श्रियः कुरूणामधिपस्य पालनीं प्रजासु वृत्तिं यमयुङ्क्त वेदितुम् । स वर्णिलिङ्गी विदितः समाययौ युधिष्ठिरं द्वैतवने वनेचरः ॥ १.१ ॥ कृतप्रणामस्य महीं महीभुजे जितां सपत्नेन निवेदयिष्यतः । न विव्यथे तस्य मनो न हि प्रियं प्रवक्तुमिच्छन्ति मृषा हितैषिणः ॥ १.२ ॥ द्विषां विघाताय विधातुमिच्छतो रहस्यनुज्ञामधिगम्य भूभृतः । स सौष्ठवौदार्यविशेषशालिनीं विनिश्चितार्थामिति वाचमादधे ॥ १.३ ॥ क्रियासु युक्तैर्नृप चारचक्षुषो न वञ्चनीयाः प्रभवोऽनुजीविभिः । अतोऽर्हसि क्षन्तुमसाधु साधु वा हितं मनोहारि च दुर्लभं वचः ॥ १.४ ॥ स किंसखा साधु न शास्ति योऽधिपं हितान्न यः संशृणुते स किंप्रभुः । सदानुकूलेषु हि कुर्वते रतिं नृपेष्वमात्येषु च सर्वसम्पदः ॥ १.५ ॥ निसर्गदुर्बोधमबोधविक्लवाः क्व भूपतीनां चरितं क्व जन्तवः । तवानुभावोऽयमबोधि यन्मया निगूढतत्त्वं नयवर्त्म विद्विषाम् ॥ १.६ ॥ विशङ्कमानो भवतः पराभवं नृपासनस्थोऽपि वनाधिवासिनः । दुरोदरच्छद्मजितां समीहते नयेन जेतुं जगतीं सुयोधनः ॥ १.७ ॥ तथापि जिह्मः स भवज्जिगीषया तनोति शुभ्रं गुणसम्पदा यशः । समुन्नयन् भूतिमनार्यसंगमाद्वरं विरोधोऽपि समं महात्मभिः ॥ १.८ ॥ कृतारिषड्वर्गजयेन मानवीमगम्यरूपां पदवीं प्रपित्सुना । विभज्य नक्तंदिनमस्ततन्द्रिणा वितन्यते तेन नयेन पौरुषम् ॥ १.९ ॥ सखीनिव प्रीतियुजोऽनुजीविनः समानमानान् सुहृदश्च बन्धुभिः । स सन्ततं दर्शयते गतस्मयः कृताधिपत्यामिव साधु बन्धुताम् ॥ १.१० ॥ असक्तमाराधयतो यथायथं विभज्य भक्त्या समपक्षपातया । गुणानुरागादिव सख्यमीयिवान्न बाधतेऽस्य त्रिगणः परस्परम् ॥ १.११ ॥ निरत्ययं साम न दानवर्जितं न भूरि दानं विरहय्य सत्क्रियाम् । प्रवर्तते तस्य विशेषशालिनी गुणानुरोधेन विना न सत्क्रिया ॥ १.१२ ॥ वसूनि वाञ्छन्न वशी न मन्युना स्वधर्म इत्येव निवृत्तकारणः । गुरूपदिष्टेन रिपौ सुतेऽपि वा निहन्ति दण्डेन स धर्मविप्लवम् ॥ १.१३ ॥ विधाय रक्षान् परितः परेतरानशङ्किताकारमुपैति शङ्कितः । क्रियापवर्गेष्वनुजीविसात्कृताः कृतज्ञतामस्य वदन्ति सम्पदः ॥ १.१४ ॥ अनारतं तेन पदेषु लम्भिता विभज्य सम्यग्विनियोगसत्क्रियाम् । फलन्त्युपायाः परिबृंहितायतीरुपेत्य संघर्षमिवार्थसम्पदः ॥ १.१५ ॥ अनेकराजन्यरथाश्वसंकुलं तदीयमास्थाननिकेतनाजिरम् । नयत्ययुग्मच्छदगन्धिरार्द्रतां भृशं नृपोपायनदन्तिनां मदः ॥ १.१६ ॥ सुखेन लभ्या दधतः कृषीवलैरकृष्टपच्या इव सस्यसम्पदः । वितन्वति क्षेममदेवमातृकाश्चिराय तस्मिन् कुरवश्चकासति ॥ १.१७ ॥ महौजसो मानधना धनार्चिता धनुर्भृतः संयति लब्धकीर्तयः । न संहतास्तस्य न भेदवृत्तयः प्रियाणि वाञ्छन्त्यसुभिः समीहितुम् ॥ १.१८ ॥ उदारकीर्तेरुदयं दयावतः प्रशान्तबाधं दिशतोऽभिरक्षया । स्वयं प्रदुग्धेऽस्य गुणैरुपस्नुता वसूपमानस्य वसूनि मेदिनी ॥ १.१९ ॥ महीभुजां सच्चरितैश्चरैः क्रियाः स वेद निःशेसमशेषितक्रियः । महोदयैस्तस्य हितानुबन्धिभिः प्रतीयते धातुरिवेहितं फलैः ॥ १.२० ॥ न तेन सज्यं क्वचिदुद्यतं धनुर्न वा कृतं कोपविजिह्ममाननम् । गुणानुरागेण शिरोभिरुह्यते नराधिपैर्माल्यमिवास्य शासनम् ॥ १.२१ ॥ स यौवराज्ये नवयौवनोद्धतं निधाय दुःशासनमिद्धशासनः । मखेष्वखिन्नोऽनुमतः पुरोधसा धिनोति हव्येन हिरण्यरेतसम् ॥ १.२२ ॥ प्रलीनभूपालमपि स्थिरायति प्रशासदावारिधि मण्डलं भुवः । स चिन्तयत्येव भियस्त्वदेष्यतीरहो दुरन्ता बलवद्विरोधिता ॥ १.२३ ॥ कथाप्रसङ्गेन जनैरुदाहृतादनुस्मृताखण्डलसूनुविक्रमः । तवाभिधानाद्व्यथते नताननः स दुःसहान्मन्त्रपदादिवोरगः ॥ १.२४ ॥ तदाशु कर्तुं त्वयि जिह्ममुद्यते विधीयतां तत्र विधेयमुत्तरम् । परप्रणीतानि वचांसि चिन्वतां प्रवृत्तिसाराः खलु मादृशां धियः ॥ १.२५ ॥ इतीरयित्वा गिरमात्तसत्क्रिये गतेऽथ पत्यौ वनसंनिवासिनाम् । प्रविश्य कृष्णा सदनं महीभुजा तदाचचक्षेऽनुजसन्निधौ वचः ॥ १.२६ ॥ निशम्य सिद्धिं द्विषतामपाकृतीस्ततस्ततस्त्या विनियन्तुमक्षमा । नृपस्य मन्युव्यवसायदीपिनीरुदाजहार द्रुपदात्मजा गिरः ॥ १.२७ ॥ भवादृशेषु प्रमदाजनोदितं भवत्यधिक्षेप इवानुशासनम् । तथापि वक्तुं व्यवसाययन्ति मां निरस्तनारीसमया दुराधयः ॥ १.२८ ॥ अखण्डमाखण्डलतुल्यधामभिश्चिरं धृता भूपतिभिः स्ववंशजैः । त्वया स्वहस्तेन मही मदच्युता मतङ्गजेन स्रगिवापवर्जिता ॥ १.२९ ॥ व्रजन्ति ते मूढधियः पराभवं भवन्ति मायाविषु ये न मायिनः । प्रविश्य हि घ्नन्ति शठास्तथाविधानसंवृताङ्गान्निशिता इवेषवः ॥ १.३० ॥ गुणानुरक्तामनुरक्तसाधनः कुलाभिमानी कुलजां नराधिपः । परैस्त्वदन्यः क इवापहारयेन्मनोरमामात्मवधूमिव श्रियम् ॥ १.३१ ॥ भवन्तमेतर्हि मनस्विगर्हिते विवर्तमानं नरदेव वर्त्मनि । कथं न मन्युर्ज्वलयत्युदीरितः शमीतरुं शुष्कमिवाग्निरुच्छिखः ॥ १.३२ ॥ अवन्ध्यकोपस्य निहन्तुरापदां भवन्ति वश्याः स्वयमेव देहिनः । अमर्षशून्येन जनस्य जन्तुना न जातहार्देन न विद्विषादरः ॥ १.३३ ॥ परिभ्रमंल्लोहितचन्दनोचितः पदातिरन्तर्गिरि रेणुरूषितः । महारथः सत्यधनस्य मानसं दुनोति ते कच्चिदयं वृकोदरः ॥ १.३४ ॥ विजित्य यः प्राज्यमयच्छदुत्तरान् कुरूनकुप्यं वसु वासवोपमः । स वल्कवासांसि तवाधुनाहरन् करोति मन्युं न कथं धनंजयः ॥ १.३५ ॥ वनान्तशय्याकठिनीकृताकृती कचाचितौ विष्वगिवागजौ गजौ । कथं त्वमेतौ धृतिसंयमौ यमौ विलोकयन्नुत्सहसे न बाधितुम् ॥ १.३६ ॥ इमामहं वेद न तावकीं धियं विचित्ररूपाः खलु चित्तवृत्तयः । विचिन्तयन्त्या भवदापदं परां रुजन्ति चेतः प्रसभं ममाधयः ॥ १.३७ ॥ पुराधिरूढः शयनं महाधनं विबोध्यसे यः स्तुतिगीतिमङ्गलैः । अदभ्रदर्भामधिशय्य स स्थलीं जहासि निद्रामशिवैः शिवारुतैः ॥ १.३८ ॥ पुरोपनीतं नृप रामणीयकं द्विजातिशेषेण यदेतदन्धसा । तदद्य ते वन्यफलाशिनः परं परैति कार्श्यं यशसा समं वपुः ॥ १.३९ ॥ अनारतं यौ मणिपीठशायिनावरञ्जयद्राजशिरःस्रजां रजः । निषीदतस्तौ चरणौ वनेषु ते मृगद्विजालूनशिखेषु बर्हिषाम् ॥ १.४० ॥ द्विषन्निमित्ता यदियं दशा ततः समूलमुन्मूलयतीव मे मनः । परैरपर्यासितवीर्यसम्पदां पराभवोऽप्युत्सव एव मानिनाम् ॥ १.४१ ॥ विहाय शान्तिं नृप धाम तत्पुनः प्रसीद संधेहि वधाय विद्विषाम् । व्रजन्ति शत्रूनवधूय निःस्पृहाः शमेन सिद्धिं मुनयो न भूभृतः ॥ १.४२ ॥ पुरःसरा धामवतां यशोधनाः सुदुःसहं प्राप्य निकारमीदृशम् । भवादृशाश्चेदधिकुर्वते परान्निराश्रया हन्त हता मनस्विता ॥ १.४३ ॥ अथ क्षमामेव निरस्तसाधनश्चिराय पर्येषि सुखस्य साधनम् । विहाय लक्ष्मीपतिलक्ष्म कार्मुकं जटाधरः सञ्जुहुधीह पावकम् ॥ १.४४ ॥ न समयपरिरक्षणं क्षमं ते निकृतिपरेषु परेषु भूरिधाम्नः । अरिषु हि विजयार्थिनः क्षितीशा विदधति सोपधि संधिदूषणानि ॥ १.४५ ॥ विधिसमयनियोगाद्दीप्तिसंहारजिह्मं शिथिलबलमगाधे मग्नमापत्पयोधौ । रिपुतिमिरमुदस्योदीयमानं दिनादौ दिनकृतमिव लक्ष्मीस्त्वां समभ्येतु भूयः ॥ १.४६ ॥ विहितां प्रियया मनःप्रियामथ निश्चित्य गिरं गरीयसीम् । उपपत्तिमदूर्जिताश्रयं नृपमूचे वचनं वृकोदरः ॥ २.१ ॥ यदवोचत वीक्ष्य मानिनी परितः स्नेहमयेन चक्षुषा । अपि वागधिपस्य दुर्वचं वचनं तद्विदधीत विस्मयम् ॥ २.२ ॥ विषमोऽपि विगाह्यते नयः कृततीर्थः पयसामिवाशयः । स तु तत्र विशेषदुर्लभः सदुपन्यस्यति कृत्यवर्त्म यः ॥ २.३ ॥ परिणामसुखे गरीयसि व्यथकेऽस्मिन् वचसि क्षतौजसाम् । अतिवीर्यवतीव भेषजे बहुरल्पीयसि दृश्यते गुणः ॥ २.४ ॥ इयमिष्टगुणाय रोचतां रुचिरार्था भवतेऽपि भारती । ननु वक्तृविशेषनिःस्पृहा गुणगृह्या वचने विपश्चितः ॥ २.५ ॥ चतसृष्वपि ते विवेकिनी नृप विद्यासु निरूढिमागता । कथमेत्य मतिर्विपर्ययं करिणी पङ्कमिवावसीदति ॥ २.६ ॥ विधुरं किमतः परं परैरवगीतां गमिते दशामिमाम् । अवसीदति यत्सुरैरपि त्वयि सम्भावितवृत्ति पौरुषम् ॥ २.७ ॥ द्विषतामुदयः सुमेधसा गुरुरस्वन्ततरः सुमर्षणः । न महानपि भूतिमिच्छता फलसम्पत्प्रवणः परिक्षयः ॥ २.८ ॥ अचिरेण परस्य भूयसीं विपरीतां विगणय्य चात्मनः । क्षययुक्तिमुपेक्षते कृती कुरुते तत्प्रतिकारमन्यथा ॥ २.९ ॥ अनुपालयतामुदेष्यतीं प्रभुशक्तिं द्विषतामनीहया । अपयान्त्यचिरान्महीभुजां जननिर्वादभयादिव श्रियः ॥ २.१० ॥ क्षययुक्तमपि स्वभावजं दधतं धाम शिवं समृद्धये । प्रणमन्त्यनपायमुत्थितं प्रतिपच्चन्द्रमिव प्रजा नृपम् ॥ २.११ ॥ प्रभवः खलु कोशदण्डयोः कृतपञ्चाङ्गविनिर्णयो नयः । स विधेयपदेषु दक्षतां नियतिं लोक इवानुरुध्यते ॥ २.१२ ॥ अभिमानवतो मनस्विनः प्रियमुच्चैः पदमारुरुक्षतः । विनिपातनिवर्तनक्षमं मतमालम्बनमात्मपौरुषम् ॥ २.१३ ॥ विपदोऽभिभवन्त्यविक्रमं रहयत्यापदुपेतमायतिः । नियता लघुता निरायतेरगरीयान्न पदं नृपश्रियः ॥ २.१४ ॥ तदलं प्रतिपक्षमुन्नतेरवलम्ब्य व्यवसायवन्ध्यताम् । निवसन्ति पराक्रमाश्रया न विषादेन समं समृद्धयः ॥ २.१५ ॥ अथ चेदवधिः प्रतीक्ष्यते कथमाविष्कृतजिह्मवृत्तिना । धृतराष्ट्रसुतेन सुत्यज्याश्चिरमास्वाद्य नरेन्द्रसम्पदः ॥ २.१६ ॥ द्विषता विहितं त्वयाथवा यदि लब्धा पुनरात्मनः पदम् । जननाथ तवानुजन्मनां कृतमाविष्कृतपौरुषैर्भुजैः ॥ २.१७ ॥ मदसिक्तमुखैर्मृगाधिपः करिभिर्वर्तयति स्वयं हतैः । लघयन् खलु तेजसा जगन्न महानिच्छति भूतिमन्यतः ॥ २.१८ ॥ अभिमानधनस्य गत्वरैरसुभिः स्थास्नु यशश्चिचीषतः । अचिरांशुविलासचञ्चला ननु लक्ष्मीः फलमानुषङ्गिकम् ॥ २.१९ ॥ ज्वलितं न हिरण्यरेतसं चयमास्कन्दति भस्मनां जनः । अभिभूतिभयादसूनतः सुखमुज्झन्ति न धाम मानिनः ॥ २.२० ॥ किमवेक्ष्य फलं पयोधरान् ध्वनतः प्रार्थयते मृगाधिपः । प्रकृतिः खलु सा महीयसः सहते नान्यसमुन्नतिं यया ॥ २.२१ ॥ कुरु तन्मतिमेव विक्रमे नृप निर्धूय तमः प्रमादजम् । ध्रुवमेतदवेहि विद्विषां त्वदनुत्साहहता विपत्तयः ॥ २.२२ ॥ द्विरदानिव दिग्विभावितांश्चतुरस्तोयनिधीनिवायतः । प्रसहेत रणे तवानुजान् द्विषतां कः शतमन्युतेजसः ॥ २.२३ ॥ ज्वलतस्तव जातवेदसः सततं वैरिकृतस्य चेतसि । विदधातु शमं शिवेतरा रिपुनारीनयनाम्बुसन्ततिः ॥ २.२४ ॥ इति दर्शितविक्रियं सुतं मरुतः कोपपरीतमानसम् । उपसान्त्वयितुं महीपतिर्द्विरदं दुष्टमिवोपचक्रमे ॥ २.२५ ॥ अपवर्जितविप्लवे शुचय्हृदयग्राहिणि मङ्गलास्पदे । विमला तव विस्तरे गिरां मतिरादर्श इवाभिदृश्यते ॥ २.२६ ॥ स्फुटता न पदैरपाकृता न च न स्वीकृतमर्थगौरवम् । रचिता पृथगर्थता गिरां न च सामर्थ्यमपोहितं क्वचित् ॥ २.२७ ॥ उपपत्तिरुदाहृता बलादनुमानेन न चागमः क्षतः । इदमीदृगनीदृगाशयः प्रसभं वक्तुमुपक्रमेत कः ॥ २.२८ ॥ अवितृप्ततया तथापि मे हृदयं निर्णयमेव धावति । अवसाययितुं क्षमाः सुखं न विधेयेषु विशेषसम्पदः ॥ २.२९ ॥ सहसा विदधीत न क्रियामविवेकः परमापदां पदम् । वृणते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः ॥ २.३० ॥ अभिवर्षति योऽनुपालयन् विधिबीजानि विवेकवारिणा । स सदा फलशालिनीं क्रियां शरदं लोक इवाधितिष्ठति ॥ २.३१ ॥ शुचि भूषयति श्रुतं वपुः प्रशमस्तस्य भवत्यलंक्रिया । प्रशमाभरणं पराक्रमः स नयापादितसिद्धिभूषणः ॥ २.३२ ॥ मतिभेदतमस्तिरोहिते गहने कृत्यविधौ विवेकिनाम् । सुकृतः परिशुद्ध आगमः कुरुते दीप इवार्थदर्शनम् ॥ २.३३ ॥ स्पृहणीयगुणैर्महात्मभिश्चरिते वर्त्मनि यच्छतां मनः । विधिहेतुरहेतुरागसां विनिपातोऽपि समः समुन्नतेः ॥ २.३४ ॥ शिवमौपयिकं गरीयसीं फलनिष्पत्तिमदूषितायतिम् । विगणय्य नयन्ति पौरुषं विजितक्रोधरया जिगीषवः ॥ २.३५ ॥ अपनेयमुदेतुमिच्छता तिमिरं रोषमयं धिया पुरः । अविभिद्य निशाकृतं तमः प्रभया नांशुमताप्युदीयते ॥ २.३६ ॥ बलवानपि कोपजन्मनस्तमसो नाभिभवं रुणद्धि यः । क्षयपक्ष इवैन्दवीः कलाः सकला हन्ति स शक्तिसम्पदः ॥ २.३७ ॥ समवृत्तिरुपैति मार्दवं समये यश्च तनोति तिग्मताम् । अधितिष्ठति लोकमोजसा स विवस्वानिव मेदिनीपतिः ॥ २.३८ ॥ क्व चिराय परिग्रहः श्रियां क्व च दुष्टेन्द्रियवाजिवश्यता । शरदभ्रचलाश्चलेन्द्रियैरसुरक्षा हि बहुच्छलाः श्रियः ॥ २.३९ ॥ किमसामयिकं वितन्वता मनसः क्षोभमुपात्तरंहसः । क्रियते पतिरुच्चकैरपां भवता धीरतयाधरीकृतः ॥ २.४० ॥ श्रुतमप्यधिगम्य ये रिपून् विनयन्ते स्म न शरीरजन्मनः । जनयन्त्यचिराय सम्पदामयशस्ते खलु चापलाश्रयम् ॥ २.४१ ॥ अतिपातितकालसाधना स्वशरीरेन्द्रियवर्गतापनी । जनवन्न भवन्तमक्षमा नयसिद्धेरपनेतुमर्हति ॥ २.४२ ॥ उपकारकमायतेर्भृशं प्रसवः कर्मफलस्य भूरिणः । अनपायि निबर्हणं द्विषां न तितिक्षासममस्ति साधनम् ॥ २.४३ ॥ प्रणतिप्रवणान् विहाय नः सहजस्नेहनिबद्धचेतसः । प्रणमन्ति सदा सुयोधनं प्रथमे मानभृतां न वृष्णयः ॥ २.४४ ॥ सुहृदः सहजास्तथेतरे मतमेषां न विलङ्घयन्ति ये । विनयादिव यापयन्ति ते धृतराष्ट्रात्मजमात्मसिद्धये ॥ २.४५ ॥ अभियोग इमान्महीभुजो भवता तस्य ततः कृतावधेः । प्रविघाटयिता समुत्पतन् हरिदश्वः कमलाकरानिव ॥ २.४६ ॥ उपजापसहान् विलङ्घयन् स विधाता नृपतीन्मदोद्धतः । सहते न जनोऽप्यधःक्रियां किमु लोकाधिकधाम राजकम् ॥ २.४७ ॥ असमापितकृत्यसम्पदां हतवेगं विनयेन तावता । प्रभवन्त्यभिमानशालिनां मदमुत्तम्भयितुं विभूतयः ॥ २.४८ ॥ मदमानसमुद्धतं नृपं न वियुङ्क्ते नियमेन मूढता । अतिमूढ उदस्यते नयान्नयहीनादपरज्यते जनः ॥ २.४९ ॥ अपरागसमीरणेरितः क्रमशीर्णाकुलमूलसन्ततिः । सुकरस्तरुवत्सहिष्णुना रिपुरुन्मूलयितुं महानपि ॥ २.५० ॥ अणुरप्युपहन्ति विग्रहः प्रभुमन्तःप्रकृतिप्रकोपजः । अखिलं हि हिनस्ति भूधरं तरुशाखान्तनिघर्षजोऽनलः ॥ २.५१ ॥ मतिमान् विनयप्रमाथिनः समुपेक्षेत समुन्नतिं द्विषः । सुजयः खलु तादृगन्तरे विपदन्ता ह्यविनीतसम्पदः ॥ २.५२ ॥ लघुवृत्तितया भिदां गतं बहिरन्तश्च नृपस्य मण्डलम् । अभिभूय हरत्यनन्तरः शिथिलं कूलमिवापगारयः ॥ २.५३ ॥ अनुशासतमित्यनाकुलं नयवर्त्माकुलमर्जुनाग्रजम् । स्वयमर्थ इवाभिवाञ्छितस्तमभीयाय पराशरात्मजः ॥ २.५४ ॥ मधुरैरवशानि लम्भयन्नपि तिर्यञ्चि शमं निरीक्षितैः । परितः पटु बिभ्रदेनसां दहनं धाम विलोकनक्षमम् ॥ २.५५ ॥ सहसोपगतः सविस्मयं तपसां सूतिरसूतिरेनसाम् । ददृशे जगतीभुजा मुनिः स वपुष्मानिव पुण्यसंचयः ॥ २.५६ ॥ अथोच्चकैरासनतः परार्ध्यादुद्यन् स धूतारुणवल्कलाग्रः । रराज कीर्णाकपिशांशुजालः शृङ्गात्सुमेरोरिव तिग्मरश्मिः ॥ २.५७ ॥ अवहितहृदयो विधाय स अर्हामृषिवदृषिप्रवरे गुरूपदिष्टाम् । तदनुमतमलंचकार पश्चात्प्रशम इव श्रुतमासनं नरेन्द्रः ॥ २.५८ ॥ व्यक्तोदितस्मितमयूखविभासितोष्ठस्तिष्ठन्मुनेरभिमुखं स विकीर्णधाम्नः । तन्वन्तमिद्धमभितो गुरुमंशुजालं लक्ष्मीमुवाह सकलस्य शशाङ्कमूर्तेः ॥ २.५९ ॥ ततः शरच्चन्द्रकराभिरामैरुत्सर्पिभिः प्रांशुमिवांशुजालैः । बिभ्राणमानीलरुचं पिशङ्गीर्जटास्तडित्वन्तमिवाम्बुवाहम् ॥ ३.१ ॥ प्रसादलक्ष्मीं दधतं समग्रां वपुःप्रकर्षेण जनातिगेन । प्रसह्य चेतःसु समासजन्तमसंस्तुतानामपि भावमार्द्रम् ॥ ३.२ ॥ अनुद्धताकारतया विविक्तां तन्वन्तमन्तःकरणस्य वृत्तिम् । माधुर्यविस्रम्भविशेषभाजा कृतोपसम्भाषमिवेक्षितेन ॥ ३.३ ॥ धर्मात्मजो धर्मनिबन्धिनीनां प्रसूतिमेनःप्रणुदां श्रुतीनाम् । हेतुं तदभ्यागमने परीप्सुः सुखोपविष्टं मुनिमाबभाषे ॥ ३.४ ॥ अनाप्तपुण्योपचरैर्दुरापा फलस्य निर्धूतरजाः सवित्री । तुल्या भवद्दर्शनसम्पदेषा वृष्टेर्दिवो वीतबलाहकायाः ॥ ३.५ ॥ अद्य क्रियाः कामदुघाः क्रतूनां सत्याशिषः सम्प्रति भूमिदेवाः । आ संसृतेरस्मि जगत्सु जातस्त्वय्यागते यद्बहुमानपात्रम् ॥ ३.६ ॥ श्रियं विकर्षत्यपहन्त्यघानि श्रेयः परिस्नौति तनोति कीर्तिम् । संदर्शनं लोकगुरोरमोघममोघं तवात्मयोनेरिव किं न धत्ते ॥ ३.७ ॥ श्च्योतन्मयूखेऽपि हिमद्युतौ मे ननिर्वृतं निर्वृतिमेति चक्षुः । समुज्झितज्ञातिवियोगखेदं त्वत्संनिधावुच्छ्वसतीव चेतः ॥ ३.८ ॥ निरास्पदं प्रश्नकुतूहलित्वमस्मास्वधीनं किमु निःस्पृहाणाम् । तथापि कल्याणकरीं गिरं ते मां श्रोतुमिच्छा मुखरीकरोति ॥ ३.९ ॥ इत्युक्तवानुक्तिविशेषरम्यं मनः समाधाय जयोपपत्तौ । उदारचेता गिरमित्युदारां द्वैपायनेनाभिदधे नरेन्द्रः ॥ ३.१० ॥ चिचीषतां जन्मवतामलघ्वीं यशोवतंसामुभयत्र भूतिम् । अभ्यर्हिता बन्धुषु तुल्यरूपा वृत्तिर्विशेषेण तपोधनानाम् ॥ ३.११ ॥ तथापि निघ्नं नृप तावकीनैः प्रह्वीकृतं मे हृदयं गुणौघैः । वीतस्पृहाणामपि मुक्तिभाजां भवन्ति भव्येषु हि पक्षपाताः ॥ ३.१२ ॥ सुता न यूयं किमु तस्य राज्ञः सुयोधनं वा न गुणैरतीताः । यस्त्यक्तवान् वः स वृथा बलाद्वा मोहं विधत्ते विषयाभिलाषः ॥ ३.१३ ॥ जहातु नैनं कथमर्थसिद्धिः संशय्य कर्णादिषु तिष्ठते यः । असाद्युयोगा हि जयान्तरायाः प्रमाथिनीनां विपदां पदानि ॥ ३.१४ ॥ पथश्च्युतायां समितौ रिपूणां धर्म्यां दधानेन धुरं चिराय । त्वया विपत्स्वप्यविपत्ति रम्यमाविष्कृतं प्रेम परं गुणेषु ॥ ३.१५ ॥ विधाय विध्वंसनमात्मनीनं शमैकवृत्तेर्भवतश्छलेन । प्रकाशितत्वन्मतिशीलसाराः कृतोपकारा इव विद्विषस्ते ॥ ३.१६ ॥ लभ्या धरित्री तव विक्रमेण ज्यायांश्च वीर्यास्त्रबलैर्विपक्षः । अतः प्रकर्षाय विधिर्विधेयः प्रकर्षतन्त्रा हि रणे जयश्रीः ॥ ३.१७ ॥ त्रिःसप्तकृत्वो जगतीपतीनां हन्ता गुरुर्यस्य स जामदग्न्यः । वीर्यावधूतः स्म तदा विवेद प्रकर्षमाधारवशं गुणानाम् ॥ ३.१८ ॥ यस्मिन्ननैश्वर्यकृतव्यलीकः पराभवं प्राप्त इवान्तकोऽपि । धुन्वन् धनुः कस्य रणे न कुर्यान्मनो भयैकप्रवणं स भीष्मः ॥ ३.१९ ॥ सृजन्तमाजाविषुसंहतीर्वः सहेत कोपज्वलितं गुरुं कः । परिस्फुरल्लोलशिखाग्रजिह्वं जगज्जिघत्सन्तमिवान्तवह्निम् ॥ ३.२० ॥ निरीक्ष्य संरम्भनिरस्तधैर्यं राधेयमाराधितजामदग्न्यम् । असंस्तुतेषु प्रसभं भयेषु जायेत मृत्योरपि पक्षपातः ॥ ३.२१ ॥ यया समासादितसाधनेन सुदुश्चरामाचरता तपस्याम् । एते दुरापं समवाप्य वीर्यमुन्मीलितारः कपिकेतनेन ॥ ३.२२ ॥ महत्त्वयोगाय महामहिम्नामाराधनीं तां नृप देवतानाम् । दातुं प्रदानोचित भूरिधाम्नीमुपागतः सिद्धिमिवास्मि विद्याम् ॥ ३.२३ ॥ इत्युक्तवन्तं व्रज साधयेति प्रमाणयन् वाक्यमजातशत्रोः । प्रसेदिवांसं तमुपाससाद वसन्निवान्ते विनयेन जिष्णुः ॥ ३.२४ ॥ निर्याय विद्या+थ दिनादिरम्याद्बिम्बादिवार्कस्य मुखान्महर्षेः । पार्थाननं वह्निकणावदाता दीप्तिः स्फुरत्पद्ममिवाभिपेदे ॥ ३.२५ ॥ योगं च तं योग्यतमाय तस्मै तपःप्रभावाद्विततार सद्यः । येनास्य तत्त्वेषु कृतेऽवभासे समुन्मिमीलेव चिराय चक्षुः ॥ ३.२६ ॥ आकारमाशंसितभूरिलाभं दधानमन्तःकरणानुरूपम् । नियोजयिष्यन् विजयोदये तं तपःसमाधौ मुनिरित्युवाच ॥ ३.२७ ॥ अनेन योगेन विवृद्धतेजा निजां परस्मै पदवीमयच्छन् । समाचराचारमुपात्तशस्त्रो जपोपवासाभिषवैर्मुनीनाम् ॥ ३.२८ ॥ करिष्यसे यत्र सुदुश्चराणि प्रसत्तये गोत्रभिदस्तपांसि । शिलोच्चयं चारुशिलोच्चयं तमेष क्षणान्नेष्यति गुह्यकस्त्वाम् ॥ ३.२९ ॥ इति ब्रुवाणेन महेन्द्रसूनुं महर्षिणा तेन तिरोबभूवे । तं राजराजानुचरोऽस्य साक्षात्प्रदेशमादेशमिवाधितस्थौ ॥ ३.३० ॥ कृतानतिर्व्याहृतसान्त्ववादे जातस्पृहः पुण्यजनः स जिष्णौ । इयाय सख्याविव सम्प्रसादं विश्वासयत्याशु सतां हि योगः ॥ ३.३१ ॥ अथोष्णभासेव सुमेरुकुञ्जान् विहीयमानानुदयाय तेन । बृहद्द्युतीन् दुःखकृतात्मलाभं तमः शनैः पाण्डुसुतान् प्रपेदे ॥ ३.३२ ॥ असंशयालोचितकार्यनुन्नः प्रेम्णा समानीय विभज्यमानः । तुल्याद्विभागादिव तन्मनोभिर्दुःखातिभारोऽपि लघुः स मेने ॥ ३.३३ ॥ धैर्येण विश्वास्यतया महर्षेस्तीव्रादरातिप्रभवाच्च मन्योः । वीर्यं च विद्वत्सु सुते मघोनः स तेषु न स्थानमवाप शोकः ॥ ३.३४ ॥ तान् भूरिधाम्नश्चतुरोऽपि दूरं विहाय यामानिव वासरस्य । एकौघभूतं तदशर्म कृष्णां विभावरीं ध्वान्तमिव प्रपेदे ॥ ३.३५ ॥ तुषारलेखाकुलितोत्पलाभे पर्यश्रुणी मङ्गलभङ्गभीरुः । अगूढभावापि विलोकने सा न लोचने मीलयितुं विषेहे ॥ ३.३६ ॥ अकृत्रिमप्रेमरसाभिरामं रामार्पितं दृष्टिविलोभि दृष्टम् । मनःप्रसादाञ्जलिना निकामं जग्राह पाथेयमिवेन्द्रसूनुः ॥ ३.३७ ॥ धैर्यावसादेन हृतप्रसादा वन्यद्विपेनेव निदाघसिन्धुः । निरुद्धबाष्पोदयसन्नकण्ठमुवाच कृच्छ्रादिति राजपुत्री ॥ ३.३८ ॥ मग्नां द्विषच्छद्मनि पङ्कभूते सम्भवानां भूतिमिवोद्धरिष्यन् । आधिद्विषामा तपसां प्रसिद्धेरस्मद्विना मा भृशमुन्मनीभूः ॥ ३.३९ ॥ यशोऽधिगन्तुं सुखलिप्सया वा मनुष्यसंख्यामतिवर्तितुं वा । निरुत्सुकानामभियोग्गभाजां समुत्सुकेवाङ्कमुपैति सिद्धिः ॥ ३.४० ॥ लोकं विधात्रा विहितस्य गोप्तुं क्षत्त्रस्य मुष्णन् वसु जैत्रमोजः । तेजस्विताया विजयैकवृत्तेर्निघ्नन् प्रियं प्राणमिवाभिमानम् ॥ ३.४१ ॥ व्रीडानतैराप्तजनोपनीतः संशय्य कृच्छ्रेण नृपैः प्रपन्नः । वितानभूतं विततं पृथिव्यां यशः समूहन्निव दिग्विकीर्णम् ॥ ३.४२ ॥ वीर्यावदानेषु कृतावमर्षस्तन्वन्नभूतामिव सम्प्रतीतिम् । कुर्वन् प्रयामक्षयमायतीनामर्कत्विषामह्न इवावशेषः ॥ ३.४३ ॥ प्रसह्य योऽस्मासु परैः प्रयुक्तः स्मर्तुं न शक्यः किमुताधिकर्तुम् । नवीकरिष्यत्युपशुष्यदार्द्रः स त्वद्विना मे हृदयं निकारः ॥ ३.४४ ॥ प्राप्तोऽभिमानव्यसनादसह्यं दन्तीव दन्तव्यसनाद्विकारम् । द्विषत्प्रतापान्तरितोरुतेजाः शरद्घनाकीर्ण इवादिरह्नः ॥ ३.४५ ॥ सव्रीडमन्दैरिव निष्क्रियत्वान्नात्यर्थमस्त्रैरवभासमानः । यशःक्षयक्षीणजलार्णवाभस्त्वमन्यमाकारमिवाभिपन्नः ॥ ३.४६ ॥ दुःशासनामर्षरजोविकीर्णैरेभिर्विनार्थैरिव भाग्यनाथैः । केशैः कदर्थीकृतवीर्यसारः कच्चित्स एवासि धनंजयस्त्वम् ॥ ३.४७ ॥ स क्षत्त्रियस्त्राणसहः सतां यस्तत्कार्मुकं कर्मसु यस्य शक्तिः । वहन् द्वयीं यद्यफलेऽर्थजाते करोत्यसंस्कारहतामिवोक्तिम् ॥ ३.४८ ॥ वीतौजसः सन्निधिमात्रशेषा भवत्कृतां भूतिमपेक्षमाणाः । समानदुःखा इव नस्त्वदीयाः सरूपतां पार्थ गुणा भजन्ते ॥ ३.४९ ॥ आक्षिप्यमाणं रिपुभिः प्रमादान्नागैरिवालूनसटं मृगेन्द्रम् । त्वां धूरियं योग्यतयाधिरूढा दीप्त्या दिनश्रीरिव तिग्मरश्मिम् ॥ ३.५० ॥ करोति योऽशेषजनातिरिक्तां सम्भावनामर्थवतीं क्रियाभिः । संसत्सु जाते पुरुषाधिकारे न पूरणी तं समुपैति संख्या ॥ ३.५१ ॥ प्रियेषु यैः पार्थ विनोपपत्तेर्विचिन्त्यमानैः क्लममेति चेतः । तव प्रयातस्य जयाय तेषां क्रियादघानां मघवा विघातम् ॥ ३.५२ ॥ मा गाश्चिरायैकचरः प्रमादं वसन्नसम्बाधशिवेऽपि देशे । मात्सर्यरागोपहतात्मनां हि स्खलन्ति साधुष्वपि मानसानि ॥ ३.५३ ॥ तदाशु कुर्वन् वचनं महर्षेर्मनोरथान्नः सफलीकुरुष्व । प्रत्यागतं त्वास्मि कृतार्थमेव स्तनोपपीडं परिरब्धुकामा ॥ ३.५४ ॥ उदीरितां तामिति याज्ञसेन्या नवीकृतोद्ग्राहितविप्रकाराम् । आसाद्य वाचं स भृशं दिदीपे काष्ठामुदीचीमिव तिग्मरश्मिः ॥ ३.५५ ॥ अथाभिपश्यन्निव विद्विषः पुरः पुरोधसारोपितहेतिसंहतिः । बभार रम्योऽपि वपुः स भीषणं गतः क्रियां मन्त्र इवाभिचारिकीम् ॥ ३.५६ ॥ अविलङ्घ्यविकर्षणं परैः प्रथितज्यारवकर्म कार्मुकम् । अगतावरिदृष्टिगोचरं शितनिस्त्रिंशयुजौ महेषुधी ॥ ३.५७ ॥ यशसेव तिरोदधन्मुहुर्महसा गोत्रभिदायुधक्षतीः । कवचं च सरत्नमुद्वहञ्ज्वलितज्योतिरिवान्तरं दिवः ॥ ३.५८ ॥ अकलाधिपभृत्यदर्शितं शिवमुर्वीधरवर्त्म सम्प्रयान् । हृदयानि समाविवेश स क्षणमुद्बाष्पदृशां तपोभृताम् ॥ ३.५९ ॥ अनुजगुरथ दिव्यं दुन्दुभिध्वानमाशाः+ सुरकुसुमनिपातैर्व्योम्नि लक्ष्मीर्वितेने । प्रियमिव कथयिष्यन्नालिलिङ्ग स्फुरन्तीं भुवमनिभृतवेलावीचिबाहुः पयोधिः ॥ ३.६० ॥ ततः स कूजत्कलहंसमेखलां सपाकसस्याहितपाण्डुतागुणाम् । उपाससादोपजनं जनप्रियः प्रियामिवासादितयौवनां भुवम् ॥ ४.१ ॥ विनम्रशालिप्रसवौघशालिनीरपेतपङ्काः ससरोरुहाम्भसः । ननन्द पश्यन्नुपसीम स स्थलीरुपायनीभूतशरद्गुणश्रियः ॥ ४.२ ॥ निरीक्ष्यमाणा इव विस्मयाकुलैः पयोभिरुन्मीलितपद्मलोचनैः । हृतप्रियादृष्टिविलासविभ्रमा मनोऽस्य जह्रुः शफरीविवृत्तयः ॥ ४.३ ॥ तुतोष पश्यन् कलमस्य स अधिकं सवारिजे वारिणि रामणीयकम् । सुदुर्लभे नार्हति कोऽभिनन्दितुं प्रकर्षलक्ष्मीमनुरूपसंगमे ॥ ४.४ ॥ नुनोद तस्य स्थलपद्मिनीगतं वितर्कमाविष्कृतफेनसंतति । अवाप्तकिञ्जल्कविभेदमुच्चकैर्विवृत्तपाठीनपराहतं पयः ॥ ४.५ ॥ कृतोर्मिरेखं शिथिलत्वमायता शनैः शनैः शान्तरयेण वारिणा । निरीक्ष्य रेमे स समुद्रयोषितां तरङ्गितक्षौमविपाण्डु सैकतम् ॥ ४.६ ॥ मनोरमं प्रापितमन्तरं भ्रुवोरलंकृतं केसररेणुणाणुना । अलक्तताम्राधरपल्लवश्रिया समानयन्तीमिव बन्धुजीवकम् ॥ ४.७ ॥ नवातपालोहितमाहितं मुहुर्महानिवेशौ परितः पयोधरौ । चकासयन्तीमरविन्दजं रजः परिश्रमाम्भःपुलकेन सर्पता ॥ ४.८ ॥ कपोलसंश्लेषि विलोचनत्विषा विभूषयन्तीमवतंसकोत्पलम् । सुतेन पाण्डोः कलमस्य गोपिकां निरीक्ष्य मेने शरदः कृतार्थता ॥ ४.९ ॥ उपारताः पश्चिमरात्रिगोचरादपारयन्तः पतितुं जवेन गाम् । तमुत्सुकाश्चक्रुरवेक्षणोत्सुकं गवां गणाः प्रस्नुतपीवरौधरसः ॥ ४.१० ॥ परीतमुक्षावजये जयश्रिया नदन्तमुच्चैः क्षतसिन्धुरोधसम् । ददर्श पुष्टिं दधतं स शारदीं सविग्रहं दर्पमिवाधिपं गवाम् ॥ ४.११ ॥ विमुच्यमानैरपि तस्य मन्थरं गवां हिमानीविशदैः कदम्बकैः । शरन्नदीनां पुलिनैः कुतूहलं गलद्दुकूलैर्जघनैरिवादधे ॥ ४.१२ ॥ गतान् पशूनां सहजन्मबन्धुतां गृहाश्रयं प्रेम वनेषु बिभ्रतः । ददर्श गोपानुपधेनु पाण्डवः कृतानुकारानिव गोभिरार्जवे ॥ ४.१३ ॥ परिभ्रमन्मूर्धजषट्पदाकुलैः स्मितोदयादर्शितदन्तकेसरैः । मुखैश्चलत्कुण्डलरश्मिरञ्जितैर्नवातपामृष्टसरोजचारुभिः ॥ ४.१४ ॥ निबद्धनिःश्वासविकम्पिताधरा लता इव प्रस्फुरितैकपल्लवाः । व्यपोढपार्श्वैरपवर्तितत्रिका विकर्षणैः पाणिविहारहारिभिः ॥ ४.१५ ॥ व्रजाजिरेष्वम्बुदनादशङ्किनीः शिखण्डिनामुन्मदयत्सु योषितः । मुहुः प्रणुन्नेषु मथां विवर्तनैर्नदत्सु कुम्भेषु मृदङ्गमन्थरम् ॥ ४.१६ ॥ स मन्थरावल्गितपीवरस्तनीः परिश्रमक्लान्तविलोचनोत्पलाः । निरीक्षितुं नोपरराम बल्लवीरभिप्रनृत्ता इव वारयोषितः ॥ ४.१७ ॥ पपात पूर्वां जहतो विजिह्मतां वृषोपभुक्तान्तिकसस्यसम्पदः । रथाङ्गसीमन्तितसान्द्रकर्दमान् प्रसक्तसम्पातपृथक्कृतान् पथः ॥ ४.१८ ॥ जनैरुपग्राममनिन्द्यकर्मभिर्विविक्तभावेङ्गितभूषणैर्वृताः । भृशं ददर्शाश्रममण्डपोपमाः सपुष्पहासाः स निवेशवीरुधः ॥ ४.१९ ॥ ततः स सम्प्रेक्ष्य शरद्गुणश्रियं शरद्गुणालोकनलोलचक्षुषम् । उवाच यक्षस्तमचोदितोऽपि गां न हीङ्गितज्ञोऽवसरेऽवसीदति ॥ ४.२० ॥ इयं शिवाया नियतेरिवायतिः कृतार्थयन्ती जगतः फलैः क्रियाः । जयश्रियं पार्थ पृथूकरोतु ते शरत्प्रसन्नाम्बुरनम्बुवारिदा ॥ ४.२१ ॥ उपैति सस्यं परिणामरम्यता नदीरनौद्धत्यमपङ्कता महीम् । नवैर्गुणैः सम्प्रति संस्तवस्थिरं तिरोहितं प्रेम घनागमश्रियः ॥ ४.२२ ॥ पतन्ति नास्मिन् विशदाः पतत्त्रिणो धृतेन्द्रचापा न पयोदपङ्क्तयः । तथापि पुष्णाति नभः श्रियं परां न रम्यमाहार्यमपेक्षते गुणम् ॥ ४.२३ ॥ विपाण्डुभिर्ग्लानतया पयोधरैश्च्युताचिराभागुणहेमदामभिः । इयं कदम्बानिलभर्तुरत्यये न दिग्वधूनां कृशता न राजते ॥ ४.२४ ॥ विहाय वाञ्छामुदिते मदात्ययादरक्तकण्ठस्य रुते शिखण्डिनः । श्रुतिः श्रयत्युन्मदहंसनिःस्वनं गुणाः प्रियत्वेऽधिकृता न संस्तवः ॥ ४.२५ ॥ अमी पृथुस्तम्बभृतः पिशङ्गतां गता विपाकेन फलस्य शालयः । विकासि वप्राम्भसि गन्धसूचितं नमन्ति निघ्रातुमिवासितोत्पलम् ॥ ४.२६ ॥ मृणालिनीनामनुरञ्जितं त्विषा विभिन्नमम्भोजपलाशशोभया । पयः स्फुरच्छालिशिखापिशङ्गितं द्रुतं धनुष्खण्डमिवाहिविद्विषः ॥ ४.२७ ॥ विपाण्डु संव्यानमिवानिलोद्धतं निरुन्धतीः सप्तपलाशजं रजः । अनाविलोन्मीलितबाणचक्षुषः सपुष्पहासा वनराजियोषितः ॥ ४.२८ ॥ अदीपितं वैद्युतजातवेदसा सिताम्बुदच्छेदतिरोहितातपम् । ततान्तरं सान्तरवारिशीकरैः शिवं नभोवर्त्म सरोजवायुभिः ॥ ४.२९ ॥ सितच्छदानामपदिश्य धावतां रुतैरमीषां ग्रथिताः पतत्रिणाम् । प्रकुर्वते वारिदरोधनिर्गताः परस्परालापमिवामला दिशः ॥ ४.३० ॥ विहारभूमेरभिघोषमुत्सुकाः शरीरजेभ्यश्च्युतयूथपङ्क्तयः । असक्तमूधांसि पयः क्षरन्त्यमूरुपायनानीव नयन्ति धेनवः ॥ ४.३१ ॥ जगत्प्रसूतिर्जगदेकपावनी व्रजोपकण्ठं तनयैरुपेयुषी । द्युतिं समग्रां समितिर्गवामसावुपैति मन्त्रैरिव संहिताहुतिः ॥ ४.३२ ॥ कृतावधानं जितबर्हिणध्वनौ सुरक्तगोपीजनगीतनिःस्वने । इदं जिघत्सामपहाय भूयसीं न सस्यमभ्येति मृगीकदम्बकम् ॥ ४.३३ ॥ असावनास्थापरयावधीरितः सरोरुहिण्या शिरसा नमन्नपि । उपैति शुष्यन् कलमः सहाम्भसा मनोभुवा तप्त इवाभिपाण्डुताम् ॥ ४.३४ ॥ अमी समुद्धूतसरोजरेणुना हृता हृतासारकणेन वायुना । उपागमे दुश्चरिता इवापदां गतिं न निश्चेतुमलं शिलीमुखाः ॥ ४.३५ ॥ मुखैरसौ विद्रुमभङ्गलोहितैः शिखाः पिशङ्गीः कलमस्य बिभ्रती । शुकावलिर्व्यक्तशिरीषकोमला धनुःश्रियं गोत्रभिदोऽनुगच्छति ॥ ४.३६ ॥ इति कथयति तत्र नातिदूरादथ ददृशे पिहितोष्णरश्मिबिम्बः । विगलितजलभारशुक्लभासां निचय इवाम्बुमुचां नगाधिराजः ॥ ४.३७ ॥ तमतनुवनराजिश्यामितोपत्यकान्तं नगमुपरि हिमानीगौरमासद्य जिष्णुः । व्यपगतमदरागस्यानुसस्मार लक्ष्मीमसितमधरवासो बिभ्रतः सीरपाणेः ॥ ४.३८ ॥ अथ जयाय नु मेरुमहीभृतो रभसया नु दिगन्तदिदृक्षया । अभिययौ स हिमाचलमुच्छ्रितं समुदितं नु विलङ्घयितुं नभः ॥ ५.१ ॥ तपनमण्डलदीतितमेकतः सततनैशतमोवृतमन्यतः । हसितभिन्नतमिस्रचयं पुरः शिवमिवानुगतं गजचर्मणा ॥ ५.२ ॥ क्षितिनभःसुरलोकनिवासिभिः कृतनिकेतमदृष्टपरस्परैः । प्रथयितुं विभुतामभिनिर्मितं प्रतिनिधिं जगतामिव शम्भुना ॥ ५.३ ॥ भुजगराजसितेन नभःश्रिया कनकराजिविराजितसानुना । समुदितं निचयेन तडित्वतीं लघयता शरदम्बुदसंहतिम् ॥ ५.४ ॥ मणिमयूखचयांशुकभासुराः सुरवधूपरिभुक्तलतागृहाः । दधतमुच्चशिलान्तरगोपुराः पुर इवोदितपुष्पवना भुवः ॥ ५.५ ॥ अविरतोज्झितवारिविपाण्डुभिर्विरहितैरचिरद्युतितेजसा । उदितपक्षमिवारतनिःस्वनैः पृथुनितम्बविलम्बिभिरम्बुदैः ॥ ५.६ ॥ दधतमाकरिभिः करिभिः क्षतैः समवतारसमैरसमैस्तटैः । विविधकामहिता महिताम्भसः स्फुटसरोजवना जवना नदीः ॥ ५.७ ॥ नवविनिद्रजपाकुसुमत्विषां द्युतिमतां निकरेण महाश्मनाम् । विहितसांध्यमयूखमिव क्वचिन्निचितकाञ्चनभित्तिषु सानुषु ॥ ५.८ ॥ पृथुकदम्बकदम्बकराजितं ग्रहितमालतमालवनाकुलम् । लघुतुषारतुषारजलश्च्युतं धृतसदानसदाननदन्तिनम् ॥ ५.९ ॥ रहितरत्नचयान्न शिलोच्चयानफलताभवना न दरीभुवः । विपुलिनाम्बुरुहा न सरिद्वधूरकुसुमान् दधतं न महीरुहः ॥ ५.१० ॥ व्यथितसिन्धुमनीरशनैः शनैरमरलोकवधूजघनैर्घनैः । फणभृतामभितो विततं ततं दयितरम्यलताबकुलैः कुलैः ॥ ५.११ ॥ ससुरचापमनेकमणिप्रभैरपपयोविशदं हिमपाण्डुभिः । अविचलं शिखरैरुपबिभ्रतं ध्वनितसूचितमम्बुमुचां चयम् ॥ ५.१२ ॥ विकचवारिरुहं दधतं सरः सकलहंसगणं शुचि मानसम् । शिवमगात्मजया च कृतेर्ष्यया सकलहं सगणं शुचिमानसम् ॥ ५.१३ ॥ ग्रहविमानगणानभितो दिवं ज्वलयतौषधिजेन कृशानुना । मुहुरनुस्मरयन्तमनुक्षपं त्रिपुरदाहमुपापतिसेविनः ॥ ५.१४ ॥ विततशीकरराशिभिरुच्छ्रितैरुपलरोधविवर्तिभिरम्बुभिः । दधतमुन्नतसानुसमुद्धतां धृतसितव्यजनामिव जाह्नवीम् ॥ ५.१५ ॥ अनुचरेण धनाधिपतेरथो नगविलोकनविस्मितमानसः । स जगदे वचनं प्रियमादरान्मुखरतावसरे हि विराजते ॥ ५.१६ ॥ अलमेष विलोकितः प्रजानां सहसा संहतिमंहसां विहन्तुम् । घनवर्त्म सहस्रधेव कुर्वन् हिमगौरैरचलाधिपः शिरोभिः ॥ ५.१७ ॥ इह दुरधिगमैः किंचिदेवागमैः सततमसुतरं वर्णयन्त्यन्तरम् । अमुमतिविपिनं वेद दिग्व्यापिनं पुरुषमिव परं पद्मयोनिः परम् ॥ ५.१८ ॥ रुचिरपल्लवपुष्पलतागृहैरुपलसज्जलजैर्जलराशिभिः । नयति संततमुत्सुकतामयं धृतिमतीरुपकान्तमपि स्त्रियः ॥ ५.१९ ॥ सुलभैः सदा नयवतायवता निधिगुह्यकाधिपरमैः परमैः । अमुना धनैः क्षितिभृतातिभृता समतीत्य भाति जगती जगती ॥ ५.२० ॥ अखिलमिदममुष्य गैरीगुरोस्त्रिभुवनमपि नैति मन्ये तुलाम् । अधिवसति सदा यदेनं जनैरविदितविभवो भवानीपतिः ॥ ५.२१ ॥ वीतजन्मजरसं परं शुचि ब्रह्मणः पदमुपैतुमिच्छताम् । आगमादिव तमोपहादितः सम्भवन्ति मतयो भवच्छिदः ॥ ५.२२ ॥ दिव्यस्त्रीणां सचरणलाक्षारागा रागायाते निपतितपुष्पापीडाः । पीडाभाजः कुसुमचिताः साशंसं शंसन्त्यस्मिन् सुरतविशेषं शय्याः ॥ ५.२३ ॥ गुणसम्पदा समधिगम्य परं महिमानमत्र महिते जगताम् । नयशालिनि श्रिय इवाधिपतौ विरमन्ति न ज्वलितुमौषधयः ॥ ५.२४ ॥ कुररीगणः कृतरवस्तरवः कुसुमानताः सकमलं कमलम् । इह सिन्धवश्च वरणावरणाः करिणां मुदे सनलदानलदाः ॥ ५.२५ ॥ सादृश्यं गतमपनिद्रचूतगन्धैरामोदं मदजलसेकजं दधानः । एतस्मिन्मदयति कोकिलानकाले लीनालिः सुरकरिणां कपोलकाषः ॥ ५.२६ ॥ सनाकवनितं नितम्बरुचिरं चिरं सुनिनदैर्नदैर्वृतममुम् । मता फलवतोऽवतो रसपरा परास्तवसुधा सुधाधिवसति ॥ ५.२७ ॥ श्रीमल्लताभवनमोषधयः प्रदीपाः शय्या नवानि हरिचन्दनपल्लवानि । अस्मिन् रतिश्रमनुदश्च सरोजवाताः स्मर्तुं दिशन्ति न दिवः सुरसुन्दरीभ्यः ॥ ५.२८ ॥ ईशार्थमम्भसि चिराय तपश्चरन्त्या यादोविलङ्घनविलोलविलोचनायाः । आलम्बताग्रकरमत्र भवो भवान्याः श्च्योतन्निदाघसलिलाङ्गुलिना करेण ॥ ५.२९ ॥ येनापविद्धसलिलः स्फुटनागसद्मा देवासुरैरमृतमम्बुनिधिर्ममन्थे । व्यावर्तनैरहिपतेरयमाहिताङ्कः खं व्यालिखन्निव विभाति स मन्दराद्रिः ॥ ५.३० ॥ नीतोच्छ्रायं मुहुरशिशिररश्मेरुस्रैरानीलाभैर्विरचितपरभागा रत्नैः । ज्योत्स्नाशङ्कामिव वितरति हंसश्येनी मध्येऽप्यह्नः स्फटिकरजतभित्तिच्छाया ॥ ५.३१ ॥ दधत इव विलासशालि नृत्यं मृदु पतता पवनेन कम्पितानि । इह ललितविलासिनीजनभ्रू- गतिकुटिलेषु पयःसु पङ्कजानि ॥ ५.३२ ॥ अस्मिन्नगृह्यत पिनाकभृता सलीलमाबद्धवेपथुरधीरविलोचनायाः । विन्यस्तमङ्गलमहौषधिरीश्वरायाः स्रस्तोरगप्रतिसरेण करेण पाणिः ॥ ५.३३ ॥ क्रामद्भिर्घनपदवीमनेकसंख्यैस्तेजोभिः शुचिमणिजन्मभिर्विभिन्नः । उस्राणां व्यभिचरतीव सप्तसप्तेः पर्यस्यन्निह निचयः सहस्रसंख्याम् ॥ ५.३४ ॥ व्यधत्त यस्मिन् पुरमुच्चगोपुरं पुरां विजेतुर्धृतये धनाधिपः । स एष कैलास उपान्तसर्पिणः करोत्यकालास्तमयं विवस्वतः ॥ ५.३५ ॥ नानारत्नज्योतिषां संनिपातैश्छन्नेष्वन्तःसानु वप्रान्तरेषु । बद्धां बद्धां भित्तिशङ्काममुष्मिन्नावानावान्मातरिश्वा निहन्ति ॥ ५.३६ ॥ रम्या नवद्युतिरपैति न शाद्वलेभ्यः श्यामीभवन्त्यनुदिनं नलिनीवनानि । अस्मिन् विचित्रकुसुमस्तबकाचितानां शाखाभृतां परिणमन्ति न पल्लवानि ॥ ५.३७ ॥ परिसरविषयेषु लीढमुक्ता हरिततृणोद्गमशङ्कया मृगीभिः । इह नवशुककोमला मणीनां रविकरसंवलिताः फलन्ति भासः ॥ ५.३८ ॥ उत्फुल्लस्थलनलिनीवनादमुष्मादुद्धूतः सरसिजसम्भवः परागः । वात्याभिर्वियति विवर्तितः समन्तादाधत्ते कनकमयातपत्रलक्ष्मीम् ॥ ५.३९ ॥ इह सनियमयोः सुरापगायामुषसि सयावकसव्यपादरेखा । कथयति शिवयोः शरीरयोगं विषमपदा पदवी विवर्तनेषु ॥ ५.४० ॥ संमूर्छतां रजतभित्तिमयूखजालैरालोकपादपलतान्तरनिर्गतानाम् । घर्मद्युतेरिह मुहुः पटलानि धाम्नामादर्शमण्डलनिभानि समुल्लसन्ति ॥ ५.४१ ॥ शुक्लैर्मयूखनिचयैः परिवीतमूर्तिर्वप्राभिघातपरिमण्डलितोरुदेहः । शृङ्गाण्यमुष्य भजते गणभर्तुरुक्षा कुर्वन् वधूजनमनःसु शशाङ्कशङ्काम् ॥ ५.४२ ॥ सम्प्रति लब्धजन्म शनकैः कथमपि लघुनि क्षीणपयस्युपेयुषि भिदां जलधरपटले । खण्डितविग्रहं बलभिदो धनुरिह विविधाः पूरयितुं भवन्ति विभवः शिखरमणिरुचः ॥ ५.४३ ॥ स्नपितनवलतातरुप्रवालैरमृतलवस्रुतिशालिभिर्मयूखैः । सततमसितयामिनीषु शम्भो अमलयतीह वनान्तमिन्दुलेखा ॥ ५.४४ ॥ क्षिपति योऽनुवनं विततां बृहद्बृहतिकामिव रौचनिकीं रुचम् । अयमनेकहिरण्मयकंदरस्तव पितुर्दयितो जगतीधरः ॥ ५.४५ ॥ सक्तिं लवादपनयत्यनिले लतानां वैरोचनैर्द्विगुणिताः सहसा मयूखैः । रोधोभुवां मुहुरमुत्र हिरण्मयीनां भासस्तडिद्विलसितानि विडम्बयन्ति ॥ ५.४६ ॥ कषणकम्पनिरस्तमहाहिभिः क्षणविमत्तमतङ्गजवर्जितैः । इह मदस्नपितैरनुमीयते सुरगजस्य गतं हरिचन्दनैः ॥ ५.४७ ॥ जलदजालघनैरसिताश्मनामुपहतप्रचयेह मरीचिभिः । भवति दीप्तिरदीपितकंदरा तिमिरसंवलितेव विवस्वतः ॥ ५.४८ ॥ भव्यो भवन्नपि मुनेरिह शासनेन क्षात्रे स्थितः पथि तपस्य हतप्रमादः । प्रायेण सत्यपि हितार्थकरे विधौ हि श्रेयांसि लब्धुमसुखानि विनान्तरायैः ॥ ५.४९ ॥ मा भूवन्नपथहृतस्तवेन्द्रियाश्वाः संतापे दिशतु शिवः शिवां प्रसक्तिम् । रक्षन्तस्तपसि बलं च लोकपालाः कल्याणीमधिकफलां क्रियां क्रियायुः ॥ ५.५० ॥ इत्युक्त्वा सपदि हितं प्रियं प्रियार्हे धाम स्वं गतवति राजराजभृत्ये । सोत्कण्ठं किमपि पृथासुतः प्रदध्यौ संधत्ते भृशमरतिं हि सद्वियोगः ॥ ५.५१ ॥ तमनतिशयनीयं सर्वतः सारयोगादविरहितमनेकेनाङ्कभाजा फलेन । अकृशमकृशलक्ष्मीश्चेतसाशंसितं स स्वमिव पुरुषकारं शैलमभ्याससाद ॥ ५.५२ ॥ रुचिराकृतिः कनकसानुमथो परमः पुमानिव पतिं पतताम् । धृतसत्पथस्त्रिपथगामभितः स तमारुरोह पुरुहूतसुतः ॥ ६.१ ॥ तमनिन्द्यबन्दिन इवेन्द्रसुतं विहितालिनिक्वणजयध्वनयः । पवनेरिताकुलविजिह्मशिखा जगतीरुहोऽवचकरुः कुसुमैः ॥ ६.२ ॥ अवधूतपङ्कजपरागकणास्तनुजाह्नवीसलिलवीचिभिदः । परिरेभिरेऽभिमुखमेत्य सुखाः सुहृदः सखायमिव तं मरुतः ॥ ६.३ ॥ उदितोपलस्खलनसंवलिताः स्फुटहंससारसविरावयुजः । मुदमस्य माङ्गलिकतूर्यकृतां ध्वनयः प्रतेनुरनुवप्रमपाम् ॥ ६.४ ॥ अवरुग्णतुङ्गसुरदारुतरौ निचये पुरः सुरसरित्पयसाम् । स ददर्श वेतसवनाचरितां प्रणतिं बलीयसि समृद्धिकरीम् ॥ ६.५ ॥ प्रबभूव नालमवलोकयितुं परितः सरोजरजसारुणितम् । सरिदुत्तरीयमिव संहतिमत्स तरङ्गरङ्गि कलहंसकुलम् ॥ ६.६ ॥ दधति क्षतीः परिणतद्विरदे मुदितालियोषिति मदस्रुतिभिः । अधिकां स रोधसि बबन्ध धृतिं महते रुजन्नपि गुणाय महान् ॥ ६.७ ॥ अनुहेमवप्रमरुणैः समतां गतमूर्मिभिः सहचरं पृथुभिः । स रथाङ्गनामवनितां करुणैरनुबध्नतीमभिननन्द रुतैः ॥ ६.८ ॥ सितवाजिने निजगदू रुचयश्चलवीचिरागरचनापटवः । मणिजालमम्भसि निमग्नमपि स्फुरितं मनोगतमिवाकृतयः ॥ ६.९ ॥ उपलाहतोद्धततरङ्गधृतं जविना विधूतविततं मरुता । स ददर्श केतकशिखाविशदं सरितः प्रहासमिव फेनमपाम् ॥ ६.१० ॥ बहु बर्हिचन्द्रिकनिभं विदधे धृतिमस्य दानपयसां पटलम् । अवगाढमीक्षितुमिवैभपतिं विकसद्विलोचनशतं सरितः ॥ ६.११ ॥ प्रतिबोधजृम्भणविभीनमुखी पुलिने सरोरुहदृशा ददृशे । पतदच्छमौक्तिकमणिप्रकरा गलदश्रुबिन्दुरिव शुक्तिवधूः ॥ ६.१२ ॥ शुचिरप्सु विद्रुमलताविटपस्तनुसान्द्रफेनलवसंवलितः । स्मरदायिनः स्मरयति स्म भृशं दयिताधरस्य दशनांशुभृतः ॥ ६.१३ ॥ उपलभ्य चञ्चलतरङ्गहृतं मदगन्धमुत्थितवतां पयसः । प्रतिदन्तिनामिव स सम्बुबुधे करियादसामभिमुखान् करिणः ॥ ६.१४ ॥ स जगाम विस्मयमुद्वीक्ष्य पुरः सहसा समुत्पिपतिषोः फणिनः । प्रहितं दिवि प्रजविभिः श्वसितैः शरदभ्रविभ्रममपां पटलम् ॥ ६.१५ ॥ स ततार सैकतवतीरभितः शफरीपरिस्फुरितचारुदृशः । ललिताः सखीरिव बृहज्जघनाः सुरनिम्नगामुपयतीः सरितः ॥ ६.१६ ॥ अधिरुह्य पुष्पभरनम्रशिखैः परितः परिष्कृततलां तरुभिः । मनसः प्रसत्तिमिव मूर्ध्नि गिरेः शुचिमाससाद स वनान्तभुवम् ॥ ६.१७ ॥ अनुसानु पुष्पितलताविततिः फलितोरुभूरुहविविक्तवनः । धृतिमाततान तनयस्य हरेस्तपसेऽधिवस्तुमचलामचलः ॥ ६.१८ ॥ प्रणिधाय तत्र विधिनाथ धियं दधतः पुरातनमुनेर्मुनिताम् । श्रममादधावसुकरं न तपः किमिवावसादकरमात्मवताम् ॥ ६.१९ ॥ शमयन् धृतेन्द्रियशमैकसुखः शुचिभिर्गुणैरघमयं स तमः । प्रतिवासरं सुकृतिभिर्ववृधे विमलः कलाभिरिव शीतरुचिः ॥ ६.२० ॥ अधरीचकार च विवेकगुणादगुणेषु तस्य धियमस्तवतः । प्रतिघातिनीं विषयसङ्गरतिं निरुपप्लवः शमसुखानुभवः ॥ ६.२१ ॥ मनसा जपैः प्रणतिभिः प्रयतः समुपेयिवानधिपतिं स दिवः । सहजेतरे जयशमौ दधती बिभरांबभूव युगपन्महसी ॥ ६.२२ ॥ शिरसा हरिन्मणिनिभः स वहन् कृतजन्मनोऽभिषवणेन जटाः । उपमां ययावरुणदीधितिभिः परिमृष्टमूर्धनि तमालतरौ ॥ ६.२३ ॥ धृतहेतिरप्यधृतजिह्ममतिश्चरितैर्मुनीनधरयञ्शुचिभिः । रजयांचकार विरजाः स मृगान् कमिवेशते रमयितुं न गुणाः ॥ ६.२४ ॥ अनुकूलपातिनमचण्डगतिं किरता सुगन्धिमभितः पवनम् । अवधीरितार्तवगुणं सुखतां नयता रुचां निचयमंशुमतः ॥ ६.२५ ॥ नवपल्लवाञ्जलिभृतः प्रचये बृहतस्तरून् गमयतावनतिम् । स्तृणता तृणैः प्रतिनिशं मृदुभिः शयनीयतामुपयतीं वसुधाम् ॥ ६.२६ ॥ पतितैरपेतजलदान्नभसः पृषतैरपां शमयता च रजः । स दयालुनेव परिगाढकृशः परिचर्ययानुजगृहे तपसा ॥ ६.२७ ॥ महते फलाय तदवेक्ष्य शिवं विकसन्निमित्तकुसुमं स पुरः । न जगाम विस्मयवशं वशिनां न निहन्ति धैर्यमनुभावगुणः ॥ ६.२८ ॥ तदभूरिवासरकृतं सुकृतैरुपलभ्य वैभवमनन्यभवम् । उपतस्थुरास्थितविषादधियः शतयज्वनो वनचरा वसतिम् ॥ ६.२९ ॥ विदिताः प्रविश्य विहितानतयः शिथिलीकृतेऽधिकृतकृत्यविधौ । अनपेतकालमभिरामकथाः कथयांबभूवुरिति गोत्रभिदे ॥ ६.३० ॥ शुचिवल्कवीततनुरन्यतमस्तिमिरच्छिदामिव गिरौ भवतः । महते जयाय मघवन्ननघः पुरुषस्तपस्यति तपज्जगतीम् ॥ ६.३१ ॥ स बिभर्ति भीषणभुजंगभुजः पृथि विद्विषां भयविधायि धनुः । अमलेन तस्य धृतसच्चरिताश्चरितेन चातिशयिता मुनयः ॥ ६.३२ ॥ मरुतः शिवा नवतृणा जगती विमलं नभो रजसि वृष्टिरपाम् । गुणसम्पदानुगुणतां गमितः कुरुतेऽस्य भक्तिमिव भूतगणः ॥ ६.३३ ॥ इतरेतरानभिभवेन मृगास्तमुपासते गुरुमिवान्तसदः । विनमन्ति चास्य तरवः प्रचये परवान् स तेन भवतेव नगः ॥ ६.३४ ॥ उरु सत्त्वमाह विपरिश्रमता परमं वपुः प्रथयतीव जयम् । शमिनोऽपि तस्य नवसंगमने विभुतानुषङ्गि भयमेति जनः ॥ ६.३५ ॥ ऋषिवंशजः स यदि दैत्यकुले यदि वान्वये महति भूमिभृताम् । चरतस्तपस्तव वनेषु सदा न वयं निरूपयितुमस्य गतिम् ॥ ६.३६ ॥ विगणय्य कारणमनेकगुणं निजयाथवा कथितमल्पतया । असदप्यदः सहितुमर्हति नः क्व वनेचराः क्व निपुणा मतयः ॥ ६.३७ ॥ अधिगम्य गुह्यकगणादिति तन्मनसः प्रियं प्रियसुतस्य तपः । निजुगोप हर्षमुदितं मघवा नयवर्त्मगाः प्रभवतां हि धियः ॥ ६.३८ ॥ प्रणिधाय चित्तमथ भक्ततया विदितेऽप्यपूर्व इव तत्र हरिः । उपलब्धुमस्य नियमस्थिरतां सुरसुन्दरीरिति वचोऽभिदधे ॥ ६.३९ ॥ सुकुमारमेकमणु मर्मभिदामतिदूरगं युतममोघतया । अविपक्षमस्त्रमपरं कतमद्विजयाय यूयमिव चित्तभुवः ॥ ६.४० ॥ भववीतये हतबृहत्तमसामवबोधवारि रजसः शमनम् । परिपीयमाणमिव वोऽसकलैरवसादमेति नयनाञ्जलिभिः ॥ ६.४१ ॥ बहुधा गतां जगति भूतसृजा कमनीयतां समभिहृत्य पुरा । उपपादिता विदधता भवतीः सुरसद्मयानसुमुखी जनता ॥ ६.४२ ॥ तदुपेत्य विघ्नयत तस्य तपः कृतिभिः कलासु सहिताः सचिवैः । हृतवीतरागमनसां ननु वः सुखसङ्गिनं प्रति सुखावजितिः ॥ ६.४३ ॥ अविमृष्यमेतदभिलष्यति स द्विषतां वधेन विषयाभिरतिम् । भववीतये न हि तथा स विधिः क्व शरासनं क्व च विमुक्तिपथः ॥ ६.४४ ॥ पृथुदाम्नि तत्र परिबोधि च मा भवतीभिरन्यमुनिवद्विकृतिः । स्वयशांसि विक्रमवतामवतां न वधूष्वघानि विमृष्यन्ति धियः ॥ ६.४५ ॥ आशंसितापचितिचारु पुरः सुराणामादेशमित्यभिमुखं समवाप्य भर्तुः । लेभे परां द्युतिममर्त्यवधूसमूहः सम्भावना ह्यधिकृतस्य तनोति तेजः ॥ ६.४६ ॥ प्रणतिमथ विधाय प्रस्थिताः सद्मनस्ताः स्तनभरनमिताङ्गीरङ्गनाः प्रीतिभाजः । अचलनलिनलक्ष्मीहारि नालं बभूव स्तिमितममरभर्तुर्द्रष्टुमक्ष्णां सहस्रम् ॥ ६.४७ ॥ श्रीमद्भिः सरथगजैः सुराङ्गनानां गुप्तानामथ सचिवैस्त्रिलोकभर्तुः । संमूर्छन्नलघुविमानरन्ध्रभिन्नः प्रस्थानं समभिदधे मृदङ्गनादः ॥ ७.१ ॥ सोत्कण्ठैरमरगणैरनुप्रकीर्णान्निर्याय ज्वलितरुचः पुरान्मघोनः । रामाणामुपरि विवस्वतः स्थितानां नासेदे चरितगुणत्वमातपत्रैः ॥ ७.२ ॥ धूतानामभिमुखपातिभिः समीरैरायासादविशदलोचनोत्पलानाम् । आनिन्ये मदजनितां श्रियं वधूनामुष्णांशुद्युतिजनितः कपोलरागः ॥ ७.३ ॥ तिष्ठद्भिः कथमपि देवतानुभावादाकृष्टैः प्रजविभिरायतं तुरङ्गैः । नेमीनामसति विवर्तनई रथौघैरासेदे वियति विमानवत्प्रवृत्तिः ॥ ७.४ ॥ कान्तानां कृतपुलकः स्तनाङ्गरागे वक्त्रेषु च्युततिलकेषु मौक्तिकाभस् । सम्पेदे श्रमसलिलोद्गमो विभूषा रम्याणां विकृतिरपि श्रियं तनोति ॥ ७.५ ॥ राजद्भिः पथि मरुतामभिन्नरूपैरुल्कार्चिः स्फुटगतिभिर्ध्वजाङ्कुशानाम् । तेजोभिः कनकनिकाषराजिगौरैरायामः क्रियत इव स्म सातिरेकः ॥ ७.६ ॥ रामाणामवजितमाल्यसौकुमार्ये सम्प्राप्ते वपुषि सहत्वमातपस्य । गन्धर्वैरधिगतविस्मयैः प्रतीये कल्याणी विधिषु विचित्रता विधातुः ॥ ७.७ ॥ सिन्दूरैः कृतरुचयः सहेमकक्ष्याः स्रोतोभिस्त्रिदशगजा मदं क्षरन्तः । सादृश्यं ययुररुणांशुरागभिन्नैर्वर्षद्भिः स्फुरितशतह्रदैः पयोदैः ॥ ७.८ ॥ अत्यर्थं दुरुपसदादुपेत्य दूरं पर्यन्तादहिममयूखमण्डलस्य । आशानामुपरचितामिवैकवेणीं रम्योर्मीं त्रिदशनदीं ययुर्बलानि ॥ ७.९ ॥ आमत्तभ्रमरकुलाकुलानि धुन्वन्नुद्भूतग्रथितरजांसि पङ्कजानि । कान्तानां गगननदीतरङ्गशीतः संतापं विरमयति स्म मातरिश्वा ॥ ७.१० ॥ सम्भिन्नैरिभतुरगावगाहनेन प्राप्योर्वीरनुपदवीं विमानपङ्क्तीः । तत्पूर्वं प्रतिविदधे सुरापगाया वप्रान्तस्खलितविवर्तनं पयोभिः ॥ ७.११ ॥ क्रान्तानां ग्रहचरितात्पथो रथानामक्षाग्रक्षतसुरवेश्मवेदिकानाम् । निःसङ्गं प्रधिभिरुपाददे विवृत्तिः सम्पीडक्षुभितजलेषु तोयदेषु ॥ ७.१२ ॥ तप्तानामुपदधिरे विषाणभिन्नाः प्रह्लादं सुरकरिणां घनाः क्षरन्तः । युक्तानां खलु महतां परोपकारे कल्याणी भवति रुजत्स्वपि प्रवृत्तिः ॥ ७.१३ ॥ संवाता मुहुरनिलेन नीयमाने दिव्यस्त्रीजघनवरांशुके विवृत्तिम् । पर्यस्यत्पृथुमणिमेखलांशुजालं संजज्ञे युतकमिवान्तरीयमूर्वोः ॥ ७.१४ ॥ प्रत्यार्द्रीकृततिलकास्तुषारपातैः प्रह्लादं शमितपरिश्रमा दिशन्तः । कान्तानां बहुमतिमाययुः पयोदा नाल्पीयान् बहु सुकृतं हिनस्ति दोषः ॥ ७.१५ ॥ यातस्य ग्रथिततरङ्गसैकताभे विच्छेदं विपयसि वारिवाहजाले । आतेनुस्त्रिदशवधूजनाङ्गभाजां संधानं सुरधनुषः प्रभा मणीनाम् ॥ ७.१६ ॥ संसिद्धाविति करणीयसंनिबद्धैरालापैः पिपतिषतां विलङ्घ्य वीथीम् । आसेदे दशशतलोचनध्वजिन्या जीमूतैरपिहितसानुरिन्द्रकीलः ॥ ७.१७ ॥ आकीर्णा मुखनलिनैर्विलासिनीनामुद्भूतस्फुटविशदातपत्रफेना । सा तूर्यध्वनितगभीरमापतन्ती भूभर्तुः शिरसि नभोनदीव रेजे ॥ ७.१८ ॥ सेतुत्वं दधति पयोमुचां विताने संरम्भादभिपततो रथाञ्जवेन । आनिन्युर्नियमितरश्मिभुग्नघोणाः कृच्छ्रेण क्षितिमवनामितस्तुरङ्गाः ॥ ७.१९ ॥ माहेन्द्रं नगमभितः करेणुवर्याः पर्यन्तस्थितजलदा दिवः पतन्तः । सादृश्यं निलयननिष्प्रकम्पपक्षैराजग्मुर्जलनिधिशायिभिर्नगेन्द्रैः ॥ ७.२० ॥ उत्सङ्गे समविषमे समं महाद्रेः क्रान्तानां वियदभिपातलाघवेन । आ मूलादुपनदि सैकतेषु लेभे सामग्री खुरपदवी तुरङ्गमाणाम् ॥ ७.२१ ॥ सध्वानं निपतितनिर्झरासु मन्द्रैः संमूर्छन् प्रतिनिनदैरधित्यकासु । उद्ग्रीवैर्घनरवशङ्कया मयूरैः सोत्कण्ठं ध्वनिरुपशुश्रुवे रथानाम् ॥ ७.२२ ॥ सम्भिन्नामविरलपातिभिर्मयूखैर्नीलानां भृशमुपमेखलं मणीनाम् । विच्छिनामिव वनिता नभोन्तराले वप्राम्भःस्रुतिमवलोकयांबभूवुः ॥ ७.२३ ॥ आसन्नद्विपपदवीमदानिलाय क्रुध्यन्तो धियमवमत्य धूर्गतानाम् । सव्याजं निजकरिणीभिरात्तचित्ताः प्रस्थानं सुरकरिणः कथंचिदीषुः ॥ ७.२४ ॥ नीरन्ध्रं पथिषु रजो रथाङ्गनुन्नं पर्यस्यन्नवसलिलारुणं वहन्ती । आतेने वनगहनानि वाहिनी सा घर्मान्तक्षुभितजलेव जह्नुकन्या ॥ ७.२५ ॥ सम्भोगक्षमगहनामथोपगङ्गं बिभ्राणां ज्वलितमणीनि सैकतानि । अध्यूषुश्च्युतकुसुमाचितां सहाया वृत्रारेरविरलशाद्वलां धरित्रीम् ॥ ७.२६ ॥ भूभर्तुः समधिकमादधे तदोर्व्याः श्रीमत्तां हरिसखवाहिनीनिवेशः । संसक्तौ किमसुलभं महोदयानामुच्छ्रायं नयति यदृच्छयापि योगः ॥ ७.२७ ॥ सामोदाः कुसुमतरुश्रियो विविक्ताः सम्पत्तिः किसलयशालिनीलतानाम् । साफल्यं ययुरमराङ्गनोपभुक्ताः सा लक्ष्मीरुपकुरुते यया परेषाम् ॥ ७.२८ ॥ क्लान्तोऽपि त्रिदशवधूजनः पुरस्ताल्लीनाहिश्वसितविलोलपल्लवानाम् । सेव्यानां हतविनयैरिवावृतानां सम्पर्कं परिहरति स्म चन्दनानाम् ॥ ७.२९ ॥ उत्सृष्टध्वजकुथकङ्कटा धरित्रीमानीता विदितनयैः श्रमं विनेतुम् । आक्षिप्तद्रुमगहना युगान्तवातैः पर्यस्ता गिरय इव द्विपा विरेजुः ॥ ७.३० ॥ प्रस्थानश्रमजनितां विहाय निद्रामामुक्ते गजपतिना सदानपङ्के । शय्यान्ते कुलमलिनां क्षणं विलीनं संरम्भच्युतमिव शृङ्खलं चकाशे ॥ ७.३१ ॥ आयस्तः सुरसरिदोघरुद्धवर्त्मा सम्प्राप्तुं वनगजदानगन्धि रोधः । मूर्धानं निहितशिताङ्कुशं विधुन्वन् यन्तारं न विगणयांचकार नागः ॥ ७.३२ ॥ आरोढुः समवनतस्य पीतशेषे साशङ्कं पयसि समीरिते करेण । संमार्जन्नरुणमदस्रुती कपोलौ सस्यन्दे मद इव शीकरः करेणोः ॥ ७.३३ ॥ आघ्राय क्षणमतितृष्यतापि रोषादुत्तीरं निहितविवृत्तलोचनेन । सम्पृक्तं वनकरिनां मदाम्बुसेकैर्नाचेमे हिममपि वारि वारणेन ॥ ७.३४ ॥ प्रश्च्योतन्मदसुरभीणि निम्नगायाः क्रीडन्तो गजपतयः पयांसि कृत्वा । किञ्जल्कव्यवहितताम्रदानलेखैरुत्तेरुः सरसिजगन्धिभिः कपोलैः ॥ ७.३५ ॥ आकीर्णं बलरजसा घनारुणेन प्रक्षोभैः सपदि तरङ्गितं तटेषु । मातङ्गोन्मथितसरोजरेणुपिङ्गं माञ्जिष्ठं वसनमिवाम्बु निर्बभासे ॥ ७.३६ ॥ श्रीमद्भिर्नियमितकन्धरापरान्तैः संसक्तैरगुरुवनेषु साङ्गहारम् । सम्प्रापे निसृतमदाम्बुभिर्गजेन्द्रैः प्रस्यन्दिप्रचलितगण्डशैलशोभा ॥ ७.३७ ॥ निःशेषं प्रशमितरेणु वारणानां स्रोतोभिर्मदजलमुज्झतामजस्रम् । आमोदं व्यवहितभूरिपुष्पगन्धो भिन्नैलासुरभिमुवाह गन्धवाहः ॥ ७.३८ ॥ सादृश्यं दधति गभीरमेघघोषैरुन्निद्रक्षुभितमृगाधिपश्रुतानि । आतेनुश्चकितचकोरनीलकण्ठान् कच्छान्तानमरमहेभबृंहितानि ॥ ७.३९ ॥ सास्रावसक्तकमनियपरिच्छदानामध्वश्रमातुरवधूजनसेवितानाम् । जज्ञे निवेशनविभागपरिष्कृतानां लक्ष्मीः पुरोपवनजा वनपादपानाम् ॥ ७.४० ॥ अथ स्वमायाकृतमन्दिरोज्ज्वलं ज्वलन्मणि व्योमसदां सनातनम् । सुराङ्गना गोपतिचापगोपुरं पुरं वनानां विजिहीर्षया जहुः ॥ ८.१ ॥ यथायथं ताः सहिता नभश्चरैः प्रभाभिरुद्भासितशैलवीरुधः । वनं विशन्त्यो वनजायतेक्षणाः क्षणद्युतीनां दधुरेकरूपताम् ॥ ८.२ ॥ निवृत्तवृत्तोरुपयोधरक्लमः प्रवृत्तैनिर्ह्रादिविभूषणारवः । नितम्बिनीनां भृशमादधे धृतिं नभःप्रयाणादवनौ परिक्रमः ॥ ८.३ ॥ घनानि कामं कुसुमानि बिभ्रतः करप्रचेयान्यपहाय शाखिनः । पुरोऽभिसस्रे सुरसुन्दरीजनैर्यथोत्तरेच्छा हि गुणेषु कामिनः ॥ ८.४ ॥ तनूरलक्तारुणपाणिपल्लवाः स्फुरन्नखांशूत्करमञ्जरीभृतः । विलासिनीबाहुलता वनालयो विलेपनामोदहृताः सिषेविरे ॥ ८.५ ॥ निपीयमानस्तबका शिलीमुखैरशोकयष्टिश्चलबालपल्लवा । विडम्बयन्ती ददृशे वधूजनैरमन्ददष्टौष्ठकरावधूननम् ॥ ८.६ ॥ करौ धुनाना नवपल्लवाकृती वृथा कृथा मानिनि मा परिश्रमम् । उपेयुषी कल्पलताभिशङ्कया कथं न्वितस्त्रस्यति षट्पदावलिः ॥ ८.७ ॥ जहीहि कोपं दयितोऽनुगम्यतां पुरानुशेते तव चञ्चलं मनः । इति प्रियं कांचिदुपैतुमिच्छतीं पुरोऽनुनिन्ये निपुणः सखीजनः ॥ ८.८ ॥ समुन्नतैः काशदुकूलशालिभिः परिक्वणत्सारसपङ्क्तिमेखलैः । प्रतीरदेशैः स्वकलत्रचारुभिर्विभूषिताः कुञ्जसमुद्रयोषितः ॥ ८.९ ॥ विदूरपातेन भिदामुपेयुषश्च्युताः प्रवाहादभितः प्रसारिणः । प्रियाङ्कशीताः शुचिमौक्तिकत्विषो वनप्रहासा इव वारिबिन्दवः ॥ ८.१० ॥ सखीजनं प्रेम गुरूकृतादरं निरीक्षमाणा इव नम्रमूर्तयः । स्थिरद्विरेफाञ्जनशरितोदरैर्विसारिभिः पुष्पविलोचनैर्लताः ॥ ८.११ ॥ उपेयुषीणां बृहतीरधित्यका मनांसि जह्रुः सुरराजयोषिताम् । कपोलकाषैः करिणां मदारुणैरुपाहितश्यामरुचश्च चन्दनाः ॥ ८.१२ ॥ स्वगोचरे सत्यपि वित्तहारिणा विलोभ्यमानाः प्रसवेन शाखिनाम् । नभश्चराणामुपकर्तुमिच्छतां प्रियाणि चक्रुः प्रणयेन योषितः ॥ ८.१३ ॥ प्रयच्छतोच्चैः कुसुमानि मानिनी विपक्षगोत्रं दयितेन लम्भिता । न किंचिदूचे चरणेन केवलं लिलेख बाष्पाकुललोचना भुवम् ॥ ८.१४ ॥ प्रियेऽपरा यच्छति वाचमुन्मुखी निबद्धदृष्टिः शिथिलाकुलोच्चया । समादधे नांशुकमाहितं वृथा विवेद पुष्पेषु न पाणिपल्लवम् ॥ ८.१५ ॥ सलीलमासक्तलतान्तभूषणं समासजन्त्या कुसुमावतंसकम् । स्तनोपपीडं नुनुदे नितम्बिना घनेन कश्चिज्जघनेन कान्तया ॥ ८.१६ ॥ कलत्रभारेण विलोलनीविना गलद्दुकूलस्तनशालिनोरसा । बलिव्यपायस्फुटरोमराजिना निरायतत्वादुदरेण ताम्यता ॥ ८.१७ ॥ विलम्बमानाकुलकेशपाशया कयाचिदाविष्कृतबाहुमूलया । तरुप्रसूनान्यपदिश्य सादरं मनोधिनाथस्य मनः समाददे ॥ ८.१८ ॥ व्यपोहितुं लोचनतो मुखानिलैरपारयन्तं किल पुष्पजं रजः । पयोधरेणोरसि काचिदुन्मनाः प्रियं जघानोन्नतपीवरस्तनी ॥ ८.१९ ॥ इमान्यमूनीत्यपवर्जिते शनैर्यथाभिरामं कुसुमाग्रपल्लवे । विहाय निःसारतयेव भूरुहान् पदं वनश्रीर्वनितासु संदधे ॥ ८.२० ॥ प्रवालभङ्गारुणपाणिपल्लवः परागपाण्डूकृतपीवरस्तनः । महीरुहः पुष्पसुगन्धिराददे वपुर्गुणोच्छ्रायमिवाङ्गनाजनः ॥ ८.२१ ॥ वरोरुभिर्वारणहस्तपीवरैश्चिराय खिन्नान्नवपल्लवश्रियः । समेऽपि यातुं चरणाननीश्वरान्मदादिव प्रस्खलतः पदे पदे ॥ ८.२२ ॥ विसारिकाञ्चीमणिरश्मिलब्धया मनोहरोच्छायनितम्बशोभया । स्थितानि जित्वा नवसैकतद्युतिं श्रमातिरिक्तैर्जघनानि गौरवैः ॥ ८.२३ ॥ समुच्छ्वसत्पङ्कजकोशकोमलैरुपाहितश्रीण्युपनीवि नाभिभिः । दधन्ति मध्येषु वलीविभङ्गिषु स्तनातिभारादुदराणि नम्रताम् ॥ ८.२४ ॥ समानकान्तीनि तुषारभूषणैः सरोरुहैरस्फुटपत्त्रपङ्क्तिभिः । चितानि घर्माम्बुकणैः समन्ततो मुखान्यनुत्फुल्लविलोचनानि च ॥ ८.२५ ॥ विनिर्यतीनां गुरुस्वेदमन्थरं सुराङ्गनानामनुसानुवर्त्मनः । सविस्मयं रूपयतो नभश्चरान् विवेश तत्पूर्वमिवेक्षणादरः ॥ ८.२६ ॥ अथ स्फुरन्मीनविधूतपङ्कजा विपङ्कतीरस्खलितोर्मिसंहतिः । पयोऽवगाढुं कलहंसनादिनी समाजुहावेव वधूः सुरापगा ॥ ८.२७ ॥ प्रशान्तघर्माभिभवः शनैर्विवान् विलासिनीभ्यः परिमृष्टपङ्कजः । ददौ भुजालम्बमिवात्तशीकरस्तरङ्गमालान्तरगोचरोऽनिलः ॥ ८.२८ ॥ गतैः सहावैः कलहंसविक्रमं कलत्रभारैः पुलिनं नितम्बिभिः । मुखैः सरोजानि च दीर्घलोचनैः सुरस्त्रियः साम्यगुणान्निरासिरे ॥ ८.२९ ॥ विभिन्नपर्यन्तगमीनपङ्क्तयः पुरो विगाढाः सखिभिर्मरुत्वतः । कथंचिदापः सुरसुन्दरीजनैः सभीतिभिस्तत्प्रथमं प्रपेदिरे ॥ ८.३० ॥ विगाढमात्रे रमणीभिरम्भसि प्रयत्नसंवाहितपीवरोरुभिः । विभिद्यमाना विससार सारसानुदस्य तीरेषु तरङ्गसंहतिः ॥ ८.३१ ॥ शिलाघनैर्नाकसदामुरःस्थलैर्बृहन्निवेशैश्च वधूपयोधरैः । तटाभिनीतेन विभिन्नवीचिना रुषेव भेजे कलुषत्वमम्भसा ॥ ८.३२ ॥ विधूतकेशाः परिलोलितस्रजः सुराङ्गनानां प्रविलुप्तचन्दनाः । अतिप्रसङ्गाद्विहितागसो मुहुः प्रकम्पमीयुः सभया इवोर्मयः ॥ ८.३३ ॥ विपक्षचित्तोन्मथना नखव्रणास्तिरोहिता विभ्रममण्डनेन ये । हृतस्य शेषानिव कुङ्कुमस्य तान् विकत्थनीयान् दधुरन्यथा स्त्रियः ॥ ८.३४ ॥ सरोजपत्त्रे नु विलीनषट्पदे विलोलदृष्टेः स्विदमू विलोचने । शिरोरुहाः स्विन्नतपक्ष्मसन्ततेर्द्विरेफवृन्दं नु निशब्दनिश्चलम् ॥ ८.३५ ॥ अगूढहासस्फुटदन्तकेसरं मुखं स्विदेतद्विकसन्नु पङ्कजम् । इति प्रलीनां नलिनीवने सखीं विदांबभूवुः सुचिरेण योषितः ॥ ८.३६ ॥ प्रियेण संग्रथ्य विपक्षसंनिधावुपाहितां वक्षसि पीवरस्तने । स्रजं न काचिद्विजहौ जलाविलां वसन्ति हि प्रेम्णि गुणा न वस्तुनि ॥ ८.३७ ॥ असंशयं न्यस्तमुपान्तरक्ततां यदेव रोद्धुं रमणीभिरञ्जनम् । हृतेऽपि तस्मिन् सलिलेन शुक्लतां निरास रागो नयनेषु न श्रियम् ॥ ८.३८ ॥ द्युतिं वहन्तो वनितावतंसका हृताः प्रलोभादिव वेगिभिर्जलैः । उपप्लुतास्तत्क्षणशोचनीयतां च्युताधिकाराः सचिवा इवाययुः ॥ ८.३९ ॥ विपत्त्रलेखा निरलक्तकाधरा निरञ्जनाक्षीरपि बिभ्रतीः श्रियम् । निरीक्ष्य रामा बुबुधे नभश्चरैरलंकृतं तद्वपुषैव मण्डनम् ॥ ८.४० ॥ तथा न पूर्वं कृतभूषणादरः प्रियानुरागेण विलासिनीजनः । यथा जलार्द्रो नखमण्डनश्रिया ददाह दृष्टीश्च विपक्षयोषिताम् ॥ ८.४१ ॥ शुभाननाः साम्बुरुहेषु भीरवो विलोलहाराश्चलफेनपङ्क्तिषु । नितान्तगौर्यो हृतकुङ्कुमेष्वलं न लेभिरे ताः परभागमूर्मिषु ॥ ८.४२ ॥ ह्रदाम्भसि व्यस्तवधूकराहते रवं मृदङ्गध्वनिधीरमुज्झति । मुहुस्तनैस्तालस्समं समाददे मनोरमं नृत्यमिव प्रवेपितम् ॥ ८.४३ ॥ श्रिया हसद्भिः कलमानि सस्मितैरलंकृताम्बुः प्रतिमागतैर्मुखैः । कृतानुकूल्या सुरराजयोषितां प्रसादसाफल्यमवाप जाह्वनी ॥ ८.४४ ॥ परिस्फुरन्मीनविघट्टितोरवः सुराङ्गनास्त्रासविलोलदृष्टयः । उपाययुः कम्पितपाणिपल्लवाः सखीजनस्यापि विलोकनीयताम् ॥ ८.४५ ॥ भयादिवाश्लिष्य झषाहतेऽम्भसि प्रियं मुदानन्दयति स्म मानिनी । अकृत्रिमप्रेमरसाहितैर्मनो हरन्ति रामाः कृतकैरपीहितैः ॥ ८.४६ ॥ तिरोहितान्तानि नितान्तमाकुलैरपां विगाहादलकैः प्रसारिभिः । ययुर्वधूनां वदनानि तुल्यतां द्विरेफवृन्दान्तरितैः सरोरुहैः ॥ ८.४७ ॥ करौ धुनाना नवपल्लवाकृती पयस्यगाधे किल जातसम्भ्रमा । सखीषु निर्वाच्यमधार्ष्ठ्यदूषितं प्रियाङ्गसंश्लेषमवाप मानिनी ॥ ८.४८ ॥ प्रियैः सलीलं करवारिवारितः प्रवृद्धनिःश्वासविकम्पितस्तनः । सविभ्रमाधूतकराग्रपल्लवो यथार्थतामाप विलासिनीजनः ॥ ८.४९ ॥ उदस्य धैर्यं दयितेन सादरं प्रसादितायाः करवारिवारितम् । मुखं निमीलन्नयनं नतभ्रुवः श्रियं सपत्नीवदनादिवाददे ॥ ८.५० ॥ विहस्य पाणौ विधृते धृताम्भसि प्रियेण वध्वा मदनार्द्रचेतसः । सखीव काञ्ची पयसा घनीकृता बभार वीतोच्चयबन्धमंशुकम् ॥ ८.५१ ॥ निरञ्जने साचिविलोकितं दृशावयावकं वेपथुरोष्ठपल्लवम् । नतभ्रुवो मण्डयदि स्म विग्रहे बलिक्रिया चातिलकं तदास्पदम् ॥ ८.५२ ॥ निमीलदाकेकरलोचचक्षुषां प्रियोपकण्ठं कृतगात्रवेपथुः । निमज्जतीनां श्वसितोद्धतस्तनः श्रमो नु तासां मदनो नु पप्रथे ॥ ८.५३ ॥ प्रियेण सिक्ता चरमं विपक्षतश्चुकोप काचिन्न तुतोष सान्त्वनैः । जनस्य रूढप्रणयस्य चेतसः किमप्यमर्षोऽनुनये भृशायते ॥ ८.५४ ॥ इत्थं विहृत्य वनिताभिरुदस्यमानं पीनस्तनोरुजघनस्थलशालिनीभिः । उत्सर्पितोर्मिचयलङ्घिततीरदेशमौत्सुक्यनुन्नमिव वारि पुरः प्रतस्थे ॥ ८.५५ ॥ तीरान्तराणि मिथुनानि रथाङ्गनाम्नां नीत्वा विलोलितसरोजवनश्रियस्ताः । संरेजिरे सुरसरिज्जलधौतहारास्तारावितानतरला इव यामवत्यः ॥ ८.५६ ॥ संक्रान्तचन्दनरसाहितवर्णभेदं विच्छिन्नभूषणमणिप्रकरांशुचित्रम् । बद्धोर्मि नाकवनितापरिभुक्तमुक्तं सिन्धोर्बभार सलिलं शयनीयलक्ष्मीम् ॥ ८.५७ ॥ वीक्ष्य रन्तुमनसः सुरनारीरात्तचित्रपरिधानविभूषाः । तत्प्रियार्थमिव यातुमथास्तं भानुमानुपपयोधि ललम्बे ॥ ९.१ ॥ मध्यमोपलनिभे लसदंशावेकतश्च्युतिमुपेयुषि भानौ । द्यौरुवाह परिवृत्तिविलोलां हारयष्टिमिव वासरलक्ष्मीम् ॥ ९.२ ॥ अंशुपाणिभिरतीव पिपासुः पद्मजं मधु भृशं रसयित्वा । क्षीबतामिव गतः क्षितिमेष्यंल्लोहितं वपुरुवाह पतङ्गः ॥ ९.३ ॥ गम्यतामुपगते नयनानां लोहितायाति सहस्रमरीचौ । आससाद विरहय्य धरित्रीं चक्रवाकहृदयान्यभितापः ॥ ९.४ ॥ मुक्तमूललघुरुज्झितपूर्वः पश्चिमे नभसि सम्भृतसान्द्रः । सामि मज्जति रवौ न विरेजे खिन्नजिह्म इव रश्मिसमूहः ॥ ९.५ ॥ कान्तदूत्य इव कुङ्कुमताम्राः सायमण्डलमभि त्वरयन्त्यः । सादरं ददृशिरे वनिताभिः सौधजालपतिता रविभासः ॥ ९.६ ॥ अग्रसानुषु नितान्तपिशङ्गैर्भूरुहान्मृदुकरैरवलम्ब्य । अस्तशैलगहनं नु विवस्वानाविवेश जलधिं नु महीं नु ॥ ९.७ ॥ आकुलश्चलपतत्रिकुलानामारवैरनुदितौषसरागः । आययावहरिदश्वविपाण्डुस्तुल्यतां दिनमुखेन दिनान्तः ॥ ९.८ ॥ आस्थितः स्थगितवारिदपङ्क्त्या संध्यया गगनपश्चिमभागः । सोर्मिविद्रुमविन्तानविभासा रञ्जितस्य जलधेः श्रियमूहे ॥ ९.९ ॥ प्राञ्जलावपि जने नतमूर्ध्नि प्रेम तत्प्रवणचेतसि हित्वा । संध्ययानुविदधे विरमन्त्या चापलेन सुजनेतरमैत्री ॥ ९.१० ॥ औषसातपभयादपलीनं वासरच्छविविरामपटीयः । संनिपत्य शनकैरिव निम्नादन्धकारमुदवाप समानि ॥ ९.११ ॥ एकतामिव गतस्य विवेकः कस्यचिन्न महतोऽप्युपलेभे । भास्वता निदधिरे भुवनानामात्मनीव पतितेन विशेषाः ॥ ९.१२ ॥ इच्छतां सह वधूभिरभेदं यामिनीविरहिणां विहगानाम् । आपुरेव मिथुनानि वियोगं लङ्घ्यते न खलु कालनियोगः ॥ ९.१३ ॥ यच्छति प्रतिमुखं दयितायै वाचमन्तिकगतेऽपि शकुन्तौ । नीयते स्म नतिमुज्झितहर्षं पङ्कजं मुखमिवाम्बुरुहिण्या ॥ ९.१४ ॥ रञ्जिता नु विविधास्तरुशैला नामितं नु गगनं स्थगितं नु । पूरिता नु विषमेषु धरित्री संहृता नु ककुभस्तिमिरेण ॥ ९.१५ ॥ रात्रिरागमलिनानि विकासं पङ्कजानि रहयन्ति विहाय । स्पष्टतारकमियाय नभः श्रीर्वस्तुमिच्छति निरापदि सर्वः ॥ ९.१६ ॥ व्यानशे शशधरेण विमुक्तः केतकीकुसुमकेसरपाण्डुः । चूर्णमुष्टिरिव लम्भितकान्तिर्वासवस्य दिशमंशुसमूहः ॥ ९.१७ ॥ उज्झती शुचमिवाशु तमिस्रामन्तिकं व्रजति तारकराजे । दिक्प्रसादगुणमण्डनमूहे रश्मिहासविशदं मुखमैन्द्री ॥ ९.१८ ॥ नीलनीरजनिभे हिमगौरं शैलरुद्धवपुषः सितरश्मेः । खे रराज निपतत्करजालं वारिधेः पयसि गाङ्गमिवाम्भः ॥ ९.१९ ॥ द्यां निरुन्धदतिनीलघनाभं ध्वान्तमुद्यतकरेण पुरस्तात् । क्षिप्यमाणमसितेतरभासा शम्भुनेव करिचर्म चकासे ॥ ९.२० ॥ अन्तिकान्तिकगतेन्दुविसृष्टे जिह्मतां जहति दीधितिजाले । निःसृतस्तिमिरभारनिरोधादुच्छ्वसन्निव रराज दिगन्तः ॥ ९.२१ ॥ लेखया विमलविद्रुमभासा संततं तिमिरमिन्दुरुदासे । दंष्ट्रया कनकटङ्कपिशङ्ग्या मण्डलं भुव इवादिवराहः ॥ ९.२२ ॥ दीपयन्नथ नभः किरणौघैः कुङ्कुमारुणपयोधरगौरः । हेमकुम्भ इव पूर्वपयोधेरुन्ममज्ज शनकैस्तुहिनांशुः ॥ ९.२३ ॥ उद्गतेन्दुमविभिन्नतमिस्रां पश्यति स्म रजनीमवितृप्तः । व्यंशुकस्फुटमुखीमतिजिह्मां व्रीडया नववधूमिव लोकः ॥ ९.२४ ॥ न प्रसादमुचितं गमिता द्यैर्नोद्धृतं तिमिरमद्रिवनेभ्यः । दिङ्मुखेषु न च धाम विकीर्णं भूषितैव रजनी हिमभासा ॥ ९.२५ ॥ मानिनीजनविलोचनपातानुष्णबाष्पकलुषान् प्रतिगृह्णन् । मन्दमन्दमुदितः प्रययौ खं भीतभीत इव शीतमयूखः ॥ ९.२६ ॥ श्लिष्यतः प्रियवधूरुपकण्ठं तारकास्ततकरस्य हिमांशोः । उद्वमन्नभिरराज समन्तादङ्गराग इव लोहितरागः ॥ ९.२७ ॥ प्रेरितः शशधरेण करौघः संहतान्यपि नुनोद तमांसि । क्षीरसिन्धुरिव मन्दरभिन्नः काननान्यविरलोच्चतरूणि ॥ ९.२८ ॥ शारतां गमितया शशिपादैश्छायया विटपिनां प्रतिपेदे । न्यस्तशुक्लबलिचित्रतलाभिस्तुल्यता वसतिवेश्ममहीभिः ॥ ९.२९ ॥ आतपे धृतिमता सह वध्वा यामिनीविरहिणा विहगेन । सेहिरे न किरणा हिमरश्मेर्दुःखिते मनसि सर्वमसह्यम् ॥ ९.३० ॥ गन्धमुद्धतरजःकणवाही विक्षिपन् विकसतां कुमुदानाम् । आदुधाव परिलीनविहङ्गा यामिनीमरुदपां वनराजीः ॥ ९.३१ ॥ संविधातुमभिषेकमुदासे मन्मथस्य लसदंशुजलौघः । यामिनीवनितया ततचिह्नः सोत्पलो रजतकुम्भ इवेन्दुः ॥ ९.३२ ॥ ओजसापि खलु नूनमनूनं नासहायमुपयाति जयश्रीः । यद्विभुः शशिमयूखसखः सन्नाददे विजयि चापमनङ्गः ॥ ९.३३ ॥ सद्मनां विरचनाहितशोभैरागतप्रियकथैरपि दूत्यम् । संनिकृष्टरतिभिः सुरदारैर्भूषितैरपि विभूषणमीषे ॥ ९.३४ ॥ न स्रजो रुरुचिरे रमणीभ्यश्चन्दनानि विरहे मदिरा वा । साधनेषु हि रतेरुपधत्ते रम्यतां प्रियसमागम एव ॥ ९.३५ ॥ प्रस्थिताभिरधिनाथनिवासं ध्वंसितप्रियसखीवचनाभिः । मानिनीभिरपहस्तितधैर्यः सादयन्निव मदोऽवललम्बे ॥ ९.३६ ॥ कान्तवेश्म बहु संदिशतीभिर्यातमेव रतये रमणीभिः । मन्मथेन परिलुप्तमतीनां प्रायशः स्खलितमप्युपकारि ॥ ९.३७ ॥ आशु कान्तमभिसारितवत्या योषितः पुलकरुद्धकपोलम् । निर्जिगाय मुखमिन्दुमखण्डं खण्डपत्रतिलकाकृति कान्त्या ॥ ९.३८ ॥ उच्यतां स वचनीयमशेषं नेश्वरे परुषता सखि साध्वी । आनयैनमनुनीय कथं वा विप्रियाणि जनयन्ननुनेयः ॥ ९.३९ ॥ किं गतेन न हि युक्तमुपैतुं कः प्रिये सुभगमानिनि मानः । योषितामिति कथासु समेतैः कामिभिर्बहुरसा धृतिरूहे ॥ ९.४० ॥ योषितः पुलकरोधि दधत्या घर्मवारि नवसंगमजन्म । कान्तवक्षसि बभूव पतन्त्या मण्डनं लुलितमण्डनतैव ॥ ९.४१ ॥ शीधुपानविधुरासु निगृह्णन्मानमाशु शिथिलीकृतलज्जः । संगतासु दयितैरुपलेभे कामिनीषु मदनो नु मदो नु ॥ ९.४२ ॥ द्वारि चक्षुरधिपाणि कपोलौ कीवितं त्वयि कुतः कलहोऽस्याः । कामिनामिति वचः पुनरुक्तं प्रीतये नवनवत्वमियाय ॥ ९.४३ ॥ साचि लोचनयुगं नमयन्ती रुन्धती दयितवक्षसि पातम् । सुभ्रुवो जनयति स्म विभूषां संगतावुपरराम च लज्जा ॥ ९.४४ ॥ सव्यलीकमवधीरितखिन्नं प्रस्थितं सपदि कोपपदेन । योषितः सुहृदिव स्म रुणद्धि प्राणनाथमभिबाष्पनिपातः ॥ ९.४५ ॥ शङ्किताय कृतबाष्पनिपातामीर्ष्यया विमुखितां दयिताय । मानिनिमभिमुखाहितचित्तां शंसति स्म घनरोमविभेदः ॥ ९.४६ ॥ लोलदृष्टि वदनं दयितायाश्चुम्बति प्रियतमे रभसेन । व्रीडया सह विनीवि नितम्बादंशुकं शिथिलतामुपपदे ॥ ९.४७ ॥ ह्रीतय अगलितनीवि निरस्यन्नन्तरीयमवलम्बितकाञ्चि । मण्डलीकृतपृथुस्तनभारं सस्वजे दयितया हृदयेशः ॥ ९.४८ ॥ आदृता नखपदैः परिरम्भाश्चुम्बितानि घनदन्तनिपातैः । सौकुमार्यगुणसम्भृतकीर्तिर्वाम एव सुरतेष्वपि कामः ॥ ९.४९ ॥ पाणिपल्लवविधूननमन्तः सीत्कृतानि नयनार्धनिमेषाः । योषितां रहसि गद्गदवाचामस्त्रतामुपययुर्मदनस्य ॥ ९.५० ॥ पातुमाहितरतीन्यभिलेषुस्तर्षयन्त्यपुनरुक्तरसानि । सस्मितानि वदनानि वधूनां सोत्पलानि च मधूनि युवानः ॥ ९.५१ ॥ कान्तसंगमपराजितमन्यौ वारुणीरसनशान्तविवादे । मानिनीजन उपाहितसंधौ संदधे धनुषि नेषुमनङ्गः ॥ ९.५२ ॥ कुप्यताशु भवतानतचित्ताः कोपितांश्च वरिवस्यत यूनः । इत्यनेक उपदेश इव स्म स्वाद्यते युवतिभिर्मधुवारः ॥ ९.५३ ॥ भर्तृभिः प्रणयसम्भ्रमदत्तां वारुणीमतिरसां रसयित्वा । ह्रीविमोहविरहादुपलेभे पाटवं नु हृदयं नु वधूभिः ॥ ९.५४ ॥ स्वादितः स्वयमथैधितमानं लम्भितः प्रियतमैः सह पीतः । आसवः प्रतिपदं प्रमदानां नैकरूपरसतामिव भेजे ॥ ९.५५ ॥ भ्रूविलाससुभगाननुकर्तुं विभ्रमानिव वधूनयनानाम् । आददे मृदुविलोकपलाशैरुत्पलैश्चषकवीचिषु कम्पः ॥ ९.५६ ॥ ओष्ठपल्लवविदंशरुचीनां हृद्यतामुपययौ रमणानाम् । फुल्ललोचनविनीलसरोजैरङ्गनास्यचषकैर्मधुवारः ॥ ९.५७ ॥ प्राप्यते गुणवतापि गुणानां व्यक्तमाश्रयवशेन विशेषः । तत्तथा हि दयिताननदत्तं व्यानशे मधु रसातिशयेन ॥ ९.५८ ॥ वीक्ष्य रत्नचषकेष्वतिरिक्तां कान्तदन्तपदमण्डनलक्ष्मीम् । जज्ञिरे बहुमताः प्रमदानामोष्ठयावकनुदो मधुवाराः ॥ ९.५९ ॥ लोचनाधरकृताहृतरागा वासिताननविशेषितगन्धा । वारुणी परगुणात्मगुणानां व्यत्ययं विनिमयं नु वितेने ॥ ९.६० ॥ तुल्यरूपमसितोत्पलमक्ष्णोः कर्णगं निरुपकारि विदित्वा । योषितः सुहृदिव प्रविभेजे लम्भितेक्षणरुचिर्मदरागः ॥ ९.६१ ॥ क्षीणयावकरसोऽप्यतिपानैः कान्तदन्तपदसम्भृतशोभः । आययावतितरामिव वध्वाः सान्द्रतामधरपल्लवरागः ॥ ९.६२ ॥ रागजान्तनयनेषु नितान्तं विद्रुमारुणकपोलतलेषु । सर्वगापि ददृशे वनितानां दर्पणेष्विव मुखेषु मदश्रीः ॥ ९.६३ ॥ बद्धकोपविकृतीरपि रामाश्चारुताभिमततामुपनिन्ये । वश्यतां मधुमदो दयितानामात्मवर्गहितमिच्छति सर्वः ॥ ९.६४ ॥ वाससां शिथिलतामुपनाभि ह्रीनिरासमपदे कुपितानि । योषितां विदधती गुणपक्षे निर्ममार्ज मदिरा वचनीयम् ॥ ९.६५ ॥ भर्तृषूपसखि निक्षिपतीनामात्मनो मधुमदोद्यमितानाम् । व्रीडया विफलया वनितानां न स्थितं न विगतं हृदयेषु ॥ ९.६६ ॥ रुन्धती नयनवाक्यविकासं सादितो भयकरा परिरम्भे । व्रीडितस्य ललितं युवतीनां क्षीबता बहुगुणैरनुजह्रे ॥ ९.६७ ॥ योषिदुद्धतमनोभवरागा मानवत्यपि ययौ दयिताङ्कम् । कारयत्यनिभृता गुणदोषे वारुणी खलु रहस्यविभेदम् ॥ ९.६८ ॥ आहिते नु मधुना मधुरत्वे चेष्टितस्य गमिते नु विकासम् । आबभौ नव इवोद्धतरागः कामिनीष्ववसरः कुसुमेषोः ॥ ९.६९ ॥ मा गमन्मदविमूढधियो नः प्रोज्झ्य रन्तुमिति शङ्कितनाथाः । योषितो न मदिरां भृशमीषुः प्रेम पश्यति भयान्यपदेऽपि ॥ ९.७० ॥ चित्तनिर्वृतिविधायि विविक्तं मन्मथो मधुमदः शशिभासः । संगमश्च दयितैः स्म नयन्ति प्रेम कामपि भुवं प्रमदानाम् ॥ ९.७१ ॥ धार्ष्ट्यलङ्घितयथोचितभूमौ निर्दयं विलुलितालकमाल्ये । मानिनीरतिविधौ कुसुमेषुर्मत्तमत्त इव विभ्रममाप ॥ ९.७२ ॥ शीधुपानविधुरेषु वधूनां विघ्नतामुपगतेषु वपुःषु । ईहितं रतिरसाहितभावं वीतलक्ष्यमपि कामिषु रेजे ॥ ९.७३ ॥ अन्योन्यरक्तमनसामथ बिभ्रतीनां चेतोभुवो हरिसखाप्सरसां निदेशम् । वैबोधिकध्वनिविभावितपश्चिमार्धा सा संहृतेव परिवृत्तिमियाय रात्रिः ॥ ९.७४ ॥ निद्राविनोदितनितान्तरतिक्लमानामायामिमङ्गलनिनादविबोधितानाम् । रामासु भाविविरहाकुलितासु यूनां तत्पूर्वतामिव समादधिरे रतानि ॥ ९.७५ ॥ कान्ताजनं सुरतखेदनिमीलिताक्षं संवाहितुं समुपयानिव मन्दमन्दम् । हर्म्येषु माल्यमदिरापरिभोगगन्धानाविश्चकार रजनीपरिवृत्तिवायुः ॥ ९.७६ ॥ आमोदवासितचलाधरपल्लवेषु निद्राकषायितविपाटललोचनेषु । व्यामृष्टपत्त्रतिलकेषु विलासिनीनां शोभां बबन्ध वदनेषु मदावशेषः ॥ ९.७७ ॥ गतवति नखलेखालक्ष्यतामङ्गरागे समददयितपीताताम्रबिम्बाधराणाम् । विरहविधुरमिष्टा सत्सखीवङ्गनानां हृदयमवललम्बे रात्रिसम्भोगलक्ष्मीः ॥ ९.७८ ॥ अथ परिमलजामवाप्य लक्ष्मीमवयवदीपितमण्डनश्रियस्ताः । वसतिमभिविहाय रम्यहावाः सुरपतिसूनुविलोभनाय जग्मुः ॥ १०.१ ॥ द्रुतपदमभियातुमिच्छतीनां गमनपरिक्रमलाघवेन तासाम् । अवनिषु चरणैः पृथुस्तनीनामलघुनितम्बतया चिरं निषेदे ॥ १०.२ ॥ निहितसरसयावकैर्बभासे चरणतलैः कृतपद्धतिर्वधूनाम् । अविरलविततेव शक्रगोपैररुणितनीलतृणोलपा धरित्री ॥ १०.३ ॥ ध्वनिरगविवरेषु नूपुराणां पृथुरशनागुणशिञ्जितानुयातः । प्रतिरवविततो वनानि चक्रे मुखरसमुत्सुकहंससारसानि ॥ १०.४ ॥ अवचयपरिभोगवन्ति हिंस्रैः सहचरितान्यमृगाणि काननानि । अभिदधुरभितो मुनिं वधूभ्यः समुदितसाध्वसविक्लवं च चेतः ॥ १०.५ ॥ नृपतिमुनिपरिग्रहेण सा भूः सुरसचिवाप्सरसां जहार चेतः । उपहितपरमप्रभावधाम्नां न हि जयिनां तपसामलङ्घ्यमस्ति ॥ १०.६ ॥ सचकितमिव विस्मयाकुलाभिः शुचिसिकतास्वतिमानुषाणि ताभिः । क्षितिषु ददृशिरे पदानि जिष्णोरुपहितकेतुरथाङ्गलाञ्छनानि ॥ १०.७ ॥ अतिशयितवनान्तरद्युतीनां फलकुसुमावचयेऽपि तद्विधानाम् । ऋतुरिव तरुवीरुधां समृद्ध्या युवतिजनैर्जगृहे मुनिप्रभावः ॥ १०.८ ॥ मृदितकिसलयः सुराङ्गनानां ससलिलवल्कलभारभुग्नशाखः । बहुमतिमधिकां ययावशोकः परिजनतापि गुणाय सद्गुणानाम् ॥ १०.९ ॥ यमनियमकृशीकृतस्थिराङ्गः परिददृशे विधृतायुधः स ताभिः । अनुपमशमदीप्ततागरीयान् कृतपदपङ्क्तिरथर्वणेव वेदः ॥ १०.१० ॥ शशधर इव लोचनाभिरामैर्गगनविसारिभिरंशुभिः परीतः । शिखरनिचयमेकसानुसद्मा सकलमिवापि दधन्महीधरस्य ॥ १०.११ ॥ सुरसरिति परं तपोऽधिगच्छन् विधृतपिशङ्गबृहज्जटाकलापः । हविरिव विततः शिखासमूहैः समभिलषन्नुपवेदि जातवेदाः ॥ १०.१२ ॥ सदृशमतनुमाकृतेः प्रयत्नं तदनुगुणामपरैः क्रियामलङ्घ्याम् । दधदलघु तपः क्रियानुरूपं विजयवतीं च तपःसमां समृद्धिम् ॥ १०.१३ ॥ चिरनियमकृशोऽपि शैलसारः शमनिरतोऽपि दुरासदः प्रकृत्या । ससचिव इव निर्जनेऽपि तिष्ठन्मुनिरपि तुल्यरुचिस्त्रिलोकभर्तुः ॥ १०.१४ ॥ तनुमवजितलोकसारधाम्नीं त्रिभुवनगुप्तिसहां विलोकयन्त्यः । अवययुरमरस्त्रियोऽस्य यत्नं विजयफले विफलं तपोधिकारे ॥ १०.१५ ॥ मुनिदनुतनयान् विलोभ्य सद्यः प्रतनुबलान्यधितिष्ठतस्तपांसि । अलघुनि बहु मेनिरे च ताः स्वं कुलिशभृता विहितं पदे नियोगम् ॥ १०.१६ ॥ अथ कृतकविलोभनं विधित्सौ युवतिजने हरिसूनुदर्शनेन । प्रसभमवततार चित्तजन्मा हरति मनो मधुरा हि यौवनश्रीः ॥ १०.१७ ॥ सपदि हरिसखैर्वधूनिदेशाद्ध्वनितमनोरमवल्लकीमृदङ्गैः । युगपदृतुगणस्य संनिधानं वियति वने च यथायथं वितेने ॥ १०.१८ ॥ सजलजलधरं नभो विरेजे विवृतिमियाय रुचिस्तडिल्लतानाम् । व्यवहितरतिविग्रहैर्वितेने जलगुरुभिः स्तनितैर्दिगन्तरेषु ॥ १०.१९ ॥ परिसुरपतिसूनुधाम सद्यः समुपदधन्मुकुलानि मालतीनाम् । विरलमपजहार बद्धबिन्दुः सरजसतामवनेरपां निपातः ॥ १०.२० ॥ प्रतिदिशमभिगच्छताभिमृष्टः ककुभविकाससुगन्धिनानिलेन । नव इव विबभौ सचित्तजन्मा गतधृतिराकुलितश्च जीवलोकः ॥ १०.२१ ॥ व्यथितमपि भृशं मनो हरन्ती परिणतजम्बुफलोपभोगहृष्टा । परभृतयुवतिः स्वनं वितेने नवनवयोजितकण्ठरागरम्यम् ॥ १०.२२ ॥ अभिभवति मनः कदम्बवायौ मदमधुरे च शिखण्डिनां निनादे । जन इव न धृतेश्चचाल जिष्णुर्न हि महतां सुकरः समाधिभङ्गः ॥ १०.२३ ॥ धृतबिसवलयावलिर्वहन्ती कुमुदवनैकदुकूलमात्तबाणा । शरदमलतले सरोजपाणौ घनसमयेन वधूरिवाललम्बे ॥ १०.२४ ॥ समदशिखिरुतानि हंसनादैः कुमुदवनानि कदम्बपुष्पवृष्ट्या । श्रियमतिशयिनीं समेत्य जग्मुर्गुणमहतां महते गुणाय योगः ॥ १०.२५ ॥ सरजसमपहाय केतकीनां प्रसवमुपान्तिकनीपरेणुकीर्णम् । प्रियमधुरसनानि षट्पदाली मलिनयति स्म विनीलबन्धनानि ॥ १०.२६ ॥ मुकुलितमतिशय्य बन्धुजीवं धृतजलबिन्दुषु शाद्वलस्थलीषु । अविरलवपुषः सुरेन्द्रगोपा विकचपलाशचयश्रियं समीयुः ॥ १०.२७ ॥ अविरलफलिनीवनप्रसूनः कुसुमितकुन्दसुगन्धिगन्धवाहः । गुणमसमयजं चिराय लेभे विरलतुषारकण्.अस्तुषारकालः ॥ १०.२८ ॥ निचयिनि लवलीलताविकासे जनयति लोध्रसमीरणे च हर्षम् । विकृतिमुपययौ न पाण्डुसूनुश्चलति नयान्न जिगीषतां हि चेतः ॥ १०.२९ ॥ कतिपयसहकारपुष्परम्यस्तनुतुहिनोऽल्पविनिद्रसिन्दुवारः । सुरभिमुखहिमागमान्तशंसी समुपययौ शिशिरः स्मरैकबन्धुः ॥ १०.३० ॥ कुसुमनगवनान्युपैतुकामा किसलयिनीमवलम्ब्य चूतयष्टिम् । क्वणदलिकुलनूपुरा निरासे नलिनवनेषु पदं वसन्तलक्ष्मीः ॥ १०.३१ ॥ विकसितकुसुमाधरं हसन्तीं कुरबकराजिवधूं विलोकयन्तम् । ददृशुरिव सुराङ्गना निषण्णं सशरमनङ्गमशोकपल्लवेषु ॥ १०.३२ ॥ मुहुरनुपतता विधूयमानं विरचितसंहति दक्षिणानिलेन । अलिकुलमलकाकृतिं प्रपेदे नलिनमुखान्तविसर्पि पङ्कजिन्याः ॥ १०.३३ ॥ श्वसनचलितपल्लवाधरोष्ठे नवनिहितेर्ष्यमिवावधूनयन्ती । मधुसुरभिणि षट्पदेन पुष्पे मुख इव शाललतावधूश्चुचुम्बे ॥ १०.३४ ॥ प्रभवति न तदा परो विजेतुं भवति जितेन्द्रियता यदात्मरक्षा । अवजितभुवनस्तथा हि लेभे सिततुरगे विजयं न पुष्पमासः ॥ १०.३५ ॥ कथमिव तव संमतिर्भवित्री सममृतुभिर्मुनिनावधीरितस्य । इति विरचितमल्लिकाविकासः स्मयत इव स्म मधुं निदाघकालः ॥ १०.३६ ॥ बलवदपि बलं मिथोविरोधि प्रभवति नैव विपक्षनिर्जयाय । भुवनपरिभवी न यत्तदानीं तमृतुगणः क्षणमुन्मनीचकार ॥ १०.३७ ॥ श्रुतिसुखमुपवीणितं सहायैरविरललाञ्छनहारिणश्च कालाः । अविहितहरिसूनुविक्रियाणि त्रिदशवधूषु मनोभवं वितेनुः ॥ १०.३८ ॥ न दलति निचये तथोत्पलानां न च विषमच्छदगुच्छयूथिकासु । अभिरतुमुपलेभिरे यथासां हरितनयावयवेषु लोचनानि ॥ १०.३९ ॥ मुनिमभिमुखतां निनीषवो याः समुपययुः कमनीयतागुणेन । मदनमुपदधे स एव तासां दुरधिगमा हि गतिः प्रयोजनानाम् ॥ १०.४० ॥ प्रकृतमनुससार नाभिनेयं प्रविकसदङ्गुलि पाणिपल्लवं वा । प्रथममुपहितं विलासि चक्षुः सिततुरगे न चचाल नर्तकीनाम् ॥ १०.४१ ॥ अभिनयमनसः सुराङ्गनाया निहितमलक्तकवर्तनाभिताम्रम् । चरणमभिपपात षट्पदाली धुतनवलोहितपङ्कजाभिशङ्का ॥ १०.४२ ॥ अविरलमलसेषु नर्तकीनां द्रुतपरिषिक्तमलक्तकं पदेषु । सवपुषामिव चित्तरागमूहुर्नमितशिखानि कदम्बकेसराणि ॥ १०.४३ ॥ नृपसुतमभितः समन्मथायाः परिजनगात्रतिरोहिताङ्गयष्टेः । स्फुटमभिलषितं बभूव वध्वा वदति हि संवृतिरेव कामितानि ॥ १०.४४ ॥ अभिमुनि सहसा हृते परस्या घनमरुता जघनांशुकैकदेशे । चकितमवसनोरु सत्रपायाः प्रतियुवतीरपि विस्मयं निनाय ॥ १०.४५ ॥ धृतबिसवलये निधाय पाणौ मुखमधिरूषितपाण्डुगण्डलेखम् । नृपसुतमपरा स्मराभितापादमधुमदालसलोचनं निदध्यौ ॥ १०.४६ ॥ सखि दयितमिहानयेति सा मां प्रहितवती कुसुमेषुणाभितप्ता । हृदयमहृदया न नाम पूर्वं भवदुपकण्ठमुपागतं विवेद ॥ १०.४७ ॥ चिरमपि कलितान्यपारयन्त्या परिगदितुं परिशुष्यता मुखेन । गतघृण गमितानि सत्सखीनां नयनयुगैः सममार्द्रतां मनांसि ॥ १०.४८ ॥ अचकमत सपल्लवां धरित्रीं मृदुसुरभिं विरहय्य पुष्पशय्याम् । भृशमरतिमवाप्य तत्र चास्यास्तव सुखशीतमुपैतुमङ्कमिच्छा ॥ १०.४९ ॥ तदनघ तनुरस्तु सा सकामा व्रजति पुरा हि परासुतां त्वदर्थे । पुनरपि सुलभं तपोऽनुरागी युवतिजनः खलु नाप्यतेऽनुरूपः ॥ १०.५० ॥ जहिहि कठिनतां प्रयच्छ वाचं ननु करुणामृदु मानसं मुनीनाम् । उपगतमवधीरयन्त्यभव्याः स निपुणमेत्य कयाचिदेवमूचे ॥ १०.५१ ॥ सललितचलितत्रिकाभिरामाः शिरसिजसंयमनाकुलैकपाणिः । सुरपतितनयेऽपरा निरासे मनसिजजैत्रशरं विलोचनार्धम् ॥ १०.५२ ॥ कुसुमितमवलम्ब्य चूतमुच्चैस्तनुरिभकुम्भपृथुस्तनानताङ्गी । तदभिमुखमनङ्गचापयष्टिर्विसृतगुणेव समुन्ननाम काचित् ॥ १०.५३ ॥ सरभसमवलम्ब्य नीलमन्या विगलितनीवि विलोलमन्तरीयम् । अभिपतितुमनाः ससाध्वसेव च्युतरशनागुणसंदितावतस्थे ॥ १०.५४ ॥ यदि मनसि शमः किमङ्ग चापं शठ विषयास्तव वल्लभा न मुक्तिः । भवतु दिशति नान्यकामिनीभ्यस्तव हृदये हृदयेश्वरावकाशम् ॥ १०.५५ ॥ इति विषमितचक्षुषाभिधाय स्फुरदधरोष्ठमसूयया कयाचित् । अगणितगुरुमानलज्जयासौ स्वयमुरसि श्रवणोत्पलेन जघ्ने ॥ १०.५६ ॥ सविनयमपराभिसृत्य साचि स्मितसुभगैकलसत्कपोललक्ष्मीः । श्रवणनियमितेन तं निदध्य सकलमिवासकलेन लोचनेन ॥ १०.५७ ॥ करुणमभिहितं त्रपा निरस्ता तदभिमुखं च विमुक्तमश्रु ताभिः । प्रकुपितमभिसारणेऽनुनेतुं प्रियमियती ह्यबलाजनस्य भूमिः ॥ १०.५८ ॥ असकलनयनेक्षितानि लज्जा गतमलसं परिपाण्डुता विषादः । इति विविधमियाय तासु भूषां प्रभवति मण्डयितुं वधूरनङ्गः ॥ १०.५९ ॥ अलसपदमनोरमं प्रकृत्या जितकलहंसवधूगति प्रयातम् । स्थितमुरुजघनस्थलातिभारादुदितपरिश्रमजिह्मितेक्षणं वा ॥ १०.६० ॥ भृशकुसुमशरेषुपातमोहादनवसितार्थपदाकुलोऽभिलापः । अधिकविततलोचनं वधूनामयुगपदुन्नमितभ्रु वीक्षितं च ॥ १०.६१ ॥ रुचिकरमपि नार्थवद्बभूव स्तिमितसमाधिशुचौ पृथातनूजे । ज्वलयति महतां मनांस्यमर्षे न हि लभतेऽवसरं सुखाभिलाषः ॥ १०.६२ ॥ स्वयं संराध्यैवं शतमखमखण्डेन तपसा परोच्छित्त्या लभ्यामभिलषति लक्ष्मीं हरिसुते । मनोभिः सोद्वेगैः प्रणयविहतैध्वस्तरुचयः सगन्धर्मा धाम त्रिदशवनिताः स्वं प्रतिययुः ॥ १०.६३ ॥ अथामर्षान्निसर्गाच्च जितेन्द्रियतया तया । आगजामाश्रमं जिष्णोः प्रतीतः पाकशासनः ॥ ११.१ ॥ मुनिरूपोऽनुरूपेण सूनुना ददृशे पुरः । द्राघीयसा वयोतीतः परिक्लान्तः किलाध्वना ॥ ११.२ ॥ जटानां कीर्णया केशैः संहत्या परितः सितैः । पृक्तयेन्दुकरैरह्नः पर्यन्त इव संध्यया ॥ ११.३ ॥ विशदभ्रूयुगच्छन्न- वलितापाङ्गलोचनः । प्रालेयावततिम्लान- पलाशाब्ज इव ह्रदः ॥ ११.४ ॥ आसक्तभरनीकाशैरङ्गैः परिकृशैरपि । अद्यूनः सद्गृहिण्येव प्रायो यष्ट्यावलम्बितः ॥ ११.५ ॥ गूढोऽपि वपुषा राजन् धाम्ना लोकाभिभाविना । अंशुमानिव तन्वभ्र- पटलच्छन्नविग्रहः ॥ ११.६ ॥ जरतीमपि बिभ्राणस्तनुमप्राकृताकृतिः । चकाराक्रान्तलक्ष्मीकः ससाध्वसमिवाश्रयम् ॥ ११.७ ॥ अभितस्तं पृथासूनुः स्नेहेन परितस्तरे । अविज्ञातेऽपि बन्धौ हि बलात्प्रह्लादते मनः ॥ ११.८ ॥ आतिथेयीमथासाद्य सुतादपचितिं हरिः । विश्रम्य विष्टरे नाम व्याजहारेति भारतीम् ॥ ११.९ ॥ त्वया साधु समारम्भि नवे वयसि यत्तपः । ह्रियते विषयैः प्रायो वर्षीयानपि मादृशः ॥ ११.१० ॥ श्रेयसीं तव सम्प्राप्ता गुणसम्पदमाकृतिः । सुलभा रम्यता लोके दुर्लभं हि गुणार्जनम् ॥ ११.११ ॥ शरदम्बुधरच्छाया गत्वर्यो यौवनश्रियः । आपातरम्या विषयाः पर्यन्तपरितापिनः ॥ ११.१२ ॥ अन्तकः पर्यवस्थाता जन्मिनः संततापदः । इति त्याज्ये भवे भव्यो मुक्तावुत्तिष्ठते मनः ॥ ११.१३ ॥ चित्तवानसि कल्याणी यत्त्वां मतिरुपस्थिता । विरुद्धः केवलं वेषः संदेहयति मे मनः ॥ ११.१४ ॥ युयुत्सुनेव कवचं किमामुक्तमिदं त्वया । तपस्विनो हि वसते केवलाजिनवल्कले ॥ ११.१५ ॥ प्रपित्सोः किं च ते मुक्तिं निःस्पृहस्य कलेवरे । महेषुधी धनुर्भीमं भूतानामनभिद्रुहः ॥ ११.१६ ॥ भयंकरः प्राणभृतां मृत्योर्भुज इवापरः । असिस्तव तपस्थस्य न समर्थयते शमम् ॥ ११.१७ ॥ जयमत्रभवान्नूनमरातिष्वभिलाषुकः । क्रोधलक्ष्म क्षमावन्तः क्वायुधं क्व तपोधनाः ॥ ११.१८ ॥ यः करोति वधोदर्का निःश्रेयसकरीः क्रियाः । ग्लानिदोषच्छिदः स्वच्छाः स मूढः पङ्कयत्यपः ॥ ११.१९ ॥ मूलं दोषस्य हिंसादेरर्थकामौ स्म मा पुषः । तौ हि तत्त्वावबोधस्य दुरुच्छेदावुपप्लवौ ॥ ११.२० ॥ अभिद्रोहेण भूतानामर्जयन् गत्वरीः श्रियः । उदन्वानिव सिन्धूनामापदामेति पात्रताम् ॥ ११.२१ ॥ या गम्याः सत्सहायानां यासु खेदो भयं यतः । तासां किं यन्न दुःखाय विपदामिव सम्पदाम् ॥ ११.२२ ॥ दुरासदानरीनुग्रान् धृतेर्विश्वासजन्मनः । भोगान् भोगानिवाहेयानध्यास्यापन्न दुर्लभा ॥ ११.२३ ॥ नान्तरज्ञाः श्रियो जातु प्रियैरासां न भूयते । आसक्तास्तास्वमी मूढा वामशीला हि जन्तवः ॥ ११.२४ ॥ कोऽपवादः स्तुतिपदे यदशीलेषु चञ्चलाः । साधुवृत्तानपि क्षुद्रा विक्षिपन्त्येव सम्पदः ॥ ११.२५ ॥ कृतवानन्यदेहेषु कर्ता च विधुरं मनः । अप्रियैरिव संयोगो विप्रयोगः प्रियैः सह ॥ ११.२६ ॥ शून्यमाकीर्णतामेति तुल्यं व्यसनमुत्सवैः । विप्रलम्भोऽपि लाभाय सति प्रियसमागमे ॥ ११.२७ ॥ तदा रम्याण्यरम्याणि प्रियाः शल्यं तदासवः । तदैकाकी सबन्धुः सन्निष्टेन रहितो यदा ॥ ११.२८ ॥ युक्तः प्रमाद्यसि हितादपेतः परितप्यसे । यदि नेष्टात्मनः पीडा मा सञ्जि भवता जने ॥ ११.२९ ॥ जन्मिनोऽस्य स्थितिं विद्वांल्लक्ष्मीमिव चलाचलाम् । भवान्मा स्म वधीन्न्याय्यं न्यायाधारा हि साधवः ॥ ११.३० ॥ विजहीहि रणोत्साहं मा तपः साधि नीनशः । उच्छेदं जन्मनः कर्तुमेधि शान्तस्तपोधन ॥ ११.३१ ॥ जीयन्तां दुर्जया देहे रिपवश्चक्षुरादयः । जितेषु ननु लोकोऽयं तेषु कृत्स्नस्त्वया जितः ॥ ११.३२ ॥ परवानर्थसंसिद्धौ नीचवृत्तिरपत्रपः । अविधेयेन्द्रियः पुंसां गौरिवैतेइ विधेयताम् ॥ ११.३३ ॥ श्वस्त्वया सुखसंवित्तिः स्मरणीयाधुनातनी । इति स्वप्नोपमान्मत्वा कामान्मा गास्तदङ्गताम् ॥ ११.३४ ॥ श्रद्धेया विप्रलब्धारः प्रिया विप्रियकारिणः । सुदुस्त्यजास्त्यजन्तोऽपि कामाः कष्टा हि शत्रवः ॥ ११.३५ ॥ विविक्तेऽस्मिन्नगे भूयः प्लाविते जह्नुकन्यया । प्रत्यासीदति मुक्तिस्त्वां पुरा मा भूरुदायुधः ॥ ११.३६ ॥ व्याहृत्य मरुतां पत्याविति वाचमवस्थिते । वचः प्रश्रयगम्भीरमथोवाच कपिध्वजः ॥ ११.३७ ॥ प्रसादरम्यमोजस्वि गरीयो लाघवान्वितम् । साकाङ्क्षमनुपस्कारं विष्वग्गति निराकुलम् ॥ ११.३८ ॥ न्यायनिर्णीतसारत्वान्निरपेक्षमिवागमे । अप्रकम्प्यतयान्येषामाम्नायवचनोपमम् ॥ ११.३९ ॥ अलङ्घ्यत्वाज्जनैरन्यैः क्षुभितोदन्वदूर्जितम् । औदार्यादर्थसम्पत्तेः शान्तं चित्तमृषेरिव ॥ ११.४० ॥ इदमीदृग्गुणोपेतं लब्धावसरसाधनम् । व्याकुर्यात्कः प्रियं वाक्यं यो वक्ता नेदृगाशयः ॥ ११.४१ ॥ न ज्ञातं तात यत्नस्य पौर्वापर्यममुष्य ते । शासितुं येन मां धर्मं मुनिभिस्तुल्यमिच्छसि ॥ ११.४२ ॥ अविज्ञातप्रबन्धस्य वचो वाचस्पतेरिव । व्रजत्यफलतामेव नयद्रुह इवेहितम् ॥ ११.४३ ॥ श्रेयसोऽप्यस्य ते तात वचसो नास्मि भाजनम् । नभसः स्फुटतारस्य रात्रेरिव विपर्ययः ॥ ११.४४ ॥ क्षत्रियस्तनयः पाण्डोरहं पार्थो धनंजयः । स्थितः प्रास्तस्य दायादैर्भ्रातुर्ज्येष्ठस्य शासने ॥ ११.४५ ॥ कृष्णद्वैपायनादेशाद्बिभर्मि व्रतमीदृशम् । भृशमाराधने यत्तः स्वाराध्यस्य मरुत्वतः ॥ ११.४६ ॥ दुरक्षान् दीव्यता राज्ञा राज्यमात्मा वयं वधूः । नीतानि पणतां नूनमीदृशी भवितव्यता ॥ ११.४७ ॥ तेनानुजसहायेन द्रौपद्या च मया विना । भृशमायामियामासु यामिनीष्वभितप्यते ॥ ११.४८ ॥ हृतोत्तरीयां प्रसभं सभायामागतह्रियः । मर्मच्छिदा नो वचसा निरतक्षन्नरातयः ॥ ११.४९ ॥ उपाधत्त सपत्नेषु कृष्णाया गुरुसंनिधौ । भावमानयने सत्याः सत्यंकारमिवान्तकः ॥ ११.५० ॥ तामैक्षन्त क्षणं सभ्या दुःशासनपुरःसराम् । अभिसायार्कमावृत्तां छायामिव महातरोः ॥ ११.५१ ॥ अयथार्थक्रियारम्भैः पतिभिः किं तवेक्षितैः । अरुध्येतामितीवास्या नयने बाष्पवारिणे ॥ ११.५२ ॥ सोढवान्नो दशामन्त्यां ज्यायानेव गुणप्रियः । सुलभो हि द्विषां भङ्गो दुर्लभा सत्स्ववाच्यता ॥ ११.५३ ॥ स्थित्यतिक्रान्तिभीरूणि स्वच्छान्याकुलितान्यपि । तोयानि तोयराशीनां मनांसि च मनस्विनाम् ॥ ११.५४ ॥ धार्तराष्ट्रैः सह प्रीतिर्वैरमस्मास्वसूयत । असन्मैत्री हि दोषाय कूलच्छायेव सेविता ॥ ११.५५ ॥ अपवादादभीतस्य समस्य गुणदोषयोः । असद्वृत्तेरहोवृत्तं दुर्विभावं विधेरिव ॥ ११.५६ ॥ ध्वंसेत हृदयं सद्यः परिभूतस्य मे परैः । यद्यमर्षः प्रतीकारं भुजालम्बं न लम्भयेत् ॥ ११.५७ ॥ अवधूयारिभिर्नीता हरिणैस्तुल्यवृत्तिताम् । अन्योन्यस्यापि जिह्रीमः किं पुनः सहवासिनाम् ॥ ११.५८ ॥ शक्तिवैकल्यनम्रस्य निःसारत्वाल्लघीयसः । जन्मिनो मानहिनस्य तृणस्य च समा गतिः ॥ ११.५९ ॥ अलङ्घ्यं तत्तदुद्वीक्ष्य यद्यदुच्चैर्महीभृताम् । प्रियतां ज्यायसीं मा गान्महतां केन तुङ्गता ॥ ११.६० ॥ तावदाश्रीयते लक्ष्म्या तावदस्य स्थिरं यशः । पुरुषस्तावदेवासौ यावन्मानान्न हीयते ॥ ११.६१ ॥ स पुमानर्थवज्जन्मा यस्य नाम्नि पुरःस्थिते । नान्यामङ्गुलिमभ्येति संख्यायामुद्यताङ्गुलिः ॥ ११.६२ ॥ दुरासदवनज्यायान् गम्यस्तुङ्गोऽपि भूधरः । न जहाति महौजस्कं मानप्रांशुमलङ्घ्यता ॥ ११.६३ ॥ गुरून् कुर्वन्ति ते वंश्यानन्वर्था तैर्वसुंधरा । येषां यशांसि शुभ्राणि ह्रेपयन्तीन्दुमण्डलम् ॥ ११.६४ ॥ उदाहरणमाशीःषु प्रथमे ते मनस्विनाम् । शुष्केऽशनिरिवामर्षो यैररातिषु पात्यते ॥ ११.६५ ॥ न सुखं प्रार्थये नार्थमुदन्वद्वीचिचञ्चलम् । नानित्यताशनेस्त्रस्यन् विविक्तं ब्रह्मणः पदम् ॥ ११.६६ ॥ प्रमार्ष्टुमयशःपङ्कमिच्छेयं छद्मना कृतम् । वैधव्यतापिताराति- वनितालोचनाम्बुभिः ॥ ११.६७ ॥ अपहस्येऽथवा सद्भिः प्रमादो वास्तु मे धियः । अस्थानविहितायासः कामं जिह्रेतु वा भवान् ॥ ११.६८ ॥ वंशलक्ष्मीमनुद्धृत्य समुच्छेदेन विद्विषाम् । निर्वाणमपि मन्येऽहमन्तरायं जयश्रियः ॥ ११.६९ ॥ अजन्मा पुरुषस्तावद्गतासुस्तृणमेव वा । यावन्नेषुभिरादत्ते विलुप्तमरिभिर्यशः ॥ ११.७० ॥ अनिर्जयेन द्विषतां यस्यामर्षः प्रशाम्यति । पुरुषोक्तिः कथं तस्मिन् ब्रूहि त्वं हि तपोधन ॥ ११.७१ ॥ कृतं पुरुषशब्देन जातिमात्रावलम्बिना । योऽङ्गीकृतगुणैः श्लाघ्यः सविस्मयमुदाहृतः ॥ ११.७२ ॥ ग्रसमानमिवौजांसि सदसा गौरवेरितम् । नाम यस्याभिनन्दन्ति द्विषोऽपि स पुमान् पुमान् ॥ ११.७३ ॥ यथाप्रतिज्ञं द्विषतां युधि प्रतिचिकीर्षया । ममैवाध्येति नृपतिस्तृष्यन्निव जलाञ्जलेः ॥ ११.७४ ॥ स वंशस्यावदातस्य शशाङ्कस्येव लाञ्छनम् । कृच्छ्रेषु व्यर्थया यत्र भूयते भर्तुराज्ञया ॥ ११.७५ ॥ कथं वादीयतामर्वाङ्मुनिता धर्मरोधिनी । आश्रमानुक्रमः पूर्वैः स्मर्यते न व्यतिक्रमः ॥ ११.७६ ॥ आसक्ता धूरियं रूढा जननी दूरगा च मे । तिरस्करोति स्वातन्त्र्यं ज्यायांश्चाचारवान्नृपः ॥ ११.७७ ॥ स्वधर्ममनुरुन्धन्ते नातिक्रममरातिभिः । पलायन्ते कृतध्वंसा नाहवान्मानशालिनः ॥ ११.७८ ॥ विच्छिन्नाभ्रविलायं वा विलीये नगमूर्धनि । आराध्य वा सहस्राक्षमयशःशल्यमुद्धरे ॥ ११.७९ ॥ इत्युक्तवन्तं परिरभ्य दोर्भ्यां तनूजमाविष्कृतदिव्यमूर्तिः । अघोपघातं मघवा विभूत्यै भवोद्भवाराधनमादिदेश ॥ ११.८० ॥ प्रीते पिनाकिनि मया सह लोकपालैर्लोकत्रयेऽपि विहिताप्रतिवार्यवीर्यः । लक्ष्मीं समुत्सुकयितासि भृशं परेषामुच्चार्य वाचमिति तेन तिरोबभूवे ॥ ११.८१ ॥ अथ वासवस्य वचनेन रुचिरवदनस्त्रिलोचनम् । क्लान्तिरहितमभिराधयितुं विधिवत्तपांसि विदधे धनंजयः ॥ १२.१ ॥ अभिरश्मिमालि विमलस्य धृतजयधृतेरनाशुषः । तस्य भुवि बहुतिथास्तिथयः प्रतिजग्मुरेकचरणं निषीदतः ॥ १२.२ ॥ वपुरिन्द्रियोपतपनेषु सततमसुखेषु पाण्डवः । व्याप नगपतिरिव स्थिरतां महतां हि धैर्यमविभाव्यवैभवम् ॥ १२.३ ॥ न पपात संनिहितपक्ति- सुरभिषु फलेषु मानसम् । तस्य शुचिनि शिशिरे च पयस्यमृतायते हि सुतपः सुकर्मणाम् ॥ १२.४ ॥ न विसिस्मिये न विषसाद मुहुरलसतां नु चाददे । सत्त्वमुरुधृति रजस्तमसी न हतः स्म तस्य हतशक्तिपेलवे ॥ १२.५ ॥ तपसा कृशं वपुरुवाह स विजितजगत्त्रयोदयम् । त्रासजननमपि तत्त्वविदां किमिवास्ति यन्न सुकरं मनस्विभिः ॥ १२.६ ॥ ज्वलतोऽनलादनुनिशीथमधिकरुचिरम्भसां निधेः । धैर्यगुणमवजयन् विजयी ददृशे समुन्नततरः स शैलतः ॥ १२.७ ॥ जपतः सदा जपमुपांशु वदनमभितो विसारिभिः । तस्य दशनकिरणैः शुशुभे परिवेषभीषणमिवार्कमण्डलम् ॥ १२.८ ॥ कवचं स बिभ्रदुपवीत- पदनिहितसज्यकार्मुकः । शैलपतिरिव महेन्द्रधनुः- परिवीतभीमगहनो विदिद्युते ॥ १२.९ ॥ प्रविवेश गामिव कृशस्य नियमसवनाय गच्छतः । तस्य पदविनमितो हिमवान् गुरुतां नयन्ति हि गुणा न संहतिः ॥ १२.१० ॥ परिकीर्णमुद्यतभुजस्य भुवनविवरे दुरासदम् । ज्योतिरुपरि शिरसो विततं जगृहे निजान्मुनिदिवौकसां पथः ॥ १२.११ ॥ रजनीषु राजतनयस्य बहुलसमयेऽपि धामभिः । भिन्नतिमिरनिकरं न जहे शशिरश्मिसंगमयुजा नभः श्रिया ॥ १२.१२ ॥ महता मयूखनिचयेन शमितरुचि जिष्णुजन्मना । ह्रीतमिव नभसि वीतमले न विराजते स्म वपुरंशुमालिनः ॥ १२.१३ ॥ तमुदीरितारुणजटांशुमधिगुणशरासनं जनाः । रुद्रमनुदितललाटदृशं ददृशुर्मिमन्थिषुमिवासुरीः पुरीः ॥ १२.१४ ॥ मरुतां पतिः स्विदहिमांशुरुत पृथुशिखः शिखी तपः । तप्तुमसुकरमुपक्रमते न जनोऽयमित्यवयये स तापसैः ॥ १२.१५ ॥ न ददाह भूरुहवनानि हरितनयधाम दूरगम् । न स्म नयति परिशोषमपः सुसहं बभूव न च सिद्धतापसैः ॥ १२.१६ ॥ विनयं गुणा इव विवेकमपनयभिदं नया इव । न्यायमवधय इवाशरणाः शरणं ययुः शिवमथो महर्षयः ॥ १२.१७ ॥ परिवीतमंशुभिरुदस्त- दिनकरमयूखमण्डलैः । शम्भुमुपहतदृशः सहसा न च ते निचायितुमभिप्रसेहिरे ॥ १२.१८ ॥ अथ भूतभव्यभवदीशमभिमुखयितुं कृतस्तवाः । तत्र महसि ददृशुः पुरुषं कमनीयविग्रहमयुग्मलोचनम् ॥ १२.१९ ॥ ककुदे वृषस्य कृतबाहुमकृशपरिणाहशालिनि । स्पर्शसुखमनुभवन्तमुमा- कुचयुग्ममण्डल इवार्द्रचन्दने ॥ १२.२० ॥ स्थितमुन्नते तुहिनशैल- शिरसि भुवनातिवर्तिना । साद्रिजलधिजलवाहपथं सदिगश्नुवानमिव विश्वमोजसा ॥ १२.२१ ॥ अनुजानुमध्यमवसक्त- विततवपुषा महाहिना । लोकमखिलमिव भूमिभृता रवितेजसामवधिनाधिवेष्टितम् ॥ १२.२२ ॥ परिणाहिना तुहिनराशि- विशदमुपवीतसूत्रताम् । नीतमुरगमनुरञ्जयता शितिना गलेन विलसन्मरीचिना ॥ १२.२३ ॥ प्लुतमालतीसितकपाल- कमुदमुपरुद्धमूर्धजम् । शेषमिव सुरसरित्पयसां शिरसा विसारि शशिधाम बिभ्रतम् ॥ १२.२४ ॥ मुनयस्ततोऽभिमुखमेत्य नयनविनिमेषनोदिताः । पाण्डुतनयतपसा जनितं जगतामशर्म भृशमाचचक्षिरे ॥ १२.२५ ॥ तरसैव कोऽपि भुवनैक- पुरुष पुरुषस्तपस्यति । ज्योतिरमलवपुषोऽपि रवेरभिभूय वृत्र इव भीमविग्रहः ॥ १२.२६ ॥ स धनुर्महेषुधि निभर्ति कवचमसितमुत्तमं जटाः । वल्कमजिनमिति चित्रमिदं मुनिताविरोधि न च नास्य राजते ॥ १२.२७ ॥ चलनेऽवनिश्चलति तस्य करणनियमे सदिङ्मुखम् । स्तम्भमनुभवति शान्तमरुद्- ग्रहतारकागणयुतं नभस्तलम् ॥ १२.२८ ॥ स तदोजसा विजितसारममरदितिजोपसंहितम् । विश्वमिदमपिदधाति पुरा किमिवास्ति यन्न तपसामदुष्करम् ॥ १२.२९ ॥ विजिगीषते यदि जगन्ति युगपदथ संजिहीर्षति । प्राप्तुमभवमभिवाञ्छति वा वयमस्य नो विषहितुं क्षमा रुचः ॥ १२.३० ॥ किमुपेक्षसे कथय नाथ न तव विदितं न किंचन । त्रातुमलमभयदार्हसि नस्त्वयि मा स्म शासति भवत्पराभवः ॥ १२.३१ ॥ इति गां विधाय विरतेषु मुनिषु वचनं समाददे । भिन्नजलधिजलनादगुरु ध्वनयन् दिशां विवरमन्धकान्तकः ॥ १२.३२ ॥ बदरीतपोवननिवास- निरतमवगात मान्यथा । धातुरुदयनिधने जगतां नरमंशमादिपुरुषस्य गां गतम् ॥ १२.३३ ॥ द्विषतः परासिसिषुरेष सकलभुवनाभितापिनः । क्रान्तकुलिशकरवीर्यबलान्मदुपासनं विहितवान्महत्तपः ॥ १२.३४ ॥ अयमच्युतश्च वचनेन सरसिरुहजन्मनः प्रजाः । पातुमसुरनिधनेन विभू भुवमभ्युपेत्य मनुजेषु तिष्ठतः ॥ १२.३५ ॥ सुरकृत्यमेतदवगम्य निपुणमिति मूकदानवः । हन्तुमभिपतति पाण्डुसुतं त्वरया तदत्र सह गम्यतां मया ॥ १२.३६ ॥ विवरेऽपि नैनमनिगूढमभिभवितुमेष पारयन् । पापनिरतिरविशङ्कितया विजयं व्यवस्यति वराहमायया ॥ १२.३७ ॥ निहते विडम्बितकिरात- नृपतिवपुषा रिपौ मया । मुक्तनिशितविशिखः प्रसभं मृगयाविवादमयमाचरिष्यति ॥ १२.३८ ॥ तपसा निपीडितकृशस्य विरहितसहायसम्पदः । सत्त्वविहितमतुलं भुजयोर्बलमस्य पश्यत मृधेऽधिकुप्यतः ॥ १२.३९ ॥ इति तानुदारमनुनीय विषमहरिचन्दनालिना । घर्मजनितपुलकेन लसद्- गजमौक्तिकावलिगुणेन वक्षसा ॥ १२.४० ॥ वदनेन पुष्पितलतान्त- नियमितविलम्बितमौलिना । बिभ्रदरुणनयनेन रुचं शिखिपिच्छलाञ्छितकपोलभित्तिना ॥ १२.४१ ॥ बृहदुद्वहञ्जलदनादि धनुरुपहितैकमार्गणम् । मेघनिचय इव संववृते रुचिरः किरातपृतनापतिः शिवः ॥ १२.४२ ॥ अनुकूलमस्य च विचिन्त्य गणपतिभिरात्तविग्रहैः । शूलपरशुशरचापभृतैर्महती वनेचरचमूर्विनिर्ममे ॥ १२.४३ ॥ विरचय्य काननविभागमनुगिरमथेश्वराज्ञया । भीमनिनदपिहितोरुभुवः परितोऽपदिश्य मृगयां प्रतस्थिरे ॥ १२.४४ ॥ क्षुभिताभिनिःसृतविभिन्न- शकुनिमृगयूथनिःस्वनैः । पूर्णपृथुवनगुहाविवरः सहसा भयादिव ररास भूधरः ॥ १२.४५ ॥ न विरोधिनी रुषमियाय पथि मृगविहङ्गसंहतिः । घ्नन्ति सहजमपि भूरिभियः सममागताः सपदि वैरमापदः ॥ १२.४६ ॥ चमरीगणैर्गणबलस्य बलवति भयेऽप्युपस्थिते । वंशविततिषु विषक्तपृथु- प्रियबालवालधिभिराददे धृतिः ॥ १२.४७ ॥ हरसैनिकाः प्रतिभयेऽपि गजमदसुगन्धिकेसरैः । स्वस्थमभिददृशिरे सहसा प्रतिबोधजृम्भमुखैर्मृगाधिपैः ॥ १२.४८ ॥ बिभरांबभूवुरपवृत्त- जठरशफरीकुलाकुलाः । पङ्कविषमिततटाः सरितः करिरुग्णचन्दनरसारुणं पयः ॥ १२.४९ ॥ महिषक्षतागुरुतमाल- नलदसुरभिः सदागतिः । व्यस्तशुकनिभशिलाकुसुमः प्रणुदन् ववौ वनसदां परिश्रमम् ॥ १२.५० ॥ मथिताम्भसो रयविकीर्ण- मृदितकदलीगवेधुकाः । क्लान्तजलरुहलताः सरसीर्विदधे निदाघ इव सत्त्वसम्प्लवः ॥ १२.५१ ॥ इति चालयन्नचलसानु- वनगहनजानुमापतिः । प्राप मुदितहरिणीदशन- क्षतवीरुधं वसतिमैन्द्रसूनवीम् ॥ १२.५२ ॥ स तमाससाद घननीलमभिमुखमुपस्थितं मुनेः । पित्रनिकषणविभिन्नभुवं दनुजं दधानमथ सौकरं वपुः ॥ १२.५३ ॥ कच्छान्ते सुरसरितो निधाय सेनामन्वतिः सकतिपयैः किरातवर्यैः । प्रच्छन्नस्तरुगहनैः सगुल्मजालैर्लक्ष्मीवाननुपदमस्य सम्प्रतस्थे ॥ १२.५४ ॥ वपुषां परमेण भूधराणामथ सम्भाव्यपराक्रमं विभेदे । मृगमाशु विलोकयांचकार स्थिरदंष्ट्रोग्रमुखं महेन्द्रसूनुः ॥ १३.१ ॥ स्फुटबद्धसटोन्नतिः स दूरादभिधावन्नवधीरितान्यकृत्यः । जयमिच्छति तस्य जातशङ्के मनसीमं मुहुराददे वितर्कम् ॥ १३.२ ॥ घनपोत्रविदीर्णशालमूलो निबिडस्कन्धनिकाषरुग्णवप्रः । अयमेकचरोऽभिवर्तते मां समरायेव समाजुहूषमाणः ॥ १३.३ ॥ इह वीतभयास्तपोनुभावाज्जहति व्यालमृगाः परेषु वृत्तिम् । मयि तां सुतरामयं विधत्ते विकृतिः किं नु भवेदियं नु माया ॥ १३.४ ॥ अथवैष कृतज्ञयेव पूर्वं भृशमासेवितया रुषा न मुक्तः । अवधूय विरोधिनीः किमारान्मृगजातीरभियाति मां जवेन ॥ १३.५ ॥ न मृगः खलु कोऽप्ययं जिघांसुः स्खलति ह्यत्र तथा भृशं मनो मे । विमलं कलुषीभवच्च चेतः कथयत्येव हितैषिणं रिपुं वा ॥ १३.६ ॥ मुनिरस्मि निरागसः कुतो मे भयमित्येष न भूतयेऽभिमानः । परवृद्धिषु बद्धमत्सराणां किमिव ह्यस्ति दुरात्मनामलङ्घ्यम् ॥ १३.७ ॥ दनुजः स्विदयं क्षपाचरो वा वनजे नेति बलं बदस्ति सत्त्वे । अभिभूय तथा हि मेघनीलः सकलं कम्पयतीव शैलराजम् ॥ १३.८ ॥ अयमेव मृगव्यसत्त्रकामः प्रहरिष्यन्मयि मायया शमस्थे । पृथुभिर्ध्वजिनीस्रवैरकार्षीच्चकितोद्भ्रान्तमृगाणि काननानि ॥ १३.९ ॥ बहुशः कृतसत्कृतेर्विधातुं प्रियमिच्छन्नथवा सुयोधनस्य । क्षुभितं वनगोचराभियोगाद्गणमाशिश्रियदाकुलं तिरश्चाम् ॥ १३.१० ॥ अवलीढसनाभिरश्वसेनः प्रसभं खाण्डवजातवेदसा वा । प्रतिकर्तुमुपागतः समन्युः कृतमन्युर्यदि वा वृकोदरेण ॥ १३.११ ॥ बलशालितया यथा तथा वा धियमुच्छेदपरामयं दधानः । नियमेन मया निबर्हणीयः परमं लाभमरातिभङ्गमाहुः ॥ १३.१२ ॥ कुरु तात तपांस्यमार्गदायी विजयायेत्यलमन्वशान्मुनिर्माम् । बलिनश्च वधादृतेऽस्य शक्यं व्रसंरक्षणमन्यथा न कर्तुम् ॥ १३.१३ ॥ इति तेन विचिन्त्य चापनाम प्रथमं पौरुषचिह्नमाललम्बे । उपलब्धगुणः परस्य भेदे सचिवः शुद्ध इवाददे च बाणः ॥ १३.१४ ॥ अनुभाववता गुरु स्थिरत्वादविसंवादि धनुर्धनंजयेन । स्वबलव्यसनेऽपि पीड्यमानं गुणवन्मित्रमिवानतिं प्रपेदे ॥ १३.१५ ॥ प्रविकर्षनिनादभिन्नरन्ध्रः पदविष्टम्भनिपीडितस्तदानीम् । अधिरोहति गाण्डिवं महेषौ सकलः संशयमारुरोह शैलः ॥ १३.१६ ॥ ददृशेऽथ सविस्मयं शिवेन स्थिरपूर्णायतचापमण्डलस्थः । रचितस्तिसृणां पुरां विधातुं वधमात्मेव भयानकः परेषाम् ॥ १३.१७ ॥ विचकर्ष च संहितेषुरुच्चैश्चरणास्कन्दननामिताचलेन्द्रः । धनुरायतभोगवासुकिज्या- वदनग्रन्थिविमुक्तवह्नि शम्भुः ॥ १३.१८ ॥ स भवस्य भवक्षयैकहेतोः सितसप्तेश्च विधास्यतोः सहार्थम् । रिपुराप पराभवाय मध्यं प्रकृतिप्रत्यययोरिवानुबन्धः ॥ १३.१९ ॥ अथ दीपितवारिवाहवर्त्मा रववित्रासितवारणादवार्यः । निपपात जवादिषु पिनाकान्महतोऽभ्रादिव वैद्युतः कृशानुः ॥ १३.२० ॥ व्रजतोऽस्य बृहत्पतत्त्रजन्मा कृततार्क्ष्योपनिपातवेगशङ्कः । प्रतिनादमहान्महोरगाणां हृदयश्रोत्रभिदुत्पपात नादः ॥ १३.२१ ॥ नयनादिव शूलिनः प्रवृत्तैर्मनसोऽप्याशुतरं यतः पिशङ्गैः । विदधे विलसत्तडिल्लताभैः किरणैर्व्योमनि मार्गणस्य मार्गः ॥ १३.२२ ॥ अपयन् धनुषः शिवान्तिकस्थैर्विवरेसद्भिरभिख्यया जिहानः । युगपद्ददृशे विशन् वराहं तदुपोढैश्च नभश्चरैः पृषत्कः ॥ १३.२३ ॥ स तमालनिभे रिपौ सुराणां घननीहार इवाविषक्तवेगः । भयविप्लुतमीक्षितो नभःस्थैर्जगतीं ग्राह इवापगां जगाहे ॥ १३.२४ ॥ सपदि प्रियरूपपर्वरेखः सितलोहाग्रनखः खमाससाद । कुपितान्तकतर्जनाङ्गुलिश्रीर्व्यथयन् प्राणभृतः कपिध्वजेषु ॥ १३.२५ ॥ परमास्त्रपरिग्रहोरुतेजः स्फुरदुल्काकृति विक्षिपन् वनेषु । स जवेन पतन् परःशतानां पततां व्रात इवारवं वितेने ॥ १३.२६ ॥ अविभावितनिष्क्रमप्रयाणः शमितायाम इवातिरंहसा सः । सह पूर्वतरं नु चित्तवृत्तेरपतित्वा नु चकार लक्ष्यभेदम् ॥ १३.२७ ॥ स वृषध्वजसायकावभिन्नं जयहेतुः प्रतिकायमेषणीयम् । लघु साधयितुं शरः प्रसेहे विधिनेवार्थमुदीरितं प्रयत्नः ॥ १३.२८ ॥ अविवेकवृथाश्रमाविवार्थं क्षयलोभाविव संश्रितानुरागम् । विजिगीषुमिवानयप्रमादाववसादं विशिखौ विनिन्यतुस्तम् ॥ १३.२९ ॥ अथ दीर्घतमं तमः प्रवेक्ष्यन् सहसा रुग्ण्रयः स सम्भ्रमेण । निपतन्तमिवोष्णरश्मिमुर्व्यां वलयीभूततरुं धरां च मेने ॥ १३.३० ॥ स गतः क्षितिमुष्णशोणितार्द्रः खुरदंष्ट्राग्रनिपातदारिताश्मा । असुभिः क्षणमीक्षितेन्द्रसूनिर्विहितामर्षगुरुध्वनिर्निरासे ॥ १३.३१ ॥ स्फुटपौरुषमापपात पार्थस्तमथ प्राज्यशरः शरं जिघृक्षुः । न तथा कृतवेदिनां करिष्यन् प्रियतामेति यथा कृतावदानः ॥ १३.३२ ॥ उपकार इवासति प्रयुक्तः स्थितिमप्राप्य मृगे गतः प्रणाशम् । कृतशक्तिरवाङ्मुखो गुरुत्वाज्जनितव्रीड इवात्मपौरुषेण ॥ १३.३३ ॥ स समुद्धरता विचिन्त्य तेन स्वरुचं कीर्तिमिवोत्तमां दधानः । अनुयुक्त इव स्ववार्तमुच्चैः परिरेभे नु भृशं विलोचनाभ्याम् ॥ १३.३४ ॥ तत्र कार्मुकभृतं महाभुजः पश्यति स्म सहसा वनेचरम् । संनिकाशयितुमग्रतः स्थितं शासनं कुसुमचापविद्विषः ॥ १३.३५ ॥ स प्रयुज्य तनये महीपतेरात्मजातिसदृशीं किलानतिम् । सान्त्वपूर्वमभिनीतिहेतुकं वक्तुमित्थमुपचक्रमे वचः ॥ १३.३६ ॥ शान्तता विनययोगि मानसं भूरिधाम विमलं तपः श्रुतम् । प्राह ते नु सदृशी दिवौकसामन्ववायमवदातमाकृतिः ॥ १३.३७ ॥ दीपितस्त्वमनुभावसम्पदा गौरवेण लघयन्महीभृतः । राजसे मुनिरपीह कारयन्नाधिपत्यमिव शातमन्यवम् ॥ १३.३८ ॥ तापसोऽपि विभुतामुपेयिवानास्पदं त्वमसि सर्वसम्पदाम् । दृश्यते हि भवतो विना जनैरन्वितस्य सचिवैरिव द्युतिः ॥ १३.३९ ॥ विस्मयः क इव वा जयश्रिया नैव मुक्तिरपि ते दवीयसी । ईप्सितस्य न भवेदुपाश्रयः कस्य निर्जितरजस्तमोगुणः ॥ १३.४० ॥ ह्रेपयन्नहिमतेजसं त्विषा स त्वमित्थमुपपन्नपौरुषः । हर्तुमर्हसि वराहभेदिनं नैनमस्मदधिपस्य सायकम् ॥ १३.४१ ॥ स्मर्यते तनुभृतां सनातनं न्याय्यमाचरितमुत्तमैर्नृभिः । ध्वंसते यदि भवादृशस्ततः कः प्रयातु वद तेन वर्त्मना ॥ १३.४२ ॥ आकुमारमुपदेष्टुमिच्छवः संनिवृत्तिमपथान्महापदः । योगशक्तिजितजन्ममृत्यवः शीलयन्ति यतयः सुशीलताम् ॥ १३.४३ ॥ तिष्ठतां तपसि पुण्यमासजन् सम्पदोऽनुगुणयन् सुखैषिणाम् । योगिनां परिणमन् विमुक्तये केन नास्तु विनयः सतां प्रियः ॥ १३.४४ ॥ नूनमत्रभवतः शराकृतिं सर्वथायमनुयाति सायकः । सोऽयमित्यनुपपन्नसंशयः कारितस्त्वमपथे पदं यया ॥ १३.४५ ॥ अन्यदीयविशिखे न केवलं निःस्पृहस्य भवितव्यमाहृते । निघ्नतः परनिबर्हितं मृगं व्रीडितव्यमपि ते सचेतसः ॥ १३.४६ ॥ संततं निशमयन्त उत्सुका यैः प्रयान्ति मुदमस्य सूरयः । कीर्तितानि हसितेऽपि तानि यं व्रीडयन्ति चरितानि मानिनम् ॥ १३.४७ ॥ अन्यदोषमिव सः स्वकं गुणं ख्यापयेत्कथमधृष्टताजडः । उच्यते स खलु कार्यवत्तया धिग्विभिन्नबुधसेतुमर्थिताम् ॥ १३.४८ ॥ दुर्वचं तदथ मा स्म भून्मृगस्त्वावसौ यदकरिष्यदोजसा । नैनमाशु यदि वाहिनीपतिः प्रत्यपत्स्यत शितेन पत्त्रिणा ॥ १३.४९ ॥ को न्विमं हरितुरङ्गमायुध- स्थेयसीं दधतमङ्गसंहतिम् । वेगवत्तरमृते चमूपतेर्हन्तुमर्हति शरेण दंष्ट्रिणम् ॥ १३.५० ॥ मित्रमिष्टमुपकारि संशये मेदिनीपतिरयं तथा च ते । तं विरोध्य भवता निरासि मा सज्जनैकवसतिः कृतज्ञता ॥ १३.५१ ॥ लभ्यमेकसुकृतेन दुर्लभा रक्षितारमसुरक्ष्यभूतयः । स्वन्तमन्तविरसा जिगीषतां मित्रलाभमनु लाभसम्पदः ॥ १३.५२ ॥ चञ्चलं वसु नितान्तमुन्नता मेदिनीमपि हरन्त्यरातयः । भूधरस्थिरमुपेयमागतं मावमंस्त सुहृदं महीपतिम् ॥ १३.५३ ॥ जेतुमेव भवता तपस्यते नायुधानि दधते मुमुक्षवः । प्राप्स्यते च सकलं महीभृता संगतेन तपसः फलं त्वया ॥ १३.५४ ॥ वाजिभूमिरिभराजकाननं सन्ति रत्ननिचयाश्च भूरिशः । काञ्चनेन किमिवास्य पत्त्रिणा केवलं न सहते विलङ्घनम् ॥ १३.५५ ॥ सावलेपमुपलिप्सते परैरभ्युपैति विकृतिं रजस्यपि । अर्थितस्तु न महान् समीहते जीवितं किमु धनं धनायितुम् ॥ १३.५६ ॥ तत्तदीयविशिखातिसर्जनादस्तु वां गुरु यदृच्छयागतम् । राघवप्लवगराजयोरिव प्रेम युक्तमितरेतराश्रयम् ॥ १३.५७ ॥ नाभियोक्तुमनृतं त्वमिष्यते कस्तपस्विविशिखेषु चादरः । सन्ति भूभृति शरा हि नः परे ये पराक्रमवसूनि वज्रिणः ॥ १३.५८ ॥ मार्गणैरथ तव प्रयोजनं नाथसे किमु पतिं न भूभृतः । त्वद्विधं सुहृदमेत्य स अर्थिनं किं न यच्छति विजित्य मेदिनीम् ॥ १३.५९ ॥ तेन सूरिरुपकारिताधनः कर्तुमिच्छति न याचितं वृथा । सीदतामनुभवन्निवार्थिनां वेद यत्प्रणयभङ्गवेदनाम् ॥ १३.६० ॥ शक्तिरर्थपतिषु स्वयंग्रहं प्रेम कारयति वा निरत्ययम् । कारणद्वयमिदं निरस्यतः प्रार्थनाधिकबले विपत्फला ॥ १३.६१ ॥ अस्त्रवेदमधिगम्य तत्त्वतः कस्य चेह भुजवीर्यशालिनः । जामदग्न्यमपहाय गीयते तापसेषु चरितार्थमायुधम् ॥ १३.६२ ॥ अभ्यघानि मुनिचापलात्त्वया यन्मृगः क्षितिपतेः परिग्रहः । अक्षमिष्ट तदयं प्रमाद्यतां संवृणोति खलु दोषमज्ञता ॥ १३.६३ ॥ जन्मवेषतपसां विरोधिनीं मा कृथाः पुनरमूमपक्रियाम् । आपदेत्युभयलोकदूषणी वर्तमानमपथे हि दुर्मतिम् ॥ १३.६४ ॥ यष्टुमिच्छसि पितॄन्न साम्प्रतं संवृतोऽर्चिचयिषुर्दिवौकसः । दातुमेव पदवीमपि क्षमः किं मृगेऽङ्ग विशिखं न्यवीविशः ॥ १३.६५ ॥ सज्जनोऽसि विजहीहि चापलं सर्वदा क इव वा सहिष्यते । वारिधीनिव युगान्तवायवः क्षोभयन्त्यनिभृता गुरूनपि ॥ १३.६६ ॥ अस्त्रवेदविदयं महीपतिः पर्वतीय इति मावजीगणः । गोपितुं भुवमिमां मरुत्वता शैलवासमनुनीय लम्भितः ॥ १३.६७ ॥ तत्तितिक्षितमिदं मया मुनेरित्यवोचत वचश्चमूपतिः । बाणमत्रभवते निजं दिशन्नाप्नुहि त्वमपि सर्वसम्पदः ॥ १३.६८ ॥ आत्मनीनमुपतिष्ठते गुणाः सम्भवन्ति विरमन्ति चापदः । इत्यनेकफलभाजि मा स्म भूदर्थिता कथमिवार्यसंगमे ॥ १३.६९ ॥ दृश्यतामयमनोकहान्तरे तिग्महेतिपृतनाभिरन्वितः । साहिवीचिरिव सिन्धुरुद्धतो भूपतिः समयसेतुवारितः ॥ १३.७० ॥ सज्यं धनुर्वहति योऽहिपतिस्थवीयः स्थेयाञ्जयन् हरितुरङ्गमकेतुलक्ष्मीम् । अस्यानुकूलय मतिं मतिमन्ननेन सख्या सुखं समभियास्यसि चिन्तितानि ॥ १३.७१ ॥ ततः किरातस्य वचोभिरुद्धतैः पराहतः शैल इवार्णवाम्बुभिः । जहौ न धैर्यं कुपितोऽपि पाण्डवः सुदुर्ग्रहान्तःकरणा हि साधवः ॥ १४.१ ॥ सलेशमुल्लिङ्गितशात्रवेङ्गितः कृती गिरां विस्तरतत्त्वसंग्रहे । अयं प्रमाणीकृतकालसाधनः प्रशान्तसंरम्भ इवाददे वचः ॥ १४.२ ॥ विविक्तवर्णाभरणा सुखश्रुतिः प्रसादयन्ती हृदयान्यपि द्विषाम् । प्रवर्तते नाकृतपुण्यकर्मणां प्रसन्नगम्भीरपदा सरस्वती ॥ १४.३ ॥ भवन्ति ते सभ्यतमा विपश्चितां मनोगतं वाचि निवेशयन्ति ये । नयन्ति तेष्वप्युपपन्ननैपुणा गम्भीरमर्थं कतिचित्प्रकाशताम् ॥ १४.४ ॥ स्तुवन्ति गुर्वीमभिधेयसम्पदं विशुद्धिमुक्तेरपरे विपश्चितः । इति स्थितायां प्रतिपूरुषं रुचौ सुदुर्लभाः सर्वमनोरमा गिरः ॥ १४.५ ॥ समस्य सम्पादयता गुणैरिमां त्वया समारोपितभार भारतीम् । प्रगल्भमात्मा धुरि धुर्य वाग्मिनां वनचरेणापि सताधिरोपितः ॥ १४.६ ॥ प्रयुज्य सामाचरितं विलोभनं भयं विभेदाय धियः प्रदर्शितम् । तथाभियुक्तं च शिलीमुखार्थिना यथेतरन्न्याय्यमिवावभासते ॥ १४.७ ॥ विरोधि सिद्धेरिति कर्तुमुद्यतः स वारितः किं भवता न भूपतिः । हिते नियोज्यः खलु भूतिमिच्छता सहार्थनाशेन नृपोऽनुजीविना ॥ १४.८ ॥ ध्रुवं प्रणाशः प्रहितस्य पत्त्रिणः शिलोच्चये तस्य विमार्गणं नयः । न युक्तमत्रार्यजनातिलङ्घनं दिशत्यपायं हि सतामतिक्रमः ॥ १४.९ ॥ अतीतसंख्या विहिता ममाग्निना शिलामुखाः खाण्डवमत्तुमिच्छता । अनादृतस्यामरसायकेष्वपि स्थिता कथं शैलजनाशुगे धृतिः ॥ १४.१० ॥ यदि प्रमाणीकृतमार्यचेष्टितं किमित्यदोषेण तिरस्कृता वयम् । अयातपूर्वा परिवादगोचरं सतां हि वाणी गुणमेव भाषते ॥ १४.११ ॥ गुणापवादेन तदन्यरोपणाद्भृशाधिरूढस्य समञ्जसं जनम् । द्विधेव कृत्वा हृदयं निगूहतः स्फुरदसाधोर्विवृणोति वागसिः ॥ १४.१२ ॥ वनाश्रयाः कस्य मृगाः परिग्रहाः शृणाति यस्तान् प्रसभेन तस्य ते । प्रहीयतामत्र नृपेण मानिता न मानिता चास्ति भवन्ति च श्रियः ॥ १४.१३ ॥ न वर्त्म कस्मैचिदपि प्रदीयतामिति व्रतं मे विहितं महर्षिणा । जिघांसुरस्मान्निहतो मया मृगो व्रताभिरक्षा हि सतामलंक्रिया ॥ १४.१४ ॥ मृगान् विनिघ्नन्मृगयुः स्वहेतुना कृतोपकारः कथमिच्छतां तपः । कृपेति चेदस्तु मृगः क्षतः क्षणादनेन पूर्वं न मयेति का गतिः ॥ १४.१५ ॥ अनायुधे सत्त्वजिघांसिते मुनौ कृपेति वृत्तिर्महतामकृत्रिमा । शरासनं बिभ्रति सज्यसायकं कृतानुकम्पः स कथं प्रतीयते ॥ १४.१६ ॥ अथो शरस्तेन मदर्थमुज्झितः फलं च तस्य प्रतिकायसाधनम् । अविक्षते तत्र मयात्मसात्कृते कृतार्थता नन्वधिका चमूपतेः ॥ १४.१७ ॥ यदात्थ कामं भवता स याच्यतामिति क्षमं नैतदनल्पचेतसाम् । कथं प्रसह्याहरणैषिणां प्रियः परावनत्या मलिनीकृताः श्रियः ॥ १४.१८ ॥ अभूतमासज्य विरुद्धमीहितं बलादलभ्यं तव लिप्सते नृपः । विजानतोऽपि ह्यनयस्य रौद्रतां भवत्यपाये परिमोहिनी मतिः ॥ १४.१९ ॥ असिः शरा वर्म धनुश्च नोच्चकैर्विविच्य किं प्रार्थितमीश्वरेण ते । अथास्ति शक्तिः कृतमेव याच्ञया न दूषितः शक्तिमतां स्वयंग्रहः ॥ १४.२० ॥ सखा स युक्तः कथितः कथं त्वया यदृच्छयासूयति यस्तपस्यते । गुणार्जनोच्छ्रायविरुद्धबुद्धयः प्रकृत्यमित्रा हि सतामसाधवः ॥ १४.२१ ॥ वयं क्व वर्णाश्रमरक्षणोचिताः क्व जातिहीना मृगजीवितच्छिदः । सहापकृष्टैर्महतां न संगतं भवन्ति गोमायुसखा न दन्तिनः ॥ १४.२२ ॥ परोऽवजानाति यदज्ञताजडस्तदुन्नतानां न विहन्ति धीरताम् । समानवीर्यान्वयपौरुषेषु यः करोत्यतिक्रान्तिमसौ तिरस्क्रिया ॥ १४.२३ ॥ यदा विगृह्णाति हतं तदा यशः करोति मैत्रीमथ दूषिता गुणाः । स्थितिं समीक्ष्योभयथा परीक्षकः करोत्यवज्ञोपहतं पृथग्जनम् ॥ १४.२४ ॥ मया मृगान् हन्तुरनेन हेतुना विरुद्धमाक्षेपवचस्तितिक्षितम् । शरार्थमेष्यत्यथ लप्स्यते गतिं शिरोमणिं दृष्टिविषाज्जिघृक्षतः ॥ १४.२५ ॥ इतीरिताकूतमनीलवाजिनं जयाय दूतः प्रतितर्ज्य तेजसा । ययौ समीपं ध्वजिनीमुपेयुषः प्रसन्नरूपस्य विरूपचक्षुषः ॥ १४.२६ ॥ ततोऽपवादेन पताकिनीपतेश्चचाल निर्ह्रादवती महाचमूः । युगान्तवाताभिहतेव कुर्वती निनादमम्भोनिधिवीचिसंहतिः ॥ १४.२७ ॥ रणाय जैत्रः प्रदिशन्निव त्वरां तरङ्गितालम्बितकेतुसंततिः । पुरो बलानां सघनाम्बुशीकरः शनैः प्रतस्थे सुरभिः समीरणः ॥ १४.२८ ॥ जयारवक्ष्वेडितनादमूर्छितः शरासनज्यातलवारणध्वनिः । असम्भवन्भूधरराजकुक्षिषु प्रकम्पयन् गामवतस्तरे दिशः ॥ १४.२९ ॥ निशातरौद्रेषु विकासतां गतैः प्रदीपयद्भिः ककुभामिवान्तरम् । वनेसदां हेतिषु भिन्नविग्रहैर्विपुस्फुरे रश्मिमतो मरीचिभिः ॥ १४.३० ॥ उदूढवक्षःस्थगितैकदिङ्मुखो विकृष्टविस्फारितचापमण्डलः । वितत्य पक्षद्वयमायतं बभौ विभुर्गुणानामुपरीव मध्यगः ॥ १४.३१ ॥ सुगेषु दुर्गेषु च तुल्यविक्रमैर्जवादहंपूर्विकया यियासुभिः । गणैरविच्छेदनिरुद्धमाबभौ वनं निरुच्छ्वासमिवाकुलाकुलम् ॥ १४.३२ ॥ तिरोहितश्वभ्रनिकुञ्चरोधसः समश्नुवानाः सहसातिरिक्तताम् । किरातसैन्यैरपिधाय रेचिता भुवः क्षणं निम्नतयेव भेजिरे ॥ १४.३३ ॥ पृथूरुपर्यस्तबृहल्लताततिर्जवानिलाघूर्णितशालचन्दना । गणाधिपानां परितः प्रसारिणी वनान्यवाञ्चीव चकार संहतिः ॥ १४.३४ ॥ ततः सदर्पं प्रतनुं तपस्यया मदस्रुतिक्षाममिवैकवारणम् । परिज्वलन्तं निधनाय भूभृतां दहन्तमाशा इव जातवेदसम् ॥ १४.३५ ॥ अनादरोपात्तधृतैकसायकं जयेऽनुकूले सुहृदीव सस्पृहम् । शनैरपूर्णप्रतिकारपेलवे निवेशयन्तं नयने बलोदधौ ॥ १४.३६ ॥ निषण्णमापत्प्रतिकारकारणे शरासने धैर्य इवानपायिनि । अलङ्घनीयं प्रकृतावपि स्थितं निवातनिष्कम्पमिवापगापतिम् ॥ १४.३७ ॥ उपेयुषीं बिभ्रतमन्तकद्युतिं वधाददूरे पतितस्य दंष्ट्रिणः । पुरः समावेशितसत्पशुं द्विजैः पतिं पशूनामिव हूतमध्वरे ॥ १४.३८ ॥ निजेन नीतं विजितान्यगौरवं गभीरतां धैर्यगुणेन भूयसा । वनोदयेनेव घनोरुवीरुधा समन्धकारीकृतमुत्तमाचलम् ॥ १४.३९ ॥ महर्षभस्कन्धमनूनकंधरं बृहच्छिलावप्रघनेन वक्षसा । समुज्जिहीर्षुं जगतीं महाभरां महावराहं महतोऽर्णवादिव ॥ १४.४० ॥ हरिन्मणिश्याममुदग्रविग्रहं प्रकाशमानं परिभूय देहिनः । मनुष्यभावे पुरुषं पुरातनं स्थितं जलादर्श इवांशुमालिनम् ॥ १४.४१ ॥ गुरुक्रियारम्भफलैरलंकृतं गतिं प्रतापस्य जगत्प्रमाथिनः । गणाः समासेदुरनीलवाजिनं तपात्यये तोयघना घना इव ॥ १४.४२ ॥ यथास्वमाशंसितविक्रमाः पुरा मुनिप्रभावक्षततेजसः परे । ययुः क्षणादप्रतिपत्तिमूढतां महानुभावः प्रतिहन्ति पौरुषम् ॥ १४.४३ ॥ ततः प्रजह्रे सममेव तत्र तैरपेक्षितान्योन्यबलोपपत्तिभिः । महोदयानामपि संघवृत्तितां सहायसाध्याः प्रदिशन्ति सिद्धयः ॥ १४.४४ ॥ किरातसैन्यादुरुचापनोदिताः समं समुत्पेतुरुपात्तरंहसः । महावनादुन्मनसः खगा इव प्रवृत्तपत्त्रध्वनयः शिलीमुखाः ॥ १४.४५ ॥ गभीररन्ध्रेषु भृशं महीभृतः प्रतिस्वनैरुन्नमितेन सानुषु । धनुर्निनादेन जवादुपेयुषा विभिद्यमाना इव दध्वनुर्दिशः ॥ १४.४६ ॥ विधूनयन्ती गहनानि भूरुहां तिरोहितोपान्तनभोदिगन्तरा । महीयसी वृष्टिरिवानिलेरिता रवं वितेने गणमार्गणावलिः ॥ १४.४७ ॥ त्रयीमृतूनामनिलाशिनः सतः प्रयाति पोषं वपुषि प्रहृष्यतः । रणाय जिष्णोर्विदुषेव सत्वरं घनत्वमीये शिथिलेन वर्मणा ॥ १४.४८ ॥ पतत्सु शस्त्रेषु वितत्य रोदसी समन्ततस्तस्य धनुर्दुधूषतः । सरोषमुल्केव पपात भीषणा बलेषु दृष्टिर्विनिपातशंसिनी ॥ १४.४९ ॥ दिशः समूहन्निव विक्षिपन्निव प्रभां रवेराकुलयन्निवानिलम् । मुनिश्चचाल क्षयकालदारुणः क्षितिं सशैलां चलयन्निवेषुभिः ॥ १४.५० ॥ विमुक्तमाशंसितशत्रुनिर्जयैरनेकमेकावसरं वनेचरैः । स निर्जघानायुधमन्तरा शरैः क्रियाफलं काल इवातिपातितः ॥ १४.५१ ॥ गतैः परेषामविभावनीयतां निवारयद्भिर्विपदं विदूरगैः । भृशं बभूवोपचितो बृहत्फलैः शरैरुपायैरिव पाण्डुनन्दनः ॥ १४.५२ ॥ दिवः पृथिव्याः ककुभां नु मण्डलात्पतन्ति बिम्बादुत तिग्मतेजसः । सकृद्विकृष्टादथ कार्मुकान्मुनेः शराः शरीरादिति तेऽभिमेनिरे ॥ १४.५३ ॥ गणाधिपानामविधाय निर्गतैः परासुतां मर्मविदारणैरपि । जवादतीये हिमवानधोमुखैः कृतापराधैरिव तस्य पत्त्रिभिः ॥ १४.५४ ॥ द्विषां क्षतीर्याः प्रथमे शिलामुखा विभिद्य देहावरणानि चक्रिरे । न तासु पेते विशिखैः पुनर्मुनेररुंतुदत्वं महतां ह्यगोचरः ॥ १४.५५ ॥ समुज्झिता यावदराति निर्यती सहैव चापान्मुनिबाणसंहतिः । प्रभा हिमांशोरिव पङ्कजावलिं निनाय संकोचमुमापतेश्चमूम् ॥ १४.५६ ॥ अजिह्ममोजिष्ठममोघमक्लमं क्रियासु बह्वीषु पृथङ्नियोजितम् । प्रसेहिरे सादयितुं न सादिताः शरौघमुत्साहमिवास्य विद्विषः ॥ १४.५७ ॥ शिवध्वजिन्यः प्रतियोधमग्रतः स्फुरन्तमुगेषुमयूखमालिनम् । तमेकदेशस्थमनेकदेशगा निदध्युरर्कं युगपत्प्रजा इव ॥ १४.५८ ॥ मुनेः शरौघेण तदुग्ररंहसा बलं प्रकोपादिव विष्वगायता । विधूनितं भ्रान्तिमियाय सङ्गिनीं महानिलेनेव निदाघजं रजः ॥ १४.५९ ॥ तपोबलेनैष विधाय भूयसीस्तनूरदृश्याः स्विदिषून्निरस्यति । अमुष्य मायाविहतं निहन्ति नः प्रतीपमागत्य किमु स्वमायुधम् ॥ १४.६० ॥ हृता गुणैरस्य भयेन वा मुनेस्तिरोहिताः स्वित्प्रहरन्ति देवताः । कथं न्वमी संततमस्य सायका भवन्त्यनेके जलधेरिवोर्मयः ॥ १४.६१ ॥ जयेन कच्चिद्विरमेदयं रणाद्भवेदपि स्वस्ति चराचराय वा । तताप कीर्णा नृपसूनुमार्गणैरिति प्रतर्काकुलिता पताकिनी ॥ १४.६२ ॥ अमर्षिणा कृत्यमिव क्षमाश्रयं मदोद्धतेनेव हितं प्रियं वचः । बलीयसा तद्विधिनेव पौरुषं बलं निरस्तं न रराज जिष्णुना ॥ १४.६३ ॥ प्रतिदिशं प्लवगाधिपलक्ष्मणा विशिखसंहतितापितमूर्तिभिः । रविकरग्लपितैरिव वारिभिः शिवबलैः परिमण्डलता दधे ॥ १४.६४ ॥ प्रविततशरजालच्छन्नविश्वान्तराले विधुवति धनुराविर्मण्डलं पाण्डुसूनौ । कथमपि जयलक्ष्मीर्भूतभूता विहातुं विषमनयनसेनापक्षपातं विषेहे ॥ १४.६५ ॥ अथ भूतानि वार्त्रघ्न- शरेभ्यस्तत्र तत्रसुः । भेजे दिशः परित्यक्त- महेष्वासा च सा चमूः ॥ १५.१ ॥ अपश्यद्भिरिवेशानं रणान्निववृते गणैः । मुह्यतीव हि कृच्छ्रेषु सम्भ्रमज्वलितं मनः ॥ १५.२ ॥ खण्डिताशंसया तेषां पराङ्मुखतया तया । आविवेश कृपा केतौ कृतोच्चैर्वानरं नरम् ॥ १५.३ ॥ आस्थामालम्ब्य नीतेषु वशं क्षुद्रेष्वरातिषु । व्यक्तिमायाति महतां माहात्म्यमनुकम्पया ॥ १५.४ ॥ स सासिः सासुसूः सासो येयायेयाययाययः । ललौ लीलां ललोऽलोलः शशीशशिशुशीः शशन् ॥ १५.५ ॥ त्रासजिह्मं यतश्चैतान्मन्दमेवान्वियाय सः । नातिपीडयितुं भग्नानिच्छन्ति हि महौजसः ॥ १५.६ ॥ अथाग्रे हसता साचि- स्थितेन स्थिरकीर्तिना । सेनान्या ते जगदिरे किंचिदायस्तचेतसा ॥ १५.७ ॥ मा विहासिष्ट समरं समरन्तव्यसंयतः । क्षतं क्षुण्णासुरगणैरगणैरिव किं यशः ॥ १५.८ ॥ विवस्वदंशुसंश्लेष- द्विगुणीकृततेजसः । अमी वो मोघमुद्गूर्णा हसन्तीव महासयः ॥ १५.९ ॥ वनेऽवने वनसदां मार्गं मार्गमुपेयुषाम् । वाणैर्बाणैः समासक्तं शङ्केऽशं केन शाम्यति ॥ १५.१० ॥ पातितोत्तुङ्गमाहात्म्यैः संहृतायतकीर्तिभिः । गुर्वीं कामापदं हन्तुं कृतमावृत्तिसाहसम् ॥ १५.११ ॥ नासुरोऽयं न वा नागो धरसंस्थो न राक्षसः । ना सुखोऽयं नवाभोगो धरणिस्थो हि राजसः ॥ १५.१२ ॥ मन्दमस्यन्निषुलतां घृणया मुनिरेष वः । प्रणुदत्यागतावज्ञं जघनेषु पशूनिव ॥ १५.१३ ॥ न नोननुन्नोऽनुन्नेनो न ना नानानना ननु । नुन्नोऽनुन्नो न नुन्नेनो नानेनानुन्ननुन्न नुत् ॥ १५.१४ ॥ वरं कृतध्वस्तगुणादत्यन्तमगुणः पुमान् । प्रकृत्या ह्यमणिः श्रेयान्नालंकारश्च्युतोपलः ॥ १५.१५ ॥ स्यन्दना नो चतुरगाः सुरेभा वाविपत्तयः । स्यन्दना नो च तुरगाः सुरेभावा विपत्तयः ॥ १५.१६ ॥ भवद्भिरधुनाराति- परिहापितपौरुषैः । ह्रदैरिवार्कनिष्पीतैः प्राप्तः पङ्को दुरुत्सहः ॥ १५.१७ ॥ वेत्रशाककुजे शैलेऽलेशैजेऽकुकशात्रवे । यात किं विदिशो जेतुं तुञ्जेशो दिवि किंतया ॥ १५.१८ ॥ अयं वः क्लैब्यमापन्नान् दृष्टपृष्ठानरातिना । इच्छतीशश्च्युताचारान् दारानिव निगोपितुम् ॥ १५.१९ ॥ ननु हो मथना राघो घोरा नाथमहो नु न । तयदातवदा भीमा माभीदा बत दायत ॥ १५.२० ॥ किं त्यक्तापास्तदेवत्व- मानुष्यकपरिग्रहैः । ज्वलितान्यगुणैर्गुर्वी स्थिता तेजसि मान्यता ॥ १५.२१ ॥ निशितासिरतोऽभीको न्येजतेऽमरणा रुचा । सारतो न विरोधी नः स्वाभासो भरवानुत ॥ १५.२२ ॥ तनुवारभसो भास्वानधीरोऽविनतोरसा । चारुणा रमते जन्ये कोऽभीतो रसिताशिनि ॥ १५.२३ ॥ निर्भिन्नपातिताश्वीय- निरुद्धरथवर्त्मनि । हतद्विपनगष्ठ्यूत- रुधिराम्बुनदाकुले ॥ १५.२४ ॥ देवाकानिनि कावादे वाहिकास्वस्वकाहि वा । काकारेभभरे काका निस्वभव्यव्यभस्वनि ॥ १५.२५ ॥ प्रनृत्तशववित्रस्त- तुरगाक्षिप्तसारथौ । मारुतापूर्णतूणीर- विक्रुष्टहतसादिनि ॥ १५.२६ ॥ ससत्त्वरतिदे नित्यं सदरामर्षनाशिनि । त्वराधिककसन्नादे रमकत्वमकर्षति ॥ १५.२७ ॥ आसुरे लोकवित्रास- विधायिनि महाहवे । युष्माभिरुन्नतिं नीतं निरस्तमिह पौरुषम् ॥ १५.२८ ॥ इति शासति सेनान्यां गच्छतस्ताननेकधा । निषिध्य हसता किंचित्तत्र तस्थेऽन्धकारिणा ॥ १५.२९ ॥ मुनीषुदहनातप्तांल्लज्जया निविवृत्सतः । शिवः प्रह्लादयामास तान्निषेधहिमाम्बुना ॥ १५.३० ॥ दूनास्तेऽरिबलादूना निरेभा बहु मेनिरे । भीताः शितशराभीताः शंकरं तत्र शंकरम् ॥ १५.३१ ॥ महेषुजलधौ शत्रोर्वर्तमाना दुरुत्तरे । प्राप्य पारमिवेशानमाशश्वास पताकिनी ॥ १५.३२ ॥ स बभार रणापेतां चमूं पश्चादवस्थिताम् । पुरः सूर्यादुपावृत्तां छायामिव महातरुः ॥ १५.३३ ॥ मुञ्चतीशे शराञ्जिष्णौ पिनाकस्वनपूरितः । दध्वान ध्वनयन्नाशाः स्फुटन्निव धराधरः ॥ १५.३४ ॥ तद्गणा ददृशुर्भीमं चित्रसंस्था इवाचलाः । विस्मयेन तयोर्युद्धं चित्रसंस्था इवाचलाः ॥ १५.३५ ॥ परिमोहयमाणेन शिक्षालाघवलीलया । जैष्णवी विशिखश्रेणी परिजह्रे पिनाकिना ॥ १५.३६ ॥ अवद्यन् पत्रिणः शम्भोः सायकैरवसायकैः । पाण्डवः परिचक्राम शिक्षया रणशिक्षया ॥ १५.३७ ॥ चारचुञ्चुश्चिरारेची चञ्चच्चीररुचा रुचः । चचार रुचिरश्चारु चारैराचारचञ्चुरः ॥ १५.३८ ॥ स्फुरत्पिशङ्गमौर्वीकं धुनानः स बृहद्धनुः । धृतोल्कानलयोगेन तुल्यमंशुमता बभौ ॥ १५.३९ ॥ पार्थबाणाः पशुपतेरावव्रुर्विशिखावलिम् । पयोमुच इवारन्ध्राः सावित्रीमंशुसंहतिम् ॥ १५.४० ॥ शरवृष्टिं विधूयोर्वीमुदस्तां सव्यसाचिना । रुरोध मार्गणैर्मार्गं तपनस्य त्रिलोचनः ॥ १५.४१ ॥ तेन व्यातेनिरे भीमा भीमार्जनफलाननाः । न नानुकम्प्य विशिखाः शिखाधरजवाससः ॥ १५.४२ ॥ द्युवियद्गामिनी तार- संरावविहतश्रुतिः । हैमीषुमाला शुशुभे विद्युतामिव संहतिः ॥ १५.४३ ॥ विलङ्घ्य पत्रिणां पङ्क्तिं भिन्नः शिवशिलीमुखैः । ज्यायो वीर्यं समाश्रित्य न चकम्पे कपिध्वजः ॥ १५.४४ ॥ जगतीशरणे युक्तो हरिकान्तः सुधासितः । दानवर्षीकृताशंसो नागराज इवाबभौ ॥ १५.४५ ॥ विफलीकृतयत्नस्य क्षतबाणस्य शम्भुना । गाण्डीवधन्वनः खेभ्यो निश्चचार हुताशनः ॥ १५.४६ ॥ स पिशङ्गजटावलिः किरन्नुरुतेजः परमेण मन्युना । ज्वलितौषधिजातवेदसा हिमशैलेन समं विदिद्युते ॥ १५.४७ ॥ शतशो विशिखानवद्यते भृशमस्मै रणवेगशालिने । प्रथयन्ननिवार्यवीर्यतां प्रजिगायेषुमघातुकं शिवः ॥ १५.४८ ॥ शम्भो धनुर्मण्डलतः प्रवृत्तं तं मण्डलादंशुमिवांशुभर्तुः । निवारयिष्यन् विदधे सिताश्वः शिलीमुखच्छायवृतां धरित्रीम् ॥ १५.४९ ॥ घनं विदार्यार्जुनबाणपूगं ससारबाणोऽयुगलोचनस्य । घनं विदार्यार्जुनबाणपूगं ससार बाणोऽयुगलोचनस्य ॥ १५.५० ॥ रुजन् परेषून् बहुधाशुपातिनो मुहुः शरौघैरपवारयन् दिशः । चलाचलोऽनेक इव क्रियावशान्महर्षिसंघैर्बुबुधे धनंजयः ॥ १५.५१ ॥ विकाशमीयुर्जगतीशमार्गणा विकाशमीयुर्जगतीशमार्गणाः । विकाशमीयुर्जगतीशमार्गणा विकाशमीयुर्जगतीशमार्गणाः ॥ १५.५२ ॥ सम्पश्यतामिति शिवेन वितायमानं लक्ष्मीवतः क्षितिपतेस्तनयस्य वीर्यम् । अङ्गान्यभिन्नमपि तत्त्वविदां मुनीनां रोमाञ्चमञ्चिततरं बिभराम्बभूवुः ॥ १५.५३ ॥ ततः किराताधिपतेरलघ्वीमाजिक्रियां वीक्ष्य विवृद्धमन्युः । स तर्कयामास विविक्ततर्कश्चिरं विचिन्वन्निति कारणानि ॥ १६.१ ॥ मदस्रुतिश्यामितगण्डलेखाः क्रामन्ति विक्रान्तनराधिरूढाः । सहिष्णवो नेह युधामभिज्ञा नागा नगोच्छ्रायमिवाक्षिपन्तः ॥ १६.२ ॥ विचित्रया चित्रयतेव भिन्नां रुचं रवेः केतनरत्नभासा । महारथौघेन न संनिरुद्धाः पयोदमन्द्रध्वनिना धरित्री ॥ १६.३ ॥ समुल्लसत्प्रासमहोर्मिमालं परिस्फुरच्चामरफेनपङ्क्ति । विभिन्नमर्यादमिहातनोति नाश्वीयमाशा जलधेरिवाम्भः ॥ १६.४ ॥ हताहतेत्युद्धतभीष्मघोषैः समुज्झिता योद्धृभिरभ्यमित्रम् । न हेतयः प्राप्ततडित्त्विषः खे विवस्वदंशुज्वलिताः पतन्ति ॥ १६.५ ॥ अभ्यायतः संततधूमधूम्रं व्यापि प्रभाजालमिवान्तकस्य । रजः प्रतूर्णाश्वरथाङ्गनुन्नं तनोति न व्योमनि मातरिश्वा ॥ १६.६ ॥ भूरेणुना रासभधूसरेण तिरोहिते वर्त्मनि लोचनानाम् । नास्त्यत्र तेजस्विभिरुत्सुकानामह्नि प्रदोषः सुरसुन्दरीणाम् ॥ १६.७ ॥ रथाङ्गसंक्रीडितमश्वहेषा बृहन्ति मत्तद्विपबृंहितानि । संघर्षयोगादिव मूर्छितानि ह्रादं निगृह्णन्ति न दुन्दुभीनाम् ॥ १६.८ ॥ अस्मिन् यशःपौरुषलोलुपानामरातिभिः प्रत्युरसं क्षतानाम् । मूर्छान्तरायं मुहुरुच्छिनत्ति नासारशीतं करिशीकराम्भः ॥ १६.९ ॥ असृङ्नदीनामुपचीयमानैर्विदारयद्भिः पदवीं ध्वजिन्याः । उच्छ्रायमायान्ति न शोणितौघैः पङ्कैरिवाश्यानघनैस्तटानि ॥ १६.१० ॥ परिक्षते वक्षसि दन्तिदन्तैः प्रियाङ्कशीता नभसः पतन्ती । नेह प्रमोहं प्रियसाहसानां मन्दारमाला विरलीकरोति ॥ १६.११ ॥ निषादिसंनाहमणिप्रभौघे परीयमाणे करिशीकरेण । अर्कत्विषोन्मीलितमभ्युदेति न खण्डमाखण्डलकार्मुकस्य ॥ १६.१२ ॥ महीभृता पक्षवतेव भिन्ना विगाह्य मध्यं परवारणेन । नावर्तमाना निनदन्ति भीममपां निधेराप इव ध्वजिन्यः ॥ १६.१३ ॥ महारथानां प्रतिदन्त्यनीकमधिस्यदस्यन्दनमुत्थितानाम् । आमूललूनैरतिमन्युनेव मातङ्गहस्तैर्व्रियते न पन्थाः ॥ १६.१४ ॥ धृतोत्पलापीड इव प्रियायाः शिरोरुहाणां शिथिलः कलापः । न बर्हभारः पतितस्य शङ्कोर्निषादिवक्षःस्थलमातनोति ॥ १६.१५ ॥ उज्झत्सु संहार इवास्तसंख्यमह्नाय तेजस्विषु जीवितानि । लोकत्रयास्वादनलोलजिह्वं न व्याददात्याननमत्र मृत्युः ॥ १६.१६ ॥ इयं च दुर्वारमहारथानामाक्षिप्य वीर्यं महतां बलानाम् । शक्तिर्ममावस्यति हीनयुद्धे सौरीव ताराधिपधाम्नि दीप्तिः ॥ १६.१७ ॥ माया स्विदेषा मतिविभ्रमो वा ध्वस्तं नु मे वीर्यमुताहमन्यः । गाण्डीवमुक्ता हि यथा पुरा मे पराक्रमन्ते न शराः किराते ॥ १६.१८ ॥ पुंसः पदं मध्यममुत्तमस्य द्विधेव कुर्वन् धनुषः प्रणादैः । नूनं तथा नैषा यथास्य वेषः प्रच्छन्नमप्यूहयते हि चेष्टा ॥ १६.१९ ॥ धनुः प्रबन्धध्वनितं रुषेव सकृद्विकृष्टा विततेव मौर्वी । संधानमुत्कर्षमिव व्युदस्य मुष्टेरसम्भेद इवापवर्गे ॥ १६.२० ॥ अंसाववष्टब्धनतौ समाधिः शिरोधराया रहितप्रयासः । धृता विकारांस्त्यजता मुखेन प्रसादलक्ष्मीः शशलाञ्छनस्य ॥ १६.२१ ॥ प्रहीयते कार्यवशागतेषु स्थानेषु विष्टब्धतया न देहः । स्थितप्रयातेषु ससौष्ठवश्च लक्ष्येषु पातः सदृशः शराणाम् ॥ १६.२२ ॥ परस्य भूयान् विवरेऽभियोगः प्रसह्य संरक्षणमात्मरन्ध्रे । भीष्मेऽप्यसम्भाव्यमिदं गुरौ वा न सम्भवत्येव वनेचरेषु ॥ १६.२३ ॥ अप्राकृतस्याहवदुर्मदस्य निवार्यमस्यास्त्रबलेन वीर्यम् । अल्पीयसोऽप्यामयतुल्यवृत्तेर्महापकाराय रिपोर्विवृद्धिः ॥ १६.२४ ॥ स सम्प्रधार्यैवमहार्यसारः सारं विनेष्यन् सगणस्य शत्रोः । प्रस्वापनास्त्रं द्रुतमाजहार ध्वान्तं घनानद्ध इवार्धरात्रः ॥ १६.२५ ॥ प्रसक्तदावानलधूमधूम्रा निरुन्धती धाम सहस्ररश्मेः । महावनानीव महातमिस्रा छाया ततानेशबलानि काली ॥ १६.२६ ॥ आसादिता तत्प्रथमं प्रसह्य प्रगल्भतायाः पदवीं हरन्ती । सभेव भीमा विदधे गणानां निद्रा निरासं प्रतिभागुणस्य ॥ १६.२७ ॥ गुरुस्थिराण्युत्तमवंशजत्वाद्विज्ञातसाराण्यनुशीलनेन । केचित्समाश्रित्य गुणान् वितानि सुहृत्कुलानीव धनूंषि तस्थुः ॥ १६.२८ ॥ कृतान्तदुर्वृत्त इवापरेषां पुरः प्रतिद्वन्द्विनि पाण्डवास्त्रे । अतर्कितं पाणितलान्निपेतुः क्रियाफलानीव तदायुधानि ॥ १६.२९ ॥ अंसस्थलैः केचिदभिन्नधैर्याः स्कन्धेषु संश्लेषवतां तरूणाम् । मदेन मीलन्नयनाः सलीलं नागा इव स्रस्तकरा निषेदुः ॥ १६.३० ॥ तिरोहितेन्दोरथ शम्भुमूर्ध्नः प्रणम्यमानं तपसां निवासैः । सुमेरुशृङ्गादिव बिम्बमार्कं पिशङ्गमुच्चैरुदियाय तेजः ॥ १६.३१ ॥ छायां विनिर्धूय तमोमयीं तां तत्त्वस्य संवित्तिरिवापविद्याम् । ययौ विकासं द्युतिरिन्दुमौलेरालोकमभ्यादिशती गणेभ्यः ॥ १६.३२ ॥ त्विषां ततिः पाटलिताम्बुवाहा सा सर्वतः पूर्वसरीव संध्या । निनाय तेषां द्रुतमुल्लसन्ती विनिद्रतां लोचनपङ्कजानि ॥ १६.३३ ॥ पृथग्विधान्यस्त्रविरामबुद्धाः शस्त्राणि भूयः प्रतिपेदिरे ते । मुक्ता वितानेन बलाहकानां ज्योतींषि रम्या इव दिग्विभागाः ॥ १६.३४ ॥ द्यौरुन्ननामेव दिशः प्रसेदुः स्फुटं विसस्रे सवितुर्मयूखैः । क्षयं गतायामिव यामवत्यां पुनः समीयाय दिनं दिनश्रीः ॥ १६.३५ ॥ महास्त्रदुर्गे शिथिलप्रयत्नं दिग्वारणेनेव परेण रुग्णे । भुजङ्गपाशान् भुजवीर्यशाली प्रबन्धनाय प्रजिघाय जिष्णुः ॥ १६.३६ ॥ जिह्वाशतान्युल्लसयन्त्यजस्रं लसत्तडिल्लोलविषानलानि । त्रासान्निरस्तां भुजगेन्द्रसेना नभश्चरैस्तत्पदवीं विवव्रे ॥ १६.३७ ॥ दिङ्नागहस्ताकृतिमुद्वहद्भिर्भोगैः प्रशस्तासितरत्ननीलैः । रराज सर्पावलिरुल्लसन्ती तरङ्गमालेव नभोर्णवस्य ॥ १६.३८ ॥ निःश्वासधूमैः स्थगितांशुजालं फणावतामुत्फणमण्डलानाम् । गच्छन्निवास्तं वपुरभ्युवाह विलोचनानां सुखमुष्णरश्मिः ॥ १६.३९ ॥ प्रतप्तचामीकरभासुरेण दिशः प्रकाशेन पिशङ्गयन्त्यः । निश्चक्रमुः प्राणहरेक्षणानां ज्वाला महोल्का इव लोचनेभ्यः ॥ १६.४० ॥ आक्षिप्तसम्पातमपेतशोभमुद्वह्नि धूमाक्कुलदिग्विभागम् । वृतं नभो भोगिकुलैरवस्थां परोपरुद्धस्य पुरस्य भेजे ॥ १६.४१ ॥ तमाशु चक्षुःश्रवसां समूहं मन्त्रेण तार्क्ष्योदयकारणेन । नेता नयेनेव परोपजापं निवारयामास पतिः पशूनाम् ॥ १६.४२ ॥ प्रतिघ्नतीभिः कृतमीलितानि द्युलोकभाजामपि लोचनानि । गरुत्मता संहतिभिर्विहायः क्षणप्रकाशाभिरिवावतेने ॥ १६.४३ ॥ ततः सुपर्णव्रजपक्षजन्मा नानागतिर्मण्डलयञ्जवेन । जरत्तृणानीव वियन्निनाय वनस्पतीनां गहनानि वायुः ॥ १६.४४ ॥ मनःशिलाभङ्गनिभेन पश्चान्निरुध्यमानं निकरेण भासाम् । व्यूढैरुरोभिश्च विनुद्यमानं नभः ससर्पेव पुरः खगानाम् ॥ १६.४५ ॥ दरीमुखैरासवरागताम्रं विकासि रुक्मच्छदधाम पीत्वा । जवानिलाघूर्णितसानुजालो हिमाचलः क्षीब इवाचकम्पे ॥ १६.४६ ॥ प्रवृत्तनक्तंदिवसंधिदीप्तैर्नभस्तलं गां च पिशङ्गयष्टिः । अन्तर्हितार्कैः परितः पतद्भिश्छायाः समाचिक्षिपिरे वनानाम् ॥ १६.४७ ॥ स भोगसंघः शममुग्रधाम्नां सैन्येन निन्ये विनतासुतानाम् । महाध्वरे विध्यपचारदोषः कर्मान्तरेणेव महोदयेन ॥ १६.४८ ॥ साफल्यमस्त्रे रिपुपौरुषस्य कृत्वा गते भाग्य इअवापवर्गम् । अनिन्धनस्य प्रसभं समन्युः समाददेऽस्त्रं ज्वलनस्य जिष्णुः ॥ १६.४९ ॥ ऊर्ध्वं तिरश्चीनमधश्च कीर्णैर्ज्वालासटैर्लङ्घितमेघपङ्क्तिः । आयस्तसिंहाकृतिरुत्पपात प्राण्यन्तमिच्छन्निव जातवेदाः ॥ १६.५० ॥ भित्त्वेव भाभिः सवितुर्मयूखाञ्जज्वाल विष्वग्विसृतस्फुलिङ्गः । विदीर्यमाणाश्मनिनादधीरं ध्वनिं वितन्वन्नकृशः कृशानुः ॥ १६.५१ ॥ चयानिवाद्रीनिव तुङ्गशृङ्गान् क्वचित्पुराणीव हिरण्मयानि । महावनानीव च किंशुकानामत्तान वह्निः पवनानुवृत्त्या ॥ १६.५२ ॥ मुहुश्चलत्पल्लवलोहिनीभिरुच्चैः शिखाभिः शिखिनोऽवलीढाः । तलेषु मुक्ताविशदा बभूवुः सान्द्राञ्ज्जनश्यामरुचः पयोदाः ॥ १६.५३ ॥ लिलिक्षतीव क्षयकालरौद्रे लोकं विलोलार्चिषि रोहिताश्वे । पिनाकिना हूतमहाम्बुवाहमस्त्रं पुनः पाशभृतः प्रणिन्ये ॥ १६.५४ ॥ ततो धरित्रीधरतुल्यरोधसस्तडिल्लतालिङ्गितनीलमूर्तयः । अधोमुखाकाशसरिन्निपातिनीरपः प्रसक्तं मुमुचुः पयोमुचः ॥ १६.५५ ॥ पराहतध्वस्तशिखे शिखावतो वपुष्यधिक्षिप्तसमिद्धतेजसि । कृतास्पदास्तप्त इवायसि ध्वनिं पयोनिपाताः प्रथमे वितेनिरे ॥ १६.५६ ॥ महानले भिन्नसिताभ्रपातिभिः समेत्य सद्यः कथनेन फेनताम् । व्रजद्भिरार्द्रेन्धनवत्परिक्षयं जलैर्वितेने दिवि धूमसंततिः ॥ १६.५७ ॥ स्वकेतुभिः पाण्डुरनीलपाटलैः समागताः शक्रधनुःप्रभाभिदः । असंस्थितामादधिरे विभावसोर्विचित्रचीनांशुकचारुतां त्विषः ॥ १६.५८ ॥ जलौघसंमूर्छनमूर्छितस्वनः प्रसक्तविद्युल्लसितैधितद्युतिः । प्रशान्तिमेष्यन् धृतधूममण्डलो बभूव भूयानिव तत्र पावकः ॥ १६.५९ ॥ प्रवृद्धसिन्धूर्मिचयस्थवीयसां चयैर्विभिन्नाः पयसां प्रपेदिरे । उपात्तसंध्यारुचिभिः सरूपतां पयोदविच्छेदलवैः कृशानवः ॥ १६.६० ॥ उपैत्यनन्तद्युतिरप्यसंशयं विभिन्नमूलोऽनुदयाय संक्षयम् । तथा हि तोयौघविभिन्नसंहतिः स हव्यवाहः प्रययौ पराभवम् ॥ १६.६१ ॥ अथ विहितविधेयैराशु मुक्ता वितानैरसितनगनितम्बश्यामभासां घनानाम् । विकसदमलधाम्नां प्राप नीलोत्पलानां श्रियमधिकविशुद्धां वह्निदाहादिव द्यौः ॥ १६.६२ ॥ इति विविधमुदासे सव्यसाची यदस्त्रं बहुसमरनयज्ञः सादयिष्यन्नरातिम् । विधिरिव विपरीतः पौरुषं न्यायवृत्तेः सपदि तदुपनिन्ये रिक्ततां नीलकण्ठः ॥ १६.६३ ॥ वीतप्रभावतनुरप्यतनुप्रभावः प्रत्याचकाङ्क्ष जयिनीं भुजवीर्यलक्ष्मीम् । अस्त्रेषु भूतपतिनापहृतेषु जिष्णुर्वर्षिष्यता दिनकृतेव जलेषु लोकः ॥ १६.६४ ॥ अथापदामुद्धरणक्षमेषु मित्रेष्विवास्त्रेषु तिरोहितेषु । धृतिं गुरुश्रीर्गुरुणाभिपुष्यन् स्वपौरुषेणेव शरासनेन ॥ १७.१ ॥ भूरिप्रभावेण रणाभियोगात्प्रीतो विजिह्मश्च तदीयवृद्ध्या । स्पष्टोऽप्यविस्पष्टवपुःप्रकाशः सर्पन्महाधूम इवाद्रिवह्निः ॥ १७.२ ॥ तेजः समाश्रित्य परैरहार्यं निजं महन्मित्रमिवोरुधैर्यम् । आसादयन्नस्खलितस्वभावं भीमे भुजालम्बमिवारिदुर्गे ॥ १७.३ ॥ वंशोचितत्वादभिमानवत्या सम्प्राप्तया सम्प्रियतामसुभ्यः । समक्षमादित्सितया परेण वध्वेव कीर्त्या परितप्यमानः ॥ १७.४ ॥ पतिं नगानामिव बद्धमूलमुन्मूलयिष्यंस्तरसा विपक्षम् । लघुप्रयत्नं निगृहीतवीर्यस्त्रिमार्गगावेग इवेश्वरेण ॥ १७.५ ॥ संस्कारवत्त्वाद्रमयत्सु चेतः प्रयोगशिक्षागुणभूषणेषु । जयं यथार्थेषु शरेषु पार्थः शब्देषु भावार्थमिवाशशंसे ॥ १७.६ ॥ भूयः समाधानविवृद्धतेजा नैवं पुरा युद्धमिति व्यथावान् । स निर्ववामास्रममर्षनुन्नं विषं महानाग इवेक्षणाभ्याम् ॥ १७.७ ॥ तस्याहवायासविलोलमौलेः संरम्भताम्रायतलोचनस्य । निर्वापयिष्यन्निव रोषतप्तं प्रस्नापयामास मुखं निदाघः ॥ १७.८ ॥ क्रोधान्धकारान्तरितो रणाय भ्रूभेदरेखाः स बभार तिस्रः । घनोपरुद्धः प्रभवाय वृष्टेरूर्ध्वांशुराजीरिव तिग्मरश्मिः ॥ १७.९ ॥ स प्रध्वनय्याम्बुदनादि चापं हस्तेन दिङ्नाग इवाद्रिशृङ्गम् । बलानि शम्भोरिषुभिस्तताप चेतांसि चिन्ताभिरिवाशरीरः ॥ १७.१० ॥ सद्वादितेवाभिनिविष्टबुद्धौ गुणाभ्यसूयेव विपक्षपाते । अगोचरे वागिव चोपरेमे शक्तिः शराणां शितिकण्ठकाये ॥ १७.११ ॥ उमापतिं पाण्डुसुतप्रणुन्नाः शिलीमुखा न व्यथयांबभूवुः । अभ्युत्थितस्याद्रिपतेर्नितम्बमर्कस्य पादा इव हैमनस्य ॥ १७.१२ ॥ सम्प्रीयमाणोऽनुबभूव तीव्रं पराक्रमं तस्य पतिर्गणानाम् । विषाणभेदं हिमवानसह्यं वप्रानतस्येव सुरद्विपस्य ॥ १७.१३ ॥ तस्मै हि भारोद्धरणे समर्थं प्रदास्यता बाहुमिव प्रतापम् । चिरं विषेहेऽभिभवस्तदानीं स कारणानामपि कारणेन ॥ १७.१४ ॥ प्रत्याहतौजाः कृतसत्त्ववेगः पराक्रमं ज्यायसि यस्तनोति । तेजांसि भानोरिव निष्पतन्ति यशांसि वीर्यज्वलितानि तस्य ॥ १७.१५ ॥ दृष्टावदानाद्व्यथतेऽरिलोकः प्रध्वंसमेति व्यथिताच्च तेजः । तेजोविहीनं विजहाति दर्पः शान्तार्चिषं दीपमिव प्रकाशः ॥ १७.१६ ॥ ततः प्रयात्यस्तमदावलेपः स जय्यतायाः पदवीं जिगीषोः । गन्धेन जेतुः प्रमुखागतस्य प्रतिद्विपस्येव मतङ्गजौघः ॥ १७.१७ ॥ एवं प्रतिद्वन्द्विषु तस्य कीर्तिं मौलीन्दुलेखाविशदां विधास्यन् । इयेष पर्यायजयावसादां रणक्रियां शम्भुरनुक्रमेण ॥ १७.१८ ॥ मुनेर्विचित्रैरिषुभिः स भूयान्निन्ये वशं भूतपतेर्बलौघः । सहात्मलाभेन समुत्पतद्भिर्जातिस्वभावैरिव जीवलोकः ॥ १७.१९ ॥ वितन्वतस्तस्य शरान्धकारं त्रस्तानि सैन्यानि रवं निशेमुः । प्रवर्षतः संततवेपथूनि क्षपाघनस्येव गवां कुलानि ॥ १७.२० ॥ स सायकान् साध्वसविप्लुतानां क्षिपन् परेषामतिसौष्ठवेन । शशीव दोषावृतलोचनानां विभिद्यमानः पृथगाबभासे ॥ १७.२१ ॥ क्षोभेण तेनाथ गणाधिपानां भेदं ययवाकृतिरीश्वरस्य । तरङ्गकम्पेन महाह्रदानां छायामयस्येव दिनस्य कर्तुः ॥ १७.२२ ॥ प्रसेदिवांसं न तमाप कोपः कुतः परस्मिन् पुरुषे विकारः । आकारवैषम्यमिदं च भेजे दुर्लक्ष्यचिह्ना महतां हि वृत्तिः ॥ १७.२३ ॥ विस्फार्यमाणस्य ततो भुजाभ्यां भूतानि भर्त्रा धनुरन्तकस्य । भिन्नाकृतिं ज्यां ददृशुः स्फुरन्तीं क्रुद्धस्य जिह्वामिव तक्षकस्य ॥ १७.२४ ॥ स्व्यापसव्यध्वनितोग्रचापं पार्थः किराताधिपमाशशङ्के । पर्यायसम्पादितकर्णतालं यन्ता गजं व्यालमिवापराद्धः ॥ १७.२५ ॥ निजघ्निरे तस्य हरेषुजालैः पतन्ति वृन्दानि शिलीमुखानाम् । ऊर्जस्विभिः सिन्धुमुखागतानि यादांसि यादोभिरिवाम्बुराशेः ॥ १७.२६ ॥ विभेदमन्तः पदवीनिरोधं विध्वंसनं चाविदितप्रयोगः । नेतारिलोकेषु करोति यद्यत्तत्तच्चकारास्य शरेषु शम्भुः ॥ १७.२७ ॥ सोढावगीतप्रथमायुधस्य क्रोधोज्झितैर्वेगितया पतद्भिः । छिन्नैरपि त्रासितवाहिनीकैः पेते कृतार्थैरिव तस्य बाणैः ॥ १७.२८ ॥ अलंकृतानामृजुतागुणेन गुरूपदिष्टां गतिमास्थितानाम् । सतामिवापर्वणि मार्गणानां भङ्गः स जिष्णोर्धृतिमुन्ममाथ ॥ १७.२९ ॥ बाणच्छिदस्ते विशिखाः स्मरारेरवाङ्मुखीभूतफलाः पतन्तः । अखण्डितं पाण्डवसायकेभ्यः कृतस्य सद्यः प्रतिकारमापुः ॥ १७.३० ॥ चित्रीयमाणानतिलाघवेन प्रमाथिनस्तान् भवमार्गणानाम् । समाकुलाया निचखान दूरं बाणान् ध्वजिन्या हृदयेष्वरातिः ॥ १७.३१ ॥ तस्यातियत्नादतिरिच्यमाने पराक्रमेऽन्योन्यविशेषणेन । हन्ता पुरां भूरि पृषत्कवर्षं निरास नैदाघ इवाम्बु मेघः ॥ १७.३२ ॥ अनामृशन्तः क्वचिदेव मर्म प्रियैषिणानुप्रहिताः शिवेन । सुहृत्प्रयुक्ता इव नर्मवादाः शरा मुनेः प्रीतिकरा बभूवुः ॥ १७.३३ ॥ अस्त्रैः समानामतिरेकिणीं वा पश्यनीषूणामपि तस्य शक्तिम् । विषादवक्तव्यबलः प्रमाथी स्वमाललम्बे बलमिन्दुमौलिः ॥ १७.३४ ॥ तपस्तपोवीर्यसमुद्धतस्य पारं यियासोः समरार्णवस्य । महेषुजालान्यखिलानि जिष्णोरर्कः पयांसीव समाचचाम ॥ १७.३५ ॥ रिक्ते सविस्रम्भमथ्+अर्जुनस्य निषङ्गवक्त्रे निपतात पाणिः । अन्यद्विपापीतजले सतर्षं मतङ्गजस्येव नगाश्मरन्ध्रे ॥ १७.३६ ॥ च्युते स तस्मिन्निषुधौ शरार्थाद्ध्वस्तार्थसारे सहसेव बन्धौ । तत्कालमोघप्रणयः प्रपेदे निर्वाच्यताकाम इवाभिमुख्यम् ॥ १७.३७ ॥ आघट्टयामास गतागताभ्यां सावेगमग्राङ्गुलिरस्य तूणौ । विधेयमार्गे मतिरुत्सुकस्य नयप्रयोगाविव गां जिगीषोः ॥ १७.३८ ॥ बभार शून्याकृतिरर्जुनस्तौ महेषुधी वीतमहेषुजालौ । युगान्तसंशुष्कजलौ विजिह्मः पूर्वापरौ लोक इवाम्बुराशी ॥ १७.३९ ॥ तेनातिमित्तेन तथा न पार्थस्तयोर्यथा रिक्ततयानुतेपे । स्वामापदं प्रोज्झ्य विपत्तिमग्नं शोचन्ति सन्तो ह्युपकारिपक्षम् ॥ १७.४० ॥ प्रतिक्रियायै विधुरः स तस्मात्कृच्छ्रेण विश्लेषमियाय हस्तः । पराङ्मुखत्वेऽपि कृतोपकारात्तूणीमुखान्मित्रकुलादिवार्यः ॥ १७.४१ ॥ पश्चात्क्रिया तूणयुगस्य भर्तुर्जज्ञे तदानीमुपकारिणीव । सम्भावनायामधरीकृतायां पत्युः पुरः साहसमासितव्यम् ॥ १७.४२ ॥ तं शम्भुराक्षिप्तमहेषुजालं लोहैः शरैर्मर्मसु निस्तुतोद । हृत्तोत्तरं तत्त्वविचारमध्ये वक्तेव दोषैर्गुरुभिर्विपक्षम् ॥ १७.४३ ॥ जहार चास्मादचिरेण वर्म ज्वलन्मणिद्योतितहैमलेखम् । चण्डः पतङ्गान्मरुदेकनीलं तडित्वतः खण्डमिवाम्बुदस्य ॥ १७.४४ ॥ विकोशनिर्धौततनोर्महासेः फणावतश्च त्वचि विच्युतायाम् । प्रतिद्विपाबद्धरुषः समक्षं नागस्य चाक्षिप्तमुखच्छदस्य ॥ १७.४५ ॥ विबोधितस्य ध्वनिना घनानां हरेरपेतस्य च शैलरन्ध्रात् । निरस्तधूमस्य च रात्रिवह्नेर्विना तनुत्रेण रुचिं स भेजे ॥ १७.४६ ॥ अचित्ततायामपि नाम युक्तामनूर्ध्वतां प्राप्य तदीयकृच्छ्रे । महीं गतौ ताविषुधी तदानीं विवव्रतुश्चेतनयेव योगम् ॥ १७.४७ ॥ स्थितं विशुद्धे नभसीव सत्त्वे धाम्ना तपोवीर्यमयेन युक्तम् । शस्त्राभिघातैस्तमजस्रमीशस्त्वष्टा विवस्वन्तमिवोल्लिलेख ॥ १७.४८ ॥ संरम्भवेगोज्झितवेदनेषु गात्रेषु बाहिर्यमुपागतेषु । मुनेर्बभूवागणितेषुराशेर्लौहस्तिरस्कार इवात्ममन्युः ॥ १७.४९ ॥ ततोऽनुपूर्वायतवृत्तबाहुः श्रीमान् क्षरल्लोहितदिग्धदेहः । आस्कन्द्य वेगेन विमुक्तनादः क्षितिं विधुन्वन्निव पार्ष्णिघातैः ॥ १७.५० ॥ साम्यं गतेनाशनिना मघोनः शशाङ्कखण्डाकृतिपाण्डुरेण । शम्भुं बिभित्सुर्धनुषा जघान स्तम्बं विषाणेन महानिवेभः ॥ १७.५१ ॥ रयेण सा संनिदधे पतन्ती भवोद्भवेनात्मनि चापयष्टिः । समुद्धता सिन्धुरनेकमार्गा परे स्थितेनौजसि जह्नुनेव ॥ १७.५२ ॥ विकार्मुकः कर्मसु शोचनीयः परिच्युतौदार्य इवोपचारः । विचिक्षिपे शूलभृता सलीलं स पत्रिभिर्दूरमदूरपातैः ॥ १७.५३ ॥ उपोढकल्याणफलोऽभिरक्षन् वीरव्रतं पुण्यरणाश्रमस्थः । जपोपवासैरिव संयतात्मा तेपे मुनिस्तैरिषुभिः शिवस्य ॥ १७.५४ ॥ ततोऽग्रभूमिं व्यवसायसिद्धेः सीमानमन्यैरतिदुस्तरं सः । तेजःश्रियामाश्रयमुत्तमासिं साक्षादहंकारमिवाललम्बे ॥ १७.५५ ॥ शरानवद्यन्ननवद्यकर्मा चचार चित्रं प्रविचारमार्गैः । हस्तेन निस्त्रिंशभृता स दीप्तः सार्कांशुना वारिधिरूर्मिणेव ॥ १७.५६ ॥ यथा निजे वर्त्मनि भाति भाभिश्च्यायामयश्चाप्सु सहस्ररश्मिः । तथा नभस्याशु रणस्थलीषु स्पष्टद्विमूर्तिर्ददृशे स भूतैः ॥ १७.५७ ॥ शिवप्रणुन्नेन शिलीमुखेन त्सरुप्रदेशादपवर्जिताङ्गः । ज्वलन्नसिस्तस्य पपात पाणेर्घनस्य वप्रादिव वैद्युतोऽग्निः ॥ १७.५८ ॥ आक्षिप्तचापावरणेषुजालश्छिन्नोत्तमासिः स मृधेऽवधूतः । रिक्तः प्रकाशश्च बभूव भूमेरुत्सादितोद्यान इव प्रदेशः ॥ १७.५९ ॥ स खण्डनं प्राप्य परादमर्षवान् भुजद्वितीयोऽपि विजेतुमिच्छया । ससर्ज वृष्टिं परिरुग्णपादपां द्रवेतरेषां पयसामिवाश्मनाम् ॥ १७.६० ॥ नीरन्ध्रं परिगमिते क्षयं पृषत्कैर्भूतानामधिपतिना शिलाविताने । उच्छ्रायस्थगितनभोदिगन्तरालं चिक्षेप क्षितिरुहजालमिन्द्रसूनुः ॥ १७.६१ ॥ निःशेषं शकलितवल्कलाङ्गसारैः कुर्वद्भिर्भुवमभितः कषायचित्राम् । ईशानः सकुसुमपल्लवैर्नगैस्तैरातेने बलिमिव रङ्गदेवताभ्यः ॥ १७.६२ ॥ उन्मज्जन्मकर इवामारापगाया वेगेन प्रतिमुखमेत्य बाणनद्याः । गाण्डीवी कनकशिलानिभं भुजाभ्यामाजघ्ने विषमविलोचनस्य वक्षः ॥ १७.६३ ॥ अभिलषत उपायं विक्रमं कीर्तिलक्ष्म्योरसुगममरिसैन्यैरङ्कमभ्यागतस्य । जनक इव शिशुत्वे सुप्रियस्यैकसूनोरविनयमपि सेहे पाण्डवस्य स्मरारिः ॥ १७.६४ ॥ तत उदग्र इव द्विरदे मुनौ रणमुपेयुषि भीमभुजायुधे । धनुरपास्य सबाणधि शंकरः प्रतिजघान घनैरिव मुष्टिभिः ॥ १८.१ ॥ हरपृथासुतयोर्ध्वनिरुत्पतन्नमृदुसंवलिताङ्गुलिपाणिजः । स्फुटदनल्पशिलारवदारुणः प्रतिननाद दरीषु दरीभृतः ॥ १८.२ ॥ शिवभुजाहतिभिन्नपृथुक्षतीः सुखमिवानुबभूव कपिध्वजः । क इव नाम बृहन्मनसां भवेदनुकृतेरपि सत्त्ववतां क्षमः ॥ १८.३ ॥ व्रणमुखच्युतशोणितशीकर- स्थगितशैलतटाभभुजान्तरः । अभिनवौषसरागभृता बभौ जलधरेण समानमुमापतिः ॥ १८.४ ॥ उरसि शूलभृतः प्रहिता मुहुः प्रतिहतिं ययुरर्जुनमुष्टयः । भृशरया इव सह्यमहीभृतः पृथुनि रोधसि सिन्धुमहोर्मयः ॥ १८.५ ॥ निपतितेऽधिशिरोधरमायते सममरत्नियुगेऽयुगचक्षुषः । त्रिचतुरेषु पदेषु किरीटिना लुलितदृष्टि मदादिव चस्खले ॥ १८.६ ॥ अभिभवोदितमन्युविदीपितः समभिसृत्य भृशं जवमोजसा । भुजयुगेन विभज्य समाददे शशिकलाभरणस्य भुजद्वयम् ॥ १८.७ ॥ प्रववृतेऽथ महाहवमल्लयोरचलसंचलनाहरणो रणः । करणशृङ्खलसंकलनागुरुर्गुरुभुजायुधगर्वितयोस्तयोः ॥ १८.८ ॥ अयमसौ भगवानुत पाण्डवः स्थितमवाङ्मुनिना शशिमौलिना । समधिरूढमजेन नु जिष्णुना स्विदिति वेगवशान्मुमुहे गणैः ॥ १८.९ ॥ प्रचलिते चलितं स्थितमास्थिते विनमिते नतमुन्नतमुन्नतौ । वृषकपिध्वजयोरसहिष्णुना मुहुरभावभयादिव भूभृता ॥ १८.१० ॥ करणशृङ्खलनिःसृतयोस्तयोः कृतभुजध्वनि वल्गु विवल्गतोः । चरणपातनिपातितरोधरसः प्रससृपुः सरितः परितः स्थलीः ॥ १८.११ ॥ वियति वेगपरिप्लुतमन्तरा समभिसृत्य रयेण कपिध्वजः । चरणयोश्चरणानमितक्षितिर्निजगृहे तिसृणां जयिनं पुराम् ॥ १८.१२ ॥ विस्मितः सपदि तेन कर्मणा कर्मणां क्षयकरः परः पुमान् । क्षेप्तुकाममवनौ तमक्लमं निष्पिपेष परिरभ्य वक्षसा ॥ १८.१३ ॥ तपसा तथा न मुदमस्य ययौ भगवान् यथा विपुलसत्त्वतया । गुणसंहतेः समतिरिक्तमहो निजमेव सत्त्वमुपकारि सताम् ॥ १८.१४ ॥ अथ हिमशुचिभस्मभूषितं शिरसि विराजितमिन्दुलेखया । स्ववपुरतिमनोहरं हरं दधतमुदीक्ष्य ननाम पाण्डवः ॥ १८.१५ ॥ सहशरधि निजं तथा कार्मुकं वपुरतनु तथैव संवर्मितम् । निहितमपि तथैव पश्यन्नसिं वृषभगतिरुपाययौ विस्मयम् ॥ १८.१६ ॥ सिषिचुरवनिमम्बुवाहाः शनैः सुरकुसुममियाय चित्रं दिवः । विमलरुचि भृशं नभो दुन्दुभेर्ध्वनिरखिलमनाहतस्यानशे ॥ १८.१७ ॥ आसेदुषां गोत्रभिदोऽनुवृत्त्या गोपायकानां भुवनत्रयस्य । रोचिष्णुरत्नावलिभिर्विमानैर्द्यौराचिता तारकितेव रेजे ॥ १८.१८ ॥ हंसा बृहन्तः सुरसद्मवाहाः संह्रादिकण्ठाभरणाः पतन्तः । चक्रुः प्रयत्नेन विकीर्यमाणैर्व्योम्नः परिष्वङ्गमिवाग्रपक्षैः ॥ १८.१९ ॥ मुदितमधुलिहो वितानीकृताः स्रज उपरि वितत्य सातानिकीः । जलद इव निषेदिवांसं वृषे मरुदुपसुखयांबभूवेश्वरम् ॥ १८.२० ॥ कृतधृति परिवन्दितेनोच्चकैर्गणपतिभिरभिन्नरोमोद्गमैः । तपसि कृतफले फलज्यायसी स्तुतिरिति जगदे हरेः सूनुना ॥ १८.२१ ॥ शरणं भवन्तमतिकारुणिकं भव भक्तिगम्यमधिगम्य जनाः । जितमृत्यवोऽजित भवन्ति भये ससुरासुरस्य जगतः शरणम् ॥ १८.२२ ॥ विपदेति तावदवसादकरी न च कामसम्पदभिकामयते । न नमन्ति चैकपुरुषं पुरुषास्तव यावदीश न नतिः क्रियते ॥ १८.२३ ॥ संसेवन्ते दानशीला विमुक्त्य सम्पश्यन्तो जन्मदुःखं पुमांसः । यन्निःसङ्गस्त्वं फलस्यानतेभ्यस्तत्कारुण्यं केवलं न स्वकार्यम् ॥ १८.२४ ॥ प्राप्यते यदिह दूरमगत्वा यत्फलत्यपरलोकगताय । तीर्थमस्ति न भवार्णवबाह्यं सार्वकामिकमृते भवतस्तत् ॥ १८.२५ ॥ व्रजति शुचि पदं त्वति प्रीतिमान् प्रतिहतमतिरेति घोरां गतिम् । इयमनघ निमित्तशक्तिः परा तव वरद न चित्तभेदः क्वचित् ॥ १८.२६ ॥ दक्षिणां प्रणतदक्षिण मूर्तिं तत्त्वतः शिवकरीमविदित्वा । रागिणापि विहिता तव भक्त्या संस्मृतिर्भव भवत्यभवाय ॥ १८.२७ ॥ दृष्ट्वा दृश्यान्याचरणीयानि विधाय प्रेक्षाकारी याति पदं मुक्तमपायैः । सम्यग्दृष्टिस्तस्य परं पश्यति यस्त्वां यश्चोपास्ति साधु विधेयं स विधत्ते ॥ १८.२८ ॥ युक्ताः स्वशक्त्या मुनयः प्रजानां हितोपदेशैरुपकारवन्तः । समुच्छिनत्सि त्वमचिन्त्यधामा कर्माण्युपेतस्य दुरुत्तराणि ॥ १८.२९ ॥ संनिबद्धमपहर्तुमहार्यं भूरि दुर्गतिभयं भुवनानाम् । अद्भुताकृतिमिमामतिमायस्त्वं बिभर्षि करुणामय मायाम् ॥ १८.३० ॥ न रागि चेतः परमा विलासिता वधूः शरीरेऽस्ति न चास्ति मन्मथः । नमस्क्रिया चोषसि दातुरित्यहो निसर्गदुर्बोधमिदं तवेहितम् ॥ १८.३१ ॥ तवोत्तरीयं करिचर्म साङ्गजं ज्वलन्मणिः सारशनं महानहिः । स्रगास्यपङ्क्तिः शवभस्म चन्दनं कला हिमांशोश्च समं चकासति ॥ १८.३२ ॥ अविग्रहस्याप्यतुलेन हेतुना समेतभिन्नद्वयमूर्ति तिष्ठतः । तवैव नान्यस्य जगत्सु दृश्यते विरुद्धवेषाभरणस्य कान्तता ॥ १८.३३ ॥ आत्मलाभपरिणामनिरोधैर्भूतसंघ इव न त्वमुपेतः । तेन सर्वभुवनातिग लोके नोपमानमसि नाप्युपेमयः ॥ १८.३४ ॥ त्वमन्तकः स्थावरजङ्गमानां त्वया जगत्प्राणिति देव विश्वम् । त्वं योगिनां हेतुफले रुणत्सि त्वं कारणं कारणकारणानाम् ॥ १८.३५ ॥ रक्षोभिः सुरमनुजैर्दितेः सुतैर्वा यल्लोकेष्वविकलमाप्तमाधिपत्यम् । पाविन्याः शरणगतार्तिहारिणे तन्माहात्म्यं भव भवते नमस्क्रियायाः ॥ १८.३६ ॥ तरसा भुवनानि यो बिभर्ति ध्वनति ब्रह्म यतः परं पवित्रम् । परितो दुरितानि यः पुनीते शिव तस्मै पवनातने नमस्ते ॥ १८.३७ ॥ भवतः स्मरतां सदासने जयिनि ब्रह्ममये निषेदुषाम् । दहते भवबीजसंततिं शिखिनेऽनेकशिखाय ते नमः ॥ १८.३८ ॥ आबाधामरणभयार्चिषा चिराय प्लुष्टेभ्यो भव महता भवानलेन । निर्वाणं समुपगमेन यच्छते ते बीजानां प्रभव नमोऽस्तु जीवनाय ॥ १८.३९ ॥ यः सर्वेषामावरीता वरीयान् सर्वैर्भावैर्नावृतोऽनादिनिष्ठः । मार्गातीतायेन्द्रियाणां नमस्तेऽविज्ञेयाय व्योमरूपाय तस्मै ॥ १८.४० ॥ अणीयसे विश्वविधारिणे नमो नमोऽन्तिकस्थाय नमो दवीयसे । अतीत्य वाचां मनसां च गोचरं स्थिताय ते तत्पतये नमो नमः ॥ १८.४१ ॥ असंविदानस्य ममेश संविदां तितिक्षितुं दुश्चरितं त्वमर्हसि । विरोध्य मोहात्पुनरभ्युपेयुषां गतिर्भवानेव दुरात्मनापि ॥ १८.४२ ॥ आस्तिक्यशुद्धमवतः प्रियधर्म धर्मं धर्मात्मजस्य विहितागसि शत्रुवर्गे । सम्प्राप्नुयां विजयमीश यया समृद्ध्या तां भूतनाथ विभुतां वितराहवेषु ॥ १८.४३ ॥ इति निगदितवन्तं सूनुमुच्चैर्मघोनः प्रणतशिरसमीशः सादरं सान्त्वयित्वा । ज्वलदनलपरीतं रौद्रमस्त्रं दधानं धनुरुपपदमस्मै वेदमभ्यादिदेश ॥ १८.४४ ॥ स पिङ्गाक्षः श्रीमान् भुवनमहनीयेन महसा तनुं भीमां बिभ्रत्त्रिगुणपरिवारप्रहरणः । परीत्येशानं त्रिः स्तुतिभिरुपगीतः सुरगणैः सुतं पाण्डोर्वीरं जलदमिव भास्वानभिययौ ॥ १८.४५ ॥ अथ शशधरमौलेरभ्यनुज्ञामवाप्य त्रिदशपतिपुरोगाः पूर्णकामाय तस्मै । अवितथफलमाशिर्वादमारोपयन्तो विजयि विविधमस्त्रं लोकपाला वितेरुः ॥ १८.४६ ॥ असंहार्योत्साहं जयिनमुदयं प्राप्य तरसा धुरं गुर्वीं वोढुं स्थितमनवसादाय जगतः । स्वधाम्ना लोकानां तमुपरि कृतस्थानममरास्तपोलक्ष्म्या दीप्तं दिनकृतमिवोच्चैरुपजगुः ॥ १८.४७ ॥ व्रज जय रिपुलोकं पादपद्मानतः सन् गदित इति शिवेन श्लाघितो देवसंघैः । निजगृहमथ गत्वा सादरं पाण्डुपुत्रो धृतगुरुजयलक्ष्मीर्धर्मसूनुं ननाम ॥ १८.४८ ॥