरान् द्विजान् प्रति व्यसर्जयो दीदिवियाचनाय तान् ॥ १०.६१.३१ गतेष्वथो तेष्वभिधाय तेऽभिधां कुमारकेष्वोदनयाचिषु प्रभो! । १०.६१.३२ श्रुतिस्थिरा अप्यभिनिन्युरश्रुतिं न किञ्चिदूचुश्च महीसुरोत्तमाः ॥ १०.६१.४१ अनादरात्खिन्नधियो हि बालकाः समाययुर्युक्तमिदं हि यज्वसु । १०.६१.४२ चिरादभक्ताः खलु ते महीसुराः कथं हि भक्तं त्वयि तैः समर्प्यते ॥ १०.६१.५१ निवेदयध्वं गृहिणीजनाय मां दिशेयुरन्नं करुणाकुला इमाः । १०.६१.५२ इति स्मितार्द्रं भवतेरिता गतास्ते दारका दारजनं ययाचिरे ॥ १०.६१.६१ गृहीतनाम्नि त्वयि सम्भ्रमाकुलाश्चतुर्विधं भोज्यरसं प्रगृह्य ताः । १०.६१.६२ चिरं धृतत्वत्प्रविलोकनाग्रहाः स्वकैर्निरुद्धा अपि तूर्णमाययुः ॥ १०.६१.७१ विलोलपिञ्छं चिकुरे कपोलयोः समुल्लसत्कुण्डलमार्द्रमीक्षिते । १०.६१.७२ निधाय बाहुं सुहृदंससीमनि स्थितं भवन्तं समलोकयन्त ताः ॥ १०.६१.८१ तदा च काचित्त्वदुपागमोद्यता गृहीतहस्ता दयितेन यज्वना । १०.६१.८२ तदैव सञ्चिन्त्य भवन्तमञ्जसा विवेश कैवल्पमहो कृतिन्यसौ ॥ १०.६१.९१ आदाय भोज्यान्यनुगृह्य ताः पुनस्त्वदङ्गसङ्गस्पृहयोज्झतीर्गृहम् । १०.६१.९२ विलोक्य यज्ञाय विसर्जयन्निमाश्चकर्थ भर्त्नपि तास्वगर्हणान् ॥ १०.६१.१०१ निरूप्य दोषं निजमङ्गनाजने विलोक्य भक्तिं च पुनर्विचारिभिः । १०.६१.१०२ प्रबुद्धतत्त्वैस्त्वमभिष्टुतो द्विजैर्मरुत्पुराधीश! निरुन्धि मे गदान् ॥ १०.६२.११ कदाचिद्गोपालान् विहितमखसम्भारविभवान् १०.६२.१२ निरीक्ष्य त्वं शौरे! मघवमदमुद्ध्वंसितुमनाः । १०.६२.१३ विजानन्नप्येतान् विनयमृदु नन्दादिपशुपा १०.६२.१४ नपृच्छः को वायं जनक! भवतामुद्यम इति ॥ १०.६२.२१ बभाषे नन्दस्त्वां सुत! ननु विधेयो मघवतो १०.६२.२२ मखो वर्षे वर्षे सुखयति स वर्षेण पृथिवीम् । १०.६२.२३ नृणां वर्षायत्तं निखिलमुपजीव्यं महितले १०.६२.२४ विशेषादस्माकं तृणसलिलजीवा हि पशवः ॥ १०.६२.३१ इति श्रुत्वा वाचं पितुरयि भवानाह सरसं १०.६२.३२ धिगेतन्नो सत्यं मघवजनिता वृष्टिरिति यत् । १०.६२.३३ अदृष्टं जीवानां सृजति खलु वृष्टिं समुचितां १०.६२.३४ महारण्ये वृक्षाः किमिव बलिमिन्द्राय ददते ॥ १०.६२.४१ इदं तावत्सत्यं यदिह पशपो नः कुलधनं १०.६२.४२ तदाजीव्यायासौ बलिरचलभर्त्रे समुचितः । १०.६२.४३ सुरेभ्योऽप्युत्कृष्टा ननु धरणिदेवाः क्षितितले १०.६२.४४ ततस्तेऽप्याराध्या इति जगदिथ त्वं निजजनाम् ॥ १०.६२.५१ भवद्वाचं श्रुत्वा बहुमतियुतास्तेऽपि पशुपा १०.६२.५२ द्विजेन्द्रानर्चन्तो बलिमददुरुच्चैः क्षितिभृते । १०.६२.५३ व्यधुः प्रादक्षिण्यं सुभृशमनमन्नादरयुतास् १०.६२.५४ त्वमादः शैलात्मा बलिमखिलमाभीरपुरतः ॥ १०.६२.६१ अवोचश्चैवं तान् किमिह वितथं मे निगदितं १०.६२.६२ गिरीन्द्रो नन्वेषु स्वबलिमुपभूङ्क्ते स्ववपुषा । १०.६२.६३ अयं गोत्रो गोत्रद्विषि च कुपिते रक्षितुमलं १०.६२.६४ समस्तानित्युक्ता जहृषुरखिला गोकुलजुषः ॥ १०.६२.७१ परिप्रीता याताः खलु भवदुपेता व्रजजुषो १०.६२.७२ व्रजं यावत्तावन्निजमखविभङ्गं निशमयन् । १०.६२.७३ भवन्तं जानन्नप्यधिकरजसाक्रान्तहृदयो १०.६२.७४ न सेहे देवेन्द्रस्त्वदुपरचितात्मोन्नतिरपि ॥ १०.६२.८१ मनुष्यत्वं यातो मधुभिदपि देवेष्वविनयं १०.६२.८२ विधत्ते चेन्नष्टस्त्रिदशसदसां कोऽपि महिमा । १०.६२.८३ ततश्च ध्वंसिष्ये पशुपहतकस्य श्रियमिति १०.६२.८४ प्रवृत्तस्त्वां जेतुं स किल मघवा दुर्मदनिधिः ॥ १०.६२.९१ त्वदावासं हन्तुं प्रलयजलदानम्बरभुवि १०.६२.९२ प्रहिण्वन् बिभ्राणः कुलिशमयमभ्रेभगमनः । १०.६२.९३ प्रतस्थेऽन्यैरन्तर्दहनमरुदाद्यैर्विहसितो १०.६२.९४ भवन्माया नैव त्रिभूवनपते! मोहयति कम् ॥ १०.६२.१०१ सुरेन्द्रः कुद्धश्चेद्द्विजकरुणया शैलकृपया १०.६२.१०२ प्यनातङ्कोऽस्माकं नियत इति विश्वास्य पशुपान् । १०.६२.१०३ अहो किं नायातो गिरिभिदिति सञ्चिन्त्य निवसन् १०.६२.१०४ मरुद्गेहाधीश! प्रणुद मुरवैरिन्! मम गदान् ॥ १०.६३.११ ददृशिरे किल तत्क्षणमक्षतस्तनितजृम्भितकम्पितदिक्तटाः । १०.६३.१२ सुषमया भवदङ्गतुलां गता व्रजपदोपरि वारिधरास्त्वया ॥ १०.६३.२१ विपुलकरकमिश्चैस्तोयधारानिपातैर् १०.६३.२२ दिशि दिशि पशुपानां मण्डले दण्ड्यमाने । १०.६३.२३ कुपितहरिकृतान्नः पाहि पाहीति तेषां १०.६३.२४ वचनमजित! शृण्वन्मा बिभीतेत्यभाणीः ॥ १०.६३.३१ कुल इह खलु गोत्रो दैवतं गोत्रशत्रोर् १०.६३.३२ विहतिमिह स रुन्ध्यत्को नुः वः संशअयोऽस्मिन् । १०.६३.३३ इति सहसितवादी देव! गोवर्धनाद्रिं १०.६३.३४ त्वरितमुदमुमूलो मूलतो बाल! दोर्भ्याम् ॥ १०.६३.४१ तदनु गिरिवरस्य प्रोद्धृतस्यास्य तावत् १०.६३.४२ सिकतिलमृदुदेशे दूरतो वारितापे । १०.६३.४३ परिकरपरिमिश्रान् धेनुगोपानधस्ता १०.६३.४४ दुपनिदधदधत्था हस्तपद्मेन शैलम् ॥ १०.६३.५१ भवति विधृतशैले बालिकाभिर्वयस्यैर् १०.६३.५२ अपि विहितविलासं केलिलापादिलोले । १०.६३.५३ सविधमिलितधेनूरेकहस्तेन कण्दू १०.६३.५४ यति सति पशुपालास्तोषमैषन्त सर्वे ॥ १०.६३.६१ अतिमहान् गिरिरेषु तु वामके करसरोरुहि तं धरते चिरम् । १०.६३.६२ किमिदमद्भुतमद्रिबलं न्विति त्वदवलोकिभिराकथि गोपकैः ॥ १०.६३.७१ अहह धार्ष्ट्यममुष्य वटोर्गिरिं व्यथितबाहुरसाववरोपयेत् । १०.६३.७२ इति हरिस्त्वयि बद्धविगर्हणो दिवससःतकमुग्रमवर्षयत् ॥ १०.६३.८१ अचलति त्वयि देव! पदात्पदं गलितसर्वजले च घनोत्करे । १०.६३.८२ अपहृते मरुता मरुतां पतिस्त्वदभिशङ्कितधीः समुपाद्रवत् ॥ १०.६३.९१ शममुपेयुषि वर्षभरे तदा पशुपधेनुकुले च विनिर्गते । १०.६३.९२ भुवि विभो! समुपाहितभूधरः प्रमुदितैः पशुपैः परिरेभिषे ॥ १०.६३.१०१ धरणिमेव पुरा धृतवानसि क्षितिधरोद्धरणे तव कः श्रमः । १०.६३.१०२ इति नुतस्त्रिदशैः कुमलापते! गुरुपुरालय! पालय मां गदात् ॥ १०.६४.११ आलोक्य शैलोद्धरणादिरूपं प्रभावमुच्चैस्तव गोपलोकाः । १०.६४.१२ वीश्वेश्वरं त्वामभिमत्य विश्वे नन्दः भवज्जातकमन्वपृच्छन् ॥ १०.६४.२१ गर्गोदितो निर्गदितो निजाय वर्गाय तातेन तव प्रभावः । १०.६४.२२ पूर्वाधिक्स्त्वय्यनुराग एषामैधिष्ट तावद्बहुमानभारः ॥ १०.६४.३१ ततोऽवमानोदिततत्त्वबोधः सुराधिराजः सह दिव्यगव्या । १०.६४.३२ उपेत्य तुष्ताव स नष्टगर्वः स्पृष्ट्वा पदाब्जं मणिमौलिना ते ॥ १०.६४.४१ स्नेहस्तुनैस्त्वां सुरभिः पयोभिर्गोविन्दनामाङ्कितमभ्यषिञ्चत् । १०.६४.४२ एरावतोपाहृतदिव्यगङ्गापाथोभिरिन्द्रोऽपि च जातहर्षः ॥ १०.६४.५१ जगत्त्रयेशे त्वयि गोकुलेशतयाभिषिक्ते सति गोपवाटः । १०.६४.५२ नोकेऽपि वैकुण्ठपदेऽप्यलभ्यां श्रियं प्रपेदे भवतः प्रभावात् ॥ १०.६४.६१ कदाचिदन्तर्यमुनं प्रभाते स्नायन् पिता वारुणपूरुषेण । १०.६४.६२ नीतस्तमानेतुमगाः पुरीं त्वं तां वारुणीं कारणमर्त्यरूपः ॥ १०.६४.७१ ससम्भ्रमं तेन जलाधिपेन प्रपूजितस्त्वं प्रतिगृह्य तातम् । १०.६४.७२ उपागतस्तत्क्षणमात्मगेहं पितावदत्तच्चरितं निजेभ्यः ॥ १०.६४.८१ हरिं विनिश्चित्य भवन्तमेतान् भवत्पदालोकनबद्धतृष्णान् । १०.६४.८२ निरीक्ष्य विष्णो! परमं पदं तद्दुरापमन्यैस्त्वमदीदृशस्तान् ॥ १०.६४.९१ स्फुरत्परानन्दरसप्रवाहप्रपूर्णकैवल्यमहापयोधौ । १०.६४.९२ चिरं निमग्नाः खलु गोपसङ्घास्त्वयैव भूमन्! पुनरुद्धृतास्ते ॥ १०.६४.१०१ करबदरवदेवं देव! कुत्रावतारे १०.६४.१०२ निजपदमनवाप्यं दर्शितं भक्तिभाजाम् । १०.६४.१०३ तदिह पशुपरूपी त्वं हि साक्षात्परात्मन्! १०.६४.१०४ पवनपुरनिवासिन्! पाहि मामामयेभ्यः ॥ १०.६५.११ गोपीजनाय कथितं नियमावसाने १०.६५.१२ मरोत्सवं त्वमथ साधयितुं प्रवृत्तः । १०.६५.१३ सान्द्रेण चान्द्रमहसा शिशिरीकृताशे १०.६५.१४ प्रापूरयो मुरलिकां यमुनावनान्ते ॥ १०.६५.२१ सम्भूर्छनाभिरुदितस्वरमण्डलाभिः १०.६५.२२ सम्मूर्छयन्तमखिलं भुवनान्तरालम् । १०.६५.२३ त्वद्वेणुनादमुपकर्ण्य विभो! तरुण्यस् १०.६५.२४ तत्तादृशं कमपि चित्तविमोहमापुः ॥ १०.६५.३१ ता गेहकृत्यनिरतास्तनयप्रसक्ताः १०.६५.३२ कान्तोपसेवनपराश्च सरोरुहाक्ष्यः । १०.६५.३३ सर्वं विसृज्य मुरलीरवमोहितास्ते १०.६५.३४ कान्तारदेशमयि कान्ततनो! समेताः ॥ १०.६५.४१ काश्चिन्निजाङ्गपरिभूषणमादधाना १०.६५.४२ वेणुप्रणादमुपकर्ण्य कृतार्धभूषाः । १०.६५.४३ त्वामागता ननु तथैव विभूषिताभ्यस् १०.६५.४४ ता एव संरुरुचिरे तव लोचनाय ॥ १०.६५.५१ हारं नितम्बभूवि काचन धारयन्ती १०.६५.५२ काञ्चीं च कण्ठभुवि देव! समागता त्वाम् । १०.६५.५३ हारित्वमात्मजघनस्य मुकुन्द! तुभ्यं १०.६५.५४ व्यक्तं बभाष इव मुग्धसुखी विशेषात् ॥ १०.६५.६१ काचित्कुचे पुनरसज्जितकञ्चुलीका १०.६५.६२ व्यामोहतः परवधूभिरलक्ष्यमाणा । १०.६५.६३ त्वामाययौ निरुपमप्रणयातिभार १०.६५.६४ राज्याभिषेकविधये कलशीधरेव ॥ १०.६५.७१ काश्चिद्गृहात्किल निरेतुमपारयन्त्यस् १०.६५.७२ त्वामेव देव! हृदये सुदृढं विभाव्य । १०.६५.७३ देहं विधूय परचित्सुखरूपमेकं १०.६५.७४ त्वामाविशन् परमिमा ननु धन्यधन्याः ॥ १०.६५.८१ जारात्मना न परमात्मतया स्मरन्त्यो १०.६५.८२ नार्यो गताः परमहंसगतिं क्षणेन । १०.६५.८३ तत्त्वां प्रकाशपरमात्मतनुं कथञ्चि १०.६५.८४ च्चित्ते वहन्नमृतमश्रममश्नुवीय ॥ १०.६५.९१ अभ्यागताभिरभितो व्रजसुन्दरीभिर् १०.६५.९२ मुग्धास्मितार्द्रवदनः करुणावलोकी । १०.६५.९३ निस्सीमकान्तिजलधिस्त्वमवेक्ष्यमाणो १०.६५.९४ विश्वैकहृद्य! हर मे परमेश! रोगान् ॥ १०.६६.११ उपयातानां सुदृशां कुसुमायुधबाणपातविवशानाम् । १०.६६.१२ अभिवाञ्छितं विधातुं कृतमतिरपि ता जगाथ वाममिव ॥ १०.६६.२१ गगनगतं मुनिनिवहं श्रावयितुं जगिथ कुलवधूधर्मम् । १०.६६.२२ धर्म्यं खलु ते वचनं कर्म तु नो निर्मलस्य विश्वास्यम् ॥ १०.६६.३१ आकर्ण्य ते प्रतीपां वाणीमेणीदृशः परं दीनाः । १०.६६.३२ मा मा करुणासिन्धो! परित्यजेत्यतिचिरं विलेपुस्ताः ॥ १०.६६.४१ तासां रुदितैर्लपितैः करुणाकुलमानसो मुरारे! त्वम् । १०.६६.४२ ताभिः समं प्रवृत्तो यमुनापुलिनेषु काममभिरन्तुम् ॥ १०.६६.५१ चन्द्रकरस्यन्दलसत्सुन्दरयमुनातटान्तवीथीषु । १०.६६.५२ गोपीजनोत्तरीयैरापादितसंस्तरो न्यषीदस्त्वम् ॥ १०.६६.६१ सुमधुरनर्मालपनैः करसंग्रहणैश्च चुम्बनोल्लासैः । १०.६६.६२ गाढालिङ्गनसङ्गैस्त्वमङ्गनालोकमाकुलीचकृषे ॥ १०.६६.७१ वासोहरणदिने यद्वासोहरणं प्रतिश्रुतं तासाम् । १०.६६.७२ तदपि विभो! रसविवशस्वान्तानां कान्तसुभ्रुवामदधाः ॥ १०.६६.८१ कन्दलितधर्मलेशं कुन्दमृदुस्मेरवक्त्रपाथोजम् । १०.६६.८२ नन्दसुत! त्वां त्रिजगत्सुन्दरमुपगूह्य नन्दिता बालाः ॥ १०.६६.९१ विरहेश्वङ्गारमयः शृङ्गारमयश्च सङ्गमेऽपि त्वम् । १०.६६.९२ नितरामङ्गारमयस्तत्र पुनः सङ्गमेऽपि चित्रमिदम् ॥ १०.६६.१०१ राधातुङ्गपयोधरसाधुपरिरम्भलोलुपात्मानम् । १०.६६.१०२ आराधये भवन्तं पवनपुराधीश! शमय सकलगदान् ॥ १०.६७.११ स्फुरत्परानन्दरसात्मकेन त्वया समासादितभोहलीलाः । १०.६७.१२ असीममानन्दभरं प्रपन्ना महान्तमापुर्मदमम्बुजाक्ष्यः ॥ १०.६७.२१ निलीयतेऽसौ मयि मय्यमायं रमापतिर्विश्वमनोभिरामः । १०.६७.२२ इतिस्म सर्वाः कलिताभिमाना निरीक्ष्य गोविन्द! तिरोहितोऽभूः ॥ १०.६७.३१ राधाभिधां तावदजातगर्वामतिप्रियां गोपवधूं मुरारे! । १०.६७.३२ भवानुपादाय गतो विदूरं तया सह स्वैरविहारकारी ॥ १०.६७.४१ तिरोहितेऽथ त्वयि जाततापाः समं समेताः कमलायताक्ष्यः । १०.६७.४२ वने वने त्वां परिमार्गयन्त्यो विषादमापुर्भगवन्नपारम् ॥ १०.६७.५१ हा चूत! हा चम्पक! कर्णिकार! हा मल्लिके! मालति! बालवल्ल्यः! । १०.६७.५२ किं वीक्षितो नो हृदयैकचोर इत्यादि तास्त्वत्प्रवणा विलेपुः ॥ १०.६७.६१ निरीक्षितोऽयं सखि! पङ्कजाक्षः पुरो ममेत्याकुलमालपन्ती । १०.६७.६२ त्वां भावनाचक्षुषि वीक्ष्य काचित्तापं सखीनां द्विगुणीचकार ॥ १०.६७.७१ त्वदात्मिकास्ता यमुनातटान्ते तवानुचक्रुः किल चेष्टितानि । १०.६७.७२ विचित्य भूयोऽपि तथैव मानात्त्वया वियुक्तां ददृशुश्च राधाम् ॥ १०.६७.८१ ततः समं ता विपिने समन्तात्तमोवतारावधि मार्गयन्त्यः । १०.६७.८२ पुनर्विमिश्रा यमुनातटान्ते भृशं विलेपुश्च जगुर्गुणांस्ते ॥ १०.६७.९१ तथाव्यथासंकुलमानसानां व्रजाङ्गनानां करुणैकसिन्धो! । १०.६७.९२ जगत्त्रयीमोहनमोहनात्मा त्वं प्रादुरासीरयि मन्दहासी ॥ १०.६७.१०१ सन्दिग्धसन्धर्शनमात्मकान्तं त्वां वीक्ष्य तन्व्यः सहसा तदानीम् । १०.६७.१०२ किं किं न चक्रुः प्रमदातिभारात्स त्वं गदात्पालय मारुतेश! ॥ १०.६८.११ तव विलोकनाद्गोप्पिकाजनाः प्रमदसंकुलाः पङ्कजेक्षण! । १०.६८.१२ अमृतधारय संप्लुता इव स्तिमिततां दधुस्त्वत्पुरोगताः ॥ १०.६८.२१ तदनु काचन त्वत्कराम्बुजं सपदि गृह्णती निर्विशङ्कितम् । १०.६८.२२ घनपयोधरे सन्निधाय सा पुलकसंवृता तस्थुषी चिरम् ॥ १०.६८.३१ तव विभो! पुरा कोमलं भुजं निजगलान्तरे पर्यवेष्टयत् । १०.६८.३२ गलसमुद्गतं प्राणमारुतं प्रतिनिरुन्धतीवातिहर्षुला ॥ १०.६८.४१ अपगतत्रपा कापि कामिनी तव मुखाम्बुजात्पूगचर्वितम् । १०.६८.४२ प्रतिगृहय्य तद्वक्त्रपङ्कजे निदधती गता पूर्णकामताम् ॥ १०.६८.५१ विकरुणो वने संविहाय मामपगतोऽसि का त्वामि स्पृशेत् । १०.६८.५२ इति सरोषया तवदेकया सजललोचनं वीक्षितो भवान् ॥ १०.६८.६१ इति मुदाकुलैर्वल्लवीजनैः सममुपागतो यामुने तटे । १०.६८.६२ मृदुकुचाम्बरैः कल्पितासने घुसृणभासुरे पर्यशोभथाः ॥ १०.६८.७१ कतिविधा कृपा केऽपि सर्वतो धृतदयोदयाः केचिदाश्रिते । १०.६८.७२ कतिचिदीदृशा मादृशेष्वत्पीत्यभिहितो भवान् वल्लवीजनैः ॥ १०.६८.८१ अयि कुमारिका! नैव शङ्क्यतां कठिनता मयि प्रेमकातरे । १०.६८.८२ मयि यु चेतसो वोऽनुवृत्तये कृतमिदं मयेत्युचिवान् भवान् ॥ १०.६८.९१ अयि निशम्यतां जीववल्लभाः! प्रियतमो जनो नेदृशो मम । १०.६८.९२ तदिह रम्यतां रम्ययामिनीष्वनुपरोधमित्यालपो विभो! ॥ १०.६८.१०१ इति गिराधिकं मोदमेदुरैर्व्रजवधूजनैः साकमारमन् । १०.६८.१०२ कलितकौतुको रासखेलने गुरुपुरीपते! पाहि मां गदात् ॥ १०.६९.११ केशपाशधृतपिच्छिकावितति सञ्चलन्मकरकुण्डलं १०.६९.१२ हारजालवनमालिकाललितमङ्गरागघनसौरभम् । १०.६९.१३ पीतचेलधृतकाञ्चिकाञ्चितमुदञ्चदंशुमणिनूपुरं १०.६९.१४ रासकेलिपरिभूषितं तव हि रूपमीश! कलयामहे ॥ १०.६९.२१ तावदेव कृतमण्डने कलितकञ्चुलीककुचमण्डले १०.६९.२२ गण्डलोलमणिकुण्डले युवतिमण्डलेऽथ परिमण्डले । १०.६९.२३ अन्तरा सकलसुन्दरीयुगलमिन्दिरारमण! सञ्चरन् १०.६९.२४ मञ्जुलां तदनु रासकेलिमयि कञ्जनाभ! समुपादधाः ॥ १०.६९.३१ वासुदेव! तव भासमानमिह रासकेलिरससौरभं १०.६९.३२ दूरतोऽपि खलु नारदागदितमाकलय्य कुतुकाकुला । १०.६९.३३ वेषभूषणविलासपेशलविलासिनीशतसमावृता १०.६९.३४ नाकतो युगपदागता वियति वेगतोऽथ सुरमण्डली ॥ १०.६९.४१ वेणुनादकृततानदानकलगानरागगतियोजना १०.६९.४२ लोभनीयमृदुपादपातकृततालमेलनमनोहरम् । १०.६९.४३ पाणिसंक्वणितकङ्कणं च मुहुरंसलम्बितकराम्बुजंष् १०.६९.४४ श्रोणिबिम्बचलदम्बरं भजत रासकेलिरसडम्बरम् ॥ १०.६९.५१ श्रद्धया विरचितानुगानकृततारतारमधुरस्वरे १०.६९.५२ नर्तनेऽथ ललिताङ्गहारलुलिताङ्गहारमणिभूषणे । १०.६९.५३ सम्मदेन कृतपुष्पवर्षमलमुन्मिषद्दिविषदां कुलं १०.६९.५४ चिन्मये त्वयि निलीयमानमिव संमुमोह सवधूकुलम् ॥ १०.६९.६१ स्विन्नसन्नतनुवल्लरी तदनु कापि नाम पशुपाङ्गना १०.६९.६२ कान्तमंसमवलम्बते स्म तव तान्तिभारमुकुलेक्षणा । १०.६९.६३ काचिदाचलितकुन्तला नवपटीरसारनवसौरभं १०.६९.६४ वञ्चनेन तव सञ्चुचुम्ब भुजमञ्चितोरुपुलकाङ्कुरम् ॥ १०.६९.७१ कापि गण्डभुवि सन्निधाय निजगण्डमाकुलितकुण्डलं १०.६९.७२ पुण्यपूरनिधिरन्ववाप तव पूगचर्वितरसामृतम् । १०.६९.७३ इन्दिराविहृतिमन्दिरं भुवनसुन्दरं हि नटनान्तरे १०.६९.७४ त्वामवाप्य दधुरङ्गनाः किमु न सम्मदोन्मददशान्तरम् ॥ १०.६९.८१ गानमीश! विरतं क्रमेण किल वाद्यमेलनमुपारतं १०.६९.८२ ब्रह्मसम्मदरसाकुलाः सदसि केवलं ननृतुरङ्गनाः । १०.६९.८३ नाविदन्नपि च नीविकां किमपि कुन्तलीमपि च कञ्चुलीं १०.६९.८४ ज्योतिषामपि कदम्बकं दिवि विलम्बितं किमपरं ब्रुवे ॥ १०.६९.९१ मोदसीम्नि भुवनं विलाप्य विहृतिं समाप्य च ततो विभो! १०.६९.९२ केलिसम्प्तृदितनिर्मलाङ्गनवघर्मलेशसुभगात्मनाम् । १०.६९.९३ मन्मथासहनचेतसां पशुपयोषितां सुकृतचोदितस् १०.६९.९४ तावदाकलितमूर्तिरादधिथ मारवीरपरमोत्सवान् ॥ १०.६९.१०१ केलिभेदपरिलोलिताभिरतिलालिताभिरबलालिभिः १०.६९.१०२ स्वैरमीश! ननु सूरजापयसि चारु नाम विहृतिं व्यधाः । १०.६९.१०३ काननेऽपि च विसारिशीतलकिशोरमारुतमनोहरे १०.६९.१०४ सूनसौरभमये विलेसिथ विलासिनीशतविमोहनम् ॥ १०.६९.१११ कामिनीरिति हि यामिनीषु खलु कामनीयकनिधे! भवान् १०.६९.११२ पूर्णसम्मदरसार्णवं कमपि योगिगम्यमनुभावयन् । १०.६९.११३ ब्रह्मशङ्करमुखानपीह पशुपाङ्गनासु बहुमानयन् १०.६९.११४ भक्तलोकगमनीयरूप! कमनीय! कृष्ण! परिपाहि माम् ॥ १०.७०.११ इति त्वयि रसाकुलं रमितवल्लभे वल्लवाः १०.७०.१२ कदापि पुनरम्बिकाकमितुरम्बिकाकानने । १०.७०.१३ समेत्य भवता समं निशि निषेव्य दिव्योत्सवं १०.७०.१४ सुखं सुषुपुरग्रसीद्व्रजपमुग्रनागस्तदा ॥ १०.७०.२१ समुन्मुखमथोल्मुकैरभिहतेऽपि तस्मिन् बला १०.७०.२२ दमुञ्चति भवत्पदे न्यपति पाहि पाहीति तैः । १०.७०.२३ तदा खलु पदा भवान् समुपगम्य पस्पर्श तं १०.७०.२४ बभौ स च निजां तनुं समुपसाद्य वैद्याधरीम् ॥ १०.७०.३१ सुदर्शनधर! प्रभो! ननु सुदर्शनाख्योऽस्म्यहं १०.७०.३२ सुनीन् क्वचिदपाहसं त इह मां व्यधुर्वाहसम् । १०.७०.३३ भवत्पदसमर्पणादमलतां गतोऽस्मीत्यसौ १०.७०.३४ स्तुवन्निजपदं ययौ व्रजपदं च गोपा मुदा ॥ १०.७०.४१ कदापि खलु सीरिणा विहरति त्वयि स्त्रीजनैर् १०.७०.४२ जहार्धनदानुगः स किल शङ्खचूडोऽबलाः । १०.७०.४३ अतिद्रुतमनुद्रुतस्तमथ मुक्तनारीजनं १०.७०.४४ रुरोजिथ शिरोमणिं हलभृते च तस्याददाः ॥ १०.७०.५१ दिनेषु च सुहृज्जनैः सह वनेषु लीलापरं १०.७०.५२ मनोभवमनोहरं रसितवेणुनादामृतम् । १०.७०.५३ भवन्तममरीदृशाममृतपारणादायिनं १०.७०.५४ विचिन्त्य किमु नालपन् विरहतापिता गोपिकाः ॥ १०.७०.६१ भोजराजभृतकस्त्वथ कश्चित्कष्टदुष्टपथदृष्टिररिष्टः । १०.७०.६२ निष्ठुराकृतिरपष्ठुनिनादस्तिष्ठते स्म भवते वृषरूपी ॥ १०.७०.७१ शाक्वरोऽथ जगतीधृतिहारी मूर्तिमेष बृहतीं प्रदधानः । १०.७०.७२ पङ्क्तिमाशु परिघूर्ण्य पशूनां छन्दसां निधिमवाप भवन्तम् ॥ १०.७०.८१ तुङ्गशृङ्गमुखमाश्वभियन्तं ससङ्गृहय्य रभसादभियं तम् । १०.७०.८२ भद्ररूपमपि दैत्यमभद्रं मर्दयन्नमदयः सुरलोकम् ॥ १०.७०.९१ चित्रमद्य भगवन्! वृषघातात्सुस्थिराजनि वृषस्थितिरुर्व्याम् । १०.७०.९२ वर्धते च वृषचेतसि भूयान्मोद इत्यभिनुतोऽसि सुरस्त्वम् ॥ १०.७०.१०१ औक्षकाणि! परिधावत दूरं वीक्ष्यतामयमिहोक्षविभेदी । १०.७०.१०२ इत्थमात्तहसितैः सह गोपैर्गेहगस्त्वमव वातपुरेश! ॥ १०.७१.११ यत्नेषु सर्वेष्वपि नावकेशी केशी स भोजेशितुरिष्टबन्धुः । १०.७१.१२ त्वं सिन्धुजावाप्य इतीव मत्वा संप्राप्तवान् सिन्धुजवाजिरूपः ॥ १०.७१.२१ गन्धर्वतामेष गतोऽपि रूक्षैर्नादैः समुद्वेजितसर्वलोकः । १०.७१.२२ भवद्विलोकावधि गोपवाटीं प्रमर्द्य पापः पुनरा पतत्त्वाम् ॥ १०.७१.३१ तार्क्ष्यार्पिताङ्घ्रेस्तव तार्क्ष्य एष चिक्षेप वक्षोभुवि नाम पादम् । १०.७१.३२ भृगोः पदाघातकथं निशम्य स्वेनापि शक्यं तदितीव मोहात् ॥ १०.७१.४१ प्रवञ्चयन्नस्य खुराञ्चलं द्रागमुं च विक्षेपिथ दूरदूरम् । १०.७१.४२ संमूर्छितोऽपि हतिमूर्छितेन क्रोधोष्मणा खादितुमाद्रुतस्त्वाम् ॥ १०.७१.५१ त्वं वाहदण्डे कृतधीश्च बाहादण्डं न्यधास्तस्य मुखे तदानीम् । १०.७१.५२ तद्वृद्धिरुद्धश्वसनो गतासुः सप्तीभवन्नप्ययमैक्यमागात् ॥ १०.७१.६१ आलम्भमात्रेण पशोः सुराणां प्रसादके नूत्न इवाश्वमेधे । १०.७१.६२ कृते त्वया हर्षवशात्सुरेन्द्रास्त्वां तुष्टुषुः केशवनामधेयम् ॥ १०.७१.७१ कंसाय ते शौरिसुतत्वमुक्त्वा तं तद्वधोत्कं प्रतिरुध्य वाचा । १०.७१.७२ प्राप्तेन केशिक्षपणावसाने श्रीनारदेन त्वमभिष्टुतोऽभूः ॥ १०.७१.८१ कदापि गोपैः सह काननान्ते निलायनक्रीडनलोलुपं त्वाम् । १०.७१.८२ मयात्मजः प्राप दुरन्तमायो व्योमाभिधो व्योमचरोपरोधी ॥ १०.७१.९१ स चोरपालायितवल्लवेषु चोरायितो गोपशिशून् पशूंश्च । १०.७१.९२ गुहासु कृत्वा पिदधे शिलाभिस्त्वया च बुद्ध्वा परिमर्दितोऽभूत् ॥ १०.७१.१०१ एवंविधैश्चाद्भुतकेलिभेदैरानन्दमूर्छामतुलां व्रजस्य । १०.७१.१०२ पदे पदे नूतनयन्नसीमं परात्मरूपिन्! पवनेश!पायाः ॥ १०.७२.११ कंसोऽथ नारदगिरा व्रजवासिनं त्वा १०.७२.१२ माकर्ण्य दीर्णहृदयः स हि गान्दिनेयम् । १०.७२.१३ आहूय कार्मुकमखच्छलतो भवन्त १०.७२.१४ मानेतुमेनमहिनोदहिनाथशायिन्! ॥ १०.७२.२१ अक्रूर एष भवदङ्घ्रिपरश्चिराय १०.७२.२२ त्वद्दर्शनाक्षममनाः क्षितिपालभीत्या । १०.७२.२३ तस्याज्ञयैव पुनरीक्षितुमुद्यतस्त्वाम् १०.७२.२४ आनन्दभारमतिभूरितरं बभार ॥ १०.७२.३१ सोऽयं रथेन सुकृती भवतो निवासं १०.७२.३२ गच्छन्मनोरथगणांस्त्वयि धार्यमाणान् । १०.७२.३३ आस्वादयन्मुहुरपायभयेन दैवं १०.७२.३४ संप्रार्थयन् पथि न किञ्चिदपि व्यजानात् ॥ १०.७२.४१ द्रक्ष्यामि देवशतगीतगतिं म्पुमांसं १०.७२.४२ स्प्रक्ष्यामि किंस्विदपिनाम परिष्वजेय । १०.७२.४३ किं वक्ष्यते स खलु मां क्व नु वीक्षितः स्या १०.७२.४४ दित्थं निनाय स भवन्मयमेव मार्गम् ॥ १०.७२.५१ भूयः क्रमादभिविशन् भवदङ्घ्रिपूतं १०.७२.५२ बृन्दावनं हरविरिञ्चसुराभिवन्द्यम् । १०.७२.५३ आनन्दमग्न इव लग्न इव प्रमोहे १०.७२.५४ किं किं दशान्तरमवाप न पङ्कजाक्ष! ॥ १०.७२.६१ पश्यन्नवन्दत भवद्विहृतिस्थलानि १०.७२.६२ पांसुष्ववेष्टत भवच्चरणाङ्कितेषु । १०.७२.६३ किं ब्रूमहे बहुजना हि तदापि जाता १०.७२.६४ एवं तु भक्तिरला विरलाः परात्मन्! ॥ १०.७२.७१ सायं स गोपभवनानि भवच्चरित्र १०.७२.७२ गीतामृतप्रसृतकर्णरसायनानि । १०.७२.७३ पश्यन् प्रमोदसरितेव किलोह्यमानो १०.७२.७४ गच्छन् भवद्भवन न्निधिमन्वयासीत् ॥ १०.७२.८१ तावद्ददर्श पशुदोहविलोकलोलं १०.७२.८२ भक्तोत्तमागतिमिव प्रतिपालयन्तम् । १०.७२.८३ भूमन्! भवन्तमयमग्रजवन्तमन्तर् १०.७२.८४ ब्रह्मानुभूतिरससिन्धुमिवोद्वमन्तम् ॥ १०.७२.९१ सायन्तनाप्लवविशेषविविक्तगात्रौ १०.७२.९२ द्वौ पीतनीलरुचिराम्बरलोभनीयौ । १०.७२.९३ नातिप्रपञ्चधृतभूषणचारुवेषौ १०.७२.९४ मन्दस्मितार्द्रवदनौ स युवां ददर्श ॥ १०.७२.१०१ दूराद्रथात्समवरुह्य नमन्तमेन १०.७२.१०२ मुत्थाप्य भक्तकुलमौलिमथोपगूहन् । १०.७२.१०३ हर्षान्मिताक्षरगिरा कुशलानुयोगी १०.७२.१०४ पाणिं प्रग्र्ह्य सबलोऽथ गृहं निनेथ ॥ १०.७२.१११ नन्देन साकममितादरमर्चयित्वा १०.७२.११२ तं यादवं तदुदितां निशमय्य वार्ताम् । १०.७२.११३ गोपेषु भूपतिनिदेशकथां निवेद्य १०.७२.११४ नानाकथाभिरिह तेन निशामनैषीः ॥ १०.७२.१२१ चन्द्रागृहे किमुत चन्द्रभगागृहे नु १०.७२.१२२ राधागृहे नु भवने किमु मैत्रविन्दे । १०.७२.१२३ धूर्त्तो विलम्बत इति प्रमदाभिरुच्चै १०.७२.१२४ राशङ्कितो निशि मरुत्पुरनाथ! पायाः ॥ १०.७३.११ मिशमय्य तवाथ यानवार्तां भृशमार्ताः पशुपालबालिकास्ताः । १०.७३.१२ किमिदं किमिदं कथं न्वितीमाः समवेताः परिदेवितान्यकुर्वन् ॥ १०.७३.२१ करुणानिधिरेषु नन्दसूनुः कथमस्मान् विसृजेदनन्यनाथाः । १०.७३.२२ बत नः किमु दैवमेवमासीदिति तास्त्वद्गतमानसा विलेपुः ॥ १०.७३.३१ चरमप्रहरे प्रतिष्ठमानः सह पित्रा निजमित्रमण्डलैश्च । १०.७३.३२ परितापभरं नितम्बिनीनां शमयिष्यन् व्यमुचः सखायमेकम् ॥ १०.७३.४१ अचिरादुपयामि सन्निधिं वो भविता साधु मयैव सङ्गमश्रीः । १०.७३.४२ अमृताम्बुनिधौ निमज्जयिष्ये द्रुतमित्याश्वसिता वधूरकार्षीः ॥ १०.७३.५१ सविषादभरं सयाञ्चमुच्चैरतिदूरं वनिताभिरीक्ष्यमाणः । १०.७३.५२ मृदु तद्दिशि पातयन्नपाङ्गान् सबलोऽक्रूररथेन निर्गतोऽभूः ॥ १०.७३.६१ अनसा बहुलेन वल्लवानां मनसा चनुगतोऽथ वल्लभानाम् । १०.७३.६२ वनमार्तभृगं विषण्णवृक्षं समतीतो यमुनातटीमयासीः ॥ १०.७३.७१ मियमाय निमज्ज्य वारिणि त्वमभिवीक्ष्याथ रथेऽपि गान्दिनेयः । १०.७३.७२ विवशोऽजनि किन्न्विदं विभोस्ते ननु चित्रं त्ववलोकनं समन्तात् ॥ १०.७३.८१ पुनरेष निमज्ज्य पुण्यशाली पुरुषं त्वां परमं भुमङ्गभोगे । १०.७३.८२ अरिकम्बुगदाम्बुजैः स्फुरन्तं सुरसिद्धोघपरीतमालुलोके ॥ १०.७३.९१ स तदा परमात्मसौख्यसिन्धौ विनिमग्नः प्रणुवन् प्रकारभेदैः । १०.७३.९२ अविलोक्य पुनश्च हर्षसिन्धोरनुवृत्त्या पुलकावृतो ययौ त्वाम् ॥ १०.७३.१०१ किमु शीतलिमा महान् जले यत्पुलकोऽसाविति चोदितेन तेन । १०.७३.१०२ अतिहर्षनिरुत्तरेण सार्धं रथवासी पवनेश! पाहि मां त्वम् ॥ १०.७४.११ सम्प्राप्तो मथुरां दिनार्धविगमे तत्रान्तरस्मिन् वस १०.७४.१२ न्नारामे विहिताशनः सखिजनैर्यातः पुरीमीक्षितुम् । १०.७४.१३ प्रापो राजपथं चिरश्रुतिधृतव्यालोककौतूहल १०.७४.१४ स्त्रीपुंसोद्यदगण्यपुण्यनिगलैराकृष्यमाणो नु किम् ॥ १०.७४.२१ त्वत्पादद्दुतिवत्सरागसुभगास्त्वन्मूर्तिवद्योषितः १०.७४.२२ सम्प्राप्ता विलसत्पयोधररुचो लोला भवद्दृष्टिवत् । १०.७४.२३ हारिण्यस्त्वदुरस्स्थलीवदयि ते मन्दस्मितप्रौढिव १०.७४.२४ न्नैर्मल्योल्लसिताः कचौघरुचिवद्राजत्कलापाश्रिताः ॥ १०.७४.३१ तासामाकलयन्नपाङ्गवलनैर्मोदं प्रहर्षाद्भुत १०.७४.३२ व्यालोलेषु जनेषु तत्र रजकं कञ्चित्पटीं प्रार्थयन् । १०.७४.३३ कस्ते दास्यति राजकीयवसनं याहीति तेनोदितः १०.७४.३४ सद्यस्तस्य करेण शीर्षमहृथाः सोऽप्याप पुण्यां गतिम् ॥ १०.७४.४१ भूयो वायकमेकमायतमतिं तोषेण वेषोचितं १०.७४.४२ दाश्वांसं स्वपदं निनेथ सुकृतं को वेद जीवात्मनाम् । १०.७४.४३ मालाभिः स्तबकैः स्तवैरपि पुनर्मालाकृता मानितो १०.७४.४४ भक्तिं तेन वृतां दिदेशिथ परां लक्ष्मीं च लक्ष्मीपते! ॥ १०.७४.५१ कुब्जामब्जविलोचनां पथि पुनर्दृष्ट्वाङ्गरागे तया १०.७४.५२ दत्ते साधु किलाङ्गरागमददास्तस्या महान्तं हृदि । १०.७४.५३ चित्तस्थामृजुतामथ प्रथयितुं गात्रेऽपि तस्याः स्फुटं १०.७४.५४ गृह्णन्मञ्जु करेण तामुदनयस्तावज्जगत्सुन्दरीम् ॥ १०.७४.६१ तावन्निश्चितवैभवास्तव विभो! नात्यन्तपापा जना १०.७४.६२ यत्किञ्चिद्ददते स्म शक्त्यनुगुणं ताम्बुलमाल्यादिकम् । १०.७४.६३ गृह्णानः कुसुमादि किञ्चन तदा मार्गे निबद्धाञ्जलिर् १०.७४.६४ नातिष्ठं बत यतोऽद्य विपुलामार्तिं व्रजामि प्रभो! ॥ १०.७४.७१ एष्यामीति विमुक्तयापि भगवन्नालेपदात्र्या तया १०.७४.७२ दूरात्कातरया निरीक्षितगतिस्त्वं प्राविशो गोपुरम् । १०.७४.७३ आघोषानुमितत्वदागममहाहर्षोल्ललद्देवकी १०.७४.७४ वक्षोजप्रगलत्पयोरसमिषात्त्वत्कीर्तिरन्तर्गता ॥ १०.७४.८१ आविष्टो नगरीं महोत्सववतीं कोदण्डशालां व्रजन् १०.७४.८२ माधुर्येण नु तेजसा नु पुरुषैर्दूरेण दत्तान्तरः । १०.७४.८३ स्रग्भिर्भूषितमर्चितं वरधनुर्मा मेति वादात्पुरः १०.७४.८४ प्रागृह्णाः समरोपयः किल समाक्राक्षीरभाङ्क्षीरपि ॥ १०.७४.९१ श्वः कंसक्षपणोत्सवस्य पुरतः प्रारम्भतूर्योपम १०.७४.९२ श्चापध्वंसमहाध्वनिस्तव विभो! देवानरोमाञ्चयत् । १०.७४.९३ कंसस्यापि च वेपथुस्तदुदितः कोदण्डखण्डद्वयी १०.७४.९४ चण्डाभ्याहतरक्षिपूरुषरवैरुत्कूलितोऽभूत्त्वया ॥ १०.७४.१०१ शिष्टैर्दुष्टजनैश्च दृष्टमिहिमा प्रीत्या च भीत्या ततः १०.७४.१०२ संपश्यन् पुरसम्पदं प्रविवरन् सायं गतो वाटिकाम् । १०.७४.१०३ श्रीदाम्ना सह राधिकाविरहजं खेदं वदन् प्रस्वप १०.७४.१०४ न्नानन्दन्नवतारकार्यघटनाद्वातेश! संरक्ष माम् ॥ १०.७५.११ प्रातः सन्त्रस्तभोजक्षितिपतिवचसा प्रस्तुते मल्लतूर्ये १०.७५.१२ सङ्घे राज्ञां च मञ्चानभिययुषि गते नन्दगोपेऽपि हर्म्यम् । १०.७५.१३ कंसे सौधाधिरूढे त्वमपि सहबलः सानुगश्चारुवेषो १०.७५.१४ रङ्गद्वारं गतोऽभूः कुपितकुवलयापीडनागावलीढम् ॥ १०.७५.२१ पापिष्ठापेहि मार्गाद्द्रुतमिति वचसा निष्टुरक्रुद्धबुद्धे १०.७५.२२ रग्बष्ठस्य प्रणोदादधिकजवजुषा हस्तिना गृह्यमाणः । १०.७५.२३ केलीमुक्तोऽथ गोपीकुचकलशचिरस्पर्धिनं कुम्भमस्य १०.७५.२४ व्याहत्यालीयथास्त्वं चरणभुवि पुनर्निर्गतो वल्गुहासी ॥ १०.७५.३१ हस्तप्राप्योऽप्यगम्यो झटिति मुनिजनस्येव धावन् गजेन्द्रं १०.७५.३२ क्रीडन्नापत्य भूमौ पुनरभिपततस्तस्य दन्तं सजीवम् । १०.७५.३३ मूलादुन्मूल्य तन्मूलगमहितमहामौक्तिकान्यात्ममित्रे १०.७५.३४ प्रादास्त्वं हारमेभिर्ललितविरचितं राधिकायै दिशेति ॥ १०.७५.४१ गृह्णानं दन्तमंसे युतमथ हलिना रङ्गमङ्गाविशन्तं १०.७५.४२ त्वां मङ्गल्याङ्गभङ्गीरभसहृतमनोलोचना वीक्ष्य लोकाः । १०.७५.४३ हंहो धन्यो नु नन्दो नहि नहि पशुपालाङ्गना नो यशोदा १०.७५.४४ नो नो धन्येक्षणाः स्मस्त्रिजगति वयमेवेति सर्वे शशंसुः ॥ १०.७५.५१ पूर्णं ब्रह्मैव साक्षान्निरवधिपरमानन्दसान्द्रप्रकाशं १०.७५.५२ गोपेषु त्वं व्यलासीर्न खलु बहुजनैस्तावदावेदितोऽभूः । १०.७५.५३ दृष्ट्वाथ त्वां तदेदंप्रथममुपगते पुण्यकाले जनौघाः १०.७५.५४ पूर्णानन्दा विपापाः सरसमभिजगुस्त्वत्कृतानि स्मृतानि ॥ १०.७५.६१ चाणूरो मल्लवीरस्तदनु नृपगिरा मुष्टिको मुष्टिशाली १०.७५.६२ त्वां रामं चाभिपेदे झटझटिति मिथो मुष्टिपातातिरूक्षम् । १०.७५.६३ उत्पातापातनाकर्षणविविधरणान्यासतां तत्र चित्रं १०.७५.६४ मृत्योः प्रागेव मल्लप्रभुरगमदयं भूरिशो बन्धमोक्षान् ॥ १०.७५.७१ हा धिक्कष्टं कुमआरौ सुललितवपुषौ मल्लवीरौ कठोरौ १०.७५.७२ न द्रक्ष्यामो व्रजामस्त्वरितमिति जने भाषमाणे तदानीम् । १०.७५.७३ चाणूरं तं कराद्भ्रामणविगलदसुं पोथयामासिथोर्व्यां १०.७५.७४ पिष्टोऽभून्मुष्टिकोऽपि द्रुतमथ हलिना नष्टशिष्टैर्दधावे ॥ १०.७५.८१ कंसः संवार्यं त्ङ्र्यं खलमतिरविदन् कार्यमार्यान् पित्ंस्ता १०.७५.८२ नाहन्तुं व्याप्तमूर्तेस्तव च समशिषद्मञ्चमञ्चन्नुदञ्चत १०.७५.८३ खङ्गव्यावल्गदुस्संग्रहमपि च हठात्प्राग्रहीरौग्रसेनिम् ॥ १०.७५.९१ सद्यो निष्पिष्टसन्धिं भुवि नरपतिमापात्य तस्योपरिष्टात् १०.७५.९२ त्वय्यापात्ये तदैव त्वदुपरि पतिता नाकिनां पुष्पवृष्टिः । १०.७५.९३ किं किं ब्रूमस्तदानीं सततमपि भिया त्वद्गतात्मा स भेजे १०.७५.९४ सायुज्यं त्वद्वधोत्था परम! परमियं वासना कालनेमेः ॥ १०.७५.१०१ तद्भ्रात्नष्ट पिष्ट्वा द्रुतमथ पितरौ सन्नमन्नुग्रसेनं १०.७५.१०२ कृत्वा राजानमुच्चैर्यदुकुलमखिलं मोदयन् कामदानैः । १०.७५.१०३ भक्तानामुत्तमं चोद्धवममरगुरोराप्तनीतिं सखायं १०.७५.१०४ लब्ध्वा तुष्टो नगर्यां पवनपुरपते! रुन्धि मे सर्वरोगान् ॥ १०.७६.११ गत्वा सान्दीपनिमथ चतुष्षष्टिमात्रैरहोभिः १०.७६.१२ सर्वज्ञस्त्वं सह मुसलिना सर्वविद्यां गृहीत्वा । १०.७६.१३ पुत्रं नष्टं यमनिलयनादाहृतं दक्षिणार्थं १०.७६.१४ दत्त्वा तस्मै निजपुरमगा नादयन् पाञ्चजन्यम् ॥ १०.७६.२१ स्मृत्वा स्मृत्वा पशुपसुदृशः प्रेमभारप्रणुन्नाः १०.७६.२२ कारुण्येन त्वमपि विवशः प्रहिणोरुद्धवं तम् । १०.७६.२३ किञ्चामुष्मै परमसुहृदे भक्तवर्याय तासां १०.७६.२४ भक्त्युद्रेकं सकलभुवने दुर्लभं दर्शयिष्यन् ॥ १०.७६.३१ त्वन्माहात्म्यप्रथिमपिशुनं गोकुलं प्राप्य सायं १०.७६.३२ त्वद्वार्ताभिर्बहु स रमयामास नन्दं यशोदाम् । १०.७६.३३ प्रातर्दृष्ट्वा मणिमयरथं शङ्किताः पङ्कजाक्ष्यः १०.७६.३४ श्रुत्वौ प्राप्तं भवदनुचरं त्यक्तकार्याः समीयुः ॥ १०.७६.४१ दृष्ट्वा चैनं त्वदुपमलसद्वेषभूषाभिरामं १०.७६.४२ स्मृत्वा स्मृत्वा तव विलसितान्युच्चकैस्तानि तानि । १०.७६.४३ रुद्धालापाः कथमपि पुनर्गद्गदां वाचमूचुः १०.७६.४४ सौजन्यादीन्निजपरभिदामप्यलं विस्मरन्त्यः ॥ १०.७६.५१ श्रीमन्! किं त्वं पितृजनकृते प्रेषितो निर्दयेन १०.७६.५२ क्वासौ कान्तो नगरसुदृशां हा हरे! नाथ! पायाः । १०.७६.५३ आश्लेषाणाममृतवपुषो हन्त ते चुम्बनाना १०.७६.५४ मुन्मादानां कुहकवचसां विस्मरेत्कान्त! का वा ॥ १०.७६.६१ रासक्रीडालुलितललितं विश्लथत्केशपाशं १०.७६.६२ मन्दोद्भिन्नश्रमजलकणं लोभनीयं त्वदङ्गम् । १०.७६.६३ कारुण्याब्धे! सकृदपि समालिङ्गितुं दर्शयेति १०.७६.६४ प्रेमोन्मादाद्भुवनमदन! त्वत्प्रियास्त्वां विलेपुः ॥ १०.७६.७१ एवम्प्रायैर्विवशवचनैराकुला गोपिकास्तास् १०.७६.७२ त्वत्सन्देशैः प्रकृतिमनयत्सोऽथ विज्ञानगर्भैः । १०.७६.७३ भूयस्ताभिर्मुदितमतिभिस्त्वन्मयीभिर्वधूभिस् १०.७६.७४ तत्तद्वार्तासरसमनयत्कानिचिद्वासराणि ॥ १०.७६.८१ त्वत्प्रोद्गाणैः सहितमनिशं सर्वतो गेहकृत्यं १०.७६.८२ त्वद्वार्तैव प्रसरति मिथः सैव चोत्स्वापलापाः । १०.७६.८३ चेष्टाः प्रायस्त्वदनुकृतयस्त्वन्मयं सर्वमेवं १०.७६.८४ दृष्ट्वा तत्र व्यमुहदधिकं विस्मयादुद्धवोऽयम् ॥ १०.७६.९१ राधाया मे प्रियतममिदं मत्प्रियैवं ब्रवीति १०.७६.९२ त्वं किं मौनं कलयसि सखे! मानिनी मत्प्रियेव । १०.७६.९३ इत्याद्येव प्रवदति सखि! त्वत्प्रियो निर्जने मा १०.७६.९४ मित्थंवादैररमयदयं त्वत्प्रियामुत्पलाक्षीम् ॥ १०.७६.१०१ एष्यामि द्रागनुपगमनं केवलं कार्यभाराद् १०.७६.१०२ विश्लेषेऽपि स्मरणदृढतासम्भवान्मास्तु खेदः । १०.७६.१०३ ब्रह्मानन्दे मिलति नचिरात्सङ्गमो वा वियोगस् १०.७६.१०४ तुल्यो वः स्यादिति तव गिरा सोऽकरोन्निर्व्यथास्ताः ॥ १०.७६.१११ एवं भक्तिः सकलभुवने नेशिता न श्रुता वा १०.७६.११२ किं शास्त्रौघैः किमिह तपसा गोपिकाभ्यो नमोऽस्तु । १०.७६.११३ इत्यानन्दाकुलमुपगतं गोकुलादुद्धवं तं १०.७६.११४ दृष्ट्वा हृष्टो गुरुपुरपते! पाहि मामामयौघात् ॥ १०.७७.११ सैरन्ध्र्यास्तदनु चिरं स्मरातुराया १०.७७.१२ यातोऽभूः सललितमुद्धवेन सार्धम् । १०.७७.१३ आवासं त्वदुपगमोत्सवं सदैव १०.७७.१४ ध्यायन्त्याः प्रतिदिनवाससज्जिकायाः ॥ १०.७७.२१ उपगते त्वयि पूर्णमनोरथां १०.७७.२२ प्रमदसम्भ्रमकम्प्रपयोधराम् । १०.७७.२३ विविधमाननमादधतीं मुदा १०.७७.२४ रहसि तां रमयञ्चकृषे सुखम् ॥ १०.७७.३१ पृष्टा वरं पुनरसाववृणोद्वराकी १०.७७.३२ भूयस्त्वया सुरतमेव निशान्तरेषु । १०.७७.३३ सायुज्यमस्त्विति वदेद्बुध एव कामं १०.७७.३४ सामीप्यमस्त्वनिशामित्यपि नाब्रवीत्किम् ॥ १०.७७.४१ ततो भवान् देव! निशासु कासुचिन् १०.७७.४२ मृगीदृशं तां निभृतं विनोदयन् । १०.७७.४३ अदादुपश्लोक इति श्रुतं सुतं १०.७७.४४ स नारदात्सात्त्वततन्त्रविद्बभौ ॥ १०.७७.५१ अक्रूरमन्दिरमितोऽथ बलोद्धवाभ्या १०.७७.५२ मभ्यर्चितो बहु नुतो मुदितेन तेन । १०.७७.५३ एनं विसृज्य विपिनागतपाण्डवेय १०.७७.५४ वृत्तं विवेदिथ तथा धृतराष्ट्रचेष्टाम् ॥ १०.७७.६१ विघाताज्जामातुः परमसुहृदो भोजनृपतेर् १०.७७.६२ जरासन्धे रुन्धत्यनवधिरुषान्धेऽथ मथुराम् । १०.७७.६३ रथाद्यैर्द्योलब्धैः कतिपयबलस्त्वं बलयुत १०.७७.६४ स्त्रयोविंशत्यक्षौहिणि तदुपनीतं समहृथाः ॥ १०.७७.७१ बद्धं बलादथ बलेन बलोत्तरं त्वं १०.७७.७२ भूयो बलोद्यमरसेन मुमोचिथैनम् । १०.७७.७३ निश्शेषदिग्जयसमाहृतविश्वसैन्यात् १०.७७.७४ कोऽन्यस्ततो हि बलपौरुषवांस्तदानीम् ॥ १०.७७.८१ भग्नः स लग्नहृदयोऽपि नृपैः प्रणुन्नो १०.७७.८२ युद्धं त्वया व्यधित षोडशकृत्व एवम् । १०.७७.८३ अक्षौहिणीः शिव शिवास्य जघन्थ विष्णो! १०.७७.८४ सम्भूय सैकनवतित्रिशतं तदानीम् ॥ १०.७७.९१ अष्टादशेऽस्य समरे समुपेयुषि त्वं १०.७७.९२ दृष्ट्वा पुरोऽथ यवनं यवनत्रिकोट्या । १०.७७.९३ त्वष्ट्रा विधाप्य पुरमाशु पयोधिमध्ये १०.७७.९४ तत्राथ योगबलतः स्वजनाननैषीः ॥ १०.७७.१०१ पद्भ्यां त्वं पद्ममाली चकितिव पुरान्निर्गतो धावमानो १०.७७.१०२ म्लेच्छेशेनानुयातो वधसुकृतविहीनेन शैले न्यलैषीः । १०.७७.१०३ सुप्तेनाङ्घ्र्याहतेन द्रुतमथ मुचुकुन्देन भस्मीकृतेऽस्मिन् १०.७७.१०४ भूपायास्मै गुहान्ते सुललितवपुषा तस्थिषे भक्तिभाजे ॥ १०.७७.१११ एक्ष्वाकोऽहं विरक्तोऽस्म्यखिलनृपसुखे त्वत्प्रसादैककाङ्क्षी १०.७७.११२ हा देवेति स्तुवन्तं वरविततिषु तं निस्पृहं वीक्ष्य हृष्यन् । १०.७७.११३ मुक्तेस्तुल्यां च भक्तिं धुतसकलमलं मोक्षमप्याशु दत्त्वा १०.७७.११४ कार्यं हिंसाविशुद्ध्यै तप इति च तदा प्रार्थ लोकप्रतीत्यै ॥ १०.७७.१२१ तदनु मथुरां गत्वा हत्वा चमूं यवनाहृतां १०.७७.१२२ मगधपतिना मार्गे सैन्यैः पुरेव निवारितः । १०.७७.१२३ चरमविजयं दर्पायास्मै प्रदाय पलायितो १०.७७.१२४ जलधिनगरीं यातो वातालयेश्वर! पाहि माम् ॥ १०.७८.११ त्रिदिववर्धकिवर्धितकौशलं त्रिदश्दत्तसमस्तविभूतिमत् । १०.७८.१२ जलधिमध्यगतः त्वमभूषयो नवपुरं वपुरञ्चितरोचिषा ॥ १०.७८.२१ ददुषि रेवतभुभृति रेवतीं हलभृते तनयां विधिशासनात् । १०.७८.२२ महितमुत्सवघोषमपूपुषः समुदितैर्मुदितैः सह यादवैः ॥ १०.७८.३१ अथ विदर्भसुतां खलु रुक्मिणीं प्रणयिणीं त्वयि देव! सहोदरः । १०.७८.३२ स्वयमदित्सत चेदिमहीभुजे स्वतमसा तमसाधुमुपाश्रयन् ॥ १०.७८.४१ चिरधृतप्रणया त्वयि बालिका सपदि काङ्क्षितभङ्गसमाकुला । १०.७८.४२ तव निवेदयितुं द्विजमादिशत्स्वकदनं कदनङ्गविनिर्मितम् ॥ १०.७८.५१ द्विजसुतोऽपि च तूर्णमुपाययौ तव पुरं हि दुराशदुरासदम् । १०.७८.५२ मुदमवाप च सादरपूजितः स भवता भवतापहृता स्वयम् ॥ १०.७८.६१ स च भवन्तमवोचत कुण्डिने नृपसुता खलु राजति रुक्मिणी । १०.७८.६२ त्वयि समुत्सुकया निजधीरतारहितया हि तया प्रहितोऽस्म्यहम् ॥ १०.७८.७१ तव हृतास्मि पुरैव गुणैरहं हरति मां किल चेदिनृपोऽधुना । १०.७८.७२ अयि कृपालय! पालय मामिति प्रजगदे जगदेकपते! तया ॥ १०.७८.८१ अशरणां यदि मां त्वमुपेक्षसे सपदि जीवितमेव जाहाम्यहम् । १०.७८.८२ इति गिरा सुतनोरतनोद्भृशं सुहृदयं हृदयं तव कातरम् ॥ १०.७८.९१ अकथयस्त्वमथैनमये सखे! तदधिका मम मन्मथवेदना । १०.७८.९२ नृपसमक्षमुपेत्य हराम्यहं तदयि तां दयितामसितेक्षणाम् ॥ १०.७८.१०१ प्रमुदितेन च तेन समं तदा रथगतो लघु कुण्डिनमेयिवान् । १०.७८.१०२ गुरुमरुत्पुरनायक! मे भवान् वितनुतां तनुतां निखिलापदाम् ॥ १०.७९.११ बलसमेतबलानुगतो भवान् पुरमगाहत भीष्मकमानितः । १०.७९.१२ द्विजसुतं त्वदुपागमवादिनं धृतरसा तरसा प्रणनाम सा ॥ १०.७९.२१ भुवनकान्तमवेक्ष्य भवद्वपुर्नृपसुतस्य निशम्य च चेष्टितम् । १०.७९.२२ विपुलखेदजुषां पुरवासिनां सरुदितैरुदितैरगमन्निशा ॥ १०.७९.३१ तदनु वन्दितुमिन्दुमुखी शिवां विहितमङ्गलभूषणभासुरा । १०.७९.३२ निरगमद्भवदर्पितजीविता स्वपुरतः पुरतः सुभटावृता ॥ १०.७९.४१ कुलवधूभिरुपेत्य कुमारिका गिरिसुतां परिपूज्य च सादरम् । १०.७९.४२ मुहुरयाचत तत्पदपङ्कजे निपतिता पतितां तव केवलम् ॥ १०.७९.५१ समवलोक्य कुतुहलसङ्कुले नृपकुले निभृतं त्वयि च स्थिते । १०.७९.५२ नृपसुता निरगाद्गिरिजालयात्सुरुचिरं रुचिरञ्जितदिङ्मुखा ॥ १०.७९.६१ भुवनमोहनरूपरुचा तदा विवशिताखिलराजकदम्बया । १०.७९.६२ त्वमपि देव! कटाक्षविमोक्षणैः प्रमदया मदयाञ्चकृषे मनाक् ॥ १०.७९.७१ क्व तु गमिष्यसि चन्द्रमुखीति तां सरसमेत्य करेण हरन् क्षणात् । १०.७९.७२ समधिरोप्य रथं त्वमपाहृथा भुवि ततो विततो निनदो द्विषाम् ॥ १०.७९.८१ क्व नु गतः पशुपाल इति क्रुधा कृतरणा यदुभिश्च जिता नृपाः । १०.७९.८२ न तु भवानुदचाल्यत तैरहो पिशुनकैः शुनकैरिव केसरी ॥ १०.७९.९१ तदनु रुक्मिणमागतमाहवे वधमुपेक्ष्य निबध्य विरूपयन् । १०.७९.९२ हृतमदं परिमुच्य बलोक्तिभिः पुरमया रमया सह कान्तया ॥ १०.७९.१०१ नवसमागमल्ज्जितमानसां प्रणयकौतुकजृम्भितमन्मथाम् । १०.७९.१०२ अरमयः खलु नाथ! यथासुखं रहसि तां हसितांशुलसन्मुखीम् ॥ १०.७९.१११ विविधनर्म भिरेवमहर्निशं प्रमदमाकलयन् पुनरेकदा । १०.७९.११२ ऋजुमतेः किल वक्रागिरा भवान् वरतनोरतनोदतिलोलताम् ॥ १०.७९.१२१ तदधिकैरथ लालनकौशलैः प्रणयिनीमधिकं रमयन्निमाम् । १०.७९.१२२ अयि मुकुन्द! भवच्चरितानि नः प्रगदतां गदतान्तिमपाकुरु ॥ १०.८०.११ सत्राजितस्त्वमथ लुब्धवदर्कलब्धं १०.८०.१२ दिव्यं स्पमन्तकमणिं भगवन्नयाचीः । १०.८०.१३ तत्कारणं बहुविधं मम भाति नूनं १०.८०.१४ तस्यात्मजां त्वयि रतां छलतो विवोढुम् ॥ १०.८०.२१ अदत्तं तं तुभ्यं मणिवरमनेनाल्पमनसा १०.८०.२२ प्रसेनस्तद्भ्राता गलभुवि वहन् प्राप्मृगयाम् । १०.८०.२३ अहन्नेनं सिंहो मणिमहसि मांसभ्रमवशात् १०.८०.२४ कपीन्द्रस्तं हत्वा मणिमपि च बालाय ददिवान् ॥ १०.८०.३१ शशंसुः सत्राजिद्गिरमनु जनास्त्वां मणिहरं १०.८०.३२ जनानां पीयूषं भवति गुणिनां दोषकणिका । १०.८०.३३ ततः सर्वज्ञोऽपि स्वजनसहितो मार्गणपरः १०.८०.३४ प्रसेनं तं दृष्ट्वा हरिमपि गतोऽभूः कपिगुहाम् ॥ १०.८०.४१ भवन्तमवितर्कयन्नतिवयाः स्वयं जाम्बवान् १०.८०.४२ मुकुन्दशरनं हि मां क इह रोद्धुमित्यालपन् । १०.८०.४३ विभो! रघुपते! हरे! जय जयेत्यलं मुष्टिभि १०.८०.४४ श्चरंस्तव समर्चनं व्यधित भक्तचूडामणिः ॥ १०.८०.५१ बुद्ध्वाथ तेन दत्तां नवरमणीं वरमणीं च परिगृह्णन् । १०.८०.५२ अनुगृह्णन्नमुमागाः सपदि च सत्राजिते मणिं प्रादाः ॥ १०.८०.६१ तदनु स खलु व्रीडालोलो विलोलविलोचनां १०.८०.६२ दुहितरमहो धीमान् भामां गिरैव परार्पिताम् । १०.८०.६३ अदित मणिना तुभ्यं लभ्यं समेत्य भवानपि १०.८०.६४ प्रमुदितमनास्तस्यैवादान्मणीं गहनाशयः ॥ १०.८०.७१ व्रीडाकुलां रमयति त्वयि सत्यभामां १०.८०.७२ कौन्तेयदाहकथयाथ कुरून् प्रयाते । १०.८०.७३ ही गान्दिनेयकृतवर्मगिरा निपात्य १०.८०.७४ सत्राजितं शतधनुर्मणिमाजहार ॥ १०.८०.८१ शोकात्कुरूनुपगतामवलोक्य कान्तां १०.८०.८२ हत्वा द्रुतं शतधुनं समहर्षयस्ताम् । १०.८०.८३ रत्ने सशङ्क इव मैथिलगेहमेत्य १०.८०.८४ रामो गदां समशिशिक्षत धार्तराष्ट्रम् ॥ १०.८०.९१ अक्रूर एष भगवन्! भवदिच्छयैव १०.८०.९२ सत्राजितः कुचरितस्य युयोज हिंसाम् । १०.८०.९३ अक्रूरतो मणिमनाहृतवान् पुनस्त्वं १०.८०.९४ तस्यैव भूतिमुपधातुमिति ब्रुवन्ति ॥ १०.८०.१०१ भक्तस्त्वयि स्थिरतरः स हि गान्दिनेयस् १०.८०.१०२ तस्यैव कापथमतिः कथमीश! जाता । १०.८०.१०३ विज्ञानवान् प्रशमवानहमित्युदीर्णं १०.८०.१०४ गर्वं ध्रुवं शमयितुं भवता कृतैव ॥ १०.८०.१११ यातं भयेन कृतवर्मयुतं पुनस्त १०.८०.११२ माहूय तद्विनिहितं च मणिं प्रकाश्य । १०.८०.११३ तत्रिव सुवरतधरे विनिधाय तुष्यन् १०.८०.११४ भामाकुचान्तरशयः पवनेश! पायाः ॥ १०.८१.११ स्निग्धां मुग्धां सततमपि तां लालयन् सत्यभामां १०.८१.१२ यातो भूयः सह खलु तया याज्ञसेनीविवाहम् । १०.८१.१३ पार्थप्रीत्यै पुनरपि पनागास्थितो हस्तिपुर्यां १०.८१.१४ शक्रप्रस्थं पुरमपि विभो! संविधायागतोऽभूः ॥ १०.८१.२१ भद्रां भद्रां भवदवरजां कौरवेणार्थ्यमानां १०.८१.२२ त्वद्वाचा तामहृत कुहनामस्करी शक्रसूनुः । १०.८१.२३ तत्र क्रुद्धं बलमनुनयन् प्रत्यगास्तेन सार्धं १०.८१.२४ शक्रप्रस्थं प्रियसखमुदे सत्यभामासहायः ॥ १०.८१.३१ तत्र क्रीडन्नपि च यमुनाकूलदृष्टां गृहीत्वा १०.८१.३२ तां कालिन्दीं नगरमगमः खाण्डवप्रीणिताग्निः । १०.८१.३३ भ्रातृत्रस्तां प्रणयविवशां देव! पैतृष्वसेयीं १०.८१.३४ राज्ञां मध्ये सपदि जह्रिषे मित्रविन्दामवन्तीम् ॥ १०.८१.४१ सत्यां गत्वा पुनरुदवहो नग्नजिन्नन्दनां तां १०.८१.४२ बद्ध्वा सप्तापि च वृषवरान् सप्तमूर्तिर्निमेषात् । १०.८१.४३ भद्रां नाम प्रददुरथ ते देव! सन्तर्दनाद्यास् १०.८१.४४ तत्सोदर्यां वरद! भवतः सापि पैतृष्वसेयी ॥ १०.८१.५१ पार्थाद्यैरप्यकृतलवनं तोयमात्राभिलक्ष्यं १०.८१.५२ लक्षं छित्वा शफरमवृथा लक्षणां मद्रकन्याम् । १०.८१.५३ अष्टावेवं तव समभवन् वल्लभास्तत्र मध्ये १०.८१.५४ शुश्रोथ त्वं सुरपतिगिरा भौमदुश्चेष्टितानि ॥ १०.८१.६१ स्मृतायातं पक्षिप्रवरमधिरूढस्त्वमगमो १०.८१.६२ वहन्नङ्के भामामुपवनमिवारातिनगरम् । १०.८१.६३ विभिन्दन् दुर्गाणि त्रुटितपृतनाशोनितरसैः १०.८१.६४ पुरं तावत्प्राग्ज्योतिषमकुरुथाः शोणितपूरम् ॥ १०.८१.७१ मुरस्त्वां पञ्चास्यो जलधिवनमध्यादुदपतत् १०.८१.७२ स चक्रे चक्रेण प्रदलितशिरा मङ्क्षु भवता । १०.८१.७३ चतुदन्तैर्दन्तावलपतिभिरिन्धानसमरं १०.८१.७४ रथाङ्गेनच्छित्वा नरकमकरोस्तीर्णरकम् ॥ १०.८१.८१ स्तुतो भूम्या राज्यं सपदि भगदत्तेऽस्य तनये १०.८१.८२ गजं चैकं दत्त्वा प्रजिघायिथ नागान्निजपुरीम् । १०.८१.८३ खलेनाबद्धानां स्वगतमनसां षोडश पुनः १०.८१.८४ सहस्राणि स्त्रीणामपि च धनराशिं च विपुलम् ॥ १०.८१.९१ भौमापाहृतकुण्डलं तददितेर्दातुं प्रयातो दिवं १०.८१.९२ शक्राद्यैर्महितः समं दयितया द्युस्त्रीषु दत्तह्विया । १०.८१.९३ हृत्वा कल्पतरुं रुषाभिपतितं जित्वेन्द्रमभ्यागमस् १०.८१.९४ तत्तु श्रीमददोष ईदृश इति व्याख्यातुमेवाकृथाः ॥ १०.८१.१०१ कल्पद्रुं सत्यभामाभवनभुवि सृजन् द्व्यष्टसाहस्रयोषाः १०.८१.१०२ स्वीकृत्य प्रत्यगारं विहितबहुवपुर्लालयन् केलिभेदैः । १०.८१.१०३ आश्चर्यान्नारदालोकितविविधगतिस्तत्र तत्रापि गेहे १०.८१.१०४ भूयः सर्वासु कुर्वन् दश दश तनयान् पाहि वातालयेश! ॥ १०.८२.११ प्रद्युम्नो रौक्मिणेयः स खलु तव कला शम्बरेणाहृतस्तं १०.८२.१२ हत्वा रत्या सहाप्तो निजपूरमहरद्रुक्मिकन्यां च धन्याम् । १०.८२.१३ तत्पुत्रोऽथानिरुद्धो गुणनिधिरवहद्रोचनां रुक्मिपौत्रीं १०.८२.१४ तत्रोद्वाहे गतस्त्वं न्यवधि मुसलिना रुक्म्यपि द्यूतवैरात् ॥ १०.८२.२१ बाणस्य सा बलिसुतस्य सहस्रबाहोर् १०.८२.२२ माहेश्वरस्य महिता दुहिता किलोषा । १०.८२.२३ त्वत्पौत्रमेनमनिरुद्धमदृष्टपूर्वं १०.८२.२४ स्वप्नेऽनुभूय भगवन्! विरहातुराभूत् ॥ १०.८२.३१ योगिन्यतीव कुशला खलु चित्रलेखा १०.८२.३२ तस्याः सखी विलिखती तरुणानशेषान् । १०.८२.३३ तत्रानिरुद्धमुष्या विदितं निशाया १०.८२.३४ मानेष्ट योगबलतो भवतो निकेतात् ॥ १०.८२.४१ कन्यापुरे दयितया सुखमारमन्तं १०.८२.४२ चैनं कथञ्चन बबन्धुषि शर्वबन्धौ । १०.८२.४३ श्रीनारदोक्ततदुदन्तदुरन्तरोषैस् १०.८२.४४ त्वं तस्य शोणितपुरं यदुभिर्न्यरुन्धाः ॥ १०.८२.५१ पुरीपालः शैलप्रियदुहितृनाथोऽस्य भगवान् १०.८२.५२ समं भूतव्रातैर्यदुबलमशङ्कं निरुरुधे । १०.८२.५३ महाप्राणो बाणो जटिति युयुधानेन युयुधे १०.८२.५४ गुहः प्रद्युम्नेन त्वमपि पुरहन्त्रा जघटिषे ॥ १०.८२.६१ निरुद्धाशेषास्त्रे मुमुहुषि तवास्त्रेण गिरिशे १०.८२.६२ द्रुता भूता भीताः प्रमथकुलवीराः प्रमथिताः । १०.८२.६३ परास्कन्दत्स्कन्दः कुसुमशरबाणैश्च सचिवः १०.८२.६४ स कुम्भाण्डो भाण्डं नवमिव बलेनाशु बिभिदे ॥ १०.८२.७१ चापानां पञ्चशत्या प्रसभमुपगते छिन्नचापेऽथ बाणे १०.८२.७२ व्यर्थे याते समेतो ज्वरपतिरशनैरज्वरि त्वज्ज्वरेण । १०.८२.७३ ज्ञानी स्तुत्वाथ दत्त्वा तव चरितजुषां विज्वरं स ज्वरोऽगात् १०.८२.७४ प्रायोऽन्तर्ज्ञानवन्तोऽपि च बहुतमसा रौद्रचेष्टा हि रौद्राः ॥ १०.८२.८१ बाणं नानायुधोग्रं पुनरभिपतितं दुर्पदोषाद्वितन्वन् १०.८२.८२ निर्लूनाशेषदोषं सपदि बुबुधुषा शङ्करेणोपगीतः । १०.८२.८३ तद्वाचा शिष्टबाहुद्वितयमुभयतो निर्भयं तत्प्रियं तं १०.८२.८४ मुक्त्वा तद्दत्तमानो निजपुरमगमः सानिरुद्धः सहोषः ॥ १०.८२.९१ मुहुस्तावच्छक्रं वरुणमजयो नन्दहरणे १०.८२.९२ यमं बालानीतौ दवदहनपानेऽनिलसखम् । १०.८२.९३ विधिं वत्सस्तेये गिरिशामिह बाणस्य समरे १०.८२.९४ विभो! विश्वोत्कर्षी तदयमवतारो जयति ते ॥ १०.८२.१०१ द्विजरुषा कृकलासवपुर्धरं नृगनृपं त्रिदिवालयमापयन् । १०.८२.१०२ निजजने द्विजभक्तिमनुत्तमामुपदिशन् पवनेश्वर! पाहि माम् ॥ १०.८३.११ रामेऽथगोकुलगते प्रमदाप्रसक्ते १०.८३.१२ हूतानुपेतयमुनादमने मदान्धे । १०.८३.१३ स्वैरं समारमति सेवकवादमूढो १०.८३.१४ दूतं न्ययुङ्क्त तव पौण्ड्रकवासुदेवः ॥ १०.८३.२१ नारायणोऽहमवतीर्ण इहास्मि भूमौ १०.८३.२२ धत्से किल त्वमपि मामकलक्षणानि । १०.८३.२३ उत्सृज्य तानि शरणं व्रज मामिति त्वां १०.८३.२४ दूतो जगाद सकलैर्हसितः सभायाम् ॥ १०.८३.३१ दूतेऽथ यातवति यादवसैनिकस्त्वं १०.८३.३२ यातो ददर्शिथ वपुः किल पौण्ड्रकीयम् । १०.८३.३३ तापेन वक्षसि कृताङ्कमनल्पमूल्य १०.८३.३४ श्रीकौस्तुभं मकरकुण्डलपीतचेलम् ॥ १०.८३.४१ कालायसं निजसुदर्शनमस्यतोऽस्य १०.८३.४२ कालानलोत्करकिरेण सुदर्शनेन । १०.८३.४३ शीर्षं चकर्तिथ ममर्दिथ चास्य सेनां १०.८३.४४ तन्मित्रकाशिपशिरोऽपि चकर्थ काश्याम् ॥ १०.८३.५१ जाड्येन बालकगिरापि किलाहमेव १०.८३.५२ श्रीवासुदेव इति रूढमतिश्चिरं सः । १०.८३.५३ सायुज्यमेव भवदैक्यधिया गतोऽभूत् १०.८३.५४ को नाम कस्य सुकृतं कथमित्यवेयात् ॥ १०.८३.६१ काशीश्वरस्य तनयोऽथ सुदक्षिणाख्यः १०.८३.६२ शर्वं प्रपूज्य भवते विहिताभिचारः । १०.८३.६३ कृत्यानलं कमपि बाणरणातिभीतैर् १०.८३.६४ भूतैः कथञ्चन वृतैः सममभ्यमुञ्चत् ॥ १०.८३.७१ तालप्रमाणचरणामखिलं दहन्तीं १०.८३.७२ कृत्यां विलोक्य चकितैः कथितोऽपि पौरैः । १०.८३.७३ द्यूतोत्सवे कमपि नो चलितो विभो! त्वं १०.८३.७४ पार्श्वस्थमाशु विससर्जिथ कालचक्रम् ॥ १०.८३.८१ अभ्यापतत्यमितधाम्नि भवन्महास्त्रे १०.८३.८२ हा हेति विद्रुतवती खलु घोरकृत्या । १०.८३.८३ रोषात्सुदक्षिणमदक्षिणचेष्टितं तं १०.८३.८४ पुप्लोष चक्रमपि काशिपुरामधाक्षीत् ॥ १०.८३.९१ स खलु विविदो रक्षोघाते कृतोपकृतिः पुरा १०.८३.९२ तव तु कलया मृत्युं प्राप्तुं तदा खलतां गतः । १०.८३.९३ नरकसचिवो हलिना युध्यन्नद्धा पपात तलाहतः ॥ १०.८३.१०१ साम्बं कौरव्यपुत्रीहरणनियमितं सान्त्वनार्थी कुरूणां १०.८३.१०२ यातस्तद्वाक्यरोषोद्धृतकरिनगरो मोचयामास रामः । १०.८३.१०३ ते घात्याः पाण्डवेयैरिति यदुपृतनां नामुचस्त्वं तदानीं १०.८३.१०४ तं त्वां दुर्बोधलीलं पवनपुरपते! तापशान्त्यै निषेवे ॥ १०.८४.११ क्वचिदथ तपनोपरागकाले पुरि निदधत्कृतवर्मकामसूनू । १०.८४.१२ यदुकुलमहिलावृतः सुतीर्थं समुपगतोऽसि समन्तपञ्चकाख्यम् ॥ १०.८४.२१ बहुतरजनताहिताय तत्र त्वमपि पुनन् विनिमज्ज्य तीर्थतोये । १०.८४.२२ द्विजगणपरिमुक्तवित्तराशिः सममिलथाः कुरुपाण्डवादिमित्रैः ॥ १०.८४.३१ तव खलु दयिताजनैः समेता द्रुपदसुता त्वयि गाढभक्तिभारा । १०.८४.३२ तदुदितभवदाहृतिप्रकारैरतिमुमुदे सममन्यभामिनीभिः ॥ १०.८४.४१ तदनु च भगवन्! निरीक्ष्य गोपानतिकुतुकादुपगम्य मानयित्वा । १०.८४.४२ चिरतरविरहातुराङ्गरेखाः पशुपवधूः सरसं त्वमन्वयासीः ॥ १०.८४.५१ सपदि च भवदीक्षणोत्सवेन प्रमुषितमानहृदां नितम्बिनीनाम् । १०.८४.५२ अतिरसपरिमुक्तकञ्चुलीके परिचयहृद्यतरे कुचे न्यलैषीः ॥ १०.८४.६१ रिपुजनकलहैः पुनः पुनर्मे समुपगतैरियती विलम्बनाभूत् । १०.८४.६२ इति कृतपरिरम्भणे त्वयि द्रागतिविवशा खलु राधिका निलिल्ये ॥ १०.८४.७१ अपगतविरहव्यथास्तदा ता रहसि विधाय ददाथ तत्त्वबोधम् । १०.८४.७२ परमसुखचिदात्मकोऽहमात्मेत्युदयतु वः स्फुटमेव चेतसीति ॥ १०.८४.८१ सुखरसपरिमिश्रितो वियोगः किमपि पुराभवदुद्धवोपदेशैः । १०.८४.८२ समभवदमुतः परं तु तासां परमसुकैक्यमयी भवद्विचिन्ता ॥ १०.८४.९१ मुनिवरनिवहैस्तवाथ पित्रा दुरितशमाय शुभानि पृच्छ्यमानैः । १०.८४.९२ त्वयि सति किमिदं शुभान्तरैरित्युरुहसितैरपि याजितस्तदासौ ॥ १०.८४.१०१ सुमहति यजने वितायमाने प्रमुदितमित्रजने सहैव गोपाः । १०.८४.१०२ यदुजनमहितास्त्रिमासमात्रं भवदनुषङ्गरसं पुरेव भेजुः ॥ १०.८४.१११ व्यपगमसमये समेत्य राधां दृढमुपगूह्य निरीक्ष्य वीतखेदाम् । १०.८४.११२ प्रमुदितहृदयः पुरं प्रयातः पवनपुरेश्वर! पाहि मां गदेभ्यः ॥ १०.८५.११ ततो मगधभूमृता चिरनिरोधसंक्लेशितं १०.८५.१२ शताष्टकयुतायुतद्वितयमीश! भूमीभृताम् । १०.८५.१३ अनाथशरणाय ते कमपि पूरुषं प्राहिणो १०.८५.१४ दयाचत स मागधक्षपणमेव किं भूयसा ॥ १०.८५.२१ यियासुरभिमागधं तदनु नारदोदीरिताद् १०.८५.२२ युधिष्ठिरमखोद्यमादुभयकार्यपर्याकुलः । १०.८५.२३ विरुद्धजयिनोऽध्वरादुभयसिद्धिरित्युद्धवे १०.८५.२४ शशंसुषि निजैः समं पुरमियेथ यौधिष्ठिरीम् ॥ १०.८५.३१ अशेषदयितायुते त्वयि समागते धर्मजो १०.८५.३२ विजित्य सहजैर्महीं भवदपाङ्गसंवर्धितैः । १०.८५.३३ श्रियं निरुपमां वहन्नहह भक्तदासायितं १०.८५.३४ भवन्तमयि! मागधे प्रहितवान् सभीमार्जुनम् ॥ १०.८५.४१ गिरिव्रजपुरं गतास्तदनु देव! यूयं त्रयो १०.८५.४२ ययाच समरोत्सवं द्विजमिषेण तं मागधम् । १०.८५.४३ अपूर्णसुकृतं त्वमुं पवनजेन संग्रामयन् १०.८५.४४ निरीक्ष्य सह जिष्णुना त्वमपि राजयुध्वा स्थितः ॥ १०.८५.५१ अशान्तसमरोद्धतं विटपपाटनासंज्ञया १०.८५.५२ निपात्य जरसः सुतं पवनजेन निष्पाटितम् । १०.८५.५३ विमुच्य नृपतीन्मुदा समनुगृह्य भक्तिं परां १०.८५.५४ दिदेशिथ गतस्पृहानपि च धर्मगुप्त्यै भुवः ॥ १०.८५.६१ प्रचक्रुषि युधिष्ठिरे तदनु राजसूयाध्वरं १०.८५.६२ प्रसन्नभृतकीभवत्सकलराजकव्याकुलम् । १०.८५.६३ त्वमप्ययि जगत्पते! द्विजपदावनेजादिकं १०.८५.६४ चकर्थ किमु कथ्यते नृपवरस्य भाग्योन्नतिः ॥ १०.८५.७१ ततः सवनकर्मणि प्रवरमग्र्यपूजाविधिं १०.८५.७२ विचार्य सहदेववागनुगतः स धर्मात्मजः । १०.८५.७३ व्यधत्त भवते मुदा सदसि विश्वभूतात्मने १०.८५.७४ तदा ससुरमानुषं भवनमेव तृप्तिः दधौ ॥ १०.८५.८१ ततः सपदि चेदिपो मुनिनृपेषु तिष्ठत्स्वहो १०.८५.८२ सभाजयति को जडः पशुपदुर्दुरूटं वटुम् । १०.८५.८३ इति त्वयि स दुर्वचोविततिमुद्वमन्नासना १०.८५.८४ दुदापतदुदायुधः समपतन्नमुं पाण्डवाः ॥ १०.८५.९१ निवार्य निजपक्षगानभिमुखस्य विद्वेषिणस् १०.८५.९२ त्वमेव जहिषे शिरो दनुजदारिणा स्वारिणा । १०.८५.९३ जनुस्त्रितयलब्धया सततचिन्तया शुद्धधीस् १०.८५.९४ त्वया स परमेकतामधृत योगिनां दुर्लभाम् ॥ १०.८५.१०१ ततः सुमाहितो त्वया क्रतुवरे निरूढे जनो १०.८५.१०२ ययौ जयति धर्मजो जयति कृष्ण इत्यालपन् । १०.८५.१०३ खलः स तु सुयोधनो धुतमनाः सपत्नश्रिया १०.८५.१०४ मयार्पितसभामुखे स्थलजलभ्रमादभ्रमीत् ॥ १०.८५.१११ तदा हसितमुत्थितं द्रुपदन्दनाभीमयो १०.८५.११२ रपाङ्गकलया विभो! किमपि तावदुज्जृम्भयन् । १०.८५.११३ धराभरनिराकृतौ सपदि नाम बीजं वपन् १०.८५.११४ जनार्दन! मरुत्पुरीनिलय! पाहि मामामयात् ॥ १०.८६.११ साल्वो भैष्मीविवाहे यदुबलविजितश्चन्द्रचूडाद्विमानं १०.८६.१२ विन्दन् सौभं स मायी त्वयि वसति कुरूंस्त्वत्पुरीमभ्यभाङ्क्षीत् । १०.८६.१३ प्रद्युम्नस्तं निरुन्धन्नखिलयदुभटैर्न्यग्रहीदुग्रवीर्यं १०.८६.१४ तस्यामात्यं द्युमन्तं व्यजनि च समरः सप्तविंशत्यहान्तम् ॥ १०.८६.२१ तावत्त्वं रामशाली त्वरितमुपगतः खण्डितप्रायसैन्यं १०.८६.२२ सौभेशं तं न्यरुन्धाः स च किल गदया शार्ङ्गमभ्रंशयत्ते । १०.८६.२३ मायातातं व्यहिंसीदपि तव पुरतस्तत्त्वयापि क्षणार्धं १०.८६.२४ नाज्ञायीत्याहुरेके तदिदमवमतं व्यास एव न्यषेधीत् ॥ १०.८६.३१ क्षिप्त्वा सौभं गदाचूर्णितमुदकनिधौ मङ्क्षु साल्वेऽपि चक्रे १०.८६.३२ णोत्कृत्ते दन्तवक्त्रः प्रसभमभिपतन्नभ्यमुञ्चद्गदां ते । १०.८६.३३ कौमोदक्या हतोऽसावपि सुकृतनिधिश्चैद्यवत्प्रापदैक्यं १०.८६.३४ सर्वेषामेष पूर्वं त्वयि धृतमनसां मोक्षणार्थोऽवतारः ॥ १०.८६.४१ त्वय्यायातेऽथ जाते किल कुरुसदसि द्यूतके संयतायाः १०.८६.४२ क्रन्दन्त्या याज्ञसेन्याः सकरुणमकृथाश्चेलमालामनन्ताम् । १०.८६.४३ अन्नान्तप्राप्तशर्वांशजमुनिचकितद्रौपदीचिन्तितोऽथ १०.८६.४४ प्राप्तः शाकान्नमश्नन्मुनिगणमकृथास्तृप्तिमन्तं वनान्ते ॥ १०.८६.५१ युद्धोद्योगेऽथ मन्त्रे मिलति सति वृतः फल्गुनेन त्वमेकः १०.८६.५२ कौरव्ये दत्तसैन्यः करिपुरमगमो दूत्यकृत्पाण्डवार्थम् । १०.८६.५३ मीष्मद्रोणादिमान्ये तव खलु वचने धिक्कृते कौरवेण १०.८६.५४ व्यावृण्वन् विश्वरूपं मुनिसदसि पुरीं क्षोभयित्वागतोऽभूः ॥ १०.८६.६१ जिष्णोस्त्वं कृष्ण! सूतः खलु समरमुखे बन्धुघाते दयालुं १०.८६.६२ खिन्नं तं वीक्ष्य वीरं किमिदमयि सखे! नित्य एकोऽयमात्मा । १०.८६.६३ को वध्यः कोऽत्र हन्ता तदिह वधभियं प्रोज्झ्य मय्यर्पितात्मा १०.८६.६४ धर्म्यं युद्धं चरेति प्रकृतिमनयथा दर्शयन् विश्वरूपम् ॥ १०.८६.७१ भक्तोत्तंसेऽथ भीष्मे तव धरणिभरक्षेपकृत्यैकसक्ते १०.८६.७२ नित्यं नित्यं विभिन्दत्यवनिभृदयुतं प्राप्तसादे च पार्थे । १०.८६.७३ निश्शस्त्रत्वप्रतिज्ञां विजहदरिवरं धारयन् क्रोधशाली १०.८६.७४ वाधावन् प्राञ्जलिं तं नतशिरसमथो वीक्ष्य मोदादपागाः ॥ १०.८६.८१ युद्धे द्रोणस्य हस्तिस्थिररणभगदत्तेरितं वैष्णवास्त्रं १०.८६.८२ वक्षस्याधत्त चक्रस्थगितरविमहाः प्रार्दयन् सिन्धुराजम् । १०.८६.८३ नागास्त्रे कर्णमुक्ते क्षितिमवनमयन् केवलं कृत्तमौलिं १०.८६.८४ तत्रे तत्रापि पार्थं किमिव न हि भवान् पाण्डवानामकार्षीत् ॥ १०.८६.९१ युद्धादौ तीर्थगामि स खलु हलधरो नैमिशक्षेत्रमृच्छ १०.८६.९२ न्नप्रत्युत्थायिसूतक्षयकृदथ सुतं तत्पदे कल्पयित्वा । १०.८६.९३ यज्ञघ्नं बल्वलं पर्वणि परिदलयं स्नाततीर्थो रणान्ते १०.८६.९४ सम्प्राप्तो भीमदुर्योधनरणमशमं वीक्ष्य यातः पुरीं ते ॥ १०.८६.१०१ संसुप्तद्रौपदेयक्षपणहतधियं द्रौणिमेत्य त्वदुक्त्या १०.८६.१०२ तन्मुक्तं ब्राह्ममस्त्रं समहृत विजयो मौलिरत्नं च जहे । १०.८६.१०३ उच्छित्त्यै पाण्डवानां पुनरपि च विशत्युत्तरागर्भमस्त्रे १०.८६.१०४ रक्षन्नङ्गुष्ठमात्रः किल जठरमगाश्चक्रपाणिर्विभो! त्वम् ॥ १०.८६.१११ धर्मौघं धर्मसूनोरभिदधदखिलं छन्दमृत्युः स भीष्मस् १०.८६.११२ त्वां पश्यन् भक्तिभूम्नैव हि सपदि ययौ निष्कलब्रह्मभूयम् । १०.८६.११३ संयाज्याथाश्वमेधैस्त्रिभिरतिमहितैर्धर्मजं पूर्णकामं १०.८६.११४ सम्प्राप्तो द्वारकां त्वं पवनपुरपते! पाहि मां सर्वरोगात् ॥ १०.८७.११ कुचेलनामा भवतः सतीर्थ्यतां गतः स सान्दीपनिमन्दिरे द्विजः । १०.८७.१२ त्वदेकरागेण धनादिनिःस्पृहो दिनानि निन्ये प्रशमी गृहाश्रमी ॥ १०.८७.२१ समानशीलापि तदायवल्लभा तथैव नो चित्तहयं समेयुसी । १०.८७.२२ कदाचिदूचे बत वृत्तिलब्धये रमापतिः किं न सखा निषेव्यते ॥ १०.८७.३१ इतीरितोऽयं प्रियया क्षुधार्तया जुगुप्समानोऽपि धने मदावहे । १०.८७.३२ तदा त्वदालोकनकौतुकाद्ययौ वहन् पटान्ते पृथुकानुपायनम् ॥ १०.८७.४१ गतोऽयमाश्चर्यमयीं भवत्पूरीं गृहेषु शैब्याभवनं समेयिवान् । १०.८७.४२ प्रविश्य वैकुण्ठमिवाप निर्वृतिं तवातिसम्भावनया तु किं पुनः ॥ १०.८७.५१ प्रपूजितं तं प्रियया च वीजितं करे गृहीत्वाकथयः पुरा कृतम् । १०.८७.५२ यदिन्धनार्थं गुरुदारचोदितैरपर्तुवर्षं तदमर्षि कानने ॥ १०.८७.६१ त्रपाजुषोऽस्मात्पृथुकं बलादथ प्रगृह्य मुष्टौ सकृदाशिते त्वया । १०.८७.६२ कृतं कृतं नन्वियतेति सम्भ्रमाद्रमा किलोपेत्य करं रुरोध ते ॥ १०.८७.७१ भक्तेषु भक्तेन स मानितस्त्वया पुरीं वसन्नेकनिशां महासुखम् । १०.८७.७२ बतापरेद्युर्द्रविणं विना ययौ विचित्ररूपस्तव खल्वनुग्रहः ॥ १०.८७.८१ यदि ह्ययाचिष्यमदास्यदच्युतो वदामि भार्यां किमिति व्रजन्नसौ । १०.८७.८२ त्वदुक्तिलीलास्मितमग्नधीः पुनः क्रमादपश्यन्मणिदीप्रमालयम् ॥ १०.८७.९१ किं मार्गविभ्रंश इति भ्रमन् क्षणं गृहं प्रविष्टः स ददर्श वल्लभाम् । १०.८७.९२ सखीपरीतां मणिहेमभूषितां बुबोध च त्वत्करुणां महाद्भुताम् ॥ १०.८७.१०१ स रत्नशालासु वसन्नपि स्वयं समुन्नमद्भक्तिभरोऽमृतं ययौ । १०.८७.१०२ त्वमेवमापूरितभक्तवाञ्छितो मरुत्पुराधीश! हरस्व मे गदान् ॥ १०.८८.११ प्रागेवाचार्यपुत्राहृतिनिशमनया स्वीयषट्सूनुवीक्षां १०.८८.१२ काङ्क्षन्त्या मातुरुकत्या सुतलभुवि बलिं प्राप्य तेनार्चितस्त्वम् । १०.८८.१३ धातुः शापाद्धिरण्यान्वितकशिपुभवान् शौरिजान् कंसभग्ना १०.८८.१४ नानीयैनान् प्रदर्श्य स्वपदमनयथाः पूर्वपुत्रान्मरीचेः ॥ १०.८८.२१ श्रुतदेव इति श्रुतं द्विजेन्द्रं बहुलाश्वं नृपतिं च भक्तिपूर्णम् । १०.८८.२२ युगपत्त्वमनुग्रहीतुकामो मिथिलां प्रापिथ तापसैः समेतः ॥ १०.८८.३१ गच्छन् द्विमूर्तिरुभयोर्युगपन्निकेत १०.८८.३२ मेकेन भूरिविभवैर्विहितोपचारः । १०.८८.३३ अन्येन तद्दिनभृतैश्च फलौदनाद्यैस् १०.८८.३४ तुल्यं प्रसेदिथ ददाथ च मुक्तिमाभ्याम् ॥ १०.८८.४१ भूयोऽथ द्वारवत्यां द्विजतनयमृतिं तत्प्रलापानपि त्वं १०.८८.४२ को वा दैवं निरुन्ध्यादिति किल कथयन् विश्ववोढाप्यसोढाः । १०.८८.४३ जिष्णोर्गर्वं विनेतुं त्वयि मनुजधिया कुण्ठितां चास्य बुद्धिं १०.८८.४४ तत्त्वारूढां विधातुं परमतमपदप्रेक्षणेनेति मन्ये ॥ १०.८८.५१ नष्टा अष्टास्य पुत्राः पुनरपि तव तूपेक्षया कष्टवादः १०.८८.५२ स्पष्टो जातो जनानामथ तदवसरे द्वारकामार पार्थः । १०.८८.५३ मैत्र्या तत्रोषितोऽसौ नवमसुतभृतौ विप्रवर्यप्ररोदं १०.८८.५४ श्रुत्वा चक्रे प्रतिज्ञामनुपहृतसुतः सन्निवेक्ष्ये कृशानुम् ॥ १०.८८.६१ मानी स त्वामपृष्ट्वा द्विजनिलयगतो बाणजालैर्महास्त्रै १०.८८.६२ रुन्धानः सूतिगेहं पुनरपि सहसा दृष्टनष्टे कुमारे । १०.८८.६३ याम्यामैन्द्रींतथायाः सुरवरनगरीर्विद्ययासाद्य सद्यो १०.८८.६४ मोघोद्योगः पतिष्यन् हुतभुजि भवता सस्मितं वारितोऽभूत् ॥ १०.८८.७१ सार्धं तेन प्रतीचीं दिशमतिजविना स्यन्दनेनाभियातो १०.८८.७२ लोकालोकं व्यतीतस्तिमिरभरमथो चक्रधाम्ना निरुन्धन् । १०.८८.७३ चक्रांशुक्लिष्टदृष्टिं स्थितमथ विजयं पश्य पश्येति वारां १०.८८.७४ पारे त्वं प्राददशः किमपि हि तमसां दूरदूरं पदं ते ॥ १०.८८.८१ तत्रासीनं भुजङ्गाधिपशयनतले दिव्यभूषायुधाद्यै १०.८८.८२ रावीतं पीतचेलं प्रतिनवजलदश्यामलं श्रीमदङ्गम् । १०.८८.८३ मूर्तीनामीशितारं परमिह तिसृणामेकमर्थं श्रुतीनां १०.८८.८४ त्वामेव त्वं परात्मन्! प्रियसखसहितो नेमिथ क्षेमरूपम् ॥ १०.८८.९१ युवां मामेवद्वावधिकविवृतान्तर्हिततया १०.८८.९२ विभिन्नौ सुन्द्रष्टुं स्वयमहमहार्षं द्विजसुतान् । १०.८८.९३ नयेतं द्रागेनानिति खलु वितीर्णान् पुनरमून् १०.८८.९४ द्विजायादायादाः प्रणुतमहिमा पाण्डुजनुषा ॥ १०.८८.१०१ एवं नानाविहारैर्जगदभिरमयन् वृष्णिवंशं प्रपुष्ण १०.८८.१०२ न्नीजानो यज्ञभैदैरतुलविहृतिभिः प्रीणयन्नेणनेत्राः । १०.८८.१०३ भूभारक्षेपदम्भात्पदकमलजुषां मोक्षणायावतीर्णः १०.८८.१०४ पूर्णं ब्रह्मैव साक्षाद्यदुषु मनुजतारूषितस्त्वं व्यलासीः ॥ १०.८८.१११ प्रायेण द्वारवत्यामवृतदयि तदी नारदस्त्वद्रसार्द्रस् १०.८८.११२ तस्माल्लेभे कदाचित्खलु सुकृतनिधिस्त्वत्पिता तत्त्वबोधम् । १०.८८.११३ भक्तानामग्रयायी स च खलु मतिमानुद्धवस्त्वत्त एव १०.८८.११४ प्राप्तो विज्ञानसारं स किल जनहितायाधुनास्ते वदर्याम् ॥ १०.८८.१२१ सोऽयं कृष्णावतारो जयति तव विभो! यत्र सौहार्दभीति १०.८८.१२२ स्नेहद्वेषानुरागप्रभृतिभिरतुलैरश्रमैर्योगभेदैः । १०.८८.१२३ आर्तिं तीर्वा समस्ताममृतपदमगुः सर्वतः सर्वलोकाः १०.८८.१२४ स त्वं विश्वार्तिशान्त्यै पवनपुरपते! भक्तिपूर्त्यै च भूयाः ॥ १०.८९.११ रमाजाने! जाने यदिह तव भक्तेषु विभवो १०.८९.१२ न सम्पद्यः सद्यस्तदिह मदकृत्त्वादशमिनाम् । १०.८९.१३ प्रशान्तिं कृत्वैव प्रदिशसि ततः काममखिलं १०.८९.१४ प्रशान्तेषु क्षिप्रं न खलु भवदीये च्युतिकथा ॥ १०.८९.२१ सद्यःप्रसादरुषितान् विधिशङ्करादीन् १०.८९.२२ कचिद्विभो! निजगुणानुगुणं भजन्तः । १०.८९.२३ भ्रष्टा भवन्ति बत कष्टमदीर्घदृष्ट्या १०.८९.२४ स्पष्टं वृकासर उदाहरणं किलास्मिन् ॥ १०.८९.३१ शकुनिजः स हि नारदमेकदा त्वरिततोष्षमपृच्छदधीश्वरम् । १०.८९.३२ स च दिदेश गिरीशमुपासितुं न तु भवन्तमबन्धुमसाधुषु ॥ १०.८९.४१ तपस्तप्त्व्घोरं स खलु कुपितः सप्तमदिने १०.८९.४२ शिरश्छित्त्वा सद्यः पुरहरमुपस्थाप्य पुरतः । १०.८९.४३ अतिक्षुद्रं रौद्रं शिरसि करदानेन निधनं १०.८९.४४ जगन्नाथाद्वव्रे भवति विमुखानां क्व शुभधूः ॥ १०.८९.५१ मोक्तारं बन्धमुक्तो हरिणपतिरिव प्राद्रवत्सोऽथ रुद्रं १०.८९.५२ दैत्याद्भीत्या स्म देवो दिशि दिशि वलते पृष्ठतो दत्तदृष्टिः । १०.८९.५३ तूष्णीके सर्वलोके तव पदमधिरोक्ष्यन्तमुद्वीक्ष्य शर्वं १०.८९.५४ दूरादेवाग्रतस्त्वं पटुवटुवपुषा तस्थिषे दानवाय ॥ १०.८९.६१ भद्रं ते शाकुनेय! भ्रमसि किमधुना त्वं पिशाचस्य वाचा १०.८९.६२ सन्देहश्चेन्मदुक्तौ तव किमु न करोष्यङ्गुलीमङ्ग! मौलौ । १०.८९.६३ इत्थं त्वद्वाक्यमूढः शिरसि कृतकरः सोऽपतच्छिन्नपातं १०.८९.६४ भ्रंशो ह्येवं परोपासितुरपि च गतिः शूलिनोऽपि त्वमेव ॥ १०.८९.७१ भृगुं किल सरस्वतीनिकटवासिनस्तापसा १०.८९.७२ स्त्रिमुर्तिषु समादिशन्नधिकसत्त्वतां वेदितुम् । १०.८९.७३ अयं पुनरनादरादुदितरुद्धरोषे विधौ १०.८९.७४ हरेऽपि च जिहिंसिषौ गिरिजया धृते त्वामगात् ॥ १०.८९.८१ सुप्तं रमाङ्कभुवि पङ्कजलोचनं त्वां १०.८९.८२ विप्रे विनिघ्नति पदेन मुदोत्थितस्त्वम् । १०.८९.८३ सर्वं क्षमस्व मुनिवर्य! भवेत्सदा मे १०.८९.८४ त्वत्पादचिह्नमिह भूषणमित्यवादीः ॥ १०.८९.९१ निश्चित्य ते च सुदृढं त्वयि बद्धभावाः १०.८९.९२ सारस्वता मुनिवरा दधिरे विमोक्षम् । १०.८९.९३ त्वामेवमच्युत! पुनश्च्युतिदोषहीनं १०.८९.९४ सत्त्वोच्चयैकतनुमेव वयं भजामः ॥ १०.८९.१०१ जगत्सृष्ट्यादौ त्वां निगमनिवहैर्वन्दिभिरिव १०.८९.१०२ स्तुतं विष्णो! सच्चित्परमरसनिर्द्वैतवपुषम् । १०.८९.१०३ परात्मानं भूमन्! पशुपविनताभाग्यनिवहं १०.८९.१०४ परीतपश्रान्त्यै पवनपुरवासिन्! परिभजे ॥ १०.९०.११ वृकभृगुसुनिमोहिन्यम्बरीषादिवृत्ते १०.९०.१२ ष्वयि तव हि महत्त्वं सर्वशर्वादिजैत्रम् । १०.९०.१३ स्थितमिह परमात्मन्! निष्कलार्वागभिन्नं १०.९०.१४ किमपि यदवभातं तद्धि रूपं तवैव ॥ १०.९०.२१ मूर्तित्रयेश्वरसदाशिवपञ्चकं यत् १०.९०.२२ प्राहुः परात्मवपुरेव सदाशिवोऽस्मिन् । १०.९०.२३ तत्रेश्वरस्तु स विकुण्ठपदस्त्वमेव १०.९०.२४ त्रित्वं पुनर्भजसि सत्यपदे त्रिभागे ॥ १०.९०.३१ तत्रापि सात्त्विकतनुं तव विष्णुमाहुर् १०.९०.३२ धाता तु सत्त्वविरलो रजसैव पूर्णः । १०.९०.३३ सत्त्त्वोत्कटत्वमपि चास्ति तमोविकार १०.९०.३४ चेष्टादिकं च तव शङ्करनाम्नि मूर्तौ ॥ १०.९०.४१ तं च त्रिमूर्त्यतिगतं पुरपूरुषं त्वां १०.९०.४२ शर्वात्मनापि खलु सर्वमयत्वहेतोः । १०.९०.४३ शंसन्त्युपासनअविधौ तदपि स्वतस्तु १०.९०.४४ त्वद्रूपमित्यतिदृढं बहु नः प्रमाणम् ॥ १०.९०.५१ श्रीशङ्करोऽपि भगवान् सकलेषु तावत् १०.९०.५२ त्वामेव मानयति यो न हि पक्षपाती । १०.९०.५३ त्वन्निष्ठमेव स हि नामसहस्रकादि १०.९०.५४ व्याख्यद्भवत्स्तुतिपरश्च गतिं गतोऽन्ते ॥ १०.९०.६१ मूर्तित्रयातिगमुवाच च मन्त्रशास्त्रस् १०.९०.६२ यादौ कलायसुषमं सकलेश्वरं त्वाम् । १०.९०.६३ ध्यानं च निष्कलमसौ प्रणवे खलूक्त्वा १०.९०.६४ त्वामेव तत्र सकलं निजगाद नान्यम् ॥ १०.९०.७१ समस्तसारे च पुराणसंग्रहे विसंशयं त्वन्महिमैव वर्ण्यते । १०.९०.७२ त्रिमूर्तियुक्सत्यपदत्रिभागतः परं पदं ते कथितं न शूलिनः ॥ १०.९०.८१ यद्ब्राह्मकल्प इह भागवतद्वितीय १०.९०.८२ स्कन्धोदितं वपुरनावृतमीश! धात्रे । १०.९०.८३ तस्यैव नाम हरिशर्वमुखं जगाद १०.९०.८४ श्रीमाधवं शिवपरोऽपि पुराणसारे ॥ १०.९०.९१ ये स्वप्रकृत्यनुगुणा गिरिशं भजन्ते १०.९०.९२ तेषां फलं हि दृढयैव तदीयभक्त्या । १०.९०.९३ व्यासो हि तेन कृतवानधिकारिहेतोः १०.९०.९४ स्कान्दादिकेषु तव हानिवचोऽर्थवादैः ॥ १०.९०.१०१ भूतार्थकीर्तिरनुवादविरुद्धवादौ १०.९०.१०२ त्रेधार्थवादगतयः खलु रोचनार्थाः । १०.९०.१०३ स्कान्दादिकेषु बहवोऽत्र विरुद्धवादास् १०.९०.१०४ त्वत्तामसत्वपरिभूत्युपशिक्षणाद्याः ॥ १०.९०.१११ यत्किञ्चिदप्यविदुषापि विभो! मयोक्तं १०.९०.११२ तन्मन्त्रशास्त्रवचनाद्यभिदृष्टमेव । १०.९०.११३ व्यासोक्तिसारमयभागवतोपगीत! १०.९०.११४ क्लेशान् विधूय कुरु भक्तिभरं परात्मन्! ॥। ११.९१.११ श्रीकृष्ण! त्वत्पदोपासनमभयतमं बद्धमिथ्यार्थदृष्टेर् ११.९१.१२ मर्त्यस्यार्तस्य मन्ये व्यपसरति भयं येन सर्वात्मैव । ११.९१.१३ यत्तावत्त्वत्प्रणीतानिह भजनविधीनास्थितो मोहमार्गे ११.९१.१४ धावन्नप्यावृताक्षः स्खलति न कुहचिद्देवदेवाखिलात्मन्! ॥ ११.९१.२१ भूमन्! कायेन वाचा मुहुरपि मनसा त्वद्बलप्रेरितात्मा ११.९१.२२ यद्यत्कुर्वे समस्तं तदिह परतरे त्वय्यसावर्पयामि । ११.९१.२३ जात्यापीह श्वपाकस्त्वयि निहितमनः कर्मवागिन्द्रियार्थ ११.९१.२४ प्राणो विश्वं पुनीते न तु विमुखमनास्त्वत्पदाद्विप्रवर्यः ॥ ११.९१.३१ भीतिर्नाम द्वितीयाद्भवति ननु मनःकल्पितं च द्वितीयं ११.९१.३२ तेनैक्याभ्यासशीलो हृदयमिह यथाशक्ति बुद्ध्या निरुन्ध्याम् । ११.९१.३३ मायाविद्धे तु तस्मिन् पुनरपि न तथा भाति मायाधिनाथं ११.९१.३४ तत्त्वां भक्त्या महत्या सततमनुभजन्नीश! भीतिं विजह्याम् ॥ ११.९१.४१ भक्तेरुत्पत्तिवृद्धी तव चरणजुषं सङ्गमेनैव पुंसा ११.९१.४२ मासाद्ये पुण्यभाजां श्रिय इव जगति श्रीमतां सङ्गमेन । ११.९१.४३ तत्सङ्गो देव! भूयान्मम खलु सततं तन्मुखादुन्मिषद्धिस् ११.९१.४४ त्वन्माहात्म्यप्रकारैर्भवति च सुदृढा भक्तिरुद्धूतपापा ॥ ११.९१.५१ श्रेयोमार्गेषु भक्तावधिकबहुमतिर्जन्मकर्माणि भूयो ११.९१.५२ गायन् क्षेमाणि नामान्यपि तदुभयतः प्रद्रुतं प्रद्रुतात्मा । ११.९१.५३ उद्यद्धासः कदाचित्कुहाचिदपि रुदन् क्वापि गर्जन् प्रगाय ११.९१.५४ न्नुन्मादीव प्रनृत्यन्नयि कुरु करुणां लोकबाह्यश्चरेयम् ॥ ११.९१.६१ भूतान्येतानि भूतात्मकमपि सकलं पक्षिमत्स्यान्मृगादीन् ११.९१.६२ मर्त्यान्मित्राणि शत्रूनपि यमितमतिस्त्वन्मयान्यानमानि । ११.९१.६३ त्वत्सेवायां हि सिध्येन्मम तव कृपया भक्तिदार्ढ्यं विरागस् ११.९१.६४ त्वत्तत्त्वस्यावबोधोऽपि च भुवनपते! यत्नभेदं विनैव ॥ ११.९१.७१ नो मुह्यन् क्षुत्तृडाद्यैर्भवसरणिभवैस्त्वन्निलीनाशयत्वा ११.९१.७२ च्चिन्तासातत्यशाली निमिषलवमपि त्वत्पदादप्रकम्पः । ११.९१.७३ इष्टानिष्टेषु तुष्टिव्यसनविरहितो मायिकत्वावबोधा ११.९१.७४ ज्ज्योत्स्नाभिस्त्वन्नखेन्दोरधिकशिशिरितेनात्मना सञ्चरेयम् ॥ ११.९१.८१ भूतेष्वेषु त्वदैक्यस्मृतिसमधिगतौ नाधिकारोऽधुना चेत् ११.९१.८२ त्वत्प्रेम त्वत्कमैत्री जडमतिषु कृपा द्विट्सु भूयादुपेक्षा । ११.९१.८३ आर्चायां वा समर्चाकुतुकमुरुतरश्रद्धया वर्धतां मे ११.९१.८४ त्वत्संसेवी तथापि द्रुतमुपलभते भक्तलोकोत्तमत्वम् ॥ ११.९१.९१ आवृत्य त्वत्स्वरूपं क्षितिजलमरुदाद्यात्मना विक्षिपन्ती ११.९१.९२ जीवीन् भूयिष्ठकर्मावलिविवशगतीन् दुःखजाले क्षिपन्ती । ११.९१.९३ त्वन्माया माभिभून्मामयि भुवनपते! कल्पते तत्प्रशान्त्यै ११.९१.९४ त्वत्पादे भक्तिरेवेत्यवददयि विभो! सिद्धयोगी प्रबुद्धः ॥ ११.९१.१०१ दुःखान्यालोक्य जन्तुष्वलमुदितविवेकोऽहमाचार्यवर्या ११.९१.१०२ ल्लब्ध्वा त्वद्रूपतत्त्वं गुणचरितकथाद्युद्भक्तिभूमा । ११.९१.१०३ मायामेनां तरित्वा परमसुखमये त्वत्पदे मोदिताहे ११.९१.१०४ तस्यायं पूर्वरङ्गः पवनपुरपते! नाशयाशेषरोगान् ॥ ११.९२.११ वैदैः सर्वाणि कर्माण्यफलपरतया वर्णितानीति बुद्ध्वा ११.९२.१२ तानि त्वय्यर्पितान्येव हि समनुचरन् यानि नैष्कर्म्यमीश! । ११.९२.१३ मा भूद्वेदैर्निषिद्धे कुहचिदपि मनःकर्मवाचाः प्रवृत्तिर् ११.९२.१४ दुर्वर्जं चेदवाप्तं तदपि खलु भवत्यर्पये चित्प्रकाशे ॥ ११.९२.२१ यस्त्वन्यः कर्मयोमस्तव भजनमयस्तत्र चाभीष्टमूर्तिं ११.९२.२२ हृद्यां सत्त्वैकरूपां दृषदि हृदि मृदि क्वापि वा भावयित्वा । ११.९२.२३ पुष्पैर्मन्धैर्निवेद्यैरपि च विरचितैः शक्तितो भक्तिपूतैर् ११.९२.२४ नित्यं वर्यां सपर्यां विदधदयि विभो! त्वत्प्रसादं भजेयम् ॥ ११.९२.३१ स्त्रीशूद्रास्त्वत्कथादिश्रवणविरहिता आसतां ते दयार्हास् ११.९२.३२ त्वत्पादासन्नयातान् द्विजकुलजनुषो हन्त शोचाम्यशान्तान् । ११.९२.३३ वृत्त्यर्थं ते यजन्तो बहुकथितमपि त्वामनाकर्णयन्तो ११.९२.३४ दृप्ता विद्याभिजात्यैः किमु न विदधते तादृशः मा कृथा माम् ॥ ११.९२.४१ पपोऽयं कृष्ण! रामेत्यभिलपति निजं गूहितुं दिश्चारित्रं ११.९२.४२ निर्लज्जस्यास्य वाचा बहुतरकथनीयानि मे विघ्नितानि । ११.९२.४३ भ्राता मे वन्ध्यशीलो भजति किल सदा विष्णुमित्थं बुधांस्ते ११.९२.४४ निन्दन्त्युच्चैर्हसन्ति त्वयि निहितरतींस्तादृशं मा कृथा माम् ॥ ११.९२.५१ श्वेतच्छायं कृते त्वां मुनिवरवपुषं प्रीणयन्ते तपोभि ११.९२.५२ स्त्रेतायां स्रुक्स्रुवाद्यङ्कितमरुणतनुं यज्ञरूपं यजन्ते । ११.९२.५३ सेवन्ते तन्त्रमार्गैर्विलसदरिगदं द्वापरे श्यामलाङ्गं ११.९२.५४ नीलं सङ्कीर्तनाद्यैरिह कलिसमये मानुषास्त्वां भजन्ते ॥ ११.९२.६१ सोऽयं कालेयकालो जयति मुररिपो! यत्र सङ्कीर्तनाद्यैर् ११.९२.६२ निर्यत्नैरेव मार्गैरखिलद! नचिरात्त्वत्प्रसादं भजन्ते । ११.९२.६३ जातास्त्रेताकृतादावपि हि किल कलौ सम्भवं कामयन्ते ११.९२.६४ दैवात्तत्रैव जातान् विषयविषरसैर्मा विभो! वञ्चयास्त्मान् ॥ ११.९२.७१ भक्तास्तावत्कलौ स्पुर्द्रमिलभुवि ततो भूरिशस्तत्र चोच्चैः ११.९२.७२ कावेरीं ताम्रपर्णीमन् किल कृतमालां च पुण्यां प्रतीचीम् । ११.९२.७३ हा मामप्येतदन्तर्भवमपि च विभो! किञ्चिदञ्चिद्रसं त्व ११.९२.७४ य्याशापाशैर्निबध्य भ्रमय न मगवन्! पूरय त्वन्निषेवाम् ॥ ११.९२.८१ दृष्ट्वा धर्मद्रुहं तं कलिमपकरुणं प्राङ्महीक्षित्परीक्षि ११.९२.८२ द्धन्तुं व्याकृष्टखड्गोऽपि न विनिहतवान् सारवेदी मुणांशात् । ११.९२.८३ त्वत्सेवाद्याशु सिध्येदसदिह न तथा त्वत्परे चैष भीरुर् ११.९२.८४ यत्तु प्रागेव रोगादिभिरपहरते तत्र हा शिक्षयैनम् ॥ ११.९२.९१ गङ्गा गीता च गायत्र्यपि च तुलसिका गोपिकाचन्दनं तत् ११.९२.९२ सालग्रामाभिपूजा परपुरुष! तथैकादशी नामवर्णाः । ११.९२.९३ एतान्यष्टाप्ययत्नान्ययि कलिसमये त्वत्प्रसादप्रवृद्ध्या ११.९२.९४ क्षिप्रं मुक्तिप्रदानीत्यभिदधुरृषयस्तेषु मां सज्जयेथाः ॥ ११.९२.१०१ देवर्षीणां पित्णामपि न पुनरृणी किङ्गरो वा स भूमन्! ११.९२.१०२ योऽसौ सर्वात्मना त्वां शरणमुपगतः सर्वकृत्यानि हित्वा । ११.९२.१०३ तस्योत्पन्नं विकर्माप्यखिलमपनुदस्येव चित्तस्थितस्त्वं ११.९२.१०४ तन्मे पपोत्थतापान् पवनपुरपते! रुन्दि भक्तिं प्रणीयाः ॥ ११.९३.११ बन्धुस्नेहं विजह्यां तव हि करुणया त्वय्युपावेशितात्मा ११.९३.१२ सर्वं त्वक्त्वा चरेयं सकलमपि जगद्वीक्ष्य मायाविलासम् । ११.९३.१३ नानात्वाद्भृआन्तिजन्यात्सति खलु गुणदोषावबोधे विधिर्वा ११.९३.१४ व्यासेधो वा कथं तौ त्वयि निहितमतेर्वीतवैषम्यबुद्धेः ॥ ११.९३.२१ क्षुत्तृष्णालोपमात्रे सततकृतधियो जन्तघः सन्त्यनन्ता ११.९३.२२ स्तेभ्यो विज्ञानवत्त्वात्पुरुष इह वरस्तज्जनिर्दुर्लभैव । ११.९३.२३ तत्राप्यात्मात्मनः स्यात्सुहृदपि च रिपुर्यस्त्वयि न्यस्तचेता ११.९३.२४ स्तापोच्छित्तेरुपाथं स्मरति स हि सुहृत्स्वात्मवैरी ततोऽन्यः ॥ ११.९३.३१ त्वत्कारुण्ये प्रवृत्ते क इव न हि गुरुर्लोकवृत्तेऽपि भूमन्! ११.९३.३२ सर्वाक्रान्तापि भूमिर्न हि चलति ततः सत्क्षमां शिक्षयेयम् । ११.९३.३३ गृह्णीयामीश! तत्तद्विषयपरिचतेऽप्यप्रसक्तिं समीराद् ११.९३.३४ व्याप्तत्वं चात्मनो मे गगनगुरुवशाद्भातु निर्लेपता च ॥ ११.९३.४१ स्वच्छः स्यां पावनोऽहं मधुर उदकवद्वह्निवन्मा स्म गृह्णां ११.९३.४२ सर्वान्नीनोऽपि दोषं तरुषु तमिव मां सर्वभूतेष्ववेयाम् । ११.९३.४३ पुष्टिर्नष्टिः कलानांं शशिन इव तनोर्नात्मनोऽस्तीति विद्यां ११.९३.४४ तोयादिव्यस्तमार्तण्डवदपि च तनुष्वेकतां त्वत्प्रसादात् ॥ ११.९३.५१ स्नेहाद्व्याधास्तपुत्रप्रणयमृतकपोतीयितो मा स्म भूवं ११.९३.५२ प्राप्तं प्राश्नन् सहेय क्षुधमपि शयुवत्सिन्धुवत्स्यामगाधः । ११.९३.५३ मा पप्तं योषिदादौ शिखिनि शलभवद्भृङ्गवत्सारभागी ११.९३.५४ भूयासं किन्तु तद्वद्धनचयनवशान्माहमीश! प्रनेशम् ॥ ११.९३.६१ मा बध्यासं तरुण्या गज इव वशया नार्जयेयं धनौघं ११.९३.६२ हर्तान्यस्तं हि माध्वीहर इव मृगवन्मा गुहं ग्राम्यगीतैः । ११.९३.६३ नात्यासज्जेय भोज्ये झष इव बडिशे पिङ्गलावन्निराशः ११.९३.६४ सुप्यां भर्तव्ययोगात्कुरर इव विभो! सामिषोऽन्यैर्न हन्यै ॥ ११.९३.७१ वर्तेय त्यक्तमानः सुखमतिशिशुवन्निस्सहायश्चरेयं ११.९३.७२ कन्याया एकशेषो वलय इव विभो! वर्जितान्योन्यघोषः । ११.९३.७३ त्वच्चित्तो नावबुध्यै परमिषुकृदिव क्ष्माभृदायानघोषं ११.९३.७४ गेहेष्वन्यप्रणीतेष्वहिरिव निवसान्युन्दुरोर्मन्दिरेषु ॥ ११.९३.८१ त्वय्येव त्वत्कृतं त्वं क्षपयसि जगदित्यूर्णनाभात्प्रतीयां ११.९३.८२ त्वच्चिन्ता त्वत्स्वरूपं कुरुत इति दृढं शिक्षेये पेशकारात् । ११.९३.८३ विड्भस्मात्मा च देहि भवति गुरुवरो यो विवेकं विरक्तिं ११.९३.८४ धत्ते सञ्चिन्त्यमानो मम तु बहुरुजापीडितोऽयं विशेषात् ॥ ११.९३.९१ ही ही मे देहमोहं त्यज पवनपुराधीश! यत्प्रेमहेतोर् ११.९३.९२ गेहे चित्ते कलत्रादिषु च विवाशितास्त्वत्पदं विस्मरन्ति । ११.९३.९३ सोऽयं वह्नेः शुनो वा परमिह परतः साम्प्रतः चाक्षिकर्ण ११.९३.९४ त्वग्जिह्वाद्या विकर्षन्त्यवशमत इतः कोऽपि न त्वत्पदाब्जे ॥ ११.९३.१०१ दुर्वारो देहमोहो यदि पुनरधुना तर्हि निश्शेषरोगान् ११.९३.१०२ हृत्वा भक्तिं द्रधिष्ठां कुरु तव पदपङ्केरुहे पङ्कजाक्ष! । ११.९३.१०३ नूनः नानाभवान्ते समधिगतमिमं मुक्तिदं विप्रदेहं ११.९३.१०४ क्षुद्रे हा हन्त मा मा क्षिप विषयरसे पाहि मां मारुतेश! ॥ ११.९४.११ नानात्वस्थौल्यकार्श्यादि तु गुणजवपुस्सङ्गतोऽध्यासितं ते ११.९४.१२ वह्नेर्दारुप्रभेदेष्विव महदणुतादीप्तताशान्ततादि ॥ ११.९४.२१ आचार्याख्याधरस्थारणिसमनुमिलच्छिष्यरूपोत्तरारे ११.९४.२२ ण्यावेधोद्भासितेन स्फुटतरपरिबोधाग्निना दह्यमाने । ११.९४.२३ कर्मालीवासनातत्कृततनुभुवनभ्रान्तिकान्तारपूरे ११.९४.२४ दाह्याभावने विद्याशिखिनि च विरते त्वन्मयी खल्ववस्था ॥ ११.९४.३१ एवं त्वत्प्राप्तितोऽन्यो नहि खलु निखिलक्लेशहानेरुपायो ११.९४.३२ नैकान्तात्यन्तिकास्ते कृषिवदगदषाड्गुण्यषट्कर्मयोगाः । ११.९४.३३ दुर्वैकल्यैरकल्या अपि निगमपथास्तत्फलान्यप्यवाप्ता ११.९४.३४ मत्तास्त्वां विस्मरन्तः प्रसजति पतने यान्त्यनन्तान् विषादान् ॥ ११.९४.४१ त्वल्लोकादन्यलोकः क्व नु भयरहितो यत्परार्धद्वयान्ते ११.९४.४२ त्वद्भीतः सप्यलोकेऽपि न सुखवसतिः पद्मभूः पद्मनाभः! । ११.९४.४३ एवम्भावे त्वधर्मार्जितबहुतमसां का कथा नारकाणां ११.९४.४४ तन्मे त्वं छिन्धि बन्धं वरद! कृपणबन्धो! कृपापूरसिन्धो! ॥ ११.९४.५१ याथार्थ्यात्त्वन्मस्यैव हि मम न विभो! वस्तुतो बन्धमोक्षौ ११.९४.५२ मायाविद्यातनुभ्यां तव तु विरचितौ स्वप्नबोधोपमौ तौ । ११.९४.५३ बद्धे जीवद्विमुक्तिं गतवति च भिदा तावती तावेदेको ११.९४.५४ भुङ्क्ते देहद्रुमस्थो विषयफलरसान्नापरो निर्व्यथात्मा ॥ ११.९४.६१ जीवन्मुक्तत्वमेवंविधमिति वचसा किं फलं दूरदूरे ११.९४.६२ तन्नामाशुद्धबुद्धेर्न च लघु मनसः शोधनं भक्तितोऽन्यत् । ११.९४.६३ तन्मे विष्णो! कृषीष्ठास्त्वयि कृतसकलप्रार्पणं भक्तिभारं ११.९४.६४ येन स्यां मङ्क्षु किञ्चिद्गुरुवचनमिलत्त्वत्प्रबोधस्त्वदात्मा ॥ ११.९४.७१ शब्दब्रह्मण्यपीह प्रयतितमनसस्त्वां न जानन्ति केचित् ११.९४.७२ कष्टं वन्ध्यश्रमास्ते चिरतरमिह गां बिभ्रते निष्प्रसूतिम् । ११.९४.७३ यस्याः विश्वाभिरामाः सकलमलअहरा दिव्यलीलावताराः ११.९४.७४ सच्चित्सान्द्रं च रूपं तव न निगदितं तां न वाचं भ्रियासम् ॥ ११.९४.८१ यो यावान् यादृशो वा त्वमिति किमपि नैवावगच्छामि भूम ११.९४.८२ न्नेवञ्चानन्यभावस्त्वदनुभजनमेवाद्रिये चैद्यवैरिन्! । ११.९४.८३ त्वल्लिङ्गानां त्वदङ्घ्रिप्रियजनसदसां दर्शनस्पर्शनादिर् ११.९४.८४ भयान्मे त्वत्प्रपूजानतिनुतिगुणकर्मानुकीर्त्यादरोऽपि ॥ ११.९४.९१ यद्यल्लभ्येत तत्तत्तव समुपहृतं देव! दासोऽस्मि तेऽहं ११.९४.९२ त्वद्गेहोन्मार्जनाद्यं भवतु मम मुहुः कर्म निर्मायमेव । ११.९४.९३ सूर्याग्निब्राह्मणात्मादिसु लसितचतुर्बाहुमाराधये त्वां ११.९४.९४ त्वत्प्रेमार्द्रत्वरूपो मम सततमभिष्यन्दतां भक्तियोगः ॥ ११.९४.१०१ एक्यं ते दानोहिमव्रतनियमतपस्साङ्ख्ययोगैर्दुरापं ११.९४.१०२ त्वत्सङ्गेनैव गोप्यः किल सुकृतितमाः प्रापुरानन्दसान्द्रम् । ११.९४.१०३ भक्तेष्वन्येषु भूयस्स्वपि बहुमनुषे भक्तिमेव त्वमासां ११.९४.१०४ तन्मे त्वद्भक्तिमेव द्रढय हर गदान् कृष्ण! वातालयेश! ॥ ११.९५.११ आदौ हैरण्यगभीं तनुमविकलजीवात्मिकामास्थितस्त्वं ११.९५.१२ जीवत्वं प्राप्य मायागुणगणखचितो वर्तसे विश्वयोने! । ११.९५.१३ तत्रोद्वृद्धेन सत्त्वेन तु गणयुगलं भक्तिभावं गतेन ११.९५.१४ च्छित्वा सत्त्वं च हित्वा पुनरनुपहितो वर्तिताहे त्वमेव ॥ ११.९५.२१ सत्त्वोन्मेषात्कदाचित्खलु विषयरसे दोषबोधेऽपि भूमन्! ११.९५.२२ भूयोऽप्येषु प्रवृत्तिः सतमसि रजसि प्रोद्धते दुर्निवारा । ११.९५.२३ चित्तं तावद्गुणाश्च ग्रथितमिह मिथस्तानि सर्वाणि रोद्धुं ११.९५.२४ तुर्ये त्वय्येकभक्तिः शरणमिति भवान् हंसारूपी न्यगादीत् ॥ ११.९५.३१ सन्ति श्रेयांसि भूयांस्यपि रुचिभिदया कर्मिणां निर्मितानि ११.९५.३२ क्षुद्रानन्दाश्च सान्ता बहुविधगतयः कृष्ण! तेभ्यो भवेयुः । ११.९५.३३ त्वं चाचख्याथ सख्ये ननु महिततमां श्रेयसां भक्तिमेकां ११.९५.३४ त्वद्भक्त्यानन्दतुल्यः खलु विषयजुषां सम्मदः केन वा स्यात् ॥ ११.९५.४१ त्वद्भक्त्या तुष्टबुद्धेः सुखमिह चरतो विच्युताशस्य चाशाः ११.९५.४२ सर्वाः स्युः सौख्यमय्यः सलिलकुहरगस्येव तोयैकमय्यः । ११.९५.४३ सोऽयं खल्विन्द्रलोकं कमलजभवनं योगसिद्धीश्च हृद्या ११.९५.४४ नाकाङ्क्षत्येतदास्तां स्वयमनुपतिते मोक्षसौख्येऽप्यनीहः ॥ ११.९५.५१ त्वद्भक्तो बाध्यमानोऽपि च विषयरसैरिन्द्रियाशान्तिहेतोर् ११.९५.५२ भक्त्यैवाक्रम्यमाणैः पुनरपि खलु तैर्दुर्बलैर्नाभिजय्यः । ११.९५.५३ सप्तार्चिर्दीपितार्चिर्दहति किल यथा भूरिदारुप्रपञ्चं ११.९५.५४ त्वद्भक्त्योघे तथैव प्रदहति दुरितं दुर्मदः क्वेन्द्रियाणाम् ॥ ११.९५.६१ चित्तार्द्रीभाववमुच्चैर्वपुषि च पुलकं हर्षबाष्यं च हित्वा ११.९५.६२ चित्तं शुध्येत्कथं वा किमु बहुतपसा विद्यया वीतभक्तेः । ११.९५.६३ त्वद्गाथास्वादसिद्धाञ्जनसततमरीमृज्यमानोऽयमात्मा ११.९५.६४ चक्षुर्वत्तत्त्वसूक्ष्मं भजति न तु तथाभ्यस्तया तर्ककोट्या ॥ ११.९५.७१ ध्यानं ते शीलयेयं समतनुसुखबद्धासनो नासिकाग्र ११.९५.७२ न्यस्ताक्षः पूरकाद्यैर्जितपवनपथश्चित्तपद्मं त्ववाञ्चम् । ११.९५.७३ ऊर्ध्वाग्रं भवयित्वा रविविधुशिखिनः संविचिन्त्योपरिष्टात् ११.९५.७४ तत्रस्थं भावये त्वां सजलजलधरश्यामलं कोमलाङ्गम् ॥ ११.९५.८१ आनीलश्लक्ष्णकेशं ज्वलितमकरसत्कुण्डलं मन्दहास ११.९५.८२ स्यन्दार्द्रं कौस्तुभश्रीपरिगतवनमालोरुहाराभिरामम् । ११.९५.८३ श्रीवत्साङ्कं सुबाहुं मृदुलसदुदरं काञ्चनच्छायचेलं ११.९५.८४ चारुस्निग्धोरुमम्भोरुहललितपदं भावयेयं भवन्तम् ॥ ११.९५.९१ सर्वाङ्गेष्वङ्ग! रङ्गत्कुतुकमतिमुहुर्धारयन्नीश! चित्तं ११.९५.९२ तत्राप्येकत्र युञ्जे वदनसरसिजे सुन्दरे मन्दहासे । ११.९५.९३ तत्रालीनं तु चेतः परमसुखचिदद्वैतरूपे वितन्व ११.९५.९४ न्नन्यन्नो चिन्तयेयं मुहुरिति समुपारूढयोगो भवेयम् ॥ ११.९५.१०१ इत्थं त्वद्ध्यानयोगे सति पुनरणिमाद्यष्टसंसिद्धयस्ता ११.९५.१०२ दूरश्रुत्यादयोऽपि ह्यहमहमिकया सम्पतेयुर्मुरारे! । ११.९५.१०३ त्वत्सम्प्राप्तौ विलम्बावहमखिमिदं नाद्रिये कामयेऽहं ११.९५.१०४ त्वामेवानन्दपूर्णं पवनपुरपते! पाहि मां सर्वतापात् ॥ ११.९६.११ त्वं हि ब्रह्मैव साक्षात्परमुरुमहिमन्नक्षराणामकार ११.९६.१२ स्तारो मन्त्रेषु राज्ञां मनुरसि मुनिषु त्वं भृगुर्नारदोऽपि । ११.९६.१३ प्रह्लादो दानवानां पशुषु च सुरभिः पक्षिणां वैनतेयो ११.९६.१४ नागानामस्यनन्तः सुरसरिदपि च स्रोतसां विश्वमूर्ते! ॥ ११.९६.२१ ब्रह्मण्यानां बलिस्त्वं क्रतुषु च जपयज्ञोऽसो वीरेषु पार्थो ११.९६.२२ भक्तानामुद्धवस्त्वं बलमसि बलिनां धाम तेजस्विनां त्वम् । ११.९६.२३ नास्त्यन्तस्त्वद्विभूतेर्विकसदतिशयं वस्तु सर्वं त्वमेव ११.९६.२४ त्वं जीवस्त्वं प्रधानं यदिह भवदृते तन्न किञ्चित्प्रपञ्चे ॥ ११.९६.३१ धर्मं वर्णाश्रमाणां श्रुतिपथविहितं त्वत्परत्वेन भक्त्या ११.९६.३२ कुर्वन्तोऽन्तर्विरागे विकसति शनकैः सन्त्यजन्तो लभन्ते । ११.९६.३३ सत्तास्फूर्तिप्रियत्वात्मकमखिलपदार्थेषु भिन्नेष्वभिन्नं ११.९६.३४ निर्मूलं विश्वमूलं परममहमिति त्वद्विबोधं विशुद्धम् ॥ ११.९६.४१ ज्ञानं कर्मापि भक्तिस्त्रितयमिह भवत्प्रापकं तत्र तावद् ११.९६.४२ निर्विण्णानामशेषे विषय इह भवेद्ज्ञानयोगेऽधिकारः । ११.९६.४३ सक्तानां कर्मयोगस्त्वयि हि विनिहितो ये तु नात्यन्तसक्ता ११.९६.४४ नाप्यत्यन्तं विरक्तास्त्वयि च धृतरसा भक्तियोगो ह्यमीषाम् ॥ ११.९६.५१ ज्ञानं त्वद्भक्ततां वा लघु सुकृतवशान्मर्त्यलोके लभन्ते ११.९६.५२ तस्मात्तत्रैव जन्म स्पृहयति भगवन्! नाकगो नारको वा । ११.९६.५३ आविष्टं मां तु दैवाद्भवजलनिधिपोतायिते मर्त्यदेहे ११.९६.५४ त्वं कृत्वा कर्णधारं गुरुमनुगुणवातायितस्तारयेथाः ॥ ११.९६.६१ अव्यक्तं मार्गयन्तः श्रुतिभिरपि नयैः केवलज्ञानलुब्धाः ११.९६.६२ क्लिश्यन्तेऽतीव सिद्धिं बहुतरजनुषामन्त एवाप्नुवन्ति । ११.९६.६३ दुरस्थः कर्मयोगोऽपि च परमफले नन्वयं भक्तियोग ११.९६.६४ स्त्वामूलादेव हृद्यस्त्वरितमयि! भवत्प्रापको वर्धतां मे ॥ ११.९६.७१ ज्ञानायैवातियत्नं मुनिरपवदते ब्रह्मतत्त्वं तु शृण्वन् ११.९६.७२ गाढं त्वत्पादभक्तिं शरणमयति यस्तस्य मुक्तिः कराग्रे । ११.९६.७३ त्वद्ध्यानेऽपीह तुल्या पुनरसुकरता चित्तचाञ्चल्यहेतो ११.९६.७४ रभ्यासादाशु शक्यं वशयितुं त्वत्कृपाचारुताभ्याम् ॥ ११.९६.८१ निर्विण्णः कर्ममार्गे खलु विषमतमे त्वत्कथादौ च गाढं ११.९६.८२ जातश्रद्धोऽपि कामानयि भुवनपते! नैव शक्नोमि हातुम् । ११.९६.८३ तद्भूयो निश्चयेन त्वयि निहितमना दोषबुद्ध्या भजंस्तान् ११.९६.८४ पुष्णीयां भक्तिमेव त्वयि हृदयगते मङ्क्षु नङ्क्ष्यन्ति सङ्गाः ॥ ११.९६.९१ कश्चित्क्लेशार्जितार्थक्षयविमलमतिर्नुद्यमानो जनौधैः ११.९६.९२ प्रागेवं प्राहि विप्रो न खलु मम जनः कालकर्मग्रहा वा । ११.९६.९३ चेतो मे दुःखहेतुस्तदिह गुणगणं भावयत्सर्वकारी ११.९६.९४ त्युक्त्वा शान्तो गतस्त्वां मम च कुरु विभो! तादृशीं चित्तशान्तिम् ॥ ११.९६.१०१ एलः प्रागुर्वशीं प्रत्यतिविवशमनाः सेवमानश्चिरं तां ११.९६.१०२ गाढं निर्विद्य भूयो युवतिसुखमिदं क्षुद्रमेवेति गायन् । ११.९६.१०३ त्वद्भक्तिं प्राप्य पूर्णः सुखतरमचरत्तद्वदुद्धूय सङ्गं ११.९६.१०४ भक्तोत्तंसं क्रिया मां पवनपुरपते! हन्त मे रुन्धिरोगान् ॥ ११.९७.११ त्रैगुण्याद्भिन्नरूपं भवति हि भुवने हीनमध्योत्तमं य ११.९७.१२ ज्ञानं श्रद्धा च कर्ता वसतिरपि सुखं कर्म चाहारभेदाः । ११.९७.१३ त्वत्क्षेत्रत्वन्निषेवादि तु यदिह पुनस्त्वत्परं तत्तु सर्वं ११.९७.१४ प्राहुर्नैर्गुण्यनिष्ठं तदनुभजनतो मङ्क्षु सिद्धो भवेयम् ॥ ११.९७.२१ त्वय्येव न्यस्तचित्तः सुखमयि विचरन् सर्वचेष्टास्त्वदर्थं ११.९७.२२ त्वद्भक्तैः सेव्यमानानपि चरितचरानाश्रयन् पुंण्यदेशान् । ११.९७.२३ दस्यौ विप्रे गृहादिष्वपि च सममतिर्मुच्यमानावमान ११.९७.२४ स्पर्धासूयादिदोषः सततमखिलभूतेषु सम्पूजये त्वाम् ॥ ११.९७.३१ त्वद्भावो यावदेषु स्फुरति न विशदं तावदेवं ह्युपास्तिं ११.९७.३२ कुर्वन्नैकात्म्यबोधे झटिति विकसति त्वन्मयोऽहं चरेयम् । ११.९७.३३ त्वद्धर्मस्यास्य तावत्किमपि न भगवन्! प्रस्तुतस्य प्रणाश ११.९७.३४ स्तस्मात्सर्वात्मनैव प्रदिश मम विभो! भक्तिमार्गं मनोझम् ॥ ११.९७.४१ तं चैनं भक्तियोगं द्रढयितुमयि! मे साध्यमारोग्यमायुर् ११.९७.४२ दिष्ट्या तत्रापि सेव्यं तव चरणमहो भेषजायेव दुग्धम् । ११.९७.४३ मार्कण्डेयो हि पूर्वं गणकनिगदितद्वादशाब्दायुरुच्चैः ११.९७.४४ सेवित्वा वत्सरं त्वां तव भटनिवहैर्द्रावयामास मृत्युम् ॥ १२.९७.५१ मार्कण्डेयश्चिरायुः स खलु पुनरपि त्वत्परः पुष्पभद्रा १२.९७.५२ तीरे निन्ये तपस्यन्नतुलसुखरतिः षट्तु मन्वन्तराणि । १२.९७.५३ देवेन्द्रः सप्तमस्तं सुरयुवतिमरुन्मन्मथैर्मोहयिष्यन् १२.९७.५४ योगोष्मप्लुष्यमाणैर्न तु पुनरशकत्त्वज्जनं निर्जयेत्कः ॥ १२.९७.६१ प्रीत्या नारायणाख्यस्त्वमथ नरसखः प्राप्तवानस्य पार्श्वं १२.९७.६२ तुष्ट्या तोष्टूयमानः स तु विविधवरैर्लोभितो नानुमेने । १२.९७.६३ द्रष्टुं मायां त्वदीयां किल पुनरवृणोद्भक्तितृप्तान्तरात्मा १२.९७.६४ मायादुःखानभिज्ञस्तदपि मृगयते नूनमाश्चर्यहेतोः ॥ १२.९७.७१ याते त्वय्याशु वाताकुलजलदगलत्तोतपूर्णातिघूर्ण १२.९७.७२ त्सप्तार्णोराशिमग्ने जगति स तु जले सम्भ्रमन् वर्षकोटीः । १२.९७.७३ दीनः प्रैक्षिष्ट दूरे वटदलशयनं कञ्चिदाश्चर्यबालं १२.९७.७४ त्वामेव श्यामलाङ्गं वदनसरसिजन्यस्तपादाङ्गुलीकम् ॥ १२.९७.८१ दृष्ट्वा त्वां हृष्टरोमा त्वरितमभिगतः स्प्रष्टुकामो मुनीन्द्रः १२.९७.८२ श्वासेनान्तर्निविष्टः पुनरिह सकलं दृष्टवान् विष्टपौघम् । १२.९७.८३ भूयोऽपि श्वासवातैर्बहिरनुपतितो वीक्षितस्त्वत्कटाक्षैर् १२.९७.८४ मोदादाश्लेष्टुकामस्त्वयि पिहिततनौ स्वाश्रमे प्राग्वदासीत् ॥ १२.९७.९१ गौर्या सार्धं तदग्रे पुरभिदथ गतस्त्वत्प्रियप्रेक्षणार्थी १२.९७.९२ सिद्धानेवास्य दत्त्वा स्वयमयमजरामृत्युतादीन् गतोऽभूत् । १२.९७.९३ एवं त्वत्सेवयैव स्मररिपुरपि स प्रीयते येन तस्मा १२.९७.९४ न्मूर्तित्रय्यात्मकस्त्वं ननु सकलनियन्तेति सुव्यक्तमासीत् ॥ १२.९७.१०१ त्र्यंशेऽस्मिन् सत्यलोके विधिहरिपुरभिन्मन्दिराण्यूर्ध्वमूर्ध्वं १२.९७.१०२ तेभ्योऽप्यूर्ध्वं तु मायाविकृतिविरहितो भाति वैकुण्ठलोकः । १२.९७.१०३ तत्र त्वं कारणाम्भस्यपि पशुपकुले शुद्धसत्त्वैकरूपी १२.९७.१०४ सच्चिद्ब्रह्माद्वयात्मा पवनपुरपते! पाहि मां सर्वरोगात् ॥ १२.९८.११ यस्मिन्नेतद्विभातं यत इदमभवद्येन चेदं य एतद् १२.९८.१२ योऽस्मादुत्तीर्णरूपः खलु सकलमिदं भासितं यस्य भासा । १२.९८.१३ यो वाचां दूरदूरे पुनरपि मनसां यस्य देवा नुनीन्द्रा १२.९८.१४ नो विद्युस्तत्त्वरूपं किमु पुनरपरे कृष्ण! तस्मै नमस्ते ॥ १२.९८.२१ जन्माथो कर्म नाम स्फुटमिह गुणदोषादिकं वा न यस्मिन् १२.९८.२२ लोकानामूतेय यः स्वयमनुभजते तानि मायानुसारी । १२.९८.२३ बिब्रच्छक्तीररूपोऽपि च बहुतररूपोऽवभात्यद्धुतात्मा १२.९८.२४ तस्मै कैवल्यधाम्ने पररसपरिपूर्णाय विष्णो! नमस्ते ॥ १२.९८.३१ नो तिर्यञ्चं न मर्त्यं न च सुरमसुरं न स्त्रियं नो पुमांसं १२.९८.३२ न द्रव्यं कर्म जातिं गुणमपि सदसद्वापि ते रूपमाहुः । १२.९८.३३ शिष्टं यत्स्यान्निषेधे सति निगमशतैर्लक्षणावृत्तितस्तत् १२.९८.३४ कृच्छेणावेद्यमानं परमसुखमयं भाति तस्मै नमस्ते ॥ १२.९८.४१ मायायां बिम्बितस्त्वं सृजसि महदहङ्कारतन्मात्रभेदैर् १२.९८.४२ भूतग्रामेन्द्रियाद्यैरपि सकलजगत्स्वप्नसङ्कल्पकल्पम् । १२.९८.४३ भूयः संहृत्य सर्वं कमठ इव पदान्यात्मना कालशक्त्या १२.९८.४४ गम्भीरे जायमाने तमसि वितिमिरो भासि तस्मै नमस्ते ॥ १२.९८.५१ शब्दब्रह्मेति कर्मेत्यणुरिति भगवन्! काल इत्यालपन्ति १२.९८.५२ त्वामेकं विश्वहेतुं सकलमयतया सर्वथा कल्प्यमानम् । १२.९८.५३ वेदान्तैर्यत्तु गीतं पुरुषपरचिदात्माभिधं तत्तु तत्त्वं १२.९८.५४ प्रेक्षामात्रेण मूलप्रकृतिविकृतिकृत्कृष्ण! तस्मै नमस्ते ॥ १२.९८.६१ सत्त्वेनासत्तया वा न च खलु सदसत्त्वेन निर्वाच्यरूपा १२.९८.६२ धत्ते यासावविद्या गुणफणिमतिवद्विश्वदृश्यावभासम् । १२.९८.६३ विद्यात्वं सैव याता श्रुतिवचनलवैर्यत्कृपास्यन्दलाभे १२.९८.६४ संसारारण्यसद्यस्त्रुटनपरशुतामेति तस्मै नमस्ते ॥ १२.९८.७१ भूषासु स्वर्णवद्वा जगति घटशरावादिके मृत्तिकावत् १२.९८.७२ तत्त्वे सञ्चिन्त्यमाने स्फुरति तदधुनाप्यद्वितीयं वपुस्ते । १२.९८.७३ स्वप्नद्रष्टुः प्रबोधे तिमिरलयविधौ जीर्णरज्जोश्च यद्वद् १२.९८.७४ विद्यालाभे तथैव स्फुटमपि विकसेत्कृष्ण! तस्मै नमस्ते ॥ १२.९८.८१ यद्भीत्योदेति सूर्यो दहति च दहनो वाति वायुस्तथान्ये १२.९८.८२ यद्भीताः पद्मजाद्याः पुनरुचितबलीनाहरन्तेऽनुकालम् । १२.९८.८३ येनैवारोपिताः प्राङ्निजपदमपि ते च्यावितारश्च पश्चात् १२.९८.८४ तस्मै विश्वं नियन्त्रे वयमपि भवते कृष्ण! कुर्मः प्रणामम् ॥ १२.९८.९१ त्रैलोक्यं भावयन्तं त्रिगुणमयमिदं त्र्यक्षरस्यैकवाच्यं १२.९८.९२ त्रीशानामैक्यरूपं त्रिभिरपि निगमैर्गीयमानस्वरूपम् । १२.९८.९३ तिस्रोऽवस्था विदन्तं त्रियुगजनिजुषं त्रिक्रमक्रान्तविश्वं १२.९८.९४ त्रैकाल्ये भेदहीनं त्रिभिरहमनिशं योगभेदैर्भजे त्वाम् ॥ १२.९८.१०१ सत्यं शुद्धं विबुद्धं जयति तव वपुर्नित्यमुक्तं निरीहं १२.९८.१०२ निर्द्वन्द्वं निर्विकारं निखिलगुणगणव्यञ्जनाधारभूतम् । १२.९८.१०३ निर्मूलं निर्मलं तन्निरवधिमहिमोल्लासि निर्लीनमन्तर् १२.९८.१०४ निस्सङ्गानां मुनीनां निरुपमपरमानन्दसान्द्रप्रकाशम् ॥ १२.९८.१११ दुर्वारं द्वादशारं त्रिशतपरिमिलत्षष्टिपर्वाभिवीतं १२.९८.११२ संभृआम्यत्क्रूरवेगं क्षणमनु जगदाच्छिद्य सन्धावमानम् । १२.९८.११३ चक्रं ते कालरूपं व्यथयतु न तु मां त्वत्पदैकावलम्बं १२.९८.११४ विष्णो! कारुण्यसिन्धो! पवनपुरपते! पाहि सर्वामयौघात् ॥ १२.९९.११ विष्णोर्वीर्याणि को वा कथयतु धरणेः कश्च रेणून्मिमीते १२.९९.१२ यस्यैवाङ्घ्रित्रयेण त्रिजगदभिमितं मोदते पूर्णसम्पत् । १२.९९.१३ योऽसौ विश्वानि धत्ते प्रियमिह परमं धाम तस्याभियायां १२.९९.१४ तद्भक्ता यत्र माद्यन्त्यमृतरसमरन्दस्य यत्र प्रवाहः ॥ १२.९९.२१ आद्यायाशेषकर्त्रे प्रतिनिमिषनवीनाय भर्त्रे विभूतेर् १२.९९.२२ भक्तात्मा विष्णवे यः प्रादिशति हविरादीनि यज्ञार्चनादौ । १२.९९.२३ कृष्णाद्यं जन्म वा महदिह महतो वर्णयेत्सोऽयमेव १२.९९.२४ प्रीतः पूर्णो यशोभिस्त्वरितमभिसरेत्प्राप्यमन्ते पदं तत् ॥ १२.९९.३१ हे स्तोतारः! कवीन्द्रास्तमिह खलु यथा चेतयध्वे तथैव १२.९९.३२ व्यक्तं वेदस्य सारं प्रणुवत जननोपात्तलीलाकथाभिः । १२.९९.३३ जानन्तश्चास्य नामान्यखिलसुखकराणीति सङ्कीर्तयध्वं १२.९९.३४ हे विष्णो! कीर्तनाद्यैस्तव खलु महतस्तत्त्वबोधं भजेयम् ॥ १२.९९.४१ विष्णोः कर्माणि सम्पश्यत मनसि सदा यैः स धर्मानबध्नाद् १२.९९.४२ यानीन्द्रस्यैष भृत्यः प्रियसख इव च व्यातनोत्क्षेमकारी । १२.९९.४३ वीक्षन्ते योगसिद्धाः परपदमनिशं पस्य सम्यक्प्रकाशं १२.९९.४४ विप्रेन्द्रा जागरूकाः कृतबहुनुतयो यच्च निर्भासयन्ते ॥ १२.९९.५१ नो जातो जायमानोऽपि च समधिगतस्त्वन्महिम्नोऽवसानं १२.९९.५२ देव! श्रेयांसि विद्वान् प्रतिमुहुरपि ते नाम शंसामि विष्णो! । १२.९९.५३ तं त्वां संस्तौमि नानाविधनुतिवचनैरस्य लोकत्रयस्या १२.९९.५४ प्यूर्ध्वं विभ्राजमाने विरचितवसतिं तत्र वैकुण्ठलोके ॥ १२.९९.६१ आपः सृष्ट्यादिजन्याः प्रथममयि विभो! गर्भदेशे दधुस्त्वां १२.९९.६२ यत्र त्वय्येव जीवा जलशयन! हरे! सङ्गता एक्यमापन् । १२.९९.६३ तस्याजस्य प्रभो! ते विनिहितमभवत्पद्ममेकं हि नाभौ १२.९९.६४ दिक्पत्रं यत्किलाहुः कनकधरणिभृत्कर्णिकं लोकरूपम् ॥ १२.९९.७१ हे लोका विष्णुरेतद्भवनमजनयत्तन्न जानीथ यूयं १२.९९.७२ युष्माकं ह्यन्तरस्थं किमपि तदपरं विद्यते विष्णुरूपम् । १२.९९.७३ नीहारप्रख्यमायापरिवृतमनसो मोहिता नामरूपैः १२.९९.७४ प्राणप्रीत्यैकतृप्ताश्चरथ मखपरा हन्त नेच्छा मुकुन्दे ॥ १२.९९.८१ मूर्ध्नामक्षणां पदानां वहसि खलु सहस्राणि सम्पूर्य विश्वं १२.९९.८२ तत्प्रोत्क्रम्यापि तिष्ठन् परिमितविवरे भासि चित्तान्तरेऽपि । १२.९९.८३ भूतं भव्यं च सर्वं परपुरुष! भवान् किञ्च देहेन्द्रियादि १२.९९.८४ ष्वाविष्टो ह्युद्गतत्वादमृतसुखरसं चानुभुङ्क्षे त्वमेव ॥ १२.९९.९१ यत्तु त्रैलोक्यरूपं दधदपि च ततोनिर्गतानन्तशुद्ध १२.९९.९२ ज्ञानात्मा वर्तसे त्वं तव खलु महिमा सोऽपि तावान् किमन्यत् । १२.९९.९३ स्तोकस्ते भाग एवाखिलभुवनतया दृश्यते त्र्यंशकल्पं १२.९९.९४ भूयिष्ठं सान्द्रमोदात्मकमुपरि ततो भाति तस्मै नमस्ते ॥ १२.९९.१०१ अव्यक्तं ते स्वरूपं दुरधिगमतमं तत्तु शुद्धैकसत्त्वं १२.९९.१०२ व्यक्तं चाप्येतदेव स्फुटममृतरसाम्भोधिकल्लोलतुल्यम् । १२.९९.१०३ सर्वोत्कृष्टामभीष्टां तदिह गुणरमेनैव चित्तं हरन्तीं १२.९९.१०४ मूर्तिं ते संश्रयेऽहं पवनपुरपते! पाहि मां कृष्ण! रोगात् ॥ १२.१००.११ अग्रे पश्यामि तेजो निबिडतरकलायावलीलोभनीयं १२.१००.१२ पीयूषाप्लावितोऽहं तदनु तदुदरे दिव्यकैशोरवेषम् । १२.१००.१३ तारुण्यारम्भरम्यं परमसुखरसास्वादरोमाञ्चिताङ्गै १२.१००.१४ रावीतं नारदाद्यैविलसदुपनिषत्सुन्दरीमण्डलैश्च ॥ १२.१००.२१ नीलाभं कुञ्चिताग्रं घनममलतरं संयतं चारुभङ्ग्या १२.१००.२२ रत्नोत्तंसाभिरामं वलयितमुदयच्चन्द्रकैः पिञ्छजालैः । १२.१००.२३ मन्दारस्रङ्निवीतं तव पृथुकबरीभारमालोकयेऽहं १२.१००.२४ स्निग्धश्चेतोर्ध्वपुण्ड्रामपि च सुललितां फालबालेन्दुवीथीम् ॥ १२.१००.३१ हृद्यं पूर्णानुकम्पार्णवमृदुलहरीचञ्चलभ्रूविलासै १२.१००.३२ रानीलस्निग्धपक्ष्मावलिपरिलसितं नेत्रयुग्मं विभो! ते । १२.१००.३३ सान्द्रच्छायं विशालारुणकमलदलाकारमामुग्धतारं १२.१००.३४ कारुण्यालोकलीलाशिशिरितभुवनं क्षिप्यतां मय्यनाथे ॥ १२.१००.४१ उत्तुङ्गोल्लासिनासं हरिमणिमुकुरप्रोल्लसद्गण्डपाली १२.१००.४२ व्यालोलत्य्कर्णपाशाञ्चितमकरमणीकुण्डलद्वन्द्वदीप्रम् । १२.१००.४३ उन्मीलद्दन्तपङ्क्तिस्फुरदरुणतरच्छायबिम्बाधरान्तः १२.१००.४४ प्रीतिप्रस्यन्दिमन्दस्मितशिशिरतरं वक्त्रमुद्भासतां मे ॥ १२.१००.५१ बाहुद्वन्द्वेन रत्नोज्ज्वलवलयभृता शोणपाणिप्रवाले १२.१००.५२ नोपात्तां वेणुनालीं प्रसृतनखमयूखाङ्गुलीसङ्गशाराम् । १२.१००.५३ कृत्वा वक्त्रारविन्द्रे सुमधुरविकसद्रागमुद्भाव्यमानैः १२.१००.५४ शब्दब्रह्मामृतैस्त्वं शिशिरितभुवनैः सिञ्च मे कर्णवीथीम् ॥ १२.१००.६१ उत्सर्पत्कौस्तुभश्रूततिभिररुणितं कोमलं कण्ठदेशं १२.१००.६२ वक्षः श्रीवत्सरम्यं तरलतरसमुद्दीप्रहारप्रतानम् । १२.१००.६३ नानावर्णप्रसूनावलिकिसलयिनीं वन्यमालां विलोल १२.१००.६४ ल्लोलम्बां लम्बमानामुरसि तव तथा भावये रत्नमालाम् ॥ १२.१००.७१ अङ्गे पञ्चाङ्करागैरतिशयविकसत्सौरभाकृष्टलोकं १२.१००.७२ लीनानेकत्रिलोकीविततिमपि कृशां बिभ्रतं मध्यवल्लीम् । १२.१००.७३ शक्राश्मन्यस्ततप्तोज्ज्वलकनकनिभं पीतचेलं दधानं १२.१००.७४ ध्यायामि दीप्तरश्मिस्फुटमणिरशनाकिङ्गिणीमण्डितं त्वाम् ॥ १२.१००.८१ ऊरू चारू तवोरू घनमसृणरुचौ चित्तचोरौ रमाया १२.१००.८२ विश्वक्षोभं विशङ्क्य ध्रुवमनिशमुभौ पीतचेलावृताङ्गौ । १२.१००.८३ आनम्राणां पुरस्तान्न्यसनधृतसमस्तार्थपालीसमुद्ग १२.१००.८४ च्छायां जानुद्वियं च क्रमपृथुलमनोज्ञे च जङ्घे निषेवे ॥ १२.१००.९१ मञ्जीरं मञ्जुनादैरिव पदभजनं श्रेय इत्यालपन्तं १२.१००.९२ पादाग्रं भ्रान्तिमज्जत्प्रणतजनमनोमन्दरोद्धारकूर्मम् । १२.१००.९३ उत्तुङ्गाताम्रराजन्नखरहिमकरज्योत्स्नया चाश्रितानां १२.१००.९४ सन्तापध्वान्तहत्त्रीं ततिमनुकलये मङ्गलामङ्गुलीनाम् ॥ १२.१००.१०१ योगीन्द्राणां त्वदङ्गेष्वधिकसुमधुरं मुक्तिभाजां निवासो १२.१००.१०२ भक्तानां कामवर्षद्युतरुकिसलयं नाथ! ते पादमूलम् । १२.१००.१०३ नित्यं चित्तस्थितं मे पवनपुरपते! कृष्ण! कारुण्यसिन्धो! १२.१००.१०४ हृत्वा निःशेषतापान् प्रदिशतु परमानन्दसन्दोहलक्ष्मीम् ॥ १२.१००.१११ अज्ञात्वा ते महत्त्वं यदिह निगदितं विश्वनाथ! क्षमेथाः १२.१००.११२ स्तोत्रं चैतत्सहस्रोत्तरमधिकतरं त्वत्प्र्सादाय भूयात् । १२.१००.११३ द्वेधा नारायणीयं श्रुतिषु च जनुषा स्तुत्यतावर्णनेन १२.१००.११४ स्फीतं लीलावतारैरिदमिह कुरुतामायुरारोग्यसौख्यम्